अआनन्दाधमसंस्कदयन्थाधलिः! ग्रन्थाड्‌ः २१ श्रीमदृटेपायनप्रणीतनद्यसकाभि आनन्द गिरिरूतटीकासंवलितशां करभाष्यसमेतानि। ( प्रथमोऽध्यायः द्वितीयाध्यायस्य पद्यं च ) ~> -+~~-~-~-~--------~~ एकसंषेकरेत्युपाहः प° शा० रा० रा० नारापणदाचिभिः संञोधितानि । तानि च इयनेन पुण्याख्यपत्तने नन्दन्नमखद्रमह्‌ आयसाक्षरेमद्रयित्या १४०००००० ०० प्रकाशितानि) शालिवाहनशकाब्दाः १८९२ । सन १८९० ( अस्य सवऽधिकारा राजशापनानुपरेणं छायत्तीर्वाः ) मृल्यं इपकयद्प्‌ । ₹० ४ = अ्तेषां सटीकशांकरभोष्यसमेतानां बह्मद्रजाणां पुसं परहितेकतया संस्करणार्थं पदत्तानि तेषां नामादीनि पुस्तकानां सज्ञाश्च कृतज्ञदया प्रकारषन्ते | (क) इति संनित म--प्ररं क्षभाष्यं टीकोपेतं च, इन्द्रपुरनिषासिर्मा किवे इ- स्युपाह्वानां श्री. च. श. भारसाहेव वारासताहैव इत्पे- तेषाम्‌ । पत्राणां संख्या ४३२ । एकपन्रस्थपद्िषंख्या ३७ । एकपङ्भुस्थानामक्षसणां संख्या ६० । रेछनका- स्तु तिशस्सदत्रमित इत्यनुमीयते । (ख.) इति संज्ञिता--केवखा रीका, इन्दररपुरनिवातिनां फिवे इत्पुपाह्मना श्री. रा. रा- भाऊपाहेव बाव्मप्हिव इत्येतेषाम्‌ । पना- णि २२१ । प्यः ४२! अक्षराणि ६२ | ठेखनका- रः शके ९७७६ तथा संवत्‌ १९९९ । (ग.9 इति संज्ञितम्‌--स्टीक छुत्रचतुषए्यस्य भाष्पं, गटर्हिगर्नकर' इत्युपाहा- नां वे० मू० रा० विह्ृरभटट इच्येतेषाम्‌ । (घ.) इति सं्ितम्‌--केवरूभाष्यं, कार्यां मुद्रणालये युद्धितं एकसवेकर इत्युपाह्वानां वे. शा. रा. रा.नारायणशाघ्नी इत्येतेपाम्‌। (ड.9 इति संज्ञितम--गरं सभाष्यं, आनन्दाश्नमग्न्यसंग्रहार्पस्ं ्यकटेन्वर- मुद्रणार्ये यद्धितं तन्युद्रारपाधिकारिणा " गद्धाविष्णुः इत्याख्येन प्रदत्तम्‌ । (च. ) इति संक्ञिवा--केवखा टीका, करदीरपुरनिवापिनां द्रविदेोपाहयारना. वे. शा० रा० रा० नानाशात्रिणाम्‌ | (छ.) इति संज्ञिता--प्रथमाभ्यायाचपादद्वयस्पः केवसा टीका, एकपवेकर इ- त्एपाह्ानां ३० शा० रा० रा० नारापण याचिणाम्‌ | (ज .) इति संज्ञित म्--मरं सभाष्यं, पुण्यपत्तननिवापिनां लोर इत्यपाहानां रा० रा० नारायण वावाजीं इत्येतेषाम्‌ । परनाणि 2९४ | पङ्कयः २२. । अक्षणि ९२ । रेखनकालः ग के १७४० | €.) इति संिवम--ग्ररं समाप्पं दीकेपेतं घ, अनिन्दाश्रमस्यं श्रीरराण्ण° {२ महादेव वचिमणाजी आपटे इत्येतेषाम्‌ । पत्राणि १०९०। प्यः २ | अक्षराणि ८ 1 रेखनकारुः शाके ९८९१। (ज.) इवि संिवम्‌-- गरं सभाष्यं, कल्कातानगरस्थयुद्रणाख्ये युद्विते, के रासवापिनां देव इत्युपाहानां पुण्यपत्तननिवासिनां वै० शा० रा९ रा० वारशाचिणाम्‌। पत्राणि १९५५। पड्कू- , यः ९४ | अश्रराणि २२ । मुद्रणाकारः १७८५ । (2.) इवि संक्ञितमू--मूर समभाष्य, कंरास्वासिनां देव इत्युपाहानां पुण्यपत्त ननिवासिनां ३० शा०रा०रा० बारुशाछिणाम्‌ । पना- णि ५७७ । पङ्कः १९ । अक्षणि ९० । रेखनकारु ९७४९ ] | (ठ. ) इवि संज्ञेता-केवखा टीका, पाडूटर इत्याख्यपुरस्थानां बे० शा०रा० रा० दुरभक व्यकट चेरा शाच्िणाम्‌ । पत्राणि ६७३ । पड्यः २० । अक्षराणि ३९ । रेखनकारस्तु पश्चपश्चा- रान्मित इत्यनुमीयते । (ठ.) इति संकिता-केवखा टीका, दक्षिणापथवर्तिविचार्यग्रन्थसंग्रहाख्यस्थं डाक्टर्‌" इत्युपपदधारिमि्भाण्डारकरोपाहू रामक्रष्ण गो- पार इत्येतेदत्तम्‌ । प्राणि ९१६८ । पङ्यः ९६ । अक्ष राणि ३२ । रेछठनकारुः शके १६७७ । तथा संवत्‌ ९८१२ | (ढ.) इति संक्ञिता--केवखा रीका च्ुटिता, मोहमयीराजधानीनिवापिनां रा० रा० "मनसुकराम सयांराम त्रिपादीं * इत्येतेषाम्‌ । पत्रा- णि २६० । पङ्कयः १८ । अक्षराणि ३५ । ठेखनकारुः प्श्चसप्तिसवत्सरमित इत्यनुमीयते । ` समात्रामद तज्ञपनरकम्‌ । [रि "--------~------ ब्ह्ममू्रीयपादार्थदर्शनं नि्घेण्टपन्नम्‌ | प्रतिपायविषयाः 1 अध्यायादयः । पदाः । पृषटङ्गाः । सुस्पष्टव्रह्मबोधकश्ुतिवाक्यानां समन्वयः. „^ ९ १९ ९ उपास्यव्रह्मवाचकास्पषटश्चुतिवाक्यानां समन्वयः. ९ २ १६३ ज्ञेयत्रह्मपरतिपादकास्पष्टश्चतिवास्पानां समन्वयः... ९ ३ २२१ अव्यक्तादिसंदिग्धपदमानाणामेवं समन्वयः ९ ४ ३२९ सांख्ययोगकाणादादिस्परतिभिः सांख्णादिपषयुक्त- . तर्के वेदान्तसमन्वयस्य विरोधपरिहारः ३९६ सांख्यादिमतानां दुष्टत्वमदरनम्‌.... „^ ^^ ^ २ > ८६ १ 2 व्थासाधिकरणार्थदर्शनं निर्घण्टपतरम्‌ । समन्वयाख्यप्रथमाष्यापस्य प्रथम्पदे । प्रतिपाद्यविषयः । सूचकाः । अधिकरणाङ्ाः। प्ष्ठद्माः | ब्रह्मणो विचार्यल्वं ,.. „^, र (1 - ९ १ ब्रह्मणो रक्ष्यत ७७8७ 9१8 ०९५७ 99१४ ४९९४ [71११ २ (- 3 ३० बरह्मणो वेदकं ९ वणक, ह्मणो वेदेकमेयता |\ वणेकं+ "” ““ ^“ ४ न वेदान्तानां बह्मबोधकतं ¦ ९ वर्णकं, ् ४५ वेदान्तानां बरह्मण्यवत्तिततवं § २ वणेकं, ध प्रधानस्य जगत्कर्त्वाभावकयनं .... „~ ^^ ९-९१ ५ ८६ आनन्द मयको त्मत्वं णकं ध (1 3 आदित्यान्तमैतहिरण्मययपुरूषस्याक्ष्यन्तगंतपरूष- स्प देश्वरत्वे „^. „^ ^ ^ र०-९९ ७ ९२६ परब्रह्मण आकारशब्ददाच्यत्व . „^ "^ 9 < ९२० नरहमण भाकारशव्दवत्माणशब्द्वाच्यतवं ^" ^ २३ ९ र्ये { २1 परतियविपयाः । सूत्राङ्राः1 अधिकरणाद्भाः। पृषठाद्वाः॥ परव्रह्मणो उ्योतिःशब्दवाच्यतं .. ^ ,२-२७ १० ९३८ ब्रह्मणः प्राणदयब्दयतिपायत्वं .... „~ „^ „^ २८-2२९ १९ ९५९ उक्ताध्यायस्य द्वितीयपादे । मनोमयः प्राणशरीर्‌ इत्यादिच्छान्दोग्यवाक्येन वद्मण उपास्यत्वषिचारः.. „~ ~ श द ब्रह्मणो जगत्क्रंखं .... ,.. ,. „^ „^ „^^ ९-१० ९१७४ चेतनयोजकि्वरयीहृद्रहागतवं.. ..~ ... „.११-१२ १७६ छापाजीवान्यदेवान्हित्वा परवद्मण एवोपास्यत्वं ९३-९७ श्रथानजीवेतरस्येश्वरस्यवान्तर्या गिङव्दवाच्यस्वं १८-२.० भधानजीवो निराङृस्पेग्वरस्य मृतयोनित्व.... ,...२९-२.द ब्रह्मणो वै्वानरशब्दवाच्यत्वं ,... „^ „^ „^ २,९-३२ @ -# „¢ ० ~ ७ „< [9 ५ ०८ उक्ताध्यायस्य तृतीयपादे | सूत्नात्महिरण्यगभेग्रधानभोक्त्जवश्वराणां मध्ये के- वरुमीश्वरस्येव सवांधिष्ठानमूततवं ... „ ५ अ 2.9 ९ णपरेद्योमेध्ये परेशस्थैव सत्यशब्देन शरष्ठत्वं <८-९ २. ८३० पणवव्रह्मणोमेध्ये ब्रह्मण एवाप्तररब्दषाच्यत्वं १०-१२९ ३ २८ अप्रपरव्रह्मणोमेध्ये परत्रह्मण एव निमत्रेण भ्र ` | णवेन ध्येयं ,.. „^ „^. 8 2 २४१ दहराकाशस्वेन पतीयमानानां तियल्जीवव्रह्मणां मध्पे ब्रह्मण एव तदाकारवाच्यत्वं .“ „^ „~ १४-१८ ५ २४५ अक्षिपुरूपलखेनाऽऽपाततः प्रतीयमानयोर्सीवपरेशयोः | परेशस्यैव तत्पदवाच्यत्वं ... „^ „~ ,१९-२९ द २५९ जगसकाराकत्वेनोपर्ब्धयोः सयोदितेजःपदाथेचेतत- न्ययोधैतन्यस्येव तत्प्रकारकत्वं ,... „^^. ,..२२-२२ ७ २६६ लीदात्मपरमात्मनोैध्ये परमात्मन एवाट्ुठमात्रपु- रुपडाव्देन प्रतिपादन, ५ „५ „ „^२९-२५ ८ २७९१ देदानां निरणविद्यापामधिकारनिटपणं .“. ...द६-३द ९ २७५ गरद्राणां वेदानधिकारकयनपूरव॑कः शोकाकुख्त्वेन मूद्रनाममात्रधारिणो जानश्चतेवेद वि्ाधिममः >९-३८ १० ` ३०६ ८ ^ 4 प्रतिपायविषयाः । । सत्राह्मः 1 भविक्रणाद्ाः । पृष्टाः! आणत्वेनाऽऽस््रातानां ञज्वायुपरेशानां मध्ये परेश- स्येव वा्ाणशन्दवाच्ययं „^ „... „^ ३९ १९९१९ ३१३ ब्रह्मणः प्रतन्योतिष्टे „4, „^ ० „ 2० १९२ ३१७ ब्रह्मण आकाशराब्द्वाच्पत्वं „^ ,.. „^^ = ४९. १३ ३९६ बरह्मणो विज्ञानमयराब्दवाच्यल्वं .. , „^४२-४६ १४६ ३२१ उक्ताध्यायस्य चहुथेपादे | कारणावस्यापन्रस्य स्थृरुरारीरस्येवाप्यक्तयब्द- व ९१-७ १९ ३२९ श्ुतिपमितपकतिस्एदि्गतप्रधानयोमेध्ये ताह- शमकृतेरेवाजाशब्दवाच्यत्वं ८ „^ „^ ८-१० ९ ३९५ आणचक्षुःश्नोत्रमनोनानां पश्चपश्चजनराव्दवा- च्यत्वं ,.., „^^ न ~ 2.१2 8. 24 ब्रह्मप्रतिपादक्वेदान्तवाक्यसमन्वयानां युक्तियु- त 4 १६-१५ ४ ३५९ प्राणजीवपरात्मनां मध्ये परात्मन एव कृत््नग- त्करवृ्वेन बारफिना त्रह्मतेनोक्तानां षोडशपु- रुषाणां कचरतनिराकरणं „^ ^ ^^ „^१६-१८ ५ ३६७ संशयितजीदपरमात्मनोमेध्ये परमात्मन एव शअव- णमननादिविषयत्वै „^ „^, + „न १९-०२ ६ ३७१ ब्रह्मणो निमित्तोपादानोभवकारणतं)... „५ ^२३-२७ ७ ३८५ प्रमाणुशून्पादीनां श्रुत्ुक्तानामपि जगत्कारणत्व- मपहाय ब्रह्मण एव प्रतिनियतनगत्कारणतं २८ ८ २९ इति प्रथमाध्यायस्य निष्पत्रं समाप्त ॥ अविसेधाख्यद्विवीयाध्यायस्य प्रथमपादे । सांख्पस्मरत्या वेदसंकोचस्यायुक्तत्वं . „^^ = ९.२९ ९ २९५ योगस्यत्याऽपि वेदसकोचस्यायुक्ततं ^ ^ ३ २. ण्यं देरन्षण्याख्ययुक्तिद्रारऽपि देदान्तवाक्यानामः 2 २४०८ सभ्यत्व्‌ ७७९७ ७8४ ०१७5 दाहक र४द१ ९१४४ १६४ १९ [ ४ | प्रतिपाद्यविषयः 1 सूजाः अधिकरणाङ्कः 1 पृष्टः । काणादचीद्धादीनां स्मृतियुक्तिभ्यामपि वेदेवाक्या- नामवाष्यत्व „५ „. षः ` २ ६. ४२९ भोक्तृभोग्यभेदवतोऽपि परव्रह्मणोऽद्वतचस्पा- वाधा ... ४ व 3 ५ ५३९१ ्रद्मणि मेदाभेदयोत्यीवहासिकितमद्वितीपतवस्य च ताच्विक्तं ^ „^ ~ ^ ^ १९६५० ध ४३३ सर््तस्वेन जीवसंपारमिथ्पातं स्वनिरेपखं च प- उतः परमेश्वरस्य न हिताहितभाग्दोषः ,२९-२२ ७ ४५९ अद्वितीयस्यापि ब्रह्मणः क्रमेण नानाकार्थाणां घ- षटिसभावना „^ ^ र ^ ए८-२५ ८ शष्ट | दश्वरस्पोपादानषूपपरिणामिकारणत्वन्यवस्थापर्न. २६-२९ ९ ४६७ दशवरस्याशरीरितवेऽपि मायावित्वं „^ „^~ ^^ ३०-२१ .१० ४७५ नित्यत्रष्स्येन्वरस्यापि प्रयोजनं विनाऽरोषजगद- ं तपादनं „^ 4 „^ ^ ^ „^ „न ३२-३६ ११ ४७७ कमेनियच्रितानां जीवानां शुखटुःखनिमित्तमात्रस्य र | लगत्संहरतश्च नेष्ेण्यदोषाभावः .... . ३४-२६ - १२ ४८० निगरेणस्यापि ब्रह्मणो विवतेखूपेण प्रकृतिघवसिद्धिः २७ ९३ ४८४ उक्ताध्यायस्य द्वितीयपादे | पाँख्पानुमत्तपधानस्य जगद्धेतुत्खण्डनं ,*. .. १-१० १ ४८६ अपदरोद्धवे काणाददृष्टान्तश्यास्तित्वं . .... ^ २११ २ ५०८ परमाणूनां संयोगेन जगदुखत्तेुक्तिपिरुदसं ...९२-१७ २ ५९३ देश्वराद्विनानां वाह्मवस्त्वस्तिस्वादिवोद्धवि शेषसं- मतानां परमाणूनां शब्दस्पशादनिां च नगहु- तपादकत्वेमतखण्डनं ,.. ५ „^ ^ ,„*१८-२७ ९ ५३९१ विन्ञानवादिबोदधसंमतविज्ञानस्प जगत्कततवादि- 1 ५ ,^९८-२० ५ ५४९ भीवादिसप्रपदार्थवादिनां वौद्ान्तराणां मतखण्डनं ३२-३६ ६ ५६२ दरस्वेश्वरवादस्यायुक्त्ं व 02.8६ 9 99२ जवोत्पतत्यादेरयुक्तत्वं „,.. „„ "^ „^ ,^दे२-द५ ८ ५७९ ॐ तत्सद्रहमणे नः =. , ५ ति श्रीमदू्ैपायनप्रणीतव्रह्मसृत्राण्यानन्दगिरिक- तटीकासंचरितशांकरशारीरकमाष्यसमेत्तानि । # {98 6. अध्यस्तान्ध्यमपूवेमथोषिपणेयौलये पमथौस्पदं लक्ष्यं लक्षणमेदतः श्युतिगतं निधतसाध्याथेकम्‌ | आन्नायान्तविमातविश्वविमवं सवाविरुद्धं परं सलं ज्ञानमनथेसाथेविधुरं त्र प्पये सेदोगर | १॥ यो छोकं सकलं पुनाति निगमा यं माहुरेकान्ततो व्याप्रं येन जगव्यगन्ति स्तत यसे नमस्कुवैते । यस्मादाषिरमृदशेषममरा यस्य प्तादार्थिनों यदिमिन्पयेवसास्यति स्ुरदििदं वस्मे नमो विष्णवे | २॥ योऽ नुयानुयतेजा जनयति सकलानाकयं यं लभन्ते स्वँ निवौन्ति येन श्रुतिपथपायिका पौपडातन्वते च । यस्मे यस्मादकप्मात्परिभवचकिता यस्य संरोचयन्ते चिन्ता यिन्प्रृत्ता भृशविशदषियः संश्रये तं गरम्‌ ॥ ३ ॥ भिन्दानमेनांसि दुरासदानि प्रत्यूहवगयमवरानि तानि । राजानमाघातपरंपराणामाराहुषासे भिरिजाभिजातम्‌ ॥ ४ ॥ श्रीमद्यासपयोनिषिर्निषिरसो सत्पक्तिपङ्धस्फर- नयुक्तानामनवचह चविपृलप्रचोतिवि्यामणिः । क्षान्तिः शान्तिधुतीं दयेतिसरितपिकान्तवि श्रान्तिमू- भयान्न: सततं मुनैन्द्रमकरमरेणीश्नयः श्रेयसे ॥ ५ ॥ यद्राप्याम्बुनजातजात्मधुरमेयोमधुप्रायेना- सायेन्यययियः समयमरूतः स्वऽपि निर्वेदनः | यस्िन्मुक्तिपयो मुमश्षमुनिभिः संपाधितः संबभौ तस्मे भाष्यते नमोऽस्तु भगवत्पदामिषां व्रिभ्ते ॥ ६ ॥ यत्पादाम्भुसच्रीकपिषणा निवोणमाग।मिगा पङ्किगुक्तनिसगेदुगेदुरिता ाच॑यमानापियम्‌ । १क.ख,सदा 1२ क्‌. "योनवि २ श्रीमौपायनप्रणीतव्रह्मद्ूजाणि- = [सन्श्पा०श्प्‌०१ यस्मिननिलमिदं शमादि समभूद्रोषाङकरो मे यतः खद्धानन्दमुनीश्वराय गुर त्प प्रस्मे नमः ॥ ७ ॥ मातर्न्ोऽस्मि भवतीमय चायेये त्वा चेतः सरस्वति परास्य प्राञ्चमथेम्‌ | शारीरके पददनुगरहसंप्रसन्न- , मेका्रमस्तु क्चसरा सह स्म्यगरये ॥ ८] अद्धामक्ती पुरोधाय विषायाऽऽगममावनाम्‌ । आमच्छारीरके भाष्ये करिष्ये न्यायानिणैयम्‌ ॥ ९ ॥ नि्याध्ययनविष्युपादापित्वेदान्तवचोमिरापततः प्रतिपन्नं शाखरारम्भौपयिकमनुब- न्यजातं न्यायतो निर्णेतुं मगवान्वादरायणः सूचितवानयातो ब्रह्मभिज्ञासेति । तत्न म- मावृत्वादिवन्वस्याध्यासत्वं धमेमीमांसया वरघ्ठमी्मासाया गताथेतामावो विकि्टाधिकारे संभवो विषयादिसचं चेति चत्वारोऽ्थौः सूचिताः । तथाहि । सत्वे बन्धस्य बद्धा- बद्धयो्जविव्र्मणेरिक्यानुपपत्तेः सत्यस्य च ज्ञानादानिवृतेज्ञोनस्य चाज्ञानमातनविरो- पित्वादुत्तरन्ञानस्य च विरोधिगुणतया पूरवैज्ञानादिनिवतेकत्वाद्विपयपंयोजनिद्धिहेतु- तया वन्धत्याध्यासता सूचिता) पूरापिद्धत्वे वेदान्तविचारस्य विरिष्टाधिकारिणश्चामावे तं यति तत्कतैव्यवोक्तेरयोगादगताथैतवं विशि्टाधिकारिसेमवश्व ध्वनितः | त्वम॑पेद्ट- वन्धस्यान्यदौयन्ञानादनिवृततेसवदधेज्ञानमपि तन्िवर्हि त्वमथेविपयमेवेयथौत्तदैकयं वि- पयः सूचितः । ममुक्षोरथशब्द योतितस्य ज्ञानाय विचाराविधानात्तत्साध्यन्ञानान्पुक्तिः सृचिता। ब्रघ्वज्ञानाय च विचारविधानाद्भद्मणः शाक्यप्रतिपा्तया वेदान्तः संबन्धोऽ- पि दक्षतः । तदेतद्राष्यरूचथाक्रमं व्युत्ाद्यिष्यति । अस्य चापिकरणस्य प्राथ म्यान्नायिकरणसंगतिः | उत्तरायिकरणसंगतिस्तु तस्येवानेनेति नास्योच्यंते । विचार- विध्येक्षितपरिषयायपैकश्रुतिभिरस्योत्यानादुत्थाप्योत्थापकत्वं भ्रुतिसंगतिः । इदं च यमेजिज्ञामासूजवदुपोद्वाततया चिन्तां परकूतसिद्धचथौमुपोदातं पचक्षत इति न्यायेन सारेण संवध्यते । विचारारम्भोपयोगिनीनामपिकायौदि श्रुतीनां स्वां समन्वयोक्तेरस्य विशेयतः समन्वयाध्यायसंगतिः | सर्व्रह्मलिङ्कानां विषयाय्पेकवक्यानां स्वाथे समन्व- योक्टया विशेषतोऽस्याऽऽ पादेन संबन्धः पूर्वपक्षे विचारानारम्भात्तदधीनज्ञानामावा- दुपायान्तरस्राध्या मुक्तैः । सिद्धान्ते तु तदारम्भपतेभवात्तद घीनज्ञानमिद्धस्तेनेव मुक्तिः सिध्यवौति फलभेदः चेद मघीतिविधिवदन्तमतमेव शातने तदारम्भकयितापरम्‌ । तत वेदान्समीरमासाशाद्ं व्रिपयस्तदारम्यमनारभ्यं वेति िषयाधसंमवस॑मवाभ्यां संशयः परा- # संगतिः । छ. रिमत्तं 1 २ छ. मूनिताः! ३ ख. “मयं ` » ख, "रष्व न ० पार १स्‌० ६] आनन्दगिरिकृतर्यकास्वरितर्रांकसमाण्यसमेतानि। ३ युष्पदस्मत्पत्ययगोच्रयो- माणिकत्वेन प्रमातृत्वाप्विवन्वस्य सयवया वचन्ञानानपोत्वाददावद्धयो्न्व्रह्मगो- `रेकयायोगात्तदभावे च बन्धाष्वस्ववैन्धाध्वस्वौ च फकामावात्याच्या च मीमांसया वे- दाथमात्नोपापौ पवृत्तया गताथैतवात्फकेच्छावतोऽपिकारिणोऽपि तुच्छत्वा्तद्विशेपणानां < च दुकैचत्वाद्रद्मणः प्रसिद्धत्वे विपयप्रयोजनयोरनुपपततेरपिद्धते संवन्षपरयोननयोर- तिदधस्वस्य च निःपामान्यविशेपलवादसंमाविवविष्यादिकमनारभ्यं शाघ्लमिदि पूर्वपक्षः परमातृत्विन्योवहारिकमानसिद्धत्वेऽपि ताचिकमानाधिद्धवया चथाविषमानजनित्रवो- यवाधाविरोषादुक्तविषयादिप्रविकम्मादमेमीमांसायाश्च वेदकदेराषमेमात्नोपाहिववय। ब्ह्मास्सङ्ितया तन्पीमांसया गवाथेवानवरकाश्ादध्यक्षा्यपिगवमिध्यामावस्य वन्पस्य ज्ञाननिवलंतया वन्निवृत्तिकामस्याधिकारिणः सुलमत्वद्विरोषणानां च विवेकादीनाम- तीते वतैमाने वा जन्मनि कुतसुरूवजनिवचित्तप्रसादासादिदानामनुमानागमारषीन तय । सुव्चत्वाद्रह्मणश्च ब्रह्मपदादात्मत्वाच सिद्धावपि विचारं विना मानादसिद्धेरनन्यलम्य- वया विषयत्वात्तदवगतेश्च फर्त्वादयन्तािद्धव्यभावाच रक्यप्रतिपा्यतया संवन्धा-. दिसिद्धेरारो पितसामान्यविशेषभावमादाय तदीयविषयत्वर्यं प्रतिपायत्वाटुक्तविषया- दिमदिदं शाघ्रमारम्यमिति सिद्धान्तः | तदिदं हदि निधाय देदान्तमीमासरााघं न्वा- ख्यातुकामो मगवान्माप्यकारः शाघ्ारम्भायेमाचपूत्रेणायेवः. सूचितं विषयादि वदितुं विरोधिनो बन्धस्याभ्यासव्ं लक्षणसैमावनासद्धावपमणेः सषिस्यिपुरादवघ्यासमाक्षिष- वि । युष्मद स्मत्पत्ययगोचर्योरित्यादिना मिथ्येति भवितुं युक्तमित्यन्तेन भाष्ये-- ण । अथौच सुतरामिवरेतरमावानुपपत्तिरित्यन्तेनानुषष्टुवं चिन्माच्रमात्मानमनुसंदषानस्व स्वानुस्मरणं मङ्गलाचरणं विद्नोपञ्ञमनाच, सेपादयति | चैते भचोऽयमितिभान्विरन्व- बैकयप्रमिलयेक्षायुस्कारजन्यत्वात्तत्यमितिश्ैक्यर्पेलात्मानालमनेरिक्याध्यापनेऽपि व- त्ममि्यदेषै्तम्यतां मन्वानस्तयेरेकयाभविऽपि विविधं विरोषं. हेतुमाह ।. युष्मद्‌ स्मलत्पयगोचरयोसिति । न च प्रत्ययोत्तरपदयोश्वेपि सूते प्रत्यये चोत्तरपदे परतो युष्मदस्मदोरेकायैवाचिनोरमपर्न्तस्य खमावदेशाविदुक्तत्वाखत्पुनो मतत एिवखन्पत्यत्ययगोचरयोरिति स्यादिदि युक्तम्‌ । त्वमादेकवचन. इदि सुत्रदेकापौ-: भिधायिनोयष्पदस्मदोगपयेन्वस्य स्थाने त्वमावदिंशौ मबव इदि व्याख्यान देक्वचन, इत्यधिकाराद्न च. युष्मदृसदोरेकापेवाचित्वस्याविवकषिवत्वायुष्मद्स्मद्गहणाविरो-. घादस्मदये सालिणि नमोवदौणपिकं बहुत्वम्‌. । न चैव युष्माकमित्यादाविवे, वहुवे- + {प ॥॥ १क, प, "वायत २ ख."कमिदम4 ३ क, त."तात्तदि1 ४ क. सस्य दप 1५ फ, प्रिठिषटित्रेपद"४ ४ श्ीमदेपायनपणीतत्रह्परजाणि- [जऽश्पा०शप०१ विषयदिपयिणोस्तमःप्रकाशवद्विरुद्स्वभावयोरितरेतरभावानु- पत्तो सिद्धार्यां तद्ध्मणामपि तरामितरेतरभावानुपपत्ति- युष्मदस्मतदृयोश्वेवनाचेतनाथेत्वादाल्ानात्मवैटक्षण्यायेमिदमरमत्रल्ययगोचरयोरिति वक्तव्येऽपि युष्मद्‌ गरहणमलन्तमेदोपलक्षणायेम्‌ । न हिं त्वकारवदिदंकरस्याकारप- तियोगित्वमेते वयमिमे वयमिलदिपयोगाव. | न च यूयं वयं वयमेव यूयमितिवदौ- भचारिकत्वं तत्र तथात्वाभिमानवत्यर्ते तदमावाव्‌ । मुख्यागुख्ययोरादौ मुख्योपनिपा- वाद्स्पदृथेष्य च पुख्यत्वात्यथममसमदूयहणपसक्तावपि युष्मद्थौदनात्मनो निष्कप्य शुद्धस्य चिद्धातोरध्यारोपाप्वादन्यायेन महणं चोतयितुमादौ युष्मदय्रहणम्‌ । तच युष्मदृस्मदिवि पत्यक्पराक्लेनाऽऽत्मानानोः सखभावविरोषः सूच्यते । ` युष्मच्छब्दे- नाकारादिरस्मच्छब्देन तत्ाक्षी गह्यते । तयेव प्रययपदेन स्फुरणतया तद्वचन प्रतीतितो विरोधो योच्यते | वचानासा प्रवीतिव्याप्यत्वादात्मा च परतीित्वात्मययस्त- योन्य॑वहारतौ विरोषो गोचरशब्दायेः युष्मदो हि कैरस्थ्यादिखमावात्मतिरस्कारेण सक्रियत्वादिनाऽस्मदर्थोऽपि ब्रह्मास्मी््कारादिविलषेन पुणितया व्यवहियते । युष्म ` चास्मच युप्मदस्मदी ते एव प्रययौ तवेव गोचरौ तयोच्िविधविरोषभाजोरन्यतैक्या- योगान्न वत्मपितिरियथेः । पेक्यासंस्कारादतदध्यासेऽपि तादृात्म्यस्स्कारादिदं र- ज्मितिवत्तद्ध्यासः स्यादित्याशङ्क्य त॑श्यापि तत्पमिततिपूवेकत्वात्तस्याश्च तादात्म्यापि- ्षतवादात्मानातमनोस्वदमावाननेति मत्वा तयेस्तादात्म्यामवि दहैतुमाह्‌ । विषयविषयिणो- रिति । देक्यभावेऽपरि जाला तादात्म्यादपौनरूकत्यम्‌ | निलानुमवक्रिपयो युष्मद्थो विषयो तिपयी चस्मदर्थो निलानुमवस्तयोदाह्दादकवन्मिथो विरुद्धयोजौतिव्यक्ति- त्वादेरमावान्न तादासम्यमिलयथेः ¡ उक्ताद्धेोः सिद्धममेदासमवं सदृष्टान्तमाह । तमः- शकाचवदिति 1 न खल्वनयोरभेदः । न च तयोमौवामावत्वेन तदमावस्तमसोऽपर गुणवत्त्वादिना मावत्वात्तथाऽऽत्मानात्मनोरमि मिथो पिरुद्योनमिदोऽस्तीलयेः । वि- मती नाभिन्नतया प्रमितौ मिथो विरुद्धत्वात्तमःपकाशवदिति विरोधफलमाह्‌ । इतरेत- रेति । इतर्स्येतरभावो नामेतरेतरत्वमेक्यमितरसमन्नितरमावस्तादात्म्यं तयोरपरतीताबु- त्न्यायपाप्रायां तत्संस्कारासिद्धिः | नन्वात्मानात्मनोरितरेतरभावामावेऽपि तद्धमाणां चतन्यजाच्यादीनामितरेतरत मावः स्यात्‌ । दश्यते {३ वुँ्पुटिकादौ पुष्पामविऽपन तद्धमेगन्धानुवृत्तिः । तया चेतरेतरत्रैतरेतरथमेपभित्या तत्संस्कारात्तदश्यासः सिध्यतीति ९ 4 ~€ ९ नेत्याह । तद्ध्मीणासरपीति । चयोरासानात्मनोमेश्चितन्यजाव्यादयस्तेपामितरेः * तादात्म्यस्यापि । † पुष्पपेटिकादौ । १ कः, प्रहतिप्र 3 कः ख. "टापनेन ! ३ क, पुवैतयू । न ° शपा १०१] आनन्दगिपित्ीकादस्तिशां करभाप्यप्तमेतानि । ५, रित्पतोऽस्मत्मत्ययमोचरे विपयिणि चिदात्मके युष्मत्पत्यय- गोचरस्य त्रिपयस्य तद्धमोणां चाघ्यास्तस्तद्विपयैयेण विपयिण- तरख न भावो मियो विरुद्धयोेमिणोषेमौणामिवेरेवरज भावस्याद त्वात्तेषां धर्पिवा- दा्म्याचेक्तविरोषमाक्त्वाद्धमिणमतिक्रम्य च तद्धरमणामगमनात 1 नहि गन्धोऽपि विना धर्मिणं पुष्प्पुटिकादौ दश्यते सूक्ष्मेण खाश्रयेण संहेवोपरम्मादन्यया गुणतन्या- धाताटुच्रान्ययिकरणे चैतदरक्ष्यति । तस्मात्तद्धमौणामरे नेवरेतरच सपमेलपः | तथाऽप्यात्मानातनोरन्योन्यात्मकवाप्या्रस्यं च किमायावमित्याशङ्न्याऽऽह्‌ 1 इयत्‌ इति । इविरशब्देनामेद्परमित्यमावो हेतुरुक्तः । वत्फलममेदसंस्कारामावोऽतःशन्दायैः | यदात्मनो मुरूयं॒प्रत्यक्त्वं पतीतित्वमर्कारादिविकापनेन वद्यासमीदिव्यवहायैलवं चोक्तं तदयुक्तमहमितिप्रतीयमानत्वाद्हकारवदित्याशङुय संस्काराभावफल्पध्यासा- मां वक्तुमविष्ठानस्वरूपमाह । अस्मत्पत्ययगोचर इति । अदवृत्तिव्यद्कन्यस्मुरणरत्व तद्रसं वा हेतुः आये साधनविकल दान्तो हवितीये ततिद्धिरतोऽनुमानायोगदा- समनो युक्तं मुख्यं मत्यक्तवादौययेः । यदात्मनो विपयित्वै तन्न | अनुमवार्मीचिन्य्‌- हतत्वादहंकासवदि याशङ्न्याऽऽह । विपयिणीति । अनुमवामीति [ति व्यत्रहटतत्वं वद्वा च्यत्वं वहृक्त्यत्वं वा नाऽऽयः । असिद्धेः । नेतरः दे तुवैकल्यादरो युक्तं विपयित्व- परित्यथेः } अहंकारस्य देहं जानामीति विषयत्वेऽपि मनुष्योऽदह्मित्यमेदाघ्यासवदि- हापि स्यादित्याशङ््याहंकारदेहयोजाव्यादरिना तुल्यत्वादभेदाध्याेऽपि चिखेनाऽऽ- तत्वेन वाऽजडेऽनवच्छिन्रे प्रतीचि तद्विपरीताध्याप्रो न सिध्यतीत्याह । चि- दात्मक इति । दीपदर्विषयिष्वेऽपि चिदात्मकत्वामावादपुनरुक्तिः । अदपिति प्रथा- विरोषादात्मवदहकारस्यापि मुख्यप्रलक्त्वादियोगादयुक्तं पराक्त्वादीलयाडा ङुन्याऽऽह्‌ । युष्पदिति । अहंकारतत्साक्षिणोरहमित्येकरूप्रयानङ्खीकाराददहंकारादैः मातविक- प्रत्यक्त्वादिमावेऽपि पराक्त्वायेव मुख्यमित्यभैः । अहंकारादवन्वत्वेनानथेवया ` ईयत सूचयति । पिपयस्पेति । वस्याध्यासो मिध्येवि सवन्यः। मा मूषदातमन्यनत्माध्वाग्र- स्तद्धमीणां तु जाव्यादीनां तसिन्नध्यासः स्यादित्वादाट्याऽऽह । तद्धर्माणां चेति । न हि घमो परिणमतिक्रमन्वे नरविषाणाद्विषीवद्रात्मनि वैकान्पिकी जाग्चादिषीप्त्व- धैः ! आत्मनो मुल्यपरत्यकत्वारिमाक्तत्वादनात्मवद्धमीव्यासानिष्टानतवेऽपि वपरौ त्यादषकारदेशलवद्धमाघ्यासाधिषएठनत्वं स्यादित्यारङ्चाऽऽहं । तद्विपययेणेति । अरंकारदौ जडे विपये तसो विपथेयशरैवन्ये वेनाऽऽत्नना विषयिणभिदासनो योऽ- ध्यासः स भिध्येत्यन्वयः । नन्वनासन्यासानध्याप्रऽपि वद्धमणाम्नुम्बदरीनं दुं दन्यादादध्यासः स्यात्‌ । नभसो ष्ठन्यभेदानष्यामेऽपि वद्वेदानां वणां दंसो दीर्ण १ कु, ड, शस्व ठद्धमीध्णरस्पे च 1 २ ९, हेदुखं ९ श्रीमरै पापनप्णीतव्रह्मचत्राणि- [अ०शपा० १०१ स्तद्र्माणां च व्िपपेऽध्यासो मिथ्येतिभवितुं युक्तम्‌ । त- याऽप्यन्पोन्यस्मिनन्पोन्यात्मकतामन्योन्पधर्माश्चाध्यस्पेत- रेतरापिवेकेनात्पन्तदिपिक्तयोधमधर्मिणोर्भिय्पाज्ञाननिमित्तः वेवि ध्वनिविरेपेऽप्यध्यासदशैनादित्यत आह । तद्धमणां चेति । भनुभवादीनां बद्धिवृत्युपायी वत्तत्रवया मानादुपचारात्तदधमेत्वम्‌ । युक्तो वणोनां ध्वनिभेदेष्वध्योसो जाग्यादिना तुल्य्वादासमधमेत्वामिमतानामनुमवादीनां चिद्रूपात्ततो मेदामावान्न जडे बुद्धगयादविध्यात्रोऽतुल्यलादित्यधेः | जध्याघ्ो नामान्यस्मिन्नन्यरूपताधीः स मिथ्ये- स्यवि धमानतोस्यते । अथौध्यासो ज्ञानाध्यास॒श्वेत्यघ्यासयोनास्ित्वं वक्तं दिरध्याप्- वचनम्‌ । भाक्षिपमुपंहरति । इति भवितुमिति । इति युक्तमिति वक्तव्ये भवितुमि- त्यातेपस्य सेभावनैव मूलं न मानमिति दद्यितुमुक्तम्‌ । तदेवं मातृत्वादिवन्धस्य वै- स्तुवया विषयायमावादनारभ्यमिदं शाघरमित्याकषुर्विवक्षितम्‌ ।अभ्याप्सस्य नास्तित्वमयु- ्त्वादभानद्वैति विकल्प्याऽऽदमङ्गीकरोपि । तथाऽपीति । द्विवीयं परत्याइ । अय- रिति । मनुष्योऽहमिति परतीतिरध्यासस्रूपापकापायोगादस्याश्च देहातिरिक्ता्पवादे प्रमात्वाभावात्तदनुरूपं कारणं कल्प्यमिति भावः । अभरोक्षमन्यासं देषा विमजन्विशे- ष्यं निर्दिशति । रोकव्यवहार इति । लोकयते मनुष्योऽहमिति ज्ञायत इवि ज्ञा- नोपसजैनोऽयोध्यासो छोकविपयो व्यवहार इत्यर्थोपसमेनो ज्ञानाध्यासश्वोक्तः | कोऽ- यमध्यासो यो विपयादिसिद्धिरेवुरित्याशङ्त्य तलक्षणमाह । अन्योन्यस्मिनित्पा- दिना ध्मधर्भिणोरित्यन्तेन } तचान्यस्मन्न्यावमास् इत्युक्ते प्रतिमायां देवतार- रिप शान्तिः स्यात्ततो विङिनषि 1 अन्योन्यस्मिननिति । तत्र देवताद- रिमात्रमासेप्यं न प्रतिमादृष्टव्े्र्टिरुत्कपोदिति न्यायाद्‌ । पटे वन्तवः स च्‌ त~ न्तुष्विाति लोकवादिर्टया तन्तुपटयोरन्योन्याधारत्वधियोऽध्यासतवप्राप्ावुक्तमन्यो- न्यात्मकवापिति | परः शुञ्कः शुकः. पर इतिग्रमान्यावृस्यथेमितरेतराविवेकेनेषि । इत्यभवे तृतीया | खरूपविवेकतिरस्कारेणामिदघीरध्यासो नैवं शपटादिधीरियधेः { स्‌ एवायमयमेव स इत्यैक्यपरमां पत्वा । विविक्तयोधैिणोरिति । जौपाधिकमेदौमा- सतिरस्कारेण प्रत्यभिज्ञायपिकयं प्रमीयते विविक्तयोषै्मिणोर्विवेकं तिरसकत्येक्यधीभ्रा- न्विित्ययेः। पत्यभिज्ञानेऽपि. कालद्र यवैशि्टयादासति विविक्ततेति विविक्तेपदस्यावद्या- वतेकत्वमारङुन्याऽऽह्‌ । अत्यन्तेति । आत्मनो वरुद्धयदेश्च खच्छत्वादिना साम्या- दत्यन्दविवेकाप्षिदधिमाशङ्कच जडइवानउत्वयोस्तद्धमंयोरलन्तविवेकादधरमिणोरपि वत्सि- दविरित्यार । अत्यन्तविविक्तयोधमेधमिणोरिति । उक्तरूपयोयैमर्घामणोरन्योन्य- सिन्नन्योन्वात्कतारूप इतरेवराविवकात्मकोऽध्यास इतिं समुदायाः । भन्योन्य्‌- 9. ख. प्यते जा २ख. सत्यतया ) ३ क. दावमा"\ अणर्श्पारध्सू९] आनन्दमिरिकृतयीकासवसितशांकरभाण्यसमेतानि। ७ सत्याखते मिथुनीकृत्याहमिदं ममेदमिति नैसगिकोऽयं रोकल्पदहारः। स धमोश्चेति प्रथक्थनमन्धोऽहमिद्यादै धमौध्याते प्राघान्यमूचनार्थम्‌ } नन्वि्रेवराि- वेकाय द्योः स्वरूपतिरस्कारि कथमन्योन्यस्मिननिति लक्षणांशमिदधिस्वत्सिडये हयोः खरूपोपर्यितौ केयमविवेकोपपत्तिरव भाइ । सत्येति । समनिदं चैतन्यं तस्य संसृषटकपेणाध्यस्तत्वेऽपि खरूपेणानध्यस्तत्वादनृतमहंकारादिः स्वरूपतोऽप्यष्यस्त- त्वात्तदुमयमिथुनीकरणरूपोऽध्याघ इति यावत्‌ । भसलयसपस्य सत्यरज्ज्वां वन्मा- तया निमज्नवद्सत्याहंकारादेः सत्यचिन्माचतया निमननादेकत्वषीः सत्याप्तघ्ययो- रालानात्मनोस्तकेतो विविस्यमानत्वादन्योन्यस्मिननिति लक्षणांशश्च सैमवतौति मावः | “कि पुनरध्यास्स्य कारणमित्यारङ्कय निमित्तमानमुपादानं वा निमित्तविशेषो वा पृच्छन्यत इति विकल्प्याऽऽदो प्राह । मिथ्येति } मिथ्या च तदज्ञानं च तन्नि- पित्तयुपादानं यस्य सोऽध्यासस्तथा | तत्र मिथ्येच्युक्ते भान्तिज्ञानपरा्ावज्ञाममियु- क्तं तन्मात्रयहे ज्ञानामावशङ्कायां मिथ्येति तेनानिवोन्यतवेनाभावविलक्षणं ज्ञाननिवदयै- मनाधन्ञानं तदुपादानोऽध्यासर इयथः | एवदेवाज्ञाने सस्कारकालकमीदिर्पेण परिण- तमध्यासनिपित्तमिति वक्तु निमित्तयहणम्‌ | निपित्तविशेषप्रश्नं प्रतिवक्ति । नैसगिक- इति } पलयक्चैतन्यसत्तामात्रानुबन्धी प्रवाहरूपेणानादिरिति यावत्‌ } न च पवाष्- रूपस्य प्रवाहिर्व्येतिरिकिणोऽसचात्मवाहिव्यक्तीनां च सादित्वात्कुतो नैसर्गिकत्वमिति वाच्यम्‌ } पवाहिव्यक्तीनामन्यतमव्यक्टा विना पृवैकालानवस्यानं कार्यप्वनादिरेत्य- भ्युपगमात्‌ | यहा कारणरूपेणास्यानादित्वं कार्यात्मना नैमित्तिकत्वमिलयुभयमविरुदधम्‌ । अध्यस्य मिुनीकरुदेति कत्वापययो नाध्यासस्य पृवेकालत्वमन्यत्वं च लोकस्यवदहा- रादङ्कीरूखय प्रयुक्तो लोकन्यवहारस्याध्यासतया क्रियान्तरत्वामावादतों वस्तुतोऽपोवौ- पर्येऽपि विरेपणमेदेन कल्पितमेदं वस्तुतपतिपत्तिक्रमेण पौबौपयं च । तदारम्बनमनु- भवं द्रदयितुमध्यासममिनयति। अहमिति । तचाहमिति कायोष्य सिप्वा योऽष्यासम्त- स्याध्यासच्वं चिदाचिदाव्मलान्‌ । इदमिति भेकुर्मोगसाभनं कार्वकरणसषाते ममेद्‌ - पिद्यहंकचौ सत्वेन तस्य॒सेवन्धस्तयोश्रेदं ममेदमिति दृ्टयोरृध्यस्तत्वमध्यस्तमोक्त- शेपत्वात्छप्रादावध्यस्तराजोप्केरणवव्‌ । रदवं पूवैमाप्योक्तरीया युक्तिसुन्योऽप्यत्य- न्तविविक्तयोरिलादिना लक्षितः सत्याततमिथुनीकरणर्ूपत्वेन सेावरितो परिशिका- रणपसतो नेसागकतादागन्तुकश्नोपानपेक्लोऽहमिदमिलादिमकनिरूपित्रविमाम॒त्वेन ययक्षत्वाज्जञेयाध्यासो ज्ञानाध्यासश्वारक्योऽपहोतुमियमचत्वा्रन्पस्य व्रिषयादिस्म- वादरारभ्यमिदं शाग्रपित्यमिसंषिः } शास्रारम्मेतुविषयादि साघकमध्यासमक्षिपम्रमा- ६ वन ~ द पतः दद्या 1 £ कः, स्वा कौ ९५९. १ क, "हारश्वाऽऽद्‌ । को रक. कितु । ३ क्‌, यस्ये रेणा ५ ५ क, सेनु चासोऽ ए. "सेऽध्या। ८ श्रीमहेपापनप्रणीतव्रह्ममूलाणि- [अण्श्पारशप्‌०१ ` आह कोऽयमध्यासो नामेति । उच्यते । स्परतिरटपः परतर पृवदष्टावभासः। 9 (4 पिम्वां संकनप्य तमेव लक्षणसंभावनाप्रमणिः स्फृटीकतुं चोदयति । आदिति । शाख स्य तखनिणैयायैतया वादत्वात्तच्र गुरुरिष्ययोरपिकासं सुरस्थितमिव रिष्यं गृहीत्वा परोक्तिः | इत आरभ्य कथं पुनः प्रत्यगात्मनीत्यवः प्रागध्यास्लक्षणप्रं भाष्यम्‌ | तस्मादारभ्य तमेतमवि्यास्यापिदयतः प्राक्तनं तत्सेभावनाया एवदारि सवेलोकपयक्ष इत्यन्तं तत्िणयायेति विभागः । समाधानमाष्येऽध्यासलक्षणनिरदशेऽपि प्रतिद्धाध्यास- लक्षणे निर्णत प्रागुक्तलक्षणस्य तद्विरेपवया सिद्धिरिति मत्वा परसिद्धाध्यासं ए्च्छ- वि] कोऽयमिति । किंशब्दस्याऽऽक्षेपेऽगर संमवारदेत्र सोऽपि विवक्ष्यते | आत्मन्य ध्यस्तोऽनात्मितिविशेपेक्तरसदशयोश्वायिष्ठानापिषठेयत्वायोगादसेमावनया विशेप्षेपा- त्मशनाक्षेषपयोर्भिन्ायेत्वाहुपपत्तिरिति मावः । अध्यापासराषारणस्रूपधीहे तुत्वेन ठक्षण- स्याम्यर्हितत्वादक्षेपमुपेश्ष्य पृष्टमेवेति मत्वाऽऽह । उच्यत्त इत्ति | अचर पश्नवाक्य- स्थाघ्यापपदानुपङ्ान्न साकाङक्षतवम्‌ । परन्रेतयुक्ते परस्येलाथिकं पर परावमास इ- त्येव लक्षणं तदुपपाद्कं स्मृतिरूपत्वं वत्साधनाथं पृवैद्टत्वम्‌ । मध्यासद्रयेऽपि पर नेव सामान्यवो षीयोग्यमधिष्ठानमुक्तम्‌ । भयेपक्षेऽवभास्यत इत्यवमासः प्रश्चासा- ववमा्िशवेति । तथा ज्ञानपक्षेऽवभासनमवमासः परस्यावमाैः परावमासः तावच्युक्तं धटात्परस्य प्रटस्यावमासः । स चावमास्रमानोऽध्यासः स्यात्तन्निवृत्तये परत्रेति । न चैवमपि खण्डा गौरिदादावहिव्यापषिः परत्रेद्यारोप्यांयन्वामाववतोऽमिषानात्खण्डगवा- दीनां तादात्म्यवततां संसगेशून्यत्वाभावात्‌ । दोपृसस्कारसंमरयोगोत्यत्वादित्थमवमासः समवतीति वक्तुं स्मृतिरप इदयुक्तम्‌ । स्मयेत इति स्मृतिः स्मयमाणोऽथेः । भवेऽकवै- रि च कारके संज्ञायामिति सृचद्यमधिरूलय धियां क्ते्निति सूत्रेण भावे कतुन्यति- रिक्ते च कारके कमौदौ संज्ञायामसंज्ञायां च क्तिन्विधानादकतेरि चेति चकारस्य सज्ञा- व्यमिचारायेत्वाद्गीकारात । स्मयेमाणस्य रूपमिव रूपमस्येति स्मृतिरूपों न तु स्मय ते एव स्पष्टं पुरोवस्यितत्वेन भानात्‌ । ज्ञानपक्षे स्मरणं स्मृविमवे क्तिन्विधानात्सयते सूममिव रूपमस्येति स्मृतिरूपो न स्मृतिरेव पूवा ुमूवस्य तथाऽभानात्‌ । स्मृतिरूपता- दोपाद्ित्रयोत्यतवा्तारग्धीषिपयतवाद्रा | अदष्टरजतस्य रजतभ्रमादशटेस्तत्सस्कारामावाच सकाद्रारा स्मृति रूपचोपयोणिपूवेदष्टतवम्‌ । तदेवं परज परावभास इत्येव लक्षणम्‌ । अन्यटक्तरीत्या तच्छेषपिति स्थितम्‌ । अध्यासे वादिविपरतिपत्तेरक्तं तहक्षणं कथमिलया- राङ्याऽऽरोप्यदेशादौ वरिवदेऽपि ठक्षणसंवादान्यायवश्च तदस्येऽनिवच्यताधिद्धः सवेतत्रसिद्धान्तोऽयमिति विवक्षित्वा वादिविवादानुपन्यस्यन्केषांचिदन्यथारूयातिवा- क १ कृ.नामपउ। २, ठः स भरश्पा०१्‌ ०६] आनन्दगिरिकृतदीकाषवरितिशांकभाष्पसमेतानि । ९ ते .केचिंदन्यत्रान्यधमाध्यासं इति वदन्ति। केचित्त यत्र परध्या- . सस्तद्विषेकाग्रहनिबन्धनो भरम इति। अन्ये तु यत्न यदध्यासस्त- स्येव विपरीतधमेत्वकस्पनामाचक्नत इति । स्ैयाऽपि त्वन्यस्या- न्यधरमोवभासतां न. व्यभिचरति} तथां चं छोकेऽतुभवः शुक्तिका दिनामोत्मल्यातिवादिनां चामिपरायमाहं । तं केचिदिति 1 अन्यत्र शुक्त्यादावन्य- स्य कायेत्वेन परारतशयाद्धमेस्य रजतदेरभ्यासस्तादात्म्यषीरदैशान्वैरगतं हि रजतादि दीषपुरोवयौत्सना भातीत्येवयुक्तमध्यासं केचिद्न्यथास्यातिवादिनो वदन्तीैयेकज | भपरत्र तन्यज बष्ठि शुक्त्यादावन्यस्य ज्ञानस्य घर्म रजतादिस्तस्याघ्यासो बरहि रिव तद्भेदेन ीरित्यात्मरूयातिदादिनस्तमध्याप्तमाहुरिति योजना । पक्षद्वयेऽपि प- रत्र परावमासे संमतिरस्तीति मावः । अख्यतिमतमाह । केविचिति । वदन्तीयनु- पल्यते । यन्न ङुक्त्यादौ यस्य रजतदेरभ्यासो ककेपसिद्धस्तयोस्त द्ियोश्च दोषव- का्विवेकाग्रहे तत्को र्जतमिद्पित्यादिसंसगेन्यवहार इत्यरूयातिवादिनस्तैरपि स- सगेव्यवहाराय तैद्धीरूपस्यावस्तुरहे तद्भिन्नविवेकायहायोगात्तस्य तत्केतत्वासंमवा- द्वियेतरदोषस्प भाति वस्तुन्यभनहेतुतानुपकम्भादतः परत्र पैरावभासे तेषामप्यस्ति सेमतिरितिभावः । केषांचिदन्यथास्यातिवादिनां माभ्यमिकानां च मते दशर्यति । अ- म्ये तिति | यज शुक्त्यादौ यस्य रजवादिरष्यास्तस्यैव शुक्त्यदिविपरी तथमतवस्य रज तादिरूपत्वस्य मावान्तरत्वेन शृन्यत्वेन वा पत्ताहीनस्य कल्पनां मासमानतामध्यापरं भावान्तरामाववादिनः श॒न्यवादिनश्वाऽऽचक्षते । तथा च तत्रापि परत्र परा्मामे सेवादोऽस्तीलययेः । मतान्तराण्युपन्यस्य स्वमतानुसारित्वं तेषां निगमयति । सवेथे- ति । स्वेषु पक्षेषु प्रकारविशेषविवादेऽपि पुरोवर्तिनो रजतादित्वेनैव वेचतमध्यास न ` न्यमिचरतीति युक्तमुक्तलक्षेणस्याध्यासस्य स्वेतश्रसिद्धान्तत्वम्‌ । न च तस्य सच्च बाध्यत्वादन्यत्र रजताद्विसखस्यामानतवान्न च वदस्वमपराक्षत्वान्नापिं विरोषादेकस्य - सदसच्वमतोऽनिवौच्यतेति भावः । म केवकं वादिनामिवायमध्यासःसम्तोऽपि तु लोकिकानामपलयाह । तथा चेति । अनुपदितेदमंशे रजवादिसेस्कारसहिवाऽविचया -रजताचध्यासवतपवैपूवौहङ्कारािगासिताना चकिया चिद त्मन्यनुपहिते भवत्यहङ्ा- ` राध्या इति निरूपापिकाहंकारायध्यासे ्टान्तमाह । शुक्तिकेति । सम्यग्धीधि- द्ाषिष्ठानरूपामिपायेण शुक्तिकाञ्हणं सेपयुक्तस्य मिध्यारजत्त्वभानविया वत्करणम्‌ | ` अनुमवप्रसिद्धचर्थो हिशब्दः । ` मिम्बपतितरिम्बयोः परतिषिम्बानां च मिथो येद्‌ 9 ज. ननुभावः। रख. 'न्तगादिग ३ क. ख. येऽपरे ख ४ क. “द्यातिगादमे ? ख. "स्यातिवांदिम^। ५ ज्ञ. सेक्परसि" €& क. च. तद्धीरुपास्या"। ७ ख. प्ररास्मताव 1 < खं परास्‌ तावरेभातते । ९ ख. 'क्षगाध्या |. [सि ९० श्रीमदैपायनमरणीतत्रहमसूत्राणि- [जणद्पारधमर्‌०१ हि रजतवदघभाषते एकश्चन्द्रः सद्वितीयवेदिति । कथं पुनः प- त्यगात्मन्यविषयेऽध्यासो विषमतद्धमाणाम्‌ । सव हि पुरोवस्थि- ते विषये विषयान्तरमध्यस्यति युष्मत्पत्ययपितस्य च यत्य गातमनोऽरिषयत्वं व्रवीषि । उच्यते । न तावदयमेकान्तेना- विषयोऽस्मत्पत्ययविषयत्वादपरक्षत्वाचच प्रत्पगात्मपरसिदधेः. . धीवज्नीवव्रह्मणोर्जीवानां च मेदधियः सोपाधिकश्मंस्य दृष्टान्तमाह -। एक इति । एकत्वथहो वत्यहश्च पूवेवत्‌ । रक्षणपरकरणयुपसंहरैमितिशब्दः | रुक्षितरनताध्यासं- स्य छोक्वादिसिद्धत्वेऽपि नऽऽलमन्यनात्माध्यासंः स्यादिति विेषाक्षेपमुत्यापयति -। कथमिति । प्रतीचि पू्मे स्फुरणववेनांनमुमाव्ये पराचा. परिच्छल्नानामनुभाग्यानां बुद्ध्यादीनां तद्धमोणां च नाध्यासो मिथो विरेद्धानामपिष्ठानाशिष्ठेयतवापेमवादित्यपेः विरुद्धानामिक्यतादात््यपरमित्ययोगेऽपि तद्ध्यापयोग्यतया कस्प्यत्तामधिष्टानष्ठयच्व- ` मिलयाशङ्न्याऽऽह 1 सर्वो हीति । आसेप्येण सहं वुल्येन्द्रियग्राह्यत्वमविष्टानस्य ₹- पिह तदमा्वांन्नाध्यास इत्यथैः \ तदि प्रत्यगात्पन्यध्यासदशटदिषयत्वमपीष्टमित्याश- ङन्याऽऽह । युष्मदिति 1 प्रयक्खादात्मत्वाचचास्याविषयत्वमन्ययेदेपत्ययविषयत्वा पातादरपराद्धान्तापाताच वस्मात्तस्मिन्नध्यासो दोऽपि. श्टिष्टो नयथः | अनात्पावेरेषा- रोषे वद्विशेषान्तरस्यायिष्ठानत्वेऽपि तन्मात्रारोपे चिदत्मैवाधिष्ठानमियाऽऽ ह । उच्यत इति.। विरुद्ध योवस्तु तोऽपिष्टानायिषयत्वायोगेऽपि. कल्पनया तत्सिद्धिरितिमावः | य~ त्येकल्लानापरिषयचान्नापिष्टानायिष्ठेयतेति तत्राऽह । न तावदिति । एकस्मिनिवज्ञाने तयोमोनम्रचमारोपेऽपेक्षते न विषयतया माने केवलग्यतिरेकामावादातनः खपरकांशचा- द्नात्मनस्तद्विषयत्वाहयोरमि भासतोमनुष्योऽहमिलादिभीवशादन्योन्याध्यासःसिध्य- तीलथैः नियमेनाविषयत्वाभावे कृतः स्वप्रकाशत्वं तत्राऽऽदह्‌। अस्मदिति । भसमदयश्चि- दात्मा साक्षितया प्रतीयदे प्रतिदिम्ब्यवेऽसिमिन्नित्यस्मत्पत्ययोऽरहकारस्तत्पबन्धारन्ध- परिच्छेदः सन्नात्मस्वरूपस्फुरणेनः स्फृरन्नपि तद्विषयो विरच्यते ततोऽस्य अन्यवद- त्यन्तादिषयत्वामावेऽपि .ना्वप्रकारतेत्यथः । अध्यापे सलयस्मपत्ययविषयत्वं स- ति . वस्मिन्नघ्यास इत्यन्योन्याश्रयषमाशङ््यानादित्वेन परिहरेऽपि परिहास- न्तरमाह । अपरोक्षसवाचचेति । अस्पत्पत्ययाविषयेऽप्यपरोक्षत्वदिकान्तेनाव्रि- पयत्वामावात्तस्मिन्नहं कारध्यासहत्यथेः । अपरोक्षत्वमपि कैश्विदात्मनो नेष्टमित्या- शडन्याऽऽह । प्रर्पगातस्मेतिं । .भस्याभैः. ॥; अस्ति तावन्पमेदं विदितमिति - विरिष्टधीः न च सा विकेषणदशेनाहते युक्ता न च ज्ञानान्तरादस्य स्फुरणं वि- मव नृतद्षयमेतत्निष्ठसाक्नात्कारत्वात्तारव्यरसाक्षात्कारवदित्यनुमानात्‌ । न.च ध्र + ले. अध्यासेप्येण । २क, ख. "तिच त ३ ख, मिला ४ क. 'रायध्या शर पा० शसू] आनन्दगिरिृत्खीकासंवङ्तिश करभो ष्यसमेतानि । ११ नं चायमस्ति नियमः पुरोवस्थित एव विषये विषयान्तरमध्य- सिततन्पमिति ।अपरत्यक्षेऽपि ह्याकाशे. बासस्तर्मलिनताचष्य- स्यन्ति । एवमविरुद्धः परत्यगात्मन्यप्यनात्माध्यासः । तमेतमे्वर- ल्षणमध्यासं पण्डिता अविद्येति मन्यन्ते । तद्िवेकेन च .वस्तु- स्वषटपावधारणं विचामाहुः । तजेवं सति यत्र यदध्यासस्तत्कर- ािंज्ञानाश्चयतयाऽऽत्मसिद्धिस्तस्य वद्षीनपकराशतवे वे्त्वापातात्तस्माचसिन्नातमनि- विशेषणवं कलिपितं तस्य संविद्पत्येनैव स्फुरणादपसोक्षतवं देवद्तस्वापकालो ददत्ता- त्माऽस्तीति ग्यवहारहेतुसाक्षात्कारवान्काकत्वादितरकार्वदित्यनुमानात्रः । न च खा- पेऽदवृत्तिस्तद्याघातात् । न च पुरुषान्तरं तत्साक्षात्कतमलमीश्वरासितत्वे च सराक्षात्का- रस्यास्पद्विरोषणमादेयमिति | अपरोक्षाध्यासो नापरोक्षमाज्े कचिदपि युक्तः संपयुक्तव- या पुरस्थितापरोश्ये तद्ृरित्याश ङ्न्याऽऽह । नचेति } तज. हेषुरमयक्ष इति सा- क्िवेयतया संपरयोगमन्तरेणापरोक्षेऽपौति यावत्‌ । न हि नभो. द्रव्यत्वे सलयरूपसरि- त्वाह्ाचेन्द्रिययाह्यं नापि मनसोऽसहायस्य बाहवे वृत्तिः तेन, प्रसिद्धपत्यक्षत्वहीनेऽपि- नमस्यविवेकिनस्तलमिन्द्रनीककटाहरकल्पं मक्िनतां धूम्नतामन्यच पीवाचध्यस्यन्ति -तथा स्वविष्ठानासेप्ययोरेकेन्दरियभराह्वत्वानियतिरिति भावः # दाषटन्तिकं ब्रुवाणः संभावनां निगमयति । एवमिति । आत्पानात्मनोश्चिदचिखेनः वास्तवभिदासिद्धौ सामानापिकर- ण्यात्तदमेदषीर््योससेभावनां निगमयतीति, मावः । ननु. ब्ह्मविद्यापोचस्वेन सूतरिताम- विया हित्वा किमियध्यासो वण्यते तचाऽऽह । तमेतमिति । भाक्षिघ्वत्वे समाहि- तत्वं - लक्षितत्वं च विशेषणाथेः । अध्याप्तमित्यनुमव्रानुसारिण्यनथेतोक्ता पण्डिता म- स्यन्त इति प्रथकूजनागोचरत्वेनैतदवियात्वस्य. व्युत्पाचत्वमुक्तं रतिपन्नोपाधौ निषेध्य- स्याविद्यान्वयव्याविरेकितादविचात्वमस्येतिवक्तुमविद्यायहणमतो न सूनिताविद्यीप- क्षिता तस्या एव वण्यैमानत्वादिलयथेः । न. केवकमन्यादिनाऽस्याविचात्वं वि्यापो्य- नक १ ४.१ ७ ०९ तेन तद्विरोधिचाचेाह । तद्विषेकेनेति । तस्याच्यस्तस्य बुद्धन्यादेर्विवेको -विरापनंः तेन रूपेणाऽऽत्मनोऽसाधारणरूपर्येदपित्थमेवेयवषारणं विया तेन तद्वितेषित्वादिना. सिद्धेऽध्यासस्याविचात्वे सेवोच्यत इत्यधेः । तथापि कारणाविां त्यक्ता कायौवि्यो- क्तिरयुकतेत्याशङ्न्याऽऽह । तजेत्ति, तसिमन्नध्यासे उक्तरीलयाऽवियातमके सत्याच्छादि- काविद्यायाः सख्रापादौ -खतोनयैतवादशैना्रवत्वायध्यासात्मना वस्या जागरादौ वथा- त्वाकायौविधावण्येते | यत्राऽऽत्पनि बुद्धश्च `यस्य बुद्धचयादेरात्मनो वा्यासस्वेन बु हश्यादिनाऽऽत्मना वा, छतेनाशनायादिदोषेणः चेतन्यगुणेन वाऽऽत्मा नात्मा वा वस्तुव ` ` 9 ख. पुोवर्थि^ २ स. “क्षपीति । २ ख. "कल्ये म" » कं, ध्यते सं । ५ क. ल. ग. मय्तीति । ६ क. ख. "ध्यत्वस्या। ५ च्ल, से दारतनीद्याऽ। । । १२ ्रीमैपायनपणीतबहषनाणि- ` [०११० १म्‌०१ तेन दोषेण गुणेन वाऽणुमनेणापि स न संवध्यते । तमेतम- विद्याख्यमास्मानात्मनोरितरेतरा्यासं पुरस्कृत्य स्वै परमाण अमेयव्यवहारा रोकिका वैदिकाश्च प्रवृत्ताः ` सर्वाणि च शाच्रा- णि विधिप्रतिषेधमोक्षपराणि | कथं पृनरवि्यावद्विषयाणि प्रत्य- . ` भादीनि प्रमाणानि शाच्नामि चेति । उच्यते| देहैन्द्रिपा्दिष्व- . , हंममामिमानरहितस्य प्रमातुत्वानुपपत्तौ प्रमाणपदृच्यतुपपत्तेः। न दीन्द्रिपाण्यलुपादाय परत्यक्षादिव्यवहारः संभवति । न्‌ चाधि- क न खल्पेनापि य॒ज्यत इत्यतो वियया तन्निव॒त्तिरिययेः। लक्षणसंमावने मेदेनोक्त्वा सद्भावं नि्रतुमादये प्रयक्षं दशेयति । तमिति । आक्षेपसमाधिविषयत्वं वदथः । रक्त्यत्वमे- वदथः ¡ अविद्यार्यमिति सभावितोक्तिः । पुरस्छये्यध्यासस्य व्यवहारहेतु्या खा- मुमवधिद्धत्वमुक्तम्‌ | प्रमाणपरमेयहणं प्रमाचदेरपलक्षणम्‌ 1 अपौरुषेयत्वेन विरोषं मत्वा शास्राणां ए्यगहणम्‌ । मोक्षपराणि विधिमिषेषशून्यानि वस्तुमाचनिष्ठानीत्यथेः। जिविष- व्यवहारस्याध्या्षिकले पमाणान्त्रजिज्ञासया प्रच्छति । कथमिति । यदपि प्रयक्षा- विसवैमवियोत्याहंकारादिपिशिष्ात्माश्रयमिवि खसाकषिकं तथाऽपि केन मानान्तरेण तया स्यात्पुनःशब्दान्मानान््रविवक्षाधीः यद्वा प्रमाता प्रमाणानामाश्रयो नाविच्ावाननुपयो- मादिदयाक्षेपः । अथवा ययैतानि प्रमाणानि कथमवि्यावद्विषयाणीत्यन्वयः। यद्वा यचे- वान्यविद्यवद्विषयाणि कर्थं प्रमाणान्याप्रियावदाश्रय्वे कारणदौषादपामाण्या्यस्व चच दुष्टं करणमित्यादि माप्यादित्याक्षपः व्यव्हारहेतुमध्यासमनुमानादिना साधयितुमार- भृते । उच्यत इति| तत्रानमानं वक्त व्यपिरिकव्यािमाह | देहेनिद्रपादिषििति | स- िरस्कोवयवीी त्वगिन्द्रियस्यानपेक्षाषाये देहस्तत्र मनष्यत्वादिजातिमति देहं अहममि- ` मान इन्दियेष्वादिशब्दगदीवदेहावयवेष च ममाभिमानस्तैन्‌ हयोनस्य सुप्स्य प्रमातृत्वा- मुपपत्तौ स्यां मानाप्वृत्तेर्यासस्तदधतुरित्यभैः। य॒त्र नाध्यासस्तच न व्यवहार; यथा सुषुप्रावितिग्या्िः | देषदत्तस्य जागरादिकाठः | तस्येवाध्यासापीनम्यवहारवां स्वस्येव छापादिकारदन्यकारत्वाद्यपिरेके तस्यैव खापादिकारवदितिभावः। इन्द्रियादिषु ममः त्वामावेऽपि दंदऽ दभावेमाचान्मानप्रवृत्तिमाश्षङ््याऽऽ नहीति । इन्द्रिययहणं लिङ्क ररूपकक्ष्‌ प्रत्यक्षार्लाद्पद्पयोगाद्यवहारस्य व्यव्‌हतार्‌ -विनाऽयागदनुपदृून- . स्य व्यवहारस्य त्र कृ्वघाम्थे तान्यनुपादा् यो न्यवहारः स नेति योजना । यो द्रष्ट ` त्ववक्तेत्वादिरक्षमक्षपपि नियतो व्यवहारः यश्च किङ्कादिनाऽनुमातत्वादिन्यवहारो ना- , सो वानि ममववेनागृहीत्वा युक्तः देदाध्यासेऽपिचक्षुराचनध्याधेऽन्षुदिरदशनादिलयथः। दन्द्ियाध्याते तेनैव व्यवहारादले देहाध्यसेनेत्याशङ््याऽऽह न्‌ चेति । इन्द्रिया- ` १. ज. नदीनस्य । २ छ. "पिप्रति! ` ` सर शपा०शस्‌०य] आनम्दगिरिदतसीकांसवकितशाकरभाष्यसमेतानि | : ९३ शानमन्तरेणेन्द्रियाणां व्यवहारः संभवति । न चानध्यस्तात्ममा- वेन देहेन कशिद्यापरियते । नचेतस्मिन्पवैस्मिनसत्यसङ्गस्याऽऽ त्मनः .अमातरत्वमुपपद्यते ।.न -च पमातृ्वमन्तरेण प्रमाणप्रबृत्ति रस्ति । तस्मादविद्यविद्विषयाण्येव पतयक्षादीनि- ममाणौनिः शा- णामधिष्टानत्वेन देहं हीवेऽपि तस्मिन्नहं भावस्य न पवस्युपयोगो देहात्मनोः सबन्का- न्तरादपि प्रवृ्तेरित्याशङ्क्याऽऽइ । न चानण्यस्तेति । अस्याथैः \ अध्यासिवरो देहात्मयोगो देहस्यात्मसंयोगोवाऽऽत्मेच्छ याऽनुविधीयमानल्वं बा ॒तद्नुष्िधानयोभ्य- र्वे वा तत्कमोरमभ्यत्वं वा । नाऽऽचः आससंयुक्तेन प्रदेहेनापि तत्य्गात | म द्विवीयः दमवेऽप्यातुरदेहे मात॒खादिदरौनात ।.न तृतीयः स्वापादावपि तत्मसड्- सथोग्यताया यावद्रम्यमाविवात्‌ । न च तदा रवैकमैलयान्न शरीरमेवेति वाच्यं ख- ष्ट्या तदमविऽपि प्रद्टया तदभावात्तस्य तस्िन्मातुला्षीभरोन्याव्‌ । नः चतुथैः मृत्यादिददेहैरपि तत्पसद्धात्तेषां स्वमिकायोरभ्यत्वादपो देहस्यात्मनि सेवन्धान्तरासिद्धे- रध्यास इति । नन्वात्मा स्वतश्चेतनत्वान्मातृत्वादिशक्तिमानिन्दरियाद्यवधाने जामरादौ मोातत्वादिकमश्चुते स्वापादौ चक्षुरा्यमावात्तदभावो .नाध्यासाभाकदतोऽव्यतिरेफिणि व्यतिरेकः सन्दिह्यवे तत्राऽऽह । न चेतस्मिन्निति । ममातुत्वं पमां परति. कत्व तञ कारकान्तरापरयोज्यस्य तत्परयोक्तत्वं न च व्यापारमन्तरेम करणादिपयोक्तूतवं न च कूटस्थासंगात्मनः सवतो व्यापारः न चैेच्छोतिरेकेण प्माकरण्धयोकृत्वे न चाऽऽ- त्मन्याक्रेयेऽगणे क्रियागुणवहूुद्धया्ध्यासाहते सा युक्ता तस्माहुद्धगयष्यमेदाध्यासि तद्धमीध्यासे चासति खतोऽसगस्य -मातत्वायोगादध्यासस्तद्धेत्रियर्ः ॥ वहं माम्‌- दसंगस्याऽऽत्मनो मत्त्वं मलाई । नचेति । आस्मन्याध्यांसिकमात्ृतवाभावे सेव्य वहारहानिरित्य्ः ] एवं व्यतिर्यीकणि व्यतिरेकासेदेदात्तस्यादोषत्वादथापित्तरेपि ते नावरोधाल्यमाणान्तरमश्चे समादितेऽपि कथमाक्षिपसमाधिस्तत्राऽऽह । तस्मादिति । : ्रमाणस्य सचादित्ियावत्‌ । जयं मावः } मातुरेव मानाश्रयत्वेऽपर वस्याध्यस्तत्वात्ते- चामविदयावदाश्रयतम्‌ | न च कारणदोषादप्रामाण्यं , सति प्रमाकरणे प्श्वाद्वाविनो दोषस्य दोष्तवादवि्यायास्तत्कारणनिविष्ठत्वा्स्य च दुष्टं. करणमिति , चोक्तेरागन्वु कदोषविषयत्वादध्यक्षादीनां च ताखिकम्रामाण्यामावस्येश्त्वाद्यवहारे . बाधामवराद्याव- हारिकप्राणण्याधिदधेः । न च तेषामवाचिके .परामाण्ये तदन्तगेतश्रुतेरपि .. तथात्वान्े्ट- सिद्धिः श्र्यथेस्य ब्रह्मणः सत्य ज्ञानमित्यादिना . ताच्चिकच्वदष्टेस्तस्यास्वाखकपामा- ` ण्यादिति | नन्वतिवेकरिम्यवहारस्याध्यापिकत्वेऽपि नावि्यावद्विषयाण्येव, प्रमाणानि त क. "न्द्रियव्य। ज. शन्द्रियव्यापारः 1 २. क. “त्रे दे" ३, क, ख. सथकयेल! इ क.-स शिकमोर) ५ के, 'च्छाव्यति"। 6 स, तेन विरो ९४ .. ` श्वीगैपायनम्रणीतनहमसूत्राणि-- [अरश्पा०१्‌९४ सछ्राणिं च । पश्वादिभिश्चाविशेषात्‌ । पथा हि पश्वादयः शब्दा- दिभिः भ्रो्नादीनां संबन्धे सति शब्दा दिविज्ञाने प्रतिक्ङे जाति ततो निवर्तन्ते अनुकूरे च प्रवतेन्ते । यथा दण्डोद्यतकरं पु- रुषमभियुखमुपरुभ्य मां हन्तुमयमिच्छतीति पखायितुमारभन्ते हरिततरणपर्णपाणिमुपरभ्य तं प्रत्यमिग्रखीभवन्ति । एवं परूषा . भपिव्युत्पन्नचित्ताः करदण्ीनाक्रोशत खङ्ोचतकराम्बख्वत उ- ` ` ` परूभ्य ततो निवतेन्ते । तद्विपरीचान्पति प्रवतन्ते अतः समा- - ` नः पन्वादिभिः पुरुषाणां -पमाणग्रमेयन्पवहारः । पश्वादीनां च ` `` विवेकिनामपि वद्यवडारात्तनाऽऽह्‌ । पन्वादिभिश्वेति । च शब्दः शाङ्काग्यातृस्यधेः | योक्तिकविवेकस्याध्यक्षभान्त्यविरोधित्वाद्विरोषित्वेऽपि तदननुसन्धाने विवेकिनामपि व्यवहरे पश्वादिभिरविशेषात्तद्यवहारोऽप्फाध्याक एवेत्यर्थः | कथं व्यवहारकाले विवेकिनापि पश्वादिभिरप्रिशेषः न ह ते निःशेषं पश्ादिन्यवदारमनुववंन्वे तजाऽऽइ । यथाहीति । सग्दीतोऽर्थो यथा व्यस्यते तथोच्यत इति -यावत्‌ | भादिज्ञब्दैनं दाकुन्तादिरुक्तः । शब्द्ादिमिः ओादीनां संबन्ध सतीत्यथन्द्ियसंनिकपषोतलमकमध्यक्ष- मुक्तम्‌ । शब्दादिविज्ञान इति तत्फलम्‌ । प्रतिकृरेऽनुकूल ईइच्यनुमानम्‌ \. ते हि स- व्दायुपकभ्य तज्जातीयस्य पातिकूल्यमानुकूल्यं वाऽनुस्मृत्यास्यापि तन्नातीयत्वात्त- यात्वमनुमिन्वेति | तत्र प्रतिकूत्वानुमानफकं निवृत्तिः । अनुकूरतवानुर्मानफलं प्रवति य ८ क = क रिप विवेकः । उक्तमधेगुद्‌]ह्रति ।- यथेति । पुरुषविशेषं दृष्टाः वजावीयस्य हन्तुः त्वमनंस्पृत्यास्यापरि ठज्जातीयव्वात्तदनमाय वतो वैमुरूयः भनन्तीत्यथेः । `प्त्येकं प- श्वाद्‌निमाशय दशायत्‌ मापिद्यक्तम्‌ | पुरुषान्तर त॒ चष्रा तन्जातायस्यानुक्रट्यमनु- स्मत्यौस्यापि तलातीयव्वात्तदनुमाय चदाभिमुख्ये मजन्पात्याहं | हस्तिति । दा्ध- न्विकं वद्न्ग्यवहारंलिङ्खनाध्यासमनुमातुं तस्य पक्षथमेताम्राह ।. एवमिति । पिबानः चितयश्िक्षाजन्यपदरवाक्याभिज्नत वयुतपन्नचिततत्ा | ूरदछयादिविचिष्टान्पुरुषान्द- टा. वद्विषानां प्रातिकूल्यं स्परत्वा तथवेनैतेषामपि तदनुभाय पश्वादिवदववेक्षिनोपि ते- भ्यो प्रिमुखीमरवन्ति तेभ्यो विपरीतान्प्रसन्रदष्टि्रादिविक्िषटान्पुरुषविजेषानाक्ष्य तु- ₹रानामानुकूल्यं स्मृत्वा तथातदेषामपिः तदनुमाय .तेष्वमिमुखीमवन्तीत्यथेः. | -पक्षषः मरतां -निगमयति .।:अतःइति 1 अनुमवा्ोतः -शब्द्‌ः .। नन्वसमाकर परवत्तिरध्यासादिवि न पश्वादयो चुव्रनित नापि परेषमितत्यत्यक्षमतो .द्टान्तस्य साध्यैवकल्यं तज्नाऽऽह | प्र्वादरीनां चेति । अविष्टानारोप्यज्ञानेऽपरति अध्यक्षादिभिः .सामानापिक्ररण्यविरोः --१ज. णिचति1प २ ज. न्ते अभिमुखी भवन्ति अ. दशर. ख, "माफ 1४ अ, "माफ. ५ के व्यापि । ६ क, ख. गतवति ७ क्‌. ख. नैषा म्‌ ऽ श्प० १स्‌०१] आनन्दगिरिकृतरटीकासवरितर्चाकरभाष्यसमेतानि १५ परसिद्धोऽपिवेकपुरःसरःपत्यक्षादिव्यवहारस्ततसामान्यदर्शनाद्यत्प- त्िमतामपि पुरुषाणां प्रत्यक्नादिव्यवहारस्तत्काङः समान- इति निश्चीयते । शाघ्नीये तु व्यवहारे यद्यपि बुद्धिपू्वका- री नाविदित्वाऽऽस्मनः परखोकसंबन्धमधिक्रियते तथाऽपिन वेदान्तवेचमशनायायतीतमपेतत्रह्मषत्रादिभेदमससार्यास्मतत्- मधिकरेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच । "प्राक्च त- 49 अ पिविवेकामावाद्ध्यासवचे तेषां कल्प्यते विनापि मनििवेके तदानैकयमतो विना वि वकं पश्वादेषु ग्यवहारदष्टस्तन्ूलाध्याससिद्धिरित्ययेः । सप्रत्यनुमानमाह । तत्षा- मान्पेति । तैः पर्वादिभिः सामान्यं म्यवहारवत्वं॑तस्य विवेकेषु मानादितिया- वत्र 1 अपरोक्षाध्यासस्य व्यवहारपष्कलकारणलतवात्तस्याध्यास्स्य काल एव कालो ` यस्य व्यवहारस्य स तत्करः समानः पश्वादिभिरिति शेषः | विमतां व्यवहा- ` रोऽध्यासरुतो व्यवहारत्वात्सेमत्वद्विमता वाऽऽध्यासवन्तो व्यवहारव्खात्पश्वा- दिवदिति प्रयोगः| मानयुक्तिभ्यां विवेकेऽप्यध्यासविरोधिपमिल्यमावादध्याप॒वख- मविरुद्धमिति मत्वा स्युत्पत्तिमतामपील्युक्तम्‌ | न च न्यवहारवखाद्यपयोजकमा- त्मनो. मात्त्वादिराक्तिमचे शक्तैः सनिमित्तशक्याधीनतया मुक्तानामपि सनिमि- त्शक्यापादकत्वात्तत्रापि मात॒त्वारिपसक्त्या गकत्यभावापातस्य विपन्ते बाधक त्वात्यमात्त्वादिलक्षणङक्याभवे च आहकमानाभावेन शाक्तिमच्वस्यापरि - दुवैच॑न- त्वात्‌ | न च सर्वो भ्यवहारो रजताध्यासकूतो ग्यवहारत्वादिलयामासतुस्यता बा- ` ` धादेव 'तस्यानुत्थानात्‌ । मनुष्योऽह मिदयध्यासस्य सवीनुभवसिद्धतया तदमावादि- ति भावः | विवेकिनां च ठौकिकम्यवहारस्याध्यासिकत्वेऽगि शाछ्लीयन्यवहारस्य वि~ , दरद्विषयच्वान्न तत्पव॑कतेति भागे बाचमाशङ्न्य तस्यापि तत्पुषैकत्वार्थं देहेतरात्मधीपुवे कत्वमङ्गीकरोति । शाघ्रीये लिति । तस्य तदिषयत्वे कथमध्यासाधीनवेलयाशङ््या- ऽऽह । तथापीति । कि तदेदान्ववेद्यं तदाह । अशनायादिति । कत्रेन्वयाषिका- रान्वयभोक्रन्वयाविशेषणग्योवत्यन्ते । आगुत्मिकफककमेसु देहेतरात्मज्ञानदेव प्रवृ- ततावुक्तासन्ञानस्याकिचित्करत्वारेयाहं । अनुपयोगादिति । किंचोक्तात्मन्ञाने स- . वौभिपानमङ्गात्कमैखपवृत्तिरवेति कुतस्तदपेकषत्याह । अधिकारेति । तथापि कथं शा- चीयपवत्तेराध्यासिकत्वं न हि देहातिरिक्ता्मज्ञाने बापके तदध्यासानुवृत्तिरियाश- ङ्न्य तस्य पारोक्ष्यादपरोक्षाध्यासाविरोषे त सू्विकैव .शात्रीयपरवृत्तिरित्याह । पराक्चेति । , % प्राक्तथा । अयं पाटो रतनप्रभानुसारेण । १. सिद्ध एवाविवेकपूवंक्ः प्र । २ क, स. "चता"! ३ ग, शप्र 1 ९६ श्रीमदैपायनप्रणीतन्रह्मरत्राणि- ~. [जर्श्पारसूर१ घामृतात्मपिन्ञानांत्मवर्तमानं दाचरमविद्यावद्विषयत्वं नातिवतै- ते । तथाहि ब्राह्यणो यज्ञेतेत्यादीनि राचराण्यात्मनि वण- श्रमबयोवस्थादिषिशषाध्यास्षमाश्चित्य वतन्ते । अध्यासो ना- मातस्िस्तब्दुद्धिरित्ययोचाम । तद्यथा पुत्रमायांदिषु विक- ठेषु वा अहमेव विकरः सको वेति बाह्वधमानात्मन्य- ध्यस्यति तथा देहधमौन्स्थुरोऽहं कृशोऽहं गोरोऽदं ति- छामि गच्छामि रुङ्ययामि चेति तथन्द्रिपधमान्मूकः का-. णः वो बधिंरोऽन्धोऽहमित्ति तथाऽन्तःकरणधमांन्का-- . - यथा यथोक्तान्यश्यक्षाद्रीन्यध्यापं साघयन्ति तथाऽऽगमोऽपि विधेबद्धारमपि कारिणं बाह्मणादिशब्दैरनुवदन्दे दात्मनेरन्योन्याध्यासं साधयर्पीत्याह । तथा हीति) वन्रा्वषं ब्राह्मणमुप्नयीवेल्यादिषैणेवयोविरेषस्य न इ वै स्नात्वा भिकषतित्यादिराश्रम- विशेषस्य जातपृचः रुष्णकेदोसीनादधीतत्यादिरवस्थाविशेषस्याध्यसः. ।. आदिश्च- न्दाजीवञ्चहयादिति जीवनस्य स्वरगंकामो यजेतेति. कामित्वस्यः गृहदाहवान्यजेतेति निमित्तविशषस्य महापातकित्वादेश्वाध्यासो गृह्यते 1 उक्तप्रमणिः सिदधेऽप्यध्यासे क- स्म युष्मदृथेस्य कस्मिन्नस्मदरथे वैपरीत्येन वाऽध्यास. इति विेषवुमुत्सायां तद्षैम- - ध्यासलक्षणं पराम्रशाति । अध्पामतो नामेति") अध्यासस्यानयेहैतुतां दशेयितुं तदि रोषानुदाहरति तचथेत्ति । प्रसिद्धातिरेकयोरपि पचरादिसाकल्यवेकल्ययोरनुमवेनैव मख्याध्यास्सिद्धावप्रसिद्धतिरेकणां रुशत्वादीनां तया स्यादिति किवक्तन्यमित्याक्ष- येनाऽऽह । पुत्रेति । बाह्याः स्वदेह पेक्षया पचादयस्तद्धमौ वैकल्याद्यः स्वखाभ्य- निमित्तमात्मानि स्वदेहे तानारोपयतीत्यथैः । प्रसिद्धमेदानामपि स्वरेहद्राराऽऽत्यनि मु- रूयाध्यापे सत्यप्रसिद्धभेदानां स॒तरां तत्र म॒ख्याध्यासः स्यादित्याह । तथेति । वेक- ल्यादीनां खदेहट्ाराऽऽत्मन्यध्यासवदिति यावत्‌. । देहश्च तद्धमाश्च देहवद्धमीस्ता- नात्मन्यध्यस्यतीति सबन्धः } अत्र चाहङ्रदाराऽऽत्पाऽयिष्ठानम्‌ । उक्ताभ्याषादः- प्यन्तरङ्गध्यासं कथयति । तथेन्द्रियेति । यथा देहं तद्धमाश्चातमन्यध्यस्यति तये- न्द्रियाणि तद्वमोश्राघ्यस्यतीत्येवद्‌ । देहस्य चक्षरादिद्ारा साक्षिवेयत्ववदिन्द्रिया- णामपि छिङ्ादिद्ारा तद्धावादेहवदिहयहणं एथगध्यासनिर्दैरा । न चैवे नित्यानुमे- यत्वग्यावातस्वेषां लिङ्ादिग्यवधानेन साक्षिवि्यतवादविष्ठनं ` तु -पववारैति मावः.। यथा देडेन्द्रियधमानात्मन्यध्यस्यति तथान्तकरणधमनपि कामादीनासनि सेबन्ितै- नाऽऽरोपयतीत्याह । तथाऽन्तःकरणेति । षमीणमेवान्यासमुक्त्वा देहादिवद्धम्बै- ` 3 क.ज. प्रवत॑न्ते । २क. ज. “से वाऽह ३ क,ख. शस्य कक, ख, "रेकिणां ५ क. नपू। ६ क. "णामध्या | [भरर्पा० शस्‌] आनन्दमिरिकृतयीकासंवकितिंशो करमाष्यसमेतानि। ९७ मसंकर्पविचिकित्साष्यवसायारीन्‌ । एवमेहंपरत्ययिनमशेष- स्वपचारसाक्षिणि पत्यगारमन्यध्पस्य तं च प्रत्गारमानं सर्व- साक्षिणं तद्विपययेणान्तःकरणादिष्वध्यस्यति । एवमयमनादिर- नन्तो नेसर्गिकोऽध्यासो भिण्याप्रत्ययष्टपः कर्त्वभोक्तृस्प्रव- तेकः स्वरोकपरत्यक्षोऽस्यानयंहे तोः प्रहाणाया ऽ ऽत्मेकत्ववियाप- च्यासमाह । एवमिति । बुद्धिविशिषटे तद्धमौध्याप्वत्तदध्यासे किमपिष्टानं तदाह । अशोषेति । खस्याहङ्कारस्य प्रचाराः कामादयस्तेषां साधिकरणानां साक्षादेव साधके प्रत्यगात्मनि देहादिषु विवेकाहहिर्मतिषु परातिरोम्येनान्तरथतीवेति पत्यगुच्यते स चाऽऽत्मा | निरूपचरितखरूपत्वात्तस्मिन्नज्ञानवतीत्यथेः । आत्मन्यनात्मतद्धमाध्यासे सिद्धे तस्याधिष्ठानत्वनियमे तद्विशेषचेतन्यामानानगदान्ध्यित्याशङ्कग्य तस्यापि सेसृषटत्वेनध्यापमाह । तं चेति । तद्विपयेयस्तषामन्तःकरणादीनां विपयेयश्चेतनतवं तदात्मनेति यावत्‌ । न च तेषामधिष्ठानतमेव तद्विशेषादष्टन्या व्यवहारपिरहादतों दयोर्विशेषदृष्टेरन्योन्याध्यासधीरध्यासे विशेषद्टरघ्यस्यमानतारूतत्वान्न च दयोरवि- रोषो नाधिष्टानचं स्वनिष्टच्वेन तदमानान्न चोभयोरध्यासे बाध्यतया शून्यता दवि- धाऽध्यस्ता नाऽऽत्मनः स्वैथा बायेऽप्रि संसृष्टरूपेणेवाध्यस्तात्मनस्तन्माचवाषेऽपि स्वरूपरशषारिति भावः । आत्मनि बुद्धचाचध्यासोक्त्या कतत्वमोक्तृत्वे तस्योक्ते तेष्वात्माध्यासोक्टया बुद्ध याद्विषु॒चैतन्यमुक्तम्‌ । संप्रयध्यासं सप्रमाणं निगमयति । एवमिति । पूषेवुदधचयाचध्यासात्संस्कारोयध्यासस्ततस्तादगुत्तरवुदध्ाचध्यास् इति परवांहात्मना प्रवाह्मपादानजाच्यात्मना वाऽनारित्वम्‌ । तत्त्वधिया विना सवोत्मना नाहानेरानन्यम्‌ । उपादानस्य मायाशक्तितया जडस्य प्रक्चेतन्यसचानुबन्षि- स्वादाधिषठानपीवाध्यत्वं सिद्धवत्छलोक्तम्‌ । नेसभिक इति । मिथ्यार्पदितुत्वेन तादत्म्यमाह । मिथ्येति । कारणाध्यासो हिं कायौध्यासस्य हेतुरिलध्यापरस्य मिथ्याप्रययैत्वमिद्यथैः । लक्षणतस्तया रूप्यते न प्रतीयत इति रुप्रमहणम्‌ । जथवा मिथ्याप्रययानां रूपमनिर्वाच्यत्वं यस्य स तथत्यनिरवाच्यतवं वोच्यते । यद्वा मिभ्या- मूताखण्डजडशक्तेस्तन्मा्रत्वेनाध्यासप्रययो रूप्यते न दि कारणाहते कायेस्व रूप- ` मस्ति । तस्यानथेहेवुत।माह । कतृवेति । पमाणं निगमयति । स्वेति । प्रत्यक्षप- दमुक्तप्रमाणोपलक्षणम्‌ 1 विषयादिसंमावनाहेतुमध्यासरं प्रसाध्य विषयप्रयोजने, निदि शन्वेदान्तानामारेयत्वात्तदीयविचारशाछ्स्यापि तथात्वमाह । अस्येति । कतृत्वादि- रनथेस्तस्य हेतुरुक्तोऽध्यापस्तस्य प्रकरण हानं सोपादानस्य गिवृासीस्तदथािै यावत्‌ । कुतोऽस्य प्रहाणं तत्राऽऽह । आत्मेति । आल्मनस्त्वमथस्य तद््थन ब्रह्मणा 9 च. "ध्या २ क. ख. येतु" ३ ग, 'क्षकम्‌ ! ड १८: ~ .- -श्रीमहेपायनपणीतबह्मसत्राणि-- [अरश्पारशम्‌०१। तिपत्तये सवै वेदान्ता आरभ्यन्ते । यथा चायमथः सवषां वेदा- न्तानां तथा वयमस्यां शारीरकमींमां सायां प्रदशेपिष्यामः। वेदा- न्तमीमांसासञाच्रस्य व्यावि ख्यासितस्येदमादिमं जम्‌ । अथातो ब्रह्मजिन्नासा ॥ १ ॥ (१ ) ._-_--~-~- ~~ ------------~-~ ~~~ ~~ ~~~ ------------ ~~~ ------------- ~ यदेकत्वं वाक्यायेस्तद्विषया विचा साक्षात्करों वुद्धिवृत्तिस्वस्याः परतिपत्तिरपतिवद्ध्‌-. तया परा्िस्तदभमिति यावत्‌ । कृतः पुनरेषा विद्योत द्यते तजाऽऽह ¡ सवं इति । द्विविधवाक्यसंमहाथैः सवैशषब्दः । आरम्भो विचारो विचारिेभ्यो यथीक्तविचोत्था- नमित्यथेः । वेदान्तेषु ` प्राणादयुपास्तीनामपि भानात्कयमासिकयमेवाथेस्तेषामित्यारच- ङन्याऽऽह ! यथा चेति । शरीरमेव शररिकं कुत्पितत्वात्तन्निवासी शारीरको जीव- स्तस्य व्रह्मतावेदिका - विचाराम्मिका मीमांसा तस्यामिति यावत्‌ | परथमवणेके वि~ चारविधेज्ञौनव्यवधानेन विषयों बद्माक्यं बन्धध्वस्तिश्च फलपित्यभ्वासोक्त्या साधितम्‌ इदानीं पृैमीमांसया वेदाथेमात्रोपापौ - पवृत्तया गतत्वानितद्विचारकवेव्य- तेत्याशङ््याऽऽह । वेदान्तेति । तेषां मोमांसा विचारो मीमांसासब्दस्य परमपुरू- षाथेहेतुसूत्ष्माथैनिणेयायेविचारवाचित्वात्तस्याः शावं सूतरसंदभैः शास्यते शिपष्येभ्योऽ- - नेन ग्रतिपाचते तत्वमिति व्युत्पत्तेः । तचेदानीमेव व्याख्यातुभिष्टमथातो षमेनिज्ञा- सेति वेदर्थेकदेशे धर्मोपाधौ विचारकायेताप्रतिज्ञानाचोद्नासूत्रे च त्येव लक्षणप्- माणयोः श्रुययोम्यामुपन्यासादुत्तरत्ापरि तस्यैव विचारितत्वदविदान्तविचारशाचछस्ये- दमादम सूत्र्‌ | । । आदिमत्वाद्नेन श्रोतूप्रहत्तय विषयादि सूच्यते सूत्रत्वाच्ास्यानकायसूचकतम्‌ }, ` उक्तं 1 । पूनि .सूचिताथोनि स्वत्पाक्षरप्दानि च। ` | > ^> सवेतःसारभूतानि सूत्राण्याहूर्मनीषरिणः ॥ १ ॥ अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम्‌ । . अस्तोममनवदयं च सूते सूत्रविदो विहुः ॥ २॥ ` इति । तथा च विरिष्टविपयादिमदिदं ाघ्नमारम्यिति मावः | वणेक्रयेन सूतरता- त्पयमुकत्वा वत्रावताशिवसूत्रस्य सामर्थ्यं ` दशोयितुं ` प्रतिपदं ` व्याख्यास्यंन्नथश- र +) ५ + ऋः ॐ साऽस्य नवास इत्यण्‌ । ररीरफ़ निवासोऽस्य शारीरकः ॥ ` ‡ क. त्ारष्ुदधि1 २ क. "थमे व ३ स्ञ. "तत्तस्य" ४ क. ख. 'ततगह्गमूतत्रि" - {जिर पार शस्‌ ०९] आनन्दगिरिङतदीकास्वरितिशां करभाष्यसमेतानि । १९ तत्राथशब्द अनन्ताः ` " परिष्यते नाधिकारा्थो ब्रह्म जिज्ञासाया अनधिकार्यतात्‌. । मङ्गरुप्य च वाक्यार्थे सम~ न्वयाभावादयान्तरभयुक्तं एव हयथशब्दः श्युत्या मदङ्गख्पयोजनो भवति । पवप्रकृतापक्षायाश्च एरुत आनन्तयांव्यतिरेकात्‌ । सदस्य वृद्धप्रयागेऽथंचतुष्टयसाषारणत्वादमीष्टमथमाड्‌ । तत्रेति । वेषु सू्रपदेषु मध्ये साऽथशब्दः स आनन्तयोथे इति योजना । ठोकेऽथशब्द स्याथेचतुष्टैये निवेशेऽपि तद्थाऽजाऽऽनन्तथमेवायोन्तरस्य वक्ष्यमाणरीत्याऽचायोगार्ित्यथेः | नन्वथशब्दोऽ- धिकारा्थाऽपि रोक्वेदयोदेशोऽथेष ज्योविरथयोगानुशासनमिति तथेहापीलयाशङ्ा- ऽऽह । नाधिकार थं इति । वन हेतुः बघेति । अस्याथेः ! किमयमथकब्दो ब्मज्ञाने- च्छायाः फिवा तन्निगतिविचारस्याथवेच्छाविरोपर्णस्य ज्ञानस्याऽऽरम्भाथः । नाऽऽद्यः। तस्या मीमांसापवपिकायास्तदपरवलत्वादनारम्यलात्तस्याश्वोत्तरच प्रयधिकरणमपराक्षपा- द्नात। न दवितीयः । अयशब्देनाऽऽनन्तयोकतिदारा विदिशाविकायेसमपेणे सावनचतु- एयसपन्नानां ब्रह्मधीतद्विचारयोरनधित्वाद्विचायनारम्भान्न च विचारविपिवशाद्‌ाविकारी कृरप्यः प्रारम्भस्यारि तुल्यत्वादधिकारिणश्च विध्यपेक्षितोपाधिाक । न तृतीयः | ब्र- ह्मज्ञानस्याऽऽनन्दसाक्षा्तारत्वेनाधेकायेत्वेऽप्यप्रावान्यादथशब्दासबन्धात्तस्मान्नाऽऽ- रम्भाथतेवि । अस्तु तरि मद्ृखाथत्वं नेलयाह । मह्खुस्पति । न वावद्रद्जिज्ञासा ज्येति वाक्यार्थे मङ्गलस्य कनौदिंमावेनान्वयस्वस्य तथात्वाप्र्िद्धेः कारकान्तरणां च प्रसिद्धेने च ब्रह्मजिज्ञासा मङ्कमिति सामानापिकरण्यं प्रशंसातेन सूचस्यावदवा- पर्तेस्तन्माङ्ल्यस्य च प्रसिद्धत्वात्‌ । न च वदन्‌ य तत्कवैव्यतापरं सूनम्‌ । तस्या मङ्गलत्वे कपैव्य॑त्वस्याऽऽपिकच्वाद्वो न मङ्कलाथः । ननु विघ्नोपशान्तये शि्टाचार्‌- रक्षायै च शोघछ्रारम्मे मङ्गकमाचरणीयम्‌ । ॐगकारश्चायरब्दश्वेखारिस्परतेमङ्गराथश्चाथ- शब्द्स्तत्राऽऽह । अथान्तरेति । आनन्तयपथ।न्तर्‌ तास्मन्नव प्रयु क्ताडऽयशब्द्‌ः अवणमात्नण वौणाध्वानिवन्मङ्कल ९ तुस्तत्फङ। भवाति । अन्याय नयमान द्रकुम्भपिक- मभवत्‌ । <क्तस्परतिस्तु मङ्कफठव्व्विषयेययेः । उक्तदटान्ताथों हिशब्दः । अयत- न्मतमितिवत्परूतादयौदर्थान्तरार्थोऽथशब्दस्तच्राऽऽह । परवति ।. यत्किचित्परूतमप- ` क्ष्य मापिन्यां जिज्ञासायामयप्रयगेऽनुवादादशभत्वयोरन्यतरत्वम्‌ । अव्य ।ं ` पुमान्किचित्कत्वा शिचि्करोति फरत्वनावस्थितनिन्ञास्हेतुतेन परूवापक्षया मात न्यामस्यापथङब्दे पकतपेक्षावशायदस्याौन्तरं चदानन्तयोन्नातिरिच्यते हेतुफर्य।- याभिचारेणाऽऽनन्वर्वस्थेव मख्यत्वात्तथा चाथौन्तर्‌ं न एथणाच्यम्‌ । अत। हतु ©... ~© 9 क. 'ण्याद २क. ख, ्टरनि ३ क..ख. "णनी्याऽ 1 डक. ख.. णङ्ञा1५बख परश्चस्तसेन । ६ ख. रला ७ क. "णादिध्न। ८ ग, उदाहुतस्मर .% क, साया दे'। २० . ` श्रीमदेपायनप्रणीतव्रह्मह्त्राणि- [अ०शपा०१९्‌०१] सति चाऽऽनन्तय्थसवे यथा धमेजिज्ञासा पर्वदरततं वेदाध्ययनं नियमेनापेक्षत एवं ब्रह्मजिज्नासाऽपि यत्पूषेदृत्तं॒नियमेना- पेक्षते तद्रक्तम्यम्‌ । स्वाध्यायानन्तयं तु -समानम्‌ नन्विह कमीवबोधानन्तयं विशेषः । न । धर्मजिज्ञासायाः पराग प्यधीतवे- भवायेस्याधिकारिविशेषणत्वेन फरपयन्तेच्छाविचारादिप्वृततौं प्रतिपच्यपेक्षत्वात्पवृच्य- ङकाष्लीयापिकारिविशेषणसाधनचतुष्टयपुष्कठदेत्वानन्तयोथाऽ यशब्द इति -भावः | तस्याऽऽनन्तयोयेत्वेऽपि कथं व्रह्मजिज्ञाप्तायाः साधनचतुषटयादेवाऽऽनन्वयमिलयाश- इग्याऽऽह । सति चेति । दान्ते दाछाोन्तके च नियमेन पूववृत्तमिति संबन्वः। ननुं षमाजज्ञापतासत्रं पूववृत्तस्याक्तत्वान्नाच वक्तव्यं किष्यपं तच्राऽऽह । स्वाध्या- ` येति । विध्यीनसाङ्काध्ययनरग्धलाध्यायादानन्तर्यं घमेत्रह्मजिज्ञासयोः साधारण- मतोः नात्र प्रयक्छथनीयम्‌ | यद्रा समानं नालन्तमनपेक्षितं नापि स्वयमेव प्रयोजकम- तस्तन्न शाच्रारस्मे पुष्करकारणमित्यथेः ननु धमेनिज्ञासायां वेदाध्ययनादेवाऽऽन- न्तथम्‌ | यथाऽऽह: | तादृशा तु षमजिन्नासरापयिकृत्यायरान्दं प्रयुक्तवानाचायः ॥ या वेदाध्ययनमन्तरेण न संमवतीति | व्रघ्राजेज्ञासायां तु कमावनबोधादानन्तयेमयश- व्राः । युक्तं हिं विचारयोरन्योन्यमुपकार्योपकारकत्वाुपकाये्घ्वावबोषस्योप्कार- ककमाववोषादानन्तयेमतो षरमेनिज्ञासातो बद्मजिज्ञापाया हेतुभेदोऽस्तीति शङ्कते । नन्विति । विचार्योरूपकायौपकारकत्वस्यासिद्धमेवापेति समाधत्ते । नेत्यादिना । यद्यपि वेदान्ताध्ययनं ब्रह्मनिज्ञासायां न पृष्को हेतुस्तथाऽपि तेन पिना न सा युक्ता } युक्ता खधीतवेदान्तस्य विनाऽपि षमैनिज्ञासया तस्यास्तस्यामनुपयोगादतों न व्रष्मजिज्ञापताया धमेनिज्ञासानन्तयमिलयक्षराधैः | अयं भावः । पच्या. मामां सायां न्यायसहस्तं तद्रतवाक्याथधीवोक्यायेश्वापिहोनाईैकमोति जयं वृत्तम्‌ । तत न ताव- दस्या न्यायस्रहस्रानन्तयंम्र्‌ । तस्य तत्तदधमेदज्ञानोपयोगिनोऽस्यामनुपयोगात्छा- ध्यायस्यायज्ञानोपयोगिऽनपेक्षतवेन खतोमानंतेन च न्यायद्वयमिहोपयुक्तमपरि खा ध्यायाध्ययनवन्न पुष्कठकारणापति न तदानन्तयेमस्या युक्तम्‌ । नारि वाक्यायन्ना- नाददत्राऽऽनन्वयम्‌ | तद्धि नात्र पवतैकमन्याभैत्वान्नापि प्रयायकं धमेत्रह्मणोरसंबन्धान्न च ज्ञावाद्राक्याथादाऽऽनन्र्यमज्ञानसवेन व्यवाहितफलदेतुकमेसु फर्प्रवत्तिकाटनज्ञा- नानपकषषु ब्रह्मज्ञानफलविचारापिकारोपायितया पूवेक्षण ज्ञातव्याधिकारिविशेषणता- योगात्तस्मान्न कमेतज्ज्ञानविचारानन्तयैमथशब्दाथे इति । ननु षमेजिन्नासाया व्रह्म जिज्ञासाया सामम्रीत्वामाकेऽप्यानन्तर्योक्रिदवारा तक्करमन्ञानार्थोऽथशब्दः । हृदय- स्यय्ऽवचत्यथ्‌ निहया जय वक्षस इत्यवदानक्रमज्ञानाोयशब्दवव्‌ । ______ 8 ८ `याध्यवनान २ क. “दोष इति चेन्न । ध ३ क, *मूतध्यायै ४ क, पूरर"\ ५ ठ. ~ ६ । | {जण्श्कर १्‌०१| आनन्दगिरिङृतटीकारवलितशांकरमाष्यसमेतानि २९ दान्तस्य ब्रह्मजिन्ञासोपपत्तेः । यथा च हूदयाचवदानानामान- न्तयनियमः क्रमस्य विवक्षितत्वान तथेह करमो प्रिवक्षितः ोषशेषित्वेऽधिकृताधिकारे वा परमाणामावाद्धर्मबह्मजिज्ञासषयो फरुजिज्ञास्यभेदाच । अभ्युदयफरं धमज्ञानं तच्चानुष्ठानापेल्षम्‌ । निःश्रेयसफरं तु ब्रह्मविज्ञानं न चानुष्ठानान्तरपिक्षम्‌ 1 भव्यश्च “'अषीत्य विषिवद्रेदन्पृ्श्चोत्पा्च धमेतः | केप र ह 9 ट्ष च शक्तिवो यन्ञेमनो मोक्षे निविशयेवः" इवि स्पतेः। न तु पृष्कहेतुज्ञानाथेताऽस्येवि तत्राऽऽह । यथेति । अनुषेयाव- दानानां बहुतादनुषठादुश्वेक्यादयौगपद्या्कमघरीन्यात्तन्नियममयशब्दो ब्रूयात्‌ । इड तु विचारयोरनुष्ठवृमेदान्न कमो विवक्षितः । यच्ाद्काङ्गितवं प्रयाजदशोदिषु यत्र चापिङूताधिकारो गोदोहनादिषु तत्रैव कत्रैक्यं न परस्तुतविचारयोस्तथाच्वे मानम- तोऽत्र कपुमेदान्न क्रमविवक्षा । स्मरतिस्त्वविरक्तस्याऽऽश्रमक्तमोक्त्या यज्ञायनुष्ठाना- नन्वरं शद्धवद्धभमुकषां . दशेयाते न॒ ब्रह्मविचारस्य धमेविचारानन्तयम्‌ । तत्र तद्वाचिशब्दामावाद्रघ्नचयदेव सेन्यासव्रिधानाच । तस्मादनेककरवकत्वादिचार योने क्रमार्थोऽथशब्द इत्यथैः । नन्वामेयादीनामेकखगंफकानामध्यायानां च द्वादशानामेकथमार्थानां क्रमदशेनादनयोरपि विचारयोरलैकिकसुखफक्योरेकवेदा- धेविष्ययो रक्षिते कमे तदरथोऽथशब्दी भविष्यति नेयाह । फेति । नाक्त- रीलया करमापे्ेति शेषः । अलौकिकसुखफरत्वे तुल्ये कथं मिन्रफठ्तेया- शङ्न्य धमेजिज्ञासाएमाह । अभ्युदयेति । ज्ञनेन जिज्ञासा कक्ष प्रर- ` तत्वात्‌ | तस्या धेज्ञानानष्नद्रा देक्ाचवच्छिन्नत्वेनाभिवी जातः खगादिषुखवि- शोषः फठमिलययथैः । न केवलं स्वक्परतः फठमद्‌; कितूत्पादनपरकारमेदादपीलयाई । तच्चेति । पैदिकधीचद्गल्यधीरपि धमेषीवदम्युदृयफकेत्याशङ््याऽऽह । निःशेय- सेति । अम्युदयफटेग्यावत्तये तुाब्द्ः । पृवैवज्ज्ञानशब्दौ जिज्ञासापविकारहक्ष" ` यत्रि | उपा्तिवद्धभनज्ञानवद्वा स्वगतमर्थेगतं वा ब्रह्मधीरप्यनुषठानमपेक्षवामित्याश- इन्याऽऽह । नचेति । ब्रह्मसंस्थोऽमृतत्वमेतीतिश्रतेत्रह्मधीराकारनिष्टान्यादारक्ता- नष्टानानपेक्षित्यथेः । फलमेद मक्त्वा जिज्ञास्यमेदमाह्‌ । भव्यश्चेति । मवलसराविति भव्यो भविता मन्यगेयार्म्दानां विकल्पेन कतरि निपातनात्‌ । उक्तं हि । भन्या- द्यः शब्दाः कपैरि निपात्यन्व इति | षमेस्य मव्यत्वे साध्यैकस्वमावत्वं तदुपपाद्‌- (न १. शनानय्‌ २क. "तिच स्प ३ ख. 'तुल्ैक्या। ४ ख. ब्दोऽपि भ।५क. उ त्वच्या 1 ६.कं. स" ्टाति। २२ - श्रीमहैपायनप्णीतबद्यशूनाणि- `जिर्श्पारशतू० श] धौ जिज्ञास्यो न ज्ञानकारेऽस्ति पुरूषव्यापारतन्रत्वादिह तु--मृतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतच्रम्‌' । चोदनापरृत्तिमेदाच । या हि चोदना धमेस्य रक्षणं सा स्ववि- ` पये नियु्चनिव पुरूपमववबोधयति ब्रह्मचोदना तु पुरुषमवबोः धयत्येव केवरुमवबोधस्य चोदनाऽजन्यत्वा्न पुरुषोऽवबोषे नियुज्यते । यथाऽक्षायसंनिक्पैणौयीवंनीधे तद्वत्‌ । . तस्मा- त्किमपि वक्तव्यं यदनन्तरं वब्रह्मजिज्ञासोपदिङ्यत इति । यति । न ज्ञानेति | तत्काटे स्वामवे . तुच्छत्वमाशङ्कचयाऽऽह । पुरुषेति । असतोऽपि तत्के क्रियासाध्यत्वादतुच्छतेत्यंयैः । धमेवद्रह्मणोऽपिः वेदाथैतया साध्यत्वमारङग्योक्तपिह त्विवि । मृतमित्यतीतत्वं ग्यावतेयति । नित्यत्वादिति । कालचयासंस्पशौद शन्यत्वाच धमैवत्कातेसाघ्यतमाडङ्कन्यं काादिकल्पनासा्षितवाने- लाह । न पुरुषेति । `रूपरो ` जिज्ञास्यमेदमक्तला मानवोऽप्याह । चोदनेति । ` वेदिकशब्दमानं चोदना विरेषेण सामान्यलक्षणात | शक्तितात्पयौभ्यामथेज्ञापकत्वे तुल्ये कर्थं तत्पवृत्तिमेदृस्तत्राऽऽह । या दीति । वेदिको लिडदिषमं मानम्‌ । चोद्‌- नालक्षणीऽ्थो घमे इदुक्तत्वाच | सँ स्वविषये धात्वथेकरणकपुरुषाथैभाव्याथेमावनारूपे प्रयन्नेव पुरुषे बोषयति यजेषेयादिर्हिशर्दोऽशेच्यंविशिष्टामथेमावनां विदधत्तदववोषे पुरुषाप्रवृत्तस्वामपि बौधयतीत्यथः । व्रह्मचोदनाऽपि चोदनात्वादिवरवत्पवृत्तिनिष्ठेया- शङ्न्याऽऽह । ब्रह्मेति । ब्रह्मणि प्रतीचि स्थिवमयमासा व्रह्मेयादिवाक्यं त्वंपद्‌- कक्ष्यं पुरुषं केवरमप्रपश्चं बह्म बोधयत्येव न प्रवतेयवीत्यत्र हेतुमाह । अववोध- स्येति । नन्वात्मा ज्ञातव्य इत्यादिविकयेत्रैह्य बोध्यते तेन ` व्रह्मवोषे मान्ये पुरुषं प्रयन्तो वेदान्ास्तद्यावृत्तां भावनां बोषयन्तिः सत्यादिवाक्यानां मृतं मन्यायोपरि- ्यव इति न्यायाद्विषिवाक्येरेक्यात्त्राऽऽहः। न पुरुष इति । ज्ञानस्थच्छापरय- तनानषीनत्वान्यानवस्तुतत्रत्ादनिच्छतोऽयतमानस्यापि द्गीन्धादिज्ञानान्न तस्मिन्वि- धः | न च त्रिविषेऽपि ज्ञाने विधिः शक्यो निरूपयितुम्‌ । न च चोदना साध्य्‌- मेव बोधयति कितु भूतादावपि चोदना हि भतमित्यायुक्त्या तत्पवत्तेः ¡ न च. तस्य विविशेषित्वेनेव धरौ: समन्वयसूत्रपिरोधारिति भावः । पुंसो बोपे नियोगाभावं दृष्टान्तेन स्पष्टयति । यथेति ः। आनन्तर्यवाचिनोऽथसन्द्स्याक्रमायेत्वे ` पृष्करदे तुज्ञानाथेत्वमे- वत्युपरसह्राते । तस्मादिति । अध्ययन देवेद्यनिज्ञापायामसाम्रीतवात्तथामूतमन्यदेव, + प्रयोजनेच्छाजनिताक्रियाविषयव्यापरोऽयैभावना । ` ग. नलानतरत्तसाच । ३ जं, -णाक्षाथा1 ३ ज. वोधस्तदव।- ` कन्स. ठ. डन साट स्व ।५ ठ. ख, दषते + न सिऽश्पा०शस्‌०१]. आनन्दमिरिकरतर्यकासंवस्तिश्चाकस्माष्यसमेतानि । २३. उच्यते । नित्यानित्पवस्तुविवेक इहायुत्राथंभोगपिरागः शमेद- ` मादिसाधनतपन्य॒युक्वत्वं च । तेषु हि ` सत्मु -प्रागपि. धर्मेजि-.. ज्ञासाया ऊर्वं च शाक्यते ब्रह्म जिज्ञासितं ज्ञातं च नः विपयंये। तस्मादयरब्देन -यथोक्तस्ाधनसपच्यानन्तयंमुपदिश्यते । अतः- ` शब्दो हेत्वथः । यस्माद्वेद एवाग्मिहोनादीनां ` ्ेयःसाधनाना- मनित्यफरुतां दशयति . तद्यथेह कर्मचितो खोकः क्षीयत .. वाच्यमित्याह । उच्यत इत्ति । शाघ्वीयविषेस्तादगेवाधिकारनिमित्तापिति मत्वाऽऽह । नित्येति । आत्मातिरिक्तं सर्वं का्यत्वाद्वटवदनिलयमासमैव नित्योऽृतकमावत्वादिवि, निश्चयो निलयानित्यवस्तुिवेकः । वतेमानदेहस्थितिहेत्वनिषिद्धान्रा्तिरिक्तार्थेच्छावि- रुद्धा दढा चेतोवृत्तिरिहामुत्रथेमोगविरागः | कोकिकस्वेुद्धिन्यापाराणां खाधिकारनु- पयुक्तानामफलत्वन्ञानपूवेकस्त्यागः शमः| तथारूपब ह्यकरणव्यापारलयागों दमः। सर शद्ध नित्यानामपि. विधित एव याग उपरतिः । शीतोष्णादिद्र दानां खाधिकारपोक्षि- तजीवनविच्छेदकातिरिक्तानां सहिष्ण॒ता तितिक्षा | सवौस्तिकता श्रद्धा | विषित्सित-. रवणादिविरोषिनिद्रादिनिरोषेन चेवसोऽवस्थानं समाधानम्‌ । एतेषां संपत्तिः शमदमा- दिसपव । आत्मनोऽज्ञानतत्काय॑सेबन्धो बन्धः | तद्वि छ्दो मोक्षः। तदिच्छावचं मुमु- षत्वम्‌ । एतेषां पूरेस्य पुवस्योत्तरोत्तरहेतुतया मुमुक्षावसानात्तस्या एव ब्रह्मनिज्ञासाहे- तुतादुक्तममुष्यास्तदानन्तयम्‌ । तेषां साक्षासरारपयाभ्यां तद्धेतुतवादिल्येः | साषनचतु- यस्य ब्रह्मविचाराद्िपवृत्तौ द्टदेतुत्वमन्वयेनान्वाचष्े । तेषित्ति। वनेव ग्यतिरेकमा- द । नेति । कर्थचिक्कुतृहाशेतया ब्रह्मनिज्ञासायां प्रवृत्तस्यापि फरपयेन्तज्ञानानुदया- द्यपिरेकसिद्धिः । मन्वयग्यतिरेकसिद्धमथमुपजाग्याथशब्दग्यारूयागुपसहरति । तस्मा- दिति । अथशब्दादानन्व्यमान्ं शक्त्या द्टोऽथेः । सावनचतुष्टयस्य ब्रह्मनिन्ञा- सादिपवृत्तौ . द्टहेतुत्वेन जिज्ञासासामम्रीलं॑तेन चोत्योऽ थे इति मेदः | कमप्राप्त-.. मतःशब्दं म्याकरोति । अतःराब्द इति । अथशब्देन हेतोुक्तत्वाद तःशब्देनापिं तस्यैवोक्तौ पुनरक्तिरियाशङ्ग्य हेतुरूपमथेमेवाऽऽइ । यस्मादिति । तस्मादियुत्त-. रेण संवन्धः .। अस्याथैः } अथकाब्देनाऽऽनन्तर्योकिद्वारा पूवेनिवृततत्रहमनिज्ञाघ्ापुष्क- ` कदेतुचतुष्टये विवक्षितेऽपि तदपवादे शङ्किते तन्निरासेन तद्धेतुतमतःशन्देनाथक्षब्दो-. त्ते तुवाचिना व्यवस्याप्यते । तथारि रुतकत्वादेध्वसादौ व्यमिचारदक्षय्यमिल्ा- दिश्या च विरीवादनित्यत्वासाषकतवाद्‌कतकतवस्य पागमवे न्यामिचारान्नित्यत्वा-. हेतुत्वाद्रावलवविशेषणे चाण्वादौ मावादात्माचनिलत्वािदधेरपरिच्छिन्नतवस्य पति- देहं भिननेष्वातमखमावाद्धिमुतविवक्षायामाका्ञारिषु भावादुक्तदोषान्नियानियविवेका- 9 ग, "येफटमो \. २ ख. "दधतु 1 २ ,.... -श्रीष्दैपायनप्रणीतबरह्मसूत्राणि- - [अ०श्पार१स्‌०१. एवमेवायुत्र पुण्यचितो रोकः क्षीयते! छान्दो ° <।१।६ इत्यादिः) ` तथा बह्मषिज्ञानादपि परं पुरुषार्थं दशयति ¶्रह्मविदाप्रोति परम्‌ ` स्यादिः । तैत्ति° २।९ तस्माचोक्तसाधनसंपस्यनन्तरं बरह्म जिङ्नास्ताकर्तव्या । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा व्रह्म च वक्ष्यमाणरुक्षणं जन्माचस्य. यत इति । अत एव न ब्रह्मशब्द स्य जात्यायर्थान्तरमाशह्धितनव्यम्‌ । ब्रह्मण इति कर्मणिषष्ठी योगद्रिराग्यदिरपि तदमविऽमावाद्वि्िष्टयिकयेभावादनारम्भः शाघ्रस्येत्याशङ्श्य तन्निरासेन रेतुचतुष्टयमुपपा्य तद्धेतुलमतःशब्दः साधयति । न हि ध्वंसादी ` नियतं प्रागमावादावकतकत्वमात्मनि वा परिच्छिन्नं यावद्विकारं तु विभाग इति न्यायाव । पृण्यस्याक्षयफललशरुतिस्तु वस्तुबठपवृत्तानुमानानुगृ हीतशरुतिविरोषेन खाये मानमतो विवेकद्रारा वैराग्यादिमावाद्विशिष्टाधिकारिकामादारभ्यं शाघ्मिति । भादि- व्दाद्‌तोऽन्यदातोमिलारिवाक्यं गृह्यते । मुमृकषुत्वस्य हेत्वन्तरमाह । तयेति । यथा कमेणामनित्यफढव्वं वेदे दशेयत्ि तथेति यावत्‌ । परमपुरुषाय . निरस्तसमस्तदुःखं निराविङयानन्दमियथैः । अतराप्यादिशब्देन ` तरति . सोकमात्मविद्ि्याद्युच्यते । ` हेतुचतुष्टस्य॒ब्रह्मनिज्ञासासामयीत्वे स्थिते परिणो हेतरवश्यं कार्यमुत्पाद्यतीति किवमुपसरहरति । तस्मादिति । अथातःपदे व्यास्यायः व्रह्मजिज्ञासापदंस्य व॒त्ति- काराभीष्टचतुधासमासनिरापेन षषसमासमाह । ब्रह्मण इति । अवयवायेस्ये- ` च्छायाः कमेप्रयोजनयोरकया्तमेणः खरूपसाषकतवेन ' पाधान्यात्कमौगि षष्ठीसमासः । तादथ्य॑समासे प्ररूतिविकूति ग्रहणस्य कतेव्यत्वात्तथामतयपदावोदौ तदृष्रश्वषासादौं प४।समासाद्गकाराव्‌ । न॒ च वम।य जिज्ञापतिवदिहापीति वाच्यम्‌ | षष्टपमास-. स्येव वत्रापीष्त्वात्‌ । उक्तं हि । सा1§ तस्य ज्ञातुमिच्छति} न चा प्रुतिविक्तित्वं . पष्ठीस्माप्रऽमि ब्रह्मपाधान्यमाधिकं तस्मादवयवायें पष्ठीसमासोऽयक्त इति भावः । कि तद्रद्म यत्कमच्वेन फठत्वेन च जिज्ञासाया विवक्षितं तदाह । ब्रहेति । यतो बघ्य- जिज्ञासां प्रतिज्ञाय बह्मक्णे वद्षत्यतो व्तिकारपमयासो वयेत्याह । अत एवेति ।. आदिर्दन जीवकमराप्ननशन्द्राशीनां अहणम्‌ । वृ्यन्तरे शोषे षष्ठ ग्यारूयाता तनाऽऽह । चह्यण इतीति । जिज्ञासापदस्याकारपत्ययान्तव्वेन कयोगा्ततकमेणोः रुतीवि सूत्रात्कमण्येषा षष्ठी । न च कमणि. चेति सते पृष्टया: समासनिपेषाद्रद्व- ` जिज्ञासेति समासाधिद्धिरुमयपापौ कमणा सूत्राद्या षष्ठा कतुकमणर्भियार्‌।¶ साम्‌- १ग. (काचलामद.र ख. वेदायौ द ख. "पृणेहे [अरश्पा०१य्‌ ०१] आनन्दगिरिकत्दयीकसविङिवञ्चाकरभाष्यस्षमेतानि । २९ न रेषे जिज्ञास्यपिक्षप्याजिन्ञाषाया जिन्नास्पान्तरा नर्देशाच्। ननु ` ेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञाक्षाकमेत्वं न विरुध्यते संवन्ध- ` सामान्यस्य विशेषनिष्ठत्वातत्‌ । एवमपि प्रत्यक्षं बरह्मणः कममंस्वमु- ` र्स्य पतामान्यद्वारेण परोक्षं कर्मत्वं करूपयतो व्यर्थः प्रयासः ` स्थात्‌। न व्यर्थो ब्रह्माभिताशेषविचारभतिज्ञानार्थत्वादिति चेत्‌। न । परधानपरिग्रहे तदपेक्षितानामर्थाप्षिप्रस्वात्‌ । बरह्म हि ज्ञाने- नाऽऽपुमिष्टतमत्वात्पधानम्‌ । तरिभन्पधाने जिज्ञाक्षाकमेणि परि- थ्योदुपादानपापरौ कमण्येवेति नियमिता तस्या एव समासनिषेषा्धाऽऽहोमयपाप्तौ कमणीयस्याः षष्ठ्या इदं अहणमिति प्रकते नोमयपरा्िव्रेद्यणः कमेत्वस्थेवेष्टत्वा- त्कतुस्थाविशयस्याविवक्षितचात्तस्मा्तैकमेणोः रतीर्येवात्र षति बरह्मजिज्ञापेति- समाप्तसिद्धिरिति भावः । परपक्षनिषेषयक्त्वा हेतुमाह । नेत्यादिना । कमोदिभ्योऽन्यः म्ातिपदिकायोतिरिक्तः सखस्ामिशषबन्वारिः शेषस्तत्र नेषा पष्ठी कितु कमण्येव जिज्ञा- साया जिज्ञास्यपिक्षत्वाज्ज्ञानं हाच्छायाः प्रतिपच्यनुबन्धस्तद्भावे निज्ञासानिरूपष- णाज्ज्ञानस्य ज्ञेये बह्म तद्विना ज्ञानायोगादतः प्रतिपस्यनबन्धत्वादादौ निज्ञाप्षा के वपिक्षते न ` सेबन्धमात्मर । तेनेषा कमेण्येव पृरष्ठीत्यथेः । जिज्ञासाया जिन्ञास्यापि- क्षिवच्वेऽपि परमाणारि जिन्ञास्यमस्तु बह्म वु शेषितया संबध्यतामित्याशङ्कचाऽऽदह्‌ । लिज्ञास्ान्तरेति । शुतकयेखाभे नाश्रुतकल्पनेवि मावः । प्माणादिप्रतिज्ञाना ओतत्वमाभिपेत्य शङ्कते । नन्विति । षष्ठी रेष इति संबन्धमात्रे वद्विषानेऽपि व्यवहाश्स्य विदोषनिष्ठत्वात्सकयैकक्रियायां कमेणोऽन्तरङ्गतवाद्रह्मणा कमेणा जिज्ञा- सानिरूपणं सिध्यतीत्यथैः । एकस्यापि प्रधानस्य ओतत्वं न बहूनामपि गुणा- नामिति समाधत्ते । एवमपीति । प्रत्यक्षं शन्दवाच्यं प्रथमापोक्षितं वा । परोक्ष मार्धिकं जघन्यं वा । शेषषष्ठीवादी खामिप्रायमाह । नेत्यादिना । रशेपषष्टीपक्त सामान्येन यत्किचिद्रश्षयोगि मानयुक्त्यादि तत्सव जिन्ञास्यतेनाक्तं स्यात्पतिज्ञा- ज्यं चेतद्न्यथा विचायैलायोमाक्‌ । अतः संबन्धपात्नमेवाने्टं सामान्ये विरेषा- . न्तमावादिदयथेः । सिद्धान्ती खामिक्षीविमाह । न प्रधानेति । मानदीनामपरि खवि- चरेषु तुल्यं प्राधान्यं नेलयाह । ब्रध्रेति । तथाऽपि बरह्मोपास्यपिदयक्तं मानायनिज्ञा- सावत्परूवेऽपीत्याशङ्न्याऽऽह । तस्मिन्निति । प्रानानां मृख्यवृर्या शब्दाषा- दानं प्रषानस्यायोक्षपश्वोवितोक्तिसमवों नेति भावः | उक्तमथ र्टान्तेन स्फुटयति | १ ग॒. ्दुभयोरपि भा २ क. ख. अप्रधानं । २ क. ख. ®धानायस्याप्ययं"। ४ कृ. ` स्पटयति । < ४. य ६ 1 4 २ शरीमहेपायनप्रणीतवरह्मदनाणि- = [०शपा०१्‌०१] गदते ' येर्िज्ञासितेर्विना व्रह्म. जिज्ञासितं न मवति तान्यर्था- ्षिप्रान्पेवेति न एयक्सूत्रयितव्यानि । यथा रजाऽसो गच्छ- . ती्युक्ते ` सपरिवारस्य राज्ञो गमनयुक्तं भवतिः तद्वत्‌ । .श्वत्य~ नुगमाच्च } "यत्तो ` वा ईमानि भूतानि जायन्ते" तेत्ति° २१ इत्याचयाः श्चुतयःतद्िजिज्ञासस्व. तद्रद्ेति" प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दशंयन्ति। तच कर्मणि पश्रीपरिग्रहे सृत्रेणानुगतं भवति | तस्माहद्यण इति कमेणि षष्ठी । ज्ञातुमिच्छा जिन्नासा । अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्मं फरविपयत्वा- दिच्छायः ज्ञानेन हि पमाणेनावगन्तुमिष्टे बह्म 1. बह्मावगतिरहि पएरुषाथः । निःरेषससारवीजाविचायनयेनिब्हणाद्‌ । तस्माह्ह्म विजिज्ञासितव्यम्‌ । तत्पुनर््रह्य पसिद्धमग्रसिद्धं बा स्यात्‌ । यदि यथेति । कमणि पटयत्र युक्त्यन्तरमाई । श्रुतीति ।. एतत्पूवमूलश्तौ बरघ्मणः चमेत्वर्टेः सूत्रेऽपि पष्टया. तदेव ग्राह्यमिति. मावः ।. कथं. कूटस्थस्य. बरह्मणः धरुततौ. कमेतवमुकतं तजाऽऽह । यतः इति । प्रत्यक्षमिति स्छुटतवोक्तिरवि्याद्वारा तत्कमेल- श्रुतिरिति मावः | भरैतेऽपि कमते ह्मणः सवं शेषत्वमेव किं न स्यात्तत्राऽऽइ ॥ [+ ^ तचेति । न हि शुतिसूत्येपरूलमूठिनो्वि्रतिपत्तियक्तेति भावः । पष्ट्वथेमुपसंहरति \. तस्मादिति.। जिज्ञासाप्दस्यावयवाथेमाह । ज्ञातुमिति । ह्मण ज्ञि तज््ञानस्याऽऽप्त- त्वात्तदिच्छायोगादज्ञातविकेषणाज्ञानात्तज्ज्ञनेच्छासिद्धेनै निज्ञापेत्यशङ्न्याऽऽह ।. अवगतीतिं 1 ज्ञानावगत्येरैक्यात्कथे मेदकयेत्याशङ्कच हेतुफलमविने लाह । ज्ञाने- नेति । ब्ह्मावमतेरपी्ानिष्टपापतिह्ानिवदेतुलामावानेष्टत्वमित्याशङ्गयोक्तं॑त्रद्यतिः। पुपथत्वे तस्या हतुं हिरब्दसूचितं विशदयति । निःरोषेति । समस्तसंसार- वीजमनादिरविद्या तस्यास्तामादितेनाऽऽदाय परवृत्तानथेस्य च तस्यैव ससारस्यो- क्तावगत्या ध्वस्तेरिवि यावत्‌ । सूत्राक्षरव्याख्यायुपसंहरति । तस्मादिति । विक्षि- एाधिकारिसचं तदथः । बह्मज्ञातुकामेन बह्म विचारयितव्याेदं शा ओतन्यमिल्यथेः जन्धमिथ्यालेन सिद्धेऽपि व्रिपयादौ वान्तरेण वदाक्षिप्य समाघात" वणेकान्तरम- चतारयन्नादावाक्षिपति-। तदिति ¦ प्रगेव ` जिज्ञासायास्तद्रह्म कतश्चिन्ज्ञातमन्ञातं वेति विकल्पाथैः } आये श्चाघरप्रतिप्ायवया नास्य व्रह्म विपयोऽनन्यभ्यत्वामावा- दतोऽनेनानवगमान्नास्य एकमपि तदवगविरिति. विषयाचपिद्धिरियाह । यदीति । यत्न क्रदाचिद्पि केन चिदराकरिण बुद्धावायोहति तस्य पततिपा्त्वेऽशक्यप्रतिपाचतया १ ज. ति ठति यै २ ग,-ज. जिज्ञासितव्यम्‌ ॥ ३ क. ख. “दि तद्रस" ४ क. ख 2, “कति वि।५ क्‌, ठ, दतुं हि ६ क, स. तस्याप्र। ^ [०९पा०९१्‌ ०१९]-आनन्दमिरिङृतटीकासवसितशंकरभाग्यसमेतानि । ` २७ सिद्धं न जिज्ञासितव्यमथाप्रसिद्धं नेव.शक्यं जिज्ञासितेमिति।उ- च्यते । अस्ति तावद्नह्य नित्यथद्धबुद्धयुक्तस्वमावं सवजनं सवशक्ति- . समन्वितम्‌ । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य. नित्पथद्धत्वाद- . योऽथौः प्रतीयन्ते बृंहतेधौतोर्थीनुगमातस्स्वेस्याऽऽत्मत्वाच ब्रह्मा स्तित्वपरपिद्धिः। सर्वो ज्यात्मास्तिखवं परत्येति न नाहमस्मीति। यदि म शाल्नेण संबन्धोऽप्रतिपाचत्वे वदवगतिने फठमपीति संवन्पाद्मसिद्धचा द्वितीयं . दूषयति । अथेत्यादिना । बदह्मणः सामान्यतो ज्ञातस्य ॒विशेषतो विना विचारमः . ज्ञानादि चारयोग्यतेति चितयमपि समाधत्ते । उच्यते इति । न॒ परधिद्धत्वोक्त्या बरह्मणः रक्यपरतिपाचत्या संबन्धं साधयति । अस्तीति । प्रसिद्धत्वमस्तित्वम्‌ । मसिद्धमपरसिद्धं वेत्यषिकाराद । बरह्मणो निरूपाधिकं रूपमाह । नित्येति । कर क्यन्यावत्ये नित्यपदम्‌ । तत्तादात्म्यं व्यासेदं शुद्धेति 1 भखण्डजाडचल्वाभाव्यं व्यावेयति । बद्धेति । वग्नाञ्येकयामासेनाध्यस्तचेतन्यं- व्युदस्यति । मुक्तेति । मोक्षावस्थायमिव निलयत्वादीत्याशषङकग्याऽऽह । स्वभावमिति । मौनामानक्ता मुक्ति बन्धयोरभदनुद्धिरिति मावः । सोपाधिकं ब्रह्मरूपमाह । सर्व्ञमिति.। ननु न सामान्येनापि छोके ब्रह्म ज्ञातं तस्योक्तरूपस्याध्यक्षायगम्यत्वान्नापि श्त्या तद्धीः ' सद्रवबद्मशब्दरस्याज्ञावसेगवित्वादव एव न पदमावाद्पि. तद्धीस्तत्राऽऽह । बरह्येति 1 शुतिसूत्रयोतरष्मशब्दोऽन्यथानुपपन्नो , निगमाघनुगृदीतो , विशिष्टवाक्याभ्रन्व॑यिपदा- थोकाङकषानुगृहीवश्च . . नियतपदयेधीदेुतया विशिष्टेऽपि ब्रह्मणि सेमावनाहेतु- रिति युक्तां ॒तस्य परसिद्धरित्यथैः ।. -बंहातिधालालोचनायामपरि तत्यसिद्धिरि- त्याह । ब्रंहतेरिति । . संकोचकपरकरणोप्पदामवि वृद्धिकमेणो वंहविषावोिरङुशम- इचनोषितवाद्वच्छेदत्रयशून्यतवपिदर्वित्यपदस्य तत्रत्वादोषमूयिष्ठताचभविन शुद्ध- त्वादजटल्वेन बुद्ध खाद विद्याद्यपरतन्रतया मुक्तत्वात्कुतश्चिदप्यव्यावृत्तज्ञानशक्तितया सज्ञवादिपिद्ात्वथीनुसेषादेवोक्तव्रह्मिद्धिः । निलयत्वादिशूल्ये निरङकुशमहत्वा- , योगात्तथाच प्दशकतेरेव पसिद्धं बरह्ेलथैः । वत्पदायैस्य नियत्वादिना मसिद्धिमु- क्त्वा ` त्वंपदाथौत्मनाऽगरि मसिद्धिमाह । सर्वस्येति । आत्माऽपि प्रत्यक्षायगो- . चरतात्पधिद्धो नेयाशङ््याऽऽह । सवे हीति । पमाणाप्रमाणसाषारणीं मतीतिम- पतीविनिरासेन रंफोस्यवि । न नेति । अहमस्मीति न न प्त्येवि कितु प्रत्ये त्येवेदियोजना । भलमनः शन्यस्यैव परवीतेनौस्तितवप्रपिद्धिरिवि सून्यवादमार- इन्याऽऽह । यदीति । आत्मनः शून्यस्य परतीतावहं नास्मीति प्रतीतिः स्यात्स १ क. खं. 8. "्वन्धस्तस्याप्र५ २ क. ख. ठ. "त्तौ नि 3 ठ. भावनामावनक 4.४ क. "धि- कन ।५ठ. सङ्गतिकला।६क. ख. श्यी प। ७ ठ. "तिप < ख, ठ. "सिद्धतेय। ९ख. स्फोटयति ! २८ ` ` श्रीमदैपांयनपणीतेब्रह्मूत्राणि- ` . [ अरश्पा०शस्‌०१] ` हि नाऽऽत्मास्तितपरसिदिः स्यात्सर्वौ रोको नाहमस्मीति भती- ` घात्‌। आत्मा च ब्रह्म । यदि तहिं रके ब्रह्माऽऽर्मसवेन प्रपिद्ध- मस्ति ततो ज्ञातमेवेत्यजिज्ञास्षतवं पुमरापन्रम्‌ । न । तद्विशेषं ` प्रति विप्रतिपत्तेः । देहमा चेतन्पविशिष्टमासेति पाङता जना , रोकापतिंकाश्चप्रत्तिपन्नाः। इन्द्रियाण्येव चेतनान्पात्पेस्पपरे । मन वैश्च लोकोऽदहमस्माविः प्रत्येत्यतस्तदस्वित्वधीरित्यथः | आत्सपसिद्धावपि कथं व्रष्परसि- दवि स्तचाऽऽइ । आत्मा चेति । चेतन्याविशेषाद्यमात्मा त्रद्चेत्यादि श्रुतेश्च ब्रघ्नात- नोरेक्यमित्यथेः । प्रिद्धत्वोक्त्या सेबन्धादौ सिद्धे त्क्षाक्तं दोषं स्मारयाते पैपक्षी । यदीति । व्यवहारमूमौ विना विचारमातसत्वन ब्रह्म यदि प्रसिद्धमस्ति ताईं ततो रोकादेव ज्ञातं बघ्नेयनंन्याकमभ्यसरेन शाख्रारिषियत्वात्तद्वगवेश्वाफरत्वा- सपुनरपि प्ाघमजिज्ञास्यत्वामिति योजना । घर्म प्रति विप्रतिपन्ना बहुविदं इतिन्यायेन परिष्टरति । नेत्यादिना । मात्मनोऽदहमिति प्रत्यात्मं प्रसिद्धत्वेऽपि. तद्विशेषे विपति- पततस्वस्या वस्तुतो व्रह्वविषयतया सामान्येन सिद्धमपि : तद्विशेषतोऽसिद्धेस्तद्धेवोः डाष्ठस्य भवति दिषयः । मवत्ति च तद्वगतिस्तत्फलं सामान्यतः सिद्धत्वाच्च विशेषतः कयं प्रतिपादयिवुपिति संबन्धसिद्धिःरेति युक्ता बरदनिज्ञास्यतेतिमावः । विपरतिप- ` पतरेव दशेयन्नादौ स्थूलद्शां मतमाह । देहेति । देहातिरिक्त चेतन्यं सतश्रमस्तत् वा नात्ति देहाकारपरिणतमूवचतुष्टयान्तभूवमेव तदिति मात्रचो .पर्महणम्‌ । मृत- ` देहव्यावृच्य चेतन्यविकिष्टमित्युक्तम्‌ । आत्मर्यहमारम्बनमुच्यते । . पारूता; ओल्लासंस्कतधियो दृष्टमात्रा विकाितप्रवृत्तयो जना जन्ममरणमाज्वमीणो लोकाय- (तिका भूतस्वतुषटयतत्वपारिनः । दैहस्त्वमिन्द्रियस्यानपेक्षमविकरणं तत्र मनुष्योऽदहमि- तिबुद्धरात्सतेत्यथेः । सत्यपि देहे नेचारौ चापतति खापदौ, स्वरूप चज्ञानात्तेषामि- ल्द्रियानुविधानात्तचेतन्यदषटस्तेषु चाहंनुद्धेस्तेषामेवाऽऽत्मतेति पक्षान्तरमाह । इन्द्रि ` याणींति । न च वेप्वनेकेषु भोगायोगो वरगोष्ठीवन्मियो गुणपराधान्या्तमेण त्ो- मात्‌ । न च नानाखे. प्रत्याभिज्ञानुपपत्तिरेकदेहाश्रिवत्वेनोपपर्तिरिति भावः । स्वप्र ` नेन्नाचमावेऽपि केव मनसि ज्ञानद्शेरदषियश्च तस्मिन्नवेकल्यादिन्द्रियानुविधानस्य च र्पादियियां चदपमत्वेऽपि तत्करणत्वादुपपत्तेरकदे हस्थत्वेन पत्यमिज्ञायामेकपासा- दस्थानामपि तत्पस्गान्मन्‌ एवाऽऽत्पेति मतान्तरमाह । एन `इति । लोकोयतमतमे- - 9 दि ठो" २ ठ. “न्य देक, ख. ठ. "ह्मणो ज" ४ स. “रि्तपै५५ त. "पाडा क्‌. ट. "कायतिकम्‌^ - २ ॥ €~ ¡ जरश्पा०१स्‌०६] आनन्दगिरिक़त्ीकासंवलिवश्चा करभाष्यसमेवानि । २९ इत्यन्ये । विज्ञानमात्र प्षणिकमित्पेके । शन्पमित्यपरे 1. अस्ति देहादिष्पतिरिक्तः सारी कतौ भोक्तेत्यपरे ! भोकतेव-केवलं न कर्तैत्येके .। अस्ति तद्यतिरिक्त. इन्रः -सर्वन्नः सर्वंशक्तिरिति केचित्‌ । आत्मा स भोक्तरित्यपरे । . एवं बहवो. षिपरतिपन्ना ` युक्तिवाक्यत्तदामासमाश्रयाः - सन्तः । तत्राविचायं यत्किचि- त्परतिप्यमाना निःश्रेयसापतिहन्येतानर्थं चेयात्‌ । तस्मादद्य दानुक्त्वा योगाचारमतमाह । विज्ञानेति । आयं व्यावर्तयितुं मा्पदम्‌ । सिद्ध न्ताद्विेषारथ क्षणिकमिति । देहादि ेयतवादरतुल्यत्वान्मनसोऽनन्वरवुद्धचनतिरेका- ` दाश्रयान्तरस्याद्टत्वारक्षणिकल्ञानेष्वपि सादशयासत्यामिज्ञानाद्रन्धमोक्षयोः सन्ताना- ` अयत्वादयुक्तं योगाचारमततमिलयभैः । माध्यामिकमृततमाह । शून्यमिति । खपे धियोऽ- प्यमावाद्कस्मातुनरहमित्युदयादसदाकम्बनाऽ्हषीरित्यथेः । तार्किकादिमतमाह । अस्त।ति । शून्यातिरिक्तमस्तित्वम्‌ । अहमस्मीत्यनुमवात्तदारम्बनस्याऽऽत्मत्वात्तस्य प्रयमिन्ञया स्यायत्वात्‌ । तस्याश्चा्नान्तितया सादश्यानधीनत्वादविकारस्य क्रिया- फरुत्वायोगात्कियवेशार््मत्वात्कतैत्वस्येवमात्मत्वाचच संसारस्याऽऽत्मनों युक्तेवरूपते- ` -त्यथेः | सारूयमतमाह । भोक्तेति । करोमि जानामीति षियोऽर्दकारानुगमत्केव- ` छासमायोगाद्भोगस्य चिद्वसानत्वाततदरूपात्मनो युक्ता यथोक्तरूपतेत्यथेः। त्वमथ विव दद्रारा वदथ तं सूचयित्वा साक्षादेव तज विवादमाह | अस्तीति । देदायतिरिक्ता- ` द्रक्रुरप्यतिरिक्तत्वं तद्यविरिक्तत्वं वत्समथेनार्थं सवज्ञ इत्यादिविशेषणम्‌ । स्वपक्ष माह । आत्मेति । स दीश्वरो भोक्तुः खरूपं वंहत्यथोन्वयेन खवोऽनवच्छिन्नत- स्योक्ततवादैतन्ये मेदायोगदकयश्रुतेशवेश्वरस्याताटस्थ्यारिवि भावः । ` विपर्िपत्ती - रुपसंहरति । एवमिति । मानयुक्ती विना विवादमा्ान्न पूवैपकषतेत्याशङ्कयाऽऽह । युक्तीति । अन्त्यपक्षवादिनो युक्तिवाक्याश्रया अन्ये तदामासाश्नया इदयत्तराधिकर्‌- . : णेषु व्यक्तोमरिष्यति । वथाऽपरि यस्य यस्िन्पक्षे अद्धा स तमाभ्रि्य खाय साषयि- ष्यति र विचरेणेवि वत्राऽऽह । -तत्रेति । विवादः सम्य । मिथोविरुदधषीपु कस्याध्ित्तसवधीत्वात्तस्या विचारसाध्यतवा्तदीनस्तत्वधेविषुयां्न पुमथेभौगीत्यथेः । . किचाविचारे वचाज्ञाना्ना्तिकते ये के चाऽऽत्महनो जना इवि भुवः .शुत्यथन्‌- ` दहिमेखोऽन्थं मच्छेदित्याह। अनर्थं चेयादिति। सूत्रतात्पयमुपसदरति । वस्मरादिति। विषयादिसच्वं वदथः । व्र्मनिज्ञासोपन्यासमुखेन वििष्टा मीमांसां स्तूयत इति सं- वन्धः । विशिष्टज्ञानेच्छोक्तेन्याजेन विचारारम्भपरं सूत्रम्‌ । न दीच्छाज्ञानं वा .१ ङ. ठ, न्ये । इन्द्रियाणि मनो वा इति तेकदेशिनः । वि" २ क. क्ञ, “क्तमात्मत्वम ^ ३ ठ. ्तात्वेम। ४ क. क.उ, "लकृत्वा ।५ स. "तरप" ९६ क, स, "भाणिल'। ७ क. ख, "सा प्र्तू*, "सपर । ० ,... -श्रीमदैपायनपणीतबद्मद्रत्ाणि- [ अ०१पा०धम्‌०२] जिज्नापोपन्याससुखेन वेदान्तवाक्यमीमांसा तदषिरोधितर्कोपिक- रणा निःश्रेयसप्रयोजना परस्तृयते ॥ १५॥ ८१) ब्रह्म निनज्ञासितव्पमिस्युक्तम्‌ । किरक्नण- पुनस्तह द्ेत्पत आह्‌ भगवान्द्रूत्नकारः । जन्माद्यस्य यतः ॥ २॥(२) जन्मोत्पत्तिरादिरस्येति तद्रणसंविज्ञानो वहुनीहिः । जन्मस्थिति- साक्षाक्कतकेव्यम्‌ । तथा चेष्यमाणज्ञानोपायविचारकायेतार्थं सूत्रमित्यथेः । किमुपकरणा रेति तजाऽऽद । तदविरोधीति । केषां देदान्तानामविरोधिनेस्तकों मीमांसायां न्यये' च वेद्परोपाण्यशुद्धयाययुपयोगिनो यस्या उपकरणं सा तथा मीरमासरायास्तकैत्वेऽपि वकौन्तराणामुपकरणतेति भातः । किप्रयोजना सेत्यव आइ 1 निःश्रेयसेति । बह्- ज्ञानद्ारोपि शेप ॥ १॥ ८१९ प्रथमसूत्रेण शोघ्रारम्भुपपाच तदारममाणो जन्पादिसत्रस्य पातनिकामाह । ब- हेति । जिज्ञासापदस्यावयर्वधेत्यागेनान्वर्णीतक्िचारायेत्वमुपेत्य वश्यज्ञातुकामेनेदं शारं ज्ञातव्यमिदुक्तमित्यथेः । बरह्मणो जिज्ञास्यत्वोक्त्याऽ्ात्ममाणादि विचाराणां प्रविज्ञाववेऽपि ब्रह्मप्रमाणं वह्मयुक्तिरित्यादिविशिष्टविचाराणां विशेषणमियपेक्षचा- दादौ ब्रह्मरूपं वाच्यमित्याह । फिङक्षणमित्ति । श्रौतस्य बघ्णः श्रीतलक्षण- द्यावेदकं सूज सूनकारं पूजयन्नवतारयति | अत इति । यतो वा इमानी्यादिवाक्यं बह्म न लक्षयत्ति लक्षयति वेत्येकस्योभयहेतुत्वासमवसंभवाम्यां संदेहे भ्रुतेरनु- मानानुगुण्यादेकस्योभयहेतुते द्टन्तमवेनाशक्यानुमानस्वदिकतरहेतुतस्य रक्ष- णत्वे वस्तुपरिच्छेदाहक्ष्यस्याव्रह्मान्न लक्षयतीति ` पापे पुरुषमतिप्रभवत्वेनोर्नुमानस्य संमामितदोषस्याभौरूषेयत्वेनापास्तदोषागमानुग्राहकतकेतवादवीन्दरियेऽथं खतोऽप्रामा- ण्यादागपिकोमयहेतुत्वे सुखादिदृ्ान्धेन संभावनामात्रहेतुतद्रस्तुतोऽपरिच्छेदाल- क्यस्य व्रष्मवपिद्धेभगन्निमित्तोपादानं सीचिदानन्दं बघ्ेति लक्षयतीति सिद्धान्तमाह । - जन्मादीति । पृवीविकरणेनास्योत्याप्योच्थापकत्वं संगविरुक्ता ] अवीतिविष्युपादा- पितोपनिषद्राक्यस्य स्ट्रह्मलिङ्गस्य लक्षणद्वयदवि ब्रह्मणि समन्वयोक्तेः श्ुतिशाचरा- ध्यायपद््ंगतयः पूवोपिकरण्थव्रह्मलक्षणपरीक्षणात्तत्फल्मेव पूर्वोत्तरपक्षयोरत्र फए- ठम्‌ । पदच्छेदः पदायाक्तिः प्दविगरह इवि चयं न्याख्याङ्कः दशेयति । जन्मेति । जन्मास्याततमङ्क षष्ठयोच्यते | तदरणसंविज्ञान ` इत्य तदा बहुपीदय्थो गृह्यते तस्य गुणत्वेन सविज्ञानं यज समासे स तथा सर्वस्य विशेषणत्वे समासायोगात्तदरथैकदेशस्तथा १८ क्षणज्पु) २क. वा.वेष्य। ३ क, द तथात । ४ ञ्ग वक्तव्यम्‌ 1५क, ख वायौ- त्प 1६ क, न्घ, चं श्रोत ७ ठ तुतायाद्‌। < क, नुभाव्रस्य ९ क, ख, ठ, याञ्न्यपदाथो गर \. िऽश्पा०१स्‌०२] आनन्दगिरिकतटीकासवसितिराकरभाष्यसमेतानि । ३१ महु समासाः । जन्मनश्वाऽऽदिस्वं शुतिनिर्दैशपें वस्तुद- त्त पक्षं च । शुतिनिदेशस्तावद्‌ "यतो वा इमानि मृतानि जापन्तेः तेत्ति ० ३।९ इत्यस्मिन्वाक्ये जन्मस्थितिपररुयानां क्रमदरैनात्‌ । वस्तुदृत्तमपि जन्मना रुव्सत्ताकस्य धर्मिणः. स्थितिप्रख्यसषभ- वात्‌ । अस्येति; परत्यक्षादिसनिधापितस्य धरिण इदमा निर्देशः । षष्ठ जन्मादिधमेसवबन्धाथां। यत इत्ति कारणनिदेशः ।अस्यं जगतो तेन विरेष्येकदेशं विशोषणं कत्वा समाप्त इत्यथः । तत्र फठमाह । जन्मस्थितीति। जन्मादिरस्य स्थित्यादेरियत दरणसंविज्ञाने स्थितिभङ्गमानं जन्मादिशब्दाथैः स्यात्‌ | ततश्चौभयकारणत्वकामान्नोपलक्षणत्वं सिध्येत | न च स्थितिलयमाचहेतत्वं तथा जन्म- हेतोरन्यत्वे रक्ष्यस्य परिच्छेदाद बह्मत्ादतो जन्मनोऽपर विरोष्यान्तभौवाद्धमेना- तस्य सहतिप्रषानस्य हेतुब्रैहयेलुपलक्षणसिद्धिरियथेः । तारग्धमेनातं ग्रहीता नपुंस- कप्रयोगः । नन्वनादों संसारे कथमादित्वं जन्मनो गह्यते तत्राऽऽह्‌ }. जन्मनश्चेति । एतत्सू्रुक्षिवश्रुतो जन्मादादुँज्यते तद्पेक्षं सत्रेऽपरि तस्याऽऽदित्वमियथेः । शुत्याऽपि कथमयुक्तमुक्तमित्याशङ्क्याऽऽहं । वस्त्विति । वस्तुनां वृत्तं जनित्वा स्था लीयत इति खभावो जन्मना लब्ा्पकस्य स्थित्यादियोगादतो नानादेः संसारस्यादि- जेन्य कितु परविवस्तु तस्याऽऽदित्वमिति तदपेक्ष शुतिमूजयोस्दादित्वामित्यथेः | शुति- निर्देशं विशदयति । श्रुतीति । अनुकूलो जन्मादित्वस्येति शेषः । तत हेतुयेत ` इति । वस्तुव्तं विनते । वसितिति । जन्मादित्वस्यानुगुणं वस्तुवत्तमिति विव- क्षित्वा हेतुमाह । जन्मनेति । इदमः संनिहितवाचित्वात्पत्यक्षपाच्रपरामरित्वमा- ङ्न्य प्रतीतिमाच्ं संनिधिरिति ग्रहीत्वा पातिपदिकायेमाह ॥ अस्येति । सवस्य जगतो न जन्परस्ति वियदादेरमादित्वादित्याशञङ्गय वियद्धिकरणन्यायेन विभक्त्य- भेमाह । षष्ठीति । नगतो जन्मादेवो व्रहमासंबन्धान्न लक्षण्तित्याशङ्न्याऽऽङ । यत इत्ति । न जगनन्मादि वा ब्रह्मलक्षणं कितु तत्कारणत्वं तचाज्ञाते बरह्मणि संभा- वितमिद्यथः । सत्रपदान्येवं व्याख्याय पसूत्राद्गह्यपदानुषद्गेण तच्छब्दाघ्याहरिण ` च वाक्याथेमाह । अस्येत्यादिना । प्रषानादिहेतुत्वनिरासेन व्रह्महेतुचं समा- वयितुं कायेपथं श्युतिधिद्धं दैराश्येन विरिनष्टि 1 नामेति । ततीयच्थ॑भवि | घटादौ खनामरूपगभविकरल्पपवैकन्याक्रियादटेजेगतोऽपिः तथात्वानुमानादचेतना- [+= मावकतुकत्वमयुक्तमू । विमतं चेतनमावकरतरकं ` नामरूपार्छसाद्धटादिवर्वित्यथः । ` 9 क. "यक" २ ठ. 'णत्वला+ ३ ख. 'वुच्यरमाने त 1 ४.ठ, णपिद्या । ५ ख. द्रह्यनु। , & ग, विरेषकल्पनाप्‌+ ७ तनभा!.८ क, ख, ठ, `का) 2८ ` ` ` ` श्रीमहेपायनपणीतब्रह्मस्रनाणि- ` - [जर १पा०१स्‌०्य नामहूपाभ्यां व्याफ़तस्पानेककतृभोक्तृषयुकतस्य. भ्रतिनियतदे- शकाखनिमित्तक्रियाफखान्नयस्य मनसाऽप्यचिन्त्यरचनाष्पस्पः लन्मस्थितिभङ्ं यतः स्व्ञार्सवेशक्तेः कारणाद्ववति 'तद्रह्येतिः वाक्यदोषः । अन्येषामपि भावविकाराणां ` तिष्वेवान्तभांव इत्तिः जन्मस्थितिनाशानामिह अरहणम्‌ । यास्कपरिपटितानां तु 'जाय- तेऽस्ति" इत्यादीनां ग्रहणे तेषां जगतः स्थितिकार समात्पमान- तर्हिं चेतनाभावाश्च जीवमेदा नामरूपे -बुद्धावाेख्य . जगननयिष्यान्ति कि ब्र्षणे- त्याङङुन्याऽऽह । अनेकेति ! न चान्यतरस्याऽऽ्थिकत्वादुमयय्रहणानथेक्यसृतिविगा- दीनां कवैतवेऽप्यभोक्तत्वात्तिच्रादीनां च श्राद्धादौ मोक्तष्वेऽप्यकतेत्वात्तथा च जीवा- नामपि' ल््टम्यकोरिनिवेशानगत्कतैत्वायोग्यतेत्यथैः। सेवादिफल्वद्यवाईितफलत्वा्त- मेफलस्येन्वरपदातुकत्वानुमानात्तदात्मकं जगदी्धरकतूकमित्याहं । रतिनियतेति । प्रतिनियतौनि देशकालनिमित्तानि येषां कियाफलानां तदाश्रयो जगत्तस्येति विरहः. प्रतिनियतो देशः खगफटस्य मेसपृष्ठं यामादेभमण्डलम्‌ | कालोऽपि खमेस्य प्रतिनि- यतो देह पातादध्वं पत्रफरस्य बाल्यादृष्वेम्‌ । निमित्तमपिप्रतिनियतमुत्तरायणमरणारिं खगोदे्मामदेस्त राजयसादादि । न चेदीदृशं जगदसवेज्ञो निमातुमहेतीत्यथेः। विचि- घरकायत्वाच जगतो विशिष्टबुद्धिमत्कतुकत्वं प्रास्ादादिवदनुमेयमिदयाह्‌ । मनसेति । एतेन कतुः सवैशक्तिषवं सेमावितंम्‌ । कल्पितकारणत्वेन स॒जातीयप्रधानादेर्विजातीयाच कायोद्रह्यन्यवच्छेदकतया जगद्धेत॒त्वे तरटस्यलक्षणे स्थिते बरह्मणः स्वरूपलक्षणं विवक्ष- न्वशिन्टि । सवेज्ञादिति । अद्वितीयसवं सलयचिदात्मत्वं स्वतत्रतर्या . निरतिशयसु- खतवे' विशेषणाभ्यां विवक्षितम्‌ । नन्वन्येऽपि परिणामादयो विकारा जन्मादीलादि- अहणेन कि न गृद्न्ते तत्राऽऽहं ।} अन्येषामिति । अजातस्यास्थितस्यान्टस्य च परिणामाद्ययोगात्तेषां -तद धीनच्वात्तद्रूहणेनैव ग्रहाजन्मस्थितिनाशानामेवाचोपादानपि- त्यथेः | ननु निरुक्तकारस्य जायतेऽस्ति विपरिणमते वपैतेऽपक्षीयते विनश्यतीति भूं गलीरुय जन्मादिङब्देन षण्णामपि विकाराणां अहणे नान्तभोवोक्तेङकश्स्तत्राऽऽइ । यास्केति । जन्मादिप््रस्य नैरुक्तोक्तिमृकतयाऽनेन तद क्तविकारयहे तद्वाक्यस्य. पोरुषेयत्वान्मूरमानापिक्षत्वादागमस्य तन्मलत्वे स॒चस्थैव तत्पिद्धौः नैरुक्तोक्तिमरू- तानपेक्यादध्यक्षं वड्क्तिमरं वाच्यं तच महामतसगौदूर््व समावतं मौतिकविकारगो चरं ततो यथोक्ताध्यक्षाधीननैरुक्तोक्तिमूकतवे सूचस्य जन्मादिषटुं जगतो. यतः तद्भघ्च १ क. ख. ठ. “पि सुज्यको¶ .२ क. "तादीनि । ` ३ ठ. छेन -त^ ४ क. ख.्वाऽनति | ५क. स्त. तवंचि। ६ ख. सूतरमूलकज। ५. म्रदे न < ठ, “स्तदेत।* ९ क. ख, धनिने [िरश्पा०शस्‌०र्‌] भआनन्दगिरिकृतटीकारिवखितिशाकरमाष्यसमेतानि । ३९. त्वान्प्रुकारणाहदुत्पत्तिस्थितिनाश्चा जगतो न ग्रहीता: स्युरिस्या- गद्यत तन्मा शहुीति योत्पत्तिब्रह्मणस्तत्रैव ` स्थितिः परुयश्च त एव यन्ते । न यथोक्तविशेषणस्य. जगतो यथोक्तविशेषण- मीश्वरं युक्त्वाऽन्यततः प्रधानादचेतनादणुभ्योऽभावात्स्षारिणो व्यक्तं मूतपश्चकस्य भोतिकविकारहेतुत्वात्तदेव त्रह्येति रस्येत | न मूतपश्चकंस्य जन्पा- दयो मलकारणाद्नद्णो ग्हरन्ेतत्सूत्मूलभूतनेरुक्तपूचस्य तद्मोचरत्वात्तस्मान्मूका- रणं बह्म न लक्षितमिदयाशङ्कं निरसितुं ब्रह्मणः सकागादुतत्तियो जगतः श्रुता यौ च तस्मिन्नेव तस्य स्थित्तिकयौ श्रुतौ ते जन्मादिशब्देन गरहन्ते तेन॒ तद्विषये यतौ वेलयादिवाक्ये बुद्धिस्थे जगन्जन्मारिकारणं ब्रह्न लक्षिते भवतीलययेः । न. चैवमपि जन्व सुञ्यत्तां तन्नान्तरीयकतया स्थितिभङ्ग सेस्त्यतीति युक्तम्‌ । जन्ममा्स्य नि- मित्तादषि सेमवान्नैभिरस्योपादानतासूचनादन्यत्र स्थितिकयायोगात्‌ | न च कयाषार्‌- त्वादेवोपादानत्वे जन्म्यिपिवचनानथेकयं प्रकृतिविकारमेदेनद्वैतपिद्धये. चयाणामादे- यत्वात्‌ } अन्यथा बह्मणो जगदपादानत्वे तदतत्तिस्थियोरन्योऽपिष्ठाता कुम्भोद्धवे कुम्भकारवद्राज्यस्येश्नि राजवच्े्याशङ्ग्येत तन्मा शङ्कीवि चयाणां अहणापित्ति भावः। युक्तिं विना लक्षणस्यातिग्याप्यसमाधिरयोदनेन साऽपि सूत्रितेति तामुपन्यस्यति । नेत्यादिना । नामरूपाम्यापिद्यादिनोक्तविशेषणचतुष्टयविंशषिषटस्येयाह । षथांक्ेति। ` सवेन्ञं सवेशक्तिसमन्वितमियुक्तं स्मारयति । यथोक्तविशेषणमिति 1 उक्तस्य जगतो नोक्तमीन्वर्‌ं मक्त्वाऽन्यस्मादत्पच्यादि संभावधितु शक्यमिति सेबन्धः । ननु सर्व विकाराः सखदुःखमोहसामान्यप्रतिकास्तदन्वितश्ठमावत्वाये यदन्वितस्वमावास्ते त- त्प्रकुतिका यथा मद्न्वितखमावाः शरावादयो मृत्तिका इत्यनुमानाल्घानान्नग- मार स्यादिल्याशङ्कयाऽऽह। न प्रधानादिति । तद्धयचेतनं जगद नभिज्ञं न त्यो त्परयादि कतमीटऽन्तभेदिमौवेन सखादीनां पेयादीनां चाध्यक्षेण भेदंगहदेकायन्ञानै श्ेकस्येव ज्ञातः सुखायात्मत्वेन युगपत्तद्भहापाताद्धेत्वसिद्धेने परधानकारणता रचनानु- प्परयीयकरणे चेतद्रशष्यतीति मावः । सवै कायद्रव्यं स्वपारेमाणादणुतरपारमाणप्तयो- गसचिवसमानजातीयनिकद्रन्यारब्धं कारचद्रव्यत्वाद्वटवदित्यनुमानादणरुभ्यो जगज- । न्मादि संमाितमित्याशङ्याऽऽह ॥ नाणुभ्य इति । दीेविस्तीणेदकूरारग्ध- रकद्रग्यस्य. हस्वस्यापि कारयद्रन्यतेननिकान्त्याद्सेपिकाविकरणे - चागुकारणता- निराकरणाच तेभ्यो जगजन्मादृत्यथेः । अून्यवार्दिनस्तु स्वे कायममावपूवकं योग्यत्वे सत्यदृ्टपु्ववस्थत्वात्रकीयास्मवदिति . व्यतिरेकिंणाऱन्वस्य ` जगद्धतुवा- १ ठ. “भ्यो वाऽमा २ ठ, सृच्यतां ।३ क. ख. ठ, तेऽपि त ४. तष्यव। ५ खं, ठ, घटादाना ) € च्च, दरति । ७ क, ख, ततमा। ५ ३४ . ` शीमरैपायनपरणीतव्रहम्ूनाणि- ` [अरश्पा०१सू० वा उत्पच्यादि संभावयितुं शक्यम्‌ । न. च स्वभावतो विरशिष्टदे- शकाटनिमित्तानामिहोपादानात्‌ । एतवेवानुमानं संसारिव्यति- रिकतेश्वरास्तित्वादिसाधनं मन्यन्त इश्वरकारणिनः । नन्विहापि तदेवोपन्यस्तं जन्मादि । न । वेदान्तवाक्येकुञुमग्रथना्थ- त्वाह्छर्ाणाम्‌ । वेदान्तवाक्यानि हि बनररुदाहत्य विचायंनते । माहृस्तान्पयाह । नामावादितिः । घटस्य पूर्वीवस्था मृदभ्यक्षेति हैत्वतिद्ध- . ने शून्यस्य. जगद्धेतुतेल्यथेः । केचित्तु दिरण्यगभै सेसारिग्रमेवाऽऽगमाजलगद- तुमाचक्षते सान्प्युक्तं न संसारिणो वेति । आगमस्य वेदविरुद्त्वे प्रामा- ण्यायोगान्नासी जगद्धेतुरित्यथैः । खमाववादं व्युदस्यति ! नचेति । उत्पत्यारि जगतः संमांवयितुं न शक्यमिति सेवन्धः । खमावादुत्यत "इति स्वयमेव खस्य निमित्तमिति घा निमित्तानपेक्षामिति वा -विवक्षितम्‌ । नाऽऽयः स्वाश्रयत्वात्‌ } न द्िवीयः । भावामावयोरनिमित्तत्वे यौगपयापाताद । खतःसिद्धसामर्ध्यानां चाथोनाम- न्योन्योपकार्योप्कारकत्वस्याध्यक्षत्वादित्यथैः. ¡ उक्तठक्षणन्यतिरेक्यनुमानादेवोक्तयु- क्तिसहिताद्रह्मणोऽसितित्वादि पिद्धेः शाल्लयोनित्वायपिकरणवैयथ्येमिलयाशङ्कन्याऽऽह । एतदेषैति । युक्तिमर्दुक्तलक्षणमेव खतन्रमनुमानं सदवरिषटेश्वरनिश्वायकमिति यदैशे- पिकादिमवं तदयुक्तम्‌ । लक्षणं हि युक्तिमदापि सिद्धस्य ब्रह्मणः सजातीयादिव्याव- तेकं न तु तदीमिति पत्खरूपनिश्वायकमर्‌ | कायेलिङ्ककानुमानं च कार्णसत्ता- ` मातरे परयैवस्वेत्तदेकत्वादौ तरस्थम्‌ । न च तदैक्यासिद्धौ वदीयं ` सवैज्ञत्वादि ज्ञातुं राक्यं सोऽं जगद्धेती नानादैकत्वस्ञौ संशयो काषवादुत्कटेककोटिवां नीतौ मल~ . क क, क भ कारणे विक्ञिटे बरह्मणि सेमावनेत्युच्यते संभाविते तसिमन्पमाणावकाञ्ञादुत्तराधिकरणा- थवन्तेति भावः । अथेदं सूनमुक्तवरह्मनिश्चायकं न वा। न चेदप्रामाण्यात्तदुक्तलक्षणेऽपि विश्वासो न स्याव । आये व्य॑तिरेकिणो लक्षणस्य सूजोक्तकायेलिङ्गकानुमानवच्नानि- श्वायकतेति चोदयति | नन्विति । वदेवेत्येवकारेणाऽऽगमों वा तदमगुणयाक्तिवोनं ७ < ". मतरितेत्युच्यते प्र्तुवानुमानं तदथः । नविदविन्मनुके नैषा - वरकेगेलयादि श्तेवेकिकं बरह्रत्युक्तयुक्त्यनुण्रीवलक्षणास्यम्यतिरेकंयात्मकागमोक्तिपरे ` सूनरि ` परिहरति । नेत्यादिना । कायौनुमानस्य यत इत्यादि्रुत्युक्तत्वेऽपि नानुमानात्मना निश्चायक . त्वम्‌ । -तेन सेभावनामा्राभिधानादागमात्सनौ निश्वायकत्वमिति भावः 1 उ्तरपूत्र- + ११ [,*क्‌ „द ५ [ख त # ` ष्वपि तुल्यमागमप्रापान्यमिति वक्तु सूत्राणापित्युक्तम्‌ । सूतेषु कुघुमग्रथनवन्न.वाक्य- अथनंः मु्यमित्यारङ्क-चाऽऽह । वेदान्तेति । तेषामपौरुषेयत्वेन निर्दोषाणां छत एव १ कः ज. "क्यप २. ठे. "वितोपे पा ३८. ^तुश्ष४ठ. '्ुक्तं। ५क.ख. घ्य तदे! € ठ. निश्चीयकं । ७ क. "हीते ८ ख. ठ. "रेका" सक.श्नादु नि १* ठ.^त्याग+ पनम ^ ' [भर १पा०१्‌०२] आनन्दगिरिकृतदीकासंवल्तिशाकरभाष्पसमेतानि । ३५९ वाक्याथ विचार्णाध्यवसाननिषतता हि ब्रह्माविगतिनानुमानादि- प्रमाणान्तरनिषत्ता । सत्यु तु वेदान्तवाक्येषु जगतो जन्मादिः कारणवादिषु - तद्थग्रहणदाव्योयानुमानमपि . -वेदान्तवाक्यादि- रोधि प्रमाणं भवन निवाते । श्रुत्यैव चं सहायत्वेन तकैस्पौम्युपे- तत्वात्‌ । तथाहि श्रोतव्यो मन्तव्यः! इति श्चुतिः (बृह ० २।४।५) पण्डितो मेधावी मन्धारनिवोपसंपयेतेवभेवेहाऽऽचायंवान्पुरूषो स्वोयेनिणाोयकत्वादविचारानधेक्यमित्याशङ््याऽऽह । वाक्थार्थेति । वाक्यस्य तद्‌- थेस्य च तात्पयेनिश्वयाये सभावनाय च विचारणा तस्यश्वाध्यवसानं तदुमयनिश्चय- स्तेन "निवृत्तो व्रह्मसाक्षाक्कारस्तस्माद्विचारोऽथेवानित्ययेः । विचारावधारिव्श्क्तेता- स्पयोभ्यां प्रमापकं शाब्दं हिता शक्तिमात्रेण प्रमापकं प्रमाणान्तरं ब्रह्मणि लाषवादा- देवमिदयाशङ्गयाऽऽह । नेति । बरष्णस्तद्गोचरत्वादिं यथः । त शब्दादेव बरह्म सिद्धेमेननविषियुक्तसूत्रणं ,च कथपरिल्ाशङ््याऽऽह ` | सर्स्वित्ति । विमतमभि- न्नोपादानाधिष्ठातुकं कायैत्वात्सुखादिवत्‌ । विमतं चेतनपररुतिकं कायेात्तदरि- त्याह । अनुमरानमपीति । तेषु सत्यु तदपि - परमाणं भवन्न निवायवृ. इति. सेबन्धः 1 विचारसंस्छतवेदान्वानां स्वौधेवोधितविद्धौ किं वेनेत्याशङ््याऽऽइ । तदेर्थति । तेषामर्थो -जगवोऽमिन्ननिमित्तोपादानत्वं तस्य अरदणं सखीकारस्तस्य दव्य तदुपयोगि- ` संभावनात्मा निश्वयस्वदयमनुमानमित्ययैः । विमतं भिन्नोपादानाषिशतकं कयिद्रन्य- त्वाद्वटवदियनुमानवाघ इति चेन्नेयाह । वेदान्तेति । जगतश्वेतनोपादानवानिमि- ततरववादधिेदविरोधान्न वेऽनुमानम्‌ । मन्मते तद्विरोधात्तदथं संमावनादेतुरियधेः | जगद्धेतुं वकैगम्थो पैदिकत्वा्सरिशद्धवस्तुवदित्याशङ्कन्याऽऽह । श्रुत्पेति । तकेस्य॒ वस्तुनिश्वयाय श्रयेवेश्वया साध्यविकलवेत्यधैः । काऽसौ अतिरित्युफ भवणा- विरेकेण मननं युक्यनसंधानं विदधतीं श्रुतिमाह । श्रीतव्य इति । न केवलं शरत स्त्कीऽनोपयन्यते कित प्रतिबन्धमिदमैकत्वेन ौकिंकोऽपीत्यत्र शुत्िमाह । पण्डित्‌ ति 1. उक्ता्षीसामध्यं पाण्डियम्‌ । अनुक्तेऽपि प्रयोनकरिक्षयोसेक्षाशाकेमेषा- विखम्‌ । यथा कथ्िदन्धारदेशेभ्यः समानी चैरैररण्ये बद्धचकषुति क्षो दे रिकोप- देशस्वदुक्तस्य साकल्येन ज्ञावा पृण्डिवः स्वयमूहागोरक्षमो मेप्रादी गन्ारानेव प्रः . वि । एवं ब्रह्मणः सकासदाच्छि्य . विवेकदशं निरुष्याविदयादिभिः संसाराण्ये निर्हिवो.जन्तुरप्रिकारूणिकगुरूपदेशेवः स्वस्वभावं; परतिपत. -इलययेः । शुपिव्रा- १ क, ज, च त्‌ २ ठ, स्याप्यभ्यु ३ क. `भयुपेवस्वा । ज. भ्युप्रयम्यमानत्वा । ४ क, स्ना. ` व्यनि ५ ठ, “निश्वाय ९ क, ख. निरतो । ७ क, व स्राथौवबो.८ ठ. चेर ९ क.ख. “राद्धिः छि" १० के, “एण्यनि'1 ११ ख, "देशात्स्यस्व । -, $ -: ` श्रीमदेपायनप्रणीतब्रह्मदत्राणि- [अरश्पर १०२] वेद"इति(खान्दो ०६।१४। च पुरूषबुद्धिसाहाय्यमात्मनो दजशञेयति। न धर्मजिन्नाषापामिव श्चत्फादय एव प्रमाणं व्रह्मजिज्ञास्ापापर्‌ । कितु श्चुत्पादयोऽनुभवादयश्च यथाप्तभवमिह प्रमाणमनुमवावसान- स्वादूतवस्तपिषयत्वाच्च बद्ज्ञानस्य। कर्तव्ये हि विषये नानुभवापे कषाऽस्तीति श्चत्पादीनामेव प्रामाण्यं स्पात्पुरुषाधीनालसरंभत्वाचच करव्पस्य । कततैमरकतमन्ययां वा कतुं शक्यं रोकिकं वेदिकं च कमं यथ[ऽश्वेन गच्छति पद्भवामन्यथा वान वा गच्छतीति । तथाऽति 9 + अ 0 त्मयेमाह । पुरूपेति । आत्मनः श्रुवेरिखथेः । ननु धमेविदविरोषाद्क्चापि श्रुया- येवापेक्षते तत्कथे वत्र भ्रुतिस्वकं सहायीकरोति तत्राऽऽह । नेत्यादिना । चान्ते जिज्ञास्यो षमी दाोन्विके वशर आह्यम्‌ | शरुयादेय इयादिशब्देन किङ्खवाक्य- ` परकरणस्थानसमास्या न्वे । चज पदान्तरनिरषेक्षः शब्दः श्रुतिः । शरुरस्यापस्या- योन्वरेणाविनामावो लि्‌ । अन्योन्याकाङ्क्षासन्निषियोग्यतावन्ति पदानि वाक्यम्‌ । वाक्यद्रयसामथ्येमारभ्याधीतविषयं प्रकरणम्‌ । करमवर्विनां पदायोनां कमवर्विभिरेरथ- यथाक्रम सबन्धः स्थानम्‌ | संज्ञासाम्यं ` समास्या । गुणोपसंहार चेषामुदाहरणापि वक्ष्यन्ते । किं तर्हिं जिज्ञास्ये बरह्मणि प्रमाणान्तरमिति प्रश्पू्वकमाह । किं छिति। अनुभवो ब्ष्ठसाक्षात्कारो विद्रदनुभेवः । आदिपदमनुमानादिसंगहाथेम्‌ । भुत्यादी- , नामनुमानादीनां च शब्दशक्तिवात्योवधुतिद्वाराऽनुमवमृत्पाय ब्रह्मणि प्रामाण्यामनुम- वस्य साक्षादेव तदवियाध्वंसित्वेनेवि ' मत्वोक्तं यथासेभवमिति } वेदायेच्वाद्भभवद्रश्न- ण्यपि नानुम्वः सैभवदीत्वाषङ्व्य वदयोग्यत्वमुपाधिर्लिाह । अनुभवेति । स हि ज्ञावेऽपि ब्रह्मण्यनुमवं विना नैराकाङ््यमवस्तज्ज्ञानस्यानुमवान्व्वात्तसिन्नसावस्वी- त्यथः । सापनव्यािमाशड्न्याऽऽह । भरतेति । चकारः शङ्कानिरासी । ननु कमै- . वाक्यानामनुमवानपेक्षफख्वन्ज्ञानजनकल्वं द्रह्यवाक्यनामपि वेदप्रमाणत्वात्तारग्धीज- नकत्वे नेलयाहं । कर्तव्येति । धमेस्यानुभवायोग्यत्वातच्तदनुष्टानस्य च शाब्दधीमाजदेव सिदधेधमेवाक्यंनीं युक्तमुक्तथाजनकत्वम्‌ । ब्रह्मणि च्वनुमवयोग्ये तद्दाक्याना जैवमि- स्यथः । धमेस्यापि बरश्ववदनुमवयोग्यचवं वेदायेत्वादित्याशङ्क्ाकार्यत्वमुपाधिरित्याह। पुरूपेति } चकारोऽत्रामि शङ्ानिरासी । कतेव्येऽपि वुल्यगरसाध्यत्वमित्याशङ्कन्य ` ठोकिके वेदिक च कमणि साध्य्रमाह । कमिति । त्र ठौकिकमदाहरति । य्‌- येति । वेन स्ह वेदिकं दष्टान्तं समुचिनोत्रि । तथेति । करौमकवैमित्यस्य र्टान्त- १ ज. 'दयविज्ञा। २ ज, "ऊाभाच । ३ क. "या श" ४ ठ, ^नतेनजि^ ५ ठ, “वदध ५. ^टे चम मि श्पार रस्‌ ०२] आनन्दगिरिकृतटी कासंवितचं कएमाष्यसमेतानि । ३७ रात्े.षोडशिनं ग्ह्ाति नातिरत्रे षोडशिनं ग्हवात्युदिते जरहोत्यनु- दिते ज्ञहोती ति.। विधिप्रतिषेधाश्वातराथेवन्तः स्पु्षिकर्पोत्सर्गाप- वादाश्च | न तु वस्त्ेवं नैवमस्ति नास्तीति वा षिंकल्प्यते । विक- स्पनास्तु पुरुषत्रुद्धयपेन्नाः । न वस्तुयायात्म्यज्ञानं पुरुषबुद्रयपे- : क्षम्‌ । किं तहिं पस्तुतन्नमेव तत्‌ । नहि स्थाणवेकस्मिन्स्थाणुरवा पुरुषोऽन्यो वेति तच्चज्ञानं भवति । तत्न पुरुषोऽन्योवेति मिथ्या- ज्ञानम्‌ । स्थाणुरेवेति तच्छज्ञानं वस्तुतच्रत्वात्‌ । एवं भूतवस्तुषि- षयाणां प्रामाण्यं वस्तुतच्नम्‌ । तत्रैवं सति ब्रह्मज्ञानमपि वस्तुत- मुक्त्वा कतुमन्यथा वा कतुमित्यस्य दृष्टान्तमाह । उदित इति । इतोऽपि कमणो नानुमवयोग्यतेत्याह । विधीति । यजेतेत्यादयो विधयो न हन्यादित्यादयो निषै- वाश्च कमेणि सावकाशास्तेन ` साध्यत्वादनभवयोग्यतेत्यथेः । तजरैव हेत्वन्तरमाह । विकस्पेति । उदितानुदिवहोमार्थो व्यवस्थितो विकल्पो अहणा अहणायेस्तैच्छिकः न हिस्या्सवैभवानीदयत्सगोऽमीषोमोयं पमालमेतेयषवादः । ते च कमेणि सावका- .शास्तथा चान्यवस्थितं कमौनुभवायोग्यमिल्यथेः । ब्रह्मण्यपि तुल्यत्वादन्यवस्थितत्व- स्योक्तापाघ्यपिरद्िरियाशङ्कगचाऽऽह । न तिति । प्रकारविकल्पवत्पकारिविकृर्पं निरस्यति । अस्तीति । वस्तुन्यपि विकस्पा द्टा वादिनामित्याशङ्चाऽखट्‌. । विकस्पनास्त्विति । सम्यगज्ञाना्ीनत्वादस्तुनस्तस्य च पृरुषाधीनत्वादस्त्वप्रि दये त्याशङून्याऽऽह्‌ । न॒ वस्त्विति । कथं वर्हि तदुत्पत्तिरित्यारङ््याऽऽ्ह । कि तर्हीति । प्रुषतत्रतवं निषेद्धूमेवकारो न्‌ मानाधीनत्वं निषिध्यते | विकल्पनानां मनः सपन्दितमाच्त्वेनासम्यग्धीतं सम्यग्धियश्च वस्त्वधीनत्तेयत्र द्टान्तमाह्‌ । न हीति आद्यो वाशब्दोऽवधारणे । प्रोर्वा्िनि स्थाणविकासिन्नेव स्थाणुरेवेयदुष्टकरणस्य घीरितरस्य तत्रैव परुषो वा स्थेति संशयः । न हि तदुभयमपि सम्यग््ञानमेक- स्योभयत्वायोगादिदयथेः | कथं तरं विभागवीस्वत्राऽऽह । तत्रेति । स्थाणुः सप्घ- म्बधेैः | उक्तन्यायं संचारयति । एवमिति । दा्न्तिकमाह । तत्रेति । . विकल- नानां बुदधिजन्यत्वेनावस्त्वनुसारिणीनामसम्यग्धीत्वे सम्यग्वियश्च वस्त्वनुसारिते पूर्वा -क्तन्यायेन स्थिते सतीति यतत | न पुरुषृतत्रमित्येवकाराथैः | ततोन -धीदारा -वस्त॒नोऽपि तदधीनतेति शेषः । ब्रह्मज्ञानस्य वस्त्वधीनतेन . सम्यग्धीत्वे हेतुमाह । भूतेति । परमाथेवस्त्ववगादित्वादित्यथैः । ब्रह्मणः सिद्धतवेनासाध्यतया, धमेवैषम्यो -दनुमवयोग्यत्वात्तनानुमैवपिक्षा युक्त्यनुपवेशब्ेत्युक्तम्‌ । इदानीं ब्रह्मणि - प्माणः- १ सल, "भवयो स्न, "तपो म्हणा ३ ख. नानामनास्प! .४ ग, वैलक्षण्याद". ५.ल. "भवेः ययायु। ` । श्रः ~“ ` शरीमरेशयनपणीतव्रह्मषजाणि- - . [अ ०धपा०११्‌०२] `: इमेव भूतवस्तुदिषयरवात्‌ । नत्‌ भृतवस्तुसखे ब्रह्ममः प्रमाणान्त रविषपत्वमेदेति बेदान्तदाक्यविचारणाऽनरथिकेव भाप । न । इन्द्ियाविषयसेन संबन्धाग्रहणात्‌ । स्वभावतो विपयविषयाणी- न्दरिपाणि न ब्रह्मविषयाणि । सतिं हीन्द्रिपविषयस्वे ब्रह्मण इदं बरह्मणा संबद्धं कामिति श्त । काैमात्नमेव तु श््यमाणं {क ब्रह्मणा संबद्ध किमन्येन केन विद्रा संबद्धमिति. न शक्यं निश्चे- तुम्‌। तस्माजञन्मादिसन नानुमानोपन्यासा्ं पि तीह वेदान्त ` वाक्ष्यपरदञेनायेम्‌ । कि पुनस्तद्रेदान्तवाक्यं यच्धरूत्रेणेह रिस्न- यिषितम्‌ । श्रगु वारुणिः । वरुणं पितरशुपसतार ॥ अधीहि. भगवो ब्रह्येतिः ( इस्युपक्रम्या ऽऽह । "यतो वा इमानि भृतानि .. . ` ज्ञायन्ते । येन जातानि जीवन्ति । यतमयन्स्पमिसंविशन्ति। . तद्रिलिन्ञासस्व । तद्रस्ेति" (तेत्ति० । ३। ९) तस्थ च निणे- . . क न्वमवेश जन्मादिसूवमनुमानोपन्यासापेमि्यनुमवमिि शङ्ते । नन्विति 1 सिड- ता्षयणो षैमवेनात्येऽपि भआानान्तरमभ्यतेत्यनुमानादिविचारं दहित्वा वाक्यमात्रवि- चारोऽयुक्तो ्मण्युमयप्रवेडाविरेषादतः सूत्राणां वेदान्तवाक्यमथनाधेत्वमषिद्ध- मि्यथेः । ब्रष्चणि हुमावनाहेुशरयनुगुणातुमानाकपवेहूणवया तद्विवारस्यापी- तवात्मापान्येन देदान्ववाक्यग्रथनाधेवा सूत्ाणामिनि समाधत्ते । नेत्यादिना । मानान्वरमपि करणमेव बर्षपमिवविपि पक्ष मत्क्षमनुमानादि वा दिवि विकस्य दूषयति । इन्द्रियेति । ब्रह्मणि करणत्वेन मानान्तराप्रवेशादिवि शेषः । पराजीयाः दिश्य परत्य्षाविषय््व व्रणो विपृणोरि । स्वभावत इति । संबन्धाग्ररणाईै- युक्तं व्यनक्ति । पषति दीति । नतु ब्रहठसंबद्धमिदं कार्थपिति धिया किं स्यात्कायमेव्‌ गृह्यमाणे व्रघच ज्ञापयिष्यपि नेलयाहं । काति । तन्पाजाद्धतुमाच सिध्यति न सत्यं ज्ञानादिरूपं ब्रह्म वखवावगमादेव्‌ ज्ञेयमित्यथैः । श्रोता सामान्यदमरा सेमावनाहेवु- मौनान्रमिति युक्ता सूत्राणां वदान्वञ्यनाथतेतयुपसंदरपि 1 तस्मादिति 1 बहुता द्ेदानदानपितदधिकरणविषयवुपृत्सया च्छवि । कि पुनरिति । जिज्ञास्यं लिव नह्य स््यथैः । विशिष्टामिकारिणो व्रज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवदिन जहममतिमद वायं सोपकरममाद । रगुरिति । म मरुधपकाशश्न इति स्वरूप रक्षणांते यत ` शखर स॒ चन्द्र इत्युपलक्षणमात्राचनद्रलक्ूपाच्र्मकक्िवस्य सखरूपलक्षण वाच्यं वत्राऽऽहं । तस्येति । त्रद्यणो जगद्धेतुत्वानुवादेन सवर्पनिणः( ९ क. ख. “तेऽपि म/^। ३ उ. शे क्षम ४ 2, न ` भ०श्पाररसू० ३] आनन्दगिरिङतदीकासंवरितशाकेरभाष्यसमेतानि । १९ वाक्यम्‌ । 'आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते । भनि- न्देन जातानि जीवन्ति आनन्दं पयन्त्यमिसंविशन्तीति, तैत्ति” ३ । ६) अन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशदबद- मक्तस्वभविसवज्ञस्वदष्पकारणविषयाण्यदाहतष्यानि 1 २1 (२) जलगत्कारणत्वपदशंनेन सवजनं ब्रह्मेत्यु पक्षिप तदेव द्र नाह शास्रयोनिवाप् ॥ ३॥ (३) महतं ऋग्वेदादेः शाघ्रस्यानेकपिचास्थानोपवृंहितस्प प्रदी यकमानन्दत्वाषेधायि वाक्यम्‌ । ततः सत्यादिवाक्याच स्वपकाञ्ञानतिशयानन्दलक्षणं -जघ्नेति निर्णेतुं शक्यमित्यथेः । तेत्तिरीयश्चताविव श्चुत्यन्तरेऽपि ब्र्मणों लक्षणद्रयवा- दीनि वाक्यानि यः स्वज्ञः सवेविद्विज्ञानमानन्दभित्यादीमे सन्ति वान्यपीशोदाह- रणत्वेन द्रष्टव्यानीत्या । अन्यान्यपीति । एवंजातीयकत्वमेवाऽऽह । नित्येति । तदेवं सवमु शाखासु रक्षणद्वयै वादिविदान्तवाक्यानि जिज्ञास्ये बरह्मणि, समन्वि- तानीति तद्धिया मक्तिरयललभ्येत्यथेः ॥ २॥{ २] . सृत्रान्तरमवतारयन्पुवेसूत्रसंगतिमाह । जगदिति । सवेकारणव्वं वष्षलक्ञण पत्- यता प्रधानादावतिन्यािनिरासाय तद्रकरन्धं सवेज्ञत्वमथादुक्तं तदेवा साध्यते.तथा चाऽऽधिकमतिज्ञयाऽस्य संगतिरिलयथेः । वेदानां नित्यत्वात्तद्कवैवे विन्ुकतौत्वा- योगान तेनास्य सवेज्ञतेत्याशङ्य श्रौतपविज्ञयैव संगतिमाह । तदेवेति । वेदानां नित्यत्वेऽपि ब्रह्मणस्तत्के त्वसंभवोक्त्या तदेव नगद्धेतुत्वकत' स्वैज्ञत्वमच. दीक्ति- यते | तेन हैतसाधमद्वारा तदीयसाध्यसाधनायुफाऽस्य. ओ्रौया प्रतिज्ञया सेगति- -रिति मावः.। अस्य महत इत्यादिवाक्यं ब्रह्मणो वेदकतत्वेन साव्यं न ..साधयलुत साधयतीवि वेदस्य सापकषत्वपसद्गापसङ्गाभ्यां संदेहे पाणिन्यादिवदथं षट करुते वेद- स्य पौरुपेयत्वेन. सापिक्षत्वापातान्न साधयतीति प्राप्रे सिद्धान्तमाह . ।, शाघ्रत्िः1. न केवलं, जगद्योनित्वादस्य साव्यं किंतु शाख्योनित्वादपीति याजना । अत्र च वेद- कतु्वोक्तरेवदुक्तमानमेयाङ्गोकारेण . शाघ्रपवृत्ेरस्येयादिसषष्टनह्यलिद्गैवाक्यस्य.. सवेज्ञे जद्मणि समन्वयोक्तेश्च श्रयादिसंगवयः । फलं तु पूरवेपक्षे ब्रह्मणः सवेत्ञत्वानिषारणमु- रत्र तत्निधौरण्मितिं द्र्टम्यम्‌ ।. शाश्योनित्वस्य सवेज्ञताहेतुत्वं वक्तं श्रं विशि- नष्टि । महत इत्यादिना । चतुकेण्येचातुराश्रम्यािमहाषियलनान्महहमादिशाल्म्‌ । न केवलं मह्‌ाविषयल्वेनास्य महं कित्वनेकाङ्कोपाङ्ोपकरणतयाऽपीलयाह । अनेकेति। ॥ न ० १क. ख. "यकश्रु1 २ स. "यत्य वा।३ क. वेदान्तानां । ४.क, ठ. श्वयोनिखा। ५ क ख. "त सवै" ६ क, "्ुक्त्याऽ्ध्य । ७क, ख, "सिङ्गत्य वा। ८ ठ, श्रमादि"। ९ क्‌. ख, 'टग्वदादि । 5 ` ` ` - -श्रीमेहैपायनप्णीतत्रह्म्त्ाणि- - [अ०दैप०९स्‌०३] पवत्सर्वाथविचोतिनः . स्वेञ्ञकल्पस्य योनिः. कारणं: बह्म । न हीदश्चस्य शाघ्स्पग्वंदादिरक्षणस्प स्वज्ञगणान्वितस्य स्वै- ज्ञादन्यतः संभवोऽस्ति । यद्यद्विस्तराथं शास्रं यस्मात्पुरुषविशे- षात्सभवति यथा व्याकरणादि पाणिन्यदिज्ञेपेकदेशञा्थ॑मपि स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं खोके । किमु व॒क्तस्यमनेक- पुराणन्यायमोमोसाधमेराल्नाणि व्याकरणादिषङ्गानि च कडा विधास्यानानि तैस्तत्त- होरोपरुतस्येति यावत । एतेन शिष्टसेयहादंपामाण्यशङ्काऽपि शाघ्रस्यायोदंपास्ता | पुराणादिमणतारो महभैयस्तथा तथा वेदान्न्याचक्नाणास्तदथ' चाऽऽद्रेणानुतिष्न्तो वेदानादपवन्तस्वत्कथं तदेपामाण्यमिति मावः ।: जबोषित्रासष्टबोधित्वयोरमावादपिं वेदानां प्रामाण्यमियां । प्रदीपवदविति 1 उक्तमुप्जम्वि सवैज्ञत्वोपयुक्तं विशेषणा- न्तरमाह । सरव्ञति । वत्सदृशस्येति यावत्‌ । सादश्यः च संेज्ञानस्य सपेविषय- त्ववटुक्तेरपि शआ्मीयायास्तथातवम्‌ । कल्मप्रलयोऽ चेतनत्वात्‌ । उक्तविशेषणस्य वेदस्य निश्वसितश्रुत्या विमक्तत्वहैतूपरतया ब्रह्मकाेतेयाह । योनिरिति । व्यतिरेकमुखे- नोक्तं व्यक्तीकुवोणः. सवेज्ञत्वं - पतिजानीते । न हीति । महत्वादि पिरेषणवेखभीडर- रत्वम्‌ । तस्य सवेज्ञाद्न्यतोऽसंभे हेतु सूचयति । सरवज्नेति । तस्य गुणः सवौधेन्ञा- नवच्वं तेनान्वितमिदे शां सर्वायैत्वाद्तस्तस्योत्पत्निः सवैज्ञदेवेयथेः । उक्तमन॒मानी- कतु ग्यािमाह । यदिति | महावरिषयव्वद्रेदस्य ब्रह्मज्ञानेन तुल्याथेत्वभान्तिनिवृस्यर्षं „. विस्तरायैमिदयुक्तमर्‌ । यच्छब्द्त्रयस्य स ततोऽपीदयु्तरेण संबन्धः । शा्रप्णेतुराप्ता । पुरुष्विशेषपदम्‌ । यो यद्वाक्यप्रमाणप्रणेता स - तद्विषयेद्पिकायेन्ञानवानिति व्यापि मूमिमाह | यथेति | वघ्रणः शाघ्कतेत्वेऽपि ` पाणिन्यादिवद्सवेज्ञवं शङ्धित्वोक्तम्‌ । ज्येति । तस्य जञेयेकदेशाविषयत्वं तत्करौरसार्वह्ये देतुरियधेः । अपिस्तथावसमाव- नाये ^ । यद्स्मात्यणिन्यादेः सेमवति स तस्मादृधिक्रायज्ञानवानिष्टः | शब्दस्य ज्ञाना- र्य॒नाथेत्वा्ययदं तथाऽन्यद्पि मानमूतं शालं यस्मादमियुक्ताद्‌ सचते स तस्पादधिक- स्ञानवानियथेः । उकतेज्ञोना्य्‌ नायेत्वमिकषुक्षीरादिमाधुयेस्यावान्तसतषम्येऽपि तदाख्यातं सुशिक्षितोऽपि न रक्ष्यतीति न्यार्यासिद्धमित्याह । इति प्रसिद्धमिति । व्याधि- मुक्त्वा विवक्षितमनुमानमाह | किम्विति। शा्रस्योक्तविरेषणवतो यस्मानमहतो मृता- नेः सभवस्तस्य सवेन्ञत्वा्यनतिङयमिति किमु वक्तव्यामित्ति संबन्धः | वरघ्न वैदायोदयिकायेन्ञानवत्तत्कतरत्वा्यो यद्वाक्यप्रमाणकत स. तदथोदयिकाधैज्ञानवान्यथा पाणिनिः । यद्रा वेदः खायोदधिकाथेज्ञानवनलन्यो वाक्यपंमाणच्वात्ाणिन्यादि- १ ठ. षिधस्था। २ क. च. द्रारेणोप। ३ क. थं साद ४ ठ, 'र्वज्ञतवा ५ क विस्ताराय € क 'मिद्मुक्त। ७ ख. याध । < ज्ञ, धयः । त्च ९ क. ख, भिक्ाधिज्ञा। , ५4 {रश्म ०१०३} आनन्दगिरिङृतदीकासंवलितशांकरभाष्यसमेतानि । ४१; ओआसामेदमिन्नस्परं देवतियेल्बनुष्यवणोश्नमादिथविभागदेतोऋबे- दाचांरूयस्य सरवन्नानौकर स्याप्रयनेनेव रीरान्पायेन पुरुषनिश्वा- सवचचस्मान्पहतो भूताचोतेः संभवः । “अस्य महतो भूतस्य. -निश्वतितमेतचरग्पेद' (तरह ० २।४।१०।) -इत्यादिश्ुतेः तस्प महतो भ्रेतस्य निरतिशयं सव॑ज्ञत्वं सवैशक्तिमं चेति । ` -अथवा सथोक्तप्रखेदादिशाचं योनिः कारणं प्रपाणमपस्य ब्र हदमणो पथावत्स्वरूपाधिगमे । शाघ्रादेव पममाणाज्गतो जन्मा- चाक्यवरदित्यथेः । राष्ठहेतोब्रष्यणः सवेतज्ञतापक्षधम॑ता बलादिति वक्तं शालस्य अन्थतो ` महखमाहं । अनेकेति । महाविषयेनोक्तं महवं॒व्यरनाक्त । देवेति 1 आदिशब्देन वणोश्रमधमो शन्ते | प्रदीपवत्सतीथीव तिन इययक्तं प्रङतोपयोगि- त्वेनायेतोऽनुवदति । स्षवैति । यथोक्तं शाघरं ह्मणो जायते चेत्तस्य पैौरुपेयतेनान- पेक्षत्वप्रामाण्यहानिरियाशङ्ष्याऽऽह । अपयलेनेति । गेरूषेयत्यं पुरुषानिवेयेत्व- माजं व्रा नूतनानुपूरवीस्विनं वा मानान्तरदशार्थोक्तिर्चनं वा । नाऽऽचस्तवापि पदवाक्यादिषु तुरुसरत्वात्‌ 4 द्वितीये नूतनत्वं क्रमान्यत्वमाज्जं वा पिसरशक्रपवं चा-। नाऽऽच्ः | तयाऽपि `प्रतिपरूषमुपापिमेदाहपदितक्रमानयत्वमात्रस्येष्टत्वात्‌। न दवितीयः । मयाऽपि क्रमवैपाश्यस्यानिषटतवात्‌ । न ततीयोऽनङ्गोकारात्‌ ।. अतो न पौरुषेय्या सपिक्षतेति भावः | अयत्नेन व्रह्मणो वेदाच्पत्तौ मानमाइ । अस्येति । द्यणोऽनपिशयं मकं ताचिकं च सवेक्ञतासायकं तद्राहिते तदनुपलम्भादिति मवा हतो मृतस्येति पुमरुक्तम्‌। यथा कौमारि भासनशक्तेः खहतुवहविशक्त्यनुमापकत्वं तथा केदमतसवौयेमासनस्क्तेरपि खाश्रयोपादानस्थसवोयोमासनश्चक्लनुमापकतेति समुदाः याधः + शाघ्रं शाघ्ठकपेत्ये सत्यसवैज्ञत्वानधिकरणकतेकं कायेत्वादटवदित्यनुमानदि- दस्य सवरज्तकरतैकतेयुक्तम । इदानीं जगद्धेतुखेन लक्षिते ब्रह्मणि मानविरषचिन्वायै चण्ेकान्वरमत्रतररयति । अथवेति । तं च्वौपनिप्रदमिलयादि ब्रह्मणः - शाष्चैकगस्यत्व्‌ समेभयेन्न वरेति कायं लिङधस्य ३तुविदोषावसानानवस्ानाम्यां संशये विमतं सकतकं.काय- त्वाद्वरवदिति :सिद्धे क्ै(रे तद्ेरकत्नानात्वसदेहे . छाषवात्तदैर्यं स च ज्ञाखैव सरव करोतीति स्प्रै्तः सेशक्तश्वेलनुमानमेव विचायेमिति पापे पाई । यथोक्तमिति । निल्यसिद्धस्य ब्रह्मणः शाघ्ं कारणमित्ययक्तामत्याशङ्याऽऽह । प्रमाणमिति । जनु- -मानादपि लाषवानग्दीताद्भघ्यस्वरूपषामवान्न तत्र शाघ्मेव मानमित्याशङ्धचाऽऽह्‌ 1 शाच्रादितिः।न तवदरप्रत्यक्षं ब्रह्म वहिवदविरोषतोऽनुमेय कायमात्रस्य कवृमाजगमक- न 9 ज. श्य तस्र २ क. 'नाक्रार ३ क. “शयस। ४ क, ख. वाव" "^ क.ख, "मेये ६ ठ, कलनिकल! ७२, सर ज्ञा ६ ह ` शीमडैपायनप्रणीतबरह्मचत्राणि- [अण श्पा०१स्‌०४] दिकारणं व्रह्माधिगम्पत ` इत्यभिप्रायः ` । शाघयदाहतं पूर्- स्रज । "यतो वा इमानि भूतानि जायन्त इत्यादि कि ` मर्थंतहीदं वृत्रं यावता पूवद एवैवंजातीयकं शाचमु- दाहरता ` शाघ्योनित्वं ब्रह्मणो दितम्‌ । उच्यते । तत्र पूवं सुत्राक्षरेण स्पष्टं शाघ्रस्याटुपादानांजन्मादि' केवरमनुमान- युपन्यस्तमित्याराङ्येत तामाशां निवतैयितुमिदे बत्रं भरव दृते । राच्रपोनिखादिति । ३।८३) ` | कथं पुन््रह्मणः . शाघ्चप्रमाणकतयुच्यते । यावता आश्नाषस्य क क क ध त्वात्‌ । न च ठाषवात्तदक्यधीविचितपासादादेरनेककवुकस्यापि दृषत्वेनानि्णयात्‌ | तथा च कतुने स्वैज्ञवाधनुमानलम्यम्‌ । शान्ने तु यत ॒इंदेकवचनात्वर्वैक्यसिद्धी सवेज्ञत्वादिसिद्धेः श्िकगम्यं घ्येति मावः । कि तद्रह्मणि प्रमाणं शाघरं वदाह । . शाघ्रमिति 1 पर्वसूत्र शाचरस्योक्तवे शाघ्लयोनिं एयर्न वाच्यमिति शङ्कते । किमथेमिति 1 एतत्सूजाभेवं पतिजानीते । उच्यत इति । त्र शाब्स्योक्त्वेऽपि सूते तद्वाचकमवानन्मादिलिङ्कं सख्तश्रमनुमानमुक्तपिति शङ्कं निरसितुमिदं सूत्- मिति तद्वत्ता समथेयते । तत्रेति । न च तर्हीदं पुवेशेषतया तदन्वगमान्न पए्रथक्- रणीयम्‌ | तच्छषत्वेऽपि सवैज्ञत्वे शाघछ्रकतत्वहे तुपमथेनन्यायमेदादषिकरणान्तरस्व- पिद्धेरिति। ३।(३) | | वेदान्ता यथोक्ते ब्रह्मणि प्रमाणे न वेति सिद्धापज्ञाना्तकमावामावाभ्यां सिद्धमर्थं रूपादिहीनं बोधयतो वाक्यस्य सापिक्षत्वानपक्षलवाभ्यां वा संशये पूवीपिकरणद्विती- यतणकेनाऽऽक्षपलक्षणां सगां ` विवक्ष्ततरसू्न्यावत्थैपक्षमाह । कथमिति । सदै- वेत्यादितत्तदाम्नायाथीतसवोपनिपदां स्फुटत्रह्मलिङ्घना. बद्याणि - समन्वयसाधनाद्न स्यादिसंगतयः । एलं तु पृवेपक्षे परिञ्चबघ्नुद्धयमावात्तदारथिनामुपनिपत्छपरवृत्तिः। सिद्धान्ते श्ब्रह्मुडिसिद्धौ मुमुभ्ुणाुपनिषत्सु यत्नायिक्यभिति विवेक्तन्यम्‌ । कथ- मित्याकषेपे हेतुयौवतेदि । वायुर कषिषिष्ठा देवतेत्यादयोऽथेवादा विष्युदेशथेवादयो- पियेपेक्षणद्विधयुदेशोनैकवाक्यवया धर्मे परमाणं न वेति संशये पूवैपक्षयति । आश्ना- यस्येति । सवस्य वेदस्यं विधिनियेषाथेवादमत्रनाम्येयात्मकस्य कायेतच्छेषयेताप्री- व्याचानि वाक्यानि कार्थं वा तच्छेष वा नाऽऽचक्षीरन्कतु शुद्धं सिद्धमथेममिदधीर- ज्तद्थौनां तेपामानयेकयं फलवद्मिययेवेषुथेमतोऽनित्यमनियवं सपिक्षमेवोच्यते वेदस्य प्रामाण्यमित्युक्तत्वाचथंश्चतिग्हीतानामथेवादानां सन्तमप्तन्तं वा भूतमर्थं वदतां „| 9 ट 'नाज्जग॑तो ज २ज. “दे इतिकेध ३ क, ज. प्रवरे) ४ ट 'कापदाभा" ५ख, धीन । ६ क. "थासूतरश्रुतगृ ` = र (नर पपा०स्‌०४] भानन्दमिरिकृतटीकासंवलितश्ं करभाष्यसमेतानि । ४३. क्रियाथेतादानयंक्यमतद्थानामिति ^ ० मी१ जै १।२।९) ¦ . क्रिंापरत्व ` शाघ्नस्य प्दातितम्‌ ।. अतो वेदान्तानामानर्थ- क्यमक्रियायत्वात्‌ ।. कतरदेवतादिमकाशनायेत्वेन पा क्रिय विधिशेषतयुपासनादिक्रियान्तरविधाना्थंतव वा । नहि परि- निष्टितवस्तुपरतिपादनं संभवति. पत्यक्षादिविषयपत्वात्परिनि्टि- तदुक्त्यैव नैराकाङ्षयात्कायाध्याहार।सिद्धः स॒ एवैनं भूतिं गमयतीति विदवि्ायेवेदनेमै- वावसानाद्रायव्यं शवेतमालमेतेत्यनेनैकवाक्यत्वाभवान्मुरुयायसमवे माजस्त्यदक्षणायो- गादारूयायिकत्मनामपि कोके शब्दानां दसैनत्तिष्ं फठ्वद्थौववोधानियमादध्ययन्‌- विषेरक्षरावाप्त्या दृष्टाथेत्वाद्विध्युदेशस्यापि वििष्टाधेविपिना चरिवचैत्वान्मियोपेन्षा- मरावादधेवदानथेक्यात्तततुल्यमन्रदेरपि वथात्वादेषां घमोपरमापकत्वर्ेतद् कचोदनानाम- प्राप्रण्याद्पमाणं सर्वो वेद इति. परे विपिना स्वेकवाक्यत्वास्तुत्य॒र्थून विधीनां स्युरिवि सूत्रेण सिदान्तमाह । क्रियेति । वायव्यं श्वेतमालभेत भूतिकाम. इत्येवम- न्तेन विथ्युदेशेनं सह्‌ वायुर क्षेषिषटेत्या्यथवादानां क्षिमदेववासीध्ये कमे क्षिपमेव एकं दास्यतीति परारस्त्या्थनैकवाक्यत्वात्तत्र. परकुतविध्यपेक्षितमर्थं बदन्तोऽथेवादादयोऽयै वन्तः स्यरिल्यकेरष्ययन विषे टायेत्व दक्षरावापरषरुत्वात्फल्वदथावसायिताया वेद मारस्य वाच्यत्वादथेवादानां च मताथेवेदने . फलकानवसायादास्यायिकात्मकठोकिक- शब्दानामषफरत्वस्यानिष्टत्वादिध्याकाङ्पितप्राशस्त्यलक्षणया . वदेकवाक्यत्वाद्विपेरेव पवत . पाधान्येऽपि . वद्नमाहकतया स्तुद्यपेक्षणात्तदेकवाक्यानामपवादानां तथेव प्रामाण्यान्मन्रदिरमि स्वाध्यायषियिना फर्वचपिदधविशिष्ठाथवोषिपरधानवाक्याथं पा- ` माण्यात्तद्वक्तचोदनानामपि तद्रवादुक्तं सवेस्यैवाऽऽन्नायस्य क्रियातच्छेषूविषयत्वेन प्रामाण्ये तदेवं पूर्वोत्तरपक्षाभ्या . शाखमात्रस्य कायपरत्वं पमाणलक्षणे ; स्थितमिद्यथः तथाऽपि वेदान्तेषु ष -नावपियाशङ्य चापतेलयस्यपिक्षितमाह । अत इति । अथे- मात्रदटेरानैकयं फलवदमियेयराहित्यमक्रियायैत्वात्कायेतच्छेषवाचित्वमवादिंययः। अध्ययनविपिदिरोषादानयेक्यमयक्तमित्याशङ्चाऽऽह । `करत्रति । फलसम्रहाथ- मादिपदम्‌ । उक्तं {६1 कत्वयेकवपतिपादनेनोपनिषदां .नैराकाङ्कष्यमिति । कमेभक- ` रणोत्तीर्णोपनिषदां कवस्तद्विधिशषपेत्याशङ््याऽऽ ह । उपाप्नादांति । आदिशब्देन श्रवणादयो श्यन्ते |.ननु. वेदान्तानां न क्रियाविषिशेषत्वमुपक्रमोपसंहारेकरूप्य- दिलिङ्खतघणि तासयिद्धे्तत्राऽऽह । न हीति । मानान्तरयोप्ये बद्मण. वेद्न्ता- ना न वाच्यम्‌ | तत्छवादेऽनपादितया व्धिसवादे. च. सपरन ववर वापत।नन्रान्न- । १ ज, "यि २ क. “स्तुलूपप्र। ३ क. ठ. रायासिद्धिः स ब्ल. ` यपि ४ क. "काना. म।५क, ख. (ता्ोत्रे। ९ ठ, "पदा" ७ ज्ञ. सय ८ ठ. द्रब्दे ता । ष्टे ` ` श्रीमैपायंनप्रणीतंव्रह्मसजाणिं- -[अरश्पर०श्‌न्द्‌ तवस्तुनः । तत्पतिपांदने च हेमोपदेयररिते पुहषधोभा- वात्‌ । अस॒ एव ॒सोऽरोदी दित्येवमादीनामानथक्यं मभूदिति "विधिना त्वेकवौक्पात्स्त्र्थेन विधीनां स्पुः' ( प° मी०२।२ ७ ) इति स्तांवकंल्वेनार्थक्ख यक्तम्‌ । मन्राणां चेष च्वेत्षा- तचाक्षषधीवद्विरोधादेव तेषामवदहोधित्वादिखथैः । परिनिषठितेऽथं वेदान्तापामाण्ये देतन्परमाह । तदिति । न ह मूतार्थपतिपादने करूविद्धानमुषादानं वा. तयोः # =| [+ हु ^, प +भ ^. मरवृत्तिनिवृस्यायत्तत्वात्तयोश्च विधिनिपेधाधीनचात्तयोरपि ` कायैविधययोः सिद्धेऽथंऽ- | समवादतस्तदवादस्याफरुत्वात्फङाधीनतात्योमावान्न वेदान्ता मूते. मानम्‌ | न च क्रियानपेक्ष मूतं वस्तुंफलं . तद्धेतुवौ सुखदुःखापिहानितद्धतुत्वाृेरित्यथेः । माना- न्वरसिद्भसिद्धाथेवोषित्वायोगात्तद्रोषस्य चाफकलतवात्‌ । न देद्ेदान्तास्तत्र भरमाणं कथं तां तेषामयेवत्तेयाशङ्ग्यायेवादाधिकरणघिद्धान्तं स्मारयति । अत एवेति । वेदान्तानां मन्रवदछयगथेसभवात्किमित्यथेवादवद्विषिना पदैकंवाकंयवेलयाशङ्क्य मश्रव्‌- देव तट विधिमिवोक्येकवाक्यता तेषामित्याह । मच्राभां चेतिं । अथेवादा- पिकेरणे परिपमाप्य म्रेषु चिन्ताऽवतारिता प्रमागंलक्षणे । इषेः चेत्यत छिने-. आत्यध्याहारेण शाखाच्छेदप्रतीतेरमिमृषेत्यादौ च तद्धेतुदेवतादिटरेरिषे ्ेत्यादयो मब्राः भत्याद्िना करतौ विनियँक्तविषयास्ते किमुचारणमात्रेणादृटे . कुवेन्तस्त- नोपकुवैन्याहोखिद्ेनेवाथेपकाशनेनेति संकाये मघ्राणां द्टाधेवे - स्वाध्यायका- ठसिद्धतदयेस्य चिन्त।दिना स्प्रतिसेभवात्तावन्माजायेवता तेषां नित्यवदान्नानानयेक्या- नम्रैतवाधेपत्यायननियमादषटकलपने तदुचारणादेव पुरुषव्यापारगोचरात्तन्नियोगवि- यृयात्तत्कल्पनस्य युक्तत्वादुचारणमात्नेणादष्टं कुषेन्तोऽमो क्रतावुपकुवेन्तीति पवैपक्ष- माह्‌ । तद्धेञञाल्रारति । इषे चेति. छिनकतीत्यध्याहारात्कियेत्िसमथो मश्रस्तनरैवैनं मन्रमिषे त्वेति ज्ञाखामाच्छिनकत्तीति शाघ्े निवरास्यथोक्त्या कतूपकरि तदयेशाख्रा- नपेक्यास्मा्तुचारणमातरेणैव करताुपकारिताऽस्येलथैः । मश्ररेव देवादि सवैन्य- मितिनियमस्य दष्टाथौमावादृ्ृ्ार्थैकल्पनेऽपि मञ्रोचारणस्य तदथैस्मारकत्वेन द्शाथे- त्वाथसमेश्च परयोगायैतवात्पयोगाच फएलेद्यादृे सदयष्टटकल्पनायेोगत्तदथेशाश्स्य च प्रिसंस्याधेत्वादनेवायेपकारानेम मन्राणां कतूपकार्तिति सिंद्रान्तमाह ।.अवि- शिष्टस्तु वाक्याये इवि । लोकवेदयोः शब्दानामथोविरेषाहोके फएर्वदुचारग्ेव देऽपि मन्रोचारणस्य तथाघाद्परकारिते यज्ञे तदङ्गे च यागापिद्ेस्तद्ं यज्ञादिपर- कानेन कमेण्युपकारो मन्राणामिलथैः | तदेवं वेदान्तार्नामपि मश्रवत्कपेतद्धेतुवादितव- . + 9 । १ ज. ट. "दियारी" २ क. ज. "वाक्यतात्स्तु+ ३ क. खः "विदेश ४ क. 2. मान्‌ । ५ कः, स्र, “यिका( प ६ ठ, नर्पय^ ७ क, घ, ठ, चुक्ता वि ८-क, "नामिति म जरएारएप्‌०४] आनन्दगिरिङ्ृतटीकादवखितसौकरभाप्यसमेतानिः ४५ दीनां ` क्रियातत्साधनाभिधापित्वेन कंमेसमवापितयुक्तप्‌ 4 न केविदपि वेदवाक्यानां .विधिसंस्पर्शमन्तरेणार्थवत्ता दष्टो पपन्ना वा।न च परिनिटिते वस्तुसखदूपे विधिः संभवति क्रिपाविषय- त्वाद्विधेः। तस्मात्कमपिक्षितकतृ स्वषूपदेवतादिपमकाशनेनः क्रिया- पिधिशेषलवं ' वेदान्तानाम्‌ । अथ प्रकरणान्तरभंयानेतदभ्यपय- म्यते तथाऽपि स्ववाक्यगतोपाप्तनादिकमेपरत्वम्‌ । तस्मान ब- हणः शाघ्लयोनितमिति प्राप्न उच्यते । | तत्त॒ समन्वयात्‌ ॥ ४ ॥ (४) ष तुशब्दः परवेपक्षव्याद्रच्य्थः । तद्नह्य सवेज्ञं सवेशक्ति जगहुत्प- ` त्तिस्थितिख्यकारणं वेदान्तशाघ्रादेवावगम्पते । कयं । समन्व- . यात्‌ । सवेषु हि वेदान्तेषु वाक्यानि तात्पर्थणेतस्वायेस्य भरति- | ‰~3 नः „१ -न विपिमिवौकंथेकवाक्यतया . कमे्मवायिच्वं सिद्धवत्छदय मग्राधिकरणं प्रवृत्तमिति माप्याधेः | कमेकाण्डीयमन्नाणां विपिभिवोकेयेकवोक्यत्वेऽमि प्रकरणान्तरस्यवेदान्तानां खाथेनिषठतवेनैव प्रामाण्यमिलाशङ्न्याऽऽहं । नेति । विषिनिषेधायेवादमन्रनामषेया- पिकारान््रदीतुं कूचिदपीत्युक्तमर । अदृष्टाऽपि युक्तिवकदेषटं शक्येयाशङुन्च न हि परिनिंितेत्यारिनोक्तं मत्वाऽऽह । उपपन्ना वेति । एषा प्रपिष्टमाग इत्यत्र यागा- विनोमूतद्रन्यदेवतातुद्धचा यागविधिकल्पनावदवेदान्तानामपि खार विष परिकल्प्योथं- वखंसंमवे क कमेविपिशेषत्वेनेत्याशङुग्याऽऽ । न चेति । दधा जुहोवीत्यादाविव सिद्धेऽप्यथं विषिः स्याित्याशङ्ग्याऽऽह । ` क्रियेति । . सत्र मावाथेस्योन्यतो ब्यत्वात्तदनुवादेन विवैः संक्रान्वत्वाद्विनामावार्थं शुद्धस्य सिद्धस्य विध्यविषयवेति मः । वारतिककारमतमुपषंहरति । ` तस्मादिति । वत्रारुचि सूचयित्वा मवान्वरं निगमयति । अथेत्यादिना । मतद्वयेऽपि संमतमधैमुपंहरात । तस्मान्नेति । पूवप क्षमनूच सिद्धान्तसूत्रमवतारयांते । इति प्राप इति । तत्र पूवेपक्षपविकषेपपतिज्ञा व्याचरटे | तुशब्दैति । ्वदोपात्तां सिद्धान्तपरतिज्ञां विभजते । तद्कघयेति । पूवसू योक्त मेर्यभूतं बह्म स्मालथेतुं विशेषणानि । ननु वेदान्तवाकयस्य रकिंकवाक्यव- द्ाक्यत्वादेव संसृशटाधैत्वादखण्डेकरसे ब्रह्मणि कथं परथदेदुतेवि च्छवि | कथमिति । अपयौयानेकशब्दानामखण्डाथैत्वस्व -पक्ष्टपरकाशादिवीक्ये दशटत्वादस्यापि बश्रलङ्- पमाचवोधनपवत्तस्य॑ चद्धीहेतता यक्तेति ` हेतुमादते । समन्वयादिति । हेवं -विवृ- णोति । सवैष्विति । वेदान्तानमिकान्तिकीं ब्र्मपरतां वक्तं बहूनि वाक्यान्युदाह- १ क, ज. "ल(दव २ ज. “येकस्यैवाथ"। ट, गेव त। ३ ग. सूचयन्मता ! ४ क. ख. ५ यमृत । ५ क्ञ, वाक्यई । ६ घञ, "त्य तस्य त। छदे .. ` श्रीमहैपायनंपणीतब्रहमननाणि- जि०र्पा०र्सू०] पादकत्वेन समन॒गतानि । "सदेव सोम्पेदमग्र आसीत्‌" । (ख- न्दो० ६।२।१) "एकमेवाद्वितीयम्‌! । बृह ° २।५।९१९) आसा वा इदमेक एवाग्र आसीत्‌" । (पेत ० २।४।१।९) "तदेतद्रह्मापूषे मनपरमनन्तरमबाहप्‌" "अयमात्मा बह्म सवानुभूः" "बदवेदम- मृतं पुरस्तात्‌ ( मुण्ड ० २।२।९९ ) इत्यादीनि न च तद्रता्ना पदानां प्रह्मस्वद्पदिषये निश्चिते समन्वये ऽवमम्यमानेऽयान्तर- कर्पना.युका श्वुतहान्यश्वतकदपनापसङ्गात्‌ । न च तेषां कतु रावि । सेवेत्यादिना । सक्ि्यस्तितामाज्रमेवेयवषारणे । फ तदवप्रियते तदाद । इदमिति ¡ यदिदं स्यातं जगत्तदये प्रागुसततेव्यौरुवरूपत्यागेन सदेवा सोम्य प्रियदशनेवि पित्रा पुत्रः . सेबोध्यते । स्थूढं प्यिव्यादीदं बुह्धिवोध्यं प्रागुतत्तमा- मदन्यत्त महदादिसूेममासीदेवेति मेयाह्‌ । एकमिति । कार्यं सतोऽन्यन्नाऽऽरव- त्यथः | तथाऽ मृदो घट कारपरिणामयितकृलाल्वनगन्निमित्तं सतोऽन्यदासी्द्या- शङ्क्याऽऽह । अद्वितीयमिति । सोऽपि चिखं विना प्रथानवन्न हे तुतेत्याशड्य ` श्रुत्यन्वरमाह ।. आत्मेति . 1 आप्रोतीत्यात्मा मूढकारणं शब्देन. प्रागवस्था स्येते । इदमित्यायुक्ताथैम्‌ । तस्य नि््िशेषत्वाय श्ुव्यन्तरं पठति । तदेतदिति । तच्छब्देनेनद्रो मायामिरिति प्ररवातमोक्तिः. । विषेयं ब्रह्मपर , नपु्रकं तदेतरव यद्रष् । वद्वा. $ लक्षणं वत्राऽऽह । अपुव॑मिति । नास्व पूवं कारणभित्यपूथ- मकार्यमित्यथैः । नास्यापरं का्यं॑वास्तवमस्तीत्यनपरमकारणमित्ययेः . | नास्या- न्तरं जात्यन्तरमन्तराङेऽस्वीत्यनन्तरमेकरसमित्ययेः -। तयाविधमन्यद्पिं तरस्थ- मस्तीति बेत्याह्‌ । अवाह्नमिति । बाह्ययैस्यामासममूतं नास्ती्त्यद्ितीयामरत्यथः । तस्यापरोक्षत्वमाह । अयमिति । तत्सिद्धं चित्लमावखमाई । सपति । ब्रघ्मासा सेमनुमवति चेदनुमाग्यस्य एथक्तवाननादैतमिलयाशङुन्याऽऽह । बरद्येति । यत्पुरस्ता- स्वस्यां दिश्य््रष्ेवाविदुषां भावि वत्सवैमिदमभृतं बह्यैव वस्तुत इत्यथः । जादपदन सदयज्ञानादिवाक्यानि शहयन्ते । नन्वेषां वाक्यानामथेवादापिकेरणन्यायेन कमपक्षित- क्ोदिपकाशनेन करियाविधिशेषतेलयुक्तं तताऽऽह । न चेति । वायुप क्षेषिष्टयादरा- नामिव क्रियाविषिशेषत्वेऽपि तेषां न भुवहानिरश्रुवकल्पना वेयाशङ््याऽऽई । न्‌ चेति । युक्तमथेवादानां स्वये पमथेहानानामध्ययनविपेविध्यपेक्षितप्राशस्त्यद्वारा व- च्छषत्वम्‌ । यथाऽऽदहुः । खाध्यायविधिना वेदः पुरुषायाय नायते । तद्ररानाथव(- दानां प्राज्ञस्त्येन प्रमाणेति । वेदान्तानां तु कमौपेक्षिवकनोचबोपित्वान्न तद्धिवराष्‌- 1 १ क. "पेशषयं न २ ठ. “मल्मादना^ ३ क, 'स्तीलवाद्यमदविती "1 ख. “स्तीति वायमीदती ५ ॐ ठ, त्रदयैवा। ५ ग. “स्वारयेष्वर्थ। . । , :जिरश्षरश्पू०४] आनन्दगिरिङ़तटीकासवङिताकरभाष्यसमेतानि ४७ स्वरूपप्रतिपादनपरताऽवसीयते । तत्केन कं पर्येत्‌" ( बृह०. -२।४।१३ ) इत्यादिक्रियाकारकफरुनिराकरण श्तेः ।. न च परिः नि्ितवस्तुस्वरूपसवेऽपि प्रत्यक्षादिविषयसवं बरह्मणः "तत्वमसि! ` ( छन्दो ° ६।८।७) इति ्रह्मत्मिभावस्प शाच्रमन्तरेणानवगम्य- . मानत्वात्‌ । यत्तु हैथोपादे यरदितत्वादुपदेशानर्थक्यमिति । नेष दाषः । हेयोपदेयरन्यत्रह्मीत्मताव गमादेवं सवञ्धराम॑हरणात्पुर- पाथसिद्धः । देवतादिपरतिपादनस्य तु स्ववाक्यगतोपासनार्थत्ेऽ- पिन कश्चिद्विरोधः । न तुतथा ब्रह्मण उपासनाषिपिशेषलं सभवति । एकतवे. हेयोपादेयगून्यतया क्रियाकारकादिद्ितवि- ` ज्ञानापमदापपत्तेः । नष्वकत्वविज्ञानेनोन्मयितस्व द्वैतविज्ञानस्य 4 तेयथेः | ननु पणेताया सुहूद्वारा -क्रत॒शेषतावदात्मनोऽपि ज्ञानदयारा ` कमशेषतवष्त- दथा वेदान्ताप्तद्विषिश्षेषा भविष्यन्ति नेत्या । तदिति । वत्तञ्न विदादशायां केन केरणेन कं. विषयं कौ वा कती पश्येदित्यादिवाक्येनाऽऽत्मवियय। क्रियादिनिरास- सुतेनासौ कमोङ्गम्‌ । ततो धौदाराऽऽत्मनस्वदविध्येषत्वात्तदथेवेदान्तानां , न तच्छे- प्तेत्यथेः । यत्तु न परिनिष्ठितवस्तुपतिपादनं तस्याध्यक्षादियोग्यत्वादिति तत्राऽऽह + .च चेति । वच्मसीति शाघ्ठमन्तरेणेति. सबन्धः । वेदान्तवेघस्य सिद्धव्वेऽपि. माना- न्तसयोग्यत्वात्तत्पंवादविसंवादामावायुक्तं तजनानपेक्षं वत्पामाण्यपिलधेः | तत्मविपादने च. हेयोपदेयरहिते पुरूपाथमावादिलनरोक्तमनुवदति । यच्तिति । पुरस्तासश्म्या वस्तुन इत्यध्याहायम्‌ | भानथेक्यं हेयादिहीनायै्वं वा॒विफकत्वं वा तत्राऽऽ-' ` दमुपत्य ` द्वितीयं दृषयाति | नेति । यत्त॒ स्ववाक्यगतोपासनारिपरत्वं वेदान्तानां .चत्कि केतिपयानामुत सर्देषामम्‌। आद्यमङाकरोति । देवतादीति । आदिशब्देन देवता- सुरसङ्घामों गुणजातं फलविशेषश्चोच्यते | तस्य तल्करणस्योपासविशेषत्वं प्रकरणादि , टमेवेत्यथेः । नेतरः । स्वेषां वेदान्तानां तच्छेषतवे मानाभावात्‌ । तदयथेस्य च व्र्म- णस्तच्छेषत्वं ज्ञानात्पागध्वं वा | जाचऽध्य॑स्तगणवतस्तस्य तच्छषत्यंऽपि न द्रत इ्याह । न त्विति । देववादिपतिपादनं द्टान्तयितुं तथेत्युक्तम्‌ | तत हेवुरेकत्व इति । ज्ञाते सतीति रेपः । हेयोपदियशून्यतयेयन ब्रह्मणो ज्ञातस्यादवितीवस्यय -ध्याहायेम्‌ । उपास्योपासकादिभेदवदयमावादुपाप्तिविध्ययोगान्न . बह्मणो ज्ञातस्य , तच्छेषतेय्थः । संस्कारासरनतन्ञानोदये विध्यादिसवैमविरुद्धमित्याराङ्भ्याऽऽह 4. नहीति. । संस्कारोच्यस्याऽऽमासलाद्विध्यनिभित्तचान् बह्मणस्तच्छेषतेल्येः । वेदा 9१ क.ज, श्वं तख २ क, ज. "ह्यासाव ३ ट, श््रहाणा। ४ कर. ठ.देवासु1 ५ क; ` ञ्च, श्ट्यस्ते ग 4 ४८ ` श्रीमैवायनणीरबदह्महजाणि- ` जिण्शपा०रड०र] पुनः संभवोऽस्ति । मेनोपासनाविधिशेषत्वं बरह्मणः भतिपचेत । यच्प्यन्यत्न बेद्वाक्यानां विधिसस्पशेमन्तरेण प्रमाणत्वं म ष्टम्‌. ।! दथाऽप्वारविङ्ानस्य फरुपयेन्तत्वानन तद्विषयस्य शास्य प्रामाण्यं शक्यं प्रत्याख्यातुम्‌ । न सचानुमानगम्पं शाखप्रामाण्पं येनान्यन दृष्टं निदशनमपेकेत । तस्माच्सिद्धं न्ताः साथे न मानं विषिशून्यवाक्य चात्ंमतवदित्यनुमानात्तेषां विधिशेषतेच्याशषङ्ग्य स्वाथे फरूराहित्यमुपापिरित्याह । पद्यपीति । अन्येति कमेकाण्डोक्तिः। वेदवाक्यानां सोऽयोदीदित्यादीनापिषि याव्‌ । तथाऽपि स्वाथे वेफल्यं तेषां विधिस्पशेमन्तरेणा- परामण्ये- हेतुरिति शेषः } साषरनव्या्चिं प्रत्याह । आत्मेति । द्विषयस्येत्यात्म- ज्ञानं तच्छन्दयेः । शास्य खाये फलवात्तत्रैवेति शेषः । एतेन न कचिदपी- त्याह ग्यारूयातम्‌ | भथेवाद्ापिकरणस्य विषयमेदं वक्ष्यति । न च मत्रवदेदान्तानां विषिमिवाकयेकवाक््यवं तेषां च्ष्ट्रारा कतूपकारित्ववदेषां तद्योगदेतदुत्पा्म- ज्ञानस्य कमापिकारविरोषित्वादिति द्रष्टव्यम्‌ \ ननु वेदान्ता विधिनोषिनो मानचे. सति. वेदवाक्यत्वात्संमववननेत्याह । न चेति । वक्ष्यमाणन्यायेन निपेषवाकये व्यमिचारादषापितानपिगवासंदिग्धबोपित्वाधुक्तं विधिस्पर्शं विना खा वेदान्त प्रामाण्यनित्ययेः । विध्यसंस्पशिनो वेदवाक्यस्य खा ` पामाण्यमन्यवादृ्टं निषे- , धवाक्येऽपि विपरतिपत्तीरत्याशङ्ग्याऽऽह 1 येनेति । शाघछप्रामाण्यस्वानुमान- गम्यत्वेनेति यावत्‌ । अपेक्षेत शा्रपामाण्यमिति शेषः । न तया तद्नुमा- नगम्यं सारपिकतवादुलन्नायां हि प्रमायां जञाघ्लस्य तिद्धेन तज्ननकत्वमनुमेयम्‌ । ततस्वदुतप्िरिपि स्वीकारे परस्पराश्रयत्वं तस्मादनुमानेन ज्ञेयमपि शाघ्रपरामाण्यं न तद्रम्यत्वेन भवतीति नासि द्टन्तप्षत्यथैः | वणेकायेगुपसंहरति 1 तस्मा- दिति । वेदान्तानां पामाण्ये विषितुल्यत्वं वच्छन्दाथेः | छोकिकोक्तीनां मानान्तराय- चानां सिद्धेऽथं प्रामाण्यमुपेल वेदान्तेषु विना कायोथेतामनपेक्ष्वं वा फर्व्खं वा न खभ्यापिहि मतं व्र्चात्मनो मानान्तरायोग्यत्वेन तद्धीमा्रात्ललमेन च परास्तम्‌ । संपत्ति कायौन्विते ्ब्दरशक्तिनियमान्न पिद्धं वस्तु शब्दमिति वदतामुपाप्तिविषिनि- छानवेदान्तानिच्छवां मतं निरसितुं वणैकान्तरमारैम्यत्ते । यद्वां । आरोपित व्र्नतस्य जीवस्योास्तिपरा वेदान्ता न ब्ह्मालते मानापिति "पक्षं प्रतितप्य तेषां वस्तुनि मान- त्वेऽपि विषिद्वारोति विरोषमाशङ््य वणेकान्तरम्‌ । तत्र सदेवेद्यादिविदान्ता विषेयधी- विषयत्वेन वध्चापेयन्त्युत साक्षादिति षिद्धेऽप्युत्पच्यमावभावाभ्यां सेये पूतैपक्षयति 1 9 दल. "ण्क्त वेक. ख, धिनः खाय मा।३ठ. "रमते! [न ०एपा०स्‌०४ु आनन्द्गिरिकतसीकासवरितेशकरभाप्यसमेतानि । ५९ बह्मणंः शाच्रप्माणकलवेम्‌ । अत्रौपरे पन्यवतिष्ठन्ते । ` पद्यपि शाच्रपमाणके ब्रह्म तथाऽपि प्रतिप॑त्तिविधिरिष॑यतयैव ` शाण शरद्य सम्यत । षयो युपाहवनीयादीन्परोकिकान्पपि ` पिधिशे- पतया शाध्रेण समप्यंन्ते तद्त्‌ । कुत एतत्‌ । प्रषत्तिनिब़त्तिप- योर्जनताच्छाक्चेस्प। तथाहि शाघ्रतात्पयविद आहुः "दो हि तस्पाथेः कर्पावबोधनम्‌'। (जे ० सू० १।१।९) इति । चोदनेति छत्रेति । बश्च कायेखष्टमेव शाघरगभ्यं केवलमपौत्युमयत्र फठमेदः। सपम्या ब्रह्मणः दाह्लपरमाणकत्वमुक्तम्‌ । तदेव वदनुक्तमङ्गीरलानिषटं परसञ्जयपि । यद्यपीति । परति पत्तिविधिविषयतया तद्विषयप्रतिपत्तिविषयतयेति यावत्‌ | वस्तुमाचनिष्ठत्वे त्ह्मधियो हानाच्येत्वामावादानयेक्यमेवेयथेः । कथे कायैपरवेदान्तेभ्यो वस्तुधीवौक्यभेदादिया- रङ्ग्याऽऽह । यथेति। यूपे पञ्च॑ बधतीति पञुबन्धनाय विनियुक्ते यूपे तस्याटकिक- त्वात्कोऽपाविच्याकाङ्क्षिते खादितो यूपो मवति। यूपं तक्षति यूपमष्टन्रीकरोतीत्यादि- .मिस्तक्षणादिविषिपरैरपि वाक्ये विशे्टसंस्कारसंस्थानं दारु युप इति गम्यते । यदाह- वनीये जुहोतीति होमापारत्वेनोक्ताहवनीयस्यालोकिकत्वात्कोऽसाविति वीक्षायां वसन्ते बाह्मणोऽप्रीनादधीरेत्यादिं तद्विपिपेरेरेव वाक्ये; सेस्कतोऽभिरसावित्ति भाति | तथा देवताखर्गापि विपिपरेणेव शाख्रेणोच्यते । तथाऽन्यपरेणामि तेन विध्याक्षेपदुषादा- नादिशिष्टं ब्रह्न पुबोमित्यथेः । ननु फलिनो हुमा मूमागो निषिमानित्योरिषु विनाऽ पि विधि प्रयोगपीदशेः -शाह्ञेणापि विष्यनपेक्षेण ब्रह्मणोऽपंणपिति शङ्कते । कुत इति 1.श्टन्तेऽपि कायोध्याहारा्मिपेत्याऽऽह । मदृत्तीति । “पवृत्तिवो निवृत्ति. चौ नित्येन र्तकेन वा । पुसा येनोपदिर्येते' तच्छास्रममिषीयत हाते न्यायाद्रेदा- न्तानामपरि सओा्लतादन्यतरानियमाद्विषिनिष्ठताधरौन्यमित्यथेः । . पवृस्यादिपरस्यैव शाख्रतवं शब्दशक्तिश्च कायौन्वयिन्येवेत्यज वृद्धसंमतिमाह । त्तथा हीति । वेदमीत्य स्ायादिस्यध्ययनस्नानयोरव्यवधानापिगमादधीत्य सनानमरुत्वा घमं जिज्ञासमान वेदमिममतिक्रमिदनतिक्रमितन्यश्वासाविति चोदिते भाष्यरुतोक्षम्‌ । भतिक्रमिष्याम षममान्नायमनतिक्रामन्तो केदम्वन्तं सन्तमनथैकमवकल्मयेमेति । कस्तां वेदस्याथ॑स्त- वाऽऽह |. इष्टो हीति । वस्य वेदस्य कमौवबोधनं नियोगज्ञानं रोऽ्थो धं फम्‌। नियोगश्च साध्यत्वाल्मवृच्याचयपेक्षस्तस्मात्पवृच्यादिपरं शा्वमित्यथेः । षमेनिज्ञासार्‌- चस्थे माष्यमुक्ला तत्रैव चोदृनासूत्रस्यं माष्यमाह .। चोदनेति । चोद्नासूत्रे हि चोदनेल्यनेन शब्देन क्रियाया नियोगस्य पववेकमनुापकं वचनमाहुर्वदविदस्तेनं शाघ्ं प्रवतकपित्यथेः । प्रहस्यादिपरं शघ्मित्यत्रैव सूत्रकारं संवादयननौत्पत्तिकप््‌जा- १८. ग्व कावभे २, "पो ३८. विभिशरयेनं घी ४ ठ, छं प्रवति ॥ # ५० ` श्रीमैपायनयप्रणीतव्रहमस्नाणि- ` [सर्श्पारश्मू९र] क्रियायाः प्रवसकं वचनम्‌! 'तस्प ज्ञानमुपदेशः' (जे ° सू ०९।९।५५ "तद्रतानां क्रिपयेन समान्नायः'। (जै० सू० २।१।२५) 'आन्ना- यस्य क्रियाधैत्वादानरथक्यमतदर्थानामिति च" (जे० सू ९।२९) [ऊक वयवमादतते । तस्येति । अध्यक्षा्मावान्पानागम्येस्य धमैस्य कथं धीरिति वीक्षाया- यक्तम्‌ । ओत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्वा्थेऽनुप- व्ये तत्ममाणं वादरायणस्यानपक्षत्वादितिं १। ६५1 ५। उत्सत्तिमोवः शब्दस्य वाचकस्ार्थैन वाच्येन सक्तिसंबन्धस्तयोमोवेनावियुक्तो मियो न तृत्पच्नयोरु्तर- मावी तथाऽपि धर्मे कि मानं चोदनैव्ेयाहं । तस्येति । जधिहोघािषमेस्याध्यक्षाच- सिद्धस्य ज्ञायतेऽनेनेति ज्ञानं तन्निमित्तं माममुपदे उपद्िश्यतेऽनेनेपि विपिंवाक्य॒मच्य- पिरेकश्च शब्दोत्थस्य ज्ञानस्या व्यभिचारामावो म हपौरूषेयोक्तिजन्यं ज्ञानं जातु विषयत तदस्मादन्यतोऽनुपरब्पेऽथं धमौख्ये तदेवोपरेशदाध्ितं विधिवाक्यं मानं ज्ञानान्तरे पृरुषान्तरे वा तस्यानपक्षत्वाद्ावरायणस्यापि भगवतः प्मतमेतदिलाचारयै पुजयितुं बद्रायणोक्तिरियक्षराैः । तत्र लोके शब्दस्य मानान्तरवेधत्वोपाैतखध -शक्तेनियमादेवदत्तादिपदे च . सेकेवादयेषीष्टेः सवैशब्दानां वथेवयबरोपिताद- वे्े संकेतायोगान्नास्य वेदापेतेत्यमावो वेदाेस्येत्याशङून्य काथेबोधाधीनव्यवहारङतः शक्तो मानान्तराचिवेशात्कायौन्वि्र्लायेमात्रे शक्तेरवधृतत्वाह दव्यवहारान्निीश्चतशक्ते- गेवादिशब्दांयेषीदटेदेवदत्तादिपदे दृष्टसकेतानुमानायोगाव्यसिद्धाणेपदसमभिन्याहारा- रश्ु्स्युपायादपूवैकायौयता लिङ्गादेः शब्दान्तराणां तदन्वितलार्थव्युत्पतेमानान्तरा- च 9, ® नपेक्षाथत्वं खाभाविकपंबन्वादपीरूषेयवचसरामिति चिन्तितम्‌ । तथा चैौत्पात्तैकमूघादपि रां ्रवृर्यादिपरमेवेयधेः । कायौन्विते पदराक्तिरियन्ैव सूत्रं पठति । तद्रूताना- सितति । समाम्नायोऽयेस्य तच्निभित्ततवाप्रिठि सृत्नरोषः । वेदवाक्यानि मानान्तरसपिः षाणि तत्निरपेक्षाणि वेति संशये वृद्धव्यवहारे -वाक्यात्तदधेज्ञानेऽपि वेदवा- क्यस्य समुदायान्तरवाद्थनाज्ञातबन्वलात्तत्कल्पने संकेतापावा्ेदवाक्यानां सपे ्षत्वादप्रापाण्यमित्ति प्राप लोकवेदयोः शब्दाथोमिदाद देकवाक्रयायेयियो छोक- न्युत्तिमूरत्वात्कायान्िते ज्ञातशक्तीनामेव शब्दानां प्रिशि्टायावच्छेद्काना वाक्य- स्व दैदिकवाक्यानां सकेवानपेक्षाणां खायेषीरेतुत्वादपौरुपेयाणां तेषामनपेक्षं पामाण्य- मिण राद्धान्तितम्‌ । तेषु पदाथेषु भूतानां वमानानां पदानां कायण वाक्ययिन्‌ तत्मतिपस्यथेत्वेन समान्नायः सभय वाक्यत्वेनोचारणमेकेकपदस्परतायैस्य पिलितायेस्य वाक्याथपीनिमित्ततवात्पदाथेमतिपत्यवान्तरन्यापाराणि रि पदानि वाक्याथ बोधय- - न्तीति सूनाथः । भूतायेपरस्व न शारेत्यतापि सूनकारानुमतिमाई । भाघ्नायस्पेति। ---~----~--~+ १८. स्वना २ क, ख.व्दाद््थ ३ ठ, ्युपगमाद्‌ [भ° पाश सूर४] आनन्दमिरिकितरीकासंवरितिशाकरभाष्यसमेतानि । ९९. ` अतः पुरुषं कविद्विषयविशेषे -पवर्तयत्कुतधिद्विषयपिशेषाननिव- तेयलाथदस्छाघम्‌ । तच्छेषतया चान्पदुपयुक्तम्‌ । तत्सामान्या- दरेदान्तानामपि तंयेवा्थवचं स्पात्‌ । सति च विधिपरसे. पथा स्वगौदिकामस्याग्निहोत्रादिसाधनं विधीयत एवममृतत्वकामस्य बरह्मन्नानं विधीपत इति युक्तम्‌ । मन्विह जिज्ञास्पवैरक्षण्यगुक्तं कमकाण्डे भव्यो धर्मो जिज्ञास्य इह सु भूतं - नित्पनिदृत्ं ब्रह्म जिज्ञास्यमिति । तत्र धमृज्ञानफलदनुष्टानापेक्षाद्विरक्षणं ब्ह्म- ज्ञानफलं भवितुमहेति । नाहैत्येदं भवितुम्‌ । का्यविधिपयुक्त- स्येव ब्रह्मणः ग्रतिपाचमानत्वात्‌ । (आस्म वा भर द्रष्पः' (वरह ० २।४।५ । इति) । यञात्माऽपहतपाप्मा' "सोऽन्वेष्टव्यः स॒ विजिज्ञासितन्पः' (छान्दो ° <।७।१) । 'आत्मेत्पेवोपासीत' (ब ° १।४।७) “आत्मानमेव खोकमुपांसीतः । (त्र° ९।४।९५) । व्रह्म वेद ब्रह्मेव भवतिः (पुण्ड० ३।२।९) । इत्यादिविधनेषु सत्र क क = अमियुक्तोंत्या फठितमाह्‌ । अत्‌ इति । इटोपायो यागादिरविषयविशेषोऽनिः पायो `हननादिरितीयो विषयविशेषः । विषिनिपेषकाण्डस्थेवभयैवचवेऽपि कथमथेवादा- दिषु पथेलयाशङुन्याऽऽह । तच्छेषतयेति । तथाऽपि वेदान्तानां किमायातं त ह्‌ । तत्सामान्यादिति । कमदाद्वेण सामान्यं ज्ञाघ्स्ं वथेव पववेकत्वेन निवतेकल्वेन च्छेषतवेन वेयथेः। मनु वेदान्तेषु प्रतिष्ठाकामो रा्िस्त्रेण यजेत इल्यादिवद्विषेयामा- वान्नियोन्यामावाचच विध्वयोमान्न परवृच्यादिपरतवं तत्राऽऽइं । सतीति । लाघ तवात्तेषामपि विधिपरतप्रौव्ये रातिशत्रन्यायेन नियोन्यविशेषलामादात्मपियश्चाभि- दोत्रादिवद्विपेयत्वद्विधिद्रार वेदान्तानां पवृर्या्िपरवेलथेः । उक्त स्मारयन्बध्षषियो विषेयत्वमाक्षिपति । नन्विति । इहैपि काण्डदयस्याऽऽ सूत्रस्य चोकिः. । मृतकब्द- स्याथौन्तरं ` निरसितुं विङिनष्टि । नित्येति । षीकमणोर्विषयवेष्म्येऽपि ` विभयते शि. जातं व्राऽऽह । तत्रेति । ब्रह्मवियोऽसाध्यफकलान्न कमेवद्िषेयतेत्येतटष- यवि ।` नेति । रतरियोग्यमावाथैविष्रयो नियोगोऽत्र कायतरिषिस्तदपेकितस्यैव नेह्यणो वेदान्तेषु प्रपिपादनात्तस्य सछतेऽसाध्यत्वेऽमि पिभयक्रियाद्रारा, साध्य तवात्कमेफल्वद्धीफस्वापि नैयोगिकत्वाकलदवैलक्षण्यादुमयोरवैषेय॒वा वुलयेत्यथेः । वेदान्वेषु विध्यश्रवणान्न तच्छेषतया बद्मोक्तिरित्याशङ्याऽऽह । अत्मिति । बह्म वेदेखत्र रानिसतरवादिषिः । आदिपदाद्भद्मविदाप्रोतीयादिं . ण्यप | तथाऽपि सला- ` दिवाक्यानि वाक्यभेदेन विष्यस्पशव्रह्मामिदधारन्नित्याशङ्कच वाक्यैक्ययोगे न तद्धे- १ज. ज. ष्दिषु हिवि ८२ ` आीमैपायनप्रणीतन्रहम्त्राणि- [अ०्द्पारधसू्‌रर] कोऽसावात्मा कि तद्रह्म' इत्याकारन्षायां तर्सद्पसमपेणेन स्वे वेदान्ता उपयुक्ताः "नित्यः सवेज्ञः स्वेगतो नित्यतृप्तो नित्यथद्वबुद्वयक्तस्वभावो विज्ञानमानन्दं ब्रह्म" इत्येवमादयः । तदुपासनाच शाच्ररटोऽदृषटो मोक्षः फर भविष्यतीति । कतेव्य- विध्यननुपवेशे वस्तुमानकथने हानोपादानासेभवात्‌ 'सपद्वीपा वभुमती' 'राजाऽसो गच्छति इत्पादिवाक्पवद्वेदान्तगक्यानामा- नयेक्यमेव स्यात्‌ 1 ननु वस्तुमात्रकथनेऽपि 'रच्खुरियं नायं सपः" इर्यादौ श्रान्तिजनितमीतिनिव्तैनेना्थवखं दृष्टम्‌ ¦ तथेहाप्यस्‌- सार्फीत्पवस्तुकथनेन संसारिखभान्तिनिवतनेनायेव चं स्यात्‌ । स्यादेतदेवम्‌ । यदि र्धस्वष्टपश्चवण इव सपफ्नान्तिः संसारिस्वभ्रा- न्ति्द्यस्वषूपश्चवणमान्रेण निवतेत न तु निवतेते। श्युतव्रह्म- णोऽपि यथापूर्थं सखहुःखादिसंसारिधमंदशंनात्‌ । “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बह ०२।४।५) इति च श्चरवणोत्तरकफा- खुोमंनननिदिष्यासनयोर्विधिदशंनात्‌ । तस्पात्पतिपत्तिरिधि- द्कल्पनेत्याह ! कोऽसाविति । पानेव वेदान्तानाह्‌ । निर्य इत्यादिना । क्षणिक- बुद्धहाचाऽऽत्मानं व्याव्ेयितुं नित्यपदम्‌ । पश्यंश्चक्षरित्यादिश्वतेश्वक्षुरादिमा्ाव- च्छिन्नं रूपादिज्ञानवचं व्यावत्य सवै्रापतिवद्धज्ञानवखमाह । सर्वज्ञ इति } दिग- स्बरे्ट सवेन्ञं पराचष्टे । सवै ति । सांख्यं प्रत्याह । नित्येति । जहविरेषैरेक्यता- दार्ये व्यिद्ुं नित्यशुद्धेति । भखण्डजाब्यव्यावृत्यथं वुद्धेति । विववेहीनाखण्ड- जडशक्त्थेक्थौच्यस्तरबरुचेवन्यं निषदं मुक्तेत्यादि । एाति विशेषणानि तत्तदा कयस्थान्यत्र तत्तद्राक्योपलक्षणचेनोक्तानि, । अपरोक्षत्वमाह्‌ । विज्ञानमिति । प्रम- पुरुपाथेत्वमा्‌ । आनन्द्मित्ति । आदिशब्दः सत्ये ज्ञानमिदयादिसंअहापः । ननू- क्तविषिफलं मदे वा । नाऽऽदः विध्यानथैक्याव्‌ । न चावघातादिवत्तदथै- रवम्‌ | र्टमाजफलवच्वविरोधात्तेषु नियमादृटस्येषटत्वाव } न द्वितीयः । मानाभावात्‌ । तत्राऽऽह । तहुपासनाचेति । परत्यग्बघ्र तच्छब्दाथैः | शाघ्धं च्ह् वेदेष्यादि | अन्व- यव्यत्िरेकापिद्धत्वमदषटत्वम्‌ ] ब्रह्मणी विध्यनुप्रवेशमुक्त्वा विपक्षं प्रत्याह ] कते- स्पेति। त्रघ्मणो विपेयधीरिषयत्वामावे विभ्यसपृष्टस्थेवोक्तौ तत्र हानाचयोगाकिकोक्ति- वदानयेक्यमेव वेदान्वानामियभेः। वस्तुमानौ क्तावपि नाऽऽनयैक्यपिति षटान्तेन शङते। नन्विति । वेषम्येक्त्या मत्याह । स्यादि ति । वाक्योत्यज्ञानादिवाकूवरूल ते. हे चन्तर- 9 जनज.ट.श्रीतु वग २ज. नन्तिरपि बरहा ३ ग. कध्यातश्च ४ क. विध्यनः । 1 [ज०र्पा०१म्‌०य] आनन्दमिरिकृतर्दीकास्वटिवङ्चाकरभाष्यस्षमेवानि । ९३ विषयतयेद शाछपरमाणकं ब्रह्मभ्युपगन्तत्यमिति 4 अत्राभिधी- यते। न। कृमत्रह्मपिचयाफसयोवरक्तण्यात्‌ । शारीरं वाचिकं मानष. च कमं श्युतिस्म्रतिसिद्धं धर्माख्यं यद्विषया जिज्ञासा 1 अथातो धमैजिज्ञासा' जे° ख० १।१।.९) इति सतिता । अधर्मोऽपि रसादिः प्रतिषेधचोदनारक्षणत्वाजिज्ञास्यः परिहा- राय । तयोश्रोदनारक्षणयोरथानथेयोधेमाधर्मयोः. फटे प्रत्ये सुखदुःखे . शरीरबाञ्यनोभिरेवोपयुस्यमाने विषयेन्द्रियसंपोग- जन्ये ब्रह्मादिषु स्थावरान्तेषु पसिद्धे । मनुष्यत्वदारभ्प नामज्ञातज्ञक्तित्वं वेदान्तानां शाछ्लत्वमथेवच्वं श्रवणादूध्वं मननारिविधिश्च तच्छ- ` ब्दरायः | प्रविपत्तीत्याह्ि प्राविपत्तेविधितरियोगस्तस्य विषयमतां पतिपात्त प्रयवच्छे- दकत्वेनं ॒विषयतयेल्थेः । पापं परक्षमन्‌य॒सिद्धान्तयाति । अत्रेति । प्रमतमि- रासं प्रविजानीषे । नेति । न कमेवदधिषेया धीरिदुक्तनिषेमे हेतुमाह । कति । तदेव वक्तु कमे मिनत्ति । शारीरमिति । तत्तत्कममेदे देः सवेस्योप- योगेऽपि कचित्कस्यचित्पाधान्यत्ैविध्यम्‌ । तत्र प्रमाणमाह । श्रुतीति । अभ्मिहोघरं जुह्यात्‌ । (्क्यज्ञेन यक्ष्यमाणः" “सध्या मनस्ना ध्यायेत्‌" इत्याद्या शरुतिः । . शक्षरीरवाङ्मनोभिरयत्कमे प्रारमते नरः" इत्याचा स्मृतिः । कोकेऽप्रि वत्यसिद्धं मत्वोक्तं धमोरू्यपिति । न्यायसिद्धं चेतदियाह । यद्विषये ` तिः। खाध्यायाघ्ययनानन्वरं तस्य घमैनिज्ञापौफठहेतुत्वा्तनिणयार्थं वेदवाक्यानि विचाराधेवन्यानीति वदता. धमैस्येव विचारितव्वात्तस्य न्यायसिद्धस्वेऽपि कथमषमेस्य वद्विषयतेाशङ्क धमेश्ञव्द्स्यपलक्षणतवमाह्‌ । अधर्मौऽपीति । हिसादिसित्यार्दि- पद्ममक्ष्यभक्षणारिसंगरहाथेम्‌. । चोदनालक्षणत्वाद्भमेस्य निज्ञास्यत्वेऽपि कुतोऽषमेस्य वैयेत्याशङ्न्याऽऽह । प्रतिषेधे । धर्मों हि परुषं निःग्रेयतैन सयुनक्तीदि तजि- ज्ञासा स्यादषमेजिज्ञासा त॒ विफरेत्याशङ्कयाऽऽइ । परिहारायेति । उक्तं ` कमरू- पमनूय वत्फलरूपमाइ । तयोरिति । स्वेटोकमिद्धत्वेन विद्रन्मा्सिद्धविचाफ- लाद्भेदं सूचयति । प्रत्यक्षे इति । सुखमात्रं विचयाफर्टेमिद्‌ं दुःखमपीति भेदान्वर- माह । घुखैस्यादिना । अकायैकरणस्य विचाफृलं कम्य कभेफठं त्वन्यथेति विर षान्तरमाह । शरीरेति । नित्यसिद्धं विद्याफलमवि यािषानमङ्गमात्िक्षं कमेफल- मन्यथेत्यपरं विशेषमाह । विषयेति । अज्ञेष्वपरि साच कमेफलठं विच्ाफलव्िलक्ष-. णमित्य्‌ाह । बरह्मादिषविति । तारतम्यमाक्त्वादमि कमेफलस्य पंयाफलादनाड- 'याद्वि्तेत्याह । मनुष्यतवादीति । पवेरुक्ताथानुसासत्वमनुशब्दायैः । स एको १ न्च, "तवाया२।२ ठ. 'सापुष्परदे। ३ ग, तथात्वमिया। ४ ठ. "उमेवं दुः" ५९ ., श्रीमदैपायनपंणीतवरह्मद्जामि-. [अ०र्पा०श््‌०्ण] बह्मान्तेषु देहवत् इखतारतम्यमनुश्रूपते । ततश्च तदधेतोरध- भस्य तारतम्यं मम्यते । धमेतरवम्पादधिकारितांरतम्पम्‌ । प्रसिद्धं चार्पित्वसामभ्योदिङृतमधिकारितारतम्यप्‌ । तथाच "यागाद्यनुषशपिनामेव िचासमाधिविशेषादुत्तरेण षया गमनं केवङेरिष्टापू्तदत्तसाघनैधृमादिक्रमेग. - द्िगेन पएथा गमनं तत्रापि शखतांरतवम्यं तत्सापनसारतम्यं च ओान्रात्‌ 'यावत्सं- पात्तमुषित्वा' (छान्दो ° ९५।१०।९) इत्यस्माद्रम्यते। तथा मनुष्या- .. दिषु नारकस्थावरान्तेष॒ खरूवश्वोदनारक्तणधमंसाध्य एवेति म- भ्यते तारतम्येन व्तेमामः। तथोध्वंगवेष्वथोगतेषु च देहवत्छु दुः खतारतम्यदशेनाचघद्धेतोरधमेस्ष प्रतिषेधसोदनालक्षणस्प तदनु- मानुष आनन्दः। वे ये शवं मानुषा आनन्दाः” इत्याच श्रुतिः । फएख्वैलक्षण्यमुपलक्ष्ण ररवा साषनवैलक्षण्यमाह्‌ | सतश्चेति । फर तारवम्यस्य श्रतत्वादिवि यावत्‌ । देुविभिष्यं विना कायवौधेञ्यस्याऽऽकस्मिकत्वापत्तेमोपि विधारूपं साधनमेकरूपपिति व्यक्तं॑विद्याकमेणोः खरूपवैचित्रयम्‌ 1. शिच विद्यायामेकरूपः . साधनचतुष्टय शि्टोऽभिकारी नानाङ्पस्तु कपणीत्यमिकारमेदमाह । ध्यति । कमोधिकास्विरतम्ये हेतन्वरमाह । प्रसिद्धं चेति । आदिपदमपयेदर ससंमरहाथैम्‌ । न केवलं मसिद्धत्वा- द्धिकारितारतम्यं कितु दक्षिणोत्तरगविश्रुेरपीर्येपिकारितारदम्ये भ्ताथापप्तिमाह । तथा चेति । वियेदयुपासनोक्ता समाविरुपास्येऽथे मनसः स्थिरीमावस्तयोर्विशेषो नाम परकषैः । समुयानुष्ायिनामचिराघुपकक्षितं देवयानं पन्धानमुक्त्वा कमेमभ्रनिष्ठानां पथ्यन्तरमाह्‌ । केवरेरिति । इषटमाभिहोजं तपः सत्य॑वेदनां चानुपाठनमािथ्यं वश्वदेवापित्येवं विषं कमे । पूरैः वापीकृपतडामादिदेववायतनान्नपदानारामादिरूपं स्मार्त कमे । दत्त सरणागर्पेत्राणमाहसा ब्विरिदानं च । पूमाघपलक्ितेन दक्षिणेन पथा चन्द्रलोके गवेषु सुखेकरूप्या्दधे तोर भि तथात्वादन्यजापि तत्तारतम्यातिद्धिरित्याश्ञ- इन्धाऽऽह्‌ । तजरापीति .। सेपतेति येनार्माष्ठोकादमुं खोकामिति . कमीशयः. सपाः । वैव . यावद्वोक्तन्यं स्थिताऽ्यतमेवाध्वानं पनर्मिववेन्त . इतीयत्ताकर- णाच्सािशयत्वं सुखतद्धेत्वोमातीत्यथेः । मनुष्यत्वाद्ारभ्योष्यैगवेषु सुखवदधेलोर- ` रकषैमुक्त्वा तदृ्ान्वेन तस्मादारभ्याधोगतेषु॒तयोरपकषैवारतम्यमाह । तयेति । सुखतद्धेतुतदनुष्ठायिनामुत्कषौपक्ैवारतम्यवद्ुःखतद्धेतुवदनुष्टायिनामपि वदुभयमस्ती- त्याह । तयोर्ध्वैति । मनुष्यत्वादृष्वंगवेषु दुःखौपकपैतारवभ्यं तस्मादधोगतेषु च ,. १क. च. ज. "योष्वगन २८, "ति। धर्मा ३ खर्दाग्ैपा। इ छ, "तपाटनम" ५ क. ख, 9. - ~ © ठ. 'दत्यनेना ६.इ. तस्य ! ७ क, ख. ठ. शखायप। (० १पा०१य्‌०४] आनन्दनिरिृतटीकोसंवितशांकरमाष्यसमेतानि। ९५ पिनां च तारतम्यं गम्यते । एषमरिद्ादिदोषवरता धर्माधमताः रतम्यनिमित्तं शरीरोपादानपूर्वकं हखदुःखतारतम्पमनित्यं संसा- रष्टपं शरुतिस्म्रतिन्यायपसिद्धम्‌ । तथा च श्रुतिः नह वै षय सरस्य सतः परियाप्रिययोरपहतिरस्तीति' (छन्दो० ८।९२।९) यथावर्णितं संसारषूपमनुवदति । (अशरीरं बाव सन्तं न प्रिषा- पिये स्ण्रातः' (छान्दो ° <।१२।९) इति परियापियस्पशेनप्रति- पधाचोदनारक्षणधमेका्यत्वं योक्षाख्यस्याशरीरलस्य परतिषि- ध्यत इति गम्यते । ध्मंकार्यत्वे हि प्रिापियस्परीनप्रतिषेधो नोपपद्यते । अशरीरत्वमेव धमेकांयेमिति चेन । तस्प स्वभा- विकसत्‌ । (अशरीरः शरीरेष्वनवस्येष्ववस्यितम्‌ । महान्तं तदुत्कपैतारतम्यमितिमेदः । कमेफठं विच्याफला्धेसुं मपथितमुपसंकरति । एवमिति । भविद्यादीयादिपदेनास्मितारागद्वेषाभिनिवेशा गयन्ते । युखदुःखपरिणामदारं दक्षै यति । रारीरेतति । तस्योपादानं तस्मिन्दिविधोऽभिमानस्वस्यानथतया हेयत्वमाह } संषारेतिं । अनित्यमित्यपि तदथमेव । मेययुपसंहय मानमुषसंहरति । श्रुतीति । “शरीरजैः कमेदोषैयोति स्थावरतां नरः। वाचिकैः पक्षिमृगतां मानमैरन्त्यजाविवाम्‌! । । इलायां स्मृतिः दषटहेतुसाम्येऽपि दृं सुखादिपैचिश्यं वथामूतमेवारौकेकं हेतु कल्पयतीति न्यायः । श्रुतिमाह । तथा चेति । निपा्ाववधारणे । भुतेस्वात्येमाह्‌ । ` यथेति. । नास्याः संसाररूपवेदने तात्र्यं॑तदनुबादेन मुक्तिपरत्वदित्याहः 1 ` अनुवदतीति । विचाफलमाई । अशरीरमिति । वचो विदेहं सन्तमात्मानं वैषयिके सुखदुःखे नैव शतो ववित्यवधारणादिययेः । शरुतिवाल्येमाइ । चोदनेति । त ` गमकमाह । प्रियेति । गमकत्वमस्य व्यतिरेकेण स्फोरयति । धत्ति । वत्कायं वदु देरित्यधैः । चभैस्य विचि्नफठत्वाददेहत्वमपि तत्कायेमेवेति शङ्ते । असारीरत्व- ` मिदि । वस्तषे। देहासबन्धोऽशरीरत्वं तस्य॒ नित्यत्वात्तद्यवयेश्वाज्ञानस्य ज्ञानमात्रा- पोकर्यत्वान्न धमेकायतेत्याह । नेति । तत्न मानमाह । अशरीरमिति । शरीरं स्थूलं वस्तुतो नास्यास्तीति यावत | त हेतुः । शारीरिति । अनवस्येष्वनित्येष्वव- स्थितं नित्यामित्यधेः । रश्रैव रत्वन्तरमादं । महान्तमिति । भपेक्षिकलवं वारयति । ` ४ समेष्वपिपुत्तकेषु “पोद्यत्वा* इतिवतैते । १द. शीभ्र। २ड, ट. "कामं भवत्विति । ३ क. ख, 'तत्तदु1 ४ द, “वात्तिरोधायकाज्ञ । ५ ठ. ड, सपिक्षिकतं । ५६ श्रीमदेपायनप्रणीतत्रह्मदजाणि- [भ०र१पा०१्‌०४] विभुमात्मानं मत्वा धीरो न शोचति (काड० २।२२) । अ- श्राणो छमनाः शुभः (युण्ड० २]१।२) । 'असङ्खो क्षयं पुरुषः (वृह ° ४।३।९५) इत्यादिश्ुतिभ्यः । अत एवानुष्ेयकमेफर- विर्क्षणं मोघ्ाख्यमरारीरत्वं नित्यमिति सिद्धम्‌ । तन्न किचि- त्परिणामिनित्थं यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते । यथा पएरयिव्यादिजगननित्यत्ववादिनाम्‌ । यथा च सांख्यानां शणाः । इदं तु पारमाथिकं कूदस्थं ` नित्यं व्योम- वतएर्वव्यापि सर्वविक्रियारदितं नित्यतरुपं निरवयवं स्वयंज्यो- विभुमिति । मन्तुमन्तव्यमेदं भलया । आत्मानमिति । ईेदशमात्सानं मत्वा धीरो मवति । ज हि तन्मां विना धीरत्वं संमवति । घ च धीरः शोकोपठक्षितं संसारं नानुमवरी- त्यथः | सूदे हामवि मानान्तरमाह । अप्राण इति । क्रियाशक्तिमान्पराणोऽस्य वस्तुतो नास्तीति तन्निषेवात्तत्यधानानि साथोनि कर्मेन्द्रियाणि निषिद्धानि तदभिप्रायेण हिशब्दः । ज्ञानशकििमन्मनोऽस्य वस्तुतो नेति तन्निषेधात्तत्पथानन्ञानेन्द्रियाणि सा- योनि निषिद्धान्यत 'एव शुभः शुद्ध इत्यथः । देहद्यामवे श्रुखन्तरमाह । अङ्गो हीति । स यत्तत्रेल्यादौ स्वप्रादिरुतकमेस्वकतोऽऽप्ेत्यु तेऽथ हतुरनेनोच्यते । मूत मूतीन्तरेण युज्यमानं स्पन्दत आत्मा तु पृणरत्वादमूतों न केनचिद्युज्यते तेनाकरत्ययेः। अकायमब्रणमित्यादिसंग्रहाथमादिपद्‌म्‌ । शरीरत्वस्य स्वाभाविकत्वे फलितमाह 1 अत्‌ इति । तदैलक्षण्य कि स्यात्तदाह । नित्यमिति । तथाऽपि परिणामिताद्रैषे- यक्रियानुपवेशमोशङ्क्यापरिणापरिनित्यतां वक्तु परिणाभिनित्यं एथकरोति । तत्रेति । भरङ्तं नित्यं सप्तम्यथेः | परिण।प्रिखनित्यत्वयो्िरोधं प्रत्यमिज्ञया प्रत्याह । यस्मिन्निति | तत भोमांसकादिसंमतं द्टन्तमाह । यथेति । तथाऽन्यदपि विक्रिय- ` माणं प्रत्यभिज्ञातो नित्यं स्यादिति शेषः| सांख्यीयदटन्तमाह । यथा चेति । ._--------- तन्मते सष्वरजस्तमांसि गुणा विक्रियमाणा एवे प्रत्यभिज्ञया नित्यास्तयाऽन्यदपि परि- णामिनिदमित्यथेः । वादृड्नित्याददे इत्वे मोक्षे विशेषमाह । इदं तिविति । तत्ख- ल्वतासिकं परिणामस्य का््स्ैकदेशाभ्यां मेदामेदाम्यां च दुवेर्चनलाव्‌ | मोक्षाख्यम- देहत्वं स्वामाविकमकल्मितमित्ि विशेषमाह । पारमाधिकमिति । वन्न -देतुमाह । कूटस्थेति । तदथै सवेगतत्वेन परिखन्दपरिणामराहित्यमाह । व्योमवदिति । फएल- थोऽपि क्रिया तच नं कल्प्या तृतः सदातनच्वादित्याद । नित्येति । परिणामामवे हेत्वन्तरम्‌ । निरवयवमिति । प्रकाशाथौ विक्रिया न. तत्रत्या 1 स्वयमिति । \ नन ~ ----- ~ -----------------~-----=- १ ड, भमि स्यायस्मि1 २ ट. यं स्यायस्मि ३ क. ड, ज. “टस्यनि ४ ट, इ, "चता , ५ ठ. इ. कृत्पा ! । [अ० धपा १्‌०४] आनन्दमिरिकतरीकासंवटितिशोकरभाप्यसमेदामि ५७ तिःस्वभावम्‌ ।. यत्न धमधम सहकयैण कार्त्यं . च नोपावरत्तेते । ते तदंशरीरतं मोक्षाख्यम्‌ । अन्यतरे धर्मादन्यना- धमद्न्यत्नौस्मात्कृताक्तात्‌ । अन्यत्र भताच्च भेव्पाचः (कण २।९४) इत्यादिश्चुतिभ्यः । अतस्तद्नद्य यस्येयं - जिज्ञासा स्तुता । तदि कतेन्यरोषतवेनोपेदिद्येत तेन च कतेव्येन साध्यश्चन्पाप्नोऽभ्युपगम्पेतानित्य एव स्यात्त । तत्रैवं सति यथो- तकमफरुष्वेव तारतंस्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत । नित्यश्च मोक्षः स्वमोक्षिवादिभिरभ्युपगम्प- | तेऽतो न कतैव्यशेषत्वेन ब्रह्मोपदेशो युक्तः । _- तेऽती न कतन्यरोपत्वेन ब्रह्मोपदेशो युक्तः । अपि च ब्रह्म __ उक्तविशेषणवशांन्न सा कमेकार्येदयुक्तमिदानीं षमौषमेयोः सकायैयोगह्यसंबन्धः ` नर्षषादपि तल्माधिमुक्तिने कमेकायं्याह । यत्रेति । कालानवच्छिन्नत्वाच युक्तिर- कमेसाध्येयाह | कारेतिं । ब्रह्मणो वमौच्नवच्छेदत्े मानमाह । अन्यत्रेति |` धमात्तत्फकाच सुखादधमोत्तः्फएकाच दुःखात्कतात्कायोदरूताच कारणाद्तादिकाङच्- याच प्रथभ्भूतं तेनानवच्छेदं यत्पश्यसि तद्वदेति ग्रु प्रति नचिकेतसो वचनम्‌ । भदिशब्देन नैनं सेतुमियाया श्रतिरगद्यते | ए्रयग्जिज्ञासाविषयत्वाच्च धमांचस्पृष्त्वं ब्रह्मणो युक्तमित्याह । तदिति । अतःशब्दपठे षमौचस्पशी कमेफल्वैलक्षण्यं हेतूरु- तमः । कतेन्यधीरोषत्वेन नह्मोपदेशात्तत्पापेमुकेर्वेषधीफकत्वमित्याशङ्कयाऽऽह । तच- दीति । अनियत्वेऽपि स्वगोदिवसुमथेतेत्याशङ्याऽऽह । तत्रेति । तस्मिन्माक् विषे- ' यक्ियासाघ्यत्वेनानिदे सतीत्यथः | यथोक्तेति 1 तयोश्चोदनालन्रणयोरिलयाद्‌विति शेषः| स्वगौदिदृ्टन्तादि्यथैः । इ्टपतं प्रत्थाऽऽह । नित्यश्चेति । वद्मधिगुक्तेर- पैषफरते एठिवमाह । अत इति । मुक्तेरैधफटत्वे हेत्वन्तरमाह । अपि चेति । यो ज्ष् पत्यक्खेन साक्षात्करोति ख तदेव वेयं ब्रह्म भवति तत्करतुन्यायात. । तस्मि- न्परात्मनि परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने मत्यक्त्वेन साक्षात्ते सत्यस्य व्रिदहृपोऽनारनब्धानि कमौणि क्षीणानि मवन्ति | बरह्मणां रूपमानन्दं वेदानभयदत्व- मावान्निमैयो भवति । शुतावितिशब्दः ` शयकसरमाशष्यथः । हं जनक त्वमभर्य तद्य परापोऽसि तत्साक्षात्कारच्वा्दसिन्देहे जठंसूयंवत्माविषटं व्रह्म जीवाख्यं तदाचाय॑ण | बोयिवमात्मानमेव समैकल्पना्रीतमवेदविदितवत्कथमहं ब्रह्मादितीयमस्माते तस्माव ज्ञानादज्ञानरुतासवैत्वनिवच्या तद्रह्य पूणोत्मना स्थितमाप्तीत । यासमन्पवाणा सूतान्या- सेवामद्विजानतः' इति यः सर्वात्मभावो विदाव्यद्न्चचनोक्तस्तनाऽऽत्मान तरू काक , 9. क..ख. ठ, इ. शशान्युक्तौ क्रियाननुप्रवेशं च । २ श्च. ` यत्तलय.। २ ८. ड" करद खनतो कवन । २ इ. त्तस \ ठ. उ. चो मुकर % इ, व्तीतं विदि ५५ 1. 1 ५८ श्रीमहेपायनमणीतव्रहमूजञाणि- [अणप्पारसू] येद ब्रद्यैव भवति" (युण्ड० २।२।९) क्षीयन्ते चास्य कमणि तस्मिन्दृष्टे परावरे" (युण्डण० २।२।८) ¡ आनन्दं ब्रह्मणो विद्धां विभेति कुतश्चन" (तेत्ति ° २।९) ।'अभयं वै जनक प्राप्रोऽसि' (ब्रह ° ४।२। द) (तदात्मानमेवावेदहं ब्रह्मास्मीति" जरह ० ९।४।१९०) ^तस्मात्तत्स्वंमभवत्‌" (वृह ° ४।२}४)। शत्र को मोहः कः शोक एकत्वमनुपश्यतः" (ईशा० ७) इति । एवमाययाः श्च॒तयो ब्रह्म- विद्यानन्तरं मोक्षं दशेयन्त्यो मध्ये कायोन्तरं वारयन्ति । तथा तद्धेतत्पश्यन्करपि्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च" (ह° ९।४।९९) इति 1 बह्मदशेनसबात्मभावयोभेध्ये कत्तेव्यान्तरवार- णायोदाहार्यम्‌ । यथा तिष्ठन्गायतीति तिष्ठति मायत्योमेध्ये तत्क~ तुकं कार्यान्तरं नास्तीति गम्यते । त्वं हि नः पित्ता योऽस्मा- ` 1 > तदात्मेकयमुपदेशेन पर्यतः शोकाद्पलक्षितः संसारो मेतौति श्रुतीनामथेः [ जादि द्ाव्देन ब्रह्मविद्रोतीत्याया गृयन्ते । वासां तात्पर्यमाह । ब्र्यति 1 विद्यावकल- येरिककाठत्वश्ुतेवैवज्ञानपूनन्यत्वे पुक्तेस्तद्योगद्विषफकंस्य काकान्तरभाविताद्रह्य- धने विपेया तत्फठं च दष्टमेवेति भावः । इतश्च मोक्षो वैषो नेदयाह । तथेति । तत्पदरुक्षयं ब्रदैतदात्मत्वेन स्थितमस्मीति प्श्यन्न्पदिव दरोनादषिवोौमदेवनामा परं ब्रह्माविचयाध्वस्त्या प्रतिपन्नवान्किकेति हशब्दो व्यवधानेन संबध्यते | सं चपिमिन्दशेने . स्थितः सवौतत्मपकारकान्मत्रानहमिलयादीन्टटवानिति श्रुयथेः । वस्यास्वात्पयैमाह । ब्रहेति । लक्षणहेत्वोः. क्रियाया इत्यत्र येनं ` रक्ष्यते तह- क्षणं जनको हेतुस्तौ रक्षणहेत्‌ क्रियाविषयौ चेद्रवतस्तदा क्रियात्के तस्या लक्षणे. तस्या हेती चाथ वतेमानाद्धातोः परस्य कटः रइातरानचावादंशौ भवत . इदयुक्तम्‌ । यथा तिष्ठन्मूयति शयानो मूद्धेऽधीयानो वसतीति । तथाऽनापि प्रतिपात्तैकरैया- देतौ कियायां दरयौने परयन्निति रातुद॑रोनादन्यवहिते च हेतुमति क्रियाया हेतु- त्वादेष शतुप्रत्ययः सवौत्मत्वस्य काठान्तरत्वं वारयति. । अतोऽस्य न वैधतेत्यथेः यद्यपि न स्थितिक्रियासामथ्याद्रीतिक्रिया किंतु यलनान्तरात्तथाऽपि तयोमध्ये क्रिया- न्तरे शब्दत्तो न भातीदयेतावतोदाहरति । थयेति । इतश्च ब्रह्मर्थाने . विधेया तत्फल च न वैवमिल्याह्‌ । त्वं हीति । भरदाजादयः षड्पयः परवि्याप्रदं पिपर गुरुं विद्यानिष्करियाथेमन्यद्नुरूपमपश्यन्वः पादयोः प्रणम्योचिरे । त्वं खल्व स्माकं पिता ब्रह्मदेहस्याजरामरस्य विद्यया जनगयितृचाव्‌ । इतर पितरौ केह १ ड, “ध्ये तत्कदुकं वा ट, ध्ये तत्कृत॑का। २ ज, कतेव्यान्तरं 1 ३ छ. प्नोति परमिया । ९.६, त्मठप्र ।५ठ, ड, न तहश्य । [० शपा०१स्‌०४]आनन्दगिरिकृतटीकासंवर्तिशांकरभाष्यसमेतानि। ५९ ` . कमविद्यायाः परं पारं तारयसि'{ १० ६।.८] श्तं वमे भगवेदृशेभ्यस्तरति शोकमात्मवित्‌ इति. । सोऽहं भ- गवः. शोचामि तं मा भगवाञ्छोकस्य पारं तारयत [ छन्दो० ७ १९ | ३.1] तस्मे मरदितकषायाय तमस पार दशयति भगवान्सनात्कुमारः' [ छन्दो° ७} २६ । २1] ` इति . चैवमाद्याः श्रुतयो मोज्षपरतिवन्धनिदृत्तिमात्रमेवाऽ5ऽ- ` त्मज्ञानस्य एं दसयन्त । तथा चाऽऽचा्य्मणीतं न्पायोपवर- मेवं जनयतः | जनयिवृत्वमपि सिद्धस्थेवावि्ानिरासादिल्याह्‌ । यस्वमस्मानविचा- महोदधेः परमपुनरावृत्तिरपं पारं वारयसि प्रापयसि वियाख्वेनेति । मश्नोपनिषद- मुक्त्वा सनत्कुमारनारदसवादात्मिकां छान्दोग्योपनिषदं पठति । श्चुत हीति । तत्र ता- रयत्िलन्तमुपक्रमस्थं शेषमुपसहारस्थमितिमेदः । मम मगवत्तल्येभ्यः श्रुतमेवेदं यत्त- रति शोकं मनस्तापमरूतायवुद्धिमास्मविदिति । सोऽहमनात्मविखाच्छोचाम्यतस्तं मा शोचन्तं रोकसागरस्य पारमन्तं तारयतु मगवानालमज्ञानोड्पेनेति नारदेन मेरिवः सन- तकुमारस्तस्त वैराग्यादिना निरस्तसमस्तदोषाय योग्याय तमसोऽविद्यारुयस्य पारं पर- माथेतचं दक्शितवानित्यथैः | आदिशब्देन “यो वेद्‌ निहितं गुहायाम्‌, इत्याचाः श्रुतयो ग्रीतास्वासां तरात्पयैमाह । मोध्ेति । विद्याफठमविवाध्वस्तिः श्रुता न चामानात्त- दुसिस्तथा चोपास्तेन्या मानमेव बद्मधीनै विपेया त्फलं च मुक्ति वैषीत्यथेः | ्त्यनुसारेणाविचाध्वस्िफकत्वाद्रह्षीस्ववधीरित्युक्तम्‌ । इदानीं तकंशाच्नानुारे- णापि वथैवेत्याह । तथा चेति । दुःखं प्रतिकुल्षेदनीयं बघा पीडा ताप इत्यनेक- विषम्‌ । जन्म देहे न्दियवबृद्धीनां निकायविशेष्टः प्राहुमावः । हसस्वयाररूपा ष- पिकापरवृ्तिरथमं पसूते | दानचाणादिरूपा पवुत्तधेमं जनयति ¦ तवितौ षमोवरभो मवृ ततिसाध्यौ तच्छब्दौ । रागदवेषेष्योसूयोमानलोमाक्यो दोषाः । मिथ्याज्ञानमतसिस्व- ज्ञानमात्मा नास्तीलयादि। वेषां पाठक्रमादु्रोत्तरस्यापाये वदनन्तरस्य पृवपूवेस्ापा- याद्पवगो निः भेयसम्‌। मिथ्याज्ञानादयो दुःखान्वा षमौ विच्छेदादिते दतेमानाः संसारः । तथा च यद्‌ तखन्ञानानिमथ्याज्ञानमपैति तदा हेत्वमवे फलामावादोषापायस्तद्पाये च प्रवृत्तिसाध्यवमावमापायाजन्मापायद्वारा दुःखमपगच्छति ततश्वाऽऽलान्वकं निः त्रयद्न पेध्यति 1 तदेवं तचनज्ञानान्मिथ्याज्ञानष्वस्त्या मोक्ष इयक्षपादस्यापि विवक्षितमि- त्यथः | नन मेदधरेव मिथ्याधीविसद्धा त्खधीस्तकंशाचे त्वभीष्टा । तचनज्ञानं वु 9 ड. ट, “न्सनत्कु" २ क.ख. ष्दः 1 मे मठ. द. "दः ।समेभ। ३.क.ख. व्येम्ये भगवत्सद्शेभ्यः श्रु ४ क, ख, ^रन्यमा ५क.ख, पाप्रापि। ६कःक्ञ, वानि ७, स्तद्धान ८ सर. "दादेते \ ~ ६० `. श्रीमहैपायनप्रणीतव्रह्मूत्राणि- [अं०९पा०१य्‌०४्‌] दितं खम । दुःखजन्मपवृत्ति दोषमिथ्याज्ञानानायत्रोत्तरापाये तदनन्तरापायादपवगःः [न्या० सू १।१।२] इतिः । मिथ्याज्ञानापायश्च बह्मास्मेकलविज्ञानाद्भवति । न चेदं ब्रह्मालेक- , त्वविज्ञानं संपद्रपम्‌ । "यथाऽनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन खोकं जयति! [वरह० ३।१।९] इति। न चाध्यासदपम्‌ । यथा "मनो ब्रद्येत्युपासीत { छान्दो° ३1 ९८। ९ ] “आदित्यो ब्रह्मेत्यादेशः" [ छान्दो० २।९९। १९} इति च मनथदित्यादिषु ब्रह्मदष्टयध्यासः । नापि विशिष्टक्रियायो- मनिमित्तं वागुवाव सवशः" { छान्दो० 2३1९1 प्राणो मिथ्याज्ञान विपयेयेण न्याख्यातमिदयुपक्रस्याऽऽत्मनि ताबदप्तीयनात्मन्यात्मेत्ति दुः खेऽनिलयेऽनाणे समये सुगुप्ते हातव्ये यथाविषयं वेदितन्यमित्यादिन्यायमाष्यद्‌- रोनात्तत्कथं वह्मासिक्यज्ञानान्मिथ्यारपीध्वस्तिरियत्र न्यायशाच्ानुगुण्यं तजाऽऽह । भियेति । मेददेरज्ञानविकासत्वान्मिथ्याज्ञानापत्तिषक्षत्वाद्द्यतरह्मात्मपीयेव वननि- व्तिकेत्यावश्यकमित्ययेः । अथेक्यज्ञानमपि संपददिरूपत्वाद्वदधीतुल्यं न भिध्या- धीविरुद्धं नेत्याह । न चेति । सेपन्नामास्पे वस्तुन्याम्बने सामान्येन केनचिन्पहतो वस्तुनः संपादनम्‌ । तन्रोदाहरणम्‌ । यथेति । मनस्यनन्तवैर्याछम्बने 'ऽल्पपरिमाणे विश्वेषां देवानामनन्वानां मह्‌तामनन्तत्वसामान्येन संपादनं तेनानन्तफलाभि्येया ञ्जा तथा जीवस्यापि चेतन्यसामान्याद्भघ्यतासंपादनममूर्वफकं विवेयमित्ययुक्तपि- स्यथेः । अध्यासपक्षं निषेधति । न चेति । अध्यासः शाच्रतोऽत सिस्वद्धीः । संपदि संपाद्यमानस्य पाधान्येनानु्यानमध्यासे त्वालम्बनस्येति विशेषं मत्वा द्टान्तमाह | यथेति । आदिशन्दादाकाशाद्ुक्तमू । आदित्यादौ यथा व्रह्मपरारोप्यते तथा जीवे पद्धारारोप्येत्यभ्यासरुूपमिदेमेक्यज्ञान मित्यपि नेत्यथेः। पक्षान्तरं दूषयति । नापीति । -संवगेविायां श्रुतं वायुवोव सवर्मा यदा वा अिरुढायदयुपशास्याति वायुमेवाप्येति विकीयते यदा सूर्योऽस्तमेति.वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति यदाऽऽ- प॒ उच्छुष्यन्ति वायुमेवापियन्ति वाय॒द्वेतान्सर्वान्संवड्क्त इत्यधिदैवतम्‌ । . अथा- ध्यत प्राणो वाव संवर्गो यदा वै पुरुषः खिति प्राणं तां वागप्येति प्राणं चक्षुः प्राणं ओचरं प्राणं मन इति } तत्र यथा सहरणक्ियायोगाद्वायोः प्राणस्य च संवगैः ` स्वम्‌ | तया जीवत्रह्णोव हणक्रियायोगदकयज्ञानमित्यपि नेत्यथैः । आदिशब्दा्या- १ ठ. ड, 'स्तीयासमन्या। २८. ड. च्रत्तिमयार। ३5, "नेऽतलत्यप। ४ क, ख, ठ, ट, तत्व ए । ५८, ड, "दाऽभ्रि ५ छ, संवर जण््वा०सू०य] आनन्दगिरिकृतदीकापपितिसाकरभाष्यसमेतानि । ६१ वाव संवगः" [ छान्दां० 2 | ३ | ३ | इतिवनाप्याज्यविक्षणा- ` दिकमेवत्कमाङ्गसंस्कारहूपम्‌ । संपदादिरूपे हि बह्मालेकल- . विज्ञानेऽभ्युपगम्यमने तत्वमसि" [ छन्दो° £ ।<। ७] अहं ब्रह्मास्मि" [ ब्रह० १।४] १०] (अयमात्मा. ब्रह्य" [ वृह० २।५। १९ ] इत्येवमादीनां वाक्यानां बरह्मासमेकत्व- ` - वस्तुप्रतिपादनपरः पदसमन्वयः षीच्येत ! भमियते हदयग्रन्थि- णो वा उक्थमित्यादि गृहीतम्‌ । मतान्तरं प्रत्याह । नापीति यथा दशेपृणेमासा- ~ - . धिकारे पल्यवेक्षितमाज्यं भवतीत्यान्नातमवेक्षणमुपांशुयाजाङ्खमूतान्यसंस्कारो गुणक॑मे ` ˆ - विधीयते । तथा कतुत्वेनाङ्घे करतावात्मनिं द्रष्टव्यादिवाक्येन दषटेगुणकमेणो विधाना- त्कमोङ्गात्मसंस्काररूपमेक्यन्ञानमियपि नेत्यथेः । आदिशब्देन परोक्षणादि गह्यते । संपदध्यास्क्रियायोगसंस्काराणां न प्रतिज्ञामाच्ादयोगोऽतिप्रसङ्गारित्याराङ्गच वेदा- न्तानां स्वायं मानान्वरषैरोषादा तात्ययामावाहा संपदादिपरतेति विकल्प्य जीवन्रह्म- । णोमौनान्तरागोचरत्वात्तद्ेदस्यापे तथावाद्वेदद्टेश्च विम्बपरतितिस्ववद्विरोषादायो नेति मत्वा द्विती प्रत्याह । संपदादीति । सदेव सौम्येद्मेकमवेत्यु पक्र म॒दितदात्म्यमिदे . सै तत्सत्यं स॒ आलेलुपसेहारात्तच्वमसीत्यभ्यासाद्रल्यात्मनो मानान्तरवेधत्वेनापूरवैत्वात्त्ज्ञानस्याऽऽचायैवानित्यादिना फलश्रुतेरनेन जीवेनेलयये- व्रादादय येऽन्ययेलयादिमेद दरेननिन्दनादुपपततेश्च मृदादिदष्टान्तस्य द्त्वा | ` - बरहदारण्यकेऽपरि बह्म वा इदमिद्युपक्रमादयमात्मा ब्रहेति परामशोत्पणेमदः पृणै- पिद्मित्युपसंहारात्स एष नेति नेदयात्मे्यम्यासादपरपश्चत्रह्मात्मनोऽपूवेत्वात्तस्पात्तत्स- बैमभवद्ियाद्विफलश्चतेः स॒ एष इह प्रविष्टोऽथ योन्यां देवतापियाचथेवादादुन्दु- भ्यादिरह ्टान्तोपपत्तेः । एेतरेयके चाऽत्मा वा इदमेक एवेत्युपक्रस्य स एतमेव -पुरूषं ब्रह्म ततममपदयदिति पराग्श्य प्रज्ञानं ब्रह्ेत्युपसंहारात्‌ । आथवेणे च किल्च भगवो विज्ञाते सवेमिदं विज्ञातापित्यपक्रम्य ब्रह्मैवेदमिति निगमनातः । वेत्तिरीयके च व्रह्म विदप्रोति परं सत्यं ज्ञानमनन्त व्रह्म यो वेद निदहिवं गुहायामित्युपक्रम्य स यश्चायं पुरुषे यश्वासावात्ये स॒ एक इति परग्रश्याऽऽनन्दो ह्येति न्यजानादिलादिनोप्संः हारात्तस्येव ब्रह्मात्मनोऽम्यासात्तदप्ैता स्यात्सोऽश्नुते सवोन्कामानानन्दं ह्मणो विदान ` बिमेत्यादिना फलामिलपपात्तदात्मानं खयमकरुतेल्य षवादात्को चेवान्यादित्यादयपपततेः | ` एकत्वे वेदान्तानमेकान्तेन तात्सयैमवधार्यैते । तथा चायुक्ता तेषां सार्थे तात्योमाव- क्ता संपदादिपरतेति मावः | किच ज्ञामस्याज्ञानष्वाक्तिफलरत्व्रुतेनं संपदादिरूपमे- कयज्ञानमित्याह । भिद्यत इति । हृद यमन्तःकरणं तस्य यन्धी रागादिः स तस्मि # ~^ 9 क १८.३८. फ! >्कृ, घ, ड ड. मिव्याद्ुप! ३ ख, लाग्रत्त। पेरु श्रीमदेपायनमणीतबहम्नाणि- [अ०११०्‌०ण] निछियन्ते सर्वसंशयाः" [ युण्ड ० २} २।८ ] इति चेवमादी- न्य विद्यानिदेत्तिफरुश्चवणान्युपरुष्येरन्‌ । "तरह वेद्‌ ब्रह्मैव भव- ति" [ मुण्ड ० ३.।२।९ ] इति चेषमादीनि तद्धावापत्तिवच- नानि सपदादिपन्षे न सामन्ञस्येनोपपयचेरन्‌ । तस्मान संपदादि- रूपं ब्रह्मात्मेकत्वविज्ञानय्‌ । अतो न पुरुषन्यापारतन्रा ब्रह्म विद्या । कि ताहि प्र्यक्नादिप्रमाणविषयवस्तुज्ञानवद्स्तुतनत्रा । एवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य चं न कया चिदयुक्त्याः शक्यः कायानुगवैशः कस्पयितुम्‌ । न च विदिक्रियाकमेत्वेन कायौनु- भरवेशो ब्रह्मणः । अन्यदेव तद्विदितादथो अविदितादधि" [केन° १.।३. } इति. विदिक्रियाकमतवपतिषेधात्त्‌ येनेदं सवं विजा- ¦ नाति तं केन विजानीयात्‌” [ ब्रह ० २।४।९२ ] इति च। तथोपास्तिक्रियाकमेत्वपरतिषेधोऽपि भवति । 'यद्वाचाऽनभ्यु- दितं येन वागभ्युयते' [ केन० १ । ४ ] इईस्यविषयसं ब्रह्मण ` ५.९ न्दे भिद्यते विदीयैते सवै च संशयाः संसारहेतवश्छिन्ना भवन्तील्यथेः । भादिश- ब्दात्तरवि रोकमारमविदित्यादि ग्यते । तेषां तात्पयेमाह । अविेति । संपदादि- ` ज्ञानस्यापमात्वदज्ञानानिवतैकत्वादित्यथैः । बह्मवियाया वह्ममावकलश्ुतेरपि न सेप- दादिरूपवेयाह । ब्रह्मेति । आदिपदं बह्मविदापरोतीत्यारि अदीतुम्‌ । तेषां तातयै- माह्‌ । तद्भावेति । जात्मनो वस्तुतो -मिन्नस्याब्रहमत्वादन्यस्य स्थितस्य नष्टस्य वाऽ- न्यत्वासिद्धेः संपदादिपक्षे तद्भाववाक्यानां न मुख्याथेतेत्यथैः । .उक्तदेतुभ्यः सिद्धं निगमयति । तस्मादिति । प्रमितित्वं तमोध्वसितितद्वावापत्तिफकत्वं च तच्छब्दाधेः। सपदादिरूपत्वामावेऽपि कथमवियेयत्वं तदाहं । अत इति । तदत्र नित्यत्वमाशे- याऽऽ । किं तर्हीति । तस्या वस्तुतत्रतवे फकितमाह । एवमिति । एवमूवस्या- दयपत्यङ्माजतया स्थितस्येत्यथैः । रुतिसाध्यस्यैव `नियोगविषयतादरश्मणस्वन्ज्ञा- मस्य वा तदसाच्यत्वादित्यथेः । कयमेवेषं बह्च वेफल्यादकारकत्वाद्वा । नाऽडचो सुक्तिश्वेः 1 नेतरो ब्रह्मणः कमैतवादित्याशङ्य विरिक्रियायामुपाश्तिक्रियायां वा तस्य कमतेति विकलप्याऽऽं दूषयति । न चेति । तद्भन्म विदितत्कायोदन्यदे- वाथो कारणादप्यविदितादध्युषरि्टादन्यदिययैः । येन प्मत्रेदं सवै वस्ठु ठोको | जानाति तं. केन करणेन जानीया्करणस्य ज्ञेयविष्रयत्ाज््ञातयेपवृत्त्तन्न ज्ञाता ज्ञेयः किंतु साक्षीलथैः । द्वितीयं त्याह । तथेति 1 यद्वाचाऽनम्यु्ितं येन वाग- १ङ.वा।२ज. इतयायवि१ ३ ठ, ड, शत्वादियैः। ४ छ, न दवितीयः 1 ५९. शत्स्तस्मा- ष 1६९. ड. किमु) । [० श्पा०१्‌०४] आनन्दगिरिकृतटीकासंवरिता करभाष्यसमेतानि । ६३ पन्यस्य तदेव ब्रह्म त्व. विद्धि नेदं यदिदमुपासते" [ केन० ९। ४] इति । अविषयत्वे ब्रह्मणः शाच्योनित्वालपपच्िरिति . चेन्न | अविद्याकल्पितमेदनिषृत्तिपरत्वच्छाचस्य । न हि शाच- ˆ भिर्दतयो विषयभूतं ब्रह्म प्रतिपिपादयिषति । कि ति प्रत्यगात्म- स्वेनाविषयतया प्रतिपादयदविद्याकल्पितं वेयवेदितुवेदनादिभेद- मपनयत्ति । तथा च रशाघ्रम्‌ ! यस्यामतं तस्य मतं मतं यस्य नवेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्‌'[केन ° २।३] न ₹ष्टदरष्टारं पर्येनं ' विज्ञातेविज्ञातारं विजानीयाः" [ब्रह ३।९।२] इति चेवमादि । अतोऽविचाकल्पितसंसारित्वनिवतंनेन नित्य- भ्युद्यत इत्यविषरयत्वमुकत्वा तदेवेति मातृत्वादिकल्पनामपो्याऽऽत्ममूतं ह्न महत्तम- मितित्वं विद्धि यदुपाधिविशिष्ठं देवतादीदमित्यपासते जना नेदं त्वं बह्म विद्धीलयथेः । शाघ्त्थज्ञानापिषयत्वे ब्रह्मणि तत्पामाण्यप्रतिज्ञाह्ानिरिति चोदयति | अविषयत्व इति । शा्रीयज्ञानाधीनस्फुरणवरूपकमेत्वामावेऽप्यवि चयाध्वस्त्यतिङायक्चाद्भद्मणः शाघ्ीयत्वान्न प्रतिन्ञाहानिरित्याह । नेति । शा्नीयधीरूताविचयाध्वासिमच्वेन ` तत्कतस्छटुरणवंत्वमपि घटादिविदित्याशङ्खग्य तयेवेदेषीविषयत्वापत्तेमेवमिलयाह । नदही- ` ति । तर्हौदप्रत्ययाविषयत्वादविद्याष्वस्तिमच्वमपि शन्यवन्नास्तीति नास्य शाघ्ीय- .. तेत्याराङ्कयाहमादिसाक्षिमात्रचेन ` बह्मास्मीति बुद्धावाविभौवयदवियामपनयति शा- खमिति तत्पामाण्यपित्याह । किं तर्हीति । तथाऽपि कथमद्य बह्म यरति- पाद्यं वेचादिभेदादित्याश्ङ््याऽऽह । वेयेति । तच भरुतीरुदादरत्रि । तथा चेति । यस्य ब्रह्ामततमवरिषृय इति निश्चयस्तस्य तन्मतं सम्यमज्ञातं यस्य तु मतं विषयतया ज्ञातं बरहयेति धीनौपौ तद्वेद मेदषीमचवादेवमेवेतिनियमायेमुक्तौ विद्रदविद्रत्पक्नावनु- -वदृति ! अविज्ञातमिति । विषयत्वेनान्ञातमेव व्रह्म सम्यग्नानतां ज्ञातमेव विषयतया यथावदजानवामित्यथेः ! देश्वक्षजैन्यायाः कमेमूताया द्रष्टारं खमावमूतया नित्य- दृष्ट्या व्याप्तारं हश्यया तया द्या न प्श्येर्विज्ञातेकंद्धिधमेस्य निश्चयस्य विज्ञा- तारं साक्षिणं तथेव वेद्या विज्ञात्या न विजानीया इति भुत्यन्तरमाह्‌ । न इष रिति । जदिपदेनादश्येऽनात्म्ये यत्तदद्वेशयमित्यादि गहीतम्‌ | ननु यथचेक्यघीः, शासरीत्या स्फृतिमनत्पाद्याविद्याबाधया तजं ज्ञा्ाद्यपि बाधित्वा ब्रह्मात्मन्यमेये स्वामाेकापरोक्षग्यञ्चनेन निवैकतया स्थितेति ब्मणि शारं भमाणं वाह ध्वस्तावि- चातज्नव्रद्मरूपस्याऽऽगन्तुकत्वान्न तदापतमुक्तनियपेत्यारङ्कचाऽऽह । अत इति .॥.. १ ज, ज. श्रुतेः भरोतारं शृणुया न पि २ ठ, ड. ^्य्लंनास्ती" ३ क, स, तयैव । ४ स, ` आलोक्यां | षे ` श्रीमहेपायनपरणीतत्रहयसजाणि- - [जरध्पा०१स्‌०४] यरक्ताटयस्वरूपस्मपणान मोक्षस्यानित्यत्वदाषः | यस्य त॒त्पाचो मोक्षस्तस्य मानसं वाचिकं कायिकं वा कायमपेक्षत. इति युक्तम्‌ तथा विकायंत्वे च । तयोः पक्षयोमाक्नस्य धुवमनित्यत्वम्‌ । नहि दष्यादिविकायंयुत्पाचं वा घटादि ` नित्यं दं रेके । न चाऽऽप्यत्वेनापि कायोपेक्षा स्वात्मस्वदपतवे सत्यनाप्यत्वाःस- रूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाऽऽप्यतवम्‌ | स्षवेगतत्वेन नित्या- प्रस्वहृपतास्सवेण बह्मण आकाशस्येव । नापि संस्कायो मोक्षो येन व्यापारमपेक्षेत । संस्कारो हि नाम संस्कायंस्यः गुणाधानेन वा स्योदोषापनयनेन वा । न तावद्रुणाधानेन संभवत्यनाधेया- तिशयव्रद्यस्वरूपत्वान्मोक्षस्य । नापि दोषापनयेन नित्पशद्धब्- .. द्यस्वरूपत्वान्मोक्षस्य । स्वात्मधमे एवः संस्तिरोभूतो मोक्षः . क्रिययाऽऽत्मनि सेस्कियमाणेऽभिव्यन्यते । यथाऽऽदशे निधष- णक्रियया संक्रियमणे भास्वरत्वं धमे इति चेन्न | क्रियाश्नयत्वा- शाघ्रात्यज्ञानादिंतियावत्‌ । स्वपक्षे ब्रह्मणः शाघ्ीयत्वं माक्षस्य नित्यं चोक्त्वा पर- पक्षं तद्नित्यत्वं वक्तु तस्योत्पाचत्वं विकायत्वं प्राप्यत्वं सस्कायत्वं वेति विकल्प्य कल्पद्रय , कायानुप्रवेरमङ्गाकरोति । सस्यात्‌ | तवीति मुक्तवकायप्तं सुत्त चत्ववत्कायपक्षा युक्ते्यथेः -। तरि काय।नुप्रवेशायान्यतरपरियहः स्यादिलाश्च- ङन्याऽऽह । तयोरिति 1 तदेव व्यतिरेकेण व्यनक्ति ] नहीति । अनित्यत्वनिवृत्तये पूवेपिद्धस्येव ब्रह्मणो अामादवदाप्यतेतिः त॒तीयमाशङ्ग्याऽऽह । न चेति । जह्य पत्यगन्यद्वा प्रथमं प्रत्याह 1 स्वात्मेति । द्वितीयेऽपि ह्न स्वेगतं परिच्छिननंवा सवेगतत्वेऽपि तत्प्राप्तिः संयोगस्तादात्म्यं वा । तत्राऽडद्यं दूषयति । स्व्पेति | तादात्म्यपक्षस्तु स्थितस्य नष्टस्य वाऽन्यस्यान्यत्रयोगा्पेक्षितः । अविकूतरेशतया परिच्छिन्नत्वेऽपि वद्यणः संयोभाख्या तत्पाध्िरनित्यत्वादयक्ता । तादात्म्यं तक्त- न्यायनिरस्तम्‌ } पक्षान्तरं निराह । नापीति । तदभावं वक्तु सस्कारदवेविभ्यमाइ । सस्कारो. हीति 1 प्रकारपकारिपपिद्धय्थो निपातो | गुणाधानेन मुक्तेन संस्कायते- त्या ¡ नेति । दोषनिरासेनापि न तस्याः संस्कायतेत्याइ । नापांति.। जागन्तुक- गुणदषयारमावेडप्े नैसगकाविचाद्‌।पषात्तनेवृत्या मुक्तः सस्कायतात रङ्गतं | स्वात्मेति । वस्ततः स्वात्मैव प्रतीत्या धमेः सन्निति यावत्‌ | स्वामाविकस्यापि तिर्‌ सक्तस्य क्रियातोऽमिन्यक्तीं द्टान्तमाह्‌ । यंथेतिं । किमासा 'खाञ्रयक्रियया दोषा- पनुच्या संयते किं वाऽन्याश्रयाकरिययेति विकल्प्याऽऽदं निरस्यति । नेति। १ ङः, ट, “एनगरेन । २ ज. “नयनेन ! ३ ठ, ड, “लान्न यु ४ ठ. द, निरपक्षमु | ॥) अर श्पा० १०४] आनन्दगिरिकृतरीकासेवङ्तिशांकरभाष्यसमेतानि । ६५ ` लुपपत्तेरारमनः । यदोश्रया. क्रिया तमविङुवती ` नैवाऽऽत्मानं रमते । सद्यात्मां क्रियया : व्रिक्रियेतानित्यत्वमात्मनः. प्रस- ` जयेत । अविकायाऽयगुच्यत इति चैवमादीनि वाक्यानि बाध्ये- ` रन्‌ । तच्चानिष्प्‌। तस्मान्न . स्वाश्नय्रा क्रियाऽऽत्मनः संभ- वति । अन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयाऽऽ- त्मा संस्क्रियते । नतु देहाश्रयया स्लानाचमनयज्ञोपवीतादिक- या क्रियया देही संस्क्रियमाणो दष्टः । न । देहादिसंहतस्येत्रावि- दयाण्हीतस्याऽ ऽत्मनः संस्करियमाणस्वात्‌ । परस्यक्षं हि स्राना- चमनादेर्देहसमवायि्वम्‌ । तया देहाश्नपया तस्संहत एव कथि- ` दविद्ययाऽऽत्मत्वन परिष्दीतः संस्क्रियत इति युक्तम्‌ । यथा. देहाश्रयचिकित्सानिमित्तेन धाठसाम्यन तत्संहतस्य तदभि- भानिन आरोग्पफरूमहमरोग इति यत्र बुद्धिरुत्पद्यते । एवं सरा- नाचमनयज्ञोपवीतादिनाऽहं द्धः संस्कृत इति यत्न बुद्धिरूतपचतें आत्मनोऽसङ्गत्वान्न कियाश्रयत्वयोग्यतेत्ययुक्तं क्रियाक्मिच्छतां तचोग्यत्वादित्या- ` -शङ््याऽऽह । यद्राश्रयेति । आत्मनोऽपि बिकारित्वमाशङ््याऽऽह । यदीति । ` न केवलमात्पनो विकरित्वे युक्तिविरोषोऽप्रि त्वागमविरोधोऽफयाह । भविकायं इति ।. निष्कं निष्क्रियमित्यादिश्चतिसमुच्यायश्चकारः । न जायते भ्रियते वेदादि - शुविस्पृविसंग्रहाथेमादिपदम्‌ । तचेत्यागमबाथ नमनिष्टं॑वेदिकानामिति शेषः | आय- पृक्षायागं निगमयति । तस्मानेति । दवितीयं निराह । अन्येति | क्रियायाः स्वाश्रये तद्युक्ते वाऽतिशयदहेतुत्वादसङ्स्याऽऽत्मनस्तदाश्रयबुदचायसंबन्धात्ते तनिष्ठा क्रिया संस्कारमात्न्याधातुम्मिद्यथेः । नान्याश्रया क्रियाऽन्यं संस्करोतीत्यत्र व्य॒मिचारं शङ्कते 1 नन्वित । आदिपदं संघ्यावन्दनाद्विसंमरहायम । आत्मनो देहा दयातिरिक्तस्यापि देहादिष्वरगरिधध्यासात्तदृभिन्नस्येव तत्करियया ` संस्कायेतान्न -व्य॒मिचार इत्याह । न देहैति । अविचयागरोतस्येत्यविद्यय। मनुष्योऽ- हमिति मिथ्याज्ञानदृटस्येल्थेः । दे हा्रयक्रियया देह संहतस्य तदृभिन्नस्याऽऽलसनः संस्ियमाणत्वमक्ला लानाचपनादिक्रियाया देहाश्रयते मानमाह । प्रत्यक्ष हीति । असंहतालमस्थक्रियया तस्येव संस्कार्यत्वं कि न स्यादिलाराङ्कन्याध्यक्षविरोषमाह । तपेति \ कश्िदियनिधौरितविशेषमामुष्मकफलोपमोगङक्तमस्तीत्येवं प्रतिपन्नं निर्दि शति । ृ्टान्तेनोक्तं स्पष्टयति । यथेत्यादिना | द्रंहसदतेफठ तदमिमानिन ईइत्युक्त- ` मारीग्यमपि कस्मादसंहतात्मगतं न स्यादिलयाशङ्कयानुभवविरोषादित्याइ्‌ । अहमिति। 9 ड, श्रते न क्रि" २८. ड, 'विद्ययाऽध्या ३ ठ. इ. "गसक्तम ९ । । कः ६६ श्रीमहैपायनप्रणीतव्रहद््राणि- ` [अरश्पारधसू०] स संस्क्रियते । स च देहेन संहत एव । तेनेव हाहंक्नाऽहंपर्य- यविषयेण प्रत्पयिना सर्वाः क्रिया निर्वत्यन्ते । तत्फरु स एवा- श्नाति । (तयोरन्यः पिष स्वाद्रच्पनश्चन्नन्यो भभिचाकरीतिः मुण्ड ° [३।९।९] इति मन्रवर्णात्त्‌ आत्मेन्द्रिपमनोयुक्तं भोक्त त्याहु मनीषिणः" [ काठ० ९।२।४ ] इति च । तथा च एको देवः सवभूतेषु गढः सवैव्यापी सवेभृतान्तरात्मा । कमाष्यन्न सर्वेभूताधिकासः प्ताक्षी चेता केवरो निशुंणश्चः न्विता०६। १९१९] इति । सख पयेगष्ड्ुक्रमकायमन्रणमस्नापिरं थद संस्कारफठं शुद्ध इदयुक्तम्‌ । आत्मनो यथोक्तबुदिमतोऽसंहतत्वमनुमवेन वार- यति । सचेति । कथे ताहि ल्ञानादीनां कसेस्कारत्वपपिदधिरिलयाशङ् संहतस्थेव कतैत्वादित्याष्ट । तैनेत्ति। परयतेऽहमिति कवत्वमन॒मवितुरपि वुल्यमिलयाशङ्न्याऽऽ- इ 1 अहंपत्ययेति । भनुमवितुरमिस्यपकाशस्य न तद्िषयतेदथेः । न केवरमस्या- हंीमात्रे कत्वं किं तु धीमात्र इत्याह । प्रत्ययिनेति । आस्मनो भोक्तुरेव कतुंव- मकतुमोगामावादिलयाशङ्न्याऽऽह । त्फ चेति । संहतस्य मेोक्तृत्वे मानमाह । तयोरिति । जीवपरयोमेध्ये जीवो नानारसं कमेफङं मृद्धं । अ्हतस्यामोक्तृत्वे मानम- नश्नननिति । परमात्मा खयममुञ्जान .एव पर्यन्वतेते | संहतस्य भोक्तृत्वे वाक्यान्तर्‌- माह । आसति । आत्मीयं ` सरीरमात्मा । देहादिसयुक्तमात्मानमिदययेः । यद्राऽऽ~ त्मा मेक्तेत्याहरिति संबन्धः ! इन्द्रियेत्यादि क्रियाविशेषणम्‌ । निगुणत्वानिदा- पत्वौच व्रह्लासनि द्विषाऽपि संस्कारो नेदयुक्तम्‌ । इदानीं तसमिन्गुणदोषयोरमवि मान- माहं । तथाचेति । मूर्तित्रयात्मना मेदं प्राह । एक इति । यथाऽऽडुः। “दरि नरद्ला पिनाकीति बहुधैकोऽपि गीयते" इवि। भखण्डजाच्यं व्यादतेयति । देव इति । जद्वियादिवैषम्यमाह । सवैति । पदि किमिति स्वेषां न माति तजाऽऽइ । गृढ इति । तरि वत्तदतावच्छिचत्वेन परिच्छिन्नत्वं नेत्याह । स्वेव्यापीति । नमेवत्ता- टस्थ्यं वारयति । स्वैभूतेति । सरेषु मूतेष्वन्तःस्थितस्य तत्तत्कियाकवतवं शङ्कित्वो- -क्तं करति । स्वैभूतेष्विलयादिना भवानां प्रथगुक्तेः सद्वितीयत्वं तत्राऽऽह । .सरवैति । सर्वेषां मृतानामधिवासोऽयिष्ठानम्‌ 1 न च कल्पितमयिष्ठानादयौन्तरमिखयेः | न परं क- मेणामेवाध्यक्षः | अपि तु वंदतामपीत्याहे । साक्षीति । तच -चैतन्यस्वामान्यं देतुमा- - ह । येतेति । केवरो हदयवर्जितोऽद्वितीयः | निरी ज्ञानादिगुणरदितः | चकारो दोषामावसमुच्रयाषैः । ब््मात्मनि गुणदोषामवे मत्रान्तरमाह । स॒ इति । स .मरकतो - १. ठेचमस। २. "णीदावात्ने ३. ट, ध्या ए ४ छ, 'मानमाई)! आ ५ ख ख्रह्या । ६ ठ, इ, "तदद्वितीयमं ७ ठ, ड, "गीणङ्गानादिङ्ञानर [अ ०धपा०षस-४] आनन्दगिरिङृतदीकासंवलित्ाकरभाष्यसमेतानि । ६७ :: : मपापविद्धम्‌ः [इंशा०. <] इति च । एतौ मन्रावनापेया- तिशयतां. नित्यथ्द्धतां च ब्रह्मणो दशयतः. । ब्ह्मभावश्व मोक्षः । तस्मान्न संस्का्योऽपि मोक्षः । भतोऽन्यन्मोक्षं प्रति क्रियानुपवेशद्वारं न शक्यं केनचिदरोयितुम्‌ । सस्मा्ज्नानमेकं मुक्त्वा क्रियाया गन्धमात्रस्यानुपषेश इह मोपपयते । नन ज्ञानं नाम मानसीं क्रिया । न । वैरक्नण्यात्‌ । क्रिया हि नास सा यन वस्तुसरूपनिरपेक्षेव चोदयते पुरुषचित्तव्यापाराधीना च । यथा “यस्ये देवताये हपिष्हीतं स्यात्तां मनसा ध्यायेद्रष- टुरिष्यन्‌" इति । संध्यां मनसा ध्यायेत" (एै० बा० ३।८।१९) यस्तु सवौणि मूतानीत्यादावात्मा परितः समन्तादगात्सवैगतः । शुक्रमियादि-- शब्दाः पंटिङ्त्वेन नेयाः स इद्युपक्रमा्कविमेनीषीलयादिना च पंठिङ्गतवेनोपंहा- - रात्‌ । श॒क्रो दीधिमानकायो लिङ्देदहीमः । अ्रणोऽक्षतोऽलाविरः रिरारहित- . ` स्ताभ्यां स्थूदेहासत्वमुक्तम्‌ । शुद्धो रागादिशन्यः । अपपविद्धो धमौधमेविषुरः । ` मन्रयोस्तासयेमा । एतापिति । तथाऽपि मोक्षस्य किमायातं तदाह । ब्रह्मेति } मुक्ति बद्मणोरेकयात्तत्र दोषाचमावान्न परस्याः संस्कायेतेस्युपसंहरति । तस्मादिति । ` उत्पा्यार्िषट्टान्ता्थोऽषिशञष्दः । मुक्तेरुत्पस्यादिचवुषटयं क्रियानुपरवेशद्वारं मा मूत्म- श्वम तु किंचिद्भविष्यति नियमामावान्नेयाई । अत इति । उत्प्याद्विचवुष्टयमतःश्ञ- ब्दाधेः । तस्या ठोक्वेदपरिद्धलादिल्यथैः । मेोक्ते क्रियाया अनुप्रवेशे तद्‌- येपवृस्यानथक्यम्ियाश्ङ्न्य ज्ञानाथेतवानेवमित्याह । तस्मादिति । क्रियानु- ` ` परवेशद्वारामावस्तच्छब्दाथैः । उपास्तेरपि मोक्षे साक्षात्पवेश्लो नेति वक्तु गन्ध्‌- माजस्येदुक्तम्‌ । बाह्क्रियायाप्वत्ापवेशे कैमुतिकन्यायार्थोऽपिश्चब्दः । मोक्ष ज्ञानपवेशे पस्य क्रियात्वादस्त्येव तद्यवेशस्त्ेतिं शङ्कव । नन्विति । तस्य मानस- व्यापारत्वेऽपि न वैधक्रंयात्वम्‌ । ततो जन्यफकादजन्यफरत्वेन विशेषारियाह । . नेति । वैधक्रिया यलेच्छासाभ्या ज्ञाने" न तयेस्यपरं विशेषमाह । क्रिया दीति । यत्र विषये या वस्त्वनपेक्षा चोदते तत्र सा क्रिया नमिति योजना । क्रियातद्धमे- परसिद्धा्थौ निपातौ । वस्तु चेन्न कारणं किं तर्हिं तथा तदाह । पुरुषेति । वस्व- नेक्षा . पुत्रा च क्रियेयत्र द्टन्तद्र यमाह । यथेति । एहीतमध्वयुणेति शेषः | वषटुरिष्यन्निति होतोक्तः । संध्यां तदमिमानिनीं देवतामिलययेः | नाम ब्रह्त्युष- सीतेयादि अदीतुमादिपदम्‌ | एवमादिषु वाक्येषु वस्त्वनपेक्चं पुवत्रं च घ्यानं विषी- यते तथा कियान्तरमपरीलय्ैः । ननु मानसत्वाविशेषाद्धचानमपि ज्ञानमैवेवि नस्य: १ ड, "स्याप्यनु। २ स्च. यस्य । ३ ख. क्रियाथ॑ल"। ४ क. ख. ^नंतुन। ५ स. "मिद ` -् ६८ , श्रीमदेपायनपणीतन्रह्यसूत्राणि- [अरश्पा०१स्‌०१] इति चैवमादिषु । ध्यानं चिन्तनं ययपि मानसं तथाऽपि पुर- ` पेण कर्तुमकतैमन्यथा वा कतु शक्यं पुरुषतेच्रसात््‌ । ज्ञानं तु प्रमाणजन्यंम्‌ । प्रमाणं चं यथामूतवस्तुविषयमतो ज्ञानं कतमः कलुमन्यथा वां कतुमशक्यं केवर वस्तुतच्रमेव तेत्‌ 1 न चोदना- ` त्रम्‌ .। नापि पुरषतनच्रम्‌ । तस्मान्मानसत्वेऽपि ज्ञानस्य मह- द्वेरक्षण्यम्‌ । यथा च पुरुषो ववि गोततमाभिः' ( छान्दो° ५।७१९ ) “योषा वाव गोतमाभिः' ( छान्वो० ५८।९ > इत्यत्र ` योषिपुरूषयोरभिञुंद्धिमानसी भवति । केवरुचोदनाजन्परत्वा- त्करियेव सां पुरुषता च । या तु प्रसिद्धेऽावंभितुद्धिनं सा चोदनातच्रा । नापि -पुरुषतच्रा । किं तर्हिं अत्यक्षविषयवस्तु- तन्नेवेति ज्ञानमेवेतन क्रिया । एवं सवपमाण विषयवस्तुषु वेदित : व्यम्‌ | तत्रैवं संति यथाभूतन्रदह्यारंमैषिषयमंपि ज्ञानं न चोदनात- क्रियाद्न्तत्वं तचाऽऽह । ध्यानमिति । ज्ञानस्यापि तुल्यं पुतन्रत्वं वद्ाश्रयतात्त- जाऽऽह । ज्ञानं चिति | परमाणद्वारा तस्य पतन्रत्वमाराङ्न्याऽऽह । प्रमाणं चेति ।' ज्ञानस्यापुतत्रत्वे फक्ितमाइ 1 अत इति । ताईं ज्ञानस्य नित्यत्वं नाइ । केव- ङेति । विशेषणकूत्यमाह । नेति | एवकारव्यावदयैमाइ । नापीति । ज्ञानध्यानयौ- मोनसक्रियात्वेऽपरि गोबरीववैवंद्ेदं मत्वा वैशेष्यं निगमयति । तस्मादित्ति 1 तच्छ- वदराथीऽपुन्नत्वम्‌ । ध्यानस्य वस्त्वनपेकषतवे दृ्टान्तावुक्त्वा तस्य तदिरोधित्वे दटान्ता- वाचष्टे । पथा चेति 1 सोऽपि षीमोनसत्वान्ज्ञानमेवेत्याशङ्ग्याऽऽह । केवरुेति । न ज्ञानमिति तुशब्दाथेः | वस्त्वनधीनतवं कैवल्यम्‌ । एवकारोऽयोगव्यवच्छेदकः । उक्त" सुद्धरुक्तक्रियात्वनिंयमे इेत्वन्तरमाहं । पुरूषेति-। यथेतौ दृष्टान्तौ तथा रकरिंयोान्तर मपीति यथारन्दौ नेयः} ज्ञानमपि योपिदादावद्िधीवुल्यमिति नेत्याह । या त्विति । तस्यास्तां किं कारणं - तदाह । कैं तरति । प्ररुवदटान्तमपेक्य प्रतयक्षविषय- पदम्‌ । तेन युक्तमेव वैषम्यं वैधक्रेयाधियोरि्ाहं । इति ज्ञानमिति । अंध्यक्ेषि- योऽथेजन्यतया तत्तत्रत्वेऽपि राब्दा चथैवियस्तदमावाचोद्‌ नादिजन्यतेत्याशङुव्याऽऽ~ इ । एवमिति । अुमानांदावथाजन्यत्वेऽपि छिङ्गादिजन्यत्वान चोदनांचपेक्षेति भावः । लकिकापियश्चोदनायनपेक्षप्वेऽपि ब्रह्मधीरलोकिकरवात्तदपेक्षत इत्याशङ्य दा्टन्तिकं निगमयति तत्रेति । पूवोक्तरीया सम्यग्ज्ञाने वस्तुमात्रतत्रे सतीति यावत्‌. 1 ~न अ यथामूतव्वं संदैकरूप्यम्‌ । वैधाक्रयाती वैशेष्योकत्या ज्ञानस्यावरिषेयत्वमुक्तेम्‌ 1 तच १.८. “मेव त २घ. "तदवि ३ छ, "वद्विरेषं म ४८. उ, श््षविषगोऽै [अ०श्पा०१्‌=2] आनन्दगिसिकितधेकासवरितशांकरभाष्यसमेतानि 1 ६९ ५ प्‌ । तद्विषये सिहयदयः श्रूयमाणा अप्पयनियोस्यपिषयला- , त्कुण्ठभवन्त्युपादिषु ययुक्वरतेक्षण्यादिवत्‌ । अहेयानुपादेय- वेस्तुविषयत्वाच्‌ । किमर्थानि. तहिं (आत्मा वा अरे दषटव्यः ` श्रोतव्यः" इत्यादीनि विधिच्छयानि - वचनानि 1 स्वाभाविक- पदृत्तिविषयविशुखीकरणा्थौनीति च्रमः..। यो. हि बहिरैखः अवते पुरुषः इष्टं मे भूयादनिष्टं मा भूत्‌". इति न.च तनाऽऽस्य- न्तिकं पुरुषार्थं मत्ते तमात्यन्तिकपुरुषा्थंवाच्छिनं स्वाभाविक कायंकरणसंघंतप्रहृत्तिगोचराद्विरुखीकरत्य प्रत्यगारमस्रोतस्तया पवतेयन्तिः' आत्मा वा अरे द्रष्टम्यः" इत्यादीनि । तस्याऽ5- ` र्मान्वेषणाय मरवृत्तस्याहेयमनुपादेयं - चाऽऽत्मत्वगुपदिरयते । ने छिडगदिश्रुत्या दृ्टविषेस्तकौनिरस्यत्वादियाशङ्कव्याऽऽह | तद्भिषय इति । तदेव ` ज्ञान विष्यः । तचरं यद्यापं टिदगदयः तास्तयाञ्पि स्त्ल्यथवदतया ववेष्णुरुपश्चि । । यष्टन्य इत्यादवदव[विष्ठन्तं | जनयान्यमषपतश्नतया नयागानहं ([नयान्यन का इनः ज्ञानं तद्विषयत्वात्तेषामविधायकत्वादिदयथेः । कृण्ठीभावे दृष्टान्तमाह । उपरादिषि- ति । विपेयज्ञानस्य कमणि ब्रह्मण्यविश्ञयाजनकत्वाचच न विषेयतेलयाइ । अहेयेति । ` `` सनुषठेयानुष्ात्रीरभावाद्ि्यमौवे श्रुतेर पि तदपक्षतवेनासंमवादिषिरन्देकेयथ्या पीति शङते। - ` किमथोनीति । यो द्रष्टव्यः स मिवेति त्वपतिपादकानि तानीलयाशङ्कचाऽऽह । विधीति । तेषामथेवच्वं लुवाणः. समाधत्ते 1 स्वाभाविकेति । संण्दीतं विभजवे । यो हीति । बाहिमख्यं शब्दादि मवणत्वम्‌ । पूमर्थमुदिश्य प्रवृत्तेः भ्रुलया किमिति परावयैते शरुतेरनथैकरत्वापातात्तत्राऽऽह । न चेतिः। बाहमोऽथैः स्म्यथेः 1 किमिति ` तई शतिः सवौनपि पृरुषान्नानु सरति तचाऽऽह | तमिति । अगरेदहपवृत्तिवदात्मनां ` विषयपतृत्तिरपि निरोदुमशक्येत्याशङ्क्याऽऽह । कार्थेति 1 आत्मधियोऽनात्मदशेने ` सत्यपि संमवाक्किमिषि ततो विमुखीकरणं तत्राऽऽह । प्रत्यगिति । तच चेतसः.्ो- - तस्तदाभिमुस्यं तद्भावेनेति यावत्‌ { सल्यनात्मदशेने तत्पवणस्य चेतसौ न प्रत्यगा मिगुख्यमिच्यनात्मवीनिरासेन फलकभूतातदष्टिस्तावकतया तदामिमुख्यायान्वयन्यत्ति- रेकसिद्धा एव श्रवणादयो विषिसरूपेवौक्येरम्‌ यन्ते 1 तेन विधिकायैकेशामादिषे- च्छायान्येतामि न विषय इत्ययः । अस्तु वा मुमुकषुपवृत्तवेपत्वद्विक्यमेदेन भवणादि- = 2- =. क श, . विषिस्तथाऽपि- वस्त॒नो विध्ययोग्यत्वान्न तज्ज्ञाने विधिरिलयाहं । तस्यंत्ि | य- दिदं त्रह्मक्षच्रादि तस्सवेमातेवेति बाधायां सामानाधिकरण्यादे तामावोक्लयाऽऽत्मनोऽ- ` १ ड, “म्‌ । अतस्तद्विषया चि २ ड. ज. "विकेत्काये। ३ ज. `घातात्पतृ । ४ क-ख. पि श्रत्य। ५ उ.-द, "वे स्तुतेरः। ९ ठ.ट.“च्दस्य वै" ७ ठ.ड, पुमर्थतवमु"! < क.उ." त्वाय वाक्यं 1 ७० श्रीमहेपायनपणीतब्रहमस्नाणि- [अर ध्पारस्‌०ण] “इदं सरवै पदपमात्मा' [ खरह० २। ४ । 6 ] “पन्न सस्य सवै- मा्मेवाभूत्तत्केम कं परयेत्केन कं विजानीयात्‌" [ बृह ० ४।५। १५ } “विज्ञातारमरे केन विजानीयाद यमात्मा बह्य' [ बृह० >। ९ ! ९९ ] इत्यादिभिः । यदप्यकतेन्यप्रधानमात्मज्ञानं हानायो- पादानाय वा न भवतीति । तत्तथेवेत्षभ्युपगम्पते । अरुंकारो हयमस्माफं यद्रद्मा्मावगतौ सत्यां सवेकते्यताहानिः कृतङ्- त्यता सेति । तथा स श्चिः।.. | “आत्मानं चेद्विजलानीपादयमस्मीति पूरुषः । , , किमिच्छन्कस्य कामाय ससरमनुसऽवरेत्‌' ॥ [ वृह० ४४१२] इति। एतद्रदा बुदिमान्स्यात्कृतकृत्यश्च भारत । [भ० मी० १५। २० ] इति स्पतिः तस्मान द्वितीयत्वेन पृणेत्वोकतेने सन्न हेयत्वमाकेयसवं चेत्याह ।-इदमिति । अवि ्ादशायाः मास्मनः सद्वितीयवया हेयत्वादिसिद्िमाशङ्न्याङ्गीकुैन्विचयाबस्यायामासातिरिक्तक्रिः याचमावान्न हेयस्वादील्याहं । यत्रेति । न केवरं वि द्यौवस्यायमिवाऽऽत्मानि ज्ञाताः दिविभागाभावः किस्ववस्थान्तरेऽपौलयाह । पिज्ञातारमिति । आत्मनः स्वविषये ज्ञेयः त्वामविऽरि गरक्षणि वद्धावाददियता तत्र स्यादिद्याश्चङ्याऽऽइ । अयमिति । जः दिशब्द आत्मतखवादिसवेवाक्यसंयष्टाथैः | प्रतिपत्तिःवंयिशेषतयेव वध्र साच्रीय , प्िस्येप्न्निरारूलय वत्रैद सूचिं .पुवैपक्षमनुवदति । यदपीति । जलमवियी हलनावः गुपायखं विफर्त्वं वा॒प्ाऽऽचमङ्कीकरोति । तथेति । द्वितीयं दृषयति । अरं कारो हीति । बध्नार्मावगवेरुक्तफरत्वे मानं दिशब्दसूचिरमाहं । तथा चेति 1 अ यं परमास्माऽहमस्मोष्यपरोक्षतया यदि कौश्चतुरूषो जानीयादात्मसाक्षात्कारदौरभ्यः घोती चेच्छब्दः | स खातिरिक्तमास्मनः कि फलमिच्छन्कस्य वा पुत्रादेः फलाय तद्काभेम शरीरं तप्यमानमनु. तदुपाधिः सेन्वरेततप्येत निरुपाध्यात्मविदो नान्यदस्ति फं नाप्यन्यः पुत्रादिरित्यक्षिपः | तत्रैव स््रतिमाह । एतदिति 1 गु्तमं शाख मेतत्तस्य बुद्धिरथदो विधिंविशेपत्वेन ब्चणों न शाघ्लमम्यवेत्युक्तमुपसंहरति । तस्मा दिति । ज्ञानस्य विषेयत्वाभौवस्तणाविधफ़रत्व च तच्छब्दाधेः । प्रमाप्रमारूपधी माञविषयः प्रतिपत्तिशब्दः । तद्िषिविषयत्येतति पववद । ूपादिष्ष्टान्वेन विषिशे -१ ज. स्तः) २ क. ख. ्यादक्चाया ३ ठ. “विषयतयै) ड, 'विरेषत्त ४ ८..द, "नुप यलं! ५ क, ख, ठ, ड. "धिरो" & ठ. ढ, (भावाप्तयाऽपि फ इ, शभूावस्तयाऽपि फ [जर पा०१्‌०७] आनन्दगिरिङ्ृतटीकािवलितिशाकरभाष्यस्मेतानि। ८ `` अरतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम्‌ । यदपि केचि- , दाहुः। . 'परवृत्तिनिडत्तिविधितच्छेषव्यतिरेकेण केवख्वस्तवादी वेदभागो नास्ति इति । तन्न । ओपनिषदस्य पुरुषस्यानन्येष- ' त्वा्योऽसावुपनिषत्स्वेवाधि गतः पुरुषो संसारी बरह्मोत्पायादिच- तुदिधद्रव्यविरक्षणः स्वप्रकरणस्थोऽनन्यशेषो नासो नास्ति ना- पिमम्पत इति वा शक्यं वदितुम्‌। स एष नेति नेत्याच्मा' [ बह ° ` २।९।२६ ] इत्यात्मशब्दादात्पनश्च प्रत्याख्यौतुमशक्यस्वात्‌ 1 य॒ एव निराकतों तस्येवाऽऽ्भत्वाच्‌ । नन्वात्मा ऽदंपरत्ययवि- षयत्वाहुपनिषत्स्वेष विज्ञायत इत्यनुपपन्नम्‌ । न । तत्साक्षिते- . न ्त्यक्तत्वात्‌ । न हाहमत्ययविषयकतरव्यतिरिकेण तत्साक्षी ` ` परतया ब्रह्मणः शाख्गस्यलवमुक्तं निरस्य प्रवृत्तिनिवृत्तीत्यादावुक्तमनुमाषते । षदा- पीति । फि वस्त्वेव नास्ति वेदान्तवे तस्यापसिद्धत्वात्तडुदिश्य परतिपादनायोगादा- ` होसिवित्तस्य क्रियाशेषतेवि विककेसप्याऽऽयं दूषयति । तन्नेति । भौपनिषदस्य पुरूष- - स्येल्याचनिरासं सूचितं पपश्चयति । योऽसाविति । तस्यापि चेतन्यात्कतत्वेन क्रि- यारेषत्वमाशङ्ग्यानन्यशेषत्वार्ेति द्विपीयं भिरासमुक्तं विवृणोति । असंसारीति । तत्र पणेत हेमुमाह्‌ । ब्रहेति । कवरतवेमानन्वयेऽपि क्रियायामात्मा कमेत्वेनान्वेष्य- ` तीत्यारङ्न्याऽऽइ । उत्पाद्यादीति । विनियोजफमानामावाद्‌ रि नान्वयस्तद्धि मक- रणं वाक्यं वा माङडद्य इत्याह । स्वप्रकरणस्थ ईति । पणेतावद्वाक्यं विनियोज- कमिति हितीयं दूषयति । अनन्येति । भास्मनो जुहदिवदव्यमिचरितक्ततुसंबन्वा- भावादित्यथेः । पक्षदवयनिरासं निगमयति । नासाविति । तस्य न क्रियाशेषत्वमपी- ति विवक्षितम्‌ । वेदान्तवे्यवस्तुनो निरासायोगे हेत्वन्तरमाह । स एष इति । यः ` खल्वासाऽथात भादेशो मेति नेतीति विश्वदश्यनिषेधेनोक्तः स एष पञ्चमेऽपि निरूप्य- त इत्यन वस्तुन्यात्मशब्दात्तस्य चाऽऽत्म्वादेवानिराकायैत्वात्तत्कतुरेवाऽऽत्मतवात्तत एव तस्योदिश्य प्रतिपाद्त्वमपि सिध्यतीत्यथेः । ओौपनिषदतं पुरुषस्यामृष्यत्नाश- डते । नन्विति । अहषीविषयत्वं दृषयन्विशेषणं समथेयते | नेत्यादिना । सक्ता- येच्वनिरासे साक्षी चेततिमेत्रेणाऽऽस्मनः सवैसाक्षीमुक्तं तेनाहंधीविषयत्वस्य म्रयु- क्तत्वाद्‌पिरुदधमौपनिषदत्वमिद्यथैः । तथाऽपि कमेकाण्डे तकैशाघ्रे च सिद्धत्वान्न तस्योप- निषदं तत्राऽऽइ । नहीति । त्साक्षीति . विधिकाण्डागम्यचोक्तिः | बौडसिद्धान्तेऽ- स १८. "विमा २ क. ज. ट, "ट्यानध्याक्च 1 ३ ड. ^त्मत्वप्रसङ्गात 1 ४ ठ, ड, ढ, "करप्य द्‌ ५ ठ. ड, ठ. "तीयनि ६ ड, तत्रापरं है ७ ख, पृणंतवे । ठ. पूवैवघ्वं । ७२ ` श्ीमदायनप्रणीतन्ह्त्राणि- [अर्र्पारश्वू०४] सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरूषो विधिकाण्डे तकेसमये वा केनविदधिगतुः स्व॑स्याऽऽत्माऽतः सन फेनचिसत्या- ख्यातुं शक्यो विधिशेषत्वं षा नेतुम्‌ । आत्मत्वादेव च स्वेषां न हेयो नाप्युपादेयः स्वं हि विनश्यद्विकारनातं पुरुषान्तं पि- ` नयति । पुरुषो विनाशहेत्वभावाद विनाशी पिक्रियाहेतखमावा- च कूटस्थनित्योऽत एव नित्यशदधयुक्तस्वभावः। तस्मात्‌ पुरूषा- नर परं फिचित्सा काष्टा सा परा गत्तिः" [ कार० १।३। ११] (ते त्वौपनिषदं पुरुषं च्छामि" [बृ६० २ ९ } २६] इति चौप- नपिगतिमाह । सर्वेति । सर्वेषु नश्यत्सु भूतेषु स्थितो न नर्यतीययेः । नैयायिका- दिमते तदनधिगपिमाह । सम इति ! निर्विशेष इयथः । सांख्यसमयिद्धत्वं निर- स्यति । एक इतिं । चैतन्यान्तरशरन्यच्वमैकयम्‌ | मतैमपश्चादिमेते प्रसिद्धि माह । कूटस्थेति । कौरस्थ्ये कथं कारणत्वं तनाऽऽह । स्वस्येति । सपौषिष्ठानर्नेरिव अद्मणोऽपि दैतापिष्ठानतत्कारणत्वमाषि्यकमिविभावः । अन्यत्तोऽनधिगतौ एकित- माइ । भते इति । ज्ञाते हि बाधो नान्यधेलयथेः 1 विधिकाण्डानधिगतिफलमाहं । विधीति । ठन हेवन्वरमाई । भत्मत्वादिति } जात्म सवेशोषित्वाननान्यशेषः स कथं विपिरोषः स्यादिययैः | वरिषिकाण्डाज्ञातत्वयुक्तं समुचेतुं चशब्दः । कि च हेयो- पादेयविपयो विधिनिषेधौ नात्मनि विपरीते स्यातामिलयाह । नेति । तस्यापि षंसा- रिणोऽनाकिचतया हेधत्वमाश्ञङ्कोक्तं संवै हीति । निरवपिकनाश्चापिद्धरियर्थः । स~ ` सारस्यैव नारो न पुरुषस्येति वक्तु विकारजातमित्युक्तम्‌ । घर विमदादौ नाशात्कथं पुरषावधिः सवस्य नाशस्तजाऽऽह । पुरूष इति 1 कस्पिदस्यानयिषठानत्वात्पुरुषी नित्वैसत्लमावस्तदथिष्ठानत्वेन विन्वोदयन्ययहे तुरित्यथेः । पुरुषस्य परिभामिनित्य- त्वातपरिणामोदयन्ययाभ्यां हानादाने स्यातामित्याशङ्कयाऽऽइ । विक्रियेति । साव- यवत्वादिस्तद्धेतुः । अश्यदधत्वादियामेन शद्धत्वादेरदेयव्वं शङ्कित्वाऽऽइ । भतं इति) आत्मानि खतो धमैतश्चानन्यथात्वमतःशब्दाथैः । पुरुपावपिनौश्चः सवैस्येयत भुति- माड + तस्मादिति । कल्पितस्याकस्पितमयिष्टानमिलुक्तयुक्तिपरामर्ी तच्छन्द्ः । . ¦ यथेन्द्ियादिम्यो नैवं पुरुषाद सि किचित्परं सा पुरूपा्या काष्टा भृक्ष्मच्वमहच्वदि- -रवषिः सेव परा गिः परमपुरुषाय इत्यथैः ! निरतिश्यलछतन्नतया विध्येषतवे श्रति- रुक्ता मानान्तरागम्यतया वेद्‌ न्तेक्वेत्वे शुत्तिमाई । न्तं त्विति । यस्त्वदुक्तस्विरेष- वर्णां एथिन्येव यत्याऽऽयतनमिदयुषक्रस्योक्तमविष्ठानं तमैपनिषृदमुपनिपद्विरेव ज्ञेयं ३ फ. ठ, ज. "दयुद्रमु"\ २ क. ख, ठ. ड. ढ. "ति चेतनान्त। ३ ट. ड. द. देयदिय' ` ४ क तपतत! ५ के, सल, देयोपदिय1 ६ ठ. इ. उन्मा ७ ठ.ड. 8. दण प्र । [भ०श्पा०१स्‌०४] आनन्दगिरिकृतरीकासंवर्तिशांकरभाष्यसमेतानि | - ७३. निषदत्वपिशेषणं पुरुषस्योपनिषस्ु प्राधान्येन प्रकारयमानस्व उपपद्यते । अतो भृत्तवस्तुपरो वेदभागो नास्तीति वचन साहसमा- नप्‌ । यदपि शाघतात्पयेविदामनुक्रमणम्‌। दष्टो हि तस्पाथः क- मदबोधनमित्येवमादि । तद्धमेजिन्ञास्षाविषयलाद्विधिपरतिषेधशा- छ्रामिप्रायं द्रष्टव्यम्‌ | अपि चाऽऽच्नायस्य त्रियाथत्वादानथेक्य- मतदथोनामिस्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानथंक्यमरस- द्वः । भ्दृत्तिनिद्त्ति पिधितच्छेषन्यतिरेकेण भतं चेद्रस्तूपदि शतिं भव्यायेत्वेन । कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः । नहिं पुरुषं त्वा तवां एच्छामि हे शाकल्येति याज्ञवल्क्यस्य पश्च: । विरेषणाभिपायं -वि- , ~. वृणोतिं । आओपनिषद त्वेति ! ओपनिषदरतवेऽनन्यशेषत्वे चाऽऽत्मनः सिद्धे परस्व ` प्रतिज्ञा निगररेलयाह । अत इत्ति । तथा हीयदौ वेदान्तानामथेक्वमभियुकतोक्तिवि- ` रुद्धमिद्युक्तमनुवदति । यदपीति । तस्यान्यविषयत्वं वदेन्पकताविरोधित्वमाह्‌ । तद्धरति । दशे हि तस्यायेः फलवदयनोधनमिति वक्तव्ये षमेजिनज्ञासामक्रमाद्धभे- ॐ अ , कर्म॑गोश्चैक्याद्ुक्तं कमौवबोधनं तद्िषिनिषेघविवक्षयोक्तम्‌ । यक्त चोद्नासूत्रे चों नपदन्यास्यानं तद्प्रतिकृलं पदाथेमाच्रकथनात्‌ .1 परीिसूत्ममुखमपि सूत्रजातं पूवै- ` ® ~, न स॒जाभ्यां तत्तद्राष्येश्च सह ॒प्रक्रमवशात्कमेकाण्डाथेमवातो ब्रह्मबोधनमिति 'वेदेकरे- खस्य फलमिदयुपनिषदयेवत्तेययेः । अथेवादायिकरणविरोषं विषान्तरण निरस्याते । अपि चेति। तन्न खल्वक्रियाधेवे.सलयानथेक्यं मतोपदेशविशेषस्य वा तन्माच्स्य व। तत्राऽडद्यप्पेत्य द्वितीयं प्रत्या । आश्रायस्पेतति । वषटवेः प्रथमभक्ष देवदत्तो मु- - त) = क्त्वा नगत इद्याद्मूतापदरास्य सबन्धयोग्यतवाचविमाक्तयुक्तस्य द्रन्याद्वाचनः साक्षाक्तायाथःवामावा्ङ्वद्‌ थराहिलयम्‌ । जतोऽविरषात्कतायापदरस्वा्ष, तत्म्ञ- = | क्तरित्यथः | उक्तमृतोप्रदरोऽपि कतव्यादिपदाघ्याहरात्कायरपद्व्याच्चयतया फल | थेसिद्धिरिति शङ्कते । प्रवृत्तीति । तत्साध्यातिरेकेण मूतममि द्रव्यादिवस्तु वषट्‌ू- ` तैरिल्यादिवाक्यमध्याह्तकार्यशोषत्वेनाभिद्धाति मूतमग्यन्यायादृतो मूतोपदेशस्याथ- वचान्नातिप्रसक्तेरिलथैः । कायौन्वितखाथौमिधानेऽपिं यौग्यान्वितामिषानात्तेनरव का~ ` यस्प्ष्टव्रस्तूपदेशोंऽपि स्यादिल्याह्‌ | कटस्थेति ¡| नन्‌ न त्‌[हगस्ति वस्तु सतस्याप- दिश्यमानमूतस्य कार्यस्पहितया कार्यतात्तचाऽऽह । नहीति । क्रिया कायम | गतस्य . तत्संगेस्तादारम्यं फकफकिमावो वा । नाऽऽ चः । क्रियाद्वारा हतुदेतुमद्वावाम्युपरगमात्‌। हितीयेऽपि न तयेरेकयं फलफारित्वस्य मेदकत्वादिलयगैः । मृतस्याकाय॑त्वेऽपि तद्धेतु ` ४ ठ, ड, उ, वेदस्यैक॥ ५ ठ, ड, ढ, “व्याय्‌] & इ, द, -सगात्तादा । १० ४ ७४ श्रीमदेपायनप्णीतब्रहमचज्ाणि- [भरश्पा०श्स्‌०्ड] भतमपदिर्यमानं क्रिया भवत्यक्रियात्वेऽपि भूतस्य क्रियासाधन- त्वाच्कियायं एव भूतोपदेदय इति चेतत्‌ । नेष दोषः | क्रिपाय- त्वेऽपि क्रियानिवेतेनशाक्तिमद्वस्त्पदिष्टमेव । क्रिथाथतवं तु प्रयोजनं तस्य । न चैतावता वस्त्वनुपदिष्ठं भवति । यदि नामोपरदिषट कि तव तेन स्यादित्ति। उच्यते । अनवगतार्मवस्तूपदेशश्च तथेव भवि- तुमर्हति । तदवगत्या मिथ्याज्नानस्य संसारहेतोर्निषचिः प्रयोजनं क्रियत इत्यविशिषटमथेवत््वं क्रियासाधनवस्तूपदेशेन । -अपि च त्वात्तच्छेषत्वात्तदुपदेशोऽपि तच्छेष एव ] गामानयेत्यादावायन्युत्पततेः कायोन्विसविष- यचाद्‌तो न कूटस्थीपदेशोऽस्तीति चोदय । अक्रियातेऽपीति । कायोयाकायोन्त- रत्वाकायैपद्स्य सद्न्विताथौवाचित्वा्ग्यितरान्वयस्येव सवैपद्शाक्तेविभ्यवात्पुत्रज- न्मादिवाकये चाऽऽ चन्युत्पत्तेरकायोेऽपि दष्ेभूतेक्तिरकायेथेवात्कूटस्थोक्तेः स्यादि लाह । नेष इति । उक्तरीलया मृपोक्तेने कायोेत्वम्‌ । अस्तु वा तच्सापेक्षतवाद्रव्या- देस्तटुक्तेस्ताद्यं तथाऽपि यत्कायैनिवेतेनशक्तिमद्रूतं तदुक्तमेव । न च तत्वाय तद्ध तुत्वातर | तस्य कायोन्वयेऽपि' न तद्न्वयित्वं वाच्यत्वनिमित्तम्‌ ] कायस्य तदमावेऽपि वाच्यत्वादतों योग्यान्वितद्रन्यादेस्तच्छम्दवाच्यत्ववत्कायोनन्वितस्यापि. वस्तुनो वेदाः न्ताथेतेयथेः | तथाऽपि कायेरोषत्वेनैवान्यत्र मूतोकतेनै स्वतन्रमृतोक्तिरित्याशङ्कन्याऽऽ- इ | क्रियाथखमिति । मृतोपदेशस्य कायशेषत्वं फकववायेष्टं न च कायस्य वाच्य- कोटि निवेशोऽस्तीयथः । कायोयेत्वेन भूतक्तौ कायशेषेऽपि कथं सिद्धे शब्दप्रामाण्यं तव्राऽऽह्‌ । न चेति । मूतोपदेशस्य कायेशेषत्वमातरेण तदंशेष॒मूतं मूतं नेवानुपदिष्टं तदुपदशस्याज्ञाताथगन्तुच्वेनाध्यक्षादिवन्मानत्वदि लेः । अज्ञाताथपदोशेत्वेऽपि वेदा- न्तानामकायंकेषत्वेन वैफल्यान्न प्रामण्यं वाक्यप्रामाण्यस्य फलापीनत्वादिति शङ्कते । यद।ति । मूतं यद्युपदिष्टमुपद्विश्यतां नाम तथाऽपि कि तेनपिर्ै्टेन तव श्रोतुवे- क्तवा स्यादिति योजना । कार्योपदेडावदज्ञातात्मोपदेशात्प्क - वेदान्तवाक्यमनन्यरोष- . ` द => क च त्वेऽपि फठ्वच्वेन मानमियाह्‌ । उच्यत इति । कायेशेषोपदेशस्य कायेफलेन फृल- ` वखात्मामाण्येऽपरि कथमा्मोपदेस्य फठ्वचेन तथाप्वमित्याशङ्क्याऽऽइ । तदवग- व्येति । मिथ्या च तदृज्ञानं चेति विग्रहः । तस्य भान्ति व्यवच्छिनत्ति । संसा- रेति । वेदान्तपामाण्यं फठवच्वेन सदृ्टान्तमुक्तं निगमयति -} इत्यविशिषटमिति । विविवाक्यस्थद्रव्यादिशब्दानां शद्धसिद्धाथेवामित्यमापाद् तथेव ब्रह्म शाब्दिल्युक्तम्‌ | इदार्न। निपेववक्यवद्वेदान्तानां सिद्धायेतेत्याह । अपि चेति } रुतेभोवायेव्रिषयत्वा- 9 ठ. द. ट. कायेस्याक्रार्यान्तरातकार्थ"। २ ठ, ढ. ढ, "क्ये वाऽऽ] ३८, ड. 2, “तनीद्या ४८, इ. द, पतद्‌} ५ क, कायदे) € ख, ध्यं ड] ७ क. यदुप [पा १स्‌०४] आनन्द्गिरिङृतदीकारवर्तिशांकरमाष्पतेतानि । ७९" ` ` मराद्यणां न हन्तव्यः" इति चैवमा निदततिरूपदिश्यते । न च सा क्रिया | नापि क्रियासाधनम्‌ । अक्रिषाथीनागुपदेशो ऽनधकश्च- द्वाद्यणो न हन्तव्य. इत्यादिनिबृत्युपदेशानामानर्धक्यं प्रापम्‌ । तच्चानिष्टम्‌ । न च स्वभावप्राप्रहन्त्पथांनुरामेण नजः शक्ष्यमपा- परक्रियाथत्वं कल्पयितुप्‌ । हमनक्रिणानिष्रच्योदास्तीन्यव्यतिरे- केण । न्ष स्वभावो यत्स्वसंबन्धिनोऽमावं बोधयतीति । ननिषेयेषु मावायोमावात्कति निवृत्तौ तदविनामरतं काथेमपि निववैत इति मत्वाऽऽह | ` बराह्मण इति । निवृत्तिरेव कायं तंद्ेतर्वेति कुतो निपेवानामकार्याभैतेयाशङ्कचाऽऽह । न चेति । प्राघक्रियानिवृत्तित्तस्या नोम॑यथात्वम्‌ । विमतं न कार्यं तद्धेतु निवृ तिवाद्वटनिवृत्तिवदित्यथेः । निवततेरुभयमावामविऽमि किमायातं तदुपदेशानां तदाह । अक्रियेति । जकायौथौनामिति यावत्‌ | मनु न हन्तव्य इत्यत्र हननं न कुर्यादिति न -वाक्याथेः कि -तहननं कुयौदिति । ततो हननप्रिरोधिनी संकल्पक्रियाः हननं नं -कुयोमित्येवंरूपा कायेतया विधीयते तेन निषेषवाक्यमपि नियोगनिष्ठमेवं. नेत्याह । नं चेतति | खमावतः शश्राहते रौगादेव पापो यो हन्वेषौतोरथों हननं . तेन नजोऽनुरागः संबन्धो यदा तदा मवरत्यहननमिति वत्कायैभित्युक्ते हननविरो- ` `“ धिनी संकस्पक्रिया हननपवृत्तर्विषारकों यत्रो वा कायेत्वेन विधीयते विना ` विधिमप्ाप्रत्वाव्‌ ।¡ तथाच तथाविधक्रियाविषिनिष्ठ निषेधवा्यणिति कस्पयिवुं नैव उाक्यपल्यथेः | कं र्हीं वाक्यं न्मते पयेवपितं. तर्दद । हन्‌- नेति । ओदासीन्यं खास्थ्यादपच्युषिः खतोऽपि स्येति पसक्तक्रियानिवृच्योपलक्यं विशिनष्टि । हननेत्पादिना । तद्िन्पयेवधितर्मस्मन्मते निपेषवाक्यं तद्यतिरेकेणाया- न्तरं तस्याशक्यं वक्तुमिलयथेः । तत्र दैतुमाह । ननश्चेति । चकारोऽवधारणे । एष ^ क एवै च नमः खमावो यव्यत्तियोगिनोऽमावदधनम्‌ । न च तदन्यतद्विरोधिनोरमिं तद्थेत्वमभावायेस्येव तस्य खायेसंबन्पिन्ययोन्तरे दक्षणिकत्वे तापि -राक्तिकल्प- . नायां गौरवात्‌ | नाभात्थेयोगी तु नैव नजः प्रतिषेधकः | वदु ब्राह्मणा घमवन्य- माच्रविरोधिनावित्यपि रक्षणयेवाथौन्तरे नमः परवृत्तिरुक्तेति भावः । `तर्दिःन- सथं हननामावे नियौगात्तलिष्ठं वाक्यंमियाशङ्कयाऽऽह . । अभावेति । भावार्थो दृध्यादिवौं नियोगविषयतया तन्निष्पत्तिडतनौमावस्तस्यानादित्वातद्विषयत्वे नियोग- स्याननएयलापावात् । न चैवत्पागमावपालनं कार्यं स्वास्थ्यादप्रच्युविरूषौन्सी- १ द. वत्स । २ क, ज. ट. योधयति । ३ क. ठ. इ, ढ. "मयार्थ" ४ ठ यादि. “ये ५ छ. रागतः । क. सल. ठ. ड. ढ, रागदेय । ६ ठ. डः ठ. "वत्वह"1 ५ ल. क्यं 1 < स्‌. -"सरिमन्म ९क ख. छ. ठ, द, ठ. "व न १० क. ख. स्येव, ७६ श्रीमदैपायनप्णीतव्रह्यसत्राणि- . [अण्श्पारश्सण्ण)ः अभविवुद्धिश्वोदासीन्ये कारणम्‌ } सा च दग्धेन्धनाभिवर्स्वयमे वोपशाम्धति । तस्मा्मसक्तक्रियानिदृरपोदासीन्यमेव ब्राह्मणो न हन्तव्यः" इत्यादिषु प्रतिषेधार्थं मन्यामहे । अन्यत्र प्रजापत्ति- नतादिभ्पः । तस्मात्पुरषायानुपयोग्पुपाख्पानादिभूताथेवादवि- न्यादेव तस्मदधेः । नजोऽरथोः दः स्तौदासीन्यं पुंसः स्यापयत्यंतोऽनुेयामाबन्न नियोगनिष्ठं वाक्यमिल्ययेः । यदा न निपेषपाक्ये पररुत्यर्थैन नजः संबन्धोऽपि तु म्रत्ययाथैन तस्य पराघान्या्परुत्ययैस्यान्योप्तजैनत्वादतो हननस्य यद्िष्टोपायत्वं गरवर्तकं वदेव प्रत्ययेनान्‌्य नजा निषिध्यते बह्ननमिष्ोपायो नेति वैया चौदा- . सीन्य पुरुपः स्थास्यति तदाह । अभावेति । प्रत्ययार्थेन ननः संबन्पे कथं प्रकत्य- | थस्य हननक्रियाया निवृत्तिस्तत्राऽऽइ । सा चेति । प्रत्ययाथे्टोपायतानिषेषे मरः - स्यथः खयमेव निवत्त आपाततो हितोपायचनुद्ध चा प्रवृत्तस्य तततोऽधिकतरानैहेतु- त्वनुद्धो प्वृच्ययोगादिलथेः } निषेधवाक्यानामित्थमथमुक्त्वा सिद्धायेच्वमुपसंहरति 1 तस्मादिति । भावायौमावे रत्यमावात्तदविनांमतकायाावस्तच्छम्दायेः । प्ररु थस्य हननदेरि्ोपायव्वं भान्तिपाप्रं पत्ययेनानूचं नम तन्निपेषे तस्यानथेहेतुत्वबो- धिनिषेधवाक्रयं तच्निव॒च्युपरक्षितीदासीन्ये परयैवस्यत्तीत्यथेः । ननु नेक्षेतोचन्तमारि- यम्‌ इत्यादावीक्षणविरुद्धा स॑कल्पक्रिया नैश्न इत्येवंलक्षणा विधीयते तथाऽपि हन- निरुद्धा न हन्यामिति संकल्पक्रिया विधीयतां तत्कथ निषेषवाक्यस्योक्ताभत्वं त~ जाऽऽह । अन्यत्रेति । तच हिं तस्य वह्वचारिणो बतमित्यनष्ेयवाचित्रतशब्दोपक्र- ` . ` विकास्मन्वाकय प्रकमापषानत्वादरुप्रहारस्याडऽख्यातान्वतन नजा दष्टा नपषऽ~ . ननुष्ठयतादुपक्ष्यते ¡ घात्वथयोगिन्‌ च पयुदासो रक्ष्यते । तथा चेक्षणविरुद्धा करिया सामान्येन प्राप्ता तद्विरेषनुभुत्सायां सवेक्रियाप्रत्यासन्न; सैकत्प दत्यव्गतमोक्ष इति तु संकल्पो नाऽऽद्वियते तत्पयुदासविरोधाव्‌ । अतोऽनीक्षणसंकल्पलक्षणया तष्धिषिपरंतवं युक्तम्‌ । नेवं निपेयेष्यपवादकमस्तीति विरोधिक्रियारक्षणया नानुष्ठाननिष्ठतेत्यधेः । आदिपदं समस्तपयुदासव्िषयसंग्रराथम्‌ । हननाद्वुदयुक्तपरश्वादिपरावतैनस्य तन्नि ` वृत्तिवात्तद्वावै" हननादि परागमावपानसंभवादुक्तनिवत्तेश्च नजथेधीफलत्वात्तदर्थो इन~ नादिगतेष्टोपायत्वामाव एवेति द्रष्टव्यम्‌ | ननु निषेधवाक्यवद्कायीयेत्वेऽपि वेदयन्त नापथेवचं चेदथेवादापिकरणं कथमित्याशङ्क्य क्ियासंनिहि वाथवादादिविषयं तदि- त्याह । तस्मादिति । उपनिषदामुफरीयाऽयेवच्चं॑तच्छब्दाथेः । उपाख्यानङ्ञट सामान्याथेः । आाद्ि्ब्दस्तद्विशेषाथेः । आान्नायस्य क्रियाथेतवादिविहेतोस्वदर- ~-------“ १ क. ज. ट. सीन्यका। २ ख. "सीन्ये पुं ३क. यथा| ४ ठ. उन. पुरषाः स्थास्यन्ति । ५३. द. द, पुविवा। ६ क. ख. "दद्रा जठ.द. दरचवेन दग ८ कृ, ख.ठदन्द, "नीया [०६्पा०१य्‌०४] आनन्दमिरिकत्टीकावहितश्चाकरभाष्यसमेतानि ७७: षयमानयक्यामिधानं द्रष्टव्यम्‌ । यदप्युक्तम्‌. । कर्त॑व्पविध्यन- भवेरामन्तरेण वस्त॒मान्नयुच्यमानमनथंकं स्यात्‌ "सपद्रीपा वश्म- तिः इत्यादिवदिति । तत्परिहृतम्‌ । ^रनुरियं नायं सैः, इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दष्टलात्‌ । नतु शतत्रह्मणोऽपि यथापूर्वं संसारित्वदशंनाच् रज्ुस्वरूपकथनवदर्थव मित्युक्तम्‌ । ` अत्रोच्यते । नावगतवब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दशयित वेदप्रमाणजनितवबद्यात्ममावविरोधात्‌ । न हि शरी- राय्यात्माभिमानिनो हुःखभयादिमचं दृष्टमिति तस्येव वेदभमा- णंजनितव्रह्मावगमे तदभिमाननिवृत्तौ तदेव भिथ्याज्ञाननिमित्तं दुःखभयादिमक्छं भवतीति शक्यं कल्पयितुम्‌ । न हि धनिनो गृहस्थस्य धनामि्मानिनो धनापहारनिमित्त दुःखं दृष्टमिति तस्येव भरत्रजितस्य धनामिमानरहितस्य तदेव धनापहारनिमित्तं ` दुःखं भवति । न चं कुण्डरिनः कुण्डरित्वामभिमाननिमित्तं उखं ` इष्टेमित्ति तस्येव कुण्डरुविगुक्तस्य कुण्डरित्वाभिमानरहितस्य तदेव कुण्डङित्वोभिंमाननिमित्त शखं भवति । तदुक्तं श्युत्या। .. “अशरीरं वाव सन्तं न प्रियापिये स्ए्शतः' [छान्दो ° ८।९२।१] ` ` - इति । शरीरे पतितेऽशरीरत्वं स्यान जीवतत इति चेत्‌ । न। ` `` नाक्रियायोनामपरामाण्यपुवेपक्षस्य ॒विध्येकवाक्यत्वेन प्रामाण्यधिद्धान्तस्य चोपलक्ष- ` ` णाथैमानयेक्यामिषानमित्युक्तम्‌ । स््वेषामेषामुक्तविषयत्व0िवरोषादुपनिषदामपि प~ ` पराभौनवसायित्वादथेवादाधिकरणविषयतेत्याशङ्कय पृवैपक्षोक्तमनुवदपि । यदपीति । तवोक्तं परिहारं स्मारयति । तदिति । उक्तं वेषम्यं शङ्कते | नन्विति 1 ज्ञानंमा्रा-. ` दूय वा सपारितवं तचवसाक्षात्काराद्ा | तत्ाऽऽचमङगकरुवैन्नाह । अत्रेति द्वितीयं निरस्यति । नेत्यादिना । तत्यपश्चयति | न हीति । शाब्दज्ञानाभ्याससंस्रतं चेतो . ` जह्यात्मसाक्षात्कारहेतुरिति पक्षं प्रतिक्षेष्ं वेदेलादिपदम्‌ । तच्वसराक्षात्कारपतो दुःखा- ` नुदयै च्टान्तमाह । न हीति । तस्यैव सांसारिकघुखानुत्पदे ष्टान्तमाह्‌ । न चेति। - ` तखविदो देहाद्यमिमानहीनस्य सांसारिकसवैषमोसरश मानमाह । तदुक्तमिति । जीव- ` तोऽशरीरत्वं मम माता वन्ध्येविवहिरुद्धमिति शङ्कते । शरीर ` इति -1 आत्मनो ¦ देह संगतराविद्यकत्वात्तचन्ञानेनं तद्वस्वरज(ववीऽ पि ` युक्तमररारत्वामलाहं । नत्पा- - १क. न्तु ब्र २ क. "णव्र ३ ड, ज. ट. ह्यासाव ४ करश्च. मानो 1५ ज, नही त्य } ६ क, ज. ट, "दित्वनि\ ७ ठ. ड. ठ. ने त्‌ ॐ ` श्रीमरेपायनप्रणीवबह्मघ्त्राणि- [अ०शपा०१स्‌०९] सशरीरत्वस्य भिथ्यान्नाननिमित्तत्वन . जलात्मनः शरीरात्मा- मिमानरन्षणं भि्याज्ञानं मुक्खाऽन्यतः सशरीरत्वे शाक्य कस्पयितुम्‌ । नित्यमङ्यरीरत्वमकमनिपित्तखादित्यवोचाम । त- ` त्कृतधमाधमनिभित्तं सशरीरत्वमिति चेन्न शरीरसबन्धस्पाति- द्त्वाद्ध्माधमेयोरास्पकृतत्वासिद्धेः ¡ शरीरसबन्धस्य धपोधमे- योस्तत्कृतत्वस्य . चेतरेतराश्रयस्वपसङ्कादन्धपरंपरेषा ऽनादित्व- कर्पना । क्रियासमवायाभावाच्वाऽऽत्मनः करचत्वानुपपत्तेः । संनिधानमात्रेण राजपश्चतीनां दष्टं कतुंखमिति चेन्न धनदानाचु- पा्जितभरत्पसंबन्धिसवात्तेषां कतृत्वोपपत्तेः । न त्वात्मनो धनदा- नादिवच्छरीरादिमिः स्वस्वामिसंबन्धनिमित्तं किचिच्छक्पं क- स्पपितुप्‌ । मिथ्पाभिमानस्तु प्रस्यक्षः संबन्धहेतुः 1 एतेन यज- - ` दिना । वस्थाऽऽ्वरि्यकत्वमन्वयव्यतिरेकाभ्यां साषयत्ति । न हीति । अशरीर- त्वस्य स्वतस्त्वाद्पि जीवतस्वद्विरुद्ध मित्याह । नित्यमिति । आत्मनः सशरीरत्व- मन्ञानादित्युक्तममृष्यन्राशङ्कवे । तत्कृतेति । न च्यत्मन इदयं प्रकृता्मा तच्छ व्राथेः । भत्मनो देहसेबन्धाद्धमौरिकवृतवं खतो वा | आच तरस्य तयोग; खतोऽ- न्यतो वा । नाऽऽचः | वत्छवघमीरिनिपित्तं संश्चरीरखमित्युक्तेविसेधंतं । न द्विती- ` यः | वस्याविद्यापानेच्छतावस्तृत्वोपगमाद्धमादिकतेत्व दे तंस्याविन्निमित्तत्वादहे षम[- दिकायेदशस्तदसिद्धौ वद्वारा धमेदिरासकूवत्वािद्धेरियाह । नेत्यादिना । स्यादा- त्मछतषमौचपेक्षया तस्य देहयोगे तद्वारा तयोरासरूतत्वमिदयाशङ्चाऽऽह । शरी- रेति । ननुं पाक्तनकमेनिमिकतं संपरतिवनं शरीरं वच्च कमे पाक्तनदेहयोगाधीने सोऽपि य मराचीनकमेणेवि नेतरेतराश्रयम्‌ । न चानवस्था बीजाङ्रवक्कमेदेहयोगयोरनाद- त्वात्तजाऽऽह । अन्धेत्ति । आत्मनि कभेयोगस्य देहयोगस्य वाऽविचमानत्वादिंलययेः। आत्मनः सरतो घमोदिकवतेतिपृक्षं प्र्याह्‌ । क्रियेति । कूटस्थानन्तचिद्धातोरंक्तिय- स्वात्तस्य खतो धभीचकरैतवान्न तच्छूतकमेरुतमात्मनः सशरीरतमित्यथैः । स्वग॑त- क्रियामावेऽपि कारकेषु संनिधिमतगास्य कर्तेतेति दष्टान्वेन शडुते । संनिधीति । वषम्यक्त्या मलाह्‌ । नेति । उपाजेनं स्वीकरणम्‌ । अस्तु प्रस्तुतेऽमि किचिद्धंनदा- .. -नादिवुल्यं संबम्धनिषित्तमिलयाशङ्कासंगत्वादात्मनो वरस्तुतस्तंस्यायोगादवस्तुतवे खन्म- तदानिरितिमताऽऽह } नत्विति । खरूतषमीदिकताऽऽत्मनः सदेदेवेव्येतंद्धामा- णिकमिच्युक्त्वा स्वपक्षे मानमाह । मिथ्येति । नन ममेतिषीपक्तमयिकारिणं कीरं १ घ. ड. "ससयमि। २ ज. "दितिचावो" ३ ड. न, "पौरवैषाऽ"। ४ क. खं, “छतो व+ ५ क ख ठ, दर ट, दना ६ ठ, इ. इ, *बद्नि 4 [ज°एपा०शस्‌०] आनन्देगिरिकृतटीकासवसितिशांकरभाष्यसमेतानि । ७९ मानत्वमात्मनो व्याख्यातम्‌ । अत्राऽऽहुः । देहादिष्यतिरिक्त- ` स्पाऽऽत्मन आरपरीये देहादावभिमानो गोगो न मिथ्येति चेत्‌ । न -1- प्रपिद्धर्वस्त॒भेदस्य ` गोगत्वमुख्यत्प्रसिद्धेः । यस्यहि प्रसिद्धो वस्तमेदो यथा केसरादिमानाङृतिषिशेषोऽन्वयन्यति- रकाभ्यां ` सिंहशब्दपरत्ययभाङ्युख्योऽन्यः प्रसिद्धस्ततश्चान्यः परुषः पायिकेः क्रोयरोयीदिभिः सिहशणेः संपनः सिद्धस्तस्य' पुरुषे सिहशब्दपत्पयौ गोणो भवतो नाप्रसिद्धवस्तुमेदस्य । तस्य त्वन्यत्रान्यशब्दरमत्ययौ श्रान्तिनिमित्तषेव भवतो न गौणौ । यथा मन्दान्धकारे स्थाग्रयमित्यश्ह्यमाणविशेषे पुरुषशब्दप- त्ययो स्थाणुषिषयौ । यथा वा शुक्तिकायामकस्माद्रलव॑मिति चोरिश्य यागादिविषेश्वेतनस्येव कत्वम्‌ । यथाऽऽहुः । यजमानत्वमप्यात्मा सक्रि- यत्वात्पपद्यते । न परिस्पन्द एकैका क्रिया नः कणमोजिवदिति तजाऽऽह । एतेः नेति । क्रियाधारत्वनिरासेनेयथेः । देदादावा्मवीर्मिथ्ये्य् मीमांसकश्चोद यति । अत्रेति । आत्मनः खकीये देहादावात्मवी राज्ञो मृत्यादाविव गोणी ततः खीयदरेहा- दिनिमित्तं तस्य कतत्वादि वास्तवमित्यथेः । नाऽऽत्मनो देदादावात्मषीरगोणी सद्या- पकामावादित्याह । नेति । प्रसिद्धो वस्तुमदो यस्य पुंसस्तस्येति यावत्‌ । उक्तमेव व्यनक्ति । यस्येति । तस्यान्यचान्यशब्द्पत्ययो गौणाविति सेवन्धः । तच्रोदाष्टर- णम्‌ | यथेति । तनैव सिहशब्दस्तद्धीश्च नान्यत्रेत्यन्वयन्यतिरेकावन्यः पुरुषादिति रोषः | ततश्च सिहारिव्येतव्‌ । यः विह पुरषयोरुक्तरीलया मेदं वेत्ति तस्येति षष्ठी नेया । यथा सिहः पुमानिदुदाहरणं तथाऽथिमोणवक्‌ इत्यादि ग्राह्ममिति यथाङब्दौ योज्यः । शब्द्षियोरगौर्ण॑तविष्य माह । नेति । न प्रसिद्धो मेदौ यस्य तस्य पुंसोऽ- न्यवान्यशञन्द्मत्ययौ न गौणौ चेत्कथे तरिं तस्यान्यत्रान्यश्चब्दमत्ययावित्यज्च- ङन्याऽऽह । तस्य स्विति । तत्र संशये समारोपितांशगतीौ शब्दपलयययावुदाहरति । यथेति । पूरोवर्तिनः स्थाएुतवेऽपि स्थाणुरयमित्यगृह्माणविशेषत्वे हेतुमाह । मन्देति। ` तत्र पुरूषशब्दमत्ययौ पाक्षिकाविति रोषः । वस्तुतः स्थाणुविषयत्वं न प्रतीतितः परतीतितस्त्वारोपितविषयस्वम्‌ । संशये समारोपितगतौ पाकौ शब्दपत्ययावुदाहंत्य विपयंये तथाविधौ निधितावुदाहरति । यथा वेति । शुक्तिकायामिति. वस्तु- पवृच्योक्तम्‌ । सदये विपयेये च दषटदेतुसाधारणपमैदशेनदेः समल्वादविपयय- स्येवोत्पत्तौ को हेपुरित्याशङ्कयाऽऽ् । अकस्मादिति । षटदेतवविशषेऽप्यद- । , १क.ज.ज.ट. शिन. २ज. ज. ^तमिदमि ३.८, ड, ट. एवैकः क्रि। ४, ज्ञेया । ५, छ. "णवरिषयलमा" क, “गलं वै"। ६ ठ, ₹, 2, "इयाविप। । । ८० ` . श्रीमदैयायनप्रणीतव्रह्मत्राणि- ` [अरषपा०१्‌०४] निश्चितौ शब्दपत्ययो । तद्रदेदादिसंघातेऽहमिति निरूपचारेणं शब्दपत्ययावा्मानात्माविवेकेनोरपयमानो । कथं गणो शक्यो - वदितुम्‌ । आतपानारपविवेकिनामपि पण्डितानामजारिपास- नामिवाविषिक्तौ शब्दप्रत्पयो मवतः तस्पदिहारिव्यतिरिक्ता- त्मास्तित्वबादिनां देहादावर्दमरत्ययो मय्येव न गोगस्तस्मा- निमिथ्याप्रस्ययनिमित्तत्वात्पशसीरत्वस्य सिद्धं जीवतोऽपि विदु- ` षोऽररीरत्वम्‌ । तथा च तब्रह्मविद्धिषया श्रुतिः । 'तयथाऽहि- निस्ैयनीं वल्मीके मृता प्रत्यस्ता शयीतेवमेवेद शरीर ९ रोते । अथायमररीरोऽप्रतः पाणो ब्रहव तेज एष" [बह ०४।४।७] इति। सचक्ुरचक्षरिि सकर्णोऽकर्णं इव सवागवागिव समना अमना इव सम्राणोऽप्राण इवेत्ति च । स्मृतिरपि च । “स्थितपनज्ञस्य का भाषा [ भण्गी० २।५४] इत्या्या स्थितमज्ञलक्षणौन्पाच- एवशादित्यथेः । दष्टान्तमिथुनस्य दाष्टौन्तिकमाह । तद्वदिति । अविवेकिनां देहा- दावरहपीशब्दयोपिथ्यात्वेऽपि विवकिनां तर्च तौ गौणावित्याशङ््याऽऽइ । आत्मेति) अविविक्तावविवेकीत्थभान्तिरुतावितियावव । आात्पीयेऽपि देहादावात्यनुद्धा्वासी- यत्वे वराहूव सपबुद्धाप्रव. रजृत्वामिति मत्वा परमतनेयसमुपसहराति । तस्मा- दिति! तवाहधियो मिभ्यालेऽपरि कि सिध्यति तदाह । तस्मान्मिथ्येति। न केवकं .विडुषो जीवतोऽप्यशरोरत्वं यक्तिकं कितु श्रौतं चेयाइ । तथा चेति । अन व्रह्म समश्नुत इति पूवैवाक्ये जीवन्मुकिरुक्ता स जीवन्मुक्तो दैहस्योऽपि पृवैवन्न संसारीत्यत् द्ान्तमाह ! तथेति । तत्तत्र जीबन्ुक्तदेहे जीवन्मुक्ते च दान्तः] यथा कोकेऽडिनिल्वैयनी समेनिमकिस्तदीया देदत्वग्वल्मीकादो प्रत्यस्ता पक्षि मृता पूवामवादनाऽऽत्मत्वनानिष्टा वततत तथवेदं विदुषः सरीरं यत्तेन पागिवाऽऽत्पत्तेना- निष्टं तिष्ठतीत्यथेः । ` सपेदृ्टान्तस्य दाशन्तिकमाह } अथेति । तथा्थाऽ यन्द । यथा प्रत्यस्तया त्वचा मुक्तोऽपि तामहमिति -नाहिरमिमन्यतते । तथाऽयं जीवन्मुक्तो , देहस्थोऽपि न तत्रादवियमादधाति । अत एवागरतो. देहामिमानवतो हि `मृतिर्निरु- पाधिः सन्प्राणिति जीवतीति पराणः साक्षी. स च त्रह्ैव तच तेजो विज्ञानं न्योतिरेवे - त्यथेः । तवैव शुत्यन्रमाह । सचक्षुरिति । वस्तुतोऽचक्षुरपरि बाधितनुदच्या सचश्चुरिवेत्यादे योन्यम्‌ | श्रोतेऽथं स्मरतिमपि संवादयति । स्म्रतिरपीति । विदषी १ ज. वेक्रेन उत्प २. "पि स्थि ३ अ. "णानि व्याच ४८. उ, ठ. तच मी।५स. कोदेयघ्रा। & छ "तोऽ" ७ ठ, ठ. "कःस्वकीया लग्बत्मी"। ` | ९ [स०दपाररस्‌०४] आनन्दगिरिकृतटीकासंवरितशांकरभाष्यसमेतानि । ८१ | क्षाणा विदुषः सवेगदच्पसंबन्धं दशयति । तस्मान्नावगतबह्माल- भावस्य ` पथाप्वे ` संसारितखम्‌ । यस्य तु यथापूर्वं संसरित नासाववगतेत्रह्मास्मभाव इत्यनवच्म्‌ । यत्तु पुनर्क्तं श्रवणास्षरा- - चीनयोम॑नननिदिष्यासनयोर्द्चनाद्विधिशेषस्ं ह्मणो न खहूप- पयेव्तायिल्ठमिति । न । अवगत्यथेतवान्मनननिदिष्याश्रनयोः । यदि ह्यवगतं बरह्मान्यत्र विनियुज्येत भपेत्तदा विधिशेषलम्‌ । नतु तदस्ति । मनननिदिष्यासनयोरपि श्रवणवदवगत्पधंल्वात्‌ । . तस्मात्र मरतिपत्तििधिषिषयतया राघ्रप्रमाणकत्वं ` ब्रह्मणः संभवतीत्यतः स्वतञ्नमेव ब्रह्म शाघ्रप्रमाणकं वेदान्तवाक्पंसब- न्वयादिति सिद्धम्‌ । एवं च सर्यथातो ब्रह्मजिज्ञासेति जीवन्मुक्तो परमितायां फकिविमाह । तस्मामेति । प्रमितं जौवनमुक्तिससे तच्छब्दाधैः । . . ` प्रतीतिमालशरीरं षंसारितमनुजानाति । यथेति । ननु बह्मविदमिवास्मा्क संसारिख- ` ` मवाधितमनुमूयते नेत्याह । यस्येति ! साक्षात्कतर्चेरचस्य पवेमिव संसारिचायो- . गादुक्ता वस्तुमात्रोकते रशु्वरूपोक्तिवदयैवत्तेयुपसंहरति । अनव्मिति । वेदान्तेषु , . रास्ति वस्तुमाचोक्तिमेननादिविधिशेपतवेन ब्रह्मक्तेरित्याशङ्न्योक्तमनुवदति | यत्पुन- ; . रिति । ्ुतमाचस्य मननादियोगो नावगतस्येत्याह । नेत्यादिना । वेदान्तानामे- करसे बरह्मणि रक्तेता्तयेनिश्रयः अवणम्‌ । तसिन्नेव श्रुत्यनुसारिण्या युक्व्या .... संभावनाधानं मननम्‌ । श्रुते मते च बुद्धः स्ये्यं॑निदिथ्यासनम्‌ । तेषभिक्यापरोक्षप- -तीतिन्यञ्चकतवे तच्छेषृत्वान्नावगतमन्यत्र विनियुक्तमित्यथेः | भवगतस्यान्धचविनि- योगेऽपि ब्रह्मणो विषिरेषचवं किं न स्यात्तजाऽऽह । यदीति । त्यि मितेऽमिते , वा तद्धियो विध्यापिद्धेरापातद्ेः साक्षात्कारो श्रवणादिषु विहितेषु तेभ्यस्तद्वावान्न तस्य विधिरोषवेदयुपसंहरति । तस्मान्नेति । न च वस्तुपकरणे श्रवणादिविष्ययोगो वाक्यमेदोपगमात्‌ । न च तद्विषये लिडादय इत्यादिमाष्यव्रिरोधस्तस्य ज्ञानवि- ` पिनिरासायेखाव्‌ । अत एवाज प्रतिपत्तिशब्दः । न चैवं वेदान्तानां श्रवणादिविषि- प्रवं वाक्यमेदस्योक्तलाव. | नं चान्वयारिंसिद्धहेतुभविषु तेषु न विधिरववातिऽपि तदमावापाताव्‌ | नियमादृ्टस्योभयत्र तुल्यत्वात्पवौपिक्षाधिकरणात्तस्य ज्ञानोसस्युप- : योगारितिभावः । उक्ते सूरं संयोजयति । अत `इति । विधिशेषत्वेन शाख्ममाण- कत्वािद्धिरिदयतःशब्दाैः । वेदान्तानां विध्यनपेक्षपिद्धनोषिते शंछरारम्मभेदं ममा- णयति | एवंचेति । विधिशेषत्वेन बह्मापणेऽपि शाखं एथगारभ्येतेयाशङ्चाऽऽह । ` „१ क. जञ, यलयुन"। २ क, ज.ज. ट, "ति शा ३क.ख. भात्रे श ४क.छ.ट. ड.द, ` “सतत्व। (न ६४ । ११ ८२ ` -. श्रीमदेपायनप्रणीतव्रहम्त्राणि- , [अ०९ा०१्‌०५्‌ तद्विपयः प्रथ्‌ शाच्रारम्भ उपपद्यते | परतिपत्तिविधिपरतवे ह्यथातो . धर्मजिज्ञासत्येवाऽऽरब्धस्वान एक्‌ शाघछमारभ्येत । आरभ्यमाणं चैवमारमभ्येत 1 अथातः परिशिषटधमेजिज्ञासेति (अथातः क्रत्व थपएरुपार्थयोजिज्ञासाः. [ पू० मीं० ४। १।१.।1 इतिवत्‌ 1 ब्रद्यात्मेक्यावगतिस्त प्रतिज्ञातेति तदय युक्तः शाघ्रारम्भः.जथा- तो ब्रह्मजिज्ञासा" इति । तस्मादहं ब्रह्मास्मीरयेतदवसाना एव स्वे विधयः सर्वाणिं वेत्तराणि प्रमाणानि 1 न हहैयानुपदेयद्रेता- त्मावगतौ निर्विषयाण्यमरमातुकाणि- च ` पमाणानि . भवितुमह्‌-. `. न्तीति । अपि चाऽऽहुः । | ` (जोणमिथ्यात्मनो ऽस्त पुत्रदेहांदिवाधनात्‌ । सहह्यात्माऽहमित्येवं बोधे कायं कथं भवेत्‌ ॥. श्रतिपत्तीति । ` नन्वा. काण्डे बाद्क्रियाविधिरषिगतो -मानज्ञानषिधेक्चाराय ` काण्डान्तरमारभ्यते नेत्याह । आरभ्यमाणं चेति । देहादिंसाघ्यकमेविचारानन्तयैमये लयुक्तम्‌ । तस्येव चित्तशुद्धिढारा ज्ञानविपिव्रिचारोपयोगितोऽतःक्षव्दायेः तत्र चातु- 1यकरमुदाहरणमाई । अथात इति | तुतायं श्रुत्यादंमिः रेषरापित्वं सिद्धं सत्यनन्तर्‌ . रोषिणेव शेषस्य प्रयुक्तिसंभवात्को नाम कतर पैकुरुते को वा पृरूषायौयाति कत्वषै- - . पुरुषाथयोजिंज्ञासा ज्ञातुमिच्छा पवत्ति चुथोदौ प्रतिज्ञासूजवदिदमपि बरूयाद । न चैवं व्रवीति । तस्मान्नोक्तविमागषीरिल्यथेः । तवत्मतेऽपि कथं प्रयगारम्भः शाघ्रस्ये- त्यारङ्व्य मयफलभदृादित्याह 1 ब्रहेति । स्वातयेण बघ्नासेक्यनिष्ठत्वे वेदान्तानां तदेव तास्विकमिति कथं दैताठम्बनस्य विधिकाण्डस्याध्यक्षदेश्च मानतेत्यारङ्यो- पसह्रन्परिदरति । तस्मादिति -1 अ्धैतथियो भेदाधिष्ठानमानविरोषित्वं तच्छ- ` व्दाथेः | इति ना ज्ञानं परगरृष्टम्‌ ¡ तस्मादिलुक्तं हेतुं व्यनक्ति । नहीति तचप्ता- , ; लषात्कारे तदज्ञानध्वस्तौ तदुत्थमाादिसमेदध्वस्तरवियावस्थायमिवाशेषो व्यवहार ` इत्यथैः । कायौ सिद्धे बह्मण्यद्रये सिद्धा वेदान्तमानतेत्युपसंह मितिशब्दः 1 ` ` न केवलमस्माभिरयमर्थोऽम्युपगतः कि. चन्येरपि बहमविद्विरित्याह । अपि चेति। सत्पारमायक्रमवापितं त्रह्माहमित्यव . बो जाते पृचदेदादेः सत्ताबाधनान्मायामाच- . त्वावगमाद्यमहमवेति .पुत्रादावहममिमानस्य गौणालसनो मनुष्योऽहमिति देहादवह-.. ।ममानस्य च॒ [मथ्यात्मनाऽसत्वे कायं कथं मवेत्तज्निमित्तामावाद्विषिविषेयादिन्यव-,. . ˆ ` १ क्ष. "तिष्तप्रा २कृ, ख, उपकरते। (न ०श्पा०रस्‌०४। भानन्दगिरिकत्दीकासंवस्तिशांकरभाष्यसमेतानि । ८३ ` अन्वेष्टव्पालमविन्ननापाक्परपातुत्वमास्मनः । ` अन्विष्टः स्थापमतेव पाप्मदोषादिवर्जितः ॥ ` ` देहासमप्रत्पया यद्रत्पमाणत्वेन कल्पितः खीकिकं तद्भदेवेदं प्रमाणं त्वारमनिंश्चयात्‌"' इति ॥ ४ ॥८४) | ` इति चतुःसूत्री समप्रौ | = ` एवं तावद्वेदान्तवाक्यानां बरह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पयेण समन्वितानामन्तरेणापि का्यानुपवेशं ब्रह्मणि पर्थव- सानयुक्तम्‌ । ब्रह्म च सर्वजनं सवशक्ति जगदुत्पत्ति स्थितिनाशका- रणमित्युक्तप्‌ । सख्यादयस्तु परिनिितं वस्तु परमाणोान्तरग- , .म्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुभिमानास्त- ` त्परतयेव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्ये- . . षु छष्टिविषयेष्वनुमानेनेव कर्येण कारणं लिरुक्षयिषितम्‌ । ` नह्वाऽस्पेत्याशङ्कचाऽऽह । अन्वेषटव्येति । य आत्माऽपहतपाप्मेयादि श्रुतिसिद् ` भात्माऽन्वे्टव्यः सोऽन्पे्टव्य इवि भुतेः। तद्विज्ञानात्पूवेमासनो मातृ परम्रतैवानविशटः सन्निदोषः परमात्मा स्यादतोऽन्वयग्यतिरेकाभ्यामात्मनो मातृखमाविं्कमिद्थेः।तस्या- - विद्ये कथमध्यक्षा्टीनां श्रुवेश्च मानवा कारणदोषादित्याशङ्चांऽऽह । देहेति । यथा देहाविरिक्तात्पवादे कल्पिवाऽपि देहात्पत्वषीग्येवहारीङ्तया मानमिष्यते तथा. तस्व्‌- , साक्षाचकारपयंन्तं व्यवषहाराङ्गत्वद्यदहारे बाधामावाचाध्यक्षाचतखविेदकमपि व्याव- हारिकं मानं श्रुतेस्तु वणेदष्यौदिवदालधीहेतोस्ताचिक्येव मानवेत्यथः | २. | (४) ` ~ -. इति चतुःसूत्री समाप्ता । शाखा चतुर्भिः सजैः संक्षिप्य वक््यमाणायिकरणानामपुनस्क्त्मथं वक्तं वृत्तं संकी- तैति । एवमिति । तेषां ततफरुतवे हेतुस्तात्र्यणपि । कायोन्विते ब्रह्मणि तात्वयं ` तेषापित्याशङन्याऽऽह । अन्तरेणेति । सथन्वयपूत्ाथमनू चातीततूत्रचयायेमनुवदति | ब्रह्म चेति | उक्ते लक्षणे तदपिव्यापिशङ्कायां निरासस्य सावकारत्वाह्रद्यणो. जि- _ . -ज्ञास्यस्य लक्षणमपि शाघीयस्योक्तमित्यथैः । तस्मिन्ब्रह्मणि िद्धं समन्वये समन्वया- -. ध्यायसमाप्तेरुत्तरसंद मानथेक्यमित्यारङ््याऽऽह । सां ख्यादयस्त्विति । सिद्धेऽथं . मानत्वविरोधिकायीनुप्रवेरो पत्युक्तेऽपि ब्रह्मण्येव समन्वयो नान्यत्रेत्यनिषरणो द्र्य कारणताविरोषेपधानारिवादमिरासायोत्तरसंदमे . इत्यथैः । परिनिषटिव्य मानन्व- = ईैगम्यते तत्संवादादिना तच वेदान्ताप्रामाण्यान्न चतो जगद्धवुशर्य सिध्यतीति चेत्तारं १ ज. ठिलक्षयिषन्ति ! २ठ. द, ढ, "तं मा ३८. द. ट. चदे नि॥ ४ठ. द. द, “प्सम्ये ष ४ । . श्रीमदेपायनयणीतव्रद्यघ्रज्ाणि- [अरश्पारध्स्‌०५] प्रधानपकपसंयोगा नित्पानुमेया इति सांख्या मन्यन्ते) काणा- शस्त्वेतेभ्प एवे वाक्येभ्य ईश्वर निमित्तकारणमतुमिमत अरणे समवापिष्छारणम्‌ । एवमन्येऽपि तार्किका वाक्याभासमु- क्त्याभासावषटम्भाः पर्वेपक्षवादिन इदोत्तिषठन्ते 1 तन्न पदवाक्पः ्माणत्तेनाऽऽचार्येण वेदान्तवाक्यानां ब्रह्मावगतिपरस्वदडनाप वाक्याभासयकत्याभापपतिपत्तपः पूर्वपक्षीकृत्य निराक्रियन्ते । तन केन मानेन तद्धेतधीरिलयाशङ्व्योक्तम्‌ । पधानादीनी ति । का तदि वदान्तान्‌। गतः पराथनुमानतेत्याइ । तस्परतयेति । हेत्वा्नुक्तेस्तेषां न प्राथानुमानठलाः छम्याऽऽह । सैष्वित्ति । तेजसा सोम्य शुङ्गेन सन्मूढमन्विच्छत्यारपवनुमानत्य भादीत्वथैः । कायेलिद्धकमनुमानं बहव गमयिष्यतीत्याशङ्कच सु खदुःखमाहालकः काये तादभेव कारणमनुमापयीत्याई । भरथानेति । वस्याचेदनस्य॒स्वाोमावात्पुमयेषवृ- पतो पसि मानं वाच्यमिति मलाऽऽह । पुरुषेति । वुद्धौ यः प्रतिविम्बः स. ताद ` शविम्भ्रपवैकः परतिविम्बत्वादपणे मुखामासवदिलयेः । सेबन्धामावि ताद्थ्योयो- गात्तत्रामि मानाकाङ्क्षायां विमतं चेतनसंयुक्तमचेतनत्वौद्रम्यादिवदिति बुद्धा स्‌ योगग्महणम्‌ | मतान्तरमाह । काणादास्त्विति । यदो वा इमानायाष्तवक्यन्वा यच्छनब्दोपनन्पेन सिद्धवनगद्धेतपरामशचत्कायं वदुद्धिमत्कतकामति सामान्यवा ₹- छादीश्वरं कलपयन्तीखथः | स्वपरिमाणादल्पपरिमाणारन्धं पारं दषा चमा कायं . तथेति सम्वायिववेन चदविषानणन्कल्पयन्वीत्यादं । अर्पूश्चेति । असदा इदमग्र ` जासीित्यादिवाकयामासारीपदेर्निरन्वयनाङद्टा एथिव्यदेरपि चथा नषटस्पाप्तत एवोतत्तिरिलयादियक्यामासाबद्विववादे माध्यमिकादयो विरोषिनो मवन्तीयाहं । एव- पिति । वादिविपतिवतीर्कत्वा तन्निरासायोत्तरथन्थमवतारयति | तनेति । तच वादिषु मिन्नपरस्थानेषु सत्छखिति यावत. । वाक्यामाप्तषु युक्त्यामाप्तषु च प्रतिपत्तिर्यषां ते वथा । उत्तरअन्धेता्पयंगुक्त्वा सदैवे यादौ सच्छव्दितमीक्षिवृ सवज्ञ जगड्पादान प्रषानं व्रदैवेति वादिविवादन्क्ञावचज्ञानाम्यां संशयय्यानन्वराधिकरणपूवेपक्षमाहं । तत्रेति ! स्वं समुदायतात्प्यं सपतम्यथैः । सवैज्ञे जगद्धेतौ समन्वयोक्त्या तच्ैतन्य्‌- ` माक्षिष्य सम्यत इत्ययिकरणसेगतिः । नाना्चाखास्थस्पुट व्र्मलिङ्गवाकयानां ब्रह्मण्येव समन्वयोक्तेः श्रलयादिसंगव्यः ! तखम्ीति रच्छब्दितेमधानेकयसंपत्तिः पशप । पिद्धान्ते चिदात्मनो अैक्यं एकम्‌ । पकषेण षयते सवं . जगदस्ति ब्रह्मापि ` १ र. "वप्रः" २क. ख. ठ, द. द. "तादर्भवदि" ३ स्त, "णादार * क, ख. "पत्तिरक्त। त५ ५ छ, *न्यस्थितं समुदायता। ६ ठ, इ, ठ, 'तप्राधान्येने. _ ` । [जर श्पा० सू ०५] आनन्द्भिरिकृतदीकासिवख्तिश्चाकरभाष्यसमेतानि । -<५ सख्याः प्रधानं त्रिगुणमचेतनं जगतः कारणमिति मन्य- माना आहुः । यानि वेदान्तवाक्यानिं सवेज्ञस्य सवैशक्तेत्रं्यणो जगत्कारणत्वं . दशंयन्तीत्यवोचस्तानि ्रधानंकारणपक्षेऽपि योजयितुं शक्यन्ते । स्रक्वे तावत्मधानस्यापि स्वषिकार- विषयगुपप्यते । एव सवेन्ञखमप्युपपद्यते { कथम्‌ । यत्तु ज्ञानं मन्यसे सं सच्चधमेः 'स्वात्संनायते ज्ञानम्‌” (भगरगी०९२।१७) इति स्मृतेः । तेन च स्वधर्मेण ज्ञानेन का्य॑करणवन्तः पुरुषाः ` सर्वज्ञा योगिनः प्रसिद्धाः च्छस्य हि निरतिशयोत्कषे स्वेज्ञवं भरसिद्धय्‌ । न केवरुस्पाकायेकरणस्य पुरुषस्योपरुन्धिमात्रस्य सवेष किंचिरुज्तप्वं वा कस्पयितुं शक्यम्‌ । त्रिगुणसात्त प्रधा- नस्प सवेज्ञानकारणशरतं सत्वं भधानावस्थायामपि -विद्यत इति ्रधानस्पाचेतनस्येव सतः सवेज्ञतमुपचयंते वेदान्तवाक्ेष्ववश्यं . च तयाऽपि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्नानशक्तिमच्येनेव सवे- माने ततो विञ्षिनषटि | त्रिगुणमिति । परिणामयोग्यत्वमाइ । भचेतनमिति । साख्यीयमवं श्रुतिविरोषाच्यान्यपित्यारुम्याऽऽह । यानीति । जीवास्यचित्पतिबि- भ्चानां स्वतो विमजननियमेनेकीकरणरशक्तयो न प्रधानस्याचेतनस्येत्यन्यदेव सवेशक्ति- -मदेषटव्यमित्याशङ्कन्यं चित्परिविम्बानायनुत्पा्त्वादत्पा्ायंशाक्तिरस्यापि स्याद्दियाह। ` सर्वेति । पथाऽपि कतोऽस्याचेवनत्वे सवैज्ञता तच्ाऽऽह ! एवमिति । यस्य न ज्ञत्व- ` मेव तस्य कुतः सवैनज्ञतेत्याह । कथमिति । प्रधाने ज्ञानकतेत्वं संमावयतुं ज्ञानख- रूपमाह | यदिति । मनृक्तज्ञामेन चैवनानमिव योगिनां सवज्ञत्वात्तद चेतनं प्रधानं -कथं तेन सवैञच॑मच्युते तत्ाऽऽइ । तेनेति । कायैकरणवन्त इलचेतन्यमुक्तमू । ` तत्रापि चेतनांशस्येव सवैन्ञत्वं सखस्य सहायतया तदुत्कषान्वयन्यविरेकयोरन्यथा- सिद्धेरियाशङ्म्याऽऽह । स्वस्येति । केवरव्यविरेकाभावान्न चेतनां रास्येव .सेज्ञते- व्यथः । किच तस्य सवैज्ञत्वं दुज्ञनं चिन्मात्रस्य ज्ञानकवृत्वायोगादेयाई .। नेति 1 ` -का्यकरणविरडित्ित्वाच नास्य ज्ञानकवैतेयाह । अका्यंति.। पृणैत्वाच . ठथेलाह । पुरुषस्येति । प्रधानावस्थायां गुणप्ताम्ये -सचोत्कष।योगान्न. चस्य तच्छतं सावक््यमिया- - रङ्न्याऽऽह । त्रिशणत्वादिति । न च ज्ञानप्रदिबन्धकरजस्तमसोरपिं . तव भावान्न -सावैल््य म्‌ } वस्तुतस्तद्धावेऽपि माणवकस्यानित्ववत्तदुपचारात्तदाह । उपचयंत इति । गोणसुर्ययो्मर्ये संपमययान्यरूयमरहणमाशङ्न्वाऽऽइ । अवश्यमिति । वच हेतुमाह । १, र, “नाश्नाऽऽुः । २ क, ल. “कवमु। ३ क, जल, ठ “मैकार। > ठ..द. द. "हितलाः। द ` श्रीमैपायनपर्णीतव्रद्यसजाणि- [अ०९पा०१्‌०९] बञत्वमभ्युपगन्तग्यम्‌.। नहि सर्वविषयं ज्ञानं ऊुवंदेव बह्म वतते । . तथाहि । ज्ञानस्य नित्यत्वे ज्ञानक्रियां भरति स्वतत्रपं ब्रह्मणो ` हीयेत । अथानित्यं तदिति ज्ञानक्रिपाया उप्रमेताऽपि ब्रह्म । ` - तदा सर्वन्नानशक्तिमच्वेनेव सर्वज्ञटवमापतति । अपि च प्रागुत्पत्तेः सवेक।रकशृन्यं ब्रद्येप्यते त्वया । न च ज्ञानसाधनानां शरीरे .. न्दरिपादीनामभवि ज्ञानोत्पत्तिः कस्यवचिहुपपन्ना । अपि च प्रधा. नस्यानेकारमकस्य परिणामसभवात्कारणस्योपपत्तिभदादिवत्‌ । नासंहतस्यैका्मकस्य ब्रह्मण इत्येवं पाप्र इदं -यूत्र्मारभ्पते । क्षतेनाशब्दम्‌ ॥ ८ ॥ न सख्पपरिकस्पितमचेतनं प्रधानं जगतः कारणं शक्यं षेदा- न्तेष्वाश्रपितुम्‌ । अर्ब्द हि तत्कथमरब्दत्वमी्षतेरीक्षितूष्व- श्रवणात्कारणस्प | कथम्‌ । एवं हि श्रूयते । “सदेव सोम्पेद- मग्र आसीदेकमेवाद्वितीयम्‌" { छन्दौ० & { २। ९] इस्युप- क्रम्य (तदैक्षत बहु स्यां प्रजायेयेति तत्तजोऽखजत' { छान्दो० .. नहीति । तथाचे काऽनुपपत्तिरियाशङ्क्य तज्ज्ञानं नित्यमनिंयं वेति विकंपयंति । तथाहीति 1 उत्राऽऽयं दूषयति | ज्ञानेति { दितीयमन्‌ च खमतर्सिंदधन्तंमाहं | अथे- त्पादिना । अनित्यज्ञानपक्े बरह्मणः सवैन्नानश्तिमसेनैवं सवैनज्ञवेयत्र देखन्तरमाक्षै् _ अपि चेति । तथाऽपि वस्य सवैविषये ज्ञानं किमिति नोते त्ांऽऽह । न चेति । आदिषदेन ज्ञेयज्ञत्ादिसंयरः । उभयत्र प्यनुप्प्रत्तिसाभ्ये कथं पक्षविरोषपक्षपतत इदा- -दाङ्कष्य परधानपक्षे विङेषमाई [ अपि चेति । एकस्यापि बद्मणः साम्रीसंनिवानाक्तार- णत्वमाञ्ञङ्चं तस्यासङ्कताददयत्वाच नैवमित्याह । नेत्ति { नगद्पादानवादिवेदा- न्वारनां पानेपस्वेति पवेपक्षमन्‌् सवेण सिद्धान्तयति । एवमिति । सूतस्य नमूद व्याचष्टे । नेति. । तत्र सौजमेव देतुमादं 1 अशब्दं हीति 1 सेवेते सच्छर्दैस्य तच्छब्दत्वान्राहव्द्वमित्याई । कथमिति | सौनं प्रदमवतंयि - व्याकरोति | ईक्ष तेरिति। अनुमेयं परधानं हित्वा तदूनुवीदिशुतिसिद्धस्यं कथं कारंमिदयाह्‌ । - कथमिति । कार्येण कारणमा्मनुमातुं क्यं न रद्विशेषस्तंचं श्रुतिरेव - मानमिति ` मत्वाऽऽह } एवं हीति । श्रतोरदनेस्य वेतनायेत्वमाह | तदेक्षतेति । केचिरी- लितारमीश्वरं सद्वितीयं संगिरंन्ते तान्प्रत्याह । एकमेवेतिं । तस्योपरदिनीचैत्वमाह । बहु स्यामिति । ईक्षणफरमांह ! तदिति । तदाकारं वायुं च सद्र केः पृष्टव- ` १६ हिंस्वदासा २ज. श उपमे ३८,दद, शानु ४ ठ. द. ट, "दानतवार्थ। - ` जरप्पारएूण्वे] आनन्दगिरिङृतदीकासंवरितिांकप्माष्यतमेतानि । ८७ .. . ` ६।५।३ [ इति । तत्रेदं शब्दवाच्यं नामरूपष्याकृतं जगलाशु- ` . प्षत्तेः सदात्मनाऽवधायं . तस्येव परृतस्य सच्छब्दवाच्पस्पे्ष- णपरं तेजःपश्वतेः सष्ूतं दशयति ।.तथाऽन्यन्न (मात्मा वा श्दमेक एवाग्र आसीत्‌ । नान्यतिकिचन मिषत्‌ । स ॒शक्षत खोकानु ` खजा इति । स इमाक्मीकानदखजतः' [एत ० १।.१] इतीक्षापूर्दिकमिव छष्टिमाचषटे । फचिच्र षोडशकरं पुरुषं प्रस्तु- ` त्याऽऽह। सि दैक्षाचक्रे स प्ाणमस्रजतः [ प्रश्ष०६।३] ` इति । ईक्षतेरिति च धालवथनिरदेशोऽमिमेतो यजतेरितिवन्न धातु- निदेशः । तेन "पः सवेन्नः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेत- द्रह्म नाम हपमन्नं च नायते' [ युण्ड० १९।१।९] इत्येव मादीन्यपि . सर्वज्े्वरकारणपराणि वाक्यान्युदाहतैव्यानि । देत्यंथैः । शुतेरनुमिताथौनुवादित्व्युदासाथेमथेमाह । तत्रेत्यादिना | उकैश्रुतिः ्म्यथेः । छन्दोगश्रुतिवदैतरेयश्रुतिरपि प्रधानवादविरोधिनीत्याद । तथेति । ` ` परषचलत्सचाक्रान्तमिति यावत्‌ । पश्चशरुतिरपिमधानकारणतां वारथतीस्याह 1 $चिच्चेति-। स प्राणमसृजत पाणाच्छद्धं खं वायुन्योतिरापः एथिवीन्द्रियं मनोऽन्न- नादी तपो मन्राः कमे लोका ठोकेषु नाम चेदयुक्ताः “षोडशकलाः । इकिश्तपौ 1तुनिरैश इति .स्मरणादीक्षतेरिति रितपा धातुखरूपकथनान्न तस्य ॒चेतनोपादान- वस्ाधनतेत्याशङ्कचाऽऽह । .ईक्षतेरितीति ! विषयिणा विषयस्य छक्षणादित्यथैः । ` ` सिद्धा चेयं लक्षणेलाह । यजतेरितिवदिति । समे स्थितम्‌ । ईइतिकतेग्यतावि- मय॑ज॑तेः पूववम्‌ । इतिकरतैव्यतायाः सौीयोदिषु विरूतिष्वविधानादनितिकतेन्यता- त्वि मापे पलयुच्यते । यथा ठोके शाकादिषु सिद्धेषु वदन्त्योदसं पचेति । तथेह सेदधवच्छय सामान्येनेतिकतेव्यैताकरणं विहितं तस्याश्च विकरूतिष्वविषेः सौयोदीनां वेकतियागानां दश्चोदिप्रकतिविदितपूर्वेतिकतेग्यतावखमिति । तजन यथा. यनतेरिति रामो ृदीतस्तयेहापीक्षतेरिवीक्षणमिथेः । इक्षतरिदुक्तेरथेपरत्वे वाक्यान्तराण्यपि पथानपक्षमातिकपायात्र श्रूचितानि मवन्तीत्याहं । तेनेति । सामान्यतः स्वेज्ञो विशे- [तः स्विदिति मेदः । ज्ञानमयं ज्ञानात्मकं तपौ ने लायासरूपमेतद्भन्मं जायमानं देरण्यग्रभौरूयं, कार्यम्‌ । नाम देवदत्तादि । रुपं नीटपीतादि ।. अन्नं तीहि यवाद 4 मादिषदेन ज्ञः काककारो गुणी सपैवि्यः स कारणमित्यादि रदीवम्‌ । सिद्धान्तमुप~ # ताश प्राची प्रतीची दक्षिणोदीचीयेशचः प्रकाशवान्पादः 1 परयिव्यन्तारकषं यौः समुद्र इति द्विती. ; १ अभिः सूयैशवन्द्रमा विञुदिति तृतीयः । प्राणशधुः शत्रं वागिति चतुथः एवं वा कठाःपोडश । १क. ख, उक्ता धरु २ अ. “व्यता क ३ क. ख. 2, ठः < सूनरितानि । ` <८ श्ीमैपायनयनीतत्रहसत्राणि- = [जरएा०धस्‌०५] ` यत्तूक्तं सत्वधर्मेण ज्ञानेन ` स्वज्ञं पधानं भविष्यतीति । तनोप- ` पद्यते ।. न हि प्रधानाबस्थापां गुणस्ाम्यात्सत्वधमां ज्ञानं संभवति । ननूक्तं सवेज्ञानशक्तिमत्वेन सर्वज्ञं भविष्यतीति । तदपि नोपपद्यते । यदि गुणसाम्पे सति सचवव्यपाश्रयां ज्ञानदाक्तिमाभित्यं ज्ञानशक्तिमन्वेन सवेज्ञं प्रधानयुच्येत्त कामं रजस्तमोग्यपाश्चयामपि ज्ञानपरतिबन्धशक्तिमाभित्य किंचिच््ञ- मुच्येत । अपि च नासाक्षिका सच्वढृत्तिजानाति नाभिधीयते । न च॑चेतनस्य प्रधानस्य साक्षित्वमस्ति । तस्मादनुपयनं ग्रधानस्य सर्वज्ञत्वम्‌ । योगिनां तु चेतनत्वाल्सच्वोत्कषनि- भित्तं सरवन्नत्वयुपपन्नमित्यनुदाहरणप्‌ । अथ पुनः साक्षिनिमि- तमीक्षितृत्वं अ्धानस्य कल्प्येत यथाऽभ्रिनिमित्तमयःपिण्डादे- दैग्पृस्वम्‌। तथा सति यत्निमित्तमीक्षितरतं रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः कारणमिति युक्तम्‌ । यत्पुनरुक्तं ब्रह्मणोऽपि न्‌ मुख्यं सरव्ञत्वगुपपद्ते निस्यज्ञानक्रियते ज्ञानक्रियां ` मरति पाच परोक्तमनुबदति ! यच्छितिं \ पधाने गुणानां तुल्यतया सखकाथस्य ज्ञान स्थेवाप्तेमवे सवेज्ञतवं दूरनिरस्तमियाह । तमेति । ओपचारिकं सवेज्ञत्वमुकतं स्मार- यति । नन्विति । सत्वस्य सृष्ष्मरूपेण ज्ञानहेतुत्वेवदितरयोरपि तेनाऽऽलमना तत्म- , विब्न्धकत्वान्न सवेज्ञतेत्याहं । तदपीति ! केवलसच्ववृततेज्ञौनत्वमुपेत्य स्वधर्मेण ` तेन न सवेजञतेदुक्तम्‌। इदानीं न केवला सच्ववृत्तिज्ञोनं कितु तदमिव्यक्तश्वित्मकाशस्त- थाविज्ञानवच्ं च न मरधानस्यत्याई । अपि चेति | ताह प्रधानमेव चिदालना परिणतमवच्छेदकवृत्याल्मना विपरिणंस्यतते नेत्याह । न चेति । इेतुरचेतनप्येयुक्तः। प्रानस्यासवैज्ैत्वमुक्तं निगमयति । तस्मादिति । अचेतनस्याज्ञातत्वं तच्छब्दरायेः। पराक्ते हृष्टास विवर याते | योगिनां चिति ¡ सचोत्कर्षोऽपि चेतनस्योपकरांति नचेतनस्य प्रषानस्यान्वस्येवाऽऽदरचोत्कषै इल्यः । सेश्वररास्यमतमाहं } अथेति । यस्य खतो नेक्षिवृत्वे तस्य कथं तद्न्यरुतमपि स्यादित्याराङ्याऽऽइ । यथेति ।. र धवेन सिद्धान्तयति । तथेति । सिद्धान्ते परोक्तामनुपपत्तिमनुमाषते । यत्पुनरिति । ~~~ # अन्धस्येव । † रैरण्यगभेमतम्‌ 1 १ क. ज.अ,ट, ध्यं सु५२८. ३, ठ. शत्वं नि निर श्पा० स्‌ ०५] आनन्दगिरिकतटीकासंबलितिशांकरष्यसमेतानि । ८९ ` ` स्वातश्यासंभवादित्यत्नोच्यते । इदं ` तावद्धवान्परष्टव्यः. । कर्थं निस्यज्ञानक्रियत्वे सवेज्ञत्वह्ानिरिति । यस्य हि सवैविषयावभा- सनक्षमं ज्ञानं नित्यमस्ति सोऽसवेज्ञ इति. विरतिषिद्धम्‌ । अनि- त्यत्वे हिं ज्ञानस्य कदाचिल्लानाति कदाचिन्न जानांतीत्यसवन्न- ` त्वमपि स्या्ासो ज्ञाननित्यत्वे दोषोऽस्ति । ज्ञाननित्यसे ज्ञानवि- षयः स्वातञयम्यपदेशौ नोपपद्यत इति चेन्न । प्रततोष्ण्यप्रकशे- ऽपि सवितरि दहति प्रकाशयतीति स्वातरतयव्यपदेश्चदच्ैनात्‌ । नतु सवितुदाह्यपकारयसंयोगे सति दहति प्रकाशयतीति व्यप- , देश्यः स्पा तु ब्रह्मणः धरागुत्प्तेज्नोनकमसंयोगोऽस्तीति विषमो ,. इश्ान्तः । नासत्पपि कमणि सविता प्रकाशत इति कवत्वन्यप- देशदशैनदिवमसत्यपि ज्ञानकर्मणि ब्रह्मणस्तदेक्षतेति क्तव्य- पदेशोपपत्तेन वषम्यम्‌ । कमौपक्नायां तु ब्रह्मणीप्षितुखश्ुतयः छतराुपपननाः । किं पुनस्तत्कमं यत्पागुत्पत्तरीन्वरज्ञानस्य तस्य मुरूयं सवैज्ञवै मतिजानीते । अत्रेति । ततर प्कत्यनुपपत्तं निरसितुं एच्छति। इदमिति । प्रकत्ययोभावात्यययायोमावाद्रा बह्मणोऽसवेज्ञतेति यरश्नमेव प्रकटयति फथमिति । प्रथं प्रत्याह । यस्येति । उक्तं व्यतिरेकद्वारा विवृणोति । अनि- . त्यते हीति । द्वितीयं शङते । ज्ञानेति । खतो नित्यस्यापि ज्ञानस्य तत्तदथौव- ` च्छिन्नस्य कायैत्वात्तन्न स्वातदरयं प्रत्ययाथी बरह्मणः सिष्यवीत्याद । नेत्यादिना । वैषम्यं शङ्कते । नन्विति । अ्द्मणोऽपि विषयसंबन्पे जानातीति स्यादित्याशङ््या- ऽऽह । नचिति । यत्र खावश्रयं तत्र क्रियाश्रयत्वमेवान्यमिचारादिति दूषयति । नासत्यपीति । मकाशतरकमेकलतात्तथान्यपदेशेऽपरि जानातेः सक्भेकत्वत्कमोमवि तथा- व्यपदेशो न स्यादित्याशङ्ग्याऽऽह । कर्भेति । परत्यथेवत्पत्ययायेस्यापि बाषाभा- ` वा्सुतरामियुक्तम्‌ । यथा कुम्भकारस्य व्याचिकीिताकारस्य खोपाघ्यन्तःकरण- परिणतिरीक्षणं तथा बह्मणोऽप्यवियायाः स्वोपधिरनादिपवृत्तसगसैस्कारायाः प्र्यहेतु- . करमेक्षयोत्थापितसंस्कारारिनिपित्तवशेन सर्गोन्मुखा परिणविरीक्षणम्‌ | ततोऽन्यस्य मुसूयस्यासंभवादिदमेव मुख्यम्‌ । तज चास्याऽऽदिकवुरास्त कतरतेति भवः | नन्वपेक्षित कमे बह्ममो मिन्नममिन्नं वाऽऽये वद्दवैतहानिष्वितीये - सवेन्ञत्वासिदिरित्याइ । कि- मिति 1 वन्नामरूपाभ्यपिवेत्यादिश्रुतेः सवस्य कायेपप थस्य नामरूप्रतमकत्वात्तयोश्च ` १ ठ. *शेऽपलयपि । २ घ. ज. यण दक्षि ३ ठ, ड. ठ. 'रोक्षानु ४ उ. ठ, ब्रह्मापि । ५८, ड, द, "तयार ६ क, ^रस्वो ख. 'पस्योपा 1७ उ. इर ट, दिशस्‌. । ५ | । ॥ ९० श्रीपहेपायनपणातब्रह्महजनाणि- [अ ०श्ण०९स्‌०५] िषंथो भवतीति । तचखान्यत्वाभ्यामनिवंचनीये नामष्पे अ- व्याकृते स्याचिकीर्धिते इति व्रूमः । यत्पसादाद्धि योगिनामप्य- . तीतानागतविषयं भत्यक्षं ज्ञानभिच्छन्ति योगरासविदः । किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य स॒ष्टिस्थितिसंहतिवि- पयं निंत्यज्ञानं भवतीति । यदप्युक्तं परागुत्पत्तेबदह्मणः शरीरा- दिसंचन्धमन्तरेणेक्षितरुत्वमनुपपन्नमिति । न तचो्यमवतरति । सवितुप्रकाशवह्दयणो ज्ञानस्वषूपनित्यत्वे ज्ञानसाधनपेक्षासुष- पत्तेः । अपि चाविद्यादिमतः ससारिणः शरीरायपेक्ना ज्ञानोत्प- त्तिः स्यान ज्ञानमरत्तिबन्धकारणरहितस्येश्वरस्य ! मच्रो चेमावी- ग्वरस्य शरीराचनपेक्षतामनावरणज्ञानतां च दशयतः । न तस्य बघ्मणो मेदामेदाभ्यां दुमेणलौननैवमि्याह्‌ । तच्चेति । प्रगेव तयोः षवे सगोषि- दविमागङ्गन्याऽऽइ । अव्याकृते इत्ति । तयोस्वथा खामान्ये कुतः सृशटिरियाशङ्यो- त्तं व्याचिकीर्पिते इति । निरीश्वरवादिने परति ब्रह्मणः सवज्ञत्वमुक्त्वा सेन्वरवादिनं प्रत्याह । यत्प्रसादादिति । ततः पत्यक्चेतनविगमोऽन्तरायामावश्चेति योगमचस्य मक्तिविकेषादावित हैश्रस्तमनुर्हारि ज्ञानैराग्यादिनेति 'तद्वाप्यस्य च द्ेयो- गर्चाघछ्लविद इलुक्तमपिना सूप्चितं कैयुत्तिकं ` न्यायमाह । किम्विति । तथाच सेश्वरवदे वद्मणः सावैह्यमनायासरुम्यमिति शेषः । जीवस्येवेश्वरस्वापि ज्ञानानु- गुणहेत्वपेक्षामनुवदति । यदपीति । वस्तुतो निलयस्य खत देत्वनपेक्षत्वानैवमियादं | न तर्दति | वदेव व्यतिरेकेण साधयति । अपरि चेति । अविद्या मिथ्याज्ञानम्‌ । जा- दिशब्देनासिमतारिरुक्तः । ननु संसारिणोऽपि ज्ञानस्य निय्त्वौत्तत्.हेत्वपेक्षा स्याचे- दौश्वरस्यापि स्याद्भेदार्दिलयाशङ्कयाऽऽविचं मेद मादाय विरषमाह । न ज्ञानेति } ` सोऽपि ज्ञानपरतिवन्धकारणवानितरवन्चेतनत्वादतस्वस्यापि देदापक्षा - ज्ञानोस- तरिरित्याज्ञङ्कय काठात्ययापदिष्टव्वमाह । म्रौ - चेति । चकारः शङ्कानिरासाथैः | कार्यं हरीर करणमिन्द्रियजातं , समः समानजातीयोऽम्यपिको विजातीयो दश्यत इति ननाऽन्विवं दयं मानामावपरम्‌ । सत्छसच्रादिनाऽनवगा्त्वं परत्वम्‌ । शक्ति- मूलकारणं मावा तस्याः विविधत्वमाकासायशेषाकारत्वम । देतिह्माचिद्धा साः न यामाणिकौवि वक्तं श्रूयत इदयुक्तम्‌ । उक्तमायानुसारित्वं खामाविकत्वं ज्ञानमेव बलं तेन क्रिया जगतः सगा्या सा च खाभाविकीति |. अपाणिरमि अदीताऽपादोऽगि जवनो वेगवद्िहरणवानचक्षरपि पश्यल्यक्ऽि शणोति किं बहुना सवैमपि वेदनयोग्वं ` 4. ट. पथीभ्‌"।२क. घ, ज. निल ज्ञाः) ३ क, "लान्मैव' 1 ४ क. ख, ठ. द. ठ, "न्न.हे1. | [० प्पा०ु०५] आनन्दगिरिङ्तटीकासेवकितिशांकरभाष्यसमेतानि। ९९ , ८ कार्यं करणं च विद्यते न तत्सपश्वास्यधिकश्च हश्यते । पराऽस्य रक्तिविविथेव श्रूयते स्वाभाविमी ज्ञानवरुक्रिया च" ["ेता०६।८] इति । अपाणिपादो जवनो ग्रहीता पर्यत्यचक्चः स गृणो- त्यकणैः । स वेत्ति वेच न च तस्यास्ति वेत्ता तमाहुरग्यं पुरुषं महान्तम्‌ (शेता ० ३।१९] इत्ति.च। नतु नास्ति तव ज्ञानपरतिव- ` न्धकारणवानीन्वरादन्यः संसारी नान्योऽतीऽस्ति द्रष्ट नान्योऽ- : ततोऽस्ति विज्ञाता' [तरद ० २।७।२३] इति श्रुतेः । तत्र किमिदयु- च्यते संसारिणः शरीराचपेक्ना ज्ञानोत्पत्तिर्नश्वरस्येति । अत्रो- , च्यते । सत्यं नेश्वरादन्यः संसारी तथाऽपि देहादिसंषातोपाधि- सन्ध इष्यत एव धटकरकभिरिगदाद्युपाधिसषवन्ध इव व्योश्च- स्तत्कृतश्च शब्दप्रत्ययव्यवहारो खोकस्य टष्टो घषटच्छिद्रं कर- कादिच्छिद्रमित्पादिराकाशाव्यतिरेकेऽपि । तत्कृता चाऽऽकारो धटयकशादिमेदमिथ्याह्द्धिरदषा । तयेहपि देहादिसंघातोपाधि- संबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याब्ुदधिः । दश्यते चाऽऽत्मन कायेकरणनपेक्षो वेत्ति पयेवसितं तसिन्वेदितृत्वमवो न तस्यान्यो वोकताऽस्ति निस- स्फुरणत्वाच त चाऽऽदिकत।रं महान्तमाचक्षते ब्मविदां न च तन्पहखमपिक्षिक- मिति :पुरुषपद्‌म्‌ । अविद्यारिमतः संसारिणो देहाचपेक्षा ज्ञानोत्पत्तिनैश्वरस्येयनाप- सिद्धान्वं शङ्कते । नन्विति । न केवकमपराद्वान्वादीश्वरादन्यो न संसारी. कितु _ ` श्रुतरिविरोषादपीत्याह । नेति । व्यतिरिक्ते संसारिण्यसतति विमागो्तिरयुकफेति एलि--. , व तमाह । तत्रेति । स्वामविकमीप्ाभिकं वाऽन्यत्वं नास्तीवि विकल्पयति । अनेति | व्राऽऽचमङ्घकरोति । सत्यमिति । दितीये प्रत्याह । तथाऽपीति । रत्छ- मन्यत्वं . चेषटमेवेतिं शेषः । अपरे।च्छन्नस्य पार्‌ च्छन्न(पापक्तनन्धं द्ट- न्तमाह | घटेतिः| विमतौ ततो मिन्नावपुनरुकतशब्दपीगम्यत्वाद्वरादविरित्याश- ङ्न्य व्यभिचारमाह । तत्छृतश्चेति । उपापिसंबन्धस्वच्छब्दाथैः । इेपुमदाकाञे साध्यं व्याववेयति । आकारेति । तरस्य तवतो मेदामवेऽपाति यावक्‌ | परापरयां- स्ताविकमेदामवि कथं तत्ययेत्याशङ्याऽऽह । तत्कृतेति । पवेवत्तच्छन्द्ः-। चट न्तस्थमर्थं दाष्टान्तिके योजयति । तथेति । चिदात्मा सप्तम्यथेः. | विशिष्टोपाषियो- गाद्‌ विवेकस्तेन रुतेच्येतव्‌ । व्योमादावनात्मनि भान्तिसमवेऽपि कथमात्मति स्वप्रकाशे स्यादियाशङ्क्याऽऽह । दृश्यते चेति । तचतोऽपिरिक्स्यैव सत आत्मिन इवि १ ज, तस्य वे २ ल. ^तुमादायाऽऽका"। ९२ शरीमदेपायनप्रणीतव्रह्मसतराणि- [अ०शपा०१्‌०६] एव सतो देहादिसंघातेऽनात्मन्यात्मत्वाभिनिगेशो मिथ्याबुद्धि मात्रेणे ¡ सति चेवं संसारित्वे देदापेक्षमीत्ितृत्वमपपनं सं- सारिणः । यदप्युक्तं प्रधानस्पानेकात्मकलान्मदादिवत्कारण- त्वोपपततिंनासंहतस्यः ब्रह्मण इति । तत्मधानस्पाशब्दत्वेनेव भत्युक्तम्‌ । यथा तु त्कैणापि ब्रह्मण एव कारणत्वं निर्बहु शक्यते न प्रधानादीनां तथा प्रपश्चपिष्यति (न विरक्षणत्वा- दस्य" [० सू° अ० २९४] इत्येवमादिना ॥ ५ ॥ अत्राऽऽह । दुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षित्रखश्रवणा- दिति। तदन्यथाऽप्युपपद्यतेऽचेतनेऽपि चेतनवहुपचारदशेनात्‌। यथा प्रत्यासनपतनतां नयाः कूरस्याऽऽरक्ष्य कूर पिपतिषती- त्पचेतनेऽपि कूरे चेतनवदुपचारो दृष्टस्तद्रदचेतनेऽपि पधाने परत्यासनसर्भे चेतनवदुपचारो भविष्यति तदेक्षतेति । यथा रोके कश्चिचेतनः सरात्वा युक्त्वा चापराहे रामं रथेन समिष्यामीती- प्षित्वाऽनन्तरं तथेव नियमेन प्रवतंते.। तथा प्रधानमपि मरहदा- ` योजना । तन्न कारणमाह । पिथ्येति । पूवेधान्वेरेव सेस्कारदारोत्तर्ान्तिकारणत- मवधारयितुं तन्मानमहणं न कितु तद्धेतोर्विचारासहत्वं व॑कुमतो हेतवन्तरमविरुदधम्‌ । उपाधिद्वारा चिदात्मनि सैसारित्वेऽपि यर्ते किं जातं वदा । सति चेति । इश्वर स्यासंसारिणो महाकाङस्थानीयस्य तदनपेक्षमीक्षिवृत्वमिति शेषः । प्रधानस्य परोक्तं सवेज्ञतवं निरस्य ब्रह्मणस्तदुपपत्तिरुक्ता संमति ` प्रधानस्यैव कारणत्वयोम्यतेुक्तमनु- वदति । यदपीति 1 ठस्य कारणत्व शब्दतस्तकंतो वा नाऽऽद्य इत्याह । तदिति । द्वितीय निरस्यति । यथा चित्ति ॥ ५॥ 1 प्रधानस्य न कारण्तेत्युक्ते सतीक्षितृत्वस्य चेतनकारणत्वहतोव्येमिचारं चोद्‌- यति । अत्रेति । उक्तमनू्य व्यभिचारं स्फोटयति । यदुक्तमिति । हेतुश्रवणं तदा प्रागृष्टमन्यथाऽपि जगत्कारणस्याचेवनृत्वेऽपीययेः । कथमुपृत्तिनौहि तज युख्यमीक्षि- तत्व तत्राऽऽह । अचेतनेऽपींतति । तदेव दृष्टान्तेन व्याचष्ट | प्रत्पासमेति । तथाऽ- क पि कथं प्रधाने तैक्षतेति व्यपदेशस्तचाऽऽड । तद्भदिति । उपचारे निमित्तं मद्या- सननेत्यादिं । तथाविषेऽपि परधने सिसूक्षतीवि स्यात्कथरक्षतेति तत्र चेतनवदितिं. । विरुक्तं दान्तं न्याकुबौणो ठौकिकेक्ित्रसाम्यानियत क्रियाकारित्वादिध्थमुक्तिरियाह। यथेति । तस्मादिति नियतयृत्तिमस्ं हेतूरुतम्‌ । मुख्यगौगयोमुरूयग्रहणं न्याय्य १, ज. "ण पूते । स। घ. "ग पूर्वेण । स" २ घ. "त्तिैकालक्य । ३ स्न. वन्तु कुत । खक. तजाइइ्द्‌ ! ५ ठ. ड. द, “ति । विसद्धद"+ € ठ, इ, द, (देया .[अ०१पा०१स्‌०९] आनन्दगिरिकतदीकासवटितरश्षाकरभाष्यसमेतानि । ९३ द्याकारेण नियमेन प्रवतेते । तस्माच्ेतनवहुपचर्य॑ते । कस्मात्पुनः . कारणाद्विहाय -युख्यमीक्षितृत्वमोपचारिकं कर्प्यते | “तत्तेज -एेक्षत'” [छान्दो ° ६ ।२। २] “ता आप देक्षन्त” [ छन्दो ° ६।२।४ ] इति चाचेतनयोरप्यपूजसोश्चतनवहुपचारदशेनात्‌ । तस्मात्सत्कतृकमपीक्षणमोपचारिकमिति गम्यते । उपचारप्राये वचनादित्येवं पराप्र इदं सूत्रमारभ्यते ॥ ` | . गोणशरत्राऽऽस्मशब्दा्‌ ॥&॥ यदुक्तं पधानमचेतनं सच्छब्दवाच्यं तसिमन्नोपचारिकं ईक्षतिरषे- जसोरिवेति तदसत्‌ । कस्मात्‌ । आत्मशब्दात्‌ । “सदेव सोम्ये दमग्र आसीत्‌" [ छान्दो ६ । २। १ ] इत्युपक्रम्य “तदैक्षत [ छान्दो ६ । २।३ ] ^'तत्तेजोऽछजत'” [छान्दो ° ६।२।३] इति च तेजोवन्नानां उष्टियुक्त्वा तदेव प्रकृतं सदीक्षितर तानि च तेजोबत्रानि देवताशब्देन परामृरयाऽ ऽह “सेयं देवतेक्षत' ` ५ हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविशय - नामरूपे व्याकरवाणि " [ छन्दो० ६।२] इति । तन मिति. सिद्धान्ती. शङ्कते । कस्मादिति । गौणेक्षणर्सनिषिना समाधत्ते । तत्तेन इति ष दशेनदौपचारिकं सतोऽपीक्षतृत्वमिति संबन्धः । संनिधिफठमाई । तस्मादिति । तच्छब्दार्थ व्याकरोति । उपचारेति । तदपाये वत्रकफरणे । इतिशब्दः , शङ्धोपक्रम- स्थक्रियापदसंबन्धी । व्यमिचारशङ्कामनू्य सूचमुत्तरतेनावतारयति । . एवमिति । - भनुबाद्मागं विमजते । यदुक्तमिति । परिहारमागं व्याकतुं ननथमुक्त्वा प्रश्नद्वारा हेतुमाह । तदसदिति । परमतं निरसितुं परकरणमनुसंदघानो हेतु व्याचष्टे । सदे- वैति । सेति परकूतसदात्मोक्तिरियमिषि सेनिदिरेकषितृत्वनिरदैशो देवतेयलौकिकतवमु- क्तम्‌ } इक्षणमभिनयाति । हन्तेति । सूक्ष्ममूतसगौनन्तरं तावता व्यवहारायोगात्तद्षे- क्षायामिह्यथः । सृष्टिवाक्यनोक्तानि पेज)वन्नानि निर्दिशाति । इमा इति । सृक्ष्ममूतानां ग्यवहाराङ्गत्वेनं पात्यक््याततेषु देवतारब्दोऽनेन परवस॒ष्ट्यनुमूतेन जीवेन प्राणधुपिहैतु- - नाऽऽत्मना सद्ूपेण यथोक्ता देवताः सगौनन्तरं प्रविदय नाम रूपं चेति विखष्टमासमन्ता-. त्करवाणी्ति परा देवतेक्षितवतीत्यथैः । ननु सा जीवमात्मशब्देनामिधत्ताम्‌। तथाऽपि प्रथानस्य गौणमीक्षितृत्वं किं न स्यात्तत्राऽऽह । तत्रेति । ईक्षणवाकयं सक्ठम्यथेः । जीवस्य चेतनत्वादचेतनप्रधानस्य तदात्मत्वायोगादिलधेः । तस्यापि प्राणात्मना , १ ज, "रिवीक्ष। २ ख. "नाप्रयक्षतवात्ते । ९४ शरीमदेपायनप्रणीतव्रहमहमनाणि- - [गरश्पा०प्‌०६] . यदि प्रधानमचेतनं शुणदत्येक्षित् करुप्येत तदेव भकृतत्वा- ` स्तेयं देवतेति परागृर्येत । न तदा देवता जीवमात्मशब्देना- मिदध्यात्‌ । जीवों हि नाम चेतनः शरीराध्यक्षः प्राणानां धार पित्ता त्मसिद्धर्नकंचनाच । स कथमचेतनस्य प्रधानस्पाऽऽ- त्मा भवेत्‌ । आत्मा हि नाम स्वष्टपं नाचेतनस्य प्रधानस्य चेतनो जीवः स्वं भवितुमर्हति । अथ तु चेतनं ब्रह्म. युख्य- मीक्षित परिश्यते तस्य जीवविंषय आत्मशब्द पयोग उपपद्यते । तथा “स य एषोऽणिमैतदात्म्पभिदश सर्वं तत्सत्यर स आत्मा _ तत्वमसि श्वेतकेतो "” [ छान्दो ° ६।८।७ ] इत्यत्र स आसति कृतं सदणिमानमात्मानमात्मराब्देनोपदिश्य तत्वमसि श्वतके- तो इति चेतनस्य भ्वेतकेतोरारमत्वेनोपदिशति । अप्रेनसोस्तु वि- परथानकायेलात्तश्य वासित्नात्मस्न्दः स्यादियाशङ्च जीवखरूपमाई । जीवो हीति । तस्य तदीयंचेतन्यस्य च पसिद्धव्यरथो निपातौ । चेतनत हेतुः शरीरेति | ` तत्र जीवरब्द्पवृत्तो निमित्तमाह । प्राणानामिति । उक्तचेतनस्य जीवत्वे मानमाह । ` सिद्धेरिति । प्राणविषयतेनापि कोकिकी प्रसिद्धिः स्यदियाराङ््य जीव माणधा- रण इति धात्वथौनुरोधादुक्तश्वेतनो जीव इयां । निवेचनाच्चेति । सिद्धे जीवस्य - चैतन्ये फकितिमाह । स कथमिति । भत्मशचब्दाथै वदन्नपंभवं साधयति । आसा हीति । पूवेवन्निपातौ । संसायेसंसारिणोविरोषाचन्पत्तेऽपि ब्रह्मणो जीवे कथमास- ` पदं परयुक्तमियाशङ्न्याऽऽह । अथ सिति । तच्ववोऽविरोधाद्रष्टितो विरोषस्य बि- म्बप्रतिविम्बयोव्यैमिचाराजीवन्रघैकयाद्रद्यणो जीवे युक्तमात्मपदमित्यथेः | जीवे सत आल्मशब्दान्न तत्मधानमियुक्त्वा ` विधान्तरेण हैतं न्याचष्टे । तथेति । यः सदा- ख्यः स एषोऽणिमाऽणोभौवो मावमविनोरमेदादणुरित्येतदैतदात्म्यमेवदात्मनो -माव एेतदात्म्यम्‌ । अयमपि प्रयोगो मवितुपरः सवेमिदं जगदे वदात्मकमिति यावत्‌ । पर- मसूष्षमं॑सवौत्मकं सदेव सत्यं . पारमार्थिके तच्ं मृक्तिकेत्येव सलयापिति .खा- न्तस्थावधारणस्यात्रापि संबन्धाचत्सत्यं . स सवैस्याऽऽत्मा निरूपचरिते . रूपं हे श्ेप्केतो त्वं च नासि संसासे. कितु पदेव वघ्नेयक्षरयोजना । तज्रपि- क्षितं प्रतीकमादाय विवक्षितमाह । इत्यत्रेति । तथा च चेतनस्याऽऽत्मशब्दान्न ` तस्य प्रधानतेत्ययेः । यलपुनरुपचारपायपादीक्षिवृचं सतोऽपि गौणमिति तजाऽऽ- इ । अप्तैजसोरित्विति । युक्तमीक्षितृतवस्य गौणत्वमिति संबन्धस्तच हेतुरितिरन्द्‌ः स च प्रत्येकं सेवध्यते | यतश्चेतनन्यापारं परति विषयत्वेन निर्द्ात्तयोरचेतनत्व- - १, "गेत त" २ छ. त्तिनि ३ ठ. ड, ढ. स एव ए ४ क. ततोऽपि 1 [जिर पपार स्‌ ७] भनन्दगिरिकतटीकासंबरितिचांकरभाष्यसमेत्ानि । ९९ षयत्वादचेत्तनखं नामरूपव्याकरणादौ च प्रयोज्यत्वेनेव निद शात्‌ । न चाऽऽ त्मशब्दव(त्कचिन्युख्यत्वे कारणमस्तीति युक्तं कूख्वद्रणत्वमीक्षितृतस्य । तयोरपि च सदधिषटिततपिक्षेवेक्षि- - चुत्वम्‌ । सतस्त्वात्मशब्दान्न ` गोणमीक्षितृत्वमि्युक्तम्‌ ॥ ६ ॥ .अथोच्येताचेतनेऽपि प्रधाने भवत्यात्मशब्द आत्मनः सर्वार्थका- रित्वाचयथा राज्ञः सर्वाथंकारिणि भ्रत्य भवत्यात्मशब्दौ ममाऽऽ- त्मा भद्रसेन इति । परधानं हि पुरुषस्याऽऽत्मनो भोगापवर्भौ कुवेदुपकरोति राज्ञ इव भत्यः संधिविग्रहादिषु वतमानः अथवैक एवाऽऽत्मशब्दश्चेतनाचेतनविषयो भविष्यति भूतातेन्द्रिपासेति च अयोगदर्चनात्‌ । यथेक एव ज्योतिःशब्दः क्रतुज्वख्नविषयः। तन कुत एतदात्मशब्दरादीक्षतेरगोणत्वमित्यत उत्तरं पठति । म्‌। आदिपदेन मवेशनियमनादिसंमहः | यतश्च तत्र तच मयोज्यतेनैव तयोरुक्तिर्यस्माच सदीक्षितत्वस्य मुख्यत्वहेत्वात्मशब्द्वत्तयोरीक्षितत्वस्य मुख्यत्वे हेतुनं दषटस्तस्माक्कु- . ठस्य गुणवृत्या पिपतिषावद्यक्तमप्तेजसोरगोणमीक्षितृ्वमिययैः । तर्द प्रायपाठस्य का गतिरियाशङ््य मुख्यत्वस्यौत्सागिकत्वाद्गीणेनातुल्यच्वाद्िशयानुदये प्ायवचनमर्विचि- त्करमित्यमिपेयापेजसोरमि मर्यमेवेक्षणमाश्रयणीये न गौणमिदाई । तयोरपीति । कारगेक्षणं कार्य कक्षणयोच्यते चेत्तत्रापि कथं मुर्यतेयाशङ्म्याऽऽह । सत- स्त्विति ॥ ९६ ॥ न भत्मकञब्दोऽमि प्रधाने गौणः स्यादिति चोदयति | अथेति । गौणे प्रयोगे -गणयोगं दशयति । आत्मन इति । खगाथैस्यापि कमणः खगेशब्दानदेत्ववदात्मथे- मपि प्रधानं नाऽऽत्मब्दाहैमित्याशङ्याऽऽह । यथेति । प्रानस्य मूत्ययचैतन्या- मावादात्मायेपवृच्ययोगान्नाऽऽत्माथेकारितेत्याशङ्व्याऽऽइ । प्रधानं हीति । मूत्यस्य ` राज्ञि विवेकाविवेकाम्याममभ्यदयाचहेतुत्वान्न द्टान्ततेयाकङ्योपकारित्माचं तुल्य- मित्याह । राज्ञ इति । गौणत्वं निरधितुमुक्तात्मशब्दस्य न गीणततेलपरितुष्यन्नाह । अथवेति । पवानेऽपरि शक्तिकल्पने. गौरवमाङ्ग्च वृद्धपयोग।दनेकन शक्तिसिदधेनैव- मित्याह | भूतात्मेति पधाना्मा परमास्मा चति चकाराथः । तत्राऽऽत्मशब्दस्याऽऽ- . त्मन्येव मुख्या वृत्तिः मघानादौ गौणीलयाश्चङ््य मिन्नातीययोरेकशब्द्परयोगे शक्तिद- यमेव कल्प्यमित्याह । यथेति । आ्मक्ब्दसाधारेण्ये फकितमाइ । तत्रेति । शङ्ोत्तर- त्वेन सूत्रे पातयति । अत इति । हेतुमाच्स्य सूतरै भानात्सूतसूनस्यनजमाङष्य पच~ - ९ ` श्रीमहेपायनपणातव्रह्मदूनाणि- [अण०्श्पा०१सू्‌०७] तनिष्ठस्य मोक्षोपदेशात्‌ ॥७1॥। न भधानमदेतनमात्मराब्दारुम्बनं भवितुमहेति । "स आत्मा इति गरकृतं सदणिमानमादाय (“तत्वमसि श्वेतकेतो” [ छान्दो ° ६।८७ ] इति चेतनस्यं श्वेतकेतोरमक्षयितव्यस्य तनिष्ठायुप- दिश्य “आचार्यवान्पुरुषो वेदः तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य" इति मोभोपदे्ात्‌ । यदि हचेतनं पधा- नं सच्छब्दवाच्यं तदसीति आहयेन्युगक्षं चेतनं सन्तमचेतनोऽ- सीति तदा विपरीत्तवादि शां पुरुषस्यानथायेत्यप्रमाणं स्पात्‌ । नतु निरदैषं शाच्रमपरमाणं करपयितुं युक्तम्‌ । यदि चाज्ञस्य सत्तो युम॒क्षोरचेतनमनात्मानमात्मेत्युपदिश्चेखमाणभूतं शासं स श्रदधानतयाऽन्धगोखङ्खन्यायेन तदा्म्ट न प्रि जानीते । नेति । तन हेतु सूज व्याचष्टे । स इत्यादिना । साक्षितवेनाहंकारा्य- ध्यासनिरासयोग्यतां वक्तु चेतनस्येलुक्तम्‌ । रेक्यापारोक्ष्यपरमितिपरतिबन्धनिवतेकं सूचयति । आचार्यैवानिति । उक्तप्रमिल्या - सवैवन्धननिवृच्या देहादिंदृषेरपि निव- ततिपराप्रौ प्रारन्धकमेणा तदृषट्यनुवृत्तिमाचषे । तस्येति | कथं ताह परारन्धकमेनिवृ- ततिरिलाशङू्य भोगादिति मन्वानो तरते । यावदिति | अरन्धकमेष्व्तावपि कथं . देहादिधीष्वस्तिरिलयाङञङ््याप्रतिबन्धारिलयाह । अथेति । उत्तमपुरुषस्तूमयच प्रथम- पुरुषे छान्दसत्वात्‌ । सांर्यपक्षेऽपरि मोक्षोपदेशोपपत्तिमाशङ््याऽऽह । यदीति 1 तदा चेवनं सन्तं मुमृक्षुमचेतनोऽसीति चुवच्छाघ्रं॒त्िपरीतवादिं मृत्वा पुंसोऽनथौ- येति रत्वा स्याद्परमाणमिवि योजना । अस्तु शाच्रापमाण्यं नेत्याह । नचिति । ` त्मनो जडेक्यमपि सत्याचैक्यवदनवच्छिन्नतया शाघ्रपरमेयमिलय शङ्न्याऽऽह | यदि चेति } राछक्ते विन्वासवुद्धौ हेतुमाह । श्रदधानतयेति । अनात्मन्यात्- इटं नासौ यनजेदियत्र ठोकिकं द्टान्तमाह । अन्धेति । कश्चित्किल पश्चिमचेता गहनविपिनसमीपसंचारिपाथे पतितमतिदुःखितं विनषटष्षद्रंयमपि पुरूपापसदमवरो- क्य वद्न्तिकमुपसृप्य विपरलब्धुमिच्छन्पच्छति किमिति मवताऽपिवहुतरगोगवय।दि- सेचारसकीर्णे दुगे माग प्रचुरपरिणतवरक्षुरोपणादिपयिवृतकान्तारपरिसरे परिदाय: सहायसंपदमास्यते । स च विवेकपरसचयविधुरो मधुरां गिरमुपश्ुत्य सहर्षं सम- भाष्व । दैवोपहतः पिहितनयनयुगुलो बताई ` कयाऽपि. विधया पन्यानमेन- ` | १छष.ख स्य मोक्ष। ड 'देशनाव्‌ । ३८, ननं स ४क. "पि सपादे" ५८. "वं पु। £ क. "च्छनपृच्छकमि। | ~ ---------------- ^~“ "~ ~¬ ~~ ,- ------ ------~ [अर्पा० १०७] आनन्दगिरिकृतरीकासंवरितश्ाकरभाप्यस्षमेतानि । ९७ ` . त्यजतध्यतिरिक्तं चाऽऽत्मानं न प्रतिपयेत तथा सति पर- , षाथाद्विहन्येतानथं च ऋच्छेत्‌ । तस्मा्था स्वर्गा्धिनोऽग्नि- . हतिादिसाधनं यथाभूतयपदिशति तथा युमभ्नोरपि -“ स आत्मा ` तत्वमसि श्वेतकेतो ” ५ छान्दो ०.६।९९।३ > इतति यथाभरतमे- वाऽऽत्मानयुपदिशतीति युक्तम्‌ । एषं च सति तप्तपरथ॒ग्रहण-. मोप्षदृष्टान्तेन सत्पामिसंधस्य मोक्षोपदेश उपपद्यते । अन्यथा हगुख्ये सदारमतन्त्वोपदेशे 'अहमुक्यमस्मि' ( ए० आर ० २।९। २।६) इति विद्यादित्तिवस्संपन्माजमिदमनित्पफरं स्पात्‌ |. मासा नानाविषवन्पुनिकरपरिपूरितमातिसविधमापि गरं लिगमिषुरिरैवासमर्थो ` बष्ुतिथमत्यवाहयम्‌ । संप्रति तु भवतो दिष्टया दृष्टस्य दष्टिपथपवतीर्ण समास्रादितमनोरथं डोकसागराड्त्तीणैमात्मानमालक्ष्य ठन्धलक्ष्यो .निवेतोऽसि । स ` च विपरहिष्सुः रिक्षाविपक्षमुक्षाणमभ्यारशदेशनिवासिनयुखपादिं चरन्तमाकर्य्यास्य तु पुच्छ गृहीत्वा गच्छतु भवानेषं त्वाऽभिमतं नगरं नेष्यतीयामाप्य तदनुमोदनपुरःसरं पुरुषं पञ्चमानीय तदीयल ङं माहयामस । स च रहीततदीयवारपिर्विविषा वेद्नास्त- ` दाहि इवस्वतो नीयमानोऽनुमवन्नपि नगरजिगमिषया वदाप्यादेषुरा्षदाद्या च स्वयमुपात्तं प्रवरुबङीवदैयूनश्वरममङ्कं परित्यक्तं नेव पियं दधार । स च भूयो भयौ भूयसीयातनाः प्रतिरुभ्य परेम्सितमप्रतिपचेव महति मोहसागरे निपतितः । तेनेव न्यायेनायमपि श्रद्धालु त्वादनात्मनि शाछ्लाहितामात्मष्टिमस्यजन्ननथमामी मवेदित्यथेः। आत्मा जडाद्थौन्तरं तत्सा्नित्वाद्रसाक्षिवदियतिरिकात्मविया पुरूषाथमागीं स्यादि ` त्याशङ्क्याऽऽगमविरोधान्मेवमित्याइ । तद्यतिरिक्तं चेति । आत्मज्ञानाभवे दोप- , माह । तथेति । विहतिगुक्तिमक्त्वाभावः । अनात्मनिष्ठते दोषमाह । अनथ चेत्ति। ` वास्ति पेत्यामिगच्छन्ति ये क चाऽऽत्महनो जना इति शरुतेरित्यथेः | परमते तन्नि- छानपपत्तेः सदालत्वोपदेसमिच्छता सतश्चेतनच्वमेटग्यमित्युपसंहरति । तस्मादिति। नन्वारोपेणामि शार ध्यानोपदेशात्कयं तथयामूतमेबोपदिरतीषि नियम्यतेऽत्राऽऽइ्‌। एवं चेति । कस्यचिदारोपितचोरत्वस्य सत्येन तपं प्रशु॑शहतो मोक्षो द्स्तेन .. दन्तेन सत्ये ब्रह्मण्यमिसंधिमतो मोक्षस्तथा परश्च तपरं प्रतिग्ह्णातीत्य्ोक्तः. सच. तवतो वस्त्पदेश्ञे यंमवरीत्यथैः। सदात्मववोक्तेरारोपिताथैतेऽपि सत्यामिसंषिहिद्धिये्य ` स्यादद्धत्यादिष्यानवाक्ये वदृषटरित्याशङ्न्याऽऽइ । अन्यथेति । उक्यं प्राणः | महावाक्योत्थं ज्ञानमिदमुच्यतेः । तस्य . संपन्मा्त्वेनानित्यफरुत्वे फक्तमाइ । # ` १ ज. शथे चयन । १ । ९८ . ` श्रीमटेपायनप्रणीतन्रह्यस्न्ाणि- (अन्पा० पस्‌] ` तत्न मोक्षोपदेश नोपपद्येत । तस्मान सदगिमन्पात्मशब्दस्य गोणत्वम्‌ । श्रत्ये तु स्वामिशत्यभेदस्य मरत्यक्षत्वादुपपना माणं आत्मशब्दो ममाऽ ऽस्मा भद्रसेन इति । अपिच कवचिद्राणः राव्दो दृष्ट इति नैतावता शन्दप्रमाणकेऽ गोणी कल्पना न्याय्या सर्वत्नाना्वासपषट्रात्‌ । यत्तं चेतनाचेतनयोः साधारण आत्म शाब्दः क्रतज्वछनयोसिवि ज्योतिःशब्दं इति । तन्न । अनेकां त्वस्यान्याय्यत्वात्‌ । तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्च तनत्वोपचाराद्भतादिषु प्रयुज्यते भृतात्मेनिद्रयात्मेति च । साधा- रणत्वेऽप्यात्मशब्दस्य न प्रकरणयुपपदं वा किविनिश्वायकम- न्तरेणान्यतरदृत्तिता निधौरथितुं -राक्यते । न चात्राचेतनस्य निश्चायकं किचित्कारणर्मास्ति। परकृतं तु सदीक्ितसनिहितश्ेतनः ® ~ तत्रति । मोक्षस्य तद्रादिमिर्नित्यत्वोपगमादिलयथेः । मोक्षोपदेशस्य परपक्षेऽप्यनुपप- ततिमुक्त्वोपसंहरति । तस्मादिति । द्टान्ते गोणत्वमद्ीकरोति 1 भरत्येतिं । इत- . ` श्चाऽऽत्मञब्दस्य द्टान्तन प्रधानविषयतया न गौणतेत्याह । अपि चेति । मुख्या ` यायोगो गुणयोगश्च गोत्वे हेतु; | तद्भावेऽपि तत्कल्पनाऽतिप्रसङ्धिनीति हेत्वन्त- रमेव स्फोरयति | कचिदिति । अन्यादिशब्दानां माणवकादिषु गोणत्वद्न्या दृह- . नादिष्वपि तव्यसक्तेरित्याहं । सर्वत्रेति । गौणत्वं निरस्य साधारण्यं निरपतितुमनुव- दति } यचिति । एकत्र मुख्यज्ञब्दस्य तद्योगादन्यतरं वृत्तिसंभवे तापि शक्तिकल्पने गौरवाननेवमित्याह । तन्नेति । कचिचखगलयाऽनेकाधेतेत्यथैः । प्रधानमांत्मशब्दस्यं मुख्योऽथ्तदवििकादन्यच तच्छब्द्तेत्याशङ्कयाऽऽप्त्यादिनिमित्तस्य चेतने मुख्यत्वा- ततरेवाऽऽत्मक्ब्दस्य गुख्यतेत्याह । तस्मादित्ति । कथं ताहि मूतात्मे्यादिवाक्यमि- . त्याशङ्य जीवेक्यान्यासातश्वकोज्चासमम्‌तानागिन्द्रियाणां चाऽऽत्मशब्दत्वं परमात्तै- क्यार'पत्यवानस्य प्ररूतेरित्याह । त्रैतनत्वेति । अप्त्याचुपापेरात्मशब्दस्य चेतने मुर्यव्वे मधानेऽपि . तथेव तन्युख्यत्वसिद्धेः साधारण्यभित्याशङ्क्ाऽऽह | साधारग- त्वेऽपीचि । परमसूक्ष्मशक्त्यात्पकपरुत्यथीणिमशब्दात्तनाब्यसि द्ेस्तदविषयत्वमास- राब्दस्य शक्यं निश्चेठुमित्यारङ्कय शक्तेरप्यन्तस्यचिदास्मनि निरङ्शमणीयस्तवमि- त्याह । न चेति । अतेति पकरणोकिः- ¡ किचित्मकरणमुपपद्‌ वेत्यथ; |. कथ तरि चेतनविपयतेत्याराङ्न्य करमेण परकरणोपपदे ` दशयति । परकृतं चिति ¡ चेतनसंनि- घानेऽपि तस्य तच्वमसीत्यचेतनग्रघानतादात्म्योक्तेररेतः संनिपिरित्यागशङ्कचाऽऽह ।` १८. मिनिमभृ ड. ञ्‌, "त्यं चेत ३ क, ख. स्फोरयति । ४ छ. श तद्न्त्ति न~ +न = न [भ०श्पा०शस्‌०<] आनन्दगिरिकतदीकाषयङिवर्शाकरमाष्यसमेतानि ।.९९ भ्वेतकेतु; । नहि चैतनस्य शेतकेतीरचेतन आत्मा संभववीत्य- वोचाम । तस्माच्चेतनविषय इहाऽऽत्मशब्द इति निश्चीयते । ज्यो- तिःरव्दोऽपि छोकिकेन भयोगेण ज्वरन एव द्रटोऽथवादकदस्पि- . तेन तु जनसह स्यन क्रतो मव्रत्त इत्यदृष्टान्तः। अथवा प्वै- सूत्र. एवाऽऽत्मशब्दं निर्स्तपमस्तगोणसाधारणत्वशङ्तया व्याख्याय ततः स्वतच्न एष प्रधानकारणनिराकरणहेदुव्यांख्येयः। स्तन्निष्ठस्य मोक्षोपदेशात्त्‌'इति । तस्मान्ाचेतनं पधानं सच्छब्द- च्यम्‌ ॥ ७॥ फुतश्च न प्रधान सच्छब्दवाच्यम्‌ । [त हंयसावेचनाच् । < ॥ य्नात्मैव प्रधानं सच्छब्दवाच्यम्‌ ! स आत्मा तमसि ' इतीहापदिष्टं स्पात्स तद्पदेशश्चवणादनात्मन्ञतया तनिष्ठ मा नहीति । चेतने पकरणादिमवे फठिवमाह । तस्मादिति ¦ जीवेनाऽऽत्मना स आत्मो च वाक्यमित्युक्तम्‌ । आत्मशब्दसाधारण्ये दष्टान्तितं ज्योतिःशब्दं विषटयति । ज्योतिःरशब्दोऽपीति | कथं ` तहि वसन्ते वसन्ते ज्योतिषा यजेतेत्यच कालविधौ प्रङुतन्योतिष्टोमे न्योतिःशब्दस्तत्राऽऽइ । अथेवादेति । कतमानि ज्योतीषीत्यु- क्त्वेतानि वाव तानि ज्योतीषि य एतस्य स्तोमा इत्यथवादेन काल्पतं ज्वखनेन्‌ सादृश्यं त्रिवृदादिस्तोमानां फकप्रकारकत्वम्‌ । ततो ज्योतिष्ेन निरूपितत्रिवृदादि- स्तुतिसमुदायत्वार्ज्योतिष्टोमे ज्योतिःशब्दः | तस्मदिकस्याऽऽत्मराब्दस्यनिकसाधा- . रण्येनेदमदाहरणमित्ययेः | आत्मशब्दाईदिति पृवैसूत्रोक्तहेतुसाधकतया तच्छेषत्वेन ` , सूचनं व्योख्यायाधुना खतत्रहेतुपरतया व्याकरोति । अथवेति । निरस्ता गौणत्वस्य साधारणत्वस्य ' च शङ्का यस्मात्स तथा तस्य भावस्तत्ता तयाऽऽत्मदांब्दुं व्याख्यायेति संबन्धः 1 सतश्वेतनंस्य च तादारस्यवचनं पृवेसूत्रोक्तो हेतुः । सदथनिषठस्य मुकक्तेू- ` पपरानन्दैकयोक्तैश्च चितो' न प्रधनैक्यंमिपि हेवन्तरपिहोच्यत इत्याह । तत इति।, चेतर्मचितनयोरैक्यायोगादचेतननिष्टतया चेतनस्य मोक्षोपदेशासिद्धेः ' भिद्धमुपस्‌- ` हरति। तस्मांनेति ॥ ७ ॥ | । | यथा कश्चिदरुन्धतीं दशयित निकटस्थां स्थां तारापि्यं सेति दशयत्येवं द्ज्ञ- ` यत्वादालतचस्याऽऽदौ पधानात्पत्ववचनात्तदेव. सच्छब्दमितिं शङ्ते । कुतश्चेति । सूजमत्तरम्‌ । हेयत्वेति । तद्याख्यातं हेयलोक्ते प्रतियोगिनीं प्रसञ्जयति । यढ॑ति। १, न्तेज्यो। २ क. तं ज्वालेतज्व। ९०५० श्रीमदैपायनपणीतब्रह्मचूज्ाणि- ० श्पा०१्‌ ०८] भूदिवि शुख्यमात्मानशुपदिदिक्षुस्तस्य देयं ब्रूयात्‌ । यथाऽ रन्धतीं दिदरशंपिषुस्तस्सर्मापस्थां स्थरां तारामयुखूयां मथमम- रन्धतीति ग्राहयित्वा तां प्रत्याख्याय पश्चाद रुम्धतीमेव ग्राहयति तद्नायमास्मेति ब्रूयात्‌ । न चेवमवोचत्‌ । सन्मात्रा्मावगतिनि- छव हि षष्टप्रपाठकपरिसमापि र्यते । चरब्दः प्रतिज्ञाविरोधाभ्यु-. चयप्रददोनार्थः । सत्यपि हेत्ववचने प्रतिज्ञाविरोधः भरसषञ्येत । हि कारणविज्ञानाद्धि सवं विज्ञातमिति प्रतिज्ञातम्‌ “उत तमादेश- --. ` मप्रक्ष्पो येनाश्तं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्‌" (छा- न्दो ° ६।९।२) इति । “ कथं तु भगवः स आदेशो भवति "` ` इति “यथा सोम्येकेन मृत्तिण्डेन स्वं मन्मयं विज्ञातं स्याद्रा चारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्‌! । [ छन्दो ६।१।२ ] “एवे सोम्य स आदशो भवति" [ छान्दो ०६।९।६] एेक्ययुक्त्वा तस्निराकरणं पङ्पक्षालनमनुसरतीलयाशङ्कय परोक्तं दष्टान्तेन प्रयाह । यथेति । प्रतियोगिपरािमुक्त्वा तत्िषषप्रनाथेमाह ¡ न चेति ] तच हेतुः सन्मानेति । अं तजडशक्तिशावले सति तत्सत्यमिति सयत्वविधानादसत्याकारं स आत्मेति चिद्र- पत्वविधानानडाकारं च वाधित्वा सत्येकरसचिदात्माकारा याऽपरोक्षपमिविस्वननिष्ठ. चेनैव च्छान्दोग्ये पष्ठसमाध्िद्दोनात्यकूतसदात्मत्वामलाख्यानात्तच्वमसीत्यमुरूयातम- तवोक्तिरयुकतेत्यथैः । पूवोत्तरदेत्वोः संभूयापमापकत्वे कतं चकारेणेदयाशङ्न्याऽऽ 1 ` चाव्दं इति। देयत्वाक्चनादेव प्रानस्य निरासे कि प्रतिज्ञाविरोषोक्त्येत्याशङ्क् ` ` हेयचोक्तियु्य चकाराथ स्फुरयति । सत्यपीति । प्रसङ्कं प्करयितु प्रतिज्ञाखरू- प्माह्‌ । कारणेति । ह शेतकेवो तमप्यदेशषमादिश्यत इत्यदेशं शाघ्राचायोक्ति- गम्यं व॒स्त्वपा्ष्यः पृष्टवान तमाचायंम्‌ । येन शरुतेन शाचरतोऽन्यद श्रुतमपि शरुतं भवति | येन मतेन तकेतोऽन्यद्मतमपि मतम्‌ । येन ` विज्ञातेनान्यदविज्ञातमापर विज्ञातम्‌ । न तु भोतन्यादि शिष्टपरितत पितृवाक्यस्यायैः । अन्यज्ञानादन्यन्न ज्ञेय- भिति पुज वरू | क्थं॑न्विति । नान्यत्वं कास्य कारणादित्याह । यथेति 1 ज्ञाति मृतण्ड कुतस्तद्विकार धीरित्याशषयाऽऽह । वाचेति । यो विकारः स वागा- टम्बनमुच्यते परं न वस्तुतोऽस्तीत्यथेः । तत्र हेतुनमयेयमिति । नाममा . नार्थोऽसित चेत्तई घटा दिवदसत्यत्वसंमवात्कारणस्यापि कथं सत्यतेत्याशङ््याऽऽइ | मृत्तिकेति । उक्तदष्टन्तादाकाशदेरपि मृपालात्कारणस्य सन्माचस्थैव सलयत्वात्त- जज्ञान ज्ञातव्यकेपो नेति दान्विकमाह । एवमिति । कायेस्य कारणमाचत्वोष- ९.८ 9 घ. अमृत २. पेश क. ख. तेऽपि मू (भ० श्प० १०९] आनन्दगिरिक्तर्टीकाषवरितशाकरभाष्यसमेवानि । १०१ इति वाक्योपक्रमे श्रवणात्‌ । न च सच्छब्दवाच्ये प्रधाने ग्यवगेकारणे हेयत्वेनाहेपसेन वा विज्ञाते भोक्तवगो विन्नातो भवति । अप्रधानविकारत्वाद्धोकवगेस्य । तस्मान्न . पधान सच्छब्दवाच्यम्‌ ॥ ८ ॥ ` कुतश्च न परधन सच्छब्दवाच्यम्‌ । सखाप्यया्र ॥ ९॥ ` . तदैव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते “यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सपत्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं हापीतो भवति ( छन्दो० £ । ८ । ९) इति । एषा श्युत्तिः स्वपितीत्येतस्पुर- षर्यः रोकथरसिद्धं नाम निवैक्ति । स्वराबव्देनेहा5ऽऽत्मोच्पत्ते । प्रकृतः सच्छब्दवाच्यस्तमर्पीतो भवत्यपिगतो भवतीत्य- थः | अपिपूवस्येतेख्यायंत्वं भरसिद्धम्‌ । प्रभवाप्ययांविल्यु- : ` सत्तिप्रर्ययोः भ्रयोगदशनात्त्‌ । मनःप्रचारोपाधिविशेषसव- ˆ न्धारिन्द्रिपायोनहस्तद्िशेषापनो जीवो जागतं तद्वासनावि- [ "ता अका + गमात्परस्यापि परतिज्ञासिद्धिरित्याशङ्ग्याऽऽह । न चेति । प्रविज्ञाविरोवफठमाई । ` तस्मादिति॥ < ॥ ` वत्रैव प्रश्नपूर्वकं हेत्वन्तरमाह । कुतश्चेति । प्रधानं न सच्छब्द्वाच्यमिलयत्र . . ` चित्पत्तिबिम्बानां चिदात्मनि बिम्बे कयादिति व्यधिकरणो हेतुरियाशङ्क परक .रणानुसंघानपृवेकं सूत्रं व्याचष्टे । तदेवेति । यत सुपो पंख; स्वपितीतयवन्नाम भवति तदा परुषः सता संपन्चस्तेनेकीभ्‌त इति योजना । प्रकरणेनक्यपरमितेः सच्छ- ठ्दलक्ष्यस्यैव चि द्विस्बत्वान्न व्यधिकरणतेति सवश्चिखं सूचयति । स्वमिति । तत्र लौकिकपसिदधिमाह । तस्मादिति । वच्छब्दा् स्फुटयति । स्वं हीति । उक्तशरुते- ` स्तात्पय॑माह्‌ । एषेति । नामनिरुक्तिश्रुयक्षसाणि व्याचष्टे । स्वशब्देनेति । कयं मिन्नविषया। गतिरात्मानमेव विषयीकुयौदियशङ्योपसगौहयधीरितयाई । अपि- ` पूर्वस्येति । पसिद्धिमेव प्रकटयति । मभवेति । एतेषौतोगेत्यथेस्यापिपृस्य , क्या- यैत्वेऽपि केथमनाद्यनन्तस्य कयः स्यादिलयाशङ्कय वदीयलयस्यौपापिकत्वं वन्तु जाग- रितमनुवदपि । मन इत्ति | षुद्धिपरिणामा एवोपाधयस्वैरस्यायेविशेषयोगाचक्षुरादीन्दरि- शस्तानेव स्थलानथौन्पक्य्नीवस्त द्विशेषेण स्थकदेहेनेक्यारोपमापन्नो जागर्तीति ग्यव- हिव इत्यधेः । स्वपरमुपन्यस्यति । तद्वासनेति । जायद्वासनाभिविचितरामिर्विरिशो १०२ श्रीमहैपायनपणीतव्रह्मसूत्राणि- [अ०श्पा०१म्‌०९] शिष्टः स्वप्रान्परयन्मनःरब्दवाच्यो भवति स उपाधिद्रपोपरमे सृपावस्यायामुपाधिक्ृतविशेषाभवास्स्वात्मनि प्रडीन इवेति स्वं ह्यपीतो भवतीत्युच्यते । पथा हृदयशब्दनिवेचन चुत्या दश्च- तम्‌ “स वा एष आत्मा हृदि तस्येतदेव निरुक्तं हदयम्‌ “(छन्दो ° ८।२।३) इति } तस्माददयमिति । यथा वाऽगनायोदन्पाशब्द- प्रवृत्तिमृरं दर्शयति शतिः “आप एव तदरितं नयन्ते" ^^तेन एवं तत्पीतं. नयते" ८ छन्दो ° ६।८।३।५ > इति च| “ एवं स्वमात्मानं सच्छब्दवाचयमपीतो, भवति" इतीयमर्थं स्वपितिनामनिषंचनेन -दशंयति ।. न. च, चेतन. आत्माऽ्चे- तनं पधानं. स्वरूपत्वेन परतिपयेत । यदि पुनः प्रधानमेवाऽ5- त्मीयखातस्श्ब्देनेवोच्येत .। एवमपि चेतनोऽचेतनमप्येतीति विरुद्वमापयेत । श्रुत्यन्तरं च “पाज्ञेनाऽऽत्मना संपरिष्वक्तो न वाद्यं किचन वेद्‌ नान्तरम्‌ (बह ० ४।३।२१) इति सुषुष्ठावस्थायां मनमात्रापावजविः स्वप्रानुचावचान्वासनामानदहाननुमवन्नवमवे खलु सोम्येतन्मन इ मनःराब्दवाच्य इति मनाद्रारा रस्या मवतीत्य ५: । तथाऽपि कृतोऽस्य ठय(- क्तिरियाशङ्ाऽऽह । स इति । स्थलं मृक्ष्मं चोपाधिद्वयं तत्छतो विशेषो गन्तृत्व- ` द्रष्टत्वादिः | स्वपितिनामनिसरुक्तेरथेादत्वात्न श्रुताथेतेत्याशङ्च .तद्याथाथ्योथ दृष्टान्त- . यमाह । यथेत्यादिना । तस्य हृद यश्ब्द्स्यैवदेव निरुक्त निवचनम्‌ ।, अशनाया- पिपासे सोम्य विजानीदीत्युपक्रम्याश्षितस्यान्नस्य द्रवीकरणेन नयनानरणादापोऽश- . नाया छन्दृस्मकवचनम्‌ | एवमशनायारब्दस्याप्मु प्रवृत्ता मूढ द्रयात आप एव तदित नयन्ते“ इति श्रुतिः । द्रावकोदकपाननयनात्तस्य रोषणादुदृन्यं तेजन अकाः ररछन्दसः । एुवमुदन्यशब्दस्य तेजसि परवृत्ता नामत्तं तज एव तत्पत्त नयत इत शुतिदेश्यतीति योजना । दशान्तयोरथं दृ्ान्तिके योजयति ! एवमिति । प्रषा- नस्य -व्यापित्वादव्याप्रिजीवकयस्यानत्वयोगादुक्तदे तोरन्ययासिद्धिमाशङ्खय चितोऽ- ` [+ > चखापत्तिरयुक्तेयाड्‌ । न चेति । खरब्द॑स्याऽऽत्मीयेऽपि राक्तत्वाल्यवाने प्रवृत्त. रन्ययापराद्धताद्ृवस्थ्यमारङ्न्योक्तं स्फारयाति | यदीति | स्वशब्दस्याऽऽत्मा मुख्याऽ- येस्वत्संबन्धादात्मीयो रक्ष्य इति तद्रस्यानौचिलयमेवमपीलयुक्तम्‌ । श्दातनो घर्स्य गर्व ठयादृात्मीये जखद्‌ावदष्टरित्यथेः | खपितिनामनिरुक्तिश्चलयनुयाहकत्वेन बृह दारण्यकश्युवि पटति । श्रुत्यन्तरं चेतति । तस्य तात्पयमाह्‌ । सुषुप्ति । इतोरन्य- ५ १ [य जू, ट, पुष्यत 1. 4 पर ज्‌ र टर ह्यय 1 द्‌ ठ ड, द, दग्रा; .{. ट (3. -नस्यापरि व्याग. 5 । ध [अर ्पा< शस्‌ = १०] आनन्दगिरिकृतटीकासवरितिशांकरभाष्यसमेतानि। १०३ चेतनेऽप्ययं- दशेयत्यतो यस्मिन्नप्ययः. सवेषां चेतनानां तच्च तन सच्छब्दवाच्यं जगतः कारणं न प्रधानस्‌ ॥ ९॥ कुतश्च न प्रधानं जगतः कारणम्‌ । गतिसामान्यात्‌ ॥ १० ॥ यदि ताकिंकसमय इव वेदान्तेष्वपि भिना कारणावगतिरभवि- ` .प्यत्करचिचेतनं ब्रह्म जगतः कारणं कचिदचेतनं प्रधानं कचिद- ,. न्यदेषेति । ततः कदाचित्पधानकारणवादातुरोधेनापीक्षस्यादि- श्रवणमकस्पयिष्यत्‌ । नत्वेतदस्ति । समानेव हि स्वेषु वेदा- न्तेषु चेततनकारणावगतिः । यथाऽग्रज्वंरुतः सर्वां दिशो विस्फु- र्धा विपरतिष्ठेरनेवमेवेतस्मादात्मनः स्व प्राणा यथायतनं वि- अरतिष्न्ते “श्राणेभ्यो देवा देवेभ्यो खोकाः' [को० ३।३] इति । ` तस्माद्रा एतस्मादारमन आकाशः संभूतः" [ तेत्ति° २।१ ] इति । “आत्मत एवेदं सवेम्‌ [ छान्दो° ७ । ५६ । १ ] इति । (आत्मन एष प्राणो जायते" [ म्रश्न ० ३।३ ] इति चाऽऽत्मनः थासिद्धव्यमवि फङकितमाह । अत इति ॥९॥ उप्रक्रमोपसंहारयोव्रेह्ण्येकवाक्यत्वं त्ात्येिङ्गुकत्वाऽम्याप्रं लिद्धान्तरं वक्तु स॒ चान्तरं निक्षिपति । कुतश्चेति । अतिप्रामाण्यैक्याद्पत्युपानिषदमम्यासेन चेतनकार- णतावगतिरेकरूपेल्युक्तमनेकरूपत्वापसङ्ादियाशङ्कय कारणविषयत्वात्तकंजन्यपीव- ` दतुल्यत्वपरसक्तिं वक्ति । यदीति । वस्तुतश्िदचिदात्मकमन्यदिंदुक्तं विरुद्धाथ- . त्वाति लामो वेदान्तानापित्याशङ्व्य तेषामेकाथेतया नयनादलयागमाहं । तत्‌ इति । अस्तु तहं तेष्वपि कारणावगतेरनेकरूपत्वं नेलयाह । निति । तारं ज- , डाजडाथैवचसोः सारम्बनत्वाय द्यात्मके ब्रह्मण्येव गतिसामान्यमिलयशङ्कन्य - चिदे- . . करसे .तस्याः ` सामान्यमाह । समानेति । विस्फु लिङ्पसङ्गां ज्वकत . इत्युक्तम्‌. । . विपरतिषठरन्नानागतित्वेन दिसो दञ्चापि प्रसृताः स्युरित्यथेः । प्राणाश्चक्ुराक्यो यथा- यतनं यथागोककं विप्रतिष्ठन्ते विविषमुद्रच्छन्तीति यावत्‌ । प्राणेस्योऽनन्तरमादि- ` त्याद्यस्तदनुगाहका. 'देवतास्वाम्योऽनन्तरं कलोक्यन्त इति रोका विषया भवन्ती- लथैः। अनुक्तानामपिं वेदान्तानाम॒क्तैः सहास्मिन्ने ता्सयं सूचयति । आत्मन इति जडाजडालमकाखण्डरूपमात्पराब्दमिति कृतो विवरा्षितवीरियारङ््य जडस्य खछखरू- १ ज. भविष्य २उ. ड, ट, ^त्वा्र्मतकधीव) ३.२. द, ट. 'ल्युक्तमनेकरूपलेप्रसतराद्िर 1 छ ठ, इ, ट, देवस्तिभ्योऽन । ` । १०४. ` श्रीमहैपायनप्रणीतव्रह्मद्त्ाणि-. [अरश्पा०शम्‌ २१६] कारणत्वं दर्शयन्ति स्वै वेदान्ताः । आत्मशब्दश्च चेतनवचन इत्यवोचाम । महच्च प्रामाण्यकारणमेतचद्रेदान्तवाक्यानां चेत- नकारणत्वे समानगतित्वं ` चक्षुरादीनामिव षूपादिषु । अतो गतिसामान्यास्सर्वनं ब्रह्य जगतः कारणम्‌ ॥ १० ॥ कुतश्च स्वंज्ञं ब्रह्म जगतः कारणम्‌ । अतसवाञ्च ॥ १३॥ (4) स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते शेता- श्वतरार्णां मन्नोपनिषदि सवेज्ञमीश्वरं भकृत्य “स कारणं कर- ` णाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः” [ शेता० £ | ९ ] इति । तस्मात्स्वेजञं ब्रह्म जगतः कारणं नाचेतनं भर- धानमन्यद्रेति सिद्धम्‌ ॥ १९१९॥ (५) पामास्तादखण्डाजडचैतन्यमेवाऽऽस्पेत्याह । ` आत्मेति । खतः प्रामाण्यदेक- स्यापि वाक्यस्य स्वाथेधीदे तुत्वात्तचानुयाहकवाक्यान्तरोक्तिर्नीधिकेत्याशङ्-याऽऽह । महच्चेति । एकायेतवोक्त्या ज्ञानदाव्वाय वाक्यान्तरमित्यथेः । वेदान्तानां चेतन- कारणे तुल्यगतित्वे शृ्टान्तमाह । चश्षुरादीनामिति । सवषां ` चक्षू रूपमेव आह्‌- यति न रसादिं कस्यचिदिति रूपे चक्षषो गतिसामान्यं दृष्टम्‌ | रसनादीनामपि ` रसादिषु । तथा वेदान्तानामपि चेतनकारणव्वे त॒ल्यगतित्वमित्यथेः । सूराय निगम- ` यवि । भत इति ॥ १० ॥ श्रुत्या स्टुटाथेतया ब्रह्मकारणत्वं वाच्यम्‌ । तथा सत्यन्यासां तैदैकाथ्यनिणेया- दित्युत्तरसूत्राकाङ्नक्ामाह । कुतश्चेति । तदैकषतेलवरेक्षणमाचं ` कारणस्य श्रुतं न सवै- ज्ञत्वं वस्य सर्वायैत्वादार्थकी तद्धीः । चेताश्चतरे तु सवज्ञो जगद्धेतुरिति साक्षादु- क्तम्‌ । अतः सवौपनिषदां तदेकवाक्यत्वधीरित्याहं ! श्चतत्वाचचेति । तद्याच । स्वशब्देनेति । सवैज्ञस्य वाचकेन रब्दोनोति यावत्‌ |. सर्ैश्वासौ ज्ञश्चेति । स्वैवाष- शाङ्भं वारयति । ईश्वर इति । व््यमाणमश्रस्थसशब्दाथमाह । सवज्ञमिति । ज्ञः कालकालो गुणी स्ववि इति प्रय स कारणमिति परामञ्चाजगद्धेतोः सवज्ञतेय- ` . थैः | तस्य सवैश्वरत्वमाइ । करणेति । तेषामविषपाः खामिनो जीवास्तेपामविपः पर- मेश्वरस्तस्य सवेद तुत्वार्थं॑विोषणम्‌ ¡ न चेति । जीवान्पती-धरत्वं हिरण्यगमदेर- पात्याश्ङ्व्य नियत्रन्तरं निरस्यति । न चेति । महापमेयगुपसंहरति । तस्मादिति । ` अन्यद्रित्युक्ताथः | ११॥ (५) | १३.८२. तयन तस्य कश्िलतिरस्ति ठोकरे न चेशिता तैव च त्य लिङ्गम्‌ ।स।२ क, तरं क्वाय्यै+ ३ क. ख, "क्ताम्‌ । [० एा०१ू० ९२]अनन्दगभिरिङृत्टीकासवकितिशांकरमाण्यसमेतानि 1९०९ "जन्माद्यस्य यतः! इत्यारभ्य श्चुतत्वाचरेत्येवमन्तेः सृजेरयान्युदाह- तानि वेदान्तवाक्यानि तेषां सर्वज्ञः स्वैशक्तिरीश्वसो जगतो ज- न्मस्थितिरूयकारणमित्येतस्पाथेस्य प्रतिपादकत्वं न्यायपूर्वकं रतिपादितम्‌ । गतिसामान्योपन्पासेन च स्व वेदान्ताशचेतनका- ` रणवादिन इति व्याख्यातम्‌ । अतः परस्य ग्रन्थस्य किमुत्था- नमिति । उच्यते । द्विपं हि ब्रह्मावसम्यते नामहूपविकार- भेदोपाधिपिरशिण्टं तद्विपरीतं च सर्वीपाधिविवजितम्‌ । “यत्र हि द्वैतमिव भवति तदितर इतरं परयति” [ बृह ०४।५।१५ ] “यत्र खस्य स्वैमारमेवाभूत्तत्केन कं पर्येत्‌" [ बह ०४।५।१५ ] “यन्न नान्पत्परयति नान्यच्छरुणोति नान्यद्विजानाति स भूमाऽथ यन्रान्यत्परयत्यन्यच्छरणोत्यन्यद्विजानाति तदस्पं यो वै भूमा तदमृतमथ यदर्पं तन्मत्य॑प्‌” [छान्दो ०७।२४ | १] ““सवौगि = वृत्तमनूोततरसंद्भेमक्षिपति । जन्मादीति । बह्मलिज्ञासां मरतिज्ञायेति वक्तव्यम्‌ । तेषमेतद्थेपतिपादनोपयुक्तन्यायग्रथनायेमुत्तरः सदर्मोऽथेवानित्याशङ््याऽऽह | न्या- - - येति । अनुक्तवाक्यानां तत्परत्वं वन्ुमुत्तरो मन्थ इत्याशङ्क्याऽऽह । गतीति । नु- क्तसमन्वयामावान्नोत्तरस्योत्थानमिलाह | अत इति । उत्तरसूत्राणामगताथेत्वं वक्तुमार- भवे । उच्यत इति 1 तदर्थं वेदान्तेषु भासमानमर्थं॑सक्षिपाति । द्विरूपं हीति । तच सोपाधेकविषयं वाक्यमुदाहरति । यत्रेति । यस्यां खल्विच्यावस्थायामामासमूतं दतं सदिव माति तत्रेवरः सन्नितरं पश्यतीति द्ट्यादिगोचरमुपाधिमदरस्तु वदतीयथेः । निरूपायिकविषयं वाक्यं पठति । यत्न स्विति । यस्यां विद्यावस्थायामस्य विदुषः सर्व कौधात्मातिरेकेणासदेवाऽऽसीत्तत्र केन करणन कं विषयं को वा कंतों पर्येदित्या- ्षेपादव्यवहा्यमनौपाधिकं तस्वमित्यथेः | निरुपाधिके श्रुत्यन्तरमाह । यत्रेति .। यसिमिन्भृन्नि स्थितो विद्वानन्यद्र्टन्यं चक्षुषा न पर्यत्यन्यच भरोतव्यं श्रोत्रेण न सणोति न चान्यन्मन्तव्यं ज्ञातव्यं वा मनसा बुद्धया वा मनुते जानाति वा स॒ भूपा दध्याचगोचरो निरतिशयमहचसंपन्नः परमात्मेत्ययेः । तनरैवावान्तरवाक्यं सोपाि- कमपि खरूपयुक्तमित्याह । अथेति । निरुपाधिकमूमोकत्यनन्तरं सोपाधिकमपि रुप्रमु- च्यते । यस्मिन्पारेच्छिनने वस्तुनि निष्ठो योऽविद्वानन्यद्रषटव्यादि चक्षुसदिनाऽनुसं- धत्ते तदर्प परिच्छिन्नमुपदितमित्यथैः । भूम्नोऽल्पस्य च विरेषान्तरमाह ।. यो का इत्ति । अथि चयोतितो विक्ेपो वाक्येन प्रकटितः ! सोपायिकेऽन्तयांमिणि श्रुत्य- न्तरमाह । सर्वा गीति । सवज्ञो हीश्वरो नामरूपादिकं विश्वं निमोय तज परविश्या- १४ - शण्दः जआीमैपायनपरणीतव्रहह्नाणि- [भ०्प०धसू्‌०श२] | पाणि विचित्य धो नामानि कृत्वाऽभिवदन्यदास्ते' [ तेत्ति ° आ ०३।९२]७] "निष्कङं निष्क्रियं शान्तं निरवच निरञ्जनम्‌ । अग्रतस्य परं सेतु दग्येन्धनमिवानटम्‌!"[ श्वता ०६।९९ ] (नेति नेति” [ बृह ०२।३।६ ] इति “अस्थूरुमनणु"' [ ब्रह ०३।८।८ } न्यूनमन्यत्स्थानं संपूर्णमन्यदिति चेवं सहसखशो विचापियावि- पभेदेन ब्रह्मणो द्विषटपतां दशेयन्ति वाक्यानि । तत्रावि्याव- स्थार्यां ब्रह्मण उपास्योपासकादिरुक्षणः स्वौ व्यवहारः । तन्न कानिचिद्रद्यण उपासनान्यभ्युदयार्थानि कानिचित्करमयुक्त्यथौ- नि कानिचित्क्मसमरद्धय्थानि तेषां गुणविशेषोपाधिमेदेन मेदः । भिवद्नाि कुवन्योऽवतिष्ठते तं विद्वानिरैवामृतो मवतीत्यथेः । निरुपाधिक श्ुत्यन्त- रमाह । निष्करमित्ति । निष्कलं निरेशं निरंशत्वादेव सवैक्रियाशुल्यं निष्कियं तस्मा- देव शान्तमपरिणामि रागादिरहितं निरवचं धमोधमोचसंबद्धं निरञ्ननम्‌ । नभसोऽस्य विक्ेपमाह । अपत्स्येति । यथा मृदारुमयः सेतुनैदीकुल्यादिपरंकूटपपिरूपायस्वथा संसारसागरस्य परं पारं परं ब्रह्म तद्रावस्यागृतस्य वाक्योत्यङदचमिव्यक्तं, तदेव साधनं सेतुवदवस्थितम्‌ | तस्योपशान्तते द्टान्तमाह । दग्धेति । यथा दग्पेन्धनो- ऽभिः शाम्यति तथाऽज्ञानं तदुत्थे च दग्ध्वा स्थितं प्रजञान्तं प्रसन्नं विचादित्यथेः | इतिमभ्यां विश्वं दश्यमादाय नजूभ्यां तन्निषेधादपि भरुत्यन्तरं निरूपापिका्माह | नेतीति । द्रन्यगुणादिसवैदैतनिपेधादपि वाक्यं तथेत्याह । अस्थूरमिति 1 रुपद्रये शृत्यन्तरमाह । न्यूनमिति । निष्पपश्चादन्यदुपास्यं सपरपञचस्थानं न्यूनं परिच्छिन्न ततोऽन्यं निष्यपश्ं मुक्तोपसृष्यं चिषापरिच्छित्तिशून्यं सचिदानन्दात्मकमिलयथैः । उक्तवाक्यानापुपलक्नणचं विवक्षित्वोक्तमेवमितति । ननु बरह्मणो म द्ेिध्यं युगपदेकस्य तद्विरोवात्तनाऽऽइ । वियेति । अद्ैतमेव वास्तवं चेदुपास्योपासकादिभेदस्यौवस्तुत्वा- ` दुपास्तिविध्यानयकरयमित्याशङ्याऽऽह | तत्रेति । उपास्तीनामपि युक्लयथेत्वादिः यावद्स्तुगामितेत्याशङ्कन्य साक्षान्न, मोक्षाथेतेयाह | तत्रेति 1 अभ्युद्रयार्थानिः परती- कोपासनानि । क्रममुक्त्यथौनि दहरादुपासनानि | केसमृद्धयथौन्युदरयादिष्यानानि । यद्यपि विषेयत्वादेतानि कभकाण्डे युक्तानि तथाऽपि मानसत्वेन विचासाम्यादिहोक्ता-. नीयथेः 1. उपास्येक्यात्तत्पाघेरुपास्तिफत्वादुपास्तिवत्फलमेदासिद्धिमाश्ङ्याऽऽइ । तेषामिति । परस्य गुणमेदादुपासिमेदाच भेदेऽपि खरूपमिदादुपास्यादिमेदायोगताः „~ १ ज. सनादि २ क. धवुद्धिृल्यभि। ३ क. ख, “यैमिद्याह । ४ क. ज. ठं. ट. ट. "५ चद्‌ । ५ छ, 'स्याग्रस्तवरला ९ क, छ, "पि घप्र" न व्रृमण्शपा०शस? धराभानन्दगिरि तटी कासेवरितशंकरभाष्यसमेतानि १९०७. एक एव तु परमासपेन्वरस्तेसतगुणविरेषेविशिषट उपास्यो ययपि ` भवति तथाऽपि यथागणोपासनमेव फलनि मिचन्ते । “तं यथा यथोपासते तदेव भवति" [ छान्दो ०३।१४।९ ] इति श्रुतेः । यथा क्रतुरस्मिष्धोके पुरूषो भवति तथेतः मेत्य भवतीति च। स्म्रतेश्च-- ` ध्ये य वाऽपि स्मरन्भावं त्यजत्यन्ते करेवरम्‌ । ते तमेवेति कोन्तेय संदा तद्भावभावितः” ॥ मि° गी ०८।६] इति । ययप्येकं आत्मा सवभूतेषु स्थावरजङ्घमेषु गृ स्तथाऽपि चित्तोपाधिविशेषतारतम्यादात्मनः कृटस्थनित्य- स्येकषटपस्याप्युत्तरोत्तरमाविष्कृतंस्य तारतम्पमेन्वयेराक्तिविशेषैः श्रूयते ““तस्य प आत्मानमाविस्तरां वेद" [ एे° आ० २। `, ३।२] १] इत्यत्र | स्यृतावपि- “'यद्यद्विम्‌ तिमत्छचं श्रीमदूजितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोशसंभवम्‌'* ॥ [भऽ गीर १०।४९१] इति। यत्र यत्र विभत्पा्यतिशयः ` सस ह्वर ईत्युपास्यतया चोद्यते । एवमिहाप्यार्दित्यमण्डले द्वरंश्यमाशङ्य खरुूपरमिदेऽप्युपहितमेदमाह । एक इति । उपास्तिप्रचयपंस्कारा- दुपास्यवहूुणपराधिरियच्र भ्रुत्यन्वरमाह । यथेति । कतुः संकल्पे ध्यानम्‌ । ध्यान- सैस्कारपचयाद्धचेयात्मतां ध्याता देदपति प्रतिपद्यते किंवा तदाऽपि पूवैवद्चातृत्व- मेवेति संशये संस्कारमकपौदेववात्मत्वमेवाऽऽपरोतीति निणैतुमाह । स्मृतेश्चेति । रषे नाऽऽत्मेक्यात्तस्य कौटस्थ्यात्तस्यैषोपास्यतवात्कुतस्तत्तारतम्य शुविरिलयाशङ्कय नीहारा- . -चावरण्मेदादादिलयवद्विवातारतम्यादात्मा वस्तुतो निरतिशयोऽपि सादिशयो भातीलाह्‌। यचचपीति । ययोक्तस्याप्यात्मनः स्थावरादारभ्य ब्रहमन्तेषु पाणिषृत्रोततरमाविस्य ` शद्धद्युपाधिशुदधव्युत्कषतारतम्यालयज्ञाधीनैश्वयेशक्तिविरेषस्तारतम्यं तस्योक्तोपायिकस्य प्रकतंस्याऽऽत्मनो यो ध्याता खरूपमाविस्तरामतिशयेन मकटमुपास्तिवशादुध्यते , सोऽशरुपे द्याविमूयेत्यैतरेयके श्रुतम्‌ । तथा चोपास्यतारतम्धं श्रोतमोपाधिकं युक्त- मित्यथैः । उपास्येश्वरतारतम्यं भगवद्रीतालमि सिद्धमित्याह । स्प्रताविति । श्रुदि- समृतितोत्पयैमाह्‌ । यत्रेति । न केवकं द्वैविध्यं बरह्मणः शरुतिस्टृयोरेव सिद्धं कितु सूत्ररुतोऽपि मतमित्याह | एवमिति । भुरिस्फत्योरिव परक्तेऽपि श्रे ` दैरुम्यं बरह्मणो माति व सोपापिकव्रह्मविषयमन्तस्तद्धमोविकरणमुदाहरषि । आदित्पति | 1 9 ड. ज. “क एवाऽऽतमा । २ क, ड. "ततार ३ ठ.ड. ढ, "चयात्संस्छा"। ४ ख. सवास ˆ1 ५ ठ. ड, ठ, "तोति" ६ छ. वुद्धथायुपा^ ७ छ, भ्यं श्रुत ८ छ, द्वैविध्यं । ९०८ - श्रीमैपायनप्णीतत्रहूनाणि- ` [अ°श्पा०शस्‌०१२]} ` हिरण्मयः पुरुषः सेपाप्मोदयरिङ्खात्पर एवेति पक्ष्यति । एव- ` माकास्तद्धिद्धादित्यारिष द्रष्टव्यम्‌ । एवं सयोयुक्तिकारणम- प्पास्मन्ञानपाधिविशेषद्रारेणोपदिश्यमानमप्यविव्षितोपाधिंसं- वेन्धविशेषं परापरविषयत्वेन संदिह्यमानं वाक्यगतिपयांरोचन- . या निर्भेतव्यं भवति । यथेहेव तावदानन्दमयोऽभ्पासादिति । एवमेकम पि ब्रह्यपेक्षितोपाधिसवन्धं निरस्तोपाधिसंबन्धं चोपा- स्यस्वेन ज्ञेयत्वेन च वेदान्तेष्पदिरयत इति प्रदशेयितु परो अन्य आरभ्यते । यचच गति्ामान्पादित्पचेतनकारणनिराकरणयुक्तं तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मदिप- रीतकार्णनिषेघेन प्रपश्चयते। आनन्दमयो ऽ्यास्रात्‌ ॥ १२॥ तैत्तिरीयके अन्नमयं" प्राणमयं” मनोमयं” "विज्ञानमयं" [ त° उक्तन्यायं तुल्यदेशेषु पारयति । एवयिति । सोपायिकोपदेशवन्निरुपाधिकोषदेशं दरयति | एवमित्यादिना । आत्मज्ञानं निर्णेतम्यमिति सेवन्धः । निर्णेयप्रसङ्गमाह । परेति । अन्नमयाचुपापिद्वारोक्तस्य कथं पर्रिषयत्वं तज्ाऽऽह । उपाधीति । निणे- यक्रममाह । वाक्येत्ति । उक्ताथेमयिकरणं कास्तीत्याशङ्कनयोक्तम्‌ । यथेति । अस्म- न्ेवाधिकरणे यथा निरूपाधिकं ब्रह्ैवोच्यते तथा युम्वाचायतनमित्यारिष्वपीत्यधेः । . शुतिस्यृ्िपूत्ेषु दष्टं बहवैरूप्यं शिषाऽनन्तरसदमौरम्भं संमावयति । एवमिति । अपक्षितोषायिसंवन्धमुास्यतवेन निरतोपाधिसंबन्धं च ज्ञेयत्वेनोते संवन्धः । तस्या- द्याप्यविवेकात्कु्ोपापिरिष्टः कुच वी नेति निरूपयितुमुत्तरन्थ इत्यथैः । सिद्धवहु- ्तगविसामान्यस्यापि साधनायेदुत्तरस्योपरयोगान्तरमाह । यच्चेति । वाश्यान्वराणि व्याख्यातातिरिक्तानीति यावत्र । वेदान्तानामविशेपेण निर्विकञेषे ब्रह्मणि समन्वये सिद्धे कचिनत्तस्य हिरण्मयवाक्यादावपवादः कचिदानन्दमयवाक्यादौ तदामासे तद्‌- स्वमुच्यत इत्यध्यायरोषारम्भे स्थिते निगुणविषयमेव तावदधिकरणं प्रस्तौति । आनन्दमय इति । रस्य वृ्तिकारमतेन विषयमाह । तैततिरीयक इति । अन्न- रसविकारो देहोऽक्तमयः प्राणोपाधिरत्मा पाणविकारः प्राणमयो मनोमयस्तदुपा- धिसत्मा तद्विकारो विज्ञानमयो विज्ञानोपाधिरात्मा विज्ञानविकारः 1. यद्वा मृगुवह्यु- क्तायिदैविकान्ादीन्यत्याध्यात्मिकान्नादिकोशा विकारास्तदेतचतुष्यं स वा एष - 9 क, "पिरतैबन्धवि २, “धित्रिय ३ ख, मित्तेशेषु । [मर एपा०१स्‌०१२[आनन्दगिरिङ़तदीकातवालतशांकरमाष्यसमेतानि | १०९ - २} ९1५] चातुक्रम्पाऽऽप्रायते। (तस्माद्रा. एतस्माद्वि- ज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः" -इति । तत्र संशयः । किमिहा ऽऽनन्दमयराब्देन परमेव ब्रह्मोच्यते यत्पकृतं सत्य ज्ञान- मनन्तं बह्म इति क्िवाऽसमयादिवद्गद्मणोऽ्ान्तरमिति । कि तावत्मापतं बह्मणोऽान्तरमगुख्य आत्माऽऽनन्दमयः स्पात्‌ । कस्मात्‌ । अन्नमयाद्ययुख्यात्मप्रवाहपतितत्वात्त्‌ । अथापि स्या- स्सर्वान्तरत्वादानन्दमयो मुख्य एवाऽऽस्मेति । न .स्यातिया- यवयवयोभाच्छारीरत्वश्र॑वणाचच । युख्यशचेदात्मौ ऽऽनन्दमयः । स्यान्न प्रियादिसंस्पशः स्यात्‌ । इह तु "तस्य प्रियमेव शिरः” इत्यादि श्रूयते । शारीरतवं च श्रूयते ^“तस्येष एव शारीर आत्मा यः पूरद॑स्य'” [ तैत्ति० २।६] इति । तस्यपू- ठस्य ॒विज्ञानमयस्येष एव शारीर आत्मा य एष अनन्द „अ तच 0 इत्यर्थः । न च सशरीरस्य सतः प्रियापरियससपो वार- ` इत्यादिना क्रमेणोक्ताऽऽनन्दमय उक्तस्तस्मादन्योऽन्तर भात्मा विज्ञानमय इति सूनितादित्येतत्‌ । तस्येव स्यथ वैशब्दः । एतस्मात्स्य श्रद्धैव शिर इत्यादिना व्याख्यावाव्‌ । ततोऽन्यं मनोमयस्यापीत्यव उक्तमन्तर इति । तस्मादानन्दमय- शब्दे मयटो विकारमाचुयैसाषारण्याद्टिनारवीजं संशायमाहं । तनेति । इक्षत्यषि- करणे युस्यसंमवे गौणस्यानवकाशत्वाद्िशयानुदये परायपाठस्याकिचित्करत्वादमुरये- क्षणप्रवाहपावेऽपि जगत्कारणे मुख्यं तदिद्युक्तम्‌ । इई इ मयटो विकारमाचुयेयोः ` भखूयत्वे सति विश्योदये पाचुयीथौत्मायच्धेन्यौवतैकत्वासूवोषिकरणसिद्धान्ताभा- । वेन `पूषैक्ोन्ेषात्पयुदाहरणात्मिकं संगति विवक्षन्नाकाद्षादास पवैपक्षयति । किथिति । श्रुयादिसंगतिचतुटयं फएढं च दकष्यते । मयटः साधारण्येऽपि ~ विशे- ` -पृरहे दैतुनौस्दीयाद । कस्मादिति । विकारायपांठं देदुमाह । अन्नेति । पाय- प्रठेऽपि परकरणालि्गं बक्दरित्याह । अथापीति । -सावयवत्वशारीरत्वलिङ्गा्मया मयट्‌श्रुत्या चानुखदीतं मकरणमेव म्बलमित्वाह्‌ । न स्यादिति । सावयवत्वस्यान्य्‌- ासिद्धि प्रत्याह । युख्यश्ेदिति । तस्य निष्ककलतवदया निरशत्वादिलयेः । भान- नदमयेऽपि कुवः सावयवत्वं तत्राऽऽह । इह त्विति । ठिङ्ान्वर विभजते । शास रत्वं चेति । व्यवदहितान्वयेनामी्ाथेदे व्याचष्ट | तस्येति । शारीरत्वेऽपि परमा- तमतवं किं न स्यात्तनाऽऽह सलं वि न सवातनाऽह । न चेति । भिवाविसिते च प न चेति । -भियादिसशितवे च संसारिलमिलयथः । ‡ ज्ञ. श्रयणाच । २ क, जर ज. ट, "ता स्या। ३ ल. 'ुल्यासं। * स. द्विषा । ५ स "पाठे हे। ११० श्रीमदैपायनप्रणीतत्रह्मबरूत्राणि- -[अ०श्पा०१स्‌०१२्‌] . यितुं शक्यः । >्तस्मात्संसायेवाऽऽनन्दमय आस्मेत्येवं प्राप इदमुच्यते “भानन्दमयोऽभ्यासात्‌" पर एवाऽऽत्मा ऽऽनन्दमयो भवितुमहति । कुतः। भभ्यासात्‌। परस्मिनेव ्यात्मन्यानन्दशब्दां वहू कृत्वोऽभ्यस्यते । आनन्दमयं स्तुत्य “रसो षे सः"” [तेत्ति० > ७ इति तस्येव रसतयक्त्वोच्यते “रस< छवायं रु्ध्वाऽऽनन्दीं भवति"इति । “को ह्येवान्यात्कः प्राण्यात्‌ । प एष आकाश आनन्दां न स्यात्‌| एष हेवाऽऽनन्दयाति"" [चेतति ०२७] "सेषाऽऽनन्द्‌- स्य मीमाध्सा भवति""[ तैत्ति ०२।८] “एतमानन्दमयमात्मानय॒प- संक्रामति ” [ तेत्ति० २८ ] “आनन्दं बरह्मणो विद्रा बिभेति कुतश्चन" [ तेत्ति० २ । ९ ] इत्ति । “आनन्दो ब्रद्येति व्यजा- नात्‌ "” ( तेत्ति० ३.६ > इति च । श्रुत्यन्तरे च “विज्ञान मानन्दं ब्रह्म" [ बह ° ३।९।२८ ] इति ब्रह्मण्येवाऽऽनन्दशब्दो ` दष्टः । एवमानन्दशब्दस्य बहुकृत्यो ब्ह्मण्यभ्यासादानन्दमय का तर्हि सवौन्तरस्य गतिरिलयाशड्य चतुष्काशान्तरत्वेमव न सवान्वरत्वमियाह । तस्मादिति । उक्तं प्रकरणादि तच्छब्दे दाथः । -मानन्द्मये संसारिण्युपासिद्रारा दुःखरदहिवपियादियक्तस्वरूपावस्थानं फलं वक्तापतिशब्दः । पवेपक्षमनय सिद्धान्त- यति । एवमिति । सौत्री परतिज्ञां विभजते । पर एवेति । प्रकरणादिना वस्य संसा- रित्वे प्रविन्ञानपपत्तिरित्याह । करत इति । हेत॒मादाय व्याकरोति । अभ्पाषा- दिति । आनन्दशब्दाभ्यासे कथमानन्दमयस्य बह्मतेत्याशङ्क्य ब्रह्मणि प्रयुक्तस्य तस्य प्रकरणादानन्दमये प्रयोगाज्न्योतिष्टोमारिकारे न्योविःकब्दाभ्यास्वदानन्दम- यापिकारे तत्पदाभ्यासरस्य तद्विषयत्वादित्याह । आनन्दमथगिति । रसः सारोऽ- जमयादिकोशचतुशटयान्त्रत्वादानन्दमयोऽयं कब्ध्वा ध्याता पुणेश्रेदानन्दः सवे साक्षी स्वैपेरको न स्यात्तदा पाणादेरचेतनस्य चेश न युक्तेत्याह । को हीति। सवीनन्दायेतत्वादपि प्रानन्दत्मस्येयाह । एष हीति । युवा स्यादित्यादिना सवेभै- मरमारभ्य बरह्मान्वमृत्तरोत्तरमुररष्टानन्दस्य ब्रह्मणि समाधिफला . मीमांसा भेषेदयुक्ता । मयडन्तस्याम्यास्रमाइ । एतमिति । उपसंक्रमणं प्रािरवह्मणः स्वरूपमिति शेषः | गत्िसामान्यार्थं॑व्रघ्मण्यानन्दङाब्दस्यान्यत्रापि प्रयुक्तत्वमाह । श्चत्पन्तरे चेति । तथाऽपि कथमानन्दमयस्य बह्मत्पित्याशङ्कय हेत्वथमपसंहरति । एवमिति [ जभ्यासात्तस्य चाधिकारादानन्दमयाथे्वादिंति शेषः । छिङ्कात्तस्य व्रह्मच्वमुक्त्वा तद्‌ चतुष्कोशान्तरखेन न सर्वान्तरतोच्यते । प्रियादिमामी शारीरे जीवो न ह्म युज्यत इत्यक्षिपाशयः। ` १कृ, ज, ज, “त्‌ । यदेष 1 [अ०शपा०१य्‌ ०१२] आनन्दगिरिकतटीकासंवर्ितशाकरभाष्यसमेतानि ।९९९ आत्मा ब्रह्मति गम्यते । यत्तक्तमन्नमयाचयख्यात्मप्रवाहपतित- त्वादानन्दमयस्याप्ययुख्यत्वमिति । नासो दोषः । आनन्दमयस्य सवान्तरत्वात्त्‌ । मुख्यमेव द्यात्मानयुपदिदिष्च शात लोकड्ठदधिम- नुसरदनमय शारीरमनात्मानमत्पन्तप्रटानामाल्मस्वेन प्रसिद्धमन- . च मूषानिपक्तदुतताघ्रादिमतिमावत्ततोऽन्तरं ततोऽन्तरमिव्येषं पवण पूवण समानयुत्तरयुत्तरमनार्मानमात्मेति आहयत्पतिप- चिसोकयोपक्षया सर्वान्तरं ुख्यमानन्दमयमात्मानम्रपदिदेशेति श्िष्टतरम्‌ । यथाऽरन्धतीनिदरशने बहीष्वपि तारास्वयुख्या- स्वरुन्धतीषु दश्चितास् ्याऽन्त्या प्रदरयेते सा मुख्येवारुन्धतीं भवत्येवमिहाप्यानन्दमयस्य सवान्तरत्वान्युखूयमात्मत्वम्‌ । यत्त॒ बूषे पियार्दीनां शिरस्त्वादिकल्पनाऽनुपपन्ना यख्यस्याऽऽत्मनं इति । अतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः। , शारीरस्वमप्यानन्दमयस्पान्नमयादिशररिपरपरया मरदरयंमान- ` त्वानि पुनः साघ्नादेव शरीरत्वं संसारिवत्तस्मादानन्दमयः प्र एवाऽऽत्मा ॥ ९२ ॥ हत्वहेतुं प्रायपाठमनुवदति । यच्िति । छिङ्गवाध्यः संनिषिरित्याह । नासाः, वित्ति । तस्य चतुष्कोश्ान्वरत्वमेव न सवौन्तरत्वपियुक्तमारङ््य तात्मयमाह । मुख्यमिति । किमिति ति पथममन्नमयादिचतुष्टयमार्ट॒तजाऽऽहइ । छोकेति । कथं तरदं देहे मनुष्योऽहमित्यात्मत्वधीरियाशङ्काविवेकारित्याई । अत्यन्तेति । अन्नमयाच्माणमयस्य ततो मनोमयस्य तस्मादपि विज्ञानमयस्य ततश्चाऽऽनन्द्मय- स्याऽऽन्तरवे दृष्टान्तो मेति । तहि पाणमयदेरेवान्यवमस्याऽऽत्मत्वसंमतवे किंमानन्दमः येनेत्याशङ्भ्याऽऽह | पर्वैणेत्ति । अनात्मत्वेन साम्ये तत्तज्ज्ञापनमाकिचित्करमित्याश- ` छुन्य कोकलुद्धिमनुसरादिदयुकतं स्मारयति । प्रतिपत्ती ति । जनन्दमयादन्यस्याऽऽन्तर- ` , स्यानक्तेरस्य निरङकृशमान्तरत्वमित्याह । सवंति । अमुख्यप्रवाहपावेऽपि मुसख्यच्वं ₹्टान्तमाह | यथेति । इहापीत्यमुख्यप्वाह पातेतस्यापीते यावद्‌ । ।छ्डन सानः पिवापेऽपि सावयवत्लिद्खानुग्हीतः स बल्वानित्याशङ्क्योक्तमनुवदति । पच्तिति। तस्य विज्ञानमयकोकोपाध्यधीनचेनान्यथासिद्धेने संनिषिस्रहायतेलाह । अतीतेति । किङ्ान्तरं संनिधिसहायच्वेनोक्तमनुवदति । शारीरमिति । लिङ्कयारन्यथापिद्धत्वे रिद्न केवलसंनिषिवाषे एकितमाह । तस्मादिति ॥ १२ ॥ ` । १ इ.न. 'ु्यात्मलमिति । २ ज. "यं शा"! ३ ड. ज, ट. "निपिक्तं 1 * ङ. याऽन्ते ५ डः , ्रददयमा" ६ क, त. "ह्यते हे" ७ छ, ततो । । ११२ ` श्रीमेहेपायनग्रणीतव्रहयचरूत्राणि- .. [नरध्पा०१स्‌०१३] विकारशब्दात्रेति चेत्र प्राच्या ॥ १३ ॥ अत्राऽऽह नाऽऽनन्दमयःपर आत्मा भवितुमहंति। कस्मात्‌।विका- रशब्दात्‌ । मरकृततिवचनादयमन्यः शब्दो विकारवचनः समधिगत आनन्दमय इति मयटो विकारार्थत्वात्‌ । तस्मादृलमयादिशब्द- वद्विकारविषय एवा ऽऽनन्दमयशब्द इति चेन पाचयौरथेऽपि म- यटः स्मरणात्‌ । (तत्पक्ृतवचने मयट्‌" [ पाणि ° स° ५।४ ९ ] इति हि परचचरतायामपि मयद्‌ स्मर्यते । यथा “अन्नमयो यज्ञः" [ तैत्ति° २।८ ] इत्यन्नपरच॒र उच्यते । एवमानन्द॑मय उच्यते । आनन्दम्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्च- त्रस्मिन्स्थाने शतुण आनन्द इत्युक्ता ब्रह्मानन्दस्य निरति- ४१ रयत्ावधारणात्‌ 1 .तस्मात्मा चुयोथं मयट्‌ ॥ १३ ॥ मयट्शब्दश्रुतिः संनिध्यनुयाहिकेच्युक्तमनूय निरस्यावि । विकारेति । तानुब दं न्याख्याति । अन्राऽऽहेति । अभ्यासादिना तस्य परत्वे स्थिते कुतश्चो च मिदयाह्‌। कस्मादिति । वल्वलया भुत्योत्तरमाह । विकरेति । यथा विकारे च परकुति- ¦ शाब्दं इत्यत शाछिविकारं मुक मुद्रविकारेणेत्यसिमच्रथं शालीन्मुङके मुदरेरिति परूतिश- ब्दो विकारे प्रयुक्तस्वथा विकारशब्दोऽपि प्रकतौ स्यादित्याशङय व्याचष्टे । प्रक्- तीति । कः पुनरत विकारंशक्त इत्युक्ते “मयड़ा“ -इति सूतान्मयदृशब्दस्य विकार- वाचित्वान्नाऽऽनन्दमयस्य गुख्यात्मतेयाह | आनन्देति । शरतेविकाराथैत्वे वचुक्तः सनिषिः संसारिणमेव गोचरयतीत्याह । तस्मादिति । मयटो व्रिकाराथेत्वानियमान्न शरुत्यनु्रहः संनिषेरित्याह । नेति । पदैव स्फुरयति | तत्पकृतेति । प्राचुर्येण मर-. स्तुतं प्रूतं तदुच्यते 'ऽसिमन्निति प्ररुतवचनमन्नादि वदिति पथमासमयाचयोक्तेऽ- ` भिधेये मयट्पत्ययो मवतीति प्रचुरतायुक्तेऽपि वस्तुनि विकारवन्मयटृस्मरणान्न विका रायता नियतेत्यैः | पाचुयौैतवं मयो दृष्टान्तेन स्यति । यथेति । भानन्दम- यराब्दस्याऽऽनन्दपमाचुयौयेत्वं तद्विपरीतदहुःखस्यापि ठेशचो ब्रह्मणि प्रा्षिरित्याज्ञ- ` इग्याऽऽइ । आनन्देति । त्रह्मानन्द्स्य मनुष्यत्वावधिषु पूरेस्थानेषु सुखास्पत्वापिकष मार्य न खगवदुःखेशा्नम 1. अतो वरह्मण्यानन्दैकरस्यं युक्तमिलयः । भरतेन संनिधिसदायतेत्युपसंहरति.। तस्मादिति ॥ १३.॥ १ क. ज. ज. ट. परमात्मा । २ड, ज, “वायमान। ३ क. ड, ज. ज. ८, "न्द्प्रजुरं बह्माऽऽन- न्दमय । ४ ख. तदनु ५ क, ख. ठ, ड, ठ,“रशव्र ३ & क. खे, "ते तस्मि". {म.श्पा-ूःश्या ६५भानन्दगिरिङ्तरीकासंवसितशा करभाष्यतमेतानि। १९६ तद्धेतुव्यपदे्चाच ॥ १४॥ इतश्च प्राचुर्ये मयद्‌ । पस्मादानन्दहतुखं बह्मणो व्यपदिशति ` शयुतिः “एष हेवाऽऽनन्दयाति" [तैत्ति ° २।७] इत्ति । आनन्द- यतीत्यथः । यो हयन्यानानन्दयति स प्रचुरानन्द इति परसिद्ध भवति । यथा रोके योऽन्येषां धनिकत्वमापादयति स प्रचरधन इति गम्यते तद्वत्‌ । तस्मासाछ्यौथेऽपि मयटः संभवादानन्द- मयः पर्‌ एवाऽऽत्मा ] १४॥ मान्त्रवर्णिकमेव च मीयते ॥ १९५ ॥ इतश्चाऽऽनन्दमयः पर एवाऽऽत्मां । यस्मात्‌ “श्रह्मविदप्रोति परम्‌”! [ तेत्ति° २।१ ] इत्युपक्रम्य “सत्यं ' ज्ञानमनन्तं ब्रह्म" इत्पस्मिन्मश्रे यत्कृतं ब्रह्म सत्यज्ञानानन्तविशेषणे्िधारितम्‌ । यस्पादाकाञ्चादिक्रमेण. स्थावरजङमानि भूतोन्यजायन्त यच्च भूतानि ष्ट्रा तान्पनुपविश्य गुहायामवस्थितं सदौन्तरे य- स्थ विज्ञानायान्योऽन्तर आत्माऽन्योऽन्तर आत्मेति मरकान्तं तन्मान्नवणिकमेव त्दह्येह म्रीयते । अन्योऽन्तर आरमाऽ5- नन्दमय इति । मन्नन्राह्मणयोश्ैकाथेखं युक्तमविरोधात्‌ । सूत्रस्थं चकारं व्याकरोति । इतश्चेति । अवशिष्टं व्याकुवैन्नितःशब्दाथं स्फटय- ति । यस्मादिति । बघ्मणो नाजाऽऽनन्दहेतुत्वं मातीत्याशङ्न्याऽऽइ । आनन्द्‌- यतीर्थं इति । ब्नणो ठौकिकानन्दहैतुत्वेऽपरि कथं पाचुयौभेता मयरः स्यादि- त्याशङ्ष्याऽऽह । यो हीति । वदेव दृ्टन्तेन स्फोरयति । यथेति । पराचचयोथैवे मयटः स्थिते फङ्ितिमाह । तस्मादिति ॥ १४॥ | चशब्दराथमाह्‌ । इतश्चेति । तदेव हेत्वन्तरमाह । यस्मादिति 1 स्मादिति भ्य- वहितेन संबन्धः । यत्निषौरितं तदेवेह गीयत इति योजना । पकरणाविच्छेदां त- दनुसंषत्ते । यस्मादिति । मृतयेनिरेव सवैपत्यक्तमत्वेन सर्वान्वरत्वमाइ । यच्चेति । तस्थैव ज्ञेयप्वेन प्रकतत्वमाह्‌ । यस्येति । तदेवाजोच्यमानमिति कृतो गम्यते त~ चाऽऽह । भन्रेति । अविरोधादित्येकाथेत्वे सत्युपायोपेयल्वयोगादियथैः। वयोरेका- 9. “तानि जायन्ते य २ ज. न. न्तर आसति 1 ३ क, ख. स्फोटयति । ४ छ, "तोऽवग ! १५ । ९१४ = श्रीमहैपायनपरणीतनरह्यदजाणि- [अ०दपा०१९्‌०१६। ६२ अन्यथा हि अकृतहानापकृतपक्रिये स्याताम्‌ 1 न चानम- यादिभ्य इवाऽऽनन्दमयादन्योऽन्तर आत्माऽभमिधीयते । ए- ¦ तनिष्ैव च "सषा भोभेवी वारणी विद्याः [ ते०२)६ ] 1 तस्मा- दानन्दमयः पैर एवाऽञ्त्मा 1 १६१ नेतरोऽनुपपत्तेः ॥ ३६ ॥ इतश्चाऽऽनन्दमयः पर एवाऽऽत्मा । नेतरः । इतर इश्वरादन्यः संसारी जीव इत्यथैः । न जीव आनन्दमयशब्देनाभिर्धायते । ` कस्मात्‌ । अनुपपत्तेः ¡ आनन्दमय हि पकृत्य श्यते “सोऽ- कामयत 1 बहू स्यां प्रजायेयेति । स तपोऽतप्यत 1 सं तपस्त- प्त्वा । इदः सर्वेमखजत । यदिदं किच” [ते० >।६] इति । तत्न ग्राक्शरीराचुत्पत्तेरमिष्यानं छल्यमानानां च विकाराणां सष्टरव्य- तिरेकः सवेविकारषृष्टिश्च न परस्मादात्मनो ऽन्यतनोपपयते।।९६॥ द्व्यपद्शाच ॥ १७ ॥ | इतश्चाऽऽनन्दमयः संसारी । यस्मादानन्दमयाधिकारे “रसो वै सः रसरछेवायं रुट्ध्वाऽऽनन्दी भवति” [ तै २।७ ] इति जीवा- नन्दमयो भेदेन व्यपदिशति । नहि र्व्धैव रुब्धव्यो भवति 1 ` थेत्वे दोषमाह 1 अन्यथेति । अन्नमयादीनामनात्मच्वेऽप्यविरोधवरदिहापि स्यादिदया- शङ्ग्याऽऽह । न चेति । -बह्यणस्तदान्तरत्वं पृच्छश्रंतिहतमिवि भवः 1 किच भृगु- ` .वल्यां प्रश्चमपयोयेणोपसंहासत्तस्य जश्माथैतवदत्रापि तस्य स्थानात्तदृथेतेत्याह 1 -एत्‌ निष्ठेति ।. परकरणादिषिद्धमथमुपसंहरति । तस्मादिति ॥ ५५ ॥. | पवैसूधरस्थं चकारमारुष्य सूत्रस्य हेतवन्तरपरत्वमाह 4 इतश्चेति 1 जीवस्य पति- ` पाधत्वापाप्टा किं मिषेध्यमिलयाशङ्गयाऽऽनन्दमयशब्दवाच्यतेत्याहं । नेति तस्यापि वेषयिकव्विधानन्दमाक्त्वान्तच्छनब्दत्वं किं न स्यादि्याह । कस्मादिति 1 स्तुमा- . दाय व्याकु भूमिकां करोति | अनुपपत्तेरिति । आरोचन तपो नाऽऽयास्तमयम्‌ । ` जस््वेवं काऽनुपपत्तिस्वनाऽऽइ । तत्रेति ॥ १६4 । जीवस्याऽऽनन्द मयत्वनिषेषे हेपवन्तरमाह । भेदेतति । चकाराथ प्रतिज्ञाय प्क- टयन्मेदन्यपदेशं विश्चदयति | इतश्चेत्यादिना । स इलयानन्द्मयपरामशे हृति वक्तुमान- . न्दमयाधिकार इत्युक्तम्‌ । श्रुतेरथैमाह । जीवेति 1 कथाऽनुपंष्या भदोक्तिस्तत्राऽऽ- | + न इ । नहीति ! ठंव्यैव रुन्धन्यो न चेत्तर्हि श्रतिस्मृत्योरनपपत्तिरिति. शड्ते | कथ- 9 ट, इतर शतीश्चन २ क. ख, श्रुयमिद। ३ ८. द, ट, पेध्यपदमि¶ ` [नरश्पा०१म्‌०९७]आनन्दमिरिकृतटीकातेवरितश्चांकरभाष्य्मेतानि। १९१ ˆ ~ ` कथं तद्लोत्माऽन्वेष्टव्पः । आसमरखभान्न परं विद्यत इति -श्ुत्ति- स्मरती । यावता न र्व्धेव ख्ब्धव्यो भवतीत्युक्तम्‌ । बादम्‌ । .. तथाऽप्यात्मनोऽप्रच्युतात्मभावस्येव सतस्तत्वानवबोधनिमितती देहारिष्वनास्मस्वास्मत्वनिश्वयो खोकिको दष्टः । तेन देहादि- - ` ` भूतस्याऽऽरमनोऽप्यात्माऽनन्विषटो ऽन्वेष्टव्योऽखर्ब्धो रुब्य्योऽ- श्युतः श्रोतव्योऽमतो मन्तव्योऽविङ्ञातो विज्ञातव्य इत्यादिभे- दव्यपदेश उपप्ते । प्रतिषिध्यत एव तु परमार्थतः सवेज्नात- ` रमेश्वरादन्यो द्रष्ट ्नोतवावा "नान्योऽतोऽस्ति द्रष्टा" [व०३। ७।२३ ] इत्यादिना । परमेन्वरस्त्विदययाकख्िताच्छाररित्क- तेभौकुिज्ञानात्माख्यादन्यः । यथा मायाविनश्वमंखदुधरातस्से- णाऽऽकाश्मधपिरोहतः स एव मायावी परमा्थ्पो भूपिष्ठोऽन्यः। यथा वा घयाकाशादुपाधिपरिच्छिनादनुपाधिपरिच्छिन.आका- शोऽन्यः | इहं च विज्ञानात्मपरमात्ममेदमानित्य नेतरोऽनु- _ पपत्तरभदत्यपदेशाचेत्युक्तम्‌ ॥ १७॥ मिति । का वयोरनुपपर्तिस्तत्राऽऽइ । यावतेति । कमकत वस्तुतो न कन्धृकम्ब- व्यत्वं किंवा कल्पनयाऽपि तज्राऽऽद्यमद्गीकरोति । बाटमित्ति । वुत्याुपरपत्तयं दविवीयं पत्याह । तथाऽपीति । अपरच्य॒तात्ममावोऽखण्डेकरस्यम्‌ । लौकिको लोका- । द्नपेवोऽप्रामाणिकः 1 तस्य फएरवचमाह । तेनेवि । अन्वेषणे विचारारम्भमाच्रं . तत्फलाप्निरोभः श्रवणं शक्तितास््य॑षीरिति भेदः । द्रष्द्र्टव्यत्वादि संयहायेमादिप- दय्‌ | जीववेनाऽऽनन्दमयस्य जीवस्याविचयाऽपि जीवाद्वेदामावान्न मेदन्यपदेशः स्यादेति मावः | किमिति कल्पितभेदेन रन्धृरब्घन्यत्वादयुच्यते श्ुयादिवशदा- स्तवो मेदोऽस्त्वत्याशङ््याऽऽह । प्रतिषिष्यत इति । जीवश्वेननेश्वरादन्यस्वार्ह सोऽपि ववोऽन्यो नेति तस्यापि कलिपतत्वमित्याशङ्कन्याऽऽह । परमेश्वरस्तिति । कस्ित्रस्याधिष्ठानाशते सचाचयोगाद्ेदेनासचेऽपि वताऽन्यदेवाधिष्ठानं स्तास्फूत्य। स्वातद्रयादिति मला दृष्टान्तमाह । यथेति । सूच्रारूढं खतोऽपि मिथ्या जीते भेद- मारं तथा न स्वरूपमित्यपरितोषाढक्तं यथा वेवि | तथाऽपि सूतद्रयप्तामध्यो- त्पारमा्थिकं मेदमाशंडन्याऽऽहं | ईशं चेति । अन्यथा शुतिसूतविरोव इति भावः ॥-१७ ॥ १ ज, ती भवतः! या1२.ड, “तो मिध्यैव दरे ३ क. छ, ठ. ड, ढ, ^त्वे तान ११६ ्रीमदहैषायनपरणीत्रससनाणि- [० पा० ०१०९९] कामाच नानुमानपिक्षा ॥ १८ ॥ ` आनन्दमयाधिकारे च “सोऽकामयत बहु स्यां प्रजायेयेति” [ तेत्ति° २। ६] कामयित्ुखनिर॑शाच नानुमानिकमपि सां- ख्यपरिकद्पितमचेतनं पधानमानन्दमयत्वेन कारणत्वेन वाऽपे.- लितव्यम्‌ । ^¶क्षतेनाशचन्द५३ति निराकृतमपि प्रधानं पुव नोदाहृता कामपितृत्वश्रुतिमाभित्य म्रसद्घाल्पननिराक्रियते गर- तिसामान्यम्रपश्चनाय ॥ ९८ ॥ अस्मिन्नस्य च तोमर श्चास्ति ॥ १९॥ (8 ) इतश्च न प्रधाने जवे वाऽऽनन्दमयङब्दः । यस्म(दस्मिनानन्द- मये प्रकृत आत्मनि `प्रतिङ्खद्धस्यास्य जीवस्य तचोगं शास्ति। तदात्मना योगस्तयोगस्तद्रावापत्तिय॒क्तिरित्यथंः । तद्योगं शा- स्ति शाम्‌ “यदा देवेष एतस्मिनदर्येऽनाःम्पेऽनिरुक्तेऽनि- खयनेऽभयं पतिष्ठं विन्दते । अथ सोऽभयं गतो भवति । यदा छे- नन्वौपचारिकस्य कामयितृतवस्य पानेऽपि संमवात्तदेवाऽऽनन्दमयत्वेन कारणत्वेन ` वाऽपेकष्यतां न परमात्मेत्याशङ्कग्याऽऽह कामाचेति । तद्यार्यावि । आनन्देति । दक्षत्यधिकरणे प्रधानस्य निरस्वत्वादिहागि ` वच्निरासे पुनसुक्तिरित्याशङ्ग्याऽऽह । ईक्षतेरिति । पासङ्धिकनिरासस्य पररुतोपयोगमाह । गतीति ॥ १८ ॥ आनन्दमयस्य परषानजीवयोरन्यतरत्वाभावे हेत्वन्तरं कामयितृत्वस्यागोगत्वं सूच- यन्नाह । अस्मिन्निति । चशब्दाथेमाह्‌ । इतश्चेति । भस्मिन्नित्यादि व्याकुवन्नितः- शब्दार्थ सयति । यस्मादिति । मधानपक्षेऽपि वद्ोगः स्यादित्याशडग्याऽऽह 1 तदात्मनेति । खतो भिच्रयोस्वादात्म्यसंबन्धं म्यावरतैयति 1 तद्धविति । उक्तां पद्‌- मनू क्रियापद्पिक्षिवं पूरयति । तचोगमिति । यस्यमिक्यज्ञानावस्यायां विद्रानेत- सिमन्वक्षाणि पश्चीकूवभूतपश्चकेन तत्कार्येण च .सम्टस्थूलदेैन विराजा दश्यशव्दि- | वेनैकयवादात्म्यशन्ये खसंबन्धितयाऽध्यस्तेन्द्रियजातेनपींरुतमृतकार्येणाऽऽत्म्येन तादातम्यादिहीने निंरुष्यौच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्वमिवर्वाजते निःरेष- लयस्थानं निकयनमिति मृकप्ररूतेरुक्तेस्तचदास्यादिरहिते प्रकर्पेण स्थिति पुनर वृत्ति- राहिवां लभे । अभयं यथा स्यादिदुक्तं व्यनक्ति । अथेति । ज्ञान फलटमुक्वा ज्ञा- - क अ नाभावे दोषमाह । यदा दीति । मेदस्यानादित्वात्तत्कारणाधीनदोषोक्तिरयक्तेत्याश- १३, ज, “शानानु1 २ क, स्पुथ्यति।३ क. निच्कृष्यो"। ` [अ ० धपा०१्‌०१९]भानन्दगिरिङृत्दीकासवलितर्शा करभाष्यसमेतानि । ९९७ वेष एतस्मिनुदरमन्तरं कुरुते.। अथ तस्य भयं भवति” [ तै- . ति ०२।७ ] इति । एतदुक्तं भवति । यदेतस्मिन्नानन्द मयेऽस्पम- प्यन्तरमतादात्म्यरूपं परयति तदा संसारभयानन निवतेते । यदा त्वेतस्मिननानन्दमये निरन्तरं तादासम्येन परतितिष्ठति तदा ` ससारभयान्निवतंत इति । तच परमात्मपरिग्रह घय्ते न पमधान- परिग्रहे जीवपरिग्रहे वा। तस्मादानन्दमयः परमासेति स्थितम्‌। ` इदं त्विहश्वक्तव्यम्‌ । स वा एष पुरुषो ऽतरसमयः'” [ तेत्नि० २१ ] “तस्माद्रा एतस्मादन्नरसमयादन्योऽन्तर आत्मा पाग- मयः” [ तेत्ति० २५२ ] “तस्मादन्यो ऽन्तर आमा मनोमयः तित्ति०२।३] ''तस्मादन्योऽन्तर आत्मा विज्ञानमयः" [तैत्ति° २। ४ | इति च विकारार्थे मयटूपवाहे सत्यानन्दमय एवाक- स्माद्धजरतीयन्पायेन कथमिव मयटः पाचुर्यायंत्वं ब्रह्मविषयत्वं ` चाऽऽश्रीयत इति । माच्रवर्णिकब्रद्माधिकारादिति चेन्ान्नमयादीं . नामपि तर ब्रह्मत्वपसङ्कः । अत्राऽऽह । युक्तमनमयादीनाम- ` इन्याऽऽह । एतदिति । अभयं परतिषामिर्युक्त्वा पुनरभयं गतो मवतीयुक्तं पुनरु- क्तेरिदयांश ङन्याऽऽह । यदा त्विति । साघस्यान्यथासिद्धि प्रयाह । तच्चेति 1 वृत्तिरतां मत्तमुपसंहरति । तस्मादिति । परस्य ज्ञेयत्वे कैवल्यं फएढतीति मखा- ऽऽह | इति स्थित्तमित्ति । अत्र चाऽऽनन्द्मये प्रसिन्नात्मनि स्पषटव्रह्मलिङ्गानां तैप्तिरीयकभ्चुतीनां समन्वयादस्ति सेगतिचतुष्टयामिति स्मवसंअहाथं स्वयुथ्यमतं दूष्‌- , ति । इदं तिति । इहेति प्रस्य व्याख्योक्तिः । पयोयचतुष्टये मयटो विका- राथेत्वातश्चमे पयाये राद्यैमिति प्रकरणं दशयति । स॒वा इति । महति सूत्रन्मयर्शब्दो विकारे श्रुविरिति वक्तु विकारार्थे मयडित्युक्तम्‌ । विकारप्रक- -रणं मकटयितुं . मवाहपदम्‌ । प्रिया्वयवत्वस्य विकारा लिङ्गत्वात्माचया त्वे च देत्वभावान्मयरो न तदथतेयाह.! आनन्देति । एकस्यैव मयटोऽथेदयं नेत्र श्टान्तमाह । अधेति । श्रुतिलिङ्गयकरणविरोषेन प्राचुयोयेत्वे मयटो दशन्तोऽपि नास्वील्याह । कथमिति । विकाराथेव्वे निश्चिते तद्वाक्यस्य न ब्रह्माथेतेयाह । ब्रद्यति। कथंशब्द्स्य प्रश्नायेतामुपेय प्रकरणेन राङ्ते । मान्रेति । न प्रकरणमातं निया- मकमतिपसकतेरियाह -1 अन्नेति. वेषमव्रह्मलं लिङ्गादिति राङ्ते । अत्रेति । . # अयमुत्सगः । ब्रह्म पच्छं प्रतिष्ठेति ब्रह्मशब्दास्परतीयते । विशुद्धं ब्य विक्त ानन्दमयङ्ञ्दतः । १७. ज. "ति सिद्धम्‌ । २. प्तवं वा निश्वीय। ड, न, "तवं वाऽऽध्री। ३ म. ट. "चदन + ४. “यक्तं पु । ११८ श्रीमदेपायनपणीतन्रह्मपत्राणि- [अ०१पा०१्‌०१९] ब्रह्मत्वं॑तस्मात्तस्मादान्तरस्याऽऽन्तरस्यान्पस्यान्पस्थाऽ ऽत्मन उच्यमानत्वात्‌ । आनन्दमयात्त॒ न कश्चिदन्य आन्तर आत्मो- च्यते । तेनाऽऽनन्दमयस्य ब्रह्मत्वम्‌ । अन्यथा परकृतहाना- परकृतपक्रियापरसङ्घादिति । अनोच्यतते । यद्यप्यन्नमयादिभ्प इवाऽऽनन्दमयादन्योऽन्तर आत्मेति न श्रयते तथाऽपि नाऽ6- नस्दमयस्य ब्रह्मत्वं यत आनन्दमयं प्रकृत्य श्रूयते “तस्य भरि- यमेव शिरः, मोदो दक्षिणः पः, प्रमोद-उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं भरतिष्ठा" ति०२।५] इति । तत्न यद्वै मन्र- वणे प्रकृतम्‌ सत्यं ज्ञानमनन्तं बद्य' इति तदिह ब्रह्म पुच्छं भर- तिष्ठत्युच्यते। तद्विनिज्ञापयिष्षयेवाऽन्नमयादय आनन्दमयपर्यन्ताः - पञ्च. कोशाः कल्प्यन्ते । तत्र कुतः प्रक़तहानाप्रङृतप्रक्रिया- भ्रसङ्कः । नन्वानन्दमयस्यावेयवत्वेन ब्रह्म पुच्छं परतिष्ेत्युच्यतेऽ- न मयादीनामिवेदं पुच्छं परतिष्ेत्यादि । तत्न कथं ब्रह्मणः स्वप्र सआानन्दमयादपि पुच्छं व्रध्वन्यदान्वरमुक्तमिाशङ्कचखाऽऽह । आनन्देति । व्रघ्न- ण्यान्वरत्वमश्चतं पुच्छं तु श्रुतमिल्यथेः । तस्मादान्वरस्यानुक्तौ प्र(करणिकमये- माह । तेनेति । तस्यात्रह्वतवे दोषमाह । अन्यथेति । किमानन्दमयादान्तरत्वेनान्य- स्यानुक्तेस्वस्य गरह्मतवं िवाऽन्यस्यैवानुक्तेरिति विकस्पयवि । अत्रेति । तवाऽऽन- न्द्मयादान्तरस्याश्भुतिमुपेत्य ब्रह्मत्वं प्रयाइ । यचपीति । भन्यस्य पच्छवद्मणोऽमि- ` धानादिति हेतुं दुवन्दि कयं निराह । यत्त इति । इष्टाय व्यक्तं हषेमात्रं परिय- मिषटस्मतौ हर्षा मोदः स चाभ्यासात्मरुष्टः प्रमोदः सुखमान्रमनन्दः । मत्रवरणोक्तं व्रष् प्च्छवार्वये बह्मशब्दादखत्यभिन्नावम्‌। ब्रष्रत्वे तानन्दमयस्य ब्रह्चशब्दस्यान्यत्र वृत्तिरानन्दमयशब्दस्य ब्रष्मण्यपयुक्तस्य वसिन्ययुपक्तश्वेययुक्तं स्यादिति शरुतितात्मयै-: माह । तत्रेति । जनन्दमयस्यात्रह्मत्वे तदुक्तिवियय्येमाशङ्न्यान्नमयारिवत्पुच्छव्य- ज्ञापनार्थं तदुक्तिरित्याह । वदिति । यदुक्तमानन्दमयस्यावर्ठत्वे पररूवहानमप्रकत- प्रक्रिया चेति ठथ्राऽऽह ! तत्रेति । पच्छव््मवाक्यस्य स्प्रधानव्रह्माथेते सतीति - यादत्‌ | पुच्छश्रुहिविरोषान्न वस्य खप्रधानाथतेति शङ्कते । नन्विति । पच्छशब्दः स्यात्रावयवायेत्वामावे मकरणविरोधमाह । अन्नेति । प्छश्ुतेरवयवाथेले एठितमाह । तत्रेति । स्वपधानवष्मापिकाराष्रह्मशन्दात्तथेव वत्यलयमिन्ञाने पृच्छशब्दविरोपे सत्ये- कसिन्वाक्ये प्रथमचरमश्ुवशब्दयोरावस्यानुप्नावविरोधिनो बरीयस्त्वातपुच्छत्वेन , १ ड. ज, ट. "द्न्योऽन्त्‌। > ज. ज, देह म ३ ज, "मयान्ताः । ४ क. ख. ठ. द, द, | “छवा शिर श्पा० ९०१९] नन्दगिरिकृतरीकासंवल्तशां करभाण्पसमेतानि ।९९९ ` धानत्वं शक्यं विज्ञातुम्‌ । मकृतत्वादिति जमः।नन्वानन्द मयावय- पत्वेनापि ब्रह्मणि विज्ञायमाने न भ्रकृतस्वं हीयत आनेन्देमथस्य “ . ब्रह्मत्वादिति । अनोच्यत्ते 1. तथा सति तदेव जह्माऽऽनन्दमथं ` आत्माऽवयवीं तदेव च ब्रह्म पुच्छं परतिश्चाऽवयव इत्यसामञ्चस्पं ` ` स्थात्‌ 1 अन्यतस्परिग्रहे तु युक्तं ब्रह्य पुच्छं भतिषटेत्यत्रैव ब्रह्म- ` निदेश ` भश्नयिहे बह्यशब्दसंयोभात्‌ । नाऽऽनन्दमयवाक्ये ब्रह्यशब्दसंयोगाभावादिंति। अपि च ब्रह पुच्छं पति्ेत्युक्तेदभु- च्यते “तदप्येष शोको भवति । असन्नेष स भवति असह्द्येति वेद चेत्‌ । अस्ति ब्रह्मेति चेद्धेद 1 सन्तमेनं ततो विदुः “६ तै० २4 ६ ) इति 1 अस्मिंश्च छोकेऽनलुकृष्याऽऽनन्दमयं बह्मण एव भावाभाववेदनयोगणदोषाभिधानाद्रम्यते ब्रह्म पुच्छं प्रतिष्ठे त्यत ब्रह्मण एव स्वप्रधानस्वमिति । न चाऽऽनन्दमपस्याऽ5- समनो भावाभावाशद्का युक्ता परियमोदादिविशेषस्याऽऽनन्दमय- . स्प सवेरोकर्ंसिद्धत्वात्‌ । कथं पुनः स्वप्रधानं सद्रह्माऽऽनन्द- मयस्य पुच्छत्वेन निर्दिरयत्ते बह्म पुच्छं परतिषटेति 1 नेष दोषः पुच्छवत्पुच्छं परतिष्टा पसयणमेकनीडं लोक्रिकस्पाऽऽनन्दजा- गुणतवाधया -लप्रधानन्रह्मवीरित्याह्‌ । परकृतस्वादिति । अन्यथाऽपि परकुतववंस्यादि- त्याह । नन्वित्ति । किं मरकतं ब्नाऽऽनन्दमयवाक्ये पुच्छवाक्ये चोच्यते विवेकेति विकल्पयति । अत्रेति । प्रथं प्रत्याह । तथेति । अवयवावयवित्वस्य कल्पितत्वेऽ- प्यन्नमयादिष्विकैकत्र गुणपथानत्वायोगाव्‌ } यदि द्वितीयस्तत्रांऽऽह्‌ । अन्यतरेति + अन्यतरस्मिन्वाक्ये ब्ष्लोक्तिस्वीकारे सतीलथेः 1 वाक्यजेषादपर पुच्छवाक्य एवो- च्यते खमधानं बरहयेत्याई्‌ । अपि चेति । शोकस्याऽऽनन्दमयायेतमारङ् तांसप- यमाह । अस्मिश्ेति । परतिठत्यतरवेति संबन्धः । जानन्द्मयस्यैव ब्रह्मणो मावामाव्‌- धियोरणदोपोंक्तिरित्याशचङचयाऽऽइ । न चेति। पुच्छवाक्ये व्ष्ठशब्देन लपधोनोक्तौ पुच्छशब्द्स्य का गतिरिति च्छति । कथमिति । तस्य -बह्मणि वृत्तिमात्रं वाऽ- विविष्यतेः किं मुख्या वा वृत्तिराये पूर्ोक्तषयिव्यादिपुच्छेष्वाप्रारत्वषटचया ब्रह्मण्यपि ` सवोधारे लक्षणया पुच्छपदमित्याड । नेति । न द्वितीयः मतिष्ठब्दविरोषाि स्याह । प्रतिष्ठेति 1 पुच्छत्वेऽपि प्ररायणत्वं वारयति । एकेति । नीडत्वमानरि- तेपिक्षं तदाह । रौकिकस्येति । पूरवैस्योत्तरेण 'निर्णयान्नावयवयितेति फठ्ितिमाह्‌ । १, ज. ट. "वज्ञ २ ड. ज, °विंशिटस्याऽऽ" ३ छ. "धानत्रह्ोक्तौ । ९२० शरीमदेपायनप्रगीतव्ह्य्जाणि- . - [अरध्पार१्‌०१९] तस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते नावयवत्वम्‌ । ^“ एत- स्यैवाऽऽनन्दस्यान्यानि . भूतानि मानामुपजीवन्ति” ( व्रह०. ।२।३२ >) इति श्रुत्यन्तरात्‌ । अपि चाऽऽनन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम्‌ । निविशेषं तु बरह्म वाक्यदोषे श्रयते वाड्यनसयोरगोचररवाभिधानात्‌ “यततो वाचो निवतैन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्‌ । न विभेति कुतश्चनेति” [ त° २।९ ] अपि चाऽऽनन्देमचरर .. इत्युक्ते दुःखां स्तित्वमपि गम्यते पाचुर्यस्य खके प्रतियोग्यल्प- ` त्वपिक्षात्‌ । तथा च सति (“यत्र ` नान्यत्पश्यति, नान्पच्छु- णोति, नान्यद्विजानाति, स भूमा” [ छा० ७।९४। ९] इति भून्नि ब्रह्मणि तद्यतिरिक्ताभावश्चतिरुपरुष्येत. । परतिरारीरं च प्रियादिमेदादानन्दमयस्य भिन्नं ब्रह्म तुन प्रतिशरीरं भि-. , यते “सत्यं ज्ञानमनन्तं बरह्म" इत्यनन्त्यश्रुतेः ““एको देवः स- - वेभूतेष॒॒गृढः सर्वैव्यापी सवभूतान्तरत्मा” [शे० ६।९१]. इति च ृत्यन्तरात्‌ । न चाऽऽनन्दमयाभ्पाप्तः श्रूयते । प्रा- अनेनेति । उक्तेऽर्थं बृहदारण्यकं संवादयति । एतस्येति । ननु वृत्तिकौरैरपि तैतति- विकसक रीयकव।क्यं ब्रह्मण्येव समन्वितमिष्टं त्र किमुद्‌ाहरणमेदेनेत्याशङ्त्बाऽऽह । अपि ` ` ` चेति । नन्विह सविशेषमेव व्रहष्टं वाक्यरेषे रागादिमतोवीड्मनसयोरगोचरो त्न ` डाद्धधियेस्तु गोचर इत्यभ्युपगमादित्याशङ्त्य सविशेषस्य सृषात्वाद्पाप्तनिषेवापाताच भेवमिदाह । निर्विशेषं तिति। अतोऽमीषनिर्विशेषत्रह्मसिद्धये पुच्छवाक्यमेवोदाह- ` वैस्यमिति भावः | मयटो विकाराथेतवोक्त्या माच्वयौथैत्वं॑निरस्यता पुच्छ वक्ये खपधानवरघलोक्तिरुक्ता । रपति प्राचयौयत्वे दोषान्तरमाह । अपि ` - चेति । खपरकत्ययेपतियोग्यल्पतामन्नैवानपेकष्य स्थानान्तरस्थतत्सनातीयाल्पत्वापे- ्षामाव्रेण मयरोऽप्योगादिंयथैः । अतिमधुरे रूच्यर्थं रसान्तरानु्ेषवदानन्दे भी- दुत्कषाथमीषदुःखानुषक्तिरिेयाशङ्व्याऽऽह । तथा चेति । प्राचुयोयेतामा- वान्मयरो नाऽऽनन्द्मयो व्रह्मेयत्रैव हेत्वन्तरमाह । प्रतिशरीरं चेति । प्र विदेहं सातिशयत्वेन भिन्नादानन्दमयाद्रन्य सवौनुगतमन्यदेवेत्यथेः । यच्वभ्यासादा- नन्दमयो व्रष्ठेवि तत्र॒ किमानन्द्म्यशब्दस्याभ्यासः किंवाऽऽनन्द्षब्द्स्येति विक- ` ल्प्याऽऽचेऽसिद्धिमाह । न चेति । आनन्दमयं प्ररु ब्रह्मणि प॑युक्तपृवोनन्दशब्द- ` १ ट. “खात्पत्वः २ डः. ज. श्स्यापि भि ३ ड, 'मयस्याभ्या ४ क. रेषः । ५ छ. प्रय ` यमी" ६ सन. ठ. ड. ठ, प्रस्तय ! ७ च. प्रदयक्त । [भरश्पा० र्‌ ०४९] आनन्दमिरिक्तदीक्तिविलितिशाकरभाग्यकस्षमेतानि। १२९ तिपदिका्थमात्रमेव हि `सर्व्ाभ्यस्यते 1 "रसो वे सः । रस कषिवायं रुव्ध्वाऽऽनन्दीं भवंति । को हेवोन्यात्कः रण्येन । य- देष आकाश आनन्दो न स्याद्‌” -[ वे? २। ७1] “(सेषाऽऽ- नन्दस्य सीमाश्सा भवेति" .[ ते० २1८ ] “आनन्दं ब्रह्मणो विद्वान विभेति कुतश्चन'ः{ त° २। ९] “ आनन्दो ब्रह्य -ति व्यजानात्‌" [ ते० ३। ६} इति च 1 यदि चाऽऽनन्दम- ` यदाल्दस्य जह्मविषयत्वं निचितं भवेत्त उत्तरेष्वनिन्दंमान्प्रथो- गेष्वप्यनन्दंमयाभ्यासः कर्दष्येत न स्वानन्द्मयस्य ब्रह्मखम- स्ति प्रियशिरस्तवादिमिर्तमिरित्यवोचाम । तस्माच्छरत्यन्तरे विज्ञानमानन्दं बह्म" [ च्० 2 । ९ । ९८ ] इत्यानन्दप्राति- पदिकस्य ब्रह्मणि प्रयोगदशनात्‌ । “यदेष आकाश आनन्दो न स्यात्‌” इत्यादि चह्मविषयः प्रयोगो न स्वानन्दमयास्याप्त इत्यवगन्तव्यम्‌ । यस्त्वयं मयडन्तस्येवाऽऽनन्दशब्दस्याभ्यासः ` “(एतमानन्दमयमात्मानमुपसंक्रामति" [ ते० २। ८] इतिनं `तस्य ब्रह्मविषयत्वमस्ति ` विकारा्मनामेवानरमयादीनामनात्मना- यपसंक्रमितव्यानां प्रवाहे पठितत्वात्‌ । नन्वानन्दसंयस्योपसंक्र- . मितन्स्यान्नमयादिवद ब्रह्मत्वे सत्ति नेव विदुषो ब्रह्मपराध्िफङं निरदिष्ठं भवेत्त्‌ । नेष दोषः । आनन्दमयोपसक्रमणनिर्देरेनेव पु- च्छभरतिष्ठाभृतब्रह्मपरापेः फएरस्य निीदेष्टत्वात्त्‌ । “ तदप्येष शछो- ` स्याभ्यासो हेतुरिति द्वितीयं निरस्यति । यदि चेति । आनन्दमयस्य ब्रह्मच प्राति- परिकमान्रभ्यासोऽपि प्रुतानन्द्मयाथैः । ततस्तस्य ब्रह्मतावीरित्यन्यौन्याश्रयतेति मावः | ओनन्दपदाभ्यासस्तिं क विषयः पुच्छवक्योक्तत्रहमविष्य इत्याद । तस्मादिति । आनन्दाभ्यासस्याऽऽनन्दमयायैत्वायोगस्तच्छब्दाथैः } मर्यडन्तस्याप्य- भ्योसत्कथं ` तदर्याससिद्धिस्तचाऽऽइ । यस्त्विति । उपरसंक्रमितन्यानां विवेकेन ` स्यान्यानामियषैः । अन्नरमयादावुपसेक्रमस्य विदरत्फलप्त्यथेत्व दानन्द्‌मयस्यात्रह्वत्व बद्मापेरनुकतेः पक्रममङ्क इति शङ्कते | नन्िति । किमिहीपरसंकरमणं पाधिरतिक्रम वा । आंयेऽवयविप्ाप्त्याऽवयवप्रापरेराथिकत्वातृच्छवरह्मापिरुकतेव | द्वितीये न दयति- क्रमस्य परतीरािधत्कोश्ातिक्रमस्य त्रह्मापित्वात्तत्पाप्िरथादु त्याह । नेष इति । १ ध्वनति । ञ्य} २ ड, ञ्पिवि)३ङड भ्‌, वे व्िदषः प 1 ४ घ.2.टन्ट स्याम , सि ५ क, ख. “प्व ६ ठ, 2, ६, ण ट्य - १९२ शरीमदेपायनपरणीतव्रहमूनाणि- (भ०र्पारशस्‌०१९] | को भवति । ^“ यतो वाचो निवर्तन्ते” इत्यादिना च अपश्चय- . मानत्वात्‌ । या त्वानन्दमयसंनिधाने “सोऽकामयत बहू स्यां मजायेयेति"" इयं श्चतिरुदाहता सा “ब्रह्म पुच्छं मरतिषटः इत्यनेन संनिहिततरेण ब्रह्मणा संबध्यमाना नाऽऽनन्दमयस्य ब्रह्मतां प्रतिधोधयति । तदपक्षत्वाचत्तरस्य ग्रन्थस्य । ^रसो वै सः' इत्यादेरनांऽऽनन्दमयविषयता । ननु 'सोऽकामयत' इति त्रह्मणि पुरिद्िनिदंशो नोपपद्यते । नायं दोषः । “"तस्माद्रा ए- तस्मादात्मन आकाशः संभूतः" [ ते० ।९ ]. इत्यत्र पुख््िनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्‌ । या तु “भागवी वारुणी ` विया "आनन्दौ ब्रह्मेति व्यजानात्‌" इति त- ` स्यां मयडश्रपणात्ियरिरस्त्वायश्रवणान्र युक्तपानन्दस्य ब्रह्मत्वम्‌ । तस्मादणुमात्रमपि विशेषमनाभित्य न स्वत एव ्रियशिरस्त्वादि ब्रह्मण उपपद्यते ! न चेह सविशेषं ब्रह्म ` मतिपिपादयिषितम्‌ । वाञ्यनसगोचरातिक्रमश्चुतेः. । तस्माद नेमयादिषििवाऽऽनन्दमयेऽपि विकाराथं एव मयद्िज्ञयो न . मचुपायेः । दत्राणि त्वेवं व्याख्येयानि । ब्रह्मपुच्छं परतिषेतयत् चानन्दमयार्थं सततद्भद्यत्वगोधीति त्ाऽऽह । या चिति । रसो वे स इत्यदरुत्तर- स्याऽऽनन्देमयायेत्वमुक्तं मत्याह । तदपेश्षत्वादिति } सोऽकामयतेत्यादिं ` बह्ण्य- युक्तं नपुंसके पठिङ्गगयोगादिति शङ्कते ! नन्विति । प्रकमेण समापतत । नायमिति। यतत मूगुवह्यां पश्वमपयौयस्य बरह्मभैत्वादिहापि तादर्थ्यं स्थानादिति ` तत्नाऽऽह । या तिति । इह मयटो विकाराथैस्य परियशिरस्त्वादेश्व भ्ुतेरानन्दमयस्या्र्तेति देषः । त्रह्मणो निर्िरोषुस्य नाऽऽनन्दमयतेयुपसंहरति। तस्मादिति । इष्टे मात्त्सतैश्वामिव्यक्ताः सुखंविशेषास्तन्मा्ं च पियादिशब्दायै इत्युक्तम्‌ । सलोप- सनेनात्तमसस्तदुपसजेनाद्रजसो दयोरूपसजैनात्स्वत्केवलाचामिन्यक्तं सुखं तत्त च्छव्द्वाच्यमिल्याचायोौः | तेन विषयरस॑बन्धं . सचाद्विसंबन्ं वा ` विहेषभीष्न्मन्निम- प्यनान्रिल ब्रह्मणः . स्वतो न प्रियक्षिरस्त्वाद्र युक्तम्‌ { तस्मादानन्दमयस्यं सवि- शेषत्वात्मतिपायाँ बह्मणोऽन्यत्तेययेः । इहापि सविशेषमेव परतिपायमिलाशङन्योक्तं स्मारयति । न चेति । प्ररमतनिरासमुपसंहरति । तस्मादिति । स्वमते सूना- णामननुगुणत्वमाशङ्कन्य तानि. योजयितुमुपक्रमते ।. सत्राणीति । व्यारूयामेवाऽऽ- स्यातुं परिपयरुक्तवा पृच्छव्द्मशन्दार््यां संशायमाह । ब्रह्मेति । सखय्रधानलेनेति १८., उ, "ति । उपक्र २क, ख. छ, ठ, इ, ठ. "यद्र्य। [भर पा०१स्‌ ०१९] भानन्दगिरिकतर्ीकासवरितिशांकरभाष्यसषमेतानि । १९३ किमानन्दमथावयवत्वेन. ब्रह्म. विवक्ष्यत उत . स्वपधानत्वेनेति ।. पुच्छशब्दादषयवत्येनेतिं भ्राप्ठ उच्यते । “आनन्दमयोऽभ्या- सात्‌/' भनन्दमय आमेत्यत्र बरह्म पुच्छं प्रतिष्ठेति स्वप्रधानमेव ब्रह्मोपदिरयतेऽभ्यासात्‌ । “असन्नेव स भवति" इत्यस्मिनिग- मनश्चोके बह्मण एव केवरुस्याभ्यस्पमानत्वात्‌ । विकारशब्दा- , नेति चेन्न प्राचुर्यात्‌ । पिकारशन्दोऽवयवशब्दोऽभिमेतः। पुच्छे- भित्यवपवश्चब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तं तस्य परिहासे पक्तव्यः । अत्रोच्यते । नायं दोषः । ाचयुदप्यवयवशब्दो पप- तेः । प्राच्यं प्रायापत्तिरवयवग्राये वचनमित्यथैः | अन्नमया- - दीनां हि शिरादिषु पुच्छान्तेष्ववयवेपूकेष्वानन्दमपस्यापि ` ` शिस्जादीन्यवयवान्तराण्युक्त्वाऽवयवप्रायापच्या ब्रह्मपुच्छं परति- त्याह नावयवविवक्षया । यत्कारणमम्पासादिति स्वपरधानघवं अद्मणः. समर्थितम्‌ । ' तद्धेवुन्पपदेशाच्च ' । सवेस्यं विकारन( तस्य सानन्द्मयस्य कारणत्वेन ब्रह्म व्यपदिश्यते । “इद सर्व- मछजत । यदिदं किंच” [ते० २।६] इति । न च कारणं सद्द संशये सतीति शेषः । पवौधिकरणे यृख्येक्षणाद्रह्ननिणेये गौणः प्रायपाटो बाषित इह ` ताधारमाचच्वेऽवयवमात्रत्वे च पुच्छशब्दस्ये काक्षणिकत्वसराम्येऽवयवप्रायद- ेएवयवा्तेति संगा पूरवपक्षयपरि । पुच्छेति । तेत्तिरीयोषनिषदः सधव्रह्लिङ्गाया ` निगैगत्रष्वानवयोक्तेः श्रुलारिसंगतयः 1 प्रपक्षे पूर्वोत्तरपक्षयोरूपास्विरेव फकप्‌ | इह पूरवैपक्षे तथा सिद्धान्ते प्रमितिः । पूर्वैपक्षमन्‌य सिद्धान्वयति । इतिः प्रघ इति । खयुध्यग्यारुयां व्यावृल्य स्वामिमवां न्यार्यामाह । आनन्दमय इतिं । आन- न्दमयशब्देन प्श्चमपर्यायस्थपुच्छवाक्यस्थं ब्रह्मपदमुपटस्य तेन स्वमधानम्व ब्र्मी- च्यत इति परतिज्ञायां हेतुं व्याख्याति । असननेवेति । पूवेपक्षवीजमनुमाघ्य दृष- यतति । विकरिति । वाचकत्वामावादमिपरेत इत्युक्तम्‌ । परिदारमागमववायं व्याक रोदि । अत्रेत्यादिना । बह्मापिकरणमिति वाच्ये पूषैवावयवप्रषानप्रयोगात्तस्य बुद्धि- स्त्वत्तिनाप्ययिकरणलक्षणातपुच्छोक्तिरिति तातयंमाह । अवयवेति । चदेव मञ्च यति । अन्नेति । तत्र गमकमाह । यदिति । इतश्च पुच्छवाक्ये पुच्छशब्देनावयवा नोच्यते वित्वाधारो रक्ष्यत इयाह । तद्धेलिति । दद्याच । सवेस्थति । व- थाऽपरि कस्मादानन्दरमयावयवत्वं ब्रह्मणो नेष्यते तजाऽऽइ । नचेति । इत्वा ऽन“ १ ङ.ज.ट. “मयस्याव २ ड. *दब्देनाव ३ ङ.न, “प्रायव"। ठ ज. "दिषवव ५ड.“त्य च वि" ६ ठ द.द."णेषो गौगप्रायपाडे बा ७..२."ति। तच्छब्देनाऽऽन"। < क.्.2.ड.2 . तच ना*जन । ९९४ - , श्ीमहेपायनयणीतव्रहमबत्राणि- [जरश्पारस्‌०२०] ४ स्बविकारस्याऽऽनन्दमयस्य युख्यया बरस्याऽवयव, उपपद्यते! |. अपराण्यपिः शूल्ाणि ` यथासंभवं पुच्छवाक्यनिर्दिष्टस्पेव ब्रह्मण उपपादकानि द्रष्ष्यानि ॥ ९९ ॥:५६ ) = शात्‌ । । अन्तस्तदमापद्‌ ॥* २० ॥. इद माश्नायते ` “अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषों हदयसे- हिरण्यरमश्चुहिरण्यकेड आ पणखात्सवं एव सुवणः" न्द्मयः प्ररमात्मा । यतः सत्यमित्यादिमत्रवर्भेन यद्भघ्नोक्त तदेवाऽऽनन्दमयशब्देन विशिष्टदारा रक्ष्यमाणजीवचेतन्यस्य सरूपापिति पच्छवाक्येन तचवमघीत्तिवद्रीयते । बश्च पदाप्रोतीति व्रह्मविदस्तत्पाप्यमिषानेन. बद्मात्मनोरेक्योपक्रमातत्‌; । सः यश्चायं पुरुपे यश्चासावादिलये स एकं इयेक्योपसंहाराव । -मध्येऽपि विशिष्ट्रारा ख्पैक्ये तात्मय॑स्य -य॒क्तत्वाक्ित्याह । माश्रव्भिकमिति.। ,इतश्च .पृच्छवाक्यस्थं ब्रघरैव खप-. धानं परतिपा्यमितरस्त्वानन्दमयो न प्रतिपाद्यो वैषयिक्रमियादिमचेन तच -मुर्यस्ष्ट- त्वा्यनुपपत्तेरियाह । नेतर इति । इतश्च नाऽऽनन्दमयाऽच.प्रतिपाद्वे | वरष्मनिन्द्‌- प्रविबिम्नितं रसशबष्दिवं छन्ध्वाऽयमानन्दमयः. स्वयमानन्दी - मवतीति बध्चणो मेदेन तस्योक्तेबरेष्यतायोगा्िलाह-.। भेदेनेति 1 -ननु- भगुवद्यामानन्दस्य - व्रह्मत्वादानन्द्म- यस्यापि: ब्म. परथमप्रयोयस्यत्वादसुमीयते. तत्राऽऽहः। कामाच्चेति । काम्यत इति काम. जानन्दस्तस्य. वह्त्वदष्टेनानुमानेनाऽऽनन्द्मयस्यापि नद्चत्वमपक्षितन्यम्‌ 1: विकाराथेमयदूविरोषादित्यथैः । इतोऽपि नाऽडनन्दमयोऽत पातिपाद्ते। पुच्छवाक्योक्तेः न्मणि पतिवुद्धस्यराऽऽनन्द्मयस्य यदा दीलयादिनां तच्यापनिमोक्षामिषानंत्तस्मादानन्दः मयङब्दरबाच्यस्याप्रतिपाद्यत्वात्त्टश््यस्य ब्रह्मणाोऽन्यतिरेकासुच्छ वाक्यस्य व्रह्ववात्रः स्वप्रधानं प्रतिपाद्यमिति तत्पभिलया कैवल्यं. फलतीत्याह । अस्मिन्निति ः। षदेतः दाह । अपराण्यपीति.॥ १९ ॥.(६.> समन्वयस्य. सविशेषपरत्मपोचोत्समः स्थापितः. । अधुनाऽप्रवादायत्वेनाधिक- रणमवतारयत्ति.। अन्तरिति । .खान्दोग्यस्थं .वाक्षयमुदाहरति-। षद मित्ति । ऋक्सा- ` मयोः प्रथिन्यन््या्यात्मत्वोकल्यनन्तरमपास्विपस्तावार्थोऽथराब्दः । यः एषु इतिः शाल्लपसिद्धिः संनिधिश्वोक्ता ` 1. तंस्योपास्यथमापिदै विके स्थानमाह ।.अन्तरितिः।. आदित्यमरण्डलस्य मध्ये स्थित इति यावत्र । ध्यानाथेमेव .रुपविशेपमाह्‌ । हिरण्मय इतिः। ज्योतिमैय,इत्यथेः.। स्थानरुतं -परिच्छेदः व्यवच्छिनत्ति । पुरुष इति । तत्रा वहि तापयामनुभव पमाणयाते 4 हर्यतः इतिः तदि -पुरुपत्वात्पृणस्य केथमुपास्तस्व्‌न , ज!ऽऽढ । हिरण्येति । तद्रन्ज्योतिमेयान्येवास्य दमभूि केशाश्चैव तथाक्तः । कि १८, “ते । ष २.८. "एणान्तएम। ३.३. द. ट. स.। ` यम वयबद न्लान्सनरब्बस्स। ` [अरशपा०१स्‌०२८]आनन्देगिरिकतटीकासंवङितिशाकत्माष्यसमेतानि। ९९६ [-छान्दो० ९।.६ । द ] “तस्य यथा कप्यासं पण्डरीकमेव- ` मक्षिणी तस्योदितिःनाम.स.एष सर्वेभ्यः पाप्मभ्य-उदित उदेति ह वैः सर्वैभ्पः पाप्मभ्यो य.एवं वेद” [:छा० २।६।७] इत्यधि वतम्‌. अथाघ्पात्मंम्‌ । अथ. य एषोऽन्तरक्षिणि पुरूषो दश्यते! इत्यादि । तत्रः संसयः ।: कि विद्याकमातिशयवशात्पाप्तोत्कषं कथित्ससारौ द्ेमण्डले चक्षुषि चोपरास्यस्वेनः शूयते कवा नित्यसिद्धः परमेन्वरः इति । कि तावपरं संसारीति । कृतः 1: रेपवत्वश्नवणात्‌ । आदित्यपुरूषे तावद्धिरण्यइमश्चरित्यादि ख्पयु- दाहूतमक्षिपएरुषेऽपि तदेवातिदेशेन पराप्यते (तस्यैतस्य तदेव. ख्पं यदमुष्य र्पम्‌! इति नः च परमेश्वरस्य रुपवचं युक्तम्‌ । “अश व्दमस्पशमरूपमन्ययम्‌"” [¦ को ० ९।३।१५.] इति श्रुतेराधार- शवणाच्च यःएषोऽन्तरादित्ये य एषोऽन्तरत्निणि“ इति। न ह बहु नाऽऽ प्रप्रखात्यणखो नखायं. तेन सह स्वै एव सुवर्णो ज्योतिमेयः । चक्षुषोर्वि- रेषमाई | तस्पेतिं । कमेमेकैटस्याऽऽसः पृष्ठमागोऽत्यन्ततरेजस्वी ततुल्यम्‌ । "पण्डरीकं : यथाऽलन्वदीतिमत्तथाऽस्य .देतस्याक्षिणी प्रृदी्िमती । ध्यानायेमेव नाम करो ` ति-। तस्पेति 1 कथं तस्योदितिनामत्वं ता `। ` स इति । उदितं उद्वतः सकायेस- वेपापास्पष्ट इत्यधेः । -घ्यानफलश्रुदैतीति । आदिशब्दात्तस्य ऋक्‌ च ' साम च.गष्णा- विद्याद्क्तमविरैवेतं देवेवामधिरुयोपा्तिवाक्यमित्यथेः } साधिदेवध्यानोकत्यनन्तर्‌-. मात्मानं देहमयिरुत्यापिं तदुक्तिरित्याह्‌ । अथेति 1 ऋकूसामयोवौक्माणाचात्मल्वो- कलयानन्तयमयेद्यक्तम्‌ । आदिशब्दास्सैवकं तत्सामेखयादुक्तम्‌ । स्थानहयस्यं परुषः विषंयीरुल्य रूपवचखश्त्या समैपपास्पर्च्रत्या च संशयमाहं । तत्रेति । कोश्वर्दिद्या-. दिलयक्षिचज्ञः उक्तः. | - पवसे ब्रह्मपद मानन्दमयपदमानन्दपदायाभ्यासश्चातमुर्यजया- वहु प्रमाणवरशानिविरेषनिणेयवदहूपवचादिंबहुप्रमाणाच्छसारीं 1हैरण्मयः ` पुरुष इवः संगत्या पूर्वपक्षमाकाङक्षापूवेकमांह । पि तावदिति । सुटव्रह्मलिङ्क्तभुवेः सगुणे ब्रह्मण्यन्वयोक्तैः श्रटयादिसगतयः । प्वत्तिरपक्षयोरपरस्य परस्य च पिाास्तरव'फलम्‌(ः सर्वैरुपास्यैत्वाय पर एव कस्मनेति पष्य हेतुमाह -। कतः इति । चक्षुषं पुरूष यथी क्तं रुपं न श्रुतमित्याशङ््याऽऽह 1 अक्षीति । परस्यैव स्यानमेदृद्ूपक्वमुपदेशाति- . देशाभ्यापरति चेन्नेलयाइ । न चेति । प्रापरयहे हेत्वन्तरमाह । आधारेति 1 अनः न्तरक्तित्वात्तस्याप्याधारश्रतिरित्याराङ्न्याऽऽह । न हीति । परस्यानाधारत्वे सम~ 9. ट दित्ये पु २.ठ. डः ठ. दितः स्वक्रा1३ठ८.ड. द, "वंन त्र ४८.द. ढः ततिमु- . दस्यन्‌ ययायव्‌ 1 ५८. इ, द, स्युमप। । | + १२६ श्ीमेदेपायनपणीतव्रह्म्नाणि-. [अर ध्पा०१९्‌०२०] नाधारस्य स्वमहिमपतिष्टस्य सर्व्॑यापिनः परमेश्वरस्याऽऽधार उपदिश्येत । “स भगवः कस्मिन्प्तिष्ठित इति स्वे महिनि" [-छ० ७। २४ । १ ] इति ““आकाश्चवत्सवंगतश्च नित्यः” इति च श्रुती भवतः । देश्वर्यमयदाश्चुतेश्च । “स एष ये चायु- ष्मात्पराश्चो खोकास्तेषां चेष्टे देवकामानां च” इत्यादित्यपुर- षस्येश्वथमर्यदा । “(त एष ये चेतस्माद्वश्च लोकास्तेषां चेष्टे मनुष्यकामानां च” इत्यक्लिपुरुषस्य । न च परमेश्वरस्य मयो- दावदैश्वयं युक्तम्‌ । ““एष सवैश्वर एष भूताधिपतिरेष भूतपार. एष सेतुर्विधरण एषां लोकानामसंभेदाय [ बु° ४।४।२२ | इत्यविशेषश्वतेः । तस्मानाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं पा भ्रमः । अन्तस्तद्धर्मोपदेशात्‌ । “य एषोऽन्तरादित्ये य . एषोऽन्तरक्षिणि † इति च श्रूयमाणः . पुरुषः परमेश्वर एव न. दिमपतिष्टतं देहुस्त्र मानं स मगव इति । तन्नैव हेत्वन्तरं स्ैव्यापितं ` ताऽप ` मानमाह । आकाशवदिति । हेश्वरायहे हेत्वन्तरमाह । एेशव्थ॑ति 1 स एष इत्याविद- विकपुरूषोक्तिः । अयुष्मादादित्यादृध्वंगा ये छोकरास्तेषामीशिता ये च देवानां कामा -मगास्वेषां चेयथैः । से एषं इत्याघ्यात्मिकपुरूषोक्तिरेतस्माचक्ुषः सकाशाद्वोग्णता ये लोकास्तेषामीशिवा ये च मनष्याणां कामा मोगाप्तेषां चेत्येस्य मयौदवेदेश्वयगुक्तमित्य-. थैः । परस्यापि ध्याना तान्व स्यन्नेल्ाह । न चेति । एष सवैर इलयविरेष- ्रुतेरिति संबन्धः । कथमेतस्य सर्वेश्वरत्वं यतो भूतानां नियन्त यमोऽस्ति ने्याह । एष इति । कथं पुर मृतानामधिष्ठाय प्राछयिता पाकयितुरिनदरदेः सखात्तनाऽऽह । एष ` भूतेति । वथाऽपि बह्मा मयौदास्थापकोऽस्ति कुवोऽस्य सर्वेश्वरत्वं तत्राऽऽह । एष इति । यथा मृदारुमयः सेवुजंङब्यूहस्य क्षेघरसंपदामसंमेदाय धारयिता तथेषोऽपि स- वेषां वणोदीन।मसंकराय धारयिता स्यारिद्यथेः । मयोदाषारसूपश्ुतेरारित्यकषेवज्ञ ए- वानोपास्य इदुपसंदरपि । तस्मादिति । वस्य कमौनपिकारात्सवेपाप्मविगमः । सवौत्मप्वयुपासनेयै स्तु्धमन्‌यत हवि मावः । पूर्पक्षमनूच सूजमवतायै परतिज्ञा व्याकरोति । एवमित्यादिना । भथमश्रुतरूपवच्वादिना चरमश्रुवसवेपाप्मविगमदिनंय - > म्यादाधाररूपाणि संसारिणि परे न तु । तस्माद्पास्यः सतार कमौनधितो रविः । १८. दय 1२८. ड. ठ, “येकस्य।३ ठ, ड. ढ, न्ता निय४्क, स्र, ठ. ड, ट, येप 1५क, स्न. "नायाः स्तु ६ छ, शदिभैयनात्त 1 [न° पार सू०२०]भानम्दगिरिङतटीकावर्तिाकरभाष्यसतमेतानि । १२० ` संसारी । ऊतः । तद्ध्मोपदेशात्‌ । तस्य हि परमेश्वरस्य. धर्मा , इहोपदिष्टाः । तयथा "तस्योदिति नामः इति श्रावयिला अ- स्पाऽऽदित्यपुरुषस्य नाम सर एष सवभ्यः पाप्मभ्य उदितः" इति सर्वैपाप्मापममेन निर्वक्ति । तदेव च कृतनिषैचनं नामाक्षि- पुरुषस्याप्यतिदिशति “यनाम तन्नाम” इति । स्वैपाप्माप- ` गमश्च परमात्मन एव श्रूयते “य आत्माऽपहतपाप्मा” [ छ ८ | ७ । १ ] इत्यादौ । तथा “चाक्षुषे पुरुषे सेव ऋक्‌ तत्साम तदुक्थं तय््तुस्तह्ह्य'" इत्युक्सामाचात्मकतां निधारयति । सा च परमेश्वरस्योपपद्यते स्वैकारणत्वात्सर्वात्मेकत्वोपपत्तेः । प्रथिव्यरन्याद्यात्मके चाधिदेवतग्रक्सामे वाक्प्राणाद्यात्मके चा- ध्यात्ममनुक्रम्पाऽऽह । तस्थकै साम च गेष्णावित्यधिदेव- तम्‌ । तथाऽध्यात्ममपि ““यावयुष्य ओेष्णो तो गेष्णौ इति 1 ` त्वान्न परस्यै माधिरित्याह्‌ । कुत इति । फकवत्पाप्मविगमादिलिङ्गस्य चरमस्यापर तच्छून्यत्वेनाविवक्षिवाठिङ्गदाचादपि बीयस्त्वात्तदरेनेतरन्ेयमिल्याइ । तद्धमति ।. इहेति स्थानद्यस्थपुरुषोक्तिः । आदित्यक्षत्रज्ञस्यापि कमौनधिकारात््ाप्मसिशो -यृक्तः (न इ वै देवान्पापमू्‌" इति श्र॒तेरित्याशषङ्ग्याऽऽह । सवेति । देवादिषु पश्वारे- वत्कमोनधिकारेऽपि परा भवे संचितपाप्योगात्तदल्पत्वान्न ह वै देवानिदुक्तेनं जीवः वेपापाष्टः प्रदेशान्तरे च तस्य ` प्रसिमन्नेव श्रुतेर्ापि तद्ृष्टव्या तत्पत्यभिज्ञाना- तस्थेवोपास्यतेति मावः | सावौतम्यमपि अते न संसरण युक्तमित्याह । तथेति । तेन तच्छन्दैश्वाक्षुषनयेक्तिः | ऋगादि विषेयेक्षया विलक्षणलिद्भोक्तिः । उक्थ शच- विरोषः । तत्साहचर्यात्तत्ामस्तोचमक्थादन्यच्छ्मगुच्यते । वघ रयो वेदाः अगा यात्मना चाक्षुषस्य संस्ारित्ेऽपि स्त॒तिरूपस्ययेमित्याशङ्य मुख्यसंभवे नामु- स्यकल्पनेत्याह } सा चेति । तचैव इेन्तरमाह । प्रथिवीति । ऋगपिएवतं एथ तरिक्षद्यनक्षचादित्यगतशङ्कमारूपा । साम चाथिवायादित्यचन्द्राद्त्यगतपर्‌ः रुष्णास्यातिरुष्णरूर्पमियमेवगैधिः सामेलयादिनोक्तम्‌ । अध्यात्यं च वक्चक्षुःभान- कषिगतशकमाठक्षणा वावदगक्ता । साम च पभ्राणच्छायात्ममनोक्षस्यङष्णमारूपं वागेव अरक्णाणः सामेलयादिनोक्तमेवमभयनोक्तरूपे ऋक्सामे कमेणोक्त्वा पुरुषस्योक्तमकारके चामिदितमकारं साम . चेत्येते दे गेष्णौ पादपवेणीं इति देवतायामुकत्वाऽऽत्मन्यपि १ ज. "तस्वो" २ छ. शस्य प्रतीतिरि २ ठ. द, ढ, शद्गादपि \ ४ कख. परासस्प । 4 2. ड, ठ, "रिणमक्त 1 ६& ठ. ड, ट तत्तच्छ 1 ७८, ड.ड* र्पम्‌ !सा!< क, सम पापवु स्व ॥ ५ ठ, ड. ढ, “ष्णौ प ९२८ ` -्रीमरैषायनपणीतव्रहमसूत्राणि- -[अशश्पारसू०२न] _ ` तच सर्वात्मन एवोपपद्यते । "तद्य इमे वीणायां -गायन्तपेत-ते गायन्ति तस्मात्ते धनसनयः” इति च रोकिकेष्वपि -गानेष्व- स्येव गीयमानत्वं दर्शयति । तच परमेन्वरपरि ग्रहे घय्ते।' ^ यद्यद्विभूतिमस्सचं शरीमदूर्जतमेव वा । तत्तदेवावगच्छ त्वं मम तेजोशसंमवम्‌ ” ` { ९०।४९१.] इति भगवद्रीतादशंनात््‌ 1 खोककामेशितृत्वमपि -. निरह्शं श्रूयमाणं परमेश्वरं गमयति । यन्तूक्तं हिरण्यदमश्चंता- दिषर्पश्रवणं परमेश्वरे नोपपद्यत इति 1 अत्र ब्रूमः । स्यात्परमे- श्वरस्यापीच्छावरान्मायासयं रुप `साधकानुग्रहा्थम्‌ 4 “माया. हेषा मया ष्टा यन्मां पटयसि नारद । सवेभूतगुणेयुक्तं मेवं मां ज्ञातमररीसि” ` ` इति स्मरणात्‌ । अपिच यत्रं तु निरस्तसवेविरोष - पारमेश्वर रुपयपदिरयते भवंति तत्र शाच्रम्‌ “अशब्द मस्पशे मंहपमन्येयम्‌"' [को ०.९१।३।१५] इत्यादि । सवेकार्णत्वांतु विकार्धमेरपि के- -धिद्वििष्टः-परमेश्वर उपास्यत्वेन निदिदंयते ('सवेकमां संवंका- -तयोचछकुसामयोरतिदैशेन गेष्णत्वम॒क्तमिदयैः । तदपि संसारिविषयं किं न स्थाने त्याह । तच्चेति । तत्रैव हेत्वन्तरमाह । तद्य इति । 'व्यवहारमभूमिस्तच्छनब्दाये धनसनयो धनस्य कन्पारो विभूतिमन्त इत्यथैः | ःराजादीनायपि श्रीमतां गीयमानत्व- दष्टरन्यथापिद्धिमाशड््याऽऽह |. तचेति । उक्तेऽ्थं स्मृतिमनुकूलयति 4 यद्यदिति । धनादिसगरद्धिमच्ं विभूतिमचम्‌. |- कान्तिमचवं -शओरीमचम्‌ । -बल्वचमोंजिलयम्‌ ।-ईश्वर- पल्ष हंत्वन्तरमाहं | खोकेति । निरङ्शमनन्याधीनं सवपाप्मविरहादिना. तस्थवापा- स्यतेत्युक्त्वा परोक्तमनुवदति । यत्ति 1 ` रुप्वचं नावश्यं ससारिलिङ्गमित्याइ । अनरेति । मायामयस्यापि रूपस्य दिरण्यदमश्रुत्वादितियमे हेतुमाह . । इच्छेति 1 'चथाविषरूपोपयोगमाह । साधकेति 1 तस्येच्छाऽपि मायामयीति मत्वाऽऽह 1 माये- ति ययार्टि देहादिि्यमीश्वरस्य ताखिकमित्याशङ््याऽऽह । सर्वेति । ज- रूपर्चुति विरूद्धं रूपवच्वमित्युक्तमाशंडःय विषयभेदमाह । अपि चेति । ताच्िकमेश्वरं . रूपमाश्नित्याडन्दादिशारे कथं तस्य `रूपादिमखोक्तिस्तचाऽऽह । सर्वेति । निर्विरेष- [ ^» 7 ^, मव्‌ त्रह्मात्रे पात्तपाद् तन्ज्ञानदेव युक्तिरिदयारङ्कयापास्तवाक्यतवात्साकेरेषाक्तरि- त्ते सत्येवो । ड, 'त्मकतवे सचेतरो २ ज. नयेतं वेव गा ३ ड, ज. श्चरिव्या- दि 1४६. "पवच्श्रय५ड, न, मां द्रम ६क,ज. ज चनि! «कृ, ख, `स्यात्तता$ऽऽह्‌ +. "~~~" ----------~---- ~~~" न च कन ओपीनियन कि ण्यो वि [भि०श१ा०१्‌०२९]आनन्दगिरिङृतदीकासंबर्तिशा करभाष्यसमेतानि ! ९२९ | , मः सवेगन्धः सपेरतः'' [छान्दो ०२।९४।२] इत्यादिना | तथा हि- रण्यरमश्रुत्वादिनिदंशोऽपि भविष्यति | यदप्याधारश्नवणान पर- मेग्वर इति । अनोच्यते ! स्वमहिभपरतिष्ठस्याप्याधारविशेषोपदेश उपासनाथ भविष्यति । स्वेगतत्वाह्ह्यणो व्योभवत्स्रीन्तरसोप- पत्तेः । एेश्वयेमयोदाश्नवणमप्यष्यात्पाधिदेवतविभागपेक्षयपास- नायमेव । तस्मात्परमेश्वर एवाक्ष्यादिच्ययोरन्तरूपदिश्यते॥ २०॥ भद्व्यपद्शाचान्यः ॥ २१ ॥ (७) भस्ति चाऽऽदित्यादिशरीरामिमानिभ्यो जीवेभ्योऽन्य इन्वरोऽ- न्तयोमी “य आदिस्ये तिष्ठत्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आसमाऽ- म्तयोम्यमृतः"! [ बु° ३।७।९ ] इति श्चत्न्तरे मेदव्यप्‌- देशात्‌ । तत्न ह्यादिस्यांदन्तरो यमादित्यो न वेदेति वेदितुरादि- त्याद्विज्ञानात्मनोऽन्योऽन्तयामीं स्पष्टं निर्दिश्यते । स एवेहाप्य- त्याह । तथेति । स्वमाहिमपरतिंस्याऽऽधारायोगाद्न चाऽऽधारश्ुतेसीश्वरादथान्वरते लयक्तमनुचद्सि । यदपीति । आधारानपेक्षस्यामि फएकवशात्तटुक्तेनोनीश्वरतेत्याई । अतेति । किंमित्युपासनयि तदुक्तिः साक्षादेव किं न स्यात्तवाऽऽह । सवेगततवा- दिति। मयौदावदैन्वरयमीश्वरस्य नेलुक्तं परलयाइ । दे्वेयैति । एकस्थेवेश्वरस्य स्थान- मेदावच्छेदारैश्वयैम्यादाकरणं एयगनुभ्यानायं न परिच्छेदपराप्त्यभेमिलयभेः । परोक्त- छिङ्ानामन्यथात्वे फलितमाह । तस्मादिति ॥ २० ॥ ९ उपास्योदेशेनोपास्तिविपेविषेयक्रियाकरमेणोनरीद्यादिवदन्यतः सिद्धिवोच्येत्याश- डुग्याऽऽह । मेदेति । आदित्यक्िचज्ञादन्वयोमिणः श्रुत्यन्तर मेदोक्तस्ततोऽन्य ईश्वरः सिद्ध इत्यक्षराथेमाह । अस्तीति । आदित्यमण्डले स्थितरदिमपृ्जस्यापि स्यादि त्यत उक्तमादित्यादिति । तैनीवं व्युदस्यति । थमिति । तस्य देहित्वे जीवत्वम- देहित्वे न नियन्त॒ते्याशङ््याऽऽह । स्येति । इतश्वाऽऽदित्यजावादृन्य।ऽसावि- त्याह । य इति । तस्य तारस्थ्यं॑ वारयति । एष इति । भुत्यन्तरस्याप्यनश्वर- विषयत्वमाशङ्ग्याऽऽह । तत्रेति । तथाऽपि प्रत्यभिज्ञापकमिवान्नह तदुपास्वार्‌- त्याशङ्यऽऽइ । स एवेति । आदिदयान्तस्थत्वश्रुतिसाम्यात्पत्यमिज्ञया पर एव(- न १८. शिम प्र। २ ज, वालान्त। ३2. ड, ट. ¶तिष्ठितस्या। ४ क्‌. यारदाशरो+ ५ क्ष, तजीव्यं । । | १४७ १३० ` श्रीमदैपायनपणीत्रहमत्राणि- -[भ०श्पा०६्‌०२य] न्तरादित्पे पुरुषो भवितुमर्हति श्वतिसामान्पात्त्‌ 1 तस्मारपरमे- श्वर एवेहोपदिः्दयत इति सिद्धम्‌ ॥ २९ ॥ ९७) आकाशस्तदटिङ्गात्‌ ॥ २२॥ (८) , इदमामनन्ति “अस्य रोकस्य का गतिरित्याकाश इति होवाच सवाणि ह पा इमानि मृतान्पाकाशादेव सयुत्पयन्त आकज्ञ ` प्रत्यस्तं यन्त्याकाशो ददेभ्यो ज्यायानाकाशः परायणम्‌" [छा- न्दा० १।९।१] इति । तत्र संशयः किमाकाशशब्देन परं ब्रह्मामिधीयत उत भूताकाशामिति। कुतः संशयः । उभयत्र प्रथो- गदशनात्‌ । भूतविशेषे तावस्छुप्रसिद्धो रोक्वेदयोराकाशशब्दः। ब्रह्मण्यपि कचित्मयुज्यमानो दश्यते । यन्न वाक्यशेषवशादस्धा- रणगरणश्रवणोद्धा निर्धारितं ब्रह्म भवति यथा “यदेष आकडा आनन्दो न स्याच्‌” [त०२७ ] इति । “आकाशो वे नाम नाम- हपयोनिवेहिता ते यदन्तरा तद्वद्य” [ छा०८।९४ ] इति चव- द्रीये ध्येयत्वेनोपदिदयत हृत्यपसंहरति । तस्मादिति ॥ २२ ॥ (७) [० 9 १ पूवेनाव्यभिचारिलिङ्घेन रूप्वखायन्यथा नीवमिह वु छिङ्ान्न श्ुतिरन्यथयित- न्येति प्राप्ते प्रत्याह ¡ आकाञ्च इति । छान्दोग्यवाक्यमेवोदाहरति । इदमिति 1 दन्तादमेतद्भगवत्तो वेदानीत्युपसन्नः श्ारावसयो विद्धीति जेवकिनिफे पृच्छति । अस्येति । स्वस्येव प्रपश्चस्य प्रतिष्ठाप्रश्ने प्रवाहणस्योत्तरमाह । आकाश इति । कथं मुताकाशः सप्रैजगल्यातिष्ठा तच्ाऽऽइ 1 सवीणीति । उपनिषदां तदभिज्ञानां च परधिद्धमेतदिति चतक निपातो । निभित्तमाचत्वं निराकतुं विक्िनणि | आकाश्च- मित्ति । मूताकाशव्याधृत्तथ हेत्वन्तरमाह । आकाशो हीति । वत्रैव ईवन्तर्‌ सूचयति । भाकाश इति । वि वारवीजं संङयमाह । तत्रेति । अनविपरसङ्गाय प्रश्नद्वारा निपित्तिमाह । कृषं इत्ति । कचिदित्युक्तं - सषटयति । यत्रेति । असाधार+ णगुणश्रुतेराकाशशब्दस्य बरह्माथत्वे द्टान्ता यथेति ( असावारणेनाऽड नन्दैनान्यन्न(स- .माप्रितेन सामानापिकरण्याद काशो ्र्ये्थैः । वाक यशेषादृाकाश्चस्य ब्त द्टान्त- माइ । आकार इति । निपातावाकारास्य नामरूपोपलकितस्वेध्रपश्चनिवाहकतेप्ाकष- | द्वयर्थो | ते नामरूपे यदृन्तरा यस्मादन्ये यस्य वा मध्ये स्तस्तन्नामरूपाखटः बह्म # साव।त्म्यसवेदुरितविर्हाभ्यामिदोच्यते । त्रद्येवःव्यमिचरिम्यां सवेहेतुवि खत । -१ छ, "हमि मण २ क. ख. "वतो व" ३ छ. "नोक्तः प्र अण्श्पा० १०२२] आनन्दगिरिषृतटीकासंब्तिश्चाकरभाष्यसमेतानि । ९६९ मादी ! अतः संशयः 1 कि पुनर युक्तं भूताकाशमिति । कुत- स्तद्धि प्रसिद्धतरेण भयोगेण शीव बुद्धिमारोहति । न चायमा- कारराव्द उभयोः. साधारणः शक्यो विज्ञातुमनेकाथत्वपसङ्गात्‌। तस्माह्रद्यणि मण आकाशराब्दो भवितुमरहेति । विथुत्वादिभिरहि वहुमिधेैः ` सहशमाकाशेन बह्म भवति । न च मुख्यदभवे भौणोऽ्ौ ग्रहणमहति । संभवति चेह युख्यस्येवाऽऽकाशस्य ग्रहणम्‌ । ननु भृताकाशपरिग्रहे वाक्यशेषो नोपपचते सवागि ह वा इमानि भृतान्याकाशदिव सयुत्प्यन्त इत्यादिः । नैष दोषो भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः । विज्ञा- यते हि “तस्माद्वा एतस्मादात्मन भाकाशः संभूत आकाया- द्वायु्वायोरभ्िः (८ ते० २५९ ) इत्यादि । ज्पायस्त्वपरयणः ते अपि भूतान्तरपक्षयोपपयेते भूताकाशस्यापि तस्माहाकार- वाक्यशेषादनाऽऽकाशो ब्रह्ेययैः। य एषोऽन्वहेदय आकाशस्तस्मिञ्शेव इत्यादिवाक्य- संग्हाधमादिपदम्‌ । यंधेवमादावाकाशञो ब्रह्म तथाऽत्रापीति योजना । रूटिनिरूढिया सेशयमुपसंहरति । अत इति । विमृश्य पूयपक्षयति । कि पुनरिति । स्फुरग्र्मटि- , दोक्तश्रुतेर््रीये संपायोपास्ये बरह्माणि समन्वयोक्तेः संगतयः । पृवैपक्षे मृताकाशद- छयोद्रीथोपा्िः सिद्धान्ते ब्रह्मद्टयोति फकम्‌ । वैदिकपयोगस्य वारक्भ्रयीगाद्रघ्या- -धैतवे सिद्धे कुतो भूताकाशाथेतेति शङ्कित्वा देतुमाह । कृत इति । प्रथमश्रुताकाश- शुा भूताय रूढ्या चरमश्ुतव्रह्मि्गवापान्न श्रुयन्तरेण ब्रह्मातेययेः । बह्वः ण्यपि साधारणतवान्नाऽऽकाराश्ुतित्रघ्लिङ्गबायिकेयाशङ््याऽऽदं । न चेतिः । एकस्यापि गोशव्दस्यानेकाथेत्वमगलयाऽभीष्टं ब्रह्मणि त्वाकाराशब्दो गौणत्वेनापि गच्छरीत्याह । तस्मादिति । गौणतवाधे गुणयोगमाह । विधेति । गुणवृ तरपि शब्दवृत्त्या किं न ब्रह्म हते तैत्राऽऽह्‌ । न चेति 1 नु नेह मुख्य सेमवाति चत्र सथैकारणत्वयोगादतो मुरुयगोणयोल्ये संमरत्ययन्यायस्यानवृकाराः तेत्राऽऽह । समवततीति । तदेव साधयितुं श्यति । नन्विति । जक मश्ुतचेनासंनातविरोषितवा्तदुद्ौ तदेकवाक्यस्थमुपत्यतं सवैमुपजातविरोवित्वात्तदा- नुगुण्येन नेयपित्याह । नेति । तत्रैव तेत्तिरीयकभ्रुतिसंवादमाईं । विज्ञायते हीति । तथाऽपि कथं वाक्यकतेयो भूतां स्यात्तचाऽऽह । जायस्तवेति । भूताकाशेऽपि शेषोपपत्तौ फकितमाह । तस्मादिति । मूताकाद्योद्धीयोपारस्िरिति माषमनूच ~ 9१ज, गौणाय २ कं. तदाह । ९३२ श्रीमदेपायनप्रणीतन्रह्मष्नाणि- [अ०शपा०शू०२य] शब्देन भूताकाशस्य भग्रहणमित्येवं पपे बूमः । आकाशस्तद्धि दात्‌ । भाकाशशब्देन ब्रह्मणो ग्रहण युक्तम्‌ । ऊतः । तद्धिङ्ात्‌ । परस्य हि ब्रह्मण इदं रिद्‌ 'सवाणि ह वा इमानि भ्तान्याका- शादेव सयुत्पद्यन्ते' इति । परस्माद्धि ब्रह्मणां भूतानाएुतत्ति- रिति वेदान्तेषु मयोदा । नतु भूताकाशस्यापि वाय्वादिक्रमेग कारणत्वं दशितम्‌ 1 सत्यं दरिीतम्‌ 1 तथाऽपि मृरुकारणस्यं वह्मणोऽपरिग्रहादाकाशादेवेत्यवधारणं स्वाणीति-च भूतविरोषणं नामुङ्ृं स्पात्तथाऽऽकाञ्ं प्रत्यस्तं यन्तीति ब्रह्मखिद्भुमाकाशो देवेभ्यो ज्यायानाकाश्चः परायणमिति च ज्यायस्त्वपराथणते । `उ्यायस्त्वं ह्नापेक्षिकं परमात्मन्येवेकसिमिनाश्नातम्‌ "“उ्पायान््र- ठ्पां ज्यायानन्तरिक्ना्यायान्दिवो ज्यायानेभ्यो ` खोकेभ्पः" [ छा० ३।९४[३ ] इति । तथा परायणेत्वमंपि परमकारणत्वा- त्परमात्मन्पेवोपपन्नतरम्‌ । तिश्च भवति विज्ञानमानन्दं बरह्म रतेदातुः परायणम्‌" [ ब ०२।९।२८ ] इति । अपि चान्त- सिद्धान्तयति । एवमिति । रूव्या प्रयोगबाहुल्याच्च सिद्धमताकाशलयागे न हेतुरिति शङ्कित्वा हेतुमादाय व्याचष्टे | कुत इति । ननु वादिनः सवैयोनिततै ब्रह्मणो नेच्छन्ति तत्राऽऽह । परस्पाद्धीति । तस्यान्यथासिद्धि स्मारय । नन्विति । उक्तमू- ` पेय प्रत्याह । सत्यमिति । तच तत्र तेजःप्रभृतिषु वायादेरपि कारणत्वादवधार- णासिद्धिमृलकारणापेक्षायां बद्मण्येव तदयुक्तम्‌ । स्वीणीति मूवविशेषणं च मूताकाश- पक्षे वाखादौ संकुचितं स्यात्तस्मान्नान्ययािद्धिरियथैः । सवैभूवोलादकत्ववत्तछ्या- धारत्वमपि बह्मलिङ्कमित्याह । तथेति । बघ्मणो रिद्द्यमाह । आकाशो हीति ।. ` मूवाकास्यापि ज्यायस्तवादि सपिक्षमुक्तमित्याशङ््याऽऽह । जायस्त्वमिति । नैर पक्ष्यधिया तरपो वचनम्‌ । न केवलं युक्त्याऽस्य प्रायणत्वं शुवेरपीच्याह | श्ुति- रिति । रातेेनस्य दातुयेजमानस्येति । रातिरितिपराठे बन्धरियथेः । आकाशो ब्रह त्यत्र लिद्खातरणाह । अपि चेति | शालावत्यो दाल्भ्यो जेवङिरिदयुद्रीयवि्याकुश- खानां कि परायणमूदरीथस्येति विचरे खलगंलोक एवैति दाल्भ्योक्तं निरस्यायं कक इति शाखावत्योक्तावन्तवदे किक ते शालावत्य सामेति एथिवीलोकस्यान्ववखात्पति्तं [नान्द्च्वा जेवछिना साम प्रतिष्ठारूपमनन्तमेव विवक्षता ग्रह्‌ तमाकाश नान्दवद्युक्तमत। व > प्रयमत्वाखधानलदा कं मुख्यमेव नः । तदानुगुण्येनान्यानि व्याद्येग्ानीति निश्चयः 1 १, ह्यदिति । अ > क. "तिष्ठितघवं । ८ [० श्पा०१्‌०२२] आनन्द भिरिकतटीकासवलितशांकरभाष्यसमेतानि ! १३१३ व्वदोषेण शारावत्यस्य पक्ष निन्दितवाऽनन्तं किंचिद्रक्तुकामेन जेवङिनाऽऽकाशः परिष्हीतस्त चाऽऽकाशयुद्रीये सपाचोपसंह- ` रति “स एष परोवरीयानुद्रीथः स एषोऽनन्तः" [ छ०१।९।२ 1] इति । तच्चा ऽऽनन्त्यं ब्रह्मरिुम्‌ । यत्पुनरुक्तं भूताकाशं प्रसिद्धि- वरेन प्रथमतरं भ्रतीयत इत्ति । अत्न त्रमः | प्रथमतरं प्रतीतमपि सद्वाक्यरषगतान्ब्रह्मगुणान्दषटरा न परिश्यते । दरितश्च ब्र -ह्मण्यप्याकाशशब्दः आकास्चो वे नामं नामरूपयोर्निषहिता' इ- ` -त्यादी । तथाऽ ऽकशिप्यायवाचिनामपि बरह्मणि प्रयोगो दरय- ते “'चो अक्षरे परमे व्यो मन्यस्मिन्देवा अपि विश्वे निषे- ' [ ऋ० सं० ९ ९६९ ।३९ ] “सषा भागवी वारुणी विद्या परमे व्योमन्प्रतिषठिता” [ ते०३।६1]५ॐ कंत्र- ह्मः" [ छान्दो ०४ । १० । ५ ] "खे ब्रह्म खं पुराणम्‌"' [ बृह ९।.१ ] इति चैवमादौ । वाक्योपक्रमेऽपि वतैमानस्याऽऽका- दयेवाऽऽकाशमित्यथेः[नन्वनन्तमाकारमिह नोपसंदहियते कितूदरीयस्तत्कथमानन्त्यादाकाशो ब्य ताऽऽह । तं चेति । स एष इत्याकाशात्मत्वोक्तिः। देशपोऽनन्ततवं परत्वम्‌ ! गणत ` , उत्कृ्त्वं वरीयस्त्वम्‌ । काकतो वस्तुतश्वापरिच्छिन्नत्वमानन्यम्‌ । परेभ्यः खरादि- भ्योऽतिरायेन त्रेष्ठयं वा परोवरीयस्त्वम्‌ । तथाऽपरे केथमाकाराो ज्य वजाऽऽह । ` तचेति । नाब्रह्मणच्िधाऽऽनन्यं तेनोपक्रमोपहारपतिपा्तालयैवदानन्त्यमाकाश- स्य बह्मत्वबोषीयथेः । भ्रुतिवाभो लिङ्गान्न दृष्ट इत्युक्तमनुवद्ति । यदिति । यजे- देकं कुरुस्यायै इतिन्यायादूयसीनां ब्र्ठलिङ्गश्चवीनामनु्रहायाऽऽकाराश्ुतेरेकस्या , बाघ इलयाह । अत्रेति । किं्चाऽऽकाशकब्दस्य ब्रह्मणि प्रयोगप्राचुयदल्यन्ताभ्यासेन ` गौणादपि तस्रादा्ा धीः स्यादिलयाह । दितश्चेति । नाऽऽकारशब्दस्यैव बरह्मणि ` बहुरुत्वः पयोगस्तत्योयाणां चेयाह । तथेति । ग्योमन्व्योन्नि परमे प्र्टऽक्षरे कूटस्थे ब्रह्मणि ऋगुपलक्षिताः सव वेदा ज्ञापकाः सन्ति य्िननक्षरे विश्वे देवा अपि निषिदुरधिष्ठिवाः खरूपतवेन मविष्टा इत्यथैः। मगेवी मृशुणा प्रप्रा वारुणी वरुणेनोक्ता भेषा विचयाऽऽनन्दो ब्रहेति व्यजानादिति प्ररूवा प्रस्िन्ब्रह्मणि व्योन्ि स्थिते सथः । ञकारस्य प्रतीकत्वेन वाचकत्वेन लक्षकवेन वा ब्ह्मतवमुक्तमोमिति । कं सुखं तस्यार्थन्द्रिययोगजत्वं वारयितुं खमिति । वस्य मूताक्रारत्वं व्यासेद्धुं पुराणमि- त्युक्तम्‌ । किंच तत्रव प्रथमानुगुण्येनोत्तरं नीयते यत्र ततन्नेतुं शक्यं यत्र त्वशक्यं . तज्रोत्तरामुगुण्येनेतरजेयमिलयाह । वाक्येति । तज द्ान्तोऽभिरिति । आकाराश्चतरे- `, १न्‌, "पिता" ९३४ श्रीमटैपायनपरणीतनरद्यस्ूजाणि- -[अरश्पा०९१्‌०२३] शशव्दस्य वाक्यरोषवशादयुक्ता ब्रह्मविषयतावधारणा । “अभि- रधीतेऽनतवाकप्‌"इति हि वाक्यौपक्रमगतोऽप्यभिशब्दो माणवक- विषयो टरयते । तस्मादाकांशशब्दं " बद्येति सिद्धम्‌ । २२॥ (८) अत एव प्राणः ॥.२२॥ (९) उद्रीथे “प्रस्तोतयां देवता भस्तावमन्वायत्ता' [० १। १० । ९ ] इत्युपक्रम्य श्रूयते “कतमा सा देवतेति" [ छान्दो १।११९। ४] “प्राण इति होवाच सवाणि. ह वा इमानि भूतानि माणमेवाभिसविशन्ति प्राणमभ्युच्जिदते सेषा देवता †भस्तावमन्वायत्ता” [ छा० १।११। ५] इति । तज संश- यनिणेयो पूर्ववदेव द्रष्टव्यो । “प्राणबन्धन९ हि सोम्य मनः" [ छ०६।८।२] । (प्राणस्य भाणम्‌" [ च्र० ४।६।१८ | इति चेवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते । वायुवि- गणत्वे एकितमुपसंहरति । तस्मादिति ॥ २२॥ (<> जकाडवाक्योक्तमनन्तरवाक्येऽ विशति । अत एवेति । तचोदाहरणमुद्रीष इति । प्रोवरीयांसमृद्रीथमुपास्त इच्युक्तत्वाव । अभावः शोव उद्रीय इति च व््य- माणत्वादुदरीथाधिकारे मरासङ्किकं परस्तावध्यानमिति वक्तुभुद्रीय इच्युक्तम्‌ । कश्िदपिश्वा- क्रायणी नाम नार्थं राज्ञो यज्ञं गत्वा ज्ञानेवेमवं खस्य प्रकटयन्परस्तोतारमुवाच । ह . ` प्रस्तोतयौ देवता. यस्तां" भक्तिविरोषमन्वायत्ता वां चेदविद्रानमम विदुषः संनिधौ प्र- स्तोष्यसि मधौ ते विपतिष्यतीति | स श्रीतः सन्पपच्छ कतमेल्यादिना । प्रतिवचनं प्राण इवि । मुख्यंपराणं न्याववैयर्वि। स्वौणीति । माणमाभिलक्षय कयकठे संविशन्ति ॥) जन्मकाट तमवामख्क््याजहूत उद्रच्छान्त सषा परा दंवता प्रस्त मारक्तवशशषमनु- । गवेत्यथेः । .अविदेशकतमथेमाह्‌ । तत्रेति । आकाशश्चव्दस्योमयत्र प्रयुक्तः संशयेऽपि . प्राण्व्द्स्य नैवापेति कृतः संशयादिस्वनाऽऽइ । प्राणेति । मनःशब्दरक्ष्यं वत्सा- कषिचेवन्यं भ्रण प्रस्मिैकयेन स्थितमित्यथैः । ये प्राणस्य पश्चवृ्तेवौयु विकारस्य प्राणं सत्तास्फूर्तिदमात्मानं विदुस्ते घ्न जानन्तीत्याह । प्राणस्येति । अमृतः माणो वदनै वत्यादिसंमरदाधेमादिषदमू । तथाऽपि . कुतः संशयस्तजाऽऽह । वाय्विति । हेवुमु- % सामानाधिकरण्येन प्रश्नततमतिवाक्ययोः । पौ्वापर्यपरामद्रल्िधानवेऽपि गौणता । † सम्रो भक्तिविदेपमनगतेचर्मः । । १८, काशंत्र रज. वायादे1३ख, धवं सामभ।८ क, त, मीतस्तं पप्र ` [०१०१०२३] आनन्दमिरिक़तटीकासवङ्ितिशांकरमाष्यसमेतानि। १२९ . कारे तु प्रसिद्धतरो खोकवेदयोरत इह भाणशब्देन कतर- ` स्योपादान युक्तमिति भवतति संशयः | फं पुनर युक्तम्‌. । वायुविकारस्य पश्चद्रत्तेः भाणस्पीपादानं युक्तम्‌ । तन हि मसिद्धतरः प्राणशब्द इत्यवोचाम । ननु पषेवदिहापि तद्िङ्खादह्मण एव ग्रहणं युक्तम्‌ 1 इहापि वाक्यशेषे भूतानां सेवेशनोद्रमनं -पारमेश्वरं कमं प्रतीयते । न । युख्येऽपि भरणे भतंसवेशनोद्रमनस्य दयैनात्‌ । एवं ह्यान्नायते “यदा वै पुरूषः स्वपिति प्राणं तरि वागप्येति भाण चक्षः प्राणं श्रोत्रं ` प्राणं मनः सयदा म्रनुध्यते प्राणादेवाधि पुनर्जायन्त" [श ० प० बा० ९१०।३।३।६ ] इति । प्रत्यक्षं चेतत्सापकारे प्राणढृत्तावपरि- ङ्प्यमानायामिन्द्रियद्रत्तयः . परिङप्यन्ते प्रवोधकारे च पादु भवन्तीति । इन्द्रियसारस्ाच्च भतानामविद्धो यृख्ये प्राणेऽपि -मूतसंवेशनोद्रमनवादी वाक्यशेषः । मपि चाऽऽदित्योऽनं चोद्री- ककन , थमरतिहारयोदैवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येते । क्त्वा फलमा । अत इति । इहेति पस्ताववाक्योक्ति; । अनन्ताथैपरोपक्रमोप संहा- राभ्यामाकाशस्य बह्मतेऽप्यत्र वरह्मासराधारणधमपिक्रमाचदषटने जह्यतेति पिया विमर- इय पूवेपक्षयाति । किमिति । मस्तावश्रुतेः स्प्व्रहमलिंङगतया ब्रह्मणि प्रस्तविऽध्यस्य, ष्येये समन्वयोक्तेः संगतयः। पूर्वपक्षे पाणदष्टया प्रस्वावोपरास्तिः सिद्धान्ते नद्मदृ्येतिः ` फलम्‌ | वदिकपाणशब्दस्य तादक्पयुक्तिसिद्धे ब्रह्मणि वाचकत्वमाशङडुन्याऽऽह । ` तनेति । तात्पयेरहितरोकिकवैदिकपरयोगत्यागात्तात्पयैवद्नेकलिङ्घातूवेन्यायेन घ्न आद्यमिति शङ्कते । नन्विति । ज्यायस्त्वादि लिद्धपत्र नास्तीत्याशङ्कन्याऽऽह | . इहेति । अन्यणासिद्धेनं रुषिवाघकतेत्याह । नेति । तदेवं वैदिकं दरेनमाह्‌ | एषं हीत्ति । तर्द तस्यामवस्यायामिति यावत्‌ । वागनुक्तकर्मन्द्रियोपलक्षणम्‌ | चक्षु ओते ताद्बुद्धीन्द्रियाणाम्‌ । बुद्धिरपि मनसा क्ष्यते । प्राणस्यापि खाप बुद्धचा- दिवछयान्न छयस्यानतेत्याशङ्न्याऽऽह । प्रत्यक्ष चेति । ननू मूतानामुतस्यादि वा- कयेषे श्रुतं मूतशब्दश्च पाणिसमूहस्य महामूतानां च वाचको नेन्दरियमाच्रस्य वन्न - राणे वाक्यशेषः घिद्धस्तनाऽऽह । इन्द्रियेति । मूतेष्विन्द्रियाणि सृक्मत्वाद्धोक्त- सामीप्याच्च साराण्यतस्तेषां कयोद्योक्लेतरेषामपि तत्सिद्धेः रेषघरनेत्यथेः । अव्र्- सादचयोच पाणो न व्रद्यत्याइ । अपि चति । उद्रात्ा कतमा सा देवतोद्रीथमन्वा- ` यत्तेति एष्टश्च क्रायणः परत्युवाचाऽऽ दित्य इति । ्रतिहन् च कतमा सा दवता प्रति- ` १ज. वैष पु २ क, "क्तिः। आनन्दार्थं ३क, ख, 'रिङ्गाया। - १३६ ` श्रीमदेपायनपरणीततह्मसूत्राणि- ` [० पा०१्‌० र्द] न च तयोर््रह्मत्मस्ति तर्छामान्याञ्च प्राणस्यापि न ब्रह्मत्- मित्येवं भाप सूत्रकार आह । * अत ` एव प्राणः. इति । `. तद्िद्धादिति परवंसत्रे निर्दिष्टम्‌ । अत एव तद्िद्धासाणशब्द- .. मपि परं ब्रह्म भवितुमरैति । प्राणस्यापि हि. बह्मरिद्पबन्धः श्रूयते तसवोणिह वा इमानि भूतानि प्राणमेवाभिसंविशम्ति भआणमभ्युखिहते' [ छन्दो ९।११।५ ] इति । प्राणनिमित्त सर्वेषां भूतानायत्पत्तिमरख्यादुच्यमानों प्राणस्य बहता गम- "यतः । ननूक्तं मुख्यप्राणपरियरर ऽपि स्वेशनोद्रपनदरनपविरुदध स्वापप्रघोधयोद॑शंनादिति । अत्रोच्यते । स्वापप्रबोधयोररिन्द्रिया- ` णामेव केवलानां ` पराणाश्चयं सवेशनोद्रमनं दशयते न सैषा भूतानाम्‌ । इह तु सेन्द्रिपाणां सश्चरीराणां च जीवाविष्टानां भूतानाम्‌ । (सर्वाणि ह वा इमानि भृतानि" [खन्दो ° १।१९।५] इति श्रुतेः । यदाऽपि भूतश्ुतिमंहाभूतविषपा परिश्टद्यते तदाऽपि ब्रह्मर्कत्वमविरुद्धम्‌ । नत सहापि विषयेरिन्द्रिपाणां स्वाप पवोधयोः प्राणेऽप्ययं प्राणाच्च मभवं कृणुमः “यदा इषः स्वप्र न द्‌रमन्वायत्तेवि परशेऽन्नमित्युवाचेत्याद्िना ` मक्तिदेवते कायेकरणवत्यावदित्याने उक्ते । तयोरन्ह्मणोः संनिषानात्माणस्यापि मक्तिदेवतालवादव्चतेत्ययैः । संनिध्य- नुण्दीतमरयमश्ुतमाणश्ुत्या वायुविकारपिद्धौ वहृ्टया प्रस्तावोपास्तिरिलुपसंहरैमिति- - दाष्दः | पूवपक्षमनृ् सिद्धान्तयति । एवमिति । ज्यायस्वादिवन्नत्र -लिङ्गं मती- याशङ्याऽऽइ । प्राणस्येति । ब्मलिद्धं स्फोरयितुं श्ुतेरथेमाह । प्राणति । वाक्य- दोषस्यान्यथासिद्धि स्मारयति. । नन्विति । स्वापाचुक्तः संवभेमि्ायिकारात्परूतो- ेश्वोद्रीयसंबन्धान्नानयोरेकवाक्यतेत्याह । अत्रेति । किच वाक्रयरोष्स्थो भूतशब्दो योगाद्विकारजादं ब्रूयाद्रूढ्या वा महामूतानि । भये प्ररुतवाक्यस्य न स्वापादिवा- क्येन वुल्याथेवेदयाह ! स्वपिति । प्रङूतभुतेविकारमाचलयाचयंते सवैशब्दश्रुतिमनु- कूलयति । स्ौणीति । तया च प्राणायैतेऽपरि खापोक्तेनौस्यास्तादथ्येमू । नाहि विकारमा्रं सेवेरानादि परस्म।दन्यत्र रमभ्यभित्यथैः | कल्पान्तरं प्रत्याह । यदेति । प्राणस्य मौविकत्वान्न महागूतयोनितेत्यथैः । मूतङाब्दरेन विका(रजावहेऽपि न मुरूय- पाणप्रत्युक्तिरिपि शङ्कते । नन्विति ! प्राणज्ञव्दक्षये चिदात्मानि जीविक्यप्ततौ. मेद * अधिकरणान्तरारम्भवीजं लु-अय श्रत्येकगम्ये हि तिमे शऽऽद्ियामहे । मानन्तसवगम्ये तुः तद्श्ास्य्यधस्यितिरिति । 2 ड. ज. ज, दवतन १ २ छ, "रमत । 1 = क [भरश्पाररसु०२३) आनन्द गिरिकरतटोकासवर्तिशाकरभाष्यसमेतानि। १२७ | -कंचन परयत्यथास्मिन्प्राण एवैकधा भवति तदेवं वाक्स्वेनामभिःः सहाप्येति" [को ०३।२ 1 ३ति। तन्नापि तद्धिङ्ाल्माणशब्द नद्येव । यत्पुनरनादित्यसनिधानास्माणस्याब्रह्मत्वमिति तदयुक्तम्‌ । वा- क्यरोषबरेन प्राणशब्दस्य बह्मविषथतायां परतीयमानायां सनि- धानस्पाकिचित्करत्वाच्‌ । यत्पुनः मागशब्दस्य पश्चव्त्तो पसि- द्तरत्व तदाकाञ्चशब्दस्यव प्रतिविधयम्‌ 1 तस्मास्सिद्धं भरस्ता- वदेवतायाः माणस्य "ब्रह्मत्वम्‌ । अनर केचिदुदाहरन्ति “श्राणस्य प्राणम्‌" [ ब ०८।४।१८ ] 'प्रणवबन्धनं हि सोम्य मनः"! छा. च।८।२ ] इति च । तदयुक्तम्‌ । शब्दभेदासमकरणाच् संशयान- पपत्तेः-। यथा पितुः पितेति . पयोगेऽन्यः पिता षषी्निदि- छ्योऽन्यः. ` पथमानिर्दिष्टः पितुः पितेति गम्यते । तद्वत्पाणस्प भागमिति शब्दभेदाच्पसिद्धास्णादन्यः प्राणस्य प्राण इति. निश्चीयते । नहि स एव तस्येति भेदनिदैशाह्यं भवति । यस्य च प्रकरणे यो निर्देश्यते नामान्तरेणापि स एव तत्र प्रकरणी . कवागाद्युपाधीनां जडं प्राणमुदिरश्य कयः स्यादित्याह । तदेति । जीदेतैकतया प्राप्य त्वलिङ्गादृशेषविकारर्यस्थानत्वलिङ्गाच न मृख्यपाणायेत्वं तस्यापीलयाह । तत्रेति । संनिषेरयिकारङ्ामुक्तामनुमाषते } यदिति । छिङकन बाध्यः सनिषिरित्याह । तदि- ति । एकवाक्यत्वं वाक्यशेषस्तद्रलं तद्वतं किक तेन ब्रह्मता प्राणस्य स्थिता खवाकंयस्य- ` ' लिङ्गस्य वाक्यान्तरस्थसंनियेनरीयस्वादतो नास्याबहमतेत्यथैः | संनिपेरव्रह्मतमवेऽपि ` प्राणस्य शुतेरनह्देत्याशङ्क्याऽऽइ । यदिति । जगलसकतित्वावधरणोपवृंहितं प्रतिपिपादयिषितं देवताशाब्द्त चेतनत्वं प्राणश्चति बाधित्वा ब्रह्म रक्षयतत्याह। तदिति । प्राणब्देन कारणव्रह्मलक्षणात्तदृया प्रस्तवेपास्तिमुपसंहरति । बस्मा- दिति । वृ्तिरूवामुदाहरणमाहं । अत्रेति । सवेत संदिग्ं वाक्यमुदाहत्य निर्णीायत्त इदं स्वसंदेहाचैवमिति दूषयति । तदिति । शब्दे विवृणोति । यथेति । पणस्व पश्चा वृ्तिहेतुस्तत्साक्षी तस्य प्राण इत्युच्यते । राहोः शिर ईइतिवद्यपदेशमाशङ््य म क घटो परस्येत्यद्ेनेवमित्याह । नहीति । मकरणं ` परपश्यति । यस्येति । तदेव # अत्राऽऽटुः-पवाक्यस्य वलमेस्ले मानान्तरसमागपरात्‌ । अभेसुषेपरे वाधये तत्संगतिः क ` ` करिप्यतीति-। | १ङ.ज. ज, इस्यच 1२ ज, 'गशब्त्या ३ ॐ. प्यव ४ ड, "निर्दिशसय। ५ ज रथे नि ड. ज, "णनि" १५८ ९३८ शरीमदेपायनप्रणीतव्रहमचूत्राणि- [अ°श्पा०१्‌०द४] - निर्दिष्ट शति गम्पते । यथा ज्योतिषटोमाधिकारे "वक्षन्ते वसन्ते ज्योतिषा यजेतः इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति. तथा परस्य ब्रह्मणः प्रकरणे भ्राणवन्धनं हि सोम्य मनः" [छा० ९ ।८। २ ] इति श्रुतः प्राणशब्दो वायुदिकारमात्रे कथमवग- मयेत्‌ । अतः संशयापिषयतान्नेतदुदाहरणं युक्तम्‌ । प्रस्तावदे- वतायां त॒ प्राणे संशयपूर्वपत्षनिणेया उपपादिताः ॥ २३॥ (९) व्योतिश्वरणामिधानात्र ॥ २४ ॥ इदमामनन्ति “अय यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः प्रष्ठेषु स्वेतः प्रषठेष्वनुत्तमेषत्तमेष रोकेणविदं वाव तद्यदिदर्मस्मि- नन्तः पुरषे ज्योतिः" [ छा०२।१३।७ ] इति । तत्र संशयः . किमिह ज्योतिंःशब्देनाऽऽदित्यादिं ज्योतिरमिधीयते किंवा पर- मात्मेति । अ्यान्तरविषयंस्यापि शब्दस्य तद्िङ्घाद्रह्यविषयत्वभु- + क „, क्तम्‌ । इहं तद्धिङ्कमेवास्ति- नास्तीति विचा्य॑ते किं तावपप्म्‌ ) छ्ान्ेन स्पष्टयति । यथेति । पाणः प्रमासा बन्वनमाश्रयः खरूपं यस्येति विग्रहः। वाक्ययोर्मिश्चिवाये्वे फठितमाह । अत इति । ढुदाहरणेऽपि वाक्यरोपिरोधा- तुल्यमसंदिगत्मिलाश्चङ्न्याऽऽह । भस्तविति ॥ २३ ॥ (९ ) । आकाङवायुवक्ययोतरह्ाथैत्वोक्त्यां तेजोवाक्यस्यापरि वदयेत्वमाह । ज्योति- रिति । छान्देग्यवाक्ये पठति | इदमिति । गांयव्युपाधिव्रह्मोपस्यनन्तरमुपास्त्यन्त- रोक्रत्यंथोंऽथरब्दः । तों दिवो शयुोकात्परः प्रस्ता चज्ज्योतिरदौप्यते तर्दिदमितिं जाठरे न्योिष्यध्यस्यते | कुच ॒वदीप्यते तच्राऽऽह । रोकेणविति । तेऽपि क सन्ति वत्राऽऽइ । विश्वत इति । विश्चस्मास्पाणिवमेटूपरिषाद्वित्यथेः । तेषा परधि- इलोकपरवेशमाशङ््ाऽऽईइ । सैत इति । सपरसमादूरादिलोकादुपरीत्यथेः | उत्तमा न विन्ते येभ्यस्तेऽनुत्तमास्तिषु । तथाऽपि कंथं वेषायत्कषैस्तनाऽऽइ 1 उत्तमे-. प्विति । इदंशन्दाथं स्फुटयपि । यदिति । ज्योतिःशब्दस्य कोके तेजि शदेः युतौ षाऽऽत्यनि निरूढेर्रिचारनीजं संशयमाइ । तन्नेति । भकाशादिशब्दस्याथा- न्तरे शूटस्यांपि ब्मायेत्वसिद्ेस्तेनैतद्रतमियसंशयान्न एरथगारभ्यपित्याशङ्कयाऽऽइ । अन्तरेति । खवाक्ये ज्योतिषो ब्रह्मलिद्धमावादुक्तन्यायानवतारादगतथेवेत्यथैः । वाक्यशेपर्थव्रह्मलिङ्गत्माणादिशब्दस्य गौणरोक्ता मरते बह्मरिद्भादरस्वेनोरिङ्कस्येव खष्टरौरसमिकमुख्यसंपरत्ययस्य नापवादं इलयाकाडनकषादवारा पू्ेपक्षयति । किं ताव- १ क. ङ. ज. भुतः! २ ङ. ज, व्दिकं ज्यो,३ ड, ज. ज, र आसि ४. "तुत ५ ख. "गादुप । न भ०श्पा०१ू०२४] भनन्द्गिरिकृतटीकाषंवङितशचांकरभाष्वसमेतानि । ९३९ .. आदित्पादिकमेव ज्योतिःशब्देन परिश्हतं इति। कुतः। परतिद्धेः । तमो ज्योतिरिति दीमो शब्दो परस्परपरतिद्रद्विविषयो पसिद्धो । चकर्त्तेनिराधकं शार्वरादिकं तम उच्यते !{ तस्या एवानुग्राहक- मादित्यादिकं ज्योतिः । तथा दीप्यत्त इतीयमपि श्रुतिरादित्या- दिविषया प्रसिद्धा । न हि इपादिद्नं बरह्म दीप्यत इति ख्यां , श्ुतिमर्हति' । चुप्यादतवश्चतेश्च । नहिं चराचरबीजस्य ब्रह्मणः ` सवीत्मकस्य चोमंयादा युक्ता | कारस्य तु उपोतिषः परिच्छिन्नस्य ्ोमषादया स्यात्‌ । परो दिवो ज्योतिरिति च ब्राह्मणम्‌ । ननु कायेस्यापि ज्योतिषः सवेन गम्यप्रानत्वाद्ुमयांदवत्वपष्षमञ्ञ- सम्‌ । अस्तु तश्चतरि्ररकतं तेजः प्रथमजम्‌ । न । अत्निदत्कृतस्य तेजसः भरयोजनाभावादिति । इदमेव प्रयोजनं यदुपास्पत्वमित्ि चेत्‌ । न। प्रयोजनान्तरपयुक्तस्येवाऽ ऽदित्यादेरूपास्यत्वदशनात्‌। दिति । कोक्षेये ज्योविष्यारीप्योपास्ये. परस्िन्त्रह्मण्युक्तशरुतेः समन्वयोकेः. भ्रुयादि- संगवयः | खवाक्ये सषठबरह्मलिङ्गामविऽपि ब्रघ्मपरयभिज्ञापकटिङ्गस्येव तथालासाद- ` ` संगतिः । फलं पूप कौक्षेये न्योतिष्यादिद्यादिदृटयोपासिः सिद्धान्ते व्र्नर- ` -्टव्येति , ज्योपिःशब्दस्य प्रकाशवाचित्वाचचित्काशं हित्वा किमिति लौकिकपका- शापदेति शङ्कते । कुत इति । तमोविरोषिनि ज्योतिःशब्दस्य र्देस्तजसस्वथाता- - त्तवाच ज्योतिरित्याह । प्रसिद्धेरिति । तमिव स्फोरयति । तम इति । अज्ञानतमो- विरति ्रह्ापि वरि ज्योतिरिति तत्राऽऽह । चक्षुरिति । अभौवरकत्वेन. निरोषक- तवोक्त्या भाव्वमपि चोतितम्‌ । रूपित्वेनापि तद्रक्तु विशिनष्टि । शाववैरादिकमिति। ` एवमपि कुतो ज्योतिर्िश्वितमियाशङ््य प्रविपक्षनिणेयादित्याह । तस्या - इति । ज्योततिःशरुत्या तेजो ज्योतिरित्युक्त्वा कत्व लिङ्गमाह । तथेति । बह्यण्यपि. युक्ता ` दी्षिरियन्यधासिद्धि वारयति । नहीति । रूपादिमतः सावयतरस्यैव दरीधियोगादियषेः। कार्ये ज्योतिषि लिङ्खान्तरमाह । चुमयौदत्वेति | अन्यथापि निरस्यति । नही ति। अआभिद्धि प्रत्याह । कायस्येति । ज्योतिषो युमयोदत्वश्चतिरेव कीडसी तताऽऽद्‌ । पर इति । नह्मवत्कायैस्यापि मयोौदायोगादनयेकं ब्राक्मणमिलयाक्षिपाि । नन्विति । चोद्केकदेशी परिदरपि । अस्त्विति । चिवृत्कतं तेजो दिवोऽवौगपिं गम्यते तथाऽ- पीतर त्ततः परस्ताद्रिष्यति वेदस्यादुटत्ेनाऽऽनयथेक्यायोगादिं यथैः । त्रिवृत्छवस्यैवा- येक्रियाक्खादफकेऽन्यसिन्न वाक्रयपामाण्यमियक्षे्ठा तते । नेति । पूयेवादिदेशीयः ` शङ्कते । इदमेवेति । निष्फरस्योपास्यताऽपि नेत्यक्षिप्ाऽऽहं । नेति । भभिवृत्छ्वं १ ज. "ति 1 क्रिच बु1 ९१४० श्रीमहेपायनपणीतबंहद्ननागि- अरशपा०श्य्‌*्रश] _ (तासं त्रितं निडृतमेकेकां करवाणिः इति चाविशेषश्चुतेः न चानिढृत्कृतस्यापि तेजसो चुम्पीदतवं प्रसिद्धम्‌ 1 अस्तु. ताह. तिदरत्कृत्तमेद तत्तेजो ज्यीतिःशब्दम्‌ । ननूक्तमवांगपि दिषोऽब- गम्यतेऽगन्यादिकं ज्योतिरिति । नेष दोषः । सवेत्रापि गम्प- मानस्प ज्योतिषः परो दिव इत्य॒पासना्थैः प्रदेशपिशेषपरिग्रहो न विरुध्यते । न तु निष्प्रदेशस्यापि बह्यणः प्रदेशषिरोषकरप- ना भागिनी । “सर्वतः शेष्वनुत्तमेषत्तमेष रकेषु” .{ छन्दो ३।.१३। ७ ] इति चाऽऽधारबहुतश्चतिः कयं ज्योतिष्यु- पपद्यतेतराम्‌ । “इदं वाव त्यदिदमस्मिनन्तः पुरुषे ज्योतिः? ` [ छन्दो° ३.1 १३] ७-} इति च कोक्षेये ज्योतिषि परं ज्यो- . तिरध्यस्यमानं दरयते । सादूप्यनिमित्ताश्ाध्यासा भवन्ति । ` पथा "तस्य भूरिति सिर एकं शिर एकमेतदक्षरम्‌" [ बृ ५। ५। ३ ] इति । कोक्षेयस्य तु ज्योतिषः भ्रसिद्धमब्रह्मचवम्‌ । “तस्यैषा दृष्टिः" “तस्यषा श्रुतिः” [ छा० ३।९३ ७] तेजोऽद्रुत्याफ़ठत्वञुक्तवा तदेव नेत्याह । तासामिति । देवतानां केजोवन्नानामे- कैका देवतां दविथा द्विषां विभज्य पुरेकैकं भागं वथा रत्वा वदिवरयो्िक्िप्य त्रिगुणरसुवच्िवृतं करवाणीत्यविशेषेक्तेनोिवृत्ठतं पेजोऽस्तीयथेः । तदस्वितवेऽपि ` यच्छब्दोपन्धात्सिद्धवत्परामरशौदन्यतस्तस्य दयुमयौदत्वं वाच्यं तन्नास्तीयाह । न चेति । पूरवेपक्षकदेरिनि प्रेण परास्त परमपृवैवा्याह । अस्त्विति 1 पंनाऽऽ्तपा स्वोक्तं स्मारयति । नन्विति । पूववा्याह्‌ । नेति । ताद ह्मण एव ध्यानार्थो देशावि- - शेषः स्यान्नेत्याह । न स्विति । अपरदेशस्य मरदेशकल्पना गौरवाद युक्तेत्यथेः । इत- श्च कायेगेव ज्योतिरत्रोपस्यमित्याह्‌ । सर्वेत इति । तद्मण्यवंच्छेदकल्पनयाऽऽथार- बहुत्वयोगेऽगि काये ज्योतिषि छखतस्तत्सिद्धिरित्यतिरयमाह । तरामिति । उपास्य- ज्योतिषो बद्यतवामावे हे चंन्तरमाह । इदमिति । अ्याततेऽरि ज्योतितरे्यस्तु नेत्याह । साषप्येति । तत्र मानमाह । यथेति । एकत्वसाम्यादूरित्यसिननक्षरे प्रजापतेः रिरोरषटिरुक्ता तथाऽनापि सारूप्यं . वाच्यमन्ययाऽध्यास्रासिद्धेरिलयथेः । कैक्षियमप्रि ज्योतिश्वैतन्यमेवेत्यनध्यासात्तादोत्म्योक्तिरेत्याशड्व्याऽऽइ । केक्षेपस्पेति । शब्द्‌ स्पशवेच्याभ्वामापे वदन्रघ्यत्याह । तस्येति । एषा दषटिवेदेतदुष्णिमानं स्येन विज नात्येषा ्ुतियैत्कणोवप्रिवाय निनदमिव जणोतीति शेषः । दएश्ुविलिद्गत्वानन ज्यी- . . :१द८.८, श्रघ्यन।2कृ, ड, ष्वदि-दि ३ क. ट, “मेव त भ०६पा० १०२४] आनन्दगिरिकृतटीकाक्षवरितशांकरभाभ्यसमेतानि। १४१ ` - इति रोष्ण्यघोषविशिष्टत्वस्य श्रवणात्‌ । "तदेतद च . श्रुतं चेत्युपासीत [ छान्दो ० ३। १३ । ७ ] इति च श्रुतेः । “च- ष्यः श्युतो भवति य एवं. वेद” [ छान्दो° ३ ।.१३ 1:७ `] इति चारपफरुश्रवणाद ब्रह्मत्वम्‌ । महते हि फराय ब्रह्योपासन- मिष्यते। न चान्यदपि किचित्स्ववाक्ये पाणाकाशवस्त्योतिषोऽ- स्ति ब्रह्मरिङ्कम्‌ । न च पूवेस्मिन्नपि वाक्ये ब्रह्म निदिष्टमस्ति “गायत्री वा इद्र सर्वं भूतम्‌" [छा० ३।१२]१] इति छन्दोनिद- , शात्त्‌ । अथापि कथचित्पृवंस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यादेवमपि न तंस्येह पत्यभिज्ञानमस्ति ।. तत्र हि “शत्रिपादस्यागृतं दिषि .. इति योरधिकरणसेन श्रूयतेऽत्र पुनः “परो दिवो ज्योतिः इति द्योमेयादाखेन । तस्मास्माकृतं ज्पोतिरिहशग्राह्ममित्येवं मारे , , बूमः । ञ्पोतिरिह ब्रह्म ग्राह्यम्‌ । कृतः । चरणाभिघानाचादा- ` ` मिधानादित्यथैः । पूरवस्मिन्दि वाक्ये चतुष्पाह्रह्य निर्दिष्टम्‌ | ` हिषोऽपि तदुच्यते तचाविवक्षितमित्यारशङ्न्योपास्यतवभुतेनैवमित्याह्‌ । तदेतदिति । तद्ब्रह्मत्वे हेत्वन्तरमाह । चक्षुष्य इति । चक्षुष्यो दशेनीयः । श्रुतो विश्वः । ब्नोपप्स्विफरमरपि कि न स्यात्तचाऽऽह । महते हीति । मुक्तिफला ब्रह्लोपास्तिनील्प- ` फा युक्तेत्यथेः । बहून्यन्रह्मङ्गानि स्ववाक्यस्थान्युक्तवा ब्रह्मरिङ्ग किमपि वत्र . , -नास्तीत्याइ । न चेति 1 ज्योतिषो बद्लिङ्गपपि किचिदन्यन्नास्तीति संबन्धः } ननु पूवेवाक्ये त्रिपादस्यामृतं दिवीत्युक्तं जह्वा दुसंबन्ात्पत्यभिन्ञायते तच यच्छब्द्‌- प्राशृष्ट ज्योविःशब्दो वतते नेयाह । नचेति । सवौत्मभूतादिपादतवाभ्यां तदेत- दरष्येति वाक्याचोक्तमेव परवैवाक्ये बद्येयाशङ्त्याऽऽह | अथापीति । सप्तमीपश्वमी- . भ्यापुक्तिमेदान्न तत्मयमिज्ञेति साधयदि । तत्रेति । ब्रह्मलिङ्गामावत्तेनोलिङ्गभावात्त- देव कौक्षेयज्योतिष्यारोप्योपास्यमिदुपसंहरति । तस्मादिति । प्रारूतं प्ररतेजीवं . कायेमित्यथेः | पूवपक्षानुवादेन सूजमवताय प्रविज्ञाथेमाड । एवमिति । निध्विवत्रह्म- लिङ्गः विना नास्य ब्रह्मतेति शङ्कित्वा हेतुमाह । कुत इति । रमणीयचरणा इत्वादौ | चरणशब्दस्य चारित्रायेत्वादवापि तथेयसांगत्यमाशङ्याऽऽह । पादेति । प्द- वाचिपद्मस्मिन्वाक्ये न दृष्टमिति चेत्तजाऽऽइ । पर्वस्मिननिति । गायती वा इदं सर्व भूतमित्यादिना मूवश्ययिवीररीरहदयवाक्पराणैः षड्धा चतुष्पदा गायत्नीलुक्तमेतद्नुग- तनबरह्मणस्तावान्पहिमा विमूतियोवानये प्रपश्चो वस्तुतस्त्वयं परुषस्ततो ज्यायान्पहत्तरः। १क, स्ञ, ठ, इद..ट, (मत्पपपि ! > के, खं, ठ, इ, नान्पफल । १४२ ` श्ीमदेपायनप्णीतत्रह्मद्रजाणि- . [अण्श्पा० सूरण] (तावानस्य महिमा ततो ज्यायाः परुषः । पादोऽस्य शवा. भूतानि निपादस्याग्रतं दिवि" [ छान्दो ° -२1९२६ } इत्यनेन मञ्रेण । तत्र यच्चतुष्पदो ब्रह्मणच्िपादमरतं चुसंबन्धिष्टपं निर्विषं तदेवेह दचुसबन्धाजिदिएटमिति पत्यमिन्नायते । तत्परित्यज्य कृतं ज्योतिः करपयतः पङृतहानाप्रकृतपक्रिये प्रसज्येथाताम्‌ । न केवट ` व्योति्वीक्य एव ब्रह्मामुद्ृत्तिः परस्यामपि शाण्डि- रधविद्यायामनुवर्तिष्रते ब्रह्म । तस्मादिह ज्योतिरिति, ब्रह्म प्रतिपत्तव्यम्‌ । यत्तृक्तम्‌ "“ज्योतिर्दीप्यते"' [खा०३। ९१३1 ५] इति चेती शब्दो कथं ज्योतिषि प्रसिद्धाविति । नायं दोषः। भकरणाह्द्यावममे सत्यनयोः श॒न्दयोरविशेषकत्वात्‌ । दीप्य- मानकायैर्योतिरुपरुकिते ब्रह्मण्यपि भयोगसंभवात्‌ 1 “येन सू्ं- तदेव स्फुटयति । पादोऽस्येति । सर्वाणि मूतान्यस्य ष्ण एकः पादः ` | अस्यैव निपादमृतं दिवि चोतनवति खात्मनि स्थितम्‌ | यथा काषोपणश्चतुषो विभक्तः षा- द्‌दिकस्मात्माद्नयीरूतो महारवं पुरूषो वास्ववोऽवास्ववात्पपश्चान्महानिलयभथैः । पूव व्रह्मोक्तावपि कथमुक्तहेतुना न्योपिषो ब्ववेत्याशङुम्याऽ5ह्‌ । तत्रेति । लिङ्ोपस्था- ` पिवाद्रघ्मणः श्ुत्युपस्थाप्िवतेज सो बरीयस्त्वेऽ पि यच्छब्दा ज्योतिषि ` संनिषापकमाना- पेक्षायां निपाद्रद्मणो ध्याने विनियोगाकादुक्षस्यानन्तरवाक्ये भरुखुक्तरपिजावीयमाना- ` काङ्क्षश्तयुक्ततेजोमिषानालिङ्गोपन तातिसंनििवसजातीय श्रुति पि दधकवांक्यताकाद्‌- ्षव्रहमोक्तियेच्छब्दस्य युक्ता तस्मा चच्छन्दा्थे युक्तो ज्योतिःशब्दो व्रा इति मावः। . यच्छब्दस्य ब्रह्माथ हित्वा तेजोवाचिव बुद्धिगोरवमुक्त्वा दोषान्तरमाई । तदिति। पूर्ववाक्यस्य ब्रह्मणि यु्तवन्धाज्ज्योतिवौकयेऽपि प्रत्यमिज्ञाते यच्छब्दा बत्समाना- धिरुवन्योतिःशब्दपवृत्तिरियुक्तम्‌ । संप्रति सवै खल्विदं बशचेयुत्तरवाक्येऽपि.ब्रह्मा- _ , मुवृततेमैव्यस्यमपि स्योतिवौकयं तत्परमेवेति संदंन्यायमाह | नेति । पकरणाछेङ्गश्ु- तिपिद्धमथगुपसंहरति । तस्मादिति । भ्रुविलिङ्गाभ्यामुक्तमनुवदति 1 यत्तिति । मा . नेत्रयान्ानदयं॒दुवैढमिति दुषयति । नायमिति । प्रकरणं श्रुतिटिङ्कयोर- ` पलक्षणम्‌ | वद्नणो व्यवच्छिद्य वेजःसमपैकत्वं विकेपकत्वं तदृमावोऽविङेष- - कत्वम्‌ । वघ्चाणि यथोक्तसान्दानुपपत्तौ कथं तयोरव्रिरोपकववं तजाऽऽदं । दी- प्यमानेति .1 कायैवाचिशबव्दाम्यां कारणलक्षणे संदैरपि" शब्यैनरह्यणो लक्षणा स्यादिलयाशङ्क्य सृयोदिज्योतिपी विधये मानमाह । येनेति । येन वेज भ» ॥ 9 ध. छ पूर्वैदाक्याज्ज्योति २ ड. ज. जर पिदिशा ३८. तचत) "द्ध. पि संविषायक थ ५ठ, इ, 2, "पि ससूव ६ क, घ. ठ, द, ठ, "तिषा 9} ७ 5. ड, ढ, “पक्रत्वये । ` निरद्पारदसुरणुभानन्दगिरिङृतटीकासंबितशांकरमाप्यसमेतानि। ९४३ ` ` स्तपति तेजसेद्धः!" [ते० बा० २।१२।९।७] इति च मञ्वणौत्‌ । ` यद्रा नायं ज्योतिःशद्धशचश्ैततरेवानुग्राहके तेजसि ` वर्ततेऽन्य- नापि मयोगदशनात्‌ । “ वाचेषायं ज्योतिषाऽऽस्ते ^”. [वृह०. ०।३।५] “मनो ज्योतिज्ञेषताम्‌"" [ते० ब्रा १।६।३।२] इति च तस्माचयत्कस्यचिदवभासकं तत्तच्योतिःशब्देनामिधीयते । तथा ` सति ब्रह्मणोऽपि चेतन्यष्टपस्य समस्तजगदवभासहसुत्वादुप- पन्नो ज्योतिःशब्दः । “तमेव भान्तमनुभाति स्वं तस्य भाषाः सवेमिदं विभाति” [कौ ० २।५।९५] ^“तदेवा ज्योतिषां ज्योतिरा- युहोपासतेऽगरतम्‌"” [वु ° ४।४।९६] इत्यादिश्ुतिभ्यश्च । यद-~ पयुक्तं दयुमयौदत्वं सवेगतस्य ब्रह्मणो नपिपद्यत इति। अत्रोच्यते । सवेगतस्यापि ब्रह्मण उपासनाः परदेशविशेषपरिग्रहो न विरुष्यते। सा चेतन्यनज्योतिषेद्धी दीपः सूयः सवेमपि जगत्तपाति प्रकाशयति वन्न्योतिरात्मानं वृ हन्तमनतिशथमह खवन्तमवेदृिन्न मनुत इषि योजना । कार्ये रुढिमुपे्य कारणे लाक्षणिको न्योतिःशब्द इत्युक्तम्‌ । इदानीं कारणेऽपि ब्रह्मणि मुख्य एवेत्याह । य- ` द्वति ।.शान्वे सूर्यादौ विमिरावृते जगति वाचैव ज्योतिषाऽये कयैकरणात्मा पुरूषो ` व्यवहारमासनादिकं करोतील्ययैः । मनोभाप्कत्वार्ज्योतिस्तचाऽऽज्यं लुप्ता सेवतां केन वाक्येन चक्षुद्रीरा विषयीकतेनादुशटतया देन यज्ञपिमं केनापि हेतुना िच्छिन्न- ` - मपरोपरानुष्ठानं सैदधात्वक्षतं कुंयौरिलययेः । एकस्य शब्दस्य कथमनेकायेतेलयाशड्चच -निमित्तमेदेनानेकन वृत्तेः शक्त्यैक्यान्मैवमित्याह । तस्मादिति । मासक्वमेकं नि- मित्तीरत्यानेकत् ज्योतिःरशब्देऽमि कथमसौ ब्रह्मणि. स्यादित्याशङ्कयाऽऽह । तथेति । तस्य सवैजगद्धासकत्वे मानमाह । तमेवेति । पूवे विषयसक्तम्या . परामृष्टस्तच्छ- व्दार्थः । गृच्छन्तमनुगच्छर्तीदुक्ते स्वगतगतिवदनुभानेऽपि स्वगतभानमाशङ्कयाऽऽह | तस्येति । न केवलं मासकताद्रघ्चणि ज्योषिःशब्दस्तसिन्प्रयुक्तत्वाचेयाई । तदिति । यस्मादर्वागेव संवत्परोऽदहोभिः परिवतैते तं परमात्माममिनद्राक्यो देवा ज्यो- ` ` तिषरामादित्यादीनां न्योतिभासकं जगतो जीवनं कूटस्थमिपि च ध्यायन्तीत्यथेः { अत्रायं पुरूषः स्वर्यस्योतिरित्यादिवाक्यमारिशब्दायैः । ज्योतिषामपि सन्ज्योतिरि - ` त्यादिस्परतिसयहाथैश्चकारः ¡ ज्योतिःशुतेदीपिशङ्गस्य चान्यथासिद्धत्वेऽपि युभयोद- त्वमनन्यथापिद्धमिलारङ्क्ाऽऽइ । यदपीति । प्रमित्ययेतवेनोपास्त्थेतवेन वा मयौदावचं नोपपयते | तत्राऽऽचमद्भोकरोति । अत्रेति । द्वितीयं पत्वाह । स्वेति। योषितोऽमित्ववद्रह्मणोऽपि दुमयौदावखमारप्योपास्तिरविरुढेययैः । भपदेरस्य . ~ --------------------------------------------------------~ १८. "मातीति ! रक, ख, यकार न १४४. . श्रीमदेपायनपणीतब्रहमद्नाणि- [अ०१पा०१स्‌०२४] ननूक्तं निष्प्रदेशस्य ब्रह्मणः पदेदाविरोषकसर्पना नोपपद्यत इति । नायं दोषः निष्पदेशस्पापि बद्मण उपाधिविशेषसबन्धात्यदेशवि- शेषकल्पनोपपत्तेः। तथा ह्यादित्ये चक्षुषि हृदय इति प्रदेशा विशेषष-. बन्धानि ब्रह्मण उपासनानि श्रूयन्ते । एतन विश्वतः प्ष्ेष्वित्या- धारवहुरवयुपपादितम्‌ । यदप्येतदुक्तमोष्ण्यघोषानुमिते कक्षे कारये ज्योदिष्यध्यस्यमानत्वात्परमपि दिवः कर्यज्योतिरेवेति । तदप्ययुक्तम्‌ । परस्यापि ब्रह्मणो नामादिभतीकत्ववत्कोकषे- यज्योतिष्प्रतीकत्वोपपत्तेः । दष्टं च श्चुत वेत्युपासीतेति' तु परती- कद्वारकं ` रषटत्वं श्चुतत्वं च भविष्यति ।. यदप्यस्पफलन्न-. वणान बह्येति तदं नुपपन्रम्‌। न हीयते फलाय ब्रह्माऽऽश्नरयणीयमि- यते नेति निधमरहैतुरस्ति । यत्न हि निरस्तसेविशेषसंबन्धं परं ब्रह्मा ऽऽत्मत्वेनोपदिश्यते तत्रैकरूपमेव फं मोक्ष इत्यवगम्पते। यत्र तु गुणविशेषसंबन्धं परतीकविशेषसंबन्धं वा ब्रह्मोपदिश्यते तत्र संसारगोचराण्येवोचावचानि फखानि ररयन्ते (अनादी मदेशकेल्पने गौरवमुक्तं स्मारयति । नन्विति । खतो वा तत्कस्पनानुपपरतिरुपापिती वा तजाऽऽ य मुप्रेयान्त्यं प्रत्याह । नायमिति । न चेदमपूवं कल्प्यते. तारकल्पना- नामन्यत्राप र्टेरित्याह । तथेति । बह्मणि कथमाधारबहुतवं तचाऽऽइ । एतेनेति। युमयोद्त्ववदाध्यानायेचेनेयगेः । अनाघ्यासस्य सारूप्यरूतत्वादत्रहमण्यघ्यस्यमान- मपि ज्योविरव्रष्युक्तमनुभाषते । यदपीति । आरोपस्य सारूप्याधीनत्वं व्यभिचर- यति । तदपीति । उपास्तिस्थानत्वमज परतीकत्वमारोप्य ज्योतिषो दष्त्वादि श्रुते- नेष्रणस्तदयोगाद्व्रष्यतेयाशङ्म्याऽऽह 1 दृष्टं चेति । जाठरन्योतिषो दवादिंङतं वचचोप्रस्यत्रघ्णो . द्टत्वादीयथेः । लिङ्गान्तरमनूय प्रत्याह । यदपीति । वानिना- मभिरहस्यगतां तं यथा यथेलयादिभ्रुतिमाभित्यानुपपत्ति स्फोरयति । न हीति । व्- पियो मुक्तिफरत्वात्तदेकरुूप्यादल्पफलत्वं न तदुपास्तेरित्याशङ्चाऽऽह । यत्रेति । ` बरह्मविषयत्वात्पस्तुतोपास्वेरपिं गुक्तिफठतेत्यारङ्कन्बाऽऽह । यन्न स्विति । स वा एष्‌ महानज जा्मेत्युक्तो जीवात्मनाऽन्नादो वसु धनं '° कममेफलं तदाता पररूपेणेदयुक्त्वा यः क्चिदुक्तगुणमातानमुपास्ते स धनं ठभवे दीपघ्रािश्च भवर्तायाह । अनाद्‌ इति 1 आदिपदेन परोवरीय एव हस्यासिंछोके जीवनमिलयादि गृहीतम्‌ । यदुक्तं न १ डः, ज. "वन्धीनि ) २ ड, ज. '्वाभ्यामनु"। २ ठ. का्रज्यो.४ ड, ज. कां ज्यो ५ज' तिप्र। ६ ङ, ज. द्प्यनु७ क. ज. ध्यमे दे < उ, ड, द, जध्या। ९न्न, ^रेप्यस्य। ख. रोप्यसा १०८.द. ८. “नं घर्म ५ [भरश्पर पु०र्५]भानन्दगिरिक़तयीकासंवङितकरभाष्यसमेतानि । ९४१ ॥ि घषठदानो विन्दते वश थ एवं वेद” [ ब्रह ° ४।४।२४ 1] इत्यायाख शुतिश \ यद्यपि न स्ववाक्ये किचिज्ज्योतिषो ब्रह्मरिङ्धमस्ति तथाऽपि पूरवंस्मिन्वाक्ये हरयमानं ग्रहीतंम्यं भवति 1 तदुक्तं चूत्रकरेण---ज्योतिश्वरणोभिधानादिति 1 फथं पुनवोक्यान्तर- गतेन ब्रह्मसनिधानेन ज्योतिःश्चुतिः स्वविषयाच्छक्या भच्पा- वपिचुम्‌ । नेष दोषः । यदतः परो दिषो स्योतिसिति परथमतर- पलितेन यच्छब्देन स्वनाश्ना दुसंबन्धास्यत्पभिन्ञायमाने पूर्ववा- क्थनिर्दिष्टे बह्मणि स्वसामर्थ्येन परामष्टे सत्यर्थाञ्ज्योतिःशब्द- स्थापि बरह्मविषयत्वोपपत्तेः 1 तस्मादिह ` ज्योतिरिति बह्म रतिपत्तव्यम्‌ ॥ २४ ॥ छन्दोभिधानादेति चेत्न तथा चेतोपण- ` निगरदात्तथाहि द््चनम्‌ ॥ २५ ॥ ` अथ पदुक्तं पूवेस्मिन्नपि वाक्ये न ब्ह्मामिरितमस्ति “गायत्री ' ` `चा इदर सं भूतं यदिदं किच” [छान्दो०३।९३।९३ इति गय- ` ` ज्याख्यस्य चछन्दसोऽभिहितत्वादिति । तत्परिहतेव्यप 1 कथ पुनश्छन्दोभिधनान ब्रह्माभिहितमिति शक्यते वक्तुम्‌ 1 यावता “तावानस्प महिमा" (छान्दो ०३।१२।६) इत्येतस्यामचि चतु- ष्पाहह्म दतम्‌ । नेतदस्ति। “गायत्री वा इदं सवम्‌" इति गा- खवाक्ये ज्योविषो ब्षटिङ्कमिपि वचाऽऽह । यचपीति । उक्तेऽथं सूत्रानुगुण्य- माह । तहूक्तमिति । प्रकरणेन शरुतिरवाध्येत्याह । कथमिति | न प्रकरणादेव श्रतिबौध्या प्रकरणलिङ्कनुण्दीवप्रथमश्रुतयच्छब्द्श्रु्येत्याह । नेत्यादिना । चुसंब- न्धांदिरि प्रधानस्य संबन्धस्य प्रातिपदिकाथस्येक्येन परत्यमिज्ञानात्द्विशेषणस्य मयो- दाधारविभक्त्यथैस्यान्यत्वमनेण नान्यतेत्यथेः | यच्छब्देन परामृष्टे सतीति संबन्यः। खसाभरथ्येनं सवैनांन्नः संनिहितपरामरि्ववशेनेत्यथेः 1 अयथोचच्छन्दसामानाधिकर्‌- -ण्यब्रलादित्यथेः । मानमुक्त्वा मेयमुपसंहरवि । तस्मादिति ॥ २४ ॥ | पूवेवास्यस्य च्छन्दोविषयच्वान्न व्रह्म प्रकतमिल्युक्तमन्‌ च निराकरोति छन्दोभि धानादिति 1 तजरानुवादममे व्याख्याय चोचयस्य समाधियोग्यतामाह । अयेत्या- हिना | पवेवाक्ये छन्दसोऽन्यस्य वाऽभिधानेऽपि ब्ह्मोक्तमेवेत्येकदेशी शङूते । कथमिति 1 मग्नस्य बराद्मणोक्ताधेत्वाद्भाघ्यणे गायचीकथनान्मन्रेऽपि न व्रह्म परकारयत शति सत्रं हेतु साधयन्पूचवाद्याई्‌ । नेतदिति। गायनी वा इदं सवं मूत यद्द्‌ कचति १८. ड. ठ, कथ्यत । १९ १४६ श्ीमदेपायनयणीतह्मसनाणि- [अण०शप०१स्‌०२५] यत्नीुपक्रम्य तामेव भूतप्रयिवीशरीरहृदयवाक्प्राणप्रभेदेव्यौ- ख्याय “सेषा चतुष्पदा षड्धा गायन्नी'" तदेतदचाऽभ्यनूक्तम्‌ 1 “तावानस्य महिमा इति । तस्यामेव व्याख्यातषूपायां गायक्पा- ` मुदाहृतो मन्नः कथमकस्माद्रह्य चतुष्पादमिदध्यात्‌ । योऽपि तत्न ¢ यद्धे तद्रह्म "” इति बद्मराब्दः सोऽपि च्छन्दसः प्रकृत- त्वाच्छन्दोविषय एव । “. य एतामेव ब्रह्मोपनिषदं वेद ” [ गन्दो° ३। ११६] इत्यत्र हि वेदीपनिषदमिति व्पा- चक्षते । तस्माच्छन्दोभिधानानन ब्रह्मणः भकृतत्वमिति चेनेष . दोषः । तथा .चतेपंणनिगदात्तथा गायन्याख्यच्छन्दोद्रारेण तदनुगते ब्रह्मणि चेतसोऽपेणं चित्तसमाधानमनेन बाद्यणवा- क्येन नियद्ते । “ गायनी वा इदं सवेम्‌ ” इति । न्वक्ष- सवोतिकां गायत्रीमुकत्वा वाग्वै गायत्री वाखा इदं सं मूतं. गायति च चायते चेपि तस्याः सवमूतमय्या वागात्पत्वमारूयाय या वै सा गायत्रीयं वाव. सायेयं प्रथिवी यावै सा एथिवीयं वाव सा यदिदं शरीरमस्मिन्हीमे पाणाः प्रत्तिणिता यदे शरीरमिदं तददय- मस्मिन्हीमे माणाः प्रतिष्टिता इति प्रधिन्या मूताधारत्वात्स्वैभूतमयगायत्रीत्वं शरीर्ट- दययोभूतात्मकपाणाश्रयलािति ग्ररुतां गायत्रीं मृतादिपकारैरुक्तला रषा पृरक्षरे पदैश्चवुष्पदा सतती छन्दोरूपा गायची वाग्मृतप्थिवीररीरपाणष्टदयमेदेः षट्प्रकरे- त्युपसंहृल तस्या अवो मत्र न शक्तो बह्म वक्तुमिति हेतुिद्धिरिलययेः | मन्रानन्तरं यद्रे तद्रघ्ेति बष्ठशब्दान्मत्रेऽपि ब्रध्षोक्तमित्याशङ््याऽऽइ । योऽपीति । न पक- रणाद्रद्मराब्दस्य चछन्दोवाचित्वं तस्य सर्वोपनिषदिं परमात्मायत्वपरसिद्धेरित्याशङ्न्य ` वेदृविषये प्रयोगात्तदेकदेशगायज्यांमपि तस्योपपत्तिरिदयाह । य. इति । यः कश्चि- द्धयातेतां प्ररूतां ब्मोपनिषदं वेदरहस्यं मधव्रिचयारूपं वेद तस्थे विदुषे नेदिति नास्त- मेति सविता संदैवाहमेवत्यतो विद्रानदयास्तमयापरिच्छेयं नित्यं बध्ैव मवतीति ब्रह्मपदं वेदे पयुक्तमिल्थेः । मत्रवराघ्मणयोरेका््याद्रह्यशब्दस्य प्रकृतच्छन्दोगामिवा- दूतायध्यासेन ष्येयगायचीडछन्दोवाचित्वे मश्रस्य स्थिते फठितमाह । तस्मादिति । सिद्धान्तभागेनापेमुक््वा हेतुमादाय व्याच । नेत्यादिना.। गायवरीशव्दस्यं मुख्या- धेपिद्धचथं गायतीमाजमेव गह्यतामित्याशङ्याऽऽह । न ` हीति । नभसो षटाव- च्छिन्नस्यानवच्छिन्नत्वायोगवद्वद्मणो गायच्रीवीरी्टस्य न सवैत्वमित्याश्चङ्ल्य गाय- १क.ख. ठ, श्रुती । रक" नत्र्थ"। ३क. "घ्य प्रकृतच्छन्दोगमु। भर टपा०१्‌ ०२५] भानन्दगिरिकृतरीकाक्षवरितश्चाकरभाष्यसमेतानि। ९४७ रसनिवेशमात्राया गायन्याः सवौत्मकतवं संभवति । तस्मा- द्यद्रायत्पाख्यविकारेऽलुगतं जगत्कारणं ब्रह्मं तदिह स्वमिट्यु- च्यते ¡ यथा “सर्वं चल्विदं ब्रह्म” [ छ०२।१४।१] ` इति । कार्यं च फारणादव्यतिरिक्तमिति वक्ष्यामः (तदनन्पत्वमार- म्भणङ्ञव्दादिम्यः' इत्यत । तथाऽन्यत्रापि विकारद्वारेण बह्मण ` उपासनं हक्यते “ एतं हेव बहूचा महत्युक्थे मीमां- सन्त ॒एतमग्मावध्वयव एतं महाव्रते छन्दोगाः "” [देत आर्‌० 2।२ । ३.1 ९२ ] इति। तस्मादस्ति च्छन्दोभि-. धनेऽपि परषेस्मिन्वाक्ये चतुष्पाह्रह्य निर्दिष्टम्‌ । तदेव भ्यो- तिवोक्येऽपि पराग्रश्यत उपासनान्तरविधानाय । अपर्‌ आह ( साक्षादेव मापत्रीशब्देन ब्रह्म रतिपा्ते संख्यासामान्यात्‌ । ` यथा गायनी चतुष्पदा . षठक्षरेः पादस्तथा ब्रह्म चतुष्पात्‌ । छ्यु पठक्ितव्रह्मणः सवैतमियाह । तस्मादिति । गायचीक्ञब्देन च्छन्दोमावोक्तो सवैभूतादिरूपत्वस्यासरदायेपत्वापवाद्रद्मोक्तो कायेकारणयोस्तादात्म्ये सदारोपात्तच्छ- ब्देन व्दनुगतं व्रह्मोपठक्ष्य तदुपासतिर्विषेयेत्यथः । कायकारणयोरमेरोक्तिरन्यत्ापि दृषेत्याहं । यथेति । तन्मवेऽपि कायैकारणयोरत्यन्तमेदादरसदारोषारत्तिरित्या्- इम्बाऽऽह । कार्यं चेति । सर्वं खल्वित्यत्र कायेमा्रवा्िसवशब्देन कारणव्रघ्मणो ठश््यत्वेऽरि कायैकदेशा्थगायवीशग्देन कतो लश्येतेत्थाशङ्म्य तथाहि दशेनमि- त्यस्या्थमाह । तथेति । एतमेव प्रमात्मानमृ्वेदिनो महति कसिश्रिदुक्थाश्ये श- ले वदमुगतम॒पासते । अध्वर्यवो यजुरवेदिनोऽगो क्रतौ तद्नुभ्नितमेतमनुसंदषते | सा- मेदिनो महात्रते कतवितमनसंदवतीत्येतरेयके दृ्टमित्यथेः । हेतुमुपत्य तस्याप्राध- - कत्वमुषसंहरपि । तस्मादिति । तथाऽपि न्योविवक्यं कि जावानत्याशङ्कय प ऊदपरामक्षियच्छब्दमाभित्याऽऽह । तदेवेति । परामेफलमाह । उपासनान्त- रेति ! गायत्रीपदं बरह्मणि काक्षणिकमित्युक्त्वा वस्य गौणत्वं ॒दुवाणः पिद्धान्तमाभं विधान्तरेण व्याकरोति । अपर इति । साक्षा्ठिकारानवच्छेदेनेत्यथः । तथा गाय- त्रीवचतष्पाखंसाभ्येन बह्मणि येन गायत्रीशब्देन चेतः समप्येते तेन व्रह्मण एव निगदान्न पर्वं छन्दः प्रकतमित्यथैः । संख्यासाम्यं साधयति । यथेति । वस्याश्वतु- ष्पा्वं व्यनक्ति । षडिति । स्थावरजङ्कमारिं सर्वाणि भूतान्यस्येकः पदः । दिति द्योतमवि चिदात्मने पमरसिद्धायां वा दिवि चयः पादा जस्येति बह्मणश्चतुष्पाखमा- ह । तथेति ! चदुष्पाचपाम्याद्भद्याणे गायत्रीपद्प्रयोगेऽतिप्रसक्तिमारङ्य भरीत- पड निष्ट तम (ज. निट तदिद स २.ठ.उ,2. शुष्य _ ` १ङहय निर्दे तज. य निर्दिष्ट तदिद स! २.ठ. ड, 2. नुष्यूत" + . ९४८ ` . श्रीमदेपायनप्रणीतत्रहमञ्चजाणि- [०११०१०२१] तथाऽन्यत्रापि च्छन्दोमिधायी शब्दोऽथान्तरे संख्पासामा- न्यात्युज्यमानो दडपते । तयथा “ते वा एते पश्चान्पे पञ्चा ददा सन्तस्तत्कृतम्‌"” [चछा० २।३।८] इत्युपक्रम्पाऽऽह “सषा विराडनादी" [ छन्दो० ४।३।८] इति । अस्मिन्पक्षे ब्रह्येवाभिहितमिति न च्छन्दोभिधानम्‌ । स्वेथाऽप्यस्ति प्वे- स्मिन्वाक्ये प्रकृतं बरह्म ॥ २५ ॥ ्रतादिपाद्यपदेशीपपततेश्वेवम्‌ ॥ २६ ॥ इतशवैवमभ्युपगन्तव्यमस्ति पूषेस्मिन्वाक्ये यक्तं ब्र्येति । यतो प्रयोगाननियताधैत्वे द्टन्तमाह । तथेति । तदेवोदाहरति । तचथेति } संवमेवि्ा- यामविदैवमिसूयेचन्दराम्भांसि वायौ . लीयन्ेऽध्यातमं प्राणे वाकूचक्षुःआओत्रमनांसीयु- - क्तम्‌ । ते वायुना सह प्श्वाऽऽध्यात्मकिम्योऽन्य एते प्राणेन सदहाऽऽपिदेविकेभ्यो- ` ऽन्ये पश्च ते सर्वे द सन्वस्तत्छतं -कतायोपक्षिवं यूपं भवति | अनर हि चतुर- इमय्यूतगतचतुरङ्वचत्वारः पदाथीः सन्ति । वच्यङ्कायवत्रंयः । द्यङकायवंहौ । एकाड्कायवदेकश्च । चूते च चतुरङ्ायः रुतसंज्ञकः स च दश्ञात्मकश्वतुष्वङ्कषु चयाणां निषु द्योस्तयोरेकस्य चान्वमौवादवायुपमृवयोऽपि दश्च तस्मात्तेऽपि कतमित्युपक्- म्याऽऽइ । संषेतिं । विधेयामिप्रायः खीलिडनिरदेशः । दशसेख्याताद्विराडनं दशा- क्षरा विराडन्नं विराडिति शरुवेः । कुतत्वाच साऽन्नादिनी । रते खल्वन्नभूता दशसं; .. रूयाऽन्दभेवलयतस्वामत्तीवेयन्नादिनी विरादिलुस्यते । तथा चान्नादत्वेनापि गुणेन वायवादीनामुपांस्यता । तज यथा संरूयासाम्याद्विराद्‌ शब्दौ वाय्वादिषु तथा गायवरीश- व्दोऽपरि चतुष्पाचसाम्याद्र्मणीयेषैः । तथाहारं व्यार्यायास्य पूवेस्माद्विरेष- माहं । अस्मिन्निति । अभिहितं तात्पयगम्यमिति यावद 1 न च्छन्दोमिधानं न तच तात्षयमिद्यथंः । यद्यपि पूव विकारस्थं बह्म गायत्रीपदाह्क्षणया तासयताऽ- भिहितं तथाऽपि गोणप्रयोगे वाक्यस्थों गुणस्वात्मयोम्यते" लक्षणायां तु वाच्यस्‌ बन्धांदथोन्तरे तात्पयैपरिति मेदः ।. लाक्षणिकत्वं गोगत्वं॑वां कतरत वदाह्‌ । सवेधेति ॥ २५ ॥ शुत्यादिष्वायेकमानादुत्तरानेकमानं बख्वंद्धि संवादस्य तात्पयेहेतुत्वादिवि न्याये- नापि गायत्रीशब्दं बद्येत्याद । भूतादीति । चशब्दयेवंषव्दं च व्याकरोति । इत- शेति । तदेव स्फुटयति । यत इति । व्यपदिशति गायनी वा इत्याद्िश्रुतितिषि १ स. "पष््याल*। २ छ. "यौ विली ! ३ क. ख. “ट्ढन्दो वा ४ ट.ड. द. ते तह क्षणया तु 1५ इ, वा कुतस्तर्दी। ६ क, स, "वदिं ठ, द. 2,. "वद्ध एम र्ध्पा०१य्‌ ०२९] भनन्दमिरिकतदी रास्व सितशांकरभाष्यसमेतानि। ९४९ ` भूतादीन्पादान्व्पपदिशति । गूतणए्रथिवीरारीरहदयांनि हि नि- दिरयाऽऽह “सषा चतुष्पदा षड्धा गायत्री" [ छोन्दो° ` ` ‰ | १ । ५ ] इति । नरि ब्रह्मानाश्रयणे केवरस्यं च्छन्दो भूतादयः पादा उपपद्यन्ते । अपि च ब्रह्मानाश्रयणे नेयम्रक्‌ संबध्येत ^तावानंस्य' इति । अनया हि कचा स्वरसेन ब्रहमवा- भिधीयते । "पादोऽस्य सवां भूतानि तरिपादस्पाम्रतं दिवि" इति सवात्मत्वोपपत्तेः । पुरुषस क्तेऽपीयमृग्बह्यपरतयेव समाश्नायते । स्प्रतिश्च ब्रह्मण एवंरूपतां ` दशेयति ““विष्टभ्पाहमिदं कृस्रमेका- डीन स्थितो जगत्‌” इति । “यद्रे तद्रद्य' इति च निर्देशः एवं सति मुख्यां उपपद्यते" “"पश्च ब्रह्मपुरुषाः" इति च “"हू- दपशषिषु बह्मपुरूषः'” इति श्चतिब्रेहयसवबन्धितायां विवक्षितायां . संभवति । तस्मादस्ति पवेस्मिन्वाक्ये बह्म प्रकृतम्‌ । तदेव बरह्म ज्योतिवाक्ये चुसंबन्धात्पत्यमिज्ञायमानं परामृश्यत इति स्थि- तम्‌ ॥ >६॥ शेषः । मूतादीन्येवोच्यन्वे न तेषां पादत्वमित्याशङ्ग्याऽऽह । भतेति । पदैः षटक्षर- श्वतुष्पाखेऽप्यनन्तरोक्तमूवादीनां पादत्वं रपेषेयादिशाख्रादियथैः । वचान्याधेत्वेनो- क्तावपि वाक्पाणावुपेय षड़षित्वम्‌ । भूतादिपादस्वस्यान्यासिद्धि पत्याई । नदीति । चकारसूचिवं युक्लन्तरमाह । अपि चेति । छन्दोद्गीकारे कथमृचोऽ सगतिस्तचाऽऽ- ह । अनयेति । उत्तरार्धेन पृवौषेविवरणेनोच्यमानसावतम्यस्य सवैकारणे व्रघ्मण्युपप- तरित ख्वारस्यमेव ददोयनुक्तेऽथे हिंशब्दसचिवं हेतुमाह । पादोऽस्पेति । वघ्याधि- , कारोतपत्तेरपि तत्परत्वश्चो वाच्यमिल्ाइ । पुरुषेति । ब्रह्मविषयस्पत्यथेस्यात्र प्रत्य- भिज्ञानाच तथेदयाइ । स्मृतिशचेति । यतु मन्रानन्वरमाविव्रह्मशब्दस्य चछन्दोविषयतवं वदूषयति । धदिति । एवं सति पुवैवाक्ये ब्रह्मोपगमे सतीयथैः । इतोऽपि पव ब- ्नोक्तमियाई । पश्चेति । गायज्यार्यत्रष्रणो हादैस्येपास्यङ्कतवेन द्वारपालादिगुण- विध्यर्थे तस्य इ वा एतस्य ्दयस्य पश्च देवसुषय इत्यादिवाक्यं तच चते वा एवे पश्च बश्चपुरुषा इति पाच्यादिष्टदयच्छिद्रेषु इ देवश्वसंबन्षाद्रघ्यपुरूष शुतिरतोऽप्यस्ि ` पूर्व ब्रह्नोक्तमिय्थैः । गायचीवाक्यस्य चछन्दोमा्ा्थत्वामावे फएकिवमाहं । तस्मा च अ क दिवि | परामृश्यते यच्छब्देनेवि शेषः| २६ ॥ 9 ङ, श्च, “यादीनि । २ ड. ज. जे. नस्य महिमेति । ३ ड. ब. .^ते ।तेवाषएतेप।ब्ठ ड, इ, “दिद्नेषारि। ५ 2, इ. ठ, पवोक्तं । । । १५० . ` श्रीमदेपायनपणीतबरह्मषत्राणि- . [अ०१पा०१स्‌०२७] उपदेशभेदातरेति चेनोभयस्मिन्रप्यविरोधात्‌ ॥ २७ ॥ (१०) यदप्येतदुक्तं पव॑तन “त्रिपादस्याग्रतं दिषि” इति सपरम्पा योरा- धारतेनोपदिष्टेह पुनरथ यदतः परो दिव इति पञ्चम्प मर्या दात्वेन तस्मादुपदेशमेदान्न तस्येह परत्पभिज्ञानमस्तीति । तसप- रिदतेव्यम्‌ । अत्रोच्यते । नाय दोषः । उभयस्मिन्नप्यविरोधात्‌ । उभयस्मिन्नपि सपम्पन्ते पञ्चम्यन्ते चोपदेशे न परत्पमिञ्ञानं विरुष्यते । यथा लोके इृक्षाग्रसवद्धोऽपि र्येन उभयथो- पदिह्यमानो इश्यते । बृक्षग्रे येनो. ब्र्नाग्रात्परतः येन इति च. । एवं दिन्पेव सद्रह्य दिवः परमित्युपदिश्यते । अपर्‌ आह । यथा रोके वृक्षाग्रेणास्षबद्धोऽपि इयेन उभयथोप- दिरयेमानो दरयते वृक्षाग्रे ` उयेनो वृक्नाम्रात्परतः उयेन इति च । एवं च दिवः परमपि सह्य दिवील्युपदिश्यते । तस्मादस्ति पू- वेनिर्दिष्टस्प ब्रह्मण इह प्रत्यभिज्ञानम्‌ । अतः परमेव ब्रह्म ज्या- तिःशब्दमिति सिद्धम्‌ ॥ २७ ॥ ( १० ) | . दयुसंबन्धात्मल्यभिन्ञेत्यचानुपपत्तिमद्धान्य दषयाति । उपदेशे ति । अनुवादं भजते । यदपीति ।.वस्य पूवेवाक्यस्थस्य चतुष्पदो ब्रह्मण इति यावत्‌ | चोचस्य समृलतया स॒- माधियोग्यतामाह। तदिति । तच समाधिसचं व्रवाणः सूत्रावयवं पातयति । अत्रेति । उपदेशभेदो दोषो मेषि ननयेगक्त्वा हेतमाह । नायमिति । हेत व्याकरोति । उभय- स्मित्निति। यदाऽऽपारववं दिवो मुख्यं तदा कथंचिन्मयोदा वाच्येति दृष्टान्तमाह | यथे- ति। श्येनो वृक्षा स्थिवोऽपरि परतोऽस्लेवायरलञभागाविरिक्तोपरिभार्गस्थस्व तस्थेवाा- त्परतोऽवस्थानादवो वृक्नामस्य शयेनं पलयाधारले मुख्ये तस्मात्परतः श्येन इल्यत् श्येनश- व्दीऽअकग्ावयवादृध्वावियवावच्छिन्नावयविरक्षक इत्यथेः| ब्रह्मणः स्येनवदवयवामावा- दाधारेऽमृख्ये मयोदा मूताकाशापेक्षयेति दाशन्तिकमाह । एवमिति । दिवि चोवन- वापि खे महिनि ददवा नभसीयथैः। दिवों म॒ताकाशाद्राह्यादबाद्याद्वा वस्मादित्यथेः। यदाऽनोपाधिकं वद्याऽऽकाशास्पषटं गृदीला पश्चम्येव मुख्या तदा सामीप्यं सप्तमी लक्षयतीत्याह्‌ । अपर इति । मृवादिपादत्वलिद्धात्तावानस्येति मत्रलिङ्कादे तद्रघ्येति- वाक्यद्राय्ीशब्द्स्य व्रह्मायैत्वादुपदेशमेदेऽप्यर्यक्यादपत्यमिन्नायोगाघुक्तीऽस्य प- चयभिज्ञेत्यवान्परपरुवमुपसंहरति । तस्मादिति । मत्यभिज्ञातस्य यच्छब्दपरामरा तदेव ज्योतिरिति परमगप्रकुतमुपसंहरति | अत्त इति ॥ २७ ॥ ( १० १ घ.."म्यायोौर्मयी २ट. शदयते।! ३८, द. दोषो¶४ठ, ड, द. "गस्य ।५ठ, ख. ट. त्ता तेय ६ क. खन, “न्तरं प्र५ अ० श्पा० १सू०२८] आनन्द गिरिक्रत्ेकासवहितिशांकरभाष्यसमेतानि । १५९ प्राणस्तधाऽनुगर्मात्‌ ॥. २८ ॥ अस्ति कोषीतकित्राह्यणोपनिषदीन्द्रपरतदंनारव्पायिका “प्रत दनो ह वे देवोदासिरिन्द्रस्य परिये धामोपजगाम युद्धेन च पौर- ` पेण च” [ कौषी ०३ । ९ ] इत्यारभ्याऽऽन्नाता । तस्यां श्रूयते ““ स होवाच पाणोऽस्मि प्रज्ञात्मा ते मामायुरमतमित्युपास्व" [ को० ३। २] इति । तथोत्तरनापि “अथ खट पराण एव . भ्रज्नातपेदं शरीरं परिग्ह्योत्यापयतति” [ को० ३।.३] इति। तथा “न वाचं विजिज्ञासीत वक्तारं विद्यात्‌” [कों०३।८] ~ इत्यादि । अन्ते च "स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽ- गरतः" [ को० ३] ८] इत्यादि । तन त्तशयः किमिह भाणश्च- ल्देन वायुमात्रमभिधीयत्त उत देवतामोत जीवोऽथवा परं व्रह्म ` ति । नन्वत एव भाण इत्यत्र वर्णितं भाणराब्दस्य ब्रह्मपरत्वमि- हापि च ब्रह्मरिङ्कमस्ति “आनन्दी ऽजरोऽगरतः'” ( कां० ३।८ > अनन्यथापिद्धतालयंवद्रह्मलिङ्गदुक्तवाक्यानां ब्रहमपरतवेऽपि मादने वाक्ये पदा- ` योनामनेकेषामनेकलिङ्गद्टया कस्यानुसारात्कि नेयमिदयाकाङ्क्षायामाह । पाण इति . विषयं वक्तुमुपक्रममनुक्रामाति । अस्तीति । परतदैनस्य राज्ञो लोकप्रसिद्धो निपातो । दिवोदास्स्यापलयं दैवोदापिस्तत्मियं प्रेमास्पदं धाम हं वद्रतौ हेरैयुदेनेति । तत्क- रणेन पुरुषकारपद्चनेन चेलथैः । आम्नविति तं देनद्र उवाच प्रतदैन वरं ते दद- नीति स हौवाच प्रतदेनस्त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस इलया- ` या्यायिका -श्रुतेत्यथेः । मुरूयमाणच्यावृत्यथं मज्ञातमेति । निवि चिन्माचं व्यावतैयति । ते मामिति । देवतासंमावनये वाक्यमुक्त्वा प्ाणस्मावनाधेमाह्‌ । तयेति । देहषारणे न वागारिकतमिल्युक्त्यनन्वरमिलययश्षब्दायः । प्राणस्य तत्का मषिडधमिवि खल्वत्युक्त्‌ । जीवं संमावमिहुमाह्‌ । तथेति । प्रमातमानं संभावयति ` अन्ते चेति । आदिपदेन स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानित्या- युक्तम्‌ । विषयमुक्त्वाऽनेकलिङ्कया संरायमाह्‌ । तत्रेति | गवायेत्वेन तमाक्षि- पति । नन्विति । ब््॑मलिङ्कात्पाणशञन्दस्य ब्रह्मणि वृत्तिरुक्ता ` परते . कथमित्याश- डयाऽऽह । इहापीति । एष॒ ठोकायिपरिरिलादिसंमहायाऽऽदिषदम्‌ । भनेकेषु लिङ्गेषु च्धेषु कतमिङ्ग लिङ्गामासं वा कतमा सशचयं निरसितुमपिकरणोपियाइ । ` 9८. ट. द्लास्पतैव | ड द्रतात्ता्प" २ठ८.ड त॒मषेने ३ ठ. ड, ढ, श्दामीति ` ४२. ख, द. मे ५२८. उइ.द. ति। तद! ६ ठ८,.द, ठ, ` केषामनेकेषु 3 १५३ ` श्रीमैपापनपणीतहाद्नाणि- िरश्पाऽ११्‌०२य्‌ इत्यादि । कथमिह एनः संशयः समवति । अनेकरिष्दरोनादिति ब्रुमः । न केवरुमिह बद्यरिद्धिमेवोपर्भ्ते 1 सन्ति हीतरखि- द्धान्यपि "मामेव विजानीहि” [को ०.३ ।.-९] इतीन्द्रस्य वचनं देवतात्मरिङ्घम्‌ । इदं शरीरं परि्ल्लीत्थापयतीति माणरङ्म्‌ । “न वाचं विजिज्ञासीत वक्तारं वियात्‌"” इत्यादिजीवटिङम्‌ 1 अत उपपन्नः संशयः । तत्र प्रसिद्धेवौयुः प्राण इति अप्र उच्यते । प्राणशब्द ब्रह्म विज्ञेयम्‌ । कुतः । तथाऽनुममात्‌ 1 तथाहि पौकौपर्यण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्ममतिपादनपर उपरुभ्पते । उपक्रमे तावद्वरं इणीष्वेतीन्द्रेणो- क्तः प्रतदनः परमं पुरुषार्थं वरभुपचिक्षपः “^त्वमेव मे वृणीष्व स्वे मनुष्याय हित्ततमं मन्यसे“ इति 1 तस्मे हिततमत्वेनोप- दिश्यमानः पराणः कयं परमात्मा न स्पात्‌ } नश्चन्यत्र परमात्म- ज्ञानाद्धिततमपाप्निरस्ति । “तमेव विदित्वाऽति मृल्युमेति नान्यः पन्था विचत्तेऽयनाय” न्विता० २1८} इत्यादिश्चुतिभ्पः 1 तथा अनेकेति 1 तदेव विवृणोति । नेत्यादिना 1 न गन्धं विजिज्ञासीत भातारं विचादि- त्याह्िदेनक्तम्‌ । अनेकटिद्धमानि दृशेयिला वत्कार्यमाह । अत इति । पूत पररतचनिप्राद्रश्मपसयमरियच्छन्दसमानापिकूवा ज्योतिःश्रुविस्तदथत्युक्तामिह न तथा- विवमस्ताषारणं किंचिदस्ति प्राणस्य ब्रह्मते मानमिति प्रसिद्धचनतिक्रमाल्माणो वायु- रेवेत्याई्‌ 1 तनेति 1 स्फुरव्रह्मलिद्नां कोपीतकिभ्ुवीनां बरह्मण्यन्वयोक्तेः शत्या ` संगतयः ३ पूवेपक्षे माणदेवताजीवानामन्यतमोपास्तिः फलं सिद्धान्ते ब्र्मोपास्विः 1 .. मुरूपपराणपक्षमन्‌ य सूत्रमादाय प्रतिज्ञां विमजते । इति प्राप्त इति 1 लेङ्गान्तरषु सत्सु कुतोऽस्य व्रष्नाथेतेत्याह 1 कुत इति । तेषां वक्ष्यमाणान्यथािद्धि मत्वा हंतुमाह। तयेति। ज्पविपादनपरस्चेनैव - प्दानामन्वयद्ष्रिल्यथैः | हेत्वर्थ परपश्यति । तथाहीति 1 तत्राऽड्दावुपक्रमे पदानां ब्रह्मण्यन्वयमाह । उपक्रम इति। यं त्वं मनुष्यायातिशयेनं ` हवं मन्यसे तं व्रममिरपितं भरद त्वमेव वृणीष्व मयच्छेति प्रतदेनेनोक्ते ममेवेयादिना प्राणस्योच्यमानस्य न: युक्ता वायुविकारतेयाह । तस्मा इति । उपास्तेरचिन्त्यश- क्रित्वात्माणोपात्सिरेव मेोक्षदेतुरटं. ब्रद्मधियेत्याशङ्न्याऽऽह । नहीति । एवकोसथै- माह । नान्य इत्ति। आदिशब्देन तमेवं विद्वानियाचा श्रुतिरुक्ता } उपक्रमवन्मध्येऽ- पि पदानां ब्रह्मण्यन्वयमाद | तयेति । स यः कच्चिदधिरूतो मां वरह्नरूपं साक्षारनु- भववि रस्य विदुषो लोको मोक्षो महताऽपर पावकेन न मीयते न ईिस्यवे न प्रतिबध्यते १३. न, -सिद्धो वायुः । २द.-न. “डन्दवा्च्य ्र१३ ठट, दख. ट.मे। (सिर्दैपार स्‌ =२९] आनन्दगिरिकृतयीकारहवलितशां करभाष्यसतमेतानि। ९९३ सयोमांवेदनह वे तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया [ कोर ३ 1 १ 1] इत्यादि च बह्मपरि- अहे घटते । ब्रह्मविज्ञानेन हि ` स्वैकमक्षयः प्रसिद्धः “प्रीयन्ते चास्पं कमणि तस्मिन्द्े परावरे" [ युण्ड० २।२।८] इत्याच श्युतिषु । प्रज्ञातं चं ब्रह्मपक्ष एवोपपचते । नदचे- तनस्य वायोः भज्ञामस्वे संभवति । तथोपसंहारेऽपि “आनन्दोऽ- जरोऽमृतः” इत्यानन्दत्वादीनि न बह्मणोऽन्यत्न सम्यक्‌ सभ- वन्ति । स न साधुना कमणा मृयान्भवति नो एवाप्ताधुना कमणा कनीयानेष हेव साधु कमं कारयति" “तं यमेभ्यो खोके- स्य उन्निनीषते । एष उ एवाषाघु कमं कारयति ठं यमेभ्यो रोकेभ्योऽधो निनीषते'" इति ““एष रोकाधिपरतिरेष रोकेशः'” [ को०३।८ ] इति च सवैमेदरपरस्मिन्बद्यण्याश्रीयमाणेऽ- ` नुगन्तुं शक्यते न मुख्ये पाणे । तस्मात्पाणो ब्रह्म ॥ २८ ॥ न वुरासोपदेशादिति वेदध्यासरसंबन्धभूमा 1 ह्यस्मिन्‌ ॥ २९ ॥ | यदुक्त प्राणो ब्रह्मेति तदाक्षिप्यते। न परं ब्रह्म प्राणशन्दम्‌ | कस्मा- त्‌। वक्ुरात्मोपदेशात्‌। वक्ता दीन्द्रौ नाम कधिद्धि्रहवान्देवता- ज्ञानमाहातम्येन स्वस्यापि पापस्य दणत्वादिदयाह । स य इति। केनचन कमेणेत्युक्तं संटयति । नेदयादिना । न मातृवधेन न पितूवयेनेत्यादिं वक्तुमारिप- दम्‌ । श्रुतस्य सवैपापदाहस्यान्यथासिद्ि प्रत्याह ¦ ब्रह्मेति । एवं न दप्यत्यादि- न्नतिसंगरहाथमेवमा चास्वित्युक्तम्‌ । इतश्च त्हयैव पाणश्षब्दमिखाह । व्र॑द्येति ! अन्य- योगन्यावृक्तिमाह । नहीति । मक्रमादिवदुपसंहारेऽपि पदानां बरघ्चयित्वमाह । तथे- ति । आनन्दस्य दःखामावत्वान्मख्येऽपि पाणे योगादरेहस्यं जरापरणयोरभावादन- रत्वादेरमि तनोपपत्तेनोपसहारस्य वष्याधेतेत्याशङ्चाऽऽइ । आनन्दत्वादीनीति । प्राणशब्द बषठेत्यत्न लिद्खन्तराण्याह । स नेत्यादिना । षमो चखष्टतवं वत्कारयितरवं तदौशिततवं च सवैमुक्तम्‌ । उक्तलिद्गफरमाह । तस्मादिति ॥ २८ ॥ , दैवतापक्षमुत्थाप्य प्रत्याह । नेत्यादिना । चोयचातयमाह । यदुक्तमिति । तत्र नजथेमाह । नेति 1 उक्तहेतुषु सत्सु निषेधासिद्धिरियाह । कस्मादिति 1 ` इेतुमादाय व्याचष्टे । वक्तरिति । अहंकारवादेनेपि क्रियापदेन संबध्यते । | १द. "नाकनी।२ड., ज, ज. 'ऊोक्पाठ एष उका! ३ करक. ठ. दढ, प्रेति! ४ ख, “येतामा ५ ख. ठ. द, इ, शस्य तस्यजः! | शदथ श्रीमदेपापनप्रणीतज्रह्मस्रनाणि- [भर शपा०शस्‌०२९] विजेषः स्वमाटमानं अतदैनायाऽऽचचक्षे “मामेव विजानीहि" इ- . त्युपक्रम्य “माणो ऽस्मि प्रज्ञात्मा” इत्यहंकारवदेन] स्र पक्तरा- त्मतेनोपदिश्यमानः प्राणः कथं व्रह्म स्यात । न हि ब्रह्मणो वक्तुतं संभव्रति “अवरायमनाः”' [ वृह ०.३1 ८ । ८ ] इत्पादिश्ुत्ि- भ्यः | तथा विग्रहसबरन्धिमिरेव वबह्मण्यसमव द्विधमेरात्मानं तु- टावर “निशीषणं त्वाष्रमहनमरन्युखान्यतीन्दाखब्केभ्यः प्राय च्छम्‌” इत्येवमादिपिः 1 . भागं चेन्द्रस्य बट्वक्वाहुपपद्यते णो वै वरमिति हि विज्ञायते । बरुस्य चेन्द्रो देवता प्रसिद्धा याच काचिद्धङ्पकृतिरिन्द्रकभेव तदिति हि अदन्ति । पन्ना त्मत्वमप्यग्रतिहतज्ञान्वाहेवताल्मनः संभवति । अप्रतिहतज्ञाना देवता इति हि वदन्ति | निश्चिते चेवं देवतात्पोप्रदेशे दित्ततम- त्वादिदचनानि यथास्तभवं - तद्विषयाण्येव योजयिततव्यानि } त- स्माद्रररिन्द्रस्याऽऽत्मोपदेशान माणो त्रहमत्याक्निप्य प्रतिष- माधीयते | अध्यरा्मसंबन्धभरूमा हस्मिनिति । अध्या्मसंबन्धः - कथमितिसराचवानुपपत्ति स्फुय्यति । नहीति । अवाक्यनाद्र्‌ इत्यादिश्चति- रादिशब्दीषेः । बरह्मणो वक्तृत्वामावादच वक्रा स्वस्यैव ज्ञेयत्वोक्तेरिनद्रोपास्तिपरं ` वक्रयमित्यतरैव हेत्वन्तरमाह । तथेति । चीणि सीर्षीणि शिरां यस्य स चिसीष विश्वरूपः स च व्वाषटस्वष्टरपत्यं तमहनं हतवानसि | रौति यथार्थे र्राव्दयतीति. `रुदेदान्तवाक्रयं तत्र मुखं येषां ते रसन्भुखास्ततोऽन्ये चारन्युखास्तान्वेदान्तवदहिमखानिदयंथैः। शालावृका वन्यश्वानः । बहीः सध्या आति- क्रम्य दिवि प्रहादीरनेमतुणमित्याद्रादिशब्दायैः । तथाऽपि पाणशब्दोननन्द्रस्योपा- स्यतेत्याशङ््याऽऽह } प्राणत्वं चेति 1 वक्ववादरठरशब्द्रोपचौरेऽपि कथं प्राण्श- ` व्दस्येयाशङ्कयाऽऽइ । प्राण इति । बठवत्वमेवेन्द्रस्य कथं तत्राऽऽइ ¡ बस्पेतिः। प्रिद कौकिकचेन प्रकटयति । येति । तथाऽपि परज्ञात्मत्वेविरोवादनुपास्यता नेत्याह ] गरज्ञेति } कथमपतिहतन्नानचं खोक्वेदपरसिद्धेरित्याह । अपरतिहतेति | ` तथाऽपि हिततमपरूषाथेहे त॒त्वादुक्तिषिरोषे कतोऽस्योपास्यता तच्राऽऽह । निश्चिते चेति । शक्त्यविशयाहूक्तपुमथेहे तुतं कमीनयिकाराद्रणहत्यायपरामृषटत्वं लोकपाल~ त्वाह्ठोकायिप्यं स्वगैस्याऽऽनन्दत्वादानन्दत्वममूृतत्वाजरत्वे चाऽऽमृतसंशवं स्थिते- . . रिति भावः | आश्ञेपमुपकषदरति । -तस्मादिति ! तमनूय समाधिमत्रतारयि । इत्या- क्षिप्येति । तस्यायेमाह । अध्यास्मेति । अस्मिन्नध्याये ` य॒त्र ममेव विजानीदीलया- १३. ज. ज. ट. एय! २ ज. ब्रह्मणि । ३ ड, काचन वट ४ ड, पठन्ति । ५ क, "नतर ६ ख, "चारिवेऽपि ` [भिर शपी० १०२९ आनर्दर्गिरिकर्तेदीकासवलितंशांकरभाष्यसमेतानि। १९९ प्रत्पगास्मतबन्धस्तस्प भूमा बाहुरयंमंसमिन्र्यापं उपरम्यते । यविद्ध्स्मिञ्छरीरे प्राणो बसति तावदायुरिति प्राणस्येव पज्ञामनः भरत्यग्भूतस्याऽ ऽयुष्पदानोपसहारयोः स्वोतन्पं दंश. थति न देवताविशेषस्य पराचीनस्य । तथाऽसितित्वे च प्राणानां निःश्रेयसेमित्यध्यात्ममेवेन्द्रियाश्चयं पाणं दशयति । तथा “प्राण एव भज्ञासेद शरीरं परि््योत्थापयत्ति" [ को० ३। २ ] इति । न वाचं विजिज्ञासीतं वक्तारं विचादिति चोपक्रम्य त्था रथस्यारेषु नेमिरर्पिता नाभावरा अपिता एवमेवेता भेत- मनिः प्रज्ञामात्रीस्वपिताः प्रज्ञामात्राः प्रणेऽपिताः सं एंष प्राणं एव प्रज्ञात्माऽ ऽनन्दांऽजरोऽग्रतं इतिं | विषयेन्द्रिपव्यषहारारना- भिभूते प्रत्यगात्मानमेवोपसंहरति। स मआस्मेति विचादिति चो पर्सहारः परत्यगात्मपरिग्रह साधने पराचीनपरिग्रे। “अयमात्मा म्रद संवानुभ्‌ :” { चह ० ५।५। १९ ] ईति च श्रुस्पेन्तंरम्‌ । तंस्मादध्यात्मबन्धवाहुख्याद्रदह्यीपदरीं एवय नं देवतात्मो पदाः ॥ २९ ॥ दि श्रूयते तनेति यावत | बाहुल्यमेवाऽऽह । यावद्धीति । तस्याथेमाह । प्राण- स्येति ।- एवकारार्थमाह । नेति । तयेत्यांयष्परदानोपसंहारयोः लावंडयवदिययेः { अस्तित्वे प्राणस्थित्तो प्राण्ानामिन्द्रियार्णां स्थितिरित्येथातो निःग्रेयसादानंमित्याय- येतो. श्दीत्वा वदयेमाह । अस्तित्वे चेत्ति । इन्द्रियाणां प्राणाश्रयत्ववरिपि वथा- थेः। इत्यध्यात्ममेक पराणस्य ॒देहषारयितृत्वमादेवि शेषः । इतश्च देवता न प्राण इत्याहः । नेतिः । इति च प्रत्यगात्मनः एवं वक्तृत्वमुक्तमिति रोषः । देवतात्मनोऽमिं ` वुक्तृत्वान्न वाचमित्याचविरुदधमित्याशङ्कन्याऽऽइं । उपक्रम्पेति । वच च म्ज्ञागा- चारणा मतमात्राणां च नानां नेत्रः दान्तो यथेति । यया ठीके प्रसिद्धस्य रथ- स्यारेषुः मध्यवविशकाकासु चक्रोपान्तनेमिरिवश्चकरारेण्डिकर्या चे नामावसः [तथा म॒तान्येव- एथिव्यादीनि शब्दादयश्च विषया मीयन्व इति माः प्रज्ञामानरासु खत्रि- षृयज्ञानेष्विन्द्रियेषु चापितास्वद धीनतवात्तद्यवहारस्य ताश्व प्रज्ञामाजाः प्रणि परसिम- पिताः! स च पाणः परमातमा तछिङ्गादित्याह । सइति । वौकयत्ात्मयेमाहं { विषयेति । सः पाणो ममाऽऽलेत्यात्मशब्डसामानाषिकरण्याचः पराणज्ञष्द्य न देववायेतेयाह । सम इति । ठर प्रयगात्मनिं समन्वयो न ब्रह्मणि वचाजऽह [अयमिति | सूनाये- ` मपसंदरतिः। तस्मादिति ॥ २९॥ १८. ८. द, प्व ट्‌। १५ `. श्रीपेपायनपणीतजह्मघरनाणि- [० १पा०११्‌०३०] कथं तहि वरुरात्मोपदेशः। क शास्या तूपदेशो वामदेववत्र ॥ ३० ॥ इन्द्रो नाम देवतारमा स्वमासमानं परमात्पसेनाहमेव परं ब्रधे- त्पापेण दशनेन यथाशास्रं पद्यञ्चपदिशति स्म मामेव वि. जानीहीति । यथा - तेद्धेतत्पर्यनषि्वमदेवः प्रतिपेदेऽदं मनुरभवं सश्चसि तद्वत्‌ । . ^“ तद्यो यो देवानां प्रत्यबुध्यत. स एव तदभवत्‌ ” (० १।४। ९०) इति श्रुतेः । यत्पुन- रुक्तं मामेव विजानीरदील्युक्त्वा विथह्धभेरिन्द्र आतमानं तुष्टाव रवाषट्वधादिभिरिति वत्परिहतेन्यम्‌ । अत्रोच्यते । न तवाषट्व- धादीनां . विज्नेयेन्द्रस्तुत्यथत्वेनोपन्यासो यस्मादेवंकमाऽह तस्मान्मां विजानीहीति । कथं तार । विज्ञानस्तुत्यथंस्वेन ।. यत्कारणं ताष्वधादीनि साहसान्युपन्यस्य परेण विङ्ञानस्तु- तिमनुसंदधाति ^“ तस्यमेतत्रखोमचन मीयते सयोमां वेदन हवै तस्य केनच कर्मणा खोको मीयते" इत्या दिना । एतदुक्तं भवति । यस्मादीहशान्यपि करूराणि कमणि ` कृतवतो मम बरह्मभूतस्य रोमापि न हिंस्यते स योऽन्पोऽपि ` मां.वेद न तस्प केनचिदपि कर्मेणा रोको हिस्त इति। अनन्ययासिद्धलिङ्कैः भ्रुविवात्रयौच पणस्य व्रहमत्वे देवताछिद्धानां गवि. वोच्येति पृच्छति । कथमिति । सूत्रमु्तरम्‌ । वद्यास्याति । इन्द्र इति । कथं तस्य गुवौ चवे ज्ञानं तच्राऽऽ्ह | आरषेणेति । वस्य वह प्रविमात्वेनामानत्वं नेया । यथति। अ्रवणाचमावे कुतो बद्मास्मीतिषीस्वदिषिविरोधात्तत्राऽऽह । यथेति । जन्मा- न्तरीयश्चवणादेराघुनिकथीरविरुद्धेति मावः । अध्ययनामवे कथं यथाशास्मेक्य- धौरिलयाशङ््य देवताधिकरणन्यायेनाऽऽद । तदिति ! इन्द्रशवद्रद्या्मना खात्मान- मुपदिशति कथं त्वाषट्वधादिना स्तुतिस्तत्राऽऽह । यदिति । नेय विज्ञेयस्तुतिरमरि तु विज्ञानस्तुतिरियाह । अत्रेति । तच गमकमाह । यदिति । तच -कुरकमेणि निमित्ते सतवीय्ैः | कथमन ज्ञानस्तुतिस्तचाऽऽह । एतदिति । तस्मान्महामागषेयं ज्ञान- मि शेपः । त्वदीयज्ञानस्येवेरूपत्वेऽपि किंमषिवस्य स्यात्तदा | स य इति । १ कं, ख. "मातप्वे4 [भ०शपा०९१स्‌०३१] आनन्द गिरिकतर्यीकासमेखितिशांकरभाष्यसमेतानि ।१५७ विज्ञेयं तु ब्रह्मेव पाणोऽस्पि परज्नात्मेति ` वक्ष्यमाणम्‌ 1 तस्माह- हवाक्यमेतत्‌ ॥ २०॥ .. जीवुस्प्राणरिङ्गानेति चेनोपासनेविध्या- ` दाभितखादिहि तयोगात्‌ ॥ ३१ ॥ ( १३) यचप्यध्यात्मसंबन्धभूमद्शनान प्राचीनस्य देवतारमन उपदेशस्तथाऽपि न बह्यवाभ्यं भवितुमरति । कुतः । जीवलिङ्घान्युख्यप्राणरिङ्ाच्च । जीवस्य तावदस्मिन्वाक्ये वि- -स्पषटं सिङ्युपरभ्यते “न वाचं विजिज्ञासीत वक्तारं वि- दयात्‌” इत्यादि । अत्र हि वागादिभिः करणेष्यौष्तस्य कायेकरणध्यक्षस्य जीवस्य विज्ञेयस्वमभिधीयते । तथा मख्य- ्राणरिङ्गमपि । अथ खड पराण एव परन्नासेदं शरीरं परिण्द्यो- स्थापयतीति । शरीरधारणं च यृख्यपाणस्य धमः प्राणसंवादे वागादीन्प्राणान्प्रकृत्य ““तान्वरिष्ठः प्राण उवाच मा मोहमापच- याहमेवेतस्पश्चधाऽऽस्मानं पविभस्येतद्धाणमवष्टभ्य विधास्यामि" ` ननु स्तूयमामन्ञानस्य ज्ञेयाकाद्क्षायामिन्द्र एव सेबध्यते नेल्याह । विज्ञेयं. त्विति । जध्यात्मबाहल्यात्राचीनदेववोक्त्ययोगात्माणोऽस्मीयादि बद्माथेमेवेदयुपसं- दरपि । तस्मादिति ॥ ३० ॥ प्रकारान्तरेण ब्रह्मपरत्वमाक्षिप्य समाधत्ते । जीवेति । प्राणोऽस्मीलयारि देवतापरं नेदयक्तमङ्गीकरोति । यद्यपीति । त।ई॑वश्वपक्ष एवायं परिशिष्यते नेलयाह । तथाऽपीति। पूवोत्तरपक्षयोरनुपपत्तिरयुक्तेाह | कुत इति । देवतापक्षप्याचिफल्णुवया, निरोपेऽपि पक्षान्तरसद्रावान्मैवापिल्याह । जीवेति । तत्राऽऽयं व्यनक्ति । जीवस्येति । वक्तुवाज वेता भावि न किचिनीवलिङ्गमित्याशङ्कयाऽऽह । अत्रेति । द्विवीयं विवृणोति । तथेति । वक्तृतादयुपदेशानन्तयमयशब्दाथेः । देदोत्थापनमप्रि जीवचि्गं किं न स्यात्तनाऽऽह । शरीरेति । वागादयः स प्रत्येकं भे्टत्वमात्मनो मन्यमाना- ` स्तानिर्दिषारयिषया प्रजापतिम॒परजग्मः स च तानुवाच यिननुत्करन्ते शरीरं पारिष्ठव- रमिषे भवति स वः अष्ठ इति । तस्मिननेवमुक्तवति करमेण वागादिषुत्ान्वेष्वपि मुका- दविभवेन शरीरं खस्यमस्थान्मुख्यस्य पाणस्योचिक्रमिषायां सर्वेषं न्याकुलतवाघरौ चा न्ति प्राणो -व्याहतवोन्मा मोदमाप्यथ यतोऽदमेवैतत्करोमि । किं तत्पश्चा प्राणा दिभेदेनाऽऽत्मानं विभन्येवद्वाणं वाति गच्छतीति वाणं तदेव बाणमस्िरं शरीरमव- १८. ड, ढ, "तामा ॥ १५८ - ्रीमैपानपणीतव्रस््नाणि- , [नरश्पा०१्‌०३९ु [म०२]२] इति श्रवणात्‌ । पे तविमं शरीरं परिश्र्ेति पठन्ति तेषा- मिमं जीवयिन्द्रियामं वा परिश््य शरीरपुर्थापयतीतिं व्याख्येयः मू । पज्ञात्मत्वमपि जीवे तावचेतनादुपपनप्‌ः। युख्केऽपि भाणे ` पज्ञासाघनपाणान्तराश्रयत्वाहुपपनमेव । जीवियुख्यपाणपरि्रहे च प्राणप्रज्ञात्मनोः सहदृत्तिखेनाभेदनिदंशः स्वदपेण चं भेद॑नि देर इत्युभयथा निर्देश उपपयते । यो वे पाणःसाग्रज्नायावै रज्ञा सप्राणः सह हेतावंस्मिञ्शरीरे वसतः सरोतक्रामत इति । ब्रह्मपरिग्रहे तु कि-कस्माद्धि्येत । तस्मादिह जवियुख्यपाणयो रन्यतर उभा वा प्रतीयेयात्तां न बरद्मेति चेत्‌ । नेतदेवयुपासात्र- विध्यात्‌ । एवं सत्ति चि षिधयपाप्षनं प्रसज्येत जीवोपासनं मुख्यप्राणोपासनं बद्योपोसनं चेति । नचेतदेकस्मिन्वा- क्येऽभ्पुपगन्तुं युक्तम्‌ । उपक्रमोपरसहाराभ्पां हि वीक्पै- कत्वमवगम्यते. । . मामेव विजानीहीच्युपक्रम्पं . भागोऽसि मनज्ञात्मा त मामयुरम्रतंमित्युपास्स्वेत्युक्त्वाऽन्ते स एष पणः एव पन्ञात्माऽऽनन्दोऽजरोंऽमतः इत्येकरूपादुपक्रमोपंसदारः दरये- भ्य विधारयामीत्यक्तेन देहषारणमरन्यस्येत्यैः [ कचि्िममित्युक्तेन देहधारणमि- टमिलयाशङ्न्यांऽऽह ! यें लिति । कंथेमुपर्दिते जीवात्मन्यचेतने च प्राणे प्रज्ञास्वं तत्राऽऽइ । प्रज्ञेति | दिवचनसषमावोच्कमणश्रवणादपि न तद्म म्यमित्याह | जीवेति । अमेदनिर्दैरमाह । यो वा इति । मेदनिर्देशमार । सहति । व्मपक्षेऽप्य- भेदोपपत्तिमाशङ्कन्याङ्गीरुय मेदानुपपत्तिमाह । बद्येति । अमृतप्वादीन्यपरि यथायोगं नेयानीत्यपरसहरवि । तस्मादिति । इदहेपि- प्ररुतसंदम[फिः । अन्यतर इत्यपक्रम- माचमुमाविति तचम्‌ । वष्ठ॒ान्‌न्दादिश्चवरावर्यके न बद्मति, तन्मात्रन्या- वु्तिः ।. तथाच जीवमुख्यप्राणत्रह्मणीं यथायथमुपास्तिरेश ।. नच. मा- णोऽस्ीत्यपक्रमात्छ एष पराण पएवेत्यपसंहाराच वाक्येकयावगतेरेकायतवम्‌ । व- क्याथौवगमस्य प्रदाथौवगमजन्यत्वेनोपजीग्य(दनस्याव्‌ | नचैवं स्वेन. वा- ` क्याथेमङ्खो गुणपरधानमूवपदायेधियो वाक्याथेक्याविरोधित्वाव्‌.। अतर तु; पदाथानां खक्तरयं - नैकवाक्यवेवि भावः | परिर्हीरमवताये व्याचष्टे । -नेतदिति. ।. सस्तूपास्विनैविध्यं नेत्याह । नचेति । अथेभेदे वाक्यमेदा्कथं सिद्धवं- देकवाक्यत्वोक्तस्वन्ाऽऽद । उपृक्रमेति ! वदेव स्फुटयति । मामेवेति ।. बा- ` 9 इ, यमनुप? २ ठ.-दद..तितुत'। [० शपा सू०३१] आनन्दगिरिकतरीकासवलितिशांकरभाष्यसमेतानि। १९५९ ते } ततनाथकत्वं युक्तमाश्रयितुम्‌ । न च बह्मरिुमन्पप्रतवेन परिणेसु गक््रम्‌ । दशानां भूतमात्रणां भज्ञामात्राणां च ब्रह्म णोऽन्यत्रापंणानुपपत्तेः 1. आशधित्स्वाज्चान्यत्रापि बह्मरिद्धव- रासप्राणङ्ञब्दस्प ब्रह्मणि पत्तेः 1 इहापि च हिततमोपन्पासादि- ब्रह्मस्ड्योगाह्नह्मोपदेश एवायमिति मम्यते । यत्तु युरुयपाण- ` रङ्ग दशिततमिद्रं शरीरं परिश्ह्लोरथापयत्तीति.। तदसत्‌ । प्राण- ` व्पापारस्यापि परमात्मायत्ततवात्परमास्मन्युपरचरितु शक्यस््रात्‌ } ^ ने पाणेन नाप्रानेन मर्त्यो जीवेति कश्चन } इतरेण तु जीवन्ति यस्मिनेतावुपाभितो” [ काठ० २९1५] इतिः श्तेः.) यदपि न वाचं विजिज्ञासीत व्रक्तारं विय्ादित्यादिजीबरि्खं दितं तदपि न बह्मपक्षं निवारयति । नहि जीवो नामात्यन्त- मिनो ब्रह्मणस्तत्वमस्पहं वब्रह्मास्मीत्यादिश्चतिमभ्यः। बद्धवाद्युण- धिक्तं तु विशेषमाभित्य ब्येव सञ्जीवः कतां भोक्ता चेस्युच्यते । - तस्पोपाधिकृतविशेषपरित्पामेन स्वख्पं ब्रह्म दशंपितुं न वाचं क्येक्येऽपि किमिलयगेभेदो न स्यात्तनाऽऽह । तत्रेति । पदाधेधियो वक्यायेषीहेतु त्व< प वाक्याथबाषस्यादश्यत्वन पावान्यातदाना पद्ाथेबोषे फट परय॑वसानाभकवा- तस्य नान्तरीयकत्वात्मघानीमुतवाक्याथैस्योपक्रमोषरसंहैकरूप्यावगतस्य युक्तमैक्य- {मात्‌ "भावः | उपासनान्रविध्यनरासाय मह्मयारङ्क जवाद्‌ {वषय नयारत्यराङ्भयाः- ऽऽह | न चेति । प्च शब्दादयः पश्च एयिन्यादयश्च दृश मूतमानाः प्च बुद्धी- न्द्रियाण पञ्च वद्धय इव दश प्रज्ञामात्राः | यद्रा ज्ञाचान्द्यायः पञ्च कंप्रान्द्रिया- याश्च परश्चेति दरा मतमाचा दिविधानीन्द्रियाणि प्रज्ञामात्रा दशेत्ति भौव; ] प्राण- , शब्दस्य ब्रह्मण्यवृततेैविध्यं तवापि स्यादित्याशङ्कयाऽऽइ । आचननितंत्वाचेति ॥. ` ततर ब्रह्मलिङ्गद्रघ्णि वृक्तिराभ्रिता मरकते कथमित्याशङ््याऽऽद । इहापीति }. प्राणस्य ब्रह्मत्वे मुख्यप्राणलिङ् . विरुध्येतेत्याशङ्ग्याऽऽह । यिति । प्राणन्यापा- ` रस्य प्रमात्मायत्तत्वे मानमाह । नेति । कारणस्य कायौकारेण स्थिवस्य तद्धमेणापि ` सब्न्पात्कायस्य ग्यृप्तृत्तस्य कयन्तर्‌त्वाप स्थिततकारणयमणासवत्वात्पराणाईाटङ्गान ब्रह्मणि युज्यन्ते न तद्द्भानि तेति मावः । जीवलिङ्गमपि व्रह्मविरोधीत्यनुवादपुवे- माह | यदपीति । कथं तरिं ब्रह्मण एव सतो जीवस्य संसारित्वं तच्ाऽऽद |, बद्धयादीत्ति ! जीवो तरघैव चेन्न तस्य वक्तृत्वं तस्य ब्रध्मतविरोंपित्वात्तचाऽऽ& । क ४९ तस्यति । वक्तारं विद्यादिति न विपिवेक्तत्स्याध्यक्षत्वात्कितु वद्देरेनापमरसिद्ध „---~----.--~-~~~--~-~-~ ~~~ ~~~ =___-~~~~_~_~_~~_~~~~~~~~~-~~~~~~~~-~~-~~~~~~~~~-~~--~--------- त्न १.८. श्वे प २ठ. ड.द. "पासतरैय ३ठ..द..उ. भेदः । ४ ड. उ, *रेऽपि । १६० ` श्रीमदपायनपरणीतबहाद्न्नाणि- [अ०शपा०१्‌०३१] ` विजिज्ञासीत वक्तारं विचादित्यादिना प्रत्थगालमाभिगखीकरण- थगुपदेशो न विरुष्यते | .““यद्राचाऽनभ्युदिते येन वागभ्युद्यते तदेव ब्रह्मत्वं. विद्धि नेदं यदिदगुपासते" [के० १४] इत्यादि च श्रुत्यन्तरं वचनादि क्रियाग्या्तस्येवाऽऽत्मनो ब्रह्मत दरयति । यत्पुनरेतदुक्तं सह ह्यतावस्मिश्शरीरे वसतः सहो- त्करामत इति भाणम्रज्नात्मनोर्भददशनं त्रह्मवांदे नोपपद्यत ` इति । नेषदोषः । ज्ञानक्रियाशक्तिद्रयाश्रययोढुद्धिमाणयोः मत्य- गासरोपाधिभृतयोभेदं निरदेशोपपत्तेः । उपाधिद्भयोपहितस्य तु-भ- त्यगास्मनः स्वषूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरण- मविरुद्धम्‌ । अथवा नोपासते विध्यादाभितत्वादिह तच्ोगादि- त्स्पायमन्योऽथैः । न ब्रह्मवाक्येऽपि जीवमुख्यपाणख् विरुष्यते । फयम्‌ । उपासातरेविध्यात्‌ । ज्निविधमिह बह्मोपा- सनं विवक्षितं प्राणधर्मेण ्ज्नञाधर्मेण स्धर्मेण च । तत्र “आयु- रग्रत॑मुपास्स्वाऽऽयुः भाणः” इति “इदं शरीरं परिष्योत्याप- ग्मत्वं विषित्सिवमिदयथेः प्रयगात्मामिमुंख्योऽथो किडादिरिति समन्वेयसूनेऽपि द्‌ रिवमित्यारोयेनाऽऽहे । प्रत्यगिति । तन्न तल्वकारश्रुतिमाह । यद्वाचेति । येन॒ चैत्तन्येन वागम्युयते मेथेते वद्नसामथ्येमाप्रा्ते तदेव . वागादै- रगम्यं ब्रह्वेयथः । ' तस्य॒तातयेमाह । वचनादीतिं । द्विवचनसहमवो- त्कमणश्रवणं सिद्धान्ते दुर्योजमित्युक्तमनूय दूषयति । यदित्यादिना । उषा- धिभेदात्तद्विशिष्टस्यं भिन्नेतेति विशिनष्टि । पत्यगिति । अभेदस्तर्हिं कथं तनाऽऽ- . इ । उपाधीति । उपहितद्वारोपलक्षिवस्येलयथैः | स्वमते सूनावयवं व्यारूयाय वृत्ति- कारमते व्याकरोति । अथवेति । तत्र॒ मनन थैमाह । नेति । व्रह्मवाक्यत्वे जीवपाण- योरध्येयत्वा्तिङ्कविरोधोऽस्त्येवेयाह । कथमिति । हेतुमुक्त्वा व्याख्याति । उ- पातेति । खतश्राणां चयांणामुपास्तौ वाक्यभेदो नलेकस्थैव ब्रह्मणस्तद्धमेणि्यभेः | . उक्तमेव विभजते । तत्रेति । पाणो हि मूतानामायुरिति भरुत्यन्तरेणाऽऽह । आयु- रिति । वस्याऽऽयुष्टुः जीवनस्य वदधीनत्वात्पाणस्थेव देहाद्युत्थापकत्वं तस्मादिट्युच्यत उत्थापयति देदादीत्युक्थं प्राणः । सहवासः सदोत्करान्तिशवेत्युक्त्यानन्तयेमथ- ब्दरायेः । अस्या जीवाख्यप्ज्ञायाः संबन्धीनि भूत्वा सवाणि मूताति तद्श्यत्वेन कलि १. ज. ज. ट. “वादिनो नो" २ ज. ठि विरुध्येते । २ ज, ब्रह्मण उपा" ठ क, ड, ज, अ, "तमिल्युपा। ५.८, ड, ट, “युख्यार्ो । „ ` [भरश्पां०१स्‌२०३ धुभानन्दगिरिकतटीकासंवटितशां करभाष्यसमेतानि। १६९१ ति” इति "“तस्मादेतदेवोक्थयपासीत' इति च प्राणंधमं अथ यथाऽस्य प्रज्ञाये स्वणि भूतान्येकीभवन्ति तद्याख्यास्या- ` म इत्युपक्रम्य दागेवास्या एकमड्मद्‌ दुहत्तस्ये नाम परस्तात्म- ` हिविहिता भत्तमात्रा परज्ञया वाचं समारुह्य वाचा सर्वाणि नामा- न्याप्रोतीत्थादिः प्रज्ञाधमेः। ता वा एता दशेव भूतमात्रा-अ- धिपरजञं दश म्रज्ञामान्ा अधिभूतम्‌ । यद्धि भूतमाना न स्युनं पन्ना ` मात्राः सपु; | यद्धि प्रज्ञामात्रा न स्युनं भूतमात्राः स्युः । नदय न्यतरतो पं केचन सिध्येत्‌ । नी एतन्नाना । तयथा रथस्यारेषु . . नेमिरपिता नाभावरा अर्पिता एवमेवे मूतमानाः भज्ञामानास्व- पिताः प्रज्ञामात्राः प्रणिऽपिताः स एष पाणं एव भज्ञात्मे- ` त्यादिर्ह्यधमेः । तस्माह्द्यण एवेतदुपाधिद्भयधर्मेण स्वधर्मेण चेकमुपाषनं त्रिविधं विवक्षितम्‌ । अन्यत्रापि “मनोमयः पाण- तानि वस्तुतो यथेके मवन्ति तथा तदस्तु व्याख्यास्याम इत्युपकरम्योक्तं वाभेवे त्यादि । बुद्धेः -सामासायाः स्वरूपतो जातेऽपि विषयिखमिन्द्रियसाध्यम्‌ | तच कर्मेन्द्रियेषु मध्ये वागेवास्याः प्रज्ञाया देहाधैमेकमङ्कमद्‌ ढह दरेचितवती पूरयामास ना- मरूपात्या प्रपश्चो विषयस्तच् नामपपश्चे वाग्धारा प्रविष्ट पीस्तं प्रति विषयित्वमाप्रो- तीलयथैः । तस्याः प्रज्ञायाः पननोम्‌ किक प्रस्तादपरभागे चक्षरादिना प्रतिविहिता समुत्थापिता भूतमात्रा रूपारिरूपा चक्षरादिना रूपादयपेणेन बुद्धेरपरभागरूपं रूपप- पथं प्रति विषयित्वं निवेदयेत इलाह । तस्पा- इति । बुद्धद्यपरितचेतन्यद्ारा ख- रूपे द्र ्टत्वाध्यासमाह । प्रज्ञयेति । तया दारा चिदात्मा वाचं करणं पत्ति कर्तेत्य- ध्यासमनुमूय वाचा करणेन सवोणि नामानि वक्तव्यत्वेनाऽऽपरोति चक्षुषा सवागि रूपाणि परयतीत्येवं द्र्टत्वमनुमवतीययेः - । सवैम्‌तव्रिषयित्वमासनि विशिष्टद्र्टत्वा- दिकरतवं च बुद्धषेमं इदयक्तम्‌ । सवोधारत्वानन्दत्वादि बष्मधमे इलाह । ता षा एता ` इति । उक्ता मृत्मात्राः प्रज्ञाशब्दितोन्दरियाणि तदुत्थज्ञानानि चाधि प्रवतेन्ते | प्रज्ञामात्राश्वोक्ता मृतशब्दितानि ए्रयिग्यादीनि शब्दादीनि चारु भवन्ति | मा- ` . दग्ादकयोर्ियः सापिक्षकतवं साधयति । यदिति । तमेव स्पष्टयति । नहीति । ` जन्योन्यापेक्षमप्येतदिपयत्रिषयिद्रयं ` न दैतपक्षवन्नाना वस्तुतो भिन्नं किंतेक- समनेवाऽऽरोपितमिदयाह 1 नों इति । तययेल्ादि व्याख्यातम । नौमासतै. ` विध्यारित्यस्याथमुपस्ंहरति 1 तस्मादिति । अन्यघमेणान्यस्योपासनं कथमित्याश- याऽऽ नरतत्वार्दत्याह्‌ । अन्यजापीति । तननोपक्रमे ब्रह्मणः श्तत्वाद्यक्ता मनोम- ~~~ ~~~ --~--~--~---~--~---~~--~---~-~------- 9.८, मच प २ज.नो एवैत ३ ठ, उ, ढ, मागं 51 ४ क. ख, उक्तम्‌ ` २१ । + - । ९६२ श्रीमदेपायनप्रणीतव्रहमह्रजाणि- [जर्श्पा०म्‌०३१] . दारीरः” [छा० २।९४]२] इत्यादादुपापिधर्मेण बह्मण उपासन- साधितम्‌ । इहापि तद्युज्यते वाक्यस्पोपक्रमोपसहाराभ्पामेका- यंत्वावगमात्माणम्ज्ञात्रह्मरिद्रावगमाच्च । तस्माद्रह्यवाक्पमेत्‌- दिति सिद्धम्‌ ॥ ३९ ॥ १९॥ इति श्रीमच्छारीरकमीरमासाभाष्ये शकरभगवत्पादकृतो प्रथमा- ध्यायस्य प्रथमः पादः॥९॥ यत्वादिविक्िष्टस्योपास्तिरिद कथमिल्ाशङ्कच तोगादित्याह्‌ } इहापीति । उ- सतेस्तादिं कथं चविध्ये तघाऽऽह । प्राणति । वाक्यभेदस्तु ब्रमण एकस्थवोपासतै- विध्योक्ल्या रत्यक्तः । किमनोपासाचयुविशिष्टं रह्म विषेयमुत बरह्मविशिष्टमुपासाजयं कि वा तदनुवादेन तदाश्नियोपासरात्रयम्‌। नाऽऽयः। ब्रह्मणः घिद्धत्वाद्विष्यनहेत्वात्‌। . न द्वितीयः. । वाक्यान्तरेभ्यो ब्रह्मणो ज्ञातत्वात्‌ । न तृतीयः । घ्यानुवादेनोपास्ति- विधवेकविशेष्यावशीकारादुपास्वीनां मिथोसेबन्धात्पत्युपास्तिविध्यावृच्या ` वोक्यमेदा- दित्यकीयन्याख्यामुपेष्य खपक्षमुपसंहरपति । तस्मादिति । पाकरणि्वेऽपि त्घ्ठ- णोऽवान्तरवाक्यमेदेन अवणादिवद्विविदिषाथं यज्ञारिवचोपास्ति्ियं विधेयम्‌ । विधेय- जयधमेवद्भश्मोपास्विश्चैकेत्ति कृतो वाक्यभेद इत्येके | तन्न । अन्तस्तद्धमौधिकर्णेन गतत्वात्तत हि सावौत्म्यसरवैदुरितविरहाम्यां सवैकारणे बघ्नाणि सिद्धे ङपवच्वादिकायं धमा नीतास्तथाऽचापि मरागुक्तन्यायेन प्ाणादिधमोणां ब्रह्मणि संमवान्न ए्यग्विचाराव- सरः । तस्माजीवप्राणत्रह्नाणि सहोपास्यानि ब्रहैव वा प्रतिपा्मिपि पदाथेवाक्याये योवेराबछन्ञानेन संदह्य दिवो दिवीत्यत्र प्रधानप्रक्ययोभेदेन गुणमूतप्रत्ययायमे- दनयनवद्ापि स्वतत्रमाणाद्िपदायमेदष््टो वद्पेक्षत्वेन गुणभूतवाक्याथेदेरन्य- भानयनातदायेवुद्धेवोक्याथतुद्ध चोपजीव्यत्वेन स्वातद्रयादाक्यैक्यं मङ्क्त्वा जीणि सहोपास्यानीति माप्य पदानां वाक्याथेवोधोदेशेन प्वृत्तत्वासद्‌येबोधस्य. नान्त रीयकत्वाहाक्याथेबोधपराधान्याद्पक्रमापसंहरेकरूप्यापिद्धपषानवाक्याथमङ्कयोगात्मा- णादिलिद्कनां च बद्यणि नीतत्वादनन्ययासिद्धवद्मलिङ्धाद्र्ेवा प्रहिपाचमिति पिद्धान्तयितन्यम्‌ | सवेथाऽपि प्रातदनं वाक्यं बरह्माणि ज्ञेये समन्वितमिति॥३१।११॥ इति श्रीमत्परमर्हसपरितराजकाचाश्रश्द्धानन्द्पूज्यपादरिष्यमगवदानन्दज्ञा- नविरचिते शारीरकंभाष्यनिणंये प्रथमाध्यायस्य प्रथमः पदः ॥ १॥ माष्यसरछ्या ११५० टीकासंख्या ३०१० समीस्य निष्पन्ना ४१६० , ,, 9 ठ. द, उ. "धावक २ड,ढ, “तिं । प्रक ३८. द, द, वौ विष्रयीय। ४ ठ, ड, ढ, "कन्दानि! । १. (नर धपा मू १] आनन्दगिरिक्तदीकािवङितिशां करभाष्यसमेतानि। १६३ भ्रथमे पादे जन्माचस्पं यत इत्याकचादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम्‌ । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापितं नित्यत्वं स्वेज्ञसं सवेशक्तिस्वं सवौसत्वमित्यवजती- . यका धमी उक्ता एव भवन्ति । अथीन्तरमरसिद्धानां च केषां . चिच्छब्दानां बह्मविषयत्ये हेतुपतिपादनेन कानिचिद्वाक्यानि स्पष्त्रह्मरिद्धानि सदिह्नमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्यान्यस्प््रह्मर्द्ानि सदिद्यन्ते । कि परं बरह्म प्रतिपादयन्त्याहोखिद्थांन्तरं किंचिदिति । तत्रि्णेयाय द्वितीयत्रृतीयो पादावारभ्येते । सर्वत्र प्रसिद्दोपदेशात्र ॥ १॥ इदमाल्नापते “सवे खल्विदं बह्म तज्जलानिति शान्त उपा- सीद । अथ खड क्रतुमयः पुरूषो यथा क्रतुरस्मिद्धीके पुरूषो ` पूर्वोपजीवनेनोत्तरोत्यानाद् हे तुमच्वं संबन्धं वक्त वृत्तमनुद्रववि । प्रथम्‌ इति । कारणत्वमा्ं नाच्नोपयक्तं व्यापित्वादेरपि घिद्धवद्धेतुतयोपादानादतस्तदनुक्तौ कथं संग- तिरित्याशङ्चाऽऽह । तस्येति । उक्तमुपजीन्योत्तरपवृत्तौ कथं पाद्भेद्‌ इत्यार- छष्याऽऽह । अथौन्तरेति । उत्तेरपाददयस्यानषिगरमथमाह । पुनरिति । पु भताकाशादिष रूढाकाशादिशब्द्रानां ब्रह्मपरत्वे तदिङ्ादितिहत्क्त्या . स्प्टव्रह्मलि- गमि. नीतानि । अथास्पथव्रह्मकिङवाकंयान्ययान्वराथेतया शङ््यंमानानि व्रह्मणे सीयन्ते । तत्र द्वितीयतृतीयपादयोरवान्तरमेदंस्तु प्रायशः सविरेषनििरेषाथेतया रूडियोगवहलतयां वेवि मावः । पूर्वं जीवहिङ्बापयौ व्र्मपरत्ववन्मनोमयादिवा- क्येऽपि कद्वाषेन वत्परत्वमाह । सवेत्रेति । छन्दोग्यवक्यमुदाहरति । इदमिति । स्व जगद्ृद्ैवेत्यत्र हेतमाह । तज्ञेति । तस्माल्नायत इति तजम्‌ | वंसि्टीयत हति त्म्‌ । वस्मन्ननिति चेष्ट इति वदनम्‌ । तजं च तटं च तदनं च तदिति तव्लानवयवरोपश्छान्दसः । इति हेतौ यस्मदिवँ जगत्तसमाद्रद्यैव सर्वे जगद्रि्येः। अतो बियो रागादिविषयामावाहपासीत स शान्वः स्यादियाह । शान्तं इति । गणं विधाय गगिविषित्छया पंपयत्तस्य साफल्यमाह । अथेति । पुरूषाऽपिरूतः क्रतु- मयः सेकल्प्प्रधानस्वज हेत्ययेति । ज्ञानं कमे वा यथाऽसिमन्देहे स्थितः संकल्पयते [५ तथा तदनुसारेण फं पर ठते सोऽपिकुतः क्रुं॑ध्यानं कुर्वीव । कि ध्ययिदि १. ज. ट. यङो धरै उक्त एव मवति । अरज. ट. निसं क. ख. ठ. ड, 2. श्वं तस्मा ४ठ,द. ८. पतयो \५ क. खे, "स्मिन्यो देहे। शद श्ीमदेपायनपरणीतबद्सूनाणि- [अ०१पा०२म्‌०१] भवति तथेतः मेत्य भवति स क्रतु कुर्वीति” [ छा° ३।९४।९] “मनोमयः पाणडरीरः'' [ छा २।१४।२ ] इत्यादि । त्न सशयः । किमिह मनोमयत्वादिभमिरधरमैः शारीर आमोपास्पते- नोपदिंरयत आहोस्वित्परं चञ्चति । कि तावत्प्राप्तम्‌ । शारीर इति । कुतः । तस्य हि कायेकरणाधिपतेः परसिद्ध मनआदिभिः संबन्धो नं परस्प ब्रह्मणः "अप्राणो ह्यमनाः शभः” [ युण्ड ° ०५।९।२ इत्यादि श्युतिभ्यः । ननु सर्धं खल्विदं ब्रद्येति स्वशब्दे- नैव व्रह्मोपात्तं कथमिह शारीर आ्मोपास्यं आश्चङुम्यते । नेष दोषः । नेदं वाक्य ब्रह्मोपास्नाविधिपरं कि तहं शमविधिपरम्‌। यत्कारणं स्वं खल्विदं ब्रह्म तज्ञखानिति शान्त उपासीतेत्याह । एतदुक्तं भवति । यस्मात्स्ैमिदं विकारजातं वरह्यव तच्नत्वात्त- छ्त्वात्तदनत्वाचच । नच स्वैस्येकात्मत्वे रागादयः संभवन्ति तस्माच्छान्त उपामीतेति । नच शमविधिपरत्वे सत्यनेन - ~ ~+ ल्ाकाङ्क्षायामाह । मनोमय इति । विमक्तेव्यत्ययेन मनोमयं प्राणशरीरं ध्ययेदि- त्यथः । आदिशन्दाद्वारूपः सत्यसंकल्प इत्यादि -गदीतम्‌ । मनोमयत्वादीर्ना प्रः तव्रह्मानपेक्षप्वसरपिक्षत्वाभ्यां संदेदमाह । तत्ेति । एकवाक्यस्थवर्मावरह्मरिङ्गयोत्रेष्- लिद्धवशादव्रह्मलिङ्धं नीतमिह बद्यात्रह्मपकरणलिङ्संनिपाते किं युक्तमिति च्छति | किमिति । स्वैमित्यादिश्रुतेः सविशेषाथोया ध्येये ब्रह्मण्यन्वयोक्ते श्रुत्यादिसंगतयः । पूवेपक्षे जीवस्य सिद्धान्ते परस्योपास्तिः फकम्‌ । राचिसच्नन्यायेनोपास्त्या वाश्यशे- पस्थो जीवः सवध्यत इति पू्ेपक्षयति । _शार्‌ार इति । विश्वजिग्यायन सवान जैव मनोमयादौं विेष्याकाङनक्नायामुपा्तिसवन्धीत्याह । कत इति । विेष्याका- ङश्षायामपि जीव एव लिङ्कवर(यस्तया संबन्ध्यत इत्याह । तस्येति । वदन्यासिद्धि प्रत्याह । नेति । आदिपदेनावागमना इलाया श्रतिरुक्ता । शत्या शङ्कते | नन्विति । न लिङ्क श्रुया बाध्यमिलयाह । नेष इति । कि पृदेवक्रये बघ्मोपास्त- ्विहितेत्युच्यते किंवा प्ररत व्रघ्येगोत्तरच संबद्धमिति नाऽ्ऽदय इलाह । नेद मिति | शमविपिपरत्वे हेतुयेदिति । उपासीतेत्युषास्तिविषों श्रुते कथं गुणविषिस्त- त्र[ऽऽह । एतदिति । सवैस्येकात्म॑तवेऽपि कथं शमव्रिधिस्तचाऽऽह । नचेति । ता रामो ध्यानपित्युभयं विषयतां नेया । नचेति | वाक््यमेदापत्तैरिति भावः। दध्ना जुहोतीति होमानुवादेन गुणप्रियिवदिहाप्रि रामवरिषौ वाक्यान्तरधिद्धोपस्ति- १द,.ज.नतु प २ड. ज, स्व इयात्चा ३. क्र ख, ठ, द, ट. "मक्तेऽ1 [भश ध्पाररमू ०] आनन्दगिरिकृतटीकातवङितरां करभाष्यसमेतानि। १६५ वाक्येन ब्रह्मोपासनं नियन्तुं शंक्यते । उपासनं तु स क्रतु क्वी- तेत्यनेन विधीयते । क्रतुः संकस्पो ध्यानमित्यथः । तस्य च ` विषयत्वेन श्रूयते मनोमयः प्राणशयर इति जीवरिद्भिम्‌ । अतो ब्रूमो जीवविषयमेतदुपास्तनमिति । सवैकमौ सवेकाम इत्यापि ` श्रूयमाणं पयायेण जीव विषयमुपपयते । एष म आत्माऽन्तहैद- येऽणीयान्त्रीहेवां यवाद्रेति च हृदयायतनत्वमणीयस्त्वं चाऽऽरा- ग्मात्रस्य जीवस्यावकंर्पते नापरिच्छिन्नस्य बरह्मणः ननु . ज्यायान्ए्रधिन्या इत्याययपि न परिच्छिमेऽपकल्पत इति । अन्न चरूमः। न तावदणीयस्त्वं जायस्तवं चोभयमेकस्मिन्समाश्रयितुं ` शस्य ॒विरोधात्‌ । अन्यत्तराश्रयणे च प्रथमश्चुतत्वादणीयस्त्वं युक्तमाश्रयितुं ज्यायस्त्वं तु ब्रह्मभादपेक्षया भविष्यंतीति । निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसकीतेनम्‌ ““ एतद्नन्च “ [ य॒ण्ड० ३।९४।४ ] इति तदपि पकृतपरामशो्थत्वाज्जीवविषय- मेव । तस्मान्मनोमयत्वादिभिधेमेजीव उपास्य इत्येवं प्रापे बूमः । परमेव ब्रह्म मनोमयत्वादिभिधेभरपास्यम्‌ । कुतः । सवत्र परसि- द्वोपदशात्‌ । यच्छषैषु वेदान्तेषु प्रिद्धं ब्रह्मशब्दस्याऽऽखम्बनं रनू्यव हइत्याइ । उपासनं सिवित्ति । क्रुरेव तच विधीयते नोपासिवारेाशङ््योक्त तुरति । द्वितीयं प्रया । तस्य चेति । तहैव मनोमयादिशब्दपरत्याशङ्कय ` ` मनृआदियोगस्य जीवहिङ्गतान्नेयाई । जीवेति । तस्योपास्यत्वे वाक्यरोषस्थं सवे- कमेत्वादि कथमित्याशङ्क्य कमेगेत्या । स्वैति । जीवपक्षे लिद्धद्रयमाई । एष इति । जीवे ज्यायस्त्वायोगं शङ्कते ¡ नन्विति । किं ज्यायस्त्वमणीयस्त्वं चोभयं सत्यम- न्यवररेति विकल्पयत्ति | अत्रेति । आं दूषयति । न तावदिति । द्वितीयं निराई। अन्यतरेति | वच्ाऽऽराममाजस्य जीवस्य युक्तमिति तस्थेवोपरस्यतेत्यथैः। श्त्या ज्या- यस्तवस्यात्यन्तवाये भरु्िवाधमाशङन्याऽऽइ । ज्यायस्त्वं तिति । जीवपक्षे कथमन्वे जद्चपदं तजाऽऽइ । निधिते चेति । जीवेऽपि देदादि्वदणान्न्यायस्न्यायाद्रा नक्षतेत्यथैः । एतमिवः परेल्यामिसमवितास्मीति कमेकतव्यप्देशादन्रासन्पुरुषृ इति च सुल्याभिकारे भेदोक्तेनै जीवस्योपास्यतेलारङ्गय साघनफलावस्थपिक्षया कमकवैत- स्यान्यस्य च स्वे महिम्नीतिवडूषचारान्नीवस्थेवोपास्यतेत्युपदरति । तस्मादिति । पवेपक्षमनूय ॒सिद्धान्तयन्पूचाददिरेव पतिजानीते } एवमिति । मनोमयादिशब्दा ध्येये जीवे मान्ति न वरघ्न तथेाह्‌ । कुत इति । सूत्रमादाय व्याचरे । सरवनेति । १ ज. "करप्यपं । २ ड, ज, ध्यति । ३ क, खे, ठ, इ, ट, भ्रुतज्या । १६६ श्रीमदेपायनमणीतब्रह्म्त्ोणि- [अ०१पा०२स्‌०२)] जगत्कारणमिह च सर्वं खरिविद ब्रह्मेति वाक्योपक्रमे शरुतं तदेव मनोमयत्वादिधमेविशिष्टयुपदिरयत -इति युक्तम्‌ ! एव च प्रकृतहानापकृतपक्रिये न भविष्यतः । नतु वाक्योपक्रमे शमवि- धिविवक्षया व्रह्म निर्दिष्टं न सखेविवक्षयेत्युक्तम्‌ । अत्रोच्यते | यद्यपि शमव्िधिपिवक्षया व्रह्म निर्दिष्टं तथाऽपि मनोमयतवादिष्‌- पदिरयमानेषु तदेव ब्रह्म सनिहितं भवति ` जीवस्तु न संनिहितो नच स्वशब्देनोपात्त इति वेषम्यम्‌ ॥ ९॥ विवक्षितशुणोपपत्तेश्च.॥ २ ॥ वक्तमिष्टा विवक्षिताः । यचप्यपोरूषेये वेदे वूरभावान्न- च्छायः संभवति तथाऽपयुपादेयेन फटेनोपचरयते । रेकिऽपि यच्छब्दामिहितयुपादेयं भवति तद्विवक्षितमिस्युच्यते यदतुपा- देयं तदविवलितमिति । तद्वद्वदेऽप्युपादेयत्वेनामिहितं तरद्विव- रात्रिस्न्यायस्य लबुत्वेऽप्रि जीवगामित्वेनाफकत्वाद्विश्वजिन्यायस्य गुरोरपि बरह्म गापितवेन फटवतः शुतितात्पयेगमकस्य वीयस्त्वाद्रधेवाजोपास्यपिति मावः । #ि च मनोमयत्वारिरिद्ग बाधित्वा ब््म्रुत्या वऋधैवोपास्यमिलाइ । इहं वेति । किचाफललिद्ोपनीतं जीवे दित्वा फटवत्मकरणपर तह्न यालमित्याह । एवमिति । , प्राणः शरीरमस्येति समासगवसवेनास्ना संनिहिवाथैन यक्तं बह्म हिता जीवमपर- तमिच्छवः प्रवहानिरपरक्तभक्रिया चेत्यथैः | आगतो राजपुरुष भोजयेदितिव- ` द्न्यशेषस्य ब्रणः सवैनामाेनां न परामश; स्यादित्याशङ्कते । नन्विति । तिमि न्सीदेत्यादौ सदनस्येवोपस्जनस्यामि परामरोमाह । अत्रेति । जीवस्यापि लिद्भादसि संनिधिरित्याशङ्कय तस्योपास्िधियो विशेषणत्रैयध्यौदविवक्षिवं छिङ्मिदाइ । जीव- स्तिति । वथाऽपि मनोमयादिशब्दात्तुक्तरनेत्याह । नचेति । वस्य वदवाचितवा- दित्यथैः | वैषम्यं जीवन्रह्मणोरिति शेषः ॥ १॥ इतश्च व्रघनैवानेपास्यमित्याह । विवतितेति । ननु शाघ्रयोनित्वेऽपीश्वरस्य स्चनायामखाव्रयादपौरुपेयत्वं वेदस्ोक्तम्‌ । वच वकतुरमावादित्थं विवक्षितपदं कथ विश्वे तजाऽऽह । यद्यपीति । विवाक्षितस्योपादानादुपस्ताबुपादानस्य ` विवक्षाफ- ठस्य सयसकल्पादिगुणेषुं दटरविवक्षितंतमुपचयै विह इत्यः । उक्तोपचारस्य- ठोकिकत्वं प्रत्याह । खोकेऽपीति । विवक्षितत्वौपादेयत्वयोरन्योन्यान्रयत्वमाश- १द.अ, ट. "पदानिन । २. ज. ्केहिय" ३. ज्‌. ट, ^तं वैव ४ठ द, ठ, गते रजपृखयेतं मे ५, "नाप ६ क.ख. यतस्य स] ` [भर पा०रप्‌ ०२} आनन्दगिरिकृतरीकासंवर्तिजचांकरभाप्यसमेतानि। ९६७ , किते भवतीतरद विवक्षितम्‌। उपादानातु पादाने तु वेदवाक्यतात्प- योतात्पयभ्यामवमम्पेते । तदिह ये विवक्षिता गुणा उपासना- याञुपादेयत्वेनोपदिष्टाः सत्यस्तकल्पप्रमृतयस्ते परस्मिन्त्रह्मण्यु- पपय्न्ते । सत्यसंकत्पत्वं हि छष्टिस्थितिसंहारेष्वप्रतिबद्शक्ति- त्वात्परमात्मन एवावकल्पते । परमास्मगुणल्वेन च “य आल्मा- ऽपहतपाप्मा" [छा ०८७१] इत्यन्न सत्पकामः सत्यसंकस्प इति श्चतम्‌। आकाशचारमेत्यादिनाऽऽकाशवदात्माऽस्येत्पथः । सवेग- तत्वादिभमिधेभेः सभवस्याकाशेन साम्यं ब्रह्मणः । स्यायान्ष- _ धिष्या इत्यादिना चैतदेव दरयति । य॑दाऽप्याकाश आत्मां यस्येति व्याख्यायते तदाऽपि स्भवति सवैनगत्कारणस्य सर्वा- त्मनो ब्रह्मण आकाशार्मत्वगरत एव सवकर्भेत्यादि । एवमिहो- पास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते । यत्तूक्तं मनोमयः ` भ्राणञ्चरीर इति जीवि न तद्द्मण्युपपद्यत इति । तदपि ब्रहयण्युपपद्यत इति ब्रूमः । सवौत्मत्वाद्धि ब्रह्मणो जीवसंबन्धीनि मनोमयत्वादीनि ब्रह्मसवेन्धीनि भवन्ति । तथाच बह्मविषये ` शयुतिस्मृती भवतः । त्वे घ्ीत पुमानसितवं कुमार उतवा. कुमारी । चं जीणो दण्डेन वञ्चसि त्वे जातो भवसि विश्वचो- इू्याऽऽइ । उपादानेति । परियहपरित्यागावुपादानानुपादाने । परसङ्क्गेतमुक्त्वा सून. व्याचष्टे | तदिहेति । तच्छब्दो यथोक्तसमासोपपत्तिपरामर्ञी | प्ररुतं प्रकरणमिरैत्यु- त्तम्‌ । ब्रह्मण्येव सल्यसंकल्पतं साधयति । सत्येति । श्रुतिरपि युक्तिवदि हास्तीखाई । परमासि । आकाश्ातमत्वं वक्तु तन्निरुक्ति करोति । आकाञ्चेति । कथं जडज- उयोः साम्यं तदाह । स्वति । न्यायस्त्वं सवेगतत्वसाषकमिलयाह । ज्यायानिति । आकाशाललरस्य निरुक्टयन्तरमाशङ्कयाङ्खीकरोति । यदेति । सवाँत्मत्वमत एवेत्यु- क्तम्‌ । आदिपदं स्वेकामादिसंमदाथेम्‌ । उक्तामुपपततिमुपसंदरति । एवमिति । इहेति परकरणोक्तिस्तेन तदेवोपास्यमिति शेषः । ध्येयस्यापि मनोमयत्वादेभरघ्यणि नोपपात्तिरित्याशङ्कयाऽऽह । यच्िति । तस्यापि बरद्चण्युपपत्तिमाह । तद पीति । कथं जवगामिनो ब्रह्मि सिद्धस्तज्राऽऽह । स्वति ।.जीवस्येवासाधारणं मनोम- यत्वादीलुपे ब्रह्मण्युपपत्तिमुक्त्वा तस्य॒ साधारण्ये मानमाह ¡ तथाचेति । जीणः स्थविरो भूत्वा यो दण्डेन वश्च ति गच्छति सोऽपि त्वमेव | सवैतः सवासु दिक्षु श्रुतयः १. ज. °तिहतश्च। २ ज. ट. यरप्या ३ ड. ज. "साऽस्य ४ ज. ट्‌. तदपि! ५ घ.ङ यत्पुनरुक्तं ! & क. ख, "लागरूपोपा ७ क, ख, "गते उक्ला ! < ख. शघ्रसि गच्छति सोऽ । १६८ श्रीमदहेपायनप्रणीतव्रहमचत्राणि- [अ०श्प०रस्‌०३] सखः” [ श्वेता ० ४।३ ] इति । सर्वेतःपाणिपादं तत्सर्वतोति- रिरोगखम्‌ । सवेतःश्चुतिमद्धोके स्वैमावृत्य तिष्ठति” [ श्वेता० ३ । १६ ] इति च । अप्राणो ह्यमनाः यण इति शतिः शद्धब- ह्यविषयेयं तु मनोमयः प्राणशरीर्‌ इति सगुणव्रह्मविषयेति वि- रोपः । अतो विवक्षितरुणापपत्तेः परमेव व्रद्येहापास्यस्ेनोपदि- एमित्ति मम्यते ॥ >॥ अनुपपत्तेस्तु न रारीरः ॥ ३ ॥ ण सून्ेण ब्रह्मणि विवक्षितानां गुणानायुपपत्तिरुक्ताऽनेनं शारीरे तेषामनुपपत्तिरुच्यते । तुशब्दोऽवधारणा्थः । ब्रहमैषो- क्तेन न्यायेन मनोमयत्वादिगुण न तु शारीरो जीवो मनोमयत्वा- दिशणः । यत्कारणं सत्यसंकल्प आकाशात्माऽवाक्यनादरो ज्पायान्ष्यिम्पा इति चेवंजातीयका गणा न शारीर आश्चस्पे- नोपपयन्ते । शारीर इति शरीरे भव इत्यथः । नन्वीश्वरोऽपि दारीरे भवति । सत्यं शरीरे भवति न तु शरीर एव भवति । स्यायान्प्रयिव्या ज्यायानन्तरिक्नादाकाशवत्सवैगतश्च नित्य इति च व्यापित्वश्रवणात्‌ । जीवस्तु शरीर एव भवति तस्य भोगा- पिष्टानाच्छरौरादन्यत्न वृच्यभावात्‌ ॥ ३ ॥ भरोत्राण्यस्येवेषि सवैतःश्ुतिमव्‌ । ब्रह्माणि मनोमयत्वाङि वदतः भरुत्यन्तरविरोषमाश्च- दुःाऽऽह । अप्राणो हीति । सूतवायैमुपसंहरति । अत इति ॥ २॥ ब्रह्मणि जीवगतं मनोमयत्वादीष्ट चेद्रह्यगतमपरि सलसंकल्पत्वाचमेदाजीवेऽस्तु नेत्याह । अनुपपत्तेस्त्विति । सूतं व्याख्यातुं सेगतिमाइ । पूर्वेणेति 1 आकीप्य- रूपेण विषयस्यैव रूपित्वं न विपरीतं नहि रज्ज्वां रूपेण सपो रूपवा- नित्यर्थः । भवधारणमेव स्फोरयन्नेत्यादिं विभजते । ब्रद्येति । सवीलत्वा- दिरुक्तो न्यायः । भनुपपत्तरिति व्याचष्टे । यदिति । वागेव वाकः सोऽस्यास्तीति वाकी न वाक्यताकी वागादिसरवेनद्रियरदित इत्यथैः । आप्तकामत्वान्न कुचचिदादरो- ऽस्तीत्यनादरः | शारीरत्वमीश्वरेऽपि व्यापिनि स्यादिति शङ्कते । नन्विति । अयो- गव्यवच्छेद्‌मड्ीरुलयान्ययोगन्यवच्छेदामाविाननेत्याह । सत्यमिति 1 अन्ययोगान्य- वच्छेदे देतुन्य॑यानिति | जीवे वा कथं विरिष्टं शरीरत्वं तत्राऽऽद । जीव स्त्विति ॥ ३॥ ज. व्ह्येपा रष. नतुक्ञा१३ ङ्‌, ज. इयेवं 1 ४ठ. द. ट, रोप्येण।५ ठ, *ज्ज्वा स ६ क, “भवे नेत्या | जिगशपा०२म्‌ ०2५] आनस्दगिरिकतरीकासवरितशां करभाष्यसमेतानि।१६९ ` कर्मक्वैव्यपदेशाचच ॥ £ ॥ इतश्च न शारीरो. मनोमयत्वादिगणः 1 यस्मात्कमकरतव्यपदेशो भवति ` ““एतमित्तः परेत्यामिसभवितास्मि' [ -छा० ३ । ९४ ठं ] इति । एतमिति प्रकृतं मनोमपत्वादिश्णयरपास्यमास्मानं कम॑त्वेन प्राप्यत्वेन व्यपदिशति । अभिषभवितास्मीति रारीर- मुपासकं कत्वेन प्रापकत्वेन । अभिसभवितास्मीति -पप्रास्मी- त्यथः । नच सत्यां गताविकस्य कर्मकत्यपदेसो ` युक्तः 1 तथोपास्योपासकभावोऽपि मेदाधिष्ठान एव| तस्मादपि न शा- - रीर मनोमयस्वादिविरिष्टः ॥ 2 ॥ शब्द्विशेषाद्‌ ॥ ९ ॥ इतश्च शारीरादन्यो मनोमयच्वादि गुणो यस्माच्छब्द विशेषो भव~ ति समानप्रकरणे -श्चुत्यन्तरे । “यथा व्रीहिर्वा यवो बा उयामाको घ्रा स्यामाकतण्डुखो वेवमपमन्तरात्मन्पुरुषो हिरण्मयः"? [शत ० [० १०।६।३। २] इति । शारीरस्याऽऽत्मनो यः श व्दोऽभिधायकः सप्तम्यन्तो ऽन्तरा्मन्निति तस्माद्विशिष्ठोऽन्य प्रथमान्तः पुरुषशब्दो मनोमयत्वादि विशिष्स्याऽऽत्पनोऽभि = ह ०१ धायकः । तस्पात्तयमिदा यम्यतं ॥५4॥ जीवस्य मनोमयता्िमुणच्ामवे हेखन्तरम्‌ ¡ कर्मेति । पूवूताज्नेयाचारुष्य चशच्दाभेमाई + इतश्चेति । प्राप्यपापक्वेन कर्मकरैन्यपदेशं पिशदयति । एत्तमि ति 1 -वाक्यं व्याकरोति । एतभित्यादिना । पमापकत्वेन व्यपदिशतीति संबन्ः। मामहं जानमीविवद्यपदेशमाशङ्कन्याऽऽह । नचेति । कमेकतैव्यपदेशे सजामि. मेतं प्रकारान्तरमाह । उपास्पेति । उक्तन्यपदेशफलमार्‌ । तस्मादिपि ॥ ४ ॥ तत्रैव हेत्नन्तरमाह । शब्देति 1 सूते हेच्वन्तरयोतकाभावमाशङ्च पवेसूबस्थं ` -चकन्द्मारृष्य व्याकरोति । इतशेत्ति । समानय्रकरणत्वभकविद्याविपयत्वम्‌ |. अन्त- + रत्म्निति च्छन्द्सो विभक्तिलोपः । शब्द्भेदफलमाई्‌ । तस्मादिति ॥ ५॥ १६. ड, ज, ज्‌. 'दोऽधिग क, 'दोज्वण २क्र. ख. षटंन जा! २२ १७६ ` : श्रीमदेपायनप्रणीतब्रहमच्ू्ाणि- [अं०११ा०रसू०६] स्मृतेश्च ॥ .६ ॥ सम्रतिश्च शारीरपरमार्मनोभेदं दर्शयति “ईष्वरः सवेभृतानां हृदेशेऽज्तुन तिष्ठति । भ्ामयन्सवभूताति यच्रारूटानि मायया मि० गां० १८ ६९] इत्याया | अन्राऽऽह कः पुनरयं शा- रारो नाम परमात्मनोऽन्यो यः प्रतिषिष्यतेऽनुपपत्तेस्त न रारी र॒ इत्यादिना । श्रुतिस्तु “ नान्योऽतोऽस्ति द्रष्टा नान्योऽ- तोऽस्ति श्रोता "' [वृह० ३ ।७। २३] इत्येवंजातीयका . पर- मात्मनोऽन्यमात्मानं वारयति । तथा स्मरतिरपि "कषत्रज्ञं चापि मां विद्धि सवेक्त्रेषु भारत” [ भ० गी° १३। २] इत्येवना- तीयकेति ! अत्रोच्यते । सत्यमेवेतत्पर एवाऽ ऽत्मा देहैन्द्रियमनो- बुद्धयुपाधिभिः परिच्छियमानो बारे: शारीर इत्युपचयते । ` यथा घटकरकाचुपाधिवद्यादपरिच्छिनमपि नभः परिच्छिनव- आत्मान्तःस्थितस्यान्यस्यायोगे स्वे महिभ्नीतिवदुपचारादेव शब्दभेदः स्यादिदयुक्त- मारङ्धन्याऽऽह । स्प्तेशचेति । हृदि स्थितस्य शारीरद्रदः स्द्योच्यते ततो मनोम- यत्वादिविद्िष्टो हदि स्थितोऽन्यः शरीरादिति नोपचारशङ्केति व्याचष्टे । स्परतिश्ै- ति । तमेव शरणं गच्छे्यादिवाक्यमादिंशन्दाथेः । ईक्षलययधिकरणे निरस्तमपि चों मरसद्ाटुद्रावयतिः। अन्नेति । श्रुतिस्मृतिभ्य मेदवादः सप्तम्यधैः | ननु नान्यं साध्यते फ्रित्वन्यस्य मनोमयत्वादवि निपिध्यते-तच्राऽऽह } य इति । विवाक्षेतगुणव- रवेन जीवस्य ध्येयत्वनिपेधानुपपच्या तदन्यत्वधीरित्यथः । परस्यांशों विकारो ग जीवो नािल्याशङधन्य श्रुतिस्पृतिविरोधान्रैवमित्याई | श्रुतिरिति । नच भेदाभेदाभ्यां श्ुतिस्पत्यविरोवस्तदयोगादिति । # वस्तुतोऽन्यो जीवो नास्ति कि वोपापितोऽपीति विकलयति । अत्रेति । ` जयमङ्काकरोति । सत्यमिति ` । द्वितीयं दूषयति । पर्‌ इति । आपरिच्छिन्नस्योपायिना परिच्छिन्नत्वटटि 'द्टान्मेन स्पष्टयति । यथेति । % अनायवियावच्छेदलब्ध मीवत्वः पर्‌ एव।ऽऽपमा स्वतो भेद्ेनावमापते । तादशं च जीवाना. मविया न तु निरुपाधिनो व्रह्मणः । नचात्रिय्यां सत्यां जीवत्तिविभागः सति चारसमिस्तदाश्याऽत्रिये- यन्योन्याश्रव् इति वाच्यम्‌ । अनारिंतेन जीवाविददेर्वीजिःद्ुरखदनवेक्रपररयोगात््‌ 4 न च परमेश्वरस्य कुतः कस्मातप्ंस्षटेया यों दि परतच्रः सोऽन्यन बन्धनागारे प्र्रेदेत न तु स्वतन््न इति वाच्यम्‌ 1 नद्ययतनी अवस्य बन्धनागापप्रेशिता पनानुवुज्येत 1 करलियमनादिः पूतैपूत्रकमप्रियसंस्ारनिवन्धना नानुगोगमदति 1 नपवेभीश्वरस्यानीश्रतम्‌ । नह्यपक्ररणायपेक्षितं कतुः स्वात्यं विदन्ति । तस्मा दयाद्कचिदेतत्‌ । । ५ कः ध. ज. "मास्मान मेनन द्धर्‌ क. ज, "ति ना ३ छ.दिपदायः| ज ट.ठ.ट.स्छतिवि। मरप्पाररसूर०७] आनन्दरनिरिकृतदीकासवङितशाकरमाष्यसमेतानि! १७; द्वभास्तते तद्वत्‌ । तक्पेक्षया च. कर्मकर्व्वादिभेदन्यवहार न विरुष्यते मक्त्वमसीत्यास्मेकत्वोपदेशग्ररणाच्‌ । एहीति त्वाले- क्वे बन्धमीक्षादिसेव्पवहारपरिसमाशिरि स्यात्‌ ॥ ६॥ { ` € वि टच ् +स्‌ सा क अभक किस्त्वात्तदयपदृशाचे नेति चैन. ¢ „, य 9 योम वृ . नचास्वल्ादव व्यसक ॥ ७ ॥ अभेकमल्पमोको नीडमेष म आत्माऽन्तहदय इति परिच्छिनराय- तनत्वात्स्वशब्देन चाणीयान्नीहेवां यवाद्रेत्पणीयस्तन्पपदेशा- च्छारीर एवाऽऽराग्रमनो जीव इहोपदिश्यते न स्वेगतः परम।- त्मेति यदुक्तं तरपरिहतेव्यम्‌ । अनोच्यते । नायं दोषः ! न ताव- त्परिव्छिनदेशस्य स्वेगतत्वन्यपदेरः कथमप्युपपय्यते । स्वै. गतस्य तु सवेदेशेषु षिचमानत्वात्परिच्छित्नदेद्व्पपदेशोऽपि ` कयाचिद्पेक्षपा संभवति । यथा समस्तवञ्धायिपत्तिरपि हि सन्नयोध्पायिपतिरिति व्यपदिदपते । कया पुनरपेक्षया सरवै- श्रुवौ स्पती च कमेकतैत्वादिन्यवहारात्पारमािक एव . मेद॒ इत्याश्कःया!ऽऽइ । तदिति 1 अवोधद्भेदन्यवहारस्य ताचिकत्वमाचङ््य प्रगूध्यै दा बोघादवाष इवि विकर्प्याऽऽयमनुजानाति । प्रागिति । द्वितीयं प्रत्याह । गरहीते त्विति ॥ 8॥ ` जैवं लिङ्कदयं निरस्यति । अरभभ॑केति । अभेकमोको यस्य सोऽमेकरौकास्तस्य माव्‌- स्त्वं त्मा्ेति यावव । अभेकशब्दस्य रिष्घुविप्रयत्वनिपेधायेमल्पमितिपयीयल्ो फिः । ओकःशब्दस्याप्रसिद्धायेता व्यवच्छिनत्ति । नीडमिति । वाक्यं वदन्तौ डाङ् विवृणोति । एष इति । तत्र लि्कयोः संभावनां ॒विरिनष्टि । आरप्रेति । ` परतर तद्संभावनार्थं सवगत इति । वस्यानुपेक्षणीयत्वमाद । तदिति । परिदारमान- ` सवतारयति { अत्रेति । भणीयस्त्वमुे स्यायस्त्वे वा बाध्यं तदपि वा कर्चिद- तुगन्तन्यम्‌ । नाऽऽदयः श्युतस्य बाघायोगादित्याह । नायमित्ति । द्वितीयं म्याद्‌ । न तावदिति. । त्वयाऽपि ज्यायस्वमुकेत्याणीयस्त्वं वाध्यते तद्रि वा कथचिदनु- गम्यते । नाऽऽचः शरुतवाधायोगघ्राम्याव्‌ । न॒ दितीयो न्वायपतोऽतीयस्तस्व सवे- धवायुक्तत्वात्तचाऽऽद । सर्वेति । जपरिच्छिननस्य परिच्छिन्तरेयोक्तौ दटान्वमाड्‌ । समस्तेति । तत्र पुरवापापेश्षया व्यपदरेशेऽपि कथमिहे ति पृच्छति । कयेति | सू ्ादयव- १. न. र, भैक २ छ. बाऱाङ्क्षा वि ३३. द, 2. देशततोत्तौ-प ` ९७ श्रीमद्ेपायनप्रणीतवद्यदरत्राणि- . [अ०श्पाररम्‌०८) गतः सन्नीन्वरोऽभकोका अणीर्यश्च व्यपदिरयव इति । निचा- य्यत्वादेवमिति व्रूमः । एवमणीयस्त्वादिगुणगणणोपित इन्वरस्तजन हृदयपुण्डरीके निचाय्य द्रष्टव्य उपदिश्यते । यथा शार्ग्रामे हरिः । तत्रास्य बुद्धिविज्ञानं ग्राहकम्‌ । सवेगतोऽपीन्वरस्तत् -तन्नोपास्पमानः प्रसीदति । व्योमवचचेतद्रछव्यम्‌ । यथा स्वैगत- मपि सद्योम सचीपाशाच्पेक्षपाऽभेकोकोऽ्णीयश्च- व्यपदिश्यते । एवं व्रह्मापि । तदेवे निचाय्पत्वापिन्तं बह्मणोऽभकोकस्त्वमणीं यस्त्वे च न पारमाथिकम्‌ । तंन यदाङद्यंतं हंदयायतनत्वा- दद्यां हदयानां चः प्रतिशरीरं भिन्नत्वाद्भिनायतनानां चं का- दीनामनेकत्वसावपवत्वानित्यत्वादिदोषदशनाह्रह्मणींऽपि. तद तमस इति तदपि परिहतं भवति ॥ ७ ॥ ` भोगप्रारिरिति चेतर वेशेष्याद्‌ ॥.८ ॥ 0) व्योपवत्सर्वेगतस्य ब्रह्मणः सरवेपाणिंहदयसंवन्धाचिदूपतया चं ,. शादीरादविशिष्टतवाल्खटुःखादिसंभोगो ऽप्यविरिष्टः मतभ्येत । एकत्वाच्च । नहि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी वियते ` “नंन्योऽतोऽस््ति विज्ञाता” [व° २।७।५३] इत्यादिश्युतिभ्यः। . मुत्तरमवतायं व्याच । निचाय्यत्वादिति । स्वेगतस्य कथमेकदेशे द्रष्टग्यत्वं तता- ऽऽह । थेति । तत्र शाघछप्रामाण्यात्तथाऽस्त॒ प्रस्तुते कथं तत्राऽऽह । तत्रेति । बुद्धि विज्ञानमित्यन्तःकरणस्यं प्रमाणजा वृत्तिरुक्ता । सवैगतस्यं कुतो हृदय एव मान- म्ा्यत्वं तताऽऽह | स्वति । अपरिच्छिन्नस्य परिच्छिन्नायतनत्वादिग्यपदैरं सोचो- दाहरणेन साधयति | व्योमवदिति । वद्मापि हृदयपिक्षया दिधक्रिमागिति शेषः । द्छान्तकमपसंहरपि । तदेवमिति । दृदयायतनस्या ताच्वकत्वे चां चान्तरमापि नर स्त{मेत्याह्‌ } तत्रेति । नहि परोपापिपरिच्छेदादनित्यताि युक्तं व्यांन्नाऽद्टासत भवः ॥ ७ ॥ दातवे व्नणोऽनिषटपसद्घा जीवस्येव हादैस्योपास्यतेति कङ्कित्वा समाधत्ते । संभो- गेति । चोद्यं ्रपश्चयति । व्थोमवदिति । सवैवुद्धि्बन्धेऽपि नमेोवदमोगमा- . शङ्योक्तम्‌ 1 चिदिति । तयथाञपि मोगहेत्॒वंद्रस्यैव भागो नेतरस्यत्याश- चाऽऽह । एकत्वाचेति । तत्यपञ्चयति । नदीति । अनिष्टप्रसङ्ग “मयति । १क.घ. ट, ज. ज. स्तत्र २क.घ. ड्‌, ज, श्यायतनानां । ३ क.जन्र्ट्विा यट, ` र धवाररसू०<] आनन्दगिरिकृतटीका्वरितिशाकरभाष्यसमेतानि] १७६ तस्मात्परस्येव संसारसमोगप्राप्तिरिति चेत्‌ 1 न । वैशेष्यात्‌ । नः . तावत्सवपराणिहंदयंसवबन्धाच्छारीखद्रहयणः संभोगपरसङ्खो वैशे- ष्यात्‌ ।. विषो हि-भवति शाररीरपरमेन्वरयोः। एकः कता भोक्ता धमधंमसाधनः शृखदुःखादि माश्च । एकस्तद्विपरीताऽपहतपाप्म- सादि गणः । एतस्मादनंयोर्विशेषादेकस्यः भोगो नेतरस्य । यदि चः संनिधानमात्रेण वस्तुशक्तिमनान्नित्य कायंसंबन्धोऽभ्युपग- म्येताऽऽकाशदीनामपिः दाहदिप्रसङ्गः । सवेगतानेकात्मृवादि- नामपि समावेतौ चोयपरिहारो ।. यदप्येकत्वाह्ह्मणः आसान्त- राभावाच्छासीरस्य भोगेन ब्रह्मणो. भोगपरसद्ः इत्यत्र वदामः इदं तावदेवानां परियः प्र्टव्यः । कथमयं . स्वयाऽऽस्मान्तराभावो- ऽध्यवसित इति । तच्वमस्यहं ब्रह्मास्मि नान्योऽतोऽस्ति विज्ञा तेव्यादिशाघ्नेभ्य इति चेत्‌ । यथाशा तार शास्रीयोऽथेः प- तिपत्तव्यो न तत्राधेनरतीयं रम्यम्‌ । शाघं च तच्मसीत्यप- हतपाप्मच्वादि विशेषणं ब्रह्म शारीरस्याऽऽत्मस्वेनोपदिशच्छारी- रस्यव तावदुपभोक्तस्व वारयति । कुतस्तदुपभोगेन ब्रह्मण उप तस्मरादित्ति । उन्तरेमादत्ते । नेति । यत्तु बुद्धिस्त्वं सति चेतन्याद्रह्यणां मोक्तृतवं जीववदिति त्राऽऽइ । न तावदिति । हतु विवृणोति । विशेषा हति. । मोधयेवच्वस्यैव मोगप्रयोजकत्वाद्प्रयोजको हेतुरित्यथेः । उक्तवेशेष्यफलमा । ए- तस्मादिति । साधनन्यापिमाशङ्ःयान्यच धमोदित्यादिश्रतिविरोवान्मवमित्याद्‌ । यदि चेतति । किंच जीवा विभवो बहवश्वति स्थितावेकस्ियिन्देहदेशे सषसंनिध्यविशे- -पूत्तल्यो मोगः. स्यान्न चेैन्नकस्यापि । खकमोजिते देदं भोगो नान्यत्रेति चेद्रयमपि तथेवामिदधीमदंत्याह । सपति }. ब्रह्मणो मोक्रमिंन्नवाद्रोक्तवेत्यु ्तमनुभाषते । यद्‌- पीति | र प्रतिज्ञेवायुक्तेव्यांह । अग्रेति । तदयुक्ति वक्तु ए्च्छति । इद्‌ मितिः । किमेकत्वमन्ञातं ज्ञातं वाञ्ऽद्ये दत्वासाद्धः । द्विताय वद्धामहुक्तः राल्राद्रति प्रश्नमव्‌ प्रकटयति ¡ कथमिति । अन्त्यमादत्ते । तत्वमिति । शाघ्ानु्ररणे तदतिक्रमणम- युक्तमित्याइ । थेति । नि कृष्ट देरेकदेरणे मागाय पच्यत एकदेशास्तु प्रसवाय कल्प्यते विरोधादित्याह । नेति । रेक्यं बोधयद्पि शाख न ससार वारयति व्क यपेजरतौयपसक्तिरित्याशङ््याऽऽह । शारं चेति । संसारिणो वरह्मणेक्य बोधना- योगाजीवस्य ससारितनिरासदारा शाछमेकयं बोवयत्यशोषितपदृाये्य वक्रयाथज्ञा- १. "तोऽपा २ घ. म ब्रह्मन्न ३ ख. "न्देटेस'। ° कं. ख. कल्पत । १७६ . ` जआीमदैपायनपणीतव्रहमहूजराणि- , [अर्श्पा०२म्‌०९] भोगप्रसः । अथाष्हीतं शारीरस्प ब्रह्मणेकघं तदा मिथ्याज्ञा- ननिमित्तः शारीरस्योपभोगो न तेन परमार्थस्य ब्रह्मणः सं- ` स्पशः । नहि बेस्तरूमरिनतादिभिर्व्योश्चि विकर्प्यमाने तरुमर्िनतादिविशिष्टमेव परमायेतो व्योम भवति । तदाह न वेशेष्यादिति । नैकत्वेऽपि शारीरस्योपभोगेन बह्यण उपभोग- सङ्घो वैशेष्यात्‌ 1 विशेषो हि भ वति मिथ्याज्ञानसम्यगज्ञानयोः। मिथ्याज्ञानकस्पित . उपभोगः सम्पग्ज्ञानदृष्टमेकत्वम्‌ । नच ` मिथ्याज्ञानकस्पितेनोपभोगेन सम्यग्न्नानदृष्टं वस्तु सस्छटश्यते । तस्मान्नोपभोगमन्धोऽपि शक्य ईश्वरस्य कल्पयितुम्‌ ॥८॥ (९) अत्ता चराचरग्रहणात्‌ ॥-९.॥ कठवष्ीषु प्यते “यस्य बरह्म च क्षत्रं चोभे भवतं ओदनः 1 ` मत्युपस्योपसेचनंः क इत्या षेद यन सः" [ १।२।२५ ] इति। अन्न कथ्चिदोदनोपसेचनस्रचितोऽत्ता मतीयते । तन्न किमभिरत्ता स्यादुत जीवोऽथवा परमात्मेति संसयः । विशेषानवधारणात्‌ । तयाणां चाधिजीवपरमात्मनामस्मिन्य्रन्ये मश्लोपन्यासोपर्ब्धेः । नामावादित्यभः । चदुकतेरैक्यं ज्ञां न शाघ्रा्िति द्वितीयमुत्थाप्यति । अथेति । ततर वास्तवे भोक्तृत्वे साध्ये साध्यवैकस्युमवास्तवे पिद्धसाघ्यतेतिं मत्वाऽऽह | तदेति। तदेव . द्ान्तेनाऽऽह्‌ । नहीति । तत्र प्ूजमागमवताये योजयति । तदाहेति । तयोर्विशेषेऽपि कथं व्ह्मणि वस्वुती मौगामावस्तचाऽऽह । नचेति । देतुदरयनिंर- समुपसंहरति । तस्मानेति । मनोमयच्वादि ििषटस्यैवेश्वरस्य ध्यानार्थं दार्दैतेऽ- पि निर्दपलात्तसिच्तव शाण्डिल्यविच वेषे सवैमिल्ादिवाक्यं समन्वितमित्यथेः॥<॥ (१) हेशवरस्यामोक्तृते नात्ुखमपीयाशङम्याऽऽह । अत्तेति । उदाहरति । कठेति । यस्य परस्याऽऽत्मनो वरव च क्षतं चोभे जादीं प्रसिद्धान्वदोदनौ सवतो यस्य यदुः स्मारकः सन्ुपसेचनमोदनापिभ्ुतव तिष्ठाति यत्र सोऽत्ता कारणात्मा वतैते तं निर्दि रोषमात्मानं नाविरतो दुश्चरितादितिमन्रोक्त(पायवान्यथा वेदत्थमन्यस्तदरदितो न वेर्‌- सथैः। अहुरताम्रवणान्न सूतानुसारितेत्याशङ्न्याऽऽह । अत्रेति । पिद्धेऽत्तारं मिवा" रमे संशयमाह । तत्रेति । विरेषानवधारणोत्यः संशयचचिष्येव कथं नियम्यते त- चाऽऽह । जयाणामिति ।. स त्वमभेभियारिरयेर्थेयं प्रेते परिचिकित्सेयादिं जींवस्या- न्य थमीदिल्यादिवेद्यणः पश्चः | प्रतिक्चनमपि -छोकादिमञ्िमित्याचयेदेन्त त इद- ~~~ % निरमृशस्िलावियातद्वातनसेन हदधवुद्रस्वमावलादिति भावः । १क. घ, नलद २क., ख. "दने म ` । [अ०१पा०र२सू०९] आनन्दगिरिक्तटीकासवरितशां करभाष्यसमेतानि। १७५ किं तावत्पाप्रम्‌ । अ्निरत्तेति । कतः । “अग्निरनादः'' [ ब्रह० १।४।.६] इति श्रुत्तिप्रसिद्धिभ्याप्‌ । जीगां वाऽत्ता स्पात्‌ “तयोरन्यः पिप्प स्वाद्रत्ति” [ यु०३।१1९] इति दश नात्‌ । न पप्मात्माऽनश्चनन्योऽभिचाकशीति' [ युण्ड० २ । १। १1] इति दर्शनादिव्येषं प्रापे ब्रूमः । अत्ताऽत्र परमाला भवितमर्हति । कतः । चराचरग्रहणात्‌ । चराचरं रहि स्था- वरजम प्रत्य॒पसेचनमिहाऽऽद्त्वेन परतीयते तादशस्प चाऽऽ- यस्य॒ न परमात्मनोऽन्यः कात्स्न्येनात्ता संभवति । पर मात्मा तु विकारजातमुपसंहरन्सर्वमत्तीत्युपपद्यते । नन्विह चराचरम्रहणं नोपर्भ्यते कथं सिद्धवचराचरग्रहण हत॒चं- नोपादीयते ! नैष दोषः! मत्यूपसेचनत्वेन सर्वस्य पाणिनि कायस्य प्रतीयमानत्वात्‌ । ब्रहमक्षत्रयोश्च प्राधान्यात्पमदशनाध- ~~~ मित्यादीतरयोरेवें याणामेव तयोरिहोपलब्पेशचिष्वेव संशयो विरेषानुपरन्पेरियथः | पठितकटश्रतमिरविरोैनह्मणि समन्वयोक्त्या श्रत्यादिसंगतिं गहीत्वा पूवेपक्षयाते । ` कि तावदिति । प्रवपक्षऽगरजीवस्य वोपास्तिः सिद्धान्ते निर्विशेषवस्तुधी्ितिं फलम्‌ । विरेषेऽनवधते कृतोऽवधुतिरित्याह । कुत इति । भयिरन्नादोऽन्नपतिपसतश्रुतर्घर ज्नादत्वपरिद्धेश्च विेषधीरित्याह 1 अधिरिति । अग्न्यविकारमविक्रम्याध्यासाव- कारे तद्क्त्ययोगाद्नोदनशब्दस्य च मोग्यत्वगुणाद्भष्मक्षववृत्तेमाक्तणमकतवादञशि त्र सत्वेऽपि माक्तत्वामावान्नाञ्य पास्तिरिदेलयपरितोपादाह । जीवो वेति । जदनशन्दन कभेफलोक्तेमैत्यशब्दस्य तद्नगणत्वान्न जायत. इत्याद्श्च वि योगात्तदुपास्तर त्रा भावः | ओदनशष्देन बह्यक्षजवत्तिना जगहक्षणात्तत्संहतूर्वस्य परसन्यासद्त्तस्प- रेवानेशेत्याशङ्कयाऽऽह । नेति । भुरतिंठक्षणाविष्ये शुतेन्य।य्यतवद््नर स्य मोग्यार्थलाद्रहमक्षत्रयोश्च मोग्यलाद्रो रुत्वस्य पर्मिन्वारतत्वान्न तत्परतेयथेः-1. पृतै- पक्षमन्‌य सिद्धान्तयति । एवमिति । सापिते जीवपक्षे परसिन्को दुत ध्च्छ- ` ति । कुत इति । हेतुमुक्त्वा व्याचष्टे | चरेति । तदत्तत्वस्यान्यथासिद्धि निराह ॥ तादृशस्येति । हेतोः पक्षवमेतामाह । परमेति । व्रहमक्षनयारेव गदुपरसतचनय(एन दृटेरधिद्धो ३ेतरिति शङ्पते । नन्विति । ओदनशब्देन बह्ननन(तना मत्यूपसेचन- ` सनिधानादोदनस्थं नास्यच्वमाभित्व बह्क्षत्रशव्दाम्यां जगहे तेन पन्नाशकत्व- लिङ्गाद्रल्लाच भावीदयाइ । नैष इति । निषधश्चत्वा परस्स नात्ततेव्यक्तमनय तस्य वि १ डः, ज."ते तत्कथं 1 २@, रेषे त्र 1 ३८. ड. द, ग्ति-तःफठ य ठ ख, नति तद्क्षणाविषे 1 १७६ - ` श्रीमहैपायनप्रणीतव्रहमचजराणि-[भ प्प०रप्‌०९०।१११ ` स्वोषपत्तेः। यत्तु परमात्मनोऽपि ` नाचरं संभवत्यनश्नज्नन्योऽ- मिचाकसीतीति दशेनादिति । अनोच्यते । कर्मफरूभोगस्प रतिषेध्रकमेतदशनं .तस्प॒ .संनिहितत्वात्‌ । न विकारसंहारस्य प्रतिपेधकं -सवेवेदान्तेषु -खषटिस्थितिसंहारकारणत्वेन. ब्रह्मणः भर- सिद्धत्वात्‌ 1 तस्मात्परमात्मेवेहात्ता भवितुमहंति ॥ ९ ॥ प्रकरणाच्च ॥ १०.॥ (२) इतश्च प्ररमास्वेहात्ता भवितुमहति यत्कारणं पकरणमिदं परमा- त्मनः. न जायते न्रियते वा विपश्चित्‌" { काड० १।२।९८ ] इरयादिं ।. पकृतग्रहणं च स्पाय्यम्‌ । क इत्या वेद यत्र स इति च दुविन्ञानत्वं परमात्मर्टिम्‌ ॥ ९० ॥ (२) गृहा प्रविष्ठावात्मानां [हं तदशनात्‌ ॥ ३१ ॥ कठव्षवेव पट्यते “ऋतं पिबन्तो शक्तस्य रोके गुरहा विष्टो परमे परध । छायातपौ ब्रह्मविदो वदन्ति पश्चम्रयी ये च त्रिणाचिकेताः” [कोठ० १।३।१] इति । तत्र सशयः। किमिह गरतिमाह । यिति । तयोरियादिना कमेफलमोगस्य परवोक्तत्वं. संनिदितत्वमर्‌ । अविशेषेण विकारसंहारस्यापि किमित्येतन्न निषेधकं सवेवेदान्तविरोषादि याद्‌ । ने- त्यादिना । हङ्किकमथेमुपसरहरति । तस्मादिति ॥ ९ ॥ परमासवा्तित्यत्र मानान्तरमाड । परकरणाच्चेति 4 सूत्रं व्याच । इतश्रति \ पक्दरवमपरयोजकामित्याशङक योक्त परकतेति.। न्याय्यम्रतग्र॑ह दिति शेषः 1 इतश्च परमात्मवातते्याह । क इति । यस्येत्यादि वाक्यं ज्ञेय परमात्मनि मायाद्वार सवै- सेहतेयेन्वितमित्यषेः | १० ॥ (२) पूर्वोदाह्तानन्तरमन्नाथेनिणैयायेमाद । गुहामिति । संगति वदन्विपयमाह | कठेति । ऋतं सत्यमावदयकं कमफल पिवन्तौ ` भुञ्जानो सुकूतस्य कोके स्म्यगजित- स्यादृष्टस्य कारये देह वतैमानौ परस्य व्रह्मणोऽभं स्यानमहैतीति परां हृदयं तस्मिन्परमे भरष्ट या गुहा नमोलक्षणा चां परविश्य स्थितौ छायातपवन्मिथो विरुद्धौ तौ च ब्रह्म- विदः कर्मिणश्च वदन्ति | चिनौचिकेतोऽथिश्चितो यस्ते त्रिणाचिकेतास्तेऽपि वदन्ती- ` येः । बुद्ध चवच्छिन्नस्य जीवस्यं परस्य च प्रकतत्वादतपानकत्वस्य जीवेन सहः बुद्धेरिव ` परस्यापि च्छत्निन्यायेन लाक्षणिकलाविशेषाच संङयमाह । तत्रेति । १८. "गसप्रवि॥ २ क, ए, “ग्रहणादि" ३ क. ठ.स्यच। [अर ए्पा०२प्‌ ०६१]भनन्दगिरिकेतटीकाषलितिशांकरभाष्यसमेतानि । १७७ इद्विजीवौ निदिंएटवुत जीवपरमात्मानाविति । यदि बुद्धिनं ततों बुद्धिपधानास्कापकरणसंघाताष्टिरक्षणो जीवः प्रतिपादितो भवतिं । तदपीह प्रतिपादयितन्पंम्‌ । “येयं पेते विचिकित्छां मनुष्येऽस्तीत्पेके नायमस्तीति चेरे । एतद्विधामनशिष्टस्तव- याऽहं वराणामेष वरस्तृतीयः” [काठ० २।९।२०] इति प्रष्टतलात्‌। अथं जीवपरमात्मानो ततो जीवाद्विरक्षणः परमात्मा परतिपा- दितों भवति । तदपीह प्रतिपादपितग्यम्‌ | “अन्यत्र धमौदन्प- जाधंमादन्यन्रास्मातकरताक्तात्‌ । अन्यत भूता मभ्यान्न यत्त- त्पश्यसि तद्वद” [काठ ० १।२।१४} इति ए्र्लात्‌ । अन्ना$ऽहा- 55पषिप्रा । उभावप्येतो पक्षौ नं समवेतः । कस्मात्‌ । कतपानं कमेफरोपभोगः श्कृतस्य लोक इति लिद्धात्‌ । तंचेतनस्य कषिनि- ज्ञस्य भवति नाचेतनाया बुद्धेः । पिबन्ताविति च द्विवचनेन द्रोः पानं दशयति श्च॒तिः। अतो बुद्धक्ेनज्ञपक्षस्तावनन संभवति। अत्त एव क्षिज्ज्ञपरमातमपक्षोऽपि न सभवति । चेतनेऽपि परमा- त्मनि ऋतपानासंभवात्‌ । “अनश्नन्योऽमिचाकशीति"” [पुण्ड ० वाक्यमेदशङ्भं परिदरन्पूवैपक्षे फएकमाह | यदीति । पूतं पतिपा्चं कुतो जीवस्वथोति चत्राऽऽह । तदपीति । जीवत्वं वद्थेः। प्रकरणं सप्तम्यथः | मनुष्ये परते मूते सति येयं विविकित्छा सरायः पररोकमोक्ताऽस्तीत्येके नास्तीति चान्ये त्वयोपदि्टोऽहमे- चत्तखे ज्ञातुमिच्छापीयथैः | वराणां पितुः सौमनंस्यमधिवि्यात्मिचेत्येतेपामिति निषारणे ष्ठो । सिद्धान्तेऽपि वाकयमेदे वारयन्फलमाह । अथेत्यादिना । जीववि- रक्षणस्य व्रह्मणोऽपक्वलात्कथं प्रतिपा्यतेलयाशड्न्याऽऽह । तदपीति । परमात्- रूपं तदित्य क्तमन्यंत्ेत्यन्य पिति यावत | कुतारूवात्कारणात्कायोचेत्यथेः। च॑कारामभ्यां मवतो अणम्‌ । उमयोमेोक्तृत्वायोगेन सेशयमाक्षिपवि । अतेति । प्ररुतवात्तदुप- पत्ती तंदसंमावनां नास्तीत्याह । कस्मादिति । पक्षयोरसमावनां वक्तुगृतपानशव्दाथ- माह | ऋतैति । वत्कनेदिदयोग्धेरेति ३तुमाह । सुृतस्येति । तथाऽपि कयं पक्षयोरनुपपतिरियाशंङ्य पू्वैपकषानुपप्तिमह 1 तचेतनस्येति । अस्ठुं जीवस्येव चेतनत्वाश्वपानं मा वाऽचेतनांया बद्धभेत्तथाऽपि का क्षविस्तत्राऽऽहं । पिवन्ता- विति । जीवस्येव पातत्वं न बद्धोिते स्थिते फएटितमह । अतं इति 1 दयीरुक्त पानायोमं हेतछृत्य सिद्धान्तयोगेमाहं ¡ अत एवेति । बद्धरवैतन्यंत्पानायोगेऽपि प्रस्थ नतन्यात्तयोगमाशङ्न्याऽऽइ । चेतनंऽपाति । सरायायमद्‌वकरणाक्ष- त १६. ट, नौजी। रघ, नं हिक | ३ क, ङ. ज. य. द घत । २३ १७८ श्रीमहैपायनपणीतब्रह्जाणि- [अर््पा०रमू ०११] ` २।९।९] इति मञ्जवणोदिति । अनोच्यते । नेष दोषः । छत्रिणो गच्छन्तीत्पेकेनापि च्छत्रिणा बहूनां छत्रित्वोपचारद्शनात्‌ । एवमेकेनापि पिबता द्वी ` पिबन्त्येते । यद्वा जीवस्तावसि- वतीश्वरस्तु पाययत्ति पाययनपि पिवती्ुच्यते । पाचयितयंपि पकतृत्वपरसिद्धिदशनात्‌ । बुद्धिेतरज्ञपरिग्रहेऽपि सेभवति करणे करेत्वोपचारात्‌ । एधांसि पचन्तीति प्रयोगदर्चैनात्‌। न चाध्या- त्माधिकारेऽन्यौ कोचिद्वावृतं पिबन्तो समवतः । तस्माहृद्धि- जीवो स्यति जीवपरमात्मानौ वेति सशयः । किं तावस्पापतम्‌ । बद्धि्षेनञ्ञाविति । कुतः । हां पविष्टाविति विशेषणात्‌ । पदि शरीरं गुहा पदि वा हृदयमुभयथाऽपि बुद्धिभेज्ञो गहा प्रविष्ट- ठपपयेते । नच सति सभवे सवेगतस्य ब्रह्मणो विशिष्टदेशतं युक्तं कल्पयितुम्‌ । सुक्रतस्य रोक इति ` च कर्मगोचरानति- क्रमं दशंयति । परमात्मा तुन -सुकृतस्यवा दुष्कृतस्य वा पमनूय प्रिह्रति । उव्रेति । कि पक्षद्वये कथंचिदपि नोपपर्वे किवा क्ेचिदयो- गेऽपि सम्यक्पक्षान्तरमतस्ति नाऽऽ इत्याह । ` नेष इति । सिद्धान्पोपपत्ति विधान्वरेणाऽऽह । धद्वेति । तथाऽपि कथं पिबन्ताविति द्विवचनं तत्राऽऽह | पाययन्निति । मधानकतेरि प्रयोगो ` गुणकवेरि कथमिलयाशङ्न्वाऽऽह । पाचयितरीति । यः कारयति स करो्येवेति न्यायादित्ययेः । पवैपक्षेऽपि द्विवचनोपपत्तिमाह । बुद्धीति । संभवति द्विवचनमिति शोषः । क्तेरिः यो व्यपदेशः स कथ करणे स्यात्तत्राऽऽड । एधां सीति । कथचिदुपरपत पक्षयोरक्ला द्वितीये निराह । नचेति | पक्षदयं सैमान्याधिकरणारम्भमरृपसंहराति । तस्मादिति । ब्क्षत्रशब्दस्य संनिहितभृयपदादनिलयवस्तुपरत्ववदिदहापि पिवच्छब्दस्य संनिहित- गुहापवेशादिना बुद्धिकेवज्ञपरतेति विमूरय पूवपक्षयपि । फं तावदिति । ऋतमिति भुतेिरिरेपे वरह्ण्यन्वयोक्तेः शुत्याद्विगतयः । परस्यापि मरतत्वान्नीवा दवीय किं न स्यादिल्याह । कुत इति । पृश्रावयतेनोप्तरं गुहामिति । हेतुमेव स्फुटयति । यदीति । जीवाद्ितींयं वधचैव गृष्ं परविष्टं यो वेद निरिं गुहायाभिवि भुतेहित्या- दाङुन्याऽऽह । नचेति । इवश्च न व्र गुहां प्रवि्टमित्याह । सरुकृतस्येति । ्रष्णोऽपि सुरुवरोकवर्चित्वमारङ्कन्याऽऽइ । परमात्मेति । पवपक्षे हेत्वन्तरमाह । . १क. ड, ज, “च्येवाताम्‌ 1 य रक. ख, ठ, द, ट. “ज्ञीवद्विती। ३ क, ए, ठ. द, ट. जआवद्रित 1 । [०११०२०१९] भनन्दगिरिङवदीकासंवरिवर्शाकरभाप्यसमेतानि। ९७९ गोचरे वतते । न कर्मणा वर्धते नो कनीयानिति श्रतेः । छया- तपाविति चेतनाचेतनयोनिरदैश उपपचते । छावातपदत्परस्पर- विरुत्षणत्वात्‌ | तस्माद द्विसेतरज्ञारिशेच्पेयातामित्पेवं पापे बुमः। विन्नानात्मपरमात्मानाविदोच्येयााम्‌ । कस्मात्‌ । आत्मानौ हि तावभावपि चेतनो समानस्वभावो । सेख्याश्रवणे च समान- , स्वभावेभ्वेव रोके प्रतीतिर॑श्यते । अस्य गो्ितीयोऽन्वेष्टव्य इत्युक्ते गोरेव द्वितीथोऽन्विष्यते नाश्वः पुरूषो वा । तदिह ऋतपानेन रिद्धिन निशिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्वेतनः परमातेव प्रतीयते । नरक्तं गहाहितत्वद्चै- नान्न परमात्मा प्रत्येतव्य इति । गृहाहितत्वदस्यनादेव परमात्मा पत्येतन्य इति वदामः । गुहाहितत्वं त श्रुरिस्मृतिष्वक्षङृसर- मात्मन एव ईर्यते गुहाहितं गहुरेष्ठ प्राणम्‌” [ काड० १। २। १२ ] “यो वेद निहितं गुहायां परमे व्योमन्‌" [ तै छयेति । बद्धेदितीयजीवज्ञानाथ वाक्यमित्युपसंहरति । तस्मादिति । सिद्धान्वसू- चमादायाऽऽत्मानाविति प्रतिज्ञं व्याकरोति । एवमिति । इहेति प्ररुतमश्रोक्तिः। पृणतवया परवेशानर्ह ब्र कृतोऽद्िवीयं जीवस्येत्याह } कस्मादिति 1 दीद्यक्तं हेतु . माह | आस्मानौ हीति चेतमसवेन समन्वया्जवे पावरि सिदध द्वितीयत्वेन प्रस्याऽऽ- दानं युक्तमित्यथेः | वत्र किं नियामकपित्याश्ङ््य वददनादिति न्याचे। सखूपेति। टोकिकीं दिमेव द्टन्तेनाऽऽह । अस्येति। एकस्य चेवनवव द्वितीयस्यापि तद्धीस्वदेवा- सिद्धमिलयाशङ्कयाऽऽह । तदिति । त्तत्रेतथं कौकिकदशेने सतीति यावद्‌ । इहेवि वाक्योक्तिः { संप्रविपन्नां जातिमुपजीग्य निर्विशेषान्वरमरहं बुद्धिकाषवाद्जावाय- अहे पदरौरवासरमातमैव द्वितीयो जीवस्येति सूचयति । समानेति । कारकतेन बुद्ध रपि भीवसाम्यमाडूग्य तस्य बहिरङ्कत्वाचेठनस्य खमावत्वेनान्वरङ्गतवान्मवमि- त्याह । सतन इति । बहिरङ्गमपि कारकत्वमेव आयं गुहादिततलिङ्गादिाप सदत । नन्विति 1 वापि तदरेनादित्युत्तरमाह । गरहति । वद्धे स्णुटयति .। गृह- त्यादिना । परसिन्गुहाहिवत्वोक्तेस्वातर्य. वक्रुमसरुर्दित्युक्तम्‌ [ गुहाया वुद्दा- वादितं निक्षि गहरे बहविधानयेधकंटे देहं स्यितं पुराणं चिरंतनं परं विद्वा इषोदि जहावीति संबन्धः | प्रमे बाद्याकाशचपिक्षया प्ररुषटे व्योमन्यन्तःकरणाव्‌- च्छिन्ने मृताकाशे निहिवं परं यो वेद सोऽश्नुते सवान्कामानिपि सबन्धः} जन्विच्छ विचाथे निषारयेखयैः । पवेशवाक्यसगरहाथमादिपदम्‌ 1 यन्त पवेगतस्य ब्रह्मणो न -----~ ~~ ~~~ १८, ल, "तिच चे२६्‌. "योऽन्देष्य ९८० श्रीमेदेपायनप्रणीत्रह्द्मनाणि- [अ०श्प०२्‌०१्‌ २। १ ] “आत्मानमन्विच्छ गुदा पविषटम्‌'' इत्याचाघ्च । स्वै- गतस्पापि ब्रह्मण उप्रुब्ध्यर्थो देशविशेषोपदेशो न विरुष्यत इत्येतदप्युक्तमेव . । सुकृतरोकवरतित्वं तु च्छन्नित्वपदेकस्मिनिपि वृतेमानमुभयोरविरुद्धम्‌ । छायाततपावित्यप्यविरुदधम्‌ । छायातपव- त्परस्परविरक्षणत्वात्छपारित्वाषंसारि्वयोः। अवियाकृतत्वास- सारिचस्य पारमाधिकत्वाच्रासंसारितवस्य । तस्माद्वज्ञानात्मपर- मात्मनो गुहां पदिष्टो एते ॥ १९ ॥ | कुतश्च विज्ञानात्मपरमात्मानो ग्षचेते | . विरोषणाच ॥ १२॥ (३) विशेषणे च विज्नानात्मपरमात्मनोरेवं भवति । “अत्मानं रथिनं विद्धि शरदरं रथमेव तु" [ काट० ९।६।३ } इत्यादिना परेण अन्येन रथिरथादिरूपककरुपनया विज्नानात्मानं रथिनं संसारमो- क्षयोगंन्तारं कल्पयति । “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्‌" [का ०१।२।९] इतिं परमात्मानं गन्तव्प॑म्‌ । तथाते दुं । गूढमनुप्रविष्टं गुहाहितं गहरे पुराणम्‌ । अध्यात्मयोगाधिगमेन विशिष्टदेशतोति ठ्राऽऽहं । सरवति । यतत "परस्य न सुकृतलोकवतितेति तत्राऽऽह्‌| मुकृतेति । यदपि च्छायातपाविति चेवनाचेतनोक्तिरिति तजाऽऽह । छयेति । कदैलक्षण्ये तदतोरपि तत्सिद्धिरिति हेत साषयपि । अविद्येति । प्रथमश्रुवचेतनत्व- व्ञाचरमश्रुवं -गुदापवेशादि नेयमिदयुपसंहरति । तस्मादिति ॥ १९॥ --. `` धमेवि्चिष्टतया विलक्षणग्रहे बुद्धिरेव -खतो विलक्षणा भ्ोति मन्वानो हेत्वन्तरं प्च्छवि । कुतश्चेति । परमात्मासाषारणटिद्परं सूररं व्याचष्टे | विशेषणं चेति । न बुद्धिजीवयोरित्येवकाराधेः । जीवविशेषणं ` विशदयति 1 आत्मानमिति । रथि्व- | कल्पनाफं सूच्यते । संसारेति : । परस्य विशेषणमाद । स इति । जीवः सवै- -नापापेः । अव्वनः सेसारमामेस्य एारमेव 'विशिनष्टि । तदिति । व्यापनशीरस्य जष्यणः खरूपे तदिभ; । परमं कायैकारणावीतं पदं वदेव ज्ञेयं नान्य्दिलययेः । चोपतरवाक्यवत्सूवेमपि ` जैविश्वरयेरेव विशेषणा तपानवाकरये ' जीवद्वितीयत्वमीजञ- स्येवेत्याह । तथेति ` ¡ दुरदै्॑सृध्ष्मत्वाहुज्ञानं ततः एव गूढमनुप्रविष्टं गहनतां गतमीश्वरमध्यात्मयोगः परत्यगासन्येव चित्तसमाधानं वत्सहताद्राक्यादषि- गमं व्नालमकयव्यञ्जकपिततवृत्तिविरेषस्तेनादमेवेषि निध्वेय ` थरो विद्रान्हपीधपल- १८.अ. "वतेभधर२घ. "तिच प्रग ३ कड, ज, ज, चयं कल्पयति । त ४ ८, ट, वेश" ५ क, ख, "क्येऽपि जी" । [ि०्पा०सपू ०१२] आनन्दगिरिकृतटीकासंवलितंशाकरभाष्यसमेतानि । १८१ देवं मत्वा धीरो हषंशोको जहाति" [का० ९।२।१२] इति पूवै- स्मिन्नपि ग्न्य मन्तुमरतत्यत्वेनेतविव विश्नेपितौ । प्रकरणं चेदं परमात्मनः । बरह्मपिदो वदन्तीति च वक्तविश्चेषोपादानं परमा- त्मपरिग्रहे घटते । तस्मादिह जीवपरमात्मानादुच्येयाताम्‌ । एष एव न्यायः “द्वा सुपणा सयुन्ना. सखाया “ { युण्ड० ३।९।९ ] इत्येवमादिष्वपि । तत्रापि हध्यात्माधिकारान्न पाङ़तौ सपर्णावु- च्पेते । तयोरन्यः पिप्परुं स्वाद्रत्तीत्यदनरिङ्धाद्विज्ञानासा भव- ति । अनश्नन्न्योऽभिचाकशीतीत्यनश्चनचेतनत्वाभ्यां परमारमा। अनन्तरे च मच्रे तावेव द्रषटदरष्टट्यभावेन विशिनष्टि ^ समानि दृक्ष पुरूषो निमग्नोऽनीशया शोचति युद्यमानः । जष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः" [ युण्ड० ९। कषिवं संसारं यजतीत्यथेः । चकारसूचितमथैमाह । प्रकरणं चेति । नच एष्टतवा- विशेषाजीवस्यापीदं प्रकरणं तस्य ब्रह्मत्वेन प्रपिपाचत्वादृविरोधादिति भावं; । जीव- द्वितीयत्वं परस्येवेत्र हैतन्तरमाह । ब्रह्मेति । बह्मपकषे हेतुबाहुल्याहतं पिवन्ता- ` वित्य्न जीवानुवादेन तदतिरिक्तो वाक्यायोन्वयितदयेशोधनाय परात्मा प्रिपा्त इलयुपसंहरति । तस्मादिति.। उक्तन्यायमन्यज संचारयति । एष इति. । दा दुष- . णैद्यादौ सवेत्र द्विकचनस्याऽऽकारदछान्दसः । दवौ सुपणोविव सदेव युज्येते निय- . भ्यानियापकेनेति. सयुजौ सखायौ चेतनत्वेन समानस्वमावौ समानं नियम्यत्वेन तुल्यं वृक्षं छेदनयोग्यं शरीरं परिषस्वजे समाभ्ितावित्यथेः । पक्षिणो कोचिदत् प्रतीयेते न -जीवेडौ ततो नेदमुदाहरणे तत्राऽऽह । तत्रेति । वदनेन गुहां परविश- विति व्याख्यातम्‌. । आत्मानौ दीति व्याचष्टे । तयोरिति । वदशंनादित्युभयोहि- _्दसैनादिति व्याख्येयम्‌ । विशेषणाचेति -ज्याकरोपि । अनन्तरे चेति । आस्मेश्वर- [4१ कक .योस्तुल्यो वृक्षो ` देहस्त्मि्जीवो मनुष्योऽदमित्यभिनिवेशवाननीशयाऽरिचया यु- - मानस्तखमजानन्ननिशं शोचति संसारमनुभवति जुष्टं ध्यानादिना सेविते यदा ` वल्यकषैदशषायामन्यंः बिम्बमतमीशशचब्दक्षयं परत्यत्केन पर्यपि तदाऽस्येवाऽऽत्मत्वेन ष्टस्य महिमानं खरूपं प्राप्रोति ` तवश्वः दीवशोको- विगतसंसारो मवति वच हेतुरि ` तिशन्देनोक्तो बन्धरेतवि्देज्ञौनाथिना दग्वलवादित्यथैः । नचात्र जीवोक्तावन- न्नित्ययोगाहुद्धियहे चामिचाकशीरीत्यसेभवासू्वैपक्षापिदधः-। -करणे केतरत्वोपचा- क ` रादमिचाकशीतीति बुद्धावपि सिद्धतवाजीतरे चेवन्यमााद्नङनपभवाव्‌ । मुख्ये कवृ- तवे सेमदपि कतत्वोप्चारो नेति सिद्धान्वामिप्रायः } रुत्वाचिन्वया दा सुपरणेदयदे- १८ . श्रीमरैपायनपणीतब्रह्मब्जाणि- [अ०१प०२प्‌०१२] ९।२ ] इति ! अपर आह । द्वा सुपीति नेयम्रगस्पाधिकर- णस्य सिद्धान्तं भजते पेद्िरहस्यब्राह्मणेनान्यथा व्पाख्पात- त्वात्‌.। वयोरन्यः पिपपरं स्वाद्रत्तीति सखमनश्ननन्योऽभिचा- फरीतीत्यनश्वनन्पोऽमिपर्यति भ्षस्तावेतो सच्क्ष्ञादिति । सत्वशब्दो जीवः कषेत्रहनशव्दः परमात्मेति यदुच्यते । तन सच्वकषतरज्ञशब्दयोरन्तःकरणशारीरपरतया परसिदतात्‌ । तत्रैव च व्याख्यातत्वात्‌ । तदेवत्सखं येन सखप्रं परय- त्यथ योऽय शार उपद्रष्टा स॒ क्षेजज्गस्तावेती सत्व सेत्रह्लाविति - 1 नाप्यस्पाधिकरणस्य परवंपक्षं भजते । न हन शारीरः प्ेत्रन्नः कतस्वभोक्तत्वादिना संसारधर्भेणोपेतो विवक्ष्यते । कथ तर्द सवैसंसारधमीतीतो बदह्मस्वभावदेतन्यमा- . . . जस्वश्पोऽनश्ननन्पोऽभिचाकशीतीर्यनश्चन्न्योऽमिपदयति ज्ञ इति पचनात्‌ । तत्वमसि "्ेत्ज्नं चापि मां विद्धि” [भ० गी°. ९१३ । ०] इत्पादिश्चुतिस्प्रतिभ्यश्च । तावत्ता च वियोपसंहार द्रौनमेवावर्कल्पते । तवितौ सचकेत्रज्ञो न ह वा एवंविदि ष- चन रज आध्वेसत इत्यादि । कथं पुनरसिमिन्पक्षे तयोरन्यः रेवद्भिकरणोदाह्रणत्वमुक्त्वा रुत्वाचिन्तामुद्धारयवि । अपर इति । अन्यया सिद्धान्वाननुगुणतेनेवि यावत । सच्वापिति बुद्धिरुक्ता । सिद्धान्ता्थे व्याचष्टे ब्राह्म णप्रिवि - शङ्कते । सच्वेति । प्रसिद्धया परस्याह । तन्नेति । व्राह्मणविरोषाच म ` तदन्यथा व्यस्येयमित्याह । तत्रैवेति । प्रकवं ब्राह्मणं सपतम्यथे - सखन्यास्यानानन्तर्यमयशब्दार्थः । सखस्य करणच्वारषेवज्ञस्य कृतान्न तयोरे .. क्यमिल्यधैः । तावेतौ करणत्वेन कृत्वेन च भिन्नावियथः | सिद्धान्वामजनेऽपि पवैपकषग्गेषा मनेतेलयाशङ्ब्धाऽऽह । नापीति । दितीयस्य ब्रष्मरूपेणेव प्रविपादना- दिवि दहेवुमाह्‌ । न हीति । अत्रेति मन्नवाष्ठणोक्तिः | नचायं वाक्यार्थो न युक्तः श्रुविस्णविसिद्धत्वादिलयाह्‌ | तक्वमिति । इवश्च जीवस्य ब्रह्मत्वृ्टिरनेधेयाह । तावतेति । मश्रन्यास्यामात्रेण वि्योपसंहारदशेनं जीवस्य ॒बह्मतवोपदेशे षरे न ` स्क्षेबचविवेकमत्रेण भेदृषियो मिथ्याधीत्वादिदयथैः । अविद्याध्वस्िफोक्तिरपि ष्वात्मवाज्ञानमिह गमयदीलयाह । न हेति । जीवस्य व्रह्मत्वोक्तिपरागिदं वाक्यमि- सयत्र शङ्ते । कथमिति । बुदधभोक्तुचोक्तावतात्पयत्न ठत्नोपपत्तिरन्ेष्यत्याह्‌ । ` १ क. ड. ययुच्येत 1 ज. ट; यदुच्येत । २ ङ. अ, "दिसं ३ ड, ज, "मोपेतो । ४ ,ज, कृत्प्यते । ५ छ. ` योरे" । 414 [भ०पा०२सू०१२] आान्दगिरिङतटीकासंवरितिशां करभाष्यसमेतानि । १८३ पिप्प स्वाद्रत्तीति सच्वमित्यचेतने सखै भोक्तरववचनमिति । ` उच्यते । नेयं श्रुतिरचेतनस्य सत्वस्य भोक्त वक्ष्यामीति प्र- ततां । कि तहिं चेतनस्य कतनज्ञस्पाभोक्तृतवं बह्यस्वभावतौं च व- कष्यामीति । तदथं सुखादिविक्रियादति सखे भोक्तत्वमध्यारोप- यति । इदं हि कृत्वे भोक्तृत्वं च सत्वकषेनज्ञयोरितरेतरस्वभावा- विवेकटढ़ृतं करप्यते । परमार्थतस्तु नान्पतरस्यापि . संभवत्यचेत- नत्वात्छच्वस्याविक्रियताच्च क्िजन्ञस्पाविद्यापत्युपस्थापितस्वभा- वत्वाञ्च सखस्य यतरा न सभवति । तथाच श्रुतिः “वत्र वा अन्यदिव स्यात्तत्रान्योंऽन्यत्पदयेत्‌” इत्यादिना खप्रटहस्त्या- दिव्यवहारवदविद्याविषय एव कठंत्वादिव्यवहारं दर्शंयति । “यत्र त्वस्य स्वैमारमेवाभृत्तस्केन कं पर्येत्‌" [ व्रह० ४।५। १९५ ] इत्यादिना च विवेकिनः कतंत्वादिव्यवहांराभावं दशयति ॥ १२॥ (३) उच्यत इति । क तरिं श्रतेस्तातप्ये दत्राऽऽह । किं तर्हीति । इतिपदं मवृ्तेषि र्वेण संबध्यते । का तरद बुदधर्मोक्तत्वापियो गविस्वनाऽऽइ । तदथेमिति । जीवस्य न्यत्वसिदधेचथौपिति यावत्र । चेवन्यच्छायापन्ना षीः सुखादिना परिणमते तत पुरु- षोऽपिं मोक्तृत्वमिवानुमवापि न वखत इति वक्ुमध्यारोपयतीत्युक्तम्‌ । कुंत्रत्यं मोक्त- वं बुद्धावारोप्यते तजाऽऽह । इदं हीति । नहि भान्वेरभान्तिपूवंकचं दण्डस्यापसु वक्रतावदित्युक्तं प्रमाथेतपिवाति । ससस्य वस्तुतो भोक्तृत्वामावे हेत्वन्तरमिति । मिथ्याभोक्तृतवे मानमाह । तथाचेति । यत यस्यामविचावस्यायां वशब्दो निश्चया रपोऽन्यदिवाऽऽमासमूवं नानात्वं टं स्यात्तवाऽऽव्ियकतुद्धग्यादिसंवन्धदन्यो भू- त्वाऽन्यच्कषुषा प्रशयेदन्यच श्रोत्रेण शृणुयादिलययेः । उक्तवाक्यतात्मयेमाह । स्वप्रे- ` ति । वस्तुतो मोक्तत्वामवे श्रुतिमाह । यत्र चिति । यस्यां विचावस्थायामस्य वि~ दुषः सव पूण ्द्ेवामूततत्राविचक्षये मेदभमामावादारन्कमेणा कोयेकरणय्यापरेऽपर खगरव्यापारानमिमानत्केन करणेन कं विष्यं कः कती पद्येदित्यक्षिपः ॥ अनेनापि वाक्येन श्ुत्युक्तमथेमाह । विवेकिन इति । एवं जीवस्य मोक्तृत्वादे- विभ्यालात्तदपोदैन वस्य बह्मतामाह पैङ्धिवाश्षणमिति पूर्वोत्तरपक्षाननुगुणत्वादनुदाः इरणव्वेऽपि छच्वाचिन्तया दो युपणेत्यादीहोदाहवमर्‌ । वचामपर्वे प्रत्यग्ब्रहमण्य-. न्वतम्‌ । ऋतं पिबन्ताविति तु जीवद्विवीये परस्मिन्निति स्थितम्‌ ॥.९२ ॥(३.) १ज, न्ता किमिति त २३.ज.ट. ^्तां व ३क.ङ, ज. ज. ट. "वंस ४ क. ड. - ॥। न कक । ७६ 9 . जहार वारयति-। ५ ख. “सिद्धिस्तरयै। ६ क. ख. ठन्ड, ट, व्रह्माऽऽस्वा । ७ ठ.ड. द वकार 1 , < ठ, द, इ, “्षानु 1 १८४ श्रीमहैपायनप्रणीतत्रहमसूज्राणि- [जि०पा०रप्‌०१३] अन्तर उपपत्तेः ॥१३॥ "य एषोऽक्षिणि पुरुषो दश्यत एष आत्मेति होवाचैतदग्रतमभ- मेतद्रद्यति । त्यचप्यस्मिन्सपिवोदकं वा सिश्चति वतभनीं एव गच्छति” [ छा° ४।१५।१ ] इत्यादि श्रूयते । तत्र संशयः किमयं प्रतिविम्बात्माऽक्ष्यधिकरणो निरदिर्यतेऽथं विज्ञाना- त्मोत देवतात्मेन्द्रिपस्याधिष्ठाताऽयवेश्वर इति । फ तावत्पाप्रम्‌ । छायात्मा पुरूषपतिषप इति । कुतः। तस्य ददयमानत्वपरसिद्धेः । य एषोऽक्षिणि पुरूषो दर्यत. इति च प्रसिद्धवहु पदेशात्‌ । विज्ञानात्मनो वाऽयं निदेश . इति युक्तम्‌ । स हि चक्षुषा रूपं परयंश्चप्षषि संनिहितो भवति । आत्मशबव्दश्वास्मिन्पक्षेऽ- लुको भवति । आदित्यपुरुषो वा चक्षपोऽनुग्राहकः प्रतीयते । ((र्रिमभिरेषोऽस्मन्प्रतिष्ठितः”' [ व्रह० ५।५।२ ] इति श्रतः। .पिवन्वारिति द्विचश्चत्या चेतनेन वुल्यजीवपरदटयनुसाराचैरमश्रुवा गुहापरवे- शादयो नीवास्तांई दश्यत इति पत्यक्षत्वोकत्या छयात्मगत्यनुरोषाद्मृततादयः स्तुत्या कयंचिन्नेय! इत्याशङ्न्याऽऽह । अन्तर इत्ति । उपकोसलरवि यावाक्यमुदा- रपि | य इति । छायां निरसितुं विशिनष्टि । एतंदिति । क्रियापदेनेतिपदं संब- ध्यते | स्थानस्य व्रह्मानुरुप्यमाह । तदिति । वत्नी पर्मस्थाने । एतं संयद्वाम इत्यादि गरहातुमादिपदम्‌ | दंशैनस्व टोकिकित्वशाघ्रीयत्वाभ्यां संशयमाह । तत्रेति 1 तदुक्तिसमावनाथ विशिनष्टि । अक्षीहि । देवतां संमावयितुमिन्द्रियस्येतिं । जात्- राब्दातपक्षद्रयमाह । अथेत्यादिना । पमयमश्र॒तवशाचरमश्ुतं नेयमिति पूतरन्यायेन ` विमृश्य पूवपक्षमाह । किमिति । उक्तश्ुतेः सविशेष - बह्मण्यन्वयोक्तेः श्रुयाद्िसग- तयः । पवेपक्षे छाया््मोपास्ित्रेष्योपरस्तिः सिद्धान्ते फलम्‌ । अमृतवादेरयोगान्न च्छायात्मेवि शङ्कते । कुत इति । मनो व्रध्ेयादिवदि विब्दाशिरस्कत्वेन वाक्यस्या- विवक्षिवायेतवं मत्वाऽऽह । तस्येति । तथाऽपि कथं छायात्मनि वामनीदादिकमिया- दाङ. चाक्षुपत्वस्यान्यतायोगादुपक्रमरंस्या तदपि स्तुत्या नेयमित्याह । घ इति1 भसिद्धवदुपदेशश्वाक्षपतोक्तिर । चकारः राङ्कानिरासी । संभावनामात्रेण पक्नान्तर्‌ माइ । विज्ञानेति । वस्य सैदेदसाधारण्यात्कुतोऽक्िस्थानत्ं तत्राऽऽह । स हीति। संनिषिमानस्यातिप्रस्गितवमाश्धन्च हेत्वन्तरमाह । आत्मेति । संमाधितं पक्षान्तर माह । आदित्येति । तस्य चक्षुपि विज्ञेषसंनि्िं सूचयति । चश्रुष इति । तस्य तस्मन्नुग्रादकत्वेन संनिधौ मानमा । रदिमभिरिति । एतदमृतमित्यादि कल्पदये १ के.ज, ट. "वावि २@. शच चरट्‌, उ. ट. "ट्त -मिररपा०२सू०१३] आनन्देगिरितदीकासंवल्तिशांकरमाप्यसमेतानि 1९८५ -अगूतत्वादीनीं देवतात्मन्यपि कर्थचित्संभवात्‌ । नेश्वरः स्थान- ` विशेपनिर्दैशादिष्येवे पापे घ्रूमः | परमे्वर एवाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इति । कस्या । उपपत्तेः । उपपद्यते हि-परमे- श्वरे गुणजातमिहोपदिर्यमानम्‌ । आत्मत्वं तावन्युख्यया षृर्या परमेश्वर उपपथते । स आत्मा तच्वमसीति श्चुतः ! अम- , तत्वाभयत्वे च तस्मिननसकृच्छृतों श्रूयेते । तथा परमेश्वरानु- खपमेतद्षिस्थानम्‌ । यथा हि परमेश्वरः सवेदोषेररि्ोऽपहत- .पम्मत्वादिश्नवणात्‌ । तथाऽक्षिस्थानं सवेरेपरहितयुपदिष्टं त- -चदप्यस्मिन्सर्पिवादक वा सिञ्चति | वत्मनी एव गच्छतीति "चुतः । सयद्रामत्वादिगरणोपरेशश्च तस्मिनवकल्पते । “एतं संयद्वाम इत्याचक्षते । एतं हि स्वणि वामान्पभित्तयन्ति । एष कथं तदाह्‌ । अमतस्वेति । जीवपक्षसंयहार्थोऽपिशब्दः । कथेचिदित्योपचारिकोक्िः। तेषां मुर्यत्वासतमवादीश्वरो ग्यवा पित्याशङ्य प्रथमदष्टलिङ्गविरोषान्भेवमित्याह्‌ । नेति । सुखविरिष्टबरह्मपकरणं नास्तीति कुत्वाचिन्तया प्रां पक्षमनुमापष्य सिद्धा“ न्तमुत्थाप्य प्रविज्ञाथमाह । एवमिति । उक्तेषु पक्षान्तरेषु नियमासिद्धिरित्याह । कस्मादिति । हेतुमादाय ग्याकरोति । उपपत्तेरिति । इरेत्यक्िपुरुपोक्तिः । उपपत्तिमिव स्फोरयति । आरमत्वमिति । गोणमुल्ययोमख्ये संपत्ययन्यायं सूचयति । ग्रख्ययेति । तजाऽऽत्मतस्य मुख्यत्वे गमकमाह । स इति ईेश्वरपक्षे हेत्वन्तरमाह । अमरतत्वेति । ईश्वरपक्षे हेतन्तरमाह । तथेति । अगृत- स्वादिवदित्यथेः } आनुकूल्यमेव स्फोरयति । यथेति । तत्त ोके यद्यपि यद्पि किंचिदस्मिननक्षिणि सर्पिधेतमुदकं वा सिश्चति क्षिपति तत्सव वत्मनी पक्ष्मस्थाने एव गच्छात्त तेन न किप्यते चक्षुरित्यथेः । इति ह स्मोपाध्यायो वदवीत्यादाविपिशब्द - स्योक्ताथोवच्छेदेनोक्तियोगिनोऽथेपरत्वद्ेरिप्ि दोवाचेयवापीतिशब्दस्याथावच्छेदे- नोक्तियोगादथेपरत्वदेरात्मन्रह्शरुतिभ्याममृतत्वादिरिङ्घा्च दश्यत इति च्छायातम- िद्ः बाध्यमियथैः । क््चोपक्रमस्यैकलिङ्गाद्राक्यशेपस्थानेकलिद्धानि बलवन्ति सवाद्स्य तात्यंहेतुत्वादित्याह । संयदिति । कुतोऽस्य सयद्वामत्वं तनाऽऽट्‌ । एतं हीति । वामानि कमेफलान्येतमक्िपुरूपं हेतुमातनित्यामिसंयन्लु् यन्ते सवेफलो- दयहेदुरयमित्यथेः । वामनीरप्ययमेव पुमानिलाह्‌ । एष इतति । तदुपपादयति । १क, ङ, अ, ज, धनां च दे २ ज. नणकच्छये ३ कृ. ड, ज, ज. ट, 'पाप्मादि1४्क्‌ ज, ज, द्धामादि मछ, तं पवैप ६ छ. श्ञाताया - द, १८दे श्रीमेदेपायनप्रणीतन्रह्मपत्राणि- [अण०श्पा०र्स्‌० १०] उ एव वामनीरेष हि सर्वाणि वामानि नयति। एष उ एव भामनी- रेष हि सवषु ठोकेषु भाति" { छा० ४ । १५। २ ] इति च। ` अत उपपत्तेरन्तरः परमेश्वरः ॥ १३ ॥ क स्थानादिन्यपदेशाच् ॥ १९ ॥ कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽष्ष्यल्पं स्थानयुपपद्यत इति } अन्नोच्यते । भवेदेषाऽनवछृषिय॑येत्देवेकं स्थानमस्य निर्देष भवेत्त्‌ । सन्ति हान्यान्यपि पए्रयिव्यादीनि स्थानान्यस्य निदिष्ठानि यः एथिव्यां तिष्ठन्‌" [ बृ° ३७1३] इत्या- दिना । तेषु हि च्ुरपि निर्दिष्टं यश्चक्षुषि तिष्ठनिति । स्थाना- दिम्यपदेशादित्पादिग्रहणेनेतद््ंयति । न केवरं स्थानमेवैक- मनुचितं ब्रह्मणो निदिश्यमानं दश्यते । किं तदि नामरूपमिस्पे- वेजातींयकमप्यनामरूपस्प ब्रह्मणो ऽनुचितं निर्पिस्यमानं ₹्य- ते । “तस्योदिति नाम दिरण्यरमश्चुः" [ छा० ९।६।७। £ ] इत्यादि 1 निगणमपि सद्र नामषूपगतेणेः सगुणमु- पासनार्थं तत्र तन्नोपदिरयत इत्येतदप्युक्तमेव । स्वेगतस्पापिं ब्रह्मण उपरट्घ्यर्थं स्थानविशेषो न विरुध्यते शारग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४॥ | एष रीति । वामानि शोभनानि छोकं मापयति लोकस्य स्वैशुमप्रापकोऽयमिलयथेः । भामनीरप्ययमेवेत्याह । एष इति । मामानि भानानि सवैर नयतीति भामनीरयमेव प्रकाङकः स्वैत्रेयथैः । तदैव स्फुटयति । एष हीति । प्रथमश्ुतस्यापि चरमश्रतेर्‌- -नकैरन्यथयितव्यत्वमुपसंहरति । अत इति ॥ १३ ॥ ूर्वैपक्षबीजं दूषयति । स्थानादीति । स्थानान्यादयो येषां नामरूपाणां तेपां व्यपदेशान्न परस्याक्षिस्यानत्वानुपपत्तिरिति योजना । याद्तामम्भीषिसि स्थानिनः स्थानं महद्ृष्टमिति शङ्कते । कथमिति । व्योन्नः सृचीपाश्ञादिवदक्ष्यारिस्यानचं महतोऽपि परस्य स्यादित्याह । अत्रेति । एवंजातीयकशब्दैन गुणजातं गृहीतम्‌ निगेणस्य गुणसंवन्धोक्तिरम्ययुक्ता तत्कथमनेकदुवैटपकटनमेव समा्िरियाशङ्कया- . ऽऽह । निगणमिति । चकाराथमाह । स्वति ॥ १४ ॥ | क, _ = 0 १ ड. ज. ज. ट. शवयत्पस्या। २ क, ड. ज, ज, "णो निर्दिर्यते" । ३ छ, “स्मनिधि। {भ ० पा०रसू०१५] आनन्द्गनिरिकृतरीकाप्वल्तिश्ं करमाष्यसमेतानि । ९८७ सुखविरिष्टाभिधानादेव च ॥ १५ ॥ भपि च नेवात्र विवदितव्यं फ बह्मास्मिन्वक्रयेऽभिधीयते न वेति । सुखविशिष्टाभिधानादेव ब्रह्मं सिद्धम्‌ । सुखविशि ह ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तं प्राणो ब्रह्यकं ब्रह्म खं बरद्येति। तदेवेहामिहितं प्रकृतपरिग्रहस्य न्याय्यत्वात्‌। आचार्यस्तु ते गातं वक्तेति च गतिमान्ाभिधानपतिज्ञानात्‌ । कथं पुनवांक्ोपक्रमे अुखविरिष्टं ब्रह्म विज्ञायत इति । उच्यते । प्राणो ब्रह्म कंब्रह्यखं बरहयत्येतदम्रीनां दचनं श्रुस्योपकोस्ररु उवाच । विजानाम्पहं यत्पणो ब्रह्यकंचतुखं च न विजानामीति । तत्रेदं परतिवच- नम्‌ । यद्वाव कं तदेष सं यदेव खं तदेव कमिति । तत्र ंश- ब्दो भूताकारो निषूढो रोके । यदि तस्य विशेषणत्वेन कशब्दः शखवाची नोपादीयेत तथा सति केवर भूताकाशे ब्रह्मशब्दो नामादिण्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यत्‌ । तथा कंशब्दस्य विषयेन्द्रिपसपर्कजनिते प्षामये सखे प्रिद्धत्वा- प्रकरणादि ब्रह्मैवात्र यद्यमियाह । सुखेति । हेत्वन्तरपरं सूचमिति सफोर- यितुं चकाराथमाह । अपि चेति । तद्व वक्तं प्रविजानीे | नेवेति । विवादस्या- कायैखे हेतुमाह । सुखेति । ब्रह्मणो विशिष्टस्योपकमस्थस्याक्षिवाक्येऽपि मिवैशादक्ष्याघारस्य पसो बरह्मतेलुक्तमेव विवृणोति । सुखेत्यार्दिना । पकरान्तत्वेऽपि बरह्मणोऽक्िवाक्ये कि जाप तदाह । तदेवेति । प्रकुतपरिहस्याक्षिवाक्ये यच्छब्दे मति शेषः । दृश्यत इति लिङ्गोपनीच्छायामार्थो यच्छब्दः । लिङ्गस्य प्रकरणा- दरकीयस्त्वादिदयाशड्ग्य तथात्वे वाक्यमेदाद्रतिमात्रोक्तिशषाचकवाक्यत्वाकाङक्षायां तदापादकपकरणस्य लिङ्ाताबस्यादङ्तं वैव यच्छब्दोक्तमित्याइ । आचारयं- स्तिति । उक्तं व्यक्तीकतुं शङ्कते । कथमिति । वन ब्रह्मो्ि.वकतुमुपक्रमं दशयति । उच्यत इति । प्राणस्य सूत्रात्मनो बृहयादुकतं व्रह्मत्वं कथं पृनरर्थन्द्रिययोगजं सुखं खं च भूताकाशं तद्रद्यतति ज्ञातुं शक्यमित्याद । एतदिति । शङ्ायामुत्तरम्‌ । तत्रेति । प्रत्येकं ब्रह्मत्मजनानरो मियेवैकि्योक्तौ कथं षीरित्याशङ्च खंशन्दस्ये- तरव्यभिचारे दोषमाह । तत्न खमिति । प्रहीकों नामाऽऽश्रयान्वरप्रययस्याऽड- अयान्तरे क्षेपः । नचायं तदुपदैशः । अप्ररीकालम्बनान्नयत्ौवि न्यायेन ॒वक्ष्- {4.2 माणगतिषिसेषादिति भावः] कंशब्दस्यापीतरव्यभिचारे दोषमाह । तयेति । क्षयिव १ कृ. ब्रह्येति कं ।! २ छ. "यसंवोगजन्यं सु ९८८ ` श्रीमहेपायनपणीतव्रहमप्चनाणि- [अरश्पा०रम्‌२१५] त्‌ । पदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत रोकिकं मखं ब्र्यति प्रतीतिः स्यात्‌ । इत्तरेतरविरेपितो तु कंसंशब्दौ खुखा- त्पकं व्रह्म गमयतः} तत्र द्वितीये ब्रह्मशब्द ऽनुपादीयमाने कं सं ब्रहमर्येवोस्पमाने कंडाब्दस्य विशोषणचेनेवोपयुक्ततवात्छख- स्य॒ गुणस्याध्येयत्वं स्यात्तन्मा भ्र दित्युभयोः कंखंशब्दयोत्रंह्य- शब्दशिरस्त्वं कं व्रह्म खं व्र्येति | इष्टं हि सुखस्यापि गुण स्य॒ गणिवद्धयेयत्वम्‌ । तदेवं वाक्योपक्रमे शुखविरिष्ट व्रह्मोपदिष्टम्‌ । प्रत्येकं च गाहपत्पादयोऽग्रयः स्वं स्वं महिमानयु- पदिर्येषा सोम्य तेऽस्मद्वियाऽऽत्मविद्या चेत्युपपंहरन्तः पूर्वत्र परह्य निर्दिष्टमिति ज्ञापयन्ति । आचार्यस्तु ते गतिं वक्तेति पारवदरयादिं वाऽऽमयः 1 नच तस्मिन््ह्मदषटिरुक्तन्यायादिलयेः । व्यतिरे दोप- मुक्त्वोभयरे गुणमाह । इतरेतरेति । अयेयोरविरोपितत्वेन शब्दरावपि विेपिता- वक्त । कंशब्डेन विरोपिवो हि खंशब्दो भूवाकाशे यक्त्वा तद्रुणयोगाद्रघ्नागि वतेते। कमपि खेन विशेषितं निरामयं भवति 1 तथाच यथोक्तौ शब्दावनवेच्छिन्नसुखगुणकरं ज्य गमयित्वा चरितायोवित्यथेः | एकस्येव बह्मणो ध्येयत्वाद्ह्यपदाम्यापनो वृषे्या- दाङ्कचाऽऽढ । तत्रेति । विशेपणत्वेनाऽऽकाडविशेषणापैकववनेति यावर । उपरि प्रयो- गाद्भद्मषदं रिरो ययेति व्रह्मरिरसी वयोमोवे त्रष्ठश्िरस्तम्‌ । सुखस्याध्येयत्वभवास्तु को दोप इयाशङक्याऽऽह । इष्टं हीति । मार्गोक्त्या सगुणवियात्वदृरिदथैः | बघ्षणः रक्रान्तत्वमुतवोपसेदरति । तदेवमिति । तत्रैव हेत्वन्तरमाह । प्रत्येकं चेति । उपकोसलं गा्प्लयोऽनुश्चास पृरथिन्यभिरन्नमादित्य इतीमा मे चतस्तस्वनवो य ` एप दित्थं पुरूषो दश्यते सोऽदमस्मीवि । भन्वाहायेपचनोऽपि वदनु- शासनमकरोदापो दिशो नक्षचाणि चन्द्रमा इति मे तनवो यः एप चन्द्र मा पुरुषो दश्यते सोऽहमस्मीति । आदवनीयोऽगरे वदनुशासनं रुतवान्पा- ण आकारो दीर्वियुद्िति मम तनवो य एप व्िचयुवि पुरुपः सोऽहमस्मी- स्येवमेते पत्येकम्रयः स्वं स्वं महिमानं विमूति रयिन्यादििस्तारमुक्तवैपा सोम्यः ते तुभ्यं प्रत्येकमुक्ताऽस्मद्विचाऽिविपया पूर्वं च सेमूय प्राणों व्रघ्ेयादिनाऽऽत्पवियो- क्ताऽस्माभिरियुपसंदरन्वो व्रह्मोपक्रमं दरुयन्तीदयथैः । अथिवाक्ये व्रद्मोक्तमपि किमि- लाचायेवाक्येऽनुवरेते वक्तृमेदादथेमेद पिदधेरिलारङ्कयाऽऽर । आचायेसितिति । द- तृमभेदेऽप्येकवाक्यता साकाड्क्षत्वाूरवोत्तिर्‌वाकययेोरेका्थतं वक्यैक्यसभवे वद्वेदस्य- १६,पुतरी > खर "दि चऽऽम। [भ ०१पा०रमू ०.१६] आनन्दगिरिकरतटीकाक्षवशितशांकरभाष्य्षमेतानि। १८९ च गतिमात्रामिधानप्रतिज्ञानमथान्तरविवक्षां वारयति ¡ यथा पुष्करपखस्च आपो न शिष्यन्त एवमेवेविदि पपं कमं न छ्िष्य- त इति चाक्िस्थानं पुरुषं विजानतः पपेनातुपघातं ब्ुवन्नि- स्थानस्य पुरुषस्य ब्रह्मत्वं दुर्थयति । तस्मास्मकृतस्यैव ब्रह्म णोऽप्षिस्थानतां संयद्वामत्वादिगुणतां चोक्तवाऽधिरादिकां त- द्विदो गतिं वक्ष्यार्मत्युपक्रमते । य एषोऽक्षिणि पुरूषो टश्यत एष आत्मेति होवाचेति ॥ १९॥ श्चतोपानेषरकगयमिधानाच ॥ १६ ॥ इतश्वाक्षिस्थानः पुरुषः परमेश्वरो यस्माच्छूतीपनिपत्कस्य श्रुत- , रहस्य विज्ञानस्य ब्रह्मविदो या गतिर्दैवयानाख्या प्रसिद्धा श्रुतो : “अथोत्तरेण तपसा ब्रह्मचथण श्रद्धया विद्ययाऽऽत्मानमन्वि- ष्याऽऽदित्यममिजयन्ते । एतद्रे भाणानामायतनमेतदमतमभय- मेतत्परायणमेतस्मानन पनरावतेन्ते” [ म्रश्च० १९।१० ] इति स्यरतावपि “अग्िज्यातिरदः यङः षण्मापता उत्तरायणम्‌ । ततन परयाता गच्छन्ति बह्म ब्रह्मविदो जनाः” [ भ० गीं ८ । २२ , - योगादियथेः । फलोक्तेरपि धिद्धमक्षिस्थस्य बरह्मत्वमिलयाह । यथेति । पररूप रुषवि- , दो {हि पपा्नुपहतत्वं फलमुक्तं तच वदयिगमाधेकरणे बह्मधियोऽभिषास्यते वेना- स्य ब्रह्मवमिद्यथेः । आचार्येण गतिमाने वाच्ये किमिलययिकं ` सोऽभिदधीवेयाश- इन्यापेक्षिवं प्रयित्वा गतिवोच्येत्युपसंहरन्नाह । तस्मादिति । पूवोपरालोचनायमे- कवाक्यत्वनिश्वयादिंयधेः ॥ १५ ॥ . प्रकरणादक्षिस्यस्य बह्यत्वमुक्त्वा छिङ्कादपि तथेत्याह । श्रुतेति । श्वा संवृत्तोप- निषृद्रहस्यं ज्ञानं यस्य स तथा तस्य या दैवयानारूया गतिरागमषिद्धा वस्याश्चाषुष- पुरुषवेदिन्यमिधानाततद्रहयतेत्यथेः । चकाराथेमाह | इतश्चेति । अवरिष्टं व्याचष्टे | यस्मादित्ति । या गतिः श्रौ स्यृतौ च प्रसिद्धा भेवेहामिधीयमानेति संवन्धः | भ्रु विमाह । अथेति । देहपातानन्तयैमथशन्द येः । तपोव्रह्मचयांद्यपायेनाऽऽत्मानमनुपं- धाय तद्वियया ध्यानाख्यया हेतुनोत्तरमागेमविरादुपलक्षितं प्राप्य तेनाऽऽदित्यद्वारा . कार्यं बरध्षाऽऽपवन्तीत्ययैः । बरह्म विशिनष्टि । एतदिति । व्यष्टिसमषटिकरणात्मकं हैरण्यग पद्भित्यथैः | तस्येव वास्तवं रूपमाह । एतदिति । उक्तविशेषणिद्ध चर्थ हेतुमाह । एतस्मादिति । गतिविषयां श्रुतिमुकला स्प्रतिमाद । अशनिरिति । अ- स्यादिरुब्देरापरिवाहिक्यो देवता शन्ते । पथ्यन्तरादत्र विशेषमाह ! तत्रेति । पथो १९० श्रीमहेपायनप्रणीतव्रह्मसत्नाणि- [अणश्पा०२स्‌०१७] इति सेवेहाश्षिपुरुपविदोऽभिधीयमाना दश्यते । ^ अय यदु चेवास्मिञ्शष्यं कर्दन्ति यदि च नादिषगेवाभिसंभवन्ति"” इर्युप- क्रम्य “आदित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स ेनान््रह्य. गमयत्येष देवपथो ब्रह्मपथ एतेन प्रत्तिपद्यमाना इम मानवमावर्तं नाऽऽवतंन्ते'"' [० ४ । १५ । ५] इति । तदिह वरह्मविंद्रिपयया प्रसिद्धपा गत्पाऽत्निस्यानस्य ब्रह्मं निश्री- यते ॥ ९६ ॥ = अनवस्थितेरसंभवाच नेतरः ॥ १७॥८ ¢ ) यत्पुनरुक्तं छायात्मा विज्ञानात्मा देवतात्मा वा स्यादक्िस्थान इति । अत्रोच्यते । न च्छापात्मादिरितर इह ग्रहणमरंति । कस्मात्‌ । अनवस्थितेः । न तावच्छायार्मनश्चक्वुषि नित्यमव- स्थानं संभवति । यदैव हि कथ्ित्पुरुषश्चक्षरासीदति तदा चक्षुषि पुरुषच्छाया रदश्यतेऽपगते तस्मिन द रयते । य एषोऽक्षिणि देवयानस्य प्रामाणिकत्वेऽपि प्रकते किमायावमित्याशङ्कन्योक्तय्‌ । सेवेति । इदेव्युक्ता शरुविमाह । अथेति । देदपावानन्तयेमेवायेत्युक्तमासिनुपासके प्रारब्बकमेस्माप्त्या मृते यद्वि पत्रा ज्ञाव्यो वा शन्यं शवसंवृन्धितस्काराद्विकमे कुवैन्ति यदि वा न द्विवाऽप्यग्राविहवधीफलस्विऽतिरमिमानिनीं देवतां. प्राष्ुवन्ति तदाह । यदु चेति । आर्चिपोऽदर्दैवतां ततः शुद्धपक्षदेवतां वतः पण्मासोपठक्षितोत्त- रायणदेववां ततः सैवत्परामिमानिनीं देवतां ततश्चाऽडदित्यं॑ ततश्चन्द्र वतो वि- सु तमाघ्रुवान्वि । तत्तत्र स्थितानुपासकान्वद्लोकादागत्यामानवः पुरूष गन्तव्यं घ्न ॒प्रापयवीत्यादं । इत्युपक्रम्पेति । देवेनेतृमिरषिष्ठितः पन्या देवपथो वर्णा गन्वन्यत्वेनोपलक्षितो वह्मपथः । एवेन पथा कार्यं व्रह्म प्रतिपद्यमाना; पुनरिमं मनोः सभं जन्ममरणाच्रृ्तियुक्तं नाऽऽववेन्ते न प्रविञ्चन्वीत्याह । एष इत्ति 1 तयाऽपि प्रकते क जातं तदाह | तदिति । प्रकरणमिरेत्युक्तम्‌ ॥ ५९ ॥ पिद्धान्वमुपपाच परोक्तं प्रत्याह । अनवस्थितेरिति । वद्याकवुं व्यावत्यमनुकी- सैयति । यदिति । सृनमुत्तरत्वेन योजयि । अत्रेति । इहोपि स्थानं वाक्यं चोक्त म्‌ । प्रश्नपतेकं देतु छायास्माने व्याचष्टे । कस्मरादित्ति ¡ उक्तमन्वयन्यतिरेका््यां व्यनक्ति । यदेति । लचक्षुपि निदं संनिध्यंमविऽपि यत्र कापि चछायातमनः संम- वादुषास्यतेत्याश्ुचाऽऽह । य इति | दश्यत इत्युक्ते सेनान्येन वेत्यविशेषाचरमशरु- १ ड, ज,.ज्‌, एताच्त्र २ क, ज, शष [अरश्पा०२स्‌० १७] भनन्दगिरिकृतटीकासंवलितिशांकरभाष्यसमेतानि। ९९१ पुरुष इति च श्युतिः संनिधानोरस्वचध्षुषि दश्यमानं परुषयुपा- स्पत्वेनोपदिशति । न॑चोपार्बनाकारे छयाकरं कंचित्पुरुषं च- षःसमीपे संनिधाप्योपास्त इति युक्तं फर्पयितुम्‌ । “ अस्येवं शारीरस्य नाशमन्वेष नदयति "“ [ छा० ८।९।१] इति शयुतिश्छायात्मनोऽप्यनवस्थितत्वं दञ्चयति । असंभवाच । त- स्मिननग्रतत्वादीनां गुणानां न च्छायात्मनि प्रतीतिः । तथा षि- ज्ञानात्मनोऽपि साधारणे कृर्छशरीररोन्द्रियसवन्धे सति चश्वष्ये- वावस्थितत्वं वक्तं न शक्यम्‌ । ब्रह्मणस्तु व्यापिनोऽपि दष्ट उ- परुष्ध्य्थो हृदयादिदेशषविशेषसंबन्धः । समानश्च विज्ञानातमन्य- प्यमृतत्वादीनां गणानामक्षभवः । यद्यपि विज्ञानात्मा परमास्म- नोऽनन्य एव तथाऽप्यव्रिद्याकामक्कृतं तस्मिन्मत्येत्वमध्यारो- पितं भयं चेत्यग्रतसाभयत्वे नोपपयेते । संयद्वामत्वाद यश्चैतस्मि- न्ननेः्व्यीद नुपपन्ना एव । देवतात्मनस्त॒ ररिमभिरेषोऽसिमिन्पति- छित इति श्तेः । यद्यपि चक्षुष्यवस्थानं स्पात्तथाऽप्यात्मवं तावत्न संभवति पराग्रपत्वात्‌ । अम्रतत्वादयोऽपि न संभवन्त्यु- त्पत्तिप्रर्यश्रवणात्‌ । अमरत्वमपि देवानां चिरकाखवस्थाना- पेक्षम्‌ । देष्वथमपि परमेश्वरायत्तं न स्वाभाविकम्‌ । भीषाऽस्मा- पत्वा प्रथम्चतमाक्षे खकीयमेव युक्तं संतिषेः खस्मन्नतिशयारित्याह । संनिधाना- दिति 1 तहिं पुरुषान्तरं संनिधाप्य खचक्षषि तद्ृश्यस्योपास्यता स्यादित्याशङय गौरवान्नेयाह । नचेति । युक्त्याऽनवस्थिततवमुकत्वा तत्रैव श्रतिमाह । अस्येति । छायाकरस्ये्यैः । आनन्तयौरपोऽनुशब्दः । एषशब्द्श्छायात्माथेः । हेतवन्तरमादाय व्याख्याति | असभवाचेत्ति । जीवनिरापेऽप्यनवप्थितिं व्याचटे । तथेति । छया- त्मवहित्यथैः । न 1 तस्य चकषुष्येव व्यक्तियोग्यता येन तवोपात्तिर्विनाऽपि स्थान- विशेषमहमिति व्यक्तेरित्यथेः। तह बह्मणोऽपि सवै सान्न चक्ुष्येव स्थितिस्तचाऽऽ- इ । ब्रह्मणस्तविति । दृष्टः ्रताविति शेषः । हेत्वन्तरं ज विऽपरि योजयति । समान्‌- शरेति । जीवस्य बह्ममिदात्तजामृतत्वादि स्यादित्याशङ््याऽऽह । यद्यपीति । अनवध्यि- तिरदैवता्पन्यापिदधेत्याशङन्य हेत्वन्तरेण निराह । देवतेति । देवेष्वमरव्वप्रषिद्धिवा वितं तदुत्पतत्यादिवाक्यमि्या्षङ्न्याऽऽइ । अमरत्वमिति । सेयद्रामत्वादिकमपि न तत्रे त्याह । एम्वयैमिति । तस्येश्वरायत्तते भयास्तित्वे च मानमाह । भीपेति । भये- 9 ट, "ति शरु २ ज. ज.-*नत्छे च ३ज. नचातातुपासनका। क. नच स उपास्नक्रा। ४ अ. “सनका ५, कृ.ज, ज, नोऽन। ६ ॐ.ज. ज, स्तु स्प्रैव्या+ ७ क, "पितेऽपि। ८ घ. ` संवन्धः । य । १९२ ` चआीमदेपायनेप्रणीतव्रह्मसत्राणि- [अण्श्पा०रम्‌०१८ द्वातः पवते । भीषोदेति सयः भीषाऽस्मादभिशेन्द्रश्। मृत्युधौ- वति पश्चम इति मच्रवणात्‌ । तस्मात्परमेश्वर एवायमक्षिस्थानः भरस्येतव्यः । असिमिश्च पक्षे हर्यत इति परसिद्धवदुपादानं शास्रा- पेक्ष विद्भद्विषयं. परोचनाथमिति व्याख्येयम्‌ ॥ १७ ॥ (४) अन्तयौम्यधिंदेवादिषु तद्रमन्यपदेात्‌ ॥ १८ ॥ “य इमं च रोकं परं च रोकं सवांणि च भूतान्यन्तरो यमयति" इत्युपक्रम्य श्रूयते “यः प्रथिव्यां तिष्ठन्प्रधिष्याः अन्तरो यं प्रथिवी न वेद यस्प एयिवी शरीरं पः एथिवीमन्तरो यमयत्येष त आत्माऽन्तयाम्पग्रतः"' [ बृह० ३ । ७। ९] इत्यादि । अनराधिदैवतमयिरोकमधिपेदमधियङ्ञमधिमूतमध्परात्मं च कधि नास्मादीश्वरातवते चलति वायुरियधेः ! पक्षचयायोगे फलितमाह } तस्मादिति । ई श्वरेऽपि द्यत इत्ययुक्तं तस्यादश्यत्वादियाशङ्काऽऽहं । असिमिनिति । उ- पठन्पिदंशेनं तच श्ाघ्रीयदशेनस्य शाछमेव संनिहितं करणमिति . पिद्रत्तिदधं श स्रीयमेव दशनं सिद्धवदन्‌यते ततराज्ञान(मनुरागायैमिलयथेः । शाघ्रादीलयोदिपद्‌ं विद्रद- नुभवाथेम्‌ | तद्विषयद्दौनोक्तेरुपयोगमाह .। प्ररोचनेति । उक्तं तखदशेनमयोग्यपरि- सु न तदशेने फठ्वति मवत्यभिरूचिरिलथेः । तदेवमुपकोसलवाक्यं सविरेपे ब्रह्म- ण्यन्वितमिति || १९७ | ( ४ > | [3 ^ [व्‌ ( स्थानादिन्यपदेरसूतर ए्रथिव्यादीनि वह्मणः स्थानानीुक्तं तदसिद्धिमाशङ्कयाऽऽ- ह । अन्तयोमीति । अन्तयोपिव्राह्मणमुदाहरति । य इति । मनुप्यारिमि्देवादि- . भिश्चापिष्ठितिमिमममुं च ककं योऽन्तरो यमयति यश्च॒ लरोकदूयवर्तीि मृतान्यन्तरः सन्यमयति ते किं वेत्येत्यन्तयोमिणमुपक्रम्य भुतमिदयथैः । प्रथिन्यां तिष्ठन्न्तया- मीयुक्ते सवैवापि चराचरे पसक्तावुक्तं एधिव्या इति । तदेवतां प्रत्याह । .यप्रिति । इषवरस्याप्यकायैकरणस्य न नियन्तृतेदयाशङ्क्याऽऽह्‌ । यस्येति । नियम्यंकायेकर- ` सि नियन्तृत्वम्‌ । फकितमाह । य इति । तस्यातारस्थ्यमाह । एष इति । ते मम चेद्ययेः | आपदं योऽप्य तिष्ठननित्यािसंयहाथम्‌ | भापादिकं श्रुस्वयेमाह । अत्रेति । यः पए्थिन्यामित्या्ययिदैवतम्‌ । यः र्षु ठोकरैप्वित्यधिलोकम्‌ । यः स्वेषु वेदेष्वित्यधिवेदम्‌ । यः स्वेषु यज्ञेप्वित्यपियज्ञम्‌ । यः स्वेषु = भूतेप्वित्यधिमूतम्‌ । यः प्रणरप्विलया्े य॒ आत्मनीत्यन्तमध्यात्ममिति मेद; । ५ च. तष्य रकण्ख्‌,ठ. इ. द. तं काक. ख. भम्यस्यकाा क्क. इ, द, सवज) [० रप०प््‌ ०१] आनन्दगिरिक्तदीकाकषवरितिशांकरभाष्यक्षमेतानि। १९३ दन्तरषस्थितो यमयिताऽन्तयौभीति श्रयते । स किमधिदैवाच- - भिमानी देवतात्मा कध्ित््फिवा पराप्राणिमायेश्वयैः कश्चिवोगी किंवा ` परमास्मा किवाऽथोन्तरं किचिदित्षएवंसज्नादरोना- तशय: । कि ताव्नः प्रतिभाति संज्ञाया अपरसिद्धत्ात्‌ सं्निनाऽप्यप्रसिद्धेनायोन्तरेण केनचिद्धवितव्यमितिं । अथ- वा नानिरूपितदधपमथान्तरं राक्यमस्तीत्यभ्युपगन्तम्‌ । अन्तयोपिशब्दथान्तयमनयागेने परृत्तो नात्यन्त॑मप्रसिद्धः। तस्मा- तफयिव्याद्यमिमानी कधिदेवोऽन्तयीमीं स्पात्‌ । तथाच शूयते ““एथिष्येव यस्याऽऽयतनमव्रिरखोको मनो ज्योतिः" [वृह ०२।९। १६] इत्यादि । स च कार्येकरणषचाल्एयथिव्यादीनन्तस्तिष्ठन्यमय- तीति युक्तं देवतात्मनो यमयपित्रृत्म्‌ । योगिनो वा कस्पचित्सि- द्रस्य सबौनुप्रवेशेन यमयितृत्वं स्यात्‌ । न त परमात्मा परती- येताका्ंकरणस्वादित्येवं भराप्र इदयुच्पते । योऽन्तयौम्पधिदेवा- देशस्य नियन्तृतवासंमवसंमवाभ्यां संशयमाह । स किमिति । भधीन्तरे संदिल- माने हेदुमाह । अपूर्ेत्ति । द्यत इति शरुततिबेहुतरलिद्धायनुरोषेनायेवरिशेषपरतय। नीताऽच् तन्तयौमिशनब्दस्यापपिंदधाथेत्वा्नाथो निर्णीतो हित्यादिशब्द्वदित्याह । किं तावदिति । अन्तयामिव्राह्मणस्य सविशेषे बरह्मण्यन्वयोक्तेः संगतयः । पूत्पक्षे , विशिष्टस्य योगिनोऽन्तयामिणः सिद्धान्ते परस्यैव तस्योपरास्तिरिति फम्‌ । तच पृष- पक्षामासमाह । संन्नाया इति । अध्ययनविध्युपात्तस्य पुमथोन्वयभन्यादनिषौरितस्य तदयोगादन्तयोमिरूपं निधरणीयमिति पक्षान्तरमाह | अथवेति । अप्रपिद्धत्वात्संज्ञायाः सेज्ञिनाऽपि तया माव्यं व्यापतेरित्याशङ्कचाऽऽह्‌ । अन्त्यामीति । ान्तरायोगे फठि- तमाह । तस्मादिति । वत्र शाकल्यवाक्यं प्रमाणयति । तथाचेति । आयतनं शरीरं कोको रोक्यतेऽनेनेयसाधारण' ज्योतिः साधारर्ण करण - सशरीरा देवता चक्षु- मेनोभ्यां सवै. वेत्तीत्यथेः | यस्तं विद्यात्स एव वोकतेयादि अदी तुमादिपदम्‌ । ईश्वरे ऽपि स्वमिदं स्यारित्याशङ् चाऽऽह । स चेति । उपक्रमोपसंहाराम्यामेकसिन्न्तया- मिणि सिद्धे कं पृथिव्याद्नेकदैवतोक्तेशित्याशङ्कबाऽऽह । योगिनो वेति । यदनुग्रदा- योगिनो नियमनादिसामथ्यं स किपरिदयुपेक्यते तजाऽऽह्‌ । न चिति । विशिष्टस्य योगि- नोऽन्तयोभिणो ध्यानाय बरह्मणमित्युपसं ुमिपिशब्दरः-। धिद्धान्तयति । एवमिति । १ घ. “मी श्रू २ ड. शहिनोऽप्य 4 ३ ड. "देनीयो। ठ क. ट. "वकार" ५ द.जदेवास१ ६ द. ट. सिद्धत्व ऽक. ख. ठ, इ, द, "णे क्रणं ज्यो ८ठ. ड..ठ.णे. स ९८, य. द. यस्तदिया" २५ १९४ श्रीमेपायनपरणीतमहमदवत्राणि- [भिरदपाररम्‌०१य); ` दिषु श्रूयते स परमात्मव स्यान्नान्य इति । कुतः । तद्धमेव्यप- देशात्‌ 1 तस्य हि परमात्मनो धर्मा इह निरदरयमाना ददपंन्ते ` प्रथिन्यादि तावदधिदिवादिभेदमिन्रं समस्तं विकारजातमन्तस्ति-.. हन्यमयतीति परमात्मनो यमयिबखं धमे उपपद्यते । स्वेदिका- रकारणतवे सति स्वशक्तयुपपत्तेः । एष त ` आत्माऽन्तयाम्यमृत ; ` इति. चाऽऽ त्मत्वामरतत्ते मुख्ये परमात्मन उपपयेते । य. एथिवीः न वेदेति च एथिवीदेवताया - अविज्ञेयमन्त्यामिणं - वुवन्देवता-: त्मनोऽन्पमन्त्यामिणं दशयति । एथिवी देवता हमस्मि एषि- . वीत्पास्मानं ` विजानीयात्‌ । तथाऽदषोऽश्चुत. इत्यादिन्यपदैशो , ` पादि विहीनच्वात्परमात्मन उपपद्यत इति 1. यत्छकायकरणस्य. परमा्मनो यमयितृत्वं नोपपद्यत इति। नेष दाषः। पानियच्छति. तत्कार्यकरणेरेव तस्य . फापिकरणेवन्त्वोपपत्तेः । तस्याप्यन्पां : परतिज्ञावेऽथे परश्नपूधैकं . हेतुमुषस्थाप्य . व्याचष्टे | . कुत इति । इहत्यन्वयौ- मिग्रहणम्‌ | के ते परस्यासायारणा षमौ येऽन्तयौमिणि व्यपदिश्यन्ते. तत्र, सवेनि- यन्तृत्वं वावदराह्‌ । एथिव्यादीति । साषनाधीनरशक्त्या तद्वो ज्ञाने .तद्धियेपिक्षणाः ~ दमौरवानित्यपिद्धङक्त्येश्वरमरहे लाघवाप्तस्यैव स्ैनियन्तृतेवि भावः। परस्यवासाषाः .- रणषमेद्रयमा । एष इति । देवपक्षे दोषान्तरमाइ । यमिति. । एकस्य कमेकवृत्वा- -- योगाल्पिन्यपि देवतां न स्वात्मानं जानीयादिवि कृतस्ततोऽन्यत्वं तत्राऽ्द । एधि. वीति । भहपित्यात्मथीः सर्वेषामनुभवसिद्धा . देवतायामपि नापहोतुं शक्येत्यथेः.। . ड तीऽपि. परमासेवान्वयौमीत्याह । तथेति । अकायेकरणत्वान्न परोऽन्तयामी. घट ;. दित्युक्तमनुवदवि । यत्विति ¦ किमीश्वरस्य नियम्यातिरिक्तदेहादविरादित्यं.वा देहाः. संबन्धो वो चत्रामोक्ततवं वा हेतूक्रियते । नाऽऽचः । क्षदेः स्वदेदादिनियमने,.. देहन्तराचमवेन. व्यभिचारात्‌ | एितीये खाविचार्जितदेहादेरीनश्वरेण सेवन्धाद्पिद्धिः। ., तृतीये .खमभीक्तत्वादीश्वरो न नियन्तेत्यचचितनत्वमुपाधिः. ।:नच -गुक्तातममु.; साध्याः व्यापिः.1 .वेषामीश्वरभेदेन्‌ पक्षत्वादिति विवक्षन्नाह 1 नेष. इति.।. ईश्वरस्य. - निय... नतृत्वे कायेकारणवत्वमपि शक्यमस्यदादिवदनुमातुभित्याशङ्कच नियम्यकायुकंरणुवच्वेः, ; पिद्धसापनमतिरिक्ततद्र खे भ्रुतिविरुद्रतेत्याह । यानित्ति -। स्वदेदारिनियन्तुराप. . जीवस्यान्यो नियन्ता चेत्नस्याप्यन्यो नियन्वा स्यादविशेषादित्याशङ््याऽऽह । तस्पा-. . पीति । निरहुशं सवेनियन्तचें श्रोवम्‌ | नच वादि स्वेनियन्वारे भेदः । न चानुमानं श्रुविवाषितमुत्तिष्टवि वज्नानवस्थेद्थेः | .योगिपक्षे वु स्यादनवस्थेत्याह । . १३. गाप । २ द्र. पिनदेषर न्ता साठ. द. ट, वाऽभो ५ कट, डद. वकार १" ` ¦ वभर एवाम्‌ ०१९] भानन्दभिरिकतयीसातयलिति्याकर्माप्यसमेतानि ।१९५९ नियन्तेत्यनवस्थारोषश्च न संभवति भेदाभावात्‌ । भेदेः हि सत्य- न्स्थादोषोपपत्तिः। तस्मासरमत्मिवान्तयमी ॥ १८ ॥ .. नच स्मातमतदमामिरापात्‌ ॥ १९॥ स्यादेतददृटत्वादयो धमोः. सां ख्यस्यरतिक्ितस्प प्रधानस्या प्युपपचन्ते. पादिहीनतया वस्य तेरभ्युपगमात्‌ । “अप्रतक्ये- मविन्नेयं पर्ुप्तमिष स्वतः" [ मनु° १।५] इति हि स्म- रतितिः। तस्यापि नियन्तृत्वं ,सर्वविकारकारणतवाहुपपचते । : त~. स्माल्धानमन्तयीमिरब्दं स्यात्‌ । '$क्षतेनौशब्दम्‌” [बण्द० । १.1 १1९ ] इत्येनं निराकृतमपि पदधानमिहाच्एवादिन्य- परदेरासभवेन पुनराशथंते । अत उत्तरमुच्यते । नच स्मार्त भधानमन्तयामिशबन्दं भवितुमहति । कस्मात्‌ । अतद्धमाभिल- पात्‌ । पचप्यरषटत्वादिष्पपदेशः प्रधानस्य समभवति. तथाऽपि न दरषत्वादिन्पपदेशः संमति पधानस्पाचेर्तनतेनं तेरभ्युपग- पात्‌ । “अष्ट द्रष्टाऽश्रुतः श्रीताऽमतो मन्तांऽविन्नातो विन्न ता“ [ ब्रह ३। ७।२३ | इति हि वाक्यशेष इह भवति । .. आत्मत्वमपि न प्रघानस्योपपचते ॥ १९ ॥ ~ यदि प्रधानमात्वद्रष्टसवाचसंभवान्नान्तयाम्पम्युपगम्पते [01 दिष्टपिद्धिरिषि मावः | सूजायेमृ- भेदे हीति । वापि नियन्त्खं कापि ति सेहरवि । तस्मादिति ॥ १८ ॥ । सन्या शङ्कमाह । स्यदेतदिति । योक्तिकेऽधं स्एृतिमप्रि संगादयवि । अप्रतक्पपिति । इत्यं महद्ादिरूपेण परधानं किमिवि परवतेते कस्मान्नन्यपेति तक स्याविषयो गूढत्वादित्यैः । रूपादिराहित्यादप्िज्ञेयं चक्षुरा घमरालं प्रसुव सेव सवस दिक्च जडिमव्याप्मित्यथैः | कथं तस्याचेतनस्यान्वयापित्वं त्ाऽऽह । त~ स्पेति । अर्श्त्वादीनां परनि समे एक्तिमाह्‌.। तस्मादिति । पिव प्रत्युक्तं प्रधानं किमिति पनः शड्न्यते तत्राऽऽह । ईक्षतेरिति । प्रासङ्धिकशङ्कात्तरतेन सूत्रमा- दाय व्याकरोति । अत॒ इतिं । भर्टत्वादिसंभवाद्यपानस्यान्वयामित्वमुक्तमित्वाशच- - ` इन्ध हैतमाह । कस्मादिति । रेतवपिद्धि शङ्ित्वा वदथेमाह । यचपीति । न्व्‌- यौमिणि द्रष्टत्वादिन्यपदेशं दशयति । अदृष्ट इति { इदेदि वाद्मणोक्तिः { पथानपले दोवोन्वरमाहं । अत्मित्वमिति ॥ १९ ॥ य उत्तरसूत्ेव्यावत्यौ शङ्कामाह । यदीति । द्रष्टवायसंमवेस्य ठज्रारि वृश्यत्वमाश- १९६ . : . श्रीमदैपायनप्रणीतव्रहमबूजाणि- [अरध्पा०रसू०२०] ज्ञायरस्तक्षन्तयामी भवतु । शारीरो हि चेत्तनल्वाद्रषट श्रोता मन्ता विद्वाता च भवस्पात्मा च मत्यत्त्कात्‌ । अग्रतश्च धमोधमेफलोपभो- गोपपत्तेः। अृष्टत्वादयश्च धर्माः शारीरे प्रसिद्धाः । दशनादिकि- यायाः कर्वरि प्दृत्तिवियेधात्‌ । “न दष्दर्टारं परेः” [बु ०२। ४।२] इत्यादिश्युतिभ्यश्च । तस्य च कांधंकरणसंघातमन्तयेमंयितुं शीरं भोकतात्‌ । तस्माच्छायरोऽन्तयामीत्यत उत्तरं पठति । शारीस्थीमयेऽपिं हि मेदेनेनंमीयते ॥ २०॥ (५) नेति पएवैसूजादनुवतेते । शारीरश्च नान्तयौमीष्यते ! कस्मात्‌ । यद्यपि द्रष्टस्वादयो धमांस्तस्व संभवन्ति तथाऽपि घटाकाव- दुपाधिपरिच्छिननत्वान्नं `कात्स््यन एयि्यादिष्वन्तरवस्थातु नियन्तुं च शक्रोति । अपि चोभयेऽपि हि शाखिनः काण्वा माध्येदिनाश्ान्तयौमिणो भेदनेन शरीरं एयिव्यादिवदधिष्ठान- त्वेनं नियम्यत्वेन चाधीयते । ““पो विज्ञाने तिष्ठन्‌" [बृ० २।७] इुन्योक्तं शारीरो दति । तथाऽपि कथं वत्ाग्रतत्वं स. हि देहापाये त्रियते वत्राऽऽह। अमृतश्चेति । अन्यथाऽकूतागमादिपसङ्कान्यीवपितं वावेत्यादिश्तेश्वेत्यथेः । तथाऽपि कथमदृ्टत्वादीनां तनोपपत्तिस्तस्यार्हषी्याप्यत्वात्तजाऽऽह । अदृष्टतेतिं । सकर्भि- का क्रिया कमे व्याप्नोति न कतर तेन केयीत्मानि दशोनारिवत्तौ कवरत्वेन गुणत्वं कमेत्वेन प्राधान्यं चेत्येकस्यां क्रियायां युगपृहुणप्रधानत्विरोषाैति देषुमाह । द- शनादीति । जीवस्यादटत्वादयो न केवलं वैक्तिकाः कितु भरौताश्वेत्याह । नेति । ठकिक्या रृषेवैद्धिपरिणतेद्रटरमासानं तयैव च्या चवं न. पश्येन शक्नोषि द्रषुमि्थेः ।. न श्रुतेः भ्रोवारमित्यादिसेग्रहापेमादिपदम्‌ ।. तथाऽपि कथं त- स्यान्वयोमितवं नियम्यनिविषटत्वात्ततराऽऽइ । तस्येति । अन्तयामिषमोणां शारीरे सेमावनाफरमाह । तस्मादिति । सूत्रमवतारयाति । अत इति । अपेक्षितं . पू- राथेत्वा प्रतिज्ञां . विभजते । नेत्यादिना । चकारादनुवृ्तिरष्टवारिषमीणां संमवात्त- दन्तयोमितवं॑दुवारमिवि शङ्कते । कस्मादिति । चशब्दसरूयितं वरुवन्परिदरते । यद्यपीति । उमयेऽपीत्यादं व्याकरोति । अपि चेति । माघ्यंदिनपदे . मेदोक्ति ~ ~ १ स्न, रमु गक. ज, "वकारा ३क.ट.ज.ज.श्तसका | भि०१पा०२स्‌०२०] आनन्दगिरिकृतरीकाक्षवरितशीकरभ!ष्यप्मेतानि। १९७ ०२] इति काण्वाः । य आत्मनि. तिष्ठनिति माघ्यदिनाः । य आत्मनि तिष्टनित्यरसिमस्तावत्‌ पठे भवत्यात्मशब्दः शारीरस्य वाचकः । यो विज्ञाने तिष्ठनित्यस्मिनपि पाठे विज्ञानशब्देन शारीर उच्यते । विज्ञानमयो हि शारीरः [ तस्माच्छारीरादन्प ईश्वरोऽन्तर्यामीति सिद्धम्‌ । कथं पनरेकस्मिन्देहे दरौ द्रष्ाराबप- पचेते यश्ायमीश्वरोऽन्तयामीं यश्चायमितरः शारीरः । का पुन- रिहातुपपरचचिः। नान्योऽतोऽस्ति द्रष्टेप्यादि श्रुतिवचनं विरुध्येत । अत्र हि प्रकृतादन्तयामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ना- तार चाऽऽत्मानं प्रतिषेधति । नियच्नन्तरपरतिषेधाथमेतद्रचन- मिति चेत्‌ । न । नियनच्रन्तरापसद्धादविशेषश्नवणाच्च । अत्रौ- च्यते ।. अविद्याप्रत्युपस्थापितकायकरणोपाधिनिमित्तोऽयं शारी. रान्तयोमिणोर्मदग्यपदेशो न पारमार्थिकः। एको हि प्रत्पमात्मा भवति न द्धौ परत्यगात्मानो सभवतः । एकस्येव त॒ भेद- ` व्यवहार उपाधिकृतः। यथा घकारो महाकाश्च इति । व्यनक्ति । य आलमनीति । काण्वानां पाठे मेदोक्ति व्यनाफ | यो विज्ञान इति काण्वपाठे .रारीरवाचेपदामावात्कुते मेदोक्तिस्वनाऽऽह । विज्ञानेति । विज्ञानश्च- ब्दस्य बुद्ध चेथेस्य कथं शारीरे वत्तिरियारङ्क्य रूब्यभावेऽगि वृच्यन्तरमाह । विन्ना- नेति । मेदोक्तिफलमाह । तस्मादिति । मेदेनेयादिसूजात्ताचिकमेदाशङ्कं निरि शङ्के । कथमिति । द्रषद्रयमेव विनष्टे । यश्चेति । न खल्वेकसिन्देह द्रष्ट- ` द्रवं युक्तं विरुद्धामिपायानेकचेतनापिष्ठिवस्य देहस्याग्यवस्थिवत्वपरसङ्कादित्यथः कथ्ित्काधैकरणसंहतो मोक्ता तद्रहितोऽन्योऽपिष्ठावां परश्यव्येवेति विमागे नावधापरपि शङ्ते | का पुनरिति । अनुपपक्तिमाह । नेति । विरोधं स्फोरयितुं प्रतीतमथेमाह | ञत्रेति । .असिन्म्रामे मैन . एवाद्धिवीय इपिवत्तततल्थदरषट्न्तरनिवारकभवे वरदिषि शङ्ते । नियन्नन्तरेति । स्वैनियन्तुः ` खियत्रा नियन्तन्यत्वक्षङ्मविन्न्योऽ- तोऽपस्ति नियन्ता द्र्टेतिविेषाश्चतेश्च स नेति । मातनि विष्टन्रियाम- िकमेदाये वाक्यं नान्योऽतोऽस्तीति तु तखगिषयश्निति परिहरि । अत्रेति ।मे क्तेस्तच्वविषयतवं निषेधोक्तेश्वातखपिषयतेति वैपरत्यमाशङ्गच।ऽऽइ । एको दीति । प्रतय्॑कात्मत्वयोरेकनैव मुसूयत्वादित्यथैः { एकमेव तच्वं चेत्छुवो मेदोक्तिस्व नाऽऽ | 9 एकस्येति । जोगापिर्मेदोकतेमुदाहरति । यथेति । वाचिकमेदामवरि कथं शरुत्या- १ कं, उ. ज. ज्‌. "रीर इति । त २. रस्ध्यते ।अ ३ ख. स्देरभा1 र्रर, येकार" ५, इ. “मेत ६ क, ब्ध, "यक्ताम ४ 2. द. ठ. “पिकं मे १९८ . . श्रीपैपायनपरणीतब्रह्मधजाणि- [अररप०रप्‌०२१] ततश्च ज्ञातृजञेयादिभेदश्चवयः प्रत्यन्ादीनि च प्रमाणानि सतारा. तुभवो विधिप्रततिपिधशाच्र चेति सवेमेतहेपपय्ते }.. तथाच श्रुतिः .। पत्र हि द्वैतमिव. भेदति तदितर. इतरं परयतीत्पविद्यारिषये सव॑ व्यवहारं दश्चंति । यत्न त्वस्य स्वै मात्मेवाभरत्तत्केनं कं पश्येदिति विचयाविषये क्वं व्पवहारं वार यति॥ २०॥ (५). ` अद्श्यलादिगुणकीं धर्मोक्तेः ॥ २१ ॥ “अध परा यया तदक्षरमधिगम्यते" “पत्तदद्वेदयमग्राह्ममगो- जमवणेमचक्षःश्नोजं . तदपाणिपादं नित्यं विं. सवगतं इदक्पर तद्व्ययं यद्रूतयोनि परिपश्यन्ति. धीराः" [-युण्ड० १। ९१९1 ५। ६ ] इति श्रूयते । तन संशयः । किमयमदरेरयसादिगुण- दयुपपत्तिस्तथाऽऽह्‌ । ततश्चेति । प्रपापषव्यारिसेमरहायमादिपदम्‌ '। जावि यद्वेदाद्यवहारमावंपिंद्वन्वयन्यविरेकश्रषिमोहे । तथाचेति 1 आविर्धमेदानुवादेन नियन्वुतरियम्यत्वम्‌ । वस्तुतस्त्वद्वितीयः परमात्मा तरा्रिधया सवेनियन्वयेन्वितम- न्वयामिव्राह्णं वस्यानुध्यानादापरोक्ष्यान्मोक्षे इति भावः ॥.२०.॥ (५ अदृ्टत्वादीनां पमधानगामिैऽपि दरषटवादीनां तंत्रायोगाच् तंदन्वयामोलुक्तमः | वहि गूवयोनिवक्ये दरषटववादीनामिनुकतेरखदयतोदिगुणको भूवयोनिः पथानमेवेयोाश- यु्याऽऽह । अदरयत्वादीति । अभवेणवक्यमाह । अथेत्ति.। जपरदिचोकत्यनं- न्तरं या परा विचोच्यवे वां विशिनंषटिः। ययेति । अक्षरं वणेपमुदायद्यवच्छि- नत्ति । यदिति । अद्रेरयमरश्यं ज्ञनिन्दरियाप्िषयोऽगोह्यं कंन्द्रियाविषयोऽगोतर वंशरशून्यमवंणं जाविदहीनप्‌ ] न केवलमिन्द्रियाविषयस्तद्धीनं चेत्याह । अचेक्ुरिति। न वियेते चक्षःश्रोत्रे यस्य . तत्तथा । चक्षःशरोगोक्तिरनक्तन्ञानेन्द्रियोपलक्षणोयेम्‌ | कमन्द्रियराषित्यमाहं । अपाणीति ह्‌ । पदश्च पाणिपादं दननीस्वि यस्थ वतत- था | उभयो 0/3 मवतारनिस्यमनंोपकक्षिवसत्तकिम्‌ | विभुं परभु सवगतं सवैकल्पनापिष्टानम्‌ । (दप तवासदव्ययमपषय मवयो तर्योनि मूतकारणं षीः पण्डिवीः पर्यन्त तदक्षरं ययाऽबिगम्यते सां परां विघे- त्यथः । अद्श्यत्वादि पाषारणषमद्यो संशयमादं । तत्रेति । ूवयोनिः सष्घम्य- ` थः । सावारणस्याप्यन्वयामिशब्दरस्य ठ वथाराय्योदियसिद्धनियन्तत्वीिने ्वरपरः- १ ङ. अ. र, सवव्य २क. ड. अ.-ट, सर्वव्य। 2.कःड, ज, "मदट्दय। ४ क.ण्वेयंकाद्धे ५५, लाथ । क ५२, २, ठ. "ताचादूानेरे - [भऽ्ा०द्‌मू०२५्‌ आनन्दगिरि ृतटीकासेवेरितशांकरभाष्यसमेतानि। ९९९. फो भूतयोनिः पधानं स्यादुत शारीर आहोस्विपरमेश्वर-इतिः। तत्र. प्रधानमचेतनं भूतयोनिरिति युक्तम्‌ । अचेतनानामेव वंस्पः ष्टानतत्वेनोपादानात्‌ । ` यथोणनाभिः छजते ग्हरते च. यथाः यिव्यामोषधयः संभवन्तिः। यथाः - सतः पुरूषत्केशरोमानिः त~. याऽप्तरार्सभवतीह विष्वम्रिति । ननणेनाभिः पुरुषश्च. चेतनावि-. ह दष्टन्तत्वरेनापात्ता । नेति- बरूमः:। न .हि केवङ्स्प चेतनस्य : तते सूत्रयोनित्वं केशरूमयोनिखं चाँस्तिः। चेतनाधिष्ठितं: छचषे तनम्रणनाभिरारीरं त्रस्य योनिः पुरुषशरीरं च ' केशरोश्ना- मितिः सिद्धम्‌ । अपि च परवनादष्टत्वाचमिरापसंभवेऽपि दर्- र्वा्यमिरापासभवात्न प्रधानमभ्युपगतप्‌ । इह . तदश्यत्वादयो ` धमाः. प्रधाने सेभवन्ति । नचात्र . विरुध्यमानो धर्मः -कधिदभिः रुप्यरते । ननु “यः सवज्ञः समैवित्‌?' [ मुण्ड ० १। १1९}. . इत्यय ` वाक्यशेषोऽचेर्तेनप्रधाने .न-संभवति. कथ प्रधान भूत- योनिः- प्रतिज्ञायत इति ।.अनोच्यते । यया तदक्षरमधिगम्यते. क्तम्‌ | दहामि सापारणादश्यतादिषमेस्याचेतनद्ान्तोपादानवलात्मघाननिष्ठ- . तिः पुवेपक्षमाह । -तत्रेति । मूवयोगिवाक्यस्य, निर्विशेषे बश्वण्यन्वयोक्त; सेगतयः । . वैपक्षे पधानस्य शारीरस्य. वा ध्यानं .सिद्धान्दे निर्विरेषवस्तुषीरिति फलम्‌ । द्टा- तदान्तिकियोस्तल्यतानियमाड्ान्तस्याचेतनत्वाराछोन्तिकस्यापि- यतयोनेरचेतन- मिति-हेतुपाह | अचेतनानामिति.। णनाम्‌ वाकीटः । खदेहाव्यतिरेकिणस्त- नतृन्पुजच्युपसंहरति चेखथैः । सतो विद्यमानाल्लीवंत इति यावतः इहेति सगोवस्थो- . ` क्तिः 1 -दष्टान्तमाक्षप्य समाधत्ते | नन्विति -। इहैत्यक्षरादिश्ोत्पत्तवित्यथः केव- चेतनस्य . वा, कारणत्वं चेतन वठिताचेतनस्य वा तत्ाऽञयं .पत्याद। नहीति. . शरीरस्यापि वच्रान्वयन्यतिरेकित्वादित्यथेः, | द्वितीयमङ्गोकरोति । चेतनेति-। दा- छौन्तिकेऽपि चेतनापिषटिते . परधानं जगं सरिति म्रः । पूर्वं प्रधानस्य परत्युक्तवा- त्कथं पनस्वदाशङ्ा तजराऽऽह । अपि श्वमित्याहं यत्रेति च मूतयोनिवाक्योक्तिः । विर॑ध्यमानत्वमप्रघान विषयत्वम्‌ । यद्वानत्रिषयमिमुक्तम्‌ । विरूघ्यमानत्वं घभ॑स्य तसपिच्नसंमविखंम्‌ । स्ववाक्ये. पधाने विरुद्धवमोमानञ्पि वाक्यशेषे साऽस्वीति शङ ˆ ते| नन्विति । भूतयोनेरक्षरस्य पश्वम्यन्वाक्षरश्चत्या - प्रलमिन्ञानाच्ययमान्तपरडान्दी- ` ˆ क्तस्य सुपज्ञत्वादीति बाक्यरोषस्याक्षरातिरिक्तं विषयं ` दशेयन्नाह्‌ । अतेति । अक्ष- ' 29 (4 - ५ ५4। ,; १. तद्ग ढ. ज. तत्र 1२. वाऽस्ति। रघ, न्ति। नोर! ४ द.जं, ज. ट. "तने प्र ५ ठ. ^कतेः श्रुयादिसं\, । २८० ` ` श्रीपैपापनप्रणीतबरहमदूनाणि-. [अ०प्पा०रष्‌०२द यत्तदद्रेरयमित्यक्षरशब्देनारइयत्वादिशुणकं . भूतयोनिं श्राव पित्वा पुनरन्ते श्रादपिष्यति “अक्षरात्परतः परः" इति । तत्न: यः परोऽक्षरच्छरूतः , स सवेज्ञः स्वैविरसंभविष्यति । मरधान- मेव त्वक्षरशव्दनिरदिष्ट भूतयोनिः.। यदा तु योनिशब्दो निमित्त- वाची तदा शारीरोऽपि भूतयोनिः स्यात्‌ । धमोधममास्पां भूत सातस्योपाजेनादिति । एवं परपिऽभिधीयते । योऽयम र्पत्वा- ` दिगुणको भृत्तयोनिः स परमेश्वर एव स्पानान्य इति । कथमे- तदवगम्यते । धमेक्तेः । परमेश्वरस्य हि धर्मं इटोच्यमानो ररयते ।.यः सर्वज्ञः सवेषिदित्ति । न रहि प्रधानस्याचेतन॑स्यं शारीरस्य वोपाधिपरिच्छिन्षटेः सवेज्ञत सवैविचं वा. सभ- वति.। नन्वक्षरशब्दनिदिष्टाहूतयोनेः पर स्येव तत्सवेज्ञत सवे- पित्वं च न भूतयोनिदिषयमिर्पुक्तम्‌ । अनोच्पते । नेवं सभ्‌- रस्य जगधोनिच्वमुक्त्वा यः सवैज्ञः सपैविदिपि सवेज्ञस्य तदुकतरटिङ्गपरत्यभिनज्ञानादक्ष- र्येव सवैजञत्वादीपि चेन्नक्षरश्रतिमत्यमिज्ञातो लिङ्गपत्यागिज्ञाया दुवंरत्वायेनाक्षरं पुरूपं वेदेवि चेचनेऽपि मूतयोनौ श्रुत्या प्रत्यभिनज्ञानाजगत्पकुतितङिङगानुग्दीत- भुविपरत्याभज्ञया केवलश्चुतिप्रत्याभिन्ञा बाध्येति चेन्न। तस्मादिति निमित्तेऽपि पश्चमी- संमवात्‌ । नचैवमपि प्रत्यभिन्ञायाः साम्यमचेतनदृ्टान्तानुग्दीतःपत्यमिनज्ञापाबल्यात्त- ' स्मा्षानमेव भूवयोनिरित्याह । परधानमेवेति । सवेजञाद्विेकायात प्रधानं आ्यमि- त्युक्त्वा जीवो देहाच्िरिक्तोऽगभ्युदयनिःभ्रयसाप्तये निरूप्यतेऽत्रेति पक्षान्तरमाह । ` यदेति .। योनिशब्दस्य प्ररुलयेत्वे निमित्ताथेत्वे च प्रधानस्य सवैजञा्विविक्तस्य जीवस्य वा देदायविरिक्तस्य प्रषैधपुमयोप्तये ध्यानायमेतदिलयपसंहवमितिरशब्दः | ` सिदधान्वसूत्मववारयतिः। एवमिति । ठत परतिज्ञा व्याचरे । योऽयमिति । प्रथ. नादी समवि नियमासिद्धिरित्याह्‌ । कथमिति । नियामकं हेतुमवताये व्याचष्टे | . धर्मेति मूतयोगिरिरेदयुक्तः । हेतोरन्यथासिद धुनीपे । न हीति । अक्ताः इंकैरा ` उपद्धादीत्यत् तेजो वे पृतमिपि शेपानिषेयवदिहापि साधारणोपक्रमस्यस्यादश्य- , स्वादेः शेषाद्रघ्ननिष्ठवा निरेयेत्यथैः । वाक्यरोषो मूतयोनिविषयो नेचयुकतं स्मारयति। नन्विति । जनिकेतैः प्ररुतिरिति स्मतेरक्षरादिति परश्चम्या जायमार्मपरुतितेनोक्त- मक्षरं तस्मादेतद्ेत्यत्रापि रश्चम्या मत्यमिज्ञायते तेन मूतयोन्यथे एव वाक्यरोष इत्याह । अन्नेति । तस्माद्विङोपेण सवैज्ञादविशेपेण सर्वविदो ज्ञानमयतपःसाहिता- १ क. द. ज.ज्‌. पुनः भरा 1रक.घ. ज. ण्व्य म, अ, "विच्च संभ" ३ ध. "स्य चोपा भके. ट. म, स्यवत! ज, सयत ५ क. ख, ध्न्य प्र => = ~ {भरश्पा०रसू०२९] भआनम्दगिरिकृतटीकासंवसितिशांकरमाष्यसतमेतानि ।२० श पति । यत्करणमक्षरात्संमवतीह विन्वमिति भक्तं भूतयोनिः मिह जायमानयपकृतित्वेन निरश्यानन्वरमपि जायमानप्रकृति- स्वेनेव सवेन निरदिराति । “यः स्ज्ञः स्वयियस्य ज्ञानमयं तपः। तस्मादेतद्रद्य नाम पमन्नं च जायते" [ पुण्ड० १।१।९ | इति । तस्माननिदेशसाम्पेन प्रत्यभिज्ञायमानत्वासकृतस्यैवाक्ष- रस्य भूतयोनेः सवेन्ञतवं सर्वेविचं च धर्म उच्यत इति गम्पते । अक्षरात्परतः पर इत्यापि न परकृताद्रूतयोनेरभ्ररात्परं कध्चिद- भिधीयते । कथमेतदवगम्यते । “येनाक्षरं पुरुष वेद सत्यं भो- पाच तां तत्वतो ब्रह्मविद्याम्‌" [ युण्ड० १।२।९३ ] इति अकृतस्येवाक्षरस्य भ्रतयोनेरदर्यत्वादिगुणकस्य वक्तव्यत्वेन प- तिज्ञातत्वात्‌ । कथं तद्यक्षरास्परतः पर इति व्यपदिश्यत इत्य- त्रसयने तद्रकष्यामः । अपि चात्र द्भ विये वेदितव्ये उक्ते परा चेवापरा वेति । तजापरामृण्येदादिरक्षणां विदयारुक्तवा बरवी- त्यथ परा यया तदक्षरमपिगम्यतत इत्यादि । तज परस्या वि- चाया षिषयत्वेनाक्नरं श्चतम्‌ । यदि पुनः परमेश्वरादन्यदहद्य- न~ 2 त्करायं त्न सूष्षममूतात्मकं नाम रूपं च स्थलमूतात्मकमन्नं च व्रीदियवादि स भौतिकं पष्य सत्तां पापरोतीत्याह । तस्मादिति । लिद्गपत्यमिज्ञाफलमाह । तम्मादिति। भ्रुतिपत्यभिज्ञा लिङ्गमत्यमिज्ञातो बलवती दर्दवेत्याशङ्कय पश्चम्यन्ताक्षरपदं न म- रेवक्षरगामीत्याह । अक्षरादिति । वन गमकं प्रच्छति । कथमिति । चेचने मूत- योनौ प्रथममेव शरुतिमत्यमिज्ञानादि्ाह । येनेति । येन ज्ञानेनाक्षरं मरूवं सूरयो सवेजं पुरुषं सत्यं वेद्‌ तां ब्र्मवि्यामुपसन्नाय शान्तायाऽऽचायैः प्रोवाच मवूयादि- त्युषक्रम्याक्षरा्सरतः पर इत्युच्यमानः परो न मृतयोनेरतिरिच्यवे । तथाच कचि- जगत्मरव्रि्वं कचित्तन्नपित्ततेवि न वरपम्यामिति मावः! प्रम्यन्ताक्षरपदस्य मूतयो- न्यथेत्वामवे तद्वाक्ये वाच्यापिति शङ्कते । कथमिति । तत्र भाविनं परिहारं सूचय- वि । उत्तरेति । प्रा विधेति समाख्यानादपि मूतयोनेरक्षरस्य बदयतेत्याह्‌ । अपि चेति । मूतयोनेरपरषियागम्यत्वं निराह । तनेति । उदाहृते वाक्ये प्रतीतमथमाह्‌ । तनेति । तथाऽपि प्रधानं जीवो वा परविचागम्यमक्षरं स्यादित्याशङ्कयाऽऽह । य- दीति | काथैकारंणदिष्यवया मोक्तमोम्यविपयतया वा परापरविमागमाशङ्कनयाऽऽइ्‌। १ घ. प्त्परतः क ड, "परः क # ००२ श्रीमहैपायनपरणीतबद्यशजाणि- [अ०११०२म्‌ ०२९] त्वादि गुणकमक्षरं परिकरप्येत नेयं परा विद्या स्यात्‌ । पराप- रविभागो ह्ययं विययोरभ्युदयनिःश्नेयसफरुतया. परिकरप्य- ते । नच प्रधानविद्या निःश्रेयसफला कनविरदभ्युपगम्पः ते । तिश्च वियाः प्रतिज्ञायेरन्‌ । त्वत्पक्षेऽक्षरादूतयोनेः परस्य परमात्मनः परतिपा्यमानस्वाच्‌ । द्वे एव तु विदे वेदि- तव्ये इह निदिषटे। “कस्मिन्रु भगवो विज्ञाते स्वमिदं विज्ञातं भवतिः” [ ० १।९।३ ] इति चैकविज्ञानेन सर्वैषिज्ञानपिक्षणं सवौ- त्मके चह्यणि विवक्ष्यमाणेऽवकरप्यते नाचेततनमात्रेकायत्तने प- धाने भोग्यव्यतिरिक्तं वा भोक्तरि । अपि च “स व्रह्मवि्यां स- वैवि्याप्रतिष्ठामथवौय ज्येष्ठपुत्राय प्राह" [ मुर ९।१।९ } इति, ब्रह्मविद्यां पराधान्येनोपक्रम्य परापरविभागेन परां विद्यामन्षरया- धिगमनीं द्शंयंस्तस्या व्रह्मवियात्वं दृशैयति । सा च ब्रह्मवि- दयाक्षमाख्या तदधिगम्यस्याक्षरस्याब्रद्यस्वे बाधिता . स्पात्‌ 1 परेति । प्रषानादिविर्यां मुक्तिफलतया परा स्यादित्याशङ्कयाऽऽह । नचेति । ज- उमात्रस्य तदुक्ताजइस्य वा॒धौमे मुक्तिहेतुश्चिन्माजयियस्तद्भावादित्यथः | यदि प्र- धानस्य जीवस्य वा मूतयोनितेन तद्धिया परवि्या तदोत्तरनोच्यमानसयैन्नविज्ञान- स्यापीएत्वाहे विये इति द्वि श्रवणं न स्यादित्याह ! तिसश्चेति । इष्टापार प्रत्या- चष्टे | दवे इति । इहेत्युपक्रमोक्तिः इतश्च मूतयोनिवक्रयं ब्रद्मनिष्ठमित्याह । क- स्मित्निति । एकविज्ञानेन पर्ष विज्ञानं पक्षान्तरेऽपि स्यादित्याशङ््याऽऽह ! ने- ति । अचेतनस्य मोम्यमावरस्यैकमयनमाश्रयस्वस्मितनित्यथैः | मातराब्दनाऽऽत्मभ्यो भेदमाह । प्राने ज्ञते मोम्यवमेज्ञानेऽपि न भोक्तृज्ञानमित्यथैः | जीवपकषे तज्ज्ञाने मोग्यषीरपि नेत्याह । भोग्येति । बक्वविचेति समास्ययाऽपि मू- तयेनित्ष्तेत्याद । अपि चेति । सवैविचानां प्रतिष्ठा समाधियैस्यां ततो निर- , विशयपुरुपायेलामात्तां वह्मवियां सवैवियवेयवस्त्वयिष्टानविषयतया र्वा सवैवि्याप- तिष्ठामयवेनात्रे .कुचचित्पृष्टावा्याय पुत्राय स व्रहमोक्तवानित्ययैः । व्रह्मा देवाना- मिति वक्ता तत्रीपक्रान्त एवेत्याङ््याऽऽह । माधान्येति । तथाऽपि कथमक्षरस्य व्नतवं वदाह्‌ ! सा चेति । त्रह्यदिचोपक्रमेऽप्यपरवियावदक्षरविचाऽपि बघ्मविचा मा भदित्याशङ्कच प्रकरान्वाया अन्यत्रानुक्तिवदवाप्यनुक्तौ वावादक्षरविचा ब्रह्मवि १ द. गामिन्‌ 1 २८.द८.द.ग्या विमु ३ख.ठ८.द. ट, सरवि ८.२, च। ५ छ. "वटर" । [अ ° पारर्सू०२१]अनन्दगिरिङृतटीकासंवङितिशां करभाप्यस्मेतानि। २०३ अपरग्वेदादिर्नषणा करमदिया ब्रह्मविचोपक्रम उपन्यस्यते ब्रह्म- षिचाप्रशंषापे । “पुषा हेते अटा यज्ञषटपा अष्टादशोक्तमवरं येषु कमं । एतच्छरेषो येऽभिनन्दन्ति मढा नरमृ्युं ते पुनरेवा- पियन्ति' [ यु° १।२।७] इत्येवमादिनिन्दावचनात्‌ । ` निन्दित्वा चापरां विद्यां ततो विरक्तस्य परवियाधिकारं दश- यति “परीक्ष्य रोकान्कर्मचितान्त्राह्मणो निवैदमायानास्त्य- कृतः कृतेन । तद्विज्ञानार्थं स गुरूमेवामभिगच्छेत्समित्याणिः श्रोत्रियं ब्रह्मनिष्ठम्‌" [ मु° १।२। १२ ] इति । यन्तृक्तमचे- तनानां एरयिव्यादीनां र्टान्तस्वेनोपादानादाष्टन्तिकेनाप्ययेत- नेन भूतयोनिना भवित्तव्यमिति । तदयुक्तम्‌ । न हि रष्टन्तदा- छौन्तिकपोरत्पन्तसताम्येन भवितम्यमित्ति नियमोऽपि । भपिच स्थूखः एयित्यादयो दष्टन्ततेनोपात्ता इति न स्थृर एव दष्ट न्तिको भूतयोनिरभ्युपगम्थते । तस्मादहश्यत्वादिरणको मूत- योनिः परमेश्वर एव ॥ २१॥ वेह | अपरेति । वस्यास्त्शसाथेत्वं कथं तत्राऽऽहं । पवा हीति । शन्पे गच्छन्तीति वा विनाशिनस्तत्मसिद्धौ हिशब्दस्तदेवोत्पस्यादिमखेन साधयति । अद ठा इति । के ते यज्ञरूपा यज्ञो रुपमुपायिभपां ते तथा । ऋद्त्वगादिशब्दस्य यज्ञो पाधिकत्वादष्टादश । षौडशत्विजः पत्री यजमानश्च | क्षयिफलत्वाद्वरं कमे येषु यद ` अयमुक्तं शरुत्या विरितमेतद्रेव कम भ्रेयोहेतुने ब्रह्मषीरिति ये मढा हृष्यन्िते पुनः पुनजैरापूत मरणमेवाऽऽपटुवन्तीत्यथैः । आद्विपदमविचायामन्वरे ववेमाना इत्यादि- से्रहाथेम्‌ । इतश्च प्रिचयाशेषलेवापरवि योफिरिलयाह । निन्दित्वेति । प्रस्यन्ना- दिना कमेसध्याछ़ीकाननिदयत्या ज्ञात्वा निदं वैराग्यमायद्रच्छेक्कुपात्‌ । कथं नात्य मोक्षः कतेन कमेणा नित्यफलाथीं चाहं वस्मात्कि कमेत भिरकतस्वस्य बरह्मणो विज्ञानाय गुरुमेवाभिगच्छेदुरूषादोपसपेणं रुत्वा गुक्तिरुतज्ञानाय. श्रवणादि कुयौरित्यथैः । रिक्तस्तस्तु नोपेयाद्राजानं दैवतं गुरुमिति न्यायेन समिलाणिरिलु- क्तम्‌ । श्र्नियमिलयादिनाऽध्ययनदीनस्य वाऽक्िणो वा गुरुत्वं वायते । कभनि- न्दया ततो विरकतस्याधिकायेक्तरक्षरेया बरह्मविचेवेति समुदायाथः | पूवेपक्षवीनमनु- भाषते । यतित । सवथा वा साम्यमंशेन दा नाऽऽय इत्याह । तदयुक्तमिति । सवैधा साम्ये परस्याप्यनिशपेत्तिमाह । अपि चेति । कायस्य कारणान्यदिरेको निव- अ, क किव।ऽशस्वेन साम्यमिष्टभवेवि मत्वोपसंहरति । तस्मादिति ॥ २४ ॥ १ क, ख, "पूवकं म"! २ स. "वे २०४ श्रीमहपायनप्णीतव्रह्मद्त्राणि- (अ०श्प०रस्‌०२२्‌] विशेषणभेदंग्यपदेशाभ्यां च नेतरो ॥ २२॥ इतश्च परमेश्वर एव भूतयोनिनैतरो शारीरः प्रधानं बा । कस्मात्‌ । विशेषणमेदव्यपदेश्ाभ्याम्‌ । विशिनष्टि हिं भ्रकृतं भूतयोने शारीराद्विरक्षणत्वेन “दिव्यो हूतः पुरुषः सवाघ्चा- भ्यन्तरो हनः । अप्राणो समनाः थभ्रः'' [ यु०२।९।२] इति । न हतदिन्यत्वादिषिशेषणमवि्यापरस्पुपस्थापितनामरूप- परिच्छेदाभिमानिनस्तद्ध॑मौन्स्वात्मनि करुपयतः शारीरस्पोपप- चते । तस्मारसाक्षादौपनिषदः पुरूष इहोच्यते। तथा पधानादपि कृतं भूतयोने मेदेन व्यपदिशति “अक्षरात्परतः परः'” इति । अक्षरमन्याकृतं नामरूपवीजशक्तिरपं भूतसक्षममीश्वराश्नयं त- भूतयीनेवरह्यत्वे हेत्वन्तरमाह । विशेषणेति । चकारोथेमाह । इतेति । एवका- राथेमाह । नेतराविति । ईतःशब्दाै स्फुटयन्पश्नपू्वं हेतुद्वयमाह । कस्मा- दिति । विशेषणान्न जीवो मेदोक्तेनै प्रधानमिति विभ्य व्यावुवेन्नाचं व्या- चष्टे । विरिनष्टीति । दिन्यो चोतनारमकः -स्वयेन्योपिस्तु् रस्यन्त रपघिद्धर्था हिशब्दः । अमूतैखं पणम्‌ । भकाश्ाद्धिशेषमाद । पुरूष- डति । कायकारणाभ्यां प्रिच्छेद्माशङ्क्ाऽऽह । सवाद्धेति । वाद्नं॑काये- मभ्यन्तरं कारणं ताभ्याँ कल्पिवाम्यां सदहाविष्ठानत्वेन विष्ठति तस्य सवेकल्पनापि- छाने शुतिपरसिद्धयर्थो हिशब्दः 1 जन्मा्माविन कौटस्थ्यमाइ । अज इति । परा- णमनोभ्यां संसगोमेदामावासरडद्धिमाह । अप्राणो हीति । ्ारोर्यापरि विशेषणं स्यादिचाशङ्काऽऽद्‌ । न हीति । तद्धमौ नापरूपारिषमौ दश्यलादयः | विशेषण- स्यानन्ययाधिंहिफलमाह । तस्मादिति । विकषिषर्णस्य तुल्यत्वेऽपि द्वितीयं हेतु परषानपक्षे योजयाति । तथेति । मेदक व्यनक्ति । अक्षरमिति । किं वदन्याक्तं तदाह । नामेति । तयोर्बीजस्येश्वरस्य शक्तिरूपं ततपारतद्रयादूतानां रीनानां सूक्ष्मं सेस्काररूपं वतेेऽनेति मूतसूकषपमीश्वरपदलक्ष्यं खरूपमाश्रयोऽस्येति तथोक्तम्‌ । भ- न्यस्य तत्कायेप्वेन तदृश्रयत्वात्तस्रेश्वरो जीवो जगदिति बुद्धावुर्पापित्वेन स्थितं वि- कारदेतुच्वादविकारश्चययेः । ननु नामरूपयोर्बीजं शक्तिरूपं चाव्यारूतम्‌ | यद्वा ना- मरूपे एव बि तयोः शक्तिरूपं तदेव त मूतसू्ं वच्कारणव्वादीश्वराश्रयपमिल्याश्रय- शाब्दो विपयायेस्तस्यवन्वरस्य जीवत्व प्राघ्स्य बुद्धचादिद्वारा कवृंलादावुपाधिभूतापति व्याख्येयं माप्यमिति चेत्‌ | मैवम्‌ | आश्रयशव्दृस्य श्ुताथेल्यागायोगानीवत्वापत्तश्वा- १६. ज. "दमायाऽऽम1 =, ज. शर्मा खात २क. ख. ट. ट. द, इतर 1 ३ क, ट. ट, ट, "शिद्वप्‌. ४ ठ, 'ट, ट.णतु ५ क. ख.ठ.ट.ट “लेना & क*्ख.ठ.र.ट."वत्वमाप्त । (भ०१पा०२मू*२३] भनन्दगिरिकृतटीकाक्षवङ्तिशांकरभाण्यसमेतानि ! २०५ स्येवोपाधिमूतं सवैस्माद्विकारात्षसो योऽपिकारस्तस्मात्परतः पर इति भेदेन व्यपदेशात्परमात्मानमिह पिवक्षितं दर्शयति । नात्र पधानं नाम किचित्स्वतनच्रं तकच्वमभ्युपमम्यते तस्माद्रेद- व्यपदेश उच्यते । किं तहिं यदि मधानमपि करप्यमानं श्रुत्य- विरोधेनाग्पाकतादिशच्दवाच्यं भृतद्क्ष्मं परिकल्प्येत करप्य- ताम्‌ । तस्मद्धेदत्यपदेदयात्परमेन्वरो भतयोनिरित्पेतदिह भरति- पाचयते ॥ २२ ॥ कुतश्च परमेभ्वरो भूतयोनिः । रूपोपन्यासाच्च ॥ २२॥ (६ ) अपि चाप्नरात्परतः पर इत्यस्यानन्तरमेतस्माजायते माण इति माणम्रभृतीनां एयिवीपयन्तानीं तानां स्गगक्तवा तस्यैव भू- तयोनेः सवंविकारात्मकं शूपगपन्यस्यमानं प्रयामः) अधिर्यृधौ चक्षषी चन्द्रस्य दिशः रत्र वाणिदृताश्च वेदाः । बायुः प्राणो इष्य पि्वमस्य पद्भ्यां एथिकी छेष स्भूतान्तरात्मेति । तच परमेन्वरंस्येवोचितं सवेगिकारकारणस्वात्र शारीरस्य तनुमदिन्नो नापि प्रधानस्यायं स्पोपन्याप्तः संभवति स्वभूतान्तरातला- संभरात्‌ । तस्मात्परमेन्वर एव भूतयोनिर्नेतरारिति गम्यते । कथं -उ्याङूवसवन्धरूवत्वातरिशदधे चिद्धातौ वस्संबन्धभौव्यादवो माष्यवहिमृतो नानाजीव- वादः] अक्षरशब्दाधेमुक्तवा परिशिष्ट व्याचरे | तस्मादिति । इहेति पकृतवाक्योक्तिः 1 प्रषाना्द्मणो मेदे परथानमिषटमसदोऽपतियोगिलादि याशङ्याऽऽइ । नत्नेति। प्रवि- योग्यन्भोकारे कथं मेदोक्तिस्तजनाऽऽह | कि त्ति । तसुं भूतानां सष्मं कारण- मिथः 1 इरेवि शुतिसूत्रयोकक्तिः ॥ २२॥ भूतयोनेरीश्वरसे हे वन्तरमाह । कुतश्चेति 1 रुपोपन्यापाच नेपराविद्यनुपङ्गः 1 ृत्तिकारमतेन न्याकरोति । अपि चेति ! अथिषयढोकोऽसौ वाव ठोको गौतमभि- रिति श्रुतेः । प्धयामिति पथमा्े पादौ प्रथिवी यस्य स पेष्‌ स्वैमूतानामन्वश्चाऽऽ- त्मा चेल्यथैः । एवं रुपोपन्यापेऽपि कि स्यात्तदाह । तद्वेति । गन्यधारषिद्ध प्रत्याह | नेति । वनुमहिमत्वं पिच्छन्तशक्तिखम्‌ । प्रथानविपयत्वं चस्य दूपयपतै। नापीति । अनन्ययापिद्धिफलमाह । तस्मादिति । मानामपेन शङ । कथमिति । १क.ज.ट. श्व्यत्त२ड. "तपरिकष दष. पनां स्क. स्व. ट. रस्वोचि 1५, श्प्मं का1६ स. ए) २०्द , `. - श्रीमेहेवायनपणीतव्रहमचज्राणि- [अण्श्पऽरमू्‌०२३] पुनर्भूतयोनेरयं . रृपोपन्यास् इति गम्यते । प्रकरणादेष इति च भकृतानुकषेणात्‌ । ` भूतयोने हि अकृत्येतस्माायते प्राण एष सरवभूतान्तरात्मिति वचनं भूतयोनिविषयमेव भवति । यथोपाध्पायं प्रकृत्येतस्मादधीष्वैष वेदवेदाङ्कपारग इति वचनमु- पाध्यायविषयं भवति तद्वत्‌ । कथं पुनरदशरयत्वादि गणकस्य भूत- योनेर्विग्रहवद्रपं सभवत्ति | सरवात्मत्वविवक्षयेदयुच्यते न तु विंग्रहव- त्वविवक्षयेत्यदोपः। “अहमन्नमहमन्नादः'' [ते०३।९०)६] इत्या- दिवस्‌ । अन्ये पुनमेन्पन्ते। नायं भूतयोने ृपोपन्याप्तः। जायमान- त्वेनोपन्ासरात्‌। एतस्माज्ञायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः प्रथिवी विश्वस्य धारिणीति हि परेत्र प्ाणादिषए्यि- व्यन्तं तत्वजातं जायमानत्वेन निरदिक्षत्‌ । उत्तरनापि चतः स्मादग्निः समिधो पस्य सयं इत्येवमायतश्च सवो ओषधयो रसा- चत्येवमन्तं जायमानत्वेनेव निरदेशष्यति । इहैव कथमकस्मादन्त- राठे भ्रूतयोने रपगरपन्य॑सेत्‌ । सवरमतमपि खष्ट परिसषमाप्यो- पदेक्ष्यति “पुरूष एवेदं विष्वं कर्म”. [ मु० २।१।१०.] इत्यादिना । श्वतिस्पत्योश्च त्रैरोक्यशरीरस्य. परजापतेजेन्मादि निर्दिरयमानमुपरुभामहे । “हिरण्यगर्भः समवतताग्रे भूतस्य मानं वदचृत्तरमाह । प्रकरणादिति 1 प्ररुवत्वेऽपि मूतयोनेरथिमूरधत्यादौ कथमनुव- ति स्तत्राऽऽइ । एष इतिं । तदेव स्फुटयत । भूतेति । दशन्तेनेतदेव स्फुययति । यथेति । मदश्यत्वादिधमेकस्य विग्रहवद्ूपं कथमिलयाक्षिपति । कथमिति । समाधत्ते । सर्वेति । यथा कश्चिद्रघ्यात्मषिदात्मनः सवौत्मत्वविवक्षयाऽदमन्नमहमन्नाद्‌ इति सामः गायति न तच्वन्नान्नदत्वमात्मनोऽमिपेवि तस्यापुमथेत्वात्तयहपीत्याह । अहमिति । एकदेशिन दूषयति । अन्ये पुनरिति । हैत्वसिद्धिमाशङ्क पूर्वोत्तरवाक्येषु जायमा- नत्वेन तत्तदथक्तिरिदापरि जायमानवेनोक्तिरस्वीयाह । . एतस्मादिति । यश्च सूर्यो दुखोका्चेः समिध इष भाप्कः सोऽपि तस्मादेव जायत इत्यथैः । तथाऽपि म्ये परस्यैव रूपमुक्तमिलयाशङ्न्य वाक्यभेदाननेत्याद्‌ । इरति । एकविज्ञानेन सवेविज्ञान- पतिज्ञानात्तद्थं सावौत््ये वक्तव्ये वदेवेदमुक्तमन्यत्रानुक्तरित्याशङ्क्याऽऽद । सवा- त्मत्वमिति ।उत्तरत्ोक्तावपि तस्थेवरेदेमपि सावोत्म्यमन्यस्यायोगाप्रेयाशङ्कयाऽऽइ। भ क श्रुतीति । कस्य प्रापतये विधेम परिचरेम । दिरिण्यगभेः सृश्यादावववेत्येतावि- १ ट.भ.सत्यादिवे"1 २ क.्रजति च व ३क.ट.ज.न.न्यस्येव। य सममानवटुत्त\ ५, श्व, “योत्र [मर श्पा०र्सू०२४] भनन्दगिरिकृतयटीकासंवङितशां करभाष्यसमेतानि। २०७ लातः पतिरेक आसीत्‌ । स दाधार थवीं याुतेमां कस्मे देवा- य हविषा पिमः” [ऋ ००९ ०।९२९।९] इति समवतंतेत्यजायते- त्यर्थः । तथा स वै शरीरी प्रथमः सवे पुरुष उच्यते । आदिक्तां स भूतानां व्रह्मा समवर्तत इति च । षि- कारपुरुषस्यापि सर्वेभूतान्तरात्मतवं सभवति प्राणात्मना सर्वेभूता- नामध्यात्ममवस्थानातत्‌ । अस्मिन्पक्षे पुरुष एवेदं ॒विन्वं कमे ` त्यादिसवैषटपोपन्यासः परमेन्वरपरतिपत्तिहैतुरिति व्याख्पेयम्‌ ॥ २२ ॥ (६) वैश्वानरः साधारणश्चब्द्विंशेषात्‌ ॥ २४ ॥ को न आत्मा किं ब्रह्म” [ छा ०५९९] इत्यात्मानमेवेमं वेन्वा- नरं संप्रत्यध्येषि तमेव नो ब्रहीतीति चोपक्रम्य द॒द्धयंवायवा- होक्तं न जन्मेत्याशङ्कयाऽऽह । समवतंतेति । स जातः सन्भूतयामस्येश्वराज्ञया प- तिबेमूवेति शेषदरोनादिल्यथैः । अस्तु श्रुलादिधिद्धं जन्य तस्य कथं सवमूवान्तरात्मतं तत्राऽऽह । विकारेति । पूवैकल्पे परकष्टधीकमोनुष्ठाता कश्चि्यजमानः कल्पादौ दिर- ण्यगमेतया प्राहुबेमूव तस्य सर्ैपाणाचधिष्ठातृत्वादाधिष्टाचषिष्ठेययोरमेदात्याणात्मना सवे- भूतानामध्यात्मं देहे स्थितेनीयमानेऽपि सावौत््यं सिद्धमित्यथैः । नन्वप्चीरुतमूतायमि- मानिनो हिरण्यगभेस्य विग्रहविश्िष्टङूपेण तदपिधयप्राणा्िजिन्मानन्तरं जन्मोच्यते चे- त्‌ कस्तां सूलाथैस्तचाऽऽइ । अस्मिनिति । विश्वं सर्वै कपे साध्यं तपो ज्ञाने च पुरुप . एवेति सावौतम्यरूपोपन्यास्रा्रमास्मेव मूवयोनिरित्ययेः ¡ न विलक्षणत्वादिंत्य् परिणामस्य सारूप्यपिक्षापातिक्िपादिवतेस्य च शहुपीतिमादौ वि्रदशेऽपि दरेनत्तद्पे- क्षानियमाद्ूतयोनिवाक्यं निविंशेषे ब्रह्मण्यन्वितमिति मवः ॥ २३ ॥ (१) रूपोपन्यासप्रसद्धत्रैलोक्यदेहो वैश्वानरः पर इत्याद | वैन्वानर्‌ इति । विषयं वक्तं वाक्योप्रक्रममाह्‌ । को न इति । आत्मनोऽसंसारित्वा्ं ब्ह्मपद्म्‌ । तस्याऽऽ- परोक्ष्याथेमात्मपदम्‌ । पमाचीनशालप्तययज्ञनद्र ्ुम्नजनबुडिलाः समेत्येत्यं मीमांसां चक्रस्ते च निश्चिचीपयोदाककमाजग्मुः सोऽपि न वेद सम्यगिति सह तेन प्डपि ते कैकेयराजमश्वपतिमागत्योच्रात्मानमेवेत्याचथ्येपि स्मरसि | स च तेषां विपरीवधी निरासेन सम्यग्धीनिग्राहयिषया तानेव पमच्छ | ओपमन्यव कं त्वमात्मानमुपस्स दिवमेवेत्याहेतरो राजा पुनरूवाचेष सुतेजा पैश्वानरो यं त्वमात्मानमुपस्स मूषा त्वयमात्मनो मूषौ ते न्यपतिष्यचन्मां नाऽऽगमिष्य इति । ततः सत्ययज्ञमप्रच्छत्स १४. 'हति।२क, ख. "दुं तजन्मु 1 २०८ श्रीमहैपापनपणीतव्रह्मद्न्ाणि- [० श्पा०रसु०र] कारवारिष्यिवीनां इतेजस्त्वादिगुण योगमेकेकोपासननिन्दया च वैश्वानरं पत्येपां ग्रधोदिभावमुपदिश्याऽऽम्नायते “यस्त्वेतमेवं परादेशमात्रेममिविमानमात्यानं वेन्वांनरयुपास्ते स स्वषु रकेषु सवषु भूतेषु स््वष्वात्मस्वनमत्ति तस्य ह वा एतस्पाऽऽत्मनो वै- ग्वानरस्य मूर्धैव घतेजाश्चकुर्विश्वरूपः प्राणः प्रथगवत्मात्मा संदेहो चहो वस्तिरेव रयिः एयिव्येव पादादुर एव वेदि खीमानि बाई- हदयं गारैपत्यो मनो ऽन्वाहायैपचन आस्यमाहवनीयः" छा० ५।९८] इत्यादि । तत्र संशयः । किः वैन्वानरशब्देन. जाररोऽ- चिरूपदिरयत उत भ्रूताभ्निरथ तदभिमानिनीं देवताऽथवा शारीर आहोस्वित्परमेभ्वर इति । कि पुनरन संशयकारणम्‌ । वैश्वानर इति जाटरभरताधिदेवतानां साधारणराब्दप्रथोगादात्मेति च शा- रीरपरमेन्वरयोः । तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति चाऽऽदित्यमूचे ततश्चैष विश्वरूप मात्मा चक्षुसवेवदात्मन इत्यन्धोऽमव्यो यन्मा नाऽऽगमिष्य इति राजाऽमापत । एवं कमेण सूर्यादीनां सुतेजस्तवविश्वरूपतवष्टय- गवतमोत्मत्ववहुकत्वरयित्वपादत्वगुणयोगं विषाय मूषेपावान्धत्वप्राणोत्रमणदेद्‌विडी- णेतावस्तिमेदपादजोपौरेकेकोपास्तिनिन्दया च तेषा वैश्वानरं प्रति मूधोदिमावमुकता समस्वोपासनमास्नाते यस्तवेवमित्याद्िना । जाभिमुल्येन विश्व मिमीते जानातीत्यमि- विमानस्वं प्रादेकषपरिमाणमुपास्ते यस्तस्य स्वैलोकााश्रयं फलमित्यथेः ` | कोका भोगभूमयो मूवानि वत्तदुपाधयो भोक्तारस्त्वात्मान इति मेदः । तत्तत्पंबन्षिफकमा- स्कमन्नमत्तीयुच्यवे । ध्यानफलमुक्त्वा ध्येयङूपमाह । तस्येति । सुतेजक्त्वगुणां चैवेश्वानरस्य मृध निपरातवेतत्पपिद्धवरथौ । विन्धरूपत्वगुणः सूयैस्तस्य चक्षरेष शु एप नीक इत्यादिशुेः। एथट्ः नाना वमे गमनमात्मा खरूपमस्येति वथा नाना- गरित्वगुणो वायुरस्य माणः । बहुकंलगुण भाकाशः संदेदोऽस्य देदमध्यम्‌ । रपिषेनं तरुणा जापोऽस्य वस्विस्यमुदकम्‌ । थव्यां वैश्वानरस्य प्ष्ानात्तस्य पादौ एषिन्येव ] तस्य होमाधारत्संपादनायोक्तमुर एवेत्यादि । चयद्धकतं मथममाग- ` च्छेदित्याविवाक्यमादिशब्दायेः 1 त्र शती वैश्वानरोऽनात्माऽऽत्मा, वेति संशरं दि निधायाऽऽचे पक्षत्रयं दितीये पक्षदयमाह । तत्रेति 1 संशयदेतु मश्नपूवकमा९। किमिति । सदां सामभ्यां कथेभ्रीन्यं फकितमाद । तत्रेति । वाक्येपक्रमस्थादश्य- तवादिसाषारणधमेस्य वाक्यशेपस्यसवेज्ञतवादुक्त्या वरक्षतरिषयत्ववदिहाप्युपक्रमगवसा- पारणस्दस्व शेपस्यहोमाधारत्वलिद्गेन मध्िद्धचनुखदीविन जाठराथेतवपिदे्त्यैवो- १ ठ, न.गन्र। २क.प्.ट. द. ट, "गुण ` [भरश्पा०रपू०२४ आनन्दगिरिङृतदीकासंबरितिशांकरभाष्पसमेतानि। २०९ भवति संशयः } किं तावत्माप्रं जार्तेऽगनिरित्ति । कुतः | तंत्र हि विरोषेण कवित्मरयोगो हश्यते “अयमर्नवेश्वानसो योऽय- मन्तः पुरूपे येनेदमन्नं पच्यते यदिदमद्यते” [ वृ०५।९ ] इत्यादो । अग्निमात्रं वा स्यार्सामान्येनापि प्रयोगदर्शनात्‌ ^विन्वस्मा अग्नि भुवनाय देवा वेशवानरं केतुमद्वामकृष्वन्‌” [ ऋ० सं १०१८८ । १२ ] इत्यादौ । अभिससंरा वा देव- ता स्यात्तस्यामपि प्रयोगदशेनात्‌ । ““कै्वानरस्य सुमतौ स्याम राजो हि क भुवनानामभिश्रीः [ ऋ० सं० १३९८ ९1 इत्येवमाद्यायाः शतेर्देवतायामेन्वयोदयपेतार्यां संभवात्‌ ! अथा- 5ऽत्मशब्दतामानाधिकरण्यादुपक्रमे च को न आत्मा किं बद्येति केवरत्मशाब्दमयोगादात्मरब्दवशेन वेश्वानरशब्दः परिणेय ₹- त्युच्यते । तथाऽपि शारौर आत्मा स्पात्‌ । तस्व भोक्त- त्वेन वैन्वानरसनिकर्षात्त्‌ । पादेशामाजमिति च विशेषण- - पास्यतेति विमृश्य पूरक्षमाह । किमिति । वैश्वानरविचाश्रुतेः सविशेपनष्यण्यन्वयो- क्तेः गतयः । परवेपक्षे जाठराभेः सिद्धान्ते बरह्मणो ध्यानं एकम्‌ । सारणे शब्दे रुतो विरोषपपिज्ञेयाई । कुत इति । प्रतिज्ञाविशेषे हेतुमाह 1 तत्रेति । योऽयं वे- श्वानरोऽभ्रिः सोऽयं पृरूपाकारे देदेऽन्परित्युक्त्वा समेव विकिना्टे येनेति । पक्षा- न्तरमाह 1 अभीति । तन्मात्हे हेतुः सामान्येनेति । विश्वस्मै मुवनाय वैन्वानरम- भिम्हां केतुं चिह्र सथेमरुण्वन्कववन्वो देवास्तदुदथ दिनव्यवहारादिलयथेः । कल्पा न्वरमाह्‌ । अग्रीति । तद्मिमानिदेवताभ्ररे हेतुस्तस्यापिति । वैश्वानरस्य देवस्य सु- मतौ शोभनबुद्धौ वयं स्याम मवेम तस्यास्मद्विषया सुमतिभेवत्तित्यथेः । तत्र हेत्‌ रा- ` जा हीति । यस्मादुवनानामयं राजा कं सुखं सुखहैवुरमिमुखा भीरस्येयभिश्रीषैश्व- रस्तस्मात्तस्य सुमतौ स्यामे्यथैः । दिकमित्येकं पद्मित्येके । वत्राप्ययमेवापेः | योगत्येऽपि तुल्यपयोगग्रहाथेमादिपदम्‌ । कथं देवताथेत्तमस्य प्रयो गस्ये- पि तदाह | एवमाचाया इति । रेश्वयौदीत्यादिपदं धमेज्ञानवेरग्याकषिसंम्रहा- थेम्‌ | पक्षतरयेऽप्यपरितोषमाह । अथेति । वाजसनेयकेऽभिवैश्वानरशन्दाभ्यामिवोप- कमनिश्वरारथेतेति पक्षान्वरमाङ । तथाऽपीति । शारैरे लक्षणया वैश्वानरकब्दोपप- त्तिमाह्‌ + तस्येति । तत्रैव हेत्वन्तरमाह । प्रादेशेति । मृतामिदेवताजीवविषयं पक्ष- धयमुपक्रममात्रं प्राणाहुत्याषारत्वदेयमूैत्वदिश्वायोगाद । हृदयं गाहेषल्य इत्या- दिना हि देहावयवाः संनिहितस्यौदयैस्यारेगादपत्यादित्वेन कल्प्यन्ते 1 मास्य- । १८. द. द, "जात २७ १९०. . , चआ्रीमहेपायनप्रणीतव्रह्मसूज्ञाणि- [अरश्पा०यम्‌०२द] स्य॒तस्मिश्ठपाधिपर्सिच्छिने संभवात्‌ । ` तस्मानेश्वरो वेश्वा- नर॒ इत्येवं प्रपि तत इदमुच्यते । वैश्वानरः परमात्मा भवितुमहंतीति । इतः । साधारणशब्दविशेषात्‌ । सा- धारणशव्दयोर्विरोषः साधारणशब्दविशेषः । यद्यप्येताबुभाव- प्यात्परवैन्वानरशव्दौ साधारणङव्दौ वैन्वानरशब्दस्तु यस्य सा* धारण आत्मशब्दश्च द्वैयस्प तथाऽपि विशेषो हश्यते येन पर मेश्वरपरत्वं तयोरभ्युपगम्यते । तस्य ह वा एतस्याऽऽत्मनो वै- ग्वानरस्य गर्धेव शतेजा इत्यादिः । अत्न हि परमेश्वर ,एव चुमू- धेत्वादि विशिषटोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आष्या- नायेतति गम्यते (कारणत्वात्‌ । कारणस्य हि सर्वाभिः का्यंग- ताभिरवस्याभिरवस्थावच्वादशुखोका्यवयवत्वयपपयते । स सर्वेषु रोकेषु सर्वेषु भतेष स््वैष्वात्मस्वनमत्तीति च सर्वरोकायाश्नयं फर , श्रूयमाणं परमकारणपरिग्रहे संभवति । “एवं हास्य स्वै पा- प्मानः प्रदूयन्ते" [ छा० ५। २४1३] इतिं तद्विदः सर्व माहवनीयस्व यदक्तं तद्धोमीयमिति च जाठरस्य मृुखानुस्यूतस्य प्राणाहुत्याषारस्या- . ऽऽहवनीयत्वेनाऽऽस्यं कल्प्यते | नच युमूैत्वदेस्तत्रासंमवः । ष होवाच मुषान- मुपदिशंन्नेप वा अतिष्ठा वैश्वानर इत्यादिना मृषदीनां चुलोका्यासमना संपाद्नात्ते- . [^ ^ विन जंठरस्याि दुपूधेत्वादिसिद्धेरारोभिव युमूषेतवादिना, वरहसवात्तस्येव ब्रहमतवमापन्नादात- । त्वम्‌ । नच व्रह्म्यापि दुमूयैत्वदविरारोप्र जारे तत्कल्पनाया; : भ्रोतत्वेन विशेषा. द्तो. जाठरोपास्तिपरं वाक्यमित्युपसंहरति ` । तस्मादितिः'। सिद्धान्तयति । तते इति । देतु प्रश्नपूषैकमादाय व्याचष्टे । कुत इति । कौ तो साधारणे शब्दौ कौ (क 9 वा तयोविंशेषस्तव्ाऽऽइ । यद्यपीति । नायं परमात्मगमको विशेषस्तस्य निर्वशे- ` पस्य चुगधेत्वा्योगाित्याशङ्कयाऽऽह । अत्रेति । अवस्थान्तरमध्यात्ममपिदेवमि- त्येवं .तस्य तधेवोषन्यासफलमाह । आध्यानायेति । कथं -प्रस्यावस्यान्तरमकतव तदाह | कारणलादिति । तद्रेव सछुययति । कारणस्येति । एतेन जाठरे चुमूषै- त्वादि प्रयुक्तम्‌ 1 . वैश्वानरोपासकस्य सवेटोकरायाश्रयफ़लश्चतेश्च वैश्वानरस्य शवरत्व- मित्याद | स इत्ति । वैश्वानरविदः सवैपाप्मदाईभरुवेश्च तस्य परल तद्विज्ञाने. तदा- द्यसिद्धरिया ! एषं हेति । ययाऽौ क्षप्तमिषीकातूढं दह्यत एवमस विदुषः सवोणि कपौण्यनयेह्तवो द्यन्त इत्यथः .। . उपक्रमादपि तस्य प्ररमात्मता. तयोत्त- १ क. न. प्रातम्‌ ।त। ज. प्रातम्‌ । तत्रेद्‌। २ड्‌. ज. ज. चां 1३. जञ, दयो स्याऽ।४द,ज, न. "तिच त ५क,ख.ठ, इ, ट, तथोप। । 6 [ज०ध्पा०२मू०२५ुभानन्दगिरिकतरीकासवलितशाकरभाष्यसमेतानि (२९१ पोप्मपदाहश्रवणम्‌ । को न आत्मा कि ब्रह्मेति चाऽऽ त्मव्रह्मश्च- व्दाभ्यायुपक्रम इत्यवमेतानि ब्ह्मरिद्धानि परमेग्वरमेव गमय- न्ति | तस्मात्परमेश्वर एव रै्वानरः ॥ २४ ॥ स्मयमाणंमन॒मानं स्यादिति ॥ २८॥ - इतश्च परमेन्वर्‌ एव वैश्वानरः ।. यस्मात्परमेन्वरस्येवाभिरास्पं दयो मृधतीदशं ते खोक्यात्मकं दपं स्मयते । -यस्याग्निरास्यं चोर्मृधां खं नाभिश्चरणौ प्षित्तिः। . र्यश्वक्षुदिरः श्रीतरं तस्मे खोकालमने नमः.॥ ..:- इतिं च त्स्मयंमाणं रपं गरूरमूतां शरुतिमतुमापयदस्य वेश्वा- नरङाब्दस्य परमेश्वरपरत्वेऽनुमान रिदं गमकं स्यादित्यथेः -इतिशब्दौ ह्वरो यस्मादिदं म्मेक तस्मादपि वैश्वानर ` परमात्मेवेत्य्थः. । यद्यपि स्तुतिरियं तस्मे रोकात्मने नम इति ।. स्तुतित्वमपि नासति गरभत्पेदवाक्ये सम्यर्मदशेन्‌ रूपेण संभवति । । द्यां गूधानं यस्य विप्रा वदन्ति खं षे नाभिं चन्द्रसूर्यौ च नेते। दिशः श्रोत्रे विद्धि पादौ किति च सोऽचिन्त्यात्मा सवेभूतप्णेता ॥ इत्येवंजातीयका च स्मृतिरिहोदाहतंष्या ॥ ५५4 ॥ शैव रूटेजौठरे त्वमुख्यत्वादिदयाइ । को न इत्ति 1 उक्तलिङ्गानां फलमाह । इत्पे- वमेतानीति । भतिशिङ्गपिद्धमुपसंहरवि । तस्मादिति ॥ २४॥ ` | स्मृत्या च शुयथेः शक्यो निर्गेतुमित्याह । स्मयंमाणमिति } चत परतिज्ञा पूर यावि । इतश्चेति । सूत्रं व्याकुरवप्निवःशब्दाथेमाह । यस्मादिति ! स्परतिमुदादरति । यस्येति । तस्याः श्रुतिवन्पानत्वं व्युदस्य वद्वारा तदाई । तदिति । इतिशब्दस्य वाक्यसमाप्त्यथैत्वं व्यावत्यं हेत्वथेत्वं व्यनक्ति । यस्मादिति । स्तुतेरप्रदारोपेऽपि संभवान्न मूलश्रुलपक्षेयाशङ्ग्याऽऽइ । यद्यपीति । सद्रूपेण स्तुतित्वम।त्स्िकमसति श्रुखपवादे दुवारमिखथेः । अस्तुदिरूपामरि स्पविमाह ! दयामिति । इदेवि चले क्यदेहस्य वैश्वानरस्येश्वरतायामित्यथैः | २५ ॥ १८. ज. ट, "पाप २घ. "नि डि ३ घ. भेवाच। ४ क.ड. न. श्रोत्रे { ५ध. दयेत ६ क.ड, ज. "ति 1७ घ, ड. (तयै व < कम॒.ड.ज. "कं चिद्रं त ९ कःठज.न, मू वे २९१२ शरीमहेपाफनपभीतव्रद्मस्त्रामि- . [नर शपा०२स्‌०२६] शब्दादिभ्पोऽन्तःप्रतिष्ठानाच नेति चेत्र तथा दृष्टय॒पदेशादसंमवाखरूषमपि चैनमधीयते ॥ २६ ॥ अन्राऽऽह । न परमेश्वरो वैश्वानरो भवितुमहंति । तः। शब्दा- दिभ्योऽन्वःपतिष्टानाच् । शब्दस्तवदेन्वानरशब्दो न. परमेश्वरे संभवति 1 अथोन्तरे हशडत्वात्‌ । तथाऽयिशनब्दः “'स एषोऽभि- वैश्वानरः” [ शत० प० ब्रा १०।६।१। १९१] इति। आदिराब्दात्‌ “हृदयं गार्हपत्यः” [ छ० ५। १८२ ] इरया- चप्मित्रेताप्रकटपनम्‌ । "तद्यद्भक्तं प्रथममागच्छेत्तद्धो मीम्‌” [ छा० ५। १९ । ९ } इर्यादिना च प्राणाहुत्यधिकरणतास- कीर्वेनमेतेभ्यो हेतुभ्षो जाढरो वैश्वानरः प्रत्येतव्यः | तथाऽन्तः- प्रतिष्ठानमपि श्रूयते "“पुरूषेऽन्तः प्रतिष्ठितं वेद” इति । तच जार संभवति । यदप्युक्तं धधव सुतेजा इत्यादेषिरषाच्कारणात्पर- मात्मा वैश्वानर इत्यत्र घ्रमः । कुतो हेष निणेयो यदुभयथा- ऽपि विरोषपरतिभाने सति परमेम्वरविषय एव विशेष आश्रय- सिद्धान्तं विषान्तरेणाऽऽक्षिप्य समाधत्ते । शब्दादिभ्य इति । अक्षिपं विवृष्व- न्नजथेमाह । अनरेति । स्थितः सिद्धान्तः सप्तम्यथेः । श्रुत्यादिना वैन्वानरस्योक्तेश्व- रतवाक्षपे प्रश्नद्वारा हेतुमादत्ते । कुत इतिं । तत्र शब्दं व्याचष्टे । शब्द इति । हेश्वरस्य विरोधीति शेषः । तदैव स्फोध्यति । वैश्वानरेति । शन्दान्परमाह । तथेति। सोऽपि श्रोत वेश्वानरशब्दवदीश्वरे न सैमवतीति योजना । आद्विशव्दोपात्तं छिङ्ग- माह । आदीति । ब्क्त्ययं टिङ्गान्तरमाह । तद्दिति । अपेक्षितं प्रविक्ता पृर- यति । एतेभ्य इति । बानसनेयकेऽभिरदहस्ये वैश्धानरेऽथिश्चब्दाततस्य परस्मित्रयो- गात्तत्सामान्याच्छान्दोग्येऽपि वैश्वानरोऽभ्रिरेव स वाऽऽदहुत्याधारत्वारिखिङ्मनाठर एवेति भावः । तनैव लिद्ान्तरमाह । तथेति । यथोक्तदेतुभ्यो वैश्वानरो नेश्वरस्तथा वह्यमाणहेवोरपीत्ययेः । अन्तःप्रिष्ठाममपि वैश्वानरस्येति शेषः । अभ्रिरहस्ये सप- पश्चा वैश्वानरविचाभुक्त्वा स यो देतमर्धचि वैश्वानरं पुरुषविधं पृरूपैऽन्तः प्रवरिष्ठिवं वेद्‌ स सवेटोकाचाश्रयं फलमत्तीलयक्तं पुरुपेऽन्तः परविष्ठिवश्चाभिजौठर एव प्रपि दरित्येः । तयाऽपि वाजएनेयके दमूषैत्वादि श्रवणान्न जाटर्‌ः स्यादिदयुक्तमनुवदातर । पद्पीति । अनेकलिङ्कानुख्दीवानन्यथासिद्धवैश्वानराभिश्च विभ्यामेकं ठिक नेयमि- त्याह । अनति । जार्रेऽपि चुमूषेत्वादिं कथचिन्ीतमितति मावः | न जाठरे पुर्वं 2 क. "नभिदेते र क.ज.ट. न्वेष । ३ ख, स्फोटयति । ४ स, “यला - ्॑ [भरद्पा०यू०२द] आनन्दगिरिङ़ितटीकातेवलितशंकरभाष्पसमेतानि। २१३ णीषो न जाठरविषय इति । अथवा.मूतापरेरन्व्बहिश्वादतिष्ठमा- नस्यैष निर्देशो भविष्यति । तस्यापि हि चुरोकादिसंबन्धो मन्र- वर्णाद्वगम्यते “यौ भानुना एथिवीं चायतेमामाततान रोदसी अन्तरिक्षम्‌" [ ऋ० स १०। ८८।३ ] इत्यादौ । . अथवा तच्छरीराया देवताया देश्वधयोगाददुरोकाचवयवतवं भविष्यति! तस्मान्न परमेश्वरो वैश्वानर इति । अत्रोच्यते । न तथा हृष्टपदेशादिति । न शब्दादिभ्यः कारणेभ्यः परमश्वर्‌- स्य प्रत्याख्यानं यक्तम्‌ । कतः । तथा जार्रापरित्पागन इष्ट्यपदेशात्‌ । परमेश्वरदष्टिहिं जाठरे वैश्वानर इहोपदिश्यते “अनो ब्रह्यत्यपापस्तीत"" [ छा० ३ । १८ । १ 1] इत्या दिवत्‌ । अथवा जाठरपैश्वानरोपाधिः परमेश्वर इहं द्रष्टन्यतवेनो पदियते ““मनोमयः प्राणशरीरो भाषूपः' [ छ० > । ९४ २ ] इत्यादिवत्‌ । यदि चेह परमेश्वरो न विवक्ष्येत केवर एव जाररोऽथिर्विब्क्ष्येत ततो मर्धव खतेजा इत्यादेविरोषस्पास्तमव्‌ एव स्याद्‌ । यथा सु देवताभरूताग्मिव्यपाश्रयेणाप्ययं विरेष उप- पादयितुं न शक्यते तथोत्तरसरत्रे वक्ष्यामः । यदि च केवरु एव [ +> अ रा 1 10. दयमधेत्वादीत्यपरिवोषादाह । अथवेति । एष निर्देशो वैश्वानरापरशब्दाभ्यागन्तःपादि- ` श्वानोक्त्या चेति शेषः । त्रापि कुवो युमधैत्वादि िद्धं वत्राऽऽइ । तस्पापीति । अपिरीश्वरद्शन्ताथैः इमां एथिवीयुव यामपि चावाएषिव्यावेव रोदसी यो मनु- रूपेणाऽऽततान व्या्ठवानन्तरिक्च च दयोमध्यमावतान स देवो यलोकाचवयवा ध्येय इत्यथैः ! प्रिच्छिन्नमूतारेने चयुरोकाचवयवत्वमित्यरुच्या कल्पान्वरमार्‌ 1 अथवेति । द्यमधैत्वादिप्रिेषस्यान्यथासिद्धत्वे फक्विमाह्‌ तस्मादिति 1 परिहारमवतारयति । अत्रेति । तवक्षराणि व्याचष्टे । नेत्यादिना । च्श्ु पदेशं सदटन्वं स्प्यति । परमेति । वर्मपवीकस्व जारर्स्वापरस्व- छदं शघ् सूत्रावयव तदपाथिनो ब्रह्मण एवोपस्यतेवि विधान्वर्ण ` व्याकृ सेति । अथवेति । जाठरमतीकत्वात्तदपाधित्वादा परसिन्नपि लक्षणयाऽभ्या्र्य्‌- सिद्धौ न रस्य तलिङ्घान्यथाकरणे शक्तिरिति भावः । भसंभवादिति व्याच । यदि चेति । उपास्त्यथैत्वेऽपि जारे च॒मधैत्वदेरसव एवाऽऽरोपः स्याच्तच सपि संभवे स युक्त इलयथेः. 1 अस्तु तर्द देवतादिविपयत्वं विशेषस्येत्याशङ्याऽऽर्‌ । पयति । परुष्मपीत्याप्रं विमते । यदि चेति । बह्लोपाधित्ववत्पवीकल्वयोर पर्वं कैवल्यं घ- दि भला" २ ङज.संमवति । ३ क.^भ्यः प र कनन रप्र । ५ कलञ.ठ.बन् व रश्शं ` श्रीमरैपामनमणीतबह्मसत्राणि-. [अणशपा०रम्‌०२७]. =, ` जाठरो विवक्ष्येत पुरुषेऽन्तःशरतिष्ठितत्वं केवरुं तस्य स्पा तु पुरुषत्वम्‌ । पुरुषमपि दैनमधीयते वाजसनेयिनः. ““स एषोऽ- पररद्वानसो यत्पुरूषः स यो ` हेतमेवमरगिं वैश्वानरं पुरुषविधं पुरूपेऽन्तः प्रतिष्ठितं वेद" [ श ० प० ्रा०९०।६।१।९९ ] इति । परमेश्वरस्य तु स्वात्मत्वात्पुरुषतवं पुरूषेऽन्तःरपतिषठिततं ` चोमयगुपपद्यते । ये तु पुरुषविधमपि चेनमधीयत इति साव यवं परन्ति तेषामेषोऽथः-। केवल्जाठरपरिग्रहे पुरुषेऽन्तःपरति- षएितत्ं केवलं स्यानं पुरुषविधत्वम्‌ । पुरुषविधमपि चैनमधीय- ` ते वाजसनेपिनः.पुरूष विधं पुरूषेऽन्तः प्रतिषितं वेदेति । परूष- विधत्वं च प्रकरणाद्यदपिदैवतं चुमूर्धत्वादिष्यिवीपरतिष्ठितसवा- न्तं यच्चाघ्यात्मं प्रसिद्धं मघंत्वादि चुहूकप्रतिषठितत्वान्तं तत्परि शृते ॥ २१ ॥ ` | जत एव न देवता मूतं च ॥ २७ ॥ यत्पुनरुक्तं भूतग्रेरपि मच्रवर्णे द॒रोकादिसंबन्धदशेनान्पू्ेव सुतेजा इत्या्यवयवकर्पनं तस्येव भविष्यतीति तच्छरीराया देवताया वेन्वयेयोगादिति तत्परिहतंम्पम्‌ । अनरोच्यते । अत ` एवोक्तभ्यो हेतुभ्यो न देवता वैश्वानरः. । तथा भूताथिरपि न वैश्वानरः । न हि भूतामररोष्ण्यपरकाशमात्रास्मकस्य चुमरधैतवादि- कल्पनोपपद्यते विकारस्य विकारान्तरात्मत्वासंभवत्‌ । तथा. देवतायाः सत्यप्येन्व्॑योगे न चुग्रधैत्वादिकर्पना संभवति ।.. स्य. सवोकाचाश्रयं फलमिति देषः । पृरुपत्वेऽपि कथं बह्मणस्वदन्तःपरतिषठितत्वं 'तत्राऽऽह्‌ । परमेति । पाठान्तरमादाय व्याचष्टे । ये चित्ति । जाररस्याचेवनता- तुरपषर्ववन्न व्धिषत्वमपीलयथेः । ब्रह्मणोऽपि पृरुषत्वमेव न वद्वित्वमिदयाशङ्क्याऽऽ- इ । पुरूपेति । तच व्र्मणयुपास्लरथ स्यादिति मावः ॥ २६ ॥ | युमूषेत्वादि विशेषस्य जाठरपिषयत्वं संदूष्य देवतादिविषयत्वं दूषयति । अत्‌ एवेति । सूं व्याकु न्याव पृक्षदरयमनू् वस्य निरस्यतमाह । यदिति । सूत्र मुर्याप्य व्याकरोति । अत्रेति । युमरधेतवादिसंबन्धसवेखोकाचाश्रयफलमाक्लसवेपाप्म- दाहातव्रष्मोपक्रमा उक्ता हेतवः । मूवदेवतयोरपि चुमृधेत्वारि पिध्यवीयुक्तं प्राह । न दीति । किचन देवताया निरङुशमेश्वय क्रित्वीन्धरायत्तमतस्तस्यैव स्पैकारणस्य - १अ. "रं पपं प २क.,ज.श्नतुषु1 क. ज. "वरवन। ४क. स, ठ, दर ट, "व्यय ५ क, ए, "मृषोदि"। [० पा०२स्‌०२<] भानन्दृगिरिकृतटीकातेवलितशांकरभाष्यसमेतानि | २१९, अकारणलतात्परमेन्वराधीनेन्वयंताश्च । आत्मशब्दासंभदश्च सष -ष्वेषु पक्षिषु स्थित एष ॥ २७॥ ` ` साक्षादप्यविरोधं जमिनिः ॥ २८ ॥ पर्वं जाठराथिपतीको जाटरारन्युपाधिको षा परमेश्वर उपास्य इ्युक्तमन्तःप्रतिष्ितत्वा्नुरोधेन । इदानीं त विनेव परतीकोपाधि- कर्पनाभ्यां साक्नादपि परमेश्वरोपप्नपरिग्रहे न कध्िद्विरोध इति जेमिनिराचार्ौ मन्यते । ननु जाव्यागन्पपरिग्रहेऽन्तःपति- एितत्ववचनं शब्दादीनि च कारणानि विरुष्येरनिति । अनो- च्यते । अन्तःपतिष्ठितत्ववचनं तावन्न विरुध्यते । न हीह पुरष१- विध परुषेऽन्तः प्रतिष्ठितं पेदेति जाठरारन्यमिपरायेणेदयुच्यते । तस्याप्रकृतत्वादसंशष्दितत्वाचच । कथं तर यत्पकृते म्रधौदि- सुवुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पित तदमिपरापेणदम- च्यते पुरुषविध पुरूषेऽन्तः प्रतिष्ठितं वेदेति । यथा वृक्षे शाखां प्रतिष्टिता पश्यतीति तद्रत्‌ । अधवा यः प्रकृतः परमात्माऽ- दयुमृषैत्वादीयाह । परमेश्वरेति । पक्षचयस्राधारणं दोषमाह । आत्मेति । चकारो बह्मशब्दायोगस्य सवेपाप्मदाहाचयोगस्य च समुच्याथेः ॥ २७ | तिं ` ` वाजसनेयकेऽचिशब्दं जाठराथगुपेस्य परप्मि्नपि वत्दबन्धालक्षणां स्वीकलय बद्नोपास्तिरित्युक्तम्‌ । इदानीमवाप्यद्यादिशन्दो बह्माेः। ततो यदपिदैवं चुरोकारि- परथिव्यन्तं यच्ाध्यात्मं॑मृ्ौदिचूत्रकान्तं रूपं तदनुगतं वदैवोपास्यं न जाठराव- ` च्छिन्नमित्याह । साक्षादिति । वृत्तमनृच सूत्रार्थ विवृणोति । पू्वमित्यादिना । जाठ- रस्य प्रतीकादित्वेन अहे हेतु सूचयति । अन्तरिति । साक्षादीश्वरोषास्तो विरोषं राङ्ते । नन्विति । विरीषं व्युदस्यति । अत्रेति । भन्तःपतिष्ठिवत्वेक्तिजोठरा्र- देऽप्यविरोधं परतिज्ञाय हेतुमाह । न हीति 1 इहेति वाजसनेयको्तिः । अन्तःपरवि~ षितत्वमिद्मापराग्रष्टम्‌ । प्रकरणोपपदयोरमावान्जाठरानभिपरायेऽपि पुरुषशब्देन कर- ` शिरश्वरणादिमतोऽमिधानात्केथं तद्विष वदन्तःतिटिवत्वं वा परस्यापीय्- डन्याऽऽह । कथमिति । पुरुषावयवंपच्या तद्विषत्वं कायकारणसमुदायात्मनि - तसिमिन्मृषोदिचुवुकान्तावयवर्थितेश्च पुरुषेऽन्तःपरतिष्टिवलवं समुदायिनां समुदायमध्य- ` पाठित्वादिलयाई । यथेति । अन्ःपतिष्टितत्वेन माघ्यस्थ्यन साक्षीव ठत्यव इति पक्षान्तरमाह अथेति । अन्वःपतिष्टितलोक्तेरविरोषमुक्ता वैश्वानरशब्दस्वाविरो- १ ज.्वेपु २ क.ङ.ज.ज. श्दिषुच्। ३ इ, "कृतप। ४ ठट. ड. ट परमतं 1५ के ख, ^रारन्यपरिम'। ६ ठ. ड, 2. "वैर 1 । ९१६. श्रीमहैपायनप्रणीतब्रह्मष्ूजाणि- [अ०शपा०मस्‌०२९] ध्यात्ममधिदैवरं च पुरुषविधत्वोपाधिस्तस्य यत्केवरं साक्षिङूपं तदमिमायेणेद मुच्यते पुरुषेऽन्तः प्रतिष्ठितं वेदेति । निश्चिते च पूवौपराखोचनवरोन परमात्मपरिग्रहे तद्विषय एव वेश्वानरशब्दः; ` केनचिदयोगेन वर्तिष्यते । विश्वश्चायं नरश्चेति विश्वषां वाऽयं नरो विश्वे बा नरा अस्येति विश्वानरः ` परमारमा सवोत्मत्वा- द्विशवानर एव वैश्वानर स्तद्धितोऽनन्यायौ रक्षप्तवायसादिवत्त्‌ 1 अग्निशब्दोऽप्यग्रगौतादियोगाश्चयणेन परमात्मविषय एव भवि- ष्यति । भारैपत्यादिकर्पनं प्राणाहुत्पधिकरणखं च परमारम- नोऽपि स्वात्मस्वादुपपद्यते ॥ २८ ॥ । कथं पुनः परमेश्वरपरिगरहे ादेश्मान्रश्चुतिरूपपचत इति तां न्याख्यातुमारभते। । अमिन्यक्तेरित्याश्मरथ्यः ॥ २९ ॥ अ्िमात्रस्यापि परमेश्वरस्य पादेशमात्रत्वममिव्यक्तिनि मितत धमाह । निश्चिते चेति । तस्य तत्ारूढेनै पदिषयतेलाशङ््याऽऽह । केनेति । सवी- त्मत्वमाध्रिद्य योगवृ्तिमव कययवि । विश्वश्चेति । सवैकारण्वेन योगतृत्तिमाड । विश्वे- धामिति । सरम॑श्वरलेनापि तामाह] विभ्वे वेति ! सवत्मत्वं सवेकारणत्व सर्वश्वरत्वोपलक्ष- णम्‌ | तथाऽपि विश्वनर्‌ इति स्यात्कथे वैश्वानर इत्युच्यते तचाऽऽह । विग्वेतति नरे सेन्ञायामिति दीषेता | भणुपत्ययस्व्दिं कथं तच्राऽऽह ! तद्धित इति । जन- न्याभैत्वं प्रकुत्यथौविरिक्ताथेशुन्यत्वम्‌ । तथाऽपि कं प्रस्मिन्नभिपदं वदाह । अप्रीति । अगेषोोर्गयथस्य निप्रत्ययान्तस्याधिंिते रूपं तचाङ््याते गमयति जगतोऽग्रं जन्म प्राप्यची्यभिर्रणीरुक्तः । आदिशब्दादभितोगतत्वं सवैज्ञातृतं च गृष्टीतम्‌ | एवं वाजिशाखायामपि परोपास्िपिद्धौ न तद्ररच्छान्दोग्यवाक्यं विषटनीयपित्युक्तम्‌ ।-यसु च्छान्दोग्ये परस्मिन्नपंरभविे लिङ्गमुक्तं तत्राऽऽह्‌ 1 गाहैपस्पादीति ॥ २८ ॥ सूतरत्रयमाकारक्तादवाराऽऽदत्ते | कथमिति } मतभेदेन ग्यार्यामेव दरौयननादावा- मरष्यमचमाह | अभिव्पक्तेरिति । विभारीश्वरस्यायुक्ता पादेामात्रवेति शङ्कं निर- स्यन््याकरति | अततिमात्रस्येति । अतिक्रान्ता मात्राः परिमाणं येन तस्येति १ ज. "रथ पि २ ख. कवमाक्मि। ३ क, अगिधातो ४ करस ठ. दद, "मठि [जःशपा.रसू.३०३१]आनन्दगिरिक़तरीकासंवरितशांकरभाष्यंसमेतानि। २९७ स्यात्‌ । अभिव्यज्यते किर प्रादेशमात्रपरिमाणः परमेश्वर उपा- सकानां कृते । प्रदेशेषु वा हृदयादिषूपरुब्िस्थानेषु विरेषेगा- भिव्पज्यते । -अतः परमेश्वरेऽपि - ` पादेशमात्रश्रुतिरभिव्यक्ते- रुपपद्यत इत्यारमरथ्य आचार्यो मन्यते ॥ २९ ॥ अनुस्मतेर्वादरिः ॥ ३० ॥ भादेशमातरहृदयग्रतिष्ेन वाऽयं मनसाऽनुस्मर्येते तेन परदेश- मात्र ईल्युच्यते । यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते तद्कत्‌ । यदपि च यवेषु स्वगतमेव परिमाणं पस्यसंबन्धाद्य- , ज्यते । नचेह परमेश्वरगतं किचिररिमाणमस्ति यद्ुदयसं- वन्धाद्यज्येत । तथाऽपि -रयुक्तायाः मदेस्षमानर श्रुतेः संभवति यथाकरथविदनुस्मरणमारम्बनमिल्पुच्यते। मादेशमान्रत्वेन वाऽय- मप्रदेशमानोऽप्यनुस्परणीयः पादेशमातरश्चत्यथरवेतताये । एव- मनतुस्प्रतिनिमित्ता परमेश्वरे प्रादेशमान्रशचुतिरिति बादरिराचायौ मन्यते ॥ ३० ॥ संपत्तेरिति जेमिनिस्तथारि द्रीयति ॥ ३१ ॥ संपत्तिनिमित्ता वा स्यास्मादेशमात्रश्चतिः । इतः । तथाहि यावत | मिन्यक्तिनिमिततं पादेशमातत्वमित्येतदेव व्यनक्ति । अभिन्यज्यत इति । स्वामाविकाणिमायेश्चयेस्यापनार्थे महतोऽपीश्वरस्योपाशठकान्प्रति सूक्ष्मत्वेन ग्यक्ति- रिति चयोवयति । किंङेति । नियमेन प्रादृशमाचतयौ व्यक्तो हेतभावानेयं ग्यास्ये- लयाशङ्ूयाऽऽह । परदेशण्विति । भमिन्यक्तिफलमाह । अत इति ॥ २९ ॥ . मतान्तरमाई्‌ । अनुस्प्रतेरिवि । व्याचष्टे ¡ प्रादेरोति । पूर्वेण विकल्पार्था वाशब्दः । अभिन्य्जकटयं परिमाणमभिन्यद्कये मातीत्येतद शन्तेनाऽऽइ । यथेति । परषम्यमाशङ्न्य . प्रयाह । यद्यपीति । हृदयस्थं परिमाणं मनःप्रमवस्मृतावारोपितं . स्मृत्येक्येनाष्यैस्वस्मयैमाणेश्वरेऽध्यस्तमाठम्बनापिति वथाकथंचिदियुक्तम्‌ । स्मृति- गवपसमाणस्य हृदयद्वाराऽऽरोपिदस्य सयेमाणे कथमासोपो विषयविपयिच्वेन मेदा- दित्याशङ्च व्याख्यान्तरमाह । ्रादेरोतति । उपसंदरपि । एवमिति ॥ ३० ॥ , यादेशमानभ्रुवेविंषयं कथंचिद्क्त्वा साक्षादेव शरुलुक्तं विषयमाई ! सपत्तेरिति। पति- ज्ञां विभजते। सेपत्तीति 1 सपत्तना श्रुतेति प्रच्छति । कुत इति । उत्तर! तथाहीति । १३, ज. "देशविरेषेषु ह॒ २ ज, (तिष्टितेन । ३. ज. “वोऽनु। क. ध, "वत्वा । ए ५ ख. "याऽभिग्य ६ क. ख. "ध्य्तं स्म ७ क. ख. ` त्तिरेतात्रा। | र< ` ९१८ ` ` श्रीमरहैपायनप्रणीतव्रह्मदत्राणि- [अण्ध्पा०रेस्‌०३६] ` ` समानप्रकरण ` बाजसनेयिग्राद्यगं चुप्रथरतीन्ण्रथिवीपयन्तीचैरो- क्पाल्मनो वैश्वानरस्यावयवानष्यात्ममू्धमश्रतिषु चुहुकपर्यन्तेषु देहावयवेषु संपादयल्पदेशमात्रसंपात्ति परमेश्वरस्य दयति । रदेशमाजमिव ह वे देवाः इषिंदिता अभिसंपन्नास्तथा नु वं एतान्वक्ष्यामि यथा परदेशमान्नमेवाभिसंपादयिष्यामीति । स होवाच मू्धानशुपदिशस्वावेष वा अतिष्ठा वश्वानर . इति । चक्षुषी उपदिशसुवाचैष वै तेजा वैश्वानर इति । नासिके उपदिरस्ुवाचेष वै एथग्वतमौत्मा वे्वानर इति । य॒ख्यमाकारा- मुपदिशङ्घवाचेष वै बहुखो वैश्वानर इति । मुख्या अप .उपदि- शाशवाचैष वे रविरवैश्वानर इति । अद्कयुपदिशसुवाचेष वै अतिष्ठा वेरवानर इति । चवकमित्यधरं युखररुकमुच्पते । य- यपि व्राजसनेयके द्यीरतिष्ठात्वगुणा समाज्नायत आदित्यश्च सतेसस्त्रगुणः । छान्दोग्ये पुनर्यः ुतेजस्त्वगणा समान्नायत्‌ आदित्यश्च दिर्वरूपत्वगुणः । तथाऽपि नैतावता विशेषेण तदेव व्राघ्नणमुदाहरति । प्रादेोति । परमेश्वरमपादेकमाचमपि सेपादनेन प्रादे- रामाचमिव सम्यश्विदितवन्तो देवास्पमेवेश्वरं पूवेममिसपन्नास्ततो वो युष्मभ्यं तथा सयुपरमृतीनेतानवयवान्व््यामि यथा प्रादेकपंरिमा्णं वैश्वानरं सैपाद्यिष्यामीत्योप- मन्यवपमूतीन्यति वक्तव्यत्वेन प्विज्ञायावपती राजोवाच किं कुवन्नलुक्ते खस्य मृथौनमुपदिशन्करोयण दरौयननेष वै रोकान्मूरादीनवीदय विष्ठतीयतिष्ठा चौतरदवान- रस्यावयव इति परिदधे मूषौनि वैश्वानरस्य पिदैवं यो मृधो चुलोकस्तद्टः कतेम्येखभः । स्वकीये चक्षुषी दशेयन्ुवाचैष पै स॒तेजाः शोभनतेजःसहितः सूर्योऽयिदैवं वेश्वान्‌- रस्य चक्षुधिति मिद्धयेश्वुेर्श्वानरस्यादैवं यदादित्यास्यं चं्ु्तदृटिरित्यषेः| अध्वात्मप्रसिद्धयोनौसिकये्ैश्वानरस्यािरैवं यो वायुः प्राणस्वद्टिरित्याह । नासिके इति । अध्यात्यमुखावच््छिन्ने नमसि पैदवानरस्य यद पिरैवं संदेहास्यं नम- स्तद्धीरिलयाहं । मुख्यमिति । मुखसंमवालप्सु॒वैश्वानरस्याधिदेवं या विस्यानीया आपस्तदषटिमाह । मुख्या इति । पिद चुवुके वैदानरस्य याऽयिदैवं पादा- ख्या प्रथिवी तद्ृ्टिमाह । चूदकमिति । ननु च्छान्दग्यवाजसनेयकयेनका विचा गुणतेपम्यादवो न वाजसनेयकानुप्रारेण च्छान्दोग्ये परादेकामाचश्रुकिनेतव्येति तत्राऽऽ- द । यद्यपीति । जल्पपम्येऽपि वहुवररूपप्रत्यमिज्ञानादिधेक्यमित्यथेः | विरयक्य १८.द. ठ, “रच न~ म ~ .भि०१्पा०पू०३२] भानन्दगिरिकतर्यीकासंवरितर्शाकरभाष्पसमेतानि ।२९९ किचिद्धीयते परदेशमात्रश्रुतेरविशेषात्‌ । सवैशाघापरत्ययत्वाच | सपत्तिनिमित्तां मदेशमत्रश्चुतिं युक्ततरां नेमिनिसचो म- न्यते ॥ ३१ ॥ | आमनन्ति चनमस्मिच्‌ ॥ ३२॥ (७) आमनन्ति चेनं परमेदवरमसिमन्मृधेचब्कान्तरारे जावाराः। य एषोऽनन्तोऽव्यक्त आत्मा सोऽविगुकते प्रतिष्ठित इति । सोऽवि- युक्तः करिमन्पतिष्ठित इति । वरणायां नास्यां च मध्ये प्रति- षित इति । कावैवरणाका च नासीति । तंत्र चेमामेव नासिकां वरणानाष्ीति निरूच्यं च सर्वागीन्द्रियकृतानि पपा- नि वारयतीति सा वरणा सवाणीन्द्रिपकृतानि पापानि नाश- . किमिदिदयुक्तम्‌ । वथाऽपि यकरणमेदादिधमेदमाशचङूग्याऽऽह ¦ सैति । न्यायस्य गुणोपसंहाराधिकरे वक्ष्वमाणव्वाद्रानसनेयकस्याविष्टगुणः्छन्दोग्ये तद्रतश्च विश्व- ङूप्गुणोऽन्यन ज्ञेय इत्यथैः । छन्दोग्यवदिवरत्र को न आता कि वघत्युपक्रमा- मावान्न विचेक्यमित्याशङ्ग्य स एषोऽर्धिर्यश्वानरो यत्पुरुष इयुप्संहरि परुपेदेश- , नामरणीत्वादिविषेरुपक्मेऽपि वस्येवावममातपुरुषस्य च परमात्मत्वादुमयनं विधेक्या- द्वानसनेयकानुरोषच्छान्दोग्ये प्रादेशमानश्रुविरिदुपयंदरति । संपत्तीति ॥ ३१९ ॥ [भा केक -प्रादेशमाजश्रुिः सैपर्तिनिपित्तेत्य्च भरुत्यन्तरमाह । आमनन्तीति । मूतर ग्याकतेति । आमनन्ति चेति । य एष परिद्धः परमात्ा नाङामावाद्नन्वः, खर पेणानभिन्यक्तेरव्यक्तरसतं कथं विजानीयामिलयतिप्रशरे याज्ञवल्वयस्योत्तरम्‌ । स इति। स हि प्रमात्रा जीवात्मन्यविमुक्ते व्यवहारतः सेसरारिणि प्रतिथितः परस्यैव परत्य- क्त्वारियधैः | पुमरत्रिरप्च्छत । स इति । तत्र याज्ञवल्क्यो वृते ¡ दरणायामिति । वरणा भः । प्रश्नान्तरं मूमिकापूतरेमादतते । तन्न चेति । प्ररुता श्रुविः स्ठम्यधैः । इमामेव प्रसिद्धां भूषितां नासिकां वारयति नाशयतीति वरणासदिवा नासीदि निश्वयेनोक्त्वेयथैः | अविमुरस्य स्यानमूता का वै षरणा का च नास्तीति प्रश्नस्य परदुः स्वानिन्द्रियवुततिरुवान्दोषान्वारयति तेन वरणेवि । वोनिन्दियवृत्तिर- तान्प्प्मनो नाशयति तेन नाघीति | नियम्यजीवायिषठानत्वद्वा नियन्तु तश्वरस्या- पिष्ानत्वा्नोसाभुवोः पाप्मवारकवाद्िपिद्धिः । रयोभेघ्येऽपि स्यानिरेप्गवेषणचा १२. तत्रेमा1 २ड.ज.ज. ट. च्च्य स ३ ल. श्व तदियै य्श्च, "स्तं वि ५क. स. षे | (> 2 यि अ = 1 0 - 9 २२० .. - श्रीमैपायनपणीतव्रह्मद्यन्नाणि- [जशरश्पा०रम्‌०३२] यदीति सा नासीति एुनेरामनन्ति- । ` “करतमं चास्य स्थानः भवतीति । श्वो्प्राणस्य च यः संधिः. स एष चुलोकस्य परस्प च संधिभेवति"" [जावा० १} इति | तस्मादुपपन्ना परमेश्वरे प्रादेश्चमनश्रुतिः । अभिविमानश्रुतिः प्रत्पगात्मत्वामिप्राया। मत्यगारमतया स्वैः पाणिभिरमिविमीयत इत्यभिविमानः। अभिगतो वाऽय प्रत्पगात्मत्वाद्धिमानश्च मानवियोगादित्यमिविमा- . नः । अभिविमिमीते वा सवं जगत्कारणलवादित्यमिविमानः। तस्मातरमेश्वरो षेश्वानर इति सिद्धम्‌ ॥ ३२९ ॥ ( ७). इति श्रीमच्छंकरभगवत्पादकतो शारीस्कमीमासामाष्ये प्रथमा- ध्यायस्प द्वितीयः पादः ॥२॥ प्रच्छति । कतम चेति । याज्ञवल्क्यस्त्वाह्‌ । श्रुवोरिति । प्राणो नासिक्यस्तयो मध्यै. दुलोकस्य खगस्य प्रस्य चे वरह्मरोकस्य संधित्वेन ध्येयमियाहं । स इति । श्ुत्यन्वरसंवाद फलमाह । तस्मादिति । विरेषणान्तरं घटयति 1 अभिविमानेति । प्रत्यक्त्वेन सवैवेघत्वं सवात्मत्वे सल्ानन्त्यं स्वैकारणत्वं वा निमित्तीकत्यामिप्रायभेव प्रकट्यति । प्रत्यगिति । परमेश्वरे साधकसखाजाठरादौ तदभावात्परोपास्तिपरं वैश्वानरवाक्यमि लुपसंहरति । तस्मादिति । सविशेषपरचुराणां वा रूढिबहुलानां वाऽन्यतरत्रा्ष्टर्द्धानां वा वाक्यानां ब्रह्मण्यन्वयः सिद्ध इति पादां निगमयप्त। इति सिद्धमिति ॥ ३२॥ ( ७.) इति श्रीमत्परमहसपरिवाजकाचाय॑श्रीञ्ञद्धानन्द प्ज्यपादशेष्यमगवदानन्दज्ञा- नविरचिते शारीरकन्यायनिणेये प्रथमाध्यायस्य द्वितीयः पादः ॥ २॥ १ कं.ज. ज. नरण्याम। २३, न. ट, 'तमच्चास्य।३ज. ट, न्सतामि ४ क, ड. श्‌ एव म ५ घ. ठ, द, ढ, (तमचेति । । 4 [भ०१पा०३प्‌ ०१] आनन्द गिरिकृत्टीकाक्तवलितिशांकरभाष्यसतमेतानि। २२१ ` दुभ्बाद्यायतनं स्वशब्दात्‌ ॥१9॥ इदं श्रूयते “ यस्मिन्यौः एथिवी चान्तरिभ्नमोतं मनः सह भ्रणेश्च सवैः तमेवैकं जानथ आत्मानमन्या वाचो विमूश्चयामरत- स्यैष सेतुः ” [ यु° २।२।५] इत्ति । अन यदेतदनुप्रभ- तीनामोतत्ववचनादायतनं किचिदवगम्यते ततिक परं ब्रह्म स्या- दाहोस्विदथोन्तरमिति संदिद्यते । तत्राथान्तरं किमप्यायतनं स्यादिति प्राघम्‌ । कस्मात्‌ । अग्रतस्यैष सेतुरिति श्रवणात्‌ 1 पारवान्हि रोके सेतुः प्रख्यातः । नच परस्प ब्रह्मणः पार- पूवेसिन्पदे सविशेषवस्तुप्रचुराणां वाक्यानां बरह्मपरतोक्ता संपति निर्विशेषव्रह्मपचु- राणां वेषा वत्मरवां वक्तुं पादान्तरमारभ्यते । तत्र पूवौपिकरणे चैकोक्यात्मा वैश्वानरः परमातेयुक्तं तरं तरेखोक्यायवनमन्यदित्याशङ्कन्याऽऽइ । युभ्वादीति । यद्रोपक्त- मस्थश्रुतेवौक्यशोषस्थलिङ्धनान्यपरत्वमुक्तं तत्पसदङ्केन जगदायतनत्वस्यानेकस्राधारणस्य वाक्यहोषस्यात्मश्रुलया बह्नपरत्वमाह । चुभ्वादीति । आयवेणवाक्यमुदाहराति । इ- दमिति ।. लोकचयकल्पनायिष्ठानत्वोक्टया प्ीरुूतभूतपश्चकाधिष्ठानत्वमाह्‌ । यस्मि- निति । कारय॑त्र्राल्यसमष्टचन्वःकरणस्य तत्रैव कल्पिति्माई । मनं इति । इन्दि यसमष्टिदेवतानां वञ्ैव कलि्पितत्वं सृचयति । सै ति 1. चकाराद्‌ तसूष्षमान्यारतेखवरा- न्वयोप्मिणामध्यस्तत्वं ध्वनितम्‌ | मायाख्या प्रवि कल्पितकायेपरपरां च ु्युदित- तकौ्चिना विकपप्य तमेवायिष्ठानभूतमद्वयमात्मानं जानयेति गुमृक्षन्पयाह । तमेवेति । . वाच््रवाचककल्पनानमिक्यापरोक्षप्रमिद्या वाधमाह । अन्या इत्ति ¡ एष्‌ वाणिमोक- पूवैकस्वत्वसाक्षात्कारः सोपादानसंसारनिवु ्तितवेनागृतत्वस्य व्यवस्थापक इत्याइ .। अग्रतस्येति । आयतनकषब्दरा्रुतेनैदमुदाहरणमित्याशङ्क्याऽऽइ अत्रेति । .आयत- नतसाधारणधमैदष्टचा सशयमाह ।, तदिति । अयौन्तरं प्रधानम्‌ 1 उपक्रम्यस्य साधारणरब्दस्य वाक्यरोषृगतदुमुपैत्वादिलिङ्खनेश्वरयेत्ववदिहाप्युपक्रमस्थसाधारणा- यतनत्वस्य .वाकयरेषगतसेतुशरुत्या परिच्छिन्ने सेतुशाव्दाथं व्यवस्थेति पूवपक्षयति तत्रेति । निविशेष बरह्मण्युक्तभ्रत्यन्वयोक्तेः सेगतयः । पूवेपते पधानोपास्षिः सिद्धा- न्ते वैरमेश्वरधीरिति फलकम्‌ । . आयतनत्वस्य बष्षण्यपरिं योगान्नाथौन्तरमेयारडुन्य ` प्याह । कस्मादिति । अमृतस्येवि, श्रवणादेषं सेतुरिति च श्रवणादिति. योजना । अमृतस्येति षीप्रयोगाद्भद्मणः. खयममरवचादन्यस्याृदस्यामावात्तत्मयोगौ . वह्मणि नेषि मतवा सेतुश विशदयति. 1 पारवानिति । तयाऽपि कुतौ न ब्रह्मणः सेतुं तत्राऽऽह } नचेति ! आनन्त्यमनौपचारिकिमिलयपारमिचुक्तम्‌ । उभयत्रापि सेवुश- १ ख्‌, "ति! अव+ ठ, ड, ठट, शोषत्र ३ कं, दद्ध क््ना ज्व रठः ड.द. सपन २ क. परम्‌ यड. श्टीयो+ ` २२२ श्रीमदेपायनप्रगीतव्र्ग्रनाणि- ,. [अ०श्पा०३्‌०१] वचं शक्यमभ्युपगन्तुम्‌ ^“ अनन्तमारम्‌ “ [ ० ९।४। ९२ ] इति श्रवणात्‌ । अर्थान्तरे चाऽऽयतने परिष्ह्यमाणे स्म्‌- तिमतिद्धं पधानं परिग्रहीतव्पं तस्य कारणत्वादायतनत्वोपपततः ।. श्तिप्रसिद्ो वा वायुः स्पात्‌ । “ वायुवं गोत्तम त- त्नं दायुना वै गोतम सत्रेणाय च रोकः परश्च रोकः. सर्वाणि च भूतानि संहन्धानि भवन्ति ” [ षृ० ३। ७। २ ] इति वायोरपि विधारणत्वश्रवणात््‌ । शारीरो वा स्यात्‌ । तस्यापि भोक्रत्वाद्रोग्यं प्रपश्चं प्रत्यायतनत्वोपपत्तेरित्येवं भाप इदमाह । चुभ्वादययायतनपिति । योश्च भूश्च युभुवा चुभुवावादा यस्प तदिदं दुभ्वादि । यदेतदस्मिन्वाक्ये चो; परथिव्यन्तरितिं मनः प्राणा इत्येवमात्मकं जगदोतत्वेन निर्दिष्टं तस्याऽऽयतनं परं ब्रह्म भवितुमरंति । ऊतः । स्वशब्दादात्मशब्दादित्यर्थः । व्दृस्य मुख्यायेत्वायोगेऽपि विषरणस्याऽऽगन्तुकस्याऽऽअयणान्निंजसिदधपरिनच्छिन्ना- श्रयण युक्तापरेति मः । कि तद्थौन्तरं तदाह । अर्थान्तरे चेति । श्रुत्युक्तमायतनं ओकमेवोचिवं न स्मापैमित्याशङ्कश्चाऽऽह । श्वुतीति । वायोरायतनत्वं साधयति । वायुरिति । सवेगवस्य चन्तादिवच्छुतः सू्रतेलयाशङ््य सृष््मतया सूत्रवदवस्थाना- दित्याह्‌ । वायुनेति । जाकाशस्यापि सूत्रवदन्तेतेनमस्तीत्याशङ्कन्यास्य सवं प्रत्येक- स्मभावरवया विधास्कत्वमाह । अयं चेतति । सं्षानि सं्रथितानि विधृतानीत्यथेः | आयतनस्याऽऽस्मत्वभ्रतेनेवमित्याक्षङ्याऽऽइ । श्रो ` वेति । ` तस्य परि. च्छिन्नत्वान्न स्वैविधारकतेत्याशङ्क्य कमोपास्यादिदवारा सवैस्थिवितुत्वमाह । तस्ये ति । विश्वायतनतेन भषानस्य वायोरमोकतुवौ घ्यानाथै वाक्यमित्युपरंह तैमितिशन्द पवेपक्षमनू चोत्तरपक्षपविज्ञामादाय `विर्हादि । एवमिति । न मृसुषियोरिति नियेषा- द युभ्वादीतियणादेशाैद्धिपिति चेन्न । गतिकारकोपपदाम्यामन्यपुकैस्य नेष्यत इति विशेषणादस्य च कारकोपपदत्वात्र | ददे दयोः समत्वादुपप्द्वं दिवो नेति चेन्न । समत्वेऽपि प्रयमप्युक्ताया दिवश्वरमप्रयुक्तां गुवं॑प्रत्युपपदत्वमारोप्य समासे. यणादे- ` शक्षिद्धेः । नच ददे समस्यमानानां समत्वनियमो राजपुरुप्दिषुं व्यमिचारात्‌ । च- स्मा्रवाम्वादिवदशुभ्वादीत्यविरुद्म्‌ | हदे वहणसेविज्ञाने च रे तस्याऽऽयदनमिति स्थिते परविज्ञाया िवक्षितमयेमाह । यदिति .। जगदायवनतस्यान्यजापरि योगे विगे- . पोक्तिरयुक्तेयाह्‌ । कुत इति 1 वत हेवुमादाय योजयति. स्वशब्दादिति । जा- ¦ १क, ज्‌, “ग्थं प्रया २ कध, "नियतकि ~ ` 9१4 ठ. += 1 १ १३ ११९, र्ना ~क रन्प्ष्टा(चन्स्नृा-क्यपम "ष्न्ड्न्‌ आत्मशब्दो हीह भवति । तमेवैकं जानथ आत्मानमिति) आत्मशब्दश्च परमात्मपरिग्रहे सम्बगवकरपते नार्थौन्तरप- रिग्रहे 1 कचिश्च स्वशब्देनेव ब्रह्मण आयतनत्वं श्रूयते ““सन्ग्रखाः सोम्येमाः सर्वाः प्रजाः सदायतनाः पत्पतिष्ठाः" [ छा०६।८। ४] इति । स्वशब्देनेव चेह पुरस्ताद परि च्य संकीत्यंते “पुरुष एषेदं विष्वं कमं तपो बरह्म परामृतम्‌" [ भु०२।१।१० ] इति “व्रहमवेदमगरतं पुरस्ताद्रह्म पश्चा हदय दक्षिणतश्रोत्तरेण"” [ मु० २।५। १९} इतिचतत्न त्वायतनायतनवद्धावश्रवणात्‌ । स्वे ब्रह्मेति च सामानाधिकर्‌- ण्यात्‌ । पथाऽनेकात्मको दृष्तः शाखा स्कन्धो भृङ चेत्येव ना- नारसो विचित्र आत्मेत्याशद्ा संभवति तां निवतंपितुं सावधा- रणमाह । तमेवैकं जानथ आत्मानमिति । एतदुक्तं भवति । न॑ कार्यप्पश्चविशिष्ठ विचित्र आत्मा विज्ञेयः । किंतद्चेषिद्याृतं का- .. यंपरपञ्चं विद्यया प्रविापयन्तस्तमेवेकमायतमभूतमात्मानं जान- यतनशब्दसमानाधिकतासशचब्दस्यारिमाशङ्कयाऽऽह । आत्मेति । जीवादादि तदुपपत्तिमांशङ्योक्तमासमशब्दश्वेति । पक्षान्तरे मुख्यमाप्त्याययुक्तमिलयैः । स्वश- ब्देन व्रघ्लोक्तवा तस्यासाधारणस्च्छब्देनाऽऽयतनत्वोक्तिरैति योजनान्वरमाह । क- चिश्चेति 1 स्वस्याऽऽयतनस्यसाधारणांयचनशब्दरा्ठपि योजनाग्रं मत्वा भ्रुविमाः इ । सदिति । सतो निमित्ततवेनैव मूकत्वं प्रत्याह । सदापतनां इति । भप्तमवा-. यिकारणस्यैव सतः स्थितिहेतुवमेेत्याशङ्धाऽऽह्‌ ] सत्मतिष्ठा इति । सश्ब्येन ध्चोक्त्वा तद्साधारणपरुषशब्देन व्ष्मश्देन परशब्देनामृतङब्देन चेक्तेरित्ययान्व- रमाई । स्वशब्देनेति 1 इहेति प्रकरणोक्तिः । यस्मिन्ौ रिस्यादिवाक्यात्रवोत्तरवा- क्ययोर्ोक्तमष्येऽपरि वदेव युक्तमादिमघ्यावसानानमिकाध्यं वाक्यैक्यादित्यैः } पुरस्ताष्रष्ोक्तिमाई । पुरुषं इति । प्रस्वरादपि वदुक्तिमाह । ब्रह्मैवेति । पुरस्वात्पू- वैस्यां दिशि पश्वात्पशविमायां दक्षिणतो दक्षिणस्याुत्तरेणोत्तरस्यां यदिदं दश्यते त- द्रशेवेयथेः । सैन व्द्मोक्तावपि तद्नेकरसत्वमाशङ्न्याऽऽइ । तनेति । उक्तवाज्यं सप्तम्यथैः । सामानाधिकरण्याप्निचेन जासेत्याशद्धा संभवतीति संवन्यः । वैचिच्यं ृष्टन्वेनाऽऽह । ययेति । कथं तं तत्निरसनं तदाह । ताभिति । जगद़ायतनं ब्रघ् जञेयमित्युक्तं कुवस्तदैकरस्यं तत्राऽऽर्‌ । एतदिति। तयाऽपि कथं पपश्चायतनस्वं १८,द्‌. ट, "दाय! २क.ठ., ड, द, उक्ते षा। 2२४ ` श्रीमैपायनप्रणीतत्रहयसूजाणि-- ` [जर ध्पा०३स्‌०१] यैकरसमिति । यथा यस्मिन्ास्ते देवदत्तस्तदानयेत्युक्त आसनमे- वाऽऽनयति न देवदत्तम्‌ । तद्दायततनभूत स्येवेकर सस्याऽऽत्मनो . विज्ञेयत्वमरपदिग्यते । विकाराखतामिसंधस्य चापवादः श्रूयते “्रत्योः स म्रस्युमाप्रोति य इह नानेव परयति" [का ० ०।९।९९ | इति । सवं ब्रह्मेति त॒ सामानाधिकरण्यं पपश्चविरखापनाथं. नाने- करसताप्रतिपादनार्थैम्‌ ! “स यथा सेन्धवघनोऽनन्तरोऽबाह्य कृत्स्नो रसधन एवेवं वा. अरेऽयमात्माऽनन्तसेऽबाह्यः कत्लः ्रजञाघन एव” [ वृ० ४ ।५। १३ ] इत्येकरसताश्रवणात्त्‌ । तस्माद्ुभ्वाद्यायतनं ब्रह्म । यत्तूक्तं सेतुश्चुतेः ,सेतोश्च पारव- त्वोपपत्तेत्रद्यणोऽर्थान्तरेण युभ्वाचायतनेन भवितव्यमिति । अन्नोच्यते | विधारणत्वमात्रैमेव सेतुश्रुत्या विवक्ष्यते ` न.पारव- त्वादि । न हि मृदारुमयो रोके सेतुर इत्यत्रापि म्दारूमय एव सेतुरभ्युपगम्यते । सेतुशब्दार्थोऽपि विंधरणत्वमात्रमेव न निष्रष्य क्ञानं तत्राऽऽह्‌ । यथेति । एकशब्दादेवकाराचाऽऽयतनपदलक्ष्यभकरपं त्रघ्या- ऽऽत्मत्वेन ज्ञेयमिल्ुकला तेव हेत्वन्तरमाह विकारेति । वाचारम्भणश्रुत्श्यप्वादि- त्युक्तेश्च विकारो मिथ्या तसिन्ननृतेऽनिवोच्येऽमिंधवाऽमिमानो यस्य तस्येति यावत | दतं सदयं पश्यतो निन्दाशरतेरप्येकरसं वद्येयथेः। व्रहेकरस्यं सामानापिकरण्यश्रुतिविरू- दमित्याशङ्च पुरुषः स्पाणुरितिवज्राब्यादिना विरुद्धस्य दतस्य उद्यणा सामानापि- करण्यं वाधायेमिलयाह । सवैमित्ति । यदविचारोपितं तत्सर्वं वस्तुतो ऋय न तुय- द्घ्य तत्सवेमतो न भ्रुतिविरुदधमित्यथेः } बह्मानू य सवैत्वविषावप्रसिद्धानुवादेन मरसि- द्धवेषिप्रसक्तिरित्यमिपरेत्य बरह्मणो नानारसवे भ्रुत्यन्तरविरोवमाह्‌ । स॒ यथेति । सन्पवाखिल्योऽन्तवैहिर्विमागदीनः सवौत्मना ठवकरसो यथा तथाऽऽत्माऽपि सवेथा विदरेकरसम्‌पिरिठि श्ुत्यथेः । ब्रद्मणश्चिदेकरसस्य परतिपा्यते फलितमाह 1 तस्मा- दिति । तस्थकरस्यात्पानदेस्तद्विरदादि्ययेः । सेतुश्रुतेगोष वकतुमुक्तमनुवदाि. । यत्िति । वस्याविवक्षिवां गतिमाह । अत्रेति । अत्रेति सप्तम्या भावप्रधानममूतं वाक्यं चाक्तम्‌ |-सावयवत्वाचेतनत्वादिं वक्तुमारदपदम्र्‌ | ननु सेत॒नाऽर्विनामृतवा- त्पारवच्वादेस्तन तच्छब्दराद्धीरिति चेन्नेत्याह । न दीति. अत्रापीति प्रकतवक्रयो- क्तिः । अम्युपगम्येत् परेणापीति शेषः । व्रिवरण्त्वस्याऽऽगन्तुकत्वालारक्चादेः ~ क, म सखामाव्यात्तेव सेवुुा आद्यमिति चेत्तच्ाऽऽह । सेिति । गुणवच्याऽपि इब्दै- १क.ज. वप्रवि। २ क. ,ज्‌, अ, चमसे) ३३. च. ट, विधुर ४ क, ठ, द. ट. दिवे । ५ स. -सथोऽभि1 ६८, द, ठ, "रि [नरध्पा०३्‌०२] आनन्दगिरिकृत्ीकावलितांकरभाष्यसमेत्ानि | २२९ पारवच्वादि षो बन्धनक्मणः सेतुशव्दव्युत्पत्तेः। अपर भह। तमेवेकं जानथ आत्मानमिति यदेतत्त्कीतितमात्यज्ञानं यश्ैतद- न्या वाचो विगुश्चयेति वाग्विमोचनं तदना म॒तत्वसाधनत्वादमत्‌- स्यैष सेतुरिति सेतुश्रुत्या संकीत्प॑ते न तु चुभ्वायायतनम्‌ । त- न यदुक्तं सेतुश्चुतेव्रद्यणोऽ्थान्तरेण दयुभ्वायायतनेनं भाव्यभि- त्यतददुक्तम्‌ ॥ २९॥ सुक्तोपदप्यन्यपदेशात्‌ ॥ २॥ हतश्च परमेव बरह्म ुभ्वा्यायतनम्‌ । यस्मान्पुक्तोपरप्यताऽ- व्यपदिश्यमाना दश्यते । युक्तेरुपट्प्यं मरक्तोपरखप्यम्‌। देहा- दिष्वनात्मस्वहमस्मीत्यात्मुदधिरपिचया ततस्तत्पजनादरौ राग- स्तत्परिभवादो द्रेषस्तदुच्छेददशेनाद्रयं मोहशवत्येवमयमनन्तभे- दोऽन्थनातः संततः सवैषां नः प्रत्यक्षः । तद्धिपययेणाविया- रागद्धेषादिदोषय॒क्तेरुपशप्यं गम्यमेतदिति च॒भ्वाचायतनं मरकृ- स्य व्यपदेशो भवति । कथम्‌ । कंदेशाधेविंधरणेगुणलीकरणमेव युक्तं न चत्यन्तबहिरथेपारवयाचद्खीकरणं मुर्यार्थेक- देशकाभेन विधरणस्य बुद्धिस्थत्वाद्मूतस्येति पष्ठी च वरह्मपक्षे मावाथेल्ीकारादिति मावः । सेतुशब्दं बरहमत्युपेत्य सेतुश्रुवेगेतिमुक्त्वा विषयान्तरोक्त्याऽपि बद्रतरिमाह्‌ 1 अपर इति । सेतुशब्दस्य वाग्विमोकप्वेकमस्मन्ञानपर्थो न वरघ्येति स्थिते एकिव- माह । तत्रेति ॥ १॥ चुम्बाद्यायतनं बरद्येलत्र हेत्वन्तरमाह । युक्तेति । व्द्यास्यातुं परतिज्ञां परयति | इतश्चेति । इतःशब्दाथ स्पष्टयति । यस्मादिति । भुक्तेन व्रह्मणा कुतस्त- देवापरसृप्यमित्याराङ्याऽऽह । युक्तंरिति । चन्धवि्पं मुक्तिशब्दाप वक्तु बन्धमनु- , वदति । देहादिणविति । अविद्याफलमाहं । तत इति । जनथप्तमुदायस्य सम्यन्ञा- नापे विच्छेदामावं सूचयति । संतत इति । तत्र लानुभयं प्रमाणयति । स्वेपा- मिति | बन्धमनू्‌च तद्विष मोक्षमाचक्षाणः सृतं योजयति । वदिति । उक्तमु- क्त्यनन्तरं प्राप्यं बह्येति श्तिरधिद्धेति शङ्ते । कथमिति । रक्त शविमाह | १ क. डः, ज. ज. “न भवितव्य २ड.ज.ष्दौषखदेमण ३. सप्यमुपगम्वतै। तक्‌ ज. पुप्यमुपण।च्न्च, त्रिध 1 ५ छ, ण्मु 1६ क. स इ स्पुःट्यरति 1 ५ श्ीमहेपायनपणीतब्रह्मू्ाणिं- . [अ०ध्पा०३प्‌०र] क | ४। ११, “भिद्यते हृदयमग्रन्यिरिछयन्ते सवसंशयाः । सीयन्ते चास्य कमीणि तस्मिन्दष्टे परावरे". ॥ [ मु० २।९। ८ ] इत्युक्त्वा व्रवीति “तथा विद्रा्नाम- रुपाद्वियुक्तः परात्परं पुरुषगुपेवि दित्यम्‌" [य° २।२।८] इति। ब्रह्मणश्च मुक्तोपरप्यत्वं पसिद्धं शास्रे “यदा सवं प्रमुच्यन्ते कामा येऽस्य हृदि भिताः । अथ मत्योऽगृतो भवत्यत्र ब्रह्य समश्चुते'" [ चृ० ४।४।७] इत्येवमादौ । प्रधानादीनां तु न कचिन्युक्तोपद्प्यत्वमस्ति प्रसिद्धम्‌ । अपि च तमेवैकं जानथ आमानमन्या वाचो विभुश्चैथामृतस्येष सेतुरिति वाग्विमोकपूषेकं विज्ञेयत्वमिह चभ्वाद्यायतनस्योच्यते । तच श्रुत्यन्तरे ब्रह्मणो टष्टम्‌ “तमेव धीरो विज्ञाय परज्ञा कुर्वति बराह्मणः । नातुष्यायाद्धूञ्शब्दान्वाचो विग्छापनं हि तत्‌" ॥ भिद्यत इति । तथाऽपि कथं चुभ्वाद्यायतनस्य मुक्तोपसृप्यत्वं तत्रापर श्चुतिमाह्‌ । इत्युक्त्वेति । यथा नयो गङ्ाचा नामरूपाम्यां निमक्ताः समुद्रं पाप्य तदृात्मनाऽ- वतिष्टनते | तथा विद्वानपि सक्षच्छृतव्रह्मा तदलादेव नामरूपादविचातत्कायोसन विमुक्तः पराद्न्यारूतात्रमख्ष्टानर्भं पुरूपं पृणेमात्मानं दिन्यमखण्डं चिद्धातुमु- पेलयात्मस्रेनाऽऽप्रोतीलयथे; । प्रधानादीनामन्यतमस्यापि मुक्तोप्नप्यत्वसिद्धेरन्यथापि- .. द्विरित्याशधाऽऽह | ब्रह्मणश्च ति । ज्ञानावस्था यदेदयुक्ता । मुमृष्ुरस्येयुक्तः । हृदीत्युक्त्या कामानामातनिषठता निरस्ता । परतिवन्धामा्वावस्यां वक्तमथेत्युक्तम्‌ । अ्रेति जीवद्वस्थोक्तिः । स यो ह वै तत्परमं व्रह्म वेदेयादिसंयहाथेमादिंपदम्‌ । परपक्षन्यावृत्ति स्फोरयाति । प्रधानादीनां तिति । कचिदिति ्रुतिस्मूतिङकोक्तिः | वाग्िृक्ैरञेयत्वव्यपदेशादपि युभ्वा्यायतनं व्रहनेति व्याख्यौन्तरमाह । अपि चेति । इदेत्युदाहरणोक्तिः । वाग्विमोकद्वारा युभ्वाद्यायतनस्य ज्ञेयत्वोक्तावपरि. कुतस्तद्र्ैव ताऽ । तचेति । धीरो विवेकन्ञानी विज्ञाने पदाथज्ञानं परज्ञा वाक्यायेधीज्ञो- तपदायेस्यैव !हि वक्यायेषीः | वराह्मणपदमनुक्तीदजोपलक्षणम्‌ । वाक्याथेवीरेतुतवेन कमकाण्डैमुख्यमविकारिणा कायमित्वाह । नेति । बहूनि ति विशेषणादात्मार्थोपनिष- दनु िन्तनमनुज्ञातम्‌ । भमात्मार्थशव्दानामननुसंयेयत्वे देतुवौच इति । अष्टावपि स्था- १६, ज, ज. स्पिताः।२क, घ, ठ, अ, ट, “व्रथेति। ३क. ख, ष्ट्यानान्त। - अशश्पा०रेू०३।धुआनन्दगिरिकृतीकासंवङितर््ाकरभाष्यसमेतानि। २२७ | वृ° 2 । ४ । २९१ ] इति । तस्मादपि चुभ्वा्यायतनं परं ब्रह्म ॥ २॥ नानुमानमतच्छब्दात्‌ ॥ ३ ॥ यथा ब्रह्मणः प्रतिपादको वेशेषिको हैतुरुक्तो नेवगथौन्तरस्य वैशेषिको हेतुः परतिपादकोऽस्तीत्याह । नानुमानं सां ख्यस्मरति- परिकल्पितं भ्धानमिह दुभ्वाचयायतनत्वेन प्रतिपत्तव्यम्‌ | कस्मात्त्‌ । अतच्छब्दात्‌ । तस्याचेतनस्य प्रधानस्य प्रतिपादकः राब्दस्तच्छब्दो न तच्छब्दोऽतच्छब्दः | न ह्यतराचेतनस्य प्रधा- नस्य प्रतिपादकः कश्चिच्छन्दोऽस्ति । येनाचेतनं प्रधानं कार- णत्वेनाऽऽयतनस्वेन वाऽवगम्येत . । तद्िपरीतस्य चेतनस्य मतिपादकशन्दोऽत्रास्ति “यः सर्वज्ञः स्वित्‌” [ मु०१।९। ९ ¡ इत्यादिः । अत एव न वायुरपीह चुभ्वायायतनव्वेनाऽऽ- चायते ॥ ३ ॥ प्राणभरच ॥ £ ॥ यद्यपि पराणश्रेतो विज्ञानात्मन आत्मत्वं चेतनत्वं च संभवति तथाऽप्युपाधिपरिच्छिनज्ञानस्य सवज्ञत्वायसमवे सत्यस्मादेवा- तच्छब्दात्ाणश्रदपि न दुभ्वाद्यायत्तनतेनाऽऽश्रयितम्यः । नानि वाकूकाब्देनोक्तानि । ताल्वादि्लोपणमेव बहुशब्दानुचिन्तने न एलवदित्ययेः । मुक्तोपसूप्यत्वोक्तिफलमा । तस्मादिति ॥ २॥ सिद्धान्तमुक्त्वा पषानपक्षं निषेधति । नेति । सू्तातयेमाह्‌ । ययेति । ¶रेषि- कत्वमसाधारणत्वम्‌ । तदक्षराणि व्याचष्टे । नेत्यादिना । इहेति वाक्योक्तिः । परश्न- पूर्वकं हेतुमुक्त्वा व्याचष्टे । कस्मादित्यादिना । पकरणमनरेलुक्तम्‌ । पघानसाधक- शब्दामावे फलमाह । येनेति । प्रधानवाचिशब्दस्य सेनेति यावत्‌ | न वया तद्ाचिरब्दोऽस्तीति रोषः { अतच्छन्दादिदययान्तरमाह । तदिति । सप्तमी पूषेव । प्रधानस्य युभ्वाच्यायतनवामविऽपि सूचात्मनः स्यादिलाशङ्क्चाऽऽहं | अतं इति | अतच्छब्दीदत्यतःशब्दायैः | अस्तु. वहं शारीरो चुभ्वाद्यायतनं तस्मिन्नात्त्वादियोगात्त्राऽऽह । पाणभ्र- चेति । तद्याच । यद्यपीति ! मोम्यस्य मेोकतृशेपत्वात्तस्याऽऽयतनत्वमुक्तमा- १८, 'मानिकरम२क, च, ट, "मानिकं सं ३ ख. शयघ्यायी ४ क.ख. (तनस्तदिम ‰२८ ` श्रीमहेपायनपणीवव्रह्मञ्नागि- [अ०श्पा०रेस्‌०५।६] नचोपपिपरिच्छिनस्याविभोः प्राणश्चतों दुभ्वादययायतनत्वमपि सम्पक्संभवति । प्रथग्योगकरणयुत्तरार्थम्‌ ॥ ४ ॥ दुतश्च न प्राणश्रदुभ्वाद्यायत्तनत्वेनाऽऽश्रयितव्पः। 5 र शा भेदन्यपद्शाद्‌ ॥ ५4 ॥ भेदव्पपदेशशेह भवति तमेवैकं जानथ आत्मानमिति ज्ञेयन्ना- नुभावेन । तन्न पाणशत्तावन्युुक्षुत्वाञ्ज्ञाता परिरेषादात्मशब्दवा- च्यं ब्रह्म जञेयं चुभ्वायायस्ननमिति गम्पते न प्राणभ्रत्‌ ॥९॥ कुतश्च न प्णभ्रदय॒भ्वायायतनत्वेनाऽऽश्रयितन्यः। प्रकरणात्‌ ॥ & ॥ प्रकरणं चेदं परमात्मनः । “कस्मिन्चु भगवो षिन्नाते सवेमिदं विज्ञाते भवति" [ य° १।१।३ ] इत्येकविज्ञानेन सवविन्नाना- पेक्षणात्‌ परमात्मनि हि सर्वात्मके विज्ञाते स्वमिदं विज्ञातं स्यान्न केवर पाणभ्रति ॥ ६ ॥ [+ शाडुन्याऽऽह्‌ । नचेति । जीवस्यादशटदरारा युभ्वादिनिमित्त्वेऽपि न साक्षात्तदायव- नत्वमौषाधिकत्वेनाविभुत्वादि यथे; | नन्ववच्छन्दादिति हेतुरिदापि चेदनुरृष्यते वाद न प्राणमदनुमाने भवच्छब्दरादित्येकमेव सूत्रमस्तु तत्राऽऽइ । एथगिति । उत्तरसून प्राणमदरव निरस्यते न पधानं तचैकसूत्रकरणे दुज्ञनं वेनात्तरसूनेषु जीवमान्रानिसत्त ज्ञापनाय परयक्रणं सूत्रयोरित्यथः ॥ > ॥ । प्रिच्छेदस्याऽऽमासत्वा्नदयैकयामिमायेण सवैज्ञत्वमायवनत्वं च जीवेऽपि स्यादिति मत्वा च्छति । कुतश्चेति । सूत्रमत्तरम । भेदेति । विमते । भेदेत्यादिना | इदेदयदाहरणोक्तिः । तथाऽपि ज्ञेयमायतनं प्राणमृदस्तु नेलयाद । तन्नेति । निषरणायौ सक्मी ॥५॥ भिन्नस्य ब्रह्मणो ज्ञेयत्वनिरासेन स्वात्मानमेव जानयेति वचनपयैवसानाजीवस्याऽऽ- य॒तनत्वज्ञेयत्वानिरापे हैत्न्वरं वाच्यमित्याह । कुतश्चेति । सूजमुत्तरमादाय व्याचष्टे | अकरणं चेति । तस्य परमात्मविषय हेतुमाह । कस्मिनिति । माणमृवि ज्ञातेऽ- पि वच्छेपत्वेन सवेविज्ञानात्तद्विपयं परकरणस्येत्याशङु "याऽऽ । परमात्मनीति ॥६॥ १ज. मू । तथाहि यदि प्रयग्येणा न स्यार्ताद प्रानप्राणोभयविषयको भेदव्यपदैदयो भवेत्‌ + तेया मति तमेवे जानवेयत्र ्ञातमापेन मेदव्यपरेशस्य प्रयनिऽसंमवादविरध्यते ॥ ४ ॥ [न° शपा०देप््‌०७]आनन्दगिरिकृतरीकासंवरितशांकरमाष्यसमेतानि ! २२९ ` कुतश्च न पराणश्रृदचुभ्वाच्यायतनतेनाऽऽश्नयित्पः। स्थिस्यद्नाभ्यां च ॥ ७॥ (३) चुभ्वा्यायतनं च परकृत्य “द्रा सुपणां सयुजा सखाया" [ मु० 2 । १। १ ] इत्यन्न स्थित्यदने निर्दिश्येते । तयोरन्यः पिप्पर स्वाद्रत्तीति कमेफराश्चनमनश्चन्नन्योऽभिचाकसीक्ीत्पीदासीन्पे- नावस्थानं च । ताभ्यां च स्थित्यदनाम्पामीश्वरमेत्रज्ञौ तन्न ग्रहे । यदि चेश्वरो चुभ्वायायतनत्वेन विवक्षितस्ततस्तस्य पकृवैस्येश्व- रस्प क्े्नज्ञातप्थग्बचनमवकर्पते। अन्यथा छयप्रकृतवचनमाकस्मि- कमसंबद्धं स्यात्‌। ननु तवापि क्षित्ज्ञस्येश्वरात्एयग्बचनमाकस्मि- कमेव प्रसज्येत । न । तस्याविवक्षिततात्‌ । कषि्र्ञो हिं कर्वखेन भोक्तृतेन च प्रतिश्य॑रं बुदरयुपाधिंसंबद्धो खोकत एव भरसिद्धो नासी श्रु्पा तात्पयेण विवक्ष्यते । ईश्वरस्तु छोकतोऽपमसिद्धत्वाच्छू- त्पा तात्पर्येण विवक्ष्यत इति न तस्याऽऽकस्मिंकं वचनं युक्तम्‌। गुहां पविष्टावात्मानो हीस्यनाप्येतदर्दितं द्रा सृपर्णेत्यस्या- गरचीश्वरक्षन्ज्ञादुच्येते इति । यदाऽपि पेङ्युपनिषर्ङृरेन व्पा- ख्यानेनास्पामृचि सच्चक्षेजज्ञादुच्येते तदाऽपि न विरोधः कित्‌ । जीवस्योपाध्यैकयेना्िवक्षिवत्वात्तज्ज्ञानेऽपि सवैज्ञानसिद्धस्तस्याऽऽयवनत्वा्यमपे हतवन्तरं वाच्यमित्याशुन्य सूतेण पारेहरति । कुतश्चेत्यादिना । व्याचटे । चु- स्वादीति । निरदैशमेव दशेयति । तयोरिति । विभक्त्ययेमाह । ताभ्यां चेति । स्थियेशवरस्यादनान्ीवस्य संयहेऽपि कथगीश्वरस्यैव विभ्वायवनतवं तदाह । यदी- ति । ईवरस्याऽऽयतनत्वेनापरकवत्वे जीवात्क्तथनानुपप्तरिव्युक्तमेव व्यधिरेक- दवाराऽऽह। अन्यथेति । जीवस्यप्यायतनतेनाप्रकतते तुल्याऽनुपपर्तिरिवि शङ्कते । नन्विति । वस्थेक्या्थ ोकसिद्धस्यानुवादत्वातैवपियाह । नेति । जीवस्यापूषैवा- भविनाप्रारिपाचत्वमेव प्रकटयति | कषत्रज्ञो हीति ! ईडवरस्यापि कोकवादिपिदलाद्‌- पतिपा्तेयाशङ््याऽऽह । ई्परस्त्विति । रयोरित्यारौ वुद्धिजीवयोरेवीक्तत्वात्त- यमिदं सूत्रे त्राऽऽद । रुहामिति । गुहाधिकरणे नेदमुदाद्रणूतं पिवन्व वितु दाहतत्वात्तनाऽऽह । यदेति । देदह परानुकतेवदधिनीवियोयवोक्तलात्कथं परस्यापि- ` १ज. न.ग्त्वानम्‌ 1 ता५२ज. "तस्य क्षि। ३ क. ड. ज, वुद्धपादुपा"। ४ ड. न. धिक । ५३, ज. “स्पिक्च € क. ख. “स्याऽऽय 1 ५ ख. ताह प । २३० श्रीमदैपामनपणीतब्रह्मस्त्राणि- [अ ० शपा ०३०८] क्यम्‌ । पाणभरद्धीह घटादिच्छिद्रवत्स्वायुपाध्यमिमानि- त्वेन प्रतिशरीरं एृष्यमाणो दुभ्वायायतनं न भवतीति निषिष्य- ते ! यस्त॒ सर्वशशीरेषपाधिमिर्विनोपरक्ष्यते परमास्येव स भव- ति । यथा घटादिच्छिद्राणि घटादिमिंरूपाधिभिर्विनोपरक्ष्पमा- णानि महाकाश एव भवन्ति । तद्वत्पाणश्चतः परस्मादन्यत्वा- नुपपत्तेः प्रतिषेधो नोपपद्यते । तस्मात्सन्वाचुपाध्यमिमानिन एव दयुभ्वाययायतनतवप्रतिषेधः । तस्मात्परमेव ब्रह्म वचुभ्वाया- यतनम्‌ । तदेतददर्यत्वादि गणको धमेक्तिरित्यनेनेव सिद्धम्‌ । तस्येव हि भूतयोनिवाक्यस्य मध्य इदं परितम्‌ । यस्मिन्योः प्रथिवी चान्तरिक्षमिति । पपश्चार्थं त॒ पुनरुपन्यस्तम्‌ ॥७] (१) भूमा सप्रसादाद्ध्युपदसात्‌ ॥< ॥ इदं समामनन्ति । “भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति । यत्न नान्यत्पश्यति नान्यच्छरुणोति ना- गविरित्याइ । कथमिति । जीवस्यापि परात्मत्वेनात्ेटत्वादुपाध्यनादरादुपाताने- पेथेऽपि `तदष्ृष्टस्य परस्याऽऽयतनत्वमित्याह । प्राणेति । कथमेकस्येवोपाधिविशिष्ट- त्वाविरिष्टत्वेन मेदामिदौ तच्राऽऽह । यथेति । प्राणमृतोऽनुपर्ित्यने्टस्येवि शेषः | तस्य चेदायतनत्वं न नि परिध्यत्ते किविपरयस्तदि निषेषस्तत्राऽऽह । तस्माः दिति । पक्षान्रायोगे धिद्धान्मुपसंहरति । तस्मादिति । इतश्वाऽऽयतनवाक्यं जेयव्रघ्मपरमित्याह । तदिति । तेनव विद्धे हेतुमाह । तस्येति । विं गताथे-. मधिकरणमनथेकमित्याराङुन्य भूतयोनिवाकयमध्यस्थं नेतरदिति कलाचिन्वयेदमपि- करणमित्याह्‌ । भपश्चाथमिति ॥ ७॥ (९) । आ्मश्ब्दाद्युभ्वायायतनं व्रहमत्युक्तं तनाऽऽत्मशब्द्स्तरति शोकमात्मविदियत्ा- - - व्ह्माणि प्राणे प्रयोगादनैकान्विकः स्यादिंलयारङ्ग्याऽऽह । भूमेति । पृण्खालनि निर्विशेषे व्रह्मणि मूमविद्या्रुतेरन्वयोक्तेः सेगतरिरित्ति मत्वा छान्दोग्यवाकयं पठति । इदमिति । नाल्पे सुखमस्ति भुभेव सुखं तस्मान्निरविशयं सुखमिच्छता भूमैव विशेषै- ण ज्ञातुमेष्ट्यो न परिच्छिन्नमिपि सनत्कुमारोक्तिमादतते । भूमा स्विति । .तदुपश्चय नारदो मगेवन्भूमानमेव विशेषेण ज्ञातुमिच्छामि एच्छति सनत्कुमारम्‌ । भूमानमि- ति।मृन्नो लक्षणमाह । यत्रेति । व्यवहारातीतं पृण वस्तु मूमेयथेः । ठक्षणं न्य- १ ठ, ज. ज प्रतिपिष्यते। २ कज. ८, १९एव।! दघ, ट. 'मालमास। ४, गभिर्वि? ५ ख. 8. पमा । ९६ क. ख, "गवान्मू1 [भ०६पा०द्‌ ०८ आनन्द गिरिकृतटीकासंव सितशां करभाण्यसमेतानि । २३१ न्यद्विजानाति स भ्रूमा । अथ यत्नान्यत्परयत्यन्पच्छरुणोत्यन्य- द्विजानाति तदल्पम्‌” [ छा० ७। २३ | २४ ] इत्यादि । त- जे संशयः किं पराणो भूमा स्यादाहोखित्परमात्मेति । कतः सं- रायः । भूमेति ताबद्भहुत्वमभिधीयते । वहोरपो भ्‌ च वहोः! [ पा ६।४। १५८ ] इति भमशब्दस्य भावप्रत्ययान्तता- स्मरणात्‌ । किमात्मकं पुनस्तद्भहुसमिति विशेषाकारक्षायां श्राणो वा आञ्चाया भूयान्‌" [ छार ७।१५।१९] इति संनिधानात्माणो भूमेति परतिभाति । तथा श्रुतं देव मे भगवदु- शेभ्यस्तरति शोकमात्मविदिति। सोऽहं भगवः शोचामितंमा भगवान्गोकस्य पारं तारयत्तिति प्रकरणोत्थानात्परमात्मा भू- मेत्यपि प्रतिभाति । तत्र कस्योपादानं न्याय्यं कस्य वा हान- मिति भवति संशयः । कि तावत्पप्रम्‌ । प्राणो भूमेति । क- स्मात्‌ । भूयःप्र्नप्रतिवचनपरंपरादशैनात्‌ । यथा हस्ति भगवो नास्नो भूय इति वाग्वाव नाश्नो भूयसीति । तथाऽस्ति भगवो तिरेकेण स्फोरयितुं परिच्छिन्नस्य लक्षणमाह । अथेति । भन्वयवद्यतिरेकस्यापी्ट- सिद्धौ हेतुत्रयोतकोऽथशब्दः । आदिपदं यो वै मूमा॒तदमृतमिलयाद्विसंग्रहायेम्‌ । उक्तं वाक्ये भृन्नि संशयमाह | तत्रेति । निर्वीने संशयेऽतिप्रसङ्काटृच्छाति । कुत इति । तत्र हेतु वक्तं मूमशब्दायेमाह । भमेतीति । बहोमौव इति विये ्थवादि- भ्य इमनिन्वेतीमन्परयये ठते बहोर्छोपों म्‌ च बहोरिति सूतेण वहोरुत्तरस्येमन्प्र्- यस्येकारलोपे बयः स्थाने भृशब्दादेरो च भूमन्निति प्रातिपदिकं सिध्यति । तस्य च भावा विहितेमन्परययान्तत्वादहुत्ववाचिरेत्यथेः । तथाऽपि संशये को ेतुरित्वाश- ङ्ष्यावान्तरप्रकरणं महाप्रकरणं चेदाह । किमित्यादिना । तथा सनिषानाच्ाण- मानवदित्यथैः । भावमविचोस्तादात्स्यक्रिक्षया प्राणों भूमा परमात्मा भूमेति सामाना- यिकरण्यम्‌ । सत्यां साम्यां कायंसिद्धिः फलमाह । तत्रेति । नाकाङ्कतापूवेकं पूवे पक्षं शहाति । किमिति । प्वैपकषे पाणोपाप्िरुत्तरपक्े प्रमासरषरिति फठम्‌ । जवा- न्तरपरकरणस्य ` सेनिदितत्वेऽपि महापरकरणशेपत्ेन दुवैरत्वानन पराणस्य ममेयतेत्याद। कस्मादिति । महाप्रकरणादवान्तरपकरणस्य प्रावल्योये लिङ्धमाह । भय इति । प्राणादूध्व॑महत्तराथेविषयत्वेन प्रश्नस्य प्रतिवचनस्य वाऽच्धेरियैः । अन्यतर तद्भावेऽपि मेयमेदधीवदचापर स्यादित्याशङ्न्यासिन्परकरणे तयोः सतेरेवायमेद्‌- भानन्मिवमित्याह । यथेति । द्टिविषयतवेन निपे्यं म्रश्नादिकमभिनयति । मस्तीति । १क., ख, प्व्यार्थे 1२८. ट, श्पध्यप्र। २३२ श्नीमदरपायनप्रणतव्रह्मसून्ाग- (° -पा०२्‌० <| वाचो भय इति मनो वाव वाचो भूय इति च नामादिभ्यो ह्या प्राणादरयःप्रश्नप्रतिवचनपरवाहः प्रवृत्ती नेव प्राणात्परं भरयःप्रश्न- प्रतिवचनं हदयतेऽस्ति भगवः प्राणाद्रूय इत्यदो वाव प्राणाद्भूय इति 1 प्राणमेव तु नामादिभ्य आशान्तेभ्यां भूयसि माणो वौवाऽऽद्याया भूयानित्पादिना सप्पञ्चमुक्त्वा प्राणदरदी- नश्वातिवादित्वमतिवा्सीत्यतिवायस्मीति व्रयान्नापहवीतेत्य- भ्यनङ्ञायेष त वा भत्तिवदति यः सत्येनातिवदतींतिं भाणत्रतम- तिवादित्वमनकृष्यापरित्यल्येव प्राणं सत्यादिपरपरया भूमानम- वतारयन्पराणमेव भूमानं सन्त इति गम्यते कथं पुनः प्राणे भूमनि व्याख्यायमाने यत्न नान्पत्पश्यतीप्पेतद्धु्नो सक्षणपरं वचनं व्याख्पायेतेति । उच्यते । खषुप्रावस्थायां प्राणमग्रस्तेषु करणेषु दशेनादिष्यवहारनिषृत्तिदशंनात्संभवति भाणस्यापि यत्र नान्त्परयती््पेतद्क्षणम्‌ । तथाच श्रुतिः “न गणोति न प्रयत्ति” [ भ्र० ४।२।३ } इत्यादिना सवेकरणन्यापार- परत्यस्तमयदूपां सुपध्यवस्थागुक्तवा प्राणाग्रय एवैतस्मिन्पुरे जा- गरतीति तस्पामेवावस्थार्यां पञ्चवृत्तेः प्राणस्य जागरणं बुवतीं भआाणप्रधानां सषुप्त्यवस्थां दशयति । यच्चेतद्रश्नः युखतवं श्चुतम्‌ “यो वे भूमा तत्युखम्‌"” [खा० ७। २२१ इति तदप्यविशुद्धम्‌। . नन्येप तु वा अतिवदतीति तुराब्देन पराणविदोऽतिवादित्वं व्यावल्यै यः सत्ये- नातिवदतीति सत्येनाततिवदनं वदन्पराणं मूमानं न मृष्यते ताऽऽह | प्राणग्मिति । अति- वादित्वहिङ्खन प्राणस्य प्रल्मिज्ञानादेप इति प्रक्ताकपेणात्मकरणाविच्छेदाद्‌ विवादिते सत्यशब्दस्य सद्यवद्नगुणविधायकत्वात्तशब्दस्यापिं नामाद्या्ान्तवादिनोऽतरिवादिव- व्याववैकत्वात्माणं गृहीत्वैव सलयादद्रारा मम्रोऽवतारात्तस्यैव ममतेत्यथैः । प्राणपक्ष क्षणव्रिसोषं शङ । कथमिति । भवस्थाव्रंेषमाध्रित्याऽऽह । उच्यत इति । ठोकप्रसिद्धया संभावितं श्रुला स्ष्टयति । तथाचेति । गारपलयो इ वा एपोऽपान इत्यादिनाऽ््चितवेन निरूपिततवात्माणा एवाय्यस्ते च परे शरीरेऽभिमानतो गीति सापेऽपि व्यापारन्वो मबन्तीलययैः । यद्रा तत्राप्यालन्येव लक्षणं तस्यास्त्माधा- न्यादेयाशङड्न्य तथाचेलाद यान्यम्र्‌ | या वे भमा तत्पख।9वि प्राणपक्षे कथं निवे- श्यव वनाऽऽद्‌ । यचेति । यस्यामवस्यायािष्‌ देवो वुद्ध्यायुपरापिको जीवः लप्र ष | च ९ वा भाया { २ ट्र ज. मान सम 1 २ ध्‌, ड, जर धृष्ट्यव 1 ४ ध, ड, "तीया खक ५ क, गरत्रस्यां तु [० श्पा०रेसू०<] आनन्दगिरिकृतरीकासवलितशशशांकरभाष्यसमेतानि | २२३ ““यत्रंष देवः स्वप्नान्न परयतीत्यथ यदेतस्मि्शैरे खखं भवति" [भ्र° ४1 ६ ] इति सुषुप्त्यवस्थायामेव सुखश्रवणात्‌ । यच ध्योवे भूमा तदग्रतप्‌ [छा० ७।.२४। १] इतिं तदपि प्राणस्याविषशदधम्‌ । “प्राणो वा अगरतम्‌"' [ को० ३।२ ] ईति सचतेः । कथं पुनः प्राणं भूमानं मन्यमानस्य तरत्ति शोकमात्म- विदित्यात्मविषिदिषया परकरणस्योत्थानयुपपदयते । प्राण एवेहा- ऽऽत्मा विवक्षित इति ब्रूमः । तथाहि "प्राणो ह पिता पराणो माता पाणो भ्राब्रा पाणः सस्रा प्राण आचायः प्राणो ब्राह्मणः" [खा ०७।१५।१] इति प्राणमेव स्वात्मानं करोति । यथावा अरा नाभो समपिता एवमस्मिन्प्राणे स्व समपितमिति च सवौत्मत्वार- ` नाभिनिदशनाभ्यां च संभवति वैपुल्यात्मिका मूमद्ूपता भाणस्थ। ` तस्मास्माणो भूमेत्येवं प्राप्तम्‌ । तत इदमुच्यते परमास्मेवेह भूमा भवितुमहंति न प्राणः । कस्मात्‌ । संप्रसादादध्युपदेशात्‌ । संप्रसाद इति युषुपरं स्थानयुच्यते सम्यक्परसीदध्यसिमनिति नि्ै- चनात्‌ । व्रहदारण्यके च खप्रजागरितस्थानाभ्यां सह पाठत्‌ । नुचावचान्नोपठमते तदा यत्सुखं तदस्मिञ्छारीरे भवति नोपायान्तरसाभ्यमिति श्रुयथेः। सुषुप्रश्च ` पाणपराधान्यात्तस्यैव तत्सखमिति शेषः । मृम्नोऽम्रततश्रुया प्राणादर्था- न्तरस्वं प्राणस्याल्पपवेन मत्येलादिलाशङ्कयाऽऽइ । यच्ेेत्ति । पराणे भृन्नि पकर्‌- णविरोधं शङते । कथमिति । प्राणस्येवात्राऽऽत्मत्वान्न तद्विरोधोऽस्तीयाह । प्राण एवेति । संभवति मुख्येऽर्थे किमिद्यात्मशब्देन गोणायेयदणमियाशङ्य सावोत्म्या- दात्मश्शब्दस्तच मुख्य एवेल्याह । तथा्ह।ति । माणस्य सवकष्पनावेष्ठानताच मुख्या- त्मत्वमित्याह [ यथेति | तथाऽपि परमात्मैव सवैकारणत्वान्मुख्यो ममा प्राणस्तु नैवमि- त्याशड्न्याऽऽह । सवेति । प्राणस्य सिद्धे भूमत्वे तहुपास्तिपरं मूमवाक्यागदयुपरइ- रति । तस्मादिति । परवैपक्षमन्‌य सिद्धान्तयति । एवमिति । त्र पविज्ञां व्याक- रोति । परमात्मेति । प्राणो भूमेत्युक्तत्वान्नेयं प्रतिज्ञेति शङ्ते । कस्मादिति । सां ` चं हेतमादत्ते । सपरसादादिति । एष पसाद इति सपसादशब्स्य जीवाथत्वाद्‌- त्रापि ैस्मात्परतवोक्त्या ष प्राषप्रद्यक्तिधिलाशङ् संप्रसादशब्दृस्य विवक्षितं वक्त प्रसिद्धमथेमाह । संप्रसाद इति । जीवे सुरौ च शक्तिकल्पनायां गोरवं शङ्धित्वोक्तं सम्यगिति । न कवठ निस्कत्या संमसादशब्दः स्वापविषयः किंतु स शप एतस्मिनसंयस्ाद रत्वेयादिपयोगादपीयाह । वहदिति । तह खापाहुषयपदेशस्ततोऽन्यस्व प्राणस्यापि १३,द. द, पप्ने र२ठ. इ, "हूय सवौदत्याशा1 ३ ख. तत्प । २३१४ | श्रीमदैपायनपरणीतव्रह्यचरूत्राणि- [अरश्पा०म्‌०्‌] तस्यां च संप्रसादावस्थायां पराणो जागर्तीति भाणोंऽन संप्रसा- ्ोऽभिग्रेयते । प्राणादृ्व॑ भुख्र. उपदिशयमानत्वादित्यथैः भाण एव चेद्धूमा स्यात्स एव तस्मादृष्वंमुपदि रयेतेत्यश्िष्टमेत- तस्यात्‌ । न हि नामेव नान्न भूय इति नान्न. ऊष्वेमुपदिष्टम्‌ । कि तहि नाश्नोऽन्यद्थौन्तरयुपदिषटं वागाख्यं वाग्वाव नाश्नौ भूयसीति । तया वागादिभ्योऽप्या प्राणाद्थान्तरमेव त तन्ो- घ्व॑युपदिष्टम्‌ । तद्रत्माणदृध्वैमुपदिश्यमानो भूमा माणाद्थान्त- रभृतो भवितुमर्हति । नन्विह नास्ति प्रश्नोऽस्ति भगवः भराणा- दूय इति । नापि प्रतिवचनमस्ति प्राणाद्राव भूयोऽस्तीति । कथं पाणादपि भूमोपदिर्यत इत्युच्यते । प्राणविषयमेव चातिवा- दित्वमुत्तरनानुकृष्यमाणं पदयामः । एष तु वां अतिवदति यः सत्येनातिवदतीति । तस्मान्नास्ति प्राणादध्युपदेशं इति । अत्रो- च्यते । न तावत्पाणविषयस्यैवाततिवादित्वस्येतद तुकषंणमिति शक्यं वक्तं विशेषवादायः सत्येनातिवदतीति । नत॒॒विशेषवा- दोऽप्पयं प्राणदिषय एव भविष्यति । कथम्‌ । यथेषोऽग्रिहोत्रीं यः सत्यं वदतीत्युक्ते न सत्यव॑चनेनाथिहोतरित्वं केन तद्॑यि- होत्रेणेव । सत्यर्ददनं त्वग्मिहोत्रिणो विशेष उच्यते । तथे- पतु वा अतिवदति यः सत्पेनातिवदतीस्युकते न सत्यवंच- स्यादििलाशङ्न्यावस्यावाचिशब्दस्य लक्षणया प्राणविषयत्वमाह । तस्यां चेति। सेसादृशव्दस्य लाक्षणिका्ेग्रे सिद्धं हेत्वथेमाड । प्राणादिति । मृघ्रो -ध- म्योकाङ्क्ञायां व्ण सलस्याधिकारात्तदेव सेबध्यत्त इति भावः । प्राणे हेतोरयोग- माह । पाण इति । द्टन्तद्रारोक्तं व्यनक्ति । न दीति । अप्मिन्पकरणे यस्मादध्व यो निर्दिश्यते स ततोऽतिसिच्यते माणाचोपरिष्टाहपदिष्ठो मेति सोऽपि ततोऽन्यः स्यादिति भवः | तत्र तत्रेति पयौयमेदौक्तिः ¡ हेवर्धिडि शङ्कते । नन्विति । भति- वचनद्वारा प्रश्चकल्पनामाङडुग्योक्तं नापीति । खपक्षे पुर्वपक्षी हेतोः सचमाह । प्राणे- ति | िद्धान्ते देंतवक्षिद्धि निगमयति । तस्मादिति । सिद्धान्ती हेतसमथेनायेमाह । अनेति । तच परकीयहेतुं निरप्यति । न तावदिति । एपशब्दस्य यच्छन्द्पारत- ध्यात्न प्ररतप्राणपरापारात्तमतऽवान्तरप्रकरणं विच््छन्नमिलक्ते शङ्कते | नन्विति। सदयस्य यवानत्वाद्विरोपवादस्य तद्विपयत्वमेव न पाणविपयतेद्याह । कथमिति । स- >~ | ॥। दर्ये १ $ क. जन पदच्यष्व 1 > इमन्‌. णद्दो म्‌ द्‌ कन्ड.ज.ट. वदने ४ज."्वचनं।५ द,ज.र.्वदने [अ०१पा०प्‌०<] आनन्द्भिरिकृत्ीकासवरितन्चांकरमाष्यसमेतानि। २३५ नेनातिवादित्वं केन ताहि प्रकृतेन पाणविज्ञानेनैव । सत्यवदनं तु भराणविदो विरोषे विवक्ष्यत इति । नेति व्रूमः । श्ुत्पथेपरित्या- गग्रसद्घात्‌ । शरुत्या हात्र सरपवचनेनातिवादितवं प्रतीयते यः सत्येनातिवदति सोऽत्िवदतीति नान्न भाणविज्ञानस्य सकीर्त- नमस्ति । परकरणात्त प्राणविज्ञानं सवध्यत । तन्न प्रकरणानुरो- धेन श्यति; परित्यक्ता स्यात्‌ । मकृतव्याृच्पर्थश्च तुशब्दो न ्ञग- च्छेतेष तु वा अतिवदतीति । “सत्यं वेव विजिज्ञापितन्यम्‌"' [छा ०७१९६] इत्ति च भयत्नान्तरकरणमथन्तरविवक्षां सूचयति। तस्मा्यथेकवेदग्रशसायां अरकतायामेष तु मर्हब्राह्मणो यश्चतुरो वेदानधीत इत्येक्वेदेभ्योऽयौन्तरभृतश्चतुर्वैदः परशस्यते तादे तदरष्टन्यम्‌। नच अश्नमतिवचनषूपयेवाथीन्तरविवक्षया भवितव्प- मिति नियमोऽस्ति। भकृतसंबन्धासेभवकारितत्वादर्थान्तरविवक्षा- श्रुया साषकवमाथेया सत्यज्ञानेनातिवादित्वान्तरविधानात्मकरणेनश्रूयथेपरित्यागाि- द्विसित्याह । नेतीति । श्रुयथमेव स्फुरयति | श्चुत्येति । वाक्यमत्रेदुक्तम्‌ । अतिवा- दित्वलद्पत्यमिनज्ञातप्राणस्येव प्रतिपाचत्वे सत्यशब्दस्तदीयगुणविधायकः स्यादि- दयक्तमियाशङ्न्याऽऽह । नेति । अतिवादित्ववाक्यं सप्तम्यथः । का तरह प्राणवि- ज्ञानस्य मसक्तेस्तन्ाऽऽह । प्रकरणाचिति ! संबध्येतातिवाैत्वे दे तुत्वेनेवि शेपः। प्रकरणस्य परमाणत्वात्तत्छतोऽपि सबन्धोऽनुरोद्धम्य इत्याशङ्याऽऽह । तत्रेति । नः परं परकरणानुरोषेन ततीयाश्रुतिविरेध्येत कितु तुशब्दश्वेत्याह्‌ । प्रकृतेति ¡ नच लिङ्खोपेतपकरणं श्रुतिमाचाद्रर्छमयों लिङ्कस्यातदिषयोक्तायेते भावः । यत्तु सत्यशब्दस्य गुणविधिपरत्वं तन्न वाक्यान्तरविरोधारित्याहं । सत्यं तित्ति । बुशब्दनाङ्गतेरेष विषः सूच्यते किवा मरतव्यावृत्तिरिति संदेदापोहायेमाह्‌ । तस्मादिति । अवान्त- राधिकारविच्छेदारिति हेत्वथैः | प्राणदेरथौन्तरं सत्यं प्रशंसितुं सत्यज्ञानेनातिवाद्रि- तमुक्तमित्याह । ताहगिति । येतृक्तं प्राणादयि मूयःपश्नप्रयुक्तौ नेवि चचाऽऽइ |, नचेति । फ तई कारणमथौन्वरविवक्षायागित्याशङ्कन्याऽऽह । भरकृतेति । अपरि प्रकासंबन्धायोगे सतोरपि प्रश्नप्राक्व्चनयोरेधक्यस्य मेतरेय्यादौं टषटत्वात्तद्भवेऽपि प्ररुतसंबन्धायोगे तद्धेदस्य दरौनात्पश्चारिसचमयःन्तरत्वानिमित्तमिति मावः | नाष््टः कस्याचिदरूयादिति स्पवेरमश्ने प्रचुकिरयुकेयाङ्याषेनापि वोवनीयः १ क. घ.ङ, ज. ज. ट. "वनेष २क. तिव ३ सष. प्रवृत्ताया! य क. 'हान््राच्र ५ । ^ । क. "गेवेत । ६ क. खे. `त्ानात्राण"। ७ क. ख. ठ. ठ. द. ष्यते रि 1८ क, ख. ट. ट, द. "एय- तोक्ते। ५ त, यदुक्तं । 2 (८०५ ०३६ श्रीमदेपायनप्रणीतवदह्मसूत्राणि- [अ०श्पा०रेपृ०न] याः| तनन प्राणान्तमनुशासनं श्रुत्वा तृष्णीभूतं नारदं स्वयमेव सन- तकुमासे व्युत्पादखति । यतपाणविज्ञानेन विकारानृतविषपेणाति- वादित्वमनतिवादित्वमेव तदेष तु वा अतिवदति यः सत्ये- नातिवदतीति । तन्न सत्यमिति परं बह्मोच्यते परमाथ पत्वात््‌ । “ सत्यं ज्ञानमनन्तं ब्रह्म ” [ ते० २। १] इति च शुत्पन्तरात्‌ । तथा व्युत्पादिताय नारदाय सोऽहं भगवः सस्ये- नातिवदानीत्येवं मरवृत्ताय विज्ञानादिक्षाधनपर्परया भूमानयु- . पदिशति । तत्र॒ यत्पाणादधि सत्यं वक्तव्यं ` पतिज्ञातं तदेवेह रमेतयुच्यत इति गम्पते । तस्मादस्ति माणादधि मूघ्न उपदेश इत्यतः प्राणादन्यः परमात्मा भूमा भवितमर्हति । एवं चेहाऽऽत्मदिधिदिषया परकरणस्योत्यानयुपपन्नं भविष्यति । प्राण एवेहाऽशत्मा विवक्षित इत्येतदपि नोपपचते । न हि ` प्राणस्य अख्यया वृत्या ऽऽत्मत्वमस्ति । नचान्यत्र परमात्मन्ञा- नाच्छोकषिनिद्रत्तिरस्ति । “नान्यः पन्था वियतेऽयनायः"(श्वे० ६ । १५ ] इति श्रुत्यन्तरात्‌ । “त मा भगवाञ्शोकस्य पारं तारषतु"” [ छा०७। १९।.२] इति चोपक्रम्पोपसंहरति “तस्थे मृदितकपायाय तमसः पारं दर्चयति भगवान्सनरङ्मारः" शिष्यो जिज्ञायुरिति मखाऽऽह । तत्रेति । सत्यामथौन्तरविवक्षायाति यावत्‌ । तदै- वाभिनयति । यदिति । सत्यशब्दारथो ममापि परस्माद्थेोन्तरमित्याशञङ्ग्याऽऽइ | तत्रेति । वक्यं सप्तम्यथः । परस्मिन्वह्मणि सत्यशब्दस्य प्रयुक्तपूर्ैकत्वा्च तद्विष- यचेत्याह । सत्यमिति । तथाऽप्नि विज्ञानमननश्रदधानिष्टारुतीनामन्यतमो ममान सत्य ्रघनेयाशङ्ून्याऽऽह । तयेति । तेषां साधनत्वादेव फलमूतमूमवासिद्धिरित्वयैः। तथाऽपि कथं सत्यस्थेव तथात्वेमत आह । तत्रेति । देतूकैदारा मृमोप्देशे पस्तुते सतीलधेः | इहेति वक्योक्तिः । हेवसिद्धियुधत्य फलितमाह | तस्मादिति । परात्मा भूम्न महापकरणमनुगृहीतमिति हेत्वन्तरमाह । एषं चेति । यत्त प्राणवि- पयत्वमात्मशब्दस्वोक्त तदनूय दृप्यति । भाण इति । शोकनिधृततिवाक्यमिरैत्यु- क्तम्‌ । विशिषटफलद्ेरप्रि परातमैवाऽऽत्मशव्दाथो न पाण इत्याह । नचेति । नात गु्यं रोकतरणं फित्वौपचारिकमित्याशङ्भयोपकमोपसेहकरूप्यान्यैवापित्यार । ` तमिति । उपृक्रः शोकस्योपसंदारे वमसरो निवृत्तिवचनाद्विपतिपाततिमाशङक्याऽऽइ । 4 क नीति प्र र कर, "वं चाऽऽम्‌ ३ क. 2, ट, द."तवनियत्राऽऽद्‌ । ख, 'त्वपियाद । [भ०श्पा०द३मू०९] आनन्दगिरिकृतटीकासवङ्तिशांकरभाष्यसमैतानि] २३७ [ छा०° ७। २६ | २ [इति | तम इत्ति सोकादिकारणमपियो- च्यते । प्राणान्ते चानुशास्ने न पाणस्यान्यांयत्ततोच्येत।“आ- त्मतः प्राणः" [ छा०७।५६]१ ] इति च ब्राह्मणम्‌ । प्रकरणान्ते परम्रत्मविवन्षा भविष्यत्ति भूमाऽ पाण एवेति चेत्‌ । न “स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि'"{खा० ७।२९ ९] यादिना भूश्च एवाऽ5 प्रकरणसमाप्रैरनुकषंगात्‌ । वैपुल्पात्मिका च भमदूपता सवेकारणत्वात्परमात्मनः सुतरायुपपयते ॥ ८ ॥ धमपिपत्तेश्च ॥ ९ ॥ (२) - अपि च ये भूम्नि श्रृपन्ते धर्मास्ते परमात्मन्पुपपयन्ते | यत्न नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमेति दशै- नादिव्यवहाराभावं भूमन्पवगमयति | परमात्मनि चायं दशेनादि- व्यवहाराभावोऽवमतः। “यन्न त्वस्य सवैमास्मेवाभूत्तत्केन कं पर्येत्‌" [ व्र° ४।५। १५ ] ईत्यादिश्रुत्यन्तरात्‌ । योऽप्प- सो सुपुष्त्यवस्थायां दर्घनादित्यवहाराभाव उक्तः सोऽप्यात्मन एवासदङ्गस्वविवक्षयोक्तो न प्राणस्वभावविवक्षया पर्मात्मपरकर- तम इतीति । कारणनिवृच्या कायेनिवृत्तिरुपसंहारे कायनिवृच्या कारणनिवृत्िरुपक्रमे विवक्षितेयविपतिपत्तिरित्यथः । किच माणो यदायत्तस्वस्येदं॑प्रकरणमित्यासेव प्रक रणी भूमेत्याह । प्राणान्ते चेति । प्राणस्यान्यायत्ततैव कुतोऽनोच्यते तचाऽऽइ । आत्मत इति । प्राणाधिकारसमा्तौ परात्मव्चनासूर्वो क्स्य भूम्नो न परमात्मतेवि शङ्कते । प्रकरणेति । मग्न एव सवैनाम्नाऽनुकषैणाद्वाक्यजञेपस्यापि तदयेतवात्तस्थै- वेदं प्रकरणमिति न माणस्य भमतेत्याह । नेत्यादिना । किच मूमरूपताऽपि प्राणे न पुस्येत्याह्‌ । वैपट्येति । माणस्य खविकार पक्षया भूमवेऽपरे न मुख्यमिति वक्तु सुतरामित्युक्तमर्‌ ॥ ८ ॥ परो मूमेत्यज लिद्गान्तरमाह । धति । सूतं व्याकरोति । अपि चेति । उपपत्ति दशेयितुं भूम्नि दशेना्मावं दरयति । यत्रेति । कथमेतावता परात्म्ीस्तत्राऽऽइ । परमात्मनीति । माणेऽपि वदुपपत्तिरुक्तेत्याशङ्न्याऽऽह । योऽपीति । उक्ती न शणोतीलयादिनेति शेषः । माणख्वभावविवक्षया वस्ानुक्ततवे हेतुमाह } परमासेति । वत्करणे न शणोरीत्यदेरुक्तेरित्यथैः । खप्रजागस्तियोः सति मनापे दशनादिव्य- ` वहारात्तदमवि स्वपि तदमावादन्वयग्यतिरेकाम्यां मनोधीनो दशेनादिनोऽऽत्मरुतः १८. ज. न्न्तेचपर ङ. "मातु प्राय ३द्‌, ज. ट. उति श्र २३८ श्रीमदैपायनपरणीतव्रह्मसत्ाणि- [अ०शपा०३स्‌०१०] णाद्‌ । यदपि तस्यामवस्थायां ुखमुक्त तदप्यात्मन एव खखर- पत्वविवक्षपोक्तम्‌ । यत्त आह “एषोऽस्य परम अनन्द एतस्य- वाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” [बर ।६। ३२] इति ! इहापि यो वै भूमा तत्युखं नास्ये सुखमस्ति भूमेव खमिति सामयमुखनिराकरणन बरह्येव रखं भूमानं दशयति । यो वै भूपा तदयतमित्पमतत्वमपीह्‌ श्रूयमाणं परमकारणं गम- यति । विकाराणाममरतत्वस्याऽऽपेक्षिकतात््‌ “अतोऽन्यदातम्‌'' ( च ° २।४।२ ) इति च श्रुत्यन्तरात्‌ । तथाच सत्यत्व स्वम- हिमपतिषिततं सर्वगतत्वं स्वारपत्वमिति चते धमाः श्रूयमाणा परमात्मन्येवोपपचन्ते नान्यन्न । तस्मादरूमा परमात्मेति सिद्धम्‌ 1 ९॥(>२) अक्षरमम्बरान्तधृतेः ॥ १० ॥ “कस्मिन्नु खल्वाकाश ओतश्च पोत्ेति स होवायेतद्वे तदक्षर गागि ब्राह्मणा अभिवदन्त्यस्थूर्मरनणु'' ( ब्रु ० ३।८।७।८ > स तु स्वतोऽलिङ्कः इति मत्वा न शृणोतीलादिना सवेव्यवहारभावः सुपुघरावुक्तो न पाणविवक्षया परपमकरणविरोषादित्ययैः | भूम्नः श्रुवं सुखतवं प्राणेऽपि स्यादिटक्तं प्रत्याह । यदपीति । तस्य सुखतवे मानमाह । यत इति । इतश्वाऽऽत्मन एव सुख- त्वमित्याई । इहापीति । तस्यैव युखत्वं परतियोरपच्युक्त्या स्फुटयति । नेति । उक्तशुेरमाद । सामेति । आमयेन दुःखेन सहितं सामयम्‌ | धमेद्रयमुक्तवा धमोन्तरमाह | यो वा इति । प्राणस्यापि दरितमगृवलापित्याशङ्कचाऽऽइ । व्रिका-. राणामिति । इतश्च न माणस्य मुख्यममृतत्वमित्याह | अत इति । आतिमार्विगरसतं नासीति यावत्‌ । प्ररूतोपयुक्तानि धमौन्तराण्याह्‌ । तथेति । स॒ एवाव्तात्छ उप- रिष्टादित्यादिना स्वेगवत्वं स एवेदं सवेमिति सवौत्मत्वमुक्तम्‌ । श्रुविलिद्धमकरणेम्यो ममा परमात्मेति तत्पतरिपस्यथ भूमवाक्यमित्युपसंहरति । तस्मादिति ॥ ९ ॥ (२) भूम्नि श्ुवधमोगां प्रत्ोपपरच्या परो ममत्युक्तमधना तेनैव न्यायेनाक्षरे श्रत- जगद्धवारणस्य पराप्महेपपत्तरक्षर परं वरह्ेयाह्‌ ¡ अक्षरमिति । बुहदारण्यकवा- क्यं पठति । कस्मिन्निति । यदूध्वं दिवो यदषस्तात्पृथिन्या ये चोमे चवापृथिव्यौ यद्न्ताशक्ष यद्रूवं भवद्रविप्यच् तत्सर्व काक्षन्नोतं पोवं॑चेति प्रश्ने याज्ञवल्क्ये- नाऽऽकशे तदोते च पोतं चेति निरस्ते गाग पुनरपुच्छदाकाडोऽन्यारुताख्यः स. ट. रमान'। २ क, ख. ठ. ट. ट, "तोऽ ३ क, ख. सिमिनपयुप [० पा०३मू०१ °[आनन्दमिरिकतदीकादषलितश्चाकरभाष्यसमेतानि [२५२९ ` इत्यादिः श्रूयते | तन्न संशयः किमक्षरशब्देन वणं उच्यते किंवा परमेश्वर इति । तत्नाक्षरसमाम्नाय इत्पादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात्‌ भरसिंदधयतिक्रमस्य चायुक्तत्वात्‌ “ञकार एवेद सर्वम्‌" (छा ०२।९३।४) इत्यादौ च श्युत्यन्तरे वर्णस्याप्युपास्य- त्वेन सर्वार्मकत्वावधारणाद्रणं एवाक्षरशव्दं इत्येवं पराप्त उच्यते । पर्‌ एवाऽऽत्माऽक्षरशब्दवाच्यः। कस्मात्‌ । अम्बरान्तधृतेः ए्रयि- व्यादेराकाशान्तस्य पिकारजातस्य धारणात्‌ । तन्न हि एयिन्या- दे; समस्तविकारजातस्य काल्नरयंविभक्तस्याऽऽकाश्च एव तदोतं च प्रातं चेत्याकाशे प्रतिष्ठितत्वयुक्त्वा कस्मिन्च खल्वाकाश ओ- तश्च प्रोतश्चेत्यनन भश्चेनदमक्षरमवतारितम्‌ । तथाचोपसहतमेत- स्मन खल्वक्षरे गाग्याकाश्च ओतश्च प्रोतश्चेति । नचेयमम्ब- 14 कसिन्नोतपोतलेन तिष्ठतीति याज्ञवल्कयस्त्वाह हे गां यचखया पृष्टमाकाङस्यांपि- करणं तदेतदृक्षरमस्थूलादिविशेषणं त्रह्मविदो वदन्वी्युदादरणाथेः । उभयत्रक्षरश- व्दप्रयोगपतीत्या संशायमाह । तत्रेति । सत्यशब्दस्य ब्रह्माणि मुख्यत्वात्परो भूमे- त्युक्तत्वाद ाप्यक्षरशब्दस्य वर्णे मुख्यत्वादोकार एवाक्षरमिवि पूवेपक्षयति । त- नेत्यादिना । अक्षरतराह्मणस्य निरविंशेषे ब्रह्मण्यन्वयोक्तेः संगतयः | ओंकारोपा- सतिब्रहयधीरित्युभयत्र फलम्‌ । न क्षरतीत्यक्षरमित्यवयवपसिद्धया परस्मि्नपि शब्दो- पपात्तिमाश््य रूढिर्योगमपहरतीति न्यायेनाऽऽह । प्रसिद्धीति । वणप तस्या- स्वरान्तधारणायोगाद्पुमयेत्वाच तद्धयानाद्रद्ैव याद्यमिलाशङ्याऽऽड } आकार्‌. इति । उपासिद्वारा पुमथेव्वे सिद्धेऽमियेयस्य च गौरयं वृक्षोऽयमिति शब्दसामाना- ` पिकरण्याद्ूमाथिवढुपायोपेयतामातरेण तदयोगादतदुपाये लिङ्खद्युरज्ञाने नामपभ- दाद्मिधंनामिवेययोययादोकारमात्तायाश्च सवस्य भुतत्वात्तुक्तिरित्यथेः । रूढ- रिदं व्राह्मणपांकारोपास्तिपरमित्युपसंहरति । वणं इति । पुत्रपक्षमनू्य पिद्धान्तमव- तायं परतिज्ञां व्याकरोति । एवमिति । रुढेतकार विषयत्वमक्षरशब्दस्योक्तं॒तत्कयं परतिज्ञत्याइ । कस्मादिति । हेतुगुक्ता व्याकरोति । अम्बरान्तेति । जकारशस्य- व प्रश्ने श्रवणात्तदाधिकरणं प्रष्टं न प्रयिव्यदेरित्याशङ््याऽऽह । तत्रेति । तथाऽपि रूटिर्योगाद्रलीयसीत्यक्तमित्याशङ्च तात्प्यैवदम्बरान्तधृतिलिङ्गसर्गतयोगवृत्तिवंरी- यसीत्यपेत्योपकमोपसंहारयोरैकरूप्यावगमात्तातयौपिद्धरित्याह । तथाचेति । लि- ःस्यान्ययासिद्धि पयाह । नचेति । ओंकारस्य सवोत्मेतवभ्रुतेस्तत्न सेमवाति छिद्ग- १ ङ.न.र्र एमश्च २ जश्.“सिद्धिव्यत्ति ३ क.ज.्दवाच्य इ" ॐ क.ड.ज.न.^त्तस्य वि “क ज्य प्रवि €^ क.ख स.श्यापि करार ७ कण. नेपत्र। < कन्न दद. गतायो 1 स्त्रे, सद्रु। २४० ` श्रीमेपायनप्रणीतव्रहमसूत्राणि- [अर्प०३्‌०११।९य््‌ रान्तपृरति््रद्मणोऽन्यत्न सेभवति । यदर्पपोकार एवेदं सवेमिति तदपि व्रह्मपरतिपत्तिसाधनत्वास्स्तुत्यथ द्रष्टव्यम्‌ } तस्मान क्षर तयश्रुते चेति नित्यत्वम्यापित्वाभ्यामक्षरं परमेव व्रह्म ॥ १० ॥ स्यादेतत्‌ । का्ैस्प चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपग- म्यते परधानकारणवादिनोऽपीयम॒पपद्यते ! कथमम्बरान्तधृतेत्र- द्येत्वपरतिष॑त्तिः । अत उत्तर पति । सा च प्रशासनात्‌ ॥ 99॥ सा चाम्बरान्तधृतिः परमेश्वरस्यैव कमम । कस्मात्‌ । -पशा- सनात्‌ । ग्रशासनं दीह श्रूयते “एतस्य वा अन्नरस्प भरश्ासने गागि दयाचन्द्रमसौ विधृतो तिष्ठतः" [व्र०३।८। ९ | इत्यादि । प्रशासनं च पारमेश्वरं कमं नाचेतनस्य प्रशासन भ- वति । न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं रशासनमस्ति ॥ ११९ ॥ न्यभावव्य्‌ कय ४ ४ अन्यभावव्यात्रत्तेश्च ॥ १२॥(३). अन्यभावव्यादृत्तेश्च कारणाद्रहयेवाक्षरशव्दवाच्यं तस्पेवाम्बरा- नतधृतिः कमे नान्यस्य कस्यचित्‌ । किमिदमन्यभावम्यादृत्तेरिति। मिदयाशङ्ध्याऽऽद । यदपीति । स्वरूपमेदादुपायोपेयभेदादधैक्रियामेदाच शब्दाथे- योरमेदापिद्धिरित्यथेः | प्रकते रूदेर्योगस्य बलीयस्त्वे फठितमाह । तस्मानेति॥ १०॥ उत्तरमूत्रापालं चोयमाह । स्यादिति । केयमम्बरान्तधृतिस्ताननिमित्तत्वं॑तदुपादा- नत्वं वा | नाडऽयः | वरकुलाल्वदाश्रयाश्नयित्वायोगातः । द्वितीये व्यमिचारादसा- पक्तेति मत्वा फलितमाह 1 कथमिति । सूनमव्रतारयति । अत इत्ति । प्रतिज्ञ व्याच } सा चेति ! प्रधानस्यापि तदुपपत्तेरुक्तवादवधारणापिद्धिरियाह । कस्मा- दिति । देतुमृत्याप्य नियमे साधयति । प्रश्ासनादिति । अक्षरस्य सूयोदौ यश्चा सने दतेऽपि कथमरलवं तवाऽऽइ । प्रशासनं चेति । तस्यान्यथापिद्रं बुनीते । नेति । स्यापि खकारये रासनं भ्िध्यति नेत्याह । न हीति । तथाचाऽऽज्ञास्य- परशासनदिद्मत्त प्रपानमक्षर्‌पित्यभेः | ११॥ । अथ्करारादिनिरात्ेन त्रद्मप्रानि हेतन्तरमाह । अन्येति । परतिज्ञाभ्यां सूनं योन- १. ज. द्यम 1२ क. इ. ज. ज, "पत्तिरिति। अक, घ्र, ज. श्यै चाम्ब ~ क + [भरश्पा०रेसू०१ ३] आनन्दगिरिकृतदीकसिविरितशां करमाष्यसमेतानि। २९१ अन्यस्य भावोऽन्यभावस्तस्माद्यावृत्तिरन्यभावग्याब्रत्तिरिति । एतदुक्तं भवति । यदन्यद्रह्मणोऽन्षरशब्दवाच्यमिहाऽऽशद्यते तद्धावादिदमम्बरान्तविधारणमप्षरं व्यावतेयति शतिः तद्रा एतदक्षरं गाग्यष्टं द्रषटश्ुतं श्रोत्रमतं मच्रविज्ञातं विज्ञातू"" [ बु०३।८} ९९१] इति । तत्राहष्टत्वादिव्यपदेशः प्रधान- स्यापि संभवति । द्रष्ूतारिन्यपदेशस्तु न संमवत्यचेतनतवात्‌ । तथा नान्यदतोऽस्ति द्रष्ट नान्यदतोऽस्ति श्रोत्र नान्यदतोऽस्ति मन्त नान्यदतोऽस्ति विज्ञात्रित्यात्ममेदपरतिषेधात्‌ । न शारीर- स्पाप्युपाधिमताऽक्षरशव्दवाच्यत्वम्‌ । “'अचक्षुष्कमभ्नोत्रम- वागमनः”* [वृ० २।८। <] इति चोपाधिमत्तापरतियेधात्‌ । न हि निरुपाधिकः शारीरो नाम भवति । तस्मात्परमेव ब्रह्मा ्षरमिति निश्चयः ॥ १२॥ (३) ईक्षतिकर्मन्यपदृशास्सः ॥ १३ ॥ (४ ) “ एतद्रे सत्यकाम परं चापरं च ब्रह्म यदोकारस्तस्माद्द्राने- तेनेवाऽऽयतनेनेकतरमन्वेति [पर० ५ २] इति प्रकृत श्रुय- ऽक्षरस्यामावत्वं विषेयमिति भमव्यावृ्ययेममिपरेतमथेमाह । एतदिति 1 प्रधानमन्य- दिदुक्तम्‌ । इहेति परुतोदाहरणम्‌ । प्रधानस्यापि रूपादिरादित्यादेदतवादियोगा. टुक्तश्रुतौ कुवोऽक्षरस्य ततो न्यावृत्तिस्तनाऽऽइ । तत्रेति । एतेन सूत्रेणाक्षरत्वं जोव - स्यापि निरस्वमित्याह । तथेति । अक्षरमतःखन्दा्थैः | इतश्च जीवस्य नाक्षरशब्दत- त्याह । भचक्चुष्कमिति । उपाधिसंवन्निपेपेऽपि तदतो निपेषामावाचुक्तं तस्या- क्षरत्वमित्याशङ््याऽऽइ । न हीति । अनन्ययापिद्धलिङ्गपङ्कियोगवृस्या जेयव्रह्मपर- मक्षरवाह्मणमिदुपसहरति । तस्मादिति ॥ १२॥ (३) ॐकारस्यक्षरत्वेन पृवेपक्षे बुद्धिसांनिध्यात्तेन ध्यातन्यं पुरूपं निरूपयाति | क्षतीति । आयवैणवाक्यं पठति । एतदिति । प्पिकादो नापाऽऽचायैः सत्यका- | ० द्‌ ^ अ मेन पृष्टो व्याचष्टे ! हे सल्काम परं निर्विरोषमपरं च कार्यं य॒बद्रघ् तदेवदेव योऽय मकारः स हि प्रतिमेव विष्णोस्तस्य प्रतीकस्वस्मात्पणवं बह्यात्मना विद्रानेतेनोंकारध्या- नेनाऽऽयतनेन प्ापचिप्रापनेन परापरयोरेकवरं ययाध्यानमनुगच्छतीति प्रर्यकम।- चद्विमानोपास्वि दशेयित्वा व्रवीति | यः पुनरोमित्येतदक्षरं विमानमिति । चिमातरेगेतति १क. छ, ठ. ठ, उ, "ति } अय" षै २.४ श्रीपरेपायनप्रणीरब्रह्मचूमाणि- [अ०श्पा०३स्‌०१३] ॥। ते “पः पुनरेतं च्रिमत्रेणोमित्ेतेनेवाक्षरेण परं पुरुषमभिध्या- यीत्त"? इति । करिमस्मिन्वाक्ये परे बरह्मामिष्यातम्ययुपदिश्यत आः होखिदपरमित्येतेनैवाऽऽयतनेन परमपरं चैकतरमन्देतीति प्रकृत त्वात्संरायः। तत्रापरमिदं ब्रद्येति भाषम्‌ । कस्मात्‌ स तेजि से संपनः स सामभिरुनीयते चद्यरोकमित्ति च तद्विदो देशपरि- च्छिनस्य फरस्योच्यमानत्वात्‌ । न हिं परत्रह्यविदेशपरिच््छिनं फरमश्चुदीतेति युक्तम्‌। स्वेगतत्वात्परस्य ब्रह्मणः । नन्वपरब्रह्मप- रिग्ररे परं पुरुषमिति विरोषणं नोपपयते । नेष दोषः। पिण्डापे- लसा ्राणस्य परत्वोपपत्तेः । इत्येवं प्रापेऽभिधीयते । परमेवं व्रहयेदाभिष्यातन्यञुपदिर्यते । कस्मात्‌ । ई्षतिकरमव्यपदे- शात्‌ । ईक्षतिर्दयौनम्‌ । दर्थनन्याप्यमीक्षतिकमं । ईभतिकमते- नास्पाभिष्यात्तव्पस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति । स एतस्माज्ीवघनात्परात्परं पुरिशयं पुरूपमीक्नत इति । . तृतीया द्वितीयात्वेन नेया व्रह्मकारामेदोपक्रमात्तथाविधमक्षरं सूयोन्तस्थं परं ध्यायीत । स मर्य घाः सामभित्र्ललोकं पति नीयत इत्युदाहरणायेः। सनिमितं सश्चयमाह | किमिति। अक्षरशब्दस्य वर्णे रूढस्यापि जगदायतनत्वलिद्धेन जघन्या योौगवृत्तिरा्चित्ता तथा देशपरिच्छिन्नफलशरुतिलिङ्गेन परशव्दस्याऽऽ्पेक्षिकपरत्वविि्े हिरण्यगमे वृत्तिरिति पवपक्षयति । तत्रेति । उक्तश्तेर्षयेये व्ष्माभि समन्वयोक्तेः सेगतयः । अपरस्य प्ररस्य वा व्रघ्णो ध्यानं पूरवोत्तरक्षयोः फलम्‌ । ननु प्राप्रतवेन वह्म तिमन्य प्रममिष्यायी- तेति किकञपोक्तौ कुतः शङ्केति शङ्ते । कस्मादिति । परायोगिरोक्ला शङ्कायाः सावकाशत्वमाह | स॒ इति । उपासकः स्त्रनामाेः । कयं यथोक्तं फं परस्मननसं- मात्रितं वदाह्‌ । न हीति । वदविदोऽपरि तथामावाद्िति शेषः । विशेषणानु पपि शदरते | नन्विति । तदुपपत्तिमाद । नेति । पिण्डः स्थो देहः । प्राणः सूनात्मा । सपरव्रष्मोपास्विपरं वाक्यमित्युपसंह वमितिाव्द्‌ः | पुवेपक्षमनूय सिदान्तयाति । एवमिति । तत्न पचिज्ञां पूरयति । परमेवेति । लिद्गादयायेरपरविपयत्वोक्ते- नियमारिद्विरिवाह्‌ । कस्मादिति । सै इतुमाइ । शक्षतीति । शक्षवेधौवोरीक्षण-. ` ् कभ तद्यपदेरशान्नपिक्षितवीरित्वाशडु्य व्याकरोति । क्षतिरिति ।. तथाऽपि उदेव क्ित्वत्कमेति भान्ति परलाह । दशचनेपि । तस्व व्यपेसादिलुकते पक्षथे- ता्रङ्नयापिकषितं पूरयन्विवक्षितमथेमाह्‌ । ईक्षती । ई्षणविषयतवेन 2 9 द, ज. ट. युयं पुरिियमी [अ०शप्र०३सू०१३]अनन्दगिरिढकव्दीकाषवर्ितिशांकरभाष्यसमेतानि । ९४३ तत्नाभिष्यायतेरतथाभूतमपि वस्त॒ कर्मं भवतति | मनोरथ- कल्पिततस्याप्यभिध्यायतिकमत्वात्त्‌ । ईप्तेस्तु तथाभूतमेव वस्तु खाक कमं दष्टमित्यतः परमात्मेवायं सम्पग्द्शनदिषयमत दक्षतिकमेत्येन व्पपदिषट इति गम्यते | घ एव चेह परपुरुष- रब्दभ्याममिष्यातव्यः प्रत्यभिज्ञायते । नन्वभिष्याने परपुरुष उक्त ईक्षणे तु परात्परः कथमितर्‌ इतर प्रत्यभिज्ञायत इति । अत्रोच्यते । परपुरुषशब्दो तावहुभयत्र साधारणो । नचात्र जीवघनशव्देन परकृतोऽमिष्यातव्यः पैरः पुरूषः परामरश्यते । येन ॒तस्मात्परात्परोऽयगीप्षितव्यः पुरुषोऽन्यः स्पात्‌ । कस्तर्हि जीवघन इति । उच्यते । घनो मूतिर्जीवरुक्रणो घनों जीवघनः । सेन्धवखिर्यवयः परमात्मनो जीवरूपः खिस्पभाव उपाधिकृतः परश्च विषयेन्द्रिपेभ्यः सोऽत जीवघन इति। ४ वाक्यशेषे निर्दिद्यमानमापि ब्रह्मापरमेवेत्याशङ्कयाऽऽ्इ । तत्रेति । ईक्षवि- ध्यायत्योर्निषौरणाथा सपमी । रनतादेदषेरामासत्वात्तथामूतमेवेत्यवध्नियते | अव एवं दशेनविशेषणं सम्यगिति । अस्तु तदीक्षापैकमेणोऽन्यस्यैव ध्येयत्वमित्याशड््य सौनं सशब्दं व्याचष्टे । स एवेति । निरदेशवैपैम्यान्न प्रत्यभिज्ञेति शङ्कते । नन्विति । वेषम्यमुपेत्य प्रत्यमिज्ञोपपत्तिमा्‌ । भत्रेति। एतच्छब्दस्य पररतगामित्वाद्धचायतिकम- णश्च परकुपत्वात्तस्येवेवच्छब्दसमानापरेरतपश्चम्यन्तपरशब्देन प्रत्याभिज्ञानादामिध्याव- ग्यविषयपरशब्दस्य वाक्यशेषे जीवघन विषयत्वाजीवघनोऽमिध्यातनव्यस्तस्मात्सरात्पर्‌ः परमेश्वरोऽन्य एवेक्षपिकर्भूत इत्याशङ्ग्याऽऽह । नचेति । यो ध्येयः स एव तदू- त्यसम्यग्धियोऽपीक्षणस्य विषयः संभवत्येकवाक्यतवे वाक्यमेदस्यायोगादेतच्छब्दृस्य संनिदिवपरामर्त्वेऽपि संनिहिततरनीवधघनविषयत्वाज्)वघनशब्दस्य च ध्येयविपय- त्वाभावात्तस्येक्षितन्यस्य चेकतेत्यथैः । उपक्रमोपसंहारयेरेकवाक्यतापेमुपक्रमे य। ध्यातव्यः स एवोपसहारेऽगीक्षणगोचरशेत्तरिं जीवधनशब्दस्य थगय वक्तव्यो न हि जीदेषनपदं पमत्तमीतमिति शङ्ते ! कस्तर्हीति । मतो घन इति सून्ेणाऽऽदं । उच्यत्त इति । पसमासं व्यावपेयति । जीवेति । उक्तमथ द्टान्तेनाऽऽइ । तेन्धवेति । चिल्यभावोऽतल्पत्वम्‌ । कथमनवच्छिन्नस्य प्रस्याल्पत्वं तव्राऽ§ऽह्‌ । उपाधीति । तच प्चम्यन्तपरङशब्दोपपत्तिमह । परश्चेति । एवच्छब्दस्य १के, ज, ट, परः ए २ न, परपु ३ कं, ख ठ. ढ, ट.धैरेष्यात । ८४४ श्रीपैपायमणीतव्रह्मद्चनाणि- [०१०३१०९३] अपर आह । स साममिरूनीयते ब्रह्मरोकमित्यततीतानन्तरवा- कपनिर्देण यो व्रह्मरोकः परश्च रोकान्तरेभ्यः सोऽन जीवघन इत्युच्यते । जीवानां हि सवषां करणपरिढृतानां सवेकरणा- त्मनि दिरण्यगभे ब्रह्मरोकनिवासिनि संघातोपपत्तेभेवति ब्रह्म- लोको जीवघनः ! तस्मारसे यः परमासेक्षणकमभूतः स एवा- मिध्पानऽपि कर्मभूत इति गम्यते । परं पुरुषमिति च विशेषणं परमात्मपरिग्रह एवावकस्पते । परो हि पुरुषः परमात्मेव भवति यस्मात्परं किचिदन्यन्ास्ति । परूषान्न परं किचित्सा कासा परा गतिरिति च श्रुत्यन्तरात्‌ । परं चापरं च ब्रह्म यर्दकार्‌ इति च विभन्यानन्तरर्मोकारेण परं पुरुपमभिध्यातन्यं तरुव- न्परमेव वद्य परं पुरूपं गमयति । पथा पादोदरस्खचा -षिनिभु- च्यतत एवे ह वे स पाप्मना विनि्च्यत्त इति पाप्मविनिर्मोक- फर्वचनं परमात्मानमिहामिष्यात्व्यं स्रचयति । अथ यदुक्तं परमार्पामिध्यापिनो न देशपरिच््छिनफरं युज्यत इति 1 अत्रो- च्यते । निमात्रेणोंकारेणाऽऽरुम्बनेन परमात्मानमभिष्यायतः परकृतपरामारत्वमाधित्य पक्षान्वरमाह । अपर इत्ति । कया वृत्या जीवध- नन्द्रा चध्नलोकं व्रते तनाऽऽह | जीवानामिति । परिच्छिन्नकरणावच्छिन्नानाम- नवच्छिन्नकरणात्मनि हिरण्यगर्मेऽन्वर्मावात्तस्य जीवपृणैवया तद्धनत्वाहोकोऽपि जीव- घन इत्युपचय॑त इत्यथैः | तस्य॒कारण्वात्परमात्मा परस्तस्मादित्याह । तस्मा- दिति । ईक्षणध्यानयोः कायेकारणमावदिकविपयतेत्याद । स॒ एवैति ] परस्थेव ध्यातव्यत्वे विशेपणमनुकूढयति । परमिति । विराडपेक्षया परत्वं सूत्रेऽपोत्युक्तमा- गद्ुल्य॒ मुख्ये परत्वमुत्सगेतो व्र्ण्येवेत्याह । परो रीति 1 यस्मात्परं नापरमप्वि कचिदिति श्रुत्या परमात्मानं विदिनटि । यस्मादिति । द्रस्य परमपुरुपाथेत्वे मानमाह । पुरुपादिति । परापरे वह्मणीं प्ररुत्य राव्दनापरस्य व्यावतेनादपि परमेव वर्म ध्यातव्यमित्याह | परं चेति । च कवटमृपक्रमा्दवे क्तु फलाक्तेरपीत्याह । यथेति । पदोदरः सैः । पर्वैपक्ष- साजयनृद्य दूपयात्र । अयेत्पादिना । परिशद्धवेद्यकयज्ञाने देशपरिच्छिन्नं एलमय- म्‌ । ॐ~कारोपापरव्ह्मोपास्व। तद्विरुद्धमियथैः । कथं तरिं पृरुपीक्षवं इति त- -----------(-(-(-(-(-(-(------(((--([_[_[_ू ० स । द. ज. मुक्त 242८. यत्र 1४क.ड.ज, ज. र, "च्छित ५१५, ध्र, = ज गरन्येतेति1 ६ कख, ट, ट. द, श्वात्रो ७ क. ट. ट, द, शृद्दास्य । ०श्पा०रेस्‌ ०९०] भनन्दगिरिकृतटीकासंवलितिशां करभाष्यसमेतानि 1२४५ फर ब्रह्मरोकप्राधिः क्रमेण च सम्पग्दरशनोत्पत्तिरिति क्रममु- त्तपमिपायमेतद्ध विष्यतीत्पदोषः ॥ १३ ॥ (४) दृहर्‌ उत्तरेभ्यः ॥ १४ ॥ अथ यदिदमस्मिन्त्रह्मपुरे दहरं पुण्डरीकं वेदम दहरोऽस्मिन- न्तराकाशस्तस्मिन्यदन्तस्तदन्पेष्टव्यं तद्वाव विजिज्ञासितव्यम्‌" [छ ८।१।१] इत्यादिवाक्यं समान्नायते | तत्र योऽ यं दृहरे हदयपुण्डसैके दहर आकाशः श्च॒तः स किं मृताक- सोऽथवां विज्ञानात्पाऽथवा परमात्मेति संशय्यते । कुतः संशयः।` आकाशवबह्मपुरशब्दाभ्याम्‌ । आकाशशब्दो ह्यं भूताकाशे पर- स्मिशं युज्यमानो दस्यते । तत्न किं भृताकारा एव दहरः स्यात्किवा पर इति संशयः । तथा ब्रह्मपुरमिति कि जीवोऽ नाऽऽह | क्रमेणेति । ब्रह्मलोके ` सम्यग्दशेनोतत्तौ मोक्षं विवक्षिववेक्षतिवाक्यमिल- यैः। एकवाक्यताकादुक्षपकरणानुहीवश्ुतिमलभिज्ञाया दैशपरिच्छि्रफकतवरिङ्कनु- दीवश्ुतिपत्यभिज्ञाया देशपरिच्छिन्नफलत्वलिङ्खनुर्दीतप्रत्यमिन्ञातो वीयस्त्वा- न्याय्यं परोमवेत्युपसंहरत्ि । अदोष इति ॥ १३ ॥ ( र > ` प्रातपरं पुरिशयं पुरुषाभिलयािवाकयाद्धचातव्यपुरुष्निणेये प्रस्य परिशयमिति पुरसंबन्धसिद्धेरयमपि पृरसंबन्धी दहराकाशे ब्रत्याह । दहर इति । छान्दोग्य- वाक्यमुदाह्रति । अथेति । मूमविद्यानन्तरं विद्यान्वरारम्भारथोऽथशब्दः 1 यदिदमि- ति प्रसिद्धं हृदयं परगरृष्टम्‌ । अस्मिन्निति प्रत्यक्ष्वोक्तिः । व्रह्मपुरं शरीरम्‌ । दहरं , सूक्ष्मम्‌ । पुण्डरीकं तदाकारत्वात्यरुवं हृदयमेव तत्र परस्य॑नियसंनिषेवेशमशब्दः । संनिहितं हृदयं सम्या परामृश्य तस्यातिसूष्ष्मस्य परस्य तच सदा स्थिति भूचयन्वे- इमत्वमेव विशदयति । दहर इति । व्यवहिवमपरि हृदयं योग्यतात्तच्छब्देनोक्त्वा तद्न्वराकाशस्य विचायेतां ज्ञेयवां च दीयति । तस्मिन्निति । तस्मिन्निति सघ- म्या हृद्योक्तेस्तद न्वस्थं दहराकाशमन्वेष्यं जिज्ञास्यं च किंवा तस्याः संनिर्दिवतरद्‌- ` इराकाशायत्वात्तदन्तस्थं किचिदन्विष्य ज्ञेयपरिति संशयं सूचयति । तत्रेति । वाक्यं सतम्यथेः । यद्‌ाऽऽकाशोऽन्विष्य ज्ञेयस्वदा माघं संशायमाह्‌ । स॒ इति । दितीये रशये परशनपूवैकं हेतुमाह । कुत इति । दयोरपि पक्षत्रयोपनायकलं व्याववेयन्चा- काशशब्दाधीनं पक्षदयमाई | आकारोति । शान्दान्वरात्पक्द्वयपरािमा । तयेति! १ क. “तः! आ २, ज, श्य ब्रघ्यणि प्र ३८. र. ट. “इक्षताप्र+ ज क, "स्य सं! २४६ श्ीमदैपायनपणीतव्रह्यघूत्राणि- [अ०६पा०३प्‌०९२ व्रद्मनामा तस्येदं पुरं शरीरं व्रह्यपुरमधेवा परस्येव ब्रह्मणः पुरं वरद्मपरमिति । तत्र जीवस्य परस्य बाऽन्यतरस्य पुरस्वामिनों दृहराकाशववे सशयः! तज्ाऽऽकाश्शब्दस्य भूताकाशे षृटत्वादू- ताकाडा एव दहरशव्दं उति पाप्रम्‌ । तस्य च दहरायतनापक्षया दृहरलम्‌ 1 यावान्वा अयमाकाडास्तावानेषोऽन्तहदय आकार इति च वाच्नाभ्यन्तरभावकृतमेदस्योपमानोपमेयभावो यावा्यि व्यादि च तस्मिनन्तः समाहितमवकाशात्मनाऽऽकारस्प- कत्वात्‌ । अथवा जीवो दहर इति प्राप्तम्‌ । व्रह्मुर्चब्दा्जीवस्य हीदं पुरं सच्छरीरं ब्रह्मपुरमिस्युच्यते । तस्य स्वकमंणपामित- त्वात्‌ । भक्तया च तस्य व्रह्मशष्दवाच्यत्वम्‌ । न हि परस्य व्र- द्‌ विशब्द्‌ः संहायशब्देन संवध्यते | नन्वयमन्यः सेशयो न ॒प्ररुवस्तस्यान्यादरतवा- तयाऽऽह । तत्रेति 1 उक्ते संशये सतीति यावत. । परपुरुषशब्दस्य बरह्मणि मुख्य- तवा्रव ध्येयपिच्युक्तमिहाप्याकाशकाब्दस्य भूवाकाशे रुटेस्तस्येवोपास्यतेति पूरेपक्ष- मा । तन्नेति । दहरवाक्यस्य सोपाके व्रह्मण्यन्वयोक्तो तत्र प्रवृत्तस्य निरूपापिकं वुमृत्छमानस्य वस्मिन्प्राजापत्यवाक्यान्वयोक्तेः संगवयः । पृवेपक्षे मृवाकाशादिध्यानं सिद्धान्ते परोपासिद्रारा प्रविपर्तिरिवि एकम्‌ | नचाऽऽकाशस्तछिद्घादित्यनेन गततवा- सूतरपकषानुत्यानं चतर वक्रयशेपस्थलिङ्कानामाकाडविपयत्वात्‌ | ररते तेषां तदन्तस्थविष- यत्वेन वद्विषयत्वादिति । उगा्त्य्थं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तद्योगात्कुतो अहणं वाऽऽ | तस्येति । तद्धन्यानेनापि वाक्यश्षंस्थं फं संपद्यते वाक्यादित्यथेः। सि भदे सादश्ये चोपमानोप्येयमावादेकन वद्‌ पिद्धिरित्याशःचाऽऽह । याषानि- ति । बष्मणि पावष्रयिव्यादीनामन्तः समाधानं कारणचात्तद्भावादाकाश नैवमित्या- रद्गयाऽऽद । यावाए्विव्यादींत्ति । दहरे कथं तत्समावानं तचराऽऽह । अवका- रोति । अपहवपाप्मत्वादि वसिमिननित्यानुवादः { सत्यकामत्वारि ध्यानार्थमघ्यस्तमिपि भावः } एष आसत्यात्मशब्दसरामञ्नस्याथं पक्षान्तरमाह । अथपेति । बघ्यशब्दस्या- मु्यलरार्चरे वच्छनव्दात्रधिनूक्ञटिवि बुद्धिस्थे कुवो जीवोक्तिरित्याशङ्भ्य प्रसंव- न्यस्य च्व समतरादित्याह्‌ । जवस्पेति । तस्यापि परेण कः संवन्धस्वत्राऽऽह्‌ | तस्येति । वयाऽपरि तिमन्नीपाधिके कथं व्रष्ठपदं वचाऽऽह । भक्त्येति । चैतन्य- गु्रयागनेत्ययः । गारमुरूवयोयुख्ये संप्रत्ययमाशङ्कन्योक्तं न दीवि । कार्यकारणसं. सन्पष्य सापारण्यद्रप्रावारण्येन व्यपदेशाजीवकमीजितं रारीर तेनैवं व्यपदेदयमि- स्यथः | तस्य जीपुरस्रेऽपि राजप्रे भ॑ने स्रवतपण्डरीकद्दरगेदवा व्ह्मणोऽस्त तच 9.1 १क.ज, यषप। क. घ्न, "पस्य ख. "व तयप [अ०पा० ३०१४] आनन्दभिरिकृतटीकासवसितञ्यांकरभाष्यप्तमेतानि। २४७ ह्मणः शरीरेण स्वस्वाभिंमाषः संबन्धोऽस्ति । तत्र पुरस्वामि- नः पुरेकदरोऽवस्थानं दृष्टं यथा राज्ञः । मनउपाधिकश्च जीवो मनश्च प्रायेण हृदये प्रतिष्ठित्तमित्यतो जीवस्यैवेदं हृदं यान्तरव- स्थानं स्यात्‌ । दहरत्वमपि तस्येवाऽऽराग्रोपमितत्वाद्‌ [ शे ५। ८ ] अवकर्पते । आकारोपमितत्वादि च बरह्माभेदपिव- सपा भविष्यत्ति । नचात्र दहर्स्याऽऽकाशस्य न्वेष्टव्यत्वं विजिज्ञासितम्यत्वं च शरूयते । तस्मिन्पदन्तरिति परविशे- षणत्वेनोपादानादिति । अत उत्तरं व्रूमः । परमेश्वर दैव दर्हराकाशो भवितुमहेति न भूताकाशचो जीवो वा 1 कस्मात्‌ । उत्तरेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यः 1 तथाहि । अन्वेष्टव्यत- यांऽमिदितस्य दरहैरस्याऽऽकाशस्य तं चेदूयुरित्युपक्रम्य कि तदत्र वियते यदन्वेष्टव्यं यद्वाव विजिन्नासितव्यभिष्येवमा- त्राऽऽह । तत्रेति । वेदमनः खल्वाधारस्याऽऽपेयपक्षायां पुरस्वाभिना ध्येयेन सब- न्धान्नान्यापिकषत्यथेः । जीवस्य देहेन विशेषसंबन्पेऽपि हृदयेन तदभावात्कथं तस्येव तद्ेदमता तजाऽऽह । मन इति । तस्यापि चश्चलतवान्न हृदयेनासाधारण्यं तत्राऽऽइ। मनश्चेति । तथाऽपि तस्य स्ैगतस्य कुतो ददरत्वं वचाऽऽह । दहरत्वमिति । दह- रत्वादेव तिं नाऽऽकाशोपमितत्वादीत्याशङकयाऽऽह । आकाशेति । यद्रावमपेकयै- तत्कल्प्यते तदेव ब्रह्माऽऽकाशशव्दं लापवादित्याशङ््याऽऽये संशये पूतेपक्षमाह्‌ । नचेति । प्रविरेषणवेनेद्यन परो दहराकाश उपादानात्तसिनितिसपतम्यन्ततच्छ- बदुस्योति शेषः | यद्वा परशब्दोऽन्तस्थवस्तुविषयस्तद्विशेपणच्वेन तस्मिनिति ददराका- शस्योक्तेरित्यथः | तच्छब्दस्य संमिरष्टान्वययोमे विंपरुष्टान्वयस्य जघन्यत्वादाका- लान्तर्गतं ध्येयमिति भावः । मूताकाशस्य .जीवस्य वा दहराकारान्तस्थस्य वा ध्य(- नार्थं॒द्ह्रवाक्यमुपसंदतुमिविशब्दः । सिद्धान्तयति । अत इति | त्न मतिजञ व्याचष्टे | प्रमेग्वर इति । प्रतिज्ञायां पशनदवारा देतूनाई । कस्मादिति । तानेव विवृणोति । तथाहीति । विहितस्य तदन्वेष्टन्यमिद्यादिनेषि शेषः । ` जा- कारास्याऽऽक्षेपपूवैकमिवि संबन्धः । तमाचार्यं प्रति रिष्या यदि व्रूयुरि- लयक्षेपमुपक्रम्याव वार्येति योजना । आक्षेपप्रकारमाह । किं तदिति । पुण्डरीकमेव तावदर्पमल्पतरं च वद्न्तगैवमाकां तथाच किं तदत्रात्यल्पेऽस्ति यनच्दुवियुगक्त- १ कर, ज. गरिटक्षणः सं २ क, "देश्चाव। ३ क. घ. ज. "द्येऽन्त। ४ स. रस्वाका । ५ ज, नन्देष्यलं 1 ६ क. ज. ्ञास्यवं 1 ७ क, ज. एवा । ८ क. ज, - द्र.आङ्ा 1 ९ करज, जर ट, हि 1 द्रष्ट। १० क. ज, ज. ट, ध्या षिहिभ ११.द. ज. (हतका । ‡ २.४८ श्रीमैपायनप्रणीतत्रह्मसन्नाणि- [अशर्श्पा०देप््‌०९४] ्षपपपकं परतिसमाधानवचनं भवति । स व्रूया्यावान्वा अयमा- कादास्तावानेपोऽन्तदृंदय आकाश उभे भस्मिन्द्यावा्टयिवी अन्तरेव समाहिते इत्यादि । तत्न पुण्डरीकदहरखेन मरापदहर- त्वस्याऽऽकाडस्य भरसिद्धाकारोपम्पेन दहरत्वं निवतेयन्भूता- कारात्वं दहरस्याऽऽकाडास्य निवत्तयतीति गम्पते । यचप्या- कारशव्दो भृताकाशे खटस्तथाऽपि तेनेव तस्योपमा नोपपद्यत इति भृताकारशद्म निवतिता भवति । नन्वेकस्याप्याकाशस्य वाह्वाभ्यन्तरत्वकल्पितेन मेदेनोपमानोपमेयभावः. संभवतीस्यु- क्तम्‌ । नैवं सभवत्ति । अगतिका हीयं गत्तियैत्कास्पनिकमेदा- श्रयणम्‌ । अपि च कल्पयिसवा मेदयुपमानोपमेयभावं वर्णयतः परिच्छिनस्वादभ्यन्वराकाडस्य न वाद्याकाशपरिमाणत्वयुपपं- देत । ननु परमेश्वरस्पापि ^“ उपायानाकाशात्त्‌ “ { शत° व्रा १०। ६1 ३ । २] इति श्रुत्यन्तरानेवाऽऽकाशपरिमा- णत्वयुपप॑यते । नेप दोषः । पुण्डरीकवेषटनपाप्रदहरत्वनिदृत्ति- परत्वाद्वाक्यस्प न ताव्छप्रतिपादनपरत्वम्‌ । उभयप्रतिपादने हि वाक्यं भियेत । नच करिपतमेदे पुण्ठरौकवेषटित आकार- भ्यामन्वेप्यं यद्वि साक्षात्करतव्यमिलयल्पतादेोपेण दहरस्य ज्ञेयत्वमाक्षिप्य समाहिव- भियः | वदेव दशेयति } स इति । आचायः सैनामायैः । भस्मिनिति हादाकाशोक्तिः। उमावग्रिश्च वायुश्वेत्यादिसंयहाथेमादिपदम्‌ । तस्य विवक्षितमथेमाद । तन्नेति । निववेयन्नित्याचा्यो ते । आकाशशब्दस्य भवाकारे रूढत्वात्कयाऽनुपपर्या च- सिववेनं वचाऽऽह । यद्यपीति । पयर स्मारयित्वा निरस्यति । नन्वित्यादिना गत्यन्वरामावादारोपिवमेदेनोपमानस्य काचित्कव्वेऽपि सत्यां गततौ तदसिद्धिसित्यधेः | साहदये सत्युपमानोपमेयत्वं दष्म्‌ । नचोपाधिपरिच्छिन्नान्तराकारस्य महतरिमा- णेन वाह्यकादेन सादश्यमित्याह । अपि चेति । ताहि परस्यापि मूताकाज्ञो नोपमा- ममदुरपपरिमाणच्वादित्वाड्‌ } नन्विति } नेदं वाक्यं मृताकाशतुल्यत्वविपयं कितु रङ्धिवात्पत्वव्यावुत्तिपरपित्याई । नेति । निवृत्तौ वावसे च वाक्यतात्मयेमाशङ्यो- क्तम्‌ । उभयेति । नच संमवरत्येकवाक्यत्वे वाक्यभेदः । नच तावेव प्रतिष- चमफ़लत्वान्नच शङ्धिवददरव्वनिवृत्तिरेव फकं वनैव वाक्यतासयपरसङ्कानच साक्षा देव वतिद्धावार्थकतकल्पना युक्तेति भावः| मूवाकाञचाय्रहे टिद्धान्तरमाह । नचेति । स „ १ कज. -न्तरस्वाऽऽका। र क.ज. ज. ट. "पयते । न ३ ङ, "पेत । ने" ४क.द्रा साद, द० हा तत्लाक्षा। ५ ख, ठ, ठ, द, “स्य कादाचि"। [जण०श्पा०३य्‌ ० १यभनन्दगिरिकृतदीकासंवस्तिञ्चाकरभाष्यसमेतानि। ९४९ कदेरो यावाषयित्पादीनामन्तः समाथनडुपपंयते । एष आत्माऽ- पहतपाप्मा विजरो विमृत्युर्विशोको विनिधतसोऽपिपासः स- .्पकामः तत्यसकरप इति चाऽ ऽत्मत्वापहतपाप्मत्वादयश्च गणा न भताकाड संभवन्ति । पद्यप्यात्मशब्दो जीषे संभवति तथाऽ- पातरभ्यः कारणेभ्यो जीवाशदाऽपि निवतिता भवति । न हु पाधिपरिच्छित्नस्याऽऽरागरोपमित्स्य जीवस्य पुण्डरीकवेषटनकतं दहरत्वं शक्यं निवसेपितुप्‌ । बरह्मामेदपिवक्षया जीवस्य स्वेग- तत्वादि विवेक्ष्येतेति चेत्‌ । यदार्मतया जीवस्य सर्वगतत्वापि विवक्ष्येत तस्यैव ब्रह्मणः साक्नात्सर्वगतत्वादि विवक्ष्यतामिति य॒- क्तम्‌ । यदप्युक्तं ब्रह्मपुरमिति जीवेन पुरस्योपरक्षितत्वाद्राज्ञ इव जावस्यवेदं पुरस्वामिनः पुरकदेरावर्तित्वमरस्त्विति । अन्न त्रूमः। परस्येवेदं ब्रह्मणः पुरं सच्छरीरं व्रह्मपुरमिस्युच्यते। ब्रह्मशब्दस्य तस्मिन्ुख्यस्वात्‌ । तस्याप्यस्ति पुरेणानेन संबन्धः । उपरुट्ध्य- पिष्ठानत्वात््‌ । “स एतस्माज्जीवघनात्परात्परं पुरिशयं परुप्मी- तन्नैव हेत्वन्तरम्‌ ! एष इति । विणता जिघत्सा . खादितुभिच्छा यस्य स त- था | चकारादुक्तं सवेमाक्राशस्येकदेशे नोपप्यत इवि संबन्धः । तदेव सष्टयाति । आत्मरवेति । न तावदताकाशे संमवदयात्मत्वमधेतन्यान्नचापहतपातलवादे्रियान्‌- वादत्वं नापर सत्यकामत्वादेरारापितत्वमगतिका हीय गतिरूपक्रमस्थकाशश्रुतेश्वीपस- दरस्थात्मश्चुतिरुक्तलिद्धपगता वर्छायसी प्रययस्वादादयाकाशर्दं व्रात भावः । आक्राश्ञोपमित्वादिहेतुभ्यो मूताकाक्षं निरस्य तष्टरदिव जीवमपि नि- रस्यति । यद्यपीति । ननु कथमाकाज्ञोपमितवं जीवडक्कानिवपेकं तस्या- पिं - तदूपमितत्वेन साड्तदह्रसानेवत्यांपमानपयवस्रानात्तनाऽऽडइ । न हीति 1 तादात्म्येन शङ्कते | ब्रह्मेति । आदिपदं सव।षारत्वादेसयरहायम्‌ | काववेन प्रयि यदिति ! व्र्मपुरशब्दालीवोपादानमुक्तमनुवदपि 1 यदपीति । परथमश्रुतव्रहमशवदेन चरमश्रुदविभक्त्यर्थो नेतव्य इलाह । अत्रेति 1 वह्णः पुरमियन्र स्वस्वाभिलं पष्टवचर्थं हित्वा व्ह्मश्ब्दो स्याथ; स्वीकतेन्यः प्रत्ययायस्य प्रकत्यथापक्षस्व द्‌(वि- स्या्ठत्यथैः । ननु व्रह्मपक्ते प्र्यस्य निरारम्बनत्वमेव जीवपृक्षे प्ररुत्याम्बनं कथेचिद्स्ति तदस्य व्र्मामेदा्त्राऽऽह । तस्येति । त्रष्मणः दारीरमुपठव्व्या" छठानमित्यज मानमाह । स॒ ईति । सवषु पप्विति व्यपदिश्य परिय हाव विपण १ ज. धक्षयत इति। २ ज. "शनृत्तित। ३ क. ख, ठ, 2, इ, जीवान । ३२ ५९ श्रीमरैपायनप्रणीतन्रद्य्ूत्नाणि- [अ०शपा०३म्‌० १४] क्षते" { भ० ५।५1 "सु वा अयं पुरुषः सर्वाञ पुं पुरिशयः" ८ वर २। ९1 १८ >) इत्यादिश्रुतिभ्यः। भयवा जीवपुर एवा- स्मिन्व्रह्म संनिहितगपरुक्षते । यथा शाटग्रामे पिष्णः संनिहित इति तद्वत्‌ '"तययेह कर्मचितो रोकः क्षीयत एवमेवासुतर पुण्य- चितो रोकः क्षीयते" (छा० ८ । १। ६ इति च कममणामन्त- वत्फरत्ययुक्छाऽथ य इहाऽऽत्मानमतुविय त्रजन्त्पेतांश्च सत्या- न्कार्मास्तेपां स्वषु रकेषु कामचारो भवतीति भरकृतदहराका- ङापिज्नानस्पानन्तफरुत्वं वदन्परमात्मत्वमस्य सूचयति 1 यद- प्येतदुक्तं न दहरस्पाऽऽकाशस्पान्वेष्टव्यत्वं विजि ज्ञासितव्पत्वं च श्रतं परविशेपणत्वेनोपादानादिति | अन्न ब्रूमः ॥ यदयाकाशो नान्वेष्रव्पखेनोक्तः स्याद्यावान्वा अयमाकाश स्तावानेषो ऽन्तर्हृदय आकाश इत्या्याकाङ्ञस्वरूपप्रदशनं नोप. युज्येत । नन्वेतदप्यन्तर्वतिवस्तसद्धावदशंनायेव प्रदरयंते । तं चद्रुयुथेदिदमस्मिन्त्रह्यपुरे ददरं पुण्डरीकं वेदम दहयोऽस्मि्न्त- राकाशः कि तदन्न विद्यते यदन्वेष्टम्यं यद्वाव विजिन्ञासितन्पमि- व्याक्षिप्य परिहारावसर आकाञशौपम्पोपक्रमेण चवए्थिन्यादी- हद यसंवन्धव्रिवक्षया नेयम्‌ । आदिपदं यो वेद निदितं गुहायामित्यादिसंग्रदाषेम्‌ । ननु शारीरः शरीरमन्नपानाभ्यवहरणेन वृंहयकीति तसिमन्मुख्यं वर्तवे तस्य च स्वकमाभिवत्वादपापारणं करीरं तथाच प्रकृतिप्रत्ययौ जीवे मुस्यापरेति तत्राऽऽह । अथवेति । शरीरसवद्धमेव वेहमोत्तररेषुम्यो व्रष्णाऽपि संवध्यते । दष्टं हि राज- पुरे भवसद्रत्ययेः | फिच कर्मफलनित्यतानिवृच्या दहरज्ञानस्यानन्तफलचश्रुतेदैर- रस्य परत्वमित्या्‌ | तद्यथेति | कमणस्तत्फलाचोपेक्षानन्तर्यमथशब्दायैः | इह जीव- त्येव देहे दृद्रमात्मानं वदाभितांश्च सत्यकामादिगुणानाचार्योप्देशमनु्िचानुमूय ये परलोकं ब्रजन्ति तेषां स्वेषु लोकेषु कामचारः स्वेच्छया चरणमप्रतिहतमनन्वेश्वयै- मिसः | भूविवास्यमार्‌ । भ्कृतेति । वदननित्याचा्यो वेदौ बोक्तः । दहरकाशस्या- न्ेप्यवादिषिद वत्र विचारो न तु तदसि व्मन्वदन्तरित्यन्तस्यपरिरेपगतवादन्वे- पारि रिति वत्राऽऽह्‌ । यदपीति । उत्तरत्राऽऽकाशचलरूपपरिपादनानुपपच्या तस्य गयत्वेमन्वः समादितः स्रैष्टमित्याह । अत्रेति । तत्पतिपाद्नमन्यथोपपृन्नामिपि दद्र । नन्विति । कयमेतद्‌कयम्यते वनाऽऽह । तमिति । कि वद्तरेत्याक्षपादुभे व १ कज. पश्या २ क. ख, ट, द, ढ, ग्हुवन्धम" 1 [०११०३०१५] आनन्दभिरिकवदीकासवख्दिशाकसमाष्यप्षमेतानि २५१ नामन्तःसमराहितत्वदशंनात्‌ । नैतदेवम्‌ । एवं हि सति यदन्तः समाहितं यवण्रथिव्पादि तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्त स्यात्‌ । तत्न वाक्यशेषो नौपपयेतास्मिन्कामाः समाहिता एष आत्मा ऽपहतपाप्मेति हि परकृतं चाब षएटयिव्यादिं समाधानाधार- , माकशमाकृष्याथ य इहा ऽऽतमानमनुविच् ब्रजन्त्येतांश्च सत्या- न्कामानिति सय॒चया्थन चशब्देनाऽऽत्मानं कामाधारमानि- तांश्च कामान्विज्ञेयान्वाक्यशेषो दश्चंयति । तस्माद्रास्पोपक्रमेऽ- पि दहर एवाऽऽकाश्चो हृदयपुण्डरीकाधिष्टानः सहान्तस्थैः म॒ माहितैः एयिम्यादिमिः सत्यश्च कामेरविजञेय उक्त इति गम्पते । स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति ॥ ९४॥ (क. ते सन्दा * 4 क =. गतिशचब्दाभ्यां तथा हि दृष्टं ङिङ्गं च ॥ १९५ ॥ दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तं त एयोत्तरे हेतव इदा- नीं प्रपश्चयन्ते । इतश्च परमेश्वर एव दहरो यस्मादहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः “इमाः सर्वाः अभसमिन्निवि चान्तस्यवस्तूकत्या समाधानाधारत्वमेवाऽऽकाशस्येत्यथेः । तस्याऽऽषारमा- चत्वविवक्षायामाषेयस्थैव ध्येयत्वं स्यादित्याह । नेतदिति । अस्तु कफो दपस्त- चाऽऽह । तत्रेति । दहराकाशस्य प्रङृतस्येतच्छब्देन परामरशंत्तदेदनस्य फल्वच- श्रुवस्वदेव ध्येयम्‌ । नचैतच्छब्देन चावाष्रयिवीभ्यां न्यवधानान्नाऽऽकाङाकषेणमसिि- जेष इति चैकवचनाततस्यैव परामरेयोग्यत्वादिल्यथैः । सत्यकामवेदनस्येतत्फं वदा- नंन्त्यान्न द्हराकाशबुदधेरित्याशङ््याऽऽह । समयेति । संरिग्धस्य वाक्यशेषा- तरिणेय इति न्यायादादौ वस्िन्यदन्वरिति तच्छन्दोऽनन्तरमप्याकाङममिलङ्घ्य हृतपृण्डरोकं परामृशाव तत्र यदन्वराकाशं तदन्वेटव्ये `विजिज्ञासितव्यं चेत्युपसं- हरति । तस्मादिति । नन्वेवच्छब्दस्य संनिहिवायेत्वाजीवात्मनः सवौन्पति संनि- हिववरत्वात्तस्यैव वादथ्यात्कामानां च वज समाहिवत्वेन समुबपपिद्धेस्सरं वत्य मित्याश्चडग्य विजनातीयाध्यक्षारिधिद्धनवात्सजतीयश्रुतिषिद्धदहराकाञ्चाख्यपरमात्म- परामश कापवाच्नीषै चाप्हतपाप्मत्वा्ययोगद्राक्यभेदापत्तमेवमित्याह । स चेति ॥१२॥ दहराकारस्येश्वरत्वे हेत्वन्तरमाह । गतीति । उत्तरघ््सेदभेत्य परममेगत्तिमाह्‌ | दहर इति । भवतारिवपूत्रस्यावान्तरसंगवि माह । इतश्चेति । इदःशन्दरायैमाह । य- स्मादिति । तविगेदाहरपि । इमा इति । प्रजाश्चिदामाप्ा जीवाः । अहरहः ला- १क.ङड.ज.न.ट. नेच का रक्‌, ख, नादाषा। ५५२ . श्रीमदेपापनप्रणीतत्रहमसूत्राणि- .[अर९१०३स्‌९६५].' प्रजा अहरहर्गच्छन्त्य एतं व्रह्मरोकं न विन्दन्ति" [ छ० ८1! ३ । २] इति । तज प्रकृतं दहरं वह्मरोकराव्दनामिधाय तद्धि पया गतिः भ्रजाश्व्दवाच्यानां जीवानामभिधीपमाना दहरस्य ब्रह्मतां गमयति । तया ह्यहरहजीविर्नां छपुप्ावस्थायां ब्रह्मवि पयं गमनं दृष्टं श्रुत्यन्तरे "सता सोम्य तदा संपन्नो भवति" [छा० ६ । ८ | १९ ] इत्येवमादौ । रेकेऽपि किर गाहं सपुप्माचक्षते ब्रह्मभूतो ब्रह्मतां गत इति । तया . ब्रहम खोकञव्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभू वाकाशाराङ्कं निवत॑यन्व्र्यतामस्य गमयति । नतु कमखासनखेकमपिः व्रह्मलोकडाब्दो गमयेत्‌ । गमयेदयदिं ब्रह्मणो खोक इति परस- मासद्रत्पा व्युत्पायेत । सामानाधिकरण्यब्रच्या तु व्युत्पा्यमानो वरहमैव लोको ब्रह्मलोक इति परमेव ब्रह्य गमपिष्यतिं । एतदेव चाहरहत्रद्यरोकगमनं खट व्रह्मखोकशब्दस्य सामानाधिकरण्यवृ- त्तिपरिग्रे सद्म । न हाहरहरिमाः भरनाः कायव्रह्मरोकं सत्य- रोकाख्यं गच्छन्तीति शक्यं कस्पपितम्‌ ॥ ९५ ॥ | प} कथं तार पृनरुत्यानं त्राऽऽद } एतमिति । उक्तगतिशब्दयोर्विवक्षितमथमाद । तत्रेति । श्रुवः सप्तम्यथेः । एतच्छब्द्‌ ज्वीवानां लपि दहरगमनेऽपरि तस्य॒ ब्रह्मत्वे. किमायातं वदाह्‌ । तथाहीति । जध्यायमेदापिया भ्रुत्यन्वरशब्दः | स्वमपीतो मव तीत्यादविवक्यपाद्िपदापे | त याहास्याई सूच विय वस्याथान्तरमाह्‌ । खोकेऽपीति 1 प्रपिद्धेः श्रुतिमूलचात्तत्मामाण्यायानुदाहायेतवेऽपीटकी नमेयं वेदिकी प्रिद्धिरियं लोकेऽप्यस्तीतिं भ्रुतिप्रामाण्यदाल्यौय तदुक्तिरिति मता किरेत्युक्तम्‌ । दहरस्य व्र- ह्रवीहतुतां गतेरुक्त्वा शब्दस्यापि कथयति । तथेति । गतिवदिच्येतत. | शब्दस्य शद्ान्तानुगुण्यं नेति शङ्भते । नन्विति । पविमक्रत्यश्रुतेस्तदथलक्षणायां गोरवा- सास्य लोकराैवेत्याह्‌ | गमयेदिति । तथाऽपरे कुतोऽस्य व्रह्मायेतेत्याशद्धु्य निपाद स्थपत्यमिकरणन्यायेनाऽऽह । सामानाधिकरण्येति ! ननु तेनैव न्यायेन एिरपणस्रमप्ना त युक्तेस्वन्यायात्रपयत्ादेकस्य शव्दस्याथेहयसावारण्ये गृरूटघु- चतया छवृग्राह्य इवि त्यायः.। तथा सति छोकवि्ेपे प्रयोगवाहृल्यात्तस्यैवाऽऽ्दौं सु।दम्मवात्क्वा व्रद्र्रिप्यचवाभत्याशचङुच तत्रे चिङ् चेत्युत्तरसरेन योजयति | एतद्वनं । वश्य लिङ्वं स्फट्यति | न्‌ हीति ॥ १५ ॥ [अ १पा०३प्‌०१६] आनन्दगिरिकतटीकास्वैरितयांकरमभाष्यसमेतानि। २५३ धृतश्च माहत्राञस्यास्मद्पर्न्धः ॥ १६ ॥ धृतेश्च हताः परमन्वर एवायं दहरः । कथम्‌ । दहरो ऽस्मिन्नन्त- राका इति हि मक्त्याऽऽकाशोपम्पपूष्ैकं तस्मिन्सवंसमाधान- युक्ला तस्मिनेव चाऽऽत्मशब्दं परयुज्यापहतपाप्मखादिगुणयोगं चोपदिरय तमेवानतिवृत्तपरकरणं निर्दिशति । अथ य आत्मास सेतुविंधृतिरेषां खोकानामसंभेद येति । तन्न विधृतिरित्यात्मश- व्दसामानाधिकरण्याद्विधार्यिताच्यते | क्तिचः कतेरि स्मर- णात्‌ । यथोदकसतानस्य विधारयिता रोके सेतुः कषेत्रसंपदामसं भेदायेवमयमाल्मेषामध्यात्मादिमेदभिनानां रोकानां वर्णाश्नमा- दानां च विधारयिता सेतुरसंभेदायासंकरायेति एवमिह प्रकृते दहरे विधरणरक्षणं महिमानं दरौयति। अयं च महिमा पर- भेश्वर एवे त्यन्तरादुपरभ्यते “एतस्य वा अक्षरस्य ्रश्चाप्तने गागि दर्याचन्द्रमसो विधृतो तिष्ठतः [ बृ०३।८।९] इत्यादेः । तथाऽन्यत्ापि निशिते परमेश्वरवाक्ये श्रूयते “एष सवेजगद्धारणस्य परमात्महिद्गस्य दहरे दृशोनाच तस्य प्रत्वमित्याद । धृते- श्चेति । स्य पृत्यात्मनो महिम्नो उदरे श्रुतस्यासिमननी वर श्ु्यन्परेपूषलव्पेस्त- स्येशवरत्वमित्ययेः । सूं व्याचष्टे । धृतिरिति । अथरब्देन प्रकरणं विच्छ विपृविशब्दात्कथं दहरस्य विधारकत्वमित्याइ । कथमिति । पकूतगाभिना यच्छ- व्दैनाऽऽत्मश्ब्देन च दृहरस्यैव वुद्धिस्थत्वान्न प्रकरणविच्छेदकोऽथरशाब्द्ः कितु वाक्योपकरमयोवीत्याइ । दहरोऽस्मिनित्यादिना । श्रोतविपृतिशव्द स्याथेमाह्‌ तत्रेति | चियां भवे एकेन्विषानान्न बिधतिशब्देन दहरस्य विधारकंत्व- पिल्यारङ्खय प्ररूतिरान्दवद्यं न कैन्पत्ययान्तः किंतु क्तिचूप्रत्ययान्त इत्याह | किच इति । सेतुशब्देनापि विधारकीक्त्या पौनस्कत्यमाराङ्य दान्तेनासकरदेवुत्व सेतच॑ब्दस्याथेमाह । यथेति ¡ इतिशब्दः शभरुत्यक्षरायेसमाप्त्ययेः | उक्तेऽर्थे सूत्र योजयति. । एवमिति । तथाऽपि कयं दहरस्येश्वरत्वं॑तनाऽऽइ ।.अयं . चेति.। यादाप्रयिव्यादि स्थितिरक्षराधीनेतिः विदरदराक्यमादिशव्दाथैः । प्रकारान्तरेण वृत्तिमा- चष्टे । तथेति | निश्चितत्वं संदेहस्याप्य विषयत्वम्‌ । राजकुमारव्यावच्यथ मृतािप- रिरियक्तम । लोकपालात्मनाऽपि परस्येवावस्थानं वतु भूतपाकपदम्‌ । विधार्या 9. द, ट, विधा रक. ख. ठ, ड, ट. "तवोक्ला । ३ क. ठ, द. द. "शब्दा" ४क, खं, स्च, 'ति पदद्या। । श्रीमहैपायनप्णीतव्रह्मषजाणि- [अ०श्पा०३स्‌०१७।१८] , १ (१6 ण सपश्वर एष भूताधिपतिरेष भूतपार एष सेतुर्विधरण एषां रोकानामसंमेदाय” [ वृ° ४।४।२२ ] इति । एवे धृतेश्च हेतोः परमेश्वर एवायं दहरः ॥ १६ ॥ प्रसिदेश्च ॥ १७ ॥ इतश्च परमेश्वर एव दहरो ऽस्मिनन्तराकाच इत्यु च्यते । यत्कारः- णमाकाश्शब्दः परमेश्वरे प्रसिद्धः । “आकाशो वे नाम नामरू- पयोर्निवंहिता” [० ८ । १४] “स्वांणि ह वा इमानि भूत- न्याकाञादेव समुत्पथन्ते"' [ छा० ९।९। ९] इत्पादिप्रयी- गदश्नात्‌ । जीवे तु न कचिदाकाशशब्दः प्रयुज्यमानो इ र्यते! भरताकाशस्तु सत्पामप्याकाशशव्दप्रसिद्धाबुपमानोपमेयभावायस- भवान्न ग्रहीतव्य इत्युक्तम्‌ ॥ १७ ॥ इतरपरामर्शास्स इति चेत्रासंभवात्‌ ॥ १८ ॥ यदि दाक्यञचेपवरेन दहर इति परमेश्वरः परिश्दयेतास्तात- रस्पापि जीवस्य वाक्यशेषे परामशः “अथ प एष सपरसादाऽ- स्माच्छरीरात्सयुत्याय परं उपोतिरुपसपद्य स्वेन स्पेणाभिनि- :; सेतुरिवेवि स्पैन्यवस्यापकत्वमाह । सेतुरिति । वदेव स्फय्यति । एषामिति । मूत्रापमुपसंहरति । एवमिति ॥ १६ ॥ दृ््रस्य परत्वे रेखन्तरम्‌ । प्रसिद्धेति । चकाराथमाह्‌ । इतेति । इतःर्दारथ स्फुटयति । यदिति । नास्ति टौकिकी प्रपतिद्धिरिति श्रीवीं प्रभिद्धिमाह । आकाश इति । यदेप आका आनन्दो न स्वादिति अदीतुमाद्विपदम्‌ । वरह्मण्याकाशशब्द्‌- परपिदध चक्त्या जीवपक्षोऽपरि निरस्व इत्याह । जीवे स्विति । कचिषटोके वेद चत्यभैः । पाई लोक्रवेदपसिद्धेभैवाकाो श्यां नेत्याह । मृतेति ॥ १७ ॥ विनिगमनरे्वभावं मन्वानस्य प्रत्यवस्यानं प्रत्याह । इतरेति । तत्र चों व्याचष्ट । यदिति । वाक्यशेषमेवाऽऽह । अथेति । ददराकाशाख्यसोपाधिश्वस्तू- कप्यनन्रमिेवत्‌ 1 सपैनामभ्यां विद्रानुक्तः । तमेव सुं सथैकाटुष्यृविनिभकतं वक्ति । संयसरादे इति । अस्मदमिमानद्वयपिषयारिठि यावत्‌ । शरीरशब्दो देदद- यायः ] ठतः सपुत्यानं विव्िक्तासमज्ञानवलं तत्फलं खसूपेणामिनिष्पत्तिस्वच्वसाषात्का- रस्वत्तठमाह्‌ । परमिति । उपसपयामिनिष्पद्यव इति मुखं व्यादाय स्वपितीपिवन्‌ । 4) 2 म्‌. वार्‌ २ कू "रप ३८, द, 2. "धिव ४ क, ख. ठ. द, द, "प्यनि [मन ६पान्देसू०१न]भानन्दमिरिकतटीकासंवलितरशाकरभाष्यसमेतानि ! २५५ ष्पर्यत एष आत्पेति होवाच" [चछ० ८।३) °] इति) अत्रं हि सेप्रसादशब्दः श्रुत्यन्तरे सुपुप्रावस्था्यां दष्टत्वादवस्था- वन्तं जीवं शक्तोद्युपस्थापयितुं नार्थान्तरम्‌ । तथा रारीरव्य- पाश्रयस्येव जीवस्य शरीरात्सयरत्थानं सभवति । यथाऽऽकाश- व्यपाश्रयाणां वाय्वादीनामाकारशात्सयत्थानं तद्रत्‌ । यथा चा- हष्टोऽपि रोके परमेश्वरपिषय आकाशशब्दः परमेन्वरधर्मसमभि- व्याहारादाकासो वै नाम नामरूपयोनिवहितेत्येवमादौ परमेश्वर- विषयोऽभ्युपगंतः । एवं जीवविषयोऽपि भविष्यति । तस्मादि- तरपरामशौदहरोऽस्मिननन्तराकाश इत्यत स एव जीव उच्यत इति चेतत्‌ । नेतदेवें स्यात्त । कस्मात्‌ । असंभवात्‌ । न हि जीवो इद्धयादुपाधिपरिच्छेदाभिमानी सनाकाशेनोपभ्रीयेत । न चोपाधिधमांनमिमन्यमानस्यापतपाप्मत्वादयो. धर्माः संभवन्ति। प्रपञ्चितं चेतत्पथमसत्रे । अतिरेकाशद्ापरिहारायान तु पुन- रुपन्यस्तम्‌ । परिष्यति चोपरिष्टाच्‌ [ब० च०१९।३। २०] अन्याथेश्च परामश्चं इति ॥ १८ ॥ ज्योतिःशब्दस्य सूयौदिविषयत्वं निषेधति | एष इति । कतो वाक्यशेषस्य जीववि- षयत्वं तताऽऽइ | अत्रेति | संपरसादे रता चरित्वेत्यादि ब्रहदारण्यकं श्रुत्यन्तरम्‌ । अवस्थावखवदेहादुत्यानमपि जीवलिङ्गमित्याह । तथेति । देदाश्रयश्चेत्कथं तस्मादू- त्तिष्ेततचाऽऽह । यथेति । जवे न कचिदाकाशशब्दोऽस्तीत्युक्तं विनिगमनमित्या- राड्न्य ब्रह्मणि तद्धमीभिन्यवहारात्तच्छब्दव ज्जीवेऽपि वाक्यरोपलिडुगत्तत्पपिदधि स्यादित्याह । यथां चेति । चो्यमुपसंहरति । तस्मादिति ! दहरशेपे जीवपराम- शोऽपि न तेन दहरो जीवः स्यादिति नजय॑माहं । नैतदिति 1 तच परक्नपूेकं माह । कस्मादिति । यदाकाशोपमितत्वं दहरस्य श्रुतं न्न जीवे संभवतीति विम- जते । न हीति । अपहतपाप्म्वादीनामपि ददरोक्तानां जीत्रे न संमावनेत्याह । नचेति ! उपाधिधमीः पाप्मादयः । बदह्माभेराजीवेऽपि सवैमेतचयुक्तमित्याशङ््याऽऽ- ह्‌ । पपथितं चेति । ता पनरुक्तिस्वच्राऽऽइ । अतिरेकेति । का ताद्‌ जीव्रप- रामशेस्य गतिस्तत्र! ऽऽह । परिष्यतींति । जावपरामरशोऽजीवस्य स्वापाधारपराल्य- धीशेष इत्यथः ॥ १८] १ज. त्रसं २ कृ, शगम्प्रते) ए ज, (रिच्छनाभेा ज, 'मयतान 1 ५ कर्न. । चै ज. यमे सू। ९ : श्रीमहैपायनपरणीतव्रहमसू्नाणि- [अर पा०३स्‌०१९] उत्तराचेदाविभूतस्वसूपस्तु ॥ १९ ॥ इतरपमर्घा्या जीवादय जाता साऽसभवा निराकृता । अथेदानीं मृतस्येवामृतसेकात्पुनः समुत्थानं जीवाशह्मयाः क्रियते । उत्तरस्मात्माजापत्याद्राक्यात्‌ । तत्रहि “य आत्माऽपह्‌- तपाप्पा” { छा० <७।१ ] इत्यपहतपाप्मत्वादिगुणकूमात्मान- मन्वेषटव्यं विजिज्ञासितव्यं च प्रतिज्ञाय “य एषोऽक्षिणि पुरुषो हृरयत एप आत्मा” [छा ° <;७]ढ } इत्ति वुवन्नत्िस्यं द्रष्टारं जीवमारमानं निर्दिशति । “एतं त्वेव ते भूयोऽनुत्पाख्पास्यामि"" [खा ° ८।९।३।८।९०।९] इति च तमेव पुन॑ः. पुनः परामृश्य “य एष स्वप्रे महीयमानश्चरत्येष आत्मा" [छा ० ८।१०।२] इति “तदयत्रेतच्छपः समस्तः संप्रसन्नः सखप्रं न विजानात्येष आत्मा" उक्तापंमस्यासिद्धिमारङ् परिहरति । उत्त राचेदिंति । चोधस्य वृत्तमनूय तातयंमाई्‌ । इतरपरमश्चोदिति । निराूताशङ्कोत्याने निराकरणापयेवसानमाश- सुःयाऽऽदट्‌ । अथेति । पुनस्वदुत्याने हेतुमाह । उत्तरस्मादिति । प्ाजाप्रये वक्ये जवेऽप्यपहतपाप्पत्वादिुतेरसंमवो नेति शङ्कत इत्यथः | कथंत जीवोक्तिस्त- चाऽऽह [ तत्रेति ! यतिनज्ञावाक्यस्य पैरमासविपयत्वमाशङ्धन्याऽऽ यपयोयस्य जीवविप्‌- यत्वादुपकरमस्यापि तैयेलाह । य इति । ननु च्छायालैवाकिन्पयोये प्रतिपा्ते टश्यमानत्वस्य तद्धिन्परुख्यतात्नेखाह । द्र्टारमितति । पर परतिपच्यथ पश्चकोरोकिव- दृमप्रतिपच्यर्थं पराणादयुक्तिवच वरह्लाथं जीवोक्तिरमि स्यादित्याशङ्क्य द्वित्रीयतुतीययो- रपि तद्विपयत्वमाह । एते चिति । उत्तरतरान्यस्यानुकतैनान्याथौ जीवोक्तिरित्यथः ] भन्तर उपपततेरित्यतव परस्याक्षिस्यानताया दङतत्वादाचपयौयस्य परविपयचाुत्तर्‌- योरपि तद्विषयतेयाशङ्कव्याऽऽइ । य इति । स्वप्रे वासनामयेिंपथेमेदोयमानता प~ रस्थव स्क्माभं स्लप्रथीगम्यमित्यु्तेरित्यारङ्कन्याऽऽह । तदिति । तदेता्धेति संब- न्धः | यत यस्वामवम्थायां तदे वत्छपनं यथा स्यात्तया सुप्तः स्वापवस्थां प्राप्तो मव- परि वत्वामवस्यायामुपमरहवकरणयापस्वद्यपरकूवकाटुप्यदीनः खप्रमज्ञानमाचतया दिछपरयन्मुक्ताद्यावृत्तस्वजसानन्वरभवी पाज्ञो ज्ञानक्रिया विना स्वरूपचैतन्येनाज्ञा- नसाक्नी सह्यस्य देहादेः सत्तास्फूपप्रदस्वेन चाऽऽतमेत्यषः } तथाचावस्थाव्वानी- ८ १. ता! इदा रक. ज. त्यापनं। ३ क. नःप ट. इ, द, गिटुक्तेऽपं। ५ क, य. द. परग ६ क. ठ. तदयतेया1 ७ क, ख. 'स्तत्तमाः। ॐ [अ०१पा०३्‌०१९] आनन्दगिरिक़तटीकासेवल्तिशाकरभाष्यसमेतानि २५७ [छा०८।११।१] इति च जीवमेवावस्थान्तरगतं व्याचष्टे । तस्येव चापहतपाप्मत्वादि दडोयत्येतद मृतमभयमेतद्नद्येति । “नाह ख- यमेवं संपत्यारमानं जानात्ययमहमस्मीति नो एवेमानि भूतानि" [छा० <८।९१। २] इति च खषुप्रावस्थायां दोपयपरुभ्येतं त्वेव ते भूयो ऽनुव्याख्पास्यांमि नो एवान्यत्रैतस्मादिति चोपक्रम्य दारीरसवधनिन्दापूवेकमेष संप्रसादो ऽस्माच्छरीरात्सयुत्थाय परं ज्योतिरूपसपय् स्वेन शूपेणाभिनिष्प्यते स उत्तमः पुरुष इति जीवमेव शरीरात्समुत्थितयुत्तेमपुरुषं दशयति । तस्मादस्ति संभवो जीवे पारमेश्वराणां धर्माणाम्‌ । अतो दहरोऽस्मिनन्तरा- फारा इति जीव एवोक्त इति चेत्कशित्रयात्‌ । तं प्रति वरूयादा- विभरतस्वरूपस्तिति । तुशब्दः पक्षव्यादृच्य्थो नोत्तरस्मादपि वाक्यादिह जीवस्याऽऽशद्धा संभवतीत्यथंः । कस्मात्‌ । यतस्त- वोऽयमितिं भुय, संक्षप्याऽऽह । जीवमिति । स्वपरावस्थातोऽन्या स्वापावस्थाऽव- स्थान्तरम्‌ | तथाऽपि तस्िन्नपदतपाप्मत्वादि कथमित्याराङ्व्य विनाऽपि ब्रह्मरूपतामु- पस्त्या तद्धीरित्याह्‌ । तस्येति । य आताऽप्हतपापमेत्यादिनोपकरन्वैः स परमा- त्वया चतुथेपयये कथ्यते तेन तत्पत्तिपादनाशैद्धिरित्याशङ्त्य चतुथ॑पयायस्यापि जीवविषयत्वमाह । नाहैति । अहेति निपावः खेदार्थे । खिद्यमानो दीन्दरः प्रोवाचा- यं सुपः पुमानयमर्म्यहमिलेवं नाऽऽत्मानमस्यामवस्थायां जानावि नो एवेमानि भू- तानि विनाशमेवापीतो भवति नाहमत भण्यं परयामीत्येवं स्वापे दोपे द्र पृनरूपष- सपनादेच्यथैः | तं प्रजापविरुवाचैतं त्वेवेति प्रकुतमेवाऽऽत्मानं ते तुभ्यं पृन- रपि व्याश्यास्यामि नैवस्पादन्यापित्युपक्रमायेः । तथाऽपि जीवस्यपहतपाप्म- त्वा्युपगमेऽध्यक्षादिविरोषो न हेत्वघीनस्य देहोत्तरकाठं जीवेऽपि योगारि- त्याह । शरीरेति । मघवन्पत्यं वा इदमित्यादिना देदसंबन्धं निन्दित्वा तस्मादर्थं जीवमेवोत्तमपुरूषमेष सुप्रसादोऽस्मादित्यादिना दंश्यतीति योजना | असंभवासिद्धि निगमयति । तस्मादिति । देत्वसिद्धिफलमाह | अत इति | पिद्ध॑न्त- मादते | तं पतति । भाविभौवस्य विशेषविषयत्ात्तदयेस्तुरब्दो वृयेत्याशइन्याऽऽ- ह्‌ । तुशब्द इति । पक्षव्यातरत्तििव स्फुटयति । नेति । इरति दहरवाक्योक्तिः । पयोयचतुष्टयस्य जीवाथैत्वाचकुवस्तदाशङ्का नेवि शङते । कस्मादिति । संचं देषु- माह ¡ यत इति । पर्यायचवुष्टयं सप्रम्बथेः | पुटिङ्कसूचिवं बहुग्रीिसमास्माट्‌ | 9 ज.ग्स्यामीतिनो 1 रक, ड, ज, अ. श्तमं पु ड. ज. च. “दः पूर्वषप।४ठ, द, दन्तः प देर्‌ २५८ श्रीमहैपायनप्रणीतव्रहममूत्नाणि- [अ०१पा०३प्‌०१९] जाप्पाविग्ेतस्वरूपो जीवो विवक्ष्यते ! भाविभूतं स्वहूपमस्येत्या- विर्भूत्स्वरूपः । भूतपूर्वगत्या जीववचनम्‌ । एतदुक्तं भवति । य एपोऽत्निणीत्पक्षिरु्षिते द्रष्टारं निदिश्योदशरावव्राहमणेनेनं शरी- रात्मताया व्युच्याप्येतं स्वेवं त इति पुनः पुनस्तमेव व्याख्येय- सेनाऽऽकृष्य स्वप्रसुपुप्ठोपन्पासक्रमेण परं ज्योतिरुपसंपय स्वेन रूपेणाभिनिष्पयत्त इति पदस्य पारमार्थिकं स्वख्यं परं बह्म तदरुप- तयेनं जीवं व्याचष्टे नं जेवेन ख्पेण । यत्तत्परं श्योतिरूपसंप- तथ्यं श्रुते तत्परे व्रह्म तचवापहतपाप्मत्वादिधमेकं तदेवं च जी- वस्प पार्माथिकं स्व॑शपं तंखमसीत्यादिशाघ्रेभ्यो नेतरदुपाधि- कर्पिततम्‌ } यावदेव हि स्थाणापिव पुरुषठुद्ध द्रैतरक्षणामव्रिर्या निवतेयन्कूटस्थनित्पदकस्वषटपमात्मानमहे बद्यास्मीति न भ तिपद्यते तावज्जीवस्य जीवत्वम्‌ । यदा तु देहैन्द्रियमनोबुदधिस- 9 क आविरतमिति । तस्य व्रह्मत्वात्कयं जीवो विशेष्यते व्ाऽऽह । भूतेति । अवि- द्ातत्कायेप्रतिपरिम्वितत्वेन चिद्धातोजवमावोऽभूददिति िम्बनदनैकयन्ञानेऽपि जीव त्वोक्तिरित्यमेः । खरूपाविम॑वेऽपि जीवस्य सीवत्वानपाया्कृतो . बष्ठतेत्याशङ्क्य प्ाजापत्यवाक्यतात्येमाह्‌ । एतदिति । अवस्थाविशेपविशिष्टस्य परेक्यायोगमाश- इन्याऽऽद्‌ । अक्षीति । उपजनापार्यवखात्यविविम्बवदनात्पा देहादिरिति वक्त- मुदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे व्रतपरिलय॒त्तरो . यन्य .इत्या- । उदङ्रावेति । प्रकृतो द्रष्टा द्वितीयाधः । व्युत्यापनं वापः .| प्रकरणविच्छेदं .व्यवेतेयति । एतमिति । अवस्थानां व्यभिचारित्वेन कल्पिवतवात्तदस्प्टं वस्तूपदेष्ट- मवस्पोक्तिरिति दुक्तिफलमाह्‌ । स्वपरेति । परं . ज्योविरित्यादिशुतेस्वाप्तयेमाह । यदिति । परं ज्योतिरवोपंपत्तव्यं श्रूयते न वघ्ेत्याशङ्कन्याऽऽइ । यत्तदिति । यन्नु जीवस्य नापहतपाप्मत्वाद्रीति तत्राऽऽइ । तच्चेति । जीवस्य व्ह्ममिदाततद्रपेण स्वामा्रकावरिभूतापहतपाप्मच्ादिषरूपं तद्वदपिवाक्यपित्यथैः | कथं - मिधो विरुद्ध योर्जीवित्रघ्रणेरिक्यं वजाऽऽह । तदेपेति । विरुद्धवनुद्धौ कथं शाखमपि वद्रोषीया- शद्रयाऽऽद्‌ । नेतरदिति । प्रावीतिकविरुद्धाकारस्यौपापिकत्वादाग्रमावगतं स्वामा- विक्क्यमव्िरनद्रपित्यमेः. } अविदान्वयव्यतिरेकाभ्यां सपारिव्वस्याविवातवं .वक्तं र्छान्वैनान्वयमाह्‌ | यावदिति । व्यदविरेकमाह । यदेति ।. व्यत्थापनद्रारा „. १ क. नं धारी २ क, पुनस्त1 3 क. ज. ट. “्य.सोपक्र ४ क. स्वामापिकं । ५क. १1 ६ दवत) ७ क.ट.वजील<क.ष्पं। ९, ववदधता १०ख.ठ, हे. 2. (याश्च = = अ [स९दपा९दषू०१९] आनन्दगिरिङृतरीकासंवल्िशंकरमाप्यप्मेतानि [२५२ घातद्रदधत्याप्य .श्चुत्पा प्रतिषोष्यते नासि तवं देहन्द्रिपमनोदु- द्वि्षघातो नासि संसारी किं तहि तयत्सत्यं स आतमा चेत्तन्य- मानस्वषपस्तच्वे मसीत तदा कूटस्यनित्यहकस्वरूपमात्मानं प्रतिब्ष्यास्माच्छरीरा्ययिमानात्छमृतिष्टन्स एवे कूटस्यनित्य- दक्स्वषटप आत्मा भवति । स योह पै. तत्परमं ब्रह्मवेद ब ह्यव भवति" [ मण्ड० ३ | २] ९ ] इत्पादिश्ुतिभ्यः। तदेव चास्य पारमार्थिकं. सवषपं. येन शरीरात्सयुत्थाय स्वेन स्पेणा- मिनिष्प्ते.। कथं पुनः खं च ष्पं स्वेनेव च निष्पद्यत इति संभवति कूटस्थनित्यस्य । छुवणादीनां तु द्रव्यान्तरसपकाद- भिभूतसखषूपाणामनमिन्पक्तापताधारणविरोषाणां क्षारभक्ेपादि- भिः रोष्यमानानां सखष्पेणामिनिष्पत्तिः स्यात्‌ । तथा नन्न- ादीनामहन्यभिभूतमरकाशानासधिभावकवियोगे रने खष्पे णामिनिष्प्तिः स्पात्‌ । न तु त्थाऽऽत्मचैतन्यज्योतिषो नित्य- स्य केन चिदमिभवः संभवत्पसंसभित्वाद्योन्न इव दृष्टविरोधाच । प्रविबोधनममिनयति । नासीति । न्युत्थापनफरमसंसारित्वमुक्त्वा तत्फलमाका- ङक्षापूवैकमाह । ` किमिति । शाद्धीयमासन्नानमनूच्य॒तत्फलमाह । तदेति । विदुषो बष्यत्वे मानमाह । स इति । किंमिलयन्यत्तरस्य॒ कलिपतत्वे इयोरपृ वस्तुत्वं कि.न स्यात्तत्राऽऽह । तदैवेति । शरीरविशिष्टं रूपं कल्िपितमन्यथा तस्मादु त्यस्य स्वेनामिनिष्पस्ययोगादिलययेः । सेन र्पेणामिनिष्पत्तिरित्यत्र विरोधे चोदयाति । कथमिति । तन्न हेतुं सूचयति । कूटस्येतति । विशेषणव्यव्रत्तिमाद्‌ । सुवणाद।- नामिति । पार्थिवं रजो द्रव्यान्तरम्‌ । असाधारणो विशेपः सखणेत्वमास्वरत्वादिः । दाहच्छेदादिसंगरहाेमादिपदम्‌ । खणोदिवन्तक्षतादीनाममिमावकद्रन्यसपका पिनाराऽ- पि स्वूपामिनिष्पत्तिवत्यक्तेऽपि स्यादियाशङ्याऽऽह । तयेति । खणादीना- म्विति यावत्‌ | भमिमावकक साविनं तेनोऽभीषं दाौन्विके वैषम्यमाईं । न लिति। दरन्यान्तरससृष्टं वेनाभिमूते वतो पिविक्तममिन्यािमहंति कृटस्थानत्य तवन्यना्क्तम- सद्भाद्वितीयं ततो विवेकद्रारा नाभिग्यक्तिमागित्यथेः | वस्तुतोऽ धसतव व्यमदर- णम्‌ । जीवस्यामिभ्‌तस्वरूपतया ज्ञानात्तदमिव्यक्तिः खरूपणामानप्पत्तिसत्याङ- इुग्याऽऽह | दृष्टेति । जीवस्वरूपस्यानभिन्यक्तां दष्टः सवा व्यवहा विरुध्येत | तस्याह्मिरि तद्धीपूवेकत्वात्तथाच तद्‌नमिव्यक्तिरयुक्तेत्य५ः । तमेव व्यकतीकुष्‌- १८. प्रु रज. ट. धा च३ख. न्तिक्वै"। ६० शीमहेपायनप्रणीतवद्यद्र्रागि- [अर्श्पा०द्‌०९९] दृिश्रुतिमततिविज्ञातयो हि जीवस्य खष्पं तच शारीतदसयु- त्थिततस्यापि जीवस्य सदा निष्पनमेव दृश्यते । सवे हि जीवः परयञ्गुणवन्मन्वानो विजानन्ग्पवहर्त्यन्यथा व्पवहारातुपप- तेः । तचेच्छरीरात्सयुत्यितस्य निष्पद्येत पाक्मुत्थानाद्ृशे व्यवहारो विरुष्येत । अतः किमात्मकमिदं शरीरास्समुत्थानं किमात्मिका षौ स्वहूपेणामिनिष्पत्तिरिति । अत्रोच्यते 1 प- गि्विवेकपिज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिर विविक्तमिव जीवस्य दयादिनज्योतिःस्वरूपं भवति । यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शोक्टयं च स्वरूपं भ्र ग्विवेकग्रहणाद्रक्तनीखदुपाधिभिरविविक्तमिव भवति । प्रमा- णजनितविवेकग्ररणंन्तु पराचीनः स्फटिकः स्वाच्छ्येन शो- छयेन च सखेन रूपेणामिनिष्प्यत इत्युच्यते भागपि तथेव सन्‌। तथा देहादयुपाध्पविविक्तस्येव सतो जीवस्य शतिकृतं विवेकज्ञा- नं शरीरात्छमत्थानं पिपेफकविज्ञानफरं स्वरूपेणामिनिष्पत्तिः चादौ तदीयं स्वरूपमनुवदाति । दीति । विज्ञानघन प्तेत्यादिशुतेशिन्मावस्वमाव- स्ता्रद्रात्मा तदचैतन्यं चक्षरादिद्रारा ग्यन्यमानं र्टयाद्विशब्दितमतो ट्यादयोऽ- स्य सरूपमिलययेः । अयोक्तं रूपमदेहस्यैव व्यन्यते सदस्य तद्यक्तिविरोधितत्वा् दि देदसंबन्धे जीवस्याप्ाधारणं रूपं प्रकर्टमवाति तजाऽऽह । तचेति । तमिव ह न्याचरे | सदौ दीति । सदा दटयादिरूपं जीवस्य व्यक्तमित्यना्थापत्ति- माह । अन्यथेति । अनुपपत्तिमेव स्फुटयति । तचेदिति । द्यादिरूपं सवैनाम- येः । निप्पत्तिरमिव्यक्तिः । जीवस्य सदा खरूपव्यक्तौ फठिविमादं । अत इति । कारपरिपाकनिपिततं प्रयतलविशेषनिभित्तं वेति सदेहादाह । किमिति । काठरुतप- दिवन्धध्वंसोपायिका वा पुरुपव्यापारोपापिका वेति सेशयादुक्तम्‌. ¡ किमाप्मकेति । वस्तुतोऽसपमंऽपर देहादिमिरवि्यया संवास्य द्टन्यादिरूपमवस्वरहिवेकपिक्षया खर्ूपाभिनिप्पततरिलुततरमाह । अत्रेति । वेदना इपोदयः । भिथ्याेसृश्ते चान्त यथपि । विवेकादृष्न सरूपेणामिनिप्पत्तिरपि दणत्याह । म- माभति । उन्यत इत्युक्तितात्मचमाह । प्रागपीति । सारीरत्समुत्थाययादि- टय दंशेचन्दा्ौन्तिकमाड्‌ 1 तयेति । भरुतिकतमन्वयम्यतिरेकसदिवया योऽयं विज्ञानमय इव्यादिशरुला सिद्धमिति यावत्‌ | विेकन्नानं तंपदा्थंशोषनम्‌ । खरूषा- "^~ "~--------~~------~- ~~ 3 {तति ध ॥)} कर रः च ध ५ ६ ४ ध > प्तः । तारक... च। ज. "णान॒त्तप्वादवर्त १५८८. ज. "कविज्ञा भ०पा०३्‌०१९] आानन्द्यिरिकृतटीकाषवलितशांकएमाष्यतमेतानि । २६१ फेवरात्मखदपावगतिः । तथा विवेकाविवेकमानेगैवाऽऽत्मनोऽ- शरौरत्वं सञ्चरीरत्वं च मञ्रवर्णात्‌ “अशरीरं शरीरेषु” [ का० ९।२।२२ | इति । शरीरस्थोऽपि कोन्तेय न करोति न रिमप्यते” [ भ० गी० १३ । ३९ ] इति च सशरीरत्वाशरीर- त्वविरोषाभावस्मरणात्‌ । तस्माद्भिवेकविज्ञानाभावादनापिभेतस्व- खृपः सन्विवेकविज्ञानादाविभूति स्वरूप इत्युच्यते । न तन्यार- रावाविभावानाविभौवों स्वरूपस्य संभवतः; स्वरूपत्वादेव । एवं मिथ्याज्नानकृत एव जीवपरमेश्वरयोभदौ न पस्तुकृतः । व्पोमव- दसङ्कत्वाविरेषात्‌ । कुतश्ेतदेवं प्रतिपत्तव्यम्‌ । यतो य एषोऽ- किणि पुरूषो हर्यत इत्युपदिश्यैतदगरतमभयमेतद्गदयत्युपदिश- ति । योऽक्षिणि भरसिद्धो द्रष्टा द्रष्टतेन विभाव्यते सोऽगरताभय- खन्नणाद्रद्मणाऽन्यश्चत्स्यात्ततोऽगताभयत्रह्मसामानाधिकरण्यं न स्यात्‌ । नापि प्रतिच्छायात्माऽयमक्षिरुपितो निर्दिश्यते । मिनिष्पत्तिमेव विवेकफलमूतां विशिनष्टि । केवरेति । ननु देहादुत्यानं नामोत्रमणं न प्द्ाधशाषन सदेहतवं च वास्तवं नाविषं प्रसिद्धिविरोषात्तजाऽऽइ₹ । तथेति | उक्तश्ुलनुरोपेनेवि यावत । देहासंबन्धिनो दे स्थितिरित्यक्ते विरोषं निरिं वि- वकवाऽ देह त्वमाविवेकवः सदेहत्वं मात्रवर्णिकमिदयथेः ! खकमौजिवे देर्‌ दुःखादिभोग- स्यावजनायत्वान्ने जीववः स्वरूपाविभोव इदयाशङ्न्याऽऽह । शरीरेति । अशरीरव- दिलपेरथेः । जीवतोऽपि स्वरूपस्याऽऽविभौवः स्यादिति शेषः । अविरुद्धे शरुत्यये सोमाविमविपदं युक्तमिलयाह । तस्मादिति । मुख्यवेव तौ ॐ न स्यातां वत्राऽऽ- इ । न तिति । ज्ञानाज्ञानाम्यामाविभीवानाविभौवावित्येवं स्थिते सत्यं शाशा रुत भदाऽप निरस्त इत्याह । एवमिति । न्यायसदहिवश्रुत्या जीवव्रह्मणोभदौ मि- थ्य्युक्तं संप्रति प्ाजापत्यवाक्याद्पर तद्वेद मिथ्येत्याह । कुतश्चेति । एतद्वि्नस्य जीवस्यापरतिपायत्वम्‌ । तन्नास्तित्वमेवमित्य॒च्यते । कृतःशब्दोक्तं देत्वन्तरं सफोरय- 1१ । यत इति । अतो वद्य प्रत्यग्भूवम प्रतिपायपिति शेषः | उक्त व्यतिरेकेण विद्ृणोति । योऽक्षिणीति । शुतिलिङ्कभ्यां केवैटं जीवलि्धं वाविता जीवो तन्मत योच्यते नान्यचनेत्यधेः । मवीकापिपायेण च्छायया व्द्मणः सामानारकरण्यं न जविनेवि नासि लिङ्गमित्याशङ्ग्याऽऽह । नापीति । उपास्तिदिष्यश्रवणात्यविपाद्‌- कत्वसंमवे पतींकोक्तिकलपनायोगादातमान्वेषभाव प्रवत्तयोः सरासुररजयोरनात्मानं १ज. ट. कत्ञा। २ ख. "यथानु ३ ख. देदस्वि+ डक, ठ. व्य प्र१५ क, खु छ.सख्. ट, वटञ। ६२ श्रीपैपायनप्रणीतत्रह्यसूताणि- [अ०श्प०रेस्‌०१९] पनापतेृपावादिखगसङ्खात्‌ । तथा द्वितीयेऽपि पयाये य॒एष स्परे महीयमानश्चरतीति न प्रथमप्यायनिदिष्टादक्षिपुरुषाद्रषटुरन्यो निर्दिष्टः एतं खेव ते भूयोऽनुव्पाख्पास्यामीर्युपक्रमात्‌ } किंचाह- मय्य स्वप्र हस्तिनमद्राततं नेदानीं ते पश्यार्ाति रषएटमेव परतिबुद्धः प्रत्याचष्टे । द्रष्टारं तु तमेव प्रत्यभिजानाति य एवाहं स्वप्रमद्राक्ष स एवारं जागरितं पश्यामीति । तया तृतीयेऽपि पयापे नाह खल्वयमेवं पंपरत्पात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानीति । छषुपावस्थायां विशोषविक्ञानाभादमेवं दशेयति न विज्ञातारं प्रतिषेधति । यत्त॒ तत्न विनाशमेवापीतो भवतीति तदपि विशेपविज्ञानदिनाश्चामिप्रायमेव न विज्ञातृविनाशाभि्रा- यम्‌ । "न हि विन्नातुर्दिजञातेरविपरिरोपो विदतेऽविनाशित्वात्‌'' [ व° ४।२।३० ] इति श्रुत्यन्तरात्‌ । तथा चतुर्थेऽपि पयाय एते त्वेव ते भृयोऽनुत्याख्यास्पामि नो एवान्यनेतस्मादित्युप- क्रम्य मघवन्मत्य वा इदं शरीरमित्यादिना प्रपञ्चेन रारीराचु- पापिसंवन्धम्रत्याख्यानेन संप्रसादशब्दोदितं जीवं स्वेन सुपेणा- वद्न्प्रजापविगृपावादी व्रिपठम्भकः स्यादतो ब्रह्मणो जीवेन सामानाधिकरण्याठिद्गाि- दिरित्यथः । द्वितीये पयाये जीवस्यावस्थविरिषटचद्टेरायेऽपि पर्याये न वरदैक्यीमै- ८मिलाशङ््याऽऽह । तथेवि । माये पयाये जीवव्रह्मपामानाधिकरण्यात्तदैक्य- वरय: । अवस्यानां व्यमिचारितानीवस्याप्रङ्गत्वाद॒क्ता द्वि्ायपयायस्थ॑कयपरः. ठति भवः | अवस्ाव्याभिचारे तदतोऽपि वद्वावात्कुवोऽपदङ्गतेयाशद्धयाऽऽ- इ | किचेति । आत्मनो ज्ञानरूपत्वात्तस्य च स्वपिऽमावा्रथं वदन्यमि चार्वत्याशङयाऽऽइ ¡ तयेति । पयौयद्रयं द्टान्वयितुं तथेत्युक्तम्‌ । विज्ञातृनि- पेषे प्राम्ञौपिद्धिरिति मावः । ज्ञातुरमावोक्तिरपि तजास्तीत्याशङ्याऽऽइ । यिति । ठत वृददारण्यकश्रुतिं संवादयति । न हीति । आत्मनः स्वमावमृवपिज्ञपे- नान्ययामवा योग्यत्वादिद्ययेः | प्रयौयत्रयवचतुथेप्यायालोचनायामपि व्रह्माग्यपिरि- कजतिस्य प्रतरिपाद्यत्वमित्याह । तथेति | कथमुपरितस्यानुपदितपरकयाभियाश- ङयाऽऽट्‌ । मघवन्निति । सृप्रसादस्यंव परेणेक्यमुच्यतरे न ज वस्येत्याशद्न्याऽऽह । सप्रसादति । स्वरूपेणामिनिप्पत्तिवचनाद्रक्चख्ठरूपापन्नत्वेऽपि न तरोऽन्यत्वं मिर- स्य मन्नाभिन्नलादित्याशङ्क् विरोवदेकोपथौ तदयोगादमेदामवि स्वद्धपाभिनिष्प- 1 १ज.धवप्रद्‌ु २ घ, द, “भिदा ॥ [भर श्पा०३ू०६९]आनन्दगिरिकृत्कासवरितिशां करमाष्यसमेतानि ।२६३ भिनिष्पद्यत इति वद्यस्वरूपापनं दशेयन्न परस्माद्रह्मणोऽगरताभ- यस्वरूपादन्ये जीवं दरयति । केचित्तु परमात्मविवक्षायामेततं स्वव त॒ इति जीवाक्षणमन्याय्यं मन्यमाना. एतमेवं वाक्योपक्रमस्चितमपहतपाप्मत्वादिगुणकमात्मानं ते भूपोऽ- नुन्याख्यास्पामीति कल्पयन्ति । तेषामेतमिति संनिहिताव- रम्बिनी सवेनामश्वुततिविप्रकृष्येत । भुयःश्युतिश्चोपरुष्येत । पयोयान्तराभिहितस्य पर्यायान्तेरेऽनभिधीयमानत्वाद्‌ । एवं त्वेव त इति च प्रतिज्ञाय ्राक्चमुांत्पयांयादन्यमन्यं व्याच क्षाणस्य प्रजापतेः परतारकत्ये प्रसज्येत । तस्मायदवियापत्युप्‌- स्थापितमपारमाथिकं जेवं रूपं कर्भोक्तरागद्वेषादिदोषकट्षित- मनेकानथयोगि तद्वियनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वद्पं विद्या प्रतिपायते सर्पादिविरुयनेनेव रख्वादीन्‌ । अपरे तु वादिनः पारमाथिकमेव नेवं द्प- मित्ति मन्यन्तेऽस्मदीयाश्च केचित्त । तेषां सवैषामातमेकत्वसम्यग्द- त्तरयुक्तत्वात्द्रतमेदस्य कल्पितत्वगेवेल्याह । नेति । एकदेरिन्याख्यामनुवद्‌ति । केचि- ततिति । जीवस्यापहतपराप्मत्ा्येगात्तदाकप॑णस्यान्याय्यतवम्‌ ! कथं तिं प्रुतानु- गुणतया वाक्यं व्यास्यायत एतच्छब्देन पृवैपयोयेषु प्ररुतजीवानाकषेणे तदारम्ब- नामाचाद्वाक्याथेषियोऽनुदयात्तचाऽऽइ । एतमिति । सवेनामश्ुत्या दूषयति । तेषामित्ति 1 किचोपक्तमसूचितोऽयेश्चतुथे एव पर्याये सवेनामाथेः सवेत वा तजराऽऽचं प्रत्याह । भृयःश्चुतिश्चेति । उपृक्रान्तोऽथेः सवेन सवैनामारयोऽपि न प्रतिपाय- फोटिनिवेशीति द्वितीयमाशङुन्याऽऽह । एतं त्विति । खयूण्यमतायोगे फकठितमाह । तस्मादिति । त्रैव जीवस्तदित्यं कथमित्याशङ्याऽऽइ । कत्रिति ! वस्य विला- पनयोम्यतामाह । अनेकेति । कथं त तत्परिहाण्या पारमाधिकरूपापर्तिरियाशदुःय सदृष्टान्तमाह । तदिति । रज्न्वादीनेषा रचनुरित्यादिवि्या पुरोवत्येिष्ठानमिति रोषः। पौवौपयालोचनया माजापत्यवाक्ये जीवानुवादेन ब्रह्मत्वं तस्येष्टमिदयुक्तम्‌ । सृप्रवि सून- सामथ्यौत्पत्यक्षादिमामाण्याचच जेव रूपं वास्ववमिवि मतान्तरमाई्‌ । अपरे स्विति । आारीरकमेव तेषारृत्तरमियाह । तेषामिति । तत्मतिपेधाय नैवदारव्धं सम्बम्ज्ञानाये- त्वादिलयाशङन्याऽऽह 1 आत्मेत्ि-1 कयपिदमेव तेपापुततरमित्युक्ते तदर्थं संगहाति | १ज.ज. ट, रणान्‌. २ क. ज. 2, "तिपय। ३ ख. व्र ज २६४ ्रीमहेपायनपणीतव्रहम्त्राणि- [° पपा० ३०१९) शनिपरतिपत्षभतानां मरतिबोधायेदे शारीरकमारन्धप्‌ । एक एव पस्मेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविषद्‌- नेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीत्ति । यत्तिदं परमेश्व- रवाक्ये जीवमाशद्ु्य मरतिपेधति स्कारः "नासंभवात्‌" [ १। २ । १८ ] इत्यादिना । तत्रायममिप्रायः । नित्यथद्बुद्धयुक्तं- स्वभावे कूटस्यनित्य एकस्मि्सं परमात्मनि तद्विपरीतं जेवं रूपं व्योम्नीव तरुमछादि परिकल्पितम्‌ । तदात्मेकस्वपरतिण- दनपर्वाक्येन्यीयोपितेद्रैतदादमतिषेधेधापनेष्यामीति परमसनो जीवादन्यतवं द्रटयति । जीवस्य तु न परस्मादन्यस्वं परतिपिपाद पिपत्ति फि त्वनुवदस्येवाविद्याकस्पितं लोकप्रसिद्धं जीवभेदम्‌ । एक इति । तस्य परिणापि्वं वारयति । कूटस्येति । ज्ञानादिगुणवचं प्राह । विज्ञानेति । कथं तस्यैकत्वं चेतनाचेतनमेदधीविरोधादियाशङ्ग्याऽऽइ्‌ । अविद्य- येति ! माया ततोऽन्यति वादं ग्युदितुं माययेल्युक्तम्‌ । साधारणासापारणपपश्च- मेदस्यापामाणिकलादवियादिमेदे च मानामावदेकस्पादेवाज्ञानाद्विचिचरक्तितो विश्व- धीम तद्वदे गौरवान्न सोऽस्तीत्यथेः । एकस्यानेकया भानं नावि्ययाऽपि दि- लयाशाङ्कय वरिवदीनुगुणं चान्तमाह । मापावीति । नान्योऽतोऽस्तीलयादिश्रुतेरवषा- रणाभेमाहं । नेति । शारीरका्थकषेषपसमाप्ावितिशब्दः | भुतिसामध्यौदतिरिक्तजीवा- मावेऽपि सूवसामध्यौदन्यो जीषोऽस्तीयाशङ्न्याऽऽह । यचिति । आदिशब्देन नेवरोऽनुपपततेरिति गदते । संसारिणो जीवद्धेदकत्या यावदीश्वरस्यासंसारिषं नोच्यवे वावदमेदन्यपदेशेऽपि जीवस्यासंसासिविं न सिध्यतीयापरात्तिकं मेदं सूत्रका- रोऽगुवदतीलया । तत्रेति । वत्र तत्र श्रुतिस्मृतीतिहासपुर णेषु प्रमितं परमातमरूप- मनूय ततो विपरीतं प्रातीतिकं जीवरूपं व्र कल्पितमिति सोदा्रणमाह । नित्पेति । कथं तह तस्य निरसनमिलयाशङ् चाऽऽह । तदामेति । वाक्यानि तचवम- सोयादीनि | जीवव्रह्षणोश्वेतन्याविशेपात्तदाकरेणाऽऽकारान्वरे वा मेदायोगौ म्यायः। नेह ननित्यादयो द्वैतवादनिपेधाः । प्रस्य जीवाद्न्यत्वे तस्याऽपि ततोऽन्य रयादित्याशद््याऽऽद । जीवस्येति 1 अयिष्टानस्याऽऽरोप्यादरन्यत्येऽपि न तस्या- पिष्टानादन्येत्ययेः । कथं ति ठस्य परस्मादन्यच्वं तत्राऽऽह । फिलिति । भनू- वादस्य पपित्यपेक्ता प्रत्याइ्‌ । अपिदेति | अपूतरतवाभावाच् तस्यापतिपायतेत्याद । खोकेति । जवमेदस्यापामाणिकले कुतो निरपिकाराणां विधीनां प्रामाण्यमित्याङ- 9 ५क.ज. ज. (तिषेधा। २ ज. ज. "क्तसस्व ३अ. ऽसमे प। ४ भ; "परवाकये+ ५. 'दिपादयिष्यति । ६ क. श, 'वर्तवादानु" [भ०१पा० दर्‌ २०]भनन्दगिरिकतरीकासंवटितशा करभाष्यसमेतानि। २६९ एवं हि स्वाभाविककर्त्वभोक्रत्वानुवादेन प्रवृत्ताः कर्मविधयो न पिरुध्यन्त इति मन्यते । प्रतिपाद्यं तु शाच्ार्थमात्मेकत्वमेवः दर्शयति “शाचखरृषटया तूपदेशो वामदेववत्‌ [ त्र० सू० ९ १। ३० । इत्यादिना । वर्णितश्चास्माभिर्विद्रदविद्भद्वेदेन कमविधिवि- रोधपरिहारः ॥ १९॥ अन्यार्थश्च परामर्शः ॥ २०॥ अथ यो दहरवाक्यशेषे जीवपरामर्ो दशितः “अथ य एष संपर- सादः"! [खा०८।३। ४] इत्यादिः स दहरे परमेरवरे व्या- ख्यायमाने न जीोपाक्तनोपदेशो न प्रकृत विशेषोपदेश इत्यनर्धं- कत्वं प्राप्रोतीत्यत आह । अन्या्थांऽयं जीवपरामश न जीवस्व- रुपपयवसायी कि तर्हिं परमेश्वरस्वरूपपयंवसायी । कथम्‌ | संप्रसादशब्दोदितो जीवो जागरितव्पवहारे देहैन्द्रिपपस्रा- ध्यक्षो भृत्वा तद्वासनानि्भितां श्च स्वप्रा्नाडीचरोऽनुभूय श्रान्तः शरणं परप्युरुभयहूपादपि शरीरामिमानात्सयुत्थाय सुपुप्रावस्थायां परं ज्योतिराकाशसब्दितं परं ब्रह्मोपसंपद्य विरोषविज्ञानवन्छं न ङ्ग्यानुवादफलमाह । एवं हीति । नमु जीवव्रह्णेरिक्यं न कापि सूनकारो मुखतो वदति कितु सवै्मेदमेवातो नेक्यमिष्टं वत्राऽऽह | प्रतिपाद्यं स्िवित्ति । आदिषद- मामति तुपगच्छन्तीत्यापििसंयहायेम्‌ । विद्रान्यजेतेत्यादिभ्रुत्या कमैखालविदोऽपि- कारात्कगैत्वादेवोस्तवत्वे कुतो जीवस्य व्रदनैक्यं तदैक्ये वा कुतो विधिविरोषों नेया- शङ्ु्य विशिष्स्यामुख्यासतवात्द्विदश्च कमौपिकारान्मुख्यात्मविघर्स्तच्यागापिका- [अपे रान्न काण्डयोर्विरोधोऽस्तीयुक्तं स्मारयति | पणितश्चेति ॥ १९ ॥ जीवानुवादेन ब्ह्मताविधाने विरोषामावास्ाजपित्यवाक्ये अवस्याप्रतिषयचान्न तदवषटम्भेन . दहरवाक्ये जीवाशङ्लुक्तमिदानीं . दहरवक्रयशेषस्य गतिमह । अन्पार्थश्चेति । सून्तव्यावर््या शङ्गमाइ । अथेति । वाक्यमेदपसद्र हेतूरत्योक्तं न जीवेति । प्ररतो विषो दृहराकाशस्तस्यापि नायमुपदेशस्तस्याजीवत्वादंत्याइ । नेति । उत्तरत्वेन सूत्मवताय व्याकरोति । अत इति | अन्यायेतवमेवाऽऽकाट्नक्नादारा स्फोरयति । कि तर्हीति । सेप्रसादपदे जीववादिनि भ्रुवे नेश्वरपरत्वं वाक्वस्येलयाक्षि- पति } कथमिति । व्याख्यय। वाक्यस्य परस्मिन्नेव तात्मयेमाह । संपरसादेति। तदा- १ क. ज. श्यकः प्रा रक. ड,ज. ज. ट. तयप ३ क. ख. ट. इ. 2, 'तत्त्यागा" क, ख. स. “इद्वयो" ५ क, ख. ठ, ठ. ट, "पयेका। ६ ख. स्फरटयति । । ३४ द श्रीमैपायनप्रणीतन्रद्यस्जाणि- [अ०पा०३्‌०२९।२२] च परिःपण्य स्वेन ह्पेणाभिनिष्पद्यते । यदस्योपसंपत्तव्यं परं ज्पोति्येन स्वेन खपेणायमभिनिष्पद्॑ते स एष आत्माऽपहतपा- प्मछ्वादि गुण उपास्य इत्येवमर्थोऽयं जीवपरामर्चः परमेश्वरवादि- नोऽप्युपपद्यते ॥ २०॥ अल्पश्चुतेरिति चेत्तदुक्तम्‌ ॥ २१॥ (4 ) यदप्युक्तं दहरोऽस्मिन्नन्तरांकाड़ इत्याकांशस्याल्पत्वं श्रूयमाणं परमेम्वरे नोपपद्यते जीवस्य त्वाराग्रोपमितस्याल्पत्वमवकल्पत इति । तस्य परिहारे वक्तत्यः । उक्तो' हस्य परिहारः परमे- शवरस्योऽऽपेक्षिकमल्पत्वमवकर्पत इति अभकोकस्त्वात्त्यप- देशाच नेति चेन निचाय्यत्वादेवं व्योमवच्च” [ त्र सूु०२। २. | ७ ] इत्यत्र । स एवेह परिहारोऽनुसंधातष्य इति इच यति । शुत्येव चैदेमर्पत्वं प्रस्युक्तं प्रसिद्धेनाऽऽकाोनोपमिमानयं यावान्वा अयमाकाङ्स्तावनेषो ऽन्तंहैदय आकाश इति ॥२९॥(५) अनुकृतेस्तस्य च ॥ २२॥ “नत्त सूयो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति त्म्यविपयत्वं संवन्धविपयत्वं चोमयरूपत्वं दैहद्यविषयव्वं वा । यत्त॒ जीवस्य नाप- ठतपाप्मत्ादीति तजाऽऽह । यदीति । जीवपरामसस्य गतिमुक्तवा दहरशरुतैः श- दुद्वारा गतिमाह्‌ । अस्पेति ॥ २० ॥ दाद्ामागं विभजते । यदपीति । तस्य प्रममहयादिलथैः | .जीविऽपि कथमल्पा भुतिम॑हत्वाविशोपात्तच्ाऽऽह | जीवस्येति ! तदुक्तमित्येतद्याचषे । उक्तो दीति । तमेव स्मारयति । परमेति । कुतरेदं समाधानमुक्तं तवाऽऽह । अभफेति । तथाऽपि परस्य परममहतों नास्ति दह्रत्वमिलत्र किमायातं त्राऽऽह । स॒एवैति । तदुक्त मिस्य व्याख्यान्तरमाह । श्रुत्येति । वदेवं श्रुतिलिद्धनभ्यां दहरवाक्यं ध्येये पर- स्िन्नन्वितं पाजाप््यवाक्यं तु ज्ञेये परस्मिननन्वितामिति स्थितम्‌ ॥ २१ ॥ (५) परं ज्योतिरुपपपयेलाद्विवाक्यायेविचारपसद्गात्तच्छभं ज्योतिषां च्योतिरेवि वा- क्योक्तपरं ज्योतिष्टमाषकं न तक्नेल्यादिवाक्यं विगृदाति । अनुकृतेरितिं । जायवेण- वाक्यमादत्ते | न तत्रेति । मूवैस्यानामास्कवेऽपि राचा्िव चन्दर दिमौस्तकरत्वं ने- त्याह । नेत्ति । विद्युवामपि फल्गुत्वमनुमवक्िद्धमिति मत्वौक्तं नेमा इति । कैमुतिक- ् १ >.ट.न. यत ए ज.क्ताऽघ्य। ३ ज.“ दयापे ४ क.स्याप्यपिय ५ क.ख.ठ.ड.ड.°त्ि] अय [अ०शपा०३स्‌०२२]आनन्दनिरिकत्यकासंदस्िर्शाकरभाष्यसरमेतानि ।२६७ कूत्तोऽयमभ्भिः । तमेव भान्तमतुभाति स्यं तस्य भासा सर्वैमिदं विभाति” [बु० २ ९० । का० ५। १५] इति समामनन्ति । तत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभातिस कि तेजोधातुः कश्िहुत पाज्ञ आरमति विचिकित्सायां तेजोधा- तुरिति तावत्पप्रम्‌ । कुतः । तेजोधातूनामेव सयौदीनां भानप- तिषेधात्‌ । तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव खयं भास्तमानेऽहनि न भातत इति प्रसिद्धम्‌ । तथा सह पर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते सोऽपि तेजः स्वभावं एव कश्चिदिस्यवेगम्यते । अनुभानमपि तेजःस्वमादक एवोपपद्यते समानस्वभावकेष्वनुकारदशेनात्‌ । गच्छन्तमनुगच्छतीतिवत्‌ । तस्मात्तेजोधातुः कध्चिरित्येवं परापरे चरूमः। राज्ञ एवायमात्मा भवितुमरहेति । कस्मात्‌ । अनुकृतेः । अनुकरणमनुकृतिः। न्यायमा । कुत इति । इवश्च सृयोदेने ब्रह्मणि मासकचपियाइ । तमेवेति । - लुगमनवदनुमानं खगवमानकूतमित्याशङ्कव्याऽऽइ । तस्येति । उक्तं वक्ये विषयं निङूष्य सप्तम्याः सति विषये च साषारण्यहैतोः संशयमाह | तत्रेति । पूवेवाऽऽ- त्मन्रुया्यविरोधादाकाशशब्दस्य रूढित्यागेनेश्वरे वृत्तिरुक्ता तथेहापि सतिप्घर्म्यां योग्यानुपरुष्िविरोधान्न भावीत्यस्य ववैमानायेतात्यागाचसिन्साति सूर्यो न मास्य॒वि स तेजोषातुरुपास्यत्वेनोच्यत इति पूवेपक्षमाई । तेज इति । उक्तापवेणशरुतरनिरविशेषे ज्ये ब्रह्मण्यन्वयोक्तः भ्रुलयादिसंगतयः । पूवैपक्षे ेजोषातोध्यानं सिद्धान्ते निर्विशेष- जष्ठषीरिति फमेदः । सस्या विषयेऽपि संमवादध्याहारस्यायुक्ततवानन वेजोषु- रिति शङ्कव । कुतं इति । विषयसप्रम्या गिजध्यादारादितरत्र कछिङ्नुग्रदात्ते- जोषातुरेवायापित्याह । तेजोधातृनामिति । कुवोऽस्य तेजोव।वोङ्गतेत्या- ङुःयाऽऽह । तेजःस्वभविकमिति | प्रधिहिमनुरूध्य दष्टान्तमृका दान्ति कमा ।.तथेति । यस्िन्सवि यन्न भाति तत्तमनुमातति विरुद्धमिति कृतः सविसरमीत्याशड्न्याऽऽह । अनुभानमिति । तमनुभतीति तदपेक्षया निरू- पकाशत्वमिष्टमित्यथेः । अनुमानस्याव्िरोषित्वास्यगुक्तलिङ्गाच कस्यचिततेनो- धागोरुपास्यताऽताभीश्ुपसंहरपिं । तस्मादिति । पू्वैपक्षमनूच सिद्धान्वमववायं पविज्ञामध्याहरति । एवमिति । लिङ्गपिद्धं केजोधातुं त्यक्त्वा कुवोऽये नियमः स्यादिति शङ्ते । कस्मादिति । स्तुमादाय व्याकरोति । अनुकरतेरिति 1 कि १कृ, ड, ज, ज. ट, ष्वक्र ए ख. उक्तवा ३ क. ख. ठ, द, द. "यादी दि" २६८ श्रीमेपायनमणीतवह्यसूत्राणि- [अ०श्पा०रू०२२] यदेतत्तमेव भान्तमनुभाति सवंमित्यनुभानं तरपरज्ञपरिग्रहेऽवक- स्पते । "भाषट्पः सत्यसंकल्पः" [ छा० ३।९४ 1 २ } इतिहि प्राज्नमात्मानमामनन्ति। न तु तेजोधातुं कंचिस्ठरयादपोऽनुभान्ती- ति प्रसिद्धं समखाच तेनोधातूनां सयदीनां न तेजोधातुमन्पं पत्पपेन्नाऽस्ति यं मान्तमनुभायुः । न हि प्रदीपः परदीपान्तरम- नुभाति । यदप्युक्तं समानस्वभावकेष्वनुकारों दश्यत इति । ना- यमेकोन्तो नियमः। भिनस्वभावकेष्वपि ह्नुकारो दर्य॑ते । यथा तपोऽयःपिण्डोऽगन्यनुकृतिररि दहन्तमनुदहति भोमं वा रजो वायुं वहन्तमतुवहतीति । असुकृतेरित्यनुभानमसद्चत्‌ । तस्य चेति चतुर्थं पादमस्य श्छोकस्य सूचयति । तस्प भासा सर्वमिदं विभातीति तद्धेतुं भानं सरयदिरुच्यमानं भाज्ञमात्मानं गभयति। “^ तदेवा ज्योतिषां ज्योततिरायुहोपासतेऽगृतम्‌ ‡' [ व° ४1 वदनुकरणं वदाह्‌ । यदेतदिति । तेजसामनुभानं कथं भाज्ञं ज्ञापयरीत्याश्चङकन्य धुत्यन्वरे तस्य॒ मार्प्वावषारणादित्याह । भाष्प इति । तेजोन्तरे मानामावाच न वरह मद्यपित्यनुमानस्यान्ययाधिद्धि निराह । न त्विति । न चेदमेव वाक्यं तत मानमन्यपरस्य मानान्तरविरोषे देवतायिकरणन्यायानवतारादिति भावः । विरोषाचा- तुमां परपक्षे न स्यादित्याह । समत्वाचेति । ननु सूयादयश्चाक्ुपं ` तेनोऽपेश्ष्य मन्ते चक्षप्मवस्तद्रानात्तत्राऽऽह । यमिति । चक्षुपोऽनुदूतप्रकाशत्वात्तजन्यज्ञान- विषयत्वे सूयोदने सजातीयपकषेति भावः| तदेव दान्तेन स्पथ्यति । न रीति । प्रवेवादिनोक्तमतुभपपवे । यदपीति । गच्छन्तमनुगच्छतीपि समानस्वमावकेष्वनुका- रादनुभानात्तेजपां सूयौदीनां सवि य्मिन्भानं निपिष्यदे सोऽपि कथि पेनोधातुरित्यनुवादापैः । अनुकारः लभवसाम्यमपेक्षते क्रियासाम्यं. वा नाऽऽ- | य इत्याद । नायमिति | द्वितीयमदगीकुव्नाह । भौमं वेति। अन्न्ययःपि- ण्डयोदंह्‌नाक्रियामेदामविऽपि द्रव्यभेदेन क्रियाभेदं कल्पयिता क्रियापाम्यं वायु- रजपोसठु नियवदिष्देशगमनमस्येव पररतेऽपि सृयादित्र्णश्च तुल्यं भानमिति मावः। देतोरसूत्रानुसारितवमाशङ्कचोक्तमनुकपेएवीषि । सूतस्य द्वियं दृ हेवन्तर्येनाव- तारयति । तस्य चेति । चतुथेषादोधात्तं हेलन्तरं स्फोरयाति । तस्येति । कथम तावा तस्य प्राज्ञे तनाऽऽह | तदिति | खपक्षे मानमुक्त्वा परपक्षे तदभावमाह | ~~~ ) कज. कान्तः मि क.ज.ट. ते| मु ३क.ड.ज.न, "तिच त ९ स = €. +. ह 1 ५५ = = (7) र, दोषः ह ॥ अण०ध्पा०३पू०२२] आनन्दगिरिकतर्रीकासंद रितरशांकरभाण्यप्तमेतानि। २६९ 2 | १६ ] इति हि प्राज्ञमास्मानमामनन्ति । तेजोन्तरेण घु- योदितेजो विमातीत्यपरसिद्धं विशुद्धं च तेजोन्तरेण तेजोन्तरस्य प्रतिधा । अथवा न सर्यादीनामेव श्चोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते 1 कि तर्हि सवैमिदमित्पविशेषश्चुतेः सवै- स्पेवास्य नामूपक्रियाकारकफख्जातस्य याऽमिव्यक्तिः सां ब्रह्मज्योतिःसत्तानिपित्ता । यथा सरंय॑ज्योतिःसत्तानिमित्ता सवै- स्य रूपजातस्याभिव्यक्तिस्तद्रत्‌ । नतत स्यो भातीतिच तत्रशब्दमाहरन्पकृतग्रहणं दशयति । परकृतं च ब्रह्म ^“ यस्मि- नयोः प्रथिवी चान्तरिक्नमोतम्‌ “ [ मु० २।२। ५] इत्या- पिना । अनन्तरं च हिरण्मये परे कोशे विरजं ब्रह्म निष्कर- म्‌ । तच्छभ्रं स्योतिषां ज्योतिस्त्यदात्मविदो विदुरिति । कयं तञ्ञ्योतिषां उ्योतिरित्यत इदयुत्थित न तत्न दर्यां भातीति । यदप्युक्तं सूर्यादीनां तेजसां भानप्रतिषेधस्तेनोधातातेवान्पस्मि- त्नवकर्पते सूये इवेतरेषामिति । तन तु स एव तेजोधातुरन्यो तेनोन्तरेणेति । न केवलं मानाभावस्तद्विरोधश्वेत्याह ! विरुद्धं चति । प्ररूवसूयौ- दिविषयतया स्वशब्दो व्यार्यातः संमति तस्याः संकुचद्रुत्तित्वं मत्वा व्याख्यान्वर- माह । अथवेति । कुतो वर्मन्योदिगैतविकाराविरेकेण वत्सत्तामात्रायततं सवेमानं वचाऽऽह । यथेति । प्रकरणाद्पिं बहैवात्र आचप्रियाह | नेति । सवैनान्ना प्रछ- तपरामरेंऽपि कुतौ ब्रह्म गृह्यते तज्राऽऽह । प्रकृतं चेति । प्ररतमपि व्रह्म व्यवहि- तत्वान्नेह संबन्धारहमित्याशङ्कयाऽऽइ | अनन्तरं चेति । हिरण्मयो ज्योततिमेयोऽ- ` ज्नमयादपेक्षया परश्चायं कोशो यमानन्दमयमाचक्षते तच बह्म पुच्छं पतिवि यल- विष्ठामूवं ब्रह्म तत्पतिष्ठितं च्च विरजमागन्तुकमलविकलं निष्कं निरवयव शुभ नैस्गिकदोपररिवम्‌ । ज्योपिषां सूयोदीनां न्योविरवभासकं वच विदुपामनुभवसिद्ध- , पित्यधेः । उदाहरणमपेश्यान्यवदितं वरह्मेयुक्तम्‌ 1 संप्रत्यपेक्षितानपेक्षिचामिषानयो- रपेकषिवामिषानं स्याय्यमाकादक्षापूरकत्वेन दृष्टाथेत्वादिति विवक्षिलोक्तम्‌ । कथ- भिति । सष्टव्रह्मवादिपूवैमव्राकाङ्क्षापूरकत्वाटुततरोऽपि मन्न व्रह्मपर इत्यथः । सति- सपमीमादायोक्तमनुमापते । यद पीति । सूयोयमिमावके वेजोधात प्रामाणके तस्येह अरहो न वेति चिन्ता ] वद्धावे मानाभावान्न सोऽस्तीत्याद । तत्रेति । ननु त्रघ्मणि यामाणिकेऽगिि तस्मिन्सति सूयौदयो न मान्वि तस्व सदामावात्तपां सदामानामावप- १क. ड, ज. ज. गतुम > ट. सूर्योदिज्यो" ३ ज, द, धं ज्योति 1४ क ख. तु \ 2७० शरीमहेपायनमणीतव्रहमसत्राणि- [अरश्पा०रेप्‌०२३] न संभवदीत्यपपादितम्‌ । बह्मण्यपि वेषां भानप्रतिपेधोऽवक- ल्पते । यतो यहुपरभ्यते तरसर्वं॒॑ब्रह्मणेव ज्पोतिषोपरभ्यते व्रह्म तु नान्येन ज्योतिषोपरुभ्यते स्वयज्यो तिःस्वरूपतवायेन इ- पाद यस्तस्मिन्भायुः। व्रह्म हन्यद्रयनक्ति न त॒ ब्रह्मान्येन व्यज्यते “आत्मनैवायं ज्योतिषाऽऽस्ते” [ बृ०४।३२।६] “अश ञ्योन हि श्यते" [ वृ० ६।२।४ ] इत्यादिश्चुतिभ्पः 1 ५२॥ अपि च स्मयते ॥ २३ ॥६) अपि चेह ग्॑पत्वं प्ाज्गस्पेवाऽऽत्मनः स्मयते भगवद्रीतासू। न तद्भाप्तयते स्यो न शशाम न पावकः । यद्रत्वा न निवतेन्ते तद्धाम परमं मम इति । “यदादित्यगतं तेजो नगद्धास्षयतेऽखिख्प्‌ । यचन्द्रमसि यचा तत्तेजो विद्धि मामकम्‌ [ १५।६। १९] इति च ॥ २२॥ (६) सद्रात्तत्राऽऽह । ब्रह्मणीति । तत्रेति न सतिस्मी कितु विषयस्मी ततो त्र- ह्यणि विषये सृयौद्यो न मान्ति वरूैव तेषु प्रकाशकेन मातीत्यथेः । यद्वा सति- सधर्म गहीत्वा वेजोन्वरोक्तौ न मातीति वतैमानापदेशे मानान्तरविरोधान्न भास्य- वीति लक्षणायां भ्रुवत्यागेनाश्रुतस्वीकारे गौरात्तदत्यागेनाध्यादारे काघवान्न मास्य तीति गिजयेमध्याहत्य सू्यामास्वं व्रद्नैव बद्धास्कमिहाभीष्टमिति भावः । यस्माद्- टाद्विरूपलभ्यते तदपि व्रह्मणोपरभ्यते चेद्रघ्यापि केन चिदन्येनोपढम्येवाविरोषादि- ल्याशङ्कवयाऽऽइ । ब्रह्म त्विति । येनीपमभ्यतवैन सूयौदयस्तसिन्घ्नणि विषये . भायुस्वया व्रह्म नान्यनोपरभ्यते स्वर्यज्यो्िःस्वरूपत्वादन्यरुतोपकम्भानपेक्षणा- दित्यक्षरयोजना | तदुपपादयति । ब्रह्म हीति । खपरकाशस्य प्रकाश्यत्वादशेना- दरेपपकारकं वद्य नान्यपक्यमिलययथेः । ब्रह्मणः स्वथन्योतिदटरेन स्वेभासकत्वे मानमाह । आत्मनेति । तस्यान्यानवमौस्यत्वेऽपि भ्ुतिमाद । अग्र्य इति ॥२२॥ गिजयघ्याहरेण ब्रह्मणः सूय यविषयते श्रुटुक्ते स्मृतिमाह । अपीति । सूतं व्वा- केरोति ! अपि चेति । वत्राया्यतव स्मृविमाह 1 न तदिति । ादकत्वेऽपि तामाह । यदादिस्पेति । तदेवं न तत्रैयादिवाक्यं ज्योतिषां ज्ये ज्ञेये परस्पिन्नन्वित- पाद ॥ २३॥ ५६) 1 ज. "ज्योती २८, ज, “चेदं स्यं प्रा ३ क, श्युषं प्रा ४८,द, द. च्वादाक्षमि ५५८. इ, ट, मापसखेऽ। [° पपा०देपू०२थ]भानन्दगिरिकतरीकासवटितश्चाकरमाण्यसमेतानि। २७१ सन्दाद्वे प्रमितः ॥ २९ ॥ अङ्कष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति [ का० ।४।१२ | इति श्रूयते । तथा (“अङ्ुष्ठमात्रः पुरूषो ज्योतिरिवाधूमकः । ईशाना भूतमन्यस्य स एवाय स उ श एतद्रे तत्‌” (का० २। ४। १३) इति च । तत्र योऽयमङ्मात्नरः पुरुषः श्रयते स किं विज्ञानात्मा किंवा परमामेति संशयः । तन्न परिमाणोपदेशात्ता- ` वद्विज्ञाना्मेति प्राप्तम्‌ । न ह्यनन्तायामविस्तारस्य परमात्मनो ऽङ्ष्- परिभाण युपंपयते । विज्ञानात्मनस्तृपाधिमच्वात्संभवति कयावि- परस्य ज्योतिष्टोक्ते ज्योतिरिवत्युपमीयमानपुरूषस्य तततोऽथोन्तरत्वमाशडुन्योक्तमू । शब्दादिति { काठकवाक्यं पठति । अद्कष्टेति । स्वामाविकं परिच्छेदं वास्यति । पुरूष इति । पृणेवात्सव्ोपरब्धनौद्गषमात्रतेयाशड्ग्य विशेषव्यक्तेस्यानद्रारा त- यगमाह । मध्य इति । आत्मानि देहे मध्ये हृदयसब्रनीत्यथैः | तस्येव परात्मत्व- चादिवाक्यान्तरमाह । तथेति । अधूमकं ज्योपिरकटुषिवमेकरूपं परकाङमात्रं यया दष्टं तथाऽयमपरि कूटस्यपकाशधातुरित्याइ 1 ज्योतिरिति । ज्योतिष्परलादभूमक- मिति लिङ्कम्यद्ययः । शोधितत्वमथेस्य तदथेतामाह । ईश्चान इति । मूतमव्यग्रहणं भवतोऽपि प्रदडेनार्थैम्‌ | काटत्रयपरिच्छे यस्य नियन्तेति यावव । अद्वितीयतमाह्‌। से एषेति । ववैमाने काले स एवास्ति श्वो मविष्यलयपि कले स एव भवित्ताऽतीतिऽपि काठे स एवासीयन्नचिकेतसा पृष्टमन्यत्र धौ यादिना तदेवदैवेत्याह । एतदिति । विषयमनूदय परिमाणोक्तरीश्ानशब्दाच संदायमाह । तत्रेति । पू्वैत्रानुमानादिना विप- यसप्तम्या णिजभ्याहारेण सू्यदेरगोचरो बरह्मेुक्तं तथेहापि परिमाणलिङ्काजीवमादा- येशानोऽस्मति चेतो धारयेदिति विध्यध्याहारेणोपास्िष्रं वाक्यमिति पूरवेपक्षयति । तत्रेति । पठितकाठकश्ुतेनिर्विरेपेः पत्यग्त्रह्मण्यन्वयोक्तेः श्रुादिसंगवयः । पूवप जीवस्योपास्तः सिद्धान्ते तस्येव परात्मतया धीरिति फलभेदः] परस्योपासनायै कचित्य-. रिमाणोक्तावपि वस्तपरत्वेन त्वद वाक्ये तदयोगाजीवय्रहोऽनरेवि मचवोक्तं परिमाणेति। श्रुतेरेव ॒लिद्धाद्रकीयस्त्वादीशानश्रूया प्रमात्मावगर कुतो जीवशङ्धलयाशद्क्य परमा- त्मानि परिमाणोक्तेरत्यन्तबाधाजीवे कतिपयेरितचादौरानतवापिदगेणा श्ुत।रत्याच्- येनाऽऽह ] न हीति । जीवस्यापि विभुतवाटुक्तपारिमाणापिदधिरित्याशङ््याऽऽह । विज्ञा- नेति। कयाचिदिति हृदयकमलकेरस्य जीवोपकबव्विस्थानस्याद्टमात्रेतयेल्यथः । कि च „ १ क. ड. ज. "एरमात्नप। २. न. ज दिष्येत। विख. दाम्त। ४ ख. ।त- वाक ५८, उ, ढ, पत्रय! ^ क, छ, प्ररमास। २७२ ` श्रीमहैपायनप्रणीतबद्यसत्राणि- [अ०श्पा०३स्‌०२४] त्कल्पनयाऽङ्षठमानत्वम्‌ । स्मृतेश्च । “अथ सत्यवतः कायात्पाशचवद्धं वशं गतम्‌ । अद्षठमत्रं पुरूपं निश्चकषे यमो बातत" ॥ [म०भा० ३] २९७ | १७ ] इति । न हि परमेश्वरो बखय- मेन निष्क्रघ्ं शक्यस्तेन तत्र संसायेदुषठमानो निशितः स एवेहा- पीत्पेवं प्राप व्रूमः। परमात्मेवायमहुषठमानप्रिमितः पुरुषो भवि- तमति । कस्मात्‌ । शब्दात्‌ 1 ईरानो भूतमव्यस्येति । न ह्य- न्यः प्रमश्वराद्रतमेव्पस्य निरङ्कशमीशिता । एतद्वै तदिति च प्रकृते प्रष्टमिहातुसंदधाति । एतद्रे तयं ब्रहमेत्यथेः । पष ` चेह व्रह्म “अन्यत्र धर्मादन्यत्नाधममादन्यत्नास्माकताकृतादन्यन भूताच्च भव्याच्च यत्तत्परयसि तद्वद" [ का० ९।२।१४ | इति । शब्ददेवेत्यभिधानश्चतेसेवेशान इति परमेश्वरोऽयं गम्यत्‌ इत्यर्थः ॥ २४॥ यया सति विपये च साधारणी सप्तमी न तद्भवा्ठयत इतिस्मृया विषये व्यवस्थापिता तथा परिमाणमपि जेवमेश्वरं वेति सैशये ससङ्ठमा्ं निश्वकषेति स्मृ्या निश्वयस्िद्धिरिलयाह। स्मृतेश्चेति । मरणानन्तयैमथशब्दायेः । त्रापि चरमासेव परतिपा्योऽस्तु नेत्याह । न हीति | पभवति सेयमने ममापि विष्णुरिति यमस्य तदपरीनत्वस्छतेरि्यथेः । स्मरतेः स॑- सारिविषयत्वं निगमयति । तेनेति । निशितेस्ृत्या संदिग्धायेश्रुतेरपि जीवाथेतेवे- त्याह । सं इति । वाक्यस्य जीवगामित्वे स्थिते तस्थेशानोऽस्मीति ध्यानं फकतीयु- पसंहतमिविशव्दः | पृवैपक्षमनूथ सिद्धान्तमवतायै प्रतिज्ञां व्याकरोति । एवमिति । जीवे लिष्कसिद्धे नियमािषद्धिरित्याद । कस्मादिति । शुतिषिङ्धेयाः भरुतिवेरीयसी- पि मत्वा हेवुमाह । शब्दादिति । जीवेऽपि कतिपयेदितृत्वादत्ररुद्धा श्रुविरिदुक्तं वन्न मूवरभन्यस्यलयविशेपश्चतेरित्याहई । न हीति । प्रकरणमपोश्वरविषयमिलयाह । ए- तदिति } उक्तमथ वाक्रययोजनया स्पष्टयति । एतद्वा इति । अवस्यव ए््टत्वेन प- ङ्तत्वमाशङ्कगयोक्तम्‌ । प्रष्टं चेति । उपदिते पं जीवे काटलयापरिच्छे चत्व कायै- कारणां च दुर्यो्जमिति मावः । सूत्रे शब्दादिति वाक्योकेस्तस्य लिङ्कादुवल- त्वाटल्वतां छिद्धाजीवोक्तिः स्याद्रियाशङ्धयाऽऽह । शब्दादिति । श्रत्िलिङ्विरोषे भुविरेव वापिका न लिङ्गमिति मयौदां वक्तु सूजमाप्ययेरिवकारः | २४ ॥ -------------------~-------------~-------~--~------~-~--~----~-==_-~_ ----~-~~_~_~--~~ ~~~ 9 क. द. ज. अ. "तेऽवग २ख. पर्‌ एव1 ठ, ट, ठ, परास ३ ख, "जनमि [भर प्पा० दस्‌ ०२५] आनन्देगिरिकृतदीकासंवर्तिंशांकरभाष्यसमेतानि] २७३ कथं पुनः सूर्वेगतस्य परमात्मनः परिमाणोपदेश इत्यत बूमः । हयपेक्षया तर मरुष्याधिकारखाव्‌ ॥ २५॥ (७) सवेगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक््ाहुष्ठमान्त्वमिदयुच्य- ते । आकाशस्येव वेशपवापेक्षमरत्तिमात्रत्वम्‌। न हञ्चसाऽतिमात्र- स्थ परमात्मनोऽद्ुष्टमात्रचयुपपय्यते।न चान्पः परमात्मन इह ग्रह- णमहेतीशानशब्दादिभ्य इत्युक्तम्‌ । ननु प्रतिपाणिभेदं हदयानाम- नवस्थितत्वात्तदपेक्षमप्यङष्ठमान्नतवं नोपपद्यत इत्यत उत्तरमुच्यते) मनुष्याधिकारत्वादिति । शास्रं ह्यविशेषपवृत्तमपि मनुष्यानेवा- ` पिकरोति शक्तत्वादर्धित्वादपयुदस्तत्वादुपनयनादिशास्नराचेति ` सिद्धान्ते परस्य विमुत्वाद्ङ््टम ङ्क्ठमानत्वमयुक्तािसुततरसू नव्यावत्यमाह्‌ । कथमिति | सूच्रमवतारयाति । अत्रेति । तदवयवं व्याचष्टे | सर्वेति । तुशब्द सूचितं द्टान्तमाह । आकाञ्चस्पेति । करः सकनिष्ठिकोऽरतिः । किमिति ह यवस्थानादङ्एमाघत्वं परस्य गोणमिष्टं वजाऽऽह । न हीति । तर परिमाणमुरूयत्वाय जीव एव ग्तां नेत्याह । नचेति । मुस्यसंमवे गोणमुस्ययोगख्ये संमत्ययो मुस्यासंमवश्वात्रोक्तस्तेन गौणं परिमाणमित्यथैः । सूत्रावयवनव्यावत्यां शङ्कामाह । नन्विति । तदुत्तरलेन तं प्रात यति । अत इत्ति । खगेकामादिवाक्ये खगोदिकाभिन एवाविकशेपेणायिकारिं न॒ मनुष्यस्येत्याशङ्याऽऽह । शाशघ्रमिति । मनुष्यशब्द्खवाकविपयः | ते- षां शाघ्राधिकारे हेतुमाह । शक्तत्वादिति । केन तिरश्चां देवतनिमपीगां चांधिकारो वासितिः । तियश्चो वेदापेज्ञानादिसामभ्यमावाद्यक्तमशक्ताः । देवानां - खदेवत्ये कमण्यातोदेशेन द्रन्यत्यागायोगादशक्तिः । षीणापमषियवरणाद। तदमा- वात्‌ । स्थावराणां मुमुभूणां च कमेण्ययिकारं निववेयति । अधित्वादिति । मुमुक्षोः शद्धन्य्ं नित्येष्वपिकारेऽपि काम्येषु तदभावः | शृद्राधिकारं वारयति । अपयुदस्त- त्वादिति । ते हि श्रो यज्ञेऽनवक्कप्त इति पयदासान्न वेदिके कमेण्ययिकारिणः | -तत्रैव हेत्वन्तरमाह ! उपनयनादिति । न 1 शद्राणामेकजावित्वस्यृतेरुपनयनं तद्‌ भवि कुतोऽध्ययमं तस्य तदङ्गतादध्ययनाभावे कुतस्वदर्यऽपिकारः | अन चापेक्तित- 9 ज. "छं निशे ३५ 2७४ शरीमेपायनप्रणीतवबह्यचत्नाणि- [अ ०शपा०२स्‌०२५] वणितमेतदधिकारलक्षणे [पू०मी०ख ०६।९] मनुष्याणां च निय- तपरिमाणः काय ओचित्येन नियतपरिमाणमेव चेषामहुष्मातरं हृदयम्‌ । अततो मनुप्याधिकारत्वाच्छाघ्रस्य मनुष्यहृदयावस्या- नविक्षमङकषठमात्रत्वमुपपनं परमात्मनः! यदप्युक्तं परिमाणोपदे- शत्स्मतेश्च संसा्थैवायमङ्षठमात्रः मत्येतम्य इति । तत्पत्युच्यते । स भात्मा॒तत्वमसीत्यादिवत्संसारिण एव सतोऽङु्मात्रस्य ब्रह्मत्वमिदयुपदिश्यत इति । द्विपा हि वेदान्तवाक्षा्नां पवृत्तिः कवित्परमात्मस्वषटपनिषूपणपरा कचि द्विज्ञानात्मनः परमास्मेकत्वोपदेरपरा । तदन विज्ञानात्मनः परमात्मनेकत्वयुप- दिश्यते नाङ्ष्ठमात्रखं कस्यचित्‌ । एतमेवार्थं परेण स्फुटीकरि- ष्यति “मङुठमानः पुरुषोऽन्तरात्मा सद! जनानां हृदये न्यायस्य पष्ऽध्याये सिद्ध चान्नेह॒ वदं यत्यत इत्याह । इति वणितमिति ।. फलार्थं कमणि तियगादेरपि सुखकामस्याधिकारः स स्वगेकामश्चतेरविरोषािल्या- द्याङ्गशत्यथेव्खाय स्मथत्िपयतया तियेगादस्तदमावेन स्वगेकामपदं संकोच्य. ` मनुष्याधिकारत्वे स्थिते चातुैण्यंमपिकरोति शाघ्लमिति पाप्य "वसन्ते ब्राह्म णोऽग्रीनादधीत ओीष्मे राजन्यः शरदिं वैश्यः" इति तच्रयाणामिवांनिपवन्धश्रवणाततेपमि- वापिकर्‌ इति प्रतिष्ठापितमित्ययेः । मनुष्याणामपि कथमुचावचावयवानां नियतपरि- माणं हृद्यं तत्नाऽऽह । मनुष्याणां चेति । अस्मदादिदेहस्यापि प्ररिमाणमतियवं टं तत्राऽऽह । आौचित्येनेति । देहस्य नियतपररिमाणव्वेऽपि हृदयस्य किमायातं व्दा्‌ । नियतेति । परस्मिन्परेमाणोक्तेयोगुपसंदराति । अत इति । गह्ग्टमान- पुरुषस्य जीवरत्वेऽपि वाक्यस्य पराथतवि वक्तगुक्तमनुवदावि । पदपीति' । परमात्मप- रे वाक्येऽनूचमानलीवस्थमङमात्व प्रतिपाच्यमानपरात्मवमेविरोधादयाध्यं पतिपा्स्य तापतयंवेपयत्वादित्याह | तदिति । पैरमात्मप्रे वाक्ये तस्यैव वक्तव्यत्वे कुतो जीवोक्तिरित्याशङून्य वाक्यपृततदकूप्यमाहं । द्वि्पेति । कथं प्रते वाक्यवृत्ति ` स्तनाऽऽद्‌ । तदत्नेति । न हि पैरैक्यं जीवस्योक्ति पिना शक्यं वक्तुरिति तदुक्ति- रित्ययैः | प्रत्यक्षादिविरोषे किमुत्तरं ततराऽऽइ । एतमिति । विशुद्धा शत्यागेनाविरु- दशलक्षणथेक्ये वाक्रवार्थे न विरोधपीरियथैः | यतोऽन्तरात्मा पुरूपतवातणोऽपि जनानां हृद्ये सदा संनिषिशस्वतोऽङक्टमाज इति त्वमथोनुवादः | तस्यान्वयन्यपिरे- न ह. कार्त" ख. ट. द, ट, ^ति। अनू ३ क. त. ठ. द, ठ परास्‌ [भिर१पा०३पू०२६] आनन्दगिरिकतदीकामंवरितशांकरभाष्यक्षमेतानि [२७९ संनिविष्टः । तं सखाच्छरीरासग्रहैन्युञ्जादिवेषिकां धैयण । ते विचाच्छुकरममृतम्‌"' [ का० २।६। १७ ] इति ॥ २५॥ (७) तदुपयोपि बादरायणः संभवात्‌ ॥ २६ ॥ अद्ख्मानश्रुतिमेतुष्यहदययिक्षा मनुष्याधिकारताच्छान्चस्य- रुक्तं तरपसङ्खनेद मुच्यते । वाटम्‌ । मनुष्यानधिकरोति साच न तु मलुष्यानेवेतीह ब्रह्॑ज्ञाने नियमोऽस्ति । तेषां मनुष्पाणा- मुपरिष्टाचे देवादयस्तानप्यधिकरोति शाघ्मिति बादरापण आचा्थां मन्यते । कस्मात्‌ । संभवात्‌ । संमदति हि तेषामप्याथि- काभ्यां तदनुसारिश्रुया च शोध्यत्वमाह । तभिति । शरीरं स्थलं सष्मं च । प्व त्षद्कुयाद । धे्येण रामादिनेति यावत्‌ । वं च विविक्तमात्मानं विशद्धममृं व्रश्ैव जानीयादित्याह । तमिति । वदेवं काठकवाक्यं परत्यग्बह्मीण ज्ञावव्ये समन्वित मिवि ॥ २५॥ ( ७ ) मनुष्याधिकारत्वादिप्युक्तैरमनुण्याणां देवादीनामनिकारमाङङ्न्योक्तम्‌ । तदु पयं- पीति । निगणविययाहितुवेदान्तविचारादिषु देवादीनामपिकारोऽस्ति न वेति सामध्या- यसंमवसंभवाभ्यां संदेहे शघ्रसांगत्येऽपि ठक्षणासेगतेयं चिन्तेत्याशङन्य पासङ्धिकं। संगविमाह । अद््ेति । अत्र चाधिकारनिरूपणदवारा मन्राथेवादादीनां प्रधि विरोषयो- रसवोरदेववािहादावन्वयेकतेर्यायसंगतिः । मत्रादिपरामाण्ये न्यायसाम्यादुपरसदना- दिगिरामधिकायौदिसमपैकाणां थतेऽ परामाण्यात्त्चमादिवचसोऽपि व्रह्ैक्ये पयेव- सानमिपि श्रुविशाघ्राध्यायपादसंगतयः । पूवेपक्षे मत्राचप्रामाण्यादुपगमनारिगिरामपि स्वाय तदयोगात्त्वमादेरपि नैक्यनिष्ठतेति एकम्‌ । पिदधान्ते तत्तत्पामाण्यस्य तत्तदर्थ संमवात्तचमस्यादेरपिं संमवत्यैक्य गिष्ठतेवि फलम्‌ | यद्रा देववादौीनामनिकारन्ययिन क्रममुक्तिफलोपास्विषु मोगदरारा मोक्षकाममनुष्यपवृत्तिरप्य नियतेति पूवेपक्षे फलम्‌ । सिद्धान्ते देवाचषरिकाराविंचारस्य देवादिपवत्यङ्गत्वामावेऽपि यथोक्तोपाल्तिषु मरुष्य- मव्य साक्षान्मोक्षफरनिगणियायां तेषामपि प्रवरत्तिरिति प्रयोजनम्‌ | तत्राऽऽदरी पिद्धान्तमेव दरोयन्मनुष्यापिकारतवं शघ्ठस्यायोगव्यवच्छेदादन्ययोगन्यवच्छेदादेति विकल्प्याऽऽ्चमड्पंकरोपि । बाढमिति । द्वितीयं दू पयति । न तित्ति । निचमामवं सूत्ाक्षरन्यास्यया विशदयति | तेषामिति । वद्मविघाव्दद्प्रिषयो देवादीनरािकु- वैन्वि वैदिकविषितवादयिहोवादिष्रिपेषिपि शङ्कते । कस्मादिति । अनुमानमगरे दू प्यमदौ हेतुमुत्थाप्य व्याचष्टे | संभवादिति । ननु देवदादीनां विविषभोगमानाम- १८. ञ, “सद्वादिदि २ज, रिहा ३ इ, युक्ते ४ क. ख, ठ. द. द, ददद १५६ ` श्रीद्पायनपणीतबद्यद्जाणि- [अ०श्पा०३म्‌०२६] त्वायपिकारकारणम्‌ । सत्रां तावन्मोक्षदिषयं देवादीनामपि सभवति विकारविषयविभृत्पनित्पत्वारोचनादिनिमित्तम्‌ | तथा सामथ्यैमपि तेषां संभवति मव्रार्थवादेतिहासपराणलोकेभ्पो विग्र- हवत्वाद्यवगमात्‌ । नच तेर्षां कश्चित्पतिषेधोऽस्ति । नचोपन- यनशाचरेगेपामधिकासें निवर््ैतोपनयनस्य वेदाप्ययनाथैत्वात्‌ । तेषां च स्वयपरतिभातवेदसात्‌ । अपि चेषां विचाग्ररणाथं ब्रहमच- यादि दञ्नंयति ““एकडतं ह वै व्षाणि मघवान्परजापती ब्रह्मचयेय॒- वास्त” [छा०८।११९।३] ““रगुर्वेवारुणिः । वरुणं पितरमुपससार । अधीहि भगवो बह्म [ते०३।९१] इस्यादि । यदपि करममस्वनवधिकारकारणयुक्तम्‌ “ न देवानां देवतान्तराभावा- . त्‌” [जे° मी० सू०&।१।६)] इति “न ऋषीणामाषिा- . न्तराभावात्‌ ” [जेण मीणसू०६।९।७] इत्ि।नत- द्वियास्वस्ति । न हीन्द्रादीनां विचयास्वधिक्रियमाणानामिन्द्रायु- देशेन किचिक्कृत्यमस्ति। नं च शरग्वादीनां शग्वादिसगोत्रतया । वैरग्यान्त मोकषेऽपित्वं तत्राऽऽह । तत्रेति । वैषयिकषुखस्यानित्यत्वपारक्त्रयादिदी- , पर्या तच वैराग्यपिद्धौ प्रमपुरुपाथवया मोक्षेऽपितवं महापियां तेषामुदेष्यतीत्य- , भेः । चतुथ्यन्वशब्द्रातिरिक्तदेववामावात्तस्याश्च विग्रहायोगान्न ज्ञानदैत्वनुष्टनशक्ति- सित्याशङ्याऽऽह । तथेति । तयोः सतोरपि शद्रवदृनधिकारं शङ्किवोक्तम्‌ । न . चेति । वैवणिकानामेवोपनयनादेवादीनां तदभावे वैदिकशक्त्यमावान्नाधिकार शत्या- . शदुः्याऽऽह्‌ । नचेति । तई वदमावादृङ्किनोऽध्ययनस्यामावे कुवो वेदार्थेऽपिका- . रस्वत्राऽऽइ । तेषां चेति । जन्ममरणन्यवयानेऽपि मृतपेवादिषु स्मृषिदरोनान्न तद्‌- . सपृविपिति भावः | तथाऽपि पूरवोक्तानुमाने जावि कृतो देवादयो व्रहमत्रिचायामिक्रि- , येरनित्याशङ्क्य काठावीवत्वमाइ । । अपि चेति । व्रह्मचयददयादिषदेनोपगमन- - शुश्रूपादि रये । द्वितीयमाद्विपदं सनक्कुमारनारदसेवादादिसंयहायम्‌ । न कें . लिद्वपिरोधादेव कालातीवलं कर तु वद्यो यो देवानामित्याद्विवाक्यविरोधाद्पीति म~ , त्राऽऽह । यदपीति । देवानां कमसु नातरिकारो देववान्तराणामुदेश्यानाममावात्तदनु- . छानाशक्तेरिति सूव्रायैः । ऋषीणामपि मृग्वादीनामापेयकमेणि नाधिकारो मृखादयन्तरा- , भावात्तयुक्ते कमण्यडक्तेरिति पूत्रान्तरायैः । अपिकारहेखसचं ज्ञानेऽपि तुल्यं तेपा- ¦ मिति कुव वाक्याथधीरित्येवदूपयति | न तदिति । तदेव सष्टयारि ! न हीति । ४ क्‌+ ज, चतालो+ २. जनयनादिगा ट. नम" ४क. ख, "ट्याञ्ज। ५ ख. वटि [अ०शपा०३्‌०-२७]भानन्दमिरिकरतरीकासंवङितर्शाकरभाष्यसमेतानि 1 ९७७ तस्मदेवादीनामपि विचास्धिकारः केन वायते । देवायधिका- र ऽप्यङ्ुठमत्श्ुततिः स्वाद्ठपिक्षया न विरुष्यते ॥२६॥ ` विरोधः कर्मणीति चेन्नानेकप्रतिपत्ेदर्शनातर्‌ ॥ २७॥ स्यादेतद्यदि विग्रहवचखाय्म्युपगमेन देवादीनां षिचयासख्धिकारो वर्ण्येत विग्रहवच्वाहचिगादिवदिन्द्रादीनामपि स्वूपसंनिधाने- न करमाह्कमावोऽभ्युपगम्येत । तदा च विरोधः कर्मणि स्पात्‌ । नहीन्द्रादीनां स्वषटपसंनिधानेन यागेऽङ्भांवो हर्यते । न च संभवति । बहुषु यागेषु युगपदेकस्येन्द्रस्य स्वटपसनिधांनतातु- पपत्तेरिति चेत्‌ । नायमस्ति विरोधः। कस्मात्‌ । अनेकप्रतिपत्तेः। एकस्यापि देवतारमनो युगपदनेकस्वषूपपरतिपत्तिः संभवति। कथमेतदवगम्यते । दशनात्‌ । तथाहि । “कति देवाः "ग इत्युपक्रम्य साधकवाधकसवासखफलमाह । तस्मादिति । ननु देवादीनामधिकारे कथमङु्मान- श्रुतिनं हि वेषां महदेहानां हृदयमङ्षटमानं तवत्राऽऽइ | देवादीति । साधारणी खल्वङग्माचश्ुतिस्तत्र तच रततदङ्मरिभिवढदयापिक्षया निवेक्ष्यतीयथेः ॥ २६ ॥ मन्रादिप्रामाण्येन विग्रहादिमचवं श्हीत्वा देववादौनामयिकारो निरूपितः संप्रवि देवताविरहादिवादिमन्रादीनामन्यपराणामविरोधे प्रामाण्याल्यत्यक्षादिविरोषमाशङ्भ्य प्रिह सूजचतुष्टये स्थिते प्रथमं कमणि विरोधमाशङ्क्य परिहरति । विरोध इति । ` मानान्वरविरुद्धेऽथं म्रदीनामन्यपराणामप्रामाण्याद्वियहवदेवतादिविपयाणां तेषामुप चरिवाधेतया शब्दोपरितोऽयेस्तदटुपहितो वा शब्दो देवादिरित्यचेतनववात्तस्य नाधि- कारसिद्धिरित्यमिसंघाय शङ्कां विमजवे । स्यादेतदिति । अभ्युपगम्यतामिन्दादीना- , मध्वयप्रमृतिवदध्यैरे खरूपसंनिधानेनाङ्गतवं त्राऽऽइ । तदा चेति | कथं विरोधप्रस- कििस्वच्राऽऽइ । न हीति । दरौनामावमुक्त्वा युक्त्यमावमाद | न चेति । इन्द्रदी- नां खरूपसनिषिद्रारा यागाङ्गत्वायोगे हेतुमाह । वहुण्विति । उद्दिश्य त्यागलाचाग- स्य म विरोषोऽस्तीत्याह । नायमिति । विरोषमङ्गीरुत्यापि परिदमु प्रशनपुयेकं दे- तुमादाय व्याख्याति । कस्मादिति । एकस्य युगपदनेकलापत्तिर्वरुद्धत्याद । कथ- मिति । प्रामाणिकत्वेन विरोधं समाधत्ते दञ्चनादिति । तत्र श्रोतं दशेनमाह्‌ | तथाहीति । चैश्वदेवस्य निषिदि कति देवाः शस्यमाना इति शाकल्येन प्रे याज्ञव ल्क्यस्योत्तरं तयश्वेषि । रास्यमानदेवतासंख्यावाचिमन्रपदं निविदुच्यते | पडपिकनि- शताधिकचिसहस्रं देवा इति सस्यानिणेयानन्तरं सस्येयप्रश्न दस्वोऽष्टवेकादश ₹- १क,ज, न. ट. "घानानु २ द्ध. “्वरस्व ०७८ श्रीमहैपापनप्रणीतवरह्मसूनाणि- [अ०शप०३म्‌०२७] (“त्रयश्च जी च शताजयद्च जी च सहस्रा" इति निरुच्य “कतमे ते"” इत्यस्पां एच्छायाम्‌ “महिमान एवैषामेते ्रयच्िशचच्वेव देवाः" [ वृ ° २।९।९।२ ] इति वुदती श्चुतिरेकेकस्य देवतात्मना युगपदनेकरूपतां दर्शयति 1 तथा त्रयचिरातोऽपि षडाचन्तभा- वक्रमेण कतम एको देव इति पराग इति प्राणेकष्टपतां देवानां दशेयन्ती तस्यैवैकस्य प्राणस्य युगपदनेकदूपतां दशयति । तवा स्मृतिरपि- “आत्मनो वे शरीराणि बहूनि भरतषभ | योगी क्पांद्टं प्राप्य तैश्च सवैमेहीं चरेत्‌ ॥ प्रापुयाद्िपयान्केधि्केधिदुग्रं तपश्चरेत्‌ । संक्षिपेच पुनस्तानि स्यो रदिमगणानिव” ॥ | इत्येवंजातीयका प्राप्ठाणिमायैन्वयौणां पोगिनामपि युगपदनेकश- रीरयोगं दशयति । किमु वक्तव्थमाजानसिद्धानां देवानाम्‌ | अने- . ` कद्पपरतिपत्तिसंभवाबेकेका देवता बहुभी र्पेरात्मानं प्रविभज्य ` ` वहुषु यागेषु युगपदङ्गभावं गच्छतीति । परेश्च न दरयतेऽन्त- द्रा दवाद्चाऽऽदिलयाः प्रजापतिरिनद्रशवेति चयश्िशदेवेषु पूर्वेषामन्तभोवो दरित इः त्याह । कतम इति । अन्तमौवश्रुवेस्तातयैमाह । एकैकस्पेति । तेऽ- परि देवाः पण्णामथिष्यिवीवाखन्तरिन्नादित्यदिवां मरिमानस्तेऽपि याणां ले कानां ते च दयोर्रप्राणयोस्तौ चैकस्य प्राणस्येति प्राणस्य स्वै महिमानं इत्येकस्यानेकरूप्ताधीरित्याद । तयेत्ति । त्रयछिशतोऽप्रि देवानामिति सं- ` बन्धः । भीतं दशेनमुक्वा स्मा दृदोनमाह । तथेति । बठं योगमाहास्म्य- मू । तेषामधेक्रियागाह । तैश्ेति । वेषां मोगायतनत्वमाह । प्राश्मुपादिति । पर- लोकटहिवत्वमाद । कैश्चिदिति । वत्यारवश्यं पुंसो निरस्यति । संप्षिपेचेति । योगि- नामनेकर्पप्रतिपत्तावपि देवानां करि जावं तदाह । प्रापेति । | ('अगिमा ठकषिमा चैव महिमा प्राक्ठिीश्चिवा। - प्राकाम्यं च वरित्वं च यच कापावसायिता' इत्येश्वयोगि । अपिङाव्दसूचितमथेमाह । किम्विति । आजानपिद्धानां जन्मनैव प्ाप्ताविशयानामित्यषः । तथाऽपि प्रकते किं जातं वदाह्‌ | अनेकेति । शरुतिष्प्रति- भ्यां युक्तित्रिरोषे समाहिवेऽपि प्रवीरिविरोधस्य कः समाधिस्तजाऽऽह । परेश्रेति । 4 क. ज. सदापि ! २ क, ट, ज, ज. “च्छति प५३ छ. देवताना" ४ ,शीद्रता 1 [०्ण०३मू०२८] आनन्दभिरिकृतटीकास्वरितर्याकरभाण्यसमेतानि] २७९ धानादिक्रियायोगादित्युपपय्यते । अनेकप्रतिपत्तदर्नादित्प- स्पापरा व्याख्या । विग्रहवतामपि कर्माङ्कभावचोदनास्वनेका मतिपत्तिहे र्यते 1 कचिदेकोऽपि विग्रहवाननेकन्न युगपदल्मावं न गच्छति । यथा वहुमिभोजयद्भिनेको ब्राह्मणो युगपद्धोज्यते। कविंचेकोऽपि विग्रहवाननेकत्र युगपदल्मावं गच्छति । पथा व- हुभिनमस्कुवाणेरेको ब्राह्मणो युगपन्रमस्कियते । तद्रदिहोदेश- परित्यागात्मकत्वायागस्य विग्रहवतीमप्पेकां देवताय॒दिश्य च- हवः स्वं स्वं द्रव्यं युगपेत्परिप्यक्ष्यन्तीति विग्रहेऽपि देवानां न किंचित्कमेणि विरुध्यते ॥ २७ ॥ क्र क शब्द्‌ इतं चनतरातः प्रभवादस्मयक्षातुमानाभ्याम्‌ ॥ २८ ॥ मा नाम विग्रहवच्वे देवादीनामभ्युपमस्पमने कर्मणि कथि- द्विरोधः परसि । शब्दै त्र विरोधः प्रप्तज्येत्त | कथम्‌ । आंत्प- सिकं हि शब्दस्यार्थेन सवन्धमाभित्यानपेक्षत्वादिति वेदस्य प्रामाण्यं स्थापितम्‌ । इदानीं त॒ विग्रहवतीं देवताऽभ्युपगम्य- माना यद्यप्येन्वयंयोगाचुगपदनेककर्मसवन्धीनि दहर्षीमि भु- आदिशब्देन परदटिरतिबन्थो गृह्यते । उक्तन्यायाद्युन्यते देवादीनां वि्हवच्वोपग- मेन विद्याघ्यधिकार इति शेषः । संनिहितस्यैवाङ्पेति न नियमोऽसंनिदितस्यापि युगपदनेक कमेण्यङ्पावपातिपत्तिरङ्गमावगमनं तस्य॒ दशनादिच्यर्थान्तरमाह । अने- केतति 1 तदेव सष्टयितुं व्यतिरेकं सोदाहरणमाह } कचिदिति । संपत्यमषङ्गत्वाय- मन्वयं सर्टान्तमाचष्टे । कचिचेति । अन्वयग्यतिरेकपिद्धमर्थं॒प्ररते योजयति । - -तद्रदिति । असंनिषानेऽपि देवताया विपररुष्टनेकार्थदटिरक्तेयेगपदनेकवाङ्नता पिद- लयथेः | कमेण्यविरोधमुपसंहरति । इति विग्रहेति ॥ २७ ॥ तजाविरोषेऽपि देवतादीनां वि्रहवच्वे शब्दे प्रामाण्यविरोषमाश्य मत्या । शब्द इति चेदिति । शं विमते । मा नामेति । शव्दस्याऽऽछत्यथंत्वात्तच ` ` विषो मेति शङ्खे । कथमिति । गोवादविवद्रलादिषु पूवोपरापरामशोटुषपिररि पा- चकत्वादिवददरेराकाादिशब्दवद्यक्तिवचनो वलादिशब्द शते मत्वाऽऽड । भौत्- त्तिकं हीति । अस्माभिरपि तथेव तदिष्टमिति न वस्य विरोषोऽस्तीत्वशद्धचाऽऽ- इ । उदानं तित्ति । व्यक्तीनापनित्यत्वात्तत्सवन्धस्यापि सङ्कुतददनिव्यतया | + अवाः- १ क, "चि्धैको वि स, "चिदेकी ज. विच्छ पि ड, ग्विप््रकोऽत्रि 2 क., पच्य क्या ३ र. देवतानां । क. ज. देवद्रीनां।! २८० श्रीमपायनप्रणीतित्रहद्मन्ाणि- [अ०शपा०३स्‌२८] स्जीत तथाऽपि विग्रहयोगादस्मदादिवञ्जननमरणवत्ी . सेति नित्यस्य शब्दस्य नित्येनारथेन नित्ये सेबन्धे भतीयमाने प- दिके शब्दे प्रामाण्यं स्थितं तस्य विरोधः स्यादिति चेतत्‌ । . नायमप्यस्ति विरोधः । कस्मात्‌ । अतः मभवात्‌ । अत एव हि चैदिकाच्छब्दादेवादिकं जगत्मभवति । ननु “जन्मायस्य यत्तः" [ व्र° सू० १९।१।२] इत्यत्र ब्रह्मप्रभवत्वं जगतोऽवधारितं कथमिह शबव्दपभवत्वयुच्यते । अपि च यदि नाम वैदिकाच्छ- व्दादस्य प्रभवोऽम्युपगतः कथमेतावता विरोधः शब्दे परिहतः। यावता वसवो रद्रा आदित्या विश्वेदेवा मरुत इत्येतेऽथां अनि- त्पा एवोत्पत्तिमच्वात्त्‌ । तदनित्पखे च तद्वाचिनां वैदिकानां वस्ादिशब्दानामनित्पतवं केन निवायंत्ते । प्रसिद्धं हि सेके देव- दत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्प नाम त्रियत इति। तस्मा- द्विरोध एव शब्द इति चेन । गवादिशब्दाथेसंवन्धनित्यस्वदश- नात्‌ । न हि गवादिव्यक्तीनायुत्पत्तिमच्छे तदाकृरतीनामप्युत्पत्ति- मत्वं स्पात्‌ । द्रव्यगुणकमेणां हि व्यक्तय एवोत्प्न्ते नाऽऽकृ- पुीरतत्वान्मानान्तरपक्षपुीममवशञब्दापेसंवन्धायीनवाक्याधेवियोऽपि मानान्तरापे- क्षववद्वदस्यामानत्वं स्यादिलयभैः | परिहारस्य नजथेमाह्‌ । नायमित्ति । कमेध्य- विरोषं द्टन्तयितुमपिशब्दः । तप्र प्रशपूवैकं दै तुमुकत्वा व्याचष्टे । कस्मादिति । तथाच देवादिजगद्धेतुतेन शब्दस्य नित्यत्वात्तद निदयत्वकतो दोषो नास्तीति शेषः । पूवे परपरोषं शङ्कते । नन्विति । शब्दस्य निमित्तत्वाद्रह्मणश्चोपादानत्वादुमयप्रभवतवं जगत युक्तमिलयाशङ््याऽऽह | अपि चेति । भारैः शब्दराथेतया विरोधसमाधिरिया- शडुन्याऽऽह । यावतेति । मानामावान्न वसुतवादिनारिरस्वि तद्यक्तीनां जनिमचाद्‌- निदतेवि ना्विरोध इत्ययः } ग्यक्तीनामानित्यत्वेऽपि वाचकशब्द नित्यतया सुकरो विरोषपमाविरित्याशङ्कन्याऽऽद । तदिति । जगतः रब्दुपरमवत्वमुपेत्य विरोषमु- क्त्वा श्दस्यायतत्युत्तरकाठकतादथंस्य ततो जन्मायोगात्तदेव नास्तीत्याह । प्रसिद्ध हीति । विरोषं निगमयति । तस्मादिति । वलादिशब्दाथैसंवन्धनित्यत्वं दन्तेन सृत्तरमाह्‌ । नेत्ति । तत्रापि व्यक्तेरनित्यत्वान्न सवन्धानित्यतेत्याशङ््याऽऽह 1 न हीति । व्यक्तिमिरमेदानातिरपि जवित्याशङ्योक्तम्‌ । द्रव्येति । अभेदवद्रेदस्यापि मावान्निलमनेकममवेतं सामान्यमिति च स्थिरेरिति हिशब्दा्ः । आछतीनामतस्य- 0 + उ" अ. निनते। रक.ज. ट, प्रीय ३द्‌.ज, इति व्र ४क., ख, ठ. द, ढ. श्मैणि विष (म श्पा० रसू आनन्दनिरिकृतदीकासवङितर्शाकरभाष्यसमेतानि [२८१ तयः । आकृतिभिश्च शब्दानां संबन्धो न व्यक्तिभिः । व्पक्ती- नामानन्त्पात्संवन्धग्रहणानुपपत्तेः । व्यक्तिपत्पद्यमानास्वप्याक्र- तीनां नित्यत्वान्न गवादिशब्देषु कथिद्वियेधो इरयते । तथा देवादिष्यक्तिपरभवाभ्युपगमेऽप्पाङ्रत्तिनित्यत्वान कश्िद्रस्वादि- रष्देषु विरोध इति द्रष्टव्यम्‌ । आकृतिविशेषस्तु देवादीनां मनच्रा- थवादादिभ्यो विग्रहवच्यादयवगमादवगन्तव्यः।स्थानविशेपसदन्ध- निमित्ताशचन्द्रादिशब्दाः सेनापत्यादिशव्दवत्‌ । ततश्च यो पस्तत्त- त्स्थानमधिसेहति सस इन्द्रादिशब्दैरमिधीयत इति न दोपो भवति। न चेदं शब्दप्रभव्वं त्रह्यपरभवत्ववदुपादानकारणाभिप्रायेणोच्यते। कथं तारं स्थिते वाचकात्मना निस्पे शब्दै नित्ायेसंवन्धिनि शव्दव्यवहारयोग्पा्थव्यक्तिनिष्पत्तिरतः पभव इत्युच्यते । कं पुनरवगम्यते शब्दातप्भवति जगदिति । परत्यक्षानुमानाभ्पाम्‌ । परत्यक्षं श्रुतिः प्रामाण्यं प्रत्यनपेक्षत्वात्त्‌ । अनुमानं स्मरतिः भा- माण्यं प्रति सपेक्षलात्‌ । ते हि शब्दपृ्ं छं दरोयतः । एत 9 भविऽपि कुतः सेवन्धनिलता तत्राऽऽहं । आकृतिभिश्चेति । रास्त्वारूतिद्राय ठक्ष- णया शाग्यो भवन्तीति भावः । दष्टन्तपुपसेहरति । वयक्तिण्विति । गवादिशब्दा येसेवन्धनि त्वेऽपि प्ररुते विंित्याशङ््य दाट॑न्तिकमाह । तयेति । क्तो देवा- दिष्वाक्त्यभावः साषकामावादित्याशन्याऽऽह | आकृतींति । अनेक साकस्यन वतैमाना. जातिरिदयङ्ञोकारादिन्द्रादीनां मत्रादिसिद्धवियहा्दिपश्चकवतां पृवापरन्य- कंत्यनुगता जात्तिरनुगतधीव्रेया न विरुध्यते | वस्वादिशब्दा जातिवाचिनो व -मय॒न्यमानाखण्डशचब्दवीत्वयादिशब्दवदिति चानुमानादित्यथः ] इन्द्रादिशब्दानामु- पाधिनिमित्तत्वं पक्षान्तरमाह । स्थानेति 1 ओौपाविकत्वपक्षे शब्दराथमनूधवा- न्तरल्येऽपरि विरोधाभावमाह । तत्तेति । यन्नु पूवरपरावेराष इवि तत्राऽऽ- इ। न चेति। तरिं कथमः ममवादित्यक्तं वचाऽऽइ । कथमिति । उक्तेऽ मानं ्र्धोत्तरपदमवतारयति । कथमित्यादिना } नन्वन्द्रयके प्रत्यन्न जगतः रान्ब्‌- पभवस्वे नास्ति वत्राऽऽह ! परत्यक्षमभिति । तत्रापि श्रुतौ प्रत्यकषशव्दे हेतुमाह । -ममाण्यमिति 1 तथाऽपि तजानुमानं कथं पमाणं तत्राऽऽह्‌ | अनुमानमिति । व- घ्ापि पवत्तिनिमित्तमाह । प्रामाण्यमिति । जव्यमिचारिलिङ्कोत्यत्वादनुमानस्य लतः प्रामाण्येऽप्यत्पत्तौ सपिक्षत्वमात्रसाम्यादनुमानराब्दः स्मृताविति भावः । पश्चम्याऽभा- छमथेमाह । ते दीत्ति । तत श्रुतिमाह । एत इति 1 एते ज सुमिन्दव्तिरःपविन- १७, ज. दितिक्र। २ ष. "वतं त क. घ. किमायतभि। ४ क. खे. दृष्ट द, तादय) ३६ † 1 २८२, श्नीमदैपायनप्रणीत्रह्मषूनाणि- [अण्श्पा०रेमू०५९] इति वे परापति्देवानदखजताठग्रमिति मनुष्यानिन्दव इति पि- सँस्तिरःपवित्नमिति मरहानाराव इति स्तोत्रं विभ्वानीति शस्रम- मिसौभगेत्यन्याः प्रना इति श्रुतिः । तथाऽन्यत्नापि “स मनसा वाचं मिथुनं समभवत्‌" [ वु० ९।२। ४] इत्यादिना तन्न तज शब्दपूर्विका सृष्टिः आरात्ते | स्प्रतिरपि-- “अनादिनिधना नित्या वार्ण स्वयंभुवा। आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः" ॥ इति 1 उत्सर्गोऽ प्ययं वाचः सेप्रदायमवतेनात्मको द्रष्टव्यः | अनादिनिधनाय अन्यादशस्योत्सर्मस्यासभवात्‌ । तथा “नामं पं च भरतानां कर्मणां च प्रवतेनम्‌ वेदशब्देभ्य एवाऽऽदौ नि्मेमे स महैम्वरः'' ॥ [ मतु० १९२९] इति | “स्वेयां तुं स नामानि कर्माणि च एथक्‌षएधक्‌ । वेदशब्दैभ्य एवाऽऽदीं प्रयक्संस्थाश्च निर्ममे" । मावः । विश्वान्यमिसतौमगेत्येवन्मन्रस्थपदैः स्मृत्वा देवादीन्वघ्ना ससज । तत्र संनि- दितवाचक्रवन्छवदो देवानां करणेष्वनु्ाहक्वेन संनिहितानां स्मारकः । अपूथुधिरं तत्पषानदेहरमणान्मनुष्याणामसूम्र्ञब्दः स्मारकः । इन्दुमण्डलमध्यस्यपितृणामिन्दुश- वदः स्मारकः । प्रि्ं सोमं खान्वस्तिरःकृवेवां अहाणां विरःपविनसर्यः स्मारकः | ऋचोऽशरुवता स्तोनाणां गीतिरूपाणामाशवःशब्दः स्मारकः । स्तोत्रानन्तरं प्रयोगं वितां शघ्राणां विश्वशब्दः स्मारकः । व्यापिवस्तुवाच्यभिराव्दसंयुक्तः सौमगेति शब्दः सौमाग्यवाचकस्तेनामिसैमगेति निरविशयसोमाग्या्ैः शब्दोऽन्यार्ा पानां स्मारकः। तथाच तत्तत्पदेनं वत्तदेवादीन्सपरत्वा प्रजपतिः सृष्टवानिवि शब्दपूर्विका सृष्टिः श्रीतीयथैः | तन्नैव शरुत्यन्तरमाह । तथेति । स प्रजापतिमेनसा सह्‌ वाचं म्िथुनमावममवदभावयत्रयीप्रकादितां पृं मनसाऽऽलोचिववानिल्येः। स॒ भूरिति व्याहरत्स मूमिमसृजतेलादिवाक्यमादिशब्दाथैः | तत्र तत्रे दान्नायग्रदेशोक्तिः । वन स्मृतिमाद । स्यतीति । रूपसगोत्मायम्यमादावियुक्तम्‌ । संमदायारिरेकेणापरापषिपिन्यतम्‌ । भस्वेवं शब्दसृष्िस्तथाऽपि कथे ततपूवायैू- षस्वताऽऽद्‌ । यत इति । उत्सृष्तवोकत्या परपेयत्वमाशद्कनयोक्तत्सरगोऽपीति । संमदावो गुरुरिष्यपर्‌पराध्ययनम्‌ । उत्मृषटिरेव कि न स्यात्तत्राऽऽह । अनादीति । १ ढ.ज, मद्येच।२ठ.ज.च । ३. दः । पाञ्च, "दः । क [भग दपा०३य्‌ ०२८] भानन्दगिरिकतटीकासंवलितरशांकरमाष्यसमेतानि । २८६ इति च । अपिच चिकीर्पितमथेमनुतिषटस्तस्य वाचकं ॒श्व्द॑ परव स्म्रता पश्चात्तमर्थमनुतिष्ठतीति सर्वेषां नः पत्यक्षमेतत्‌ । तथा प्रजापतेरपि सष्टः खष्टेः पर्वं वैदिकाः शब्दा मनसि पराहु्वभ्‌ बुः पश्चात्तद नुगतानर्थान्ससनजेति गम्यते । तथा च शतिः “त भूरिति व्याहरत भ्रूमिमषटजनत'' [ ते० बा० २।२।९।२ ] इतरपेवमादिका भूरादिशब्देभ्य एव मनसि प्रादुभृतेभ्यो भृसंदि- रोकान्दछष्टान्द्चंयति । किमात्मकं पुनः शब्दमभिमेत्पेदं शब्द- प्रभवतवमुच्यते । स्फोटमित्याह । वर्णपक्षे हि तेषायुत्पननप्रध्वंसि- सानित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां पभव इत्यनुपपनें स्या- त्‌ । उत्पननध्वंसिनश्च वणौः प्रत्यु्ारणमन्यथा चान्यया च रतीयमानत्वात्‌ । तथाह्ह उयमानोऽपि पुरुषविशेषोऽध्ययनष्व- निश्रवणादेव विशेषतो नि्धायंते । देवदत्तोऽपगधीते यज्ञदत्तोऽ- यमधीत इति । न चायं व्णैविषयोऽन्यथातवप्रत्पयो मिथ्याज्ञानं स्थाराब्दो रूपमेदयाही । भसदादिरषु पटादयुतत्तेः शब्द पृषकैत्वपरात्यक्याव्वगवोऽमि मषटस्ततपुवेकत्वमनुमेयमिति प्रयक्षानुमानाम्यामित्यत्राथौन्वरमाह । अपिचेति । क- लपकालीना सृष्टिः शब्दपूर्विका सृष्टितवादिदानींचनसूषिवत्र । विमदः शन्द्राथेंबन्ध- ग्यवहारस्तथाविषसंबन्धानुस्मृतिपृवेकोऽमिधानाभिषेयसंबन्धम्यवटारत्वात्संपापिपच्नवदि- त्याह । तथेति परत्यक्षादिसिद्धेऽथं तेतिरीयश्रुतिमाह ! तथाचेति । स मुव इवि व्याहर- त्सोऽन्तरिक्षमथजवेदयादिशदिशन्दाधैः। उक्तश्रुेस्वात्यय॑मा्‌ | भूरादीति। यदुक्तं जगतः शब्द्‌ प्रमवत्वं वदाक्षिपति। किमात्मकमिति । वणोविरिक्तं शन्दमुपेत्य वतो वा जगढस- त्िरिष्ठा वर्भभ्यो वा । नाऽऽचः | वणोिरिक्ते वाचके शब्दे मानामावात्‌ । नेवरः | वृणोनामुतपन्नपध्वंधिनां जगद्धेतुत्वािद्धेरित्यथेः । तजर वैयाकरणो वक्ष्यमाणं मानं मत्वाऽऽचं पक्षमालम्बते । स्फोटमिति । स्फुव्यते व्यज्यते वर्णैरिषिं स्फोरोऽपे- व्यञ्जकः शाब्द्स्तमथेसु्टी देतुममिपेलेदमुक्तं तस्य नित्यत्वात्तारणत्वसमवाद्वियथः । वणोनामिव प्रत्यभिज्ञया निलयानां जगद्धेतुत्वसिद्धौ न स्फोटकल्पनत्याक्ङकन्य परत्य- भिज्ञाया जाविगामि्वान्मेवपित्याह । वर्णेति । देत्वसिद्धिमाशङ्याऽऽइ । उस्- नेति । वदपि न संमवमिल्याशङ््य पुरुषविंशेषानुमाप्रकत्वेन तत्प॒मातं साधयविं । तथाहीति । वणैष्वन्यथात्वधियोऽध्वन्युपापिकत्वेन मिध्याचाच्च तदनि्यतवस्नाषक- तेयाशङुन्य!ऽ७ह ! न चेति । वणोनामुत्तत्तिमच्वात्तत्यभवत्वे जगतो नेत्युक्त्वा वेष १. ट. "ति १अ1२क. ड. ज. "दीका ३ क. ठ, ज. ज, प्रध्या टक. षध, ठ, द. द. ्ु घटा ५ क. ख.ठट. ट. द. "वंतवप्रा ६ क. ख. "रि २८ श्वीमदहेपायनधणीतव्रहमस्ाणि- [अ०शपा०३स्‌०२<] वाधकपत्ययाभावात्‌ । न च वर्णेभ्योऽयावगतिथुक्ता । न शचके- कों वर्णोऽयं प्रत्पाययेद्यमिचारात्‌ । न च वणेसमुदायप्रत्पयोऽ- स्ति क्रमवच््वाद्र्णानाम्‌ । पू प्वेवणोनुभवजनितसंस्कारषहितोऽ- न्त्यो वर्णोऽर्ं प्रत्याययिष्यत्तीति यचुच्येत । तत्न । सवन्धग्रह- णपिक्षो हि शव्दः स्वयं प्रतीयमानोऽर्थ प्रत्पाययेद्धूमादिवत्‌ । न च पूगूवेवेणीनुभवजनितसंस्कारसहितस्यान्त्पंवणंस्प परती- तिरस्त्यपत्यक्नत्वात्संस्काराणाम्‌ । कायेप्रत्पायितेः संस्करिः ` सहितीऽन्त्यो वणोऽ्थं प्रत्यायपिष्यतीतति चेन्न 1 संस्कारका- यस्यापि स्मरणस्य क्रमवतितवात्‌ । तस्मात्स्फोटे एव शब्दः । स॒ वेकैकवर्णेपरत्ययाहितसंस्कारबीजेऽन्त्यवणंप्रत्ययजनितपरिः [+ १ मवाचकल्वादपि तथेति वक्तमथेपत्यायकत्वं पत्याचे । न चेति । विमेकैकस्मादणो- दपेवीरुत समुदायारवि विकल्प्याऽऽचं दूषयति । न हीति । एकैकोक्तावथेषियोऽ- दृटेवैणोन्तरोक्तिवैधथ्यौचेत्यथैः । द्वितीयं त्याह । न चेति । तेषामुचारणस्य कम- वखायोग्यानुपरन्पेरमावाधिगमान्न तद्धीरित्यथैः । वणी स्वरूपतोऽसादित्येऽपि संस्कारदारा सादित्यमामरेयादिवदित्याह । पूर्ति । अज्ञातो ज्ञातो वा सोऽथेषीरे- तुरि विकल्स्याऽऽचं निराह । तन्नेति । उचचरितस्य वविरेणाग्हीतस्याप्यग्हीत- सगतेरपत्यायकत्वाद्रित्यथेः । ज्ञातस्य ज्ञापकत्वे दृष्टान्तो धूमादिवरित्ि । द्विवीयेऽ- ध्यक्षेणानुमानेन वा पद्धीरिषि विकल्प्याऽऽयं निरस्यति । न चेतति । द्विरीयं शङ्कते । करयति । अयेधीः स्मरणं वा कार्यम्‌ | नाऽऽबः | संस्कारावगतेरेथधीस्तचश्च सेत्य- न्योन्याश्रयणारित्याह । नेति 1 यदि दितीयस्वचाऽऽह । संस्कारेति । स्मरण- स्यापीति सेबन्ः | क्रमभाविस्मरणानुमितसेस्काराणामपरि कममावेनासाहित्यान्न तत्स दिवान्त्यवणेषीरित्ययेः । वणोनां वाचकत्वायोगे फठितमाद । तस्मादिति । नमु वणोनामयेप्रत्यायकत्वासिद्धावथेवीदटया तद्धितुत्वेन वा स्फोटो गम्यते मानान्तराद्वा। नाऽऽचः । वद्वगरेरथधीस्तया च सेत्यन्योन्यान्नयणात्त च सत्तामात्रेण स्फोटोऽ- पषीदेतुः सदा तदापात ।` न द्वितीयस्वदनुपठव्वेस्तत्ाऽऽह । स चेति । स यैक.पलयविपयतया प्रयवभाप्त इति सेवन्धः । वगोन्वयन्यविरेकनिर्यमाद्थेधियी वर्णा फत् शब्दे इत्याशङ्कय तेषां सफोरव्यश्चकत्येनान्यथापिद्धेभवमिलाई एकेकेति। एकेकवणपरयथराषिरं सेख्काराख्यं वीजं यक्षिन्यत्वयिनि चिन्ते तस्िन्निति यावत्‌ | न चान्त्युवरणौनयेक्यं वद्धीजन्यावियेवचादित्तस्येदाह । अन्त्येति । यथा नाना- १ कन. वगज"१ २ क.जनवर्मन। ३ क.ज.न्त्यस्य व" ४ ङ.न.ट. "तोडन्त्यव्‌०। ५ क. ज, त्तमः %14 क "वर्यं "1 ज देतव क.ख.ट.द.द.नां इ" न्ट. ग्यमवत्वादग ५ क.ल.ग्यलाचि" 1 {िरध्पा०दस्‌०रनुभानन्दगिरिकतटीकासंवषितशकरभाष्य समेतानि । २८५ पाके परत्यमिन्येकप्ररययविषयतया -ल्चटिति प्रत्यवभासते । न चायमेकपरत्ययो वणविषया स्मृति; । वणौनामनेकत्वादेकमरत्य- यविषयत्वानुपपत्तेः । तस्य च प्रत्युच्चारणं परत्यभिज्ञायमानघ्वा- नित्यत्वम्‌ । ेदग्रत्ययस्य व्ण॑विषयत्वात्‌ । तस्माननित्याच्छ- च्दात्स्फोटरूपादमिधायकात्करियाकारकफररक्षणं जगदभिधेय- भूतं . मभवतीति । वणं एव तु शव्द इति भगवोनुपवषैः। ननूत्पननपरष्वंित्वं वणानायुक्तं तन । त एवैति प्रत्यभिज्ञाना- त्‌ । साहर्यात्पत्पमिज्ञानं केशादिष्विवेति चेन । प्रत्यभिज्ञा नस्य प्रमाणान्तरेण बाधानुपपत्तेः. । प्रत्यमिन्ञानमाकृतिनिमि- त्तमिति चेन । व्यक्तिप्रत्यभिज्ञानात्‌ । यदि हि प्रत्युच्चारणं गवादिव्यक्तिवदन्या अन्या पर्णव्यक्तयः प्रतीयेरंस्तत आकृतिनि- मित्त प्रत्यभिज्ञानं स्यात्‌ 1 नत्वेतदस्ति. वर्णव्यक्तय एव हि त्युच्चारणं प्रत्यभिन्ञायन्ते । द्विगोशन्द उच्चारित . इति हि दडनसंस्कारपरिपाकसयिवे चेति रत्नवच्वं चकास्ति चथा यंथोक्ते चित्ते विना विचारं सहेवेकोऽयं शब्दं इतिधीविषयतया स्फोटो भातीत्याह । एकेति । अन्योन्याश्रय मपाकुं टिवीत्युक्तम्‌ । एकयथियो वविष्यस्पृपितवान्न ्फोटसाथकतेत्याराङ्याऽऽ- ह । न चेति । अनेकेष्वेकतवबुद्धेभैमतवात्पदारिषीगोचरः स्फोट एवेत्यथेः । स्फोर- स्याप्युतपन्नप्ध्व॑ि्वान्न जगद्धेतुतेयाशङ्कयाऽऽइ । तस्य चेति । पुरुपमेदानुमापक- तया मत्यु चारणं भिन्नत्वा्कुचोऽस्य नित्यत्वं त्ाऽऽह । भेदेति। स्फोरवादमुपसंहरवि। ` तस्मादिति । जाचायं॑प्रकायोक्तपवकं सिद्धान्तमाह । वर्णा इति । गौरिचयुक्ते गकरौका- रविंसजेनीयातिरिक्तस्य स्तन्रस्य प्रतघ्रस्य वा श्रोजेणायदणाुपवपौचार्यो वणोनमिव ` ` तु राब्दत्वं पर्यतीत्यथेः | तेषां क्षणिकतवान्न जगद्धेतुतेदुक्तं स्मारयापि । नन्विति । मत्यभिज्ञया स्थायितपिद्धेन क्षणिकते्याह । तनेति । परयत्नोनन्रीयकवया वणौनां मेदधिद्धेरन्यथापिद्धा प्रत्यभिनञेत्याह । साहर्यादिति । कि कचिद्यमिचारद्टयं नापदो । नाऽऽचः | स्वैर संशयपसद्कात । ज्वालादौं तु प्रभकतेत्यादेकायीनुप- पत्या तथात्वादिह . तदमाव्रादित्याह । नेति । न द्विदीय इत्याह । प्रत्यमिज्ञान- स्येति । गवादौ जौविपरत्यभिज्ञाद्शेरिहापि तथेति शङ । प्रत्यमिन्नानमिति । यत्र जातिप्रत्यभिनज्ञा तन्न व्यक्तिमेदो दष्टः परते तदमावान्न जातिपिषयतेलयाह । ` न भ्यक्तीति । .तदेव स्फुटयति । यदि हीति । युक्तितो व्यक्तिनिपया प्रत्वभिज्ञेचु- क्त्वा पत्तीवितोऽपि वथेत्याह । वणति । दिशब्दरसूचितमनुभवममिनयवि । द्विरिति, + । १ स्च, "त्नानान्त। २ क, ख, धैचिन्यारि ` ९८६ ` श्रीमदेपायनप्रणीतव्रह्मसूनाणि- [अ०श्पा०३्‌०२] प्रतिपत्तिं तु द्रौ गोशब्दाविति । नतु वणी अप्युश्चारणभेदेन भिनाः प्रतीयन्ते देवदत्तयज्ञदत्तयोरध्ययनष्वनिश्वणादेष भेदः . प्रतीतेरित्यक्तम्‌ । अनाभिधीयते । सति वणेविषये निश्चिते प्रत्यभिज्ञाने संयोगविभागाभिव्यद्गचत्वाद्र्णानाममिव्यन्नकवे- चित्यनिमित्तोऽयं वणैविषयो विचित्रः प्रत्ययो न स्वष्पनिभि- पतः | अपिच वणेव्पक्तिभेदवादिनाऽपि प्रस्पभिज्ञानसिद्धये वणा- कृतयः करपयितव्याः । ताञ च परोपाधिको भेदप्रत्पय इत्य- भ्युपगन्तव्यम्‌ । तद्वरं पर्ण॑व्यक्तिष्वेव परोपाधिको मेदप्रत्पयः स्वशूपनिपित्तं च पत्पभिन्नानमिति फर्पनाराधवम्‌ 1 एष एव च दणेविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययो पतपत्यभिज्ञानम्‌ । फथं हेकस्मिन्काङे बहूनादुञ्नारयतामेक एव सन्मकारो युगपदः नेकङ्पः स्यात्‌ । उदात्तश्वानुदाचश्च स्वरितश्च सानुनासिक निरतुनासिकश्वेति । अथवा ध्वनिकृतोऽयं प्रत्पयभेदो न वणं- कृत इत्यदोषः । फः पुनरयं ध्वनिनोमर । यो दूरादाकणेयतो वेणैविवेकममरतिपद्यमानस्य कणीपथमवतरति । प्रत्यासीदतश्च प- द्टनवुिनवद्विरुडषप्वचाद्धभिमेदः स्यादिषि शङ्कते । नन्विति । मेदप्रययेऽपि प्रत्यभिज्ञाया निरेक्षस्वरूपविषयत्वेन माबल्यात्तस्य च सपिक्षमेदविषयत्वेन दौर्वल्या- देकस्यामाकारान्यक्तो कुम्भाकाशः कूपाकार इविवद्यञ्रकवायुसयोगविमागवैधित्याद्रणषु वेचिव्यपौने स्वव इदयाह्‌ । अत्रेति | कल्पनागैौरवाच वर्णेषु छतो वैचिन्यं नास्वी- त्याह । अपिचेति । मेदधीहवोस्त्वयाऽपि कर्प्यत्वातुल्या कल्पनेत्याशङ्त्य जावि- कल्पना तवािकेदयाह्‌ । तास्विति । कथं तार्‌ भेदाभेद पियावियाशङल्याऽऽ ह्‌ । तद्वरं वर्णेति । नायमीपा्िकों भमो बापकामावादित्याशङ्ग्याऽऽह । एष इति । एकत्वनानात्वयोरेकत वास्तवत्वोपपरचौ किमिति बाध्यवाघकच्वं वजाऽऽह | कथं हीति । एकस्य युगपदनेकरूपत्वानुपपरिपरहरुवमेकत्वपरत्यमिन्ञानं मेदषियो वाषक- मेवेत्ययेः । कण्टाददेशैः सह कोष्ठनिषठस्य वायोः संयोगविभागयोग्ये्जकत्वपुपेत्य व- णेषु मेदधीनं सरूपेव परमवमुक्त्वा सखमतमाह । अथवेति । भव प्रश्नपुवैकं वग~ भ्यो ध्ठनिं निप्कषैति | कःपुनरित्पादिना । अववरति स ध्वनिरिति शेषः । वणौ- विरिक्तशब्दो ध्वनिरित्यथेः । स एवे मलयापन्नस्य पुंसो वर्णेषु स्ववमानारोपयतीयाह। मरत्पासीदतश्चेति । वर्गेषुदा्ादिवैत्पदजलादिरपि स्वाभाविकः स्यादित्याशङ्ग्याऽऽ- , भज. "पिर्भद्‌ "+ ट.“धिकमे २ ड, ज." तर्घुक॥ ३ इ, ज, “ध मन्दत्वपटुला५ * क. ख. ,मत्वाद्ध । ५८. द. द, "वत्पटचा। [भिर पा०३्‌०२८} आनन्दगिरिकतटीकासंयटितरांकरभाष्यसमेवानि। २८७ टुमुत्वादिभेदं वर्ण ष्वाप्तञ्जयति। तननिबन्धनाश्वोदात्तादयो विशे षान बणेस्वष्टपनिबन्धनाः | वर्णानां भ्युखरारणं मत्यमिन्नाय- मानतवात्त्‌ । एवं च सति सारम्बना उदात्तादिपत्यया भदिष्य- न्ति । इतरथा हि वणौनां परत्पमिन्नायमानानां निभदतवात्संयोग- विभागकृता उदात्तौदितिरोषाः कस्पेरन्‌ । सयोगविभागानां चापत्यल्षत्वानन तदाश्रया विशेषा व्णेजध्यवसितुं शक्यन्त इत्यतो निरारम्बना एवैत उदात्तादिप्रत्ययाः स्युः । अपिच नवेतदमिनिवेषटव्यगुदात्तादिमेदेन वमीनां परत्यभिन्नायमानानां भेदो भवेदिति । न न्यस्य भेदेनान्पस्यामि्यमानस्य भेदो भवितुमहति । न हि व्यक्तिभेदेन जातिं भिन्नां मन्यन्ते । वर्णेभ्यश्चाथप्रतीतेः संभवार्स्फोटकल्पनाऽनर्थिका । न कल्पया- म्यहं स्फोटं प्रत्यक्षमेव त्वेनमवगच्छामि । एकेकव्णंग्रहणाहि- तसंस्कारार्या बुद्धो ्टिति मरत्यवभासनादिति चेन्न । अस्यां ह । तदिति । वणोनामेवाव्यक्तानां ध्वनितवे कुतो मेद षीस्तेषु तत्कतेत्याशड्ग्या ऽऽह | वर्णानामिति । ध्वनेश्च सानुनासिकल्वादिभेदवतस्तदमावात्तेम्योऽथौन्तरत्वात्तत्छवा तेषु भेदधीयकतेस्वैः । एवेन वस्य जापित्वमपि मुक्तम्‌ । वायुयोगविमागये व्य्जकत्व हित्वा किमिति ध्वनीनां वदुपगतं तजाऽऽइ । एवं चेति । पक्षान्तरेऽपि तुल्यमेषां सालम्बनत्वमित्याशङकन्याऽऽह । इतरयेति । भस्तु कल्पना का हािस्तत्राऽऽह्‌ । संयोगेति । अंपरत्यक्षत्वमश्रावणत्वम्‌ । पूवघ्रापरिवोषे हितूक्तिसमाप्ताविविशब्दः | अपरितोषहेवुसचखे प्रथमपक्षायोगं फलमाह । अतत इति । वणेमात्रस्याप्त्यमिज्ञानदुं- दात्तादिमसतयवे तद्रानात्तद्‌रोप्कल्पनानुपपततें योऽपि पक्षो नेत्याशङ्कचाऽऽह्‌ | अपिचेति | विरुद्धधमत्वादमिन्वाकादिवद्ेदः स्यादित्याशङ्ग्याऽऽ& । न हीति वदेव दाहरणेन स्फोरयुपि। न हीति । खण्डमुण्डाय्ुपरक्तवया परयमिज्ञायमानगोत्ववदुदात्तादिं- मवेन भातानामपि वणोनां न वाचिकं नानात्वमिति मावः । प्रत्यभिज्ञया स्यायिं वणौनामुक्त्वा तेषामेव वाचकत्वं वक्तं स्फोरं विषटयविं । वर्णेभ्यश्ेति | कल्पनाम- मृष्यन्नाह । नेति । कथं तिः तद्धीस्वत्राऽऽह । प्रत्यक्षमिति । वथा स्फोटवग्‌िं स्फुटयति । एकैकेति । वर्णेषु व्यञ्चकेषु च्ेषु वद्यद्गन्वतया स्फोयो विन॑व संयो चकास्तीत्याह । क्षटितीति । यः खल्वाक्रारो यस्यां बुद्धौ स्फुरति स तदाटम्बनम्‌ | मै चाच कश्विदाकारो वणोतिरिक्तो भाति । तेनास्या वणेगामित्वाननातिक्तं फो | १क.वं स > क. ज. "तादयो वि ड. ज. "दिभेदाः क ४ ह. "ेपामाल। ५ क. स, "तोप 1 ६ ठ. ड, द, "वे तत्तद्धा"। ७ ठ, इ. ठ, न चव क1 ८८ श्रीमहेपायनपणीतव्रह्मस्रजाणि- [अर शपा०रे्‌०२८ अपि बुद्ररवर्णदिपयत्वात्‌ 1 एकेकवणग्रहणोत्तरकांखा हीयमेका ठद्धिगरिंति समस्तदणंविषया नायोन्तरषिषया । कथमेतदव- गम्यते ! यतोऽस्पामपि बुद्धी गकारादयो वणी अनुवतेन्ते न तु दकारादयः ! यदि ह्यस्या बुद्धेगकारादिभ्पोऽथान्तरं स्फोये विपयः स्यात्ततो दकारादय इव गकारादयोऽप्यस्या बुद्धे्व्या- वर्तेरन्‌ । न तु तर्थाऽस्ति । तस्मादियमेकबुद्धिवैणेविषयेव स्मरतिः । नन्वनेकत्वाद्रणानां नकडद्धिविषयतोपपद्यत इत्युक्त तत्पति ब्रूमः । संभवत्यनेकस्याप्यकबुद्धिविषयत्वं पड्विनं सेना द्रा शतं सहस्मित्यादिदरशैनात्त्‌ । या तु गौरित्येकोऽय. शब्द इति बुद्धिः सा चहुष्वेव वभेष्वेकार्थावच्छेदनिवन्धनौपचारिकी वनतेनादिवुद्धिवदेव । अन्राऽऽह । यदि वणौ एव सामस्स्येने- कठुद्धिविपयतामापद्यमानाः पद स्युस्ततो जारा रजा कपिः पिक इत्यादिषु पदविशेषग्रतिपत्तिने स्यात्‌। त एवं हि व्ण इत- मानतेत्याहे । नास्या इति । कणेगामित्वमस्यास्तेद्रानोत्तरत्वाद पि द्र मित्याशङ्कयाऽऽ- द । एकैकेति । सवैवणेषिपयत्वे तदिततरस्फोरविपयत्वे च तुल्ये न प्रपा वेतुरिति शङ्कते | कथमित्ति । पक्षपते हेतुमाह । यत्त इति । गौरितिवुद्धौ गकारादिवगोः नापिवानुवृत्तावप्रि कुतोऽस्यास्तदालम्बनत्वं स्फोरग्यज्ञकत्वेनापि तदनुवृत्तियोगादिं यङङ्कन्याऽऽह । यदीति । न खल्वस्यां वृद्धौ विषयमृतस्फोटव्यञ्चकतया वणौनु वु्तविहधिवुद्धाविव धम्य रक््यनुद्रौ लक्षणस्य मानािद्धेरिति भावः । नन्वस्य बुद्धेः स्फोट व्रिपयत्वै न ॒वणेविपयत्वमप्रि तेषां प्रागेव प्रत्येकं द्तया प्रकृतत द्यनपेक्षत्वात्त्राऽऽह्‌ । तस्मादित्ति । अनेकेष्वेकत्ववरदधेभेम्वमुक्त स्मारयति नन्वित्ति । अनेकस्य निरुपायिकेकनुद्धयविपयत्वेऽपि सोपापिकतया तद्विषयत्वं स्यादिचार्‌ । तदिति । तमेके शसंवन्धादिनिवन्वना यीरिह तु किंकृताः दू्याऽऽ्ह । या तिति । न चैकायेषीरैतुते सत्येकपदं तिथिश्च तद्धीरैतुलपिः त्यन्योन्यान्रयत्वमेज्ञानात्पूर्वं केषां चिद्रणानामेकस्त्यारूदानामेका्धीदतुलादेकपदः त्वनिश्वयात ¡ न चानेकसंछाराणां नैकस्प्रतिदेतुतम्‌ । कुशकाश्ञादिप्वनेकर- स्कारजन्यैकस्मृविदशनाव्‌ । कमवरदणेसंस्कारा्णां स्थायिलादन्यवरणैद्वयनन्तः साहिदयात्तेपां स्प्रैवणेव्रिपयेकस्मरतिहे तुसिद्धोरिति मावः | वणौनामेकस्पृत्यारो हिणामेकपदत्वे पद्विशेपमिद्धौ क्रमपिक्षा न स्याद्वित्याह | अत्रेति | वद्पेक्षामवर १ द्‌. न. काठीना द २ क्र. ट. नुगम्यन्ते। दक.अ. ^नू ) तस्मा ४ क्ष. शया । तर ऋ. दागतिप्मल्लत्रम। ६ ठ, वरव 1७१ ख, ट, द, द, 'स्तज्जानो ८ ख. "पाते हे] मपा० ३०२८] भनन्दगिरिकृतटीकासेवलितओांकरभाष्यसमेतानि [२८९ रत्र चेतर॑त्न च मत्यवभासन्त इति । अत्र वदामः । सत्यपि सम- स्तवणमत्यवमञ्चँ यथा क्रमानुरोधिन्य एव पिपीलिकाः पदड्ितुद्धि- मारोहन्त्येवे क्रमानुरोधिन एव वर्णी पददुद्धिमारोक्ष्यन्ति । तत्र वणोनांमविशेषेऽपि क्रमविशेषक्ता पदविशेपपतिपत्तिनं विरुध्यते| बृद्धन्यवहारे चेमे वणः क्रमायनुग्रहीता गृरहीतार्थविशेषसंवन्धाः सन्तः स्वव्यवहारेऽप्येकेकवर्णग्ररणानन्तरं समस्तपरत्यवमारश॑न्यां बुद्धो ताहशा एव प्रत्यवभास्तमानास्तं तमर्थमनत्यमिचरेण प्रत्या- ययिष्यन्तींति वणंवादिनो रघीयसी कर्पना । स्फोटवादिनस्तु दष्हानिरदृष्टकस्पनां च ! वणाशचिमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्चयन्ति स स्फोयेऽयं व्यनक्तीति गरीयसीं कल्पना स्यात्‌ । अथापि नाम प्रत्युन्चारणमन्येऽन्ये' वणाः स्युस्तथाऽपि प्रत्यमि- ज्ञारम्बनभावेन व्णंसामान्यानामवरयाभ्युपर्गन्तव्यताचा वणै- प्वथयत्तिपादनयक्रिया रविता सा सामान्येषु संचारयित- व्या । ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां भमव इत्य- विरुद्धम्‌ ॥ २८ ॥ इेतुस्त एवेति । दन्तेन धत्याह { अत्रेति । ऊमानुरोविनां वणौनां पदी धयत्वे फठितमाह । तन्नेति । कथमेतेपां वणौनामेतावतामेतच्छमकाणामेतत्पदत्वमि- खयादिविशेपषीस्तत्राऽऽह ! ब्रद्धेति। ग्युत्पत्तिदशा वृद्धन्यवहारः। कमादील्ादिशब्देन संख्या श्यते । स्वेव्यदहारो मध्यमवृद्धस्य पवृत्यवस्था । तादृशत्वं व्युत्पत्तिदशा- द्टकमाद्यनु्दीतत्वम्‌ । तं तम्र रृहीतसबन्धमवियोगिनपिति यावत । यावन्तो या- खशा ये च यदथैप्रतिपादका वणौ; प्रज्ञातसामथ्यौस्ते तथेवाववोधका इति न्यायनाऽऽ- ह । इति वर्णेति । स्फोटवादिनस्तु यड वणोनामथेवोधकत्वं तस्य हानिरदषटस्य सफोरस्य कल्पना सा च गौरवदुेत्याह । स्फोटे । क्च येन देुना वणोनाम- येव्यञ्चकतवं निरस्तं तेनैव तेषां न स्फोटजग्यञ्चकत्वमपि । यदि कयंचिदमी स्फोटं भासयेयुस्तरं तथेवाथेमिति युक्तं लाववादित्याइ । वणोधेति । स्णोरपक्षं पतिक पता वणेपक्षः समितः ! संपति वणौनामनित्यत्वेऽपिं गोत्वाद्धिजात्यभेदैनैव सगति- वीरनादिन्यवहारशरेति परौढिमारूढः स्ना । अथापीति । अभर्तिषादनपरक्िवा वर्णेम्यश्चाधंपतीतेः सेमवादित्याया । वणौनां नित्यत्ववाचकत्वयोः सिद्धौ एषङितमा- ड । ततश्चेति ॥ २८ ॥ न १३.ज.रएवप्रम रक. द्च.न. ट. ना। व ३३. ज. ज. ध्ये च व ८ इ.न-गन्यता। २५७५ २९० श्रीमहेपायनपणीतन्रह्यस्राणि- [अ शपा०३स्‌०२९ अत एव च नियखम्‌ ॥ २९ ॥ स्वत्न्नस्प कतुर स्मरणादिभिः स्थिते वेदस्य नित्यते देवादिव्य- क्तिप्रभवाभ्युपगमेन तस्य षिरोधमाराङ्कयातः पभवादिति परि हृत्येदानीं तदेव वेदैनित्यत्वं स्थितं द्रदयति । अत एव च नि- त्यत्वमिति 1 अत एवं नियताकृतेर्दैवदेजंमतो वेदशब्दप्रभवत्वा- ्रेदशब्दे नित्यत्वमपि भत्येतव्यम्‌ । तथाच मन्रव्णैः “यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम्‌" [ ऋ० सं० १०।७१ । ३ ] इति स्थितामेव वाचयनुषिन्नां दशयति । वेद्व्यापश्चैवमेव स्मरति । “ युगान्तेऽन्तर्दितन्वेदान्तेतिहासान्महषंयः। भिरे तपसा पएरव॑मनुज्ञाताः स्वयंभुवा” इति ॥ २९ ॥ जगतः शब्दजत्वमुक्तमुपजीव्य शब्दनित्यत्वमाह्‌ । अत एवेति । पूतैमीमासाया- मेव वेदनियत्वस्य सिद्धत्वादिह तननित्यत्वसाधनमक्रपित्करमित्याशङकन्य सूचतात्पयै- माह । कर्तुरिति । पृैतन्रपिद्धमेव वैदनित्यत्वं देवादिजगदुतपत्तौ वाचकशब्दस्यापि तद्भावादयुक्तमिति शङ्किते शब्दादेव नित्य।कतिपतस्तजन्मेति समाहितमेवं वेदोऽवान्व- रपलयस्थायी जगद्ेतुत्वादीश्वरवदियनुमानेन दटकतुमिदं सूत्मित्यंैः । तत्तातपयै- मुक्तवाऽक्षराणि व्याकरोति अत इति । जनुमानपिदधेऽथं भरुत्निमनुक्ूढयति । तथा- चेतति । यज्ञेन पुण्येन कमणा वाचो वेदस्य पदवीयं मार्मयोग्यतां यरहणयोग्यतामाय- ननापरवन्तस्ततस्तां वाचेमृपिपु प्रविष्टं विद्यमानामन्वविन्दनननुरुव्धवन्पो याज्ञिका इति यावव । तस्य तात्पर्यमाह । स्थितामिति । अनुिन्नामनुरव्धामित्येतत्‌ । तन्नैव स्मृतिमाह । वेदेति । वेदान्कमेन्ञानागौनमत्रवाह्मणवादान्‌ । सेतिदासानितिदासक्षष््‌- तनानाथवादेपितान्प्रसिदधैविहापसरहिवान्वा तेपामप्यवान्तरभरये साव । पृवैमवा- न्तरसगोदरात्रिययः । तपस्नाऽपि न वष्टामोऽध्याप्कामावादित्याशङ््याऽऽइ । अनु- ज्ञाता इति ॥ २९ ॥ "-~-------------------------------------- © [| 319 १ कर. [रसा २. न. द्दूस्य निद, ज.ष्वच नि ४ क. ख, "जन्यत ९.८ ता वका । » 4; | तात) € [1 ६५ [1 ८५ [सर श्पा०रसू०३०]भानन्दगिरिकृतरीकाक्षबल्तिशां करभाष्यसमेतानि ।२९९ समाननामरूपलवाचाऽऽत्तावप्यकिरोधो दै नास्समतेश्च ॥ ३० ॥ (८ ) अथापि स्याद्‌ । यदि पन्वादिव्यक्तिवदेवादिव्यक्तयोऽपि संत- त्येवोत्पयेरनिरुष्येरे ततोऽभिधानाभिधेयामिषातृव्पवहाराषि- च्छेदात्संबन्धनित्यस्वेन विरोधः शब्दे परिषहियेत । यदा तु ख- ़ सकर जेरोक्यं परित्यक्तनामरूपं निरेपं प्रीयते परभवति चाभिनवमिति श्चुतिस्परतिवादा वदन्ति तदा कथमविरोध इति । तत्रेदमभिधीयते । समाननामषूपत्वादिति । तदाऽपि संसारस्या- नादित्वं तावदभ्युपगन्तव्यम्‌ । प्रतिपादयिष्यति चाऽऽचायःस- सारस्यानादित्वम्‌ “उपपएयते चाप्युपरुभ्यते चः" [व्र ० सू०२ । १। ३६ ] इति । अनादो च संसारे यथा स्वापप्रबोधयोः प- खुयप्भवश्रवणेऽपि पूर्वप्रोधवदुत्तरप्रवोधेऽपि व्यवहारा कश्ि- द्विरोधः । एवं कस्पान्तरप्रभवप्रर्ययोरपीति दरषटव्पम्‌ । सखाप- प्रबोधयोश्च प्रर्यप्रभयो श्रूयेते “यदा सुः सवप्रं न कंचन मह प्रलये जातेरपि स्चापिद्धेः शब्दायेषंवन्धानियत्वमाशङ् पमत्याह । समने- ति । सूतव्यावलयौमाशङ्कामाई । अथापीति । भवान्वरंलये शब्द्रायेसंबन्धानियतवा- सवेऽपीति यावत्‌ । तच विरोधपमाधिमुक्तमङ्गीकरोपि । यदीति । अमिधातृश्च्दे- नाध्यापकाध्येवारावुक्त । अभिधानािषेयन्यवहाराैच्छेदे संबन्धनिलयत्वमण्यापका- ध्येतृपरपरारिच्छेदे च वेदनिदंतेय विरोध इत्यथः । महाप्रलये तु नाविरोष इलाद्‌। यदा स्विति । जगतो निरन्वयनशेऽलयन्तपूवैस्य चोत्पत्तौ संवन्पनियत्वायाषदैः संबन्धिनोरभावे तद्भावादध्यापकाद्यमावे वाऽऽश्रयामावाद्भह्मणश्च केवस्यावदाश्नय- तादृतों महाप्रख्ये विरोषवादवस्थ्यमिलयथेः । ते परिद्मुं सूत्रं पातयति । तत्रेति । तदिदं व्याकुव्ननादित्वं ससारस्य प्रतिजानीते । तदाऽपीति । महाप्रलयमहास्रगः- ङ्गक रेऽपीति यावत्‌ । तच वक्ष्यमाणन्यायं हेतूकरोति । प्रतिपादयिष्यतीति । तस्यानादित्वेऽपि महाप्रलयन्यवधानादस्मरणे वेदार्नां कुतस्वदीयो ग्यवदहारस्तत्राऽऽ- इ । अनादौ चेति । न कथिद्िरोषः शब्द्राथैसेवन्धनित्यतादे रिति शेषः । स्वाप टये च प्राणमाचावशेषानवशेषार्यां विरेपेऽपि कभेविक्षेपसंस्कारसितावि द्यावशेषवा- साम्यादनयोः साम्यम्‌ | कथे पुनः खापे प्रलयस्य प्रवरोपे च प्रमवस्य श्रव्यं वदाह्‌ | स्वपति । यदेदुपकरमादथशन्दस्तदेत्थर्थं । प्राणः परमात्मा 1 सुपुप्स्य परसिन्नेकी- ष १) १ के, न्त्‌ ८1२८, "गप्र ३ खर तताविय्क्‌, ख. ठ, इ. ट, श्यः | प्रा २२२ श्रीमहेपायनप्रणीतव्रह्मदूत्राणि- [अ०शपा०३स्‌०३० पदयत्यथास्मिन्माण एवैकधा भवति तदैनं वाक्सवैनोमभिः स- हाप्येति चश्चः सव ख्पैः सहाप्येति त्रं सवैः शब्दैः सहाप्येति मनः सवर्यानेः सहाप्येति स यदा प्रतिबुध्यते यथाऽयेज्वैरूतः स्वा दिशो विस्फुलिद्धा विपरतिषटेरनेवमेवेतस्मादात्मनः सवं प्राणा यथायतनं विप्रतिष्ठन्ते प्रणिभ्पो देवा देवेभ्यो खो काः [को० ३ । ३] इति। स्यादेतत्‌ स्वापे पुरूषा- न्तरव्यवहारादिच्छेदात्स्वयं च सुप्रपरबुद्धस्य पुवैपवोधन्यवहारा- नुसेधानसभवादषिरुद्धम्‌ । महाप्रखये त॒ सवेव्यवहारोच्छेदान्ञः नमान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानुसधातुपश्क्यला- द्वेपम्पमिति । नेष दोपः । सत्यपि सर्वव्यवहारोच्छेदिनि महा- प्रख्ये परमेन्वरानुग्रहा्दष्वराणां दिरण्यगभादौनां कल्पान्तर ठ्यवहारानुसंधानोपपत्तेः । यद्यपि प्रकृताः प्राणिनो न जन्मा- न्तरव्यवहारमनुसदधाना हरयन्त इत्ति तथाऽपि न पराकरतव- दीश्वराणां भवितव्यम्‌ | यथा हि प्राणित्वाविशेषेऽपि मतुष्या- ५ न दिस्तम्बपर्यन्तेषु ज्ञनेष्वयदिप्रतिवन्धः परेण परेण भयान्भ- ९7 9 ^ मावरावस्ा तदेलुक्ता 1 एनं प्रहतं प्राणं परमात्मानमन्तवैदिरिन्दरियाणि सविपयाणि सवाभ परमात्मनि लीनानीदयैः । प्रवो स्मदेव जगतो जन्मोदाहरति ! स॒ इति । स सुपृष्ः पुरुपः । यथेलस्मात्प्रागुपक्रमवशात्तदेति द्रष्टव्यम्‌ । एतस्मादात्मन इत्यत्रा- पादानं प्राणः परमासेव सरवे माणा वागादयस्तेम्योऽनन्वरं तदनुय्राहका देवा अस्या- द्यस्तदनन्तरं छोकाः शब्दादिविषयाः । कलििततस्याज्ञावसच्वामावाहुटयहिम्यामुत्य- चिलयवुकत। । न्यवहारकिसचे लनास्थाश्रुतेरिलनुष्वनयोगायोगाम्यां दशन्तदा- एौन्तिकवेपम्ये शङ्कते । स्यादिति । सवेषां यौगपयेनाखापत्तदा मनुदधम्यः सुषानां पुनव्येवहारय्रहात्कालविप्रकषेस्य मरणस्य च वासनोच्छेदिभीऽमावात्तच स्मरणम्‌. । ९ तु विमतो न जन्मान्तरव्यवहारानुसंधानाहौ जनिमृतिन्यवदितत्वादस्मदाडिवरिलनु- मानान्न स्मरणमवो दषटान्ते शष्टराभरसंवन्धनित्यत्वायविरुद्रं दा्ोनितिके नैवमित्यथेः । हि- रण्वगभीदीनामनुसंवानासिद्धेन वैषम्यमित्याह्‌ । नैप इति [वेषामस्मदादि साम्यमाशङ्कचो- त्तम्‌ यद्यपीति । दरविशब्दो चचपात्यनेन संवध्यते | तथाऽपि न प्राकृतवदि वि वक्तम्य- मू उक्तम द्टान्वेन सावयति । ययेति । ज मातुपादां च स्याणोज्ञौनादिपरतिवन्ध- ~~ ५ कप्रयु1 रक. नप्र ३ दइ. ववो ४ कनतिन। 2, ज, "तिन तस्मा ५ स्."नोरभाग। [अ०ध्पा०रेमू= ३०] आनन्दगिरिकतटीकासंवल्तशांकरभाष्यसमेतानि । २९३ वन्टरयते । तथा मनुष्यादिष्वेव हिरण्यगभंपर्यन्तेषु ज्ञानैरवर्या- यभिव्यक्तिरपि परेण परेण भ्रयसीं भवतीत्येतच्छरतिस्परतिबादेः ष्वसकृदनुश्रूयमाणं न शक्यं नास्तीति वदितुम्‌ । ततश्वातीतक- ल्पानुष्ितपकृष्टज्ञानकममेणागमीश्वराणां हिरण्यगभीदीनां वत्त॑मान- कस्पादौ पराुर्भवतां परमेग्वरानुग्रदीतानां युप्रपतिवद्धवत्कल्पा- . न्तरव्यवहारानुसंधानोपपत्तिः । तथा च श्रुतिः “यो ब्रह्माणं विदधाति पं यो वे वेदश्च प्रहिणोति तस्मे । तं ह देवमात्महु- द्विपकाशे मुयुकषैवै शरणमहं प्रपये” [ शे० ६ 1 १८ ] ` इति । स्मरन्ति च “शोनकादयो मधृच्छन्द्ःपश्चतिमिक- षिभिर्दाशतय्यो दष्टाः इति । अतिवेईं चैवमेव काण्डर्ण्या- दयः स्मयन्त । श्॒तिरप्यषिज्ञानपूवंकमेव मन्रेणानुष्टानं दशं- यति। यो ह वा अविदिताेयच्छन्दोदेवतव्राह्मणेन मन्नेण स्योत्तरोत्तरमुत्कषेपतीति प्रमाणयति | हर्यत इति । ओं मनुष्यादा च हिरण्यगभो- दुत्तरोत्तरज्ञानाच्ाधिक्ये मानमाह । इत्येतदिति । दिरण्यगम॑ः समवतेतेत्यादयः भुपिवादाः । ज्ञानमप्रविषं यस्येत्यादयः स्मृतिवादाः । तेषामुक्तेऽथं वात्यैलिङ्म- भ्यासमाह्‌ । असकृदिति । पूवेकल्पीयेश्वराणां कल्पान्तरे मुक्तत्वाथं ग्यवदिवानु- संधानं तजाऽऽह । ततश्चेति । पुरुषविशेषाणां व्यवदिवानुसंधानयोगस्य स्थितत्वा- दिति यावत्‌ । पुरूपविशेषानेवाऽऽह । अतीतेति । ईश्वराणां तद्धावनामाजां यज- मानानामित्यथेः । प्रादुमैवतां हिरण्यगमौदिमविनेषि रोषः । तेषां व्यवरहितन्यवहारा- नुसंधाने हेतुमाह । परमेभ्वरेति । हिरण्यगमेस्य परानुग्रह मानमाह । तथाचेति । विपूवां दघातिः करोत्यथ; । पूव कल्पदौ प्रदिणोति ददावि । कटश्चोभयचाविवक्षा | आत्माकारवुद्धौ परकारात इति तथोक्तस्वच्वमस्याविवाक्थोत्थ्ावृत्तिन्याप्यभित्येवच्छ- रणं मुक्त्यालम्बनमित्यथैः । न केवलमेकस्थैव प्रतिभानं येनाविश्वासः कि तु त॑त्तच्छा- खाद्र्टारोऽपि बहवः सन्दीत्याह । स्मरन्तीति । ऋग्वेदो दङामण्डटात्मको मण्ड- कानां द्क्ञवयमव्रास्वीति दारतय्यस्तच मवा ऋचः | ऋग्वेदातिरिकेष्वपिं वेदेषु काण्डसक्तमन्रादिदरो बौषायनादिभिः स्मरता इत्याह । प्रतीति । एवमेव मधुच्छन्द्‌ः- परमृविवदेवेत्यथेः । किचष्यौदिधीपूैमनुठानं दरोयन्ती भरुविस्ोस्ताटयीन्पन्रद्ं द्रोयपीत्याड । श्रुतिरिति । तत्र तत्र पथममृष्यारिज्ञानं विनाऽनुषठाने दोषमाह. 1 यो हेति । जपियग्रपिसंवन्धं छन्दो गायच्यादिं दैवतमथ्यादि वरध विनिवागोन विदेतान्येवानि यस्य मन्रस्य तेन याजयाति यागं कारयत्यध्यापयत्यध्ययनं कारयति १ क, अआ मानुषादा 1 २, तच्छा ९५ श्रीमटरेपायनप्रणीतव्रह्मसूनाणि- [अरश्पा०स्‌०३०] याजयति वाऽध्यापयत्ति वा स्थाणं वदंति गतं वा तिपयत इत्युपक्रम्य तस्मादेतानि मच्रे मन्ने वियादिति। प्राणिनां च सृखमराप्ये धमे विधीयते । हुःखपरिहाराय चाधमेः प्रतिपिध्यते । दृष्टानु भरविकखखटुःखषिषयौ च रागद्वेषो भवतो न विरक्षणविपयादित्यतो धाधमेफलमृतोततैरा रषिरनिष्पयमाना पंखषणटिसदरयेव निष्पद्यते । स्मृतिश्च भवति- “तेषां ये यानि कमौणि परक्सृष्टयां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सञ्यमानाः पुनः पनः ॥ हिसार मृदुक्रूरे धरमाधमोढतारते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते" इति ॥ मरटीयमानमपि चेदं जगच्छक्तयवरोपमेव परीयते । शक्तिगखमेव च म्भवति । इतरथा ऽऽकसि्मिकत्वप्रसह्ात्‌ । न चानेकाकाराः श- स्थाणु स्थावरं गर्वं नरकम्‌ | ऋष्याचज्ञाने दोपित्वं बच्छब्दाधेः। मूतप्रेवादीनां जन्मान्त- रानुस्मरणद्शोभन्यायानुष्दीवानाम्ष्यादिपु स्मत्यादिप्रमितकल्पान्वरी यवेद्‌ानुस्परणसू- चकश्रो वलिङ्कानां कल्पान्वरन्यवहारानुस्परणस्नाधकत्वम्‌ । न च काकविपरकष॑स्य जन्म- नाङायोश्च स्वैस्कारोच्छेदकत्वं पृवौम्यस्तस्मरयनुसंघानान्नातमातरस्य हपोदिदेरि- त्यथः । कल्पान्तरानुसंवानेन व्यवहारग्रववेनयोगासूरवैकल्पतुस्यैवोत्तरकल्पपवृत्तिरि- युक्तम्‌ । सेपरवि सृष्टिनिमित्तादषटमदहिम्नाऽपि परवेसदश्येवोत्तरपृष्टिरिव्याह । प्राणि- नां चेति । कथमेतावता पृवृ्िसादश्यमुत्तरमृरित्याशङकन्याऽऽह्‌ 1 दृष्टेति । भन्व- यम्यतिरेकसिद्धत दत्वम्‌ । जागममावप्रतिप्तत्वमानुश्रप्रिकतवम्‌ । विशिष्टसंस्थानप- द्वा्िकामनया रतं कमै तादशं पशाद भावयतीति रटतरिपयरागायषीनकमेफलभ्‌- वसूषटेः चि पू्ैसृष्टिसादस्यापिययः । पूरवत्तरसुष्टिसादश्ये मानमाह । स्मृतिश्चेति । तेषां सृज्यमानानां प्राणिनामिति निषोरणे षष्ठी । तेषां पोनःपुन्येन सूज्यमानतया सगेस्य पवाहानाऽनादिच्वं चयोल्यवे । पृवेरूवकमेपारवश्यमुत्तरसृष्टौ किमिति प्राणि- नामिदयाशहुःयाऽऽद । रसेति । व्यवस्थया षमोषमैसस्कतत्वं कथं तेपापिषठं तनराऽऽद । तस्मादित्ति । संपतितनषमोदिरुचिदटव्या पराचि भवेऽपि तत्तद्राविवत- धीरियभेः ! यत्तु निर्ठेपं पीयते जगदिति तत्राऽऽह । भरटीयमानमिति । ततश्वो- पोमनदाितरियमादपि पूतरेसदरयेवोत्तरसृ्िरिल्यथेः। कायस्य कारणमात्र्वात्त्नारान्नो- त्तरसृष्टः साटश्यरित्याशङ््याऽऽह 1 शक्तीति । निरन्वयनारेन नवस्योदये दोपमाइ्‌ | दुतर्येति । शक्तविचित्रयाद्विचिनसु्माशङ्कयाऽऽइ । न चेति । भविचाशक्तेरेक- १ ट, न, "त्तरोत्तत । २८, ट, ट, "स्य ३ ट. "पादान। [न° पार्‌ ०२०] भआनन्दगिरिकृतटीकासंवल्ितशांकरभाष्यसमेतानि २९५ तयः शक्याः कस्पयितुम्‌) ततश्च विच्छिय विच्छिवाप्युद्धवतां म्‌- रादिरोकपवाहाणां दैवतिच्छनुष्यरक्षणानां च पाणिनिकायम- वाहाणां वणौश्नमधमेफरुष्यवस्थानां चानादो संतारे नियतत्वमि- न्द्रिपविषयसंबन्धनियतत्ववत्यत्पेतव्यम्‌ । न हीन्द्रियविषयसव- न्धादेव्यैवहारस्य पतिसर्गमन्पथात्वं षषठन्द्रियविषयकरपं शक्यमु- सपक्नितुम्‌ ।अतश्च स्वैकल्पानां तुर्यम्यवहार्वाच्कल्पान्तरव्यवहा- रातुसंधानक्षमत्वाचेग्वराणां समाननामूपा एव पतिसमे विशेषाः भराुभेवन्ति । समाननामष्पत्वाचाऽऽवृत्तावपि महासगेमहाप्ररय- रक्षणायां जगतोऽभ्युपगम्पमानायां न कश्चिच्छब्दपरामाण्या- दिविरोधः । समाननाप्रहपत्तां च श्चुतिस्परती इरीयतः ““सूपी- चन्द्रमसो धाता यथापूव॑मकर्पयत्‌ । दिवं च प्रथिवी चान्तरि- ्षमथो स्वः” [ ० सं° १०। १९० ।३ ] इति । यथा पवे- सिमिन्कस्पे सूयाचन्द्रमःपथत्तिजगच्छप्ं तथाऽस्मि्पि कल्पे प- रमेश्वरोऽकर्पय दित्यर्थः । तथा “अशिवां अकामयत । अन्नादं देवानारस्पामिति । स एतमग्रये कृत्तिकाभ्यः पुरोडाशमष्टाक- स्यास्तत्तत्कायँ शाक्तेमेदकल्पने गौरेवादात्मावियेव न; शक्तिरिति स्थितेरित्यथेः। पूर्वो- तरसृषटिसादश्ये फकठितिमाह । ततश्चेति । विच्छिद्य महाप्रजयन्यवधोनंनापीत्ययैः | मूरादिकोकपवाहा भोगभूमयः । देवादिपाणिसमूहों मोक्तवगेः 1 वणांञमादिंन्यवस्था- स्वदीयषमोष॑म इति मेदः। चान्तं सषटयति । न हीति । मनःषष्टानीन्द्रियाणीवि स्मृतेः पष्ठमिन्द्रियं मनस्तप्य नासाषारणो विषयः सुखदेरपिं साक्षिमाचगम्यत्वात्ततुल्यमत्य- न्तासदिति यावत्‌ । यद्वा ष्ठमिन्द्रियं ज्ञानेन्दरियेषु कर्मन्दरियेषु वा नासि तद्विपयस्तु द्रापास्तस्तथा व्यवहारान्यथात्वं प्रतिकल्पमश्षक्यं कल्पयितुम्‌ । न हि कस्यां चिदपि सृष्टौ नेतश्रोच्देगोचरविपयेयो दष्टः । तथा सवैकल्पेषु कोकलोकितद्धभनियमसिद्धिरे त्यथः | उक्तमर्भं संक्षिप्य निगमयन्परूतसूत्ाक्षराणि योजयति । अतश्चेति । समा- ननामरूपाणां विशचेपाणां प्रतिसर्ग सर्ेऽपर कुतो भिरोधमाधिस्तनाऽऽह | समानेति । प्ाहुमेवतां विशेषाणां समाननापरूपतवे मानमाह । समानेति । उक्ते व्याकु श्रुतिं व्याचे | यथेति । तत्रैव भ्रुखन्तरमाह । तथेति । माविवृरया यजमानोऽग्निरूच्य- तेऽभेरग्यन्तराभावात्‌ । यजमानश्चैवं कामयित्वा किं रतवानिति तदाद । स इति । ऊत्तिकाभ्यः छत्तिकानक्षत्रदेवताये । वहुवचनं नक्षचवहुतात्‌ । जष्टाकपालमधटपु 9८. उ. द. शवमातमा २ द्ध. "नेऽ ३ क. ख."धमो ३१ ४ त. 'स्ततस्तस्य 1 ५ क, ख. "क्त व्यक्तीक्र। श्रीमहैपायनप्रणीतवद्यस्नाणि- [अरश्पा०३सू०३१] १ ॥ 8 १, पालं निरवपत्‌" [ते व्रा०२।१।४। ९] इति। नक्ष- त्ेएिपिधौी योऽयिर्निरवपयस्मे वाऽग्रये निरपत्तयोः समाननाम- छृपतां दर्च॑यतीत्येवंलातीयका श्वुतिरिरहोदाहतेव्पा । स्मृतिरपि- (ऋषीणां नामपेयानि याश्च वेदेषु दषटयः। शार्व्यन्ते भरसूतार्ना तान्येवेभ्यो ददात्यजः ॥ यधरुष्ठरतुख्द्िनि नानाहपाणि पये | हरयन्ते तानि तान्येव त्तथा भावा युगादिषु । यथाऽभिमानिनोऽतीतास्तुर्यास्ते सांपतेरिह ॥ देवा देवेरतीतेर स्पेनीममिरेव चा ॥ इत्येवेजातीयका द्रष्टव्या ॥ ३०॥ ( ८ ) मध्वादिष्वसंभवाद्नधिकारं जैमिनिः ॥ २१ ॥ इह देवादीनामपि बह्मवि्यायामस्त्यधिकार इति यत्मतिज्ञातं तत्पयौवत्य॑ते | देवादीनामनपिकारं जेमिनिराचायां मन्यते । क- स्मात्‌ । मध्वादिष्वसंभवात्‌ । बह्यवियायामधिकाराम्युपगमे हि विद्यात्वाविशेपान्मध्वादिविदास्वप्यधिकारोऽभ्युपगम्यते । न चेवं सभवति । कथम्‌ । “अष बा आदित्यो देवमधु" [छा ०३।१। केप्रठेपु पचनीयं निरवपन्निरुपवाद्‌ । उक्तपुरोशहविप्कामिि कतवानित्यथः ॥ उक्तुतेस्तात्यमाह । नक्षत्रेति | मित्रो वा अकामयत चन्द्रमा वा अकामयतेत्येवं- विधा शरुतिर॑जातीयका । पूरवोत्तरसृष्ट्योः समाननापरूपत्वमिहेत्युक्तम्‌ । स्प्रतिरपीह दएटव्येति सैवन्धः । वेदैष्विति विषयसप्तमी । शवैभेन्ते प्रलयान्ते । ऋतुलिङ्धानि ` वस्न्तादूनामृतूनां चिह्वानि नवकिसखयपरसूनादीनि | प्रयये प्रयोये पौनःपुन्येन परि- ` वतेने । ये चक्षुरा्मिमानिनोऽतीता देवास्ते सापरतदैवैरेद चक्षरा्यमिमानिमिस्तुल्या इति योजना ॥ ३० ॥ ( < ) देवानां वियहवच्े सगेप्रलयोपगमे च कमणि र्दे च विरोधमाशङ्क्य समावि- रक्तः । संभरति तदु पयपीत्यतरोक्तमधिकारमाक्तिपति । मध्वादिष्विति । पूरवपक्षसून- तालयमाह्‌ । इहेति । पतिज्ञामागस्याक्षराथेमाद । देवादीनामिति । तेषां समधिता- विक्ारस्वाऽऽक्षपो न युक्त-इत्याह | कस्मादिति । तच हेतुमवतायै ग्याकरोवि | मध्वादिषिति । मधृत्रि्यावां देवानामपिकारायोगं वक्तु ष्च्छति | कथमित्ति । ते- पामनुपासकत्वायमुपापरकान्तरसचमाह | असाविति । किमथ मनुष्यग्रहणं तच्ाऽऽ- 1 9 न. “यरता २ क. द, ज. ज."वायि" अरश्पा०रेप्ू० ३१} आनन्दगिरिकृतटीकोषवहिदशकरभाष्यक्षमेतानि। २९७ १] इत्यन मनुष्या आदित्यं मध्वध्यासेनोपासीरन्‌। देर्वारिषु दुपा- सकेष्वभ्युपगम्पमानेष्वादित्यः कमन्यमादित्यमुपाप्ीत । पुन- श्वाऽऽदित्यन्यपान्नयाणि पश्चरोदितादीन्यगृतान्युपक्रम्प वस्यो रद्रा आदित्या मरतः साध्याश्च पञ्च देवगणाः करमेण तत्तद मृतमु- पजीवन्तीरयुपदिश्य सय एतदेवममृतं वेद वचनामेवेको भूत्वाऽ- मिनेव मुखेनेतदेवामृतं दृष्टा तरप्यतीत्यादिना वस्वादुपनीन्या- न्यप्रतानि विजानतां वस्वादिमहिमभापतिं दशयति । वस्वादयंस्तु कानन्यान्वस्वादीनमृतोपजीविनो विजानीयुः । कं बाऽन्यं वस्वा- दिमहिमानं पेप्सेयुः । तथा (“अधिः पादो वायुः पाद्‌ आदित्यः , पादो दिश्चः पादः” [ छा० ३। १८ । २ ] “वायवा संवर्गः"” { छा० ४।३। १] “आदित्यो ब्रह्मेत्यादेशः" इत्यादिषु दे- वतार्मोपासनेषु न तेषामेव देवत्ात्मनामधिकारः सभवति । तथा “(इमावेव मोतमभरद्राननाव्वयमेव गोतमोऽयं भरद्राजः”” [ व ० - २।.२। ४ ] इत्यादिष्वप्यपिसंबन्धेषपासनेषु न तेषमेवषींणा- `. . . मधिकारः संभवति ॥ ३९१ ॥ ~~~ इ | देवादिणिति । उपास्योपासकमावस्य मेदापेक्षत्वात्पाचामादित्वानामस्मिन्कल्मे क्षोणापिकारतवेनाऽऽदित्यत्वामावादादित्य एव मघुटधिरादित्यस्यायुक्तत्यथैः । त देवतान्तराणापरक्तोपास्त्यपिकारित्वं नेत्याह । पुनश्चेति । लोहितं शुक्र रुष्ण परं छृष्णे मध्ये क्षोभत इवेत्युक्तानि प्च रोहितादीन्यमृताति भागाधृष्वैदे- शस्थितरदिमिन!डीमिस्वत्त्वेदोक्तकमेकुसुमेभ्यस्तत्तददिकमन्रमषुकेरेरारित्यमण्डलमार्ा वा - नि सोमास्यपयंःपमृतिद्रव्याहुतिनिप्पन्नानि यजशस्वेजो वीयेमिन्दरियमित्येवमात्मकान्या- दित्यमधस्बन्पीनि वस्दाद्यपजीव्यानि चिन्तयतां फलं वल्ाधा्िरुस्यते तेषामुपास- कत्वे कमकतैविरोषः स्यादिः ! आदिशब्दायं व्याचष्टे | तथेति 1 कमकवविरोप- , साम्यादित्ययेः । तथाऽपि कथमृषीणामनषिकारस्त्राऽऽह । तथेति । ससु शी- पेण्यप्रापरिषु द्योदैयोरगोवमादिदृ्टयोपास्तिः । दक्षिणः कर्णो गोतमो वामो मरदाजश्च- ्षक्षिणे विश्वामित्रो वामं जमद्यिरि्यादि । न च ततर तेषामेवावेकारो वितेषादि- त्यथः ॥ ३१॥ १ड,ज. अ. कै चान्धं 1२ क. ड, ज, न. "दिष्वषरि ३ क, ठ. ड, 2. "प्ागवागृरवन्तिरद्‌ । ख. ठ. द. द, च्वन्धानि। {3.1 ०९८ श्रीमेहेपायनंप्रणीतव्रदह्यस्ताणि- [अ०श्पा०देस्‌=३२) - उतश्च देवादीनामनधिकारः। ज्यं भवे तिं [9 +. ज्योतिंषि भावाच्च ॥ ३२ ॥ यदिदं स्योतिर्मण्डं युस्थानगहोरात्नाभ्यां वम्परमञ्जगदवमा- सयति तस्मिन्नादित्यादयो देवतावचनाः राब्दाः प्रयुज्यन्ते । खोकप्रसिद्धेवाक्पशेपग्रसिद्धेश्च । न च उ्योति्मेण्डरस्य हृदयादि- नां विग्रहेण चेतनतयाऽधित्वादिना वा योगोऽवगन्तुं शक्यते मृदादिवदचेतनत्वादगमात्‌ । एतेनागन्यादयो व्याख्याताः । स्यादेतत्‌ । मनच्राथवादेतिहासपुराणरोकेभ्यो देवादीनां `विग्रह- वंच्वायवगमादयमदोप इति । नेत्युच्यते । न तावद्धोकों नाम किचिर्स्वतच्रं प्रमाणमस्ति | परस्यक्षादिभ्य एव द्याविचास्तिवि- कचिदनविकारान्न सवैत्रानपिकारो व्राह्मणस्य राजसूयानपिकारेऽपि बृहस्पतिस्‌ ` वेऽथिकारादिति शङ्ते । कुतश्चेति । देवादीनां विग्रहा्मावादनविकारं सावेत्रिकं साषयति । ज्योतिपीति । सूत्रं वरिमनते ! यदिति | आदित्यः सविता पषा च- न्द्रमा नक्षत्रपरिलयादिशब्दानां ज्योति्ण्डलत्रिपयत्वे पसिद्धिदयं प्रमाणयति । रके- ति । यावदादित्यः प्रस्तादुदेतेदयादिरसौ व॒ आदित्यो देवमध्वित्यादिवाक्यरोषः उद्रयास्तमर्यौ च न्योतिमण्डलस्योपलभ्येते तेन वदेवऽऽ दित्यपदोक्तमस्तु तदि तस्ये- वीपिकारस्तत्राऽऽह । न चेति । आद्ित्यादीनामचैतन्याद्‌नयिकारेऽपि चैतन्याद्‌- गन्यादौीनामयिकारः स्यादित्याशङ्याऽऽइ । एतेनेति । न खल्वादिलादिम्योऽग्न्या- दयो विक्षिप्यन्ते येन तेषां चैतनत्वाद्धिकारितेदयभैः । देवादीनां विय्रहायपरिगहा- दनधिकारितेत्युक्तममृष्यमाणः सिद्धान्वी शङ्कते | स्यादिति । ' वघ्रहस्तः पुरदरः“ इत्यादयो त्राः | प्रजापतिरात्मनो वपामुदखिददित्यादयोऽयेवादाः ` इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञमाविताः | ते तप्रास्वपैयन्त्येनं सवैकामफठैः मेः ”॥ द्यादीमापिहास्पराणानि | कोकेऽपि यमं दण्डहस्तमारिन्ति वरुणं पाशदस्वम्‌ | जते मत्राद्िमामाण्यादेवादीनां विग्रहादियोंगादियापिकारितेत्यभैः । विग्रहवचादी- त्यादिशब्देन इविर्मोजनं वृष्पिरै्व्यं फलदानं च गरहीतम्‌ } देवादीनां वियहादिपश्चकं प्रामाणिकरमित्युक्ं दृपयवि । नेतीति । यद्रक्तं छोकतो वरिग्रहादिषीरिति ताऽऽह। नं तावदिति } व प्रत्वकनादिपरधिद्भते टोकपपिद्धेनं मेदस्तत्राऽऽह । प्रत्यक्षादिभ्प १ ख, "2न्कामान्दि! [सि०श्पा०३सु०३३] आनन्दमिसिकृतरीकात्तवल्तिशांकरमाष्पप्मेतानि। २९९ दोषेभ्यः प्रमाणेभ्यः प्रसिध्यनरथौ छोकाप्तिष्पतीत्युच्यते । न चन्र प्रत्यक्नादानामन्यतमं प्रमाणमस्ति | इतिहासएुराणमपि पारु पेयत्वात्ममाणान्तरमृरमाकादुक्षति । अर्थवादा अपि विधिनकवा- कयत्वात्स्तुत्पथाः सन्तो न पार्थगर्थ्येन देवादीनां विग्रहादिसद्धाषे कारणभावं प्रत्तिप्यन्ते । मनच्रा अपि श्रुत्पादिविनियुक्ताः मयो" गसमवायिनोऽभिधानाथौ न कस्पचिदेस्य प्रमागमित्याचक्षते।. तस्मादभावो देवादीनामधिकारस्प ॥ ३२ ॥ भावं तु बादरायणोऽस्ति हि ॥ ३२ ॥ (९ ) - तुशब्दः पूर्वेपक्षं व्यावत्तयति । बादरायणस्त्वाचा्या भावमपि- कारस्य देवादीनामपि मन्यते । यद्यपि मघ्वादिषिद्याघ् देवता- दिव्यामिश्रास्रसंभवोऽधिकारस्य तथाऽप्यस्ति हि शद्धायां ब्रह्मविद्यायां संभवः । अधित्वसामथ्यौप्रतिषेधाय्पेक्षत्वादधिका- इति । अस्तु ताईं वन्मृा छोकप्रसिदधिर्नैत्याह । न चेति ! देवंवावियदादिपशकं धम्यथेः । विं कोकप्र॑सिद्धेरितिहासप्राणं मरं तत्राऽऽह ¦ इतिहासेति। तस्यः यन्मूलं तदेव कोकपरिद्धमृपिति चेदस्तु ता निमरं तहोकप्रसिदधेमलं पौरूषेयगिरां मलामवे प्रामाण्यसिद्धेः | न च तस्य यन्म वदेव रोकपंिद्धमलं वन्मूढतया संभाविताथेवादमन्राणां निरसिष्यमाणत्वादिति भावः । अपौरूषेयाणामथेवादानां तर्हि कोकप्रिद्धिमूढतवं नाथैवाद्‌पिकरणविरोधादित्याह । अर्थवादा इति । मब्राणां त सतुत्यथत्वामावाततन्मूलतेत्याशङ्ग्याऽऽइ । म्रा इति । ब्रीहयादिवत्कमेणि भरुतिलि- दादि विनियुक्तानां तेषां दश्ट्रारोपकारे सत्यदष्टकल्पनायोगादयपरत्वस्य शब्दानमौ- त्सभिकल्वा्योगसरमवेताथैसृतावेव चातर्यं॑नाज्ञाव्देवतात्रियदादादपि वात्पयेभेदे वाक्यमेदादिवि मत्वा मच्राधिकरणपकेऽयं प्रमाणयति । इत्याचत्तत इति । वियरहा- दिपथके मनामवे फलितमाह । तस्मादिति 1 ३२॥ सृताभ्यां पवेपक्षे सिद्धान्तयति 1 भविं स्विति । वचर परपक्षानेपष्‌ स्पक्षपिन्नां च विमनवे । तुशब्द इति । यदुक्तं बह्मविचा देवादीन्नापिकरोति विचावान्मध्वा- दिविद्यावदिति | त मध्वादिविच्ानां देवादिव्यामिन्नत्वान्न त्तास्वानविकुेन्ति न विद्यात्वात्‌ । व्र्यवद्या तु न ` व्यामिश्रत्यतस्तानप्यापक्रतित्यप्रयाजकत्वमाह { यद्यपीति । वच देवादीनामयिकारस्य पवे हैतुमाई । अयित्वेति । वेरम्वदिव्रद्म- ` चयोदिसंग्रहाेमादिपदम्‌ । दविपिषसामथ्येस्यैव योप्यवास्वत्याविकारकारणत्वेऽरि ~~~ ~~न ‡ ज. "हिद एवार्थो २ख. ठ. द. ट. भतामा ३०० श्रीमरेपायनप्रणीतवरह्मनाणि- [अ०श्पा०२म्‌०३३] रस्य ¡ न च कविदसंभव इत्येतावता यत्र सभवस्तनाप्यधिका- सेऽपोयेत ! मनुष्याणामपि न सर्वेषा ब्राह्मणादीनां सेषु राज- सयादिष्वधिकारः संभवति । ततर यो न्यायः सोऽत्रापि भवि- व्यति । व्रह्मवि्यां च परकृत्य भवतिं दर्यनं श्रोतं देवायपिका- रस्य चकम्‌ ““तद्यो यो देदानां प्रत्पदुध्यत स एव तदभवत्तथ- पणां तथा मनुष्पाणाम्‌" [ वृ° ९।४।१० ] इति । ते होचुरैन्त तमात्मानमन्विच्छामो यमामानमनिविष्य. सरवाश्च लोकानाप्नोति सर्वाश्च कामान्‌" इति । ““इन्द्री' ह वे देवानामभिप्रवत्राज- विरोचनो ऽसुराणाम्‌” [ छा ८७1२] इत्पादि च । स्प्ातेमपि गन्यरक॑याज्ञवल्क्यसंवादादि । यदप्युक्तं ज्योतिषि भावाचेत्यत् व्रूमः । ज्योतिरादिविषंया अपि आदित्यादयो देवतादचनाः शब्दा्चेतनावन्तमेन्वयीचुपेत तं तं वसयोनकवेनाधिवाधास्येयम्‌। भविपसङ्कपक्षवाधकोपहतं चेदमनुमान मित्याह 1 ने- ति। राजसूयाचनपिरूवस्यापि ब्रह्मणस्य वृहसविसवे मामाण्यादधिकारः । पररुते तु कथमित्याशङ्कन्याऽऽह । बह्मेति । तत्न वह्ठवेदनात्सवैभवे स्थिवे देवानां मध्ये यों यो देवः प्रविबुद्धवानात्मानमहं बह्स्मीवि स्र स प्रतिबोद्धैव तद्रघ्लाभवत्‌ । तथाऽपि जाति्यस्यैव बिचाविकारमाशङ्कन्याऽऽह । ते हति । ते देवाश्वापुराश्वान्योन्यम्‌- क्तवन्तः किल हन्त यद्नुमतिमेवतां वादं॑वमात्मानं विचारयामः । यं विचारतो जातवा सवौणि फलान्यप्रोवीयुक्खा विदाग्रहणायेनदर रोचनी प्रजापतिमाजग्पतुरि- त्यथः । चकारो वृहदारण्यकश्रुत्या छान्दोग्यशरुतेः समुचयायेः । -भ्रौतटिष्ग- नानुभानवरापं दृशञेयित्वा स्मर्तेनाि वदरा दशेयपि । स्मातैमिति । ८ किमन व्रष्ठ अभृतं किंलिद्रेयमनुत्तमम्‌ । चिन्वयेत्तच वै गत्वा गन्धर्वो मापष्च्छत ॥ विश्वावसुस्वदो राजा वेदान्तज्ञानकोविदः ” । टप मोक्षम जनकयान्ञवल्क्यपवादादयष्टठादानगस्सवादाचेक्तानुभानातिद्धिर- त्यथः। जआदिलादिशब्दानां न्योतिमेण्डलक्रिषयत्वा्तस्याचेवनस्य विरहापिरदितस्य ना पिकारोऽस्वीत्युक्तं तत्राऽऽह। यदपीति । गेठकादिषु प्रयुक्क्षुरादिशब्दानामपिरिके- नदरियापत्ववदा्ित्यादिङब्दानां ज्योविरादिषु मयोगेऽपि तदतिरिे चेवने धेवृकतिरित्वा- ट । उपोतिरिति । दान्तेऽपिरिकैन्द्रियसच्यै मानवत््कते वच्नास्तौत्याश- १७ "तिटिक्द २क.ज. न्द्रो देण क. ट, द. द, गाजन्वेदा।॥ इ६८.द. टः "रप्र ५ सष. ३, द, द. प्रयुक्ति । [भ०श्पा०३मू०३३}आनन्दगिरिकृतरी कासंवरितशां करभाग्यसमेतानि 1 ६०१ देवतात्मानं समर्पयन्ति । मनच्रायवौदादिषु तथा व्पवहारति्‌ । अस्ति हेरवयंयोगादेवतानां ज्पोतिरायात्ममिश्चावस्थातुं यथेष्ठ चतंतं षिग्रहं ग्रहीतुं सामथ्पेम्‌ । तथा हि श्रते श्रह्मण्या- थेवादे | “मेधातिथेभषेति । मेधातिधिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहार” [ षर्दिशति० त्रा०.१९1 १ ] इति । स्मयते च । “आदित्यः पुरुषो भूत्वा कुन्ती ुपजगाम ह” इति । मृदादिष्पि चेतनां अधिषटात्तारोऽभ्युपगम्पन्ते । मृद बरवींदापोऽबुवनित्पा- दिदशेनात्‌ । ज्योतिरादेस्तु भूतधातोरादित्यादिष्वेवेतनत्वम- भ्युपगम्यते । चेतनास्त्वधिष्ठातारो देवतात्मानो मन्रायवा- ददिव्यवहारादित्युक्तम्‌ । यदप्युक्तं मन्राथवादयोरन्याथत्वान देवतांविग्रहादिपरकाशनसामथ्येपित्ति । अन्न त्रूमः | प्रत्य ङुग्याऽऽह । मन्रेति । यथा चेतने देवतात्मन्यादित्यादिशब्दस्तथा मत्रा- दिषु शाब्दव्यवहारादिति हेत्वथैः | कथं तिं न्योविरादिष्वार्दित्यादिशब्दस्त- चाऽऽह । अस्तीति ! देवादीनामनेकरूपपरपिपत्तियोगाचेतनाचेतनयोरादित्या- दिशब्दानां मुर्यत्वसिद्धिरिलयैः । र्वादीनां विविंषविग्रहग्रहसामय्यं मानमाह ` तथाहीति । स॒त्रह्मण्यो नामोद्रावगणप्रविष्टः कष्िरच्िग्विशेपस्तत्सबद्धाथवाद्‌ इ~ नद्राऽऽगच्छेत्यादिस्तत्र मेधावियेमेदीन्द्रसबोषनं मन्रपदं श्रुतं तद्याच । मेधेति । इन्द्रस्य नानावि्ह्महयोगेऽपि देवतान्तरस्य किमिदयाशङ्ग्याऽऽह । स्मयते चेति। धमां वायुरिन्द्रश्च परुषो मृत्वा तामेवोपजगमुः । जश्विनो च पुरूष मृत्वा माद्रमुप- जग्मतुरित्ि महामारते प्रसिद्धमिखययेः। यत्त मृदादिवदचेतनतवं तनािष्ठावृविवक्षयाऽ- पिश्यविवक्षया वाऽचेतनतवमू । परथमे प्रत्याह्‌ । मृदादि ष्विति । रेष्वधिषटावृचत- नोपगमे मानमाह । मदिति । आदिशब्देन वागादिसवादो शदीतः | द्वितीये दाशी [न्तकेऽपि तद्ि्टमेवेत्याह । ज्पोतिरादेरिति। ग्रदाेष्वावष्ठावूर्चतन्य मानवदन वद्‌ . भावाद धिषटेयवद्‌ पिष्टात्रपि न चेवन्यमित्याशङ्याऽऽह । चेतनारित्विति । मत्राद- यो न खा्थे मानमन्यपरवाक्यत्वाद्विषभक्षणवाक्यवदित्युक्तमनुवदावि । यदपीति । यस्मान्मानाचसिमिन्नवापिवा वीस्तस्मात्तद्धावः प्िष्यति यत्रतु यता मानान्न त्था धने ततस्वत्सिद्धिरिष्यस्सगीस्वथाचं मन्रादिभ्योऽपि स्वाथ चेदबाधिवा वीस्ववस्पर्षा चर प्रामाण्यभिलयाह । अत्रेति | अनन्याथेत्वे स्वार्थे प्रामाण्यमन्यया नदुक्तमाश- १ ड. ज. देवात्मा॥ २ ड, ज. "वदेषु 1 ३ ज. ट. दि! ४ट.न.ट, नाधि ५ कड, ज, न्न" श्वप्यचे। ६ ट, "तात्मवि ५२, इ, ठ. देवतानां । <. वानां! ५क.प्त.ठ, द. ढ. "बन्पोऽये। १० क्ष, "्ट्यो। २०२ श्रीमहेपायनपणीवव्रह्यसनाणि- [जरश्पा०३म्‌ऽ३३] याप्रत्यपौ हि सद्रावासद्वावयोः कारणं नान्या्ेत्वमनन्पा- यं वा 1 तथा ह्॒न्याथमपि प्रस्थितः पथि पतितं त्रण- पर्णायस्तीत्येव प्रतिपद्यते । अत्राऽऽह ।` विषम -उपन्यासः त्न हि वृणपणौदिविषयं प्रत्यक्षं पवृत्तमरसिति येन - तदस्तित्य प्रतिपयते । अनर पुनर्विध्युदेशैकवाक्यभावेन स्तुंत्यथऽयंवादे न पार्थगर्थ्येन व््तान्तविषया पदृत्तिः राक्याऽध्यवसांतुम्‌ । न हि महावाक्येऽधप्रत्पायकेऽवान्तरवाक्यस्प प्रथक्प्रत्यायकत्व- मस्ति । यथा न शरां पिवेदिति नन्ति वाक्ये पदत्रयक्तबन्धा- त्छरापानपरतिपेध एवैको ऽथो ऽवगम्पते । न पुनः सुरां पिवे- दितिपदद्रयसंवन्धाररापानविधिरपीति । अत्रोच्यते । विषमं उपन्यासो युक्तं यरमुरापानपतिषेधे पदान्वयस्पेकत्वादवान्तंरवा- क्यायस्याग्रहणम्‌ । विष्युदेशा्थवादयोस्त्वथंवाद स्थानि पदानि परथगन्वयं दृत्तान्तविषयं परतिपयानन्तरं केमेथ्यैवशेनं काम षि- द्ः्याऽऽह । नैति । न हि विषभक्षणवाक्यमन्यायेत्वान्न खार्थं मानं रि तु मानान्व- रतरिरोधात्‌ । अवेक्षणस्य च सेस्कारायस्य खायेपरिच्छेदकत्वोत्‌ । न च तथाविधं. वाक्यं न परिच्छेदकं सेवादविसंवादयोरसतोरवान्वरवासयात्तत्रिच्छेदधोग्यात्‌ । न चानन्यायेत्वं पापाण्ये प्रयोजकेमवाविवसा्थज्ञाने वदमवेन पामाण्याभावाद्ेरित्यधैः। अन्पायेत्रममयोजकमिलयत्र द्टान्वमाह । तथाहीति । परतिसंयो गिवस्तुतात्पयौनक्ष- मेव मानं चक्षुः। वाक्यं तु यत्र ताप्यं तच्च मानं न प्र््णीगिविवैशेष्यमाह । अत्रेति । विध्युदेशो विधिवाक्यं विधिरूदिश्यतेऽनेनेवि ग्युत्पत्तः | स्तुत्यथेत्वं विधेः प्राशास्त्यैल- कषणापरत्वम्‌ | वृत्तान्तो मृताथः । महावाक्य वान्तरवाक्यमेदेन प्रयकपत्यायकतवं मत्रादै- दिेश्ेत्याशङुन्याऽऽह्‌ } न दीति । ठ द्टान्वः। यथेति । पद्द्रयस॑वन्धाद्िपिरपि वत्र मात्वपाप्तनिपेधायागादित्याशङ्याऽऽष् । नेति । न प्रत्ययमात्रादृथेपिद्धिस्व्पत्य- यस्य रागघ्राप्तवया भमत्वात्तत्पापतस्य च रजवादिवन्निपेधादि ययः । यदपि प्दैकवा- क्यतायां नायोन्तरपीर्विरिषटवोधनप्रयुक्तपदानामन्यव्रापयेवस्ानात्तयाऽपि. वाक्थेकवा- क्यवायीं दाराऽथं वक्यायेधी; । यथा देवदत्तस्य गौः क्रेतव्या वहुक्षोरेदयुक्ते बहुक्षारद्रारा कयणे तात्पयमिच्युभयं वात्पयमेदाद्राति तथेहापीत्याह । अत्रेति । जायेत्रादिकानां पदानां साक्षादेव विध्यन्वये किमिति प्रथगन्वयप्रतिपतिस्वच्राऽऽह । $ द, अ. "वयेवं प्र २ अ. ^सायपितु1 2 क.ज,ज. ट. र्थो ग४्ज क्ष. ट. तिपाया ५५ क. द. ज, ज, "मर्णक्यव ६ क. डः, ज, अ. “न वि" ७ ड, अ, त्रििल्ला ८ ७.स्यकत्पट । ९ द्द्‌.“ हटूट्रारा। अ०श्पा०सू०३३] आनन्दगिरिकृतरीकाषवडितशां करभाष्षस्तमेतानि ! २०३ धेः स्तावकत्वं प्रतिपद्यन्ते । यथा हि "वायव्यं खेतमारभेत भति- कामः'' इत्यत्र .विध्युदेशवर्तिर्ना वायव्यादिषदानां विधिना सव- न्धो नेवं वायु क्षेपिष्ठा देवता वायुमेव स्वेन भागयेयेनोपधा- वति स एवैनं भतिं गमयतीत्येषामथंवादगतानां पदानाम्‌ । न हि भवतति वायुवां आल्मेतेति क्षेपिष्ठा देवता वा आरुमेतेत्यादि । वायुस्वभावसकीतेनेन त्ववान्तरमन्वयं परतिपयेवं पिशिटदैवत्य- मिदं कमेति विधि स्त॒वन्ति । तयन सोऽवान्तरवाक्या्थः परमा णान्तरगोचरो भवति तत्र तदनुवादेनाथवादः प्रवर्तंते । यत्न भमाणान्तरविरुद्धस्तत्र गुणवादेन । यतर तु तदुभयं नास्ति तन्न कि प्रमाणान्तराभव्रोद्रुणवादः स्यादाहोसिविखमाणान्तरावि- रोधाद्वियमांनवाद इति म्रतीतिशरणेविचमानवाद आश्रयणीयो यथा हीति । जथेवाद्स्यपदानां विधिना साक्षादसंबन्पे योग्यत्वामावं हेतुमाह न हीति। कथं. ताह विधिना तेषामन्वयस्तचाऽऽह । वायविति । अध्ययन विध्युपात्तस्याक्षर- मानस्यापि नैष्फल्यायोगात्तत्काकारूक्लायामथेवादानां विधेयस्तुतिलक्षणया तदेकवा- क्यत्वम्‌ |. न चान्वयमेदरेऽपि वाक्यमेदस्तात्प्थमेदस्य तद्वेदकस्यामावारिययेः । ति सवैत्राथेवादानां खा प्रामाण्याद्धिर्हिमस्वेत्या्यपि स्वार्थे प्रमाणं नेत्याह ! तदिति । मानान्तरसंवादामावादादियो युप इत्यादीनां खार्थँ प्रामाण्यमारङ््योक्तम्‌ । यत्रेति । वघ्रहस्तः पुरदरः" इत्यादरिष सवादविस्वादयारमविऽपि सदहान्न स्वाथ मानतत्याश- इ-याऽऽह .| यत्न त्विति । इतिरब्दाटूध्वं विचायत्यध्याहायम्‌ । उक्तं है “विरोषे गुणवादः स्यादनुवादोऽवधारिवे । मताथेवादस्तद्धानादथैवाद्िधा मतः'” इवि । यन विद्यमानाथत्वं तन्न संवादो दष्टः परक्ते तदभावाक्कि गुणवादः किवा यत्र विरेषा स्तत्रैव तदृेरिह तदमावाद्विय मान येतेति संदेहे मानानां सख्तोमानाद्वियमानायेता सति च ` मुख्ये गणानाश्रयगणाद्थैवादवाक्यानिस्वाथैप्रमितावनन्यायोन्येव फलवज्ञाद्न्या- थौनि विधप्रकरणस्यानुवाद विरोधविषुरवाक्यत्वात्पयाजाविवाक्रयवदिस्यनुमानादित्याद| पतीतीति । अयेवादानां सेवादविषषवादासत्वे खाथं॑पामाण्योक्त्या मत्राणामपि तटू- १ क. ज. ° यादीनां ११२८, ज, “ज योऽ ३ इ, ज. "मानार्ुाा डट, ज, 'माना- यत्रा ५. "यतं येति। ६८, ड, द, “नि वराक्या ३८४ -श्रीमडैपायनपणीतव्रह्महत्राणि- [अ०१पा०३प्‌०३३] न गुणवादः । एतेन मन्न व्याख्यातः । अपिच विधिभिरेवे- द्रादिदेवत्यानि हवीपि चोदपद्धिरपेकषितमिन्द्रादीनां स्वरूपम्‌ । न हि खष्टपरहिता इन्द्रादयश्चेतस्पारोपयितं शक्यन्ते । नच चेतस्यनारूढटाये तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते । श्रावयति च “यस्ये देवतापि हविश्ीतं स्यात्त ध्यायेद्षट्‌ करिष्यन्‌ "एे० त्रा० ३ ।८।९]इति 1 न च शब्दमन्नमथे- स्वरूपं संभवति शद्धा्योभेदात्‌ । तन्न यादे मन्त्राथेवादयोरि- नद्रादीनां स्वहूपमवगतं न तत्तां शब्दप्रमाणकेन प्रत्यादातुं युक्तम्‌ । इतिहासएुराणमपि व्पार्यातेन मार्गेण संभवन्मन्त्राथ- __ युक्तम्‌ । इतिहासएरणम॥प व्याख्यान मागण समनन्मन _ __, क्तेवेरयातिक्ेशाति । एतेनेति । तस्यापि सवादायमवि खां मानत्वाविशोषात्पतीते देववारूपे प्रामाण्यमावश्यकमित्यधः | न केवलं मत्रादिममाणकमेव देवतारूपं .विषिप्र- माणकमपीदुषादानं प्रमाणयति । अपिचेति । यथा सगैकामवाक्ये वि्यपेक्ितं सगे- रूपं यनन दुःखेन संमिन्नमित्ययैवादसिद्धं विधिपरमाणकं तथा यागविधिनैव देवतारूपा- पेक्षणादैवादादिसिद्धमपि तदप वत्ममाणकमेवेत्ययैः | कथमिन्द्रादिस्वरूपपिक्षा विधीनां ते दि करोपिकतैन्यताभान्यमातरपेक्षिणस्तत्राऽऽह । न हीति । दरेपृणेमाप्ाधिकारपा- ठलययानानुष्टानादेवापृवैपिद्धिः। तथौत्सिकपतीपिका्योयेवाद पा तदेवताप्पितिमतो यागाद्पूवैपिद्धिरविशेपादित्ययेः । चेतसि देवतारूपारोपणमपि मा मूत्त्सपदानकह्‌- विदौनकस्य तद्पेक्षत्वाभावादित्याशङ्कयाऽऽह । न चेति । देवतामुद्दिश्य इविरवशृश्य वदीयस्ववत्यागात्मकल्वाचागस्येत्यथैः | न केवकं यागदेहाटोचनया चेतापै देवता- रोपः कितु भरूयमागत्वाचेयाह | श्रावयतीति । वि्यपेक्षायां मत्रादिभ्यो देवतावि- अहारि माहं तद्पेभेव नास्ति शब्द रूपस्यैव देवतातवात्तस्य च मानान्वरादिद्धलात्त- तराऽऽर्‌ । न वेति । विमता वृद्धिः शब्दरातिरिक्ताथौकारा कारकबुद्धित्वातकवबुहि- वत्‌ | न च मन्ररूपकारकवुद्धौ व्याभिचारस्त्राप्यैन्धा गारपत्यभिलयादिकारकत्ववादिश- व्दराविरि्मत्ररूपाणकारमुद्धितवोपगमादिति मावः । ननु तयाऽपि देवतारूपज्ञानमुदे- कोऽपेक्षते न तद्रपप्चमारोपदपि वद्धीयोगायो पिदधिधीवत्तजाऽऽह । तत्रेति । चट स्याप्राति वाधके न मिथ्यातम्‌ | न च कमेणों देवतागुणत्वात्तस्मदेव फकोत्पादे यागस्य फलवच्वपरिरोषोऽपूवैवदेवतापसादस्यापि यागावान्तरव्यापारत्वादित्यथैः । न केवर मन्रायेवदिभ्यो देवताविमहादिपिष्धिः कि चितिहाप्पुराणादपीलाई । इतिहापतेति । मन्रादृतुक्तपामाण्यप्रकारो व्याल्यातो मागः | न केवले मत्रायव तन्परंकितु १ क. ट, गुणानुवा। २८. ज उ.ज. ट. दिव ३. ज. ट.^तां मनप्ताध्या1 ४२. द. द, वेचादि1५दठ इ, इ, “दन ्रा [अ०शपा०३सू०३२] आनन्दगिरिकृतरीकासेवहितश्चाकरभाण्यस्षमेलयनि ।२ ०५ वादग्रुत्वात्पभवति देवताविग्रहादि साधयितुम्‌ । परस्यक्लादिमर- मपि संभवति । भवति ह्यस्माकमपत्यक्षमपि चिरतनानां प्यक्ष- मू तथा च व्यासादयो देवादिभिः पत्यक्तं व्यवहरन्तीति स्म यते । यस्तु ब्रयादिदार्मतनानामिव पूवैषामपि नास्ति देवादि. भिव्पवहर्त साम्यमिति स ज॑गदरैचित्यं पतिपेषेत्‌ । इदानीमिव च नान्यदाऽपि सारकेभौमः प्षत्रियोऽस्तीति ब्रूयात्‌ । त , तश्च राजसयादिचोदनोपरुन्ध्यात्‌ । इदानीमिव च काान्त- रेऽप्यन्यवस्थितमायान्वर्णाश्नमधरममान्परतिजानीत । ततश्च व्प- वस्थाविधायि शाघ्मनथेकं स्यात्‌ । तस्माद्धमौर्कपेवशाचिरं- तना देवादिभिः परत्यक्षं म्यवजहुरिति शिष्यते । अपिच स्मर- न्ति “स्वाध्यायादिष्टदेवतासेपरयोगः'” [ यो० सू० २1४४] इत्यादि । योगोऽप्पणिमाचेश्वयेप्राप्तिफलः स्पर्यमाणो न शकेपते ` पयक्षाचपौलाई । प्रत्यक्षादीति । ननु न तत्तस्य मूलं न दिं देवारिविपयमस्मद्‌- ` दौनामस्ि प्रत्यक्षे तजाऽऽह । भवतीति । व्यासादीनां तद्विषये पत्यक्षमस्तीत्यत्र मानंमाई । तथाचेति । न चाऽऽ प्रत्यक्षमिविहासादिपिद्धं तच तन्मूलतया मान- मिदन्योन्याश्रयत्वमार्षयत्यक्षस्य योगिप्रयक्षान्वूतस्यानुमानागमाम्यामिव स्िद्धत्वा- दितिहासादौ च न्मूढलवन्यक्तीकरणाय तदनुवादादिद्यभेः । ननु पूर्वेऽपि व्यासा- ` दयो नं देवादीन्यत्यक्षयन्ति माणित्वादस्मदादिवदियनुमानान्न यौगिपत्यक्षं तन्मूल - मिति शङ्कते । यस्त्विति । सामान्यतो द्टमतिप्रसक्त्या पलयाचे स इति । विमतं वर मानं वस्तुत्बाद्वयवदियपि संमवादिल्ययेः । अतीतानागतौ काकौ सवेभामून्यी काठतवादवैमानवदिदयतिपसद्कान्तरमाह । इदानीमिवेति । तत्रापि पिरूसाप्यतवं प्र- त्याह ¡ ततश्चेति । विमतः काठोऽन्यवस्थिवप्रायवणौश्रपशाली कालवयत्सिमववरि- यविपरसङ्कान्दरमह । इदानीमिवेति { तचापि पिद्धस्नाध्यत्वमाशङ्कचाऽऽह । तत्त- शेति । व्यवस्थावरिधायि वत्तचुगेषु वत्तद्णाम्मयोगितया तत्तदसकीणेषमेोषकमि- त्यथेः । सामान्यतो दष्टस्यातिप्रसिपरहवत्वे फकितमाद्‌ तस्मादिति । इदटरेवता- साक्षात्कारोदेशेन जपविषानादपरि युक्तमेतदित्याह्‌ । अपिचेति । आदिपदेन संयो- गले देदवासाक्षाकारस्तत्फकं व्यवहारश्चोच्यते । योगशाख्राद्पिं योगिनो देवता- दिभिः सह पत्यक्षं न्यवहुरन्तीति चशमित्याह । योगोऽपीत्ति । न केवलं योगा ~~ १ ज. ्यक्षमृन २क्र. गोणि ट, ज. "फरक स्मा जक. छ. देवतादि) ५ ठ, इ. द. नयचरे।९ क. ख. देवता । २०६ श्रीमहेपायनपणीतवद्यघ्रूजाणि- [अ०श्पा०रसू०३य] सादसरमात्रेण प्रत्याख्यातुम्‌ । श्रुतिश्च योगमाहारम्यं अख्यापयति “पु्ठ्युप्रिजोनिरुषे समुत्थिते पश्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जया न ल्युः पराघरस्य योगातिमयं शारीरम्‌ [ चे० २।९२९ ] इति । ऋषीणामपि मच्रव्राह्मणदरिर्ना- सामथ्यं नास्मदीयेन सामर््यनोपमातुं युक्तम्‌ । तस्मात गलमितिहासपुराणम्‌ । खोकप्रसिद्धिरपि न सति संभवे निरार- म्बनाऽध्यवसातुं युक्ता । तस्मादुपपश्नो अन्रादिभ्यो देवादीनां विग्रहवत्वायवगमः । ततश्वाथित्वादिसंभवादुपपनो देवादीनामपि व्रह्मवि्यायामधिकारः । क्रमयुक्तिदरंनान्यप्येदमेवोपपदयन्ते ॥२३।५९) गुगस्य तद्नादृरश्रवणात्तदाद्रवणाप्प्ुच्यते रि ॥२५॥ यथा मनुष्याधिकारनियममपोद्य देदादीनामपि षिद्यास्वधि- कार उक्तस्तथेव द्विजात्यधिकारनियमापवादेन गृद्रस्याप्यधि- कारः स्यादित्येतामाशद्ं निवतेयितुमिदमधिकरणमारमभ्यते । घ्ायोगमादात्म्यधीः किं तु ग्रुतेरपीत्याह | श्रुतिश्चेति । पादतलमारभ्याऽऽ जाे- जोनोरा नमिनौमेराग्रीवं यओवायाश्वाऽऽकेशपरोहं ततश्वाऽऽत्रह्मरन्ं क्रमेण पएरथिव्या- दिषारणया प्रधिन्यादिपश्चालके भूतसमुदाये समुत्थिते प्रतिपत्तिद्रारा वक्षीकते योग- गुणे चाणिमादौी पत्ते योगाभिन्यक्तं तेजोमयं देदं परास्य योगिनो न जरादिसंगवि- रियं; । किच मत्रादिहशाख्पीणां शक्तिरस्मदादिशक्तिसरशी नेत्यम्युपगन्तव्यम्‌ | तथा व्याप्तादीनामपि शक्तेस्मदादिशक्त्यतिश्ायितया नै तत्पत्यक्षं पतिक शक्य पित्याई्‌ । कपीणामिति । पिदधे व्यासादीनामतीन्द्रियाथेद्‌रितव फलितमाह । तस्मा- दिति । वथाचेतिहासादिमामाण्यादेवतावियहादिपश्रकपिद्धिरित्यथैः । छोकप्रसि- द्वयाऽपि तत्ति्धिरित्याद 1 खोकेति । परमार्णैस्यादुशतवे प्रमेयसिदधिरवदयंभाविनी- त्यवान्तरप्रकतमुपसंहरति । तस्मादिति ! तेषां वियहवचादौ सिद्धे प्रते किमित्या- शद्ध परमपर्वमुपसंहरति । ततश्चेति । फिच व्ह्मटोकादिप्राप्चानां देवादिभावं मा- प्राना त्रोत्पन्नापरोक्षधियां मुक्तिवादीन्यपि शरुतिस्छततिवाक्यानि देवादीनामधिकारं सृचयन्वीति तर्षा व्रिचाधिकारे श्रुताभोपत्तिमाह । क्रमेति ॥ ३३ ॥ (९ ) मनुप्याप्रिकारनियमापवदरेन देवादीनामधिकारवद्धिजात्ययिकार्यनियमं निरस्य गृद्स्वापि स्वादपिकारः सवमेविद्ायिकारिणि जानन्तौ सूद्रशब्दादित्याशङ्याऽऽइ | शगस्येति। पराम्किकी संगा वदुन्नपिकरणस्य तात्पयैमाह्‌ | यथेति । पूवेनानवाीकदे- १ ॥ ॥ २ 1 ६ द. न. प्रनाण््याा>क. ज. ष्ट्रं व्यात्र सल, गत्िद्रापरि ८. नप्र ५ ख.णस्य ध, विमावात्तमिश नः [अरश्पा०३प््‌०३४] आनन्दगिरिकृतरीकासवलितरां कग्माण्पसमेतानि। ३०७ तत्र गृद्रस्याप्यधिकारः स्यादिति तावत्पराप्रम्‌ | अर्वित्वसाम-. य्येयोः संभवात्‌ । “तस्माच्छ यज्ञेऽनवृप्ः"' [ तै० स०७। . १।९।६ ] इतिवच्छ््रौ विचायामनवद्प इति च निषेधा. वणात्‌ । यच्च क्मस्वनधिकारकारणं शुद्रस्यानयितवं नतद्वि- द्ास्वधिकारस्यापवादंक चिद्िम्‌ । न ह्याहवनीयादिरदितेन . िद्या वेदितुं न शक्यते । भवति च खि गूद्राधिकारस्योपोद- लकम्‌ । संवगेविदयायां हि जानश्चुतिं पौत्रायणं शुश्रूषुं शद्रर- ` ब्देन परामृशति “अह हारेत्वा शूद्र तवैव सह गोमिरस्तु [ छा० ४।२।३ ] इति । विदुरथश्रतयश्च शद्रयोनिप्रभवां अपि विशिण्टविज्ञानसंपनाः स्मयेन्ते । तस्मादधिक्रियते शद्रो विया- स्वित्येवं प्रापे ब्रूमः । न शूद्रस्याधिकार वेदाध्ययनाभावात्‌ । वायपिकारोक्त्या मत्रादीनां खारथं समन्वयः साधितः, सृप्रति वि्यापिकारिणि शूद्रशव्द्‌-. दध्जोतिसू्रस्यापि विचाहेतुवेदान्तविचारादिष्वधिकारमाशङ्खन्य शूद्रशब्दस्य क्षत्रिये स~. मन्वयोक्तेरेतदध्यायान्तमोवोऽस्य युक्तः । आयथेवादिकशूद्रशव्दस्येव पौवोपय।छोचनया, वेदान्तानां स्वां समन्वयिद्धेः श्रुत्यादिसंगतयः । पूैपक्षे जातिशृष्रस्यापि व्रह्वविचायां जेवर्णिकादविरेषः सिद्धान्ते वतो विशेषः ठति । वरह्मवि याविपयस्तस्यां सूद्रस्यापिका- रोऽस्वि न वेत्यधिकारहेतुसवासचाभ्यां संदेदे पवेपक्षयति । तन्नेति । सत्यापि ठोकिके साम्ये शाचीयसामध्यौभावादनधिकारमाशङ्न्याऽऽह । तस्मादिति । अन- धिवादित्यथेः | अनवङ्कप्रत्वमयोम्यत्वम्‌ | कमौनयिकारे तेनेव न्यायेन विदयावामपिं नापिकारस्व्ाऽऽह । यच्चेति । किमाहवनीयाचमावादनविकारः शूद्रस्य विदायामु- च्यते किव।ऽपिकारे मानामावात्तचाऽऽचं दूषयति | न हीति । विद्याया द्टसाष- नत्वादाहवनीयादेस्तच्राकिचित्करतवात्तद्रहिवस्य।पि तद्धेतुमतस्तत्मािरिति मावः । द्वितीयं निराह । भवतीति । अरति खेदारथो निपातः । हारेण सहित इत्वा रथः स तवैव हे शद्र गोमिः सहास्तु किमनेनात्यस्पेन गार्हस्थ्यं निर्वोदुमसमरथनेपि रेको जानशरुति विदयायिकारिणै ूदरशब्देनोक्तवानित्येः | न केवलं रृद्रधिकरि श्वं लिङ्क स्मातेमपीत्याह । विदुरेति । अधित्वादिमतः साधने फठ्वति स्वामाविकी भरत्‌ त्तिरिविन्यायानुख्हवेन तचो यो देवानामिति व्रह्मवीसंवन्षिङ्केन देवादीनामपि कारो यथोक्तस्तथाऽवाप्यिलाद्िमतः शृ्रशब्देन परामडेलिङ्कदस्यथिकारस्तस्येच्युष- संहरति । तस्मादिति 1 सूतराहदिरि सिद्धान्तयति । एषमित्ति 1 जघ्ययनाभदेऽपि [41 १ कः. ज, "द्कम्‌ ।न। क. जग्ध्वा ति ३ कटमिति! ३०८ श्रीमहेपावनपगीतव्रहमह्लनाणि- [अर ध्पाररेस्‌०३ष]. अधीतवेदो हि विदितवेदार्थो वेदथेष्वधिक्रियते । न च सूद्रस्य वेद ध्ययनमस्त्युपनयनपवंकत्वाद्वेदाध्ययनस्य । उपनयनस्य च वर्णत्रयविपयत्वात्त्‌ । पच्वधित्वं न तदसति सामथ्यऽधिकार- कारणं भवति } सामय्य॑मपि न रीकिक केवर्मधिकारकारणं भवति । साघ्चीपेऽयै शाघ्वीयस्य सामथ्पेस्यापेक्षितत्वात्‌ । सासी- यस्य च प्ामथ्य॑स्पाध्ययननिराकरणेन निराकृतत्वात्‌ । यचेदं शूद्रो यज्ञेऽनवष्ूप इति तब्पायपूषैकसवाद्भि्यापामप्यनवङ्- परत्वे दचोतयति । न्यायस्य साधारणत्वात्‌ । यत्पुनः संवगंषियायां शृद्रशव्दश्रवणे रिषं मन्यसे न तद्ध न्यायाभावात््‌ । न्यायोक्ते हि खिद्दशेन द्योतकं भवति । न चान्न न्पापोऽस््ति । कामे चायं गृद्रशब्दः संवगविद्यायामेव- 4 किमित्ययिकारो विद्याहेतुं नेष्यते व्राऽऽहं । अधींतेति । साद्घाध्ययनिपेर्ट- टसंस्कारसरहितवरेदवाक्योत्यप्रमिविमत एवोत्तरविषिष्वधिकारो नान्यस्येति नियमय- ्दविकेषु व्रह्मवीफलपयेन्तोपायवििषु शूद्रस्यानघीयानस्यायिकारं वारयतीति मावः । अध्ययनमपरि वदिं तस्य किंन स्यात्त्राऽऽइ । न चेतति । उपनयनमपि तस्य स्यारित्याशङु्याऽऽह । उपनयनेस्येति । वक्ष्यते हि तस्य॒वणंत्रयविषयत्वम्‌ । यदुक्तमर्िवपामभ्येयोः सेभवाद्िवि व्ाधितवमुपेत्य सामर्थ्यं प्रत्याह । यच्विति । सामध्येमपि तस्य संभववीत्याशङ्न्य ठौकिकं वेदिकं वेकल्प्याऽऽद्यं निराह । साम्यमिति । ननु लिछिवपारारिना प्राप्तताध्यायादथैषीयोगादा्त तस्य पैदिकमपि सामध्यम्‌ | नच निपिद्धाध्ययनाहुरितोदयमयान्न प्रवतेते कखितपाठादिजनितविचयां तत्निवरदणात्तत्राऽऽह्‌ । शाद्नीयस्पेति । ठिखितपाठादिजन्यवि्या दुरितनिवृत्ताव- घ्ययनव्िध्यानयैकयन्ैवमित्य थैः |यन्ु शूद्रो ्रिचायामनव्ृष इति पयुदासो न श्रुत इति वत्राऽऽद्‌ । यच्चेति । संस्छववेदधज्ञानामगव्रेनासामथ्य॑स्य यज्ञवज्ज्ञानेऽपि तुल्यत्वा- यज्ञकतेरुपलक्षत्वादृनापिकारौ ज्ञानेऽपि वाचनिकः बृद्रस्येयाह्‌ । न्यायस्येति । प्वेपक्षवीजमनुमाप्य दूषयति । यदिति । तदभविऽपि खतत्रमेव लिङ्गदशेनं चौतक- मियाश्ङ्न्याऽऽह्‌ ! न्यायेति । निपादस्यपविं याजयेदित्िवचोद्नामावादभैवादश्य्‌- द्रशब्द्स्य चान्यतःसषिद्धाथोव योतिनः खतोऽप्रापकल्वादन्यपरस्य मानान्तराविरोव एव प्रामाण्याद्तर न्यायविरोषस्योक्तत्वादसाधकं लिद्धमियगैः । शूद्रायिकरेऽपि तई लि इग ््टको न्यायोऽस्तु नेत्याह । न चेति । क्रिचायवाद्वरादिचामात्े वा शद्रा धिकारः सवगेवि्ायामेव वा नाऽऽच इत्याह । कामं चेति । तद्विपयतात्सवगेवि- कः द प्य लि १ द. च्‌. न्ाष््द्ि! [० ६पा०द्‌०३४]भनन्दमगिरिकृतटीकासवलितशांकरभाष्यसमेतानि ! ३०९ कस्यां शद्रमधिकुर्यात्तद्विषयत्वान सवौ विया । अर्थवादस्थ- त्वात्तु न कचिदप्ययं गृद्रमधिकरतुगुत्सहते । शक्यते चायं अद्र ङव्दोऽधिकृतविषंयो योजयितुम्‌ । कथमित्युच्यते । “कम्वर एनमेतत्सन्तं सयुग्वानमिव रेकमात्थ' [ छ०४।१।३] इत्यस्माद्धेसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौनायणस्प शगुतपेदे ताम्रषी रेकः शृद्रशब्देनानेन सचयांवभूषाऽऽत्मनः परोक्षन्नताख्य(पनायेत्ति मम्पते जातिशद्रस्यानधिकारात्‌ । कथं पुनः शद्रराब्देन थगत्पनना सरच्यत इति । उच्यते । तदाद्र- वणात्‌ । श॒चमभिदुद्राव यचा वाऽभिहुहुवे थचा वा रेकममिहु- दवाविति अदरः । अवयवा्थसंभवाद्रयर्थस्य चासंभवात्‌ । दइयते चायमर्थोऽस्यामाख्यायिकायाम्‌ ॥ ३९ ॥ धाविषयाथेवादस्यत्वादस्येति यावत. । संवगेवि यापिकारे शद्रशब्दिद्ध विात्वाद- न्यपि तदधिकारोऽछ्विति द्वितीयमाशङ्न्याऽऽह । अर्थवादेति । तई वैदिकभू- द्रपदस्याऽऽनथैक्यमित्याशङ्कय सूत्रं योजयति । शक्यते चेति । जालन्तरे रूढस्य कथमन्याथैतेति शाङ्ते । कथमिति । यौगिकायेसनिषावद्टरूठियहादरं दटयोगम- इणमित्याह । उच्यत इत्ति ! जानश्रुती राजा बहुविषान्नपानदानगूरौ यीप्मे रत्रौ इम्यं सुष्वाप | तस्योध्वैमन्तरिक्षे दषिगो्च॑रं हंसेषु गच्छत्सु एृष्ठगामी ईस हसमये- सरं प्रयुवाच । कि न पर्यास परमधार्भिकस्य जानश्रुतेज्योतिचयुलोकसंलग्चं॑तचां ष्यतीति । ठतः सोऽग्रवीत्कमेनं वराकं प्राणिमात्रं सन्तमरे सयुग्वानमिव रेकमेवद- -चनं व्रवीषि । उशब्दोऽवधारणे । युग्वा गन्री तया सह वतैते यो रेको यस्य धीफले कमेफठं सवेमन्तभूतं स एवैतट्क्तियोम्यो नायमन्ञो रानेत्यथेः | श्ुतिमेवामाश्रि् राग- स्येयाचक्षराणि योजयति । इत्यस्मादि ति 1 उत्पत्नशोकसूचनमनुपयोगीयाञङ्कचाऽऽ- हं । आत्मन इति । शद्शब्दस्य मुख्यायेदयागे हेतुमाह । जातीति । तदष्रव- णादित्यस्य शङ्कामाह । कथमिति । व्याख्येयमादाय चधा व्याख्याति 1 उच्यत इति । शुचं शोकमभिदुद्राव प्ा्ठवानित्यथेः । शुचा वा कन्यां खयममिदुदषे पा इत्यथेः | शचा वा करणभूतया रैकं गतवानित्यथः । एवं तवित्तदाद्रवणादैति तच्छ- ब्देन शुग्नानश्रुरी रेको वा शृते ! उक्तन्युत्प्या शद्रशव्दस्यापिरुवायत्वे पू्वोत्ैः न्यायं सूचयति । अवयवेति 1 हंसवाक्यादात्मनोऽनादरं भ्रुवा जानश्रुवेः सुगृतन्ने- त्येतदेव कथं गम्यते येनापतौ शूद्रशब्देन सूच्यते वच्राऽऽइ । इश्यते चेति ।२४॥ ट्ार्थ^ ८, क. ख "द्रशब्द्स्याऽऽ। 4 क. ख. ठ. द. द, "वैर 1७ क. ख, ठ. ठ. द.वक्तिन्वा। २९० श्रीमहेपायनपणीतवद्यस्ज्ाणि- [अरश्पा०रेप्‌०३५ ्षत्रियगतेशोत्तस चेचरथेन छिङ्गात्‌ ॥ २५ ॥ इतश्च न जातिशूद्रो जानश्रुतिः । यत्कारणं भरकरणनिरूपणेन ्षत्रिपत्वमस्योत्तरन्न चैनरथेनाभिप्रतारिणा क्षत्रियेण समभि- स्याहाराछिङघादरम्यते । उत्तर हि संवभेवि्यावाक्यजेषे चेत्र- यिरभिप्रतारीं क्षत्चियः संकीर्येते “अथ ह शोनकं च कापेय- मभमिमतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे” [ दछा० ९।३।५] इति । चै्नरथित्वं चामिप्रतारिणः कापे- ययोगाददगन्तव्पम्‌ । कापेययोगो हि विन्नरथस्पावगतः ^“ए- तेन वै'चित्नरथं कापेया अयाजयन्‌” [ ताण्ब्यत्रा° २०९२ । ५ ] इति । समानान्वंपानों च प्रायेण समानान्वया याजका भ- वन्ति । तस्माचेन्नरयिर्नामेकः क्षत्रपतिरजायतेति च प्षत्रपति- त्वावगमास्स्त्िपत्वमस्यावगन्तव्यम्‌ । तेन क्षत्रिपेणाभिमतारि- णा सह समानायां विद्यायां संकीतैनं जानश्रुतेरपि क्षत्रियत्वं सचयति । समानानामेव हि प्रयेण ्षमभिष्याहारा भवन्ति । शद्रशब्दस्य यौगिकत्वे हेववन्वरमाह । प्षत्रियतवेति । चब्दाथेमाह । इतश्चेति । रेत्वन्वरमेव स्फोरयवि । यदिति । कथमभेपरतारिणश्चेनरयिचं चेचरथस्य वा कथं क्षत्रि यत्वं कथं वा जानश्वेसतेन समभिन्याहारस्तसिन्सत्यप्रि वौ कथं तस्य क््ियत्वं तदाह । उत्तरत्रेति । संवगेविचाविध्यनन्तरमथेवादारम्भारयोऽयङष्दो हडन्दौ ृत्तान्तावदोततीं । शौनकः शुनकस्यापत्यं कापेयं कपिगोत्रं पुरोदिवममिप्रतारिणं च नाम्ना राजानं काक्षसेनिं कक्षभेनस्यापत्यं तौ मोकतुसुपविटौ सूदेन परिविष्यमाणौ ब्रह्मचारी मिक्षितवानियथैः | ब- ह्यचारिमभिक्षयाऽस्याशूद्रवेऽपि कथं चैचरथिवं दाह । चैत्रेति । कापेययोगेऽपि कथं त- स्य चैजरयिचपरया वत्राऽऽह । कापेयेति । अवगतिमेव च्छान्दोग्यश्रुखा स्फुटयति । एतेनेति । द्विरात्रेण यावत । चि्रथस्य कप्रेययौगेऽपि कपममिप्रतारिणश्चत्र्‌- यित्वं तवाऽऽह । समानेति । चिचरथस्य याजकेन कापेयेन योगाचान्योऽमिप्रता- र॑ चंनराथः भिद्धस्तत्ततुरोरिववंश्यानाग्व तत्तद्राजवहयैषु प्रायो याजकलाचैचरयि- त्वाच कषप्रिय।ऽमिपरतारी चि्ररयस्य क्षत्रियत्वा्तद्रश्यस्य वध्रोगादिलयैः । वचनाद- पि तस्व क्षत्रियत्वमियाई । तस्मादिति । चित्ररयादित्यथेः । तथाऽपि क्षत्रिये कि जाठं जानश्रुतेरित्यागङ्कयाऽऽह । तेनेति । समभिन्याहरेऽपि कुतोऽस्य क्षचरि- „ , १ क.न्‌. चेका २८, न. ट. दि चच) ३ क. द. ज, ज. प दना ४ज, श्वयवा- नां ।५ज. ननां प्रा ६८.द.च1८क, घ, "वोगिलादि िण०शपा०३म्‌०दवे]भानन्दगिरिकृतरीकासंवरितिशांकरभाष्पसमेतानि । ३११ षतूमेपणादेश्वयंयोगाच जानश्रुतेः क्षत्रियत्वावगतिः 1 अतो न गद्रस्याधिकारः ॥ ३५ ॥ संस्कारपरामश्ात्तदभावाभिरापाच्च ॥ ३६ ॥ इतश्च न शूद्रस्पाधिकारो यद्भिचाप्देशेषपनयनादयः संस्काराः पराग्ररयन्ते । ^^तं होपनिन्ये" [-शत० बा० १९।५।३। १३ ] । “अधीहि भगव इति होपससाद” [ छा० ७।१। ‰ ] | “व्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वैतत्सर्व वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्परादयपसनाः"' [० १।१] इतिच 1 “तान्हानुपनीवैव [ छा० ५। ११९ । ७ ] इत्यपि परदरितेवोपनयनपापिर्भवति । गद्रस्यं सस्काराभादोऽभमिरप्यते। ““यृद्रश्चतुथो वणं एकजातिः"" [ मनु० १० | ४ ] इत्येकजातितस्मरंणात्‌ । न शद्रे पातकं किचिन च संस्कारमर्हति" मनु० १० | १२ । ६ ] इत्यादिभिश्च ॥ ३६ ॥ रेऽपि वैषम्यमस्तीति प्रायेगत्युक्तम्‌ । तस्य ॒क्षत्रियत्वे इेत्वन्तरमाहं । क्षत्रिति । आदिशब्देन गोदानादिसंग्रहः । क्षत्रियत्वे सवगेविद्यािकारिणः सिद्धे फठितिमाई । अत इति ॥ ३५ ॥ सद्रस्यानविकारे लिङ्खान्तरमाह । संस्कारेति । चरशब्दाथमाह | इतश्चेति । ह त्वन्तरं स्फोरयति } यदिति ¡ आदिशब्देनाध्ययनाचायेड्चश्रपादयो ग्रह्न्ते | परा- मं विशद्याति । तं .हेति । विद्याधनं शिष्यमाचायैः किलोपनीतवाननुपनीताय वि- द्यादानायोगादिति यावत्‌ | सनत्कुमारं प्रति नारदोऽपि विद्यार्थी मत्रमुचचारयन्चुपस- ति छतवानिलयाह । अधीहीति । भारद्वाजाद्‌ 4: पड्पयः परं व्रह्म परतवेनावगत- वन्त इति वरह्मपरास्तद्धयाननिष्ठाश्च व्ह्मनिष्ठाः प्रं च परमाथमूतं व्रह्म वरिचारवन्तों निणैयाथेमेष पिप्पादस्तजिज्ञासितं सर्वे वक्ष्यतीति निश्चय रिक्तहस्वानां गुरूपगम- नायोगं मन्यमानाः सपित्राणयस्तमुषसन्नाः किठेलया । ब्रह्मेति । अनुपनीताना- मपि वैन्वानरविद्यायामविकारश्रंतरनियतमपनयनभिलयाशङ्क्याऽऽइ । तानिति ! ` ओपमन्यवप्रमतीन्वराह्मणाननुपनीयेवाश्वपती रानोवाचेति निपेधात्तस्य प्राधिपृतर- त्वात्माप्ोपनयनानां द्विजानमिवाधिकार इत्यथैः । सेस्कारपरामशोदिति व्या- ख्यायावरशिष्टं व्याच । शद्रस्येति । -एकजातिरूपनयनराहितः । पातकं मद्याम क्यविमागाभावरूतम्‌ । आदिशब्देन पयु ड वा एतदित्यादि गते ॥ २६ ॥ पक ढज न म्ययचसम रज. न. दन्ना न्न। ३क. वःप ६१० ` श्रीमदैपायनप्रणीतव्रह्यसूत्राणि-[ज ० श्पा०३य्‌०३७।२८] तद्भावनि्धांरणे च प्रत्रततेः ॥ ३७ ॥ इतश्च न शद्रस्याधिकारः । यत्सत्यवचनेन शूद्रस्वभिवि निर्धारिते जावा गोतम उपनेतुमनुशासितुं च प्रवदते । ^“ नेतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याऽऽहरोप त्वा नेष्ये न सरपादगाः ” [ छा०.४।४।५] इति श्वतिखिद्ित्‌ ॥ ३७ ॥ श्रवणाध्ययनार्थपरतिषेधास्स्मृतेश्च ॥ ३८ ॥ ( १० ) इतश्च न सद्रस्पाधिकारः। यदस्य स्मरतेः श्रवणाघ्ययनाथपरति- पेधो भवति । बेदश्रवणमप्रतिषेधो वेदाध्ययनप्रतिषेधस्तदर्थज्ञाना- नुष्नयोश्च प्रतिपेधः शूद्रस्य स्मयते । श्रवणप्रतिषेधस्तावतत्‌ “अथास्य वेदयुपञृण्वतस्रपुजतुभ्यां श्रो्नम्रतिपूरणम्‌*” इति। पद्यु ह वा एतच्छमश्चानं यच्ुद्रस्तस्माच्छद्रसमीपे नाध्येत्तव्यम्‌"' इति च । अत एवाध्ययनप्रतिषेधो यस्य हि समीपेऽपि नाध्येतव्पं सूद्रस्य वि्यानपिक्रारे लिङ्कान्तरमाह । तदभावेति । चकाराथेमाह । इतश्चेति । तदेव स्फुटयति । यदिति । सत्यकामो जाव्रालो व्रह्मचयेकारमारक््य प्रमीतपितृकः स्वां मावर जबालामष्रच्छद्भगवति कस्यचिहुरोरावासमासाय वह्मचयेमाचरितुमिच्छा- मि व्रवीतु भवती किंगोचोऽहपिति । सा तु त्वतितुचरणपरतया नाहं तद्वेदिपं जबा- लाऽहमस्मि ते जाबाछोऽसीत्येतावदरवगतमवादीत्‌ | ततः सलयकामों मैौतममभ्येल्यौ- -्यभापत व्रष्टचयं मगवति चरितुमिच्छाम्यनुगहातु मां मवानिति | ततो गौतमेन क- -गोघ्ोऽसीति श््टो नाहं वेद नापि मातेति तेनोक्ते तपीयपरयवचनेन द्रस्य माया त्वयोगात्तदूद्रतवे प्षिद्धे तमुपनेतुमध्यापयितुं चाऽऽचार्यो यस्मात्पवृत्तस्तस्मान्न शृद्रस्याधिकारोऽस्वीत्यथेः । कथमुक्तनीत्या गौतमस्य प्रवृच्यौनमुरुयं तजाऽऽइ | नेति । एतत्सत्यवचनं विवक्तुं विविच्य निःसंदिग्धं वक्तुमित्येवत्र । न सत्यादगाः सत्यवचनान्रातिगतोऽसीयथेः ॥ ३७ ॥ शरौतमिव लिङ्क शर्य वि्यानधिकारे स्माद तदशेयति । श्रवणेति । तद्याक- रोपरि । इतश्चेति । उक्तमेव विभजते । वेदेति । तत्र श्रवणप्रपिपेधं खहस्तयति । श्रवणेति 1 पस्यमानं वेदं समीरे प्रमादादेव शृण्वतः शद्रस्य प्रत्यवायप्रायश्ित्तारो- चनायां सीसलाक्षाभ्यां सवपताम्यामतिदरुताम्यां प्रो्रदयपूरणं कायैमित्ययैः | पयु पदा युक्तं संचारसम्ीमिति यावत्र । शवणनिपेषाद्रेवा्ादध्ययननिपेषोऽपि सिध्य. तीत्याह । अत इत्ति । तदेव स्फुटयति । यस्येति । न केवलपार्षिकोऽघ्ययननिषै- 9 क. दूदा २ ख. "याभा ख. पद्यु लिरश्पा०देभू०३९] आनन्दगिरिकृतटीकासषवसितशाकरभोष्यस्षमेतानि ।३१३ भवति स कथमश्चुतमधीयीत । भवति च .वेदीचारणे लिहा- छदौ धारणे शरीरभेद इति। अत एर चार्थीदर्थज्ञानानुष्टनयोः परतिपेधो भवति "न शूद्राय यति दयात्‌" इति द्विजातीनासध्य- यनमिज्या दानम” इति च। येषां पुनः परवेकृतसस्कारवशाद्विदुर- धमन्याधप्रश्चतनां ज्ञानोत्पत्तिस्तेषां न शाक्यते फषर्पापरि मतिषु ज्ञानस्येकान्तिकफरत्वात्‌।“श्नावयेनच्नतुरो व्णान्‌"{महा- भा०] इति चेतिहाप्तएुराणाधिगमे चतुवेण्य॑स्याधिकारस्मरणात्‌। वेदप्वंकस्तु नास्त्यधिकारः गद्राणामिति स्थितम्‌ ॥३८॥(९०) कम्पनात्‌ ॥ ३९ ॥ (११) अवसितः पराप्तहकोऽधिकारविचारः । म्रकृतामेवेदानों वाक्या- विचारणां परवततेयिष्यामः । “यदिदं किंच जगत्सर्व प्राण एज- ति निःखतम्‌ । महद्भयं वज्रय्॒यतं य एतद्विहुरमृतास्वे भवन्ति" घः श्रोतश्वेत्याह्‌ । भवतीति । अध्ययननिपेधानुपपस्या ज्ञानानुष्ठानयोरपि स पि. ध्यतीलयाह । अत इति । साक्षादपि ज्ञाननिषेषमाह । भवतीति } अनुएाननिपध- मपि शान्दरं द्डोयति । द्विजातीनामिति । दानमत नित्यमिष्टं नैमित्तिकस्य दूरेऽपि योगात्‌ | यत्तु विहुरादौनां ज्ञानित्वं स्परतिसिडमिति तनाऽऽड । येषामिति । स- धकस्याषिकारचिन्ता न सिद्धस्येत्याह । तेषामिति । विदुरादीनां ज्ञानाभावस्य स्म- तिविरोषेन दुवैचत्वादुत्पन्नज्ञानानां तेपां मुक्तिरेव । सामग्याः सा्याव्यमिचारादि- त्यथः । कृतस्तांरं शूद्राणां ज्ञानोत्पत्तिस्तत्राऽऽइ । श्रावयेदिति । कुतर ता तद- धिकारो वायेते तत्रा ऽऽह । वेदेति । आथेवापिकशूट्रशब्दस्वाक्तनीया क्षत्नियेऽन्वया- न्न ॒जातिङ्द्रस्य वेदद्वाराऽपिकाये विचायामित्युपसंहरति । इति स्थितमिति ॥२३८॥ (१०) ` बहुलिङुविरोधदिकस्य सद्र्ब्दस्य मुख्यायेवाधवद।युऽहितजगत्कम्पनश्रयत्वम- यहैतुत्वाग्रतत्वसाधरनत्वलिङ्कैबहुमिर्विरोषात्पाणश्ुतेरेकस्या मुख्यायेत्यागमाह । कम्प- नादिति । आपादसमापेरुत्तरसंदभष्य सेगतिमाह । अवसित इति । गस्याधिकरण- स्योदाह्रणतया कारक्वाक्ं पठति । यदिति । यर्किचेदमविश्चि्टे जगत्तस्य पराणे निमित्ते सत्येजति चेष्टते तच तस्मादेव निःसुचमुतन्नम्‌ । त्च प्राणाख्यं जगत्कारणं हदपभिच्छिननं तरिभेत्यस्मादिति मयम्‌ । तदेव मयहेतुत्वं निरूपयति ¡ वज्चमिति । उद्यतं वच्रमिवेत्यथैः । प्राणतचवियोऽगमृतच्वरेतुत्वमाद्‌ । य इति । सृवाक्तराननु- ~~~ १ज. न. ट. (ति चाचा} क. ति उदिाटदृर्‌ 1 २३, वैचतद्र।र त्रत { 9, । ३९४ , श्रीमहैपायनपणीतव्रह्यसृत्राणि- [अ०१पा०३स्‌०३९्‌] [का ०२।६।५] इति । एतद्वाक्यं मेज कम्पन इति धात्व्थानुगमा- लक्षितम्‌ 1 अस्मिन्वाक्ये सर्वमिदं जगतप्राणाश्नयं स्पन्दते महच किचिद्रयकारणं ` वज्रशब्दितमुयतं तद्विज्ञानाचामृतखपापिरितिं शरूयते । तन्न कोऽसौ पाणः वि तद्भयानकं व्रमित्यपरतिपत्तेविचारे क्रियमाणे पापं तावस्सिदधेः पञ्चवृत्तिगयः प्राण इति । परति- देरव चाशनिर्वजं स्पात्‌ । वायोश्ेदं माहात्म्यं संकीर्यते । कथम्‌। सर्वमिदं जगत्पश्चवृत्तौ वायौ म्राणशव्दिते परतिष्ठायेजति वा- युनिमित्तमेव च महद्रयानकं व्रमु्यम्पते । वाय हि पजेन्यभा- वेन विवर्तमाने वियुरःस्तनयिस्ुृष्टयशनयो विवतन्त इत्याचक्ष- ते । वायुविज्ञानादेव वचेदमगृतत्वम्‌ । तथाहि श्ुत्यन्तरम्‌ “वायुरेव व्य्टिवायुः समष्टिरप पुनर्भत्युं जयति य एवं वेद'” इति। गमनदमुदादरणमित्याशङ्चाऽऽद्‌ । एतदिति । एनतिधात्वस्य कम्पनस्य सूत्र- णादरेजतिपद्युक्तमेतद्वाक्यं सत्रितपरित्यथैः | वाक्ये परातीपिकमं संक्षप्याऽऽह्‌ | .. अस्मिनिति । सहेतुकं दशयमुक्ा श्रुल्या पूमैपक्षयति । तत्रेत्यादिना । शब्दा देव प्रमित इत्यत्र बह्मवाग्ये जीवानुवादो वकैकयज्ञानायेदुक्तम्‌ । इह तु प्राणस्य | सरूपेण कल्पितरय न वैकं यतोऽनूयेत तस्मादु पास्तिविधिरिति मत्यवस्थीयते | सिद्धान्ते तु निर्विशेषे व्रहमण्ुक्तशरुत्यन्वयादस्ति भरुत्या्विसगतिः । फलं तु पूरवत्तरष- कषयोरूपा्तिज्ञोनं चेति । नन्वतिदैश्चापिकरणे मरातदैने विचरे च प्राणशब्दस्य वघ्नायेत्वमुक्तं तयेहापीत्यनथेकमयिकरणमू । मेवम्‌ । प्राणमेवामिसव्रिशन्तीप्यत्र निर- पक्षकारणत्वपे्वकारवत्पाणोऽस्म प्ज्ञासत्यादात्रुपकरमोपद्दरिकरुूप्यवचात्न तद्मावा- दगताधेत्वादित्यमिपरेत्याऽऽह । वायोश्चेति । जगत्कम्पनदेतु्वं व्रहमलिङ्गमिहापि मापि तत्कथं वायोरिदं मादात्म्यमित्याह्‌ । कथमिति । उंक्तःरुङ्गमन्यययाति । सर्वमिति । तयाऽपि जगद्रयदेतुवं वह्मलिङ्मित्याशङ्कचयाऽऽह । वायिति । न तावदनोपमा तद्वा- चकाभावेति | न च व्रह्मनिपित्तं भयानकं वयमु्यम्यते मानाभावात्‌ | न चेदमेव मानं वायुनिमित्ततवेन तदुचमनोक्तेसियिमैः | कथं वायोरपि वज्रोधमदेतुतं तचापि मानामावाद्रा- क्यस्य सायारण्यात्तनाऽऽह्‌ । वायौ हीति । वथाऽपि ज्ञानस्यामरतत्वदे तुतवं वरह्मशिद्ग- मित्वाङ्ङुन्याऽऽ द्‌ । वास्विति । तन वृदारण्यकमनुकृलयति । तथाहीति । व्यधिर्े- 9 द. तनज. चता रक. ट, इ उक्तटिग ३८, उ, "यमोत्तेः। (भं०श्पा०देपू०३९] आनन्दगिरिकरतर्यकासंवरितशां करभाष्यसमेतानि [६९९ तस्माद्रायुरयमिह प्रतिपत्तव्य इत्येवं पपे त्रमः । ब्रहैवेदमिह प्रतिपत्तव्यम्‌ । कुतः । पर्वोत्तिराखोचनात्‌ । पर्वोत्तरयोर्हि मरन्थ-. भागयो्रद्यव निर्दिशयमानगुपर्भामहे । इंरेव कथमकस्मादन्त- . रारे वायुं निर्दिरयमानं भरतिपद्ेमरिं । पवन तावत्तदेव शक्रं . तद्रह्य तदेवाग्रतमुच्यते । तस्मि्टोकाः भिताः स्वँ तदु नास्पे- ति कथनेति ब्रह्म निर्दिष्टं तदेवेहापि संनिधानाजगत्सर्द भाण ए- जतीति च रोकाश्रयत्वपत्यमिज्ञानानिर्दिषएटमिति गम्पते। प्राणश व्दोऽप्पयं परमात्मन्पेव प्रयुक्तः “श्राणस्य पाणम्‌” [ व्र° ४ | ४ 1 १८ ] इति दशंनात्त्‌। एजयितृत्वमपीद परमात्मन एवोपप- यते न वायुमात्रस्प | तथाचोक्तम्‌ “न भ्रागेन नापानेन मर्त्य जीवति कश्चन । इतरेण तु जीवन्ति यस्मिननेतादपाभितौ" [ का० २।५।५ ] इति । उत्तरत्रापि भयादस्याथिस्तपति भयात्तपति यः| भयादिन्द्रश्च वायुश्च मरत्यु्धोवति पश्चमः'” इति पः। समः सामान्यम्‌ | पराणवघ्रशरुतिभ्यां सिद्धमुपसंहरति । तस्मादिति । आघ्याति- कापिरैषिकवायूप्रास््यरथं वाक्यमिदुक्तमनूय सिद्धान्तयति । एवमिति । बहिर प्रि- जानीते | ब्रह्मेति । वाक्यस्य वायपास्तिपरतव श्रौते कुतो वह्मधीरियाह । कुत इति । पर्वोत्तरवक्येकेवाक्यतानुग्हीतं स्वैरोकाश्रयत्वादिलिष्धः प्राणश्रुतेवौधकमि- त्याह । पूर्वेति । तज वाक्यैकवाक्य्वं॒त्रिवृणोति । पर्वोत्तरयोरिति । तथाऽप्येन- विवाक्ये वायुरूच्यतामियाशङ्कय वाक्येक्यसमपर न तद्धे्तव्यभिलाह । इरैपेति । पवैवक्यस्य कुतो ब्रह्मत्वं ऽऽह । पूर्वेत्रेति । शुकं शुभं ज्थोपिष्मत्तस्यैव पू- णेतामाह । तद्रद्येति । तस्य कूटस्यतामाह । तदेवेति । तस्य सवविष्ठानतामाई । तस्मिनिति । वदेव व्यविरेकमुखेनाऽऽह । तदु नेति । तयाऽ कथं तदेवा वच्यपमि्याशङ्कय प्रकरणाि्गपल्यमिज्ञानादेयाह । तदेवेति । माणश्रुया युख्य- प्राणे सिद्धे कथं प्रकरणादिनाऽयान्वरषीरियाशङ्कयाऽऽद । प्राणति । एकवाक्रय- ताकाड्क्षपकरणानुरहातवबहुशेङ्करोषे ब्रह्मणि पयुक्तपूवेपाणशव्दस्य न रगुख्यार्थोऽ- स्मीलयधैः । उत्सूत्रं सिद्धान्तमुक्रला सवैजगत्कम्परे तत्वं लिङ्धान्तरं सूत्रयोजनया द३।- यति । एजयितृत्वमिति । ततन हेतुः । तथाचेति । केन तहि मलानां ज्वं व- चाऽऽह । इतरेणति । इतरं फोरयति । यस्मिन्निति । पक्र वरद्मकतरतापि तरे- कवाक्यत्वात्तदेवोक्तमिलयुक्तम्‌ । इदानीमृत्तम्वाक्येऽपि बह्लोक्तिमाह्‌ । उत्तरति । जस्येश्वरस्य मयादयिसुये तपतः । इन्द्रादयः खल्यापरेषु धावन्ति । एृलोरक्तान- र १ ख. श्रते । २ स्."टीतस्त') ३ ख. उरेतिस्तष्य" ४ क-ख, ट. द, मुन्योऽ्येऽ'। ५ ख. तुता । श्रीमरैपायनप्रणीतव्रह्मखनाणि- ० श्पा०२ेपू*३९| ४4१ [0 ५ १ १, ्रसरेव निर्दक्ष्यते न वायुः । सवायुकस्य जगतो भपहतुत्वाभिधा- ` नाद्‌ । तदेवेहापि संनिधानान्महद्पे वज्रगुयतमिति च भयहैतु- त्वं प्ररपमिज्ञनानिर्दिएटमिति गम्यते । वच्रश॑ब्दोऽप्ययं भयहतु- त्वसामान्पासयुक्तः 1 यथा हि वज्रमुद्यतं ममेव शिरसि निपतते- यद्यहमस्य शासनं न कु्यामित्पनेन भयेन जनों नियमेन राजा- दिशसने भवर्तेत एवमिदमभिवायुसपीदिक जगदस्मादेव ब्रह्मणो विभ्यनियमेन खन्पापारे प्रवर्तत इति । भयानकं पञ्ोपमितं ब्रह्म । तथाच ब्रह्मविषयं श्रुत्यन्तरम्‌ “भीषाऽस्माद्वातः पवते । भीपोदेति सूः । भीषाऽस्मादथिशचेन्द्रथ । मच्युधवति पथ्चमः' इति । अग्रतत्वफरुश्रवणादपि ब्रह्मवेदमिति गम्पते । व्रहज्ञा- नाद्धचम्र्त्वपा्तिः। ^ तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था परियतेऽयनायः' [ श्वे° ६।१५ ] इति मन्रवेणात्‌ । यत्तु बायु- विज्ञानात्कचिदप्तत्वममिरितं तदपि्लिकम्‌ । तत्रव प्रकरणान्तर- करणेन परमात्मानममिधाय अत्तोऽन्यदातेम्‌” [ वरृ०३।४ | . इति वाय्वादेसतंच्वाभिधानात्‌ | प्रकरणादप्यत्र परमास्सनिश्चयः। “अन्यत्र धर्मादन्यत्राधमोदन्यन्ास्मात्कृताकृतात्‌ । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद” [ का० १।२।१९४| इति परमात्मनः ए्ष्त्वात्‌ ॥ ३९ ॥ (११) श्य पम्मू । कथमन व्लोक्तं वायुरेवास्यादिमयकारणं किं न स्या्तत्ाऽऽदे स॒वाुकस्येति । तथाऽपि कथं प्रकते वरघ्ोकतिरियाशङ््य परकरणानुगरदीतभयदेतु तवलि्गपत्यमिज्ञानािखाह । तदेवेति । अशनौ परसिद्धवरशव्दस्य व्रह्मविरोधि सान्नाय व्ह्मोक्तमित्यशङ्कव्याऽऽह । वज्ेति । तस्य भयहेतौ ह्मणि प्रवृत्ति दृष्टान्ते; स्फुटयति । यथेति । भयहेवुत्स्व श्रुयन्ते ब्रह्मणः सिद्धस्तच्यलयभिज्ञानादपि वेद्मि स्याह । तथाचेति । योपा मयेनास्माद्रष्यणों निमित्ता्धिति यावद्‌ | वद्चेवात प्रतिपादय त्यत्र लिङ्धान्तरमाह । अमृतत्वेति | श्रुतस्य फलस्य व्रह्मधिया व्यापिमाह्‌ । व्रहमेति व्याप्तिमदुभुक्तमनू य प्रत्याह | यचिति । भप पुनमरेत्यु जयतीलयपमरलुजयस्या फेरि व्यः । वस्वाऽऽगेक्षिकत्वे हेत्वन्तरमाह । तत्रैवेति । पथमेऽथ्याय सूत्रोकत्यनन्तरभेः परपात्मानमन्वयोमिणं प्रत्य ततोऽन्यश्य नाश्िलयोक्तेवायुज्ञानाधीनममूततवमापेक्ि कमिद्यैः | एनतिवाक्ये व्रदवैव प्रतिपा्यपित्य् मानान्तरमाह । प्रकरणादिति तस्य परमात्मव्रिपयचते हेतुमाह । अन्यत्रेति ॥ ३९ ॥ ( १९ » 1 ट, "वर्णनात्‌ । २स्.्‌ च प्र" [भ ० पा०देसू०2 ०] आनन्द्गिरिकृतरीकासंवङ्तिशां करमाष्यसमेतानि । ३९७ ज्योतिर्दर्शनात्‌ ॥ ४० ॥ (१२) , “एष सपरसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रुपेणामिनिषपयतेः" [खा० ८।९२}३] इति श्रूयते । तज संश. य्पते कि ज्योतिःशब्दं चध्ु्विषयतमोपहं तेजः किंवा परं ब्रह्मेति । किं तावत्पाप्रम्‌। प्रसिद्धमेव तेनो ज्योतिःराव्दमिति । कुतः। तत्र ज्योतिःशब्दस्य दृटत्वात्‌ । ““ल्योतिश्वरणाभिधानात््‌” [ त्र ° १।१। २४] इत्यत्र हि' प्रकरणाज्योतिःशव्दः स्वार्थ परित्यन्य ब्रह्मणि वतेते । न चेह तद्वात्किवित्स्वाथेपरित्पगे कारणं इद्यते । तथाच नादीखण्डे “यथ यत्रेतदस्माच्छरी- बहुलिङकविरोधेन शरुतित्ाधवत्यकरणानुगदीतोत्तमपुरुपशरुया ज्वोविःशरुेगल्याये- ब धमार्‌ । ज्योतिरिति । दहराधिकरणे ज्योतिःशब्दं वयेति भिद्धवदादाय व्रह्म पेणोच्यते जीव इत्युक्तम्‌ । इदानीं ब्रहैव ज्योतिःशब्द्मित्येतद्विशदयितुं तदेव वाक्य- माह । एष इति | प्रं ज्योतिरिति श्रुतिभ्यां संदायमाह्‌ | तत्रेति । चक्षुपो विषयो धराद्िस्तस्याऽऽवरकं वह्यं तमस्तदपहतिकारणमादिलाख्यं तेजस्तदिंइ ज्यो तिरुच्यवे जयोविः्रुदेस्वत रूढत्वादित्येकः पक्षः | ज्योतिरदिंयेषणस्य प्रलस्य॒ निरतिशयत्वस्य बरह्मणोऽन्यतरायोगात्तदेव ज्योतिरिति पक्षान्तरं प्रकनपुवेकं पूमरपक्षयति । किमिति। नच मरक्रणात्प्ाणस्येव ज्योतिषो व्रह्त्वं तच सवैशब्दशरुतिसंकोचवत्यरते रकरणा- नुयाहकामावात्परदाब्दस्य विशेषणाभैस्य विरेष्यानुसररिणाऽऽदित्येऽपि नेयत्वादुक्त- भुतेनिविशेषे ब्ह्ण्यन््रयोक्तेः भुलादिसंगतयः | पूरवोत्रपक्षयोरादित्येपसत्या क्रममु- क्तित्रह्ज्ञानान्मुक्तिरिति फलमेदः । सवेशब्दस्येवाच् कस्याश्चिदपि रुतेरसकोचात्या- गिवेहापि समुत्यायेत्यािशरुत्यसंकोचाद्वा युक्तमादित्यग्रहणमिति मः 1 परिद्धस्वा- प्रतिपा्यतात्तद्रुरणं नेति शते । कुत इति । अधात पा्यव्वेऽपि तस्योपास्यत्वेनाऽऽ- देयत्वमाह्‌ । तत्रेति । ज्योतिरपिकरणन्यायेनस्यापि पिणैवात्पूतक्षातुत्वानद्नार्‌- भ्यमेतदषिकरणामिल्ाशङ्ाऽऽइ । उयोतिरिति । ह्मणो गायत्रीवाक्ये प्रूषला- तस्य्‌ सुनाना परामृष्टस्य दु संवन्धलिङ्कात्यत्य भेनज्ञानात्ततर ज्योतिःशब्दो व्र्षगि परसिद्धिमुह्ङ्घ्य नीवः । न च तयाऽसिन्वाक्ये च्योिःशब्दस्व स्वाभत्वागें हेतुरद्- स्वादित्यगतायेतेत्वथेः । नन्वचारि परं ज्योतिरिति ज्योतिषो तिशेषं स्वरूपामितेप्प- सिरुत्तमपुरुपत्वं चाऽऽदित्येऽनुपपननं ल्योपिःशब्दस्य ्रधचद्धायत्वागे देतुरसठ नेत्याह । तथाचेति ! जथ या एता हदयस्व नाव्य इत्यादि नाडीखण्डः । तत्राऽऽदित्ययहा- 9१ कुज. टि कार २ट, ट. हःप्व्‌। ३१८ श्रीमदेपायनपरणीतन्रद्यसन्नाणि- [अ०शप०म्‌०२०] रादुत्कामत्ययैतेरेव रदिममिरूष्वेमाक्रमते” [ छा० <।६।५९ | इति मुगुक्लोरादित्यप्रापरिरमिहिता । तस्मात्मसिद्धमेव. तेजो ज्योतिःशब्दमिति । एवं प्रापे ब्रूमः । परमेव व्रह्म उ्योतिःश- ब्दम्‌ । कस्मात्‌ । दृञ्ञ॑नात्‌ । तस्य दीह प्रकरणे वक्तव्यत्वेनानु- वरत्तिटंर्यते । “य आत्माऽपहतपाप्मा” [ छा० ८ | ७। ९ | इत्यपरतपाप्मत्वादिगुणकस्याऽऽत्मनः परकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्पल्वेन च [ छा०८। ७] १] पतिन्ञानात्तं । 4 एतं त्वेव ते भयोऽतुव्याख्यास्पामि “ [छ ८ ।९। २ ] इति चानुसंधानात्‌ “ अशरीरं बराव सन्तं न प्रियापिे स्परशतः "' [खा० ८ | १२। ९] इति चाशरीरताये ज्योतिः- संपत्तेरस्पाभिधानात्‌ । त्रह्मभावाच्चान्यत्राशरीरतातुपपत्तेः ^“ परं ज्पोतिः' "स उत्तमः पुरुषः" [ चछ ८ । १२।६३] इति .. क क न मुरोषेन मुमृकषोस्वत्पाप्निरमिदितेपि संबन्धः | परिशेपन्नानोपरमानन्तयमज्ञब्दाथः । यनलयारन्धकमवसानकालोक्तिः। एतदुतरमणं यथा तथेपिं क्रियाविशेषणम्‌ | अस्माद्‌- भिमानव्रिपयददेदादुत्कमणं यदा करोत्यथ रदैतैरादित्यस्य रङमिमिरालम्बनैरूष्वेः, सन्नाक्रमत उपरि गच्छतीट्यपकम्याऽऽ्दित्यै गच्छतीलुपसंपत्तव्यस्य ज्योतिषो ययाऽऽदित्यत्वं चया भ्रुवं तस्यापि परत्वमधिराद्िभ्यो युक्तं समुत्यायोपसपदेति च पृवेकाल पैक्त्वाश्ुतेव्ेष्ठपक्षे ब(घदे ।मिमानत्यागरूपयुत्थानं छत्वोपसंप्य काय॑वरह्य- छोकं गत्वा खेन रूपेणाभिनिष्पद्ते स्र चोत्तमः पुरूप इत्यङ्गीकारे सवाविरोवादारि- स्यपक्ं ज्योविःश्रुत्या क्त्वा्ुदिभ्यां चाम्युपेय हलैः मा्मपवेमूतारित्योपास्त्या वत्मा- धरवार क्रममुक्तिपरं वक्रयमित्युपसंहरति । तस्मादिति । पूतरपक्षमन्‌ च िद्धान्तमव- ताय परतिज्ञाम । एवमिति । भुतिभिस्वेनसो आद्यतवे कुतो वष्यधीरिति च्छवि | कस्मादिति । देतुमरदाय व्याच । दशैनादिति। परस्य व्रह्णोऽसिन्परकरे वक्त- व्यत्वेनानुवृत्तिदशेनं हेतुना सावयति । य इति । प्रकरणाविच्छेदं कथयति । एत्‌- मिति । किचाचिरादपेक्षया प्रं ज्योतिरादित्यश्ेत्ततपाप्त्या विदुषौ नाशरीरत्वमादि- त्यस्य देवतात्मर्नः सरदीरत्वान्नच तल्याप्त्यां स्रूपाभिनिष्पत्तिरन्यस्यान्यात्मतायो- गादियाह । अशर्‌।रमिति । उपास्ता वत्याप्ावशयीरत्वमाश्चड्ग्चाऽऽह । व्रद्येति । दतश्चात्र वरह ज्योतिरित्याद । परमिति । शरीरादुप्थितस्यानन्तरमुप्पत्तन्यत- मादृप्यस् नाडखण्डे दृ्टमिति लिद्भानुश्रोतां स्योपिरादिशरुतिमपहतपाप्मदिपर- % = 4 अक्रा २ ड, ज, 'व्दवाच्याभ ख, ८, द, ष्टदुमि क, च्च, ठ. ड, नःप“ त, प्ताः ०श्प०रेसू०४१]आनन्दगिरिकितरीकासमरितशकरभाष्यसमेतानि ।२१९ च विशेषणात्‌ । यन्तक्तं गुयुक्षोरादित्यग्रा्रिरमिहितेति' । ना- सावात्यन्तिको मोघो गत्युत्रान्तिसवन्धात्‌ । न ह्चात्पन्तिके माने मनल्युत्क्रान्ती स्त इति वक्ष्यामः ॥ ४०॥ ( १२) आकाशोऽर्थान्तरवारिन्यपद््ाद्‌ ॥ ४१ ॥ ( १३) च करर ५ आकाशो वै नाम नामषटपयोनिवेहिता ते यदन्तरा तद्रह्म त- दमत स आत्मा "“ [० ८ | १४ । ९] इति श्रूयते । तत्कि- ` माकारराव्दं परं रह्म किंवा प्रसिद्धमेव भूताकाशमिति विचारे भूतपरिग्रहो युक्तः । आकाशशब्दस्य तस्मिन्श्टत्वानामद्- पनिवेहणस्य चावकाशदानद्वारेण तस्मिन्योजयित शक्यत्वात्‌ 1 मात्मपरकरणानुखदीवोत्तमपुरूपादिशरुत्या बापित्वा परं तरह न्योतिरास्येयमेकवाकयता- पादकफ़र्वत्पकरणोपेतश्रुतेविफठलिद्गसंगतिश्ुतितो बलीयसीत्वादस्य ई निगुणावि- चायां श्ुतारीरताफकायामचिराचनवतारादादित्यानयेक्यान्मागेपवेचवेन तस्व सगुण- विचासूपदिटतवादेवोत्कपौयोगादत्र ्योतिमोनश्रतेमौगौनुक्तेरादियोक्तौ श्रुतिवयानथै- कयादानयेक्यप्रत्तिहतानां विपरीतं बकाबकमिति न्यायाह्टवत्यकरणोपेतप्रागुक्तभ्रुत्या ` ब्रघ्नैव ज्योतिरिति भावः । परोक्तमनुमाष्य दूषयति । यचिति । आलन्तिकेऽपि मोक्ष तदुभयं स्यादित्याशङ्क्य वादयैधिकरणविरोधान्यैवमित्याह । न हीति । पवोपरालो- चनायामन कममुक्त्यपतीतेतौधित्वा कत्वाश्रुति परस्व ज्योतिषो वद्यणः परा्षियि स्वरूपामिनिष्पत्ति्तस्येवोत्तमपुरुपतेदयुपरे्य वाक्यस्य ब्रह्मपरत्वमास्मेयमतो वद्यज्ञानात्त- त्मािरिति मावः | ४० ॥ ( १२) । मकरणोपेतोत्तमपुरुपादि शरुला न्योपिराद्िरुतेवाघ उक्तः । इदानीमात्म्रहरति- भ्यां लिङ्घानुख्रीताम्यामाकाशाश्चतेवौधमाह । आका इति । छन्दरोग्यवाक्यगुदरा- द्रपि | आका इति । आकाराव्हमरुतिम्या संशयमुकतव पूकैपकषयति । तदिरपा- दिना । यथोपक्रमाद्थान्तर प्रसिद्धोऽपि ज्योतिःशब्दः सवा्ीसयाच्चावितस्तथाऽऽका- रोपक्रमाद्रद्यादिशब्दः खाथैत्याच्याव्यताभिति मत्वा रेवुमाह्‌ । आकाशेति । निर्ग शेषे वह्मण्युक्तशुतेरन्वयोक्तेः भ्रुलयादिसंगतयः । पूर्वपक्षे वाय्वादिमात्रापिषटानाका- शात्कतघ्रोपास्त्या कममुक्तिः । सिद्धान्पे स्वाधिष्ठानवद्चावेया साक्नान्मुणिरिति फएल- मेदः । रूढिग्रहे तस्य नामरूपनिवैदणमयुक्तमित्वाशङ्न्य नामरूपशव्दराम्यां प्राभद- देवदत्तादिसंजञानां सितापितादिरूपाणां च स्वीकारात्ताश्नयावकाशदानद्वारा मृतान ऽपि तन्निवैदणं युक्तमित्याह । नामेति । माकाजस्विङ्भादित्यनेन गताथ॑त्वमा्- १द.ज, टति। न चाम्ना २क. ख, ट. द.योल्च्या ३ क. ख््यासच्याय ८ ख.दोषनणा ३२० | श्रीमहेपायनयरणीतव्रह्मपूत्नाणि- [अर श्पा०रेसू्‌०४१] सष्रत्वादे स्पष्टस्य बह्मरिङ्कस्पाश्चवणादित्पेवं पप्र इवयुच्पेत | परमेव त्रद्येदाऽऽकाशक्राव्दं भवितुमहेति । कस्मात्‌ । अयान्तरतवा- दिव्यपदेशात्‌ । ते यदन्तरा तद्रदयेततिं हि नामद्पाभ्यामथान्तर- भूतमाकाशं व्यपदिशति । न च व्रह्मणोऽन्यनामषूपाभ्पायर्थान्तरं संभवति सर्वस्य पिकारजातस्य नामदूपाभ्पामेव व्याक्ृतत्वात्‌ । नामरूपयोरपि निर्वहणं निरह्शं न व्रह्मणो ऽन्यत्र प्तभवति । “अनेन जीवेना ऽ ऽत्मनाऽनुपरविर्य नामहूपे व्याकरवाणि" ६।३। २] ईत्पादितव्रह्मकतरँकत्व श्रवणात्‌ । ननु जीवस्यापि मत्यक्षं नामद्धपविपयं निर्वोदूखमस्ति । वामस्ति । भभेद- स्त्विह विवक्षितः । नामरूपनिवेहणामिधानादेव च सष्टत्वादि त्रह्मखद्िममिरहितं भवति । “तद्र तदमृतं स आत्मा [ छार दुन्याऽऽद । सषटरत्वादेधेति । तच दि सवैनगदुतत्तेरवकारषिद्निरपक्षकारणल्स्य प्रश्नपरत्युक्तिप्ामानाविकरण्यसामर्यस्य च दृषटत्रेह्यपरत्वं नेवमिह तत्परत्वे किचिदसा- धारणे लिङ्गमत्यगतातेत्यभेः । तस्य च श्ुला म्रसिदधवडुपादानात्यमिवस्य वृहचा- द्र्यत्वमामूवसंश्वस्थानादमृतत्वमाप्रो तीत्यात्मत्वं व्यापत्‌ | तस्मान्न मादिवद्ताका- शोपास्त्य्थं वक्यमित्यथैः । पूवंपक्षमन्‌ च सूत्रमवताये प्रतिज्ञां व्याकरोति | एवमिति। आकारश्ब्दरादूताकाडो माति कुतो ब्रह्मषीरित्याह । कस्मादिति । हेतुमादायाया- न्तरत्वव्यपदेशं विशदयति । अर्थान्तरत्वादीति । भूताकाशस्यापि नामरूपाभ्याम- वान्तरत्व दवदृ्ता!दराव्दुस्यं नाम्रत्वान्नारप।ताद्रं रूपत्वरात्ताभ्यामरन्यत्वस्य मृताकशि पिद्धत्वादित्याशद्कुयाऽऽह । न चेति | यत्र नामरूपशब्दौ सभूयोक्तो तच शब्दा- यौवेव भदिपु गृह्यते वत्नामरूपाभ्यामेषेत्यादौ तथा चेः | न॒ च रशब्दराथंन्तभस्य मृताकारस्य ततोऽयोन्तरत्वमित्यथैः ! किच मृताकाशमपि विकारतया नामरूपान्त- भूवं कयमात्मानमुद्रहेन्नच तन्निवदकलं निरदुशं भरुतं परतत्रमूताकाशे कर्थचिच्ेय- मित्याह । नामेति । अन्यत्र तन्निवेहणस्य व्रह्कपकत्वसिद्धेस्तदेवाचापरि परयभिज्ञा- तमित्याह अनेनेति ! नामरूपनिवौहकत्वमादिशब्दोक्तं न व्रह्मसाधारणाणेति शते । नन्विति । जीवस्य तन्निवौहकवेऽपि व्रघ्नामेदात्तस्य व्रह्मसाधारणतेयाह । वाह- मिति । स्षटत्वादिवन्नलिङ्गमिह नेदुकतं पत्वाह्‌ | नामेति । आकाशशब्दस्य व्रह्मा थेत्वे लिङ्कान्येवं सन्ति मूताकाशाभैत्वे श्रु्तिलिङ्कं स्तः । तथाच केवरलि्भ्यस्तयोवै- ठीयस्तवादरताकारशयदहणमिलां ुवावापि वह्मासनरुवी व्यते इलाह । तदिति । "~---~---“-~----~----------~--------~-----~--~-=----~----------------~-~_--~-~_---~--~---~----- ~~ १ द्‌, ज, "द्मामियीकते 1 २क.ड.ज. अ. ट. उति. त्र ३, ज, ष्दस्छत्र पि" क्‌. ख. ठ, ट, तन्त्रे म ५ त उद्रयेहपि। । [० शपा०दसू ०४२] भनन्दनिरिकरतयीकासंवर्तिशांकरभाष्यसमेतानि |३२९ < | १४ ] इत्ति च ब्रह्मवादस्य रिद्घानि । भआकाशस्तद्धिल्ना- दित्यस्पेवायं प्रपञ्चः ॥ ४१ ॥ [ १३] सुषप्त्यकान्त्यो्भेदेन ॥ ९२ ॥ ५ `\< व्यपदेशादित्यनुवततते । वृहदारण्यके षष्टे पपाख्के “कतम अआ- त्मेति योऽयं विज्ञानमयः प्राणेषु हृयन्तर्यौतिः पुरुषः" [ त्र -४ | २ | ७ | इत्युपक्रम्य भूयानात्मविषयः म्पश्चः कृतः । त- त्कि संसारिस्वरूपमात्रौन्वाख्यानपरं वाक्यमुताससारिसखरूपयप- तिपादनपरमिति संशयः। कि तावत्प्राप्तम्‌ । संसारिस्वरूपमात्रविष- यमेवेति । कुतः । उपक्रमोपसहासभ्याम्‌ । उपक्रमे योऽयं बि- उपकरमस्थाकाशशरुतेराकाशो वै नामेति पसिद्धलिङ्गाचच नामरूपनिवेहणतदथान्तरत्वामृत- त्वलिद्गानुख्दीते व्रह्मासमश्रुती वल्वद्याविति मावः | भकारस्वलिद्कादित्यनोप्कमोपसं- हाराभ्यां प्रतिपाद्यतया तात्येवदानन्त्यलिङ्गदाकाश्चस्य वह्मत्वमुक्तमिहापि श्रुयन्त- रपिद्धनामादिनिवौहकत्वसेवादेन तात्र्यवटिङ्गादाकाशस्य व्रष्ठत्वमुच्यते तत्कथं ष्रय- गारम्म इद्याशङ््याऽऽह । आका इति । तत्र सषटत्स्मा्टयवदविह नेति विशेपोऽ- स्तीति भावः ॥ ४१॥ ( १३ शुत्युपेतलिङ्घेन धुतेवाधिुक्ला लिद्धेन लिङ्गस्यैव वाधमाह । दुपुप्रीति । साका- दमक्षतवं वारयाति। व्यपदेशादिति । पष्ठाध्यायवाक्यजातं विषयत्वेनोदाहरति । वृहदि- ति । देहादीनामन्यतमो वा तदतिरिक्तो वाऽऽत्मेति जनकस्य प्रश्रे याज्ञवल्कयस्यो- त्तरं योऽयमिति । विज्ञानं बुद्धिस्तन्मयस्तत्मायः | पाणेषु हृदीति व्यतिरेकायें सप्- स्थौ | प्राणवुद्धचतिरिक्त इदथैः | सृ िवृत्तर्विविनक्ति | अन्तरिति । भज्ञानाद्धिन- त्ति । ज्योतिरिति । पुरुपः पणो योऽयमेवमृतः स आलसमययेः । तदेव वाक्यमधि- रत्योपक्रमस्यविज्ञानमयशब्द्रादुपसंहारस्यसवैानादिशब्दाच संशयमाह । तदिति । अङ्कषठमाचश्चुवावुपक्रमोपसंहारौ न जीवाथौवच्र वथेलयगतात्वं मत्वा पश्नपूवेकं प्वे- मक्षयति । किं तावदिति । नामरूपाभ्यां मेदवादादाकाश्षं वहेयुक्ते मेदवादो नैका- न्तोऽसलपि मेदे पराज्ञेनाऽऽत्मना सपरिष्वक्त इति भेदोपचारादिलारङ्कयातापि यु- स्यमेदसार्धनादाधिकरणसंगत्िः ! षष्ठाध्यायस्य निर्विशेषे व्वण्यन्वयोक्तेः श्रुलादिसं- गतयः । पूथैपकषे जीवानुवादेन कवस्तुतिः सिद्धान्ते तदनुवादेन वचायास्य॑घीरिति फलभेदः । जवे महानियाययुक्तमियाद । कुत इति । आदिमध्यव्रसानेषु जीदो- क्तेस्वत्परे संदे महानज इल्यादि उत्रैव कयंचिनच्नेयमित्याह्‌ । उपक्रम इति । जीषा- 9 ड. ज, "यस्यायं । > स्र, "नाद्या ३ज. =, प्रियः | ४, 'पक्ाद"। ४१ श्रीमहेपायनप्रणीतव्रहमद्जाणि- [भ०शपा०रेसू*गर] ५) ४1 १ ज्ञानमयः भणेष्विति शारीरस्‌ । उपसंहारे च (स वाषए- प महान आत्मा योऽयं विज्ञानमयः प्राणेषु” [ बु० ४।४। २२. ] इति तदपरित्यागान्मध्येऽपि बुद्धान्तायवस्थोपन्यासेन तस्येव मपश्चनादित्येवं भापते बूमः । परमेश्वरोपदेशपरमेवेदं वा- क्यं न. सारीरमातरान्वाख्यानपरम्‌ । कस्मात्‌ । सुषुपराबुत्करान्तो च शारीराद्वेदेन परमेन्वरेस्य व्यपदेशात्‌ । सुषुप्तो तावदयं पुर- पः पराङ्घनाऽऽत्मना संपरिष्वक्तो न वाह्चं किचन वेद नाऽऽन्तरमि- ति शारीराद्भेदेन परमेश्वरं व्यपदिशति । तजर पुरुषः शारीरः स्यात्तस्य वेदितृत्वात्‌ । वाह्याभ्यन्तरवेदनपसदः सति तत्पतिषे- ध्तमवात्‌ । माज्ञः परमेश्वरः सवेज्ञत्रक्षणया प्रज्ञया नित्यम- षियोगात्‌ । तथोरक्रान्तावप्ययं शारीर आत्मा प्रज्ञेनाऽऽत्म- नाऽन्वाष्टढ उत्सजैन्यातीति जीवाद्धेदेन परमेश्वरं व्यपदिशति । ततापि शारीरो जीवः स्पाच्छरीरस्वामित्वात्‌ । भाज्ञस्तु स एव परमेश्वरः । तस्मात्छुपुप्युत्रान्त्योभेदेन व्यपदेशात्परमेश्वर ए- वात्र विवक्षित इति गम्पते । यदुक्तमा्न्तमध्येषु शारी- नुवादेन कमौपिक्षितकतृस्तत्या तदधिकारसिद्धिरतल्युपसंहरैपितिशब्दः । पूवेपक्षमनु- भाप्य स्िद्धान्तयन्व्रहिरेवं पतिज्ञामाह । एवभिति । उपक्रमोपसंहारपंरामशानां जी- वाथेतया तत्परे संदे कथमीश्वरोक्तिरिव्याद । कस्मादिति । तत्र हेतुं सोपस्कारम- वतारयत्ति । सुपुप्राविति । सौपुपं मेदवादयुदादरति । सुपुपठो तावदिति । कर- रिरश्वरणादिमति शरीरे पुरुपशब्दात्कृुवः शारीरात्परस्य भेदस्तत्राऽऽद्‌ । तत्रेति 1 तस्य वेदितृत्वेऽपि प्ररुवे वेदितृतवं नक्ष्य तदा बाह्यान्तराथेधीनिपेधादियाशङ्क्याऽऽ- ह्‌ । वाष्येति । पुरुषस्य शारीरत्वेऽपि प्रकर्पेणाज्ञ दति व्युखस्या पराज्ञशन्दैनापि तस्येवोक्तेभेदोक्तेरौपचारिकतान्न श्ारीरातरस्य भेदोक्तिप्ाशङ्चाऽऽद । ग्राज्ञ इति । योगादरढे्वलीयरं मत्वा हेतुमाह । सर्वेति । ओौच्करान्तिकीमपि भेदो दश यति । तथेति । अन्वारूढोऽधिष्टित उत्सजेन्नानवेद्नातः शब्दं कुवोज्नेति यावद्‌ । ारीरशद्दरस्व शरीरसंवन्धिमावत्वात्पाज्ञस्य प्रज्ञातिशयत्वात्कुतो मेदीरियाशङ्य रुदिवटीयस्लन्यायेनाऽऽ ह । तनेत्ादिना । मेदोक्तिफलमादं | तस्मादिति । पू- वपक्षवीजमनुभाप्य दृपयत्ति | यदुक्तमिति । उपक्रमस्य संघ्ायेथेत्वं निरस्यति । १ क, "व्य २ च्व, ववद्वयत। [ज०पं०३सू०४२]भनन्दगिरिक्तथेकाक्षलितिशांकररमाष्यसमेता(न । ३२३ ` रखिद्त्तत्परत्वमस्य वाक्यस्येति । अन्न व्रूमः } उपक्रमे तावद्योऽयं विज्ञानमयः प्रणिष्िति न संसारिव्पं विवक्षितं कि तदन्य संस्ारिस्वरूपं . परेम बद्यणाऽस्वैकर्तां विवक्षति । यतो ध्यायतीव छेखयतवित्येवमंयुतरमरन्थपव्रत्तिः संस।रिधर्मनिराकरणपरा र्ष्यते । तथोपसंहारेऽपि -यथोपक्रम- मेवोपसहरति “स वा एप महानज आत्मा योऽयं विज्ञानमयः भागेषु" इति । योऽयं विज्ञानमयः प्राणेषु संसारी रष्पते स वा एष महानज आतमा परमेश्वर एवास्माभिः प्रतिपादित इत्यथः । यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्वसारिस्वरूपविवक्षां मन्यते स पराचीमपि दिशं प्रस्थापितः परतीचीमपि दिशं प्रतिष्ठेत । यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थादच्वं संसारित्वं वा विवक्षति किं तद्चैवस्थारहितत्वमततष्ारितं चं । कथमेतदवग म्यते । यत्त “अत ऊर्ध्वं षिमोक्षापेव ब्रूहि इति पदे पदे प्रच्छति । यच्च॑ “ अनन्वागतस्तेन भवत्यसङ्खो ह्ययं पुरुषः " उपक्रम इति । तस्य पश्नदरारा परिषयमाह । किमिति । अनुवाद्मात्मेवात्रे्टं कि न स्यादित्याशङ्कयाऽऽह । यत इति । बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव चलन्त्यां चलतीव वस्तुतो न ध्यायति न चङतीत्यथेः । उपसंहारानुसारिणोपक्रमस्थेकाश्िन्वा- क्ये नेयत्वात्तस्य संसायथेचादुपक्रमस्य तदथेतेत्याशङ्चाऽऽइ | तथेति । तस्य पर- माथेत्वं वक्याथोक्त्या वक्ते | योऽयमिति । परामशेस्य संसारिगामिचवमुक्तमनूच पुवौप्रविरोधेन प्रत्याह । यस्त्विति । बुद्धान्तो जागरितम्‌ । संसारिखरूपवुदधेव- क्याननुगुणत्वे हेतुमाह । यत इति । अवस्थावसन संसारित्वे दधेऽपि वद्राहित्यप- भिपेवपित्यज नियामकं ए्च्छति । कथगरिति । एकसिन्वाक्रये प्रसिद्धाप्रपिदयछि- षु परधिद्धाथौनुवादेनापसिद्धायै एव प्रतिपाद्यो वाक्रयस्यापू।य॑तवायेत्ि न्ययन जीवलिङ्कै(्वदनुवदेन तस्य॒ वह्यता वाक्येनोच्यतेऽन्यथा प्रश्नायोग।दित्याह । यदिति । अवः कामादिविवेकानन्तरं विमोक्षाय वौपयिकतपाक्षात्कारायेव ब्रूहीति पुनः पुना राजा यस्माट्च्छति तस्मात्मश्नसामध्योत्यतीचो ब्रह्मगा मरतिपा्त्यषः | न केवलं प्रश्नसामध्योदिवैमुत्तरसामथ्याद्पीत्याह । यद्वेति । तेन जा्दरोमारिन।ऽ- नन्वागवोऽख्टो भवति । असङ्त्वािति परतयुक्तेरित्यथैः । प्रपिवचनान्वरं दरयति | १ज. “स्स २ ज. ट, "मायोत्ता॥ ३ क, ज. ट. "तार्थ य्क. ज, "तीया ५।५८ज. ट, "क्षितं 1६. ज. च व्रिवक्षति । क ७ ट. "च “यदत कद्धित्पदयतन। < क, तै कि त्त ९, "देवोत १० स्र, शग्रद्रगा" २४ श्रीमैपायनपणीतेव्रहमच्ूताणि- [अ०श्पा०३य्‌०४३] [ तर ° ४।३।१४-२९६ ] इति पदे पदे प्रतिवक्ति । “अनन्वागतं पुण्येनानन्वागतं पपेन तीर्णो हि तदा सवाञ्शोकान्हदयस्प भवति"” [ चर ° ९।३।२२ } इति च । तस्मादसंसारिस्वरूपपरति- पादनपरमेवैतद्वाक्यमित्पवगन्तभ्यम्‌ ॥ ४२ ॥ पयादिशन्देभ्यः ॥ ४३ ॥ (१९) ` ` इतश्वा्षपसारिस्वष्टपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तत्यम्‌ । यद्सिमिन्वाक्ये पत्यादयः राव्दा असंसारिस्वैरूपप्रतिपादन- पराः ससारिस्वेमावपरतिषेधनाश्च भवन्ति । सर्वस्य वशी स्वस्ये- शानः सर्बस्याधिपतिरित्येवजातीयका असंषारिस्वभावपरतिपा- देना: । सन साधुना कमणा भूयान्नो एवापाधुना कनीयानि- त्पेवंजादीयकाः सेसारिस्वभावपतिषेधनाः । तस्मार्दसंसारी परमे- भ्वर्‌ इहो क्त देत्यव गम्यते ॥ ४३ ॥ ( १४ >) र्ति श्रीमच्छंकरभगवल्पाकृदती शारीरकमींमांसाभाष्पे प्रथमाध्यायस्य सृतीयः पादः॥ ३ ॥ अनन्वागत्तमिति । आस्मतचं पुण्यपापाभ्यामनाघ्रातमिति यावत्‌ । तदा सु टद- यस्य बुद्धः संवन्विनः दोकान्कामादीनरोपनतिकरान्तो मवतीयाह । तीर्णो दीति । जनुवाद्ेमाच्रस्य प्रश्नपत्युक्तिम्यामयोगे फङ्विमाह । तस्मादिति ॥ ४२॥ वाञ्यस्यांस्ारिपरत्वे हे्वन्रमाई । परत्यादीत्ति । सूत्रे रेत्वन्तरयोतिचका- राभावात्तदविपयत्वमाशद्कव्य व्याच } इतश्चेति । ततर हेतुभावं योजयति } यदिति । तज्ासंसारिविपयं शाब्दजावमुदाहरारि । स्वस्येति । सख्ाधीनं सवेमपि नियन्तु राक्तिरस्तीति वक्तं द्वितीयं विशेषणम्‌ । स्वाधीनं सखानियम्यं च सवेपयिष्ठाय पालय- ठीति वकं वृतीयम्‌ । संपरारिस्छमावनिपेषकं शव्दजावमादत्ते । स नेति । शुतिलिड- सिद्ध मृपसंहरति । तस्मादिति । निर्िशेषपचुराणां वाक्यानां पिद्धोऽन्वयो व्रह्मणीति पादाभपुपसंहरति । इत्यवगस्यत इति ॥ २३ ॥ ( १४ ) इति भ्रीञयुद्धानन्द्पूज्यपाद शिप्यमगवदानन्दज्ञानविरचिते शारीरकन्या- यतरिणेये पथमाध्यायस्य वृर्तीयः पादः | ३ ॥ १ज. नन] २ज. ट. छमावप्र ३क. द्‌. ज, ल. 2, ष््नाः सं चज, स््वस्पप्र। ह| ॥ न्ति [9 9 1 । # } ॥-) ५. न्त 1 त्रत 1 ज. न्ति तप्ता ६ज.न. "दुनपगाः। स 1 ७ न. "्यनपराः। त ८, ष [9 क ^ 1 दति म द दत्येय - स्वनन्‌ । सदु. न. उतिग। ट, द्रत्यैव ग। [भर पार ४पू० १] भानन्द गिरिकतटीकाप्षवटिवशंकरभाष्यसमेतानि। ३२९ आनुमानिकमप्येकेषामिति चेन श्चरी- [क तें ररूपकविन्यस्तग्रहीतेद्थयति च ॥ १॥ बह्मजिज्ञासां परतिज्ञाय ब्रह्मणो रन्नणमुक्तम्‌ “जन्मायस्य यतः" [ चण सू°१।१।२] इति । तष्क्षणं प्रधानस्यापि समानमित्याशद्ब तदश्चब्दत्वेन निराकृतम्‌ “$क्षतेनशिव्दम्‌" [त्र सु १९।१।५] इति | गतिसामान्यं च .वेदान्तवा- क्थानां ब्रह्मकारणवाद ग्रति विद्यते न प्रधानकारणवादं प्रतीति पथितं गतेन ग्रन्थेन । इदं तिदानीमवरिष्टमाशङ्कयते | यदुक्तं प्रधानस्पाशव्दतं तदसिद्धं कार विच्छा प्रधानसम- पेणाभास्तानां शब्दानां श्रूयमाणत्वात्‌ । अतः प्रधानस्य कारणत्वं वेदसिद्धमेब महद्भिः परमर्षिभिः कपिखप्रथतिमिः परिण्दीत- मिति प्रसज्यते । तचापत्तेषां शब्दानामन्पपरसं न प्र्तिपा्यतें तावर्सवेज्ञं बरह्म जगतः कारणमिति प्रतिपादितमप्याकुटीभवेत्‌ । प्रसिद्धगोचरलिङ्कस्याप्रापिद्धगोचरलिङ्कन बाध्यत्ववत्यकरणोपितस्थानात्तततुल्यस्थानस्यै- व बधमाशङ्ादारा कथयति । आनुमानिकमिति । वेदान्वाना ब्रह्मणि समन्वयाथम- ध्यायारम्भादत्र . तद्मावादध्यायासंगतिमाशङ््य वृत्तं कौतेयाति । बहयेति । तदश व्द्सरेन प्रषानवादिवैदिकरशब्दशन्यववनेत्यथैः । ब्रह्मणोऽपि तुल्यमशब्दत्वमित्याश- ङुःयाऽऽह | गतीति । तहि समन्वयस्य सिद्धत्वात्कतं पदेनेत्याशड्न्याऽऽह । इदमिति । अवशिष्टमनाशङ्कितमनिरारूतं चेत्यथैः । शङ्कामेव दयति । यदिति । परतीदया पधानापैकत्वेऽपि वस्तुतो नेति वक्तुमाभास्सपदम्‌ । ननु पवानस्य खरूपमेवा- प्यैते न जगत्कारणत्वं त्कुतोऽतिव्यापिः शङ्ग्यते तत्राऽऽइ । अत इति । महतः प्रमन्यक्तमित्यवाग्यक्तस्य प्रधानस्य कारणत्वं प्रशब्द द्रम्यते स हि प्रकषेवाची । प्रकपैश्च महतो व्यक्तस्य तत्कारणत्वमजामेकामियादौ साक्षादेव प्रधानस्य कारणवा- सिद्धिः । कष्लिादिस्मतयश्वोक्तश्चत्यन॒सारिण्यस्तदथोः | तेन भुतिस्मृतिषिद्धा प्रवान- कारणवेद्यतिव्यासिरित्यथैः | तथाऽपि कारणत्वं तद्रादिवाक्याक्तेत्रह्मणों युक्तं षोंड- शियदणवत्कारणे विकल्पसंमवात्तचाऽऽह । तदिति । क्रियायामिव वस्तुनि विकल्पा- योगादिति भावः । सवितं प्रधानाशब्दत्वं समन्वयदाव्यांय पपशयितुं पदरम्म इलय- स्येव संगतिरित्युषसेदरति ! अत इति । पूर्वं पधानायेव देदान्वायं इत्युक्तं तनि. पेषेन सपैवेदान्तेष॒ व्रह्मधीरुक्ता तामपेयाधना प्रधाना पि कारणेन समन्ववार्था न १ ट, "नकारणत्त। २ ख. ह्यपस। ३क.ख. ठ, ड. द) ५५ ३२६ श्रीमैपापनप्रणीरबद्यचनाणि- [जिरश्पा०य्म्‌०१] अतस्तेपामन्पपरतं दर्शयितुं परः संदभेः पतते । आनुमानिक- मप्यनुमाननिषपित्तमपि प्रधानमेकेषां शाखिनां शव्दवदुपरुभ्यते। काठके हि प्यते “्रहतः परमल्यक्तमव्यक्तात्पुरुपः परः” [२।३। १९ ] इति । तत्न यप एव यन्नामानो यक्रमाश्च महदव्यक्तपुरुपाः स्मरतिप्रसिद्धास्त एवेह प्रत्यमिज्ञायन्ते । तत्राव्यक्तमिति स्परतिमरसिद्धेः शब्दादिहीनत्वाचच न व्पक्तम- व्यक्तमिति व्युत्पत्तिसंमदात्स्मृतिपरसिद्धं प्रधानमभिधीयते । तस्य शब्दवच्वादशब्दत्वमनुपपन्प्‌ । तदेव च जगतः कारयां श॒तिस्य्रतिन्यायपसिद्धिभ्य इतति चेत्‌ । नैतदेवम्‌ । न छेतरका- रकवाक्यं स्म्रतिप्रत्िद्धयोमेहदत्पक्तयोरस्तित्वेपरम्‌ । न हत चनेक्कारणवै य्य कल्पमेदेन व्यवस्यानाद्ित्याह । भानुमानिकमिति । अपिश व्दादेकशब्दाब व्माङ्ीकारेण पूरवपक्षो विचारश्वायं काचिच्क इति सूचितम्‌ । अन्यक्त- पदं प्रथानप्रं शरीरपरं वेषि स्मविक्रमश्रीवपारिरेष्याभ्यामुमयप्यमिज्ञया संशये परपिद्धजीोक्तिभद्धनापसिद्धवह्मोक्तिवदपरीसिदध पधानो क्तिपरमेव काठकवाक्यमिति पूवे पक्षयदुपलन्धमुदा्रवि । काठके हीति । अत्र परधानस्याशब्दत्वप्रपिपादनेन सम- न्वयदाव्यौदस्वि श्रुत्यादिसगपिः । पूर्वपक्षे प्रधानस्यापि शब्दव्वाद्रष्ण्यन्वयानि- यतिः सिद्धान्ते वस्याशब्दत्वाद्रष्मण्यन्वयनियपिरिपि फलमेदः । कथमत्र पघानम- व्यक्तपद्‌ादुक्तपि्याशङ्कग्य परपाने स्यानं मानमाह । तत्रेति । स्प्विः सांख्यस्म्रतिः | अरिः सप्म्यथैः । अव्यक्तश्ुविरपि प्रधाने मानपित्याह्‌ । तत्रेति । सास्यस्मरति- सिद्पानस्यान्यक्तशब्दैनक्तौ ददीर्या रूट हेतूकरोति । स्मृतीति । परि भापिकवादन्यक्तशब्दरस्यानिणायकत्वमाशङन्योक्तम्‌ । शब्दादीति । रूढियोगा- भ्यामव्यक्तदान्दस्य प्रधानवाचित्वे फलितमाह । तस्येति । चथाऽपि कारणत्वं वस्या- राब्द मिल्ाशङ्क्याऽऽह । तदिति । श्रुतिरजमिकापि्याया । स्मृतिः सांस्यीया। वि- कारांश्च गुणाश्चैव विद्धि प्ररविसंभवानियाद्या च | मेदानां परिमाणादित्यारिन्यायः | ने च प्रकरणपारिशेष्याभ्यां शरीरमन्यक्तं वस्य स्पटतेन वच्छब्दानदेतादतो जग- त्कारणस्य प्रवानस्य शब्दरवान्न गवितामान्यमिदयथैः । स्थानादिभिरुक्तं प्रल्याह । नैतदिति । वत्राऽऽदीं नुवि निराह । न दीति । कुतो न वद्तित्वपरं स्मवमषा- नस्यवाच प्रत्यभिज्ञानन्नेला । न हीति 1 यादशमिखस्य व्याख्यानं ` खवत्रमिया- दि । सस्यस्मृतिसिद्धाव्यक्तशब्दरस्य श्रुठावपरे प्रयोगाचेन मर्यमिन्ञाच प्रधानमिलुक्त ------~--~ ~~~ १८. ज. ज. 'त्ममक्रात्र । २, ज, ज. "ते । अतस्तस्य । 3 ड, "व प्रधान ताद प्रय लिलि जा दद, तवव ५ग्र. ट. र. "याशाच्द „ , (कजदक ^ =. [ज ०६पा० धसू ०१] आनन्दभिरिकृतटीकाकषवरितिशांकंरभाष्यसरमेतानि। २२० यादशं स्मृतिप्रसिद्धं खतशर कारणं तरिगुणं पधानं तादशं पत्य- भिज्ञायते । शब्दमात्रे दनाग्यक्तमिति प्रत्यभिज्ञायते । सचं शब्दो न व्यक्तमघ्यक्तमित्ति यौगिकत्वादन्यस्मिन्नपि बष््मे च दुरु्षये च प्रयुज्यते । न चायं करस्िश्िदरूटः। या तु प्रधानवा- दिनां ख्टिः सा तेषामेव पारिभाषिकीं सती न वेदा्थनिष्पणे कारणभावं प्रतिप्यते । न च क्रममान्तामान्यात्समाना्थप्रतिप- तिभेवत्यसति तद्रूपमरत्यभिज्ञाने । न ह्यश्वस्थाने गां परयन्नश्वोऽ- यमित्पमूढोऽध्यवस्यति । प्रकरणनिषपणायां चात्र न परपरि- कल्पितं परधानं भतीयते ! शरीररूपकविन्यस्तण्हीतेः । शरीरं यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिश्द्यते । कुतः । पकर- णात्परिशेषाच् । तथाद्यनन्तरातींतो ग्रन्थ आत्मशरीरादीनां र- यिरथादिदपकष्पि दशेयति- माशङ्कचाऽऽइ ¡ शब्देति । शब्दस्यायैव्यापेरथैस्यापि प्रत्यभिज्ञानमाशङ््य योगि- कत्पात्तदेकाथौसि द्धिरित्याह । स चेति । रूव्या तन्पा्रसिद्धौ कुतो योगाहुवेलादथौ- न्तरं शङ्क्यते तजाऽऽह | न चेति । परस्य पाने रूदिरव्यक्तशब्दस्यास्तीत्याश- ङगयाऽऽह । या चिति । न हि पराक्षकाणां पारिभाषिकी प्रधिद्धिरवेदायेनिणेयनि पिततं परीक्षकविप्रतिप्च्या वेदा्थेऽपि तत्पसङ्गाहौकिकी पसिद्धी रूटिस्तया य एव चौ. करिकाः शब्दास्त एव पदिकास्त एव चैषामयां इति न्यायादिलधैः | श्रुति दूषयित्वा स्थानं दूषयति | न चेति । माचचोऽथं स्फुटयति । अस्तीति । स्थानस्यापि नास्ति तदरूपपरत्यभिज्ञापेक्षा खत एव प्रमात्वेन निश्वायकत्वादिलयाशङ्कन्य तदरूपविपरीतप्रल- मिज्ञासखमनेष्टमिति मत्वा विपरीतरूपन्ञाने स्थानादथौसिद्धौ द्टन्तमाह । न हीति। कथं तर्हह विप्रीतरुपपरत्यभिन्ञेत्याशङव्य सूत्रमागमवतायै विभजते | प्रकरणेति । आत्मानं रथिनं विद्धीत्यासिन्वाक्ये बुद्धव्यात्मनोमेध्ये शरीरस्य श्रुवत्वात्तदेवात्रापि महच्छन्दितवुद्धिपुरुषमध्यस्यमन्यक्तशाब्देन ययते । भरौतक्रमस्य स्मतिक्रमाद्लीय्‌- स्त्वादित्यथेः | उमयोरपि स्थानच्वात्कुतः भरौतं स्थानमास्याय शरीरमेव म्र्यमित्याह | कुत इति । प्रकरणादयनुग्दीतत्वेन भरौरक्रमस्य प्रावस्यादित्याइ । भ्करणादिति । तदुभयं वक्तुमुपक्रमते । तथाहीति ! तत्न पकरणे विच्य दशेयति । अतीतेति । रूपक्पधिः सारश्यकल्पना । जालमनो मेोक्तू रयिं शरीराख्यरथ्ामित्वम्‌ | तत 18 १द.चन्‌1 रक. ड. ज, ज, ट, द्मे ट्‌. दे, उ, "शीतलया ऋः + २२८ श्रीमहेपायनप्रणीतव्रह्मसूत्राणि- (अण०श्पारय्सू०१] “आत्मानं रथिनं विद्धि शरीरं रथमेव तु | तुदं तु सारि विद्धि मनः मरग्रहमेव च ॥ इन्द्रियाणि हयानाहूर्विपर्यौस्तिषु गोचरान्‌ आल्मेनिद्रियमनोयुक्तं भोक्तेत्याहुर्मनीपिणः"' ॥ [का० १।२।३।९] इति । ('तेशवेन्द्रियादिभिरसयतेः संसारमधि- गच्छति । संपतैस्तध्वनः पारं तद्विष्णोः परमं पदमाप्नोति" इति दर्शपित्वा कि तदधष्वनः पारं विष्णोः परमं पदमित्यस्यामाका- इनकनार्पां तेभ्य एव प्रकृतेभ्य इन्द्रियादिभ्यः परस्ेन परमातमान- मघ्वनः पार विष्णोः परमे पदं दशैयति- (“इन्द्रियेभ्यः परा ह्यर्था अ्भ्पश्च परं मनः| मनस्तु परा बुद्धिबद्धेरात्मा महान्परः ॥ महतः परमव्क्तमव्यक्ताप्पुरुषः परः । पुरुपा परं किंचित्सा काष्ठ सा परा गतिः" ॥ [का० १।३।१०।११ † इति । तन य॒एवेन्दरियादयः पूेस्यां न, भोक्ता प्रथानं स्थूलं शरीरं मोगायवनचेन गुणतया रथत्रदवधयेमित्याह । आत्मान- मिति । विवेकाक्िविकपरधानवृत्तिम्या बुद्धिरेव शरीरद्वारा सुखदुःखे भोक्तारमुपनयतीति मत्वाऽऽह | बुद्धिमिति । मनसाऽश्वरहानास्यानीयेन विवेकिना विषयेभ्यः श्रोत्रादीनि निग्न्ते वेनारिवेकिना तेषु मवत्य॑न्ते तेन मनसो युक्तं प्रयहत्वमित्याह । मन इति । भस यतानीन्द्रियाणि पुरूपं संसारानर्य संयतानि मुक्तिद्रारं प्रापयन्तीयाह्‌ । इन्द्रियाणीति । यथाऽश्वोऽध्वानमाठकष्य चरत्येव्रमिन्दरियहयाः ख्ाथगुपरभ्य चरन्तीदयाह्‌ । विषया- निति | शरीरादिषु मध्ये शब्दादीन्विषयानिन्द्रियइयगोचरानाहुरिति योजना । ननु माम सयनो रथायपेक्षा नः भोगे चिद्रूपतया स्वभावेनैव त्योगादतो देदादीनां रथादि कर्पनाविपम्यं तचाऽऽह । आत्मेति । भात्मा भोक्तेत्याहुरिति संबन्धः । तस्यासङ्ग- स्यायेन्द्रियाप्ननिकर्पे मोगायोगाद्िन्द्ियमनोयोगो यथा मवतीति क्रियाविरोपणेन त- स्य मोक्तृत्रमुपपादयति । ई्दरियेति । यद्वाऽऽत्मा देहो देहेन्द्ियादिषु युक्तमासा- नं मोक्तेदाहु रिति चोजना । माकरणिकसंवन्वस्याऽऽकाट्क्षावीनवातृकेवाक्यस्यदेह- स्याग्यक्तशन्दाकाल्क्षा वक्तुं रथादिरूपककल्पनफ़लं वदन्परमप्दस्य प्रकरणिनो मु- स्यस्वाऽऽकादृामवतारयवि । तेश्चैति । परमपदस्य स्वपे प्रते चाऽऽकाङनक्षा- माह । किमिति | जाकाङ्काद्रयश्चान्तयेऽनन्धरे यन्थमादतते । तेभ्य इति | पू वाक्ये शारीरस्य पछृतत्वेऽपि प्रथानमेवावाव्यक्तमियाशङ्याऽऽइ । तत्रेति । प्रक- 02 १ दअ. रर्‌ तद्विष्णोः । २ द्र, "ह्यपा ३ क, ख, ठ. द, न्त्र - स० पार थ्सू० ६] आनन्दगिरिकृतरीकासेवल्तिशांकरभाष्यसमेतानि । ३२९ रथरूपककर्पनायामग्वादिभावेन ग्रकृतास्तं एवेह परिग्रछन्ते भ्रक्रतहानाप्रकरतप्रक्रियापरिहाराय । तनेन्द्रियमनोद्ुद्धयस्तावस्प्‌- पत्नेह च समानरष्दा एव । अर्थी ये शब्दादयो विषया इन्द्रिय- हयगोचरत्वेन निर्दिष्टस्तेषां चेन्द्रियेभ्यः परत्वम्‌ । इन्द्रिपणौं अहत्वं विषयाणामतिग्रहत्वमिति [ बृ ० ३। > ] श्रुतिपरसिद्धः। विषयेभ्यश्च मनसः परत्वं मनोमूरुत्वाद्विषयेन्द्रियप्यवहारस्य । मनसस्तु परा बुद्धिः" । “इद्धि ह्यारुद्य भोग्यजातं भोक्तारमुपस- पति" । 'ुद्धेरात्मा महान्परः" यः स आत्मानं रथिनं विद्धीति रथित्वेनोपक्षप्ैः । कुतः । आत्मशब्दात्‌ । भोक्तुश्च भोगो- पकरणात्परत्वोपपत्तेः । महच चास्य स्वामिखाहुपपनम्‌ । अथवा- रणं पदक्य परिशेषं दशेयितुमारमते । तत्रेति । प्रवेवानुक्तानामयोनामिहोक्तिवत्पधा- नस्यापि स्यादित्याशङडन्य तेषां विषयशब्देनोक्तेभैवमिदयाह । अर्थां इति । अथेशब्द- न विषयोक्तिरयुक्ता विषयाणामिन्दरियेभ्योऽन्तरङ्कम्यो बाह्यतया परव्वायोगादित्याश- ` इन्याऽऽह । तेषां चेति । आन्तरत्वेन श्रेष्टत्वामविऽपरि तेषामत्तिमहतया यहरूपे- न्द्रियपिक्षया प्राधान्यस्य श्ुत्युक्तत्वात्परत्वम्टो यहा अष्टावत्तियहा इति श्या घरा- णनिहावाकक्षुःओरोत्रमनोहस्तत्वगिन्द्ियेभ्यो यदेभ्यो गन्धरसनामरूपशब्दकामकमेस्प- शेविषया भतियह्य उक्तास्तच गरहन्ति वज्षीकुैन्ति पुरूपमिति यहा इन्द्रियाणि ते षामपरि याहकत्वं विषयाधीनमिलयतियहा विपयास्तेनापिञ्रहतया तेषां प्राधन्यमिल- थैः | तहिं कथमर्थभ्यो मनसः परत्वं तस्यापि य्रहत्वेन प्राणादिसाम्यादित्याशङ्च स्वगतविशेषणार्थभ्यस्तस्य परत्वमाह्‌ । विषयेभ्पश्चेति । तयाऽपि कथे बुद्धभनसः स- काशात्परत्वं तयोर्मोक्तारं परत्यविशेषादित्याशङ्कयाऽऽइ । मनसस्त्विति । निश्चय दवारा विषया भोक्तुरूपकुवैन्ति निश्चयश्च बुद्धिरिति संशयात्मकमनसो वुद्धिपाषान्य- मिलथेः। बुद्धदुपहितस्याऽऽत्मनस्ततो न परत्वं महये चेत्याशङ्ग यो रयितेन पू- वैनोक्तः सोऽन ह्यत इत्या । बुद्धेरिति । तत्पत्यमिज्ञानं तन देतुकुसवदेतुमा- इ । आत्मेति । यत्तु कथमस्य परत्वपित्ति तच्ाऽऽह्‌ । भोक्तशचेति । यत्पुननं तस्य महत्वमिति तजाऽऽह । महं चेति । तरिं मदतः परमव्यक्तमिति न वक्तव्यं करि त्वात्मनः प्रमिति महच्छब्दृस्याऽऽत्मवाचित्वारित्याशङ्व्याऽऽइ । अथवेति । संङ्- ल्पविकल्परूपमननङक्त्या हैरण्ये बुद्धिमेनस्तस्या व्वष्टिमनःसु समष्विया न्या- १३,ज, न. ्यीस्तुवे।रड.ज णाचमप्रम कज. त. तः! आ ४5. ङ, "परभ इ" ४२ श्रीमहूपायनप्रणीतत्रह्मदत्राणि- [अर श्पा०य्सू०१ ०५ 1. [३ “नो महान्मतिर््ह्या पूुद्धिः ख्यातिरीश्वरः । परज्ञा संविचितिशचेव स्मरतिश्च परिप्यते" ॥ इति स्मरतेः “यो व्रह्मा विदधाति पथं योवेवेरदोश्च मरि णोति तस्मे [श्वे०६।१८ ] इति च श॒ते यां प्रथम- जस्प हिरण्यगर्भस्य बुद्धिः सा सर्वासां बुद्धीनां परा परतिष्ट सेह महानास्मेतयुच्यते । सा च पुत्र बुद्धिग्रहणेनेव ग्रहीता सतीं हिरुगिहोपदिश्यते । तस्याप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोप- पत्तेः! एतसिमस्तु पक्षे प्रमात्मविषयेणेव प्रेण पुरुषग्रहणेन रथिन आलसमनो ग्रहणं द्रव्म्‌ । परमाथंतः परमास्मविज्ञानास- नोर्भैदामावाच्‌ । तदेवं शरीरमेवेकं परिशिष्यते" इतराणीन्द्र- यादीनि प्रकृतान्येव परमपददिदशंयिपयी समनुक्रामन्परि्ि- ष्यमाणेनहौन्त्पेनाव्यक्तशब्देन परिरिप्यमाणं प्रकृरतं शरीरं दरायतीति गम्यते । शारीरेन्द्रियमनोवुद्धिविषयवेदनापंयुक्तस्य पिमाह । महानिति । सकल्पादिशक्तितया ताईं संदेहात्मचं तत्राऽऽह । मतिरिति। महखमुपपादयति । व्रहयेत्ति । मोग्यजातावारत्वमाह्‌ । परिति । निश्वयालत्वमाह्‌ । तुद्धिसिति । कीरपिशक्तिमचमाह । ख्यातिरिति । नियभन्क्तिमच्चमाहं । ईश्वर इति । टके य्पक्रं ज्ञानं ततोऽनतिरेकमाह । मज्ञेति । तत्फलमपि ततो नाथौ- न्तररिपयमिलाह । संविदिति । चित्पथानत्माइ । चितिरिति । ज्ञतसवाथानुसं- धानशक्तेमाह्‌ । स्मृतिशवेति । सवेन विद्रत्पपिद्धिमनुकृलयाति । परिपम्यत इति । शुत्िरमि हिरण्यगमेनुद्ध वेदाविमौवमीखरानुयहवश्ादमिवदन्ती तदीयां वुद्धिमुक्तर- क्षणं विवक्षतीयाह | य इति । परत्वं॑तस्याः साधयति । सर्वासामिति । तर्हि ूर्ववानुक्तदिरप्यगभेनृद्धेरिव परवानस्यापीरोक्तिः स्यान्नेत्याह । सा चेति । दिरुगिति प्रयक्त्वोक्तिः | कथं नुद्धेरेव परा वुद्धिरिलाशङ्कच सौसामिलचोक्तं स्फुटयति । तस्या इति । व्यष्टिवुद्धयाश्नयतवात्परा सरमष्टवुद्धिरिति बुदधेरित्यादिना तदुक्तिरविरुदधेत्यथेः। ता्‌ पृ्क्तिस्य राथिनोऽनुक्तवदिह शरीरस्यापि च रथस्य स्यादियाशङ्कचाऽऽह | एतस्मिलिति । ननु पुरुपोक्त्या न रथिग्रहस्तस्य जीववात्ुरूपस्य प्रमात्मतवा्त- छाऽऽह । परमाथत इति । परिशेषपरपसंहरति । तदेवमिति । प्रकरणपरिशेपाम्याम- व्यक्तं दररमिति प्रतिज्ञाते निगमयति । इतराणीति । देहापिपु रथादिकल्पना- फलादटाचनायामपि सररमेवाव्यक्तित्याह । शरीरेति । सुखादिर्व॑दना । देदादिस- १ ट. ति गुन २ डज. परमा। ३ ट.ज."थस्तु पनथ ट, जन्ते | तेपित ५ क. श्याऽनुच दप, "द्मे ऋ ~ £ टं ॥, न 4. कत 1 ज ८ = नर दयन्‌ 1 उ, द्राव्य ७ क्र. ख, ट, द, तमक < टद. ष्का ९ कट, "विर 6 = 9 3 4 4 [अ०शपा०यप्र्‌०१] आनन्दगिरिकृत्टीकासंवलितशांकरभाष्यसमेतानि। ३६९१ हयविचयावतो भोक्तः शरीरादीनां रथादिष्धपककरुपनया ससारमो- क्षगतिनिषूपणेन परत्पगात्सत्रह्मावगतिरिह विवक्षिता । तथा च ‹“एष स्वेषु मतेषु गृढोत्मा न प्रकारते । हर्यते त्वगरयया बुद्धया क्ष्मया बुकष्मद्चिभिः" [ का० १।३।१२ ] इति वेष्णवस्य परमपदस्य दुरबगमत्व- मुक्त्वा तदवगमार्थं योगं द्यति "“यच्छेद्राख्यनसी पराज्ञस्त- चयच्छेज्ज्ञान आत्मनि | ज्ञानमात्मनिं महति नियच्छेत्तयच्छेच्छा- न्त आत्मनि” [ का० १।३।१३ ] इति। एतदुक्तं भवति वाचं मनति संयच्छेद्वागादिबाहयन्द्रियव्यापारमुत्छज्य सनोमनरेणाव- तिष्ठेत । मनोऽपि वरिषयविकल्पामिमुखं विकर्पदोषदशनेन ज्ञानरशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत्‌ । तामपि बुद्धिं महत्यात्मनि भोक्तय॑गरपायां वा बद्धौ दश््मतापादनेन नि- यच्छेत्‌ । महान्तं ` त्वात्मानं शान्त आत्मनि प्रकरणवति पर- योगे हेतुरवि यावत इति । तत्सयोगफलमाह । भोक्तुरिति । देहादिन्यतिरेकबोधा- धौनमात्मनो ब्रह्मत्वायिगतिफलम्‌ । न च प्रतियोगिनो देहदिरयहे तद्यातिरेकषीः । तथाचेन्द्रियादिवदैव शरीरमपि गराद्यमित्यव्यक्तशब्दस्य तद्थेतेत्यथः । प्रत्यग््रह्मषौ- रिहाभीषटेति कथं िरित्याशङ्कयाऽऽत्मनो दुर्बोधत्वोक्त्या वद्धीहैतुविषरश्याह । तथाचेति । अप्रकाशखमावत्वं व्यासरेधति | दश्यते तिति । अवणादिपरिपाकान- न्तयैमाह । अगरपयेत्ति । सूक्ष्मायेविषयतया सूष्षमत्वं तन्निष्टानामवोक्तवुदिदारा तदशंनं नं बहिगैखानामित्याह । दक्षयेति । वाक्ष्यतात्पयैमाह । वेष्ण- वस्पेति । कुतस्तं तद्धीरितयाशङ्यानन्तरवाकयमवतारयति । तदिति । वद्मा- त्मघीसाधनविधायि वाक्यं व्याकरोति । एतदिति | वागिति द्वितीयाछोपस्य चछान्दसत्वादाचमिदुक्तम्‌ । वाचो यहणे वालेन्द्ियोपलक्षणमिलुपेत्व वाक्यायमाह | वागादीति ! रथा च सति मनति सकल्मादिधेभवान्नैकरसत्रह्मषीरित्याशङ्न्याऽऽद । मनोऽपीति । बुद्धेरपि विषयधावरण्यात्तस्यां सत्यां न वरह्मपीरित्याशडून्याऽऽह | तामिति । महत्यात्यनि परथगवस्थिते नैक्यषीरित्याश्याऽऽह । महान्तं तिति । १ ज. “स्य दुःखगम्यत्व २ज, निनि ३ ज. "च्छच्दा्यनिन्द्रि1 ८ क. न्तं खालसा! ५५ क, स, 'तिरिक्तयो 2३३२ श्रीमेपायनमणीतव्रहमसूत्राणि- ० श्षा०य्‌०२। प्मिन्पुरूपे परस्यां कष्टायां प्रतिष्ठापयेदिति च ! तदेवं पूषापरा- सोचना नास्त्यन परपरिकिर्पितस्य प्रधानस्यावकाञ्चः ॥ ९॥ क्ष्मं तु तदहतात्‌ ॥ २१ उक्तमेतत्मकरणपरिशोषाभ्यां शरीरमव्यक्तशव्दं न भधानपिति । इदमिदानीपारादवयते कथमव्यक्तशब्दाहस्वं रारीरस्य याव ता स्थख्लास्पष्टतरमिदं शरीरं ठपक्तराव्दार मस्पष्टवचन स्त्वव्यक्तसव्द इति । अत उत्तरमुच्यते । सक्षम त्विह कारणा- त्मना शरीरं विवध्ष्यते सु्ष्मस्पाव्यक्तशव्दारहत्वात्‌ । यथपि स्थृरुमिदं शरीरं न स्वयमव्पक्तशव्दमर्हीति । तथाऽपि तस्य त्वारम्भकं भृतखु्ष्ममव्यक्तराब्द मरति । अकृतिशब्दश्च विकारे दष्टः । पथा “« गोभि; श्रीणीत मत्सरम्‌ ” [ ऋ० सं० ९ । य तस्याधिष्ठानान्तरं नेति सूचयति । परस्पामिति । ्रकरणात्परिरेपाचाव्यक्तपदं त पैव व्याख्याते दरोयति । चेति । विधान्परेऽपि पुनन्या- £ [१ ङारीरमेव दृशेयर्तीं ख्यायायुना सूनाथैमुपसहरति । तदेवमिति ॥ ९॥ अव्यक्तपदस्य दहै प्रवृत्तियोग्यत्वमार । घ्म चिति । शङ्कोत्तरत्वेन व्यालय | वृत्तमनुच शङ्कां दशौयवि । उक्तमिति । मदृप्तिनिमित्तामावान्न शारीरमन्यक्तरा्दमि- ति दाडमेव विद्यति । कथमिति । इुनिरूप्ं ताव्यक्तशव्दमवृत्तिनिभित्तमि- त्याशङ््याऽऽ& । यावतेति । खष्टतरतेन ग्यक्तद्दार त्वेऽपि तसिमन्नव्यक्तपदं फ नोच्यते तचाऽऽह । अस्पषटेति ! उत्तरत्वेन सूत्मवतारयं वदक्षराणि न्योकरोति। अत इति । इहेुदादरणोक्तिः । स्थूलस्य देहस्य कुतः भूद्मतवं तदाह । कारणेति । आव्य्तकव्दैन कारणात्मना सूष्मस्य देहस्य वक्तमिषटववे हेतुमाह । दक्ष्मस्येति । अ्षराभमु्तवा पवृत्तिनिमिततं व्यक्तीकितुं विवक्षितमथेमाह । यद्यपीति 1 भृतसृत्म- स्याव्यक्तशब्देऽपि †# जातं स्पृस्य दैदस्येत्याशदकयाऽऽह । पकरतति । प्रकते ्िकाराणामनन्यलादिकारे प्रकूवेरव्यक्तलमुपचरितमिलभेः । मरकतिब्दस्य विकारे प्रयोगे शौवं र्ान्वमाह । यथेति । गोभिस्वद्विकारेः पयोमिमेत्छरं सोमम्‌ । प्रीणति शञ्पाक इदस्य धातोर्छौटि मध्यमपुरुपवहुवचनम्‌ | विकारपनन कुयौत्‌ 1 पाकामतेऽपि दिरण्येन श्रीणोतेपिविदत्न सेवन्वायें॑श्रीणीतेरि्टम्‌ । त्था कारणवा- चक्मव्यक्तपदं तदमिन्नकार्ये मवलयौपचारिकिमियैः । अन्यक्तात्कारणादिकायणामन- 1, 7 थै ग, जेर छ, (0 ट्+ ति । त! म य्‌, द्र वच 1 अ 1 ३ 7 द, ट, ट, गवति [० ्पा०४सू०३]आनन्दगिरिकृतदटीकासंदरितरां करभाण्यसमेतानि । ३३३ 2६।४ ] इति | श्रुतिश्च ““ तद्धेदं तद्यन्याकृतमाप्तीत्‌ " [ वृ १।४।७] इतीदमेव व्याकृतनामदूपविभिन्नं जगत्मागव- स्थायां परित्यक्तव्याकृतनामरूपं षीनशक्तयवस्थमत्यक्तशेब्दयो- म्यं दर्शंयति ॥ २॥ तदधीनत्वादर्थवत्‌ ॥ ३ ॥ अत्राऽऽह यदि जगदिदमनभिव्यक्तनामदूपं वीजात्मकं पाग- वस्थमव्यक्तशब्दाहेमभ्युपगम्येत तदात्मना च शरीरस्याप्यव्य- क्तशब्दाैत्वं प्रतिज्ञायेत स एव तर्हिं प्रधानकारणवाद एवं सत्यापयेत । अस्येव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपग- मादिति । अत्रोच्यते । यदि वयं स्वतच्नां कांचित्पागवस्थां जगतः कारणस्वेनाभ्युपगच्छेम प्रसञ्चयेम तदा प्रधानकारण- वादम्‌ | परमेश्वराधीना स्वियमस्माभिः प्रागवस्था जगतोऽभ्युप- गम्यते न स्वतच्रा । सा चवैश्याभ्युपगन्तव्या । अथवती हि सा। न हि तया विना परमेश्वरस्य सष्टतं सिध्यति | शक्तिरहि- तस्य॑ तस्य म्रवृर्पनुपपत्तेः । युक्तानां च पुनरनु्पत्तिः। कुतः । न्यत्वे हेतुमाह । श्रुतिश्चेति । अव्यक्तमव्याङृतमिल्यनधौन्तरमिदयुपेय व्याचंटे । इदमिति । तदा तस्य खरूपेणासचं व्याववेयति । बीजेति । बीजमेव शाक्तिरती- न्दरियत्वात्तदात्मनां स्थितमिति यावतः ॥ २ ॥ उक्तभ्रुत्या प्रधानपरसक्ति प्रत्याह । तदधीन्वादिति । तद्यास्यातुमादौ व्याव- स्या शरं दशयति । अत्रेति । प्ररुता श्रुतिः सघम्यथैः । जगतोऽव्यक्तशन्दाईेख- मिदानीमविवक्षितं शरीरस्य तु कारण्रात्मना तच्छब्दतवं प्रतिज्ञातमित्यारङ्न्याऽऽद | ` तदात्मनेति । सिदान्तमन्‌ चानिष्टं पस्यति । स एवैति । तई तस्यां पागवस्था- यमेवं सत्ति पागवस्थं जगदव्यक्तरब्दयोग्यमित्यादाविष्टे सतीत्यथेः । षुखद्ःखमो- . हात्मकं कार्यं तारगेव कारणं गमयतीत्ति इेतुमाई । अस्यैवेति । तत्र सूनमुत्तरत्वेन व्याक भूमिकां करोति । अत्रेति ! कथं वाट्‌ भवद्भिरभ्युपगम्यते तदाह । परमेति। तस्यैव जगट्पादानत्वादानयेक्यादेषा नोपेयेत्वाशङ्न्याऽऽह । सा चेति । तद्षीन- त्वादिति व्याख्यायाथैवदित्यशं व्याख्याति । अर्थवतीति । तदेव समथेयते | न हीति । कूटस्थासद्भादययस्य ब्रह्मणः सष्टतवानुपपत्या मायाशक्तिरेष्व्यत्युक्तम्‌ । इदा वन्धमोक्षन्यवस्यानुपपततेश्चेयाह । मुक्तानां चेति । यस्वां सत्यां जननमर्‌- १ ड. ज. "दाब्दं यो २. ज. "वद्यमभ्यु। ३क.ज. इ. ट. श्व प्रप यकन. ज. ट" "त्तिः वि ५ ख, नाञ्वस्यि श्ीमहेपायनप्रणीतवद्ययद्राणि- = [जिण्श्पारयमू०रे) [88 ५) [५१ पियया तस्या बीजशक्तेदौरात्‌ ! अषि्यात्िका रि बीनश- ्तिरव्यक्तशव्दनिर्दैश्या परमेनवराश्चया मायामयी महाशयस्य स्वदपपरतिवोधरदिताः शेरते संप्तारिणो जीवाः । तदेतदव्यक्तं कविदाकारगब्दनिर्दिषटम्‌ "एतस्मिन्न खख्वक्षरे गाग्यांकाश्च ओ- तश्च भरीतव्य'' [व° ३।८।१९१ ] इति तेः । कविदक्षरसव्दोदितम्‌ “'अन्षरात्परतः परः" [ मु° २।५।२ ] इति श्तेः । कचिन्मायेति सवितम्‌ “मायां तु परकृतिं विद्यान्मायिनं तु महेश्वरम्‌" [ शवे° ४। १०] इति मच्रषणात्‌ । अग्यक्ता हि सा माया तच्वान्यत्वनिहूपण- स्पाशक्यत्वात्‌ तदिदं महतः प्रमव्यक्तमित्युक्तम्‌। अव्पक्तप्रभ- वत्वान्महतः। यदा हैरण्यगर्म बुद्धिमहान्यदा तु जीवो महां स्तदाऽ- प्यत्यक्ताधीनत्वाजजीवभावस्य महतः परमव्यक्तमित्युक्तम्‌ । अपि- दा क्॒व्यक्तमविद्यावच्चेनैव जीवस्य सर्वः संव्यवहारः संततो वतते। णादि; ससारो यन्निवृस्या तन्निवृत्तिः सा पायाङक्तिरेटव्येत्यथः । ननु न बीजकाक्ति- यया दृयते वस्तुत्वादातवक्नेत्याह । अपिचेति । केचित्त पतिजीवमवि याशक्तमेद- पिच्छन्वि | तन्न । अव्यक्त"व्याकूतादिशब्दायास्तस्या मेदकामावादेकत्वेऽपि ` सखशत्तया विचित्रकायेकरत्वारित्याह । अब्यक्तेति । न च तस्या जीवाश्रयत्वं जीव- ङाव्द्वाच्यस्य कलिपवत्वात्तद्‌ क्ंधारूपत्वात्तच्छव्दृरक्ष्यस्य वदह्माव्यतिरेकादित्याह । परमेश्वरेति । मायाविचयोमेदाद्रौश्वरस्य मायाश्रयच्चं अवानामविद्याश्रयतेति वदन्तं प्रत्याह । मायाम्यीति । वथा मायापिनो माया परवन्रा तथेपाऽपीत्ययेः | प्रतीत तस्याश्चे तनापिक्षायामाह । महासुप्िरिति । जमदवखेन विपयौसवसेन चानन्तजीव- निमपदेवुत्वेनापि सयववीत्याह । यस्यामिति । अथौपच्या मायाराक्तेः सचखमुक्त्वा तनैव श्रुविम।ह । तदिति । भनवच्छिन्नत्वादाकाशवं तज्ञानं विनाऽगिवृ्तरकषरत्वं विचित्कार्यतवान्मायातमिति मेदः । इदानीमनिवौच्यत्वेनाग्यक्तशब्दाहेत्वमाह । अव्यक्तेति । उक्तमथ प्रकृतशरुत्या योजयति । तदिदमिति । ` कुतस्तस्य महतः सकाशातरतमित्वाड्च बुद्धपक्ष वावदुपपत्तिमाह । अन्यक्तेति । युक्तं दि काय।- त्कारणघ्य परत्वपिति मावः । अीवपक्षऽपरि परत्वोपपत्चिगह । यदा चिति । टं दि राजादैः खापीनाद्मात्यदेः प्रमिति मावः । कुतो जीवभावस्याव्यक्ता- वीनत्वमविचावीनत्वादित्याशङ्न्याव्यक्त्योक्तं स्वरूपं स्मारयति । अवियेति । सुपति जीवमवस्य तदवीनलमाह । अविदयाव्येनेति ! तयाऽपि कथं शररस्य | „ १ कद जज, दिसावी1२द्‌.ज. ट. शयुपप्ति4३ क, ज. श्येन च जीअ. चेच २4८ य. पादस ५क. घ, ठ, द, शटव। १, [अ०श्पा०यपू० र] आनन्दगिरिकतदीकासंवलितशांकरमाष्यसमेतानि। ३२५ महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकरप्यते ! सत्यपि दारोरदिन्द्रियादीनां तद्िकारसवापिशेषे शरीरस्पेवामेदोपचा- रादव्यक्त्शव्देन ग्रहणमिन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात्परि- शिष्टत्वाच्च शरीरस्य । अन्ये तु वर्णयन्ति । द्विविधं हि शरीरं स्थूरं सष्ष्मं च । स्थूरं यदिदयुपरुभ्यते स्मे यदुत्तरन वक्ष्य- ते "(तदन्तरपरतिपत्तौ रंहति संपरिष्वक्तः पश्चनिरूपणाम्याम्‌"” [ व्र सू०३।१]९] इति) तच्चोभयमपि शरीरमविशेषा- तपू रथसेनं संकीर्तितम्‌ । इह त॒ द्म म्यक्तशब्देन परिशट- ह्यते । सुक्ष्मस्याव्यक्तशव्दाहंत्वाच््‌ । तदधीनत्वाच्च बन्धमोक्ष- व्यवहारस्य । जीवात्तस्पपरत्वम्‌ । यथाऽर्थाधीनत्वादिन्द्रियन्या- पारस्पेन्द्रियेभ्यः प्रत्वमर्थानामिति । तेस्त्वेतद्रक्तव्यमविशेपेण शरीरद्वयस्य पूवैतर रथत्वेन संकीतितत्वात्समानयोः प्रकृतत्प- रिरिषटस्वयोः कथं छक्ष्ममेव शरीरमिह षते न पुनः स्थूरुम- पीति । आघ्राततस्यार्थं पतिपत्तं पभवामो नाऽऽघ्रातं पयेनुयो- कुम्‌ । आश्नातं चाव्यक्तपदं सुश्ष्ममेव प्रतिपादयितु शक्रोति ने- महतः सकाशात्परत्वं तत्राऽऽह । तच्चेति । इन्द्रियादीनामपि प्ररूलयमेदादन्यक्तत्वं परत्वं च तुल्यमिति कुतः शोरस्येवेह यहणमित्याशङ््याऽऽह । सत्यपीति । आ- चायेदेश्ीयमतमुत्थापयति । अन्ये सिति । तन्मतेऽपि सूतद्रयं योजयितुं पातन" कामाहं । द्विविधमिति । तस्य द्विविषस्यापिं प्रामाणिकल्वमाह । स्थुरुमिति । देः दरयस्याप्रसतुतत्वमाशङ्कचाऽऽह । तचेति । ममिकां रुतवा क्ष्मं त्विति सूत्रावयवं व्याकरोति । इहेति । पूत्रैवाक्ये द्रयोः संनिधौ सूश्चस्येवा् अह कों हेतुरियास- ड्य तदहंत्वादिति देत्वथेमाह । छ्ष्मस्येतति । कथं ति तस्य मदगे जवात्र- . त्वमिलयाशङ्क् द्वितीये सूते तद्धीनवं व्याचष्टे । तदधीनत्वाचेति । सृष्ेहाधी- नो विकेकाविवेकाम्यां बन्धमोक्षौ तेन वद्रतो जीवात्रत्वमित्यथेः । तत्र सौनं रटा- न्तपाह्‌ । यथेति । इतिशब्दो दारान्तिक्योती व्तिकारमतसमाप्त्ययेश्च | वृत्तितां मतं निराचष्टे | तेस्तित्ति । जन्यक्तपदमेव व्यक्तस्थर्देहन्यावृत्तिदेतुरियाह । आ- श्रातस्पेति । आश्नातयपि पदमुभयसाधारणमिदयाशङ्कम्याऽऽह । आश्नातं चति । परचोत्तराग्नातयोरेकवाक्यताधीनत्वादभैररेस्तवन्मते चैकवाक्यतामावात्कुवोऽयेषीः कुत- १ स. "रवत्वावि1 ८, ज. "द्वेन 1द३क्‌. धमं चवंय्डन, प्रर! ५२ नये] ६ स. ततत्रते । ३६ ` श्रीमहैपायनयरणीतव्रह्मसत्राणि- [अ०श्ष० पूर] तरद्यक्तत्वात्तस्येति चेच्‌ । न। एकबाक्यताधीनत्वादथेपतिपत्तेः । न हीमे पू्वोद्तरे आन्न(ते एकवा्यतामनापद्य कंचिदर्थं परतिपा- द्यतः । प्रकृतहानापकृतप्क्रियाप्रसद्घात्‌ । न चाकाट्क्षामन्तरे- णकवाक्यताप्रतिपत्निरस्ति । तत्राविरिष्टायां शरीरद्रयस्य ्रा- हयस्वाकाट्क्नायां पथाकारक्षं संवन्धेऽनभ्युपगम्यमानएकवा- क्यतेव वाधिता भवति कुत आश्नातस्याधपतिपत्तिः । न चेवं मन्तव्यं दुःसोधंत्वात्घरषष्मस्यव शरीरस्येह ग्रहणं स्थूरस्य तु टृ्वीमत्सतया युशोधत्वादग्रहणमिति । यतो नेबेह शोधनं क- स्यचिद्धिवक्ष्यते ¡ न हात्र शोधनविधायि किचिदाख्यातमस्ति। अनन्तरनिर्दलात्तु कि तद्विष्णोः परमं पदमिति । इदमिह विवक्ष्यते । तयाहीदमस्मात्परमिदमस्मासरमिस्युक्तवा पुरुषान श्चान्यक्तरव्देन स्थूलदेहनिवृत्तिरिलयाह । नेति । एकवाक्यतापीनायधीरित्येतदेव क- यमित्यारङ्न्याऽऽह 1 न हीति } शरीरशब्दस्य स्थूछशरीरे रूढस्तस्य प्ररुतस्य हानं भ्तसूषमस्याप्ररुतस्याव्यक्तशव्दत्वमक्रिया च निप्ममाणिकाऽऽयता स्यादिः त्याह । प्रकृतेति । पूर्वात्तराप्नाते तर्हकवाक्यतामापदेवाथं यरतिपाद्येतां तत्राऽऽह्‌ । न चेति । अस्तु तरि तद्रशद्रेकवाक्यतापत्तिस्तच।ऽऽइ । तत्रेति । आकाङ्क्षाया वाक्थक्यधीरेतुत्वे सौति यावत्‌ | उमयमपि परृतत्वाद्रायतेनाऽऽकाङ्क्षितं तेन तदार पदप्रवृत्ेरव्यक्तपदस्योभयवापि पवृत्तौ पकरणपारिशेष्ययोस्ुल्यत्वामैकत नि- यमोऽस्तीलयेः । सूक्ष्मस्यैव देह स्याऽऽकादुक्षा दुःयोध्वात्तस्याऽऽत्मनोऽतिसेनिर- स्य सहसा ततां निप्करष्टुमरक्यचादन्यस्य तु दुष्त्वेन दषत्वादृात्मनों निष्कपेस्य सुकरतादिदयाशङ्ध्याऽऽद । न चेतति । कृतो न मन्तन्यं तत्रऽऽह । यतत ईति । इदेति पकरणोक्तिः 1 वैरम्यायं शोधनमत्र नेषटमिति कथं गम्यते तचाऽऽ्ह । न हीति । क्रि ताह विवक्षितं तदाह । अनन्तरेति। वस्य तस्य परत्वेन वचनात्परमपदमेव कथमत्राभीष्टं तत्राऽऽइ । तथादीति 1 प्रम- पदेदिदशेयिषया पारंपयंमत्रा्ष्टमिति पूरवेत्तरालोचनाते मतीदययेः । किचान्यक्तप- देन स्यलभव शरीरमुक्तं बुद्धि तु सारथि विद्धीदययादिना सूृक्षपदेहस्य विभक्तर्वेन रथक्र- [भा ^ र्पनाविपयत्वात्तस्य ङारीरपदेनानुक्तत्वादिहापि मनसस्तु परा बुद्धिरिति गृहीतवेना- ५ ट. ज्‌. "थत्य प्रय > क, ज. यना ३. दक्षाय वा ४८ क, ख. "धनत्वा [मिरध्पार यसू] भनन्दगिरिक्रतरीकाषंवितश्नांकरभाष्यसमेतानि । ६६५ परं किंचिदित्याह । सर्वेथाऽपि त्वातुमानिकनिराकरणोपपत्ते- स्तथा नामास्तु न न॑ः रकिचिच्छिधते ॥६॥ ज्ञेयखावचनाच ॥ ९ ॥ ज्ञेयत्वेन च सांख्यैः परधानं स्मर्यते गुणपुरुषान्तरज्ञानास्कैवहय- मिति वदद्भिः । न हि शुणस्वूपमज्ञाच्वा शुगेभ्यः पुरुषस्ान्तरं शक्य ज्ञातुमिति । कचि विभ्रतिषिरोषधाप्रये पधानं ज्ञेयमिति स्मरन्ति । न चेदमिहाव्पक्तं ज्ञेयत्वेनोच्यते । पदमानं ह्न्पक्त- शव्द नेहाव्यक्तं ज्ञातम्यमुपासितव्यं चेति वाक्यमस्ति । ने चानुपदिष्टपदायज्ञानं पुरुषाथमिति शक्यं प्रतिपत्तुम्‌ । तस्मा- दपि नान्यक्तशब्देन प्रधानमभिधीयते । अस्माकं तु रथद्पक- छपरीरायतुसरणेन विष्णोरेव परमं पदं दशयिहुमयमुपन्याष इत्यनवय्म्‌ ॥ ४ ॥ परिरोषादिति मत्वेपेखापि दूषयति । सवैयेति । स्यूसूष््मयोरन्यतरगरहेऽपीति यात । तथा नामा्विति त्वदिच्छया सूक्षपेदस्थेवान्यक्तशब्दतवं स्यादिः । किंचिदिति प्रषानवाद्निराकरणमुक्तम्‌ | ३ ॥ यरघानस्यान्यक्तशब्दावाच्य्ं हेतवन्तरयाह । जञेयत्वेति । रद्यास्यातुं पातमिकां करोति । ज्ञेयखेनेति । गुणानां पुरुषणां चान्तरं विदेकस्तस्येव -मुक्तेदे तत्वेन ज्ञेय- त्वमिष्टं न प्रधानस्येलयाशङ्न्यार्थान्तरस्यापि तदिष्टमित्याड । न हीति । इति गुणव- यसाम्यावस्थारूपप्रधानस्यापि ज्ञेयत्वमिति षः ¡ तथाऽपि विवेकगुणत्तया यानस्य ज्ञेयत्वं न खप्रषानवयेयाशङ्न्य प्रुतिलयादिसिदधग्यथं स्वपवानवयाऽपि तज्ज्ेयत्व- मिमिद्‌ । कचिचेति । इहापि ज्ञेमतवपन्य्तशब्देनक्तमिलाशङ्कच सूत्णा९ । न चेति । तदेष सप्टयापे | पदेति । नन्वन्यक्तशबदे युक्ते तदभेस्यायोदेव जेय- त्वमनज्ञाते शब्दापयोगानेयाह । न चति । आर्धिकषियोऽपुमधेत्वसंमवाच्छान्दभेव फरवन्ज्ञानं न चाव्यक्ते तथाविया षीरिदयथेः । पथस्यथैमनूच चकार चोलमाह | तस्मादित्ति । लन्मतेऽपयुक्तनीत्याऽव्यक्तपदमनयेकमित्वाशङ्न्याऽ ऽह । भस्मा चिति । परमपदस्य सस्मातरलज्ञाना् देदादयुपन्यासोऽश्मतपक्षे स्यादियष्यक्तस- ब्देन स्थूख्देहोक्तिरथैवतत्यथेः || > ॥ [कन १ क. इ, ज. दिष्ट प। २क, ख, ठ. इ, सदोयेच्छ। २८ श्रीमहैपायनम्णीतव्रह्म्ूनाणि- [अर्शपा०२्‌ ५] वदतीति चैत्र प्रान्नो हि प्रकरणात्‌ ॥ 4॥ अन्राऽऽह सां ख्पो जञेयत्वावचनादित्पसिद्धम्‌ । कथम्‌ । शरूयते षुत्- रनाव्यक्तशब्दोदितस्प प्रधानस्य ज्ञेयतवचनम्‌-- “"अङव्दमस्पशेमरूपमन्ययं तथाऽरसं नित्यमगन्धवचर यत्‌ । अनाद्यनन्तं महतः परं धुवं निचाय्य तं मरदुमुखास्ममुच्यते'' ॥ [का० २। ३ | १५] इति । अन्न हि यादृशं राव्दादिदीनं भधाने महतः परं स्प्रतौ निषटपितं तादृशमेव निचाय्यत्वेन निदिं तस्माल्यधानमेवेदं तदेव चाव्पक्तशव्द- निर्दिष्टमिति । अन तरूमः । नेह प्रधानं निचाथ्यत्वेन निर्दिष्टम्‌ । माज्ञो दीह परमात्मा निचाय्यतेन निर्दिष्ट इति गम्पते। कुतः ! भ- करणात्‌ । प्राज्ञस्य हि प्रकरणं विततं वर्तते । "पुरुषान परं किं चित्सा काष्टा सा परा गतिः” इत्यादिनिर्देशात्‌ “एष स्वेषु भूतेषु शृढोत्मा न भकाशते"' इति च दुशनीतसवचनेन तस्येव ज्ञेयत्वा- कार्षणात्‌ । 'यच्छेद्राल्मनसी प्राज्ञः" इति च तज्ज्ञानायेव वागा- न~~ ० 1 ज्ेयत्वावचनस्यापिद्विमाशञङ्कच परिदरति वदतीत्यादिना । चोचं विवृणोपि । अत्रेति । उक्तदेतोनं परधानमव्यक्तमिलुक्ते सतीखभैः । साधितत्वान्नापिद्धिरिति शडु- ते । कथमिति । वाक्यशेषेणोत्तरम्‌ | श्रयते हीति । अशषब्दमित्यादिषु रत्येकं निय राद्देः संवध्यते । ननु निप्यपच्चं त्रहमकत्वा तस्य प्रत्यक्तेन ज्ञानान्पुक्तिरबोच्यते न प्रषा- नस्याच्र प्रसङ्गोऽस्ति वचाऽऽह | अत्रेति । शब्दादिसून्यतया स्मातेपरानस्य प्रत्यभिन्ञा- नात्तदवावोक्तमित्याह । तस्मादिति । तथाऽपि महतः परमव्यक्तमिखत्र किं जां वदाइ्‌। तदेवेति । उत्तरमाह 1 अन्नेति । तच नमोऽयमाह | नेहेति | कस्य तर्हि ज्ञेयत्ेनावोक्ति- स्वत्राऽऽह्‌ | प्राज्ञो हीति | पमवानेऽपि संभवति परमात्मय्रहे को हेतुरित्याह 1 कुतं इति । तव हेतुमुक्त्वा विभजते । प्रकरणादिति । परमात्मप्रकरणस्व प्रकृतत्वे दे- तुमाद्‌ 1 पुरुपादिति । इतश्वाशब्दादिवाक्ये परस्यैवाऽऽत्मनो ज्ञेयत्वमित्याह । एप इति । वतव हैत्वन्रमाह्‌ । तस्यैवेति । दद्यते छम्यया बुद्धयेलादितदा- काङ्क्षणं तस्यव जेयत्वमित्यत्र हैत्वन्वरमाह्‌ । यच्छेदिति । फठविशेषश्रुवेरपि पर- १ द्‌. ने, "वाच्य" २ क, द, ज, ज, ट, हनत [अर०शपा०४सू९६] आनन्दगिरिकृतदीकासंवरितर्शाकरभाष्यषमेतानि | ३३५ दसंयमस्य विहितत्वात्‌ । म्र्युमुखममोक्षणफरुत्वा्च । नहि अधानमात्रं निचाय्य मृत्युयुखात्पयुच्यत इत्ति सां ख्येरिष्यते चेत~, नारपविज्ञानाद्धि मत्यु गुखात्पयुच्यत इति तेषामभ्युपगमः । स- वैष वेदान्तेषु प्राज्ञस्येवाऽऽत्मनोऽशब्दादिधर्मेतमभिरप्यते । तस्मान्न प्रधानस्यात्र ज्ञेपत्वमव्यक्तश॒व्दनिरदिषटतं का ॥ ५॥. . त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ इतश्च न प्रधानस्ाव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं बा । यस्माघ्रया- णामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठ्वट्धीषु व- रमदानक्षामथ्योदरक्तव्यत्तयोपन्पासो दश्यते । तद्विषय एव च मश्च: | नातोऽन्यस्य प्रश्न उपन्यस्तो वाऽस्ति । तत्न तावत “स॒ त्वमग्न स्वग्येमध्येषि मृत्यो भरतहि तें श्रदधानाय मह्यम्‌" [का०१।१।१६] इत्यभ्रिविषयः प्रश्नः । ^ येयं प्रते रिचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चके । एतद्विया- मनुशिष्टस्त्वयाऽदं वराणामेष वरस्तृतीयः ” [ का०१।९॥ २० ] इति जीवविषयंः मरश्लः । “ अन्यत्र धमोदन्यत्राधमांद- न्पत्रास्मारकृताकृतात्‌ । अन्यन भूताच्च भव्याच्च यत्तत्पदयति. तद्वद ” [का० १।२। १४]. इति परभात्मविषयः। ति- स्येव ज्ञेयत्वमित्याह । म्यति । प्रधानेऽपि वदविरुद्धमियाशङड्-चांऽऽइ । न हीति । कथं तई तेषामभ्युपगमस्तत्ाऽऽह । चेतनेति । सवेपनिपदाोचनायामपि परस्येव ज्ञेयत्वमत्रे्टमिलयाह । स्वैष्विति। तुल्यश्रुतिसिद्धवद्योक्तिसंभतरे विज तीयस्मू- ` पिसिद्धपषानोक्त्ययोगाह्न प्रधान्धीरिदुपसहरति । वस्मरादिति॥ ५॥ परतिज्ञाहये युक्त्यन्तरमाह । भयाणामिति । पायप्िकं चकारं परतिज्ञापरत्वेन व्याकरोति । इतश्चेति । परधानस्याप्रकान्तत्वमितःशब्दाथं स्फुटयति । यस्मादिति | कठानां वह्टीभिरवच्छिन्ने यन्थे त्रयाणमिव प्श्नपतिक्चने दरे सृत्योनेचिक्रेतसं प्रति वरचरयदानस्यान्यथानुपपत्तरियधेः । सौनमेवकारं व्याचष्टे । नेति । कमेण प्रश्चत्तयमुदा- ह पति | तत्रेत्यादिना ! हे मसो स मद्र दत्तवरस्त्वं स्वग्यं स्वगेहेतुमधिमध्येपि स्मरसि तेन तद्विषयां विचा मद॑ वदेत्यथेः । मनुष्ये तदहे पेते त्यक्तप्राणे सति येयं विचिकित्सा तमेव- पक्षमेदेन दक्शंयति । अस्तीति । संदिग्बमात्पत्छमेवदियुक्तम्‌ । प्रतिवचँनच्रय-. मपि कमेण कथयति पततीति । लोकहेतुव्िराइ्डटयोपस्यत्वाहोकादिश्चित्वोऽयि- ५ ज्‌. त्मना तेस्मि। ६ क, जः, ट, च; 1 ^“ अ ७८. इ, "चनं दरश २९० श्रीमहेपायनप्रणीतव्रह्यघूनाणि- [० श्प०पू०६] वदनमपि ^ छोकादिमग्नि तमुवाच तस्मे या इष्टका पावती यथावा“ [ का० १।९१९। ९५] इत्यग्निविषयम्‌। “दन्त त इदं प्रवक्ष्यामि गृक्ठं ब्रह्म सनातनम्‌ । यथा च मरणं पराप्य आत्मा भवति गोतम ॥ योनिमन्ये प्रपचन्ते शसीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकमं यथाश्चुतम्‌'॥ [का०२।५।६।७]इति व्यवहितं जीवविषयम्‌ “न जापते त्रियते वा विपश्चित्‌” (का०९२।१८] इत्यादि वहुपपश्चं परमात्मविषयम्‌ । नेवं पधानविषयः प्रश्नोऽस्ति । पृष्टतवौचानुपन्यसनीयत्वं तस्पे- ति । अनाऽऽह | योऽपमात्मविषयः प्रश्नो येयं मेते विचिकिरपा मनुष्येऽस्तीति किं स॒ एवायम्‌ अन्यत धमादन्यनाधर्मात्‌" इति पुनरनुकृष्यते कि पा ततोऽन्योऽयमपू्वैः प्रश्न उत्याप्यत इति । फिः चातः स एवायं परश्वः पुनरतुकृष्यत इति यदुच्येत्र द्रयो- रात्पविपययोः प्रश्नयोरेकतापत्तेरमिविषय आत्मविषयश्च द्वावेव अश्वावित्यतो न वक्तव्यं याणां शश्नोपन्पासाविति। अधान्योऽय- मपूर्वः पश्च उत्याप्यत देत्युच्पेत ततो यथैव वरपदानम्यतिरेकेण ट क स्तगुक्तवान्मृत्युने चिकेत । याः सरूप्वो यावतीः संख्यातो यथां वाऽभिश्चीयते व्वेमुवाचेवि मवन्धः । हन्तेदानीं गुहं गोप्यं सनातनं चिरवनं व ते तुभ्यं भरव- हया्ीति प्रतिज्ञाय ज।क्मपि व्रवीति । यथेत्ति । आत्मा मरणं प्राप्य यथा मवति दथा च व्यापीति योजना । कथे स मरणे माति तत्राऽऽह्‌ । योनिगित्ति । मृतानां पृ्नप्िचिवजन्पापत्तौ निमित्तमाई्‌ । यथेति । यथाश्चुतमिति । येन यादशं देवतान्ञा- नमनुष्टिवं स तद्नुरूपमिव योतिं प्रप्रोतीयधैः | देवैरत्रापि विचिकित्सितं. परेया- . रभ्य यसििननेववुपा्चिवावित्यन्तेन सदर्भेण प्रमाल्मप्रविवचनरूपेण जीवप्रश्राद्यवर्हि- वमपि यथोक्तं वचो योग्यच्वाजेवविषयपत्याह । व्यवहितमिति । एवमितिमृत्रा- वयदाये व्रिवृणोपि । नेव्रमिति । पसूवराक्षराणि योजयिखा तद्ोक्त्यधेमाक्षिपति । यत्रेति । परापरो प्रश्नपरस्तवे सतीति याव्रत्‌ । उकिग्रकारं प्रकटयपि । योऽय पिति । इतिशब्दो विमदावसार्मयेदी |. कल्पदयेऽपि एषं पृच्छति । किंचेति । तवाऽऽघमनृय प्रादयवायोगं फलमाह । मु एवेति । कल्पास्तरमनू चाऽऽक्षप्ा ख- पलनाधरदधि फलमाह । अयेत्यादिना । न चाऽऽलसनज्ञानवरर्दानान्तभतमेव परामालज्ञान- १क.जन्तु 1२ ट. ज. "तदनु क. द्‌. ज. ट. शुष्य इति। ४. ज. पतदा द्र" ५ दम्‌. न. उति वरचे र सुन याष्ेष जट. उदा = स."नवियो" ९ क. वु.द्यनादच ४१ ` ग मी [भ०६पा०४मु०६] भनन्दगिरिकृतटीकासेवह्तज्चांकरभाष्यस्मेतानि] ३४९ अश्नकर्पनायामदोष एवं पश्चम्यतिरेकेणापि प्रधानोपन्यासक- र्पनायामदोषः स्यादिति । अमोच्यते । नेव वयमिह वरमदान- व्यतिरेकेण प्रश्नं कचित्कर्पयामो पाक्योपक्रमसामथ्यात्‌ | षर- मदानोपक्रमा हि मृल्युनविकेतःसंवादद्पा वाक्पमडृत्तिरा समषिः .. कठवद्खीनां रक्ष्यते । प्रत्युः किर नचिकेतसे पित्रा प्रहिताय नीन्वरान्पददी । नचिकेताः -किरु तेषां भरथमेन वरेण पितुः सोमनस्यं यत्र द्वितीयेनाग्निवि्ां सृतीपेनाऽऽत्मविद्याम्‌ “येयं मे- ते" इति “वराणामेष वरस्तृतीयः" [ का० ९९ २०]इति सित्‌ । त यद्यन्यत्र धमौदित्यन्योऽयमपूवेः पर्न उल्थाप्येत ततो वरपदानव्यतिरेकेणापि म्रश्चकल्पनाद्राक्यं वध्येत ननु प्रष्टव्यभेदादप्वौऽयं प्रश्नो भवितुमर्हति पूरवो हि परश्वो जीव- विषयः । येयं मेते चिकित्सा मनुष्येऽस्ति नास्तीति षिचि- किरषाभिधानात्त्‌ । जीवश्च धमौदिगोचर्तवानान्यत्न धमोदिति परश्नमहंति । भाज्ञस्तु धमीयतीतत्वादन्यत्र धमदिति प्रश्नमर्हति । क मपि प्रानज्ञानस्यापि तद्न्तमौवसेभवादिति भावः । सूजावयवविरोषमगे परिहरिष्य- न्नादं पक्षमङ्गीरुत्याऽऽह । अत्रेति । द्वितीयस्त्वनम्युपगमादेव परास्त इत्याह । नैवेति । पररुतो मन्थः सघरम्यथैः | अपो न प्रधानोक्तिप्रसक्तिरित्रि शेषः | वरदानं विनाऽपृैयश्चकल्पनामवि हेतुमाह । वाक्येति । कथं वाक्योपक्रम्तदिरोषो वा प्र्नान्रोपगमे कथमित्याज्ञङक् वाक्योपक्रमं दशेयपि । परेति | उप्कमानुसारि- त्वमुपसंहारस्यापि सूचयति । आ सम्िरिति । आदयन्तयेरेकष्पतया वाक्यवृत्ति- मेव विद्यति । मृत्युरिति । वरदानवदुपादानविषयाख्यायिकाबोवनायेमुभयत्र किेदयुक्तम्‌ । वरचयमेव विशेषतो बुभूत्समानं प्रकटयति । नचिकेता इति । ननु गितः सौमनस्यं षरो न मवति तज प्रश्चामावाक्कि लक्चिजीवभरात्मायोः परश्नरूपा वरा- सवेषु पलक्तेरमि भावात्त्राऽऽइ । येयमिति । पेते सवीत्युपक्रमे सतीति शेषः | वाक्योपक्रमं दशोयित्वा प्रश्नान्वरकल्पने वद्िरोषं दशेयति । तत्रेति ¡ वाक्यवला- तश्रैक्यमयुक्तं लिङ्गाततदवेदसिद्धारेति शङ्कते । नन्विति । प्रटव्यमेदं स्पटयापि | पवो हीति । नहि तस्य प्रविष्यत्वं तत्रास्ति नास्तीति पिचिकितम्ायोमात्तस्व सदेरकेतानत्वादित्यथैः । तथाऽपि न प्र्टव्यभेदौ द्वितीयेऽपि प्रश्ने जीवस्यै- वोक्तेरिलाशङ््याऽऽइ । जीवश्रेति । कस्तद दिवीयप्रश्नाथो न परो जीवाद- न्योऽस्वि तत्राऽऽह । प्ाज्ञस्तविति । पमादिगोचरत्वागोचरत्वाभ्वां तद्वेदषीरि- १ ट. "एदा २ सर. "परपा्थौः ३३. र, तथोः! ४ क. ख. "कर्पा, २४२ श्रीमैपायनपणीतव्रह्मष्रजाणि- = [अणश्पारमूण्ते] पश्नच्छाया च न समाना रुक्ष्यते 1 परवस्यास्तित्वनास्वित्व-. पिषयत्वादुचरस्य धर्माद्यतीतवस्त॒दिषयसवात्‌ । तस्मात्मत्यमि- ज्ञानाभागाचश्नमेदः । न पर्व॑स्येवोत्तरतानुकषेणगिति चेत्‌ । न 1. जीवपाज्नयोरेकत्वाभ्युपगमात््‌ । भवेत्पष्टव्यभेदात्पश्नमेदो यय-. न्प जीवः भ्रज्ञात्स्यात्‌ । न स्वन्यत्वमस्ति । तत्वमसीत्यादि-. शयुत्पन्तरेभ्यः । इह चान्यन्न धममौदित्पस्य पश्नस्प प्रतिवचनं न. जापत्ते त्रियते वा विपश्चिदिति जन्ममरणप्रतिषेधेन प्रतिपाय- मानं शारीरपरमेश्वरयोरभेदं दर्चयति । सत्ति हि प्रसद्धं प्रति-. पेधों भागी भवति । परसङ्श्च जन्ममरणयोः शरीरसंस्पशाच्छारी- रस्य भवतति न परमेश्वरस्य । तधा- । “सवप्रान्तं जागरितान्तं चोमो येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न रोचति" ॥ [ का०२।४।४] इति स्वप्रजागरितरशो जविस्येव मह~, त्वविभुत्वविशेपणस्य मननेन शोकविच्छेदं दशंयन प्ना- “~~~ त्यथः । अयेमवालोचनया प्श्नमेदमुक्त्वा प्रश्नस्वमादालोचनयाऽपि तद्वेदमाह । पक्षेति । वैषम्यं स्फोरयति । पूर्वस्येति । मार्थं शाब्दे च वैषम्ये फकितिमाह । तस्मादिति । परटग्यमेददुक्तं पश्नमेदं प्रयाह । नेति । वदेव व्यतिरेकद्वारा स्फोरय~ ति । भवेदिति । ननु प्राज्ञादत्यो जीवो वादिभिरिष्यते नेलाह । नलति । कठ श्ुतिपपे्यान्परशब्दः । पएददाक्यगतलिद्गेभ्योऽप्रि जीवपरयेरिकयं वक्तु क्रमेण लिङ न्युषन्यस्यति । इहेति । यचपि परमौत्मपश्नस्य प्रत्युक्त जन्पादिनिषेषैन मृयुराह तथाऽपि कथमेक्यं ववाऽऽद । सतीति । अपसक्तनिपेधस्यातिप्रपङ्कित्वाच्यसङ्क सदेव निपेधो युक्तश्च जीवस्यापि व्मवन्नित्यत्वाजन्माययोगान्न तन्निषेधः स्यादिया- राङ्घाऽऽई । प्रसङ्घश्चेति । परप्तिननेवाविचया देहयोगाजन्ादिप्रसङ्कादध्यस्वावद्ध- मल्युदामन जीववच्तरेदनमेव परपश्नस्योच्रं मन्वानस्वयेरैक्यं सूचयपीलभेः | तनव ॒लिद्ान्वरमाह । तथेति । अन्तशब्दो मध्यवाची | येन साक्षिणा लोको भयो भूयः प्रश्यति तमात्मानमिति संवन्धः | वाक्रयतात्प्यमाह । स्वप्नेति । यद्यपि १ ट, घ. "लाच । त > क, मार्थप्र+ [अ०श्पार४्सू< ते] आनन्दगिरिकृतदीकासवखितशाकरभाष्यसमेतानि। ३४३ दन्यो जीव इति. दञ्चयति । प्रा्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः । तथाऽग्रे “यदेवेह यदर्युत्र तदेयुत्र. तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव परयति" ॥ [ का०२।४।१० ] इति जीवम्राज्ञमेददष्टिमपवदति । तथा जीव विषयस्यास्तित्वनास्तितवभ्नस्यानन्तरमन्यं वरं नचिकेतो दृणीष्वेत्यारभ्य मृत्युना तेस्तैः कमेः परोभ्यमानोऽपि नचि- केता यदा न चचारु तदेनं म्रत्युरभ्युदयनिःश्रेयसविभागप- दशनेन वि्यापि्याविभागप्रदशेनेन च ““विच्याभीप्सिनं नचिके- तसं मन्ये न त्वा कामा वहवोऽरादपन्त'' [ का० १।२। ह ] इति गरशस्य प्रश्षमपि तदीयं पशंस्न्यदुवाच-- “त दुद शदमनुपषिष्ट गुहाहितं गहरे प्राणम्‌ । अष्यात्मयोगाधिगमेन देवं मत्वा धीरो दषेशोको जहाति" ॥ [ का० १९।२।१२ ] इति तेनापि जीवपराज्ञयोरभेद एषह विवलितं इति गम्यते । यत्पक्ननिमित्तां च परषां महतीं म- जीवतचवधिया शओोकेच्छित्तिस्तथाऽपि कथे जवप्राज्ञयेरिक्यं तजाऽऽइ । प्रज्ञेति | तत कों मोहः कः शोक एकत्वमनुपश्यतः" इत्यादिदरेनादिति शेषः । इतश्च तयार कयमिलययाह । तथेति । इह देहे यद्चैवन्यं तदेवामुत्र परत्ाऽऽदिलादावसंसारि व्च यचामु्र तदेवेह ॒देदेऽनुपिष्टमिखन्येन्येक्यभित्यथैः । मेददृष्टचयपवादाच त्योरेक्य- मित्याह । मरत्योरिति । यः कश्चिदिह वद्ममानि ननेव मिथ्यामेदं पश्यति स मरणे प्राप्रोति पुनः पुनन्रियते न पुंमयेभामित्यः | जीवमश्नानन्तरं वत्तत्कामाक्तिपुतरेकं ग्रकोभनेनातिदुकेमत्वर्यापनादपि जीवो व्रह्माचनाऽभीष इया । तथेत्ति । भपिका- रित्वजिज्ञासनादृपि जीवस्य व्रद्मात्यना पत्तिपाद्तेत्याह्‌ । यदेति । नान्वं तस्मादियारि- भुतेरचरनं नचिकेतसोऽवसीयते । वद्ष्यमाणविद्याया मुक्तिदेतुत्वरूयापनादपि जीवस्य व्रघ्यात्मवावदनमिदयाह । तदेति । अन्यच्दयोऽन्यडूवैव प्रेय इत्याचभ्युद्य- निःयसविभागोक्तिः । दूरमेते विपरीते हइत्यादिविद्याविद्याविमागगीरिति विभागः । त्वा तवां बहवोऽपि कामा नालोलुपन्त अयसो विच्छेदं न ₹ूतवन्तस्ततो विद्यां तवां मन्येऽहमिति योजना । वादङो मूयारिति प्रश्नं पंस्न्यदुवाच तेनापीति स- चन्धः । जीवपश्चस्य परमात्मवाक्येनोत्तरोक्तेरपि तयोरकयमित्याह । तपित्ति 1 पर सानुपपत्तिरि प्रश्नयोरेथयं गमयती । यदिति 1 यद्विषवः पशनो वचश्नस्तं १२८. इ, बह्मा ९४४ श्रीमहैपायनपणीतव्रह्मसूत्राणि~-. [० श्पारयम्‌०६] त्यः भत्यप्यत नचिकेता यदि ते विहाय प्ररसानन्तरमन्यमेव धरश्चमुपतिपेदस्थान एव सा सर्वा प्रसा प्रसारिता स्यात्‌ । तस्मात्‌ "येयं परते" [ का० ९।१९। २० ] इत्यस्येव ्रश्नस्ये- तदनुकर्षणम्‌ “अन्यन्न धर्मात्‌” [का ९।२९।१४ ] इति । यज्ञ प्रश्नच्छायावैक्षण्पमुक्तं तददूषणम्‌ । तदीयस्यैव विशेषस्य पुनः परच्छ्यमानतवात्‌ । पूर्वत्र हि देहादिव्पतिरिक्त- स्याऽऽत्मनोऽस्तितं प्र्टय॒त्तरन तु तस्येवासंसारित्वं परच्छयत इति यावद्धचदिद्या न निवर्व॑ते तावद्धमोदिगोचरत्वं जीवस्य जीवत्वं च न निवर्तंते । तननिश्रत्तो तु प्रज्ञ एव त्वमसीति शरुत्या पत्याय्यते । न चाविदयावच्चे तदपगमे च वस्तुनः कश्चि- द्विशेपोऽस्ति । यथा कश्चित्संतमसे पतितां कांविद्रस्ल॒माहं म- न्यमौनो भीतो वेपमानः पायते तं चापरो ब्रूयान्मा भेषीनौ- यमही र्छरेषेति । स च तदुपश्रुत्याहिकृतं भयगयुत्छजेद्रेपधुं पायनं च । नंलदिवुद्भिकारे तदपगमकारे च वस्तुनः क- िद्विशेषः स्यात्‌ ! तथेवेतदपि द्रव्यम्‌ । ततश्च न जायते प्रियते वेत्येवमायपि भवत्पस्तित्वपरश्चस्य प्रतिवचनम्‌ । इनन त्ववि्याकस्पितजीवमाज्ञमेदापेक्षया योजयितव्यम्‌ । एकत्वेऽपि हयात्मविपयस्य मरश्षस्य रायणावस्थायीं देहव्यतिरिक्तास्तित- मानवि चिकित्सनात्कतुत्वादि संसारस्वभावानपोहनाच पूवस्य प- यास्य जीवपिपयत्वयत्येशष्यत उत्तरस्ष तु धममौयत्ययसंकीत- विहायेति संबन्धः । पस्तुतपश्नवाची तच्छब्दः । प्र्टन्यमेदामावे फक्ितिमाह्‌ । तः स्मादिति । प्श्स्वमावाकोचनया प्र्व्यभेदमुक्तमनूय म्रल्ाह्‌ । यच्िति । विशेष- मेवे दृशयवि | पूर्वत्रेति । विशेषो क्तिषमाप्ता्रिविकाब्दः । जीवस्य षमोर्दिमतो न तद्र दितवष्ठैकयमिपि प्टन्यमेदमाश्ङ्व्याऽऽह । याददिति । कथं तई जीवस्याविधाव- दस्वद्धीनवदक्यं व्नाऽऽह | तदिति । भविघानिवृत्युत्तरकाकत्वादैकयस्य वर्दिं रु- वकतवेनानिचयववं नेत्याह । न चैति । उक्तं॑ दान्तेन स्टयति | यथेत्पादिना । जीव्रहमक्ये वरदानोपक्रमाविरोधमुक्त्वा जीवप्रश्नस्याग्यवहितपयुक्तिमचचं कामान्तर- माह । ततश्चेति । जीववरह्मणोरैक्येन परश्चैकये कयं चयाणापेति सूनं तत्राऽऽह । सूतं सिति । योजनामभिनयाति । एकत्वे ऽपीति । कल्मि्तेदेन पूच्रयोजनाप्रकार- १ द. ज. ज. "करिव्तनेन तु 1२ ट. "मानस्तरो भी ३ क. ज.ट. रमेत ।४क,ज ज, न चष्ट 1 ५ क. ज्‌, च. ठरवाव्या ६ क, स, "लक्षत । € | [म.शपा.यसू.७<]भानन्दमिरिकृतटीकासंवचितिशां करभाष्यसमेतानि! २४५ नास्पराज्ञपिपयतवमिति । ततश्च युक्ताऽगरिजीवपरमात्मकस्पना । यधानकल्पनायां तुन वरमदानंनं श्लो न प्रतिवचनमिति पेपम्पम्‌ ॥ ६ ॥ । महच्‌ ॥ ७ ॥ (१) यथां महच्छब्दः सांख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तो न तमेव वैदिकेऽपि प्योगेऽभिधत्ते । "वुद्धेरारमा महान्परः" { का० १।३। ९०] "(महान्तं विभुमात्मानम्‌" {का० १।२। २२ ] वेदाहमेतं पुरुषं महान्तम्‌” [ श्वे ३ । ८ ] इत्येवमा- इावात्मङ्द्भयोगादिभ्यो हेतुभ्यः । तथाऽष्यक्तशब्दोऽपि न पेदिके प्रयोगे प्रधानममिधरातुमहति । अतश्च नास्त्यातुमानिक- स्प इब्ददत्वम्‌ ॥ ७।॥ (९) [ क्त चमसवद विशंषात्‌ ॥ < ॥ | पुनरपि प्रधानवा्यशब्दत्वं प्रधानस्पासिद्धमित्याह । कस्मात्‌ । समाप्ावितिशब्दः । कल्पितभेदेन पश्नभेदे फलितमाह । ततश्चेति । परमात्सकेल्पनादत्प- घानकल्पनाऽपि क न स्यात्तनाऽऽह । प्रधानेति । वैषम्यं परस्मात्यधानस्येतिज्ेषः॥ ६॥ सांख्यप्रसिदधरवेदप्रसिद्धच्ा विरोधाच न सा वेदाथैनिणेयहेतुरियाह । महद्रचेति । द्टन्तं ग्याचष्टे | यथेति ! भोगापवगेपुरुषाथेस्य महच्छब्दितवुद्धिकायैत्वातपुरुपपे- क्षितफठकारणं सहुच्यते तच भावप्रत्ययोऽपि स्वरूपा न सामान्यवाची कायोनुमेयं म- ठन्नपयक्षमिति मात्नशब्द्स्तस्मिन्पथमले प्रयुक्तोऽपीि संवन्धः वैदिकप्रयोगमेवाऽऽह्‌ । बुद्धेरिति । तज महच्छ्व्दैन सांख्यीयमह तोऽनुक्तौ हेतुमाह । आत्मेति । आदिक- व्देन फलमेदोक्तिपुरुषराब्द पयोणादयो गन्वे । सूतेऽमी्ट दाान्तिकमाह । तथे- ति । महतः परमिलयवाग्यक्तस्यापधानत्वे फङितमुपसंहरति । अतश्चेति ॥७॥(१) कारणवाचकाव्यक्तशब्देन कार्यं शरररं रक्ष्यमित्सुक्तपिदानीं पमवाचिरोदहितारिषद- सतर्रभणि तेजोवन्नानि लक्ष्यन्त इत्युपेत्याजाम्रस्य प्रधानपरत्वं प्रया { चमसव- दिति । अजाशषब्दस्य च्छगतोऽपकुष्टस्य प्रथानमाययोस्तेजोवन्ने च गुणतो वृत्ति योगादजामन्रः पधानपसे वा तेजोवन्नाख्यावान्तरभररूतिमायारूपपरगप्ररत्योरन्यतरपरो वेति संशये पूर्वैपक्षयति । पुनरिति । प्रथानस्याशब्दतायाः सापिवत्वादंस्याने मत्य वस्थानमिलयाह । कस्मादिति 1 परवानस्यायेदोऽप्रत्यभिज्ञानात्तस्यान्यक्तपद्‌ा वाच्यत्वेऽपि १ ज. "खमुखक्षते ! त २८, ज. "पन्यं स्यात्‌ #५॥ ३ ज. थाच मथ ४ ख, प्टुमणि 1 २४६ श्रीमरैपायनपरणीतव्रह्यह्ताणि- [अ०ध्पा०भ्प्‌०<] मन्नवर्णात्‌ “अजामेकां रोहितशङ्ककृष्णां बहीः प्रजाः छजमानां सद्पाः । अजो श्चेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगा- मजोऽन्यः? [गवे ०४]५] इति । भत्र हि मश्रे रोहितश्॒कृष्णशब्दे रजःसत््वतमां स्यभिधीयन्ते । छोहितं रजो रञ्जनारमकत्वात्‌ । यछ सत्व अ्रका्त्मकत्वात्‌ । कृष्णं तम आवरणात्मकत्वात्‌ । तेषां साम्पावस्याऽवयवधरमेव्यपदिश्यते रोहितथङ्कृष्णेति । न जायत ईति चाजा स्पान्मृरप्रकृतिरविकृतिरित्यभ्युपगमा- त्‌ | नन्वजाशब्दश्छौग्यां रुदः । वादम्‌ 1 सातु रूटिरिह नाऽऽश्रयितुं शक्या विद्यामकरणात्‌ 1 सा च वह्वीः प्रजासेगु- ण्यान्विता जनयति । तां परकृतिम एकः पुरुषो जष- माणः प्रीयमाणः सेवमानो वाऽनुशेते 1 तामेवाविययाऽऽ- त्मत्वेनोपगम्य सुखी दुःखी म्ूढोऽहमित्यविररकैतया संस- रति । अन्यः पुनरनः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनां परकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति तरिगुणत्वादिनाऽनामत्रे तत्प्यभिन्नानात्तत्रतेति मत्वाऽऽह । मच्रेति । ज- जामन्रस्यप्रधानप्रच्वास्तदृशब्दत्वोक्त्या समन्वयस्येव दाव्ात्पादारिसंगतयः । पृ पक प्रपानस्य शब्दरवच्वेन गतिसामान्यांपिद्धिः सिद्धान्ते तस्याशब्दत्वात्तत्सिद्धिरिति फलभेदः । मन्रवर्णमेवानुक्रामति । अनामिति । प्रधानस्य रूपरारिलयदेतत्मतिषा- यत्वं नास्वीत्याशङ्याऽऽइ । अत्रेति । रूव्यभावे कथममिधानं गुणवृस्येत्याह । छो- ` हितमिति । कसुम्मवद्म्मोषन्मेषवच तेषां तथात्वेऽपि धानस्य किमायातं तदाह । तेषामिति । भवयवधेश्वयवाः परथानस्य सखादयस्तेषां धमाः शक्कादयस्तेरिययैः | लोदितादिशब्दानां रञ्नीयचादिगुणयोगाद्रन जाद्विपरते व्यवदितलक्षणा स्याद्धि णां वेजोवन्नानां यहे नेवमित्याशहन्य तेषु जनिमच्वादाकत्यमावाचाजाशब्दायोगान्न तटठक्षणेत्य।ह्‌ | नेति । रूढिर्योगमपहरतीत्ति न्यायेन शङ्कते ¡ नन्विति । रूव्य- यणे योगवृच्यादानं युक्तमिवयाई । बाढमिति । वाक्येपस्य पथानानुगुण्याच मन्र- स्य त्परतेत्याह । सा चेति | धरगुण्यान्िताः सुखटुःखमोहान्विताः । आलमेद्‌- वाद्वा मन्रस्यं प्रधानपरतेत्याह | तामिति । अनुशयनमेव विशदयति । तामे- रेति । चतु प्रां व्याकरोति | अन्य इति । युक्तमोगाभिति व्याच । कृतेति । रादि ३ ट, ज, न्ते । गृहि ४ज. ट, दया । ५द८.ज. कां रोदिर२दट. न. श्रे ट, ट ज. "मना लकः! ७८६, ज, त्न. ठ, शेकरित। ५-77-१, ~ > * शखागायां 1६ ढ्‌, [अर्पा०यप्‌०९] आनन्दगिरिक्तदीकासंदहितशां करभाष्पप्तमेतानि। ३४७ ग॒च्यत इत्यर्थः । तस्माच्जुतिमूलेव प्रधानादिकर्पना कापिरानामित्येवं मि व्रूमः । नानेन मन्नेण श्रुतिमचं सांरव्य- वादस्य शक्यमाश्रयितुम्‌ | न ह्यं मच्रः स्वातञ्येण कंचिदपि वादं समर्थयितुयुर्हते । सर्वत्रापि यया कयाचित्कर्पनयाऽ- ` जात्वादिष्षपादनोपपत्तेः । सांख्पवाद एवेहाभिमेत इति गिश- षावधारणकारणाभावात्‌ । चमसवत्‌ । यथाहि “अर्वाग्विरुश्वमस उध्वेबुधः'” [ बरृ० २।२।३ ] इत्यस्मिन्मन्रे स्वातच्येणायं नामासौ चमस्ोऽमिपरेत इति न शक्यते निरूपयितुम्‌ । स्वैत्रापि पथाकथंचिदर्वाग्विरुत्वादिकस्पनोपपत्तेः । एवमिहा- प्यविशेषोंऽजामेकामित्यस्य मन्रस्य नास्मिन्मन्ने प्रधानमेवाजाऽ- भिपेतेति शक्यते नियन्तुम्‌ ॥ ८ ॥ तत्र चिदं तच्छिर एष हबीगिविख्श्चमस ऊष्वेबुध इति वास्यशे- पाचमसविशेषमतिपत्तिभवति ।.इह एनः केयमजा प्रतिपत्तव्ये- त्यत्र त्रूमः। ज्योतिरुपक्रमा त॒ तथाद्यधीयत एके ॥ ९ ॥ पररमेश्वरादुत्पना ज्योतिप्रयुखा तेजोवन्रक्षणा चतुर्विध्प, शब्दायुपरश्यर्मोगः । गुणपुरुषान्यताधीरपवृज्यतेऽनेनेत्यपवैः । खरूपस्थितेरछष- कत्वात्पुनमुक्तिवचनाचाजामत्रस्य प्रधानवादानुकू. पे एङिवमाह । तस्मादिति । पृते पक्षमनूच सिद्धान्तयाति । एवमिति । सौचहेतुसाध्यां प्रतिज्ञां प्रयति । नेति | तदेव सष्टयति । न हीति । तजर हेत्वपेक्षायां प्रफरणोपपदवाङ्यशेपामावादिपि सौत्र हेतुं ग्याचष्टे । स्वेनेति । दष्टान्तमादाय कमौ्ः व्याव््योपनिपत्पसिद्धं चमसं द- यति | चमसवदिति । भवौम्बित्वादििना विशोपतिद्धिमाश्चङ््याऽऽह । सवेत्रेति । गिरिगुहादि्ययः । द्टान्तस्यमरथं दा्टन्तिके योजयति । एवमिति ॥ < ॥ मू्ान्तरमवतारयितुं चोदयति । तन्नेति । द्टान्वक्रयं सपतम्यधः । इहेत्यजा- मभ्रोक्तिः । चमसरर्टान्तवदजामत्रे विशेषाश्चवणल्यघानमेव स्मतं य्रा्यमिलययेः | सूजमवतारयति । अत्रेति । विजातीयस्मतेः सजातीय श्रुतेः संनिषेखाघवेन भुत्यन्वरा- द्थेनिणेयोऽजामररस्येति व्याचष्टे | परमेश्वरादिति । तत्तेनोऽपृजतेत्यादि भरुवेिे- षणम्‌ | जरायुजाण्डज्वेदजोद्विजमेद्‌ (चातुर्विध्यम्‌ । इयमजेवि मात्रवर्धिक प्ररुदि- रुक्ता । ज्योविरुपक्रमेति विशेषोक्तौ वुदव्देन विरोपगीतवरत्यद्धच!ऽ5हं १ न, ^तिमृखत्वं सां २ क. स, ठ. ट. ततवा । ३४८ श्रीमदेपायनप्रणीतव्रह्मसू्नाणि- [अशरश्पा०यमू>९] भतग्रायस्य प्रकतिभूतेयमजा प्रतिपत्तव्या। तुशब्दोऽवधारणा्थः। भतन्रयरुक्षणेवेयमजा विज्ञेया न गुणत्रयरुक्षणा | कस्मात्त्‌ । तथा देके शाखिनस्तेजोवनानां परमेश्वरादुत्पत्तिमान्नाय तेषामेवं रोहितादिषूपतामामनन्ति “यदग्रे रोहितं रपं तेजसस्तद्रूपं यच्छं तदपां पक्करष्णं तदस्य इति । तान्पेवेह तेजोवननानि परत्पभिज्ञायन्ते रोहितादिशब्दसामान्यात्त्‌ । रोहितादीनां च शब्दानां रूपविशेषेषु युख्यत्वाद्वाक्तत्वा् गणंविषयत्वस्य । असं- दिग्धेन च सदिग्धस्य निगमनं न्याय्यं मन्यन्ते । तथेहापि ('व्रह्मवादिनो वदन्ति । किंकारणं ब्रह्म” [ श्े° १।९१ ] इत्युपक्रम्य "ते ध्यानयोगानुगता अपश्यन्देबात्मशक्ति स्वगुण नगृढाम्‌"" (त्वि ९।३] इति पारमेन्वयाः शक्तेः समस्तजगद्धि- धापिन्या वाक्योपक्रमेऽवगमात्‌ । वाक्यशेंषेऽपि “मायांतु भकातिं वियान्मायिनं तु महेश्वरम्‌" इति “यो योनि योनिम- व तुशब्द इति | अवधारंणाक्पेमयेमेव स्फोरेयति। भूतेति । स्मृतिमनुसृत्य गुणचयात्मि- का कुतोऽसौ नेत्याह | कस्मादिति । सूत्रावयवेनोत्तरमाह । तथेति । छान्दोग्ये इ, र क तेजोवन्नानामीश्वरकायोणां रोदि वादिरूपववामुक्ततवेऽपि किमित्यजामत्रे वान्येव वक्त- न्यानीत्येकायत्वे हेत्वमावादिल्याशङ्क्याऽऽइ । तानीति । स्मार्ते प्रधानेऽपि रोहिता- दिशब्दरानां नीवत्वात्तदेव॒क्रिमित्यचन न गाह्यमिलयाराड्त्य मुख्यसंभवे रञ्चना- दिना रोहिवायुपचारस्यायोयाष्ित्याह । रोरितादीनां चेति । शखान्तरीय- वाक्यन शांखान्तरस्थं वाक्यं कयं निर्गेवन्यप्रित्याशङ्य स्वैश।खाप्रययन्यायादि- त्याह । असंदिग्येनेति । न परशाखान्तरस्यवाक्यादिष्टसिद्धिः कितु पूर्वाप्रालो- चनायामियमप्रि श्वेवाश्ववरश्रुतिरसदनुगुणेयाई । तयेति । बरह्मणः शुद्धवान्न जगदधे- दुतेति च्छति । किमिति । यच्जगत्कारणं वक्कि व्रह्म छि वाऽन्यदितिवा पश्नो जगदुत्ता किमुपकरणवद्र्येति वा वे तह्मवादिनोऽनया रीलया वरिमृह्य ध्यानाश्येन योमेनानुगताः परमात्मानमनुप्रविशास्वस्येव देवस्याऽऽत्ममूतमिक्येनाध्यस्तां मायाशक्ति रुगत्रयासिकां चिगुणजगन्निमाणसहकारिणीमपयन्निति श्रुतेरजामत्रस्यापि मूकप्रर- तित्रिपयतेत्यथेः ] न केवलमुपक्रमदेवमुपेहारादपीत्याह ¡ वाक्येति । परकीये नि मायाव्दं वारयति मायिनं त्विति 1 अवियाशक्ति्योनिस्तस्याश्रामिदेऽपर कार्यभेदेन भेदाद्सा । नच सा पेष्टा परुविरेकस्य देवस्य वदविवृत्वशरुतेः 1 ४2 पवय + दद. येतु मा ३क. ख. "णर ४ ख. "पमिमम" ५८. "स्पोय [०दपा०यमू० १०] आनन्दगिरिकृतर्दीकासवङितिशां करमाष्यप्तमेतानि ।२९९ धितिष्त्येकः" [ श्वे० ४ | १० | ९९ ] इति च तस्या एवा- वगमान स्वतच्रा काचिसकृतिः प्रधानं नामाजामनच्रेणाऽऽग्नरा- यत इति शक्यते वकम्‌ । प्रकरणान्त॒ सेव दैवी शक्तिरव्याकृत्‌- नामहपा नामषटपयोः प्रागवस्यानेनापि मनच्नेणाऽऽप्रायत इत्यु- च्यते । तस्याश्च स्वविकारविपयेण तरहप्येण बरूप्मुक्तम्‌ ॥९॥ कथं पएुनस्तेजोवननत्मना त्रैरूप्येण त्रिषटपाजा प्रतिपत्तुं शक्य- ते । यादता न तावत्तेनोवननेष्यजाकृतिरस्ति ! नच तेजोव- नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशव्दः संभवतीति । अत उत्तरं पठति- केल्पनोपदेशाच्च मध्वादिवद्पिरीधः ॥ १० ॥ (२) नायमजाकृतिनिमित्तोऽनाशव्दो नापि यौगिकः किं तर्हि कल्पनोपदेशोऽयम्‌ । अनारूपकडपिस्तेजोवच्रक्षणायाश्चराच- रयोनेरुपदि श्यते । यथा हि रोके यदृच्छया काचिदजा रोहि- तञ्ष्चकृष्णवणौ स्याद्धहु बकेरां सषूपवर्करा च तां च कञथिदलो जुपमाणोऽनुशयीत कश्िचेनां युक्तमोगां जद्यादेवमियमपि पूर्वोत्तरविरोधादजामेत्रस्य पधानाधेत्वामवि स्थिते तदुभयानुगुण्यान्मायाशाफिषिपयत्व- मेव तस्येत्याह । प्रकरणाच्ित्ति । दैव्याः शक्तेस्तद्वेदं तचयन्यारुतमिविश्रुयन्त- रप्रपिद्धि सूचयति । अब्याछृतेति । तस्याममिव्यक्तनामरूपकाय॑लिङ्ककमनुमानमाह 1 नामेति । पृवोत्तरवाक्याम्यामिवेति वक्तुमपिशब्दः | कथमास्िन्पक्षे रोदितशयकरू- ष्णापरिति कारणभूतमायाशक्तै्ररुूप्यं वैशवरूप्यात्तत्ाऽऽइ । तस्याश्चेति ॥ ९ ॥ अवान्तरपरमप्ररत्योरन्यतराथेत्वे मन्रस्योक्ते सलयवान्तरपररत्ययेत्वमम्ष्यन्नाह्‌ + कथमिति । काऽनुपपत्तिरिलयाशङ्य रूढा योगद्रा तद्धारिति विकल्प्याऽऽयं दूषयति । -यावतेति 1 आरुतिजाौविः । द्वितीयं प्राह । न चेति | जाविजैन्म तद्माबोऽजातिरेवं रूढियोगाभ्यां यस्मादजाशव्दैन वेजोवन्नास्या मरतिनं जञातुं राकया वस्मा्नाजामत्रस्यावान्तरपरूत्वधेतेत्यथैः ] तत सूचमुत्तरमित्याह्‌ ¡ अत इति | पक्षद्यमनङ्काकारपरास्तमित्याह । नायमिति 1 अजाव्दस्तिं कथमवान्तरधरवं वतैते तत्राऽऽह । किमित्ति कल्पनोपदेशं दसैयापि । अजेति । तमेवोषदेशं दटा- न्तेन स्प्टयति } यथेति ! ननु छमा न लोर्दिवञुकरुप्णेवान्यथाऽपि मानात्त- चाऽऽह । यर्च्छ्येति । ककरो बाल्पञ्ः । यत्त पषेवज्ञमेदोपलम्माद्यवानवादप- १ ट. निरूपेण 1 २ ङ. ज, "न्नानां चै ३ ड. न. रा स्वट1 ४ ख. मनाभे २५० श्रीमदेपायनप्रणीतवरद्मसूत्राणि- [अ०ध्पारयप्‌०१०] तजोवनख्क्षणा भृतप्रकृतिचिवणां वहु सषूपं चराचररक्षण प्रिकारजातं जनयत्यविहुपा च पषत्रज्ञेनोपभुस्यते विदुषा च परि- त्यज्यत इति! न चेदमाश्चटितव्यमेकः कषत्रज्ञोऽतुरेतेऽन्यो जदहातीत्पतः क्षिनज्ञमेदः पारमािकः परेषामिष्टः पप्रो- तीति । न हीयं सेज्ञमेदप्रतिपिपादयिपां कितु बन्ध- मोक्षव्यवस्थाप्रतिपिपादयिषा त्वेषा । प्रसिद्धं तु मेदमन्‌य वन्धमोक्षव्यवस्था प्रतिपायते । मेदस्तूपाधिनिमित्तो मिथ्या- ज्ञानकल्पितो न पारमाधिकः । "एको देवः सवभूतेषु गूढः सवेव्यापी सव॑भूतान्तरात्मा'" इत्यादिश्चतिभ्यः। मध्वादिवत्‌ । यथा आदित्यस्यामघनो मधुम्‌ [ छा० ] ३।१ ] वाचश्चा- धेनोधैनुत्वम्‌ [ त्र° ५।८] चुराकादीनां चानम्रीनामनभि- त्वम्‌ [वृ०८।२।९ ] इत्येवंजातीयकं कर्प्पते | एवमि- दमनजाया अनाघ्वं करप्यत इत्यर्थः । तस्माद विरोधस्तेनोबने- प्वजाशब्दप्रपोगस्य ॥ १० ॥ (२) त्यभिज्ञेवि तचराऽऽद | न चेति । तत्र हेतुः| न हीति | न्यवस्थावादि श्च वदथ भेदमपि साधयिष्यतीत्याशङ्ग्याऽऽह । प्रसिद्धं सिति | प्रमाणातिरेकेण प्रसि- द्भयोगात्तत्यसिद्धस्य तस्य प्रामाणिकवया वस्तुतेत्याशङ्क्याऽऽइ । मेदस्त्विति । कथं तस्य॒ कल्ितत्वमित्याशङ्कचैक्यवादिवाक्यवशादित्या । एक इति । भुत्यन्तरमेक्यवादवि संगदीतुमादिषदम्‌ | ्ान्वमवताय व्याचष्टे | मध्वादिवदिति। रोहिवादिशब्दानां रञ्जनीयचरादिगुणसरामान्यन्यवधानेन रजःसच्वादिन्यवहिवलक्षणा- नुण्दीवामज शब्दस्य योगवरृत्ति प्रयाने वापिता रोहिताद्िगुणसरहविप्रधानं वेजोवन्न- मजाकारं परकिल्प्याजाशव्द्स्य रूटिग्रहयो युक्तः समुदायप्रपिद्धियागेनात्रयवयप्रपि- द्यात्र्यणस्यायुक्तत्वादिह च रूपकल्पनया समुदायपरसिदधेरनपेक्षायोगादिति च- कारा्थमभिपेलयाव्िरोवं म्याकुवैहुपसंहरति । तस्मादिति । वथा चानामत्रस्यावान्तर्‌- परमप्ररुयोरन्यतराथेत्वेनाप्रवानव्रिपयतवात्तस्य शब्दत्वं सिद्धमिदयथेः ॥ १० ॥ (२) १ ज. परा वय २. ज, "पिकेषा | प्र ख. वादं संल, ट, ट, "वस्या [मि ० ्पा०सू ०१९] आनन्दगिरिकृतदीकाक्षवल्तिर्शांकरभाष्यषमेतानि | २५९१ न संख्योपतेग्रहादपि नानाभावादतिरेकाचच ॥ ११॥ एवं परिहतेऽप्यजामग्रे पुनरेन्यस्मान्मन्रात्सां ख्यः प्रत्यवतिष्ठते । “यस्मिन्पञ्च पश्चनना आकाञ्चश्च अतिष्ितः | तमेव मन्य आ- त्मानं विद्रान््रह्मागृतोऽमृतम्‌” [ वृ० ४।४।९१७ ] इति । अस्मिन्मन्रे पञ्च पञ्चजना इति पश्चतंख्याविषयाऽपरा पश्चसं- ख्या श्रूयते पञ्चशब्दद्र यदशनात्‌ । त एते पश्चपश्चकाः पञ्च- विंशतिः संपद्यन्ते । तयै पश्चविशतिसंख्यया यावन्तः संख्येया आकाङ्श्ष्यन्ते तावन्त्येवं च॒ तचानि सांख्यैः संख्यायन्ते “"मरपरकृतिरविकृति्महदायाः प्रकृतिविकृतयः सप्र ! षोटशर्क- भजाशब्दस्य योगं निरस्याजामत्रस्य प्रधानायेत्वं निरस्तम्‌ । इदानीं पश्चजनश- ब्दस्य योगनिरासेन यसमिचित्याद्वमत्रस्य पधानाधत्वं निरस्यति । न संख्येति । पश्चजनमत्रः सांरूयीयतचवपरो वाऽथौन्तरपरों वेति योगरूल्यविनिगमाद्विशये संगति. माह । एवमिति । अध्यालापिकारे प्रसिद्धच्छागाया अयोगादजा तेजजादिकेदयु- क्तमजापि प्रपिद्धमनुष्यग्रहे वाक्यस्य निस्तात्पयोदवयववृच्या सांरूयतखपरतेति संग- तिरित्यथेः । पश्चजनमत्रस्यापधानपरत्वेन तदशब्दत्वोक्त्या समन्वयदढीकरणातलादा- दिसंगतिः । पू्ेपक्षे प्रधानाशब्दत्वानिवृत्या गतिसामान्यासिद्धिः सिद्धान्ते तदश्द्‌- त्व्यित्या तत्सिद्धिरिति फलम्‌ । तमेव मत्रं वृहदारम्यकस्थं पठति । यस्मितनिति । पथजना वाक्यशेषस्याः प्राणादयः प्रथाग्याकृताख्यश्वाऽऽकाडो यदिन्परतिितस्त- मेव निष्परपंशचव्रह्मात्मकमपृतमात्मानं मन्ये यद्यपि पुव मर््योऽमूवं तथाऽपीदं विदा- नमृतोऽस्मीति मश्रदसो वचनम्‌ । कथमस्मान्मत्रायल्नवस्यानं सांख्यस्येयाशङम्याऽऽ- इ । अस्मिन्निति । तथाऽपि कथं सांखूयवाद्परसङस्तत्राऽऽह । त इति । पश्च रातिसंख्यादष्टावपि सांर्यीयतचापिद्धिरित्याशदय संख्येव संसूयेयाकाङ्क्षायां स्परतिसिद्धतचखानि सेग्हावीत्याइ । तथेति । न चाऽऽपारत्वेनाऽऽत्मनोऽवस्या- नादाकाञ्चस्यं च प्रयक्यनाजयोविशतिजेना इति वाच्यं मृलप्ररुति सखादि मिर्विभज्य पश्चविंशंतित्वकल्पनात्‌ | न चेवमात्माकाशाभ्यां सप्तविशतित्वं गणानां मृहपरुतिमा- चेणेकीकरणादित्यमिधेत्याऽऽह । तावन्तीति | तत्र सांखूयस्परतिमाइ्‌ । मेति । अवि- रुतिरन्यस्य कस्यचिद्धिकारो नेति यावत । महदहंकारपश्चतन्माचाणि सप प्रक्तित्ि- र्तयः । महानहंकारस्य प्ररुतिमेकपरते्िरुतिः । अहंकारोऽपि त[मसस्तन्मात्राणां प्रतिः साचिकस्वेकादशेन्दरियाणाम्‌ । तन्मात्राण्याकाडादीनां स्थलानां प्रक्तयः । डन. ^रप्यन्या२ड.ज. चप 1 दज. "वत्ता ४ करज, "कृस्तु व्रि ५ क ठ. उ, "पश्च च ६८, इ, स्य प। ४ २५२९ श्रीमेपायनयरणीतव्रहमसू्राणि- [अण धपा०य्प्रु० ११] श्र विकासे न प्रकृतिर्न विकृतिः पुरुपः" { सांख्यका० ३] डति । तया श्चतिप्रसिद्धया पञ्चविंशतिसख्यया तेषां स्मतिय- पिद्धानां पञ्चविंरातितच्वानायरपसंग्रहास्ाप्रं पनः श्ुतिमत्मेव प्रधानादीनाम्‌ । ततो व्रूमः । न सख्योपसंग्रहादपि प्रधानादा्नां श्ुतिमच्चं मत्या कतेव्या । कस्मात्‌ । नानाभावात्‌ । नाना दयेता- नि पथ्चविंशतिस्तच््वानि नैषां पञ्चाः पश्चश्चः साधारणो धमीऽस्ति येन पश्चविरातेरन्तरारे पराः पश्चपञ्चसंख्या निविशेरन्‌) न चक- निवन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते । भ- धो च्येत पश्च विंशतिसंख्येवेयमवयवद्वारेण रक्ष्यते] यथा "पश्च सप च वर्पाणि न ववर्पं शतक्रतुः"इति द्वादरवापिकीमनाद्रषटि कथ्यः तद्वदिति । तदपि नोपपद्यते । अयमेवास्मिन्पक्षे दापो यद्टक्ष- पश्चमतान्येकादशेन्द्रियाणि पौडशको गुणो विकार एव । प्रथिव्यादीनां घटाद्विपररूति- त्वेऽपि तचान्तराप्रकतित्वाद्विकतय एव । पुरुषस्तु कौरस्थ्याल्यक्पिविकूतित्वविर- दीत्यथेः । संख्योपसंयहारिति व्याकुन्पुपक्षमुपसंहरति । तथेति । सिद्धान्तसूतर- मववायं प्रतिज्ञां विभजते । तत इति । शरुयुक्तसंख्ययाऽपेक्षितसंख्येयविशेपापेणं स्मृतेयं तयोपरूलमूलित्वादिल्याई । कस्मादिति । सेतर हेतुमुपादाय व्याचष्टे । नानेति । नानात्वमेव न ॒विरुद्धमिदयारङ्कयामिपेतं नानाव्वमाह । नेषामिति । नदि सखरजस्तमोमहददंकाराणां क्रियागुणजातीनामन्यतमस्तन्माचादिमभ्यो व्यावृत्तः सादषु चानुवृत्तः कश्चिदेको धर्मोऽस्ति । नापि परथिन्यपरेजोवायुंप्राणानामुक्तो धमः सेमवत्याकंशस्य ए्थगुनेःरपेशात । एवं रसनादिष्वपि पञ्चशः साघारणधमेवैधुय- मिति भावः| किं तेनानुष्योगिनेलाज्षङ्कयाऽऽह । येनेति । प्रथविंशतिसख्यान्वरा- ठे प्श्चानामपि प्थसंस्यानां भावात्तणोक्तिरित्याशङ्याऽऽह । न हीति । चरयश्चि- दादेवा दति महासंख्यायामष्टौ वसव इलयवान्तरसंख्या साधारणवमोधीना त्रथाऽचापि न स्रावरणवमाटते महामेख्यायामवान्तरसंख्यासिद्धिरित्यथैः । अपरसंस्यापूर्वैखात्पर- सस्यायास्तत्पावोपयलक्षणप्रलासच्या परसंस्यालक्षणा्ैम॑परसख्योक्तिरिति पूर्ैपक्षदे- सीयश्चोदयते । अथेति । वदेवोदाहरणेन स्फोरयत्ति । यथेति । असमासमङ्गोकत्य पञ्चञब्दृदवद्रोनेऽपि पश्चसेख्यादयरूपावान्तरपेस्वया पथप्रि्यतरिठक्षणमहाख्यो- पक्ष्यते युतिसंमत्रे छक्षणा न युक्तेति परिहरति । तदिति । किच पथरब्दस्य १८, अ २ ख. सच्रद्टा ३८. शुप्राणा [मर शपान्डम्‌ ०११] आनन्द गिरिक्रतटीकासंवरितशांकरभाष्यसमेतानि ३५३ णाऽऽश्रयणीया स्यात्‌ । परश्चात्र पञ्चशब्दो जनशब्देन स- मस्तः पञ्चजना इतिं । पारिभापिकेण स्वरेणेकपदत्वनिश्चयातत्‌ । थयोगान्तरे च “पञ्चानां त्वा पञ्चजनानाम्‌” [ ते ०१।६।२।२ ] इत्येकपयेकस्वर्थैकविभक्तिकत्वावगमात्‌ । समस्तत्वाच न वीप्सा पञ्च पश्चेतिं । न च पञ्चकद्रयग्रहणं पञ्च पञ्चेति । न च प्ञ्च- तीत्याह । परश्चेति । समस्तते देतुमादं । पारिभापिकेणेति । अन्तानुद(्तस्वरा भापिकयन्यसिद्धोऽन्न पारिभापिकः । तथाहि प्रथमोंऽस्मिन्मत्रे पश्चशन्द्‌ं भवत्युत द्वितीयः सवानदात्तो जनराब्दश्वान्तोदात्तस्तथाच न दवितीयपश्चशब्दजनशब्दरयाः समास मन्तरेणान्त्यस्याऽऽकारस्योदात्तत्वमितरेषां चानुदात्ततं समासस्येति सूत्रेण समास्स्या- न्तोदात्तत्वादिषानातर “अनुदात्तं पदमेकवजं प्‌” [पा.स्‌.६।१।१५ ८. दाते च सतरणद्त्तः स्वरितो वा यस्िन्प्रद विधीयते तदेकं हित्वा शिष्टस्यानुदात्तत्वं स्मयते । एवमन्वादा- त्स्वरब त्त्र समासो निषोरितः । मापिके तु शातपथत्राह्मणस्वरविवायकयन्ध सप तोऽनुदात्तो वेति सूत्रेण यो मत्रदशायामनुदात्तः स्वरिगे वा स व्राह्मणवस्यायामुदात्तो भवतीत्यपवादः स्वीकूतः। ततश्वान्यादाकारादितरेषामनुदात्तद्ीनां व्राह्मणदृाचामुदा- तत्वे प्राप्रम॒दात्तमनुदात्तमनन्यपिति सत्रेण मत्रदशायामुदात्तस्यानन्त्यस्य परठप्रतया- ष्वायभाणस्यानदात्तत्वे विहितं तदचाऽऽकारो नकारदुपरितनः सन्नाकरार्चत्यनन छ्यव्योचार्यमाणोऽनदात्तो मवति स चैवन्तानुदात्तस्रः पारिभापिकः । अन्तदत्ता भाषिक इति पक्षे त्वध्ययनविरोधः | तेन पारिमापिक्तेण स्वरेणेकपदत्व।नश्वयद्समा- सासिद्धिरिति भावः | अन्यत चैवेविषप्रयोगस्येकपदत्वनिश्चयादिहापि तत्सामान्वाद- कपदतेति समासे हेत्वन्तरमाह । प्रयोगान्तरे चेति । आज्यमसीत्याज्यस्यापिकार्‌(- दान्यं संबोध्य '्पश्चानां त्वा प्रथ्चजनानां यत्राय वाय गृहामि इति तत्तिदयक- श्रते; पश्चानां पश्चजनानां देवताविशेषणानां कते यत्रवद्यवस्यर्त यन्मवयि ररर त~ देव धरचमैहिकामण्मिकमोगधारणसम्थं वदवैकल्याथं एृहामीति यजमानाक्तः । समा- सेऽपि # स्यात्तजाऽऽह । समस्तत्वादचेति । वीप्सामवे पश्चस््याद्रयाद्दस्तद्रास पश्चविशविसंस्याया न लक्ष्यतेलगैः । रिं चासमासेऽपि पञङाब्दद्वयप्रयाय दजानामत्र लामान्न सांखूयस्परतिपत्यभिन्ञेत्याह । न चेति । पञ्च पथेति पथकद्यग्ररऽपि देरव त त्वानि सिध्यन्ति न पश्वविरतेस्तखानां परत्यमिज्ञेयथः। यद्रा समास एव्‌ प्र प्व पश्चकद्रयायहान्न ठक्षणयाऽपि प्र्वङतिसंख्याधोरिचपः। नन्वस्ममाश्नऽ (4 तपा इत्वा दण्डन्यायेन जायमानाजायमानसाधारणजनदाव्दौक्ततच।वराप्मितपचत्तर्वावरष्न णत्वादाचपथसस्यायाः साख्यीयपश्चविरातिषीरिति नय । न चेति ! श॒क्रादिंश- १ज,ज. ट. च. ति 1 भागरन. ति तेननप रे नह ।भा। ४ क. भ, 2, र, वना 171 ३५४ श्रीमहैपायनपरणीतव्रह्मसूत्राणि- [अ०श्पा०थम्‌ ०११] संख्याया एकस्याः पञ्चसंख्यया प्रया विशेषणं पश्च पञ्चका दति । उपसर्जनस्य विशेषणेनासंयोगात्‌ । नन्वापन्नपश्चसख्या- का जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः प््चविराति प- त्पेष्यन्ते । यथा पश्च पञ्चपएरय इति पश्चविंशतिपएखाः प्रतीयन्ते तद्वत्‌ । नेति व्रूमः 1 युक्तं यत्पथपटीशब्दस्प समाहाराभिपा- यैत्वात्कतीति सत्यां मेदाकाङ्क्ायां पञ्च पश्चपूल्य इति विशे- पणम्‌ । इह त पश्च जना इत्यादित एव मेदोपादानात्कर्तत्प- सत्वां भेदाकाट्क्षायां न पश्च पश्चलना इति विशेषणं भवेत्‌ । भवदपीदं भिशेपणं पश्चसख्याया एव भवेत्तत्र चोक्तो दोपः । तस्मात्पञ्च पञ्चजना इति न प्श्चरविगतितच्वामिपरायम्‌ । अ~ व्दवत््चशव्दस्य संख्योपसजेनद्रन्यपरत्वाहुणमृतसंख्याया न संस्यान्तरेण विशेषण- म्‌] तथा सति विशेष्येण द्रग्येण विशेषणेन च संस्यया युगपदारु्टा सख्यां नैके- नाप्यन्वियादि याह । उपसर्जनस्येति । नखल्पश्रजेनमुपसनेनान्तरेण साक्षादेव सेत्रध्यते प्रधानानुयायिचात्तां मियःसंगल्योंगादतः संस्ययोर्विदोषणविशेष्यतया न पराभीएसंख्यावीरियगेः } नानामत्रेन दूपितमपि प्रमपृवेपक्षिणं सेख्यान्तरानाका- क्षानोपस्रजेनन्यायाम्यां दृपायतुगत्यापयाति । नन्विति । पराप्तपश्चसंख्याकानां ज- नानां प्रसंख्यया विशेषणे पश्चवरं्चतितचर्षीरित्येतदृ्टान्तेन साधयति । यथेति । जायन्त इति जनाः पथ च ते जनाँश्वेति प्र्चजना इति यैौगिकत्वमुपेत्य प्याह । नेतीति । दान्ते संख्यान्तराकाङ्क्षां ददौयति । युक्तमिति । द्विगुसमासेन समा- दारामिवानात्पदान्तरोक्तसस्यया समाहारोऽवच्छेततं युक्तः । उत्पत्तिशिष्टया तुल्यप- दस्यसस्यया स॒माहारिणः पूला अवच्छिदन्ते तेन पश्चपूलीत्य्ा्त्याकाङ्षोति विे- , पणविकेप्यवीरिलथैः । दा्टान्तिके नैवमाकाङ्ेलाइ । इहेत्ति । पश्चजना इत्यव डोवन्वत्वा्रुया समाहारादषटेजंनानां च खगतसंस्यावच्छिन्त्वान्न सख्यान्तराका- इति कुतो विशेपणविशेण्यतेत्यथैः | जनानामुतत्तिशिषटसंस्यावरुदधानां श्दान्त- रक्तसंस्यानवरोवेऽपि पश्चसंख्यायाः संख्यान्वरानवरुद्धत्वात्तयाऽवरोषः स्यादि त्याशङ््य नोपसजेनन्यायमवरतारयति । भवदिति । इ्टपत्तिमाशङ्न्याऽऽइ । त- नेति 1 विशेपगकेप्ययेरेव योगो न विशेपणयोरन्योपसजनलादिल्युकतमिलभेः । नानामवरादिना सिद्धमुपसंहरति । तस्मादिति 1 पश्चपथ्जनशव्दो न पथवितित- स १ क. द. ज. शतिःप्रा रट. "यक्ता ख. ट्या नकेना घल. ्ट्यानां। ५ घ [मर श्पा०यप्‌० १६] आनन्दगिरिकतर्टीकासेवलितांकरभाप्यसमेतानि ३१९ तिरेकाच न पथ्चविरतितत्वामिप्रायम्‌ । अतिरेको हि मदत्या- त्माकाशाभ्यां पशथचविंशतिक्षख्यायाः । आत्मा तावदिह प्रतिष्ठं म्रत्याधारत्वन निर्दिष्टः । यस्मिन्नितिसप्तमीदचितस्य तमेव म- न्य आत्मानमित्यात्मसखेनानुकषंणात्‌ । आत्मा च चेतनः पुरुषः। सं च पथविंशतावन्तर्गेत एवेति न तस्थेवाऽऽधारत्वमधिपस्व च युज्यते । अर्थान्तरपसिप्रहे च तचखसंख्पातिरेकः तिद्धान्त- विरुद्धः परसन्येत । तथाऽऽ काश्च प्रतिष्टित इत्याकारास्यापि पञ्चविंशतावन्तर्गेतस्य न प्रथगुपादानं न्याय्यम्‌] अर्थान्तरपरि- ग्रहे चोक्तं दूषणम्‌ । कथं च संख्यायान्नश्रवणे सत्यश्ुतानां पञ्चविंशतितखानायुपसंग्रहः प्रतीयेत । जनशब्दस्य तच्वेषष- ठत्वात्‌ 1 अथौन्तरोपसंग्रहेऽपि संख्योपपत्तेः । कथं तर्हि पश्च प- श्चजना इति । उच्यते ““ दिक्संख्ये सज्ञायाम्‌ ” [पा मू° २।१।५०] इति षिशेषस्मरणास्संज्ञायामेव पथशब्दस्य जनशब्देन सवाचीत्यन सूवावयवं हेत्वन्तरमाह । अत्तिरेकाचेति । तदेव स्फीरयति। अति- रेको हीति । तत्राऽऽत्मरूतसंख्यातिरेकं विवृणोति । आत्मेति । ईति मत्रोक्तिः । यच्छब्दस्य सवेनापत्वेन साधारण्यात्कथं तस्मादात्मधीरित्याशङ््याऽऽह । यस्मि- तिति । आधारत्वनाऽऽत्मनिर्दैरोऽपि तस्य तचान्तभोवान्नातिरेकः स्यादित्या रशड्गयाऽऽह । आत्मा चेति । आषारानन्वमेवे दोषमाह । अयीौन्तरेति । जात्- नेवाऽऽकाशेनापि संख्यातिरं दशयति । तथेति । स दि तचेष्वन्तभूतो न वेति विकरप्याऽऽये दोषमाह } आकाशश्चेति । द्वितीयं परत्याड । अथान्तरेति न च पचखरजस्तमांसि प्रधानेनैकीरुत्याऽऽलमाकाशो प्रथगुक्तं तत्र पश्च पञ्चजना इति प्शविंशतितच्वानां प्रथगुक्तेरपापिद्धान्तदरुणानां मिोमेद आधारत्वेनाऽऽत्मनि- पकर्पेऽपि नमसो नाऽऽवेयान्वरेभ्यो युक्ता एषगुक्तिरिति भावः । किच प्थाविशविसं- ख्याृष्टादपि न सीस्यीयवक्वधीः सेरूयेयमात्रेण सेख्याया युक्तत्वादिियाद । कर्थं चेति । कथं तानामश्रुतत्वं जनशब्देन श्रुवत्वा्तचाऽऽइ । जनेति । सेरूयैवं सं ख्येयं कल्पयन्ती सांख्यीयतखानि विषयीकरिष्यतीत्यथेपत्तिमाशङ्गचाऽऽद ! अर्था- न्तरेति ! कि वई वदं्थान्तरं येन वाक्यस्योपपत्तिरिति प्रच्छति । कथमिति । कमेधारयायनेकयोगेऽपरि संज्ञासमासं बव्ततरमाषषेकेरुपे्यान रेटसंख्या्ीरेव नेव परिहरति । उच्यत इति । दिग्वाचिनः सख्यावाचिनश्च शब्दाः सेन्ञायां विष्ये सु- १८. प्तप २ज.ट.ण्लेयु ३ज.ज.वा1 ४क.ज. चक्ति ५क.जे रोपः; क. ज. ट, धातेस्ततत्वा* ५ कृ, स्फोटय" ८ 2. ट, संख्यत। ३५६ श्रीमदैपायनप्रणीतव्रद्मसूताणि- [अर श्पारयम्‌०१२] समासः 1 ततश्च द्रदत्वामिप्रायेभेव केचित्पश्च नना नाम षिव- श्यन्ते न सां ठ्पतखामिप्रयेण । ते कतीत्पस्यामाकार्क्षापां पनः पञ्चेति प्रयुज्येते । पञ्चजना नाम ये केचित्ते च धेथ्चैवे- त्यर्थः । घप्रपंयः पसपेति पथा ॥ ११९ ॥ क न के पुनस्ते पञ्चजना नामेति तदुच्यते । प्राणादयो वाक्यशेषात्‌ ॥ १२॥ यस्मिन्‌ पश्च प््चजना इत्यत उत्तरस्मिन्मन्ने ब्रह्मस्वरूपनि- रूपणाय प्राणादयः पञ्च निरदिएाः । णणस्य प्रणयत चक्षुपश्च- क्षरुत श्रोत्रस्य श्रोत्रमन्स्यानं मनसो ये मनो विदुरिति । तेऽ वाक्रोपगताः संनिधानात्पेश्चजना विवक्ष्यन्ते । कथं पुनः प्राणादिषु जनशब्दप्रयोगः । तच्वेषु वा कथं जनशब्दप्रयोगः । समाने तु प्रसिद्धयतिक्रमे वाक्यशोपवशात्पाणादय एव ग्रही तत्या भवन्ति जनपवन्धाच्च प्राणादयो जनशव्दभाजो भवन्ति | वन्तेन समस्यन्ते दक्षिणाः सप्तपैय इति दशेनात्स तु समापस्तसपुरूपसंज्ञ इति स्पते रियः । संज्ञातवेऽप्रि पाचकश्ञव्दवदवयववृच्या पश्चननशब्दस्य बोधकरत्वमाशङत्यो- त्तम्‌ | ततश्चेति । सति संज्ञात्वे प्श्चजनशब्दोऽवयवाभैयोगानपेक्षतवादेकस्मिन्नपि वसिष्ठे सपर्पिडब्दवदेकल्नापि मवतीति भावः । प्राधमिकपश्चरब्दस्यान्वयमाकाड्क्षया दरयति । त इति । वाक्यार्थं सदन्त सयति । पञ्चेति ॥ ९९ ॥ स्वरूपविशेपासिद्ध शरुतेरप्रामाण्यात्तद्विेपसाघकस्य चाटेस्तत्परामाण्ये संदिहानः दाङ्ते । के पुनरिति । सूत्रणोत्तरमाह । तदिति । तद्याकुवैन्निणोयकमाह । यस्मि- न्निति । अप्ययं श्रुतादुङब्दः । येऽपि प्राणादीनां प्राणनादिसाधकमात्मानं विदुस्ते व्रह्म निश्चितवन्व इति योजना | प्श्चजनशब्दरो छेके प्राण्रादिष्वग्हौतसंगतिस्तान्कथ- माचक्षततिति शङ्कते ¡ कथमिति । यथा सत्येत्युक्ते सलयमामा गम्यते तथा जनरब्दर भाप्ये प्श्चजनविपयः। क पञ्चजनशब्दस्य सांख्यीयतचखविषयचं माणाच त्रिषयच्वं वा| नाऽऽद्यः । तेप्वपिं शक्त्ययहणसाम्यादि याह । तच्वेष्िति । द्वियं प्रव्याह । स~ माने त्विति । कया तरद वृच्या प्चजनकव्दैन प्राणादिषीटेक्नणवेत्याह । जनेति । किचि प्ञ्चजनपयोयस्य पुरूपशव्द्स्य प्राणेषु प्रयुक्तपूवैलायुक्ता तेषां पश्चजनशब्द- १ छ. ट. जयन्ते । परक. ड. ज.ज.ट. "मके ट, न. पतरेय घज. ट. त्र । ५ अ, ` त्प पत्‌ ६ स. "पेषु सा ५ घ. षट.ये प्रा ‰ [अ० पपा णसु० १२] आनन्दगिरिकृतरीकाषषवितशां करभाण्यप्तमेतानि। ३५७ जलनवचनश्च पुरुषशब्दः प्राणिषु प्रयुक्तः “ ते वा एसे पञ ब्रह्मपुरुषाः ” [ छा ३।१३। £ ] इत्यत्र । “ प्राणो ह पिता प्राणो ह माता” [ छा०७ | १५ । ९ ] इत्या? च त्राह्मणम्‌ | समास्वलाच समृदायस्य खुटसमविरुद्धम्‌ । कथं पुनरसति ` प्रथमप्रयोगे टिः शक्याऽऽश्रपितुम्‌ । शक्योद्भिदादिवदित्याह्‌। प्रपिद्धार्थसनिधनिं द्यप्रसिद्धा्ः शब्दः पयुज्यमानः समभित्या- हारात्तद्विषयो नियम्यते । यथोद्भिदा यजेत यपं छिनत्ति वेदिं करोतीति । तथाऽयमपि पञ्चजनशब्दः समासान्व्याख्यानादवगत- तेत्याह । जनेतिं । किच पञ्चजनपयौयस्य पुरुपशचद्दस्य प्राणे प्रयुक्तं व्यनक्ति | ते वा इति । ते खल्येते हृदयच्छिद्रेषु पूतेदक्षिणरश्चिपोततरोर्वपु पशस पचप्राणा- दयो व्यणो हारस्य पुरुषस्य द्वारपाला इत्यत्र प्राणादिषु पुरुपशषव्दोऽस्तीत्यथैः । प्राणस्य सवौत्म्वादपि तदात्मकानां तेषां युक्ता पश्चजनशब्दतेत्याड । पराणो हेति। अवयवप्रिद्धिसंमवे समुदायप्रसिद्धिरयुक्ता । समवति पशचविरात्यां तचेप्ववयवप्रसि- द्धिः | परञ्च च ते जनवति व्युत्पत्तेः | तानां च जायमानाजायमानानां छन्रि- न्यायेन जनशबन्दिवानां पश्चसंख्यावतां पथस॑ख्यावतसे पश्चपरशविद्वस्िद्धिसिया- राङ््याऽऽइ । समासेति । रूषिमाक्षिपाति । कथमिति । जनशम्दितमनुष्येषु पञ्च जनशब्दस्य दष्टत्वात्यथमप्रयोगाभावासिद्धावपि तदमवेमुपेत्य चन्तमाह | शक्पेति। संगहवाक्यं विवृणोति । प्रसिद्धेति । तवोद्विदधिकरणयुदाहरति । यथेति । उद्भिदा येव प्रशुकाम इत्यचरोद्धिखदं विपेयगुणापैकं वा कमेनाम वेति संशये खनिवादावृद्ि- चछब्द्स्य प्रसिद्धैनौमत्वे च यजतितुल्यायैत्वनाऽऽनथक्याज्न्थातिष्टोम गुणविषििति परापे यजेतेति यागेन भावयेरित्यथकल्पनादुद्धिदेति करणायपदंस्य तत्ामानापिकर- ण्यात्तदेकाथैत्वादुद्िदरतेति कल्पने मतथलक्षणापातादुद्धिदा यागं मावयेचयामेन पशु- मिपि वैयविकरण्ये च यागस्य फठं प्रापे सानं गुं प्रति साध्यमिति वैरूम्या- दिष्यवृत्या वाक्यमेदाचोद्धिनत्ति साधयति । पुमिति यागेऽपि प्रापिद्धियोगाद- घ्ननामत्वपिद्धौ चान्यत्र समे द्शपूणमासाम्यां यनेतेत्यादौ नमवचागानुवादेन गुणफट- विषिसंमवान्न्योविशोमे वा प्ररूते गुणविध्ययोगात्कमेनायेव संनिदि तयन्यनुरोवाटु्ध त्पद्मिति राद्धान्तितमि्षैः । संमहवाश््यस्यादिंशब्दरोपत्तमुदाहरणद् वमाह । यृप- मिति 1 छिनत्तीतिप्रसिद्धायैपदसममिन्याहाराद्पपदस्य वदथच्ठेदेनयोम्यो दारूवि- शेषो गम्यते | वेदिं करोतीति च करोतिसमाभेन्याहाराद चपः सेस्कारयोग्यः स्यण्डि- ठप्रिशेषः सिद्ध इत्यधेः | द्टन्तजयार्थं दाशोन्तिके योजवति । तयेति । जाचायै- १ क. "नपर्यावष् २ट. ज. नेन ३ क. छ. ठ. ट.ति प्रम चद.ठ.र, २५८ श्रीमैपायनपणीतत्र्मद्चज्राणि- [अ०११०४प्‌० १३) संज्ञाभावः सश्याकारन्री वाक्यगरेपसममिव्पाहृतेषु प्राणादिषु वर्ति- प्यते। कैश्चित्तु देवाः पितरो गन्धर्वा असुरा राक्षसि च पश्च पञ्च- जना व्याख्याताः । अन्पेश्चे चत्वारो वर्णा निपादपञ्चमाः परि ग्रहीताः । कचि ““यत्पाञ्चजन्यया विशा [ॐ ०सं ०८।५२।७] इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य इश्यते । तत्परिग्रहेऽ- पीह न कश्चिद्धिरोधः। आचार्यस्तु न पश्चविंशतेस्तत्वानामिह प्रती तिरस्तीत्पेवपरतया प्राणादयो वाक्यशेषादिति जगाद्‌।९२॥ भवेयुस्तावत्पाणादयः पञ्चजना माध्यदिनानां येऽन्नं म्राणादि- प्वामनन्ति । काण्वानां तु कयं प्राणादयः पञ्चजना भवेयुर्येऽनं प्राणादिषु नाऽऽमनन्तीति । अत उत्तरं पठति । । ज्योतिषेकेषामसत्यत्रे ॥ १३॥ [ ३1 असत्यपि काण्वानामने ज्योतिषा तेपां पञ्चसंख्या पूयेत । तेऽपि हि यस्मिन्पश्च पञ्चजना इत्यतः पूवैस्मिन्मनरे व्रह्स्वरूपनिखूपणायेव ज्योतिरधीयते । तदेवा ज्योतिषां ज्योतिरिति । कथं पुनर देदीयानां मतदयमाह्‌ ] कैधिदित्पादिना ।ृष्रायां व्राह्मणाजातो निपाद । शुत्यन्त- रानुसारेण समावतं पक्षान्तरमाह । कचिचेति । पाश्चजन्यया प्रजया विशतीषि विशा पुरुपरूपया यदिन्द्राह्माननिपिततं घोपा असूक्तत सूषटास्तयुक्तं पोपापिरकेण तद्राहानायोमारदित्यत्र प्रजापरः प्रयोगो दष्टः । ततोऽत्र प्रश्वसंख्याया उपलक्षण- त्वाचथजनशब्दरेन सवरैपरलायदणमित्यथेः । उक्तपक्षान्यतमय्रहेऽपि साख्यानैरस- योगात्मधानस्याशब्द व्वसिद्धेरस्माकं न विरशेपपक्षपातोऽस्तीलयाह । तदिति । जाचा- येवचनं विरुध्यते वस्य प्राणादिविपयत्वादित्याशङ्कच व्याख्यान्राभवधिया तन्न ्रवृत्तमिदयाह । आचायस्त्विति ॥ १२ ॥ मूनान्वरमववारयितुं श्ुत्योर्िथोविरोषं चोदयात । भवेयुरिति । सूत्रमुच्रसेनाव- तारयति | अत इति । तद्याकरोवि ! अप्तत्यपीति । ज्योतिरपि पश्चसख्यापूरकमात्माति- रिक्तं काग्वश्रुवावश्रुवमित्याशङ्याऽऽइ | तेऽपीति । यत्पृवेकाठापरिच्छेयमुक्तं तन्म्या- विषामादिव्यादीनां भासकममृवत्वेनाऽऽयुष्टेन जीवनगुणवत्तयोपासवे देवास्तेनाऽऽयु- प्मन्तस्ते जता इया । तदित्ति | अस्मिन्‌ मत्रे पष्टन्यन्तन्योतिपा पञ्च परूयापूरणं न त्वसमज्योतिषा वस्येकस्याऽऽधार्‌वियलायोगाव्‌ । केपांचितश्चव- संरूयापूरकं ज्येतिरन्येषां नदि न विक्रत्मो वस्तुनीति शङ्कते । कथमिति । माहक- 2 क.उ. ज. अ, "ला २८, न. पूरते । ३. वेगेना , [भि०श्पा^य्पू० १४]भानन्द गिरिक्रतरीकासवरितशांकरभाण्यसमेतानि । २५९ भयेपामपि तुल्यददिदं ज्योतिः पञ्यमानं समानमच्रगतया पञ्चसंख्यया केपांचि दह्यते केषांचिन्नेति । अपेक्षभेदादित्याह । माध्यंदिनानां हि समानमश्रपठिततपराणादिपश्चजनटाभानास्मि- न्मन्रान्तरपरिते ज्योतिष्यपेश्ना भवति । तदरुमात्तु काण्वानां भवत्यपेक्षा । अपेन्नामेदाच् समानेऽपि मन्रे न्योतिपौ ग्रहणा- ग्रहणे । यथा समानेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे तद्धत्‌ । तदेवं न तावच्छरततिमसिद्धिः काचित्पधानविषयाऽस्ि स्मृतिन्पायपरिद्धी तु परिहरिष्येते ॥ ९३ ॥ (३) केके कष कारणेन चाऽऽकाश्चादिषु यथाग्यपदिषटोक्तः ॥ १५॥ मतिपादितं ब्रह्मणो रुक्षणं प्रतिपादितं च ब्रह्मविपयं गतिसा- मान्यं वेदान्तवाक्यानाम्‌ । प्रतिपादिते च प्रथानस्याश्चव्दतम्‌ | सामथ्येमेदादविरोधमाह ] अपेक्षत्ति ¡ तदेव स्फुटयति । मा्यदिनानामिति | तथाऽपि कथमेकस्येव ज्योतिषस्तल्ये मत्रे यहायरहौ नहिं वस्तुनि विकल्पोऽस्ति तचाऽऽह । अयपेक्षेति । उक्तं दृष्टान्तेन स्पष्टयति । यथेति । विरोपेऽपि तुल्यवल- ताज्न्योतिरविहाय वाक्यशेषस्थानामेव पाणादीनां सान्नानां कचिद्रदणमन्यन सन्यो- तिषा तेषामेव यरहणं क्रियायामिव वस्तुन्यपि दषटिक्रियायां वरिकल्पसिद्धेरि ति मत्वाऽऽ- इ । तद्वदिति । प्श्चजनमत्रात्यघानस्य श्रुविमत््वाभावेऽपि प्रकारान्तरेण तस्य ` तदच्वमाश्चडुच तद्विषयत्वेन संमावितश्रुतीनामन्यविपयत्वेन नीतत्वान्भैवभिल्ाइ । तदेवमिति । तथाऽपि न व्रह्मणि समन्वयः परपानायेस्मरतिन्यायव्िंरषादित्वाङङ्च भाविनं समाि सूचयति | स्मृतिरिति ॥ २३ ॥ (३) पुवोधिकरणन्नयेण पधाननिराकरणेन वेदान्तानां वद्यकःरणत्वं परत्य व्रिगीततयुक्त- म्‌ | इदानीं कारणविपयाणां तेषां मियोन्याहताथत्वेन सखतोनिश्वायकत्वान्मानान्तर्‌- पिद्धपधानलक्षकवे गतिप्तामान्यािद्धिरियाश्ङ्कचाऽऽह । कारणत्वेन चेति । अ- धिकरणतापर्य वक्तं जन्मादिसूत्रे वृत्तं कीपेयति । प्रतिपादितमिति । शाघ्वनि- त्वापिकरणमारभ्याऽऽनुमानिकेसूचात्याक्तनापरकर्णानां तात्यमनुवदति । मरतिपादि- तमिति । जपिकरणचयाधेमनुवद ति । प्रतिपादितं चेति । संप्रति कारणे द्रघ्रण्यन्- यपयैवसानाय कारणविपयव्‌।क्यानामविरोधायेमपिकर्णमारभमाणो जगत्कारणवादििवा- क्यानि बह्मणि मानं न वेति विप्रतिपत्तदिंशये पूप्रैतान्नन्योतिपोर्विकल्मेन निर्दशाद- ननाक विरोपे सिद्धेऽपि प्रते सिद्धे कारो विकल्पायोगाद्विरोषे सलपरामाण्यापिति पएृपत्त- ३६० श्रीमहेपायनंपणीतव्रह्मनाणि- [अर श्पा^धप्‌०१य] तत्रेदमपरमाशनून्यते । न जन्मादिकारणत्वं ब्रह्मणो त्रद्यविषयं वा गतिसामान्यं वेदान्तवाक्षानां प्रपिपत्तुं शक्यम्‌ । कस्मात्‌ । पिगानदश्चनात्‌ । प्रतिवेदान्तं हान्याऽन्या एष्टिरुपरुभ्यते क्रमा- दविवेचित्यात्‌ तथाहि ! कचित्‌ "आत्मन आकाञ्चः सभूतः" [ त° २।९ 1 इत्पाकाडादिका रषिराम्नायते । कचित्तेज- आदिका “तत्तेजोऽसृजत [ छा० ६।९।३ ] इति । कवित्माणादिका “स प्राणमरनत प्रणाच्द्धाम्‌" [ भ०६।४] इति । कचिदक्रमेणेव खोकानायुत्पत्तिराम्नायते (स इर्माष्धी- कान्जत ! अम्भो मरीचीमरमापः" एि०आ० २।४।९।२।३] हष इति । तथा कचिदसत्पर्विका ष्टिः पञ्चते (असद्वा इदमग्र माह } तत्रेति । कारणत्वं वह्मणो गतिसामान्यादुक्तमित्याशङ्ग्याऽऽह । ब्रह्मेति । न चात्रिद्ेवायेमधिकरणे नेह संगतपरिति वाच्यं समन्वयतो वाक्याथन्ञाने मानान्तर- विरोधाशङ्कानिरासस्यािरोधाध्यायार्थत्वादिद च कःरणविपयवाक्यानामेव मिथोविरो- धान्न समन्वयो वद्मणीदाशङ्कय तन्निर सेनेव समन्वयस्येव साध्यत्वादध्यायसंगति- धिद्धेः कायेश्रुतिविरोधस्यापीद परिहरतु शकयत्वेऽपि वेदान्तानां न कये तात्पयेमिष ज्ञापयितुं नाच परिहियते कायेस्यापि परतिपायत्वमुपेत्योत्तरत्र तदीय श्रुतिविरोधः परि हरिप्यत एतेन भरुविशाघ्रसंगती सिद्धे । काचित्कासत्पदस्य कमेकवूरयोगस्य चाप्त- दवाद्परत्यं स्माव्वादपरत्वं च व्युदस्य गतिसामान्यस्थापनात्पादसंगतिः । पृवपक्षे का- यद्ारा खश्च कारणे विधत्िपरय। तद्ाक्िते परसिमन्नपि तद्रापत्तेनै कारणे तुरीये च समन्वयवीरिवि गतिसामान्याप्ताद्धेः 1 सिद्धान्ते ब्रह्मणि कारणत्वस्य कंल्पितत्वा- ततर वस्तुतोऽत्रिवादात्त्टक्षिते सच्यज्ञानाद्विलक्षणे तस्तिन्नन्वयसिद्धेगेतिसामान्य- पिद्धिः । प्रविषदिंतस्यापिद्धिरयुक्तेति शङ्कते । कस्मादिति | कायं का- रणे च विप्रतिपत्तिदयेनादुक्तस्यापि मवत्यिद्धिरित्याह । विमानेति । कायैवि- पयं विगानं वाव्रदशयति । प्रतीति । ऊमादीत्यादिशव्दादक्रमो ग्यते । ऊरमैचि- यकृते विगानमाह । कचिदिति । आदिशब्दाथेमक्रमं कथयति | कचिदिति । दक्वा परः स्ैनामापरैः | लोकानिविशिनटि । अम्भ इति । अम्मयशरीरपचुरः स्वगा ठोकोऽम्मःशन्दाभैः | मरीचिरिति रक्िमप्रधानोऽन्तरिक्षलोकः | मर इति मर्‌- णप्रवानोऽयं छोक्रः | जाप इत्यव्वहुलः पातारटोक इति विवेकः । कार्य विप्रतिप- तिवत्कारणेऽपि सा त्याह ] तथेति । इदमसदिवाव्यक्तममे पागवस्यायामिति यावत । ततोऽनभिव्यक्तनामर्पात्कारणाद्मिव्यक्तनामरूपं जगनातमेनमिव्यक्तयेव हि व्यक्तं १, ज. तिपादपितुं ग २ ख, कार्यता" ३ क. ख. "स्मिन्मन्व ४, "मव्य [भ०धपार2मू० ९४] आनन्द्गिरिकृतटीकापतवर्ति्चांकरभा्पसमेतानि। २६१ आसीत्ततो वे सदजायत” [ ते०२।७ ] इति । “अपतदे- वेदमग्र भराप्तीत्तत्सदासीत्तत्समभवत्‌" [खा ०३।१९।१] इति च । केचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते “तद्धैक आहुरसदेवेदमग्र आसीत्‌” इत्युपक्रम्य “कुतस्तु खट सोम्येवे स्यादिति दोवाच कथमसतः सस्नायेत' इति ““संच्वेव सोम्येदमग्र आसीत्‌" [ छा० ६।२]९।९] इति । कचि- र्स्वयंकतुकेव व्याक्रिया जगतो निगयते "तद्धेदं तदयेव्याकृत- माीत्तसामहूपाम्पामेव व्याक्रियत" [ त्रृ०१९ । ४|७ ] इति। एवमनेकधा विप्रतिपत्तेवंस्तुनि च विकस्पस्यानुपपत्तेने वेदान्त- वाक्यानां जगत्कारणवधारणपरता न्याय्या | स्मृतिन्यायप्र- -सिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इति। एवं पपे व्रूमः सत्यपि प्रतिवेदान्तं दज्यमानेष्वाकाशादिषु क्रमादिद्धारके विगाने न स्रष्टरि किंचिद्भिगानमस्ति। ऊतः। यथाव्यपदिषटक्तेः। ` यथा्रूतो हेकसिमिन्वेदान्ते सवज्ञः सवैश्वरः सरवैतिकोऽद्वितीयः कारणत्वेन व्यपदिष्टस्तथाभ्रत एव वेदान्तान्तरेष्वपि व्यपदि- __ भवतीयाह । तत इत्ति । छन्दोम्यश्ुरिस्तेत्तिरीयश्रुत्या तुल्यारथत्याह । असदिति । तत्समभवत्तत्कारणं यदात्मनाऽऽपीत्तत्सदथोक्रयोन्मुखं कायैरूपेण च संतृ्तमित्यधैः । तयाऽपि कुतो विप्रतिपत्तिस्तवाऽऽह | कचिदिति । प्रक्रिया मष्टिः] वत्तच कारणे काच- दाहूस्तेषां मतं दूषयति । कुतस््वित्ति | तदैव स्फुटयाति | कथमिति । ग्यतिरेकमुक्लाऽ- न्वयमाह्‌ | सिति । विप्रतिप््यन्तरमाह्‌ | कचिदिति । तदिदं जगत्तरि प्रागवस्याया- व्यारंतकारणमासीत्तक्किक शब्दात्मनाऽयौत्मना च व्याक्रियत व्यक्तमभवद्वित्यथः | , विपरतिपत्तीरूपसंहत्य तत्फकमाह । एवमिति । वस्तुनीति कायेकारणयोरुक्तिः । कि तहि न्याय्यं मानान्तरेण कारणे निशिते वेदान्तानां तटक्षकमित्णह्‌ । स्मृतीति । स्मरतिः सांर्यस्मृतिः । न्यायो मेदानां परिमाणादिंत्यादिः । कारणान्तरं परलानम्‌. | कायेद्रारा खतश्च कारणे विभतिपत्तेस्तहक््येऽपि पर तद्रावाद्रतिप्ामान्यामिद्धिरिति पृवैपक्षमन्‌य सिद्धान्तयति । एदमिति । कार्ये ॒विप्रतिपत्तिमुपेत्य कारणे तां निरा- कुवैन्परातिजानीते सत्यपीति सरटि यत्कारणवं तसिमन्निति शेषः | तापि तरिप्र- पिपत्तरुकतेति शङ्कते । कुत इत्ति। देतुमुक्रत्वा व्याच । यथेति । यथामृतं विशे- नष । स्वैत्यादिना । सवैकारणत्वोपयुक्तमायं व्रिेपणदयं तेन फलितं तृतीय नोपलक्षितं तुरीवगोचरमवक्ि्टम। वेदान्तानां पियोविधतिपच्यम्रं पचवोक्तम्‌ | तयेति। ~~~ १३, ज. स. न. सदेव २ क. र "वालक्रोऽ र ठ.द. तत्त ड कन्व. तते । ^ क्डन क्तं का ४६ श्रीमहेपायनप्णीतबरह्मद्यनाणि- ज०श्पा०णस्‌०१२] ५; | र इयते । तयथा “सत्यं ज्ञानमनन्तं ब्रह्य" [ ते० २ 1 ९ } इति । अत्र तावज्ज्ञानशचब्देन परेण च तद्विष येण कामयितरृरवचनेन चेतनं ब्रह्य न्पदटपयद परभयोस्पत्वेनेश्वरं कारणमत्रवीत्‌ । तद्विषयेणेव परेणाऽऽत्मश्ष्देन शरीरादिको- शपरपरया चान्तरमुपवेशनेन सवषामन्तः प्रत्यगात्मानं निरधा- रयत 1 “ वहू स्यां प्रजायेयेति ” [ ते० २। ६ ] चाऽऽत्म- विषयेण वहुभवनानुशंसनेन छज्यमानानां विकाराणां सष्टरमे- दमभापत । तथा *“ इदं सरषेमजत । पदिद किच "' [ते° २।६] इति समस्तजगत्छषटिनिर्दैरोन भाक्षटरद्वितीयं स छारमाचषटे । तदन यद्क्षणं बरह्म कारणत्वेन विज्ञात तद्टक्षण- मेवान्यन्ापि विज्ञायते “ सदव सोम्येदमग्र आसीदेकमेव तीयम्‌” “ तदैक्षत वहु स्यां प्रजायेयेति तत्तेनोऽखनत “ [दछा०६।२।१।३)] इति । तथा“ आत्मावा इदमेक एवाग्र भासीनान्पत्किचन मिषत्स ईक्षत खोकान्ु सजे" [ ए° आ०२।४।१।९१।२] इति च। एवंजातीयकस्य का- मियोविरुद्रायेतेनानिश्वायकानां सरवेशब्दरौनां मानीन्वरधिद्धपधानलक्षणाश्रयणाद्रं बहु- दाव्दरानुरोषेन कतिपयलक्षणाथ्यणं छाषवादिति वक्ुमनेकशब्दानामकरिरोषं तावदाह । तययेति । तद्विपयेगेत्यत्र तच्छब्दो व्रह्मायैः | सोऽकामयतेति कामयि- तवचनं जगदुपादानस्य वरह्मणः सृल्यमानज्ञतया सवैत्ततोक्तेत्याह । चेतनमिति । अपरपरयोन्यत्वागिदं स्परैमसृजतेति स्वावश्रयं तेन सर्वेदवरत्वं' द्रिीत- मित्याह । अपरेति | सर्वात्मत्वमपि संगीतमित्याह । तदिति । तत्पदं पूवैवत्सत्या- दिवाक्यपिन्नया तस्मादिलयाद्विवाक्रयस्थात्मञ्चव्दस्य परत्वं तस्य सवेपरत्यक्त्वमप्युक्तमि- त्याह । शरीरादिति । एकत्वमपि तस्योक्तमित्याहं 1 बहु स्यामिति । भद्विती यत्वमपरि तस्यैवोक्तमिलयाद । तथेति । पेत्तिरीये त्तिरौये यथोक्तव्र्ठोक्तावपि कुतो वेदान्ता- न्तरेषु तदुक्तिरित्याशङ्कयाऽऽह 1 तदिति । तत्राऽऽदौ छन्दोगश्ुतिमाहं । सदिति । एकमेवा वीयमित्येकत्वाहि वीयत्वयोरक्तिः । तदरक्षपेति सवैजगदीक्षणन्रुत्या सवेज्ञ- त्वोर्णिः । रेतदात्म्यपिदूं सरवैमिवि सर्वीत्मत्वोक्तिः | बहु स्यामिति स्वातत्रयोक्तेरेधये- ` गीः । एतरेयश्रुवावपरि वदग््द्मोक्तित्याह । तथेति । इति चेकत्वाद्वितीयत्वां प्रशरुवाविवेोक्तमिति शेपः । यथेक्तं व्रह्माप्रैणादावपि कथितमित्याह । एवमिति । अविर्गतायत्वान्न कारणे विप्रतिपत्तिरिति दोपः | कथं तदि कायेवाक्यानि ` तानि १क.ज. ट. शशवरथ २ स, "्दानामितर ३ क, ष. "ठं प्रद [भ०श्पारयमू०१२]अआनन्दगिरिकृत्ीकाप्षवलितिशां करभाप्यसमेतानि । ३६३ रण स्वषटपनिषूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमपिगीता्थ- त्वात्‌ । कायविषयं तु विगानं दश्यते [ ए० २३] कचि- दाकाञ्चादिका सृष्टिः कचित्तेजआदिकेत्येवंजातीयकम्‌ । नच ` कायंविषयेणः विगानेन कारणमपि व्रह्म समैवेदान्तेष्वविगीतम- पिगम्पमानमविवसषितं भवितुमर्हतीति शक्यते वक्तम्‌ । अतिम- स्वात्‌ । समाधास्यति चाऽऽचायंः कार्यविषेयमपि विगानं न दिपदश्रुतरित्यारभ्य । भवेदपि कायंस्य विगीतत्वमप्रतिषाय- त्वात्‌ । न ह्यं छृष्टयादिप्रपञ्चः प्रतिपिपादयिषितः । नहि त- रपतिवद्धः कशित्पुरुषा्थौ दशयते श्रूयते घा ! नच कर्पयितं शक्यते उपक्रमोपसंहाराभ्यां तत्र तत्न ब्रह्मपिषयेवाक्यैः सा- कमेकवाक्यतापा मम्पमानत्वात्‌ । दशयति च सएटवादिपपश्च- स्प ब्रह्मप्रतिपत्यथेताम्‌ “ अनेन सोम्य. यद्धेनापो प्ररमन्वि- च्छाद्िः सोम्य शुद्धेन तेनो सृरुमन्विच्छ तेनसा सोम्प शङ्खेन सन्पूरमनिविच्छ ” [ छा० ६।८ । 2 ] इति । मृदादिदण्टन्देश कायस्य कारणेनामेदं ददितुं दषटवादिप्पश्चः श्राव्यत इति गम्पते [छा०६।२१९। ४] । तथाच पप्रदायविदो वदन्ति- वहारा कारणे विगानं सृचयन्ति तनाऽऽह । कार्थेति ! बाई कायंद्रारा. कारे. ब- ह्ण्यपरि विगानमुक्तं नेत्याह । न देति स्याण्वादिविप्रतिपत्या घरदिष्वसराषारणस्व- रूपनिरूपितेष्वपि तदापत्तिरिति प्रसङ्कः। ननु स्याण्वादेषेयादेश्च मेदान्न वत्तद्वारा घयद्‌ विपतिपत्तिः कायेकारणयोक्त्वभेदत्कायैहारा कारणेऽपि स्यात्तत्राऽऽह । समाधास्प- तीति । सृषटिवाक्यानां.सृषटौ ता्पयैमुमे्य कायेविगानसमाधिरुक्स्तेपां तत्र तात्पर्यमेव नास्तीत्याह । भवेदिति । हैतं साधयति । न हीति 1 तस्य प्रतिपादयितुमिषटव- मावं सष्टयति । न हीति । पषा प्रपिषटिमाग इत्यादौ विविवद्धिश्चनिदादौ फल्वचा- त्र फलं कल्प्यापित्याशङ्न्य फलबरत्॑निधावफलं तदङ्गमिति न्यायात्ल्वद्राक्यसंनि- ध्यान्नातानां तेनैकवाक्यत्वान्भैवपित्याद । न चेति । न्यायादेकवाक्यत्वमुक्त्वा युते रपि तस्षिद्धिरित्याह । दर्चपतीति । शङ्क कायेम्‌ । सूषिवाक्यानां स्व यिवातपयं युक्याऽपीत्याह । म्रदादीति । दन्तेषु कायंकारणयोरमेदाजगतोऽपि व्रध्वाभेदं साध्यते र्टन्तदाशन्विकयोपस्तुल्यत्वादि येः । स्टयादिप्रपशस्याविवक्षिवत्ते वृद संमतिमाह । तथाचेति । लों सवगेमन्ययाऽन्ययेति दीप्ा ज्ञेया | अता ब- [गक ^>) ह हमासैकयवुद्धेरिति शेषः । प्रविपाये वघ्मणि नाल मेदो न विगानमिचेः । मृषटि- १ क. ज. "मवग २द, ज. "पव॑ पज. ज, ट. "यमानत्वा। * म्वपिऽ्ना। दृष्ट शरीमदेपायनपणीतव्रहमस्रत्राणि- ० शपा०४्‌०१५] “गरह्टोहपिस्फल्ड्ियैः छिपी चोदिताऽन्यथा । उपायः सोऽवताराय नास्ति मेदः कथचन ॥ [ माण्टर° २] ९५ } इति । वरह्मपरतिपत्तिप्रतिवद्ध तु एर भर- यते “व्रह्मविदप्रोत्ति परम्‌” [ ते० ५।१] (तरति शो- कमाटमवित्‌"' [छा० ७।१।२]} ““तमेव पिदित्वाऽति मृत्युमेति” [ श्वे० ३।८] इतिं । प्रत्यक्नावगमं चेदं फम्‌ । (तत्त्वमसि इत्पसंसापौरमत्वपरतिपत्तौ सत्यां संसापात्मत्वव्पाढ़त्तेः ॥ ९४ ॥ यत्पुनः कारणविपयं विगानं दर्भितम्‌ “असद्वा इदमग्र भा- सीत्‌" इत्यादि तत्परिहतंव्यम्‌ । अत्रोच्यते | समाकर्षत्‌ ॥ १५ ॥ ( ९) “असद्वा इदमग्र आदत्‌" [ ते० ७] इति नानासनिरा- ल्मकं कारणस्वेन श्राप्यते | यतः “अप्तनेव स भवति । भसह्द्ये- तिद चेत्‌ | अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः" इत्यसद्रादापवादेनास्तित्वरक्षणं ब्रद्मान्नमय(दिकोशपरंपस्या, प्र- त्पगात्मानं निर्धयं "सोऽकामयत" इति तमेव प्रकृतं समाकृष्य सप्रपञ्चां र्ट तस्माच्छरषिपित्वा नतत्सत्पमित्पाचक्षतेः इत्ति वाक्यानां एलवद्राक्यसंवन्धार्थं व्ह्मवाक्योच्यधियः फल्वच्वमाह । बद्येति । मरत्यु- मत्येतीलन्वयः । विहुपामनुमव्िद्ं चेतदिलयाह । प्रत्यक्षेति । ननु विदद्भिरपि ना- स्माभिरिदमवगम्यत्ते तत्राऽऽइ । तत्वमिति ॥ १४ ॥ | सृटिवाद्वानां सार्थं तात्यामावमुक्त्वा कारे प्रोक्तं वरिगानमनूच तस्य परिहा- रयोम्यत्वमाह्‌ | यदिति । वच्च प्रिशरत्वेन सूत्रमवतार्याति | अत्रेति । तैत्तिरीर्य॑श्रु ल्यनुंमारेण व्याख्यातुं प्रतिज्ञां पूरयति । असदिति । मघ्रवराघ्मणयोरैकाथ्याद्राह्नण- स्यामयुदिग्धतया कारणायेत्वान्मत्रस्यापि तादथ्यैमेदेति प्वपरानुसंथनेन साधयति । यतत इति । व्रह्ास्तित्वलक्षणं निधौये तस्मिन्नेव “छोकमुदाहरतीपि संवन्धः । कोरश- पञ्चकोक्तिद्रारा तस्य प्रत्यकत्वमुक्तमिलयाह । अन्नेति । व्रह्मणः सचे प्रत्यक्त्वेऽपि , कारणस्वास्तिं कथमित्याशङ्क्य सूनं योजयि । स इति ] इदं सवमसृजत यदिदं ` किचिदयाचा मृष्िनुतिः । उषक्रमोपसंहारयेरेकरूप्याद्राक्यस्य कारणास्ितित्वे तात्प मिप्यतीलाह | तदिति | मतरव्राह्णयोरेकार््ये नियामकामवाद्राष्मणस्य कारणास्ति- १ज. चिदस्तु म्‌ ड्‌. न. "त्तिसंव क, त्व्‌ ३ क. द, ज, ज, "तिच | प्र। ४८. नरष: स्यन्‌ य्था ( [ज०१पार४सू०१५]भनन्दगिरिकितयीकास्पखितशां करभाष्यसमेतानि । ३६५ चोपसंहत्य “तदप्येष शोको भवति" इति तस्मिन्नेव पकृतऽथे श्छोकमिमयदाहरति “असद्वा इदमग्र आक्षीत्‌” इति । यदि त्वस्निरात्मकमस्मिन्श्छोकेऽभिप्रेयेत ततोऽन्यसमाकर्षणेऽन्य- स्पोदाहरणादसंवद्धं वाक्यमापद्येत । तस्मानामषूपग्याकृतवस्त्‌- विषयः प्रायेण सच्छब्दः परसिद्ध इति तद्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव व्रह्मासदिवाऽऽसीदित्युपच यते ! एपैव “अ- देवेदमग्र आसीत्‌" [ छ ३।१९। १] इत्यत्रापि योजना । तत्सदातीदिति समाकषंणात्‌ । अत्यन्ताभावाम्युपगमे हि तत्ष- दासीदिति किं समाकृष्येत । “तद्धैक आहुरसदेवेदमग्र आसी- त्‌ [ छा०१६।२।९] इत्यत्रापि न श्रुत्पन्तराभिपराये- णायमेकीयमतोपन्यासः क्रियायामिव परस्तुनि विकल्पस्यासं- भवात्‌ । तस्माच्छरतिपरिष्दीतसतपन्नदाच्वौयेवायं मन्दमतिप- रिकल्पितस्यासतपक्षस्योपन्यस्य निरास इति द्रष्टव्यम्‌ । ^"तद्धे- द्‌ तद्येव्याकृतमासीत्‌"' [ त्र° १९।४।७] इत्यत्रापि न नि- रध्यक्षस्य जगतो व्याकरणं कथ्यते ““ स एष इह प्रविष्ट आ त्वाथत्वेऽपि मन्रस्य तन्न स्यारिलयारशङ्ग्याऽऽह । तदपीति । व्यविरेकद्रारोक्तं स्फो- रयति । यदीति । कथं तदि सति कारणेऽसच्छब्दरपवृत्तिः भ्रति वाक्याद्रलीयसीला- शङ्गग्योपचाराचुक्ता भ्रुपिरियाह । तस्मादिति । सदेव नामादिव्याकरणात्पागेव बरह्मणि सच्छब्दोऽस्वीपि प्रायेणेत्युक्त्‌ । ते त्तिरीयैकश्रुतवुक्तन्यावं वृरदारण्यकच्छा- न्दोग्यभ्रुतावातिदिंशति । एषेति । ननु तेत्तिरीयके वराह्मणोक्तेऽथ मन्रोकतस्तयेरिका- थ्यीचयुक्तं कारणास्तित्वाथेत्वमिह तदमावात्कयं सदथेत्वं तचाऽऽह । तदिति । पूवम सदेव पुनः सद्ववतीति समाक्पपपत्तिमारड्चाऽऽइ । अत्यन्तेति । शक्चिपाणाैं कालान्तरेऽपि सखानुपलम्भादासीच्छब्दस्य तच्छब्दस्य सच्छब्दस्य वाऽयोगादत्य- न्तासच्वे समाकषाधिद्धिरित्यथैः | उक्तन्यायं छान्दोग्येऽपि योज यति 1 तद्धेति । उदिता- नुदितहोगवद्िरुद्धायेत्वेऽपि पामाण्यसिद्धेः शाखान्तरीयामिप्रायेभकीौयमवोक्तौ का दानि- भरित्याशङ््याऽऽह | क्रियायामिति । ताह का गतिरेकीयमवोक्तैरित्याशङ्चाऽऽइ । तस्मादिति । सेव सोम्येति समाकपौदिचत्रापि सूनं नेवम्‌ 1 वतु लयकनूकवम- ग्याङ्तवाक्ये श्रुतं तद्ूपयति । तद्धेदमिति । वत्रापि हेतुत्वेन सत्रं याजयति ! स इति। ~~~ ~~--~-----~-~---~-~----+-------~--------- ---------- ------~---- ~~ छ. १क.ख.ट. ट. ष्व्दस्यप्र। ङ. पश्च ३ख. "दौ कल्पन्त ८२. द, "त च्योः प्रीमरेपायनप्रणीतव्रद्यद्रताणि- [अरश्पा०४मू्‌० १५] ४3 49 4१ नखाग्रेभ्यः ” इत्यध्यक्षस्य व्याकृतकायांतुपवेशित्वेन समाक. षात्‌ । निरध्पप्े व्पाकरणाभ्युपगमे छ्नन्तरेण प्रकृतावर- भ्विना स इत्यनेन सवैनाघ्रा कः कायौनुपवैशित्वेन समाकृष्येत । चेतनस्य चायमास्मनः शरीरेऽनुप्वेशः श्रूयते । प्रविष्टस्य चेत्त- नत्वश्नवणात्‌ ^“ पर्यश्वक्षुः गुण्रऽश्नोतरं मन्वानो मनः "' इति । अपिच यादशमिदमयत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्सा- घ्यक्षं व्याक्रियत्त एवमादिस्गेऽपीति गम्यते । टषएटविपरीतकस्प- नानुपपत्तेः । श्रुत्यन्तरमपि “अनेन जीवेना ऽ5ऽत्मनाऽनुपरविर्य नामष्पे व्याकरवाणि” [ छ०६।३। २] इति साध्यन्षा- मेवे जगतो व्याक्रियां दशयति । व्याक्रियत इत्यपि कमेकतेरि रुकारः सत्येव परमेश्वरे व्याकर्तरि सोकयंमपेक्ष्य द्रष्टव्यः । यथा दयते केदारः स्वयमेवेति सत्येव पर्णके खुवितरि । यद्रा कर्मण्येवेषप रुकारोऽथौत्िप्रे कतारमपेश्ष्य द्रष्टव्यः । यथा गम्यते ग्राम इति ॥ १५॥ (४) ननु सवैनामप्रिद्धाय नाप्रधिद्धमुत्थाप्रयति तत्राऽऽह । निरध्यक्षेति । ययिः यन्मदेन्यदित्यत्रोक्तो मच्छब्दराथैः स इति सवैनान्ना परामृद्यते तथाऽप्यन्यार- ववाक्येऽष्यक्षस्यापंनिदितते कायौनुपपरेिववेनेष इति संनिरितावरम्बिना पर त्रष्टम्यामावात्तद्विरोषः स्यादिलयथेः 1 तथाऽपि कथं प्रामृष्टस्याध्यक्षत्वै तत्राऽऽह । चेतनस्येति । कायौनुपविंस्य कुवश्वेतनवं वत्राऽऽह । परविष्ठस्पेति । परश्यत्रात्मा चष्ट इवि चकषरुक्तस्वथाऽसौ कवैव्युखस्या श्रोत्रादिसंज्ञो मवति । इतश्च जगतो व्याकरणं साध्यक्षमेवेत्याइ । अपिचेति । विभवं सकरकं काय॑त्वाद्वयवदित्याह्‌ । यादृशमिति । परस्य सकतरैकत्वेऽपि षित्यादेस्वन्नेवि ग्यवस्यामाशङ्कयाऽऽह । इ- ति । न केवलमनुमानालगवो व्याक्रिया साध्यक्षा किव च्छान्दोग्यश्चुतेरपीत्याइ ॥ शरुस्पन्तरमिति । वृहदारण्यकपिक्षयाऽन्तरराब्दः । शरुत्यनुमानाम्यां जगतः सकव- कत्वे कमेकवैरि लकारश्रुतिरयुकतेत्याशङ््याऽऽइ | व्याक्रियत इति । वत्र संप्रत्िप- स्ये दष्टान्तमा्‌ । यथेति । कमेकतेरि ठकार इत्येतदुक्तं कमेण्येवासावरित्याह ॥, यदेति । कयं दाद्‌ जगवः सकवकत्वं तनाऽऽह्‌ । अर्थेति । तत्रापि ठोकपिद्ं दटान्ठमाह्‌ । पयति । तदेवं श्रुीनापपरिगानाद्रद्यणि गतिपामान्यं सिद्धम्‌ ॥१५॥(४) १ द+ज. ज. ट, ते । नुप्र २क.जे. "वस्था दज. रेक ड्‌, ज, क्र न्दर ५. चिक्‌ ६ क. ए. ट, "तु च्छन्दोगश्र [िरश्पारसु< शद ]आनन्दगिरिकतरीकासंवस्ितिद्यांकरभाण्यसमेतानि 1 ३६७ जगरदाचितात्‌ ॥ १६ ॥ फोपीतकित्राह्मणे वाराक्यजातश्नुसवादे श्रूयते “यो वै बा- खाक एतेषां पुरुषाणां क्ता यस्य वैतत्कमं स वै वेदितव्यः" [कोण त्रा० ४।१९ ] इति। तत्र किं जीवो वेदित्तव्यतेनो- पदिदयत उत मुख्यः प्राण उत परमात्मेति विशयः । कि तावत्पाषठम्‌ । प्राण इति । कुतः । यस्प वैतत्करमेति श्रवणात्‌ । परिस्पन्दरक्षणस्य च कमेणः प्राणाश्नरयत्वात्‌ । वक्यि- शेषे च “अयास्मिन्प्राण एवैकधा भवति” इति प्राणशब्ददशं- नात्‌ । पाणङाब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात्‌ । ये चेते पुरस्ताद्भासकिना “आदित्ये पुरुपश्वन्द्रमसि पुरुषः" इत्येवमा- दयः पुरुषा निर्देष्टास्तेषामपि भवति प्राणः कतौ प्राणावस्था- बहूनां शब्दानां मिथोविरुद्धाथोनामिरोपेनैककारणायेत्ववदेकस्य शब्दस्यानका- स्य विरेषायंत्वेन वाक्यस्य कारणपरत्वमाह । जगदिति । अपिकरपरस्य विंपय- माइ । कोषीतकीति । श्रुति दशेय्ननातशतरक्तिमाह । यो वा इति । एतेपा- मादिादीनाम्‌ | न केवलं जगददेकदेशस्य कव कितु जगतः सवेस्येलाइ । पस्येति । सामान्यप्विरोषाथेवाक्याभ्यां जगत्कतौ ततो निष्क द्रटन्य इत्याह । स॒ इति । कमेशब्दस्य रूढियोगाभ्यां संरायमाह । तत्रेति । विग्रश्य पूरवेपक्षमाह्‌ । किमिति । प्राणस्य प्रयमप्राप्तौ हुं एच्छति । कुत इति । एकवा्ये सति सच्छब्दादसच्छन्दरौ नीतो वाक्यमेदे कमेशनव्दो वध्षशब्दात्न शक्यो नेतुम्‌ | अत्रा- प्येकवाक्यत्वे यथोत्तरसच्छब्दरात्माचीनोऽसच्छब्दौ नीवस्तयोत्तरकमेशब्दाद्रदयसव्दृस्य नयनमिति मत्वा हेतुमाह । यस्येति । काचित्वदेरण्यगभेमतयोविकमेशव्दस्य वघ्ानु- गुण्योक्तिद्रारा गतिसामान्यं सेसाध्य समन्वयस्ताधनात्य।दादि सङ्कविः । पृरपक्षे पाणजी- वान्यवरस्य वेदितन्यव्या ब्रह्मणि गविसामान्यािद्धिरुत्तरव परस्यैव . वयाव्वात्तत्सि- द्विरिति फलम्‌ । शुकेऽपि करमशब्दे कथं प्राणधीरन्यनापि तद्योगात्त्ाऽऽइ | परि स्पन्देति । कर्मशब्दस्य क्रियादटसाषारण्यादसाषारणप्रमाणामविं कथं परिस्पन्देन प्राणैधीस्तनाऽऽह । वाक्येति । करणोपरमानन्तयेमयशब्दाधेः। पराणङब्दस्यापि साधार- प्याद्निणेयं शङ्किवोक्तम्‌ ॥। प्राणेति ] पुरुषकतुत्वेनक्तस्य न प्राणत्वं तस्व तदक- रैत्वादियाशङ्ग्चाऽऽह । ये चेति । आदिदयादौनां प्राणावस्याविरोेपतवं मानमाह । १८., दना२ख. ष्णि ३ ख, ठ. इ. "पसिद्धिस्त। ३६८ श्रीमरैपायनप्रणीतव्रह्यसूजाणि- [अ०श्पारयेप्‌ ०१६] विडेपत्वादादित्यादिदेवतात्मनाम्‌ “कतम एकों देव इति प्राण इति स व्रह्म त्यदित्याचक्षते” { वृ ३।९।९] इति श्रुत्य न्तरपसिदधेः । जीवो बाऽयमिह वेदितव्यत्तयोपदिश्यते । तस्यापि धमीधममलक्षणं कमे शक्यते श्रावयितुम्‌ “यस्य वैतत्कमै” इति। सोऽपि भोक्तृतवाद्वोगोपकरणशरूतानामेतेषां पुरूपाणां कर्तोपप- यते । वाक्यङेपे च जीवरिद्मवगम्यते । यत्कारण वेदितव्य तयोपन्पस्तस्य पुरुषाणां कतरेदनायोपेतं बालाक मरति दुबो- धिपिपुरजातशन्नुः उरं पुरुपमामच्याऽऽमन्रणङब्दाश्चवणास्मा- णादीनामभोक्ततवं परतिवोध्य यष्टिघातोच्यानात्माणादिव्पतिरिक्त जीवं भोक्तारं प्रतिबोधयति । तथा परस्तादपि जीवर्दिमवग- म्यते “तद्यथा श्रेष्ठी स्वभ यथा वा स्वाः श्रेष्ठिनं मुन्त्ये- वमेवेप भज्ञात्मेतेरास्ममिभं एवमेषेत आत्मान एतमात्मानं मृ्- न्ति""[कौ °वा०४।२०]इति । पराणभृच्वाच जीवस्योपपनं प्राणश्ञ- कतम इति । महिमान ए्रैत इल्यादिना पू्वोक्तदेवतानां प्रश्नप्रुक्तिभ्यां प्राणत्वो- क्त्या वद्वस्थात्वमुक्तमियधेः वाक्यान्तरे च लिङ्गस्यामृतैरपस्य लयदिति परोक्षू- चत्वोक्तेस्तस्येहं त्यदिति प्राणत्वेन प्रत्यमिज्ञानात्तस्य लिङ्गकरूपदित्यादिदेवतात्वमित्या- इ । स इति । पक्षान्तरमाह । जीवो देति । तस्िन्नमूते कमेशबव्दरायोगमाशङ्क्याऽऽ- ह । तस्येति । तथाऽपि तनुमहिम्नोऽस्य नाऽऽदित्यादिकतत्वमित्याशङ््याद- दारा ठयोगमाह } सोऽपीति । कमेशब्दस्य साधारणस्याद्टाभैत्वपुपेत्य कथं जीवो- क्तिरित्याशङ्याऽऽहइ । वाक्येति । तदेव स्फुरयति । यदिति । तौ इ सुपर पुरुप- माजग्तुस्मेतैनोममिरामत्रयांचक्रे वुरत्पाण्डरवासः सोमराज न्ति स॒ नोत्तस्थाविया- दिना संवोषनशब्दरश्ुवेरचेतनत्वेनानासत्वं पाणदेरुक्तातिरिक्तजीवोक्तेवाक्रयरोषस्तद्‌- र्था नदि ततोऽन्यो मोक्ताऽस्तीत्यथैः | इतोऽपरि वेदितव्यो जीव पतरत्याह्‌ । तथेति । परस्तादित्यनन्वरवाक्यपिक्षया पश्चादिति यातत । तरेषठी मानपुरः सैमत्यरूपकर- णैरित्येवत्‌ । भृत्या वा परथानमशनीच्छादनादिनोपजीवन्तीत्याह । यथेति |` एवं जीवोऽप्यादित्यादिमिः प्रकाडादिना मोगोपकरणेभुङक । मृत्यवदादित्यादयोऽपि जीवे एविग्रदणादिनोपजीवन्तीत्याद । एवमिति । जयासिन्पाण एवेकथा मवदीति प्राण- शब्दो जवे केथं स्यात्तचाऽऽद्‌ । प्राणेति । पराण्जीवयोरन्यतरस्य वेदितनव्यत्वाद्र- १ क. `योधयन्यष्ठि। २ ड. अ. श्टापना। ३ ख, शेक्ष मृ र इ. सिमन्मूर्ते॥ ५ क. ख. ष, "नादि ॥ # [० ष्पा० यू ०१६ ]आनन्दनिरिकतरीकासंवरितिशाकरभाप्यसमेतानि । ६९ व्दत्वम्‌ । तस्माजीवसुख्यपाणयोरन्यतर इह ग्ररणीयः। न पर- मेउरस्तच्चिद्धानवगमादिति । एवं परे व्रूमः परमेदेवर एवायभे- तेषां पुरूपाणां कतां स्पात्‌ । कस्मात्‌ । उपक्रमसामर्थ्यात्‌ ! ` इह हि वाखाकिरजातशन्णां सह "व्रह्म ते वाणिः इति संव- दितुयुपचक्तमे स च कतिचिदादित्यायधिकरणान्पुरूपानमुख्य- बह्मदष्टिभाज उक्त्वा तृष्णीं वभूव तमजातश्नुः “मपा वै खलु मा सवदिष्ट ब्रह्मते व्रवाणि इत्ययुख्यव्रह्मवादितयाऽपोच तत्कतीरमन्यं वेदितव्यतयोपचिक्षेप । यदि सोऽप्यभुख्यत्रह्म- रष्टिभाक्‌ स्याटुपक्रमो वाध्येत । तस्मात्परमेश्वर एवायं भवितु- महेति । कतरतवं चैतेषां पुरुपाणां न परमेन्वरादन्यस्य स्वातच्रये- णावकल्पते । यस्य वैतत्कमेत्यपि नायं परिस्पन्दलक्नणस्य विसामान्यािदधिरिदुपसंहरति । तस्मादिति । त्ष ते ववाणीलुपक्रमादुपसंहारे च स्वाराज्युफ़लाक्तेः सवेपाप्पदाहलिङ्कात्कियत इति कमेशब्दस्य जगदथेत्वात्तत्कतैत्वस्य प्रसिमननेव युक्तत्वात्परमात्मेवायभिलाशङ्कय वालाक्रिवाक्यादनातरन्नुवाक्यनियमा- योगाचोगरूढ योश्च रुढेबेीयस्त्वात्फोक्तेश्चोपचरिताथत्वान्भेवमित्याड । नेति । पूवेपक्षमनूच सूत्राद्रहिरेव सिद्धान्तयति । एवमिति । कलिङ्ासिदधेरीश्वरे निरस्ते नियमापिद्धिरिति शङ्कते । कस्मादिति । यद्रक््यरोपे संदिग्धं तभिश्ितेनोपक्रमेण नेतव्यमिल्याह । उपक्रमेति । तत्साम्यं ददौयितुमुपक्रममाह । इहेति । तद्राज्ये बह्ममोपक्रमेऽपि किमिति राज्ञो वक्यं तद्विषयं नियम्यते न॑हि भान्तवाक्यद्भ् न्तवाक्यं नियन्तु शक्यं तत्राऽऽह । स॒ चेति । वालाकिना व्र नोक्तं चेत्तस्थैवो- पृक्रमो विरुध्येत राज्ञस्तु तथाऽनुपक्रमान्न तद्विरोवस्तेनं तद्राक्यस्यात्रह्मयितेत्या्ञ- इयाऽऽह । तमिति । तथाऽपि कथं वेदितव्यस्व व्रघ्वतवं तताऽऽह्‌ । यदीति । राज्ञा बाकाकेरत्रह्मवादिनो विेपमात्मनो दशेयता मुख्यं व्रहैव वास्यमन्यथा खस्या- मि. मृपावादितात्ततोऽविशेपाद्ियथेः । उपक्रमसामथ्यसिद्ध मुपसंहरति 1 तस्मादिति । इतशचेशवर एव वेदितन्य इत्याह । करत्वं चेति । प्राणव्रस्यावियेप्वाद्ादियादीनां च तत्व [क तस्य तत्कवैत्वं युक्तं ेोक्तुरप्यदष्ट्रारा मोगोपकरणादि यादिकवृवं स्वादियाशदक्य < निरङ्शं तत्कतैगीश्वरस्थैवेति विनि । स्वातन्त्येणेति । किचि कम॑शव्दस्य चलनादटयो रूढस्वान्यतरापैत्वानियमात्‌ क्रियत इतति जगदैतात्तत्कहसेन वध्व युहतक्र या्यमिखाह । यस्येति । एतच्छव्दस्य प्रकतायच्वात्तत्पमगिव्याहतकमशब्दस्य तद्र १क. स. ट. ्याच्रमरख.नञ्रा३ च्च. न ठव्य ` ५७ २७५ श्रीगहेपायनप्रणीतव्रहमसूत्ाणि- [अ०श्पा०यसू्‌ ०१६ धर्माधमरक्नणस्य वा कममणो निर्देशः । ठयोरन्यतरस्पाप्यपकृ- त्यात्‌ । असंशच्दितत्वाच् । नापि पुरूपाणामयं निर्देशः । एतेषां पुरुपाणां कर्तत्येव तेपां निर्दिष्टत्वात्‌ छिङ्वचनविगा- नाच । नापि पुरुपविपयस्य करोत्यथस्य क्रियाफरुस्य वाऽय निदेशः करशब्देनेव तयोरुपात्तत्वात्‌ । पारिरोष्यात्पत्यक्षपसं- निहितं जगत्सवैनाम्नेतच्छब्देन निर्दिश्यते क्रियत इति च तदेवे जगत्कमं | नमु जगदप्य्रकृतमसंशच्दितं च । सत्यमेतत्‌। तथाऽप्यसति विशेपोपादनि साधारणेनाथन संनिधानेन सनिहि- तवस्तुमान्नस्यायं निदेश इति गम्यते न विशिष्टस्य कस्यचित्‌। विशेपसंनिधानाभावात्‌ । पूवे च जगदेकदेशभूतानां पुरुषाणां विशेपोपादानादविशेपितं जगदेवेहोपादीयत इति गम्यते | एतदुक्त भवति । य एतेषां पुरषाणां जगदेकदेरभूतानां कता किमनेन रादन्यतराथंतषीरियाशङ्कयाऽऽह | तयोरिति । उपपदामावाच तस्य नान्यतराथेते- त्याह । अपंराव्दितत्वाचेति । एतच्छब्दैन प्रकुतगामिना प्रकतत्वातपुरुषा एव परामू- रयन्ते न जगदिंाशङ्याऽऽह । नापीति । तदनुक्तौ हेतन्तरमाह । रिति । परुषाणां बहुत्वालटिङ्गशव्दवाच्यत्वदितदि यकस्य नपुंसकस्य चोक्तेन परुपोक्तरि- लयः । पुरुषाणां प्रथथनेऽपि तद्धेक्रियायास्तत्फस्य च कायेजन्मनोऽनुक्तवा- देतत्कम॑ति तदुक्तौ न पौनस्कत्यमित्याशङयाऽऽइ । नापीति । क्रियात्फछे कतौरं वदता कतशबदरनेवाऽऽक्षपरे ताभ्यां कवुखच्छेदाित्यभेः । परिशेपपिदमपेमाह । पारिरोष्यादििति । तस्य कथं कमेशब्दरत्वे नहि तच्लनमच््टं वा तत्राऽऽदह्‌ | क्रियत इति । पकरणोपपदयोप्सचाविकशेपे समैनामसमानाधिकतकमेशब्दस्य कमेन्यु- त्पच्या कुतो जगद्थेतेति शङ्कते | नन्विति । सवैनाम्नः संनिहितागरे्वादुपपदाचमावि विशेषे संकोचायोगादेतच्छव्द॑सदितकमशब्देन जगदेवोक्तपित्याह । सत्यमिति । किचापकृतव्वमपि जगतो नास्ति तदरैकदेशानां पुरुषाणां प्रकूतलात्तदयारा रुत्लनग- दुक्तियगारित्याई । पूर्वेति । ताईं तन्माजमेव सवैनाम्ना ब्रां श्युतिकक्षणयोः भुतरीचित्यादित्यङद्कच वद्त्यागावमित्याह । अविद्नेपितमिति । तई सतनाम्ना जगद्भाहिणा पुरूपाणामि यददेतेपापित्यादिषथगुक्तिरनधिकेत्यार- चाऽऽट्‌ । एतदिति । यस्य कृत्रं जगक्कमे स॒ वेदितव्य इति दवन्वः. वा- ) दः न.न. नवैते २क. ज. व्रिरोधायय । ३. ज. ज. द्र. न्त्‌ 1 परि1 ४३. ज, तद सपद 1 ५ क. ज. तस्यव ६ कृ. ज, त्र ज ७ घ. "्दुसेनिरदि। [अ०श्पारयपू ०६७] भनन्द्गिरिक्रतदीकासवरितश्चाकरभाष्यसमेतानि २७१ षिशेषेण यस्य कत्सरमेव जगद्‌वियेपितं क्ति ! वाशब्द एक- देरावच्छिनकर्वत्वन्यावृस्पर्थः । ये वालाकरिना वह्मत्ाभिमत्ताः पुरुषाः कीर्तितास्तेपामव्रह्यत्वख्यापनाय विशेपोपादानम्‌ । एं व्राह्मणपरित्राजेकन्यायेन सामान्यविशेपाम्यां जगतः कतौ वेदि- तत्यतयोपदिश्यते । परमेश्वरश्च सर्वजगतः कतौ सपेवेदान्तेष्व- वधारितः ॥ १६ ॥ क ~ ॐ @ अ जवपख्यप्राणारुङ्भत्नात चेत्तश्यास्यातम्‌ ॥१५॥ अथ यदुक्तं बवाक्यरोषगताल्नीवरिद्न्यख्यपागटिद्ाच तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेग्वरस्येति । तरपर्दि- तेव्यम्‌ । अनीच्यते । परिहतं चेतत्नोपासत्रेविष्यादाभितत्वारिह तथोगादित्यत्न [ बण सू० ९१।१।६१ ] निषिधं ह्यनोपासनमेवं सति प्रसज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चति । न चेतव्याय्यञुपक्रमोपसहारा्यां हि बरह्मविषपलमस्य वाक्य- स्यावगम्यते । तन्ोपक्रमस्य तावद्रह्मदिषयत्वं दशितम्‌ । उपस- हारस्यापि निरतिशयफृश्रवणाद्रह्मविषयत्वं ट र्यते "'सरवान्पा- शब्दं द्वदितृविकल्पं प्रत्याह । वाशब्द इत्ति । तथाऽपि पुरूपाणां कतौ यस्य चैतत्करमेति कुपो मेरोक्तिजेगत्कतृत्वोक्तेरेवाऽऽदियादिकतृतपिदधरित्याशङ्कयाऽऽह | य इति । उक्तन्यायाक्तमेशब्दस्य जगदथत्वे वाक्याथैगुपसेहरपि । एवमिति । वराह्मणा मोजयितम्याः परिवाजकाश्वेदुक्ते सामान्यविशेषाम्यां संनिदिवस्वेतराह्नणय- हणवदत्रापरि व्यपदेशाभ्यां सवैजगत्कतां वेदितव्यतेनोक्तं इत्ययः | तयाऽपि कथं वाक्यस्य त्रह्मपरत्वमपरस्यामि जगत्कतुवेदितन्यत्वयोगात्तताऽऽद । परमेति । उपनिपदादंपयौलोचनायामन्यस्य सवेजगत्कवैत्वायोगादच रुत्सजगत्कत वरि तव्यः प्र एवेत्यथेः || १६ ॥ | सिद्धान्तमुक्त्वा परोक्तमनू च प्रत्याह । जीवेति । अनुवादं विवृोति ! अपेति । सूत्रावयवेन परिहरति । अत्रेति । उक्तमेव संक्षिप्य स्मारयति | तिषिधपिति । अस्तूपासित्रैविध्यं का क्षा्िस्तचाऽऽह । न वेत्ति उपक्रमोपसंहारकर्प्वापि- द्वाक्येक्यमद्ात्न वैविष्यमित्यथेः | हेत्विद्धमाराङ्कन्योक्तम्‌ । तत्रेति । दर्शि- तमुर्क्रमस्मामथ्यौदित्यादिनेति शेपः । तथाऽपि कयमुपसंहारस्व व्रह्मातवं ताऽऽट्‌- उपसंहारस्पेति । ओएटचं गुणाविक्यम्‌ । आपिपत्यमश्वयम्‌ । स्वारान्यमनन्वायी- 1 क.ट.ञ. "वाङ्‌! २८ श्रीमरैपायनप्रणीतव्रह्यसूत्राणि- [अ०श्प०४्‌०१८] प्मनोंऽपहत्य स्वेषां च भूतानां श्रेष्ठं स्वाराञ्यमाधिपत्यं परयैत्त प एवं वेद" इति । नन्वेवं सति परत्दनवाक्येनिर्णयेनेवेदमपि वाक्यं निर्गायितत । न निणीयते । यस्य वैतत्कर्मत्यस्य व्रह्म विपयत्वेन ततर [व ० सू° ९।९।३९] अनिधारितत्वत्‌ । तस्मार्दन जीवमुख्पप्रोणशद्म पुनरत्पद्यमाना निवत्ते । प्राणशब्दो ऽपिं व्रह्मविपयो दृः ्राणवन्धनं हि सोम्य मनः" [ छ०६।८। २ ] इत्यत्र । जीवलिद्धमप्युपक्रमोपसंहारयोवेह्यविपयस्वादभेदा- भिप्रापेण योजयितव्यम्‌ ॥ १७॥ . र ५ कप ५ 3 ~ न्याध त॒ जमनेः प्रन्नव्याख्यानास्यामप चेवमेके ॥ १८ ॥ ( ८ ) अपिच नवात्र विवदितव्यं जीवधनं वेदं वाकयं स्याद्रह्मपधानं वेति) यतोऽन्यायं जीवपरामर्च व्रद्यप्रतिंपत्पथमस्मिन्वाक्ये जमिनि- राचाया मन्यते । कस्मात्‌ । यश्नव्याख्यानाम्याप्‌ | प॑न्नस्ताव- त्प्पुरूपंपतिवोधनेन प्राणादिष्पतिरिक्ते जीषे परतिवोधिते पन- _ रजाविव्यतिरिक्तविपयो दश्यते “क्रे एतद्धाखाके पुरूपोऽरा- नत्वम्‌ { प्रातदेनविचारेण गतत्वादयिकरणपिद्मनथकेमिति शङ्कते । नन्विति । वचोपक्तमोप्रसहरिकरूप्यदेकवाक्यत्वे जीवपराणिद्धे वरह्मपरतया नीते तुंल्यमत्रापि वाक्यक्यमिति नारथोऽविकरणस्येत्यथेः | कमब्दस्यान चकनादटयो रुढेस्तदशाद्वा- क्यस्य रजव्रप्ाणान्यतरपरत्वाद्राक्यभेदे शङ्किते तन्निरासाथेमविकरणित्याई । नत्यादिना । तस्मादनन्तरक्ता चस्येत्यादिवाक्याद्विपि यावद्‌ | परकवापिकरणं सप्त- म्यपैः । यत्तु वाक्यशेषे प्राणशब्दान्युस्यपराणारप वक्रयमिति तवराऽऽइ । प्राणेति । मनस्तदुमाविको जीवः । प्राणवन्धनं परमात्मांश्रयः | यत्तु वाक्यशेषे जीविक द्ट- मिति तवाऽऽह । जीवेति ॥ १७ ॥ क जीवलिद्नापि लक्ष्ये प्रत्यग्रद्येत्युक्तमिदार्गी तदिङ्गानीवोक्तिमुपेय वाक्य हि| ~~ = तात्रयगम्यं व्रघ्येवेत्याह । अन्यार्थं खिति । इतश्च वार्यं वह्मयिमेवेति स्रुचं व्याक- रोति । अपि चेति | तच्र तुशब्द व्याकुतैन्रतिजानीवि | नैवेति । त इेतुत्वेना- न्याधेमि्यादि विनवे | यत इति । जीवपरामशेस्य व्रह्मपविप्च्ययैतवे हेतु च्छति । कस्मादिति । सेवं पदमादाय प्रश्रं व्याचटे | प्रश्न इत्ति । जीवायिकरणमवनापा- दानपिपयत्वाीवातिरिक्तायेरा प्रश्नस्येत्ययैः | तत्रायिकरणयश्चयुदराहरपि । कैष इति । दे बाकि शवनमेत्यथा तर पुरुषः कश्िन्तयिकरणे खापे शयनं कववा- क $ न, प्राणाश्च २. ज, तसुपुततय ३८. "पवो ह ख. शैव पु [० पायम्‌ ०१८] आनन्दगिरिकृतरीकासंवर्तिञ्चाकरभाष्यसमेतानि ।३७३ पिष्ट कं वा एतदगूत्छुत एतदागात्‌” [ को° त्रा° ४ ¡ १९ ] इति । प्रतिवचनमपि “यदा प्रः स्वप्र न कंचन पश्यत्यथा- स्मिन्प्राण एवैकधा भवति” इत्यादि “एतस्मादात्मनः पाणा यथायतनं विपरतिष्न्ते प्राणेभ्यो देवा देवेभ्यो लोकाः” [ कौ° त्रा० ४।२० ] इति चं । सुपु्िकारे च परेण व्रह्यणा जीव एकतां गच्छति परस्माच्च ब्रह्मणः प्राणादिकं जगल्ञायत इत्ति वेदान्तंमयदि । तस्मायत्रास्य जीवस्य निःसंवोधतासखच्छता- रूपः स्वाप उपाधिजनितविशेषविज्ञानरदित स्वरूपं यतस्तद्धश- रूपमागमनं सोऽत्र परमातमा वेदितव्यतया श्रावित इति ग- म्पते । अपिचेवमेके शाछिनो वाजसनेपिनो ऽस्मिन्नेष वाखक्य- जातश्चु्वादे स्पष्टं पिज्ञानमयशब्देन जीवमान्नाय तद्यतिरिकति परमात्मानमामनन्ति “य एष विज्ञानमयः पुरुषः केप तदाऽ- भूत्कुत एतदागत्‌"" [ बु° २।१। १६ ] इति परश्च । प्रतिव- चनेऽपि “य एषोऽन्तहैदय आकाशञस्तसिमिञ्योते” इति ! आ- कञ्चशब्द॑श्च परमात्मनि प्रयुक्तः “दहरोऽस्मिनन्तराकाशः"' [खा० ८ | १। ९] इत्यन । “सवं एत आत्मनो व्युच्चरन्ति” नित्यथेः । मवनायतनं च्छवि । कैति । एवद्भवनं यथा स्यात्तथा काऽऽत्रये सु- ोऽमृदित्यथेः | खपे शयनमवनयोराषारं पृ्चेत्यानंतरस्यायामागमनापादानं पएच्छ- ५ वि । कुत इति । एतदागमनं यथा तथा कसमादुद्रोधदसायामागाटुत्यानं कुतवानि- त्यथेः । व्याख्यानं व्याचष्टे | मतिवचनमिति । वत्र प्राणशब्दाक्कुवो वह्मथीस्- त्र ऽऽह । एतस्मादिति । सवैकारणत्वोक्तेर व्रह्म सिद्धमित्यथेः । सवैवेदान्तपरसिद्ध चेतदित्याह । सषुपीति 1 उक्तमथ॑मुपसंहारन्याजेनोपपादयति } तस्मादिति । यतो निःसंबोपः खच्छतारूपः खापो विक्षेपामावात्सोऽस्य जीवस्य यच मवि स॒ परमा- तमेति योज्यम्‌ | ननु निःसंबोषित्व स्वापस्याकद्धं नदि द्रष्टारित्वािशरुतेस्तचाऽऽह्‌ | उपाधीति ¡ अत एवोक्तं पर्यन्वे तन्न परश्यवीति । आगत्यपादानमपि वघेतेच्याद्‌ | यत इति । वद्धंशेत्यत्र तच्छब्दः स्वापाथैः | न केवलं कौषीतकिनां प्रश्न्दिना जीवापिरिक्तान्नानं र्वितु वाजसनेयिनामपीत्याह । अपिचेति 1 वदेति स्वापोक्िः। नन्वाकाशस्तत्र सयनस्यानमूक्तं न वदघ्म तत्राऽऽद्‌ । आकाधचेति । इवश्च परयुक्तैर द्याथैरेत्याह । स्वं इति । जीवनिरासवया सूत्रे व्या्याव प्राणनिरातेऽपि तस्म १ क. शः पुरुषं स्व २. ज. "नः प्राा ६ ज. "दोधस्व"। क. ज. योधः स्व पपत ॥ 2 ड, जन्पःक्वैतदमु। ५ क. "दस्तुपा ६ सनद. द. 1 २७४ शरीमहेपायनप्रणीतवरह्म्ूजाणि- [अरश्पा०४म्‌०१९] इति चोपापिमत्तामात्मनामन्यतो व्युच्रणमामनन्तः परमात्मा नमेव कारणत्वेनाऽऽमनन्तीति गम्यते । पौणनिराकरणस्यापि गूपुप्रपुरुपोत्यापनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चयः॥९८॥ (५9 वाक्यान्वयात्‌ ॥ १९ ॥ दहदारण्यके मेत्ेयीत्राह्मणेऽधीयते “नवा अरे पत्युः का- माय” इत्युपक्रम्य (न घा अरे सवैस्प कामाय सर्वं प्रियं भव- र्ात्मनस्तु कामाय सव प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रो. सव्यो मन्तव्यो निदिभ्यात्तितव्यो मेतरेस्यात्मनो वा अरे दश्चैनेन रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्‌" [ व° ४।५1६] ईति । तत्रतद्विचिकिरस्यते । किः विज्ञानास्मेवायं द्रष्व्य॑श्नोत- व्यत्वादिषटपेणोपदिरयत आहोस्वित्परमात्मेति । कुतः पुनरेषा विचिकित्सा । प्रियसंस् चितेनाऽऽत्मना भोक्नोपक्रमाद्विज्ञाना- त्मोपदेशच इति प्रतिभाति तथाऽऽत्मविनज्ञानेन सवैविज्ञानोपदेदा- ता्यमाह ! भराणेत्ति । अस्िन्वाक्ये प्राणोपदेशमन्यायेमेवातिरिक्तातमपमतिपच्य्थं जंमिनिमन्यते | पराणातिरिक्तालीवाद्षि व्यतिरिक्तायौभ्यामुक्तपश्नपदुक्तिम्यां पराण- मात्रे दाक्यस्यापयेवसानात्‌ | किच वाजसनेयिनोऽपि यथैष एतदित्यारिना प्राणा- दिव्यतिरिक्तं जीवं वदन्तो वाक्यस्य परस्िन्प्यैवसानं पर्यन्तीति सूतरस्यात्र योजना । तदैवं जीवपाणातिरिकते तरष्चणि दरिववाक्यान्वयाद पवाद वेदान्तानां बरह्मणि गति- सामान्यमिति | १८ || (५ ) ॐवितरपरव्रिषयचे प्रश्नारिना वाक्यस्योक्ते" जीवपरमेदमाशङ्न्याऽऽत्मशब्दोपक्रा- न्तस्य व्रह्मषमेवत्तया भतरेयिव्राघ्ठणे निर्शादौपाधिको मेदो वास्तवेपकयमित्याह्‌ । वाक्येति । विष्रयवाक्यमाकत्ते । वृहदिति । आत्मशेषतवेन पत्यद्र सवस्य प्रियत्वाद्नन्यायतया निरूपामिप्नियत्वेनानतियानन्दस्याऽऽत्मनो ज्ञात- व्यत्वं॑ मत्वाऽ्ड्ट । न वा इति । आत्मनौ दश्नयोग्यतामुक्ता वदृरोनमनूय॒ तद्धेतुखेनाद्भाङ्कितिया श्रवणादीनि द्यपि । आत्मेति । आत्मवेदने वेदितन्यान्तरामावरात्छवछृत्यतेलाह । आत्मन इति । उक्तवा- कयत्वमात्मानमविूदय संङायमाहं । तत्रेति । प्श्नपृवेकं जीवव्रह्मलिङ्खदरोन. सशय- देवुमाई । कुत इति । भियसंसूचितेन पतिजायादिभिः प्मोम्धिरनुमितेन मोक्ने- नि, क 9 क, प्राणारिनि २क., ज. सुत्त ३ क, ज, व्यल्रा ४ क, सल. "क्तैर्जवि। [भ० पार यमू० १९] आनन्दगिरिकतर्दीकासंदङितशांकरभाष्यसमेतानि ।३७५ त्परमात्मोपदेश इति । कि तावत्पा्र्‌। षिज्ञानात्मोपदेशच इति । कस्माच्‌ । उपक्रमपामर््यात्‌ । पतिजायापूत्रवित्तार्क्रं हि गो- ग्वभरतं सवं जगदात्मा्थतया परियं भवतीति प्रियसंसूचितं भो- क्तारमात्मानयपक्रम्पानन्तरमिद मात्मनो दशेनाद्यपदिर्यमानं क- स्यान्यस्पाऽऽत्मनः स्यात्‌ । मध्येपीदं महदूतमनन्तमपारं वि- ज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्पेवानुषिनर्यति न मत्य संज्ञाऽस्तीति प्रकृतस्यैव महतो गतस्य द्रष्टव्यस्य भ तेभ्यः समुत्थानं विज्ञानात्ममावेन व्रुषन्विज्ञानात्मन एवेदं द्रषट- व्यत्वं दशेयति । तथा “विज्ञातारमरे केन विजानीयात्‌” इति कमरवचनेन रब्देनोपसंहरन्वज्ञानात्मानमभेवेहोपदिष्ं दर्शयति । तस्मादात्मविज्ञानेन सर्वविज्ञानवचनं मोक्र्थत्वादोग्यजातस्यौप- त्थः । विग्श्य पूवेपक्षयति । किं तावदिति । सत्युमयलिङ्ग विरोषं हेतुं ्र- च्छति | कस्मादिति । व्रह्मोपक्रमात्तत्परत्ववद्‌ तापि जीवोपक्रमात्तत्परतेत्याह । उ- प्रमेति | भेत्रेयीव्राह्मणस्य जीवमाच्रत्वं निषिध्य वह्मण्यन्वयोक्त्या गतिसामान्यद- ढीकरणात्पादाद्िसंगतिः । पृवैपक्ते व्राह्मणस्य मोक्तरथेतया गतिप्तामान्याचिद्धौ वरघकरा- रणत्वासिटेः सिद्धान्ते तस्य प्रत्यग्व्रह्माथैत्वेन गतिसामान्यसिद्धस्तत्सिद्धि सिति फएल- मेदः ] उपक्रमसामथ्येमेव स्फृटयन्चुपक्रमं दशयति । पततीति । जीवस्योपक्रान्तत्वेऽ- पि प्रस्य द्रष्टन्यत्वमाशङ््य तत्सामर्थ्यं कथयति । अनन्तरमिति । अन्यस्य दशै- नादुक्तावुपक्रमो मन्येत्ेयथेः । इतश्च जीवस्यैव द्रटव्यंतेयाह्‌ { मध्येऽपीति । इदं प्रयक्तखम्‌ । महदनवच्छिच्नम्‌ । भूते परमायेसत्यम्‌ | अनन्तं निलयम्‌ ] अपारं म- वैगतम्‌ ! विज्ञानवनो विज्ञानमाचम्‌ । तच जालन्तरोसेमि्रत्वमेवाैः | दं पै तेभ्यः कायैकारणाकारपरिणतेम्योऽविच्यामृतेभ्यो भूतेभ्यः साम्येनोत्याय जीषत्वमनुमय ता- न्येव भूतानि ज्ञानाद्विनश्यन्यनु पश्वाद्विनरयति विशेपत्मत्वं यजति न च तच्या- गानन्तरमस्य रूपादिधीरस्तीययेः । वघ्मणों द्रष्टव्ये तस्य जी३त्वेनोतयानोकेरयो- गात्तस्थेवा द्रषटव्यतेति वाक्यार्थं॑संग्हाति ] प्रकृतस्येति । ज्ञानकतृत्वोकतेस्पक्रमा- दिवढुपसंहारस्यापि जीवपरत्रमाह । तथेति । जोवपक्षे कयमेकविज्ञानेन सतषिजान- पित्याशङ्न्योपक्रमादिना तदौपचीरिकमिद्याइ । तस्मादिति । मोकर्भोग्वे परति प्रा धान्यात्तज्ज्ञाने तद्धरूपचरितेययः । जादिमध्यावसानेभ्यो मतरेयीवाश्रणस्य अदेऽ- न्वयातच्च व्रह्माणि गतिपामान्यमित्येतदनूच्य सिद्धान्तमवतायं वद्र प्रितानीने | ५ 1 [ ऋत ^ ~, ~~ „~ < १. "करभो २ क. स्व्ना ३ क. द, रापि। ८ क,ख, 7. मे ै। 1) ९] 49 श्रीमहेपायनपरणीतव्रद्यसूत्नाणि- [अरश्पारथम्‌० १९] चारिकं द्रष्रव्यमिति । एवं परप त्रमः । परमात्मोपदेश एवायम्‌। फस्मात्‌ । वाञयान्वयात्‌ } वाक्यं हीरे पौर्वापर्येणविक्ष्यमाणं पर- मा्मानं प्रत्पन्वितावयवं रक्ष्यते । कथमिति तदुपपा्ते ! “अमू- तत्स्य तु नाऽऽशाऽस्ति वित्तेन" इति याज्ञवस्क्पादुपश्चुत्य “येनाहं नाग्रतता स्यां किमहं तेन कुर्या यदेव भगवान्वेद तदेव मे व्रहि इत्यमृतत्वमाशाप्तानोया गेत्रेथ्या याज्ञवस्क्य आत्मवि- ज्ञानयुपदिशति । न चान्यत्र परमात्मविज्ञानादमगतत्वमस्तीति श्ुतिस्म्रतिवादा वदन्ति । तरथा चांऽऽत्मविज्ञानेन सवेविज्ञान- मुच्यमानं नान्यन्न परमकारणविज्ञानान्युख्पमवकरपते । न चेतदोपचारिकमाश्रयितुं शक्यं यत्कारणमात्मविज्ञानेन सवैवि- ज्ञानं पतिज्ञापानन्तरेण ग्रन्थेन तदेवोपपादयति “ब्रह्म तं परा- द्‌ायोऽन्यन्नाऽऽत्मनो व्रह्म वेद” इत्यादिना । यो हि बह्मक्ष- नादिकं जगदात्मनोऽन्यत्र स्वातश्रयेण रुव्धसद्रावं परयति त मिस्यादरीनं तदेव मिथ्यादृष्ट व्रह्क्षनादिकं लगत्पराकरोतीति भेददषटिमपोच “इदं सवं यदयमात्मा इति सवस्य वस्तुजात- के क एवमिति । जीवोपदेशस्य दर्दितत्वानियमाधिद्धिरित्याह । कस्मादिति । नियामकं सूत्रमादायाक्षराणि न्याचषे | वाक्येति । आदिमध्यावसानेषु जीवे माति बह्म परति वाक्य- स्यान्विवावयपत्वं नेति शङ्कते । कथमिति । जीवपरागरेस्यान्ययासिद्धि वक्ष्यमाणां विवक्षित्वाऽऽह । तदिति । वित्तेन तत्साध्येन कमेणेत्ययेः -| कम॑साधनं वित्तंन चेदिष्टं कि तार तवेष्टं तदाह । यदेवेति । अमृतत्वपाधनतवेनाऽऽत्मन्ञानस्योकेरात्- नो ज्ञातव्यस्य त्रह्मतेत्यपः । भमृतत्वायोक्तमपिं ज्ञानं जीवेविपयं स्यादित्याश्च- -दुन्याऽऽह्‌ । न चेति । वरह्मज्ञानं विना नागृतलमियन मानमाह । इति तीति । नान्यः पन्या न कमणेत्यादयः भ्रु्िवाद्‌ा ज्ञानादेव तु कैवल्यमित्याद्यः स्मरतिवादाः। इतश्वं व्रह्मपरमेव वाक्रयमित्याह्‌ । तथेत्ति । परस्य परमकारणत्वात्तज्ज्ञानादुक्तं सवे- स्लानमिति विरिनाध | परमेति । मोक्नयैताद्धोग्यजातस्य सवैविज्ञानं जतरेऽपि गौण स्यात्क *मुख्येनेत्याशद्वय प्रतिपादनवैयथ्यौनभेवमियाद । न चेति ] मेददषिनि- ्दुपूपरैकममेदं वदृरिदे वक्यभेकविक्ञानेन सवैविज्ञानं वक्तात्ति वक्तमस्याथेमाह्‌ । यो हीति । जगतत व्रह्माधीनस्य पावीविकमन्यव्वमनज्ञातं खातत्रयेगेद्यक्तम्‌ | परा- करोति पुरुपायात्मराङ्कयात्यच्यावयेदिति यावत्‌ । किचाऽऽत्मैव जगतस्तत्वमिि १ द.ज. ज. नावम । २द.ज.ज. चैग्धं या ३क.ज. नामिदमु। ४.क,-ज्‌. याऽस ५ अख, मावः [अ०श्पा०यम्‌०२०] आनन्दभिरिकृतदीकावरितरशशांकरभ।ष्पसमेतानि ¡ ३७७ स्याऽऽ्मात्पतिरेकमवतारयति । दन्दुभ्पादिदणन्तेश्च तमेवा- व्यतिरेकं द्रटपति । “अस्य महतो भूतस्य निश्वसितमेत यद खेदः"! इत्यादिना च परकृतस्पाऽऽत्मनो नामरूपकरमपपश्चकारणतां व्या- चक्नाणः परमात्मानमेनं गमयति । तथेवेकायनपद्रियायामपि स- विषयस्य सेन्द्रिपस्य सान्तःकरणस्य प्रपश्चस्यैकायनमनन्तर- मवाह्यं क्रत्छं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेनं गमयति । तस्मा्परमात्यन एवायं दनाद्युपदेश इति गम्यते ॥ १९ ॥ यत्पुनरुक्तं प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दना. युपदेश इति । अत्र त्रम: । प्रतिज्नापिदेखिङ्माश्मरथ्यः ॥ २०॥ अस्त्यत्र मतिज्ञा“आास्मनि विज्ञाते सवेमिदं विज्ञातं भवतीदं सवं यदयमात्मा ” इति च । तस्याः प्रतिज्ञायाः सिद्धिं छचपत्येत- दिषु यत्ियसंस् चितस्याऽऽत्मनो द्वन्यत्वादिकीतेनम्‌ । टषटन्तेन वदन्ती श्रुविरेकाधिया सवेवियं साधयतीत्याड | दुन्दुभ्यादीतिं । यथा दन्दुमेहेन्यमानस्य यथा शङ्क्य ध्मायमानस्य यथा वीणयि वा्यमानयि न वाद्याञ्छ- व्दाञ्रङ्कयाद्यहणायेत्यादिदशदैन्दुस्यादिरन्दसामान्यादुन्टुम्यादिशव्दमेदामेरेना- ग्यमाणाः शुक्त्यग्रहे ्राह्मरजतवत्तत् कल्पितास्तथा चिदरूपस्फुरणं विना सि्त्तिकषि स्फुरणशून्यं जगद्रूप कल्पितमियक्यमुक्तमित्ययेः । एकाविज्ञानेन सवे्रि्ञानस्यो- पपा्यमानत्वात्तद नौपचारिकमिति प्रकरणं व्ह्मपिपयमिदुक्तम्‌ । इदानीं द्रव्यस्य जगत्कारणत्वोक्तेरमि तद्वाक्यं व्रह्मापैमित्याह ! अस्येति । किच स यया स्वोप्राम- पां समुद्र एकायनपिति दृष्टान्तेन व्रह्मणः सवैजगदवसनतवेनाभिव्रानात्तद्विपयमेव दरषटन्यादिवाक्यमित्याह । तयेति । स्थिदयु्त्तिर्योक्त्यालोचनावः सिद्धमुपट- रपि । तस्मादिति ॥ १९ ॥ उपक्रमसामथ्यौननौवाये्वं वाक्यस्योक्तमनुवदाते । यदिति । तच पूनजयमपत।- रयति | अत्रेति ¡ परथममास्मरथ्यमतमा । प्रतिज्ञेति । परतिज्ञापेद्धय परतिज्ञाम । अस्तीति ! भत्रेति प्ररूतव्राह्मणवक्योक्तिः । वद्ध प्रतिज्ञान्तरमाह । इदमिति ! एेक्यप्रविज्ञया सवेविज्ञाने विवक्षितेऽपि जीगोपक्रमस्य कि जातं तदाह । क 9 क. ज. ज. "मेनं । २ क. ज. गक्ययाभ्पि \२क.. ज, ज, टनमेवरैनं 1 ८ क. मृदो स्म्‌ 1५ क. ख, "हान्तजातेन । 4.3 २७८ स्रीमहेपायनप्रणीतव्रह्मस्नाणि- [अरश्पा०४्म्‌०२१] यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात्ततः परमात्मविज्ञा- नेऽपि विज्ञानामा न विज्ञात इत्येकविज्ञानेन स्व॑विज्ञानं यत्पति- ज्ञातं तद्धीयेत 1 तस्मात्पमतिज्ञासिद्धवर्थं॒विज्ञानात्मपरमा्मनोर- भद्रिनोपक्रमणमिर्पारमरथ्य आचाय मन्ते ॥ २० ॥ उक्रमिप्यत एवंभावादित्यीडरोमिः ॥ २१ ॥ विज्ञानात्मन एवं देदन्द्रियमनोबुद्िसवातोपाधिसंपर्कात्कट्पीभ- तस्य ॒ज्ञानष्यानादिसाधनानुष्टानात्संप्रसन्नस्य देहादिसपातादु- तक्रमिष्यतः परर्मात्मेक्योपपत्तेरिदममेदेनोपक्रमणमित्पौडुखोमि- राच्या मन्यते । श्चतिश्चैवं भवतति “ एष संप्रसादो ऽस्माच्छ- रौरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन खुपेणाभिनिष्पयते ” | [ छा०८। १२। ३] इति । कचिच्च जीवाश्नयमपि नामष्पं नद।निद्रनेन ज्ञापयति- | पथा नद्यः स्यन्दमानाः सयद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वानामद्पाद्वियुक्तः परात्परं पुरुपमुपेति दिव्यम्‌ " ॥ [ युण्ड० ३।२।८ ] इति । यथा रोके नयः स्वाश्रयमेव नामद्धपं विहाय समुद्भयपयन्त्येवं जीवोऽपि स्वाश्रयमेव नाम- ट्प विहाय परं पुरूपड्पेतीति हि' तार्थः पतीयते द्टन्तदा- एरन्तिकयोस्त॒ल्पताये ॥ २९॥ व तस्या इति । वदेव व्यतिरेकद्वारा स्पष्टयति । यदीति । परतिन्ञापिदशिङ्गमिपि व्यास्यायवारष्ट व्याख्यास्यनुपसंहरति । तस्मादिति । मेदामिदवाद योवनायमेदां- रेनेदुक्तम्‌ | २० | मतान्तरमाह । उक््रमिष्यत्त इति । विभजते । विज्ञानेति । सक्तविवमिदः स॑- सारे मेद प्वतयुकतेऽथं मानमाह । श्रुतिश्चेति | अमिननस्यापि जीवस्यीपापिकभेदवि- गमादृमिनिप्पत्तिरपचारिकीत्याङ्य नामर्ूपाश्रयत्वकालप्यस्य श्रयन्ते साभा- य्याक्तः साध्य एवमिदो न स्वमावत्त इत्याई । कचिदिति । उक्तं कालष्यमपि ।क(भलापचारिकं न स्यादित्याज्ङ््य वाक्ये दर्यमानम्माह | ययेति | नदीनां नापर्पान्रवत्वऽपि कुतो जौवस्य तदाश्रयत्वं वचाऽऽह | टष्टन्तेति ॥ २१॥ 2 क. इ. ज. ज, "मालनक्यो २, श्रयंना। ड, हि म्रार्धः। [अ ०प०४म्‌०२२] आनन्दगिरिकृतधकारवर्तिशांकरभाष्यसमेतानि।३७९ अवस्थितेरिति काशकृ्ः ॥ ₹२॥ (६ ) अस्यैव परमात्मनोऽनेनापि विनज्ञानात्मभवेनावस्यानादुपपनमिद- ममेदेनोपक्रमणमिति काशक्रत्छ आचार्यो मन्यते । तथा च ब्राद्य- णम्‌ “अनेन जीवेनाऽऽत्मनाऽदुप्रविरय नामषूपे व्याकरवागि"" [ छा० ६।३।२] इत्येवजातीयकं परस्यैदाऽऽत्मनो जी- वभावेनावस्थानं दशयति । मच्रवर्ण॑श्च "“ सर्वाणि षपाणि वि. चित्य धीरो नामानि कृत्वाऽमिवदन्यदास्ते ” [ ते०° आ० ३। १२ ७ ] इत्येवंजातीयकः । नच तेजःपथरतीनां ष्टौ जी- वस्प एथक्छृष्टिः श्चुता येन परस्मादात्मनोऽन्पस्तद्विकारो जीवः स्यात्‌ । काशङृत्छस्पाऽ ऽचायंस्याविकृतः परमेश्वरो जीवो नान्य इति मतम्‌ । आरमरथ्यस्य तु यद्यपि जीवस्य परस्माद- नन्यत्वमभिपेतं तथाऽपि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधाना- त्कायेकारणमभावः कियानप्यभिगरेत इति गम्पते । ओडरोमि- पक्षे पुनः स्पष्टमेरवावस्थान्तरपेक्षौ मेदमेदो गम्येते । तन का- शङृत्स्ीयं मतं श्चत्यनुसारीति गम्यते प्रतिपिपादयिपिताथीनु- सिद्धान्माह्‌ । अवस्थितेरिति । सू व्याचष्टे । अस्पेवेति । जीवपरयोरमे- दाकीविनोपक्रमः परेणेवोपक्रमो भोक्तोपक्रमश्च स्थुलदरिलोकसौकयोयेति मावः । परस्यैव भवेनावस्थाने मानमाह । तथाचेति । न केवलं वाह्मणं परापरयोकेयं दस- यति किंतु मत्रशवेत्याह । मच्रेति । धीरः सवैः सवौणि रूपाणि चराचराणि शारीराणि विचिल्य निर्माय तेषां नामानि च छ्त्वा घय॑वत्रानुपरविश्यामिवदनादिं कुवैन्यो वर्व॑ते तमेव॑मूतं विद्वानिैवाग्रतो भवतीति मन्रोऽपि परस्यैव जव्रिन स्थितिमाहेयषैः | तेजःप्रमतीनामिव जीवस्य व्र्मकायेत्वाद्रह्यज्ञाने स्वेत्तानपिद्धेरा- त्यन्तिकमैकयं श्रुतमप्ययुक्तमिलयाशङ््याऽऽद । न चेति । समीचीनसंयहा५ पर- अयं विमनदे ¡ कित्ति । आश्मरथ्यपक्षेऽपि तुल्यं जीवस्य परस्मादरनन्यत्व न- त्याह्‌ । आद्रमरण्पस्येति । अभेद्वद्ेदस्यापि मावाद्कियानपीयुक्तम्‌ । जाचपक्षादारि द्विवीयपक्षस्यानपेकितत्वापै तत्रलमषमाह । ओडुरोमीति । अरस्यान्वरे बन्धमोक्षौ | सेपयन्तिमस्याऽऽदेयत्वमाह । तत्रेति । इवरस्यापरे ईवस्य रितं श्ुविमूढत्वमित्याशङ्योक्तश्रुतेस्त्रावात्सयं-न्ेवमित्याइ । पतति । पारोतष्यमद्रय- त्वानिवृच्या वच्वमधेयोरैकयवारिवाक्यानुसारित्वादन्विमस्वाऽऽदेववेत्वधेः । कंयम- १ क, ज, ° एकश्च" २ स, जीवताव। ३ ख, "दः सर्वतः स ४ ख, प्रय । ३८० ` श्वीमदैपायनपणीतव्रह्सू्ाणि- [अ०शपा०४षू ०२२] सारात्‌ (वच्मि! इत्यादि श्रुतिभ्यः । एवं च सतिं त्ज्ञानादप- तत्वमवकर्पते । विकारात्मकत्वे हि जीवस्याभ्युपगम्पमाने वि- कारस्य प्रकृतिसंवन्धे प्रख्यग्रसङ्खाने तज्ज्ञानादमरतस्वमवकस्पेत । अतश्च स्वाश्रयस्य नामद्पस्पासंभवादुपाध्याश्रयं नामरूपं जीव उपचयते । अत एवोत्पत्तिरपि जीवस्य कचिदयिविस्फरिद्गोदा- हरणेन श्राव्यमाणोपाष्याश्चयेव वेदितव्या । यदप्युक्तं यरकृत्‌- स्येव महतो भरतस्य द्रव्यस्य भूतेभ्यः सयुत्थानं विज्ञानात्मभा- वैन दशंयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दशंयतीति तनापीय- मेव निषध योजयितन्या । प्रतिज्ञासिददेटिष्धमारमरथ्यः 1 इद- मन्न प्रतिज्ञातम्‌ “आत्मनि विदिते सष विदितं भवतीदे सवं यद्‌ यमात्मा” इति च | उपपादितं च सर्वेस्य नामरूपकैमेपरपश्चस्पेक- म्वाक्यायेत्येटतवं तच्राऽऽह । त्वमिति । कंच मेदामेदयेवेस्तुत्वे वस्तु- भूतमेदस्य ज्ञानेनानुच्छेदान्ज्ञानान्पुक्तिश्ुतिरयुक्ता स्यात्तस्मादात्यन्तिकभैक्यमेव ता- चिकमित्याह्‌ । एवं चेति । चकारोऽववारणे । जीवस्य व्रह्मकायत्वेऽपि तत्तादात्म्य- रूपरममृतत्वं स्याित्याशङ्कग्याऽऽद । विकरेति । जीवस्योत्प्तिपरलयौ चेत्काण्ड- दयं विरुध्येतेति मावः । नदीद्टान्तेन सगतं नामरूपमन्यथा दष्टन्तवेपम्यादतोऽ- न्य तमपीयुक्तमित्याशङ््याऽऽद । अतश्चेति । आत्यन्तिकामेरे ज्ञानादमूतत्वयोगा- दियवःरबव्दाथेः । दान्तद्खवेरन्ययाऽपि नेतु शक्यत्वात्तदेनुरोषात्तखमादिषिरुद्धं म करप्यपिति भावः । जीवरस्याभविस्फलिङ्कटश्ान्तात्माणाद्विवनन्मश्रुत्या भेदामिदपक्षस्य प्रामाणिकत्वं तत्राऽऽह्‌ । अत इति । अनीपाेके जन्मनि ज्ञानादमरतत्वातिद्धरेवे- लभेः | द्वितीयं पूवेपक्त्रीजमनुमापते । यदपीति । पररतत्रिसूत्या प्रयाहं । तत्रा- पति । योजनाप्रकारम्ब दशेयितुमाइमरथ्यमतमाह । प्रतिज्ञेति । तद्यस्यातुं मरवि- ज्तास्वररूपणाई । इदमिति } आल्यनि विदिते विद्विवतं कथं प्रपञ्चे स्यादिति संदि-. हानं प्रत्याह । इदं सर्वमिति । स्पस्याऽऽत्ममात्रत्वमुक्तमपि कुतो मुख्यमित्याश- न्याऽऽह । उपपादितं चेति । स्मैस्याऽऽत्ममातत्वमिति दोपः । उपपादृनप्रकारं सूचयति । एकेति । स यथाऽऽ्दरेषायेसित्यादिनैकपसवत्वं स॒ यथा सवासामपापि- त्यादिना चैकप्रलयत्वं सवैस्योक्तम्‌ । यच यस्मादुत्पद्यते यत्र रीयते तत्तवो नातिरि च्यते. यया घटाद्वि, मरद॒दस्तस्यादा्मपरमवरत्वाद।त्मप्रल्यत्वाच सवस्य जगतस्वन्मान- सं तथाचाऽऽत्मधिया सवैधीरित्ययेः । दशान्तश्रुतेरपि सत्रस्य कायेप्रपच्चस्याऽऽ- ---~ १ य. ट. ति क्षाना२क. छ. ट, न्न ताना ३ ट, ल. ट. श्यना ८ ड्‌, ज. वेरिति । ५५३, "कमीध्नरप्र ६ कर, वन [भ०्पा०यप्‌०२२] आनन्दगिर्कितरीकास्वरित्शाकरभाष्पस्तमेतानि) ३८१ रसत्वादेकम्रख्यत्वाच्च दुन्दुभ्यादिद्न्तेश्च कार्वकारणयो- रव्यतिरेकप्रतिपादनात्‌ । तस्या एव प्रतिज्ञायाः सिद्धि च्र- चयत्येतद्धिट्घं यन्महतो भूतस्य मृतेभ्यः समुत्थानं विज्ञानात्मभा- ` वेन कयथितपित्यारमरथ्य आचार्यो मन्यते । अभेदे हि सत्पेक- विज्ञानेन स्ेविज्ञानं प्रतिज्ञातमवकर्पत इति } उक्रमिष्यत एवं- भावादित्योडखोमिः । उक्रमिष्यतो विज्ञानात्मनो ज्ञानध्यान(- दिसामथ्यौत्संपसनस्य परेणाऽऽत्मनेक्यसंमवादिदममेदामिधान- पित्यौडरोमिराचायं मन्यते । अवस्थितेरिति काराङृत्ल्ः। अस्यैव परमात्मनोऽनेनापि षिज्ञानात्मभावेनावस्थानाहुपपन्नमि- दमभेदामिधानमिति काशक्रच्छर आचार्यो मन्यते । ननृच्छेदा- भिधानमेतत्‌ “एतेभ्यो मृतेभ्यः सगुत्याय तान्पेवानुषिनशयति न मत्य संज्ञाऽस्ति" इति कयमेतदमेदाभिधानम्‌ । नेष दोपः । विशेषविज्ञानविनाशाभिमरायमेतद्धिनाशामिधानं नाऽ ऽत्मोच्छेदा- मिमायम्‌ । अत्रैव मा भगवानमूमुह मत्य संज्ञाऽस्ती इति पयनुयुज्य स्वयमेव श्रुत्याऽथौन्तरस्प दरितत्वात्‌। न वा अरेऽहं मोहं ब्रवीम्पविनारी वा अरेऽयमार्माऽ नुच्छित्तिधमी मात्रासंसगस्त्वस्य भवतीति । एतदुक्तं भवति । कूटस्य- नित्य एवायं विज्ञानघन आत्मा नास्योच्छेदपरसद्ोऽस्ति । मा- जाभिस्त्वस्य मृतेन्द्रियरक्षणाभिरपिद्याकृताभिरसंसर्माो विद्यया भवति । संसर्गाभाव च तत्कृतस्य विशेपविज्ञानस्याभावान मर्य सन्नाऽस्तीत्युक्तमिति । यदप्युक्तम्‌ “विज्ञातारमरे केन विजा- त्ममात्नत्वसिद्धथैल्यमेव परतिज्ञारेभक्यमित्याद । दुन्दुभ्पादीति । परतिज्ञां व्याख्या- यावर्षिटं व्याच! तस्या इति । पतिज्ञां ष यितुं परस्य जीवतवेनीत्यानं किमिुस्यते तत्राऽऽद । अभेदे हीति । मतान्तरमाह । उक्रमिष्यत्‌ इति । सिद्धान्तमाह | अवस्थितेरिति । परापरयोरमेदामिषानमिदैमित्युक्तमािपति । नन्विति । तिनागो- ेर्विपयान्तरसभवादात्मन उच्छेदाविपयतवाय्॒क्तममेदामिधानमित्याह्‌ | नेति । जवि शेपशुवशेपायेते नियामकमा्‌ । अन्नेति । मोदं मोदनं वाक्यमिति यावद । भ- विनाश्षीति विनाशायोग्यत्वमनुच्छित्तिषमेति विनाशायोगित्वमुक्तमिति मेदः । कवं घ रि न परेत्येदयादि ठनाऽऽ । मात्रेति । कथमेवावता मिधोविरोकसमाधिरित्वाङादन्य शुदितात्पयेमाद्‌ । एतदिति । वृवीयं पू्पकषवीनमनुवदति । यदपीति । उपपंश- १ ठ. "टना! २ ख. टिम ३८ श्रीमदेपायनप्रणीतत्रह्मबत्राणि- [अणर्र्पारय्म्‌०२२्‌] नीयात्‌” इति कर्तृवचनेन शब्देनोपसंहाराद्िज्ञानार्मन एवेदं द्रषटत्पमिति तदपि काडकत्प्रीयेनेव दानेन परिहरणीयम्‌ । अपि च “यत्न हि द्वैतमिव भवत्ति तदितर इतरं परयति" इ- त्पारभ्पाविय्याविपये तस्येव दर्शनादिरन्नणं विशेषविज्ञानं भप- द्य “यन्न त्वस्य स्वेमात्मेवामृत्तत्केन कं पयेत्‌" इत्यादिना विद्याविषये तस्येव दशैनादिरुप्षणस्य. विशोषविज्ञानस्याभाषम- भिदधाति । पुनश्च विपयाभवेऽप्याल्मानं विजानीयादित्याश- न्न्य “विज्ञातारमरे केन विजानीयात्‌" इत्याह । ततश्च विशे- पविज्नानाभावोपपादनपराद्राक्यस्प विज्ञानधातुरेव केवरुः स॒- न्भूतपूर्वंगत्या करैवचनेन तृचा निर्दिष्ट इति गम्यते । दितं तु पुरस्तात्काशचकृत्स्रीयस्य पृक्षस्य श्ुतिमच्वम्‌ । अतश्च विज्ना- नात्मपरमात्मनोरवियापरत्युपस्यापितनामषूपरवितदेहादुपाधि- निमित्तो मेदो न पारमार्थिक इत्येषोऽधैः सविवेदान्तवादिभिर- भ्युपगन्तव्यः “सदेव सोम्येदमग्र आसीत्‌ । एकमेवाद्वितीय- म्‌” [ छार ६।२। १९] “आत््ेवेदं सर्वम्‌" [ छा० ७। २९ । २ ] "(व्रहैवेदं सरवेम्‌” [ य॒ण्ड० २।२। ११ ] इ- दं तवं यदयमात्मा” [ वृ २।४। ६] “नान्योऽतोऽस्ति द्रष्ट" [ वृ० २।७। २३ ] “नान्पदतोऽस्ति द्रष्ट” [ वृण २।८ | ११ ] इत्येवं्पाभ्यः श्रुतिभ्यः । स्मृतिभ्यश्च “वा- छदेवः सवेमिति" [ भ° गी° ७ | १९ ] ^" षेन्ज्नं चापि मां रात्कवरत्वस्य च विज्ञानाल्मन्येव संभवादिति शेषः । मेदामेदवादे जीवस्येशवरेण भिन्ै- ` नावगातयोगादिज्ञातारमरे केनेत्या्षेपायोगादलन्तमिदे कभकरणयोरमावादाक्षपपिदध- रन्विमपक्षस्येवाऽऽदेयतामित्यत्तरमाह । तदपीति । वन्मते जीवपरयोरमेदानीवस्य भन्तं ज्ञवं मृतपूवंगलया वृजन्वेनीक्तापिति मावः । शरुतिपै्वापयोलोचनायामपि जी- वस्य भान्तं ज्ञातृत्वपरियाई । अपिचेत्ति । अन्वयन्यतिरेकाभ्यां दैवदृशरावि यत्वेऽ- पि परत्यग्दिरव्ियानपेक्षत्याशङ्कयाऽऽट्‌ । पुनश्चेति । एकस्यैव कमेकवूत्वविरोषादि- त्यथः । विज्ञावारमिलयादिवाक्यस्यान्यपरत्वे फटिवमाह । ततश्चेति । ननु पकेषु तषु सत्सु काशरस्लस्थव पके पक्षपाते को देतुस्तनाऽऽद । दातं तिति । तस्व श्रुति- मस फलितमुपसंहरति । अतश्चेति । उक्तायैस्योपगन्वव्यत्वे श्रुविस्मतिमखं पनरूप- न्यस्यते । सदित्यादिना । इतोऽपि परापरयेराविचो भेदो न पारमार्थिक इत्याह । ५ क, भ. मतस्य । २ ट, शक्षघयव श्र ३ ज, सप" ४ ख, ज्ञानकर्वतं । [मरध्पा०यप्‌०२२]अनन्दगिरिकृतटीकासंवसितिशांकरभाष्यसमेतानि } ३८३ विद्धि स्वेषत्रेषु भारत” [ भ० गी० ९३ । २] समं सवेषु मृतेषु तिष्ठन्तं परमेश्वरम्‌ “ [ भ० गी० १३ । २७ | इत्पेवष्पाभ्यः। भेददशेनापवादाच ““अन्योऽषा- पेन्योऽहमस्मीति न स वेदे यथा पथः" [वृ०१।४। ९०] “त्यो; स मत्युमाप्रोति य इह नानेव परयति” [ व° ४। ४ । १९ ] इत्पेवजातीयकाद्‌ । “स वा एष महानज आत्माऽ- जरोऽमरोऽग्रतोऽभयो ब्रह्य” [ व्र° ४।४।२५ ] इति चाऽऽ- त्मनि स्वेविक्रियाप्रतिपेधात्‌ । अन्यथा च युगुक्षृणां निरपवाद्‌- विज्ञानानुपपत्तेः। सनिधितर्थत्वानुपपन्तेशच । निरपवादं हि विज्ञानं सर्वाकाङ्क्नानिवततंकमात्मविषयमिष्यते ““वेदान्तविन्ञानष्ुनिधि- तायाः" [ युण्ड० ३।२] ६ ] इतिच श्रुतेः “तन कोमो- हः कः शोक एकत्वमनुपश्यतः" [ ० ७ ] इति च । स्थित- मज्ञरक्नणस्पृतेश्च [ भ० गी० २। ५४ ] । स्थिते च पेनज्ञप- भेदेति । मेदामेदवादेऽपि सवैमेतदभेदांशाचुक्त मित्या ततक्षे जीवस्य का्य- त्वादात्मदिक्रियानिषिषविरोपः स्यादित्यार । स वा इति । अभेदेन निपेषारि- सिद्धरेतदपि मवद्वयं श्रुतिमदेवेत्याशङ्कय तत्पक्षे वैदिकासेक्यधियो निरपवाद लायो- गान्मुक्तेरसिद्धिरित्याह । अन्पयेति । भिन्नाभिन्नत्वमिति निश्चिता षीरनपवादे- त्याराङ्ग्य मेदामेदयोर्विरोधादसमुचयादेकस्य वीयस्त्वे तदितरज्ञानस्य वावात्तुल्य- बर्त्वे संशयान्निरपवादत्वासिद्धिरित्याह्‌ । सुनिश्चितेति । ज्ञानं सिध्यति यत्तावंतेव पुमयेसिद्धौ रतं निरपवादलेनेलयाशङ्ग्याऽऽह । निरपवादं दीति । न केवलमड्ी- कारमात्रं श्रुत्यनुकूलं चैतरिलाह । वेदान्तेति । ये यतयो यतनश्ञीला नियतबाद्- करणाः शुद्धबुद्धयश्च. ते दिषयेवैतृष्ण्यदारा स्वेकमेसंन्यासपुवैकश्रवणाचनुष्टानरूपा- - चोगाभ्यासद्विदान्तकरणकसाक्षा्तारादपरोक्षीरुतात्मानो गुच्यन्व इत्ययः । इतश्च- कमेव तच्वं नानेकमपीत्याह । तत्रेति । एकत्वमाचार्योपदेशमनुपर्यतः सोकमारोप- रक्षिवसवीनरथोपडान्तिरिति श्रूयते न त्वेकत्वनानाते अनुपश्यत इषि श्ुतिरि्ययेः | निरपवादमेवाऽऽत्मापरोत्यं मोक्षपक्षमिलत्न स्पृतिमाह । स्थितेति । नहिं मेदमेद- वादे स्मृतिसिद्धा स्थितप्रज्ञता व्रहवेवास्मीति ज्ञानस्येवायोगाद्रघ्वत्वस्यापि वद्विपयच्ा- तस्मदिकत्वेपेकान्तिकंमित्यथैः । अस्तु तदि परापरयोनौममेदादतिचा्रचतदमावाभ्वां रूपमेदाच घटपटादिवद्वेदभवः सेसारावस्यायामिति नेत्याह । स्थिते चति 1 ज १क, ज. ज. ट. द । मृ २ दल. ट, "तार्यानिण ३ क. ट शतिः। ४ क-ख. “लवच्वे सं + ५ रू, 'वोवस्याप"। २८४ श्रीमहैपायनप्रणीतव्रह्मसूजाणि- [अ०शपा०४षू०२२] रमात्मकत्वषिषये सम्पग्दरने प्षेनज्ञः परमात्मेति नाममान्रमे- दात्पेनरज्ञोऽयं परमात्मनो भिन्नः परमात्माऽयं सषेत्रज्ञाद्धिम इत्ये. वंजाततीपक आस्मभेदविषयो निरवेन्धो निरथंकः “एको छयमा- त्मा नाममात्रभेदेन वहुधाऽभिधीयते इति । नहि “सत्यं ज्ञानमनन्तं व्रह्म ¡ यो वैद निहितं गहायाम्‌"” [ ते० २।१] इति कांचिदेवेकां गरहामधिकृत्येतदुक्तप्‌ । न च ब्रह्मणोऽन्यां गहायां निहितोऽस्ति ““तत्छष्टा तदेवातुमाविशत्‌" [ ते० २। £ ] इति सष्टुरेव परषेशश्रवणात्‌ । येतु नि्वेन्धं कुरवेन्तिते वेदान्तार्यं वाधमानाः श्रेयोद्रारं सम्पग्दशचैनमेव वाधन्ते। कृतकम- त्यन्तिकमेदे जीवस्य पृवैसिद्धव्रह्मत्वायोगात्कोशकारादीनामपि पूतर्िद्धकीरत्वानुपग- माततत्सृशस्येवोतपत्ते्मोक्षासिद्धिः । नच विम्बपरतिबिस्ववहुपाधिकल्पितमेदयोस्ता- खिकमेक्यं प्रातीतिकविरुद्धघ मौध्यासेन शक्यं बाधितुमिति भावः । निवेन्धनैरणक्ये हेतुः। एको हीति । नामग्रहणं रूपोपलक्षणम्‌ | इतिशब्दाद्रुपरिणचस्मादर्थो हिन्द; संबन्धनीयः । ननु यो वेद निहिवं गुहायामिति परस्य गुहादितत्वश्रुतेस्तस्यास्फुट- त्वात्तदिपरीवाजीवाद्रेदः स्या्नेयाह । न हीति । गुहाशब्देनाियान्तःकरणयोरेह- णात्त्र जीवभावेन प्रतिविम्बितस्य ब्रह्मणः स्फुरत्वेऽपि बिम्बरस्थानीयस्यास्फुरत्वं त- स्थेव न विरुष्यवेऽविधाशक्तेरवटमानविधामपटीयस्त्वादिति भावः । कांचिदेवेकामिति जीवमपेन प्रतिविम्वाधारातिरिक्तामिदयथेः ] अस्तु त व्रह्मणोऽन्यदेवान्तःकरणादि गुहा प्रविष्टं नेत्याह | न चेतति । न्नोच।काङयोरिव जीवव्रघ्णोरङ्गाङ्िमावाद्मेदवद्धे- दोऽपि स्यादन्यथा जीवमुददिङ्य व्रह्यत्रिधानायोगादतस्तच्वमिति सामानाधिकरण्यं मे- दमिदविपयपमित्याशङ्क्याऽऽह । ये तिति । कायकारणतशन्यद्रन्ययोरुदेश्योप(- देयत्वेन सामानाधिकरण्यं सोऽयमितिवदैकस्येव ट्रव्यस्यौपाधिकमेदपिक्षं न द्रन्यभे- ` दमाकाट्क्षति । नच वघ्र्णोऽश्ो जीवो निप्कलश्रुतेः | नच प्रोचस्य कणेनेमिम- ण्डकावच्छेदेऽपि नमपांऽशत्वमवच्छेदकाभे तन्मात्रलादृतो जीवस्यापि वध्यांशच्वाम- चान्न भिन्नाभिन्रत्म्‌ | नच मेदः शाघ्रार्यो ठीकिकत्वात । अमेदस्य चैकान्तिकस्य शास्रीयतवाचद्‌नुपगमे सम्यग्वीय मुक्तिदेतुवाधिवा स्यादिति मावः । केव मुक्तिहेतु- रवि रतं सम्यग्वियेत्यारङु्याऽऽह । कृतकमिति । रुतकप्वेऽपि' ध्वेवन्नित्यते- "-~----~-~-~--~--~---~ ----~---~-~~~~~--~~~-~~~-~~~---~-~----~-----------~-~ १ द. ज, नन्योष्यं नि रद्‌, पि प्रवं [अ०शपारथेषू ०२ र]भानन्दगिरिकृतटीकायल्तिशांकरभाष्यसमेतानि | ३८५ नित्यं च मोक्ष कर्पयन्ति न्यायेन च न संगच्छन्त इति ॥२२॥(६) प्रकृतिश्च परतिज्नादछन्तानुपरोधाद्‌ ॥ २३॥ यथाऽभ्युद यहेतुत्वाद्वर्मो जिज्ञास्य एवं निःश्रेयसहैतत्वद्रिद्य जिज्ञास्यमित्युक्तम्‌ । व्रह्म च 'जन्मायस्य यत्तः" इति रक्षि तम्‌ । तच्च रक्षणं घटरूचकादीनां गृ्छुवणोदिवत्पकृतित्वे कु- खाटसुवणेकारादिवनिमित्तत्वे च समानमित्यतो भवति विमशः। किमात्मकं पुनव्रंहणः कारणत्वं स्यादिति । तन्न निमित्तकारण- मेव तावत्केवरं स्थादिति परतिभाति । कस्मात्‌ । ईक्षापएवंककरसु- त्याशङ्न्याऽऽह । न्यायेनेति । मोक्षो निरतिशयानन्दत्वेन भवलाच्छतकश्वेद- . नियः स्यादेवं बन्धध्वंस्तया वस्याभावत्वेऽपि रुतकत्वे कथं नानित्यता ध्व॑सध्वंपे च ध्वस्ताध्वस्तेवैन्धस्य पुनरुत्यत्तवपुनरावृत्तिश्ुतिपिरुध्येत । नच ध्वंसध्वंमेऽपि कारणामावान्न ध्वस्तस्य पुनरुत्पत्तस्तष्द्रसस्य प्रतियोगिभेदेनवस्थानात्‌ । तद्भेदे च तदुत्पत्तेरावश्यकत्वादतो न कमेसाध्या मुक्तिः | न चास्मन्मवे बन्यध्वंसोऽपि वस्तु- व्यतिरिक्तोऽस्तीति मावः | तदेवं परत्य्मूते वह्मणि भेत्रयीवाह्मणमन्विवपिलुपसंहर्‌- मिचीत्युक्तम्‌ ॥ २२॥ (६) , यत्तिज्ञावान्भेनेयीव्राह्मणस्व ब्रह्मपरत्वं तस्मादेवोपादानलं व्रघ्मणः साषयति | यकरतिशचेति । व्यवहितसंबन्धाद्पौनस्कत्यं वत्तु वृत्तं कीठेयति । ययेति । सदृ्टानत. माचपू्ाथेमनू च ब्रह्मलक्षणस्य कारणत्वस्व द्विपीयसूतायेस्य विचारपरतिन्नया समति- माह | ब्रह्म चेति | व्रह्कारगत्वायापिकरणस्य कारणपरेषविचारस्य च संबन्धोकि- पूवेकमवरिष्टमथेमाचक्षाणः सनिमित्तं संशयमाह । तद्ेति । जन्मादिमने चेतद्धि- करणसिद्धवत्कैरिणोभयकारणलोक्तिस्तदनन्तरमस्याऽऽरभ्यदेऽपि निर्णीतितात्पयवदा- न्तेमिमित्तत्वम्रसाधकानुमिरतेतेषोक्तिः घुकरेति समन्वयादपाने लिख तमेवदधिकर्‌- णमनुत विपये समन्वयो दुःसाध्य इति कारणतामानं तत्रोक्तभेति भवः । बद्मलक्ण- स्याध्यायादिसंवन्धादस्यापि वचोगिनस्तात्सिद्धिः । प्रवेपक्षे प्रविज्ञाग।गत्वं सिद्धान्ते नुख्यचं फकेभिति | समानेवमेद्टया त्रिमशेमेव विद्यति । फिमिति । प्रति- ज्ञाय युर्यःमेन वाक्यस्य जीवपरत्वे परास्त निमित्तोपादानमेदा्मौ सेति पृर्प- यति । तत्रेति । एवकारा॑ स्फुटयति । केव्मिति । वत मानं ए्च्छवि । कस्मा- दिति । न व्रह्म का्द्रव्योपादानं चेतनत्वात्कतुंतवाच कुललादवदिंलादट्‌ 1 ईकषेति 1 व द, ज. ््रद्यामि जि २ द.्यार्या ३ क. स्वारा ८ ख. दिदायो न्त १ ५८. इ. ट ४९ ॥। < ठ. द, "नक्रम्‌ < ष. ट, द्‌, "ठस्य गा ३८६ श्रीमटैपायनपणीतव्रह्य्त्राणि- [अरश्पाण्यपू०२३] त्वश्नवणात्त्‌ । $त्नापू्वकं हि बरह्मणः कर्मुत्वमवगम्यते “स ईक्षांचक्रे" { भ० ६ । २ ] “स्‌ प्राणमदजत'' [ पर० ६1४९] इत्यादिश्ुतिभ्यः । ईकनापुवेफं च करत्वं निमित्तकारणेष्येव कुलालादिषु दृष्टम्‌ । अनेककारकपूर्विका च क्रियाफरुसिद्धि- ककि दृषा स च न्याय आदिकर्मयेपि युक्तः सक्रमयितुम्‌ । ई्वरवप्रसिद्धेथ । ईश्वराणां हि राजवेवस्वतादीनां निमित्तकार- णत्वमेव केवरं प्रतीयते तद्वत्परमेश्वरस्यापि निमित्तकारणत्व- मेव युक्तं प्रतिपन्नम्‌ । कार्य चेदं जगस्सावयवमचेतनमशुद्धं च दरयते कारणेनापि तस्य तादृशेनैव भवितव्यं कायकार- णयोः सादप्यदङानात्‌ । त्र्य च नेवरक्षणमवगम्यतें “निष्कं निष्क्रियं शान्तं निरयं निरञ्जनम्‌” [ श्वे° ६ । १९ 1] इत्पादिष्टतिभ्पः । पारिशेष्याद्रद्यणोऽन्यदुपादानका- हेतद्रयं शरुता स्फुटयति । दपेत्यादिना । वह्मणश्चेतनस्य कररेव कायंद्रन्योपादा- नत्वे कर बाधकमित्याशङ्कय कुलाादैरपि तत्यसक्तिरिलयाह । दष्षेति । अनुमाना- न्तरं वक्तु या द्रव्योत्पत्तिः सा भित्ननिपित्तोपादानपवौ यथा घयाचुखंत्तिरिति व्याप्िमाह्‌ । अनेकेति । जगद्रव्योत्पत्ति्मि्निमित्तोपादानपुवो द्रव्योत्पक्ति- खादटोतप्तिवदिलनुमिनोति । स चेति । न वद् कायेद्रव्योपाद्रानमीश्वरत्ाही- करिकैश्रवदिित्याह । ईैन्वरतवेति 1 साध्यवैकल्यं परल्याह । ईन्वराणां हीति । दाष्टन्तिकं निगमयति । तद्वदिति । विमतमचेतनोपादानं कायंद्रव्यत्वाद्टवष्ि- च्या । कार्यं चेति । कार्यत्वं सावयति ! सावयवमित्ति । पिमतं न व्रघ्लोपादानमचे- तनत्वादशुद्धत्वाच घटाद्विवदित्याह्‌ । अचेतनगिति । तथाऽपि जगचेवनोपादनं फ न स्यात्त्राऽऽइ । कारणेनेति । व्रदयेष वरं तादगस्तु नेत्याह । व्रह्म चैति । निष्कं निरवयवम्‌ ] नित्करियं परिणामपरिस्न्दरदितम्‌ । शान्तं रागद्ेपादिशुन्यम्‌ । निरयं पुण्यापुण्यवनितम्‌ । निर्नं युखटुःखादिभिरटम्‌ ! आदिशब्देन शद्ध मपापव्रिमित्वादया चुतिरुक्ता | वरघ्वणश्चे्नः जगदुपादानलं त कि तदुपादानं न [क दि निमित्तमानाद्रावरूपं कायं तत्राऽऽह्‌ । पारिदोष्यादिति । तत्र वह्म्युक्तमा- ५ > 5.4 1 न ॐ १८. द. तुर॑भ्रु। २ खन्ट, ह, दटादिविग [अ०श्पा०४पु०२३}अनन्दगिरिकतरीकाक्षवस्तिशां करभाण्यस्मेतानि 1 ३८७ रणमश॒द्धयादिगुणकं स्म्रतिप्रसिद्धमभ्युपगन्तव्यम्‌ । ब्रह्मकारण- त्वश्चुतेर्निमित्तत्वमात्रे पर्यवसानादिति । एवे पपि व्रूमः । परक्ति- श्वोपादानकारणं च व्रह्याभ्युपमन्तव्यं निमित्तकारणं च। न केवरं निमित्तकारणमेव । कस्मात्‌ । परतिज्ञादणान्तानुपरोधात्‌ । एवं पतिज्ञादष्टन्तौ श्रौतौ नोपरुष्येते । परतिज्ञा. तावत्‌ “उत तमादेशममराकष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञा- तम्‌" [ छ ६।१९।२ ] इति। तत्र चैकेन विज्ञातेन स्वै- मन्यद विज्ञातमपि विज्ञातं भवतीति परतीयते। तचोपादानकारण- विज्ञाने सवैविज्ञानं संभवस्युपादानकारणाप्पतिरेकात्कायंस्प । निमित्तकारणाव्पतिरेकस्तु कार्यस्य नास्ति रोके तक्ष्णः माषता- यतिरेकदशानात्‌ । दृष्टान्तोऽपि “यथा सोम्यैकेन मृततिण्डेन सवं मृन्मयं विज्ञातं स्पाद्राचारम्मध विकासो नामधेयं गरत्ति- केत्येव सत्यम्‌" [ छा०६।९। 8 ] इत्पुपादानकारणगो- चर एवा ऽऽघ्रायते । तथा “एकेन खोहमणिना स्वं रोहमयं विञ्चातं स्पात्‌ [ छा० ६।१।५ ] एकेन नखनिङ्रन्तनेन स्वं काण्णोयसं विज्ञातं स्पात्‌ [ छ०६।९।१६ ] इति च । तथाऽन्यत्रापि “कस्मिन्ु भगवो विज्ञाते सवेमिदं विज्ञातं रूप्यं नास्तीयाई्‌ । अशध्यादीति । नच तस्याममितत्वदुपादानततमित्याह्‌ । स्मरतीति । वघ्नोपादानत्वस्य प्रसक्तस्य निपेषपे सांख्यीयपषानादन्यत्रापरसद्कात्तरं परिशेपतो जगदुषादानपित्यथेः । सदेवेत्यारिंभुतेस्तादं का गतिरित्याशङ्धचानुमान- विरोषाद्विशेषे सकोच इत्याद । ब्रह्मेति । जन्मादिसूतरोक्तलक्षणस्यापेमाविरत्वमिति- राब्दपसंहवमनुच सिद्धान्वमवताय प्रतिज्ञां व्याकरोति ! एवमिति । उक्तानुपानेषु जीवत्सु नोभयकारणवेवि शङ्कते । कस्मादिति । देुमादाय व्याचष्टे । प्रतिनेति । एवमित्युभयकारणत्वे सतीति यावच । तयोरनुपरोषं वक्तुं प्रतिज्नामाद । परतिज्ेति । तदराक्याथेगाह्‌ । तत्रेति । वदनुपरोधं खमते ददोयति । त्चेति । निपित्तकारणन्ना- देव सवेज्ञानं किं न स्यात्त्राऽऽइ । निमित्तेति । दशन्तानुपरोषमाह्‌ । टष्ठ- न्तोपीति । गदि ज्ञातायां तद्विकारस्य ज्ञेवतेनानवशेपे हंतुव।चिषि | षटद्षिचिर्‌- म्मणत्वै वस्तुतोऽस्व साधयति । नामेति । भून्यरोपतवं निषेध । मृत्तिकेति । विपरीतदछन्तोऽपि स्वारिति शङ निरसितुं द्ान्तान्तराण्वाद्‌ । तयेति 1 माति- सामान्याथमायवणगततौ मरपिन्नाद्ान्तावाई । तथेति । वृदृदाए्प्वक्ऽभि त] न ३८८ श्रीमहैपायनप्रणीतत्रह्यदरनाणि- [अ०१पा०४प्‌०२३] भवति [ यण्ड० ९।१।२] इति परतिज्ञा । “यथा एयिव्या- मोपधयः संभवन्ति [ मुण्ड १।९१९।७ } इति दृष्टान्तः | तथा “आत्मनि खल्वरे चे श्रुते मते विज्ञात इदं स्वं ॒विदितम्‌" [ व° ४] ९५।६] इति परतिज्ञा । “स यथा दुन्दुमेहन्पमा- नस्य न वाद्याञ्शरव्दाञ्शक्कयाद्रहणाय दुन्दुभेस्तु ग्रहणेन इन्दु- भ्याघातस्य वा शब्दो हीतः" [ बृ०४।५।८] इति दान्तः | एवं यथासंभवं प्रतिवेदान्तं परतिज्ञादष्टन्ती प्रकृतित्वसा- धनी प्रत्येतव्यो । यत इतीयं पश्चमी “यतो वा इमानि भूतानि जायन्ते” इत्यत्र 'जनिकतः प्रकृतिः" [ पा० ० १।४। ३० } इति विशेपस्मरणात्पमकृतिरक्षण एवापादाने द्रष्टव्या । निमित्तत्वं त्वपिष्ठा्रन्तराभावादयधिगन्तम्यम्‌ । यथा हि रोके मृत्छुवणादिकयुपादानकारणं कुखार्सुवणेकारादीनधिष्टातृनपे- क्ष्य रवतते नैवे ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्टा- ताऽपेक्ष्योऽस्ति | प्रागुत्पत्तेरेकमेवाद्धिती पमित्यवेधारणादपिष्- न्तराभावोऽपि प्रतिज्ञारष्टन्तानुपसोधादेवोदितो वेदितव्यः । भधिष्ठातरि हयुपादानादेन्यस्मिन्नभ्युपगम्यमाने पनरप्येकविज्ञा- | + क न क रत्नि | आत्मनीति । घटः प्रकाक्षते प्रो वेत्यनुगतप्रकाश्चातिरेकेण षरादेरसिद्ेस्त- नैव कल्पितित्वात्पकाशोऽनुगतोऽधिष्ठानं परुतिसित्यनुगतः स ्टान्तो यथा तथोच्यते वाद्यन्दुनटुमिशव्दसामान्यवदहिभेवानिति यावद्‌ । दुन्दुभेस्तच्छन्दसामान्यस्येत्यथैः । टुन्दुभ्याषातस्य जनकस्य जन्यतया संबन्धी व। रन्दो विशोष्य इत्यथः । वेदा- न्वत्रयगवं न्यायं वेदान्तान्तरेष्वतिदिंशति । एवमिति । परतिज्ञाचनुपरोधलिङ्गदुष- दानच्ववत्पश्चमीश्रुत्याऽपि तद्धीरित्याद्‌ । यत इति। यव इत्याद शरुतौ यत इवीयं पश्चम्यि प्रकविद्पापादान एव द्रष्टव्येति संबन्धः । जाव्या्द्ध एवेति निमित्तेऽपि पथ्चमीदे- रुपादानले कथं गमयेत्तचाऽऽह । जनीति । जायमानस्य कायस्य पकृविरूपादानम- पादानसज्ञं मवतीलयपादनि पञ्चमीस्मरणान्न कारणमा सा युक्तेलथैः । यपि सूत्र रतिय्रहणं सवेकारणसय्रदायेमिलयुक्तं तथाऽपि तद्नादय प्रक्तिश्वेतिसूत्रस्थपछ- तिशब्दवदयमपोति मन्यते तयाऽऽपं कथं निमित्तत्वं तदाह । निमित्तत्वमिति । जविषटाचन्तरामवं व्यतिरेकदान्तेन सापयति } यथेति । अन्यस्यायिष्टातुसपक्षणीय- स्यामे हेतुमाह । मामिति । व्रह्मणोऽन्यन्निमित्तं जगतो नेलयवापि सूतावयवसा- ५ ट, ज. अ. ट, "तीधमपि पथ २द्‌. अ. श्ट स्वतोऽ। [भ.पा.४म.२०।२५]भनन्दगिरिकतर्दी कासव छितं करमाण्यसमेतानि। ३८२ नेन स्वेविज्ञानस्पासंभवात्पतिज्ञादष्टन्तोपरो ध एव स्यात्‌ । त- स्मादयधिष्टात्न्तराभावादात्मनः कर्ृत्वमुपादानान्तराभावाच प्रकर तितम्‌ ॥ २३ ॥ फुतश्चाऽऽत्मेनः कतत्वधक्तित्वे अभिष्योपदेश्ाच्च ॥ २९ ॥ अभिष्योपदेशश्चाऽऽ त्मनः कर्सत्वप्रकृतित्वे गमयति “सोऽ कामयत वहु स्यां प्रजायेय इति ,प्तदैक्षत वहु स्यां परना- येप" इति च } तत्नराभिध्यानपूर्विकायाः स्वातञयपद्रततेः कतेति गस्पते { बहु स्यामिति पर्यगात्मविषयत्वाद्धहुभवनाभिष्यान- स्प प्रकृतिरित्यपि गम्यते ॥ २४॥ साक्षाचोभयाप्रानाद्‌ ॥ २५ प्रकृतिवस्यायमभ्युच्चयः | इतश्च प्रकृतिर््दय यत्कारणं सा- क्षाद्रहयेव कारणयुपादायोमो प्रभवप्रर्यावान्नायेते “ सर्वाणि ह वा इमान भूतान्याकाशादेव सयुतचन्ते ! आकाशं प्रत्यस्तं यन्ति” [ छा०१९।९।९१९ ] इति । यद्धि पस्मात्मभवति यस्मिश्च परीयते तत्तस्योपादानं प्रसिद्धम्‌ । यथा त्रीहियवा- दीनां एयिवीं । साक्षादिति चोपादानान्तरानुपादानं दशेयत्या- भुविलिद्धमभ्यां सिद्धमुपसंदरति । तस्मादिति ॥ २२॥ । द्विषा .हेतुखमेकस्य युक्तमिति वक्तु सूत्रचतु्टयमवतारयति } कुतश्चेति । खषव्य- विषयसंकल्पोक्तेरुभयकारणत्वं तावद्‌ । अभिष्येति । प्रतिज्ञां प्रयत्नभिध्योपदेशं विशदयाति । अभिष्पति । कथं वस्मात्कवृचप्ररुिते गम्येते तत्राऽऽदट्‌ । तत्रेति ॥ २४॥ | निमित्तत्वमुष्योपदानत्वे हेचन्रमाह । साक्ताचेति । सूचस्य तासपमाह्‌ । परङकतिस्वस्येति ! अक्षराणि व्याकरोपि । इतश्चेति । आका्चप्य व्रष्मच्माकाशरव- विद्दि लुक्तम्‌ । मन्वाकाङं वद्योकत्वा स्वैम॒तनां वदुवीनप्रमवप्रल्यामिवानेऽपि कं ब्रमणः सवेभूतोपादानत्वं वजाऽऽह । यद्धीति । मृज्रावयवमूचित्तमथगाह्‌ । साना- दिति । आकादेवेत्येवकारसरचितमुपादानान्वरानुरादानं साक्नदरिविपदैन मृजकागो द्श्यतीति योजना । उपादानान्वरव्यावृत्तिरवकारा्या न मवा स्तु निभि ५ ज, "तमनो निमित्तप्र। २९० श्रीमदेपायनपणीतव्रद्मसूत्राणि- [अ०श्पा०थ्प्र०२६] काद्यादेवेति । प्रत्यस्तमयश्च नोपादानादन्यत्र कायंस्प ष्टः ॥ २५ ॥ आत्मकृतेः परिणामाद्‌ ॥ २६ ॥ इतश्च प्रकृतिर््रह्य यत्कारणं व्रह्मपक्रियायाम्‌ (“तदात्मान स्वय- मकुरूत"” [ त° २4७ ] इत्यात्मनः कमेतं कत्वं च दशयति। आत्मानमिति कमेत्वं स्वयमकुरुतेति कर्वम्‌ । कयं पुनः पूवे- सिद्धस्य सतः कर्त्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सपा- द्पितुम्‌ । परिणामादिति चरमः । पूवैसिद्धोऽपि हि सननालमा विशेषेण विकारात्मना परिणमयामासाऽऽत्मानमिति । विकारा- त्मना च परिणामो मृदाचाशु परकृतीपूपरुव्धः । स्वयमिति च विरेपणाननिमित्तान्तरानपेक्षस्वमपि प्रतीयते । परिणामादिति वा प्रथक्सू्नम्‌ । तस्येपोऽर्थः । इतश्च प्रकृतित्रैह्य यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाऽऽप्नरायते “सच त्पचचाभवनिरुक्तं चानिरुक्तं च" [ ते० २। ६] इत्या. दिनेति ॥ २६॥ स्याऽऽकाशस्योपादानतन्यावात्तिरित्यारड्न्याऽऽह । प्रतीति । निमित्ते कायस्य ठयारटेराकशस्य वन्माच्रत्मत्र नेटपित्यथः ॥ २५ ॥ । बरह्मणो जगन्निमित्तस्य तत्पररुततितवे हेत्वन्तरमाह । आत्मेति । सूत्रं व्याकरोति । इतश्चेति । उक्तमेव विभज्य निर्दिशति । आत्मानमिति । पूवैपिद्धस्य. कवलं क्रि- यमाणत्वं खधिद्धस्यं तन्नोमयमेकस्य स्यादिति शङ्ते । कथमिति । सूजावयवमव- तायं व्याच । परिणामादिति । आमानमिति विेपणदिवद्धारियभैः । -इत्थं मि- थ्यापरिणापिऽपि कथं विरोधसमापिरियाङ्डन्याऽऽह । विकारत्ति | एकेन रूपेण पूवेिद्धस्यप्यपिद्ध रूपान्तरेण परिणामो दषवादुक्तः स्यादिल्यथैः । भ्रोचेन परोष- णान्तरेण सूचितमयेमाह | स्वयमिति । आत्मङवेरिविदेवुसाधनार्थं परिणामादिति पदपिदुक्तम्‌ । संप्रति खतत्र्व्वन्तरपेवदिलयाद । परिणामादिति वेति । अथेमे दामे कथे पायेक्वं तनाऽऽद । तस्येति । अथविरोषमेव दशयति । इतश्चेति । मृद्रटः सुवणं कुण्डलपिविवद्रद्यणः सच लयचेति जगतः सामानायिकरण्यादुपादानतवं निपित्ते तदयोगादियथः । सत्मयक्षं भूतत्रयम्‌ । यत्परोक्षं मृतद्यम्‌ | निरुक्तमिद्‌- मवपिविनिवेचनारंम्‌ | ततोऽन्यदनिखुक्तम्‌ | २६ ॥ | ~~~ , ~~~ १८. न॒. नास्ये पणर क. द. ट, सस्य साध्यमानं त > ट. द.स्यापि [भ०१पा० ४०२७] आनन्दगिरिकृतदीकात्तवसितिशांकरभाष्यसमेतानि। २९९ ` योनिश्च हि गीयते ॥ २७ ॥ (७) इतश्च परकृतिव्रंह्य यत्कारणं योनिरित्पपि पण्यते वेदान्तेषु "“कर्ता- रमीरं पुरूपं ब्रह्मयोनिम्‌” [ युण्ड ० ३।९।३ ] इति ““यद्रूतयोनिं , परिपश्यन्ति धीराः" [मण्ड ० १।९।६] इति च । योनिरशव्दश्च परक- त्िवचनः समधिगतो रोके “रयिवीं सोनिरोपधिवनस्पतीना- म्‌!" इति । चरीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकार- णत्वम्‌ । कचित्स्यानवचनोऽपि योनिशब्दो दष्टः “योनिष्ट इन्द्र निषदे अकारि” [ ० सं० ९।१०४। १} इति । वाक्यशे- पाच्छत्र प्रकृतिवचनता परिष्ाते ““यथोणंनाभिः खजते गह्ते च" [ मु ९।९।७ ] इस्येवेजातीयकात्‌ । एवे प्रकृतित्वं ब्रह्मणः प्रतिद्धम्‌ । यत्पुनरिदयुक्तमीक्षापूरधैकं कतरत निमित्तकारणे- ष्वेव कुरारदिषु रोके दष्टं नोपादानेषविस्पादि तत्पत्यु- च्यते । न रोकवदिह भवितत्यम्‌ । न दह्ययमनुमानगम्पोऽधैः जगन्निपित्तप्येव बद्मणस्वत्पकृतित्वे हेतन्तरमाह । योनिशेति । वेदान्तनिव ठेशतो दशयति | कतीरमिति । क्रियाशक्तिवदीशनशक्तिरपि तस्यास्तीलयाह | ईश- मिति । तारस््यं व्यवित्ेयत्ि । पुरुपमिति । तस्य पुरि शयानस्य परिच्छेदं व्यव- च्छिनिति | व्रद्येति । आकाश्चदिरन्यल्रे कथं पूणता तत्राऽऽह । योनिपित्ि । जप- यन्निति सेवन्धः | यदूतयोनिमिलयच तदक्षरं परवि्याधिगम्यमिति संवन्धः | योनिश्दे ब्रह्मणि प्रयुक्तेऽपि कथं तस्योप्ादानत्वं नहि तस्य प्ररुलयथेचवं प्रसिद्धं तचाऽऽह्‌ । योनिशब्दश्ेति 1 ननूपादानच्वं विनाऽपि घीयोनी योनिशब्दो दरयते तत्राऽऽह्‌ | सीति ! अवयवकशब्देन योनिप्रमवं शोणिते भ्यते । तहं योनिरव्दस्य भ्रुत्ित्वाल्यगरमतो वक्तव्यत्वे किमथ पश्चादुच्यते तत्राऽऽद । कचिदिति । योनिः स्थानं तेतवमो इन्द्र निषदे निषदनायोपवेशनाय स्थिययेमकारि छतमिलयेः । योनिश्व्दस्य व्यभि- चारित्वेनाश्रुतित्वेनासाधकतेत्याशङ्याऽऽद । वाक्थति । मूवयोन्यादिवाक्यं प्रघ- म्यथैः ¡ वाक्यशेपश्ब्दो घ्रष्चारिपदस्याप्युपलक्षणः । धुलाशिद्धं॑सिद्धान्तयुपसंदह- रति | एवमिति । परोक्तमनुमानजावमप्रकतुमनुवदपि । यदिति । यथारटमनुमेयभिद्‌ तु धमेवन्नानुमानं युक्तं धुतिलिङ्गाम्यां व्रह्मणोऽन्यत्नैव सामान्यतो दष्टानां सावकाशतेन दुवैरत्वाद्रिाह । तदिति । त्च आती श्वरमनानिलयनुमानमाश्चिय वा नाऽऽयोऽप्रसिद्धविशेपणववादिपसद्भादिचाई्‌ । न दीति । न द्विदीयो पर्ि्ाट्‌- १ख.अ, श्य न्रद्यवो। २ ज. प्रष्यी 1३८. त्‌ | तदवे 1 य फट, वयकः द्‌, ख. वारयति । ६३८. द, सिद 1 ५ ख, ठ. इ. ददते । ३९२ श्रीमदेपायनप्रणीतवद्यस्लाणि- [° श्पार४्ष्‌०२८] शब्दगम्पखाचस्पाथस्य यथङञब्दपिह्‌ भवितव्यम्‌ । शब्दश्च क ॥। क छक क ८ न्नितरीन्वरस्य प्रकृतिखं भरतिपाद पतीत्यवोचाम । पनश्चेतत्सवं विस्तरेण म्रतिवष््पामः ॥ २७ ॥ [ ७] एतेन स्व व्याख्याता व्याख्याताः ॥ २८ ॥ [ ८ 1 `. ^८३प्ततेनाश्ञव्दम्‌"! [ ० सू० २।९।५ ] इत्यारभ्य प्रधा- नकारणवादः सुन्नैरेव पुनः पुनराश्द्य निराकृतः । तस्य हि पक्षस्योपोद्धरुकानि कानिचिदधिट्ाभासानि वेदान्तेष्वापातेनं मन्दमतीन्परतिभान्तीति । स च कायंकारणानन्यत्वाभ्युपगमातस्- त्पासत्नो वेदान्तवांदस्य देवरुपतिभिश्च कैिद्धमेसत्रकारेः ख- गरन्येष्वाधितस्तेन तत्पतिपेषे यत्ोऽतीव कृतो नाण्वादिकारणं- वादप्रतिपेधे । तेऽपि तु व्रह्मकारणवादपन्नस्य प्रतिपक्षत्वासति- पद्धव्पाः । तेपामप्युपोद्धरूकं वैदिकं किचिद्धिद्धमापातेन मन्द- कमानव्रिरोषादियाह | शब्देति । शब्दानुसारेणापि कयमुभयया कारणत्वं तचाऽऽइ । राव्दश्चेति । योनिशब्दो यत इति पथयो च शब्दाभैः । चक्रारात्पतिज्ञाचनुपरोष- लिङ्गमपि गरहीतम्‌ । शव्दावगतमपि वैलशक्षण्यादियुक्तिविरोवादयुक्तपित्याशद्धयाऽऽह्‌ । पुनश्चेति । युक्तिपिरोषस्यरे निरासादागमकिद्धानुमानस्य काठातीततेनाप्रामाण्याच- यागममुभयया कारातमिति मावः ॥ २७ (७) | उक्तन्यायेन प्रधानस्याशब्दरेऽपि न वद्वण्येव जगत्कारणे समन्वयः । अगोर्‌- णीयानण्व्य इवेमा धाना जसदेवेद्‌पित्यार्िशब्दादणुखभावदयन्यानां जगद्धेतुत्वस्तभवा- दित्याशङ्कगयाऽऽइ ! एतेनेति । अविदेशेनाण्यादिवादं निरस्य जगद्धेती वष्मणि समन्वयस्थापनादस्य शरुत्याद्विसंगतिः । फलं तु पूववत्‌ । अतिदेशायिकरणस्य तार्य वकु पत्तं कीतयति । ईक्षतेरिति । तस्येव विशेषतो निरासे देतुमद । तस्येति । परवानवादस्यैव परावान्येन निरामे देखन्तरमाह । स॒ चेतति । न केवलमभ्यार्दितत्वा- त्तस्य म्रावान्यं स्मृतिमूकलादपीयाह । देवेति । उक्तेतुफल णह । तेनेति । तर्द तावर्तैव बद्यकारातपिद्धेरलपतिदेशेनेवयाशङ्भयाऽऽइ । तेऽपीति 1 अण्वारि- वादानामङब्दृत्वादेव निपेे पुनरुत्थानाम्रान्न निपेध्यतेलाशङ्कचाऽऽद । तेपामिति। „ १ द.ज. -निपादचिष्वामः 1 २ज. ट. नन प्रति ३ न. शवाक्यस्य। ४ क.ड, ज, न, ध्य एवया ५८. पप्रा ६ज, 2, व्यप ८, द, िरोधानु [अ०श्पा०थमू०२८]भानन्दगिरिकतथीकासंबङ्तिशां करमाप्यसमेतानि ! ३९३ मतीन्प्रतिभायादिति । अतः प्रधानमष्टुनिवर्हंणन्पायेनातिदि- दाति | एतेन प्रधानकारणवादप्रतिपेधन्पार्यकखपेन सर्वेऽण्वा- दिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितन्याः । तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाचेत्ति । व्याख्याता व्याख्याता इति पदाभ्याप्ोऽध्यायपरिसमाप्िं योत्तयति॥ ८ ॥[ ८ ] इति श्रीमत्परमहंसपरित्रालकाचायं श्रीमच्छकरभगवत्पृज्यपाद्‌- कृतो शारीरकमी्मांाभाष्ये प्रथमाध्यायस्य चतुर्थः पादः समाप्ः ॥ ४ ॥ इति प्रथमोऽपष्यायः ॥ १॥ अगोरणीयानित्याचवश्षपरं बह्मपरं वैयण्वारिंशव्दस्य परमाण्वादविपेयत्वावेयतवाम्यां सेदेहे प्रमाणष्वणुशब्दस्य प्रधिद्धत्वात्कुललो मृदा षटं करोवीतिवत्पतव्रेर्ावा- प्रथिवी देवः संजनयन्निति तेपां हेतुत्वोक्तेरसद्वा इदमसदेवेद्‌ पिति गून्यवादात्तच्नामष्टपा- भ्यामेव व्याक्रियतेति कमेकतेरि ककारेण खमाववादादनुपादानं वरघ्वेति प्रतीतेरण्व्य इवेमा धाना इति च जगतो मृद्टान्ताद्रह्मणः प्रकतिते वरयानादान्तादण्वदीना- मपि तत्परूपित्वयोगाद्रतिसामान्यासिद्धिरिलययेः । अथेवं पृवेपक्षमानेऽपि क्रिमिं सांख्यमतानिरसनन्यायेन तन्निरसने क्रियते किमिति न विप्रीतमिलयाशङ्क्च पुतरेपक्षप- धिमितिशब्द समापितामनू च सिद्धान्तमाह । अत इति । उक्तन्यायस्य तेषु प्रापि माह । तेषामिति । अगोरणीय।निद्यात्नः सृट्मतया परलक्ना्यगोचरल्वचनात्पतश्र- शब्दस्य प्रमाणुवाचकल्वासिद्धरणुः पन्या इति ज्ञानमागस्तुतेरसदेवेदमियदेः सम- हितत्वान्म्रदादरिद्टान्वानां च प्रविज्ञानुरोधित्वाद्धानादणन्तस्यापि वदनुरोषेन माक्त- त्वादण्वादीनां प्रधानवदशब्दत्वाद्भद्यकारणवादिशब्दे विरोपितवादुक्तान्यपि वाक्यानि बर्यपराणीति ब्रह्मणि कारणे सिद्धः समन्वय वेदान्तानामिद्ययेः | पुनरुकतेस्वात्यमाह्‌ । व्याख्याता इति ॥ २८ ॥ (< ) इवि श्रीमत्परमदंसपरिनाजकाचायेश्रीशुद्धानन्दपुल्यपाद्रिप्यभगवदा- नन्दज्ञानरते शारीरकमाप्यन्यायनि्णंये प्रयमाघ्यायस्य चतुथः पादः | ४॥ | प्रथमोऽध्यायः समाप्तः ॥ १ ॥ व्क क ज ~~ = ॥ ह्ङ्ा च, ८, " यवरटेन{ २३. द, दद्रा «९९ ॥ समाप्यं प्रथमोऽध्यायः ॥ ॥ श्रीरस्त॒ ॥ श्री. ॐ तत्सद्रह्यणे नमः | अथं हितीयीध्यायः। ("षयः गीौरमोरकािं मयम ऽध्याये सवेज्ञः सर्वेष्व नगत उत्पत्तिकारणं मृस्घवणाद- य इव घटर्चकादीनाम्‌ । उत्पनस्यं नगतो नियन्तृत्वेन स्थि- तिकारणं मायावीव मायायाः । प्रसारितस्य गतः पुनः सखा- त्मन्येवोपसहारकारणमवनिरि चतुर्विधस्य भूतग्रामस्य ! स ए- व च प्वैषां न आसेत्येतदरेदान्तवाक्यसमन्वयमतिपादनेन प- तिपादितम्‌ । अरधानादिंकारणवादाश्चाशव्दत्वेन निराकृताः । इ- दानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः मधानादिवादानां च न्यायाभासोपवृंहितत्वं प्रतिवेदान्तं च खष्टयादिमक्रियाया अवि- गीतत्वमित्यस्याथेजातस्य यरतिपादनाय द्वितीयोऽध्याय भार- भ्यते । तत्र प्रथमं तवत्समृतिविरोधमुपन्यस्य परिहरति । अविदेक्ञाधिकरणे प्रषानवदशब्दत्वं परमाण्वादीनामपीचुक्तम्‌ । संप्रति प्रानस्य वैदि- कशब्द्वच्वामविऽपि स्पतिरूपशब्दवखमाशङ्भ्य परिदरवि । स्मरतीति । पूर्वात्तरा- ध्याययोर्विंषयाविंपयिमावस्ंवन्पं वक्तु पूवोध्याया॑सक्षेपतोऽनुवदति । प्रथम इति । जन्माद्विसूजमारभ्योतत्यादिकारणं व्ह्येवि तत्र॒ वव्ोक्तं पृवाध्यायायेमनुमा- ष्याऽऽत्ममेद्वादि सांख्यस्पतिविरोषोद्रावनानुकूत्वेन शाच्द्येचाद्विपदेरेषु द्रि- तमद्विवीयत्वपनुवदति | स॒ एवेति । किंममाणकमेवदिलाशङ्कयोक्तम्‌ । एतदिति । चतुयेपादायेमुत्तराैमनुद्रववि । प्रधानादीति । वृत्तमनुम्योत्तराघ्यायाप पराद्काः तं- गृहाति । इदानीमिति । न्यायामापोण्वं हितत रान्तिमूलत्म्‌ | वृदीयच तुयेपादयरये- माह । प्रतिवेदान्तं चेति । सृटवादीलादिशब्दः संख्याकरमसंग्रहायेः । तच तुवा मूतमोक्तविषयसृषटचादिवाक्यानामविगाने चतुर्थे प्राणादिविषयसृ्टचादिवाक्यानामिपि विमागः । उक्तसमन्वयस्याध्यक्तादिविरोवे वन्निरसनमनेनेवि विषयविषयितं सचन्पः। ततर पूरैप्य विषयत्वादस्य विषयित्वान्निरधैपयविचारायीगाद्विपचपतिध्युत्तरकालतवात्त- दविपयश्रिचारस्वेति पूर्वोत्तरत्वमनयोरुचिठमिति मावः । जघ्वाचमवतायं वद्उयदमा- [म चाधिकरणमवतारयति । तत्रेति । समन्वये सतिवितेषसमाधानाेतवादं पिकरणस्व १क्‌.ज., स्यच जक, ऊ, ज. ट, प्रिद ३९६ श्रीम पापनप्णीतव्रह्मसत्राणि- [जनरपा०१म्‌०९] नि समृयनवकाशदोपप्रसङ्ग इति चेन्नान्य- स्मृयनवकाश्चदोपप्रसङ्गादर ॥ १ ॥ यदुक्तं "द्यैव स्वेज्ञं जगतः कारणम्‌" इति तदयुक्तम्‌ । कुतः । सप्रत्पनवकाशदोषमसङ्धात्‌ । स्मृतिश्च तन्राख्या परमर्षिप्रणीता शिषटपरिण्दीताऽन्याश्च तदनुप्तारिण्यः स्मृतय एवं सत्यनव- काशाः प्रसस्पेरन्‌ । तास ह्यचेतनं प्रधानं स्वतश्च जगतः कारणः मुपनिवध्यते । मन्वादिस्पृतयस्तावचचोदनारुक्नषणेनायिहोत्रादिना धमैजतिनपेक्षितम्थं समपेयन्त्यः सावकाशा भवन्ति | अस्य वणी- स्पास्मिन्कारेऽनेन विधानेनोपनयनमरिंशश्चा ऽऽचारं इत्यं वेदा- ध्ययनमित्यं समावत्तेनमित्यं सहधर्मचारिणी संयोग इति तथा पुर- पार्यं द्णौश्नमधरमाानाविधान्विदधति । नेवं" कपिरादिस्मृती- श्रुत्यादिसंगतयः । पवेपक्षे स्परतिविरोधे समन्वयाधिद्धिः । सिद्धान्ते तदविरोधे त- त्सिद्धिः । उक्तश्चेतने जगडुपादाने समन्वयो विषयः स किं सांख्यस्मृत्या विरुध्यते न वेति तत्यामाण्यापरामाण्याभ्यां संदे पुवैपक्षमाह । यदुक्तमिति । हेतुत्वेन सूतरपद- मवतारयितुं च्छति । कुत इति । सूनपदं हेतुमादाय व्याच । स्प्रतीति । त- .. यन्ते व्युत्पाचन्ते तच्वान्यनेनेति तत्रं शाघ्रं तन्रमियाख्या यस्याः सा तथेति याव- त्‌ | आप्रपणिच्वेन प्रामाण्यं तस्याः सूचयति । परम्षीति । बोदधादिस्पृतिसाम्य- व्यावृत्य विश्षिनरि । शिष्टेति । अन्वाश्वेयासुरिपश्चरिखादिमर्णवाः । एवं सतीः ति । व्रह्म सवैज्ञतवादिविशेषणं जगत्कारणमिलुपगमे सतीत्यथेः | सति विरोपे निर- वकारात्वाशद्धा विरोधस्तु कथमित्याशङ्वाऽऽह । ताश हीति । उक्तरूपाया मा- यशक्तेजंगत्कारणतवेन सिद्धान्तेऽपि स्वीरूवत्वान्नास्ति विरोषाशदधत्यारादु-याऽऽह | स्वतच्नमिति । सांख्यस्मृवीनां सावकारलाय प्रधानवादोपादाने मन्वादिस्मृतीनां नि- रवकारतेत्यारङ्य तात्यंत्रिपयस्यानुषयस्यावावात्तस्मिन्विपये तासामस्ति साव- काश्वापित्याद । मन्वादीति । क्रच्वयैसमपैकत्वेन मन्वादिस्मृतीनां साव- काराल्रमभिनयति | अस्येति । न केवलं करत्वथेमृिरादकतया सावकाशत्वं॑कितु पृरूपाभपरतिपादकतयाऽपील्याह ! तथेति 1 नन्वनु्ये विपये कपिलादिस्मृतयोऽपरि सावकाशाः सरदो व्रह्मकारणवादेऽपि न निरवकाशा भविष्यन्ति नेत्याह । नेवमिति। , _ 9 क. त्ि्लच्रा। रज. "दावा ज, तुरी" ज. "वं कापि" ५ क, ख. ठ.द, येत ६ क. "दवि [भ०रपा०१म्‌ ०६] आनन्द्गिरिकृतटीकासंवल्ितिदांकरभाप्यसमेतानि । २९७ नामनुषटेये विषयेऽवकाश्चोऽस्ति । मोक्षसाधनमेव हि सम्यग्दश- नमधिकृत्य ताः प्रणीताः । यदि तनराप्यनवकाङ्ञाः स्युगानर्थ- क्यमेवाऽऽसां प्रसज्येत । त्स्मात्तदेविरोधेन वेदान्ता व्याख्या- तव्याः । कथं पुनरक्षत्यादिभ्यो हेतुभ्यो व्रहमेव सर्जनं जगतः कारणमित्पवधारितः श्ुत्ययैः स्मरत्यनवकाशदोपपसहुन पुनरा- क्षिप्यते । भवेदपमनात्नेपः स्वतव्रपज्ञानाम्‌ । परतच्रपज्ञास्तु भयेण जनाः स्वातच्रयेण शरुत्यथमवधारयितुमशक्तवन्तः मख्या- तथगेसुकाष्ठ स्मृतिष्ववरुम्वेरन्‌ । तद्धेनं श्रुत्यर्थं म्रतिपित्ते- रन्‌ । अस्मत्कृते च व्याख्याने न विश्वस्युवहुमानात्स्रतीनां मणेतूषु । कपिल्प्रशतीनां चाऽऽषं ज्ञानमप्रतिदतं स्मयते । श्रुतिश्च भवति “षि प्रदतं कपिर यस्तमग्रे ज्ञाने र्वैभार्ति वच हेतुमाह । मोक्षेति । परिशेषायावं फएटिवमाह । यदीति । सावकाशनिरवका- रायोर्निरवकाशं बल्वदिविन्यायसिद्धमथं कथयति । तस्मादिति । पूतैपक्षमाक्षिपति | कथमिति । मानान्तरनिरपेक्षया श्रुया बरह्मणि जगत्कारणेऽववारिे तदपेक्षस्मृलयवष्ट- म्भेन तदक्षपों न युक्तः सपिक्षनिरपेक्षयोर्मिरपेक्षस्य बलवादियथैः | स्वतश्रप्रज्ञानां परतश्नप्रज्ञानां वा यथोक्ताक्ेपानुपपात्तिरिदे विकलप्याऽऽचमद्गोकरोपि । भवेदिति । स्प्रत्यपेक्षामन्तरेण पौवापयोलोचनया भरुतिवशषादेव तदथेपरातिपत्तिसामरथ्यं॑स्वतत्रपर्त- त्वम्‌ | नहि तान्प्रति स्मृत्यवष्टम्भेनाऽऽक्षें युक्तं श्रुत्यैव तेषां वदयेप्रतिपत्तेरूपपत्ते- रित्यथैः | द्विरीयं प्रत्याह । परतन्रेति । अस्मदादीनां विना स्मृत्यपेशां स्वातश्येण वेदाथीनिणेये सामध्यौमावात्तद्थेमवदयंमाविन्यां पृवैपिद्धस्छत्यपेक्षायां स्वेन्ञकपिलि2- प्रणीतस्पृति विरोषेन श्ुधेनिश्वयायोयात्तद्थैस्योपचरितत्वोपपत्तौ स्मृत्यव्म्भेनाऽऽ- क्षेपः संमवतीत्यथेः । स्प्रत्यवष्टम्भमन्तरेणापि केषांचिदेदायैनिणेयः पिध्याति नह्‌ स्मृतिकवौरः स्मृत्यन्तरापिक्षया तद॑ नि्ौरयन्तीत्यमिपायेण प्रायेेत्युक्तम्‌ । वोद्धा- दिस्मृत्यवष्टम्भन्यासेधां प्रर्यातपदम्‌ ¡ वदवलम्बनफल्माई । तद्धलेनेति । शुखं परविपित्सेरन्ित्युप्चरितं वद परतिपवेरननित्यथैः । भ्रुतीनामुपचरिताथप्रतिपित्छा न युक्ता मुरूयेऽथं तासां शक्तिवात्पयेयोव्योख्यातत्वादित्याशङ्न्वःऽऽइ | अस्मर्करते चेति । ठत्राविश्वासे हेतुमाह । वहुमानादिति 1 रमदादिप्विव तेप्वपि बहुमान नुपपत्तिमाशङ्न्याऽऽ ह । कपिटेत्ति । तेपामप्रतिहतत्ञानत्वपातिपाद्विका स्मृतिः सस्व स्मृपतिवदनिणीतपरामाण्येत्याशङ्गयाऽऽइ । श्रतिथेति । यत्वावदये मगोदौ जाय- मानं कप्रलनाप्रानमूिं स्थितिकाठे च प्रसूतं भतमविप्यट्रवमानायन्ानर्विमततं पप्णा- 9 क्‌. "दनुर! रच, भे, न चष्ट ३. तट ९८ श्रीमटैपायनप्रणीतव्रह्मसूनाणि- [अन्रपा०१प्‌०१] जायमानं च पयेत्‌” [ श्वे° ५। २ ] इति । तस्मान्ेषां मत- मययार्थं शक्यं संभावपितुम्‌ । तकावषटम्मेनं चेतेऽ्थं मरतिष्ठापय- न्ति। तस्मादपि स्म्रतिवरेन वेदान्ता व्याख्येया इति पनराक्षेपः। तस्य सम्राधिनान्यस्मृत्यनवकारदोपप्रसङ्लादिति । यदि स्पत्य नवकाशदोपप्रसद्धैनेखवरकारणवाद आक्षिप्यतवमप्यन्या ईखवर- कारणवादिन्यः स्मरतयोऽनवकाराः प्रसज्येरन्‌ । ता उदादरि- प्यामः । ^“ यत्तत्सूषष्ममविज्ञेयम्‌ ” इति परं ब्रह्म परकृत्य “स छन्तरातमा भताना पेत्ञश्वेति कथ्यते “ इति चोक्ला ^“ त- स्मादत्यक्तय॒त्पं त्रिगणं द्विजसत्तम ” इत्याह 1 तथाऽन्यत्रा- पि “अव्यक्तं पुरूपे व्रह्मनिंशुणे संप्रटीयते इत्याह । (“अतश्च ति तमीश्वरं पश्येदिति योजना । योगिपव्यक्षमूढतया सांस्यस्मृतीनां भुत्यनपेक्षववै- तद्विरोषेऽपि नाप्रामाण्यमिति फलितमाइ । तस्मादिति । तकेमृत्वाचच कपिंलादि- समृतानां पाव्ल्यित्याह्‌ । तकति । प्रत्यक्षमनुमानं च शां च विविषागमापित्या- दिना यस्तकेगानुसवत्ते स धर्म वेद नेतर इत्यन्तेन त्क्य निणायकत्वा- वगमात्तदलपरवृत्तकपिकाषिसमृरीनां पावल्ये सिद्धे सिद्धमथेमाह । तस्मादिति। मलद्यसारित्येन बल्वखस्भावनार्थोऽपिशब्दः । सांख्यस्मृदिविरोषं समन्वयस्य पवेपक्षमुक्रत्वा सिद्धान्वयति । तस्येति । व्रह्मकारणवादे साँरुयस्पृतिविरोधवत्पधान- कारणवादेऽगरि स्परयन्तरविरोधान्न व्रह्ववादिनं प्रत्येतटुद्वावनमुचितमिति म्याचषे | यदीति । शुर स्मृयवषटम्भेनाऽऽकषेपस्यावकाशो नास्तीलरूचि सूचयति । एव- मपीति । यामां स्परतीनां प्रधानवादे निरवकाशत्वं ता ददय॑याति । ता इति । वस्मा- दव्यक्तमित्यच तच्छब्देन चेतनमेव कारणं परागृष्टमिदुपदेषटुं चेवन्य प्ररवित्वमा" ह । यत्तदिति । सूक्ष्षलमवीन्द्रियलम्‌ । अविज्ञेयं प्रमाणान्तरावगाह्यत्वम्‌ । तह सवेपमाणागोचरता्ास्त्येव तदिदयाशङ्क्य सवैमूतानां सत्त स्फुर्विणदतवेन खतःप- स्य दुरपह्वत्वं मन्वानो वृते । स हीति । कायंटिद्गकमनुमानमपिं तत्र संमावनारै- दुरित्यारंयवानाई । तस्मादिति । अव्यक्तशब्देनान्यारर्वकार्य भृतसृक््ममत्र विव- कषिवमन्यारुचस्यानादि्वैनोत्सच्यनमभ्युपगमान्निमित्तकारणत्वमेवीत्र चेवनस्येक्तमिति से- वरसांख्यमतम्‌ | अनादिनोऽ परि चान्यक्तस्य सेमवत्येवेश्वराधीनत्वमित्याशङ्न्याऽऽ- द । त्थाऽन्यत्रेति 1 अत्र छन्यक्तमिति मृतसक्ष्मलयापिकरणमन्यारतं गृहीचम्‌ | विटासममिवेऽयं पौराणिक संमाविमाह्‌ । अतश्चेति | अन्तयोमिव्यपिरिक्तवस्तुनो ^ 9 9१ क.ज.ञज., नच तेऽ1 २ज. शत्रिष्करयि सं ३ ख. वाच परिस ४ ख, द.्ृत्तिकि। “० 21 ६ खन वस्तुतःमि" ७ ख. 'दयेनाऽऽ्टं । ८ 2, ड, "तत्कार्य । ९ ख. "वाचे" । [जिररपारसू० ६] नन्दगिरिक्रतटीकासंवरितराकरभाण्यसमेतानि ¡ २९९ सक्षपमिमे गुण्य नारायणः सर्वमिदं पुराणः स सर्ग- कारे च करोति सवं संहारकारे च तदत्ति भयः " इति परा- णे । भगवद्रीताञ्च च “ अहं कृत्छ्रस्य जगतः पभवः परख्यस्त- था ”“ भि० गी० ७ | ६] इति परमात्मानमेव च प्रकृत्या ऽ5- पस्तम्बः पठति ^“ तस्मात्कायाः प्रभवन्ति स्वै स मरं दाश्वतिकः स नित्यः” [ध०स्‌ ०९।८}२३।२] इति । एवमनेकशः स्मरतिष्वपीश्वरः कारणतवेनोपादानत्वेन च प्रकादयते । स्मृति- वरेन प्रत्यवतिष्ठमानस्य स्म्रतिवटेनोत्तरं वश्ष्यामीत्यतोऽयमन्प- सम्रत्पनवकाशदोपोपन्याषः । दितं तु श्वुतीनामीश्वरकारणवादं परति तात्पर्यं विप्रतिपत्तौ च स्परतीनामवश्यकतंव्येऽन्यतरपरिगर- हेऽन्यत्तरपरित्यागे च श्युत्यनुष्ारिण्यः स्मृतयः प्रमाणमनपेकष्या दुवैचनत्वमतःश््दाथेः । सवोत्मत्वे कथमस्य नपक्तयः सवेवराप्क्षयोपलम्भादि याजञ- इन्याऽऽइ ! पुराण इति । सस्य तदन्तभेत्रेऽपि तस्य सवर्ित्तनन्तभौवाद्विति ठतमभिपेय स्वातमत्वं साधयति । स सगति । उक्तेऽर्थ भागवतीं सप्रति सवाद्यति | भगवद्रीतास्विति । प्रभवत्यस्मादिति पभवो जन्महेतुः | प्रटीयतेऽस्मिन्निति प्र्य- स्तदधेतुः । तत्रैव कल्पसूच्रकारसंमतिमाह । परमात्मानमिति । तस्मादित्यासलाभान्न परमिलयादौ परैरत परमात्मानं परागति । स्वे काया वरघ्नाद्यः स्तम्वपयेता देहास्त- स्माखमवन्तीपति निमित्तत्वम॒क्तम्‌ । समूमिदुपादानत्वं विपरीतं वा । शश्वद्भवः शाश्व- तिकोऽनादिः। स नित्यो नाडून्य इयथः । उदाषवस्मृतीनां तात्पयेमाह | एदमिति। ताप्पयलिङ्गमभ्यासं दशेयति। अनेकरा इति। ननु शरुतिविरोषोषन्यामे संभाविते किमिति समृतिषिरोषः सिद्धान्तिनोपन्यस्यते व्ाऽऽइ । स्मरतीति । ति स्यवीनां परस्परविरोध तत्वनिणैयानुपपत्तिरियाशङ्न्याऽऽह । दिते त्विति । वतवश्च मन्वादिस्मृतीनां भु- तिमरुत्वेन प्रावल्यात्तदनुसारेण तचनियापिद्धिसिियेः । नन्वनुमतश्रुतिमरूखतयां कपिलादिस्फतीनामपि मन्वादिस्फतिभिः समानवंत्वादनिणैयतादवसव्ये विकल्पः स्वा- दिति नेत्याह 1 विप्रतिपत्तौ चेति । क्रियायामेव वस्तुने विकल्पायागाद्ररु्धस्सृ- लुपरव्धावन्यतरल्यमेनान्यतरलीकारप्ोवये छर प्र ्रतिमृलाः स्मृतयो मानत्वेनापेद्यन्पे कंल्प्यश्रतिमलास्त वैटत्वादरश्यन्वे तथाच तच्वनिणयोपपत्तिरच्षः । ननु यत स्मृत्या विसेधस्तत्र तन्मलयो ्रलोरविरयोषपयेउसानात्तयाश्च वन्यवटतया न्यदस्पाऽऽर्दयाद र ५ > १८. सी 1२ क. ज. स्वद्य। क. ज, ज, 'टेनवोत्ता यस. "प्रद ५.८, परमृते } ६ र, "टवसराद¶ - ५०० प्रीमहेपायनप्रणीतब्रह्मसूजाणि- [अ०रपा० शसू ०१ इतराः । तदुक्तं पमाणरुन्षणे “विरोधे त्वनपेक्ं स्यादस्ति चतु- मानम्‌"” [जे०मी०सू० १।२1३] इति । न चारीन्द्रियानयानृश्रु- तिमन्तरेण कथ्चिहुपमत इति राक्यं संभावयितुं निमित्ताभा- वात्‌ । शक्यं कपिखादीनां सिद्धानामपरतिहतज्ञानत्वादिति चेतत्‌ । न । सिद्धेरपि सपेक्षत्वात्‌ 1 धर्मानुष्ठानापेन्ना हि सिद्धिः ! सच धरमेश्वोदनारन्नषणः । ततश्च पूषैसिद्धायाश्चोदनाया अर्थो नं पश्चिमसिद्धपुरूपवचनवशेनातिशद्ितुं शक्यते । सिद्धव्यपान्नय- कल्पनायामपि बहुत्वास्सिद्धानां पदरितेन प्रकरिण स्प्रतिविभ- तचाऽऽ्‌ । तदुक्तमिति । ओदुम्बरीं खष्चद्रायेदिति परयक्ष्ुतिविरुद्ध सवो वेटयि- तव्येवि स्पतिमोनं न वेति संदेहे वेदायौतुष्टतृणां स्प्रतमेपूलश्रुयनुमानात्पत्यक्षानु- मितश्रुत्योश्च वुल्यवलत्वाटुदितानुदि तहोमवद्विकल्पसंभवान्मानमिति प्रापे प्रत्याह । विरोधे त्विति । श्तिविसेषे स्मृतीनां प्रामाण्यमनपेक्षमपेक्षावर्जितं हेयमिति यावत्‌ | यतोऽसति विरे मूलश्रुत्यनुमानं पत्यक्षश्चतिविरुद्धे त्वर्थं कुतः स्मदा भ्रुत्यनुमानम- योपहरिण मानस्याप्यपहरादतो मृलामावादप्रमाणं सवैवेषटनस्रतिः । तथा कपिलादि- स्मृविरपीलययेः | ननु कापिलादिस्पृतेनँ भरुततिमूलेन प्रामाण्यमिष्यते कितु प्रयक्षम्‌- ठत्वेनेत्याशडुः्यायोगिपदक्षं थोगिपरयक्षं वा वन्मूकापरिति विकलप्याऽऽद्ं दूषयति । न चेति । द्विदीयं शङ्कते । शक्यमिति । भरीन्द्रियारथोपकम्भनं सभावयितुमिति रोषः | किं तेषां साधनसाध्या सिद्धिराजानतो वेति विकल्प्याऽऽ्ये श्रुतिमन्तरेणाती- न्द्रिया्योपरलल्विनं सिध्यरीलयाह } न सिद्धेरपीति । योगमाहात्म्यरूपा सिद्धिस्वस्याः साथनसपिक्षतवद्तीन्द्रिया्थोपव्धिरपि कपिलादीनां श्रुयपेक्षेति वक्तुमपीटुक्तम्‌ । सिद्धेः घपक्षतवं स्फुटयति । धर्मेति । तथाऽपि कथमतीन्द्रियार्थोपरम्पेः श्रुपेक्षोति तत्राऽऽह । स चति । चोदनापुचपामाण्याद्धम॑स्य चोदनालक्षणव्वेऽपि कपरिछादिवच- नानुसारेण श्रुतेरथेनिणेये काऽनुपपत्तिरिति तच्राऽऽह । ततश्चेति । कपिखादीनां विनि- श्वितवेद्रामाण्यानां वदयौनुष्ानवतां त्यमाव्ररव्वपिद्वीनां तद्िरुद्धायौमिषानाप्तभवा- त्द्रचनात्मागेववेधृतप्रामाण्यस्य वेदस्य वदनुरोधेनोपचरितायेत्वकल्पनमनुचितमिति भावः । भतिङङ्कितु मुख्यां वृत्तिमतीलयोपचरितवु्या शङ्गितुमिवि यावत्न । न द्वितीयः केपिकादीनागीश्वरदाजानसिद्धेरसिद्ध वात्सिद्धववेऽपि वेषां बहुत्वात्तदुक्तिमाभित्य . दूुययकल्पनायां तदैकमस्यामानल्वादन्यस्मृत्यनवकाडन्यायेन रमृ्ीनमिव मिथो विवादे शु्वम्मं विना ताल्पि विश्वासामवान्न तदनुसारेण श्रुयर्भनिधौरणसिदधिरि- १ ख. द्दधाप्ता्ता २८. ३. तिमत ३ घ, "तया 1 ख, "वत्त [अन्रपा० सू ०१) भनन्दगिरिकतदीकासंवह्तिशां करभाष्यसषमेतानि। ५०९ तिपत्तौ सत्यां न श्ुतिव्यपाश्रयादन्यन्निणंयकारणमस्ति । परत- अ्रपन्ञस्यापि नाकस्मात्स्ृतिविशेपविपयः पक्षपातो युक्तः । कस्प चित्कवित्पक्षपाते सति पुरुपमतिवेश्वदप्येण तचखार्पवस्थानप- सद्धाच्‌ । तस्मात्तस्यापि स्म्रततिषिप्रतिपस्युपन्यासेन श्रुत्यतुसारा- ननुसारविंपयविवेचनेन च सन्मार्ग प्रज्ञा संग्ररणीया | या तु श्चुतिः फपिरुस्य ज्ञानातिशपं पद्च॑यन्ती मद्िता न तया श्रुतिदिरद्- मपि कापि मतं श्रद्धात्र शक्यं कपिरुमिति श्रुतिस्तामान्यमान्- त्वात्‌। अन्यस्य च कपिरस्य सगरपुत्राणां प्रतपुर्वासुदेवनाघ्नः स्म- रणात्त्‌ । अन्पायेदश्चोनस्य च प्रा्ठिरहितस्पापताधकत्वात्‌ । भवति चान्या मनोर्माहात्म्ये भरख्यापयन्ती श्वुतिः “यद्रे किंच मनुर वदत्तद्वेषजम्‌” [ ते० सं० २।२।१९०।२] इति । मनुना च ण्यमनङङ्कनौयमपि तु स्मृ्यनुसारेण वेदार्थो निश्वयितन्यः | अन्यया परतत्रप्र्तानां वेदाधोनिश्वयप्रसङ्गादिति तचाऽऽह । परतन्रेति । कथं त परिष्टान्यवस्मां तत्त निणेतन्यं तत्राऽद । तस्मादिति । तस्यापीति तेन परतत्रप्रजेनापीयथेः | सन्मार्गः भ्रुलयनुसारिस्भृदयुक्तोऽयैस्तच प्रज्ञासंग्रहस्तसमननेव वुद्धि ्पेयेमित्ययः । ननु करिटस्यौपरतिहतज्ञानत्वश्रवणात्तदृक्तस्मृत्यमामाण्याह्कीकारि शुर विरु- ध्येपेत्याशङ्भचाऽऽद। या त्विति । कपिलश्षव्दश्रुत्यव्िरोषाय सावकाशानत- काशन्यायेन भुतिस्मृत्योव्धवस्थाऽऽस्पेयेत्याश्ुाऽऽह । कपिरुमितीति } शब्द सामान्यादेव सांस्यपणेता कपिलः श्रौत इति भान्विरकिविकिनापित्ययः | श्रत तार कपिलशब्द्स्य कोऽथः स्यादित्याज्ङ्क्याऽऽद । अन्यस्येति । पिको दिं कषिला वीसुदेवनामा पितुरदेशादश्वमेधपञचुमन्विप्य परिसरे पर्यतामिन्द्रचेिवमदष्ठवतां प्टिसह ससख्यालुषामात्मापरोषिनां सगरपुतानां सहैव मस्मोभावहेतुः सांस्यपरणेषु- रैदिकादन्यः स्मयते ! यत्र यचच वैद्िकत्वे सत्ति वासुदेवा शत्वं तत्र तत्र सवात्मस्वो- पदेटतवे द्टमिह तु तद्विरुद्धार्भापदेषटुस्ततरोऽन्यत्वमिति मावः । किच परमात्मप्रतिप- त्तिपरपिदे वक्यं वो ज्ञनरये प्रसूतं कपिं रिम तें पश्येदिति दशेनातर । तच तस्यानुग्राह्कन्यायामापे कपिलज्ञानातिशयावेदकतपित्याह । अन्यार्थेति । कपिलस्य द्वेतवादिनः ओौतत्वं निरस्य सवौत्मत्ववादिनो मनोः श्रीतत्वमाह । भवति चेति । क क त्वप यनोरपि कपिलनेकषाज्रयत्वं शङ्धिवोक्तम्‌ । मनुना चेति । सवात्सत्वयशेमययामपि क~ १अ. चिनु प्क्ष ~ क. न ननद, प्रि ३ न.न. विदु क क पक्त 1५, न्याप प्र # ४ | ९०२ श्रीमहैपायनमणीतव्रह्मसूत्राणि- [०२१०१०१] ““सवभृतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि । सपडयनात्मयाज्नी वै स्वाराञ्यमयिगच्छति' ॥ [ मस्म १५} ९१ ] इति सवात्मत्वदशनं प्रशासता का- पिं मतं निन्यत इति गम्यते | कपिरो हि न सवांस्मत्वदशं- नमनुभन्पत आत्मभेदाभ्युपगमात्‌ । महाभारतेऽपि च. “वहवः पुरुपा व्रह्म्नताहो एक एष तु" । इति विचाय-- “वहवः पुरुपारानन्सांख्ययोगविचारिणाप्‌'' । इति परपक्षयुपन्यस्य तद्टदाप्तन- “वहूनां पुरुषाणां हि ययेका योनिरुच्यते | तथा ते पुरूपे विश्वमाख्पास्वामि गुणाधिकम्‌" ॥ इत्यपक्रम्प- “ममान्तरात्मा तव च ये चान्ये देर्हसेस्थिताः। सर्वेपां सात्िभतोऽसो न ग्राह्यः केनचित्कचित्‌ ॥ ¡ कापिलं मतं निन्दितपियाशङ्कय तदरौयितुं तदीयं मतमाह । कपिखो हीति। प्व कापिलमतस्य कारणविपये व्यासादिवचनविरोधो दितः सप्रति सवाीत्मत्व- विषयेऽपि व्यास्रवचनविरोमाह । महाभारतेऽपीति । सवौत्म्तेव निधोरिते- सुत्तरच सैवन्थः | पुरुपा जीवास्ते कि सखभोवेनेव वहवः किक एव प्र- मात्मा वहूनां दृश्यानां ल्रमाव इति पच्छाते । घव इत्ति । पूवेपक्षमनुभाष्य तन्निरासेन सिद्धान्तमाह । बहव इत्यादिना । यथा परुषाणां तदाकाराणां वहूनां ठेहानामेका प्रथिवी योनिरविष्टनमुच्यते तयथा तमेकं पुरूपं परमात्मानं वहुलत्वेन -परतिपन्नानां जीवानां वासवं खमते विं परिृरणं सवैज्नत्वादिगुणयुक्तं कथायिष्याम- त्याह । वहूनामिति । सतरैज्ञत्वादिगुणकस्य तद्विरुद्धपत्यगात्मक्यमयुक्ताभिलयाशङ्न्य वर वल्व प्रातातिकच्व मत्वाक्तम्‌ | ममति | सवान्तरात्मत् परास्मन्नार्प सत्तारित्वप- .मक्तरिलङङ्कवय वस्तुतस्तदमावमाह । सवंपामिति । किमिति ताहि प्यात्ममा्ममूतः परमात्मा नापटम्यते तत्राऽऽह | न ग्राह्य इति । तस्याक्नखं साह्कुत्वाक्तम्‌ । वि १ कजे. अज. "नि ममंप २क्र.ज. ज, "जी ग्वा 3 ज. ^्मद ४क्र, “पिटम) क. 2.14 1६ 5, दरिसिताः 1 ७ कणां वटक. छररुधंप्रा ९ क, स."तिक्रं म ४ [न° रपा० शम ०२] आनन्दगिरिकृतटीकाषंवलितगांकरमाप्यसमेतानि। धनद “विश्वमूधां विन्वयुजो विन्वपादाश्निनातसिकः | एकश्चरति भरतेषु स्वैरचारी ययारुखम्‌” ॥ इति सवत्मितैव निर्धारिता । श्रुतिश्च सर्वासमतायां भवति 'यस्मिन्सर्वोणि मृतान्यस्मेवमूद्विजानतः । तत को मोहः कः शोक एकत्वमनुपश्यतः" [{ ईं० ७ ] इत्येदं्रिधा । अतश्च सिद्धमात्ममेदकसपनयाऽपिं कपिरुस्य श्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं च न केवरं स्वतच्नपरकृतिंकल्पन- येवे । वेदस्य हि निरपेक्षं स्वाथ मामाण्यं रवेरिव रूपिषये। पुरुषवचसां तु गूखान्तरापेनतं ` वक्तृस्मृतित्पवहित चेति विप्र कषैः। तस्मद्वेदपिरुदधे विषये स्मृत्यनवकाशपरसङ्क न दोपः॥२॥ कुतश्च स्प्रत्यनवकाशप्रसह्ो न दोपः । इतरेषां चारुपरुन्धेः ॥ २॥ (१) पधानादितराणि यानि प्रधानपरिणामत्वेन स्मरतो कदिपितानि न # श्वेति । विनवे मूषानोऽस्येव सैव यतिननिम्बितत्वान्‌ । तथा विश्वमुनादौ। योन्यम्‌ । परमासनः सवौत्मत्वेनो क्तस्य निरपेक्षतया खतत्रस्य परमद्ुखरूपतामाह्‌ । एक इति । काप्रिरमतस्य वेदानुसारिस्पृतिप्िरोधमुक््वा साक्षादेव वेदविरोधमाह । श्ुतिशवेति । य- सिन्कारे पुरुषस्य विजानतः खरूपतयाऽधिगतव्रह्मण एव स्वेन प्रविविम्वित- वाद्तानि सवौण्यापसेवामत्तस्मिन्काले रोकमाहौपकक्षितः २।ऽपि सकारणः संसारो विहुपो नास्तीति श्रुयथैः । शरुदिस्छतिविरोषे परमतस्वानादेयत्व सिद्ध- मिलुपसंहरति । अतश्चेति । इतिशब्दः सिद्धमिलयनेन संवध्यते | वेदविं रषे स्पते सेवे किमित्यपामाण्यं विपरीतं फ न स्यादिदाशङ्कचाऽऽद । वेदस्येति ] ३५ रका्ैत्वेऽपरे तद्धीपूकेत्वामव द्विद्या पौरूपेयतवेनानपेक्षत्वात्कपिलादिस्छतीना तु तदधै्परतिपूवैकत्वात्तदैसयरतीनां च तद्योनुमवपूवकत्वदुक्तमामाण्यनिश्चयाय स््त्य- नुभवौ यावत्कल्प्येते तावदेव स्वतःसिद्धपामाप्यवेदवाकयात्तदये निश्चित इपि इटिति पवत्तवेदवाकथोत्थं ज्ञानमसंजातविरोपि स्दृहिविरोषे तत्ामाण्यस्य वा्रकमित्ति मावः । विप्रक विशेषः श्रुतिस्पृत्योरिति यावत्‌ | सिद्धे विरेपे फलितमाह | तस्मादित्ति ॥१॥ उक्तेऽये हेत्वन्तरपरत्वेनोत्तरसत्रमुत्यापवति । कुतश्चेति । सृताप्तराणि व्याच । प्रधानादिति | तया च मूलभ्रमाणामावादयमागं मददाष्विविषया स्यृतिरिदि शेपः | ----~-~----------------------*----~ ~~~ १. नतानि ह्यास २अ. ज. "तथ्वाऽ्डमा ३ क. प्.ज. पिका यण. तष्य 1 ५4 क ब. "शुदत्व॑तरेष॥ ९ क. ज. "सदस चा ७ पे ९८. शष स्वय प्रामाण्यं व १० ज. "वेष्टेस्मू! ११ ९०४ स्रीमरेपायनमणीतवश्नसूत्ाणि- = [जर्रपारश्प्र] महदादीनि न तानि वेदे रके चोपरभ्यन्ते । भूतेन्द्रियाणि तावष्टोक्वेदैपरसिद्धत्वाच्छक्षयन्ते स्मतुम्‌ । अरोक्वेदप्रतिद्धतात्त महदादीनां पषठस्येबेन्द्रिपा्यस्य न स्परतिरकस्पते । यदपि कचि- त्त्परमिव श्रदणमवभासते तदप्यतत्परं व्याख्यातम्‌ “ आनु- मानिकमप्पेकेषाम्‌ ? [ व्र° स०९।४। १] इत्यत्र । का यंस्मृतरप्रामाण्वात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यमिप्रायः । तस्मादपि न स्प्रत्यनवकाशमसङ्लो दोषः। तकावष्टम्भं तुन वि- लक्षणात्‌ । च ० सू०। १।४] इत्यारमभ्योन्परयिष्य- ति॥२॥(१९) एतेन योगः प्रस्यक्तः ॥ ३॥ (२) एतेन सांख्पस्पृततिपत्पाख्पानेन योगस्मृतिरपि परत्यारूपाता द्रष्त्पत्यतिदिशति । तत्रापि श्रुतिविरोधेन प्रधानं स्वरतेच्रमेव भूतानापिन्दियाणां च ठोक्वेदपसिद्धतवान्न तद्विपयस्प्रयपामाण्यमित्याङङ्क्याङ्गाकरो- वि । भूतेति । तथाऽपि मददहंकारपथतन्पाचाणां मूलाभावान्न स्मृविः संमवती- त्याह । अलोकेति । महदादीनामपि महतः प्रमन्यक्तमिलयादावस्ति परपिद्धिरित्यार- इन्याऽऽहं । यदपीति । महदादिस्पवेमलाभावौत्तद पामाण्येऽपरि किमायातं प्रषान- समृतेरित्याशङ्क् सूजस्य तात्प॑येमाह । कायति । सांस्यस्मृत्यपामाण्ये सिद्धे फठित- मुपसंहरति । तस्मादिति । मूलपमाणामवस्तच्छन्दाथैः । अमिन स्मृत्यादिविरोषः समुन्नितः । स्मृतिविरोधाभवेऽपि व्रष्मकारणवादो न्यायविरोधान्न सिध्यतीत्याश- इ-याऽऽह । तर्केति ॥ २॥ (१) | सांस्यस्मृतेमेन्वारिस्मृतिविसेवेऽपि योग्मृतेन सोऽस्तीति मन्वादिस्परविष्वपि यो- गस्यानुमोदितस्वात्तथा च प्रधानादि विषयेऽपि योगस्पतेमौनत्वात्तद्विरुद्धसमन्वयो न पिध्यतीत्याशङचाऽऽह । एतेनेति । चेतनं जगदुपादानं वदतः समन्वयस्य प्रधानं वास्ववमीश्वरायिषिवं जगहुपादानमिति वदन्त्या योगस्त्या विरोषोऽस्ति न वे- 0 प्रपानादिविषयः वत्मामाण्याप्रामाण्वाम्यां संदेहे पृवपक्षममे दशैयिष्यन्रपिदेश- सत्रं व्याकरोवि । एतेनेत्यादिना । ्रुलादिसंगपिचवु्टयं फलं च पू्ेन्यायापिदै- शत्वःसू्वदनापि द्रव्यम्‌ । अधैसाम्यामवे तुल्यन्यायादिपयत्वाद्षिदेशानुपप- त्तिरित्याशद्चायसाम्यमाह । तज्नापीति । भपिकाशङ्कामावादधिकरणारम्ममाक्षि- 1 क, "टो वे २ क. "वेदे प्र ३ क. णमाभा।य४ज. "त्का ५क. ख, ठ, द, वारे ९ क. प, ट. द. ्प्यायैमा। जक, "नार्या < ख, "वे प्रामाग [०२० = ३] आनन्दभिरिकृतदटीकावलितशशचांकरभाष्पसमेतानि ! ४०५ कारणं महदादीनि च कायौण्यरोक्वेदयसिद्धानि करप्यन्ते | नन्वेवं सति समानन्यायत्वाप्पुवैणेवेतद्रतं किमथ पुनरतिदिइयते । अस्ति छतराभ्यधिकाशदूय । सम्यग्द्चनाभ्युपायो हि योगो वेदे विहितः “श्रोतव्यो मन्तव्यो निदिष्यासितव्यः" [व° २। छं | ५. ] इत्ति । 'त्रिरुनतं स्थाप्य समं शरीरम्‌" [३०२८] इत्यादिना चाऽऽसनादिकल्पनापुरःसरं वहुमपश्च योगविधानं शवेताश्वतरोपनिषदि दश्यते । छिङ्कानि च वैदिकानि योगषिष- याणि सहस्रश उपलभ्यन्ते “तां योगमिति मन्यन्ते स्थिरा- मिन्द्ियधारणाम्‌” [ का० २८।६। ११ ] इति “विद्यामेतां योगविधिं च ङृतछ्रम्‌" [ का०२।६।१८ ] इति चेवमा- दीनि । योगयाघ्रेऽपि “अथ तच्वदश्च॑नोपायो योगः” इत्ति स- म्यग्दश्चनाभ्युपायच्वेनैव योगोऽद्ीक्रिपते । अतः संपतिपनार्थ- कदेशलवादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यती- पति | नन्विति । एवं स्तात सरांल्ययोगस्मृत्योरयंसाम्ये सतीति याव | नापि काशं दशेयन्नधिकरणारम्भं समधैयते । अस्तीति । तमिव ददगितुमादौ योगस्परतेः श्ुतिमूकतमाह । सम्पगिति । ननु शरवण्मननिरिध्यासरनान्येवात्र सम्थग्वीहेतुत्वेन विधीयन्ते न ्वष्टाङ््योगविधिरत्रस्वचाराड्य त्यन्त माह । तिरुनतमिति । चगि देहयीवारिरास्युत्रतानि यस्मिन्‌ | सम॑ कायडिगी- अवं धारयच्नि्ादिस्मतेः । तच्छरीरं तथा समं संस्थाप्य युञ्ज।तेति योजना | न कै- वलं भ्रत्यनुगहीपो योगः कितु श्रोतलिद्धनु्ररश्चेल्याद । रिद्धानि चेति | वा- न्येव दरयति । तां योगमित्यादिना । इन्दिवाणामन्तत्रेदिममिन व्यवप््थतानां स्थिरापपिभालिनीं धारणभेकाग्यलक्षणां योगविद्रो योगं मन्यन्ते | यपोक्तमकाभ्य- मेव परमं तप इति वक्तुं योगशब्दाटुपरि्ादितिशब्दः । एतां व्रह्मविपयां विद्यां यो- गपरकारं च सथ मृत्योः सकारान्नचिकेवा ठव्ष्वा व्रह्म प्राप्ठोऽमृिलाह । विद्यामे- तामिति । शरुतिरठिङ्भनुष्टीतयोगस्य सम्यगज्ञान।पायत्वेऽपि किमायातं य।गस्मृषे- प्त्याशङ्कयाऽऽह । योगशास्ेऽपीति । आत्मक्ञानस्व मेक्षोपायलनिश्चयात्तचिक्(- सानन्वरिल्ययदब्दायेः । एवं योगस्य सम्यन्धीदेतुत्वमुपपाद्ाशवकां शद्ध दरवाति 1 अत इति । योगः सम्यग्दशनोपायः संपपिपन्नापेक्देशस्दखाचोगन्सूवरनिराङ्ाय्‌- [ त्यज दषटान्तमाई ] अष्टकादीति । जघ्काः कव्याः गुस्रनुमन्वव्यः । वागे १ ज. अस्व्रा २ घ्र, "दनाम्दुपा। ३ क्‌, ख, "विचि यक. नितद्धि1 ५, ख. नष < 1 [१1 "नी द ¢ “तुष्य 1 ट. र, नुमन्त । ९०६ श्नीमहेपायनप्णीतव्ह्यसूलनाणि- [अनर्र्णरशम्‌०३) कि ति । इयमप्ययिका शङ्मऽ तिदेशेन निवत्येते । अथकदेशंसंमर-, तिपत्तावप्यथकदेश विप्रतिपत्तेः पूर्वोक्ताया दशनात्‌ । सतीष्व- प्यध्वात्मविपयाग वह्रीपु स्मरतिषु सांख्पयोगस्मृत्योरेव निरा- फरंणे यतः कृतः | सांख्ययोगौ हि परमपुरूषायंसाधनत्वेन छी: के प्रख्यातौ रिष्टे परिश्टीतौ सङ्घेन च श्रौतेनोपवंहितो | “तत्कारणं सांख्पयोगाभिपननं ज्ञात्वा दैवं युच्यते सवैपारेः" [ श्वे० ६।१३ ] इत्ति । निराकरणं तु न सांख्यज्ञानेन वेद- निरके्ेण योगमारगेण वा निःश्रेयसमधिगम्यतत इति । श्ुतिर्हि वेदिकादास्मेकलषिन्ञानादन्पनिःश्रेयससाधनं वारयति “तमेव विरित्ाऽति मरत्युमेति नान्यः पन्था विद्यतेऽयनाय” [ श्वे ३।८ ] इति । द्वैतिनो हि ते सांख्या योगाश्च नाऽऽत्मेकत्व-. खानितन्यम्‌ ] इत्यादिष्मृतयो न प्रमाणं धभैस्य वेदैकममाणकत्वादटकादेरे्टसाथन- त्वे वेदादेः स्पतेश्च भान्त्याऽपि संमदादिति प्रापय्य वेदायोनुषठातृणामरव स्मृतिषु ¦ सेनिवन्नासु कतुत्वान्मूलमूतं वेदमनुमापयन्त्यः स्मृतयो मानमिति परमाणलक्षणे रा- दान्तितं तया योगस्मृपिरपरे मानमित्वयैः । अविकां शङ्कामनूच तन्निववेकत्वेनातिदैः ाधिकरणस्यायेवमाई्‌ । इयमिति ¡ कथं ता निराकरणं॑तदाह । अर्थेकदेरे- ति । योगस्टविरयोगविपये बेदापिसंवादान्मानमपि पथानादौ तद्धिसंवादादमानमथेवाद्‌- स्य विपिशेपत्वेन प्रामाण्येऽपि विसंवादिनि खाये तदनम्युपगमादित्यथः | नन्वध्यात्म-, विषयाः सन्वि सहं वौद्धाईैतादिस्मृवयस्वाः किमित्युषदेशाविदेशाम्यां न निराक्रि- यन्ठे तत्राऽऽह्‌ । सतीष्वर्पीति । तत हेतुना । सांख्येत्यादिना । ननु कक पशुप शानां प्राहृतानां परमपुरुष धपरावनतवेन वौद्धादिदशोनमाि प्रसिद्धमित्यारङ्कचाऽऽह्‌ | शिष्ेति । ननु शिपरिय्रहस्यापि वि्िषटपमाणमूलत्वमे्न्यम्‌ “आचाराच स्परति जात्वा स्मृतेश्च भ्रुतिकल्पनामू! इति न्यायात्तत्र।ऽऽह । रिष्कुन येति । एके वहूनां यो विदधाति कामानिल्युपक्रम्य भुतं तत्कारणमिति तेषां कामानां करणं सा- स्यतोनिमियिव्यांयेमिश्वामिपृन्नमायिमुख्येन प्रत्यक्तया प्रां देवं ज्ञाता स वेपरोरतेयारिेशैरमुस्यत इत्यथैः । तद शुविषिद्धत्वादिकारणवशाभिराकर- णमरक्यमन्यया च्ुत्यादिप्रिरोषादित्याशङ्कः चाऽऽह । निराकरर्णं त्विति । कमित ममाणमिलेतायामुक्तम्‌ । श्चुतिर्हीति । नमु वेदिकादात्मज्ञानदिव संख्यादृयोऽि निःभेवसुं वदन्ति तत्कयमदिकत्वेन ते निरस्यन्वे वत्राऽऽह । द्वैतिनो दीति । पक १ नत्र. रताय यर क. सक्र ३ न. "द्यत्छरतिङ्गा ४ क, सतनिप्र ५८, ड, म्र [अ०रपा०१स्‌० ३] आअनन्दगिरिक्रतरीफास्वलितयांकरभण्यसमेतानि। ` ४०७ दा्ञिनः। यत्तु दनटुक्तम्‌ “तत्कारणं सा ख्ययोगामिपन्नम्‌'” रति वेदिकमेव तत्र ज्ञानं ध्यानं च सांख्पयोगरब्दाभ्यामभि- .रप्यते प्रत्यापत्तेरित्यवगन्तम्यम्‌ ! येन त्वंशेन न विरष्येते ते- नष्टमेव सांख्ययोगमस्पृत्योः सावकाशत्वम्‌ । तयथा “अङ्को ह्ययं पुरुपः” [ त्र° ४।३। १६] इत्येवमादिश्रुततिपरसिद्धमेव पुरुषस्य विशुद्धत्वं निशुंणपुरुषनिरूपणेन सां ल्यैरभ्युपगम्यते | तथाच योगैरपि “अथ परितराह्वणेवासा ुण्डोऽपरिग्रहः" [ जा्वा० ४ | इत्येवमादि श्ुतिपरसिद्धमेव निवृत्तिनिष्ठतवं परत्र ज्पादुपदेशेनानुगम्पते । एतेन सषोणि तकंस्मरणानि प्रतिदक्त- व्यानि । तान्यपि तर्कोपपत्तिभ्यां तचचज्ञानायोपद्ककन्तीति चेदु- पद्ुवेन्तुं नाम । तत्ज्ञानं तु वेदान्तवाक्येभ्य एव भवति “ना- पेदविन्मतुते तं वहन्तम्‌” [ ते० व्रा° ३।१२।९।७] “तं त्वोपनिषदं पुरुषं एच्छामि"' [ वृ० २। ९ । २६ ] इत्येव- मादिश्चुतिभ्यः॥ ३॥ [ २] चहं शरोतस्य लिङ्गस्य का गतिरियत आह । यच्िति । परसिद्धिषिरोषेन कथमभ्यु- पगम्यते पमाणवशादित्याह्‌ । प्रत्यासत्तेरिति । वैदिकीं सम्यम्बुद्धिः संख्या तया ह वतेतं इति सस्यं योगो ध्यानं चित्तवृत्तिनिरोषस्तस्य योगस्य दुमायतात्य्य- यकतानताया ध्यानस्य तेनमिदोपचारादतः संनिरुटं सम्यग्ज्ञानं वैदिकं ररस्यादे- शाब्दितिमित्यधेः । तहि प्रधिद्धयोः सांस्ययोगस््रलयोः सवेधा नावि मामाण्यं नेलयाह्‌ । येन तविरत] भविरुद्धम॑रामेव स्प्तिद्रयेऽपरि विभन्य दशयति । त्ययेति । मत्र ज्यादीत्यादिशब्देन तद्धरमसंयहः। जयोक्तविषया सांस्ययोगस््रतिविरोामागेऽपि काणा- दादिस्मृतिविरोषान्न समन्वयिद्धिरियत जाह ! एतेनेति । सांख्ययोगस्मृविनिराकरण- न्यायेनेति यावत्‌ । तेषां निराकरैव्यताममृप्यन्नाश्ङ्ते । तान्पपीति । वर्कोऽनुमा- नमनुगराहं मानम्‌ । उपपत्तिरनुयाहिका युफिरिति मेदः । वकस्मरणानां वच्व्नानोम- कारकत्वमद्करोति । उपकरुवैन्त्िति ¡ ताह॑वैदिकवाक्येभ्यस्वेषां क। विरोषस्त- घाऽऽह ] तच्वज्ञानं स्विति । वच मानमाह । नाविददिदिति ॥ ३ ॥ (२) ^> “~, 1 सि वि 1 न्नः [~न ग्न 4 । „५ १. 'टप्येते। २८. य. ट. रष्दत्‌ ।! क. त. रनम । यक्‌ =, न्तु] न ^~ श, ¬ + "ुन्् क + {स्मि यै. ॐ रै श ॥ 1 59 *ई द्रन्‌ त ५ २, उ. तन्त ३ {७५ ए, इ, सद्िपा! < ड. द 1 दन 1 4 छ. द्रन्‌ । धन्थ ` श्रीमहैपायनप्रणीतत्रहमत्राणि- _ [जनरपा०्‌ग्‌] न विरुक्षणत्वादस्य तथां च शब्दात्‌ ॥५॥ व्रहस्य जगतो निमित्तकारणं परकृतिश्चेत्यस्य पक्षस्याऽऽकषेपः स्मरतिनिमित्तः परिहृतः । तकनिमित्त इदानीमाक्षेपः परिषि यते ! कुतः पुनरस्मिन्वधारित आगमार्थं तकनिमित्तस्याऽऽ्ने- पस्यावकाशः । ननु धर्मं इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुम- हंति । भवेदयमवषटम्भो यदि प्रमाणान्तरानवगाद्य आगममान्न- ्मेयोऽयम्थैः स्यादनुष्ेपप इव धमः । परिनिष्पननरूपं त चद्यावगम्यत्ते । परिनिष्पने च वस्तुनि प्रमाणान्तराणामस्त्यव- कारो यथा परथिष्यादिषु । यथा च श्रुतीनां परस्परविरोधे स- त्येकवशेनेतरा नीयन्ते । एवं पपाणान्तरविरोधेऽपि तद्वशेनेव तदेवं वेदविरुद्धानां स्मृतीनामपामाण्यान्न तद्विरोधः समन्वयस्येति समन्वयपिरोषि- लीनां स्मृतीनामामासतामुक्रत्वा तद्विरोपिनो स्वायस्याऽऽभापतां विवक्षुः सांख्ययोग- नयायस्याऽऽभासवाप्‌ पूतरपक्षयति । न विलक्नणत्वादिति । चेतनाद्रन्णो जगदु- त्पत्तिं बुवन्समन्वयो विषयः स क्रिमाकाशादि न चेतनपरतिकं द्र्व्यत्वाद्ादिवेरिति संल्ययोगन्यायेन विरुध्यते न वेति तदनाभासत्वामासत्वाभ्यां संदेरे पूत्रौधिकरणे नोत्तराधिकरणंदभेस्य संगतिमाह । ब्रह्मेति । अत्र च समन्वयस्य यथोक्तन्यायवि- रोषपमेरेव भ्रुत्यादिसंगवयः। फठं तु पूर्वोत्तरपक्षयोः समन्वयाकषिद्धप्तत्सिदधिेति) पवेपक्षमा्िपति । कुत इति । वह्मणो मानान्तराप्रिपयत्वेनावक्यैत्वेन चानभेक्षान्ना- यैकगम्यत्वात्तकौगमयोरतुल्याथत्वेनापिरोधादागमा्थं तकेनिमिन्ताक्षपस्य निरवक्राशतेत्य- धेः | ननु तकोकरणेतिकतैव्यताया वेदान्तमीमासायास्तकोपकरणत्वमुक्तं थमस तथाच तकंस्य वेदानतेस्तुल्यापत्वमिष्टं करणोपकरणयेरेकाथैलाव्रगमात्तत्राऽऽह्‌ । नन्विति । शक्तितात्यौवधारणे परं तकैस्येपकरणत्वं नतु तस्य॒ व्रह्मविष- यता चैवा तवेति भ्रुपरित्यथैः । सिद्धस्य ब्रह्मणः साघ्याद्धमेद्विलक्षण्येनघ्य- लादि पिपयत्वसंमवात्तकैगम्यत्वमपि सेभवल्यतस्तुल्यविषयत्वादागमा्ेऽपि तकेनिभित्ता- तषपरस्याव्रकाञोऽस्प)ति समाधत्ते । भवेदित्यादिना । एकविपयत्वेन विरोवेऽपि किमि- तवि मानान्वरमेव श्ुतिविरोषान्न वाध्यते तत्र द्ानेनोत्तरमाह । यथाचैति । यथा सव्रकाडा भूयस्वोऽपि श्रुतयो निंरवकारौकश्रुतिविरीषे तदनुरोधेन नीयन्ते तथा निर- वकांरकतकेविरोपे वद नुगुणतया मूयस्योऽपि श्रुतयो गुणकल्पनया व्यास्येयाः साव- काशनिरवकाशयो निरवकशितस्य वठीयस्त्वादियधेः । व्रदमण्यान्नायात्तकैष्य वलीय. 1 ज, ट. गतः का २ ठ. "तारय पृ" ३ घ. ठ. इ, “ति वन्ता ४८, शव्यतैन घटा स, च्ख। ९ प. “तुल्यते॥७ क, उ, <. (तिषे१ ८ क. ख, तरस्य । | [भिरर्पा०दैस्‌ = य]भानन्दर्गिरिकृतरीकासंवरितशांकरभप्पक्षमेतानि। ४०६ शतिनो । दषसाम्येन चारध्रम्यं पभर्ययन्ती यक्तिरतमवस्प संनिक्रण्यते विगरकृण्यते त॒ श्त्तिितिह्यमन्निण स्वायामिधानात्‌। अनुभेवेवसान च त्रह्मविज्ञानमषिद्याया निवतक मोप्तसाधनं च दृषटफएरुतयेष्यते । श्ुतिरपि ^“ श्रौतन्यो मन्तव्यः” इति भ्रव णन्यतिरेकेण मननं विदधती तकेमप्यत्राऽऽदरकन्यं दर्शयति । अतस्तकंनिमित्तः पुनराक्षेपः क्रियते न विरुप्तषणत्वादस्पः इति । यदुक्तम्‌ "चेतनं व्रह्म जगत्तः कारणं प्रकृतिः" इति । तन्नोपपद्यते । कस्मात्‌ । विरुक्षणत्वादस्य विकारस्य प्रकृत्याः। इदं हि बह्म कार्यत्वेनामिग्रेयमाणं जगद्रह्मविशक्षणमचेतनम- यद्धं च दश्यते । व्रह्म च जगद्रिखन्नणं चेतनं थ॒द्धं च श्रयते नच विलन्नणत्वे प्रकृतिविकारभावो दष्टः. । नहि रुचकादयो विकारा मृत्पकृतिका भवन्ति शरावादयो वा सुव्णैपरकृतिका गर्द तु मृदन्विता विकाराः क्रियन्ते सुषणनं च रवरणं = हेत्वन्तरमाह । दृष्टेति । व्रध्मसाक्षा्कारस्य मोक्षोपायत्तया प्रावान्यात्तन रब्दा- दपि परोक्षगोचरादपरोक्षा्सावम्येगोचरस्तकोऽन्तरद्कमिति तस्यैव बठ्वयमिलययेः । एेति्यमात्रेण प्वादपारेपयमात्रेण प्रोक्षयति योवत्‌ । अनुभवस्य प्राधान्ये पकैस्योक्तन्यायेन तस्मन्नन्तरङ्त्वादागपर्स्यं च वहिरङ्गवादन्तरद्गवहिरङ्गयोर- न्तरङ्कं बलवदिति न्यायाटुक्तं तकैस्य वल्वम्‌ । अनुमवप्राधान्यं तु ना- यापि सिद्धमिलयशङ्ग्याऽऽह { अनुभवेति । ननु वह्ज्ञानं वेँदिकवाद्यमेवदरफल- सेषटव्यं वत्छुपोऽस्यानुमव्रावसानावि चानिवतेकत्वं तत्राऽऽइ । मोक्नेति । गयिष्ठान- साक्षात्कारस्य शुक्यादिज्ञाने वदवि्ातत्कायेनिवचैकववच्ेत्रष्य्ञानस्यापि तकेवशा- दसमावनादिनिरासदाय साक्षात्कारावस्नायिनस्वद्वि्योनिवतेकत्वैनैव रुक्तिरेरुठेवि नादृटफकतेययेः । यजु नैपेत्यादिश्ुतेत्॑चाणि न प्वेदस्तकेस्येति तजाऽऽद्‌ । श्चुति- रपीति । विधेविरोषेऽयेवदश्रविरद्दीमववीति मावः । व्र्मणि तककथवेशे फएलित- माह । अत इति ! सूत्रावयवमवदारितं व्याकरोति । यदुक्तमित्यादिना | द्णो जगत्मरतित्वं परतिपादितत्वान्नानुपपन्नमित्याह । कस्मादिति । तत्र सोकर हैवु- माइ । विरुत्रणत्वादिति । जगद्रश्षणोभियो वरिर्षणतवं दटिशरुठि्यां स्पष्टयति । इदं दीति । वयोधो वैलक्तण्येऽपि किमायावपित्याशङ्कबाऽऽह । न वेति 1 भद- एत्वमेव सपषटवन्व्याप्निमाह । न हीति । व्वतिरेकमुक्त्वाऽन्दयमाचट | यर्देवरति। १ ~~~ ~~~ १ क.न.ष्नयिति! र रज. तापम्ययया। न्न.ट.ण्मपन। ४ ट.व्यानि ५ द.म.दन्ट गः 51 ६ अ.्ट.ग्नसु ७ त.वस्रादिवन = ठउ.ट. तस्यव ९ कनयन्टरन्ादिनिा १० कपु, 'प्द्र्‌ 1 १११९ १० श्रीमरैपायनप्णीतव्रह्मसूजाणि- [मिररपाररसू०ण] न्विताः । तथेदमपि जगदचेतनं युखदुःखमोहान्वितं सदचे- तनस्येव घुसदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमंदेतीति न विरुप्तणस्य ब्रह्मणः | ब्रह्मविरुक्षणत्वं चास्य जलगतोऽदद्ध्- चेतनत्वदर्नादवगन्तन्पम्‌ । अगदं हि जगत्छुखदुःखमोदात्- कतया भ्रीतिपरितापदिषादादिहतु्वात्स्वगंनरकायुच्चावचमपश्च- त्वाच्च । अचेतनं चेदं जगचेतनं प्रति का्ंकारणमभावेनोपकरण- भावोपगमात्‌ । नहि साम्ये सत्युपकार्योपकारकमावो भवति । ` नहि प्रदीपौ परस्परस्योपकुरुतः । ननु चेतनमपि काैकारणं स्वामिशत्यन्यायेन भोकुरूपकरिष्यति । न स्वामिभ्रत्ययोरप्य- चेतनां शस्यैव चेतनं पत्युपकारकत्वात्‌ । यो ह्येकस्य चेतनस्य परिग्रहो बुद्धयादिरचे्तनभागः स एवान्यस्य चेतनस्पोपकरोति नतु स्वयमेव चेतनश्वेतनान्तरस्योपकरोत्पपकरोति वा! निर- तिशया ह्कर्तारश्वेतना इति सांख्या मन्यन्ते । तस्मादचेतनं व्या्षिमक्त्वा पूवपक्षसाधकमनुमानमाह । तथेति । विमतं सुखडुःखमोहसामान्य- परछतिकं तद्न्वितस्वमावत्वायथा मृदन्विवखभावा घटादयो मृत्प्रकतिकास्तयेत्यथेः । चिद्धन्ते निपेदुमनुमानमाह | न ष्िखक्षणस्पेति । विमते न व्रष्ठपरकत्तिकं॑तत्छमा- वेनाननुगतत्वा्था सृत्छमवेनाननुगतै रुचकादि न मृत्रुतिकं तददित्यथैः | किच न रह्म जगत्परूतिस्तस्मिन्नननुगतस्वमावत्वा्यया षटादिष्वननुगवं सुवणा तत्यकतिनं ` भ्रति तद्रदियनुमानममिपरेयाऽऽह । बद्येति 1 तचाशुद्धत्वमुपपादयति । अशुद्ध हीति । विषादादीयादिपदेन रागद्वेषादयो गह्यन्ते । नरकादीयादिशन्देन लोकमे- दानां वतरावस्ियिवपाणिपमेदानां च महणम्‌ | जगतौऽचेतमत्वं साधयति । अचेतनं चेति । चेवनत्वाप्रिरेपेऽपि स्यादुपकायोपकारकत्वं नेदयाई । न हीति । वदेव र्ा- न्तेन स्पष्टयति । न हि परदीपापिति । साम्ये सलुपकायोपकारकत्वं नास्तीत्यच न्यमिचारं चोदयति । नन्विति । स्वामिमृ्यन्या्य व्रिषरयननुत्तरमाह । न स्वामीति । कि चेतनस्य साक्षादेव चेवनान्तरं प्रुपकारकत्वं कि वोपकारककायैकरणापिष्ठातू- सेनेपि विकल्प्याऽऽचं प्र्याह । यो हीति । स ॒पएवेव्येवकारमिरस्थ॑ दशयति । नत्विति । द्वितीयं निरस्यति । निरतिशया दीति उपजनापायधर्मसून्यत्वं निरवि- ङायत्वम्‌ । अव एवाकवृत्वमविरयमन्रेण सिध्यति तत्कथं परंपरयाऽपि चेतनानाम- नाधियाविज्यानामुपकार्योपकारकलमित्य्ैः । समयोरुपकार्योपकारकत्वासंमवे फलि- वमा्‌ } तस्मादिति | किच कायेकारणे चेवनत्वशङ्ाऽवकाशवदी तत्र चेतनस्य १ जन्ति र कजम्नन्द्ं हीदं ज २ ज.क * कस्म." ५4 उ, दिषदे [भ< रपा०शप८४] भआनन्दगिरिक्वदीकासवरितशाकरभाष्यसपेतानि ! ४१९. कार्यकारणम्‌ ! नच काष्ठरोष्टादीनां चेतनत्वे रकिदिलमाण- मस्ति । पसिद्धश्वायं चेतनाचेतनंविभागो रोके । तस्माह्ह्यपि- रक्तणत्वाननेदं जगत्तत्पकृतिकम्‌ । योऽपि कश्चिदाचक्षीत श्रुत्वा जगतश्चेतनपकृतिकतां तद्धटेनेव प्षमस्तं जगथेतनमवर्ममयि- ष्यामि । प्रकृतिषपस्य वपिकारेऽन्ययदशेनात्‌ । अविभावनं तु चैतन्यस्य परिणामविशेपाद्धविष्यति । पथा स्पटचैत्तन्या- नामप्यात्मनां स्वापग्रछांयवस्थाष् चेतन्यं न विभा- व्यत्त एवं काष्लोष्टादीनामपि चेतन्यं न दिभादपिष्पते । एतस्मादेव च दिभाविताविभावितत्वङ्ृताद्विरेषादरषादिभा- वमाबम्यां च कयिकारणानामात्मनां च चेतन- त्वाविशेषेऽपि गुणप्रधानभावो न रिरोत्स्पते । पथा च पार्थिवत्वाविरेषेऽपि मांसद्चपौदनादीनां परत्पात्मवर्तिनों विशेषा- स्परस्परोपकारिखं भवत्येवमिहापि भविष्यति । प्रविभागप्रसि- द्विरप्यत एव न विरोर्स्पत इति । तेनापि कयंचिचेतनाचेतन- त्वरक्षणं विरुक्नणत्वं परिहियेत । थद्धयश्चद्धितवरक्तषणं तु दिर- सस्वात्काष्ठादिषु वदाश्ङ्कैव नोदेवीत्याह्‌ । न चेति । इवश्च जगदश्वेवनत्वमयुक्त- मित्याह । प्रतिद्धशवेति । जगरोऽशुद्धतवेऽ चेदनत्वे च पिद्धे पएरवोक्तमनुगनमुपसंहरति। तस्मादिति । श्रुवायोपर्या चेवनत्वं जगतोऽवगदमिदि ` सूतके शव्यावत्यौागराङ दशयति । योऽपीति । जगवश्वेवनपररुविकत्वश्ुविवलेन चेवनत्वावगतितित्युक्त व्यनक्ति । प्रकृतीति । अनुपलम्भपराहवा अषायोपत्तिरमानपित्याशद्ुःयाऽऽह । अषिभावनं त्विति । समस्ते जगति सतोऽपि चैतन्यस्य तत्र तच्रान्तःकरणपरिणाण- दुपरागादनुपलान्धिरविरुदरेत्यथेः | खपरकाशस्य ` चैवन्यस्य परिणामविरोपानुपरागादनु- परल्पिरसिद्धा स्वपरकाशत्वविरोषादिलयाशद्य द्न्पेन परिहरति । यथे- रपादिना । तई चेवनत्वेन तुल्यानां कायेकीरणानामात्मनां च गुणप्रषानत्वामावादू- पका्योपकारकच्वानुपपातिरुक्ता वद्वस्थेत्याशङ्ग्याऽऽह । एतस्मादिति । साम्येऽरि सेमवत्युपकार्योपकारकत्वमित्येतदुदाहरणेन स्फोरयति । पधा चेति । परत्वात्मवारनो विशेषाप्तदसाधारणवर्मवशार्वित्यधैः | सेवैस्यारि जगवश्वेवनत्वे कथं चेदनाचेतनविमा- गपरपिद्धिरत आह । परविभागेति ¡ जव एव विभाविदत्वातिभािवत्वविशेषरादेवेच ५: | जगतश्वेतनत्वमुपे्याऽऽपाततः समाधानमाह | तेनापीति । परमसमाषानं वक्तं सुाइ- १ क. स. भ, ्येकर1 २ क, ज. “प्रवि २३७. शुया। करज. गरिष्याा ५. "वितत्श्वि4 ९ व. ज, "परर" ७ ष, "तनताचे ८ क, "दति । रु ५ स, देतनद्य 1 ५०८, ठ, इ, "यह ११ ठ. "वेधाइ्पि। । ५९१२ श्रीमेपायनप्णीतव्रह्मद््ाणि- [अ ०रपा०१प्‌०५] ्षणत्वं॑नेव परिहिते । न चेतर्दपि पिरुप्षणतवं परिद्त राक्यत इत्याह ! तथात्वं च शब्दादिति । अनवगम्पमानमेव हीदं छेके समस्तस्य वस्तुनशेतनत्वं चेतनप्रक्रतिकत्वश्रवणा- चछव्दङरणतया केवख्योतमेनेत तच्च शब्देनैव विरुध्यते । यतः ङब्द्रादपि तथात्वमवगम्पते । तथात्वप्रिति परकृतिविरक्षणख कथयति । शब्द एव “विज्ञानं चाविज्ञानं च" { ते० २।६] इति कस्पचिद्विभागस्याचेतनतां श्रावयेश्चेतनाह्नह्यणो वषिरक्ष- णमचेतनं जगच्छविपति ॥ ४॥ ननु चेत्तनत्वमपि कचिदचेतनत्वाभिमतानां मूतेन्द्रियाणां श्रू यते । यथा “ृदवर्वत्‌ “ (आपोऽतुवन्‌"' [ श ० प०व्रा०६। ९।३। २। ४] इत्ति “तत्तेन एत" “ता आप रक्षन्त [ छा० ६ । २।३।४ ] इति चैवमाद्या भूतविषया चेतनदवश्चुति- रिन्द्रिपविषयाऽपि "ते हेमे पणा अश्रेयसे विवदमाना ब्रह्म जग्मुः" व° ६।१।७ ] इति “ते ह वाचमूचुस्त्वं न उद्रायेति"" [ त° १।३।२ ] इत्येवमायेन्द्रियविषयेति । अत उत्तर पठति । अभिमानिग्यपदृद्चस्तु विशेषानुगतिभ्याम्‌ ॥ ५ ॥ तुश्चब्दं आशचद्ूममपनुदति । न खट मद व्रवीदित्येवजातीय- कया श्रुत्या मूतेन्द्रिपाणां चेतनत्वमारादुनीयम्‌ । यतोऽभिमा- . यवमवतारयति । न चेति । तस्यामिपरायं दशयतु परकीयाभिपायमनुवदति | अन- वगम्पमानमिति । कोकानुरोकवैधुयं केवकं चेदुक्तं संप्रति सूत्रावयवामिप्रायमाह्‌ । तचेति । श्रुतिविरोषे श्रुवायौपत्तिरमानापरति मावः। विरोधभेव स्फोरयति! यत इति। आनुभवसपुचयार्थोऽग्िव्दः । न चायं शब्दो विमावितत्वाविमावितत्वविकेपापकष भविष्यर्यप्रचरिकत्वपरसदभमन्युख्यस्मरे तदयोगादिति मावः ॥ ° ॥ केवलश्रुलपेश्षया तदनुग्हीवाथौपत्तेैलीयस्त्वाद्विमागशरुययैस्यैपचारिकितवमेवेति राङ्वे | नन्विति । यथाञ्चव्दस्वथारन्दमध्याष्येन्द्रियवरिपयाऽपि चेतनतश्ुतिर स्ति संवध्यते | काऽसाविन्दरियविपया श्रुविरिलयपेश्षायामाह्‌ । ते हति । दादविश्रुतिरमि- मानिदेवताविषयतया मुस्याथौ सतीं विमागश्रुेरूपचरित।थेतां न कल्पयतीति प्रर हरति । भत इति । सूं व्याचे । तुशब्द इति । आशङ्धापनोदपकारमेव प्रकर- यति | न खल्विति । अत्र हेतुखेन सूत्रमागमादतते । यत इति | तस्यथमाह्‌ । १ ज. मनंद्यी1 र ज, "तक्षतेत्‌क, ज, "लेक्षयते। ३ द.तेदीमे। कम. दूय इति ये ५ ट, "गदो" । [अ०गपा०शू०५] आनन्दगिरिकृतयीकासवटितिशांकरभाष्यसमेतानि । ४१३ निव्यपदेश एषः मृदाद्यमिमानिन्यो वागायमिमानिन्पश्च चेतना देवता वद्नसवदनादिपु चेतनोचितेषु व्यवहरिषएु व्पपदिरयन्ते न भूतेन्द्रियमत्नम्‌ । कस्मात्‌ । विशेपनुगतिम्पाम्‌ 1 विशेषो हि भोक्ृणां भूतेन्द्रियाणां च चेतनाचेतनपविभागरक्षणः पागभि- हितः । सवैचेतनतायां चापौ नोपैयेत । अपि च कौषीतकिनः ्राणक्षवादे करणमात्राशङ्ाविनिदृत्तयेऽपिष्ठात्चेतनपरिग्रदाय देवताशब्देन विरचिषन्ति “एता ह वै देवता अरहशरेयमे विवदमानाः" [ को० उ० २।९४] इत्ति! “(ता वा एताः सव देवताः प्राणे निश्रेयसं विदित्वा” [ कौ० उ० २। १९] इति च । अनुगताश्च सवेत्रामिमानिन्पश्चेतना देवता मत्रार्थवादेति- हा्पुराणादिम्योऽवयम्पन्ते अ्िर्वाग्भूत्वा यं माविशत्‌ [एे० आ०२।४।२। ४] इत्येवमादिका च श्रुतिः कर णेष्वतुग्राहिकां देवतामनुगतां दश्चैयति । भाणसंवादवाक्यशेपे च “तेह प्राणाः प्रजापति पितरमेत्योचुः [ दा° ५।१।७] इतिं श्रेष्त्वनिर्धारणाय प्रजापतिगमनं तद्रचनादेकेकोच्रमणे- नान्वयन्पतिरेकाभ्यां पाणश्रेष्टवप्रतिपत्तिः “तस्मे वर्हिरणम्‌ः' [ वु ° ६।९।१३. ] इति चेवंजात्तीयकोऽस्मदादिंप्वव व्यवहापेऽ- मरदादीति । मूदमातमिन्दरियमातरं व! चेवनत्वेन व्यपदिश्षयमानं न मवरवीत्वन प्र षकं देदद्रयमाई । कस्मादिति | त विं व्याच । विशेपो हीति । वस्वान्यथोपपात वारयपि । स्यति । उपकार्योप्कारकल्वाधिगवेः साम्ये च तदयोगावप्रिद्धिशरु- दिम्यां चेतनाचेतनत्वविभागावगमात्केवलभूवेन्दरियिपया नैषा श्रुविरत्यधैः | भवि- रेपेण विशेषं व्याख्याय प्राणेषु विशेषं विशेषतो व्याकरोति । अपिचेति । पिरि षन्ति वामादोन्माणादीनिति जेषः ¡ अश्रेयसे ्रेयानहमित्यस्मै प्रयोजनाय सकय भेष्ठतवायेत्यथैः । निः भयसं ्र्चं प्राणे ज्ञात्वा तद्नुवर्विन्य; सवा देवग वमवुरिः त्यथेः । इदानीमनुर्ेपिमविशेषतो दडौयति । अनुगताश्चेति | स्व॑तरेषि भृतेन्द्िवाद्ि अहम्‌ । संभवि करणेषयव देवादि वो द्यति | अभमिरिति । करनय वानुगपिं विधान्तरेण निरूपयति । प्रागेति । केचत्ताषिष्टिगनां रारीौराणाभ्ि प्राणा- नामपि व्यवहारानुगति दशेयन्ती भ्रुतिस्वेषां सेजज्ञाधिष्टानेनेव चवन्यं द्रटयवीत्यधः। भृदेन्द्रियविषयचेवनव्वश्चपेरभिमानिनिपित्ततां विशेषानुगादम्वामुक्त्वा मवु चेन ~~~ > ज ~ 9 2. "पयते। अ॥२क्‌, “वतां दइ ३ क्‌. उ. "वि सेषपति+ ८९, "माति 41 ४१४ श्रीमेपायनप्णीतब्रह्मद्रनाणि- [अण०्रप०१०६] नुगस्पमानोऽभिमानि्पपदेशं द्रटयति । “तत्तेज एेक्षतः इत्यपि परस्या एव देवताया अपिष्ठान्याः स्वविकारेष्वनुगताया इईय- मीता व्यपदिश्यत इति द्रष्टव्यम्‌ । तस्माद्विलक्षणमेवेदं ब्रह्मणो लगद्विरुप्तणत्वाश्च न ब्रह्मपकुतिकमित्याक्षिप्' प्रतिविधत्ते ॥५॥ दृश्यते तु ॥ & ॥ तदाब्दः पक्षं व्यादर्तयति । यदुक्तम्‌ विरक्षगत्वातेदं नगद्रह्य- भकृतिकम्‌" इत्ति । नापमेकान्तः । दरयते हि रोके चेतनत्वेन प्रसिदेभ्यः पुरुषादिभ्यो पिरुक्षणानां केशनखादीनामुसत्तिरचे- तनतवेनं च प्रसिद्धेभ्यो गोमयादिभ्यो इधिकादीनाम्‌ । नन्वचे- तनान्येव परूपादिश्चरीराण्यचेतनानां केशनखादीनां कारणान्पचै- तनान्येवे च बृश्चिकादिङ्रीराण्यचेतनानां गोमयादीनां कार्या- णीति । उच्यते । एवमपि किंचिद चेतनं चेतनस्याऽऽयतनभा- वयुपगच्छति किंचिनेत्यस्त्येव वेरक्षण्यम्‌ । महाश्चायं पारिणा- मिकः स्वभावविप्रकषैः पुरुषादीनां केशनखादीनां च स्वरूपा- दिभेदात्तथा गोमयादीनां दृश्चिकादीनां च । अत्यन्तसाषप्ये च अकृतिविकारभाव एव प्रीयेत । अथोच्पेतास्ति कथित्पारथव- त्वामिधानस्यामिमानिनिफित्तवां विशेषतो दशेयति । तत्तेज इति । सवैस्य चेवन- त्वासंभवे हेत्वसिद्धिसमाधिगुपसंहरति । तस्मादिति । तत्फलमनुमानं निगमयति । षिरुक्नषणत्वाचेति । वद्षणि समन्वयो यथोक्तन्यायत्रिरोधान्न सिभ्यकीति पूतैपक्षमनु- भाष्य स्िद्धान्वमाह । इत्याक्षिप्र इति ॥ ५॥ सिद्धान्वसूत्रं॑विभनवे । तुशब्द इति । व्यावर्त्य ॒पक्षमनूदच तद्यावृत्तिपकारमेवे विवृणोति । यदुक्तमिति । पैरक्षण्ये प्रतिविरूविभावाधिद्धिरिषि नियममङकः हेतुमा- ४ । र्यते हीति । दान्ते वैलक्षण्यमपिद्धमिति शङ्कते । नन्विति । ववाचेवना- नां कायेकारणमावमम्युपेदयैव वैलक्षण्यं साधयति } उच्यत इति । रदा वैरक्षण्य- मविवक्ितं कारणगवासाधारणधमोननुगविषूपं तु वरदिष्टमित्याशङ्क्याऽऽद । महाश ति 1 पारिणामिकस्तत्क्तेडादिगवपरिणामाव्पके इति यावत । रूपादीत्यादिशब्देन परिमाणादि परिणते । {च वैटक्षण्यात्मङविविरूतित्वं पत्याचक्षाणः सारक्षण्या- सदिच्छति तच कारणवमौणां स्वेषामनुगमो वा कस्यचिदेव वा कारणलमावस्येति िकसुप्याऽऽये दोषमाह । अत्यन्तेति । द्विवीयमूत्थापयि । अथेति । दि जग- १ ज. इ्द्पीक्षण व्या ट. पतेतेप्र ३ अज, पूर्पक्षं। भन. “नप्र ५ क.ज, ब, ट. दर्1५ स, वटलपा०क. स. ठ, ड, “छान्त < क. ठ, द, *रिणामादि। (भ०रपा० म्‌ ०६] आनन्दगिरिकृतरीकासंव स्मतिर्चाकरभाव्यसमेतामि। ४१५ त्वादिस्वभवेः पुरुषादीनां केरशनखादिष्ठनुवर्तमानो गोमया- दीनां ` दृ्चिकादिष्विति । बद्यणोऽपि तहि सत्तारुक्षणः स्वभाव आकाशादिष्वनुवततंमानो दश्यते । विरक्षणतेन च कारणेन ब्रह्मप्रकृतिकत्वे जगता दूषयता किमशेषस्प ब्रह्मस्वभावस्यान- नुवतेनं विखक्षणत्वमभिपमरेयत उत यस्य कस्यविदय चेतन्प- स्येति वक्तव्यम्‌ । प्रथमे विकस्पे समस्तप्रकृति पिकासेच्छेदप- सङ्गः । न ह्यसत्यतिशये म्रकृतिं विकारं इति भवति । द्वितीये चपिद्धत्वम्‌ । दश्यते हि सत्तारुक्षणो ब्रह्मस्वभाव आकाशादि- ष्वनुवतंमान इत्यक्तम्‌ । चतीये त ष्टन्ताभावः । कहि प्- तन्येनानन्वितं तदव्रह्मपरकृतिकं दृष्टमिति त्रह्मवादिनं प्रत्युदा- हियेत । समस्तस्य वस्तुजातस्य ब्रहमपरकृतिकत्वाभ्पुपगमात्‌ 1 आगमपिरोधस्तु प्रसिद्ध एव । चेतनं प्रह्म जगतः कारणं परकृ- तिश्चत्यागमता्पप॑स्य परसाधितत्वात्‌ । यन्तक्तं परिनिष्पनता- दह्मणि परमाणान्तराणि सभवेयुरिति । तदपि मनोरथमात्रम्‌ । रूपाद्यभावाद्धि नायमथः प्रत्यक्षस्य गोचरः । रिद्कायभादाच द्ष्णोरपि किचित्छमावानुगविरूपसारूप्यंमवान्न प्ररतिविरूतित्वमत्याल्यानमि- त्याह । वह्मणोऽपीति । प्ररुतिविरूतित्वहेवुं सालक्षण्यं विकल्प्य दूषयित्वा वदमाव- हेतुं वैलक्षण्यं विक्ल्मयवि | विरक्षणस्वेनेति । आधमप्रयोजकत्वेन परलाचशे ! प्रथम इति । अस्तु समस्तस्य ब्रह्मभावस्य जगलयननुवचेनमस्तु च जगतो व्रष्प्र- तिकत्वं का हानिः | नच जगौ ब्रह्मपरुतिकत्वे समस्ततत्स्वभावस्य जगलनुववना- नुपपात्तिः सवरस्यापि कार्ये सवैकारणरूपानुवृत्तावसति विशेषे प्रकतिविकूपित्वाधषिदेरि- दुक्तमुपपरदयवि | न हीति । मध्य॑मकल्पमसिद्धया निरस्य त । द्वितीपे चेति। अन्तिममसाधारणतवेन निराकरोति । सत्तीये त्विति । शटन्तामवमेव सखष्टयपि । कि हीति । भाकाशदेदै्ान्तत्वमाशङ्याऽऽद्‌ । समस्तस्यति । पक्ष्येऽपि साषा- रणे कालावीतत्वमाह । आगमेति । ब्रह्मणो मानान्तरगम्यत्वपदुरुद्योक्त तदपि ना- स्तीलुक्तानुवादपूव॑कमाह । यच्िति । यथा कायंत्वाविशेपेऽप्यारोग्यकापः प्थ्यम- -श्रीयात्स्वभैकामो यजेतेधनैकस्य मानान्वरयोग्यतवं नैवर्‌स्येति स्वीक ठया भूतत्वा- विश्चेपेऽपि पृथि्यदेमौनान्वरगम्बत्वे उद्चणस्त्वान्नवकगम्यठेवि मन्वानः सह्‌ } ५ ॥) [। भा । 1 मुप [+> । १फ.ज. उ. श्नोद दा रर. "तिका ३ ८, रभव २। य दन मन्सुप्रस। ५६. फ ट, च! ५ घ, ह्यकरारप्वा ७ घ, "लस्दल्य 1 < च, स्वावापि 1 ५ कृ. रू, ट, ६, ध्यनं ९६ श्रीमहेपायनपणीतव्रह्मसूत्राणि~ [अ०रपा०१स्‌०६] नातुमानादीनामगममात्नसमधिगम्य एव त्वयमधा धमवत्‌ तथाच श्चुतः “नैषा तर्केण मतिरापनेया पौक्ताऽन्येनेव जु- ज्ञानाय प्रष्ठ” [ का० ९२९] इति । को भद्धाषेदक इह प्रवोचत्‌ । इयं विष्ठित आबभूव [ ऋ० सं० ९।२०} ६ ] इति चेते ऋचो सिद्धानामपीन्वराणां दुबाधतां जगतरकार- णस्य दशयतः । स्मृतिरपि मवति-- न्त्याः खट्‌ ये भावा न तस्तर्फेण योजयेत्‌" इति । “अव्पक्तोऽयमचिन्रयो ऽयमविकार्यो ऽयमुच्यते"" इति च । “नमे विदुः सुरगणाः प्रभवं न महपंयः। अहमादिरि देवानां महर्षीणां च सर्वशः" [भ० गी० १०] २] इति चे्वजातीयका । यदपि रवणव्य- तिरेकेण मननं विदधच्छब्द एव तर्ेमप्यादतेष्यं दरोयती- क्तम्‌ । नानेन मिषेण युष्कतकस्यात्राऽऽत्मङभः संभ आगममात्रेति । व्रह्मणो मानान्रायोग्यतवे मानमाह । तथाचेति । व्रह्मविषया म- पिरेषा वर्केण नाऽऽपनेयौ नीऽऽपनीया न प्रापणीयेदथैः । यद्वा कुतर्केण नाऽऽप्‌- नेया निरस्यां न भवति कि तन्यैनैवाऽऽचार्येण वेदविद परोक्ता सुज्ञानाय एंलाव- सायिसाक्नात्काराय भवति हे प्रेष्ठ प्रियतमेति नचिकेतसं मति मृत्योवेचनमू. । क इह जघ न्यवदहारमुमावद्धा साक्षादेद्‌ । को वों तत्पवोचत्‌ । छान्दसो दैष्येलोपषः । छन्दपि काठानियमाद्र् परत्रूयादित्यथैः | यतो यस्मात्परस्मादालसनः सकाजञादियं विसू्टिविविधा सृषटिवेमूषर स एव खरूपं वेद्‌ नान्य इति मन्रपतीकयोरयेः । पर्तीकेतो दरिवयोमेत्र योस्वात्प्यगह । एते इत्ति । व्रह्मणस्तकौ यगोचरत्वे गोराणिकपंमति- माह ¡ अचिन्त्या इति । मावानामचिन्यच्वेन तकौगोचरत्वेऽपि ब्रह्मणि किमायात- मिलाङद्न्य भगवद्राक्यमुदाहरति । अत्पक्तोऽयमित्ति । कथमविकार्याऽयपिलया- दाय जन्मेमरणयोमौनामवादरिखाह | न म इति । तेषामीश्वरममवाप्रिपिकवैते देदुमा- इ । अहमिति । श्ुदिष्मततिम्यां व्रह्मणस्वकौविपयत्वे सिदे कथं श्रवणातिरिक्तमननविधान- पिदयाश्ङ्भामनुवदति। यदपीति) मननविषानसामथ्यौत्तकैपात्रस्य वह्मण्यनुपरवेशो विवक्षि- त; शरुतयनुख्दीतस्य वेवि विकल्प्याऽऽदं दूषयति । नानेनेति । मिषेण मननविविन्याने- नेति याव्रत्‌ । अनुयाह्ममानहीनतया निरारम्बनत्वं तकंस्य शष्कत्वमू | तत हेत १ज. म्स।२ञ.चेता1३ अ. मन । ४ ज. "त्‌ । प्रङत्तिम्यः परं यञ्च तद्चिन्दष्य नक्षणम्‌” २।५ क. कंमाद। ६ अ, "स्याइ्ससम। ७, ध्यान) <क. नायनी ९. तष्टा 1० ह, द्व्रू। ११ ए. एताविति) १२क. ख, ठ, ठ, “न्मना्ायो" [भ०रपा०सू०दे]आनन्दगिरिकतरीकाषतवितश्चाकरभाण्पसमेतानि। ४१७ वति । शरुत्यतुख्हीत एव ह्यत्र तर्कोऽनुभवाङ्तेनाऽऽश्रीयते ] स्वग्रान्तबुद्धान्तयोरूभयोरितरेतरप्यभिचारादात्मनोऽनन्वागतत्वे संप्रसादे च प्रपश्चपरित्यागेन सदात्मना संपत्तेनिष्पपैश्चसदा- समत्वं प्रपश्चस्यं व्रहमप्रमवत्वार्कार्यकारणानन्यत्वन्पायेन बर्मा व्पतिरेक इत्येवजातीयकः । तकाप्रतिष्ठानादिति च केवरुस्य तकंस्य विप्ररुम्भकत्वं दशपिष्यति [ च्र° स० २।१।९१९1। योऽपि चेतनकारणश्रवणवरेनेव समस्तस्य जगतश्वेतनताय॒त्मे- क्षेत तस्पापि विज्ञानं चाविज्ञानं चेति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योनयपितुम्‌ । वदन्दिवीयमङ्गोकरोति । श्रुतीति । भरत्यनुयाहको हि तर्कस्वद्विपयासंभावनाद्विपति- वन्पग्रध्वंसेन वर्षण्यनुमवाङ्क वदननुण्हीतस्तु मिराठम्बनचवान्नात्ोपयु्यते ¡ तयाच तकेमात्स्याचापरवेशात्तकैविशेषस्य च श्रुतिद्राराऽनुपवेशाविरोधात्तकौगोचरत्वं मननवि- धानं चेत्ययेः । ्ुत्याकाङ्क्षितं तकैमेव मननविविविषयमुदराहरति 1 स्वप्रान्तेति । सप्रजागरिवयोर्मिथो न्यमिचारादात्मनः खमावतस्तद्रच्ामावादवस्याद्येन तस्य खतोऽ- संएटक्त्वमवो जीवस्यावस्थाववेन नातव्रह्मत्वमित्यथेः । तयाऽपि देदादितादास्येनाऽऽ- त्मनो माना निष्यपश्चवरह्मवेत्याशड्न्याऽऽह । संप्रसादे चेति | सता सोम्य वदा संपन्नो भवतीति श्रुतेः सुषुपरे निष्मपश्चसदात्मत्वावगमादात्मनस्तयाविषव्रह्मलतिद्धि- शित्यधैः । दैवमाहिमत्यक्षादिविरोषात्तयमात्मनोऽद्विवीयत्रघ्रवपियाशङ्कय तच- त्वादिहैवुना व््माविरिक्तवस्त्वभावपिद्धेरध्यक्षादीनामतचावेदकपरामाण्याद्विरोषाद्क्त- मात्मनोऽद्वितीयत्रह्लत्वमित्याह । प्पञ्चस्येति । व्रह्माणि सावका वकं दशो श्रु नुण्टीततक॑स्य तस्मि्ननवकाशतवं सूव्ररूतोऽपि समतमिलाह । तरति । वरिप- म्मकत्वमथेविशेपाव्यवस्थापकत्वम्‌ । व्र्णि निराम्बनस्य तक्ेस्यायतृत्तेः तरु्य- नुण्हीरस्य प्रवृत्तावपि जगन्न ब्रह्मकाय चेतन्येनाननुग्दीवत्वादित्यस्य त्रुतयनु टीव त्वाभावात्तदविसोधिनो न प्वृततिरित्युक्तमिदानीं षटः पकार इति प्रत्यक्तेण च्रुवा्या- पत्या च जगवश्वेठन्यानुगमावगमादासतिदधं चैवन्येनातुगव्तवमित्याद । योऽपीति । शरुवायौपततेः भुिविरोषे नास्वि मानतेतयुक्तमाशङ्न्याऽऽइ । तस्यापीति । सावकाशा- नवकारन्यायेन सावका विभागश्ुत्तिरनवकाश्ायाप्या विभावनाविमावनेविषववयः। व्यवस्यापनीयेत्यथेः ! खमते विभागद्भुविविरोषं स्रमवाच प्भानवादे रद्विरोधमाह्‌ । ५ क, "याहि रज. "पथं ताज, स्ववरा४त. कर्ये) ५२ ९१८ श्रीमहैपायनप्रणीतव्रह्यदनाणि- - [अररेपा०१्‌०७) परस्येव त्विदमपि विभागश्नवणं न युज्यते कथम्‌ । परमकारण- स्य चनन समस्तजगदारमना समवस्थानं श्राव्यते “विज्ञानं चा- ` विज्ञानं चाभवत्‌" इति । त्न यथा चेतनस्याचेतनभावो नोप- पयते विरक्षणत्वादेवमचेतनस्यापि चेतनभावो नोपपद्यते । प्र- त्युक्तस्वाततु विरुप्षणत्वस्य यथा श्रुत्यैव चेतनं कारणं ग्रहीतव्यं भवतति ॥ ६ ॥ असदिति चेतन प्रतिषेधमात्रलात््‌ ॥ ७ ॥ यदि चेतनं शद्धं शब्दादिरीन च त्रह्य तद्विपरीतस्याचेतनस्पा- शुद्धस्य शाब्दादिमतश्च कार्यस्य कारणमिष्येतासततर्दि कायं पा- गुत्पत्तेरिति प्रसज्येत । अनिष्टं चेतत्सत्कायवादिनस्तवेति चेत्‌ । .. नेप दोपः ) प्रतिपेधमात्रत्वात्‌ । परतिषेधमात्रं हीदं नास्य भरति- पेधस्प प्रतिपेष्यमस्ति । न छययं प्रतिषेधः पागुत्पत्तेः सवं का- परस्येति ! घटः स्फुरवीति पत्यक्षपहाथैमपीत्युक्तम्‌ । सचरलस्तमसामज्ञानाल- कत्वातपुरुषस्य चातदात्मकत्वा द्स्यन्पतेविमागश्रवेनानुपपत्तिरिति शङ्ते । कथ- मिति । उर्तनीत्या पिभागामवं वक्तुं शरुत्यमिमतमथेमाह । परमकारणस्येति । परधानस्येव मूकारणत्वादरेषजगदात्पनाऽवस्यानमित्याशङ्याऽऽइ । तत्रेति । विभा- -गश्नवणे स्तीति यावत | ताद तन्मतेऽपि चेतनस्याचेतनमावानुपपततिस्तल्येत्याशद्य चेवनस्यापि कारणस्य ॒खापदाकिवानाविमवितचैतन्यत्वमुक्तमिलयाह । भत्युक्तत्वा- दिति । यद्वा वेलक्षण्ये कायंकारणत्वे ने्युपेत्योक्तम्‌ । वस्तुतस्त्वचेतनस्यामि चैतन. काय॑त्वमविरुद्धं गोमयवृश्िकादौ' देोव्यैमिचारस्योक्तत्वादियाहई । मरत्युक्तसा- दिति॥६॥ | अस॒त्कायेवाद्‌पत्तिमाशङ्न्य परिहरति । असदिति चेदिति । तत्र चों विर णोति \ यदीति । कायैकारणयोर्विरुद्धचात्कारणात्मना प्रागनवस्यानात्कायैस्य प्राग- ` सखे स्यादियथेः । इ्टापत्तिमाशङ्क निराचटे । अनिष्टं चेति । कायौसच्वमेत- च्छबव्दाथेः। तच हेतुं सूचयति । सत्कार्यवादिन इत्ति । चेतनकायैस्य कारणेऽवस्पा नस्वीकारादिलयेः । नेयादि व्याकुबैन्परिहरति । नैप दोष इति । प्राक्ाटीनका्यै- सस्य. प्रतिपेध्यत्वात्तदभावासिद्धिरित्याशङ्न्याऽऽद । न हीत्ति । यथेह घटो ना- स्तीति घरसरसगेसत्ता मूतर वर्तमानकाटे निपिष्यते तथा प्रागसुदरिति कार्यस्य प्ाक्राछीने "न~ भ १ न. ष्य 1 रट. ट. मपिक्ञाय ३ क. "तगीलया।४क.ख, ट. द. "वाऽत्र ५२. | 1 {दभि 3 [१ न्यक्‌ 9. = ~क €^ [= [त दन्गभ । ६२, द, शक्र ७क. त, 2, ट, "ति। तेन का < के, टीनप्त। [अ०रपा० म्‌ ०<] आनन्दभिर्कितटीकाक्षवरितशांकरभाण्यसमेतानि । ४१९. यस्थ प्रतिषेद्धुं शक्रोति । कथम्‌ । यथैव हीदानीमपीदं कार्यं कारणात्मना सदेवं भरागुत्पत्तेरपीति गम्पते । न रीदानीमेषि कार्थं कारणात्मानमन्तरेण स्वतनच्रमेवास्ति “सब ते परादा- योऽन्यत्राऽऽत्मनः सर्वं वेद ” [ वृ २। ४1६] इत्यादि- श्रवणात्‌ कारणार्मना तु सच कायस्य प्रागुत्पत्तेरविशिष्टम्‌ । ननु शब्दादिहीने ब्रह्म जगतः कारणम्‌ । वादम्‌ । नतु दाब्दादिमत्का्यं कारणात्मना हीनं परग्प्पत्तेरिदानीं वाऽस्ति । तेन न शक्यते वक्तं परागु्पततेरसर्कार्यमिति । विस्तरेण चैत- त्कायंकारणानन्यत्ववादे वक्ष्यामः ॥ ७॥ अपीतौ तद्रस्मसद्वादसमञ्चसम्‌ ॥ ८ ॥ अनाऽऽह यदि स्थोरयसावयवत्वाचेतनत्वपरिच्छिनताथदय- रिधमंकं कार्यं ब्रह्मकारणकमभ्युपगम्पेत तेदपीती प्रस्ये प्रतिष- सवं शक्यं निपेदुमिरि शङ्कते । कथमिति । काय॑स्य कारणात्मना सच वा निपध्यं सान्तरं वा नाऽऽ इत्याह । यथैवेति । कारणात्मना सखस्य सदातनत्वन्न नि- पे्यतेल्यथैः । द्विषीयं प्रत्याह । न हीति । कारणसखातिरि्तमेखामावे मानमाह्‌ । स्वैमिति । सत्यं कारणात्मनैव कार्यस्य सं तदेव कालविशेषे निपेध्यमित्याश- इन्याऽऽह्‌ । कारणात्मनेति । फ वदा कार्यं नासि कि वा कारणमपि | नाऽऽयः | सदाऽपि तस्य कारणापिरिक्तस्यासचाद्विशोषणवैयध्यंम्‌ | न द्विदीयः | वस्य स्वेदा सखान्निपेधानवकाशादित्यथेः ! उक्तममिप्रायमविदान्मिधो विरुद्धयेपरेक्यावोगादसपरैव शन्दरादिमनगजायत इति शङ्कते । नन्विति । वर्षणः रब्दादीन्वमद्रीरु प रिहरति । ब।टपमिति 1 वहि प्रागसदेव शब्दरादिमलगदिदामीं जायते नेत्याह | न सिति । व्ह्मणः शन्दादिदीनत्वेऽपि शब्दाधात्मकस्य जगतो व्रह्मणि कलििरच्वान्न सचं वास्तवं एथगस्तीदय्ैः ] कल्पितत्वमेवे जगतो ब्रह्मणीति स्ति फकितमाषए्‌ । तेनेति । जगतो ब्रह्मणि कल्मितत्वमसंप्रतिपन्नमिाशद्धयाऽऽह | प्रिस्तरेणेति ॥७॥ जगद्रघ्मणोरुक्तं काथकारणत्वममृप्यमागश्चोदयति । अ्पीतावरिति । पृपशुत् व्याकरोति } अत्रेत्पादिना । जगतो वरघ्नकारणत्तं स्म्य; । तमेवे क्तिपरकारं प्रक्‌ टयति । पदीति । अशुद्धयादीत्यारिशब्देन सागदेषादेमहणम्‌ । वदपौवावित्वन् न ~न ५१कर.ज. "नीमिदं! २क्‌.ज. न, "मपीदे का ३ क. "ंप्रपय्ष. नी चस्टि ५ज. ल. ट. तदाऽपाा ६२. र. (स्तामान ५क. हतम्‌ । ९२० श्रीमटैपायनपरणीतव्रह्मघ्त्राणि- (अ०रपा०१प्‌०९] दछज्यमानं कार्यं कारेणाविभागमाप्यमानं कारणमात्मीयेन घर्भ- ण दृषपेदित्पपीत्तौ कारणस्यापि ब्रह्मणः का्यस्पेवाथद्धया- दिरुप॑पसट्वात्सर्वज्ञं व्रह्म जगैत्कारणमित्यसमञ्जसमिदमोपनिषदं दर्शनम्‌ । अपिच समस्तस्य विभागस्पाविभागप्राप्तः पुनरुत्पत्तो नियमकारणामावाद्रोक्तृमोग्योदिविभागेनोत्पत्तिने ाप्रोतीत्यस्- मञ्जप्तमू्‌ । अपिच भोकृणां परेण ब्रह्मणाऽबिभागे गतानां कमौ- दिनिमित्तपख्येऽपि पुनरुत्पत्तावभ्युपगम्पमानार्यां युक्तानामपि एनरुत्पत्तिमसट्वादसमश्नसम्‌ । अथेदं जगदपीतावपि . विभक्त मेव परेण व्रह्मणाऽवतिष्टेतेवमप्यपीतिश्च न संभवति कारणा- व्यत्तित्तिं च कार्यं नं सभतीत्यसमश्चसमेवेति ॥ ८ ॥ अव्रोच्पते- | न तु दृएटन्तभावाद्‌ ॥ ९॥ ट. [44 नेवास्पदये दने किंचिदसागन्स्यमस्ति । यत्तावदमि- हितं कारणमपिगच्छत्कार्यं कारणमार्मीयेन धर्मेण दृषयेदिति तत्पदं कार्येण संनघ्यते । पतिसंसृज्यमानमित्यस्यायेमाह । कारणेति । यथा क्षीरे संमुज्यमानमुदकं खघर्मेण क्षीरं दूषयति यथा वा छवणमुदके संवध्यमानमुदकं दूषयेत्तया कायंमपरि कारणे युज्यमानं खधरमेण कारणं दृपयतीत्याह । कारणमि- ति । कायेस्मानघमेवचे ब्रह्मणः खीकते फलितमाह । इत्पपीताविति । सू्र- स्य व्यास्वान्तरमाह । अपिचेति । सवस्य कायस्य प्रलये कारणवेदैकर्प्यप्रसङ्गा- तपनर्विभगेनोत्पत्ती हेत्वमावात्तद्पा्चिरित्यसामन्ञस्यमिल्येः । प्रकारान्वरेणाप्तामन्ञस्य- माह । अपिचेति । कमोदीनां पुनरुतप्तिनिमित्तानां ठये सलयप्ीति यावत्‌ | मल्या- वस्थायां कमोरदिप्रठये निमित्तमन्वरेणापि पुनमेक्रिणामुतत्तौ तद्वदेव मुक्तानामपि पन- जैन्मपरसद्घदसमञ्जसमिदं दशैनमिलयथैः | शदङ्धापएवेकं व्याल्यान्वरमद । अथेति । स्थिवाविवेयपेरथेः । वष्ववादिनापित्यमनङ्धयकारं सूचयितुमेवमपीत्युक्तमर । यदि छ्य- काठेऽपि कार्यं कारणाद्विभक्तं वदा स्थिविकाखवह्ामवप्रसङ्कादमक्षसमेवेदं बद्ठका- रणत्वमिद्ययेः | < ॥ पिद्धान्वसूत्रमवचाप्याप । अत्रेति । ततर तुशब्दस्यावधारणापेच्वमुपेत्य परतिन्ञामं विभजते । नेवेति । पदेव दहयितुादौ परोक्तमनुवदति । यत्तावदिति । कारणम- १ ज. न, "्भस्वि २. ज, ट, "पताप्रध ३ ज. ज, गतः काज, ज. "तैति न। ५ अ. न भग ६ ठ. "भित्तान्त्‌। | [मनरपा०१मू०९] आनन्दगिरिकितटीकासंदरितशांकरभाण्पसमेतानि । २९ तददूषणम्‌ | कस्मात्‌ । दष्टान्तभावात्‌ । सन्ति हि दृष्टान्ता यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मण न दृष्‌- यति । तद्यथा शरावादयो मृत्मकृतिका रिकारा विभागावस्था- यामुच्रावचमष्यमप्रभेदाः सन्तः पुनः य्रकृतिमपिगच्छन्वो न तामात्मीपेन धर्भेण संघजन्ति । रुचकादयश्च सव्णदिकारा अपीतौ न सृवर्णमात्मीपेन धमेण संठजन्ति । प्रथिवीविकारश्चत- विधो भूतग्रामो न पएयिकीमपीतावात्मीफेन धर्मण संछजति । त्वत्पक्षस्य तु न कंिद्ष्टन्तोऽस्ति । अपीतिरेव हि न सभवे- यदि कारणे कार्यं स्वधर्मेगेवावतिषटेत । अनन्यत्वेऽपि कायका- रणयोः क्यस्य कारणात्मत्वं नत कारणस्य कायात्मस्ठ- मारम्भणशब्दादिभ्य इति वक्ष्पामः [ व्र० ० २।९॥। ९४] अत्यल्पं चेदमुच्यते काष॑मपीतावात्मीयेन धभेण कार्ण संठजेदिति । स्थितावपि" समानोऽयं परस्वः कायकारणयार- नन्यत्वाभ्युपगमात्‌ “इदं सर्वं यदयमात्मा" [व° २1 2 ।६। आत्मैवेदं सर्वम्‌ ” [ छ० ७ | २५। २ ] (्रद्येवेदम- मृतं पुरस्तात्‌” [ मु° २।२। १९१ ] “सदं खल्विदं ब्रह्म [छा० ३। १४१] इत्येदमा्ाभिटि श्युतिभिरविशेपेण त्रि- स पिगच्छत्तस्मिन्नविभागमपद्यमानापेति यावत्‌ | तस्यादोपत्वं परतिज्ञाय परश्नपूतकं हदु मवताय व्याचष्टे ! तदद्षणमिति । द्ान्वानेव विभजते । तद्ययेति । पिमागा- वस्था स्थितिकालः । पनारिवि प्रलयकालोक्तिः । चतुर्विधो मृतग्रामो जरयुनाप्डज- सदजो द्विनरूपो मूवसमुदायः । अनेकदष्टन्तीपाद्‌ नं बुद्धिसाक्य।यम्‌ । पपक्ष स्यापि कश्चिदृ्ान्तो भविष्यतीत्याशङ््याऽऽह ! त्वत्पपस्येति । क्षीररादानम- कायेकारणरूपत्वात्कारणे कार्यल्ये दान्व्तवापिद्धिरिवि भवः | [क्च ठयक्राठ का्य॑वर्मस्यितौ कायेस्यापि षमिणः स्थितेकंयापिद्धिः कारणाश्नयत्वेन च तद्वन्न स्फिकठैरृत्यवत्तद्ीभौन्तः स्यादित्याह । अपीतिरेवेति । ननु प्ररयकाटं का~ घमोशचेननावपिषरत्र तार कारणम अपि एिषचुस्योरमेदत्तजाऽऽद्‌ । अनन्पत्< पीति ! अविष्ठानमेवाऽऽरोपितस्य तं न विपरीतरियपः 1 क्च कायमान पमण कारणं दषयीत्यच पति तिरोपणमनयकतित्याह | अत्यस्य चेति । (रपण य्य देतमाह्‌ । स्थिताविति । प्रसह्ृसाम्ये हदः । करयति ! अभ्युरन- मस्य मानमुलवं ददौयति । इदमिति ! इदमपि दूपणान्वरमेरेव्वाशदुःच्!ऽऽर । च १. पनल" २ क. फथन्‌ दा ज. ल. दिदि म्फ. ए. ५२ ४२२ श्रीमहैपापनप्रणीतवह्यद्न्रार्णि- (जग्रपा०१म्‌०९] ष्वपि काटे कावस्य कारणानन्पत्वं श्राव्यते । तत्न यः परि हारः कार्यस्य तद्धर्माणां चापिचाध्यारोपितत्वान्न तैः कारणं संघ्ठज्यत इत्य्पीतावपि स समानः| अस्ति चापमपरो दष्टान्तः। यथा स्वयं प्रसास्तिया मायया मायावी त्रिष्वपि करेषु न सं- स््र्यते । अवस्तुत्वात्‌ । एवं परमात्माऽपि संपारमायया न संस्णश्यत इति । यथा च स्वप्रेहगेकः स्वप्रदरशंनमायया नं सं- स्परश्येत इति । प्रवोधसंपरसादयोरनन्वागतत्वात्‌ । एवमवस्थान- यसाक्ष्येकोऽव्यभिचायेवस्यत्रयेण व्यमिचारिणा न संस्ण्रयते। मायामात्रं हेतत्परमात्मनोऽवस्यानरयात्नाऽवभाषनं रज्ज्वा इव , सपादिमावेनेति । अत्रोक्तं वेदान्तारथसंप्रदायविद्धिराचर्थेः- ‹ अनादिमायया सुरो यदा जीवः प्रवुध्यते । अनमनिद्रमस्वम्रमद्वैतं बुध्यते तदा “ [ गोढपा० कारि०९१। ९६ ] इति । तन यदुक्तमपीतौ कारण- स्पापि का्स्येद स्यीर्पादिदोपपसङ्क इत्येतदयुक्तम्‌ । यत्पुन तत्रेति । कायस्यावियया व्रिचमानचात्तेन कारणस्य वस्तुतोऽसंखपशे द्न्वमाह्‌ । अस्ति चेतति । ठ्न मायाविनो वस्तुत्वेऽपि वदीयमायाया अवस्तुत्वादिति हेतुमाह । अवस्तुत्वादिति । द्टान्विविष्टमयं दा्न्तिके योजयति | एवमिति । विषान्त- रेण सूत्रयोजनासमाप्ावितिश्चब्दः । मायाविनो मायां प्रयनुपौदानतवान्ेदमनुरूपगुदा- दरणमिलयाशङ्कयाऽऽइ । यथा चेदि । एकोऽवस्यान्तरेऽपरि स्वयमनुगच्छन्निति या- वत्‌ | तया तस्यासंसपरशं हेतुमाह । प्रवोधेति । ज गरवे सुपुपे चानुगच्छ्वस्तस्य तयाऽनुगम्यमानत्वामवादिति हेयः | महि स्वप्रदशेनरूपा माया जगर!दावनु्र- वमाना दटेति भावः । चेवनोपदानत्वानुभुणं द्टन्वमुक्र्वा दाशोनितिकमाह । एव- मिति । अवस्यात्रयमुत्पत्तिस्थितिप्र्यरूपम्‌ । स्वप्ररशः स्वप्रदशेनं मायामात्रमिति वस्तुवस्तेनास्पर्शोऽ पिं परमात्पनोऽपषस्थाचयेण संस्पशोँ ईवौरस्तस्य वस्तुत्वादिया्ञ- इन्याऽऽइ । मायामात्रमिति । अत्रारि सूत्रस्य विषान्तरेण योजनां विवक्षित्वेवि- द्द्‌ | परमात्मनो वस्तुतोऽवस्यात्रयासंवन्ये वृद्धसंमविमाह्‌ । अत्रेति । यदेया- चायेपतिवोधनावस्थोक्तिः । भजमिदयुतच्यवस्यया स्यशमून्येत्वम॑नि द्रमिवि कयावस्य- याऽसप्रमिति स्थित्यवस्यया चेवि विवेक्तव्यम्‌ | अदरेतभिति पुणेतोक्तिः । परस्या- वर्माजयासंवन्ये फकितमाह | तत्रेति । उक्तमपतामञ्चस्यान्वरमनुवदति । पत्पुनसिति। , १ज. न्य रज. "दशः १३ ज. "स्पृ" ञक.ज. न. ट, यते प्र ५ क, नर्त । ९ ट. पदता ७ ष्ट, शुर" < क. ख, दुवा"! ९ इ, श्यम्‌" [मिररपा०रस्‌०८९] आनन्दगिरिकृत रीकासवलितशाकरभाण्यसमेतानि। ४२द तदुक्तं समस्तस्य ॒विभागस्याविभागपरपेः पुनविभागेनोलत्तौ नियमकारणं नोपपचत इत्ययमप्यदोपः ! टरष्टन्तभावादेव 1 यथा हि दपुषिसंमाघ्पादादपि सत्यां स्वाभादिक्यामविभागपाप्तौ मिय्याज्ञानस्पानपोदितत्वाप्पू्ववत्पुनः प्रवोधे विभागो भवत्ये- पमिहापि भविष्यति । श्रुतिश्चात्र भवति “ इमाः स्वाः प्रजाः सति संपद्यन विदुः सति संपयामह इति “ [ छा०६। ९।२] “तडइहव्याप्रो षा सिंहो षा वृको षा वराही वा कीटो वापतङ्को वा दंशो वा मको वा यद्यद्भवन्ति तदभिवन्ति “ [स०६।९।३] इति। पथा च्षविभा- गेऽपि परमात्मनि मिथ्याज्ञानप्रततिवद्धो विभागव्यवहारः स्वपर- वद्व्पाहतः स्थितो दश्यते 1 एवमपीतावाप मिथ्याज्ञानपति- वद्धेव विभागशक्तिरतुमास्यते । एतेन युक्तानां पुनरत्पत्तिप्रसद्धः न त्वित्याद्िसूत्रेण परिहरति । अयमपीति । दृ्टान्तमावमेव विमनते । पथा हीति 1 मिथ्याज्ञानस्य मिभ्यामृतस्याज्ञानस्येति यावत्‌ । चारे सेपरतिप््य- भावं मन्वानं प्रत्याह । श्रुतिश्चेति । गुपुषिपमये सत्ंपत्तेरत्तानसद्रावस्य च श्रुवसेऽ- पि कथे सति सपननस्य पूवरवतपुनर्विभागेनोत्यानमित्याशङ्कचाऽऽह । त इरति । सुषु- प्रादयस्वच्छब्देन परामृश्यन्ते । इहेति पूरवोषदरेरुक्तिः | यद्यदिति कमाचार्जितं जातिविशेषरूपयुक्तग्‌ । तदाभवन्तीत्युत्तरपवरोादेरतीतवासनानु पाणो ग्रहणम्‌ । ननु न किचिद्वेदिपमित्युतिितेन परामृक्यमानाज्ञानस्य मुपप सत्पुनः परवरा वेवदुत्यानं युक्तम्‌ । प्रल्ये तु तथाविषाज्ञानसद्रावे मानामवाक्कुवा त्रिममिन.- त्पसिरनियम्यते तवत्राऽऽह । यथा हीति । तचन्ञानपयेन्तं विमागन्यवहारस्याव्या- ह्‌तत्वे द्ान्तमाह 1 स्वप्नवदिति । सुपुस्यवस्ायां परसिमिन्नलावे वह्मणि समस्त स्य॒ कायेजावस्य॒लीनत्वेऽपि लयस्यावि्ाशेपतवात्पुनरुत्यितादुत्तरपवोवस्याया सोपू्ावियानिमित्तो विमागव्यवहारः स्वप्रावस्थायामिव याव्रत्तखनानमवराविरोऽभ्यु- पगम्यते । तथा पल्यावस्यायामपि विमागराक्तिर्विभक्तकायेलवटक्षणा मिध्यान्ञानश- व्दिताविापतिवद्धा तच्छेपैवानुमास्यते । विमगे ठकयः सावेषस्तचन्नानानर्षीनट- यत्वात्सौपुप्रलयवत्तया चातियाशाक्तांरयतत्वाुतात्तिनिवविरिचयः । अमामश्चस्यान्त- रमुक्तमपिदेशेन शिथिलयति । एतेनेति । अव्रिघाशक्तिवशदेव पुनाभागेनेत्वत्ति- रिदयक्तन्यायेनेति यात्‌ | तयाऽपि कयं तेषां पुनरुत्पन्तिधसट्भो नियते कारगाभिवि न ----~ ऋ कै द ध < [व्व (द । < १ क, समवे प्ता रल. ह्रत्र ३ क, 5, ८, २, इन्धा २९ । श्नीमरैपायनपणीतव्रह्यदत्राणि- [जन्रपा०१य्‌०९०] त्युक्त ! सम्यगज्ञानेन पिथ्याज्ञानस्यापोदितत्वात्‌ । यः पुनर- यमन्तेऽपरो विकल्प उत्मेपषितोऽयेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणाऽवतिष्टेतेति । सोऽप्यनभ्युपगमादेव भरतिषिद्धस्त- स्मात्समञ्चसमिद मौपनिषदं दशनम्‌ ॥ ९ ॥ स्वपक्षदोषाच ॥ १०॥ स्वपने चैते प्रतिवादिनः साधारणा दौपाः प्रादुःष्युः । कथ- परित्युच्यते । यत्तावदभिहितं विरुभ्रणत्वानेदं जगद्द्यपकृत्िक- मिति प्रधानप्रकृतिकताणामपि समानमेतच्छब्दादिहीनात्मधाना- च्छन्दादिमत्तो जगत उत्पच्यभ्युपगमात्‌ । अतं एव च विरक्ष- णकायत्पत्यभ्युपगमात्छमानः प्रारुत्पत्तेरसत्कायंवादपरसद्धः ॥ तथाऽपीती कायस्य कारणाविभागाम्युपगमात्तद्रत्मसद्धोऽपि स मानः । तथा मृदितपवेविशेषेषु विकारेष्वपीतावविभागर्मरतां गतेष्विदमस्य पुरुषस्योपादानमिदमस्पेति मरक्प्रख्यात्पतिपुरुषं ये नियता मेदा न ते तयेव पुनरूतपत्तो नियन्तुं शक्यन्ते का- कायाभावाद्िचाह । सम्यगिति । परिचोदनापूवैकमुक्तमपामन्नस्यान्तरं निरस्यति । यः पुनरिति । आशह्कतासामन्नस्यनिरसनफलमुपसंहरति । तस्मादिति ॥ ९ ॥ स्वपक्षे विलक्षणत्वादिदोषान्परिहत्य यश्चोभयोरिलयादिन्यायाद नुद्रान्यत्वमेव तेषा- मिलाह्‌ । स्वपक्षेति । सूत्राक्षराणि व्याचष्टे । स्वपक्षे चेति । तथा च वादिनं प्र यनुद्धाव्यत्रा तेषामिति शेषः 1 वरह्मवद्विन्युक्तात्रं विलक्षणत्वादीनां प्रथानवादिनं भसद्कामावात्कुतः साधारण्यमिति शङ्कते । कथमिति । प्रथानवादिनि दोपसाम्यमाप- दयितुमारमवे । उच्यत इत्ति । उक्तपरकारमेव प्रकट यन्विकक्षणत्वापिंयत्रोक्तमनू च साम्यमाई्‌ । यत्तावष्टिति । अपदिति चेदिलत्रोक्तस्यापिं दोषस्य साघारण्यमाह । अत एवेति । भवःशब्दस्थैवाकयनं विलक्षणेत्याद्विं । न हीदं कायु कारणेन वि- क्षणे कल्यमाणे कारणात्मना मागवस्थायां स्यातु मरति विरोधा । नापि लेनैवाऽऽ- त्मना कारय परागत्पत्तवेर्षिते पारयाति प्रल्यपरविहपिपसङ्कात्तेन परागसदेव काय॑ भवन्म- वेऽपीयैः ¡ अपीतिसुजोक्तमस्ामञ्चस्यं परमतेऽपि प्रसञ्चयावि | तथेति । यत्त स- मस्वस्य व्रमागस्याविमागपराप्ेः पृनरुतत्ता नियामकामावाद्रोक्तणां भोगस्य च विम गनात्व्तनं पाप्रावीत्यच्ाऽऽद । तथा मृदितेति । उपादानं मुखादिकारणं ऊेरक- ० १ क. जमन्तेवि र. "्नांप्रष द. द्द्‌ कार ४क. ख. -स्याप्यवि" [अ०रपा०१स्‌८१९] आनन्द गिरिकृतरीकासवल्ितिओांकरभाष्यप्तमेतानि । ४२५ रणाभावात्‌ । विनवे कारणेन नियमेऽभ्युपगम्पमाने कारणामा- वसाम्यान्युक्तानामपि पुनवेन्धपसट्ूः । अय केचिद्भेदा अपीता- पविभागमापचन्ते केचिन्नेति चेतत्‌ । ये नाऽऽपयन्ते तेषां भ- धानकायेत्वं न प्राप्रोतीस्येवमेते दापाः साधारणत्वानान्यततरस्मि- न्पक्षे चोदयितत्या भवन्तीत्यदोपतामेवेषां द्रदयति । अवश्या- अपिततन्यत्वात्‌ 1 १०॥ तकप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११॥ (३) इतश्च नाऽऽगममम्पेऽरथं केवरेन तकण प्रत्पवस्थातन्यप्‌ । यस्मातिरागमाः पुरुषोत्येक्नामा्ननिवन्धनास्तकां अप्रतिषटिता भवन्ति । उस्नाया निरङकशत्वात्‌ । तथा हि कषिदभियुक्ते- येनेनो्ेकषितास्तका अभियुक्ततरैरन्यैराभास्यमाना ईरयन्ते । तेस्प्युतपक्षिताः सेन्तस्ततोऽन्येरामास्पन्त इति न प्रतितं मोशयादि । यतत मोक्तणां परेणाविमागं गवानामिदयाि तव्राऽऽह | पिनेदेति । भवि- पुरूपं प्रतिनियतान्मेदान्विषाय सराषारणानमेव मेदानां प्रकयमम्युपगमान्नातिप्रपक्ति- पिते चोदयति । अपेति । ये प्रतिपुरुषं प्रतिनियता मेदास्वे निलयाः स्युरनित्या वा | नित्यत्वे पुरुपेषु गुणेषु वाऽन्तमोवान्न प्रतिपुरुषं प्रततिनियमस्वदात्मत्वात्तत्सावारण्या- खानित्यत्वे प्रथानकायेचस्याऽऽवश्यकतात्तपाम्तिवावेमागानपत्तिप्यु केति परिहर. वि । ये नाऽऽपद्यन्त इति । विलक्षणत्वादीनां साधारणत्वे फलिवमाइ । इत्येवमि- ति । तई दोपसम्यान्नान्यतरपक्षस्याऽऽदेयतेत्याशङ्न्यास्मत्पक्षे परिदारस्योक्तवा- नेवमियाह । इत्यदोपतामिति ॥ १० ॥ विलक्षणत्वादितकोव्टम्मेन वरह्मकारणवादपतिक्ेपासंभवे दैत्वन्तरमाई । तकापरति- श्ठानादिति । सोन्मरपिर्पैदे व्याकरोति । इतश्चेति । वकस्य केवल्यमनुग्राह्चागमराटि- लयम्‌ | इवःशब्दराथेमेव स्फुटयति । यस्मादिति । जगममूलविकठानां कुतस्तकारगा पराुभौवस्तत्ाऽऽह । पुरुपेति 1 भौतयेक्षिकतकीणामपतिष्टिवतवे हेतुमाह 1 उस्रभ्ाया इति । तकोणामप्रततिषितचवं विवृणोति । तथाहीति । पुरूपमदानामनेकरूपत्वेऽपि क- पिलारौ पुरुपविशेपे माहात्म्यस्य गरसिद्धत्वात्तदीयस्तर्कोऽप्तिष्ठिवो न भवतीवि मच १. वचक्राधक.ज.चववाकय रज. (सामान्यन्मर। न. षताः संम ४ज अ, 'क्षितास्तदन्य। ५ क, सन्ताऽन्५ ६ क, ख. "सान्वनान्य। ७ क, ष, ट, द. प्रदर न्य) ५२ २६ श्रीमैपायनप्रणीतत्रह्मसूत्राणि- [अण०रपा०१्‌०९१] तकाणां शेक्यमाश्नयितुं पुरूपमतिवेप्पात्‌ । अथ कस्यचित्पसि- द्रमाहात्म्पस्प कपिरुस्पे चान्यस्य वा संमत्तस्तकः प्रतिष्ठित इर्या- श्रीयेत ¡ एवमप्यप्रतिष्ठितत्वमेव । प्रसिद्धमाहात्म्योनुमतानामपि तीर्थकराणां कपिरुकणभुक्यश्रप्तीनां परस्परविप्रतिपत्तिदशंनात्‌ । अधोच्येतान्यधा वपमनुमास्पामहे यथा नाप्रतिष्टादोषो भवि प्यति } नहि प्रतिष्ठितस्तकं एव नास्तीति शक्यते वक्तम्‌ । एतदपि हि तकणामप्रतिष्ठितत्वं तकँणेव प्रतिष्ठाप्यते । केरषा- वित्तकांणामप्रतिषटिततदशंनेनान्पेपामपि तल्नातीयकानां तकौ- णामपरतिष्ठितत्वकर्पनात््‌ । सर्वतकोप्रतिष्ठायां चं रोक- व्यवहारोच्छेदप्रसङ्धः । अतीतवतंमानाध्व्ताम्पेन -हयनागतेऽ- प्यध्यनि खटदुःखप्राप्तिपरिहार।य प्रवतंमानो लोको हर्य ते । शुत्परथविमरतिपत्तो चायीभासनियकरणेन सम्पमयैनि- पे | अथेति । कपिलदेमोहात्म्यप्रिद्धमभ्युषेय परिहरति । एवमपीति । अन्य- यादि सूतावयवेन चोदयाते | अथोच्येतेति । यथा तकंस्य नाप्रविष्ठितत्वद्ोष- स्तया व्याप्तिमनुषधायासरवुतपेश््यते तथाच विलक्षणत्वादीनां व्यमिचारिणामसाधक- त्वेऽपि व्याधिमतस्तकस्य साधकत्वधिद्धिरित्यथैः । सोऽपि तकैस्तकैत्वादपतिष्ठितः स्याद्रियाशङ्भय सवस्य वा ठकैस्याप्रतिितत्वं कस्यचिदेवेति विकल्प्याऽऽं द्ष- यति } न हांति | वत हेतुमाह । एतदपीति । तदव स्यति । केषांचिदिति । यप्तकाणामप्रतिणितत्वसाधकः स प्रतिष्ठितो न वा | प्रथमे कुतः सवैतकोपरतिषटितं तदुपपाद्रके तके तद्भावात्‌ । द्विवीयेऽपि कृतः सवैतकौप्राति्ठित्वं वत्मस्राधकतकस्य- वाप्रतिष्टितत्वादित्यथैः । ठोकव्यवहारहैतुत्वादपि प्रतिषि तकैस्याऽऽस्येयमिल्ाह। सर्वति । तदेवोपपादयति । अतीतेति । अध्वा प्रवृत्तिनिवृपतिज्यवहारषिपयस्तत्स्ा- मान्यं तत्सजादीयच्वमनागतेऽध्वन्यननुभूते व्यवहारत्रिपय इति यावत्‌ । अनुमूवे्टा- निष्टमाधननारीयसदशेनात्तस्यापि समीहितसाषनत्वमसभार्हितसायनत्वं वाऽनुमाय ठ)कर्तत्र प्रवते तते वा निकेते तदेव छोकयावामुद्रहन्ननुमानाख्यस्तर्को नाप्रति- 9 [भि {म वरेतमहेतीदयथे | ननु ठङ।कयात्रा ययाक्रथाचत्यःतषएतनाप्रतिषितन का तकण €, राद तन्यादष्टत्ताद्त्र दु(नवारत्वद्रदापान्यानुपयाग्वन्ि तकेस्याप्रतिटितत्व [व १ ~ ट, -01^ ~+ | १५ क. न. दक्यसमा। ज. श्यंश्र 1२ क. ट. वश्रह। ३ ज. ज. (ठघ्यान्या यक द. स्व वञ्य। क्न, प्रीयता एय ६ क. ज, ज. (लयाभिमा ७ ज, कनामा < ज. च < ९ द, समुःप्दग ! ^ जि०र्पार मू ०११]आनन्दगिरिकरत्दीकासवरितशंकरभाष्पसमेतानि। ४२७ धारणं तकेणेव वाक्यवृत्तिनिरूपणसूपेण क्रियते । मनुरपि चेष मन्यत- [ि "्रत्यक्तमनुमानं च साच च विषिधागमम्‌ | नयं सुविदितं कार्यं धरमश्ुद्धिमभीप्सता"॥ . [ म० स्म० १२ । १०५ ] इति । “आपं धर्मोपदेशं च वेदशाघ्राविसेधिना । यस्तकेणानुषंधत्ते स धर्मं वेद नेतरः “ ॥ म० स्मर० १५। १०६] इति च दरुवन्‌ । अयमेव तकं- स्पारुकारो यदप्रतिष्ितत्वं नाम । एवं हि सावय्यतर्कपरित्या- गेन निरवयस्तकः प्रतिपत्तव्यो भवति । नहि पवंजो मृद आसीदित्यात्मनाऽपि मूढेन भवितव्पमिति किविदस्ति परमा- णम्‌ । तस्मान्न तकोपरतिष्ठानं दोप इति चेदेवमप्यविमोक्षपर- सङ्क: । यद्यपि कविद्विषये त्कंस्य प्रतिष्ठितत्वगुपलक्ष्यते छिवत्वमेषटव्यम्‌ । नहि प्रतिष्ठिवतकोवष्टम्ममन्वरेय तत्राम्यां वाक्याभेरेषौ- रणपिद्धिरिति भावः । न केवलं लैकिकवदरिकन्यवहारानुषपत्तिरेव तकैस्य प्रविधिवत्वे मानं कितु मनुवचनमपीत्याद । मनुरषीति । सशओाच्रस्य नानाचायेमुखप्रापसंप्रदायसादित्यं विदिषागमत्वम्‌ | पमे्य शुद्धिरषमौनिष्छष्य निधौरणम्‌ । एत्न शाघ्रं निधौरिवशक्तिवासय॑वदव्यववानेनोपयुकतं प्रत्यक्षानुमाने व- द्यवधानेनेदि विभागः ¡ अतरानुमानं चे्येवदुपजीन्यम्‌ | आपो पर्मोपदेशो मन्वातरि- विष्णुहारीदयाज्ञवस्यादिपणीतं पमेशाघ्लम्‌ । वेदशाघ्वाविरोभिनेवि रिशेपणादमनि- णये श॒प्कवकौनुपवेशो नेप सूचितम्‌ । षमेशब्दरावात् सायारणाद्र्यामि एृहीवम्‌ । स्ैस्य वकैस्यापरतिटितत्वपक्षमवं द्षयित्वा कस्यचिदप्रतिविषठत्वमद्भकतेवि 1 भयमे- वेति । ददेवोपपादयारि । एवं हीति । उको रि विचारात्मक्स्वाकवपृरपक्षतितपमु- खेन वकिवासिदधान्वाम्युपगममृलं स च पूर्पकषविपये तके प्रविष्ठारदिवे सपि परवरते तदपरपिषठितत्वामावे विफलतया बिचारप्रवत्तेरि खयः । पूैतकेवदुत्तरवकंस्यापि व~ त्वादुपति 2िवत्वमनुभेयमित्वागङ््यापरवि्ित्वे वकस्य मूलशयिल्यादिं परयोजर न व- केत्वमिदि मत्वाऽऽह । न दीति ¡ अन्ययेद्योदिच।यविमजनपुपषंहरति 1 वस्मादि- ति | सैवकोपतिष्ठया दुरुपपादनत्वाकतवित्तकौपविष्टया गुणवाद्वित्ययैः | परै हारमवतारयति । एवमपीति । प्ररिषटिगोऽपि कश्चित्तकाऽस्वीवि वा जगत्कार्‌णविषय~ स्तकैस्दयेपि वा साध्यते तताऽऽचमङ्भीकरोवि । यद्यपीति |` द्वितीयं दूषयति 1 ५ क. अ. ैचमेय मरक. ज.ज. च्व दता डेद्. ना मू व. छ. सयसी ९२८ श्रीपेपायनप्रणीतव्रद्मह्जाणि- [अररपा०१स्‌०११ तथाऽपि प्रकृते वावद्विषपे पस्षज्पत एवाप्रतिष्ठितत्वदीषादनि- मोन्निस्तकंस्य । नहीदमतिगम्भीरं भावयाधाहम्प युक्तिनिबन्ध- नमागममन्तरेणोत्पेतितुमपि शक्यम्‌ । हपाद्यमावाद्धि नापमथः प्रत्यक्षेगोचरो रिङ्खायमावाच नानुमानादीनामिंति चावोचाम । अपिच पम्यम्न्नानान्मोक्ष इति सवेषां मोक्षवादिनामभ्युपगमः। तच सम्यम्तनानमेकष्पं वस्तुतञ्नत्वादेकरूपेण ह्यवस्थितो योऽ- धः स परमार्थो रोके तद्विषयं ज्ञानं सम्पगङ्ञानमिर्युच्पते । यथाऽ- प्रिरुष्ण इति । तत्रैवं सति सम्पग्न्नाने पुरूपाणां विप्रतिपत्तिरनुपप- ना | तकेज्ञानानां तन्योन्यविरोधास्मसिद्धा विप्रतिपत्तिः । यद्धि केनचित्तािकेणेदमेव सम्पगज्ञानमिति भतिपादितं तदपरेण व्युच्याप्यते तेनापि मतिष्टापितं ततोऽपरेण व्युत्याप्यत इतिं परसिद्धं रोके । कथमेकषपानवस्थितविषयं तकंपभवं सम्पम्न्ानं तथाऽपींति । जगक्कारणमपि कायलिङ्कानुमानमोचरतया तरकैगम्यमिलयाशङ्ग्य कार- णमान्नस्य तद्रम्यत्वेऽपि तद्रतेकत्वादिविंरेषस्य नास्ति तद्रम्यतेयाह । न हीति । अ- विगम्भीरत्वमागमातिरेकिंमानायोग्यतवं मावयाथात्म्यं कारणगतमद्वितीयत्वं मुकिनिन- न्यनं प्ररमानन्दसचचिदेकतानत्वम्‌ । यद्ुक्तमतिगम्भीरत्वं तदेव प्रागुक्तं स्मारयन्ुपपाद्‌- यति । षृपादीति । एव्रमपीत्यादिभागं विधान्तरेण व्याकतुमारमते । अपिचेति । तकंप्रतिषटिवत्ववादिनाऽपि तार्किकं वा वैदिकं वा ज्ञानं मोक्षसाधनं विवक्षितापेति वि- कल्प्यां दूषयितुं संप्रतिप्नमथमाह । सम्यगिति । तस्य तकंसमृत्थत्वासंमवं व- कुमेकर्ूपत्वमाह्‌ । तचवेति । वस्तुतन्रतेऽपि स्थाणपुरुपविषयज्ञानवद्नेकरूपत्वमा्च- इव्याऽऽ€ । एकष्पेणेति । नदि स्थाणुवौ पुरुषो वेति ज्ञानं वस्तुतत्रं कितु पृर- पतन्रमिति मावः | एेकर्प्येऽपि वस्तुनस्तस्य आन्तिव्रिकल्पितानि सन्त्येवानिकरूपा- णीयाशद्यरिन्यैप्ण्यज्ञानवदेकरूपवस्तुप्रिषयमेव सम्यम्ज्ञानमिलयाह । तद्वि पयमित्ि। मोक्षपमरानपतम्यम्जनानस्योक्त्रकरिणैकरुप्येऽपरि किमायाताभिति तव्राऽऽ । तनेति । अविप्रविपन्नमपि सम्यग्ज्ञानं तकंसमुत्यं मव्रिष्यतीत्याशङ्कन्वाऽऽह । तकैति । प्िप्रतिपत्तिमेव चार्विक्रे ज्ञाने प्रकटयति । यद्धीति । व्युत्यापनं वाधममू । सत्यां व्रिप्रविपत्ती एलितिमाह्‌ । कथमिति । एकसूमेणानवाध्ितोऽर्थो विषयो यस्य न्ञान- स्य॒ वत्तथा । पधामेवघ्चवादिनः परवोत्क्टतया सेरवरिटलात्तुलेक्षितवकंपसूतं ज्ञाने क. न. क्षघ्यमगो २न. "मियो ३ कर. "लार ४ क. ह्येष ।५क.ज्‌. न. दिष्पिति । ६ ज, (तिचप्रा ०८, ट, (न्तिका < छ दुयागन्युप्य्ना ५क, ख. ट, द, मा [भररपा०१स्‌८१२] आनन्द्गिर्कितटी कासवरि तसां करभष्यसमेतानि] ९२९ भवेत्‌ ! नच पधानवादी तर्कविदायुत्तम इति वस्तार्किकेः परिण्हीतो येन तदीयं मतं सम्यग्जञानमिति प्रतिपयेमहि । नच दाङ्चन्तेऽतींतानागतवर्तमानास्तार्किका एकस्मिन्देशे कारे च समाहतु येन तन्पतिरेकषटपेकार्थविपया सम्पस्मतिरिति स्यात्‌ । येदस्प तु नित्यत्वे विन्नानोत्प्निदेतुस्वे च सत्ति व्यवस्थितार्थ- विपयत्वोपपत्तेः । तजनितस्य ज्ञानस्य सम्पक्त्वमतीतानागतव- तमानः सैरपि ताक्िकेरपद्रत॒मश्ष्यम्‌ । अतः सिद्धमस्येवीप- निषदस्प ज्ञानस्य सम्पग्न्नानतम्‌ । अतोऽन्यन्न सम्यगज्ञन- त्वानुपपत्तेः संसाराविमोक्ष एव प्रसच्पेत । अतत आगमवशेनाऽ5ऽ- गमानुसारितकेवरोन च वेतनं ब्रह्म जगत; कारणं प्रकृति- शेति स्थितम्‌ ॥ ११ ॥ (३) एतेन शिष्टापरयहा अपि व्यास्याताः ॥ १२॥ &) वैदिकस्य दर्शनस्य प्रत्पासननतवाद्वुरुतरतकंवरूपेतताद्वेदा- सम्यग्ज्ञानं भविष्यतीत्याशङ्न्याऽऽइ । न चेति । पैरपरिग्रदीतत्वेऽपि तन्यवनिरा- सेन प्रधानवादिना स्वमतस्य स्थापिवत्वात्तस्यैवाऽऽदेयतवं स्वेताकिकसंमवमित्याश्- डुन्याऽऽह । न च शक्यन्त इति । एकरूपो योऽसविकाैः सारूप॑रुक्स्व्िपयेति याव्‌ | तकेपियज्ञानं मोक्षहेतुरिति पक्ष प्रतिक्षिप्य वैदिकन्ञानं तययेद्गोक वेदा येऽपि वेदविदां विवादात्तजन्यमपि ज्ञानमेकरूपं न॒भवतीत्याशङ््याऽऽइ । वेद- स्पेति । स & स्वसामध्यौदेकरूपायेषीपसवहेतुः पुरुपमविदोंपाखन्यथा प्रप्िमासव इत्यथैः । वैदिकस्य ज्ञानस्यासम्यग््ञानत्वापादकत्वामावे फलितमाह । सत इति । पेदिकादेव सम्य्जञानान्पोक्षसंमवालकतान्तरेषु मेक्षदेवुसम्यम्नानामावान्मोक्षापिद्धिर- ति सूत्रावयवायेमुपसंदराते । अतोऽन्पत्रेति । तकौवष्टम्मेन व्रह्मणि प्रत्यवस्यानाय्‌- भवं प्रसाध्य प्रकुतमधिकरणाभैमुपसंहरदि । अत आगमवरेनेति ॥ १९ ॥ ५२) समन्वयस्य साख्यन्यायाविरोषेऽपि परमाण्वादिवादि भिरुद्रातितन्यायव्रिरोधान्न स सिध्यति तेषां वार्विकल्वेन प्रसिद्ध तात्तदीयन्यायानामवाध्वत्वादित्याशङ्कन्व वजिरा- सायोक्तन्यायमतिदिंङति | एतेनेति । अतिरेश्चतादुपःे शवत्पदादिमंगक्चितुषयं फ- मेदश्च | चेवनाद्रद्यणो जगत्स ुवैन्समन्वयो विपः स किमाशवरो न द्रव्योपादानं व्यापित्वादिगादिवदित्यादिना तार्दिकन्यायेन तदृ नामामत्वामासलभ्यां विरम्यते न देति संदेह पूरवोत्तराधिकरणयोरूपदेकञातिदेशमप्रन वन्ये कारणमाह |वैदिक.स्येति । -~---------- =~-*-~------~~---~-~-------------~~-----~-~---~ ^~ ~~~ १ क. स. ट. द. चे प्नेऽय्‌ः 1 2 क. ट, म, "कालं हज यद्‌ ट. द. "वलम ४२० शरीमहैपायनमणीतवद्यसूतागि- [अरम्पा०म्‌० १२] तुसारिभिश्च केश्चिच्छिटेः केनचिदंगोन -परिष्टदीतलात्पधानकाः रणबादं तावद्यपाभित्य यस्तकनिमित्त आक्षेपो वेदान्तवाक्येष्‌- दवादितः स परिहृतः । इदानीमण्वादिवादव्पपाश्रयेणापि केधि- न्मन्द मतिभिवेदान्तवाक्येषु पुनस्तकेनिमित्त आक्षेप आंशाङ्ग्यत इत्यतः प्रधानमह्निवर्हणन्पायेनातिदिशति । परिण्ह्यन्त इति परिग्रहा न परिग्रहा अपरिग्रहः शिषटानामपरिग्रहाः शिएटपरि- ग्रहाः। एतेन प्रकृतेन प्रधानकारणवाद निराकरणकारणेन । रिष्टेम- रुव्याप्रश्वतिमिः केनचिंदंशेनापरिण्दीता येऽण्वादिकारणवाद- स्तेऽपि प्रतिपिद्धतया व्याख्याता निसकृता द्र्व्पाः। तुस्पसवा- निराकरणकारणस्य नात्र पुनराशङ््तव्यं किंचिदस्ति । तुस्यम- कायेकारणयरमेदस्याऽऽत्मनः 0 योः सम्यग्दशेनस्यासहायस्य मुक्ति- हवुवेदयेवमादीनामम्युपगमा्यत्यासन्नतम्‌ । पर [णसमन्वयारिगुरूतरस्तकैः | देवल- प्रभृतयः क्षि्टाः । केनचिदंशेन कायेकारणयोरनन्यत्वादिनेवि यावक्‌ | अण्वादीत्या- दिपदेन स्वमावामाववादौं गटीती । तकैनिवित्त आक्षिप इत्ययमथेः । विमते कायै- द्रव्यं नेश्वोषादानकं गुणत्वानध्िकरणत्वादीश्वरवत्‌ । ईश्वरो न काय॑द्रन्योषदानं काय॑द्रन्ये समानजावीयिशेषगुणारम्मकविरेषगुणानधिकरणत्वाद्याित्वाद्रा दिगारि- वत्‌. | व्रह्मचेठन्यं जगत्समवायिकारणवरिरोषगुणो न मवति कारये समानजातीयविशेष- गुणानारम्मकत्वायया वन्तुगतं शौचं न घरसतमवायेकारणविशेषगुण इत्येवेषि- धानुमानविरोषं समन्वयस्य कश्चिचोदयेदिवि वामेवामाशङ्भं निराकरमिदं सू्मिलयाह। इत्यत इति । सूच्ाक्षराणि व्याचटे । परिष्ट्यत इति । शि्टपरियदसशब्दस्य समा- समुक्ता वक्यायमाह्‌ । शिष्टैरिति । अविदेशेन निराकरणे ३तुणद । तुस्पता- दिति । पृरवाक्तानुमानेष्वदूपितेषु कयािष्टपिद्धिरियाशङ्क्याऽऽह । नात्रेति ¡ सम- न्वयः सप्तम्यथेः | गुणवानविकरणलादित्यत्ानुपादानवस्यैवोपाषिवादीश्वये द्रव्यो- पादानवृत्तदरव्यत्वावान्तरलापिमानश्रावणविशेपगुणवचादयिवीवदिति | परमतेन न्यामि- त्वादेः सत्पापिप्षत्वात्का्ये समानजावीयगुणान्तरानारम्भकत्वस्यातिरो हि तवृश्विकसम- वायिकारणगोमयविशेषगुणश्याम्वे व्यमिचाराच्‌ | व्रिमवमीदवरोपादानकमुपादानव- सादीश्वरानेषठयोगवदिलनुमानान्न प्रकते समन्वये किविराशङ्किवन्यमिपि मावः | यदुत तुल्यत्वामिरकरणकरारणस्वेवि तदेव व्यनक्ति । तुल्पमिति । वैशेपिकाद्विष- लानुमारिचोद्यं सप्तम्ययेः | नुल्यमचापि निराकरणकारणागरिवे संवन्धः । तदेवं ) क. ट. शशद्रयेनेय १२ क. ज. 2, "चिद्रप्यरे। 2 क. य. देद्विदच्याः। [अ०रेपा०शसु०१३]आनन्दगिरिकृतरीकासवलितशाकरभाण्यक्तमेतानि | ४३१ जापि परमगम्भीरस्य जगत्कारणस्य तकानवगाष्टत्वं तकस्पा- प्रतिष्ठितत्वमन्यथानुमानेऽप्यदिमोक्न आगमविरोधश्ेत्येवंजाती- यकं निराकरणकारणम्‌ ॥ ९२॥ (४) भोक्ापत्तरविभागरेत्स्याहो कवत्‌ ॥ १३ ॥ (९ ) अन्पथा पुनर््ह्यकारणवादस्तकंवलेनेवाऽऽक्षिप्यते।यदयपि श्रुतिः भमाणे स्वविषये भवति तथाऽपि प्रमाणान्तरेण व्रिषयापहारेऽन्य- परा भवितुमर्हति । यथा मच्रायवादो । तकाऽपि स्वविषयादन्यना- प्रतिष्ठितः स्यात्‌ । यथा धममोधमंयोः । किमतो पयेवमत्त इदमयुक्तं यत्ममाणान्तरपसिद्धायंवाधरनं श्चतेः पुनः भमाणान्तरपसिंद्धो ऽर्थः शत्या वाघ्यत इतिं । अन्नरोच्यते । परसिद्ध छं भोक्तभोरपविभागो प्रागुक्तं संक्षिपति । परमगम्भीरस्पेत्पादिना ॥ ६५२॥ (४) वेशेषिकादितकेविरोधं समन्वयस्य परिषटत्याध्यक्षारिविरोवमाशञङ्क परिहरति । भोक्रापत्तेरिति । अद्वितीयाद्रद्यणो जगत्समं बरुवन्समन्वयो विषयः स कि दैतग्राहि- प्रत्यक्षादिना विरुध्यते न वेति तस्य तच्ववेदकत्वानवेदकलत्वाम्यां संदेहे जगत्कारणे तकस्याप्रतिष्ठितत्वेऽपि जगद्भेदे तस्य प्रतिषठितत्वसंमवाद्दैतापिद्धिरियमिसंषाय पव पक्षयति । अन्यथेति । समन्वयस्याध्यक्षादिविरोवसमाधानात्मादारिसंगविसीलभ्यम्‌ | फलं तु पूवेवत्तकंशब्दरोऽनुमानातरपयोऽवघारणमयोगन्यावुच्यथैम्‌ | आन्नायकगम्ये मानन्तरनिमित्ताक्षेपस्यानवकाशत्वमाशङ्कचाऽऽइ । यद्यपीति । निणैतिविभ्रुतिविरीषे मानान्तरस्येवाप्ामाण्यमनि्णीतिायौ तु भ्रुतिमौनान्तरविरोपे सदुपचरिताप। स्यादि- त्ययः } मानान्तरेण शुतेर्व॑पयाप्हरि सत्यन्यपरतेत्यत्रोदाहरणमाह । ययेति । यन्तु तकंस्यापरतिषटितत्वान्न शरुत्यं तन्निमित्तस्याऽऽकषेपस्व सावकाशत्वमिति तत्राऽऽह | तकेऽपीति । श्ुतिषदित्यपरथैः । तकंस्य सविषय प्रविषठिवत्वेऽपि शरुया तुल्यविपयत्वाभावान्न तयोविरोषशङति शदुते | किमत इति । भरत्या सरैकािपथत्वाभवेऽपि स्वविपयस्याप्नेनायोत्तकेस्य तद्रैरोषै श्रुतिरमान तदुत्तरकारत्वात्तत्पवृत्तेरिति मत्वाऽऽह । अत इति । भवेः स्वाधवोधनो- पक्षयादन्यवाधस्यानवकाङचान्न विरोषज्चद्धति पनः सिद्धान्तो शद्रे | कथमिति 1 अंदेतं सार्थं वोधयन्त्येव श्रतिरयंटैतमपवाषमाना तद्विषयाध्यक्तादिभिर्विरुष्येवेत्ि पर्ववायाह्‌ । उच्यत इति ¡ तत्ाऽऽदाध्यक्षपिरोधं श्रुठराददयति । प्र्िद्धा ह।ति | न [न क”. ॥ १ क.ज. अ. ट. कस्य चाप्र रट. श्रुगिदः 1 ३ "तिदापः । दक, सनि उ ५. दाऽ! ९३१. श्रीमहैपायनप्णीतबद्यसत्राणि- [अररपा०१्‌>१३] रके भोक्ता चेतनः शारीरो भोग्याः शब्द्रादयो विषया इति। यथा भोक्ता देवदत्तो भोज्य ओदन इति ¡ तस्य च विभागस्याभवंः प्रसज्येत यदि भोक्ता भोग्यभावमपंयेत भोग्यं वौ भोकभावमा- येत तयोध्रेतरेतरभावापत्तिः परमकारणाद्रह्मणोंऽनन्यताल्य- सज्येत । न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम्‌ । यथौ त्वये भोक्भोग्पसोर्विभागो ₹ष्टस्तथाऽतीततानागतयोरपि क- रपयितत्यः । तस्मास्मसिद्धस्पास्य भोक्तभोग्यविभागस्पाभाव- परसद्धादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिचीदयततं रति वयात्‌ । स्पा्ीकवदिति । उपपद्यत एवायमस्मत्पक्षेऽपि विभागः | एवं रोके दृष्टत्वात्‌ । तथाहि समुद्रादुदकात्मनोऽन- न्यत्वेऽपि तद्विकाराणां फेनवीचीतरद्गलहदादीनामितरेतरवि- भाग इतरेतरस्ेषपादिरक्षणश्च व्यवहार उपरम्यते । न च स- युद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्ादीनामि- तरेतरभावापत्तिर्भवति । नच तेपामितरेतरभाव।नापत्तावपि [ते ठक्िकीं पसिद्धिमेव द्टन्तद्ररेणाभिनयाति । भोक्तेति । प्रसिद्धो विभागस्तथैवाऽऽ- स्वां श्रुतिश्च स्वाप वौधयिष्यति का हानिरित्याशङ्कबाऽऽह । तस्य चेति। मेोक्तृमोग्ययोरेकता नास्मामिरक्तेत्यश्ङ्कयाऽऽइ । तयोश्चेति । अस्तु तरि श्रुत्याऽ- देवं वोषयन्त्या बोधोऽस्येप नेत्याह । न चेति । भरुतेरुपचरिताभेव्वेन सावकाश- त्वान्निरवकारं प्रक्षे बलवदिति मावः । अनुमानविरोवमधुना श्रुेरुपन्यस्यति ।. य- येति । विमतौ भोकतृमोग्यवरिमागव्यवहारवन्तौ काकववाद्वतैमानकालवत | यद्वा वि- मवो विमागोऽनावितो विमागत्वादिदानींवनविमागवदिल्यभेः । उक्ताध्यक्नानुमानवि- रोधादतिदधिः समन्वयस्येदयुपसंहरति । तस्मादिति । तमिगीमाकषङ्गामपाववो लो- कपिद्धदएान्तावषटम्भेन प्रत्योचटे | तं प्रतीति । सूतावयवं व्याकरोवि । उपपद्यत इति । रके दष्टत्वमेव स्फुटयति । तथाहीति । इवरेतरश्ेादीत्यादिंशब्देन विच्छेपपरिमाणवरिशेषादि हते । ननु फेनादीनां समृद्रावमदरे परस्परभावापततनेतरेवरषि- मागादि स्मववि । न खल्वेकस्माद्मिन्नानां मियोमिन्नचमेकस्यैवो पप यते तत्राऽऽई । न चेति । फनादरीनां मिथोमित्रवेनैकस्ादभिन्रलमन्यथा समुदरस्यापि वदमेदेन मेद्‌ पृद्गादिलाशङ्याऽऽह । न च तेषामिति । दशन्तमुक्वा दाौन्विकमाह ] | , १. प्रच वे २ज. "पयते भोज. च 1 ४ ज. पते त ५ज. ट.थ चाय ५ यपम्। ७ज, पिषफे। <ज.जननतेम ५. व्वानुपपय १० क. ख, शिम कषम ११ क. २. नपाद्‌ । दं। । [भ०रपा०१सू०श८]आनन्द गिरिक्तदीकासेवस्तिशांकरभाष्पक्षमेतानि 1 ४३३ संभद्रार्मनोऽन्पत्वं भेवति । एवमिहापि नच भोकृभोग्ययोरि- तरेतरभावापत्तिः | नच परस्मराह्रह्यणोऽन्यत्वं भविष्यति । यच पि भोक्ता न ब्रह्मणो विकारः “ तत्छष्टरा तदेवानुप्राविशत्‌ " [ तै० २।६ ] इति सष्रवाविकृतस्य का्यातुपवेरेन भोक्तख- श्रवणात्तथाऽपि कायेमनुप्रविषटस्पास्त्ुपाधिनिमित्तो विभाग आकाशचस्पेव घयाद्युपाधिनिपित्ः । इत्यतः परमकारणाद्रह्य- णोऽनन्पत्वेऽप्युपपैद्यते भोक्तमेोग्यरक्तणो विभागः सयुद्रतरद्गा- दिन्यायेनेन्पुक्तम्‌ ॥ १३ ॥ ( ५ ) तद्नन्यखमारम्भणशब्दादिभ्यः ॥ १९ ॥ अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभीग्यलक्षणं विभागं स्पा- छ्योकवदिति परिहारोऽमिहितो न त्वयं विभागः परमा्थततोऽ- स्ति यस्पात्तयोः का्कारणयोरनन्पत्वमवगम्यते । कार्य॑माका- शापिकिं षहुपपश्चं जगत्कारथं परं ब्रह्म तस्मात्कारणात्परमाधः- एवमिति। इरेपि वह्मवादोक्तिः।फेनादीनां सयुद्रकायेचात्तदमेरेऽपि जीवानां व्क येतया वदमेदायोगादस्ि षैलक्षण्यमित्याशङ्याऽऽह | यद्यपीति । तई जीवतरधणो- रत्यन्वामेदाद्रक्तुविमागामाव्राद्धोग्यस्यापि प्रतिनियमासिदेविमागावगाहिपरमाण्िरोष- तादवसथ्यपित्याशङ््याऽऽइ । तथाऽपीति । दा्टन्तिकपुपसं हरपि । इष्यत इति । समुद्रतरद्भादिन्यायेन समुद्रादमेदेऽपि फेनवरद्गादीनां पिथोमेदद्ान्वेनेत्ययेः | षि- मागोपपत्ती वद्विपयाघ्यक्षादेरविरुदधयेति युक्तमेव जगतो वरह्मकारणत्वमु कमित्यतिकर- णाथ निगमयाति | उक्तमिति ॥ १२३ ॥ (५) परिणामवादमवलम्न्याऽऽपावतोविरोधं समाधाय विवतेवादमातरित्य परमपतमाषा- नमाह । तदनन्पल्रमिति 1 अद्विवीयवघ्मो जगच्सगेवादिनः समन्वयस्य पूवव द्याहिपत्यक्षादिविरोषरदेहे पूवौपिकरणेऽपि मेदगरादिमानाषिरोोपपादन तुन राकतमा- शङ्न्य सेगति वदत्नगवाैतमाद । अभ्युपगम्येति 1 भङ्की हि मेवमरादि- प्रमाणस्य प्रामाण्यं मेदामेद्यो रूपभेदेन विरोषः समाहितः । समरति सीरत प्रामाण्यं तच्वविदकलात्पच्यान्य व्यावहारिकते ग्यवस्याप्वते 1 तपाच विपवमेदराृरौनरः- इत्यम्‌ । संगतिफके तु पू््दिवि भावः । यथोक्तविमागस्य वसतुकोऽ पसे देदृतवेन तदनन्यत्वमिति सूत्रावयवं विभजते । यस्मादिति । कार्थ धिपरदिपरिनिरास्राप्‌ं विशि ना ¡ कायपिति । कारणेऽपि विप्विपातति निराकदुं पिशेषमादतते | कारणमिति । कार्यैकारणयोरनन्यत्वगिह्के मियोऽनन्यत्वं काङ्तं व्वा्रतेयति | तस्मादिति 1 चनु १ ञ्‌. "स्यास्ति कायो ९५५५ (र ४ या ॥ ध. = + न्य 9 ड > द भ, वर ~ पाट. "स्वाह्ृप रज. ज. "पन्नो भो ज. पठ 1. दलप ४२४ श्रीमरैपायनमरणीतग्रह्मसत्ाणि- अण्रपारश्स्‌०९ तोऽनन्यस्वे उ्यततिरेकेणाभावः कायंस्यावगम्यते } कुतः ¡ आर्‌- म्भणशब्दस्तावदेफविन्चानेन सवविज्ञाने परतिज्ञाय र्टान्तपिक्ना- यामुच्यतते “यथा सोम्पैकेन गृ्तिण्डन सर्वं मृन्मयं विज्ञातः स्याद्वाचारम्भणं विकारो नामधेयं म्तिकेत्येवं सत्यम्‌'* [ छ ६ । ९। ४] इति। एतदुक्तं भवति । एकेन प्रततिण्डेन पर्‌- मार्थतो मृदात्मना विज्ञातेन सरवं॑मून्मयं घटशरावोदश्चनादिक मरदात्मकत्वाविरोषाद्धिज्ञाते भवेत्‌ । यतो वाचारम्भणं विकारो नामधेयं वेचेवे केवरुमस्तीत्पारमभ्यते । षिकारो घटः शराव उदश्चनं चेति । न तु वस्तुदृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं तद उत मृत्तिकेत्येव सत्यमिति । एष ब्रह्मणो टष्टन्त आश्नतिः । तन्न श्चुताद्वाचारम्मणशब्दादष्टान्तिकेऽपि व्रह्मव्यतिरेकेण कायेजातस्पाभाव इति गम्यते । पुनश्च तेजोव- न्नानां बह्मकायतायुक्त्वा तेजोवन्रका्ौणां तेजोवननव्यतिरेके- णाभावं व्रवीति “अपागादग्नरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि खृपाणीत्येव सत्यम्‌"” [ छा० ६ ।४।९ ] इत्या- कायेप्रपश्चस्य मेदामेदाभ्यामनिवोच्यतापिच्छन्कारणात्परमाभेतोऽनन्यत्वं व्याचक्षाणः सवोक्तिविरोषं कथं माषिगच्छति तत्राऽऽह । उ्पतिरेकेणेति । यस्मादेवमवगम्यते तस्मत्परमायतो त्रिमागो नस्वीवि दद्भाहिमानं व्यावहारिकमानत्वात्ताखिकमानस्य समन्वचस्याविरोषीलयेः । कायस्य कारण्रातिरकेणामवि हेतुं एच्छि | कृत इति । उमुत्सिवहेतुविषयं सूत्रमागमवतारयति । आरम्भणेति । वत्र मेदनिपेषहेदुमारम्भ- णव्दं व्याकरोति । आरम्भणशब्दस्तावदिततिं । घटादिविपयत्वरिप शब्दौ जगः दविपयो न भवति वत्करयं जगतो मिथ्यात्वं वैन सिध्यतीला्ञङ्क्य जगतो थ्या साधनायेमा्विटद्ान्तनिविष्टं वाचारम्मणवं दाष्टौन्तिकेऽपरि साम्यायेमास्येयमिलयमि- मेलाऽऽह । एतहुक्तमिति । परमाभेतो व्रिज्ञातमिति संवन्धः | कयमन्यसिन्विदि- तेऽन्यद्विज्ञावं स्वाद्ित्याशङ््याऽऽह । यत इति । कारणभपि व्िकारवदनुतमेव शब्द- मातततवाव्रिशेपादित्याशङ्कचाऽऽह । मृत्तिकेति । एतरशव्देनेतिशब्दः सैबरथ्यते | तथाऽ- पि व्रघ्नाणे क्रिमायातं वच्ाऽऽह्‌ । एप इति 1 रान्तस्य कारणातिसिक्तकायौभाव- विषयत्वेऽपि दाौन्विकस्य नैवमित्याशङ्क्य फल्विमाद । तत्रेति । संनिहितो र्न्तः सकतम्यथेः। पकारान्वरेणाऽऽरम्मणकञव्दं व्याचटे | पुनध्रेति। दणन्तवशा- -------~ १ ज. ज. "लला २ क, वाचा के ^ [निरस्पा०रप्‌०९य]भानन्दगिरिकृतदीकासवरितशांकरभाष्पसमेतानि । ४३० दिना । आरम्भणङब्दादिभ्य इत्यादिशब्दात्‌ *"रेतदाल्पमिदं स्वं तत्सत्यं स आतमा तमति” [ छा० ६।८७ ] (इदं सवं यदयमात्मा" [ व° २।४।६] 'व्रद्यवेदं सर्वम्‌ | मु° २।२९। १९१ ] “भआस्पेवेदं सवम्‌" [ छा० ७। २५ । २] “नेह नानाऽऽस्ति किचन [ वृ° ४।४।२५ ] इत्येवमायप्या- त्मेकत्वपरतिपादनपरं वचनजातयदाहरन्यम्‌ । न चान्पयेकवि- ज्ञानेन सवेविन्नानं संपद्यते । तस्माद्यथा घटकरकायाकाशानां महाकाशनन्यत्वं यथा चं मृगतृष्णिकोदकादीनागृषरादिभ्योऽ- नन्पत्वं दष्टनष्टस्वष्टपत्वात्खषूपेणानुपाख्य्वात्‌ । एवमस्य भोग्यभोक्रादिप्रपर्थैजातस्प त्रह्मव्पतिरेकेणाभाव इति द्रष्टव्य- मू | नन्वनेकात्मकं ब्रह्म यथा दृक्षोऽनेकराख एवमनेकराक्तिभ- ठृत्तियुक्तं च्य । अत एकत्वं नानां चोभयमपि सत्यमेव । य- धा ब्ृक्ष इत्येकत शाखा इतिं नानात्वम्‌ । पथो च सयुद्रा्मने- योणां मिथ्यालोकत्याऽपि द्रिवामिति मावः । आपरिश्दं व्याल्याति। आरम्भगेति। एवमादीत्यांदेशब्दा तदात्मानं खयमकुरुवेत्यारि गदीवम्‌. । एकगरिज्ञानेन सवेविः ज्ञानपविनज्ञानुपपरत्तिरपि मेदामवि मानवया सौवेणाऽऽरिक्ब्देन णदीवेत्याह । न चेति । यदि जगतो ब्रवै तवं वदरा व्ज्ञनिन तच्वो ज्येव यथा रण्जुवखज्ञानेन मुर्जगादिवत्वम्‌ । तचज्ञानमेव च ज्ञानं ततोऽन्यस्य मिथ्वान्ना- नतवेनाज्ञानल्वादिति मावः । सिद्धान्वुपसंहरति । तस्मादिति । जीवधपच- योपरघ्मणोऽनन्यतवे क्रमेण दृ्न्तद्रयम्‌ । तेषामृषरादिभ्योऽनन्यते हेवुमाह । ट ति । कदाचिद पुननै्मतिलयमिति यावत्‌ । वत्छमावत्वान्यृगतृष्णिकोदकारौनामू- प्रारिम्यो भेदेन नास्वित्वम्‌ | विमदमपिष्ठानाविपिक्तप्त्तासून्यं सावपित्।चिदात्मवदिपि व्यविरकानुमानारिल्ः । दटमहणप्रूचितं परतीतिकारेऽपि सत्तरा्दित्यं तच्चैव हैल- न्तरमाह । स्वषटपेणेति । एकलतैकान्दामभ्युषगमे द्तगरादिप्त्यकषादिपोधान्ादि वीव ब्णि समन्वयसिद्धिरिवि पू्पक्षयन्ननेकान्वादसूत्थाप्यति । नन्विति ] एकस्याने- ` कालकत्वं पिपविपिद्धभाशङयाऽऽइ । यथेति । अनेकामिः शकिमिशरिदरूामि- स्तदषीनपवुत्तिभिश्च युक्तमिति यात्रठ । एकस्यानेकाटमकत्वे संभा्िपे फलितम्‌ अत्‌ इति | उमयसत्यत्वमि वृक्षथन्दे द्टमित्याह्‌ ! ययेति । प्रपिपरिदाखाय- मुदाहरणान्तरमाह्‌ । यथा चेति । भंशंरिमविन जीवद्षणोर्भिनाभिन्रत्वे च्न्द्‌- [1 १ [२ त-प छः $ क. ज, "मायात २क.वा1 अ. "मोत्तत्वादि"। ८ क. ज. श्वव्य 1 > कट मनेक 1 € वः. ज. भ्र, "तिचना<ज. पास ४३६ शरीमहैपायनपरणीतव्रहमसत्राणि- [अ०्रपा०्‌०१४] क्वं फेनतरट्ाचात्मना नानात्वम्‌ । यथा च मृदारमनेकतवं घ्‌- व्टरावाचयात्मना नानाम्‌ । तत्रेकत्वांशेन ज्ञानान्मोक्षव्यवहा- रः सेत्स्यति । नानात्वेन तु कर्मकाण्डाश्नयौ रोकिक्वैदिक- व्पवहारौ सेत्स्यत इति । एवं च मृदादिदृषटान्ता अनुपा भवि- ष्यन्तीति । नेवं स्यात्त “मृत्तिकेत्येव सत्यम्‌" इति परकृति- मात्रस्य दृषटन्ते सत्यत्वावधारणात्त्‌ । वाचारम्भणशब्देन च विकारजतिस्पारतसामिधानादा्टानितकेऽपि ““एेतदात्म्पमि- दं सव॑ तत्सत्यम्‌ इति च परमकारणस्येवेकस्य सत्य- त्वावधारणात्‌ । “स आत्मा तत्वमसि श्वेतकेतो" इति च शारी- रस्य वह्ममावोपदेशात्‌ । स्वयं प्रसिद्धं हेतच्छायीरस्य बह्मास- त्वयुपदिरयते न यतान्तरपरसाध्पम्‌ । अतश्चेदं शाद्नीयं ब्रह्मात्म- त्वमवगम्पमानं स्वाभाविकस्य शारीरात्मत्वस्य वाधकं प्षपयते रञ्वादिवुद्धय इव सपादिबुद्धीनाम्‌ । वाधिते च शारीरात्मतवे वक्त्वा कायकारणालना जगद्रद्यणोस्वथात्वे द्टान्तमाह्‌ । पथा चेतति । द्टन्वसा- मथ्योदुक्तायेसंभावनायामपि मानं विना निधौरणासिद्धिरित्याशङ्न्य व्यवस्थानुप्पत्त प्रमाणयति । तत्रेति । विशि्टद्टन्तप्रदशनानुपपत्तिरपर पररूवेऽथ प्रमाणमिलाह्‌ । एषं चेति । जीवरजगतोवर्षणो भिच्नामिन्नते प्रयक्षायविरोषेऽपि केवलमेदे तद्विरोधः स्यादेवेति पराप्रमेदामेद्वादं दूपयाति । नैवमिति । यदुक्तमेकत्वं नानां चोभयमपि सत्यमिति तत्राऽऽह्‌ । मृत्तिकेति । न केवलमेवकारसामध्यौद्विकारादरवतवं कितु वाचारम्मणशरुवेश्रेत्याह । वाच्‌ारम्भणेत्ति । तथाऽपि कथमाकाञ्ञारिविकासेतथ्यं दारान्विके पूर्वाक्तावषारणादेरमागारित्याश ङ्य तवापि द्टान्वानिवि्टाौनुषक्तेमेषमि- त्याह । दारा नितिफेऽपीति । फिच कार्यैपपश्चस्यापि वबष्यवत्सत्यते तद्वि शि्टजवस्य वद्रावोपदेशापिद्िरियाह । स॒ आस्मेत्ति । जीवस्य व्रघेक्यं ध्यानादिसराभ्यमभिसं- वायीपदेरो मविष्यतीयाशङ्कयाऽऽह 1 स्व पमिति । जीवन्रद्मणोः संसादिलाप्॑सारि । त्वेन विरुद्धत्वादैकमायोगात्तखं मविप्यद्रीति वाक्यविपरिणामः स्यादिदयाशङ्कयाऽऽह। अतेति । उपदैशवशादित्येतत्‌ । स्वामापरकस्यानायप्रैयारतस्येति यावत्‌ । विरुद्धत्वस्य काल्पनिकत्वेनोपपन्तौ वाक्रयस्वारस्यं भङ्क्त्वा विपरिणापकल्पना न युक्तापे मावः । यदुक्तं नाना्वांरोन सवैन्यवहारोपपरत्तिरिति तच विभक्यज्ञानोत्तर- काठानन्यवहरपिद्धये मेदशिस्य सत्यत्वं॑कर्प्यते # वा प्राक्तनन्यवहारपिध्यथे- भिति विकल्प्याऽऽय दूपयति । वाधिते चेति । प्रमातृत्वारिवावात्तदाश्रयन्यवहारो न ~" 9 जर कक 4१२ क, ज. "कृश्च व्यध ३ न. "तपर्युपमन ४ क. ख, ठ. द, यतीति । [अररपा० शसू १४]भनन्दभिरिकितर्दीकाप्षवरितशांकरभाष्यसमेतानि | ९३७ तदाश्रयः समस्तः स्वाभाषिकों व्यवहारो वाधित्तो भवति पत्म सिद्धये नानालांशोऽपरो ब्रह्मणः करप्येत । दर्शयति च “यत्र त्वस्य स्वेमात्पेवामृत्तत्केन कं परयत” [ व° २।४।१३ |] इत्यादिना व्रद्मात्मत्वदरदीनं भरति समस्तस्य क्रियाकारकफरुर- क्षणस्य व्यवहारस्पाभावम्‌ । न चायं व्यवहाराभागोऽवस्याविशे- पनिवद्धोऽमिधीयत इति युक्तं वक्तम्‌ "“तत्वमि'" इति ब्रह्यात्म- भावस्पानवस्थाविशेपनिवन्धनत्वात्‌ 1 तस्करदष्टन्तन चारता- मित्तधस्य बन्धनं सत्याभित्तधस्यं च मोक्ष दशयनेकत्वमेवक पारमार्थिकं दशयति [ छा० ६ । १६।] पिय्याज्ञानविन्‌- म्भितं च नानाखम्‌ । उभयसत्यतायां हि कथं व्पवहारगोचरोऽ- पि जन्तुरनतामिसंध इत्युच्येत “मत्योः प ग्रत्युमाप्रोति य इह नानेव पश्यति" [ व ० ४।४] १९ | इति च मेदटष्टिमपवद- नेवैतदरीयत्ति । न चास्मिन्दरौने ज्ञानान्मोभ्न इत्युपपद्यते सम्य- गज्ञानापनो्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्यु- पगमात्‌ । उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमप- नुत इत्यच्यते । नन्वेकतवैकान्ताभ्युपगमे नानात्वाभावा- त्पत्यक्षादीनि डकिकानि प्रमाणानि व्पाहन्पेरनिविपयता- नास्तीति व्यहाराभवेऽथपत्तिमक्तवा श्रविमुपन्यस्यति । दशंयत।ति । ।६वाच पाक्तन- व्यवहारस्य भान्तत्वमभान्तत्वं वा । परथमे तयादिषन्यवह्‌ररस्य काल्पानकभदन।पप- त्िसिते मत्वा चरमे निरस्यति । न चेति । तत्र भरुतितात्मयविरोधं देवुमादं । त्व पिति । पररूपं सोम्योत हस्तगृहीवमानयन्द।यादिना सत्याटवामिलवपुरूपनदेरनम- द्रौनसामध्यादपि सिद्धेकयस्यैव सत्यत्वमित्याह । तस्करेति । कथमेववता सत्य मेकस्यैव नियम्यते तत्राऽऽइ । उभयेति । विपरीतमपि कि न स्याद््वपरणः । इत ञ्ेकत्वमेपेकं पारमाधकं न नानात्वमपालाह्‌ । मत्योरिति 1 एकतवातिवा माफददुत्वा- क्तरपि मेदामेदवादेऽनपपन्तेत्याह । न चेति । मेदांडाषियोऽमेदारषिचा वाध्वा द्पनेद्मायामावाशिदधिरयाशङ्न्य भैपरीत्यस्यापि समवान्भेवमित्याई । उभयेति । इ- दानीं पूतैवादा स्वामिपायं प्रकटयति नन्विति। म्रत्यक्षादेरागमन खा्डयववमदय- म्रणत्वाद एन्य ।भचारतादग्याकेर्त्वादन्वत्रानठय रि्वाच्रुः धृ वभादित्वन प्रादा्वत्ताः तद्पदाथविभागन्यवहारहत॒त्वाञ पावल्यात्तद्विरोषे सयान्नाचता न[ऽऽलानवक्^य- ~~न ~~ 9. श्यमो1र२ल. न्तं नाज. ल, "दुच्यते “मृ! ४८. ५<्द्। तैव द९१ ५न.ट. "यश्यस९यद. ष्यक ७ ट. "टेन ना ८ ख. च ताद । ॥. ठ्‌ स, ५, ४३८ शरीमदैपायनपणीतव्रद्मषत्राणि- [अणरप ०१०१४] स्स्थाण्यादिष्विव पुरुषादिज्ञानानि । तथा रिधिप्रतिषेधदाचमपि भेदापिलत्वात्तदभादे व्याहन्येत मोक्षशाघ्रस्यापि . शिष्यदंसित्नादि मेदापिकषत्वात्तदमभवि व्याघातः स्यात्‌ । कथ चानृतेन मोक्ष- शाघ्रेण प्रतिपादितस्याऽऽस्मेकतस्य सत्यत्वमुपपयतेति । अन्नोच्यते । नेप दोपः । स्वैभ्यवहाराणामेव प्राग्रह्मात्मतापिज्ञा- नाटसत्यत्वोपपत्तैः स्वप्रत्पवहारस्पेव प्राग्बोधात्‌ । पद्ध न सत्यासकलत्वपतिपत्तिस्तावत्पमाणप्रमेयफरुरन्नषणेषु विकरिष्व- नृतंसखहुदधिनं कस्यचिहुत्पयते विकारानेव त्वहं . ममेत्यवि्य- याऽऽत्मात्मीयेन भविन स्वी जन्तुः प्रतिपद्यते स्वाभाविकीं व्रह्मात्मतां हित्वा । तैस्मासाग्ब्रह्मात्मताप्रतिवोधादुपपन्नः सवे रीकिको वैदिकश्च व्यवहारः । यथा सुप्तस्य प्राकृतस्य जनस्य मादेयमिति मावः। निराकम्बनत्वेनापामाण्ये दन्तः | स्थाण्वादिविवेति [ न केवलमेक तकान्ताभ्युषगपे प्रत्यक्षादिविरोषः कितु कमकाण्डविरोषेश्ेत्याइ । तथेति । मेदापिक्ष- चवाद्धावनामान्यकरेविकवैन्यवादिसापिक्षत्वादिपि यावत्‌ । ननु प्रयक्षादीनां कमेका- ण्डस्य चाप्रामाण्यगद्ेववादिनां नानिष्टं ते दि ज्ञानकाण्डमेषेकं प्रमाणमाश्यन्ते वत्राऽऽह्‌। मोतिशञाघ्रस्येति । ननु मिथ्याभृतरिष्यादिमेदपराधीनस्य मोक्षशाघ्ठस्य मिथ्यात्वेऽपि वल्ममेयस्य परल्गेक्यस्य सत्यत्वादस्मसक्षपिद्धिरिति तत्राऽऽह । कथं चेति । प्रत्य. ्षादिना काण्डद्रयेन च विरोधान्न समन्वयाधिगम्थक्यं संमावितमपिति चोदि परिह- रवि । अत्रेति । यत्तावरेकतैकान्वम्युपगमे ठै(किंकतेदिकन्यवहारन्याइतिरिति तव्राऽऽह्‌ । नेष दोप इति । वचज्ञानादृध्य प्राचि वा काठे व्यवहारानुपपत्तिरिति विकल्म्याऽऽद्यमह्भोरुत्य द्वितीयं प्रत्या । स्॑न्पवहाराणामिति । प्रत्यक्षादीनां द्वेगवगा्हिन वाचिकयभाणखामावेऽपि व्यवहारे बाधामवाद्दहारसमथेवस्त्व- दतवारूपपामाण्यिददेः सम्यगज्ञानातूरै सवैन्यवहारपिद्धिरित्येः । वचन्ञानासू्ै स- व्यप्वामिमानद्रा व्यवहारोपपक्तौ र्टान्वमाह । स्वपरेति । समनो वघ्यात्मतायाः स्वामाविकेत्ादिकसेष्वनृ तत्वमनीषा्षपुन्मेपे कथं सवेन्यवहारधिद्धिरलाशङ्कन्याऽऽइ | यविद्धीतति । रथाऽपि स्वमावसपिद्धव्रश्रातमतानुरोषेन विकारेष्यीदासीन्यसमवा्कुतो व्यवहारोपपत्तिरिलयाशङ्क्याऽऽद । विकारानिति । मिथ्याभिमानववो वस्तुखामान्य- मपहाय प्राक्तच्वन्नानाद्यवहारोपपर्तिं निगमयति । तस्मादिति ।. यद्रक्तं खप्रम्यव्‌- दारस्येव पाग्वोषाद्िपि वष्ठिवृषोति । यथेति । या निक्ञा स्वेमूतानामिदयादिसफे- १. याख्रादि+ रय. "धु वच्यवदे ३ क. ज, ज. ट, "तनु ४ ज. शतस्य प्राग्र। [अ°०ग्पा०१सू्‌०१य]आनन्दगिरिक्तरीकाषव खिति शांकरमाष्यषमेतानि | ३९ स्वप्र उचावचान्भावान्परयतो निश्चितमेव परत्पक्षाभियतं विन्नोनं भवति भराक्पवोधात्‌ । नच प्रत्यक्षाभास्ामिप्रायस्तत्कारे भदति तद्वत्‌ । कथं त्व्तत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य परतिपत्तिरूपपयेत । नहि रच्लुसर्पेण दष्टो नियते । नापि भृग- तष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति । नेष दोषः । शद्ाविपादिनिमित्तमरणादिकार्योपरुव्धेः । स्वप्रदर्थ- नावस्थस्य च सपदंशनोदकस्नानादिकापंदशेनात्‌ । तत्कार्यम- प्यनुतमेवेति चेद्रयात्त्‌ । तेन ब्रुमः यचपि खप्रदशनाव- स्थस्य सपैदशैनोदकस्नानारििकायंमनुतं तथाऽपि तदवगतिः सत्यमेव एर प्रतिबुद्धस्पाप्यवाध्यमानत्वात्‌ । नहि खगप्रा- दुलितः स्वप्रदष्टं सपैदंशनोदकस्नानादिकार्य मिथ्येति म. भिपत्तमिदुक्तत्वादामासत्वामिमाने प्राप्रे प्रयाह । न चेति । उक्तर छान्ववशात्तचन्ञा- नात्पाच्यामवस्थायां प्रमाणादिपु सत्यत्वामिमानद्रारा स्वेव्यवहारसिद्धिरिपि दा्टी- न्तिकमाह । तद्भदिति । कथं चानृतेन मोक्षजञह्नेण्युक्तमनुमापते । कथगिति । मसत्यान्न सत्यप्रतिपरत्तिरित्यत्र दृष्टान्तमाह । न हीति । असत्यादपि मरणातिरिक्तं सत्यमेव कार्यं भविष्यतीत्याशङ्ग्याऽऽह । नापीति । इतिशब्दो दा्टौन्विकपद- नायेः । सत्यस्यासत्यादुत्पत्तिवो प्रतिपरत्तिवो प्रतिषिध्यते नाऽऽचः । सदयस्योत्प- - त्तरनिषत्वादुत्यमानस्य स्वैस्येव॒वाचारम्मणत्वादित्यमिपेत्याऽऽ्ह । नेप दोप इति । सत्यस्यापि केचिदुत्पत्तिभुपगच्छन्ति तत्पक्षेऽपि न दोप इत्याह । शङेति | रायाः खरूपेण सत्यत्वेऽपि विपयविशेपितत्वेनापत्यतेत्ति भावः | द्वितीयेऽपि सतया वाऽसत्या वा परतिपत्तिरसलयात्नेति विकल्प्याऽऽयचं निरस्यति । स्वपरेति । घपर- द्दौनवत्तत्कायैस्यापि सपेदंरनादरसत्यत्वा्तद्विशेषिंवदडानमपि तयेति नासत्यात्सत्य- परतिपचयुत्पत्ताविदमुदाहरणमिति शङ्कते । तत्कायैमपीति । तिपयस्यास्यत्वेऽपि विषयिणो ज्ञानस्य सत्यत्वान्मैवमिति परिहरि । तमेति । नन्ववगतिश्देन खरूम- चेतन्यं वुततज्ञानं वोच्यते । पथमे तस्याजन्यत्वादसत्यान्न सत्यग्राविपरय्छक्ती दशा न्तत्वम्‌ | दितीये तस्य विषयातिरिक्ताकारामावादरथमेव विशेषो 1 पिराकारव्या धि- यामित्यडमेकारात्तद्‌निवौच्यतायामनिवाच्यतेनासत्यत्वानापात्सचप्रतिपर्युतत्तिष्ल- चाऽऽह । न हीति । परपक्षे सत्यस्यापि ज्ञानस्य जन्याम्युषयमादस्मत्सते चाभिन्य- किलखीकाराद्रततिरूपस्यापरि ज्ञानस्य ठकिकाभिपाचेण सचयलाद्सत्वातसत्यपरतिपत्यु- $१क.ज. इनि 1 २ ट, श्यन्‌ ट. लप्र ८ फ. ज. “व्यते ।न। ५. न, ष्या म्भ ६ट. मेत) «ट. ष्द्रोद्‌1 ८ क. ड. ठ. द, पितर्‌) ९४० श्रीमहैपायनप्रणीतव्रह्यचत्राणि- [अ०रपा०१्‌०१४] न्पमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित्‌ । एतेन स्वप्रदडोऽवगत्यवाधनेन देहमान्रात्मवादो दषितो वेदितव्यः । तथाच श्ुतिः-- | “युदा कर्मसु काम्येषु चियं स्वप्रेषु परयति । समृद्धि तन्न जानीयात्तस्मिन्स्वभरनिदशने” ॥ इत्यसत्येन स्वप्रदर्शनेन सत्यायाः समृद्धैः पाधि दशयति । तथा पत्यक्षदशनेपु केुचिदरिषेपु जातेषु न चिरमिव जीविष्यतीति वियादिस्युस्तवा “अष स्व॑माः पुरुषं कृष्णं कृष्णदन्तं ` परयति स एनं हन्ति"” इत्यादिना तेन तेनासत्येनेव खश्रदशेनेन संत्य- मरणं सूच्यत इति दशयति प्रसिद्धं चेदं रोकेऽन्ययव्यतिरे- ककुरशरानामीदशेन स्वप्रदर्षनेन साध्वागमः सूच्यत ईदशेना- साध्वागम इति । तथाऽकारादिसत्पाक्षरपतिपत्तिरैएा रेखाच- तात्तरतिपततेः । अपिचान्त्यमिदं प्रमाणमात्मकत्वस्य प्रतिपा- तपतत] दष्टान्वत्वमविरुद्धमिति भावः । नन्ववगविनै .खरूपचेतन्यं नापर वृत्तज्ञानं कितु दारीराकारपरिणतभूतचतुषटयनिविष्टं रूपादवितुच्यं ज्ञानीति लोकायद्िकम- तमाशङल्याऽऽह । एतेनेति । एतच्छब्दाथैमेव विद्यति । स्वप्नदृश इति। स्वप्रजागरदेहयोग्यमिचारेऽपि प्रयमिन्ञानात्तदनुगतासैक्यिदधशैतन्यस्य च देदध- येते र्पदिवत्तदनुपरन्धावनुपरन्धिपप्गादवगतेश्वावाधातदरुपस्याऽऽत्मनो देददया- ` पिरेकिदहमानास्वादौो न युक्त इयथः । सला प्रतिपक्तिरसलाद्रववीदुपपाध सत्यस्य प्रतिपरत्तिनांसरयादिति पक्षं श्रुत्या निराचटे । तथाचेति । असत्यात्परत्येप- विपच्युत्पत्तौ छन्दोग्यश्रुविवेैवेरेयकश्रुविरपि मववीत्याह । तथेति । सत्यस्य पति- पत्तिरसत्याद्रववि ववान्वयव्यदिरेकावपि प्रमाणमित्याह । प्रसिद्धं चेति । जसत्या- त्सत्यस्य प्रतिपत्ती दृ्टान्तान्वरमाद्‌ । तथेति । रेखाखरूपस्य सत्यत्वेऽप्यकारादि- रूपरवय। वथातरामावादसत्यात्सत्थपतिपत्तिरित्यमिसंवायादतेति विशेषणम्‌ । आग- मादृसत्वादेव सत्यस्य व्रष्ासनः सुज्ञानतरेऽपि पूर्शक्तनीत्या वलवतोऽध्यक्षदिराग- मचाध्यतवं कथित्याशङक्याऽऽह । अपिचेति । उक्तशङ्धानिवृत्येमक्चिच्युक्तम्‌ | निरे्षतवै सत्युत्तरमाप्रिपमाणच्वाद्यत्यक्षादिविकत्वमागमस्येत्याद । अन्त्पमिति । जागमप्रामाण्यस्य फएटपयन्तत्वात्तस्य क्रियापाध्यत्वात्तस्या मेदपमितिपूरवैकल्ाकय- ५८. भ, सस्य फटध्य दा ज. सलपर २ जन थवयः स्र ३क.ज., ज. सप्रे ४ट, पन्ते ५५. तना ६ज, ज, सयं म७क, श्यस्यप्र।) ८ क, शय्य प्रम [भऽरपा० ० दशुभानन्दगिरिकृतरीकासंवलितिशांकरभाष्य समेतानि । ९४१ दकं नातःपरं किचिदाकाङ्क्ष्यमस्ति । यथा हि' लोके यजेते त्युक्ते कि केन कथमित्पाकार्क्यते' नैवं तत्वमसि "भह ब्रह्मास्मि" इत्युक्ते किचिदन्यदाकाङ्शकष्यमस्ति सवत्मेकत्वविपयत्वादव- गतेः । सति हन्यसि्मिनवरिष्यमाणेऽथं आकार्प्ा स्पान्नता- त्मेकत्वन्यतिरेकेणावरिष्पमाणोऽन्योऽयोऽस्ति य आकार्स्षपे- त । न चेयमवगतिर्नोत्प्यत इति रक्यं वक्तम्‌ “तद्धास्य विजज्ञो"" इत्यादिश्ुतिभ्यः। अवगत्ति्ाधनानां च श्रवणादीनां वेदानुवचनादीनां च 'विधानात्‌। न चेपमवगत्तिरनाधैका ्रान्ति- वैति शक्यं वक्तम्‌ । अविय्यानिवृत्तिफर्दरनाद्धाधकज्ञानान्तराभा- वाच्। पराक्चाऽऽ्मेकल्वावगतेरव्पाहतः स्वैः सत्पारतत्यवहारो रौकिको वैदिकशेत्यवोचाम । तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मेकस्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य वाधिततान्ा- माेकयज्ञानस्यान्त्यतेत्याशङ्चाऽऽह । नात इति । वदेव ग्यतिरिकर्टन्वेन सख- यति । यथेति । तखमसील्युक्ते सवौकाङ्क्षोपशान्विरित्यत दहतुमाह । सर्वात्मेति । या वोक्रयादवगतिरुत्मयते सा स्वस्य पूणस्य व्रह्णः प्रत्यगास्मनश्वैकरस्यमयिशृत्य मवति तथाच प्रयगालापिरिक्तस्याऽऽकाङ्क्षणीयस्यानवाक्षष्टत्व।युक्ता स्वाकादरक्नो- प्शान्तिरिलथैः । श्रुतादाक्यादवगतौ सत्यामदश्िष्यमाणायोमव्रेनाऽऽकार्क्नाभवं विवृणोति । सति हीति । प्रयक्षादिविरोषादेवगतिरेवदितमवगा्टमाना नोचे कुत- सवीकाङ्श्षानिवृत्तिरियाशङ्कयाऽऽह । न चेति । अस्य बरितुवेचनत्तदात्मतख श्वेतः केतुर्वज्ञातवान्किकठेति यवत्‌ । आदिरव्दात मानन्दं ्रह्मेति व्यान” इत्याघा - श्रुतिगे्ते । किचावगतिगुदिश्यान्तरङ्गव रिरङ्कपाध्रनविधानाद पि तदु तत्तिरेषटव्येत्या६। अवगतीति 1 नन्ववगतिरुत्यन्नाऽपि नाणेवती सिद्धेऽर्थे स्वदूपेण फलामावान्पानानत- रविरोषादा भान्त्रवेयाशङ्कन्याऽऽह । न चेयमिति । जनय्क्यामवे शतु गह । अविदेति । भान्ति्वामावे हेतुमाह । बाधकेति । नदि प्रत्यतादरि वाधिकं वस्य कल्पितेदेतविपयव्वेन वाचिकरदैतपमिविरोधित्वादिलयेः । ननु सवस्य कल्मिरत्वे सत्यासत्व्यवहारो लोकिको वैदिकश्च न स्याित्याशङ्ल्व स्वप्र टान्तेनोकतं स्मारय ति । प्ाङकेति ¡ आगमादथवत्ती सौकाट्क्नाशान्विहेतुरघातमप्रातिपत्तिमेववातिं रिते फङितिमाह्‌ । तस्मादित्ति । कल्पनागमृप्यमाणः च्रौचमेव वष्ठोऽनेकालकतवमिि [ककवककाककाकयवयककककाक पकककाग्ाकककाककककक वाठ पा 1 [व भ न [\ न = = 9 [नक त्या ~ क. स. टय! २. न्‌, तैन स्द। ३ ज. ज, ट, 14 ३1 ४ त. [विदव्नानद्‌ । ४४२ श्रीम्देपायनपणीतत्रह्यसूत्राणि- [अर्रपा०१प्‌०१४] नेकात्मकतव्रह्मकल्पनावकाशोऽस्ति । ननु मृदादिरृष्टन्तप्रणय- नात्परिणामवद्रद्य शाघ्रस्याभिमतमिति मम्यते । परिणामिनो हि यृदादयोऽ्यां रोके समधिगेत्ता इति । नेत्युच्यते "सषा एप महानज आत्माऽजरोऽमरोऽगृतोऽभयो ब्रह्य" [ व° ४। ध. २५ ] “स एप नेति नेत्यात्मा" [ ब्रु० ३ । ९1२६ ॥ “अस्थूरमनणु" [व° ३। ८। <] इत्यायाभ्यः सवेविक्रियाप्र- तिपेधश्चुतिभ्यो ब्रह्मणः कूटस्थत्वावगमात््‌ । न हेकस्य ब्रह्म णः परिणामधर्मतवं तद्रहितत्वं च शक्यं ॒प्रतिपत्तुं स्थितिगंति- चत्स्यादिति चेत्‌ । न | कूटस्थस्येति विशेषणात्‌ । नहि कृट- स्थस् ब्रह्मणः स्थितिगत्तिवदनेकधर्मौश्रयत्वं संभवति । कूटस्थं चं नित्यं ` बरह्म स्वेविक्रियाप्रतिषेधादित्पवोचाम । नच यथा ब्रह्मण आसरेकत्वदशनं मोक्षसाधनमेवं जगदाकारपरिणामित्व- दरोनमपि स्वतनच्नमेव कस्मेचित्फरायामिपरेयते प्रमाणाभावात्‌ । रावे | नन्विति । कथं ययोक्तद्ान्ताव्टम्मात्परिणामि बह्म श्रीतमित्याशङ्कय र्- न्तदाष्टन्तिकयोः साम्यप्रौन्यादित्याहं | परिणामिनो हीति । दष्टान्तर्गेतं विवक्षित मं हिता मानान्वरविरुदोऽशो दा्टीन्तिके नाभ्युपेवन्योऽतिपरसङ्गात । अस्ति च परिणामित्वे बरह्मणो मानन्तरविरोधस्तस्य कीरस्थ्यश्ुतेरिति परिहरति 1 नेत्युच्यत इति । भुतिद्रयानुरोधात्कूटस्यत्वपरिणामिते स्यातापिर्याशङ्क्य युगपत्करमेण वेति वरिकल्प्याऽऽयं विरोधेन निरस्यति । न हीति । दिषीय शङ्कते । स्थितीति । कूटस्थ- . स्य ब्रह्मणो न परिणामितेति विशेषणान्न तस्य कदाचिदपि परिणामयोग्यता स्वरूप- परच्युतिप्रसङ्कादित्याह । नेति । तदेव स्फुटयति । न हीति । प्ररिणामिनां हि वाणपापाणादीनां करमेण स्थितिगती युक्ते नतु परिणामायोग्यस्य क्रमेण प्रिणाम- तद्रादित्ये व्रघ्णः स्याताप्रि्ययेः | बरह्माणि विरुद्धवभीपमतरे कूटस्यतवं हित्वा परिणा- मिचवमेवरेप्यतामिद्याशङ्याऽऽह्‌ । कूटस्थं चेति । अनवयवानवन्छिन्नकूटस्यत्घ्व- णः स्वद्ूपादप्रच्युतस्वमावस्य स्वेपकारतद्विपरीतकायौकारपरिणामश्रुयनुपपच्या काय॑ प्रपञ्चस्य स्वरूपादपच्युतद्चुकत्यादे रजतादैपरिणाग्वन्मिध्याविवपेचं पिध्यवीयुक्तम्‌ । संप्रति परिणामध्युेः स्वार्थं फढामावाद्पि परिणामो न विवक्षि इत्याह । न चैति । यद्रघ्ज्ञानस्य फट वदेवं परेणामिव्रहमज्ञानस्यापि शशाघ्रमेव चात्र प्रमणमिलयाक- ~~ ~~~ १ ज. ताः ने २क.ज. ट, चत्र ज, परतरेत प्रम यख. “तवि ५ख.द्, ण्ट ‡ $ [ ता वदप + ६ ठ. इ, मामे [०र्पा०१्‌०१य]आनन्द्गिरिकतदीकाषंवटितश्ा करभाण्यमेतानि । ४४२ कुट स्थत्रद्या्मत्वरिज्ञानादेव हि फर दरयति शाखम्‌ “स एप नेति नेत्पालसा” इत्युपक्रम्य “ अभयं वै लनक प्रा्टोऽपि "" वि ०४।२।४] इत्येवंजातीयकम्‌ । तत्रैतत्सिद्ं भति 1 वह्यपरक- रणे सवैधभेषिशेपरदितवद्मदज्ञनादेव फरुपिद्धौ सत्पां पत्तना- फर्‌ श्रूयते वह्यणो जगदाकारपरिणामित्वादि तद्रह्यदशंनोपा- यत्वेनैव विनियुज्यते फर्त्संनिधावफरुं तदद्ुमितिवत्‌ । नतु स्वतंच्रं फखाय करप्यत इति । नहि परिणाम्बच्चपिज्ञा- नात्परिणामवखमात्मनः एर स्पादिति वक्तं यक्तं कूटस्थनि- त्प्वान्मोक्षस् । क्टस्थव्रह्मात्मवादिन एकचेकान्त्यादीरित्री- शितन्याभाव इश्वरकारणमरतिन्ञाविरोध इति चेत्‌ ! न। भविद्या- त्मकनामरूपवीनव्याकरणापेक्षतवात्सवश्ञघ्वस्य । “तस्माद्रा एत- स्मादात्मन मकाश्चः संभूतः" [ ते २] ९] इत्यादिवाक्ये- भ्यो नित्यथद्धङ्द्मुक्तस्वषरूपात्सर्वल्ात्सवेशक्तेरीश्वराजगेजनि- क स्थित्तिपरर्पा नाचेतनात्मधानादन्पस्मद्रत्पेषोऽ्थः परति्नातः पि | 9. दु-्याऽऽह । कूटस्येति । ठि परिणामिशरुतीनामानयेक्यद्ध्ययनविपिविरोषः स्यादि त्याशङ्कय फखवच्छेषतया साफल्यान्मेवपित्याह । तत्रेति । सृ्टादि श्रुतीनां खयि फरपैकल्ये सतीपि यावत्‌ । तत्र भर्माकसंमतमुदादरणमाह । फएख्वदित्ति । यया हि स््गादिखववो दयेपृणेमासादेः संनिषाने श्रुतं प्रयाजादि स्वरो विफठं वदहुमि- लयद्भीक्कियवे द्रथा सृटयादिदशेनमापि व्रहमज्ञानरेपवया तत्कठेनैवे फव्रलात्तदरङ्कमि- त्यः । ननु प्रयाज देः ्रूयप्राणफलेनैव फरवच्वसंभवे फएलवदङ्तवं किमित्यङ्गकवैस्यमि- त्याशङ्क्य प्रषनिफलेनैव फलवखधिद्धौ फलान्वरकल्पने गौप्वादङ्ेषु च एठभरुपेरषवा- दत्वाटमिकारादियाह । न तिति । इविशब्दरः सिद्धं मव्दत्यनेन सवध्यदे। दे यथा यथोपासवे वदेव भवदीति श्रुत्या परिणामिव्रघज्ञानात्तत्मा्चिव फठमित्याशङ्कचचाऽऽ- ह | न हीति । वस्य वावदेवेल्ादिना पतिन कैवल्यं विहाय सामान्यङ्ा्रप्षिहफ- लक्रपणे वाक्यमेदः स्यादिति भावः \ करस्यद्यत्वे ब्रह्मणः शुदिपपिन्तय्िरीषः स्यागरिति शङ्कते । कूटस्थेति । विरोषद्रये परिहरति । नेत्यादिना । अवि वासके नामरूपे एव बीच तस्य्‌ व्याकरणं काथप्रपथस्वदपक्षत्वदिश्व्येस्य । पर्पिज्ञासृचस्व तदनुसारिशरुतिवचनस्य च पारमािककूटस्याद्रयते न व्रिरोषोऽस्वात्य पः | सृ्रहवाज्यं विङणोि ¡ तस्मादित्यादिना | उक्तमेवा१ चोयभदागाम्यां रफोग्यपि | = +~ ~~~ ~~ ------- ~~~ १ क. "सवि ज, "सक्मि २क. स्य ३ क. न. "दनक रज. नरु ष् ५ क, ज, अ. दिद ४४४ श्रीमहिपायनप्णीतवह्म्त्राणि- [अ०रेपा०१०१०]. "जन्माद्यस्य यतः” [ ब० घू० ९।२९।४] इति । सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोऽर्धः पुनरिहोच्यते । कथं नोच्यतेऽत्य-' न्तमात्मन एकल्वमद्वितीपत्वं च घुवता । गणु यथा नोच्यते । सर्व्ञस्येश्वरस्याऽऽरमभूत इवावि्याकस्पिते नामष्पे तक्वान्य- त्वाभ्यामनिरवचनीये ससारपपश्च्वीजमते सवज्ञस्येखवरस्य माया- शक्तिः प्रकृतिरिति च शुतिस्मृत्योरमिरप्येते । ताभ्पामन्पः स्भज्न ईष्वरः “आकाशो वै नाम नामूपयोरनिवेहिता ते यदन्तस तद्रद्य'" [ छ० ८ । १४।९ ] इति श्चुतः । “नामष्पे व्पाक- रागि [ य०६।३।२] | “सुवाणि छृपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते" । [ तेआ ०३।१२।७ ]"“एकं वीजं वहुधा यः करोति"^'०६। १०] इत्यादिश्वतिभ्यश्च। एवमविदाकृतनामषूपोपाध्यनुरोधी दवरो कथमित्यादिना । नामर्ूप्योरात्मृवते वस्तुत्वशङ्ायाप्विलुक्तमुपमाथेत्वमिवकारस्य वाप्यन्नामासायतवं स्फुटयति | अविद्येति | षयोरप्रिघाकल्पिवत्वं सपयति। तच्वान्य- त्वाभ्पामिति । न दश्चरवेन ते निरुच्यते जडाजडयोरमेदायोगाद । नापि ततोऽ न्यत्वेन निरक्तिमदेतः स्वाश्रयेण सत्तास्फृलेसंमवात्‌ । नारि जडमजडानपेक्षं सत्त- स्फरविमदुपरल्यते जटत्वभङ्गपसद्ातर । तस्मादवि्यात्मके नामरूपे इत्यः | वयोश्च का- य॑ठिर्ुकमनुमानं प्रमाणयति | सारि । तयोराश्रयं विषयं च दरया । सरवननस्येति। योरेव श्ुषिस्पवी प्रमाणयति । मायेति । मायां वु प्रकतं वरिचादेवासमशाक्तपिलेवंः विषा श्रुतिः । प्ररुपिं पुरुषं यैव माया देषेयेवं्रकारौ च स्पतिः । नामरूपे चेदीदव- रात्ममूवे वर सोऽपि ताभ्यामभिन्नतवा्त्रदेव जडः स्याद्ियाशङ्कचाऽऽइ । ताभ्पा- मिति । श्दवरस्य नमरूपाभ्यामयोन्रते प्रमाणमाह । आकाश इति | यतु नाम- रूपवीनन्याकरणपिक्षेश्वय॑मिति तच वद्याकरणे प्रमाणमाह | नामरूपे इति । भवः स्य व्याकवृत्वं व्यासं वाक्यान्तरमुदाहरति 1 सर्वाणीति । नामर्ूपल्याकरणस्य नानाविषवपिद्धच५ श्रुलन्वरं पठति । एकमिति । जादिश्देन सच त्यचामवा- त्या न्नुतेग्रृ्यवे [ दृगिवश्चाविभ्यो नामरूपव्याकरणथखरायत्तं सिद्धं तदपेक्ष चा- स्यश्वयाभत्य५: | स्वामावरिकतारदवयैस्य कुतो ग्याकरणापिक्ेत्याशङ्क्याऽऽइ । एव~ पिति । उक्तभरुति्शृत्यनुरोषादकियार्पे वदात्मके ये नामद्प वदूपानव- च्छिरोपाव्यमिन्यक्तश्विदात्मा वाम्यागवि नामरूपाभ्यां विरचिवं विचिनं मं न~ " = ० . [अ०रपा०१्‌ ० १य]भआनन्दगिरिकृतटीका षवहि तशांकरमाष्यसमेतानि ! ४४९ भवति व्पोमेव घरकरकादुपाध्यतुरोधि। सच स्वात्मभूतानेव घ- टाकाशस्यानीयानवियाप्त्युपस्यापितनामदूपङरतका्यंकरणस- घत्तानुरोधिनो जीवाख्यान्विज्ञानात्मनः रीष व्पवहासिपपे । तदेवमविद्यात्मकोपाधिपरिच्छेदापेतषमेवेन्वरस्पेन्वररं सवेन्नत सवेशक्ित्वं च न परमार्थतो दिंचयाऽपास्तस्वोपाधिस्वष्प आत्म- नीशिन्रीरितव्यसवेज्ञत्वादिग्यवहार उपपद्यते । तथाचोक्तम्‌ “यत्न नान्यत्परयत्ति नान्यच्छृणोति नान्पद्भिजानाति स भूमा" [ छा० ७।२२४।१ | इति । “यत्र त्वस्य सवैमात्मेवाभृत्तत्केन कं पर्येत्‌” [नरु° २।४।१४] इत्यादिना च । एवं परमाथावस्था्पां सर्वेन्पवहारभावं वदन्ति वेदान्तौः सवे । तयेन्वर्गतास्पि- न कत्वं न कर्माणि सखोकस्य ठजति प्रभुः । न कमेफरुषंयोगं स्वभावस्तु प्रवर्तते” ॥ नियमयन्नीश्वरो नाम ततो न खामाविकमेश्वयेमि्थेः | देश्वरस्योपाध्यनुरोपित्वे ट- ्टान्तमाह्‌ | व्योमेति । भविद्याकुतजगदौरितृत्वेऽभि जीवानामतत्कततात्कुतस्ता- नप्रलेश्वयैभित्यारङ्क्चाऽऽइ । स॒ चेति । खात्ममूतत्वे मेदामावात्कुवो नियम्यवे्या- दाङ्न्थाऽऽइ । घटेति । ननु षटवदुपाधेरनविगमे कथमोपाधिकमेदानुरोषेन नियम्य- नियन्तृत्वं कल्प्यते तजाऽऽह । अवियेति । ईेषवरस्येशवरतं काल्पनिकमिति स्प्ट- यितुं विक्िनषटि । व्यवदारेति । कल्पितमीश्वरत्वमित्युपपादितें निगमय । तदेव- मिति । सवैज्ञत्वादिवदीश्वरतवस्य वास्तवत्वमाशङुन्याऽऽइ । सरवज्ञत्वमिति । स्वै- जञतं चाविंयात्मकोपाधिपरच्छदेपेक्षविति संबन्धः । पूवनोकतेन परकारेणारिचालक योऽसादुपापिस्वेन कूपो यो जीवयपश्चार्यः परिच्छेदस्तद्पे्षमिवि याव्‌ । भन्वय- युखेनोक्तमं॑व्यत्िरेकदारा निरूपयति । नेत्यादिना । परमाथत्रिद्धाभरीश्वरला- नुपपत्तौ श्रुति प्रमाणयति । तथाचेति । ननु परमाथौवस्यायां द्शेनादिन्यवहाररादि- लयमिहोस्यंते न पुनरीरि्रीकशितव्यारिन्यवहारासचमियाशङ््व दंशेनारिव्यवदारा- मावस्योपलक्षणतादच समस्तव्यवहारराटिदयं विवनितमिदाइ । एवमिति । वष्टुवच- नं स एष नेते नेयत्ाऽददयेऽनात्मये वत्तदरेश्यमस्पलपिलादिवाक्यरृग्रष्- थम्‌ | भ्रौतेऽयं भगवतोऽपि समविमाह्‌ । तयेति । वेदान्तेणिक मगवद्धीव सिपि पर्‌- माधौवस्थायां व्यवहारामावः परदश्य॑त इति सन्धः । कर्थं ताईं क्ियाकारकणटत- त्पबन्धवुद्धिस्तत्ाऽऽह । स्वभावस्त्विति । जनायव्विंचावश्षाक्गिवाद्ारकादिपरदृत्त- @ श १अ. "वेदमय २. विपयपाा क, प्रियापा ३ ज. प्ते 1 ४्-उ. भन. दद्‌) ५ क. ज. घ, "न्ताः । चत ६ उ, ताभ्य जी ९१६ श्रीमहैपायनप्रणीतत्रद्मस्जाणि- [ज०रपा०१स्‌०१४] “नाऽऽदत्ते कस्य चित्पापं न चेव सुकृतं विभुः। अन्नानेनाऽऽबृतं ज्ञानं तेन मुष्ठन्ति जन्तवः" ॥ [भ० गी०५।१४।९१५ ] इति परमायादस्थायामी- रित्रीशित्तम्ादिव्यवहाराभावः प्रदरे । व्यवहारवस्थायां तू- क्तः श्रुतोंवपीश्वरादित्यवहारः ““एष सर्वेश्वर एष भूताधिपतिरेष भूतपार एष सेतुर्विधरण एषां रछोकानामसेभेदाय' [ चू० ४। ४ [ २२] इति । तंधाचेन्वरगीतास्रपि- (ट म्वरः सवैभ्रतानां हृदेशेऽज्ञुन तिष्ठति । भ्रामयन्सवभूतानि यत्राषटानि मायया" ॥ [भ० गी १८।६१ ] इति । सत्रकायेऽपि परमाथामिपरा- येण तदनन्यत्वमित्याह व्यवहाराभिप्रायेण तु स्पा्छोकवदिति महासगुद्रस्यानीयतां चद्मणः कथयति । अपर्याख्यायेव काये प्प परिणामपक्रियां चाऽऽश्रपति सगुणिषपापनेषपेयोक्ष्यत इति ॥ १४॥ स्यिथः । वाऽपरि मक्तानितराश्वानुगहानिगृहंश्च तदीयसुरुवहुष्कते परमेश्वरो वस्तु- तो नाश्यकीयाशङ्कयाऽऽदइ । नाऽऽदत्त इति । परषां प्रमातक्ये कुपः सुकृतदु प्छवयोर्विमागेन प्वृत्तिरित्याशङ्कन्याऽऽह । अज्ञानेनेति । रेश्वय॑देवेस्तुवोऽनुपपन्नि- मुक्त्वा कल्पनयोपपत्त श्रुतिस्मृती ऋमेणोदाहरति । व्यवहारेति । श्रुवाविवेश्वरगी- तास्वपि ग्यवहारावस्थायामीश्वरादिव्यवक्ार उक्त इवि संबन्धः| परमायोवस्यायां सवेव्यवहारामवे सत्रकारस्यापि संमतिमाह । द््रेति । वद्नन्यत्पिलयने- नायुक्तं कायेमिथ्या्च कथ्यते स्याह्लोकवदिवि पैत्रे तत्सत्यत्वचनादवियाश- दून्याऽऽह । व्यवहारेति । आस्छ्तेः परिणामाक्षीखद्धीयाद्रिना परिणामक व्यं कायेपपश्चस्य सत्यत्वमिद्याशङ््यान्यायैलालरिणामवाद्रस्य न तद्धिवक्षेय।ह्‌ । परिणामेति ॥ १४॥ ५ क. ज. नाष्य २क.ज. तयेध ३क.ज. ज. मद्रादस्या ४. गुणोष ॥। १५. पगुन्यन 1 [निऽरपा०शसू०१५]आनन्दगिरिकतयेकासंवरितशांकरमाण्यस्मेतानि | ४४० भवे चोपरग्धेः ॥ १५ ॥ इतश्च कारणादनन्यत्वं कायस्य यत्कारणं भाव एव कार- णस्य कायंयुपरभ्यते नाभावे । तचचथा पत्या पदि घट उपर- भ्यते सत्र च तन्तुषु पटः । नच नियमेनान्पभवेऽन्पस्योपल- व्धिएठा । न श्वो मोरन्यः सन्मोभव एवोपरुभ्पते ¡ नच कुखारुभाव एव घट उपरुभ्ते। सत्यपि निमित्तनैमित्तिकभवेऽ- न्पत्वात्‌ । नन्वन्पंस्य भावेऽप्यन्यस्योपरुव्धिर्नियता दर्यते यथाऽम्िभवि धूमस्येति । नेच्युच्यते । उद्रापितेऽप्यम गोपाल- घुटिकादिधारितस्य धूमस्य दर्पमानसवात्‌ । अय धूमं कपा- चिदवस्थया रिर्िष्पादीदशो धूमो नासषत्यग्नो भवतीति । नेव- मपि कश्चिदोषः । तद्धाषातुरक्तां हि बुद्धिं फायकारणयोरनन्पते तदनन्यत्वमित्यस्य श्रुत्याद्विविरोषः समाहिषः संप्रति तद्नन्यते मानमनुमानमा। भावे चेति । कारणमवे भाने च कायस्य मावाद्भानाच्च तस्य कारणाद्नन्यखपि- त्यथः | विमतं कारणानतिरिक्तं तद्धावभाननियवमावभानत्वात्तत्सरूपवाेत्यनुभानं सूत्रयोजनया दयितं चकाराथेमाद | इतश्चेति । इतःशब्दराथ स्फुरयन्नवशिष्टं व्य।च- टे । यत्कारणमिति । हेतुमुदाहरणाखूढवया द्रढयति । तद्यथेति । सत्यपि घटे. पटोपलन्धिदशेनात्कारणमावे कार्योपठल्थिनामेद सान मित्याशङ्धःयाऽऽह । न चेति । अन्यस्य भवेऽन्यस्योपलव्धिरनियतेयन द्टन्वमाह । न हीति 1 ननु गवाश्व- योरकायेकारणत्वाद्नियतोपलठम्येऽप्रि कायैकरणयोरनन्यखमन्तरेणैव काययेकारणच- कता नियतोपलव्विरिलाशङ्याऽऽइ । न चेति । नियमेनोपठम्मेऽपि नानन्य- त्वमिति व्यभिचारं शङते । नन्विति । धृममात्रस्याभिना नियतोपलन्यिषमविशेपस्य वेति विकर्प्याऽऽयं प्रया । नेत्युच्यत इति । द्वितीयं शक्ते । अयेति । ईदशवव बहलोध्वौगरत्वादिविशिषटत्वमसलयग्न न भवति न भाति चेति द्रष्टव्यम्‌ | पृपव्रिले- पस्यायिना नियतोपकब्धिमुपेय हेतुशिक्षया व्यभिचारं परिदिराते | नैवमिति । तद्वावानुविधायिमावतवं तद्धानानुविषायिभानत्वं च कायेस्य कारणादनन्वते हेतुषम- पोषस्य चायिमावानुविायिमावतरेऽपि न वद्धानानुविंषाविमानलमभिभानस्व भूम- मानाघीनत्वान्न च तद्भानानुविषायिभानत्वमवास्तु हेतुः प्रमामानानु्रिषाचिभाने चाष परूपे व्यामिचारात्तस्मादि शिषटहेत्ववषटम्भात्कायेस्य कारयादुनन्यचमुचिचमिति भावः 1 न श्न १ ल. न्ते नामारे सा २क.ज. ज. “नयना ३. "मावएवधू। दक. वट्‌ 5 उदपि। ५ न. 'छयरि"। दिष्य ई११ ७ ८, इ, "नमाह" ४८ | श्रीमरैपायनपरणीतवद्यसत्राणि- [ज०रपा० १०१६] हें वयं वदामः । न चासाविधूमयोविचते । भावाचोपरुव्धे- रिति वा खननम्‌ । न केवर शब्दादेव कार्यकारणयारनन्प्व प्रत्पक्षोपरष्धिभावाच तयोरनन्यत्वमित्यथः । भवति हि परत्य क्षोपरुव्धिः का्यकारणयोरनन्यते । तयथा तन्तुस- स्थानैः पटे तन्तत्यतिरेकेण पटो नाम कायं नैव परुभ्यते केवरास्तु तन्तव आत्तानवितानवन्तः मत्यक्ष- मुपरुभ्पन्ते । तथा तन्तुष्वंशवाऽथएु तदवयवाः । अनया प्ररयक्नोपरुब्ध्या लोहितशुछ्छकृष्णानि जीणि सृपाणि ततो वायुमात्रमाकाशमानरं चेत्यनुमेयम्‌ [ छा० ६।४]1 ततः पर व्रद्यैकमेवाद्वितीयं तन सवैभमाणानां निष्ठामबोचाम ॥ १५॥ ` सत्वाचावरस्य ॥ १६ ॥ | इतश्च कारणात्कार्यस्यानन्यत्वं यत्कारणं प्रागुत्पत्तेः कार णात्मनेव कारणे सच्वमवरकाटीनस्य कार्यस्य श्रूयते । ““सदैव ` पवदेव सूत्रं णठान्तरेण व्याकृवेन्कायैस्य कारणादनन्यत्वे मानान्तरमाह्‌ | भावा- चेति । परयक्षोपरन्धिमेव प्रतिज्ञोदाहरणाभ्यां विवृणोति । भवति हीति । तन्तुम्य- तिरेकेणाऽऽतानविवानाभ्यां पटो मातीयाशङचाऽऽह । केवखास्तिति 1 बहुतेऽपि तन्तूनामेकपावरणायक्रियावच्छेदादेकशव्द्गोचरत्वं वहूनामपि वगौनमेकायैनुद्धिहैतु- त्ववदेकायेक्रियाकारिलं च तेपामविरुद्धमिति मावः । तन्तुन्यविरिक्तपरामाववदंशन्य- विरिक्ततन्त्वमावोऽपि प्रयक्षः िष्यतीद्याह । तथेति । अंशवोऽपरि स्वावयवन्यत्तिरे- केण न सन्तीति ` प्रलक्षपिल्याह । अंशुष्िति । ननु प्रक्षे कायेकारण- भवे कार्य कारणमातमितिं शक्यं पलक्षयितुं यत्र खसरौ परलक्षो न मवति तत्र कथमिति तज्राऽऽह्‌ । अनयेति । त्रिप स्वोपादानान्यतिरिक्तं काथेत्वात्परवरदिलयनु- मानं मूलकारणपयेन्तं धावतीद्ययेः | परत्यक्षानुमानार्म्यां फकिंतमथेमाह । तत इति । मद्यव मूलकारणं परमायंसदवान्तरकारणानि चनिर्वाच्यानीचषैः । कारणच्वािरोषात- न्त्वादिवद्रह्यणोऽपि कारणान्वरमनुमेयमिध्याशङ्कचाऽऽहं । तत्रेति । सवेजगद्रगपिष्- नवया तस्याक्रालिपतत्वान्नाविष्टानन्तरपेन्नाते भ्रः || १५ ॥ कायेस्य कारणादृनन्यते श्रुताथौपत्ति प्रमाणान्तरमाह । सच्वाच्चेतिं । भ्रुवायोपर्तिमेव रफरधित पवये चब्दरव्या्यानपु्वैकं श्रुतिमुदाहरति । इतश्चेति । मातगुततेः सं व ल्व्पमाकराा २. नित ३ क, "दितार्मा ४, ठ. इ, (तमा ५८. ष्ट] अनक्निनि) मा द८, द, यनया | [भ०रपा०१्‌ ०१७] आनन्दगिरिकतटीकासंवसितिशशांकरभाष्यसमेतानि। ४४९ सोम्येदमग्र आसीत्‌” [ छा०६।२।१] । "आलस षा इदमेक एवाग्र आषीत्‌"” [ े०्मा० २।४।१। १] इत्पा- दाविदश्ब्दश्हीतस्य कार्यस्य कारणेन सामानाधिकरण्यात्‌ । यच्च यदात्मना यत्न न वतेते न तत्तेत उत्पद्यते यथा सिकता- भ्यस्तेरम्‌ । तस्मास्मागु्पत्तेरनन्पत्वादुत्पन्नमप्यनन्पदेव कार- णत्कायमित्यवगम्पते। यथा च कारणं ब्रह्म त्रिपु कारेपु सत्त न व्यभिचरंतीत्येवं कार्यमपि जगध्रिषु कारेषु सं न त्यभिच- रति! एकं च पुनः सच्वमतोऽप्यनन्यत्वं कारणात्कायेस्य ॥९६॥ असव्यपदेशातेति चेत्र धममान्तरेण वाक्य- शेषात्‌ ॥ १७॥ ननु कचिदसत्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः ""असदेवेदमग्र आसीत्‌” [सा ०३।१९।२] इति “असद्रा इदमग्र आसीत्‌" [ते ०२।७] इति च । तस्मादसद्यपदेशान्न प्ागुतत्तेः कायस्य समिति चेत्‌ । नेति व्रूमः। न ह्ययमत्यन्तासत्वाभिग- कारणस्येवाच्र श्रुतं न का्यस्येल्ाशङ्चाऽऽह । इदंशब्देति । यदिदानीं स्थूलकारयं दं तस्य सृष्टः प्राद्धारणसामानाधिकरण्यानुपपर्या तत्तादात्म्यावगमान्न वस्तुमेदोऽस्तीययेः। का्ैकारणयोरनन्यत्वे प्रमिते प्रमाणानुयाहिकां युक्तिमपि समुच्िनोति । यद्वेति । काय॑- स्य प्रागवस्थायां कारणात्मना सच्वेऽपि निष्पन्नं ततो भिन्नं स्यादि्याशद्ुःयाऽऽइ। तस्मादिति । यथा सिकतास्विदयमानं तैलं न ततो जायते वथाऽऽत्मनोऽपरि जगच जायेत यद्यात्परूपेण प्रागवस्थायां नाऽऽसीलायते च तस्मादरात्मात्मना परगायुदिति निश्वयसिदधिरिथैः । कयेकारणयोरनन्यत्वे युक्लन्वरं वक्तु भूमिकां करोति । यथा चेति । यथा घटः सदा धट एव न जातु परयो मवयेवं सदपि कारणं सदा सदेव न कदाचिदसदिष्टं तथा कार्यमपि सवेन कदाचिदसद्रविवुमरैवीलयैः । कायकारणयोमे- देनारि सचसमत्रादनन्यत्वं कथमिलाशाङ्क्याऽऽइ ! एकं चेति! सठोऽप्रतो वा सदरेद कत्वामावात्तदेकवेययेः ! अमित्तसच्वाभिन्नतवान्मियोऽपि कामकारणे न मिपेते सखवदिति फएल्ितमाह । अतोऽपींति ॥ १६ ॥ पागुखत्तेः सं कारणात्मना कयेस्येलुक्तमानिप्य समाधत्ते अल्दिति । वत्र चोयं विभजते ¡ नन्वित्यादिना । परिहारमागमवतार्यति । नेतीति । नमर्भमाह्‌ | न हीति । ता केनामिपयेगायमसद्यपदेश इलाशषङ््य धर्मन्तर्ह्ि व्याच | “तत्‌ थ्‌ न अ ~ = कष ५ ञ्‌, सग ९ 1 २, * ऊ, अ र्‌>। ५५९5 + ( = ५५० श्रीगटैपायनप्णीतनरदह्यद्यत्नाणि- [अररपा०१प्‌०९८) येण प्रागुसत्तेः कार्यस्यापद्यपेदशः किंतर्हि व्याकृतनामष्पत्वा- दरमादव्याकृतनामषटपत्वं धर्मान्तरं तेन धमीन्तरेणायमसध्यपदेशः प्रागुत्पत्तेः सत एव कारय॑स्य कारणद्पेणानन्यस्य । कथमेतदवग- म्यते । वाक्यशेषात्‌ । यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषानिश्ची- यते । इह च तवत्‌ “असदेवेदमग्र आसीत्‌" [खा ०२ । १९।९] इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परागरश्य सदिति विशिनणि “तत्सदासीत्‌"” इति । असतश्च परवापरकाला- संवन्धादासीच्छब्दानुपपत्तेश्च । “असद्वा इदमग्र आसीत्‌" [ते० २।७ ] इत्यत्रापि “तदात्मानं स्वयमकुरुत” [ ते० २। ७। १] इति वाक्यशेपे विशेपणानात्पन्तासच्वम्‌ । तस्माद्धमांन्तरेणेवा- यमसद्यपदेशः प्रागुत्पत्तेः कायस्य । नामरूपव्याकृतं हि वस्तु सच्छब्द रोके प्रसिद्धम्‌ । अतः प्राटूनामरूपनव्याकरणादसंदि- वाऽऽपीदित्युपचर्ते ॥ ९७॥ | युक्तेः शब्दान्तराच ॥ १८ ॥ युक्तश्च प्रागुत्पत्तेः कार्यस्य सतच्वमनन्यत्वं च कारणादृवगम्प- कि तर्हीति । तच पश्नपूवैकं गमकं कथयति । कथमिति । सूत्रावयवं व्याख्याति । यदि- ति। भक्ताः शकरा उपद्वाीलत केनेति तैटघृतादै संदेहे वेनो वै घृतमिति वाक्यशेपा- ठषेनेति निश्चितमिलयभैः । सामान्यन्य।यं प्रकते दरेयति । इह चेति । असदेवेदमि- वयाद्ावसच्छब्देन तुच्छ गुच्यते शिवा सदेवानमिव्यक्तनामरूपमिति सदेह तत्सदासी- दिति वाक्यरोपातुच्छव्यावृत्तं सदेवानमिव्यक्तनामरूपमसच्छब्दितमिति निश्चीयते तस्य तच्छब्देन प्ररामृषटस्य सच्छन्पेन निर्देश्ादियथेः | इतश्चाव तुच्छमसच्छब्द- वाच्यं न मवत्तीयाह । असतश्वेति } असद्वा इदमिदत्र तत्सदास्रीदिति वाक्यरोपा- मग्रत्कुतो निश्वयपिद्धिरियाशङ्न्याऽऽइ । असद्वा इति । वाक्यशेपस्य सक्कायतरि- पयते फकिवमाह्‌ । तस्मादिति । वृद्धव्यवहाराभवि कथमद्रच्छन्दस्य सति प्रयोग दव ङद््योपचारादत्याह । नामेति ॥ १५ ॥ ननु काय॑स्याप्तोऽभौन्वरचे सच्वमास्येय प्रस्परविरोधिनोर्विवान्तरामावात्तथाच कायस्यानिवोच्यत्वाभ्युपगममद्गपसद्भादपसिद्धान्वः स्यादिल्यारदग्च कारणस्यैवाप्राक- तकारण्दस्य सखं॑कायेस्य पुनरनिवाच्यत्वमेवेपि प्रपरिपादयितु प्रक्रमते । युक्ते- र्ति । देतुद्रयं प्रतिन्नादयेन योजयति । युक्तेधरेति । काऽपतौ युक्तिरियपेश्नायां >. यादेव निश्री। २ ट. युक्तैः प्रा ३ ख. वातकरं नि [अ०रपा०मु०६<]आनन्दगिरिकतटीकासंवल्तिशांकरभाषण्यसमेतानि । ४९१ ते शब्दान्तराच्च | युकतिस्तावद्रण्य॑ते । दधिघटरूवकायाधभिः पतिनियतानि कारणानि क्रीरग्रत्तिकाषटवणौदीन्युपादी मानानि खोके रयन्ते । नहि दध्ययिभिप्रत्तिकोपादीयते न घटी्िभिः क्षीरं तदसत्कायंवादे नोपपयेत 1 अविरिषटे हि पागत्पत्तेः सर्वस्य स्त्रासच्वे कस्मारस्षीरादेव दध्युत्प्यते न मृत्तिकायाः । मत्ति- काया एव च घट उत्पद्यते न क्षीरात्‌ । अथाविरिष्टेऽपि पाग- सच्चे, क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां मृत्तिका- यामेव च घटस्प कश्चिदतिरायो न क्रीर्‌ इत्यचपेतातस्तदतिश्- यवच्वा्मागवस्थाया असत्कायवादहानिः सत्कायेवादसिद्धिश्च । राक्तिश्च कारणस्य कायनियमार्थां कल्प्यमाना नान्यांऽसतीः वा कर्यं नियच्छेत्‌ । असच्ापिशेषादन्यत्वाविशेषाच । तस्मा- त्कारणस्याऽऽत्मभूता शक्तिः शक्तेश्वाऽऽत्ममभतं कायंम्‌ । अपिच कायकारणयोद्रव्यगृणादीनां चाव महिषवद्धेदवुद्धयमादात्तादा- युक्ति पकेरय॒न्नसदुत्पत्ति तावत्पल्ाह । युक्तिरिति । प्रदिनियममेव प्रकटयति { नेत्यादिना । कयोौरथनां प्रतिनियतकारणोपादानानुपपच्या कायस्य तच सं सिष्य- तीययौपत्तिमाह्‌ । तदिति । नन्वपेकष्यमाणषरपविजिनकत्वान्ग्रदादिरवोषादानं नतु मृदादौ घटादेः सच।दियन्यथोपपत्तिरथापत्तेरिति तजाऽऽह । अव्रिरिषे दीति । नियामकामावाद्‌ सलननासमवान्नान्यथोपपत्तिरित्यथेः । नियामकमपिशयमाश्दुते । अथेति । अविषयो दि कार्यस्य कारणस्य वेवि विकल्प्याऽ्े धमेस्य पर्पपरवन्न- त्वादपसिद्धान्ताप्तिरित्याह । अत इति । सावेविमाकतकत्वात्तपषिः मपतम्येयं शाङ्धित- पृक्षवाची । मागवस्था द्ध्यादिकायोवस्था । द्वितीयं दृपयति । शक्तिश्चेति | कार्‌- णस्य हि मैः शक्तिरविशयरल्दिवा नियामकववेनेष्टा कायेकारणम्यामन्या कायां मना चासदी का न नियच्छेदिदयत्र हेतुमाद । अचेति ¡ कार्यात्मना शकतैर- सचे तथेवानियार्मकत्वमसचस्योभयत्र तुल्यत्वान । द्वाभ्यामन्वचे च तस्याननि- यामकत्वं तयोरिवान्योन्यं शक्तेस्ताभ्यामन्यत्वस्वेटतारित्ययः । शकर स चेऽन्यध्ये च नियामकत्वासंभवे फलितमाह । तस्मादिति 1 तयाचापशिद्रान्तताद्वन्थ्यपि- रि सेषः | असत्तायैवादे दोषान्तरमाह | अपिचेति । मेदवुद्धचमप्रे समञाय। नि- पित्तं नतु॒॒तदात्म्यमित्याज्ङ्ग्य समवायस्वारं परतत्रः सतत्र देवि पिकरप्याऽऽ- =^" ० क 42: स ^ | #१ च = - उ, ट. "दायमय+ ३ य्‌. ट, पद्यः 1 "न> द म ~ [, अ # च "लुः ~>.“ ~) ४१ ~ उ -जे.ट, तक 1 < टद. २, सः 2 1८ क चृ ना स्द्द ५२. श्रीमहैपायनपणीतवद्यसूत्राणि- [अन्रपा०१म्‌०९८] त्म्पमभ्युपगन्तव्यम्‌ । समवायकस्पनापामपि समवायस्य सम- दापिभिः संव्रन्धेऽभ्युपगम्यमाने तस्य तस्यान्योऽन्पः सन्धः कल्पपितम्प इत्यनवस्थाप्रसङ्खोऽनभ्युपगम्पमाने च विच्छेदप्रस- ङः । अथ समवायः स्वये संवन्धूपखादनपेक्षयेवाप्रं संबन्धं संवध्यते संयोगोऽपि ताहि स्वये संवन्धरूपल्वादनपेशष्येव समवा- यं सवध्येत । तादात्स्पपरतीतेश्च द्रव्यगुणादीनां समवायकस्प- नानर्थक्यम्‌ । कर्थं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वतमानं वतते । किं समस्तेपववयवेपु वर्तेतोत पत्यवयवम्‌ । य- दि तावत्समस्तेषु वतत ततोऽवयव्यट्परुच्धिः प्रसज्येत सम- स्तावयवसंनिकषैस्याशक्यत्वात्‌ । नहि बहुत्वं समस्तेष्वाश्रयेषु वसमानं व्यस्ताश्रयग्रहणेन द्यते । अथावयवशञः समस्तेषु वत्त- त तदाऽप्यारम्भकावयवव्यतिरेकेणावयविनो ऽवयवाः करप्यैर- ये सेवन्ध्ारा स्वमव्राद्रा पारतद्रयमिति पनविकरप्याऽऽ्यं पत्याह्‌ । समवायेति । समव्रायस्य स्वात्यपक्षं दूपयति । अनभ्युपगम्यमाने चेति । समवायस्य समवा- यिभिः संवन्यो नेप्यते कितु स्वावतरयेवेयच्ावयवावयविने द्रव्यगुणादीनां च विप्र कपैः स्यास्ेनिषाप्रकामवादिलयधैः । स्वमावादेव समवायस्य पारवरयमिति पक्षमुत्था- पयति } अथेति । स्वपरनिवीदकत्वं॑सेयोगस्यापि स्यादविशेपादिंति पर्हिरति । संयोगोऽपीति । तकेषादे चैतद्यक्तमविष्यपि । द्रव्यगुणादिषु समवायकल्पनामङ्गी- रत्य दोषमुक्त्वा तत्कल्पनैवायुक्तेयाह्‌ । तादात्म्येति । सिद्धे हि मेदे द्रव्यगुणादी- नां समवायसिद्धिः समवायघिद्धो च मेदसिद्धिरि्यत्रान्योन्याश्रयता । नहिं सामा- नायिकरण्येन तादात्म्य तेषां भाति ख्वारधिको मेदः सिध्यतीति भावः। जसत्कायवाद्निरा- सेन कायस्य कारणे कस्पितत्वमुक्तम्‌ । इदानीं कायस्य कारणे वृर्यनुपपचेश्च कलिपि- तत्वमिद्याह्‌ । कथं चेति । कथेशब्द सूचितं विकल्प्यं विकदयति । फिमिति । वत्ाऽऽदचमनू चावयविनः खद्पेण वाऽवयवेषुवृत्तिरवयव्ञो वेषि विकरप्याऽऽयचे दौ- पमाह्‌ । यदीत्यादिना । ततर हेतुमाह । समस्तेति । मध्यपरमागय)रवोग्भागव्यवदि- रत्वादियप॑ः | सववयवन्या्तावपिं कतिपयावयवसंनिकपीदुवयविनो दशिरिषटेत्याश- इग्याऽऽट्‌ । न हीति 1 कल्पान्तरमुत्यापयति । अथेति । तथाच ययाऽवयैः सूररं कुमुमानि व्याष्टुवत्कविपयकुसुमयदहणेऽपि ग्यते तथा कतिपयावयवग्रहणेऽपि मवत्य- वयविनो अद्णमित्ययेः | तच्च किमारम्भकवययैय तेप्ववयवीं वतेते किवा वदति कावच्रैरिति विकल्प्याऽऽयं परत्याट्‌ 1 तदाऽपीति । यत यद्वते तत्तद्तिरिक्ता- ----५ न ~~-----~--~--~-~-~~------~--~--------~--~------_ ५ द्‌. ज्‌, इ, ज. दट. वा! >, ड, ध्यया [° रपा०१य्‌० १<ुभानन्दगिरिकितरीकारसंव सितिशांकरभाष्व समेतानि । ४५३ न्परारम्भकष्वरपयवष्ववयवडोऽवयवी वर्तेत ! कोशावयवन्पति- रिकतश्वयवैरसिः कोश व्याप्नोति । अनवस्था चैवं परसन्येत । तेष तेभ्यवेयवेषु वतयितुमन्येपामन्येपामवयवानां कल्पनीयत्वात्‌ ! अथ गरत्यवयव वेतत तदेक व्यापारेऽन्यत्रात्पापारः स्पात्‌ । नहि देवदत्तः सुधर सनिधीयमानस्तदहरेव पाटितं ऽपि संनिधीयते। युयपदनंकत्न वत्तावनेकत्वपरसहुः स्पात्‌ । देवदत्तयज्ञदत्तसोरिि सुश्रपाटलिपुत्रनिवासिनोः । गोखादिवत्पस्येकं परिसमाप्े दोप ति चेत्‌। न त्तथा प्रतीस्यभावात्‌ | यदि गोत्ादिवसत्पेकं परिस- माप्ताऽवयव स्याद्यथा मोत्व प्रतिव्यक्तिप्रत्यक्षं गरह्यत एवमवयन्पपि त्यवयवे ग्रत्यक् ग्र्धेत न चवं नियतं गृह्यते | प्रत्पेकपरिसमप्र चपेयपिनः कायंगाधिकारात्तस्प चैकत्वच्छङ्केणापि स्तनकार्थं कुषादुरता च प्ष्ठकायंम्‌ । न चेवं ररपते ! परागत्पत्तेश्च कायं- स्पाप्तत्व उत्पत्तिरकत्रेका निरात्मिका च स्यात्‌ । उत्पत्तिश्च सर्थपेरेव तत वपेमानं दएटमिति दटन्तगभे हैतुमाचरे । कशेति । द्वितीयं दृषयबर। अनपस्थेति । कल्पिवानन्तावयवनव्यवदिततया प्ररुतावयविनो दृरविपकपौत्तन्तुनि- त्वं परस्य न स्यादिति म्रः । कल्पान्तरमनुवदपि । अर्थेति ! तत्रापि क्रमेण वा मल्यवयतवं वर्तेताक्रमेण वेति विकल्प्याऽऽये दोपमाइ । तदेति ! वदेव र्न्देनोप- पादयति । नहीति । द्वितीयं निरचटे । युगपदिति ! यथा प्रतिव्यक्ति साकरयेन युगपहवैमानं सामान्यं न मिचते वथाऽवयव्रिनोऽपर वस्तुतो न मेदोऽस्वीदि शते । गो - त्वादिवरिति । वैषम्य दयन्दूषयति । न तथेति । वदेव स्टयपि । यदीति । परये- केमवयवेष्ववयविनः परेसमा्िपक्षे दोपान्वरमाई । प्रत्येकेति 1 यद्धि गोत्व शा- बकेय कार्यं न तद्वाहुेयेऽस्वि- तयेहापि स्यादित्याशङ्न्वाऽऽह । कायणेति 1 न हि गोत्वस्य कायौन्वयः कितु व्यक्तेरेव प्रते त्ववयवानां वदनन्वयाद्क्यविनस्वद्रा- वातस्य सत्रैक्यादयेक्रियाव्यवस्यानुपपात्तेः । नच तत्तदवयदनिष्ठस्येवायविनस्त- त्कायेमवयवानां कायौनन्वये सुक्तनियमायोगात्मतीदला ठन्नियमे युक्त्वभिमानिल- व्याघाराद्रिति मादः । वत्तिषिकल्पानुपपत्या कायस्य काके कल्पिततवं प्रसाध्यारत्का- यवारे दोषान्तरमाह । प्रागिति । मवतक्वृकखमित्वाज्ञङ््याऽऽश्रवस्पकारणामावा- दुत्पत्तिक्रियास्यं काथेमनुत्पच्ं निरात्मकं त्याद्रिलयाद्‌ ] निरात्मिकंति ! इष्वो्से- रककत्वमयुक्तमियनुमनिन दशेयति । उत्पत्तिधेति | क्रियात्वेऽगर सकयुकत्मामाै १. ननयरवयता जन, चत ५ ज. तत्‌ 1 यक. ज. न, गदो ५. दव नि ६4 ट. ट. स्तत्त्वा ऽद. र. दयां ता ४९ श्रीमेपायनप्रणीतव्रद्मद्यतनाणि- [अन्रपा०श्‌०१८] नाप करिया सा सकर्कैव भवितुमहंति मत्पादिपत्‌ | क्रिपा च नाम स्थादक्वका चेति विपरतिपिध्येत । घटस्य चोत्पत्तिरुच्प- मानान घरकुका किं तरहन्यकत्रंकेति करप्या स्यात्‌ । तथा कपालादीनामप्य॒त्पत्तिरुच्यमानाऽन्पकरकेव करप्येत । तथाच सति घट उत्पद्यत इत्युक्ते कुराखादीनि कारणान्युत्पयन्त इत्यु- त्तं स्यात्‌ । नच रोके घटोत्पत्तिरित्यक्ते फुशालादीनौमप्युत्पय- मानता प्रतीयत उत्पन्नताप्रतीतेश्च । अ स्वकारणसत्तासवन्ध एवोपत्तिरात्मराभश्च कायस्येति चेच्कथमरुव्धात्मकं संवध्येतेति वक्तव्यम्‌ । सतो द्वयोः संवन्धः सेभवति न सदसतोरसतोवां । अभावस्य च निरूणच्यत्वाल्पागत्पत्तेरिति मयोदाकस्णमनुपप- नम्‌ । सतां हि छोके कषेत्रण्हादीनां मर्थादा दष्टा नाभावस्य । नहि वन्ध्यापुनो राजा वभूव पाक्पू्णवमेणोऽभिपेकादित्येवना- क़ि वायकमित्याशङ्कयाऽऽह । क्रिया चेति । अस्तु ताह कारणाश्रयोतपत्तिस्तयाच पिद्धसाघ्यतेलयाशङकनयाऽऽह । घटस्येति । घरोत्पत्तावुक्तन्थायं कपालोतत्तावतिदि- शाति । तयेति । इष्टापात्तिमाशङ्कवय निराचष्टे | तथाचेति । उत्पादना {है कारक- व्यापारौ नोत्पत्तिने च तयोरयं प्रयोज्यपरयोजकन्यापारतया मिन्नत्वादन्यथा षटमु- त्ादयत।विवद्वटयुरपायत इति स्यादिति मावः | ननु धटो जायत इ्यन षटशषब्दरौ घटजननोन्ुचेपु कारकेषु वादात््यनिमि्तोप्चारात्ययुज्यवे तथाच षरोतच्यक्तो कुलाखाद्िकारकोतपच्युक्तिरविरुद्धेपि तत्ाऽऽह्‌ | न चेति । सिद्धसाध्यच्वामवेऽपि क्रियाहेतोरसिद्धिरिति शङ्कते । अथेति । सकारणसत्तासवन्धः खकारणसमवायः सत्तासमवायौ वेति यावत्र । कायेस्य क्रियारूपौतच्यनम्युपगमे कथमासलामः स्वादि- त्यज्द्ःचाऽऽह । आतमलामश्चेति । क्रियालामावमद्गीरुयोत्पत्तेः साश्रयत्वं साध- यति । कथमिति । आक्िपमेव व्रृणोवि । सतो्हीति । अर्वति ्ान्तोक्तिः | उत्पत्तिः साश्नया संवन्धतवात्संयोगवदियक्रिया्वेऽपरि शक्यं साश्र- यत्वं प्रविपाद्यिवुपिवि मावः । कायेस्यासतोऽपि तदाश्रयत्वोपपत्तेः भिद्धसा- प्यदेत्याशद्ुचाऽऽदह्‌ । निरूपाख्यत्वं वदिकक्षणतं वा कायस्य विवक्षितमिति विक- स्प्याऽऽचे पयौदाकरणानुपपत्चिारत्याह्‌ । अभावस्येति । कायंशव्दितस्ये- त्रि मेषः | अनुपपत्तिमेव स्फोरयति । सतां हीति | अमावस्य मय दान दटत्यत्रं दटान्तमाहं | न हीति । कायस्य कारकव्यापारसाध्यतया निर्षा- ॥ भा ५ (काभ > क, स्योन दक.ञ्‌. नामृता न्न. “मुख 4 जिर रपर १स्‌० १८] आनन्दगिरिकृत्तटीकासंवरितिश्ांकरमाष्यस्मेतानि { ४९९ तीयकेन मर्यादाकरणेन निरुपाख्यो बन्व्यापुत्रो राजा वभवं भ- वति भविष्यतीति वा विशेष्यते । यदि च बन्ध्यापुत्रोऽपि कार- कत्यापारादररध्वमभविष्यत्ततं इदमप्युपापत्स्पत कापमिवोऽपि कारकनव्यापारादूर्वं भविष्यतीति । वयं तु परयामो बन्ध्यापुत्र- स्प कायाभावस्य चाभावत्वाविेषा्यथा वन्ध्यापुजः कारकन्या- पारादूरध्वं न भविष्यत्येवं का्यामावोऽपि कारकव्यापारादूध्प न भविष्यतीति । नन्वेवं सति कारकव्यापारोऽन्थेकः पसज्येत यथैव हि पाक्सिद्धत्वत्कारणश्वद्पसिद्धये न कश्चिद्या- प्रियते । एवं प्राक्िद्धत्वात्तदनन्यत्वाचच कार्थ॑स्य स्वद्पसिद्ध- येऽपि न कश्चिद्यापरियेत । व्याप्रियते चातः कारकन्यापाराय॑व- च्वाय मन्यामहे ागुत्पत्तेरभावः कायस्येति । नैप दोषः । यतः कायकारेण कारणं व्यवस्यापयतः कारकम्पापारस्याथेवमु- पपद्यते । कायांकारोऽपि कारणस्याऽऽत्मभूत एवानास्ममृत- स्यानारभ्यत्वादिस्यभाणि । नच विशेषदरांनमात्रेण वस्त्वन्य- ख्यवेलक्षण्यान्न वन्ध्यापुचतुल्यतेति द्वितीयमाशङ्न्याऽऽइ । पदि वेति । घटपराग- भावस्य षटेन प्रतियोगिनोपास्येयवया कारकव्यापारसाघ्यल युक्तं ॒वन्भ्यापृचस्य तु नेवमिलयाराङ्न्याऽऽह । वयं स्विति । विमं न कारकन्यापारवदसचात्संमतवदिति भवः । कायंस्यापसखं निरस्यता स्वमेव साधिवमिति मन्वामश्वोदयति 1 नन्विति ! कारकव्यापौरो हि सत्कायैवारे कोँयैखदूप्रधिद्धये वा ॒तद्नन्यच्वधिद्धये वा नाऽऽ्य इत्याह । यथेति । द्वितीयं प्रलयाह । तदनन्यत्वाचेति 1 कायस्य कारणेनामि्च्- स्य सत्कार्यवादे सदा मावान्न ताद्र्ध्येनापि कारकव्यापारोऽयेत्रानिययेः । मा त कारकन्यापारो मृदिल्याशङ्कग्याऽऽइ । व्याप्रियते चेति | परमते कारकन्यापारस्याऽऽ- नयेक्रयात्तदथेवानुपपर्तिरपसं कायस्य प्राकाठे स्राधयदीति एटितमाह्‌ । अत्त इति । मायाविनो व्यापा्याकारतापततौ मत्रायपेक्षावत्कारणस्यापि कयोकार्‌पतती कारकन्यापारापेक्षाऽस्वीति समाधत्ते । नेप दोप इति । ननु प्रागपि को्यौकारोऽ- सिन वा! प्रथमे कारकव्यापारैयथ्येम्‌ | चरमे त्वसदुतत्तिस्तनाऽऽह । का्या- कारोऽपीति । रलारेव भुजगस्य कारणमेव कायस्य तस्वमतो निव कयिद्ं मिच्तमिव चामिन्चतमिव च मायसत्कायैवादस्य दारुक्तन्यायप्त्युदस्तत्वादित्ययेः । वि- वतेवेन प्रिहारमुक्त्वा प्रिणाम्वद्धेनापि परिहरति । न चेति । वस्तन्यल पर्‌- = 0 ~ ष्ट ४. (न ५ १८.ददाभार्क.ज.न. प्रका ३ क.ज. ट. दस्य ४ ल. वस्यस । ड. ८क. ज, ज, वख ६2. "तेष्मि त्ता ७३. दइ, चस्य ९५६ शरीमेदेपायनमणीतव्रह्मसूत्राणि- [जण्रपानध्सू०१८] त्वं भवति 1 नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्त- . पादश्च विशेषेण दश्यमानोऽपि वस्त्वन्यत्वं गच्छति स एवेति परत्यभिज्ञानात्‌ | तथा मरतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति मम पिता ममं श्राता मम पुत्र इति प्रत्पभि- ज्ञानात्‌ । जेन्मोच्छेदानन्तरितसवात्तत्र युक्तं नान्यत्रेति चेत्‌ । न | क्षीरादीनामपि दध्यायाकारसंस्थानस्प प्रत्यक्षत्वात्‌ । अ- ददयमानानामपि वट्धानादीनां समानजातीपावयवान्तरोपचिता- नामङ्ुसदिभावेन दर्नगोचरतापत्तो जन्मतज्ञा । तेषामेवावयवा- नामपचयवडाददशंनापत्ताघुच्छेदसंज्ना । ततेरगजन्मोच्छेदान्त- रितेस्वाचेदसतः सत्वापत्तिः सेतश्वासखापत्तिस्तथा सति गभ- वापिन उत्तानशापिनश्च भेदग्रसङ्कः । तथां च वाल्ययौवनस्था- विरेष्वपि भेदग्रसटः पित्रादिव्यवहारखोपपरसट्रश्च । एतेन क्षणमभ- दुवादः प्रतिवदितन्पः । यस्य पुनः प्रागुत्पत्तेरसत्कार्यं तस्य माधेतो भिन्नत्वमिति यावत्‌ | तदैव द्टन्तेन स्पष्टयति । न हीति । देवदत्ते विशे- परषटिमात्रेण वस्तुगोऽन्यामवे हेतुमाह । स एवेति । उक्ताथमुदाहरणान्तरेण द्र- टयति । तयेति । दान्ते जन्मरोच्ठेदन्यवथानामावान्न वस्त्वन्यलमिति युक्तै दारौ न्विकं तु पस्तवन्यत्वमेव जन्मोच्छेद्रूपविरुद्धवमोध्यासादित्ति शङ्कते । जन्मेति । हेत्वसिद्धया परिहरति } नेत्यादिना } क्षीरस्य मृदः सुवणोदीनां च द्यिवटरूच- कादिमावस्वाध्यकषतवात्संस्याननाशेऽपि तदृन्वयिन एवोपाद्‌(नत्वादधितविद्धिरिल्यथैः | चरान्वयों दश्यवे तच हेत्वपिद्धावपि यच ॒वरवीजादूानामद्ुरादतरन्वयो न दश्यते जन्मविनाशन्यवानात्तच वश्वन्यत्यतयाशङ्कचाऽऽह । मदृर्यमानानामिति । वत्राप्यन्वयिनाम्वयवानां न स्व एव जन्मवरिना† कि त्वयवोपचयाप्रचयनिमित्तस्त- दहर इरि नासि वस्त्वन्यत्वमिलथेः । यथोक्तजन्मविनाज्ञोपगमेनापि वस्वन्यत्- मनुमयमित्याशद्यामकान्तिकत्वमाद्‌ । तत्रेति । बरीजाङ्कुरादाविति यावत | व्य- भिचारान्तरमाहं । तयेति 1 अवियसङ्गाच मेदानुमानमयुक्तमिचाद । पित्रादीति 1 अन्वयिकारणस्य पत्याभेन्ञायमानतया निचत्वसाधनेन क्षणभद्कवादोऽपि प्रसुक्तो वेदि- वच्य इति प्रसद्यदविद्विराति । एतेनेति 1 खपन्ते दों परित्य प्रपक्षे त॑ परसञ्च- यति । सस्येति । तन्मे कारकव्यापारस्य कार्व्ागमव्रो वा तत्स्मवायिकारणं वा = "~~ -*~------ _ , १... खनो वन २ ज."म माता मम घ्रा ३ज. जन्मच्छ ४ ड. ज. .^तेन प्री ५ द, मृता वाञ्म । ६ कः+ दु, अर नु+ श्या या ५ क. घ. ठ, द. उत्तम भररपादसू०१नुभनन्दमिरिकृतदीकासंवलितसां करमभाष्यसमेतानि । २५७ निर्विषयः कारकव्यापारः स्यात्त ¡ अभावस्य दिपयत्वानुपपत्ते- राकाशेहननपरयोजनख दुयनेकायुधग्रयुक्तिवद । समवापिकार- णवरिषयः कारकव्यापारः स्यापििति चैत्‌ । नं | अन्यविषयेण कारकन्पापारेणांन्यनिष्पत्तेरतिपरसङ्गात्‌ । समवायिकारणस्यै- वाऽऽत्मातिशयः कायमिति चेष । नं । सर्कायैतापेत्तेः । त- स्माल््ीरादीन्येव द्रत्याणि दध्यादिभावेनावतिष्ठमानानि कर्पा ख्यां रमन्त इति न कारणादन्यत्कार्यं वपरातेनापि शक्यं निश्चेतुम्‌ । तथा गूुकारणमेवान््यीत्कार्यात्तेन तेन कार्याकारेण नटवत्सवेव्पवहारास्पदतवं प्रतिपद्यते । एषं युक्तेः कायस्य पा- शृत्पततेः सचवमनन्यत्वं च कारणादवगम्यते | शब्दान्तराचेतदव- गम्यते । पूवंदत्रेऽसद्यपदेशिनः शब्द स्योदाहत्त्वात्ततोऽन्यः सद्यपदेशीं शब्दः शब्दान्तरम्‌ “सदेव सोम्पेदमग्र आसीदेकमे- वाद्वितीयम्‌"” [छा० ६।२।१] इत्यादि । “तद्धैक आहुरसवेवे- द्मग्र आसीत्‌" इतिं चासत्पक्षयुपिप्य “कथमसतः सज्ये. त” इत्याक्षिप्य ““सदेवे सोम्येदमग्र आसीत्‌" इत्यवधारय- ति । तनेदंशब्दवाच्यस्य कायस्य प्रागुत्पत्तेः सच्छब्दवाच्पे- न कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सच्वानन्यते प- षयो नाऽऽ इत्याह । अमावस्येति । द्वितीयं शङ्कते । समवायीति । कार [पवायिक्रारणाद्धिननममिन्नं वेवि विकल्प्याऽऽयं निरस्यति । नेत्यादिना । दिवीयं इत्वा दूषयति । समवायीति । अपत्कायेवादनिरसनफलमुपसंदरति । तस्मादि- ते | कार्यस्य कारणाद्भेरे कारकव्यापारस्य सविषयत्वं नान्यथेति वच्छव्दाधैः ¡ कं {£ मरतिकारय क्षीरादिकारणमेदात्तारणत्वं बरह्मणः सिष्यवीत्यारङ्याऽऽइ । तथे- त्‌ | कारणात्तान्यत्कार्यमिति स्थिते सतयः । विववैवादं व्यक्तीकतुं नवदििलुदा- रणम्‌. । ` युक्तेरिपिस्‌ त्रावयवन्याख्यानमुपसंहरपि । एवमिति । सूजवचवा- तरमुपादत्ते । शब्दान्तराचेति । युक्तेश्वि शब्दादपि कायस्य सत्वमनन्वत्वं च पध्यतीवि वक्त्ये कथमन्वरपदंमन्तर(के प्रयुल्यते ठतराऽऽह ¦ पूर्वत्र इति । प~ गरान्वरेण शब्दान्तरं विभजते | तद्धैक इति । कारणष्येत्यं सखेऽपरि कयं कायस्य त्वसिद्धिरियाशङ््याऽऽ । तत्रेति । उक्ता श्रुतिः सघम्ययः । परविज्ञानुपपचेश्व १७. भ. श्षस्यदट्‌ २८. ज. प्रसक्ते ३ ट. वेत्ता सा य. न । अतस्वाटस। , ट. ज. "पत्तिः त ६ क. ङ. ज. ज. कल्पयितुम्‌ 1 ७ चछ. ति चह + ८ क. ट. सचेव! ९ टः , ज, व सन्ये १० कृ, "ति!ञत्े। ११ ख. उक्तः ४१८ ४५८ ˆ श्रीम्हैपायनपरणीतव्रह्मसूतराणि-[जि०रपा० ६०१९।२०| न्यतः । यदि तु प्रारुत्पत्तेरसत्कायं स्यात्पश्चाचोतयमानं कारणे समवेयात्तदन्यत्कारणात्स्यात्‌ । तत्र “येनाश्रुतं श्रुतं भ- वति” [ छ ६।१९।२३] इतीयं प्रतिज्ञा षीच्येत। स- त्वानन्यत्वावगतेरित्वयं परतिज्ञा समथ्येते ॥ १८ ॥ पटवच ॥ १९॥ यथा च कवेएितः पयो न व्यक्ती गृह्यते किमयं पटः कि पाऽन्य- द्रत्यमिति । स एव प्रपतारितो यत्सवेष्िते द्रष्पं तत्पट एषेति प्रारणेनापं व्यक्तो ग्यते । यथा च संवेएटनसमये पट इति ग्रह्ममाणोऽपि न विश्चिषएयामविस्तारो ग्यते स एव प्रसारणस- भये विशिएायामविस्तारो र्ह्यते न सवेष्टितहूपादेन्योऽयं भिन्नः पट इति । एवं तन्त्वादिकारणावस्थं पद्मदिका्यमस्पषटं सत्तरी- वेमकुविन्दादिकारकन्पापारादिभिर्यक्तं स्पष्टं द्यते । अततः संवे- षएटितप्रसारितपटन्पायेनेवानन्पत्कारणात्कार्यैमित्य्थः ॥ १९ ॥ यथा च प्राणादि ॥ २०॥ [ £ | यथाच रोके प्राणाप्रानादिपु प्राणभेदेषु प्राणायामेन निरुद्धेषु न सत्कार्यवादानुपपत्तिरिति चकारसूचितायुपपत्तिमाद । यदि त्विति । कथं तार्ह ग्रतिज्ञोपपयते वनाऽऽह । स्वेति ॥ १८ ॥ कायमुपादानाद्विन्नं तदपटब्धावप्यनुपकभ्यत्वात्तत्तोऽयिकपरिमाण्त्वाच समतव- दियनुमानयोन्यमिचारमाह । पय्वचेति । सूतं व्याचष्टे । यथा चेति । व्यास्योनान्रगाह । यया चेत्यादिना । दृ्टान्तिव्रिटमथं दाणन्तिके योजयति । एवमिति । तयाऽपि किमायातं जगद्रद्मणारिदयाशदु चाऽऽह । अत्त इति । परागु- क्तटेोः सन्यभिचारस्वेन दृष्टत्वादिति यावत्‌ ] १९ | का्यमुपादानाद्वि्ं भिन्नकार्यकरतात्संमतवदियारङ्धय व्थमिचारमाह । यथा चेति । सत्रं तरिमजते । यथा चेत्यादिना । तेपामात्यन्तिकं निरोवं व्याप्ति । = 9 ट ज. (पदाऽन्या २ कर. पट्यते । स 2 कज. ज. ट. च्व्यतप्ट! व. ट, ज. ॥॥ ऋ ॥) 1 [3 ८ 1 ध भ्न र ~ भा = == + £ न्त + कमस्य 1 ^ दन, द्य । ६२, प्राणादिः । ४३, इ, स्यन्ता | |, [ज ०रपा० १०२ द]भनन्दगिरिकृतठीकासयहितशांकरभाष्यसमेतानि | ४५९ कारणमात्रेण पेण वतेमानेषु जीवनमात्रं कायं निवत्व॑ते नाऽ5- कु्नपरस्ारणादिकं कायौन्तसम्‌ । तेष्वेव आणमेरेषु पुनः पवर तेषु जीवनादधिकमाकुश्चैन॑सारणादिकमपि कायौनतरं निर्व त्यते । नच पाणमभेदानां पभेदवतः प्राणादन्पत्वं समीरणस्वभा- वाविशेपात्‌ । एवं कायस्य कारणादनन्पत्वम्‌ अत्तश्च कृतस्य जगतो ब्रह्मकावत्वात्तदनन्यस्वाच सिद्धैषा श्रौती प्रतिज्ञा “पेना- श्तं श्रते भवत्यमतं मतमविज्ञातं विज्ञातम्‌" [खा० ६।१।३] इति-॥ २०॥ ८६) इतरव्यपदेशाहिताकरणादिदोषपरसक्तिः ॥२१॥ ` अन्पथा पुनश्वेतनकारणवाद आक्षिप्यते । चेतनां पक्रिपाया- माश्नीयमाणायां हिताकरणादयो दोषाः असज्यन्ते । कुतः इतरव्यपदेशात्‌ । इतरस्य शारीरस्य ॒व्रह्मात्मत्वं व्यपदिशति शरुतिः “प आत्मा तखमसि चेतकेती'" { छा० & 1 ८ ।७] इतिं परतिषोधनाच 1 यद्वा । इतरस्य च ब्रह्मणः शारीरात्मव्वं कारणमत्रेति । पुनः प्रवृत्तानां प्राणमेदानां भिन्नतमेवेयाश्ङ्याऽऽ्ह ¡ न चेति | दशन्तोक्तम्ं दाशीन्विके दशेयत्ति । एवमिति । अविकरणायमुपसंदरापे । अत श्रेत ॥ २० ॥ (६) ` एकविज्ञानेन सवेविज्ञानपतिन्ञासिद्धये कायैस्य कारणादनन्यत्वं. वदता तेन न्यायेन जीवस्यापि तत्तोऽनन्यत्वमुक्तं तरि जीववमीं हिताकरणादयो व्रष्मणि प्रस- ज्येरनिरि शङ्ते । इसरव्यपदेश्ादिति । जीवामि व्रह्म जगडुपदानं वदन्समन्- यो विषयः स किं यदि तादग्द्म जगजनयेत्तरदि खानिष्टं जनयेदिति न्यायेन तिर- ध्यते न वेति तदनामास्त्वाभासलाम्यां सेदं पूरवैपक्षसूत्रतात्यंमाह । अन्ययेति । समन्वयस्य न्यायविरोधसमाधानात्पद्‌रिसंगतीरमिपरिच फं च पृदेवतूवर्तसिपक्यो- विवत्ितवांऽऽसेषृ वित्र्वन्पविज्ञामागं विभजते । वेतनाद्धीति 1 यस्य व्रघ्ठणः स्ट न तस्य हिवादिसंबन्धो यस्य च जीवस्व दितादिसंवन्यो न तस्य खषटत्दमित्याति- पति । कुत इति । सूत्तावयवेन परिहरति 1 इतरेति । इतरशन्दो जीवतिपय दरि व्याख्याय परमास्मविषय इति व्यास्यान्तरमाह । इतरस्य चेति । १ १८. श््ुनादि २ ट. अ, "प्रतर! ३. ट, न. धद जगद्धि 1 च्य, 2. तिक) ५ फ. ज, "त 11 ९६, इ. तारयति ७ ठ. इ, "व्याह ८ क. त. ठ. ट, स रनान्द ४९६० श्रीमदेपायनपमणीतव्रह्यदनाणि- [ज°रपा०१्‌०२९] व्पपदिरति "“तत्छषटरा तदेवाुमािशत््‌”” इति सषटुरेवाविक्तस्प ब्रह्मणः कायानुमवेशेन शारीरात्मेत्वंदशंनात्‌। ५अनेन जीवेनाऽ€- त्मनाऽनुपरविदरय नामद्पे व्याकरवाणि" [ छा° ६।३।२ ] इति च परा देवता जीवमात्मश्ञद्देन व्यपदिशन्ती न ब्रह्मणो भिचः दारीर इति दशेयति । तस्मायद्रह्मणः सष तच्छारीरस्येवे- त्प॑तश्च स्वतन्नः कता सन्दितमेवाऽऽत्मनः सोमनस्यकरं कुयी- न्नाहितं लल्ममरणजरारोगायनेकानयेजार्म्‌ । नहि कश्चिदप- रत्नो वन्धनागारमामनः कृत्वाऽनुपविशति । नच स्वयमत्य- न्तनिमेरः समत्यन्तमलिनं देहमात्मत्वेनोपेयात्‌ । कृतमपि क- यंचिद्यदुःखकरं तदिच्छया जघ्चात्‌ । सुखकरं चोपाददीत्त । स्मरेच मयेदं जर्गद्धिम्यं विचित्रे विरचितमिति । स्वौ हिरो कः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति । पथा च माया- वी स्वयं प्रसारितां मापामिच्छयाऽनापासेनेवोपसंहरति । एवं शासीरोऽपीमां ष्प्‌ । स्वमपि तावच्छरीरं शरीरो णामिवरह्मणोऽनुप्रवेशपक्षे प्रवि्िपवि । अविकृतस्येति । वह्मकषरैको न्यप- देक इतरव्यप्देश इति ठयाख्यानान्रमाह । अनेनेति । जीवन्रह्मणोरमदे भ्रु परपिद्धे फठितमाह । तस्मादिति । भृत्यो राजादिना नियुक्तः स्वयमेव ख- स्यानं वुतेन्टइ्यवे वतं विशिनष्टि । स्वतनच्र इति । खपत्रस्याप्यज्ञस्य स्वानथेका- सत्वं संभवति वक्षणस्तु सवेज्ञस्य नैवमिति मावः । हितमेव विभजते | आत्मन इ- ति । अतं वशेन । जन्मेति । जीवस्योपाध्यविवेकात्परमात्मामेदमपश्यवो यु- ्तमनथकारितवपिद्याशङ्न्य तस्य परमात्मताननुमेऽपि परमात्मा जीवमात्मामिन्नमनुम- वन्न तं वरीयादित्याह्‌ । न हीति । मिथ्याज्ञानमुक्त्वा वाचिकोऽमुमवेशोऽपि नाः स्वीयाशङ्धुल्यावाचिकोऽपि नस्यादित्याई्‌ । न चेति । ठीठया परस्याऽऽत्मनो ज- ग्तपैत्वमित्यारङ्कचाऽऽह । कृतमपीति । स्मत्वमपि सन्येव सवज्ञत्वादित्या । स्परेष्धेति । अनुमूषे स्पृतिनियमामावान्ैवमित्यारङ्धय स्पटटत्रेन स्पृवियोग्यमेदि- त्याह । स्वो हीति । न चेश्वरस्यासत्येव स्मवैतवं जीविऽपर तदभिन्ने तत्यसद्भादविषि भवः | जगवों मायामयववद्ुक्तदोपानवकाशात्तत्परिदहारयेमधिकरणमनारभ्यित्याश्च- दः्याऽऽह्‌ । यथा चेति । शाीरस्यापि कचिदुपसंह वृतं दशटमि्यनि्टपचेरादिय- मगद्रन्वाऽऽट्‌ | स्वमपीति । वुद्धिपूवकारी दितमेवाऽऽलमनः पृजवीवरि न्यायविर्‌- ४ ५ श, प्मतच्वद॥ २८. ज. "प्रर ३ क. ज. शयतः खर क. "द्धिविष्‌ ज. "गदि भध 4।५ज्‌. यामा ६८. न, स्वक्रीयम [भ०म्पा०१प्‌०२२]भानन्दगिरिकृतटीकासंवङिताकरभाण्यपस्तमेतानि । ४६९१ न ॒राक्रोत्यनायास्तनोपसतदठंम्‌ । एवं टितक्रियाचदशनाद- न्याय्या चेतनाजगत्यक्रियेति ग॑म्पते ॥ २१॥ अधिकं तु मेदनिर्दशाद्र ॥ २२॥ तुशब्दः पर्षं व्यावर्तयति । यत्सर्वजञं स्वशक्ति ब्रह्म नित्यश्च दबुद्धयुक्तस्वभावं शारीरादधिकमरन्यत्तदर यं जगतः सष व्रूमः । न तस्मिर्हिताकरणादयों दोषाः प्रसज्यन्ते । नहि तस्य टितं किंवित्करतेन्यमस्त्यहितं वा परिहतेव्यं नित्ययुकतंस्वभावतात्‌। न- च तस्य ज्ञानप्रतिवन्धः शाक्तिप्रतिवन्धो वाकचिदप्यस्ति सवेज्ञ- त्वात्सवेशक्तिप्वा् । शारीरस्तनेवंविधस्तम्मिन्परसच्यन्ते हि- ताकरंणादयो दोषाः । नतु तं वयं जगतः सरष्टारं ब्रूमः । कु- त एतत्‌ । भेदनिर्देशात्‌ । “आत्मा बा अरे द्रष्टव्यः श्रोतव्यो मन्त- व्यो निदिष्यासितन्यः"” [ बृ ०२।४।५ ] “सोऽन्वेष्टव्यः स पानीवाभिननाद्रद्मणो विश्वसृष्टिवादिनः समन्वयस्यापिद्धिरित्युपसंहरति । एवमिति । वष्यानिषटस्य कायेपपश्चस्य न कारणं चेतनत्वे सति स्वतत्रत्वादिवक्षितपृरूपवरिपि भावः ॥ २१॥ सिद्धान्दस्ू्मववारयति । अधिकं तिति । वद्याचटे । तुवं इति । यदुक्त दहिवाकरणादयो दोषा बरह्मणि पाडुः्युरिति वत्राऽऽह । यतपर्ज्ञमिति । वतन दैवु- माह्‌ । न हीति | नित्यमुक्तस्याि ब्रह्मणो मायाशाक्तियोगादिश्वनिमावु ववमविरुदमि- ति भावः । यज्ञ कवैतमेन स्पचे च मविवय्यं खयमेव चोपरसंदरेव्यमिपि उत्राऽऽ- ह । न चेति । कूचिदपि ज्ञानपरविवन्धो नेत्यत हेतुमाह । सर्वज्ञत्वादिति 1 कूमि- दपि शक्षिप्रतिबन्धो नास्वीत्यत्रापि हेतुमाह । स्वशक्तित्वाचेति 1 तई कचिदपि ज्ञानपरतिवन्धरायभवादस्मरादिष्वपि स्मरणद्विमसक्तिसित्याशडुन्याऽऽ ह । शारीरस्ति- ति । चद्मे्यतराभन्नपि स्ट रेषां प्रसाक्तिमाशद्कयोक्तम्‌ ! न सिति । सत्यमेदे दशिव- व्यवस्यानुपपर्तिरिति शङ्कते । कुत इति । सूतावयवं हेतुमताये व्याच | मेदनिदेशा- दिति । करैकमोदीयादिशव्द व्यक्ति विष्यः सवैस्वापि जीवदरघयणेोमेदनिरदे्स्य क- १ क. ज. र. नास २८. ज. ज. मन्यते! ३८.नज.पू ज, भ, टर."तता^ ५ क. "पता ७ ख.ठ.द. खे स ८ छखन्टन्ट.नन) श्रीमहेपापनपर्णीतव्रह्मद्यनाणि- [अ०रपा०१स्‌०२२) ॥ नि १, ^) विजिज्ञासितव्यः“ [ छ० ८) ७। ९] सता सोम्य तदा संपन्नौ भवति" [ छा ६।८। १२] “शारीर आत्मा मरज्ि- नाऽऽत्मनाऽन्वाषटडः"” [ त्र०४।३। ३५ ] इत्येवंजातीयकः कतृक्मादिभेद निर्देशो जीवादधिकं ब्रह्म दरांयति । नन्वभेदनि- देशोऽपि दरतः (तच्वमक्षि' इत्येवंलातीयकः कथं भेदाभेदौ विरुद्धौ समवेयाताम्‌ । नैप दोपः । आकारघयाकाशन्यायेनोम- यसभवस्य तन्न तत्न प्रतिष्टापितत्वात्‌ । अपि च यदा तच्वमी- स्येषंजातीयकेनामेद निदैशेनामेदः प्रतिवोधितो भवत्यपगतं भ- वत्ति तदा जीवस्य संपारिखं ब्रह्मणश्च सषटत्वं समस्तस्य मि- थ्याज्ञानपिजुम्मितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वा- तन कुत एव षटि; कुतो वा हिताकरणादयो दोषाः । अवि- दयाप्रस्युपस्थापितनामद्पक्रतकायंकरणसंघातोपाध्यविवेककृता हि ्नानितििताकरणादिरक्षणः संसारो नतु परमाथेतोऽस्ती- त्यसकृदवोचागम । जन्ममरणच्छेदनभेदना्मिमानवत््‌ । अवा- पिते त॒ भेदव्यदारे 'सोऽन्वेषटत्यः स विजिज्ञासितव्यः" इत्येषं- जात्तीयकेन मेदनिर्देशेनावगम्पमानं व्रह्मणोऽधिकत्वं हिताकस- णादिदोपपरपतक्तिं निरुणद्धि ॥ २२ ॥ वृकमौन्तमीवाव । इदानीं पूवाद पूर्वकं स्मारयन्मेदनिरदैशस्यासापकत्वमाशङ्खते । नन्विति । वुल्वव्रल्वया योरपि निर्ेडायोः साधकत्वमाशङ्क्याऽऽह । कथमिति। वास्ववमेकत्वभःपापिकं नानालमिलयुमयनिरदशोपपर्तिरिति परिहरति । नेप दोप इति। इवश्च वरघ्नगवं शष्ट जीवगतं वौ हिताकरणादि परस्परं न सेम्रवीचाह । अपि- चेति । चच्वममीतिवाक्यायेजानदध्वैममेदावगमाद्रष्णः स्षटूतं जतस्य तस्य चं दिवाक्रणारि उघ्वणः स्यादिति वा यगिवे वा तद्वेगमादिति विकलस्याऽऽ्चे दोप- मार 1 यदेति । भेदल्यवहारस्य मिष्याज्ञानविृभ्मितचमपि पिश ्वाऽऽद । अविद्येति । कार्थकारणापिकङ्वा भ्रान्तिरियन दटान्वमाद । जन्मेति । द्वितीयं पत्याद्‌ । अवािते चित्ति ॥ >२॥ न | रा [१ १ ट्‌, तानक २८.८८. च । दख. ट, शफर (भ०रपा०ू०२द]मानन्दगिरिकतटीकासंवष्तिशांकरभाष्यसमेतानि ! ४६३ जश्मादिवच तदनुपपत्तिः ॥ २३ ॥ (७) यथा च खोके प्रयिवीखसरामान्पान्वितानामप्यशमनां केचिन्म- हाहं मणयो वज्चवेदूर्यादयोऽन्ये मध्यमवीर्य सूयकान्तादयोऽ- न्ये प्रहीणाः शववायप्पमनेपणार्हः पापाणा इत्यनेकवपिधं वैचि- त्यं हर्यते । यथा चैकष्यिवीव्यपाश्रयाणामपि कनानां वहु- विधं पत्रपुष्पफर्गन्धरसादिवैचिन्यं चन्दनकिंपाकादिपएपट- कष्यते । यथा चेकस्याप्यन्नरसस्प रोहितादीनि केशरोमादीनि -च विचित्राणि कार्याणि भवन्ति । एवभेकस्पापि ब्रह्मणो जीव- पाज्ञष्थक्त्वं कायेवेचिन्यं चोपपद्यत इत्यतस्तद नुपपत्तिः पर- परिकस्पितदोषानुपपत्तिरित्य्थ; । श्रुतेश्च प्रामाण्याद्विकारः स्य॑ च॒ वाचारम्भणमानतवात्खम्रदर्यभावयेचित्पवचेत्यभ्य- चयः ॥ २३ ॥ ( ७ » परस्येवावि्यारूतावच्छेदस्य जीवशब्दितस्य सुखटुःखादिंसंवन्धो नतु तच्ववो जीवो वा तन्रिष्ठदुःखादि वाऽस्तीति पश्यतो हिताकरणादिदोषासंस्मशां युक्तं तस्य जगत्कारणत्वमियुक्तम्‌ । इदानीं चिदात्कत्वैनैकरूपस्य वरश्चणो जगत्कार्यं चेत्तदपि चेतनमेव स्यादियाशङ्कन्याऽऽह । अरमादिवन्चेति । तज खरूपवेपित्यपरमदमर - ष्टान्वं व्याचष्टे | यथा चेतति । षमेवैचिज्यदृ्टान्तपाह । यधा चैकेति । जयंत्रिया- वैचिच्यमुदाहरति । यथा चेकस्पेति । द्टान्तत्रयस्य दान्विकं दशेयति । एव- मिति । ब्रह्मणश्चेतनत्वात्तत्क यत्वे जगतोऽपि व यात्वं स्यात्तदभावान्न वरघ्न जगत्का- रणमिति परपरिकल्पित दोपः । सत्रस्य चकारस्याथमाह्‌ । श्चुतेशेति । वद्यकारण- वादिन्याः भरतेरपामाण्ये हत्वभावातूर्वपक्षानुमानं तद्विरोषादप्रमाणमियेः । वरघ्य खाभिन्नं जीवं न पश्यति चेदसेज्ञं स्यात्पश्यति चेदातमन्येव संसारं प्श्येदिलाश्च- डु"याऽऽइ । विकारस्येति ¡ यथा दषैणादौी मकिनमात्मानं पदयन्नपरि मनस्तस्य मिथ्यात्वं जानन्न तेनाऽऽत्माने शोचति | तथा स्वाभिन्नं जीवं पश्यदपि वश्य तद्रद- त्वेन मातसंसारस्य वाचारम्भणमाचत्वात्न पेनाऽऽत्मानं सोचितुमरैतीयथेः । यनु जगव्येकरूपव्रह्मकार्ये कुवो वैचित्र्यमिति तत्राऽऽइ । सप्रेति । यथा सप्रदस्यानां मावानामेकखप्ररगधिष्टानृतेऽपि पण्डितमखौदिेचिव्यं टष्मेवमेकचिदात्माधिष्रान- त्वेऽपि जवेश्वरादस्विंचित्यािरोषालगतश्वेतनकारणत्वमविर्धमिति भावः ॥२२।(७) ८ = न [० = +` ५ [। ॐ इ ष्ट =+ [० , । ४: ५ 9, १ गष ५ 9१८. ज. "सभ्यते २८. ज. सा ३ क. ठ, इ. भतः 1 ४ दन नक्््ः ९६ श्रीमरेपायनप्रणीतव्रद्यस्ू्ाणि- [अण्रपा०शसु०२४] उपसंहारदर्नातरेति चैत्र क्षीरवदहि ॥ २९ ॥ चेतनं वह्मैकमद्वितीयं जगत्तः कारणमिति यदुक्तं तन्ोपप- यते | कस्मादुपसंहारदश्चनात्‌ । इह हि लोके कुखलादयो घेट- पदादीनां कतौरो गरदण्डचक्रसत्रायनेककारकोपरसंहारेण संदी. तसाधेनाः सन्तस्तत्ततकार्यं कुबोणा दश्यन्ते । व्रह्म चासहोयं तवाभिमतं तस्य साधनान्तरानुपसंग्रहे सति कथं सषटत्वमुपपं- येत । तस्मान्न ब्रह्म जगत्कारणमिति चेत्‌ । नैष दोपः । यतः ्ीरवद्रव्पस्वभावविशेपादुपपद्यते । यथा हि रके क्षीरं जरं वा स्वयमेव दधिहिमभावेन परिणमतेऽनपेक्ष्य वाह्यं साधनं तथेहापि भविष्यति । ननु ्ीरा्यपि दध्यादिभावेनं परिणममा- नमपेत्षत एव वाह्नं साधनमोष्ण्यादिकं कथमुच्यते क्षीरवद्धीति । सजातीयमेदामावावषटम्भेन व्द्नणो जगद्धतुत्वमाक्षिप्य परिहृतम्‌ । इदानीं वरिजातीयमेदाभावमादाय तद्धेतुतमाक्षिप्य परिहरपि । उपसंहारदशेनादि- ति 1 भसहायाद्रद्यणो जगत्सर्गं वुबन्समन्वयो विषयः स ऊ वह्यं नोपादान- । मसदायत्वत्समतवदिपि न्यायेन विरु्यते न वेति तदनामासत्वामासतवाभ्बा सैदेहे पूवौपायिकमेदादधिताकरणा्दोपः समादितः। संप्रयुपाधितोऽपि विभक्तमधिष्ठत्रा नास्तीशवरनानात्वामावात्ततश्च प्िचित्रकायोनुपपत्तिरिति पूर्रपक्षमाह । चेतनमिति । सतपि समन्वयस्य न्यायविकेपपरिरोधसमाधानातपवैवेव पादादिसंगतिफले। परतिज्ञाते पूष मश्नपृ्ैकं हेतुमाह । कस्मादिति । ठोकरे कारणमेदादेव कयेमेददशेनाद- न्यथा वदकष्पिकत्वापावाकतायक्रमस्य चं कारणक्रमापक्षवादद्रितीये ब्रह्मणि करमव- त्दकारिसंवन्वामावादैकरप्याच न क्रमवद्विचिवरूपजगजन्महे तुतेलाई । इह दीति। सत सावनङव्दस्तत्सामर्ी चरते । वरघ्न नोषादानममदायत्वात्केवलमृद्रत्‌ । त्रत्र जगं- तो न निमित्तमपदायव्वा्तेवलकुम्भकारवदिति मन्वान; सन्नाह । वद्य चेति। उक्तानुमानफलयुपसदरवि । तस्मादिति । विशद्धनद्यपिश्वा विंशिष्व्रहमपिक्या वेद- मुच्यते नाऽऽ यः सिद्धसाध्वत्वादियभपिय देवीये तस्योपादानेत्वनिषेवं दूपयंति | नंप दोप इति । कि वाद्यसदकारिविरदादनुषादानवं #ि व15ऽन्तरपदकारिरादित्या- दिवि व्रिकल्प्वाऽऽयं न्यमिचरित्वेन निरस्यच्ुदराहरणे व्रिवुभोति | यथा दीति । थान्पे विवदमानः शते | नन्विति | कीराषिषु खत ` एव॒ काठपाशिपिकवशेन [1 ह १ ट. घटा २ ज. "धनात ज. ट. पयते । तथ ४८ क. ट, वाद्यप्ताम५ ठ ट, नसे ति" 1 [भ०रपा० १०२५ [भनन्दगिरिङृतरटीकाहवरितिशांकरभाष्यप्तमेवानि । ४६५ नेष दोषः । स्वयमपि हिक्षीरं पांच यावतीं स परिणा ममात्रामनुभदेति तावत्येव स्वाय॑ते त्वोष्ण्यादिना दधिमावाय। यदि च स्वयं दधिभावशीरुता न स्पानेवोष्ण्यादिनाऽपि वरादधि- मावमापयेत । नहि वायुराकाशो दोष्ण्यादिना वखरधिभार्ै- मापते । साधनसामग्न्पा च तस्य पणता संपादयते । परिप्‌- णाक्तिकं तु व्रह्म न तस्यान्पेन केनचित्पू्णता सपादयपितत्पा ! श्रुतिश्च भवति- न्‌ तस्य कार्थं फरणं च प्रियते न तत्समश्चाभ्यपिक्श्च हर्यते | पराऽस्य शक्तिविंषियैव शरूयते स्वाभाविकी ज्ञानवरक्रिया च” ॥ [श्वे ६। <] इति । तस्मादेकस्पापि चह्मणो रिचिन- शक्तियोगात्‌ क्षीयादिवद्विचि्रपरिणाम उपपय्ते ॥ २४॥ देवादिवदपि खोक ॥ २५॥ (८) स्यादेतत्‌ । उपपद्यते क्षीरदीनामचेतनानामनपेक्ष्यापि बौहं परिणामदशेनादतेमतिपर्तिरयुकतेति परिहरि । नेप दोप इति 1 भौष्ण्वौ चपा पत्रान्वयव्यतिरेकसिद्धेपि कुव नैरपेश्यमिलयाशङ्न्याऽऽह । त्वात तिति । तायते रोध्यं काथेते क्षीरं दषिभावायौष्ण्यादिना । फिचाशक्तस्य सहकायपेक्षयाऽपि कार्यो स्पाद्कत्वादरोनादध्यादिमवे स्वतःसिद्धं क्षीरदेः सामध्येभित्याह्‌ । यदि चेति। तदेवं र्टान्तेन सष्टयति | न हीति । किमी वहि कारणपामग्यपेक्षेरि तच्ाऽऽह । साधनेति। ना खतोऽसती शक्तिः कतुमन्येन शक्यतं इवि न्यायाद्विचमानिव क्षारादिशक्िः साषन- सामग्योपचीयत इत्यथः | क्षीरदेवोद्यापनाभवेऽप्यान्तरसाषनसद्धावात्कारणदा युक्ता वरह्मणष्तैकरस्या्नाऽऽन्तरमपि साधनमदणदीष्टपिति कथं कारणतोते द्विदीयम्च- द्याऽऽह । पर्िपर्भेति । वरघ्न परिपूणेशक्तिकापिल्त प्रमाणमाह । श्चुतिदेति । कायेक्रमेण तच्छक्तिपरिपाकोऽपि क्रमवानुत्रेयः | सिमेदाच तद्िशिषटकारणेऽपि भेद्तिदिरियमिषंषायोपसहरति । तस्मादिति ॥ ५४॥ चेतनखे . सद्यसहायत्वादिति विशेपणाटुक्तमनैकान्तिकतं परिहितं रक्यमितादा- सूः्याऽऽह । देवादिवदिति । सृच्व्यावयौमाशङमह । स्यादेतदिति । चेवनत- विशेषणेन स्यमिचारमिवारणमाह्‌ । उपपद्यत इति । व्रि्षिन दतुना ठघ्णो ज [कवक 01 [क क ॥ 3 भ 1 ॥ 1 क़ ~~ ~ = द ९७, = न ~ ~+", 2 = स 3३ च = > = + द श्रीमदेपायनमेणीतव्रहम्ूनाणि- [अ०्रेषा०१्‌०२५] साधनं दध्यादिभावो दएत्वात्‌ । चेतनाः पनः कुखखाद्यः सा- धनसामग्रीमपेक्ष्येव तस्मे तस्मै कायि पवतेमाना इर्यन्ते | कयं व्रह्म चेतनं सदसहायं भवतेतेति । देवादिवदिति ब्रूमः | य- धा लोके देवाः पितर कपय इत्येवमादयो ` महाप्रभावाश्चेतना सपि सन्तोऽनपकषयैव किवचिद्धाह्चं साधनमेन्वय॑विशेषयोगादमि- घ्ानमात्रेण स्वत एव॑. वहूनि नानास्ंस्थानानि शरीराणि प्रासा- दादरीनि रथादीनि च निर्मिमाणा उपरभ्यन्ते मन्रायेवादेतिहाष- पएखणग्रामाण्पात्‌ । तन्तुनामेश्च स्वत एव ततून्सृजति । वराका चान्तरेणेव युक्रं गर्भं धत्ते । पथिनी चानपे किंचिलस्थानसाधनं सरोन्तरात्सरोन्तरं अतिष्ठत । एवं चेतनमपि त्रह्मानपेश्षय बाहं साधनं स्वत एव लगत्छक्ष्यति । स यदि वरृाचं एते देवादयो व्र- घमणी दृष्टान्ता उपात्तास्ते दाटीन्तिकेन ब्रह्मणां न समाना भवन्ति । ददीरमेव शचेतनं देवादीनां. शरीरान्तंरादविविभूत्युत्पादन उपा- ` जगद्धेतुं निपेदं द्ान्तमाह । चेतना इति । विवक्षितमनुमानं निगमयति । फथमिति | विशिष्टस्यापि हेतोरकान्तिकल्वं तद्रवस्यमिति प्रिदरति । देवादि- वद्विति । तत्र दृष्टन्तं व्याचष्टे । यथेति । अच्दा दिभ्यो देवादिषु कोषं दृशेयति । महामभावा इति । केषामपी्वरानुयहसापेक्षवादसिद्वमसरहायत्व- मरिलाशङ्चाऽऽर । अनपेक्षयेति । वथाऽपि शक्रशोणितसंनिपातस्यग्रदाग्ैदीनां चमे कुचो देहादीनां पाप्ादादीनां च निमौणमित्याशङ्क्याऽऽह । रेश्व- यंति अस्यदादिप्वसेमाव्यमानेश्वयैमशयपिरोपस्तद्ररोन योगस्वत्कायंघटनसामथ्यं तस्मादिपि.यक्रतर | वत्तत्कार्योचितसामगरी्तपत्तौ हेत्वन्तरमाह । अभिष्यानेति । सकल्पापिरिक्तकारणानपेक्षतवमुक्तमेव मावशब्दायेस्तस्थैव स्पष्टोकरणम्‌ । स्वत ॒ए- वेति । कोके नैवमुपलम्भोऽस्तीत्याशङ्कवाऽऽट । मन्रेति । सूत्रे टोकशब्देन ठोक्य- ठेऽनेनेषि व्युत्पच्या शास्रम्‌ ] भपिाव्दैन वृद्धव्यवहारश्च सहतः । यस्तु देवादिषु म- श्रादि्रापाण्ये च विप्रतिपधते तं प्रति लकिकान्युदराहरणानि दशयति | तन्तुनाभश्चेति । उक्तदषटान्तानां दृटीन्तिकमाइ्‌ । एवमिति । देवारिदषटन्ते विशिष्टस्य देवोन व्यभिचारस्तरवोपादानांडञे चेवनचामवादिति शङ्ते । सर यदीति । उणेनामदृान्ते ५ प. ज. प्य करद्‌. थ द्भरतपूरीणि य" द ट. "क स्तनविलुप्वश्रवगादर। ४ द. पामा ५ द. ददाते । त. यत्तते। ६द्‌ः घ्न. “णा एमानस्वमावान भ ७ ज, "दिमू" ए) 9 न [; ८ २. ६, {4 1 तृन्नने | । [अ०र्पा०रस्‌०२६]भानन्द्गिरिकत्यखसवल्ितिशांकरभाण्यसमेतानि । ४६५ दन नतु चेतन आत्मा ।. तन्तुनामस्य च. कषुद्रतरलन्तुभन्न- णाह्धाख करिनतामापदयमाना तन्तुभेवति { बछाका च स्तन- यिल्वरवश्रवणाद्रर्भं धत्ते । पद्चिनी च चेतनप्रयुक्ता सत्यचेतनेनेव ` रारीरेण सरोन्तरात्सरोन्तरयुपसपेति बद्धीव इतं न तु स्वयमेवा- चेतना सयेन्तरोपसर्षणे व्याप्रियते। तस्मानेते ब्रह्मणो दृष्टान्ता इति । तं भरति व्रुात्नायं दोषः । कुखलादिदृष्टान्तवैरक्षण्यमा- नेस्य पिषक्षितत्वादिति । यथां हि कुररदीनां देवादीनां च समाने चेतनत्वे खलादयः कायौरम्भे वाह्नं साधनमपेक्षन्ते न देवादयः । तथा ब्रह्म चेतनमपि न वाह्नं साधनमेक्षिण्यत इ- त्येतव््मयं देवादयुदाहरणेनं विरदक्ष्पामः । तस्मायथेकस्य सा- मथ्यं दष्टं तथा स्वेषामेव भवितुमर्हतीति नास्त्पेकान्त इत्यमि- प्रायः ॥ २५ ॥ (< ) कृत्सप्रसक्तिनिंरवयवदवश्चब्दकोपी वा ॥ २६॥ चेतनमेकमद्वितीयं ब्रह्म कषीरादिवदेवादिवचानपेकष्य बाह्वसाधनं त्च बुल्यं व्यमिचारनिवारणमिद्याह्‌ । तन्तुनाभस्पेति । बटाकाद्टान्पे चासदाय- त्वामावादिशिष्टदेगेने ग्यभिचारोऽस्तीत्याह । वराका चेति । पनरिनीदन्वऽप्यू- णेनामद्टन्तवद्यमिचारसमाधिरित्याह `| पञ्िनी चेति । व्यभिचारपरिदारफव्पू्वा- क्तानुमानोप्पत्तिमाह । .तस्मादिति । देवादिदेदस्थापन्नयतन्यस्थेव देट्‌।स्किरणत्वन्न व्यमिचारसमाधिरिति समात्ते ! तं प्रतीति । प्रागुक्तदरान्तानामस्मवोऽयमृच्युपे । विवक्षितं षैलक्षण्यमेव स्पष्टयदि । यथा हीति । सिद्धे व्यभिचारि फएकितं स॒त्त- तात्पयुपसंहरति । तस्मादिति । कुराठदेपि ससहायस्मेव कारणत्वं वह्लणे न राक्यं नियन्तुं देवाद्विविदसहायस्यापि तदुपपत्तेरिति म्रः ॥ २५ ॥ (<) ` पुवोधिकरणोक्तक्षीरदिद्छन्तातरेणाधतवभ्नमे त।लराकरणायिमापक्रणमवतारय- न्पदृपक्षयति | कृत्स्रप्रपक्तिरिति | निरवयवाद्रद्मण। जगत्न दहुदन्समन्वयवा 14 यः स कि सावयवस्यैव नानाका्योपादानत्ति न्यायेन पिर्ध्यत नव तदना सत्वाभ।सत्वाभ्यां संदेहे वकष्यमाणपूतैपक्षस्य मायामयत्वेन परिदटारदविक्गणानाररम- मारङूल्य संगतिमाह । चेतनमिति । शा्राभस्य परियुद्धिनाम परिणामरगङ्गणन व्रिववैरदाकरणं तदयेमपिक्रणारम्मे प्रथममाद्नपमचपरिद्यथः | अचां समन्देयुर ॥ | [क र व्‌ ४ क्‌. ट, वषामः! ५ क. ज, ल. "देद्वितिएष न [ तत ॥; कि न: (ए) र पृ इए पृ ८ क^त्वःप्वन्य। ९ टट. पयात्द्‌ 4 १२. थाद्ुष दः पेक्षत!३ज ६८, र. न्तऽपिि तन्तुना 1 ७ क, इर ९६८ श्रीमदेपायनपणीतव्रह्मसूजाणि- [अ०रपा०१्‌०२६] स्वयं परिणममानं जगतः कारणमिति स्थितम्‌ । शाघ्नाथपरि- द्धये तु पुनरािपति । कृत््रप्रसक्तिः कृरस्षस्य बरह्मणः का- यंर्पेण परिणामः भ्राप्रोति निरवयवत्वात्‌ । यदि ब्रह्म एयि- स्पादिवत्सादयवमभविष्यत्ततोऽस्येकदेशः पर्यणंस्पदेकदेशश्चा- वास्यास्पत । निरवयवं तु बह्म श्रुतिभ्योऽवगम्पते-- “(निष्कं निष्क्रियं शान्तं निरयं निरखनम्‌"” [ श्वे० ६ १९] “'दिष्यो गरतः पुरूषः सबाह्याभ्यन्तरो षछ्वजः"' [मुण्ड ० २१1 २] “इदं महद्रूतमनन्तमपारं विज्ञानघन एव" [त २।८।९२] (स एष नेति नेत्यात्मा” [ व्र ० ३।९।२६ ] (अस्यूरुमनणु"' [वु० ३।८।८ ] इत्याद्याभ्यः सर्वविरोषपतिषे धिनीभ्यः। ततेश्चेकरेशपरिणामातभवातकरत्स्रपरिणामपसक्तो स- स्यां मररोच्छेदः प्रसल्पेत द्रष्व्यैतोपदेश्चानर्थक्यं चांपतरषटता- र्कार्थस्य तद्यतिरिक्तस्यं च ब्रह्मणोऽसंभवादनत्वादिशव्दकोपश्च। न्यायविरोषप्माधानात्ादादिस्ंगतिचतुष्टयं फठं च द्रव्यम्‌ | यद्वि क्षीरमिव दध्यात्म- ना त्रद्य जमद्‌ करिण परिणमेत्तदा साकल्येन वा तदेकदेशेन ,वा परिणमेदाचं प्रत्याह । कतस्ेति । चश्च कारणमृतदध्ाभवि तत्परायीनस्य कार्यस्यापि सचायोगान्न किचिद- परि यादिति शेषः । द्वितीयं निरस्यति । यदीति । वघ्नणः सावयवखामावाेकदेश- परिणामानुपरपत्तिरिदयपः । भवतु वर्ह व्यणः सावयवत्वं नेत्याह । निरवयवं चि- ति। भमूक्त्वादाि बह्म निरवयवमित्या | दिव्यो दीति । सैगवत्वनिरवयवला- स्यां च तन्निरवयवभिदयाह | इदमिति । अपिक्षिकमानन्त्यं वारयति । अपारमि- ति । विज्ञाधिववन्माचत्वाच्च निरवयवेमियाह । विज्ञानेति 1 मतीमदैवनिपेधा तथेत्याह } स॒ एष इति । नहि वघ्नणः सावयवत्वमुपादानत्वेऽपरे सुवणौदिवल- तिप शक्यं भ्रुतिव्रिरोवादैदययेः | दितीयव्िकल्पापुभवे प्रथमविकल्पपाप्तौ फलितमाह | ततथेति । कुच्लपरिणामपक्षे दोषान्तरमाह । द्रष्टव्यतेत्ति । ज्यणे। द्रटन्यतवसं- वात्कुतस्वदुपदेडानयेक्यापेदाशङ्भन्य प्रणवं वा व्रह्म तदतिरिक्तं वा द्रष्टव्यमिति पिकल्प्याऽऽये दपमाद । अयजञेति । द्विवीयं दषयति । तद्यतिरिक्तस्पेति । किच वघ्नणः सकन्येन कार्यालना जन्पाम्युपगमे (न जायते न्नियते वा! इयादिशरुविसप्रति- (बरवः स्या्रेदयाह । अजघ्वादीति । पयमपक्षदरषणं संकषेपविस्तराभ्यामक्रतवा द्विती- 2 द वयन । २ द्‌. न. व्यताप द्‌, न. चाऽऽप्षमय दज, ट, छन्‌ ५क, २. ४. ट, '५,ऽमावा ६ कु, ष्वपि [अ०दपा०१्‌०२७]आनन्दगिरिकृतटीकासंवङतिशां फरमाप्यसतमेतानि । ४६९ अयेतदोषपरिजनिहीषया सावयवमेव वह्माभ्य॒पगम्पेत तथाऽपि पे .निरवयवत्वस्य प्रतिपादका; शाब्दा उदाहूतास्ते पकप्येयुः। साव- यवत्वे चानित्यत्वपरसङ्ग इति । सवंथाभ्यं पन्नो न घय्पितुं श- क्यत इर्याक्षिपति ॥ २६ ॥ । श॒तेस्त॒ शब्द्मूखलात्‌ ॥ २७॥ तुशन्देनाऽऽक्ेपं परिहरति । न खखवस्मत्पक्ष कश्चिदपि दो- षोऽस्ति । न तावत्छृत्छप्रसक्तिरस्ति । कुतः । श्युतेः । यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयत एवे विकारन्यतिरेकेणापि ब्रह्मणो ऽ- वस्थानं श्रूयते परकृतिविकारयोभदेन व्यपदेशात्‌ “सेयं देव- तेक्षत हन्ताहमिमास्तिस्ो देवता अनेन जीवेनाऽऽत्मनाऽतुय- विदय नामच्पे व्याकरवाणि" इति “तावानस्य महिमा ततो ज्यायेश्च परुषः। पादोऽस्य पवी रतानि लिपादस्पामरतं दिवि [ छ० ३। १२1 ६] .इति चेवंजत्तीपकादत्‌ । तथा हदया- यमक्षदूपणं संक्षप्ं विवृणोति । अथेत्यादिना । न केवलं उब्दविरोषों न्यायरो- धश्वेलयाह | सावयवत्वे चेति । प्वेपक्षमुपसंहरति । सर्वथेति ॥ २६ ॥ सिद्धान्वसू्मादतते । श्रुतेरिति। परिणामवादमेवाऽऽन्निय प्रथमं व्याचटे | तुश्च व्देनेति । परिहारमेवाभिनयति । न खरिविति । युक्तं वरघ्णो जगदाकरेण परि- णामे छृत्लपसक्तिरिपि वत्राऽऽह्‌ | न तावदिति । निरवयवं वरघ्न परिणमते च नच छत्समिवि कुवः संमावनेति प्रच्छति । कुत इति। ग्रैविऽथं नामावनेति परिहरति! श्युतेरितति । यतु ब्रह्मणो विरेद्धाकरेण परिणामि मृढोच्छेदाद्रटव्यतोपदेशानयेक्य- भिति तत्परिहरन्हेतुं विवणोति । यथेति । परिकारापिरेकेण स्थिवं बरह्म युविरश्ररा तत्कृतस्तथाविषे रघ्मायिरुय द्र्टग्यतोपदेरास्यायवततेत्याशङ््याऽऽइ । प्रकृतीति । तत्र द्रष्टदरष्टवयत्वेन परवेषटवे्व्यत्वेन व्याकवूव्याका्ैत्वेन च मेदन्यपदेशं दशयति । सेयमिति । व्याप्यव्यापकत्वेनापि मेदव्यपदेशोऽस्तीलाह्‌ । तावानिति } शीं त्वनामि मेदव्यपेशमदाहरति । पादोऽस्पेति । इतश्वाविरुतमत्ति व्रद्रेयाह | त्रिपा- दिति । अविकूतव्रध्रास्तितवे हेखन्वरमाह । तथेति । सवस्य वद्णों त्रिकारात्मना समाप्तौ सर्वायतनत्वाद्विशेषेण हदयायतनत्वे ह चन्वस्योविरिदयादिना नोच्येत वद्- नचनाद्‌विरूतस्येव ह्यवस्पौन पिद्ेस्वदाध्वतेत्ययः | जस्त्यविरवं द्ध्य शतन्वरमा६्‌। १८.८. "रैन २८. ट, श्यति ५७८० श्रीमैपायनप्रणीतब्रह्मपत्राणि- [अ०्र्पार१प्‌*२७] यतनत्ववयचनात्सत्तपत्तिवचनाच् } यदि च कृत्सं ब्रह्म कायभा- वेनोपयुक्तं स्यात्‌ “सता सोम्प तदा संपन्नो भवति" इति सुषु- ` परिगतं पिशेषणमतुपपन्नं स्थात्‌ । विकृतेन ब्रह्मणा निर्यसषपम- त्वाद्विकृतस्य च व्रह्मणोऽभावात्‌ । त्ेन्द्रियगोचरसप- तिषेधाद्रद्मणो विकारस्य चेन्द्रिपगोचरत्वोपपत्तेः । तस्मादस्त्प- विकृतं वद्य । नच निरयवत्वशव्शकोपोऽस्ति श्रृयमाणत्वा- देव निरवयवत्वस्याप्यम्युपगम्पमानतवात्‌ । शब्दमृरं च ब्रह्य दाद्दृ्माणकं नेन्दरिपादिममाणक्‌ं तद्याशब्दमम्युपगन्दन्पम्‌ | शब्दश्चोभयमपि ब्रह्मणः यरतिपादयत्पङ्ृत्छप्रसक्तिं निरवयर्वत्वं च । राकिकानामपि मणिमच्रोषपिप्रभरत्तीनां देरकारुनिभित्- वं चिन्यवशाच्छक्तयो विरुद्धानेकका्दिषया दर्यन्ते । ता अपि तावनोपदेशमन्वरेण केवेन तर्कैणावगन्तुं शक्यन्ते 1 अस्प वस्तुन एतादत्प एररंसहापा एतरद्विषयां एतत्मयोजनाश्च शक्तय इति । किगुताचिन्त्यस्वभावस्य ब्रह्मणो श्पं विना शब्देने न निप्येत । तथाचाऽऽहुः पौराणिकाः-- पदिति। गपु! जीवस्य सत्संपत्तिभ्रुविमात्रेण कथमविरूतमस्ति बधरेत्याशङड-याऽऽह । यदि चेति । कुतो विशेषणानुपपर्तिरित्याशद्भय विरुतेनाविकतेन वा ब्रह्मणा संपत्तिः सृपुघाविष्टाति विकल्प्य क्रमेण दूषयन्ननुपपक्नि प्रकटयति । विकृतेनेत्पादिना । कच पिकास्स्यन्द्रियगोचरत्वात्न चक्षुपा गृहते नामि वाचेत्यारिना व्रष्मण- स्वदरोचरत्वनिपरेधाप्तदस्वि विकारापिरिक्तमिलया । तथेति । यत्त परिणामितरे व्रह्म निरवयव्वशव्द्कोपः स्यादिति वत्राऽऽइ । न चेति । श्रलाऽमि कथं विरुद्रोऽथेः सम्यत तस्याः सलायेपविपादनस्याविरोधसरपिक्षत्वादि याशङ्कयाऽऽद । शब्देति । ष्णः शान्द्पमाणकत्वा यथाशब्द मिष्टत्वेऽपि .कयमरुत्छपरिणामनिरयवत्वयोरूपपर्ति- स्तत्ाऽऽट्‌ । शब्दश्चेति वतरारुत्लपपक्तै भेदन्यपदेशश्रुविरुक्ता निखयव्त्वे तु . युदिरदाषटवा पूतपकते । ननु निरवयवत्वपरिणाभितेवे भकायिकरणे सिच्यत मिषोविर- दत्वाद।प्णयङ्जयवङ्धियाशङ्कत्य श्रुविविरोषान्यैवमिवि मता कैमुविकन्यायमाई । रौ- किकानामपीति । खरेण प्रलक्षादिपिद्धानामगि यत्न शक्तयस्तकोमोचराप्तत्र कि- २ उक्छर्न्यं दान्र॑कगम्यस्य तकागोचरत्वमिलयैः । उक्तऽर्थं समर्धि संवादयति 1 तधा- चेति ! भगचिन््यानां भावानामचिन्यत्वादरेव तकायाग्यस्वेऽपि #ि वद्चिन्यमिल्यपे- प १दभःनियंसं1 रक. ददि ३द. न. "सव्या थक. ड, ज, व्व्ताच। ५क. ख जमर न्त्तरमा ५ करज. ट, ननि जठ. ट. स्पते।ल्घ, छ स्द्वा्ः1 ९ त^मितेप्रे [भि०रपा० पू ०२७]आनन्दगिरिकृतरीकासंवरितशां करभाप्यसमेतानि | ४८७९१ “ अचिन्त्याः खलु ये भागा न तस्तकैण योजयेत्‌ । प्रकृतिभ्यः पर पच्च तदचिन्त्यस्य रक्षणम्‌" ॥ ति । तस्माच्छव्दमूरु एवातीन्द्रियार्थयायात्म्यापिगमः । ननु दाब्दनापि न शक्यते विरुद्धोऽथैः प्रत्पापयितुं नि रवेयव च व्रह्म परिणमते नच ङृत्स्रमिति । यदि निरवयवं ह्य स्यानेव परिणमेत कृत्सरमेव वा परिणमेत । अथ केनवि- रूपण परिणमेत केनचि ्ावतिष्ेतेति पमेदकल्पनात्सावपवमेव असञ्येत्त । क्रियाविषये हि “अतिरने षोडशिनं ग्ह्वाति ना- तिराते षोडशिनं शृह्वातति” इत्येवंजातीपकायां विरोधयतीताव- पि विकस्पाश्रपणं विरोधपरिहारकारणं भवति पुरूपतच्रत्वाचा- नुष्ठानस्य । इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः सभ- वेत्यपुरुषतन्रत्वाद्रस्तनः । तस्माह्घेटमेतदिति । नेष दोपः। ्षायामाह । प्रकृतिभ्य इति । प्रयक्षदृष्पदायैस्वमरम्यो यत्सरं विलक्षणपाचाया- युपदेशगम्यं तदचिन्यमिलयथः । शब्द्मलं चेदय।दिना इष्द्मृलत्वादित्येवद्याख्याय रबन्दरकसमपिगम्यस्य व्रद्मणस्वकागोचरत्वे फठितमाह । तस्मादिति ¡ भकादनक्ता- दिवशेन शब्दस्याथेपरत्यायकवाद्िरुदायैपरत्यायने चाऽऽकाद्मक्षाचमावान्न शब्दस्यापि तथाविधाथेवोषकतेत्येकंरङिव्यास्यानमाक्षिपति । नन्वितिं । विरोषमेव दरोयति । निरवयवं चेति । कथमयमथो विरुध्ये नह प्रमाणसिद्धं विरुदधमुपयन्वीत्याशञङकय विरोषं प्रपश्यति । यदीति । सावयेष्येव क्षीरादिषु प्रिणामदशेरित्ययैः | विप रुत्लमसक्तिदादवंस््यमित्याह । कृत््नमेषेति । यदव कथेचित्रलयपक्तिः समापीय- ` वे तदा निरवयवशन्द्रकोपः स्यादित्यंशयवानाह । अयेति । एकनापि परिणामाप- परिणामो पोड्ञिमहणाय्रहणवद विरुदधावित्याशेडुयाऽऽह । क्रियेति } इहंपि वश्चणि परिणामोपरिणामयोरित्ययैः | परिणामारििपरयो वस्तुशब्दः । सवर्युथ्यो ५.8 स्यानुपपन्नत्वमुपसहर ति । तस्मादिति । विवग्ेवादमादाय सिद्धा्न्व परि्टरदि | नैप दप इति । निरवयवस्य बरह्मणो विकारा्छषटवयाऽवस्यानस्य विकारात्मना परिणामस्व च दयं माणस्य पियो विरेषे ताचिकं विकारास्पृ्टं मायिकं च परिणापित्वमिति व्यत्रस्यायां नापि दौस्थ्यमित्यथः ] सूपभेदमभ्यपगरह्तस्वत्सावयवत्वं ठुवारा(मलयारङ्याऽऽई 1 र १ ट. अ. "चिद्व २क. ड. ज. ग. "छद्‌! २८.२. धीमत द = कष, मूय्ये व्या" ठ, इ, पौ व्या ४७, श्रीपदेपयनपणीतवरह्मसू्ाणि- -[स०रण ०१०२७] भविद्याकल्पितद्पमेदाभ्युपगमात्‌ । न ह्यवि थाकल्पितेन शपभे- देन सावयवं वस्तु संपद्यते । नहि तिमिरोपहतनयनेनानेक इव चन्द्रमा दरयमानो ऽनेक एव भवति । अवि्याकल्पितेन च नाम- ख्पलक्षणेन दृपमेदेन व्याक्रतान्याङृतात्मकेन तचवान्यत्वाभ्या- मनिवेचनीयेन ब्रह्य परिणामादिसैव्पवहारास्पदत्यं परतिपद्यते । पारमायिकेन च स्पेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते । वाचारम्भणमात्रत्वाचावियाकस्पिततस्य नामदपभेदस्पेति न निरवयवत्वं त्रह्मणः कुप्यति । न॒ चें परिणामश्ुतिः परिणामप्रतिपादनार्था तत्पतिपत्तौ फरानवगमात्‌ । सवे- व्पवहारदीनव्रद्यात्ममावमरत्तिपादना्था तेघरा तत्प्रतिपत्ती फखा- वगमात्‌ । “स एष नेति नेत्यात्मा” इत्य॒पक्रम्पाऽऽह “अभयं वे जनक प्राप्तोऽपि” [तरृ०४। २। ४] इति । तस्मादस्मलक्नेन , कचिदपि दोपगप्रसट्रोऽस्ति ॥ २७ ॥ | जसनि चैवं विचित्राश्चहि॥२८॥ भपिच नेवात्र विवदितव्यं कथमेकस्मिन्नह्मणि स्वष्टपानुपम- { न हीति । तदेव द्टान्तेन सष्टयति । नहि तिमिरेति । नामरूपभेदश्वेद्‌ वि्याकत- स्ति व्रह्मणो न कारणल्मविचाया एव ॒तद्ावादित्याशङ्काऽऽद । भवियेति। नामरूपभेदिद्ध कारणत्व दधिस्तत्सिद्धौ च नामरूपमेदापिद्धिरित्यन्योन्याश्रयतेया- ` राङ्न्याऽऽइ । व्याकृतेति । विवतैवादेऽपिं तिरुद्धाकारमाप्तौ पूर्वरूपनिवृततेसतुल्या गृठाच्छित्ि{सत्याशञद्भयानिवच्यरजताकारापत्तौ सुकिकदिरन्ययात्वादशैनाद्र्यणोऽपि कारिपताकारापत्त पूवैरूपानिवृततमवामित्याद । तचत्वेति । वह्यणो मायाविवन्मायया सरवैव्यवहारास्पदतवैऽपि कृतोऽस्यापरिणामिचादिेद्धिरित्याशद्न्याऽऽह | पारमार्थ- केनेति । एवं रुत्लपसक्निं निरारु्य निरवयवत्वशब्दकोपं निराकरोति । वाचारम्भ- णतिं । प्रतिपातं सूष्टरम्युित्येतटूक्तं तदैव नास्तीलयाह्‌ ¡ न चेति | किपरा त्यं शतिरित्याशुः्याऽऽद । स्यति । वरह्मास्म्यैक्यप्रतिपादूनपरवया सृष्टिवा- कयानां खशेपिव्रिरोषित्वायोगान्नासि सृ वात्मयैमिलयेः | वघ्रातमपरतिपत्तौ फला- वगविमृदाहरति। स एप इति 1 विवपेवादे दोपामवुपसंदरति । तस्मादिति॥२७। उक्तं विकतवादं सचकारामिप्रतचवेन स्टयति । आत्मनीति । सूतराणै विवृण्वन्द- ानतशदायदिववदि वदरो जा्ीलाह्‌ } अपिचेति । वित्दस्यकतेन्यले देतु [ज०ग्पारशमु०रस्आनन्देगिरफितर्मीकासददितराकिरभाप्यसमेतानि ! ४७१९ दैनेवानेकाकारा खष्टिः स्पादिति । यत आत्मन्यप्येकसिमनस्य- टि स्वकूपानुपमर्दैनेवानेफाकारा दष्टः पञ्चते “न तत्न रथा न रथयोगा न पन्थानो भदन्त्पथ रथानययोगान्पथः छले" [तरृ० ४।३।१०] इत्यादिना । लोकेऽपि देवादिषु मायात्या- दिषु च स्वद्धपानुपमरदेनेव रिचित्रा हस्त्यक्वादिष्यो ददयन्ते । तथेकदिमन्नपि ब्रह्मणि स्वदूपानुपमर्देनेवनिकाकारा दष्िषि- षप्यताति ॥ २८ ॥ स्वपक्षदाषाच ॥ २९ ॥( ९) परेषामप्पेप समानः स्वपक्षदोषः । परधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं परधानं सावयवस्य परिच्छि- स्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः । तत्रापि कृत्स्पसक्तिनिरव पवेत्वात्पधानस्य प्राप्रोति निरदयवत्ाभ्युपग- मकोपो षा । ननु नेव तैर्निरवयवे पधानमभ्युपगम्ते सस्यरन- स्तमांि नयो गणास्तेषां साम्पवस्था प्रधानं तेरेवत्रपरस्त- माह । यत इति! द छान्तदराष्टौन्तिकयोरेकागेले विशिनष्टि | सख्ग्रदक्णीति । छप्रस्य सम्रवित्वाभ्युपगमाद्विरुदधा सृधिरेव तन्न नास्तीति कुतोऽस्य रशान्वतेत्याशङ्कचापरो- तया स्वप्रस्यास्शतित्वमभमिपेत्याऽऽह । पञ्यतं इति । खपे रयाद्रनामभावे कथ तत्प्‌ भेयाूम्याऽऽह । अथेति । आत्मनि चेति व्यारूयाय विद्रिनाभ दीप्र व्याच । रोकेऽपीति 1 एवणिति सूदं व्यकुन्दा्ठन्तिकमाह । तमेति । टवशब्दो विव- त्रवादसमाष्यथेः | २८ ॥ यश्चोभयोरिति न्यायेन रुत्त्स्वेत्वादीनामनुद्धाव्यत्वे दशयति । स्वपक्षेति । मूता क्षराणे व्याचष्टे । परेषामिति । तथा च वरह्मवादिनि विकशेपेणानुद्धाल्कतेपि शेषः| तञ प्रधानवादे दोपसाभ्यं वक्तं तसक्षमनुमापते । भधानेति | रोपसाम्यमपुना दशयति । तना- पीति । प्रधानं हि महद्राघयाकरेण परिणममानं साकल्येन वा परिणमव एकदेश्न दा । प्रथमे निरवयवा्यवानस्य. छुत्सनस्यैव कायोकारेण परिणततच्वादवशिष्टत्याभरारात्तदा- भितस्य कायस्याप्ययोगा्कायं कारणं चेत्युभयमपि समुच्छिदत | द्विठीवं प्रत्नस्य निरवयवत्वश्मीकारो वरिरुष्येतेत्ययेः । दोपदयं परिहर शङ्कते ! नन्गिवि | निरवयदर- त्वानृपयम स्फुखायतु प्रषानेसवरूपमनुवद्‌)तं। सनि कथयेता्रता निरदयरच्छानम्य- पमपरस्वनऽऽह्‌ | तिति ] सावयव च पधानस्थक्दगन परिगामोऽरम्यान्‌ चक १ 1 ---~-----~- ध ~+ ~ --~ ~ ~~~ ~ , "~~ ~~ 8 क,ज. "दननि २८.ज. पञ्चदा। क ` दच्स्य वा क्ट. त. ति ६०७ ४८ - श्रौमैपायनप्रणीतत्रद्मस्ाणि- [अरर्पा०स्‌०२९] रसावयवमिति । नैवंजातीयकेन सावयवत्वेन प्रकरतो दोषः परि दँ पायते । यतः सत््वरजस्तमसामप्येकेकस्य समानं निरषयव- त्वम्‌ | -एककमेव चेतरद्रयानुग्रहीतं सजातीयस्य पपञ्चस्योपादा- नमिति समानत्वात्खपक्षदोपयसद्धस्य । तकपरतिष्ठानात्सावयव- त्यमेवेति चेत्न्‌ । एवमप्यनित्यत्वादिदोपप्र्षटः । अथ शक्तय एवे कायैवेकिपसूचिता अवयवा इत्यभिप्रायः । तास्तु व्रह्मवा- दिनोऽप्यविशिष्ठाः | तथाऽणवादिनोऽप्यणुरण्वन्तरेण स्युज्य- मानो निरवपवत्वाद्यदवि कात्छ्यंन संयुज्येत ततः प्रथिमानुप- पत्तेरएामनित्वपसङ्कः । अथेकदेशेन संयुज्येत तथाऽपि निरय- ~~ ---------~ ~ देद॒नचद्ीकारान्न रत्स्तपरसक्त्यादिषद्रोपावकारोऽस्तात्यभः ] उक्तं सावयवत्वमङ्गीक- त्य परिहरति । नेत्यादिना । ततर हेतुमाह । यत इति । समुदायस्य सप्रियवत्वेऽ- पि प्यकं सादना निरवयवत्वात्तषां -च परिणामखीक्राराच्छत्सनपरिणामे मूलोच्छि- तिरेकदेडापरिणामि सावयवत्मतो दोषद्वयं प्रथानवादे दुर्वारमिलभैः । संभूय सखा- दीनां परिणाम्परिगरहान् दोषद्रयमित्याशङकन्याऽऽह । एैकमेवेति । समुदायस्यैव पिमित कायेतरैपम्वाक्िद्धिरिति मावः) एवं प्थानवादै कत्स्तपसक्त्यादिदोपसाम्याच्च तेन व्रह्ठवारिनि तदृद्रावनीयमिदुपर्षहरति । समानत्वादिति । तकौपरपिष्ठानन्यायेन निरवयवत्वापादकतकेस्यपि.तैष्ठानव्वत्पथानस्य साव्रयवत्वमेत्ेति शङ्कते । तर्केति । अभ्युेतदानम्रिना सृचयन्दूपयति । एवमपीति । आदिशब्देन वटादिवन्मरलका- रणतवासंमवोऽपि यृहीतः । घट दीनामिव द्रम्यावयवत्वेन प्रधानस्य सावयवल्वानमभ्युष- गमादनेकथभेवत्तया वदङ्गाकरःरत्रनिलव्वादविदोपप्रसक्तिरिलयाह । अपेति । व्र णोऽपि कायत्रचित्यसूचितवियिचशाक्तेरूप(वरयवोपगमादक्तदोपत्माधिरित्याद । तां इति । पषानवादिनो दोएसाम्यमुक्वा प्ररमाषए्रादरिनोऽपि तत्साम्यमाह्‌ । तथेति । अणावादिनोऽपि समान एव दप इत्यतचच संवन्धः | द्राम्यामणुभ्पां युज्यमानायां द्यणकमारभ्यते निमिद्यकः संयुगं उयणृक्षः मरयुकश्चतुरणुकरमित्यंस्यां प्रकर यायामणुरप्वन्तरेण समुज्यमानः का्छ्यन वा सयुल्यत णएकदेरोन वेति विकल्प्याऽऽ- मनूद्य दूपयति । अणुरिति । कात्स्थेन सँयोगे सुयेकस्मिन्परमाणो परमाप्वन्तरस्य संमितत्वात्तदारव्ये द्यणुके परमाणोरपिक्रपरिमाणामावात्तस्यापि पारिमाण्डल्यवखप्रसङ्ग- देताद्विरिमागान्वराङ्कीकागव्रिरोवः स्यादिलर्ैः | द्वितीयमनृ च प्याह । अथेति । ` वदं परमाणुादिन्यमि प्ागुक्तदोषसाम्यान्न तेनापि तह्नवादिनि तदुद्रावनमुचितमि- --""~-------~----~-- ~ १ द्रः शपुक्च द्‌¶्‌ व - ८ "नृख्येतक्र ०॥ ~ क + कद्‌ ¢ 4 ~=# #) (4 » ©+ ©^ वृखर्तकर 1 न्‌ , \द्‌ रव 1 [भ०मपा०सू०३ ०] आनन्दगिरिकृतरीकांवलितशांकरमाण्यप्तमेतानि ! ४७६ वेत्वाभ्युपगमकोप इति स्वपक्षेऽपि समान एप दोपः स्मान- त्वाच्च नान्यतरस्मिन्ेव पक्ष उपक्षि्व्यो भवति । पट्टितस्तु व्र- हवादिना स्वपक्षे दोपः ॥ २९ ॥ (९) सवोपेता च तदर्शंनात्‌ ॥ ३० ॥ ` एकस्यापि ब्रह्मणो दिचित्रशक्तियोगादु पप्ते विचित्रो षिक- . रथश्च इत्युक्तम्‌ । तत्पुनः कथमवगम्यते विचित्रशक्तियक्तं प घद्येति । तहुच्यते । स्वपिता च तदशनात्‌ । सर्वशक्तियुक्ता च ` परा देवतेत्यभ्युपगन्तव्यम्‌ । कुतः तदशनात्‌ । तथाहि दशं यति श्रुतिः स्ैशक्तियोगं परस्पा देवतायाः “समैकर्मा सवै- कामः सर्वगन्धः सवैरसः सर्वमिदमभ्पात्तोऽवाक्यनादरः'" [० २ । ९४ । ४ ] “(सत्यकामः सत्यस्तकल्प्‌ः"' [ छा० < । ७। १ ] “यः स्वेज्ञः सवित्‌” [ मुण्ड० १९।१।९ ] “एतस्य पा अक्षरस्य प्रशासने गार्गि सर्ाचन्द्रमसो विधृतो तिष्ठतः“ | त्रु०३।८॥|९ ] इत्यर्वंजातीपका॥३०॥ त्याह । इतिं स्वपमेऽपीति । च चौर इत्युक्ते त्वमपि चोर इविव्छस्य. दोपोद्राचने परस्या१ तदुद्धावनमात्रेण न तत्रिहारत्िष्धिरियाशङ्कच परस्य यः पद्रः स एवारमाकमपीयमिप्रेयाऽऽह । समरानस्वनिपिं । ज(पिततः साम्यमुक्त्वा पमाः का्यंकारणत्विच्छतःमेव चायं दोषो नास्माकं विवणेवादिनां काय॑ कारणं च कलिः वभिच्छताभित्योह | परिहूतस्तिति ॥ २९ ॥ (९) पूवौधिकरणे ब्रह्मणो विचित्रशक्तियुक्तत्वायुक्तं काएणत्वमित्युक्तम्‌ । ददाना वस्य विचित्रदाकतित्वे ममाणमाह । सववेता चेति । मावश्षक्तिमतो व्यधो जगत्प्। वन्पमन्वयो विषयस्तस्य किमशरीरस्य नास्ति मयति न्यायेन विरोषोऽभ्व नवेति तद्नामासचामासचाम्यामिव ददे संगतिमाह । एकस्येति । प्रमाणप्रश्नएतकं तटू- पन्यासपरं सूत्रमादते | तत्पुनरिति । पृर्वदिहापि संगतिफले द्रथ्व्यं । मूताक्षरानि व्याचष्टे | सदेति । अवमतिरेतुं पश्नपूऽकमाह | कुत इति । मिद्ान्वदेवू नाना विधश्रुखवषटम्भेन वित्रणोति । तथाहीति ॥ २० ॥ „~ +~ ~ च भण नज ~ न च न न ण १ १ ज. "पक्षा २. ट. "वागुर प्रय ट, न, धयपुरमाा दक्‌. ट, य. (स्मत ५८. शे स^ ६ ठ. "वदेन्लस्य । ६७३ श्रीमदपायनपणीतत्रह्मसू्राणि- -[अरस्पा०म्‌०३९ विकरणसवातेति चेत्तदुक्तम्‌ ॥ ३१ ॥ (१०) स्दादेतदिकर्णां परां देवतां शास्ति शाखम्‌ (अचक्षुभ्कम- शनोत्रमवाममनाः' [ वृ०३।८।८ ] इत्पवंजातीपकम्‌ | कथं सा सवशाक्तियक्ताऽपि सती कापौय प्रभवेत्‌ । देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्पालिपिकका्ंकरणसंपनां एव तस्मे तस्म कार्य ग्रभृदन्तो विज्ञायन्ते । कथं च : नेति नेतिः इति प्रतिपिद्धसवैविशेपाया देवतायाः स्व शकियोगः स्भवेदित्ि चेत्‌ 1 यदत्र वक्तव्यं तत्पुरस्ता- देवोक्तष्‌ । श्रुत्पवगाह्चमेवेदमतिगम्भीरं ` घह्म न तकोवगाद्यम्‌। नच यथैकस्य सामथ्यं हषं तथाऽन्पस्यापि सामर्थ्येन भवित- पमिति नियमोऽस्तीति । प्रतिपिद्धक्षवेषिशेपस्यापि ब्रह्मणः प्रेपक्षमनुमाप्यं दूषयति । विकरमत्वादिति । यचप्यन्तयौम्यपिकरणे' जगद्र- हषोमायार्जिवैतयमतनमे सिदे कायेकखाविरदिणोऽपि नियन्तृवमु्तं वथाऽपि काये - करणविरहिणो मायासंचन्य एव न सैभवदीवि विवक्षितचा्कुखाङादीनां कायर्करणवतां मदरायप्रिएातृचदरौनाद्रष्चणस्तद्धीनस्य नापिषठातृर्म करणवचमिति चौ यंवित्रृणोति । स्पादेतदिति । त्रघ्मणः; स्वेशक्िलादकायेकरणत्वेऽपि कारणत्वमुपपन्नमिलाङ्ञ- चाऽऽह । कशं तेति । नरे कावेकरणरट्विस्य मुक्तवन्मायाकशकफिमचं वद्वखेऽपि न कायश्च सुपृ्वदिय्ः । सवेशक्तियोगादेवादिवद्रह्यणः सेमववि विधित्रकायै- करलतमित्वागङ््ाऽऽह । देवादयो हीति । विज्ञायन्ते .मत्रायैवादादिष्विति शेषः 1 कथं सा स्वशरफिनुक्ताऽपयत्रापिन। सूचितम्‌ स्फोरयति । कथं चेति । वदुक्तमिति सू- तवयैव परिहरति । यदत्रेति । कि वदुक्तमिलयक्षायां न विलक्षणत्वापिकरणादवुक्तं स्माप्यवि । श्रुतीति । यतु कुलालादीनां कायेकंरणवतामेव पृदाघिष्टावृलेष- ठम्मष्द्णशद्रादिवस्य नावि्ठावृखेन कारणत्वमिति तदपि परिहितमिलयाह । न चै- ति1 नदि का्यकरारणविरहिणः मुपुप्तवदेकायैकरत्वं इक्यं नियन्ठुं समुत्थानसमये दरोरायमिमानभून्यस्य देहेन्धियाययुपादानव्यापारतस्तच्छ फिवोपलन्ध्या टशान्त- स्व सा्यप्रकटल्वारिहि मावः । यतु व्रह्मणों मायाशफिभयं मृक्तवदशरीरत्वादयु- कमिति चद्पि पुरस्तष्रेव परास्व्नित्याह । मरतिपिद्धेति | परमतो व्यवहारतो वा माया्शक्तिमचापावः माघ्यते । नाज्डचः ! सिद्धसावनचाव्‌ | न द्वितीयः | माया- ~~~ ~ श्न [= 5 ् ज क ~ _ क. = ० [ 7.4 ४ । , +टः भलि क दज, न, "रप्‌ 31 ३ क. "तयि सं ४ क. यकार" ५ क. पतर । ५ नट, विता कुटा॥ ५ क, वकारण. क. ठ, ड, न क्रा २ क, ट, द. "णत्व र ९० कः. वका १५ ६. मत्तोपन ट, "मद्दोप। ॥। [भ०रपा०१प्‌८३२]आनन्द्‌ गिरिक्वटीकाष्षवटित्शांकरेभाष्यसमेतानि | ९७७ सपेराक्तिंयोगः सभदतीत्पेतदप्यविदययाकद्पितष्पमेदोपन्पामेनो त्तमेवं । तथाच राचम्‌-- “'अपाणिणंदो जघनो यरहीताः परयत्पचश्चुः स ग गोरपकणः {श्वे ३।१९ ] इत्यकरणस्पापि बह्यणः सवस्रापथ्पयोग शयति ॥ ३९१॥ (१०४ न प्रयाजनवचवति ॥ ३२ ॥ ` अन्यथा पुनश्चेतनकतरत्वं जगत आत्षिपति । न खट्ट चेतनः ` पैरमात्मेदं जगद्भिम्वं विरचयितुमरति । कुतः । प्रपयोजनवचा- त्मदृत्तीनाप्‌ । चेतनो हि रेके बुद्धिपरवंकारी पुरुपः प्रवर्तमानो न मन्दोपक्रमामपि ताव्द्रत्तिमात्मप्रयोजनातुपयोगिनीमासम- माण दष्टः कियत गुरुतरसंरम्भाम्‌ । मवति च खीकपरषिद्धय- __ याश्चिन्पत्रे प्रतीरिपिद्धत्वात । नं चान्नोऽहमित्ति पवीति्जोवपविकरोति तस्य त्र- ह्यानतिरेकात्कल्पितस्य चाविद्यामयत्वेन विचोंप्रयत्वायोगादिति मावः किव म- यात्रिनां दैहैन्द्रियव्तां बां हेतुमनपेशष्य कारयक्रैरंवदशंनाक्कुराङादीनां च वथावि- धानामेव बाह्यसाधनव्यपेक्षाणामयेक्रियाकारित्वात्तेषु रष्पैयिन्यावष्टम्भादन्तरणा।प श- रीरादिना ब्रह्मणि मायादरवन्धतिद्धिरिदयमिसंवाय प्रागुक्तानुमानद्वयल्याऽऽगमतरिसार्ष दरायाति । तथाचति ॥ २१ ॥ (१२ पव॑ भ्रत्यवष्टम्भेन सवेक्षाकते वष्येदयक्तं सप्रति दाक्तस्यापि प्रयजनाभिसध्यभावा- द्कवृत्वमिदयाक्षिपति । न प्रयोजनवत्वादिति । पस्ृद्र्वणां जगत्सग हृुवन्म्‌- न्वयो विषयः सकि च्म विना फेन न.सूजत्यभ्ान्वचेवनत्व [्रिव्षिवपरपवदिपि न्यायेन विरुध्यते न वेपि पूत्रैवदैव संदेहं पूवेपक्षप्ननवात्मयमाह्‌ । अन्येति । एा- दादि संगविफरे प्वंवदनेये । स॒वाक्षराणि व्याकु््॑नजोऽपमाइ । न खिति । वन परश्नपूत्रकं हेत॒मादाय व्याचटे | क्त इति । भान्वस्वाुद्धिपतरकारिणः सपरमथानि" नानुपयोगिन्थपरि प्वृत्तिच्टेति विदघिनष्टि 1 दु द्धपवकारति 1 खल [ फल।माच०।१ प्रवत्तिरेर्त्यारङ्क्य वापि दात्कालिकमुदेद्यफलामतेऽपि एलमस्त्यताव मताऽ <" ह {न मन्देति । या चेतनस्यभान्वस्य परबा्तः सा फलामिसुविपूिकेपि व्वाि- मुकत्व! कैयतिकन्यायमपिना सचिहं दशयपि । किमुतेति । टीलदेगत्पायासनराभ्य- त्वेऽरि फखवच्वदशेनान्पहावाससध्यजगतः पृष्टिरफला न र्चिष्त्यषः । कटान पपूर्विका वुद्धिपूवेकारेपदत्तिरियच श्रुतिमपन्यस्वति | भदति चेति | पुसा नन ~ च "~ >~ ~~ भ ३ क्‌. पट अता २८, "दकाप्व्ा ३८. ^पमत्वव्‌ यक्‌, ह्या = ---~ ° ~~~ "~~~ ९७८ श्रीमदेपापनपणीतव्रद्यद्रनाणि- [जरसपा०शस्‌०३३] तवादविनी श्रुतिः “न शा अरे सपेस्य कामाय स॒ भियं भव- त्पात्मनस्तु कामाप सं मियं भवति" {व०२।४।.५] इति। ` ` `, गररुतरसरम्भा चेयं प्रदृत्तियंदचावचपपश्चं जगद्धिम्बं षिरच- वित्तश्यम्‌ । यदीपंमपि प्रदृत्तिश्चेतनस्य परमात्मन आ्मप्रयोज- नोपयागिनीं परिकस्प्पेत परिवृप्तखे परमात्मनः श्रूषमाणं वाध्पत। पपोज्ञनाभात्रे वां प्दृत्यभावोऽपि स्पात्‌ । अय चेतनोऽपि सन्न- म्पत्तो वुद्धचपराधादन्तरेणैवाऽऽत्मप्रपोजनं परव्तमानो दष्टस्तथा परमात्माऽपि प्रदतिष्यत्त इस्युच्पेत। तथा सति सवेज्ञत्वं परमा- त्मनः श्रूयमाणे वा्पेत। तस्मादश्छिष्टा चेतनात्छषिरिति॥२२॥ . लोकवत्त खी रुकेवल्यम्‌ ३१ ( ११) तुशब्देना ऽऽक्षेपं परिहरति ।यथा रोके कस्यचिदापरेषणस्य राज्ञो राजामात्पस्य षा त्पतिरिक्तं किवित्मपोजनमनभिसधाप केवर स्भतष्पाः प्रवृत्तयः कीडाविहरिषु भवन्ति । यथौ चोच्छरासपन्वा- ~~~ ~ त्वालगद्विस्वनायां न फलपिकषत्याज्ग्कन्वाऽऽह्‌ । गुुतरेति 1 अस्तु तई फलामि- संपिमूर्विकवेयमपि पवृचिरित्याशचङकनच खस्य परस्य वा फलमुदेश्यमिति विकल्प्याऽऽये दोपमाद्‌ । यदीति । न्दादीनां गुरुवररम्भाऽपायं पवृततिरीश्वरस्यानायाससाध्या न पयोजनपूकेत्याशङ्कच व्रह्म न जगत्कारणं पोक्षात्परपर्या वा खफकविकलता- तयामृतलक्किपुरुपवदियाह । परयोजनोभावे "वेति । शन्न शङ्कयिला दरषयति। अथेत्यादिना । बुद्धचपराथो पिविकवैधुयेम्‌ । नापि प्रपरयोजनोपयमिनी पपरस्येश्वरस्य प्रततिः धरागुखत्तेरनुयाह्यामावादिषि मव्वेपपं्रति । तस्मादिति ॥ ३२ ॥ भिद्धान्तंयपि | लोकवच्िति । सूत्रं व्याचर । तुक्षव्देनेति । यत्तु साक्षासरपरया वा सवपरयोजनामावान्न वष्र जगत्कारणमिति तव सुखोछासनिमितक्रीडयामुच्छर सादी च फलामिमप्वभावादूनकान्तिको हैवुरिलाईे । यथेति । एपणकपत्तौ संमा्ितम्‌- दाहरणद्रयमाद । रान्न इति | व्यविरिकं ठोलायाः सकाङारिति य्व । करडा गहा देशविशेषः सेस्छृवास्तेष्विदि यावत्‌ । मवतु वा रानाद्रनां ठीटाक्पाहु पवृत्तिप्वपि [िचिदुदेदयं प्रयोज तयाऽपि न निद्वासषादिषु तपाप्रिषं फलगुपलम्य- पित्यनकान्विकत्ववादवष्थ्यभित्याह | पथा चेति । चान्ये घमवो देहस्य प्राणा- दिम्खं दाष्ान्विके तु श्वमावोऽवियेषि द्रष्टव्यम्‌, । अयेदवरस्य जगद्भम्वविस्वना ~ ~~~ ~^ --+---~ ~. 921 २ज.ष्यावाश्रास ३. ख. क. ठ. चवे चेति । यद. (प्मरप्र ५क. ट. दपर? [भर्गपा० शम्‌०३३] आनन्दि रिकतरीकाप्षवटितशांकरमाण्यप्तमेचानि। ४७९ ` सादयोऽनमिसंधाय वाचं किचिद्पयोनेनं स्वभावदिव संभवन्ति . एवमीरवरस्पाप्यनपेक्ष्प किंविच्योजनान्तर स्वभावादेव केव रीराष्पा प्रडृत्तिभप्िष्यति । न रीदवरस्य प्रयोजनान्तरं निश प्यमाणं न्यायतः श्रुतितो वा संभवति । नच खभव्रः प्यनु- योक्तुं शक्यते | यचप्यस्माकमियं जगद्धिम्बविरचना गुरुतरस- रम्भेवाऽऽभाति तयाऽपि परमेश्वरस्य रीखेव केवरेयमपरिमि- तशक्तित्वाद्‌ । यदि नाम रेके डीरास्वपि किचित्छक्षमं भयो. नयुत्पेक्ष्येत तथाऽपि नेवान रकिंचित्पयोजनयुलेक्षितं शक्यत आप्रकामश्चुतेः । नाप्यपरवृत्तिरुन्मत्तप्र्ृत्तिवां खषश्धतेः सव॑र्ेश्च- तेश्च | न चेपे परमायथविपया छषिश्चुतिः । अगरियाकल्ित्तनाम- रपव्यवहारगोचरत्वाद्रद्यत्मभावप्रतिपादनपरत्वाजचत्येतदपि नैव विस्मतव्यम्‌ ॥ ३३ ॥ [ १९} | किमित्यविद्याङृतलीलामात्रतवेनाफढा कल्प्यते फलमेव किन्चत्कल्प्यतामित्याङञ- ङयाऽऽप्रकामत्वन्यायत्रिरो धात्परमानन्दतभ्नतिविरोषाच नैवमित्याह । न हीति | नन ठीलादावस्मदादौीनामकस्मादेव निवत्तरपि दशनादीहवरस्यापि मायापस्णां ठीरायां त- थापे विनाऽपि सम्यग्ज्ञानं संपारसमुच्छित्तिरिति तजाऽऽद । न चेति! भरनिवौ- स्या खल्वव्रि्या परस्येख्छरस्य खभवो ठीलेति चोच्यते तत न पादीतिक्स्वभावा- [मनुपपत्तिरतरतीत्यथेः । यत्तु जगद्रचनाया गुरुतरसंरम्भत्वाद़ वेतव्यं एलनेति वत्रा- स्मदृ््यावा तस्या गुरुतरसरम्मत्वमदवरदषटया वात विकर्प्याञ्ऽय हतुखद्रिऽ परागुक्तश्रुतिन्यायविरोधा्नानुमानप्वृर्तरित्यभिपरेत्य द्िवयं निरस्यति | यद्यषात्पा- दिना। लीलस्ठपि तात्कालिकं फलमुदेश्यफलामवेऽपि मातीदुक्तमिल शङ्कचाऽऽ६्‌ ! यदीति । ईडरपवृत्तिरतरेदयक्ता । किचिदिति स्वकीयं परकीय वेयः | प्रयोजना- भत्रे वेत्यादिनोक्तं प्रत्याह । नापीति । पिच सृष्टरदियानिवन्यनसेनावस्तुचह्रच- पैनगरादिभमेव्विव न फएरपक्षेत्वाह । न चेति । किच वद्मातमत्ववपर्तवान्न मृष्ट सृधिश्ुोनां ततात्सथमतः सृषटेरतिवक्षितचात्तदाञ्चया दोषो निर्िपचत्वा परसर्वालयाए। वरह्षति ! प्ररते।पयोगितौत् रत्सुनरक्तेरिति सूचयति । इर्पेतद पति ॥२ ३॥(११) ~~~ ~~~ "न~ == --~----*~--~-----~---~----------~-+------~-------~----~--~~-- ~ ~ ~-----*~ ~~~ ~~ । वि क # क - १, ज. सर ट, न्‌नान्वरे ८७१२ क. २, ज, भुदन्वि 1 दद्र, स. द ४ क शट) ४८० श्रीमहैपायनप्णीतव्रहमष्नाणि- [अर्मपा०१य्‌ ०३२४) वेषम्यनेर्ण्ये न सपिक्षवात्तथारि दशयति ॥ ३४ ॥ पुनश्च जगस्नन्मादिरेतुत्वमीश्वरस्याऽऽक्िप्यते स्थुणानिख- नमन्यायेन परतिज्ञातस्याथेस्य ददीकरणाय । नेश्वरो जगतः कारणगुपपयते । कुतः । वेषम्यनेषंण्पमरस्गात्‌ । कधिदत्पन्त- सुखभाजः करोति देदाष्रीन्‌ । कंश्िदत्यन्तदुःखभाजः पश्वादी न्‌ । कोधिन्मघ्यमभोगभाजौ मनुष्यादीनित्येवं विषमां ठट नि- मिमाणस्पेश्वरस्य पएरथग्ननस्येव रागद्रेपोपपत्तेः । श्चतिस्परत्यव- धारितस्वच्छत्वादीश्वरस्वभावविरोपः प्रसज्येत | तथा खर्जन- रपि जगाप्ितं ` निषरंणत्वमतिक्ररत्वं दुःखयोंगविधानात्सरव्रजो पसंहाराच्च परसज्येत । तस्मद्िपम्पनेषृण्येपसट्ानेश्वरः कारण - मित्येवं प्राप्रे व्रमः | वैपम्यनंवरैण्ये नेश्वरस्य परसन्पेते । कस्मा- त्‌ । सापेक्षत्वात्‌ 1 यदि हि निरपेक्षः केवरु ईश्वरो विषमां स- र्ते मायामय्या लीलया ब्रह्मणः खष्टवमादिषटं सुपति सैव सपिक्षस्य न सम्‌- वलयनीश्वरत्वपसद्धाननिरपेक्षत्वे रागादिमखापत्तरित्याक्षिप्य समाधत्ते । वेपम्पेति । नि- रवयाद्र्मणो जगत्स वदृन्समन्वयो विषयः सकियो पिपरमसृषिकारी स सावां व्रघ्य च प्रिपमं सृजतीति न्यायेन विरुध्यते न वेति यथापूर्वं सदर पूतरपक्षमाह्‌ । पु- नश्चेति । पनराक्षपश्य फलमाह । स्थृणेत्ि । जगतो व्रहमैव कारणमिति प्रतिज्ञावोऽ- यस्तददकरणमाक्षेपद्ररिणौ्थिकररणं करुत्यमित्यथेः । प्रादादिसंगतिफ़ले पूत्वदुनेये । जामे विृष्वनवैपम्यौ वण्ये नेति सूत्रावयवं ' पूप योजयन्ननभेमाह । नश्वर इ- ति । पश्नपूवेकं हेतुं दीत्वां पयंमं वैपम्ययसद्कं प्रकटयति । कुत इत्यादिना । दे- वादरीनेमवं पम्येऽपिं कथमीश्वरस्य वेपम्यमियाशङ्क्याऽऽह । इत्येवमिति । वैष- म्येऽपि †कर स्यादविदयाशङ्योक्तम्‌ | श्चतीति । (निष्कलं निच्रियम्‌, द्याया श्रुतिः | “नमे द्वषयोऽस्तिन परियः] बल व्रां चाहु कामर्‌गवित्रजितम्‌ः इत्याचाच स्मृ त: । स्वच्छत्वाद्रात्याद्िरब्दरन [नात्करयत्तानप्कटत्ाद्‌ गह्यते | वेपम्यप्रषद्ग प्रद्‌ डय नैयैप्यपरपद्ुं दशेयति । तथेति । व्रह्म परपामधानधरतुकायस्य न कारणं चत- नतष सलयनवद्यस्ाद्षरष्टपुर्पवादत्व।भप्रत्यापत्तहर। पं | तस्मादिति । पृ्पक्षमनृद्य सिद्धान्तम्बतायं प्रतिजानते । एवं प्रप्र इत्ति । पश्चपृतरक रैतुमादत्ते { कस्मादि- ति । व्यतिःकद्रारा पिमजपे | यदि हीति | चसक्ष्यमेव व्याच । केवर इति । .-थोकाराय 1 २ क. (व्िप्रत्छि३ज. ्याञ्छिल४क.ज. ट, प्रजामं५द्‌ ज, भ्वी ( क्‌ तर पूच्ञ) ५ गण्पि < क. "रण्फ ख, ठ. द, गणश्नतनि"। ° द्य. वृ 41 । - जररपा<शपू९देगभानन्दृमिरिकृतदीकासंवलितशांकरमाष्यक्षमेतानि [ ४८१ षट निमिमीते स्यातामिती दोषो दैवम्पं नेर्पण्ये च । नतु निर पक्षस्य निमातरत्वमस्ति । स्पिन दीश्वरो विषमां सषि निमिमी ते । किमपेक्ष॑त इति चेत्‌ धममीधभौवपेक्ततं इति वदामः ¡ अ- तः छज्यमानपराणिधमाधरमापरक्षा विषमा दषटिसिति नायमीश्वर- स्पापराधः । ईश्वरस्तु पर्नन्पवद्रषटन्यः । यया हि पर्जन्यौ त्री- हियवादिषष्टो साधारणं कारणं मवति । ब्रीहियवादिपरपम्पे तु तत्तद्धजगतान्यवास्राधारणानि सामथ्पानि कारणानि भवन्ति। एवमीश्वरो देवमनुष्पादिदषटौ साधारणं कारणं मवति । देवम- नुष्पादिवेषम्ये तु तत्त्जीवगतान्येवास्ताधारणानि कमौगि कार- णानि भेवन्त्येवमीदवरः सापेक्षत्वान्न वेपम्यनेधृण्याभ्यां दुष्यति । कथं पुनए्वगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं सारं निभ- भीत इति । तथाहि दशयति श्रुतिः “एप षेव साघु कर्मे कारयति तं यमेभ्यो छोकेभ्य उनिनीषत एप उ एवासाधु कमे कारयति तं येमधो निनीपते” [ को०त्रा०३।८] इति। “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन” [ वर० ३।२। १६३ ] इति च । स्परतिरपि प्राणिकमंषिशेषपक्षमेवेश्वरस्या- नुग्रहीतुत्वं निग्रहीतरत्वं च दशेयति- उक्तमेवायेमन्वयमुखेनान्वाचषटे । सापेक्षो हीति । सपिक्षत्वे सत्यनीश्वरत्वापित्तिरेति वरिवक्षन्नाक्षिपि । किमिति । सेवारिमिदपेक्षया राजादीनां फल्दानेऽपि नानो श्वरता शेति मन्वानः समाधत्ते । धर्मेति । सपिक्षत्वे फं वदतरुक्तमेवं व्यन- क्ति। अत इति । विषमा सृष्टियेमादिनिमित्ता चेत्कतभीन्वरत्याशङ्याऽऽ- ह । शश्वरस्त्विति । दान्तं विवृणोति । यथा हीति । व्रीहियवा दिपैपम्यं तरि किरुवामित्यासङ्न्याऽऽह । त्रीदीति । चेवनप्वे सत्यनव- यत्वादिति हैतं व्यमिचारयन्द्रा्टौन्तिकमद । एवमिति । सेवाद्विमेदापेलया परेषामथौनर्थो कुवंति राजादावनैकान्विको हेवुधिति मावः । सापितषवफलगुपसु- हरति । एवमिति । तथा चाऽऽगमावातितखच्छत्वादीश्वरन्मावस्य नद मङ्कऽ- स्तीति मावः । सपिक्षस्येश्वरस्य विप्रमसृितुत्वे माने पृच्छति । कथमिति | रवा वयवेनात्तरमाह । तथाहीति । स्मृतिरपि न्रौतमयमनुग्हादाचाई । स्मृतिर्पीति। नच साध्वसाधुनी कयेणी कारायेखा खेम नंरक वा प्राणिना नयनीश्दरा वषम्या- ~~न ~~~ १क. ज, "मीतस्या+ रज. ष ३ ज. (माणश ठत, (तदु ५ ट. ट वयश्व सेक्िभ्योऽधो 1 ६ क, द्ध, दर्भ 1७ क, स, नरके) ६१ ४८२ श्रीमहैपापनप्रणीतन्रह्सजाणि- [अनरपा०१म्‌ २३५] ये यधार्मां प्रपचन्ते तीस्तथैव भजाम्यहम्‌ [भ० गी° ४। ९९1] इत्येवंजातीयका ॥ ३४ ॥ न कमाविभागादिति चेत्नानादिखात्‌ ॥ ३५ ॥ “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयपम्‌"' इति पाक्ठषटेर- विभागावधारणानास्ति कर्मं यदपेक्ष्य विषमा ष्टिः स्यात्‌ | त्रष््यत्तरकांरं हि शरीरादिषिभागपिक्षं कर्मं फमपेभ्षश्च शरीरादि- विभाग इतीतरेतरयाश्रयतवं प्रसस्येत । अतो विभागाद्ध्व कमपिक्ष ईदवरः प्रवतेतां नाम । पाग्विभागाद्रचिन्यनिमित्तस्प कमेणोंऽ- भावान्ुर्येवाऽ ऽया छः पराप्रोतीति चेत्‌ । नेष दोपः । अना- इिघास्ससारस्य । भवेदेष दोषो यदयादिमान्संसारः स्पात्‌ । अनादां तु सारे वीजाङ्पवद्धेतुहतुमद्रावेन कमणः सगवेषम्पस्प च प्वृत्तिनं पिरुष्यते ॥ ३५॥ | कथ पुनरवगम्यतेऽनादिरेष ससार इति) भतत उत्तरं पठति । उपपद्यते चाप्युपरुभ्यते च ॥ ३६ ॥ ( १२) उपपद्यते च सं्ारस्पानादितवम्‌ । आदिमच्वे हि तसारस्या- दिना कथं न दुप्यदीति वाच्यम्‌ | वज्जातीयपृवैकमीस्यासात्तच प्रवुत्तानामेवेश्वरस्य मववेकत्वान्मायाविवच तस्य मायामयघृषटिदेवेवेधम्यादिपसङ्गामावादिति मावः ॥३य मप्तत्वमाक्निप्य समाप्ते । न कर्मेति । चोचं व्याकुवैन्प्राचीनं पराचीनं वा कमपेकषमाणमिति विकल्प्याऽऽघं दूषयति । सदेयेति । द्वितीयं निरस्यति | ष्ठीति। प्राचानं दि कमे परथमसुेश्वरमसूषटवौ हेतु शेति विकलप्याऽऽये परस्पराश्रयत्वमुक्त्वा दवितीयं प्रत्याद । अत इत्ति । देवेादिवैचिञ्यादृर्यं कमवैचिव्ये सत्ति तद्पेक्षयेश्व- रस्य प्राणिषु मुखदिवैचित्यनिमोतुचेऽपि प्रायमिकतिचित्रसृषटिदेत्वमावात्तदैकरय स्यादरित्ययेः । सूत्रयते व्याकुतरनुत्तरमाह । नैप दोष इति । तरेव स्फोरयति । भवेदित्यादिना । सूषश्करूप्यं घसारस्य प्रादितेन नानाहेखमावाद्ववति । तस्य व्वनादिते पूरपत्रकमेवेचित्यवशादृततरोत्तरविचिवसृषटपिदधिर्िथैः ॥ २५ ॥ मिद्धवदुक्तस्य ्ंसारानादिवस्य समधेनापमुततरसूत्मुत्यापयाति । कथमिति । सतर व्यक्तेति । उपपद्यते चेति । उपपत्तिमेव मोक्षकाण्डपामाण्यानुपपत्तिलक्षणां तवृ णीति 1 आदिमच्व इत्ति ] अन्यया कमेकाण्डयापाण्यानुपपतेश्च स॑सारस्याना्ितमा- 1 ज. अ. ट, पृक्षावि 1२ ड. ऋयिदटि। ३ क. ड. ज, प्रक्तु वरिमा! ए 4१ 1, 1) [अ०रपा०शप्रू०३५]भानन्दगिरिकितधैकसिवसितिशांकरभाप्पसमेदानि ¡ ४८३ कस्मादुदरूतयुक्तानामपि पुनः संस्तासेद्रतिप्रसट्कः । अकृताभ्याग- मग्रसङ्कश्च । सखदुःखादिषेपम्पस्य निनिमित्ततात्‌ । न चेखरो वेपम्यहैतुरित्युक्तम्‌ । न चाविद्या केवखा वैपम्पस्य कारणमेक- दपत्वात्‌ । रागादिङ्केरावासनासिप्रकमपिक्षा सविद्या वैपम्पकरीं स्यात्‌ ! नच कमान्तरेण शरीरं संमति । नच शरीरमन्तरेण कम. सुभवत्तातातरेतराश्रयत्वप्रसङ्घः । अनादित्वे तु वीनादून्ए- न्यायनोपपत्तेनं कथ्चिदोषो भवति । उपरम्यते च संसारस्पाना- पितं श्रुतिस्प्त्योः । छैतौ तावत्‌ “अनेन जीवेनाऽऽत्मना [छा०४६।३। २] इति सगेपरयुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिरपननादिः संसार इति दर्च॑यति । आ- १. क देयमित्याह । अकृतेति । अननुषटिते कमोणि फलप्राप्तौ विभिनिपेषशाल्रानथैक्यमिपि मावः । घुखादिवेषम्यस्य कमेनिमित्त्वामावेऽपि निमित्तान्तरं भविष्यतीति चेत्तत्कि- मीश्वरः रविवाऽविच्ाऽथवा शरीरमिति पिकल्प्याऽऽ्यं दुपयति | न चेति। उक्तमीश्वरस्तु पजेन्यवदित्यादाविति शेषः ।.द्वितीयेऽपि केवलाऽत्िया वैपम्यदेवुरूद रागाचपेकषेति विकल्म्याऽऽचं प्रत्याह । न चापि येति । खापादावदनादिपे भवः। कल्पान्वरे संसारस्यानादित्वं दुवारमिदि मत्वाऽऽह । रागादीति । रगदपमोदा रागादयस्ते च पुरूपं दुःखादिभिः ङ्रिश्यन्वीति देशास्तेषां वासना; कमपवृच्यनुगुणा- स्तामिराक्षिप्तं घमादिलक्षणं कम तदपेक्षाऽविचा खाश्रये सुलादिवेषम्यं करोत्यविचा खल्वनादिरनिवीच्या चिन्मात्रे प्रतीचि वतैमाना तज भान्विमुप्नयवि। साच शाम नाशोमनाध्यासरूपा रागदषद्धारा पुण्यापुण्ये निवेषेयाति ते च विचि सुखदुःखे संचिनुत इल्यनायविचयाः परंपरया वैपम्यहेतुते संसरारस्यानादित्वमावश्यकमुक्तवि- भमादेरेव संसारत्वात्तस्य च प्रवाहर्परेणानादित्वादिि भवः । वृपीयं निरस्याठ | न चेति । अस्त तरि कमनिबन्धनं शरीरं वैषम्यकारणं तत्राऽऽद्‌ । नच शरीर पिति ¡ कथं तहि परसराश्रयत्वं परिहर पाय॑पे वचाऽऽ्द । अनादित्वे त्विति । उप्पततेरतफलभादस्येवि देषः ! संसारस्यानादित्वसपिनमुपपात्तिरनुग्राह्ममानायत्रे न व~ दपपादयितमलमियाशङ्व्य सु्रावयवं व्याकरोति । उपरभ्यते चेति । सृमारेऽना- दिरित्येवबादिन्यौ श्रविस्मृती भैव इश्येवे तत्कथमिदमारशाभेत्याडद्भय शत 1 संघारस्यानारित्वसाथकमादशयति । श्रुतां तावदिति । शारीरस्वाऽऽत्मनः सुगम मुदे प्राणषारणनिमित्तेन जीवङन्देन परदेवरयाः पयगृश्वमानत्तरेऽपि कुवः मम्रार- क. ज. "म्यक २ द. ट. धरनिस्ठाद। द द, र.दटदा ५1 ४८४ श्रीमैपायनपणीतव्ह्मसजाणि- [अ०रपा०१ू्‌०३७) दिप्त ते प्राभैनवधारितप्राणैः सन्कथं प्राणधारेणनिमित्तेन जीवरब्देन सर्भपमखेऽभमिरुप्येत । नच धारयिष्यतीत्पतोऽभि- रुप्येत 1 अनागताद्धि संवन्धादततीतः संवन्धो वरवान्भवत्यभि- निष्पन्नत्वात्‌ ! ““छपौचन्द्रमसो धाता यथापूर्वमकस्पयत्‌"' [ऋण सं० १०।१९०। ३ ] इति च मच्रवर्णः पूवंकर्पस- दा दति । स्म्रतावप्यनादितवं संसारस्योपरभ्पते- ८ न्‌ रप॒मस्पेह तयोपरुभ्यते नान्तो न चाऽऽदिने च संप्रतिष्ठा ” [भ०्गी ०१५२] इति । पराणे चातीतानांगतानां च कल्पानां न प्रिमाणमंस्तीति स्थापितम्‌ ॥ ३६ ॥ ( १५) सर्वधर्मोपपत्तेश्च ॥ २७ ॥ ( १३) चेतनं व्रह्म जगतः कारणं भरकृतिशरेत्पस्मि्नवधारिते वेदार्थ स्यानार्ितमिल्याशङ्न्याऽऽह । आद्रिमन्त्वे छ्िति । भरागनवधारितपाणः सतन्नासा दारौर इति शेपः । ननु माविरन। वृत्तिमाभ्रित्याऽऽत्मनि जीवशब्दो गरदस्यः स मायौमिविवद्वविप्यति नेत्याह | न चेति । संसारस्यानाद्विते ओतं िद्धयन्तरमाह । सपति । दती स्फ चोपलभ्यते संसारस्यानादित्वपिति प्रतिज्ञाय श्रौवमुपलम्भमुष- दशय स्मातेसुपलम्भमुपदशेयतिं । स्प्रतापिति । अस्य संसारवृक्षस्य प्रिकलिपितस्य ङ्प पारपरावकमपिष्ठानं परं व्रह्म तत्तथा षटादिवत्माछतैन्यैवहारमरमी नोपलम्यते । न. चान्तोऽवपानमन्वरेण व्र्ठविचामस्य दश्यते | आदिश्वासचादेवास्य नावप्रीयते । संपविष्ठा मध्यं चास्य न प्रतिमाति । अनिवोच्वत्वादित्यथैः । भुतिसमर्तििदधेऽयं पराणिकं स्ममातिमाह्‌ | पराणे चेति 1 ३६ ॥ ( १२) प्व धिकरणे कमवजञादीश्वरस्य विपमसृष्िहैदुवमुक्तं तथाऽपि तस्य सगुणलमुपादा- मत्वान्मदारिवािदयाशङ्कन्वाऽऽह । सव॑धर्भेति । निर्गणस्य ब्रह्मणो जगदरपादानलवा- दिसमन्वयो विषयः स कवि यन्नगणे न तदुपादानं यथा गन्ध इवि न्यायेन विरुध्यते न वेति पूवव दह्‌ वृत्तमनू्य संगतिमाई्‌ | चेतनमित्यादिना | निगरणस्य गन्यवहुपादानचा- भ १८. भ. तुटतःप्रा1 रक. ट. "गया ३ ट णः क्यम्‌, स कथं । ५ क.्लमानि ९ छ भम्‌ । ७ ज.र, तिम <=. न, "वटीयान्भम्‌ ९८. न्‌, शनामनाग १०क्‌, नत्ति | ११८. गया १२. नी प्र [भि०प्सा० १० ३७]भानन्दगिरिकरतरीकापंवङितशं करमाष्पसमेतानि । ४८९ परेरुपकिप्रान्विलक्षणतादीन्दोपान्पर्यहा्षीदाचा्थः । इदानीं पर- पक्षपरतिषेधपधानं प्रकरणं पारिप्समाणः स्वपक्षपरिग्रहपरधानं प्रकरणगरपसहरति । यस्मादस्मिन््रह्मणि कारणे परिष्ह्वमाणे पदाचितेन प्रकारेण सवै कारणधमां उपपद्यन्ते “सर्वज्ञं सर्ष्‌- शक्ति महामायं च वद्य” इति 1 तस्मादनतिशङ्नीपमिदमोप- निषदं दशंनमिति ॥ ३७ ॥ (१३) इति श्रीगोपिन्दभगवत्परज्यपादशिष्यश्चंकरभगवत्प्ल्यपा- दकृतौ शारीरकमीमांसामाष्ये द्वितीयाध्पापस्य प्रथमः पादः समाप्तः ॥ १॥ "~~~ हृद्यणः सगुणे म्रदरादिवदुपादानस्वेन प्रापे विवतोविष्ठानतस्यात्रोपादानलात्तस्य च निगुणेऽपि जालयादवनियत्वायारोपवदविरोवायुक्तं निगणस्यापि ब्रह्मणो नगदूषादा- नत्वमिति राद्धान्तममिसंषाय सत्राक्षराणि व्याचष्टे ¡ यस्मादिति । षद्रादिसंगति- चतुष्टयं फठं च पूर्वोत्तरपक्षयोयेथापवेमवपेयम्‌ । यच्प्र केकि सवेत्ञत्वं कस्य चित्का- रणस्य पर्मो न दश्यते तथाऽपि कुरालदों मृदारिपेरकत्वदशेनाद्रघ्यण्यपि नियन्त।र तेन भविवज्यं वस्य सरप्ेरकत्वस्य शरौवत्वाद्ौदेव सवन्ञत्वसिद्धिरित्याह । स्वज्ञ- मिति । एवं व्रह्मणि सवैशक्तिमच्वमपि शक्यमुपपादायितुमिपि मत्वाऽऽह । स्व॑श्च- तीति । देनोपादानत्वमुषपादितं सवैज्ञत्वेन निभित्तत्वमिवि मेदः । निगणत्वादिपयुक्त- सवौनुपपत्तिश्धोपशान्तये विशिनष्टि | महामायं चेति | एवेन वरश्च्यनवन्छिनं मायाविद्यादिकषब्दितमनिवौच्यमनज्ञानं कारणत्वादिसवेन्यवहारनिवोहकमस्तीयुक्तम्‌ । यस्मादित्यस्य पेक्षिवं परयन्पादायेमुपसंहरति । तस्मादिति । स्ए्तिन्यायवितेषः सम- न्वयस्य न्ति सिद्धापेपे वक्ुमिविशब्दः | ३७ ॥ (१३) इति श्रोमत्परमर्हसपरित्राजकाचायेश्राशुद्धानन्दपृज्यपादशिप्यमगदद्‌- नन्दज्ञानविरचिते श्रीमच्छरीरकमाप्यन्यायनिणये दिर याध्यायस्य प्रथमः पदः सरमाप्घः | १॥ १, ज, “रवाधनं । २ क. "पटन्यन्ते 1 ९८६ श्रीमेपायनमणीत्त्हमघ्ताणि- [ज°सषारर्‌०१] रचनानुपपत्तेश्च नानुमानम्‌ ॥ १ ॥ यद्यपीदं वेदान्तवाक्पानामेदंपर्यं निरूपयितुं शाघ्नं पत्तं न त्कडाघ्रवत्केवरामि्युक्तिमिः कंचित्सिद्यान्तं साधयितुं दषयि- तु वा पतत्‌ । तयाऽपि वेदान्तवाक्पानि व्पाचक्षाणेः सम्य- ग्ददोनप्रतिपक्षमूतानि सांख्यादिदशेनानि निराकरणी यानीति तदर्थः परः पादः प्रवतेते । वेदान्तार्थनिणेयस्य च सम्पग्दश- नार्धत्वात्तन्निणेयेन स्वपक्षस्थापनं प्रथमं कृतं तद्धबभ्पर्हितं पर- पत्तपरन्याद्यानादिति । नतु मुगपृणां मोप्षप्षाधनत्वेन सम्प- ग्दडौननिषूपणाय स्वपक्षस्यापनमेव केवरं कर्तु युक्त किं परप- निराकरणेन परद्रेपकरेण । वादमेवम्‌ । तथाऽपि महाजनपरि- गृह तानि महान्ति स्ख्यादितन्राणि सम्थग्दशेनापदेशेन पवर ध्चणि कावानुगुणेषु सवेज्ञत्वादिपुक्तेषु प्रधानेऽपि तदुपपत्तिमाशङ्योक्तम्‌ । रचनानुपपन्तेशेति । प्वैपदेन समन्वये वादिभिरुचपेक्षिवा विलक्षणत्वादयो दोषा निरस्ताः संप्रवि पररपक्षाणां भान्विमूलत्वं वक्तं पादान्दरमारभ्यते। ननु तकैशाख्वदस्य डास्नस्य तकंपरधानचामावाद्वेदान्तवाक्यपथानतवात्तषां वर्मणि ताप्तयैमेवात्र निरूपणी- यं तदपेक्षिवन्यायनातस्य समन्वयाध्याये सिद्धत्व तरपक्षवाधकवकों फिस्तु नेहोपयुज्यते तत्किमनेन पदेनेति तत्राऽऽ६] यद्यपीति । परपक्षपविक्षेपमन्तरेण खवपक्षाव्रधारणायो- गात्तभयकरणमपिं प्ररुदोपयोगीति पादारम्भं समयते । तथाऽपीति । सपक्षं नि- धोरयितुं परपक्षो निराचिकीर्पिवशवेत्तदेव वि प्रथमं किमिति न कतमित्याशङ्न्याऽऽ- द । वेदान्तेति । परपक्षमतिपिषस्यापिं वदयेतमवक्षि्टित्यारङ्कन्य करणस्येविकवे- व्वतासूपादन्वरङ्कतवाद्राक्यनिरूपणस्यैव प्रायम्यपित्याहइ । तद्धीति । सम्यग्धीदा- व्यय स्वपक्षस्थापनानन्वरं प्रपक्षनिरसनमुचितमिषि निगमयिवुमिविशब्दः । वीवरा- गाणां मोक्षमाणानामपेक्षिवमेक्षैतुकंया वचल्ञानमाचमुपयुक्तं प्ररपक्षाधिक्षेपस्वु वीत- रागवविरोषित्वादयुक्त इति शङ्कते । नन्विति । पुपृक्षणां मोक्षौपयिकत्वेन सम्यग्धी- रेवोपयुकतेदयुक्तमद्गीकिरोपि । घाटमित्ि । किमिति वा प्रपक्षनिराकरणं परिष्प करणमभ्युपगदं वत्राऽऽहं | तथाऽपीतति ! साख्यादिदशेनानां मदाजनपारिश्टीवचा- त्यधानादिकारणप्रतया महाप्तखज्ञानापदेशेन प्रवृच्चात्तदयानुमानानां सवज्ञप्रणी- ठतया दुल्यवररत्वेन वेदान्र्वावाद्रस्वुति विकल्पानुपपततेस्वदनिरासे वेप्वापि सम्य- ग्वीहिवुतभमः स्यदः सम्यग्धीदार्व्याय वन्निराकरणं कवैन्यापरेति वकपादारम्मः स- १ ज. निद २ द्‌-ज.म. ट. रददरि। ३ द्‌. ज. ज, ट, "करणेन । वा ४क,. र्षा न्ट, ए, "ताद्विपरीतप। ६ शर, ठट, ट. शकार \ [ि°ग्पा०रप्‌०१] आनन्देगिरिक्व्टीकासवदरितरशाकरभाष्यसमेतानि । ४८७ ्ान्युपलभ्य भवेत्केषां विन्मन्दमत्तीनामेतान्यपि सम्यग्दर्शनापो पादयानीत्पपेक्ना । तथा युक्तिगादकत्वसभवेन सवेन्नभापितत्वान्न श्रद्धा च तेणिित्यतस्तदसारतोपपादनाय प्रयत्यते । नभर “ई क्षतनाशव्दम्‌ [ चण्दइू० १।१।५] कापा ननम नापेक्षा" [ च्र० सू० १।१।१८ ] “एतेन सपं व्याख्याता व्याख्याताः” [ त्र घू०९।४। २८ ] इतिच पूवत्ापि सा- ख्यादिपक्षपरतिक्षेपः कृतः किं पुनः कृत करणेनेति । तहुच्पते । सां ख्यादयः स्वपक्षस्यापनाय वेदान्तवाक्यान्पप्युदाहृत्प स्वपन्ना- नुगण्येनैव योजयन्तो व्याचक्षते तेषां यद्याख्पानं तद्याख्या- नाभां न सम्यग्ब्याख्यानमित्येतावदयूवं कतम्‌ । इह तु बा- क्यनिरपेभ्षः स्वतन्रस्तयुक्तिप्रतिषेधः क्रियत इत्येष विशेषः तनन सांख्या मन्यन्ते । यथा घटशरावादयौ भेदा म्रदालसनाऽन्वी- यमाना ग्रदात्मकसामान्पपूवंका रोके रः । तथा सवे एव वा- द्याघ्यात्तमिका भेदाः युखदुःखमोहात्मतयाऽन्पावमानाः शखटुःख- मवतीयधेः | पुनरुक्ति शङ्कते । नन्विति । प्रानपक्षनिराकरणं सूजरकारस्य वि- क्िवमित्यजामभ्यापतलिङ्माह । कामाचचेति । तथाऽपि परमाप्वादिवादव्युदासरा पादारम्भो मविष्यतीदयाक्षङचाऽऽह ¡ एतेनेति । पूव प्रधानादीनां श्रुतिमचं निर- स्तंमिदानीं युक्तिमचं निरस्यते । तेषामिति । विशेषं वदचुत्तरमार । तदुच्यत इति। खपक्षे रैैरुद्रावितदोपनिर।सानन्तरं स्वतत्राणां परकीययुक्तीनां सतग्रा- भिरेव यक्तमिः स्वपक्षं स्थापायित्‌ निरसनं कयेपरिति पादान्तरमयवरिति णद्कषगपि- सक्ता सांख्ययुक्तिनिरासस्य समन्वये तद्विरोधनिरेषनदवारा वदाव्योयेचादस्याधिक- रण॑स्य पादादिसङंतयः । अत पूवैपक्षे सांख्ययुक्तिविरोपादृसिद्धिः प्मन्ययस्य फठापि सिद्धान्ते तु तदविरोधात्तत्सिद्धिः । वत्र प्रषानमचेतनं जगदपादानमिति सरख्यराा- न्तो विषयः स कि प्रमाणमूलो भान्तिमृो वेति विप्रतिपत्तेः संदेहे पएवरेपक्षमाट्‌ । तत्रेति | सांख्यीयमनुपानं वक्तं व्यािमाह्‌ । यथेति । ये यत्सवमाव्रान्विवास्वे तत्स्वमाववस्तु- प्रूहिका यथा घटादयो मृत्स्वभावान्वितास्वत्यरूतिका एलयः । पक्षवमगं वोद शयन्ननमानमाह । तथेति । सय काय॑मुखटुःखमोष्टात्मकवस्तुपररुतिकं तत्छभ्रा- न्वितत्वादरादिवदिदययैः ¡ ननु स्स्व कायेस्योपादाने मुखटःखमोष्टात्यकं रिचि १ क. : रिपेषः ह २. र. जन भ. प्पच्चहज ३ फ ठ. ञ न्वा ४ क, "लक्ता ५क. ख. द, र, "निगदा ६ ८,८.८२, चच१। ८८ श्रीमरेपायनप्रणीतव्रह्मद्न्ाण- [अररपा०रप्‌०१] मोदात्मफसामान्यपू्वका भवितुमर्हन्ति । यत्तत्युखटुःख मोदाकं सामान्पं तच्रिगुणे पधानं ृद्रदचेतनं चेतनस्य पुरुषस्पार्थ सा- धपितु स्वभोवेनेव दिचिनेण विकारात्मना विवतेत इति । तथा परिमाणादिभिरपि दिष्केस्तदेव परधानमतुमिमते । तत्न वदामः ।. यदि रष्टन्तवरेनैवैतनिष्प्येत नाचेतनं रोके चेतनानधिषठि- वेप्यपि तयाऽपि कथं पवानपिद्धिस्वचाऽऽद । यत्तदिति । सुखदुःखमोहात्मतेव सरजस्तमोरूपतेवि मन्वानो विष्िनयि तश्रगिणमिति। कायमचेतनं ष्टा तत्कार- णमि ताद्गेवानुपरेयमिखाह्‌ | मृदरदिति । किमथ तत्मरिणमते तत्राऽऽह] चैतनस्पेति। मयशब्दो मोगापवगौ्ैः । अचेतनस्य प्रयोजनपरिज्ञानमावादधवु्तिः । प्रयोजनमनु- दिश्य न मन्दोऽपि पवते इति न्यायादित्याशङ्कयाऽऽइ । स्वभावेनेति । विचिनो विपरेभो महदहुकारादिंपिकारसतदरपेणेति यावत्र । मेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्ते ( कारणकायेविभागादविमागप्िश्व प्यस्येत्यव्यक्तपिद्धिरेतुषु प्रोक्तेषु सम- न्वयाख्यं हैतुमषसंहतमितिशब्दः । हेत्वन्पराण्यवतारयति । तथेति । मिचन्त इति मद्र विकारास्तेषां परिमाणमियत्ता दवो लिङ्गात्तदेव प्रथानमनुभिमते | विमतमाविभक्तै- कवस्तुमरङतिकं परिमितत्वादटादिवव, । प्रवृत्तिशक्िमस्वाद्पि तदेव यधानमनुभि- न्वनिति तरिमतं जपरृतिकं सादित्वे सति प्रवृत्तिशफिमखाद्रयादिवव्‌ । सादित्वासर- विमाचसिदधौ रद्टिशोषसिद्धच्‌ विकेपणम्‌ । कारणक्रायैविमागादपि लिङ्गत्तदेव निभ्ि- न्वन्ति | यत उत्प्वे तत्कारणं यचोत्पद्यते तक्कायैभित्यितयोलोकपर्निद्धचयोर्विमागः सच स॒मयोसे दष्टः | तयाच जगत्परतीं तुल्यस्वमप्र प्रकतिविकारसंवन्धसंवन्विा- नृदरवत | वैश्वरूप्यं मिचित्रनानाङ्पत्वं वस्याव्िभगद्र पिभक्तजडवस्तुप्रकतिगमकत्वा- द्र तदेवाध्यवस्यन्ति | पिमवेकजडवस्तुप्रकुतिक विचित्ररचनात्मकत्वादेकवीजमसूता- दु रपुष्परलादिवदित्ययेः । समन्वयस्य सास्ययुिगरिरोषादसंवे षे सिदधान्वयाति । तत्रेति । यखनुमानैरचेतनपकूति र जगदित्ति तचाचेतनपररूविकत्वमात्रं जगतः साध्यं स्तश्राचिवनपररूतिकं वा। पथम सिद्धसाधनमीशवर।विितनिगृणात्मकमायाया जम्‌- त्यकविकव्वावगमात्‌ | द्वितीये विरुद्धता रसच्यिपक्षपाधनता चेति मत्राऽऽह | यदीति । स्वचत्रमचेवनं जगदुपादानमेतद्त्ुकतम. | दान्तस्य साध्यविकठताममि- संधायेक्तम्‌ | नाचेतनमिति । स्वातच्रयमेव व्याचष्टे । चेतनेति । यारच्छिकव।- युनठादिभूान्वरसेपकाधीनतया कायैमात्रोदत्तविप्रिे जलहुरणादिसमयेवयाद्रि- हक ग्र । १८. "मक्ता २अ. "तु प्रते खद अ. “मावभेदेतरेा भट, ज. "वा प्रवेा ५क स" (दका ६ ठ, ट. तेथाक्राा७क. ख, ठ, द, "भियनवो। < ठ, द. सप्रति [अरर्पा०रमु० १] आनन्दमिरिकत्यीकासंदटितशशाकरमाप्पसमेतानि । ४८३ तं स्वतश्रं किचिद्विशिष्टपुरुपा्निर्वैतनसमर्थाचिकारान्विरचयप- दरम्‌ । गेहमासादशयनास्नविहास्मूम्यादयो हि. लेके अर्ञवद्धिः शिद्पिमिर्थथाकारं हखहुःखपराप्तिपरिदहारयोग्या रचिता एर्य- न्ते । तथेदं जगदखिर एयिन्पादि नानाकभेफलोपभोगयोगपं वाघ्ठमाध्यात्मिकं च दरीरादि नानाजात्यन्वित्ं प्रतिनिपतादय- वविन्यासमनेककमंफखानुभवाधिष्ठानं दरयमानं प्रज्ञावद्भिः संभा- वितत्मेः शिद्पिमिर्मनप्ताऽप्पारोचयितुमशक्पं सत्कथम्रचेतनं पधानं रचयेत्‌ । रोषटपापाणादिष्वदृष्त्वात्त्‌ । गृदादिष्यपि कु- म्भकाराययिष्ठितेषु विशिष्रकारा रचना दश्यते तद्रस्पधानस्या- कायेजनकत्वं चेवनानविठितस्य भृददिनस्तीति मन्वानो विशिनष्टि । दि- शिष्टेति । अधुना विरुद्धतां समतिसाधनतां च दशोयन्न्या्तिमाई } गेहेति । यद्धि विचिनं काय तन्न स्वतत्राचेतनप्ररुतिकं यथा गहयासादादीत्यमैः । विचित्रका्यत्वस्य पक्षपमैतामादशयापतिे । तथेत्ति | जगद्निविभं वाह्मा- ध्यात्मिकं च वाहं एथिव्यादिं तद्विरिनटि | नानेति । नानाविषं करयं भुभारुम व्वा- मिन्ररूपमस्य फलं सुखं दुःखं च तटुपभोगयोग्यं साधनमिययेः | आध्याकं दै- दादिजगद्विश्चिनष्टि । ननेत्पादिना । देवतियेडमनुप्यचाघा नानाव्रिधा जावय- स्ताभिरन्वितं वासामपिष्टानपिद्ययेः । तस्य चेतनरूतत्वसंमावनाथेमाद । प्रति नियते- ति । परतिनियतावयवविन्यासा यतर देहादौ तत्तथोक्तम्‌ । देह्ाघा्यस्य॑वाऽऽत्मनः स॒खाचमूमवात्तदविष्टानतं रेह दैरौपचारिकमिवि मल्वोक्तम्‌ । अनेककर्भेति । विशि- एरचनात्मकवां जगतो दशयति । प्रज्ञावद्भिरिति । वेन कष्ज्ञानविष्टिदपरषानकार्य- त्वं जगतोऽथौदपास्तम्‌ । विमते न खतत्राचेवनकाय॑ विचि्रकायतादिशिष्टस्चनात्म- कतवादरा वििष्टशिल्पिनिभितपासादाद्विवदियुमानमाह्‌ | कथमिति । किचि न पम धानं जगत्कारणं केवलाचेतनताहोष्टवदि याह । रष्टेति । सच विमते त्रिरिष्टचेव- नाधिष्ठितमेव खकार्यकरमचेतनतवान्मृदादिवदिाह । मृदादिष्वर्पौति । नन्‌ च्- न्तघार्मिण्यचेतनं तावदुपादानं दष्टे ठन्न चेतनप्रयुक्तसे द ऽपि वत्ययुक्तत्व बर्र्‌- ङुत्वादपयोजकमचेतनत्वमाचमुपादानगतमन्वरङकत्वात्पमयजकम्‌, | उवाच यथा निषि- द्पयुक्ता व्यापतिरषमेतस्य सातेऽध्यस्यते तथा विशिदठरचनात्मकत्यादावेक्व साधने प्रकृत्तिगताचेतनत्वचेतनाधिष्ठिवत्वसाध्यद्रयवत्वन्वर गचेत वणय ना हैवुमा- ध्ययोव्यौपतिवं दिरङ्ेतनाधिष्टिवतेऽध्यस्तेति कुतो जगतश्रेतनाषिविचतनपङ्ति- म ~~ भन र-9 * ‰ > = द १ क. उ, रष २ ८, इ, दः 1 ६२ ४९५ श्रीमैपायनप्णीतवह्मदत्राणि- [अ०र्पा०र२स्‌०१। पि चेतनोन्तरापिष्ठितत्वपरसष्ः । नच मृदायुपादानस्वरूपन्य- पाश्रयेणेव धर्मेण गूटकारणमवधारणीयं न वाह्यकुम्भकारादि- र्यपाश्नवेणेति किचिननिपामकमस्ति । न चेवं सति किचिद्िर- भ्यते भत्युत श्वुतिरमुख्द्यते चेतनकारणसमपणात्‌ । अत्तो रचना- नुपपत्तेश् हैतोनाचितनं जगत्कारणमतुमाततव्यं भवति । अन्वया- यनुपपत्तेधेति चशब्देन रैतोरसिद्धिं सपुचिनोति । नहि षा- दयाघ्यातिमिकानां मेदानां इखदुःखमोहात्मकतयाऽन्वय उपपच- ते । बुखदीनां चाऽऽन्तरत्वपरतीतेः । शब्दादीनां चातद्रूप्वम्र- तीतेः 1 तनिमित्तखयतीतेश्च । शाब्दा्यविरोपेऽपि च भावनावि- शेपात्पुखादिविशेपोपरुव्धेः । तथा परिमितानां भेदानां मख- कत्वमत. जाह ] न चेति ] नान्तरद्गवहिरङ्गत्वरूते न्याप्रकत्वाग्यापकत्वे कि त्वन्य- भिचारव्यमिचाररूवे । महानपादखरूपस्यान्तरङ्गस्यापि ग्यभिचाराद्रूमवचं परयः व्यापकत्वाद हिरङ्स्यापि वह्विसंयोगस्याव्यमिचारान्यापकत्वादिति मावः } किच मू- दादिगतचेवनययुक्तत्वस्य जगत्परुतावनुपगमों मानान्तरविरोषाद्रा तद नु्रहामविद्रेति विकल्प्याऽऽचं दपयति । न चैवमिति । मृदादिटेोकरिकप्रकतिषु द्टचेतनप्रयुक्तत्व- स्य॒ जगृत्यकतवभ्युपगमे सतीति यव्रव । द्वितीयं प्रया । मत्युतेति । संपतिसा- धनव्वाद्रिफलमुपसंहरति । अत इति । पादस्याऽऽये सूने हेत्वन्तरानुक्तिपरे चश- वदरानुपपात्तरियाशङ्कयाऽऽह । अन्वयादिति । नाचेतनं जगत्कारणमनुमातव्यीषिति पूर्वेण हेत्वन्तरं संवध्यते | ननु सैस्यापि कार्यस्य यथायथं सुखादि व्यञ्जकत्वेन तद~ न्विवचवानुमवा्कमन्वयानुपपत्तिस्तत्राऽऽह । न हीति । प्रलक्षविरुद्तया काला- त्ययापरिटताचावुक्तः स्रमन्वयहे तुरियाह । सृखादीनामिति । किच शब्दादयो न सुखाग्रात्मानस्वन्नमित्तत्वायद्यनिमित्तं न तत्तदरात्मकं यथा कुलालादि कुम्भादिनि- मित्त न तद्ात्कमिति पत्यनुमानमाह । तनिभित्तसेति । किच रब्दादयुपकममा- गानां परत्येकमप्ययेण सुखदुःखमोहपरतीयमावाचोग्यानुपलब्िविरुद्धमनु मानमित्याह । दाव्दादीति । भावना तरत्तन्ज।तियेण्वा वाषना तद्धिोषाटृष्र्ीनां कण्टकारी युखा- दिदशनात्छतः सुखादि रूपतामावाद्रपदनां सामान्यादीनां च द्रव्येप्वनुगवानामतहु- पादानच्वादनकान्तिकश्च समन्वयस्तस्मादनुपपापतिः सिद्धेवथः ] मादिशन्दोपनततां परि- ~ --*---"+ -- -------~--~~. १. टज ज. "नाधि रक. ज. दीनामान्ता द, ज, श्दीनामन्त ३ क, सलतिपक्षमा" ४2. २, `दलाल्दाटा ५ क, "योग्या" [ज० रपा०रसू ०२] आनन्दगिरिकृतरीकासवलितशांकरभाष्यसमेतानि ! ४२९ इूरादीनां संसर्मप्रयैकत्वं दृष्टा वाह्याध्यात्मिकानां मेदानां परि- मितखात्संएूवेकत्वमनुमिमानस्य सच्वरजस्तमसामपि संसर्मपव- कत्वंपद्गः परिभितत्वाविशेषात्‌ । कायैकारणमावस्तु परपतापूव- कनिर्मतानां शयनासनादीनां ट्ट इति न कार्यकारणमाबाद्ा- शाष्यातमिकानां भेदानामचेतनपूकैकत्वं शक्यं कर्पपितुम्‌ ॥ १ परवरततेश्च ॥ २॥ आस्तां तावदियं रचनां तत्सिद्धय्थां या पवृत्तिः साम्पावस्था- नत्मिच्युतिः सच्वरनस्तमसामह्वाह्मावदपापत्तिरविरि्टकापा- मिगुखग्रत्तिता साऽपि नाचेतनस्य प्रधानस्य स्वतन्नस्योपप- यते ग्रदादिष्वदशंनाद्रयादिषु च । नहि मरदादयो रथादयोषा स्वयमचेतनाः सन्तश्चेतनैः कुखारादिभिरखवादिभिवौऽनपिष्ठिता विरिषटकायामिमुखमृत्तयो दद्यन्ते । टशचाच्टसिद्धिः । कारतो वा वस्तुतो वा परिपिवत्वम्‌ | आय भागािद्दिराकाशादिप्वमावात्‌ | द्वितीये स्वरूपासिद्धिः पश्विशतितखातिरिक्तकालनम्युपगमात्‌ | नच कारणमेव केनचिदुषा- पिनां कोंशब्दवाच्यं तथा सति परिमितत्वस्य वद्यप्यतवस्य पुरुपेष्वेनेकान्तिकत्वा- दियमिपेय तृतीयं प्रत्याह । सखेति । संपमपृैकतपरसद्कः इति गुणानां स टनेकः- वस्तुप्ररुतिकेत्वप्सोकतिरित्यथैः । परातिविकारतुल्यस्वभावानुमानस्य प्रयनुमानविरोष- माह । कारयेति । विमतं न केवलाचेवनपूरैकं कायत्वात्सप्रविपर्नवरित्यः || १॥ यतु शितः प्वृतेशवेति तत्राऽऽह । मदृततश्चेति । परृततशवानुपपत्तेनःऽऽनुमाकं कारणमिति योजना । यचपि सखतत्र्य कारणस्य प्रवृत्तिर्न मिरस्ववे दयाऽमि वुल्य- न्यायवया कायेस्यापि" सा निरस्तैव भवतीति शक्तितः प्रतततशवेत्यस्य हैवोरविरुदगेप- देशनमिदपित्याश्चयवानाह । आस्तामिति \ का सा स्वनापा प्रृत्तिय॑स्याः मृत्य तुपपततिसुपन्यस्यते तामाह । साम्येति । नन्वेपैव रचना न पुना रचना्यत्याश- दुन ाऽऽह । स्वेति । तस्या रचनाथैतवं स्यति । विशिष्टेति । नदर सम्वादः स्थाय प्रधानस्य विचियेविकाररचनाभिगरूयेन परदृत्तिरवकल्पते तथाच रुर्णरपम्या- परततेभवे्ति रचनारथेव्यास्पेयमित्यधैः । त्रिमद न प्रवृत्तिशक्तिमत्केवखासचितनत्वारपमववदि- त्पाह्‌ ! साऽपीति । च्टान्तस्य साघ्यतैकल्यगुद्दरापि । न हीति । तेषु ऋत्त्रे ््यमावेऽपि मथाने वपाक्िये सा स्यादि व्यवत्यामाज्ञङ््याऽऽ द्‌ | दृष्टाचेति । अचेतनं मृदा चेतनानधिितं परृतिशक्निभून्यं टं तवश्वाटटे मषानेऽगि ववद १बृ.र. ज. ज, चवेति २. "वत्तिः साऽ! ३ छ. पिनि, यन 4 करद ् ५ ४२९२. श्रीपरहेवायनप्णीहत्रद्यसजाणि- अर्ग्पा०रसू०र्‌] अतः प्रृत्यनुषपत्तेरपि हेतोनाँचेतनं ज गत्कारणमतुमातव्यं भवति। नतु चेतनस्थापि पष्ृत्तिः केवरुस्य न द । सत्यमेतत्‌ । तथाऽपि चेतनपंयुक्तस्य रथदिरचेतनस्य प्रकृत्तिरृष्टा । न तचे- तनसंयुक्तस्प चेतनस्य ्रदृत्तिरृष्ठा । कि पुनरत्र युक्तम्‌ । यस्मि- नपृ तस्यं सोत यत्संपयुक्तस्य द्ातस्य सेति । नतु यस्मिन्दरयते प्रदृत्तिस्तस्येव तेति युक्तयभयोः प्रत्यक्षत्वात्‌ । नतु प्रबृच्पाश्रयत्वेन केवरश्चेतनो रथादिवत्पत्यभ्ः । प्रवरर्या- श्रपदेहादिसंयुक्तस्येषै तु चेतनस्य सद्वावसिद्धिः केवरचेतनर- थादिवैरक्षण्यं जीवरैहस्प दष्टमित्ति । अत एव च प्रत्यक्षे देहे परव्तिश्षक्तिराहित्यमिति कल्पनाया द्टानुस्ारित्वादिलययेः। अनुमानफलं निगमयति | अत इति । स्मन्वयाचनुपपत् दषटन्वायतुमपिशब्दः । अचेतनस्य प्रवृत्ति परतिपेषत्- केवलचेवनस्य वा तस्यदौचेतनसैयुक्तस्य वा प्रवृततिर्विवक्षितेवि विकल्प्याऽऽयं दूषय जञाकषदुते । नन्विति । केवठस्य चेवनस्य मवृत्तिरद्शटत्येतदङ्गीकरोति । सत्यमिति । वटि स्वलस्याचेवनस्यैव प्तिः स्यादिलयाशङ्कयाऽऽइ्‌ । तथाऽपीति । चेतनमान्न- स्याद्टाऽपि प्रवत्तिरुभयसबन्यादृतचमाना किमिलयचेतना्ीना चेतनाधीनेव कि न स्याद्िययेः । उमयक्बन्यात्पवृस्युतपत्तवप्रि चेदनस्य॒तद्श्रयत्वादशनादचेतनस्थैव वदशनाप्त्येव प्रतृतिरिपि मन्वानो द्विवयं निरकु्म्नाशङते । न तवति । तुशब्द श्वेवनस्य जगच्सर्भे प्रवृत्तिरितिमतव्यवुस्यथैः { सवव्तिस्चेतनाश्रयेव चटा नतु सेवनान्नया तत्न धिद्धान्वक्निद्धिरिलययः । वच परश्नपृवकं सिद्धान्वीं गढामिषविर्विम- शाप । किं पुनरिति । केवलस्य चेतनस्याचेवनस्य वा परवृ्यदशनदकायामिति स्वस्थः | यसिमिचरिलचेदनस्य रयदिरुक्तिः । तस्येति संयोगिनश्वेतनस्यामिवानम्‌ । वत्र संस्यो तरुते । नन्विति । युक्ततर हेतुमाह । उभयोरिति । प्वृत्तितदाश्रययो- रिवि यावत्‌ । आ।समनोऽपि प्रयक्षचवाघयवृत्तिवदाश्रययोस्तुल्यं प्रयक्षतरं पक्षान्तरेऽ- पीलाशङ्याऽऽह । न तिति । परयक्षत्वामावे कयमात्मपिद्धिरियाशङ्यानुमाना- दित्याह । मरदृत्तीति ! अनुमानसिद्धस्य चेतनस्य न प्रवरस्याश्रयतेति दशेयितु- -मवकार्‌ः | कथमनुमानप्रिलपक्षायां तच्सक्रारं सचयति । केवटेति । वैलक्षण्यं प्राणा- द्मखम्‌ । इविशष्दीं यस्माद | जवदेहः सात्मकः प्राणादिमचान्न यः सरास्मको न स प्रागाद्मान्यया रथ इल्यनुमानत्तित्पद्रावमातरं पिध्यतीययथः | कैवल्चेतना न प्रवृ स्याश्रचववा प्रयन्ता मतर्वाद्यत्र छद्मा । अत एवेति | केवल्श्वेतनां यतो न त्यक्ञमितिदत एव लक्रायतानां विवरादोऽन्यथा व्यतिरिक्तानि व्रिवादो न स्यादि- कन क ~~ ९----~ ~~~ -- करन. न, "स्य मृद्युतर। २क. ववे ३. प्स्व चेम [अरम्पाररेमू= २] आनन्दगिरिक्रतर्टीकासंवङ्तिगां करभाष्यस्मेतानि । ८९२ सति चेतन्यं दर्शनादषति चादरनादेदस्पेव चैतन्यमपीति र कायतिकाः प्रतिपन्नाः । तस्मादचेतनस्येव रदृत्तिरिति । तद- भिधीयते न वरुमो यस्मिन्नचेतने प्रवृत्तिरर्यते न भस्य सेति भर्वेतु तस्येवसा सातु चेतनाद्रवतीति व्रूमः । तद्वा भावात्त- दभावे चाभावात्‌ । यथा काष्ठादिग्यपाश्रयाऽपि दाहपरकोशर- क्षणा पिक्रियाऽनुपरुभ्यमानाऽपि च केवर उ्वरने ज्वरुनादेव भवति तत्सयोगे दश्च॑नात्तद्वियोगे चादशंनात्तद्रत्‌ । रोकायत्ति- फानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवतेको दृष इत्यविप्रतिषिद्धं चेतनस्य पवर्तंकत्वम्‌ । ननु तव देहादिषंयुक्त- स्याप्यात्मनी विज्ञानस्वूपमान्नम्यतिरेकेण प्रवृत्यनुपपत्तेरतुपपर्नं ्रवतैकत्वमित्ति चेतत्‌ | न। अयस्कान्तवद्ुपादिवच पदृत्तिरहित- स्पापि प्रवतेकत्वोपपत्तेः । ययाऽयस्कान्तो मणिः स्वयं प्रवृत्ति तथः । दशेनात्यवृतेश्वेतन्यस्य चेत्यध्याहार्‌ः । चेतनाश्रयप्वृत्तिरत्यक्ता प्रत्यक्षा त्वचेतनाश्रयेति स्थिते फठितमाह । तस्मादिति । भवचेतनस्य प्रव्तिमचमुपेत्य चे- तनस्य तत्र प्रयोजकत्वमे्टव्यमिति परिहरति । तद्भिधीयत्‌ इति । किमचेतनस्य परवृस्याभ्रयतमेव साध्यते किं वा पवृततेशवेतनानपेक्षत्वमपीति विकल्प्याऽऽ यमद्रक- योतिं । नेत्यादिना । दवितीयं पमदयाह्‌ । सा दिति । प्रवृततेश्चेवनरुतलवेऽन्वयल्य- तिरेक प्रमाणयति । तद्भाव इति । न च रथादौ प्राणाच्मविऽपि प्वृत्वमावामंमवा- द्यविरेकातिद्िः ! माणदिरपि रयादिवदचेहनलाक्चेवनापीनप्वृत्तिकत्वानुमानासराणा- दीनां च प्रार्णाचन्वरामावेऽपि प्रवृत्तिदशनाद्रिति मावः । अन्यगताऽमि परवृन्तरन्या- धीनेत्यच दृष्टान्तमाह । यथेति । तत्राप्यन्वयव्यतिरेकं। देवति । तत्सपोग इति । तथोक्ता्यामन्वयव्यतिरेकाम्यामचेतने दष्टाऽप्रि प्वृत्तिशवेवने सरमवतीति चेतनरपेत्याह । तद्भदिति । लोकायरमते चेत्तनस्यैवानुपगमात्कयमन्दवादिना तस्य॒ प्रवृत्तौ प्रयोनकत्वमियारङ्क्वाऽऽद । लोकायतिकानामिति । अचै- तनस्य॒प्रवृत्तिमचेऽपरि पवृ्तेशवेतनादीनतमावद्यकामप सिद्धान्तिना साभिप्पि- रुक्तः । ` सावि परवत्तिमतामेव रलजप्रमृदीनां परवचकत्वोपटम्माद्रातमनन्छदमदत्र परवदैकरेति शङ्कते । नन्विति । टोक्सिद्धेन मंस्यममवेन च दष्न्ञन ये निराचष्टे । नेत्यादिना । लोकसिद्रदषटान्यं शिवरमोपि | वयति । द्विीय- न्यस्य न क व = अ ५.० < १२८. "तिद २. न्यल्यद्‌ ट. न्पप्रन्निद। ३८. नदे ४. (= = ~ 1 ४ 2); ५ $ [५ * 1 [ क १-.९११ ५८. घ, साऽपि ५1६ क. ज, कादि ७८, नत < ३, द. धाना 1 २४ श्रीमहैपायनप्णीतव्रह्मद्तनाणि- [अशर्रपा०रमू्‌०३)] र हितोऽप्यपसः मरव्त॑को भवति । यथादाषूपादयो विषयाः स्वयं प्वृत्तिरदिता भपि चश्रादीनां अवतेका भवन्ति | एवं प्रदृत्तिररि तोऽपीश्वरः सर्वगतः स्वात्मा सर्वज्ञः सवेशक्तिश्च सन्स प्रवर्तयेदित्यपपन्म्‌ । एकत्वात्पवत्याभिवे भरवतेकत्वातु- पपत्तिरिति चेत्‌ । न । अविद्याप्रत्युपस्थापितनामरूपमायविर- वशेनापक्रलल्युक्तत्वात्‌ । तस्मात्छंभवति परदृत्तिः स्वज्ञकारणते न त्वचेतनकारणतवे ॥ २॥ वि क [कष्य पयां स्डवचेत्तत्रापे ॥ २॥ स्यादेतत्‌ । यथा क्षीरमचेतनं स्वभावेनेव वत्सवि्रद्धशथ परव- तेते यथा च जरुमचेतनं स्वभावेनैव छोकोपकारांय स्यन्दत एवं प्रधानमचेतनं स्वभावेनैव पुरुषाथंसिद्धये पवर्ति्यत इति । न॑तत्साध्रच्यते 1 यतस्तत्रापि पयो म्बुनोश्चेतनाधिषिती- =. ९ ९ ८ मृदाहरणं पपञ्चयतति } यथा वैति । द््ान्तयोद।न्तिकमाह । एवमिति । तस्यं पवचकसायै परवत्येसंवन्धमाद । सर्वगत इति । सवैमूपैसंयोगं व्यावर्तयति । सं्वा- स्मेति । बुद्धिषवैकारिणो दि मतैकत्यं॑दष्टपित्युपेत्याचापरि वदापादयवि । सर्ज इति । ईन्धरस्य स्वप्रवदैकत्वे युक्त्यन्तरमाह । सैति । स्वालिदुक्तमद्विवीयंवं श्रुल्या चोदयति । एकत्वादिति । कल्पितस्य दतस्य परवत्य॑त्वसंमवान्मायोपाधिकष्ये- श्वरस्य पवरणकत्वमविरुद्धमिति परिहरति । नाविति । अनादिरनिवौच्याऽगिधा वया परत्युपर्यापिवं कल्पिते नामरूपे एव मायाकायत्वन्माया तताऽऽवेरोऽष्यस्त- चिदात्मसबन्वस्तदरन तस्येश्ररादिभावस्यासरुदुक्तत्वेनास्व चोद्यस्य प्रलुक्तत्वान्धव- मित्यभैः | सपक्षे रचनायेपरवृद्युपपततिुपसंहरपि । तस्मादिति । परमे ,वदनुपपायि निगमयति [ न तिति ॥२॥ भेवलचेवनस्य मूदादिर्ाऽपि परृत्िस्वपामूतस्यान्यस्य ैत्यत्ेतनकारणत्व- परेऽपि पवृत्तिः संभवतीषि शङ्कित्वा परिहरति । पयोम्बुवदिति । सूने शङ्कामागं विभजते । स्यादेतदिति । क्षीरस्यापरि चेवनाविवस्यैव परवृत्तिरित्याराद्श्य विश्षि- नि । स्वभावेनेति । तत्यवृततरभवखमाई्‌ । वत्सेति । केवटाचेवनस्याप्तृत्तिरित्यत्र ५।र व्वभिचारपुक्छा जलेऽपि व्यमिचारणाद्‌ । यथा चेत्ति । दाटान्तिकमाई्‌ । एवमिति) प्रपां योगश्चापवभेश्च । तचापीति परिदारमवतायं व्यचर । नैतदिति । १ क, ज. दये प्र [भ०रपा०२म्‌ ०३] आनन्दमिरिकतटीकाहवरितशांकरभाष्यसमेतानि ! ४२५ रेव प्रदृत्तिरित्यनुमिमीमहे । उभयवादिप्रसिद्रे रथादावचेतने केवर भ्रदच्पदर्यानात्‌ । शाघ्रं च “योऽप्छु तिष्ठन्‌"" “योऽपोऽ- न्तरो यमयति" [ त्रृ° ३।७। ४ ] “एतस्य वा अक्षरस्प पशा- सने गार्गि भाच्योऽन्या नयः स्यन्दन्ते" [ वृ ० ३।८।९]इत्पे- वंजातीपकं समस्तस्य रोकपरिस्पन्दितस्येश्वराधिष्रिततां श्राव- यति । तस्मात्साध्यपन्ननिक्षिप्रतात्पयोम्बुददित्यनुपन्पास्तः। चेतनायाश्च घेन्वाः सनेहैच्छया पयसः प्रवर्तकत्वोपपत्तेः । वत्स- चोपणेन च पयस आकृष्यमाणस्वात्‌ । न चाम्बुनोऽप्यत्यन्त- मनपेक्षा निन्नभम्पाचपेक्षतवात्स्यन्दनस्य । चेतनपिक्षतवं तु स- पत्रोपदशितम्‌ । “उपसंहारदशेनानेति चेन ्षीरवद्धि'” [ त्र° सु०२।३। ५४ ] इत्यत्र तु वाह्मनिमित्तनिरपेभमपि स्वा- श्रयं कायं भवतीत्येतद्धोकदष्टया निदितम्‌ । शाच्रट्यो तु पनः सतेवेन्वरपिक्षत्वमापद्यमानं न पराणुद्यते ॥ ३ ॥ कथमनुमानमियुक्ते तत्पकारं सूचयति । उभयवादीतति । विमवा प्रृत्तिश्रै- तनाधिष्ठानपूर्विकाऽचेतनप्रवृत्तित्वात्संपरतिपन्नपवृत्तिवदित्यनुमानात्पवोम्बुनोरपि पक्षा- न्तमौवान्न न्यमिचाराशङ्कयथेः } किच शाघ्रेण तत।पि चेतनापिषठितत्वस्य सिद्ध स्वेन सपक्षत्वान्न व्यभिचार इत्याह । शाघ्रं चेति । तस्वाथं॑सं्षिषति । समस्त- स्येति । शास्रानुमानाम्यां सिद्धमथेमुपसंदरति । तस्मादिति । साध्यपक्षनिक्तिपरचं साध्यवति पक्षे प्रविष्टतवमेव । तच सपक्षनिक्षिघ्तपवत्वाप्युपलक्षणम्‌ । जनुपन्याम न व्यमिचारभूमिरित्ययैः ! इतश्च क्षोरदशान्ते व्यभिचारो नास्तीत्याह । चेतनाया शेति । केवकाचेतनस्य पयसो न प्रवृत्तिरिलत् दैत्वन्तरमाह । वत्सचोपणेनेति । जम्बुदष्टान्तेऽमि समैथानपेक्षं चेतनानपेक्षत्वं वा परवृत्ताविति विकल्प्याऽऽ चं दृ पयति 1 न चेति । द्वितीयं निरस्याति । चेतनेति । उपदरतं आसेन शेषः । सवका (वि [1 रस्य पृवौपरविरोषमाश्मय परिहरति । उपसुहारेति । लोकटष्या शास्टष्ट्वा च- ति सूत्रदयमविरद्मिलथेः | ३ ॥ ४९६ श्रीमहैपायनप्रणीतत्रद्यसूनाणि- [जर्रपाररम्‌०२।५] व्यतिरेकानवस्थितेश्वानपेक्षवाव्‌ ॥ ¢ ॥ संख्यानां जयो शणाः साम्पेनावतिष्ठमानाः प्रधानं नतु त- द्यतिरेकेण पधानस्य प्रवतेकौ निवतंकं वा फिचिद्धाह्ममपेकष्यम- स्थितमस्ति 1 पुरुपस्तदास्ीनो न प्रवर्तको न निवतेक इत्य- तोऽनपेक्नं प्रधानमनपेक्नत्वाचच कदाचित्पधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमत इत्येतदयुक्तम्‌ । ईश्वरस्य तु सव- ज्ञत्वात्सवशक्तितवान्महामायत्वाच् भ्दृस्पप्रहत्ती न विरुध्येते ॥९॥ क अन्यत्रामावाच न तुणाद्‌वत्‌ ॥ 4 ॥ ` स्यादेतत्त्‌ । यथा तृणपद्धवोदकादि निमित्तान्तरनिरपेकषं स्वभावादेव क्ीरा्याकारेण परिणमत एवं प्रधानमपि महदा- याकारेण परिणंस्यत इति कथं च निमित्तान्तरनिस्पेकषं सू- णादीत्ति गम्यते । निमित्तान्तरानुपरम्भात्‌ । यदि हि किंचि- निमित्तयुपरभेमहि ततो यथाकाम तेने तृणाद्युपादाय क्षीरं सं- 1 94 1 अ प्रवानस्व स्वातद्रयेण प्रवृच्यसंमवेऽपरि धमो्पेक्षया प्वृ्तिः स्यारित्याशङ्कचाऽऽ- ह्‌ । व्यतिरेकेति । व्यतिरेकानवर्थितिं दरोयितुं परपक्षमनुवदति । सांख्पानामिति। .. संमति व्यतिरेकानवस्यितिं द्डोयति । नेत्यादिना । धमदेः ससतैऽपि प्रतिवन्धनिवृ्तिमा- त्रोप्यागादकादाचित्कत्वाच न कादाचित्कपवृस्यादि प्रयोजकतेति भावः] किच प्रवाना- न्तश्र॑ततवाद्धमौदेन तत्मवृत्तिनिवृत्तिमयोजकत्वम्‌ | नहि चिदपि परवानातिरकतं तन्म ते सेमतमस्ति । नच तदेव त्मवुस्यादू परयोजकीमवतीयमिपरेलाऽऽइ । वाह्नमिति। मा मद्धमादि प्रवानस्य प्रवतं निवैकं वा पुरुषस्तु तयेत्याशद्भयाऽऽह । पुरुषस्त्वि- ति | अपेक्षपीयामरादनपेक्षतवे पथानस्याऽऽगन्तुकपनृतिनित्रयोरमुपपत्तिरिति फ- लितमाह । इत्यत इति । परपक्षेऽनुपपतिगक्ला सखपक्षमुपपाद्यति । ईदवर- स्पेति॥॥ । चेवनमचेतनं वा निपित्तमनपेद्य प्रवार्बस्य पट्णामो न युक्त इलयुक्तमिद्रानीं तद्‌- भावेऽपि पतृत्तेदे्टत्वात्कयमनुपपत्तिरियाशङ्काऽऽद | अन्यत्रेति । सूतन्यावत्योमा- गङ्गा 1 स्यादेतदिति । दषटान्ते निरपेक्षतनिश्चयहेतुं पृच्छति । कथमिति । योग्यानुपलव्य्तथत्याई 1 निमित्तान्तरेति । तद्नुपरुल्िमेव व्यतिरेकद्वारा स्फो- रयति । यदि दहति । योग्यानुप्रव्ध्या तिपित्तान्वरामवि सिद्धे फलितं चटान्तमु- } क.नठनत। २ क्वं वानि २ ज-्देवंप्र ४ ठ.ज.वत्तिमचान्म ५ दन. नि। ९८. ज. मित्तान्तग्पु1 ७ ट, ज." तैन निमित्त तृ" क. ज. “न निमित्तेन तृ" < ट. द, नप) स०रपा०२मू ६] आनन्दमिरिकृतटीकासंव सितां करमाप्पस्षमेतानि । ४९७ पादयेमहि नतु संपादयामह | तस्मत्स्वामाविफस्तृणादेः परिणामः तथा प्रधानस्यापि स्यादिति! अनरोच्यते । भवेत्तृणादिवत्स्वाभा- पिकः प्रधानस्यापि परिणामो यदि तरृणादेरपि स्वाभाविकः परि- णामोऽभ्युपगम्येत नं तवम्युपगम्पते निमित्तान्तरोपरुव्यः | कथं निमित्तान्तरोपरुन्धिरन्यत्रामावात्‌। घेन्वेव दुषयुक्तं सृणा- दि क्ीरीभवति न प्रहीणमनडइहादयपभुकतं वा । पदि हि निन मित्तमेतत्स्याद्धेनुररीरसंवन्धादन्पत्रापि तृणादि क्षीरीभवेत्‌ । नच यथाकामं मानुपेने शक्यं सपादयितुमित्येतावता निर्निमित्त भवति। भवति हि किंचित्कार्यं मानुपसंपाच कि्चिंद्संपयम्‌ । मनुष्या अगि रष्ुन्त्येवौ चितेनोपायेन तृणायुपादाय सीरं सपा- दपितुम्‌ । प्रभृतं हि क्षीरं कामयमानाः भभतं घा घेन चाप्प- न्ति । ततश्च परभूतं क्षीरं रमन्ते । तस्मान्न तृणादिवत्साभाषि- कः प्रधानस्य परिणामः॥५॥ उभ्युपगमेऽप्य्थामावात्‌ ॥ ६ ॥ स्वाभाविकी परधानंपदृत्तिनं भवतीति स्यापितम्‌। अयापि नाम पपेष्टय दाष्ठौन्तिकमुपसंहरति । तस्मादिति । वेन्वाश्वेतनस्य क्षीरपरिणामि नस्ति कारणता क्तु तुणादुपयोगेनोपकारितेति चोचमनू् प्ूत्रमतारय- ति । अत्रेति । न तृणाद्िवरिविमागे विमजवे । भवेदिति । अकराद््पूत- कं सूम्रावयवमादतते | कथमिति । तृणादेः सवेन वा क्षीरीमवि निरप॑क्षचं चेचनं ति विकल्प्याऽऽये दोषमाह । पेन्वैदेति । एवकारन्यवर्टं कीतयति । न प्रहीणमिति । अनहूहादयपयुक्तमिति तु मैप्य उपयुक्ततवं नाऽऽशङ्स्दम्‌ । एतदेव व्यतिरकदाग्‌ विवृणोति । यदि हीति । क्षीरीमवनं वृणादेरेतदित्युच्यते | यत्त निभिततान्तरोपलम्म तेनैव निपिततेन वुणान्युपादाय यथाकामं क्षीरं संपायतामिति तत्राऽऽष्‌ 1 न चेति । चेतनानपेक्षतवपकषे प्रया । भवति हीति ! मनुष्याणां तृणादिना कीरमपाद्नं दुष्क रमिदयुपेत्योक्तमिदानौ तदेव नास्तीत्याह 1 मनुष्या इति । तेषामुचितोपायेपद्रानिन तृणान्यादाय क्षीरसेपादनसामध्यमेदोदाहरति । प्रभूतेमिति । तृणः स्वामागिकपरि- णामासेभवे प्यव फलितमाह । तस्मादिति ॥ ५ ॥ परथानस्य स्वामाठिकीं पवृ्तिुषेत्यापि दूषयति । अभ्पुपगमेऽपीति । दृ्न कन क. न _ न. म परिकाति ए कन्म ाभ्युपगमेऽपीति भागमपेक्षित ए्रयन्न्याकयोति । स्वाभारिक्।ति । पशनपृञकं टेत्‌- = £ ह प ४२ ग्य ५ ~ >, = भ. 2, ष > १ क. न ल्द 1 २ क. पयुक्तं 1३ क. पृक्तः 4 त (ट्र 1५ ट, ॐ भ, ट्‌, प 9 <~ * ठ द्भ षपिन्‌क्ष 1 ६ अनन्त्य ललात । ७ ऊ. द. तञ, नर्द 21१ स, ३. ६० भाष्य ५ तः ह ९८ श्रीमहेपायनप्रणीतवरह्यद्नाणि- [अऽरपा<रम्‌०६]) भवतः श्रद्धामनुरुष्यमानाः स्वाभाविकमेव प्रधानस्य प्रदृत्तिमभ्यु- पगच्छेम तथाऽपि दोपोऽनुपन्येतेव । कुतः! अधाभिवात्‌ । यदि तावत्स्ाभाविकी' पधानस्य प्रवृत्तिनै किचिदन्यंदिहपेक्षत इत्यच्येत ततो यथेव सहकारि किंचिनपेक्षत एवं प्रयोजनमपि किंचिननापेतेतेत्यतः प्रधानं पुरुषस्याय साधयितुं प्रवतत इतीयं प्रतिज्ञा हीयेत । स यदि व्रृयात्छहकायव केवर नापेक्षते न प्रपोजनमपीति । तथाऽपि प्रधानप्वृत्तेः प्रयोजनं विवेक्तम्यम्‌ । भोगो वा स्पादपवर्गो वोभयं वेत्ति । भोगचेत्कीटशोऽनाधेयाति- शयस्य पुरूपस्य भोगो भवेदनिमेक्षपरसट्ञ्च । अपवगेशवेलागपि परवृत्तेरपवर्भस्य सिद्धत्वास्यदृत्तिरनर्थिका स्पाच्छन्दाद्युपल- व्धिपसद्धश्च । उभयायत्ताभ्युपगमेऽपि भोक्तव्यानां प्रधानमाजा- णामानन्त्यादनिमेक्षप्रसद्क एव । न चौरसुक्यनिदृत्पयां म्रवृ- मादते | कुत इत्ति ! पराभिप्रायमनूद्य प्रयोजनापिक्षामावपरसङ्मरिव्येवंपरतया हेतुं व्याचष्टे { यदीति । परसङ्कफलं प्रतिन्नाहानिं प्रदंयाति । इत्पत इति । हेतोरथ न्तरं वुं शङ्कते । स यदीति । व्यवस्यापकामावन्नेपा न्यवस्पेत्यमिपेत्यायौसमत्रा- दाति हत्वय वदन्विकल्पयति। तथाऽपीतति। जआयमनू चाऽऽप्तिपाति 4 भोगश्चेदिति । अनावेधरातिश्ञयस्य सुखटुःखप्रा्निपरिहाररूपातिशयशन्यस्येत्यथैः | भोगायैव प्रवान- पवृत्रित्यत्र दोषान्तरमाह । अनि्मोषिति । नदिं निरतिशयंस्य पुरुषस्य स्वार मिक मागापवप््खोक्रयेते तेन प्रघानपरृततरमिकपयोजनत्वे हेत्वमवानेव पुंसो मोः सेदुमदुदवत्यथैः | द्वितोयमतूच दूपयाति । अपवर्गश्ेदिति । खरूपावस्थानस्य सदातनच्वादित्वथः । ननु वन्पप्व॑सद्पापवमेपिद्धचय प्रथानधरव्तिरैव- तपि चेत्न प्रघानाक्विकं विना पुस्पे बन्थापिद्धेनै च तद्विवेकनिवृच्यथौ तत्यवृत्तिरिति युक्तम्‌ । तथा सति हेचमावाद्रोगामावपरसद्धादिलयाह । शब्दा- दीति । तदुपख्व्यर्मोगच्वादियैः । तृतीयेऽपि कतिपवशब्दराद्ुपठव्थिवौ समस्ततदू- पल्विवा मोग दवि विकल्प्याऽऽये सवैपामिकदेव मुतिः स्यादिति मन्वानो दतीं प्रत्याह । उभयायंतेति । अीत्सुक्यनित्रच्ययौ पथानचेश्ता्त्वायावदैससुक्रयं तत्य- वृत्त! द्‌ पाऽस्ताद्याङङ्भन्याऽऽ्द | न चेति | वद्धि प्रधानस्य वा पर्पस्यवा 2 ५. की प्रा २क. ज. ज. न्याये ३ क. = न, श्टुच्यतते त ४ क, ड, न." षत धज. स्वय 1 ९ क. श्राया दा ० द यपु । [भ०रपरा०२मू०७] आनन्दगिरिकतदीक्सिवहितिश्ांकरमाप्पसमेतानि ¡ ४९९ तिः । नहि प्रधानस्पाचेतनस्यौत्ुक्यं संभवति । नच पुरु- पस्य नि्मेरस्य निष्करुस्यौर्युक्यम्‌ । दक्शक्तिसर्गशक्तिमैय- ्यभयाचेतपदृत्तिस्तदिं दक्दाक्त्यनुच्छेदवत्समशक्त्यनुच्छेदा- त्संसारादच्छेदादनिर्मोक्षप्रसङ्क एव । तस्मात्यधानस्प परुपा्था परवरत्तिरित्येतदयुक्तम्‌ ॥६॥ पुरुषाश्मवदिति चेत्तथाऽपि ॥ ७॥ स्यादेतत्‌ । यथा कथ्ित्पुरूषो दक्शक्तितपनः परवृत्तिराक्ति- विहीनः पद्ुरपरं पुरुषं म्त्तिशक्तिसंपन्नं दक्शक्तिविहीनमन्ध- मधिष्ठाय प्रवतेयति । यथां वाऽयस्कान्तोऽरमा स्वयमप्रवर्तमा- नोऽप्ययः प्रवतंयति । एवं पुरूषः प्रधानं प्रवतयिष्यतीति ह- छरान्तपरत्पयेन पनः प्रत्यवस्थानम्‌ । अन्रौच्यते । तथाऽपि नेव दोषानिरमोक्षोऽस्ति । अभ्युपेतहानं तावदीप आपतति 1 प्रधा- ' नस्य स्वतन्रस्य भ्रवृत्यभ्युपगमात्पुरुषस्य च पवत्तंकत्वानम्युप- नाञ्च इ्याह । न हीति । भौत्सक्यापरप्यायकृतृरछ्वायाश्रेतनगामित्वावगम।- दियथेः | न द्वितीय इलाह | न चेति । -खरसवो हि पुरूषो निभ॑रोऽमिरप्यते न तस्योत्सकयरूपमलसंबन्धः सिध्यति तेन पुरुषस्यापि न संभवत्यौत्सुक्यभिलधेः | अस्ति पुरुषस्य दक्शक्तिन च सादश्यमन्तरेगाश्वती प्रधानस्य च सग॑शक्तिः स। सृष्टि. विनाऽनधिका तयाचोभयविषरक्तियियध्थपरिहाराय प्रषानप्रवृत्तिरिति शङ्के | रक्शक्तीति । वरि रक्त्योर्नि्यत्वात्तदथैवच्वाय सदा प्रयानपव॒ततेमक्षिपिषिरिति दूषयति । सति । सथोसंभवान्निरपेकषप्यैव प्रानस्य प्ृत्तिरित्यिव्दयुक्तमिच१५द- रपि । तस्मादिति ॥ ६॥ पुरुषस्य प्रवतैकत्वं निरस्तमपि र्टान्वेन पुनरा्ङ्च निरस्यति । पुरुपायमव्‌- दिति । चोचं पिमजते | स्यादेतदिति । प्ोरपि वागाद्रिदारा परवऽकत्वगुभवात्त- दविरदिणि पुरूपे न परवसेकतेद्यपरितुष्यन्तं परलाइ । वर्था वेति । दारन्तिकमाह्‌ | एवमिति । पुरुपस्त्दायानो न पवर्दको नापि निवतैक इल्यनव त्यव9कतवे प्रत्युक्ते कथं पृनराश्ञङ्ोन्मिपेपित्याशदुन्याऽऽइह ! इति टश्रन्तेति । पवपपन सिन्ान्तः मवतायपेक्षितं प्रयन्व्याकरोति } अत्रेति । कथं दोषानिरृत्तरिचाश्नटुचागपमिद्धा- न्ताप्रत्ति ताबदाह । अभ्युपेत्ेति । प्रपस्य प्रषानमवरैकत्वमद्कृतस्दत्मवपदतञा" (~ कि वि ८ एकन के, #.4 नक गक ^ 4 ट्‌ ४। फ, ४ सख ९ ५ र प्प (1 < कृ, य+ स;५् र | 4 + भ, 4 ५ १. ५०० श्रीमिपायनप्णीतव्रह्मदताणि- [अश्रपाररेस्‌०७] गमात्‌ । कयं चोदासीनः पुरुपः भधानं प्रवतेयेत्‌ । पङ्ुरेपि हन्धं वागादिभिः परुं प्रवतेयति । नेवं पुरुषस्य कश्चिदपि ग्वतेनत्पापासेऽस्ति निण्किषत्वानिरांणलाचं । नाप्ययस्कान्त- वत्सं निधिमात्रेण प्रवततेयेत्‌ । संनिधिनित्पत्वेन ग्ृत्तिनित्पत्व- प्रसटात्‌ । अयस्कान्तस्य त्वनित्पसंनिधेरस्ति स्वव्यापारः ष निधिः परिमाजेनाचपेन्षा चास्पास्तीत्यनुपन्यासः पुरुषादमवदिति। तथा भ्धानस्पाचैतन्पात्पुरुषस्य चोदापीन्याच्ृतीयस्य च त- योः संत्रन्दुरभावास्संवन्धानुपपत्तिः । योग्यतानिपिसे च संबन्धे योग्यत्वानुच्छेदादनिमेक्षपरसङ्गः । पूरव॑वचेहाप्यथोभावो पिकः रपपितन्पः । परमात्मनस्तु स्वरूपव्पपाश्रयमोदासीन्पं माया- र्पपाश्नयं च मवतेफल्वमित्पस्त्पतिशशञयः ॥ ७ ॥ नभ्युपगमस्य।पिदधि सियाक्षङ्कन्याऽऽद । कथं चेति । नदिं प्रवतेकत्वमुदाप्तीनस्य युक्तमुदरासीनत्वम्याघावाङ्गियः । पङुदृ्ान्वं विषटयवि । पुङुरपींति । पुरुषस्य प्रसमन्दरप्रयत्रन्यापाररारत्यं वक्तु दैतुद्यम्‌ | भयस्कान्तष्षटान्तेन सगतव्यापारम- न्वरेणापि पूरुषस्य प्रवतैकत्वमुपदि्टमित्याशडुन्याऽऽह । नापीति । अयक्कान्तस्- निषावयोवत्कदायिदेव संनिपी सलपर परवात्तः स्यादित्याशङ्ग्याऽऽह । अयस्का- न्तस्पेति । परिमाजेना्रीयादिशब्देन मुखाभियुख्यसंपादनं संग्हीवम्‌ । चशान्तद्‌- एौन्तिकयोविम्यमुक्तवा फलितमाह । इत्यनुपन्पाप्त इति । विच प्रवत्येपवपैकमा- वस्य संवन्धसपिक्षत्वात्पपाननिषित्तो वा पुरूषनिमित्तो वा तहुभयन्यतिरिक्तनिमित्तो वा सेतरन्धस्तयो रिति विकल्पयति । तथेत्ति । सति विकल्पचये संबन्धानुपपरत्तिरिति संबन्धः । नाऽऽच इयाद्‌ । भधानस्येत्ि ! न द्वितीय इत्याद । पुरूपस्येति । न तृय इत्याह । वृक्तीयस्येति । प्रषानस्याचेतनव्वादूश्यत्वे पुरूपस्य चेतनत्वाद्ष्टते योग्यताऽस्वीति न्निमित्ते दरषटटश्यमाव एव सवन्पस्वय)रिलाशद्भन्याऽऽदट्‌। योग्यतेति। किच यया खामाविकपवृत्तिपकषे विकल्प्यायोमावं दृ िवस्तया पुरूपरंबन्धात्मषानपवर- तिपक्षेऽपि भोगो वा एलमपवर्गो वा द्यं वेत्येवं व्रिकल्प्याथोभावो वक्तव्य इयाद्‌ । परपवचेति । नन्वयस्कान्वदृ्टान्तावटम्मेन भवताऽपि परमात्मा कुटस्थनिय एव प्रव- दकोऽम्युपगतस्वयाचोक्तंनीया त्वतक्षोऽपि न धिध्यति तत्राऽऽह्‌ | प्रमात्मन- स्त्विति । भतिशयः सांख्याभिमवात्पुरुपादिति शेषः ॥ ७ ॥ न ~~न ~ -------~- १ क. "रप्यन्धं 1 २ क. न. शिः प्र ३ क, ड. ज. न. "धिम ४ इ. ज."वन्धधितुर। ५ सभ. पेम 1५८, द, "तततीया । । [० रपा०रसू०<९ ]भनन्दगिरिकृतदीकास्वल्तिशांकरभाष्पम्मेदानि [५११ अङ्गिवाुपपत्तेश्च ॥ ८ ॥ इतश्च न प्रधानस्य प्रवृत्तिरवफस्पते ! यद्धि सचरनस्तम- सामन्योन्यगुणप्रधानमावयुत्छञ्य साम्येन स्वदूपमान्नेणावस्यानं सा प्रधानावस्था । तस्यामवस्थायामनपेक्षस्वखूपाणां सखद्पम- णाङभयात्परस्परं पत्यद्ाङ्िभावानुपपत्तेः । वाह्वस्य च कम्पचि- त्षमयितुरमावाद्रणवेषम्पनिमित्तो महदादयुत्पादो न स्पात्‌ ॥८] अन्यथानमितां च ज्ञसक्तिवियोगाद्‌ ॥ ९॥ अधाऽपि स्यादन्यथां वपमनुमिभामहे यथा नायमनन्तसे दोषः प्रसज्येत । न हनपप्षस्वभावाः कृटस्याश्चास्माभिगैणा अभ्युपगम्पन्ते प्रमाणाभावात्‌ । कपेवशेन तु गुणानां स्वभावोऽभ्युपगम्पते । यथा यथा कापोताद्‌ उपपद्यते तथा व्थ्षां स्वमाब्रोऽभ्युपगंम्पते । चरुं गुणटृत्तमित्ि चास्त्य- भ्युपगमः । तस्मात्साम्पावस्थायामपि वैषम्योपगमपोग्या प्रधानस्य स्वामाविकी पुरुषसंनिषेवां न प्रवृत्तिरियुक्तमिदानीं कंस्यचिद्रुणस्य मषान्यं कस्याचिदुपसजेनत्वापत्यपि वेषस्यमभ्युपगतं स्वतः परतो वा न सेभवती- त्याह । अद्धित्वेति । चकारसूचितां परिज्ञा प्रकटीकरोति । इतेति । प्रम्यय- मेव दशेयन्प्रधानावस्यामनुवदति । यद्धीति । सा चक्रस्यावा व्रिकारिणी वेदि विकल्प्याऽऽये दोषमाह ,। तस्यामिति । अनपक्षसखदूपाणां परस्सरानपेक्षाणां गृण- पथानत्वहीनानापङ्कङ्कित्वायोगात्कायौनुत्वत्निरिलयैः । द्विरीयं दूषयति । वाद्न- स्पेति ॥ < ॥ गुणानामनपेक्षस्वभावत्ा्न स्वतो वैपम्यमित्यत्रासिद्धिमाशचङ्व परिष्टरति । अन्प- येति । तत्नान्यथानुमितौ चेति भागं पपक्षतेन व्याकरोति । सथापीति | निरपः ्षषु मुगेषु गुणप्रयानमावानुपपत्तावपीति यादत्‌ { गृणानाम्ङ्ाक्गतानुपपत्या मद्दा- दिकायोनसतिरूषे दोपो यथा न मेति वथा मिषेऽनपक्षत्वटक्षणस्वमावादन्यभा प्रकारान्वरेण गुणानन्योन्यप्रपिक्तानेव कलसयामोऽते न परायुक्तदोपयपक्तिरेलुक्तम्‌ | पकारान्वरेण कल्पनामिव प्रकटयति । न हीति । चेषं मियः मपिकषतवे विकाम च तुल्यं प्रमाणास्चमित्याशङ्कचाऽऽ्द 1 कार्येति । वाऽपि क्थ वधः सपिक्षवं विकारित्वं वा गणानापरत्ति व्राडऽट्‌ | यथा पवेति | ऋग्यिद्रान्तं शङ्भिदोक्तग्‌ ! चरूमिति । उक्तोपगमफटमाह । तस्मादिति । पएदपक्षप्नृष ~^ -न~-~---~ १ फ, ट. ज, ह, "वन्तच्यः 1 घ ५०२. श्रीमहेपायनप्णीतत्रद्यद्त्ाणि- [अग्रपा०रेस्‌०१०] ट्य गृणा अवतिष्ठन्त इति । एवमपि प्रधानस्य ज्शक्तिविमोगाद्रचनानुपप्पादयपः पूर्वोक्ता दोपास्तदवस्या एव। ज्ञदाक्तिमपि त्नुमिमानः परतिवादित्वानिवततत । चेतनमेकमने-. कपपथ्चस्य जगत उपादानमिति व्रह्मवादमसद्धात््‌ । वेपम्पोप- गमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावानेव वेषम्पं भजेरन्‌ ! भजमाना वा निमित्ताभावाविोपास्स्वैदेव वैषम्यं भजे- रनिति प्रसज्यत एवापमनन्तरोऽपि दोषः ॥ ९॥ विप्रातिपेधाचासमञ्चसम्‌ ॥ १०॥ (१) परस्पर्विरुद्धशधायं सांख्यानामभ्युपगमः । कचित्सपैन्द्रिपा- ण्यनुक्रामन्ति कवचिदेकाद्ङच । तथा कचिन्महतस्तन्मात्रस्गयुप- दिञ्चन्ति कचिददंकारात्‌ । तथा कचिश्रीण्यन्तःकरणानि वणं- यन्ति कचिदेकमिति । पघिद्ध एव तु श्रुत्पेश्वरकारणवादिन्या विरोधस्तदनुवर्षिन्पा च स्मृत्या । तस्मादप्यसमञ्चसं सांख्यानां दरनमिति । अत्राऽऽह। नन्वौपनिपदानामप्यसमञ्जप्तमेव दशनं तप्यत्तापकपो्जत्पन्तरमावनभ्युपगमत्‌ | एकं हि ब्रह्म स्वार्मकं जञराक्तिषियोगादित्यादि व्याकुैन्परिहिरपि । एवमिति । येन येन त्रिना काय॑ नोपप्र्वे त्तदपि तद्वशदिवानुमेयभिदाशङ्क्चाऽऽह । ज्ञेति । अनन्तरोक्तदीप- निरासं खी व्यव्रहिवदोपापत्तिमृक्वा सेपर्यहुकारं यजाति । वैषम्येति । विपक्ष दण्डमाह | भजमाना देति । अनन्रो दोषौ महदादिकार्योत्वाद्‌ायोगः ॥ ९ ॥ इवश्वास॑गतं सांख्यमतमिदयाह्‌ । वरिपरतिपेधाचचेति । सूरं विमजते । परस्परेति । वरिरोषमुदादरपि । कचिदिति । चह्लमेव षीन्दियमनेकरूपादिषीसम+ कमन्दरियागि पथ मनश्चि सप्तेन्दरियाणीदययैः | प्च ज्ञानेन्द्रियाणि. पञ्च कमन्द्रियाण्येकादशं मन इतकादशेन्द्रियाणीलयाह्‌ । कचिदिति । मकारान्तरेण विप्रविपेधमाह । तथेति 1 तन्पात्ा मूवस्ेमाणि युद्धिररंकारो मन इति यीण्येकमिति बुद्धिरेवोच्यते । मिपो रषममाघ्राविविशब्दः | व्रिपरपिपेषशव्दस्यार्थान्तरमाह । प्रसिद्धं इति । सांख्यवादः स्याक्तनील्या भरान्विमृलत्वात्तदीयन्यायत्रिसोवो न ॒समन्वयस्येदयुपसंदरति । तस्मा दिति 1 सस्यप्ममयस्यापराञ्चस्यादुपेक्षणीयतवे प्रतिव्रन्या सरस्यश्चोदयति {अत्रेति । चोचं विवरणोदि । नन्विति | तिद्धान्तस्यासरामस्ये देदुमाई । तप्येति। दे साष- यवि । एकं दीति । प्रप्स्य वद्चाविरकाच्छुवस्तदैकयं तत्राऽऽर । स्ति । वदपि १२्य्ये दो [अ०म्पा०रसू= १ ०आनन्दमिरिकतदीकासंवलितिञांकरमाण्यसमेतानि । ५०६ स्वेस्य पपश्चस्य कारणमभ्युपगच्छतामेकस्यैवाऽऽत्मनो वि- रोपो तप्यतापकौ न जात्यन्तरभरूतावित्यभ्युपगन्तव्पं स्यात्‌ । यदि चेतौ तप्यतापकविकस्याऽऽत्मनो विशेषौ स्पातां स ताभ्यां तप्त्ापकाभ्यां न निशुच्यत इति तापोपशान्तये सम्पग्दयनयुपदिरच्छाचघमन्थंकं स्यात्‌ । न द्योष्ण्यप्रकाङरध- मकस्य पदीपस्य तदवस्थस्यैव ताभ्यां निरमोल उपपद्यते । योऽपि जरतरद्कवीचीकेनादुपन्पासस्तत्रापि जखत्मन एकस्प वीच्याद्यो विशेषा आविभौवत्तिसोभावरूपेण नित्या एवेति समानो जखास्मनों वीच्यादिभिरनिर्मोक्षः। परसिद्धशायं तप्यतापकयोजौत्यन्तरभावो रोके । तथा हाथी चार्थश्चान्योन्यभिनो रश्षयेते। ययथिनः स्वतोऽ- न्योऽर्थो न स्पाचस्पार्थिनो यद्विपयमधित्वं स तस्यायं नित्यसिद्ध कथं तजाऽऽह । सर्व॑स्पति । नच पविकस्य युक्तौ परसमवेतक्रियाफट्शालि हि कमे ततस्तापकात्तप्यस्य मेदोऽम्यथा तद्भावायोगात्तदयोगे च व्यवहरे व्रिरोधाद्युक्त त्वन्मत पि्यथैः । एकस्येवाऽऽत्मनश्वे तनाचेवनात्भत्ात्तप्यतापकन्यवहारधचिद्ध। नासा- म्नस्यमिलयाशङ््याऽऽह । यदीति ¡ क तयोरात्मरूपत्वं तद्धे वेवि विकल्प्याऽऽधं परत्याह्‌ | सर इति। द्वितीयेऽपि तयोः खरूपान्तमावो वदिमौवो वा | परयमे प्रागुक्तदोषा- नुप द्टान्तेन स्पष्टयति | न दीति । ओप्ण्यप्रकाशयोः स्वरूपत्वात्ताभ्यां दीप- स्यानिमोक्षिऽपि तप्यतापकयोवींचीतरङ्गादिवहधम्येनन्तमोवाद्र्भिणस्ताभ्वां एषक्त्वाना- निभक्तिरिति पृक्षान्तरमाशङ्न्याऽऽह । योऽपीति । वीचीवरङ्गाद्ीनां जटवम॑तेऽपि तेभ्यो जलं एथगिषटं तथा तप्यतापकयोरात्पवमेचेऽपि ताभ्यामात्मा एमगिति चाऽपि मोन्न- -समावनाथेमुपन्यासतस्तजापि जल त्मनो वीच्यारिमिरनिर्कषस्तपां वत्पंवनिवित्मेनाऽऽि- भोवादिना सदा सचात्तथाऽऽत्मन्यपि तप्यतापरकयोरुद्रवादिना निचचवादातमनस्वाम्याग- निमेक्षानमेक्षशाच्ानथेक्यमित्ययः | कमेकतेत्वात्तप्यतापकयो यन्रत्ववत्मञचिद्र सादि व- योर्भि्नत्वमियाह | प्रसिद्धेति । टौ किकी पसिद्धि प्रकटयति | तथाहीति । ज्या दप्य- स्तापकश्चायेस्तयोभेदे तावदनुभवमाह । मयीति । ठव य॒क्तिमाह्‌ । यदीति | वयभ -दानुषगमेऽथस्या्यिमाचत्वमर्यिनो वाऽथमा्ववं नाऽऽ इचा । वस्वति ] निचरा [11 ~ ४ ~ १५, 0 १ 8 = = आ १ र | ऋ १द८.य, मते १२८. ८. मस्य | ९5. २, द्मा द 1 ८८, द ८1५३, ट क, श्रीमरिपायनप्रणीतव्रह्यत्राणि- [अ०रपाररपू०९०) एवेति। न तस्य तद्विपपमभित्वं स्यायया प्रकाशात्मनः प्रदीपस्य प्रकाशाख्पोऽधौं नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति। अप्राते द्येऽधिनाऽर्यित्वं स्यादिति । तथाऽथेस्याप्यये्वं न स्पा्यदि स्यात्स्वाधत्वमेव स्पात्‌ । न चेदस्ति । संबन्धि- शब्दौ हेतावर्था चार्थश । द्वयोश्च संबन्धिनोः संवन्धः स्पानन- कस्यैव । तस्माद्विलदेताव्धायिनो । तथाऽनयौनर्धिनावपि । अर्थिनोऽनुकलोऽथैः प्रतिक्खोऽनर्थस्ताभ्यामेकः पयायेणोभा- भ्यां संवध्यते | तनार्थस्पारपीयस्त्वाद्रुयस्त्वाच्ानर्थस्योभावप्प- धानयीवन्थं एवेति तापकः स उच्यते । तप्यस्तु पुरूषो य एकः पययिणोभाभ्यां संवध्यत इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः । जात्यन्तरभावे तु तत्संयोगे तुपरिहारात्स्यादपि पेऽ नापितेलत्र दटन्तमाई्‌ । यथेति । दान्तिकं विवक्षन्नाह । अपापे हीति । स्रूपत्वेन प्रधिऽ्थं नारधिनोऽरधित्वमिवि रोषः | एवमथस्यार्थेमात्नत्वं नेयुपसंहतुमि- पिशब्दः । अर्धिनोऽयेमात्रतवं प्रत्याह । तथेति | अर्थिनोऽयौनपिरेके सतीति यावत्‌ | अर्थिवदिविद्ान्तार्योऽपिशव्दः । इ्ापत्तिमाशङ््याऽऽह । न चेति । जयंस्य स्वायेत्वे डेषत्वपीविरोषः स्यादित्यथेः इतश्वायोधिनोरभि्रतेयाह । संव- न्धीति । चयाऽपि कथं भिन्नत्वं वत्राऽऽह । द्रयोश्वेति। अयो्िमेदमनुमवयुक्तिधिद्ध निगमयति । तस्मादिति । अ्थौधिनोरुक्तन्यायमनयथौनधिनोरपि सचारयाति । तयेति। अयार्थिवत्तावमि भिन्नावेव संवन्धः । अथनथेयोभमुदाहरति । आर्थेन इति । ति कथमेकस्यैव विरुद्धषथेदयै तनाऽऽह । ताभ्यामिति | तप्यतापकयो{्नत्वप- तिद्धिमुपक्रम्यान्यदेवोकम्‌ } न चानयानर्भिमो्तप्यवापकतेऽपि तदयोर्भिनोरस्तीय- दाडुःयाऽऽइ । तत्रेति । तप्यतापकयोर्मिन्नत्वमुपपा् विपे मोक्षार्षिह पूवोक्तामुप- संहरति । इति तयोरिति । वन्मवेऽपि मित्नयोये तप्यवापक्योरवीचावरद्गादिवदु- हवाभिमवाभ्यां नित्यत्वात्कुवो मृकतिरित्याशङ्कय पृवेपक्षी स्वपक्षे मोक्षपधिद्धिमाह्‌ 1 जाः्पन्तरेति । नन्वविवेकस्तप्यतापकयोः संयोगे देवुस्तस्य विवेका्िवृत्तिरिति मते नित्यदागन्तुकद्वा तवस्तनिवृ्तिराये सदा मुक्तः संमारामायः | द्वितीये त्वागन्तुकस्य पिवरकस्यानापेयातिङ्षये पृ्यदठमवः | नच सस्यवाप तस्यैव सम्यण्विया मोक्षो यन्यश्च वदमावादिप पुरो दयामावापरावान्धवं वुद्धिस्तखस्यावपि बन्धमोक्षौ योड्ग- ताविव जयपराजयौ स्वामिनि पस्युपचरितैौ तस्य वुद्धिसचाविमागापत्या वत्फकमो- कृतवादिति मत्वाऽऽह । स्यादपीति । अनिमेक्षपसक्तरयु्तमपनिषदं मतमिति ३८.द. क्षीमो। [भिररपाररसू ०१०] आनन्द गिरिकृतटीकासंवलितशांकरभाप्पपमेतानि ] ५०५ कदाचिन्मोक्षोपपत्तिरिति । अत्रोच्यते । नेकरवादेव तप्यतापक- भावानुपपत्तेः । भवेदेष दोषो यचेकात्मतायां तप्यतापकाबन्यो- न्यस्य विपयविपपिभावं प्रतिपयेयातां न तेतदस्त्येकतादेष । न हयश्निरेकः सन्स्वमात्मानं दहति परकाशयति वा सत्यप्यौप्ण्य- पकञ्ञादिधमभेदे परिणामित्वे च । किं कटस्पे व्रह्मण्येकस्मि- स्तप्यतापकभावः संभवेत्‌ | क पुनरयं तप्यतापकभावः स्पादिति। उच्यते । किं न परयसि कर्मभूतो जीवदेहस्तप्यस्तापकः सपितेति। ननु तधिनांम दुःखं सा चेतयितुनाचेतनस्प देहस्य । यदिह देदस्येव तप्निः स्यात्सा देहनाशे स्वपमेव नश्यतीति तन्नाशा- य साधन नेषितव्यं स्यादिति । उच्यते । देहाभषेऽपि फेवर- स्प चेतनस्य तिने दृष्टा ! नच त्वयाऽपि तपिनौम विक्रिया चेतपितुः केवरस्पेष्यते । नापि देहचेतनयोः संहतलमगुच्छया- दिदोपप्रस्लात्‌ । नच त्प्ररेव तप्रिमभ्युपमच्छसि कथं तवा पि तप्यतापकभावः | सन्त तप्यं तापकं रज इति "चेन ताभ्पां चेतनस्य संहतत्वानुपपत्तेः । सच्वानुरोधिंतवाचचेतनोऽपि तप्यत्त इवेति चेत्परमार्थतस्तिं नेव तप्यत इत्यापततीवशव्दप्रयीगा- प्रा्षमनूच समाविसखं सूचयति । अत्रेति । वस्तुत्वं तप्यतापकयोर्पे्ानिमनी विवक्ष्यते भान्तितवं वेति विकल्प्याऽऽचं निराह । नेत्यादिना । वदेव पप्य यति । भवेदिति । विपयप्रिपयिमावं ताचिकमिति रेपः | एेत्ये तावको विष- यविषयिमावो नेत्र दटान्तमाह । न हीति । कैमुपिकन्यायायं सत्यपी( सुक्तम्‌ । किमु कूट्य व्रष्णीयनत्राऽऽकेषाय्‌ शब्दः | द्वितीयमवङम्बयितुं शङ ` याति । केति । बाद्यस्याऽऽन्तरस्य वाऽऽभ्रयस्तप्यत(पकत्व्य एच्ख्यतं प्रथमं प्र- त्याह । उच्यत इति | द्वितीयमादाय शङ्कते । नन्विति । साऽपि लिद्भेशस्यैव स्यादित्याशङ्गचाऽऽह । यदीति । कल्पितासत्वलिङ्गापित्वेनाऽऽन्वरस्य तस्य भान्तिमाचत्वममभ्युपेतमित्याह्‌ । उच्यत इति । यत्तु लिद्भ्य नारिात्तववप्यता- पक्वस्य खयमेव नाश्ाद्धेनष्ठानानष॑क्यमिति तन्न । लिद्स्य याव्रद्रात्ममारितवना- मुक्तेरवस्थानादियाशयेनाऽऽह । देहेति । किच सरस्यस्वाप तप्य्रापक्त्वमाध्च पारिशेष्यधिदं तप्ति{ई तन्मते केवलस्य वा चेतनस्य संहृतस्य वा त्तदा स्वस्य का नाऽऽ इत्याह । न वेति] न द्विदाय इत्याह | नार्पीतति | न तृ्तीय इत्या । न चेति{ नच केवलस्य देहस्यैव वप्षिनाचेवनग्य ददम्यदुक्तत्वादव्वाक्िपनि | कथ ~~~ १ क. ट, ल. समासा" २ ह. चेत्न! २८. ट. (पिता 1 ६४ ५५६ शरीमैपायनप्रणीतवरह्यसूत्राणि- [जशर्पा०रम्‌०९०] त्‌ न वेत्तप्यते नेवशब्दो दोषाय । नहि इण्डुभः सपे इवे- व्येतावता सषिपो भवति । सपो वा दुण्डुभं इवेत्येतावता नि- विपो" भवति । अतश्वावियाकृतोऽय तप्यतापकभावो न पारमा- भिः इत्यभ्युपगन्तस्यमिति । नेवं सति ममापि किंचिदष्यति । अथ पारमार्थिकमेव चेतनस्य तप्यत्वमैभ्युपगच्छति तवैव छतः रामनिमोननः प्रसज्येत नित्यत्वाभ्युपगमाच्च तापकस्य । तम्य तापकश्क्तथोनित्यत्वेऽपि सनिमित्तसंयोगापिक्षत्वात्तषैः संयोग- निपित्तादननिवृत्तादात्यन्तिकः संयोगोपरमस्ततश्वाऽ ऽत्यन्ति- को मोप्न उपपन्न इति चेत्‌! न । अदशौनस्य तमसो नित्यतवाभ्युपग- मात्‌ । गणानां चोद्धवाभिभवयोरनियतत्वादनियत्तः सयोगनि- मित्तोपरम इति दियोगस्याप्यनियतत्वाहसां ख्यस्येवानिमननो ऽ => -~------- पिति । चतुपे शङ्कते । सखमिति । वयोस्वप्यतापकत्वे तन्निवृत्तये देत्वनुषठानं पुंसो न स्यादवियाह्‌ । नेति । स्चरजोभ्यामविवेकात्तस्यापि तप्षिः स्यादित्याशङ्कचाऽऽ ह | ताभ्यामिति! आत्मनस्तपरे सचे पतिश्रिम्वितत्वायुक्ता तिरति शङ्कते । स्वेति । किमिवशव्दस्याऽऽमासोऽयः साद्य वा । प्रथमं प्राह । प्रमाथं इति । कचिदिव- दाब्द्य सादृश्येऽपि मयोगादिहापि तयेति दितीयं श्धिताऽऽह्‌ । न चेदिति । चेतनस्य तप्यत्वे कल्पितमकल्मितं वोपेप्येवशब्दरः सादृश्ये पयुक्तः । नाऽऽ्यो वम्तुनोऽतप्यले सादर्यस्याक्रिचित्तरतारियगैः । कथगिवशन्दरस्योक्तपादश्यस्यार्कि चिक्करचवं तप्यमानसादृदये तप्यमानत्वयोगात्तवाऽऽह । न हीति 1 परिशेष्यं निगम- याते ¡ अतथेति । परमते तप्यवापकत्वस्याऽऽविदयत्वे कि पे जातं वदाह । नेव मिति । जनि्गीच्यत्वेनाऽऽविचवं तप्यत्वस्य मया नेटप्रिति कल्पान्तरमाह । अ- येति । ठधिक्रियाय्तत्सुवन्धस्य च वस्तुत्वाज्ज्ानाद्‌वृत्तेन युक्तिरित्याह । तवै- वेति । सतरामित्यु क्तमविङायमाह । नित्यत्वेति । प्रानं तापकम्‌. । सरस्य: सप त मोक्षपिद्धि शङ्कते । तप्येतति । निमित्तेनादश्ेनेन सह वतेत इति सनिमित्तः पक्‌तिपृरूपयोगस्तद्पे्षत्वादात्मा ततेरमिमित्तनित्रसया नैमित्तिकनिवृततौ शिनित्य- त्वेऽपि सर्वात्मना तापक्नवलल्णो मासः सिध्यतीयथेः । अदञ्ञनस्यामवस्य नित्य- स्वादरनिपृनेम्तच्वान्तरेषुं चानन्तरमावात्तमस्यन्तभौवमभ्युपेतय प्रत्याह । नेति । उदुतेन तपसा तप्यतापकयोः सबन्योपपततेस्तखधिया तमसरोऽभिमते सेनन्धामावद्रन्यध्वितिार, त्यागङ्रवाऽऽ६ । गृणाना चेति । परप मोक्षाधिद्धिं प्रसाध्य खपे तदुपपत्तिमाह | १ कृ. ज, ट. "धेऽत") र ट. 'मभिण [अ०रपा०रमू८ १ भानन्द गिरिकतर्टीकाप्तवलितयांकगभाप्यसमेतानि । ५०७ परिहारः स्यात्‌ । भपनिपदस्य त्वात्मैकत्वाभ्युपगमादरेकस्य च विपयविपयिभावालुपपत्तेविकारमेदस्य च वाचारम्भणमान्ल- श्रवणादनिम्षिशद्ा स्वमेऽपि नोपजायते । व्यवहारे तु यत्र यया टष्टस्तप्यतापकभावस्तन तथेव स इति न चोदपितत्यः परिहतेव्यो वा भवति ॥ ९०॥ (९) धानकारणवाद निराकृतः परमाणुकारणवाद इदानीं निरा- कतेव्यः | तत्राऽऽदौ तावद्योऽणुवादिना ब्रह्मवादिनि दोप उ- तमेक्ष्यते स प्रतिसमाधीयते । तत्रायं वैरोषिकाणामम्युपगमः। कारणद्रव्यसमवायिनो गुणाः कार्यद्रम्पे समानजातीयं गणान्त- रमारभन्ते येङ्केभ्यस्तन्तुभ्यः श॒ङ्कस्य पटस्य पसवददनात्तद्विप- त आओपनिषदस्पेति । अनिर्मोकषाशङ्का नेति संवन्धः | सा कि रेत्वभावाद्वा वप्यवपि- कयोः स्वाभाकिकिवाद्वा । नाऽऽच इत्याह । आति । न द्विवाय इत्याह । एक- स्पेति । वप्यवापकयोरस्वामाविकल्रेऽपि विकैरोषाधिकरयोख्द्रयारिना नित्यचादनि- मक्ाशङ्त्याशङ्कयाऽऽइ । दिकारेति । आतक्योपगमे कथं दश्यमानं तप्यता पकत्वं न खल्मकल्मन्नेवायायित्वारि युक्तमित्याशङ्कच काल्पनिके व्यावहारिकि दस्मि- भानुपपत्िरिलयाह । व्यवहारे चिति ॥ १० ( ९) वृत्तं कीवेयति । प्रधानेति । तस्य भान्विमूलतवात्तरीययुक्तिविरो षः. समन्वयस्य ना- स्तीयुक्तमित्यप॑ः। पैरोपिकायिकरणस्य वात्पयंनद्‌ । प्रमाण्ठिति । तस्य भान्विमलवे- क्त्या तदीययुक्तिविरोधो निरस्यः समन्वयस्येलयैः | वत्निराकरणस्यासिनविकरणेऽमा- वाक्किमनेनलयाशङ्त्याऽऽइ । तत्रेति । स्वपक्षदोपनिर।सस्य स्यरविपादश्षवन्पेऽपि प्र- धानगुणानन्वयान्न चेजगत्तत्परूतिके ता वह्यविरेपगुणानन्यान्न तत्यह(तकमपि स्यािलयवान्वरसंगविामादिलदमपिकरणपिति मावः | सपक्षद।पममाविद्ास समन्व- यदटीकरणादध्यायारिसङ्कतयः। वत्र चेवनाद्रघ्यणो जगत्स५ तरुवन्पमन्वय) विपयस्तस्य वैशेपिकगुणारम्मानुमानेन विरोषोऽस्चुत नेवि वदनाभासत्वामासत्वाम्वां सदृ एवप- ्षमाह्‌ । तत्रेति । पूर्वपक्षे वेरोषिकानुमानविरोषाद्रघ्यणे समन्वयाकिद्धिः पिद्ान्व वदविरोषात्तत्सिद्धिसिपे फलमेदः | तदरीयानुगानं वघ्कार्‌णनिराकरणपम्‌ दशयित तद्भ्युपगमममिनय,प । कारणेति । सम्बायिक।रणाये कारणपदरमिति कुं द्रव्य दम्‌ । गुणशन्दोऽप्ताधारणगुणाधैः | साधारणगुणानामारन्भकत्ऽप्रि समचायिकंर्ग- स्मरत्वानियमादच्‌ | क्यस्य दन्य परंशोपणं कायान्तरे वद्नारम्भनि | गुगाश्चं गुगानतर्‌- मि्यजान्वयव्यविरेकं। दवति । यृद्धेभ्य इति 1 वघ्वचवन्य न द्रव्यममञाधिकारण- -.-->-~ ~ ~न ~~ ~~ ज -----------^ "+~ "~~~ ~~ “~~ १६, तिका 1२. कापा ३ द. ख. निरर्नावः । ४८, द. "दिदि ५५०८ श्रीमहैपापनप्रणीतव्रह्मद्जाणि- [अन्रपा०रम्‌० ११] ्ययादशंनाच | तस्माच्ेतनस्प ह्मणो जगत्कारणत्वेऽभ्युपम- म्पमाने कर्येऽपि जगति चेतन्यं समवेयात्‌ । तददश्च॑नाततु न चेतनं व्रह्म जगत्कारणं भविठुमहेतीति | इममभ्युपगमं तदीययव प्रक्रिपया व्यभिचारयति। महदीर्षवहा हखपरिमिण्डलाम्याम्‌ ॥११॥(२) एषा तेषां प्रक्रिया । परमाणवः किर फचित्कारुमनारन्ध- कायां पथापोगं दपादिमन्तः पारिमाण्डर्पपरिमाणाश्च तिष्ठ- न्ति। तेच पश्चादरश्रदिपरःषरः संयोगसचिवश्च सन्तो द्य विशेपमुणः समानजातीयवशोपगुणानारम्भकत्वात्पयोगवदिलयमिप्रेयाऽऽह । तस्मा- दिति | नच चैतन्यस्य खरूपत्वेन गुणत्वापिद्धः सिद्धसाध्यता ज्ञानीतिवदह्‌ ज्ञान- मिव्यरटेस्तद्रुणैतवस्पाटयाद्विपि मावः । घरः स्फुरतीपि सामानाधिकरण्यादयदेस्तदू- णवापरिदेराशद्भिस्यिाशङ्क्च जनयितृव्यापारपिपयतया घटो जायत इतिवत्मकाशयि- व॒न्यापारकमैतया सामानाधिकरण्यं न वहृणतादियसिद्धि समुद्धरति । ` तदिति । व्रह्म न द्रव्योपादानं वुल्यजातीयारम्मकवेरोषगुणानायारत्वादिगादिव दप भावः| स्मृतिप्रहे निरस्वमनुमानं क्रिमिति पूर्वः शङ्कित मिदयाशङ्कय ठकिकपदापु तचो क्तेऽ- पि व्यभिचारे परपक्रियासिद्ेष्वेव पारिमाण्डल्याद्विषु तमिदानीं दृदोयदीति विशेषमा- ह्‌ । इमप्रिति । तदम स्त्मुदाहरपि । महदिति । यथा महदीष॑ं च त्यणुकं हे- भ्योऽणुम्यश्च द्यणुकम्यो जायते । वाशव्दश्चा्थः | यथां चं प्रिमण्डलाम्यां परमा- ण्यां द्यणकमप्रिमण्डलमुत्यते । तथा चेतनाद्रद्मणो जगदचेतनं स्यादिति सूच्रा- थः { इममयं स्फृटीकपु प्रकीयप्रकियमिनुवदति । एपेति । तत्र परयावस्थामुषन्य- स्यति । परमाणव इति ! चतुषु तेषु प्रामाणिकसेमतिं सूचयति । किरति । छयरेतुकमो्रकावस्था कंचित्कालमिलुक्ता । तत्र स्वरैकायेटयेऽपि पाकजप्रमाणुगुण(- नामकस्पानमास्मायोक्तम्‌ । दपादिमन्त इति । पावपरमाणूनां चतुगुणत्वमा्यप- रमाूनां विगुणतं तैजसपरमापरनां दिगुण्वं वायवौयपरमाण्रूनामेकगुणतेति विभाग- मा । पयेत्ति । परमाणुमात्नवुक्तिपारिमां दशयति । पारिमाण्डल्पेति । तेपामार- स्भक्रममाट्‌ | ते च प्रादि | समेदेवुकमाद्रवावस्या पश्चादिदुक्ता । समवायिका- रणे परमाप्रृक्वा निपित्तकारणमाह । अदृष्टादीति । आदिशब्देनेश्वरपयलाचु- च्यपे । जपपवाविकारणमाह्‌ | संयो गेति । अदएवत्क्ेवन्ञययोगासरमाणौ कमे व- ~~" "~~ "~~~ ------- १ क. ६. अ. "भास्तष्र २ क. ख. ˆ णवच्स्यादि ३ क. खट, ट. सिद्धिमु। ४, पुन ५८. द, पापया द६य्व्‌ च दृरलपय जक. ख, यिद संव <क, पष (णप्‌ [भिनरपा०यप्‌ ०११] आनन्द गिरिकतरीकास्वल्ितर्चाकरमाण्यसमेतानि {५०९ णुकादिक्रमेण कृत्तं कयैजातमारभन्ते कारणरुणाश्च कयि गु- णान्तरम्‌ । यदा द्वौ परमाण्‌ द्यणुकमारभेते तदा परमाणुगता ` उपादिगणविशेषाः यङ्कादयो द्यणुके शुद्कादीनपरानारभन्ते । प- रमाणुगुणविशेषस्तु पारिमाण्डरपं न द्यणुके पारिमाण्डर्पमपर- मास्मते द्यणुकस्प परिमाणान्तस्योगाभ्युपगमात्त्‌ । अणुतह- स्वत्वे हि द्यणुकवर्तिनी परिमाणे वेणंयन्ति । यदाऽपि द्वि द्यण- के चतुरणुकमारभेते तदाऽपि समानं द्यणुकसमवायिनां शङ्का दानामारम्भकत्वम्‌ । अणुत्वहुस्वत्वे तु द्यणुकसमवापिन। अपि नेवाऽऽरभेते चतुरणुकस्य महत्वदीर्षत्वपरि माणयोगाभ्बुपगमात्‌। यदाऽपि वहवः परमाणवो वहूनि वा द्यण़कानि द्यणुकस्तदितो वा परमाणुः कार्यमारभते तदाऽपि समनिषा योनना । तदेवं पधा पोऽण्वन्तरसंयोगाद्यणुकमारम्यत्ते । नच परमाणवो वहवः संयुक्ताः सदप्ना कायो- रस्भकाः परमाणतवे सति वहुत्वादर)पण्टीवपरमाण्रुवत । नच तेषामपि षटारम्भक- तया साध्यवैकल्यं षटमङ्गे कपलादीनामनारव्यत्वादणुनां च वीन्द्रियत्वारसवानुपल- न्षिप्रसद्धाद्‌ । नच द्रप परमाणू कायोनरम्मकौ प्रमाणुत्ते सति द्विवादरोपण्दी- तप्रमाणुदयवदि ति युक्तं साध्यवेकस्याद्‌ । द्यणुकानि च जीणि संभूय त्यणुकरुसा- ` द्यन्ति तद्नन्वरमारम्भकपंख्यानियमां नेवि भवः | द्रव्याणि द्रव्यान्तरपारमन्त इ- वि सूताधैमुक्ता गुणाश्च गुणान्वरमिपि सूताथैमह । कारणेति । कः्तिपयकरणगु- णानापारम्भकत्वं सर्वेषां वेति वीक्षायामाचं व्युत्पादयवि । यदेति । कल्पान्तरं दुष- यति । परमाण्विति । अस्युपगममेव सावयपि । अणु्वेति । इतश्च कविपयगुणा- नामेवाऽऽरम्मकवप्रियाइ । पदाऽपीति । द्यणुकरेऽपिकरणे द्विशब्दस्य भावप्रषान- त्वाह द्वित वे स्वाश्रयाणां चवुण। द्यणुकानां चतुरणुकारम्भकतवात्तद्ारम्मके त्रिष येते । नाई दिव्यं दित्वा तदाधाराणां द्यणुकानामारम्भकत्वम्‌ | अयवाऽणुक- ` भिदि द्यणुक्रमुक्तं वे द्विवावच्छिन्े यदा द्वित्वसंख्ययाऽवच्छियेते तद्रा द्र षटावितिवे द्यणुके इत्युक्ते व्यणुकचतुध्यं म्रपचवे । एवं चुण। द्य ` एुकानां चतुरणुकारम्मक्त्वे स्थिते त्द्ववानां गणानां तृल्यजतीवारनम्म- कतेययैः | स्ैगुणानामनारम्भकवे रहेवन्वरमाद । अणुत्वेति । व्यवश्िपतां वै दो पिकप्राक्रेयां परदश्यौग्यवस्मितां दशयति । यदाऽपीति 1 कारणगुगानां कैषोचिद्‌ा- रम्भकेतवं न प्वपाभिति स्वेषां वुल्यमित्याह । तदाऽपि ] व्ववान्धितामर्यरत्थिव च परप्रक्रियामुर्ता सूनं व्वाकुत्रैन््यभिचारमाह । तदेवमिति 1 उचतव वम्यां प्रक्र = = द, "वह २, , मन्ति ता ३ ६" "दाद्‌ । ५२१ स्रीमदेपायनप्रणीतव्द्यद्ूनाणि- [अशररेपा०रेसू०११९]. परमाणोः परिमण्डसात्सतोऽणुहस्वं च द्यणुकं जायते महीं च तपण़कादि न परिमण्डलम्‌ | यथा षा द्यणुकादणोहुस्वाच सतो महदीर्धं च त्यणक्रं जायते नाणै नौ हस्वम्‌ । एवं चेत- नाद्र दमणोऽचेतनं जगजजनिभ्यत इत्यभ्युपगमे पि तव च्छिननम्‌ । अय मन्यसे विरोधिना परिमाणान्तरेणाऽऽक्रान्तं कायद्रव्पे. द्यरर्कादीत्पतो नाऽऽरम्भकाणि कारणगतानि पारिमाण्डल्पादी- नीत्पभ्युपगच्छामि । नतु चेतनाविरोधिना गरणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेत्तना कयं चेतनान्तरं नाऽऽरभेतत । न हयचेतना नाम चेतनाविरेधी कश्िद्ुणोऽस्ति चेतनाप्रतिपेधमान्रखात्‌ । तस्मात्पारिमाण्डद्पादिवेषम्पास्मा- प्रोतं चेतनाया आरम्भकत्वमिति । मेवं मंस्थाः । यथा कारणे षिचमानानामपि पारिमाण्डल्पादीनामनारम्भकल्वमेवं चेतन्प- स्यापीत्पस्पांशस्प समानत्वात्‌ । नच परिमाणान्तराक्रान्तत्वं पारिमाण्डल्पादीनामनारम्भकतवे कारणं प्राक्परिमाणान्तरार- म्भालारिमाण्डल्यादनिामारम्भकत्वोपपत्तेः । आरव्धमपि काय- यायमेवमक्तपकररणेति यावत्‌ । अव्यवरियतयप्रक्रियामा्रित्योक्तं महदित्यादि । वाङ व्दोऽनुकाषहस्वकार्यसमुचयाये इति व्याचष्टे । यथा वेति । नाणु जायते नापि हस्व जायते यणुकारिति योजना । प्ररिमाण्डल्यदीनां तुल्यजातीयानारम्भकत्े. तिद्धे दारान्विकमाह । एवमिति । दान्तवैषम्यं चोदयति । अथेति ।. जगत्यपि तुल्यं वरिरोतरिगुणाक्रान्तत्वमित्याशर्याऽऽह । निति । भयेतनायाश्वेतनाविरो- मिन्या जगति मव्राचिवनायाः सजातीयानारम्भकतेयाशङ्कचाऽऽह । न हीति । वरिशेषगुणत्वाञचेतनायाः सावारण्यातारिमाइल्यदिरयेपम्यं मत्रा चत्फलमाह्‌ । तस्मा- दिति । ज्ञानवानस्मीति परत्यस्य वुद्धिवृद्युपवानीनलारचतन्यस्य खद्पत्येन गृण- त्वाधिद्री विशेषगुणस्य दृरापेतत्व मत्वा विवक्षिदांशे दष्टान्वपिद्धिरित्याह । मेव- पिति । न -स्वमवादव पारिमाण्डल्याददरौनामनारम्भकतं कितु विरोषिगुणसंनिपातात । यतन्यस्य तु तदमवादरारम्भकपेलयश्ङ्कचाऽऽद । न चेति । उत्पन्नं प्रिमाणान्तरं विरोपि मवति किपिरि प्रगेव तदुत्पत्तेः स्वकायं पारिमाण्डल्यादि नाऽऽरभवे ततः स्वभव्रारेव वस्यानरिम्मक्छपि मिः | जायमानं द्रव्यं प्माणवदेव जायते वेनानव- काशादरनारम्मक्ववं पारिमाण्डल्य।2।रत्याङङु-याऽऽइ । आरब्धमििति । परिमाणादरि- "~~~ "~~ ~-~-~---~-~---~---~- १क.ज. "णुद्रादि डा २८. "तरति दइ क. ज, न. नोत दूर कराथ 1 ५ज. दीनयन्यु। ६ क, समता ७ क. ट, "क्षतिशधो। [भ०रपा०२म्‌ ०११]आनन्दगिरिकतटीकासव चित्यां करमाप्यसमेतानि ! ५११ ४ ७ द्रव्यं प्रागगुणारम्भात्णमात्नमगुणं तिष्ठतीत्पभ्युपगमात्‌ । न- च॒ परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्याद्वीनीत्पतः स्वस्तमानजातीयं पर्मिणान्तरं नाऽऽरभन्ते परिमाणा- न्तरस्पान्यहेतुत्वाभ्युपगमात््‌ । “कारणवहुत्दात्कारणमह- त्वात्पचयविशेपाचच महत्‌" [वे सू० ७। १।९ ] (नतद्विपरीतमणु"" [ वै° सू०७।१९| १०] "एतेन दीर्ध त्वहुस्वत्वे व्याख्याते” [ वै० छ० ७।१] १७] इत्ति हि काणमभुजानि सूत्राणि । नच संनिधानविशेषा्तधित्कारण- वहुत्वादीन्येवाऽऽरमन्ते न पारिमाण्डल्यादीनीतयुच्ेत द्रव्पा- न्तरे गुणान्तरे वाऽऽरमभ्यमाणे स्वेषामेव कारणगुणानां स्वा- अयसमवायाविशेषात्‌ । तस्मात्स्वभावादेव पारिमाण्डल्यादीना- गुणारम्भे का्॑द्रन्यस्य समवायित्वेन पृर्भावित्वधरीव्ये प्रगिव तदारम्मास्मारिमाण्ड- स्यादेरारम्भकत्वावकशोऽस्तीत्ययेः । अणरत्वा्यारम्भे व्यापएतत्वासारिमाण्डल्यादेः सजातीयानारम्भक्वेत्याश्ङ्नयाऽऽह । न चेति । रत हेतुः| परिमाणान्तरस्येति । कथमन्यहेतुत्वं ठत्राऽऽपोक्तिमुदाहरति । कारणेति । बहमि्णक्रारत्मे व्यणुकाद। यन्महचं तस्य द्यएुकगतं बहुत्वमसमवायिकारणं काय॑द्रव्ये समवायिकारणम्‌। यतपुनर्‌यः- पिण्डेन पश्चाशत्पलेनाऽऽरव्धं कार्यं तवत्ल मुपलभ्यते तन्महे पिण्डस्य प्रचयः संयोग- विशेषो हेतुः । महद्विरयवरारव्पे परे यन्महचं तस्य कारणमहचं हेतुरिति त्रिभ्यः कारणेभ्यो महचपिलययेः | यत्कारणवहुत्वादिभ्यां मह्‌खं उयणुकाद जातं तत। विप रीतं द्यणुकगतमणुतवमीश्वरपिक्ावुद्धिजन्यपरमाणुनिष्ठदविलासमवायिकारणादुल घते ठ- दाह । तदिति । द्ित्महचवहुतपचयभ्यो यथासंभवं हश्ठतवदीवेवयोसतपत्तिरि- त्याह । एतेनेति । समस्तेन प्रकारेणेति यावर | ननु पारिपाण्डल्वादृानि सयाम दिमिन्येवहितानि काय॑दरन्ये समानलजातीयानारम्भकाणि प्रचयाद्‌ वस्तु कारणम्यास्तननि- छकायंद्रव्यस्य सुनिहतत्वात्तत्र मह खाारम्मकास्तवो न॒ स्वभावादनारम्मकतवं पारि- माण्डल्यादीनामिति तत्राऽऽह । न चेति । यणो गुणिनि पमेव व्याप्वोऽय्याप्यो वा सप्ैया कारणस्थत्वं गुणानां कायौरम्भे निपित्तम्‌ ¡ नच निर्उयतराणुमृणानां मंनि- {पिरसमिपिर्वाऽऽरम्मोपयोमी सभववीति मावः | परिदोपदिद्धमपमादह्‌ | तस्मादिति । 111 "~~ ~~~ ~ +~ प >> 59 = ० १ १. ट, "दान्तः २६. ल. दोप २. द, कय दा ४ ह. दुपलय 1५ क. सन। ५९१२ श्रीमेपापनपणीतवद्यचत्राणि- [अण०्रपा०र्य०१९] मनारम्भकत्वं तथा चेतनाया अपीति द्रषएव्यम्‌ । संयोगाच्च द्रव्यादीनां विरुप्षणानारुत्पत्तिदर्शानात्समानजातीपोस्पत्तित्य- मिचारः । द्रत्ये धकृत गुणोदाहरणमयुक्तमिति चेत्‌ 1 न। टष्टा- न्तेन विरक्षणारस्भमान्नस्य विवत्तितत्वत्‌ । नच द्रव्यस्यद्र- . व्यमेवोदाहतव्यं गुणस्य वा गुण एवैति कध्चिन्नियमे हेतुरस्ति । चजकारोऽपि भवतां द्रव्यस्य गुणगुदाजहार (प्रत्यक्षाप्रत्प- लाणापप्रत्यक्षत्वात्सयोगस्य पञ्चात्मकं न वियते” [ वे० सू ५२.२1] इत्ति । यथा प्रत्यक्ाप्रत्पक्षयोभूम्पाकाशयोः सम- वयन्संपोगोऽप्रतयक्ष एवं परत्यक्षामत्यक्षेषु प्श्चस मृतेषु समव- यच्छरीरमप्रत्यक्षं स्यात्‌ 1 परत्यक्षं हिं शरीरं तस्मान्न पाश्च भीतिफमित्ति । एतदुक्तं भवति । गुणश्च संयोगो द्रव्यं शरीरम्‌। “ट रयते तु?” [ च्र० सू०२।१।६] इति चात्रापि विङ- क्षणोत्पत्तिः प्रपञ्चिता । नन्येवं सति तेनेवेतद्रतम्‌ । नेत्ति तूमः। तत्पंख्पं प्रस्युक्तमेतत्तु वेशेपिकं प्रति । नन्वतिदेशोऽपि समा- नन्पायत्तया कृतः “एतेन हि्टापरिग्रहा अपि व्याख्याताः रटान्वमरपसष्टत्य दाोन्तिकमपसंहरति । तयेति । किच कारणगुणाः स्जातीयानामे वाऽऽरम्भेकाः फ्िवा विजावीयानापपीति विकल्प्याऽ्ऽयं प्रयाह ! संयोगाच्वेति । वनं वर्च द्रव्यं जगतोऽचेवनस्य न समवायिकारणापिवि प्रकृते चेतनमप्यचेतनोपा- दानं दटमिति ट्टान्ते वक्तव्ये संयोगगणोदाहरणमयुक्तपित्ति शाट्ते । द्रत्प इति । अद्रग्याद्प्रि संयोगाचया द्रव्यं जायत्ते चणा चेतनादचेतनं स्यादियेत्रन्मा्रमिष्ट- परिदाह । नेति । च्टान्वदा्टान्तिकयोः सवेभा साम्ये नास्ति मानमिलयाह | नचे- ति । न केवलमयमस्माकमनियमो भवतामपीत्याह । सूत्रेति । सूत्रं न्याचटे । यथे ति । कयि सूत्रं नियमभङ्भोपयोगीयशद्धयाऽऽई । एतदिति । कारण्यत्रिदोष- गुणानां कां तुल्यारम्मकतवं न गुणमात्रस्येलयाशङ्कचाऽऽइ । इश्यते पिवति । ठन्तुगतर्नाछपाताद्विरूपाणां विशेपगणानामपि तत्कार्ये परे विजातीयचिच्ररूपरम्भ- कत्वाभ्युपगमात्नायमपि नियम दति मावः | तदि गतायेचाद्िदमयिकरणमनारभ्य- पिति शद्वै | नन्विति । निराकारोति पौनस्क्यमित्याई्‌ । नेतीति । तथाऽपि दाटापारेग्रहापिकरणेन पृनसक्तिररति राद्रपे । नन्विति | तत्र करणं का- १ फ. ज. अपि 1२ फ. ज. ट. ज्‌, तै त ५ क, गुणाग म ९ कु, "म्म्ल 1७ शै ॥1 1७ व.स्. ट, ्दादपी ८ क, "याष ट्‌, ज, रर ददयतेत४दट. ज. मे, श्वत [भ°पा०रपू= १आनन्दगिरिकृतटीकासवरितसांकरभाष्यसमेतानि । ५१३ [तरण ०५।१।९२] इति । सत्यमेतत्‌ । तस्यैव सयं प्रगोपिकम- क्रियारम्भे तत्मक्रियानुगतेन निदशनेन पपश्चः कृतः॥११।(२) उभयथाऽपि न कर्मातस्तदभावः ॥ १२ ॥ इदानीं परमाणुकारणवेादं निराकरोति । स च बाद इत्यं सथु- त्तिष्ठति ! पयादीनि हि रोके सावयवानि द्रव्याणि स्वानुगपैय सयोगसचिवेस्तन्तादिमिद्रन्पेरारम्यमाणानि रणएरानि तत्ामा- न्येन यावत्किचित्सावयवं तत्सवं स्वानुगतेरव संयोगसदिेस्तै- यांदूनपारिमाणमिति नियमो निरस्तोऽत तु कारणविशेपगुणस्य कार्य तुल्यारम्भनियमो निरस्यत इति सलपर पुनरुक्तिपरिहारे री तिपराम्यरतं जामित्वमुषेलाऽऽह । सत्यमिति। तस्येवेत्यतिदेशस्थेति यावत्‌ । वैरोषिकपरीक्षारम्भप्तद्ययराद्धान्तस्य भान्तिमृकतसा- धनपक्रमः | तल्यक्रिया वैशोपिकयक्रिया पूर्वक्ता तस्यामनुगतं निदशेनं परकीयरेत्‌- व्यभिचारोदाहरणं तेनेदयथेः ॥ ११ ॥ (२) वैेपिकगुणारम्भानुमानेन समन्वयस्य प्रासङ्धिकविरोधं पर्य तन्मतव्रिरोषं परि. हुमारभते | उभयथेति । नास्य प्रासङ्किकानन्तरापिकरणेन सेगतिरिति भन्वानः परधानं चेतनानधिष्ठिते न चेत्कारणं तिं परमाणवस्तदपििता भवन्तु तथेति व्यवदि- तेन संगतिं एदीत्वा तात्पयेमाह्‌ । इदानीमिति । वंशेपिकराद्धान्तस्य भान्तिमूलत्तौ- क्त्या तदीययुक्तिविरोवं निराछृत्य समन्वयद्दीकरणात्परादादिसंतिः । पूप पामाणिकपरकीयराद्धान्तविेग्रे समन्वयस्यासिद्धिः सिद्धान्ते तत्पामाणिकत्वाशिद्धव्या भन्तेन तेन विरोवाभावे तत्सिद्धिरिति फलम्‌ । परमाणुभिद्धणुकादिक्रमेण चतनाि- छएितैरार्धं जगदिति पैशेपिकराद्धान्तो मानय भातिमुलो वेति विप्रतिपत्तेः मुदये परपक्षमाह । स चेति । सामान्यतो दष्टं वक्तं व्याप्िनाड्‌ । पदनीति । खानु- गतैः स्वसमवायपत्रियो गिभिसिलयः। मियोयु क्तवन्त्वादीनां न प्याद्यारम्भकचमसमवा- य्यमावादिति वक्तं सेयोगसविवैरिदुक्तम्‌ । वत्काचद्रवयं तद्विरिषटद्रत्यारव्थं यया प्रर दीवि न्याकषिमुक्त्वाऽनुमानगाह । तदिति । तः पटादिभिः सामान्थ काचद्रन्यलं ठनपि यादत्‌ | [चत्सावयवद्रन्यमिति क्षिचादिचदुटयगुक्तम्‌ । खानुगत रित्यादि पूवव 1 # सदव्येरिति वस्तुवश्वतुविवपरमाणृक्तिः | विमं स्वपरिमा्ाद्ुवरपिमागस्योपमचि- वसमानजातीयानेकदरन्यारव्वं कायंद्रन्यत्वादराद्विवदित्ययः { कथयेतरवका परमत" "~ 4 ^ 4 -----~--~ न $ क. द. ज. भ. "कपद्द २. प. द. सदिद विदद षमत 1 ४ दुर। ५ फ, ठ, द. "दध्वं ६.५ ५१४ श्रीमहेपायनपरणीतत्रह्मसूत्ाणि- [अर्रपा०रसू० १२) स्तेदरन्येरारव्धमिति गम्यते | स चायमवयवावयविविभागो यततो निवत॑ते सोऽपकर्पपयन्तगतः परमाणः । सवं चेदं जगद्विरिसयु- रादिकं सावयवं सावयव्वांच्वाऽऽदचयन्तवत्‌ । न चाकारणेन कार्येण भवितव्पमित्यतः परमाणवो जगतः कारणमिति कण- भुगमिमापः । तानीमानि चत्वारि भूतानि भैम्युदकतेजःपवना- ख्यानि पावयवान्युपरभ्य चतुरविधाः परमाणवःपरिकर्प्यन्ते | तेपां चापकर्पपयन्तगतत्वेन परतो विभागाषंभवाद्विनशयतां ए्धिव्यादीनां परमाएपयन्तो विभागो भवति स प्ररख्यकारः । ततः सर्गकाङे च वापदीयेष्वणुष्दृष्टावेक्षं कर्मोत्पि्यते तत्कमे स्वाश्रयमणुमण्वन्तरेण संयुनक्ति ततो द्यणुकादिक्रमेण वायुरु- त्पद्यते । एवमयिरेवमाप एवं प्रथिवी । एवमेव शरीरं सेन्द्रिय- दिस्त ऽऽह । स चेति । यप्किचित्सावयवं द्यणुकपयंन्तं तत्सवैमेवमारव्धमित्यनुमा- नप्रवृततेर्ुपरिमाणा निरवयवाः कायंदरव्येण पाधिवत्वादिना तुल्या निलया वहवश्वा- णवः सावयवानामारम्भकाः सिध्यन्तीत्यथेः } अनाद्यमन्तखाजगतो हेत्वाकाङ्क्षामा- वात्न परमाग्वस्त्कारणमिति हेत्विद्धिमाङ्धल्याऽऽह । सर्वै चेति | विमतमाचन्त- वत्सावयवलवात्पयवदित्यथैः | कायैत्वेऽपि समाव देवोत्पत्तेनै कारणाकाद्क्षेत्याशङ्कत्य विमतं सकरणकं कार्यतवात्पुमववक्ियाह । न सेति । तच किमित्याकाङ्क्नायां सा- वयस्य स्वतोल्पपिमा्ारम्यत्वेरणवो मूलकारणपिति काणादोऽसिप्रेतवानियाह्‌ ॥ इत्यत इति । ते कतिव्रिषा इति तच्राऽऽह । तानीति । चत्वारीप्यवयविभूता- मिपरायं पश्चममूतस्याक्यवामावाव | तेऽपि पुतैत्वाद्निर्याः परवद्ित्याशङ्कयाऽऽह्‌ । तेपां चेति । कारणविमागात्कारत्रिनाशाद्वा कार्यद्रव्यस्य नास्तदभावादणुनित्यत्वं तदंमदश्चाणुपरिमाणतारतम्यं कचिद्विश्रान्तं पारेमाणतारतम्यत्वान्महत्परिमाणवारतम्य- वदेत्यनुमानान्महत्वापकपेविशनान्तिभूमित्वेनाएनां परतो विमागायोमारित्यथेः एकद्रव्या- वशेषे लयः स॒ कथमनेकद्रव्यरेपे स्यादित्याशद्भन्य कायंद्रन्यमाचस्य युगपन्नाशो कय इत्याह । स इति | सूष्िक्रममाचे { तत इति । अदृ्टपिक्षमष्टवतधेतरज्ञप्योगापिक्ष- पिति यावत्‌ | करेसमवायिकारणं कायेगाह्‌ | तदित्ति । संयोगादसमवायिनो द्यणुको- तपते द्यणुकेम्यरूयणुकादिजन्भेत्याह्‌ । तत्त इति | ब्रायाबुक्तं रिष्टे मूतचयेऽतिदिसति । एवमिति । मृतोत्पत्तिद्रेतिकोर्पत्तिमाद । एवमेवेति । द्रव्योत्पत्ति निगमयति । ~~~ ~~~ १द्‌. ज. जन. "त्वादाय चः भ, ट, मम्यततेजः २, कर अग ट, ण्ट चा ट्‌, ज्‌, एवं धाक. च. ठ, द, गनत्या ध । [भ०रपा०रमू०१२] आनन्द गिरिकतरीकास्वटितश्चांकगमाण्यसमेतानि ।५१५ मित्येवं सवमिदं जगदणुभ्यः संभवति । अणुगतेभ्यश्च ख्पा- दिभ्यो द्यणुकादिगतानि दृपादीनि संभवन्ति तन्तुपटन्पायेनेति काणादा मन्यन्ते । तनेदममिर्धःयते विभागावस्यानां तावद- णनां तयोँगः कमपिक्षोऽभ्युपगन्तनव्यः कर्मव्तां तन्ला्दीनां संयोगदसयेनात्‌ । कमेणश्च काय॑त्वान्निमित्तं किमप्यभ्युपगन्त- व्यम्‌ । अनभ्युपगमे निमित्ताभावानाणुप्वाचं कर्मं स्यात्‌| अभ्युपगमेऽपि यदि परयतोऽभमिधातादिवां यथा ष्टं किमपि कर्मणो निमित्तमम्युपगम्पेत तस्यासंभवान्रैवाणुष्वायं कमं स्पात्‌ । नहि तस्यामवस्यायामासमगुणः प्रयतः संभवति शरी- राभावात्‌ । शरीरमरतिष्ठे हि मनस्पा्मनः संयोगे सत्पात्मगणः एवमिति । गुणोतपततिक्रमं सूचयति । अण्वति । उक्तसगेक्रमस्यालीकिकवं वाए्य- वि । तनित्वति । तन्तुभ्यः संयुक्तेभ्यो महान्परो जायते वन्तुगवाच र्ूपदेस्वत्र रुप्रादि दष्टं तेन दष्टान्तेनोक्तसगेक्रमधीरिययः । पुवेपक्षमुपसंहरति | इति काणादा इति । परमाणुमूलकारणत्वस्य प्रामाणिकत्वादथौद त्ति विरोषः समन्वयस्येतयें प्रा मनू सिद्धान्तमाह । तन्नेति । यत्तावदणुभ्यः संयुक्तेभ्यो द्यए़कादिक्रयेण जगजन्मे- पति तवाऽऽह । विभागेति 1 अस्तु तर्हि केषु करुः संयोगस्वन्ाऽऽद । कभ॑णधरै- ति । तचाभ्युपगम्यतेन वा । द्वितीयं प्रत्याह { अनभ्युपगम्‌ इति | यचगृा संयुक्तानां जगदारम्मक्वं प्रमाणिक वदा समन्वयस्यायोदिरोषो न वदन्ति { जये सगे परमाणवो न संयुक्ताः कमशुन्यत्वादात्माकाशवत्ते च कभशृन्यास्तददवुहनचा- तद्रदियधेः । आके तरिष्व तुत्वसिद्धिरिति कल्पान्रमाशाङ््य निभित्तं र्न मष्ट वेति तरिकलप्याऽऽचमनुवदपि । अभ्युपगमेऽपीति । यपदा देश्चेटाय- दष्टं यत्राख्यं निपित्तं तरूचटमे पवन(भिषावः शरदिनेदनाप्ं वयाऽगृप्वाघक्मेत्ति- त्तो यरि क्रचिद्टं निमिततमिलययैः । अमिषातादीलयादिशव्देन नोद्नगुरुत्वमेगश्िि- स्थापकः गृन्ते । क्रियाविंशे्टद्व्यस्य द्रव्यान्तरेण संयोगविशेपोऽमिषातो चथय- परिवनिपपितमुसलस्योलखठेन संयोगः । नोदनं दु संयुक्तस्य यदनविरोपापेकषः स ए३ सयोगो यथाक्षषरकूलयत्नपिक्षः सनद्धकरलषरयोगो नेदनेनं दुल्यवोगमः संस्कार दाति षिवेकः । वत्स्य सस्व बुटदु्तरकालत्वानाऽऽ यकभदेतुउ्यर। तस्यति | आादिसमे यलायोगं साय । न हीति । जात्ममनःसंयोगस्व्‌ वदा मदाच परयतस्य कथमव्रायोगो कतिस्तञ।ऽ७६ { शरीरेति । प्रवलेन्ह्यायिनामिषावाघपि ५ = न [1 ~~ ~ -- + ० ~ न 9 श्व, लु अ ~ „~ ४ ^ श भ ज ट 9 ~क ५ श्‌, र, द २ क. द. ट. द, [१२८ {३ क ३, ठ" <" ५१६ श्रीमहपायनप्रणीतबह्य्त्ाणि- [अण्रपा०रप्‌०१२) प्रपन्नो जायतते । एतेनामिघातायपि दष्टं निमित्तं परत्पाख्यातम्प- म्‌ । सर्गोत्तरकारं हि तत्सर्वं नाऽऽदस्य कमणो निभित्तं सं भवति । अयादष्रमाद्यस्य कर्मणो निमित्तमिच्पुच्पेत्त 1 तत्पुन- रात्मक्षमवापि वा स्यादणुस्तमवापि वा | उभयथाऽपि नारषएटनि- मित्तमणप्र कमौवकरस्पेतादृषटस्याचेतनत्वात्‌ । न हाचेतनं चेतने- नानविष्ठितं स्वतच्रं पवरपेते पव्ैयतिं वेति सांख्यपक्रियायाम- भिहितम्‌ । आस्मनश्चानुत्पनवेतन्पस्य तस्पामवस्थायामचेतन- त्वादच्‌ । आत्मस्तमवापिखाभ्युपगमाच्च नादृष्टमणुपु कर्म॑णो निमि- मित्तं स्पात्‌ । असंवन्ात्‌ । अदृषएवता पुरुपणास्त्यणूनां संव- न्ध इति चेत्तचन्धसातत्पात्पदृत्तिसातत्यप्रसटुो नियामकान्त- राभावात्‌ 1 तदेवे निपत्तस्य कस्पचित्कमनिपित्तस्पाभावाननाण- प्वायं कमं स्यात्‌ 1 कमभिावात्तननिवन्धनः संयोगो न स्पात्‌ । संयोगाभाव तन्निबन्धनं द्यएकादि कायजातं न स्यात्‌ । संपोगश्चाणोरण्वन्तरेण सवोत्मना वा स्पादेकदेरोन वा । (७ ९ निरस्याप । एतेनेति। एतच्छब्दोक्तं स्फोरयति | सर्भैति । कल्पान्तरं शङते । अथेति । टपयितुं प्रकल्पयति । तत्पुनरिति । जदस्याऽऽत्मनोऽदछाश्रयत्वभिच्छतामणवस्तथा [किन स्युरिलणुप्रमवायि वेलुक्तम्‌ | केल्पद्यमप्ंरोपेण प्रयाह । उभयथेति } अचेत- नत्वेऽपि कृतो न कमैनिपित्ततेयाडा द्व्य स्तन्न चेतनायिटिते वा तत्तमेति विकस्प्याऽऽ- च निराह्‌।न हीति) द्वितीये तजीवायिष्ठितयीश्वराविष्ठितं वा नाऽऽ दत्याह । आ- त्मनश्चेति । नेतरस्तस्य नित्यतननिदिततया कादायिकपवृ्तिरेतृत्वायीगात्तत्रापि निभि- तान्तरकल्पनेऽनवस्ाना्िति चकाराभरेः । अणुसमवरायिल्वपक्षं॑विदोपतो निरस्यति । आस्मेति । अदषस्याणुभिरसंवन्वादस्वद्धस्य देतुवेऽतिप्रसङ्कादित्याह । असंवन्धादि- ति। अगुयुक्तासप्षमवेवताददटस्यागुमिः सेयुक्तसमवायादसंवन्ािद्धिरिति शद्भते। अदृष्टवतेत्ति | भ।त्मनस्वांई्‌ सर्वगतत्वेन सदाऽगरु्वन्वाद्ग्रुदपरवृततरविच्छि तिरति दृष- यति | सवन्धेति | भप्वात्मनोः सेयोगस्याणुकषैल त्वेऽपि तत्पवादसातयात्पतृ्तिसातत्य- मिति मावः | य्ागन्तुकः संबन्धस्तस्य तरदं निमित्तमद्टमन्यद्रा तन संयोगहेतुकम- निपित्तादपिक्षायामन्योन्याश्रयतेति मता निमित्तान्तरं प्राह ! निपामकान्तरेति । कमेनिभित्तामावं सफलं निगमयति । ` तदेवमिति । केशून्यत्वं सफलमुपरहराप । कति | सयोगाभाव्रफटमाह्‌ ! संयोगेति } रत्वमावादण॒षु सयोगानुपपत्तिरुक्ता सु- प्रति तषु पयोगश्छरूपपेवाय॒क्तमित्याह्‌ | सपा गद्ात 1 सतर।सना स्रया पर्मामा- ० ~ -------~-- 9 ननधयुन्यते ता रक्‌. ज, टतिचति। क. द, ज. ज.ट्यपूुक्षवान ४ ट वात्तनि"। [भनरपा०रमु° १२]आनन्दगिरिकृतरीकादर्दि शां करभाष्यप्तमेतानि ¡ २८ सवात्मना चेदु पचयानुपपत्तेरणुमात्रत्वमसङो च्टविपर्ययपरसङ्कघच । प्देरावतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्प दृष्टत्वात्‌ । एकदेशेन चेत्सावयवत्वमसद्कः । परमाणूनां कल्तिताः प्रदेशाः स्यु- रिति चेत्‌ । कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कायस्या्मवायिकारणं न स्पात्‌ । अपति चासमवायिकारणे द्य- ण़कादिकायद्रतयं नोत्पयेत । यया चाऽऽदिसर्ग निमित्ताभावा- रंयोगोत्पत्पर्थं कम॑ नाणृनां सभवत्येवे महाप्रख्येऽपि विभागोत- त्यर्थ कमं नेवाणनां संमवेत्‌ । नहि तत्रापि किचिनियतं तनिभित्त ट्टमस्ति । अदमपि भोगप्रसिद्धय्थं न प्रख्यप्रप्तिद्धययमित्यतो निमित्ताभावान् स्पादणूनां संयोगोत्पत्पर्थं प्रिभागोत्पस्पर्थं वो कमं । अतश्च संयोगिभागामावात्तदायत्तयोः सगंपरूययोरभावः प्रसज्येत 1 तस्पादनुपपनोऽयं परमप्ुकारणवादः ॥ ९२ ॥ वेकस्पिन्नण्वन्तरान्तमौवात्तत्सयोगिनस्तदव्याप्देशामावदिवमण्वन्तराण्यपि तस्पतनेवं स~ मन्तीति कार्ये प्रथिमायोगात्तस्याणुमाचतापत्तिरिलयाद । सवीत्मनेति । तत्रैव दृपान्त- रमाह । दृष्टेति । प्रसङ्धमेव प्रकटयति । प्रदेरोति । द्वितीयमनुमाप्य दूषयति । एकेति । कल्पितदेशोपगमादिशपत्ति शङ्कते । परमाण़नाभिति । अवयवानां कलि- तत्वे संयोगवत्कायैयोरपि तथातादपसिद्धान्वः स्यादित्याह । कल्सितानागिति । मा मृदसमवायिकारणं कायपिद्धिरवागीरेत्याशङ््वाऽऽह । असतीति । मावर्पकार्य नासमवाथेनं विनेति वक्तु द्रन्यपदम्‌ । काणादानां समेप्रदयुक्त सूतं याजयिा परल यपमकारपुक्तावपि सूं योजयति । यथेति । कथमसमवः प्रटयात्यागवेस्थायां विभा- गोत्पादककभनिपित्तस्य सैस्यापि समवात्तत्तरि दपण वा नाऽ्श्च दत्य | न हीति । तनेति परल्यपयोजकाविभागरेतुकमोक्तिः । अपिः सगेरेतुध्योगनिमिचकम- ख्टान्वापैः । चित्प कदाचिदमिष।तादियोगेऽपि नापयोयेन स्वं तदस्ति नियामकामावादरिचाह । नियतमिति । द्टिएोवं दूपवति । अदृषटमिति । भावः । जणूनामाचस्यान्त्यस्य च कर्णो निमित्तमस्ति वा न वा| अशि च्म ष्टं वा| दृष्टमपि यलनोऽभिषावादि वा } जदि परमाधुप्स्मने कब | > संयोगोतपत्यपं परिमागोततच्ययेमुभवथाऽग्नि न कमे कममवात्तयाः ममप्रलवये।रम { व क. {म्य { {{व्तर स्याद्रिपि स॒जयोजन।पुपसंदरति । अत इति | परमाणरदै परग।चयं भन्तिमूकतेवि निगमयति । तस्मादिति ॥ १२ ॥ ह #। ~+, 2, १.1२ ट्.ज. "तनोः २८. १ कन्दा ज. = 4 ~~ ~ ~ त + नन ~ ~~ ^ ` ५१८ श्रीमहेपायनयणीतनरद्मद्यनाणि- [अन्रेपा०२स्‌ ०१३] समवायभ्युपगमाच साम्यादनवस्थितेः ॥ १३ ॥ समवायपाभ्युपगमाञ्च तदभाव इति भरकृतेनाणुदादनिराकरणेन संवध्यते । द्रभ्पां चायुभ्यां द्यणुकयुत्प्यमानमत्न्तमिनमण- भ्यामण्वोः सपवैतीत्पभ्युपगम्पते भवता 1 न चेवमभ्युपगच्छ- ता शक्यतेऽएुकारणंतता समर्पितुम्‌ | कतः । साम्पादनवस्थि- तेः ¡ पयेव द्वणभ्यामरपंन्तमिनं सद्द्यणकं समवायलक्षणेन संबन्धेन ताभ्यां संवध्यत एवं समवायोऽपि प्तमवापिम्पोऽत्यं- न्तमिनः सन्स्मवापरक्नणेनान्पेनेव संबन्धेम समवायिभिः संव- श्येतात्यन्तमेदसाम्पात्त्‌ । ततश्च त्तस्प तस्यान्योऽन्यः संबन्धः करुप्यितःप इत्यनवेस्थेष प्रसज्येत । नन्विह प्रत्पसग्राह्मः सम- वायो नि्यसतेद्ध एव समवायिभिषेष्वते नाषंवद्धः संवन्धान्तरा- पसो या । तश्च न तस्यान्यः संबन्धः कस्पयितव्यो येनानव- समवायस्कोरादपि परमाणवादस्वायुक्तत्वमाह । समवायेति । सूतं व्याचरे । समदापेति । वदरमावोऽत्र सगौमागो कयामावो वा | नोभयजापिं समवायाभ्युपगमो हेतुरियाश्चदुष्याऽऽहं । अणवादेति । तस्य निराकरणमसमवस्वेन सपवायाभ्यपगम- स्य संगविरेलययेः । वद्भ्युपगमं विभजते । द्वाभ्यामिति । हेत्वथमुक्त्वा तदभाव इ- ति परतिज्ञाय स्ूटयवि { न चेति । यथा पूवोक्तन्यायादृणटुकारणता समधैयितुं न दाक्यवे तया द्यणुकस्ाप्वोः सम्वरायखीकारादयीत्र प्रशनपूवैकं हैतूमाह्‌ । कुत इति । समवायः खतश्रोऽस्तश्रो वा । नाऽऽथः | स्वतब्रष्य धटकवेऽविप्रपकाव । द्वि- ` वाये समवायस्य संबन्धान्तरेण समवायिसैवन्पेऽनवस्यानान्चाणुकारणवेवि देतु विमन- वे । यथेत्यादिना | किमपामागिक्वेन समवायस्यायुक्तत्वमुतानवस्थयेति व्रिकल्प्याऽऽ- यं दषयन्नाशङ्कवे । नन्विति । द्वितीयं प्रयाह । नित्येति । एवरकाराधेमाह । नेति । वथाऽरि संबन्धान्तरापेक्नायामनवस्येयाशङ्कग्याऽऽह । संवन्धान्वरेत्ति । ग- राब्दरो नननुकषणायैः । भनवस्थामावं स्फोरयति | नेत्यादिना । समवायः संमवा- यि्यां संबन्धान्वरं निक्षे संबन्विदवन्यनस्वभावत्वादवः स्वमावदिव समवायिव- श्रः समवायो न संवन्धान्तरेणेति नानवस्येदयैः | समवायस्य सुबनिधपारवनैखमार्व १ ट. ज. "णुकारण्वा। २ द्‌. अ, “णवाद्ः स ३ ज, "चन्तं भि ४ज., "खन्तंमि) ५ न, "वस्या प्र ६९ क. ट. "वन्य ए५७ ज. च्व्योन।<८क्. ख, द, "कारद्रारऽ्पि। १क, स, ८, द. श्यसनाभाव्यं {1१० क.ट,वान। [भ०र्पारएमु० १य]अनन्द गिरिकितटयीकासवटितशा क्माण्यसमेतानि । ५१९ स्था प्र्ठज्येतति । नेत्युच्यते ! षंयोगोऽप्येवं सति संयोगिभि नित्पसषवद्ध एवेति समवायवन्नान्पं संवन्धमपेकेतं । अधाान्तेर- त्वात्छयोगः संवन्धान्तरमपेक्षेत समवायोऽपि तद्धान्तरत्वात्सं- चन्धान्तरमपेक्षेत । नच गुणत्वात्सयागः संवन्धान्तरमपे्षते न समवायोऽगुणत्वादिति युज्यते वक्तुम्‌ । अपेक्षाकारणस्य तुल्प- त्वात्‌ । गृणपरिभाषायाश्चातन्रत्वात््‌ ! तस्मादयान्तरं समषा- यमभ्युपगच्छतः अरसस्येतेवानवस्था । धसन्पमानायां चानव- स्थायामेकातिद्धी स्वासिदधेद्राभ्पामणुभ्यां द्यणकं नेपोत्पचेत । तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १३ ॥ नित्यमेव च मावा ॥ १४ ॥ अपिचाणवः प्रवृत्तिस्वभावा वा निदृत्तिस्वभावा पोभयस्व- भावा वाऽनुमयस्वभावा वाऽभ्युपगम्पन्ते गत्यन्तराभावात्‌ । चतु्धांऽपि नोपपद्यते । प्रदृत्तिस्वभावत्वे नित्यमेव पढ़ततेमावा- त्मर्पाभावग्रसद्ूः । निद्ततिस्वभावत्वेऽपि नित्यमेवं निवृततेमावा- त्सगाभावमसट्ः । उभयस्वमावस्ं च विरोधादंसमख्रसम्‌ । अन- दूषयति । नेतीति । तस्य खामाविके संबन्विपारतश्चये संयोगस्यापि श्वतः संयोगि- तत्रत्वयोगात्तस्य संयोगि््यां समवायक्रल्पना न स्यादिति विपक्ते दोषमाह । सयो- गोऽपीति । किच संयोगस्य संबन्धान्तरपिक्षायामयौन्तरलं गुणत बा हे तुस्वश्राऽ5- यमाह { अथेति ! समवायेऽपि तल्यमेतरित्याह । समगपोऽपीति । दवि तीयमाश- ङ्ष्याऽऽह । न चति । अपेल्लाकारणस्यायन्वमिन्तस्येच्वयः । सपवायस्य संवन्पिभ्यां नात्यन्तमिन्नत्वं तया कित गणच्मेवं नच तदसि समवायस्येत्याशङ्चाऽऽ६। गुणेति] नहि गणत्वं संबन्धान्तरपिक्षाहिदः कमोदीनाप्पि दद्पेक्षववादिद्यपेः। सवाग- समवाययेोस्तुल्यत्वे फकितमाह । तस्मादिति । मनवस्वार्यां पृललयक्ा।एवमार्‌ । प्रसज्यमानायां चेति । सननाधेगुपसंहरति । तस्यादिति ॥ ९३ ॥ परमाणवादायोगे हेत्वन्तरमाह । नित्यमिति । इक्श्च वद्रदापराद्ाच चकारा धैपाह ! अपिरेत्ति । अनुपपत्ति दशेयितु विकल्पयति । अणव इति । न्तन कर यति । गत्पन्तरेति । विकल्पचतवुषटयस्याि इध्त्व परपिलानीवे 1 चहुधति । तत्राऽऽचस्य इष्वं स्थ्याे । ग्रदृत्तीति । द्विववेऽनुपपत्ति रक्वा । निरदत्तीति । तदीयस्य नोतथानमेवेत्वा्‌ । उभयेति | चतुय परन्याहु | अनुभपेति। ~~~ न्थ 4 १ क.ख.ज.न.ख्यता ने २ क.र.न. पेदव । भा ३ कल. पेद र ४ उ. 3 निष्ठा 1 ज ई; 92 ज. "गम्देटल्गचा ६ क मवाप्रटा ग, ७ एल. दमाय! ८. । ९ ट.६, 21 ९२० श्रीमरैपायनप्णीतव्रद्यसत्राणि~ [अ०र्प०रपू ०९५] मयस्वभादतरे तु निमित्तवशास्मवृत्तिनिघ्र्पोरभ्युपगम्यमानयो- रटदेनिमित्तस्य नित्यसंनिधानानित्पयवृत्तिपरसंल्ाच्‌ । अत- च्रतेऽप्यदटादेरनित्पाप्रवृत्तिपसंद्घात्‌ । तस्मादप्यनुपपन्नः परमा- णुकारणवादः ॥ १४॥ रूपादिमच्वाच विपर्ययौ दर्नाद ॥ १५ ॥ सावयवानां द्रेव्याणामवयवश्चो विभज्यमानानां यतः परो विभागो न सेभवति ते चतुर्विधा खृपादिमन्तः परमाणवश्चतुर्वि- धस्य ृपादिमतो भूतभौतिकस्याऽरम्भका नित्याश्ेति यद्वेशे- पिका अभ्युपगच्छन्ति स तेपामभ्युपगमो निरारुम्बन एव । यत्तो पादिमचा्परमाणनामणत्वनित्पत्व पिपर्ययः प्रसज्येत । परमकारणपेक्षया स्थ रतमनित्पत्वं च तेपाममिपरेतविपरीत- मापदतेत्पर्थः । कुतः । एवं रोके दष्टत्वात्‌ । यद्धि रोके ख्पादिमद्वस्तु तत्स्वकारणापेक्षया स्थूरूमनित्यं च दृष्टम्‌ । अरष्टादि संनिहितमपि न प्रव्तेकपियाराड्न्वाऽऽह । अतन्नस्वे ऽपीति । पक्षचतु- छयनिपेषफलमुपसंहराति । तस्मादिति ॥ १४ ॥ परमापानां परमकारण्यं निराकृत्य निरवयवत्वा् निराकतैमारमते । रृपार्दीति। विप्येये दृडचितुं परमतमनुवदाति । सावयवानामित्ति । यतो येभ्योऽवयवेभ्यः सका- रात्पर्‌ः परस्ताद्रावीति यावत | रूपदिमन्तो रूपरसगन्धसपरशेत्या्नुकरमेण रूपमा- द व्रियते यस्य सज्य स स्पर्ञो रूपादिस्तदाश्नया इत्यथैः | तेपां चातुर्विध्ये इतुः । चतुिधस्येति । कायस्थं चातुर्विध्यं कारणेऽपि तत्कल्पयतीलथै; । तेषां से- वे हेतुमाह । दपादिमत इत्ति ! कार्ये दं स्मरित कारणेऽपि तत्कल्पकमित्ययेः। जारम्मकान्तरवेक्षायामनवस्यानाच्नाऽऽरम्भकाः स्युरिति मत्वाऽऽद । नित्पाशचेति। परो- पगतिमनूद्य पत्वा । स इति । निराठम्बनतवे हेतुः । यत्त इति । रूपादिमचं पक्ष- व्याप्य पू्रवद्याख्येयम्‌ । विमताः सात्रयवा नाङिनश्च स्पादरखात्परवदिलनुमाना- त्परेषगवेर्निरान्रयवेयेः । अणूनां सरवयवत्वायुक्तिव्यौहतेयाश्च चाऽऽह । पर्‌- मेति । कारणवचस्य नाशित्वेवुखे तस्यैव द्रव्य्वविशेपितस्य सावयवत्वे ्ेुतवात्कुवोऽनुमेति शङ्धवे । इत इति । साधनव्यापिं मतवा सूनावयवमवरतारयति। एवरामत्ति । दरनमेव विशदृयन्व्याध्रिमाहइ । यद्धीति । स्परवतः सावयवत्व- १ कज. ग. सदः अग क.ज.ज. सद्रः त ३क. ख. दस्यष्ठीख ४क, दृदुमाट्‌ + च+ [मिर्रपाररम्‌ ०१९६]भानन्दमिरिकरतदीकाहवरितङ्चाकरभाप्पसमेतानि । ५२१ तद्यथा पटस्तन्तृनपक्ष्य स्थृलोऽनित्यश्च भवति तन्तदश्चोगृन- पेक्ष्य स्थटा अनित्याश्च भवन्ति तथाचामी परमाणवो द्पादि- मन्तस्तैरभ्युपगम्पन्ते । तस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च पराप्ुबन्ति । यच्च नित्यत्वे कारणं तैरुक्तम्‌ ^“सदकारणवतित्पम्‌ [ परै सू० ४ ॥९।२९] इति । तद- प्येवं सत्यणुषु-न सभवति । उक्तेन प्रकरिणाणूनामपि कारणव- त्योपपत्तेः । यदपि नित्यत्वे द्वितीयं कारणयुक्तम्‌ “अनित्य पिति च विशेषतः प्रतिपिधामावः'' [षे० सू०।४।२६।४] इति । तदपि नावरररयं परमाणूनां नित्यत्वं साधयति । असति हि यसमिन्कस्मिश्चिनित्ये वस्तुनि नित्यरव्देन ननः समासो नोपपद्यते । न पुनः परमाणुनित्यत्वमेवपिश्ष्यते । तचास्त्पेव नित्यं परमकारण ब्रह्म । नच शब्दाथेव्पवहारमात्रेण कस्यचि- द्थेस्य प्रसिद्धिभेवति भमाणान्तरंसिद्धयोः शब्दार्थयोन्पवहार- मनित्यत्वं च रटत द्टान्तमाह । तदिति । दणन्ववाहुल्यं सृचयति । तन्तव- शेति । उपनयद्वारा पक्षधमेतामाह । तथाचेति | अनुमानदयं निगमयति | तस्मा- दिति । पवौक्तोपवेः साधनन्या्िममिपेवां प्रकटयितुं विशिनष्टि । कारणदन्त इति। एूथिवीच्मनिलयमात्वृातते सरौवन्माचतृ्तितवादररत्ववरदिलाचनुमानं चकारागैः । प्र माणवो निलयाः सचे सलकारणवचादात्मवादिति प्रत्यनुमानमुत्पापयत्ति 1 पञ्चेति 1 विशेष्यापिद्धिमाह । तदपीति । प्रं सति परमाणूनां करणव स्तीदयः | चदव कथं तदाह । उक्तेनेति । सर्तवेन परिच्छिन्नेन चेलयभेः ] नित्वत्वनिपेवस्वत्प- तियोगिवस्तुपूरवैको निपेभवादटनिपेषवरदित्यनुगानादणुनिच्यत्वमिद्ध। तदनित्यत्वानु- मानासिद्धिरित्यनुषदति । यदपीति । कार्यमानेत्यमिति कार्यं विशेषतो नित्यवनि- पेषो न स्याद्या कारणेऽप्यनित्यत्वमतऽण़नां कारणानां नित्यवेि सुताप॑ः | उम- यघिद्धात्मनित्यतेनेव विरोपनिपेधसिद्धेरक्तानुमानस्व सिदधसाध्यतवान्नाणुनित्यताग्रा- धक्ठेत्याह । तदपीति । आनित्यपित्यय्‌ं काये विषेण नित्यत्वनिपेव दव्यह्र- रधोक्तं तदपि नास्तीद्याई । न चेति! मृलप्रमाणं विना शव्द रौरपयाचोऽय व्यवहारस्तन्पाजेणेरिं यावत्‌ । अन्यथा वटे यक्षपप्िदधरमि प्रामाण्यं स्याद्वत्रि पता हेतुमाह । प्रमाणान्तरेति । अभिचशब्दानिचतनिषेवमावं धिं त कु वनेमा येन कायं्रतियोगिनि कारणे निलत्वप्िचिर्िेषु मानान्वर्देवं सम्यवं ववर्वस्म- देवाणुनित्यत्वसिद्ध व्यय प्तोनुगनपित्यपैः | परमान नित्या अनुप्म्यमानकार- त ण न ० न ~ = न 9 भ द्र 9 कुः भ च टः - ~ त "> १९) # श च "74 ~+ = = र. "1 ४ आ, >= द. कः! 1 ५२ श्रीमरैपायनप्रणीतव्रह्मद्ू्ाणि- भि०र्पा०यस्‌ ०१६] वतारात्‌ ! पदपि नित्यस सृत्तीयं कारणयुक्तम्‌ “अविद्या च" [२० सू०४।१।९५] इति । तेवं विन्रीयेत सतां परि- रृरयमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमवियेति । ततो द्मणकनित्यताऽप्यौपयेत । अथाद्रर््यत्वे सतीति विशेष्येत तथाऽप्यकारणवत्वमेव नित्यतोनिभित्तमापयेत । तस्य च प्रागेवोक्तत्वात्त्‌ “ अविद्यया च "“ इति पुनरुक्तं स्पात्‌ । अथा- पि कारणविभागात्कारणविनाशचाचचान्पस्य तृतीयस्य विनाश हेतोरक्षभवोऽविया सा परमाणूनां नित्यत्वं ख्यापयतीति व्या- ख्यायेत्त । नावरयं विनर्यद्रस्तु द्वाभ्यामेव हेतुभ्यां विनष्टमह- तीति नियमोऽस्ति । तयोगप्तचिवे हनेकस्मिश्च द्रव्ये द्रव्पा- न्तरस्याऽऽरम्भकेऽभ्युपगम्यमान एतदेवं स्यात्‌ । पदा त्वपा- स्तपरिशेषं सामान्यात्मकं कारणं विशेपवदवस्थान्तरमापद्यमान- मारम्भकमभ्युपगम्पते तदा पृतकारिन्यविख्यनवन्मरत्यैवस्थाषि- णव्वादात्मवद्रित्यनुमानान्तरमनुभाषते । यदपीति । पत्यक्षेणानुमनेन वा तद्नुपल- न्विरिति विकल्प्याऽऽचमनुवदति । तदिति । सतामणृूनां दर्यमानस्यूलकायौणां प्रत्यक्षेण कारणाग्रहणमव्रियेति यदि सनं व्यास्यायेतेति योजना । ताईं द्यणुके व्यभिचारः स्यादित्याह । तत इतिं । आरम्भकद्रन्यशन्यत्वे सति परत्यक्षेणानुपल- ट्धकारणत्वस्य हैतुचान्यवपिपि शङ्कते । अथेति | अद्रग्यत्वमवि य मानकारणद्रव्यत्वं तावंतेव नित्यत्वपिद्धौ विशेप्यवैयथ्यैमित्याह । तथाऽ्पीति । अस्तु तवेव तर्हि नित्यतानिमित्तं वत्राऽऽह | तस्येति । न चानुमानेन कारणानुपलल्विः परिच्छिनन- त्वानुमानस्योक्तत्वादिति चकाराथैः | अवयवनाशोऽवयवव्यतिपद्धनाशश्च द्रन्यनाश- कारणं तदुमयासच्वमवियापृदेनोच्यते | तथा च परमाणवो ना उभयनाङ्ञकारण- गुन्यलादात्मवदिवि सृतराथै इत्याद | अथापीति । हैवसिद्धिमाह्‌ । नेति । भए स्भवारदनुपगयं नियमा हेतुमाह । संयोगेति । परेणामवादे नासदेचन्तरसमवाद्‌- धिद्धिस्दूतेयाह । यदेति । नच वृतकाटिन्यनारोऽपि कारणमवरयत्रमिभागाद्ीपि युक्तमणुकाठिन्यस्य नाशक्द्रयामव्रऽपरि व्रिनाशङ्काराव्‌ | नच तक्काटिन्य॑न नश्यति तच्कार्येऽपि तदनाशापरातात्‌ | कारणगुणनाशद्राय कार्ये तन्नाश्ाग्रयणात्‌ | तस्मादप्ववस्यां हिचा व्रद्मणः स्वरूपेणावस्थानमण्रुनाश इत्याशयेन घुतकाठिन्यमुदा- १ द. तोयदा २क.ज. कित्र ३८. न. प्यापये। ४ क, ड. ज. “व्यव्ये स। ५. ट, तावां ति ३ करति ) परमाय निलया आज क्‌ ख.णवद्स्य 1 ८ कनदानम्युध। (भ०रपा०र्‌ ०१६] आनन्दगिरिकतदीकासंवसितिशांकरभाष्यसमेतानि { ९२३ ख्यनेनापि विनाश उपपद्यते । तस्माद्रूपादिमन्वाःस्यादभिपेतषि- पर्ययः परमाणूनाम्‌ | तस्मादप्यनुपपननः परमाणुकारणदादः॥१५॥] उभयथा च दोषाद्‌ ॥ १६ ॥ गन्धरसष्टपस्पशेगणा स्थूला एथिवी । दपरसस्पक्चगणाः सक्षमा आपः । दृपस्पङ्रगुणं सुष्ष्मतरं तेजः । स्पर्घगणः सक्ष्प- तमो वायुरिति । एवमेतानि चत्वारि मृतान्युपचितापचितगुगानि स्थूरुषक्ष्मसक्ष्मतरद्क्ष्मतमतारतम्पोपेतानि च रोके रक्ष्यन्ते । तद्रत्परमाणवोऽप्युपवितापचितगुणाः कस्पेरने वा । उमयथाऽ- पि च दोपानुषङ्घोऽपरिहायं एव स्पात्‌ । कल्प्यमाने तावदुप- वितापचितगुणत्व उपचितगुणानां परत्युपचयपादपरमाणुपस- हरः । न चान्तरेणापि प्रत्यंपचयं गुणोपचयो भवतीत्युच्यते कार्येषु भूतेषु गुणोपचये मत्यपचयदर्शनात्‌ । अकस्प्पमाने तृष- चितापवितरृणत्वे परमाणुत्पसाम्पप्रसिद्धये यदि तावत्सवें एकेकगुणा एव कर्प्येरंस्ततस्तेजसि स्पशं स्पोपरुव्धिनं स्पा- दष्ट ख्पस्पशैयोः पएरयिरव्यीं च रसष्पस्पशचानां कारण गुणपूर्रंक- त्वात्कायेरणानम्‌। अथ स्वँ चतुगणा एव कैल्प्येरस्ततोऽप्स्वपि गन्धस्पोपरुन्धिः स्यात्तजसिं गन्धरसो गन्धषटपर- हतम्‌ | पत्यनुमानायोे फलितमाह । तस्मादिति । सश॑तखानुमानणफकं निगम. यति । तस्मादपीति ॥ ९५ ॥ परमाणवादानुपपतत हेखन्तरमाह्‌ { उभयथा चेति । भणुनामवुल्यगुगते तुन्य- गुणत्वे च दोपपरौग्याततद्रादा सिद्धिरिति वक्ुमनुमवागमगरिद्धपयेमाह्‌ । गन्धेति | श- ब्दस्य प्रथिव्यादिगुणतवेन पररनिष्वाचत्वारि मतानि चवुष्धद्धेकगुणान्युद्हय चिक ल्पयति । तद्रदिति । स्थर्थिव्यादिवदि्ययः | पक्षदयस्यादि दपव्रच्वमाष्‌ | उभयेति जाचमनृय दोपानुषक्तै विशदयति । कल्प्पमान इति । पूर्यृप्चवः स्योल्यम्‌ | द्व्य पिरिक्तानां गुणानापुपचयेऽपि किमिति द्रव्यस्य स्थल्वं वत्राऽऽह्‌ | न चेति । तन्न काय॑टिड्कमनुमानं सतुमाह । कार्येष्विति | कल्यान्वरमनूगदरवि | अकस्प्येति | स्वेपापणत्वाकान्वनां साम्यापयकरक्गुगत्वं वा चतुग पत्वं वा दन्चऽऽ- यमन्‌ प्रत्याह | परमाणस्वेति । वेपमेक्क्गुगत्देऽपि किति कायमु नानाम न न स्यादित्याशङ्चा!ऽऽटद । कारणेति । द्ेवविप्नूय निराह । अपत्पाद्विना दृष्ट ५ ~~ ~~ ~ ~ ~^ ~~ ~~~ ~ + ~~~ # १ १. घ्‌. वन्ये २ ज. स्यमि ६ छ. कल्येर। ४क. न. व्र ५.६. स्र ६५ फ,.अ. किद्ग 1 ७ कस. र. ज, इ, पाचग 1 ८२, ९. द, २, | ५५ श्रीमरैपायनप्रणीतव्रह्मद्नाणि- [भर्र्प०२म्‌०१७] सानाप्‌ । न चव रस्यत । तस्मादृप्पनुपपननः परमाणुकारण वादः ॥ १६ ॥ अपरिय्रहाचायन्तमनपेक्षा ॥ १७ ॥ ( ३) प्रधानकारणवादो वेदविद्धिरपि केशिन्मन्वादिभिः सत्का्यं- त्वा्शोपजीवनाभिप्रापिणोपनिवद्धः । अपं तु परमाणुकारण- वादो न कैश्चिदपि शिष्टैः केनचिदप्येशेन परिग्रहीत इत्यत्यन्त- मेवानाद्रणीयो वेदवादिभिः} अपि च वैशेपिकास्तश्रा्थभूतान्ष- ट्पदायान्द्रत्यगुणकमेसामान्यविदयेषसमवायाख्यानत्यन्तमिना- नमि नलक्षणानभ्युपगच्छन्ति। यथा मनुष्योऽश्वः शच इति। तथ त्वं चामभ्पुपगम्य तद्विरुद्धं द्रन्पाधीनतवं शेपाणामम्युपगच्छन्तिं । पततिमशद-्याऽऽह्‌ । न चेति । चतुगणत्वे सवेषां स्थौल्याद्वायोश्क्षुपत परसन्येते- ककेगुणप्वेऽपि तारतम्यािद्धिरिति मत्वोपधहरति । तस्मादिति ॥ ५६ ॥ न केवलमणुवादस्यायुक्तत्वं कितु शिष्टापरिग्रहा द्रन्यतोऽयेतश्वेपेश्यत्वमित्याह । अप रिग्रहाच्चेति । अत्यन्वमितिविशेपणसूचिवमथेमाह । प्रधानेति । सत्कायेवादी- यादिशब्द नाऽऽत्मनोऽपद्त्वचिद्रपचादि ग्यते । चकारस्रूवितमथेमाह । अपिचे- ति । परमतस्य न्यायशृन्यत्वं वक्तुं तदभ्युपगममाह । वैशेषिका इति । तेषां मिथ- स्वादातम्यं वारयति । अत्यन्तेति । ततर हेतुः । भिनेति । तत्र गुणवद्रन्यम्‌ । सामान्यवचे सपि प्रत्येकं द्रव्यत्वकभेत्वयेरनाषारो गुणः । संयोगकियोगयोरसमवा- विकारणजादीयं कम । नित्यमनेकममवरेवं सामान्यम्‌ । नित्यद्रन्यठरूपसन्तो तरि- देपाः } नियः संवन्यः समवाय इति भिन्नलक्षणतम्‌ । प्रथिन्यप्ैनोवायाकाषकाट- दिगात्पमनांमि नैव द्रव्याणि । र्परस्गन्धस्पशेदख्यापिमाणप्रथकत्वपरत्वाप्रच्वस- योगव्रिभागवुद्धिमुखदुःखेच्छद्विपपयलवमौधमिसेस्कार गुरुव द्रवव्वलेद शबव्दाश्वतुर्धिश्- तिगुणाः | उत््ेपणापक्षेपणाकरु्चनप्ररारणगमनानि परश्चैव कमणि । परमपरं च द्विविधं मापान्यम्‌ | अन्त्या विशेषास्त्वनन्ता; | समवायः पुनरेर्क एपरेति मत्वाऽत्यन्तमेदे र- ष्ानतमाह | ययेति । अम्युपगमान्तरमाह । तथात्वमिति । अच्यन्तमि्रत्मिति यावत्‌ } मनुष्यादलयन्वभिन्नानामश्वादीनां मनुप्यपारत्रयविरोषवद्रन्यादत्यन्तमिन्नानां गुणाद्रानामवि द्रव्यपारव्टरयमत्यन्वमिन्नत्वेन विरुद्धमित्याहई । तदिति । परमाणवः ष्यि। ५ फ. प, द, ट. द्रव्याः स्वा ६ क, ष्णम्‌ । ७ दरतिगुगाः | < क, क्ष^करेति । [अ०रपराररपू०१७] आनन्द गिरिकृतदीकास्षवटितश्चंकरभाण्यसमेतानि। ५२६ तन्नपिपद्यते | कथम्‌ | यधा हि खके शरकुरापरासपभ्तीना- मत्पन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति । एवं द्रव्यादी- नामत्यन्तमिनलवानव द्रग्पाधीनस्वं गणादीनां भवितुमर्हति ! अथ भवति द्रत्याधीनच्ं गुणादीनां ततो द्रन्पभवे भावाद्र- व्यामवेंऽभावाद्रूपमेव संस्थानादिमेदादनेकराव्दग्रत्पयभागभव- ति । यथा देवदत्त एक एव सनवस्थान्तरयो गाद्नेकशब्दपत्प- यभाग्भवति तद्त्‌ । तथा सति सां व्यसिद्धान्तपसद्धः स्वत्िद्धा- न्तविरोधश्चापयेषाताम्‌ | नन्वयेरन्यस्पापि सतो धुमस्यागन्प- धनत्वं र र्यते | स्यं टरयते । मेदपरतीतेस्तु तजा्िधमयोर्‌- न्ययं निशीयते । इह तु श॒: कम्बरो रोहिणी पेनुर्नीहयुत्र- मिति द्रव्पस्येव तस्य तस्य तेन तेन विपणेन प्रतीयमानत्वा- समवायश्चेदुभयमत्यन्तमप्रसिद्धमितरत्मविद्धमिदुषे्यायन्वमभिन्नत्वं प्रलाई्‌ । तनेति । पारतद्रयनिवोहकमत्यन्तभिन्नत्वं न तद्िरोषीत्याह्‌ | कथमिति । भदन्वमिन्नत्वं निय- पारतट्यपिरोपि दृष्टमिति व्याप्िमाद । यथेति । विमतं न द्रव्याशीनं ततोऽलन्त- मिन्रव्वाच चतोऽखन्वाभिननं न तत्तदवीने यथा कुशादयः शशाटिभ्योऽयन्तमिन्रास्वद्‌- घीना नेलयनुभानमाई । एवमिति । व्यतिरेकमृशत्वाऽन्वयमाई । अयेति । विमं द्र- व्यादभित्नं तद्र वामावानुत्रिवायिमवामावत्वात्तद्रत। न चांविभावामावानुविधायिमव्रामाे धूमे व्यमिचारस्तस्यायिमानं विनाऽपि भानाव । गुणदेश्व द्रव्यमानं दिना भाने द- त्पारवछयन्याहतिरेति भावः| विमतं द्रव्याद्वि चते मिन्नशब्दपययमाक्तादयवरित्या- शाट्य संस्पानादिमेदोपगमेन चिद्धपाध्यलमभिपरेय!ऽ७ऽह । द्रव्पमिति । जकारविरोषः सस्थानमेदोऽवस्यामेदस्त्वादिशब्दायैः | उक्तम टष्टन्तेन साधयन्न्यभिचारमाह्‌ | पमे- ति । एकस्यानेकावस्याच्ं सांख्य िद्धान्वस्वव तनेकस्य कल्पिवत्वमेवातो न स्मवक्ि- द्विरियाशङ्न्च वथाऽपि तवप्रठिदरान्वः स्वादिलाह । तयेति । निरष्तमव विषा- न्वरेणापि निरसितुं शङ्कवति । नन्विति 1 न तदथीनलं तद्गेदम्ाषकरं वस्समानानि- करण्येन भानं तु तया न व्भूमेऽस्। पे प्रपि । सत्यमिति । वरप व्यदहा्‌- मूपिरुक्ता । वुल्या गुणादेरपि द्वव्वद्धेदषीस्विाशद्धवाऽऽई । इद सिति । पञद- स्थलं सम्यथः ¡ विमतं द्रव्या भित ठत्समानापिदव्वुदोप्वताप्पमवव- भ "० 8.) न क क ४ ~ ४ १. ट, र, मयता २ क. ज. भ, १ दामा 12. ट, पा १.२. २, ४. र, "धिरेपये । ५, छ, 'रिदोपादे। ५९५९ ख्रीमरैपायनपणीतव्रद्मस्त्राणि- [अनमपा०रप्‌०९७] न्नव द्रत्यगुणयोरमिधरूमयोरिव भेंदपरतीतिरस्ति । तस्माद्रव्यास- कता गुणस्य । एतेन कर्मसामान्यविशेपसमवापानां द्रव्यारपक- ता व्याख्याता । गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्ध- त्वादिति यद्युच्येत तत्पुनरयुतसिद्धत्वमष्रथग्देशत्वं वा स्यादप्र- थक्रारुतं पाऽप्रथकरेस्वभावत्वं वा । सवंथाऽपि नोपपद्यते । अष्र्यग्देरात्वे तावत्स्वाभ्युपगमो विरुध्येत । कथम्‌ । तन्ता- रब्धो हि पटस्तन्तुदेशोऽभ्युपगम्पते न॑ पर्देशः। पटस्पतु गणाः शं्ृत्वादयः पय्देशा अभ्युपगम्यन्ते न तन्तुदेशांः । त- धाचाऽऽहुः "द्रव्याणि द्रव्यान्तरमारभन्ते गणाश्च गुणान्त- रम्‌" [ वै० सू०९।१।१० ] इति | तन्तवो हि कारणद्र- र्पाणि कव॑द्रव्पं पटमारभन्वे । तन्तुगताश्च गणाः यं्ञादयः कार्यद्रव्ये पटे श्खादिगुणान्तरमारभन्त इति हि तेऽभ्युपग- च्छन्ति । सोऽभ्युपगमो द्रव्यशणयोरपयग्देशसेऽभ्युपग- + + स्याह । तस्मादिति । गुणे दर्ितं न्यायं कमोदावतिदिशति । एतेनेति | विमतं द्रन्यामिन्नं तत्पत्तास्फैपिन्यतिरिक्तसत्तास्फूरिंशून्यत्वात्तत्सवकूपवत । नच साध्या- विशिष्टा तन्माचत्वे साध्ये वन्मातसमानापरुतषीरततत्सत्ताव्यपिरिक्तसत्तदिराहि- दस्य हेतुत्वादिति मावः । गुणादीनां द्रव्यस्ामानाधिकरण्येन भानं वदभिन्नत्वामवेऽपरि स्यादियन्यधाक्षिद्धि शङ्ते । गणानामिति । उभयत्र गुणग्रहणं कमोदेरुपरक्षणम्‌ । वट्पाथेतुं विकल्पयति । तदिति । पक्षत्रये दोषं प्रतिजानीते । सवेयेति । अग्रथग्देशत्वं हयेरेकतरस्य वा तत्राऽऽये दोषमाह | अषएटयगिति | कथं स्वाभ्युपगमस्तद्विरोधो वा कथपरि्याह | कथमिति । प्रथमं साभ्युपगमं दशयति । तन्त्विति । तन काणादं सूरं प्रमाणयति | तथाचेति । उक्तोऽर्थोऽच न मातीत्याशङग्य व्याचटे । तन्तवो हीति । खाम्युपगमं दृशेयिला तद्विरों दशयति । स इति । नच संवन्धिन)रन्यत- रस्याएथग्दरशत्वमयुतकषिद्धत्वं वटाकाङ्सयो") व्यभिचारात्‌ नापि पएथगाश्रयानाश्निततवं तथा प्रमाप्वाकार्धवन्पे व्यमिचाराव । एतेन संवन्धिनोक्ष्यरन्यवरस्य वा एकग्- विमच्वराहित्यं तयेति व्याख्यातम्‌ । जजसंयोगपक्ष दिकालसंयोगे व्यभिचाराद्‌ । ४ नि कालो" दिशा सेयुज्यंते सयगितादयवदिति तत्सिद्धिः । न च मृतेत्वादिसूपायिः संयो- १द्‌.अज,ट. "वादीनां । रज. न.नतु परक, ड, दृष्ठाद 1 ४जन्नतुत५ द, रू. ट. दाः । यथा| € क. ज, ज. ट. दुङ्खलाद ७ क. ज, ज. ट, रुष्टलादि"। ८ ख. ब्र.ठ.ट. धरन्या। ९ च, सपर्यति" १० छल, ट. तत्समा"। ११ स, ठ.द.शिदधि्ंय" १२ न्ये दिदि [भ०र्पा०र्‌मू ०१७] आनन्दगिर्कितदीकाप्षवल्ितिां करभाप्यपमेतानि | ५२० म्पमाने घाध्येत । अधाष्रधक्षारुत्वमयुतसिद्रतयच्येत सन्यदक्षि- णयोरपि गोदिपाणयोरयुतपिद्धत्वं प्रसज्येत । तधाऽषयक्स्रम।- वत्वे त्वयुत्तसिद्धते न द्रव्यगुणयोरात्मभेदः संभवति तस्पतादा- रम्पेनेव प्रतीयमानत्वात्‌ । युतसिद्धयोः सेवन्धः संयोगोऽयुतपिद्ध- योस्तु समवाय इत्ययमभ्युपगमो मृथैव तेषां प्राक्रिसद्धस्य कार्या त्कारणस्यायुतसिद्धत्वानुपपत्तेः । अयान्पत्तरपेक्ष एवायमभ्युप- गमः स्पादयुतसिद्धस्य कांस्य कारणेन वन्धः समवाप इति । एवमपि परागसिद्धस्यारुव्धात्पकस्प कायस्य कारणेन सवन्धो नोपपंयते द्रयापत्तात्छवन्धस्य । सिद्धं भूत्वा संवध्य~ त इति चेतमक्रारणसंवन्धात्कायंस्य सिद्धादमभ्युपगम्यमानायाम- युतसिद्धयमावात्काय॑कारणयोः संयोगविभागौ न विदेते इतीदं दुरुक्तं स्यात्‌ 1 यथा चोत्न्नमान्रस्याक्रियस्य कायद्रव्यस्प परि- भुभिराकाशचादिंमिर््रव्पान्तरैः संवन्धः संयोग एवाभ्युपगम्पते न समवाप एवं कारणद्रत्येणापि सबन्धः सयोग एव स्यान समवायः | नापि संयोगस्य समवायस्य वा सवन्धस्य संवन्धि- गिचस्यैव तद्यतिरेकप्रयोजकलािति मावः । द्वितीयमृत्पाप्य निरस्यति । अधेत्पा- दिना । तृतीयमनृद्य प्रत्याह । अषट्थगिति । तयोरात्मभदरायेने हेतुम्‌ । तस्येति । नहि सामानापिकरण्यवीः पमवायायौ परे दार इति पप सङ्कादित्य॑ः | गुणादीनां द्रव्यस्य चायुतधिद्रतवं निरस्याभ्युपगमान्तरं निरस्यति । युतेति । अयुतिद्धतोपगमः संवन्धिद्रयपेश्नोऽन्यवर्‌प्क। वा नाऽऽ- य इवयाह । प्रागिति । दवितीयमुत्यापयति । अथेति । भयुतमिदधत्वमृषरच समवायं दुदूपयिपुः संबन्धोऽसिद्धस्य सिद्धस्य वेवि विकल्प्याऽऽचं निरस्यति | एवमिति । द्वितीयं शङ्कयत । सिद्धमिति । तारि सरतोरपराघयोः पाप्निः संयोगः समवायस्तु नेवमिदयुपगमात्कायैकारणवोरपि संयागापत्तिरखादट्‌ । प्रागिति 1 क्रियापू्वैकः सबन्धः संयोगो नच कायकारणये(ः सोऽस्तीति ममवायमिद्धिर्वाश- ््याऽऽह्‌ । यथेति । च सवन्ध्यतिरिक्तं मृवन्यं निदं स्यामः समवाय दूति पिवेका न सुवन्धोऽतनिरिक्तोऽष्वि तस्य संवन्विसवन्वेऽनवम्यानाद्येवन्पे नियारक- = ५ ७ १ ~} हान्द्र्भु ग न ~ ~~ <~. कि श. बन्धः संवन्पिभ्यां वस्तवन्ठरं तद्विटक्षप्रन्दरयीगम्यत्वादन्तडन्वसेदि रदु | न ज~ ५ क ~~ ~ रैः [ ५ 1) ज च ॥ । ९ फ. =, दत & ! र क, {६1 ५.२६ ्रीमहैपायनपरणीतवरह्यसू्राणि- ` [अ०रपा०२स्‌०१७] न्नव द्रव्यगुणयोरमिधूमयोरिव मेदग्रतीतिरस्ति । तस्माद्रव्यात्म- कता गुणस्य । एतेन कमेसामान्यविशेषसमवायानां द्रव्यालसक- ता व्याख्याता । गुणानां द्रव्याधीनत्वं द्रव्यगणयोरयुतसिद्ध- त्वादिति यद्युच्येत तत्पुनरयुतसिद्धत्वमण्रथग्देशत्वं वा स्याद्प्र- यक्रारुत्वं वाऽप्रथकस्वभावतवं वा । सवंथाऽपि नोपपद्यते । अप्रथग्देशत्वे तावतस्वाभ्युपगमो विरुध्येत । कथम्‌ । तन्त्वा- रन्धो हि पटस्तन्तुदेशोऽभ्युपगम्पते न पष्देशः। प्स्यतु गुणाः शंत्वादयः पर्दे अभ्युपगम्यन्ते न तन्तुदेशांः । त- थाचाऽऽहुः “द्रव्याणि द्रव्यान्तरमारमभन्तं गुणाश्च रुणान्त- रम्‌” [ वै० स०१९।१।१० ] इति । तन्तवो हि कारणद्र- व्याणि कापंद्रव्यं पटमारभन्वे । तन्तुगताश्च ग॒णाः यं्दयः कार्यद्रव्ये पटे यं्खादिगुणान्तरमारभन्त इति हि तेऽभ्युपग- च्छन्ति । सोऽभ्युपगमो द्रतव्यशुणयोरप्रथग्देशसवेऽभ्युपग- लाह । तस्मादिति । गुणे दर्तिं न्यायं कमोदावतिदिंशति । एतेनेति । विमतं द्रव्याभि तत्सत्तास्पे चिन्यतिरिक्तसत्तास्फू सिंशुन्यतवात्तत्छरूपवत्‌ । नच साध्या- विशिष्टता तन्मात्रत्वे साध्ये रतन्मात्रसमानाविकूतधीरुवतत्सत्ताव्यपिरिक्तसत्तदिरादि- लयस्य हेतुत्वादिति मावः । गुणादीनां द्रव्यस्तामानायिकरण्येन मानं तद्भिन्नत्वामावेऽपि स्यादियन्यथापिद्धि शङ्कते । गुणानामिति । उभयत्र गुणग्रहणं कमोदेरुपकक्षणम्‌। तद्रपायितुं विकल्पयति । तदिति । पक्षत्रये दोषं प्रतिजानीते । स्वधेति । अष्रयग्देश्वं दयेरेकवरस्य वा तत्राऽऽचे दोषमाह । अषएथगिति । कथं स्वाम्युपगमस्तद्विरोधो वा कथमिलाह | कथमिति । प्रथमं स्वाम्युपगमं दशयति । तन्त्विति । तजः काणादं सूनर पमाणयति } तथाचेति | उक्तोऽरथोऽतच न भातीत्याशञङ्च व्याचष्टे । तन्तवो हीति । खाम्युपगमं दशेयित्वा तद्विरोधं दशयति । स इति । नच संवन्धिनोरन्यत्त- रस्याषएयग्देशत्वमयुतसिद्धत्वं घटाकाशो व्यभिचारात्‌ । नापि एयगाश्नयानाश्चितवं तथा प्रमाण्वाकाशसबन्वे व्यमिचाराव् । एतेन संबन्विनोक्ष्योरन्यतरस्यः वा प्रथग- विमचराहित्यं तथेति व्याख्यातम्‌ । भजसंयोगपक्षं एिक्ाठभयोगे व्यभिचारात्‌ | (3 कालो दिशा सेयुज्यतते संयगित्वाद्टवादितरि तर्सिद्धिः । न च मूतेत्वादिरूपाधिः संयो- १. ज. ट. "णादीनां । २ज.न.नतु प ३ क, ड. शङ्कादः।४ज.नतुत ५, स. ट. दाः । यथा । ६ क. ज. ज. ट. छङ्गलाद" ७ क. ज. ज. ट, शुह्धत्वादि। < ख. ज्ञ.ठ.द. चितन्या ९ ज्ञ. स्पर्लति १० स, ठ. तत्समा" ११ इ, ठ.द."सिद्िधंटा"। १९ सर.^ठे हि दि") [भऽरपा०२सू्‌० १७] आनन्दगिरिकृतीकोषवल्तिशां करभाष्यसमेतानि। ५२७ म्यमाने वाध्येत । अथाष्टथक्रारुत्वमयुतसिद्धत्वमुच्पेत सत्यदक्षि- णयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत । तथाऽप्रथक्स्वभा- वत्वे त्वगुतसिद्धप्वे न द्रव्यगुणथोरात्मभेदः संभवति तस्यतादा- र्म्पेनेव मरतीयमानत्वात्‌ । युतसिद्धयोः संवन्धः संयोगोऽयुतपिद्ध- योस्तु समवाय इत्ययमभ्युपगमो मृषैव तेषां प्राक्सिद्धस्प कार्या- त्कारणस्यायुतसिद्धत्वानुपपत्तेः । अधान्यतरपेक्ष एवायमभ्युप- गमः स्यादयुतसिद्धस्य कायस्य कारणेन सबन्धः समवाय इति । एवमपि भरागसिद्धस्यारब्धात्मकस्य कायस्य कारणेन संबन्धो नोपपं्ते द्रपायत्तघरात्छबन्धस्य । सिद्धं भूखा संवध्य~' त इति चेत्पाकारणसंबन्धात्कायंस्य सिद्धावभ्युपगम्यमानायाम- युतसिद्धयभावात्कायंकारणयोः संयोगविभागों न वियते इतीदं दुरुक्तं स्यात्‌ । यथा चोत्पन्नमाननस्याक्रियस्य कायंद्रव्यस्य षि- भभिराकासादिमिद्रेभ्यान्तरेः संबन्धः संयोग एवाभ्युपगम्यते न समवाय एवं कारणद्रव्येणापि संबन्धः संयोग एव स्यान समवायः । नापि संयोगस्य समवायस्य वा संबन्धस्य संबन्धि- गित्वस्यैव तद्यतिरेकमयोजकत्वािति मावः । द्वितीयमुत्थाप्य निरस्यति । अयेत्या- दिना । तुतीयमनूच प्रत्याह । अपरेयमिति । तयोरात्ममेदायोगे हेतुमाह । तस्येति । नहि सामानापिकरण्यवीः समवायाथों पटे शुक्क इति धीप- सङ्गादित्यथः । गुणादीनां द्रव्यस्य चायुतधिद्तव्‌ं निरस्याम्युपगमान्तरं निरस्यति । युतेति । अयुतपिद्धतोपगमः सेबन्धियपकषोऽन्यतर पक्षो वा नाऽऽ- च इलाह । प्रागिति । द्वितीयमुत्यापयति । अथेति । ` अयुतसिद्धत्वमुषेय समवायं दुदु पयिषुः संबन्धोऽसिद्धस्व सिद्धस्य वेवि विकर्प्याऽऽचं निरस्यति । एवमिति । द्विषीयं शङ्कयति । सिद्धमिति । तारि सतोरपाघयोः प्रातिः संयोगः समवायस्तु नैवमिदयुपगमात्कायेकारणयोरपि संयोगापत्तरियाइ । प्रागिति । क्रियापू्व॑कः संबन्धः संयोगो नच कायेकारणयोः सोऽस्तीति समवायपिद्धिरियाश- इन्याऽऽह । यथेति । किच संबन्ध्यतिरिक्ते संवन्पे सिद्धं सयागः समवाय इति विवेको न स॑बन्धोऽ तिरिक्तोऽस्ति तस्य संवन्िसंबन्धेऽनवस्यानादसंतन्पे नियामकर- त्वायोगाव्‌ । तथाच कार्यं न कारणे समवेतं कितु कष्पितमेयाइ । नापीति । सं बन्धः संबन्धिभ्यां वस्त्वन्तरं तद्विरक्षणकषब्दवीगम्यत्वाद्रस्तवन्तरवरिंति शदे । >~ ॥ १क. ज. पयेत द २ क, दिदरव्या। ५२८ शरीगैपायनप्रणीतत्रह्यद्नाणि- . [अ०रपा०र२प्‌० १७] ठ्पतिरेकेणास्तितवे किचित्परमाणमस्ति । सवन्धिशब्दप्रत्पयव्य- तिरेकेण संयोगस्मवायशब्दपरत्ययदशंनात्तयारस्तित्वमिति चेन्न । एकत्वेऽपि स्वरूपवाह्मषपपिक्षयाऽनेकशब्दप्रत्ययदशेनात्‌ । य थेकोऽपि सन्देवदन्तो रोके स्वरूपं संबन्धिषूपं चापेक्ष्यानेकश- व्द्परत्पयभागभवति । मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्री भ्राता जामातेत्ति। यथा चेकाऽ- पि सती रेखा स्थानान्पत्वेन निंविशमानेकदशरतसहस्रादि- शाब्दप्रत्ययमेदमनुभवति । तथा संबन्धिनोरव सवन्धिशञव्दप्र्य- व्यतिरेकेण संयोगसमवायसचब्दप्रत्ययाहैत्वं न व्यततिरिक्तवस्त्व- स्तिववेनेत्युपरुव्धिरक्षणपाप्रस्यानुपरुब्येरभावो वस्त्वन्तरस्य । नापि संबन्धिविषयत्वे संबन्धश्ब्दपत्यययोः संततमावषसटुः । स्वखूपवबाद्यरूपपेक्षयेत्युक्तोत्तरसवात्‌ । तथाऽण्वा्ममनसामपदे- सवन्धींति । तत्तदनिवोच्यानेकविरोषपेक्षयेकसिमन्नपि नानाश ब्दराषियाविति सिद्धसा- ध्यत्वमाह । नेति । सन्यमभिचारश्च हेतुरिति मन्वानो दशेन विद्यति । यथेति । स्वगतविोषपिक्षया नानशब्द्घीभाक्त्वमुदाहरति । मनुष्येति । स्वगतावस्यापिक्षया तदरेयति | वारु इति । सगतक्रियापेक्षया तहुपन्यस्यति । पितेति । व्यमिचार- ाचुयौयेगुदादरणान्वरमार । यथा चेति । रषटन्तस्यघमै दा्टन्तिक योजयति । तयेति । परोक्तानुमानानिरास्षफलमुपषंहरति । इस्युपरुब्धींति । उपरबन्धिरेव गम- कतया ठक्षणं यस्य तेन योग्यत्वेन यराघस्यानुपकन्पिस्तसिन्पमाणपश्चकानुपपत्तिस्त- तो वस्त्वन्तरस्य सबन्ध्यतिरिक्तसवन्धस्यामावो ` निशितौ -यीग्यानुपठन्परमाववोधि- त्वात्तस्मात्कात्स्न्यकदेशामभ्यामन्तराकदेशून्यास्यारथौ समवायस्ंयोगशब्दधीगम्याति- लयथेः । संबन्यशब्दयियोः संवैन्ध्यथेखे तस्य सदा मावात्ते सदा स्यातामित्याश्- इगयाऽऽइ । नापीति | खरूपेणाङ्गस्यो रूपरूपिणोश्च तत्तच्छब्दधीविपयतवं नैरन्त- योतु संवन्यकब्दधगम्येत्येकत्वेऽपोयतोक्तत्वान्न यावत्सबन्िसयं शब्द्धीम- सक्तिरित्ययेः । कचि सांशयोः योगेऽपि निरंशयोनासाष्रियाद । तथे- ति । द्यणुक्रारिकायहेतुरेव परमाण्वोः संयोगो निरस्तः । सपति ज्ञाना समव्रायिकारणमासमनःसंयोगमदष्वदातमसयोगं चाणनां निरस्यति । अण्वा्मे- . ~ क क ति । आत्मनोऽपदेशत्वादणमनसोस्तत्पंयोगः सकलत्मवृत्तिरिति तयोरपि १- ५ स, 'यन्धार्वय भिररपाररपु ०१७] आनन्दगिरिकतटीकासंवरितश्ां करभाष्यसमेतानि 1५२९ रात्वानन संयोगः सभवत्ति। प्रदेशवतो द्रव्यस्य पदेशवता द्रव्या- न्तरेण संयोगदडनात्‌ 1 कल्विताः प्रदेशा अण्वात्ममनसां भवि- ष्यन्तीति चेन्न । अविचमानायेकल्पनायां सर्वाथिद्धिपसट्वात्‌ 1 इयानेवाविद्यमानो विरुद्धोऽविरुद्धौ वाऽथैः कल्पनीयो नातोऽ- धिक इति नियमहेत्वभावात्‌ । कल्पनायाश्च स्वायत्तत्वात्पभ- तत्वसंभवाच्च । नच वेशोषिकेः कल्पितेम्यः षड्भ्यः पदार्थैभ्योऽ- न्येऽधिकाः शतं सहस्रं वाऽथौ न कर्पपितव्या इति निवा- रको हेतुरस्ति । तस्मा्यस्मे यस्मे यद्यद्रौचते तत्तत्सिष्येत््‌ ! कश्िरक्रपाटुः प्राणिनां इ;खबहुरुः संसार एष मा भदिति कर्पयेत्‌ । अन्यो वा व्यस्षनीं यक्तानामपि पुनरत्पत्ति कत्प- येत्‌ । कस्तयोनिवारकः स्यात्‌ । किचान्यर्हभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्यणुकस्याऽऽकाशेनेव संश्छेषानुप- परत्तिः। न ह्याकाशस्य पएरथिव्यादीनां च जतुकाष्त्छष्ेपोऽस्ति। काय॑कारणद्रव्ययोराधिताश्रयभागोऽन्यथा नोपपद्यत इत्यवश्यं करप्यः समवाय इति चेन्न । इतरेतराश्रपत्वात्‌ । कार्यक्रारणपोर्हि रममहखं स्यादिति मावः । अर्संमवे हेचन्तरमाई 1 म्रदेशेति । मिरस्तमपि काल्पि- परदेशं दोषान्तरामिपित्सयोद्रावयति । कल्पिता इति । कल्पनया तद्वचस्य सखम- सत्यै वा 1 द्वितीये कल्पना वृथेति मत्वाऽऽचं प्राह । नेत्पादिना । अविद्यमानस्य परदेशवखलक्षणस्याथस्य कल्पनया सखस्िद्धाविति यावत्‌ । तत्र हतुः । इयानिति । कल्पकाधीनत्वात्कस्पनाया न तया सवोयेषिद्धिरिलाशङ्न्याऽऽइ । करपनायाशेति | तथाऽपि परिमितत्वौत्तस्या न सवायेसार्धकत्वं तत्राऽऽह | म्रमूतस्वेति । पण्णामेव पदाथौनां संमवा्न सर्वेिद्धिरियाशङ्क्याऽऽह ¡ न चेति । निवारकामावि ` फलं सवाथेसिद्धिमुपसेहरति । तस्मादिति । किच कल्पनया वस्तुधिद्धौ से्तारमोक्षयोर- नियतिरिति ब्रुवाणः सेसारस्यानियतिमाह । कचिदिति । मुकतेरनियतिमाह । अन्यो वेति । अवस्याद्रये हेतुमाह । कस्तयोरिति । कानैकारणयोरत्वन्तमेदे बंधेवोपल च्धिपराप्तौ समवायादेकत्वसिद्धिरित्याशङ््य विशेपः समवायं दूषयपि । चेति । श्टान्ते स्यति । न हीति । कायैकारणयोरयोपरया समवायः सिव्यतीति शङ्कते । कर्यैति \ द्यणुकपरमाण्‌ न समवाया सावयवनिरषयवद्रम्यत्वादुम्याकाशवरदित्या- कायकारणद्रव्यत्वात्तयोः समवायानरैतेत्यपयोजकत्वमाशहन्याऽऽह । नेरादिना । १ ठ. ज. ज. शस्य क २.द. ज, “यमे हे1३ ज. "द्भ्योऽ्ये ४ क. क.ञ, ट. कात ५ ज, ्िदृ्रारुः । & ज, "दद्राच्यामणु ५ क, ख. "चादस्या । < स. "नतं । & ९६ ५३०. श्रीमदेपायनप्रणीतवद्यसूत्राणि- ` [अ०रपा०२प्‌०१७] मेदसिद्धावाभिताश्नयभावसिद्धिराभिताश्चयमावसिद्धो च तयोर्भ- दसिद्धिः कुण्डवबदरवदितीतरेतराश्रयता स्यात्‌ 1 नहि कार्यकारणयोभेद आधिताश्रयमावो वा वेदान्तवादिभिर- भ्युपगम्पत्ते कारणस्येव संस्थानमात्र कायमित्यभ्युपग- मात्‌ । किचान्यत्परमाणनां . परिच्छिन्नत्वायावत्यो दिशः षष्टो दश्च वा वावद्विरवयवेः . सावयवास्ते स्युः साव- यवत्वादनित्याश्वेति निस्यत्वनिरवयवत्वाभ्युपगमो वाध्येत । यस्त्वं दिग्मेदमेदिनोऽवयवान्कस्पयसि त॒ एषं परमाणव इति चेतत्‌ । न । स्थृरसुक्ष्मतारतम्यक्रमेणा ऽऽप्रमकारणाद्विनासोप- पत्तेः! यथः परथिवी द्यणुकाद्पेक्षया स्थूरुतमा वस्तुभूताऽपि विनश्यति । ततः ह्ष्मं सक्ष्मतर च प्रथिव्येकजातींयकं विन. उपति ततो द्यएुकम्‌ । तथा परमाणवोऽपि. प्रथिव्येकजातीयं- कत्वाद्धिनर्येयुः । विनरयन्तोऽप्यवयवविभागेनेव षिनरयन्तीति [ + कत अन्यतरग्यत्तिरेकेणान्यतरस्य सिद्धिसेमवे कथमेवमिदयाशद्ुयाऽऽह । न हीति । कायस्य कारणानाश्रितत्वे खवातद्रये स्यादित्याश्ङचाऽऽइ । कारणस्येति । परमा- णनां निरवयवत्वमुष्योक्तं तदेव नास्तीत्याह । किचेति । परमाणवः सावयवा; परि- च्छिन्नत्वाद्यवत्परिच्छिन्नित्वं सावयवमाचवृत्ति परिच्छिन्नमाचवृत्तितवादवर्दत्ववदि- ययः । तेषां सावयवत्वे दिगभेदृम्यवस्थापकत्वं हेतुरिघयाह । यावत्प इति । सावयव- त्वफलमाह्‌ | सावयवत्वादिति । उक्तानुमानफलमाह । इति नित्यत्वेति । ये दिगमेद- व्यवस्थापकास्त्वया परमाण्ववयवाः स्वीकृतास्त एव मम प्रमाणवस्तेऽपि सावयवाश्चे- तदवयवा एवेदेवं यतः परं च विभागः स परमाणुपिरवयवः स च निलयः प्रिमाण- तारतम्यविभान्त्याघारत्वादात्मवादिंति श॒ङ्ते । यानिति । कि स्वैथेव विभागायोभ्यं वस्तु परमाणुरुतास्पदादिमिरविभन्यमानावयवम्‌ । आदे. न॒ परमाणर्दिभेदावधित्वं मूलकारणस्य सन्मास्यैव सवेथौ विभौगायोग्यत्वात्तस्य च निरवयवत्वं सिद्धमेव । द्वितीये सन्माजान्मूककारणादतिरिक्तं किचन सृषं वस्तु परमाणरस्तु स. च विनष्ट महेति प्रथिव्यादिजातीयत्वासरामीषटद्यग्रकवदित्याह । नेति । द्टान्तं समथेयते |. यथेति । वद्तुभूताऽपीति परमततेनोक्तम्‌ । दाष्टौन्तिकं निगमयति । तथेति । निदा परमाणवो निरवयवद्रन्यत्वेादात्मवदिति शङ्कते । विनश्यन्त इति । हैः 1 १ड..न.ज. व ममप।२ज. धवला ३ ज, नन्तोऽपं। ख, इच, ठ, द^्टव1 ५ क. योऽति & ऋ, "भागो व वि [अ०रपा०२म्‌०१<]भानन्दभिरिकृतटीकासंवर्तिञ्चाकरमाष्य्मेतानि। ५३९ चेत्‌ । नायं दोषः । यंतो एरतकारखिन्यविर्यनंवदपि विनाशोप- पत्तिमदोचाम । यथा हि पृतखुव्णादीनासविभल्यमानावयवाना- ` मप्यग्निसंयोगाद्रवमावापत््या काटिन्यविनारो भवति । एवं पर- माण्नामपि परमकारणभावापक्या मूत्ादिविनारो भदिष्यति । तथा कायारम्भोऽपि नावयवस्षयागेनेव केवखेन भवति क्षीरज- ` सदीनामन्तरेणाप्यवयवसयोगान्तरं दधिहिमादिकार्पारम्भदश्च- नात । तदेवमसारतरतकंसंहन्धत्वादीश्वरकारणश्रुतिविरदधत्वा- च्छृतिपवणेशच रिमेन्वादिभिरपरिण्दीततत्वादत्यन्तमेवानपे्षाऽ- क, क, 6 सिमिन्परमाणुकारणवादे कां श्रेयोधिभिरिति वाक्यशेषः ॥९७॥ (३) समदाय उभयंेतुकेऽपि तद्प्रानिः ॥ १८ ॥ वेशेषिकरादधान्तो दुयक्तियोगाद्रेदविरोधाच्छिष्टापरिग्रहाच्च समाधत्ते । नायमिति । उक्तमेव स्फुटयति । यथेत्यादिना । अवयववत्संयोगवि- नो विनाऽपि स॒वणेपिण्डो नश्यति विनाऽपि संयोगान्वरं सुवणदवो जायते परमा- णुकराटिन्यं च विमागे विना विभरयति तद्रतद्रवश्च सेयोगाददे मवति | नच काठि- न्यद्रवौ तावद्रम्यातिरिक्तो शक्यौ वक्तुम्‌ । एवं विंनेवावयवविमागपिनाश्चौ परमाणवो विनङ्श्षयन्त्यन्ये चोखत्स्यन्त इत्यथैः । मूर्िंशब्देन काठिन्यम्‌ | ` आदिशब्देनावस्था- मेदादि शते । द्र॑न्यनाशस्यवस्थानासो नोदाहरणमित्याशङ्यानापि प्रमाण्ववस्था- ना एव सर्वकार्याणां तदवस्थाादिलयमिपेय कायंद्रन्यत्वहेतुं व्याभेचारयारि । तथे- त्थादिना । काय॑नाशस्यावयवनाशातद्विमागाधीनत्वनियमामाववदियथैः | वस्य केव- कत्वं प्राधान्यम्‌ । सति तसिन्कायोंतादस्यं क्षेपामावाननियमामावे हेतुमाह ।क्षीरेति। आदिशब्देन कवणादि ग्यते । क्षीरानुगुणादवयवसंयोगादतिरिक्तो दध्याचयनुयुणः संयेगोऽवयवसंयोगान्तरम्‌ । दयिदिमादीलयादिपदं जर्लचयम्‌ । दध्यां सयप्रि कार्यद्रन्यते विरिष्टनेकद्रव्यारब्त्वासिद्धेसैकान्यादित्ययः । एतेन कायंदरव्यं, ख~ ` रिमाणादणुवरप्रणामारस्थं कायेद्रन्यत्वारित्यपास्वम्‌ । यचाणुपरिमाणतारवम्यं कचि- दहिश्रान्तं परिमाणतारतम्पािति तत्रऽऽभश्रयापिद्धिरित्यमिपरत्याधिकरणाेमुपस- हरपि । तदेवमिति । व्यशब्देनापस्थिहसूने गते ॥ १७ ॥ (३) ` पैशेषिकं निरस्य वैनाशिक निरस्यावि । समुदाय इति । आदेवािमरं दित्स कि- मित्यनन्तरं वैनाश्चिकमं नि्स्यपे तत्रा ऽऽह । वैशेषिकेति । परिग्णमेदेन देहदेर- १८. अ. "्यऽरऽयेः २ क. "ण्दो विन ३ क. ख. ठ. ट.नाचसति क नदति ५क्‌, ख, विनद्यन्य ९ क. स्य प्रक्ष ७ ठ. ड. "छपे" ५६३ - ` ` -श्रीमरहेपायनप्रणीतबह्म्रत्राणि- ` [अररपा०र२प्‌०१य नावेत्तितव्य इत्युक्तं सोऽधेवेनािक इति वेनाशिकत्वसाम्पात्- वैवैना्ञिकराद्वान्तो नतरामपेक्षिततव्य इतीदमिदानीमुपपादयामः। सच बहुकरः प्रतिपत्तिमेदाद्विनेयभेदाद्वा। तत्रैते जयो वा- दिनो भवन्ति । केचित्सर्वास्तित्ववादिनः । केचि द्विज्ञानास्तित्व- मान्रवादिनः। अन्पे पुनः सर्वशून्यत्ववादिन इति । तत्न ये सवा- स्तित्ववादिनो बाह्ममान्तरं चं वस्तभ्पुपगच्छन्ति भूतं भौतिकं च चित्तं चेते च तांस्तावत्यतिन्रमः । तत्न भतं एथिवीधात्वा- द्पः । भोतिकं रृपादयश्चक्षरादयश्च । चतुष्टये च एथिव्यादिपरः- माणवः खरसरेहोष्णेरणसवभावास्ते एथिव्यादिभावेन संहन्यन्त इति मन्यन्ते । तथा हपविज्ञानवेदनास्नासंस्कारसंज्ञकाः पञ्च- सुतर विनारित्वाङ्धीकाराद्थैवैनाक्चिकत्वं वैशोषिकस्योे तन्निरासानन्तरं वैनािकंत्वावि रोषा द्िस्थं सवैवेनाशिक निरसन मिल्थैः | वैशेषिका देदादेचचिक्षणस्यायित्वमास्थितास्त- थाऽपरि तन्मते निरस्ते तन्मात्रमपि येनेष्टं तन्म॑तमतिशयेनं न पिकषितग्यमिलयाह | नतरा- मिति । तथाऽप्थकेनैवाधिकरणेन तन्निराससंमवे किमधिकरणद्रयनेति तच्राऽऽह । सु- चेति । राद्धान्तस्येक्याद्हुपकारत्वायोगमारशड्न्याऽऽह । प्रतिपत्तीति । उपदेष्टुः सवै- ज्ञस्थक्यात्कथं शिष्याणां तद्धेदस्तचोऽऽह । विनयेत्ति | मन्दमध्यमोत्तमपियां श्ञि- ष्याणां मेदात्तदवेद सिद्धि सित्यथैः | पतिपत्तिमेदवधारणाथो वाशब्दो न विकल्पाः | तानेव दशेयति । तत्रेति । सौत्रान्तिकव्ेषिकयोरवान्तरमेरेऽपि सर्वासितवसेपरतिपत्तरेकीरुलय वित्वमुपपादयति । केचिदिति ! इदानीमाचाषिकरणस्य पवृत्तिपकारमाह । तत्रेति । बाह्य विरिनधि | भ्रूतमिति । आभ्यन्तरं कथयाति | चित्तमिति । बाद्याथवादिनौद- राद्धान्त विषयः सर किं प्रामाणिको न्तो वोत विपतिपत्तः संदेहे पूवेपक्षं विवुंणो- तः तत्रेत्यादिना । तस्य भान्तत्वोपपादनेन समन्वयस्य तद्विरोधनिरासात्षादादि- सेगतयः । तस्य प्रामाणिकवात्तदिरोषे समन्वयापिद्धिभौन्ततवाद्विरोषस्यामोवात्तत्सि- द्विरिदुभयत्र फकसिद्धिः । धातुज्ष्दः समाववचनः । आदिंशब्देनाप्ेजोवाखाका- सतव ग्यन्ते । विषयाणामिन्द्रियाणां च भौतिकशन्दवाच्यत्वमाह । भौतिकमिति । ¶ृथिव्योद्यश्च प्रमाणएुपुञ्चा एव नावयन्यारम्मोऽस्तीति वक्तु परमाणुस्वरूपमाह्‌ । च- तुष्टये चेति। कडिनस्वमावाः परथिवीपरमाणवः | लेदखमावा जाप्यपरमाणवः | उरष्णै- तास्वभावास्तेजः परमाणवः । ईैरणे चलनं तत्छमावा वायुपरमाणवः । तेषां चतुर्विधानां सकारे सयोगापतिमाड । त इति । मूतभौषिकानुकत्वा यित्तैत्तानाह । तथेति । 9 क. ड. ज. "न्तो नित २ क. ड. ज. 'मनपे। ३ क. ङ.ज, जट. र चि ड क, | > ब ^ 1 ल. ट, नभाव । ५ क. स, ठ. द. मातत्वात्त। ६ ठ. “व्ल ७ क, ठ, द, “प्स्व [भ°रपा०२ष्‌०१<] आनन्दगिरिकृतदीकासंवलितशांकरमाप्यस्मेतानि ।५६३ स्कन्धाः । तेऽप्याध्यात्मं सर्वैव्वहारास्पदभावेन संहन्यन्त इति मन्यन्ते [ स्वेदशेनस० प्र० २३ प० १७] । तत्रेदमभिधीयते । योऽययरभयहेतुक उभयम्रकारः समुदायः ` परेषामभिगेतोऽणुहैतु- कञ्च भूतभोतिकसहतिरूपः स्कन्धहतुकश्च पञ्चस्कन्धीरपः । तस्मिञ्ुभयरैतुकेऽपि समुदायेऽमिगरेयमाणे तदग्रा्िः स्पास्छ- युदायाभाघिः समुदायभावानुपपत्तिरित्यथः । कुतः । समुदापि- नामचेतनत्वात्‌ । चित्तामिज्वरुनस्य च समुदायसिद्धयधीनत्वा- त्‌ । अन्यस्य च कस्यचिच्ेतनस्य भोक्तः मशापितुगां स्थिरस्य कमेकरणन्युत्पत्तिम्यां सविषयाणीन्द्रियाणि रूपस्कन्धः । रूप्यमाणष्टयिव्यादी- नां बाह्यत्वेऽपि देहस्थत्वादिन्द्रियसेवन्धाचाऽऽध्यालिकतम्‌ ]¡ अहमिति प्रययो विज्ञानस्कन्धः । सुखादिप्रत्ययो वेदनास्कन्धः । गौरश्व इत्यादिशब्दसैजल्पिव- भत्ययः सेज्ञास्कन्धः । संस्कारस्कन्धस्तु रागादिधमाधर्मौ च तज विज्ञानस्कन्धश्चि= त्तम्‌ । इतरे चैत्ताः । उक्तानां सन्धानं समाहारं सवातं दशयति । तेऽपीति । उक्तस्य बाद्याध्यात्मिकमावनातस्याप्यक्ानुमानाभ्यां क्षणिकत्वे सिद्धे स्थायिनो ब्रह्मणो जगत्सगेवादिनः समन्वयस्य विरोधोऽस्ति प्रा्तमनू्य सिद्धान्तयति । तत्रेति । सूतं व्याचष्टे । योऽयमिति । बाह्वतवमाध्याप्िकत्वं चोभयपरकारत्वमुभयहे तुकमेवाऽऽह | अणििति। बाघे मूतमौतिकसमुपाये प्रथिन्यादिपरमाणदंतुके रूपविज्ञानादिहेतुके चाऽऽ- ध्यात्मिके समुदायेऽभिपरेते तस्यापािरयुक्तवा स्यादित्याह । तस्मित्निति। चहन्यमाना- नामन्यवधाने संघातानुपपत्तौ च न हेतुरित्याक्षिपति | कुत इति । संघातः खतो वा प्रतो वा नाऽऽच इत्याह ¡ सगुदायिनामिति 1 अग्वादीनामचेतन्यात्छातयेण प्नृस्यसि- दधन स्वतः संघातो घटते | तथाच क्षणिकपक्षे सगौदौ सेषातयोगान्न वद्िरोषः सम- न्वयस्येत्यथेः । परमपि सेघातकारणं चित्तामिन्वलनमन्यद्रा | तजाऽऽचं दूषयति | चित्तेति । सिद्धे संघाते चित्तामिन्वकनं तवः सेघात इत्यन्योन्य।श्रयान्न चित्तामि- ज्वलनं तद्धेतुरित्यथेः । अन्योऽपि सहन्ता चेतनोऽचेवनो वा । चेतनोऽपि भोक्ता = पज्ञादिता वा द्विषाऽपि स्थिरो वा क्षणिको वा । नाऽऽदः | भनम्युपगमात्‌ | न द्विदीयः । क्षणिकस्यान्वयन्यतविरेककालानदवस्थानाक्‌ । मोक्हुश्च कारणविन्याप्तविशेष- ज्ञानायोगात्सवैज्ञस्य स्वतस्वन्ज्ञानेऽपि क्षणिकलवात्कवृर्वािद्धेरित्याह । अन्यस्पे- ति । अचेतनोऽरिं सेहन्ता षमौदिवौ स्यादालयविज्ञानसंवामो वा | नाऽऽयः | तस्य पूमैवचेतनाथीनप्रवस्यनुपपततेः | स्वतशवेत्वृत्तिस्वदा षमोदिपवृच्यनुपरमान्मीक्नापिड- 9 ज. तेऽयध्या। र क. तुथ । ३, न. श्निः समुदाय ८३९. . `, ` --श्रीमदैपायनमणीते्रह्मघ्त्ाणि- - [अऽरपा०२सू०१९] सहन्तुरनभ्युपममात्‌ । निरपेक्षप्रह च्यभ्युपगमे च पवृत्यनुपरम- ` संद्धात्‌ । आश्चयस्पाप्यन्यत्वानन्पत्वाभ्यामनिरुप्यत्वात्‌ ।.क्ष- गिकत्वाभ्यपगमानच्च. निव्योपारत्बालखन्रत्पनुपपत्तेः । तस्मात्सम- दायासुपपतिः समदायानुपपत्तो च तदाश्रया खोकयात्रा ट्प्पेत.॥१० इतरेतरपर्ययत्वादिति चैनीसत्तिमात्रनिमित्तताव्‌ ॥१९॥ , यद्यपि भोक्ता प्रशासिता वा कथिचचेतनः संहन्ता स्थिरो नाभ्यु- प्रगम्यते तथाऽप्यविद्याद्‌ौनामितरेतरकारणतादुपपद्यते रोक- यात्रा । तस्यां चोपपद्यमाना्यां न किचिदपरमपक्षित्तव्यमस्ति । ते चाविद्यादयोऽविचया संस्कारो विज्ञाने नाम दपं षडायतनं स्पशो वेदना चरष्णोपादानं भवो जाति्जरा मरणं शोकः परिदे- रित्याह । निरपेप्ेति । जआछयविज्ञानसंतानः हन्तेति पक्ष प्रयाह्‌ ।: आशयस्ये- ति 1 आिरपेऽस्मिन्कमोनुमववासना इदयश्ियः संतानस्तस्यापि संतानिभ्योऽन्यत्व- मनन्यत्वं वा | द्विवाऽगर दुनिरूपत्वान्न स्य सेहन्तृतेत्यथैः । स खल्वन्यः स्थिरो ` वा क्षणिको वा | प्रथमेऽस्मदुक्तो भोक्तैव नामान्वरेणोक्तः स्यादपि मत्वा द्विवीयः क्षणिकस्य न्वापारातूवै तत्काले वाऽभावात्तत्कारणत्वाश्रयत्वयोरसिद्धिरिलाह । क्ष- णिकत्वेति । एतेनानन्यत्वमपि प्रयुक्तम्‌ । संवानिनामपि क्षणिकत्वेनोक्तरीया व्याप रकारणत्वाययोगात्तद्भिन्नस्य संत(नस्यापि तदसिद्धेरियाह । निन्पोपारत्वादिति । हन्तुरभवे एकिविमाइ । तस्मादिति । यथाकथंचिद्छोकयात्रा सिध्यति चेत्कि ` . समुदायेनेयाशद््याऽऽह । समदायेत्ति ॥ ९८ .॥ | सथातस्य निमित्तमाशङ्कन्य निरस्यति । इतरेतरेति | पूरवेपक्षमागं विभजते । यच- पीति । वहि सघातामावात्तदाकम्बना. छोकयाचा न निवेहे्तत्राऽऽइ । तथा ऽपीति । ` कायं प्रत्ययं जनकत्वेन गच्छतीति परल्ययराब्दरस्य हेतुवाचित्वमुपेत्येपरेवरकारणता- दित्युक्तम्‌ | तथाऽपि संवातस्य निपित्तं वाच्यं तत्राऽऽह । तस्यां चेति । अविद्या दीनामेव तन्निमित्तत्वा्नापेक्षणीयान्वरमस्तीत्यथेः । के पनरविद्यादयस्तनाऽऽइ- । ते चति | वक्ष्यमाणनुद्धिस्थपरामरपं तच्छब्दः । क्षणिककायद्ःखस्मविष्वथैषु स्थायि- (नत्यसुखनु रविद्या । तस्यां सत्यां सेस्कारा रागहेषमोहविषयषु भवान्ति | तेभ्यो गभस्थस्य।ऽऽघ .विज्ञानमुत्पचत्रे । तस्माचाऽऽलयविज्ञानात्प्रधिव्यादिचवटयमुपादा- नकारणं नामाञ्नयत्वान्नाम निष्पद्यते | वच्च कारणत्वेन स्वीकृत्य सितासितादिरूपव- छ ९।२१।५।गूर्वेत तं | गभ। मतस्य रारीरस्य कललबद्रदायवस्था मूपमरूपरन्द्ाभ्यामरचा- ` = । 9 के, "पक्षयप्र। २ क, "पश्येति । -३ कं, “श्याऽऽयवि। [भररपा०२सू ०१९] आनन्दगिरिकतीकासंवलितर्शांकरभाष्यसमेतानि ।९३९ वना दुःखं दुमनस्तेत्येवंनातीयका इतरेतरहेतुकाः सौगते सम- . ये कचित्संक्षपरा निर्दिष्टाः कचित्पपञ्चिताः । सदैषामप्ययमवि- ादिकरपोऽप्रत्याख्येयः । तदेवमविच्यादिकरपे परस्परनि- मित्तनैमित्तिकभावेन घटीयञ्नवद निशमावतेमानेऽ्याक्षिप् उपपन्नः संघात इति चेत्‌ | तनन | कस्मात्‌ । उत्पत्तिमान निमित्तात्‌ ।भ- वेदुपपननः संघातो यदि संघातस्य किंचिन्निमित्तमवगम्पेत न त्ववगम्यते | यत्त इतरेतरपत्ययत्वेऽप्यविद्यादीनां पृवपूर्वमृत्तरो- त्तरस्योत्पत्तिमात्नरनिमित्तं भवद्भवे्न तु सघातोप्पत्तेः किंचिनिभित्तं संभवति । नन्वविद्यादिभिरथादाक्षिप्यते संघात इत्युक्तम्‌ । अन्नो मी जतेरुत्तरजामिधानाव । नामरूपसंमिभितानीन्द्रियाणि पडायतने एथिन्वा- ` दिषाववः षडायतनानि यस्य॒करणजातस्य तत्तया । नामरूपेन्दरियाणां मिथः से- निपातः सेः | चतः सुखादिका वेदना । तस्यां सां कर्वन्यं युखं मयेत्यध्यव्तानं तृष्णा । ततो वाद्छायचेष्टोपादानमू । ततो भवत्यस्माजन्मेति भवो षमोदिः } तदधेतुको देहोदयो जातिः । जातस्य देहस्य परिपाको जरा । देहनाशो मरणम्‌ । न्रियमाण- स्य साभिषङ्गस्य पु्रादावन्तदोहः शोकः | तदुस्थं हा पुत्रेत्यादिपरूपरनं परिदेवना । शब्द्‌ादिज्ञानपश्चकसयुक्तमसाध्वनुभवनं दुःखम्‌ | दुमेनस्ता मानसं दुःखम्‌ । इतिश- व्दो यभोक्तपरामसोथेः। एवंजातीयकरशन्दो मदमानादुपक्केशसंयदाभैः । अविघादिहे- तुका जन्मादयस्तद्धेतुकाश्चावि यादय इति पटीयत्रवदनवरतमावतेनमेपामिि मचा विशिनष्टि ¡ इतरेति । अविचादीनां सवमेव कथमित्या्चङ््य संकषेपविस्तराम्यामुक्त- त्वातत्रपं सौगतानां पसिद्धमित्याइ । सौगत इति । न केवलं तेपमिव प्रापिद्धं कितु सपैवादिनामपीत्याह । सवैषाभिति । आनुभविकायेपत्याख्याने सवैव्यवदारापिद्धि- ` रिति भावः | अविद्यादीनां मिथो निमित्तनैपित्तिकत्वेऽपि कुतः संयातपिद्धिरिया- शङ््योपसंहरति । तदेवमिति.1 वि्यादिरेव सेधावामवे न सिध्यतीलनुपषत्या तदा- पे तदाश्रयः सेवैन्यवहारो मिवैहतील्ययेः । सिद्धान्तमागमवतारयाति । तन्नेति } त परभ्नपूवकं हेतुमाह । कस्मादिति । हेतुं व्याचष्टे । भवेदिति । अत्ेयादीनां परियो निभित्तनेमित्तिकमावभाजां संषातनिमित्तत्वमाशङुन्याऽऽह | यत इति । उत्तरसूत्रस्थ- मभैममिपेव्येहापरिशब्दः । भविद्यादीनां मियो हेतुहे तुमचेऽपि चेतनाधिष्ठानाहते सष ताधिदधिर्सुक्ते पूवैवार पूर्वोक्त स्मारयति । नन्विति । किमविचादयः संवातस्य गमकाः {क योतादका इति विकल्पयति । अन्नेति | तत्राऽऽयमनू्य दूपयति । - १क. शत्ता २ डज. "पेऽपि १५३ ज. चेन्न 1४ ज. ट्‌, रदित ५३. ज, पृष € क, ख. "पत्तस्तरा। ७ ठ, उ. सर्वो व्य। ४५२ । ५३६ . ` श्रीमहैपायनप्रणीतब्रह्मसूत्राणि- [अरर्पा०२प्‌०१९] च्यते । यदि तावदयमभिगप्रायोऽविद्यादयः संघात्तमन्तरेणाऽऽत्मा- नमरुभमाना अपेक्षन्ते संघातैगरिति । ततस्तस्य संघातस्य निमित्तं वक्तव्यम्‌ । तच निस्पेष्वप्यणुष्वभ्युपगम्पमानेष्वा- श्रपाश्रयिमृतेषु च भोक्ृषु सत्सु न संमवतीत्युक्तं वेशेषि- कपरीक्षायाम्‌ । किमङ्ग पुनः. क्षणिकेष्वप्पणुषुं भोक्तृर- हितेष्वाश्नयाश्चपिशन्येषुं. वाऽभ्युपमम्यमानेषु संभवेत्‌ । अथायमभमिप्रायोऽविद्यादय एव संघातस्य निमित्तमिति । कथं तमेवाऽऽभित्पाऽऽत्मानं ङभमानास्तस्येव निमित्तं स्युः । अथ. मन्यसे संधाता एवानादौ संसारे पषतत्यानुवतंन्ते तदाश्रयाश्चावि- द्यादय इति । तदाऽपि संघातात्सघातान्तरयुत्प्यमानं नियमेन चां सदशमेबोत्पदेत । अनियमेन वा सदशं विसदशं ` बोत्पयेत । नियमाभ्युपगमे मनुष्यपुद्ररृस्य देवतियग्योनिनारकप्राप्त्यभावः पराप्लुयात्‌ । अनियमाभ्युपगमेऽपि मनुष्यपुद्ररः कदाचित््षणेन हस्ती भूता देवो वा पुनमंनुष्यो वा भवेदिति प्राप्नुयात्‌ । उभयम' यदीति । गमकत्वपक्षे खरूपपिद्धिरन्यतो वाच्या तचान्यन्नास्तीत्यथेः । अणूनां स्कन्धानां चोभयविषसंषावनिमित्तत्वमाराङ्याऽऽह । तेति 1 आश्रयाञ्नयिमू्‌- तेष्विति मोक्तु विरोषणमदृ्टाश्रयेषित्यथेः । अषु स्थिरेषु मोगहेवदृषविरिषटेषु मो- क्तुषु चोक्तविशेषणेषु खीरुतेषु सत्सु चेतनस्यािष्ठातुरनुरूपस्यामावान्न संभवाति सघा- तापततेनिमेत्तं किचिदियुक्तभित्यथेः | कैमुतिकन्यायमापिना सूचितमाह । किमिति । अदृष्टाभयकवराहित्यमाह । आश्रयति । आश्याश्नयिशून्येष्विति प्रठे तुपकार्योप- कारकत्वर्वाितेष्वित्ययेः । विशिष्टेष्वणुषु खोक्रियमाणेषु रि पुनः संघातापततेर्निमितत न किंचिदित्याक्षेपः । द्वितीयं श्यति । अथेति । परस्पराश्रयच्ेन. यत्याह्‌ | क- यमिति 1 पूवेपुवेसंघात्मनामूत्तरोत्तरसंघातहेतुतात्तदाभ्रयत्वाचाषिचादीनां नान्यो- न्याश्नयत्वम्‌ । नच संहन्तृचेवनापक्षा स्वभावतो भावानां संहतानामेवोदयन्ययोप- गमादियाह । अथेति । .वदूषयितुं विकल्पयाति | तदापीति । संषातव्तिनोऽदष्ट- स्याधिष्टव चेतनाभावात्तदशचात्पविनियतकारयोत्पादायोगे सभावादेवोत्पत्तिरास्येवा । तशाच पूयते गरुति चेति पृद्रलं शरारं तच्च मनुष्यशब्दितं तदुषेतः संघातो नियम प्र्षे न जात्यन्रभाम्भेदित्या । नियमेतति । दितीयेऽपि व्यवस्यापकाभावेनाव्यव- स्यामाह्‌ । अनियमेति । उभय॑त्े्टपत्ति शङ्कित्वा निरस्यति । उभयमिति 1 न के- , १. दय एव से २ क. तथ्‌ 1 तज. ट. पुमो जक. ड. ज, "वणु ५क. म. `षुचाभ्यु1 ६ क, ज, ^शे चत ७ ठ, द, श्यत्र ये ~> (०दपा०२सू? २०्]मानन्दगिरिक्रतरीकासयकिति्चाकरमाष्यसमेतानि | ५३७ ` प्यभ्युपममविरुद्धम्‌ ! अपिच यद्धोगाथैः संघातः स्यात्स नास्ति स्थिरो भोक्तेति ` तवाभ्युपगमः। तपश्च भोगो भोगार्थं एव स नान्यन प्रायनीयः। तथा मोक्षो मोक्षार्थं एवेति युगुश्चणा नान्येन भवितव्यम्‌ । अन्येन चेत्परा्य॑तोभयं भोगमोक्षकारवस्थायिना तेन भवितव्यम्‌ । अवस्थायिखे प्षणिकतवाभ्युपगमविरोधः तस्मादितरेतरोत्पत्तिमात्ननिमित्तत्वमविद्यादीनां यदि भवेद्भवत नाम नतु संघात्तः सिध्येत्‌ । भोक्त्रभावादित्यमिपायः ॥ ९९ ॥ उत्तरोत्पादे च प्रवनिरोधात्‌ ॥२०॥ उक्तमेतदषियादीनागुत्पत्तिमननिमित्तखान संघातसिद्धिर स्तीति । तदपि तत्पत्तिमाजनिमित्तस्वं न संभवतीतीदयिदानी- गुपपाद्यते । क्षणमङ्खवादिनोऽयमभ्युपगम उत्तरस्मिन्क्षण उ- त्पद्यमने पूवः क्षणो निरुध्यत इति । न चेवमभ्युपगच्छता पूर्वोत्तरयोः क्षणर्ोरैतुफर्भावः शक्यते संपादयितुम्‌ । निर- ध्यमानस्य निरुद्धस्य वा ॒पवेक्षणस्याभावग्रस्तत्वादुत्तरक्षण- . हेतुत्वानुपप्तेः । अथ भावभूतः परिनिष्पन्नावस्थः पूवेन्नण उत्त- वलं संघातानुपपच्या क्षणवादानुपपत्तिमोगापरवमैन्यवहारानुपपत्तेश्वेत्याह । अपिचेति । € ^ क्षणदादेऽपि वुमक्षुणा मागो मुमुक्षणा माक्षश्चाथनीयोौ तत्कुतां मागापवमन्यवहायाप्त- ५० ~ 3 दिस्तजनाऽऽह । यदिति । जभ्यपगमफलमाह । ततश्चेति । म" दृरित न्याय ` मोक्षेऽति दिशति । तथेति । विपक्षे रण्डमाह । अन्येनेति । वम्नामुमृक्षावा काल्दर यस्थायित्वमाशङ्भन्याऽऽह । अवस्थायित्व इति । परिहिरमागवाल्सयमुपसहसत । तस्मादिति ॥ १९ ॥ उपेत्यवादमिदानीं व्यजति । उत्तरेति 1 पृवसू्ोक्तमनूचास्य सूतेस्य तातयमा- । उक्तमिति । अविद्यादीनां मिथो हेतुतमुपेत्य स्षावापिद्धरुक्ता सप्रत्यन्यान्य उेत्त्वमपि नेति वक्तमिद्‌ं स॒त्रमित्यथः । भविद्यादीनामन्यान्यनि।गत्तत्वार्थागि वकु परपक्षमनवदति । क्षणेति । वच्रान॒पपत्ति प्रतिज।नीे । न चेति काऽत्रानुपपत्ति रत्याशड्न्य पवेक्षणस्योत्पादनन्यापारः समनन्तरक्षणे वा॒खस्त्ताक्षणं वाध व्क र्प्याऽऽयं प्रत्याह । निरुष्यमानस्पेति । अचिरनिरुदतं गिरुध्यमानत्वम्‌ | ।*। रेतुसानिष्यानुगमानिरुद्धतवं चिरनिरुद्धलम्‌ | कल्पान्तरमुत्थापयति । अयेति। स्थायि- १ज. समवेत) रज, भक्तप्मा। ३, उ. ठ. उ, तन्वा (3.4 ५३८ : ` श्रीमहैपायनप्रणीतव्रह्मसूत्राणि- - [जरग्पाररम्‌०२०] रक्षणस्य 'हेतुरित्यमिप्रायस्तथाऽपि नौपपद्यते । भावभूतस्य पुन- व्यीपारकल्पनार्यां ` ्षणान्तरसंवन्धप्रसद्धात्‌ 1 अथ भाव एवास्प व्यापार इत्यभिप्रायस्तथाऽपि नेवोपपदचते । .हेतुस्वभावानुपर- कस्य एटस्योत्पत््यसंभवात्‌ । स्वभावोपरागाभ्युपगमे च हेतु- स्वभावस्य एखकारूवस्थायित्वे सति प्षणमष्काम्युपगमत्याग- ` प्रस्वः । विनेवं वा स्वभावोपरागेण हेतुफरूमावमभ्युपगच्छतः सेतर तत्पापैरतिपसङ्कः । अपिचोत्यादनिरोधौ नाम ` वस्तुनः स्वरूपमेव वा स्यातामवस्थान्तरं वा वस्त्वन्तरमेव वा सर्वथाऽपि नोपपद्यते । पदि तावद्रस्त॒नः स्वरूपमेबोत्पादनिरोधौ स्यातां ततो वस्तुशब्द उत्पादनिरोधरब्दौ च पयायाः प्रघ्रुयुः | अथास्ति कश्चिद्धिशेष इति मन्येतोत्पादनिरोधशव्दाभ्यां मध्यव- तिना वस्तुन आद्यन्ताख्ये अवस्थे अभिरप्येते इति । एवमप्या- चन्तमध्यक्षणत्रयसंबन्धितवाद्रस्तुनः क्षगणिकताभ्युपगमहानिः । अथात्यन्तव्यतिरिक्रविवोत्पादनिरोधो वस्त॒नः स्यातामद्वमहि- षत्‌ । ततो वस्तूत्पादनिरोधाभ्यामसंस्प्रृषमिति वस्तुनः शाख- तत्वपरसद्घः । यदि च दश्च॑नादञ्च॑ने वस्तुन उत्पादनिरोधो वदा कायस्य पिद्धत्वेन तदथैसततानुपयोगत्वारिति मावः तत्रापि कायैकारणत्वापिद्धिरि- याइ । तथाऽपीति । कथं कारणस्योत्पादनं धमः खरूपं वा | नाऽऽ इयाह । भावेति। कल्पान्तरमाई । अथेति । तत्रापि हेतुफकतस्य न सेमावनेत्याह । तथाऽपीति । करं हेतुस्वरूपं कायोनन्वयि तदन्वय वा ततर परथमं पत्याह | हेतिति } तदनुपरागेऽपि तद्वाव हिमवद्िन्ध्ययोरपि तद्भावः स्यादिति भावः | कल्पान्तरं दूषयति । स्वभा- वेति । पथमपक्षोक्तदोषे पपश्चयति । विनैवेति । नच कायस्य कारणसादस्यं तन्नि- वारकं किचिद्रूपानुगमामवि तस्थेवासभवादिति मावः .। इतश्च क्षणवाद्‌पिद्धिरित्याह | अपिचेति । तदेव वक्तुमुत्पादनिरोधौ तरेधा विकल्पयति । उत्पादेति । पक्षचयेऽपि वस्तुनो निलयत्वपसङ्गन् क्षणिकतेत्याह । स्ैधेति । तत्राऽऽ चमन्‌ च वस्तुनो नित्यत्वं प्रसञ्जयन्क्षणिकत्वापिद्धिमाह । यदीति । द्वितीयेऽपि क्षणिकत्वािद्धितादवस्थ्य- माह । अथेत्यादिना । तमव विरोषं दशेयति । उत्पादेति । तृरतायमनूच क्षणिक- तवाकषिद्धि स्फुटयति । अथेति । पकारान्तरमाशङ्कच प्रत्याह । यदीति । उत्ादनि- "ननन ~ १ क.ज. वस्व २क. दिर [भि°रपा०रम्‌०२१]भानन्दगिरिकतदीकासंवक्तिशांकरमाष्यसमेतानि ! ५३९ ` स्यातामेवमपि द्रष्धमें तो न वस्तुधर्मापिति वस्तुनः शाखवतत्- परसह् एव । तस्मादप्यसंगतं सोगतं मतम्‌ ॥ २० ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥ प्षणमभह्वारे पवेक्षणो निरोधग्रस्तत्वाचोत्तरस्यं क्षणस्य हेतु- भवतीत्युक्तम्‌ । अथासत्येव हेतौ एरोत्पात्ते बरपात्ततः प्रतिज्ञो- परोधः स्यात्‌ । चतर्विधान्देतन्परतीत्य चित्तचैत्ता उत्पन्त इतीयं प्रतिज्ञा हीयेत । निरहैतुकायां चोत्पत्तावपतिबन्धात्सर्व सर्वेनोत्पयेत्त । अथोत्तरक्षणो्पत्तियवैत्तावद्वतिष्ठते पव॑भ्रण इति ब्रूयात्ततो योगपचं हेतफख्योः स्यात्‌ । तथाऽपि प्रतिज्ञोप- रोध एव स्यात्‌ । क्षणिकाः स्वै संस्कारा इतीयं प्रतिज्ञो- परुष्येत ॥ २१ ॥ ५ रोषयोटर्निरूपत्वे फलमाह । तस्मादिति । संघातस्य. इेतुफलतस्य. चापिद्धिरषि- रशब्दाथः ॥ २० ॥ किचासाति' फलहेतौ फख्मुतथते सत्येव वेति विकल्प्याऽऽं दूषयति ॥अस्तीति। सूं व्याकर वृत्तं कीैयति । क्षणेति। ति पूर्वक्षणस्वोत्तरक्षणकारणत्वं मा मूता पते क्षणामावादोत्तरक्षणस्योसतिस्तदमवि सवि वा। नाऽऽचः | नासतोऽदषटत्वादि वि वश्ष्य- माणच्ात्‌ | द्विवीयमनुवदति । अयेति । निहंतुफलोत्पात्ति प्रत्या । तत इति । यतिज्ञोपरोधं स्फोरयति ¡ चतुविंधानिति । आकस्बनप्रत्ययः समनन्तशपरत्ययोऽः धिपतिप्रयय आटोकश्वेति चतुर्विधा हेतवस्वान्यवीत्य पराप्य चित्तं चैत्ताश्च तद्मिन्नाः सुखादयो जायन्ते । तच नीलामासस्य चित्तस्य नीटादाठम्बनपरत्ययात्नीठ कारता.। समनन्तरपत्यय।तूवज्ञानाद्रोषरूपता । चक्षपोऽधिपतिप्रलययाद्रूपम्रहणप्रविनियमः । भरोकाद्धेतोः स्पष्टता । सुखादीनामपि चैत्तानां चित्तामिन्नानामेतान्येव चच्वारि का- रणानि । सेयं प्रतिन्ना निर्देतुफलोत्पत्तौ व्‌ाध्येतेत्यथेः ॥ ततरैवातिपरषद्ः दोषान्वर- माह | निरदतुकायां चेति । अन्ययेति सूत्रावयवं शङ्कात्ैन व्याकरोति 1 अथेति | तथाच न प्रतिज्ञोपरोधारिपसङ्कषरिपि देषः । उत्पततरुत््यमानामेदमम्युपयन्वं प्रति सूत्रावयवेनोत्तरमाह । तत्‌ इति ! योगपद्योपगमे का हानिस्तच्ाऽऽद्‌ { तथाऽ- पीति । पूवैकदच परतिज्ञोपरोषो नास्तीलाशङ्कयाऽऽह । क्षणिका इति । जाचन्त- वन्तो मावाः संस्काराः सच्कियन्ते समुत्पचन्त इति व्युतत्तेः ॥ २१ ॥ १ ज. श्स्यहे' प्र २क.ज. छ, ट, "वद्‌ ३ क.उ. द, तिदे ४८. ड" सक्तदो। ५४० . ` ` श्रीमदरैपायनप्रणीतव्रह्मघ्त्राणि- [अण्रपा०रमू ०२२] प्रतिसंख्याप्रतिसंख्यानिरोधाप्रािरविच्छेदात्‌ ॥२२॥ अपि च वैनािकाः कल्पयन्ति इद्धिवोध्यं जयादन्यत्सं- स्कृतं क्षणिक चेति तदपि च रयं प्रतिसंएयाप्रतिसंख्यानि- रोधावाकाशं चेत्याचक्षते । जयमपि चेतदवस्त्वभावमात्रं निर- पाख्यमिति मन्यन्ते । बुद्धिपूर्वकः. किर विनाशो भावानां पति- संख्यानिरोधो नाम भाष्यते । तद्विपरीतोऽप्रतिसंख्यानिरोधः। आवरणाभावमात्रमाकामिति । तेषामाकाशं परस्तास्पत्या- ख्पास्पति [ ब° ० २।२।२४)] निरोधद्रयमिदानीं प- त्याचष्ट । प्रतिस्ंख्याप्रतिसंख्यानिरोधयोरपाप्रिरसंभव इत्यथः । कस्मादविच्छेदाच्‌ । एतो हि प्रतिसंख्या प्रतिक्षख्यानिरो- धों संतानगोचरो वा स्यातां भावगोचरों वा । न ताव- त्सतानगोचरा संभवतः । सदेष्वपि संतानेषु संतानिनाम- समुदायस्य कायंकारणभावस्य क्षणिकत्वस्य चासिद्धिरुक्ता संपर्युप्रगमान्तरं प्याह । प्रतिसंख्येति । सौगतगताँसांगत्ये सूतस्य हेत्वन्तरपरत्वमाह । अपिचेति । तदेव वक्तु तन्मतमनुमाषते । वैनाशिका इति । सस्छवमुताचं चयादन्यदिदुक्तय | किं तत्रयं तद्‌ । तदर्प।ति । तस्यापि क्षणिकत्वाटुत्पायत्वाच् नान्यत्वपरतियोगि- त्वमित्याशङ््याऽऽह । नयमपीति । वस्तुप्रतियोगिकान्यत्वं वस्तवन्तरस्यापीत्याश्च- ङु्योक्तम्‌ । अभावेति । अभवस्यापि प्रतियोगिद्रारा सोपास्यत्वमित्याशङ्न्याऽऽह | निरूपाख्यमिति । पतीपा सख्या प्रतिसंख्या सन्तामिममसन्तं करोमीति धीस्तया नि- रोधस्तथेति व्युत्पादयति । बुद्धीति । स्तम्भादीनां प्रतिक्षणं खारसषिको विनाश इत्य- परविसंख्यानिरोषं व्याचष्टे । तद्विपरीत इति । आवरणाभावन्यङ्खन्यं शब्दवद्रन्यं ग्यवच्छेततुं माजपदम्‌ | पराभ्युपगममुक्त्वा सूच्रविषयं पारिशिना्टे । तेषामिति । तात्मयै- मुक्त्वा परतिज्ञां विमजवे। प्रतिंख्येति । तत्र पश्चपू्ैकं हेतमाह । कस्मादिति । हेतं व्याख्यातुं विकल्पयति । एतो हीति । मवशब्दः सेतानिवाचची । तचाऽऽचं दूषयति । तावदिति । योऽपावन्त्यः स॑तानी स किचिदारमते न वा । नाऽऽद्योऽन्त्यत्वा- सिद्धेः संतानानुच्छेदाच । द्वितीयेऽथेक्रियामाव।त्तदसच्वे तज्नकमपिं सर॑मसदिलयनेन कमेणासन्तः सवे संतानिनः स्युः | नच विजातीयक्षणोत्पादकलवेनाधक्रियाकासिविं सजात्तोयानुत्ाद्कत्वन च. सतानाच्छित्तिरेकासिन्नेव सेतानेऽनेकसतानपरसङ्कादतः सं- "~` १. "येम २क. तासंगतेः सू" [अ.रपा-२य्‌.२३।२य]भनन्दगिरिक्तरीकासंवर्ितर्शाकरमाष्यस्तमेतानि। ५४१ विच्छिनेन हेतु फएरभावेन संतानविच्छेदस्यासभवाद्‌ । नापि भावमोचरो संमवतः। नहि भावानां निरन्वयो निरूपाख्यो परिनाशः सभवति सर्वास्वप्यवस्थासु म्रत्यमिज्ञानवरनान्वय्यविच्छेदद्श- नात्‌ । अस्पष्टपत्यभिज्ञानास्वप्यवस्थासु कचिद्ृष्टेनान्वय्यविच्छे- देनान्यत्रापि तदनुमानात्‌ । तस्मात्परपरिकष्पितस्य निरोधद्- यस्यानुपपत्तिः ॥ २२ ॥ उभयथा च दोषात्‌ ॥ २३ ॥ योऽयमविच्ादिनियेधः ्रतिसंख्यानिरोधान्तःपादी परपरि करस्पितः स सम्यगज्ञानाद्रा सपरिकरात्स्यात्स्ययमेव वा । परव स्मिन्विकस्पे निरैतुकपिनाशञाभ्युपगमहनिप्रसट्कः । उत्तरर्िस्त॒ मारगोपदेशानथेक्यप्रसङ्कः। एषयुभयथाऽपि दोषपसट्कादसमस्स- मिदं दशेनम्‌ ॥ २३ ॥ आकाशे चाविशेषात्‌ ॥ २९ ॥ यच्च तेषामेदामिपेतं निरोधद्वयमाकाशं च निरुपाख्यमिति । तानोनुच्छेदाच् तद्रोचरौ निरोधाविलभेः । न द्वितीय ईल्याह । नापीति । निचन्वर्य व्याचष्टे | निरूपाख्य इति । षरटकपाढादिषु सप्त सैवेयं मृदिवि पत्यमिज्ञानादन्व- धिनो नाश्ामावावगतेरिति देतुमाह्‌ । सवांस्विति । बीजाङकरादौनामुत्तरो रकाय प्रत्यमिज्ञानामावादन्वयिविच्छिपिरियाशङ्गचयाऽऽहं । अस्पषटेति । तापि नान्वय विच्छिद्यते षटकपाादौ दृष्टेनान्वय्यविच्छेदेन विवादस्यलेऽपि तदनुमानाव्‌ । विमतं न निरन्वयविनाश्चि कायैत्वाद्वादिवदिलयथेः । अन्वय्यविच्छेदेऽपि विच्छेदोऽवस्था- नामात्यान्तिकः स्यादिलयारङ््य नावस्था निरन्वयनाशिन्यस्तासामनिवौच्यतयाऽन्व्‌- यिमा्रतवात्तस्य चं सत्वेनापिष्ठानत्वादनशादिदुपहरषै । तस्मादिति ॥ २२॥ पतिसंस्यानिरोधान्तभरेतमवियारिनिरोतरे निरस्यति । उभयथेति । सूं न्यक विपयमुक्त्वा विकल्पयति । योऽयमिति । यमनियमाईसामग्री परिकरस्वत्सदिदस- स्यग्धोसाध्यश्रेदविचारिनिरोषस्तदा सख्वमतहतिरिलयाह । पर्वस्मिनिति । खयमेव चेदविचादिनिरोषस्तदा स क्षणिकमित्यादिमावनोपदेशवैयध्यैमिलाह्‌ । उत्तरस्मि- स्त्विति । सूजन्यास्यामुपसरंहरपि । एवमिति ॥ २३ ॥ नियेषद्वयं निरस्याऽऽकाश्चं निरप्यपि । आकारे चेति । सूत्रस्य संगतिमाह 1 यच्चेति । वृत्तममूय पवत्तरप्ू्योरपुनरकतः विपयमुक्त्वा पविज्ञामाकाद्न्षां परय १क्‌, ड. न. ट. “ख्यप्रतिल्यानि २ ज. 'पाममि। ३. ट. व्याद्यातुं ५४०. श्रीमहैपायनप्रणीतवबह्मद्त्राणि- [अन्रपा०रस्‌०२४] तत्न निरोधद्रयस्य निरूपाख्यत्वं पुरस्ताननिराकृतम्‌ । आकाश- स्पेदानीं निराक्रियते । आकशे चायुक्तो ` निरूपाख्यत्वाभ्युष- गमः । प्रतिषंख्पाप्रतिसंख्यानिरोधयोरिव वस्तत्वप्रतिपत्तेरपि- रोषात्‌ । आगमपामाण्यात्तावत््‌ “ आतस्न आकाशः संमूतः †“ : ` इत्यादिश्चुतिभ्य आकाशस्य च वस्तुत्वपरसिद्धिः । विप्रति- पन्नौन्परति तु शब्दगुणानुमेयत्वं वक्तव्यं गन्धादीनां गणा- नां एथित्यादिवस्त्वाश्रयत्वदशेनात््‌ । अपिचाऽऽवरणाभावमा- त्रमाकारामिच्छतामेकस्मिन्मुपर्णे पतत्पावरणस्य विद्यमान- त्वात्घुपर्णान्तरस्योत्तिर्सतोंऽनवकाशत्वप्रसद्खः । यज्ाऽऽवर- ` णामावस्तन्न पतिष्यतीति चेत्‌ । येनाऽऽवर्णाभावो विर- ष्यते तत्तरिं वस्तभूतमेवाऽऽकाशं स्यान्ाऽऽवरणाभावमान्म्‌ | अपिचाऽऽवरणामावमात्रमाकाङ्चं मन्यमानस्य सौगतस्य स्वा- भ्युपगमविरोधः प्रसज्येत । सोगते हि समये एथिवीं मरगवः न्ग्याकरोति । आका चेति । तत हेतुः । प्रततिषंख्येति । कथमावरणामावमाने वस्मिन्वस्तुत्वधीस्तजाऽऽह । आगमेति । तत्पामाण्येऽपि कथमाकारे वस्तुत्वधीरि- त्याश्चङकच तदुत्पत्तिवादिनीनां श्रुतीनां भूयस्त्वारियाह । आत्मन इति । ना३ निरूपाख्यं नरविषाणवडुतत्तुमहेवीति मावः । आभ॑मापामाण्ये बौद्धा विवदन्ते तत्कथ वात्परत्यागमेन नमस वस्तुतवमुच्यते वच्राऽऽह । विगप्रतिपन्नानिति । अनुमानमेव सूचयति । गन्धादीनामिति । शब्दो हि कचिदाभितो धमत्वाद्रन्धवदि(प सामान्यतो धमेसिद्धिः। शब्द्‌श्च विशेषगुणोऽसपशवखेपति बिकेन्दरियमा्यजातिमच्वादरन्यवत्‌ | स च प्रत्यक्षे सत्ययावद्रव्यभावितेन स्पशेवदसंबन्धादविशेषगुणतया रिक्षालमनोमिरसं- सगाद्रा्यन्दरियमाह्यतया चानात्मगुणत्वात्पारिशेप्यादष्टद्रव्यातिरिक्तद्रन्याश्रयस्तचाऽऽ- काशमिलयथेः | भआगमादनुमानादनुभवाद्वा सोपास्यमाकाशपरियुक्तवाऽऽवरणामावपक्षे दो- षमाह । अपिचेति । यथैकवरसचेऽपरि षरान्तर।पच्वपयुक्त्या निषैटं मूतलमियजञ- क्यं वक्तुं तथेकसिन्नावरणे सत्यावरणान्वरामावप्रयुक्ल्याऽपि न तद्धौनतेवि` प्ष्य- न्तरसचारो न स्यादिलयथेः | देशावच्छेदेनाऽऽवरणामावविभामं शहीत्वा शङ्कते । थ- नेति । अमविस्य पूिपरवियोग्यपेकषत्वाद् भरण वस्तुत्वं स्यादित्याह । येनेति । इत- भराऽऽकाशस्य वसतुतवमित्याह । अपिचेति। प्रसङ्गं पकर्टीकटु खास्युपगममुपन्यस्यति | सोमते हीति । किं सम्यङ्निश्वितं श्रयोऽपिकरणमस्या इति किसंनिश्रया | कथ- १ज. स्यव २ज. ज.श्रानपि प्रति श ३ कं, ज. "च्छत एक ङ, ज.“च्छतस्तवैक ४ छ. एणमा । ५ क.डन, विरिष्य1 ६ ङ.न.गदेक सं" ७ खम्ड.गगमप्रा < ठ,इ, वाह्यन्द्ि% [भिऽर्पा०रसू्‌०२क] आनन्दगिरिकृतरीकासंवितशां करभाष्यसमेतानि । ५९ किसनिश्रयेत्यस्मिन्परश्च परत्तिवचनप्रवाहे प्रथिष्यादीनामन्ते वायुः किंसनिश्रय इत्यस्य प्रश्नस्य प्रतिवचनं भवति वायुराकाशसनि- अय इत्ति 1 तदाकाशशस्यावस्त॒त्वे न प्षमञ्चसं स्यात्‌ । तस्माद- प्ययुक्तमाकाशस्यावस्तत्वम्‌ । अपि च निरोधद्वयमाकाशं च त्रयपप्येतनिरपाख्यमवस्तु नित्यं चेत्ति विप्रतिषिद्धम्‌ । न हव- स्तुनो नित्यत्वमनित्यत्वं वा सभवति वस्त्वाश्रयलाद्धमंधर्मि- ल्यवहारस्य । धमेधर्मिभावे हि घदादिषद्भस्तुस्वमेव स्यान्न निस- पाख्यतम्‌ ॥ २४ ॥ अनुस्मृतेश्च ॥ २५ ॥ अपिच वैनाशिकः सवैस्य वस्तुनः क्षाणकतामभ्युपयन्परव्धु- रपि क्षणिकतामभ्युपेयात्‌ । न च सा संभवति । अनुस्मृतेः। अनुभवमपरुन्धिमनृत्पद्यमानं स्मरणमेवानुस्म्रतिः सा चोपर- ल्ध्येककतरंका स्तं संभवति । पुरुषान्तरोपरून्धिविषये पुरषा- न्तरस्य स्परत्यदशनात्‌ । कर्थं हयहमदोऽद्राक्षमिदं परयामीति च पूर्वोत्तरद रिन्येकस्मिन्नसति पर्ययः स्यात्‌ । अपिच दर्न- स्मरणयोः कतैर्यकस्मिन्परतयक्षः प्रत्यभिज्ञामत्ययः सवैस्यं रोकः याकाशस्य वस्तुत्वाभावे तद्विरोधपसङ्स्तवाऽऽह । तदिति । भभ्रयत्वं नव्स्तुनो द्टमरिधः | खाभ्युपगमवितेषप्रसङ्गफलमाह । तस्मादिति । निरोवह यस्याऽऽकाश- स्य चावस्तुतवे साधारणं दूषणमाह । अपिचेति । विपतिषधं स्फोरयति । न दीति । नाक्ञामावोपलक्षिततसत्तायोगित्वं निलत्वम्‌ । तद्विपरीतमानित्यतम्‌ । तदुभयं न तुच्छ- स्य युक्तामित्यथेः । वस्तुत्वामवि धमेषर्मिव्यवहारादिषयत्मिदयुक्तम्‌ । इदानीं तदविष- यत्वे वस्तुत्वं स्यादिलयाह्‌ । धमति ॥ ४ ॥. संपरत्यात्मनः स्थायित्वं वरिशोषतः साथयति । अनुस्प्रतेश्ेति । मूनस्य वैनारिक- दडोनानुपपत्तौ हेवन्तरपरत्वमाह । अपिचेति । तदेव वक्तं परस्यावरयाञ्रयणीयमयेमा- इ । वैनाशिक इति । इ्टापत्तिमाशङ्याऽऽद । न चेति । उपटन्धुने क्षणिकता यु- क्तेलयत्र हेतुमुक्त्वा ल्याकरोपि । अन्विति । नुशब्दस्य व्यवच्छरेयामविऽपर स्मृ्यु- पव्ध्योरेककमैकत्वाथ॑विशेपणमित्याद । सा चेति | न केवछमुपङव्विस्मृयेरवै- ककपौकत्वगुपरन्ध्योरपी लाई । कथमिति 1 यस्तु सत्यपि भेदे संतानेक्यं स्पृतिप्रयो- जकमिच्छति तं प्रत्याई । अपिचेति । पू्वोत्तरपद्यकवेमेरेऽपि संतनिक्यदेवेविषा १ज- ज, द. "छच्येर' २द.ट,'स्य प्र च्छे श्रीमद्रेपायनप्रणीतव्रह्मसूत्राणि- [अ०्रपा०२म्‌०२५] विक ^०४ स्य प्रसिद्धोऽहमदोऽद्राक्षमिदं पश्यामीति । यदि हि तयोर्मिनः करता स्यात्ततोऽदं स्मराम्पद्राक्षीदन्य इति परतीयात । न त्वेवं भ्त्येति कश्चित्‌ । यत्रैवं प्रत्ययस्तत्र दशेनस्मरणयोर्भिननमेव क- तारं सवैखोकोऽवगच्छति 1 स्मराम्पहमस्ावदोऽद्राक्षीदिति । इह त्वहमदोऽद्राक्षमिति दशेनस्मरणयोवेनाशिकोऽप्यार्मानमे- वेकं करतारमवगच्छति । न नाहमित्यात्मनो दनं निवृत्तं नि- हते यथाऽभ्निरनुष्णोऽग्रकाड इति घा । तत्रेव सत्यकस्य दशं नस्मरणटक्षणद्रपसंबन्पे क्षणिकत्वामभ्युपगमहानिरपरिहार्या वै- ` ना्िकस्य स्पात्‌ । तथाऽनन्तरामनन्तरामात्मन एव परतिप- त्ति प्रत्पभिजाननेककवरैकामोत्तमादुच्छरासादतीताश्च प्रतिपत्तीरा जन्मन आस्मेकक्रकाः म्रतिसंदधानः कथं क्षणभद्कवादी वेना- शिको नापत्रपेत । स यदि ब्रूयात्सादश्यादेतत्संपस्स्यत इति। तं ~~~ ीरित्याशङ्खयाऽऽइ । यदि हीति । करवैभेदे स्मराम्यहमन्योऽद्ाक्षीरिति छोकस्य घीः स्यादिलयथैः । ईदृश्येव धीरित्याशङ्कन्याऽऽह । न चिति । कचित्तादश्या धि- योऽनुभवासिद्धतवमाशङ््याऽऽइ । यत्रेति । केतभेदावगतिमुदाहरति । स्मरामीति । कचित्तयोर्विमिन्नकलृकत्वे दष्टिस्पृतित्वाविरेषादहमदोऽद्रक्षमियत्रापि तयोरभिन्नकमै- कत्वमनुमेयमित्याशङ्न्यानुमवविरोधमाह । इहेति । अवगतिमनवगतिन्युदासेन रफो- रयति । न नेति । युदात्मनौ दशनं पूतं निवत्त तदहं नाद्राक्षमिति न निहुते किं प्वनुमन्यते परोऽपीत्यथेः | प्रत्यक्षविरोवादनुमानानुदये दृष्टान्तमाह । यथेति । एत- दरस्पवैतदयानुमरिपेतदरज्ञातृतात्संमतिषन्नव्यक्तिवादिति मत्वा फलितमाह । तत्ने ति । दशने स्मरणे चोक्तरीलया कररँकये सतीति यावत्‌ | दष्टस्परतिक्षणद्वयवर्वित्वमे- कस्यास्माभिरिष्यते क्षणिकत्वं त्वाशुतरविनारित्वादित्याशङ्कयाऽऽह । तथेति । ख- रसमङ्रत्ववदाञ्चतरविनाशित्वमपि भावानां परत्यमिन्नाविरुद्धमिलयथेः । विरोषमेव सफो- रयति । अनन्तरामित्ति .1 वतेमानदश्चामारम्यात्तमादुच्छ्ासादा मरणादनन्तरामन- न्तरां खस्यैव परतिपत्तिमासककमैकां प्रत्यमिजानन्ना जन्मनश्च वतेमानद्ापयेन्तम- तीताः परतिपत्तीः खकीयाः स्वमात्रकतैकाः प्रतिसदधानः सन्निति योजना | मात्म- नि. मत्यभिज्ञानं ज्वालादाविव सादश्यकता आन्तिरिति शङ्ते । स इति ए- कस्य पूर्वोत्तरक्षणद्रयतत्सादश्यदशोऽसतवं सं वेति विकस्पयत्ति | तमिति | स- १ कृ, 'म्यन्योऽद्रक्षीदिति । ज. म्यसावद्राक्षीदिति। २ क. ठ. ड, 'योिन्न। ३ स्र, स्मारयति । [जर्र्पाररस्‌८२५] आनन्दगिरिकृतयका्वर्तिशां करमा्यसमेतानिं ।५४५ पतिवरुयात्‌ । तेनेदं सदशमिति द्वयायत्ततवात्सादस्पस्य ( ्षणभह्भवादिनः सदशयोदवेयोवेस्तुनोग्रहीतरकस्याभावात्तार्य- निमित्तं पतिसंधानमिति मिथ्यापरप एव स्पात्‌ । स्याचेप्पर्वोत्त- रयोः क्षणयोः साद रयस्य ग्रहीतेकस्तथा सत्यकस्य क्षणद्वयावस्वा- नालक्षणिकल्वपरतिज्ञा पीयेत । तेनेदं सदशमिति प्रत्ययान्तरमेवेदं नपूर्वोत्तरक्षणद्भयग्रहणनिमित्तमिति चेन। तेनेदमिति मिन्नपदार्था- पादानात्‌ । भत्पयान्तस्मेव वेत्साहर्यविषयं स्यात्तेनेदं सदशामिति . वाक्यपयोगोऽनथंकः स्यात्‌ । सादरयमित्येव योगः प्रष्टुयात्‌ । यदा हि रेक मसिद्धः पदार्थः परक्षकेनं परि््यते तदा स्वपक्ष" सिद्धिः परपक्षदोवो बोभय॑मप्युच्यमानं परीक्षकाणामात्मनचच स खं प्रत्याह । तेनेति । सखमनू् निराह । स्याचचेदिति । तेनेदं सदशय विकल्पपरल्ययः स च स्वाकारं बह्यतयाऽध्यस्यति चचवतस् पूवोपरौ क्षणौ तयोः सादश्यं वा न शाति तत्कथमेकस्य द्रष्टुः स्यायितपि शाङ्ते । तेनेति । वस्तुदरयप्रययाद्न्यत्वविया सादश्यपलययस्यान्तरश्व्दस्तथाऽपि तच वर्ठुट- पर्यस्य ॒निमित्ततवदिकेन ्षणत्रयस्थायिना भाव्यप्िलयाह । नेति । तेनेदं सदशामेति ज्ञाने तक्तदंतावच्छिन्नवर्थो तयोः साद्श्यं च किन मासे । मिमाना वा विज्ञानस्याऽऽकारास्तस्माज्ज्ञानाद्धि्ना न वा । ्ञान्कारत्वे ज्ञानमेकमनेके व । ` तत्राऽऽये स्वसंबेदनविरोधः स्यादि व्याह । तेनेति । मासमानानां चयाणां ज्ञानाकरते वस्य चैक्ये व्याघातः | एकस्यानेक[कारत्वायोगाक । जाकारमेदे च तद्धेदात्‌ । न वे च ज्ञानानेकलमेकज्ञानेन दि नानापदि ननित्यदढेलो न ज्ञानमेदः । परिरेषा- जज्ञाना द्वि्ोऽथस्तस्य च मानाकारस्य तत्तदंतास्दस्य तत्पादरवस्य्‌ च परामशेः स्थायिन्यात्मनि सति स्यादिति मलोक्तमेव व्यनक्ति । परत्पयान्तरमिति । नदू ना- थस्य ज्ञाने मानमवजानीमहे येन मतीपि विरुष्येमाहे कितु सोऽथः मतीवावारोपिषौ न बहिरस्तिन च परतीनिरावन्मानेऽयैस्य ज्ञानेऽध्यस्वत्वात्ततश्च न ¦ ज्ञानस्येकस्य चानायौकारत्वकतो व्याघातो नच बाह्याधोवगमसतराऽऽह । यदेति । कल्पिरीऽपि विज्ञानेऽ पौकारस्तसमाद्ि्नोऽमिन्नो वेति वक्तव्यम्‌ । अनिवोच्यत्वानङ्गीकारात्‌ । मि. त्वे ज्ञानान्तरवदकल्पितत्वं तथाच तेनेदमिति सदृशमिति च भतानामयौनामेकज्ञाना- मेदोपगमे मियोऽप्यभेदः स्यात्तवश्चान्योन्यमेदेन पदाथ रोककषिदधा निदूचेस्व्‌ । ज्ञा य नाच ज्ञेयस्य मेदः प्रसिद्धः सोऽपि नियत तद्षहमे च स्पक्षसावनपरप्षाकषेपा- १८.ज, सेदधा २ कृण... छोक्पम ३ व कय क "तो तवि¶ ५३. दपि इ! ५. । ह, ८५४६ श्रीमहैपायनप्रणीतब्रह्यसत्राणि- [अरगपा०र२स्‌०२६] . यथार्थत्वेन न बुद्धिसंतानमारोहति । एवमेषेषोऽथं इति निश्चिते यत्तदेव वक्तव्यं ततोऽन्यदुच्यमानं बहु प्ररापित्वमात्मनः केवर ख्यापयेत्‌ । न चायं सार र्यात्पंव्यवहारो युक्तः । तद्धावावग- मात्तत्सदशभावानवगमाच । भवेदपि कदाचिद्धाद्यवस्तुनि षिभ- रम्भसभवाच्तदेवेदं स्यात्तत दशं वेति सदेहः । उपरुन्धरि तु संदेहोऽपि न कदाचिद्भवति स एवाहं स्यां तत्सदो वेति । य एवाहं पवेदुरद्राक्षं स एवाहमद्य स्मरामीति निधिततद्वागोपर- म्भात्‌ । तस्मादप्यनुपपन्नो वैनाशिकसमयः ॥ २५॥ नासतीऽदृष्टतवात्‌ ॥ २६ ॥ इतश्चानुपपच्नो वेनाशिकसमयो यतः स्थिरमनुयायिकारणम- सिद्धिः | विकल्पपरतिभासिनां निदयत्वादीनामेकाथेनिष्टत्वामावादेकाधिकरणविपरतिषिद्धध- मेदयोपगमरूपविपतिपततेरसेभवादिति मावः । तत्तेदंतादिरथों ज्ञानस्याऽऽन्तर आकार इति मतं बाह्याथेवाददूषणमध्येऽपि पसदङ्भादाशङ्कग्य निरस्तम्‌ । इदानीमस्ति बाह्योऽ- थैः स तु क्षणिको निविकल्पके चकास्ति सविकल्पकग्रल्ययास्तु विकस्पास्तद्रतसाह- श्याद्याकारणे निमासन्ते तेन विप्रतिपत्यारिन्यवहारापिद्ै रिति बाद्याथेवादमाशङ्क निरस्यति । एवमिति । न हि बाह्यस्यायैस्व क्षणिकत्वं पमाणामावान्न तावत्मक्षं ववैमा- नमथमवगाहमानं तस्यावतैमानन्यावृत्ति गमयति तद्धि वतैमानताविशिष्टस्य तदैवान्य- . व्यावृत्ति गमयेदन्यदा वा । प्रथमे नास्सतपक्षक्षविरेकस्यापयोयेणानेककालकडितत्वान- भ्युपगमात्‌ | न द्वितीयो विरोधमन्तरेण कारान्तरीयसखम्यवच्छेद्कलानुपपत्तेः । नापि यत्सत्ततक्षणिकं यथा दीपः सन्तश्च मावा इल्नुमानं क्षणिकत्वसावकं दृष्टान्तस्य साध्यवि- कठत्वात | तस्य नाहित्वेऽपि विवक्षितक्षणिकत्वाभावात्तस्मादनि श्चितायेवादिनो विप्र- लम्भकत्वान्न परतिवादितेखभैः । आत्मनि प्रत्यमिज्ञ सादृश्यादि हेत्वन्तरमाह । न चेति । पत्यमिज्ञाया विपयौसाख्यमपामाण्यं निरस्य संशयाख्यमपि ते निरस्यति । भषेदिति । सेशयसामग्रीसच्वावस्था कदाचिदित्युक्ता । संभवो नानाकारत्वोपपर्तिः । संदे होऽपीत्यपिना विपयोसो दृष्टान्तितः । व्र सेदेहायोगे हेतुमाह । य इति । म- त्यमिज्ञेयाङऽऽ समनः स्थायित्वे एक्ितमाह । तस्मादिति ॥ २५॥ कारणामावात्कार्योत्प्तेरिति पक्षमवशिष्टं निराचष्टे । नास्त इति । परमतायोगे हे- तवन्तरपरत्वं सूतस्य दृरोयति | इतश्चेति । तदेव स्फोरयाति । यत्त इति । अस्यि- वे + [^ अ ^ रात्कारणच्काय।तत्तिमिच्छताममावाद्भावात्प्तिवंकादापततीलेव्‌ न्‌ कितु सखयमपि ` ˆ -9 क, ज, द्वाद व २ ङ, ज, "धितात्तद्धा. ३ क, ख. ठ. ड, “ज्ञाना न° रपाररपू ०२] आनन्दगिरिकृतटीकाषंवकितरशाकरभाष्यसमेतानि ! ५९७ नभ्युपगच्छत्ताममवाद्ाबोत्पत्तिरत्येतदापयेतं । दर्शयन्ति च- भावाद्भावोत्पत्तिम्‌ “नानुपमृच प्राहुभावात्त्‌'" इति । विन्द किर बाजादङ्कर उत्पद्यते तथा विनंष्रात्ीरादधि मत्तिण्डाच् घटः । कूटस्थाचेत्कारणात्कायेयुतप येताषिशेषात्सर्वं स्वत उ पद्यत । तस्मादभावग्रस्तेभ्यो बीनादिभ्योऽङ्रादीनाय्रत्पयमा- नतवाद्मावाद्भावात्पत्तिरिति मन्यन्ते । तनरेदमुच्पते “नाप्तोऽ- दृष्टत्वात्‌" इति । नाभावाद्वाव उत्प्यते । यय्भावाद्वाव उत्पये- ताभावत्वाविशेषात्कारणविरेषाभ्युपगमोऽन्थंकः स्यात्‌ । न हि बजार्दनायरपमूदितानां योऽभावस्तंस्याभावस्य शश्चविषाणा- दीनां च निःस्वभावतवाविशचेषादभावत्वे कशिद्विरेषोऽस्ति । ये- न बीनादेवाङ्कसे नायते क्षीरादेव दधीत्येवंलातीयकः कारणवि- रोषाभ्युपगमोऽथवान्स्यात्‌ । निर्विशेषस्य त्वभावस्य कारणस्वा- भ्युपगमे शराविषाणादिभ्पोऽप्यद्कुरादयो जायेरन्‌ । न चैवे श्टय- ते । यदि पुनरभावस्यापि षिशेषोऽभ्युपगम्बेतोत्परादीनामिव नी- वैनाकशिकास्तथोपयन्तीय। इ । दशेयन्तःति । तद्याचषटे । विनष्ादिति । हिशब्दस्त- दिच्छायाम्‌ | खानिच्छायां किंरुकारः | विनष्टद्वीनदिरङ्ुरापैजनमेत्यच युक्तिगद्‌। कूटस्थादिति । कारणं समथेमसम्ं वा । यदस्म न कदाचिदपि कार्यं कुर्याच्‌ | आद्ये समथेस्य क्ेपायोगाद्पयोयेणारेषं काय॑ जनयेत्ततश्चोत्तरक्षणेऽयत्रियामावादस- चम्‌ | न च समथेमपि सहकारिसंनिधिमपेक्ष्य जनकं सहकारिणा वस्तुनऽविङ्यज- नने वस्य समथेत्वे सदा वज्ननादसमर्थतवे कदाचिदपि तज॑न्मायोगात्सहकारिणोऽपि सहकायैन्तरपेक्षायामनवस्यानद्रस्तुनश्वा पिशयस्य भेदे तस्थेव प्राप्राप्ा्विवेकेन ज- नकर्वया वस्तुनस्तद पिद्धिरमेरे तस्येव जन्यतया क्षणिकस्य जनकत्वापात्तिरतिशयाना- चाने सहकायैपेक्षैव न स्यादित्यथ; । कूटस्थस्य कारणतदौस्थ्ये फलितमाह | त- स्मादिति । प्रमतनिराधिचवेन सूत्मववाये व्याचष्टे । तत्रेति । तद्व व्यर्रिदा- रा सषियति । यंदीति । वीजायमविभ्योऽङकरायुतपत्तेस्तदमवसिद्धवे कारणविशेषा- पादानमित्याशडून्याऽऽह । न हीति । वित्वामावकारणवादिना तस्य निर्विशेषं स- पिशेषचं वेष्टमा्ं दूषयति । निर्वेशेषस्ये्ति । एवेन नास्वोऽद्षत्वाद्विति व्यास्या- वमू! दवितीयमन्‌् निरस्यति । पदीति | अभावस्य कारणचमुपेदोक्त तदेवायु क्तभित्याह । १८. ज. "पयो द २३. ज. ट, "चात्रामा\ ३ ट. नर्क्षपा यक. द. ज्‌ ज॒. “स्तस्य च शा ५ क. "सन्ताय | ६४८ ` ` श्रीम्ैपायनप्रणीतव्रह्मशूजाणि- ` ` [अ०रपा०र२मू०रदे] छत्वादिस्ततो विशेषवचदेवाभावस्य भावत्वश्त्पसादिवत्पसग्येत। नाप्यभावः कस्वचिदुतपत्तिहेतुः स्यात्‌ । अभावत्वादेव श्चविषा- णादिवत्‌। अमावाच्र भावोत्पत्तावभावान्वितमेव सर्वं कार्थं स्यान्न चैवं हर्यते । सस्यं च यस्तुनः स्वेन स्वेन पेण भवात्मनेवो- परुभ्पमानस्वाच्‌ । नच मृदन्विताः शरावादयो भावास्तन्त्वादि- विकाराः केनविदभ्युपगम्पन्ते । मृद्धिकारानेव तु मृदन्विता- ` नभावाह्वाकः प्ररयेति । यत्तक्तं स्वरूपोपमदेमन्तरेण कस्पचित्क्ूट- स्थस्य वस्तुनः कारणत्वानुपपत्तेरभावाद्भाबो्पत्तिभेवितुमहं तीति । तदुरुक्तम्‌ । स्थिरस्पभावानामेव सुवणदीनां परत्यमिज्ञायमानानां रुचकादिकारणभावदर्चनात्‌ । येष्वपि वीलादिषु खषूपोपमदों रक्ष्यते तेष्वपि नासावुपगर्यमानांनां पूवौवस्थोत्तरवस्थांयाः कार- णमभ्युपगम्यते । अनुपग्र्यमानानामेवानुयायिनां बीजांचवयवा- नापीति । कायेस्वभावालोचनयाऽपि नाभावस्य कारण्वेल्याह । अभावादिति । यचे- नानन्वितं न तत्तस्य कार्यं यथा हेभ्नाऽनन्विवो घटो न हेभ्नो विकारः । अनन्विता- शरामविन मावास्तस्मान्नामवविकारा इत्यथे; । किंच ययेनान्वितं तत्तस्य कार्यं यथा हं ्नाऽन्विते रुचकादिं तत्कायेम्‌ । अन्विताश्च भावेन मावास्तस्पात्तद्विकारा इत्याह । सषेस्येति । मावान्विततेऽपि कारणमन्वय्येवेयनियमादमावोऽपि कारणं कि. न स्यादित्याश्न्याऽऽइ । न चेति । भयेऽनुमाने म्याचिमुक्तवा द्वितीयेऽपि तामाह । मृदिति । अमावकारणवादिनौक्तम नुमाप्ते । यिति । स्थिरस्य कारणत्व न दइयते न युन्यते वा । नाऽऽ्योऽनुभवविरोधात्‌ । न दवितीयः स्थिरस्यापि कमवत्सदकारिव- शाट्करमकारित्वाविरोधात्‌ | न च पहकारिजन्यातिशयस्येव कारणत्वं न स्थायिनस्त- त्वे भेदामेदादिमिरनिषेचनीयातिशयवतो वस्तुनो रोकिद्धकारणत्वानिरकरणाच्‌ । न च समथत्वादृपयौयमरोषजनकत्वं तत्तत्काकीनकायैलन्मस्रामथ्योपगमात्‌ । नच सामथ्योसामध्याम्यां मावामावमेदः कायेभेदपापियोगिकशक्त्यशक्तियुक्तक्षणिकमावस्य- वभिदािद्धरिति मत्वाऽऽह । तदिति । यन्त विनष्टाद्धीपि तजनाऽऽह । येष्विति । अङ्कराषु पाथिवारिस्वमावानामेव कारणत्वेऽपि बौजाचवयवानामिति प्ररमतेनोक्तमु- २क.ज. न. स्यान्नैव । २ क. ज. ज. शस्यव ३ट. (ताध ४ड. ज. "दिकाका। ५ कृण्वः, नापू 1६ क. ज.+ट, "्याका] ७ ट, "जाव < के, ठ, इ. देमान्वि [अ-रपा.रमू.२७।२<]भनन्दगिरिकतदीकापंदटितिशकिरभाप्यसमेतानि। ५४९ नामहुरादिकारणभावाभ्युपगमात्‌ । तस्मादसद्रबंः शशविषाणा- दिभ्यः सदुत्पत्यदशंनात्सद्भचश्च वरणादिभ्यः सहुत्पत्तिदर्शनाद- नुपपन्नोऽयमभावाद्भावोत्पच्यभ्युपगमः ।अपिच चतुर्भिश्चित्चैत्ता उत्पद्यन्ते परमाणुभ्यश्च भृतभोतिकरक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्प पुनरभावाद्राषोत्पतति कल्यपद्विरभ्युपमंतमपहवा- भ 2, ६ नेवेनाशिकेः दर्वा रोक आकटीक्रियते ॥ २६ ॥ उदासीनानामपि चैवं पिदहिः॥ २७ ॥ ( ‰) यदि चभाबाद्धावासपत्तिरभ्युपगम्पेतेवं सत्युदाप्तीनानामनींह- मानानामपि जनानामभिमतत्िद्धिः स्यात्‌ । अभावस्य सुरुमत्वात्‌। कृषीवरुस्य क्षेत्रकमेण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात्‌ कुरस्य च मरत्सस्क्रियायामग्रयत्तमानस्याप्यमनो त्पत्तिः! तन्तु- वार्यस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वचरः । स्वर्गा पवगंयोश्च न कश्चित्कथंचित्समीहेत । न चैतदयुज्यतेऽभ्युपगम्पते वा केनचित्‌ । तस्मादतुपपनोऽपमभावाद्ावोपच्यभ्युपगमः ॥ २७ ॥*(४) नाभाव उपरूब्धेः ॥ २८ ॥ एवं बाह्याथेवादमाध्ित्य समुदायापाप्त्यादिषु दूषणेषद्वावि- केऽथं सूत्रं योजयन्नुपसंहरति । तस्मादिति । खाम्युप्गमविरोषादमि नामवाद्भरो- र्पत्तिरित्याह । अपिचेति ॥ २६॥ अभावकारणत्वे कारणविंशेषोपादने परव्तिरयुक्तत्युक्तम्‌ । इदार्। प्रवृत्तिमात्रमपिं न युक्तमिलयाह । उदासीनानामिति । सूत्र विमनवे । यदीति | भमक्वादे सबकी किकव्यवहारापिद्धिमुदाहरणेदरःयति । कृषीति । पारकोकिकव्यवहारोऽपि परमे न स्यादियाहं । स्वर्भेति | उमयव्रिषव्यवहारासखपप॒ङ्स्ये्टत्वं प्रयाचे । न चेति । सूबदयाथेमुपसंहरति । तस्मादिति ॥ २७ ॥ (४) विज्ञानस्य क्षणिकेनार्थन सारम्बनचं निरारुलय निराठम्बनत्वं निराकढुमारभरे | नाभाव इति । रूपादिहीनं बह्म जगदुपादानमिति वदः समन्वयस्य क्षणिकं ज्ञानं नीलायाकारमिति योगाचारमतविरोधोऽस्ति नवेति वत्पामाणिकलश्ान्तत्व(म्यां संदे- हे सेगविगमं पुवेपक्षमवतारयति । एवमिति । विज्ञानवादस्य भ्ान्विमृरूवया समन्व- १क, "द्यः सु+ २, घ, "णषम्‌ ३ क. सवैलो ४ क्र, ज, "पस्य दन्तु ५, क्‌. जब्दप्यनु"\ ५९०. श्रीमदैपायनप्रणीते ्रह्मद्त्राणि~ ` [अ०रपाररेम्‌०२८]| तेषु विन्ञानवादी बौद्ध इदानीं अत्यवतिष्टते । केषांचित्किङ ` पिनेयानां बोघ वस्तन्यमिनिवेशमारुक्ष्य तदनुरोधेन वबाह्या्थं- चादप्रक्रियेयं षिरविता । नासो छगताभिपायः । तस्य तु विज्ञा- नैकस्कन्धदाद्‌ एवाभिप्रेतः 1 तस्मिश्च विज्ञानवादे बुद्धयाष्ूटेन कपेणान्तस्थ एव प्रमाणप्रमेयफरुत्यवहारः सवै उपपचते । स- त्यपि बौह्वथं बुद्धवारोहमन्तरेण प्रमाणादिव्यवहारानवता- रात्‌ । कथं पुनरवगम्यतेऽन्तस्थ एवायं सवेव्यवहारो न विज्ञा- नव्यतिरिक्तो बोह्मोऽथाऽस्तीति । तदसंभवादित्याह । सहि बाह्मोऽ्थीऽस्युपगम्पमानः परमाणवो वा स्थुस्तत्समहा वा स्त- म्भादयेः स्युः । तत्र न ततावतपरमाणवः स्तम्भादिप्रत्ययपरिच्छे- द्या भवितुमरहन्ति परमाण्वाभासन्नानानुपपत्तेः । नापि तस्सम्रहाः [+ क १ यस्य तदृविरोधोक्तैः रैगतयः । पृवेपकषे विज्ञानवादस्य पामाणिकत्वात्तद्विरोषे समन्वया- सिद्धिः बिद्धान्तेऽस्य भान्तलात्तदिरोषस्याऽऽमासत्वात्तत्सिद्धिरिपि फलमेदः। ब्य वादिषु यदयुक्तेषु समानन्यायतया विज्ञानवादिनोऽपि प्रयुक्तिसंमवा्कथं" एथगुत्था- नमिलयारड्ष्य तेभ्यो विज्ञानमात्नवादिनः पगतामिप्रायत्वेन विरेषगाह । केषांचि- दिति । हीनधियामिति यावत्र | बादयेऽथं सुगवस्यानिच्छायां किंलकारः । देशना कोकनाथानां सच्वाशयवश्ञानुगा इति न्यायेनाऽऽह । तदिति । कस्तद तस्याभि- परायस्त्ाऽऽह । तस्येति । ननु मानमेयादिमेदोपगमे कथं विज्ञानमात्रवादोऽन्यया कर्थ ग्यवहारसिद्धिस्वन्राऽऽह । तस्मिन्निति । ज्ञानमेव कलिपितनीलायाकारतया मेयमव्रभासासमतया फट तच्छ्छलयात्मना मानं ` वदाश्रयतया मातेति विज्ञानवादेऽपि कल्पितमानादिमेदमुपेदय सवैव्यवहारसिद्धिरित्यथेः । ` किचाथेसारूप्यात्मना मानमव- भासात्मना फठमिति सौवान्विकाः । अनवमासन्यावृस्या फठं तच्छक्त्या मानप्रिति वेभा्रिकाः | तेन तयोबोह्यपथैमिच्छतोरपि कलितो मेदः क्षणिकस्याऽऽत्मनों इय- काला. नवस्थानात्तद्यक्त विज्ञानवादे कलितमेदभैव स्वेग्यवहारसाषनमित्याह । सतीति । उक्तमथ युक्त्या द्रदयिहुं च्छवि । कथमिति । विमतं न ज्ञानाविरिक्तं ` तद्तिरकेणानिरूप्यत्वान्नरविषाणवारित्याइ । तदिति । तत्रासिद्धियद्धठ विकल्पयाति । स रीति। एकस्थूकनीलाभासज्ञानस्य तद्विपरीतपरमाएुगौचरतायोगान्न परमाणवस्ता- वत्तरारम्बनमित्याह । तत्रेति. । द्वितीयं प्रत्याह-। नापीति । स्तम्भादयवयविनां पर- ज. बाह्यव । २ ड. ज. ज. 'बाह्येऽथं ३ क. ज. सवा व्य 2 स. वह्यार्थोऽ। ५ क ज. यः।त । ६. ट. नुसत्तेः। ७ ठ. खर्न्तेतस्य। < ख. श्यं तपृथ ९क.ख.श्यंवा य॥ १० क. ख. ठ. इ, लनी फ ११ क, स्न. ठ. इ, “त्पितं मा^ १२ ठ. ड, प्देन स"! ५४ [ज०मपा०यसू ०र८आनन्दगिरिकृतटीकाप्तवलितशकरभाष्यपतमेतानि । ५५९ स्तम्भादयः । तेषां परमाणुभ्यो न्यत्वानन्यताभ्यां निष्पपि- तुमशक्यत्वाच्त्‌ । एवं जात्पादीनपि प्रत्याचक्षीत । अपिचानुभव- मात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं परतिषिषयं पक्षपातः स्तम्भन्ञानं दूुख्यज्ञानं घटज्ञानं परन्नानमिंति नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसाष्टप्यं ज्ञान- स्याद्धीकतंन्पम्‌ । अह्खीकृते च तस्मिन्विषयाकारस्य ज्ञाने- नेवावरुद्धसवादपाथिका वाद्या्थसद्वावकस्पना । अपिच सहो- परम्भनियमादभेदो विषयविज्ञानयोरापतति । न हनयोरे- कस्यानुपरुम्भेऽन्यस्पोपरम्भोऽस्ति । न चैतरस्वभावविषेके युक्तं ॒प्रतिवन्धकारणामाबात्त्‌ । तस्मादप्य्थाभावः । सख- प्रादिवचेदं द्रष्टव्यम्‌ । यया हि स्वप्रमायामर्सच्युदकग- न्धव॑नगरादिमरत्यया विनेव बाह्येनाथन ग्राह्यग्राहकाकारा भवन्ति । एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुम- माणुभ्यो मेदे गवाश्ववदत्यन्तवैकक्षण्यमभेदे परमाणुमाच्रतया स्थूकरूपेणौवभासासिद्धिः परमाणूनामतथात्वादित्याह । तेषामिति! अवयवावयविरूपों बाद्यारथों नासि चेन्मा मू- जातिव्यक्लयादिरूपस्तु स्यादित्याशङ्कनयाऽऽह्‌ । एवमिति । जात्यादीनां व्यक्यादीनां चात्यन्तमिन्नत्वे स्वातशयपसङ्भादत्यन्तामिन्नत्वे वद्वदेवातद्वावाद्धि्नामिन्नत्वस्य वि- रुद्धत्वादवयवावयविमेदवन्नातिव्यक्लयादिमेदोऽपि नास्वीययेः | दष्टस्य सवस्य वि- चारासहत्वादद्टसचे मानाभावान्न बाद्यालम्बनाः प्रत्यया इलयुक्तम्‌ । सेप्रविं वेषां बाह्यानाढम्बनत्वे हेत्वन्तरमाह । अपिचेति । ज्ञानगतविशोषदृ्टम्यनुपपत्या नीला- चाकारता वस्य धिद्धा तदा च ज्ञानाकारस्यैव विषयवाद्यण बाद्याथैकल्पना गीरवा- . दित्यथैः । इतश्च ज्ञेये ज्ञानाच्नन्यरित्याह । अपिचेति । ययन नियतस्रहोपठम्मनं तत्तेनामिन्नं येथेकेन चन्द्रमसा द्वितीयश्चन्द्रमा . निर्य॑वसहोपकम्मनं. च ज्ञेयः ज्ञनेनेत्यथैः । सहोपठम्भनियममेव स्फोरयपि । न हीति । ज्ञानज्ञेययोः . सभातरमेदेऽपि आद्यमादकत्वान्नियमः स्यादित्याशाद्याऽऽह । न चेति । क्षणिकस्य. ज्ञानस्य -ज्ञेयसंबन्पे देत्वमवाद्रामाहकतवेभोक्तनियमापिदिस्लिषेः । सशेप- ` ठम्भनियमादमेदो नीलवद्धियोभेदश्च भन्तिविज्ञनिषेश्यत इन्दरापिवादय इदयुक्तयुप- संहरति । तस्मादिति । यो यः प्रत्ययः सर स्व। बाह्यानाठम्बरन। यथा छप्राद्रिम- त्ययस्वया भप विमतः प्रत्यय इ्याह । स्वपरेति । दान्तस्य साध्यवेकल्यं परिह्‌~ रति । यथेति । निर्दोपमनुमानं निगमयति । एवमिति । परत्यय्पचित्यानुपपर्तिरू- १क. प्नपर२ठ. ड. णामा ३ ख, ठ, इ. "यतः 51 ५५२९. ., ` `` : श्रीमहैपायनप्रणीतव्रह्मघत्राणि- . [अ०रपा०स््‌०२<]. हैन्तीत्यवगम्यते । पत्ययत्वाविशेषात्‌ । कथं पुनरसति बाच्या- थ प्रत्ययवैचिन्यएपपयते वासनविचिन्यादित्याह .। अनादी हि संसारे बीजाङ्करवद्विज्ञानानां वासनानां चान्योन्यनिमित्तने- पित्तिकभविन वैचित्यं न विपतिषिध्यते । अपिचान्पयव्यतिरे- काभ्यां वास्नानिमित्तमेव ज्ञानवैचिन्यमिस्यवगम्यते । स्वप्रादि-~ ्वन्तरेणाप्य्थं वासननानिमित्तस्य ज्ञानवेचिन्यस्योभाभ्यामप्पावा- भ्यामभ्युपगम्पमानत्वात्‌। अन्तरेण तु वासनामथंनिमित्तस्य ज्ञान- व्ैचित्यस्य मयाऽनमभ्युपगम्यमानलातत्‌ । तस्मादप्यभावो वचा थस्येत्येवं प्राप्रे बूमः । नाभाव उपछर्ब्यरिति । न ` खख्वभावो बाह्यस्याथैस्याध्यवतातुं. शक्यते । कस्मादुपर्ब्येः । उपरुभ्यते हि प्रतिप्रत्ययं बाह्मोऽथः स्तम्भः कुड्ये घटः पट इति । न चोः परुभ्यमानस्येवाभावो भवितुमहैति । यथा हि कधिदधु्ञानोः भुलिसाध्यायां तपौ स्वपमतुभूयमानायामेवं त्रूयान्नाहं भन्ने न वा तृप्यामीति तद्वदिन्द्रियसंनिक्षेण स्वय गपरुममान एव बाघ्व- मर्थं नाहगुपर्मे न च सोऽस्तीति ब्ुवन्कथयुपादेयवचनः स्पा- त्‌ । ननु नाहमेवं ्रवीमि न केचिदथंमुपरूम इति कि तूपर्ुब्धि- पाथोपत्तिवायितमनुमानमिति शङ्ते । कथमित्ति । अनादिसंततिपतितमसंविदितरूपं ज्ञानमेव वासना तद्रशादनेकव्यवधानेन।पि नीकादिवसितमेव ज्ञानमुतचते कापोसर- क्ततावदित्यन्यथोपपत्तिमाह । वासनेति । वासनपरैचिच्यार्ज्ञानपैचिच्यं ततश्व तदवेचिऽपपित्यन्योन्याश्रयत्वमाशङ्ाऽऽह । अनादौ हीति । अन्वयग्यतिरेका- भ्यामपि वासनवैचित्रयमेव ज्ञानवै चेञ्यहैतुनोचैत्रयाित्याह । अपिचेति । प्वौ- नुभववासनाभविऽप्यपवथेसनिधाने ज्ञानपचिञ्यदरेनादन्वयन्यतिरेकासिद्धिरित्या- शङ्याऽऽह । . स्वप्रति । अन्वयमुक्त्वा व्यतिरेकमाह । अन्तरेणति । ज्ञाना- ` तिरिक्तज्ञेयस्योक्तरील्ा विचारासहत्वातकषणिकन्ञानमाचवाद्स्य परामाणिकत्वादयोननि- लज्ञानाद्र्यणो जगत्सगेवादिनः समन्वयस्य विरोधोऽस्तीलयुपसंहरति । तस्मा- दिति । पूरपक्षमनूच सिद्धान्तयति । एवमिति । सूाक्षराणि व्याचष्टे । नेति । ` उप्रलभ्यमानमपि शुक्तिरजतादिवनिपिथ्येयाडङ्न्याबाघान्येवमिलयाह । न चेति । उप रुन्पिरेवापिद्धयाशङग्य सवेथाऽनुपरव्थिवौ ज्ञानारपिरिक्ततेन वेति विकल्प्याऽऽ्ये दोषमाह | यथेति । द्वितीयमवलम्बते । नन्विति । प्रकारयप्रकाशकयोदरैवकठिनव- ९क.ज.ज. ट, पथेत वा२ड, ज, ज, ट, ब्यघ्यार्थ.३ इ, ज. ट. 'ठमभ्यमा. [भररपा०रपु ०२ <] आनन्दगिरिकृतरीकासंवरितिशांकरभाष्यसमेतानि ।५५३ व्यतिरिक्तं नोपरम ईत्ति व्रवीमि । वाटमेवं ब्रवीषि निरदनश- र्वात्त तुण्डस्यं । नतु युक्तयुपेत त्रवीषि | यत उपर्न्धिन्प- तिरेकोऽपि वखादर्थस्याभ्युपगन्तन्य उपर्ब्येरेव । नहि क- धिदुपरुव्धिमेव स्तम्भः कुञ्यं वेस्युपभते । उपरुन्धिविषयतवे- नैव तु स्तम्भकुख्यादीन्पवे छोकिका उपलभन्ते । अतश्चैवभेव सै छोकिका उपलभन्ते यत्पत्याचक्षाणा अपि वाह्ायंरेवं व्याचक्षते यदन्तज्गंयह्पं तद्ध हिर्वेदवभासत इति । तेऽपि सवै- रोकपरसिद्धां वहिरवभास्तमानां संविदं प्रतिरभमानाः मत्याख्या- तुकामाश्च बाह्यमर्थं बहि्वैदिति वेत्कारं कुवन्ति । इतरथा हि कस्मांद्भहि्वदिति ब्रूयुः! नहि विष्णुमित्रो वन्ध्यापुज्रवदवभासत इति कश्चिदाचक्षीत । तस्माययानुभवं तच्वमुपगच्छद्धिवहिरेषा- वभासत्त इति युक्तमभ्युपगन्तु नतु बहिवैदवभासत इति! ननु बाहव स्पाथस्यासभवाद्भहिवेदवभासत इत्य्यवसितम्‌। नायं साधुरष्य- वसायो यतः प्रमाणम्रवृच्यमषृत्तिप्ूत॑को समवात्तमवाववधार्येते न दविरुद्धयोर्भदस्याध्यक्षत्वात्तद्वायितममेदवचनमियाह । वाटमिति । भनिरङ्शचं नियामकराहियम्‌ । परोक्तेरयुक्तत्वमेव साधयति । यत इति । क तद्रे व्यतिरि- ्तोपकन्िरित्याह । उपश्व्धेरिति । हेतुभव स्फुरयति । न हीति । उपलब्पिर्हि साक्षिणा बाह्विषयत्वेनेव र्यते नेपरखन्धिमात्रत्वेनेययैः । भवद्रचनादपरि वाह्यम्‌ लोकिकामेदेनेव प्रतियन्तीलयाह । अतश्ेति । कथं यथीक्तं वाक्यं व्यतिरकपर्न्पि- सावकमिलयाशङ्न्याऽऽह । तेऽपीति । स्षैकोकप्रसिद्धवाद्याथवीप्रतिलम्भं हेतुमाह । इतरेति । अलन्तासवोऽपि बाह्यायैस्य द्टन्तत्वमाशङ्कयाऽऽइ । न हीति । भ- बायितव्यतिरेकोपरब्धौ वत्वरणमयुक्तमिति एक्तिमाह । तस्मादिति । अनुगा. नतो बाधादयुक्तं वत्करणमिति शङ्कते । नन्विति । अनुमानस्यावाधिवतरिषयव।ऽपि इतः प्रत्यक्षविरोपे तदमावान्न तस्य बाधकतेल्ाह्‌ । नायमिति ! प्रमाणपूेकः संमवरोऽ- यैज्ञाने तदमावपूपैकश्चासेमवो नरविषाणे निश्चितो बाह्यां च प्रत्यक्षादिसमवादसमत्रा- धीनस्वदसचाध्यवसायो न युक्त इत्यथैः ! संमवपूर्विका प्रमाणपरवृ्तिरसमवप्‌(का त~ दपवृत्तिरिपि वैपरीयमाशङ्चान्योन्याश्नयत्वान्भैवमित्याद्‌ । नेति 1 संमाविवे ` गरमाणमिदुपगमस्तांई कयमित्याञ्चङ््यात्न सेभवराममत्रयोनिश्चयत्तद्‌मा वत्वाद्न्यत्र व १क. ड, ज. ज. वाम २ क.उ, ज. ज. "माचा २ क, "पतु गहि! ४कऋ,ड.म. स. "पे हि स ५ क, वत्करणं ५99 ५५९४ ` ` ` ` श्रीमहेपायनप्रणीतेत्रह्मचूत्राणि- [अ०रपा०रसु०२नद पुनः संभवासंभवपूवंके प्रमाणगरवृरयपढ़त्ती । यद्धि प्रत्यक्षादी- नामन्यतमेनापि परमाणेनोपरुभ्यते तत्संभवति । यत्त॒ न केनं- चिदपि पमाणेनोपलभ्यते तन्न संभवति । इह तु यथास्वं स्वैरेव प्रमाणेवांह्योऽथं उपरूभ्पमानः कथं व्यतिरेकाव्पतिरेकादि विक- स्पेन संभवतीत्युच्येतोपरभ्धेरेव । नच ज्ञानस्य विषयसाह्- प्याद्विषयनाशो भवति । असति षिषये विषयसाप्यानुपपत्तेः 1 वहिरुपर्ब्धेश्च विषयस्य । अत एव सहोपरुम्भनियमांऽपि म्र त्पयविषययोरूपापोपेयभावहेतुको नामेदहेतुक इत्पभ्युपगन्तस्य- म्‌ । अपिच घटज्ञानं पटज्ञानमिति विेषणयोरेव घटपय्योभेदी न विशेष्यस्य ज्ञानस्य । यथा शङ्को गोः कृष्णो गोरिति शो- क्ट्यकारणण्ययोरेव भेदो न गोखस्य । द्वाभ्यां च भेदं एकस्य छ पअ सिद्धो भवत्येकस्माच्च द्रपोः । तस्मादथनज्ञानयोभेदः । तथा घट- संमावनाया; स्ंदेहत्वान्नानुपपर्तिरित्याह । यद्धीति । बाद्ययेस्याध्यक्षारिसिद्ध- स्वेऽपि तस्यावयवादिभ्यो व्यापिरेकारिविकल्पापहत्वाज्न संभावनेयाशङुन्याऽऽइ । इहेति । बाह्याथस्यायुक्तत्वमदषटत्वं वा । नाऽऽयोऽद्धकाराव । नेततते दिवि- रोधात्‌ । तस्मादिदैतास्पदं. ज्ञानादधिननं बाहं वस्त धिद्धमिलगेः | यत्त पयर्‌ ज्ञानस्य न्यवस्थाये विषयसारूप्ये तेनेव विषयाकारस्यावरुद्धवान्न परथगथैकल्पनेति तजाऽऽ- ह | न चेति । यत्तु कल्पनागेोरवमिति तत्ाऽऽह । बहिरिति । प्रामाणिकी कल्पना न. दुष्यतीलयथः । यत्तु सहोपरम्मनियमादमेदा नीकतद्धियोरिषिं | तत्र सहोपलम्भः साहित्येनोपरम्भो वा स्यादेकाप्रलम्भो वा । प्रथमे साध्यप्राधनयोन्योवातः साय स्य मेदन्याप्तत्वात्‌ | द्वितीये व्वेकस्वेनोपक म्पि स्यादेकवोपलन्धिव। | नाऽऽद्यः | असमिद्धः | नहि बहिरुपरभ्यमानस्याभ॑स्येरन्ध्या संहैकत्वेनोपरन्धिः । न द्विवी- यः ॥ साक्षिवेचतादट।चुपकव्वेषेय।देश्च . तद्विषयत्वाद्‌ पिद्धितादवस्थ्यारियाशयेना- न्यथसिद्धिमाह । भतत इति । भेदस्य प्र्क्षत्वादिमि यावत्‌ । परकीयानुमानानां प- लयनुमानविरोधमाह ।. अपिचेति । न . विशेष्यस्येति प्रयमिज्ञानादैक्यसिद्धेरियर्थः | विशेषग्रभेरेऽपि विशेष्यमेदो नेत दृष्टान्तमाह । यथेति । तथाऽपि कयं ज्ञानायेभे- दस्तक्राऽऽइ । द्वाभ्यामिति । विपतमनेकस्माद्विन्नमेकत्वाद्रोव्ववा्ित्यथेः | विमतमेक- स्मादन्यदेनकत्वात्समतवदिंलयाह । एकस्माच्ेति ।. अनुमानद्रयफके परानुमाने सा- ध्यापिषद्धिमाह । तस्मादिति । अभेमेदरेऽपि ज्ञानामेदात्तयोभरमक्त्वा ज्ञेयभेदेऽपि वव ^ वज्ञानमभदरद्श्च तयोभन्नतेत्याह । तथेति | यथा परज्ञानं परज्ञान मिलयत्र ज्ञेयभेदेऽ- भ १क.ज, यत्रा २ज. श्न्यां मेक, ख. प्येैव। [अ०रपा०२्‌०२ <] आनन्दगिरिकृतदीकासंवल्तिशांकरभाष्यसमेतानि। ५५५ दशेनं घटस्मरणमिस्यत्रापि प्रतिपत्तव्यम्‌ ! अत्रापि विरेष्पयो- रेव दर्शनस्मरणयोर्भेदो न विशेषणस्य घटस्य | यथा क्षीरगन्धः कीररस इति दिशेष्ययेरिव गन्धरसयोभेदो न विशेषणस्य क्षीरस्य तद्वत्‌ । अपिच द्रोरधिज्नानयोः पर्वोत्तरकाल- योः स्वसंवेदनेनेदोपक्षीगयोरितरेतरग्रह्चग्राहकत्वातुपपत्तिः । ततश्च विज्ञानमेदमतिज्ञा प्षणिकत्वादिधर्भेपरतिज्ञा स्वरक्ष- णसामान्परक्षणवास्पवासङताविय्योपषुवक्षदपद्धभेवन्धमो्ादि- पि ज्ञानामेदत्तयोर्भि्नत्वं तथाऽनापि ज्ञानभेरे ज्ञेधेक्यद्टया वद्वि्नचधीरित्ययः | € चदेव प्रकर यति । अत्रापीति । अनुमानदयं पूप्रैवत्‌ । खरुूप्पिक्षया ज्ञानस्यमिदरेन नित्यत्वं वृच्युपधानपिक्षया चागित्यत्वमिलयविरोषः । इतश्च ज्ञानाविरिकतोऽर्थोऽस्वी- लां । अपिचेति । इ्वन्वरमेव क्कु खरूपमा्ननि ज्ञानं त्वन्मते ज्ञनिन्दरवावा- नभिज्ञमिद्याह्‌ । द्वयोरिति । ज्ञानयोरन्योन्ययाद्यय।हकत्वामाविऽपि कथमपिरिक्तापै- धीरित्याशङ्कचाऽऽह । ततश्चेति । इदमसमाद्वि्नपिति धमेपतियोगववच्छन्नो मेदो भाति ज्ञानस्यैव षिते प्रतियोगिले च तेन दयेःरयहाद्वेदपरतिज्ञा तेन युक्तातेन ` तदुपपत्तये ज्ञानाथेयोर्भिन्नतेत्यथः । किच क्षणिकत्वं शन्यत्वमनासत्वकरियादिषमेपवि- ज्ञाऽपि ते हयेवानेकयतिज्ञारतुदशन्तज्ञानमेदसाभ्यतवाततस्य च मिथोवावौनमिज्ञला- तततो भिन्नं ज्ञेयमिलयाह । क्षणिकत्वादीति । स्वमसरावारणे सवेवो व्यावृत्तं लक्षणं स्वलक्षणं ठद्परि येभ्यो व्याव य॒ व्यावृत्त तदनेकज्ञानपिक् ज्ञानं च ज्ञानान्तरवा- तौनभिज्ञमुक्तमवः स्वलक्षगप्रतिज्ञायैममि ज्ञानाद्विन्नं ज्ञेयमियाइ । स्वरुक्षणेति । सामान्यलक्षणमपि विधिरूपमन्याप्रोदरूपं वा भरत्यनेकधीसाध्यं नहिं गोत्वं धर्रिणीनां पतियोगिनीनां वा व्यक्षीनाममररे गृहमे तेन सत्पसिज्ञायेमपि ज्ञानङयय।ल्यत्मि- । लयाह्‌ । सामान्पति । पूवेज्ञानमुत्तरक्ञानस्य नारधाकरेण वामकं तच वास्यव।(पक- त्वं त्वन्मपेऽनेक्साध्यमतस्तत्पपिन्ञापममि ज्ञानज्ञेययोरन्यत्वमित्याह | वास्थ॑ति । आविोपण्वोऽविदयायंसमेस्तेन नीरमिति सद्धमा नरत्रिपाणपिलसद्धमऽमूषमियुन- यपर्त्मविजञाऽपि वहु्ञानसाधयतादुक्तदािरितया । अवियेति | न्यपि ना च यो" वध्ये यतश्च बध्यते वदनेक्ाषाध्यलदु कम देतुश्द । वन्धेति । मोक्षपसिज्ञा च यो मुच्यते यदश्च मुच्यते तदनेकज्ञानप्ाघ्यदरदसाधन{भलाइ्‌ । मोक्षेति । यच्च फिचित्मपिषादपिषुं प्रल्याख्यातुं वा प्रिज्ञायपे तत्पतिज्ञाऽपि प्रविप दयिवृपरपिपायाचनेकषीसाध्यत्वदिटमदरेदुरिलयारदिषदम्‌ । एता ई प्रविज्ञाः सग तमवे दा ज्ञानज्ञेयभेदानुपगमे विरिवाः स्युस्तस्मात्तदेथं ज्ञानज्नेयान्यत्वमावस्यकमि- ------------------------------------- १ दर्ड.ज.न.^पि दिवि २ ज.ट.कीर्‌ ग इ जटीरे र च्क.वोहान 1 ५कल.ठ द. दवा ५१६ ` श्रीमदैपायनमणीतव्रहमसूत्राणि- [अणगपा०रपू०२<] अतिज्ञाश्च स्वशाघ्नगतास्ता हीयेरन्‌ । किंचान्यद्विज्नानं वि- ज्ञानमित्पभ्युपगच्छता बोहार्थः स्तभः कख्यमित्यवजाती- यक; कस्मान्नाभ्युपमम्पत ईति वक्तत्यम्‌ । विन्नानमतु- भूयत इति चैत्‌ । बाद्योऽप्यथोऽनुभुयत एवेति ` युक्तः मभ्युपगन्तुम्‌ । अथ विज्ञानं प्रकाशारमकत्वासपदीपवरस्वय- मेवानुभयते न तथा वाद्लीऽप्य्थं इति चेत्‌ । अत्यन्तविरुदधां स्वात्मनि क्रियामभ्युपगच्छस्यथिरात्मानं दहतीततिवत्‌ । अवि- रुद्धं तु लोकयसिद्धं स्व।त्मव्यतिरिक्तेन विज्ञानेन रबह्ा्याऽतुभ्‌- यत इति नेच्छस्यहे पाण्डित्यं महदार्चैतम्‌ । न चायेव्यतिरिक्त- मपि विन्नानं खयमेवातुभूयते स्वात्मनि क्रियाविरोधादेव । ननु विज्ञानस्य खषूपव्यतितितग्राह्यसे तदप्यंन्येन ग्राहय तदप्यन्येनेत्य- नवस्था पराप्रोत्ति। अपिच प्रदीपवदवभासात्मकत्वारज्ञानस्य ज्ञाना- न्तरं कर्पयतः समत्वादवभास्यावभास्षकभावानुषपत्तेः कलयना- ` त्याह । प्रतिज्ञाश्चेति । ज्ञानापिरेक्तं ज्ञेयमावश्यकमित्यत्रान्यच कारणमस्तीत्याह । किंचेति । वदेव वदनविज्ञानेन तुल्यत्वं विन्ञेयस्य कथयति । विज्ञानमिति । व्यव- हारदशायामवापितासंदिग्धेमानत्वाज्ज्ञानं शक्यमुपगन्तुमिति शङ्कते । विज्ञानमिति । तथा मानस्यार्थऽपि तुल्यत्वत्तदुपगमो वलादापततीत्याह । बाद्योऽपीति । ससेवेय- त्वा्िज्ञानमिष्यते बाह्याथैस्तु नैवमित्याह | अथेति । अविरुद्धं लोकापिद्धं च हित्वा विरुद्धमटोकिकं चाम्युपयता मौव्वमेवाऽऽत्मनो दशितं स्यादित्याह । अत्यन्तेति । जञानं सरसवेद्यम्थो नवमिति मेदमुषे्योक्तम्‌ । इदानीं ज्ञानस्य न स्सवेतेत्याह । न्‌ चेति । सात्मनि क्वैरि कमेतं रृदीत्वा क्रियास्वौकारे कत्वेन गुणं कत्वेन प्राधा: न्यमिलयपयोयमेकस्यां क्रियायामेकस्यैव गुणत्वं पाधान्यं चेति विरुदधमापयेत तन्नायैव्‌ जज्ञानमपि स्वसंवेयमिर्येः | कथं ते ज्ञानसिद्धिः कमैवाततिरेकेण कमैतया वा | नाऽऽ. द्यो पीकमेतया सिद्धस्यैव सिद्धत्वामिषानाद । न दितीयो ज्ञानान्तरकमेत्वेऽनवस्याः नातततपरिहाराथं खकमेतयेव तत्सिद्धिभरौत्यादिति शङ्कते । नन्विति । इतश्च ज्ञानस्य न जञानान्तरकमेत्वमित्याह । अपिचेति । विमतं. न खावान्तरजातीयपरक्राशयं प्रकारत्वा- द्रीपवदित्याहं । दीपवदिति । ज्ञानान्तरं कल्पयतः कल्पनानथैकयमिति सबन्धः | ठ देतु; | समत्वादिति । अनवस्यापरसक्तिरनुमानं चेलुमयमपि न साधकमिति दृष्‌- 1 9क.ड. ज, ज. ट. वाद्योऽथैः । २ क. "थः कु ३ क. ज, "होऽ । ४ क.ड,ज. न, ट. ब्राह्मे ऽ।ऽ1 ५ क, स, .भधन्नान । । । [भररपा०रसू०२<]भनन्दगिरिकतदीकापवलितशां करभाष्यसमेतानि । ५५७ नथक्यमिति । तहुभयमप्यसत्‌ । विज्ञानग्रहणमान एव विज्ञान- साक्षिणो ग्रहणाकाड्न्षानुत्पादादनवस्थाशङ्कानुपपत्तेः । सान्नि- मरत्यययोश्च स्वभाववेषम्याहुपदेब्धुपरूभ्पभावोपपत्तेः । स्वयं सिद्धस्यं च साक्षिणोऽपत्याख्येयत्वात्‌ । पिचान्यत्परदीपवद्धि- ज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव परयत इति वुव्ताऽपमाम- गम्यं विज्ञानमनवगन्तकमित्युकं स्यात्‌ । शिखघनमध्यस्थप- दीपसहसप्रथनयत्‌ । बादमेवमनुमवषपत्वौत्त विज्ञानस्येष्ठे नः पक्षस्त्वयाऽनुज्ञायत इति चेत्‌ । न । अन्यस्यावगन्तुरश्वप्ःसा- धनस्य प्रदीपादिप्रथनदशेनात्‌ । अतो विज्ञानस्पाप्यवभास्पत्वा- विशेषात्सत्यवान्यस्मिनवगन्तरि प्रथनं प्रदीपवेदित्यवगस्यते। साक्िणोऽवर्गन्तुः स्वयंसिद्धतायुपक्षिपता स्वयं प्रथते विज्ञान- यति । तदिति । वच्रानवस्यापरसक्तेरससं सावयति । विज्ञानेति । यदि बुद्धिवृ्ति- यहावस्थायामेव तत्साक्षिणो महाकाङक्षा वदाऽनवस्था नतु साऽघ्वि साक्षिणः घर्य- सिद्धत्वादियथैः । अनुणानं सिद्धसाध्यत्वेन निरस्यति । साक्षीति । यत्कारवे तद्‌- न्येन प्रकीशते यथा ज्ञान प्रकारते च साक्षीति न षीसाक्षिणेत्रेटक्षण्यभित्याङ्ञ- डुन्याऽऽह । स्वयमिति । सदैवासंदिग्पाविष॑ययस्तस्य साक्षिणा नित्यसाक्नात्कारत्व- मनागन्तुकप्रकाशे सिध्यति वेन तत्पत्याख्यानायोगादनुमानस्य सिद्धा सिद्धसाध्य्‌- तेत्यथैः | इतश्च साक्षिणो न प्रत्याखस्यानमित्याइ । फिचेति । यथा दषो दपः न्तरं नापिक्षते तथा ज्ञानमपि ज्ञानान्वरानपेक्षपिति वदता मानागम्यं तदुक्तं स्यात्ख्‌- संवेद्ये कमकरैत्वविरोषादन्यवेचत्वस्यानिषटत्वात्छयमेवं प्रथते तदिति वुववा निः- साक्षिक वदक्तं स्याद्‌ | तथाचासंच्नस्यापं तस्यानसन्नसपतात्तसकाराकेपाक्षा न दक्योऽपहोतुमित्याह । प्रदप्वदिति । परकाङमानस्यापामाणिकत्वमनवगन्तुकलतवं व्रा दूषणमित्याशङ्क्य द्ान्तमाह । शिङेति । ज्ञानस्थेवावगन्तृकत्वान्नान्यपिकषेति शड्ते । बाटमिति । ज्ञानं स्वापिरिक्तवेयं वेय त्वाद।पवदियनुमानात्च तस्थं प्रमातर" कतेत्याह । नेतिः दशनादित्यन्पं न्याप्िवचनम्‌ } अतो विज्ञानस्येलाचनुमानो- किर्सिति मेदः | साक्षिस्थाने मिट ज्ञानमेवास्तु चतो नास्ति विमविरिति शङ्कते | सान्निण इति । ज्ञानस्योतस्यादिमचात्तत्साधकेन मान्यं करियाघाचं च्छिरिवत्कच । १क, ड, ज. ज, शिग्र २ क. ड. ज, घ. ज.ख्व्थ्युप ३८, न स्यप्ा1 टज ता प्र ५ ड, घ. "पाणग। ६ ज." साम्ला ७ ड. ज. च्रात। < ज. द्रक्षुयादसा1 ९ ड्ग ज, "वद्व १० ड, ज. ्गन्तुश्च स्व ११८. द. "काटे । १२ ठ. 'व्िषयत्त । {६ क, यत्ते । १४ ख, "व स्वं पेते त १५क. ख. रकः सा १६ ख. `स्यस्प्र। ५५८ .. -. : - श्रीमेपायनयणीतवरहयसूत्राणि- .. [अररपा०२म्‌०२९] मित्येष एव मम ॒पक्षस्त्वया वाचोयुक्तयन्तरेणांऽन्रित्त इति चेत्‌ । न । विज्ञानस्योत्पत्तिपध्वंसानेकल्वादि विशेषवचवाभ्युप- गमात्‌ । अंतः परदीपवेद्धिज्ञानस्यापि व्यतिरिक्तवगम्प्वमस्मा- भिः प्रसाधितम्‌ ॥ २८ ॥ | वेध्य न स्वप्रादिवदर ॥ २९॥ यदुक्तं बाह्लाथापखपिना स्वप्रादिप्रत्ययवल्नागरितगाचरा अपि स्तम्भादिप्रत्यया पिनेव बाद्येनाथन भवेयुः प्रत्यय- त्ाविशेषादिति । तत्पतिवक्तव्यम्‌ । अत्रोच्यते | न स्वप्र दिप्रत्ययवल्ञग्रस्पत्यया भवितुमर्हन्ति । कस्मात्‌ । वेधम्पां- त्‌ । वेधम्यं हि भवति स्वप्रजागरितयोः । कि पुनवेध- म्म्‌ । बाधावाधाविति ब्रूमः । बाध्यते हि स्वप्रोपर्व्धं वस्तु अरतिबुद्धस्य । मिथ्या मयोपरुव्धो महाजनसमागम इति न ह्यस्ति मम महाजनसमागमाो निद्राग्खानं तु मे मनो वभूव ते- नेषा शान्तिरुद्धभूवेति । एवं मायादिष्वपि भवतति यथायथं वाधेः । नेवं जागरितोपर्व्यं दस्तु स्तम्भादिकं कस्ांचिद्प्य- श्रयत्वपिलय पिरिक्तनज्ञातत्वसिदिरित्याह । नैति । सािज्ञानय॑परलक्षण्ये फएठितमाङ । अत इत्ति ॥ २८ ॥ ज्ञानस्यापि ज्ञेयवदन्यवे्तवाज्ज्ञानसत्ता चेभ्जञेयसत्ताऽपि इपरेदयक्तम्‌ । इदानीं निरालम्बनत्वानुमानं त्याह । वेधम्पाचेति । तद्यारूयादु व्यावत्येमनुवदतिं । यदिति । तस्य निरासयोग्यत्वमाह । तदिति । कथं त तन्निराकरणं तच सूनमादाय व्याकरोति । ञत्रेति। पिथ्यात्वाविरेषादसिद्धं वैम्यैपिलाह ! किमिति । तच साध्यं निरालम्बनत्वं सदैयेवाऽऽकम्बनशून्यत्वं वा वास्तवपदाठम्बनवेषु4 वा व्यावहारिकसदारम्बनदीनत्वं ` वा । जाद्यं रष्टान्तस्य साण्यावकरुता तचापिं काल्पनिकाटस्तनवच्वापगमतव्‌ | द तीये सिद्धसाध्यता । ततीयं बाध्यत्वस्य प्रयोजकत्वात्यल्ययत्वमपयोजकमपित्यार । बाधेति । खप्रादिषियां व्यावहरिकसदालम्बनदीनत्वे बाध्यत्वं प्रयोजकमिदं पक- टयति । वाध्यते हीति । बाधमेवाभिनयति । मिथ्पेति । वस्य पिथ्या्े कयं प्रथेलयाङङ्न्याऽऽह { न हीति । निद्रग्कानमिपि करणदोषोक्तिः । मायादिषु बा- भ्यलामवेऽपि व्यावहारिकसदालस्बनश्न्यत्वाद्पाषेः साध्याग्याक्षिरिलयाशङ््याऽऽ एवमिति । साधनव्यापि निराह । नैवमिति । परमतेन सप्रस्य स्पृतित्वमुपेत्य सूत्रे १ क. `वयावजा”। २ ज. "नग्िप्रय+ ३क.ज.न. ट. प्रवरु। ४ क. ज. स्ति महा ५इ.ज.ज. "धः । न चेव। ६ क, "दवं ७.क. ठ, द, "तृसि ८ क, ख. ड, नत्वेष^ ` [जि०रपा०२ू०३०] आनन्द्गिरिकतटीकासंपलिति शां करभाष्यसमेतानि। ५५९ वस्थायां बाध्यते । अपिच स्प्रतिरेणा यत्छप्रद्चनम्‌ ] उपलः व्धिस्तु जागरितदश्ैनम्‌ । स्पृत्युपरव्ध्योश्च पत्यक्नमन्तरं स्वय- मनुभूयतेऽ्थविप्योगसंप्योगात्मकम्‌ । इष्टं पुत्रं स्मरामि नोपलभ उपरुवधुमिच्छामीति । ततेव सत्ति न शक्यते वक्तुं पथ्यां जागरितोपख्न्धिरुपरुव्धित्वात्छभ्रोपरन्िवदित्यभयोरन्तरं सख- यमनुभवता । न च स्वानुमवापरखापः मराज्ञमानिभियुक्तः कर्तु म्‌ । अपिचानुभवविरोधपरसङ्ात््‌ । जागरितपरत्ययानां स्वतो निरारम्बनतां वक्तमराक्ुवता स्प्रपरत्ययस्षाधम्पाद्रक्तमिष्यते । न चं यो यस्य स्वतो धर्मो न सेभवति सोऽन्यस्य साधरम्पात्त- स्य संभविष्पति। न हयथिरुष्णोऽनुमृयमान उदकसाधम्पच्छीतो भविष्यति । दितं त॒ वेध्यं खप्रजागरितयोः ॥ २९॥ न भावीऽनुषरुन्धेः ॥ ३० ॥ यदप्युक्तं विनाऽप्य्थैन ज्ञानवैचित्यं वासनवेचिन्पादेवा- वकल्पत इति । तत्पतिवक्तव्यम्‌ । अनोच्यते । न भवो वा- सनानागपप्यते तस्पक्नेऽनुषरुव्धेवीह्ानाम्थानाप्‌ । अर्थोपर- विधाम्तरेण योजयति । अपिचेति । तथाऽपि कथं वेषरम्यं॑तदाइ । स्मृतीति । कि तदैटक्षण्यं तदाह । अर्थेति । स्पतेरैपेविप्रयोगगुदाहरति । इष्टमिति । सप्रनागरयो- रवं पम्यैऽपि किमनुमानस्येत्याशङ्कयाऽऽ । तनेति । उक्तनीलया तस्पिन्वधरम्य स्थिते सतीति यावत्‌ | अपमाकरणजल्वोपावेनै निरालम्बनत्वानुभानमित्ययेः | उम- योरन्तर॑मधिद्धमित्याशङ्कयानुमववरिरोधान्िवमित्याद्‌ 1 न चेति । इतश्च न ॒निराल- म्बनत्वानुमानमित्याह । अपिचेति । खगो जागरितयियां निरालम्बनत्वोक्तो रषि- विरोये तन्निरासाथेमनुमानमुच्यते तस्मिुक्तेऽपि तद्विरोधतादवस्थ्यप्रिरि काठययाप्‌- दि्टमाद । अनुभवेति । पद्धिरोषेन स्वतो निरालम्बनत्वामावेऽपि खप्रसाषम्यातत- द वि्यतीलयाशङ््याऽऽह | न चेति । स्वतोऽसतो धमेस्यान्यस्ताषम्व।दपि सखमितरि द्टन्तमाह | न हीति | वैषम्यमुक्तवा साव्यं वदतो विरोषमाशङ्कचाऽऽद । दरतं तिति ॥ २९॥ | चोदान्वरं निरसितुं सूत्रम्‌ ¡ न भाव इति । वद्यकुं चोचमनूचय तस्य निरा- सयोम्यत्वमाह । यदपीति । तन्निरासमेव सृत्रमवतायं॑तदक्षरयोजनया दशयाति । यत्रेति । तेपामनुपरब्यादपि वासनानां मवे काऽनुपपततिस्तत्ाऽऽइ । अर्थेति । १३. दहि रक. न्यस्ता ३ कप्तरियो। ४ दन्त ५ इमि) ६ क्‌, ख. द. "यातेव ५६० ` श्रीगहेपायनप्रणीतव््सचर्नाणि- [अ०रपा०दप्‌०२१] व्थिनिमित्ता हि पर्यर्थं नानारूपा वासना भवन्ति | अनुपर- भ्यमानेषु त्वथैषुं किंनिमित्ता विचित्राःवासना भवेयुः । अनादि- स्ेऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैवानवस्या व्यवहारंखोपिनी स्या- जाभिपायंसिद्धिः, । - यावप्यन्वयव्यतिरेकावथोपलापिनीपन्पस्तों वासनानिपित्तमेवेदं. ज्ञानजातं नाथेनिमित्तमिति । तावप्येवं सतिं त्यक्तो द्रष्टव्यौ । विनाऽ्थोपरुब्ध्या वासनाजतपपत्तेः । अपिच विनाऽपि वा्नाभिर्थोपरुब्ध्युपममाद्विना स्वथोपर्व्ध्या वा-. सनोत्पच्यनभ्युपगमादर्थसद्भावमेवान्वयन्यतिरेकावपि परतिष्ठाप- यतः | अपिचः वासना नाम संस्कारविशेषः संस्काराश्च नाऽ5- श्रयमन्तरेणावकस्पन्त एवं रोके दृष्टत्वात्‌ । नच तव वाप्तना- अयः कश्चिदस्ति परमाणत्तोऽनुपरुन्ेः ॥ ३० ॥. क्षणिकत्वाच्च ॥ ३१ ॥ ` यदप्यार्यविज्ञानं नाम वासनाश्चयत्वेन परिकस्पितं तदपि निमित्तान्तरादपिं तसां योगादलम्थोपकब्ध्येाशङ्कचाऽऽइ. । अनुपरुभ्येति । पूवेपूवेज्ञानं तत्सतानो वा वास्नना तेनानादित्वान्न निमित्तापिक्षेयाशङ्कन्याऽऽह । अना- दित्वेऽपीति । प्वेस्मादीजादिदानीयंत चमानमङरं द्टपित्यदृष्ेऽपि तजातीययोरेवं कायकारणत्वं युक्तम्‌ । प्रृते त्वर्थोपकन्विनिरपक्षवासनोद यादृ्टराद्‌वेव तस्य क- ल्प्यत्वादृनवृस्यानान्नाभीष्टषीवेचिन्यधीरिलयथः । `. स्वप्रादावथेषियं विनाऽपि वासना- कव वीप।चच्र्यं दष्टामित्यु क्तमाशङ्न्यानुवदति । पाविति । ततापि बाह्याध्षीनिपि- त्त्वमसि वासनानाभित्युक्तन्यायेन स्थितेनान्वयादिसिद्धिरित्याह । ताविति । पदयु- क्तिप्रकारं सुचयाति । विनेति । इतश्वान्वया्सिद्धिरित्याह । अपिचेति 1 अपृवा- ेदष्व्रतेऽपि वासनां धवेचित्यदेनं कापि वासनधि चिच्यकतं षेविचिन्यमतोऽन्व- ग्यत्तिरेकादस्मद्‌ नुगुणांवित्याह । विनाऽपींति । वासनासचमपेय तद्रैचिन्यान्न धी- वैचिन्यप्द्यिक्तमिदानीं त्वन्मते न तत्सचखमेवेत्याह अपिचेति । तदेव दशेयितुं वास- नास्वररूपमाह । वासनेति उक्तलक्षणानामपि वासनानामस्मतपक्षे काऽनुप्पकत्तिस्तत्राऽऽ- ` इ | खस्काराश्चेति । तेषां काश्चदाश्रयोऽपि स्यादित्याशङ्ूच् विषान्तरण सूच्या जयाति | न चेति ॥ ३०.॥ . आलय॑ज्ञानं वासिनाधारः स्यादि्यांशङ्याऽऽह । क्षणिकत्वचेति । सूत्रं व्या- चे । यदपीति } विमतं न वासनाधारत्वयोग्यं क्षणिकलवाद्रपादिषीवदि धेः । क्ष- _ .. -१ क. ड. ज. ज, "रविलो"। २ क. घ. ङ, ज, "नुत्पत्तेः । ३ क, ज. 'टग्ध्यभ्युप 5 क ख. ` मुत्पा्य{ ५ ठ. ड, "यविज्ञ । [अ०रपा०रमू० दे श्भानन्द्गिरिकरतथैकार्वितिशाकरमाष्यस्मेतानि 1 ५६१ क्षणिकल्वाभ्युपगमादनवस्थितस्वरूपं सत्पदरत्तिविज्ञानवन दा- सनानामधिकरणं भवितुमर्हति । नरि कालनयसंवन्धिन्पेक- स्मिनन्वयिन्पस्तति कूटस्थे वा सवाधेदािनि देशकारनिमिततापे- ्षवाषनाधीनस्परतिमतिसथानादिव्यवहारः संभवति । स्थिरख- रूपत्वे त्वाख्यविज्ञानस्य सिद्धान्तहानिः । अपिच विज्ञानवाईेऽ- पि क्षणिकत्वाभ्युपगमस्य समानसायानि वाद्याधवारे क्षगिक- त्वनिषन्धनानि दृषणान्युद्धाषितान्युत्तरोत्पादे च पूर्वनिरोधादि- त्येवमादीनि तानीहाप्यतुष्षधातल्पानि। एवमेतौ द्वावपि बैनाक्षि- कपक्नों निराकृतौ वाद्याथवादिपक्नो विज्ञानवादिपक्षश्च । शरन्पवादिपक्नस्तु स्वैपरमाणविप्रतिषिद्ध इति तनिशकरणांय नाऽऽदरः क्रियते। न दयं सवैपमाणेसिद्धो छोकठ्यवहारोऽन्यत्त- स्वमनधिगम्य शक्यतेऽपहतुमपवादाभाव उत्सगेपसिद्धेः ॥२९॥ णिकत्वेऽपि संतत्या स्थिरमालयंज्ञानं सवैन्यवहरस्पदं स्यादित्याशङ्चाऽऽह न हीति । यचेकः स्थायी कूटस्थो वा सवौधेद्ौ नेष्यते तदा देशापेक्षया वासना- धानं तद्धीने स्मृततिपत्यभिज्ञे परत्यक्षादिव्यवहारश्च न संभवति सेतानस्यावस्तुनो वा- सनाचाश्रयच्वायोगारित्यथैः । व्यवहारनिरौहाथमालयज्ञानस्य स्थायित्वं चेत्तनाऽऽ- इ । स्थिरेति । क्षणिकचसूत्रस्य व्याख्यानान्तरमाद । अपिचेति । मतद्यनिरास- मुपसंहरति । एवमिति । ज्ञानज्ञेययोः सचखेनानिरूपणात्यतीतस्यासखायोगाधिरोवा- देव सदसचखयोरेकव्राधिद्धेरनिवौच्यत्वस्य चैकानिपेवेऽन्यतरविधिभरौन्वादसंमवादिचा- रासहत्वमेवास्तु वस्तूनां तचमित्याशङ्ाऽऽइ । शु-येति । नाऽऽदरः क्रियते पूत्रा- न्तराणि न रच्यन्त एतान्येवाऽऽवुच्या योज्यन्ते तन्निरामायेपि यावत्‌ | तत्र ज्ञाना- धेयोरमावः शृन्यत्वं न युक्तं ममणैस्तयोरूपरन्येरियायपूतराये उक्तः | इदानामता- चिकव्वं द्वैतस्य स्थापायितुमाधिष्ठाने वस्तुनि वाच्ये तस्य तन्मते न मावो मानव॑ऽनु- पकव्पेस्तनन शृन्यतेतिः च वदन्न मावरोऽनुपलब्पेरिपि सूनं योजयति | न हीति | न च खप्रादाविव जागरेऽपि ज्ञानाथ॑योरसं वस्तुतस्तद परेऽपि व्यवहारस्तदवीगादा- - धाबाधाम्यां धरैषम्यीत्मतीतितस्तदसत्स्य दश्ान्तेऽप्यपुंमतेरिति वैथम्यसूत्रं नेयम्‌ ! क्षणिकत्वाेति सूचमुपदेशाचचयुपस्टलय क्षणिकत्वशून्यचयोपदेशाद्वाहतेन्यव्ारवा सु- गतस्येति योज्यम्‌ । ३१ ॥ .१ज. "्पेक्षो वा २ क. श्या वा ३ क.श्यानाः्‌। * ज.णप्रति ५ द. गविहा 1 ६३ “स्यन्त! ७ क. ख. "एनुमवशू। ८ कं. छ, ठ. द, "हि व ९ इ, "टव्याहृर 1 ट, तज्गहा। ह ध 4६९ - ` आमैपायनयणीतनरहम्ूज्राणि- [अगरपा०२षू०२२।३३] सवथाऽनुपपत्तेश्व ॥ २३२ ॥८ ५4.) किं बहुना सवैपकरिण यथा यथाऽयं वेनाश्चिकस्तमय उपपत्तिम- त्वाय परीक्ष्यते तथा तथा सिकताकूपवद्विदीयंत एव । न काचि- दप्यत्रोप्पत्ति परयामः.।. अतश्चानुपपनो वेनाक्षिकतन्रत्पवहारः। अपिच बाह्या्थविज्ञानशून्यवादन्रयमितरेतरविरुद्धयुपदिशता सु- गतेन स्पष्टीकृतमात्मनोऽसंबद्धप्रखपिं श्रद्रेषो वा परजाम विरः द्वाथपरतिपच्या. विशुद्ेयुरिमाः मरना. इति । सवेयाऽप्यनाद्रणी योऽयं छगतसमयः श्रेयस्कामेरित्यमिमायः ॥ ३२ ॥.( ५ > नेकस्मिन्नसभवाद्‌ ॥ ३३ ॥ निरस्तः सुगतस्षमयो विवसनसमय इदानीं निरस्यते । सप चेषां पदाथीः संमताः । जीवाज्ीदासरवसंवरनिर्जरबन्धमोक्षा ,. वणकद्याथैमूपसंहरति । सर्वथेति । उपसंहारसूरं वरिमजते । किमिति । यथा -यथेति अन्थतोऽथ॑तश्चेयभैः | दशैनमिति वा स्थानमिति वा वाच्ये परश्यन्नातिष्ठवेल्- लक्षणपदपयोगाद्भन्यतस्तावन्नोपप्तिः । .भभेतश्च. भैरात्म्यगुेल्याऽऽल्यज्ञानं स्वेन्यव- हारास्पदमिदयुपगमात्मधिद्धेवानुपपत्तिरत्युपरेत्य फलितमाह । अतश्चेति । सोगतमत- स्यानुपन्नत्वे हेत्वन्तरं चकारसूचितमाह । अपिचेति । वस्तुनि विकल्पानुपपत्तर्विरो- पाच समुद्यापिद्धिरििं वक्तुमितरेतरविरुद्रमिन्युक्तम्‌ । सवेन्ञस्य मगवेतो वासुदेव स्य।वहासपृराणयाबुद्धत्वप्रासिद्धस्तस्यासबद्धग्रलापरित्वमयु क्तामत्याराङ्न्याऽऽइ |` पद्व षो वेति । वैदिकपथविरुद्धजन्त्पलक्षणा्ं पजाय्रहणम्‌ । चतुधौऽपि सुगतमततस्य वेदिकेरनादरणीयत्वान्न तद्विरोषो नित्यस्चिदात्मनो त्रह्मणो जगत्सगेवादिनः समन्व- यस्येति निगमयति । सवेधाऽपींति ॥ ३२ ॥ ( ५) | एवं मुक्तकच्छमते निरस्ते युक्ताम्बराणां वुद्धिस्थतवात्तन्मतं निरस्यति ' | नैकस्मि- 'नितिः।: एकरूपाद्रह्म्ो जगत्सर्ग वदन्समन्वयो विषयः स किं सवमनेकान्तिकामिति मतेन विरुध्यवे.न वेति तस्मामाणिकत्वभान्तत्वाभ्यां संदेहे संगपिमाह । निरस्त इति । समयमरात्रसिद्धपथस्कन्वादिपदाथौभितन्यायामासे निरस्ते पथास्तिकायादिसा- मयिकपदाथोननितन्यायामाससंन्धे मते बुद्धिस्थे तन्निरसनं युक्तमित्यथः । एकरूप- नह्मसगन्वय विरोध्यैनैकान्तवादभङ्केन समन्वयददीकरणात्ादारिसंगातिः | पूवेपक्षे तन्म- तपरामाण्यात्तद्विरोषे समन्वयाद्धिः सिद्धान्ते तदपामाण्याद्भान्तेन तेन विरोषस्याऽऽमा- -सतया तत्सिद्धिरिलयमिसंधाय .पूवपक्तयति। सक्च चेति । जीवाजीवौ मेोक्तमोग्यौ | मिभ्या- १ ठ, इ, 'ध्यनेका। भि०स्मा०रसू०३ ३ आनन्दमिरिकृवरीकासवस्तिशांकरभाष्पस्षमेतानि ! ५६३ नाम । संपेपतस्तु द्वावेव पदार्थो जीवाजीवाख्यौ । यधायोये त- योरेवेतरान्तभौवादिति मन्यन्ते | तयोरिममपरं . प्रपञ्चमाचक्षते पथास्तिकाया नाम जीवास्तिकापः पद्ररस्तिकायो धर्म स्तिकायोऽधमौस्तिकाय आकाशरासितिकायश्चेति +. स्वैपम- प्येषामवान्तरपरमेदान्वहु विधन्स्वसमयपरिकद्पितान्वणेयन्ति । प्च त्तिराछ्लवः | संवरनिजेरौ सम्यक्पवृत्ती । संबन्धस्वद्धेतुात्कमं । मोक्षस्त- दुच्छित्तिरिति पदाथः स्तेययेः । ननु मोक्तमोग्ययोरितरेपामन्तमीवाच्कथं स्पत्युक्तं क्षणमेदाद्वान्तरलश्यमेदे सप्तेति न व्यवस्था तत्राऽऽह । संक्षेपतस्तिति । निय- महेतुमाह । यथेति । आज्लवदीनामजीवे मोक्षस्य पक्षमेदाहुमयचान्तमव इवि षि- भागः । संक्षपविस्तराभ्यामुक्तपदारथेषु विस्तरान्तरमाहं । तयोरिति । भस्वीपि कायते शन्त इलयस्तिकायकशब्दः पारिमापिक्रः पदाथेवाची । जीवश्वास्तावस्तिकायश्चेति क- मेषारयः । पथैन्े गङन्तीति पृद्रलाः प्ररमाणवस्तत्समूहोऽत पृरथिव्यादिरुक्तः । कमे- धारयः सवै 1 धभीस्तिकायः सम्यकपवृच्यनुमेयः शासरीयवा्यपरवच्याऽऽन्वरोऽपुवौ- स्यो घमऽनुमायते । भपमास्िकायः स्थिलयनुमेयः { उध्वेगमनर्ीरो जीवस्त्य दे- देऽवस्थानेनाधर्मोऽनुमीयते । आका्ास्तिकायस्त्वावरणामावः । उक्तपदायानामवान्व- रमेदमाह 1 सषामिति 1 रेषां मानयुकरिदीनतं सूचयपि । स्वसमयेति । नीवा- स्िकायद्ेषा 1 वद्धो मुक्तो नियपिद्धश्च । तत्रादेन्सुनिर्मिलयिद्धः । इतरे केचित्सा- धनैयेक्ताः । अन्ये बद्धा इति भेदः । पुद्रकास्षिकायः परोढा । ए्रथिव्यादिंचत्वारि मू तानि स्पार जङ्कुमं चेति । प्वृत्तिस्थतिम्यामनुमेयौ पमौषमौत्विकायवुक्तौ । ज- काञास्विकायौ दरैवा लैौकिकाकाशोऽलौ किंकाकाञ्ञश्च | छोकानामन्तवे्ती कोकाकारः | तदुपरि माक्षस्यानमलोकाकाज्ञः | आत्तवो भिथ्याप्रवृत्तिरुक्ता । जास्रावयवि पुरूपं ज्ञानजननेन विषयेष्विदि नानाविषेन्दरियप्व्तिरास्तव इत्येके । अपरे तु कतरममि- व्याप्य स्वन्त्यागच्छन्तीदि कमौण्याल्लवमाचक्षते । सम्यक्पवृत्ती संवरनिजरी । व- घ्ाऽऽस्वः सोतोहरं सवणोतीति संवरः शमादिपवृतिः । निःरोपं पुण्यापुण्यं सुखट्‌ः- सोप्रमोगेन जरयतीति निजैरस्तप्तक्िखारोहणावरोहणादिः 1 वन्यो ब्ादीति कमं त- चाष्टविधम्‌ | तत्र षादिकमे चतुर्वषे ज्ञानावरणीय दशेनावर्णीयं मोहनीयमान्तरौय- भिति । सम्यम्न्ञाय न मोक्षहेतुरिति ज्ञानं विज्ञानवरणीयम्‌ । जाहेतमताभ्यामान्न मुक्तिरिति ज्ञानं दरैनावरणीयम्‌ । बहुषु वीथेकरदर्ितिपु माक्षमाग्पु पिशेषानववार्‌- णं मोहनीयम्‌ । सन्मोक्षमामषवृत्तानां वत्पत्यूहकरं ज्ञानमान्वरीयम्‌ | चान्येतानि शने- योहन्तत्वाद्वापिकमोणि । वेदनीयं नामिकं गोनिकमायुप्कमिद्षापिकमापि चतुररव- १ क, ख, पिकप क. 'द्रीवावा। ३, वरज ४. "दमे ये ९६४ -'. .- . ` श्रीमहैपायनपरणीतन्रह्मयत्राणि- [अ०रपा०रम०३३] स्वेन चेमे सप्तभह्रीनयं नाम न्यायमवतारयन्ति । स्यादस्ति स्पान्नास्तिश्पादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चविक्तव्यश्च स्यान्नास्ति चावक्तव्यश्च स्यादस्ति च नास्ति चाव- क्तश्यश्चत्येवमेवेकखनित्यत्वादिष्वषीमे. सप्भद्खीनयं योजयन्ति । मू | ममेद्‌ ज्ञावम्यमस्वीत्यमिमानो वेदनीयम्‌ । एवन्नामास्तीयमिमानो नामिकम्‌ । अस्य रिष्यवंशे परतितोऽस्मैयमिमानो गोतिकम्‌ । शरीरया्ानिमित्त कमोऽऽयुष्क- म । अथवा सक्रियस्य वीजस्य पौवकर॑वनवज्ादीषद्वनोमावः शरीराकारपरिणामहेतु- वेदनीयमर । वच्छक्तिमति तस्मिन्वीजे ककास्यद्रवावस्थायां बुहुदावस्थायां चाऽऽ- रम्भकक्रियाविदोषो नामिकमु 1 बीजस्य शरीराकारपारणामरचक्तर्गोनिकम्‌ । शुक्रशो- णितम्यतिकरे जावे मिते तदूमयरूपमायुष्कम्‌ । तान्येतानि शुक्कपुद्रकाश्रयत्वाद्‌- घातीनि कमणि । तदेवत्कमौषकं बघ्नातीति बन्धः । यद्यपि पूर्वोक्ता्तषोऽपि बन्ध- ` स्तथाऽमि बन्धहेतुत्वादयमपि बन्ध इति द्र्टन्यम्‌ । आहैतमुनिपा्ठिः संततोध्वेग- विवा मुक्तिरिखयेः | तथाऽपि कथं वस्तु समस्तमनेकान्तमित्याशङ्न्याऽऽह | सवेत ति । अस्ति्वनास्ित्वादाविति यावत । सप्रानामेकान्तमङ्गानां समाहारः समध तस्या नयः | घटः . स॒न्वटोऽसन्निखेकस्यैवय सदसच्वयोरध्यक्षत्वात्काठमेदूरपाधिकल्प- नाया कारुस्याप सच्चसाद्ति प्रत्ययात्तत्राप तत्कस्पनायापनवस्थाना्यत्यक्षमव वस्त्‌- नामनैकान्त्यमिति भावः । वस्तूनामेकान्तत्वभल्ाः सष्ठ कथं कदा च प्रसरन्तीत्यपेक्षा- यामाह । स्यादिति । स्याच्छब्द ्तिडन्तपतिरूपको निपातोऽनेकान्तद्ोती तेन. स्यादस्ति कृथविद्स्तीत्यथेः । तथोत्तरत्रापि योजना । उक्तं हि 1. तद्विषानविवक्षायां स्यादस्तीति गतिभेवेवर । ` स्यान्नास्तीति प्रयोगः स्यात्तन्निषेषे विवक्ति ॥ कमेणो मयर्वैक्षायां प्रयोगः समुदायवान्‌ । युगपत्ताद्वक्षायां स्याद्वाच्यमशाक्तेतः | जाद्यावाच्यविवक्षायां पश्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां पृष्ठमङ्गपमुद्भवः ॥ ` समुख्येन युरुस्य सप्तमो भङ्ग इष्यते” । इति । सखादावुक्तमनैकान्तिकमेकलत्वादावािदिशति । एवमेवेति । यार वस्तु ` सचवादौनाभिकतमेन व्यवस्थिते तदा तस्य सवैथा सवेदा सत्र सवौत्मना नियमे तद प्ाजिहासाभ्यां परवृत्तिनिवृच्ययोगाद्‌पवृत्तिनिवृत्ति विश्वं स्यात्‌ । अनैकान्तिकतव तुं कस्य चित्कथंचित्केनचिद्वस्थाने हानोपादाने पक्षावतां परकल्प्येते तस्मादनैकान्तिकं सवेभिति १ ज. नित्यानित्य २ क, ख. पाचक"! ३ क, ख, "पचन" ठ ठ, ड, 'स्मक्रि । ५ २. पवाजद्व्ं । ६ ठ, द. “त्तथ्व सुर 1 [मऽरेपा०२्‌०३३] आनन्दमिरिक्तटीकासवरितर्ञाकरभाष्यसमेतानि ! ९६५ अत्राऽऽचक्ष्महे । नायमभ्युपगमो युक्त इतति। कुतः! एकस्मिनरस- भवात्‌ । न दयेकस्मिन्धर्मिणि युगपत्सदसच्चादिविरुद्धध्मेसमा- वेशः संभवति शीतोष्णवत्‌ । य एते सप्रपदा्यौ निर्धारिता एतावन्त एवंषटपाश्वेति ते तथेव वा स्पुनैवे वा तया स्युः । इत- रथा हि तथा वा स्युरतथा वेत्यनिधासित्पं ज्ञानं संशयज्ञानव- दपरमाणमेव स्यात्‌ | नन्वनेकात्मकं षस्ति निधौरित- रूपमेव ज्ञानयुत्पयमानं संशयज्ञानवन्नापमाणं भवषितमरति । नेति त्रमः | निरहशो हनेकान्तत्वं स्वेवस्तुषु अरतिजाना- नस्य निधौरणस्यापि पस्तुतापिशेषात्स्यादस्ति स्यानास्ती- त्यादिविकल्पोपनिपातादनिधरिणारमकतेव स्यात्‌ । एवं निरधा- रपितुर्निधरणफरुस्य च स्यात्पषेऽस्तिता स्पाच पके नास्तिते- मतविरोविस्षमन्वयो नेति मः। पदाथौनां सखारिव्यवस्या वास्तवी व्यावहारिकी वान संभवतीति परिकरप्याऽऽ चमङ्गरुत्य द्वितीये ज्यवहारविरोध्रमपरेत्य सिद्धान्तयति । अ- त्रे ति। व्यवहारतो वस्तुचो वा नानैकान्तिकत्वमुपगन्तुं शक्यमिति प्रतिज्ञापरत्वेन नञ व्याचष्टे । नायमिति । वच प्रश्चपू्कं हेतुमाह । कुत इति । दें व्रिमजठे ¡ न हीति । एकज विरुद्धषमेमविशयासंमवादनेकान्तिकत्वस्य द्विषाऽप्ययोगादैकान्विकत- स्य च षटादवषु तच्वरोऽयोगेऽपि व्यवस्थथेव द्टव्यवहारडन्यौवहारिकतवसिदधेर युक्तत्वादिगम्बरराद्धान्तस्य न तेन विरो; समन्वयस्येत्यथः । विभ॑तमनेकान्तिरकी वस्तुत्वातनरिदादिवरित्याशङ्ग्य रतोरैकान्तिकत्वमाई । य इति । सेक्ेपविस्तरा- भ्यामुक्तसंर्यावत्छमेतावत्वम्‌ | एवरुपत्वमुक्तावान्तरमेदमाक्लमू । ननृक्तं पदार्थेषु वस्तु- त्वे सत्यपि वथेवान्यथेव वेपि नियमामावात्तेष्वपि तथेवान्यय। वेत्यनिष।रिवनज्ञानोपग- मेनानकान्विकःवाविशेषाच्छृतो वस्तुत्वमभैकानतिकं तचाऽऽह । इतरथेति । स्थाणुव पुरुषो वेति ज्ञानवत्पदाषु सप्तलादिज्ञानस्यापामाण्यधस्॒गादसाधकलमुक्तं परिहर- ज्नाराङ्पे । नन्विति । जनेकात्मकं व्त्विति ज्ञानस्य निषरितस्त्रे तनैव वस्तुतस्या- नेकान्त्याग्नैवमिति दृषयाति । नेतीति । निषे दरितन्यायं निषारवित््‌- प्करणतत्पमेयेष्वततिराति । एवमिति । निषौरणं फटं यम्य मानद स्तत्तथा तस्येति यावक । चकारेण वन्मेये स॒प्तत्वादि एदम्‌ | इतिशब्दोऽ- (नषौरणात्मकतेव स्यारित्यनेन स्वध्यते । अस्मदीय सिद्धान्ते पर्रप्यापाद्यमाने क। 3 क. ख, “्वोञनेने २ क. °्तमाह । अ ३ त. "मतंग यक. द. नृक्तप। ५क्‌. ए. “तें न्या ड. "त्कार । ९६६. ..` ` श्वीमहैपायनपणीतन्रह्मसृत्राणि- -[ण्स्मा०रम्‌०३३) ति । एवंसति कथं पमाणभरतः संस्तीयकरः. पमाणग्रमेयप्रमातृपर- पििष्वनिधौरिताश्पदेषटं शक्‌ तुयात्‌। कथं वा तदमिप्रायानुसारि- णस्तदुपदिषटऽथऽनिधौरितषटपे पवतेरन्‌ । एेकान्तिकफ़रुत्वनि- धारणे हि सति तत्ाधनानुशनाप सवं - खोकोऽनाकुरः भव~ तेते नान्यथा । अतश्वानिधौरिता्थं शात प्रणयन्मत्तोनमत्तवदनु- पादेयवचनः स्यात्‌ । तथा पश्चानामस्तिकायानां पञ्चत्वसं- ख्याऽस्ति ब्रा नास्ति वेति विकर्प्यमाना स्यात्तावदेकस्मिन्पक्ष पक्षान्तरे तु न स्यादित्यतो न्पनसंख्याचवमधिकसख्यातं वा प्रायात्‌ । न चैषां पदाथानामवक्तव्यत्वं संभवति ¦ अवक्तव्या- शेनोच्पेरश्च्यन्ते चावक्तव्यश्चेति विप्रतिषिद्धम्‌ । उच्यमानाश्च ` तथेबावधायेन्ते नावधायंन्त इति च । तथा तदवधारणफरु सम्यग्दश्ेनमस्ति वा नारित वेवं तद्विपरीतमसम्पग्दशनमप्य- स्ति वा नास्ति वेति प्रखपन्मत्तोन्मत्तपक्षस्येव स्यान्न त्पायि- तेव्यपक्षस्य । स्वर्गापवर्गयो पक्षे भावः पक्षे चभावस्तथा पक्ष तस्य हानिरित्यशङ्क्याऽऽह । एवमिति । उपदेशानुमपर्तिमुक्ला प्रवृत्तिरपि मुमक्ू- णामयुक्तेत्याई्‌ । कथं चेति । अनिश्वयेऽपरि छष्यादाविव -पवृ्तिमाशङ्न्याऽऽमुष्मि- केतौ निश्चयाद्ते न पवृत्तिरित्याह । रेकान्तिकेति । निश्चयं विनाऽपि स्वेज्ञो- क्त्या प्रवक्तिः स्थादित्याशङन्यानिषौरिता्थशा्कतु; सवेन्ञतवासंमतेमेवपित्याह्‌ | अतश्चेति । स्ठपदायेनियमवत्पश्चास्तिकायनियमोऽपि नास्तीत्याह । तथेति । पश्चचसं- रूयानियमामावे फक्तिमाह । इत्यत इति । किच संक्षि्तानां प्रपञ्चितानां च प्दा- थानां सवैशौ शब्दैरवाच्यत्वं केनवचिद्ेति विकल्प्य घट द्विस्तच्छब्दवाच्य्वेऽपि स्व म्माद्िशब्दरावाच्यस्वादाचरुपेय द्विदोयं पत्याह । न वेत्ति । काऽत्रानुपपत्ति्त- ज।ऽऽह । उच्यन्ते चेति, । ननु सखादिरूपेण निधोरणामावादुच्यमानानामपि स्या- दवक्तव्यतेपरि न व्याहतिर्कतर्निधोरपपमैकत्वेऽपि तंथेवेल्यनिघोरणादवक्तन्यवसिदि- स्तत्रऽऽह्‌ | उच्यमानाश्चति । चकारो विप्रतिपिद्धभित्येवदनुकषेणाथेः । पच्वाच- नैकान्तिकत्वावधारणं निरारुत्य तलं सम्यम्द्चेनं तद्विपरीतमसम्यग्दनं चासि नास्ति वेति विकल्प्यमाने स्यादति स्यान्नास्वीवि मलपन्ना्ठो न स्यादिदयाहं । तथेति । ` इतश्वासंगवम्राहेतं मवमित्याह । स्वर्गेति । विंचादेननित्युक्तो नित्यपुक्तोऽनारिि- द्धो जीवः कथिद्धतवनुष्ठानान्मुच्यतेऽन्यस्तदरमावाद्वध्यत एवारे मवे निश्िवखभा- ` . 9 ज. प्रटपन्म। रक. "स्ति ना ३ ड, ज. कष्येव ! ४ क, प्रयपितप^। ज, प्रतययितन्य- प.।५ङ. "तस्य प" ६ ख. इ. न वाऽ्प्ति। ` [ि०रप०२सू्‌० ३७]भआनन्दभिरिङकृतटीकासेवंलितिशांकरभाष्वसमेतानि ¡ ५६७ नित्यता पक्षे चानित्यतेत्यनवधारणायां अदृतच्यनुपपत्तिः । अ- नादिसिद्धजीवमरशतीनां च. स्वाघ्रावधरतस्वभावानामयथावधत- स्वभावत्वग्रसद्धः । एव जीवादिषु पद येष्वेकस्मिन्धर्मिणि सच्वा- सत््वयोर्विरुदधयोधमेयोरसंभवात्सस्वे चेकस्मिन्धरभेऽस्वस्य ध- मान्तरस्पासंभवादसच्े चेवं सच्स्पासभवादसंगतमिदमाहेतं मतम्‌ । एतेनेकानेकनित्पानित्पग्यतिरिक्तान्पतिरिक्तायनेका- न्ताभ्युपगमा निराकृता मन्तव्याः यत्तु पुद्ररसंक्तकेभ्योऽणुभ्यः -सघाताः संभवन्तीति ` कर्पयन्ति त्पू्णेवाणुवादनिराकरणेन निराकृतं.भवतीत्यतो न एथक्तत्रिराकरणाय प्रयत्यते ॥ ३२ ॥ एवं चाऽऽत्माकास्स््यम्‌ ॥ ३९ ॥ -यथेकस्मिन्धर्मिणि विरुद्धधमीसभवोः दौषः स्याद्रादे भरसक्त एवमास्मनोऽपि जीवस्याकात्स्येमपसे दोषः प्रसस्येत । फथम्‌ । शरीरपरिमाणो . हि जीव इत्याहता मन्यन्ते । शरीौरपरिमाण- तापा च सत्पामकृत्छोऽसवंगतः. परिच्छिनन आस्मे्पतो घय- दिवदनित्यत्वमात्मनः प्रसज्येत । शरीराणां चानवस्यितपरिमा- णत्वान्मनुष्यज्ीवो मनुष्यरारीरपरिमाणो भूत्वा पुनः केनचित्कभ- विपिन हस्तिजन्म प्र्ुवन कृत्घ्ं हस्तिरारीरं व्याषपत्‌ । चानामेषां तथात्वमस्ति न वेति विकल्प्यप्रानि स्यादृ्ति स्यान्नास्तीत्यन्यवस्यायां शाष्ा- वधतस्वमावत्वासमवात्तदप।माण्यप्रसक्तेरित्याइ । अनादीति । सचासचयोरनैका- न्तिकि्ायोगं सोपस्करमुपसंहरपमे । . एवमिति । पप्रमेवेकत्वनित्यत्वादिष्वप्युक्तं प्रत्याह । एतेनेति । सखास्चखयोरनेकान्तोपगतिनिरासेनेति यावत्‌ | प्रमाणभ्यः स्थावरजद्धमात्मानः संघाता भवन्तीति दिंगम्बरास्तत्किमिति न निरस्यते तच्राऽऽह । यचित्ति ॥ ३३ ॥ । पर्वोक्तद्ान्तेन -स्याह दवे दोषान्तरं समब्िनोति । एवं चेति । सृजाक्षराणि व्याचष्टे | यथेति । परमतवदस्मन्पतेऽपरि न दोपप्रसक्तिरिलयाह । कथमिति । वत्पसद्भाण प्रः क्षमा} शरीरेति । तत्र दोषं प्रपञ्चयति । शरीरेति । मासत्वमनिचवृत्ति १।९८ च्छि्नवृततितवादटेवदिति परसङ्ाथैः । अकुत्लतेन सूचितं दोषान्तरमाह । शरीराणां चेति । कमणो विपाकः स्वफलं जनयितुमङ्रीभवः कप्नं ह्तिडरीरं न न्याप्र- यात्तदेकदेशो जीवशन्यः स्यादिंलययैः | पुत्िकाशरीरे छृत्स्नो न समाये तस्मिन्ननन्त- त १क.ध्वां सरक, पपा ३ क, कव, 'टतव। ॐ द्ध. “टलं हास्तिनं भ! १६८: ` ˆ ` श्रीमहेपायनपगीतंव्रहमसत्राणि- [भररपा०रेम्‌०३५] पुत्तिकाजन्म च- भावन कृत्तः पुत्तिकाशरीरे -संमीयेत । स- मान एष एकस्मिन्नपि जन्मनि कौमारयोवनस्थाविरेषु. दोषः । स्यादेतत्‌ । अनन्तावयवो जीवस्तस्य त. एवावयवा अल्पे शरीरे तंकुचेयुमेहति च विकरसेयुरिति । तेषां पुनरनन्तानां . जीवावय- वानां समानदेशत्वं परति विहन्यते वा न वेति वक्तव्यम्‌ । प्रति- घाते तावन्नानन्तावयवाः. परिच्छिन्ने देशे संमीयेरन्‌ \ अप्रति घातेऽप्येकावयवदेरात्योपपत्तेः स्वेषामवयवानां प्रथिमादुपपत्ते- जीवस्याफुमात्रत्वपसष्धः स्यात्‌ ।: अपिच रारीरमत्तपरिच्छि- नानां जीवावयवानामानन्त्यं. नोसखेभ्षितुमपि सस्यम्‌ ॥ २४॥ अय पर्यायेण वृहच्छरीरपत्तिपत्तौ केर्चिल्जीवावयवा उपग- ` च्छन्ति तनुररीरपतिपत्तौ ` च. केचिदपगच्छन्तीत्युच्येत । तत्राप्युच्यते | । न च पयार्याद्प्यविरोधी विकारादिभ्यः ॥ २५ ॥ न च पययेणाप्यवयपोपगमापगमाभ्यामितदेदपरिमाणव्वं नी- ` भरतस्ततो बहिरपि जीवः स्यादित्यथेः । किच कौमारे खल्पपरिमाणो जीवस्तारुण्ये स्थाविरे च न रस्तं शरीरं व्यापरुयादियाह्‌ । समान इत्ति ! यथा पदप पयपरा- सादोदैरे वतमानः सैकोचविकासवनिवं जवोऽपि पुत्तिकाद्िदेहयोरित्या । स्यादिति । दौपावयवानां विरारणकशीत्वाद्वयविनेश्च दीपस्य प्रपिक्षणमुल्त्तिनिरो- धवतोऽनित्यत्वान्नित्यात्मदृ्ान्तत्वासिद्धिरिति मत्वा विकल्पयति } तेषाभिति । आजे देदाद्दिरमि जीवोपग्रतिरित्याह । रतिघात्त इति । एकावयवदैकत्वेऽपमि तथेवावयवा- नामवस्थाननियमामेवे परिमाणनियमो नात्मनि स्यादिति द्वितीयं प्रत्याह । -अप्र- तिघातेऽपीति । जीवावयवानामानन्त्यमङ्गीरत्योकैत्वा तदपि नास्तीद्ाहं । अपि- चेति । परिमितत्वादेयथैः ॥.३४ ॥ . | | 4 बृहत्तनुदेहापराववयवोपगमापगमाभ्यां जीवस्य . देहपरिमाणताऽविरुदेदयाई । भधे- ` ति । चोयोत्तरतवेन सूनमादत्ते । तत्रापीति । प्रतिज्ञां विमते । न चेति । पश्च 9 ङ. अ. कृत्लपु 1 २ ड. पिका ज. विकाशेयु" ३ क. पां तु पु ८ क.^तिह'। ५ ज, हन्येत वा । ६ ड. न. प्र ७ ज. जर टस च के ८ क. ज.णचित्तु जीवा ९ क.ट्युच्यते। त। १० क,ख, ठ. उ, "दरतीं स ११.३. इ, वेऽपि प १२३ ख, श्योक्तं त ` [जऽरपा० रपू ३५] आनंम्दगिरिकृतटीकासिवंरितशांकरभाष्यसमेतानि । ५६९ वस्पाविरोधेनोपपादयितुं शक्यते ! कुतः । विकारादिदोषपस- -हवात््‌ । अवयवोपगमापगमाभ्यां हयनिशमपएरयंमाणस्यपाप्षीयमा- .णस्प च जीवस्य विक्रियावच्वे तावदपरिहार्यम्‌ । विक्रियावचे च चमादिवदनित्यत्वं सज्येत । ततश्च बन्धमोक्षाभ्युपशमो बाध्येत क्माएकपसिषितस्य जीव स्यारावृत्ससार सागरं निम स्य बन्धनोच्छेदादृध्वंगामित्वं भवतीति । किचान्यदीगच्छतामप- गच्छतां चावयवानामागमापां पधमेवत्वादेवानात्मलं शरीरादिव- त्‌ । ततश्चावस्थितः कश्चिदवयव आत्मेति स्यानं च स निरूप- -पितुं शक्यतेऽपमसापिति । किचान्पदागच्छन्तश्चैते जीवावयवाः कुतः मादुरभवन्त्यपगच्छन्तश्चं क वो रीपन्त इत्ति वक्तव्यप्‌ । नं रि मृतेभ्यः प्रादुभवेयुभतेषु च निरीयेरनभोतिकलत्वाज्जीवस्य । नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयाधारो निरप्यते प्रमाणाभावात्‌ । किंचान्यदनवध्रतस्वरूपशेवं सत्या- त्मा स्यात्‌ । आगच्छतामपगच्छतां चावयवानामनियतपरिमा- पुत्ैकं हेतुमाह । इत इति । विकारपसङ्गं प्रकट्यति | श्रवयवेति । भात्मनः समु- द्रादिवद्िक्रियावखापिष्टमित्याशङ्क्याऽऽह । विक्रियेति । अनित्यत्वपद्क्येश्तवं निराह । ततश्चेति । तद तदभ्यपगमं दर यत्ति । क्भति | न चाऽऽत्मनोऽनिल्यते युक्तोऽयम्‌पगमो वन्मोक्षान्वयिनोऽमावाच । नरि तौ स्वतन्नौ वद्धा वन्धस्वाना- दितवान्युक्तस्य चानाशचित्वान्नानिलयवेत्यथेः । आदिशब्दसूचितमयणह । किंचेति । य- स्याऽऽत्मा सावयवस्तस्यावयवानामात्मत्वमवयविनो वाऽऽ धेऽपि किमागमापायिनां ते षामात्मत्वं तद्धीनस्य वा कस्यचिदवयवस्येप्ति विकरप्याऽऽय प्याह । भगच्छ्ता- मिति । कल्पान्तरं परिश्िष्टमादत्ते ! ततश्चेति । वस्य विरोपतोऽपरिज्ञानादासमन्ञाना- भवादप्वगाधिद्धि शत्या । न चेति । आये कल्पे दोषान्तरमाह । किचेति । जव- यवपादुमोवापादानत्वं वद्विलयाषारतवं च महाभूतानां वा ठयतिरिक्तस्य वा कप्यचि- -दिति विमृश्याऽऽयं प्र्याह | न दीत्ति । द्वितीयेऽध पविर्जवमसताषरणः सवप्ता- धारणां वेपि विकल्प्य दूषयति । मापीति । वया चाऽऽत्मज्ञानामावादरमुरख यषः । अवयवानां नाऽऽत्म्वमत्रयविनस्त॒ तथात्वमिति मवं प्रत्याह । फिचेत्ति । एवं स- त्यात्मनोऽवयवित्वे सतीति यावद्‌ ] वत्र हेतुमाह । आगच्छतामिति । (कच प्रत्य्‌" कमदयवा न चेतयेरन्नेकाभिपायत्वानियमात्‌ । व्िरुद्धामिप्रायतया रुद्धषिक्रियत्तन ५ ठ, द, 'रुदधारिक्रि। ७२ ~ न्न, = कियो = = =, ह ¢ ष्का । अकवा , 2 र = छ ^", ~~न क 5 -------- ९७० : श्ीमहपोयनपभीतेवयेखतराणि- [अ०रपा०रपू९ णेचात्‌ ! अतं एवभादिदोषपसङ्खंन पयोयेणप्यंवयवोपगमापग- मावात्मन आश्रयितुं शक्येते । अथवा पूर्वण सृन्रेण शर्सीरपरि- ` माणस्यांऽऽलन उपेचितापचितशरीरान्तरमरतिपत्तावकात्सन्यं- भरसन्ञनद्वस्णानित्यतायां चोदितायां पुनः पर्यायेण परिमाणा- नवस्थानेऽपि खोतःसंताननित्यतान्यायेनाऽऽस्मनी नित्यता स्पात्‌ । यथा रक्तपथनां विज्ञानानवस्थानेऽपि तत्सताननित्य- - ता तद्रद्विखिचामपीत्याशङ्न्वानेन सूत्नेणोत्तरयुच्यते । संतानस्य तावदपस्तुस्यै नेरारम्पवादपरसह्रो वंस्तुत्वेऽप्यात्मनो विकारादि- दोपग्रसङ्खादस्यं पक्षस्वाटुपपत्तिरित्ि ॥ ३५ ॥ शरीरोन्मणनपरसंडुः । न चावयवसमूहस्य चैतन्यं तस्य॒मेदामिदा्यां दुमणत्वा मत्वाऽऽह | अतत ईति । प्रकारंपकरिणौ पश्चमीभ्यागुक्तौ । प्रकारान्तरेण सूश्रमव यति । अथवेति । तदेवं द॑शेयति । पूर्वेणेति । आत्माकात्ल्यैसूतरेण प्रसक्जितां नित्यवं सेवाननित्यवया सुगतवंत्परिहतैव्यामाशङ््येदं सू॑मिखथैः । पयायेण : रव्यक्तिमेदेन परिमाणस्यांऽऽत्मनिष्टस्यैकरपस्यानवस्थानादनवेरिथतपरिोणिस्याऽ नोऽनित्यत्वे शंङ्धितेऽपि सोतोरुपेण तत्परिमाणस्य च यः सैतानस्तस्य॒ निः न्यायस्तेनेति यये । व्यक्तीनामनियचवेऽपि संवान्ित्यत्वे द्टन्तः ! धये सिम्ल् विगतं येभ्यस्ते वििचो विव॑सनास्तेषोमपि पृत्तिकदिददस्विदेदादावातम माणस्वानवस्थितत्वेऽपर तत्संवाननित्यत्वेनाऽऽप्मनिखत्वमाङङःय सृत्रमिखोाह । : दिति । पदेव विवृणोति । संतानस्येति । प्यौयब्देन करममाविपरिमाणगतः नो शते तन्नित्यत्वाद्षि नाऽत्मनित्यत्वम्‌ । वस्य हि वस्तुतमवस्तुत्वं वा । दि राद्ान्विरोषृमुक्तवा ममं मत्याह । वस्ुत्वेऽपीति । स दि संतानिभ्योऽभन्नो । वाऽभेदे तिरेह परिमाणमेदानां - ` संतानिनामन्यथात्वात्कायचेनानित्यत्वात्त नसंतानस्यापि वथातवमूं । मेदे त्सतानत्वायोगाद्विननत्वेन घटरारिव्टिकारादिपः दात्मानत्यत्व सताननिदयतया यद्रेच्यंते वस्यानुपपात्तिरिखयथः 1. ईविशब्दः सूत्र स्यासमाप्त्यथः | ३५ ॥ ` १ङ.ज. रादीनां। २ क. ख. सद्भाव 1न 1३ क, खपीरेणव्यभ्‌ ४ क, खरस्य ठ. कादृप्ति। ६ क, ख, श्च, देहप। [म.रपा.रसू.२१।३७भानन्दगमिरिंकृतदीकासेवङ्तशांकरभाष्यप्तमेतानि। ५५९ अन्यावधस्थितेश्वोभयनियलादषिरोषः ॥ ३६ ॥ (६ ) अपिचान्त्यस्य मो्षावस्याभाषिनो जीदपरिमाणस्य नित्पल- मिष्यते जेनेस्तद्वतप्वेयोरप्पायमध्यमपोज्ञीवपरिमाणयोर्मित्यत्व- भरषट्धादविशेषपरसद्गः स्यात्‌। एकशरीरपरिमाणतेव स्यान्नोपचिता- पवितशरीरान्तरप्रा्िः। अथवाऽन्त्यस्य जीवपरिमागस्पादस्थि- तत्वात्पुवंयोरप्यदस्थयोरवस्थितपरिमाण एव जीवः स्पात्ततश्चा- विशेषेण सवैदेवाणुर्महान्वा जीवोऽभ्युपगन्तव्यो न शरीरपरिमा- णः । अतश्च सोगतवदाैवमपि पतमतंगत्तमित्युपेकितव्यम्‌ ॥६६॥(६) पल्य॒रसामञ्चस्याव्‌ ॥ २७ ॥ इदानीं केवखाधिष्ठत्रीश्वरकारणवादः मरतिषिष्यते । तत्कथम- वगम्यते । प्रकृतिश्च प्रतिज्ञारषटन्तानुपरोधादमिष्पोपदेञचाच्ेस्यन प्रकृतिभावेनापिष्ठात्रभाषेन चोभयस्वभावस्येरवरस्य स्वयमेवाऽ5- भ ० चार्येण प्रतिष्ठापितलात्‌ । यदि पुनरविशेपणेखरकार्णवादमन्ि- इत्रोऽप्रि न जीवस्य क्रमेणोपयिवापचितपरिमागचप्रि्याह । अन्त्येति । सूत्र व्याकरोति । अपिचेति । यज्ञीवपरिमाणं तन्नि्यपिति ग्यध्िमूप्रि्रह । अन्त्प- स्येति । सफ़रूमनुमरानमाह । तद्रदिति । विमं नियं जीप्रपरिपाणवात्संमववर्ित्य- नुमानदविरोषप्रसङ्कः सदा जीवस्येदुक्तं मकटयवि । एकेति । उपचयापरचययोरनेकस्- परता व्यापेस्क्तानुमानव्रिरोषादित्यथैः । पूतम्रप्थिवशब्दो नित्यपरतवेनोक्तोऽविशेषश्चै- कडारीरप्रिमाणतोभयोः परिमाणयोर्मित्यत्वपरसद्भगद्विपि च हेवुः । इदानीं शरीरमन्व- रेणेव मोक्षकार्छानस्य प्ररिमाणस्य्रावाध्यत्त्वादुभयरिपरि पृपेयोरवस्थयोदंहापक्षं विना जीवस्यावस्थिवपरिमाप्रत्वसंभवान्न शरीरपरिमाणत्वं कि खपिरदेण वस्याप्यणुत्व मह्‌- च्वं वा स्यादिति व्याष्यान्वरमाह । अथवेति। विमो न दैदपरिमाण ात्मलान्युक्त- वदिस्यथैः । आत्मनो देहपरिमाणत्वायोे फलिवमाद । धततश्ेति ॥ २६ ॥ ( ६) टुिवकेशमवं मिराकूत्य जयाधारिमारैश्वरमवं निराचष्टे । पत्युरिति 1 सखास- खयेरकतायोगवदापिष्ठातृत्वोपादानत्वयोरपि नैक योगोऽस्तीत्याशद्य वा््॑माद | इदानीमिति । अविरेपेणेशरकारणवादि निषेषभ्नमनिवृच्ययमादं । केवहेति । अच्रि- रोषोकिरोखरकारणत्मेवाच निपिध्यपे न तस्य निपित्तत्वमाच्रपिति शङ्कते | तदिति । सोक्तिभिरोषान्भिवमिवयाह । प्रकृतिश्चेति । न स्वरमीञरस्य कारणत्वमत {पेषे प्रछुतिमूचं विरुध्यते {क त्वभिघ्यासूमपीपि मचाऽऽह । अनभिध्येति । प्रदिशामि व्वाटुक्तगा्तयैषीरिति शेषः । क्म व्युिरिकदास स्कोरति । यदीति । सृत ७२. . . . - शरीम्ैपायनपरणीतव्रहमूज्ाणि~ - -[अररपा०२म्‌ ८३७] मिह प्रतिषिध्येत पर्वोत्तरविरोधाद्याहताभिव्याहारः उतरकर इत्य- दापयेत । तस्मादप्रकृतिरधिष्ठाता केवर निभमित्तकारणमीरवर्‌ इत्येष पक्षो वेदान्तपिहितव्रह्यैकत्वपरतिपक्षप्वायतेनात्र प्रतिषि- ध्यते। सा चेयं वेदवाहेश्वरकल्यनाऽनेकप्रकारा। केवित्तावरसा- ख्ययोगव्पपाश्रयाः - कर्षयन्ति प्रधानपुरूषयोरयपिष्टता केवरं निमित्तकारणमीश्वर इतरेतरविरुक्षणाः प्रधानपुरूषेश्वरा इति । माहेश्वरस्तु - मन्यन्ते कार्यकारणयोगविधिहुःखन्ताः प्च ¦ पदार्थाः - पुपतिनेन्वरेण , पश्चपाशविमोक्षणापोपदिष्टाः पथु- पतिरीश्वरो निमित्तकारणमिति वर्णयन्ति. 1 तथा वेरोषि- कादयोऽपि केचित्कथंचिरस्वथक्रियानुसारेण ˆ निमित्तकार्ण- वा. ङतो विरुद्धाथेवादिचं परिहत फकितिमाह । तस्मादिति । तच्निराकरणं किमथेमि- लयाशञङ् द्मासैकल्वं दठीकरमिलयाह । वेदान्तेति । एतेनापिकरणस्य फलमुक्तय्‌। सदितीयाद्रह्मणो जगत्स चुवतः समन्वयस्य केवरुमधिष्टातेखवरो जगतो नोपादान- मिवि माहेखरराद्धान्तेन विरोधोऽस्ति न वेति तत्पामाणिकत्वभान्तत्वाम्यां संदेहे पुवैपक्षयति- । सता चेति । माहैद्रमतनिराकरणेन समन्वयविषयव्रह्लालसेकयस्यात्र दढीकरणात्वादद्विसंगत्तयः । पूर्वपक्षे तन्मतस्य प्रामाणिक्रत्वात्तद्विरोषे समन्वयासिद्धे- मेष्यातमेक्यासिदधिः । सिद्धान्ते तस्य भान्तत्व्तद्विरोषस्याऽऽभासत्वे समन्वय पिदधेरेकय- सिद्धिः । इश्वरकल्मनाया वहुपरकारत्वे इेतुं सूचयति । वेदेति । ज्ञानशक्त्य्र्यो- त्षेतारपम्यं कचिदि प्रान्तं तरतमभावत्वात्ररिणामतारतम्यवदियाहं । केचिदिति । प्रीयत इति परधानस्यापचयात्वात्पवानपुरुषाविष्ठतिन्वरोऽस्माभिरपि गह्यते तजाऽऽ- ह । इतरेति । चत्वारो माहेश्वरा: । शैवाः पाञ्चुपताः कारुकतिद्धान्तिनः कापा।ल- काश्च | ते सवे महेश्वरप्रणीतागमप्रामाण्या्केवलं निमित्तमीश्वरमिच्छन्तीदयाई्‌ । मा- हेश्वरास्त्विति । कायं प्राघानिकं महदा | कारणं महेश्वरः । योगः समापिः । वि- पि्चिषवणल्लानारिः; । दुःखान्तो मोक्ष इति प्च परदायौः | ते किमयेमीश्वरेणोक्तास्त- चाऽऽह । पविति । परावो जीवास्तेषां पालो बन्धनं तद्विमोकषो दुःखन्तस्तंदथोभे- वि यावत । कुम्भकारादेरयिष्ठातुश्वेतनस्य कुम्मादिकार्ये निधित्तत्वमा्रच्ेरी श्वरोऽगि जगदविष्ठाता निमित्तमेव नोपादानभेकस्योमयपिरोधादिति मत्वाऽऽह । पथपतिरि- ति । वेसेषिकनेयायिकबिवघनपुगतमतानि सचयाति । तथेति । विमतमपादानाचप- , रा्षज्ञानवजन्यं कायत्वाद्वखवदिति वेशेषिकाः । कमफ संपदानाद्यमिज्ञपदातुकं क- 9 क चे "एठत्वात्सिवाफलव।दाते नैयायिकद्गम्बरो । सोगतास्तु सांस्यानमानेनैव तरस्थमीः "=-= ~~ प स वनन र १ क्‌, ज. "तिं! त्‌ - नि०रपा०रसू ०३७] भानन्दगिरिङतरीकासंबलितिशां कभाष्यपमेतानि । ५७ मीश्वरमिति वणंयन्ति । अत उत्तरयुच्यते पत्यरसामञ्च- स्यादिति । पच्युरीश्वरस्य प्रधानपुरूषयोरथिष्ठातृतेने जगत्कार- णत्वं नोपपयचते । कस्मात्‌ । असामञ्जस्यात्‌ । कि पुनरसामञ्ज- स्पम्‌ | हीनमध्पमोत्तमभवेन हि प्राणिभेदान्विदधत शन्वरस्य रागद्रेषादिदोषसक्तेरस्मदादिवदनीन्वरत्वं प्रसज्येत । माणिक- मापेषितत्वाददोष इति चेन । कमेन्वरयोः पवरयंरवर्तयितृख इतरेतराश्चयदोषपसद्ात््‌ । नानादित्वादिति चेन | वतमान- काट्वदतीतेष्वपि कारेषण्वितरेतराश्रयदोपाविरोषादन्धपरपरा- न्यायापत्तेः । अपिच “प्वतेनारक्णा दोषाः [ न्पायसू° १। श्वरमास्पिता; | एवं माहैश्वरमतस्य प्रामाणिकतवाततद्विरोपः समन्वयस्येति पापे भि- द्वान्तमाइ । अत इति । पृवीधिकरणान्नन॒पदमध्याहलय सांख्ययोगाश्रयेश्वरकल्पना- दूषणत्वेन सूत्रं योजयति । पत्युरिति । दैशवरस्य निमित्तत्वमाने मान .पदधे हैवसि- द्विरि्याह्‌ । किमिति । तस्य तन्माचत्वमागमान्मानान्तरादा । नाऽऽ चस्वस्यो- भयकारणत्ववादिताया दरिततवात्‌ | मानान्तरमप्यनुमानमथाप्तिवौ । आये चेवन- स्य द्रव्थं प्रति निभित्तत्वमात्रं कोके दृष्टमिति तद्टलात्तन्मा्मशवरं वदतो वेषम्यका- रिणो रागादिमचदटेस्तदपि तसिमिन्कल्प्यमिलस्रामन्नस्यं स्यादियाह । हीनेति । - गमादीन्वरसिद्धौ न दष्टमनुस्ैव्यं तस्य दध्सावम्यौदपरत्ेः । अनुमानं तु दटसा- धम्येण प्रवतेमानं द्टविपयेयतुषोदरपि बिभेतीति मावः | ईश्वरो रन सेच्छ्या व्रि पमान्प्राणिनो विद्धापि कितु त्कमपेक्षया तेन न तस्य रागादिमखमिति शाडते | पाणीति । कमौपेक्षया फलदरातृखेऽपि कार्णिकल्वारः सुमस्यैव फलं ददावि नाशुभस्योति @ न स्यादिलयाह । नेति । येन येनेश्वरः शुभेनाशभेन वा भरपेते तस्य फठं द्दावीत्याङशद्च्य कर्मणा स प्रवत्यैते तेन च कमेत्यन्योन्याश्नयान्भैव- भिलयाह । कर्भति । अतीतेन कमणा प्रवरतितस्येश्वरस्य ववेमाने कमणि ए- दानाय प्रवृत्तिरेयनादित्वा्मवत्य॑पववैकत्वस्य कम॑श्वरयोन।न्योन्याभयतेलाई । नानादित्वादिति । स्यादेष परिहारो यद्तीतं कमै ख्तरयेणेश्वरं पवरतये- ततु नास्ययेतनत्वाद्तस्तदपि पूरवैकमधवरवितेखरपेरिवभेव वमाने कमण तत्येरक- मिति करमेश्वरयोमिथोऽपेक्षायाः स्रैनिकत्वादनादित्वस्याप्रामाणिकतान्भवमियह्‌ | नेति । कमौपेक्षया वैंषम्वहेवुत्वस्य निततुमशक्यताटोकदया स्वादैव रानादरिमख- मीश्वरस्पेदुक्तम्‌ । इदानीं परमतेनापि वस्य रागादिमचं स्यादा । अपि चेति। १. ज्‌. “ति 1 अशरस्क. "न सकटखज ३ क, ज. "पक्षा य क.न्यप्रोपपा ५4. श्षणो दो ९ क. दोपः इ०। ७ ख. "पारद ८ ख. द, तेत्तक्त ! ९७४ ` श्रीमैपायनप्रणीतव्रहम्ूनाणि- [स०रपा०रेम्‌०३८] १1१८ ] इति न्पायदित्छमयः । नहिं कश्िददोषपुक्तः स्वाथ पर्थ वा प्रवतेमानो दर्यते । स्वो्थपरयुक्त एव च सरव जनः पराथेऽपि पवतैत इत्येवमप्यसामञ्चस्यं स्वायेवखादीच्व- रस्यानीन्वरस्परसङ्कात्‌ । पुरूषविरोषतवाभ्युपगमान्नेश्वरस्य पुरु- षस्य चौदासीन्याभ्युपगमादसामञ्जस्यम्‌ ॥ ३७ ॥ संबन्धारुषयत्तेश्च ॥ ३८ ॥ पुनरप्यसामञ्चजस्थमेव । नहि धानपुरूषष्यतिरिक्त ईरो ऽ- न्तरेण तबन्धं प्रधानपुरंषयोरीशिता । न तावत्सयोगरुक्नरणः स- वन्धः संभवति प्रधानपुरूषेश्वराणां सवैगतत्वात्निरवयवत्वाच्च | नापि समवापरु्तेणः संबन्ध आश्नपांश्नपिमाव्रानिषूपणात्‌ । नाप्पन्यः कश्ित्का्यगम्परः सवन्धः शक्यते कल्पयितुं कायेकार- मरववेकत्वलिङ्गका रागादिदोषा इवि नैयायिकममयः | ततश्च पववेर्कत्वदिवेदेवरस्य वदरस्वमिलयधेः | पववेकत्वदोषव्वयोन्यापि व्यनक्ति } न हीति } कारुण्यादपि पवु- तेवं व्यापिरियाशङ्कयाऽऽह । स्वार्थेति । कारुण्ये सति सस्य दुःखं भवति तेन कारुणिकोऽपि स्वदुःखनिवृत्तये पराऽपि प्रवतत इयथः । वथाऽपि करि जातमभीश्वर्‌- स्येयाशङ्न्याऽऽइ । इत्येवमिति ।-न केवलं दानुसारादसामञ्नस्यं कि तूक्तन प्रको णोपगमादपीलयपेः । स्वीकारमाजस्यादोषत्वात्तस्य दोषपयेवसायितमार्‌ । स्वार्थेति । मर्धित्वादित्यथेः । इश्वरस्य प्रवतेकत्वमुपेल्योक्तं वद्रपि परीतञ्चलमते नास्तीखाह्‌ । पुरुषेति ॥ २७ ॥ * ` ` म्भानवृदे दोषान्तरमाह । सब्रन्धेति । प्रकुतासामस्ये हतन्वैरपरं सूतमिति सूचयति । पुनरिति । कथमीरवरस्य प्रधानपुरूषाभ्यां स्ंबन्धोऽस्युव न्‌ । नासि चेदधिष्रात्रधषेयतासिदिरित्याह । न हीति । अस्त चेत्ता स सयोगो वा समवायो ब्रा योग्यता वेति विकर्प्याऽऽद्ं दूषयति । न तव्दित्ति । अप्रप्तपापिरब्याप्य- वृत्तिश्च संयीगस्य स्वरूपम्‌ । तत्र प्रथानादिष्वपाप्तपरपिरमवे इेतुमाहं । भधनिति । अन्याप्यवृत्तितामावेऽग्रि हेतुमाह । निरवयवत्वादिति । द्वितीयं निरस्वापर । नप्री- ` ति\ तृतीयं प्याह । नाप्यन्य इति । प्रधानकायेतस्य जगतोऽसिद्भलालयषनिश्वर- योः संबन्वस्य कायेकल्प्यस्यायोगादिलयधैः । तवापि मायात्रह्मणो वमुत्वान्निरवयव- की ® श [> त्वाच्च संयोगापिद्धिः समवायस्यानिष्टत्वात्कायैकारणतवस्य . चािद्धत्वात्कायेगस्य- , १) ड.ज. न. वाये मर २क.ड. रपाधीशीत । न । ३ स्.धीशीत । न ।४क्‌, ज. न, रक्षण आ॥ ५ क. या्नितभा। ६ ख, ठ, ड,^न्तरं सू० ७ ठ, ड.द ष < क, शधानयुरषयोः 3 [भ०रपा०२स्‌ ०३९] आनन्दगिरिकृतर्टीफाषवर्तिशांकरभाष्यसमेतानि ।५७९ णभावस्पेवाचयाप्यसिद्धत्ात्‌ । बरह्मवादिनः कयमिति चेत्‌ । न । तस्य तादारम्परक्षणसबन्धोपपत्तेः । अपिचाऽऽगमवरेन तह्य- वादी कार्णादिस्वद्पं निरूपयंतीति नावदयं तस्य यथाँहष्टमेव सवेमभ्युपगन्तर्यमिति नियमोऽस्ति। परस्य तु दष्टान्तवरेन कार- णादिस्वषटपं निरूपयतो यथादृष्टमेव सर्वमभ्युपगन्तत्पमित्पय- मस्त्पत्तिरयः । परस्यापि स्ेज्ञप्रणीतागमसद्रावात्समानमागम- वरमिति चेत्‌ । न । इतरेतराश्रयंतप्रसङ्कादागमम्रत्पयात्सरवज्ञ- त्वसिद्धिः सवे्ञपत्ययाच्चाऽऽगमतिद्धिरिति । तस्मादनुपपन्ना साख्ययोगवादिनाभीन्वरकद्पना । एवमन्यास्वपि वेदवाह्यास्वी- श्वरकरूपनाड् यथासंभवमसामञ्चस्यं योजयितनव्पम्‌ ॥ २८ ॥ अपिष्ठानामुपपत्तेश्च ॥ ३९ ॥ इतश्चातुपपत्तिस्तार्किकपरिकस्पितस्येश्वरस्य । स हि परि करप्यमानः कुम्भकार इव मृदादीनि पधानौन्पधिष्ठाय प्रवर्त योग्यतासंबन्धायोगान्नाधिष्ठाचधिषठेयतेषि शङ्कते । च्रह्येति । मायाव्रह्मणोरनिबोच्यता- द्त्म्यसेवन्धात्न साम्यमित्याह । नेति } इतोऽपि ब्रह्मवादिनो न दोषसाम्यपियाह्‌। ` अपिचेत्ति । वथाऽपि द्टमनुसवेन्यं नेत्याह । नावयमिति 1 र्टविरुदधेऽत्यन्ता- दृष्टे चाऽऽगमस्य पवृक्तेरित्ययेः । अनुमानवादिनि विशेषमाह । परस्येति । ईखरवा- दिनोऽपि तुल्यत्वादागमबलस्यानुमानवलमधिकमिति शङ्ते । परस्यापीति । किमी- श्वरस्य सवैज्ञत्वं तर्छतागमद्रम्यवे किवाऽनुमानादिति विकल्प्याऽऽये दोपमाह | नेत्यादिना । सवैन्नरछृत्वेनाऽऽगमपामाग्ये ततः सवैज्ञरुतत्वं ज्ञेयं ततश्च तस्य प्रामाण्यमिति नैकमपि सिध्यति । अस्माकं तनादिपिद्धदवेदादनपेक्षादटोकिकमपि यूपादिवदष्टं स्यादिति भावः ] न चानुमानादीश्वरः सवेज्ञो ज्ञायते दटवलपरृतत- रमुमानादीश्वरं साधयतः स्वाभ्युपगमवैपरौयप्रौव्यस्योक्तत्वादिलुपसंदरति । तस्मा- दिति) सस्ययोगोक्तन्यायं चतुरविवमहेश्रेषु वेशेषिकादिषु चातिदिशति । एव- मिति ॥३८॥ दिविषादागमादनुमानाच तरस्येश्वरपिद्धिनिरस्ता । संपरत्युदूवरूपदिहीनप्रपाना- देरस्मदादिभिरषिष्ठेयत्ानुपपत्तरथौपत्तिरी श्वरे मानमिवयाङ्धन्यास्मदादिवदीश्वरेणापि प्रथानदिरधिष्ेयत्वानुषपत्तेमेवमित्याद । अधिष्ठानेति । सूत्रं व्याकरोति । इतश्चेति । अनुपपत्ति वक्तु परस्येश्वरकल्पनामनुवदति । स हीति । मस्मदादिवदीश्रेापि य- ` पक.ज.न. ट. खतिनामि रक ज. ष्टम रक.ज.ज.व्यम्‌। पच ट, ज. नयः ध्युप्रय ५ क. ₹, ज, "नादीन्य॥ € द, श्येन ता ७ इ. 'प्रयदत। ५७६ ` श्रीमैपायनपरणीतव्रह्सूत्राणि- ` [अररपा०रस्‌०४०] येतत्‌ । न चेवभुपपद्यते । न ह्यपरत्यक्षं रूपादिहीनं च प्रधानमी- श्रस्याधिषठयं संभवति मृदादिषेरक्षण्यात्‌ ॥ ६९ ॥ करणवचेन्न भोगादिभ्यः ॥ ९० ॥ स्यादेतत्‌ । यथा करणग्रामं चध्षुरादिकमपत्यक्षं स्पादिरीनं च पुरुषोऽधितिष्ठत्यैवं प्रधानमीश्वरोऽधिष्टास्यतीति । तथाऽपि नोपपद्यते । भोगादिदशंनाद्धि करण ग्रामस्याधिषठितत्वं गम्यते न चात्र मोगादयो दर्यन्ते । करणग्रामसाम्ये वाऽस्युपगम्यमाने सं- सारिणामििन्वरस्यापि भोगादयः प्र्तज्येरन्‌। अन्यथा वा स्रद्रयं च्याख्यायते । “ अधिष्टानातुपपत्तेश्च “ इतश्चातुपप- त्तिस्तार्किकपरिकष्पितस्येश्वरस्य । साधिष्ठानो हि के सशरीरो राजा राष्स्येश्वरो दश्यते न निरधिष्ठानः । अतश्च तदटृष्टान्तवशेनादृष्टमीश्वरं कस्पयितुमिच्छत ई्वरस्पापि किंचि थानादीनामधिष्ठेयत्वं न युक्तं तेनाथापत्तेरनुत्थानादित्याह } न चेति ।. विमतंन चेतनािषठेयमपरत्वक्षतवान्मृदादिवदिति व्यतिरेकिणाऽनुषपत्तिमिव स्फुरयति । नही ति 1 अपत्यक्षत्वमुद्रृतरूपादिराईहित्येन स्फोरयति । रूपार्दीति ॥ ३९ ॥ | चक्षरादवनैकान्त्यमाशङ््य परिहरति । करणवदिति । शङ्क विभजते । स्पा- - देतदिति } अनैकान्तिके शङ्कितेऽपि नायौपत्तेरुत्थानमिदुत्तरं व्याचष्टे } तथाऽपी- ति । अस्मतक्षे चक्ुरारिखानुभवसिद्धमेवापिष्ठोयंतेऽतो न न्यभिचारशङ्कत्यथेः । किच करणयामवन्ेतनापिष्ठितत्वं पथानादेरशक्यं वक्तु वेषम्यादित्याह्‌ 1 भोगादीति। ` आदिरशब्दात्तत्कारणररुप्रदशेनारि गृहीतम्‌ । करणयामप्रयुक्तं हि रूपदरौनादि त्तं च मोगश्चेतने दृश्यते तेन तस्य तेनाधिष्टितत्वं परानारिरताश्च भोगादयो नेश्वरस्य केनापोष्यन्ते | तथाच करणरम्ामेवैलक्षण्यात्पघानादेन॑चेतनायिष्ठिततवेमियनुत्यानम- योपत्तरित्यथेः । विपक्षे दोषमाह । करणेति । यदि प्रवानदरे्ं करणम्रामसनम्यं ताईं सेसारिणां तत्कतमोगादिवदीश्चस्यापि प्रधानारिकता मेगादयंः स्युस्ततश्वानीं र- तवापततेनौथौपत्या तद्धरित्यैः । सूद्यस्य व्याख्यान्तरमाह । अन्यथा वेति । हेश्रस्यायिष्ठानं शररं॑तदयोगासवरवैकल्वापिदधेमै कायौनुपपत्या तद्धःरित्याह्‌ । अधिष्ठानेति । तद्याकरोति । इतश्चेति । चेतनस्य पववैकतवं सरशरीरत्वव्या- समन्वयन्यतिरेकाभ्यां वृदन्ितःशब्दा्ं स्फुरयति । साधिष्ठानो हीति । पिमतं ्- 9क,ड ज.ज, स्थे चाथ्यु२ब््‌.ठ.ड. ^तेतत्त व्य ३ इ, "दिसपू [अनरेपा०रस्‌०४१]भनन्दगिरिक्तशीकासेवङितशांकरभाप्पसमेतानि | ५७७ च्छरीरं करणायतनं व्णैयितव्यं स्थात्‌ ।. नच तद्र्णपितुं शक्यते । सष्टयुत्तरकार्भाविल्वाच्छरीरस्प ध्याक्षटेस्तदनुप- पत्तेः । निरधिष्ठानेवे चेश्वरस्य ग्रवपेकत्वान॒पपत्तिः ¡ एवं छे दृषएत्वात्‌ । “करणवचेन्न भोगादिभ्यः” 1 अथ खोकदरीनानु- सारेणेश्वरस्यापि किचित्करणानामायतनं शरीरं कामेन फरुप्ये- त | एवमपि नोपपद्यते । सशरीरस्वे हि पति संसारिवद्धोगादि- मरसलूादीश्वरस्याप्पनीन्वरत्वं प्रसज्येत ॥ ४०॥ जन्तवच्वमसर्वज्नता वा ॥ १ ॥ (४) इतश्वानुपपत्तिस्तार्किंकपरिकर्पितस्पेश्वरस्थ । स हि सरव्ञस्ते- रभ्युपगम्यतेऽनन्तश्च । अनन्तं च प्रधानमनन्ताश्च पुरुषा मियो , भिन्ना अभ्युपगम्यन्ते । तन्न सरवज्ननेश्वरेण प्रधानस्य परुपाणा- मात्मनश्चेयत्ता परिच्छियेत वान वा परिच्छियेत | उभय- थाऽपि दोषोऽनुषक्त एव । कथम्‌ । पर्वरिमस्तावद्विकर्प इय- तापरिच्छिनत्वात्मधानपुरुषेश्वराणामन्तवखमवरयं भार्पेवं रोके ृष्टत्वात्‌ । यद्धि रोक इयत्तापरिच्छिन्नं वस्तु पटादि तदन्त- वृष्टं तथा परधानपुरूवेन्वरत्रयमपीयत्तापरिच्छिनस्वादन्तव- श्वरस्यापि सिद्धमिति सिद्धसाध्यतेलयाशङ्न्याऽऽह । न चेति । वहि कायमपि रारीरादिपतपूषैकं मा मूदिल्याशङ्याऽऽद । निरधिष्ठाने चेति । भनीश्वरस्यैव सृष्टचुत्तरभावि ररीरमीश्वरस्य पागपीच्छानि्िते मविप्यतीदयाशङ्न्याऽऽद । करण- वदिति । चोचं व्याकरोति । अथेति । न तावदीश्वरस्येच्छानिवेत्वे प्राचीने देह किचिन्पानं तथाऽपि तद्ङ्कीकारे देदित्वादौश्वरत्वासिद्धिरिद्यत्तरमाह | एवमपीति । देहित्वेऽपि किमिल्यनीनषरत्वं तत्राऽऽह । सशरीरत्वे दीति ॥ ४० ॥ शुतनुमानायोपत्तिमिरीश्वरो न परेष्टः सिन्यतीदयुक्तम्‌ । इदानीं तस्यानन्तत्वाचु- पगमोऽपि न संभवतीत्याह । अन्तवच्वमिति । सूत्रं व्याकरोति | इतश्चेति | वदेव वतु परमतमनुवदपि । स हीति । न तावदीश्वरस्य सवेज्ञत्वं नित्ये ज्ञाने खातष्टया- योगात्‌ | ज्ञानस्य साक्षाद्विषयस्तवन्धासिदधश्च । तयाऽप्युपत्य विकल्प्य दोषयसारफ प्रतिजानीते } तत्रेति । कल्पदयेऽपि दोषानुपक्ति प्रकटयितुं एच्छति । कथामिति | विमतमन्तवीदियत्तापरिच्छिन्नत्वद्यवदियाह । परैस्मिनिति । ठीकिकी दयित स्प छ्यति । यद्धि । व्याधिफलमनुमानं निगमयति | तयेति । देणरमिद्धिमाशङ्श्य 9 क. नव््वे चै" २. ज, घटादि! ३. दत्त ४८ क. छ. ठ. ट. "नवते च ५ द्‌, पितेप्राा ६२८. श्दप्रा। ५३ ५७८ श्रीमदेपायनपरणीतब्रह्यसूत्राणि- [जरस्पाररमू०य१] तस्यात्‌ ! संख्यापरिमाणं तावत्पधानपुरुषे्वररयरूपेण परि- च्छिन्नम्‌ । स्वषूपपरिमाणमपि तंद्रतभीश्वरेणः परिच्छिथेतेति 1 पुरुषगता च . महासंख्या । ततश्वेयत्तापरिच्छिन्नार्नां मध्ये ये संसारान्यच्यन्ते तेषां संसारोऽन्तवान्ंसारित्वं च तेषामन्त- वत्‌ । एवमितरेष्वपि क्रमेण यच्यमानेषु संसारस्य संसारिणां चान्तदच्ं स्यात्पधानं च सविकारं पुरुषाथमीन्वरस्याधिष्ठयं संसंरित्वेनामिमतं तच्छन्यतायामीश्वरः किमधितिष्ेत्किविषये वा स्व्ञतेश्वरते स्याताम्‌ । भ्रधानपुरुषेश्वराणां चेवमनतवच्वे सत्यादिमच्वपसडः । आदन्तवन्त्वे च शन्यवादप्रसट्कः । अथ मा भूदेष दोष इत्युत्तरो विकल्पोऽभ्युपगम्पेतत न पधानस्य पुर- षाणामात्मनशचेयत्तेश्वरेण परिच्छियत. इति । तत ईश्वरस्य सवं- सख्यातः खरूपतो वा प्रिमितिराहित्यमिति विकनल्प्याऽऽ यं प्रत्याह । संख्येति । न द्वितीयः प्रषानादयः खरूपपरिपरेता वस्तुतः. परिच्छिन्तत्वाद्य्वदित्याह्‌ । सवद- पेति 1 यस्य यादशं परिमाणमणु महदार्घं हवं वा तदूीश्वरेण सवैज्ञत्वात्परिच्छि चेव तथाच ज्ञातपरिमाणत्वात्यधानाचन्तवदित्यथैः | प्रषानपुरुषेश्वरलरूपेण चित्वे ज्ञा- तेऽपि जीवानामानन्त्या्द्रतसंस्याज्ञानामावाततेषु सेख्यापरिमितिरसिद्धत्याशङ्ग्याऽऽ- इ । पुरुषेति | पुरुषेस्तावत्पत्येकमेकत्वसंख्या ज्ञाता या च तेषामन्योन्यपिक्षया बहुत्वसंख्या साऽपीश्वरेण ज्ञायते । नच सहसत रकं वेति विशेषाज्ञानादानन्त्यं माषराशौ व्यभिचाराद्‌ । भसदादिभिः सैरूयातुमङषक्यस्यापरि यणितन्ञेन संख्यातत्व- द्रोनाव्‌ | संदिग्वं विकषाज्ञानं सवैपुरूषपत्वियादते तदज्ञानानिश्वयस्यारक्यतवात्त- स्मान्न जीवास्तच्वतोऽनन्ता वस्तुतः परिच्छिन्नतवादेकदेशस्थमापादिवदिति हत्वा द्विमुदय फलितमाह । ततश्चेति ।. कतिपद्यसंसारिषुक्तन्यायमवरिषटेष्वतिदिंशति | एवमिति । यथा बहूनामपि माषाणयिकैकापचये नि खिकापचयो दश्यते तथा क्रमेण स्वेमुक्तरिदानीं सवैसंसारशून्यं जगद्भवेदिलयथेः । किचेश्वरस्यासिमन्पक्षे सपरदा सवज्ञ- . त्वं सवैश्वरत्वं च न पिथ्यतीयाह । प्रधानं चेति । दोषान्तरमाह । प्रधानेति । सिद्धे स॒म॑पमाचन्तवचे एकितमाह .। आयन्तेति ।.कल्पान्तरममुवदति । अथेति । वाश़ब्दसूचिते,त्रिकस्पद्यमुकत्वाऽऽ चन्तवचं प्रतिप्राय द्वितीयमवलम््यासवैज्ञतेवि, . -दूषुयति । तत इति ।,आगमानपेक्षस्यानुमानसिद्धमन्तवच्चं दुवौरमस्पाकं त्वागमगम्य- १क ज. 'ेत । पु" २क.ज. च्च. ट्‌. "नां येण ३ड..ज. '्सारव्मेना। ट, "तारत" ४८८.३, क्षं चति ५ क. ख. श्यंचत्रि ६4 ख. श्च, “रेषज्ञा # [भ०रपा०२म ०४२] आनन्दगिरिक्रतसीकासंवक्ितिसांकरमाप्यप्तमेतानि । ५७९ ञखाभ्युपगमहानिरपरो दोपः असण्येत । तस्मादप्यसगतस्ता- किकपरिश्टीत इन्वरकारणवादः ॥ ४९२} (७) उत्पत्यसभवाद्‌ ॥ २ ॥ येषामप्रकृतिरधिष्ठाता केव॑खनिमित्तकारणमीश्वरोऽमिमतस्ते- षां पक्षः प्रत्याख्यातः । येषां पुनः प्रकृतिश्वाधिष्ठाता चोभया- त्मकं करणमीश्वरोऽभिमतस्तेषां पक्षः मर्याख्पायत्ते । नतु शयुतिसमाश्रयणेनाप्येवंप एवेश्वरः प्राङ्निर्धारितः परकृतिश्वा- पिष्ठाता चेत्ति। शरुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः। तत्कस्य हेतोरेष पक्षः प्रत्पाचिख्यासित इति । उच्यते । यय- प्पेवेजाततीप्कोऽशः समानत्वान्न विसंवादगोचये भवत्यस्ति संशान्तरं वि्षवादस्थानमित्यतस्तत्पत्याख्यानायाऽऽरम्भः । तन्न भागवता मन्यन्ते । भगवानेको वासुदेवो निरञ्जनज्ञान- स्वहपः परमा्थत्तत्वे स चतुधा ऽऽत्मानं परविमज्य प्रतिष्ठितो वाघ्रु- देवव्युहषूपंण सकषणव्पूहश्पण प्रदयुन्नव्यूह षएपेणानिरुद्धग्यूह- हरति । तस्मादिति । शरीरादिराहित्यानुपपत्तिवदानन्याचम्युपगमायोगादपीत्यप- रथः । अपोरषयश्च वियद श्वरस्य न निरासोऽस्ताति ताकिंकविशेपणम्‌ | ४१ (७) माहेश्धरमतनिरासानन्वरं शैष्णवमततं निरस्यति | उत्पत्तीति । यद्वा पश्चपदायं वादिनि निर्वे चतुन्यहवादिनं निरस्यति । उदसत्तीति । वृत्तमनू याधिक्रणवात्तये- माह ¦ येषामित्ति । अधिकरणारम्भमाक्षिपवि । नन्विति । तथाऽपि मागवती स्मरवि- रप्रमाणादनादपेव्येति वक्तुमयिकरणमित्याङ्न्याऽऽह 1 श्रुतीति | वत्परामाण्ये फलितमाह । तदिति । वेदाविरुद्धंशमुपेत्य पिरुद्धांशनिरासायाविकरणमित्याद । उच्यत इति । समानचादिव्यत श्ुदिस्पृत्योरिति शेषः । जवामिन्नाद्रद्णो जगत्स॒- मैवादी समन्वयो जीवोस्त्यादिविषयपश्वराचराद्धान्वेन विरुष्यवे न वेवि वत्मामा- ण्याप्रापाण्याम्यां संदेह पूवपक्षमाई । तत्रेति । मागवतमवनिसस॒द्रारा समन्वयदटकिर्‌- णासादादिसमवयः | पूवैपक्षे मागववमवस्य मानलात्तदिरोषे समन्वयासिद्धेरमेदवादा- सिद्धिः । सिद्धन्वे वस्य भमच्वात्तदितषस्याऽऽमाप्तवय। समन्वयातद्धचा चाप्ाद्धः| तच मूत्यन्तरं निरकर्ु वासुदव इत्युक्तम्‌ । पस्य सादयवतं निरस्यति । निरञ्ञ- नेति । कथं तहि शादे म्िमेदस्तनाऽऽइ । स इति । व्वृरैषु मगवरोऽवस्याविले- 1 १ क. ज. शताभ्य रक. ज. "वटं नि ३ क्‌, ख. "रान स ५८०. . . ` , श्रीमहेपायनप्रणीतव्रहम्तराणि- -[जण०्यपा०यय०४य्‌ द्पेण च ।. वाुदेदो नाम परमात्पोच्यते । संकषेणो नाम जी- वः | प्द्यश्नो नाम मनः| अनिरुद्धा नामाहकारः । तेषा वामु- देवः परा प्रकरृतिरितरे तकर्षणादयः कायम्‌ 1. तमित्यभरूतं पर मेश्वरं भगवम्तमभिगमनोपादनेन्पास्वाध्याययोगेवेषरातम्रष्ट #णङकंशो भगवन्तमेव प्रतिपर्त इति । तत्न फत्तावदुच्पते ऽसौ नारापणः परोऽव्यक्तात्पसिद्धः परमात्मा स्वात्म स आत्मनाऽऽत्मानमनेकधा व्शरह्यावस्थित्‌ इति । तन्न निराक्रियते «स॒ एकधा भवति निधा भवति" [छा०७। २६। २] इत्यादि- शुतिभ्यः परमात्मनोऽनेकधमिवस्याधिगततात्‌ \ यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमनस्मनन्यवित्ततयाऽभिमे- यते तदपि न परततिषिध्यते । श्रुतिस्प्रत्योर्य॑र्वरप्रणिधान- स्य प्रसिद्धत्वात्‌ । पत्पुनरिदमुच्यते वाुदेवात्संकरषण उत्पतेः सक्षणा परद्य्नः परयुन्नाच्चानिरुदध इति । अत्र ब्रूमः | न वाः सुदेवसज्ञकास्परमात्मनः सक्षणसंश्चकस्य जीवस्यात्पत्तिः सभव- ति ( अनिच्यत्वादिदोषप्रसद्वात्‌ । उत्पत्तिमत्वे हि -जीवस्यान- त्यल्ादयो दषाः प्रसज्येरन्‌ । ततश्च नेवास्य भरवत्पा्िमाक्नः स्पात्‌ । कारणमाप्रा कायेस्य मविरयप्रसङ्ात्त्‌ । भतिषेधिष्यति ` पेष्ववान्तरभेदमाह । वासुदेवः इति । तेष्वेव प्रुतिविरूतित्वमाह । तेषामिति । सवि- रोषं शाख्रायेमुकतवा सदेतुं पुरुषाथेमा । तमिति । यथोक्तव्यूहवन्ते सवैपररुतिभूतं निरञ्जनन्ञानरूपं प्रमात्मानमिति यावत्र । वाक्षायचेतसामवधानपूवैकं देवताग्हगमन+ ममिगमनम्‌ । पृजाद्रव्याणाम्रजेनमुपादानम्‌ । इन्या पजा । खाध्यायो जपः ! योगो ध्यानम | परपक्षमनुभाष्य तस्मिन्नवसर मंशमाइ .। तन्नेति । तदनिरापे. हेतुः माह । स॒ इति । भरविरुद्धमरान्तरमाहं । यदपीति ।: तदनिषेये हेतुमाह । शती ति । समारहिवः श्रद्धावित्तो भृतेत्यादाः श्रुतिः ।. मत्कमेङन्मत्सरमो मद्रक्त इलया- ` चा स्मृतिः} निरस्यांशमाह ! यदिति | तत सू्नमवताय व्याकरोति } अत्रेति । ` हेतुं तरिृणोवि. । उत्पत्तीति । आरिशब्देनारताभ्यागममरूतप्रणाशस्वगैनरकापवगौ- भावा गृन्पै । जवस्योत्पाततिमखे दोषान्तरमाह । ततश्चेति { . कायस्य जीवस्य कारणभगवदाधिमक्े काऽनुपपत्तिस्वत्राऽऽह । कारणेति । इतश्च च. जवोतपत्तिरि- स्याह } पतिषेधिष्यतीति ! जीवो्तच्ययोमे तर्दयेपथरातराद्भान्तस्य .भान्तत्वात्त ~~~ $ क्‌, ज. वयह न्यव ! > उः ज, “स्य । ३ ङ. न, भ्गप्रा। स्क. ल, धं प , .[भि.रपा.२सू.४३।४०]}भनन्दगिरिकतटीकाकषवखितशांकरभाष्यसमेतानि। ५८१ क चाऽऽचार्यो जीवस्योतपत्तिम्‌ “नाऽऽत्मा भ्ुतेर्नित्यत्वाच ता- भ्यः! [त्र चू २।३]९७] इति । तस्मादसंगतेषा कस्प्‌- ना॥ २२ न च कतुः करणम्‌ ॥ ३ ॥ इतश्चासंगतेषा कर्पना ! यस्माच हि रोके कवदेवदत्तदेः करणं परर्वाद्यत्प्यमानं द रयते णयन्ति च भागवताः कर्तै- जीवात्सकषेणसंज्ञकात्करणं मनः प्रद्युश्नसंज्ञकयुत्प्यते । कव- जाच्च तस्मादनिरुद्धसंज्ञकोऽहंकार उत्पद्यत इति । न चेतद््टा- न्तमन्तरेणाध्यवसातुं शक्तुमः।न चेव॑भूतां श्चुतियपटभामरे। ४३॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ % ॥ अथापि स्यान्न चेते संक्षणादयो जीवादिभवेनाभिमेयन्ते कि तर्हीन्वरा एवैत स्य ज्ञानिन्वयशक्तिवख्वीप॑तेजो भिरे्वर्यधेमै- तद्विरोपः समन्वयस्येदयुपसेहरति । तस्मादिति ॥ २२ ॥ जीवजन्म निरस्य मनसस्ततो जन्म निरस्यति। न चेति । चकारायेमाह । इतश्चेति । संकषेणाजीवान्मनसो जन्कल्पना नेत्यनेतःशब्द दीव हेतु स्फुटयति । यस्मादिति। सिद्धकरणपयोक्ता कर्तेति प्रिद्धियोदको दिशब्दः | कारणस्य कतुरुत्पच्यमव्रेऽपि भाग- वतकल्मना। कथमसंगतति तद्रकतु तत्कल्पनामनुवदपति । वणंयन्तीति । कोके करणस्य फ- तैरुत्पस्यभावेऽपि कथं परेषां कल्पना न कल्पते स्मृतिमृरत्वादिलयाशङ्कन्य तन्मूलं प्र लक्षमनुमानं भरुतिरवैति विकल्प्याऽऽचौ प्रत्याह्‌ । न चेति । न तवद्स्याः स्मुतेर्यक्षं मूं जीवान्मनोजनौ प्रस्येन्द्रियसंनिकरपे नियामकाभवात्‌ | न द्वितीयः | चान्ते विनाऽनुमानायोगाव्‌ । ययि बहुविधविद्यापयेवदातीऽपि विवाय करे कटोरधारं कु- ठार तेन निष्ुरमपि काष्ट छिनत्ति तथाऽपि न तस्या; सोपादानम्‌ 1. तथा सक्पणोऽ- पि पद्युश्नस्य नोपादानं स्यान्न च संकषैणस्याकरणस्य पयुस्ननिमौणमिवरया करणमः न्तरेणेव सवैनिर्माणात्तत्कल्पनववैयथ्यादिति मावः । वृभयं दूषयति! न चेति ॥२३॥ वासुदेवान्न संकपैणस्य जन्म नापि संकपेणात्पदुन्नस्येलवेष्टापत्तिमाश्ङ्क्याऽऽह्‌ । विज्ञानादीति । सूचग्यावत्यंमृत्थापयपि । अथापीति । जीवाप्रिेनेशनां संक णादीनां पू्व॑सासूवसाजन्मामविऽपीति यावत्‌ । तदैव देरोयति । न चेति | वा के- न प्रकरेणामिपेयमाणत्वं वदरा । किमिति । सर्वेपामीश्वरते देवुमाह । नानेति । [येन्‌ १. जीरोरपण २, ख." तो 31 ५८२. आीमेपायनमणीतव्रहमह्नाणि- [अऽरपा०येस्‌ ०४४] रन्विता अभ्युपगम्यन्ते वादेव एवैते स्वे निदौषा निरपिष्टा- ना निरवद्याश्चेति । तस्मान्नायं यथाव्णितं उत्पत्यस्भवो दोषः राप्रोतीति । अनोच्यते । एवमपि तदरतिषेध उत्पत्पसंभव- स्याप्रतिषेधः प्राप्रोत्येवायय॒त्पच्यसंभवो दोषः प्रकारान्तरेणे- त्यभिपमायः । कथम्‌ । यदि तावर्दयमभमिपायः परस्परभिना एवैते बाखुदेवादयश्चस्वार इन्वरास्तुर्पधर्मणो नेषमेकात्मक- ` त्वमस्तीति ततोऽनेकेन्वरकरपनान्थक्यमेकेनेविश्वरेणेष्वरकाय- सिद्धेः सिद्धान्तहानिश्व. । भगवानेवेको वासुदेवः. परमार्थ- तच्वमित्यभ्युपगमात्‌ । अथायमभिप्राय एकस्येव भगवत एते चत्वारो व्पूहास्तुल्यध्मांण इति तथाऽपि तदवस्थ एषोत्प- च्थसंभवः । नहि वाषुदेवात्क्षणस्योत्पत्तिः संभवति संकषं- णाच प्रदयुस्नस्य पदयुश्नाचानिरुद्धस्पातिश्चयाभावात्‌ । भवितव्यं ज्ञानं चैन्धर्यं च तयोः शक्तिरान्तरं सामथ्यंमू । बलं शारीरं सामथ्यम्‌ | वीयं शो- यम्‌ । तेजः परागल्भ्यमू । ते खल्वैश्वरा धमौसतैरन्विवा यतः संकषैणादयस्वस्मायुक्त तेषां स्वेषामीश्वरत्वमिखथेः | तन मागववोक्तिमाई । वासुदेवाः इति । निर्दोषत्वम- विधादिरादियम्‌ । निरधिष्ठानत्वं निरुपादानम्‌ | निरव्यत्वमनिलत्वादिदोषशून्य- त्वम्‌ । सर्वेषागीश्वरते तदुतपच्यथोगे गुणत्वादोषो नेति फलितमाह । तस्मादिति । सिद्धान्पत्वेन सूजमवततारयपि । अत्रेति । तद्याकरोति 1 एवमिति । विज्ञानैश्वयेश- कल्यादीनां सवत्र तुल्यतेऽपीययेः | जीवादिभावोपगरूवा पूवत्रोत्पच्यनुपपत्तिरुक्ता सा कथं स्वेषाभीन्वरत्वे न स्यादिलयाशङ्क्याऽऽह । पराप्रोतीति । मकारान्वरं वुमु- त्सते । कथमिति । वासुदेवादयस्तुर्यघमोण द्राः किं मिथो भिन्ना एव न तेक्य- मेषामस्ति फं वैकस्येव मगवतोऽवस्यमिदा एत इति विकस्प्याऽऽचमनुवदति । यदी- ति । ते व्यादतकामाः स्युनै.वा | भये कायौधिद्िश्वरमे.व्वेकेनेवेशतायाः रत्वा ` दिवरानथक्यम्‌ । संभूयकारिते परिषदः कथिदीश्वरः स्यादिलयाई । तत इति । अनेकेश्वरपक्षे दोषान्तरमाह । सिद्धान्तेति । कस्पान्तरमुर्यापयाति । अथेति । तु- ल्यधमोणो वासुदेवादयश्चतवारोऽपीश्वरा भगवतो व्यूहाः खीकतास्तथाचैकातमान इति नीक्तदोष इलयथेः । वासुदेवादौनमिकम्यू हदेनेक्यमुपेत्य परगुक्तं प्रसञ्चयति | तथाऽ- पीति । उत्प्यसंमवतादवस्थ्यं समथेयते (न हीति । तिशशयमृतेऽपि कायैकारण- ता स्यादिलयाशङ््च दवषम्यान्मेवमितयाह । भवितन्यं हीति । अन्वयमुकतवा व्याति- १८.ज्‌, "नेको । ९८, ड, "योगो गु: {अ ० रपा०रसूरण्भनन्दगिरिकृतदटीकासवर्तिशां करभाण्यसमेतानि। ५८३ हिं काय॑कारणयोरतिश्येन यथा ग्रद्रव्योः 1 न ह्यसत्यतिशये कार्यं कारणमित्यवकल्पते । न चं पश्चरात्रसिद्धान्तिभिवौखुदेवा- दिष्वेकस्मिन्सर्वेषु॒वा ज्ञानखर्यादितारतम्पकृतः कधिद्धेदोऽ- भ्युपगम्यते । वाष्ठदेवा एव हि स्वै व्यूहा निर्विशेषा इष्यन्ते । न चेते भगवद्यूहाश्चतुःसेख्यायामेवावतिषेरन््रह्मादिस्तम्बपयन्त- स्य समस्तस्यैव जगतो भगवद्यूहस्वावगमात्‌ ॥ ४४ ॥ विप्रतिषेधाच्च ॥ ९५ ॥ ( < ) पिपरतिषेधश्चासिमियुशाे वहुषिध उपरुभ्यते गुणगुणित्वक- रस्पनादिरक्षणः । ज्ञानेरवर्थ॑शक्िवख्वीर्यतेर्नांसि गुणा आत्मान कः क्त ५३ [९ ४७ नति ह एवेते भगवन्तो वासुदेवग इत्यादिदशेनात्‌ । वेदविप्रतिषेधश्च भवति । चतुषु वेदेषु परं श्रेयोऽरुष्ध्वा शाण्डिर्य इदं साच्म- रेकमाह । न हीति ! ननु ज्ञानादीनामुतकर्पौ यत्र पयैवस्यति तस्य कारणत्वं सापि्ञ- यज्ञानादिमवां कायतेत्यतिशयऽस्ति नेयाह । न चेति । कथं तरिं प्चरात्निणामुष- गमस्तत्राऽऽह । वासुदेवा इति । व्यूहादीनां चतुषटयमङ्कारत्योक्तवा तन्नियम निरा- चष्टे । न चेति ॥ ध्य ॥ इतश्वानाद्रणीयमिदं मवमिलाह । पिप्रतिपेधाचेति 1 भत्रे व्याच । वियति- षेधश्ेति । विरोषमेव स्फुटयति । गुणेति । आदिग्रहणात्मदुन्नानिरुदयमनोईक- रयोरासनोमेदमुकत्वाऽऽत्मान एवैव इति तद्विरूदोक्तिरेदीता । गुणगुणित्वकल्पना- रुपं विप्रतिषेधमाह । ज्ञानेति । आत्मभ्यो गुणिम्यो ज्ञानादीन्गुणान्मेदेनोक्खा पुनरातमान एवैत इ्यतरुव॑स्ततो विप्रतिपेवः । अचाऽऽदिंशव्देन संक्पणों नाम जीवः प्रयुम्नो मनोऽनिरुद्धोऽहंकार इति मेदमुकत्वा पुनरात्मान एव्लभेद्वाद्ि- म्रतिषेधो गृह्यते । प्रकारान्तरेण सूनं व्याचष्टे । वेदेति । जवाऽऽदिशव्देन मागवते सारे पादमाचाध्ययनादरोषवेदाध्वयनफलं सिद्धयति । स्वाध्यायमात्राध्येतुर्िसिप्यते मागववशाघ्राक्षरमाचाघ्येवेयादिनिन्दा गटीता । भागववशाच्परणेवुः सवैत्नतया आान्- मविऽपि वेदाविरुदधतान्निकानुष्टानवासुदेवाचेनायेक्देशपामाण्येऽपि जीवलन्मादिवक्- गरणयनान्यथानुपपत्यैव प्राणिनां विरुदीद्रारा दरितफल्दानाय व्वागीद्क्तम्‌ । जीवजन्मनरुतीनामिव तजन्मस्पृतीनामपि चान्यपरत्वमनुत्सत्ि द्युति विरोधाटिलारकिरणा- + १ज. च पाच २, ल. वकर ३ट* ठ, शनो भेद ४ क, "तुपयत्ति। ५८ . श्रीमहैपायनप्रणीतत्रह्यघरजाणि- [अ०२१ा०२स्‌०५५] पिगतवानित्याविवेदनिन्दादश्चनात्‌ । तस्मादसंगतेषा कल्पनेति सिद्धम्‌ ॥ ४९५॥ (८) इति श्रीगोविन्दभगवत्पूज्यपादरिष्यश्नीमच्छकरभगवत्पञ्य- पादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः ॥ २॥ थेमुपसरहरति । तस्मादिति । तदेवं परपक्षाणां आन्तिमृलत्वान्न तैर्विरोषः समन्वयस्येतर पादाथं निगमयति । सिद्धमिति ॥ ४५ ॥ ( < > . इति श्रीमत्परमहंसपरिनाजकाचायश्रीशुद्धानंदपुज्यपादक्चिष्यभगवदा- नन्दज्ञानविरचिते श्रीमच्छारीरकमाप्यन्यायनिणये दिती. याध्यायस्य द्वितीयः पादः | २॥