आनन्दाधमसंस्कतगन्धावा > श्रीमदटे # | | © „प ष्ेपायनप्रणीतव्रह्मसू्ाणि

अनन्दगिरिकरतरीकासंवटलितदाकरभाप्यसमेतानि।

प्रस्तावेन पादृदिपयाधिकरणविपयानुक्रमण्या प्रषाण्तया ग्रह्यीतान्यग्रन्थस्यवाक्यानां स्यलनिर्देश्ेन सना्थीकृतानि।

( प्रथमीश्ध्याय , द्वितीयाध्यायस्य पादद्रय च)

4 क्न

पकसवेकरेत्यपाहुः पेण श्रा० रा० रा० नारापणक्षाच्िभिः संश्ोधितानि @\ तार्निंच ^ अपरे 2।र नरर्यण ३१्यनन पण्याख्यपत्तने

आनन्दाश्रमसद्रणालये

आयसाहतैरमृदरयित्वा प्रकारितानि

हितीयेयमदकनावृत्तिः

दरटिवादगश्छान्दया;ः १८२२ धिखाव्या १९००

( अस्य सर्वऽधिकारा राजयाप्रनानुप्रारेण स्वायत्तीकृवाः ) म्यं सूपकपदरम्‌ (₹० ६;

तुत्ुद्रह्मणे नमः आनन्दभगिरिकृतदीकासंवलितकशांकरभाष्यसमेतानां

बरह्मसूत्रार्णां भ्रस्ताचः।

इह खलु जगति सर्वोऽपि ननो सुलपाप्निदःखमिषत्तधेदयेतद्यं स्पस्याभीषट मन्यते यतते तयोरजेनार्थं यथाशक्ति प्रं कस्यचि. दरस्त॒नो कामेन कथंचितप॑पादितेऽपि सुखे शवेस्यापि जगतो वस्तुतोऽनिलय- तया तदन्तगेतस्य सवसुखसंपादकस्य वस्तुनोऽप्यनिलयस्वेन नाञ्चे पनः सुखा- भाव एव प्रसज्यते कि सरवस्मिन्नप्यनिलयविपयजाते वस्तुतः सुखद्‌ात्त्वं नास्त्येव अन्यथा यो पिपयः कदाचिर्सुखदामयक इवाऽऽभाति एद कदा- चित्सुलदायको भवतति भत्युत दुःखाकरो भवतीति व्यभिचारो वैचित्यं संगच्छेत। अपिच विपयाणां वस्तुतः सुखदायकत्वमेष स्याचेदेक एष विषयऽ कस्यचित्सुखायान्यस्य डुखायेदयपि वैषम्यं नोपपयेत तस्माद श्यमानसकखजगद्विपएयाणामनन्तजन्पाभ्पाप्तवरेनाऽऽपाततः सुखद्‌ायकरवश्च- मेऽपि वस्तुदस्तेषां नास्ति सुखजनकरत्वमिलयेव साधीयः

्फि सखपरादिवदुःखनिष्टच्यथपमि यन्नो दुःखविंव मवति ! अपिच जगदन्तरभुतानेकपदार्येषु कस्माइुःखपरापरिनं स्यत्किदा दुःखमाधिने स्यादि तिनियमाभविन सर्वेभ्योऽपि पदार्थस्य, सवदैव दुख निष्टर्पथं यत्नोऽत्या- वश्यक इति कदाचिद्‌पें विभ्रान्त्यभावेन दःखनिषटस्पर्थाऽपि यत्नोऽत्यन्तदु खपाएय एव भवतीति प्रहदिदमनिषएटपापतति

तस्पात्सुखभप्तेईःखनिषटतेश्च दुःसंपायत्तया सर्वोऽपि ल्येको दुःखमेव सवेदाऽनुभवन्दरयते आमश्च संसारद्ःखरूगणे खोके विचमानस्य संसारदुः- खरोगस्य निदानं जगच्सत्यस्वश्चम एव, अन्यथा जगतोऽसस्यलनिश्ये तद्ध तविष्खणापपि नित्यत्वाभावनिश्चयेऽनित्यभ्यस्तम्य एव पद्ामथम्यः सुखमा- प्टयर्थं कस्यापि यत्नोन स्यादिति निथिस्य संप्तार्दुःसखरोगनिवतका भिष- ग्वर्यः परमकारुणिक भगवाऽ्श्रीमदेपायनः सकखजनानामात्यन्तिकडुभ्रो-

गनिदत्तेये जारेप्यत्वध्रमनिषटच्या साःयवरसतुद्वापनायं प्तत्यासत्पवस्सुतिचार पएयाऽऽवदयक्र इत्यभिधाय सत्पासल्यवस्तग्रिचाराचं चिकीपुत्रह्यमूनाणि भणिनाय दमान्पेषात्तरपीमां पति प्रपद्‌ खक

अस्यां चोत्तरमीमांसायां चल्यारोऽध्यायाः पत्यध्यायं पदक पादेषु चाधिकरणानीति विमागसरणिः 1 तत्तदध्यायपादाधिकरणगतविषयाश्च विषयाुक्रमादनेच पृथद्पुद्िताञ्ज्ातुं शक्या ईति तेऽत्र विस्तरभयारपुनरक्ति- भीत्या चम प्रद्व्यन्ते अस्याधोत्तरमीमांसाया अति्त्षिप्नतेया गम्मी- रार्थतया चानायासेन यथा्थज्ानं दकभमिति तरसौलभ्पाय भीक्षंकरायतार- श्रीपच्छकरभगवर्पदेः हारीरकाभिधं भाष्यं ज्परचि।

उतच्तरमीपरासाया विधानि माप्यद्च्यादिस्पाणि व्याख्यानानि प्रभि- द्धान्पव, पर चतु सथपु शकराचायाविरयितं न्ाशरक भाष्यं यथाशतयुत्रा भिपायप्रतिपादकतया माखिमूत, रेखनसरण्या चापएवनन्ददायकपिति विरूयातमेव विदुषाम्‌ } श्रीमतां शंकराचार्याणां जीषितदत्तान्तस्तु शीपद्धिया- रण्यादिषरिरचितककरविजयादिभ्योऽवगन्तव्यः विस्तरमयाच मेह लिख्यते

असश्च रारौरमाप्ये भरीपच्छंकंराचायेकृतवेदान्तग्रन्येप व्याख्यानकर- णाय प्राय; स्वीकृतदीक्षेणीऽऽनन्द्गिरीतिमथितनान्ना विदुषा न्यायनि्णं याख्या टीका रचिता इयं चातिचिस्वता, सुवोभा, म्ररतासर्वस्य सौरभ्येन वाचका; तन ततर पदवाह्ञान्यायानां विस्तरेण ठेखनादन्वर्थामिधा ¦

ग्रन्याऽत्पन्वपुपयुक्त इति सकलसस्छृतग्रन्थामां क्रमेण ग्रद्रणाद्धारएण स्वीकृवाद्ररानन्दाभमसंस्यास्याफकेर्महाहयैः श्रीयुत--“ महदिव चिमणाी आपटे ˆ” इद्येतपुदरापितः तस्य प्थभागस्य साधाध्यायषूपस्य दिय सद्रणाहत्ः 1 इयमप्यस्य प्रन्थस्पात्यम्तोपयक्ततायाः प्रपाणम्‌

सलणक्त्गा म्रप्रदिद्भान्तः पुरूपधमेत्येन शोधनकर्वणां भमादादु 4 पन स्वाखतान्यमनस्तान परस्तुतमुद्रणादचिसमयेऽथौमुसंयान परः सरं सृश्या ६८१ पयालच्य मरायोऽपाहतानि ययं ज्ोधनभयास्तः क्रियान्तिद बिद्राद्धसष द्रएष्यम्‌ -------------------______ _

> जन्प्राद्यस्य यत्‌ [व्र्सु० अर पा १सु २] द्स्यन्न मजगत उत्यत्तिध्थरि

सयवचेप्रदरनेन्‌ बह्मषश्च तत्वारेणत्वप्रदक्ं नन्‌ स्पष्ट एवंपोऽथैः पएतत्सत्रार्थश्च स्प (४ भाभ्यङ्ता सोपपात्तिकः सविस्तर प्रद््ित मापि

ति सुत्त्त 1त्त अस्वता तश्र | ष्वयमेदा्थं उतो दरएव्यः 1 एवावगन्तस्य | अन्वा पि तच्र

| |

अ्समिश्च पुस्तके पादविपयाधिकरणविपयानुक्रमण्यौ भमाणतया ग्रदीता- न्पग्रन्थस्यवाक्यानां स्थखनिर्दसश्रेलतषां संग्रहः कृतोऽस्तीति बोध्यम्‌ एवपमानन्दाश्रमसंस्थायास्तत्स्यापनोदैशानुपारंण प्रचाठकानापानन्दाधम- सस्याधिपतीनां महाक्षणानां श्रीयत ^ हरिनारायण आपटे '" इत्येतेषां निदे देनालयसपमेतलिखितं किमधिफलेखनेन महातुभावानां विदुपामिलत्ैव विरपति पिदुपाप्रनुचरः फडके इत्युपाहः वावा दासी आगादो इद्य॒पाह्लः काश्ीनाथदाखी

द्वितीयमद्रणा्त्ति्मये करनेखपदधारिभिञ्योज्यीडाटफसञ्येफन्िः इृतेने तद्धन्थगतप्रमाणभतान्यग्रन्यस्थवचनस्थखनिदश्रादिसादास्यन तपायुपकार्‌ छत हतया स्मरति- आनम्दाश्रमसंस्थान्यवस्थापरकः हरिनारायण आपरे

जआदशपस्तकोटेखपपमिका

अथंतेषां सदीक्शांफरभाप्यसमेतानां बह्मूताणां पस्तकानि यैः परहितेकपरतया संस्करणाथं भदत्तानि मेषां नामादीनि पुस्तकानां संश्ाश्च कृतेङतया पकादयन्ते

(क.) इति सक्ितम्‌--प्ररं समाप्यं रीकोपेतं च, इन्पुरपुरनिवासिनां “क्रिवि दस्युपाहानां भी० रा० रा० भाङूसाहव बषागसा- हेष "” इत्येतेषार्‌ 1 पाणां सख्या ४३२ ] एकपतस्य- पद्विसख्या ३७! एकपद्किस्थानामक्षराणं सख्या ६०।

- टेखनकारस्तु विक्चत्संवर्सरमित इदयनुपीयते

(ख.) इति पंक्गिता-- केवला दीका) इन्दूरपुरनिवासिनां किष " इत्युपा- हानां ्री> रा० रा० भारूसाहेदे वाग्मसाहव इद्येतेषाम्‌ पत्राणि २२१) पद्यः ४२ 1 अक्षराणि ६२. ¦ ठेवनकाछः शके १७७६ तेथा संपत्‌ १९११

(ग.) इति संज्ञितम्‌-सथकं सत्रचतुष्टयस्य भाष्यं, गदर्दिगटजकर ' इत्यु- पाठानां षे° य° रा० ^“ विहम्‌ " इत्येतेषाम्‌

(घ) इति प्ञितम्‌-केवरमाप्यं) कार्या पूद्रणा्धये पुद्रितम्‌, ^“ एकसबे- कर्‌ » इत्युपाष्टानां वे° श्रा० रा० रा० ^“ नारायण वाली : इत्येतेषाम्‌

ङ.) इति संत्नितम्‌- एर सभाप्यम्‌, आनेन्दाथधपग्रन्धसंग्रहाल्यस्थं व्यक्ररे- शवरयुद्रणालयं मुद्रितं तन्मुद्राखयाधिकारिणा शराषिप्ण इत्याख्येन प्रदत्तम्‌

(च) इति ंन्निता-केवछा दीका, करवीर एरनिबापिनां द्रविदोपाहानां पेऽ दा० रा० रा० नानाङ्गाच्िणाम्‌

७.) इति पेनिता--भयमाध्यापाधपादद्वयस्य केवला टीका, ^ एकसवेकर”

श्त [हन 1 प० व्रान्रा० (1१. नाराय णकास्िणाप्‌

(न) इति स्नितम्‌-पूल सभाप्य, पुण्यपत्तननिवासिनां ““ जोक्ची ?" इत्य. पाहानां रा० रा? ^ नारायण पावाजी" इत्येतेषाम्‌ |

पत्राणि ३०४1 पद्य; २२ } अष्चराणि दु ४१ * काट; श्राफ १७५० |

| | >२

(श) इति पतितम्‌ भाष्य ठीकोपेतं च, आनन्दाश्रमस्थं श्री° रा१ ५‹ पदादेव चिप्रणाजी आपटे इत्येतेषाम्‌ पत्राणि १०९० | पद्यः २४ अक्षराणि २८ लेखनकाटः रैः 1 4 ( @५

(ल) ईति सतितिम--परं समाप्यं, फटिकातानमरस्यपुद्रमारये पद्ितं, कैख- सवएसिनां « दव "` इच्यपाहारां पुण्यपत्तन निवासिनां वेरश्ाग्रा० य° वालशाचिणाम्‌ पराणि ११५६५ पद्यः १४। अक्षराणि २२ पृद्रणारः १७८५

८2.) इति पं्तितम्‌-पूलं समाप्यं, केलासरयासिनां “५ दैव " इत्युपाहाना. पुण्यपत्तननिवास्तिनां पे शा० रा० रा० वारशगश्च णाम्‌ } प्राणि ५७७ पद्यः १९ अष्षराभे ४०। ङेखनकारु; १७४९

(ठ. इदि पत्निता केषछा दीका, माडइटर इद्याख्यष्रस्थानां श^श्रा° रा० रा० दुभकव्यंकेटवेलाशाञ्निणाम्‌ 1 पजाणि ६७३। पद्कयः २० अक्षयगि ३९ रछनेकालसु पश्चपश्चा- शरनिपरत इयतुपीं यते

(द) इति पतिता-केवेखा दीका, दक्षिणापथव्तिविद्याखयग्रन्धसंग्रहालयस्थं ° क्टिर " दृस्युपपदधारिभिभांण्डारकरोपहेः ^ राम. कृष्ण गोपाट " इव्येतेदत्तम्‌ पाणि ११६८ पद्कषः १६ अक्षराणि ३३ रेतनकालः शके १६७७ तथा सेत्‌ १८१९.

(ढ.) इति संत्निता- केवला टीका रिता, मोहमयीयजधानी निवासिनां सा० रा० ““ मनसुकराप सूयांराम निषादीं " इत्येतेषाम्‌ पत्राणि २४० पद्यः १८। अक्षराणि ३५ ! ठेखन. काटः पश्चसक्रतिसंबत्छरमित इत्यरुमीयते

समाप्तेयमाद्शचषस्तकौषिखपिका |

वरह्मघत्रीयपाद्गरतविषयानक्रमणी |

०० > प्रतिपाधविषयाः गध्यायाहवाः पदट्ूः एएष्टाज्चः। सुस्पटव्रह्मबोधकश्चुतिवाक्पानां समनयः ... 4 उपास्यवरह्यवाचकास्पष्र्रुतिवाक्यानां समन्वयः -~ १७२ ज्ञेयत्रद्यमतिपाद्कास्पएशरुतिवाक्यानां समन्मरयः २३५

अव्यक्त एदिसदिगवपदमात्राणापरव सपन्वयः ३४३ सांस्ययोगकाणादादिस्थृतिभिः सांख्यादिष्रयक्त तक वेदान्तसमन्वयस्य षिसषपरिहारः - ४१७ सांख्यादिमतानां दुषत्वपदर्शनप्‌ ~ „~ „~ ५१२ समापय बरह्मसूत्रीयपादगतविपयानुक्रमणी व्यासाधिकेरणगरतविपयामुक्रमणी | समन्वयाख्यप्रथमाध्यायस्य प्रथमपादे- प्रतिपादधिषयाः सू नाहाः भधिकस्णाहू1: एष्ट: ब्रह्मणो विचायंलम्‌ १९ ब्रह्मणा छक््यत्वम्‌ ~ "= ~ ~ ३१ ब्यणो बेद्करैखं { वणक्म्‌ ˆ .... .. बरह्मणो देैकमेयता 4 वणकम्‌, . वेदान्तानां व्रह्मवोधकलवं ; वणक्रमूः , ०७ वेदान्तानां व्रह्मण्यवपिततवप्‌ >= वणक प्रधानस्य नगक्करदेत्वाभावक्ययप्‌ „५११ ९२ परमासमत्वं वणक ब्मण अगनन्दभजीबापारतवम | र्णू" ५-०९ ११५ आद्विलयान्तमेतदिरण्मयपरषस्यास्यन्तगतपुरुष स्प चेश्वरत्यम्‌ बन ००५ ०००९ >.०-२ १३२ एरवद्यण आकाराशब्द्‌ व्राच्चतमर्‌ ~ , २२ १३८

द्रष्यणं आकादशन्दवलाणश्त्दबाच्यत्वेमु.... ०००५ म. १५२

(ऋ: ^ ४..-9

प्रतिपादग्रिषयाः परच्घ्षणो उयोतिःश्द्द्‌ बादयत्वम्‌ .... ...२४-२७ प्रह्मणः प्राणक्नब्दरप्रतिपाच्रेयपर ...२८.३१

[नानः न्‌ 1 शा 1 वा 11 = वृ अनना = ७०५, १9

| उक्ताध्यायस्य द्वितीयपदे- मनोपयः प्राण्रीर इत्यादिच्छान्दारयमराकपेन

ब्रह्मण उपास्यसविचारः ~ „^ „^ १. ब्रह्मणो जगत्कतृतम्‌ ९-१० प्ेतनपार्ज(वश्वर्याहूदद्यगतदलम्‌ ११-१२ छायाजीवान्यदेबानिित्वा प्रररह्मण एवोपास्यस्रम्‌... ३-१७

प्रपानजीवेतरस्येन्वरस्यवान्तया तिशय्द्‌वाच्यत्वव्र्‌ .... १८.२० अधानजीवौ निरहृदेन्वरस्य भूतयोनिचवम्‌.... २१.२३ ब्रह्मणो चंश्वानरशन्द्र वाच्यत्वम्‌ ..-- -- =२८-३य्‌

उत्तमाध्यायस्य तुतीपपादे- सूत्रात्महिरण्यगभेप्रधानभोक्तजीवेश्वराणां

केवरमीष्वरस्यव्‌ सनांपिष्टानभूतत्वम्‌ ,.. १-

, भराणपरशयोपध्ये परेशस्यव सदयशब्देन अष्टस्वम्‌ .-~

मणवसञ्णोमध्ये ह्मण एवाक्षरश्चन्दवाच्यसवम्‌ १०-१२ अपरपरव्ह्मणोमेध्ये परव्रह्यण एव त्रिमात्रेण

५३

पणवेन प्येय॑त्वम्‌ हृराकाशत्पेन अतौ यमानानां चियन्नंवत्रह्यणां मध्य हण प्च तटाकाश्च श्न्द्‌ |गाच्यतम्‌ ..- अ्िपरुपत्वनाऽ्ऽ्पाततः अरतीयमानयोजौवपरेदायोम

१४ {१८

परेशस्यंव तत्पद्‌चाच्यत्वम्‌ ०... १९-२.१ जगखक्ाक्तकसवेनोपरन्पयोः सूयादितेनशपदाथंचैत- न्ययोभैतन्यस्येव तत्पक्षक २२-२३ जावाटपपरमात्सनामध्ये परमासन पवङ्खषएटमनरिषु- रुपरध्देन मतिपादनेम्‌ २४.२५ ८५।१। निगुणविच्ापपपिकारनिरूपणम्‌ ...२६-३ शूद्राणां वेदानधि दारकथनपवेकः चोकाकख्सयेन दूद्रनामपरात्रपास्णिां जानशरुतयद्‌विद्याभिगपः .... १४-३८

१९ १५

[+

69

१०

मुग्राह्ाः भविकरणाद्ाः। शषः

2 द॑

१६५

| +

[ ? |

प्रतिषायग्रिव्रयाः भाणल्ेनाऽऽस्नःतानां उन्रवयिषरेशानां सध्ये परेदस्येव तादशपाणदन्रवाच्यत्यम्‌ ... ..~ ३९

- ब्रह्मण; परस्वञ्यातरिष्टे ~ ~ „~ „~ ४० द्रह्मण आक्रात्रा्नब्दवाच्पत्वम्‌ ... + ब्रह्मणो विज्गानपरयश्चब्द्‌ बाच्यल्म्‌ ..-. ४२-४३ उक्ताध्यायस्य चतुथपादे- कारणाबरस्थापन्नस्य स्यश्च सीरस्येवाग्यक्त शब्द वाच्यत्वम्‌ 4 १- छतिमभितपक्रतिस्मतिसमततमधानयामध्ये ताद दप्रटतेरेवा जाश्ष्द्याच्पत्वपर्‌ ८-१० प्राणचघ्ुःघ्रीत्रमनोनानां पश्चपश्चजनङ्च्दवा- च्यत्वम्‌ .,.७ ?१-२९३ व्रह्मपतिधादकवेदान्तवाकयतसपन्पयानां युक रेभ ..- --. ,. + ,.-१ ८.१० पाणजीबपरास्मनां पध्ये परारमन एव दृत्सजग- त्फतेस्वेन बाखाङिना चष्यत्यनोक्तानां बाड. दापुर्पाणा कतेत्वानदयकरणप्‌ ~ १६-१८ संश्रयित्तजीवपरमास्पनामेध्ये परमात्मन एकर श्रव णमननाद्रवरपयत्म्‌ .-.. "= == =" १९.२न्‌ बरह्मणः निभिच्चवन्दयमयद्ारपत्यम्‌) --.- २-२७ परमाणभूम्यादसनां शुत्छुक्तानामरपि जगत्कारणस- पपृष्ठाय चह्यण एने प्रततिनियतेनगक्कारणस्रम्‌ २८

टमि प्रथमाध्यायस्य चिपयासुक्रमणी |

अविरोधाख्यद्ितीयाध्यायस्य प्रथमपदि--

सांख्यस्मृत्या येदसंक्रोचस्यायुक्तसम्‌ - ~ १. योगस्परखाऽपि वेदसंको चस्यायुक्तस्वम्‌ -... „~ "पेखक्षण्यारुपयुक्तिद्रासऽपि वेदान्तवा्यानाम.

वाध्यत्वम्‌.. ~ "ग + „१ \

धष „द +

+. ~)

५५

सष्राह्ाः 1 भधिकरणाङ्गाः ) पृष्ठाहूाः

२९६ २१५ १७ १२९.

४१७ 4२७

| |

्रतिपाद्चविषया. काणादवोद्धादीनां स्मृतियुक्तिभ्यापपि पेदवाकंया- नापवाष्यल्तम््‌ .-... नन .. ११ भोक्तभोग्परभेदयतोऽपि परन्रह्मणोऽद्रतसरस्या ` चाध्य्वम्‌... „^. .... १३ ब्रह्मणि मदामेदयोन्यावदहारिकत्वमद्वितीयत्वस्य ताच्िकत्वम्‌ ~. १५-२५

सश्ज्ञयेन जीवपसारपिथ्यासं सनिर्दपतं प३९यतः परमेश्वरस्य दितादितभाक्टलदोपाभावः ,.,>२१-२३

अद्िती यस्यापि ब्रह्मणः क्रमेण नानाकार्याणां षटि समाना ०००५ ०० २५-२^

इश्वरस्योपादानरूपपरिणाभि शारणत्वन्पवस्थापनप्र्‌ २६-२९

इन्धरस्यारारीरिसरेऽपि मायावितम्‌..- „~ ----३०-३१ निल्यतप्तस्येश्वरस्यापि प्रयोजने पिनाऽगेपनगदु त्पादकस्वम्‌ .= "= == = -*३-र कमेनियक्नितानां जीवानां स॒खदःखनिमित्तमानिश्य ` जगत्सरतशेश्वरस्य नेघेण्यदोपाभावः .-.. .-.-९४-३६ निरंणस्यापि ब्रह्मणो विवतेशूपेण मकृतिलसिद्धिः ३७

उक्ताध्यायस्य टितीयपाद- सा ख्पारुमतमधानस्य जगद्धेतुत्वखण्डनम्‌ .... १-१० असट्शोद्धवे काणादषटएान्तस्पास्तित्वम्‌ .. - २११

परमाणूनां संयोगेन जगदुत्पत्तयक्तिथिश्द्धत्यम्‌ -..१२-१७ ईश्वराद्धिनानां बाष्ठवस्त्वस्तित्ववादिवद्धविशेपसं -

रतानां परपाणनां श्व्दस्पश्चादीनां जगदु

त्पाद्‌कत्वपतखण्डनम्‌ .... , १८-२७ विज्नानवादिवोद्धक्षपतविश्नानस्य नगत्कतैत्वादि

खण्डनपर्‌ . ,,. २८-३ब्‌ जीवादिसप्तपदायवादिनां बौद्धान्तराणां मततखण्डनम्‌ ३३-२६ तटस्थेश्वरवादेस्यायुक्तत्वम्‌ ३७ ४१ जीबातपच्यादेरय॒क्तत्वम्‌ ४२-४५

समाप्यं व्यासाधथिकरणगतविषयानक्रमणी

सुवराह्ाः। भभिकगणाहाः एषटाङाः।

४५२

९४

.५४९७

५७ ^, श्य८४ं

# नी

शद

४९२

१० ५००

११ ५०१

१२ ५४५ १३ ५१०

५१२ ५३५ ५४०

£ ५५९

५५५८ ५९२ ६०१ 4 ६८५९.

| ऋ,

तत्सह्ह्मणे नमः श्रीमदृहैपायनप्रणीतानि

ब्रह्मसूत्राणि

आनेन्दगिरिक्तरीकासवकितश्रीमच्छांकरशारीरक- भेष्यसमेत्तानि

, ततरे रीकषृन्मङ्गरमकाः 1

अध्यस्तान्ध्यमपूर्वमर्भषिषणेर््रहयं पुमर्थास्पदं

टकषयं ख्णयेदत्तः श्रुतिगतं निधूतस्रष्याथंकम्‌ आश्नायान्तविमाततरिश्चवियवं सवाविरुद्धं षरं

त्यं क्ञानमनर्थप्रार्धविधुरं बह्म प्रपये सदोम्‌ यो छक सकं पुनाति निगमा यं प्राहुरेकान्तता

व्यापि येन जगस्नगन्ति सतते यस्मे नमस्छुमैते यस्माद्वाविरभूदरेपममरा यस्य प्रपठादार्थिनो

यस्िन्पयेवपताप्यति स्फ़रदिदं त्म नमो विष्णवे योऽनुगरानुप्रतेजा जनयति परकद्यनाछ्यं चं मन्ते

वै मिवान्ति येन श्रतिषथययिका वौपडातन्वते | यप्मै यस्मादकस्मात्परिमवचकिता यस्य स॑रोचयन्ते

धिन्ता यसिन्परवृत्ता भ्रापिरशदोधियः पश्य गेदीशम्‌ 0१२ मिन्दानमेनांपि दूराषदानि प्रत्यूहवमेप्रभवानि तानि राजानमाधातपरम्पराणामारादपापे गिरिनामिनातम्‌ ४॥ ्रीमद्याप्तपयोनिधिरमिधिरसो सत्पक्तिपङ्किषफुर-

न्मुक्तानामनवद्यहुयवि ुलपरदयोतिविदयाम भिः॥ शान्तिः शान्तिघ्रती दयेत्िप्तस्तिमिकान्तविश्रान्तिपू-

भूयाः सतते मुनीन्दमकरणीश्नयः श्रयते

~~ _

4 क, ख, सदा क, `योत्चि*

धरीप्रहपायनमणीतव्रष्मसूत्राणि- [अ०्१पा०११०१] (टीद्फारोपोदूषतः ) यद्धाप्याम्बुननातनातमधुरेयोमधूप्राधना- सायेग्यग्रपियः पपम्ररुतः स्वर्गीऽपि निर्विदिनः॥ यसमिन्युक्तिपयो मुमृधयपुनिभिः त्रायितः संवमो तक्तो मापये नमेोऽप्तु भगवत्पदममिधां विधते ^ यत्पादाग्नचशरीकथिपणा निवोणमागीपिगा पदिुक्तनिप्तगदुर्गदुरिता वाचेयमानामिगरम्‌ यतमभ्निल्मिदं शमादि प्ममृहषाङ्े मे सतः शद्धानन्दमुनीश्वराय गुर तस्म परस्मै नमः 1 ७॥ , मातनंताऽदिि मवतीमम नावे त्वां चेतः परघ्ति परास्य पराञ्चमर्भम्‌ शारीरके महयनृमहपंपरप्तनमे पमरप वचप्ता प्रह प्यर्थे श्रद्धामक्ती पूरोघाय विधायाऽऽगममावनाम्‌ | श्रीमच्छारीरफे भाष्ये करिष्ये न्यायनिर्णयम्‌ अथ दाककादेफोद्प्रातः। नित्याध्ययनविध्युपादापितवेदान्तवचोभिरापाततः मरतिपन्नं शाखरारम्मोपयिकमनुतन्ध- जातं न्यायतो निर्णेतुं मणवन्यादरयणः! सूचिततान्‌ "अथातो ब्रह्मजिज्ञासा इति प्रज प्मतृत्वादिवन्धस्याध्यातवं भर्ममोमां्या बरहममोमा्ताया गतार्थतामवो तरिचिएावरिका- रिपमवे विपयादिपत्छं चेति चत्यासेऽयौः पविता; 1 तथा हि-प्तत्यत्वे बन्धस्य बद्धा वद्धयोजीवन्रह्मप्रोरेकयानुपपत्तः सत्यस्य ज्ञानादनिवृतेज्ञनप्य चाज्ञानमात्रविचे- ्थित्वाद्त्तरत्तानप्य विरोपिगुणनया पृ्ततानादिनिवतेकताद्विपयप्रयोजनप्निद्धिहेतु- तया बन्धस्याध्याप्तता सूचिता पुवतिद्धत्वे केद्रान्तषिचारस्य विशिएधिकारिणश्चाभावे तं प्रति तत्कर्तध्यतोक्तरयोगादगतार्भतवं॑विरिषटापिकारिपमवश्च ध्वनितः स्वप॑यदष्ट- न्धस्यान्यदौयन्नानाद निद्सेस्तद ज्ञानमपि तमिह त्वमभेविपयमेवेययौत्तै क्यं विषयः सनितः म॒मत्तोरथदान्दयोतितस्य ज्ञानाय विचारविपानात्तत्साध्यन्नानान्मुक्तिः मृचिता ) बहन्ञानाय विचारविधानाट्रद्यणः शाक्यप्रातिपायतया वेद्न्नैः सवन्पोऽपि दितः 1 तदेतद्टाप्यरृययाक्मं स्युरपादयिप्यति अध्य चाधिकरणस्य प्राथम्य त्नाधिकरणपतंगतिः उत्तराधिकरणप्तगतिस्त॒ तस्यैव निनेति नास्योच्यते विचारवि- -ध्यपेप्तितविपयाद्पेकश्चतिभिरस्योत्यानादृत्थाप्योत्यापरत्वं श्रुतिप्तमतिः इदं धरम- जिनज्ञापापूत्वदुपोद्धाततथा (चिन्ता परङृततिद्धयथोमुपोद्धातं प्रचक्षते इतिन्यायेन शाचेण संबध्यते 1 विचारारम्भोपयोगिनीनापयिकायीदिश्चतीनां स्वाथे समन्वधेोक्तरस्य विशेप्तः समन्वयाध्यायसंगतिः

न>" ~~~

9 ख. "दिमच्व्‌ स. सृत्रिता. 13 “म्यं ट्‌" |

(अ०११ा० ०१] आनन्दगिरितदीकासंवदटितशांकरभाप्यसमेतानि। ( रीकाकारोपोद्वातः )

स्प्रह्महिद्धानां विषयायर्पकवाकयानां(गां) स्वार्थे समन्वयोक्ल्या विशनोपतोऽस्य155. पादेन भ्पबन्धः। पूत्पक्षे विचारानारम्मात्तदधीनक्ञानामावादुपायान्तरपाच्या मुक्तिः पिद्धन्ते तु तदारम्मपतभवात्तद पीनज्ञानपिद्धप्तनैत मुक्तिः तिष्यतीति एठमेदः पर्चदमथीतिविभिवदन्तर्भूतमेव दराल तदारम्भकार्यैतापर्‌म्‌

तच वेदान्तपीमांपाश्ाल्न विपवस्तदारम्यमनारम्यं वेति विपयादयततमऋंमवाम्यां संशयः 1 प्रामाणिकत्वन प्रमातृत्वादिबन्धस्य प्नत्यतया त्चन्तानानपीद्यत्वाह्द्वाबद्धो- जीवव्रह्यणोरकयायोमात्तदमावे चे बन्याच्वस्तेवन्धाध्वस्तौ फलछममाव्राल्प्राच्या मीमां. स्या वेद्राभमात्रो पाधौ प्रबत्तया गताभत्वात्पेच्छावतोऽथिकारिणोऽपि तुच्छत्वात्द्धि दोपणानां दुषेच्वाह्रद्यणः धक्षिद्धत्वे विपयप्रयोजनयेरनुपपत्तेरप्रपरिद्धव्वे प्बन्धप्र- सोजनयोरकषिद्धेप्तस्य निःप्ामान्यविरेपत्वादसमावितविपयादिकमनारम्यं शाखमिति तप्तः

प्रमातव्वा्रेग्योवहारिकमानधिद्धवेऽपि तास्िकमानास्मिद्धतया तथाविधमानजनित- वोधव्राधाव्रिरोधाद्क्तविषयादिप्रतिदस्माद्धर्ममीमाप्रायाश्च वेदार्थकरदेराधमेमात्रोपहिततया वरद्यास्पाश्चतया तन्मीमांपतिया गताथेतानवक्रारादध्यस्षाययिगतमिध्यामविस्यं वन्धेस्य त्ागनिवस्यतया ततनिवृत्तिकामस्याथि कारिणः सुदमत्नाद्विरेपणानां तिवेक्ादीोनाम- तीति वमाने वा जन्मनि कृतपकरतमनितचित्तप्रपादाप्रादितानामनुमानागमाधीौनतया पुवच्वाद्रखणश्च बह्यपद।दत्सत्वाच सिद्धावपि विचार्‌ ्रिना मानादतिद्धेरनन्यलम्य- तया विपयत्वात्तदवमतिशथ् फर्त्वादत्यन्तापिद्यमावाचच पराकेपद्रतिपायतया सवन्धा- ेप्तिद्धेरारोपितसामान्यग्रिहेपभावमादाय तदीयविपयत्वस्थं परक्निपा्यत्वादुक्तवेपया- दिमदिदं श्ाल्लमारभ्यमिति {सद्धान्तः

तदिदं ददि निवाय वेदान्तमीमलतादाखं व्वास्ाहुकाना भगवानस्य दाखारम्मा्मायपूत्रेणा्तः मृचि विपयाद्वि वद्रितुं विरोधिनो वन्धस्याध्या-

वं दक्षण्तमावनापद्धावप्रमानेः पिषाधयिपुरद्रावध्याप्राक्षिषति--युष्पदस्पत- लयगेचरयोरििादिना मिथ्येति भपित यक्छमिल्यन्तेन माप्येण अधाच सुतरामितरेतरमावानुपपत्तिरिखन्तेनानुष्ुनं चिन्माच्रमत्मानमनुपदघानसत््वानुष्मर्‌र्ण मद्धदाचरणं विघ्नोपदामनाच्ं संपादयति चैत्रे मेत्रोऽयमितिध्रान्तिरन्यतेकयध- मिलपेक्षापस्कारजन्यत्वात्तपरमितिगरैकयकतेत्यात्मान।त्मनोरेक्याध्यातेऽपि तत्ममिल्या- (~ (-(-(------ | # सुगाति

_----------------------------------------------

श. छव्राक्चः। स. क. "भोयतवाः (३ स. प्यमिद्मा चक. त्वात्द्वि १५४ ख. “स्य सप्र

धरीमदरेपायनयणीतव्रह्मसत्राणि-- (अपार शपू०१] . ध्रीमद्धाष्यारेपोदघातारम्भः युप्मदस्मलसलययगोचरयाधैपयविप्रयिणोस्तमप्रकारदावटिरुद्धस्व भाव.

देर्क्तम्यतां मन्वानस्तयेरषेयाभावेऽपि निविधं विराधं दैतुमाह-युप्मदसलसल- यगोचरयोरिति च" प्रत्ययोत्तरपदयोश्च इति सूते श्रत्यये चौत्तरपरे परतो युष्मदस्मदेरेकाधवाचिनोपर्यन्तस्य स्वमायदिशाविल्युक्तत्वात्छत्पुत्रो मत्पुत्र इतिवचवन्मस्र्ययगो चरयोरिति स्यादिति युक्तम्‌ 1 ! व्वमावेकषेचने डति पुत्रादेका- थीमिधायिनोचुप्मदस्मरोमेषयन्तस्य स्थाने त्वमावादेश्ो मवत दातं व्याख्यानादकवचन इत्यधिकारादघ युप्मदस्मदोरेकाथवाचित्वस्यानिव्तिततवादयुष्मदस्मदमहणाविरे- स्मद्र्थे साक्षिणि नमोवदौपाधिकं बहुत्वम्‌ चैवं युप्माकमिल्यादाविव वहुवच- नमनुपरल्य विगृद्येत विरापा्ल्यनुगुणतया यथा त्था विग्रहुऽपि निवारकामावात्‌ | यप्पदस्मत्पदयश्वत नाचेतनायत्वादात्मानात्मकेटस्चष्याथमिदमस्मः प्रययमचरयीरिति वक्तव्येऽपि य॒ष्मदर्हणमल्यन्तमेदापरक्षणाथम्‌ हि व्वकारष।[देद्कारस्यहकारभः तियो मित्वमेते वयमिमे व्मित्याद्भरयागात्‌ युयं वय॑ वयमेव ॒ययमितिकदौ पचारेकसयं तत्र तथात्नामिमानवत्मक्ते तदमावात्‌ मर्याभर्ययोरादौ मस्योपनिषा- तादस्मदयस्य मुख्यत्वादथममस्मद्महणप्रप्तक्तादपि युप्मद्थादनात्मनो मिष्डृप्य र्‌ु दस्य चद्धात्ररष्यारप्पवादन्सावन गृहण द्य(तयितमारौो सुप्मदूमहणम्‌ तन्न युप्मदरस्मदिति प्रलयक्पराक्स्वनाऽऽत्मानात्सन)ः खमावव्रिसेधः सूच्यते वुष्मच्छब्डे- नाहंकारादिरस्मच्छल्डेन तत्साक्षी गृह्यते तयोरेवं प्रययपदेन स्फूरणतया तद्रे पतितो विरोधो चोद्यते तत्रानात्मा प्रचीतित्याप्यत्वादात्मा अतीतित्वासतल्यस- ` योग्वहारतो विरोषो मोचरशन्दायैः युप्पदर्थो हि कौटस्थ्यारिखमावात्मतिरस्कारेण सक्रियत्वादिनाऽस्मदर्थोऽपि ब्रह्मास्मीयहंकारादिविपेन पूणेतया म्यवहियत्े 1 युष्म. वास्मच्च युष्मदस्मदी ते एष प्रत्ययो ताविव गोचरो तयोल्लिविषविरोधभाजोरन्यतेकया- योगान्न तत्प्रमितिचतियथः रेक्याप्कारादतदष्यापेऽपि तादार्मयप्तस्कारादिदं रनत- मितिवत्तदध्याप्तः स्यादिद्ाश्षद्धय तस्यापि तत्परमितिषएूवेकत्वात्तसयाश्च तद्राह्यापेक्च- त्वादात्मानात्मनोसतद मावाननेति मत्वा तयोस्तादार्स्यामापे हेतमाह-विपयविपयि- णोरिति एेक्यामविऽपरि नायादौ तादत्म्यादपौनस्क्यम्‌ मिल्यानुभवविषयो युष्म- दर्थो विषयो विषयी त्वस्मदर्थो नियानुमवस्तयोदाद्यदाहकवमििथो विरुद्धयो जातिभ्य- क्तित्वादिरमावान्न तादस्म्पमिचययेः उक्तद्धितोः सिद्धममेदापमवे पद्ान्तमाह-- तमःमरकाश्षवदिति सेच्वनयारभेदः 1 तेयोभोवामावत्वेन तद्मावस्तम्तोऽपि

+ ताद्‌ात्म्यस्यापि = ~ `~ "~~~ ._ _ ~~ क. ' विधमिरोधे क, प्रृत्तिप्रय' क, स, ण्टापनेन \ * क, पर्तया।

[अनपाय १] आनन्दगिरिषतदीकाक्षवलितशांकरमाप्यक्षमेताति ( भाष्यकारपोद्षातः )

यारितरेतरभापाहूपपत्त सिद्धायां तद्धर्माणामपि युतरामितरेतरभायानुपपन्तिरित्यततोऽस्मसलययगोचरे विपयिणिं चिदात्मके य॒प्मसमत्ययगाो चरस्य

= १५,

गृणवत्वादिना भावत्वात्तथाऽऽतमानात्मनोरपि मिथो विर्दधगोनमेोऽम्तीदयर्षः ) विमतो नाभिन्नतया प्रमितौ मियो पिरुद्धत्वात्तम्‌ प्रकाशवदिति विरोधफलमाह-- इतरेतरेति \ इतरस्यतरेमावो नामेतरेतरत्वमेक्यमिनरप्िनितरमावक्ताद्रात्मये तयोरप्रनी- तावुक्तन्यायप्राप्तायां तत्पष्कारापिद्धिः ! नन्वात्मानात्मनोरितरेतरमावमवेऽपि तद्ध माणां येतन्यनाड्यादीनामितसेतरत् भावः स्यात्‌ ददयते हि श्पुप्पपुटिकादो पुष्पाभा- वेऽपि तद्धमेगन्धानुत्ृत्तिः तथा नेतरेतरपरेतरधर्मप्रमित्या तत्पस्कारात्तदध्याप्तः पिष्य- पति नेवयाह--तद्धमाणामपीति तगोरात्मानात्मनोर्मायेतन्यनाञ्यादयस्तेषापितरे- तरत्र भावो मिधो विरद्धयोर्षर्भिणोर्भर्माणामितरेतरत्र मावस्यारष्त्वात्तेषां घिता. दात्मयाचोक्तविरोधमाक्लाद्धर्िणमतिक्रस्य तद्धभीणामगमनात्‌ हि गन्धोऽपि विना धर्मिणे पृप्पपुरिकरादौ ददयते पूष्ण स्वाश्रयेण प्रहेवोपटम्मादन्यथा गुणत्वव्या- धातादुत्क्रान्ययिकरणे चेतद्टक्यति 1 तस्मात्तद्धमाणामपि नेनरेतरत्र सत्वप्रमेयथः ! तेथाऽप्याच्मानात्मनोरन्योन्यासक्रताध्यापतस्य किमायातमिद्याशङ्कयाऽऽह्‌--इस्यत शति इतिशब्दे नामेदप्रमित्यभातरो हेतुरुक्तः तत्फटममेद्रघंस्कारामावो ऽतःषाव्दाभैः | यदात्मनो मुख्यं प्रलक्त्वं धरतीतित्वमहंकारादिविद्धापनेन बद्माप्ली तिन्यवह्ययेत्वं चोक्तं तदयुक्तमहमितिप्रतीयमानत्वादहुकारवदिव्याश्नङ्य संस्कारामावफटमध्यापस्तामावं वक्त मधिष्ठानस्वरूषमाह--अस्मस्पद्ययगो चरं इति 1 जह॑वृत्तिम्यद् यस्फुरणत्वं तद्व वा हेतुः) आये पावनविकटा दान्तो द्वितीये त्वापिद्धिरतोऽतुमानायागादात्मनो युक्तं मुख्यं प्र्यकत्वादरीद्यथः { यदात्यनो विपयित्वं तन्न अनुभवामीतिन्यवहतत्व- द्टकारवदित्याह्ाङ्कयाऽऽह---वरिपविर्णाति अनुमवामीति ग्यवदह्ततत्वं तेद्धाच्यत्वं तद्टक्ष्यत्वं वा नाऽऽद्यः अप्निद्धेः ! नेतरः 1 हृतुवेकल्यादतो युक्तं विपयित्वमिदयर्षः | जहंकारस्य दें जानाभीदि विपवितेऽि म्रनुप्योऽहमरित्यमेदाध्याप्तवदिदहापि स्यारि- त्याशङ्कबाहकारदेटयो मव्यिादिना तस्यत्ाद्रमेदाध्यातेऽपि चित्वेनाऽऽत्मतेन वाऽ. जडेऽनेवच्छिश्ने प्रतीति तद्विपरीताध्पराप्ठो पिध्यतीत्याट्‌--चिदात्परकं इति दीपदितिपयित्वेऽपि चिदात्मकत्वामाव्रादपुनरक्तिः ] अहमिति प्रथाविश्चेषाद्‌ातमवद- हकारस्यापि मुख्यप्रत्यक्त्वादियोगाद युक्त प्राक्त्वादीत्यशङ्कघाऽऽह--युष्मद्दिति > पुष्पदेदिक्रादौ | ज्पुष्पथ्किदौ+ 1

~~~ ~ ~ ~~~ क़, स. स्य तद्धमाभ्यासस्य च)

` भीमद्रपायनप्रणीतव्रह्ममृत्राणगि-- [अ०१पा० १०१] ( भाष्यकारोषोदवतिः ) विषयस्य तद्धर्माणां चाध्पाप्तस्तद्धिपथयेण पिंपपिणस्तद्ध- माणां विपयेऽध्यासो पिप्येति भवितुं युक्तम्‌ तथाऽ- प्यन्पोन्पस्मिन्नन्योन्यार्मकतामन्योन्यधप(श्चाध्यस्पेतरेतरा-

अर्ह्‌ कारतत्पताक्षिणोरहमित्येकरूपप्रभानद्वोकाराददकःरषदेः प्रात्रीतिक्रभ्रल्यकत्वादिमा- वेऽपि परातत्वायेव मुख्यमिल्य्थः 1 अहंकारदेषन्पत्वेनानरभृतया हेयत्वं मुचयति-- विपयस्येति तस्याध्याप्ठो मिथ्येति पंवन्धः मा भृदालमन्यनात्माध्याप्तलतद्धरमाणां तु नाञ्यादीनां तस्षित्तध्याप्तः स्यद्रियाक्षदुचाऽऽह-- तद्धर्माणां चेति। हि धमा धर्मिणमतिकमन्ते नरविपाणादिधीवद्रयल्मनि वैकसिपिकी जाञ्यादिधीरियर्थः। आत्मने सुख्यप्रत्यक्त्वादिभाक्त्वादनासतद्धमाध्याप्तानयिष्ठानत्वेऽपि तदवैपरीलयादर्हंका- रदवेरासत्तद्र्माप्याप्तायिष्ठानल्वं स्यादि यागह्धयाऽऽह- तद्धिपर्मयेणेति अह्करा- रादौ नदे विपये ततो तरिपरमयश्चैतन्ये तेनाऽऽत्मना विपयिणश्चिद्रात्मनो सोऽध्यात्तः त्‌ मिथ्मेद्यन्वयः 1 नन्यनास्मन्थास्मानध्पातरेऽपि तद्धमीणामनुमवादीनां बुद्धयादाव- ध्यातः स्यात्‌ नमप्तो प्वन्यमेदानध्यापरेऽपि तद्धेदानां वणौना हृस्वो दीर्घो येति ध्वनिविशेयेऽप्यध्यापदश्छनादे्यत आह--तद्धमीणां चेति अनुभवाद्रीनां बुद्धि- वृत्यपाथो तत्तश्नतया मानादपचारात्तद्धर्त्वम्‌ 1 यक्तो वणीनां ध्वनिमेदेप्वध्याप्ता जाञ्य(दिना तुस्यत्वादात्मधमंत्वामिमतानामनुमवादीनां चिद्रपात्ततो मेदाभावान्न जडे बुद्धबादादध्यापरोऽतुल्यत्वादिययैः 1 अध्यासो नामान्य्षिन्नन्यरूपताथीः 1 स्त मिथ्ये- त्यनियमानतेोच्यते अयाध्याप्नो त्तानाध्याप्तश्चत्यष्ाप्रयोर्नाल्लित्वं वक्तं द्विरष्याप्त- वचनम्‌ 1 आक्षिपमुपपहरति-इति भवितुमिति 1 इति युक्तमिति वक्तव्ये मवितुमि- त्क्षिप्य संमावेनेव मूलं मानमिति दशेचितुमुक्तम्‌ तदेवं मातत्वादिबन्धस्य रस्तु तया विपयायमावादनारम्बमिद्‌ शाखमिलाक्षपतप्रिवक्षितम्‌ अध्याप्तस्य नाल्तित्व- मयुक्तत्वादमानद्रेति विकरप्याऽऽ्यमद्धो करोति-- तथा ऽपीति दितीयं प्रलाह-- अयमिति मतुप्योऽहमिति प्रतीतेरध्यप्रलरूप्पलापायोगद्रस्याश्च देहातिरिक्तालम- वादे प्रमात्वामावात्तदनरूपं कारणं करप्यमिति मावः अपसोक्षमष्यापतं द्वेधा विमन. चिशेप्यं नि्िशति- लोकव्यवहार इति खोक्यते मनुष्योऽहमिति न्ञायतं इति त्तानोपपमनोऽयाध्याप्तो टोकविषयो स्यवहार इदयर्भेपप्त्मनो क्षानाध्यासश्नोक्तः 1 कोऽयमध्याप्तो यो विपवादरिप्िद्विरेत्रित्यासङ्य तटक्षणमाह--अन्योन्यस्मिनि त्यादिना षर्षधप्रिणोरित्यनेन 1 तच्रान्यस्षिन्नन्यावमाप्त इत्युक्ते प्रतिमायां देवना- टष्टिरपि भ्रान्तिः स्यात्ततो विरिनि--अन्योन्यस्मिननिति } वत्र देवतादटिमाव-

~~~ ~~~ ~~~

ख. देतुत्वं ! सख. ध्यमिजाः) सदयतया।

[० १पा० १०१} आनेन्दगिरिनरतटीकासंवलितश्षांकरभाप्यसपतानि ( माध्यकारोपोदूधातः ) दिवकेनालयन्तवियिक्तयोधेमधाप्िणोपरिप्याज्ञाननिमित्तः सलयानरते प्रिथुनीकरयादमिदं ममेदमिषि नेसरशिकोऽयं रोकव्यवरहांरः 1

मारोप्यं प्रतिमादृष्टिचद्यदषटिरुत्कपोदिति न्यायात्‌ प्ट तन्तवः पर तन्तुष्विति ठोीवद्विदृया तन्तुपटयोरन्योन्याधात्वधियोऽध्याप्रत्वपराप्तावुक्तमन्योन्पासकता- मिति 1 पटः शषः शषः पट इतिग्रमान्यावृस्यधमितरेतरापििकेनेति 1 इत्यंमवे तरतीया खर्वित कतिरस्कास्णामेदपीरष्याप्र नेवं इादपयदि वीरित्ययः एवाय. मयमेव स॒ इद्येवयप्रमां प्त्याह--चिविक्तयो्ष्िणोरिति ओपाधिकमेदू{माप्तति- रस्फारेण प्रस्यमिक्ञायाेक्यं प्रभीयते विविक्तयेषेरिणोप्िविफं तिरस्टतयकययीभ्रानित- रित्यथः प्रत्यभिज्ञानेऽपि कार्ट्रयवेशिएटयादसि व्रिविक्ततेपिं विविक्छपदस्यातद्यावतं. कत्वमाश्चङ्याऽऽह-- अलन्तेति आत्मनो भुद्धयद्धेश्च खच्छत्वादिना पाम्यादत्य- न्तविवेकाप्तिद्धिमाज्गङ्कय जडत्वाजडत्वयोस्तद्धमयोरत्यन्तविवेकाद्ध्मिणोरपि तस्पिद्धि- स्त्याद-अलयन्त्विविक्तयोधमेधप्रिणोरिति रउक्तहूपयोधर्मयर्मिणोरन्योन्यसिमि- न्नन्योन्यासकताख्प इतरेतराविवेकात्मकेोऽध्याप्त इति प्रमदाषाथैः अन्योन्य थाशेति प्रथद्यनमन्योऽइमिव्यादौ घमीध्यपति प्राधान्यप्रचनाथम्‌ सचितितरावि- वेकरार्थं द्वयोः स्वूपतिरस्कारे कथमन्योन्यसिन्निति सक्षणांशदिद्धिस्तत्पिद्धये द्वयोः स्वसूपोपस्थितौ कथमविपरेकोषपत्तिरत आह --सलयेति परत्यमनिद वैतेन्धं॑तस्य प्टस्येणाध्यस्तस्वेऽपि स्वरूपेणानध्यलत्वाद्‌नृतमहकारादिः स्वूपतोऽप्यध्यस्त- त्वा्तदुमयमियुनीकरणरूपो ऽधघ्याप्त इति यावत्‌ अपलप्तप॑स्य षलरञ्ज्वां तन्मा- सतया निमज्नवद्रप्त्याहंकारादेः प्र्ययिन्माच्रतया निमजनदेकत्वधीः स्रत्याप्ययो- रात्मानात्मनो सर्क॑तो विविच्यमानत्वादन्योन्यदतित्निति रक्षणाशश्च सेमवतीति भविः | किं पुनरध्यापरस्य कारणमिला्षद्धय निभित्तमाघ्मुपादाने वा निमित्तविशेषो वा एच्ययत्त इति विकर्प्याऽऽयो प्रयार--मिध्येति मिथ्या तदज्ञानं तमि- मित्मुपादानं यस्य घोऽध्याततस्तभा तत्न मिथ्येत्युक्ते भ्रानितक्ञानप्राप्तावन्चानमित्युक्तं तन्मात्रग्रहे ज्ञनामावश्षङ्धायां मिथ्येति तेनानिवाच्यत्वेनामावविलक्षणं ज्ञाननिवर््यमना- दत्तान तटुषादानोऽध्याप्त इत्यथैः एतदेगात्तानं सेस्कारकालकर्मादिख्येण परिण. तमध्याप्तनिमित्तमिति वक्तं॑निमित्तग्ररणम्‌ निमित्तविशेपप्रशषं प्रतिवक्ति. गिक इति 1 प्रलयक्चेतन्यप्त्तामात्रातुवन्धी प्रवाहरूपेणानादिरिति यावत्‌ मव प्रवादरूपस्य प्रवादिन्धैतिरेकिणोऽपचात्पवाहिम्यक्तीनां सादिल्वातो तेप्तणिकतय- मिति वाच्यम्‌ परवाहिन्यक्तीनामन्यतन्यकत्या निना पूरकाठानवस्याने कर्ष्वा. दितेत्यम्बुपगमात्‌ यद्वा कारणस्मणात्यानादरिखं कार्यात्मना नेमित्तिकत्वमित्युभयम-

` 3 क. श्दारथाञध्ट्‌ कोः 1 स्क, न्दाबमाग। उन्‌ ित------- दावा

३फक,कितु। कं, यस्येद्यध्यसः ठया फ. “्यतिर्केणस॥ . मध्याः

भरीमदरपापनपणीतनह्मसूत्राणगि-- [अ०र्पाग पपर] ( भाष्यप्रारोपोद्षातः )

आह ोऽपपध्यास्ो नामिति 1 उच्पते-

स्पृतिर्त्पः परत्र पुप्रद्एावभाप्तः

विरुद्धम्‌ 1 अध्यय मियुनीकृलेति क्त्वाप्रत्ययो नाध्याप्तष्य पूत्रकालत्वमन्यत्वं रोकभ्यवहारादद्धीकृत् प्रयुक्तो टठोकव्यवहारस्याध्याप्रतया क्रियान्तरत्वामाषादतं वप्तुतोऽपोवीपर्थेञपि विरोपणमेदरेन कल्तिततमेदं वप्तुतःपरतिपत्तिकमेण पीवापर्य तदाटम्ननमनुमवं द्रढयितुमध्याप्तममिनयत्नि-- अहमिति तच्ाहमिपि कार्याष्यप्ति- प्वाद्योऽध्याप्तस्तस्याध्याप्ततवं चिदविदातमत्वात्‌ इदमिति भोक्तर्मोगिप्ताधनं कायकर- णक्त्रातो ममेदमिलयदंकत्रा स्वत्वेन तस्य सषन्धस्तयोश्चदरं ममेदमिति द्ये रध्यस्त- मध्यस्तभोक्तुशोपत्वच्छमादावध्यस्तरानोपकरणवत्‌ } सरेयं पुत्माप्ये।कतरीलया युक्ति.

लुः्योऽप्यत्यम्तेविविक्तयोरित्यादिना रक्षितः सत्यानृतमियुनीक्रणष्ूपत्वेन समात्रितो

विरिषएटकारणप्रसतो नेप्र्िकत्वादागन्तुकदोपानपेकी ऽहमिदमित्यादिप्रकारै्मिरूपितप्रति- माप्ततेन प्रत्यक्षत्वार्तेयाध्यासो ज्तानाध्याप्श्वाशकयोऽपक्षेतुमित्यत्ततयत्वाहन्थस्य विष- यादिपतमवादारम्यरिदं श्ाखमि्यमिप्तपिः। शवाख्रारम्महेतुविपयादिप्राधकमध्याप्रमाक्षेपप्तमापिम्यां संक्षिप्य तमेव लस्षणपमाव- नभ्रमानेः स्कटीकरतु चोदयति--आदेति शालस्य त्ेच्वनिणयाथेतया वादसवात्ततर गरश्िप्ययेोरथिकाराप्पुरस्यितमिव रिष्यं गृहात्वा परोक्तिः इत आरम्य कथं पुनः प्रत्यगात्मनीत्यतः प्रागध्याप्नलश्षणपरं माप्यम्‌ तेस्माद्रम्प तमेतमविदययारूयमिदयत्तः प्राक्तनं ततंमावनाया एतदादि सडोकप्रत्यक्च इयन्तं तननि्रययेति विभागः पतमा- धानमाप्येऽप्याप्तरुक्तणनिर्देशेऽपि प्रपिद्धाध्याप्तरक्षणे निर्णति प्रागुक्छटक्षणस्य तदि शेषतया प्षिद्धिरेति सत्वा प्रिद्धाप्याप्तं प्रच्छति--कोऽयपिति किशव्दस्याऽऽस- देऽपि समाद प्तोऽपि विवक्ष्यते आव्मन्यध्यस्तोऽनासतिविदेषोक्तरसरशयो श्वापि. छानाथिद्धेयत्वायोगादषमावनया विशेषाक्षपा्पकनाक्षिपयोभित्नायेत्वादुपपत्तिरिति भावः| अध्याप्ताप्ताभारणस्रखूपषीरैतत्वेन सक्षणस्याम्पहितत्वादाक्षेपमुपेक्ष्य पष्टमेषेति मत्वाऽऽह््‌--उध्चयत दति अन्न प्रश्चवाक्यस्थध्यापपदानुयद्नानन प्ाका््षत्वम्‌ | परत्रेयुक्ते प्रस्येत्याधिकं पर्॑परावमाप्तं इत्येव रक्षणे पदुपपाद्कं स्यतिरूपतवं पत््राधनाथ पवदृ्त्वम्‌ अथ्याप्र्टयेऽपि परत्रेति सामान्यतो धीयोग्यम- पिष्ठानमुक्तम्‌ अथपक्तेऽबमास्यत इत्यवमाप्रः प्रस्थाप्ताववमासश्चेति तया सतानपन्षेऽवमाप्तनेमवमाप्तः परस्यावमाप्तेः परावमाप्तः तावत्युक्ते धरात्परस्य परस्पा वसाप्तः 1 चावभाप्तमानोऽष्याप्तः 1 स्यात्तनिघरुत्तये परमेति 1 चैवमपि खण्डा गोरित्यादावतिन्यापिः परवेव्यायप्यात्यन्तामाववतोऽमिधानात्खण्डगवादीनां तादास्य~ (~ (~=

9 ₹, नाम्‌-उ" क, ^ सपु चाऽऽयोऽ" ख, ° सेऽध्या इ. “सः स"

[अ०१पा०१्‌०१] आनन्दगिरिषृतदीकासंवदितन्नांकरभाप्यतसमेतानि { भाष्यकारोपरेदषातः )

तं केचिदन्यत्रान्यधमाध्याप्त इति वदन्ति केचित्तु यत्र यद्‌- ध्यासस्तदिवेकाग्रदहानिवन्धनो श्रम इति अन्ये तु यत्न यदध्या-

वेता, पपतमेशन्यत्वामावात्‌ दोपतेस्कारपतप्रयोमोत्यत्वादित्यमवमाप्तः पेमवतीति वक्तं समृतिरूप इत्युक्तम्‌ स्मयेत इति स्मृतिः स्मयैमाणोऽथः भवेऽकतेरि कारके सक्तायामिति पूव्रदयमधिक्ृत्य क्षिया क्तितिति सूत्रेण मवि कट्रेत्यतिरिके कारके कमोदो पएंज्ञायामपंक्तायां क्तेनिविषानदेकत।रे चेति चक्रारध्य तेन्ताव्यभिचारार्थ- त्वाङ्गीकारात्‌ 1 स्मयेमाणप्य रूपमिव रूपमस्येति स्मतिषगे स्मर्यत एव स्पष्ट पुरोवस्थितत्वेन मानात्‌ ज्ञानपर स्मरणं स्मृतिभीवे क्तिन्विधानात्समूो रूपमिव रूपमस्येति स्मतिरूपो स्मृतिरेव पर्वानुपूतस्य त्थाऽमानात्‌ } स्मृतिरूपतादे पारि प्रयोत्यत्वात्तारग्धीविपयत्वाद्वा अदटषरजतस्य रजतभधमाटर्ट्लत्पंस्छासमाषाच्च सेस्कारदया स्मृतिरूपतोपयोगिपृरदृषटत्वम्‌ तदैवं परत्र परावभाप्त इत्येष सखक्षणम्‌ | अन्यदुक्तरीला तच्छेपमिति सितम्‌ 1 अध्यापि वादिविप्रतिपन्तेरक्तं तदक्षेणं कंथमित्या- शाङ्कबाऽऽरोप्यदेश्चादौ विवदेऽपि सक्षणपंवादाग्यायतश्च तदक्षयेऽनिवाच्यतातिदधेः सवेतन््रतिद्धान्तोऽयमिति विवक्षित्वा वादिविषादानुपन्यप्यन्केषांचिदरन्यथास्यातिवा- दिनापत्मर्यातिवादिनां चामिप्रायमाह--तं केचिदिति अन्यत्र शुक्यद्िवन्यस्य कार्यत्वेन पारतन्त्याद्धर्म्य रजतेदिरध्याप्तस्तादात्म्ययीरदशान्तरगतं हि रजतादिदाष- त्परोवल्यात्मना मातीदेवमुक्तमध्यापं फेचिदन्यथाल्यातिवादिनो वदन्तीत्येकचै अप- रच त्वन्यत्र बाय श्रक्त्यादावन्यस्य ज्ञानस्य धर्मो रजतादिस्तस्याध्याप्तो बरहिसिि तदभेदेन भीरित्यात्मस्यातिवादिनस्तमध्याप्तमाहुरिति योनना पक्षदयेऽपि परन्न परावमापने समतिरस्तीति भावः 1 अस्योतिमतमाह- केचि सिति बदन्तीत्यनुष- ऽयते यन्न शुक्त्यादौ यस्य रजतादेरध्याप्तो के प्रपनिद्धल्तयोसद्धियोशथ दोपवशा- दविवेकायहे तत्तो रजतमिदयित्यारिपपर्मम्यवहार हत्यल्यातिवादिनस्तेरमि गेव्यवहाराय तद्धी पश्यावप्तुम्रहे तदमिन्नविवे काग्रहायोगात्तस्य तच्कृतत्वाप्तमवादवि- द्तरदापस्य माति वस्तुन्यभानहेतुतानुपरस्मादतः प्रत्र परावमाप्ते तेषामप्यत्ति संमति. रिति मावः | केपांचिदन्यथाख्यातिवादिनां माध्यमिकानां मते दक्षेयति-- अन्ये स्विति यत्र दकयादौ य्य रजतादिरष्याप्तस्तस्थैव इुक्त्यादेविपरतपर्मतवस्य रनतादिषूपत्वघ्य भावान्तरत्वेन बरन्यत्वेन वा सत्ताहीनस्य कल्पनां मापतमानतामध्य पं मावान्तरामाव्वादिनः गूल्यवादिनश्चाऽऽचलते तथा तवापि प्रतर पैरावमाति

(1 _ ~ ---0--------------- ~ + सके |

ख. “्तरादिणः 1 २क. श्र, श्यकेऽचापर ते क, द्यापिवादमः। स. णठयाश्भि-

वादिमः। क्र, लोकप्रिः। ५क, ख, तेद्धीष्पा्या। स, परातमताव' 1 पराम

तादभापति " ` ^ ग्‌

१० श्रीमहूपायनपणीतव्रह्मसूभाणगि-- [अ पपार १्‌०१] ( भष्यशारोपोदूघातः ) सस्तस्यैव पिपरीतधर्भत्वकरपनापाचक्षत इति सवैथाऽपि त्वन्यस्यान्यध्मादिभातितां व्यभिचरति ! तथा ठोकेऽ- भपः-- शुक्तिका दि रजतपद्वभासते, एकश्वन्द्रः सद्वितीयष- दिति। कथं पुनः मर्यगात्मन्यविषयेऽध्यासो विषयतद्धपोणाम्‌ सर्वा दि परोवस्थिते विपये विपयान्तरमध्यस्यति युषल्सलयया- पेतस्य च॑ भ्रदयगांसनोऽविषयस्वे घत्रीषि उच्यते---न तावद्यपेकान्तेनादिषयः `

सवादोऽसोदयर्थः मतान्तराण्युपन्यस्य खमतानुपरारित्वं तेषां निगमयति-सर्वधेति सवषु पक्षिप प्रकारपिश्े एतिवादेऽपि परोव्िनो रजतेदित्वेनैव तेद्यतामध्याप्तो व्यभिचरतीति युकतमुक्तखक्षणघ्याध्यात्तस्य परवतन््रिद्धान्तत्वम्‌ त्स्य पर न्‌ाध्यत्वदन्यन्न रजतादित्तस्वश्यामानित्वाने तदपस्वमपरोक्षत्वानापि विरेधादेकस्य पदप ऽनिर्वाच्यतेति माषः! केवडे वादिनमिवायमध्याप्तः संमतोऽपि तु सकि. कानापरपीत्याह--तथा चति 1 अनुपहितेगरमशे रमतादिष्रस्कारप्षहिताविद्यया रन- तादयभ्यापतवतूरपृवीरेकारादिवा्तितानाचविद्यया चिद्रामन्यनुपहितै मवत्वहंकारा्- ध्यात इति निर्पाधिका्हंकारायभ्यापते दृष्टान्तमाह --शुक्तिकेति सम्यग्धीतिद्धा- यिष्ठानरूपामिपरायेण शुक्तिकाग्रहणं स्ञेप्रयुक्तस्य मिध्यारजतत्वमानपिया वत्करणम्‌ 1 अनुपवप्रतिच्यर्थो दिश्यच्दः 1 भिम्बप्रतितिम्बयोः प्रतितिम्बानां मिथो मेदधीवज्जीव- वरह्मभाजीवानां मेदधियः सोपायिकथमस्य ्टान्तमाह--एफ इतिं } एकत्वम वद्रह॒श्च पूर्ववत्‌ ठक्षणप्रकरणमूपप्रहवमितिशब्दः 1 रक्ितरनताध्याप्तस्य टोकवा- दिततिद्धव्वेऽपि नाऽऽत्मन्यनात्माध्यासः स्यादिति विश्नेषक्षपमुत्थापयति--कथप्मिति। प्रतीचि पूर्णे स्फुरणत्वेनाननुमाव्ये पराचा परिचिखन्नानामनुमाग्यानां बुद्यःदीनां तद्ध मणां नाध्याप्ठो मिथो विरुद्धानामपिष्ठनापिष्ेयलवाप्मवादिलयर्थः विरुडानमै. पयतादाल्मयप्रापर्ययामेऽपै तदध्याप्रयोग्यततया करदप्यत्तामाधेानापिषठेयत्वपरियाश- ङयाऽऽह- सों दीति अँयेप्येण सह त॒स्येन्दरियाह्मत्मपिष्ठानस्य दृष्टमिह तदमावान्नाष्याप्त इत्यथैः तई प्रत्ममात्मन्यध्याप्रर्ेविपयत्वमपीषएमिल्याश- ङय(ऽ5ह--युष्पदिति ! प्रयक्त्वादासत्वाचास्यातिपयस्वमन्यधेद्‌प्रस्ययविषयस्वाष तादपराद्धान्तापाताच् 1 तप्सात्तिन्नघ्याप्तो देऽपि चिषे नेद्यधेः। अनत्मविशेषारोपे तद्धिशेषान्तरस्यापिष्ठानतेऽपि तन्मान्रारोपे चिदासैवायिष्ठन. मित्याह -- उच्यत इति 1 विरुद्धयोबष्ठुतोऽपिषछठानापि्ेयत्वायोगेऽपि कल्पनया तन्ि- द्विरिति माषः य्ेकन्ञानाविपयत्वात्नायिष्ठानापिष्ठेयतेति त्ाऽऽह--ने तावादति।

जे, नुभावः + > ख, 'क्षेणाध्याः 3 ख, अध्यारेप्येण

[अर१्पार पूर १) आनन्द्गिरिषतटोकासवलितशांकरभाप्पसमेतानि ११ { भाप्यकागेपोद्‌ षाठः ) | अस्प्रपदययदपिपयरादपरोप्नत्वाच प्रलयगादर्पपरसिद्धः चायपरस्तिं नियपः परोवस्थित एव िषिये बिषयान्तरमध्यसितन्यपिति अप्र्यक्षेऽपि दयाकाशे बालास्तटपरखिनतायधध्यस्पन्ति एवमविरुद्धः * ग्रत्यगात्मन्यप्यनारमाध्यासः तमेतपेदलक्षणमध्यासं पण्डिता अपि.

एकसििवन्ताने तयोमीनपाचमारोपेऽपेक्चते विषयतया माने केवछ्ग्यतिरेकामाव।- दात्मनः खप्रकाशत्वादनासनस्तद्धिषयत्वाद्रयोरपि सा्ततोैनुष्योऽहमित्यादिधीवशाद- न्योन्याध्याप्तः प्िंष्यरत्ययेः ¦ नियमेनाविषयत्वामवि कुतः खवप्रकाश्चतवं तत्राऽ5ऽह-- अस्मदिति 1 अघ्मदथैश्िदात्मा प्राक्षितया प्रतीयते प्रतितिम्न्यतेऽसिमन्नित्यस्पत्मल- योऽहं कारस्तत्पमन्धाछन्धपरि च्छेदः पनातमघ्वरूपस्फूरणेन स्णरनत्पि तदिपयो निरुच्यते ततोऽस्य शून्यवदत्यन्ताविपयत्वामविऽपि ना्ठप्रकाशतेत्ययेः अध्यापि सत्य्मल्मत्य - यविपयत्वं सति तसििनध्याप्त इत्यम्योन्याश्रयत्वमाशङ्भचानादिस्मेन परिहारेऽपि परि. -हारान्तरमाह--अपरोक्षस्याचेति अस्मत्मत्ययाविषयत्वेऽप्यपरोक्षत्वदिकान्तेना- विपयत्वामावात्तसिन्नहकासध्याप्त इत्यथः ¡ अपरोक्षत्वमपि केष्िदात्ममो नेमित्या- ` दङ्कयाऽऽह--प्रस्यगात्मेति अस्याथः--अस्ि तावन्ममेद्‌ विदितमिति विशिष्टाः, चसा विङेषणदश्षनादवे युक्ता) ज्ञानान्तरादष्य स्षटुरणं विमतं नैतद्धिपयः मेतनिएपाक्षात्कारत्वासारग्यरपान्नात्कारवदित्यनेमानात्‌ षरादिज्ञानाश्रयत- याऽऽत्प्िद्धिस्तद्य तदधीनध्रकाश्त्वे वे्यत्वापातात्तस्मायसिमितनात्मनि विश्ञेपणं कदपित तस्य प्तविदरपतवेनेव स्फुरणादपरोक्तत्वं देवदत्तस्वापकाटो देवदत्तान्पाऽस्तीति ठ्यवहारहेतुपताक्षाच्छास्वान्कराखत्वादितरकाख्वादेयनु मानात्‌ { खपिऽदघ्तिप्त- व्याघातात्‌ परपान्तरं वत्पा्चात्क्तुमख्मीश्वरास्तिते साक्षात्कारस्यस्मद्ि- दोपणमदेयमिति अपरोक्षाध्याक्तो नापरोक्षमनि कचिदपि युक्तः मप्रय॒क्ततया -युरःस्थितापरोदये तदृषटरितयाशङ्याऽऽह-- चति तत्र हेतुरम्रस्य्॑ष इति प्राकिविचय- तय! तप्रयोगमन्तरेणापरोक्षेऽीति यावत्‌ 1 हि नमे द्रव्यत्वे प्रलयरूपप्पशित्वाह्- दयेन्धियमराह्यं, नापि मनपरोऽ्रहायस्य बाह्ये वृत्तिः, तेन प्रधिद्धमयक्षत्वेहीनेऽपि मभ्य किवेकिनस्वलमिन्द्रमटकयाहरकःल्पे सदधिनतां धूमरतामन्यन्च पतायध्य्यन्ति तया चापि- छानारोप्ययोरेकेन्द्ियग्राद्यत्वानियतिरिति मावः दाठनिकं ब्रुवाणः समावनां निमम- यति--एवमिति। जत्मानात्मनेलिदचित्तेन बास्तवा(व)मेदातिद्धो पामानापिकरण्या- तदमेदधीरध्यैपतपिमावनां निगमयतीति मावः ननु व्रह्मतिचयपरो्यत्वेन सुतरितामवियां हित्वा किमिदयध्यातो वण्यते तत्राऽऽह--त्मेतापिति आशित्वं पमारितत्व लक्षि

~ इ~ ` - ~ ~

रे भत्व { कः १क.ख. हतिचत"। रख. त्वानि 1 क. ्दायध्याः। च, परतः; ख, "द्क्षेऽपीति। ख. "क्त्येमं |. स. श््यसि सुः न्क, स.म्‌ सनियम

१२ श्रीमद्रपायनपणीतेत्रष्यसूत्राणि-- [अर्शषारप्ु* ( भाष्यफारोषोदूषातः ) येति मन्यन्ते तद्धिनिकेन वस्तुस्वरूपवपारणं वियामाहुः तवं सत्ति यप्र यदध्यासस्त्छरतेन दोपेण गुगेन बाऽणुपाने- णापि सेवध्यते | तमेतमविाख्यमात्मानात्मनोरितरेवरः- ध्यास पुरस्कृ स्वे मरमाणप्रमेयय्यवहारा रौफिका वैदिकाध परठन्ताः स्ीणि श्राघ्राणि विपिप्रतिपेधगरप्तपराणि। कथं पुनरविद्याबद्धिपयाणि म्रयक्षादीनि भमाणानि दराख्ाणिं चेति) -

तत्वं विहेपणा्थैः ] अध्याप्तमित्यनुभवानुप्रारिण्यनधतोक्ता, पण्डिता मन्यन्त इति पथगननागोचरतवेगेतदविचात्वप्य न्युत्पाचत्वमृक्तं, प्रततिपक्तोपापो निपेष्यस्यातिधान्वय- स्यतिरेकित्वादविद्यात्वमप्येप्ति वक्तुमविद्यग्रहणमतो सृत्निताविधाप्र्षिता तस्या एव वण्धमानत्वादित्यधेः केवद्टमन्वयादिनाऽप्यावियातं विद्यपोष्यत्वेन तद्धिरोयित्वा. च्ेयाह--तटियेकेनेति तप्याध्यस्त्य बुद्धय दिको पिद्यपने तैन ख्पेणाऽऽत्म- ` नोऽपाघारणरूपस्येद भित्थगेेल्यषधारणं विद्या तेन तद्धिरोपित्वादिना सिद्धेऽध्याप्तप्या- वियात स्ैवोच्यत इयर्थः | तथाऽपि कारणाविद्या त्यक्त्वा काय।विोक्तेरयुक्तेया- शङ्च।55ह---तत्रेति तस्मित्ध्यांप्त उक्तरीयाऽविद्यात्मके सल्याय्यदकाविचायाः स्वापदौ खतोनर्थत्वादशेनात्कर्वैत्वाचध्यापतातमना तस्या जागरादो तथात्वातकायोविदा वपते यत्राऽऽलति बुद्धयदौ यस्य बुद्धचद्वैरासनो वाऽध्याप्तस्तेन बद्धवादि- नाऽऽत्मना वा कृतेनाहानायादिदोचेग चेकतम्यगुणेने वाऽऽत्माऽनात्मा वा वक्तुतो स्वस्मेनापि य॒ज्यत इत्यतो विद्यया तत्निवृत्तिरित्यथेः टक्षणत्तमावने मेदेनोक्त्वा सद्धावं निगेतुमादौ प्रक्ष दशेयति- तिति } अश्षिपप्तमाधिविपयत्वं तदर्थः टष््यत्वमेतदधः | अविद्याख्यमि ति पंमाविताक्तिः पर्करत्यत्यध्ययप्तस्य तल्यवह्यर हेतुतया स्वानमवेपिद्धस्वमुक्तम्‌ प्रमाणप्रमेयग्रदण प्माघ्रादेरपर्षणम्‌ अपोरूपे- यत्वेन विदोषं सत्वा श्चा्लाणां एयग््रहणम्‌ मोक्षपराणि किषिनिपेधशुन्यामि वसतु- मात्रनिष्टानील्यथः तिविधव्यवहारस्याऽऽध्यापधिकत्वे प्रमाणान्तरजिन्नाप्रया पृच्छतिकथमिति ययपि प्रयक्छादिप्तवैमविधोत्थाहं रारादिविशिष्टात्पाश्रयमिति खपताक्षिकं तथाऽपि केन मानान्तरेण तथा स्यात्पुनः श्राव्दान्ानान्त्रविवक्षाधीः 1 यद्वा प्रमाता प्रमाणारामाश्रयो नाविद्यावाननुषयोगादित्याक्षेपः अथवा यदेतानि प्रमाणानि कथमविद्यावद्धिषयांणी- स्यम्बयः ! यद्ध यदचद्मन्यविदयावद्धिपयाणि कथं प्रमाणान्यदियावदाश्चयत्ते कारणदो- पाद्मामाण्याचस्य दुष्टं करणमित्यादि भाग्यादित्याक्षेपः

क. ते, "ध्यत्वस्य!' त, “ध्यास दरतनीलयाऽ ख. "पिप्रिये

[अ०१पा० १०१] आनन्दगिरिरकृवरीकासवरितश्ांकरभाप्यसमेतानि १३ ( भाष्यकारोपोद्धातः ) उच्यत्े-देदेन्दियादिष्वह॑ममाभिमानंरदितस्य प्रमातत्वायुपपत्तौ प्रपाणप्रहर्यतुपपत्तेः 1 दीदियाण्पसणद्‌ाय प्र्क्चादिच्यव- हारः सभवति चापिष्ठानपन्तरर्णेन्रिपाणां व्यवहारः संभवति . चानध्यस्तातमभानेन देहेन कथिन्याप्रियते च॑तस्मि-

व्यवहारहेतुमध्याप्तमनुमानादिना स्राधयितुमारमते--उच्यत इति तत्नानुमानं वक्तं ्यतिरेकज्याप्तिणाह-देदेन्दियादिषिविति पशिरस्कोऽवयवीं त्वगिन्धियस्यान- पेक्षाघारो देहस्तच्न मनुप्यत्वादिजातिमति देहेऽहमभिमान उन्ियष्वाद्विश्नन्दगृरीत- देहावयवेषु ममामिमानस्तेन हीनस्य सुप्तस्य प्रमातृत्वानुपपत्तौ स्यां मानाप्तृत्तेर- ध्यापतस्तद्धेतुरियरथः यत्न नाध्याप्तस्तत्र व्यवहारः) यथा सुपृप्ताविति व्यापिः देवदत्तस्य जागरादिकाटस्तस्यवाध्याताधीनव्यवहारवां स्तस्यैव खाप।दिकाडादन्य- काटत्व( व्यतिरेके तस्येव स्वापिकाटवदिति मावः } इन्दियादिपु ममत्वामावेऽपि देहेऽहमावमात्रान्मानेप्रवत्तिमाशङ्याऽऽह--न हीति] इन्द्रियग्रहणं टिद्ध देरुपर्षणं प्रयक्षादीत्यादिषदप्रयोग्राव्यवहारस्य ठयवहतीरं विनाऽयोगादनूषादनस्य व्यवहारस्य चच कुतैप्ताम्ये तान्यनुपादाय सो ग्यवहारः मरनेतिं योजना यो द्रषएत्ववक्तत्वादि- रक्मक्चं प्रति नियते व्यवहारः, यन्ध हि ङ्गादिनाऽनुमातत्वारिग्यवहायरो नाप्त तानि मम. त्वेनागृदीत्वा युक्तः, देहाष्यापेऽपि चक्षययनध्यापेऽन्यदिरदशेनादिलयः इन्िय( घ्यापरे तौव व्यवहारादछं देहाध्याप्रनेलाश्ङ्कयाऽऽह- चेति इच्ियाणामयधि- छानत्वेन देहे गृदीतेऽरिं तसिमित्तहमावस्य प्रवच्युपयोगो देहात्मनोः संबन्धान्तरादपि प्रवत्तिरित्याशङ्याऽऽह- चानध्यस्तेति अघ्याथः--अष्यापतेतरो देहात्मा देदस्याऽऽत्मप्तयोगो वाऽऽस्मेच्रयाऽनुनिधीयमानत्वं वा तदनुविधानयाम्यत्वं वा तत्क- मरिम्यत्वं वा ! नाऽऽचः--अत्मध्रयक्तन श्टदेहेनापि तत्पसद्धत्‌ 1 दवितीयः तदमविऽप्यातुरदेहे मवृत्वाद्रिददौनात्‌ तृतीयः-- स्वाप्रदावपि तसपङ्वात्तचे- ग्यताया यावद्रव्यभावित्वात्‌ | तदा सतरकमट्यान्न श्षरौरमेवेति वाच्यं, स्वदृएटया तदमविऽपि परदष्टथा तद्धावात्तस्य तसिमन्मात्तत्वादि वीधोव्यात्‌ चतुर्षः-- सत्या- दिदेरेरपि तत्परपतद्चात्तेषां स्वाभिकायरम्यत्वादतो देहस्या ऽऽत्मनि संबन्धान्तरातिद्धेर- ध्याप्त इति नन्वाः्मा स्वतश्चतनत्वान्मात्ृत्वदि शक्तिमानिन्धरियाचवधाने जागरादौ मातुत्वाप्िकमश्चुते स्वापादो चक्षरायधावात्तदमवो नरध्यष्ठामावादतोऽग्यत्तिरेकिगि व्यतिरेकः पंदिद्यते तचाऽऽह-- चेदसिपर्रिति 1 प्रमात्रत्वं मभा प्रति कर्द तच कारकान्तराप्रयोज्यस्य तत्प्रयोकत्वं, व्थापारमन्तरेण करणाद्धपरयोक्तत्वं

-7-----------------------------[-___ क. जे, नदीनस्य क, 'न्दियन्य ज. "न्ियव्याप्ररः 1 ३क तुर! भक्‌ ख. सर्वशार्यक क. स, "मि्मांर'।

१४. धीपह्पायनप्णीतवरह्वमूत्रागि-- [अ०१पा० ११०१] ( माष्यकातेपोदृषातः) न्पवेसिमिन्नसत्यसद्स्याऽऽत्ममः पथावत्वयुपपयते मपादरस्मन्तरण प्रमागमषत्तिरस्ि तस्माद्विधावद्धिपयाण्येव मरलयक्षादीनि ममाणानि शाल्लाणि ¦ पशादिभिधाविश्ेषाद्‌। यया हि पन्वादयः चब्द्रादिभिः श्रोभादीर्नां संवन्पे सतिः दन्शादिविक्ञाने मिक जाति ततो निषरैन्ते, अुकूखे मव - पन्ते यथा दण्डोधतकरं पुरुपपमभिमुतपुपरभ्य मा दन्तुमयमि-

दूटप्यापतह्ञात्मनः स्वतो व्यापा, चच्छीतिरेकेण प्रमाकरणप्रपोक्ततवे, भाऽ5- त्मन्यतरियेऽगुणे क्रियागुगवदच्याचयध्यापरादते प्ता युक्ता, तस्माहूद्यायमेदाध्यप्त तद्धमोध्यत्ति चाक्तति स्वतोऽ्तङ्घस्य मतत्वायोगारष्याप्द्धतुरिर्थः तरि मा मूदपद्र्याऽऽत्मनो मातृत्वं नेदयाह--न वेत्ति आत्मन्याध्यातिकमातृत्वामवि सवैव्य- वहारहानिरियमः ! वं व्यतिरेकिणि व्यतिरेकाकषमेहात्तस्यादोपत्वदरथापततेरपि तेना- वरोपातप्रमाणाम्तरपरश्चे प्माहितेऽपि कथमतिपप्तमापिस्त्ाऽऽह- तस्मादिति प्रमाणस्य पचादिति यावत्‌ ययं मवः--मातरेवे पानाश्रयत्वेऽपि तस्याध्यस्तत्वान्ते. पामव्रियावदाध्रयत्वम्‌ ¡ कारणरेपादप्रामाण्यं पति प्रमाकरणे पशाद्धािनो दोषप्य दोपत्वादविद्यायास्तत्कारणनिविष्टत्वायस्य दुं करणमिति शोकतेरागन्तु- . कद्टयविपयत्वादध्यक्षादीनां तात्तविकपामाण्याभावस्ये्टत्वाद्यवहारे बाधामावायाव- हारिप्रामाण्यिद्धेः। तेषामताच्िके प्रामाण्ये तद्न्तमतश्चुतेरमि तथालात्रेटः पिद्धिः ! श्रयर्भप्य बरह्मणः सलयं ज्ञानमित्यादिना त्राचचिकलच््ेलस्यास्ताचिकपरामा- ण्यादिति नन्वधिवेकिव्यवहारस्याऽऽध्यास्िकत्वेऽपि नाविद्यावद्धिषयाप्येव प्रमाणानि विमेरिनामपि तव्यवहारासनाऽऽह--प््वादि भिश्रेति चशब्दः दाङ्काभ्यावृ्यैः | योक्तिकविवेकरयाध्यक्चश्रान्यविरोधिताद्विरोधितेऽपि वदनेनुंथाने विवेकिममपि भ्यवहरे पश्रादिभिरनिशेगत्तद्यवहारोऽप्याभ्पाप्तिकं एवेल्यर्भः कर्थं भ्यवहारका विवेकिनापपि पश्वदिभि्विरेषः हि ते निदोषं पश्वादिः्यवहारमनुक्त तत्र(ऽऽह--यथा ति पगृतोऽर्थो यथा व्यज्यत तथोच्यत इति यावत्‌ अद्ि- शब्देन श्रकन्तादिरुक्तः शब्दादिभिः श्रोत्रादीनां सेमन्पे सतीलर्थेन्दियप्रनिकषीतमक- मध्यक्षमुक्तम्‌ शव्डादिविक्तान इति तत्फटम्‌ परतिकृङेऽनृ्ू इत्यनुमानम्‌ } ते रि शन्दादयुपरम्य तजात्तीयस्य प्रातिकुरख्यमानुकुल्य वाऽनुस्मरत्यास्याःपि तजतीयत्वात ाम्मनुपिन्वन्ति तत्र प्रतिङखतवानुमानफलं निवृत्तिः अनुकृटलानुपरानफलं प्रवृत्ति. रिति विवेकः ¡ उक्तमयथेमुदाहरति--यथेपति पृस्पविरेपं दृष त्न्नातीवस्य ईन्त" स्वमनुस्मृत्यस्पापि तञ्जातीयत्वा्दनुमाय त्तो वैपुख्यं मजन्ती्य्थः श्रव्येकं पश्वा. ज, "णि चेत्ति। ष) \ क. “च्छय्यत्ि- 1३ ख. तेन विणे! * श्च, "माफ

[अ०१पा० १०१] आनन्दगिरिहतरीकापंवलितक्षांकरभाष्यसमेतानि 1 १५ ( भाष्यकारोपीद्घातः )

च्छतीति पलायितुपारभन्ते, हरिततृणपणेपाणिमुपरभ्प तं भय. भिमुखी भवन्ति एवं पुरुषा अपि व्युत्पन्नचित्ताः एरद्ीना- कोशतः खद्रो्तकरान्लमरत उपलभ्य ततो निवर्तन्ते, तदि परीतान्माते मवरतन्ते अतः समानः पण्वादिभिः परुषाणां भमाणममेयन्यवहार्‌; पश्वाद्‌नां प्रसिद्धोऽचिवेकपुरःसरः भदयक्षादिन्यवदारस्त- त्ापाम्यदशेनाययुसपक्तिमतामपि पुरपार्णां प्रलयक्षादिव्यवहारस्त-

+

दीनामाशयं दद्ेयितं मामिन्युक्तम्‌ पुरुषान्तरं तु ष्टा तञ्जातीयस्याऽऽनुद्रल्यमनृस्मू- त्यौस्यापि तन्न्ियत्वात्तदनुमाय तदाभिपुख्यं मनन्तीत्याह--दरितिति दा्न्तिक वद्न्म्यवहारटिननाध्याप्तमनुमातुं तप्य पक्षधर्मृतामाह--एवमिति रित्रादित्धित्तय- शिक्षानन्यपदवाक्यामिज्ञता व्युतक्नचित्तता करद्घयदिविशिषनयुर्णन्द्रा तद्धि

धानां प्रातिकृस्यं॑स्पृत्वा तपाच्नतेषामपि तदनुमाय पृश्वादिवद्धििकिनोऽपि तेम्यो विमु भवन्ति तेम्यो विपरीतान्परपतज्नददित्वादिविदिरानपुरूपविरेपनाटक्ष्य वादश्षा- नामानुकूर्थं स्मृत्वा तथात्वदरेपमपि तदनुमाय तेप्वमिमुखीं भवन्तीत्यर्थः पक्ष्मा निगमयति-- अत इति नुभवाथातेःक्षव्दः

नन्वस्माक प्रवृत्तिरध्याप्तादिति पश्वादयो चुवन्ति नापि परेपामेतस्प्र्यक्षपतो द्ा- त्तस्य साध्यवैकल्यं तत्राऽऽह-पन्वादीनां चेति ! अपिष्ठानारोप्यन्तानेऽप्तत्यध्यक्षा- मिः पामानाधेकरण्यविसेधिविवेकामावादध्यपिवच्ं तेषां कल्प्यते विनाऽपि मानै- पधिवेके तद(नथक्यमतो त्रिना विवेकं पश्वादिषु व्यवहारद्ेस्तन्मृटाप्यापघ्निद्धिरि्यथः 1 सप्रयनमानमाह--तत्सामान्येति वैः प्रश्वादिभिः सामान्यं ्यवहारक्त्वं तस्य षिवे- केषु मानादिति यावत्‌ अपरोक्षाध्याप्तस्य व्यवहारपुष्कटरकारणसवात्तस्याध्याप्तस्य काट एव्‌ काटो यस्य व्यवहारस्य प्त तत्काः म्रमानः पश्चददिपिरिति दोषः } मिमतो व्यवहाचेऽध्याप्ङृतो ग्यवहारत्व।रपंमतवदहिमता बाङप्याप्तवन्तो उयवहारवस्वात्पश्वादिः वदिति प्रयोगः 1 मानयुक्तिम्यां विवेकेऽप्यघ्याप्तविरोपिप्रभित्यमावादध्याप्तवत्वपवि- रुद्धमिति मत्वा व्युतपत्निमततामपीप्युक्तम्‌ 1 व्यवहारकव्वाचपरयोनकमातनो मतृत्वादिशवक्तिमस्वे शक्तः पनिमित्तश्क्यापीनतयः मृक्तानामपि पनिमित्तश- क्यापादकत्वात्तत्रापि मातृत्वादिश्रपतक्त्या सुक्त्यमावापातस्य विपक्षे नापकत्वा- त्ममतृत्वादिरक्षणशक्यामवि आहकमानामवेन शक्तिमच्स्वापि दुर्वनत्वात्‌ प्रवो व्यवहारो रजताध्याप्तक्तो भ्यवह्‌रत्वादिल्यामाप्ततुस्यता, चाधदिव तस्या. ` ` १ज. ननतेऽभिमृखी भव्ति + रज मसि पनात ।र२ज सिद्ध

दर एवानिवेकपूरवंक. ¦ क, क, ल. "वति" क. त, शया" {९ फ, ख, श्वा क. "यापि )

१६ श्रीपहूपायनप्रणीत्रह्मसूत्राणि-- [अ° एषा० ११०१]

( भाष्यष्टारोपोद्धतिः ) त्कारः समान इति निधीयते क्ञाष्धीये तु व्यवहरे यथपि युद्धिपएयकारी नाविदित्वाऽऽत्मनः परलोकप्तवन्पम्रधिक्रियते तथाऽपि वेदानतवेधपद्नायाद्यतीतमपेतव्रह्मक्षज्राटिमेदपक्ठपा- यांत्पत्तयपधिकारेऽपेक्ष्यते अनुपयोगादभिकारपिरोधच ^ श्प्राक्च दथामूतात्विह्तानापपतेमानं शाष्धपपिवानिपथलं नातिगैते तथा टि ब्राष्मणो यनेतेयादीनि श्ास्नाण्पाखमे वणीश्रमवयीवस्यादिविगरोपाध्पासमाघ्धित्य वेतैन्ते। अध्यास्तो सामा. त्िस्तदवुद्धिरिखवोचाम तथया पु्रभार्यादिषु विकरे सक-

नुत्थानात्‌ मनुष्योऽहमिदध्याप्तप्य पवोनुभवस्िद्धतया तदमाव।दिति मावः ¡ विवे. किमा टीकिकन्यवहारध्याऽऽध्या्चिकतवेऽपि श्चाश्रीयत्यवहारत्य यिद्रद्िपएयत्वात्न तत्परवकतेति भगे वाघमाक्द्कय ते्यापि तसूर्वैकव्वा्थं देहेतरात्मधोपूकत्वमङ्ी करोदि-श्ासीये सिति ! तस्य तद्विपयत्वे कयमध्याप्राधीनतेलयाक्द्ुषयऽऽद-- तथाऽपीति तद्वेदान्तवेयं त्दाह-अश्चनायादीति | कवेन्वयाविकरारान्वय- मोकश्रन्वथा विरोपे्यावर्त्यने | आमुमिकफल्कर्मप् देहेतरात्न्नानादेव प्रवृत्तावुक्ता- त्मन्तानप्यार्विचिच्करत्वादित्याह-अनुपयोयादिति रिंचोक्तासन्नाने सवीमि- मानमङ्गात्कमेखप्रथ्निरेवेति कुतस्तदपक्षत्याह-आधेकारति। तथाऽपि कथं शास्र. युप्वृत्तराघ्याप्निकत्वं, हि देहातिरिक्तासन्ञाने बाधके तदध्याप्तानघ्त्तिसियाश्ङ्कच तस्य पारोक्ष्यादपरोक्षध्याप्ताविरोषे तत्पूविकेव शास्रीयप्रवृत्तिरित्याहट-पाचेति | यथ( यथोक्तान्यघ्यक्षादीन्यध्यपं साधयन्ति तथांऽऽगमोऽपि बिधेर्गेद्धारमपि कारिणं बाह्मणादिशब्दैरनुवदन्येहात्मनोरन्यान्याध्याप्रं प्ाधयतीत्याह-तथा हीति तत्रावप बाह्मणमपुपनयीतित्यादिरवर्णवयोविशेपस्य वै स्नात्वा भिक्षतल्यादिरा- श्रमविरषष्यं जातपु्नः कृप्णकेरऽद्रीनादषीतेघ्यादिरवस्थाविरेपर्याध्याप्तः जादि. शब्दाज्जीवसतुहुयादिति जिनस्य स्वर्गकामो यजेतेति काभित्वस्य गरहदाहवान्यनेतेति निमित्तविशयेषस्य महापातकित्वादेश्वाध्यापतो गृह्यते 1 उक्तप्रमाणैः तरिद्धेऽप्यध्यात्ने कष्य युष्मदर्थस्य कस्तिन्नस्मदये वैपरीत्येन वाऽध्याप्र इति दिक्ेपत्रमुत््ायां तदयमध्याप्त- रक्षणे परामृदाति--अध्यासो नामेति अध्याप्रस्यानवहेतुतां दश्चैयितुं तद्विशे ष- नदाहरति-तद्ययेति परनिद्धातिर्कयोरमि पत्रादिप्ताकस्यवैकर्हययोरनमपेनैव मख्याप्याप्रतिद्धाषध्रपिद्धातिरेकाणां कश्चत्वादीनां तथा स्थादिति वक्तग्यापित्यद् येनाऽऽह-- पुत्रेति वाह्याः खदेहपेक्षया पुत्ादयत्तद्धरमा वेकस्यादयः खलछ।म्य-

` + खाया मय पाठौ रत्नममानु्रेण। `

` बक. न. प्रवर्ृन्ते {२ ग. शाद्बमः1 क. न्तद पड नक्त `

[अ०१पा०१्‌०१] आनन्दगिरिष़तदीकासं बङितिशांकरभाष्पसरमेतानि ¡ १७ { भाष्परारोपोरपावः ) रेष वाऽ्मेव विकरः सको वेति बाद्यपमानातमन्पध्यस्यति, तया देहधमीन्सयूलोऽहं एशोऽदं गोरोऽदं तिष्ठामि गच्छामि द्धः यामि चेति, तथेन्द्रियधर्मान्पुः काणः छीबो बषधिरोऽन्धोऽह- ¶मेति, तथाऽन्तःकरणधमीन्फापसकरपवि चिकित्साध्यवसायादीन्‌

एवमहपरत्ययिनपरेपस्वपरच रसाक्षिणि प्रल्यगात्मन्पध्यस्यतं च" प्रयगास्मानं स्रैषाक्षिणं तदिपयैयेणान्तःकरणादिषप्वध्यस्यति

_.-_-(-~-------------------------------------~-- निमित्तमात्मनि स्वदेहे तानारोपयतीत्यथैः प्रतिद्धमेदानममपि स्वदेदद्वाराऽऽत्मनि मुरूयाध्यासे सल्यप्रतिद्धमेदानां सुतरां तत्र सुरूयाध्याप्तः स्यादित्याह्‌--तयेति मैक- स्यादीनां खदेहद्वाराऽऽत्मन्यध्याप्तिवद्रिति यावत्‌ देहश्च तद्धमाशच देहतद्धमांसा- नात्मन्यध्यस्यतीति सबन्धः जत्र वाहकारद्ाराऽऽत्माऽधिष्ठानम्‌ 1 उक्ताध्याप्ताद्‌- व्यन्तरङ्गमध्यापतं कथयति-तयन्दियेति 1 यथा देहं तद्धमााऽऽत्मन्यध्यस्यति तथे- न्दियाणि तद्धमाश्ाध्यस्यतीत्येतत्‌ देहस्य वश्षुरादिद्ारा पाक्िवेद्यत्ववदिद्ियाणा. मपि रिष्वादिद्रारा तद्धावादेदवदिह महणं पभगध्याप्तनिरश्ाच चेवं नित्यानुमेय- तन्याचात्स्तेषां लिद्धादिन्यवधानेन प्ताक्िवे्यत्वादधिषठानं तु पु्ैवदिति भावः } यया देहेन्दियथमोनात्मन्यध्यस्यति तथाऽन्तःकरणधर्मानपि कामादीनाल्नि प्ंबन्वि्नाऽऽ- रोपयतीदयाह-तथाऽस्तःकरणेति

वमाण मेवाध्याप्मुक्त्वा देदादिवद्ध््ध्यापतमाद-- एवमिति बुद्धिविरिषटे तद्ध म्ध्याप्तवततद्ध्याते किमसिष्ठानं तदाह--अशेपेति 1 स्वस्वाहकारस्य प्रचाराः कामादयस्तेषां प्ताधिकसर्णानां साक्षदिव साधके प्रत्यगात्मनि देहादिषु विविकाहहि- मतिषु प्रातिरोम्येनान्तर्चतीवेति परत्यगुच्यते चाऽऽत्मा 1 निरुपचारतखरूपत्वातत- ल्मिच्त्तानवतीलर्षः आत्मन्यनात्मवद्धमीध्यातते हिद्धे तस्यायिष्ठानत्वनिषने तद्धिरे- धयैतन्यामानाजमदान्ध्यमिल्याशङ्कय तस्यापि संपरृटत्वेनाध्याप्तमाह--्तं चेति तद्धिपर्ययसतेपामन्तःकरणादीनां विपययश्नतनत्वं तदात्मनेति यावत्‌ तेपामधि" घ्रानत्वमेव तद्िरेषादधया व्यवदहारविरहादतो दयोषिशेषदृषरन्योन्याध्याप्तधीरष्यातते विरोषट्टेरध्यस्यमानताकृतत्वान्न द्वयेर्िशेपटृ्ठो नाधिष्ठानत्वं छनिष्ठतवेन तदमानान्न चोमयोरघ्याते नाध्यतया शु्पता द्विवाध्यस्तानात्मनः स्वधा बायेऽि सय॒ष्टसूपेवाध्यसतासनसन्मात्रनाधेऽपि स्वरूपरोपादिति मावः

आत्मनि वब्याद्यध्यापतोक्या कतृत्वमोक्तृत्वे तप्योक्ते तेप्वात्माध्या- सोक्ता वुद्यदिषु वैतन्यमुक्तम्‌ पेप्रलप्याप्त सप्रमाणं निगमयति

क्‌, ज. शठे वाष्ट्‌ः रक. नपृ ) क. "णामध्या

१८ भरीपषट्पायनप्रणीतवराह्ममूजाणि-- [अ०१प०११्‌०१] ( भाष्यष्टारोपौ द्यावे; ) एवमरयमनादिरनन्ता नष्थिकोऽध्यासो पिष्याप्रद्ययरूपः कतुत्वभोकृतयमयरकः सर्वरोकपलक्षः | अस्यानयेहैतोः प्रहाणायाऽऽस्यंकतपिधापरतिपत्तये समे बेद्‌न्ता आरभ्यन्ते यथा चायमथ; सर्वेषां वेदान्तानां तथा वयमस्या शारीरकमीमांसायां मदृश्वपिष्यामः

[षयि कण णि कनक क्क गषं

एवमिति पर्वुव्याधध्यातासस्कारीचध्यापसतसतादगुत्तरनुद्याच्यामसि इति प्रवा- हात्मना प्रवाहुषदानजाल्यात्मना बाऽनादित्वम्‌ तसथिया विना पर्षान नाश. हानेरानन्त्यम्‌ उपादानस्य माय्क्तितया जडस्य प्रलकवेतनयपतस्वानुबन्धितवाद- धिष्ठानधीबाध्यत्वं त्निद्धवल्छलयोक्तमू- मेसभिक इति मिध्याधीहतुतेन तादात््य- माह-- मिथ्येति कारणाध्याप्ठो हि कार्यीध्याप्रस्य हेतुरिसयध्याप्तष्य पिध्याप्रल्य- ये्वपरिव्यर्थः 1 रक्षणतस्तया रूप्यते प्रतीयत्‌ इति स्पग्रहणम्‌ अथवा पिथ्याप्र- त्ययानां रूपमनिवाच्यत्वं यस्य प्त तयेलनिवच्यत्वं वोच्यते यद्रा मिध्याूतालण्ड- जददाक्तिस्तन्मात्स्वेनघ्यापप्रल्ययो शूप्यते हि कारणादेते कार्य्य सूपमाज्ञ तस्यानयहेतुतामाह--कदत्वेति परमाणं तिगमयति--सर्वेति प्र्क्षपदरमुक्तपरमा- णोपच्क्षणम्‌ विपयादिक्तंमावनादेतुमध्यापं प्रपराध्य विषयप्रयोजने निरिश्चनयेदान्तानामदियत्वा- तदीयदिचारशाचस्यापि तथात्वमाह--अस्येति कररत्वादिरनेक्षस्य हेतुरुकतोऽ- ध्पाघ्तस्तस्य प्रकर्पण हनं सोपादानस्य निवत्तिस्तदथमिति यावत्‌ कुतोऽस्य प्रहाणं प्राऽऽह आसमेति अल्मिनस्त्वमयंस्य तदर्थेन त्रद्मणा यदेकत्वं वान्यास्तदि- पया विद्या स्ाक्ाच्छये वुदधिश्त्तिक्तस्याः प्रतिपत्तिरप्रतिबद्धतया प्रापितदर्भपिपि यावत्‌ 1 कुतः पुमेरेपा वियोत्पद्यते तत्राऽऽह-- स्थे इति द्विविषवाक्यपम्रहार्थः सवश्षब्दः जरम्मो विचारो वरिवारितेभ्यो यथोक्तवियोस्थानमिचर्थः 1 गेवानेषु माणाद्युपासतीनामपि मानात्कथमत्मिकयमेवायस्तेषामिलयशङ्कबाऽऽह--यथा रेति शरीरमेव शरीरकं कुरित्वाच्तजिवापती# शरीरको ओवस्तप्य ब्रह्मतपिदिक्धा पिषा- रालिका मीमा तस्यामिति यात्‌ परथमवणंके विचारवियेर्नानम्यवघानिन विषयो ब्रह्मामैकयं बन्ध्वसिश्च एटमिख- ध्यापतोक्त्या साधितम्‌ 1 इदानी पूर्वमीमां्तया वेदायैमात्रौपाधौ प्रवृत्तया मतत्वा्नेत- # सोऽस्य निवास दयण्‌ शरीरकं निवासोऽस्य शाशरकः 9 च. राध्या) २क, स. 'ग्रहेतुख्‌ः | [ति पथते व* 1 ~

|

9 पाणा वन

[अ०१पा०१्‌०१] आनन्दगिरिकृतटीकासंवलितकशांकरभाष्यसमेतामि १९ ( ब्रह्मणो विघायत्वम्‌ , मधि° १) वेदान्तमीमांसाशासस्य व्याचिख्यास्ितस्येदमादिमं सूत्रम्‌- ( ब्रह्मणो विचार्यत्‌, अपि+ १)

+ अथातो ब्रह्मजिन्नाप्ा॥१॥(१) तजाथशब्द आनन्तयाथः प्रिग्रद्यते नाधिकायार्थो त्रह्मजिज्ञा-

द्विवारकरतैव्यतेलाशङ्कयाऽऽह-- वेदान्तेति तेपां मीमाप्ना विचारो सीमांपताशचब्दस्य परमपुरुपाथरेतुपुक्ष्मायनिणेयायेनिचारवाचित्वात्तप्याः शासनं ॒सृथपिदरमैः शास्यते शिष्येम्योऽनेन प्रतिपाद्यते तत्वमिति ग्युत्पत्तेः 1 तचचेदानीमेव व्या्यातुमिष्टमथातो धर्मजिज्ञपतिति वेदर्यिकदेशे षर्मोपाधौ विचारकार्वताप्रतिज्ञानाच्ोदनापूत्रे तस्यैव छक्षणप्रमाणयोः श्रु्ययाम्यामुपन्याप्ताुत्तरनारि तस्यैव विचारितत्याद्वेदान्तविचार्शा- सस्येद मादिमं सूत्र्‌ ! आद्विमक्वादनेन श्रोतुभ्रवृत्तये विपयादि सूच्यते सूत्रत्वाचास्यानेकाथपू चकत्वम्‌ उक्तं हि--““ छन्रूनि सूचितानि स्वरपाक्षरपदानि सर्तःप्ारमूतानि पूचाण्याहूमेनीपिणः अस्वाक्षरमष्दिग्यं पारवद्धिश्वतामुखम्‌ अस्तोममनवदं सूत्रं सूत्रविदो विद्रु; इति तपा वििष्टविषयादिमदिद्‌ं शाखमारम्यमिति भावः वणैकद्वयेन पूत्रता- तपर्यमुकत्वा त्रावतारितसूत्रस्य सामथ्यै दशयतु प्रतिपदं व्यारूयास्यन्नयक्ष- ब्दस्य वृद्धप्रयोगेऽर्थचतु्टयप्ताधारैणत्वादमीटम्थमाहइ तत्रेति तेषु सूत्रपरेषु मध्ये योऽयङाब्दः आनन्तर्यायं इति योजना टोकेऽथश्चन्दस्याथचतेश्टये निवेरोऽपि तदर्थोऽजाॐऽनन्तर्यमेवाथान्तरस्य वक्ष्पमाण॑सैीलाऽजायोगादिव्यथेः { नन्वथरान्दोऽ- यिकारार्पोऽपि रोक्वेदयोद््टोऽपेष व्येिरय योगानुश्चापनमिति तयेहापीत्याश- दयाऽऽह---नायिकारायं इति तत्र हेतुः- चद्येति अघ्वार्थः--किमयमथन्ञन्यो महाज्ञानेच्छायाः किंवा तज्नि्णीतविचारस्याय वेच्छावितेपर्णस्य ज्ञानस्याऽऽरम्भार्थः | नाऽऽचः-तेस्या मीमांपराप्रवतिकायासतद्रपरवत्यत्वादनारम्यत्यात्तस्याशचोत्तरतर प्र्यधि- करणमप्रतिपादनात्‌ ! दवितीयः--अथक्ञ्देनाऽऽनन्तरयोक्तिद्रारा विि्ापिकार्ष- समरथणे साधनवतुदयततपनमनां बलथीतद्विवारयोरनर्धित्वादिचारानारम्मान्न विचार्‌- विधिवशादधिकारी कल्प्यः प्रारम्मस्यामि तुरयत्वादधिकारिणश्च विध्यपेक्ितोपायि- स्वात्‌ तृतीय ---वहयन्तानस्याऽऽनन्दसाक्षत्कारत्वेनापिकार्यतवेऽप्यप्रायान्यादय-

१. "वात्ये" २क. स. वत्तेफरूतवि" ऋ, "रण्या (पद्‌ तम वृत्तरमतक्रि क, "रण्या" क, च. वनिः क. ख, "णनीलखाऽ!1 क. ख. 'णक्ञा |

५. भीप्ौपायनपणीतव्रप्मत्‌्ाणि-- [अ०१प१०११्‌०१) { ब्रह्मणो दिषायावम्‌, भमि १) साया भनधिकायत्वात्‌ महरस्य प्रायार्थ समन्वयाभा- षादर्थान्तिरमयक्त एव यशब्दः धुत्या रहृटप्रयौ जमो भदति पेपरृतपेप्नापाथ.फटत आानन्तयौर्पतिरैकात्‌ | सति षाऽ- नन्तपीर्थतरे यथा परमैनिक्षासा पूर्वहततं देदाध्ययनं निपतेनापे. ` षत एवं यद्ानित्तासाऽपि यदुषसं भियमेनपिक्षते बदरक्त- ष्यम्‌! स्वाध्यायानन्तरयं तु समानम्‌ दाव्दाप्तमन्धात्त्तान्ःऽऽरम्मापेतेपि सक्तु पदि प्रदयर्थतवं नेत्याह-मङृटस्येति ताव॒द्ह्ननिनह्नाप्ता ककव्येति वाक्यार्थे पङ्कस्य कभ्रीदिमविगान्वपल्तत्य तथाता प्रतिदधेः कारकान्तराणां प्रपिद्धेम व्रह्मजित्ताप्रा मङ्गरखमिति प्ामानापिकरण्यं ्रशंसातेन सूत्रस्यार्थवादस्वापततस्तम्माङ्गस्यस्य प्रतिद्धत्वात्‌ तदनृय तत्क त्यताप्रं सूत्रम्‌ तस्या मद्धछ्तवे कतेभ्यतवष्याऽऽिका्वादतो मह्लार्थः | ननु वि्ोपश्चान्तये शि्ाचाररक्षाये श्ाखारम्मे मह्धलमाचेरणीयम्‌ ' जकारथायक्रा- उद्व: इयादिष्मोद्गसर्षश्वापशन्दलवाऽऽह--अथोन्तरेति 1 आनन्तयैमरथीन्तरं तक्तिननेष प्रयुक्तोऽशन्दः शअरदणपरत्रेण वीणाध्वनिवन्मद्घलहैतुस्तत्कल्यो भवति अन्यार्थं नीयमानादङ्खम्मोपदम्भवेत्‌ 1 सक्तस्मतिप्तु मङ्गटफटटत्वविषयेत्यथः उक्त- , दृषटाम्ताथो हिशब्दः अयेतन्मतमितिवल्तादथोदथौन्तरार्भोऽयशव्सत्राऽऽइ-- पर्ति यचिस्पकृतमपेक्ष्य साविन्या भि्पायामधप्रयोगेऽनुबादाद्ार्थ्तयोर्य- तरत्वम्‌ ! अवदय हि पुमान्सिचिच्छृत्वा फिचिष्करोति एष्तवेनावस्थितभित्ता हतु. त्वेन प्रङृतपिक्चसा माविन्पामम्यामथक्नारे प्रङृतपिक्षावद्ाचदस्याथीन्तरं तदानन्र्था- तातिरिच्यते हेफटयोरग्यमिचारणाऽऽमन्तेयष्िव मृष्यतचात्तथा चार्थान्तरं एय, म्ाच्यमु 1 अतो हेतुपतायस्यायिकारिविशेपणत्वेन फरपर्यन्तेच्छाक्रिचारादवपरवृत्त भतिपत््यपेक्षस्वात्म्रषृस्यङ्गक्षाद्लीयापिकारिविश्ेषणपाधनचपु्यपव्कश्हेत्वानन्तर्याथ$ शठ इति मावः ¡ तप्याऽऽनन्तपवित्वेऽपि कयं व्रह्मनिज्ताप्ायाः साधनभतष्टय- देवाऽऽनन्तरयमि्याशङ्कवाऽऽ्ट-- सति चेति दन्ते दार्छनििके मियमेन 4- वृत्तमिति सेनन्धः ननु धरमजिज्ञाप्तपूत्रे पूतैवृत्त्योक्तत्वान्ना्च वक्तव्यं शिष्यते तनाऽऽह-- स्वध्यायेति विध्यधीनपताङ्नाध्ययनरब्धस्वाध्ययादनिन्वर्यं धयेन्रह्- जिज्ञाप्तयोः प्ताधारणमतो नात्र प्रथकयनोयम्‌ यद्वा समानं नात्यन्तम्मेक्तितं नागि, स्ययमेव प्रयोनकमतसतन्न श्राच्चारम्मे पुप्करुकारणमिलर्थः [~ 2 क, "याघ्ययनाम्‌" प्रशस्तत्वेन स. “न्यत्वह क, "णादिष्वः 1 भ, उद्ाहुतस्स 1 क. साया 1 * क, “मृतस्यापैः ¡< क, पू

[अ०१पा०१्‌० 1} अानन्दगिरिषत्दीकासवरित्षाकिरभाष्यसपेतानि | ११ ( अह्णो दवियायेखम्‌, भभि° ) नन्विह क्मापिचोधानन्तर्य विशेपः न। पमलिङ्गासापाः प्राग. प्यधुतवेदान्तस्य व्रह्मजिक्तासोपपत्ते; यया हृदयाधवदाना- , नामानन्तयेनियमः क्रमस्य विवक्षितत्वान्न तयेह कमो शि-

ननु धर्मनिज्ञात्तायां वेदाध्ययनदिव&ऽनन्यम्‌ यथाऽऽहुः-- तादश तु प- भिन्नाप्तामयिकृलाषशघ्यं प्रयुक्तवानाचार्यः या वेदाभ्ययममन्तरेण पंमकतीति रह्मनिन्नाप्तायां तु कर्मादषोधादानन्तर्यमयरव्दाथैः युक्तं हि विचारयोरन्योन्यमुप- कायोपकारकत्वादुपकायेनह्यावनोधस्योपकारकमावतोधादानन्तयमतो धर्मनिन्नाक्ातो यद्यजिन्नाप्ाया हेतुमेदोऽस्वीति शङ्खते--नन्विति पिचाप्योरुपकार्योपकारकत्व- स्यापिद्धभवमिति समापत्त--नेल्यादिना 1 यपि वेदान्ताध्यय्नं त्रहनिन्ञाप्तायां पृष्कठो हेतेस्तथाऽपरि पतेन वितान प्रा युक्ता | युक्ता त्वपीतवेदासतस्य विनाऽपि पर्िजिन्ञप्रया त्यास्तस्यामनुषयोगादतो तखभिन्ञाप्राया पर्मजिन्नाप्तान्तर्यमित्य- तराः} अयं मावः--पराच्यां मीमाय न्यायप्रहन्तं तद्रतवाक्यायीवाक्या्थाभि- होश्रादिकर्मृति चरथं पृत्तम्‌ 1 तत्न तावद्या न्यायप्तहल्तानन्तयेम्‌ तस्य तेत्तदध- मेदक्तानोषयोगिनोऽस्यामनुपयोगात्छाध्यायस्याथज्ञानोषयोगे ऽनपेकषत्वेन सखतोमानलन प्व न्पायद्रयमिहोपयक्तमपि खाध्यायाध्ययनवैनन पुप्कठ्कारणमिति तेदानन्तय॑- मध्या युक्तम्‌ ! नापि वादयार्थ्नानादच्राऽऽनन्तयैम्‌ तद्धि नात्र प्रवतैकमन्यार्थता- कापि प्र्यायकं धर्ण्द्ाणोरसंमन्धान्न ज्ञाताद्राक्याय।दत्ाऽऽनन्तर्यमन्ञानस्वेन भ्यव“ हितफटहेतुकयपु फप्वृत्तिकारज्नानानपेक्तयु व्रन्ञानेफख्विचाराधिकयेषापितया र्णे ज्ञातम्यायिकारिकिपणत्वायोगाततस्मान्न कमैतर्तानविचारानन्तर्यपयशब्दार्भ इति ! ननु धर्मजिज्ञापताया नसनित्तप्तायां सा्मीतवामवेऽप्यानन्तयाक्तिद्रारा कत्तर- मन्नानार्पोऽयश्चन्दः ““ दृ्यस्याग्रेऽवद्यत्यथ निदह्वाया सथ वक्षतः». [ तै° प्तं ६-१-१०-४ ] इत्ययदानक्रमन्तानाथायश्ञव्यवत्‌ ५५ अधीत्य विभिवद्वेदान्पुवांशरोत्पाय पूर्मेतः | दृष्ट शक्तितो यज्ञेमनो मासे निवेशयेत्‌ - { भनु ° ९-२९ 1 इपिस्छतेः (न तु पु्कटहेतुक्तानायताऽस्येत्ि त्ाऽऽह-- यथेति अनुषठेयावदानानां नहूत्वाद्‌नुष्ठातुःक्यादयोगपद्यामप्रीम्यात्तन्नियममध- शाब्दो बरृधात्‌ 1 इह तु विचारयोरनुषठातृमेदात्त कमो विवक्षितः यत्रा्ञाद्ितवं घरया- जदशदिपु यत्च चाभिृताधिकारो गोदोहनादिषु तत्रैव कैकेयं प्रश्ुतविचारयो- सतथ(त्वे मानमतोऽत्र कतृनेदात कमविवृक्षा | सछति्वविर्तस्थाऽऽश्रमकरमोकया

२२ श्रीमहपायनमणीतव्रह्मसूत्राणि-- [अ० ११०११०१]

( ब्रह्मणो विचायतम्‌, भधि* १) क्षितः शरेपरेपिषेऽपिकृताधिकारे वा प्रमाणाभावाद्धमव्रह्मनि- षासयोः फएरमिक्षास्यमेदाच अनभ्यद्यफठ धभज्गानं तचानु- छ्ानाप्क्षम्‌ निश्भेयसफडं तु बद्मदिह्नानं चानुषएानान्तरा- पेप्षम्र्‌ 1 भ्यश्च धमां जिक्ञास्यो ज्ञानकारेऽस्ति परुषन्या- पारतघ्रत्वात्‌ इद तु भूतं बह्म र्जङ्गास्यं नियलान्न पुरुषव्या- पारतन्नम्‌ चाोदनामरहट्तिभेदाच ।या दि चोदना धर्मस्य

यन्ना्नुष्ठानानन्तरं शद्धवुद्धेभुमुसतां दशयति तरह्मवरिचारस्य धर्मविचारानन्तर्मम्‌ तन्न तद्वानिश्न्दामावाद्रद्यचयदेव संन्पाप्तविपानाच तस्मादनेककतेकत्वाष्िच।र- यो क्रमार्भोञयश्ञन्द हृद्यर्थः नन्वामेयादीनमिकष्र्गफखानामप्यायानां ददशा. नामिकथमीधीनां कऋमदशोन।दनयोरपि विचारयोरशकेकसुसफट्योरेकवेदापविषययोर- प्ते कमे तदर्थोऽथश्य्दी भवित्यति नेवयाह-फङति। नोक्तरीत्या केम पेतेति शेषः अटेरिकमुलफट्तये तस्ये कथं भिनफरतेत्याशङ्कय धमंनिन्ञाप्ता- फटमाट-अभ्यदयेति ज्ञानेन जिनज्नाप्ता खतरा प्रङ्ृतत्वात्‌ त्रस्या घमन्नाना- नष्ठानद्वर देह।यवच्छिन्नत्वेनामितो जातः सखवगोदिपुखविरोषः फटपित्यथेः | केवछं स्वरूपतः फडमेदः रकितुत्पाद्‌नप्रकारभदाद्रपीत्याह~-तच्वंति वेडिकधी स्वाट्रह्मधीरपि धर्मपीवदम्यदयफटेलारङ्कयाऽऽह-निःभ्रेयसेति अभ्यदयफे व्यावृत्तये तुशब्दः पुनवज्ज्ानशन्दो निज्नात्तामपिकाराह्वक्षयति उपाल्तिवद्ध- $त्तानवद्रा स्वगतमर्भगतं वा ब्ह्मधोरप्यनुष्ठानमपेक्षतापित्याश्षङ्चः5ऽह- चैति महयप्तस्थोऽमतत्वमेपौ तिशतेतेदयधीररो कारनिरव्यतिरिक्तानुष्ठानानेपेक्ेत्यथ॑ः फटभेद- यक्त्वा जिन्ञाप्यमेदमाह- भव्येति मवद्यप्तातिति मन्यो भविता भन्यगेवा- रि शन्दानां विकल्पेन कृतेरि निपात्तनात्‌ | उक्तं हि-- मन्यादयः शाब्दाः कतरि निपादयन्ते ? इति धर्म्य मव्यत्वं पाध्येकस्वमवित्वं तडुपपादयति--न ज्ञानेति तत्काङे पत्वामाे तुच्छत्वपाश्चङ्कयाऽऽट-पुरूपेतिं अप्ततोऽपि तत्काटे कियाप्ताध्यत्वादत्च्छतेलर्भः ! धर्मवद्रुद्यणोऽपि वेदायेतया साध्यत्वमाशङडयो- थिह त्विति ! मतमित्यतीतत्वं व्यावतेयति--निल्यत्वादिति काटचयाप्त- स्परा।दशन्यत्वाच पर्मवत्कृतिप्ताध्यत्वमारङ्कय काटादिकल्पनापतक्षित्वानेत्याह- न॒ परूषेति स्पती जि्तास्मेदमक्त्वा मानतोऽप्याह- चोदनेति ३दिकदाञ्दमानं चोदना विरेेण प्रामान्यटक्षणात्‌ शक्ितात्पयीभ्यामर्भत्तापकते तस्ये कथ तत्प्वृततिभेदल्तनाऽऽह--या दीति बेदिको छिदारिेमे मानम्‌ चोद-

"सग्म्यषयणररफर रः. 4 यणी

ग. निद्यनिवृत्तरवान्न ख. “ब्दोऽपि 3 क. "लसन्याः। क. ख. "छाति

[भ ०१पार १० १) आनन्दे गिरिरृतरीकासषलितश्चांकरभाप्यप्तमेतानि २१ ( ब्रह्मणे पिचायलम्‌ , अधि” १) | लक्षणं सा खविपये नियुञ्ञानेव पुरुपमववोधयति, ब्रह्मचोरना तु परुपमववीधययेव केवरमववोधस्य चोदनाजन्यसाच एस- पोऽववोधे नियुज्यते यथाऽप्ताथसंनिकर्पेणोर्याववोपे तदत्‌ तस्माकत्किपपि यक्तव्यं यदनन्तरं बह्मजिज्नासो पदि शयत इति उच्यते--निलयानित्यवस्तुविषेक इदहायुजाथेमोगविरागः श्चप- नारक्षणोऽ्यो घमेः [ जे° प° १-१-२ ] इत्युक्तत्वात्‌ 1 स्वविषये धातर्भकर- णकपुरुपाथमा्यार्थमावनाद्से प्रेरयने पुरुषं बेषयत्ति यनेतेयादिई श्यो ऽशनय- विरिष्टामर्थभीवनां विदधत्तदवयोपे परुपाप्रवृत्तेतामपि बोधयतीदयर्थः त्रह्मचोद- नाऽपि चोदनत्वादितरवल्मव्रृत्तिनिष्टयाशङ्कयाऽऽह--व्रद्मोति चह्मणि प्रतीचि स्थितमयमात्मा वचरह्येद्यादिवाकयं त्वषदटक्ष्यं पुरूपं केवेमप्रपश्च॑ ब्रह्म कौधयत्यव नं प्रवतैयतीयत्र हेतुमाह-अवयोधस्येति नन्वासा ज्ञाततम्य इत्यादिवाक्ये बोध्यते तेन चद्ममोे माव्ये पुरुषं पररयन्तो वेद्रान्ता्तव्यावृत्तं माननां बोधयन्त सत्याद्धिवाक्यानां मतं मव्यायोपदिद्यत इति न्यायाद्विधिवकयैरेक्यात्तत्रऽऽह-- नं पुरूष इति ज्ञानस्यिच्डध्रयत्नानधीनत्वान्मानवस्तुतच््वादनिच्छतो.ऽयतमानघ्यापि दुगीन्धादिज्ञानान्न तस्िन्विधिः चरिविषेऽपि ज्ञाने विधिः शक्यो निषूपयि तुम्‌ चोदना साध्यमेव बोधयति कितु भूतादावपि चोदना हि मृतमिला-

दयुक्त्या तत्प्रवृत्तेः 1 तस्य विथिङ्ोपित्वेनेव धीः पमन्वयप्त्रविरोधादिति भावः पसो बोवे नियोगामावं दृष्टान्तेन स्पएटयति- यथेति

आननतर्मवाचिनोऽधदाव्दस्याक्रमाभत्वे पण्कठदेतुक्तानाभत्वमेवेत्यपपंहरति- तस्पा- दिति)

जध्पयनदिर्बद्यभिन्ताप्ठायामप्ठापमीत्वात्तथाभूतमन्यदैव वाच्यमित्याह-उच्यत

शति! श्ाद्ोयविधेस्तादगेवाधिकारनिमित्तमिति मत्वाऽऽह-नित्पेति | आत्मात्ि रिक्तं सथ काथत्वादवटवदनित्यमात्मेव नित्योऽकृत्कमावत्वाद्विति निश्चयो निल्यानि त्यवस्तुदिवेकः वतेमानदेहप्थितिहेत्वनिपिद्धानायत्तिरिक्तार्थेच्छाविरुद्धा दा चेतो यृत्तिरिदायुत्राथभोगविरागः टोङ्िकप्तवेबद्धिग्यापारणां खाधिकारानुपयुक्ताना- मफरत्वत्तानपुवैकस्त्यागः बमः 1 तयारूपबाह्यकरणन्यापारत्यागो दमः सरचशदरी नित्यानामपि विधित्त एव त्याग उपरतिः ! शातान्णादिद्द्रानां खाधिकार क्षितजी वनविच्छेदकातिरिक्तानां पहिष्ता तितिक्षा प्वाक्िकता. श्रद्धा विपित्ितश्च- ` 1 ` प्रयाननेच्यजनितक्रियामिपयन्याम्सिसददक---- पयन्यापारोऽयमावना 1

` ज. श्यी ज, "वोषत्तद्व। ग. श्वफल्क ठ. द, सहि स्वः,

५८. ड, (दोपे

नध भीष्ैपायनप्रणीतव्रह्मसूत्राणि-- [भण०१पा०१्‌०१) ( ब्रघ्मणो विचार्यत्वम्‌, भषि° ५) द्मादिप्राधनतंपम्पुपक्षत्वं तेषु हि सतु पमागपि धमेजिङ्ा- साया ऊर्धं शक्यते व्रह्म जिङ्ञासितुं श्षातु चन बिपयंये तस्पादथण्देन यथोक्त साधनसंपरयानन्तय॑म॒पदिशयते - अतशराब्दो हेत्वथंः यस्मद्रेद एवापनिहो्रादीनां श्रेयःप्ाष- नानाप्रनिल्यफकतां दैवति--"'त्ययेह कमेदितो छोकः प्तीयत एवपेवामूत्र पएण्यचितो शोकः क्षीयते " [ छान्दो० ८-१-३ |

वणादिविरोधिनिद्रादिनिरोषेन चेतेप्ोऽकस्यानं समाधानम्‌ पतेषां प्रपत्तिः ददः भादिप्तपत्‌ आपस्मनोऽन्ञानतत्कायेसंबन्पो बन्धः तदिच्छेदो मोप्न; तदिच्छाव्च गुपश्षुरषम्‌ एतेषां पूवस्य पूवस्योत्तरोत्तरहेतुतया पुमुतषावपानात्तस्या एव व्रहमनिन्ञा- पारेतुत्वाधुक्तमपुष्यास्तदानन्त्थम्‌ तेषां स्क्षासारम्पयीम्यां तद्धेतृाद्रियरभः साधनचतुषटयघ्य ब्रह्मविचारादरिप्रवृत्ती ट्टदेतुत्वमन्वयेनान्वाचष्टे -तेष्पिति तत्रैष व्यतिरेकमा।द- नेति 1 कथंचिकुतृहटितया नह्यजिन्नाप्तायां प्रवृत्तस्यापि फलपर्यन्त त्तामामुदयाश्यतिरेकिद्धिः भन्वयन्यतिरेकतिद्धमयमुपनीन्पायरव्दन्याए्याप्रपपं- हरति-- तस्मादिति भपशब्ददानन्तयमात्रं शक्त्या दृ्ोऽर्थः प्ाथनचतुष्टयप्य चद्यजिन्नाप्रादिप्रवृत्तौ दण्देतुतेन जिन्नाप्नाप्तामभ्रीषं तेन शचोत्योऽयं इति भेदः कमप्राप्ठमतःश्व्दं व्याकरोति--अतःश्रब्द्‌ दति अयश्व्डेन हेतोरुक्तत्वाश्तः* शब्देनापि तप्येवोक्तो पएनरक्तेरित्याशङ्नय हेतुल्पमर्थमेवाऽऽह--यस्पादिति। तप्मदित्युचतरेण संबन्धः अस्ययेः--मपराव्देनाऽऽननः्योक्तिद्वाय पूर्वनिर्त्तम- हयमितापापृष्कषदेतुषतधये पिवक्षितेऽपरि तदपवादे शद्धिते वतिरातेने तद्धेतुतवमवःश- ठदेनापरान्योकहेतुवाचिना स्पवस्याप्यते } तया हि-कतकरत्वादेरध्ठादौ व्यमि. रादृक्षेय्यमित्यादिश्चत्या विरोधाद्नित्यत्वाप्ताधकङत्वादकृतकत्वस्य प्राममावे व्यमि ाराजिलत्वैहितुत्वाद्धवत्वपिसेपणे चाण्यादो मावादात्ममान्ननित्यत्वात्तिद्धेरपरियि9- नाव्य प्रतरं भिननिप्वार्मष्वमावाद्धिमत्वविवक्षायापाकाद्रादिपु मवहुक्तदरेपानि- दयानित्यवििकायोगद्धराम्पदिरपि तदमदिऽपावाद्विक्षि्पिकायेमात्रादनारम्मः शाख. स्येत्याशद्य ततिरातेन रेतृचतुएयमुप्पाय तेदधेतुतमतःशन्दः प्ताधयत्वि। नहि ध्वंपादरी नित्यस्वं प्रागमावादावष्तङस्वमासनि वा परिच्छिन्रतं याप्धिकारं तु दिमाग न्यायात्‌ पण्वस्यन्षपफटवशरुनिम्तु वस्तुमश्प्रद्चानुमाननुमृहीनश्रति- पिरोपेन सार्य सन्मतो कविका भैरव्यादिमागदिदि्टाविक्राटिदमादारस्यं दाखमिति 1 आदिशब्दादतोऽन्यदतिपित्यादियत्यं गद्यते युपृधुतश्य हेर

स. "ददद्धेतुः २. 'कापटामोाद*॥ /

[स०१पा०१्‌०१] आनन्दगिरिकृतरीकासवलितरशांकरमभाप्यसमेतानि ! २५ ( बहमणो विचयेत्वम्‌, अधि १) इत्यादिः तया बह्यविज्ञानादपि परं पृरूपार्थं दर्दायति- ^^ ब्रह्मविदाप्नोति परम्‌ " [ तेति २-१ | इदयादिः तस्मा- , चयोक्तसाधनसंपरयनन्तरं ब्रह्मजिज्ञासा केतैव्या ब्रह्मणो जिक्नासा ब्रह्मजिन्नासा ब्रह्य वक्ष्यपाणरक्षणं ˆ जन्माद्यस्य यत्तः ˆ [ त° सू० १-१-२ | इति अत एव न॒ चद्यशब्दस्य जात्याययोन्तरमाशद्धितव्यम्‌ वद्मण इति क्रमेणि पष्ठी हषे [ पा० सू० २-३-५० },

माह--तथेति ! यया कर्मणामनित्यफटत्वं वेदो द्यति तयेति यावत्‌ परमप्र्‌- घार्थं निरस्तप्तमस्तदुःखं निरतिश्चयानन्दमित्ययैः } अवाप्यादिशब्देन ^“ तरति शोकमा त्मावित्‌ ' इत्याद्यच्यते हेतुचतु्टयस्य व्रह्मभित्ताप्राप्तामग्रीत्वे स्थिते प्रपिर्णो हेतुर-' वर्यं कार्यम॒त्पादयतीति फटितुपपसरंहरति- तस्मादिति

अथातःपदे व्याख्याय बद्यजिन्नाप्तापदस्य पृरत्तिकारामी्चतुर्थीप्तमाप्तनिरामेन षष्ठीप्तमाप्तमाह- ब्रह्मण इति अनयवायेस्येच्छायाः कर्प्रयोननयेरैस्यत्कर्मणः स्वरूपस्नाधकत्वेन प्राघान्यात्कर्मणि परठीमाप्तः तादथ्व्॑तमासे प्रकृतिविकरतिप्रहणध्य कमैव्यत्वात्तयामूतयूपदावीदौ तदृ्ेसधवाप्तादो पषटीप्तमाप्ता्धोकारात्‌ धमय जिन्नापेतिवदिहापीति वाच्यम्‌ प्ठीप्तमाप्तस्येव तत्रापीषत्वात्‌ उक्तं हि- मरा हि तस्य ्तातुमिच्छेति चान्न प्रहृतिविकतित्वं पषष्ठीप्ठमापेऽपि ब्रह्मप्राधान्यमार्भिर्क, तस्मादवेयवार्थे पष्ठीप्तमाोऽयुक्त इति मावः | किं तेद्भद्य॒यत्कर्मत्वेन फर्त्वेन जिज्ञाप्ताया विवक्षितं त्दाह--व्रद्यति 1 यतो त्रद्यजिज्नञासां प्रतित्ताय बद्यरक्षणं वक्ष्यत्यतो वृत्तिकारप्रयापर वृयेदययाह-अत एवेति आदिश्चब्देन जीवकमदाप्तन- शबव्दराक्ीनां अहणम्‌ वृच्यन्तरे शेपे पष्ठी व्याख्याता तत्राऽऽह--व्रह्यणं इतीति, जिन्ञाप्तापदस्याकारम्रसयान्तलेन कदोगात्‌ कतरकर्मणोः कति [पा० २-३-१९ इति सूात्कर्मण्येषा पष्ठी 1 कर्मणि चैति सूत्रे पष्टयाः समाप्रनिपेषाट्रल्यनि- ज्ञातेति समाप्ताप्तिद्धिरमयप्रप्ती कर्मणीति सूत्रा पष्ठी कतकर्मणोरुमयोरपि तामध्य. टपादानप्राप्तौ कर्मण्येवेति नियमिता तत्या एव समाप्रनिपेषाधययाऽऽहोमयप्राप्षौ क्मेणीयस्याः पठा इदं ग्रहणमिति प्रकृते नोमयप्रा्ित्रै्यणः करममत्वस्ैते्टत्व- स्कतस्थातिरयस्याविवक्षितत्वात्तस्मात्कतरंकमणोः कतीत्येवा्र पष्ठीति बदनिन्ञत्तेति- पमाप्तप्िद्धिरिति मावः प्ररप्षनिपेधमुक्त्वा हेतुमाह-नेत्यादिना क्मदि- म्योऽन्यः प्रातिपदिकायोतिरिक्तः स्वस्वामित्तंवन्धादिः शेपस्तत्र नैषा पष्ठी किंत कर्म-

) वेदार्थो द्‌ स. "पुणे" ग. '्दुभयोरपि श्व #

भ्रीमदरेपायनमणीतत्रह्मसूत्राणि-- [अ०१प्‌०११्‌०१) ( त्रह्मणो विवायत्वम्‌, अधि० 4) निश्ास्यापिक्षस्वालिङ्गासाया जिन्नास्यान्तरामिर्देक्व 1. . नत शेपपृषएठीपरिय्रहेऽपि ब्रह्मणो जिक्नास्राकपैत्वं विरुध्यते संवन्धसापान्यस्य षिदीपनिए्वति एनमपि प्रस्यघ्षं ब्रह्मणः कमेलवप्रच्छस्य पापरान्यद्रारेण परोक्तं कमस्वं कदपयतो व्यथः प्रयासः स्यात्‌ न्यथा अद्याचरित्तारेपविचारमतिज्ञानाथ त्वाहेति चेत्‌ ¡ प्रपानपरिग्हे तदपेकषित्तानामथाक्षिप्तत्ात्‌ ष्य दि क्ञाननाऽऽ्मिएतमस्वएसधानम्‌ तस्मिनरधने जिक्गा- साकर्माणि परियरीते येजिङ्गाितैधिना चदय सिक्षाितं यवाति वान्यथोपिप्रान्यषेति परथक्पुत्रायेतस्पानि ! यथा राजाऽसो मस्छ्तीत्यकते सपरिवारस्य राहो गमनपक्तं भवति तद्त्‌ 1 श्रुयनुगमाच यतां वा इमानि भूतानि जायन्ते ध्येव निन्ञाप्ताया निन्नास्यपिक्षताज्तानं हीच्छयाः प्रतिपत्यनुमरन्धस्तदमाये निन्ञा पानिरूपगान्तानस्य नेयं व्रह्म तद्धिना ज्ञानायोगाद्तः प्रतिपत्यनुचन्धत्वादादौ जिन्नात कदवपि्षते सेनन्धमालम्‌ तेने कर्मण्येव प्षठीत्यथेः 1 भिन्नाप्ताया जिन्नास्यपेष्ितत्येऽपि प्रमाणादि जिन्ञाष्यपस्तु, वद्य तु शेपितया सवध्यतीमियाश्षः ङयाऽऽह--जिक्तास्यान्तरेति भरतकमलमे नाश्चतकत्पनेति मावः प्रमाणादिप्रतित्नानां भरोतत्वमपित्रे्य शङ्मे-नन्वित्ति पष्ठी शेप इति प्व न्धमावे तद्विषानेऽपि म्यवहारस्य विदोषनिदत्वात्सकर्मकक्रियायां क्मगोऽन्तरद्नत्वा- द्रदणा कर्मणा जिन्तापरानिख्पणं पिध्यती्य्भः 1 एकस्यापि प्रधानस्य श्रोतं यहूनामपि गुणानामिति प्मापत्ते-एवमपीति प्रयक्षे शब्दवाच्यं प्रयमाप्ि मरा] परेक्षमाथकं जयन्यं वा द्ोपपषठीवादी स्वाभिभ्रायमहू-मे्यादिना। रोपपदीपर्े सामन्येन य्िचिद्रद्ययोमि मानय॒क्ल्यादि तच्छे जिन्नास्यत्वेनोकं स्यात्परतित्तातञ्यं चैतत्‌, अन्यधा विचा्यत्वायोगात्‌ 1 अतः कजम्पपा्मेवावेषं मामन्ये विरोषान्तमीवाद्रियषः 1 हिद्धान्ती स्वाभित्तपिमाह-न भ्रधामेति मामादीनामपि स्वनिवारु तुरं प्राधान्यं नेवाह-- ब्रह्मेति ! तयाऽपि नष्रोपास्यभित्युक्त माना पनित्ताप्ताधतफूमेऽपीयाशद्धयाऽऽट--पेस्मि्भिति प्रधानानां समुद्यपृत्या इव्टोपादानं प्रथौनप्यापप्तिपथोवचितोकििपंमयो नेति मः 1 एक्तमपं टद्ानोे स्फदयति--यपोति कमे पष्ठाद्यत्र युत्व्यन्तरमाह--भुतीति णततूष्वमूर- धुरी ब्रह्मणः कर्मवद्टेः पपेऽपि पष्ठचा तरेव प्रापमिति मावः) कथे दुटश्य्य मरप्रणः धुत कमेत्वमुक्तं तत्राऽऽट्-- यत्त इति ! भ्रयक्षिनि स्दटरत्वौरिरविचाद्राप्

[अ०१पा ०१०१] आनन्दगिरिषतदीकासेवलितश्ंकरभाष्यप्तमेतानि २७ ( ब्रह्मणो विचार्यत्वम्‌ , अधि श्त्याधाः श्रुतयः "त्द्विजिक्ञासस्व तद्रषेति" [ तेत्ति° ३-१ 1 प्रत्यक्षमेव चद्यणो लिक्ञासाकपेतवं दशयन्ति। तच कमणि षष्ठी , परिग्रदे सूत्रेणानुगतं भवति तस्माद्रद्मण इति कर्णि पष्ठी भातुभिच्छा जिङ्ञाप्ता 1 अकवगतिपयन्तं ज्ञानं सन्वाच्याया इच्छायाः कमफरुषिपयत्वादिच्छाया प्तानेन टि परपाणेनावग-

न्तुमिष्ठं ह्म ब्रह्मावगतिटि परुपाथः 1 निःतेपपंसारवीजा- विवाद्यनयनिवर्हेणाद्‌ तस्मात्रह्म विभित्नासितव्यम्‌ तरपुनव्रद्ये भसिद्धपप्रसिदधं दं वा स्यात्‌ यदि प्रत्निद्धनं

जिन्गासितय्यमर्‌ 1 अथापरसिद्धं नेव दाग्यं जिज्ञासितुमिति 1

"पषाणषा णमी 0

तस्कमेत्वभ्रुतिरिति मावः 1 श्रौत्तेऽपि कर्मत्वे ब्रह्मणः सौत्रं शेपत्वमेव करं स्यात्त ध्ाऽऽह-तचेति हि शृतिपूत्रयोभूटमूचिनोर्थिप्रतिपत्तियुक्तेति मावः 1 पष्ठच- यमुपक्रहरति--तस्मादिति

जिक्ताप्तापदस्यावयवाथमाह--ङ्नातमिति बरह्मणि ज्ञाते तन््ानस्याऽऽप्त्वात्त- दिच्छायोगादज्ञातविशेषणात्तानात्तञ्ज्षानेच्यपिद्धेनं निन्ञातिल्याशङ्कयाऽऽह--अव- गतीति 1 ्षनावगव्य(रक्यात्कथं मेदकथेत्याश ङ्ख्य हेतफडटमातेनेयाह-ज्धानेनेति ब्रह्मावगतेरपीणामिष्टप्र्िहानितेद्धेतुत्वामावातरे्टत्वमिलाश्चङ्धयोक्तं बद्मोप्ति पुमर्थत्वे तस्या दतुं हिशव्दसराचितं विशदयति-निःशेपेतिं 1 प्मस्तपप्रारबीजमनादिरविदया तघ्यास्तामादिखेनाऽञ्द्राय प्रवृत्तानर्थ॑स्य तस्येव पंप्तारस्योक्तावगत्य धस्तेरिकि यावत्‌ स॒च्राक्षरव्याख्यामुपष्ंहरति-- तस्मादिति विशिएाधिकारि्तत्वं तदथः नह्य स्तातुकामेन बरहम विचारयितव्यमिदं शालं श्रोतन्यमित्यथः

नन्धुमिथ्याचेन दविद्धेऽपि. विपयादो विधान्तरेण तदाक्षिप्य प्माधातुं वर्णकान्त- रमवतारयन्रादावाक्षिपत्ति-- तदिति प्रामेव भिन्ञाप्रायासद्रद्य कुतध्थिज्ज्तातमन्नातिं चेति विकदपा्भैः जा राखाप्रतिषाद्यतया नास्य ब्रह्म विपय्रोऽनन्यलम्यत्वाभावा- दतोऽनेनानतवेगमान्नास्य कटमपि तद्रवगतिरिति विपयाचपिद्धिसित्यह--यदीति | यन्न कदाचिदपि केनचिदाकारंण बुद्धवारीहाति पस्य प्रतिपयत्वेऽद्राक्यप्रतिपाय- तया श्चाख्ैण सरवैन्धोऽप्रतिपायस्वे तदवमतिने फटमप्रीति सवन्धाचसिद्धय] द्वितीयं दुषयत्ि--अयेद्यादिना

~ _ १ग. ज. जित्तासितव्यम्‌ २क.स. ट. त्ते (३ क, तुस्व दि \ * क्‌ य. तस्याप्रः 1५ क, ख. ठ, "यन्धस्तस्यप्रः 1

२८ भरीमेहूपायनमणीतत्रहमसूत्राणि-- [अर१प ११०१) ( मद्यणो विवायत्रम्‌, अधि० 4) उच्यते-असति तावह्रह्य नियश्रुद्धुद्धयक्तस्वमावं सर्वज्ञं सय शक्तिसमन्वितम्र्‌ बह्यशब्दस्य हि व्युत्पा्यमानस्य निखष्द त्वादयाऽथा; भर्तायन्ते, बृहतधातारथातुगमात्सवंस्याऽऽत्म- त्वाच वद्यास्तितकप्रसिद्धिः स्वां द्यालास्तिस्यं भलयेति नाहमस्मीति यदि दि नाऽऽ्णस्िस्वपरसिद्धिः स्यात्सवों

ब्रह्मणः सामान्यतो ज्ञातस्य विरोषतो विना विचारमन्तानाद्धिवारयोग्यतेति तितय- मपि समाधत्त--उस्यत्‌ दति तत्र प्रधिद्धत्वाक्लया बरद्यण शक्यप्रततिपाचतय। सनन्य पराधयति--अस्तीति प्रतिद्धत्वम्षित्वम्‌ प्र्निद्धमप्रिद्धं वेत्यपिकारात्‌। ब्रह्मणो निरुपाधिक शूपमाहट-निदेति का्यक्यन्याद्स्ये नि्यपदम्‌ ! तत्तादात्म्य व्यािद्ध श्रद्धेति अखण्डजाञ्यस्वामाम्य व्यावतेयति--पुद्धेति ताटग्नाञ्येक्या- मिनाध्यस्तचैतन्य व्युदस्यति--मक्तेति 1 मोक्षावस्थायामेव नित्यत्वोदीलयाक- दूयाऽऽह~--स्यभापेभ्रिति भानामानक्रता मक्तिवन्ययोभदचुद्धिरिति भाव | सरोष- पिक तरद्यूपमाह-- सर्वन्नाभेति नलु पामान्येनामि छोके नह्य ज्ञात तप्योक्त- रूपस्याध्यक्षाद्यगम्यत्वान्नापि श्त्या तद्धीस्तद्रतत्रह्मश्स्दस्याज्ञातसषगतित्नादते एव पदमाजादपि तद्धीसलन्ाऽऽह- वद्येति श्रतिषनमोनह्शन्दोऽन्यथानुपपत्नो निभ- मायनुगृदीतो विदिष्पक्यार्भान्वयिपदाथीकाङ्क्षनमृहीत्तश्च नियतपदाथधीहेतुतया

विद्विष्ेऽपि त्रह्मणि सभावनहेतुरिति युक्ता तस्य भ्रपिद्धिस्लिथं वृहतिधात्वारो पनायामपि तत्महनिद्धरिलयाह--वहतेरिति सकोचकप्रकरणोपपदामदि वृद्धिकमेणो युहतिधापोनिरदङ्छशमरहच्वनोधितताद्च्छेदययगन्यप्विदेनिलयपदस्य तत्परत्वादोप- मृथिष्ठत्वाद्यमविन शुद्धत्वाद जडत्वेन बुद्धत्वादविद्ा्यपरतन्तया मुक्तस्वात्टुतधिदप्य- न्पावृत्ज्ञानश्चक्तितया सर्व॑त्ततारिसिद्धेषीत्वथीनरोधादेवोक्तव्रह्मपिद्धि नित्यत्वादि- तान्ये निरस्कृशमहत्वायगात्तथा पद्रशक्तरेवे भ्रपिद्ध॒व्रहयेलं तत्पदाथे्य निलत्वादिना प्रिद्धिमुकत्वा त्वषदार्थात्मनाऽमि परभिद्धिमाह-स्स्येति + आत्माऽपि भद्षाय्गेचरत्वप्प्रपिद्धो मेदयाशदधयाऽऽद-सषों हीति प्रमाणाप्रमाणत्ताधा रणीं प्रतीतिमप्रतीतिनिरततिन स्िसयति--न नत्ति) अ्मस्मीति न्‌ प्रत्येति कि तु भ्रत्येलेयेति योजना आत्मन श्ून्यस्थैव प्रतरीतिनासित्वप्रभिद्धिरिति श्रन्यवादमा द्रुयाऽऽह- यदीति | आत्मन न्यस्य प्रतीचावह नाष्मीति प्रतीति स्या यैश्च छोकोऽहमस्मीति मलेव्यतस्दस्ित्व्ीरिःयर्थं आत्यप्रहिद्धाववपि क्यं च्य

१क णठ ध्वृत्तीनिः। २८ भावनामदनङ-। ईक "विधः "तिष्या 9 “कवी षप "तिप्रयु !० 'तिद्धतेख"। < रपतोदय्ति

[अ एपा० १०१} आनन्दगिरिषृतरीकासंवरितशकरभाष्यसपेतानि २९ ( ब्रह्मणो विचार्यत्वम्‌, सधि १) रोकौ नाहमस्मीति भरतीयात्‌ ! आरमा बह्म यदि तदि लोके वद्याऽऽसत्वेन प्रसिद्धमस्ति ततो श्वातमे- , वेत्य जिज्ञास्यत्वं पुनरापननम्‌ तदशेषं भति विपरत्तिपत्तेः देहमात्रं चैतन्यविदिषएमा- तमेति भराकृता जना ोकायतिकाश्च म्रतिपना; उन्दियाण्येष चेतनान्यारपेत्यपरे मन इत्यन्ये विज्ञानमात्रं क्षणिकमिल्येके

िद्धिसन्पऽऽह--आत्मा चेति चैतन्याविरेषादयमातमा नसित्यारिशचतेथ नदया- त्मनेरक्यमित्यभेः |

प्रतिद्धत्वोक्त्या संनन्धादौ द्धे तत्पक्षोक्तं दोषं स्मारयति पूर्वयक्षी--यदीति ग्यवहारमूम विना विचारमात्पत्वेन ब्रह्म यदि प्रभिद्धमलितरि ततो खोकदिव ज्ञातं च्चेत्यनंन्याछम्यत्वेन शाखनाविपयत्वात्तद्वमतेशाफछ्त्वातपुनरपि प्रप्तमंनिन्नास्यत्व- मिति योजना 1

प्रति विप्रतिषत्ता वहूविद इतिन्यायेन प्रिदरति-- नेत्यादिना जत्मनोऽ- हमिति म्रलात्मं॑प्रसिद्धत्वेऽपि त्विषे विपरतिप्तेस्वस्या वस्तुतो ब्रदह्यविपयतया सामान्येन ्षिद्धमरि तद्धिशेपतेऽतिद्धेसतद्धेतः क्षस्य भवेति षिप्रयः } मवति तद्वगतिसत्फटं सामान्यतः पिद्धत्वाच विशेषतः हाक्यं प्रातिपदापेतुमिति स्मन्धि- द्धिरिति युक्ता नरखजिज्ञस्यतेति मावः } विप्रतिपत्तीरेव दशैयत्नादौ स्यृरटश्ञां मत माह-देदेति ! देहातिरिक्त चेतन्यं खतन्नमस्ततन्नं वा नास्ति देहाकारपरिणतमूतचतु- एयान्तरूतमेव तदिति मात्रचौ ग्रहणम्‌ मृतदेहन्यादत्य्ये चेतन्यविशिषटमिच्युक्तम्‌ सालेलयहमाटम्बनमरुच्यत्ते ्राक्रताः शआाखापेस्छतधियो टषटमात्रा विकरसिपतप्रदृत्तयो नना जन्पमरणमात्रधमीणो सोकायतिका मूतचतुष्टयतत्ववादिनः देदस्त्वगिन्धियस्या- नेक्षमधिकरणं तत भूलुप्योऽहमितरिबुदधेरात्मतेल्ेः पतत्यपि देहे नेत्रादौ चाप्तति स्वाप स्व्रीयज्नानात्तेपागिन्ियानुविधानात्तचेतन्यदृ्ेसेषु चाहतरुद्धस्तेपामेवाऽऽ- त्मतेति पक्लान्तरमाह-इद्धियामींति तेप्वनेकरेषु मोगायोगो वसर्गोष्टीषन्मिथो गणप्राघान्यात्मेण तयोगात्‌ नानाघ्वे प्रल्यमिन्ञानुपपत्तिरेकदेहाश्ितव्वेनोप- पत्तिरिति भावः स्वपे ने्ायमवेऽपि केवले मन्ति ज्ञानदृष्टेरहयियश्च तस्मिन्रधैक- रयादिन्दियारुविषानस्य रूपादिषियां तदधमत्वेऽपि तत्करणत्वादुपपत्तेरेकदेहस्थ- त्वेन प्रल्यभिक्ञायमेकप्राप्तादस्थानामपि तत्म्रपतङ्ग(न्मन एवाऽऽत्मेति मतान्तरमाह-- मन इति खोकवतमतमेदानुक्त्वा योगाचारमतमाह-- विज्ञानेति आधयं व्याव.

--------- - ` ~~~ ~~~ ------------

© 7 १८. द्दिलौः। २द. ट. “न्ये इन्दियाणि सनो वा इति तदेकदेरिनः। कि , 8. “नन्यल। क, ख. ठ, ह्मणो जि ख. 'रिक्तये' स, "पत्ता क, ट, "कयतिकम्‌"

२० श्रीमदैपायनमणीतत्रह्यतूत्राणि-- `{अ० १०१०१) ( ह्मणो विचारत्वम्‌, भयधि० १) शुन्यमिलयपरे आसति देदादिष्यतिरिक्तः संसारी कती भोक्ते- लपरे भोक्तैव फेवटं करतले अस्ति तथतिरिक्त ईरः सरवतः सरथशक्तिरिति केचित्‌ आत्मा भोक्करित्यपरे एवं वहवो धिमतिपन्ना यक्तिवास्यतदाभास्प्तमाधरयाः सन्तः तत्र विचार्य. य्किचिसतिप्यमानो निःभेयत्तालसतिहन्येतानर्थं चेयात्‌ तस्पाद्रद्यजिज्ञासोपन्यासयुखेन वेदान्तवाक्यमीमांसा-

तयित मात्रपदम्‌ 1 सिद्धान्ताद्विशोषार्थं क्षणिकमिति 1 देहादेर्ञेयत्वा द्वटपुस्यत्वान्मन- सोऽनन्तरब॒द्धयमततिरेकादाश्रयान्तरस्यादृ्टत्वात्स्षणिकं्तनष्वपि प्तादर्यात्मल्मिन्ञा- नाहन्धमोक्षयोः सततानाश्रयत्वाधुक्तं योगाचारभतमित्यथः | माध्यमिकमतमाह-- इन्यमिति स्वपि धियोऽप्यमावादकस्मातपुनरहित्युदयादस्दारम्बनाऽहंषी सिधेः ताक्रकदिमतमाह- अस्तीति शुन्यातिरिकतिमल्ञित्वम्‌ अहमस्मीयनुभवात्तदाल- म्बनस्याऽऽत्पत्वात्तस्य प्रल्यमिन्नया स्थायित्वात्‌ त्तष्याश्चभ्नानितया साहरयानभीन. त्वादविकारस्य क्रियाफलत्वायोगाक्कियविशात्मैत्वा्कर्तृत्वस्यैवमातमत्वाच्च सपार. स्याऽऽत्मनो युक्तेवंरूपतोयथेः सांस्यमतमाह-- भोक्तेति करोमि जानामीति धियोऽहेकारानुगमात्केवछत्मायोगद्धोगस्य चिदेवप्तानत्वाततरृपात्मनो युक्ता यथोक्त. रूपतेत्यथैः त्वमथ विवादद्धारा तदर्थे तं पचयित्वा स्ताक्षदेक तत्न विवादमाह-- अस्तीति देदायतिरिका्ोक्रप्यतिरिकत्वं त्यतिरिक्तत्वं तत्समर्भनार्थं॑सरव्त इतयादिषिसेषणम्‌ खपक्षमह-आस्मेति रीश्वरो मोक्तु: स्वरूपं धृदत्यथौन्व-

५2.।

येन स्वतोऽनवच्छिन्नत्स्योक्तत्वाचेतन्मे मेदायोगदिक्यश्ुतेश्श्वरस्यातारस्य्यादिति

= मावः विप्रतिपतीरुपेहरत्नि--एषपिति ! मापयुक्तो विना विषादमाच्न पूवैषक्ष- तेत्याज्ञङ्कयाऽऽह-य॒क्तीर्दि अन्यपक्षवादिनो युक्िवाक्याश्या अन्ये तदामाप्ता श्रयां इत्युत्तराधिकरणेष व्यक्ती मविप्यति तथाऽपि यस्य यद्धि श्रद्धा प्त तमा- धिय स्वां प्ताघयिष्यतनि कि निचरिणिति तत्राऽऽह-- तत्रेति विवादः प्प्तम्पथैः मिपो विरुद्धधीप कस्याशित्तस्वधीत्वात््या पिचारप्ाध्यत्वा्तद्धीनस्तस्वरपीवैपु्यात्ि पुमभभगीदर्भः फिंचाविचारे तच्वात्तानान्नाक्तिक्रेत्वे ये के चाऽऽत्महनो जनाः " इति चुतः श्रुलर्भवहिरुखोऽन यच्रेदिलाठ--अनर्थं चेयादिति ! सूमदासयव॑मुप- सह्रति-तस्पादिति 1 विपयादिप्रयं तदये: 1 व्रद्यजिन्तापोपन्याप्तमुसेन विश्निष् मोमांप्तो स्तूयत इति सेवन्धः विशि्टजनानिच्छोकिम्यामेन पिचारारम्मपरं परच्म्‌

(1 क, रा, “समानःतम' ट. "टयम फ, स, ठ, “मक्त्वा घ्र, “तोरप थप, दय, क. स. (माणि 1५ क.य. 'यायस्तु 1 ट. "ठा भ्रमय)

[स ०१००२} आनन्द गिरितरीकासंवरितश्ांफरभाप्यप्षपेतानि ३१ ( बरह्मणो खक््यत्वम्‌, अधि? ३)

तद्‌ विरोधितकापकरणा निःभेयसप्रपोजना भस्तूयते १॥ ८१) चर्म जिज्गासितव्यामित्युक्तम्‌ किलक्ष॑णं पूनस्तद्रस्रेयत आष्ट भगवान्सू्रकारः- ( ब्रह्मणो रसष्यलम्‌, अभि०> )

जन्मायस्य यतः (२) जन्पोत्पत्तिरादिरस्येति तद्ुणसंचिज्नानो वहुर्रीहिः

दीच्छा ज्ञानं वा प्राक्षत्कतेन्यम्‌ तथां चेप्यमाणज्ञानोपायतिचारकार्यतार्थं सूत्रमि त्यथः किमुपकरणा सेति तेत्राऽऽह--तद्‌पिरोधीतति तेपां येदान्तानामविरोथिन- स्तक मीमाप्तायां न्याये वेदपमामाण्यशुद्धयादुप्रयोगिनो यस्या उपकरणं सा तधा मीमापायास्तकंत्वेऽपि तक्ता णामुपकरणतेति मावः क्वप्रयोजना तेत जाह-- निःश्रयसेति तद्यत्तानद्रेति हषः १॥ (१)

प्रथमपूतेण श्ालारम्ममुपपाय तदारममाणो जम्मादिपूतच्रस्य प्रातनिकामाह-- व्ह्येति निक्ताप्तापदस्यवयवीयेत्यागेनन्तिर्भीतिविचारार्थत्वमुपेलय नद्य ज्ञातुकामेनेदं व्ाच्ञ ्तातभ्यभित्यक्तमि्यथः बहणो भिन्नाध्यत्वोक्याऽयीत्परमाणादिविचाराणां प्रतित्तातस्वेऽपि व्रह्यप्रमाणं 'त्रद्ययुक्तिरिदयादिविदिष्टविचाराणां विश्चेषणमित्यपेक्नत्वा- दादौ नद्यस्वरूपं वाच्यमिव्याह--किंटक्चषणमिति शरीतस्य बरह्मणः ओोतटक्षण- दयविदके सूनं सूत्रकार पूमजयल्नवतारयति- अंत इति। यतो दा इमानीलयादि- वाक्यं जह्य ठक्षयति रक्षयति वेत्येकस्योमयहेतुत्वास्तंमवतंमवाम्यां संदेहे श्रुते- रनमानानुगुण्यदेकस्यो भयहेतुत्वे र्ट न्तामवेना्ाक्यानुमानल्वदिकतरहेटुत्वस्य रक्ष- णत्वे वस्तुपरिच्छेदाछ्वक्ष्यस्याव्रह्मत्वान्न रक्षयतीति प्राति पुरूपमतिप्रमवत्वेनार्नुमानस्य पमावितदोपस्यापोस्पेयत्वेनापास्तद्येपागमानेमाहकतकत्वादतीन्दियेऽथं खतोाऽप्रामा- ण्याद्ागमिकोमयहेतुत्वे घखादिदष्यन्तेन पभावनामात्रहेतुताद्स्युतोऽपरिच्चेदाह- ष्यस्व व्रद्यत्व्तिद्धेनगज्निमित्तोपदानं स्चिदानन्दं नह्यति जक्षयतीति तिद्धान्तमाह-- जन्मादीति 1 पूवीधिकरणेनास्योत्याप्योत्यापकत्वं सगतिरुक्ता जधीतिविध्यपाद्‌ा- पितोपनिषद्वाक्यस्य स्पष्टन्रह्मटिद्धस्य रक्षणद्रयवति नह्मणि समन्वयोक्तेः शतिक्ञा- स्राष्यायपादपत॑गत्तयः पूवीपिकरणप्थत्रह्मरक्षणपरीक्षणात्तत्कटमेवे पूर्तोत्तरपक्षयोरतर फृटम्‌ 1 पदच्छेदः पदा्ोक्तिः पदुविग्रह इति चयं व्याल्याद्धं द्दीयति- जन्मेति

~~~ ~~~, 9 ट. शक्वणकं पु" > क. “या वेष्य" ; क. ख. तथेति छ. वच्न्यम्‌ 1५, स. "वाधौ" क, स, त्र भ्रोत्तः।७ठ तुताया द} < कृ, “नुभावस्य।

३२ धीपदैपायंनपणीतत्रद्यसूजाणि-- [अ०१्पा० १०२] { ब्रदाणो रक्ष्यत्वम्‌, अधि 2) जन्मस्थितिभङ्गं समासाथैः ! जनमनश्वाऽऽदिसवं शतिर्निर्दश्पिप्तं धस्मुत्तपेक्ष धतिनिदशस्तापत्‌-"“ यतो वा इपानि भूतानि जायन्ते” [ वेत्ति० ३1१ | इलयस्मिन्वाक्ये जन्मस्थिति- भरुयानां क्रमदशेनात्‌ वस्ुदत्तपपि जन्मना रग्यसताकसय ' धपिणः स्थितिप्रखुयसं मयात्‌ अस्य '” इति भ्रयक्षादिस्चनि- धापितस्य घण इदमा निर्दश्षः प्री जन्पदिध्तवन्धाधो। 4 यतः "” इति कारणनि्दश्षः अस्य जगतो नापरूपाभ्यां

जन्प्रस्यितिमदङ्क पषएठयोच्यते तेद्मृणक्तविज्नान इत्यश्च तदा वही र्यो गृह्य तस्यं गुणत्वेन संविज्ञानं यज समते प॒ तथा स्य विशिप्णत्ते समाप्तायोगात्तदैः कदेशस्तया तेन शििप्येकदेशं विशेषणं इत्वा समाप्त इत्यथः { तत्र फटमाद-- जन्परस्थितीति 1 जन्मादिरस्य ध्िखदेसत्यतद्रणप विज्ञाने स्थितिमङ्नमात्रं जन्मादि श्ब्दरार्भः स्यात्‌ 1 ततश्वौमवैकारणत्वटामानोपरक्षणच्ं पिष्येत्‌ म॒च स्थितिटय- मात्रहेतुत्वं तथा जन्महेतोरन्यत्वे रक्ष्यस्य परिच्छेदादवलत्वादतो जन्मनोऽपि विशेप्यानमौबाद्ध्मेजातष्य प्रहतिप्रधानस्य हेतुत्रेत्यपटक्षणक्षिद्धिरिचयथः ताट- गपमेनातं गृहीत्वा नपुंसकेप्रयोमः नन्भनादो पप्ारे कथमादित्वं भन्ममो ग्यते तत्राऽऽह--जन्मनश्रेति एतत्ूत्ररक्षितश्रुतो जन्मादादुच्यते तदपेतं सूत्रेऽपि तघ्याऽऽदित्वपित्यथः श्रुत्याऽपि कयपयुक्तयुक्तमिदयाश्चङ्कयाऽऽह--वस्स्विति वस्तुनो वृत्तं जनित्वा स्थिता ठौयतत इति खवमाषो जन्मना रल्यात्मृकेस्य सिला. दवियोगादतो मानादैः संप्तारस्याऽऽदिनेन्म र्वितु प्रतिवस्त्‌ तस्याऽऽदित्वमिति तदपेक्ष ्रुतिपूत्रयोलदादित्वमित्येः शरुतिनिरदेशं विशदयति-- श्रुतीति अनुकटो जन्मा- दित्वस्यति शेषः तत्र हेतुयत इति 1 वक्तुवृत्तं विमनते-वस्त्विति 1 जन्मादिच्व्य- मुगुणं वस्तुदरत्तमिति विवक्षित्वा देतुमाह--जन्मनेति 1 इदमः प्रनिहितवाचित्वप्प स्यक्तमाघ्रपयमाङत्वमान्चङ्कथ धतीतिमातं पनिपिरितति गीत्वा प्रातिषदिकायभाह-- अस्येति सपैस्य जगतो जनम्मास्ि वियददिरनाद्दित्वादियष्कय पियदधिकरण- न्यायेन विमक्य्यमाह--प्ीति जगतो जन्मदिर्वी व्रहघ्मापतंवन्यान्न टश्चणतेत्यास- गुथाऽऽह--पत इति | नगल्न्मादि या त्रहमटक्तणे रितु तत्तारणत्वं तथान्नं सणि समावित्रमिदयः 1 सूप्रपदरान्येवं व्यास्याय पूवैपूत्र्कापदानुपद्रेण तच्छब्द ध्याहारेण ॒यातयर्ममाह--अस्पेलयादिना प्रपानादिेतुत्वनिराप्तेन चपहेतुः। पमावयितु फायप्रपसं शुतिततिदध दैरादपेन विशिनटि--नापेति तृतीयेत्य॑पाे 1 , १७. धा. ठ. या | १क.०म धन्पपदामो ए) रक. न्वा इद नसत पत मे 1 द, "नपि ४, प्रान्‌"

(ज० १पा० १९०२] भनन्दगिरिषतदीकासंवलितशाकरभाप्य्तमेतानि | ३६ ( ब्रह्मणो रददेयत्वम्‌ , भयि* २) व्याकृतस्यानेककषदेभोदसंयुक्तस्य प्रतिनियतदेशकालनिमिस- क्रियाफलाभ्रयस्य मनत्ताऽप्यचिन्लरचनारूपस्य जन्मभ्थितिभङ यतः सवेस्ात्सवेशक्तेः कारणाद्धवति तद्र्नेति वावंयरोपः * अन्येपामपि भाचयिकाराणां चिष्येवान्तभावं इति जन्मसिथिति- नाशानामिह्‌ ग्रहृणम्‌ यास्कपरिपठितानां तु "जायतेऽस्ति,

टादौ खनामरूपगमविकलपू्कःयाकषियादेर्सगतोऽपि तथात्वानूमानादतेतेनामाव- फतेकत्वमयुक्तम्‌ विमतं चेतनभावकेकं नामर्पासौत्वाद्वसाद्विवदिय्ैः चेतेनाभावाश्च जवमेदरा नामस्पे बद्धावाञ््य जगन्ननयिण्यनिति फं ्ममेत्याश्न- सथाऽऽद-अमेकेति चान्यतास्याऽऽधिकत्वदुमयग्रहणानर्क्यस्त्िगादीनां कतुत्वेऽप्यमोकुत्वादिपत्ादीनां श्राद्धादौ मोकुलवेऽप्यकतत्वात्तया जीवानामपि सएग्यकोटिनिवेशाज्गत्कतैत्वायोगयतेल्ययैः सेवा दिफट्वव्यवहितफट्प्वातवर्मफटप्ये- शरप्रदात॒कत्वानुमानात्तद त्मकं जगदीश्चरकवकमित्याह--रतिनियतेति प्रतिनि- यत्तीनि देश्षकाटनिमित्तानि येषां क्रियाफलानां तद्राश्चमो जगत्तस्थेति विग्रहः प्रति- नियतो देशः स्वगेफरप्य भेर्प््ठं ग्रामादेभूमण्डलम्‌ काडोऽपि स्खर्मस्य प्रतिनियतो देहपातादूर््वं॒पेश्रफटष्य वादरयदृध्वैम्‌ निमित्तमपिप्रतिनियतपुत्तरायणमरणादि खगीदेमीमादेप्तु रानप्रपादादि वेदमीरश्चं जगदपरव्ञो निमीतुमर्हुतील्ः विचित्रकार्यत्वाचच जगतो विरशिष्टबुद्धिमस्कतृकत्वं प्राप्तादादिवदनुमेयभित्याह-मन- सेति एतेन कतः सव॑शक्तिप्वं पैमावितम्‌ 1 कित्रकारणत्वेन सनात्रीयप्रधानादेरवि- जातीया कायीद्रद्यन्यवच्छेदकतया जनगद्धतुत्वे ˆ तरस्पलक्षणे स्थिते ब्रह्मणः स्वरूप- खलषणं विवक्षन्विशिनष--सवेक्ञादिति भद्वितीयतवं॑सव्यचिद्रातमत्वं स्वतन्वा निरतिशयत्वं विश्ेपणाम्यां विवक्षितम्‌ नन्वन्येऽपि परिणामादयो विकारा लन्मादीत्यादिग्रहणेन किं गृद्यन्ते तत्राऽऽह--अन्यंपापिति अनातस्यास्थित- स्यानए्य परिणापाययोगात्तेषां तद्षीनसातद्प्रदणेनेव प्रहाजन्मस्पितिनाशानमि- वृत्रोपादरानामेव्ययैः ननु निरक्तकारस्य ^ जायतेऽत्ति विपरिणमते वरपतेऽपक्षीयते विनद्य" इति सत्रं मृक्रत्य जन्मादिगराव्देन पण्णामपि विकाराणां अहये नान्त मंवेक्तिङशस्लत्राऽऽह--यास्केति 1 जन्मदिसूत्रस्य नैरुक्तोक्िमूढतयाऽनेन दु

---------------------------------------_

श, शविङेपकटपनापू* 1 क, तनमाः। फ.स. र. मकतया स. ठ, शपि मर्यो 1 क. "तादीमि। ६. तेनत षस, "यान्ति! ८क्क ठ, श्वच प्च ।९ रा मूमुनकन \ १० ह. प्रदाः

३४ श्रीपैपायनपणीतव्रद्यसूजागि-- [अ०११र १०२) ( व्रह्मणो रक्ष्यसप्‌ , अधि २) | नि₹० १-१-३ ] उद्यादीनां प्रहणे तेषां जगतः स्थितिः कारे संभा्यमानत्वान्प्रखङारणादुत्पत्तिस्थितिनाश्ा जगतो ग्रहीता स्यरित्याहङ्कयेत तन्मा शङ्धीति योत्प्वि्रह्यणस्तेव स्थिषिः प्रख्य एव ग्रन्ते यथोक्तविशेषणस्य जगतो यथोक्तविशेपणमीश्रं मुक्त्वाऽन्यतः पषानाद्चेतना- ्तपिकाग्रदे तद्वाक्यस्य पौर्पेयत्वान्मूटमानपेक्षत्वादाममस्य तन्मूढत्ते पूतत्वं ततिपिद्धौ नैरुकतोक्तिमृरतानर्थक्यादध्यक्षं॑तदुक्तिमृरं वाच्यं तच्च महामृतप्तमादूधनं सभावितं मोतिकविकारमोचरं ततो यथाक्ताध्यक्षाधीननेरक्तोक्तिमृखत्वे सत्रस्य जरन्मा दिपटे जगती यतस्नद्रदयेत्युक्ते गुतपश्चकस्य मोतिकविकारहेतुत्वात्तदरेव त्रदयेति द्येत्‌ } भृतप्वकप्य जन्मादयो भृटकार णटद्यणो गृद्धेरनेतत्सूतमृल्मृतनेरक्तष ञस्य तदमोचरत्वात्तस्मानमृखकारणं ब्रह्य छक्षितमिव्याश्नङ्कां निरकितं चद्यणः सका दुत्पत्तिर्या जगतः श्रुता यौ तस्मिन्नेव तप्य स्थिविट्यो श्रुतौ ते जन्मादिषन्देन गृहयन्ते तेन तद्धिपये यतो वेद्यादिवाक्ये बुद्धिस्थे जगज्जन्मादिकारणं ब्रह्म दि मवत्ती्य्थः 1 चैवमपि जन्मेव दज्यतां तन्नान्तदयकतया स्थितिमङ्गं सेत्स्यत्रीति युक्तम्‌ ¦ जन्ममाघरस्य निमित्तादपि सेमवाच्रिभिरस्योपादामताप्रूचनादन्यत्र स्यित्रिल- यायोगात्‌ | चं उयांधारष्वदिवोषादानले जन्मस्थितिवंचनानेथस्यं प्रृतिविकाय- नाहैतसिद्धये चयाणामदेयत्वात्‌ | अन्यथा ब्रह्मणो जगदुपादानत्वे तदुत्पत्तिधि त्योरन्योऽयिष्ठाता कुभ्भोद्धवे दुग्भकारवद्राज्यस्येन्नि राजवचदयाशङ्कयेत तम्मा शङ्कीति प्रयाणं ग्ररणमिति मावः 1 युक्ति विना टक्षणप्यातिव्याप््यप्रमापेरथौदनेन पराऽपि सुरितेति तामुषन्यप्यति-मेल्यादिना 1 नामख्प्ाम्यामिलयादिनेक्तविशेणयतुषएयरि- शिष्स्येल्याह-- यथोक्तेति सर्वै्ते सथेशक्तिप्तमनिितमित्यक्तं स्मारयति- यथोक्तः पिरैपणमिति उक्तस्य जगतो मोक्तमीश्वरं सुक्त्वाऽन्यप्मादुतपतत्यादि प्रमावयि द्यक्यमिति सेवन्धः 1 ननु प्व विकाराः मुखदुःखम।हसामान्यपरक्रति फास्तद्‌ नितस्वमा- वत्वाये यदुन्वितस्वभावास्ते तत्मरकृतिका यथा सृदवितस्यपावेः शशारावदियो म्म्‌ तिका इत्यनुमानात्प्रपानारनगञ्जन्मारि स्यादिसयाशङ्कयाऽऽह--न प्रधानादिति॥ तैद्धयचेतनं जगद्नभिन्ञे तस्योतपत्यादि करुमीटेऽन्त्हिमीविन सुखादीनां पधरीनां चाध्यक्षेण मेदमदद्रिकायत्तनि चेकस्थेव त्तातुः सुतरायात्मसेन युगपत्तदप्रहापाताद्धेल- पिदधे प्रधानकाररणता स्यनानुपपर्ययिकरण चेतदक्ष्यतीति मावः कार्यद्र्स्यं

नण कक्कर की + ठ. ^रप्तदेत* का. स. "निने" 1 ३८. दूच्यतां 1 क, ख. ट. श्वेऽपितं धङ्‌, पेद्चः। ख, ठ, परादीनां)

[अ० १पा०१्‌०१] आनन्दगिरिकृतटीकासवरितिशां $रभाष्यसमेतानि ३५ ( व्ण लक्ष्यत्म्‌, अपि? २) दणुभ्योऽभावात्संसारिणो षा उत्पर्यादि संभावापेतुं शक्यम्‌ स्वभावतो विशिष्टे शकाटनिमित्तानामिष्यो प्रदानात्‌ एतदेवातुपानं संसारिव्पतिरिक्तेश्वरास्तिस्वादिसाधनं मन्यन्त ° हश्वरकारणिनः सन्विष्टापि तदेवोपन्यस्तं जन्मादिसूत्रे " स्यपरिमिणादणुतरपरिमाणप्तयोगप्तनिवप्तमानजातीयानेकद्रन्यारस्थं कार्यदरव्यत्वाद्वख- दि्यनुमानादणम्यो जगञ्जन्मादि सेमावित्तभिलाशङ्कयाऽऽह--नाणुम्य इति दीध-

विस्तीर्णदुद्टारव्धरज्जुद्रव्यघ्य ह्ठ्यापि कायेद्वेभ्यत्वेननिकान्तयद्िशेपिक्राधिकरणे चाणुकारणतानिराकरणान्न तेम्यो जगञ्जन्माश्रीलयर्थः | न्ून्यवादिनस्तु सवै कायममाव- पूर्वकं योग्यत्वे सल्यदृष्टपूवीवस्थत्वात्परकीयात्मवदिति व्यतिरेकिणा शुन्यस्य जगद्धेतुता- माहुस्तासप्रयाद--नाभावादेति घर्ध्य पूर्वाव्या मुदरध्यकेति देत्वतिद्धेन शून्यस्य जगद्धेतुते्यथः केचित्तु हिरण्पगभं संत्ारिणमेवाऽऽगमाजगद्धतुमाचन्ते तान्प्रत्युक्तं संसासिणो सेदि आगमस्य वेदविरुद्धवे प्रामाण्यायोगान्नाती -जगद्धतुरिययेः | खमाववादं व्युदस्यति-न चेति उत्पस्यादि जगतः संमाववितुं शक्यप्रिति समन्थः 1 खमावादुत्पचत ईति स्वयमेव सखस्य निमित्तमिति वा निमित्तानपेक्षमिति सा विवक्षितम्‌ नाऽऽदयः--खाश्रयत्वत्‌ 1 द्वितीयः---मावामावयोरनिमित्तत्व योगरचापातात्‌ सखतःतिद्धपमर्ध्यानां चार्थानामन्योन्योपकार्योषकारकत्वस्याध्यक्ष- स्वादविद्य्भः उक्तरक्षणव्यतिरयनुमानादेवोक्तयुक्तिपहिवाद्रञ्चणोऽद्तित्वादितिद्धेः शाच्लयोनितवायपिकरणतरय्यमिदयाज्चङ्कयाऽऽह-- एतदेवेति 1 युक्तिमरदुक्तलक्षण- मेव स्वतच्मनुमानं द्विशिषटश्वरनिश्वायकमिति यदवैरीषिकादिमतं , तदयुक्तम्‌ लक्षणं हि युक्तिमदेपि सिद्धस्य ब्रह्मणः पजातीयादिव्यावर्तकरं तु तदीदशमिति ततस्व-

खपनिश्वायकम्‌ ! का्यटिङ्गकानुभानं कारणत्तामात्रे परथव्यत्तेकत्वादौ तर-

स्थम्‌ तदैवातिद्धौ तदीयं सकततष्वादि त्तातुं शक्यं सोऽय जगद्धेतो नाना-

तैकत्वस्पर्शी संशयो ठाघवादुत्कटैककोयितां नीतो मूठकारणे विशिष्टे बहणे संमा

21 क्क

दनेत्युच्यते संमाविते तद्सिन्भमाणावक्रा्चाह्तराधिकरणायवत्तेति मावः अथेदं पूतरमुक्तव्ह्निश्वायकं वा चेदप्रामाण्यात्तटुक्तटक्षणेऽपि विश्वासो स्यात्‌ ! आये भ्यतिरेकिणो लक्षणस्य सनोक्तकार्यलिङ्गकानुमानवज्नानिश्चायकतेति चोदयति- नन्विति तदरेवेत्येवकरिणाऽऽगमो बा तदनुगुणयुक्तिवी सूधितेत्यु- च्यते अस्तुतानुमानं तदथः टर. श्यो वाञ्भाः दन. द्टशिबिः। 3 क. ख, सनो मन्न रच द्धा पकप स्ुलमान। = ख. ठ. पविरेधे प्रा ख. ठ. ग्विरोषे ग्रा ५८. न्तु 1६ ठ. ष्टक्तठा। कय, स्यद्‌ ।<ठ. गनिधीधुक्र

३६ ` शरीमपायनपरणीदवरह्मूक्राणि-- [अ०१पा०११०१] ( ब्रह्मणो शक्यलम्‌, अभि? २)

| बेदान्तवा्यकरुसुमग्रथनयिखास्सूत्ाणाम्‌ वेदान्तवा- व्यानि हि सूतरेरदाहूय विचाेन्ते बराक्यायवरिचारणाध्यव- सामर्निरत्ता एह व्रह्मावगतिनीतमानादिममाणान्तरनिद्ता 1. सत तु वेदान्त बाज्येषु जगतो जनादिकारणदयदिषुं तदथे- ग्रदणदाव्योयादुपानपपि वेदान्तवाक्याविरोपि पमाणं भवन्न निवार्यते श्चयेव च॑ सदायत्वेन तकेखौग्धपेतत्वात्‌ ! तथा हि~

(नविदविनमनुतेः नेपा तेकैणः इत्यादिशतेरवेदिकं वस्युक्तयु्यतगृदीवछ णास्य. वयतिरेकयात्मकागमो तिपा पू्रमिति परिहिरति--नेलयादिना कायानुमानस्य इ्याद्िश्ुत्युक्तत्वेऽपि नानुमानात्मना निश्चायकत्वम्‌ तेन पभवनामत्रामिधनिदिगः मात्मनो निश्वायकवमरिति भावः उत्तरपूतरेप्वपि पल्यमागमप्राधान्यमिति वक्तं पुत्रा णापिद्युक्तम्‌ सूतपु दुपुमग्रयतवत वाक्यमरधनं मुए्यपिलयाराद्याऽऽह--वेद

. न्तेति ! तेषामपीर्पेयत्वेन गिदोपणां खत एव खोयेनिणीयकतवाद्धिवारानपेकयमितया- शङ्कयाऽऽह-- वाक्यार्थेति वाक्य्य तदथैस्य तात्पयेनिश्चयाय संभावनां

विचारणा तस्यन्वाध्यवपतानं त्दुमयनिश्चयस्तेन नतत नरह्मपताक्षात्कारलपमद्िः ्ारोऽथेवानिलथः षिचारावषारितदक्तितात्ययीम्यां प्रमापकं शब्दं दित्वा शक्तिः मात्रेण प्रमापक प्रमाणान्तर्‌ बदह्यणि राचगददेयप्रियान्चङ्याऽऽह --मेति बद्यणः स्वदगोचरत्वादिवयथेः 1 तहिं शब्ददिव ्रहतिद्धर्मननविवि्यकतिमूत्रणं कथमिदय( दाङ्याऽ5ऽह--सत्सिति 1 निमततमभिक्ोपादानाधिष्ठातृकं कार्यत्वात्ुतादिवत्‌ पिमरतं तेतनप्रकृतिकं कायैत्वाचददिलयाह--अनुमानमफ़ीति तेषु प्त 74 प्रमाणं मवन्तं निवार्यत इति प्रबन्धः 1 विचारपरषछतेदानानां स्षबोभिलतिदर तनेलाशङ्याऽऽह---कद्रथति | तेषामर्थो जगतरोऽमित्ननििन्तोपादानत्वं तव गहणं स्वीकारस्तप्य दा््यं॑तदृपयोगि्तमावनात्मा पिश्वयललदर्यमनुमानमिद्ययैः। विमतं भित्नोपादानाविष्ठतृकं कावदरग्यत्वाद्धस्वदिलनुमानवाध इति वेननेयाई-- येद्‌न्तेति जगतशरेतनोपादामतानिप्रित्तत्ववाद्िवेदरविरधान्न तेऽनुमानम्‌ 1 मना तदविरोधाचदर्थे संमावनहितुरित्यर्थः | जगद्धेतुमै तकंगम्ो वैप्रिकत्वाल्षरशिषद्वत- वदित्याशङ्कयाॐऽह-- थुयेति तर्क्य व्तुनिश्वयाय श्रव्या साध्यश्किर)- सरथः! काऽ शरतति््पुकके श्रवगातिरकेण मनने यक्लयतहवानं विदधतीं 40. =---------------*~------------------ ~ क, ज. चयप्र २क. ज. चत" उ. "्वाप्यभ्युः १! क. “युपेत 1. 'स्युपणम्यमानत्स 1५ क."टीते स) सा. ठट. छाम" 1७ फ. श्ना तुति 1 < ट. र्वाय^ | ९९. स्वामोनि" 1 १५ ठ, पिधावन | १क्‌. स. निद्ूनो। १२८. ज, दवार्परे'

[म०र्या० १०२} आनन्दगिरिदतयकासंवखितशचांकरभाप्यसपेतानि ३७ ( म्रङ्ममो ल््यत्वम्‌, भधि१ २) शओरोत्तव्यो मन्तव्यः 2 [ बहु° २-४.५ | इति शतिः “पण्डितो मेधावी गन्धारानेवो पसंपयेतेवमेयेहाऽऽचार्यवान्परपे

पण्डितो मेघावी गन्धारानेवोपसंपयेततवमेवेदाऽऽचायंवान्पुरूषो घेद्‌ 7“ [ छन्दो० ६-१४-२ | इति परुपदुद्धिसाहास्यमा-

समनो दरदेयति, पमेजिङ्गासायाभिवे श्रद्यादय एव प्रमाणं प्रह्मजिन्गासायाप्‌ रितु शरुदखाद्‌ योञ्नुमवादयश्च यथासतभव-

मिह प्माणमनुभवावसानघाद्धूतवस्तुविपयत्वाच व्रह॑क्नानस्य

माह--भोत्‌व्य इति केवछं श्रीतस्तरकोऽनोपयुख्यते किंत प्रतिवन्धनिकक्कत्वेन टोकिकोऽपीत्यत्र श्रुतिमाह--पण्डिततं इति उक्ता्थधीप्तामर्यं॑पाण्डिलम्‌ | अमुक्तेऽपि प्रसोजकश्िक्षयोत््रेत्ताषक्ति्मेधाविस्वम्‌ यभा कश्चिदधन्धारदेशेम्पः समानीय चोरैररण्ये बद्धचध्ुि्तिपो देदिकोपदेशस्तदुक्तस्य साकल्येन ज्ञाता पण्डितः स्वयमृहापोरक्षमे पेधार्च( गन्धारनिव प्राप्नोति एवं ब्रह्मणः सकारा दारच विविकदशं निरुध्यागियादिभिः संप्ाराररण्ये निहितो जन्तुरतिकारुणिकगुरूपदेशतः स्वस्वभावं प्रतिपद्यते इत्यथः श्युतिता- त्पयेमाह--पुरुपेत्ति अत्मनः शुतेरिल्ैः नतु धमेविदरवितेषादरद्ापि श्वुत्याचेवा- पेक्षते तत्कथं तत्र तिस्तु सहायी करोति तच्ऽऽह--नेलयादिना दाने निक्ञाध्यो धर्मो दाएन्तिके तारभ्नहय मह्यम्‌ ! शुयादय इलयादिशचन्देन लिङ्गपाक्य- प्रकरणस्थानप्तमास्या गृल्यन्ते तत्र पदान्तरनिसपेश्चः शव्दः श्चुतिः श्चतस्यायष्या- यीन्तरणाविनामामे लिङम्‌ 1 अन्योन्याकाङ्क्षाप्तनिधियोग्यतावन्ति पदानि वाक्यप्र 1 वाक्यद्वयप्तामथ्यैमारस्पाघीतविपये प्रकृरणप्ू } कमर्वधिनां पदायोनां कमवर्मिभिरयु यथाक्रमं सवन्धः स्यानम्‌ 1 पत्ताप्ताम्यं समाख्या ) मुणोपहारे चेषापुदाहरणानि यक्ष्यन्ते 1 # तरि जिन्नास्ये बद्मणि प्रमाणान्तरमितिप्र्षपृवकमाई--कित्विति अनुमवो बद्तक्चात्कारो विद्दनुभवः 1 आद्विपदमनुमानादितप्रहायम्‌ श्रुलादी- नामनुमानादीनां शब्दश्क्तितात्पयावधतिद्वासऽनुमवमुताय वचसणि प्रामाण्यमनु-

मदस्य साक्तद्विव तदविवाध्वंसित्वेनेति मस्वोक्तं यथासंमवामिति नेदाधत्वादधमेवद्र-

हयण्यपि नानुमवः दमवतीच्या्ङ्कय तद्योग्यत्वमृपयिरिदाह--अतुभेवेति ने हि

सतेऽपि बह्मण्यतुमवं विन नैराकाङ्क्यमतस्तस्त्तानघ्यानुमवान्तत्वात्तसिमिनेप्तावस्तीदयरथः।

सावनव्यापिमारङ्धनाऽऽह--भूतेति } चकारः दाङ्कानिराष्ी 1 नतु कमबक्या-

नात्णारमनुमवानपेक्षफवैजज्ञानननफत्वाद्रह्यवाकयाना(णाौमपि वेदप्रमाणत्वात्तादग्धन-

१अ. श्यधिक्ताः २८ ध्य चरि 1 ३क ख. 'दाद्विच्छि रक. रण्यानि स, "देदारस्वस्द्‌ ट. न्तेन नि" द.वद्थदा।

३८ धीपटूपायनपणीतवरह्मूत्राणि-- [अ०१पा० १०९] + ( ब्रह्मणो टक्ष्यत्वम्‌ , अधि० २) कतेष्ये हि विपये नानुभवापेक्षाऽस्तीति श्रुलयादीनामिव प्रामाण्यं स्पात्पुरपापीनात्मखाभत्वाच कतेग्यस्य कर्तमकर्तुभन्यथौ वा क्तु शक्यं ठोकिकं वैदिकं कम यथाऽश्वेन गच्छति पद्धयामन्यथा वा वा भच्छ्ीति तथा--“'अतिराते षोड- धिन श्ह्वाति '' ^“ नातिरात्रे पोदशिनं गृह्माति "` ^“ उदिते सोति" ^“ अनुदिते जुति! [एेत० च[० ५-३१-१] इति विधिमतिपेधाश्वाजार्थवन्तः स्यपिकरपोत्सर्गापवादाश्च तु वस्त्वेवं नेवमस्ति नास्तीति वा विकरप्यते विकद्पनास्तु प्र- पवुद्पेक्ना; वस्तुयाथात्स्यक्ञानं पुरुपव द्यपेक्षम्‌ 1 ताहि स्तुतन्नमेव तत्‌। हि स्थाणवेकस्पिन्स्थाणुगा पुरुषोऽन्यो

+ "गणिकया

कत्वं नेलयाह--कतेन्य इति धभत्यानुमवायोग्यत्वात्तदतुष्ठानस्य शाब्दधीमातरा- देव ्िद्धष॑मैवाक्याना (णाँ) युक्तमुक्तधीननकत्वम्‌ चह्मणि लनुमवयोग्ये तदवाक्यानां नेवमिर्यथेः धमेस्यापि वह्मवदुभवयोभ्यत्वै वेदारथत्वादियाशङ्कयाकार्यत्वमुपाधि- रिवाइ- पुरुषेति 1 चकारोऽवापि शङ्कानिराप्री कतैन्येऽपि तुद्यमप्ताध्यत्वमि- तयाशङ्कय रिक वेदिके कर्मणि प्ता्यत्वमाह--करीमिति तन्न शोकिकयुरा" ट्रति--यथेति 1 तेन परह वैदिक दृष्टन्तं समुचिनोति--तयेति क्मक्मिलय्य ्टान्तमुक्त्वा कतुमन्यथा वा कतुमिदलयप्य दृष्टान्तमाह--उदित इति 1 इतोऽपि कर्मणो नानुमवयोग्यतेयाह-- विधीति यनेतेदादयो विधयो ॒हन्यादिलयादयो निपेषाश्च कमणि प्तावकाश्चास्तेन साध्यत्वादुनुभतयोग्यतेदयर्भः | ततैव हेत्वनरमाह-- विकंल्पेति उदितानुदितहोमाथों व्यवस्थितो विकल्पो अहणाग्रहणारभस्तैच्छिकः हिस्यात्सवा मृतानीत्युस्पर्गोऽ्मीपोमीयं पशचमारमेतेदयपवादः } ते कर्मणि पावक दास्तथा चान्यवस्थितं कमानुमवायोग्यमिद्य्थः बद्यण्यपि तुल्यत्वादन्यवस्थितत- स्योक्तोपाध्यक्तिद्धिरित्याशङ्याऽऽह-- लिति प्रकारविकस्पवत्परकारिविकसं निरस्यति-अस्तीति 1 वस्तुन्यपि ककिद्पां दा वादिमामियाशङ्कयाऽऽह-- विकल्पनास्त्विति सम्यमज्ञानाधीनत्वाद्रस्तुनस्तस्य, पुरुाधीनत्वाद्स्त्वपि तथे- लाशङ्य55ह-- बस्त्विति कथं ताहि तदुत्पत्तिरिाशङ्कयाऽऽह--्कि तदति परुपतन्न्रत्वं निषेद्धमेवकारो मानाधीनत्वं निषिध्यते 1 विकदपर्नानां मन.स्पन्दितमात्रत्वेनाप्तम्यग्धीत्वं सम्धग्धियश्च वस््वधीनतेल्यन दृष्ट न्तमाह-न हीति

ष, ष्ण णक्‌

आद्यो वाशब्दोऽवधारणे पुरोवर्तिनि स्थाणविकसिमिननेव स्याणुरेवेयदुष्टकरणध्य न्न्ण------न-------------~-----------~---न-------ाााा----ननण

जनयाभवच 1 २क.्याक्ष'। रख. द्धे धमे "द, "पवायो"। ५७. "त्यो प्रद लाप" 1 ल. -“नानामनास्प

[अ०१पा० १०२] आनन्दगिरिषतटीकासंवलितेरशाकरभाप्यसमेषानि ४९ बरष्णो सछक्ष्यष्वम्‌ , मधि० २) वेति ते्वक्नानं भवति तमन पुरूपोऽन्योवेत्ति मिथ्याज्ञानम्‌ स्थाणुरेपेति तन्छञ्ञनिं वस्तुतेचरत्वात्‌ एवं धतवस्तुविपयाणां , भरमाण्यं वस्ुतत्नम्‌ तत्रैवं सतति व्रह्मज्ञानमपि पस्मुतन्नमेव भृतवस्तुविपयत्वाद्‌ नसु भुतवस्त॒त्वे चक्मणः पमाणान्तरविषयतवपेवेति बेदान्त- वाक्यविचारणाऽनाथकेव राप्ठा इन्दरियाविपयत्वेन संचन्धाग्रहणाद्‌ स्वभावता विपय- पिपयाणीद्धिसाणि ब्रह्मविपयाणि सति दीश्द्रिसविपयस्वे ब्रह्मण इदं ब्रह्मणा संवद्धं कामिति श्रयेत कायंमानमेव तु

धीरितरस्य ततेव परुषो वा स्याणुर्वेति सञ्चयः हि तदुभयमपि सम्यम्जानमेक- स्योमयत्वायोगादित्यथः 1 कथं तर्हिं विमायधीस्तच्राऽऽह- तत्रेति स्थाणुः पपत म्य्भैः उक्तम्यायं सचारयति-- एवमिति दाथोन्तिकमाह- तत्रेति वतिकल्प- नानां पुद्धिजन्यतवेनावस्त्वनुप्ारिणीनामप्म्यग्धीते पतम्यन्धियश्च वस्वटुपतारित्वे पूरवो न्यायेन स्थिते पततीति यावत्‌ ! प्रपतस्नेमिलेवकाराभैः ततो पीद्वारा पप्तुनोऽपि तदधीनतेति शेपः ! वरह्न्तानप्य वह्त्वधीनत्वेन प्तम्यीत्व हेतुमाह-- भूतेति परमावह्वगाहित्वादित्ययः वञ्मणः सिदधव्येनाप्ताध्यतया ध्वैधम्पदनुमयोगयत्वात्त्रानुमवापेश्चा युक्यनुप्रवे- दाशरेत्युक्तम्‌ इदानीं व्ह्यणि प्रमाणान्तरमवेशे जन्मादिसूत्रमनुमानोपन्याप्तायतिलनु- मतमिति शङ्ते--नन्विति सिद्धत्वाद्भ्मणो धप्तैनायऽपि मानान्तरगम्यतेलयनुमा- नादिषिचारं हित्वा वाक्येमात्रविचरोऽयुक्तो बहमण्युमयप्रवेशाविशे पादतः सूत्राणां वेदान्तवाकयम्रथनार्थत्वपरतिद्ध मिः नक्षणि पर॑मावनारेत॒भरुखनुयुणानुमानादिप्रवेशाह्ुणतया तद्धिचार्यापोत्वान्मा- घुन्पेन वेदान्तवाकयप्रथनार्ता सूत्राणामिति स्मावत्ते--नेल्यादिना मानान्तरमपि करणमेव व्रह्मप्रमित्तावित्ि पञ्चे प्रदयक्षमनुमानादि वां तदिति विकर्प्य दृषयति-- इन्द्रियेति! चद्मणि करणत्वेन मानान्तरापरवेशाद्रिति शेपः परच्चीतयादिशरुत्या प्रय सतात्रिपयस्वं क्षणो विवृणोति--स्वभावत इति संनन्धाग्रटणादिन्युक्तं व्यनक्ति-- सति हीति 1 मनु नद्मधवद्धमिदं कामिति भिया किं स्यात्कायेमेव गृह्यमाणं बरह्ल जञापयिप्यति नेव्याट-- कार्यैषि 1 तन्माचद्धेतुमात्रं प्तिध्यति पयन्ञानादिरूपं त्र ._._-_.~~____~-~~___~_~-~_ ~~~ ~

गृ. श्रेटश्चण्यादः। स. ्ययो यथायु"। क, स, "लमा )

४० भीमहूपायनमणीत्रह्मसूत्ाणि-- [अण०१पा० ११०५ ( ब्रह्मणो ठक्ष्यतप्‌, अधि° | ग्रमाणं कि वह्मणा स्वद्धं दिपन्पेन केनचिदा संबद्धमिति दकयं नि्ेतुम्‌ तस्माजन्मादिसूतरं नदुमानोपन्णपतार्यं क्र ता बेदान्तवार्पपदर्नायम्‌ | रि एनस्तदेदान्तवाक्यं यत्मूत्ेणेह छिरक्षयिपितम्‌ “भृगुवरं वारुणिः ! वरुणं पितरयपसार अधीहि भगवो ब्रह्मेति " हस्युपक्रम्याऽऽह--“ यतो चा इमानि भूतानि जायन्ते पेन जातानि नंब्रिनिे यत्स्यन्लभिपविष्न्ति ¡ तदटिजिन्नाप्तस 1 तद्रसेति [ तैत्ति०-३-? ] तस्य निणेयवाक्यम्‌- + आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं परयन्छयभिसंविकन्तीति "2 [ तैत्ति” ३-६ ] जन्पान्पप्येषंनातीयकानि बक पानि नि्यशुदधबुद्धु फस्यभावसर्वकस्वस्पकारणविपयण्युदादतंन्यानि (२) जगत्कारणःयपद्ीनेन सततं चरद्येत्युपकिप्रं तदेव द्रदयनाद-- ____ ^= तस्वावगमादेव तेयमिदर्थः शरौता्ये प्तामन्यद्वार सेमाववहितुर्मानन्तरमिति पका सूत्राणां वेदान्तप्रथनयते्युपतंहरति---पस्मादिषि ! बहुतवदवदानतानमेतदधिकरणगरिपयतुमृ्छया एच्छति- एनरिति निश रक्षितं मह्य प्तम्यथेः ! विदि्भिकारिणो नह्य च्ञातुकामस्य जमत्कारणत्वोषरक्षणः नुषदिन नद्यप्रतिपादकं वाक्यं पोपक्रममाह--गृगुरिति। ननु प्रकृषपरकाश्चथरय इति खरूपलक्षणास्ते यत्र शाखाग्रं चन्र इत्युपरक्षणमावाचन्द्रखरूपाष्टेषटति" तस्य स्वरूपरक्षर्णं वाच्यं तत्राऽऽह--तस्येति } वरह्मणा नम्‌देुत्वालुवादेन स्वपः निणीयकमानन्दत्वदिधायि कमथम्‌ ततः परत्यादिककेयाञ् स्वप्रकाश्चानरिदायानदः छक्षणे ब्रहेति निर्भेतुं हक्यमिलयः तैत्तिरीवश्चताविव श्चत्यन्तरेऽपि बह्मणो रक्षणः दयवादीनि वाक्यानि ' यः स्तः परैवित्‌ ` विज्ञानमानन्दम्‌ ` इद्यादीनि सनि ताम्यपीहोदाह्रणत्वेन दन्यानीत्याह--अन्यान्यपीति एवंनात्तीयकत्वमेवाऽऽई-- निदयेति तदेवं सर्वसु क्षाम लक्षणहयवादिविदान्तवक्यानि लेन्नास्ये वर्धि पमलिवरानीति तद्धिया सक्तिरयत्नरभ्येत्यथैः २॥ ८२) पत्ान्तमवतारयनपूभूत्रगतिमाह--जग्रदि ति 1 प्वैकारणत्वं वहात पू

यतता अघानादावतिन्पक्षिनिराप्ाय चह्रुटव्यं पर्ज्ञत्वमथादुक्तं तदेवान्न पाध्यते तया ५. ~ ~ ~ ~~ ~

१३. तिसृ २४, य. ध्यक न्ध, यस्य व्राः

#

(अ १पा०१य्‌०३] आनन्द गिरिरृतरीकास॑पलितश्चकरभाप्पप्षमेतानि ४१ ( ब्रह्मणो वेद्केत्वम्‌ , भेभि०

शा छमा निस्वाप्र ।॥ ३॥ (३) प्रहत ऋम्पेदादेः शाघ्रस्यानेकविधास्थानेपघरंहितस्य भदीप- , * वत्स्वाथोवयोतिनः सर्ैजकस्पस्य योनिः कारणं बह्म . हीदशस्य श्रास्यग्वेदादिलक्षणस्य सर्धश्गुणानिितस्य सर्वक्षाद-

चाऽऽधिकप्रतिज्ञयाऽप्य संगतिरिलर्भः } वेदानां निलयत्वात्तदकतरत्वे विश्वकरतृत्वायो- गान तेनास्य पत्तेत्यादङ्कय श्रैतप्रतित्तयैव संगति मह--तदेषेति ! वेदानां निल- त्वेऽपि बह्मणस्त्कतत्वतमवोक्त्या तदेव जगद्धतत्वक्ृतं स्ततत्वमथ्च ददी क्रियते तेम हेपुचाथनद्रात पीवलाध्यसायनार्णु्ताऽस्व शत्या अतिक्तया तमति मावः ( अस्य महत इत्यादिवाक्यं ह्मणो वेदकर्तृतवेन स्मयं साधयत्युत प्ताधयतीति ेदूस्य सपेहतलप्रङ्गापरपङ्ञम्यां संदेहे पाणिन्यादिवद्रथं इष्वा क्ते वेदस्य पौरषे- यत्वेन सरापेक्षत्वापतान्न पराधयततत्ि प्राप्ते िद्धानेमाह---द्यादेति केवरं जग- द्योनित्वादस्य सावद्यं किंतु शाख्रयोनित्वादपीति योजना 1 अत्र वेदकर्वृत्वोक्तेरेत- दुक्तमानमेयाङ्धीकरिण श्ाख्प्द्तेरस्ये त्यदिस्पहमलिङ्गवाक्यस्य पर्तत ब्रह्मणि समम्बयोक्तेशच श्रुवयादरिंगतयः फं तु पूर्वपक्षे ब्रह्मणः सपरज्तत्वानिधीरणमुत्तरत्र 'तजिधौरणमिति द्यम्‌ 1 रालरयोनित्वस्य सवेन्ततहितुत्वं वक्तं शाखं विरिन्ि-- महत इदयादिना चातुवण्यंचातुराश्नम्यादिमहाविषयत्वान्महददैगादिशाखम्‌ केवरं महाविपयत्वेनास्य महस्वं कित्वनेकाद्धोपाङ्गोपकरणतयाऽषीत्याद--अनेकेति पराणन्यायमैीमांप्राधमेश्चाल्राणि व्याकरणादिपडङ्गानि दर विद्यास्थानानि तैप्तत्त- दारोपकरतस्येति यात्‌ एतेन शिष्ठपंम्रहादपामाण्यशङ्धाऽपर शाख्रस्या्ादपासा (राणादिप्रयेतात्ते मरहपेयस्तया तथा वेदान्ब्यायचक्षाणास्तदर्भं चाऽऽद्रेणानुतिषठन्तो वेदएनारतवन्वरस्तच्छथं तद्प्रामराण्यमिति मावः} अवोधित्वस्प्टनोधित्वयोरमावादपि वेदानां प्रापराण्यभित्याह-प्रदयीपवदिति 1 उक्तभुपजीम्य सरव॑जतत्वोपरयुक्तं विषणा. न्रमाह--सरध्तेति 1 तत्छटशष्येति यावत्‌ } पाटय पर्वजञन्नानस्य सर्वविपयस्व- पटुरपि - शाल्मीयायास्तथात्वय्‌ कल्पप्रत्ययोऽचेतनत्वात्‌ } उक्तव्रिरोपणस्य वेदस्य निरश््तितश्ुत्या विमक्तत्वहेतुपक्ृतया नहपकायेतेत्याह--पोनिरिति व्यतिरेकमुखे- णोक्तं न्यच्ीकुनाणः सवेत्ततवं प्रतिनानीते--न हीति 1 महत्वादिषिशेपणवत्वमीदश- वम्‌ तस्य सवैत्तदन्यतोऽषमवे हेतु सूचयति--सर्वत्नति तस्य गुणः स्वाथत्ता- `क. वेदान्तानां रक. 2. स्धयोनि्वाः क. ख. न्त सर्गः { क. न्युकषयाऽस्य 1 क. ख. "चिद्गस्य वाः ठ. श्चमादि"। क. स, 'टग्वेदादि" ठ, ईविधस्याः 4 क,

स, दद्ररेणोपः १० क, भ्य साह ११ ठ, 'वततत्वाई*

>. श्रीमटपायनप्रणीतव्रह्ययुयाणि-- [अण शपान१स्‌०३ ( पद्मो वेदकर्न्वम्‌ , यभि° ३) न्यतः संभवोऽस्ति 1 यद्यदिस्तरायं शाद यस्माटएुरपविगेपात्स- भवति, यथा व्याकरणादि पाणिन्यादेरघेयक्देशायेमपि ततोऽ- प्यपिकतरगिक्नान इति प्रसिद्ध लोके परपु चक्तस्पमनकताषा- मदभिन्नस्यं देवतियेद्यनुप्यवणोश्रमादिमविभागदतोक्म्बेदाया- ` र्यस्य सवेक्नानाकरस्याप्रयत्तनव दीखान्पायन्‌ पुरूपानःश्वा-

~~~ = ____ ~~~ नवं तेनन्वितमिदं शाखं सवीरथत्वादनसप्योत्पतिः सदिवेतय्ः उक्तमतुानी. कतु व्यापिमाह--यदिति महाविषयत्वद्धिदस्य जघन्ननिन तुर्यार्थतव्र ।निनिवर त्यर्थ विसरयेमिप्युक्तम्‌ 1 यच्डव्दय्चयस्य प्र ततेऽप्युत्तर्ेण संवन्धः "~ श्राष्ठपरण पुरा्ठसायं पुरुपविदरेपपदम्‌ 1 यो यद्धाक्यप्रमाणप्रणना स्त तद्धिपयदागकापतानी- निति व्याप्तिमूमिमाह--यथेति च्रह्मणः शाल्लक्वरेत्वऽप पाणिन्र नदिं दाङ्कितोक्तम्‌--तेयेति तस्य तेधेकदेशविपयत्वं तत्कतुरप्तावेे 1 रिय

अपिख्यात्वपतमावनायः यद्यस्माखाणिन्यादेः संमति म॒ तस्मादधिकः नटः शब्दस्य ज्ानाग्यूनाथत्वा्यपेदं तथाऽन्यदपि मानमूतं राच्ञ यप्पाद्मि दयान

युहटतरया # तस्मादधिकसानग्ानियथः 1 उकत्त[नान्युनाधत्वामेनुक्चारादिम धु॑स्। पुभेऽपि तदरास्यातुं सुश्चिक्षितोऽपि शद्ष्पतीति न्यायत्तिद्धमिचयाह-इति

प्रति व्याकषिमुक्त्वा चिव्षितमनुमानमाह--किम्विति शात्यो तान हतो मृतानि; पंमवस्तस्य पत्तत्वाद्यनतिशयमिति किमु वक्तव्यमि(निरिरिग

== + द्ध ेवाथीदषिकार्थञानवततकृत्वायो यद्वाकयममाणकरती स॒ तदर्ादधिकार्र पाणिनिः 1 यद्वा वेदः स्वायादृयिक्रायेन्नानवजन्यो वाकयनाणलात्पकान

~ -पिवादि वाक्यवदिदल्यथः श्ाल्लदेतोवह्यणः सवैत्तता पक्तपेमताथखादिति वक्त था (१ मह्छरमाह- अनेकेति महाविपयसवनाक्तं महं यना देवेदिन!

भादि दव्देन वणाध्रमवमी गृह्यन्त } प्रदापतेत्स्वाथावयातिन इत्युक्तं प्रक्रत करि

ताऽनुवद।त--सवातं 1 ययाक्त शसं ब्र्यणो जायते चेत्तस्य प[रपयत्तेननिप्स्चच्त. भामाण्यहान्लान्ङ्कयाऽऽह--अप्रयतननेति पोष्वेयसं पुरुपनिवेत्यत्वमात्रं वा चतनानुवतस्वन ता मानान्तर्टटाभाक्तिरचनं वा नाऽश्द्यः ] तवापि पदुवाक्यादिषं पुखयत्वत्‌ [तान नृतनत्वं कमान्यत्वमान्नं वा व्वप्रददनमत्वं वा | ना भय त्वयाऽपि प्रतिपृरूषपूपाधिभे 11 हतक मात्यत्वमात्रस्यष्टत्वात्‌ हिरत पि ऋमूर्नपादर्यस्यानिषटत्वात्‌। तृतीयः अनद्धोकारात्‌ अतो सेयर

प१्रषयतया साप्त

^ स्य त्तस्यंद्‌ 1 क. नाक्रारः 1 के. विस्तारां रा न्क > यापि ६, ध. 1 तथः।७क सख, "यिक्रार्थक्ञा | < खु ककः 1५

पवि |

[अ० एपा०१य्‌-३} आनन्दगिरिष्रतटीकासंवदितशांकरभाप्यस्रमेतानि ४३ { प्रह्मगो वेदैकमेयता, अभिर ३) सवद्रसन्म्रहता भूताचामेः संभवः-' अस्य प्रहतो भूतस्य नेःशखसितमेतव्टम्येदः ' [बह० २-४-१०] इ्लयादि्तेस्तस्यं महता मृतस्य निरतिशय समेतत सवशत्तिमसखं चेति 1

( ब्रह्मणो वेद्कमयता )

अथवा यथोक्तमृग्येदादिभासरं योनिः कारणं परपाणपस्य

व्रह्मणां यथावःस्वरूपाधिगमे ! शाघादेव परमाणाल्गतो नन्पा-

दिकारणं ब्रह्माधिगम्यत इल्यभिमायः। ज्ञास्रमुदाहूतं पएू्वस॒ते- यता वा इमान मृतानि जायन्ते ` इत्यादि

कम वेदद्‌ सूत्र यावता पूतेन एववंजातीयकं शास्यदा- द्रता शास्नयोनित्वं ब्रह्मणो द्रशिततम्‌ (~~ भावः { अयत्नेन ब्रह्मणो वेदोत्पत्तौ भानमाह-अस्पेति ब्रह्मणोऽनतिशयं वं ताच्तिकं सवत्तताप्ताधके तद्रहिते तदनुपरम्मादिति मसा महतो भत्येति म्‌ यथा दीपादिमाप्तनशक्तेः स्वहेतुद्विश्चक्यनुमापकत्वं तथा वेदगतपतर्वा

[०

पनशक्तेरपि खाश्रयोपाद्रानस्यप्वार्थामाप्तनद्नक्त्यनुमापकतेति पमदायार्थः |

पाख शाखघकतत्वे प्रद्यप्वेज्ञत्वानधिकरणकतेके कायंत्वाद्धखदित्नगरानष्टिदस्य कितऊतेत्युक्तम्‌ ददान जमद्धेतस्वेन छक्षिते नद्यभि मानविद्धिपचिन्तये वणं रमरतारयति-- अथवेति त॑ त्वौपनिपदमित्यदि वद्यणः शशासचैकमम्यत्वं \येन्न वेति कयटिज्गस्य हैतुत्रिरोपवक्तननवक्षानाम्यां भशवे षिमतं स्करधव त्पाद्धट्वदिति दे. कतरि तरैक्त्वनानाव्वपरेरे राववात्परैत्यं ज्ञातैव करोपीति स्वत्तः पवेशक्तिश्वेत्यनमानमेव विचार्यमिति प्रापे प्रताह-ययोक्त- 1 निद्यपिद्धस्य ब्रह्मणः शाखं कारणमिल्ययुक्तमिव्याशङयऽऽह- प्रपाण 7 1 अनुमानादपि खयतवनुमृदीताह्द्यस्वरूपथीक्मवान्न तन्न शास्चमेव माननि- ` --शाख्लादिति 1 ताबदुप्रत्यक्षं नद्य वद्विवद्धिरेपतोऽनमेयं चगमकत्वात्त्‌ ! छापनरात्तदैक्यधीविचिचप्राएठाददिरनेककतेक- यात्‌ ] तथा कतौने पवरन्नत्वायनमानटभ्यम्‌ शास्रे त॒ यत द्धो प्वत्तस्वारिपिद्धेः श्षाखैकमम्यं ब्रह्मेति मावः तद्र तदाट-ङाञ्चमिति त्वे दा्लयोनितवं धृद्न वाच्यमिति शद्धते--किमर्थमिति

स. °मर्पये* २८. 'कल्वानेकत्यः 1 ग. त्ये ज्ञाः

शष शीपहूपायनमणीतव्रहमसूजाणि-- [अ ०११०११०४] ( वेदान्तानां परद्यचोधक्लेम्‌, भि *}) उच्यते--तत्र पुमसूत्राक्षरेण स्प शास्रस्यामुपादानोजलन्मांदि केवलमतुभानयुपन्पस्तमिद्यारडयेत तामाशां निवपेयितुभिदं सूत्र भवदे श्ास्सोनित्वात्‌ इति ३॥ (३ ) | कथं ॒पुनव्रक्षण; शाल्ममाणकत्वमच्यते * 1 सावत्ा-- ५८ आन्नायस्य क्रियायंत्वादानयेक्यमतद्थानाम्‌ | मू मे १-२-१ ] शति च्रियापरत्वं श्राघ्नस्य परदरितम्‌

एतःपूत्राथक््वं मतिजानीते--उच्यत्त इति तत्र शालस्योक्तत्वेऽपि पूते तद्राच- द{मावाजन्मादिलिङ् के स्वतन्नमतुमानमुकतमिति शङ्कां निर्ितुमिदं सूत्रमिति चदेव समर्थयते--त्नेति। तर्हीदं पूव्॑ेषतया तदन्तान्न एरथकरणीयम्‌ तच्छेपत्वेऽपि सत्त्वे शालकतृत्वहैतुपसमथनन्यायमेदाद्धिकरणान्तरत्वपतिद्धरिति (३) वेदान्ता योक्त मद्यमणि धमाणं वेप्नि सिद्धायेत्तानत्फटमाषामावाम्यां धिद्ध- मर्थ ख्यादिहीनं वोधयतो वाक्यस्य सपिक्षत्वानपेक्षत्वाम्यां वा सृशये पुवीपिकरण- द्विती यवणकेनाऽऽकषषरक्षणां संगात्तै विवक्षतुत्तरसूत्व्यावत्यपक्षमाह्‌--केथमिति सदेवेत्यादितत्तदान्नायाधीतपर्वोपनिषदां स्फण्रद्यलिङ्कानां ब्रह्मणि समन्वयप्राधमाद्र श्रुत्यादिसंगतयः 1 फट तु पूवपक्षे परिशयुद्धनदयुद्यमावात्तदथिनामुपनिपषत्छप्रवृततिः। तिद्धन्ते श्द्ध्रह्यवद्धित्तिद्धो मुपूपूणामुपरनिपत्स॒॒ यत्नाधिक्यमित्ति विवेक्तम्यम्‌ कथमियक्षेपे हेतुयोदतेति वायुर क्षेपिष्ठा देवतेलादयोऽभेवादा विध्यदेशार्भवादयो- मिथोपेक्षणद्विष्ुदेशनेकवाक्यतया धर्म प्रमाणं वेति संशये पूर्वपक्चयति--आन्ना- धस्येति ! सवैष्य वेदस्य विपिनिपेधार्थवादमन्ननामपेयात्पकस्य कार्यतच्छेपरथताधरः स्या्यानि वाक्यानि कार्य वा तच्रेयं वा नाऽऽचक्षोरनकितु शद्धं पिद्धमर्थममिदधीर त्तदथानां तेपामानयकर्य फडवद्भिपेयतेधर्थमतोऽनित्यमनियतं प्तायेक्षभेवोच्यते वेदस्य प्रामाण्यमित्युक्तत्वायरयश्रुतिरहीतानामथेवादानां सन्तमतन्तं वा मृतमर्थं वदतां तदुक्ते नेराकाइक्ष्यत्तायाध्याहारोपतिद्धेः प्र एवैनं भूतिं गमयतीति विशिष्टाधवेदनेनेवावप्त नात्‌ वायव्यं श्ेवमाटमेत इत्यनेनैकवाक्यत्वामावान्मुस्यार्थतमवे प्राशस््वरक्षण यो. गादाख्यायिकात्मनामपि रोके शब्दानां द्दौनात्तेषां फखवद्रथीवनोधानियमादध्ययन9- धेरस्षरावाप्ा दष्टायत्वाह्िष्युदेशस्यापि विरिार्थतिधिना चरितार्थवानििभोपेकषाम- वाद्यवादानयेकयात्तततुल्यमन्नदेरपि तयास्वदेषां धमीभरमापकत्वादेतदु्तयोदनानाम- परामाण्यादप्रमाणं प्रवे वेद इति प्रा परिधिना सेकववरेयत्वात्सत्यर्थन विधीनां स्युः' इति सूतेण निद्धन्तमाह--क्रियेति } ° वायव्ये शचेतमाठमेत भूतिकामः इत्येवम- -------- नः

ठ. "नाज्जगतो ज. न्मादीत्ति के! क. ज. प्रवर्धते ट. ग्कापदामा५५ .

ह्नि ' ˆ ।६ श्यः ~ ^{ष्क -- ण्ड ^^ सं श्रः ' °

[अ०१पा ००४] आनन्द्भिरिकृतरीकारसवलितश्नाकरभाप्यसमेतानि ५५ ( ेदाम्तानां बहायोधंकस्वम्‌ , भि ) अतो वेदान्तानामानधदयमक्रिपा्त्वाद्‌ करदैदेवतादिम- फारनायेत्वेन वा करियाविधिश्नेपखष्पासनादिक्रियान्तरणिधा- नायत्वं घा हि परिनिषठितवस्ुमतिपादनं स॑मवति भदयक्षा- दिविपयत्वात्यरिनिष्टितवस्ुनः ) तरमतिपादने देयोपादेयरदिते पुरुपाथाभावात्‌ ! अत शव--““ सोऽसेदीत्‌ ` [ तै° सं०

वि

न्तेन विध्युदेशेन पह वायुर क्षोपिषटत्याय्थवादानां सिप्रदेवताप्ठाध्यं कम क्षिप्रमेव एर दास्यतीति प्रास्ार्थनेकवाक्यत्वात्तच श्रङृतविध्यपेक्षितमण्‌ं वदन्तोऽवादादयोऽर्थ- पन्तः ,स्युरित्युक्तरध्ययनविपेद्ार्थत्वादक्षरावाप्तेरफछ्त्वात्फडवदयीवत्तायिताया पेद- मास्य वाच्यत्वादथवादानां मूतायवेदने फटानवप्तायादाख्यायिकात्मकटोकिक- काव्दानामफरत्व्यानिष्टत्वाद्विध्याकारक्षितप्राशस्यरक्षणाया तदेकवाक्यत्वाद्विधेरेव प्रवृत्तो प्राधान्येऽपि तदनुमाहकतया स्त॒त्यपेक्षणात्तदेकवाक्यानामथवादानां तयेव प्रामा- ण्यान्मन््रदेरपि स्वाध्यायवियिना फडवत्वसिद्धेविशिष्टायनोभिप्रधानवाक्यार्थे प्रामाण्या- त्दयुक्तचोद्नानामपि तद्धावाययुक्तं स््यैवाऽऽस्नायस्य क्रियातच्छेपविपयत्वेन प्रामाण्यं तदेवं पूरवोत्तरपक्लाभ्यां श्ाल्माच्रष्य कार्यपरत्वं प्रमाणलक्षणे स्थितमिदयथः

तथाऽपि वेदान्तेषु कं जातमिलाश्चद्धय याव्तेदयस्यपक्षितमाह--अत इति अ. माचदृेसनर्भयं फएटवदमिधेयराहिव्यमक्रियार्थत्वात्कायेतच्छेपवाचित्वामावादिलर्थ; अध्ययनविधिकिरोधादानभयमयुक्तमिलयाश्च इ्याऽऽह-कत्निति फटक्तमहार्थमा- दिपदम्‌ उक्तं हि--कत्वथेकगप्रतिपदनेनोपनिपदां नेराक(इक्ष्यमिति करमेपरकरणो- तीणोपनिपदां कुतक्षद्विधिरेपतेवयाशङ्कयाऽऽह--उपासनादीति जिगय श्रवणादयो गह्यन्ते ननु वेदान्तानां ने क्रियाविपिशेपमूपक्रमोपकतेहरिकरूप्यादि- चिङ्धैवदगि तास्यीकद्धेखतच्ाऽऽह-- दीति मानान्तरयोगये बरह्माणि वेदान्तानां तात्पर्यम्‌ तत्संवदिऽनुवादित्रया तद्विप्वदि स्यशेनधीविरोधिचिननिस्नीन्नतचाक्षु- पधीवद्िेघदिव तेषामतद्टोयित्वादिलययः 1 परिनिष्ठितेऽर्थं वेडान्ताप्रामाण्ये रेत्वन्तर- माह-पतदिति हि मूताथप्रतिपाढने कचिद्धानमुपादरानं गा तये: प्रवृत्तिनिवृत्या-

णम, चमे

यत्तत्वात्तयोश्च विधिनिपेषाधीनत्वाचयोरपि कायविपययोः प्िद्धेऽयऽप्रमवादतक्तदाद-

-------- ~र --------{_-----_-- ~~~

अ. ग्या" क. स्तुस्वद्यप्र 1 दज. ट, "दीदिलादी1४फ, स, तानैः ¡ ८४ “पदाम्यां क्ष, त्यह" ठ. "हाब्दे ता" < क, ख, "विरोपधिष" क. 2, मानं

` ` श्रीष्द्रेपायनप्रणीतव्रहमसूत्राणि-- [ज०शपा० १६०४

( वेदान्तानां ब्रह्मवोधक्रत्वमू, अधि० ४) १-५-१.१ 1 इत्येवमादीनामानयक्यं मा भृदिति विधिना सेकवौक्यात्सतुलरथेन विधीनां स्यः [जे° सू १-२--७ ] इति स्तावकत्वेनाथेवश्छवणुक्तम्‌ मत्राणां ५‹ इवे स्वा "” [ त° सं° १-१-१ ] इदयष्धौनां क्रियात- त्ाधनाभिधायिलेन कपेपतमवायित्वपुक्तम्‌ कयिदपि वेदवाक्यानां विधिसंस्परमन्तरेणाथवत्ता टृष्टोपपना वा 1

„, ___ __ ~~~ ~~ -_~_-~_~~________-~~~~___ ~~~ ( रप ङ्‌ यं (न ५१ वात्किमिलय्ैवादवद्विथिना पदैकवाक्यतेत्याशङ्य सच्रवदेव ताह विधिभिवांपेकवाय-

ता तेषापित्याह--एच्राणां चेति। अथेवादाधिकरणं परिप्तमाप्य मन्रेषु चिन्ताऽवतासि परमाणलक्षणे 1 हषे तवा इतत च्रीलध्याहारेण राखच्छेदप्रतीतेरिरूर्धैयाद। तद्धतुदेवतादिदृे पि तेत्यादयो मन््नाः श्रुत्यादिना क्रतो विनि्ुक्तविपयाप्ति जमु ारणमातरेणादद्ं कुर्वन्तस्तन्नपङ्वन्त्याहोलििह ेनेवाथेप्रकाशनेनेति सर॑शये मन्राणां दष्टार्तवे स्वाध्यायकाटवरिद्धतदभस्य चिन्तादिना स्मृतित्तभवात्तावन्माचायथवतां तैषां निलददास्नानानषक्यान्मन्नेरेवाथप्र्यायननियमादट्टकद्पने तदुचारणादेव पुरुपर्यागए( रगोचरात्तन्नियोगविषयात्तत्करपनस्य युक्तत्वादुचारणमात्रेणारृ्टं दुवेन्तोऽमी कतावुष. कुर्यन्दराति पृवेपक्षमाह-तदथदाल्रादिति इषे त्वेति च्छिननत्तीलध्याहा च्कियोक्तिपमथो मन्रस्ततरदैनं मन््रमिपे त्वेति क्ाघामाच्छिनत्तीति शरान्न निब प्राये कऋ्रनूपकारे तदथेशाल्रानथतयात्तस्मात्तदुचारणपात्रेणेव कऋतावुपका- सिताऽप्येलभरः मरैरव॒देवतादिि स्मौीन्यमितिनियमस्य द््ार्मीमावाददृ्टाय- कल्पनेऽपि मच््रोच्ारणस्य तदयस्मारकत्वेन ट्टाथत्वादु्थस्मतैशच प्रयोगाय सपरयोगाच फटोदयादृष्टे प्सयटटकदट्पनायोगात्तदथेश्चालस्य परिपतटमाथैतवा+ रृनेययप्रकाश्नेन मव््राणां क्रतूपफारितेति सिद्धान्तमाह-अविश्षिष्टतु वाक्यां इति लोकवेदयोः; राव्द्रानामथ।विशेषाह्ोके फट्वदुचारणच्दरेऽपि मन््नोचारणस्य तथात्वादप्रकाशचितै यत्ते तद्धे यागाप्तिद्धेखलदर्थं यत्तादिप्रकः दानेन कमेण्युपरारो मन्राणामित्यपेः तदेवं वेदान्तानोमपि मनच्कव्त्कर्मतद्धेतुवादिवे- न्‌ विपिमिवोक्थैकवाक्यतया करमपतमवायित्वं धिद्धवच्छय मच्रापिकरणं प्रद्ुत्तमिवि

माप्याभः 1 कपकाण्डदीयमन्त्राणां विथिभित्रीकयिकवाग्यव्येऽपि प्रकरणान्तरस्थवेदान्तानां

स्यायेनिष्ठतेनेव प्रामाण्पमि्याश चाऽऽह नेति 1 विपिन्पिधा्भयादमन््ननामवे-

धिर रान्प्रदीतुं कनिदषीत्युक्तम्‌ अदृष्टाऽपि युकिवदादरषटं इतयेद्याशङद नदि

परिनिष्ठिनप्यद्विनो मतराऽऽह--उपपलां वेति 1 पृथा प्रपिष्टमाम इत्यत्र या

ˆ~ ~~~ ~~~ ~ नन फ, ज. 'वक्यत्दारस्तु रष. य, "धिराष्प 1 ३८. नीयः फ. स. ट. दष्य पि' 1 क. श्नामिति

[अ १पा०१्‌०४] आनन्द्गिरिषृतदींकासंवरितशांकरभाप्यसमेतानि ! ४७ ( वेदान्तानां त्रह्मपोधक्त्वम्‌ , अपिर * >) परिनिष्ठित वस्तुस्वस्पं बिधिः संभवति क्रियाविपयत्वा- दिधिः तस्मात्कमीपेक्षितकतेस्वरूपदेवतादिभकादानेन च्रियाधि- धिशेपत्वं वेदान्तानाम्‌ अय भरकरणान्तरभयानैतदभ्युपगम्यते न्तथाऽपि स्ववाक्यगतोपासनादिकपैपरत्वमर्‌ तस्मान्न ब्रह्मणः शास्यो नितवपिति भप्त उच्यते--

( वेदान्तानां बह्मयोधक्सवम्‌ , यृधि० ४) तत्त॒ समन्वयात्‌ ॥४॥(९) तुशब्दः पूेपक्षव्याटरर्पथः तद्र सर्गं सर्वशक्ति जगदुत्प- चिद्थितिलयक्ारणं बेदान्तदाञ्चदिवावयम्यते कथम्‌। समन्व-

यात्‌ सर्वेष हि वेदान्तेषु वाक्यानि तास्पयेंगेतस्याथस्य मरति- पादकत्वेन समलृगतानि ` सदेव सोम्येदमग्र आसीत्‌ ` [खन्द

विनामृतद्रव्यदेवताघरुदधच। यागविधिकस्पनावदरेदान्तानामपि खर्थिं विधिं प्रिकस्प्याथ- वक्वत्तभवे किं कमेविभिरेषत्वेनेत्यार इया 5ऽह-- नम येति दधा सरातीत्यादाविव तिद्धेऽप्यर्थे विथिः स्यादित्याश्चङ्कचाऽऽह-कियेति ¡ तत्र मावार्थत्यान्यते ठन्य- स्वात्तदनवदेन विवः सुक्रान्तत्वद्धिना भावाय शुद्धस्य सिद्धस्य विष्यविषयतेति भावः| वातिककारमतपुपरहरति- तस्मादिति 1 तत्रसर्च सुँचायित्वा मतान्तरं निगम. यत्ि--अयेलादिना माद्वयेऽपि मतमयमुपप्दरति--तस्मात्रेति पूर्वपक्ष मनूद्य सिद्धान्तपूत्रमवताग्यति--इत्ति माप्त इति तन्न पू्वपक्षप्रतिक्िपप्रतिनना ग्याच्े--तुशन्द्‌ ट्ति। तत्पदोपाततां पिद्धानतप्रतिन्नां विभनते--तद्रद्येति। पवसत्र- योरुक्तं मेयमृतं ब्रह्म स्मारयितुं विशेषणानि ! ननु वेदान्तवाक्यस्य टाकिकवाक्यव्‌- दकयत्वादरेव सख्टाथत्वादखण्डेकरमे ब्रह्माणि कथ प्रथाहैतुतैति एच्यपि-- कथमिति | जपयीयनिकड्चठदानामखण्डा्थतस्य प्रकृषटप्रकाश्चादिर्वोक्ये दत्वादस्यापि बद्यस्वूप. मात्रनोधनप्रदृत्तस्यं॑तद्धीदेतुता युक्तेति देतुमादत्ते--समन्वयादिति हेतु विधु. णोति- सर्वेष्विति वेदान्तानमिकान्तिकीं बरह्मपरतां वज्रं बदरूनि वाकयान्युदहु- रति--सदेचेत्यादिना ! सदित्यल्तितामात्रमेवेत्यवधारणे किं तदवभियते तदाह- इदमिति यदं व्याने जमन्तदरे प्रायुत्पत्तेव्याहृतद्छपत्यागेन सदेवाऽऽस्ीद्धे सोम्य परियदश्षेनेति पिना पुत्रः पवोध्यते स्थुरटं प्रथिम्पाद्रीदं घ॒द्धिमोध्यं प्रागत्पत्तमा मृद्‌-

कः, ज. शछ्राद्यः। २ज. 'टोकर््यगयः। र, "भेव त" |

^ + ¢* रूचयन्मताः ।1* क, र, मयमत | ख, व्यर्‌ ।६ श, स्यंत्स्यत ।॥

श्रीपौपायनपणीतव्रद्यसूजाणि-- [अ०१पा०११्‌०४। ( वेदान्तानां ्रह्मयोभकत्वम्‌, अधि* * } ६-२-१९ ] एकमेवाद्वितीयम्‌ [ बह २-५-१९ | आसा दा इदमेक एवाग्र आकती" [ पेत २-४-१-१ | (देतद्रहय पूवे प्रनपरमनन्तरमवाह्ममयमास्मा ब्रह्म सवोसुभूः' [श्रद० २-५-१९ 'त्रहीवेदममू्तं परस्तात्‌ [पुण्ड० २-२-११ इत्यादीनि ! च' तद्रतानां पदानां बद्यस्वरूपविषपये निथिते समन्वयेऽवगम्यमा- नेऽथौन्वरकस्पना युक्ता श्युतहान्यशुतकद्पनापभरसद्भात्‌ तेपां कर्वस्वरूपपरतिपादनपरताऽवसीयते (तत्केन कं पयेत्‌" [ शद २-४-१३] इस्यादिक्रियाकारकफलनिराकरणश्ुतेः न्यु मरदादिसृ्ममापीदेषेति नेत्याद- एकमिति कार्यं सतोऽन्यन्नाऽऽपीदेवेः त्यथः तयाऽपि मृदो धयकारपरिणामयितरकुटाखवलगन्निमित्तं सतोऽन्यदासीदिला- शङ्कयाऽऽह-अद्ितीयमिति सतोऽपि चिच्वं विना प्रघानवन्न देतुत्ैाराङ्कय ्रुलन्तरमाह--आत्मेति ! अभेतीत्यात्मा मूलकारणं वरदठ्दैन प्रागवस्था स्मयेे ¦ इदमित्याद्य क्ार्थम्‌ तप्य निरियोपत्वारथ श्रुयन्तरं पठत्ति- तदेतदिति तच्छन्बैः नेन्द्रो मायाभिरिति प्रकृतात्मोक्तिः विधेयं चह्मपिकषय॒नपपकं तदेतदेवं यद्भहय तद्वा विः रक्षणे तजाऽऽह--अपूर्वमिति नास्य पूव करिणमिलपूवैमकायेमिल्यभथः नाध्यापरं कार्यं वाल्लवमप्तीलनपरमकारणमिलययेः नास्यान्तरं जात्यन्तरमन्तरारे' स्पीसखनन्वरमेकरपमियथः तयाविषमन्यदपि तरस्यपस्तीति नेयाद--अक्राह्यमिति वाह्यपस्यानात्पमृतं नक्तीलद्धितीयमिदय्थः तस्यापरोक्त्वमाह--अयपरिति ततिद्धयथं चित्छरमावत्वमाह~- सर्वेति ! त्रह्माऽऽत्मा सर्वमनुमवति चेदनुमाव्य् एयक्त्वा्नद्वितमित्याशङ्कयाऽऽह--व्रह्मेति यत्पुरलालूर्वस्यां रिर्यतरपिवाकिडषा माति तरपवेमिद्ममतं द्यैव वस्तुत इत्यथैः आदिपदेन पलक्तानादिवाक्याति गृद्यन्ते नन्वेषां वेक्यानामथेवादापिकरणन्यायेन कंमापेक्षितकर्नादिप्रकादानेन क्रियाः विधिश्ेषतेत्यकतं तत्राऽऽह-म चषि } वायु क्षेपिष्ठिस्यादीनामिव क्रियाषिपिरषः तेऽपि तेपां भुतहानिरभुतकल्पना वेव्याशङ्कचाऽऽह~--न चेति युक्तमर्पवादाना स्वरथं पुमधेहीनानामध्ययनविेषिध्यपकितप्रारस्यद्वारा तच्छेषत्म्‌ ! यथाऽऽहुः--"घ्वाघ्यायत्रिपिना वेदः पुरूपाथोय नीयते !

“~------------------------------------------ ~~. „~ _~--~~---~--

न्यू ~र + क. पश्यन 1 रट. -मस्मादना 1३९, 'त्तीखयाच्यमद्िती" प, स्तीति माम द्विती" ट. "यद्या ग, स्वरष्र्"

[० १पा० १०४} अनन्दगिरिङतरीकासवटलितशांकरभाप्यस्पेतामि ! ४९ { देदान्ता्ना व्रहमदोधक्सवम्‌ , अधि ४)

क,

नं परिनि्ठितमस्तुस्वरूपस्ेऽपि प्रलयक्षादिविपयत्वं चह्मणः। तमसि ` [छान्दो ° ६-८ -७ | इवि व्रह्मात्पभावस्य क्षास पन्तरेणानवगम्यमानत्वात्‌ यत्त॒॒हेयो पदेयरदितत्वादुपदेश्नानयक्यपिति नेप दोपः कम, भिम = © ऋ, हेयोपदेयलुन्यव्रद्मास्पतावगपादेव सव्ेशमद्रणास्पुरूपाथ- {रे भ, कण च, (ङ्ख ने कश्चिद्विरोधः तु तथा बह्म उपासनाविधिशेपलवं संभ- चति एकत्वे हेयोपदेयश्रन्यतया करियाकारकादिद्रेवविज्ञानोप-

मः च,

पर्दोपपत्तेः देकत्वधि्नानेनोन्मथितस्य द्ैतविज्गानस्य पुनः

भ,

दिस्यादिवाक्येनाऽऽत्मविचया क्रियादिनियपश्रतेनीपरौ कमीङ्गम्‌ ततो धीद्राराऽऽत- नस्तदिष्यशचे पत्वात्तदरयत्ेदान्तानां तच्छेपतेत्य्थैः ¡ यत्तु परिनिषितवस्तुप्रतिपादनं तस्याध्यक्षादियोग्यत्वादिति तच्राऽऽह-- चेति तत्त्वमप्ीति श्राख्रमन्तरेणेति संवन्धः वेदान्तवेद्यप्य धिद्धत्वेऽपि मानान्तद्योग्यत्वात्तःपवाद्विप्तवाद्यमावाद्यक्तं त॒घानवेक्चं तत्मरापाण्यित्यथः |

तत्प्रतिपादने हेयोपाद्रेयरहिते परुपाथामवरादित्यतरोक्तमनुवदति-- यिति प्रस्तार्पश्भ्या वस्तुन इत्यघ्याहःयम्‌ आनयथक्यं हेयादिहीनाथत्वं वा विफख्तं षा तजाऽऽदयमुषेलय द्वितीयं दूषयति -- नेति यत्तु स्ववाक्यगतोपप्तनादिपरत्वं वेदन्तानां तत्किं कतिपयानामत सर्वेषाम्‌ आदयमङ्गी करोति-द्‌ब्रतादीति। आदिश्चर पवताप्ररसड्ग्रामो गुणजातं फटठविरोपश्चोच्यते 1 तस्य तल्मकरणस्थोपास्तिशेषत्वं प्रकर्‌- णादिष्टमेवेत्यर्षः नेतरः सर्देषां मेदान्तानां तच्येषत्वे मानामावात्‌ त्दर्थ्य ह्मणस्तच्छेपत्वं ज्ञानास्प्रगृ्व वा | आचेऽध्यैस्तगुणत्रतस्तस्य तच्छेपत्वेऽपि द्वितीय इलाद--न स्विति देवतादिप्रतिपादनं दष्टन्तयितु तयेत्युक्तम्‌ तच हेतरेकतव इति न्ताते प्तीति दोषः हेयेपादेयदन्यत्तयेलयत्र चद्यणो ज्ञातस्थाद्वितीयस्येत्यघ्या- हार्यम्‌ उपास्येपाप्तकादिमेदयुद्धयमावादरुपास्तिविध्ययोगानन व्रद्यणो ज्ञातस्य तच्छेष तेत्यथः संस्वारासपुर्दतत्तानेदरये विध्यादित्तवमविर्दमित्याशङ्‌य।ऽऽह्‌- हीति संस्कारोत्थस्याऽऽमापत्वाद्विध्यनिमित्तच्वानन चद्मणसच्छरेपतेदयर्थः वेदान्ताः खये मानं दिपिश्चन्यकार्यत्वास्समतवदित्यनुमानात्तेणं विपेसेपतेत्य [दङ्य स्वार्थ फटराहि --------------------- ५फ, वस ` 1 क. भ, भ्नात्मक्ि ३२. शह्ठणाः। ४्क,सु.ख, देषासु

५० भ्रीप्रेपायनमणीतव्रह्सूत्राणि-- [अण्१पार१्म्‌०४] ( वेदान्तानां ब्रद्मयोधकसम्‌ , अधि० ४) संभवोऽस्ति, यनापासनाविधित्तेपत्वं तरह्यणः म्िपचेत यद्य प्यन्यन्न वेदवाक्यानां विधिसंस्पदोमनम्तरेण पमाणत्वं चं तथाऽप्यारमविज्ञानस्य फरपयन्त्वाने तद्विषयस्य ज्ास्चस्य प्रामाण्यं शक्यं प्रलयाख्यातुमू्‌ 1 चासुमानमम्यं ्सपरामाण्यं नान्यत्र दृं निदशंनमपेक्षत तस्मात्सिद्धं ब्रह्मणः शास्प- माणक्रस्वमर्‌

त्यमुपाधिरित्याह-यद्पींति अन्यत्रेति कर्मकाण्डक्तिः वेदवाक्यानां सोऽरेदी. दित्यादीमामिति यावत्‌ 1 तथाऽपि स्वार्थे वैफंट्यं तेषां पिथि्क्चमन्पेणाप्रापाण्ये हत. रिति शषः ! पाधनग्याक्ति प्र्याह--आ्पेति तद्धिषयस्येत्यासन्ञानं तच्छन्दार्ः | शालस्य स्वां फल्वत्वात्ततरेवेति दोषः एतेन कविदरषीत्यादि व्यायाम्‌ अर्- वादाधिकररणस्य विषयभेद वक्ष्यति चं मृच्वदरदान्तानां विपिभिवीरथेकवाकयत्वं तेषां दषद्ध।रा ऋतूपकारित्ववदेषां तरयोमादेतदुत्थात्मन्नानस्य कमीधिकारविरोधित्वा दिति द्वएन्यम्‌। ननु वेदान्ता विधिनोधिनो मानन्तरे पति वेद्वाक्यत्वात्संमतवननत्पाट~त ययेति वक्ष्यमाणन्यायेन निषेधवाक्ये व्यभिचारादवापितानयिगतासदिग्नोधित्वायक्तं विधिश्यश्च विना स्वार्थं बेदरान्तप्रामाण्यमिद्यर्थः विष्यप्तस्मशिमो वेदवाक्यस्य स्वार्थ परामाण्यनन्यत्राहट विपधवाक्येऽपि विप्रतिपत्तरित्याग्याऽऽट--येनेति श्ाख्प्र

णवस्यानुमानगम्यत्वनति यावत्‌ 1 ओक्षेत श्लालप्रापाण्यमिति शेषः] तथातद सुमान्यं स्वरपिकत्वदुत्पन्नायां हि प्रपाया राखत्य ताछ तजनक्तवमनुमेयम्‌। ततस्तदुत्पत्तिरिति सखीकारे परस्पराश्रयत्वं ते्मादनमानेन सेयमपि शाल्प्रामाण्य तद्म्यत्वेन मकतीति नास्ति दृषन्तापकषेत्यैः वर्णकारयुपतंहरति-- तस्मादिति वेदान्तानां प्रामाण्ये विपितुट्यत्वं तच्छव्दाभैः

८केङाक्तनां मानानरायत्तानां पिदधे प्रामाण्यमुपत्य वेदान्तेषु विनां कार्यं तामनप्त्वे वा फटवत्तं वा ठम्यमिति मते बह्यात्ममो मानान्तरायोग्यतेन तद्धाम चात्कटखामेन प्रान्तम्‌ | सप्रति कार्यानित दढ राक्तिनियमेन्न पिदधं वस्त॒ श्चान्दः मिति वदतामुपक्षिविषिनिष्ठानिदान्तानिच्नां मतं निरधित पणेकान्तरमारेम्यते यदा~ आतापतनरह्लतवष्य नवस्योपाम्तिपरा वेदान्ता ब्रह्मात्मचे मानमिति पक्षं प्रतितिष्य ता वस्तुनि मानत्वेऽपि विथिद्ररिति विशेषाश्च वणीकान्तरम्‌ त्र प्परवेत्माि दान्ता विधयपोविपयत्वन चलयापयन््युते सरा्तादिति पिदधेऽ्यत्पस्यभावमवभ्यिां ` _

प. “ण्य यै २९, स. "पिन. वापं मा'। द्‌, गभत

|

[०१० १स्‌०४] अनन्द्गिरिछृतरदीकासवटितशांकरभाप्यसमेतानि ५१

4.

धेशन्तानां अरह्ाण्यवितस्वम्‌ ) अत्रापरे पत्पवतिष्ठन्ते- यद्यपि शाक्तपपाणकं बरष्य तथाऽपि भत्तिपत्तिविधिविपयतयेव शास्रेण ब्रह्म सपर््यते। यथा यपाष्टव- नीयादीन्यलयकिकान्यपि विभिरेपतया शास्रेण समर््वनते तदत्‌ दुत एतत्‌ पत्तिनिहत्तिपरयोजनत्वाच्छाच्वस्य तथा शासतात्पयषिद आहुः--" दए हि तस्यार्थः कमप्रिवोधनष्‌ *

सशय पुवपक्षयति-- अपरेति म्न कार्थ्टमेष शासमम्यं केवठमपीत्युभयत्न फछ- भेदः सप्तम्यां वद्मणः शाल्लप्रपाणकत्वमुक्तम्‌ तदेव वदनुक्तपद्धोङृयानिषटं प्रत स्वयत्ति- यद्यपीति प्रतिपत्तििधिविपयतया तद्विपयप्रािपक्तिविपयतयेति यावत्‌ व्तुमात्ननिष्ठतवे ब्रह्मपियो हानायपेत्वामावादानयेतयमेषे्षैः कथं कायैपरवेदा- नतेम्यो वस्तुधीवोक्थमेदारित्याशद्याऽऽह--ययेति «युपे परुं बघ्नाति इवि परयुमन्धनाय भिनियुक्तं यूपे तस्यारोरिकत्वास्कोऽपावित्याकाङक्षिते खापरिसे युषो भवति यूपं तक्षति " यृपमष्टाश्री कदेति " इत्यादिभिलक्षणादिविधिपरैरपि वानयेर्विशि एसंस्कारसंस्यानं दास युप इति गम्यत } यद्वाहवनीये जहतीति होपाधा- रत्वेनोक्ताहषनीयस्याटोङिफत्वत्कोऽप्राविति वीक्षायां “वपतन्ते ब्रास्मणोऽीनादपीत"' इत्यादितद्विथिषर्रेव वाक्यैः संस्छृतोऽभिरसामिति माति तथा देवतास्सर्गाधपि मिधिपरेणेव श्।सेणोच्यते तथाऽन्यपरेणामि तेन विध्यालपादुपदिनाद्धिरिषटं ब्रष्म सुमेधभिल्यथः ! ननु फलिनो दुभा भूभागे निषिमानिप्यादिषु विनाऽपि विधि प्रयो- गधीरष्ः श्लालेणापि पिध्यनपेक्षेण व्रह्मणोऽषणमिति श्दूते- कुत इवि दधामतेऽपि कायध्याह्‌राद्यमिप्रे्याऽऽह-प्र् तीते} पथुत्तिवौ निवृत्ति निचयेन कृतकेन वा पपा यनोपद्रिशयेते तच्यासमभिधीयते "' इति न्पायद्विदान्तानामपि श्ास्रल्वादन्यतैरनियमादिषिनिष्ठताप्न्मित्यर्षः प्रबू- र्यादिपरस्येनं शासत्वं॑शठ्दशक्ति्च फायोन्वयिन्येवेदयत्र वृद्धक्रमत्िमाह--तथा ह्यति वेदमपीलय लायात्‌"! इृत्यध्ययनल्तानयोरुर्यवधानापिगमदिषील्य स्नानम- क्त्वा धम जिक्ञाप्तमानो येदमिममेतिक्रमिद्रनतिक्रमितग्यश्यातापिति तोरिते भाष्यक्रगो- कमू-अतिकरमिप्याम इममास्नायमनतिक्ामन्तो वेदमर्भवन्तं सतन्तमनभकमेयकस्पये. मेति क्वा वेदस्यांप्तत्राऽऽह--टृछो षीति तघ्य पेदस्य कमावमरोधने निषो- गज्नानं रणोऽ्भो ट्ट फलम्‌ नियोगश्च पाध्यत्वस्प्रस्यायपेन्चप्त्माल्मवुस्यारि१२ं खमि घमजिज्ञाप्तापूतरष्यं माव्यमुक्ता तेरेव चोदनापूत्रसयं माप्पमाह-- १८. काभ ।२३ क्ष. शपो यु"! ट, पिधि्रयौगं धीः ठ, "शात प्रयतंकरे'

५२ ,, श्रीपदपायनप्रणीतवरह्यूत्राणि-- [अणए्पा०प्पू०४) ( वेदान्तानां चह्मण्यव्तितत्वम्‌ , अपिर ४)

[जै° सू० भा० १-९१-१ इति ^ चोदनेति क्रियाया;

भवतेकं वचनम्‌” [जें०्सृ०भा० १-१-२] ^“ तस्य ज्ञान-

पदेशः [भे० सू० १-१-५] “तद्भूतानां कयाथन ___„_~-(-(- _---------------~-- चोदमेति चोदनामूप्े दि चोदनेत्यनेन शब्देन क्रियाया नियोगस्य प्रवेतेकमनृष्ठा- पकं वचनमाह्ुद्विदसेन क्ाखं प्रवीकमिल्यभः प्रवृत्यादिपरं श्राखमित्यनैव सूच- ` कारं स्ंवादयनौतत्तिकप्र्रावयवमादत्ते--तस्येति 1 अध्यक्षाच्चमाकान्मानागम्य्य ध्न्य कथं धीरेति वीक्षायापक्तम्‌ जत्पत्निकस्तु शब्दस्यार्थेन सवनस्य तञानमपदेशोऽव्यतिरेकशार्थैऽनुपरव्ये तस्परमाणं/ बादरायणप्यानपेश्नत्वात्‌ » [ने पऽ १-१-६९ { इति उत्पत्तिमावः शग्दस्य वाचकस्याथन वास्पेन शाक्त वन्धस्तयोमादेनावियक्तो नित्यो तुत्पकेयारस्तरमावीं तथाऽपि ध्म किं मानं दनेवेत्याह--तस्येत्ति अथिहत्रा दिधमेध्याध्यक्षा्श्चिद्धस्य स्ञायत्तेऽनेनेति ज्ञाने तनिमित्तं मानमुपदेश उपदिदयतेऽनेनेपि विधिषाकयमव्यतिरेकश्च शइन्दोर्थस्य लाभस्य व्यमिचासमागो द्पोरूषेयोक्तिजन्यं ज्ञानं जातु ` विपर्येति तदस्मा- द्न्यतोऽनुपरन्येऽथं धर्मस्य तदेवापेश्चश्व्दितं विधिवाक्यं , मानं ज्ञानान्तरं परुपान्तर बा दस्यानवेक्षसवाहःद रायणस्यापि भगवतः समतमेतदित्याचाय पूमयितु बाद्रायणोक्तिरियक्षरा्थः तत्र॒ छोके शब्दस्य मानान्तस्वेदयत्वोपहितस्वां श्वक्तिनिपमादेव्दत्तादिपदे पेकेतादर्थथाद्टेः सप्शव्दानां तयेवाभैनोपित्वादतेग् सेकेतायोगान्नाप्म वेदाथेतेत्यमवो वेदार्थस्येत्यादाङ्-य कार्यवोधाधीनन्यवहाछत- शक्तौ मानानरानिवेशात्कायान्वितस्तार्भमाते शक्तेरवधतत्वाहव्यवहारान्निधितशक्ते" गवादिशग्दाथषीरटररेवदत्ादविपदे इटफकेतानुमानायोगाद्पिद्धा्भपदप्तमभिन्याहार- दबुत्पत्युपायादपृवेकायायता लिङ्गद्विः श्ञाञ्दान्तराणां तद्रितस्वा्म्युतपत्तेमनिन्तसः मपेक्षाथत्वं स्वामाविफपेनन्धादपौरययवचपतपिति चिन्तितम्‌ तथा चीत्पत्तिकपूत्र्रषि भास प्रदच्यादिपरमेवेत्यथः } कायोनििते पद्ष्राक्तिरिव्यधेष सत्रं पठति---तद्धतानाः- मिति 1 समान्नायोऽयेस्य तेरिमित्तत्वाद्रिति पुचररोषः | रेदडात्यानि मानन्तरक्ताषः स्षाणे तद्चिरपेक्षानि वैति संक्षये वृद्धग्यवहरि वाक्यात्तदर्थन्नानिऽपि वेदग- क्यस्य प्रमुदायान्तरप्वादुरभैनान्नातसबन्धरवात्तत्कस्पने सफेतापव्रेदवाक्यानां सप. सत्वादपरामाण्पमिति प्रपि रोष्वेदयोः शठ्दथमिदद्रेटिकवाक्यारमयियो सेक ्युत्पत्तिमृलत्वात्कायोनिविते ज्तातशक्तीनभिव शव्दानां विरेएपोवच्येदकानां वाक्य स्वषटिदिकववियानां संकेतानेक्नाणां स्वार्थपीरेतुत्वादपीरुपेयाणां तेषामनवेष्च प्रामाण्य-

---------~--~-~---- ~~~

> एष १२, प्यक 3२ क. प. भ्दादथ" ३2. प्टयुपयमाद

(अ १पा० एप्‌०४] अनन्दृगिरिकृतरीकासंवङिपक्षांकरमाप्यसमेतानि ५३ ( पेदान्तानां ब्रह्मण्यवसित्तत्यम्‌ , अि० ४) समाश्नायः [ जे० सू० १-१-२५ ] आश्नायस्य क्रेया येत्वादानयथेक्यमतदथांनाम्‌ [जै° सू०१-२-१ ] इति ¦ अतः पुरूपं कचिद्विपयविरोपे मवतेयच्छतधिद्धिपयविशेपानिव- तेयचाथेवच्छाच्म्‌ तच्छेषतया चान्यद्पयुक्तम्‌ ततसामान्या- देदान्तानामपि त्थेवायेव्छं स्यात्‌ सति विधिपरत्वे यया सगादिकामस्याशचिोवादिसाधनं विधीयत एवममृतत्यकामस्य त्रह्मज्ञानं वर्धयत इति यक्तम्‌

नन्विह जिज्ञास्यवैलक्षण्यगुक्तं कमंकाण्डे भव्यो धर्मो

जिज्ञास्य इहं तु भूतं निलनिषटत्तं चदय जिन्नास्यपरिति तत्र

धभेज्नानफखादमुष्ठानापेन्नाद्विलक्षणं ब्रह्मज्ञानफटं भवितुमर्हति

नाईत्येवं भवितम्‌ ¦ का्यविधिप्रय॒क्तस्यैव बरह्मणः परतिपाद्यमा- मिति राद्धान्तितम्‌ तेषु पदार्थेषु मृतानां वतैमनिानां पदानां कार्येण वाक्यार्थेन तत््तिप्यरभत्वेन समान्नायः संभूय वाक्यत्वेनोचारणमे फर कपदस्मृत्ताय्य महिताय वक्यार्धधीनिमित्तत्वात्पदधिभ्रतिपस्यवन्तरव्यापाराणि हि पदानि कार्ववार्थं बोधय- न्तीति सूत्राथः। मूताथपरस्य शाल्तेयत्रापि सूच्रकारानुपत्रिमाह--आन्नायस्पेति। अभियुक्ताक्त्या फठिनमाह--अत इति ! इष्टोपयोः यागरादिर्विषयशेषोऽनिष्टो- पायो हननादिर्ितीयो विषयविन्तेपः विधिनिेधकाण्डस्येवमर्थवच्वेऽपि कथमयवादा- दिषु तयेत्याशङ्कयाऽऽह-तच्छेपतयेति तथाऽपि बेदन्ताना किमायातं तदाह-- तत्सापान्यारिति कर्मश्षाखेण सामान्यं लाख्स्वं तथेव प्रवतैकत्वेन निवतैकस्वेन तर्2यत्वेन देव्यः ननु वेदान्तेषु श्रतिष्ठाकामो राचिसत्रेण यजेत स्तयादिवदिषे- याभावानियोज्यामातवराच्च तिध्ययोगाने प्रतच्यादिपरत्वं तवाऽऽह-सतींति शाल त्वात्तेपामपि जिविषरत्वधरोन्ये राचिक्चन्यायेन नियोज्यविशचेपखाभादात्मधियश्ाभि-

हो त्रादिवद्धियेयत्वाद्विधिद्धाय वेदान्तानां प्रदृत्यादिप्रतेत्य्थः |

उक्तं स्मारयन्नद्मधियो विषेयत्वमाक्िपति--ननििति इहेति कण्डद्रयस्याऽ5- दपूचरस्य चोक्तिः मूतश्चठ्रस्यायीन्तरं निरिं विशिनारे --नैलेति १९ धीकमंणेो- विपयवेपम्येऽपि विधेयत्वे किं जात तत्राऽऽह- तत्रेति } बह्मभियोऽप्ाध्यफल्त्वान्च कर्मबद्धियेयेवयेतदटूपयति-- नेहि करतियोम्यमावाभैविपये नियोमोऽत्र कायैविधि- स्तद््पेक्षितस्थेव व्रह्मणो वेदान्तेषु प्रतिपादनात्तस्य खतोऽप्ताध्यत्वेऽपि विक्षेयक्रियाद्वारा पाध्यत्वात्कर्मफर्वद्धीफरष्यापि नैयोगिकलात्फषद्धिठक्तण्यादटूमयोविषेयत्म तुच्ये-

५४ धीमदेपायनप्रणीतन्रह्यसूत्राणि-- [अर१पार एतृ] ` { वेदान्तानां ब्रहमण्यवसितत्वम्‌ , भधि० ४) नत्पात्‌ “आसा वा अरे दरएव्यः' [ बृह० २-४-५ | इति, “धय आत्ाऽपहतपाप्मा-- सोऽन्वेष्टव्यः विजि्गासितव्यः [शन्दो० ८-७-१1 “'आसेस्येवोपसीत" [ बृ« १-४-७1], “आत्मानमेव छोकयुपास्ीत” [ कू १,४.१५ | “चह पेद ब्रह्मैव भवतति" [ पुण्ड ° ३-२-९ ] इत्यादिविधानेप॒ सत्सु फोऽस्तावार्मा कि तहद्य-- इत्याकाङ्क्षायां तत्सवरूपसमर्पणेन सवे वेदान्ता उपयुक्ताः, नियः सषेज्ञः स्रेगत्ी निलतपषो निदयद्रद्धवद्धरक्तस्वभायो विज्ञानमानन्दं चह्म-रस्येषमादेयः 1 तदुपासनाच्च शाृशोऽदृएो मोक्षः फक भविष्यतीति कर्तव्य विध्यननुपरवेशे वेस्तुपात्रकथने दहानोपादानासंभवात्‌ शसपतद्रीपा वसुपत्ती" (राजाऽसौ गच्छति इदयादिवाक्यवदेदान्तवाक्या- नामानयैवंयमेव स्यात्‌!

स्यथः वेदान्तेषु विध्यश्रवणानत्न तच्छेषतया ब्रह्मोक्तिरिसाशङ्या55ऽह--आत्तेति | ब्रह्म वेदे्यच राचिप्ठचवद्धिधिः 1 आदिपदाट्रदयविदामतीप्यारि गद्यते ] तथाऽपि मत्यादिवक्यानि वरक्यभेदेन विथ्यश्पृषव्रह्ममिदपीरति्याश्चङ्कय वा्थेक्ययोगे ८नं तदेदकरपनेत्याह--कोऽप्ताविति तनिव वेदान्ानाह--नित्य इलयादिना | ्षणिकवद्धदहाचाऽऽ्मानं उ्यावतेयितरं निलपदम्‌ “पंक” इत्यादिश्तेशचस्षरादि- मा्राव्च्छित्तं रूपदिक्तानवं ग्पविलयं सतेत्राप्रतिबद्त्तानवत्वमाह-- सरव इति विगम्बरेष्टं पवेज्ञं पराच्छे--सर्येति 1 सांखप॑ प्रयाह-निलति जडविरेधैरवय- तादात्म्य व्यापद निदयषनुदधेति अण्डजाञ्य्पावृस्यर्थं पद्धति विवरवहीन।पण्ड- जडशरवत्पवपाष्यप्तशवछचेतन्यं निषेद्धुं युक्तेयादि एतानि विरोपणानि तत्तदराक्य. स्थान्यन्र तत्तद्र्िथोषटक्षण्वेनोक्तानि अपरोक्षत्वमाह--यिश्चानमिति परम- परपायेत्वमाह--आनन्द्मिति 1 आदिशब्दः परत्यं ज्ञानमिदयादिपपरहामः 1 नत. रविथिफठं टएमटटं वा } नाऽऽयः विन्यान्क्यात्‌ चायघातादिवत्तदर्थतम्‌ ट्टमात्रफखवरस्वविरोधाततेपु नियमाच्स्ये्टतवत्‌ द्वितीयः मानाभावात्‌ ! तत्राऽऽह--तदुषाप्रनाचेति ! प्रयग्ब्म तच्छन्दाभः शरान्न ब्रह्म पेतैलादि। अम्वयध्यतिरेकाह्निद्धत्वमदृष्टत्वम्‌ चर्मणो विष्यनुप्वेशमुक्तवा विपक्षं प्रव्याह-- क्ेव्येति व्रह्मणे विवेषधीरिपयत्वामति व्रिप्यद्ृषटत्यवो तौ तत्र हानापोगादी- िकोकिवद्मनपरपतेष वेश्ासोनागिलरषः ) `

१८.. "दपु (दपि! २ज.म.र, श्र

$ तुव ।३ भ, श्पाप्यामये * य. भेभ्वतें |

[० १पा० १०४] अनन्दगिरिङृतटीकस्वरितेश्वांकरभाप्यसमेतानि ५५ { वेदान्तानां प्रह्यण्यवसितत्वम्‌ , अभि०

ननु वस्तुमाच्रकथनेऽपि ““ रज्जुरियं नायं सपः ` इत्यादौ श्रान्तिजिनितभीतिनिवतेनेनाथवसं दृष्टम्‌ तयेहाप्यसंसार्यास- पस्तुकथनेन संपारित्वश्चान्तिनिवतेनेनाथेवसें स्यात्‌ 1

स्यदेतदेवं, यदि रज्जुस्वरूपश्रवण इव सप॑भ्रान्तिः संसारि- त्वभ्नानििव्रेह्यस्वरूपश्रव्रणपात्रेण नि्र्तेत तु निवतेते | शुत- चह्मणोऽपि यथापूर्वं सुखदुःखादि संसारिधमेदशनाद्‌ 1 धश्रोतम्पो मन्तव्यो निदिध्यासितव्यः” [ब्रह्‌०२-४-५] इति श्रषणोत्तर- काटयो्मेनननिदिष्यासनयोप्रिपिद्शेनाद्‌ तस्मात्पतिपत्नि- विधिविपयतयेव श्ास्ममाणक्रं वरह्याभ्युपगरन्तस्यमिति)

अत्राभिधीयते-- कमेचद्यतियाफलयोर्वेटक्षण्यात्‌ दारीरं वाचिकं मानसं फेम श्रुतिस्मृतिसिद्धे धमाख्यं यदि. पया जिङ्गाक "अथातो ध्मजिङ्ञापा' [न° सू० १-१-१ इति

वस्सुमाय्नोक्तावपि माऽऽनयेक्यमिति दन्तेन शद्धते--नन्विति

चेपम्योक्ल्या प्रलाह--स्यादिति वाक्पोत्यन्तानदेवाकृनकरत्यतरे हेत्वन्तर- माह--श्रोतव्य इत्ति पूर्वपक्षमुपसंहरति- तस्मादिति 1 पिदधेऽयं॒रन्दा- नामत्ततशक्तिस्वं वेदान्तानां श्ाखत्वमथेवत्वं श्रवणादुध्वं मननाद्विविविश्च तच्छ- ठ्दरार्थः | प्रतिपच्चीद्यादि प्रतिपत्तेयिधिनियोगस्तप्य विषयमुतां प्रतिति प्रल्यवच्छे- द्कत्येन विपयतयेत्यथः

गराघ्ठं पस्भनूय तिद्धान्तयाणि-अधोति रमक्षकिरघ्ं आतिनि्क-नेति + कभैवद्धियेया धीरित्य॒क्तनिपेषे हेतमाह--कर्मति तदेव वक्तु कमे भिनत्ति--श्रारी- रपिति तत्तत्कर्ममेदे देददिः सवैस्योपयोगेऽपि कचित्कस्यचिनत्प्राधान्यत्रैविष्यम्‌ तत्न प्रमाणमाहु--श्रुतीत्ति 1 अिदोत्रं जुहुयात्‌ श्ह्ययत्तेन यद््यमाणः' श्यां मनप्ता ध्यायेत्‌ इद्याया श्रतिः

श्रारीरवाद्मनोभिर्यत्कमं प्रारभते नरः' इत्याया स्तिः

खोकेऽपि त्मतिद्धं मत्वोक्तं धमांख्यमिति न्यायतिद्धं वेतदिव्याह--याद्विप- येति. स्वाध्यायाध्ययनानन्तरं तस्य पर्मजिज्ञाप्ताफरहेतुत्वात्तन्र्णयार्थं वेदवाक्यानि विचारयितव्यानीति वदरत घमेस्थेव विचारितत्वात्तस्य नयायातिद्धसेऽपि कथमधम्य

ज, न्तिरपि ब्रह्म ठ. 'सापुष्करहेः

५६ भ्रीप््ेपयनप्रणीतव्रह्मसूत्राणि -- [अ०१पा०१्‌०४] ( वेदान्तानां अ्रह्मण्यवतितलवम्‌, अभि ४)

सूभिता 1 अधर्मोऽपि दिसादिः भतिपेयचोपनाटक्षणत्वाजि- ्ञास्यः परिहाराय तयोश्रोदनालक्षणयोर्थीन्थयोधंमाधमयोः

फले भरलयक्षे सुखद्ःसे शरौरवाञ्नोभिरेवोपमुञ्यमाने विपय- न्दरियसंयोगनन्ये ब्रद्मादिपु स्थावरन्देप भरसिद्धे पसुष्यत्वा- दारभ्य ब्रह्मान्तेपु देदयस्पु सुखतारतम्यमनुश्रुयते ततश्च तद- तोधंमस्य तारतम्यं मम्पते धमेतारतस्पादधिकारितारतम्यम्‌ मिद्धं चाधितस्ामध्यादिकृतमधिकारितारतम्यम्‌ तथा सागाद्युष्ायिनामेव विव्ाप्तमाधिविरेपादुत्तरेण पथा गमनं

#

तद्धिपयतेदयाशङ्भय धमेशन्दस्योपलक्षणतरमाह-अधर्पोऽपीति ! रहिपादिरियारि- पदममश्यमक्षणादिपंमरहाधैम्‌ 1 चोदनाटक्षणत्वाद्धरमस्य जिनज्ञास्यत्वेऽपि कुतोऽधमे्य तपेलयाशडचाऽऽद--प्रतिपेधेति घर्मो हि पुरुप निःभरेयतेन सेयनक्तीति तजि. साता स्याद्पमभिज्ञाप्ता तु विफरेयाश्षद्धबाऽऽह --परिदारायेति | उक्तं कर्महप मनूद्य तत्लरूपमाह- तयोरिति ¦ सवेछोकप्रसिद्धत्वेन विद्रन्माघपिद्धविचाफट- खेदं पएूचयति-- मलये इति सुखमात्रं वि्यफडठैमिदं दु.खमपीति मेदान्तरमाह-- सुदलयािना | अकायकरणस्य वियाफर टस्य कमफल त्वन्यथेति विशेषाशत माह--ररीरेति निलयप्षिद्धं वियाफलमविघाप्रिथानमद्गमात्रपिक्चं कर्मफटमन्ययेल- परे विरेषमाह॒--विपयेतति ] अ्ेप्वपि स्त्वा कर्मफ विद्याफलविलक्षणमिाह~ घह्मादिष्विति 1 तारतभ्यभाक्त्वादपि कर्मफटस्य विचाफटादनतिश्षयाद्धिनतेत्या- पनुप्पस्वादितिं धतेरु्तयानुपाशित्वमतुशब्दा्भः “५ एको मतु आनन्दः ते ये शते मानुपा आनन्दाः” इत्याद्या श्रतिः पफखवैटक्षण्यमुप- र्षणं त्वा साधनपेरक्षण्यमाह तत्रेति फटे तारतम्पस्य ्रुतलाद्िति याबत्‌ हेतेचिन्यं विना काथवेचित्यस्याऽऽकल्तिकत्वापत्तेमेक्े वियारूपं साधनमेकल्स-

मिति व्यक्तं व्ाकमणोः सर्पवैथिच्यम्‌ किच विदयायामिकर्ूपः साधनचतुटय- विशिष्ठोऽपिक्ारी नानारूपस्तु कमणील्ययिकारमेदमाह--धर्मेसि 1 कर्माबिकारितय

तम्य हितवन्तरमाट--मरसिद्धं चेति आदिष्दमपवुदाप्रदा्भम्‌ 1 केवरं ग्रति-

दधत्वादेधिकारितारतम्पं तु द्तिणेततरगतिश्तेरपालयधिकारितारतम्ये श्ाषीपतिः

माह--तथा येति 1 विचेत्युपापतनो्ता समापिरुपा्ेऽे मनक्तः स्िरीमावयो-

विशेपो नाम रक्षैः \ सपुचयातुष्ठायिनापिरायुपरक्िते देवयानं पल्यानपुकत्वा कमै

~~~ ~~ ~~ ~ _ __ _--

स, -प्वायार्‌ 1 म. तयावमिलाः 1 ठ. "कमे ९.) नष , भि धर्मा"

अ° पा० १६०४] आनन्दगिरिरृतदीकासंबटितश्षांकरभाष्यसमेतानि 1 ५७

वेदान्तानां प्रह्माण्यवसितघ्वप्र्‌ , अधि ४१ केवरेरि्ापतदत्तप्ाधनेधुमादिक्रमेण दक्षिणेन पथाः गमनं तत्रापि सुखतारतम्यं तरसाधनतारतभ्यं शास्तात्‌--““यावस्सं- पातयुपिस्वा'' [छान्दो ° ५-१०-५] इदयस्मादवम्यते तथा पनु प्यादिपु नारकस्थावरान्तेषु युखलख्यथोदनारक्षणधपसाध्य एवेति गम्यते तारतस्येन वतमान; तथोषध्परगतेष्वधोगतेष देदवत्छु डःखतारतम्यदशेनासद्धेतोरमेस्य भतिपेधचोदनारक्ष- णस्य सदनुष्ायिनां तारतम्यं मम्यते एवमविय्यादिदोपतां धमोधमतारम्यनिमिततं श्रीरोपादानपूभैवं सुखडुःखतारतम्यम- निद ससारस्प श्रुतिस्म्रतिन्यायपरसिद्धम्‌ तथा धुति;ः- हवै सशरीरस्य सतः पियामिययोरपदतिरस्ति" [छान्दो०

मात्रनिष्ठानां पथ्यन्तरमाह-केवरेरिति इृषमनिहोचं तपः सं वेदौनां चानुपाट- नमातिध्यं वेश्वदेवमिदयेषंविधं क्म पूरते वापीद्कुपतडागादिदेवतायतनान्नप्रदानारामादि- रूपं स्पार कर्म 1 दत्तं श्रारणागतन्ाणमर्हिष्ठा वहिरवेरिदानिं च। धूमाचुपटक्षितेन दक्षिभेन पथा चन्द्रकं मतेषु सुतैकरूप्यात्तद्धेतोरपि तयात्वादन्यत्रापि तत्तारतम्या- धिस्य इयाऽऽद-- तत्रापीति पंपत्ति येनास्माह्छोकादमुं खोकमिति कम कायः संपातः तत्र याक्ोक्तम्यं स्थित्वाऽपैततमेवाध्वानं पुननिवतन्त इतीयत्ताकर- णात्प्ातिश्षयलं सुखतदधेत्वो मीतीखथः 1 मनुप्यत्वादारम्योध्वैगतेषु पुतद्धेवोरुत्करष- मत्वा तदन्तेन तस्माद्ारम्पाषोगतेषु तयोरपकर्षतारतम्यमाह-त्भेति स॒खतद्धेत॒तदनुष्ठायिनापूत्क्पापकषेतारतम्यवद्ुःखतद्धेतुतदनुष्ठायिनामपि तदुमयमस्ती- स्याह-तथौर्ध्वरेति मनुप्यत्वादुध्वगतेषु दुलापकपेतारतम्यं तस्मादधोगतेप तैदरकर्षतारतस्यमिति भेदः क्फ विद्याफरद्धेततं प्रपञ्चितमुपपेहरति--एवपिति अविद्यादीत्यादिपदेनास्मितारागदेपाभिनिवेशा गृद्यन्ते 1 पुखदुःसपरिणामद्वार दर यति-इरीरेवि तप्येपादानं तसिद्छिविधोऽमिमानस्तस्यानथतया हेयत्वमाह- संसारेषि 1 अनिदयमित्यपि तद्रेमेव मेयमुपकषल मानमुपप्तहरति--ध्रतीति | ८८ हारीरजैः कमेदोपेयाति स्याषरतां नरः। वाचिकैः पक्षिमृगतां मानतैरन्लजातिताम्‌ इत्याद्या स्पतिः टणदेतुप्म्येऽपि दं मुखादिैभिन्यं तथामृतमेवारोकषिकं हेतु करपयतीति न्यायः श्रुत्िमाह--तया चेति निपाताववपारणे ] श्ुतेलातर्ममाह-

----- ~ ~~~. ..

` ~~~

क. च. ज. 'वेर्च्वग स्प. दाधा ।३ छ. तपादनम दः त, =

ग्तद्यनेना" } पर तस्य कख, ठ, -खाद्यपः क्‌, ख, तत्तद 1

५८ श्रीैपायनपरणीतवह्लमूत्ाणि- [अणएपार१ू्‌०४] ( नेदान्तानां ब्रह्मण्यव्तितत्तम्‌, भवि० ४) ८-१२-१] इति यथायणितं संसाररूपमलुवदति ““अगर- रीर वाव सन्तं भियाभिये सपृक्षतः'' [छान्दो ०८-१२-१.| इति परियामियस्प्चनपरतिपेधायेदनारक्षणधर्मकायेतवं मोक्षाख्यस्या- शरीरत्वस्य मरतिपिध्यते इति गम्यते मकायेखे दि भिया- ˆ

ऋ,

मियस्पदोनपरतिपेधो नोपपद्यते) अदारीरत्वमेव धमकायेमिति चेत्‌। तस्य स्वामाविकत्वात्‌ “अश्रीर < ररीरेप्ननवस्यैष्व- वस्थितम्‌ 1 महान्तं चिथुमात्सानं मत्वा धीरो शोचति " [काठ० २-२२| “अप्राणो द्यपनाः शुभ्रः" [पुण्ड० २-१-२| ‹'अप्नद्रो ह्ययं परुषः ( बृह ° ४-१-१५ | इत्यादिश्रुतिस्यः

यथेति 1 नास्याः सप्रारख्पवेदने त्राय तदनुवादेन मुक्तिप्रत्वादित्याह--अनु- वदतीति वियाफरमाह--अशरीरमिति त्वतो विदेहं प्न्तमात्मानं वैषयिके सुखदुःखे मैव स्पृशतो वेल्यवधारणादियथः ! श्चतितात्प्यमाह- चोदनेति तत गमकमाह-मियेत्ति गमकत्वभस्य व्थतिरेकेणं स्फोरयति-- धर्मेति तत्कार्ये तद रिषैः 1 धमेप्य॒विचित्रफरत्वाददेहत्वमपि तत्कायमेवेति श्ङ्ते--अश्षरीरसः पिति ] गस्तुतो देदापरबन्धोऽश्चरीरत्वं तस्य नियत्वौत्तव्यवयेश्वाज्चानस्य ज्ञानमात्र पो्टतवान्न धमकायतेयाह--नेति तच मानमाह-अशरीरमिति शरीरं सूं वृतो नास्याष्वीति यावत्‌ 1 तत्र हेतु --शरौरेप्विति , अनवस्येप्वरिष्येप्यव्थित नि्ममित्यभेः तमेव हेच्वनतरमाह-- पदान्तमित्ति अपिक्षिकत्वं वारयति-- विभुमिति मन्तुमन्तव्यमेदं प्रस्याह--आसानमिति इशमातमानं मत्वा भीरो भवेति \ हि तन्मतिं विना पीरत्वं समति 1 धीरः द्ोकोपटक्षितं पंसार नानुमवतीत्यथेः मूक्मदेहामापे मानान्तरमाह--अपाण इति| क्रियाशक्तिमशः णोऽस्य वस्तुतो नास्तीति तत्निपेषात्त्प्रपानानि स्थानि कर्मन्धियाणि मिषिद्धाति तदमिपायेण हिशब्दः ज्ञानश्क्तिमन्मनोऽप्य वस्तुतो नेति तन्निपेधाततत्यरधानन्तनि- न्द्रियाणि स्तायानि निपिद्धान्यत एव शुभः शुद्ध इत्यरथः देहद्वयामवि श्रलन्तरमाह- असं हीति यत्त नेत्य स्वमादिकनकम॑स्छकत ऽऽसेत्यक्तेऽथ हेतुरनेनो च्यते | मरत मतान्तरेण युज्यमानं स्पन्दत आतमा पु पृण दमत फैन ्रिदयज्यते तेन करति. ---------------- ~ ~ न“ ~ * सर्वेष्वपि पुस्तकेपु *पोयरवा* इति वर्वतत -------(------~_~

१८. "शाय" ट. 2, दर्ये मवविति द. श्वात्तिरेधायदाक्ता * ठ.

* सपि्षिष्तवं 1

[अ० {पा९दस्‌०४] आनन्द्गिरिकृतेदीकासवलिवशांकरभाष्यसमेतानि ५९ ( वेदान्तानां ब्रह्मप्यवध्ितच्वम्‌, अधि० ४) अत एवाटुषेयकमेफक्विरक्षणं मोक्षाष्यमश्चरीरत्वं निलय मिति सिद्धम्‌

ततर किचित्परिणामिनिलं यस्मन्विक्रियमाणेऽपि तदैवेदः मिति बुद्धिम विहन्यते यथा पृथिव्यादि जगन्नियस्ववादि- नाम्‌! यथा सांख्यानां गुणाः } इदं तु पारपा कुर्दस्थं निलयं व्योमवत्सवन्यापि सथैविक्रियारदितं नित्यतृप्त निरवयवं स्वयंज्योतिःस्वमावम्‌ यत्र ध्ोधर्मो सह्‌ कार्येण काटत्रयं नोपायृतेते तदेतद्शसीरत्वं मोक्षारूयम्‌ “^ अन्यत्र धपादन्य- चाधमादन्पत्रास्मार्छृत्ताकृतात्‌ अन्यत्र यृताच भव्या

त्यथः } अकरायमन्रणभित्यादिम॑महायेमादिपदम्‌ अश्चरीरत्वस्य स्वामापिकत्वे फदहि- तमाइ--अत इति तदरेटक्षण्ये किं स्यात्तदाह--निलयमिति

तथाऽपि परिणामितवद्वियेयक्ियानुप्रवेश् माश दूचापरिणामिनिदयतां वच्छ परिणामि- निलयं एयकरोति-- तत्रेति } प्ररत नित्यं प्प्तम्ययथैः प्रिणाभित्वनित्यत्वयोर्विरोषं प्रत्यमिन्षया प्रत्याह-यस्पिन्निति। तत्र मी्मापकादिष्मतं दणान्तमाह- यथेति तथाङन्यदपि वितिःयमाणं भरत्यभिक्ञपो नियं स्थादिति शेषः सांट्यीयरएान्त- माह-पथा चेति 1 तन्मते प्रखरनसमाश्चि गुणा विक्रियमाणा एव प्रत्यभिज्ञया नित्यास्तथाऽन्यद्पि परिणामिनित्यमिस्यवैः तादृडनित्याददेदस्े मोक्षे विदेपमाह- इदं सिति तत्वस्यतासिवकं परिणामस्य कात्स््यकदेशाम्यां मेदामेदाम्यां दुष ध्रनत्वात्‌ ¦} मोक्षा्यमदेहतं स्वामाकिकमकरल्ितपरिति विरोपमाह--प्ारमाभिक- पिति तत्न हैतुमाह--कूटस्थमिति तदथं सवेतत्मेन षरिस्यन्दपरिणामराहिच- माह--व्योगयदिति फडथोऽपि क्रिया तत्र क्या तपैः सदातन- त्वादिवयाद-निदेतति परिणामामावे रैतन्तसम-निरषयवभिति प्रकाजाथी विक्रिया तत्रेत्याह--स्ययमिति उक्तविरोषणवदीन्न सा करप कारयव्यक्तमिदानीं धमीषर्मयोः सफा्ययोत्रेयपरंवन्धनिपेधादपि तत्परापिर्ुक्तिमं कार्थेयाह--यत्रेतिं काठानवच््तित्वाच मुरिरकमष्वाष्येयाह--कारेति नद्यणेे षमोचयनवच्मदत्वे मानमाट--अन्यत्रेति पर्मात्तत्फदयच पुतादधरमा- तत्फछाच दुःखात्करतात्कायीदकृताच कारणाद्रूतदिका।रया।च एथगमूतं तेनान- ------------------------------------------"

१८. मि द्याः 1 3२. द्य स्यायक्ि'। 3 क, ट, ज. श्टस्यनिः

| ४ट, द, ग्या 1५, ख, कटा) क, ख, ट, इ. शशन्मुक्तौ क्रियाननुपरवेश्ान।

६० धीगैपायनपणीतव्रहमसूत्राणि-- [अ०पा० १०१]

( तेदन्तानां बरह्मम्यवसिततवम्‌, अधि० ›)

[ कट० २-१४ ] इत्यादिश्रुतिभ्यः अतस्तद्रह्य यस्येयं जिज्ञासा प्रस्तुता 1

यदि कतैन्यशेपत्वनोपदिश्येत तेन कतेव्यत्येन साध्य म, भ, क, #@ ह्म ५, न्मोक्षोऽभ्युपगम्पेतानिलय एव स्यात्‌ तत्रेयं सति यथोक्तकमे-

फटेप्येव तारतम्यावस्थितेप्वनित्येषु कथिदतिशयो मोक्ष इति

क,

भरस्॒यत |

. निश मोत सरवमोक्तवादिमिरभ्युपगम्यतेऽतो करन्यः

चोपत्येनं चह्मोपदेगो य॒क्तः अपि च--“‹ व्रह्म षेद ब्रह्मेव

ई, [#. [क्‌ [क

भवति *” [ुण्ड० ३--२-९ ] ^ कषीयन्ते चास्य कर्माणि तस्म-

न्रे परावरे | प्ण्ड6 -२-८ | 6 आनन्द चद्य णो विद्रात्र

बिमेति कुतथन [तैत्ति २९} ^“ अभयं वे जनक ~~ __,___-___ -~-_____ ~~~ वच्छे्ं त्पश्यक्ति तद्वदेति सत्यं प्रति नचिकेतसो वचनम्‌ आद्वश मैनं पेदुमिल्ाया शरुतिशहयते 1 एयगनि्ञा्ताधिषयत्वाचच धर्मास्तव तम युक्तमिवाह-तदिषि अतशब्दपडे धमाद्यस्पशे कमफल्वेलक्षण्यं हेतूकृतम्‌

कर्वव्यधीसचेपतेन नद्योप्देश।तत्पपिरकेरवैथधीफरत्वमित्याशङ्या55ह-- तच दीति अनित्यलेऽपि खगादिवसपुमतेला शङ्कया ऽऽह --ततरेति तसिन्मोप पि यक्रियापताध्यतयेनानिलये सतीत्यर्थः यथोक्तेति तपोध्ोदनाटक्तणयोरित्यादा9) हेष; 1 खर्गादिद्ान्तादिध्यषेः इ्टापसि प्रयाह--निदयश्रेति 1 नह्यततिपुक्तेरषेधफर्ते फलितमाह

इति मुक्तस धफटत्वे हेत्वन्तरमाह--अपि चेति यो त्र्य भ्रत्य कत्वेन प्रषा त्करोति तैव वेयं बह्म मवति तकरतुन्यायात्‌ तक्िन्परात्मनि परं कारणम वारय तद्ये तदधिष्ठाने परत्यक्तेन पता्षत्छृते सत्यस्य विदुपोऽनारन्ानि ` वर्माणि कोणानि मवन्ति बह्यणो खूपमानन्दं॑ विदवान्मयहेत्वमावननिर्मयो मवति श्रुताम तिशाण्दः छोकप्तमाप्तयरथः हे जनक त्वममयै ब्रह्म प्रा्ोऽद्ि तत्ाप्तात्कालस्वि. 'दसिन्देहे जरपूर्यवत््वि्ठं ब्रहम जीबास्यं तदाचार्येण बोधितमात्मानमव सर्वरत्पनतरी- तमपरेद्विदितवत्कयमहं वह्मद्धितीयमस्पीति तस्मादेव तानादक्तानकतापर्वत्वनिपर्या त्र पृणत्मना स्यितमाप्तीत्‌ यिन्छवौणि मूतान्याप्मेवामृद्धिनानतः # इति यः प्र्वात्ममावो विधाग्यज्ध वत्वेन क्तस्तत्रा ऽऽत्मनि तद्धीकाटे तदर्थ ____--------------------------

प्च, यत्तपप* ट, इ, "णो मुक्तेदिाः 1 3 छ. "तीते विदि

[अ०{पा०१०४] आनन्द गिरिकृतटीकासथरितशांकरभाप्यक्तमेतानि 1 ६१

{ वेदान्तानां प्रष्मभ्यवसिततवम्‌ , अधि० >) प्राप्तोऽपि `` [ बह० ४-२-४ | तदालसानपरेषपेदहं तद्य स्पीति" [ बृद० १-४-१० | ^“ तस्पाचस्सवेमभवत्‌ [ बुद्‌ -२-४ | “तत्र को मोदः कः श्राफ एकप्वमुपस्यतः [ इशा० | इति, पएवप्रायाः श्रुतय वह्मदिद्यानन्तरं मक्ष दृशेषन्त्यां पथ्ये कायोन्तर वारयन्ति। तेथा--“ सद्धेतत्परपन्‌- पिमदेषः परतिपेदेऽे मसुरभवं सू्थ ?` | बुद्‌० १-४-१० | इति } ब्रह्मददनसर्बास्ममावयोमेध्ये ककेन्यान्तरवारणायो द्ादायेम्‌ यथा तिष्ठन्गायत्तीति तिष्ठतिगायत्योमैध्ये तत्के कायान्तरं नास्तीति गम्यते “त्वै हिनः पिता योऽप्म

मुपदेरेन पयतः शोकादयुपदाक्ितः सपठारो नेतीति भ्ु्तीनामथः आश्िश्चज

“नरदविदामोति" इव्याधा गृह्यन्ते| तरतां तात्पथमाह--वद्येति विचवित्फस्योरेक- काटत्वश्वैधत्तानपूर्वेजन्यत्वे मुक्तेसदयोगद्भिधफदस्य कालन्तरमावित्वाद्द्यधीम विवेया तत्फडं दृषमेवेति भविः | उतश्च मोक्षा वेधो ने्याह-तथेति { तत्पदं व्रहयतदतमत्वेन स्िितमस्मीतति परयन्नस्मदिव दश्चेमादटपि्वामदेमनामा परं त्ह्याविद्याध्वस्या प्रतिपननेवान्किडिति हशब्दो उयवधानेने संनष्यते प्त चास्िन्ददीने स्यितः प्ीस्मेपकाशकान्मन्नरानहमिलयदीन्दषएवानिति शरत्यरथः तस्यास्तात्पयमाह--रदमत्ति रक्षणरैत्वो; क्रियाया इत्यत्र येमै क्ष्यते तहक्षणं जनको हेतुस्तौ खक्षणदेतू किधाकिपयो चेद्धवत्रलदा श्रियास्मक्रे तस्या रक्षगे तस्या हेतो चरथं वर्मानाद्धातोः परस्य खटः शतृक्षानचावदिश्लो भवत इत्यक्तम्‌ यथा तिष्ठन्मूत्रयति शयाने भूङधऽवीयाना वपतीति 1 तथाऽपि प्रतिपत्तिक्रिया. हेतौ क्रियायां ददने पश्यनिति श्रतुदशनादव्यत्रहिते हेतुमति कियायां हेतत्वा- देष द्रातृपरत्ययः पवीत्मत्वस्य काङान्तरत्वं वारयति अतोऽस्य वैधतेयर्थः यद्यपि स्ितिनियाएापथ्याद्रीतिक्रिया कितु यतनान्तसत्तयाऽपि तयोरैध्ये क्रिया- न्तं श्दते मातीयेतेवितोदाह्रति--यथेति इतश्च व्रह्मधीं शिमिया तत्फरः वेषभित्याह-- त्वं दति 1 भरह्मनादयः पडुपयः परविद्यां पिप्पादं गुरं विद्यानिष्कया्थपन्यद्नुरूपमपरयन्तः पादयो; प्रणभ्योचिरे त्वे खस्वस्म

पिता नरहदेदस्यानरामरस्य विद्यया नगपितृत्वात्‌ इतरौ पितरौ देह

~~~ -~-~---~~-~~~-~----~___

१२. ््येत्तवृकवा" 1 र. "ये तकत काः भ, कतेव्यान्तं छ. श्रोत पर्‌- मिदाः 1 ठ, ड. सत्व ५३, इ, त्षस्यः

६२ , धीमद्वेपायनप्रणीततवद्सूज्ाणि-- [अरप्पा०१्‌०४) ( वेदान्तानां वरह्म्यवसितत्वप्‌ , अधि० * ) केप्रदिदायाः परं पारं त्यरयसि” [ ६-८ | “धतं हेव मे मगवदुशेभ्यस्तरति शोकमरास्पविदिति 1 सोऽ भगवः श्रोचापि तं मा भमवाच्छाकस्य पारं तारयत 2 [ छन्दा ७- १-३ 1] “^तस्मै मृदितकषायाय तमसः पारं दश्षंयति भगवाः म्स॑नाक्छुपारः” [ छन्दो० ७-२६-२ ] इति चैवमाद्याः शतयो मोक्तमरतिवन्धनिष्टत्तिमाजमेवाऽऽत्पङ्नानस्य फलं दशै. यन्ति तथा चाऽऽचायमणीतं न्यायोपवृंदितं सूत्रम्‌--'ुःख-

मेव जनयतः जनयिघरत्वमपि तिद्धस्येवाकिचारिराप्ठारियाह यक्तवमस्मानविधा- महोदपेः पररमपनरदु्तिषूपं परार तारयपि प्रापयति विद्याप््नेपि 1 प्रश्रोपमिषद. मुष्त्वा पनच्छुमारनारदसंवादालिकां छन्दोग्योपनिषदं प्ति-श्वुतं दीति त्तर तारयषिदन्तमुपक्रम्यं हेषमुपंहारस्यमिति मेदः मम मगवततुदयेम्यः श्रुतमेव यत्तरति शोकं मनस्तापमङ्ताथ्द्धिमातविदिवि सोऽहमनात्विच्वाच्ेचाम्पत्त मों शोचन्तं शोक्पतागरस्य पारमन्तं तायत मगतानातान्तानोद्पेनेति नारदेन प्रेरितः सनत्कुमारस्तस्मे वैराग्यादिना निरस्तप्तमत्तदोप्रायं योग्याय तमप्तोऽविद्या्यप्य षरं परमायतक्ं दर्शितवानिलथः 1 आदिशब्देन धयो वेद निहितं गृहायाम्‌"” इयाय श्रुतयो गृहीतास्ताष्ं तातयमाद--मोक्षेति विच्ाफट्मविचाध्वस्तिः श्रत चामानात्तदृदिस्तया चोा्तरन्या मानमेव ब्रह्मधीर विधेया ततं मुक्ति वेधी लषः श्रुयनपतारेणाविचाध्वस्िफ्लवाद्रद्यषीस्तस्वषीरिव्युक्तम्‌ 1 इदानीं तके. शाख्ादुप्ारेणापि तेयेवेलाद- तथा चेति दुःखं प्रतिकुल्वेदनीयं बाधा पीदा तपि हलनेकपिषम्‌ जनम देदेन्धियनुद्धीनां निकायविशिष्टः भदुभीवः ईिपताप्ेयारिू) पापिका प्रवृत्तिरधम भूते दानत्राणारिरूपा प्रवृत्तिर्धर्मं जनयति | तवेतौ धर्माधर्मौ ¶त्तपाध्यै। चच्छब्दौ 1 राग्दवधप्यीपूर्यमानलेमदेये दोषाः 1 मिथ्याज्ञानमिति ज्ञानमात्मा नास्तीत्यादि तेषां पाटक्रमादुत्तरेत्तरस्यापाये तद्रनन्तरस्य पूवेप्वस्याष- याद परमो निःेयप्तम्‌ } मि्याज्नानादयो दुःखान्ता धमा विच्छेर्रते वतमानाः संपारः 1 तया यदा तच्वज्ञानानिमय्यात्तानमपेति तदा हेत्वभावे फटामावादोपषः यस्तद्पाये भवृत्तिप्ताध्यघमौषमीपायाञ्जन्मापायद्वारा दुःसमपगच्छति ततश्चा त्यनिकं निः्धेयघ्नं प्िष्यत्ति तदेवं तचज्ञानामिमथयाज्नानष्वरतया मोक्ष इलक्षपाद-

ट, द. "न्सनत" 1 २४. य, "द. मे २. द. "दः सदेम" ३. स. त्ये भ्यो भगषत्सद्दोभ्यः श्रु क. ख. "रस्यमा" 1 ५क. द. श्या आपि स. व्यानिमाः ए, “द्तदानः। उ, "टादतै।

िरश्या०श््‌०४] आनन्द्भिरिकृतटीकासवरितशकरभाष्यसमेतानि 1 ६३

4 पदान्तानां द्रह्मण्यवतिपत्वम्‌, संधि० ४) जन्मप्रहतिदोपपिथ्याङ्ञानानापत्तरोत्तरापाये तदनन्तरापायाद्‌- पवमेः)" [ न्पा० सू० १-१२-२1} इति) पिध्याज्ञानापायश्च व्रह्मालमेकत्यविज्ञानाद्धवति

* चेदं बह्यासेकत्वविशशानं संपटूपम्‌ ! यथा--"अनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव तेन लीक जयपतिः' [वुहु० ३-१-९ | इति चाध्यादरूपम्‌ यथा--“मनो व्रह्मे्यु- पाप्ीत [छान्दा° - १८ - १} “आदित्यो बद्येद्यादेश"" छन्दा -*९-१| इति पनञदिदयादिषु चद्यर- चछ्यध्यासः 1 सापि विदिषएटकरियायोगनिमित्तं “वायवा संवगः", स्यापि विवक्षितमित्ययैः } नन्‌ मधौरेव भिथ्याधीविरुद्धा त्वषीसतकेश्चासे त्वभीटा। तत्वन्ानं॑तु मिथ्यान्नानत्रिपययेण व्याद्यातमित्युपक्रम्याऽऽत्मनि तावदस्तीत्यनात्म- स्यासेति दुःखेऽनिदेऽत्राणे समये जुगुप्पिते हातव्ये यथाविषयं वेदितन्यमित्यादि- स्यायभाप्यदररीनात्त्कथं बचद्यासनैतयन्नानानिनिथ्यावीध्वसिरितखन्र न्यायशाल्लानुगुण्यं तचाऽऽह- पिथ्येति मेदटटरत्तानविदप्तत्वामििथ्यान्तानाप्रतिषक्षत्वादद्यव्रह्मा- त्मधीरेव तनिर्वा्िकेदावश्यकमिदथैः अयक्यन्तानमपि तयरादिरख्यत्वद्वेदथीत्तल्यं नच मिध्ाधोविरद्धं नयाह-नं चेति प्रपन्नामास्पे वस्लन्याम्बने सामान्येन केननिन्महतो वस्तुनः प्रपादनम्‌ ¦ तत्रोदाहरणम्‌-- यथेति [ मनस्यनन्तवुस्याठम्बनेऽस्पपरिमगि विश्वेषां देवानाम- नन्तानां महतामनन्तत्वक्तापाम्येन पेपादनं तेनानन्तफृटाप्ियैया श्चता तथा जीवस्यापि चेतन्यपतामान्याद्भद्यताप्रपादनममूर्पफटं विषेयमिद्ययुक्तमित्यथः ( अध्यापतपक्षं निपे- धति-- चेति अध्याप्तः श्ाखतोऽतसिं्तद्धीः पपदि परपा्मानस्म प्राधान्ये नानुध्यानमष्या्ते स्वाङम्बनस्येति विशेषं मला इष्टान्तमाह--पयेति अआद्विश- व्दादाकाशाद्यक्तम्‌ आद्िखयादो यथा व्रह्मषीरारोप्यत्ते तथा जीवे तदद्धीरारोप्येल्य- ध्याप्रूपमिदमेत्यन्तानमिलपि नेलथः पक्षन्तरं दूषयति- नापीति 1 सवर्मवि- धाया रुते व्वायु्रीच संवर्गो यदा वा अ्निरद्रायत्युपनञाम्यति वायुमेवाप्येति िीयतत यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्दरौऽस्तमेति वायुमेवाप्येति यदाऽऽप उच्ुप्यनति वायुमेवापियन्ति वायुरवेतानावान्सतङ्ग इत्यथिरैवतम्‌ अयाध्यासं प्राणौ दति स्वर्गो यदा वै पुरूषः सरिति प्राणं तहि वागप्येति प्राणं चक्चुः प्राणं शरोत्रं प्राणे मनः * इति } तत्र यया संहरणक्रियायोयद्वायोः प्राणस्य सवर्गतं ` १... -स्तीयालमन्या 1 २2. इ, रत्तिमदयारः { इर. शञन्ल्म््- ६, ड, 'एृत्तिमद्याल' } ठ. “नेऽुत्यप क,ख ट. “तत्वफ 1.५ ट. ट. (दाऽभि' छ. संवर" 4 -

६४ श्रपदैपायनप्रणीतमह्मसूजाणि--" [अण्पार १०४ ( वेदान्तानां ब्रह्मण्यवसितत्वम्‌ , अधि } [ छन्दो० ४.३-१ ] “भ्राणो वाच संवगः" [ छन्दो° ४- ३-३ ] इतिवत्‌ नाप्पाज्यवक्षणादिकमैबत्कमा द्ग संस्कारस्पम्‌ संपदादिरूपे हि ब्रहमासकलत्वविङ्गानेऽभ्युपगम्यपाने “(तमसि [ छन्दो° ६-८-७ ] “अहं ब्रह्मास्मि" [ बृह० १-४-१० “अयंमाता ब्य" [बृह० ९-१९] इत्येवमादीनां वाक्यानां ब्रह्मा कत्ववस्तुमतिपादनपरः पदसमन्वयः पीच्येत

___ ` -------------- तया जीवव्रह्मणे््रहणक्रियायोगादैक्यत्तानमित्यपि नेयः दिशनब्दात्माणि वा उक्थमिल्यादि गृहीतम्‌ मतान्तरं प्रलाह--नापीति यथा दरोपूणपाप्ताषि- करि पल्यवेक्ितमाञ्यं भवतील्या्नातमेवेक्षणपुपां्ुयानाङ्कमूताज्यपंस्कारो गणक विधीयते तथा कर्वतेना्धे क्रतावात्मनि द्रएव्यादिवाक्येन श्टगणकर्मणो विधाना- त्कर्माद्धासपष्ाररूपमेव्यन्ञानमियपि नेदयर्भः अदिशड्दैन पोक्षणादि गृह्यते 1 तप दध्याप्रक्रियायोगप्तस्काराणां प्रतिन्तामाचादयोमोऽतिप्रप्ज्धादित्याश्ङ्कय वेदान्न सवयि मानानरविरोषाद्वा तासरयीमाबाद्वा संपदादिपसेति विकरप्य जोववरह्मणोमाना- न्तरागोचर्त्वा्तद्धेदस्यापि , तथात्वादधेदद्टेश्च ॒निम्बप्रतिनिम्बवद्विरोधादाचा नेति मत्वा द्वितीयं प्रलाद--संपदादीति-। “परेव सोभ्येदम्‌ः' «एकमेव» इत्युपक्रमः ५“दतदात्म्यमिदं पपं तरत्ये जाना” इत्युपपंहाराद्‌ “वच्वम्ि"" इत्यम्याद्रल लनो मानान्तरानेचत्वेनापूवेत्वात्तञ्तानप्य आचाय॑वान्‌ ११ इत्यादिना फरशरतेः अनेन्‌ सविन्‌ " इल्यथंवादात्‌ अथ येऽन्यथा »' इलयादिमेददसचेननिन्दनादुपपत्ते् मृदादिदृएान्तप्य दृष्टत्वात्‌ बृहदारण्यकेऽपि--“ बरह्म वा इदम्‌ शत्युपक्रमत्‌ «८ अयमृ्ता व्रह्म इति परामर्शात्‌ पूर्णमदः पूर्णमिदम्‌ इत्युपरघहरित एप नेति नेत्यात्मा » इृलम्यात्तादमपश्च्रदतमनेोऽपू्वात्‌ ^ तस्मात्त ममवत्‌ ”? इत्यादिफच्श्ुतेः « स॒ एप इहं भरविष्ाऽथ योऽन्यां देक्ताम्‌ इलाः वाद्ुन्दुम्यादिदृशान्तोपपत्तेः 1 पेतरेयकरे च--“ आत्मा वा इदमेक एव" इत्युपक्रम्य ^ स॒ एतमेव परुषं व्रह्म ततमपपरयत्‌ इति परामृदय प्रज्ञानं बह तयुपहारत्‌ आयर्बणे च--“ कितु मगवो विज्ञति प्तैमिदं विज्ञातम्‌ " इतयु पकम्य ^ ब्रधेवेदम्‌ ? इति निगमनात्‌ सत्तिरी यके च--“ ब्रह्मविदराम्नोति परं परल सञानमनन्तं ब्रह्न यो येद निहितं गुहायाम्‌” इत्युपकम्य “स यश्चायं पुर्षे यशाप्ता" दित्ये एकः इति परामृश्य “आनन्दी घतत व्यमानात्‌"'इदयादिनोपपदारा्तयष ्रह्मातममोऽम्पापाततदपूर्वना स्यात्‌ पोऽश्रो र्वान्कामानानन्दं बर्गो विद्वा मिभेति ›, इलयाद्विना फटामियपात्‌ तदात्मानं छवमङुरन »' द्यर्वादात्‌ ^

द. र. "ङि" क. दा. ठ. द. दयायुप श. “दापात्‌ 1

[० पपार १०४} आनन्द्गिरिङतरीकासंवखितशांकरभाप्यसमेतानि ! ६५ वेदान्तानां ब्रह्ण्यवसितत्वम्‌ , आधे० ४)

““ भिद्यते हृदयग्रन्िशछियन्ते स्संशयाः [एण्ड २-२-

] इति चेवमादीन्यविदयागिषरत्तिफरथवयणान्युपरुष्येरन्‌

“५ ब्रह्म वेद्‌ ब्रह्मैव भवति "2 [ पुण्ड० ३-२-९ ] इति चैषमा-

दनि तेद्धायापत्तिदचनानि संपदादिषक्ते सामज्ञस्येनोपपये-

रन्‌ तस्मान्न संपदादिरूपं बद्मास्मैकतवविज्गानम्‌ अतौ

पुरुपर्यापारतन्रा चद्यविद्या; कि तदि म्रयक्षादिपरमाणविपय-

षस्तुक्ञानयदस्तुरघ्रा 1 एवंभूतस्य ब्रह्मणस्तञ्ज्ञानस्य कया-

चिधुक्खया शक्यः कायारुमवेशः करपयितुम्‌ भिदिकरि-

याकमेरेन कायानुपेश्ो ब्रह्मणः ! ^" अन्यदेव तद्विदितादथो

अविदितादधि [ केन १-३ ] ईपि विदिक्रियाकमेत्वपति-

छम,

पेषाप्‌ ““ येनेदं सवे विजानाति तै केने विजानीयाच्‌ [धृह०

ह्येवान्यात्‌” इलयाद्युषपत्तेः एकत्वे वेदान्तानामेकाम्तेन तात्प्यमवधार्यते तथा चायुक्ता तेषां स्वार्थे तात्पयोमावकता पपदादिपरतेति मावः

किच स्तानस्याज्ञानध्वसिफटत्वशरुतेन सेपदादिरूपमेक्यन्तानमिवयाह- भिद्यत इति छदयमन्तःकरणे तस्य म्रन्थी रागादिः स्र तस्िन्दष्टे मिद्यते विदीरभेते स्वे चपदायाः प्ारहेतवर्छिन्ना मवन्तीपयथैः ! आदिशब्दात्‌ (तरति शोकमात्मवित्‌! इप्यादि मृष्यते | तेषां तात्पयैमाह--अविदयेति प्तपदादिज्ञानस्याप्रमात्वादन्ञानानिवर्कलादिलर्षैः चद्यविद्याया वद्यमावफषश्चतेरपि सपदादिरूपतेयाद-चद्येति आदिपदं चहय- विदाप्रोति! इलयादि महीतुम्‌ तेषा तास्पयेमाह--तद्धवेति आत्मनो वस्तुतो भिन्न- स्यात्रह्मत्वादन्यक्य स्थितस्य नस्य वाऽन्यत्वाधिद्धैः पपद्ादिपक्षे तद्धाववाक्यानां मृख्यायेतेत्ययः उक्तहेतुम्यः तिद्ध निममयत्ि--तस्मादिति। प्रमितित्वं तमोष्वस्ि- तद्धावापत्तिफट्स्वं तच्छन्दायेः पंपदादिरूपत्वामावेऽपि कथमविषेयप्वं तद्ह- अतं इति { तदतच्रत्वे नियत्वमाखदुचाऽऽह- कि तर्दति | तस्या वह्सुतश्नत्व फठितमाह --एषमिति एवमृतस्याद्वयप्रत्यव्मात्रतया स्थितस्येलय्षः! कतिपताध्यस्यैवं नियोगविपयत्वाद्रसणसन्जानस्य चा तदसाध्यत्वादिलय्ेः। कथम ब्रह्म, पैफटयाद- कारकत्वाद्वा नाऽऽद्यः। मुक्तिशचुतेः नेतरः | ह्मणः कमैत्वादिव्याश्चङ्कय विदिक्रिया. यामुपालिक्रियायां वा तस्य कभेतेति विकर्प्याऽऽदयं दृषयति--न चेति ! तद्रब विदितात्कायदद्न्यदेवायो कार्णदेप्यविदितादष्युपरि्टद्न्य्र्थ; | येन प्रमान्ेदं ---------------------------___

१८.घा।॥२८,ढ, (त्वादिलभंः! ३, द्वितीयः

६६ ` भ्रीषद्ैपायनम्रणीतव्रह्मसूत्राणि-- [अ०शपा०रपू०१] ( वेद्ःन्तानां ब्रह्मण्यवतितेत्वम्‌, अधि० ४.) २-४-१३ } इति तथोपास्विक्रियाकप्रलव्रतिपधोऽपि भवति--“यद्वाचाऽनभ्यदितं येन वागभ्युद्यते" [ केन १-४| इईदयविपयत्वं ब्रह्मण उपन्यस्य “तदप व्रह्म त्वे विद्धि नेदं यदिदषएपाखते ` [ केन० १.४ | एति

अविषयत्वे बरह्मणः शशाल्नयोनिानुपपत्तिरिति चेत्‌ अविश्ाकदिपितमेदर निदटातिपरत्वाच्छास्नस्य हि शाश्वमिदतया पिपयभूवे द्य प्रतिपिपादयिषति) किं तषि प्रलयगासल्येना- धिपयतया प्रतिपादेयदविद्याकसिपितं वेद्यषेदिदयेदनादिमेदमप. नयति तथा ह्ठम्--' यस्यामतं तस्य मतं पतं यस्य वेद्‌ स; अविज्ञातं विजानतां विज्ञातमविजानताम्‌ [ केन

वस्तु छोको जानाति तं केन करणेन जानीयात्करणस्य ज्ञेयविषयत्वाज्जतयभवृ तेन ज्ञात्रा नेयः कितु प्ताक्षीलयथेः } द्वितीयं प्रल्याह- तयेति यद्वाचाऽनम्यु दितं येन वागभ्थुदते ' इल्यविषथत्वमुकत्वा तदेवेति मतेत्वादिकद्पनामपेद्याऽऽममूः ब्रह्य शहतत स्वं विद्धि यड्फापिविरिष्ठं देवत्रारौदमिस्युपापते भना नेदं त्वं नघ विद्धीदयधः

श्षास्रोत्थज्ञानाविपयत्वे ब्रह्मणि तस्प्रामाण्यप्रतरिज्नाहानिरिति चोदयति--अविः पयत्व इति श्ास्रीयन्तानापीनस्फुरणवसवरूपकर्मत्वामवेऽप्यविद्याध्व्त्यर्विव वत्वाद्रह्यणः श्ास्रीयतवान्न प्रतिज्ञाहानिरिव्याह- नेति श्राखीयधीङृतातरिदाप्न सिमच्छेन तत्कृतस्फुरणवत्छमपि घटाद्विवदिलाराङ्कथ तयैकेदधीविषयत्वाय्तरमप+- स्याह--न दीति तर्हीदं पययाविपत्वादविद्याध्वस्िमत्वमपि शुल्धवन्नस्तीति शा्तीयेयाशङ्धयाहमारि प्ा्िमात्रतवेन बह्यप्मीति बद्धादातिमोवयदवरि्यापपनयति श्ाखमिति तस्मामाण्यपिदयाह्‌ --कि तर्दति ! तथाऽपि कथमद्व्यं॒चह्य प्रतिषि वेयादिभेदादियाशङ्याऽऽह-- वेदेति ! तच श्रवीरुदाहरति--तथा चेति बह्यामतमेविषय इति निश्चयस्तस्य तन्मते सरम्यम््तातं यस्य तु मते विषयतया क्ता चरघेति धीना तद्वेद मेद्रधीमत्वदिवमेवेतिनियमापमुक्तौ विद्धदविद्वसपक्षावतु कि अविज्ञातपिति 1 विपवल्वनान्नातमेव ब्रह्म मम्यगनानतां स्ञततिमेव विषयतया यथा वदजानतामिर्षः 1 द्टेशवसुर्नन्यायाः कमेमूताया द्रष्टारं स्वमावमूतया निददध्य, व्याप्तारं दरदयया तया दच्यान पद्येपित्तातिद्धिधमस्य निश्चयस्य विज्ञातारं षिण ~~~ _____-~-~

+ भ. दायि" 2. 'तेप्तस्माप्न 1३८. द. परिम) ४2. ज, श्यं माप्ती

[ज ०श्पा० १९०४] आनन्दणिरिकतदीकासवलितश्करभाप्यसमेतानि ६७ ( पेदान्तानां ब्रह्मण्यवक्ितस्वम्‌, अधि *) + २- ३1} टार पद्येन विङ्गातेधि्गातारं विजानीयाः? [वृद २-४५-२ ईति चैवमादि अतोऽयिद्याकलिषितसंसारित- गनिवतैनेन निलपक्तालस्वरूपसमपणाने पोक्षस्यानिदत्वदोपः।

यस्य तुत्पायो मोक्षस्तस्य मानसं वाचिकं कायिकं वा [5 न, कायेमपेक्षत इति युक्तम्‌ ! तथा विकाले 1 तयोः परक्षयोर्भो- क्षस्य शुव॒मनिदयत्वम्‌ 1 दि दध्यादि विकार्यपरस्पायं घा पयादि निदं दृष्टं लोके 1 चाऽऽप्यनापि कायापेक्षा, सवात्पस्वरू- पले सत्यनाप्यत्वात्खरूपन्यतिरिक्तस्ेऽपि वह्मणो माऽऽप्य- त्वमर्‌ ! स्वगतत्वेन नित्याप्रखरूरत्वात्सवेण बह्मण आक्ा- धस्येव्‌

तैय देयया वित्ताय विजानीया इति श्वुत्यन्तरमाह--म टेरिति आदिपरेन 'जद्र्येऽनातम्ये यत्तदद्वेदयम्‌" इत्यादि गृहीतम्‌ ननु यदे्यवीः रेवललोत्या स्टूर्विम- नुत्पाचाविचयवाचया तं ज्तावाच्पि गभित्वा वदह्यत्मन्यमेये स्वामाविक्रापरोक्षव्य- घ्नेन भिवक्तकतया स्थितेति ब्रह्मणि शाख प्रपाणं तर्हि प्वस्ताविद्यातिज्वह्यरूष- स्याऽअमन्तुकल्वान्न तदपिवृकेमिलतेलयाशङ्कयाऽऽह--अत इति श्ासलोत्यन्ञा- नादिति यावत्‌

सपक्षे बदह्मणः श्राल्ञीयत्वं मोक्षस्य निल्यत्वं चोक्त्वा परपक्षे तदनिद्यतवं वक्तु तप्योत्पा्त्वं विकार्यतवं प्राप्यत्वं सस्कायैसवं वेति विकरप्य कल्पये कार्यानुप्रवेश- मङ्ग करोति--यस्येति 1 तयेति सुक्तेविकार्यपे प्तत्युप्पायत्वुवत्कावौपेन्षा युक्ते त्यथः। तरि कायोनुप्रवेदायान्यतरपरिमरहः स्यादित्याश्ङ्य!ऽऽद--तयारिति ! तदेवं उ्यततिरेकेण ग्यनक्ति-न हीति अनिव्यत्वनिन्रत्तये पूर्बिद्धस्यैव वद्यो अआमा- दिवद्राप्यतेति तृतीयमारङ्कयाऽऽह--न चेति ब्रह्य परत्यगन्यद्वा प्रथमं मरत्याह- स्वातेति द्वितीयेऽपि ब्रह्म सर्वगत परिचिरत्तं वा प्ैगतत्वेऽपि तसपा: सयोगरस्ता- दास्म्यं वा। तत्राऽयं दुषयत्ति--सखसू्पेति { तादास्म्यपक्षस्तु स्थितस्य नष्टस्य वाऽन्य- स्यान्यत्वायोपादुपेक्चितः 1 अविक्रतदेरतया परिच्यिन्नत्वेऽपि ह्मणः स्योगाल्या तत्प्राप्तिरनित्यत्वादयक्ता तादात्म्यं तृक्तन्यायनिरस्तम्‌ | -----------------------------__

ज. न. “न श्ुते. श्रोतार शृणुया वि" 1 २क.ख, तथेतरे स, खषा ठ, ड, त्वान्न युः ५२. उ, "निरपक्तम्‌

६८ भ्रीमदैपायनप्रणीतव्रह्मसूत्राणि-- [अण०्पा०१प्‌९४] ( वेदान्तानां त्र्यण्यवसितस्वम्‌ , अधि० ४) नापि संस्का पोक्चो येन व्यापारमपेक्षेत संस्कारो हि नाम संस्कायेस्य अणाधामेन वा स्यादोधापनयमेने बा।न ताबहणाधामेन संमवस्यनापेयातिश्चयव्रह्यस्वस््पत्वान्मोक्षस्य नापि दोपापनंयेन निद्यश्चद्धन्रह्यस्वरूपत्वान्मोक्षस्य

स्नारपथमं एव संस्तिरोमुतो मोक्षः किययाऽऽत्पनि संस्कि यपाणेऽभिन्यञ्यते ! यथाऽष्द्े निषपेणक्रियया संस्क्रियमाणे भास्वरत्वं थमं हति चेत्‌ क्रियाश्चयहवानपयत्तेरया- त्मनः यदाधरया क्रिया तमविकृने्ी नेाऽऽलमानं खमते यथया क्रियया षिक्रियेतानिद्यत्वमास्मनः प्रस ञ्येत ^“ अविकार्योऽयषएुच्यते [ गीता २-२५ 1 इति चैवमादीनि वाक्यानि वाध्येरन्‌ 1 तचानिष्म्‌ तसात स्वाश्रया क्रियाऽऽत्मनः संभवति 1 अन्याश्रयायास्तु क्रियाया अविपयत्वान्‌ तयाऽऽ्स्मा संस्क्रियते

पक्षान्तरं निराह- नापीति तदभावं वक्तु संस्कासैविध्यमाह- संसारो हीति प्रकाररकासिमरपिद्धचरथौ निपतत गुणाधानेन मुक्तेन संछ्ायतेलाह-- मेति 1 दोपनिरापेनापि तस्याः सस्कारथतेत्याह- नापीति |

आगन्तुकयुणदोपयोरमाविऽपि नेप्तगिकाविद्यादोपातत्नदरत्या युक्तेः पेस्कायतेति शाङते- स्वाति वस्तुतः स्वालेव प्रतीत्या धर्मः सनिति यावत्‌ ] स्वामाविकृस्याि तिरस्कतद्य करियातोऽमित्यक्तौ दृएान्तमाह- ययेति किमात्मा स्वाश्रयद्गियर्षा दोषापनुस्या प्रस्कियते $ वाऽन्याश्चयक्रिययेति विकरप्याऽऽदं मिरस्यति-नेति 1 आत्मनोऽपङ् त्वान्न क्रियाश्रयत्वयोगयतेतययुक्तं क्रियविमिच्तां तचोग्यत्वादिया- शद्धुधाऽऽह--यद्‌ाभ्रयेति आत्मनोऽपि विकारि्यमाशङ्धयाऽऽह--यद्‌ीति 7 केवटटमात्मनो विकादित्वे यक्तिपिरोघोऽपि स्वागमविरोधोऽपीयाह--अयिक्रायं इदि। निप्कटं निट्कियम्‌, इत्यारिश्चति्मुचयायेश्चारः। जायते भ्रियते वा! इृदयादिश्चुति स्छतिपररहाथमादिपदम्‌ वेचेत्याममवापनमनिष्ठं यैदिकानामिति ज्ञेपः आद्पक्षायाग निगपयति-तस्मान्नेति 1 द्वितीयं निगशह~-अन्येति क्रियायाः खाध्रवे तदुक्त ाऽतिशयहैतत्वादद्गस्याऽऽत्मनप्तराप्रयनुद्याचप्तमन्धान्न तनिष्ठ क्रिया सेका मात्मन्याधातुमटमित्ययः |

6 ाकाकाष्णय -्

द, र. पनन 1 ज. “नयनेन १, शुन छि

[०्पार९पपू०४] आनन्दगिरिकतरीकासंवटितशांकरभाष्पप्तपेतानि ६९ ( पदान्तं बद्मण्यवितत्वम्‌, सधि *) - नतु देदाभयया स्ानाचमनयज्नोपवीतादिकया क्रियया देदी संस्कियमाणो चएटः देदादिसंदतस्यैवाभिथश्रह्ीतस्याऽऽत्मनः संस्कियपाण- त्यात्‌ 1 म्यक्षे दि स्लानाचमनादेदहसमवायित्यष्‌ तया देदा- भ्रयया तरसं एव कथिद्‌ विद्ययाऽऽतपत्वेन परिग्रदीतः स॑स्फि- यत इति युक्तम्‌ ! यथा देदाभयचिकित्सानिमिचतेन धातुसाम्येन ततसंदृतस्य तद्भिमानिने आरोगपफलमदमरोग ईति यत्र वुद्धि. रुतपद्यते, एवं सलानाचपनयज्नापधीतादिनाऽदं श्रद्धः संस्कृत इति यत्र बुद्धिरुच्यते संस्यते देहेन संतर एवे; तेनैव यदेको ऽदय यविपयेण मत्ययिना सवः क्रिया निवै- स्यन्ते त्फठे एवाश्नाति तयोरन्यः पिप्पले स्वाद्-

नान्पाश्रया कियाङन्यं संस्करोतीदयत्न व्यभिचार शङ्कते--नन्वित्ति आदिपदं सध्यावन्द्नादि पररहा्थंम्‌ 1 आत्मनो देह्‌।यतिरिक्तस्यापि देदादिष्ववियाध्याप्तातदभित्रस्यैव तक्ियया घ्ा- यत्वान्न व्यभिचार इत्याह--न देदेति अविद्यागृदीतस्येखविद्यया मनुप्योऽह- मिति पिथ्यान्नानदप््येय्थः } देहाश्रयक्रियया देहसंहतस्य तदभिन्नस्याऽऽच्मनः संस्ियमापत्वमुक्त्वा सानाचमनादिक्रियाया देहयाश्रयत्वे मानमाह-भरलयक्षं दीति ¦ अ्रहतात्मस्थक्रियया तस्यैव परस्कायत्वं किं स्यादिलाश्शङ्कयाध्यक्षविरोषभार-- तयेति ! कथिदिद्यनिर्थारितविश्ेपमामृप्मिकफटोपमोनैकशषक्तमसीीत्येवं॑प्रतिपन्नं निर. शाति 1 रष्टान्तेगोक्तं स्प्टयति--यथेत्यादिना देहसंहतिफं तद्रभिमानिन इत्युक्त- माचेयमपि कस्मादर्तहतात्ममतं स्यादित्याश्चद्धयानमववियोषादियाह-अहमिति। पुस्कारफछं श्राद्ध इत्युक्तम्‌ आत्मनो यथ)क्तवुद्धिमतोऽपदतत्वमनुमवेन वारयति- येति | कथं ताईं स्नानादीना करवृपस्कारत्वपतिद्धिरित्याश्डुच संहतप्येव कर्- स्वादित्ाह--तेनेतति 1 प्रयतेऽहमिति कतरत्वमनुभवितुरपि तुस्यमिल्याशङ्कया.ऽऽह-- अदुमत्ययेतिं अनुमवितुरित्यप्रकाशस्य तद्धिपयतेल्ः केवदमस्या- हधीमातर कतरतवं तु घीमात्र इयाह--प्रत्ययिनेति आत्मनो भोककुरेव करवत. मकुरमोगामावाद्रितयाश्ङ वाऽऽ ह-- तत्फङं चेति 1 संहतस्य मोक्त्त्े मानमाह-- तयोरिति 1 जीवपरयोमत्ये जीयो नानारप्ं कमेफढं पुद्धे अततहतस्यामोक्तति मौन- ----------------------___ ~ भ्‌" मा, छचसञ २८, ८, `विद्ययाऽध्या ३८. इ, "गमम { छ. मानमाह !

७० शरीपद्रपायनप्रणीतव्रह्मसृताणि-- [अ०१पा०१य्‌०४] ( वेदान्तानां ब्रह्मण्यवंशिवलवम्‌, मधि * } स्यनश्नन्न्यो अभिचाकशीति” [ पुण्ड० ३-१-१ | इति मरणात्‌ «^ आल्मेन्धियमनौयुक्तं भोक्तेदाहुमनीपिणः [ काठ० १-३-४ ] इति तथौ च--"* एको देष; सवे. भरतेषु ॒गृढः सर्वव्यापी सर्वभृतान्तरात्मा कर्माध्यक्षः ' सभमृताधिषासः साक्षी चैता केवखो निगुण" [ श्वेता ६-११ ] इति पयेगाच्छुकमकायमव्रणमसराविरं शुदध- मपापविद्ध्‌"" [ ईशो० ] इति पती मव्रावनापेयाति- शतां निलयश्रदधत ब्रह्मणो दशयतः! वह्मभाषथ मोप्षः।

प्नश्चन्निति। परमात्मा खयममुज्ञान एव परथन्वतेने सहस्य मोक्तृते वाद्यान्तः मर--आसयेति। आसीयं श्वरीरमात्मा देदादिपयुक्तमातमानमित्यथेः यद्राऽऽता भोक्तेत्याह्रिति सचन्धः } इन्द्ियेत्यादि क्रियाविदोपणम्‌ नियुणत्वाननिदो पवा ब्रह्मात्मनि द्विषाऽपि काचे नेत्युक्तम्‌ इदानीं तस्मिन्युणदोपयोरमवि पानमाह-- तथा चेति मूर्ित्रयालना मेदं प्रयाह--पक रति यथाऽभहुः--“ ह्रिया पिनाकीति बहूपरैकोऽपिि गीयते ') इति अषण्डना्यं म्यावतैयति--देषृ इति 1 आदि्यदिेपम्यमाद-- सर्वेति ! तरद किमिति प्रवेष माति तताऽऽ्ह-गृढ इति! ता तत्तदूतावच्ि्स्वेन परिदिमितिसं नेत्याद--सवेव्यापीति 1 नभोवत्त- रस्य्यं वारयति--सर्वभूतेति सवषु सूोष्वन्तःस्यित्य , तत्तत्करियाक्वैवं शङ्कि तवोक्तं करेति ! पतैमूतेप्वित्यादिना भूताना प्रयगुक्तः परद्वितीयततं पतताऽऽह--सर्वेति। सवषां मूतानामयिवापोऽथिषठानम्‌ कल्ितमयिष्ठानादयान्तरमित्येः कमणामरेवाध्यक्षः | मवि तु द्रसमपील्याह--साक्षातति तज्ञ चैतन्यस्वामाव्य हैठु- माह--चेतेति ! केवमे ददयवाभितोऽद्धितीयः निकणो स्ञानादिगुणरदितः चपि दपामावपतमुचयार्ः ब्रह्मात्मनि गुणदरोषाभावे मच्रान्तरमाह--स इति प्ररो “स्तु प्वीणि भृतानि इयादावासमा परितः पमन्तादगात्सकातः 1 हकमित्यादिशग्द पैचिद्स्वेन नेयाः इत्युपमात्कविनीपीलयाद्रिना पंटिद्नतवेनोपधंहारत्‌ श्व्ते दौष्ठिमानकायो छिहदेददनः अद्रणोऽक्षनोऽखानिरः शिसारहितसतारम्पा सल्देहापत्मुक्तम्‌ शद्धो रागादिशून्पः अपापविद्धो घमीधर्मविपुरः मच्रया- सा तपर्यमाह-एताविति 1 तयाऽपि मोक्षस्य रिमायातं तदाह- चद्येति मिः

नायकानां

# य. "गोदावासि' 1 ट.र.भ्याष्टः स. ण्ठाप््राः। ४६. य, तदद्धितीयम ट. ड, 'गुष्श्चाना्शनेरः प्र, यस्य 1

[अ० १पा० १०४} आनन्द्गिरिकृतदीकासंवरितश्ंकरमाष्पश्मेतानि } ७१ ( वेदाम्तामौं प्र्कण्यवहितत्वम्‌ , भधि° )

तस्मान्न संस्कार्याऽपि मोक्षः) अतोऽन्यन्मोक्षं परति करियातफे वादरषरं शक्यं केनचिदशंपितुम्‌ तसमाञ््ञानमेकं युक्त्वा क्रियाया मन्धपाजस्याप्यसुप्मेध इष्ट नोपपद्यते

ननु हानं नाम मानक्ती क्रिया षेलक्षण्यात्‌ क्रिया हिमामसा यत्र पसुस्वरूपनिरपेक्ेप चोधते पुरुपचित्तच्यापा- राधीना ! यथा-““यस्ये देवताये ्मिगरदीतं स्यात्तां मनसा ध्यायेद्रपटूरिष्यन्‌"” [ प° ्रा० ३-८-१ ] इति “संध्यां म्रनमा ध्यायेत्‌ ' इति चेवमादिपु ध्यानं चिन्तनं यद्यपि मानप्त तथाऽपि परुपेण कतमकतमन्यथा वा कर्तु शक्यं 'पुरपतश्र- स्वात्‌ क्षानं तु ममाणजन्पम्‌ प्रमाणं फ्थामृतवस्तुविषय-

बरह्मणेरिवयात्तच दोपायपावान्न तस्याः सस्कापतेव्युपसंहरति--तस्ादिति उष्षा- दयादिर्न्ता्ोऽपिदव्दः मृक्तेरत्पस्यादिचतुष्टयं क्रियानुप्रवेशद्वारं मा मूप्पश्वमं तु अविद्ध विप्यति नियमामावनेव्याह--अत इति 1 उत्पत्यादिचतुटयमतःशच्दार्थः तस्या छोषवेदप्रतिद्धत्वादिलर्मः मोक्षि क्रियाया अननुप्रवेो तदथप्रवृत्यानर्षक्थ- मिल्याशङ्कय त्ञानायेत्वान्भेवनिाह-- तस्मादिति 1 कियानुपरव्द्रारामवस्तच्ज- पः 1 उपास्तेरपि मोत प्ताक्षासपरवेशो नेति वक्तु गन्धमान्रस्यत्युक्तम्‌ } बाह्यक्रि- यायास्तयाप्रवश्े केसुतिकल्यावार्थोऽपिश्यच्दः म्चे त्तानप्रवदश तस्य क्रयात्वकस्त्वक तल्मषेरस्तत्रेति रङ्कत--नन्िति | त्य मानपतम्यापारसेऽपि चेधद्रियात्यम्‌ ततो जन्यपदछादनन्यफल्त्वेन विशेषादि त्याह--नेति नैधक्रिया यल्नेच्छाप्ताघ्या ज्ञानं नं तयेत्यपर्‌ं पिरोप्माह-- क्रिया हीति यद विषये या वसत्वनपे्षा चोद्यते तत्र प्ता क्रिया नामेति योजना 1 क्रिया- तद्ध्प्रहिद्धायो निपतत वस्तु चेन्न कारणं फं तर्हिं तथा तद्राह--पुरपेत्ि 1 वुस््वनपेक्ता पंस्तन््रा त्रियेलच्र द्ान्तद्वयमाह--येि ! गृरीतमध्वयुणेति दोषः वपट्करिप्यन्निति दोतोरः। सेध्यां तदरमिमानिनी देवतामिलथैः नाम बर्े्युपपतति लादि ग्रदीतुमाद्रिपदम्‌ 1 एवमादिषु व्यषु वस्त्वनपक्षं पुंस्त्रं ध्यानं विधीयते तथा तरियान्तदेमपीय्ः ननु मानपरत्वाविद्ेषाच्यानमपि न्नानोतेति नाप्य कियाद. छान्तत्वं तत्राऽऽह--ध्यानभिति ज्ञानस्यापि तुल्यं पुंस्तच्रलं तदाश्रयत्वात्त- ध्राऽऽह--स्ञानं सिति! प्रमाणद्वार तप्य पुंतच्रतयमाश्रङ्कयाऽऽह--प्राणं चेति

9 क, ग, “त्वानु ! ख. "क्रियायल कस, भनतुन। र्सु. रमिद्य |

७य्‌ भीप्ैपायनप्रणीतव्रह्मसूाणि-- [अ०१पा० १०४] ( वेदान्तानां ब्रष्मण्यव्षितत्वम्‌, अधि ४) प्रतो क्षां कपकतुमन्पथा घा कतपदाक्यं केवलं वर्तुतश्रमेव तत्‌ चोदनातच्रम्‌ नापि पृरूपतश्रम्‌ तसान्मानसत्वेऽपि ज्ञानस्य पैलक्षण्यम्‌ यथा च--पपुरूपौ वाव गौतमाः [ छान्दो ° ५-७-१ {| ‹ध्योपा वाच गोतमाशिः [ छन्दो. ५-८-१ 1] इत्यन्न योपित्पुरुषयोरभ्मिवुद्धिमानसी भवति केव- खचोदमाजन्यलाक्ियेव सा पुरुपतेन्ना या तु भसिद्धेऽ- आ्ावस्निुद्धिनं सा चोदनातच्रा नापि पुरुपतन्ना कित प्रलक्षपिपयवस्ततत्रवेति क्षानमेवैतन्न किया एवं सव॑मपाणवि- पयवस्त॒प वेदितन्यम्‌ तमेवं सति यथाभतव्रह्माटमविपयमपि ज्ञानं चोदनात चभ तद्टिपये छिडगदयः श्रूयमाणा अप्यनियोज्यिपयतवा-

नके

तानस्यापुतेन््रत्वे फडितमाह-अत इति परि ज्ञानस्य नित्यस नेाह--फेषल- पिति ! विजेपणकृयमाह--नेति एवकारव्यावयैमाह- नापीति ! ज्ञानप्यानयो. मानपक्रियव्वेऽपि गोबटीवदैकेदधेदं मत्वा वैरेष्यं निगमयति-- तस्मादिति तच्छ- व्दार्थोऽपुस्तन्नत्वम्‌ 1 ध्यानस्य वस्त्वनपेश्त्वे टृछाम्तावृक्त्वा तस्य तद्धिरोधित्वे दएना- वाचटे--यथा चेदि! साऽपि धीमानप्तत्वाञ््ञानमेवेत्याशङ्‌बाऽऽह- केवलेति सतानमिति तुक्षव्दार्थः 1 वस््वनधीनत्वं फैवल्यम्‌ 1 एवकारोऽयोगन्यचच्छेदकः उक्त- नदधेरु्तकरियात्वनियमे हेतवन्तरमाह-- पुरूपेति यथैतौ द्टानौ तथा क्रियान्तर मीति यथाशब्दो नेयः स्ञानमपि योपिदादावश्निषीतुस्यभिति नेलाह--्या सिति प्याप्तं कि कारणं तदाह- रकि वर्हीति प्रकृतरष्टान्तमपेक्य प्रदयकष- विपयपदम्‌ तेन युक्तमेव वेषम्यं वेधकरियापियोरियार--इति ्ञानपिति अध्य हषधियोऽयेजन्यतया तत्तच्रत्वेऽपि श्दरादयर्थधियप्तदमावाचोदनादिजन्यतेयाश- याऽऽह---एवपरिति 1 अनुमानादावथोजभ्यत्ेऽपि टलिद्गादिनन्यत्वाच् चोदनाचपेः सेति भावः; | . टोकिकपियन्ोदनाच्नपेतत्वेऽपि ब्रह्पीरटीगिकलात्तदपेकषत इत्याशद्कय दा न्तिकं निगमृयति- तत्रेति पृवोक्तरीत्या सम्यम्ताने वस्तुमात्नतेश्चे पततीति यावत्‌ यथापूतत्वं पतदेकरूप्यम्‌ वैयक्रि्पातो यैशरप्योक्या न्तानस्यातिपेयत्वमुक्तम्‌ तत्र ततने छिडारिश्रुय। द्टविेस्तकानिरस्यत्वादियाशङ्याऽऽह--तद्िपय इति

१६, ८, “मेवत- 1२ घ, ^्मल्लवि*।३६, “भू 1 बत्त्तष्रिवयाचि"। =, श्वद्व रोषं ५८. द, "दपिपयोभ्यः।

[अ ०्पा०१्‌०४] आनन्द्गिरिकृतदीकासंवलितशकिरभाप्यस्मेतानि ७३ ( येदान्दारना ब्रह्मण्यदसितस्वम्‌, भपि० ४) तकुण्ठी भवन्त्युपटादिपु पयक्तश्च पश्ण्यादिषत्‌ अियातुपादेय- सस्तुविपयर्वाद्‌ किमयानि तदि--“आसमा वा अरे दन्यः भोतव्य' " इत्यादीनि विधिच्छायानि वचनानि |

स्वाभाकिकिप्रृत्तिविपयवरिपखीकरणाथानीति द्रुषः यो दि वदिुखः प्रयतेते पुरुपः ^ इष्ट पे भूयादनिषं माभूत्‌ ` इति। तत्राऽऽलन्तिकं पुरुपा कभते तमालयन्तिफपुरपाथवाञ्छिनं स्वाभाविककायकरणसंघोतपरयु्तिगोचराद्दिमुखीचछद परयगातस- सोतस्तया प्रयतैयन्ति आमा चा अरे दरष्व्यः ' इत्यादीनि 1 तदेव स्तान विपथः } तत्र यद्यपि टिरदयः ्रतास्तथाऽपि स्तुत्यथव्रदतया विष्णुरु- पांशु यष्टव्य इत्यादिविदवतिष्ठनते अनियोज्यमपुं्तन्तया नियोयानह नियोन्येत या हीनं क्ताने तदिषथत्वात्तिषामविधथकत्वादित्यथः 1 कुष्ठी भवि दष्न्तम।ह- उपरा. दिष्विति पिथेयन्नानस्य कर्मणि ब्दमण्यत्िरायाननकलाश्च विेयतेवयाद-- अहेयेति जनुठेयाुष्ठात्रोरमावादिष्यमवं तैरपि तद्पेक्षत्वेनापतंमवादिधिशठदमैयध्यमिति शाद्धते--किमथौनीत्ति यो द्रष्व्यः पत भावेति तक्वप्रतिपादक्तानि तानीलाश- ङ्ःयाऽऽह---विधीति तेषापथवच्तं वरुव्राणः समाधत्ते--स्वराभाविकेति। संग्ररतै विमनते--यो क्षेति नाहिख्यं शब्दादिभ्रवणत्वम्‌ 1 दषथमुदिदय प्रदत्तः शरुत्या क्रिपिति परावदत श्रुते रमर्थकरत्वापातात्तत्राऽऽह--न चेति ब्यौऽर्थः प्प्तभ्यर्थः किमति तहि श्रुतिः सवोनेषि पुरूपान्नानु्तरति तत्राऽऽह-- तमिति भेदाहपण्त्तिक्दातमनो किषगरप्रष- त्तिरपि निसेद्धुमरक्येव्याशद्भयाऽऽह-- कार्येति अत्मियियोऽनारमदशैने स्यपि संमव्रात्किमिति ततो व्रिधुखकरणं तत्र ऽऽह--प्रल्यगिति तत्र चेतप्तः सोतस्तदामि. मुयं तद्धावेनेति यावत्‌ प्तलयनात्मदशैने तस्रवण्य चेतपतो प्रल्गाभिमुरूयमिलय- नात्मधीनिरत्तन फटमपृतास्मद्िस्तावकतया तदराभिपृट्यायन्वयतयतिरेकतिद्ध। एवं श्रवणादयो विधिपतरूपेरवा्पेरनद्न्ते | तेन विधि ऊारयटेशलामादिषिच्छयान्पेतानि नं विषय इत्यथैः अप्तु या पूमृपररततर्पत्वोदाकयमेदेन श्रवणादिषिविस्तथाऽपि

~~ ~ ~~ ~~~ ~. ड, ज, “विक्ात्कापे* ज, "पादाल्प ।३क. भूवि धुय" 1 * 2, €, शै

स्तते" ५८. इ. "दस्य 4"; ६२. इ. पूमयलम्‌"। ७फ.य, ^ १० वपल स. द, शवाय वाभ्य

७४ धरीप्रैपायनपणीतव्रह्मसूत्राणि-- [अ १पारष्पू०४| ( वेदान्तानां ब्रह्मण्यवसित्वमु , अपि° ४) तस्याऽऽसान्वेपणाय प्रवृत्तस्पादेयमनुपदेयं चाऽऽत्पतच्छपुपदि र्यते “बद्‌ यदयमात्मा" [वृह्‌० २-४-६1] “यत्र त्वस्य सवे. मासेनाभूततत्केन कं पद्रयेत्केन कं विजानीयात्‌" [ बृह ४-५. १५ 1 “विज्ञातारमरे फेन विजानीयादयमात्मा व्रह्म” | ब्रहृ २-५-१९] इल्यादिभिः यदप्यकतेव्यमधानमात्मह्तानं हानायो- पादानायया भवतीति तत्तथेवेतयभ्यपगस्यते अलकायो यमस्माकं यद्रद्मात्मावगतो सलयां सवेकरेन्यताहानिः कृतद्- स्ता चेति तथा भुतिः-

«५ आत्मानं चदटिजानीयादयपस्मीति एरषः किमिच्छन्कस्य कामाय शरीरम्रु संञ्परेव्‌ !' इति

[ बह ४-१२ - “५ पतद्व॒द्ध्वां पुद्धिपान्स्यात्छृतङृल्यश भारत "†

वस्तुनो विध्ययोगयत्वान्न तन्ज्ताने व्रिधिरि्याह--तस्येति यदिदं ब्रह्म्षघ्रादवि तत्स मालवेति वाथायां सामानायिकरण्याितामागेक्त्याऽऽत्नोऽदवितीयत्देन पूर्णतोकतेन तत्र हेयत्वभेयत्व चेत्याह --इद पिति अविद्यादशायामात्मनः सदितीयतया हेयता दितिरिमाराड्याद्धोक्र्निवद्यावस्पायामात्मातिरिक्तक्रियाचमावात्त हेयत्वादीत्ह-- यत्रेति ! केव विचौवस्यायमिव!(ऽऽत्मनि ज्ञात्ादि विभागामावः कित्ववस्थान्तरेऽषी त्याह-विक्ातारपिति | आममः सेविष्ये ज्ेयत्वामावेऽपि बदह्यणि तद्धावादढि यता तेत्र स्पादिल्यारङ्कयाऽऽह--अयमिति | आदिश्नव्द्‌ आत्मतच्वादिषवैवारय- संहार्यः प्रतिपत्तिविधिङ्षेपतयेव बह्म शाल्लीयमिययेतननिरकरत्य तभरैव भूचितं परप कषमनुवदति-- यदपीति 1 जल्मपियो हानाच्ँपापत्वं विफट्तव॑वा तत्राऽऽचमः। करोत्नि- तयेति 1 दवितीयं दूषयति-- जकारो दीति } नहयात्मावगतेहक्फटः मानं हिशबव्दपवितमाह--तथा चेति अयं परमाताऽहमस्मीत्यपरोक्षतया यि कश्चित्पुरुषो जनीयादात्मषराक्षात्काद्दरम्ययोती चेच्छब्दः स॒ खातिरिक्तमालनः किं फटटमिच्छन्कस्य वां पुत्रादेः फएटाय तद्ररमिन शरीरं तप्यमानमतु तदुपापि. रे्तप्येत निरपाध्यात्मविदो नान्यदस्ति फट नाप्यन्यः पृत्रादिरित्यकेषः। तत्रैव समूनि

माह--पए्तदिति 1 गुठतमं शक्ञमेवत्प्य बुद्धिरधेतो विधिविशेपलेन नण =

- ~~ ~~~ ____ _____-_--~-~~~--

% क. स. "दाददायां > द. “विपयतयै" ₹, "विरोपत* ! ठ. ड, श्ुपेतत्व सख ठे. द, "धिरे.

,4° {पा०१पु९.४] आनन्द्भिरिकृतटका्तवरितर्श्वाकरभाप्यसमेत्ानि ७५ ( वेदान्तानां ्रह्मण्ययसितत्वमर , अधि »* ^) [ भण गी० १५-२० ] इति स्पततिः तस्मान्न प्रतिपततिवि.- धिदिषयतया ब्रह्मणः समपेणम्‌ +, यदपि केचिदाहुः--परहत्तिनिहसिविधितच्छेपव्यतिरेकेण केवखवस्त॒वादी वेदभाग नास्तीति तन्न ओपनिषदस्य पुरुप- स्यानन्यततेपत्वायोऽसादुपनिषत्स्वेवाधिगततः पुरुपोऽसंसारी ्रहमोत्पाथादिचतुर्िषदरनय परिरक्षण स्वप्रकरणस्थोऽनन्यकेपो नाप्ौ सस्ति नाधिगस्यत इतति वा शक्यं वदितुम्‌) “स एप नेति नेत्यात्मा [ वरद ३-९-२६ ] इरपासक्नन्दादात्मनथ प्रयाख्यौतुमश्क्यतार्‌ एव निराकती तस्यैवाऽऽरतत्वात्‌ नन्वारपाऽरटुपलययविपयतवादुपनिपत्स्ेव िङ्गायत इदय-

_____+ "~ -___ __-_-_ -__----------~-- शान्गम्यतेत्यक्तपरपपदरति--दस्मादिति स्ञानघ्य विपेयतवामेवस्लथाविषफटतव तच्छव्दार्मः अमाप्मारूपपीमालविपयः अतिपत्तिश्व्दः तद्िधिविप्रयतयेति पृषैवत्‌

यूपादिषन्ते चिधिदरपतया ब्रह्मणः क्ञाल्लगभ्यत्वभुक्त निरस्य प्रदृत्तिविवृत्तीयादा- वुक्तमनुभापते--यद्‌पीति किं वस्त्वेव नासि वेदान्तवे तेप्याप्रपिद्धत्वात्दुदिदष प्रतिपादनायोपादाहोलित्तप्य क्रियापि विक्श्प्याऽऽद्यंदूषयति--तन्नेति सैपनिपदस्य पृरूपप्येयाचयनिरापं प्रचित भपश्चयति--योऽपसता्रिति तस्यापि चैत स्यात्केन क्रियारोपत्वमादाङ्कयानन्यदेषत्वादिति दवितीयं निरापुकतं विद्णोति-- अस्सासति त्रि पणव हेपुमाह- ब्रह्मेति क्तैत्वेनानन्वयेऽपि क्रियायामात्मा कर्मलेनानेष्यदीदयशङ्कबाऽ5ह--उतपाद्यारीति रिनियोगकमानामावादपि चन्द वद्धि भरकरणं वास्यं वा नाऽऽयय इत्याह --स्वप्रकरणस्य इति पणेतवद्धक्पं वितरियोनकपिति द्वितीयं दृषयति-अनन्येति। आत्मने रुहादिवदन्यनभिवसिक्रतुप- मन्धामावादिलयेः [ पक्षद्रयनिश्वप्ष निगमयत्नि-- नासाविति | तस्यन क्रियाशचेषृत्व- मपीति विवक्षितम्‌ वेदान्ततेयवस्तुनो निरातायोगे हेत्वन्तरमाह-- सर एप इति यः खरवात्माञयात अद्धो नेति नेतीति विश्वदृइयतिपेषेनो्तः प॒ एष पश्वमेऽपि निहप्यत शयत्र वस्तुन्पातमशव्दात्तस्य चाऽऽत्मत्वादेवानिराकायैत्वा्तककर्तुरेवःऽ5- त्मत्वात्तत एव तस्योदिदय प्रततिपायत्वमपि स्तिध्यतीदयथंः

सओपनिपदतवे पुरुपस्यामृप्यन्नाशङते-- नन्विति अरहधीविषयत्वं दूषयचिदनेपणं

ज. स्मृतेः २८ दिभाः) क. ज. ट, ए्यानस्यार" 1 * द, मप्रद्ात्‌

५ठ ट. श्वात्तपाऽपि ड. "भिप्तथाऽ्पि फः ६८. उद. "ल्प्य | ४८.द. ४, "तीयनि*। < ट. तत्रापू्वठ देः 1 + ख. पणते उ, पुवेवच

७६ श्रीमदैपायनमणीतन्रह्मसूनागि-- [अ०१पा० ११०४ वेदान्तानां प्रह्मण्यवसितत्वम्‌, सभि ४) नुपपन्नम्‌ 1 तत्साक्षिस्वेन मत्युक्तस्वात्‌ ह्ह्मययावेष- यकतनेव्यतिरेकेण तत्साक्षी सवेभूतस्थः सम एकः कुटस्थनिलयः एरुपो धिधिकाण्डे तकेसमये' भा केनचिदुधिगतः सवं स्याऽऽत्माऽतः केनविसखदयाख्यातुं शक्यो षिपि दोपत्यं वा नेतुम्‌ आद्पत्वादेव स्वेषांनद्ेयो नाप्यु पादेयः सवं हि विनहयद्धिकारजातं परुषान्तं विनक््पति पुरषो विनाश्षदेस्वमायाद्‌पिनाश्नी चिक्रियाहेसवभावाच कुटस्थः निद्योऽत एव निद्यदुखपुक्तस्वमायः तस्पात्‌ ^“ पुषा एर

__ "~ ` ~= `~ _ + = समर्षयते-- नेत्यादिना पेस्कार्यत्वनिरपति पक्षी कत्िमन्नेणाऽऽत्मनः पपतातति- त्वमुक्तं तेनाहधीविषयत्वस्य प्रयु(त्यु)क्तत्वादविरुद्धमो पनिषद्रत्वमिल्य्थैः तथाऽपि कमे. काण्डे तकशा पिद्धत्वात्न दस्योपनिषरत्वं तनाऽऽह--न हीति तत्स्तीति वििकाण्डागम्यत्वौकिः वे द्धपिद्धान्तेऽनपिगतिमाह- सर्येति स्वै नद्यघु भूतेषु सितो नद्यतीत्यथेः नेयायिकाष्ठिमते त्दनथिगतिमाह--सम इति निर्विशचेष इत्यथः सरस्यप्तमयस्िद्धत्वं गिरस्यति--एक इति चेतन्यान्तरशू नयतव मेक्यम्‌ मप्रपञ्चादिमते प्रसिद्धि प्रस्याद--कृदस्येति कौरस्थ्ये कर्थं कारणत तवाऽऽह-सेस्येति सपाथिष्नरजेरिव मह्यणोऽपि दवैताविष्ठानत्वत्कारणवतवमा वि्यकमिति मावः अन्यतोऽनभिगतो फलितमाह--अते इति ज्ञति रि बाधा नान्ययेद्यथः विधिकराण्डानपिगरतिफलमाह--विंधीति तन्न हतन्तरमाह--ओं त्मत्वादिति आत्मा पर्मशेषित्वान्नन्यरोषः प्र कथं विपिरोषः स्यादिलर्थः | त्रिधि काण्डाज्ञातत्वमुक्तं सपृचेतुं चशव्दः। फं हेयोपद्ियमिषयो विपिनिपेपौ नाऽऽलनि विपरीते स्यातामिव्याह--नेति तस्यापि सृप्तारिणोऽनादितया हेयत्वमाशाङ्कय सर्वं हीति 1 निरयिक्रनाशच्षिदधेरिव्यथः 1 संप्तारध्येव नाश्नो पुरुषस्येति वड विकारजातमित्यक्तम्‌ घटदेभमदादो नाशात्कथं परपावापेः पर्वस्य नासन्न 55ह-- परप इति कलिपितस्यानयिष्ठानत्वात्पुहषो निधपतत्छमावस्तदधिष्ठानस्वेन विश्वदिय रपयहेतुरित्यथेः पुरुषस्य परिणामिनित्यत्वातरिणामोदयन्ययाम्यां हानादनि स्यत मित्याशङ्कयाऽऽह-- विक्रियेति 1 प्तावयवत्वादिसतद्धतुः 1 अगुदधत्वादित्याेन धद देरादेयत्वं शङह्धित्वाऽऽह-अत शपि आत्मनि स्वतो धर्मतश्चानन्यथात्मत दाठ्दायः पुरुपावपिनाशः सघ्येत्यन्न शरुतिमाह- तस्मादिति कलिितस्यकसि तमिष्ठाममिस्युक्तयुक्तिपराम्ीं तच्छब्दः 1 यपेद्धियादविम्यो नैवं परूपादल्ि रिति _-_- ~~~" ^ = -

१क. द, श. दवृद्धम्‌ ।२फ.य. २. द. द. "ति चेतनान्त 1१८. द. देपादेव शा. विपरीतो 1५ क. ख. देयोपद्रैद*\ ६. दढ. "द्वस्वभा'।

[अर {पा० १०४] जनन्दमिरिरवदीकासवलितश्राकरभाप्पसमेतवामि ७७ वेदान्तान। ब्रह्मण्यवसिततस्यम्‌, भपि० ४) किंचित्सा काष्ठा सापरा गतिः" [ काठ० १-१-११] (तं त्वौपनिपद्‌ पुरूपं एच्छमि ' [ पृह० ३-९-२६] इति चौप- निपदेत्विक्षेपणं पुरुपस्योपनिपतसु माधल्येन प्रकश्यमानत उपपधते.। अते भूतवस्तुपरो वेदभागे नास्तीति वचनं साद्‌ समात्रम्‌ यदपि शाद्लता्पयविदामनुक्रमणं ““ दृष्टौ हि तस्याथैः कर्पा बोधनम्‌, '” इयेषपादि, तद्धमेजिह्ञासाविपयस्वाद्रिधिपरतिपे- धराखाभिपायं दषएव्यम्‌ अपि च--““ जश्नायस्प तियार्थ- स्वादानयेक्यमतदयानाम्‌ [ ने सू० १-२-१ 1 शृत्येतदेका-

त्परं सराः पुरुपास्या काष्ठा सूृष्षमत्वमहस्वादेरवधिः सेव परा गतिः प्रमपृरुपार्थ इव्यर्थः निरतिशयखतश्चतया विध्यशेत्वे श्रुतिरुक्ता मानान्तरागम्प- तया वेदान्तेकवेधत्वे श्रुतिमाह--तं लल्विति यस्त्वदुक्तपविशेषत्रहणां ९पि- व्येव यदल्याऽऽयतनमित्युपक्रम्योक्तमयिष्ठानं तमोषनिषदमुषनिषद्धिरेव स्यं पुर्पं त्वा त्वां एच्छामि दे क्ष(कय्येति याक्तवस्स्यस्य प्रश्नः विश्षेषगाभिप्रयं धिवृ- णोति--ओौपनिपदसेवि ओपनिषदयेऽनन्यशचेषत्वे चाऽऽत्मनः सिद्धे परस्य परतिज्ञा निमृरेत्यादइ--अत इति

तथा हीयादौ वेदान्तानाम्वच्वमभियुकतोक्तिविरुद्धमिव्यक्तममुषदति--पदपीति। तस्यान्यविपयत्वं बदुन्मकृताविरोवित्वपाह-- तद्धर्मेति ! ट्ो हि तस्याः करवद्‌ यृ्ोचनमिति यक्तव्ये धर्ममिज्ञापताप्रकमाद्धमकर्मणोधशवैकयायदुक्तं कर्पीवबोधनं तदिषि- पिेधविक्षयोक्तम्‌ 1 यत्त चोदनापूत्रे चोदनापदग्याल्यानं तदभतिकृरे पदार्थमा्- कथनात्‌ 1 पैरो्िपूत्रप्मुखमपि सत्रनातं पु्वसूत्राम्यां तत्तद्धाप्ये्य सह प्रकमवश्चात्के- सकाण्डरभमेवतो वद्यगोधनमिति वेदकदे शस्य फरमित्युपनिषद्रथवत्तेलय्भः 1 सर्भ- वादाधिकरणविरोधं विधान्तरेण निरस्यति--आपि चेतति तत सस्वक्रियार्भसे पलयानभेग्यं मूतोपदेशवित्ेषस्य वा तन्माघस्य चा तेन्नाऽऽधपुेत्य द्वितीयं प्रयाद---आच्नायस्योति वपद्कदः भथममक्षो देवदत्तो मुक्त्वा निगीत इत्यादि मतो. पश्षस्य संषन्धयोग्यतावविविमक्तियुक्तस्य द्रव्यादिवाचिनः पाक्षात्कार्या्यत्वामावा. त्फटवदर्रादिल्यम्‌ अतेऽविन्तेषाच्कार्योपदेशचस्य(पि तत्रतक्रिरिदर्भः 1 उक्तमूो- पदेरोऽपि कतैम्यादिपदाध्याहारात्का्यशेपद्रन्योययतया फल्वद्त्िद्धिरिति शङ्के

(~ १६, 'पत्स्वेव प्रा 1२ ८.ड. द, श्ण. णृ 1 2. परिनि तशू! “ठ, ड, वेदस्यैङ* ५. ठ, ड, ट, “व्यथे' 1

७८ शरीपटूपायनप्रणीतव्रह्मसूत्राणि-- [भ०१पा०१पू०४] ( वेदान्तानां बद्मण्यव्तितत्म्‌, अधि ४) न्तेनाभ्युपगच्छतां भतोपदेशानथेक्यपरसङ्गः भ्रदरततिनिरत्ति- पिधितच्छेपर्यतिरेकेण यूतं चेदस्तपदिश्रति भग्याथेत्वेन, कुट- स्थनित्यं भूतं नोपदिशतीति को हेतुः| दहि भतयुपदिक्ष्यमानु क्रिया भवति अक्रियास्वेऽपि मूतस्य करियासाधनत्वार्करिया्थं एव मृतो- देश इति चेत्‌ नैप दौपः। क्रिया््वेऽपि करियानियेतैनश- क्तिमदरस्तुपदिषएटमेव ! क्रियात्वं त॒ भयोजन तस्य सैतावत्ता वेस्त्वनुपदिष्टं मवति

पन

प्ररत्तीति त्ाध्यातिरेकेण भूतमपि द्वव्यादिवस्तु वषद्कतरिलयादिवाक्यमध्याहलः कार्यरोपतवेनामिदधातति मृतमन्यन्यायादतो म॒तोपदरेरस्यार्थव्वात्रातिप्रसक्तिरिवर् कार्यान्वितस्वाथोमिषनिऽपि योग्यामिविताभिधानात्तनैव कार्याघष्टवस्तपरेशोऽपि स्यारि त्याह्‌--कूटस्थेति ननु तारगल्ति वक्तु सर्व्योपदिदयमानमतस्य कारयसर्ितया का्ैतवात्तत्राऽऽह-- दीति क्रिया कार्यम्‌ 1 भूतस्य तत्पर्मस्तादास्यं

मावो षा नाऽऽ; क्रियाद्वार देतुरेतुमद्धावाम्युपगमात्‌ द्वितीयेऽपि ठो रेव्यं फट्फरित्वस्य मेद्कत्वादिलर्थः

मूतस्याकायत्वेऽपि तद्धेतुत्वात्तच्छेपत्वात्तदुपदैशो ऽपि तच्छेष एव गामानयेत्याद्‌+-

वादयव्युत्पततेः कायान्वितविपयत्वादतो कृरस्ोपेश्चोऽस्तीति चोदयति-- अक्रिया त्वेऽपीतति केयीयाकार्यान्तरत्वात्कार्यपदस्य तदन्विता्थीवाचित्वाचोगयेतरान्वयसयेव सवैषदशकिविषयत्वःस्पुत्रनन्पादिनेर्रये चाऽऽयव्युत्पत्तेरकायोर्यैऽपि दृभृतोक्तेख!। याधत्वात्कूटस्थेक्तिः स्यादित्याह--नैप इति उक्तैरीलया मतेक्तेनं कायीर्थतम्‌ अप्तु वा तत्पापेक्षषाद्रन्यदिक्तदुकतेस्ताद््यं तथाऽपि यत्कायनिर्तैनशाक्तिमहूतं तः कमेव तत्कार्यं तद्धेतुत्वात्‌ वस्य कार्यान्वयेऽपि ने तदन्वयित्वं वारपलनि मेत्तम्‌ कास्य तदुमपिऽपि व्च्यत्व।द्तो य] ग्पानितद्रम्पादेस्तच्छन्देवाच्यतः त्कायनिनितस्यापि वस्तुनो वेदान्तार्भतेलथैः तथाऽपि कारसरपत्वेनेवान्य्र एतो क्तेन स्वतेच्रमृतोक्तिरिलाशद् चा ऽऽह --क्रियार्षत्वामिति 1 मतेाप्देश्यस्य कार्परेपत फटवत्वायेषटं कार्य्य वाच्यकोटिनिेशोऽलतीदयर्यः का्यातेनं भृतो) कोपिपेऽपि कथं सिद्धे दव्दप्रामण्यं तव्राऽऽह- चेति फोपेशस्य काय

न~~ ~~~

१क.घ. ज, ट, "त्तिव्य" } द, "क्तविभिन्यति-। २ड. ट, ग्यर्ग्तादा 1 ठ. काप्याशायांन्तरत्कार्य" 1 "ठ. र. ट. ये दाह्य" ५८. ढं "छमोदलया। ६८. ढे, पि तद ५७ ९. श्वयतेः !८ ८, शभ

वा 1 रा शा भ्यो पिरि

[अ एपा० १०४] आनन्द गिरिङतरीकासवटितश्चाकिरभाष्यसपेतानि ५७९ वेदन्तानां व्रह्मभ्यवपधितत्वम्‌ , अभि ) यदि नामोपदिष्टं रि तद तेन स्यादिति उच्यते--अनवगतातमवस्तृपदेशशथच तयेव भवितुमरईति तदब- गत्या मिथ्याज्ञानस्य संप्तारहेतोनिष्टचतिः मरसोजनं कियत इत्य- वितिष्टपथवससं करियासाधनवस्तृष्देशेन अपि च~ श्राह्यणो हन्तग्यः इति चैवमाद्या निदरत्तिरूपदिर्यते। चमा क्रिया नापि कियासाधनम्‌ अक्रियाथानायुपदेशोऽनथैकथे- द्राद्यणो हन्तव्य इदयादिनिषुपदेश्षानामान्थक्यं भाप्ठम्‌ तदानिम्‌ 1 स्वभावेप्राह्न््ययांतुरागेण नमः शास्य -

दोपत्वमाग्रेण तद्रशेषमृतं भूतं नेवादुपदिएं तहुपरेशस्यत्ततागन्त्वेनाध्यक्नादिवन्मा- नत्वादियधैः , अज्ञातार्थोपेकषितेऽपि वेदान्तानायकार्थशेषत्येन चैफल्या्न प्रामाण्यं दक्यपामा- ण्यस्य फटाधीनत्वादरिति शङ्ते-- यदीति मूत यदुपदिष्टमुपदिदयतां नाम तथाऽपि रि तेनोपदिषेन तव शरोतुबैक्तुकौ स्यादिति योजना | कार्योपदेश्वदन्ञावात्मोपदेश्षात्मकं वेदान्तवाकेपमनन्यशरोपत्वेऽपि फटवस्वेन मान- पिन्याद--उच्यतत इति कार्यरोपोपदेशस्य कायफेन फठवन्वात्प्रपाण्येऽपि कथमात्ोपदे शस्य फड्वक्सेन तयात्वमित्याशङवाऽऽह--तदवगस्वेति मिथ्या प॒ तदज्ञानं चेति विभ्रहः 1 तस्य शनित्वं व्यवचिर्नत्ति--संसारेति वेद्ान्तप्रामाण्यं फ्वन्सेन सर छम्तमक्तं निगमयत्ति--इद्यचिशिष्टमिति विभि- वाकयत्यद्रम्यादिशन्दानां श्चुद्धसिद्धायतामिस्यमापाय तथैव बह्म शाठ्दमित्युक्तम्‌ इदार्जीं निेधवाक्यवदरेदान्तानां सिद्धार्भतेलयाह--अपि चेति छृनेमावाथविषयत्वा- तनिपेयेपु मावार्थीमावात्छृतिनिवत्तौ तदविनामूनं कायंमृषि निवत्त इति मत्वाऽऽह-- ब्राह्मण इति। निवृत्तिरेव कार्य तद्धतर्ेति कुतः निपेधानामकारयथतेत्याश्ङ्कयाऽऽह-- चेति 1 प्रापतियानिघ्ृत्तितवात्तध्या मोभैयथात्वम्‌ 1 विमतं कार्यं तद्धेतुवा निवृत्नि- त्वाद्षटनिव्रत्तिवदित्यथः ¦ निवततेहभयमावामविऽपि किमायाते तदुपदेशाना तदाह- अक्रियेति अक्ायीर्थानामिति यावत्‌ ¡ मनु हन्तव्य दृप्यत्र हननं कुर्यादिति नं वत्यायिः रि त्वहननं कुयारिति ततो हननविरोधिनी पकस्पक्रिया हनने कुयामिलेव॑ह्या कार्यतया विधीयते तेन निपेधवष्यमपि नियोगनि्ठमेव नेयाह-- चेतति स्वमाकतः शाल्नाहते रमगादेव प्रपाः यो हुन्तेधीतोर्पो हमनं तेन

क. यदुप" क. ट. द, ट. "भयार्यत' १३ ठ. उ, ठ, "यौदिले"। क, ख. | | ह्न ड, ठ, रागदेगेवं } छ. राणप्त.

८9 भरीमडेपायनमणीतव्रह्यसूत्राणि- जि०१पा०१्‌०४. ( वेदान्तानां ब्र्मप्मवसितत्वम्‌, भधि° ) म्राप्तियार्थतं कर्पयितं हइननक्रियानिदरपीदासीन्यन्य तिरे

केण नञश्रैप स्मायो यत्सखर्षवन्धिनोऽमावं बोधयतीति |

अभाववुद्धिधोदासंीन्ये कारणम्‌ सा द्धन्यनापिवर्स्वयमं ोपत्ाम्पति तस्मालयषक्तक्रिपानि्टरपोदासीन्पमेव व्राह्मणं

~~~

नजेऽनुरागः सबन्धौ यदा तदा मर्वैल्यहननमिति तत्काय॑मिल्ुकते हुननविगी धिनी संकल्पक्रिया हननप्रवृततरिघारको यत्नो बा कायत्वेन विधीय विना विधिमप्रा्त्ात्‌ तथा तयाविथक्रियाविधिनिषठं निपेवाक्यमिति कलय रैव शाक्यमिदय्भः कै तीदं वाक्यं तन्मते पर्ैवकतितं तदाह--हननेवि ओदा्ीन्यं खास्ण्यादप्रच्ुतिः स्वतोऽपि स्यादिति भपतक्तक्रिानिवृत््योष्रक्ष्यं विरि नटि--इननेद्यादिना तसिन्पयेवधितर्मस्मन्ते निपेधवाक्यं तव्यतिरेकेणपी न्तरं तस्याशक्यं वक्तमियथंः तज हेतुमाद--नमश्रेति चकारोऽवधाणे ननः स्मावो यत्मतियोगिनोऽमावबोधनम्‌ तदन्यतद्विषिनोपि

त्दरथत्वममावार्थस्येव त्य खा्थप्तमन्धिन्यथीन्तरे छक्षगिकतवे तत्रापि शक्तिकस नायां गर्वात्‌ « नामालर्धयोमी तु नैव नम्‌ प्रतिपेषकः वद्लयत्राह्मणाधुमरवन्य- मात्रविरोधिनौ इत्यपि रक्षणयेवार्थान्तरे नजः प्रवृत्तिरुक्तेति भावः तहि मज हमनामवे नियोगात्ततरिष्ठं वक्यमिलयाशङ्बाऽऽह-अमत्रेतिं मवा्था दधा दिवी नियोगविषयतेया त्निष्पत्तिहेतुनौमावस्तस्यानादित्वात्तद्धिषयत्वे नियागप्यन ुेयतवापरतात्‌ चैतद्प्रागमावपाटनं कार्ये सखास्थयदप्रच्युतिर्पोदपरी स्यादेव तक्तिद्धेः 1 मनोऽप दृष्टः सन्नोराप्तीन्यं पप्तः स्थापयत्यतोऽनुषटियामवरा नियोगनिष्ठं वाक॑यमिव्यषः यद्वा निषेधवाक्ये प्रकृलयर्थेन नजः संबन्धोऽपि प्रत्ययार्थेन तस्य प्राधान्पालञ्कलय्थश्यन्योपप््जनत्वादतो हननस्य यदि्टोपायतेवं भ्रव तकं तदेव परल्यपेनानूच मना निषिध्यते बद्यहननमिष्टोपायो नेति ववी चोदा पेषः स्थाप्यति तदाह ~ अभाविति 1 प्रययर्थिन नजः पतमन्धे कथं प्रक्कल

हननक्रियाया निवृत्तिलत्राऽऽह--सा चेति 1 पभ्रलयार्थेषटो पायतानिपेषे प्रय

स्वयमेव निवत अ्पाततो हितोपायत्वब्रद्धय। प्रवृत्तस्य ततोऽपिकतरानेहपुच

प्रवु्ययोगदिदय्ः निरेष्वाक्यानामित्यमर्थमुक्त्वा तिद्धरथत्वमुपपरहति- ता दिति ! भावा्यीमवि कृल्यमावात्तद विनाभूतकरार्यामावस्तच्यव्दार्थः प्रकृलर्थघ्य हा .,_ _ ,_,_,____ ~~~

छ. यततं" 1 २क.ज. ट. योधयति १क.ज.ट, श्ीन्यकाः | * ठ. द, ववद" } ५. कथ! ख. "मस्मिन्म' + कः. सत. छ. ठ. ड.द. ष्व नः 1 यस्येष 1 त, "तनये पु 1 ११ के, यया। ११२. ख. ट, पुष्या स्थास्यन्ति

[अ०्पा०१प्‌०४) आनन्दभिरिषृतदीकासंवरितेशांकरमाप्यप्षमेतानि ८२ वेदास्तानां व्रह्यण्यव्ितद्वम्‌, अधि ४) हन्तव्यः" शटादिष मरतिपेधायं मन्यापहे अन्यत्र भजापति- ब्रतादिभ्यः तस्मासुरूपार्यानुपयोगयुपारूपानादिभता्थवादषि- पयमानयेक्पामिषानं द्र्टनयम्‌

यदप्युक्तं कतेग्पतिध्यमुपरे शमन्तरेण पस्तुमात्रपुच्यमानमन- कं स्यात्‌ सपद्रीपा वसुमती ` इत्यादिवदिति तत्परि रञ्स॒रियं मायं सपः ` इति वस्तमात्रकथनेऽपि भयोजनस्य टृएएत्यात्‌

नदेरिो यत्वं भानितप्रप्तंप्रलयेनानृचय नजा तजनियेषे तस्यानरभहेतुत्ववोधिनिपेध- वाक्यं ततिवृद्युपटक्षितीदापीन्ये पर्थवस्यतीत्यर्थः ननु नेितोद्यन्तमादिदम्‌ " [मनुः ४-६७] इदयदावीक्षणविरुद्धा स्कलपक्रिया नेक्ञ इत्येवंटक्षणा विधीयते तथाऽ- त्रापि हननविरद्धा हन्यामिति रकद्पकरिया षिधीयतां तत्कथं निपेचवाक्यप्याक्ता. यत्वं ताऽ ऽह-अन्यतेति तत्र हि तस्य वबह्मचारिणो चतमियनुष्ठेयवाचितरतश- उ्दोपकमदि षस्मिन्वाक्ये प्रक्रमापीनत्वादुप्तहारस्याऽऽस्यातान्वितेन नना दोऽपि नियेधोऽननृेयत्वाटुपेद्थते घत्वर्थयोगेन पयुदाप्रो रक्ष्यते तथा चेक्षणविरुद्धा क्रिया सामान्येन प्राप्ता तद्विरोपवरभृत्सायां पवैक्रियप्रत्याप्तनः पकरप इत्यवगतमोक्त इति नु षछंकद्पो नाऽऽद्वियते तसर्युदाप्तविरोधात्‌ ! अतोऽनीक्षणप्रंकसटक्षणया तदि पिपरत्वं यक्तम्‌ 1 नैतं निपेपेप्वपवादकमस्तीति विरोधिक्रियालक्षणया नान्राननिष्ठते- स्यथः .आदिपदं समस्तपयुदृप्तविपयपंग्रहायेम्‌ हननादावुदयुक्तपरश्वादिपरावरतैनस्य तत्निुत्तित्वात्तद्धप हननादिप्रागमावपाटनष्ठमवाटकनिवृत्तेश्च मययधीफर्त्यत्तदर्थो हननादिमतेष्टोपायत्वामाव एवेति द्रव्यम्‌] ननु निपेधव।कयवदकायोयेत्वेऽपि वेदान्ता नामयेवत्वं चेदर्थवादाधिकरणं कथमिलयाशङच कियापततिहितायवादादिविपयं तर. लाह- तस्मादिति उपनिपदापुर्करीत्याऽयेवसं वच्छग्राथः। उपाख्यरानशज्दः सामान्याः आरिश्चन्दस्तद्धिशेषा्थः 1 आल्नायत्य क्रियाथत्वादितिहेतोस्तद्वचनान्ि- याथानामप्रामाण्यपूरपत्तस्य विध्येकवाक्यत्वेन प्रामाण्या्िद्धान्तस्य चोपलक्षणार्थमानर्‌- कयामिधानभिव्युक्तम्‌

सर्वेपामेषामुक्तविपयत्वविन्चेपाटुपनिपदामरि पृर्पाथीच्वप्तायित्वादयवार्‌ापिकरण्‌. विपयतेत्याशङ्धच पुवपक्षो्तमतुव्दति- यदपीति तत्रोक्त परिहारं स्मारयति-- तदिति

~~~ `~ णमि

ऋक |. है १८.३.द. ध्वा 1 रकस. "दद्वः! ३२.ङ. द. ध्वे" ।४क््‌.स. 2 ~ ट. शतनीष्याः 1

८२ ` ्रीपेपायनभणीतत्रहमसूत्राणि-- [अण पपार ०४ ( वेदान्तानां ब्रह्मण्यपि तत्वम्‌, अपिर) लन श्रतव्रह्यणोऽपि यथापूर्वं स॑ंसारित्वदश्च॑नान रज्जुस्वरूप कथनवदथैव्मिर्युक्तम्‌ अन्नोच्यते--नावगतव्रह्मातमभुवद्

यथापरं संसारित्वं श्क्यं दयितं वेदभमाणजनितत्रह्मातममा- विरोधात्‌ दि शरीरादयास्माभिमानिनो टुःखमयादम् दएमिति तस्यैव वेदभमाणजनितव्रह्मीकगमे तदभिमाननिषत्ो तदेव पिथ्याज्ञाननिमित्तं दुःखभयादिमच्व भवतीति शकय करपयितम्‌ दि धनिना गृहस्थस्य धनाभिभामिनी धना

पहारनिमित्तं दुःखं दृएटमिति तस्यव भव्रजितस्थ धनामिमानर- हितस्य तदेव पनापहारनिमित्तं दुःखे भवति } चं कुण्डाखन'

\ कक

कण्डकित्वामिमानमिपिततं सुखं दएमिति तस्यैव कुण्डलि क्तस्य कुण्डटित्वाभिमानैरहितस्य तदेव कुण्डरित्वाभिपाननिः पिच सखं मवति तदुक्तं ध॒त्या-“ अशरीरं चाव सन्तन प्रियाप्रिये सृषतः '' { छन्दो० ८-१२-१ | इति

दमरीरे पतितेऽशरीरत्वं स्यान्न जीवत इति चेच्‌ शीश्त्वस्य पिथ्याज्ञानानापत्तलनि घ्ाद्पनः हार्‌ रत्पाभिमानलः षणं मिथ्याज्ञानं पयुकखवाऽन्यतः सशरीरत्वं दक्यं करपयितुप निद्यमशरीरस्वमकमेमिपित्तत्वादिदयमोचाम तत्कृतघमाधमानः

उक्तं वेपम्यं शङ्कते---नन्विति ! ज्ञानमात्रदृष्वै वा तेप्रारित्वे तच्छपााकि, शद्रा) त्राऽऽथमहीरर्वन्नाह-- अत्रेति द्वितीयं निरस्यति-मेदयादिना 8 पञचयति--न हीति शाब्दन्ञानाम्यापंस्छृतं चेतो ब्रह्मत्मपाक्षात्कारहेतुरिति प्रतिक्षेपं वेदेद्यादिपदम्‌ तच्वप्रा्ाच्कारवतो दुःखानुदये टएन्तमाह-न हति तस्यैव पराप्तारिकपुखानुत्पादे द्न्तमाह-- चेतति वत्वविवो देहाचमिमानरीन तांतासिकिपर्वधमी सरे मानमाह--- तदुक्तमिति

जीवतो ऽारीरतवं सम माता वन्ध्येतिवद्धिरुद्मिप्नि शङ्ते--श्चरीर इते। अत दे ह्गतिराविद्यफत्वात्तत्तवत्तानेन तद्धस्तेनीकतोऽपि यक्तमशरीरतमित्याह~- हिना ] तस्याऽऽविद्यकत्वमन्वयन्यतिरेकाम्यां प्ापयति--न हति। अगरी स्वतक्षवाद्रपि जौवतखद विरुद्धमित्याह--निदयमिति आतमन तशरोरस्वभततनाम ्युकतमप्यनाशदते--तत्ृतेति 1 न_हालन इन्र अ्टताला तन ते--तस्कृतेति 1 दह्यातन इत्यन्न प्रकृतात्मा तच्न्द।

१८, न्तव्र*। क. "प्र" ।३द्‌, ज. ट. (्यातमादः * कैः. श, "मानो ।५अ नद नस्य १६. ज. ट, "दित्वनि! प. ८. "रीरीषभि' < अ. "दिति दावो। द. ८. नेद

[अ०१पा० १०४} आनन्दगिरिकतरीकासंबखितक्षकरमाप्यप्तपेतानि ८३ ( पेदान्ताना व्रह्मण्यवस्सितत्वम्‌ , भधिः० * »)

पित्तं सशरीरत्वमिति चेव्‌। न] शरीरसंवन्धस्यासिद्धत्वादधर्माध- मेयोरात्मकृतत्वास्तिद्धः } शरीरसंवन्धस्य धमाधमयो स्तत्छतत्वस्य चेतरेतराश्रयत्यपसद्गादन्धपरस्परेपाऽनादित्वकरपना 1 क्रियास- पवायाभावाच्ाऽऽसमनः कठैतवासुपपत्तेः

संनिधानमत्रेण राजम्रशृतीनां टं करेस्वमिति चेत्‌ धनदानाधघुपाजितभ्रयसंवन्धिस्वात्तेपां कतृत्योपपत्तेः स्वात्मनो धनदानादिवेच्छरीरादिभिः स्वरस्वापिसवन्धनिगित्त किविच्छक्यं कलयितुम्‌ ! पिष्याभिमानस्तु पदयक्षः सवन्धदहेतुः। एतेन यजमानस्वमात्मनी व्याख्यातम्‌ |

आत्मनो देदरपबन्धाद्धमाद्विकर्यत्वं स्वतो वा 1 आये त्य तद्योगः स्वतोऽन्यतो वा नाऽऽदयः तत्करतथमीद्विनिमिनं प्ारीरत्वमिस्युक्तिविरोधात्‌ दवितीयः 1 तेस्या- विद्यामनिच्छैता वस्तुत्वोपगमाद्धमीदिकत्वाहते तप्यातननिमित्तत्वादेदे धमोदिकायेद- टेस्तदतिद्धो तदार पमीदेरात्पक्रतत्वाप्निद्धरित्याह-नेलयादिना स्यदास्मकृतथ- मीदपेक्चया त्स्य देहयोगे वद्रा्य तयोरात्मङृतत्वमित्याशङ याऽऽह- शरीरेति ननु प्रा्छनक्मतनिमित्तं संप्रतितनं शरं तच कम प्राक्तनदेहयोगापीनं एोऽपि प्राचीनफमे- णेति नेतरेतराभयस्वम्‌ न॒ चानवस्था वीजाट्ङ्ुरवत्कमदेहयोगयोरनादित्वात्त- घाऽऽह--अन्पेति आत्मनि कर्मयोग देहयोगस्य वाऽविद्यमानत्वादिल्यमैः आत्मनः स्वरतो घमाचर्वैतेतिपक्षं प्रलाह---क्रियेति 1 कूटप्यानन्तचिद्धातीरक्रिय- त्वात्त्य स्वतो धमीदिकततवान्न तत्छरतकरमकृतमासनः पतश्षरीरत्वमिदर्थः

स्वयतक्ियाभवेऽपि कारकेषु पनिषिमत्रेणास्य कततेति दान्तेन शद्ते- सं निधीति वैषम्योक्ला प्रयाह-नेति 1 उपाननं छीकरणम्‌ अदु प्रस्तुतेऽपि कविद्धैनरनादितय्यं पथन्धनिमित्तमिलयाशङ्कयापज्ञस्वादात्मनो वस्तुतस्तस्यायोगादव- सतुत्वे तन्मतहानिरिति मत्वाऽऽह--नलिति स्वकृधमादिकृताऽऽत्मनः प्देहतै- त्येतदप्रामानिफमित्युक्त्वा स्वपक्षे मानमाह--पिध्येति ननु ममेतिषीरक्तमयिका- रिण कीरं चोदिद्य यागादि विघेशेतमध्यैव कतंत्वम्‌ यथाऽऽहः-- ^ यजमानत्वम- प्यात्मा पक्रियत्वात्प्रपद्यते परिष्पन्द एका क्रिया नः कणमोजिवत्‌ ›› इति तश्राऽऽह--पएतेनेति क्रियाघारत्वनिरापेनेदथैः

-~-~----------------------------------------~~~_-~--~------ > कृ. ख, च्छतोवं'। फक.सख. 5, ड, ठे, दनाः *्ट ड, ; क्रिः

८४ ्रीप्ैषायनप्रणीतव्रह्यस्‌त्राणि-- [अ०१पा०१्‌०४ ( वेरान्ताना ब्रह्मण्यतधितत्वम्‌ , अधि > } अत्राऽऽहुः-देहादिव्यतिरिक्तस्याऽऽत्मन आत्मीये देदा- दावभिमानौ मौणो मिथ्येति चेत्‌] न। प्रसिद्धवस्तुभेदस्य गौणसणुरयत्वमसिद्धेः यस्य हि सिद्धो वस्तुभेद यथा केसरादिमानाद्तिदिीपोऽन्वयव्यतिरेकभ्यां सिहृशब्द्मलयय भाङ्गुल्योऽन्यः प्रसिद्धस्तताम्यः पुरुपः भायिकरैः करोये- दौर्यादिधिः सिदगुणैः संपन्नः सिद्धस्तस्य पुरुषे सिदरन्द- प्रययौ गौणौ मवतः, नामसिद्धवरस्तुभेदस्प तस्य स्वन्यत्रा- न्यश्ब्दमलययौ श्रान्तिनिमित्तावेवे भवतो गौणौ यथा मन्दान्धकरि स्थाएरयमिदयश््यमाणविङ्ञेपे पुरुपदाब्दभल्ययी स्थाणविषथो यथा वा शुक्तिकायामकसमाद्रनतेमिति निधि ` __-_-_---------~--_----------~-~-- देदादानात्मधीधिष्येलत्न मीमांपतकथोदयति-- अत्रेति आत्मनः स्वकीये देह दावात्मधी राज्ञो भृस्यादाविव गौणी ततः खीयदेहादिनिमित्त तस्य कतृत्वादि वास्‌ मिदर नाडञसनो देहादावासधीर्मोणी तव्यापकरामावादिलयाह-नेति ] प्रपि वप्तुभेदो यस्य पुपर्तस्येत्ति यावत्‌ उक्तमेव ग्यनक्ति-- यस्येति तस्यान्यन्पन्यदी- उदप्रल्ययो गौणाविति संबन्धः तन्रोदाहरणम्‌-- यथेति तत्रैव रिहश्चन्यसखद्धा सान्यत्रेत्यन्वयम्यतिरेकाविन्यः पुरुपादिति शेपः ! ततश्च प्ंहादिलेतत्‌ यः पंहपुरष- मोरुक्तरीप्या भेदं चेतति तस्येति पष्ठी नया यथा हः पमानित्यदाहरणं तथाऽभिषी- णवकर इत्यादि ग्राह्यमिति यथाक्तव्रो चोञ्यः। दाञ्दयियोरमोत्पिपयपाह-- नेति प्रिद्धो भदो यस्य तस्य पृप्ताऽन्यन्नान्यशब्दप्र्यो गौणो चेत्कथं तप्यान्यक्नान्यश्चब्दप्रत्ययाविलाशङ्कयाऽऽह- तस्य त्विति तच संशये परमः रोपिताशगतौ शब्दप्रययावुदाहरति- ययेति पुरोवर्तिनः स्याएतेऽपरि वषुः रयमिद्यगृद्यमाणविरेपतवे हेतुमाह--मन्देति तत्न प्रुपदब्युप्रतलययो पति- काविति शेषः वस्तुतः स्याएुविप्रयत्वं प्रतीतितः प्रवीतितस्तवारोषि- विषयम्‌ संशये प्मारोपितियतौ प्रकिकौ शन्दमतययावुदाित्य विय तथाविधौ निश्चितावुदाहरति--यथा वेति शक्तिकायामिति वसुप्रद क्तम्‌ पराये विपर्यये दषहेतृ्ाधारणवरैदश्ीनारेः समत्वाद्विर्वयस्य- पोत्पत्तो कं रहेतुरियाशङ्वाऽऽट-अकस्मादिवि ट्टदेतवविेपेऽप्यर- ~~~ ----

१क.ज,म. ट. भ्तिभ। \ ज. म. "तेमिदमि"। ज. सेका क, "णवरि ४. श्णतिदयःवमाः ५३. इ, द, शटद्यादिष' !

[अ० १पा० १०४] आआनन्द्गिरिरृतटीकासंवितशाकिरभाप्यसमेतानि ८५ ( पेदान्त्रार्ना मह्मण्यवसित्त्वम्‌ + अषि ° ) _ . शब्दभययां तद्देहादिसंघातेऽदमिति निदपचारेण शब्दम- त्ययावात्मानात्पाचिवेकेनोतश्भानी कथं गौणौ शक्यौ वदि. तुम्‌ ! आत्पानात्पवितेकिनापपि पण़्डितानापजापिपाखाना- "पिवाविषिक्तौ ाब्दपभदययौ भवतः, तस्मारेदादिन्यातिरिक्तासमा- स्ित्वषादिनां दे हादावहमल्ययो पिध्येष। गोणः | तस्मानिि- थ्याप्रल्ययनिपित्तत्वात्पशरीरत्यस्य सिद्धं जीपतोऽपिं षिदुषोऽ- दारीरस्वम्‌ ! तथा बरह्मविद्धिपया श्रुतिः“ तयथाऽदिनिलवं- यनी वरभीके सृता प्रल्यस्ता शयीतेवमेवेद< शरीर शेते अथा- यमरशरीरोऽमृतः माणो चद्मेव तेज एवः” [बह ४-४-७] इति। ^(सचश्ुरचक्षरिव सकर्णोऽकणं इव सवागवागिव समना अषना इष समाणोऽमाण इवः” इति | स्मृतिरपि च--““स्थितमन्नस्य का भाषा" [मन्गी० २-५४ | इदयाया स्थितमङ्घटक्षणल्याच-

एवश्नादिघयर्थः द्टन्तमिथुनस्य दा्टीन्तिकमाह--तद्रदिति अविवेकिनां देहा- दावहुधीशव्द्योिस्यात्वेऽपि विवेकिनां र्थे ता गोणाविद्याश्ङ्कयाऽऽह-- आत्मेति अविविक्तावविवेकोत्यश्नन्तिङृताविति यावत्‌ आत्मीयेऽपि देहादावासनुद्धाबासी- यत्व तिरोहितं सपबुद्धाविव रण्जल्वमिति मस्वा परमतनिरासमुपप्रहरति-तेस्मा- दिति) तव्राहंषियो मिथ्यात्वेऽपि किं सिध्यति तदाह--तस्मान्मिथ्येतति केवलं विदुषो जीवताऽप्यशरीरत्वं योक्तिकं कितु ओतं चेयाह-तथः! चेति अत्र द्य समश्ुत इति पूर्ववाक्ये जीवन्मुक्तिरक्त! स॒ जीवन्पुक्तो देदस्थोऽपि पूर्ववन्न सप्तारीत्यत्र दणान्तमाह-तद्ययेति तत्तत्र जीवन्मुक्तदेहे जीवन्मुक्ते दृष्टन्तः | यथा ॐोकेऽदिनिस्तयनी सषनिमोक्स्तदीया देहत्वम्वस्पीकादौ प्रयस्ता प्रशिषा स्ता पवैमिवाहिनाऽऽत्मत्वेनानिष्ठा वतत तथेवेदं विदुषः शरीरं मुक्तेन प्रागिवाऽऽत्मत्वेना- निष्ठं तिष्ठतीय्ध; 1 पर्पटणान्तस्य दाएौनिकमाद--अथेति तथार्भोऽयद्यन्दः यथा प्रत्यस्ता तचा मुक्तोऽपि तामहमिति नाहिरभिमन्यते तेयाऽयं जीवन्मुक्तो देहस्योऽपि तव्राहेधियमादथाति अत ॒एवामुतो देहामिमानवतो हि मृतिनिरु- पाथिः दरन्धाणिपि जीवतीहि मरणः सक्षी प्त ब्रह्मैव तेच तेनो विन्तानं ्यतिरेषे- त्यथः ! तत्रेव श्रुयन्तरमाह-सचक्षरिति व्तूतोऽचक्षरपि भरपितनुवस्या प्वरविलयादि योज्यम्‌ शरोतेऽयं स्सृतिमि सैवादयति--स्पृतिरपीति विदुषो

------------------ - - 9 ज. ' वेकरिनि उत २. "पिस्थि" | ३ज. "णानि व्याच “ठ, इ, ह, श्र भौर ५८. कोद्य्नाः 1 ९७, तोऽ" ७८, इ, ठ, "मोक: प्वयकाया स्वग्यस्मीर

८६९ शरीषहेपायनमणीतेब्रहमसूत्राणि-- [अ० १०१०४] ( वेद्‌म्ताना ब्रह्मण्यवसिततम्‌, अपि *) षाणा विदुषः स्वेशस्य्तवन्धं दशयति ¡ प्सान्राधगतत्रह्मा- त्पमभावस्य यथापरं संारितम्‌ यस्य तु यथाप प्ं्ारिलं नाप्तापवगरतब्रह्मात्मभारे इत्यनवद्यम्‌

यत्तु पनसक्तै श्रवणातपराचीनमोरमनननिदिध्यासनयो श~ नादिधिषेपतवं बद्मणो स्वरूपपयेवसायित्वमिति

अत्रेग्यथेत्वान्मनननिदिष्यापनयोः यि धवतं बरह्मान्यत्र विनियुज्येत भवेत्तदा विधिेषत्वम्‌ नतु तदस्ति मनननिदिध्यासमयोरपि श्रवणवदधगसथेखात्‌ तस्मान्न भति- पत्तिविधिविपयतयां श्ाक्लपमाणकत्वं ब्रह्मण; संभयतीलयतः सखतश्रमेव व्रह्म शा्परपाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम्‌

जीवन्मुक्तौ प्रमितायां फटितिमाह--तस्पानेति प्रमितं जीवन्मुक्तिपच्वं तच्छत्दार्थः। प्रतीतिमाशरीरं सेप्तारित्वमनुनानाति-- यथेति नन्‌ ब्क्षविदापिवासमाकं पैपतारिल- मचायितमनुमूयते नेवयाह--यस्येति साक्षा्ृतत॑त्तस्वस्य पूर्वभिव प्तारितायो. गृदयुक्ता नस्तुमानोक्तं रज्नुष्वरूपोक्तिव्दथवत्ते्युपसंहरति--अनवयमिति वेदान्तेषु नालि वप्तुमाघरोक्तिर्मननादिविधिदोपसेन बरह्मोक्तेरित्यारङयौ कमटुष- पति--यत्त पुनरिति भरृतमात्रस्य मननादिंयोयो नावगतस्येत्याह-मेलादिना वेदान्तानामेकरपी वह्यणि शक्तितासयनिश्चयः श्रवणम्‌ | तस्मिनेव धरुत्यनुपरारिण्या युक्त्या समावनाधिं मननम्‌ श्रुते मते बुद्धेः स्थरयं निद्िष्याप्ननम्‌ तेपमिक्यापरेक्षगरतीति्यञ्चकवि पेच्छेपत्यानावगतमस्यत्र पिनियुक्तमित्यथेः अवेगतस्यान्यन्ाविनियोगेऽपि ब्रह्मणी विपिशेपावं ने प्यात्तत्नाऽऽह--यदीति ब्रह्मणि पितेऽमिते का तद्धियो विध्य धिद्धेरापतदटेः पराक्षात्काराये श्रवणादिषु विहितेषु तेम्यसतद्धावान् त्य वियिरेषे- त्युपप्तहरति-तस्पान्नेति 1 व्सप्रकरणे श्रवणादिविध्ययोमो वाक्पमेदोपग मात्‌ } तद्विषये ट्डिदय इत्यादिमाप्यविरोष्तस्य ज्ञानविपिनिरापता्षतात्‌ भते एवाप्न प्रतिप्त्तिशच्दः 1 देर वेदान्तानां श्रवणादरिनिपिपरत्वं वाक्यमेदध्योक्त स्वति चन्वयादिततिद्धहेतुमविपु तेषु विभिरवययोऽपि तदमावापातात्‌ 1 निय- मादृ्स्योमयत्र तुर्यत्वारपरवौपक्षायिकरणात्स्य स्तानोत्प््युप्योगादिति भावः

प्यानयति--अत इति विषिगेपतेन शात्रभमाणङतापिद्धिसिवित दारदः

`~ ,~__-_-~--~---~-~-- क, जन युन रेक. द. मावर | ३२, छ. ट. ट, दे, "तत्व 1

[अपार १०४ आनन्दगिरिकृतटीकासंवलित्राकरभाप्पसमेतानि ८७ ( बेषान्ताना ब्रह्मण्यवितत्वम्‌ , अपि० * ) एव सद्यथाता व्रह्मजिक्षासेति तद्विपयः पृथमशास्ारम्भ उपपद्यते प्रतिपत्ति विपिपरस्वे हि अथातो पर्मनिह्गासा इत्येदाऽऽरन्धत्वान्न एृथकशादमारभ्येत आरभ्यमाणं चेषमार- ^ भ्येत--. अथावे परिशनिएटषमनिक्षासा?” इति “अथातः कत्- यपुरुपाययोनिह्ाता'” [पू मी० ४-१-१ ] इतिवत्‌ बरह्मात्मेक्यावगतिस्त्वपरतिङ्गातेति तदर्थो युक्तः शास्रारम्भः अथातो बरद्यजिन्नास्ा ›› इति तस्मात्‌ अहं ब्रह्मास्मि ”” (बृह्‌ १-४-१०] इयेतदषसाना एव सर्वे विषयः सवाणि चेतराणि पमाणानि हहेयान्‌- पादेयष्रैताद्याषगतौ नि्िपयाण्यपमाद्काणि भमाणानि भषितुमरन्तीति अपि चाऽऽहुः-

वेदान्तानां विध्यनवेक्षसिद्धमेधिष्वे शाल्लारम्भमेदं प्रमाणयति--एवं चेति विधि. शेषत्वेन ब्रह्मपिणेऽपि शाखं एरगारम्येतेत्याशङ्कयाऽऽह---प्रतिपक्तीत्ति नन्वा कण्डे बह्यक्रियाविपिरधिगतो सानप्तक्तनकिधिकिचराय काण्डन्तस्मारम्यते नेत्याह- आरभ्यमाणं चेति 1 देहादिप्ताध्यकर्मविचारानन्तय॑मयेच्युक्तम्‌ तघ्येव चित्तश॒द्धि- वारा ज्ञारविधिविचरोपयोगिताऽत्ःशब्द्रायः तत्र वातुर्धिकमुदादरणमाह-- अथात्‌ इति ! त्तीये श्रुत्यादिभिः शेषरोपितवे सिद्धे सत्यनन्तरं सेपिणेव शेषस प्रयुक्तिक्षभवात्को नाम करतेवे श्रङकरते फो वा पुरुषाथायेति कव्वर्थपुरुपाथयोर्भित्ताप्ता तातुमिच्या प्रवृत्तेति चेतूरथादौ प्रतिज्नापूत्रवरिदमपि रयात्‌ } चैवं व्रवीति ] तस्मा पोःकतविनापथीरित्यदै, 1 स्वन्पत्िऽपि कथं पृषगारम्णः द्रस्य रद्य मेयकरभे- दारिव्याह-- ब्रह्मेति |

स्वात्येण वब्रह्मालभेक्यनिष्ठव्वे वेदान्तानां तदेव तास्िक्मिति कथं देताटम्बनस्यं विधिकाण्डल्पाध्यक्षादे्च मानतेल्याश्चङ्कयोपषदरन्परिहरति-- तस्मादिति शष्ैत- धियो मदायिष्ठानमानविरोधित्वं॑तच्छब्दाथः इतिना ज्ञाने परामृष्टम्‌ तप्मादि- त्युक्तं हेषु व्यनकि--न दीति त्तपतात्कि तंदज्ञानष्वलतौ तदुत्थमा्रादिस. भेदधवसतेरविंयावस्ायामेवादरोपो ग्यवह्‌र्‌ इत्यथः कार्ये तिद्ध जहमण्यदरये नद्धा वेदान्तमानतत्युपहरमितिरन्दः केवलमस्माभिरयमर्पोऽम्युपगतः किं त्वम्येरपि बरह्मविद्धिरित्याह~-अपि चेति ! पत्परमाधिकमनापितं बरहमार्मिलेवं

~~...

"नेभ्णयाण्नेवनिनकचन

कंज.न. ट. तिशाः।२क्ष. ^तिप्तुप्रः। ६. स, उपकृते

श्रीमदेपायनपणीतव्रह्मसूजाणि-- [अं ०११०१६०९) ( प्रघानस्य जगछर्तैत्वामानकयनम्‌, भभि० ५; ('गोणमिथ्यासनोऽसते पुतरदेहादिवाधनात्‌ स॒द्रह्यासाऽदमिदेषं योधे कार्यं कथं भेत्‌ अन्तरषएटन्यासविज्नानासाक्ममातत्वमासनः। अनिष्टः श्यासखपाततिव पाप्पदोपादिपाजितः दे दातपप्रल्ययो यदृसमाणतेन करिपतः रोक तद्वदेवेदं माणं त्वात्यनिधयात्‌'? इति ॥४॥ ( ४" दति चत॒ःसुत्री पप्रा . पएवं ताव्रदरदान्तवाक्यानां च्रह्यालादगतिप्रयोजनानां बह्मा त्पति तात्पपण सपन्वितानापमन्तरेणापि कायाप्रवेद्री दद्यणि पयवसानमक्तम्‌ बह्म सपेन्ञं सवेशक्ति जगदुत्पत्तिस्थिति

वपे जति पृथ्देहदेः पत्तवाधनान्मायामा्त्वावगमादयमरहमेवेति पुत्रादव्र टमामिमानध्य गोणात्मनते मनुप्योऽहमिति देहादावहषमिमानस्य प्निथ्यात्मनेऽप्तत्ं फार्य कथं मवेत्ततिमित्तामावाद्दिपिविधेयादिन्यवहाे कर्षचिदिदर्भः | यदसि प्रसव क्ति प्रमाता यद्चयमेव कथं तहिं ब्रह्मनाऽप्यल्याश्डुयाऽऽह-अनवष व्येति 1“ आत्माऽपहतपाप्मा") इत्यादिग्रतिष्िद्ध आत्माऽनेएग्यः “तोऽन्वेएम्यः इति श्रतेः 1 तद्धित्तानात्पू्मात्मनो मातृत्वं प्रमतिवानि्टः पर्निर्दोपः परमास्ा स्याद तोऽन्ययग्यतिरेकाम्पामातनो मतलमातिचकमितयर्थः ! तप्याऽऽविद्यतसे कथमध्यक्ष दीना श्रुतेश्च मानता काएणदोपारिद्याश्ष्रचाऽऽह--देहेति यथा देष्यतिरिकातमवाः दस्िताऽपि देहासत्वधीर्धषहाराद्नतया मानमिष्पते तथा तत्पतासतात्कारपत प्यवहुराह्त्वयष्रह्यर वापामवमच्वाध्य्नाद्यतसु(विदकमपि याव्‌! रिक भान शुदमु यरद्यादिवदात्मर्पीटितोलाचिकयेव माननेत्ययः ४॥ (४) रति ननुःमूर््र) पमष 1

दाप्राध सनिः पूपैः पष्चिप्य यङ्पमाणाद्रेपदणानापपुनस्कमर्भ कु शृ तदीतयति-- एवमिति तेवां व्तटतमे हिवृलात्पयेनेत्ति कार्पानिति घणि तपय चैदापित्याश्वष्प5 ऽ९.-- अन्दप्णदि | प्रपम पपूश्रायपमनृदानीनतूत्प प॑ १४" नृर्टति-प्रह्म चति उर एञ्षण तदरिम्यातिश्टययां निष्तम्प प्रावाश-

णो निनाम्यम्य रत्तप्मपि श्श्रीयस्यारमिन्यभः | पिन्ह्ननि तिद्ध धनन 1 1111111 का" ८. द. द. त्भा १३२... न्दा 9.

पा०१्‌०९] अनन्द्गिरिदत्दयीकासंवलितशांकरभाप्यसमेतानि ८९

( प्रधानस्य जपत्छतृत्वाभावरुथनम्‌ , अपिर ) नाराकारणमित्यक्तम्‌ सांख्यादयस्तु परिनिष्ठितं पस्मु भमा- णान्तरगम्यमेपेति मन्यमानाः भरधानादीति कारणान्तराण्यतु मिपानास्तत्परतयेव वेद्यान्तत्राश्यानि योजयमिति } सर्वेप्नेद पेदान्तजाक्येपु छणिविपयेष्वनमानेनंय कायण कारणं ठटिरप्त- पिपितम्‌ म्रधानपुरुपस्तयागा निद्यानुपेया इति सांख्या पन्यन्ते 1 काणादास्तरेतेभ्प एष वाक्येभ्य ईश्वरं निमित्तकार- णमटुमिपते, अणुश्च समपायिकारणम्र्‌ 1 एवमन्येऽपि ताकिका वाक्यामासयक्याभासाषषटम्माः पुवेपश्नवादिन इदोत्तिषठन्ते

समन्वयाध्यायप्तमततिरुतरपेद भानयक्यमिाशङ्कचाऽऽह -- सांयाद्यस्तथिति 1 िद्धेऽ्ये मानत्वविरेधिकार्यानुप्रनेशे प्रत्युक्तेऽपि ब्रह्मण्येव पतमन्वयो नान्यत्रेत्यनिधा- रणाद्रह्मकारणवाविरोविपरषानादिदनिराक्तायोत्तरपंद्म इत्यथः प्ररिनिष्रितस्य पानान्तरैमम्यत्वे तत्सवादादिना तच वेद्ान्ताप्रामाण्यान्ने ततो जगद्धेतुत्रह्य प्षिध्यततीति चेत्तर्हि केन मानेन तद्धेतुषीरिव्याशङ्कयोक्तम्‌-पमधानादीनीति का तर्हिं वेदा न्तानां यत्निः प्रा्ानिमाननेत्याह--वत्परतयेति 1 हेत्वायनुकतेस्तेपां पराथानुमानते- त्याशङ्कबऽऽर--सर्वेप्विति। “तेन प्रा सोम्य शुद्धेन पन्मूहमन्विच्छ' इत्यादिष्वनुमा- नता माततीद्र्थः कार्वहिङ्धकमनमानं व्रद्चेव गमयिप्यततीत्याश् दय प॒खद्ःखमोहात्मङं काय तादृगेव कारणपनुमापयतीप्याह--प्रधानेदि तस्याचेतनस्य खाथामात्रासुमर्थ- प्रवृत्तो पमि मानं वाच्यमिति मल्वाऽऽह--पुरूपेति बुद्धो यः प्रतिनिभ्वः प्र तार. दानिम्बपूर्मैफः प्रतिविम्बत्वादुपणे मृखामाप्तवदित्यर्थः संबन्धामवि ताद््यायोगान्त घ्रापि मानाकाङ्क्षायां विपतं चेतनप्तयुक्तमनेतनत्वदरन्याद्धिवदिति बुद्धया संयोगग्रह णप्‌ 1 मतान्तरमाह --काणाद्‌ारित्वति यता वा इमानीत्यादिवाक्येम्यो यच्छब्दो मन्येन त्िद्धजगद्धेतुपरम्‌ रीचत्कार्यं तद्ुद्धिमत्कप्कमिति सामान्यतो दृएद्रश्चरं कर्पयन्तीत्यथेः स्वपरिमाणद्ररपपरिमाणौरव्धं पटादि इष्राऽऽद्मपि कार्यं तयेति पसमरवायित्वेन चतुपिधानणरन्कद्पयन्तीत्याह -अणृधेति अघद्रा इदमग्र आपदि त्यादिवक्याभापादीपदिति(न्वयनाशद्णा प्रयिन्परदेरपि तथा नस्यात्‌ एवोत्पत्तिरि- त्यादियुक्रत्यामाप्ताचा्रेतवारे माध्यपरिकादयो विरोपिनो मवन्तदाहे--एवपिति

` ~ _ . 2 ज. लिलक्षाथपन्ति ) २2. ठ. ढ. शादे" 1३2. ड, द, "रताम्यध्यै 1 चव ड, ट, श््वादयेव' स. "णादार" 1 पैर

द। ॐ,

९० भीमहैपायनमणीततरहमसूतरागि-- [अ०१पा० ११०१] ( प्रभानस्य जगकतदलामाषरकथनम्‌, भपि० ५) तज पएदवाक्यभमाणङ्गनाऽऽचार्येण वेदेन्तवाक्यानां अह्यावग- तिपरत्वदशेनाय वाक्याभाप्तुक्याभाप्प्रतिपत्तयः पुपकषीडृल निराक्रियन्ते | तत्र सख्याः प्रधानं त्णपवेतनं लगतेः करणमिति मन्य पानां आहुः यानि वेदान्तवाक्यानि स्वत्तस्य सर्मदकतर्ब- ह्मणो जगत्कारणं दशरयन्तीयवोषस्तामि प्रधानिङ्कारणपकेऽपि योजयितुं श्षक्यनते स्वशक्तित तावत्मधानस्यापि स्वविकार- मिषयद्ुपपयते यवं सयङ्गखपप्युपपयते कथम्‌ यसु जञानं पन्यसे सच्धमेः ^“ सचारंजायते ब्ञानम्‌ [ भ० भी" १४-१७ | इति स्यूतः तेन स्वधर्मेण शमेन कार्थकर- वादिविपरतिपैतीरकत्वा तजिराप्नयोततस्न्यमवतारयति--तमेति | तञ वादिषु भि. रस्पनेषु प्त्सिति यावत्‌ वोक्पामठषु युक्यामापेपु प्रतिपत्ति तथा उततरमन्भुतातपयमुक्ता सपेतेव्य्ौ सच्छव्दितगषित सर्वं जगदुपादानं परषां नहेवेति वादिविवादस्त्तृसज्ञानाम्यां संदाप्याननतरापिकरणयूरप्षमाह--तत्ेति सितं परमुदायतात्प्ये स्ठम्यथैः प्रत्ते जगद्धेती परमन्वयोक्त्या तवैतन्यमािष्य सम्यत इत्यधिकरणपंगतिः नानाशासास्पस्कृटवदह्यटिद्धाद्यानां बरहण्येव समनः योक्त शरु्यादिपंगतयः तेसवमप्रति तच्छव्दिंप्रधनिकयकपतनि पूर्वमे तिद्रानै विदातमनो बरहेक्यं फटमू प्रकरेण पीयते पर्व जगदसिननिति ब्रह्मि प्रधान दिरिनटि--भिगुणपिति परिणामयेग्यत्वमाह--अचेतममिषि पस्वीपण शुतिविरोषत्याज्यमिलाश्चङ्कयाऽऽह-- यानीति नीवाल्यनितयतिमिम्बानां विमनननियमेनैकौकरणशक्तयो प्रधान्यायेतनस्यत्यन्यदेव सथकतिमटत्यभिण शद्भूय चित्यतिरिन्बानामनुत्पायत्वदतथ थदाकिरस्यापि स्या रिव्याह--सर्नि तथाऽपि कूतोऽस्याचेतनवि सवता तेत्राऽऽह--एयप्रिति | यस्य म॒ त्ततयमेग कुनः पवैस्तेत्याह--कपमिति परषने ्तानकतृं पंमावपितं त्तानठस्यमाह-- पदिति नृक्तञ्ञानिन चेतनानामेव योगिनां प्त्ततवारदरभेतनं प्रानं कप # पप्मुच्यते तध्राऽऽह--तेनेति कायेकरणवन्त हत्यभैगन्यमु्तम्‌ तथापि के शस्यैव स्तत्वं पच्वध्य पहापतया तदृपलरम्यतिकपोरन्यपापिदरिष्यम

=~-------~----------------------~----~-~---

द्‌, "प्रद्‌ २१. ड, नाधाऽभहः थग, "पिदरं तं} #* ८. +, सरथा 1५८, इ, द, (तपाभान्येनैः ६९. य, -शयमुः 1५४४. शष, ट, "वद्र

[अ०१पां०१्‌ ०५] आनरन्दगिरिकृतदीकासवटितश्करभाप्यसमेतानि 1 ९१ ( प्रधानस्य जगक्रदल्वासावक्रयनम्‌ , भपि० ५) णवन्तः पुरुपा सवेज्ञा योगिनः परसिद्धाः सच्चस्य हि निरति- हयोत्कपे समैक्ञत्वं प्रसिद्धम्‌ केवटस्याकायंफरणस्य पुरुप- स्योपरग्िमाचस्य सेशं िचिजज्ञत्वं वा करपयितुं शक्यम्‌ "निगणतराचु मधानस्य सवेज्ञानकारणभुतं सस्यं प्रधानावस्था यामपि विद्यत इति भधानस्पाचेतनस्यैव सतः सवेश्षत्वमुपचरयते वेदन्तवाक्येषु ।.अवर्यं त्वयाऽपि सवज घ्रहमाभ्युपगच्छता सर्वक्नानशक्तिमखेनेव सवहतत्वमभ्युपगन्तन्यम्‌ नदि सवैषि- पर्य ज्ञानं कुपदेष रह्म वतेते तथा हि--त्ञानस्य निलयते ज्ञान- क्रियां भति स्वतिश्रयं ब्रह्मणो हीयेत ) अयानि तदिति ्रन- क्रियाया उपर॑पेतापि बह्म तदां सर्वतानशक्तिमसेनेव स- त्वमापतति अपि मागुत्पचेः सवंकारकशल्यं घद्यप्यते त्या | क्षानसापनानां शरीरेन्धियादीनापमापे त्ानो- त्पत्तिः कस्यचिदुपपन्ना अपि मधानस्यानेकात्पकस्य परि णामसतमवात्कारणस्योपपचिर्भंदादिवद्‌ नासंहतस्येकार्पकस्य ब्रह्मण इस्येव माप इदं सूत्रमारभ्यते

~~~

र्ययोर्ु्ये संप्रत्ययान्मुए्यम्रहणमाक्षङ्याऽऽह-- अवश्यमिति तत्र हेतुमाह-- नदीति 1 तथात्वे काऽनुपपत्तिरियःशङ्कच तज्ज्ञानं निल मनिल्यं वेति विकस्पयति-- तथा दीति] तवाऽऽयं दृपयति--ज्ञानेति 1 द्वितीयमनूद्य स्वमतप्िद्धान्तमाह- अथेलादिना अविलज्ञानपक्षे वद्यणः पषज्ञानशकिम्ेनेवर पवत्ततेत्यत्र हेतवन्त- रमाह--अपि सेति तथाऽपि तस्य सर्ैविपयं ज्ञानं किमिति नोत्पद्यते तत्राऽऽह- चेवि माद्विषदेन ज्ञेषन्तात्रादिरगरहः 1 उमय्प्यनुपपरत्निप्ाम्ये कथं पक्षविस्तेष-

"---------- -------- ~~~ -----~---~~-~-~~~_---__ _ --

९२ भ्रीप्ेपायनपणीतव्रह्मसूत्राणि-- (अ०१पा० ११०५] ( प्रधनस्य जगक्कदुत्वामाधृकथनम्‌ , आधि ५) इक्षतेनाश्ष्द्म्‌ 4॥

सोंख्यपरिकररिपतमयेतमे भधाने जते कारण ककय, वेदान्तेष्वाश्रयितुमर अशान्दः हि ततकथमशब्दत्वमीक्षतेरीक्षिद- त्वभवणात्कारणस्य ¡ कथम्‌ एषं हि श्रेपते -- “सदेव पतोम्ये- मग्र जसीदेकमेवाद्वितीयम्‌ "` [ छान्दो ° ६-२-१ | इत्युप क्रम्य तदेक्षत वह स्थां भजापेयेति ततेनोऽखजत `" [ छान्दो ° ६-२-३ 1 इति तमेर्दशन्दवाच्यं नामरूपव्याकृतं जगलायुत्पत्तेः सदात्मताऽधायं तस्यैव भरकृतस्य सच्छब्दवा- च्यस्पेक्षणपूर्वकं तेनग्पश्तेः स्रष्लं दर्वीयह्नि | दथाऽन्यत «५ आत्मा वा इदमेक एवाग्र आसीत्‌ नन्यालिचन मिषत्‌ ईक्षत रोका सृजा इति दपटीकानसृजत " [ पत. १-१ ] इततीक्तापूत्िकापेव सृष्टिपाचषे कचि पोऽदाकसं परुषं भरस्तुयाऽऽई--“ रक्षां यके प्राणपष्टजत [पर्ष

मत्र्यं न्फ स्याच््े--नेति ] तत्र सोत्रमेव हेतुमाह--अर्दं दीति पदेवेलवत पच्छन्दस्य तच्छन्दतात्ाशग्दतपिाह--फथमिति सोतं प्रः ताय व्याकरोति--क्षतेरिति अनुपरेयं प्रधानं हित्वा तदेनुवादिश्ुतीत्िदधस्य क्व क्रवमिलयाह--कथगरिदि कर्यण कारणपाचमतुमातं शष््यं तद्विरीषत श्रुतिरेव मानभिति सत्वाऽऽह---रएवं ति श्ुतापादानस्य सेननारथतमाद--ः तेति केचिदोक्षितारमीश्वरं पद्विवीयं समिरन्ते वान्प्रत्याह--एकमेवेति 1 रष् पाद्‌ना्थस्वमाह-- वहु स्यामिति {गफटमाह- तदिति | तदाकाशं सक्र तेनः सृष्मदियभः 1 छतेरनुमितापीनुवादितन्युदातायमर्पमाह- तत्रेल्ादि नी उक्तुतिः प्पम्यथेः 1 इन्दोगश्ुतिवदैतरेय्षतिएवि श्रथानवाद्रितेषिनीचाह- तयेति } मिपचरतपत्वाक्न्तपिति यवत्‌ प्रकचशरुतिरपि प्रपानक्ारण्तां ब्य. त्याद- कियति 1 प्र प्रणिभतृनते प्रागच्छिद्ां खं शथुञ्येत्तिरषः पृथि मनोऽन्नमन्नाद्ीयं तपो मन्नाः कर्मं ठोका केषु नाम चेत्युक्ताः पीट

„_,____--_--~--~-~-~--~--~--~--~-~~_~- ~~~

ट्ण) णदी (+ धि

# ताथ भर्ती प्रतीची दीवीयेदः प्रवयशवान्पदः 1 एथिव्यन्तरिशं य): दवितीयः \ भग्नः सूषा विदुदधिति हतीयः प्रणद्वहुः श्रोतं शादि चतुय.

क्लपोदया1 __________ ` _ -------~ पोष्टा 1

द॒ द. द, “दानत वेः. य, उश्णशुः।

[० {पा०१स्‌०९] आनन्दगिरिकतटीकासंवलितशांकरभाप्यसमेतानि ९३ ( प्रधानस्य जगत्फकःवामावक्यनेम्‌ , मीधि० ५) ६-३ ] इति } ईसतेरिति चं धात्वथैनिर्दशोऽभिपरेतो यजतेरि. तिषन्न धातुनिर्देशः तेन यः सर्भ्षः सर्यृविदस्य ज्ञानमयं तपः तस्रादेतद्रद्म नाम रूपमन्रं जायते! | पुण्ड *१-१-९ 1] इव्येवमादल्वपि समजञे्रकारणपराणि वाक्यान्यु- दादतच्यानि यसृक्तं ससखधर्पेण ज्ञानेन सवनं प्रधानं भविष्यतीति तन्नी- पपद्यते हि प्रधानावस्थायां गुणसाम्पात््छधर्मो प्नानं संभदति। नमूक्तं सवेज्गानश्क्तिम्वेन सर्वक्षं भविष्यतीति ! तदपि नोपपद्यते 1 यदि गुणष्षाम्ये सदि सखन्यपाश्रयां ज्ञानशक्तिमा- धरित प्नानश्षक्तिमरेन सपनन प्रथानपुच्येत कामं शजस्तमान्प-

इकद्ितपो धातुर्मिद्ा इति स्मरणादीक्षतेरिति दिपा पातुखरूसकथनान्न तस्य ॒चेत- नोषादानत्वपाधनतेत्याशड्‌चाऽ5द--शक्षतोरेतीति ) विपयिणा पिपरयप्य ठक्तणादि- वयर; प्रतिद्धा चेयं ठक्षणेत्याह--यजतेरितिवद्धिति सप्तमे स्थितम्‌-इतिरतै- भ्यताविधेर्मनतेः पूर्वव्छम्‌ इतिकङव्यतायाः सोयोदिपु विङतिप्वविधानादनितिकतत- स्युताक्रवे प्रि प्रस्यच्यते 1 यथा खक शाकादिषु निद्धेषु वदन्त्योदेनं पचति तथेह विद्धवत्करलय सामान्येनेतिकमैन्यैताकरणं पिहितं तस्याश्च विङृतिप्वविषेः सीोरयादीनां विक्ृतियागानां दशशौदिप्रकरतिविहितपररेतिकतैग्यताव्छमिति त्त्र यथा यजतेरिति यागो गृहीतस्तयेहापीक्षतेरितीक्षणमिदख्ः 1 ईक्षतेरित्युक्तेरथपरत्वे वाक्यान्तराण्यपि प्रथानपक्षप्रतिक्ेपायात् सवितानि मवन्तीत्याह--तेनेति सामान्यतः पवत्तो विशे पतः सर्वविदिति मेदः { ज्ञानमयं ्ञानास्कं तपो त्वायापतरूपमेतद्र जायमानं हिरण्यगमांएथं कायम्‌ 1 नाम देवदत्तादि रूपं नीख्पोतादि अत्नं जीहियवाद्वि | आद्रिषदेन न्तः काटकाटो गुणी प्रवेवियः करणमित्यादि गरहोततम्‌

तिद्धान्तमुपपाद्य पचचेक्तमनुवद्रति-- यिति प्रधाने गुणानां तुस्पतया प्खक्रा- यस्य ानप्यैवाप्॑मवे सवैन्नतवं दृरनिरस्तमिलयाह-- तन्नेति

ज(पचारिकं सर्वततत्वपुक्तं स्मारयति-- नन्विति सत्प्य पसूकषमर्पेण स्ानरतु- त्ववेदितरयोरपि तैनाऽऽत्मना ततपरतिबन्धकत्वान्न सर्व्तेत्याह-- तदपीति 1 केवट- सत््वृते्ञानमुपेख प््धर्मेण तेन प्त्ञेतयुक्तम्‌ इदानीं केव पत्तर.

------------(---_-_ _

क.ज.ग द. सकः २७. च्यतां क'।३क.च.ठ. ८. द, सृतरिप्रानि

९४ भीम पायनप्रणीतव्रहमसूत्राणि-- [अण एपा० १६०५] | ( प्रधानस्य अगत्क्ुत्वामावेकथनप्‌ , भषि ५)

पाञ्रयापापि ज्ञानभतिबन्धशाक्तिमाभित्य किचिञ्छमुच्येत अपि नासा्तिका सचद्टत्तिजानातिनाऽभिधीयते श्वाचेतनस्य भभानस्य साक्निस्वमस्ति तस्मादमुपपन्नं धानस्य सङ्गतम्‌

योगिनां तु चेतनस्वात्सचोत्कर्षनिभित्तं सर्ङ्गतवमुपपनमिः त्यतुदाहरणम्‌

अथ +पुनः प्राक्षिनिपित्तमीधित्त्यं पधानस्य कर्प्येव यथाः. परिनिमित्तपयःपिण्डादिर्दशरत्वम्‌ तथा सति यच्निपित्तमीकषितृलं प्रधानस्य तदेव सवेज्गं मुख्यं व्रह्म जगतः कारणमिति युक्तम्‌

यतपुमरुक्तं ब्रह्मणोऽपि यख्य सर्मङ्गत्वमुपपथते निलत्रा- नर्ियस्वे ज्ञानक्रिया प्रति स्वातदयासंभवादिति

अत्रोद्यते--इदं तरावद्धबान्धष्टव्यः ! कथं निदयश्नानक्रियः सर्वहतत्वशानिरिति यस्य हि सर्वविप्यावभासनक्षमं इनं निदयपस्ति सोऽसर्षक्न इतिं विप्रतिषिद्धम्‌ 1. अनिद्यत्वे हि हानस्य कदाचिजानाति कदाचिन्न जानातीलयस्तस्वमापि स्यान्नासौ त्नाननिलयत्वे दोषोऽस्ति प्नाननिल्यच्ये ज्ञानविषयः

तिर्तानं पितु तदमिव्यक्तधिरपरकाशासाथाविधन्ञानवतवं प्रपान्येलाह - अभि चेति! तई प्रधानमेव चिदात्मना परिणतमवच्छेदकवृस्थात्मना विपरिषणंस्यते नेयाह- चेति देतुरेतन्येतयुक्तः प्रधानस्यापर्थश्चतवमुक्तं निगमयत्नि-तस्ादिि। अचेतनप्यात्तातृत्वे तच्छव्दाभेः परोक्तं दृष्टान्तं विघटयति--योगिनां सितति परचोत्कर्पोऽपि नेतनप्वोपकरो? नाचेतनस्य प्रधानस्यान्धस्येवाऽऽदर्योत्कपं इत्यर्थः पेन्वरमरं्थमतमाद- अथेति य्य शतो नेतितृत्वरं तस्य कयं तद्न्यक्ममम स्यादित्याशङ्कयाऽऽह-- ययतति 1 दषेन प्निद्धान्तयति-- तपेति धिद्धान्ते परोक्तामनुपपत्तिमनुमपते-यतपुनरिति षि तस्य सख्यं पर्व्तत्वं ` भरतिनानीते- अत्रेति तन्न परो कत्युप्पि ९44 एच्छकि--इदमिति 1 प्रकलयीमावात्म्ययायौमावाद्रा बह्मणोऽरत्ततेति परभष प्रकटयति--कथभमिति प्रथमं प्रत्याह--यस्यति उक्तं व्यतिरेकद्भार। वि गृणो9 अमिदयस्त शीति दितीयं शद्ते- सामेति स्वती सिद्यश्यापि श्चानश्य वरः

* सन्धस्येव्‌ + टरण्यगर्ममतम्‌ 1 _ ____,_-_-[-(-~--[---~-----~~--^

१२. ट. द. रत्वं निः ।२२८. ट. इ. 'रोष्नु।

[ज १पा०१्‌०९] आनन्दगिरिषतटीकासवदितश्नंकरभाप्यसपेतानि ९५ ( प्रधानस्य जगकतेत्याभाषकथनम्‌ , अधि० ५)

स्वातननयव्यपदेशो नोपपद्यत इति चेत्‌ न] भ्रततीप्णय पकादोऽपि सवित्तरि द्रति प्रकाशयत्तीतति स्वातश्रपग्पपदेश्द शनात्‌ ननु सबितुदोध्चभकाश्यसंयोगे सति दहाति परकाश्चयतीति व्यपदेशः स्यान तु बरह्मणः प्रामुर्पतेन्ञानकमसंयोमोऽस्तीति पिपमो दान्तः नासलपि कमणि सविता भकार इति कवतव्य- पदेशददीनातरू 1 एवमसत्यपि ज्ञानकर्मणि ब्रह्मणस्त्षतेति कत त्वव्यपदेशीपपतेनं षैपम्यम्‌ कमीपेायां तु व्रह्मेणीकषितृचधरु- तयः सुतरामुपपन्नाः रि पनस्तत्कमे यस्मागुत्पत्तेरीश्वरक्नानस्य विपैयो भवतीति त्ान्यल्वाभ्पामनिवेचनीये नापक्पे अग्या- छते च्पाचिकीपिते इति ध्रमः। यलस्तादाद्धि योगिनामप्य-

यावच्छिन्नप्य कायेत्वात्तच स्वातन्त्यं प्रयसार्भो चक्षणः पिध्यती ्!ट-- नेत्यादिना वैषम्यं शङ्कते---नन्विति व्रह्मणोऽपि विषयप्तबन्धे जनतिति स्यादियाश्ष- कया ऽऽट-- न्‌ त्विति यन्न स्वातन्त्यं तत्र क्रियाश्रयत्वमेवाग्यमिचारारिति दुष- यत्ति-नाघलयपीति प्रकाश्चतरकर्मकत्वात्तथाज्यपैशेऽपि जानातिः सकमेकत्वात्क- मामे वथा व्यषेश्चो स्यादित्याशाङ्कयाऽ5द--कर्मेति ! परकवयर्थव््रल्ययाथंस्यापि षाधामावातपुतरापिष्युक्तम्‌ यथा कुम्भकारस्य व्याविकी्िताकार्प्य स्लोपाध्यन्तःक- रणपरिणरिरीक्षणं तथा बह्मणोऽप्यवियायाः; सोपायेरनादिप्रवत्तप्त्मक्षस्कारायाः प्रखय- देतुकपैक्षयोत्यापितप्स्कारादिनिपित्तवगरोन प्रमोनिमुखा परिणतिरीक्षणम्‌ ततोऽन्यस्य कण्यस्य गवादि अस्यष्ट + तम न्मजरिकदरस्ति कततेति सतः ) सन्तो कषितं कमे त्रह्यणे मिन्नमभिन्नं वाऽऽये सददैवहानिद्ितीये वैन्नत्वापिद्धिस्विाह- किमिति] तन्नामद्धपाम्यमिवे्यादिशरतेः मकरस्य का्ध्रपशचप्य मामह्पात्मकतवात्तयोशच ष्णो भेदाभेदाभ्यां दुमणत्धानैरमित्याह-- तेति प्रागेव तयोः सच्वे स्गनि- दिमाशङ्कचाऽऽहइ---अग्याद्रते इति तयोस्तथाखामापये कुतः पृषटिरिल्याशङ्कयो क्तं व्याोचिक्ीपिते इति ! निरीश्वरवादिनं प्रति ब्रह्मणः पेन्ञत्वमुक्त्वा पेशरवादिनं परल्याह---यत्पराद्‌प्दिति ततः प्रत्यक्चेतनाधिगमोऽन्त्रायामावश्चेति योगुपू्स्य

----- ----------------~------~-~~~~---~-----~-~~- --~

१२. शोऽपखपि 1 २ध. ज. "दण दक्षि 1३य. 2, ष्पयीभः) * ठ, इ, व्रह्मापि ५2. द. ट. “तीखाश' फ. "र्वो" ख. ^स्स्योपा*। ७८, ८, ट. दिषु स. } < कृ “त्वान्भव" |

९६ श्रीमहूपायनप्रणीतव्रह्यसूतराणि-- [अ०१प ०१९९]

प्रधानस्य जगत्कतताभावकथनम्‌ , अपि० ५) तीतानागतविपयं प्रलयक्षं ज्ञानमिच्छन्ति योगशास्विदः शरिपु वक्तव्यं तस्य निलयिद्धस्यश्वरस्य दणएटस्थितिसहतिपरषय नलयङ्ञाने भवतीति यदप्युक्तं भदत्पत्तवह्मणः शर्यारादिं संवन्धमन्तरेणेक्षितृत्वपनुपपचमिति तचचोधपवतरति सवि तृपरकाशव्रद्रहमणो ज्ञानस्वरूपनिलयत्वे ज्ञानसाधनापेक्षानुपपत्तः अपि चाविद्यादिपतः संसारिणः शरीराद्यपेक्षा अ्रानोत्पत्तिः स्यान्न ज्ञनप्रतिबन्धकारणरहितस्येम्वरस्य यत्रां चेपावीश्व- रस्य ररीरायनयेक्षतामनावरणङ्ञानतां दशेयतः--“ तस्य कायं करणं विद्यते तत्समश्चाभ्यधिकथ दशयते पराऽस्य शक्तिविविधंव धूप्रते स्वाभाविकी ज्ञान्वटक्रिया च" [ श्वेता"

-८ | इति अपाणिपादो जवनो ग्रहीता पर्यलयचक्षुः शृणोयकणेः वेचि वेधं तस्यास्ति वेत्ता तमाहुरण्यं पुरूपं महान्तम्‌'* | श्वेता° २३-१९ ] इति

[~ भक्तिविरोपादावभित ईश्वर्तमनुगृहति ज्तानैराग्यादिनेति तद्धाप्यस्य दृध शा स्रविद्‌ इत्यक्तम्‌ अपिना पचित केमतिकं नयायमाह-किस्विति | तरथा रवादं बघ्यणः प्तावकयमनायाप्तरम्पमिति शेषः जीवस्यवेश्वरप्यापि न्ञानानुगु पेक्षामनुव्दति--यद्पीति वस्तुतो मित्यप्य स्वतो हेत्वनपेक्षत्वातनवमित्या---१ तदिति 1 तदेव व्यतिरेकेण साधयति--अपिं चेति। अविया मिष्याज्ञानम्‌ आद्विश्षब्दैनासितादिरुक्तः मनु षारिणोऽपि ज्ञानस्य नित्यतौत्तत्र हेत्वपेक्षा स्यच दीश्वरस्यापि स्यादुभदारिव्याशचद्य।55ऽवियं मेद्रपादाय विश्नोप्रपाह--नं तामेति | मोऽपि ज्ञानप्रतिनन्यकारणवानितरवचेतनत्वादतस्तप्यापि देटायमक्ता ज्ञानि त्याशङ्कव काखात्ययापदि्त्वमाह-- मन्नं चेति चकारः शङ्धानिरापार्थः ! दारीरं करणमिद्धियनाततं समः पमानजात्ीयोऽस्यधिको विनातीयो दर्थ मनाऽचिित्तं ह्य मानामावेपरम्‌ ! त्रत्पाप्ित्वादिनाऽनतव्गष्यत्वं ¶रत्वम्‌

ठकारणं माया तघ्या विविवत्वषाकाशाद्यरोषाकार्तम्‌ देतिष्मत्रमिढ प्रा प्रामाणिक्रीति वक्तं श्रयत इत्युक्तम्‌ उक्तमायानुमास्तिं वरिफत्वं त्ञानमेव चनं तेन परिषा जगतः सर्गाद्या स्ता स्वाभापिकीपि + गिरपि अहीताऽपादोऽपि जवनो युगृषद्धिहरणवाननश्षरमिं पत्यकरण{§पि शृण ,

„~~~ ~~ ~~~

१यः.च.ज.निदयश्वा 1 र्म त्यप्‌, स. ट८. ट. ट. चाप्र ई)

[ज०१षा०१पू०९] आनन्दगिरिदतरीकासंवलितबांकरभाष्यतमेतानि ! ९७ ग्रधानस्य जगत्करत्वाभावकयनम्‌ , भपि० ५)

ननु नास्ति तव ज्ञानप्रतिवन्यकारणवानीन्वरादन्यः संसारी ^“ नान्पोऽतोऽस्वि द्रष्टा नान्योऽतोऽस्ति चि्गात " [ वृह .२-७ २२ | इति श्युतेः तेत्र किमिदरुच्यते संसारिणः श्री. रा्यपेक्षा इानोपपतिर्नेश्वरस्येति 1

अनोच्यते- सलं नेषरादन्यः संसारी तथाऽपि देद्य दिसथातोपाधिसंवन्य इष्यत एव परकरफगिरिगुदायुपाधि- सदन्थय इदं व्योख्रस्तत्छरेतश्च शब्दपरल्ययव्यवहारो छोक्रस्य टो घरच्छिद्रं करकादिच्छिद्रमिल्यादिराकाश्ाग्यतिरेकेऽपि तस्छृता चाऽऽकाश्ने पटाकाशादिमेदपिथ्यावद्धिरएा तेयेहापि देहादिसंधातोपाधिसंबन्धाविवककृतेश्वरसंतारिभे- दमिथ्याबद्धिः दृश्यते वाऽऽ्खन एव सतां देदा-

बहुना सवमपि वेदनयोग्थं कार्यकरणानेक्षो वेत्ति प्ैव्तितं तसिनेदित्रत्वमतो तप्यान्यो वेदिताऽस्ति नित्यत्कृरणत्वाच्च तं च।5ऽदिकरतारं महान्तमाचक्षते च्यव तेन्महत्वमापेक्षिकमिति पृषपपदम्‌ 1

अव्रिद्यादिमतः संप्तारिणो देहायपेन्ना त्तानाततिर्नेश्वरस्येत्यत्रापपिद्धान्तं शडूते-- नरसविति केवटमपराद्धान्तादीश्वरादन्या सरंप्तारी किंतु श्तिविरोधादमी- त्याह--नेत्ति ग्यतिचरिक्ि पंप्तारिण्पप्तति विभागोकक्तिरयुक्तेति फटलितमाह-- सतेति |

स्यामाविकमोपापिकं वाडन्यत्वं नास्तीति विकदपयति--अतरेति तत्रा55- मद्धो करोति-सलपिति दवितीयं प्रत्याह-तथाऽपीति तत्करत- मन्यत्वं चेमे केपः 1 अषारेच्छिननस्य परिच्छिन्नोपाधिक्ष॑बन्ये रएान्‌- भाह-- परेति विमत्तो तत्ततो भिन्रावपुनरुक्तश्ठदधीगम्यत्वाद्धयदिषरि. त्याशङ्धय व्यभिचारमाह--तत्छृतेति उपाधि्गन्धसतच्छञरार्थः हेधुमदा- पाड सायं व्यावरेयति--आकराशेति तस्य तत्वतो मेदाभविऽपोति यावत्‌ परा- परयास्तास्तिकमेदामवरि कथं तत्रयेप्याशङ्कवाऽऽद- तत्छरृतेति पूर्ववत्तच्छञ्डः दृ्टान्तस्यमयं दानिके योजयति-- तथेति चिदात्मा सततम्पर्थः } वििष्टापापि- योगादविवेकस्तेन छृतत्येतत्‌ व्थोमादावनास्मनि भानिित्तमेऽपि फयमालनि खघ्र- कारे स्यादित्याशङ्कबाऽऽह--दृश्यते चेति त्छतोऽतिरिक्तस्येव पत आत्मन ईति

प. तुमादायाऽऽ्काः १३ ~

९८ . ` श्रीपदेपायनपणीतव्रह्मसूत्राणि-- [अ०११०११०६। ( म्रधानस्य जगकर्रत्वाभावकथनम्‌ , भपि° ५) दिपयातेऽनासपन्यारपस्वाभिमिवेशो मिथ्याद्ुद्धिपत्रिणं सति ~ ~ चेवं संसारित्वे देदाचपे्षपीक्षितृलषुपपन्नं संसारिणः यद्‌- पयुक्तं परधानस्यानेकात्पकसान्मृदादिवत्कारणत्वोपपत्तिनांपह

तस्य ब्रह्मण. शति तसधानस्याङ्षब्दसेनेव भत्युक्तेम यथा

तु त्क्रेणापि व्रह्मण एवं कारणत्वं मिर्वोहं शकेयते प्रधाना

दीनां तथा भपश्चापिष्यति-“ विलन्षणलादस्य * [त्र

सू° अ० >-१-४| इदयेवमारिना

अत्राऽऽह्‌--यदुक्तं नाचेतन प्रधानं जगत्कारणमी्तितृतधः

वणादिति वेटन्यथाऽप्युपपव्र तेऽचेतनऽपि सेतनवदुपचारद्श

नात्‌ यथा प्रद्यासन्नपत्तनतां नदाः कूलस्याऽऽरुक्ष्य एं पिपतिपतीलचेतनेऽपि कूठे चेतनवदुपचारो दए, तद्द चेदनेऽपि

भधाने भलयासनेसरगे चततनवदुपचारो भविप्यति तदैक्षतति

यथा छेके केथिचेतनः सासवा भुक्त्वा चापराह्ते यामं रथेन

योजना } तत्र कारणमाह--मिथ्येति पूर्वध्रालेरेव संस्कारदरारोत्तरप्रानिकापणत वारयितुं तन्मात्रं रितु तद्धेतोपिचारापतदत्वं वैक्तमतो देववन्वरमविष्दः उपायिद्रारा चिद्रासनि प्रप्तारिलेऽपि प्रकते किं जातं दाह~- सत्ति चेति 1 ६४ स्या्ंसारिणो महाकारष्यानीयस्य तदनपेक्षीक्षितत्वमिति शेषः प्रधानस्य स्तत निरस्य व्रहमणस्तदुपपत्तिरुक्ता संप्रति प्रधानस्यैव कारणत्वयोग्यतेदयुक्तः वदूति--यद्पीति ! तस्य कारणत्वं श्न्दतस्त्ैनो वा नाऽऽ इत्याह--ररिि दवितीयं निरस्यत्ि--यथा स्विति ।॥ ५॥

प्रधानस्य कारणतेव्यक्ते सतीक्षिवतवप्य चेन कारणत्वेतोन्युति चारं चोदयन अत्रेति उक्मनेयं स्पभिचारं स्फाध्यति---यदक्तयिति। रटश्रषण तद्रा पराम न्यथाऽपि जमत्कारणस्यानेतनत्वेऽगील्मैः 1 कथमूपपसिर्मदि तत्र पुर्मीिहि ताऽऽर--अवेतनेऽपीति तदरैव द्टानेन व्यानषे--भत्यासन्नेति 71 कथं प्रपान तरैक्ततेति स्यप्देशस्चत्राऽऽह--तद्रदिति 1 उपचर मिपित्त 8 लादि 1 तथावपेऽपि प्रषनि पिम॒क्षतीति स्पात्कथकषतेरि तन चेतनवदिति 19 टृएन्तं व्यावो टीकिकेक्ितृपान्पान्निमतक्रियाक्ासितादित्यमुक्तिरिव ययेति तस्मादिति नियतक्रसृ्सिमचं हेतृक्रनम्‌ 1 मृर्यगोणवेोमुख्वम्रण ५५

4 १८. घ्‌. पृवयूर्वण। च. "ण पूर्मुग। रा प. 'त्िर्वरामङ्प्व 3 # क्तो १४ क्‌, पप्राऽश्ट धट, इ, ठ. "ति विष्हं 1 ६८. ६, इ, शिप

[अ०१पा० १०६] आनन्द्गिरितरीकासंवदितश्ांकरभाप्पसमेतानि ९९ प्रधागल्य अगटकदेत्वाभायरुयनम्‌ , अभि° ५)

गिष्यामीतीक्षिस्षाऽनन्तरं तथेव नियमेन मवपते तथा भधा. नपपि महदाद्याकारेण नियमेन मवतेते } तसमाचेतनवदुपचर्यते कस्मात्पुनः कारणाद्विहाय युख्यमीक्षितत्वमौपचारिकं करप्यते ^“ तत्तेज पेक्षत [ छान्दो० ६-२-३३] भता आप एक्षन्त " [ छन्दो -२- ४] इति चाचेतनगोरप्यङेन- सोधेतनवदुपचारदशंनात्‌ तस्मात्सत्क्कमपीक्षणमौपचारिक- पिति गम्यते) उपचारपाये वचनादियेषं पाप्न इदं सृत्रधारभ्यते-

गाणथेत्राऽऽत्मश्चन्दाद्‌ &

यदुक्तं मधानमचेतने सच्छब्दवाच्यं तस्मन्नौपचारिक ईति रपेजसोरिषेति तदसत्‌ 1 कस्माद्‌ आसशष्डात्‌ “८ सदेव सोम्यदमग्र आसीत्‌ 2 [ छन्दो ६२-१] इत्युपक्रम्य “4 तदैक्षत [ छन्दो० ६-२-३ ] ““ त्ततेजोऽसुजत [ छन्दो० ६-२-३ | एति तेजोवन्नानां खुजल तदय प्रदतं सखदीष्षित्र तानि तेनोवनानि देवताशब्देन परा- मृदयाऽऽदह-- सेयं देवतैक्षत इन्तादभिपास्तिस्रो देवता अनेन जीवेना5ऽत्मनाऽनुपविर्य नामरूपे व्याकरवाणि ' [ छान्दो °

मेति प्षिद्धान्ती श्रङ्ते--कस्मादिति ! गोगश्चणप्तनिषिना पमापत्ते- तत्तेन इति। ानादोपवार्कं सतोऽपीश्षितृत्वमिति संमेन्धः संतिपिफटमाह-- तस्मादिति |च्ब्दार्थं उ्ाकरोति--उपचरेति तत्माये तत्करणे इतिरान्दः शङ्खोपक्रभ- भक्रियापदपनन्वी 1 व्यभिचाररद्भामनूय सूत्रमृत्तरत्वेनावतारयति-एषामिति अनुव दिमाग विभनते--यदुक्तमिति। परस्हारमागं व्याकर्तुं नजर्भमूक्लवा म्रश्नद्रारा तुमाह-तद सदिति परमते निरक्ितुं प्रकरणमनुपरदघानो हेतुं व्याच्टे--सद- [ति मेति प्रकृतप्तदात्मोक्तिरियमिति संमिहितेक्षितृत्वनिदेशो देवतेत्यलोकिकल्वमु- कम्‌ देक्षणममिनयति --हन्तेतनि सूकषमप्तक्तगौनन्तरं तावता व्यवहारायोगात्तःपे- तायामित्यधैः 1 सृष्टिवाक्येनोक्तानि तेजोचननानि निर्दिशति--इमा इति ृहममूतानां यतहाराज्जत्वेनामालक्षयत्तेयु देवताशव्दोऽनेन पू्ैतृ्ठनुमूतेन जीन प्राणधतिहेत- 155त्मना सद्रूपेण ययोक्त। देवताः सगौनन्तरं प्रविदय नाम पं चेति विसष्टमा्तम- तात्करवाणीति परा देवते्षितवतीलय्थः ननु सा नीवमत्मशेन्देनाभिधत्ताम्‌ तथाऽपि

म. ‰रेकाक्ष। स. भ्नप्र्क्षलातति"।

१०० श्रीपद्ेपायनप्रणीतरह्मसुत्रागि-- [अर्पार ०६] ( प्रधानस्य जयक्कद्रेत्वासावक्थनम्‌, अधि० ६-२३-२] इति तत्र यदि पधानेपचेतनं गुणदस्येक्षितु करप्येत तदेव प्रतसाप्पेयं देवतेति पराग्रश्येत तदा देवता जीवमालन्न- व्देनाभिदध्यात्‌ जीवो हि नाप चेतनः हरीराध्यक्षः भाणानां धारयिता तससिद्धेभिषचनाच कथपचेतनस्य भधानस्वाऽऽ- त्मा मवेत्‌ आसा हि नाप स्वरूपे, नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुभर्ति अथ चेतनं ब्रह्म पख्यमीतित परिशरह्ते तस्य जीवविपय आच्मश्चब्दमयोग उपपद्यते तथा- ऽस एपोऽणिपेतदात्म्यामिद्‌९ सवं तत्स्य आत्मा द्व- मसि श्वेतकेतो" [ छन्दो ६-८-५७ ] इयत पर॒ आति भदत सदणिमानपास्माममारशञन्दनोपदिषशय ““ त्चपसि शेत (~.

प्रधानस्य नौणमीषिततवं [कते स्यत्तत्राऽऽह--ततरोति ईक्षणवाक्वं स्तम, जीवस्य चेत्रनत्वादयेतनप्रघानस्य तदात्मत्वायोगदित्य्भः तस्यापि प्राणतन परधानकार्यत्वात्तस्य तसििन्ासशचब्दः स्यादियाशद्भय जीवस्वरूपमाह--नीवा हत तस्य तदीयच्ेतन्यस्य प्रतिय निपातौ चेतनत हठः श्रीरेति ततर हाल्दपरवत्तौ निमित्तमाह-- प्राणानामिति उक्तचे्नस्य जीवत्वे मानम असिद्धेरिति प्राणविपयत्वनापि टीकिको प्रकिद्धः स्यादित्यारङ्कय जीव प्रणवा रणे » इति धात्व्थानुरोषादुक्श्चेतनो जीन्‌ इत्याह--निवं चनाचेति पिदधे येतन्ये फएषलितमाह- कृथपरिति 1 आल्मशब्दा्थं वदत्तपठमवं प्तापयति-- दीति पूवज्निपातो संपामे्ारिणोरोधाचचन्मतेऽपि ब्रदणो जैवे ककन पदं प्रयुक्तमित्याशङ्कयाऽऽह्‌--अय त्विति 1 तच्वतोऽिरोषादृषटिते नप विमवप्रतितरिम्बयोन्यौभिचारानवत्रैकयाद्रसणो जवि यक्तमातपप्दमित्र्ः ११ आत्मशब्द तत्प्धानमित्युकत्वा विषान्तरेण हेतुं व्याच्टे--त्थेति यः एदा पं एपोऽणिमाऽणोर्मीयो पावमविधोरमेदादणुरित्येतेतदार्म्यमेतदात्मनो भवि दात्म्यम्‌ अयमपि प्रयोगो मवितृपरः प्पेपिदं जगदेतदात्मकमरिति सावत्‌

समं सवीतमकं सेव पत्यं पारमार्थिकं तत्त मूृततकेतयेव सत्यमिति दृटा. वधारणप्यात्रापि सवन्धायततलयं प्रमस्याऽऽत्मा निरपचरिं सूपं हं त्वं गाति पप्ठारी दिति कदेव व्ेदक्षरयोजना तत्रपरकषितं प्रचर विव्ितप्तमाह~-इृद्यत्रेति 1 तषां सेन्या ऽऽत्मरब्दान्न तस्य पषा

__ _ न+ 11 __ _____,___ _ ______--------- 1+1 {1}| +

ट, शृष्टेत 1 छ, पृत्तिनि ३८.४८. ष्पद)

जिर ए्पा० १०७] आनन्द्भिरिकतटीकासंवलितश्चांकरभाप्यसतेतानि ।१०१ ( प्रधानस्य जगकर्तत्वाभावरफथनम्‌ , अधि ५१)

केतोः इति चेतनस्य श्वेतकेतारासत्वेनोपरदिशति अजस्त दिपयस्वाद चेतनत्वं नामरूफन्याकरणादां भयोज्यस्वेनेव निदुक्षात्‌ चाऽऽ्मग्दयत्किचिन्पुख्यतर्मे कारणमस्तीति युक्तं परखवद्रांणस्वमीक्षितुत्वस्य तपारपि सदधिष्टितस्वापे सषमेवेधिनुत्वम्‌ सतस्त्वात्मशब्दान माणमीक्ितुत्वमिस्युक्तम्‌ ।३॥ अथो च्येताचेतनेऽपि भधाने भवत्यात्मक्चब्द आत्मनः सवा- थकारितखायया राज्ञः , सवीथकारिगि भले भवलासमशब्धो पमाऽऽला भद्रसेन इति भ्रपानं हि परूपस्याऽऽत्मनो भागा- पवरगा कुवेदुपकरोति साह इवं भत्यः सथिविग्रदहादिपु वतपानः। अथवेक पवाऽऽर्पशवब्द्थेतनाचेतनेपिपयो भविष्यति

लयथैः 1 यत्पुनरूपचारप्रायपाठादी्षितृत्वं सतोऽपि मोणमिति तत्राऽऽह--अपेनसा- स्त्विति य॒क्तमीक्षिततत्वध्य गौणत्वमिति सजम्धस्ततच हेतुरितिशब्दः म॒ प्रत्येकं तंजध्यते यतश्चेतमन्यापारं प्रति विषयत्वेन निर्दशात्तयोरचेतनत्वम्‌ | आदिपदेन प्वेशनियमनादिपिम्रहः यतश्च तत्न तन भरयोज्यत्वेनेव तयोरृक्तियप्मा तच सदीक्षितुत्वस्य मुख्यत्वहेत्वात्पश्षव्दवत्तथोरीक्षितरत्वस्य मुख्यत्वे हेतुनं॑दटसतस्मात्कू

+ वि

टस्य गण्या पिपतिषावद्युक्तमतेनषोर्मौणमीक्षितृत्वमित्यथैः 1 तार प्रायपारस्य का गतिरिवया्ाङच मर्यत्वस्यौरपाकत्वाद्वीणिनातुद्यत्वाद्विशयानुदये प्रायवचनम्‌- किंचित्करमिव्यमित्रेद्यप्तिनप्तोरपि मख्यमेवेक्षणमाश्रयणीयं मौणमिव्यह~-तयो रपीति कारणेक्षणं कर्ये सक्षपयोच्यते चेत्तत्रापि कथं मुष्ोत्याश्ङ्कयाऽऽह-- सतेस्त्वित्ति ।॥ आत्मश्चन्रऽपि प्रधानि गोणः स्यादिति चोदयति--अथेति। गणे प्रयेमे गृणयोगं दद्रीयति-- आतमन इति खर्मार्थस्यापि कर्मणः खर्गशव्दानहत्ववद्‌ त्मा मपि प्रधानं नाञऽस्मशरडदार्ईमित्याद्यङय।55ऽह-- यथेति भपानस्य ग्रत्यवचैतन्या- मावादातसार्थप्रवृस्पयो गानाऽऽत्माकारितेलयाशङ्धयाऽऽह-- पधानं दीति भपस्य रातति विवेकाषिवेकाम्यामम्युदयाद्यहेतत्वान्न चषान्तेत्याश्चद्धयोपकारित्वमातरे वल्य- भित्याह-राज्न इति गोगल्वं निरपतितुमुक्तात्मश्ब्दस्य गोणतेत्यपसिप्यन्नाह--अधमेति भधा- मेऽपि श्षक्िकस्पमे गौरवमाश्ङ्य बुद्धप्रयोगादनेकृत्र राक्तपतद्धगवित्याह--मृता- 111८ _ ` _

[०००11

परतोऽपि २स. ठ, ड, द, श्विपया।

१०२ शरीपदेपरयमपणीतव्रह्ममूत्राणि-- [अपार ११०५) ( प्रधानस्य जगत्कतेत्वामावक्यनम्‌ , अधि० ५) भुतासेन्दरियास्मेति भयोगदक्षेनाद्‌ यथैक एव ज्योतिःशन्देः क्रतुज्वलनविपयः। तत्र कुत एतदात्मशब्दादीक्षतेरगीणल्वमिदत उत्तरं पठति--

ततिएठस्य मोक्षोपद्शाद

ने प्रधानमचेतनमात्मक्षव्दाटम्बनं भवितुमरति “स आसा इति पहृतं सदणिमानपादाय “तस्समसि श्वेतकेतोः [ न्दो" ६-८-७ | इति चेतनस्य ्वेतकेतोपोक्षयित्तव्यस्य तन्रिषटपुप- दिश्य “आचायवान्पुरुपो येद” “तस्य तावदेव , चिरं _ यावन विपोक्ष्येऽय संपत्स्ये“ इति साक्षोपदे शात्‌ यदि ह्यचेतनं भधानं सच्छब्दवाश्यं तद्सीति प्रादयेन्पपक्भुं चेतनं सम्तमचेतनोऽपीति तदा विपरीतयादि शाश पुरुषस्यानथेयप्रपाणं स्यत्‌ निरोप क्षास्ञमममाणं कल्पयितुं युक्तम्‌ यदि चान्नस्य सत।

„= „~~~ ~~~"

स्मेति प्रधानात्मा परमात्मा चेति चकारार्थः तत्राऽऽत्मश्चग्दस्याऽऽलन्येव मा वृत्तिः प्रधानादौ गौणीलाराङ्कय भिन्नजतीययेरिकशब्डशयोगे शक्तिद्धयभव कर मिल्याह-- यथेति आसश्चव्दक्ताथारण्ये एटितमाह-- तत्रेति शङ्कोत्तरत्वेन प।तयप्ति--अतते इवि | हेतुमाव्स्य पूते भानातूपरत्स्यननम्कष्य भरतिनानीते- नेति तत्र हु व्याचष्टे---स दस्यादिना पर्चित्वेनाहंकाराद्ध्याप्तनिरप्तयोग्यतां कक्तं धेतन त्यक्तम्‌ रेक्यापारोक्षयप्रभितिपरतिबन्धनिवर्वकं सृनयति--आचारयवानिति प्रमिल्या स्ैचन्धननिवर्य। देहाद्रिद्टेरपि निव्ृतिप्रातो प्रारन्धकमणा तदृ माचरे--तस्येति कथं तहि प्रारव्यकरमनिदृत्तिरित्याश्द्कय मोगारिति मनन नूते-सावदिति 1 जआरन्पकभैध्वस्तयवपि कथं देहादिषीष्वस्तिरियाशङ्कया). थ्थादित्याद--अपेति उत्तमपुहषपतृमयत्र प्रथपपुषूपे छान्दसत्वात्‌ 1 सत्प सेऽपि मोक्षापेशोपपत्तिमाशङ्कयाऽऽह-- यदीति तदा वेतने सन्ते ममू ` तमोऽप्तीति नुवच्छालं मिपरौतवादि सूत्वा पऽनपोयेति छता स्याद्रा! योजना अछत शासाभामाण्यं नेत्याह--न सिति आत्मन जऽग्यमवि पद मयम परयममवितागषार- वि चति येति शोके शः _____--

तपन श्स्यमो 13 द. श्वाना १7८ भश | ४४ शविमरएप।

[अ० पा०१्‌०७]आनन्दगिरिढृतर्दीकापंवलितक्षकिरभाप्यप्तपेतानि ] १०१३

( अधानस्य जगत्कतुलाभावकथनम्‌ , मभि ५) यमृष्लोरचेतनमनात्पानमासच्युपदिशेखमाणमूतं शान्तं शरद धानतयाऽन्धगालाद्गृखन्यायेन तदार नं परिलयनेत्तदयति- रिक्त, चाऽऽत्मानं परतिपत तथा सति पुरूपार्याद्रहन्पे-

तानथ ऋच्छेत्‌ तस्माद्यथा स्वगाथिनोऽप्निदोजादिसा- धनं यथायुतयुपदिशति तथा पुषक्षोरपि “स आत्मा तसप्रति वेतकेतो ` [ छन्दो ° ६-१६-३ ] इति यथाध्रतपेषाऽऽत्ान- पुपदिशतीति युक्तम्‌

पवुद्धौ देतुमाह-भ्रहधानतपयेपि अनालन्यालमद्ि नाती दयनेदिलयत् छीकिकं ट्टान्तमाह -- अन्ति केशित्किट पश्िमचेता यहनदिषिनप्तमीपप्तैचारिपयि पति- तमतिदुःखिते विनषटदष्िद्धयमेषि पृरूपापसदमवल्यक्य तदन्तिकमुपमूप्य श्प्रटब्धु. मिच्छैनफच्छति किमिति मवताऽतिव्रहुतरगोमवयादिप्तचारक्तकीर्णे दुमे मार्गे प्रचुरप- रिणततस्सुसेषणादिपरिवुतकान्तारपरिपरे परिहाय सहायप्तपदमास्यते ! प्त विवेक परिचयविधुरो मधरा भिरमुपश्ुत्य पहं घममापन दैवोपहतः पिहितनयनयुगुखो वताहं कयाऽपि विधया पन्यानमेनपाप्ाद्य नानाविधबेन्धूनिकरपरिपूरितिमतिप्तविधमपि नगरं निगमिचुरिहैवाप्तमर्थो वहूतिथमस्यव्ाहयम्‌ संप्रति तु मतो दिश्या द्य टटिपथमवत्तीणे प्माप्तादितमनोरथं शतोकप्तागरादुत्तीणमात्मानमाटक्ष्य छल्यरक्ष्यो निवृतोऽस्ि। विप्ररिप्पुः शिक्षाविपन्षपुक्षाणमम्यशिरेश्वनिवातिनगुहपदि रन्तमाकठय्यास्य तु प्रच्छ गृहीत्वा गच्छतु मवानेप त्वाऽभिमतं मगरं नेष्यतीला- माप्य तदनमोदनपुरःप्तरं पुरुषं पदामानीय तद्रीयलङ्गलं आरहयाप।पत गृहीति- तदीयवगाटयि्चिविधा वेदनास्तदाहिता इतप्ततो मीयमाने ऽनुमवन्नेपि नगरनिगमिषया तद्राप्त्यद्ष्टराप्ततादघछया स्वयमुपाततं प्रनच्वलीवदरयूनश्चरममङ्गः परित्यक्तु नेव धियं दधार्‌ } प्न भूयो मूयो मूयपतीयतिनाः प्रतिखम्य प्रप्पितमप्रतिपद्यैव महति मोह- सागरे निपतितः तेनैव न्ययेनाययमि श्रद्धादुत्वादनात्मिनि शः ल्ाहितामात्मरषटिम- स्यजन्नन्मागी भवेदिद्यथः आत्मा जडाद्रवान्तरं तत्पाक्नित्वाद्भटत्ता्षिवदित्यतिरि- कात्मथिया पुरुपामेमामी स्ादिलाशङ्कयाऽऽगमविरोधन्भेवभिवयाह- तनयति चेति 1 आसन्नानामवि दोपमाह--तयेति 1 विहतिमुक्तिमकत्वामावः अनात्म- निष्ठे सोपमाह-- अनर्थं चेतति ! ^ तास्ते प्र्यामिगच्छन्ति चे के चाऽऽत्महनो जनः” इति श्रतेरित्यथैः परमते तननि्ठानुपपत्तेः पद त्मत्वोपदेशमिच्छता सतप्तश्ेत- नस्वमेष्टव्यपमित्युषमंहरति-- तस्मादिति 1

--------~-~~ ~~~ -~-----~---_ _. १अ. चयान्‌ र्छ. यंपु १क, चच्मरपृच्छक्छिनि" |

१०४ भीमहूपायनप्रणीतव्रह्परत्ाणि-- (अण १पा०११००)

( प्रधानघ्य जग्छतैत्वाभावकथनप्‌, अपि० ५) _ एव्‌ सतति तप्रपरदुग्रहणमोक्षदष्टान्तेन सलयाभिसस्य माप्नापदश उपपद्ते अन्यथा द्यपुस्ये सदासतयोपदेशे ““ अ्ुकयमस्मीति विव्रात्‌ "' [ भर० २-१-२-६ ] इति- चत्सपन्मात्रमिदमनिल्यफलं स्यात्‌ तत्र मोक्षोपदेश नोपपयेत 1" तस्मान्न सदणिपरन्यालसशब्दस्य गौणत्वम्‌ भदे तु स्वापिध- त्वमेदस्य म्रलक्षसखादुषपन्नो गौण आत्मशब्दो ममाऽऽत्पा भर सेन इति अपि कषिद्राणः शब्दो चष्ट इति चैतावता शब्द्भमाणकेऽर्थे गोणी करपना न्याय्या सर्व्ानाश्वासमसद्गद्‌। यतृक्तं चेतनाचेतनयोः साधारण आत्महब्दर क्रतज्वटन- योरिव ञ्योतिःदाब्द्‌ इति तन अनेकारथृत्वस्पान्पाय्यताद्‌। तस्माचेतनविपय एव पुख्य आरपशग्दशेतनत्योपएचारादता-

नन्वारोपेणापि शासे ध्यानोपदेशात्कथं तचथापूतमेवोपदिशतीति नियम्यतेऽतरा$ ह्‌-- एवं चेति 1 कप्यचिदारोपितचोरत्वस्य सत्येन तप्तं परं गृह्णतो मोक्षो ला दृष्टान्तेन पत्ये ब्रह्मण्यमिप्त॑षिमतो मोक्षलच्ा परं तपतं प्रतिगृह्ण तीत्यनोक्तः तत्वतो वस्तरपदेशे पेमवतीतेयथैः 1 सदात्मतवक्तेरारोपितार्थतवेऽपर सत्यामि्पिषिदि यघ्य स्यदरद्धत्यादिष्यानवाक्ये तदृ्टरित्याशद्कचाऽऽह--अन्ययेति उक्थं प्रणः। महीवाक्यात्यं ज्ञानमिदमुच्यते तस्य ॒सपन्मात्रतेनानित्यफक्ते फरितमाह-- तत्रेति मोक्षस्य त्द्वादिमिनियत्वोपगमारियर्थः मेोक्षोपदेश्चस्य परपक्ेऽप्यतुपष- स्िपूक्तवोपपदरति--तस्परादिति दन्ते गौणत्वमङ्गी करोति--श्रलयेति 1 श्वाऽऽत्शठदस्य रणान्तेन प्रघानविपयतया गौणतेत्याह--अपि चेति प्य योगो गुणयोगश्च गौणस्वे हेतुः तदमवेऽपि तत्कद्मनाऽतिप्रपद्धिनीपि हेतव, रमेव स्फोटयति--कविदिति 1 अग्यादिशब्दानां माणवकादिषु गौणत्वद। दह नादिप्वपि तत्मप्क्तेरित्याह--सवैत्रेति |

गोणत्वं निरस्य साधारण्यं निरतितुमनुवदति--यचिति एकत्र मुल्यशम्दघ तद्यागाद्न्यत् बृत्तिपरमवे तत्रापि शक्तिफल्पने गौरवात्ैवमित्याह--तन्नेति कवि त्वगत्याऽनेकायेतेत्यर्थः 1 प्रधानमात्पश्ब्दस्य मरट्योऽ्स्तदविवेकादन्यत्न तच्छम्॥^ त्यारशङ्कय।5ऽप्त्यादिनिमित्तस्य चेत्ते मुख्यत्वात्तमेवाऽऽत्पश्चब्दस्य मुख्यतवाह ~ तस्मादिति कथं तरि मृतासेलयादिवाक्यमित्याशङ्धय जीवेक्याध्यापतातन्चकासात. भूतानमिन्द्ियाणां चाऽऽत्मश्ब्दस्वं परमास्मेकयारोपास्मधानस्य प्रकतेरित्याह-- नस्ति आप्लादयुपपेरात्मशब्दरस्य चेतने मुख्यस्े प्रथनिऽपि तैव तनमुत,

१८, मिनिमु*1 > क. ख. स्फारयति ३छ. “त तदुनृत्ति

[अ०१पा०१्‌०७] आनन्दनिरिषतरीकासंवलितश्चांकरभाप्पसमेतानि १०५ { प्रभानस्य जगत्कतैत्वामावकयनम्‌ , भपि० ५) दिषु प्रयुञ्यते भृतादपेन्धियासमेति 1 सापारणव्येऽप्यारमश- व्दस्यन परकरणप्रपपदं "वां कविनिधधायकमन्तरेणान्यतरवै- त्ति निधौरयथितं कक्यते ! चाताचेतनस्य निथायकं फिवि त्कारणमस्ति भ्रकतं तु सदांक्षिद्‌ सनिदहितेथतनः श्वेतकेतुः हि चेतनस्य श्वेत्तकेतोरचेतन आस्मा संभयत्तीत्यधाचाम तस्पाचेतनविषपय शदाऽऽत्मश्न्द्‌ इति मिश्वीयते न्यतिः ब्दो ऽपि लोकेन भवोगेण ज्वलन पव रूढोऽ्थवादकरिष- तेन तु ज्वटनसद्श्येन कृती भ्रट इस्यदणान्तः अथवा पुत्रै सूत्र एवाऽऽत्मक्ब्दं निरस्ततमस्तगाणसाधारणत्वदाङ्कतया व्याख्याय तततः स्तन्न एवं प्रधानकारणनिराकरणहेतुव्या- ख्येयः ““ त्रस्य मोक्षोपदेशात्‌ ईति तस्मान्नाचेतनें ~ रधानं सच्छब्द काच्यम्‌

पेद्धेः पाधारण्यमित्याश्ङ्कयःऽ5ह--पाधारणसे ऽपीति परमपरक्ष्मशक्त्यात्मक- छसयथीगिमदाञ्दात्जाञ्यपिद्धेस्तद्धिषयत्वमात्मशब्दस्य श्क्यं निश्वेतुमिलश्ङ्कव [ केरप्यन्तस्यचिद्ालनमि निरडकुरामणीयस्त्वमित्याह--न चेति अवेति प्रकर- गोक्किः 1 किविलसमकरणमुपपद्‌ वेत्य्भः कथं तहि चेतनतरिपयवेव्याशद्कय कमेण पकरणोपपदे दशेयति--परश्नं त्विति चेतनप्तनिधानेऽपि तप्य तच्वमक्रीयचतन- प्धानतादास्म्योक्तेरहेतः संनिधिरित्याशचङ्कयाऽऽइ--न ह्‌।ति 1 चेत्तने भ्रकरणादिमवे पितमाह--तस्ादिति अविनाऽऽत्मना स्त॒ आत्मेति वाक्यगरहेप्युक्तम्‌ जात्मशव्धपाषारण्ये दएान्तितं ज्योतिःशन्द्‌ं विवटयति--ज्यातिःशब्दाऽपाति। कथ ताहि वप्तन्ते वतन्ते उयोतिपा यजेतेलत्न कखविधो ्रक्रनन्योति्टोमे उयोतिःराठ ताऽऽह--अधेवादेति कनमानि ज्योपैवयुक्तवैतानि वाव तानि न्पोर्तीपि एतस्य स्तोमा इत्यभैवादेनं कल्पितं ज्वठनेन पाद्यं चि्दादिस्तामानां फडप्रकाश- कत्वम्‌ 1 तनो न्योतिष्रन निरूपिततरिवरदारिस्तुतनिपतमुदयत्वाजज्यतिष्टोम ज्योति शाघ्दः तस्मदेकस्याऽऽनमिशचन्दस्यानिकष्ताधारण्येनेदरमुदाहरणमित्ययैः 1 जप्मशन्दा- दिति पूर्मपरत्रोक्तेतुपाथकतया तच्छेषत्वन सूत्रं व्या्यायायुना स्वतच्रहेतुपरतया य्‌[करोति--अथमेति निरस्ता गोणत्वध्य प्ाधारणत्स्य श्रङ्का यस्मात्प तथा तस्य मावस्वत्त। तयाऽऽत्मशन्रं व्याखपायति प्वन्वः पतश्वैतनस्य तप्रात्म्यव- चनं पूर्पू्ोक्तो देतु: सदर्भनिषठप्य मुक्तिषटपपरानन्दैकपेकतेश्च चितः प्रधनिक्य- निति देखन्तरमिंहाच्यत इत्याद--ततं इते चतनाचतनयरक्यार्यागाद्चेतननि्ट- तया चेतनस्य मोक्षापरेशपिद्धः प्िद्धमुष्छहरत--तस्मान्नपते

१८. ज, तश्च चेत्तः। रस. “न्ते ज्यो क, “त ज्वचित॒रव्‌र | १४ =

१०६ शीपदरपायनप्रणीतवरह्मसूत्रागि-- [अर {०११०८ ( श्रधमसत्य जमरफ्र्यामावफथनम्‌ , भषि० ५) कुत प्रधानं सच्छन्दवास्यम्‌--

हेयत्वावचनाच्च ॥*८ यद्नात्मेय भधानं सच्छब्दषाच्यम्‌ “त॒ आत्मा तमसि” रपीदोपदिष्टं स्यात्स तदूपदेश्नश्रवणादनालहहतया ततिषएठो मा भूदिति मुख्यमरारमानपुपदि दिुस्तस्य देयतवं॒॑व्रयात्‌ यथाऽ. रन्धतीं दिदशेयिपुस्तत्मीपर्थां स्यां तारागछल्यां भथम- रुन्धत्तीति ग्राहयित्वा तां प्र्याख्याय पश्चादरन्धतीमेव ग्राहयति तद्रनायमात्मेति भरात्‌ चेवमवोचत्‌ 1 सन्पात्रात्मावगातिनि- छव दि पष्ठमपारक्परिसमातिददयते। चशब्दः मतिङ्गाविरोधाग्ु- अयपदंदनाथेः सल्यपि देयत्ववचने प्रतिङ्ञाविसेधः श्रसग्येत। कारणविज्गानाद्धि स्वं विह्वात्तमिति प्रतिङ्गातम्‌ ^“ उत तपरादेश- प्राक्ष्यो येनाश्रुतं श्रुतं मवलयमतं मतमविज्ञातं विज्ञातम्‌ " [छान्दो ° ६-१-२] इति। “कथं नु भगवः आदेयो भवति" इति यथा सोम्य॑फेन मृतििण्डेन सर्व॑ मन्मयं नि्गातं यथा कञचिदरुन्धतीं दरायितु निकरस्या स्थलं तारामियं सेति दशयप्यव हः यत्वादात्मतचस्याऽऽदौ प्रषानातरत्ववचनात्तैव सच्छव्दमिति शङ्कते--ुतपर। सत्रत्तरम्‌--हेयत्वेत्ति तद्ार्यातुं हेयतरोकिं प्रतियोगिनं अज्ञ ~ यष्टीति पेक्यगुक्तवा तन्निराकरणे पड्धपरशच।ठनमनुषरतीत्याशङ्धच परोक्तं प्रत्याह---यथेति ! परतियोणिप्रत्िभुक्तवा तन्निपेषसूत्रार्थमाह--न चैति त्त सन्मात्रेति अनृतनडशरक्तिशयलेति तत्सत्यमिति स्द्यस्वविधानादक्तयाकां ¢ आति चिद्रुपत्वविधानाज्डाकारं वापिप्वा सत्यैकरसविदाताकारा याऽपरत मिति्तन्निप्तनेव च्छान्दोग्ये पष्ठसमातिदमनाल्यङ्नतपदात्मत्वाप्रत्यास्याना सत्ता त्यषुरुयात्मत्वोकिरयुक्तदयथः पूर्ीत्तरदेलोः पमूयाप्रमापकले कतं चकते इय।ऽऽद्‌-- चशब्द इति हेयत्वावचनादेव प्रधानस्य निरति तिं प्रतितताि४ कत्यवयाशाङ्य हेयतवोक्तिमुपेतय चकररार्थ शछटयति--पल्यपीति प्रष्टं कवि प्रतज्ञासरूपमाह--कारणेति हे शतको तमप्यदेशमाद्विरयत इलयरेशं चायोक्तिगम्ये वद्तवग्राष्यः प्रवान्ति त्वमाचार्थमू येन श्रतेन श्ालतास्यद् मपि श्रुते भवति } येन सेन तकैतोऽन्यदमेतमपि मतम्‌ येन विज्नतिनान्यवविक मपि विज्ञातम्‌ तु श्रोतम्यादि शिष्टमिति पितृव(क्यस्यारथः अन्यान्य 9 हा, अमत } छ, “यप्दृश्गः |

[अ०१पा०१्‌०९} अनन्द्गिरिषतयेकासवदितशांकरभाप्यसपेतानि १०७ ( प्रधानस्य अगत्कतृरमामावक्यनम्‌, अधि० ५) स्याद्वाचारम्भणं विकारो नामधेयं पृत्तिकेयेव सदयम्‌" [छन्दो ° ६-९१-२] “पव सोम्य अदेशं भवति'' [खम्दो० &-१ ६1 इति वाक्योपक्रमे श्रवणात्‌ सच्छब्दवाच्ये प्रधाने भोग्यवगेकारणे ्ेयत्वेनाहेयत्वेन वा पिक्षति भोक्तवेगा विघातो भवतति, अपरधानविकरारत्वाद्धोकवगेस्प तस्मान्न मधान सच्छ ल्दवाच्यप्र्‌ कुतश्च प्रधानं सच्छब्देवाच्यम्‌-

स्वाप्ययाद्र ९॥ तदेव सच्छब्दवाच्यं कारणं प्रलय शुयते-“ यत्रतरपुरपः स्वपिततिनाम सता सोम्य तदा संपन्नो भवति स्वमपीतो मयति तस्मदेनं स्वपितीत्याचक्षते स्वं द्पीत भवति [ छान्दो ८.१ ] इति एपा शरुतिः स्वपितीत्यतत्पुर्‌- परथ सोकपसिद्धं नाम नित्त स्वश्चब्देनेहाऽऽत्पोच्यते | यः अक्रत सच्छन्दवाच्यस्तपपींतो भवलयपियते भवती-

तति मृत्पिण्डे कुतसतद्विकारधीरित्याशङ्कयाऽऽह--वाचेति यो विकारः प्त वागा लम्बनमुच्यते परं वस्तृतोऽस्तीत्यथेः तत्र हेतुनामधेषमिति नाममात्रं ना्थोऽल्ि चेत्ता चटादिवद्प्तत्यत्वक्तमवात्कारणस्यापि कथ सत्यतेत्याराङ्कयाऽऽह- मृचि केति | उक्तदटृटन्तिदाफाशदेरपि मपाववात्कारणस्य प्रन्मात्रस्यव पत्यत्वात्ति. जज्ञान ज्ञातव्यदोपो नेति दाीन्तिकमाह--एव््रिति कायस्य कारणमाघ्रत्सोप- गमासरेस्यापि प्रतिक्तापरिद्धिरित्याश्ङ्कचाऽऽह- चेति परतिज्ञाविरोषफटमाह-- तस्मादिति <

तत्रेव प्रभपरवैकं हेत्वन्तरमाह-कुतशेति

प्रधान सच्खन्द्षाच्यमिलयत्र चिस्परतिनिम्बानां चिदात्मनि बिम्बे टया. दिति व्यधिकरणो हेदरित्याशङ्कय परकरणानुप्तपानपृवेकं पत्रं व्याचे-- तदेवेति यत्र पो पपः स्व्िठत्यतन्नाम भवति तदा पुष्पः स्ता पपन्रस्तेवेकीमते इति योजना [ प्रकरणेनेक्यप्रमितेः सच्छब्दट्क्ष्यस्येव विहि म्बःवान्न व्यपिकरण्तेनि पतथि प्चयति-- स्वमिति ततर लौकिकप्रपि- द्विमाह--तस्पादिति तच्यन्दा्ं स्छुटयति--स दीति उक्तशरुते- लात्पर्यमाह---पएपेति नामनिरुक्तिशरुयत्तरायि व्याच्े--स्दश्चन्देमेति श्यं

"~~~ ~~~

क. प, “तेऽपि मू

१०८ , , श्रीमहेपायनप्णीेब्रह्सूप्राणि-- [अ० ११०११०९ यरय ( प्रपानस्य अगत्कर्देत्वामावेकयनम्‌ , भविः ¶) त्यथः अपिपर्मस्यतेरयार्थत्वं भसिद्धम्‌ भभवप्ययावि्यु- त्पततिप्रययो; प्रयोगदर्धनात्‌ मनःपचारोपाधितिरपसव- स्पा 6 + ^ ++ न्धादिद्ियाथान्एहैस्तद्विरोपापनो जीवो जामि तद्रासिनावि- शिष्टः समान्पयन्यनःशव्द्वाच्यो भवति उपराथिद्रयोपसें पुशषायस्थायायुपाधिहतविेपाभावात्खास्मनि भलीन सवेति स्वं पीतो भवतीस्यस्यते यथा हदयशषब्य निवचनं शरुलया दितम्‌ एप आसा हृदि तदैतदैव निरुक्तं हृधयमिति तसाद्धदयम्‌ “| छान्दा° ८-९-२३ | इति) यथा वाशनः योदन्याशब्दपतिप्रटं दशेति धुतिः--“ आए एव तदक्रि नयन्ते ^ तेज एवं तत्पीतं नयते” [ छ्न्दो° ६.८. ३-५ 1 इति एवं स्वमात्मानं सच्छन्दवास्यमषीतो भवकि ~~ भिद्तविपया गतिरासानमेव विषयी क्यादितयशद्धुयोपपगीटयधीरिवाह~-अगिष् स्येति प्रिधिमेव प्रकटयति परभवति एोधीतोर्मलभै्यापिपू्य द्या सेतेऽपि कथमनायनन्त्य खयः स्यादिलयाशङ्कय तदीयटयस्वोपायिकलवं वुं रितमन॒षदति--मरन इति वद्धिपरिणामा एमोपाधयसतैरस्या्तिशेषयोगातु नििसलनिष स्युरानथानदयज्जीवसतद्िशेमेण सयूरेहक्यासेष्मपतो जामी१ि दियत इलथः खस्मुषन्यस्यति---तदूासनेति नामदवाप्नामि्िवित्रागिः मनोमानोपानिर्जीवः समानुच्चाववान्वासनामा्रदेहाननुभवनेवमेव, खटु सोमधत इति मनःशब्दवास्य इति मनोद्रारा रक्ष्यो भक्तीत्यथः तथाऽपि कुतोऽ्य छव॥ रित्याश्च्याऽऽह--स इति स्थं पूक््म चोपाविद्धयं तत्कृतो विशेषो गरु त्वादिः खपितिनामनिरक्तरथेवादत्वान्न श्रुतथतेदयारङ्कय तयाथाय्यार्ष शन यमाह--पयेलादिना तस्य ददयशब्दष्यैकेव निरुक्तं निर्वचनम्‌ यापिपापते सोम्य विनानीहील्यपक्रम्याशित्यान्नप्य दरवीकरणेन नयताञ्नरणदा$ शनाया छन्द्तमेकवचनम्‌ एवमशनाया्गस्याप्प श्रदृच पटं दीयति एव तदशितं नयन्ते इति श्रतिः द्रावकोदकपाननयनात्तस्य शो णाडनय आ(कारख्छन्द्ः एवमुदन्यश्षव्दस्य तेजि भदत्त निमित्तं तेन शव॒ इति शरुतिद्ीयतीति योजना दृान्तयोप्पं दार्शन्तिके योनयति--एवा 1 परघामे्य स्यारित्वादव्यापिनीवखयस्थानत्वयोगादुक्तदेतारम्यधापिद्धिमाराङय # इ, स्‌, ठ, "पुप्डव 1 घ. ज, ज्‌, ए. 'दुभृधष ३२. ड, ढ. कानि °्नस्यापि व्या

[अ एपा^ १०१०] आनन्दगिरिकृतटीकारसवरितिश्रौकरभाप्यसमेतानि 1१०९ ( धान्य जगत्करैतवाभाषकयनम्‌ , अधि० ५) श्तीपम्थं स्वपितिनापनिर्षचमेन दक्षयति। चेतन आत्माऽ चेतनं भधार्नं स्वरूपत्वेन प्रतिपद्येत यदि पनः भरधानमेवाऽऽ- रमीयत्वात्सखश्ब्देनेषोध्येत; एवमपि चेवनोऽचेतनमप्येतरीति चविरद्धपापदेत धुत्यन्तरं च--“‹ प्राप्ेनाऽऽदनां संपरिष्वक्तो वाह्यं किंचन वेद नाऽऽन्तरम्‌ [ बृह० ४-३-२१ [ इति सुपुप्रावस्थायां चेतनेऽप्ययं द्श्षंयल्यतो यस्मिन्नप्ययः सर्वेपां चेतनानां तच्ेतनं सच्छब्दवाच्यं जगतः कारणं भधानम्‌ ॥९॥ कुत प्रधानं जगतः फारणम्‌-

गरति्तामान्याप््‌ १० यदि ताक्किस्षपय इव वेदान्तेष्वपि भिन्ना कारणा षगतिर- भविप्यक्क चिचेप्तनं व्रह्म जगतः कारणं फछचिद्चेतनं प्रधानं छचिदन्यद्वेति ततः कदाचिरधानकरणवादासुरोषेनापीक्ष- यादि भ्रवणर्मकट्पयिष्यत्‌ त्वेतदस्ति 1 समानैव दहि सर्वेषु

सित्वापत्तिरयुकेल्याह- रेति स्वव्डस्याऽऽत्मीयेऽपि श्रक्तत्वात्मघाने प्रवृत्तर- न्यथापिद्धितादवस्थ्यमाश्षङ्कयोक्तं स्फोरथति--पदीति खश्रच्दस्याऽऽत्मा मुष्योऽ- थेस्तत्पवन्धादस्मीयो छक्ष्य इति तद्रहस्यानैवि्येवमपीत्युक्तम्‌. मृदात्मना घर्य मयेव ठयादात्मीये नछदावदृटेरियथेः खपितिनामनिरक्तेशरुलयनुग्रा हकतेन बुह्‌- दारण्यकश्चतिं पठति-श्द्यन्तरं चेति तशय तात्पयैमाद--सुपुपेति हेतोरन्य- यापिद्धयभवे फरितमाह-अत इति ९]

उपक्रमेपपतहारयोनक्षण्येकवाक्यत्वं तात्पर्यटिद्चमुक्त्वाऽम्याप्रं चिङ्गान्तर पक्तुं भूतान्तरं निक्षिपत्ि-कुतशेति

धुतिप्रामाण्येकयतत्प्तयुपनिषदमम्ात्तेन चेतनकारणतावगतिरेकसूपेययक्तमनेकल- पत्वाप्रप्ह्धादिद्याश्चङ्कय कारणविषयत्वात्तकंजन्यधीषदवुद्यत्वप्रपि = वक्ति-- यदीति वप्तुतशिदचिदात्मकमन्यदि दुक्तं ॒पिरुद्धार्थत्वात्त्दि लामो वेदान्ता- नामिल्याशङ्कय तेपामेकार्थतया नयनादल्यागमाह--ततत इति सस्तु त्र तेप्वपरि कारणावगतेरनेकरूपत्वं नेलाह--नखिति तदि जडानडार्थुवचपोः प्राम्बनत्वाय॒द्यात्मके ब्रह्मण्येव गतिक्तामान्यमियाशङ्कय चिदरेकरते तस्याः पमान्यमाह--समानेति विष््टिद्पप्चाँ जरत इत्युक्तम्‌ विप्रति्ेरनान।-

[= `, ------ ५) ज. "मभविष्यः २८. ड. ठ, (लातमतकफैषीव* ३३.४६, द्यु्मनेकृष्पत्वप्र, पद्नाद्धिएः

११० धीष्टेपायनपणीतत्रह्यसूजराणि-- [अ०१पा० १०१ ( प्रधानस्य जयततदैच्वाभावकयनम्‌, धभि० वेदान्तेषु चेतनकारणावगतिः 1 यथाञ्ेञ्जलतः सवा दिशो विस्फुलिङ्गा विपरतिषटरनेधमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्न्ते प्रानेभ्यो देवा केषेभ्यो लोकाः [ कौ° ३.३ |] इति ^“ तस्माद्रा एतस्मादालन आकाशः संभूतः [ तैत्ति २-१ ] इति ^ आलयम एवेदं सवम्‌ "” [ छन्दो ७.२६. १] इति। आन एषं प्राणो जायते | प्रश्न? | इत्ति चाऽऽ्मनः कारणत्वं दङ्रंयन्ति समे वेदान्ताः आत्म व्द्थ चेतनवचन इत्यवोचाम महच प्रामाण्यकारणमेतदद्र- न्तवाक्यानां चेतनकारणस्े समानगतित्वं चश्चुरादीनामिवि रूपादिषु अतो गतिमामान्यास्सज्गं चष्य जगतः कार णम्‌ १० ऊुतथ सर्वप्ं वद्य जगतः कारणग-

श्चतस्वाचे ११9 (4)

गतितेन दिशे दारि प्रसृताः स्युरितयथैः प्राणाखतुरादयो यथायतनं यथागृ वप्रविष्ठने मिविधमदच्छन्तीति यावत्‌| रामेम्योऽनन्तरमादिचाद्यसतदनुप्रार(९१ देवतास्ताम्योऽनन्तरं छोकयन्त इति होक विषया मवन्तीदय्षः | अनुक्तानारमपि (41 न्तानामृफेः परहमसिमिनर्थे तात्पर्यं सूचयति-- आत्मन इति ) जडाजशतमक्राठण्डर पमात्मश्ञव्दमिति कुतो विवक्ितधीरियाशङ्कय जश्य खरूपामापत्वादलण्डानड | न्यमेवाऽऽत्मेयाह- आत्मेति खतः प्रामाण्यादेकस्यापि तक्यस्य साय त्वात्तजानुाहकवाक्यान्तरोक्तिरनीधकेल्य याऽऽद-- महेति एकाथ त्तानदाल्यौय वाक्यान्तरमिलयथैः | वेदान्तानां चतनकारणे तुस्यगतित्व ट्नाबरह चश्चसदीनाभिति। सर्वैण चसु रूपमेव आहयति रताद कस्यचिदिति स्प ~ गरति्ठामान्यं दम्‌ रप्तनादीनामपि रप्तादिपु 1 तथा केदान्तानामपि येतनकाएति तुद्यगतित्वमिस्यथेः सूत्रार्थ निगमयति-अत इति १० , रुख स्फटापेतया ब्रह्मकारणत्वं वाच्यम्‌ तया प्रयन्याप्तां देक व्यत्तरमूत्ाकाड्क्षामाद-कतशेति 1 तैशतेतयत्रेक्षणमानिं कारणस्य शं त्य तर्वर्थ्ादाधिको तद्धीः। नेता्तरे सपततो नगद्धेवुरिति सक्षात्‌! | सर्वोपनिषदां तदेकवापियत्वधीरित्याह--थुमस्वाचेति

१८, ट, ट, देवास्तेभ्योऽन" \ क, तद्रभयाध्य'

[अ०१पा० १० १२] आनन्द्भिरिषृतरीकरासवलितसांकरमाष्यस्मेतानि १११ ( भनन्दमधकोश्रप्य पदमालतयम्‌, भभि० ६) स्वशब्देनैव सर्वज्ञ ईश्वरो जगतः कारणमिति श्रुयते श्ेता- न्पतराणां मन्नोपनिपदि स्वमी श्वरं मष --"* कारणं कर- णाधिपाधिपो चास्य कथिजानिता चाधिपः ”› [ शेता° ६.९ ] इति 1 तस्मास्सपेज्ं बह्म जगतः कारणं नायेतनं प्रधा मपन्यदरेति सिद्धम्‌ ११॥ (५ )

^ जन्माधस्य यतः ‡? इत्यारभ्य ¢ श्चुतत्वाच !? इयेवमन्ते;

छ) (क (न्‌ + 0 सत्रैयान्यदाहतानि वेदान्तवाक्यानि तेषां समक्न; सवेशक्ति- रीभ्वरो जगतो जनपसियितिखयकारणमिलेतस्यायेस्य मरतिपाद-

कत्वं न्यायपूरैक भतिषादितय्‌ गतिसापन्पोपएन्यासेन स्ये वेद्‌न्ताश्ेतनकृार्णवादिनं ईति व्पायातम्‌ अतः परस्पर ग्रन्थस्य किपुत्यानपिति उच्यते--दिरूषं हि वद्याव- ग्यते नामरूपयिकारमेदोपधिविरि्ं तद्विपसीतं सवापाधि- विवभितम्‌ 1 यत्रे दि दैतमितरे भवति तदितर इतरं प्यति "

[ वृह> ४-५-१९ ] % यत्र त्वस्य सवैमात्मेवाभूत्तत्फेन कं

तव्चरे--स्वश्ब्देनेति सपततस्य वानेन श्रदेनेति यावत्‌ 1 प्वेश्वाप्तौ जयेति 1 सक्वाधशङ्कां वारयति--ई्वर्‌ इति 1 वक््यमाणमन्नस्यप्शब्दा्थमाह-- सर्शृहपिति ! न्ष; काठकशो गुणी पवेविद्य इति प्रकृत्य प॒ कारणमिति परामर्षपनिगद्धेतोः पर््तदेदययेः तस्य स्रधवरस्वमाह--करणेति तेषाम- विषाः खापिनो जीवास्तेपामयिपः परमेश्वरस्तस्य सवहैतुत्वार्थं विरोपणम्‌-नं चेति | सीवान्प्रतीशवस्तं हिरण्यगमदिरपील्याशङ्कय नियन्नन्तरं निरस्यवि--न चेति 1 नहाभमेयभुपधटतति--तसादितति जन्यक्तुच्तध" # ९९ ५८६}

वृत्तमरयोतच्रपेदमालिपति--जन्मादीति व्रहजिन्ञाप्रां प्रतित्तायेति वक्त- . ठ्य॒म्‌ ! तेषामेतदर्थप्रतिपादनोपयुक्तन्यायत्रभनथमुत्तरः संदर्मोऽथनानियाशङ्कयाऽऽह-- न्यायेति 1 अनुक्तवाक्यानां तत्परत्वं वमुत्तरो मन्थ ॒इत्याशङ्चाऽऽह--गत्तीति अनुक्तपतमन्वयामावाच्तोततरस्योत्थानमिलयाद--अते इतिं उत्तरसूत्राणामगताधंसं धृक्तमारमते--उच्यत दृति तदर्थं वेदान्तेषु साप्तमानमर्थ परक्षिपति--द्विरूपं देति } तेच सोपायिकविपयं षाक्यमुदाहरति--पत्रेति यप्यां खसवियवह्याय- मामाप्मृतं द्वत सदिव माति तत्रेवः पन्नितरं पदयतीति दष्यादिगोचरमुपािमदरस्त वेदतीदयर्थः निरूपायिकविपय वयं पटत्ति--यत्र स्विति यस्यां विद्यावस्था-

१२२ भीमदैपायनपणीतव्रह्मसूत्राणि- [अ०?पा० ११०११. ( आनन्द्मयकोशरस्य परभातत्वम्‌, भि” ६1 पर्येत्‌ " [ बृ ४-९-१५ ] ८4 यत्र नान्यतयक्यति नान्यच्छर णोति नान्यद्विनानाति भूमाऽथ यत्रान्यत्प्यलन्यच्छुणो- ल्यन्यद्टिजानाति तदस्य यो वै भूपा तदपृतेमथ यद्धं तन- त्यम्‌ [ छान्दो ७-२४-१] ““ सर्वाणि पाणि विविद

धीरो नामानि इत्वाऽभिवदन्यद्‌ास्ते "' [ तेत्नि° आ० ३-१२-

] ^ निप्र निष्कियं शान्तं निरव निरज्ञनम्‌ अय

तस्य परं सेतु दग्पेन्धनमिवानटम्‌ 7 [ श्वेता० ६.१९ ,

«८ मेति नेति ”” | वृहु० २-२३-६ ] इति ““ अ्यूरमनणु ५1 यामस्य षिदुषः स्वं कौदातमातिरकेणापतदेवाऽऽप्ीत्त्र केन करणेन कं त्रियं रो वा कृता पदयेदिलयाक्षेषादग्यवहायेमनोपाधिकं तमित्य; निर्पाधिके श्ुत्यनी माह--यत्रेति यस्िन्भृतन्नि स्थितो विदवानम्यद्रष्टम्यं चक्षषा प्रयत्य भ्रोतव्पेःश्नोत्रेण णोति चान्यन्मन्तम्यं ज्ञतिव्यं वा मन्ता बुख्या वां शुः जानाति वा मूमा दृगोचर निरतिशयमहकतपन्नः प्रमालेल्ः तनवः न्तरवाक्ये सोपाधिकमपि खद्पमूक्तमित्याह-- अथेति निरूपायिकपूमोक्यननतः सोपाम्रिकमपि रूपगुच्यते यस्िन्परिच्छिते वस्तुनि निष्ठे योऽविदवानन्पदरषटनयाि चक्षरादिनाऽनुपपत्ते तदसं परिच्छिन्नमुपहितेमित्यरथः मूप्नोऽल्पप्य विशेपः माह--यो वा इति अथेति घोतितो विशेषो वाक्येन भ्रकटिनः 1 सोपाषिकऽ यामि श्रूयन्तरमाह--संवौणीति सर्वतो हीश्वरो नमरूपादिकं विश निभा तत्न प्रविश्यामिवदनादि पर्वन्यऽवतिष्ठते तं विद्वानिरैवामूतो -मतत्यर्थः 1 नि पिके श्व्यन्रमाह--निष्कछमिति निप्कडं गिरंशं निर्शत्वदेव पर्वकरिय निष्कियै तस्मदिव शान्तमपरिणामि रागद्विरहितं नितवयं प्माधमीयक्मद्धं पिल नमू ! नमपरोऽश्य विशेषमाह--अभृतस्येति यथा मृद्‌।रमयः तेतुरदीडुव्या८ कूटपरतिरुपायस्तथा पप्ारतायरस्य परं पारं एरं त्र तद्धाव्यामृत्य वायोः धुः घ्यमिन्पक्तं तदेव साधनं सेतुवद्रवस्ितम्‌ तस्योपशानोत्वे द्न्तमाह--द्गधेवि। यथा दग्वेन्धमोऽभिः शाम्यति तथाऽन्ाने तदुत्थं दग्ध्वा स्थितं प्रानं वियादित्य्े इतिम्यां विशं ददयमादाय नस्म्यां तलनिेधाद्पि श॒त्यन्तरं निर कार्ममाह-नेतीति द्रन्पगणादि्धितनिपेषादमि वाक्यं तपेत्पाह--अर, मिति खषद्ये शचलन्तरमाद--न्यूनमिति निष्पपच्चादन्यदुपाघ्यं पप्षत,

__ _ _ __ _ ` _ ____,__--------_------------

ग्मुद्धिवृत्याभे" क. स, यमिरयाद्‌

[अ० १पा०१्‌० १२] आनन्द्गिरिदृतदीकासंवङितश्नांकरभाप्यसमेतानि। ११२ ( भानन्दमयकोदरास्य परमात्मतम्‌, मधि० ) सष्टस्रशो विद्याविद्याविपयमेदेने ब्रह्मणो दिरूपतां शयन्ति वाक्यानि ! तत्राधिद्यायस्यायां ब्रह्मण उपास्योपासकादिल- क्षणः सर्यो व्यवहारः त्र कानिचिद्ह्यण उपासनःन्पभ्यु- दया्थानि कानिचितकरमपक्टय्थानि कानिचित्कसस्द्वथानि तेषा गुणविशेपोपाधिमेदेन भदः 1 एक एव तु प्ररमालेश्वर- सतेस्तेगणविगेपेविशि्ट उपास्यो यदपि भव्ति तथाऽपि यथा. गणोपाप्ननपेव फलानि भिद्यन्ते ““ तं यया यथोपासते तदेव भवति ` इति श्रुतेः ^“ यथा कतुरसिमहटठीके परपो भवि तथतः भेत्य भवति '' [ छान्दो ३-१४-१ { शति स्यृतेश्च -- यं यं बाऽपि स्मरन्भावं त्यजरंयन्ते कलेवरम्‌ तं तमेयेति कोनतेय सदा सद्धावभापितः ` [ भ० गी ८-६ ] इति यद्यप्येकं आत्मा सवेभ्तेषु

न्यूनं परिच्छिन्नं ततीऽन्यननिप्मपश्च मुक्तीषदप्यं चिषार्परिच्गत्तिमूःयं प्चिदनिन्दा- त्मकमित्यः 1 उक्तवाक्यानामुषटश्षणत्वं विवक्षित्वोकभेवमिति ननु त्रह्मभो `न देविध्थं युगपदेकस्य तदिरोधात्तत्ाऽऽह--वि्ेति अद्धैतमेद वास्तवं चेटुपध्योपा- सकदिमेदरस्यवप्वत्वादुपासिविध्यानधकयमित्याश्चङ्कयाऽऽह--तत्रेति उथतस्तीना- मपि पुक्त्यथत्वाद्धियवद्रस्तुमापितेत्याशङ्धय साक्षान्न मोक्चायतेत्याह--तत्रेति

सम्यदयार्थानि प्रतीकोषाप्तनानि ! ऋषप्कत्ययानि दररद्यरप्रनानि कृर्भप्तमद्धय-

यान्युद्रीथादिध्यानानि यद्यपि विपेयत्वादेतानि कर्मकाण्डे युक्तानि तथाऽपि मान्त. ध्विन विद्याप्रम्यादिहोक्तानीत्यथः उपास्येक्यत्तत्प्रापतेरपास्िफर्त्वादुपास्तितत्फड- पदातिदिमाशह्कयाऽऽह --तेपापिति परस्य गुणमदरादुपाल्िमेदाच्च भेदेऽपि सवखूपामेदादुपास्त्यादिमेदायोगतादवस्थ्यमा।शङ्कय स्वरूरमेदेऽप्युपहितमेदमाह--एक (ति उपास्िप्रत्रयपंस्कारादुषास्यतद्मप्राधिरिवयच श्रुयन्तरमाह-- यथेति कत नर्कर्पा ध्यानम्‌ ध्यानपस्कारप्रचयाद्धथषातसता ध्याता दहषाते प्रतिपद्यत (१।| दपि पृरवद्धचतित्वमेवेति संशये पंष्कारप्रकषादेवतातत्वमेवाऽऽपरोतीति मिरग शह स्मृतेश्चेति 1 तैवेन्ाऽऽतर्यत्तस्य कोटस्थ्यात्तस्येवोपास्यत्वात्कतस्तत्तारतभ्य. (तिरित्याशङ्कय नीहारद्यावरणमेदादादियवद्धियतारतम्य(दरामा वसतौ निरतिक्ञ- 0} ऽपि स्तातिशयो मतीत्याह--यद्रपीति यधोक्तप्याप्यात्मनः स्यावरादारम्य

, ¶१ज. च्सनादि"। रट. व. "क एवाञ्छतमा।३क तन रर ज, 'सनांदि द. ज. "क एवाऽत्मा क, ख.ठ प्रिद दद्य" भ्ठ त्यावास्तवल्यः ५क.ख. पिप्येय।६ ड.द च्रास्तस्छ ख. सर्वाह्पैः | दे, शतीऽ्नतिः ^

१५

१४ भीपौपायनमणीतग्रहमसूभाणि-- (भ० ११०११०११) ( भ्रानेन्दमयङोष्षक्य परमरा्मलम्‌, णपि ५, स्पवरजोपेषु पूदस्तथाऽपि विसोपाधिषिदनेपतारसम्याद्रासनः फूदस्पनित्यस्पेकरूपस्पाप्युसरोचरमाविष्ठरस्य बारतम्ययैश्य- शक्तिपिषेपैः शूयो--"" तस्य आत्मानपावि्तरां द्‌ " | ए० आ० २-३२-१ 1 इत्यत्र स्पृतादपि--““ पदष्टिभूतिपत्सप्ठं श्रीपदूभितमेष षा तत्तदेवावगच्छ सवं मम तेनोशसंमवम्‌ " [ भ० गी १०-४१ ] एति यत्र यत्च बिभूत्याय्तिदयः स॒ ईश्वर एृस्युपास्यतया चोदते) एवमिहाप्यादित्पपण्डरे हिरण्मयः पुरपः परवेपाप्मोदयछिद्रायर एवैति व्यति पम्‌ '“ आकराश्तदिङ्गात्‌ "' दृत्पादिषु द्रव्यम्‌ एवं सद्ोधुक्ति कारणमप्यास्मङ्नानपुपापिषिगोपद्ररिणोपदिहयपरानमप्यविवकिते- पाधिवन्यविद्नपं परापसविपयत्वेन संदिध्मामं पावयगतिषया- खोचनया निर्णेतव्यं भवति 1 यथेव तावत्‌ “आनन्दमयोऽभ्याः - सि" इति। पएवरपेकपपि व्रह्मापैक्षितोपायिष्षदन्धं निरः

ब्हमानेपु प्रागिपू्तरोत्तपमापरटस्य भद्धयपाभिदद्धयुत्कषतारतम्पासाषीगैशवरि विशपेसतारतम्पे तष्योक्तोपधिक्य प्रङनस्ाऽजजमनो यो ध्यात खह्सपावि तिशयेन प्रक्टमुपाल्िवशाबुभ्यते पोऽशरे ह्यविशपेदयतरयके श्रुतम्‌ तथा ¶¶ स्यतारतम्यं श्तपीपापिकं युक्तमिलर्भः उपाद्येश्वएताप्तम्यं भगवदरीतलमि 44 मित्पाह--स्पृताविति शरुतिष्मतितासर्बमाह --यत्रेति 1 केवर द्ैविषयं तिमयो पिदध रितु सूत्रकृताऽपि मतमित्पद--पएमपिति ्तिरसृच। प्रक्रतेऽपि दाच द्वरूप्यं बद्मणो माति तर सोपाविकद्यविपयमन्तलदमकिकि्ण दाहरति--अदित्येतिं उक्तम्यायं दुस्यदेशेषु प्रपारेयति--एवमिति फोपदेदावन्निरपायिकोपदरेशं दश्चयति--एवमिलयादिमा आ्मज्ान भिति सेडन्धः निर्मेयप्रप्ङ़माह---परेति ) अकमयादयुपापिद्रारेक्तध्य कष", पयत्वं तत्नाऽऽह--उपाधीति 1 निर्णयक्रममाह--पाक्येति 1 उकत्थ नो कासीलारक्कयोक्तम्‌--ययेति { अस्िनेवायिकरये यथा रिर्पापिफं तेष 7 पथा धुम्वाद्यायतनमित्यादिष्वपील्यपैः श्रुतिसमृतिपुतरेपु द्ं॑बषद्वैप्यं 9

नतव मार्म रपद्माम समावयति--एवमिति भतितष्यति अेधितोपापित्तवन्धमुपाल्यतेन ५४

शततार' क, "धिपपन्यवि" प्र, भूयेपिः 1 युद्धाय

[ज° पार (तू० २]यानन्दभिरिषतदीकासंवशितिस्षकिरभाष्यसमेतानि ११५ ( भानेन्दमयकाशस्य परमास्मए्वम्‌, भिण ६) स्तोपाधिसंवन्धं चोपास्यत्वेन प्ेयस्मेन षेदान्तेपुएदिर्यत इति मद्शोयिहुं प्रो प्रन्य आरभ्यते यद “मतित्तामान्पाच्‌” इद्ययेतनकारणनिसकरणपएक्तं तदपि षापयान्तराणि प्रह्मविष- याणि ठ्फाचक्नाणेनं बह्मविपरीतकारणनिपेषेन पषच्यते- ( सानन्दमयकोश्चत्य परमालयम्‌, मपि° )

आनन्दमयी ऽक््यासात्र १२

तेत्तिरीपके--““ अन्नमयं ' ^“ प्राणपयं «८ पनोपप "

“विज्नानपये' [० २-१-५] चासुक्रम्याऽऽप्नायते- “तस्माद्रा

एतस्मादिक्ानमयादन्योऽन्तर आस्पाऽऽनन्दमयः') शति! त्त्र

सरायः--किपिहाऽऽनन्दमयश्ब्दैन परेव चष्योच्यते यस

छत्‌ सत्यं श्नानमनन्तं व्रह्म 2: इति र्विवाऽनपयादिवद्रद्म-

णोऽथान्तरमिति फं सावलाप्तम्‌ बह्मणोऽधौन्तरममुख्य पिप्॑बन्यं ज्ञेयत्वेनेपि पबन्धः तस्याघाप्यविवेकारत्कुत्रापराधिष्िः कुत्न षा नेति गिहपपितुमुत्तस्मन्थ ह्यधः पिद्धवदुक्तगतिप्रापान्यस्यापि प्ाषनयेप्युत्तास्योऽ- योगान्तरमाह-- यच्चेति वाक्यान्तराणि ग्यास्यातातिर्किानीति यावत्‌ पेवाम्ता- नामक्िरेपेण निर्विष बद्धणि समन्वये छिद कचित्तश्य टिरण्मयषाक्यादविप्वादः छचिदानन्दमयवाक्यादौ तदामे तदत्तच्वमुच्यत इ्यध्यायरषारम्भे स्थिते निर्ण. पिपवमेव तावदधिकं प्रस्तौति--अनन्दमय हत्ति तस्य वृत्तिकारमतेन विषय- माट--तैचतिरीयक्‌ शति सन्नरसविकाये देरीऽक्मयः प्राणोपाधिरात्मा प्राणवि- कारः प्राणमयो मनोमयस्तदुपापिरस्मा तद्विकारो विन्तानमयो वपिज्नानापापिरास्मा विज्ञानिफारः 1 यदा खमुषल्यक्तायिदैविकान्नादीम्परत्याध्यासिक्रानोदविकोश्ा राक्तदेतचतुएयं प्त.षा एप दृल्याद्विना क्रमेणोक्लवाऽऽनन्दमय कष्लस्मादन्योऽन्तर जमा विज्ञानमय इति पूत्रितादिदयेतत्‌। तस्येव स्ष्यर्थो वैशब्दः एनस्मात्तस्य शरदैव शिर श्याद्विना अयाष्यातात्‌। ततोऽन्यत्वं मनोमय्ापीत्यत उक्तमन्तर्‌ शति ! तसा. दानन्दमयशदे मयटो विकारप्रचुधेप्ाषारण्यद्विचारवीनं पैशयमाद-- तनेति ईत- स्ययिकरण पभख्यपंमवे गोणस्यानवकाशत्वाद्विरायानुदये प्रायपाटस्यार्िचित्करत्वाद- ष्येक्षणप्रवाहपतिऽपि जगत्कारणे मुषं तदित्युक्तम्‌ इहे मय्यो विकारधाचु्- योर्भृल्यत्वे सतति विश्षयोद्ये ्राचुपीषीस्मायदटेव्योवतैकत्वाप्पूर्वा पिकरणपिद्धानताम।- वेन पूर्दप्तोनमेषास्त्युदाहरणाप्मकं संयति विवक्षसाकाङक्षद्वारा पूर्वपक्षयति फिमिति श्रत्यादि्तगतिचतुष्टयं फठं कक्ष्ये मयटः पाधारण्येऽपि विज्ञ

--- मम-मम" ~__ लं. "म॒र्या" > प. शद्विपपा'

११६ श्रपूपायनप्रणीतग्रह्यपूताण-- [अ० ११०११०५० ( भानन्द्भय फोरस्य परमातम्म्‌, अषि” {। आ्मिाऽऽेन्द्मप; स्यात्‌ } कस्मात्‌ अन्नेमयाधपर्या्परा- हपतितत्वात्‌ अथापि स्यात्पर्वान्तरत्वादानन्दमयो शल्य एवाऽऽसरेति स्यासिपायवयवयोगाच्छ्रतरभवणाब गुल्यभेदात्माऽऽनन्दपयः स्यान्न मियादिसंस्प्ैः स्यत्‌। इह तु ^“ तस्य भियेव श्चिरः ”” [ तै २-९ ] इत्यादि शपते ¦ शरीरत्वे भूयते-““ तस्येप एव शारीर आत्मा यः पवस्य * [तैत्ति २६] इति तस्य एवस्य श्ि- नप्रयस्येप परव शारीर अत्मा एप आनन्दमय इत्यथः) सशरीरस्य सतः पिपामियपंसरशो भा यितुं शक्यः # तस्मात्पंसार्येवाऽऽनन्दभय आसदं भा द्दपुच्यते-। आनन्द्मयोऽभ्यासरात्‌ " परं एवांऽऽत्माऽऽनन्दः मयो भवितुमहेति कुवः अभ्याप्तात्‌ परस्व द्यातन्या- नन्द्शब्दो वहुङृत्योऽभ्पस्यते। आमन्दपयं __ नन्दशन्द वहुकृत्वोऽभ्पस्यते आनन्दमयं भस्ुत्य--~ र. रष

प्रहे देतुनीसतीत्याह--कस्पादिति विकारपायप्रीठं देतुमाह--अन्ेति ! पदिऽपि प्ररणाछङगं वल्वदिव्याह--अथापी ति प्तारयवतवक्ारीरल मयद्त्या चलूमृहीतं प्रकरणोव भ्रबठमिद्याह--न स्यादिति 1 पवपव यारि प्र्याह--गुख्यश्चेदिति तस्य निप्कठतवभ्रुत्या निरृशत्वदित्ययः। न्दमयेऽपि कुतः सावयवत्वं त्राऽऽह--इह सिति लिङ्गान्तरे विमन्ते-\ र्वं चेति व्यवहितान्वयेनामीार्थटषटौ व्याचटे- तस्येति शारी त्मत्वे किं स्यात्ततराऽऽह--न चेति म्रियादिश्मशित्वे सप्तासिवि का ताह प्र्वान्तरत्वस्य गतिरित्याराङ्कय चतष्कोशान्तरत्वमेव वीत याह्‌- तस्मादिति उक्तं प्रकरणारि 'तच्छद्‌ाचः आनन्दमय सपार युपर द्वारा दुःखरहितेप्रियादियुक्तखरूपावस्थानं फं वक्तमितिशब्दः ततिद्धान्तयति-- एवमिति सौत्री भतिज्ञां विमनो--प्र एषेति भक र, तस्य सपारितवे पलिजञानुपपततिरिस्याह--कुते इति देतुमाद्ाय व्यार अभ्पासादिति अआननशव्दम्याते कथमानन्दमयस्य वबरह्मतेलाशङ्कय रयुक्तपूरवस्य तस्य प्रकरणादानन्दमये प्रयोगाऽ्ज्योतिष्टोमाभिकरि उपोतिःशवयाम

वदानिन्दमधापिकरि वान का तान्यात्त्य तद्िपयतवादितयाह---आनन्दूम तद्विषयत्वादिद्याह--आचन्दपय

. % ““चतुप्फोशनतरतवेन प्वान्तरतोच्यते परियादिभयी सारीरो जीवी < _______ ` ___-- | स्म. श्रयण! क. ज्‌. ज. ट, न्त्म स्या ख. श्ये दे

१पा० १० १२]आनन्दगिरिकतदीकासंबालितशांकरमाप्यसपतानि ११७.

पन्दमयकोशस्य परमातमत्वम्‌, भधर )

बे सः" [ तैत्ति २-७ ] इति पस्मैव रससयुक्त्वोच्यते +‹ रस < वायं खव्ध्वाऽऽनन्दी भवतति शति ^ को घेवा- न्पात्कः भाण्यात्‌ एष आकाश्च आनन्दो स्यात्‌ एष शेवाऽऽनन्दयाति [ तेत्नि० २-७ ] सपाऽऽनन्दस्य मीमाध्सा भति ` [ तैत्ति० २-८ ] ““ पतेपानन्द्पयमास्मा- नमुपसंक्रामति " [ तेक्ति० २-८ ] ^ आनन्दं बरह्मणो विद्वान विमेति कुतश्चन [ तैत्ति २-९ 1 इतिं ^“ आनन्दो ब्रह्मेति व्यजानात्‌ "' [ तेत्ति० ३-६ | इति च। श्रयन्तरे च- ^“ विज्ञानपानन्द्‌ बह्म `: [ बरह० ३-९-२८ ] इति ब्रह्मण्ये वाऽऽनन्दशब्दौ दः पवमानन्देशब्दस्य बहुत्व बह्यण्य- भ्याप्तादानन्दमय आसा ब्रह्मेति गम्यते

यत्तक्तम्लपयाद्यपुख्यारमपरवाहपतितत्वादानन्देमयस्याप्यमु- रयर्वमिति

नासौदोपः आनन्दमयस्य सवोन्तरत्वात मुख्यमेव ह्ासानमपदिदिक्षु शाश्च खोक्षद्धिमनुसरदन्मयं श्रीरमना-

गारोऽन्मयादिकोदाचतु्टयान्तरत्वादानन्दमयोऽ्यं ठच्ध्वा ध्यात्वा पूर्णशचेदानन्दः समै. पाक्ष सवैम्रेरको स्यात्तदा प्राणदेरचेतनस्य चेषा युक्तेल्याह--फो षीति स्ीनन्दयितत्वाद्पि परानन्दत्वमस्येद्याह--एप दीति 1 युवा स्याद्रियाद्िना सार्म- पिममारम्य बरह्मान्तमुत्तरो तरमृकत्करणएटानन्दस्य त्रह्ममि प्माक्तिफठा मीमाप्ता सेपेत्यक्ता भयडन्तस्याम्याप्तमाह--एतमिति उपप्क्रमणं प्रातिर्द्यणः खद्पमिति रोषः ! गतिपामान्या्थ्‌ व्रह्मण्यनिन्दश्षव्दस्यान्यत्रापि प्रयुक्तत्वमाह--श्रत्यन्तरे चेति तथाऽपि कथमानन्द मयस्य ब्रहमत्वमियाशङ्य देत्वर्थमुपप्तहरति--एषमिति 'अम्याप्तात्तस्य चायिकारादानन्दमयार्थत्वादिति शेषः

दिज्गात्तस्य ब्रह्मत्वमुक्तलवा तदवर्त्वहेत्‌ प्रायपाठमनुवेदति--परिति

टिङ्कवाध्यः प्निधिरियाह- नासाविति तस्य चतुप्कोक्रान्तरत्वमेव सवान्तरत्वमित्युक्तमाशङ्कय तत्पयमाह--मुर्यमिति किमिति तहि प्रथ- मन्मयदिचतुषएयमादिं ततराऽऽह--रोकेति | कथं तर्हि देहे मनुप्योऽह. मित्पात्मत्वधीप्ि्िाक्ङ्कय विवेका दित्याह--अच्यन्तेप्ति अन्न मयात्प्राणमयस्य ततो

~~~ - --- ~ ~~~~~____ ~...

9चः.ज ज, त्‌. यदेष {२ ड, ुप्यात्वाभेति ३न, "यज्ारीः

| कने, ०, | क्रा , (८। | | ह्यष्वे हे

११८ ्रीपरपायनप्णीतप्रहमसूत्राणि-- [अ०१ा०११०१६ | ( भानन्दमयकोशस्य प्मारमावम्‌ , भषि* ६) स्मानपयन्तप्रदानामामस्वेन परतिद्धमनूथ पषानिपक्तवुतता- म्रादिपतिपावत्ततोऽन्तरं सतोऽन्तरभियेवं प्रेण पूर्वेण प्तमा- नपुत्रपुत्तरमनास्मानमासमेति प्राहयसरतिपत्तिसौकयापिक्षवा सवान्तरे पुख्यमानन्दमयमात्मानपुपदिदधेत्ति शितम्‌ यथाऽरुन्यतीनिदुश्ेने पष्ठीष्वपि ताराघपरख्पास्वसन्धतीषु ददित पाऽन्त्या प्रदह्यत सा पुख्येषारन्यती मत्रे. यमिहाप्यानन्दमयस्प पवौन्तरलान्धुरपमातलवम्‌ 1 यतु षे पिपादीनां किरस्स्वादिकस्पनाऽनुपपनाः युख्यस्याऽऽत्मन हवि अतीततानन्तरोपाधिजनिता सा स्वाभा. विकीपदोपः शारीरस्वपप्यानन्दमयस्याचपयारिश्रीरपरम्प रया मदेहयमानचान्न पनः साक्षादेव श्चारीरतवं स॑सारिव्‌ पस्पादानन्द्मयः पर एवाऽऽसा १२॥

विकारशब्दमरेति चेत्र प्राचु्थाद १३ अत्राऽऽह--नाऽऽनन्देमयः प्र आत्मा भवितुमई्ति। साद्‌ .

~~" _-_---- मनोमयस्य तस्मादपि विज्ञानमयस्य ततश्वाऽऽनन्दमयस्याऽऽन्तरले दन्त रथेति | तहि प्राणम्यदिरेवान्यतमस्याऽऽ्मष्वक्तमपर किमानन्दमयेनेयाशङ्कयाऽऽइ पव णेति सनात्मत्वेन पतम्ये तत्तमज्ञापनमर्विवित्करमियाश्षङ्कच रोकशुद्धिमनुपरर दिस्युक्तं स्मारयति--प्रतिपत्तीति आनन्दमयादन्यप्याऽऽन्तरस्यानुक्ते्स्य निए ख्कुरामान्तरत्वमिद्याह--सर्वेति अपु्यप्रव्राहपतिऽपि मुष्यते दष्टान्तमाई-- यथेति दृहापीव्यमुरयप्रवाहे पतितस्यापीपत्ति यावत्‌ ] चिद्धन संनिधिः ऽपि सावयवत्वलिङ्कानुगरह्ीत; ब्वानिल्याश्राद्ुयोक्त ्ूवदुति--पखिति विन्ञानमयकोशोपाध्यषीनल्वेनान्यथापरिद्धेनं प्ंनिधिप्रदायतेत्याह-अतीतिति। ठि" नरं संनिधिपरहायत्ेनोक्तमनुबदति-्चादरत्यमिति छिद्धयोर्यथापिद्धते शिरि केषट्निधिवापे फठितमाह-- तस्मादिति १२ |

मयद्शन्दश्चविः सनिष्यनुप्रादिकेत्युक्तपनूद् निरस्यति--विकारेति ] क्तरानुषाः व्याख्याति--ञत्राऽऽहेति अम्परपताद्विना तस्व परत्वे सिते कुतश्रोधमिद्याह-- कस्मादिति 1 ववया शरुत्योत्तरमाह--विकारेति षया विकरि प्रकृति! शब्द इत्र शािविकारं मृधे मद्रविकरिगिलयसि्ये शाढीन्पह्धे सदैरिति श्रि ~~~] __-_____ _ _--------

१७.अ, र. निपिक्त' २. याञन्ते। ७, प्रहद्यमा"। क, ज, ल, छट, पए्मात्मा। क, ततो ख. तदनु" ~

[ज०१पा०१्‌० 1 ४]जानन्दभिश्छितरीकरवलितरश्चौकरभाप्यसमेतानि) ११९

( आनेन्दमयक्छोशघ्य परमात्मत्वम्‌, भि ° &“) "विकारप्रव्याव्‌"" ! प्रतिवचनादपमेन्पः शब्दो विक्ारषचनः समधिगत आनन्दमय इति मयटो विकाराैत्वात्‌ [ पा० सू ४-३-१४ ] ¦ सष्मादममयादिशन्दवद्धिकारदिपय एवांऽऽन- न्दमपशब्य्‌ इति चेद्‌) प्रचुयार्थेऽपि प्यटः स्मरणात्‌ “तत्- कृतवचने भयद्‌ `“ [ पाणि स= ५-४-२१ ] शति हि भरर ायापपि मयदुप्मयेते पथा--' अन्नपरयो यपत; ' एतयन्नप- सुर उच्यते एवमानन्दभय उच्यते आनन्दपरसुरस्व॑च बरह्मणो मनुभ्यत्वादारभ्योत्तरस्मिनुतरस्मिन्स्याने शतगुण आनन्दं श्टयुक्तवा ब्रह्मानन्दस्य मिरतिशयत्वावधारणात्‌ [ तैत्ति २-८ ] तस्मास्य मयर्‌ }} १३

तद्धेतुग्यपंदेशाच १४ शदश्च प्राचुयोरथे पपट्‌ यस्मादानन्ददेतुखं चद्मणो व्यपदि- दति धुत्तिः-- “एष वेराऽऽनन्दयातिः" [तैत्ति २.७] इति

द्मञ्दो विके प्रयुक्तक्तश विकारङग्दऽपि प्ररतो स्यादिदयाश्चष््य व्याचदे--परञ्- तीति } कः पूरन विकारशक्तं इत्युक्ते ““ मयन्ूवा इति सूत्रान्मयद्शब्दस्य विकारवाचिस्वान्नाऽऽनन्दमयस्य पुख्यात्मतेयाह-- आनन्देति रुर्विकारारषैस्वे तद्युक्तः संनिधिः संप्ारिणमेव मोचर्यतीव्याह--तस्पादिति मयय विकाराथेखा- नियमान्न श्रलयतुमहः संनिभेरिल्यह--नेति तदेव च्छटटयति-- तत्मछ्तेति प्राचु- यण प्रस्तुतं प्रकृत वदु च्यवेऽप्ि्िति प्रकृतवचनमक्नादि तदिति" प्रथमाप्रप्रधाचयो- केऽभिषेये मयटपरत्ययो मवततीति प्रचुए्तायुक्तऽपि वस्मुनि विकारवन्मयदूस्मरणान्न करिकारार्थ्ठा तियतेत्यर्थत्वं मयथे दन्तेन स्षथयति-- यथेति आनन्दमयशव्द- स्याऽऽनन्द्प्रचिया्थतवं तद्विपरीतदुःखस्यापि टेश्षतो चद्मणि भाहिरित्याश्चङ्कयाऽऽह-- आनन्देति नह्मानन्दस्य मनुप्यत्वादधिषु पृतरस्यनिपु पुलास्पत्वपिश्षं प्राच्यं स्वग- पदुःतटेश्रपिक्षम्‌ 1 अतो बह्यण्यानन्दैकरस्यं युक्तभित्यथः श्रतेनं प्निधिप्तहु{यते- प्युपप्तह एति--परस्पादिति १३॥

सृशरस्थं चकारं व्याकरोति---इत्ेति अ्ररिष्टं ग्याकुषेनितःशव्दाथं स्कृट- यत्ति-- यस्मादिति चक्मणो नात्राऽऽनन्दहेवृतते मातीत्याशङ्कया5ऽह--आनम्द्‌- यतीद्य्भं इति ! बरह्मणो ठौकिकानन्दहे्लेऽपि कथं प्राचुर्यर्यता मयटः स्याद्विला-

द. प्र. श्वायमान। २. द. भ, ट. नन्दृद्रचर वश्चाऽ्सनन्दमय + क. करट, इ, ह, ^रदष्द्‌ क,ख तस्मि

[परं

११८ शीमौपायनपरणीतवरह्मसूत्राणि-- [अ० {प ११०१६) ( भानन्दमयकोशस्य परुमातमतम्‌ + भि ६} सानमयन्तपूढानामात्मसेन भरसिद्धमनूय शूषानिपक्तदुतता, प्रादिमतिमावत्ततोऽन्तरं सतोऽन्तरमिखेवं पूर्वेण पूवण समा नएतरमुत्तरमनासमानमासेति प्राहयत्मतिपत्तिसंकयपकषया सर्व॑म्तरे पृख्यप्रानन्दमयमात्मानपपदिदेश्ेति श्चितरमर यथाऽरन्धतीनिदकेने बष्ठीप्वपि पारास्वपुण्याखरुन्यती दृक्षिताप यान्त्या परद्दर्थते पा पल्पैवारन्यती भवय. घमिष्टाप्यानन्दपयस्य पवौन्तश्खान्पुष्यमासलम्‌ यतु एष प्रियादीनां किरस्त्वादिकटपनाऽदुपपनाः दख्पस्याऽऽसन षति अदीतानन्तरोपाधिजनिता त्ता स्वाभा पिकीरयवोपः श्चारीरसरमप्पानन्दपयप्याप्मयादिष्सरपरम्पः रया ददयमानत्वान्न पुनः साक्षदेव श्रारीरसं संस्ारिवव्‌ सस्मादानन्दमयः पर्‌ एरञस्ञ्सा।॥ १२॥

पिकारशब्दातरेति चेते प्रायात्‌ १३ अत्राऽऽह-नाऽऽनन्दमयः पैर आत्मा भपरितुपैति। कस्माद्‌

मनोभयस्य तस्मादपि विज्ञानमयस्य ततथाऽऽनन्दमयस्यान्तरवे द्मे पूेपि। तहि प्राणमयादिरेवाम्यतमस्याऽऽस््वतमये किमाननमयैनिलयाश्चङ्गयाऽ5६ई--* ` णेति 1 अनातमतेन साभ्ये तत्तम्जञापनमरकिचित्करमिलयाशङ्कय टोकगुदधिरतरः दिप्युक्तं स्पायति-प्रतिपत्तीति अषनन्दमयदरन्यष्याऽऽन्तरस्यानुक्त प्य ( षङुशमान्तरत्वपिल्याद-- सर्वेति अमुरूयप्रवादपतिऽपि मुख्यत्वे दणान्तमाह ` ययेति इहापीमुष्यपरवादे परतितस्पापीति यावत्‌ 1 विद्धेन पनि" येऽपि प्ावयवत्वहि्गामुगृहीतः वख्वानित्याशङ्कयोक्तभनुवदति--यचिति ॥५५ वित्तानमयकोदतोपाष्यधेनततेनन्पपापिद्धेमै पंनिधिप्तहायतेस्माह--अतीरेति। (त न्तरं सेनिषिपहायतेनोक्तमनुवदति --श्षाीरत्वमिषि डिष्धयोरम्यथा्ि द्वत + केषढपंनिथिवापे फञितमाह--तसमादिति १२ 1} |

मयट्शव्दशरुतिः संनिध्यनुप्रादिकेव्युक्तमनद्य निरस्यति--धिकारेति पानु व्यार्याति--अन्राऽऽहेति 1 अम्पाप्तादिना त्य परे स्थिते कुतश्चोचमिलाह कस्मादिति ! ट्वस्या श्ुत्योत्तरमाह--विकारेति धया विकरे ` शब्द इत्यन शाषिविकारे मङ्धे मद्रविकारेगेलस्मि्थे शाखीनमद्ै पुरिति ह.

%ख.य. ट, “निषिक्तः 1 ह. याऽन्ते \ ड, परदधयमा। * क, ज, स, ट, पएमाल। छ, ततो ख, तदनु

[अग्१पा० ०१ ४}जनिन्द्गिरिषतिरीमार्छपलितश्रकरजाप्यप्पेतामि। ११९ ( आनन्धूमयकोशत्य परमासमटम्‌ , अधि ६)

"विशारशष्याद्‌"” पतिवचनाद्यमन्यः शब्दौ विकरास्वष्वनः समधिगत आनन्दमय इति मयटो पिकारायैत्वात्‌ [ पा० सू ४-१-१४६ ] पस्मादभपयादिक्ब्दवदिकारविपप पएर्वाऽऽन- न्दमपरशब्द हति वेद्‌) माचुपार्ेऽपि मयटः स्मरणाद्‌। “तत्य- छतेवचने प्रयट्‌ ` | पाणि पू० ५-४-२१ | इति हि प्रचुरः तायामपि मयद्प्मयेते 1 यथा--' अन्नमयो यत्तः ' शन्तम सुर उष्यते! एवपनन्दंपय उच्यते अआनिन्द्भरसुरत्वं ब्रह्मणो गतु्यत्वाद्‌रम्पोत्तरस्मिक्षुपरसिमिन्स्थाने शतगुण आनन्दे इत्युक्ला वह्मनेन्दस्य निरतिश्यत्वाकवधारणाद्‌ [ तैचि० >२-८ ] 1 तस्मायथं मयद्‌ १३

तददेतव्यपदेशाच १४

एतथ भासुयायें मयट्‌ यस्पाद्‌ननदतुं ब्रस्मणो ग्यप्दि- शति थुतिः--"“एष श्चवाऽऽनन्दयाति'' [तैति २-७] इति 1

शब्दो विकि प्रयुकरुक्तथा विकारशाव्दोऽपि प्रकतौ स्वादिलयाशङ्कच व्याचटे--्र्ठ- तीति कः पुनरत विकारशक्तं इत्युक्तं ¢“ मयरूवा ईति सूजान्मयटूश्चब्दस्प वरिकार्वाचित्वानाऽऽनन्दमयस्य पूर्यत्तेया६---अनिन्देति श्रुतेर्विकरसर्ध्प तदयुक्तः संनिधिः तंपरारिणमेव गोचरयतील्याह---तस्मादिति मयटो किकारधेत्वा- नियमान्न प्रसनुग्रहः परनिभेरियाह-- नेति पदेव स्फुरयत्ि--तेत्मकृतेति } प्राच- येण प्रस्तुतं प्रकत तदुच्पतेऽपिमन्निति प्रकतवचनमन्नादरि तदिति प्रथमाप्तमर्थाचधो- क्तेऽभिधेये मयटूप्रत्ययो भवतीति प्रचुरतयुक्तेऽपि मस्तुनि विकारवन्मयरूस्मरणानने विकारार्थता नियतेत्यर्भत्वं मयये दान्तेन स्पष्टयति--यथेति आनन्दपयश्षव्द- स्याऽ०नन्द्रमराचुयायत्वं तद्विपरीतद्ुःखस्यारि देशतो बरह्मणि प्रातिरित्याशङ्कवाऽउह-- आनन्देति व्रानन्दप्य मनुप्यवावयिपु पूतरस्थानेपु मुखाद्पत्वपिकष प्राच्य स्यम. तड्ुःखदेशवेस्षम्‌ 1 अतो बह्मण्यानन्दैकरस्यं युक्तमिःयथः श्रतेन संनिधिप्रहायते- प्युपहरति--तस्मादिति ।॥ २३ सस्यं चकारं ग्याकतोति--इतरेति गवदिष्टं ग्याकुवैनितःशब्दायं छुट- यति--यस्मादिति 1 बरह्मणो नात्रा$अनेन्दहेतृत्ं भात्ीत्माराङ्कयाऽऽह--आनन्द-

यतीद्यथे शति 1 वर्मणो ठौकिकानन्दहेतुषेऽपि फथं पराचु्यारथता मयरः स्याद्धिला-- -------------------------------------

द. अन वयमान ! २क.८ ट. न्दृप्रचुर्‌ ब्र्याडऽ्नन्डमय 1 दक. कृ.ट, द्ध द, ररश्ष्दु ।४क,ख ततस्स | "

१२० श्रीपहपापनमणीतत्रह्मसूनाभि- [अर ए्पारपू०१५] ( भानन्दमयदोरास्य परमासतवम्‌, भधर ६) आनन्दयतीलययः यो हन्पानानन्दयति स॒भघरानन्द्‌ इति प्रधिद्धं भवति यथा छोङे योञन्येपां धनिकखमापादयति मच॒रथन इति गम्यते तद्वत्‌ तस्मासाषौर्थेऽपि मयटः संभ वादानिन्दमयः पर एवाऽऽसा १५४

मान्ञवणिंकमेव मीयते १५

इतथाऽऽनन्दपयः पर एवाऽऽत्मा। यस्मात्‌ “व्रह्मविदामोति परम्‌" [तक्ति २-१] इत्युपक्रम्य “सलं ज्ञानमनन्तं ब्रह्म" इयस्पिन्मघ्रे यरपृतं वद्य सदयज्षानानन्तविसेपरीिषौरितं यस्माद काशादिक्तमेण स्थावरजद्भमानि भृतीन्यनायन्त यच्च भूतानि खषा तान्पतुप्रविक्प गुदहायामवस्थितं सर्वामतरं यस्य विक्गानायान्पोऽन्तर आत्माऽन्योऽन्तर आत्मेति प्रक्रान्तं पन्पाश्रैवणिकमेव व्रह्येद गीयते अन्योऽन्तर आलसाऽऽ- नन्दमयः `` इति 1 मत्राह्मणयोधैकार्थतं युक्तपविरोधात्‌ अन्यया हि प्रहृतहानामकृतमक्रिये स्याताम्‌ वाननमया- दिभ्य इवाऽऽनन्द्मयादृन्योऽन्तर्‌ आ्माऽभिधीयते 1 एतननि- एषे संपा भगेवी वारुणीं चिद्या [ तैत्ति ३-६ ] पसमादानचन्द्म्रयः पर्‌ एवाऽन्त्मा ।। १९५

ष, [त्वे | शङ्यःऽऽह-- यो हीति तदेव इ्टान्ेन स्फीरयति--यथेति प्राच्यीयैत्वे मयटः स्यते फर्तिमाह- तस्मादिति १४॥

चशब्दराथमाह --इतभेति 1 तैव देतव्तरमाह --यस्पादिति तस्ति र्यव्हितेन समन्धः यत्निर्थासितं तयेह मीयत इति योजना प्रकरणाविच्दरय

तदनुपधत्त--यस्मादितति मूतयोनिरेव परवाभरस्यक्तमतयेन सर्व तरतव माह--यचेि

तत्यैव ज्ञेयत्वेन प्रङृतत्वमाह-- यस्येति तदेवानोच्यमानमिति कुतो

तत्राऽऽह--मन्रेति ! जविरोधाद्ितयेकाभले सत्युप्ायोपेयत्वयोगादिल्ः तयोः किव दोपमाह--अन्पेति। अन्नेमयादीनामनात्मव्वेऽप्यविरोधवदिहापि स्याद्या *क15५ह्‌ न्‌ येति चसणस्तदान्तत्व पृच्छश्रँतिहतमिति माव; किच गु व्या पञ्चमपयायेणोपर्तहारात्तस्य तद्यार्त्ववदरं

यां, हार्य दत्रापि तस्य स्थानात्तदर्थतेयाह - एव च्रिष्रेति। मकरणादितिद्धमयमृपतहरति-- तस्मादिति १९

ट. तानि जायम्ते यः र्ज.न न्तर आत्मेति 1 क्‌, ख, स्फोटयति > ¢ तोऽव" क. स. श्रयम्‌"

(भ०१प०११०१६-१गआनन्द्गिरिकतदीकासंवसितश्चांकरभाष्यसमेतानि। १२१ { भानन्दमयकरोशत्य परमात्मत्वम्‌, मधि ६)

नेतरो ऽत॒पपत्तेः १६

इतश्राऽऽनन्दपयः प्रर एवाऽऽ्त्पा ^“ नेतरः? इतर हेन्वरादन्यः संसारी जीव इस्यथंः जीव आनन्दपयदाब्दे- नाभिधीयते कस्मात्‌ “^ अतुपपत्तेः “1 आनन्दमयं हि मदय भूयते--““ सोऽकामयत वहु स्यां भरनयेयेति तपोऽतप्यत तपस्तप्त्वा इद्‌ सर्वमस्जते। यदिदं किच" [ ते० २-द ] इति तज भाक्शरीसायुखचेरभिष्यानं सज्यमा- नानां विकाराणां सष्रव्यत्तिरेकः स्ैविंकारखषटि्च पर स्माद्‌ामनोऽन्यत्रोपपद्यते 1 १६

मैद्व्यपदलाच् १७ तश्च माऽऽनन्दमयः संसारी पस्पादानन्दमयाधिकर- रसो चै सः रसस देवाय रुग्ध्वाऽऽनन्द्ौ भत्रति [ ते २-७ 1 इति जीवानन्दमयौ भेदेन व्यपदिशति हि छन्धव रग्यन्यो भवति 1 कथं तहिं ^“ आसाञन्वेष्टन्यः' [-.छ० <. ७-१] « आत्मलामान्न परं विद्यते `` इति शतिस्मृती यावता ब्व छन्धव्यो भवतीत्युक्तम्‌ वाटर तथाऽप्यासममोऽप-

ु्सूत्रह्यं चकारमाङृष्य पूवस्य हेत्वन्तर्परत्वमाह-ईतश्रेति जीवस्य प्रति- प्रद्वाप्राप्या कि निपेध्यमित्याशङ्खयाऽऽनन्दमयशब्दवाच्यतेत्याह नेत्त 1 तस्यापि वैषयिकविविधानन्दमक्त्वात्तच्रन्दतं किं स्यादित्याह-कस्मादिति। हैतुमादाय व्याकर्तु मूमिकां करोति--अनुपपत्तेरिति आखेचनं तेषो नाऽऽयाप्त- प्रयम्‌ अस्त्वेवं काऽनुपषत्तितत्ा5ऽह-तत्रोति १६

जीवप्याऽऽनन्दमयत्वनिपेषे हेत्वन्तरमाह--भेदेति चकारार्थ प्रतिज्ञाय प्रकट. धन्मेदभ्यपदेशं विशदयति--इतश्चेयादिना 1 प्र इत्यानन्दमयपरामश्चं इति वक्तुमा- नन्दमयायिकरार इत्युक्तम्‌ शुनेरयमाह- नीतेति कयाऽनुपपच्या मेरोक्किस्त- तरऽऽह--न हीति 1 उन्येव छन्यम्यो वेत्ति शुतिष्मत्योरनुपपत्तिरिति शद्ते-- कथमित्ति का तथोरनुपपत्तिल्लत्ाऽऽह--यावतेति किमेकत्र वस्तुतो रन्ध. ठ्धग्यत्वं रवा करपनयाऽपि तत्राऽऽयमद्वी करोति--वाढमिति श्रुलाद्युपपत्तये दवितीयं भत्याह--तथाऽपीति 1 अप्रच्युतातमावोऽखण्डेकरस्यम्‌ ! रोकिको छोका-

1 * 'शगोषकौमगिगष्यषि णि ि यणि

१८. इतर दती" २ज. ती भवतत. ।याः३ ३२. इ, इ. "पेध्यप्दूमिः। १६

१२२ श्ीदैवापनमणीतवरहमसूचाणि--{ म०११ा० १०१८! ( आनन्दमयदो शस्य प्रमात्मलम्‌› अभि ६) च्य॒तात्मभावस्यैव सतस्तस्तानववोरधानिमिचो देदादिष्वनाप्म स्रालसलमिशयो टौकिको दः तेन देहादिश्रतस्पाऽञमः नोऽप्वासाऽननििणिऽऽनरेषन्पोऽन्धो ठन्यन्पोऽश्रुतः भरोत- व्योऽमतो मन्तव्पौऽबिङ्ातो विक्नातव्य इल्यादिभेदव्यपदेष उपपद्यते परतिपिध्यत एषे तु परमार्थतः सशहवासयरमेश्वरादन्यो दरण भ्रोवा दा--“ नान्पोऽतोऽसित द्रष्टा" [ध० ५. ६) इत्यादिना ! परमेशवरस्स्वि्ाकसिपताच्छरीरात्कतमोङ्धिः ब्रानासाख्यादन्यः { यथा मायाविनशमंखद्गधरास्सुतरेणऽ5- काशमधिरोहतः पय मायाव्री परपाथद्पो भूमिष्ठेऽन्यः यथा षा घटाङशदुपाधिषपरिच्छिन्नाददुपाधिपरिचिञन्न जक शोऽन्पः। ईद्शं विज्ञानासपरमात्पमेदमाधिलय “नेतरोऽदुपः पत्तेः 2 भेदस्यपदेशाच् " इस्युक्तम्‌ १७॥

कामाच्च नामुमानापेक्षा १८ आनन्द्भयाधिकारे च--' सोऽकामयत बहु स्यां भजायेभेति [वैति० २.६] [इति] कामयिद्त्निर्देशौच नाऽऽतुमानिकमापि

दनयेतोऽप्रामाणिक्र 1 तस्य फल्वत्वमाह--तेनेति 1 अन्वेषण विचारार्ममा

तत्फलातिछाम्‌ श्रवण शक्तितात्पयेधीपति भद्‌ द्द्टव्यतवादितम्रहायमारि( दम्‌ जोवदैनाऽऽनन्दमयस्य जीवस्यावियपाऽपि जोवाद्धिरामावान मेद्य स्यादिति माव श्रिमिति कल्पितभेदेन छच्पृव्यभ्यत्वादुच्पते ्रुलादिकशा लनो मेदोऽपिव्याशङ्कयाऽऽह-गरतिपिष्यत इति जीवथेनेधरदयः सोऽपि तोऽन्यो नेति तस्या कलसिमतलमिलाशङ्कयाऽऽह--परमेशररिविप करिपतस्याधिष्ठानाते सचवादयोमाद्धदेनाप्रचेऽपि ततोऽन्यदेवायिष्ठन तत स्ातच््यादिति मत्वा दृष्टान्तमाह --यपेति पू ्रारूढ सखतोऽपि मिथ्या मात्र तथा स्र्पमिलयपरितोषादुक्त यथा वेति तयाऽपि सूुद्वय्ापर स्पारमायिक मेदमाशङ्धयाऽऽह-रृद्स चेति अन्यथा श्रुतिष्वपि ९१ माव १७॥

नन्वौपचारेकस्य कृमंमितृत्व्य प्रधानेऽपि समवात्तदेवाऽऽनन्दभयघेन कात

१६ “तो मिध्यैवद्‌ः।२ड श्धाप्नाऽऽन्‌१३क छट ढ़ “ले त्वानि )

[अ° १० १० १९}आनन्द्गिरिकतर्दीकासंबटितशांकरभाप्यपमेतानि। १२३ ( अनिन्द्मयकरीश्रस्य परमाःमतवप्‌, भधि° )

सांस्यपरिक सिपितमचेतनं मरधानपानन्दमयत्वेन कृरणतसेन वाऽपेक्ित्त्यम्‌ “ईक्षतेनीशब्दम्‌"' इति निरछरतपपि प्रधानं पुमेसमोद्‌ाहूतां कापापितरखश्ूतिमाभिख भरसङ्घादपुननिराक्रियते "गतिसापान्यमपञचनाय १८

अस्मिन्नस्य तदो शासि १९॥८& )

इतथ प्रधाने जीवे वाऽऽनन्द्मयरब्द्‌ः। यस्मात्‌ “अस्मित्‌"' आनन्दमय प्रकृत आमनि प्रतिबद्धस्य अस्य '' जीस्य

«^ तद्योगे शास्ति " तदास्मना योगस्तयोगस्तद्धावापत्तिपक्ति- रियः तयोर श्रास्ति शासम्‌--“ यदा द्वेष ' एतसिमिननट- इयेऽनारम्येऽनिरक्तेऽनिलपनेऽमर्यं भतिष्ठां विन्दते अथ सोऽ-

भं गतो भवति यदा देतैष एतदिपश्चदरमन्तरं कुरते अथ

तस्य भयं भवति 2 [ तैत्ति २-७ | इति "एतदुक्तं भवति-- यदेतस्मिन्ननन्दप्येऽद्पमप्यन्तरमतदिास्म्यसूयं धरयति तदा

` सं्तारभयान्र निवैते यदा त्वेतस्िन्रानन्दमये निरन्तरं

-_ __ +~" ~ ` ~ $स्तलयथिकरणे प्रधानध्य निरस्तत्वादिहामि तनिरपे पनरक्तिरियनिद्धेयऽ5€-- दृक्षतरिति प्रप््तिकनिरापस्य पछगिपयोगमाह--गत्ीतिः। १८

' सनन्दमयस्य अवाननीवयोरन्येतत्वामवि देत्वन्तरं कामवितृत्वस्याभागलं, परूच- यननार--अस्मिन्निति चदान्दा्माद--इतश्वेति 1 असिन्नित्यादि व्याकुवैत्नितः- शाच्दार्थं स्पष्टयत्ति--पस्मादिति प्रधानपत्ेऽपि ते्ोगः स्यादित्याश्षङकयाऽऽह-- तदारमनेति 1 खतो भि्यो्तादात्मयपतवन्यं व्येवयति-तद्ध विति उक्ताय पद्मनृदय क्रियापरपि्ितं पूरयति-तद्ोगमिति य्यमिकंयज्ञानावस्यायां विद्ाने- तसिमन्नह्मणि प्चकृतमूतपशचफेन तत्कार्येण समष्िश्यूडदेहेन "विराजा ट्यशव्ि- तेनेकयतादात्म्यगरून्ये सख्तवन्धितयाऽध्यसतन्दरिवनतिनापर्च कित भूतक िंगाऽऽस्म्येन तादास्म्यादिहीने निकङृप्योच्यन्त इति निरुक्तानि मूतपूह्माणि तेश्वाभेदवनिते नि.देष- छयस्यानं निख्यनमिति मृचग्रकतेर केसत्तादत्म्थादिराहिते प्रकर्षण ' स्विति प्ृनरव््ति- रहितां रमे 1 अभयं यथा स्यादिन्यक्तं व्यनक्ति--अधेतिं | ज्ञानि फटमुक्त्वा स्रानामवि दोपमाह--यदा दीति भदस्यानादित्वात्तत्कारणावीनदेषीक्तिग्युकेला- श्थाऽऽह--एतदिति 1 अपय प्रतिष्ठामि्युकत्वा पुनर्मयं गतो मवतीत्युक्ते पन. रक्तिरिय्ङ्याऽऽह--यदा चिति शाखस्याभ्ययापिर्धिं प्रत्याह --तचेति

के. स्फटयाति 1 क. निष्कृष्य" 1 क्ष, त्युक्त पु

१२४ धीपैपायनपणीततरह्मपवागि--] ११०११०१९) (प्रह्मन अनन्दमयजीवाधारतम्‌, अभि० ६) तादात्म्येन प्रतिरिष्ति तदा संमारमयाच्धिरतेतं इति 1 तत परमासमपरिग्रहे परते मन परधानपसिहे जीदपरिग्रहे वा स्मा दानन्दमयः परमामेति स्थितेप्‌ | ( तहमण आतिन्दमयजीवाधारत्वम्‌ , भभि° ६) दं स्विद्‌ शवक्तव्यम्‌--“‹ या एष पुरुपीऽनररसमयः [ तैचि० २१] तस्माद्रा एतस्मादभ्नरसमयादन्योऽन्तर आरमा माणपय; [ तेत्ति० २- ] तस्मरादन्योऽन्तर आता मनोमयः ` [ तैत्ति २३ ] तस्पादुन्योऽन्तर आत्मा विङ्ञानपरयः [ तैत्ति० २४ ] इति किकरार्थ मयदूभवहि सल्यानन्दमय एवाकसमादजरतीयन्यायेन स्यमि मयटः; पराचुयायेलं ब्रह्मदिपयत्यं चाऽऽधीयते इति मत्रषणिकव्रह्माधिकारादिति चेद्‌ अनुपयादीनाप्रपि तरि व्रह्मतवमसङ्गः |

#

[रा पृक्तां मतपुपतेहरति--तस्मादिति। प्य ज्तेयते कैवद्यं फरतीति मताऽ एति स्थितमिति |

अन्न चाऽऽनन्दमये परमित्नात्मनि स्प्टवहयठिद्धाना तैत्तिरयकश्ववीनां प्रमनया दासे पगतिचतुएयमिति खमतपयहाथं सयुथ्यमते दृपयत्ति---इदं स्विति ही प्रप्य व्यास्योक्तिः | पयोयचतुएये मयये विकारा्त्वात्पश्चपे पथय ता प्रकरणं दरीयत्नि-स बा इति } मयङ्धेति सुत्रान्मयृशब्दो विकर शरु 1 पतु विकारार्थे मयडिन्युक्तम्‌ विकारप्रकणं प्रकथधितु प्रवाहषदम्‌ पिया विकार्यं शिङ्ग्वात्माचुययेसे देतभावानमयये प्दभतेत्याद- एकस्येष मयोऽ्द्रयं नेन्न दएन्तमाह--भर्येति ¦ ्तिटिङनभकरणमभ धराचुयाेत्वे मयये दृष्टान्तोऽपि नासी्याह--कथपिति विकारार्भते निशरि6 कयस्य बद्माथतेयाह--बद्येति

कशब्दस्य परशनाैतापुपेदय प्रकरणेन द्रुते पापेति प्रकरणमातरं " मकमतिप्रपक्त र्याट- अन्नेति

# अयमुत्सग.--- नद्ध पुच्छ तिष्टेति ब्रद्मश्रव्दाल्भक्रीयते | विदद रह्म विहृत तास

१४.८०. "ति पिद्धुम्‌ 1 रकन व्वंषा निश्वीयः। स. ण्ल वाइड्ध्रीः चद्न्र 1

[अ ०१पा०१पऽ १९]आनन्दगिरिकवदीकासबारितश्करमाष्यसमेतापि | १२९

ब्रह्मण भानन्दमवजीयाधारतयम्‌ , भाध० ६) अाऽऽह--य॒क्तमनपयादीनापत्रह्मखं तस्पात्तस्मादान्तर- स्याऽऽन्तरस्यान्यस्यान्यस्पाऽऽत्मन्‌ उच्यमानत्वात्‌ आनन्द मयात्त॒ कश्चिदन्य आन्त्र आसोच्यते तेनाऽऽनेन्द् मयस्य प्रहयत्वम्‌ अन्यथा भरटृतहानामछतप्रक्रिपापरपङ्गादिति अन्येच्यते-यदयप्यन्नपयादिभ्य इषाऽऽनन्दमयादन्योऽन्तर आत्मेति श्रषते तथाऽपि नाऽऽनन्द्मयस्य वद्यस्वं यत आनन्द्भयं भख श्रुयते--““ तस्य भियमेव शिरः, मोदं दक्षिणः पत्तः, भरमोद उत्तरः पक्ष; आनन्द आला, चदय पर्छ प्रतिष्ठा [ त० २-५ ] इति तेत्र यदर्य परवणे मङ्- तम्र सदयं सानमनन्तं चह्य ` इति तादेह व्रह्म पुच्छं प्रति- छद्युष्यते तद्विलिङ्ञापयिपयेवाऽचपयादय आनन्द्धैयप- यैन्ताः प्च कोशाः करसप्यन्ते तत फुः परटतदानापरृतमक्रि- याप्रसङ्ग! नन्वानन्दम्यस्पावयतत्वेन “वद्य पुच्छं परातिष्ठाः" श्स्युच्यतेऽ-

तेषामनरह्यववं चिद्धादरिति शङ्कते--अतरेति जनन्दमयादपि पृच्छै त्ह्मान्यदा- न्दरमुकमिलयाशङ्याऽ5ऽह--भानन्देति नदरण्यान्तरत्वमश्रुतं पुच्छत्वं तु श्रुतमि- ल्यः ¡ तस्मादान्तरस्यानुक्तौ आकरणिकमथमाद्‌--तेनेत्ति तस्यानद्यसे दोष माह--अन्ययेति

किमानन्दमयादान्तरत्वेनान्यस्यानुक्तेस्तस्य नह्यत किंवाऽन्यस्थेवानुक्तेरेति विक- षएपयति--अतरेत्ति 1 त्त्राऽऽनन्दमयादान्तरस्याश्चतिमुपेल घद्षतं प्रयाह--यद्य- पीति ¡ अन्यस्य पुच्डवह्मणोऽभिषानादिति दहेत्‌ व्रुवन्दवितीयं निराह--यतं शति 1 इष्टाथद्ो व्यक्तं ह्पेमात्रं प्रियमिषटस्मतो इर्पो मोदः प्त चाम्पाप्तात्प्रृ्टः प्रमोदः पुखमात्रमानन्दः मन्ववर्गोक्ति वद्य पुच्खवाक्ये वद्यदाञ्दास्परत्याभिज्ञातप्‌ चद्मत्वे म्वानन्दमयप्य व्रह्मशाठ्दस्यान्यत वृत्तिरानिन्दमयशटदप्य व्रह्मण्यप्रयुक्तस्य प्रसिन्- युकिशवत्ययुक्ते स्यादिति धवितात्प्नप्रह--वत्रेति ) यनन्दमयप्यानहयतसे तदुक्तिमि- यथ्येमाशङ्धयान्मयादिवतपुच्छवह्यज्ञापनाथी तडक्तिरिलाह--तदिति यद्ुक्तमान- न्द्मयस्यानह्मत्वे अरकरतहनमध्रकृतप्रक्रिया वेति तनऽऽद-- तत्रेति

पुच्छनदवाक्यस्य खप्रधाननद्याभत्वे सतीति यावत्‌ पुच्छश्रुतिविरोषान्न त्स्य स्वप्रघानयितेति शद्खते--नन्विति पृच्छशब्दस्यान्नावयवार्त्वामावे परकरणविरोध+

ख. प. उ. द्न्योऽन्त्‌ः ज, य, दधद म" ¡ ज. "मरयान्ता, १४ फए.द,ट ° ठ, च्छव)

१२६ भ्रीपद्रपायनपणीतब्रह्मयताण--] अ० १५०१०१९ ( वह्मण भानन्दमयजीवाधारत्म्‌, अपिर ६) स्नपयादीनापिषेदं पच्छ प्रतिष्रत्यादि 1 तते कथं ब्रह्मणः सप्र धानत्वे शक्यं विज्ञातुप्र्‌ ) भ्रकृतत्वादिति श्रः

मन्वानन्द्मयावयवत्वेनापि चद्मणि विज्ञायमाने भ्रकृतचं रीयत आनन्दमयस्य बद्यत्ादिति

अत्रोच्यते-तथां सति रेदेष व्रह्याऽऽमन्द्मय आत्पाऽव- यवी तदेव ब्रह्म पच्छ परतिषठाऽवयव इत्यप्तामञ्नस्यम श्यात्‌ अन्यतरपरिग्रहे तु युक्तं चहम पुच्छं म्रतिष्त्यतरेव वह्निदे आश्रयितुं त्रह्मशब्दसंयोगात्‌ नाऽऽनन्दमयवाक्ये त्रह्मशन्द सथागामावादिति अपि च--“' ब्रह्म पुच्छं मतिष्ठा "' इत्यु चत्वेदगुच्यते-“ तदप्येष शोको भवति असने वरति असद्रह्मेति वेद चेत्‌ अस्ति ब्रह्मेति चेद्रेद्‌ सन्तमेनं तता दिवुः 7 [ तै० २.६ ] इति अर्स रोफेऽनपङृप्याऽऽन न्दमयं ब्रह्मण एष भावामाववेद्नयोयुणदोपाभिधानाद्रम्पते

रह्म पृच्छ प्रतिष्ठा " इत्र ब्रह्मण एवं स्वपरधानत्वमिति चाऽऽनन्दमयस्याऽऽ्सनो भावामावाशृङ्धा युक्ता पियमादा- दिषिशरेपस्याऽऽनन्दमयस्य स्वेकोकरसिद्धसवादे ¦ | माह-अत्रेति 1 पृच्छश्रुतेरवयवार्भवे फठितमाह- तत्रेति खप्रधाननद्याधिक्रपि दइद्यशब्दात्तथेव तत्प्रलभिज्ननि पच्छशष्दविरोपे सथिकस्मिन्वाक्ये प्रथमचरमश्रत

योरादयस्यातुपप्तजातविरोधिनो बीयप्तवाप्पूच्छतवेन सुणलत्राधया सप्रपान्ष प््याह- प्रृतत्षादिति

अन्यधाऽपि प्रकृतत्वं स्यादित्याह्‌-- नन्विति किं प्रकृतं नदयाऽऽनन्दमयवि पुच्छवाक्ये चोच्यते किवेकत्रेति विकर्पयति--अत्रेति प्रथमे प्रल्याह--तथ अवयवावयवित्विस्यं कल्पितववेऽप्यन्नमयादिष्विवेकघ् गुणप्रधानत्वायोगात्‌ दवितीयसत्राऽऽह--अन्यतरोति \ जन्यतरस्मिनाकये ब्लोकतिखीकाे पतीयय पकयशेपादपि पच्छवाक्य एषोच्यते स्वप्रधानं बरह्मेयाह--अपि चेति स्याऽऽनन्दुभयाभेत्वमाशङ्खय तात्पयेमाह--अर्सिमेत्ति 1 प्रतिठेलपरैवेति समन जनम्दमयस्येव ब्रह्मणो मावामावधियोरगुणदोषोक्तिसियाशाङ्कयाऽऽह--न वेति

पुच्छवाक्ये नहाशब्देन सप्रधनोक्तौ पुच्छकशब्दरस्य का गतिरिति

१६,, ट, “भावशः ड. ज. "विशिष्टत्याऽ<° छ, ग्धाननद्योक्तौ

[अ०१पा० एू° १९] आनन्दगिरिटवदीकासंयटितश्चकिरभाप्यसमेतानि ) १२७ ( ब्रद्यण भानन्दमयजीवांधारत्वम्‌ , अधि कथं पुनः स्वप्रधानं सद्र्याऽऽनन्दपयस्य पृच्छत्वेन नि~

इयते ^“ ब्रह्म पुच्छं तिष्ठा 7! इति नेप रोपः पच्छमरतपच्छं प्रतिष्ठा परायणमेकनीद कोकिकस्याऽऽनन्दुजातस्य ब्रह्मानन्दं शत्येतद नेन विवक्ष्यते नावेयवत्वम्‌ “"एतस्यैवाऽऽनन्दस्यान्यानि मृतानि मा्रारुपनीवन्ति ' ` [वृद ४-३-२२] इति श्रुन्तराद्‌। अपि चाऽऽनन्दमयस्य तरह्मस्वे प्रियाद्यषयवस्वेन खपिशेषं बष्या- भ्युपगन्तञ्यम्‌ 1 निपिक्षेषं तु ब्रह्म वाक्यरेपे धूयते षाडनत- योरगोचरत्वाभिधानात्‌ यतो वाचौ निवतैन्ते। अप्राप्य पनसा सष आनन्द ब्रह्मणो दिद्रान्‌। विभेति फएुतथन [तै० २.९] इति अपि चाऽऽनन्दमचुर श्यक्ते दुःखा स्ित्व- मपि गम्यते भाचुयस्य रोके मरतियोग्यस्पत्वापेश्चत्वाद्‌ सथा सति ^“ यत्र नान्यसदयति; नान्यच्छरणोति) नान्यद्विनानाति, भरमा” [ छा० ७-२४-१ | इति भरल्चि ह्मणि तन्यति ताभावश्चतिरपरूष्येत प्रतिशरीरं भरियादिमेदादानन्द्‌म- यस्य भिन्नत्वं, बह्म तु मरतिकश्षरीरं भिद्यते “सद श्ानपनेन्तं

1 "ग णीगाकगगााकंकककगयकीषवयशकीकषाककषयोषिशिकषकपकि मिपो गष णण 9 „~~~ -_*> __ ,___ „___ ~~~.

कथामिति 1 तस्य ब्रह्मणि वृत्तिमात्रं वाऽम्विप्यते किं मुरया वा वृत्निराये पूर्वोक्त धिव्यादिषुच्छेप्वभारत्वदष्या ब्रह्मण्यपि प्वाधारे ठक्षणया पृच्य्पदमिल्याह--नेति द्वितीयः प्रतिष्ठाशन्दविरोषादित्याह--मतिष्रेति पुच्छव्वेऽपि प्ररायणतं वारयति--एकेत्ति नीडत्वमाधितविक्षं तदाह--छोकिकस्पेति पूर्वस्यो- सरेण निशयान्नावयवाथतेति फठितमाह--अनेनेति 1 उक्तेऽर्थं बृहदारण्यकं संवद्रयति--एतस्येति नमु वृत्तिकरेरपि तैत्तिरीयकवाक्यं ब्रह्मण्येव पमन्वितमिष्ं तन्न किमुदाहरणमेदेनेलयाशङ्कयाऽऽह--अपि चेति } नन्विह सतिशेषमेव ब्रह्मेष्टं वार्वेयसेपे रागादिमवोर्कील्ननप्योरमोचसे नह्य शडधधियोस्तु गोचर इयम्युपगमदि- -लादाङ्कच सविश्चेषस्य सृपात्वादप्राप्तनिपेधापाताचे भेवमिच्याह-निविशेप त्विति ! अतोऽमीषटनिधश्नेषन्रह्मपतिद्धये पच्छवक्यमेवोदाइतेव्यमिति नावः मयये विकराराथे

त्वोक्तया प्राचर्थर्थत्वं निरस्ता पच्रवाक्ये स्वप्रधानवोक्तिर्कता सप्रति प्राचयौ

ते दोषान्तरमाह-अषि चेदि खमप्रकृदर्थप्रतियोग्यस्पतामत्रेवानपेष्य स्यानान्त- रस्थततसनातीयासत्वपिक्षामात्रेम मययोऽप्रयोगादिलयेः } भतिमधुरे शच्यर्थं रप्तन्त- रानुवेषवदानन्दे ब्रीच्यु्कपामीषदु.खानुपक्तिषिटिलाशङ्याऽऽह--तथा चैति |

प्राचु्यी्धतामावान्मययो नाऽऽनन्दमयो नद्येलयत्नेव देस्वन्तरमाह--परति शरीरं चेति ।.

१२. "सान्पयः॥ २६, न्‌, धयस्यापि भि'। क. हेपः। * छ. ओद्ेमी }

२८ ्रीपटुपायनमणीतत्रह्मसजाणि-- स०्१्पारमू०१९] ` ^ ( द्रह्मण भानन्द्मयभीवाधारत्वम्‌ भूप" & } रह्म” इ्यानन्लद्टतेः। “एको देवः सवैपतषु गूढः सवव्यापी सक्तान्तरार्मा"” [ मे ६-११ ] $ति श्ुयन्तरात्‌ न॒“

, वाऽध्न्दमेयाभ्पासः धूयते मातिपदिकार्थमान्मेव दि सव- त्राभ्यस्यते ^ रसो तै सः 1 रस वायं रन्ध्वाऽऽनन्द्‌) भवति 1 को चेान्पात्कः प्राण्यात्‌ ! यदेष आकाश आनन्दो स्पात्‌ [ तै०२-७ ] “सेपाऽऽनन्दस्य मीमारसा मेति '

[ त° २-८ ] आनन्दं बरह्मणो विद्वान्न विभेति , फुतथ्न `. [ १० २.९ 1] « आनन्दो ब्रह्मेति न्यजानात्‌ ”” [त० ३.६ इति च। यादे चाऽऽनन्दमयदन्दस्य बहमविषयस्वं निधिते मवे तत उततरेप्वानन्दमाघ्रभयोगेष्वप्यानन्दमयाभ्यासः करप्येत, त्वानन्दमयस्य चक्मखमस्ि भियरिरस्त्वादिभिर्हेतुमिरित्यवो- चाम्‌ तस्माच्चूखन्तरे धिङ्गानमानन्द्‌ ब्रह्म [ व° ३-९- २८ ] इत्यानन्दभातिपा्ेकस्य ब्रह्मणि भयोगदशनाद्‌ “यदेष आरात्रं आनन्दो स्पात्‌“ दत्यादि व्रह्मपिपय; मयोगो न्‌ स्वानन्द्मयाभ्यास्न इत्यवगन्तच्यम्‌ यस्त्व प॑ मयडन्त- स्येवाऽऽमन्दग्न्दस्याभ्पासः;ः ““ एतप्रानन्दमयपात्पानपपस- क्रामति [ तै २-८ ] इति तस्य ब्रह्मविपयत्वमस्ि

विकारामनाभिवान्नपयादीनामनासमापपसक्रमितव्यानां भवाहे पठितत्वात्‌

प्रहदिहं सातिश्चयत्येन भिन्नादानन्दमयाद्रहय पवीनगतमन्यदेवेदययथेः यच्छम्यपिादा- नस्दमयो व्रघेति तत्र किमानन्दमयदाव्दस्याम्यापः किंवाऽऽनन्दकशन्दरस्येति विन्न रप्याऽऽयेऽप्िद्धिमाह--न चेति आनन्दमयं शक्रस्य त्रह्ममि प्रयुक्ूपुवीनन्दशम्द स्याम्याप्तो हेतुरिति द्वितीयं निरस्यत्ति-- यदि चेतति जानन्दमयस्य ब्रद्यत्वे पराति- पदिकमाग्रम्यापतोऽपि प्ररदानन्दमयापः \ ततस्तस्य घद्यताधीरियम्योन्याश्रयतेति मावः गानन्दपद्‌म्याततस्त्हि किंविपयः पुच्छवाक्योक्त्रह्मविषय इत्याह--तस्मा- दिदि भानन्दाम्यासस्याऽ०नन्दमया्थस्वायोगसदच्छव्दाषः ! मयरन्तस्याप्यम्या

मात्कयं तदर्म्याप्तिद्धिलत्राऽऽह--मासिविति उपततकमितन्यानां विवक्रेन च्याज्यानापित्यथः।

~~~ णण

द. 'मयस्याभ्याः ! इ, "धनेति 1 ट. ^रेष्पि धि सख. ठ.ड, द. प्रस्तु ५. अ्वुक्छ। ख. ठ. छ. ट. श्न्यापासि" 1

[अ० पाण १्‌०१९]आनेन्दगिरितरीकाषवलितश्चांकरमाप्यसमतानि १२९ { चदह्मण आनेनद्प्यजीवाधारस्वम्‌ , भपि० 9 मन्वानन्दमयस्यापस्क्रमितव्यस्यानमयादिवदब्रह्मसलरे सति नेद्‌ विदुषो बह्यपराप्िफरं निदिं भवेत्‌ ^ नैप दोपः। आनन्दमपोपरसक्रमणमिरदेनेवं पच्छमतिष्राभत- ` ्रह्ममापनेः फलस्य निर्दिष्टत्वात्‌ ! तदप्येष शोको भवति। यतो वाचो निवतेन्ते इ्यादिना भपश्चयमानत्वात्‌ } या त्यानन्दमयसनिधाने-“ सोऽकामयत बह स्यां जायेयेति इयं श्रुतिरुदाहूता सा ““ ब्रह्म पच्छ भतिषएठा इदलयनेन संनि- हिततरेणं चद्मणा सवध्यपाना नाऽऽनन्दमयस्य ब्रह्मतां भति. चोधयति तदपेप्षत्वाचोत्तरस्य अन्यस्य “रसो वै सः

.इत्यदेनाऽऽनन्दमयविपयता नतु ““ सोऽकामयत ` इति ब्रह्मणि प॑डिद्र्िर्देश्ो नोप- पयते

नायं दोपः ““ तस्मादा एतस्मादात्मन आकाशः संभूतः? [ ते० >-१ ] इत्यत्र पुंलिद्रेनाप्यात्मशचब्देन ब्रह्मणः प्रकृतत्वात्‌ यातुं भागवी चारुणीं विद्या--“ आनन्दौ व्रति व्यजा- नाद्‌ इति तस्यां मयडभथवणासिमयरिरस्त्वादयश्रवणाच युक्त- मानन्दस्य ब्रह्मत्वम्‌ तस्मादणुमात्रपरपि विशेपमनाधिलय

अन्नमयादावृपघरतक्रमप्य विदत्फढाप्त्ययेत्वादानन्दमयस्यानद्मत्वे नद्य पिरनुक्तः

प्रक्रममङ्ध इति श्रड्ते--नन्िति किमिदोपपकमणं प्रात्तिरतिक्रमो वा अयेऽवयविप्राप्त्याऽवयवप्रतिराधिकतवातसु- च्छत्रह्मापिरूकतैव दितीये द्यतिकेमस्य परतीरा पिवत्कोशातिकरमस्य नदयातित्वात्त- तप्राधिर्पादुकेत्याह-- नैप इति। ्यतिपन्रेणं वक्ष्यमाणत्वाच तदतुक्तिरकषिद्धेत्याह- तदपीति यत्त सोऽकमयतेत्याद्यनन्दभया्थं स्ततद्भद्यत्ववोधीति तत्राऽऽह-यां चिति रप वै इत्यद्वेरुत्तरस्याऽऽनन्दमया्त्वमुक्त प्रत्याह--तदपेक्षस्ादिति सोाऽकामयतेत्यादि कद्यण्यञ्ुकतं नपुं पृडिद्धयोगदिति श्द्कते-मन्िति 1 प्रकमेण प्माधत्त- नायमिति यत्त॒ शगुवह्यां पञ्चमपर्यायस्य ब्रह्या्त्वा- द्रेद्यपि तादर्थ्यं स्थानादिति तवाऽऽह--या त्विति ! इहं मयटो तिकाराथस्य प्रियशचिरस््वदिश श्रतैरानन्दमयस्याव्ह्यतेति जेषः बद्वणोा नि्िरोपस्य नाऽऽनन्द- मयतेत्यपरहरति-- तस्मादिति इषटद्टेसलामात्तत्सतेशामिन्यक्ताः पु्ठविरीषा- पदम. क्विपः फुर क. ल. म्व (इड ठठ. न्वस्य ठ. उ. ठ. विदुषः पु! क. ख. “्निसववः! ३८. द, ह. "ण लक्ष्यः ॥ग* ठ. उ. ठ. ण्ततिं उपक्र" १५

१३० भ्रीपरेपायनप्रणीतव्रह्मसूताणि-- (सरप्पा० ११०१९] ( ब्रह्मण आनेन्दमयअीवाधाररंवम्‌ , भि ६) स्वत एव भियशषिरस्त्वादि व्रह्मण एपपथ्ते चेह सविशेषं व्रह्म ्र्तिपिपादयिपितम्‌ वाखनस्तगाचरातिक्रमशरुतेः तस्मा- द्स्नपयादिष्विबाऽऽनन्दमयेऽपि विकाराथं एव प्यद्ङ्ियो पाचुयीथः | सूत्राणि सेवे व्यास्येयानि--ध्रह्म पच्छ प्रतिष्ठा" इत्यत्र किमानन्दमयावयवसेन व्रह्म विवक्ष्यत उत्त स्वभरधानसेरेति ! पुर्खाव्दादययवत्वेमेति प्राप उच्यते-“ आनन्द्पयोऽभ्या- सात्‌ " आनन्दमय आ्मेलत्र ^ ब्रह्म पृच्छं प्रतिष्ठा" इति स्वभधानमेवे बरह्मोपदिश्यतेऽभ्पासाद्‌ असन्नेष भवति "” [ ते° २-६ ] इत्यसिन्निगपनश्छोके ब्रह्मण एव केवटस्पाभ्य- स्यमानत्वात्‌ ^“ विकारशग्द्ानेति चेन्न भाचुयीत्‌ " [ स॒० १-१-१३ ] पिरररन्दोऽवरयदशव्दोऽमिपरेतः |

सम्मातरं प्रियादिशब्दाथं इत्युक्तम्‌ पस्वोपपर्नात्तमपसद्पपरजनाद्रनपो द्ये. रुपप्तमेनात्सव्केवलाचाभिव्यक्त सलं तत्तच्छब्दवाच्यमिल्याचार्याः तैन विषय- बन्धं पत्त्वादिपनन्धं वा विशेषमीपन्मात्रमप्यनाश्निय प्रह्मणः खतो प्रियशिर- त्वादि युक्तम्‌ तप्मादानन्दमयत्य सविरेपत्वीत्प्रतिपा्यौ ने्रणोऽन्यतेसर्ः दापि विशेषमेव प्रतिपा्यमियश्गङ्कयौक्तं स्मारयति- नं चेति 1 परमतनिरापमु- पप्तहरति- तस्मादिति स्वमते सूत्राणामनतुगुणत्वमाशद्धय त्तानि योजयितुमुपकरमते--सत्राणीदि भ्याल्यामेवाऽऽस्यातुं विपयमुक्त्वा पच्छवरहमशब्दाम्या सशयमाह--व्रह्मेति स्वपरधानत्वेनेति पशये सतीति शेपः ! | पूवौधिकरणे पुष्यक्षणाद्रसनिर्भैये गौणः प्रायपाओो बाधित दृह त्वाधारमात्रतवऽ- वयवमातनत्वे चे पुच्छशब्दप्य लाक्षणिकलवप्ताम्येऽवयवप्रायरटेरवयवार्तेति सगय पवेप्षयति--पुच्छेति तैत्निरीयोपनिषदः स्प्टत्रहमठिङ्धाया मिगैणत्रह्मान्वयोक्ते धृतयादि्तगतयः परपल पू्ोततसपक्तयोदपाक्तिर फम्‌ इह पुवपे . तरथा िद्धान्ते प्रमितिः पुवपक्षमनू्य पिद्धान्तयति-इति पाप इति स्वयुध्यव्यार्ां ज्यावूल्य स्वाभिमतं व्याए्याम्राहे--भानन्दपय इति | आनन्दमय्चञ्देन पृश्चम्‌-

पपु नद्मपदमुपदक्य तेन खप्रधानमेव व्रह्मोच्यत इति प्रित्या त्‌

व्यार्पाति--अरेति } पूषैप्तनीनमुमाप्य दृपयति--दिकारेति वाच- ~` __ ---~- ) द. ल. द, मयस्याव द. शशब्देनाव। क. व. 2 न्याद्रह्मः

४०, ड. ट, भयो सौयप्रायपा बाः ५८. उ. द, *त्ति। तच्छब्देनाऽऽन'

[अ० पा० १० १९} आनमन्द्भरिरिढृतदीकारवङित्चाकरभाण्यपमेतानि। १३१ ( ब्रह्मण भानन्दमय्रजीवाधारत्वम्‌ , अधि० ६) पुच्छमिदयवयवङब्दान्न स्वप्रधानं ब्रह्मण शतिं यदुक्त तस्य परिहारो वक्तव्यः अत्रोच्यते नायं दोपः भाचपाद्‌- प्यवययशव्दोपततेः भरु भरायापत्तिरवयवम।ये वचनमि- ° व्यर्थः अन्नमयादीनां दि शिरादिषु पुच्छान्तेष्ववयने- पुक्तेप्वानन्दमयस्यापि शिरभादीन्यवयवान्तयण्युक्त्वाऽव- यवप्रायापच्या व्रह्म पच्छ परतिषेयाह्‌ नाययविवक्षया यत्कारणमभ्याप्षादिति स्वपपानत्वं ब्रह्मणः सर्मायत्तम्‌ ८८ तद्धेतुव्यपदेशाच `? सवैस्यं परिकारजातस्य सानन्दभयस्य कारणत्वेन चर्म व्यपदिद्यते इद ^< स्वैमखमत यदिदं विच [ते० २.६] इतति। नच कारणं सद्रद्य स्वविक्ा-

कत्वामावादमिपरेत इत्युक्तम्‌ प्रिहारमागमवतायं व्याकरोति-- अत्रेत्यादिना 1 बरह्माधिकरण॑मिति वाच्ये पूव्रावयवप्रघानप्रयोगात्तस्य बुद्धिस्थत्वात्तेनाप्यिकररणरक्ष- णात्पुच्छो क्तिरिति तरात्प्य॑माह---अव्रयवेति तदेव भपश्चयति-- अन्नेति ¡ तव गमकमाह -- यदिति ! इत्र पृच्छवाक्ये पुच्छशब्देनावयवो नोच्यते किंलाधारो खष्ष्यत इत्याह--तद्धे लिति। तव्यचटे-सवेस्येति 1 तथाऽपि कस्मादानेन्दमयावय- वत्वं जह्यणों नेष्यते तत्राऽऽह- चेति र्व नाऽऽनन्दमयः प्पात्मा। यत्तः प्रत्य- मिलादिमन््रवर्णेन यद्रह्मोक्तं तदेवाऽऽनन्दमयशन्देन विशिषद्वारया दकष्यपाणजीवचेत- न्यप्य स्वरूपमिति पुच्छवाक्येन तत्त्तमप्तीतिनद्रीयते बद्मविदतीति बह्मविदस्त- तपराप््यमिधानेन बह्मात्मनोंरेकयोपक्रमात्‌ 1 "सत यश्चायं पृरूपे यश्वाप्तावादिये प्त एकः इलयेकवयोपसंहारात्‌ मध्येऽपि विरिष्टद्रारा स्वख्येक्ये तासयंघ्य युक्ततादिष्यह- मानत्रचथिकमिति "इतश्च पृच्चवाक्यस्यं तद्येव स्वप्रधानं प्रतिपायमितस््वामन्दमयो प्रतिपाद्यो भैषयिकप्रियादिमसेन तेत्र मुरूयखधत्वाचनुपपत्तेरिलाह- नेतर इति इत्य नाऽऽनन्दमयोऽज् प्रतिपियते ब्रह्मानन्दपरतिनिगम्बितं रप्तश्चव्डदितं टट्ध्वाऽय्‌- मानन्दमयः स्वयमानन्दी भवतीति बरह्मणो. भेदेन त्योक्तेत्रैद्यत्वायोगदिव्याह- भेदेनेति ननु मगुवथामानन्दस्य बरह्मत्दादानन्दमयस्यामि त्रह्मत्वं पश्चमपर्यायप्य- त्वादनुमीयते तचाऽऽह--कामाचेति काम्यत इरि काम आनन्दृस्तस्य व्ह्मत्वहट- सनुमानेनाऽऽनन्दमयस्यापि नदयत्वमपेक्षितव्यम्‌ ।! विकाराथमयङ्विरोषादिलयर्भः | इतोऽपि नाऽऽनन्द्मयोऽच प्रतिपाद्यते पुच्छवाक्योक्ते चद्मणि परतिबुदधस्याऽऽनन्द्‌. मयस्य यद्‌ा हीयादिना तत््रात्तिमान्षामिषानत्तप्मादानन्दमयशन्दवाच्यस्यभक्तिपाय-

$ ठ. म. आयत २. 'दष्वव 1३ द. ्स्यवचर्विः | ग. द, 'तुश्राऽऽनर +

' १३. शरीपूपायनपणीतवरह्मसृत्राणि- [अ०१पा०१्‌०२०] ' ( भाष्निया्तम॑त दिरप्मयपृस्याश्षयन्तमं्रुष्पस्य देश्वरदप्‌, भपि० ५) रस्याऽऽनम्दमयस्य यख्यया टच्याऽवयप उपृप्ते अपरा- ण्यपि सूत्राणि यथासमयं पुच्छवाक्यनिरद्षस्यव ब्रह्मण उपपा

दकानि द्रषएस्पानि १९ ( ) ( आदियान्तरीतदिरण्मयपुर्यस्याक्षयन्तमतपुरपश्य चेश्ररस्वम्‌ , अधि° ) अन्तस्तदमोपदंशाप्र २० इदम्राप्नायते-^“ अय एपोऽन्तरादिद्ये दिरण्पयः पृषो टर्यते दिरण्यदपशरुर्दिरण्यकेश प्रणखात्सम एव सुव्रभैः छन्द ° १-६-६ ] तस्य यथा कप्यासं पुण्डरीकमेवभ- क्षिणी तस्योदिति नाप स॒ एप सर्वेभ्यः पपिभ्प उदित्‌ उदेति वे सर्वेभ्यः पाप्मभ्यो एवं दद्‌ ”" [ १-६-७ ] इदय- धिदैवतम्‌ अथाध्यालप्रू--‹ अथ एषोऽन्तरक्षिणि पररूप

"षि प्वात्तटक्षयस्य ब्रह्मणोऽव्यतिरेकापुच्छवाक्यस्यं त्रद्ेवात्र सप्रधानं प्रपतिष्यति

ततममिवया कैवल्यं फडतील्याह-अस्मिन्निति त्देतदाह--भपराण्यषीति १९ (१९)

समन्वयस्य सविशेप्रत्वमपेधेत््मेः स्यापितः अधूनाऽपवादार्भतेनाधिकरण- मवतारयति--अन्तरिति छन्दोग्यस्यं वाक्यमुदाहरति--हदमिति ¡ क्तयोः एथिव्यल्यायात्मत्वोकेत्यनन्तरमुपा्तिप्रलावार्थोऽथाब्दः 1 एप इति शाक्लम्धिद्धिः पनिधिशोक्त ! तस्योपस्वर्थमापिदैककि प्यानमाह--अन्तरितति आदिलषण्ड- रस्य भ्ये स्थते इति यावत्‌ ध्यानारथमेव सूपविशेषमाह्‌--दिरण्पय इति। उयोत- मय त्यः 1 स्यानङृते परिच्छेदं व्यवच्छिनत्ति--पुरुप इति तनाव हितभियामनुमवं परमाणयत्रि-ट्रयत इति } तई पुरुपत्वापपृण॑स्यं कयपुपाक्ललत. नाऽऽह--दिरण्येति तद्वञ्जयोततिमेयान्येवास्य इमरूणि केशाश्ेति तपोक्तः एं नहुनाऽऽप्रणलातप्रणलो नलाग्रं तेन सह प्र एष सुवो च्योतिरमयः चह्पोरधशे. षमाह्‌--तस्पति कपेमर्करस्याऽऽपतः परएमागोऽत्यन्तेनघ्वी 7ितल्यम्‌ पृष्टं यथाऽयन्तदीतिमत्तथाऽसख देवस्याक्षिणी प्रकृटदीपिमती ] धयानार्ुमेव नाम करोति-- तस्येति कथे तस्योदितिनामलवं पर इत्यथः ध्यानफसमुदेतीति 1 जादिकन्दात्तस्य अकच साम गेष्णाि- प्यादक्तमधिदैवतं देवतामथिकृलयो पास्तिवागरयमिलं

समा तथः आधिदैवध्यामोक्लयनन्तरम- समानं दहुमधिजृत्यापि तहुक्तिरित्याट--अगरेति ------------- ऋ्मयोवाकाणायासत।

|| दाद--स इति उदित उटतः सकार्वपर्वष-

| उवप्तामयेोर्वतिप्राणाचासमयी- १. "ते 3 छ. "रणान्त्रमः। 9 ८... सु। ४८. ट, ट, "दित. स्वश

[अ०१पा०१्‌०२९ ०] आनन्दगिरिकृतटीकारसवटित्शंकरभाप्यसमेतामि। १३१ ( आदित्यान्तगतदिरण्मयपुषपस्यास््यन्तमतपुरुपस्य चेश्रल्म्‌, अधि० टइयते | छा० १-७-५ | इृदयादि तेच , संशयः; पि वि्याकमौतिशयवशासाप्तो्कपेः कथित्संसाय- सूर्यमण्डले चक्षपि चोषास्यत्येनं शूयते र्वि नियसिद्धः परमेश्वर इति

कै तावसा्र सस्ारति तः रूप्यसखभ्रवणाद्‌ अदि त्यपएरुपे तावद्धिरण्यद्पश्रुरिलयादिं रूपद्रदाहतमक्षिपरुपेऽपि तदेनातिदेखेन भराप्यते--“५ तस्यतस्य तदेव रूपं यद- युप्य रूपम्‌ ' [ छा० १७५ ] इति परमे रस्य ख्पवसं युक्तम्‌--“५ अशब्दुपस्पशेमरूपमव्ययम्‌ क(० १-३-१५ | इति धुतः अधारथधवणाच-- ““ एपोऽन्तरादिलये एषोऽन्तरक्षिणि” इति दयनाधारस्य स्वमहिमभतिष्ठस्य सवेष्यापिनः परमेन्वरस्याऽऽधार उपदिश्येत भगवः कस्िन्धतिष्ठित इति स्वे मटिन्नि ` [ छा० ७-२४-१ ] इति ““. आकाशवत्सवेगतश्च निलयः दति श्रुती मवत्तः पेश्वर्यमयादाथुतेध-- ^“ सर एष ये चु ष्मात्पराश्वो लोकास्तेषां चेरे देवकामानां “` इयदिच्यपुर-

क्लयानन्तर्यमपेव्युक्तम्‌ अआदिशब्दात्पेवकतन्मित्याध्चुक्तम्‌ स्थानंद्रपस्थं पृरपं - विषयीकृत्य रूपवक्वश्चुत्या सपापास्परीश्चत्या पैश्यमाह-- तत्रेति कथिदित्या- ि्यक्षेजज्ञे उक्तः पृवेूतरे बह्मपदमानन्दमयपदमानन्दपदायाम्याप्तशथेति मुख्यत्रया- येनहुप्रमाणतशानिर्विसेषनि्णेधवदूपवसारिवहुप्रमाणात्पंपतारी हिरण्मयः पुरष इति सेगत्या पूरवपञ्माकाड्कापुवकमाहि--फ्रि तावदिति स्फुट्हलिन्गःक्तश्चुतैः सगुणे वद्यण्यम्वयोक्तैः श्रस्यापर्मतयः- पुवीत्तरयक्षयदिषरस्यः वरस्य" बोपपक्तस्थ कस्म पव॑ह्पास्यत्वाय पर्‌ एवे कस्मान्नेति पृष हतुमाद- दाते चभ्षुप पुर्य्‌ यथोक्तं रूपं श्रुतमित्याशङ्कयाऽऽह-अक्षीति परस्यैव स्थानमेरादूपवस्वमुपदेशाति देशामभ्यामिति चेनेस्याह-म चेति षरापस्थिहे हेत्वन्तरमाह--आधारेति अन- न्तशक्तिखात्तस्याण्याधरश्चतिशित्यि शा दया5ऽह--न दहति परस्यानाधारे स्वप. हिमधतिष्ठत्वं हेतुस्तच् मानं भगव इति तत्रैव हेत्वन्तरे स्षव्यापित्वं धनापि मानमाह-अकिाश्वदिति ईश्वराग्रहे हेत्वन्तरमाह--देश्वर्येति प्र एष इत्या- पिरैविकयुरुषोकिः। अमुप्मादाद्विलयादृष्वेगा ये खाकासेपामीशिता ये देवानां कामा ट्ठ, / ९२.८८ कनन ठ. द, पनि म्यं यथाथद्‌

१३४ , श्रीपटेपायनपणीतव्रह्मसुत्राणि~ [अप १पा०१्‌९२०)

( ादिप्यान्तर्तरिरण्मयपुस्पस्य्यन्तर्गतपुरषस्य चेश्वरम्‌ , षि ५) प्र्यैषवयमयीदा “स एप ये चेतसादवश्वो छोकास्तेषां चे मनुष्यकामानां " इद्यक्षिपुरुपप्य परसेश्वरस्य मया दावदैश्वयं युक्तम्‌ एष सर्वेश्वर एप भृताधिपातिरेप भूतपाल एष मेतु्विधरण एषां लोकनापपंभेदाप "” [ व° ४-४-२२ | द्यपिशेपशरुतेः तस्माज्ना्ष्यादिलयोरन्तः परमेश्वर इयेवं भष भरत्र१;--'“ अन्तस्तद्धमो पदेशात्‌ “य एपोऽन्तरादिले एषोऽन्तरक्षिणि इति श्रयमाणः पुरुपः प्ररमेश्वर एव संसारी कुतः--“ तद्धमोपदेशात्‌ ' तस्प दि परेश्रस्य धां दहोपदिषएाः। त्यथा--^तस्योदिति नाप इति श्रावयित्वा, अस्पाऽऽदित्यपरुपस्य माप “स पष सर्वेभ्य पाप्मभ्य

मोगस्तेषा चेवयथः एष हलयभ्यत्मिकपुरुपोक्तिरेतस्माचन्ुपः प्काशादर्वागता ये रोकाल्ञेषामोरिता ये मनुप्याणां कामा मोगान्ेषां वेघेतप्य मयीदावेश्व्युक्तमि- त्यथः परस्यापि ध्यानार्थं तार्थ स्यानेल्याह--न चेतति एप सैश्च इदयवि- दोपश्तेरिति संबन्धः कतस्य सर्वश्वस्त्वं यतो मृतानां नमियन्तौ यमोऽक्षि नेतयाह--एप इति कथं पुरो मृतानामपिष्ठाय प्रयता प्राटयितुदिन्रादिः सचात्त. नाऽऽह्‌--एष भूतेति तथाऽपि ब्रह्मा मयीदास्पापरकोऽस्ि कुतोऽस्य पतं 7त्रा5ऽह्‌-- पपं इति यथा मृदृर्मयः तेतुनेखव्यूहस्य कित्रपपदामपमेद्राय धार चिता तभेषोऽपि सर्पा वर्णोदीनामततंकराय धारयिता स्यादिः मयीदाधारह्पश्र तेरादिलकषेरजञ एवा्रोप्य हृयुपप्तहरमि-- तस्मादिति तस्य कर्मानपिकाराकव- पाप्मविगमः। स्त्तवमुपापरनवे सतसर्थमनूयत इति मावः। पूर्वमलमनूय सूत्रमवता भतिन व्याकरोत्रि--एवमिलादिना। प्रयमशुतपवत्वादिना चरमग्रतपर्भपाप्मविग- दनयतवा्न परय पराहिरित्याह--कुत इति फटवत्पाप्मविगमादििद्धस्य चरमस्याि तच्छर-यत्वनाकिवप्ितलि ङ्कादाद्यादुपि नटीयत्त्वात्तद्रमेनेतरनेयमितलयाह--वद्धमेति रहति स्थानदवयस्पपरपोक्तिः आदितयेतरस्यापि कमीनधिकारात्पपम स्यो युक वै देवान्पापम्‌ » इति शरुतेरियाशङ्कयाऽऽह-- सर्वेति देवादिषु पशि वत्कमौनधिकारिऽपि प्राचि मे पपपयोगात्तलपतवाय हवै देवानिनयुकेण वै देवामित्युक्तेनै जवः

| {1 सपारमि * ^“ भयोदाधाररूपाणि सषाम परेन तु तस्मादुपाप्यः संसार कमीनधिकृतौ रदिः “ˆ गाः ~~~, _ ___ __ _ _ ~~~

१०० दय। २८. द. ठ, "मेके्य। ठ. द. ठ. न्ता निव रक्‌, ख, ठ. ड.

थेष्ते। ५क. ख. नाया स्त "र * स्रु 1 छ. मदिनेयनाप्रः। ५७ छ, * ०॥८ ठ, ई“ द, द्द्पि। छः ख. '"प्मासस्^। मटातिरि

[अ०दपा०१्‌०९०]आनन्द्भिरिरृतरीकोसंवरितशचाकरभाण्यसमेतानि। १३९

( भदित्यान्तगंतदिरण्मयपुर्षस्याकष्यन्तंतपुख्प्य चेश्वरत्वम्‌ , भपि० ) उदितः ”' एति सेपाप्मापगमेन निर्वक्ति ! तदेव फृतनिर्य- चनं नापाक्षिषुरुपस्याप्यतिदिश्ति यन्नाम तन्नाम [ छा० ९-७-९ | इति सवेपाप्मापगमथ परमान एव भूयते-'“ आत्माऽपहतपाप्मा ` [ छा° ८-७-१ 1 इलयादौ तथा चा- सुपे पुरुपे-“ सेव कक्तत्साम तदुक्थं तयजुस्तद्रा इत्य- कसामाद्यात्परकतां निधोरयति 1 सा परमेन्वरस्पोपपयते सष फारणत्वार्सवातकत्वोपपतते पृथिव्यग्न्यायासके चाधि- देवतगरक्सामे वागभाणायात्मके चाध्य त्मनुक्रम्याऽऽईइ-- ^“ तस्यक्साम गेष्णौ ' [ छा० ८-७-१ ] इलपिरैवतम्‌ तयाऽध्यात्ममपि--“ यावेपष्य गेष्णौ तौ गेप्णौ "” इति तच सवात्मेन एवोपपद्यते ^“ तद्य शमे दीणायां गायन्श्येतं गायन्ति तस्मात्ते धनसनयः ^ दति एौकिकेप्वपि भानेष्व-

सवपाषाः प्रदेशान्तरे तस्य परसिनेय शरुतर्रापि तदद्या तस्मत्यमिन्नान(- त्स्येवोपास्यतेति मावः पसाकीत्म्यमपरि शतं ॒तेप्रिणि युक्तभित्याह-- तयेति त॑त्र तच्यब्दैशान्ुपनसेक्तिः 1 कगादिविधेययेक्षथा विटक्षणलिन्नक्तिः उक्यं वाञ्च. विशेषः 1 तेत्स्ाहचयोत्त्तामस्तोचमूकेयादन्यच्छलमृगुच्यते व्रह्म घ्रयो वेदाः भगायात्मना चाश्चुष्य सप्तारितिऽि स्वुतिरुप्स्ययेमिलाशङ्कय मुषूयतंमवे नामु- स्यकस्पनेदाह- सा चेति तेनेव देत्वन्तरमाह--पृथिवीति ऋमधिदैवतं पृथि- व्यन्तरिक्षययुनक्षत्रादियगतशुह्धमाहपा साम चािवाय्वादिलयचन्द्रादिलगेतपरः ऊप्णाख्यापिहृप्णस्पमियमेवगनिः समित्यादिनोक्तम्‌ अध्वामं वाक्चश्चःभोत्रा- ज्िगतद्काहभाखक्षणा तावदगुक्ता पताम भाणच्छायात्ममनोक्षिस्यकृप्णमादूपं वागेव प्रपाणः प्तमेलयादिनाक्तमेवमुभयन्नोक्तरूपे क्रहुकप्तामे क्रमेणोक्त्वा पुरप्योक्तप्रक।- रक्चीमिरितपरकारं साम चेत्येते द्वे गणौ पादृपरैणी इति देवतायामुकत्वाऽऽत्मन्पपि तयोककमयोरतिदेशेन मेप्णत्वमुक्ततिवय्थः 1 तदपि संप्ररिकिषयं फं स्वैत्न- त्याह-- तथेति तमेव हेत्वन्तरमाद--तथ इति व्यवहारभृमिसतच्छव्दार्भः धनप्तनयो घनस्य टव्यारो विमृतिमन्तं इत्यथः राजादीनामपि श्रीमतां मीयमानत्व-

न-पा

अ. °त्पतवोः घ, “्मत्दे सत्येवो" ड. ^त्मकफतवे सयेवो" 1 घ, नन्त्येधं त्वेव गा ट, द. ठ, ^रिणसुक्त' ठ. रे. ठ. तेत्तच्छ ६२. द, द. पम्‌ सा" क, ख, "पद्मिय दैव ८ठ, इ. 2, शो प! क. स, "स्यात्तनाऽऽद।

१३६ भ्रीमदैपायनपरणीतव्रह्यसूत्राभि-- [अ० {पा० १०२०} ( भादित्यनम्तगतदिरण्मयपृष्प्याक्षयन्तर्मतपुष्प्य चेश्व्वमू , अधि* } स्मैव भीयपानलं द्यति ! तच परमेषरपरिग्रहे घते (4 यृद्यद्विय॒तिपत्सच्चं श्रीमद जितमेव वा 1 तचदेषादगर्य स्वं ते्नोदातमेवम्‌ [ भ० गी १०.४१ इति भगवहीतादशैनात्‌ छोककामेितृस्वपपि" निरद्ुयी धरपाणं परमेष्वरं गमयति यत्तं दिरष्यरपशरुतवादिरूपं श्रवणं परमेष्वरे नोपपद्यत इति। अत्र दूपः--स्यत्ममः शृरस्यापीच्छादलान्मायामयं सूपं साधकायुप्रह्मथेम्‌ ^“ प्राया चेषा मथा सृ यन्मां पयसि नारद्‌ | सवैभरतगुणेयु्तं मैवं श्ातपर्सि " | महामा ९२-३४१-४५ | इति स्मरणात्‌ अपि यर्थ निरस्तसपेषिशेपं पारमेश्वरं रूपमुपदिर्यते भवतिं तत्र रास्म्‌--"“ अदाय्दमस्पदीमरूपमन्ययम्‌ ?' [ कौ ° १-३-१५] इयादि सवेङारणत्याततु परिकारथमैरपि रंधिद्रिशिष्टः पमे. शर्‌ उपायेन निदिदयते--‹ सषैकरमा स्ैकामः सर्ैगन्धः सवेरसः '” [ छन्दो० ३-१४-२ 1 इादिना तथा दिरण्य- उाशुसरादिनिर्देओोऽपि भविष्यति]

-----------------(_-(-(~(- =

ृ््ययपिद्धिमाशड्‌याऽऽह--तचेति उक्ते सूतिमतुङूरयति --यथदिति धनदिद्धिम्छंविमूतिमच्वम्‌ कान्तिमसं श्रौमम्‌ बठपच्मौ्नयम्‌ ईद पपक्ष हलन्तरमाह-छाफेति निरदषुशषमनत्याधीने सपपाप्मवरिरहादिना तेग पास्यतेतयुकेतवा परोक्तमुषेदति--यखिति। रूपवत्वं मावदयं सपरिटिङ्गपियाह-- अत्रेति ! मायामयस्यापि सूपस्य दिरण्यदमश्ुत्वादिनियमे हेतुमाह--एच्छेति तेथाविषरूपोपयीगमाह--साधकेति तस्येच्यऽपि मायामथोति मत्वाऽऽह मायेति यथादष्ि देहादिवैरिष्मीश्रस्य तास्विकमिलयाशङ्कयाऽऽह--सरदेति अरूपशुतिविरुद्ध रूपवत््वमित्युक्तमादाङ्य पिपयमेदमाह--अपि चेति ! तच्तिर- श्‌ रपमाध्रिलाशग्दादिदान्ञे कथं तस्य॑ दूपादविम

~ तवोक्तेस्तत्राऽऽह--सर्वेति निप पमव नलात्र प्रतिपा तर्तानदेव मुक्तिरिलाशाङ्कयोपाक्िवाकयत्वातिविशेः पाक्तिरित्याह- तथेति

---------------~-~-~-------~------~-_-~_-__ ,_ _-__ ~~~

कि ६, धर. “यूरिवादि' "पद्ध" २३... मादरम क, ज, भटः | <.

[अ० १पा०१्‌० २१]आनन्दभिरिषतदीकसिवसितक्रांकरमाण्यसपरतानि [ १३७

उादित्यान्तरैतदिरण्मयपुल्पस्याक्ष्यन्तर्मतपुरषस्य चेश्वरत्वम्‌ , भपि° ७) यदृप्याधारश्रवणान्न परमेश्वर रते। अन्रोच्यते- स्वमदहिमभतिष्स्याप्याधारविरेपोपद श॒ उपा- सनाथो भविष्यति सवेगतत्वाद्रदमणो _ उ्योमवत्सवान्तरत्वो- पुषत्ते ¦ रेश्वयेमयोदाश्रवणपप्यध्यात्माधिदेवतविभागविक्षमपा- सनाथेमेवं तस्पा्परमेश्र पएवाक्ष्पादि यथोरन्तरुपदि- स्यते २० 1

मेटव्यपदेशाचान्यः २१॥ (७)

अस्ति चाऽऽदिदयादिश्रीरणभिमानिभ्यो जीदेभ्योऽन्य इश्च रोऽन्तयामी आदित्ये तिष्ठननादित्यादन्तरो यमादित्यो घेद सस्याऽऽदिदयः शरीरं आद्धियमन्तरो यमयत्येष आत्माऽन्तयाम्यषृतः 7 [ बृ० ३-७-९ | इति श्रुल्यन्तरे भद्‌. व्यपदेशात्‌ 1 तत्र चा दित्ादन्तसो यमादित्यो वेदेति वेदिः तुरादिदयाद्रि्ञानात्मनोऽन्योऽन्तयौमी स्प्ट निर्दिरयते

सखमहिमप्रतिटप्याऽऽभरायोगादन्न चाऽऽपारशचतेरीश्वराद्थीन्तसेत्युक्तमनुष्ति- यदपीति आधारानपक्षस्यापि फटेवज्ात्तटुकतेनोनीश्वस्तेव्ाह- अत्रेति किमि. तयुपाप्रनायै तदुक्तिः साक्षदिव फं स्यात्तत्ाऽऽह--समरगतत्वादिति मयीदाव- देश्वर्थमीश्वरस्य नेत्युक्तं परलाह--रेश्वर्ेति 1 एकस्थवेश्वरस्य स्यानमेदावच्छेददिश- ्यमर्यादाकरणं प्रथगतुध्यानार्थं परिच्छेदप्राप्स्यर्भमित्यथेः परोक्तचिद्गानामन्यथात्वे फलठितिमाह- तस्मादिति २० 1

उपाश्येदिक्षनेपसतिवियेधियेयक्रियाकर्मणोर्नीद्यादिवदन्यतः सिदिगीच्ये्याश- ङ्याऽऽह-- भरेति आरित्यसेत्रन्तादन्त्यमिभः श्रुत्यन्तरे भदोक्तस्ततोऽन्य ईशः षिद्ध इत्यक्षराथमाह--अस्तीति आदित्यमण्डछे स्थितरदिमपुङ्लस्यापि स्यादित्यत उक्तमादित्यादित्ति तज्जीवं व्युदस्यति--यपिति 1 तस्य देहित्वे जीवत्वमृरेहित्के नियन्तृतेव्या्ञङ्ख्याऽऽह--यस्येति इतश्चाऽऽदित्यनीवादन्योऽप्रावित्याह-- इत्ति तस्य तार्यं वारयति--एष इति 1 श्रत्यन्तरस्याप्यनीश्चरतिपयत्वमाज्च- द्धयाऽऽह--तत्रोति तथाऽपि प्रत्यभिन्तापकामावन्नेह तदूपा्तिरित्याश्चङ्यऽऽह--

[द्धे र्म

$ 2. शद्भि श्रः न. "वापनान्त' 1३२, उ. ठ, (तिितष्याः > ऊ. "धारयो? ,

स्न. तनीव्य 1 #॥ 81

१३८ श्रीमटयायनमणीतेव्रद्मसूत्रागि--[ अ० {पा०११०९२ 1 | { परब अाकारदयन्द्षाच्यल्म्‌; अभि० <) एवेहाप्यन्तरादित्ये परूपो भयितुमदति शूुतिक्तामन्पाद्‌ तस्रातसमेशवर एवेहोपदिश्पत इति सिद्धम्‌ २१॥ ८७)

( परघ्रह्मण आरदाशस्दवाच्यतवम्‌ , भभि० < )

अकाश्चस्तद्िद्भाद २२॥ (८).

, इदमामनन्ति--"“ अप्य छोकस्य का गतिरित्याफाकं इति रोयाच सवांणि गा इमानि भूतान्याकाशादेव सथुतपयन्त आकाश्च प्रत्यस्ते यन्त्याकाशो छेवेभ्यी ज्यायानाकाश्च;ः पराय- णम्‌ [ छन्दो० १-९-१ ] इति 1 तत्र संशयः--किमाकार- शब्देन परं द्मामिधीयतं उत भूताकाशमिति ऊुतः संशपः उभयन्न प्रयोगदृष्ेनात्‌ भृतविरेपे ताषल्सुप्रसिद्धौ ओेक्वेदयो- राकाशन्दो व्रह्मण्यपि एविलखयुज्यमानो पते य्न वाकयङेयवश्यादस्यधारणयएणशथवणाद्रा निधरितं च्म भवति यथा--““ यदेष आकाश्च आनन्दो स्याद्‌ [ त° २७ | इति! ^ आकाशो वे नाम नामरूपयोनिवेदिता ते यदन्तरा

परेति 1 अद्रि्यान्तस्यवश्रुवि्ताम्यास्मत्यमिक्ञया पर्‌ एवो दयत रत्युपप्तररति-तस्मारिति ॥२१॥ (७)

पनान्यमिचारिष्टङेन रूपवस्याथन्यया नीतिर त॒ लिङ्काने श्रुतिल्यथयितः

व्येति प्रत प्रयाद--आाकाल इति 1 उमन्दोग्यवनयोेवेद्राहरति-इदमिति

| यो [4 3, ्र इन्ताहमतद्धगवतो वेदानीदयुपषन्रः शाखावस विद्धीति नेवठिनोके प्च्छि-- ष्म, कन अस्येति 1 सवप्येव प्रपच्चप्ये प्रतिष्ठपश्ने प्रवादण्योत्तरमाद--आङाद् इति कथं मूताकादाः प्वेनगर्प्रतिष्ठा तत्राऽऽह-- सर्वाणीति उपनिषदां तदभिन्तानां

्रमिद्धमेतदिति यत्तको निपातौ निमित्तमात्रत्वं निराकहु विक्षिनणि--आकारः-

मिति } मूताकाश्व्याृत्तये हेतवन्तपमाह~- आकाशो हीति त्रैव हेलन्तरे सूच. यति--भाकार दपि 1 विचालीजं सृश्षयम्‌द्‌--तनोते अनतिप्रषङ्काष प्रन दास नमित्तपाह-पुत इति 1 कविदिपुकतं स्टयति--यपरेति ] अप्राधारणयुणः शुरकशशब्द्य ब्ह्माथेलरे दृ्टानो यथेति अप्राधारणेनाऽऽनन्देमन्यत्ापंभागि- तन सरामानापिकरण्याद्‌काशते ब्रल्ेत्यथः वाक्यरोपादाकाक्नस्य ब्रद्यत्वे टृषएायषाह-~~ आकाश एति } तिषातावाकाश्चस्य नामरूपोपटद्षित्वपपश्चनिर्वाहकत्वप्रसिद्धयरयो ` --------------------_--_____-__

द्ये ष्येयचेनोपरि

# प्रतत्म्यस्वदुरितनिरहाभ्यामिद्योच्यते ब्रहौषान्यभिचारिभ्या ---------3--प्द्वानिदयच्यते ्रहमवावयमभिचारिभ्या सदहेदुविकारवद्‌ _

छ, 'हमिद्‌ म्भः ।२कृ. स्‌, श्तौ वे" | छ. नोक्तः परः

[अ०ष्पा०शस्‌०२९]आनन्द्गिर्ितर्दीकासवदितदांकरभाप्यसमेतानि। १३९ ( परब्रह्मण आकाशरूब्दवाच्पर्म्‌ , आध० ८) तह्य ”” [ घ्म० ८-१४ ] इति चैवमादौ अतः संश्रयः! किं पनरव युक्तम्‌ भूताकाशमिति कतस्तद्धि प्रसि. द्तरेण पयागेण शीघं बुद्धिपायोदति चायमाकाशशब्दं "उभयोः साधारणः शक्यो विङ्ञतुपनेकायेत्वपरसद्गात्‌ तस्माद्र- दणि गोण आकाशशब्दो भवितुमरति विभुत्वादिभिष वहुमिध्भेः सदशमाकागेन बह्म भवति पुख्यसंभपे गौणोऽर्थो प्रणमति 1 संभवति चेह मुख्यस्यैवाऽऽकाशस्य ग्रहणम्‌ नयु भृताकाश्चपरिग्रदे वाक्पशेपो नोपपद्यते सर्वाणि घा इमानि भूतान्याकाशादेव सपुत्पचन्ते ˆ इत्यादिः नेष दोपः 1 भूताकाशस्यापि वाय्नादिक्रमेण कारणस्रोपपत्तः!

त॒ नामस्पे यदन्तरा यस्मादन्ये य्य वा मध्ये स्तस्तन्नामरूपास्धष्टं तेति वाक्यङ्ञोपादवाऽऽकाज्ञो ब्रद्येस्ैः एपोऽन्तद्दय आकाश्चस्तस्मिञ्डोत इत्यादि. वाक्यकठग्रहार्थमादरिपदम्‌ | ययेवमादावाकाशो बह्म तथाऽत्रापीति योजना रूडिनि- रूदिभ्यां सशयमुपपंहरति-अत इति विगरदय पूवेपक्षयति--फि पनरिति स्फटन्रद्यलिडधोक्त्ुतेरुद्रीथे सपाद्योषास्ये ब्रह्मणि समरन्वयोक्तेः सगतयः पुतवपक्षे मूताकादथयोद्रीथोपात्तिः सिद्धान्ते द्यदेति फलम्‌ वैदिकप्रयोगस्य तादक्परयो- गाद्रद्या्भले षिद्धे कुतो मूताकाञचाधतेति शद्धित्वा हेतुमाह--टुत इति प्रथमध्ु- तकाया मूतार्थे रूव्या चरमश्रुतवरह्मटि्धवाधान्न श्ुप्यन्तरेण ब्रद्यायैतेत्यथेः | ब्रह्मण्यपि साधारणत्वाक्ाऽऽकाशश्चतिर््यलिद्ध वापिकेयाशङ्कयाऽऽह--न चेति एकस्यापि गोराग्दस्यानेकार्यस्वमगलयाऽमीष्टं बह्मागि त्वाकासचब्दो गौणत्वेनापि गच्छतीयाह-- तस्मादिति गोणत्वार्भं गुणयोगमाह--विथुत्वेति गृणद्रत्तेरेपि श्ा्दवृ्तित्वात्तया किं व्रद्यं गृद्यते तैत्रा ऽ5ह--न चेति ननु नेह मुख्यं प्तम- वति तत्र पद्कारणत्वयोमादतो मुख्यगोणयोपुख्ये संप्र्ययन्यायस्यानेवका शत्वं तजे।55द--संभवत्तीति

तदेव साधयितुं शङ्धयति- नन्विति

आकाशस्य प्रथमश्चुतत्वेनांनातविरोपित्वा्द्‌ बुद्धौ तदेकवाकयस्ममुपरितं सवेमुप- जातविरोधिव्वात्तदानुगुण्येन नेयपिलयाह --नेति 1 ततेव तैततिरीयकशरुतिक्वादमाट--

-----~-~~-{1{1(1 ~~~ _ ल. गौणारथम्रः। क, तद्द्‌

१९७ श्रीप्टपायनणीहव्रह्यसुगागि-{ अरप्पा०१सू०२२ ; ( परय्द्मण भाकारदाव्दवाच्यत्वम्‌, भयि० < ) पिक्ठायते हि--“ तस्माद्रा पएतसादात्मन आकारा; संभूत आकातादाडर्वाोरभि; 2 ( तै० २१ ) इल्लादि उपायस्त्व- परायणत्वे अपि भतान्तरपक्षयोपपदयते भूताकास्यापि तस्मा- दादाधक्षब्देन पूताकाश्नस्य भग्रहणप्रित्येवं पठे चमः-- ““आकागस्तछिदगौत्‌)” आकाशशब्देन ब्रह्मणो गरहणं युक्तम्‌ कृतः तदिङ्गात्‌ परस्य दि बह्मण इदं सिञ्गय्‌--^“सबोणि घा दपानि मृुतान्याकाश्चदिव समुखदयन्ते'' इति परस्मादि बरह्मणो मूतानायत्प्तिरिति वेदान्तेषु मयादा | नत्त भूताकारस्यापि पाय्वादिकरमेण कारणत्वं दश्चितम्‌ ! स्यं दक्षितम्‌ ¦ तथाऽपि शएूटकारणस्य व्रहमणीऽदरिग्रहदाका- दादेदेखवधारणं सवौणीति भूतविशेपणं नानुकूरं स्यात्‌ तथा (“आकीं प्रयस्तं यन्ति” इति व्रह्मखिद्रम््‌ “आकाशो शेषेभ्यो उ्यायानाकाशच; परायणम्‌ ` इति ज्यांयस्त्वपरायणतवे ज्यायस्त्वं हनापेक्षिकं परमामन्येवेकसिममान्नातम्‌ू-- “ज्याया न्पृथिन्या उपायानन्तरिप्ताञज्यायान्दिवो उपायानेभ्पो रोकेभ्पः [ छा० ३-१४-३ | इति तथा परायणत्वमपि परमकार- णत्वा्परमारमन्पेयोपपन्नतरम्‌ धति भवति--““ विद्गान- विज्ञायते हीति। तथाऽपि कथं वाक्यरोपो ूताकाश्चे स्यात्तत्राऽऽह--उथायस्तरेति। सूताकाशयेऽपि शेषोपपत्तो फलितिमाह- तस्मादिति भूताकाशदयोद्वीथोपास्तिरिति प्ा्तमनू्य तिद्धान्तयति--एवमिति 1 रव्या प्रयोगबाहुघ्याच्च िद्धमूताकाशर्यगि हेतुरिति दड्ितवा हेत मद्‌\प व्पाचषटे--ङुत ट्त } ननु वदिन परथमो निर ब्रह्मणो नेच्छन्ति वन्नाऽऽह-परस्पाद्धःति तप्यान्यथाकषिदधि स्मारयति-नन्वित्ति उक्तमुमेल परलयाह--त्यामिति तेन तेघ्रे तेन प्रमृतिषु वोय्वदिरपि कारणत्वादवघारणातिद्धिमखकारणपेक्षाया त्रस ण्येव तदुक्तम्‌ सवोणीति मृतदिरेषण सुताकाश्षपन्षे वाय्वादौ तेकुचितं स्यात्त स्माच्नान्यधिद्दिरिदयधे, पर्वमृतोसादकत्ववच्तष्ठयाधारत्वमपि नहजिद्मियाई ~~ तथेति 1 नद्मणो दिद्नदयमाह--आङक्ाशो दीति मूताकारास्यामि न्याय स्वादि सपिक्षमुकमित्याश्चङ्याऽऽह--ज्यापस्त्वमिति नेरपेक्ष्यपिया तरपो वचः नम्‌ ! केवह युक््याऽस्य परायणं शुतेरपीत्याह--श्रतिरिति 1 रातिषनस्य

-------------------------~---~- __-* ______----- # पयमस्वार््यामत्वाराकाति सुख्यमेव न. 1 तदानुगुण्यनान्यानि व्याद्येयानीति निश्चय -----_-___-__--_____--_---~_~_~~_~~~~-~_--~-------

य॒ द्रादि्भि\ उः,

[अ= पार्‌ ०२२}आनन्दगिरिदरतदीकारसवलितकशाकस्माप्पसमेतानि १४१ ( परब्रह्मण भाकराशरश्चब्दगाच्यत्रम्‌ , अपि } मानन्दं व्रह्म रातेदौतुः परायणम्‌ " [ चु° ३-९-२८ ] इति अपि चान्तयखदापेण शाखावलयस्य , पक्षं निन्दित्वाऽनन्तं किविदक्तकामेन जेवडिनाऽऽकाशः परिश्रदीतस्तं चाऽऽकाशम- द्रीये संपाधोपसहरति-“स एप परोवरीयानुद्ीथः एपोऽ- नन्तः'' [ छा० १-९-२ | इति तचाऽऽनन्लं ब्रह्मङिङ्गम्‌ यत्पुनरुक्तं भूताकासं भसिद्धिवरेन भरथपत्तरं मती यत इति अन वृपः ! प्रथमतरं मतीतमपि सद्राक्यवेपगतान््ह्ययुणा- न्टष्टरा परिगृह्यते दारितश्च बह्यण्यप्याकश्िश््द “आकाशो ये नाम नामरूपयोनिवेहिता” इत्यादौ तथाऽऽकरादापयाय- वाचिनमापे चह्मणि पयोगो दरयते--““ ऋचो अक्षरे परमे

दातुर्यजमानस्येति रातिरितिपदि बन्धुरिलयथः आकाश्नो बद्ेत्यत्र टिङ्गान्त- रभाह-अपि चेति श्वछवत्यो दास्यो नेवशिचियुद्रीथगिचष्ुशटनां 9 परायणमुद्रीथस्येति विचारे सखगेटोकं एवेति दारम्योक्तं निरस्यायं लोक. इति श्राखवत्योक्तवन्तवद्धै कि ते श्ाढवलसय समेति ए्थिवीरोकस्यान्तक्ासतिष्ठत्वं निन्ितवा नेवछिना। साम परतिष्ठाङ्पमनन्तमेव रिवक्षता गृहीतमाकाशं नान्तवचुक्त- मतो चद्येवाऽऽकाश्चमिल्यये; नन्वनन्तमाकारामिह नेोपप्ंहियते र्वितृद्वीथसतत्कथमा- नन्त्यादाकाशो ब्रह्म तत्राऽऽह--ते चेति प्त एष इद्याकाशचातत्वीक्तिः ! देरातोऽ- नन्तत्वं परत्वम्‌ गृणत उत्छृष्टत्वं वयीयस्त्वम्‌ काठतो व्ुतश्वापरिच्रिन्चत्वमान- न्त्यम्‌ परेम्यः खसादिम्योऽतिशयेन भरेयं वा प्रोवरीयस््वम्‌ तथाऽपि कथमा काश्यो व्रह्म तत्राऽऽह--तचेति नाबद्यणन्चिधाऽऽनन्लं तेनोपक्रमोपत्तहारपरति- पाद्यतात्पथक्दानन्यमाकाश्चस्य बद्यत्ववोधीत्ययेः श्रुतिषाधो दिन्नान्न दए इल्युक्त- मनुवदति- यदिति

“त्यन्देकं कुट्या्थ"' इतिन्यायादूयप्तीनां बह्यणिद्श्रुतीनामनुग्रहायाऽऽकाशश्चतेरे- कस्या वाघ इल्याह- गत्रेति ¦ ङिचाऽऽकराश्चश्चर्दस्य चद्यणि प्रयागप्राच्ुयाद्लन्ता- स्यात्न गोणादपि तस्मादाघा षीः स्यादियाह--दरशितथेति नाऽऽकाशश्चब्द- स्येव घरह्मणि वदुक्ृस्वः प्रयोगरस्ततपर्यायाणां चेत्याह- तथेति ग्योमन््योश्चि परमे परकषटेऽक्षरे कृट्थे बल्लणि ऋगुपर्क्िताः सर्वै वेदा स्तापकाः पन्ति यस्िन्नक्षरे विश्च देवा अधि निपेदुरथिष्ठिताः खकषल्रेन प्रविष्टा इत्यथैः 1 मारगेवी भृगुणा प्राप्त पारणी वरगेनोक्त( सैषा विद्याऽऽनन्दो बद्येति व्यजानादिति प्रकृहा परक्सिन्नन्मणगि

"~~ `

१अ, "पि तद्रा क. “तिष्ठितत्व 1

१४२ श्रीपटूपायनप्रणीतव्रह्मप्रनाणि--[ अर्श्पार!सू०२३) ( प्रह्मण आआकापशच्द्यध्ापरब्दधाच्यत्वम्‌ , अपि° \) व्योपरन्यस्पिन्देय। अपिं विभ्वे निपेदुः [ इण्सं० १-१६४. ३९] ^“ सैपा भागेषी वारुणी विद्या पशमे व्योमम्मतिषठिता [२० ३-६ ] व्रह्म सं ब्म? [ छन्दो ° ४-१०-५] «५ घं पुराणम [ दृद० ५-१ ] इति चवमादां वाक्योप- पमेऽपि वतेपानस्याऽऽकाश्दद्दस्य वविरशेपवशायुक्ता ब्रह्म विपयत्वावेधारणा अश्रिरथीतेऽनुषाकम्‌ शति हि वाक्यो पक्रमगतोऽप्यग्निशब्दो माणवकविपपो दद्यते तस्मादाकाश रन्द्र व्येति पिद्धम्‌ | २२॥ (८)

( बरद्मय आक्शगरब्द्ष्ाणशब्दवाच्यत्वम्‌ , अपि° ९१

जत एव प्राणः २३ (९) | उद्वीये- ^ मस्तोतयां देवता प्रसायमन्वायत्ता [ छा !

१०-९ इत्युपक्रम्य भुयते--"* कपर प्रा देवेति "[छान्दो

१-११.४ | ^ भाग इति दोवाच सर्वाणि ह्‌ पा इमानि भूतानि

पाणप्रवामिष्ठविशन्ति भाणपभ्युजिहते सैपा देवता ~+पस्ताव-

वयेन्नि स्तेयः ओंकारस्य प्रतीकलेन वाचकसवेन दक्षकसेन वा तहयतमुक्त- मोमिति \ कं सुखं व्रघ्यथन्दिययोगगत्वं वारयित खमिति तस्य मतक वयाहं पुराणमितयुक्तम्‌ } किच तमेव प्रथमानुगृष्येनोतचतरं नीयते यत्र तनतु शव यत्र त्वंशकये तननत्तरानुगुण्येनेतसतेयभिव्याह--पाक्पेति रथन्तोऽ्निसिति भकाशशचताणल्े फञमुपपरंहरति--तस्पादिति २२ (८) जाकादावाक्योक्तमनन्तरषाक्येऽतिदिशति--अत एवेति 1 तत्रोदाहरणषुदय शाति परोवरीांपूद्रीथमुपाल इत्युक्तत्वात्‌ 1 जयतः दौव उटीय शते चयः माणत्वदुद्तीयाधिकारे प्रपिङ्किकं प्रसावध्यानभनिति वमुदरीय इत्यक्तम्‌ कथिदषि"

अक्रायणो नाम षार र्त यज्ञं गत्वा ज्ञानवैभवं खस्य प्रकटयन्स्तोतारमुवाच

हे प्रसतयो देवता प्रस्तावं भतिविरेषमन्धायतत चेद्विद्ाम्मम दिदरषः पैनिभै परस्पेप्यतति मूधो ते विपतिष्यतीति मीत ; भन्प्रप्रच्छ कृतमेद्यादिना 1 प्रतिवर्वी भाग इति सुल्याणं ल्यावेयति--सर्वाणीति। प्राणममिकष्य छयके संविशनि जनकां तभवाक्योजिहत उद्च्छनिं सैषा परा देवता पला मक्तिविरोपातु-

+ समाभरत्यन ममत्तन पतत मन्नतद्यतिवास्ययोः पवां वेऽपि गौणता + सी ; परामशो्धानतवेऽपि गौणता 1 + भ्तिपिरोपमनुपतेद्यभः धानत्वेऽपि

१८ करच्चय ।२ज. ्योयादे ख, श्व सामभ" ! + ॐ, खे. भीतस्व पश्र"

[अ ०१पा ° १०२ ६}आनन्दगिरितरतटीकासवटितशां श्रमाप्यसमेतामि १४३ ह्मण भाक्राह्यशब्दवप्रणदाय्दवाच्यत्वम्‌, अधिऽ ६) मन्वायत्ता? [ छा० १-११-५] इति 1 त्र संदययनिर्णयौं पूववदेव दर्पौ “‹ प्राणवन्धन हि सोस्य मनः * [ छा° ६-८-> | ^“ प्राणस्य भाणम्‌ `" | व° ४-४ १८ | ईति चष- मदद ब्रह्मविषयः भाणडब्डो दखयते वायविकारे तु प्रभिद- तरो सक्वेदयोरत इह प्राणङ्न्देन कपरस्योपादानं युक्तमिति भवति संश्चमः कि पनरतर युम्‌ वायविकारस्य प्रश्चषटततेः भाणस्योपादानं युक्तम्‌ तत्र हि भसिद्धतरः प्राणरब्द्‌ इत्यवोचाय ¦ नमु पूर्रवदिदापि त्िद्राद्रद्यण एव ग्रहणं यक्तम्‌ इहापि वाक्यशेपे भूतानां सेवेदानोद्धमनं पारमेश्वरं कमं भरतीयते मुख्येऽपि भाणे भूतसेवेशनोद्भमनस्य दशनात्‌ एवं द्याप्नायते--““ यदा वे पुरुषः स्वपिति भाणं तहि वागप्येति

गतित्ययैः 1 अतिदरकरुतमथमाह- तत्रेति ! आकाराशन्दस्योमयत्न प्रयुक्तः संशयेऽपि प्राणदाब्दस्य नैवमिति कतः पंशयादिस्तनाऽऽद--पाणति ! मनःशन्दल्क्ष्यं तत्पा- कषिचेतन्यं प्राणे परस्मिनैक्येन स्थितमित्यर्थः ये प्राणस्य परवृत्तर्वायुविकाररसय प्राणं परत्तासछतिदमासानं विद्ते बह्म नानन्तीवाह--पराणस्येति अपरतः प्रणो चदय वेत्यादिपरग्रहाथमदिपदम्‌ तथाऽपि कृतः संरायस्तत्ाऽऽह--वायिवति हेतुमू- क्त्वा फटमाह--अत इति इति प्रस्ताववाक्योक्तिः अनन्तार्यप्तेपक्रमोपर्तहा- राम्यामाकाद्रास्य बद्यत्वेऽप्यत्र त्रह्याप्तावारणयर्मोपक्रमायद्ेने ब्रह्मतेति पिया विमद्य पूवेपक्षयति-फरिमिति प्रस्तावश्रुतेः स्प्व्रह्यटिद्धतया ब्रह्मणि प्रस्तावेऽ- ध्यस्य ध्येये प्तमन्वयोक्तः सगतयः | पृवेषश्च प्राणरघ्ा प्रस्नावोपाल्िः सिद्धान्ते ` व्रह्मदसति फलम्‌ 1 वेदिकप्राणशचब्दस्य तादक्प्रयुक्ति्िद्धे ब््यणि वा चकत्वमाशच- ङयाऽऽह- तत्रेति | ताप्पयराहतदटाकेक्वेदिकप्रयोगल्यागात्ता्पयकदनेक हिद्धपसूवन्यायेन चदय आद्य मिति श्ङ्कतै- नन्विति ज्यायक्वादि लिङ्गमत्र नास्तीत्याश्चद्कबाऽऽह--इटैति अन्ययाप्िद्धेने श्रुतिमाधकनेत्याह- नेति तदेवं वैदिकं दश्चनमाह--एवं हीति } तहि तप्यामवस्थायामिति यावत्‌ 1 वामनुक्तकर्मृन्धियोपदक्षणम्‌ क्षः तारग्बुद्धी च्ियाणाम्‌ बुद्धिरपि मन्ता रक्ष्यते 1 प्राणस्यापि सपि बुद्यदिवह्छयान्न

१अ. चैष पु} क. "क्तिः आनन्यायंः 1 क. स, 'दखिदगययात्र

१४४ श्रीपदूपायनमणीतत्रह्यमूत्राणि--{ अर पार पमू० २३. ( ब्रह्मण आकाशश्व्दवल्माभशम्दयाच्यतवम्‌ सधि° ९)

पाणं चक्षुः परणं श्रोतं प्राणे पनः यदा परद्ुध्यते प्राणादेवाधि

पनजीयन्ते [ इ० प० चा० १०-३-३.६ | इति प्रस्य

चेतरसखापकारे पराण्टतावपरिदटुप्यपानायगमिद्छियदतयः परि.

लुप्यन्ते भरवोधकाछे प्रादुभेयन्पीति इद्धियसारत्वाय् मूती-

नामपिरद्धो ग्रस्य प्राणेऽपि भूतपवेशनोद्गमनवादी वाक्यशेषः

अपि चाऽऽदित्योऽन्ने चोदतीथमतिद्ारयर्देवते प्रस्तावदेवतायाः

प्राणप्यानन्तरं निदिश्येते त्योतव्रद्य्वपस्ि तत्सामा-

न्याच प्राणस्यापि वरह्चत्वमिदेवं प्रा सृत्करारं आह-'%अत

एवं माणः ' इति (तद्िद्गाव्र" इति पुमेसूतरे निर्दिएम्‌ 1

अत्‌ एव तद्िद्गासाणशन्दमपि परं ब्रह्म भवितुप्रदेति 1 भाणः

स्यापि हि व्रह्मलिङ्गसंवस्प; श्रपते--"“ सवीणि वा इभानिं

भूतानि प्राणमेगामिसविकश्षलिति माणमभ्युन्निदते [ छन्दो°

१-११-५ ] इतति माणनिमित्तौ सर्वेपां भूतानारुत्पत्तिमख्या-

दुच्यपानां माणस्य त्रह्तां गमयतः |

ननूक्तं॑युख्यप्राणपरिग्रदेऽपि संवेधानोदमनदशनपिरुदं स्वापमरवोधयोदंरोनादिवि

लयघ्यानतेलयादङ्चाऽऽह--प्रद्यक्ं चेति ननु मुतानामुसत््यादवि वाक्यशेषे मृतशन्डख प्राणिप्पमूहस्य महाभूतानां वाचको नेदियमात्रष्य तते प्रणि बरक सेषः षिद्धततत्राऽऽइ--इन्दियेति मृरेिद्दिपाणि सूष्मत्वाद्धोकतृ्ामीप्याव साराण्यतस्तेषां च्योदयक्त्येतेफमपि तत्सिद्धेः देषधरमेदयरषः अन्रद्यपरह्वयोचच भाणो नेयाह--अपि चैति उद्राना रतमा प्रा देवतोटरीयमन्वायत्तेति शवाकरायणः प्रत्युवाचाऽऽद्िल इमि 1 भतिहत्री कतमा पता देवता प्रतिहारमवाय- तेति एष्ठोऽननमित्युव चेत्यादिना मक्छिदेवते कायकरणवदावाद्विलयान्ने उक्ते तयोर सखणोः पंनिपानास्पाणत्यापि मक्तिदिवेतात्वादबहते्थः संनिष्यनुगृहीतप्रथमठः" मण्या वायुविकारतिद्धो तदृ्टय प्रलवोपल्िरिव्युपपदर्तमितिरन्दः पपत मनू (दधान्तयत्ति--एवपिति 1 ज्यायस्त्वादिवन्ना् चिङ्गं मातीत्याश्ङ्कयाऽऽह~- भाणस्यति 1 बदमचिङ्गं छारयितु श्ुतेरमेमाह--प्राणेति वानियरोपप्यान्यय्तिद्धिः स्मारयति-ननिति।

* अपिकरणान्तरारम्मवीजं तु--“भथं ्रुरेकमम्ये हि श्रः > ; आनान्तपवः गम्येतु तह > रयरूपम्ये हु शरुतिभेवाऽऽद्रियामिर्‌ 1 सानान्ति श. तद्र्ात्तयवस्थितिः इति

(अर १पा० ११० २६]अनिन्दगिरिकतदीकासंदलितशाकरभाप्यसपेतानि 1 १४५

{ ब्रह्मण आदाशश्व्दवलप्राणशष्दवा्यतवम्‌, भयि० ९४

अत्रोचयते--स्वापमवोधयोरिन्दरिपाणापेव केवलानां भणा- श्रयं संवेदानोद्वमनं रस्यते सर्वेपां भूतानाम्‌ इहतु सेदि युणां सश्चसयराणां जीवाविष्टानां भूतानाम्‌ ^^ सर्वाणि ता श्मानि भूतानि "` | छन्दो १-११-५ | इति शरुते यदाऽपि भूतश्ुतिमहाभथृतविपया परिष््यते तदाऽपि ब्रह्मटिङ्क- सवमदिरुद्धम्‌ 1

ननु सहापि विपयैरिद्दियाणां स्वापप्रबोधयोः; भाणेऽप्ययं माणाच प्रभवं शणुमः ^“ यदा सुप्र सवप्रं कचन पदयत्यथा- स्मिस्माण एतरेकधा भवति तदैवं वाक्रसर्वेनामभिः सदाप्येति [ कौ ३-३ ] इति तत्रापि तदिङ्गासाणलब्दरे द्यैव यत्पु- नरन्नादित्यसनिधानादाणस्याघद्यस्दमिति तद्युक्तम्‌ वाक्य श्चेपयलेन प्राणश्नब्द॑स्य वह्मविपयतायां प्रतीयमानायां सनिधा- नस्पाररिचित्करत्वाद्‌ यत्पुनः प्राणदराब्द्‌स्य पश्चदटत्तो मसिद्ध-

स्वापाद्यक्तेः प्वर्गवियायिकाराधक्तोक्तेशोदौयप्तनन्धान्ानयोरेकवाकयतेलयाह-- अत्रेति 1 फिच वाक्यज्ञेपप्यो मूतशच्डो योगद्धिकारनतें वरग्राहूल्या वा महामृतनि आये प्रक्रनयाक्यप्य खापदिवाक्येन तुल्याथतेचाह-सखपिति | प्ररुतशचुतेरविकरार- मात्ररयाचर्धत्वे सर्रराच्यश्रुतिमनुरूखयति-सर्वणीति तथा प्राणा्थत्वेऽपि खापोकतेनस्यास्वादश्यम्‌ नहि विकारमा्चं प्वेशनादि परस्फदन्यय छम्यपिल्ययः | फरपान्तरं प्रलयाह--यदेति प्राणस्य मौतिकत्वात्न महाभूतयोनितेलधः

मूतशब्देन विकाईजातग्रहेऽपि मृख्यप्राणप्रतयुक्तिरिति शङ्कते---नन्विति प्राणशतन्दरये चिदात्मनि जविक्यापत्तो मेदकवामगाद्युपाधीनां जडं प्राणमुदिद्य छ्य; स्यारिलाद-- तदेति जीवेनैकतया माप्यलडिङ्गादशेपविकारख्यस्यानत्वञिद्नाल्च मख्यप्राणायेत्वं तस्यापील्याद~-तत्रोति निेरपिक्राशङ्कामुक्तामनुमापते--यदिति। टिद्धन वाध्यः संनिधिरिदयाह- तदिति एकवाक्यत्वं वाक्यरेपस्तद्वङं तद्रतं डिङ्ध तेन त्रद्यता प्राणस्य सतिता स्ववास्यस्यटिद्धस्य वाक्यान्परस्यप्तनियेश्रटीयस््वादतो नाप्यातरहतेत्यथेः सरनिेर्रहमतामविऽपि प्राणस्य श्चतेरवरहते्याशङ्कयाऽऽह-- यदिति जगत्पङ्ृतित्वावधारणापवरहितं भरतिपिपादयिपितं देकताशन्डितं चेतनत द्‌, य, ज. ददत म, (गद्मन्दृस्याः ` ड.ज.ज. दुख रन, णदावस्वा > क्न १५

१४६ ्रीपरौपायनमणीतव्रह्मसूत्राणि-- {अ०१पा०१्‌०२६। ( ्र्मण अकवाशदाव्दवतयापदीयदवाथ्यत्वप्‌, भपि० १) तरतं पदूएकाशश्दस्येव अतिविधेयम्‌ तसमारिषद्धं भस्ताबदे- वतायाः प्राणस्य भवर्स अत्र केचिदुदाहरन्ति प्राणस्य मणम्‌ [ वृ० ४-१८ | ^ माणवन्धनं हि सोम्य मनः " [छा ६-८-२ ] इति तदयुक्तम्‌ शद मेदात्मकरणाच संश्रयारपपततेः यथा पितु; पितेति भयोगेऽन्यः पिता पष्टीनि- दिष्ेऽन्यः म्थमानि्दिषएटः पितुः पितेति गम्यते | तद्रसाणस्प माणमिति गन्दभेदालससिद्धासाणादन्यः प्राणस्य प्राणं इति निधीयते नदि एव तस्येति मेद्निर्दशार्हौ भवति यस्य धकरण यो निर्दिर्यते नामान्तरेणापि एष तेत्र भरकरणी निर्दिष्ट इति गम्यते } यथा ज्योतिेपाधिकारे '"तन्ते वसने <्यतिषा यजेत द्यत्र ज्योति {शब्दो उपोतिए्ठमपिपयां भवति तथा परस्य त्रह्मणः परकरणे भाणवन्यनं हि सोम्य मनः ( छा० ६-८-२ ] इति श्रुत; प्राणशव्यो धायुषिकार- मात्रे फथाप्रगपयेत्‌ अतः संशयाग्रिषयत्वामतदुदाहरणं यक्तम्‌ भस्ता्देवतायां तु भ्रा संशयपूरमपक्तनिर्णया उप्पा- दिताः >२३॥ (९)

ˆ---`----------------~-----~--न--

परणश्रुति बाधित्वा जरह सक्षयतील्याह--तदिति प्राणान्न कारणवरद्यटक्षणीत्त- द्धा प्रह्तावोपास्िमुषहरति-तस्पादिति वृतिकरमाष्दाहरणमाह--अत्रेति सवत्र संदर वक्यमुदाहयय निर्णीयते इदं लप्तरेहानेषमित्ति दपयति--तदिति ! शब्दभेदं विदृणोति--यथेति 1 प्राणस्य पृरचारृततिहैतुत्पाक्षी तस्यं आण इदु स्यते राहोः शिर इतिवदयपरेशमादाङ्कय षयो परस्येलदशेतरममितयाह-नरीति प्रकरणं प्रपश्चयति--यस्येति तदेव दृएानेन स्पष्टयति--यथेति प्राणः ५८ म्मा चन्धमाश्रयः खष्पे यस्येति विग्रहः 1 वक्ययोर्निशितार्थतये फएरितमाह--

भत इति त्वुदाह्रणेऽपरि बार्थेपक्िेषातुरयमपदिग्धतवमिलयाशङ्कयाऽऽर-- मरस्तापेति २३ ( )

* अनुः -युबाक्यस्य बलीयस्त्वं मानान्त्रसमागमात्‌ अपीलयेये चाद्य तत्सतः मिं करिष्यतीति

-----------------------_-__ =

ण, दष्ययु द. ननिदषित्रथः ज, नटे नि ट. भ, भणनि' # क, &' प्र,

च्छ"

[भ० एपा०१्‌०२४]आनन्दगिरिङतदीकासवरितशकरभाप्यसेतानि। १४७ ( परत्रद्मणां ज्योत्तिःशब्द्वाय्यलम्‌, अधि० १० )

ञ्यातिश्वरणाभिधानाद्‌ २९ इदमामनन्ति “अथ यदतः परो दिवो स्योतिर्दीप्यते विश्वतः पेषु सर्वतः पृषेपमनुत्तमेपृत्तमेषु खोकेषिदं वाव तयदिदमस्मि- म्नन्तः पररूपे ज्यांत" [छा० *१३-७] ईति ततर संयः-- किमिदे ज्यातिःब्देनाऽऽदिदलादि उयोतिरभिधीयते किंवा परै. मातेति | अथान्तरपिपयस्यापि शब्दस्य त्िङ्गा्रद्यविपयत्वमु- क्तम्‌ इई तलिङ्गमेवास्ति नास्तीति विचार्यते किं तावसमाप््‌ ¦ आदिलयादिकमेव ज्योतिःशब्देन परिग्रदत इति कतः। प्रसिद्ध्‌ः तमो ज्योतिरिति दीमां शब्दौ परस्परमतिद्द्विविपयौ आकाशवायुवाक्ययोर्वह्य्थत्वक्ला तेजोवाक्यस्यापि तदर्भलमाह--ज्योति- रिति छन्दोग्यवाक्यं प्रडति--इदमिति 1 गायतपुपाथिव्रह्मोपास्त्यनन्तरमुषास्यन्त- रोक्त्यर्थोऽथशव्दः अतो दिषो दयरोक्रासरः परस्ताद्यज्ज्योतिर्दरीप्यते तदिदमिति जाठरे ज्योतिप्यध्यस्यते कुच तद्यीप्यते तत्राऽऽह्‌--खोकेप्िति | तेऽपि कर सनिति तत्राऽऽह---पिन्वत इति तिचस्मास््राणिवमौदुपरिष्टदित्ययः तेषां प्र्ति- दल्ोकप्रवेशमागङ्याऽऽह-- सवेत इत्ति ] सर्वस्माद्रूरादिठोकादुपसलर्थः उत्तमा निदयन्ते येम्यस्तेऽनुत्तमा्तेषु तथाऽपि कथं तेपामुत्कर्पसताऽऽह--उनत्तमेषििति | इर्दशव्दार्थ स्ुययति--यदिति ! ज्योतिःशब्दस्य लोके तेनपति रुदः श्रुतौ पवाऽऽत्मनि निरुटेर्विचारबीजं संश्यमाह--तत्रेति आकाश्ादिश्षन्दस्यार्थान्तरे ख्डस्यापि त्रह्मार्थल्रपिदेसतनेतद्रतमिदयपंश्यान्न प्रथगारम्यमित्यराङ्कयाऽऽह--- अथौन्तरेति खवाक्ये ज्योतिषो व्रह्मलिङ्गमाबादुकन्यायानवतारादगतार्थतेलयर्थः वाक्यरेषस्यनद्यलिङ्गासाणादिशब्दस्य गोणतोक्ता प्रछत ब्रह्मटिद्वादृटेसेनोटिङ्गश्यैव दृरत्सगिकमुष्यक्प्रत्ययप्य नापवाद्‌ इलयाकाद्लाद्वारा पूरपक्षयति--फि ताच- दिति कोक्षेये ज्योतिष्यारोप्योपस्ये परक्षिन््ह्मप्युक्श्चुतेः समन्वयोक्तेः श्ुत्यादि- संगत्तयः सखवाक्ये स्पष्टव्रह्यटिङ्धामविऽपि नयप्रयभिज्ञापकडिद्कघ्यव तथात्वातपाद- संगतिः फट पूर्वपते कौक्षेये भ्येतिप्यादिदद्िद्थ्योपासिः प्िद्धान्ते ब्रह्मेति ज्योतिःशब्दस्य प्रकाशचवाचित्वाचितकारं हित्वा किमिति टौकरिकप्रकाशाभति शङ्कते--कुत इति तमोविरोधिनि उ्योतिःशन्दस्य रुदेल्तेनपत्तस्तयातवात्तदेवात्र ऽयोतिश्याह-मसिद्धेरिति तामेव स्को्यति--तेम इति ` अक्नानतमोविसेषि 1 मड. न.द्द्किज्योः।२द.ज. य, ^ अत्रेः पतक जय, “र मात्म ष. ष्ट तुक भगायुप" 1

१४८ , रीप्देपायनप्रणीतब्रह्सत्ाणि-- [भ०१पा०१्‌०२४]

| ( परब्रह्मणो ज्योतिःश्रच्दवाच्यतम्‌ , अधि० १५) मरनिद्धो चशरषतेनिरोधकं शाधेरादिकं तम उच्यते | तस्या एवामु्राहकमादिलयादिकं व्योतिः तथा “दीप्यते 2 दतीय- मपि श्रुतिरादिलयादिविपरया परसिद्ा हि स्पादिदीने व्रह्म ^“ दीप्यते इति यख्यां शरुतिम्ति चमर्यादस्रभ्ुतेश्च नाह चरायरथीजस्य व्रह्मणः स्वातमफस्य चोयौदा युक्ता कायस्य तु उयोततिपः परिच्छिन्नस्य च॑र्यादा स्यात्‌ ^ परो दिवो ज्योतिः “” इति व्राह्मणमू नतु कारथ्यापि ज्योतिषः सयत्र गम्पमानत्वाद्युप्रपादावखमसमञ््‌ अस्तु ततरि. एतं तेजः प्थपजमरू ने अत्रिक्छतस्य तेगप्त; प्रपोजना- भावादिति श्दमेव मयोजनं यडुपस्यिखमिति चेत्‌ मथोजनन्दसमयक्तस्यैवाऽऽदिव्यदररपास्यस्वदैनात्‌ “तातां निष्टं ततमेकेकां करवाणि इति चायिशेपशचतेः चात्रि- शछृतस्यापि तेजो घुमपादसं प्रसिद्धम्‌ अस्तु ति चि.

~~~" © १६ £ नहापि तार्‌ ज्योतिरिति तमाऽऽह--चक्रिति अीवरकसेन निरेधकवे कर्यो मपृत्वभषि योतितम्‌ हरिखेनाि त्तु विशिनटि--द्माविरादिकमिति एव॑ मपि कती ज्योतििधितमिलाशङ्खय मरतिपक्षनिणेयाशियह--तस्या इति } एय तिया तेनो उयोहिरिसयकव। तवैव विद्धमाह--तयेति अह्ण्यपि युक दाहिरिलिन्यथातिद्धि वारयति नदीति ख्पादिमतः सावयवस्यैव दी्ियोगारि- लयः कर्थ ज्योतिपि ठिन्नान्तरमाह--चुभर्यादसेति अन्यथापतिद्धि निरस्यति-- नहीति जततिदधि प्रलाह--कार्यस्येति ग्यते युमर्ादल्रुतिसवे कीरो १ना55ह-- प्र दाति त्रदवत्कायंस्यापि मयोदायोगाद्न्कन ब्ाद्यणपिलाक्चिपति --

गीः ¢ 9 = कन १, नन्विति | चोदुफेकदेद १।१६२।7--आस्त्वाति | भिवृ्छृतं तेनो विनो ऽर्वमपि दस्यादृषटत्वेनाऽऽनर्क्यायोमादिर्ययः

गम्यते तथाऽपीतरतत; परस्ताद्धविप्यति

भरवृतछृतस्यवा्न्ियावचवाद्फठेऽन्यिमन्र वकयप्रामृण्यप्रिवक्नप्ता गते एववादिदेशोयः शङ्कते--इदभवेति निप्फठस्योपास्यताऽपि नत्यकिष्ाऽऽह--नेपि | अनिवृत्ते तेनोऽद्गीङलाफटत्वपकता तदैव नेत्याह--तासामिति देक्छन। तेनोनत्ानामेनैकां देवतां द्विषा द्वा भिमस्य पुनव

0 कं भागं तथा एत्वा तदितर र्य निपुण फरवागोयविरेपेच्ेनवरिवृ्छतं तेनोऽप्तायर्थः। तदसि वति वा पडवतदामोनयतय य॒मयादस्वं वाच्यं दरताक्तीयाह- > चते | पृपेकदेशिनि परेण प्ररत पूः ^ |

------- पयस पसशगदाट्‌--अष्िति तता5:86 परण भरासते परमपू$वदाह--अ्िविति तत्राऽ5ः

॥#. ~ क्म भ. तिष्य)

[अर्षा ०२४] आनन्द्गिरिकृपरीकासंवटितशांकरभाप्यसमेतानि। १४९

( परब्बह्मणो ज्योति.सच्दवाच्यस्वेम्‌ , अधि० १९ सकृततमेव तत्तेजो ज्योतिः्ान्दम्‌ ननूक्तपर्बागपि दिवोऽवम- म्यतेऽगन्यादिकं ज्योतिरिति नैप दोपः} सर्वत्रापि गम्यपा- नस्य ज्योतिषः ““ परो दिवः” इत्यपाप्तना्षः प्रदेशविशेपप- रिप्रहो विरुध्यते) नतु निप्पदशस्यापि बरह्मणः मदेशविश- पकरपना भागिनी ““ सपरत; पृष्व सुत्तमेपुत्तमेप खोकेष [ छान्द ° ३-१२-७ | इति चाऽऽधारवहुस्वश्रुतिः कायं ज्योति- प्युपपद्तेतरम्‌ “३द्‌ चाव तददिदमस्मिन्नन्तः पुरुपे ज्योतिः" [ छन्दो० ३-१३-७] इति ककेये ज्योतिषि परं अयोति- रध्यस्यपानं र्यते सारूप्यनिपित्ताधाध्यासा भवन्ति यथा ˆ“ तस्य भुरिति शिर एकं दिर एकपतदक्षरम्‌ "` [ बऽ ५-५९-३ | इति कक्षियस्य तु ज्योतिषः भ्रसिद्धमव्रद्यस्वम्‌

तस्॑पा दष्टः” तस्यंपा थुति“ [ खा० ३-१३-७ 1

इति चौण्यधोपविष्ि्लस्य श्रवणात्‌ तदेतदे युतं चेत्यपासीत [खान्दो० ३-१२-७] इति श्रुतेः चक्षुष्यः शरुतो भवति एवं येद्‌ [ छन्दो = ३-१३-७ | इतिं चास- फडश्रब्रणादव्रदह्यस्यम्‌ मदषे हि फखाय ब्रह्मोपास्नमिप्यते |

स्वोक्तं स्मारयति-चन्विति ! पृववायाह- नेति तेहि त्रद्यण एव प्यानार्थो देक विशेषः स्थान्ेलाह--न त्विति 1 अप्रदेश्चस्य प्रदेश्चकल्पना गोरवादयुक्तेत्यथः इतश्च कार्यमेव ज्योतिरत्नोपास्यमित्याह-- पर्त इति 1 बरह्यण्यवच्छेदकस्पनयाऽऽधार- वहुस्वयागेऽपि कार्ये ज्योभिपि स्वतस्तस्सिद्धिरिद्यतिशयमाह-तरापिपि { उपस्य- प्योतिपो वचह्यत्वामवि हेव्वन्तरमह--इदमिति अध्य्तेऽपे ज्योतिनहयस्तु नेल्ाह-सारूप्येति ! तत्न मानमाह--यथेति एकत्वपराम्याद्भुरियत्मिन्नक्षरे प्रना- पतिः शिरोदृिरुकता तथाऽत्रापि साप्यं वाच्यमन्यथाऽध्याप्रासिद्धेरिव्यषः 1 कोक्षि- यमपि न्योतिश्यैतन्यमेयेत्यनध्य।पतात्तादात्भ्योक्तिरेषेय।राङ्याऽ5ह--कोक्षेयस्येति दाव्दस्पशवत््वाम्पामपि तदनद्ेव्याह--तस्येति एषा दटियेदैतदुष्णिमानं स्प्योन विमानाद्येफा श्ुतनिनैककणीषमिधाय निनदमिव शुणेोतीति शेपः उष्टशरुतिषिज्धत्वानन ज्योतिषोऽपि तदुच्यते त्वाविवक्षितमिलाराङ्योषास्यत्वश्तर्ुवमि्याह---तदैत- दिति तनह्मतवे हेत्वन्तरमाह-- चक्षुष्य इति चक्षुव्यो दश्चैनीयः 1 श्रुतो त्रिश्रतः ! ब्रस्योपसिफटनपि स्यत्तना55ऽह- मद्व दीति मुक्तिफख बह्म

द्‌. ज, श्स्यन्र क. ख. टि कि, दक. स्वता +जक. व. ठ. ड. द. "मत्पमपि

१५० श्रीफयायनपणीत्रह्वमूतागि-- [अ० ११०११०२४] ( पद्मदाणो ज्योपतिःदास्दवाच्यवम्‌ , अभि० १० फ) चान्यदपि किचित्छवाक्ये भाणाकाग्रव्भ्यीतिषऽस्ति रसलिद्भम्‌ पुषसिमनपि वाक्ये ब्रह्म निर्दिष्टमस्ति गायत्री बा इद्‌५ सर्वं मुत्‌ [ छा० ३-१२-१ | इति च्छन्दोनिरदेाप्‌ अथापि कथंनिः्परस्मिन्वाकंप व्रह्म निरिं स्यादेवमपि तस्येह पद्यभिङ्नानमस्ि तन दि “' त्रिषद्‌- स्थामृतं दिषि " इवि यौरधिकरणत्मेन शरूयतेऽग्र पुनः ^ परो दिवो ज्योतिः " इति दयभै्यादातेन तस्मासाृतं ज्योति- रि प्राह्ममिदेवं मरने बूमः उ्योतिरिद ब्रह्म ग्राम्‌ } एतः ` “वरणाभिधानाद्‌!? पादामिधानादि यः पूतैसिमन्दि वाक्ये चतुप्पाहहम निर्दिष्टम्‌ ततानस्य महिमा ततो ज्याया<अ परुषः पादोऽस्य सवां भूतानि चिपादस्यारतं दिवि

= ~ ~~~

।। प्लिनीदपफटा पुक्तेदर्भः 1 वहनपत्रहिहधाति सवाक्यस्यन्युक्त्या ब्रह किमपि तत्र नस्तीतयाह-न चेति ज्योति ब्रहमलिङ्धमपि ंचिदन्यत्नारूीत संबन्धः ननु पृदेवक्ये चिपदर्यगरतं दिवीत्युक्तं व्रहवात्रं दुपयन्धात्पत्य- मिन्नायते त्र यच्छन्दपरामटे ज्येतिःशब्दो वतते नेत्याह--न वेत्ति पर्वातल- मृतादिपादत्वाम्यां तदेतद्रघ्येति वक्याच्चोक्तमेव पुत्ैवाक्ये ब्रहेत्या्चद्धयाऽऽह~- अथापीति सप्तमीपश्चमीम्यामृक्तिमेदाते तत्मत्यमित्तेति साधयति--तत्रैतिं बह टिज्गामावात्तजोलिद्धमावात्तदेव कीक्षेयर्योतिप्यारोप्योपास्यमित्युपपहरति--तस्मा- दिति। परां प्रक्ृतेनीतं कायंमित्यर्भः पवकानुबरदेन सूत्रमवतार्य प्रतिन्ताभेमा- एवपिति निधितनद्यचिङ्ग विना नास्य ह्मतेति शङ्कित्ग हेइमाट--कुत ईति रमणीयचरणा इत्याद चरणशबन्दस्य चारित्रार्थत्वादजापि तयेत्यपतगत्यमार कुयाऽऽह--प्रदेति पादवाचिषदमल्मित्वाक्ये दृष्टमिति वेत्त्राऽऽह--एवसि- न्निति \ गायत्री बा ईं सरवै मूतमित्यादिना मूतष्रथिवीरारीरटदयवाकराैः पद्विषा चतुष्पदा गायचीतयुक्तमेतदतुगतत्रसणस्ावान्महिमा विभूतियौवानयं प्रपश्वो वतु रयं पुरुषस्ततो उयायान्पृहुत्तरः तदेव स्छ्ययति--पादोऽस्पेति सवाग भूतान्यस्य वच्रस्षण एकः प्राद्‌ः अस्यैव विपादमतं दिवि चोततवति स्वात्मनि स्थितिम्‌ सथा काप्रापणक्वतु्धा पिभक्ः पाददेकसमत्पादत्रयीक्ृती महानेवं॑ पुरुषो वास्वोऽवासवात्मपशचनमहानित्यर्थः ! पूर्॑बल्मो्ताविपि कर्थः

-----~ ~~~ ~ ~~~ ~

१, से, र, 2. (नान्यफटा

[० १पा० १०२४] आनन्द गिरिङतदीकासंवरितशां करभाण्यसमेतानि। १५१

परब्रह्मणो ज्योतिःशब्द्दाच्यत्वम्‌ , अधि १०) छान्दो ३-१२-६ | इत्यनेन मघ्रेण तत्र यचतुष्पदो जद्य- ण्सिपादमतं युसंवन्धिरूपं निरिं तदेवेह ध॒संवन्धानिर्श्ए- पिति प्रलयामिज्ञायते तेत्पारेलययञ्य म्राठरतं ज्योतिः करपयतः भरकृतदानाप्रह्ृतमक्रिये प्रसञ्येयाताम्‌ केवरं ज्योतिर्वाक्य एव ब्ह्मातुद्त्तः परस्यापि शण्टिल्यपिद्यायामतुवतिष्यते ब्रह्म तस्मादिह ज्योतिरिति ब्रह्य मरतिपत्तव्यम्‌ यत्तूक्तम्‌ 4 ज्योतिदीप्यते ˆ [ छा० ३-१२-७ | इति चैता शब्दौ कायं ञ्योतिपि पर्तिद्धातिति नायं दोषः भअकरणा- ददयावगमे सलययनयाः शब्द यारविशेपकत्वात्‌ द्‌प्यमानका- येज्योतिरूपलक्षिते ब्रह्मण्यपि भयोगसेभवात्‌ ^“ येन सूर्य स्तपति तेजसेद्धः "` | ते० बा० २-१२-९७ | इति मत्र

-कषमभ्‌, शण

मक्तहेतुना जयोतिपो त्रहतेत्याशङ्कवाऽऽह--त्रेति 1 लिद्नोपस्यापिताद्रलणः थ॒त्युपस्यापिततेनपो बदीयस्त्वेऽपि यच्छव्दा्थे अ्योतिषि संनिधापकमाना- येक्लायां त्रिषाद्रह्यणो ध्यनि विनियोगाकाङ्कष्यानन्तरवाक्ये श्रुत्युक्तर्विनात्रीयमा- नाकाङ्कषश्रुत्युक्ततेनोभिषानालिङ्गोपनीतातिपंनिहितपनातीयश्रुतिपि द्धेकवाकयत।काङ्- कषनह्मोक्तिर्यच्छव्दस्य यक्ता तस्मायच्छग्दार्थं प्रयक्तो ज्योतिःशब्दो वद्या इति मावः यच्छन्द्रस्य ब्रह्माथेत्वं हित्वा तेनोवाचित्वे बुद्धिमोरवमरक्ला दोपान्तरमाह-- तदिति 1 पृवेवाक्यस्थे बरह्मणि दुप्तनन्धाज्ज्योतिरवाक्येऽपि प्रत्यमिज्नति यच्छन्दर्थ तत्पमानाधिक्रतज्योतिःशन्दपदृत्तिरित्युक्तम्‌ सप्रति सव सल्विद्‌ं ब्रद्यत्युततरवा- क्येऽपि ब्रह्मानवरततेमैध्यस्यमपि न्पेतिवाक्यं तत्परमेवेति संद॑श्षन्यायमाह- नेति प्रकर णछिद्श्चतिषिद्धमथमुपत्तदरति- तस्मादिति श्रुतिलिज्गाम्यामुक्तमनुवदति-- यचिति मानत्रयान्मानद्रयं दुबेखमिति दुषयति- नायमिति प्रकरणं श्रुतिटिद्ध- योरुपटक्षणम्‌ बद्यणो व्यवच्छिद्य तेनःप्रपर्पकत्वं विन्नेषकत्वं तदमावोऽविन्नेष- कत्वम्‌ ! नहमणि यथोक्तशठदानुपपत्तो कथं तयोरविशेषकरत्वं तत्राऽऽह--दीष्यमा- नेति कार्ववाचिशन्दाम्यां कारणलक्षणे सर्वैरपि शन्द्र्यणो लक्षणा स्यादित्या शद्धय सुयादिज्योतिपो वि्ञेपयोगे मानम्राह--पेनेत्ति यन तेनक्ता बैन्यन्योति- पेद्धो दोः सूयैः स्वेमपि जगत्तपति प्रकाशयति तम्ज्योतिरात्मानं वहन्तमनतिश्चय- महत्ववन्तमवेदविन्न मनुत इति योजना ¡ कार्ये रढिमुप्लय कारणे क्षणिको ज्योतिः.

ष्व ' -कणणगयीगषयणणणणषणषाणणणणगं ~ ~~~,

॥ानो

9 घ. "र पूवैवाक्याज्ज्योतिः २द.ज.न-"पिदि शा" ३२. न्तेचन्रः गसं पि विधायक 1५८... "पसनन {1 क,ख. ग.ठ. उ. ठ. त्िषा्िः ।४७ ड, द, ध्पकत्रयो 1

१५२ ध्रीप्पायनप्रणीतवक्षमूताणि- [अ० !पा०१्‌०२४] ( परब्रह्मणो ज्योति श्द्याच्यत्वम्‌ , अधि० १०) यणीत्‌ यद्रा नायं ज्योतिःदाब्दथषुर्ृतेरेवानुग्राहके तेजसि ते- तेऽन्यत्रापि भयोगदकशषनात्‌ “५ वाचैवायं ज्योतिषाऽऽस्ते” [ बृह ४.२-९ ] मनो ऽयोतिङपताम्‌ [ तै० सं० १-६ ३-३ | इति 1 तस्मायद्यत्कस्यविद्वभासर्प तत्तञ्ज्यातिःश- व्दनाभिधीयते तथा सति चह्मणोऽपि चैतन्पस्पस्य समस्त- जगदव मायहेषुत्वादुपपमो ज्यातिश्वाग्दः ^ तमेव भान्तमत्‌ भाति सवं तस्य मासा स्वमिदं विमति [कट २-९५-१५] “तदेवा ज्योतिपां ज्योतिरयुहोपासतेऽपृतम्‌'" [व° ४-४-१६ इ््यादिशरुतिभ्यश्च यदप्युक्तं चुमर्ादस्दं सर्वगतस्य ध्रह्मणो नोपपद्यत इति अत्रोरयते } स्वैगतध्यापि ब्रह्मण उपासनाः मदेशविशेपपरिग्रध्े विर्ध्यते ननूक्तं निषदेशचस्य चद्मणः ("न शव्द सृतयुकतम्‌ इदानीं कारणेऽपि त्रद्यणि र्य एवेत्यह--यदेति। शाने मूषी तिमिरा जमति वाचे प्योततिषाऽयै काथैकरणात्मा पुहपो व्यवहाश्माघ्नादिकं कर तीयः मनेमाप्तकत्वान्ज्योततिसचाऽऽग्ये जुपतां सेवतां तेन वाकयेग चलु्धरा त्रिष. यीकृतना्टतया देन यज्ञमिमं केनपि हेतुना विच्छन्नमप्र्ठनूष्ठानं सदधात्वक्त पुयादित्थे; एकस्य शब्दस्य कथमनकायेते्याशङ्च निपरित्तेदेनमिकव वृत्ते शक्त्येक्यन्मेवमिलयाह-- तस्मादिति भाप्तकेत्वमेकं मिभिततीक्रलनिफच जयोति" शब्देऽपि कथमतो ब्रह्मणि स्यादिव्याशङ्कयाऽऽ्ट--तयेति तस्य सप्मगद्वाप- कत्वे मानमाह--तमेपेति | पुर विपयप्त्ठम्या परामरएटस्तच्छन्द्येः | गच्छ" दुगचग्तीव्युकते स्वगतयतिवदनुमानेऽपरि स्वगतमानम शङ्कया ऽऽह--तस्येति म॑ गवं मापकतवद्र्यणि ज्योतिःशाव्दस्तसिन्पयुक्ततचचेलाह--तदिति यला" द्वव तवत्परोऽहोभिः प्रिवतते ते परमतमानमिन्रादयो देवा ज्योतिषामादि स्यादना ज्योतिमापतकं जगतो जवने दूरस्यमिति ध्यायन्ती; अन्रायं पृषपः सवयज्योतिरिदयादिवक्पमादिशव्दामैः प्योतिपामपि तन्ञ्योतिर्तिादिस्मृतिप्रह- यश्चकारः } उयोति ुतेदधिषिद्धष्य चान्ययाप्तिदधसरेऽपि द॒मयौदत्वमनन्ययापिदधमि , < सङा 35---यदुपीति प्रमिचर्थलनोपास्ल्ैतदेन व्‌। मर्यदूवक्ं नोपपद्यते एनानजधम, कराति--अनेति 1 द्वितीय प्रलाह--सयैति ! योपिनोऽभरितववद्र्- १ऽबि धमयदावत्वमरेपयोपा्िरविरदधेलर्भः जप्रय मर्वाफसने गौल- मुक्त स्मारयति--नन्विति खतो वा तत्कस्पनानुपपत्तिर्पाधित्तो वा त्त्रा$ऽयु

9८, भातीति क. प, ग्यकार )

[अ०११ा०१्‌०२४}अनन्दभिरिकितटीकासंबदितशांकरभाप्य्षमेतानि। १५३ पएगब्रह्मणो ज्योतिःशब्डुवाय्यत्वम्‌ , अपि° १)

प्रदेकषविकेपकट्पना नोपप्यत्त इति नायं दोपः निष्पेश्च- स्यापि ब्रह्मण उपाधिचिक्षेपसंबन्धारमदेशविरेपकर्पमापपततेः , तथा द्यादिले चक्षुपि हृदय इति मदेशविरेषक्षपन्धानि ब्रह्मण उधरासनानि श्रूयन्ते एतेन ^“ विश्वतः प्रेष इद्याधारव- हतयुपपादितम्‌ यदप्येतदुक्तमोप्ण्यधोपनुमिते कौषये करये ज्योतिष्यध्यस्यमानलत्वात्परमपि दिवः कृयेज्योतिरेषेतिं 1 तद्‌- प्ययुक्तम्‌ परस्यापि बद्मणो नापादिभततीकत्ववत्कौक्ेवञ्यो- तिप्मतीकत्वोपपत्तः “' दृं शरुतं चेत्युपासीत '* [ छा० ३-२३-८ | इत्ति त॒ प्रतीकद्वारकं टत्वं तत्वं चं भवि. प्यति यदुप्यलपफलश्रदणानं घष्येति देदूनुपपन्नम्‌ रीयते पफखाय चद्याऽऽश्रयणीयमियवे नेति नियमहेतुरस्ति यत्रहि ` निरस्तसवेविशेपसंवन्धं परं वह्माऽऽस्मसेनोपदिशयते पत्रैकरू- पमेव फं मोक्ष इत्यवगम्यते यत्र तु गुणविश्चेपसंवन्धं रतीकपिषशेषरषवन्धं षा व्ह्मोपदिश्यते तत्र संसार मोचशाण्येषोचायचानि फखानि ददयन्ते अन्नादो

चेत्यान्त्ये प्रस्याह --नायपित्ति। चेदमपू्रं कर्प्यते तारकरपनानामन्यन्नापिं दृषरित्यह- तथेति घरह्यणि कयमाधारयहूत्वं तत्रा ऽऽह--एतैनेति दयपयादत्व- वदाध्यानार्थसेनेखधः अचिाध्याप्स्य सारूप्यज्ृतत्वादतरहमण्यध्यत्यमानमपि ज्योि- रवरषव्युक्तमनुमापते-- यदपीति आरोपस्य सारूप्यापीनत्वं उ्यभिचारवति-- तदपीति उपास्िस्यानत्वमत्र प्रतीकल्वमारोप्य न्योतिषो दषएत्वादिश्रतेतरद्यणस्त- दयोमाद्रबरह्मतेद्याशक्कयाऽ5ऽह--दं ` येति जाठरज्योतिषो दृष्टत्वादिकृतं तेत्रो- पा्यन्रह्मणो दषएटत्वादीययथः टिङ्कान्तरमन्‌च प्रयाह--यदर्¶ति वाजिनाम्‌. यिरहस्यगतां ते यया ययेल्यादिश्रुतिमाध्निलामुपपसि स्फोरयति- दीति ब्रह्न चियो सुक्तिफटत्वात्तरैकरूप्यादरफरत्वं ॒तदुपस्तिरित्याशङ्कयाऽऽह-- यत्रेति ! चद्यविपयत्वा्परसतुतोपल्विरमि ुक्तिफठतेत्याशङ्धव{ऽ5ह--यत्र सिवितति। पत वा एप महानन आसन्यत जीषालनाऽ्रसने वपु धनं कर्मेफटं तदरात्ता एरर्पेभे. स्यक्त्वा यः कथिदुक्तगुणमात्मानपुपातते धनं ठमते दीप्ताधिश्च मवतीत्यह- अन्नाद्‌ इति आदिपदेन परोवरीय एव हास्यासिछोके जोवनमिस्यादि गीतम्‌ !

~~~ -~------------------~---~ -~-~~~~-~~~~ --_

4

१द. ज. -बन्धीनि ड. ज. "वाभ्यामनुः 1 ३८. का्ज्यो « उ. भ. कायं ज्यो" +

५ज. तिथ" { ६३उ.अ. द्प्यनु 1७क.ज. यमेहं। <2,द. इ, जध्याः

न्टोप्यस्य ख, 'रोप्यसा १०२. इ, ४, "न धर्मः | नषे

१५४ रमहूपावनपणीतत्रद्मसूत्राणि--[ एपारपेप्रु०२५ ( प्द्मणो ज्यौति.शच्दवाय्यत्वम्‌, भिर १४ ) वसुदानो विन्दते वसु एं वेद्‌ "" [ वृद्‌° ४-४.२४ | ईत्या- रासु श्रतिपु यद्यपि स्ववाक्ये किचिज्म्या्तिप। ब्रह्मार्छ् मस्ति तथाऽपि परमसिन्वाक्ये ददयमान प्रीत्य भवति| तदुक्तं सू्रकारेण-““ ज्योतिन्ररणामिधानाद्‌ ` ` ईति कंय पनर््ायान्तरगतेन ब्रह्मसंनिधानेन उपोततिः शतिः सविषा च्छया प्रच्याययितम्‌ नेप दोपः; ˆ“ यदतः पयं पवा ज्योतिः ?? इति ्रथमतरपठितेन यच्छब्देन सवेनान्ना युव- न्पासत्यभिक्नायमाने प्वाक्यनिरदिटे ब्रह्मणि सवप्तापथ्यच परापर" सत्यथाज्ञ्यीतिश्वब्दस्यापि चद्यविपयत्वोपपत्तः तस्मादिह ऽयोतिरिति व्रह्म परतिपत्तन्यमर्‌ २४॥

छन्दोभिधानातरेति चेन तथा चेतोपण- )। क्षि १, नग्रदात्तथा दृ्नम्‌ २५ अय यदुक्तं पत्रेसिमन्नपि वाक्ये ब्रह्माभिरितपस्ति “गायत्री वा इद स्रं भृतं यदिदं रिच [खछन्दो० ६-१३-१] इति गायग्यार्यस्य च्छन्दसोऽभिदिवत्वादिति तत्परिहतेव्यम्‌ ` . क्थ पन उ्छन्दोमिधानान्नं च्द्याभिहितमिति दार्वेयते वक्तुम्‌ यावता ““ तावानस्य मदिगा "" [ छान्दो० १२६ ] दृस्तः

यदुक्तं स्ववाक्ये स्योत्तिषो व्रहमडिह्धमिति तत्राऽऽह--यश्रपीति 1 उक्तेऽथं शूत्र नुगुण्यमाह--तद्क्र पमिति प्रकरणेन श्रुतिरमाध्येत्याह-- कथमिति प्रररण. दव शुतिवीध्या प्रकरणलिद्धानगरीतप्रथमथ्तयच्छव्य ्रव्येत्याह--नेद्यादिना युपेबन्धादरिति प्रधानस्य दुप्तबन्धस्य प्रातिपदिका्थस्यैकयेन श्रत्यभिक्तानात्तदिशेषण्य मयाद्विर्(वभक्त्ययस्यान्यत्वमान्नेण नान्यतेत्यथः यच्छब्देन पराम सती तनन्वः 1 स्वपामन्वनं सवेनान्नः संर्मिहितपरामशित्वशोनेलयथः 1 अथादययच्छः मानाधिकरण्यनखादित्यर्भ, माममक्त्वा मेयमुपपदरति--तस्पाद्विति २४॥ पृववाक्यस्य च्छन्दोविपयत्वान्न घ्म प्रक्तमित्यक्तमनय निराकरीति-छन्दा पभधानादिति तत्नानुवादभागं व्य|स्याय चोद्यस्य समाधिषोग्यतामाह--अयल दिना 1 पूेवाक्ये छन्दसोऽन्यस्य वाऽभिधनिऽपि बरह्योक्तमेवेत्येकदेशीी शपे सय।मात्‌ ! मन्रस्य त्राहमणाक्तायत्वाद्भाह्मणे गायत्रीकथनान्मन््रेऽपि चद्य परकाये -------------(-(((-(-([((- ` `` ` =

१८. इ. ट. कृथ्प्रत्‌

[अ०१पा १सृ०२५]आनन्दभिरिकरतरीकासंवङितशांकरभाप्यसमेतानि १५५

{ परब्रह्मणौ ज्योति जद्दयाय्यत्वम्‌ , अपि° १०) स्यामूचि चतुष्पाद्रह्य दितम्‌ नेतदसि गायत्री वा इदं सघेम्‌ ˆ इति माय्रीपुपक्रम्य तामेव मृतप्रयिवीशरीरहदयवा- यपाणपरभेदेन्यांख्याय सषा चतुष्पदा षड्धा मायत्री दतर चाऽभ्यनुक्तम्‌- तावानस्य महिमा? इति तस्पामेव व्याख्यातरूगयां गाञ्यायुदराह्तो मन्रः कथपकस्माद्रद्म चत- प्पादमिदेध्यात्‌ योऽपि त्त्र यद्र तद्रह्य " इति ब्रह्मशब्दः साऽपि च्छन्दसः भरकृतत्वाच्डन्दोमिपय एव श्य एतामेव ब्रह्मोपनिषदं बेद'' [ छन्दो० ३-११-३ ] इत्यन दहि वेदोप- निपदमिति व्याचक्षते तस्मात्‌ छन्दो मिधानान्न ` ब्रह्मणः मछत्त्वम्‌ ““ इति चेन्न '' एपद्रोपः “८ तथा चैतोपणनि गदात्‌ ˆ तथा गायत्रयाख्यच्छन्दोद्रारेण तद्रुगते ब्रह्मणि चेतसोऽणं चित्तसमाधाममनेन ब्राह्यणवाक्येन निगय्ते गायत्री वा इद्‌ स्म्‌” इतिं नदयक्षरसंनिवेदामा्राया

इति सौतं देतं साघयन्पूतरैवायाह--नैतदिति। गायत्री वा इदं सर्व मूतं यदिदं किंचेति स्वाल्मिकां गायत्रीमूक्त्वा वामे गायत्री वागा इदं सवं मूतं गायति चायते चैति स्याः सप्रमनमय्प्रा वागत्मत्यमाख्याय यापेमरा यायत्नीयं वव्रस्तायेयं प्रथिवी यापर सा परथिवरीःयंवाव स्रा यदिदं शदरमसिमिन्हीमे प्राणाः प्रतिषशिता यद्व शदैरमिरं तददय मसमिन्हीमे प्राणाः प्रतिष्ठिता इति प्रथिग्यां भताध।रतात्स्ममूनमयमायत्रीत्वं शरीरद्ट- द्ययेभूतात्पकप्राणाश्रत्वादिति प्रकृतं गायत्रीं मृतादिधरकरस्कत्वा पषा षडक्षर पदिधतुप्पदरा सती छन्दोषूपा मायक्री वागमृतप्रयिवीहरीरप्राणहुदयमेरेः पटूप्रकरि- व्युपक्तत्य तस्यां शरुते मन्न शक्तो च्य वसुमिति देतुप्रिदधिरित्यथ; ! मन््रानन्तरं यद्वै तद्रघ्येति ब्द्मश्षव्यान्मच्रेऽपि बद्योक्तपिव्याशटयाऽऽ्द-योऽपीति | पक. रणाद्भखशब्दस्य च्छरोतराचित्वै तस्य सर्वोपनिपदि परमात्माथसप्रपिद्धेरियाशङ्कय वैदविषये प्रयोगत्तद्रैकदेद्ागायञ्यामदि तस्योपपत्तिस्विह-प इत्ति यः कथि ख्यपितां प्रतं घ्रह्योपनिपदं वेदरहस्यं मधुविचारूपं षेद तस्मै विदुषे नेदेति नास्त- मेति प्तविता स्पैवाहर्भवदयतो विद्वानुरेयास्तमयापरिच्छेयं नित्यं त्रह्ैव भवतीति व्ह्यपदं देदे प्रयक्त मिवर्भः मनवाह्मणयरकावयरह्रि्यशव्दस्य प्रकृतच्छन्दोगामितवा तायध्यापतेन ध्येयमायवरीछन्दोवाचिस्वे मन्रस्य स्थिते फडितमाह--तेस्मादिति एद्धान्तमागेनापमुक्त्या हेतमादाय ग्थाचे--नलसादिना | गायक्राश्चन्दस्य मुख्याः धत्तिद्धय गायत्रीमाच्रमेत्र गृद्यताभित्यादद्धयाऽऽट-न दीति नमा घटव- १४.ख. 1 पकास. दशती रक नेनन्यः (दक श्छ ग्रह्च्छवेग्यु+ = "ये मन्थ" क. च्त्य अ्रद्तच्छरोममु

१५८ भरीपहेपायनपणीतव्रघ्ममूचाणि- [ अ०१पा० १०२६ ] { पर्रद्मपो स्योपि.दय्द्याच्यलम्‌, अपिऽ ५०) भूतादीन्पादान्न्यप दिषति। भुत प्थिवशररी र्द पानि टि निदि दयाऽऽद ^“ सपा चतुष्पदा पटूविधा गापत्री [ छन्दो° २१२५ | इति टि ब्रह्मानाश्रयणे केवटस्य च्छन्दस भूतादयः पादा उपपद्यन्ते अपरि व्रह्मनिशध्रयणे नेपमूकं- वध्येत ताबानंस्य इति अनया हि कुचा सरसेन चर्व भिधीयते 1 पादोऽस्य सवौ भृतानि त्रिपादस्याप्रतं दिपि" इति सपीपत्वोपपतते; 1 पुरुषसूक्ते [ यद्‌ १०-९० ] अपीयप्रद्य- परतयेव सपाघ्नायते 1 स्मृतिश्च वघ्मणं एवख्पतां दधति `“ विष्टम्यादमिदं कृत्नपेकांदेन स्थितो जगत्‌ ”' [ गीता १० ४२ | इति “यदे तद्रा" [छा० ३-१२ ७] दृति मिदेः एवं सति गुख्यायं उपपत्रते “पञ्च ब्रह्मपुरुषाः” [० ३-१३ द| इति च! “'हुदयसुपिप्‌ व्रह्मपुरुपः' इति रतिर््द्यसयन्थि- तार्या वियक्षितायां संभरति 1 तस्मादस्ति पूरसिन्वाक्ये ब्रह्य भृतम्‌ तदेव व्रह्म उ्योतिवपिये यस्तवन्धासलमिद्चायमान परामृश्यत इति स्थितम्‌ २६

----------------------------- रापः मूतादेनन्यवोच्यन्ते तेषु पादत्वपिल्याराङ्गचाऽऽह--भूतेति प्रदिः पड्- रेशतुप्पा्तेऽप्यनम्तरोक्तमृनादनां पदत्वं तैपेयादिशान्नादित्य्ः | तत्रान्याथतवेनो- तथ व्प्राणवुषे्य पदूविधतवम्‌ पृतोदिपाद्वप्यान्यया तिद्ध प्रवाद नद।ति चकारपूचितं युक्लन्तरमाह--भपि चेति ! छन्दोड्ीकारे कथमयोऽरसम- तिलत्राऽऽह--अनेयेति उत्तरा्भेन पूवाधेविवरणेनोच्यमानततावीत्म्यस्य सरवश्रणे मह्मण्युपपत्तेरिति प्वारस्यमेव द्शेयन्नक्तेऽथं दिश ठ्दपूचितं हेतमाद--पादोऽस्तिं मरह्याधिकारोत्पतेरपि तत्परत्वमच व्‌] च्यपिद्यं ह--परपेति | ्रहमविपयस्मद्यथस्यान भ्यभिजञानाच तयत्याह--स्पृतिथेति यत्तु मच्रानन्तमाविवरहदागदरस् च्यन्दोः (रपय तद्‌ प्यति--यदिति एषं पति पूवेवाक्ये बरल्मोपगमे सरतीतयर्भः इतोपि नघयोक्तमितयाह्‌--पञेति गायनपास्यतरद्मे दद्प्योपाप्यद्नलेन दारः दिगृणविध्यथ तस्य वा एतस्य हय्य पृचच देवसुपय इत्यादिवाभ्यं तच ते वा प्च रहपुरुपा इति पराच्वादिहदवचयदेष हदेवरहम्तमन्धाद्रदपुरुपधुतिरतोः- पयसि पूत ्र्मक्तमिलययः 1 गायतनीवाक्य्य च्छन्दोमा्ा्लामते फटितिमाह--

तस्मादिति 1 परामृदयते यच्छन्दैनेति शेषः २६१ भट. वन्पवनि रदनम्‌ वतम ट, ञ्ल. याद्रीति८२दट.ज. ज, श्नस्य

९" स्य मदिमेति ३द.ज.न्तै॥ तेवाषतेष १५. ढ, दादिः (५८. उ, ठ, पोत

[ज ०१पा०१््‌०२७]आनन्दगिरिषवदीकासवरितशंकरभाप्यसमतानि। १५९ { पर नद्य ज्यातेःक्षय्दवाच्यत्वम्‌ , आयि० १०) उपदेशमेदात्रेतिं चेनरोभयस्मिन्नप्यविरीधाव २७ ( १० ° यदप्येतदुक्तं पूपेत्र भिपादस्यागृतं दिवि” इति सप्रम्पा यीरा- धारत्वेनोपदिष्द पनः “अथ यदतः परो दिवः” इति पश्चम्पा मयादात्यन; तस्मात्‌ उपदृशभेदान्‌ "" तस्येह प्रयभिङ्गानम- स्ति तस्परिदतंग्यम्‌ अनोच्यदे नायं दोपः ““उभय- स्मिन्नप्यविरोधात्‌ ' उभयस्मिन्नपि सप्तम्यन्ते प्वम्यन्ते चोप- दक्षे मत्यभित्गान पिरुष्यते यथा.रके दक्षाग्रसवद्धोऽपि खयन उभयथपदिरयमानो दशयते रक्षे सपेनो क्षाग्रात्परवः उयेन इत्ति पएवं दिव्येव सद्द दिवः परमित्य॒पदिश्यते अपर आह-यथा लके क्षप्रेणास्बद्धाऽपि शयेन उभयथाप- दिश्यमानो दृश्यते वक्षाग्रे श्येनो परक्षाग्रात्परतः शयेन इति | एवं दिवः परमपि सद्रह्म दिवीत्युपदिश्यते तस्मादस्ति

दयुम॑वन्धात्प्रलयभिन्चेयव्रानुपपत्तिमद्धात्य दुपयति--उपदेशेति अनुवादं विभ- जतै--यद पीति तस्य पुत्रवाक्यस्थस्य चतुप्पदो ब्रह्मण इति यावत्‌ चोघप्य एमू- रतया प्तमाथियोग्यतामाह-- तदिति 1 तत्र प्मापिप्तत्ं व्व्राणः सजावयं परत. यति-अदरेति उपदेद्रभरो देषो नेति नजगैमक्त्वा हेतमाह-नायमिषि हतं व्याकरति-उभयसमिलिति यदाऽऽधारस्वं दिवो मुस्यं तदा कथंचिन्पयोदा वाच्येति दष्टानतमाह--यथेति श्थैनो वृक्षय स्थितोऽपि प्रतोऽप्त्येवायदसमागा- त्तिरिक्तोपारेमार्गप्यप्य तस्येवा्रासरतोऽपस्यानादतो वृक्षग्रस्य इयेनं प्रसाधारतव मुख्ये तस्मात्परतः दयेन दृद्यत्र द्येनशन्दोऽग्रर्स्नावयवादूध्वावयवावच्ििन्नावयविद्श्चक इत्यथः ब्रह्मणः देयनवद्वयवामावादाघरिऽमुस्ये मर्यादा मूताकारापिक्षयेति दा्ट- न्तिकमाह-पएषपिति दिवि येोतनवति खे महिन्नि हई वा नमप्तीयथः | दिषो भूताकाशादाद्यादवाह्यद्रा त्मादिवयर्थः यदाऽनो पथिकं बह्माऽऽकाशाषषटं गीत्वा पश्चम्येव मुख्या तद्रा सामीप्यं सप्तमी रक्षयत्तीत्याह- अपर इति ! मूतादिपादत्वरि- द्धा सावानस्येतै मन्रडिद्धायद्वै तद्रह्यतिवाक्याद्रायचीज्ञव्दप्य व्रद्यार्थत्वाटुपदेशमेदेऽ- प्यर्थुतयादप्रत्यमित्तायोगाद्युक्ताऽस्य प्रलमिन्ञित्यवान्तरप्रकतमुपपंहरति- तस्मादिति

धर, “म्या यामप्रा। २८, श्यते। ३२.३८. द, श्येदे दोपौ ठ. उ, दढ. गस्य ५८. ड. द. "्तासत्य ।६ क. ख. न्तर म्रः

१६० भरीफपायनपणीतव्र्यसूत्राणि-- [ ज° पा ११्‌० २९) ब्रह्मणः अराणकशम्दध्रतिपायत्वम्‌ सधि” ११ ) परमनि्िटस्य ब्रह्मण इह मत्यभिक्नानम्‌ अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम्‌ ।॥ २७ ( १०, ( र्मः प्राणशशन्दम्रत्निपाय्रत्वम्‌ , अभि° ११)

प्राणस्तथाऽनुगमात्‌ २८

अस्ति दौपीतकिव्राह्मणोापनिपदीन्द्रभतदेनाख्यापिका “भरत धनो चै दैवोदासिरिद्रस्य भियं धामोपजगाम युद्धेन पींस- पेण 22 [ कौपी० ३-१ ] इदयारभ्याऽऽस्नाता तेर्स्या थयते होवाच प्राणोऽसि मरनात्मा ते मापायुरमृतमिलु- पार्स { कौ० ३-२.] इति तथोत्तरतरापि अय खलु प्राण एव प्रज्ञां शरीरं परिश््ोत्थापयति [ कौं ३.३ | इति तथा « वाचं विजिज्ञासीत वक्तारं वियद्‌ " [ शो ३-८ ] इत्यादि अन्ते एष प्राण एव मङ्गात्माऽऽन- न्दोऽजरोऽपतः ?' [ को० ३-८ ] इ्यादि तत्र सश्चयः किमिह प्राणशब्देन वायुमरन्निपरभिधीपत उत देवतात जीगोऽ-

= 1 प्रयमि्ततस्य य्छन्दपरामर् तदेव ब्योतिष्रति परमप्रकृतमुपपहरति-अर्त इति २७ (१०) अनन्यथापधिदधेतासर्यवद्रसधिङ्गादुक्तवाक् यानां बरह्मपरसेऽपि प्रातरने वाक्ये पदा यानामनकरेपामनेकिद्द्णा कस्यानुतारातकि नेयमिलाकाङक्षायामाह--प्राण इति) विषयं वक्तगुपकममनुकामति--अस्तीति प्रतनस्य राज्ञो लोकप्रतिद्यर्पा + # कै, > 9 युद निपातौ दिवोदाप्र्यापलं देवोदाप्नि्तस्ियं प्रेमास्पदं घाम गृहं तद्वतो हेदयुढ- नेति तत्करणेन पुरुपकारप्रद्नेन वेयर्भः माघ्नातिति हेन्द्र उवाच प्रतदन वरं ते ददौनोति होवाच प्रत्नस्तमेवमे वर वृणीष्व यं तं मनुष्याय दित मन्यस्त इलयादाख्यायि शरतेतय्षः मुरयप्राणव्यावृच्यर्ं प्रह्ञतेति निर्विश चिन्मात्रं व्याकीयति--तै माति देवतासतमावनायै वक्यसुकत्वा मराणप॑मावनाथः माह--तयेति देहधारणं न॒वागादिकृनमित्युस्यनन्तरमित्यधरब्द्ायैः 1 भाण तत्कार्य प्रहतिद्धमिति खखित्यु्तम्‌ ओवं समावयितुमाह--तयेति प्रमां समावयति--अन्ते चेति। आदिपदैन पम प्ताधुना कमेणा मृयान्तो एवात्तधुना कनीयानिघादयुक्तम्‌ विषयमुक्त्वाऽनेकटिज्गदशया संश्शयमार--दमैति गतयः ~----------(---(-(-(-(--(-(~(-_((_(_---------~----

्ि 9 5" 'द्त्वत्पुवव छ. ददात्तासः ठ. ङ, द, "तुमने" ठ. ट, ठ, दा्राति 1 1 ट. ह, ट, भे धरण | ४1 द, द्‌, द, £| | तदेव

[अ० ए्पा० १०२८] आनन्द गिरिकृतरीकासंवलितशांकरभाष्यसपेतानि। १६१ प्रह्मणः प्राणशब्दप्रतिपा्यसवम्‌, भधि° ५१ )

थवा परं ब्रह्मेति नतु अत एवे प्राणः" [ १-१-२३ इत्यत्र वणितं भाणशन्दस्प बह्मप्रत्यपरिटापि वद्मलिङ्गमस्ति « आनन्दोऽनरोऽपृतः "' [ को० ३-८ ] इयादि कथमिह कनः सवायः संभवति अनेकलिष्कदकषैनादिति व॒धः केष- मिह्‌ बद्यङिङ्गमेवोपलभ्यते सनि दीतरलिद्भास्पपि मामेव विजानीहि " [ को० ३.१ ] इतीन्द्रस्य वचनं देवताखलि- रम्‌ 1 ““ इदं शरीरं परिग्रचात्थापयति `` इति भाणलिङ्गम्‌ “न वाचे विजिङ्ञासीत वक्तारं विदा ` ईल्यादि जीव लिङ्ग्‌ ! अत उपपन्नः संशयः ततन मसिद्धेवायुः भाण इति पाप्न उच्यतते | प्राणशब्द ब्रह्म विज्ञेयम्‌ कुतः ^ तथाऽलुग- मात्‌ त्या हि पौवीपर्येण पर्यालोच्यमाने वाक्ये पदाथानां समन्वयो चह्यमरतिपादनपर उपरम्यते उपक्रमे तावद्ररं इणी- प्वेतीन्द्रेणाक्तः भतद्न; परमं परूपा्यं वरपुपचिक्षेप खमेव पे , इणीप्व य॑ त्वं मसुष्याय हिततमं मन्यसे इति तस्म दित-

त्वेन तमाक्षिपक्नि- न्विति 1 बह्यहिङ्ध।स्पाणश्न्दस्य बरह्मणि बृत्तिरुक्ततं प्रकते कयमित्याशङ्कयाऽऽह--इहापीति एष लोकाथिपतिरिचादिपंम्रहायाऽऽदिपदम्‌ अनेकेषु टिद्धेषु द्टेषु कतमदिङ्ग चिङ्गमाप्तं वा कतमदिति संशयं निरपितमपिकर- णमित्याह--अनेफेति तदेव विवृणोति-नेदयादिना गन्धं विजिज्नाप्तीत घ्रात्ारं तिचाद्ित्यादिपदेनेक्तम्‌ अनेशटिङ्कानि दशयित्वा तत्कायम।ह--अत इति पूर््न परकृततिपाद्र्यपरामारीयच्छव्दप्तमानाधिक्ृता ज्येोतिःशरुतिखदर्थयुक्त- मिह तणादिधमत्ताधारणं किंचिदस्ति प्राणस्य ब्रह्मत्वे मानमिति प्रिद्धयनतिक्रमा- - स्प्राणो वायुरेवेत्याह--- तत्रेति स्फुटन्रह्मखिङ्गानां कौपीतकिश्चुतीनां प्रह्मण्यन्वयोक्तेः ्रुत्यादि्ेमतयः 1 पूर्वपक्षे प्राणदेवताजीवानामन्यतमोपासिः फं त्िद्धान्ते बसो- पासिः मुख्यप्राणपन्षमनू् सूत्रमादाय प्रतिज्ञां विमनतै-इति पाप्न इति ! िङ्गा- न्तरेषु सत्छु दुतिऽस्य बद्याथतेयाह- कुत इति तेषां वक्ष्यमाणन्ययािद्धि भत्वा हेत॒माह--तथेति 1 बह्यप्रतिपादनपरव्वैनैव पदानामन्वयदृेसतिय्ः रेत्वर्थं भ्रपशच- यति--तथा दीति तचाऽऽदावुपक्रमे पदानां बद्यण्यन्वयमाद--उपक्रम इति।यं स्वं मनुप्यायातिशयेन हिते मन्यते तं वरमभिदपितं ह्यं त्वमेव वृणीप्व प्रयच्छेति प्रत$ने. नोते ममेवेलयादिना प्राणस्योच्यमानस्य युक्ता वायुविकातेत्याह- तस्मा इति

€„ न, "तिद्ध वायुः 1 २अ. श्रन्दवा्यं च" 38. ड, ह. -केषामनेकेयु ( *्ठ, ड, ६, मै >१

१६२ भीषैपायनप्रणीतव्रह्मसूत्राणि-- [जिर्पा° १०२९८) 9 ( ब्रह्मणः प्राणदाग्दप्रतिपादतवम्‌, सपि० १५) तमत्वनोपदिद्यमानः भाणः कथं परमातमा स्याद्‌ 1 नन्यत्र परपासमक्ञानाद्धिततपप्राप्निरस्ति “तमेव पिद्विखाऽति मच्यु- मेति नान्यः पन्या विद्यतेऽयनाय" [ श्वेत्ता० ३-८ | इत्या दि्रतिभ्यः। तथा “सयोमांवेद नह यै तस्य केनचन कर्मणा लोको मीयते स्तेयेन धूणहटयया *” [फ)० ३१ इत्यादि बह्मपरिगरदे धस्ते बरह्मवित्नानेन दि स्वकमक्षयः प्रसिद्धः '्षीयन्ते चास्य कमोणि तसिमन्ट्े परावरे" [पुण्ड० २-२-८| इदयाद्यास ्तिपु प्रत्ताखत्वं चद्यपक्ष एवोपप दयते नह्यचेतनस्य वायोः मत्नात्मतं संभवति 1 तथीपसदा- ऽपि "आनन्दोऽजरोऽम्रतः'' इदयानन्दत्वादीनि चह्मणोऽ- न्यन्न सम्पक्संभवन्ति “सन साधुना क्मेणा शयान्भवेति नो एवासाधुना फ्मणा फनीयानेप देव साधर मे कारयति" “तं येभ्यो लोकेभ्य उन्निनीषते पप एवासाधु कपे कारयति तं यमेभ्यो छोकेभ्योऽथो निनीपते इति एष लोकाधिपतिरेष ोकेशः [ फा° ३-८ ] इति सवमेततप-

उपासतेरचिन्यशक्तित्वात्माणोपाक्तिरेव मोक्षहेतरटे बह्मधियेवयाश्चु याऽऽह-- नदीति 1 एवकाराधमाह- नान्य इति आद्विशन्दैन तमेवं विद्रानित्याया ्ुति- रुक्ता उपक्रमवन्पध्येऽपि पदानां वह्ण्यन्वयमाह--तयेति ! यः कथिदधि- कृतो मां व्र्यरूपं पतक्षादतुभवति तस्य विदुषे छोको मोक्षो गहताऽपि पातकेन ` मीयते र्हिश्यते प्रतिबध्यते ज्ञानमाहास्सयेन पत्रष्यारि परापस्य दग्धत्वादिलाह-- इति { केनचन कमणेत्युक्तं स्प्टयति-नेलयादिना } मातृवधेन पिद वधेनल्यादि वक्ुमादिषदम्‌ 1 शतस्य सपैपापदाहस्यान्यधां पिद्धि प्रयाह--त्रदयेति एम हास्यतयादिशुतिमहा्मेवमाचयसतित्युक्तम्‌ इतश्च म्दोव प्राणशब्द साद --बदयेतिं अन्ययोगम्याृत्तिमाह-- नदीति परकामादिवदुपहर पदानां नभत्वमाह्‌- तथेति आनन्दस्य दुप्खामावलान्ुस्येऽपि प्रागे योगाददै हस्यं जाम्रणयोरमावाद्नर्वदेरपि तत्रोपपत्तनोपतंहारस्य' त्रहातेदाशाङ्कयाऽः इ--आनन्दत्वादां नीति आाणशब्दं चदयेत्यन्न िङ्ञानराण्याह- सं तेयादिना

~~~,

`~ _ _

१,६- नाक्नीः) २. ज. ब, खक्पा एप लोकाः कः, ख, ठ, इ, ढ- ते * ख, 'येतामाः १५, ८, इ, द, "स्य तस्य जः

|

[अ ° १पा० १सृ०२९}आनन्दगिरिकृतदीकासवटितशांकरभाप्यसमेतानि १६३

{ ब्रह्मणः प्राणशब्दप्रतिपायत्वम्‌ , अभि० ११) रसिमिन्वह्यण्याभथीयमाणेऽनुगन्तं ज्ञक्यते पख्ये प्राणे तस्सा सराण चदय

" वृक्तुरार्मोपदेश्चादितिं चेद्ध्यासमपंवन्धभूमा

द्यस्मिच २९

यदुक्तं प्राणो ब्रह्मेति तदाक्षिप्यते परं त्रह्म प्राणश

न्दम्‌ कस्मात्‌ “वक्तरात्मोपदेशाद्‌” वक्ता दीन्द्रो नाम फथिद्वियरहयान्देवताविषेपः स्वमात्मानं प्रतदेनायाऽऽचचक्षे “^ परामेव विजानीहि "` इत्युपक्रम्य ““ प्राणोऽस्मि परत्नास्मा इत्य्रारवादेन ¦ एव वक्रात्मत्वेनोपदिरयमानः भाणः कथं ब्रह्मस्याद्‌ हि चहणों वक्ुत्वं संभवति ।॥ ^“ अवरागमनाः 7 | बृह ३.८ < | इल्यादिश्रुत्तिन्यः तथा विग्रहस्षवन्धिभिरिव बद्मण्यसंमवद्धिरैराव्मानं तुष्टाव «५ त्रिशीर्षाणं त्वाप्रमहनमरन्युखान्यतीन्शाखाटरृकेभ्यः भाय- च्छम्‌ `: इत्येवमादिभिः प्राणत्वं चेन्द्रस्य वटवचादुषपद्यते «4 भाणो वै वलम्‌ [ व॒ह> ५-१४-४ | इति हि विज्नायते

धमीच््टतं तत्कारयितृत्वं तदीशित्रतवं प्वैमृक्तम्‌ उक्तठिद्धफटमाह-- तस्मादिति २८॥ देवतापक्षमृत्थाप्य प्रत्याह-नेदयादिना चोयतात्पयमाह-यदक्तमिति तत्र नजयेमाह--नेति उक्तहैत॒पु सत्पु निषेधाधिद्धिसिताद--फस्पादिति। हैतुमादाय व्पाच्े--दक्तुरिति अहंकारवदेनेति क्रियापदेन संवध्यते | कयमितिपूचितानुपपत्ति रणटुटयति--नदीति वाक्यनादर इत्यादिश्रुतिरदिश- यः ब्रह्मणो वक्तत्वामावादच्र बकरा स्वस्यैव ज्ञेयत्वेकतरिन्द्रोपास्िपरे चाक्यमित्य- तरेव हेत्वन्तरमाह--तयेति } चणि शीपाणि शिरंति यस्पम चिक्षीप्रं विश्वम स॒ स्वाषस्त्वष्टुरपलयं तमहनं दतवान्ि 1 रोति यथार्थं सन्दयतीति स्दधेदान्तवाक्पं तत्र पुखं येषां ते रुन्मखासततोऽन्ये चारन्मुखास्तान्वेद न्तवहिमुखानिलः श्ाडा- वृका वन्थश्वानः बह्यैः संध्या अतिक्रम्य दिवि प्रहादीनेमतणमित्यदिरादिश्न्दार्भः। तथाऽपि प्राणशब्द्रानेन्द्र्योपास्यतेद्याश हइयाऽऽह---प्राणतवं चेति बलख्वत्त्वाटूछ- शव्दरोपर्चरिऽपिं कथं प्राणकरान्दस्येत्याश्नङ्याऽऽह-- प्राण इति वख्वत्वमेवेन््रस्य

दनज.ज, ट, एप 2 ज, ब्रह्मणि। क, "नतु ख, ्वारितसेऽपि।

१६१ भ्रीमरपयनपणीतव्रह्मसूत्राणि-- [अ० ११०११०२९] , { ह्मणः प्राणश्चष्दुप्रतिपादयत्यप्‌, अधि ११)

धरस्य चेद्धरो दैवता भरसिद्धा या काचिद्धरप्रतिरिनकर्पव

तदिति टि वदन्ति भरसात्मच्वमप्यमतिदतक्ञानस्वादैवतातमनः

संभवति 1 अप्रतिषक्गाना देवता इतति दि यदन्ति निचित

येवं देवदात्मोपदेभ्रे दिततमत्यादिवचनानि यथासंभवं तद्विपणा-

ण्येव योजपितव्यानि तस्पाद्रदुरिनद्रस्याऽऽसोप्देश्नान पाणो

वरह्येयाक्षिप्य ग्रतिखपापीयते अध्यात्पमवन्धयपा

हसन्‌ इति अध्यात्मसवन्धः प्रलययगासरसषेन्धस्तस्य

भूषा बाहुटयमसििननभ्याय उपलभ्यते "' याव्यसििव्यरीरे

प्राणी वेपतति तापदायुः” इति प्राणस्येव धक्तात्पनः भत्फमृत-

स्याऽऽयुप्मदामोपसंहारयोः स्वातश्पं दशयति देवतानिरे-

पस्य पराचीनस्य तथाऽस्िते प्राणानां निःमेपप्पिद्य-

ध्यारममेषेद्धियाधर्यं भणं ददंयति तथा ^ भाण एव मज्ञा

समद शरीरं परिश्हयेत्यापयति [ कौ० §.३ ] इति!

वाचं विजिज्ञासीत वक्तारं विग्रात्‌ 2 इति चोपक्रम्य

कथं तत्राऽऽह--वटस्येति ] प्रत्िद्धि रकिकसेन प्रक्टयति--यैति तथाऽपि प्जञार्मत्वविरोषादनुपास्यतता नेत्याह--ग्रहेति कथमपरतिहतन्ञानत्वं खोकवेदप्रपिदध रित्याह--अपरत्तिहतेति तथाऽपि हिततमपुरूपा्ैतुत्वादक्तिविरोधे कुतोऽध्योष स्या तिाऽऽह--निधिते चेति। शक्लत्िशयादुक्तपुमर्षरेत॒त्वं कर्मानधिकाराप्रभूण दलाद्यपराम्टलं लोकपारत्वाललोकाभिपयं सर्मस्याऽऽनन्दतवादानम्दत्वमृतलानस्न चाऽऽभूतत्वं स्थितेरिति भावः ज्षिपमुपपरहरति--तष्मादिति तममृद्य प्रमा; भिमवत्रारयति--दइृयाक्षिप्येति तस्या्माह---अध्यासरेति असिमिन्नध्याये यत्र मामेव विनानीहीयादि श्रूयते तत्रेति यावत्‌ बाहुस्पमेवाऽऽह--यावद्धीति तस्यः चमाह-भाणस्येहि एवकारार्थमाह -नेति तपितयायुप्पदानोपपहारपोः ला. न्भ्यवदित्यथः} अलिते प्राणस्य प्राणानामिन्दियाणो लितिसिवियातो निश्रेयपा- दानमिलयाद्यथ गृहीता तदर्भपाई--असक्षिते चेतति } इन्दिपाणां आणाधयत्वय- दिति तथाधैः। चसध्यातममेष प्रणस्य देहधारयितृप्वमहिवि सेषः 1 इवश्च देवता त, चराग इद्याह-- नेति इति प्र्मगात्मन एव वक्तवमृक्तमिति ज्ञे देवता. नोऽपि क्तृत्वान्न वाचभिल्ायविरुद्धमियाशङ्याऽऽह--उपक्रभ्येप्ति तत्र भन्नप्रात्राणां भूतमात्राणां नानां ने्यैतर इष्टम यथेति या छेके भ्रमि ~

४, ८. काचन्‌ > द, पटेन्ति। ३६,ड. ड, श्ये

¢

[अ०११ा० एसू०२०]आनन्दगिरिकृतदीरकसंवरितश्नाकरभाप्यसमेतामि। १६५

( ब्रह्मणः प्राणदब्दप्रतिफयत्वम्‌, अपि० ११) + «५ तद्यथा रथस्यारेषु नेमिरपिता नाभावरा अर्पिता एमा भूतमात्राः प्रज्ञामाजास्वपिताः प्रज्ञामात्राः प्राणेऽपिताः एप

प्राण एव पर्गालसाऽऽनन्दोऽजरोऽगृतः *” इति विपयेन्धरियन्य- वहारारनाभिभूतं भत्यगात्मानपेवोपस्ंहरति आत्मेति वियादर्‌ "" इति चोपपंहारः पयगास्पपरिग्रहे साधूर्म प्राची- नपरिपररे ^“ अयमात्मा बह्म सवानुपरः " [ बृह २-९-१९ ] इति श्रुखन्तरम्‌ तस्मादध्यारमसंवन्धदाहुरया्रदमोपदेष एवायं देवतात्मोपदेशः २९ कथं ताहि वक्तुरात्मोपदेशः

शाघ्रद्एया तपदो वामदेववर्‌ ३०

इन्द्रो नाम देवतारमा स्वमात्मानं परमारपत्वेनादमेषं परं चद्येत्या्पेण दकषेनेन यथाशाघ्घं पहयन्षपदिशति स्म पमेव पिजानीदहीति यथा “' तद्धेतत्पदयच्नपिष।मरेवः मरतिषेदेऽदं मनुरभवं स्यश्च इति तद्वत्‌ ^“ तयो यो देवानां प्रत्यबुध्यत एवं तदभवत्‌ [ १-४-१० | इति शुतेः 1

रथस्यरेषु मध्यवक्रिदादयकापु चक्रोपान्तनेमिरयपतश्चक्रपिण्डिकायां नाभावरा तथा मूतन्धेव परथिव्यादीनि शब्दादयश्च विपया मीयन्त इति मात्राः प्रज्ञामात्राघ्रु स्वविप- यत्ञनेविद्दियेषु चा्रितास्तदधीनत्वात्तदयवहारस्य ता प्रज्ञामा्ाः प्राणे परसिन्न- पिताः 1 प्राणः परमात्मा तलिद्नादियाह-स इतिं 1 वाक्यतातयमाह- विषयेति 1 स्न प्राणो ममाऽञसेत्यासशाक्दप्तापानाविकरण्याच प्राणशब्दस्य देव ताथतेयाह- इति 1 ति प्रह्यगात्मनि स्तमन्वयो ब्रह्मणि तत्राऽऽह्‌-- अयमिति स॒जाथमुपप्तदरति-- तस्मादिति २९

अनन्यथातिद्धशिद्धैः श्रतितात्ययाच प्राणस्य ह्यते देवतालिद्धानां गति- षच्यिति एच्यति- कथमिति सत्रसत्तरम्‌ 1 तव्याख्याति--इन्द्र इति कथं त्य गर्वा्यमेवि ज्लानं तत्राऽऽह-अआर्पेणेति तस्य तदि प्रतिमासेनामानेत्वं नेल्याह-~ ययेत्ति। श्रवणाद्यमवि कतो ब्रह्मास्मीति षीस्तद्विधिविरोधात्त्राऽऽद-- पथेत जन्मा- न्तरीयधरवणादेराधनिकथीरविरद्धेति मावः }! अध्ययनामवि कथं यथाश्लभेक्य- धीरिदाराङ्कय देवताधिकरणन्यायेनाऽऽह-- तदि त्ति ! टन्द्रशेद्रह्मत्मना खात्मान-

क. ख. "भाषसे

१६६ शरीमद्वपायनपणीतवरह्यरत्राणि-- [अ ° {पार १०६१] ( ग्रद्रणः प्राणसव्दप्रतिपाथत्यम्‌ , धभि० ११) यतपुनर्कतं मामेव मिजानीदील्युकतवा विग्रहधर्मरिन््र आत्मानं त्राव त्वा्पादिभिरिति रसपरिष्रेव्यम्‌ अत्रोस्यते | त्वा्यधादीनां पिगरयेनसतुखर्थसवेनोपन्यासो यसमदिषैकपाऽदै तस्मान्मां विजानीहीति कयं, पित्नानस्तुत्ययतयेन यत्कारणं ताष्यधादीनि सादकान्युपन्यस्य परेण पित्नानस्तु- तिपमनुसदधाति ^“ तस्य मेतत्र खोपयनप्रीयतेसयोमां बेदनदयेतस्य केन कर्मणा लेको मीयते इत्या दिना एतदुक्तं भवति--यस्मदीद्शान्यपि शूरणि कमाणि कृतवतो मम ब्रह्मभूतस्य रोपापि रिस्यते योऽन्पोऽपि परवेद तस्य फेनयिदपि मेणा लोको रिस्यते इति। वें तु व्रहमव प्राणोऽसि प्रज्नासेति वक्ष्यपाणप्‌ } तसाद्रल्- वाक्यमेतत्‌ ३०

जीबरयुल्यप्राणरिङ्गामिति चे्नोपापामरेषिभ्याः दाभित्तवादिह तोमार ३१

यथ्यप्यध्यास्मसंवन्धभूमद्दोनान्न पराचीनस्य देवतात्मन उपद्गस्तयाञ्पि व्रह्मषाक्यं भृवितुमदेति कुतः जीव- सि्रान्धुख्यप्राणलिद्गाच नीचस्य तावदसिमिन््राक्ये विस छिद्यूपठभ्पते व्राचं विजिङ्गाप्ीत वक्तारं विवात्र्‌

~~~, ~ -------

, मुपदिशति कथं स्वाट्वधारिना पतुतिसतब्राऽऽह्‌--पक्रिति नेय विज्ञयसतुतिरपि वि्ञानसतुतिरिलयाह्‌-- अत्रेति तत्र गमकमाह--यदिति तन कररफणि निमित सतीलथै रयम्‌त्र तानस्तुति्लत्राऽऽह-- एतदिति तस्मान्महामागपेय ॥॥

पिति शेपः स्दीयक्नानसयवरपतेऽपरि किमधिङृतस्य स्ात्तदाह--स इति

त्‌ स्तृयमानत्तनिस्य ज्ेयाकाद्सायामिन््र एव संबध्यते नेलाह--पिङ्गेयं चिति नध्यात्मनहु्यातरुचीनदेकोक्लयोगसराभोऽस्ीयारि वक्ाकत्यपप्हति-८ तप्पादिति॥२०॥

कानत त्रह्मपरत्वमानिप्य समापत्ते--जीवेति प्राणोऽस्मीयादि देवााप

५५ गिद्ध ५५ (त \ कर0 यद्यपीति तरह वरहमपक्ष एवायं परिरिप्यते नेत्याह--तथाः बत पूते 'तपक्तयार्तुपपत्तिरयुक्तलाह--- कुत इति | देवतापन्षस्यातिफल्यातया निर सऽपि पक्लान्तरपद् 2

सं (१ कनः क, ( 43 सावन्वमिलाह--जीवेति | तनऽ व्यनक्ति--जीषस्ति

[अ० श्पा०१स०६१}आनन्दगिरिकेतरीकास॑वरितश्ाकरभाप्यसपेतानि | १६७

ब्रह्मण म्राणस्न्द्‌ प्रतिपायप्वम्‌ , मपि 4१) इत्यादि अत्र हि यागादिभिः करणेन्यीपृतस्य कार्यकरणा ध्यक्षस्य जीवस्य विज्ञेयत्वपमिधीयते ¦ तथा एुख्पप्राणलिद्गमपि «९ अथ खदु भाण एव भरक्ञात्पेदं शरीरं परिग्र्योत्यापपप्ते दति 1 शरीरधारणं मुख्यप्राणस्य धः भराणस्तवादे वागादी- न्प्राणानङकृत्य ^ तान्वरिषएः भाण उवाच परा मोहमाप्चयथाह- पवैतत्पथ्वधाऽऽत्मानं भविभन्येतद्वाणमवषटभ्य विधास्यामि [ भ० २-३ | इति श्रवणात्‌ 1 “धये स्विमं शरीर परिग्रह" इति पठन्ति तेपापिमं नीविन्धियग्रामं षा परिश््य दरीरयुत्यापय- तीति व्याख्येयम्‌ 1 भङ्ञारमत्वमपि जीषे तावचेतमसादुपपन्नम्‌ मुख्येऽपि प्राणे परज्ञासाधनपाणान्तराभ्रयस्वादुपपनमेव नींष- एख्यप्राणपर्य्रहे प्राणमपरज्ञात्मनाोः सदशतच्तस्वेनाभेदनिदशः स्वरूपेण भेद्निर्दश इस्यमयथा निदेश उपपयते “यो वै प्राणःसाभङ्ञायावेमभ्रज्ञा पणः? ^ सह्‌ द्ेताव- स्मिञ्शरीरे वसतः; सहोत्कामत; 2 इति 1 व्रह्मपरिग्रहे तु कसाद्िेत तस्मादिह जीवपख्यप्राणयोरन्यतर्‌ उभों

वक्तरेवान्न येयता माति किंचिजीवचिज्गमि्याशङ्धयऽऽह-अभरेति दवितीयं विव्रणोति-- तथेति वक्ततवायुपदेशानन्तयेमयज्ञ्दायैः देहस्था पमपपि जीवखिङ्ग कि स्पात्तघ्राऽऽह- शरीरेति 1 वागादयः सरवै प्रसेके श्रे्ठत्वमात्मनो मन्यमाना- स्तननिर्दिारयिषया प्रजापतिपुपजगपः तानुवाच यसित्रत्कान्ते शरीरं पापिष्ठत- रमिव मवति वः ध्रेएठ इदि 1 त्िनेवमुक्तवति क्रमेण वागाद्विपृत्कान्तेप्वपि मृका- दिंभावेन शरीरं स्स्यमस्यान्मख्यस्य भाणस्यौिक्रमिपायां सवेषां व्याकुक्त्वाक्तौ तान्प्रति प्राणो व्या्टतवान्मा मोहमापद्यथ यतोऽदमेपेतत्फसेमि कि तत्पद्चधा प्राणा- दिभेदेनाऽऽत्मानं विमन्येतटणं वाति मच्छदीति वाणं वदेव अणमध्थिरे श्रीरम- भ्य विघारयामीत्युक्तेमं देहभारणमन्यस्येलयथेः 1 कचिदिममित्युक्तेन देहधारणमिषए- मिष्याशङ्धचाऽऽह--ये त्विति कथ॑मपदिते जीवात्मन्यचेतने प्रणि प्रज्तात्सस्वं तत्राऽऽहई--प्रसेति दिवचनप्तहमावोच्छमणश्रवणादपि वह्न गह्यपिल्याह- जीतरिति 1 अभेदनिर्देरमाह-यो गा ईति भदेनिरदशमाह-सहेति बह्मपक्षेऽ- प्यमेदोपपत्तिमाशङ्कयाङ्भीकृत्य मेदानुपपनिमाह--व्रद्येति अमृतत्वादीन्यमि यथा- योगं नेयानीत्युपपंहरति- तस्मादिति 1 इहेति प्रकृतपदरमोक्तिः अन्यतर इत्युष-

~ १२. ट, द. "तामा } सष, 'यमनुप

१६८ श्रीपैपायनपणीतव्रह्मसूत्राणि- [अ ०१०११०३१. ( ब्रह्मणः प्राणदा्दप्रतिपायलम्‌ , अधि° ११) वा भतीयेषातां बह्नेति वेद्‌ भैतदेवम्‌ ““ उपापतत्रवि- ध्यात्‌ एवं स्ति निषिधमुपापतनं भज्येत जीवोपासनं एयप्राणोपासनं ब्रह्मोपासनं चेति चेतदेकस्मिनाक्येऽभ्यु पगन्ते युक्तम्‌ उपक्रमोपसंहारा््यां हि वाक्यंकत्वमवगम्पते ८८ भामेव धिजानीदि ”” इत्यपक्रम्प ^ भराणोऽस्पि प््नात्मा तं मामायुरमृतमित्युपास्छः इत्युक्त्वाऽन्ते “स एष भाण एव भृङ्गा स्माऽऽनन्दोऽजयोऽगूतः ›? इत्येकरूपावुपक्रमोपसं हारी ददयेते तजरा्भकल्व युक्तमाश्रयितुमू्‌ ब्रह्मटिद्भमन्यपरत्वेन परि पेतु शवयम्‌ दशानां सूतमात्राणां पज्ञामात्राणां व्र्मणोऽ- न्यत्रार्पणानुपपत्तेः ^“ आधितत्वाच ?' अन्यत्रापि ब्रह्मरिङ्ग हासाणदन्दस्य ब्रह्मणि शतैः दापि दिततमोपन्यासा- दिव्रह्मशिङ्गयोगद्रद्योपदेश एमायमिति गम्पते यत्तु युख्य-

` ~ --- कममात्मुमाविति त्वम्‌ ब्रह्म त्वानन्दारिश्रुतेरावदयकं त्रष्येति तन्ानव्यावृक्तिः। तथाच जीवपद्यप्राणव्रह्मणां यथायथपुपा्िरि्टा प्राणोऽस्सीत्युपरतमार्त एष प्राण एवेसयुपततहाराचच वावयेकंयावगतेरेकारथत्वम्‌ वाक्याथोकगमस्य पदाधावगमन न्यसेनपनीत्यादो्यात्‌ 1 नवैवं सपत्र वयार्भमद्धो गुणमघानसूतषदाय वाक्या्क्याविरोधित्वात्‌ अन तु पदायीनां खातेच्यं तैकवक्यितेति मावः पि हारमवतार्यं व्याचे- नैतदिति अस्तूषाक्षित्रैविध्यं नेव्यादइ-- नचेति वाकंयमेदात्कयं तिद्धवदेकवावंयत्ोक्िल्ाऽऽह--उपक्रमेति तदेव स्फुटथति-- पिति वाक्वेक्येऽपि किमिल्यथमेरो स्यात्तत्राऽऽह--तेति | पदार्भपियी वाक्याथैषीहेतुतवेऽपि वक्याथवोषप्योदेदयसेन भराधान्यात्पदानां पदार्थे ण्ठे पय वप्तानामावात्तप्य नान्तरीयकत्वाद्मधानीम्‌तवाक्यार्थप्योपक्रमोपपहरिकलप्यावगतस युचमैवयमिति मावः 1 उतीप्तनानैरिष्यनिराप्ताय नदयटिद्ग जीवारिविषयं नेयमि त्याशङ्कयाऽऽह--न चेति 1 प्च शब्दादयः पच्च परथित्यादयश्च द्रा मृतमत्रः पञ्च बुद्धीन्दियाणि पश्च बुद्धय इति दश प्रज्ञामात्राः यद्वा त्तनिन्धियाभौः १४ करमन्द्रियार्ाश्च प्ति दश भूतमात्रा द्विविधनन्दियाणि प्रज्ञामाा दशेति अवः! प्राणशब्दस्य व्रसण्यवृतेैविध्यं तवापि स्यादित्याशङ्कवाऽऽह--आधितला्ेति! तव बसदिदाद्रसमणि वृत्तिराधरिता प्रहृते कथमिदयाशङ्कयाऽऽद--इहापीवि

द, भेद १म. ट. वेप र्ठ. वद. पतिनुत०1३८. द, द. स्पाहा्ैः ४2 2 , भेदः

[अ एपा० १० ३१]आनन्दगिरिङ़तदीकारसवरितिशाकरभाष्यसमेतानि १६९

( बरह्मणः श्राग्द्चष्द्प्रतिपाधल्वम्‌, धधि १११ भरणलिङ्गं दितपिदं शरीरं परिग्त्ोर्यापयतीति 1 त्वसत्‌ प्राणव्यापारस्यापि परमासायत्तत्वात्परमातमन्युषचरितु श्चक्य-. स्वात्‌ “° प्राणेन नापानेन मर्यो जीवति कथन तरेण तु जीवन्ति यसिमन्नेताुपाथिती " [ काठ० २५९५] इति शते; यदपि पाच विजिज्ञासीत वक्तारं विघाद्‌ " इत्यादिजीवलिङ्ग दरितं प्रदपि चद्यपक्षं निवारयति नहि जीवा नापालन्तभिन्ना बदह्मणः 'तचखमसिः "अहं बह्यास्मि" इत्यादिश्चुतिभ्यः 1 बुद्यःदुपाधिष्तं सरु विशेपपाभिलय चद्यैवं सञ्जा कठ मोक्ता चेच्युच्यते तस्योपायिशतदिकेपपस्ल्ि- गेन स्वरूपं व्रह्म दशयित वाचं पिजिक्षासीत वक्तारं विद्यादिलयादिना भदलगासाभिपलीकरणाययुषदेशषो विर ध्यते ! “° बद्राचाऽनभ्युदितं येन वागभ्युद्यते तदेव व्रह्म त्वं विदि नेदं यदिदय॒पास्तते [के० १-४ | इत्यादि शु न्त्रं वचनादिक्रियाग्यापृतस्येवाऽऽरमनौ चद्मत्वं दश्चेयति

यत्पनेतद॒र्तं “^ सह छेतावसिपन्शरीरे वस्ततः सदात्कामतः ः'

हति म्राणभङ्गात्मनोर्भेददनं वह्म्वदे नोपपद्रत इति) नेष दोपः 1 जनिक्रियाशक्तिदयाथ्ययोबरुद्धिधाणपोः प्रखमात्पाषा-

रस्य प्रमात्मावत्तत्वे मानमाह--नेति कारणस्य कायाकारेण स्तरस्य तद्धर्भृणामि संनन्वात्कार्यस्य व्यावृत्तस्य कायोन्तरेप्वपि दसितकारणषर्भेमाहठनन्धासाणादिटिङ्ञानि बरह्मणि युग्यन्ते तदिद्धानि तत्रेति मावः 1 जीवटिङ्गपपि व्रह्यविरोधीत्यनुबादपूै कमाह-यदपीति कथं तहिं त्रह्मण एव सत्तो जीव्यं सप्तारितिं तत्राऽऽह-- यद्धयादीति जीवे व्रघ्ैव चेन्न तस्य वक्तृत्वं त्य ब्रह्मत्वविरोधित्वात्त्ाऽऽह-~ तस्येति वक्तारं विचारित विधितक्तत्वस्याध्यक्षत्वात्कितु तदुदेशेनाप्रप्तिद्ध व्रह्वं विधिरिदितमित्यर्थः प्रयमात्माभि्यर्योऽर्थो रिडदिरिति समन्यपूतरेऽपि दक्ितमित्यारयेनाऽऽह--प्ररयगिति तत्र तल्वकारश्चुतिमाह--यद्राचेि येन चैतन्येन वागस्यद्यते मेथेते वदन्ामथ्यमापा्यते तदेकं वागदेर्मम्यं ब्रह्येटयर्थः तप्य तात्पथेमाह---वचनादीति द्विवचनप्तहमावोत्करमणश्रवणं पिद्धाने दुरयोनपि्युक्तमनूय दृपयति--यदिद्ादिना उपाधिमेदात्तदि- शिष्टस्य भिच्ततेति विशिनरि-प्रयगिति भमेदस्हिं कयं तत्राऽऽह--

नाणका ररसकप)

(षै

१६८... ट, श्वादिनो नीः। २. इ. °रेऽपि। ठ. ठ. युदप्रा्थो

१७० भ्रीपपायनमरणीतबदस्मसूत्रागि- [अर १पा० प° ३१

( ग्रष्नणः प्राणशब्दप्रतिपादतयम्‌ , भषि ११) पिभूतयोभेद मिदशोपपत्तेः उपाधिदयो पहितस्पः तु भलयगात्मनः स्वस्पेणाभेद इत्यतः भाण एव भक्तासेत्येकीकरणमविरुद्धम्‌ ! अथवा ¢ नोपासात्रविष्पादाथितत्वादिद पयागाद्‌ '* इयस्या- यमन्योऽर्भः नं वद्यवाक्येऽपि जीवयुख्यप्राणखिङ्गं विरुध्यते 1 केयम्‌ उपासात्रपिध्यात्‌ त्रिविधमिह ब्रह्मोपासनं विव्षिर्त प्राणपर्मेण प्र्ञापर्मेण स्वधर्मेण 1 तत्र आयुरमरतपुपा- स्स्वाऽऽयुः भाणः " इत्ति “८ इदं शरीरं परिग््योत्यापयति इति ““ तस्मादेतदेवोक्यमुपासीत ”” इति प्राणधर्मः अथ “(यथाऽस्ये भङ्गाय सवोणि भृतान्येकी भवन्ति तयाख्यास्थापरः" इत्युपक्रम्य ““ वागेवास्या एकमङ्गमदूदुहत्स्ये नार्मे परस्तात तिविदिता भूतमात्रा ^ मरह्गया वाचं समार्य वाचा स्वणि

1

उपाधीति उपहितद्वारोपटक्षितस्येलयथेः स्वमते सू्रागयवं व्याष्याय वृत्तिका- रमते व्याकरोति--अथवेति तम मनभमाह- नेति बह्मवाक्यत्वे ओवप्राण- योरध्येयत्वात्तछिडविरोधोऽस्त्येवेलयाह--कथमिति देतुमुक्त्वा व्यार्याति-~ उपासेति स्वतन्राणां चयाणामुपाप्ती वाक्यभेदो नलेकष्येव बरह्मणल्द्धमेणियः उक्तमेव विमनते--तत्रेति प्राणो हि मूतानामायुरिति श्रचन्तरेणाऽऽह--अयु- रिति तस्याऽऽयु्रं जीवनस्य त्दधीनत्वात्राणस्यैव देहादयुत्यापकल्वं तप्मादित्युच्यत उत्यापयति देहादीतयुक्थं प्राणः 1 सहवाप्तः सहोत्कान्तिभ्ेतयुक्यानम्तयमय" वदाथः जस्या जीवाख्यप्रत्तायाः सेवसधीनि सूत्वा सवीणि पूतानि तदृद्यतयेन कलि. तानि वस्तुतो यथेकं॑मवन्ति पथा व्द्रघलु न्पा्यस्याप इत्युपर्रम्योक्तं वमिव स्या कुद्धः प्ामाप्तायाः खर्पतो जातत्वेऽपि विष्यित्विद्धियकताध्यम्‌ तत कमन्दरयपु मध्ये वागेवाप्याः प्रज्ञाया देहापरमकमङ्गमदूुहरेचितवती पूरयामाप्त नमः स्पत्मा प्रपश्चों विषयक नामभपश्चे व्श््रार गरविष धीस्तं प्रति विपयित्वमागो. तीतयथः तस्याः प्रज्ञायाः पुननीम किठे परस्ताद्परमागे चरादिना प्रतिविहित। समुत्यापिता भूतमात्रा रूपारिर्पा चकुरादिना सूपायकगेन बदधर्परमोगस्यं रूप पश्च प्रति विषयिलं निवैत्येत इत्याह्‌-- तस्या इति | ुद्धयपहितचैतन्यद्वार स्प

द्रषत्वाष्यात्तमाह--प्रज्ञयेति तया द्वारा चिदात्मा वाचं करणं भरति कर्तयध्याप्

-------------_- - `

- १ज. सिदे िष्प्यैतै।२ज्‌.

मह्यम | ¢ परेत्यप 9 6 ^ ६, भचप1५ठ८.द,ट, मायं | श्प ३९.६३. ज. म, (तमिलयुषा

-

[अ ११ा० १स्‌ ०६ १]आनन्दमिरिटरतर्टाकासवखितश्चकिरभाप्यषपेतानि १७१ ( प्रद्मणः प्राणश्ब्दप्रतिपाचततम्‌, मधि० ११)

नामान्याभोति इ्यादिः पर्नाधमेः। “दावा एता दैव भूतमाजा अधिप्र्ं दश्च मत्तापात्रा अधिभूतम्‌ यद्धि भूतमात्रा न॒ स्युर्मे प्रन्नामात्ाः स्युः ¡ यद्धि म्रह्ापा्ा नस्युनं भूतमात्राः स्युः ह्यन्यतरतो रूपं किचन सिध्येत्‌ मो एतन्नाना तयथा स्थस्यारेषु नेपिरपिता नाभावरा अर्पिता एवमेवेता मुपमा प्ज्ञामाजस्वपिताः भङ्गामाताः प्राणेऽर्पिताः पुष प्राण एव प्रहासा इलयादितेद्यधमेः } तस्माद्रद्मण एवैतदुपायिद्रयधर्मेण स्वधर्मेण चैकपुपासनं जिविधं विवक्षि तम्‌ अन्यत्रापि ““ मनोमयः माणशरीरः ` [छा० ३-१४-२] इत्याद बुपाधिधर्मेण बह्यण उपासनमाभ्ितमर उदापि तयु- ज्यते वाक्यस्योपक्रपोपसंदासयाभ्यापेका्थत्वावगमासमाणपम्नाच्-

मनुमृय वाचा करणेन सर्वाणि नामानि वक्त्यत्वेनाऽऽप्रोति चक्षुपा पाणि ख्पाणि पदयतीलेवं द्र्टत्वमनुमवतीत्यपेः पवेमूतविषयित्वमात्मनि िरिषटदरष्टत्वा- दिकरत्वं वुद्धेभम इत्युक्तम्‌ सर्वाधारत्वानन्दत्वादि ब्रह्मम इद्यह-ता वां धता इति रक्ता मूतमात्राः प्र्ताशव्दितेनियागि तदुत्यन्ञानानि चापिङद्य भ्रव- पन्ते प्रज्तामात्राश्चोक्ता मूनशल्डितानि ए्रयिन्यादीनि श्व्डदरीनि चाथिङृत्य मवन्ि। ह्यमाहकयोपियः प्पेश्चकव्वं पाधयति--यदिति त्रैव सषटयति-नहीति। अन्योन्यादेक्षमप्येतद्विपविपयिदयं द्वेतपक्षवन्नाना क्तुतो भिन्नं रकतेक- सिननेवाऽऽचेपितमित्याह-- नौ इति तचयेत्यद्ि ग्याष्यात्तम्‌ 1 नोपाप्तरै- विष्यादित्य्याथमुपरप्ठहरति- तस्मादिति 1 सन्यर्भणान्यस्योपाप्तनं कथमित्याज्ञ- ङ्याऽऽध्ितत्वादित्याह-अन्यजार्प(ति 1 तत्रापक्रमे चद्यणः श्ुतत्वाद्युक्ता मनोम- यत्वादिविंशिष्स्योपालिरिह कथपरियाशङय तचोगादिद्ादह-इहापीति उपस्ते- स्ति कथ त्रेविध्यं तनाऽऽह--प्राणेति वाक्यमेदस्तु चद्ण एकस्थेवोपाप्रतैवि. ध्योक्त्या भ्रत्युक्तः। किमच्रोपाप्ता्चयविशिष्टं बह्म विधेयमुत तद्यविश्िष्टमुपापात्रयं किः वा तदनुबदेन तद्रधिलयोपाप्तात्रयम्‌ 1 नाऽऽयः ब्रह्मणः ्िद्धत्वाद्िष्यनरहैत्वात्‌ 1 द्वितीयः वक्रयान्तेम्यो ब्रह्मणो ज्तततत्वाद्‌ तृतीयः बह्मानुवदिनो पाल्िविषौवे- केविरैप्यावश्ञीकारादुषास्तीना मिधोपनन्धस्््युपािविष्यावर्या वाक्यमेदादिदेकी-

न््््््््न्््नन--- भन १ज, नो एवेत' } वः, क्ष, उक्तम्‌ ३८, ड. इ, "वायक" +

१७२ भरीपदेपायनमणीतवह्वसुत्राणि--[ {पा०पमु०६१] ( ब्रह्मणः प्राणश्षव्दप्रतिपायदम्‌, धधि० ११) ह्यटिद्गावगमाच तस्पाद्रष्यवाक्यपेतदिति सिद्धम्‌ ॥३१।१२॥ इति भीपच्छारीरकपीमांसामाप्ये क्षंकरभगवत्पादकृती प्रथमाध्यायस्य प्रथमः पादः॥ १॥ | प्रथपरे पादे जन्माद्यस्य यतः "` इत्यकाश्चदेः समस्तस्य जगतो जन्मादिकारणं ब्रद्यत्य॒क्तम्र 1 तस्य समरस्तजगत्कारणस्य, ब्रह्मणो व्यापि नित्यं सवैश सवंशक्तिखं सवारमत्वमि- द्येवेनातीयफा धमा उक्ता एव भवन्ति अर्थीन्तरपरसिद्धानां केपांचिच्छब्द्‌नां ब्रह्मदिपयते देतुप्रतिपादनेन कानिचि-

~~~ यग्यास्यामुपक्ष्य स्वपक्पुपहरति--तस्मादिति प्राकरणिघ्वेऽपि व्रह्मणोऽतरन्त्‌ वाक्यभेदेन श्रवणादिवद्िविदिपारथं य्तादिवशेपाित्रयं विधेयम्‌ विषेयत्रयधरमवद्र- घोपास्तिकेति कुतो वाक्यमेद इयेके तमन अन्तप्तद्धमीयिकरणेन गतत्वात्‌ तत्र हि सरावील््पतपदुरितविरहाम्यां पवैकारणे ब्रह्मणि सिद्धे रूपवस्वादिकार्यधमी नीत- स्तथाऽत्रापि प्रागुक्तन्यायेन प्राणादिधमोणां वह्मणि संमवान्न एथमिचारवप्तरः। तस जोवप्राणत्रह्मणि प्होपाप्यानि त्येव वा प्रतिपाद्यमिति पदार्थवाक्या्थयोनेठनर्हा नेन संदिहय दिवो दिवी्यत्र प्रषानपरकलयोमेदेन गुणमूतप्रल्यया्भमेदनयनवद त्रापि स्वतश्नप्राणादिपदथमेदरष्टौ तप्पेक्षत्वेन गुणमूतवाक्यार्थद्टेरम्यथानयनात्पदादध वाक्यायनुद्धयोपनीग्यतवेन स्वातनथाद्वाकेयैत्यं भदा वरीणि सहोपास्यानीति प्रप्य पदानां वाक्याथेबरोधोदेशनेन ्वृत्तत्वात्पदायेबोधस्य नान्तरीयकत्वाद्वाक्थाथनोधपराष- ° न्याहुपक्रमोपसंहरेकरूप्यकषिद्धभधानवावयार्थमङ्गायोगासाणादिदिद्वानां च॒बरमणि नीतत्वादनन्यथापिदधत्रस्मरिङ्गाद्रयैवाच प्रतिपाधमित्ति तिद्धान्तयिततन्यम्‌ सथा प्ा्तदैने वाक्यं नद्यणि त्तेये समनिवितमिति ६१ १९

इति भरामत्परमहंप्तपरिव्रानकाचायंश्रीशुद्धानन्दपज्यपादश्िप्यमगवदानन्दन्ञान- विरचिते शारीर्फमाप्यनिणैये प्रयमाध्योयद्य प्रथमः पादः १॥ माप्यपतष्या ११५० रीकारल्या ६०१० समदय निप्पन्ना ११० पूरयोपमीकमेनोत्तरोत्थानाद्धत॒हेतमच्् प्रमन्धं वृत्तः वृत्तमनुद्रवति-- प्रथम इति फारणत्वमात्रं नात्रोपयुक्तं ~ व्यापित्यदिरपि द्िद्धवद्धेतुतयोपादानाद्वलददु कथ॒पंगतिर्ताशङ्कयाऽऽह---तस्येति 1 उक्तमुपभीम्योत्तरप्रवृततौ कथं भेद शृत्याशह्धयाऽऽह--अरथौन्तरेति 1 श्लाश्याऽ०ह_ -अयान्तरेति _ _ उ्तएपादद्यस्यानविगतमा

(~

_५ ज. य. ट. "यको धमे उक्त एव भवति 1 मः ड. द, "ति प्रक 1 ३८, ^ वो विपयीस' ४८. ड, द. शवन्यायनि" |

|

[अ०१पा०२प्‌० १[आनन्दगिरिकतर्दीकासंवरितर्शांकरमाष्यपमेतानि। १७३ (समोमयः मप्यशरौर दस्यादिच्छान्दोग्यवधयेन ब्रह्मण उपास्यस्वविचारः, आधि° १) दाक्यानि स्पण्रव्रह्मलिद्गानि संदिद्मानानि व्रह्यपरतया निर्णी तानि परनरप्यन्यानि वाक्यान्यस्पए्वरह्मलिद्धानि संदिद्यनते कि परं ब्रह्म प्रतिपादयन्लादोखिद्थान्तरं क्षिचिदिति तनि. णयाय द्वितीयतृतीयौ पादापारम्येते ( मनोमयः ग्राणदरीर देत्यादिच्छन्दोग्यवार्येनं ब्रह्मण उपास्यत्वविचार- , अपि १)

सवत्र प्रसिदोपदेाद १॥

इदमा्नायते ““ सर्पं खदिषदं ब्रह्य तजङानिति क्रान्त उपा- सीतं अथ खदु क्रतुपयः पुर्पो यथा क्तुरस्मि्ोक्रे पुरुषां भवति तथतः मदय मवति क्रु कुर्वीति मनोमयः माणहरीरः" | छा० ३-१४-१, > | इदयादि तत्र संशय 1 किमिह मनीम-

पुनरिति पूवं मृताकाशादिषु रूढाकाश्चादिशब्दानां ब्रह्मपरत्वे तलिद्धादितिहतूक्त्या स्पषटवहमलिद्धानि नीतानि अयास्ष्ट्दमटिद्धवाक्यान्यथीन्तराथेतया शाङ्कयमानानि नद्यणि नीयन्ते तत्र ह्वितीयवतीयदादयोरवन्तरमेदस्त भरायश्चः पविश्ेषनिर्विज्ञेपाथेतया रूढियोगवहृटतया वेति भावः | पूवं गीविद्धनाधया नह्मपरलत्ववन्मनोमयादिवा- देयेऽपि तद्येन तत्परत्वमाह--सवमरेति 1 सन्दोगयवाक्यमुदाहरति--इदमिति सवं नग द्रद्येवेतयत्र हेतृमाह-- तन्नेति तेप्माजायत इति तन्वम्‌ 1 पस्िङ्धीयत इति तद्छम्‌ तस्िन्ननिति चेत इति त्नम्‌ ! त्जं वषं तदेनं तदिति तज्जडानवयवलोपदगन्द्तः ! इति हेतो यस्मादेवं जगत्त्माद्रद्येव स्व जमदित्यथः 1, अतो धियो रागादिविषयामावादुफापरीत सर शान्तः स्यादियाह--श्ान्ते इति गुर्ण विधाय गुणिविपितसया पुं्मयतनस्य साफद्यमाह--अथेति पएरुपोऽथिङ्ृतः क्तु- मयः सकल्पप्रथानल्लच देतुषथेति ! ज्ञानं कमं वा यथाऽ्िनदेहे स्थितः प्रकरपयते तथा तरदनुप्तारेण णं परव ठमने मोऽधिरनः कुं ध्याने कुकीत ) ध्याये. त्याकाङ्लायपामाह-ममोपय इति 1 विमक्तिव्यत्ययेन मनोमयं प्राणक्तरीरं ध्यायेदि-

त्यथः आदिश्चब्दाद्धाषूषः स्त्यप्तैकल्प इत्यादि गृहीतम्‌ 1 मनोमयत्वादीनां प्रञ-

त्रह्म(नपक्षत्वप्तापेश्षत्वाम्यां प्रदेहमाह-- तत्रेति एकवाकयस्यनल्यबरह्मशिद्ध पोर्बह्म-

टिद्धवशादत्रह्मटिद्घं नीतमिह्‌ चह्याच्ह्यप्रकरणटिज्ञ निपाते करं युक्तमिति प्रच्छति

क्रिमिति पेमिदयादिश्रुतेः सिजञेपार्थाया ध्येये ब्ह्मण्यन्वयोक्तेः श्ुत्यारिप्गतयः |

9१ अ. र, निक्त ।॥२्क,ख, ` भग. निसः 1 रक. स.ठ.द. व. तसाः 1३२२, पन्न भूट्मन्यो दे

१७९ ्रीपैपायनमणीतत्रह्मसूत्राणि-- [ अ० प्पा०रपू०१ ]

(मनोमयः प्राणररीर शत्यादिच्यन्द्रोम्यवाक्येन बरद्मण उपाक््यत्ववि चारः, भधि० 9) यतनादिभिधर्भः श्रारीर आसोपस्यत्वेनोपदिश्यत स्विपरं वरहयेति किं तादतसाप्रम्‌ श्वारीर इति कृतः तस्य हि कार्यकरणापिपतेः भरसिद्धो मनञदिभिः संवन्ध परस्य बरह्मणः “अमराणी ह्यमनाः चुभ्रः"” [ मुण्ड० २-१-२ | इत्पार्दि- श॒तिभ्यः 1 नु स्वै खिद्‌ व्रह्म" इति श्वक्ब्देनेव चह्मी- पात्ते कथमिह शारीर आपमोपास्य आदडू्यते मैप दोपः। नेदं वदेयं व्रद्मोपासनापिधिपरं ताह शमयिधिपरम्‌। यत्कारणं सपं सदिवदं व्रह्म तज्जलानिति शान्त उभाप्तीतै- द्याह एतदुक्तं भवति यस्मात्सवमिद धिकारनातं नद्येव तञ्जत्वात्तदत्वात्तद्नत्वाच स्वस्यैकात्मते रागादयः संभ वन्ति तस्पाच्छान्त उपाीतेति नच शमविपिप्रस्ये सघ्यनेन

घाक्येन बद्योपासनं नियन्त शक्यते उपासनं त॒ “स - क्रतु कुर्वत "' इत्यनेन विधीयते क्रतुः सेक्खो ध्यानपि- लयः तस्य विपयतेन श्रुयते मनोमयः पराणश्चरीरः " इति जीवरिष्गम्‌ अतो ब्रूमो जीवविपयमेतदुपासनमिति

पव॑पतो जीवस्य दधाने परस्योपासिः फम्‌ रातिप्त्न्ययिनोगास्त्या वाक्यशे-

+ +> 361; ¢ परी 1 प्या जोव तेनध्यत इति पूपकषयति--सारीर इति विश्वनिग्यायेन स्वामी

रे > कका ब्रद्येव मनोमयद्रौ पिरोप्याकादज्ञायमुपाक्िपतवन्धील्याट--कुत इति विरोप्यार द्ायामपि जीव्‌ एव्‌ चिङ्ञवेीयस्तया पषरन्ध्यत्‌ रत्याट--तस्पेति)। तदन्यपापिड भत्याह--नेति अद्विपदेनावागमना इत्याच श्रुतिरुक्ता | रुत्प शङ्ते--

| +) कै (कर नन्वाति लिङ्ग श्त्या ाध्यभित्याह--नैप्‌ इति कि पूर्ववाक्ये ब्रसमोपलि-

निहितेत्युच्पते वा भ्त वरह्चैवोत्तरम तेबद्धमित्नि नाऽऽ इत्याह--तेद- मिति शमविधिपरत्े हेतथदिति उगपाप्ततित्यपास्िविधौ श्रते कर्थं गणविभिल- ना<ऽह्‌--एतदिति सैस्येकात्मैतेऽपि कथं शमिभिलत्ाऽऽह--नचेति | तर शम्‌ ध्यानमित्युमय विधीयतां नेत्याद--नरेति वाक्यमेदापतेरिति मवः। दध्ना जहातीति होमानुवादेन गुणविधिवदिहपि शमविभौ वाक्यानरप्तिद्धौप। लि रचत इताह मानं त्विति कतुरेव तच विधीय नोपास्िस्विाङ्कयोक कतुरति द्वितीयं प्रलयाह- तस्य चेति निव मनोमयादिशब्दमित्याशाईय मनद्वियोगस्य जीवदि्वन्नेल्याट--जीेति तस्योपास्यस्रे वार्वयरप्यं तथ ------------------_-_- "न ~

ब्र } > 9 नो गृ ततु {२ = + | स्व दत्र | स, छट, द. श्त्युकत्वं |

[अ० पा ०२मू° १}आनन्दभिरिकृतरीकासवछितक्षाकरमाप्यसमेतानि १७६ (मनोमयः भ्राणश्शरीर शत्यादिच्छन्दोस्यवार्गेयेन ब्रह्मण उपास्यत्वदिचारः, अभधि० १)

सवेकमां सवकामः ` इत्याद्यपि श्रूयमाणं पया. येण जींवविषयपुपपयते ““ एप पम आतमाऽन्तहदयेऽणी- यान्त्रीदेवां यवाद्वा? इति हृदयायतनत्वमणीयस्तवं चाऽऽ- रप्रमात्रस्य जीवस्यावरकर्पते नापरिच्छिन्नस्य ब्रह्मणः नसु “4 ज्यायन्पृथेन्याः 7 इदयायपि परिच्छिन्नेऽवकरपत इति अत्र बूमः तावद्णीयस्ं जायस्त्वं चोभयमेकस्मिन्तमाश्न- यिढुं दइक्यं विरोधात्‌ अन्यतराश्रयणे भथपश्रुतत्वादभी- यस्त्वं युक्तमाभथयितुं ज्यायस्त्वं सु चद्यभावापेक्षया भविष्यतीति। निधिते जीवविपयत्वे यदन्ते ब्रह्मसंकीतेनम्‌ “‹ एतद्रदम "` [ ख० ३।१४।४ ] इति तदपि मकृतेपरामशा थत्वाजीवविपय- मेव तस्पान्मनोपयस्वादिभिषेमंजींव उपास्य इयेवं प्रापे च्रपः परमेव ब्रह्म मनोषयसवादिभिधर्मेरुपास्यम्‌ 1 कुतः सवेत मसि- द्वोषदेशाव्‌ यत्सर्वेषु वेदान्तेषु मिद्धं बह्मशचब्दस्याऽऽटम्बनं जगत्कारणमिह “सवं खल्विदं ब्रह्म'" इति वाक्योपक्रमे शरुतं तदेव पनोमयव्वादिषमेविविषएम॒पदिश््यत इति युक्तम्‌ ) एषं

०0 ाननननयनामनाानानननानमाननन

कर्मत्वादि कथमित्याशङ्कच क्मेगेत्पाह- सर्वेति जावपक्षे चि द्वयमाह-एप इति। जीवे उयायश्त्वायोग शङ्कते---नन्विति कि ज्याय्त्वमणीयस्त्व चोमयं परत्यमन्य- तरदरेति विकर्पयत्ति--भत्रेति ज्यं द्षयति-न तावदिति द्विठीयै निराह- अन्यतरेति ) तच्चाऽऽराप्रमा्स्य जीवस्य युक्तमिति तस्थेवोपास्यतेत्यथैः। श्रं या ज्या- य्॑त्वस्यालयन्तवाये श्रुतित्राधमाशङ्कयाऽऽह--ज्यायस्त्वं चिति जीवपक्षे कथमन्ते * ब्रह्मपदं तत्राऽऽह--निथिते चेति 1 जीवेऽपि देहदिद्हणान्ज्यायप्त्वन्यायाद्रा बरह्यतेव्यभः एतमितः प्रेलयामिप्तमवितासससीति कमेकर्वेग्यपदेदादन्तरासन्पुरुप्‌ इति तुर्याधिकारे भेदोक्तेनम जीवस्योपास्मतेत्याशङ्कव साधनफलवस्यपिक्षया कमेकतत्व- स्यान्यस्य सवे महिष्रीतिवदुपचाराज्ीवस्येवोपास्यतेव्युपपंहरति- तस्मादिति पृवप्षमनू्य॒स्िद्धान्तयन्पूत्रा हरिरेष प्रतिजानीक्ते--एवमिति मनोमयादिशब्दा ध्येये जीवे मान्ति ब्रह्म तयेत्याह--कत इति सूत्माद्राय व्याच्े--सूर्वतरेति रातिप्तचन्यायस्य छपुत्वेऽपि जीवगामिखिनाफश्त्वाद्विः्धनिनव्यायत्य गुरोरपि नद्य मामितवेन फखवतः श्चुतितास्पर्यगमकप्य वडीयप्त्वाद्रद्येवापरोपास्यमिति भावः] मनोमयत्वारिहिङ्गं बाधिता वब्रहम्रुला बहयेवोपस्यमियाह-इद् येति फिचाफरटिद्धोपनीतं जीवं हित्वा फठवत्प्रकरणप्रापतं मह्य आह्यमिल्याह--एवमिति

व्ण ग्----~----------------------------------------------

ज, "कल्प्यते 1 ड, ज. यति क, सख, ठ, ड, इ, श्रतञ्या'।

१७६ श्रीपहूपायनपरणीतव्रष्मसूत्राणि-- [ जण १पा०र१्‌०१ (भनीमयः प्राणश्चरीर वयादिच्छाम्देग्ययाक्यैने ब्रह्मण उपाध्यतविचार्‌ः, पि" +) मकृतहानाधकृतपक्रिये भविष्यत; } ननुं वाकयोपक्रषे ग्ामवि. पिदिवक्षया ब्रह्म निर्दि स्वथिवक्षयेदुक्तेम्‌ अ्राच्यत 1 यद्यपि शमविधिविषध्रया व्रह्म निदिं तथाऽपि मनोपयत्वादिषू- पदिर्यमानेपु तदेव ब्रह्य सेनिदितं भति जीवस्तु संनिदितो स्वश्ब्देनोपात्त इति वेपम्यम्‌ | (। |

विवक्ित्ुमो पपत्तेश्च २॥ वकुमिषटा विवक्षिताः यद्यप्यपौरुपेये वेदे वङुरमावि- च्छायः संभवति तथाऽ्प्युपदेयेन फरेनोपचर्थते रोकेऽपि यच्छब्दाभिदितपुपदेयं भवति सद्विरषित्मित्युच्यते -यदनुपा- देय तदविषक्ितमिति तद्वोदेऽप्युपदेयस्मेनाभिदितं वेषठिव- षत भवत तरद्विवक्षित्‌ ।उपादानासुपादाने पु वेदवा्षेयता्- यातार्पयाम्यामवाम्येते तदिह ये विवक्षिता गुणा उपसना- -----------------------~-__---~-~__- ~~~ पाणः शरीरमस्येति प्मापतगत्तप्वनासना संनिहितेन प्रकतं ब्रह्म हिता जीवपप्क- पिच्छतः प्रकृतरानिरपरछृतभकरिया तेलर्षः आति राजपुरं भोजयेदिति दन्यशेपस्य ब्रमणः सवैनामादिनौ पराप स्यादिदाशङ्खते--नन्विति रसि- न्ौदेतययो सदनल्येवोपपतमैनस्यापि परमर्दभाह--अपरेति नवस्यापि सिन्नादलि सनिषिरित्याशङ्कय तेस्योपासिषियो विशेपणवेयथ्यीदविवक्षितं छिद मित्याह--जीष' # स्त्विति 1 तथाऽ मनोमयादिशव्दात्तक्तिने्याह-- नचेति तस तदवाचिताः दि्थः सैषभ्ये जीवव्रहणोरिति पेषः १॥ `

नि नधेवम्रोपास्यमितयाह --मिविति ननु शाल्नयोनििऽपी रचनायामस्वातच्याद्पोरपेयतवं बरेद्योक्तम्‌ ! तत्र वकृरमावादित्थे विपक्षितप्दं कय

वगते च55ह्‌- यदयपति ! विवकितस्येपारानादुपास्तवृपादानस्य चिक्कः ९९१ पत्व्कलादगुणेषु च्ेिवक्षिततवमूपचर्यं विरह इत्यः उक्तोपचास्ययः सकिकत्वं मल्याह--रकेऽप्रीति विवक्षितप्वोपदिधत्वयोर्योन्याधयत्वमाः' 55 --उपाद्‌निति 1 पसिहपरितयौगाुपादानानुपादनि ] प्रपङ्गागभुकता £ न्याप तदेहि तच्छब्दो यपरोक्तमापोपर्पचिप्रामङ्षी भक्ते परण

„„ १द.य.ट्‌. पदानेन।२६.न. क्ट यः) २७ ग.2 न्त विव 2, 8.४. गते मर्मदर्पे भीः। ५ष्न्नाप्र 1 क. ख. शस्य तस्य सु" ७क्र, श्ागक्पोप 1 कृ, द, "शत्‌ "उद्य | ` #

1

[अ० १पा०रस्‌०२] आनन्दगिरिङ्तदीकारसंपटितशांकरभाष्यसमेतानि। १७७ (मनोमयः प्राणशरीरः" क््यादिच्छाम्दोग्यनापयेन ब्रह्मण उपीास्यस्रविचां रः, भधि° १) याटुपदियतेनेपदिष्टाः सलसंकरपपभरतयस्ते परस्मिन््रहम्यु- पपद्यन्ते सलसंकरपत्वं हि खष्टिस्यतिसंहारेप्वपतिवद्धशक्ति- त्वासखरमात्मनं एवावकद्पते | परमात्मगुणच्वेन आलसाऽ- पहतपाप्मा" | छा० <८-७-१ ] इत्यत्र सलयकामः सत्यसंकरप इति शतम्‌ आकाशात्मेत्यादिनाऽऽकाशवदत्माऽस्येलथः सवेगतत्वादि भिष्मः संभवस्याकाेन साम्यं ह्मणः "ज्याया न्पृथिव्याः" इत्यादिना चैतदेव दरयति भदाऽप्याकाश्च आत्मा यस्येति व्याख्यायते तदाऽपि संभवति स्व॑नगत्कार- णस्य सवात्मनो चद्यण आकाश्चात्पत्षपत एव सर्वकर्मेत्यादि एवमिहोपास्यतया विवक्षिता गुणा चऋह्यण्युपपय्न्ते यंचुक्तं ^“ मनोमयः पाणहयरीरः " इति जीवलिङ्गं तह्हयण्य॒प्पयत इति तदपि व्रह्मण्युपपश्चत इति व्रूमः सवात्मत्वाद्धि बरह्मणो जीद्तवन्धीनि मनोपयत्वादीनि चद्यसंवन्पीनि भवन्ति 1 तथा ब्रह्यचिपये श्चतिस्मरती भषतः-"त्दस्ी तवं एमानसि चं कमार उत वा कुमारी त्वं जीर्णो दण्डेन वचसि स्वं जातो भवसि विश्वतोपुखः "” [ भेता० ४-३ ] इति “सवेतश्पाणि- पादं तत्सर्वतोक्षि्चिरोयुखम्‌ सवेतःश्रुतिमट्धोके सर्वेमा्र्य

मिहेत्युक्तम्‌ त्रह्मण्येव सद्यप्तकस्पत्वं पताघयति--सलेति 1 श्रनिरपि युक्तिवदिहा- स्तीस!ह-परमासेत्ति आकाशात्सत्वं षक ततिरक्तिं करोति--भाकाचेति कथं जडानडयोः साम्यं तदाह-सर्थेति अयायद्त्वं स्वेमतत्वप्तापकमित्याह- उ्यायानिति आक्राश्चात्मत्वस्य निस्कलयन्तरमाशङ्कयाद्धी करोति- यदेति सवी. त्मत्वमत एवेत्युक्तम्‌ 1 आदिपदं सवैकामादिप्रहाधम्‌ उक्तामुपपत्तिपुपक्हरति-- एवेभिति इहेति प्रकरणोकिस्तेन तदेदोपध्यमिति शेषः प्येयश्याि मनोमयत्व- देवरै्मणि नोपपत्तिरिलाशङ्कय।ऽऽद--यचिति तस्यापि ब्रहमण्युपपत्तिमाह--तदू- पीति कथं जोवगामिने। ब्रह्मणे सिद्धिलव्ाऽऽइ--सर्वेति जीवस्येवाप्राधारणं मनोमयत्वादीत्युपेय बह्यण्युपपततिमुक्त्वा तप्य ॒पाधारण्ये मानमाह--तथा चेति जोणीः स्थिरो मूत्वा यो दण्डन व्चति गच्छति सोऽपि त्वमेव ! पर्वतः सर्वा दिक श्रुतयः श्रोत्राण्यस्थैवेति सपतःशरुतिमत्‌, बद्मणि मनोमयत्वादि वदतः श्रलन्तरति.

| -------- = ` -(-------------- --~ ज, “तिदतश्च ट. यद्प्या 1२ ड, म. (त्माऽस्ये। *=स. ट, तदपि प्त ट, यह्पुनरुक्त 1 स, “चति गच्छति सोः ५९

१७८ शरीष्रेपायनमणीतव्रहमसूताणि-- [अ०११०२्‌०६] (वमगोगयः प्राणशरीरः" शटयादिच्छन्दोग्यवाक्येन ह्मण उपास्यताधेचारः, अधि° १) तिष्ठति ' [ श्रेता० २-१६ ] इत्ति च। ^“ अपाणो ध्वमना; दुभ्रः इति श्रुतिः शरद्धव्रह्मधिपयेयं तु मनोमयः प्राणदरारीर इति सगुण्रह्मविपयेति विङेपः अतो यिवक्ितरगुणोपततः परमेव व्रद्येहोपास्यत्येनोपदिषएमिति गम्पते

जरुपपत्तेस्त शारीरः \ ३॥

पषण सूत्रेण बरहमणि गिपक्षितानां गुणानागपपत्तिरुकाऽनेनं धारीर्‌ तेपामतुपपत्तिरुच्यते दशन्दोऽवधारणा्ः } बरद्यैवो- कतेन न्यायेन मनोपयल्यादिगुणे तु श्नारीरो जीवो मनोमय. त्वादिगुणः यत्कारणं सदयततंकरसप आपक्राश्ालाऽवाक्यनादरौ ज्यायान्पूधिन्या ईति चेवंजातीयकषा गुणा शारीर आ्ञस्ये- गो पपद्यन्ते 1 शारीर इति शारीरे भव इयर्थः ) नन्वीश्वरोऽपि शरे भवति सयं शरे भवतति तु ्षरीर एव्‌ भवति। ` ऽपायान्पूथिव्या उ्यायानन्तरिकषात्‌' “आकाशवत्सरमगतथ निलयः” इति व्यापितथरवणात्‌। जीदस्त शरीर एव भवति पस्य भागागिषठानाच्छरीराद्न्यत् टस्यभावाद्‌ -------------_ “` ~ रोषमाशद्कयाऽऽह--अप्राणो हीति मूत्ाथमृपतह्ति--अत इति २॥

नर्मणि जीषगतं मनोमयत्वारीषं चद्धसमतपपि प्यक्तकरपत्वा्े दाजीवः "याह -अटुपपततेस्तिति ! पूं व्यास्यातुं सगमाह-पुरगेति अध्य ल्पण विषयस्यैव रूपितं विपरीतं नहि रण्जवौ स्मेण तमो सपव निलय अपधारणव स्फोरयति विमनते--व्रह्मेति ` प्वीसलारिः रचा न्पायः 1 अनुपपततेरिति ष्याचटे-- यदिति दामैव वाकः सरोऽध्याली बाकी > पक्यवाको वाग दितवद्धियरहित इदर्भः। आप्तकामतवात्त कुत्रचिदादपे रप्यिनादरः 1 शापीरत्वमीश्वरेऽपि भ्यापिनि स्यारिति शङ्कते---नन्विति | भधा नपान्यदमङछयान्ययोगव्यवच्छदार्मयननेाह--सलयपिति अन्पयोगानयः, मानित जीवे वा कथं विशिष्ट शरीरत्वं तत्रऽऽह--मी-

ज, व्रषनोपाः 1२. *नतुराः।

६" १, ३७.ज. इप्येव" # 8... &, °रप्येणं 1 ९.द. उज्वासः। क, श्भावो नेत्या"

[अ ०१पा०२पू० ४]आनन्दागिर्डितर्यीकासवसितिश्ांकरभाप्यसमेतानि। १७९ ( भनौमयः प्राणशरीरः? श्त्यादिच्छान्दोग्यनाक्येन शद्यण उपास्यत्वव्रिचारः, अण $)

कमकत्रग्यपदेश्चाच्च ¢

, इतश्च श्षारीसो मनोमयत्वादिगुणः यस्मात्कैकर्वग्यपदेशो भवति एतमितः प्रेद्याभिसरंभवित्तास्मि [ छा० ३-१४- % | इति एतमिति म्रषतं मनोमयत्वादिग्णपपास्यमात्ानं कमखेन प्राप्यत्वेन उ्यपदिश्ञाति ““ अभिसंभवितास्ि ?' इति शारीरमुपासकं करत्वेन भापकसरेन “अभित्तंमवितास्मि"” इति ्रष्ठास्मीदलययंः। सत्यां गतषेकस्य कमेकरैव्यपदेशो यक्त तथोपास्यापासकमाषोऽपि भेदाथेएठत पव तक्मादपिन शारीरो मनोपयत्वादिविदिएः

शब्दविशेपाद्र्‌ ५4॥

इतथ श्ारीरादन्यो मनोमर्यस्वादिगुणो यस्पाच्छन्दविशेपो भवति समनिप्रकरणे श्रल्यन्तरे--“ यथात्रीरिषां ययो वा दयापाक्रो वा उ्यामाकतण्डखो वैबमयमन्तरासन्प्रपो दिर ण्यः "2 [ वातत° ब्ा० १०-६-३-२ | इति शारीरस्य ऽ5- त्मनो यः श्नब्डोऽभिधायकः सप्तम्यन्त “^ अन्तरात्मन्‌ " इति तस्माद्विरिष्टोऽन्यः भयमान्तः पुरुषशब्दो , मनोमयत्वादिविकि- प्रस्याऽऽत्मनोऽभिधायकः तस्मात्तयोर्भेदो गम्यते

जीवस्य मनोमयत्वादिमुणतल्वामावे हित्वन्तरम्‌--कर्पति पृवत्राननेलयायाकृप्य चश्चव्दार्थमाह--इतधेति। पराप्यप्रापकत्वेन क्॑कठव्यपदैशं विरादयति--एतपिति। वाक्यं व्याकरोत्ि--पएत्तपमिद्यादिना प्रपिकत्वेन व्यपदिशतीति भजन्धः | मामहं जानामीतिवद्यपदेश्मासद्भयाऽऽह--न चेति 1 कमकठग्यपदेशे सूत्रामिप्रेतं भकार न्तरमाह--उपास्येति 1 उक्तव्यप्देश्फटमाह- तस्मादिति 1

तत्रेव हेत्वन्तरमाह--शब्दोति सूते देव्वन्तरदयोतकाभावमाशङ्कय पूर्वसूत्रं चशान्दमकरप्य व्याकरोत्ति--दृतशेति 1 समानप्रकरणत्वमेकविद्याविपयत्वम्‌ भन्‌- रात्मननिति च्छन्दसो विमक्तिटिपः | दाव्दभदफटमाह- तस्मादिति

{~ ~ 9 क, "द्ऽवग ।य, ड. ज. ज. "दोऽधिगः ) क्‌. स. हन जा ¦

[ 1 ऋः

१८० धरीपदरपायनपणीतत्रह्यसूगणि-- [अ०१पा०पस्‌ ०६) ( भनोमयः प्राणशरौरः” शत्यादिच्छान्तैग्यर्वाक्येन ब्रह्मणं उपास्यत्वविपारः, अधि० ५) स्मृतेश्च स्ृरतिथ शारीरपरमासनोभेदं दरयति-- ५४ ह्वरः सवेगरतानां दृदेशेऽञचैन तिष्ठति श्रामसन्तवभूतानि यत्रारूढानि मायया "पिन्मी०१८-६१] इस्याच्या ! अताऽऽरे कः पनर्यं शारीरो नाम परमात्पनाऽ- न्पो यः मतिपिध्यते अनुपपत्तेस्तु शारीरः °” इत्यादिना श्रुतिस्तु नान्योऽतोऽस्ति द्रष्टा नान्पोऽतरोऽक्ति शरोता" [बृह० २-७-२९ | इत्येवंमातीयका परमासनोऽन्यमात्मानं वारयति 1 तेथा स्मृतिरपि "क्रे चापि मां चिद्धि सपत्र भारत" |भगगी ° १३-२] इत्येषेनातीयेति | अनोच्यते--सत्यमेतैतस्पर एवाऽऽप्मा दे हेन्दियमनेबुद्श्युपाधिभिः परिषच्छिद्यभानो वारे;

~" अत्मन्तःह्तत्यान्यस्यायोगे से महि्नीतिवहुपचारादेव शब्दभेदः स्यादिदु तमाशङ्चाऽऽहे--स्मृतेभ्ेति 1 हदि स्यितस्व दारीराद्धेदः स्यृसयोच्यते ततो भन मयत्वादितिरटो हदि स्थितोऽन्यः शरीरादिति नेप्चारशडधेति व्याचटे-- सति" थेति तमेव शरणं गच्छेादिवाक्यमादिशब्दार्थः ! $श्षलयिकरणे मिरखमगि पाच्च ॒प्रपङ्गदुद्धवयति--अत्रेति धरुतिसृतिम्यां भेदवादः प्तम्यथैः नान्यत्व साध्यते कंत्वन्यश्य मनोमयत्वादि निषिध्यते तत्राऽऽह--य इति विबि तगुणवत्वेन जीवस्य ध्येयत्वनिपेधानुपपस्या तदन्यत्वधरियर्ष; } परस्यां रीर वा जीवो नमेत्यारडय शरति्मृतिविरोपनिवमित्याह--श्रतिरिति | मेमि दम्या श्रुतति्मूयग्रिरोष्तदयोगादिति वसतुमोऽन्यो नवो नालि कि वेप धितोऽपीतनि विकल्ययति--अत्ेति आद्म्धी करोति- सत्यमिति, दवितीयं यति-पर ईति भपरिच्छिन्नप्योपाथिना प्रिच्छि्त्वद दानेन स्पषटयति-~ | 1 अन्वयक्रम ------------ पलस्प्नच्कसपलःत् नामग्या तु निष्एाधिनो मह्य ;। नवादिचाया चलां जीवानि ब्द |

यारपिदेदन्योन्याभय इति बाच्यम्‌ भनादितरन भीवामि्योवो जाद्कुरवदमवहसेरयोगात्‌ + +

परमश्वरस्य कृतः वस्मात्सतास्ति यो दि परत्र, सोऽन्येन बन्धनागारे शवद्येत तु शति याच्यम्‌ 1 न्‌ ह्यद्यतेनी जीचश्य चन्धन्‌ागारप्रेश्िता येनानुयज्येत ¡ किलिवियमनापिः | पमामियासस्कारनिवन्धना नानयोगमहति चव््धरस्यादीशवरतम्‌ ) हयुपकगपायपः # र्वात्च्य विदन्वि तप्मायल्िचिरेतत्‌।

^ क. ध. ज, भालानौ भेदेन द्‌ २९. ज. मति ना ग्दिपदाष. ४३. स्म | ना | पु 1

[अण १पा०२पू०७] आनन्दमिरिङृतदीकापंषलितशांकरमाप्यसमेत्ानि १८१ ( मनोमयः प्राणदारीर." इत्याटिच्छान्दोगयवायेन ग्रह्मण उपास्यत्ममिवार', अंधि० ५) दारीर इस्युपचयते यथा घटरकादुपाधिवशाद्परिच्छि्मपि नभः परिच्छिन्रवदवभासते तद्त्‌ तदपेक्षया कमैकैलादि- मेदनव्यपासये पिष्यते भक्तचमसीलयातेकलयोपदेशग्रह- णात्‌ गरदीते त्वात्मैकत्वे यन्धपोप्तादिसर्वव्यषहाप्परिसमाधि- रेव स्यात्‌ ॥६॥ १, "न कम किम, = "न रिरो अर्भककरस्खातदयपदेशाच नेति चेते निचा य्थस्वादेवं व्योमवच्वे ७॥ अर्भकपरपमोको नीडम्‌ ^ एष म॒ आसमाऽन्तहैदये इति परिरिखनायतनत्वात्सखशब्देन अणीयान्तीदेवी यवादा " इलणीपस्त्वन्पपदेशाच्छारीर एव "आराग्रमात्रो जीवः" इद्य- पटिष्यते समततः प्ररमात्मेति यदुक्तं तस्परिदतंग्यम्‌ अ्रोच्यते- नायं दोषः ताषत्परिच्छिननदेशस्य सवेगततव- ज्यपदेशः कथपप्यपपयते सवैगतस्य तु स्मेदेशेष विमानः प्वातपरिच्छिनदेशव्यपदेशोऽपि कयाविदपक्षया सभ्रति

यथेति धुते स्मृतो कमेकर्तृत्वादिन्यवहारत्ाप्मायिक एव भेद इत्याश- ुयाऽऽह--तदिति 1 अबाधाद्धेदग्यवहारस्य तादिविक्त्वमाशाङ्कय प्रागूर्ध्वं वा वौधा- दबाभ इति विकरप्याऽऽयमनुज(नाति-- प्रागिति [ द्ितीयं भ्रत्याद--ग्रदीते धिति ॥६॥

जेव ठद्वयं निरस्यति--अर्भृरेति अर्भकमोको यस्य सोऽभरौकास्तस्य माव. सत्यं तस्मादिति यावत्‌ 1 जर्मकरब्दस्य रिषविषयत्वानियेधायथेमस्ममितिपयांय- त्वोक्तिः ओक.-दब्दस्यापरतिद्धार्थतां व्यवच्छिनति-- नीडमिति वास्या्थं वदना शषङ्धां विविणोति--एष इति ! ततर टिङ्ञयोः संमावमार्थं॒विशिनटि--आरपरेति परपर तद्षभादनार्थं सर्वगत इति तप्यानुपेक्षणीयत्वमाह--तदिंदि परिहारमाग- मवतारवत्ि-- अत्रेति 1 अणीय्तवमुपरेय ज्यायस्तं षा बाध्यं तदपि वा कथंचिद- मुगन्तम्यम्‌ + नाऽऽद्यः शरुतस्य वाधायोगादिव्याहु--नायमिति } द्वितीयं श्रयाह- ताप्रदित्ि त्वयाऽपि ज्यायद्तवसुपे्याणीयप्त्वं वाध्यते तदपि वा कर्थचिदनु- गम्यते | नाऽऽ श्ुतनाधायोगपताम्यात्‌ द्वितीयो स्यायपतोऽणीयस्तवघ्य पवे- यवैयुक्तत्वाततत्राऽऽह--सौति अपरिच्छित्प्य परिच्छिन्रदेशोक्तौ चशान्तमाह-

णी िीा ि 7 32232 9 गरी

9 ड, ज, ट, “मेत्वक' 1 छ, श्ताकादृक्षा मि०। ठ, ड, ड, 'देदावो करौ

१८० भरीदपायनपणीतव्रह्मसूतराणि-- [अ०१पा०१्‌०६। ( मनोमयः प्णदरीरः* इप्यादिद्टान्दोग्यवाक्यन ब्रह्मणं उपात्यत्वपिकारः, अपिर १) स्मतेश्च स्मृतिथ दायीरपरमांत्नोर्भेदं दकयत्ति-- ५५ ईन्वरः स॒पधतानां दृदेशेऽद्ेन तिष्टति 1 ^ आ्रापयन्पदमृतानि यत्रारूढानि मायया [मिरग ०१८-६१.] श्लयाद्या 1 अत्राऽऽह कः पुनरयं श्चारीसे नाम परमात्मनाीऽ- न्प षः प्रतिपिध्यते ^ असुपपत्तेस्त॒ ज्लासीरः 7 इदयादिना श्रतिस्तु--""नान्योऽतेऽचि द्र तान्यीऽतोऽस्ति धोता" [वृद० ३-७-२३ ] इत्येवंजातीयका परमालनोऽन्यपत्मिाने वारयति तथा स्मतिरपि--“(्त्र्ञं चापि मां विद्धि सवेकषत्रेषु मारतः [भण्नी० १३-२] इत्येवैजातीयक्ेतति 1 अन्नोच्यते--सरयमेवेतपर एवाऽऽत्पा देरेन्दरियपरोवद्धयपधिभिः परिच्छिद्ममानों वारे:

आत्माम्तःश्ितस्यन्यस्यायोगे सरे महिक्नीतिवदुपचारादेवे श्ाब्दमेद्‌ः स्यादित्यु- तमाश्इयाऽऽट-- स्मृतेति चडि स्तस्य श्षारीराद्धदः स्मृयाच्यते ततो ममो-

मयत्वादिगिक्तिष्टो हदि सितोऽन्यः शारोरादिति नेप्रचारशङ्धति म्याच्े--स्मृति- रेति ] तमेव श्वरणे भच्छेयादिवाक्यमादिशब्दरभः ईकषलधिकरये निरसमपि चोद्यं प्रपह दुद्धावयत्ति--अत्रेति शचतिसमतिम्यां मेदवादः सप्तम्यधैः ननु नान्यं साध्यते किलन्यस्य मनोमयत्वदि निपिप्यते तन्नाऽऽह--य इति दिकाक्षि- त्गुणवस्वेन जीवस्य ध्ययत्वनिपधानुपपच्या तेदन्यत्वधीरित्यथः } पर्याशो विकाम दा जीवो नामेतस्याजङ्कय श्रुतितिविरोधननिवमित्याह--श्रुतिरिति नच गेदामे- दाम्यां श्ुतिरूमृयविरोपसदयोगादिति 1 किं वस्तुमोऽन्यो जीवो गस्ि किं पाप धितोऽपोति विकल्पयति---अत्रेति जाद्मद्धी करोत्ति--सत्यमिपि.1 द्वितीय दूष- यति- पर्‌ इति ! अपरिच्छिनर्योपाधिना परिच्यिननत्वदष्ि द्टन्तेन स्पएटयति--

(िषयकेषककषषदद शा 518 9 ,88 आ, आ. षा ऋषयो, ^ क) "वा | मह हन हह

जापविद्य तु निस्पायिनो दाणः गचादिद्याय्‌ खां जीवात्मदिमाण, पति चास्मिष्तद्ीध- याऽचियेलन्योम्याधय इति वाच्यम अनादित्वेन जीवाविययोर्ोजादूकरवद्नवङृसतेरयोगत्‌ परमेश्वरस्य कतः कस्मात्तपतासिता यो दि परतश्नः सोऽन्येन वन्धनागरि भवेरयेत तु स्वतर्न्त दति धाय्यम्‌ ह्यदयतनी जीवस्य चन्धनायारप्वेश्चिता येनानुयुज्येतः + पिस्वियमनादिः पूर्वपूवे-

यामोनियादस्मरनिवन्यना नालवयोगमदतति चदभोश्वरत्यानीशवस्तम्‌ 1 ह्यपकरायपेकषितं करः प्वातधयं चिदन्ति \ तस्मादय्ििथितम्‌ 1

१, च, ज, "पालनी भेदेन २" 1 \ क. ज. "तिष्ट ना 1 3 छ. ण्रपदायै. 1 * ठ, द. द. ` स्मतिवि'

[अ० १पा०२ु०५७] आनन्दभिरिषतदीकासंवलितश्नाकरमाप्यसमेतानि। १८२१ ( मनोमयः भराणदारीरः' इत्यादिच्छान्दोग्यवाय्येन शद्मण उपास्यतेविसारः, आपि १) दारीर इत्युपचर्यते यथा पटकरकायुपाधिवशादपरिच्छिन्रमपि नभः परसिच््छिन्नवदयभासते तद्वत्‌ तदपेक्षया केमकर्तृत्वादि- भेदव्यवहारो विरुष्यते भाक्तखमक्ीलयात्मेकसयोपदेशग्रह- णात्‌ 1 दते त्वात्मेकतवे बन्धमोश्षादिसवेन्यवदहयरपरिसमासि- र्व स्यात्‌ जभकोकस्वासदयपदेशाच नेति चेते निचा- य्पर्वादेवं व्योमवच्च अभकमरपमोको नीडम्‌ ^“ एप म॒ आतमाऽन्तहदये इति परिषच्छिन्ायतनत्वात्खशब्देन ^“ अण।यान्धीषेवां यवद्रा इ्यणीयस्त्वन्यपदेशाच्छारीर एव “आराग्रमानो जीवः" इहो- पदितयते स्मत; परमामेति यदुक्तं तत्परिदतंग्यम्‌ अन्रोस्यहे---नायं दोषः तावतपरिच्छिन्नदेशस्य सवेगतत्व- व्यपदेशः फथमप्य॒पपयते सवेगतस्य हु सवेदेेषु वियमानः त्वातरिच्छिनरेशव्पप्देशऽपि कयाचिदपेक्षया संभवति

यथेति श्रुती स्मृतौ कर्मकरतुतवादिष्यवहारात्पारमार्थिक एव मेद इ्याश- इयाऽऽह--तदिति अवाधादेदव्यवहरस्य ता्तिकत्वपाशङ्धय भगवं बा योधा- दवाध इति विकरम्याऽऽवमदुनानाति-पागिति ! द्वितीयं भत्यह--श्रदीते त्विति) ६॥

जवं छिडद्रयं निरस्यति--अर्भकेति 1 अर्भकमोको यस्य सोऽर्भक्तौकास्तस्य माव- स्तत्वं तस्मादिति यावत्‌ अमेकशव्दस्य शिङ्काविषयत्वतिपेषाैमसपमितिए्यीय- त्वोक्तिः जकमश्न्दस्यापरपिद्धा्थतां व्यवच्िनि्नि-नीडमिति वाक्यार्थं वदन्न. शङ्कां विदृणेोति--एप इति ] तत्र टिज्ञयोः प्ंमावनायं विरिनटि--आआराग्रेतति 1 परद्र तदशेमावना्थं सर्वगत इति तस्यानुपेक्षणीयत्वमाद---तदिति परिहारमाग- मवततारयत्नि--जगरेति अणीयत्त्वमपेद्य ज्यायस्त्वं वा बाध्यं तदपि वा कथेचिद्‌- मुगन्तव्यम्‌ नाऽऽ श्ुतस्व धाधायोगादियाह--नायमिति द्वितीयं प्रयाद- तावदिति ! त्वयाऽपि उ्यायस्तवमुगेल्याणीयस्तवं बाघ्यते तेपि वा कथचिदतु- गम्यते | नाऽऽ; श्ुतनाधायोगप्तम्पात्‌ 1 द्वितीयो न्यायुप्तोऽणीयस्त्वस्य पव थवेयुक्तस्वात्तत्नाऽऽह--सरयीति 1 अपरिच्ठिनस्य परिच्ठिनदेशोक्तो द्न्तमाह-

द, नं, द. भमत 2, श्त्राकपद्क्चा भः) २३, ठ, ठ. प्देदल्नोक्ती +

१८४ श्रीमपायनमणीतव्रह्सूत्राणि-~ [अ० १पा०र्ू ०९] ५५ (बद्यणे भगत्कध्म्‌ + सअधि० २) पृजरतीयं कभ्यमू गासं तमीस्यपहतपाप्मादिषिष" ,

दषं व्रह्म क्ासीरस्याऽऽतपखेनपदिश्च्छाररस्यव ताददुपभा- कुलं वारयति कुतसतुपभोगेन ब्रह्मण _ उपभोगः अधारयत शारीरस्य नह्यभकरत्वं तदा प्रिध्याक्ञाननिभिचः ्ासीरस्योपमोगो रेन परमार्थरूपस्य बह्मणः संस्पशेः हि वेस्तरमटिनेतादिमिर्व्यो्नि विरप्यमाने तटपिनता- दिपिरिषएेव परमार्थतो व्योम मवति! तदाह--“न वेशे प्यात्‌" इति! मैकसेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगम- सङ्गो वैगेष्यात्‌ ! विगरेपो दि भेप्रि मिध्यङ्गनि्तम्यम्ानयो;। पिथ्या्तानशूरिपत उपभोगः सम्यन्गानटए्मेकसवप्र्‌

परिष्याह्वानक्रिपतेनोपमोगेन सम्यगानद्े पस्तु संस्पृश्यते तस्मान्नोपभोगगन्थोऽपि शक्य ईश्वरस्य करपयितुम्‌ १८।८१)

( ब्रह्मणो जगकव्वम्‌ , अधि ९) यत्ता चराचरग्रहणात्‌ केठवद्ीपएु पल्यते--“यस्य ब्रह्म कञ्च उमे भवत ओद्गः। मृतयुयस्योपसेचम इत्या षेद्‌ यत्र सः" [क० ९।२१२५| इति

यमधनरतीयप्रपरकतिरियाशङ्चाऽऽद--सासं चेति स्तारिणो व्रसणतयवीषुना* योगाञ्जीवप्य तप्रारितनिरापद्वारा शास्मेक्यं बेधयलयशोधित्पदायस्य वाक्रयाथन्ता- नामवादिययः स्वटृक्तेरकयं तते न॒ शाखाद्रिति द्वितीयमुस्थापयत्ि--अपैति ।' तेतर वातवे भोक्तृचे दरधय पाध्ययकस्यमवारये तिदधपाध्यतेति मत्वाऽऽह--तदेति। तदेव दृ्टानेनाऽऽद--न दीति तत्र सूत्रमाममकतार्यं सोनयत्ति--तद एति} तयो. _ - विरेवेऽपरि कयं बरह्मणि क्तु मोमामवस्त्राऽऽह--न चेति 1 हेतुद्रयनिरप्तुपतं- रैति--तस्माननेति मनोमयत्वादिवितिष्टधयेवेश्वरप्य प्यानार्षं हा्दतवेऽपि सिरदोप- त्वत्त्िन्नव दाण्डिल्यवियाचे पवमित्यादिवायं प्पसितमित्पर्ैः ( १) दधरत्पायक्तुसवे नातत्वमपीप्याशद्याऽऽह--अत्तेति ! उदाहरति--फठेति य्य प्र्याऽऽत्मनो बरह्म क्षयं चोमे जती प्रततिद्धामनवदोदैनो मतो यष्य त्युः सथमारवः म॒लुपतेनमेोदनमिभरपतवततठति पोऽ कारणात्मा कते ते ति रोपमात्मानं नाविरतो दुशततिादितिमन्े्तेषायवान्यया वेदत्यमन्यसद्रहितो वेद

+ निनृ्ररिव्यविद्यबद्नपेन पुष्दुद्रष्वभावतवारितति माय. 1 ^

क, धु, गत्वाद्रि २.२. "दते मः)

+[अ०१पा०यप्‌०९]अनन्दगिरिङतदीकासमलितशकरभाष्यसमेतानि। १८६ { प्रहरणो जगच्छतत्म्‌, भिर २) अत्र केधिदोद्नापसेचनसूचितोऽत्ता प्रतीयते ¦ तत्र किमभ्रिरत्ता स्यादुत जीवोऽथवा परमात्मेति संसयः ! विरेपानवधारणात्‌ जया्णां चाभिजीवपरमात्मनापस्मिन्यन्थे भरभोपन्पासोपलग्धेः नकि तविलाप्म्‌ आभैरत्तति कुतः "अग्निरन्नादः" [श्रह्‌० १.४.६ | इति शुत्तिपरसिद्धिभ्याम्‌ 1 जीषो बाऽ्ता स्यात्‌ तयोरन्यः पिष्पष स्वादतति [ य° ३-१.१ | इति दश नात्‌ परमातमा ““अनशनन्यो अभिचाकशीति 7" | मुण्ड ३-१-१ इति दशनादिति। एवं भाप वृपः--अत्ताऽचन परमात्मा भवितमदति कुतः ^“ चराचरग्रहणात्‌ चराचरं हि स्थाव- रजद्गमं मृत्यपसेचनिद्ाऽऽद्यतयेन भतीयते तारशस्य चाऽऽ __ _ द्यस्य परमालमनोऽन्यः कालत्स््येनात्ता संभवति पर __ परमाटमनाऽन्यः कात्स्न्यनातच्ता संभवति पर त्यथ. अनतुरत्राश्रवणात्र सूत्रानुपारितेलया शङ्कया ऽऽह--अतरेति पिद्धेऽत्तरि विचा- रमूं सशयमाह-- तमेति विद्ेपानवारणोत्यः सेशयच्तिष्मेव कथ नियम्यते तत्राऽऽह--जयाणामिति त्वमधिमिल्यादिरमेयेषं प्रते विचिकतित्तेतयादविजींवस्या- न्यत्र धमीदित्यादिररैद्यणः प्रश्चः प्रतिवचनमपि टोकाद्धिमभनिमित्याचमेदैन्त इद- मित्याद्रीतरयेरिवं चयाणामेव तयोरिहोपरन्पेद्िप्येव मंशयो विरेपानपर्ञ्येरित्य्थः परठितकटश्चतेर्िर्विरेपव्रह्मणि समन्वयोक्त्या श्रुत्यादिप्गति गृदीत्वा पृत्रपक्षयति- “कि तावदिति पूरवेपक्ेऽपनर्जीविस्य वोपास्िः सिद्धान्ते निर्वि्ेपवस्तुधी रिति फर्‌ विरेपेऽनवधुते कुनोऽ्रधतिरिवयाद--कुत इति अ्निप्नादोऽन्पतिरितिशचुनेरमेर- न्ादत्वप्रपिद्धेश्व षिदेषधीस्विह-अभिरिति ! अग्न्यपि कारमतिक्रम्याध्या्साधे- करे तदुक्त्ययोगादोदनशब्डस्य मोग्त्वगृणाद्रसन्षतेडततेमक्रिममकत्वादमेश्च संह्‌- त्वेऽपि मोक्तत्वामावान्नाग्यपास्िरिहेतयपतितोपादाह- जीषां मेति जदनशन्देन कर्मफलोक्तेर्मत्यशन्दस्यं तदनुगुणतवान्न जायत इत्यदि मवे योगात्हुपाक्िरदेति मावः ! जओद्नलब्देन बह्यक्षतरघ्र्तिना जग्ठक्षणात्तत््तहतुत्व्य परस्िन्परक्िद्धेसद्ध रेवात्रटेलयाश्चङ्कयाऽऽह-- नेति श्रुतिलक्षणाविषये श्रतेन्यौय्यत्वादोदनश्चव्दस्य मोग्यार्षत्वादद्तघ्रयोश्च मोगत्वाद्धोक्तत्वम्य प्ररम्मिन्वारितेत्वान्न तत्परेत्यर्थः पूर्वपक्षमनूय स्िद्धान्तयत्नि--एवमिति तापित जीवपते पररिमिन्को हेतुरिति प्रच्छति--कत इत्ति। देतुमूतत्वा व्याचष्टे --चर्रति। तदततत्वस्यान्यथाप्िद्धि निरह- तारृशस्पेति हेतोः प्चधर्मतामाह-परमेति ब्रदन्तत्रयेरिव मृत्यूपप्तचनयारत्र छ, "दीपे नः 1१35. ड, ट. ति तत्क 1१ एद पे त्र 1८. ड. द. नति तख 1 ख, "ति तरक्षणाकिषये। `

१८६ श्रीूपायमप्रणीतव्रह्मसूत्रामि-[अ० १पा०२प्‌० १०-११. ` (चेतनयौर्जदिशरथोहद्गह्य गतत्वम्‌, अभि ° ३) , ¢ |

माला तु विकारजातमुपस हृरन्सवमत्तीर्युपपथते नन्विह चराचरग्रहणं नोपरमभ्यते कर्थ सिद्धबचराचरग्रदण इदुत- नोपादीयते नैष दोपः भृ्यूपतेचनत्ेन प्तवेस्य भागिनि कायस्य भतीयमानत्वात्‌ 1 ब्रहम्त्रयोश्च माधान्यात्मद्दनाथे- स्दोपपत्ते; यत्त॒ परमार्मनोऽपि नातृतं संभवद्यनश्ननन्यां अभिचाकशीरीति दक्ैनादिति। अमौच्यते कमेफरमोगस्य परतिवेधकमेतदशेनं तस्य संनिदटितलात्‌। विकार्सद्यारस्य प्रतिपिधकं स्वेदान्तेपु ख्िस्थितिष॑दारकारणत्वेन ब्रह्मणः

प्रसिद्धत्वात्‌ तस्पारपरपास्पेवेहाता भावितुषदति

प्रकरणाच १० (२) इतथ परमामेदात्ता भवितुमदति यत्कारणं भकरणमिदं परमात्यनः--'“न जायते नियते वा विपधित्‌ ( काठ १-२ १८ 1] इत्यादि प्रहतग्ररणं न्याय्यम्‌ इत्था वेद्‌ यत्र पं '" इत्ति दुविज्ञानसवं परपरपटिद्गम्‌ १०। (२) ( चेतनयोर्जविश्वरयोहद्गदागतत्वम्‌ , अधि* )

गृहा प्रविष्टावास्मानो हि तदशनाद ११॥

पैर्व्धीप्वेषे पञ्यते--““ तं पिबन्तौ सुरतस्य खोक गां टेरपतिद्धो देत्रिति शङ्कते---नन्विति ओदनश्षव्दैन बह्कषशरवृत्तिना मृत्यूपतेचन- सनिधानादोदनस्थं नाद्यत्वमाश्नित्य ब्रह्मसत्रशब्दाम्यां जगहवक्ष्यते तेन॒ तन्नाश्चकतव. सिङ्ाद्रसान्न मातीलाह--नैप इति निपेधश्रत्या प्रस्य नात्ततेत्युक्तमनूद्य तस्य गतिमाह--यच्िति 1 तयोरिल्यादिना कमेफठमोग्य पूर्वी तत्वं संनिहितत्वम्‌ अविकेेणं विकारपेहारस्यापि किमिव्येतत्त निषेधकं सवैवेदानाविरोषादित्याह-- नद्यादिना टेङ़्िकपथेगुपपतंहरति- तस्पादिष्ते ९॥ '

परमसमेवनतेतयतर मानान्तरमाह--प्रकरणाचेति 1 सूत्रं व्याचटे--इतेति प्रकृतत्वमप्रयोनक्रमित्याशङ्कयोक्त भट्तेति न्याय्यमपरकरतगरैहारिति शेषः ! इतश्च

पदमाततीवा्तवयाट्‌--क इति 1 यत्यद्यादि वाक्यं ज्ञेये परमात्मनि मायाद्रारा स्त हरीयम्वितेमिदयधैः | १०॥ (९)

पर्वोदराहतानन्तप्मच्रायनिर्णयार्थमार्‌--गदामिति 1 सगर वदन्विषयमाह-- कटति ! ऋतं पच्यमाद्यकं कर्मफ पिवन्तो भरज्नानो परत्य लीके सम्थमनजितरध्या- ------------------ ठक पभ्धम्‌। नतर

द. ण, "ते ततय 1 > छ, "ण सेवि" क, स, 'परहणादि"

[अ०१पाररप्‌० ११]आनन्द्गिरिङेतरीकासंचसितिकशांकरभाष्यसपेतानि १८७ ( चेतनयेऊविश्वस्योहद्गुदागतत्वम्‌, जधि० ३) प्रविष्टौ परमे परार्पे छायातपीं ब्रह्मविदो वदन्ति प्श्वाम्रयो ये त्रिणाचिकेताः "` [ काठ० १-६३-१ ] इति ¡ ततन संशयः | किमिद बुद्धिजीवौ निदिष्टादुत जीषपरमात्ानातिति यदि वद्धिजीषीौ ततो उद्धिपधानात्कायंकरणत्तयातादिरुप्तणो जीवः प्रतिपादितो भवति तदपीह म्रतिपादयितन्यम्‌ येयं मेते विचिकित्सा मनुष्येऽस्तीद्येके नायमस्तीति चेमे एतद्वियामनु- शिटस्त्वयाऽदं वराणामेष वुरस्तपीयः * [ काठ० १-१-२० | इति पृषएठत्वात्‌ अथ नषपरमात्मानौ ततो जीवाद्विलक्षणः परमातमां परततिपादिताो मयति तदपीह मरतिपादयितव्यम्‌ «4 अन्यत्र धमादन्यजाधर्मादन्यतरास्मात्छताङृताव्‌ अन्यन्न भूताच्च भन्पा्च यत्ततञयप्नि तद्द्‌ | काठ० १-२-१४ | इति प्रष्त्वापु अव्राऽऽदाऽ शषा ! उभावप्येतीं पक्षा संभवतः 1 कसमात्‌

ऋष शं

दृष्टस्य कार्ये देहे वर्तमानो परस्य नरद्यणोऽपं स्थानमरहतीति परार्धं हृद्यं तदिन्परमे श्रेष्ठे या गुहा नमोखक्षणा तां प्रविदिय स्थितो छायातपवन्मिभो विरुद्धो तो चदा- विदः कर्मिणश्च वदन्ति | धिनाचिकैतोऽभिश्चितो येसे त्रिणाचिकेतास्तेऽपि वदन्ती- त्यथः बुद्धचवच््््नित्य जीव्यं परस्य भ्रकरृतेत्वादतपानकतरतवप्य ओवेन प्रह बुद्धेश परस्यापि च्छविन्यायेनं छक्षिणिकत्वाविदोषाच पंशयमाह- तत्रेति वाकंय. दशद्भां परिहरम्पृवेपक्षे फल्माह--यदीषते ! प्रकृतं प्रतिपाद्यं कुतो जीवस्तथेपि तत्राऽऽह- तदपीति जीवतत््वं तदेषः प्रकरणं मप्तम्यथ॑ः 1 मनुप्ये प्रेते सते सति येयं विचिरित्छा पंशयः परट्येकमोक्ताऽस्तीलेके नास्तीति चान्ये स्वयोपदिष्टोऽहमेत- सत्वं जातुमिच्छामीवय्थः वराणां पितुः प्ोमनस्यमभिविद्याऽऽत्मवियेलयेतेपामिति निभ।- रणे पष्ठी ! सिद्धान्तेऽपि काक्यमेदं वारयन्फट्माह-अधेल्यपदिना रीपविटक्ष- णस्य ब्रह्मणोऽप्रक्ृतत्वास्कथं प्रतिपा्यतेत्याशङ्याऽ5ऽह--तद्र्पीति | पररमात्मश्वरूपं तदित्युक्तमन्यभरेत्यन्यदिति यावत्‌ कृताङृतात्कारणात्कायाचेवयर्थः चकाराम्यां भवतो अहूणम्‌ उमयोमेक्तृत्वायोगेन संशयमाक्षिपति--अतरेति प्रकतत्वाचदुपपरती वेदंमा- वन। नासील्याह--कस्मादि पति पक्षसोरह्ंमावनां वक्तुरतपानशन्दाथमाह--

* क्ष. र, मीजौः। र्कः. ख, ठ. श्य च।

१८८ श्ीपपायनणीतव्रद्यमूनाणि--[ अर १्पा०२१०११ 1 (चततनयोर्जविश्वरयोहंदगृागतत्म्‌, भपि° ३) यष्तपानं कमफरीपभोगः सुदतस्य छोक श्ति लिद्गात्‌ तंचे- तनस्य क्षेत्रस्य संभवति नाचेदनाया बुद्धेः पिवन्ताविति द्विवचनेन दयोः पानं दशयति थुति; अपो वद्धिकषेप्रसपक्तस्ता-. वन्न संभवति अत एव ित्रहपरमात्पपक्षीऽपि संभवति चेतमेऽपि परमासनि ऋतपानाकतमवात्‌) अनश्न्नन्पो अभि- चाकशीति " [ यृण्ड० ३-१-१ ] इति मच्रव्णादिति। अत्रोच्यते--नप दोपः 1 खत्रिणो गच्छन्तीदेक्रेनापि च्छरिणा षदूनां छनित्वोपचार्दक्षेनाद्‌ पवमेेनापि पिषता द्र पिवन्ताञुच्येते ¦ यद्रा जीवस्तावसिपिवतीन्वरस्तु पाययति पाययन्नपि पिवतीस्युच्यते पाचयितयेपि पक्रत्वपिद्िदवीः नात्‌ बुद्धिसेजकषपरिग्रदेऽपि संभवति करणे कतत्वोपचाराव्‌ एधांसि पचन्तीति परयोगदशेनाद्‌ चाध्यात्माधिकारेऽन्यौ कोंचिद्रा्तं पिबन्तौ सेमवतः। तस्पादद्धिनीवौ स्यातां जीव- परपास्मानो पेति सशयः

---------------------(--------~- ~ चतेति तत्कनेरदिियोगच्देरिति हेतुमाह---सुङृतस्येति तथाऽपि कयं पक्षयोरनु- पपर्तिरित्याशङ्य पुवपषानुपपत्तिमाह--तययेतनस्येति अस्तु जीवस्यैव चेतनत्वारत- पाने मा वाऽचेतनाया बुद्धभृत्तयाऽपि का सतिस्त्राऽऽह--पिवन्तामिति जीवस्यैव पादत्वं बुद्धेरिति स्थिते फिनमाह--अते इति 1 द्वयोरकत पानायोगं हतृ तिद्धान्तयोगमाह--अत एवेति बुद्धेरचैतन्यास्मानायोगेऽपि परस्य चैतन्यात्तद्योग- मशङड्चाऽऽह- चेतनेऽपीति

संशयायागादरधिकरणात्ेपमनूचय परिहरति--अग्रेति 1 वि पश्र कर्थचिदपि नोपपद्यते विवा कथोचेयोगेऽपि सम्यद्पक्षन्तरमस्ि नाऽऽय इत्यादे- नैष इति षिदधान्तोपपत्ति विधान्तरेणाऽऽह्‌ येति तथाऽपि कथं पिमेन्ताविति द्विषेचनं पाऽ -पायुयक्षिदवि प्रथानकररि भयोभो गुणकरतीरि कयमिलयाशङ्धयाऽऽह-- पाचवितरीति } यः कारयति प॒ करोप्येवेति न्यायादरियभः ¦ पवैपक्षेऽपि द्विवचनी- पपत्तिमाह--युद्धीति संमवतत द्विवचनमिति रेपः } कपि यू न्यपदरशः स॒ करं करण स्यात्तत्र ऽऽह---पएधां सीति कयंनिद

~ ~ ५] दुपपतति पक्षयोस्क्त्वा द्वितीयं निराह-- मे सतिं | पक्षद्वयं पभान्पाधिकरणारम्भमुपतंदरति--तस्ादिति |

मरह्मश्चघ्रशर्दच्य पनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि ------ ततवविहमि पिवचछनदप् पनि पनि-

थ्‌ तै | म. = नै प॒ नदि. ।२ क. ड. ज. ज, तच्च येत) क, इ, ज. “च्येवाह्ताम्‌

[अ० १ा०२पू० १}आनन्दगिर्छितरीकासंवरितदांकरभाप्यसमेतानि १८९ ( चततनयाजविशस्योहद्‌गद्यगतत्वम्‌ , अधि० ३) फं तावत्माप्नम्‌ ) वुदिक्षेघङ्गाविति कुवः ग्यां भविष्विति धिशेपणात्र्‌ यदि शरीर गुह्य यदि बा हदयगुमयथाऽपि दद्धि गुहं भरविषटवुपपयेते।! नच "सति सभम सर्वगतस्य चद्यणो विरशिष्ठदेश्षत्वं युक्तं कंस्पयिः दुम्‌ ! दुतस्य लोक ईति क्मैषोचरानतिक्रमं दायति परमासा तु युद्तस्य बा दुष्कृतस्य वा गोचरे वतते ¢“ कर्मणा वधते नो कनीयान्‌ '' [ बृह ४-४-२२ | इति तेः छायातपाविति चेतनामेतनेयोनिर्देश् उपपयते छाया- तपवरपरस्परविलक्षणत्वात्‌ तस्माश्ुदधिकषेजह्ञाविदोच्येयाता- मित्येवं भर्ते त्रमः--विङ्गानात्मपरमात्मानाविदहोच्येयाताम्‌ 1 कस्माद्‌ ! आचमन हि त्यदुभावपि रेवरौ समारस्वमाभी } संख्याश्रवणे समानखभापेप्मेवं लोके भरीतिदश्यते अस्य गमोितीयोऽन्वेएम्य इल्यक्ते गौरेव द्वितीयो ऽन्विष्यते नाशः परुपो बा तदिद ऋतपानेन दङ्न निथित्ते विज्ञानात्मनि

हितगदम्रवेशषादिना शृद्धिसोत्रत्तपरतेति विपृदय पृवपक्षयति--किं तावदिति ऋत- निति शतेविर्िततेषे ब्रह्मण्यन्वयेोक्तेः श्रुत्यादिपतेगतयः परस्यापि प्रठतत्वाञनीवाद्धिती- यत्वं फन स्यादिलयाद--कत इति सूत्ाबयवेनेत्रं गुहामिति देतुमेव स्षुटयति-- यदीति जीवाद्धितीयं वेव रुहां भिं “यो वेद निदितं गुहायाम्‌,” इति शतेि- लाश्चङ्याऽऽह--न चेति इतथ बह्म गुहां प्रविद्टिलाह--सुशृततस्येति ्रह्मणोऽपि धुशटनरोकवि्माशङवाऽऽह--परमादपेति पएृतप्ने देवन्तरमाह-- छायेति वदधेष्धतयजोवज्ञानारभे वाक्यमित्युपपहरति--तस्मादिति 1. तिद्धा- नतपूत्रमादायाऽऽत्मानाविति प्रतिज्ञा व्याकरोत्रि-एवमिति हेति परकृतमन्रोक्तिः पूतया अशन बह्म कुतेऽदितीयं जीवस्येत्याह--फकसमादिति दीच्यक्त हेतमाद--आत्मानौ हीति चेतनत्वेन समन्वयाञ्जीये पातरि पिद्धे द्वितीयत्वेन परस्याऽऽदान य॒क्तमित्यर्थः | तच किं नियामकभि्याशङ्कय तदशैनाडिति व्याच््े-- संख्येति ठोमिकीं दष्टिमेव दृ्टानोनाऽऽह--अस्येति एकस्य चेतनत्वे द्वितीय्‌- लामि तद्धीक्तररैवातिद्धमित्याशङ्धयाऽऽह--तदिति } तत्तत्रेत्यं रकिकदरने प्तीति यावत्‌ इति वा्रयोक्तिः पंथतिषनां जातिमुपनीष्य निर्विशेषान्तरभहं

५१द्‌. भ. श्तिच चेः ध. "योञन्वेष्यः ¦ क. प, ठ, इ, द, "उजीवद्वित्रीः = क, ख. ट, ड, अजवद्वितीः

१९० ` श्रीमदपायनमणीतित्रह्मसूत्राणि-[ म०११०२१्‌०११ ( चे तनयोर्जपि भरवोहू्‌गुदयगततम्‌ , भपि० 3) द्विवीयन्वेपणायां समानस्भावयेतनः परमा्मव प्रतीपते

ननूक्तं गुदाहितित्वदश्चनान्न परमात्मा प्रेतस्य इति गुदा रिरस्वदृक्षमादेय परमास्पा प्रस्येतध्य दति षदः गदादि- तुर्यं तु श्वतिस्पतिप्यसरृरपरमात्सन एव दवयते--"' गृद्याहिते गहरं पुराणम्‌ [ का० १-२-१९ ] यी वेदे निदितं गदायां परमे व्पोभन्‌ [१० >-१] आलानमन्विच्छ गुहं भविष्टम्‌ " श्यामासु 1 समेत्यापि चह्मण उपल्ध्य्यो देशबिशेषोपदेदो विरुध्यत ईदयतदप्युक्तमेवर ¦ “सुकृतरोक्व- पित्व तु च्छनित्ववदेकसिमि्नपि परमानपुभयोरविरुदम्‌) छाया- तपषिदलयप्पविरुद्धम्‌ 1 छायातपवस्परस्परविरक्षणस्यास्संपारि- ताप्ठारसित्वियोः अबिधाङ़ृतात्संसारितिस्य पारमाधिक-

स्वाचचासंसारित्वस्य तस्माष्क्िनासपस्पात्मानो गुहां मरषिष्ठ शदे ११॥

"~ ज-मन -ा

वद्धिलाववाद्विनातीयग्रहे तदीरवातरमासिव द्वितीयो जीवस्येति सचयति--समा-

नेति कारकत्वेन बुद्धेरपि जीषपाम्पमादङ्य तप्य नहिरङ्नसाचेतनप्य समावतै- नान्तर तवान्मेवभित्याह-~चेतन इति |

महिरद्रमपि करकत्वेधं आद्यं गुहारितत्वहिद्नादिति शङ्ते--मन्विति 1 तत्रापि तदशैनादिव्युत्तरमाह--गृधिति तदेव स्फुटयति--गुदेत्यादिना परष्मनगृहाहिततवोक्ते्तात्प्यं वक्तुमप्दित्युकतम्‌ गृहाय बुद्धावाहिति निकिक्तं गहरे बहुविधानधैतकटे देहे स्थितं पुराणं चिरदनं परं विदिसवा टषौदि भततीतति सचन्धः परमे वाह्याकाश्चपिक्षया प्रहरे व्योमन्यन्तःकनणावच्िकिने सूताकाे निहितं परं यो वेद सोऽश्रुते सवान्कामानिति संबन्ः 1 अभिच्छ दिचाय निषीरये््षः | प्वेशषवाकपतग्रहार्भमादिषदम्‌ यत्तु सगतस्य ब्रह्मणो विशिष्टपेशतेति तनाऽऽह-- सर्वेति यत्त परस्य पुरवरा कवर्वितेति ततर!ऽऽइ-- सुरेति यदपि च्छायात्तपावितति चैतनचितनोक्तिरिति तप्ाऽऽह-- छथिति दकषण्ये तदवतोरपि तस्पिदधिरिति हेतुं प्राषयति--अ्ियेति भथमश्ु्चेतनरववशा- चप्मकुत गुरापररादि नेयपित्युपतरति--तस्मादिति १२१]

(अर १पारर्म्‌० १२अनन्दगिरिकृतटीकाप्तबलितश्चांकरभाप्यप्तमेतानि। १९१ (चेतनयोर्जविश्वगर्योहद्गुहागतत्यम्‌, भि ° ३) फुध्‌ पिश्षानारपपरपात्पानो गेत

विशेषणाच्च १२८३)

+ विशेषणं विङ्षानाप्मपरमात्मनोरेवं भवति ! आत्मानं भथिनं विद्धि शरीरं रथमेव तु [ काठण० १-३-३ ] इत्य- द्िना परेण ग्रन्थेन रथिरथादिर्पकेकटपनया विज्ञानात्मन रथिनं संसतारमोक्षयोगेन्तारं कल्पयति { ““ सोऽध्वनः , पारमा- सोति तष्रेप्णोः पपं पदम्‌ ` [ फा० १-२३-९ ] इति परमाः समानं गन्तर्वयष्र्‌ 1 तथा-- “तं दुरदर् गूढमनुमविष्ठं गुहाहितं गह- रेष पुराणम्‌ ! अध्वात्मयोगाधिगमेन देवे पत्वा धीरो हर्श जहाति "` [ काठ० १-२-१२ ] इति पूर्ेसिन्नेपि ग्रन्थे मन्त- मन्तन्यत्वेनेताषेव विरोपिततौ प्रकरणं चेदं प्ररमातनः ° मह्मविदो बदन्ति ` इति वक्तविशेषोपादानं परमालप-

धर्मवि्िष्टतयः विटक्षणप्रहे बुद्धिरेव खमते विचक्षणा मयेति मस्वानो हेत्वन्तरं प्च्छति--कुतश्वेति

परमात्माप्रावारणरिङ्धपरं सत्रं व्याचटे--विशेषणं चेति | बुद्धिनी- वयोरिद्येवकारा्थः जीवविरेपर्ण विशदयति--भटमानमिति रथित्व- कस्पनाफरं पूच्यते--संसरिति परेष्य विकेपणमाह--स इत्ति जीवः पतव. नामाप: 1 अध्वनः पंप्रारमगेष्य पारमेव शिशिन्ि--तदिति ¦! म्यापनशीर्ष्यं बरह्मणः स्वपे तदित्यमः परमं का यकारणातीतं प्रं तरेव तेयं नान्यदित्यर्भः 1 कि चेत्तरवाकयवसूर्वमपि जीवश्धरयोरेव विरोषणादतपानवाक्ये जीवद्धितीयत्वमीशस्य. बेखयाह-- तथेति ! दुईैशं सृध्मत्वा्ु्तानं तत॒ एव गुदेमनुप्रवि्टं गृहनतां गतमीश्चरमध्यत्मियोमः प्रत्यगामन्येव चित्तप्तमाषानं तत्तटकृताद्रक्पादपिगमें बरह्मातैक्यग्यल्कविचदरतिषरिशेपस्तनाहमयिति मिश्रित भीरो विदान्हषादुपल- सितं पारं त्यनतीदर्भैः चकारसूचितमथमाह-- प्रकरणं चेति पृष्टा विरोपाज्ीवस्यापीट प्रकरणं तस्य बह्यतेन प्रतिषद्यत्वादविरोधादिति माषः जवि- षितीयत्वं परस्येवेयत्र हेत्वन्तरमाह--वद्येति } बह्यपक्षे हेतुषाहुस्याहतं पिबम्ता- दिय जवानुवदेन तदतिस्कि बद्याथान्वयितदथशोधनाय परस्मा प्रतिषायत

५१ 5. य. वसम 1२ च. तिचपः। का. इ,ज. न. शय्य दल्पयाति त॥ “र, ड, द, ष्वेशयोः1५ क, ख, क्येऽपरि जीः।

१९२ ्रीपदरैपायनमणीतत्रह्मसूनाणि--[ ११०२१०१२ ] (चेतनयोर्जविश्वरयोहेद्गदागतलम्‌, भभि° +) मरह घटते 1 तस्मादिह जीवपरमात्मानाबुच्येयातीम्‌ एष पएवं न्यायः “° दरा सुपणा सयुना सखाया " | ° ३-१-१ ] इ्ये- वुपादिष्वपि तत्रापि हध्यासापिकारानन प्राछृती सपणोतुच्येते “तयोरन्यः पिप्पलं स्वाद्रतति" इयदनलिप्ादविहानासा भेवति ! अनश्चन्नन्यो अभिचारुशीदीलयनशनवेतनसाभ्णं परमासाः | अनन्तरे पच्रे तवे द्टद्र्न्पभावेन दिरिनषि-“ सपने क्षे परुषी निपग्रोऽनीशया श्नोचति पुष्रपानः ! जुं यद्रा पदयलयन्यमीदमपस्य मदिभानमिति दीतशोकः " [ पुण्ड० ३- १-२ इति

अपर आह--द्रा सुपणति नेयमृगस्याधिकरणस्य सिद्धान्तं

भजते पेद्विरदस्यत्राद्यणेनान्यथा व्याख्यातत्वात्‌ “तयोरन्यः

पिपले साद्रत्ति ' इति स्म्‌ अनश्नन्नन्यो अनि

चाफञशीति "" हृत्यनश्नन्नन्योऽभिषहयति ्स्तावेती सयक्षिघ्रह्ञा- इत्युपपहरति--तस्मादिति ! उक्तन्यायमन्यतर पंचाप्यति-एप इति 1 द्वा पुष- णँल्यादो सवत्र द्विवचनस्याऽऽकारदगन्दपतः द्धौ पुषणीविव सहैव युज्येते निय- म्यनियामकेनेति स्षयुनो प्तय चेतनत्वेन समानस्लमावौ पतमानं तिवन्धसेनं त्यै वृक्षं छेडनयोग्यं शपैरं परेपसजति पमाश्रितावित्यषैः 1 पक्षिणो कौशि प्रतीयेते जीवेशौ ततो नेदमुदादरणे तत्राऽऽह--ततरेति तदनेन गुहां प्रविशा- वितनि व्यास्यातम्‌ } आत्मानो हीति व्याच्छे--तयोरिति तदशीनादित्य॒मयो &ि- $ दशेनादिति व्यास्येधम्‌ } विरेपणाचेति व्याकरोति--अनन्तरे चेति ¡ आसश्चर- योतत्ल्पो वृक्षो देदस्तस्मिञजीगो मनुप्योऽहमित्यभिनियेशवाननीश्चयाऽविद्यया गृह्य भानप्तत्त्वमजानन्रनिरं शोचति पंप्ारमनुमवति लुं ध्यानादिना सेविते यदा त्म कपदशययामन्यं विम्बूतमीशकषब्दरष्यं प्रघ्यक्सेन प्यति तदाऽसवाऽऽत्मसेन खस्य महिषान्‌ स्वरू प्राप्रोति तत्थ ीतक्लोको विमत तिश्न्देनोक्तो बन्धहेत्वविदयदक्ञानाशचिना दग्वरवादि्यधः त्रि्योगादषुद्धि्रहे चाभिचाकशोतीव्यसंमवाप्पूवपक्षादिद्धिः 1 करणे केतर्वोपचारा- दभिनकशीतीति बुद्धावपि क्िद्धत्वाीवि चेतेन्यमाजाद्नदनपमवात्‌ ! सस्ये क्ते

संमति क््मत्वोपचारो नेति तिदधान्ताभिप्रायः

छत्वाचिन्त्या दा मुपणलयदिरेतद्षिकरणोदाहरणपुकत्वा

ति कृत्वाचिन्तामुद्धार- यु (--अपुर्‌ ३।त्‌ ! अन्यधा प्िद्भान्ताननुणणस्नेनेति यावत्‌ पमिति यद्धि

पपार भवति तत्र हेतुरि" चात्र यैवोक्तावनश्न-

(भ० १पा०प््‌० १२)आनन्दगिरिकृतदीकासंबरितशाकरभाप्यसमेतानि। १९ \ ( चेतेनयोर्जविश्वरयो्हूद गृदातत्यम्‌, भधि० ३१ विति सच्चशब्दो नीवः पेनङगशन्द; परमात्मोत दुच्यते तत्न सच्यक्ेनह्शन्दयोरन्त!फरणगारीरपरतया मरसिद्धत्वाद्‌ त्व व्याख्यापत्वाद्‌-- ^ तदेतत्सखं येन स्वभे पदयत्यथ योऽयं शारीर उपद्रष्टा कित्र्स्तायेतौ सचखपतेत्र्तौ इति नाप्यस्याधिक्रणस्य एूवेपक्षं भजते ¦ हतर शारीरः पनक्षः कदेत्वभोकृत्वादिना संसारथर्मेणोपेतो विवक्ष्यते 1 कयं तारि सवेसंसारयमोतीतो वबद्यस्वमावसैतन्यमा्रसखरूपोऽनश्नन्न्पो अभिचाकशीतीत्यनश्ननन्योऽभिपश्यति क्ष इत्ति वचनाद ““ तमति 72 स्वह चापि मां विद्धि [भ० गी° १३-२ 1 श्त्यादिश्तिस्फतिभ्यश्च तावता विधोपपहार- द्रोनमेवावर्ेरपते ““ तारत सखसत्रन्नौ पा पएवंबिदि किचन रजं आध्वंसते "` इस्यादि कथं पनरासमन्पक्ष तयोरन्यः पिप्पङं स्दद्रचीति संखमिल्य- चेतने से भोकुतवचनमिति। उच्यते-नेयं शरुतिरचेतनस्य सखस्य भाक्तं वक्ष्यामीति

रुक्ता सिद्धान्ता व्याचष्टे बाद्यणमिति शङ्कते--सखेति प्रपषिद्धवा प्राह -- तन्नेति क, = # तन्नेति त्राह्यणविरोधाचं तदन्यया व्याख्येयमिधयाह--तम्रैयेति प्रकते बा्यमं सक्ठम्यथः। प््याल्यानानन्तयमथश्चख्दायेः ] स्वस्य करणत्वार्सवज्ञ्य करत्वान्न तयोरक्यमिदयर्थः ! तवित करणलेन कर्वखेन भितन्नावरि्थः सिद्धन्तामननेऽपि र्वप्षमगेपा मजेतेलाश याऽऽह--नापीत्ति 1 द्वितीयस्य ब्रह्मद्पेणेव प्रतिषादना- दिति देतृगाह-न दीति ! अत्रेति मच्यत्राह्मणोक्तिः } चार्यषाक्यार्थो युक्तः शतिस्सतित्िद्धत्वदियाह- तमिति इतश्च जीवस्य बह्मत्वदटिररेटेत्याह- तापेतैतिं ! मच्रव्यास्यामात्रेण विद्येपहारदशनं जीवस्य बह्मत्वोपरेते चरेते सससक्षेनसेकिपिकमात्रेण भेदयियो लिथ्याधोत्वादित्ययैः | जगियाध्वत्तिक्षलोक्छिरपि तरह्मासताज्तानमिह गमयतीत्पाह-न रति जौवस्य ब्रमत्वक्तिपरमिदं वाङ्यमित्यन्र श्वद्ते--कथमिल्ते | युद्धेमाकृत्वोक्तावतात्पयीन्न तत्रोपपत्तिरन्वेप्येल्याह--उस्यत इति तर्हि च. ड. यदुच्यत ज. ट, यदुच्यत ड, स. दिसं" द, म. समौपेते ४४,

मन, "कर्ष्यते छ. “सतयोनिषे >

१९४ ्रीमदधेपायनभणीतव्रह्मसूत्राणि-- [अ० पा०२्‌० १२] ( चेतनयौर्जविश्वरयोहैद गुहागतम्‌, भध ° १, टतौ ति चेतनस्य षेत्रहषस्याभोकृत्वं वरह्मस्मावतीं व्यापीति तदर्थं सुखादिषिक्रियावति सखे भोकत्वमध्याश- पयति इदं हि कतैत्वं भोर सच्कषत्रज्ञयोरितरेतरस्वभा- पादिषेककृतं फरप्यते परमायतस्तु नान्यतरस्यापि संभवलचेतः नत्वात्छस्याविक्रियस्वाच सिज्स्यावि्याभरयुपस्थापितसभा- वत्वाचं सस्य सतयं संभवति तथा धुतिः-- यत्वा अन्यदिव स्यात्ततान्योऽन्यत्पश्येत्‌ः' इत्यादिना स्वम्एदस््या- दिन्यवहारवदविद्यायिपय एव कतैत्वादिव्यवहारं दीयति 44 य॒त्र स्वस्य सपेमात्मेवाभूत्त्केन कै पर्येत्‌ [ बृह ४-५-१९ ] श्यादिना विवेकिनः कटत्वादिव्यवर्हाराभावं दशेयति १२॥ (३) तेस्ततप्ये ततराऽऽह-करि तर्हीति इतिपदं भरवृत्तेति पूर्वण पेनध्यते का तई बुदर्मोकत्वधियो गति्तत्राऽऽह--तदर्येमिति जीवस्य रह्त्वतिद्धयथ- मिति यावत्‌ } चैतन्यच्छायापत्ना धीः सुखादिना परिणमते तेत पुरुषोऽपि मेक्त्षमिवामुभवत्ति तचत्त इति वचुमध्यारेषयतीत्युक्तम्‌ } कुष्य भोक्तु बुद्धावारोप्यते तच्रःऽऽद--इद्‌ दीति \ हि भान्तेरध्रान्तिपूषेकल्वं दण्डस्याप्पु वक्र- ताददित्युतं परप्राथतरित्ति \ एतस्य वस्तुतो भोकत्वामावे देत्वन्तरमषिथेति 1 मिथ्यामेक्तते मानमादह-- तथा चेति यत्र यस्यापविदावस्यायः वेश्ख्दो तिश्वया- योऽन्पदिवाऽऽमापतमूतं नानात्वं दृष्टं स्यात्त्राऽऽविद्यकबुद्धचादिपंबन्धादन्यो मरत्वाऽ. न्य्व्ुषा पदयेदन्यच्च शोत्रेण ब्रणुयादित्यभेः उक्तवाक्यतातधमाह-- स्वेति 1 वस्तुतो मेकतुत्वामावे शरुतिमाह्‌--यत्न सिति यस्या विद्यावस्यायाम्य विदुषः पृण). व्ेवामूत्त्मपि्याषये, मेतखथमागात्ातु्ल्यजण, माल्यति, ट्त व्यापारानमिमानाच्छेन करणेन कं विषयं कः कता पदयेदित्यक्चिपः | अनेनापि वक्येन श्ुत्युक्तमर्भमाह--पिवेकिन इति एवं जीवस्य माक्तृत्वदिपिथ्यात्वात्तद- पोटेन तप्य व्रह्मतामाह पद्धिबाह्मणमिंति पूर्वोपतरपक्षनिनुगुणत्वादनृदाद्रणसेऽपि

कृरवाचिन्तया दा पुप्णववारीहोदादनम्‌ चचप्रपञ्चे प्रलयग्यद्मण्यन्वितम्‌ प्रहत पिमन्ताविति तु जेषद्धितीये परस्मिनिति शितम्‌

१२३ ६२) \ + ज. "का स्मिति १२ क.म,ट.नतोद्‌"८३क.द.ॐ्‌.न्‌ , णत्व प्तः! * क. ध.म दारं वार्यपि स. "तिद्विषतदर्ष" ट. स, ठ. ट. ट, व््याऽसलवा"॥ 2, इ. इ, पषा < ठ, इ. ह, "दानु 1 ^

॥अ० {पा °रपू९ १९]जानन्द्गिरिङ़तदीकासंवटितशंकरभाप्यसमेतामि १९५

( छायाजीवान्यदेवान्दित्वा परब्रह्मण एयोपास्यत्यम्‌, भषि०

अन्तरं उपपत्तेः १३

एषोऽक्षिणि पुरूषो दश्यत एष आत्मेति ोवार्च॑वद- मृतमभयमेतरद्रद्मेत्ति तयद्यप्पसिमन्सपिवोदिकं कवा पिश्वति घत्मेनी एव गच्छति ”” [ छा० ४-१५-१ ] इल्यारि श्रूयते तत्र सेय किमयं भतिविम्बात्मारक्यपिकरणो निर्दिरथतेऽयं विज्ञानात्मोत देवतास्मेद्धियस्याधिष्ठाताऽथवेश्वर इति

कि तावसाप्तम्‌ छयासा पुरुपमतिरूप इति कुतः तस्यं टद्यमामसप्रसिद्धेः “५ एषोऽक्षिणि परुषो ₹श्यते इति प्रासिद्धवदुपदेशात्‌ विज्ञानास्मनी वाऽयं निर्देश इति युक्तम्‌ सहि चक्षुपा रूपं पश्यंथक्चपि संनिदिषे भवति।

पिबन्ताविति हितवश्रुत्या चेतनत्वेन तुद्यनीवपरदधनुप्ताराचंरमशता गृहाप्रवे- हादयो नीता्वि दश्यत इति प्रयक्षत्वोक्या छायातगत्यनुरोधादमृतत्वादयः स्तुला कथ्पिेया इवयाश ङ्धयाऽऽद--अन्तर्‌ इति उपकोप्षलविववाच्यमुदादरति-- इति शयां निरत्तितुं कश्चिनशि-- एतदिति करियापदेनेतिपदं संबध्यते स्पानघ्य ब््मनुरूप्यमाह~- तदिति वत्मेनी प्ष्मस्थाने 1 एतं सेयद्वाम इत्यादि अहीतुमादिपदम्‌ दर्षनध्य रोकिकतवश्चाङीयत्वाम्यां संरायमाह--तत्रेति तेदु- क्तिसंमावनार्थं॑विशिनणि--अक्षीति देवतां प्ंमावयितुमिन्दरियस्येति आत्मश्च- ञ्दात्पक्षद्वयमद--अथेदयादिना

प्यमध्चतवशाचरमश्ुतं नेयमिति पूर्षन्यायेन विमृरेय पुश्पक्षमाह--किमिति उक्तश्ते; सरविशेये ब्रह्मण्यन्बयोक्तेः श्रुलादिपतगतयः पूर्वपक्षे छायाल्ेषल्िनह्यो- पासिः सिद्धान्ते फटम्‌ 1 अमृतत्वदिरयोगाच्न च्छायत्मेति शद्भते--कुत इति मनो ब्रद्धेलाशिविरिविशश्शवग्दशिरस्कतविन वुक्यस्याविवक्षितायेत्वं मत्वाऽऽह-- तस्येति | तथाऽपि कथं छायात्मनि वामनीत्वादिकमिदाश्षद्कय चक्षुषत्वस्वान्य्रायोगादुपकम- इष्टया तदपि स्तस्या नेयमिखाद--य इति प्रतिद्धवदुपदेशश्चाक्षुषतवोक्तिरेव चकारः शङ्कानिरःप्ी स्मावनामात्रेण पक्ान्तरमाद--चिज्ञानेत्ति } तप्य प्तवेदेह- ताषारण्याच्छतीऽ्िस्यानत्वं तत्राऽऽद-स दीति सतनिधिमात्तस्यातिप्रपतञ्चितमा-

न्यगा "गोप सपि ाककरयपोषयणििि

क, ज. ट, श्थवा विः! २७. शचचर्‌ ॥३ठ.डउ.ट. टतः

१९६ भ्रीमैपायनपणीतव्रह्ममुत्रागे-- (अ०१प०२प्‌० १३

( छयाऽगिान्यदेवान्दित्वा परव्रह्मण एवोपाप्यतवेम्‌ , भपि० »)} आत्मक्चब्दश्चासिन्पक्षेऽनकृटो भवति आदिपुरुषो वा चकषु- पोऽतुगरादकेः भरतीयते ^ रदिमभिरेपोऽस्मिन्यतिष्ठितः [ वृह० ५.५२ ] इति श्यतेः अगृतत्वादीनां देवतालन्यपि

कयथंचित्प॑भवात्‌ नेश्वरः स्थानविरेपनिरदेशादि ति

एवं प्रापने चुपः-- परमेश्वर एवाक्षिण्यभ्यन्तरः परप इदी- पदि इति कस्माद्‌ उपपत्तेः उपपद्यते हि परमेश्वरं गुणजातमिदोपदिर्यपानम्‌ आमलं तावन्पुष्यया टचा परमेश्वर उपपद्यते 1 “स आत्मा तसमा” इति शतैः अपृ. तत्वाभयस्वे तस्मिननतषच्छरृती श्रयते तथा परमेशवरादुरू- पमेतदकिस्थानम्‌ } यथा पसमे्वरः सबरेदोपैरटिपरोऽपदत- पाप्पस्वादिश्रवणात्‌ तथाऽक्षिस्थानं सवंठेपरषितयुपदिषं तथ्यचप्यसिमिन्सपिवोदकं वा सिश्वति वत्मनी एव गच्छतीति

पदु हेत्वन्तरमाइ--आत्मेति 1 पंमावितं पक्षाम्तरमाह-आदिलेति तस्य चक्षि विकेषिनिधि सूचयति--चक्ुषं हृति तस्य त्षिन्ननुप्राहकत्वेन सनिधौ मनमाह-रदविमीभरिति एतदमृतमित्यादि शद्पद्धये कथं तदाह--अमृतस्वेति जीवप्षपतग्रहायाऽपिषन्देः 1 करयविदिलयैपचीरिकोक्तिः तेषां मरूयत्वापतमवादी- शते गृह्यतामिलयाशदधय प्रथमरष्टटिङ्ध विरोषान्मैवमिद्ाहं--नेति

पुखविशिष्टवहयप्रकरणे नास्तीति कृतवाचिन्तया पापं पस्षमनुभाप्य सिद्धान्तमु. स्याप्य प्रतिज्ञ थमाह्‌--एषमिषि 1 उक्तेषु पक्षान्तेषु नियमापतिदधिरियाट--कसमा - दिति} हेतुमादाय व्याकरोति--उपप्तेरिति इरेवयक्षिप्रपोक्तिः उपपत्िमिव ोरयति--आाततवमिति। मोणमुख्षयोर्ुसे संप्रतल्ययन्वायेसूचयति--मल्ययेति , तना[ऽऽत्मत्वस्प युख्यत्वे ममकमाद--स इति ईश्व्प्े हेखन्तरमाह--अएत- स्वेति 1 ई्वरपकषे हे्वन्तरमाद्‌--तयेति \ अमृत्त्वादिवदिदरभः , आनु स्येव स्फोरयति-- पथेति तत्तत्र छो यद्यपि यदपि किचिदस्मिचक्षिमि स्िभुपसदकं वा क्षिति क्षिपति तत्स वसन पषमस्यनि एव गच्छति तेन्‌ न्‌ दछिप्यते चपरि तयः इति स्मोपाध्याये प्द्रतीयदावितिशन्दस्यक्तायीवच्छदैनोक्तियोगिनोऽ्. परत्वष्टरिति हौवाचेवयत्नापोतिराव्दस्यार्यावच्छदेनोकियोग दथपरत्वच्ेरात्मन्रसश्र- तिभ्याममृतत्वादिषिद्वाच दश्यत इति च्छायामषिन्नं बाध्यपिव्यभ; िसोपकमस्यै- ~

ष. ए, ज्‌ भ, “नां च्च ञ्‌ च. ये कः, ग्र, ग्पाप्याद्धि ३१४. ११" | छ. "ताता"

[ज० {षा ०२्‌ ४}आनन्दगिस्छितदीकासवलितश्चाकरभाप्यत्तमेतानि १९७ ( छययाजीवान्यदेवान्दित्वा पर्ह्मण एवोफास्यत्वम्‌; सधि० *) शते; संयदरपत्वादिधुणोपदेशथ दसिमिनतयकर्पते ° एतं सयद्राम इत्याचक्षते ) एतं हि सर्वांगि वापन्यभिसंयन्ति। पष एवे वापनीरेप हि सवामि पापानि नयति। एप एव्‌ मागनीरेप हि सर्वषु छोकेपु भाति " [ छा० ४-१५-२ ] इति चं } अत उपपतचेरन्तरः परमेश्वरः १३}

स्थानादिन्यपदेशाचचच १४

कथं पुनराकाश्वरसवेगतस्य ब्रद्यणोऽश््वैरपं स्यानपुपपयत इषि

अगोस्यत्ते--भयेदे पाऽनववटपतिर्बदेतदेषैकं स्थानमस्य नि भवेद्‌ 1 सन्ति ह्न्पान्यपि पृथिव्यादीनि स्थानान्यस्य निि- एानि-- ^“ यः पृथिव्यां तिष्ठन्‌ " [ ३-७-३ इत्यादिना तेषु हि चक्षुरपि निर्दिष्ट" यथष्ुपि तिष्ये " इति स्थाया- दिन्यपदेश्नादित्यादिग्रहणेनैत्दवयति केवरं स्थानमेवेकपतु- चितं ब्रह्मणो निदिदयमानं द्यते 1 कि ति नामस्पमियेव- नातीयकमप्यनापदूपस्य बह्मणोऽतुचितं निदिश्यमानं शदयते !

कषिवाद्वक्यशेषस्यानेकटिङ्धानि बटवन्ति संवादस्य तात्पयैहेतत्वादिलाह~--संय- दिति। कुतोऽस्य सयद्वामचं तजराऽऽह~--एतं हीति वामानि कमफठन्पेतमि- पुर्यं दैतुमश्नियामिप्रयन्पयुस्य्यन्ते सवैफलोदयहेतुरयमिष्यषैः ! वामनीरप्ययमेव पृमानित्याह --पएप इति ) ठदुपफदयति--एप दीति 1 वामानि श्ोमनामि शे मापयति छोकरस्य स्वेह्ुमप्रापकोऽयमिद्ययेः { मामनीरप्ययोषेत्याह--एष ईति भामानि मनानि प्तवेत्र नयतीति मामनीरयमेव अकाराकः पषेत्रेलर्थः } त्रदेव स्फुर यत्ति--एप दीति ! प्रथमश्रुतद्यापि चरमश्ुतैरेकैरन्पथयित्न्यत्वमुपंहरति-- अत श्ति!\ १९१५

पूवेपक्षवीनं दूपयति--स्थानादीति } स्थानान्यादयो येषां नामरूपा तेषां भ्यपदै शान्त प्रस्याक्षिस्यानत्वानुप्पत्तिरिति योजना यादपामग्भोधिस्वि स्थानिनः स्थानं महदिति श्षङ्कते--कथयिति

स्योनः सूमीपाश्चादिवदक्ष्यादित्यानत्वं महतोऽपि परस्य श्यादित्याह--अत्रतति एवंनातीयकशब्देन गुणजातं गृहीतम्‌ 1 नि्गप्य गुणसंबन्धोक्तिरप्ययुक्ता तत्कथ- द्यते @. भमोतिभिः

१९८ भ्रीैपायनपणीतव्रह्मतूज्ाणि- [अ० शपा ०२०१५) ( छपाजीवान्यदेवान्दित्या परष्मण एवीपाप्यत्वम्‌ + अपिण *) तस्योदिति नाप दिरष्पश्पधरुः " [ छा० १-६-७-६ | इत्यादि 1 निर्युणमपि सद्रह्य नामरूपगतैगणेः सगुणषएुपासनायं त्र तमरोपदिश्यत इेत्तदप्युक्तमेव } सवेगतस्यापि त्रह्मण इप्‌ टन्ध्यर्यं स्थानरिशेपो भिरुष्यते शाख्ग्राम इव पिष्णोरित्येतः देप्यक्तमेद १४

एुखविशिशमिधानादेव १९

अपि नवात विवदितव्यं कि बह्मासिन्वाकपेऽभिधीयते वेति सुखवििषए्ाभिषानदेव बह्यत्वं सिद्धम्‌ सुलषििए हि व्रह्म यद्राकयोपक्रमे प्रक्रान्तं“ प्राणो चदय के ब्रह्म खं ब्रह्म ति तदेबेहामिदितं मष्तपरिग्रदस्य न्याय्यत्वात्‌ 1 “आचाय ते यति वक्ता इति गतिमात्राभिधानति- ्षानाप्‌।

कथं पुनवोक्योपक्रमे सुसविगि्टं बरह्म गि्ञायत इति उख्यते-“' प्राणो ब्रह्न कँ ब्रह्म खं ब्रह्म " इदयतदर्नीनां बचन शुरषोपकोसल उवा्--‹ विजानाम्यहं यसाणो ब्यकं तु

मनेकदुयेटप्रकटनपेव ्माधिरिदाशङ्याऽऽह-निगुणमिति चकाराथमाह- सूर्येति १६

भकरणाद्पि न्लेवात्र आद्यमिदाइ--सुखेति देत्वन्तरषरं सूत्रं ोरथिवु चकरथेमाह--अपि चेति तदेव वक्तु प्रतिननीते- तैति विवादस्याका- यत्वे देतुभार-सुसेत्ति ! ब्रह्मम विशिष्टप्योपकमस्यस्याकषिवास्येऽपरि निरई- शादस्यापारस्य पुतो ब्रह्तेपयुक्तमेव विवृणोति--सुसेत्यादिना प्रकरान्ततवेऽपि

नरघ्णोऽकषिवा्ये कं नातं तदरषह--तदवेति 1 पभरङक्तपारेमदस्याक्षिवाक्ये यच्छन्दे-

नेति शेषः दयत इति इिङ्धपनीत्तच्ययातमाम यच्यव्दः सिद्वस्य प्रकरणा- देटीयष्वादिलयारङ्कय तथाते वाक्यमेदाद्भतिमात्रोक्तिरेपाचेकवाकयत्वाकाङ्क्ायां तेडापादकधरकरणप्य टिद्ात्मवस्यालञ्ृतं वैव यच्यन्दोक्मिलाह--भएचा- यस्ति \॥

उक्तं भ्पकतोकदु शङ्ते--कथमिति 1 तत्र वतो वक्तपुषक्रमं दशयति-- उच्यत्त इति प्राणस्य भू्रात्मनो बृहत्ादयक्तं ब्रह्मत्वं कृषं पुनरृन्धिययीगनं एषं सं भूताकाशं तद्रसेति न्तु शत्यमित्याह--एतदिति ददु।षाप॒त्तरम्‌--

+ "क, त्रपरेति कः 1 २८, "यप्तयोगनन्य सुः

[अ०रपा०२स्‌० १५] भनन्दगिरिकृतदीकासंवरितश्नकररमाप्यसमेतानि 1१९९ ( छायाजीान्यदेवाग्दित्वा पर्रह्मण एवोपास्यत्वम्‌, अधि°

ष्चंन बरिनानापिं इति तत्रेदं प्रतिवचनम्‌" यदव कं तेदेव खं यदेव खं तदेव कम्‌ " ईति तेत्र सेशब्धो भृुता- फाशे निरूढो लोके यदि तस्य पिक्षेपणत्वेन कंशन्दः सुख- खची नोपादीयेत तथा सति केवटे भूताकाशे ब्रह्मशब्दो नामादिष्िवे मतीकामिप्रायेण प्रयुक्त इति प्रतीतिः स्यात्‌। तथा कंदाब्द्स्य पिपयेन्दियंपजनिते सामये सुस प्रसिद्धस्ात्‌ यदि तस्य संशब्दो विशेषणत्वेन सोपादीयेत लोकिकं सुखं वर्मेति प्रतीतिः स्यात्‌ इततरविशेपिती तु कंखंश््दौ सखा- त्मकं ब्रह्म गमयतः; तत्र द्वितीये चह्मशब्देऽनेपादीयमामे कं खं व्रह्मेयेषोच्यमाने कंडन्दस्य विङेपणत्वेनेवोपयुक्तत्वात्सुखस्य गुणस्याष्ययत्वं स्यात्तनमा भुदित्यभयोः कंखंशब्दयोवेद्य- शब्द रिरस्स्वं कं बह्म खं वर्मेति इषं हि सुखस्यापि गुणस्य गुणिवचच्छेसत्वम्‌ तदेवं वाक्योपक्रमे सदविशष्ठं वस्मोपदि- एम्‌ भ्येकं गाहपलयाद्योऽग्रयः स्वंस्वं मदहिमानपुपदि-

तत्रेति प्रयेकं महयत्नमनामतो मिधेषैशिष्योक्तो कथं पीरियाशङ्कय संश्चग्धस्ये- तरव्यमिचरे दोपमाह-- तत्र खमिति 1 प्रतीको नामऽऽश्रयान्तरपर्ययष्यःऽऽ- श्रयान्तरे क्षेपः 1 चाय तदुपदेश्षः अप्रतीकाछम्बनान्नयतीति न्यायेन वक्ष्यमाण- गतिविरोधारिति भावः कंकल्दस्यापीतरव्यभिचरे दोषमाह--तथेति क्षयित पारतच्यादि वाऽऽमयः 1 त्सिन्बह्मदृधिरूकन्यायादित्यर्थः भ्यतिरेके देष्‌- मुवसवोमयग्रहे गुणमाह--इतरेतरेति अथयोविङेपितत्वेन शव्दविपि विशेपिता- ! कैशव्देन विशेषितो हि संशब्दो भूताकाशं त्यक्त्वा तर्रुणयोगाद्र्मणि कते कमपि सेन विशेपितं निरामयं भवति तथा यथोक्तौ श्चठ्दावनवच्छित्नसुसगुणकं ब्रह्य गमयित्वा चरिताथीविलयर्थः 1 एकस्थिव ब्रह्मणो ष्ययत्वाद्भमपदाम्यापो ृधेत्या- दाङ्कयाऽऽह--- तरति विरोपणस्वेनाऽऽकाद्ावि पणापेकल्वेनेति यावत्‌। उरि प्रयो. गाट्रूखषदं रिरे ययोत्ते ब्रह्मशिरषी तयोभावो बल्मश्िरस्तवम्‌ } प॒लप्याध्येयत्वमेवा्ु फो दोष इत्यान्ञद्धयाऽऽह--ष्टं द्यति | मार्गोक्लया पगुणवि्यात्वदृष्टरिल्थः। बरह्मणः ध्रकाम्तत्वमुक्तयोपपदरत्ति- तदेवमिति ततैव हेत्वन्तमाह--प्रयेके चेति

उपकोष्ररं गाहपतयोऽनशज्याप् पएरयिम्यश्रिरन्नमादरित्य इतीमा मे चतघ्ठलनवो

एव आदित्ये पुरुपो दचइयते सोऽहमस्मीति अन्वाहायंपचनोऽपि तदनुशाक्तन-

ख, चाऽऽ्म्‌'॥

१०० श्रीपदरैपायनपणीतन्रह्यसूत्राणि-~ [० ११०२०१५. { छ्ायाजीयान्यदेवारिहत्ा परमद्मण एवोपासलम्‌ , भधि० ४) व्यैपा सौम्य ठैऽस्पद्विधाऽऽसविय्ा चेत्युपसंदहरन्तः पुत्र दद्य निमिति ह्ञापयन्ति “आचायस्तु ते गति वक्ता" इति मतिषात्रमिधानपतिङ्गानमथान्तरविवक्षां बारयति ^ यधा पुष्करपलाश आपो श्िप्यन्त एवमेवंविदि परीपं कम न॑ शिष्यते "” इति चक्षिस्थानं प्ररुपं विजानत; पापेनातुपधतं च॒षतरभिश्थानस्य पुरपस्य चह्मतव॑दशेयति 1 तस्मास्मकृतस्येव व्र्मणोऽक्षिखानतां संयद्रमलादिगश॒णपरां चोक्स्वाऽभिरादिर्का तटटिदो गि रष््यामील्युपक्भते एषोऽक्षिणि परो दश्यत एष आतपत्ति होवाचेति १५.

शवतोपनिपक्कमत्यभिधानच १६ इ्तथाकषिस्थानः पुरुपः परमेश्वरो यस्माच्छरतोपनिपत्कस्य

सकरोदापो दिशौ नक्चनाणि चन्द्रमा इति मे तनके एप चन्दरमपि पुरूषो दयते सोऽहमस्मीति आहवनीयोऽपि तदनुशापनं कृतवास्धाण आका्ो वोविद्युदिति मम्‌ तनवै एप विद्युति पूरुषः सोऽदहयस्मीत्येवमेते प्रत्येकमस्नयः स्व॑॑स्वं महि- मानं विमतिं एथिव्यादिविप्तारमुक्तवैपा सोम्य ते तुम्यं प्रचयकमुक्ताऽप्मद्धियाऽभ- विषया पूवं पेमूय प्राणो ब्रह्ेत्यादिनाऽऽमविचोक्ताऽस्माभिरित्य॒पपहस्तो ब्ह्योपक्तमं दशेयन्तीत्ययः 1 अथिबाक्ये ब्ह्मोक्तमपि किपिलयाचार्यवास्येऽ- सुवते वकृभेदादपभेदपतिद्धरियाश्ङ्कगाऽऽह-- चार्थ॑स््विति } वक्तभेदेऽ- प्यकवाद्यता साकार्क्षत्वप्पर्वत्तरवाक्ययेरेकार्थैत्वं॑वाकयेकयप्रमवे तद्धेदत्या- मोगादिव्य्ः ! फोक्तेरपि स्िद्धमक्षिप्यस्य व्रह्मत्वमित्याह--ययेति प्रकृतपुरुष- विदो हि पपा्यनुपहनत्वं फएदमुक्त तच तद्धिगाधिकरणे बह्मधियोऽभिधा्यते तेनास्य ब्रहयत्वनिलथेः जाचर्चिण मतिमात्रे वाच्ये फिमित्याधिकं सोऽभिदधीतित्याश-

यपेक्ित पूरयित्वा गतिरवोच्ये्युपपंह्रवाह--तस्मादि ति पीपर ोचषनायमिक- सक्पत्वनिश्मादित्यर्थः १९

भकरणादलिप्यप्य मे्नत्वमुेतवा छिन्नादपि तथेत्याह श्रुतेति 1 श्रुता परवृत्तोप- निपद्रहश्यं जानं यस्य प्त तथा तस्य या देव्यानास्या गतिरागमतिद्धा तस्याक्षप- पुर्पवेदिन्यमिधानातद्वहतेत्यथः चकररार्थमाह--इतथेति ! अवशिष्टं व्याचटे-- यस्मादिति या गतिः श्रुतो सतो प्रतिधा सैवेहामिधीयमनिति संबन्धः श्रुति-

षी

१. धुं!

{अ०१पा०२प्‌५ १६] अनन्द शिरिकृतरीकासंवदितशंकरभाप्यसमेतानि २०१ + < छयाजीवान्यदेवान्हित्या पद्रद्यण एवोपास्यत्वम्‌, अपि० *) शुतरदस्यविज्लानस्य ब्रह्मविदो या गतिर्देदयानाख्या भरिद्धा थरुतो --"°अथोत्तरेण तपसा व्रह्मचयेण श्रद्धया विद्याऽऽत्पानप* न्विप्याऽऽदिद्यमभिजयन्ते 1 एतद्रे माणानापायतनतदमृतम्‌- "यमतत्परायणपेतस्मान्न पुनरावतन्ते ?: [ मश्न° १-१० | इति स्मृतावपि --- ““अश्चिञ्यातिरहः शुः षण्मासा उत्तरायणम्‌ तत्र परयाता भच्छन्ति व्रह्म बह्मषिदो नना" [ भऽ गी° <-२४ | इति सेवेहाक्षिपुरुपूविदोऽमिधीयमाना दृश्यते ^“ अय यदु चेषासिमिच्श्रव्यं कुतरेन्ति यदि नाचिपरमेवाभित्तमवनिति इत्य॒पक्रम्य आदित्याचन््रपसं चन्द्रमसो विदतं तत्परुपाऽ- मानवः सर पएनान्वद्य गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिष- माना इमं पानरमायर्ते नाऽऽवतेन्ते " [ छा° ४-१५-५ |] इति तदिह ब्रह्मविद्विषया प्रधिद्धया गत्याऽप्षिस्थानस्य ब्रह्मत्वं निधीयते १६ ॥) माह-अयथेति देहपातानन्तयमथराठ्दाथंः 1 तेपोषद्यचरयाद्यपायेनाऽऽत्मानमनप- धाय तद्धियया ध्यानाख्यया देतुनोत्तरमा्मर्चिराद्यपरक्षितं प्राप्य तेनाऽऽदिदयद्वाय कार्य बह्माऽऽ्वन्तीदर्थः नह्य विरिन्ि- एतदिति व्य्िप्तमटिकरणात्मकं हेरण्यगर्भ परदमियर्थः तस्यैव वास्तवं खूपमाह--एतदिति उक्तविरोषणपिद्धचर्थ हेतुमाह--एतस्पादिति 1 गततिविषयां श्रुविमुक्त्वा स्मृतिमाह-अभिरिति अभ्या- दिद्चव्दैरातिवाहिक्यो देवता गृह्यन्ते 1 पथ्यन्तरादनत्र विशेषपाह--तत्रेति | पथो देवयानस्य प्रामाणिकवेऽपि प्रकृते किमायातमिलयाशङ्कयो्तम्‌-- सैषेति ! इैप्यक्तां शरुततिमाह---अथेति ॥[ देहपातानन्तर्यमेवायेत्युक्तम्मिलपाप्तके प्रारव्धकर्मप्तमाप्या ते यदि पुत्रा ज्ञातयो वा शव्यं शवप्तबन्धिपंस्कारादिकमं द्ुवन्ति यदि वान द्विषाऽ- प्यप्रतिहूवधीफटास्तेऽधिरमिमानिनीं देवतां प्रावन्त तदाह-- यदुः चेति ] अन्िषोऽ- ट्रदेवतां ततः श्कपक्षदरेवतां ततः प्माप्रोपरुक्षितोत्तरायणदरेवतां ततः संवत्सरामिमार्निर्नी देवतां ततश्वाऽ5ऽदित्यं तत्तशन््रं ततो विद्युतमाप्नुवन्ति तत्तत्र स्थितानुपाप्तकान्बह्मषटो कादागत्यामानवः पुरुषो गन्तभ्यं व्रह्म प्रापयतीद्याह--इस्यपक्रम्येति देमैनेतरभिरयि छितः पन्था देवपथो बह्मा गन्तम्यच्वेनोषरक्षितेो ब्रह्मपथः एतेन पथा कार्यं व्रह्म प्रति- पद्यमानाः पनर मनोः सर्ग जन्ममरणाचवृत्तियुक्तं नाऽऽवतैन्ते प्रविरशान्तीत्याह- पप इति तथाऽपि प्रकते किं जातं तदह तदिति} प्रकरणमिदेत्युक्तम्‌ ॥१६॥

ऊढ. ज, भ, एनाम्धः 1 क, ज्‌, "दि

#

०२ ्ीैपायनप्णीतव्रहमसूत्राणि-- [अ० {पा०२१्‌० १५ ( छायामीवान्सदेषान्दिला परप्रद्मण एवोपालत्वम्‌, भधि° * )

अनवस्थितेरसंभवाच नेतरः १७ ?

यत्पुनरुक्तं छायात्मा विज्ञानात्मा दवेतात्मा वा स्यादक्षि- स्थान शति। अप्रोर्यते। च्छायात्मादिरितर्‌ ९६ ्रहणमदेठि . कसमात्‌-“ अमवस्थितेः " तावच्छायात्मनधक्ुपि निल मवरस्थानं संभवति यदैव दि कथिपुरुपथश्रासीदति तद्रा चघ्ुपि पृरुषच्छाप टृदयतेऽपगते सस्मि स्यत (८ य॑ एषो किणि पुरूषः » इति श्रुतिः संनिधानात्स्चक्षुपि दृश्यमानं एरपपुपास्यतवेनोपदिशति नं चोपारसनाकाले छायाकरं कंचि- सपुरुषं चशुःसमीपे संनिधाप्योपास्त इति युक्तं ररपपितुम्‌ “४ अस्यैव शरीरस्य नाशमन्वेष नश्यति " [ छ° ८-९-१ | इति धतिम्डायात्मनोऽप्यनवस्थिततवं दयति ५अदभवाच्" तस्मिद्नगरतस्वादीनां गणानां चछायात्मनि भीतिः तथा विङ्गानासनोऽपि साधारणे छृत्ररीरेद्धियसवन्धे सति चशु- व्येवावरिथतस्यं वद्धं शवयम्‌ ब्रह्मणस्पुं व्यापिनोऽपि टट

षिद्धान्तमुपपा् परोक्तं प्रत्याह--अन्‌वस्थितेरिति तद्याकर्तुं भ्यावत्येमनुी- मैयति--यदिति। सू्रमृत्तरत्वेन योजयत्रि--अनरेति इहेति स्यानं वाक्यं चोक्तम्‌ प्रूषैकै देहु छायात्पनि स्यच्छे--कस्मादिति उक्तभन्पयन्यतिरेकाम्यां प्यतक्ति--यदेति सख्चक्षुपि नित्यं संनिध्यभवेऽपि यन्न कापि च्छयात्मनः प्म वादुपास्यतेत्याशङ्कयाऽऽह--य इति रस्यत इत्थुक्ते स्यनान्येन वेत्यविहषाचर- मश्रतेत्वाच् प्रथमश्च॒तमकषि स्वकीयमेव युक्तं निधेः सखस्मिन्नतिश्यदिवाह- संनि धानादिति परि पुष्षान्तरं पंनिधाप्य खचक्षुषि तदृश्यस्योपास्यता श्यादित्या- शङ्कय गोरवातेत्याह- चेति युक्लयाऽनवस्थितत्वमुक्त्वा तत्रैव श्विमाह्‌-- अस्येति छायाकरस्येव्यभैः अनन्तयीरथोऽनुश्राग्ः एषराव्ददरयाल्मायैः 1 हेत्व- न्तरमादाय म्याख्याद्ि--अक्तभवाचेति जीवनिरपेऽप्यनवतियि्तिं व्पाचे-- तथेति छायात्मवद्रि्यथैः हि तप्य चक्षप्येव व्यक्तेयोग्यता येन तत्रोपासि- विनाऽपि स्यानविन्षेषपषहपिति व्यक्तेरियथेः 1 तरिं ब्रह्मणोऽपि सैर सस्व चक्षप्येव स्ितिस्तत्राऽऽह--ब्रह्मणस्िविति इष्टः श्रुताविति शेषः रेत्वमारं

ट. तिश्रुः।२ज.न नाते चः दकः.नंच उपासनकाः। ज. चाता-

मरा >> ल. "सनका. क. ज, स, नोऽन" 1 इ. ज, ख, "स्तु स्मव्या* क. तेऽपि

जि०१पारदपू०१८]आनेन्द्गिरिदतरीकासंवरितक्चकिरभाप्यसपेतानि २०३ ( प्रभाननेपवेतरष्येश्वरस्यवान्तयीभिशम्दवास्यत्वम्‌ , भिर ५) उपङन्ध्यथा हृदयादि शविशपत्तवन्धः समानश्च पिह्नानाल- न्यप्यृतत्ादीनां गुणानामरसंभवः यद्यपि विङ्गानात्मा परमा- त्मनोऽनन्य एव ॒तथाऽप्यदिचाकामकयेकतं तस्मिन्रयत्वम-

* ध्यारोपित्तं मय॑ चेदलगरतत्वाभयस्वे नोपरपयते 1 संयट्रामत्वादय- चैतस्मिन्ननेश्वयोदनुपपना एव देवतातमनस्तु--“रद्विपभिरे- पंऽसिन्पतिष्रिवः'' [बह० ९५-५-२] इति थतेः 1 यदपि चश्रु- प्यवस्थानं स्पात्तथाऽप्यात्मत्वं तादने संभवति परा्रूपत्वात्‌ अगृतत्वादयाऽपे सभवन्त्युत्पचिमर्यश्रवणात्‌। अमरत्रमपि देवानां चिर्काङावस्थानापेक्नम्‌ देश्वयमपि परमेश्वरायत्तं स्वामाविकमू-““ भीषाऽस्माद्वातः पवते भीपोदेति सूयः भीषाऽस्पादभ्निशेन्धथ 1 मृस्यधोवति पश्चप्रः ' [ ते० २-८ | इति सच्रवणोत्‌ तस्मात्परमेश्वर एवायमर्षिस्थानः मयेतन्यः। अ्सिमिथ प्र्षे ““ दृङ्यते 7” इति परसिद्ध बहुपादानं श्रत्ादपप्ष विद्रदविपयं मररोचनाथपिति व्याखपरेयम्‌ १७ ( )

( अधानजीवेतरस्येश्वरस्येवान्तयामिक्षन्दषाच्यतम्‌, भधि° ५) अन्तयाम्धाधंदुगराद्ष तद मन्पपद्द्यद्र॥ 9८ «५यइमंच रो परं रोकं सर्वाणि चं भुतान्यन्तरो जविऽपि योजयति-- समानघरेति जीवस्य ब्रह्मामिदात्त्रामृतत्वादि स्यादि. ङ्याऽऽह- यदपीति अंनवसिथतिर्देवतासन्यत्िद्धेयाशङ्कय हेत्वन्तरेण रिर।ह- देवतेति देवेव्वमरत्वभ्रतिद्धिमाधितं तदुत्पत्यादिव।क्यमित्यश्ङ्गयाऽऽह--अमरत्व- पिति } पएरयद्वामत्वादिकमपि तन्रेत्याह--पेश्वयभिति तस्येश्वरायत्तत्वे मया- सिते मानमाह-भीपेति भयेनाप्मादीश्वरात्पवते चति वायुरित्यथैः पञ्त्न- यायोगे फछितमाह--तस्मादिति ! ईशवरेऽपरि दश्यत इत्ययुक्तं तस्यादद्यत्वादितया- दाङ्थाऽऽह--असिमिभ्निति | उपरव्धिरदश्चनं चच श्ाक्लीयदशेमस्य श्राखमेव पंनिरितं करणमिति विद्मि दासीयमेव ददनं पिद्धवदनुचयते तश्रात्तानामनुरागाधमित्यभः। दाल्नादीलादिपदं विद्धदनमवार्थम्‌ | तद्विषयदशेनोक्तेरपयोगमाह--भरो चनेति उक्तं तत्तद्‌ सैनमयोग्यमनित्यक्ते तदूरैमे फवति मवत्यमिद्ाचिरित्यथंः | तदेवमुप- के(पवपक्यं सविशेपे चह्मण्यन्विततपिति १७॥ (४) प्भानादरिन्यपदेशपूते प्रथिव्यादीनि त्रह्मणः स्यानानीत्युक्तं तदृपिद्धिमाक्- याऽऽह--अन्त्यामी ति ! अन्तयीमिव्राद्मणमृदराहरति-- इति ।! मनुप्यादिरभिरद, १८. (सवन्ध. | क्ष. तस्य | क. ख. ट, द. 2, शतं कार्‌

२०४ ीमदरैपायनमणीतव्रह्मसूत्राणि-- [अ एपा०२प्‌० १८ ( प्रधानजीदेतरस्येश्वरस्थैवान्तयोभिशब्ददाच्यलप्‌ , सधि ५) यमयति "” दृत्युपक्रम्य शरूयते--“ यः प्रथिन्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवीं वेद्‌ यस्य पृथिवी क्षरीरं यः पृथिवी मन्ता यभय्येप आलसाऽन्तरयीम्यमृतः `` [वृह ३-७.-१] इत्यादि अत्रायिदैवतमधिोकमधिवेदमधियङ्मधिभूतमध्यात्मे कथि दन्तरवस्थितो यमपिताञन्तयौीति शरूयते किपधिदेवाय- भिमानी देवतारमा कश्चिखिवा भाप्ताणिमायेश्वयेः कथिद्योगी किंवा परमातमा किंबाऽथोन्तरं फिचिदियपएष्ञादुशेनतितेशयः पठि तावन्‌; परतिभाति सत्या अभसिद्स्वात्तरिनाऽप्यत्रसि दधनार्थान्तरेण केनचिद्धवितन्यभिति अथवा नानिषपितरूपप- थान्तरं श्रक्यपस्तीलभ्यपगम्तुम्‌ अन्तर्ापिकब्दशान्तयेमनयी-

यादविमिश्वापिष्ठितमिमममे छोकं योऽन्तरो यमयति यश्च कोकदधुयवर्तीति मूतान्यन्तरः ्न्यमयति तं वेत्मेलन्तर्यामिणमुपक्रम्य श्रुतपित्यथेः परथिव्यां तिष्ठत्न्तयामी- त्युक्ते पर्श्रापि चराचरे प्रपक्तवुक्तं पृथिव्या इति तदेवतां प्रलाह--यमिति ईरस्याप्यकार्यकरणस्य ॒नियन्तुतेलयाशङ्बाऽऽह-- यस्येति नियम्धुकायकर्‌- णेरेव नियन्तृत्वम्‌ 1 फटितमाह--य इति तस्यातारस्थ्पमाह--एष इति ते मम नेत्य; } जद्धिषदं योऽप्सु तिष्ठचचित्यदिपंमरहारभम्‌ } आपातिकं श्रुयधेमाह-- अपरेति यः पएृथिष्यापिद्यायययिदैवतम्‌ यः रवैपु रेकेप्वित्यपिरोकम्‌ यः सर्वेषु वेदेचिल्यपिवेदम्‌ यः रसवैषु यज्नेषित्यापियन्तम्‌ 1 यः सर्वषु मूतेषिित्यधिमृतम्‌ यः; प्राणेदिवत्यादरि आलनीलयन्तमध्यात्ममिति मेदः अदेहश्य नियन्तुत्वाप्नमवक्तमवाम्यां संश्चयमाह-- किमिति अर्थान्तरे संदिद्य- माने हेतुपद- अपति

दश्यत , इति श्रविबहुपरटिद्वाघनुरोपेनाधविद्येषपरतया नीताऽन त्वन्तर्यापि- दाव्दस्यप्रधिद्धायत्वान्नये निर्णीते दित्यादिशन्दषदियाह--फरिं तावदिति

नतयामिवराक्षणस्य पतवरिरेये त्र्प्यत्वयोक्तेः तेगतयः पूरकषे विदश्य योभि- नोऽन्वयामिगः पषिद्धन्ते परस्यैव तस्योपकिरिति फम्‌ | तत्र पूपन्तामात्तमाह-- संक्भापा एति अष्ययनविध्युपारस्य पुपयाम्दयप्रीय्यादपनेवीरितिध्य तदयोभादन- यामिप मिर्पारणीयकिि पक्लान्तदमाह--अथवेति अप्रहिद्वलातपन्ञायाः पंति- नाऽपि तपा म्यं व्पासिलिाशष्पाऽऽह--अन्तयापीति 1 अ्ान्तरायोगे फट. ^~ -~- (नन

१५१. माध 1२ ट. हिनोश्त्युः द. देनो्या' क्‌. शा. श्स्य्यश्न" | क्‌, ट. ए, शषृरोः | ९४. द, "्रदुग्या'।

[अ ° १पा०२्‌० १८} आनन्द्गिरिफृतदीकासेवहितशांकर भाप्यप्तमेतानि ( २०९ ( अधामजवेतरस्येश्वरस्येवान्तपापिद्ष्दवाच्यत्वम्‌, भापे* ५) गेन भर्ते नायन्तम्रपरसिद्धः तस्मास्पथिव्याद्यभिमानी कधि. हैवोऽन्तयीमीं स्यात्‌! तथा श्रुयते--“"ृथिव्येव यस्पाऽऽयत- नमनिलोको मनो ज्यति; 7 [ बृह ३-९-१६ | शादि कार्यकरणवचातथिन्यादीनन्तस्तिष्ठन्यप्यतीति यक्तं

देवतारपनो यपयिवत्यम्‌ यागिनो गा कस्यचित्सिद्धस्य स्वानुपपरे्ेन यमिदं स्यात्‌। नतु परमात्मा अतीयेता- कार्यकरणत्वादित्येवं प्राप्न इदमुच्पते-योऽन्तरफम्यधिदेवा दिपु भूयते परमास्मेव स्यान्नान्य शतिं ) कुहः--“तद्धमे्प- पदेशात्‌" | तस्य टि परमात्मनो धमा इह निदिरयमाना ₹इयन्ते। पृथि्पादि ताददधिदेवादिमेदभिन्नं समक्तं विकारजातमन्वस्ति-

यमयतीति परमास्मनौ यमयिमत्य घम उपपद्यते सवेविकार- कारणस्वे सति सवेशवत्युपपतचतेः। “पप तं आत्माऽन्तयांम्यमूतः" इति चाऽऽत्मत्वामृतत्वे युख्ये परमात्मन उपपषवेते यें पृथिवीं वेदेति पृथिवीदेवत्ताया अविज्ञेयमन्तयामिणं द्वन्द्वता स्मनोऽस्यगन्त्पपिणं दशयते पृथिवीव द्दपस्मि परथि-

त्रमाह--तस्मादिति दब श्वाकर्यवाक्यं प्रमाणयत्ति--तथा चेतति | आयत्तनं शारीरं टोको टोक्थतेऽनेनेव्यप्ाधारणं न्योतिः पराधारणं करणं पक्षरीया देवता चक्षु- भनोम्यां देत्तीलरथः यत्तं विद्यात्छ एर वेदितैलयादि ग्रहीतुमादिषदम्‌ {ईश्व रेऽपि सप्रमदं स्यादितयाश्ङ्कयाऽऽह--सं येत्ति | उपक्रमोप्हयाराम्यामेकसिन्न- न्तर्यामिणि धिद्धे कथं पए्रयिभ्यायनेकदेवतोक्तिरित्याश्डूबःऽऽइ--योगिनो सेति यदनुग्रहाचोगिनो नियमनादिप्तामय्य स्त ज्रिमित्युपक्यते तत्राऽऽह--म स्विति विधविटस्य सौमिनोऽन्त्ामिणो ध्यानाय त्राह्मणमि्युपप्रहतुमितिशब्दः | सिद्धान्त. यत्ति---एविति ! प्रतित्तातेऽथं भरश्नपूतरकं हेतैमुपस्याप्य व्पाचए-- करते इवि दृदत्यन्तयामेद्रहणम्‌ , कत पृरस्यप्िसाट्णा षमा ऽन्वयामिणि व्यपरिस्यन्ते तत्र तर्वनियन्तेसवं त्ावदाह-पएृथिष्यादीति प्ाधनाधीनशक्लया तद्वतो ज्ञानि तद्धियोपे- क्षणाद्धीमौरवानिप्याद्धशदत्येशवरमहे रायवात्तस्यैव सवैनियन्तृतेति मावः परस्यै

वाप्ताथारणधर्मदयमाह-- एप इति देवपते दोपान्तरमाह-- यमिति एकस्य कमं

णासन ननन ~" ------------------------~------~

------------------- कः. ट, भ्यकार"। २६. थ. देवासः ३क. ख. ट.ड, इ, "णकपणंस्यो। 5 ड्द, ण्णं स" 1५ छ. ठ. इ, ड, "्यस्तद्विया 1 पिमदे। जह तास्वा

| श्रपैपायनप्रणीततरहममूत्राणि --- [अ ११०२६ ०१९। ०९ सामी लपि ५) वीटा विजानीयाद्‌ तथाऽ्ोऽश्ुत इ्यादिव्यपदेशो रूपादिविदीनसवारयरभार्मन उर्पपयत रति परवकरयकरणस्य परमारनो यमपितृत्वं नोपपद्यत इति मैप दोपः याभ्रिय- च्छति पत्कार्मकरणौतव वस्य कार्यकरणवसोपपत्तः तस्याप्यन्पां नियन्मैदयनवस्थादोपशच संभवति मेदामाबातु मदे दि सल नदस्थादोपोपपत्तिः तेसाद्पमादवान्तपोभा १८

स्पारतमतदमामिरापाद १९

स्ादेरददषटतवादयो धमः सांर्यस्मृतिकरिपतस्य मधानस्या- प्यपपथने पादि दीनता तस्य तैर्युपमाद्‌ 4 अपरतकय- मवितैयं मयुप्तमिव सपैतः [ मनुर १-५ ] इति दि स्मरन्ति तस्यापि नियन्तखं स्वेविकारकारणलादुपपयते

इतोऽपि परमासेवान्यगीयाह---तयेपति अकायेकरणस्वात्र परेऽन्तयोमी पख- दित्पक्तमनुषदति--पच्छिति किमीश्वरस्य नियम्यातिरिक्तहादिराहिलयं वा दह. दप्तनन्धो तत्रामोकवृत्वं वा हेतु त्रियते | नाऽऽद्यः तेक्षादेः स्वदेहादिनियमने देान्त्रायभूविन व्यभिचारात्‌ द्वितये सावियाितदेहादेरीश्वरेण पंबन्यारधिद्धिः तृतीये स्वमेरकतृत्वादीश्वसो नियनोखत्राचितनत्वमृपायिः मुक्तात्मपु साध्या स्यातिः 1 तेपमश्वरमेदेन परक्षववद्विति व्वि्षक्राह---नैष इति र्य निय- तृत काय॑कारणवच्छमरि दक्यमस्मदादिवदनुमातुमिलाशङ्कय भियम्यकायंकरणव्से तिदधप्तावनमतिस्कितद्रचे श्रुतिषिरुदधतेलयाह--यानित्ति स्वदेहादिनियन्तुरमि जीवस्यान्यो नियन्ता वचेत्तस्याप्यन्यो नियन्ता स्यादविग्रोपदिलयाशङ्कया$ऽह-- तस्पापीति निरल्दुशं सवेनियन्तृत्वं श्रौतम्‌ नच तो।दरि प्मैनियन्तरि भदः 1 चानुमानं भरुतिगाषितमुत्तिष्ठति तचानवप्येव्य्थः योगिपक्षे तु स्याद्गवस्पेत्याह-- भेदे हीच सापि नियन्तृत्वं कापि तिष्ठति चेदिटततिदधिरिति मावः 1 पूत्रार्भषुप- सहरति--तस्मादिति १८ `

मूप्रव्यावत्या शङ्कापराह--स्पादेतदिति 1 यौक्तिकेऽये स्मतिमपि संगदयति-- अपरत्तवयेमिति 1 इत्यं महदादिस्मेण प्रधानं किमिति प्रकते कस्मान्नान्पयेति 79 स्यादिषयो गूदत्वादिसषेः सूगदिसहित्यादगिततेये चसुरायप्ाष्य प्पप्तमिव प्रत; पवा गेहिमग्या्तमिस्र्यः। कये तप्यारेतनप्यान्तयीमितव तप्र।ऽऽह- तस्येति।

इ, णवो | २८, ङ, द, पाऽभोः। कठ. इ. ट, ग्वकार्‌^ |

[अ° {पा०र्पू० {र}भनन्दगिरिकरतदीकासंवदितशररभाप्यसमेतानि २६७ ( प्रधनजीवेतरस्येश्वरस्येवान्तर्यामिशम्दवाच्यत्वम्‌, अभि० 9 तस्मात्मधानमन्तयामिशब्दं स्यात्‌ 1 ईकषतेनीशब्दम्‌ " [ च्० सू० १-१-५ | इत्यत्र निराछ्तमपि सत्मधानमिष्ठदएतवाहेन्प- पदे शसं भवेन पुनराशङघते

अत उत्तरमुच्यते--न स्मत भरपानमन्तर्ामिदान्दं भवितु- मदति 1 कस्मात्‌ “* अतद्धमाभिरापात्‌ यदयप्यद्त्वादि- यपदेशः भधानस्य संभवति तथाऽपि ने द्रषटत्वादिग्यप- देशः प्षभवेति भधानस्याचेतनस्वेन तैरभ्युपगमात्‌ 1 “अदृष्ट द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽवि्गाततो विनात्र " [ बृह ७-२३ | इति हि दाक्यशेप इद भवति आत्मत पपि प्रधानस्योपपद्यते १९॥

यदि मभानमार्मखद्रषत्वायसंमवानान्तयाम्वस्युपमम्यते शारीरस्तदैन्त्यामी भवतु शासय हि चेतनत्वाद्रछ शरोता मन्ता विज्ञाता भवात्मा भरलक्त्वात्‌ अमतश्च धमाध पृफरोपभोगोपपततेः 1 अद्एलादयश्च षमी शारीरे परसिद्धाः! द्‌ शंनादिक्रियायाः कतरि भरटत्तिविरोधाव्‌ 1 “न ट््रारं

गा गीिषकिष्यययसष षयगयःरे गि 220 1 कने

` अदृ्त्वादीनें प्रधान समवे फलितमाह-- तस्पादितति प्रगिव प्रत्युक्तं प्रधानं

किमिति पनः श्रङ्कयते तत्र ऽऽह--इक्षतेथिति ¦

प्रासङ्धिकशङ्कोत्तरतवेन पत्रमादाय ग्याकतेति--अत इति अषटष्टत्वारि्धमकव- त्प्रधानस्यान्तयीमिखमकमित्याश्चङ्कय हेतुमाह--कस्मादिति हव्वक्िद्धि श््धित्व तदर्थमाद--यथपीदि अन्तयोमिणि द्रषएत्वादिव्यपरेशं दशेयति--अष्ए इति इृदेति माद्यणोक्तिः प्रधानपक्षे दोपान्तरमाह--आत्मत्वमिति |! १९

उन्तरप्र््याव्या श्द्कामाह~--यद्‌ति दरषटत्वाय्रमवस्य तत्तम तुल्यलमाशर" यों शारीरे हीति। तथाऽपि कथं तत्रामृतत्वे हि देहापाये नियते त्ा$ऽह~- अथ्रतथेप्ति अन्यथ[ङकृतागमादिथकतङ्धाजीवापेतं वधिलादिश्चतेशेलथः } तथाऽपि कथमदटत्वाद्रीनां ततोपपतिक्तस्यार्दधीग्याप्यत्वात्तत्राऽऽह--अदस्वेदि प्क भिका क्रिया कर्म व्याभ्नोति कतीरं तेन कवैयोतमनि ददैनादिषृत्तो क्तेन गृणत कर्मत्वेन प्राभोन्यं चेयेकस्यां कियायां युगपहुणप्रधानत्ववितेधादिति देुमाह--दर्श- नादीदि ! ओवस्यादणत्वदयो केवकं योक्तिक्यः रकित ओीताश्ेतवाह-~-नेति) ठीकिक्या ध्वदधिपरिपयोगरष्ारमातमानं तथैव दथा त्वं पद्येन शक्रोपरि

[ | ` 1 गणगणगगणैरगणगरिीकककि णि भि भि भोय

१८. य. रेसप्र।

२५८ श्रीप्टपायनमणीतत्रहससत्राणि-- [ज०१पा०२१्‌०२०)

(अरथानजीवेतरस्येशरस्यैवान्तयामि्म्दवाच्यलम्‌ , अधि ५) पर्ये "› [ बृ» ३.४-२] इयादिश्रुतिभ्यश्च तस्य काय- करणसंधातमन्तर्मेमयितं सीलं भोच्तवात्‌ तस्माच्छारीरोऽन्त- यौमीलत उत्तरं पठति-- _ _ | शारीरश्वोभयेऽपि हि भेदेनेनमधीयते २० ( ५4

© क)

नेति पषमूत्रादतुवरसैते शारीर नान्तयाभीप्यते कस्मात्‌। यद्यपि दरषट्वादयो धमास्तस्य संभवन्ति तथाऽपि पटाकाशव- द्पाधिपरिच्छिन्नत्वान्ने कात्स्येन पृथिच्यादिप्वन्तरवस्थातु निषन्त शक्रोति \ अपि “उभयेऽपि दहि" शाखिनः काण्वा पाध्यदिनाश्वान्त्यापिणो “भेदेन श्रारीरं पृथिन्या- दिवदधिष्ानसेन नियम्यत्वेन अधीयते "' यो विङ्गाने तिष्रन्‌ " [ बृढ ७.२१ ] एति काण्वा; “^ आत्पनिं तिष्ठन " इति माध्य॑दिनाः [बु° ३-७-३०]! आत्मनि तिष्ठ- न्रि्य सिमिस्तादस्पाठे भवलयारमशब्दः शक्षारीरस्य वाचकः ५५ यो विज्ञाने तिष्ठन्‌ » इत्यस्मिन्नपि पाठे विड नश्नब्दैन शारीर च्यते विज्ञानमयो दि शारीरः 1 तस्माच्छरीरादन्य ईश्ब- रोऽन्तयोमीति सिद्धम्‌ कथं पनरेकस्मिन्देदे दी द्रएाराबपष- येते यश्चायमीश्वरोऽन्तयामी यथायमितरः शारीरः ! का पुन-

द्रुमिद्यथेः श्रतेः भोतारमिदयादित्ग्रदाथमादिषदम्‌ तथाऽपि कथं तस्या न्तयोपरिखं॑ नियम्यनिविषएस्वात्तत्राऽऽह- तस्येति जन्तयोमिधमीणों शारीरे सभावनाफटमाह--तस्मादिति पूज्नमवतारयति--अत श्ति ¦ अपेक्षिते पूरयित्वा प्रतिज्ञां विभनते-नेल्यादिना चकारादनुत्रतिर्ष्टत्वादिध- मोगा त्िमवात्तदन्तयोभित्व दुवौरमिति श्ङ्ते-कस्मादित्ति शब्दपाचितं तरवन्प- रिहिरति- यरषीति उभयेऽगपीत्यादि व्याक्रोति--अपि चेति | साभ्यदिनपाे भदो व्यनकि-य आत्पनीति काण्वानां पटे भेडािं व्यनक्ति--थो चिज्ञाम इति काण्वपठे शारीरवाचिपदामावात्डुतो भेदोक्तिलत्राऽऽह--पिक्नानेति विन्ता नशबदृष्य मुद्धचधश्य कर्थं शारेरे वृत्तिरितयारद्कय ख्यमवेऽपि वृत्यन्तरमाह-- विश्ानेति। मेरोकतिफटमाद-- तस्मादिति भ्देनेयादिवरात्ाच्विकमेदाशङ्कं निरतितु शटते--कयमिति द्रषटदयमेव वैशिनटि- यशे ति। नं खलेकमिभ् न~ ` ~

ह)

% क्‌. भ. शयरकार* > कः ई, मज, री भसद्धो + 1 3 क्र. द, भा. 0 [द्‌ | ण्स. दद्तभा रर र्ति

[भ १पा०२प्‌०२<]आनन्द्गिरिरृत्दीकासंवलितशकरभाप्यसमेतानि २५९ ( प्रपानजीपेतरस्येश्वरस्यैवान्तयीमिरशव्द्वाच्यत्वम्‌ , अपि० ५)

रिहानुपपत्तिः ““ नान्योऽतोऽस्ति द्रष्टा इत्यादि श्रतिषिचनं विरुध्येत ! अचर दहि प्रृतादन्त्यामिणोऽन्पं द्रएटारं भ्रोतारं यन्तारं धिज्ञातारं चाऽऽत्मानं प्रतिषेधति नियन्नन्तरतिपेधार्थं मेतद्रचनमिति चद्‌ नियश्नन्तरावसङ्गादविद्ेषश्रव्रणाच्च अत्राच्यते-अपिद्याप्रर्युपस्थापितकायेकरणयेपाधिनिमित्ोऽयं शारीरान्वयोमिणोमदन्यपदेक्षो पारमाथिकः ¦! एको दि भलयगात्पा मवति द्री प्रल्यगातमानौ संभवतः! एकस्यैव तु, भेदठ्यवदार उपाधिह्रतः यथा पयक्षाश्चो पदहाकाश्च इति } ततश्व त्ातक्तेयादिमेदश्रतयः म्रलक्षादीनि प्रमाणानि संसा रानुभवां विधिप्रतिपेधशाखं चेति सवेपेतदुपपद्यते तथा शुतिः--व्यत्र हि दैतमि्र भवति तदितर इतरं पश्यतिः इत्यविद्याविपये सर्वं च्यवहारं दशेयति “यत्र स्वस्य सवमा. वाभृत्तत्केन कं पर्येत्‌" इति विदाविपये स्वं व्यवहारं वारः यति २० (५) र्यं युक्तं विरुदधानि्रायनिकचेतनाधिष्ितस्य देहस्यान्यवस्थितत्वप्रतङ्गादितवयैः कश्चित्कार्यकरणप्रंहता मोक्ता तद्रहितोऽन्योऽधिष्ठता पद्यय्येवेति विभागे माव्यमिति दाङ्ते--का पनरिति अनुप्पत्तिमाह- नेति ! विरोषं स्फोरयितुं प्रतीतमथेमाह-- अत्रेति ! अल्मिन्यामे मैत्र शवाद्धितीय इतिव- तततुर्यद्रष्न्तरनिवारकमेव तदिति शङ्खते--नियन्नन्तसेति स्वनियन्तुः स्वनियन्रा नियन्तम्यत्वशङ्खामावात्ान्योऽते।ऽसि नियन्ता द्र्ेतिविद्धेपाश्चतेश्च नेविलयाह-- ति आलमनि तिष्ठनिष्यौ पयिकरमेदाथं वाक्यं नान्योऽतोऽसीति त॒ तरत्वविषयपिति पारेहरति-- अत्रेति 1 मेदोक्तेसतच्वविपयत्वं निपेधोक्तेश्वातस्वविपयतेति वैप्रीलयमा- धाङ्याऽऽह--एको दीति भर्खक्त्वात्मसयेरिकतरैव मुख्यत्वाद्रित्यथंः एकरवमेव तस्वं॑चेत्कृतो भेदोक्तिसत्राऽऽह--एकस्येति ओपाथिकमेदोक्तिमुराहरति- यथेति ! ताच्चिकमेद्‌[मवि कथं श्रव्यायुपपक्तिस्तनाऽऽह--ततथ्ेति प्राधपराप्तञ्या- दिष्ंगहायमादिषदम्‌ आविद्यादधेदाव्यवहारमायतिद्धावन्वयन्यतिरेकश्चतिमाह- तथा चैति जादिद्यमेदातवदद्रेन वियन्तृतियम्यत्वम्‌ 1 वस्ुतस्त्वद्धितीयः परमात्मा तत्राविद्यया सर्वनियनर्यनितमन्तयीभिव्राद्यणं तस्यानुष्यानाद्रापरोक्ष्याम्मोक्ष इति भावः ॥२० ८५ हा, रुध्यते स! ड्‌. ज, २, र्व॑न्यः1 क. ड. य. ठ, स्वेग्य-। “उ. ड. ड,

"सकारः स. 'मेतः। क, ख. "लयक्तात्मः। ७६. इ. इ, "पिक्रीमेः। क. भमिद्काद्धेः 1 \

२१० धीपद्रपायनपणीतव्रह्मसूज्ागि-- [अ०१पा०२म्‌०२१] ~, ( प्रधानजीवी निराश्त्येश्वरस्य मूतयोनितम्‌ , अधि } या ^ = अद्श्यत्वादगरणको पमक्तः २३

अथ परा यया तदक्षरमधिगम्पते यत्तदद्पमप्राह्ममगो- मवणेमचकषुःधोत्रं तदपाणिपादं निं विभुं सवेगतं सुपूष् तद्स्ययं यद्दूतयोनि परिपश्यन्ति धीरा; " [ पृण्ड० १-२- ५-६ ] इति श्रुयते त॒त्र सशयः 1 किमयमद्रे्यत्वादिगुणको भूतयोनिः भधानं स्यादुत क्षारीर आोसित्पस्मेश्वर इति

^ भक =, = चे तत्न प्रधानमचेतनं भूतयोनिरिति युक्तम्‌ अचेत्तनानामेव तस्य

~~~

जदृषत्वादीनां प्रधानगाभित्वेऽपिं द्रषटत्वादीना तत्रायोगान्न तदन्तर्यीमीप्यक्तम्‌ 1 ति मूतयोनिवाक्ये द्रसवादीनामनुक्तेरदद्यत्वादिथुणकों भूतयोनिः प्रधानरेतेत्याश्च- ङयाऽऽह--अदृश्यत्वादीति अथवेणवाक्यमाह-- अथेति 1 अपरधिचोक्ल- नन्तरं था परा विदयोच्यते तां विश्षिनषटि- ययेति अक्षरं वणप्तमुदायाद्यवच्छि- नत्ति--यदिति अद्वर्यमददयं ज्ञनिन्दियादिषयोऽगर्यं कमन्धियाविपयोऽगोरं वशशुरयमवणं _जातिहीनम्‌ केवढमिद्धियाविषयलद्धीनं चेलयाह--अचश्षु रिति। व्िते वक्रो य्य तत्तथा धक्षुरोनोक्तिरनुक्न्तमेन्दिभोपक्ष- णाथम्‌ कमन्द्रिपरादिद्यमाह--अपाणीति ! पाणिश्च पादश्च पाणिपादं त्रास्ि यश्य तत्तथा उभयीक्तिरनृक्तकर्मन्दरियोषरक्षणम्‌ 1 निल्यमनाश्योपरप्तितप्तत्ता- कम्‌ विमु प्रभ सवम सवेकर्पमायिष्ठानम्‌ | पुपुक्षम दत्तानत्वात्तदग्ययमपक्चयामा- वयभोक्तमरं भूतयोनिं मूतकारणं धीराः पण्डिताः पद्यनिं तदक्षरं ययाऽपिमभ्यते पाप विचे्ेः जदृदयतवादि्तापरणधर्मदा संशयमाहतत्रेति 1 मूत- योनिः प्तम्यभैः |

पराधारणप्याप्यन्तर्यामिशष्दस्य टवव्ताहास्याक्निवयत्निद्धनियन्तृद्यादिनेश्रपर-

लमुक्तम्‌ इहापि पापारणादरयलवादिधर्मप्याचेतनद्टानतोपादानवछात्पथाननिष्ठेति पवपन्षमाह-- तत्रेति मूतयोनिषाक्यस्य निर्िेपे ब्रहमण्यन्वयोर; संगतयः पूर्व- पश्च ्रधानप्य शारीरस्य वा ध्यानं विद्धानो निर्विरोपवप्तूधीरिति एठम्‌ ! दष्ान्त- द्टन्तिकयोसतु्यतानियमादृटान्तस्पवितनत्वाद्ौ निकस्यापि मुतयोनेरचेतमत्वमिति ९९१६ -असतनानामिति ऊनमिदनकोरः सपरेहाग्यरि करिणलनू्टनलय- पर्तररति भेलः सनो विद्यमानानीवत रृति सावत्‌ 1 इहेति पर्गवस्णोक्ति,

9क..अ [रि पानक प. तदप्य 1 इ.स." ३८. "णाया | कु" चठ, ५८" इ. तापादानेने" ! ५२. "सः परुखादिरः

[स०१पा०२्‌०२१[मानन्दगिरिकतयीकासवरिपज्ांकरमाष्यप्तपेतानि। २११ ( प्रधानञीषौ निरकृयेश्वरस्य भूतयोनित्वम्‌ , भधि० ६) टृ्टान्तवयेनोपादानाद--““ यथोणेनाभिः खजते गहते यया पूरिव्यामोपययः संभवन्ति यथा सतः एरुपार्केशलोमानि तयाऽक्षरात्संमवतीह्‌ विश्वम्‌ ` इति ननूणेनाभिः रूपश्च चेतनाविह टटान्तत्रेनोपात्तौ नेति धमः हि केवछप्य चेतनस्य तेत्र सुजयोनितं केशखोपयोनिखं चास्ति चेतनाधिष्ठितं देतनयणनाभिकरीरं सूत्रस्य यातेः पुरुपश्षरीरं केराखोच्नामिति भरसिद्धम्‌ अपि पुवेतरादष्- तवायमिखापसमयेऽपि द्वतवायमिखपास्ंमवान्न मधानमभ्युप- गतम्‌ ! इह स्वददयत्वादयौ मीः भधाने संभवन्ति चात्र विरूध्यमानो धमः कथिदभिरुप्यते ! ननु “वः सर्वन्ः सर्ववित" [दुण्ड० १-१-९| इत्ययं बाक्य- केपोऽचौनमधाने संभवति कथं प्रधानं भूतयोनिः भतिङ्गायते इति ! अन्रोच्यते-““यया तदक्षरमधिगम्यते यत्तदद्ेयम्‌ '' इत्यक्षर- „_____---(__-_-_--------------------- चउ्ठन्तमाक्िप्य स्तमाधत्ते-- नन्विति इहेदयक्षराद्धिधोत्पचावित्यथः केवछ- चेत्य वा करणत्वं चेतनाथिषठितचेत्तनस्य बा तत्राऽऽयं अ्रयाह--न शति दारीरस्यापि तत्रान्वयन्पतिरेकित्वादिलयथैः द्वितीयमङ्ी करोति --येतनेति। दाण- न्िकऽपि चेतनापिष्िनं प्रधानं जगद्धेतुरिति मावः ! पूवं प्रधानस्य प्रत्युक्तवात्कयं पुनस्तदाश्चङ्का त्ाऽऽह--अपि चेति ¦ इत्यत्रेति मृतयोनिवाक्याक्तिः विष्ठ- ध्यमानत्यमप्रपानविपयत्वम्‌ ! यद्राऽवेति प्रधानमुक्तम्‌ 1 विरूध्यमानस्वं धर्म्य त्षि- स्रपंमवित्वम्‌ स्ववाक्ये प्रधाने विहद्धपीमतेऽपि वाक्यशरेे परोऽस्तीति शङ्कते---नन्विति) मूतयोनेरक्षरस्य पश्चम्यन्ताक्तस्धरुलया प्रत्यभिज्ञानासरथमान्तपरशाच्दो क्तस्य केजञ- त्वादीति वानियद्पप्याक्षरातिसिकि विषयं दशेयन्नाद--अ्रेति अक्षरस्य जगद्योनि- लमुपतवा यः स्तः प्रविदिति सधैनञस्य तदुक्तेन प्रयमिज्ञानादकषरस्यैव सक्तवः दाति तेनाक्षरथरतिप्रयभिक्तातो लिङ्धभ्रयमिक्ञाया दुवेत्वायेनाक्षरं पुरुषं वेदेति चेत- तेऽपि सृतयोनैौ शला प्रलयमिक्नानाजमत्यहृति्वटिद्धनुगृहीतश्रुतिप्रयमिज्ञया केवछ- ्रिप्रत्यभिन्ता माध्येति चेत्‌ तस्मादिति निमित्तेऽपि पचमीप्तमवात्‌ चैवमपि

~~~ -~ ~~ ~ ----- घु, वाभस्ति। २६. 'न्ि। नाध्रं। इ.ज. अ, ट, तने प्रः

२१२ श्रीमपापनमणीतत्रस्षसूचाभि-- [अ० ११०२०२१] ( प्रधानजीवी निराकृदेश्वप्स्य भूतयोनिद्म्‌, भि ) ऋ, 9 ५, (9 शब्देनादश्यत्वादि गणक भूतयोनिं भावधिा पुनरन्ते ्रावयि- प्यत्ति-- “अक्षरात्परतः परः" इतति तन्न यः परोऽप्तराच्छतः स्नः सर्ववित्संमयिप्यति 1 भानमेव त्क्षरश्ब्द्‌ निदि भूतयानिः 1 यदा तु योनिरश्न्दो निपित्तयाची तदा शार रोऽपि भूतयोनिः स्याद्‌ पर्माधमाभ्यां भूतजातस्योपार्म- नादिति एवे प्राप्ऽमिधीयते-योऽयमष्टरयत्पादिगुणको भृतयौनिः परमेश्वर एव स्यान्रान्य इति 1 कथपेतदयगम्यते- धमाक्तिः '' परमेश्वरस्य दि धमं इदोच्यमानो दग्यते-- यः सुवर्न; सर्वथित्‌ "” इति। हि भधानस्याचेतनस्य दासीरस्यं बोपापिपरिच््छिन्नर्टेः सष्ठतं सदिं व्‌ संभवति | | .. नन्वक्षरदान्द निदिएद्तयोनेः परस्यैव तस्सर्वहवं सर्मदिससं भूतयोनिवरिपयपिस्युक्तम्‌ अनोच्यते- मैवं संभवति

५, कि षै पर्यमितायाः सामभ्यमचेततनद्न्तनुग्रीतप्त्यमिततेमानस्यात्तसमात्थानमेव सूतयो- नेरित्याह--प्रधानमेषेति सज्ञद्वििकायानन प्रधानं ्रह्यमि्युक्त्वा जीवो देहाय- तिरिक्तोऽभ्युद्रयनिःश्रेयपताप्तये निरूप्यतेऽ्पति पक्षान्तरमाह--यदेति योनिशब्दस्यं

प्रछृत्यथेस्वे निभित्तार्पत्वे प्रधानपु पवज्ञाद्धिविक्तस्य जीवस्य वा देहाद्तिरिक्तस्यं दिविषपुमयोक्तये ध्यानायैमेतदित्युपसंद्मितिशब्दः

तिद्धान्तसू्मवतारयति--पएवमिति तत्र प्रतिन्तां व्याचष्ट यीऽयपमिति परथानादी मवति नियमातिद्धिरित्याह-कथमिति। नियामकं हेतुमवताये व्याच धमति } मूतयेनिरिहेतयुक्त' हेतेर्यथासिष्ध धुतेति- हीति अक्ताः एकर) उपदधातीत्मन्न तेनो वै पृनमिति रेपाजिर्भयवदिहामि स्राधारमेोपकरमस्य्याश्रयतद्ि शपाद्रदनिठता निणेपेत्यर्षः ]

दाक्यङेपो भूतयोनिविषये नेत्युक्तं स्मारयत्ति-- नन्विति जनिकरदमः घकरतिरिति स्पतेरकषरादिति पञ्चम्या जनायमानिप्रकृतिसेनो क्तम त्मादेतद्रदेस्यत्रापि पश्चम्या मत्यमिन्ञायते तेन मृप्तयोन्यथं एवं वाक्परोप इ्याह-- अत्रेति तस्मादविशेषेण सरवञादिरोपेण पपैविद्ो ज्ञानेपयतपःप्हितात्कां ब्रह सू््ममूतात्मके नाम पे क. ट, ज. ब. पन घ्रां

{ ` ॥२क.घ. ज, ष्वैच्च भः। ट, मे. "विच पभ ध. "स्य चष ॥भ क, इ, य्‌, "स्यदः" 1 च, "स्थः च्‌ चु. गस्य षू

[अ ्पा०र्प्‌०२१}अनिन्द्िरिषतरीकसंषसितद्यांसरभाप्यसपेतामि। २१३

( प्रपानसीवी निगाकृदेशवरस्य भृत्तयोनित्वम्‌, भधि० ) यत्कारणम्‌ ˆ“ भक्षरात्तमवतीह विश्वम्‌ ' इति भशतं भृतयो. निगिह नायमानपङृतिस्वेन निदिर्यानन्तरयपि ना(ययानपङ्न- तिेनेव सवे निरिश्षति--““ यः सर्वशः सर्षवियस्य ज्ञानमयं तपः तस्मादेतट्रह्म नाप रूपपन्नं जायते ` [ पुण्ड० १-१ ९] इति ! तस्मानिरदेशसाम्येन परयभिज्ञायमानत्वाखङृतस्पैवा- प्रस्य भ्रतयोनेः सवेत्यै सवं विरसं धमे उच्यत इतति गम्यते “अन्ञरात्परतः परः”? इत्यत्रापि भहततांदतयोनेरक्षसात्परं कशिदभिधीयते कथपेतदवगम्यते “चेनाप्षरं परुषं षेद सतयं धरोवाच तां तक्तो ब्रह्मविधाम्‌ "‡ [ यृण्ड० १-२-१३ [ इति प्रकृतस्यैवाक्षरस्य भृतयोनेरदस्यत्यादिगुणकस्य वक्तव्यत्वेन भतिज्ञातत्वात 1 कथं चद्यक्षसात्परतः पर इति व्यपदिक्यत इति उत्तरसूभे तटरक्ष्यापः अपि चात्र दे विदे वेदितव्ये उक्तं ऽपरा चैवापरं च"इति) तज्रायरामृगबेदादिरक्षणां विचायुक्त्वा व्रयींति-" "अथ पर यया तदक्षरमधिगम्यते 'दयादि। तत्र परस्या याया विपयलेनाप्षरं श्रतेम्‌ यदि एनः प्रमेश्वरादन्पदद- शयत्वादिगुणकमक्षरं परिकरप्येत नेयं पररा विद्या स्याद्‌ 1 परा-

स्यूखमूतात्मकमन्नं व्रीहियवादि सर्वं नीतिं तद्रारा सत्तां प्रामेतीत्याह--तस्मा- दिति! चिज्प्र्यमित्ताफटमाह-- तस्मादिह 1 शुतिभदयभित्ता लिङ्गम्रत्यभिन्नातो नखवती दरितेद्याश्ङ्कय पश्चम्यन्वाक्षरपदं म्रञताक्षरमामीवयाह--अक्षरादिति | तच गमकं प्च्छत्रि-कथमिति चेत्तने मूतयोनो प्रथममेव श्ुत्िप्रत्यमिज्नानारि- ल्ाह--येनैति येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं सरव॑जञं पुरुषं सत्यं वेद॒ तां बह्म- विद्यामुपघन्ाय शान्तायाऽऽचायेः प्रोवाच अन्रूयादिव्युपक्रम्याक्चरात्परतः प्रर इत्यु च्यमानः प्रो मूतयोनिरतिसिव्यते } तेथा फछचिज्नगत्परकृतित्वं कचित्तनिपित्ततेति वैषम्पमिति मावः | पश्वम्यन्ताक्षरपदस्य मूतयोन्यरथत्याभावे तद्राक्यं पाच्यमिति शङ्धते--कथपमिति तच भाविनं परट्हिरं पृचयति--उत्रेति! परा तयेति समापानादपि मूतयोनेरक्षरस्य बहप्ति्याह--अपि चेति} भूतयोनेरपरा्ेयागम्यत्वं निराह--तत्रेति। उदाद्मे वाक्ये प्रतीतमथमाह--पत्रैति तथाऽपि प्रधानं जीवो वा परकिदागम्यमक्षरं स्याद्वियाश्ङ्याऽऽह--यदीति कयेकारमविषय-

१्‌ "त्रत. फः इ, "सरः कः

२१४ श्रीपरौपायनमणीतव्रह्मसुभागि-- [अ०११०२१०२१]

( प्रधनेजीषरी निचरयेश्वष्य भतयोनित्वप्‌, अधि ६) परकिभागो ह्ययं विधपोरभ्युद पनिश्रेपप्फछदया परिकरप्यते। प्रपानविद्यां निश्रेयसफा फेनचिदभ्युपगम्पते 1 तिस विचाः प्रतिक्घायेरन्‌ } त्वत्पक्षेऽक्षराद्धतयोनेः परस्य परमात्मनः परतिपाद्यमानत्वाद्‌ दे एव तु विधे वेदितव्ये इद निर्दिष्टे ५५ कसिन्नु भगवो चिज्ञाते सभपिदुं विज्ञातं भवति [ पुण्ड १-२-३] इति येकयिक्षानेन सयेयिष्नानापेक्षणं सवीय ब्रह्मणि विवक्यपाणेऽवकरप्यते मावेतनपात्रैकायतने भपाने भोग्यग्यति- रिक्ते वा मोक्तरि। अपि च--"स ब्रह्मविधां समैविद्याभतिष्ठ- पथदाय उ्येघपत्राय पराद्‌ [ युण्ड० १-१-१ ] शति चह्मवियां प्ाधान्येनोपक्रम्य प्ररापरविभागेन परं ति्यामक्षराधिगपर्नी दशेव॑स्तस्या व्रह्मवियालं दथैयति सा ब्रह्मिदाप्षमाख्या तद्धिगम्यस्याक्तरस्याव्रह्मत्वे पाथिता स्याद्‌ अपरमरेदादि- रक्षणा कमेचिश्ा ब्रह्मदियोपत्रम उपन्यस्यते ब्रह्यचिचाप्र्न

तया सोकतृमोऽपविपयतया वा प्रापरतिमागमाशहुयाऽऽह---पररेति प्रधानादि. विद्य मुक्तिफ़कतया परा स्यादिल्याशद्भयाऽऽद--ने चेति नडमाघस्य तचुक्तान- दस्य वा धीने मुक्तिरेतुथिनात्रयियकद्धावादित्यः | यद्वि मधानस्य जीवस्य वा मूतयोनितवेन तद्धिया परविद्या तदोत्तएमोच्यमानपमर्तविन्नानप्यापोटतवद्भे विये इति दिलश्रवणं स्यादिवाह्‌--तिसमेति इषापक प्रस्यचटे--दे इति इत्युप , केभोकतिः। इतश्च मूतथोनिवाक्यं बह्मनिष्ठमिलयाह्‌--कस्मिभिति 1 एकविज्ञानेन सेवे विज्ञानं पक्षान्तरेऽपि प्यादिलारशङुयाऽऽह- नेति ¦! अचेतनस्य मोभ्यमाव्यै- कमयनमाभ्रयसतप्मननिखयेः मात्रर्देनाऽऽत्मभ्पो भेदमाह 1 प्रधाने ज्ञे भोग्यवज्नेऽपि न॒ मोक्तज्ञानभित्ययेः जीवपक्ति तज्ज्ञाने मोग्यधीरपि गत्याह-- भोग्येति } बह्मविेति सरमाल्ययाऽपि मूतयेनेर्हयोत्याह--अपि चेति! सर्विद्याना भरततिष्ठा समापतिर्ैस्या तपो निरतिशयपरपाभछाभात्ता ब्रह्मतया सं्व- विविदयपत्वभिषठानविप्रयतेया दौ स्पैविदयाभरतिष्ठामथर्वनात् कुत्रचित्सृष्टावाद्याय पुराय प्त ब्हमक्तवानियथैः 1 वमा देवानामिति वक्ता तत्रोपक्रान्त एवैलाश- याऽऽह्‌--भ्राधान्पेति } तयाऽपि कथमक्षरस्य ब्रह्मत्वे तदाह- सा चेति ब्रहम विद्योपक्रमेऽप्यपरविद्यवैदस्षरवियाऽपि ब्रह्मविदा मा मूदित्याशङ्य प्रक्रान्ताया अन्य्ागक्तिवद्रत्राप्यनुक्तौ बाधाद्तरविचा ब्रह्मविचतेयाह--अपरेति तस्यास्त- ------------~ ^~ ~^ चाह -अपरति तत्यस्ति

१३ _मिगामिनी रट. इ. द.्याविमुः। ३ख.ठ द. द, स्ैवि" | ४८ द. च। @+ यत्परः

अ० {पा०र्पू०२१[आनन्दगिरिषतदीकावटितश्चकिरमाप्यसमेतानि ।२१५ ( यभाननीवौ निरोकृेभरस्य भतयेनितवम्‌ , भि ) साये “ना हेते अटडा यज्ञरूपा अषए्रदशोक्तमवरं येष कमे एतच्छ्रेयो येऽभिनन्दन्ति रूढा जरागृत्युं ते प्रनरेवा- पियन्ति ` [पुण्ड० १-२.७ ] हइ्येवमादिनिन्दावचनार्‌ निन्दित्वा चापरां विां ततो तरिरक्तस्य परबियाधिकारं दे यति--" परयक्ष्य छोकान्कमचितान््राह्मणो निर्देदमायान्नास्य. ` कृतः कृतेन तद्ज्ञानाथं यरमेवाभिगस्छःपपित्पाणि; शरीनरियं ब्रह्मनिष्ठम्‌ " [ युण्ड० १-२-१२ ] इति यतक्तमचेतनानां पृथिव्यादीनां चएटन्तसेनोपादानादण- न्तिकेनाप्यचेत्तनेन भूतयोनिना भवितव्यमिति तदयुक्तम्‌ र्टन्तदान्तिकयोरत्यन्तसाम्येन भवित्तम्यमिति नियमोऽस्ि { अपि स्थृराः पृथिन्यादयो श्ान्तस्वेनोपाचा इत्ति स्यृख एव दा्टान्तिकों भूतयोनिरभ्युपगम्यते तस्पाददरयत्वादिगाण- कां मूतयोभिः परमेग्वर एव २१ सरश प्ाथत्वं कथं त्राऽऽह-- एवा दीति एतम्ते गच्छन्तीति छवा विनाशिनप्त- त्प्रधिद्धी हिश्चाव्दस्तदिवोत्पच्यादिमसेन प्राधयति-अटढा इति के ते यत्तषा यज्ञो स्यमुदाधिर्यपां ते तया तविमादिशव्दध्य यज्ञोपपिकत्थादएादश पोडशर्सिजः पत्री यजमानश्च क्षयिफर्त्वादवरं क्म येषु यदाश्रयमुक्तं श्चत्या विहि- तमेतरदेव कभ श्रेदेहेतुर्म बह्यधीरिहि ये मृढा ष्यन्ति ते पुनः पुनर्मरपूदं म्रण- मेवाऽऽपुवन्तीलयरथः 1 जआद्विपदमविद्यायामन्तरे वतमाना दृव्यादि्महाथैम्‌ इतश्व परविद्या्येपत्वेनेवापरवियोक्तिरियाह- निन्वित्वेति 1 प्रत्यक्षादिना कर्मपताध्याङ्छीका- काननियतयःा ज्ञात्वा र्वि पेराग्यमायाद्च्छेक्कुरयात्‌ कथं नास्लयक्रतो मोक्षः क्रतेन कमणा निद्यफटा्यी चाहं तस्माफकि कमेनत विरक्तप्तस्य बचहमणो विज्ञानार्थं गुरमेवामिगच्छेहुरुपदोप््पणं कृत्वा युक्तिदेतृक्तानाय शवणादि कूयादिचय्थः | ^ "सिक्तिहलस्त॒ नोपेयाद्राजानं देवतं गुरुम्‌" इति न्यायेन पमित्पाणिरित्युक्तम्‌ शरोन्निय- मित्मादिनाऽध्ययनहीनस्य वाऽकर्थिणो वा गुरतं बायिते ! कर्मनिन्दया त्तौ पिर्त- स्याभिकारोक्तरक्षरविद्या बद्यविदयैवेति समुदायार्थः ूर्वपसषतीजमनुभाषते--यच्िति ! सर्वथा वा साम्यमशेन वा नाऽऽद्य इलाह-- तदगुक्तमिति सवया साम्ये परस्याप्यतिष्टपत्तिमाद--भपि चेति कार्यस्य कार- णभ्यतिरेको विवक्षितरऽश्स्ेन प्ताभ्यमिष्टमेवेति मत्वाप्पहरति-- तस्मादिति ॥२१॥

[ ) काका = शिण = 9 (णाणामणिगण शा 100

9 क. ख, शृवकं म^। २ख, "वेताः |

५१६ श्ीपरहेपायनपणीतव्रह्यसुत्राणि-- [अण०१पा०र्‌०२२) ( प्रधानअीवी निश भरस्य भूतयोनित्म्‌, भपि° ६) विरेपणभेदव्यपदेश्ाभ्यां च्‌ नेतरं २२॥ इतश्च परमेश्वर एव भूतयोनिमेतसौ शारीरः भधान बा कस्मात्‌--““विद्ेपणमेदन्यपदेश्चाभ्याम्‌" विशिनष्टि टि प्रदतं भूतयोनिं शारीराद्िलक्षणतन--“दिव्पो धूपैः पुरुपः सवाह्ला- भयन्तरो घजः अप्राणो ह्यमनाः बुशः " [ मुण्ड ५-१-२ |] इति दयेवदिषग्यत्वादिविश्षेपणमविदयाप्रस्युपस्थापितनापरूप- परिच्छेदामिमानिनस्तद्ध॑मान्स्वात्मनि करपयतः शारीरस्योपप- दयते} तस्परात्साक्षादोपनिपदः पुरुप इहोच्यते तथा प्रथामादपि रहत भूतयोनि भेदेन व्यपदिशति--“ अक्षरात्परतः पररः "' इति अक्षरमव्याडतं नापस्पवीजशक्तिस्पं भूतसृक्षमपीश्वराधयं भूतयेनिवेसते हेत्वरमाह-विरेपणेति चकारा्माह--इतयेति एवक- राथमाह- नेतराविति ईतःशदारथं सरयन््र्पू्व हेतुद्यमार--कस्मादिति। विशेषणान्न जीवो भेदोक्तेन प्रधानमिति विभज्य व्याुर्व्नायं व्याचटे- विशि- नष्टीति दिन्यो चोतिनात्मकः स्वयंज्योतिस्तव श्रुलन्तसप्रतिदधयर्थो दिवान्धः अपू. तत्वे पू्णत्यम्‌ ! आकाश्चादिक्ेपमा ह--पुरुप इति कायंकारणाभ्यां परिच्छेदम- शङ्याऽऽह--सयाद्यति बाह्यं कायैमम्यन्तरं कारणं ताभ्यां कलिताम्पां प्हाषि- छामत्वेन तिष्ठति तस्य पवैकदपनाधिष्ठाभसे श्तिप्र्तिदधय्भो हिशब्दः जन्मायमा- वेन कौरस्थ्यमाह--अजे इति प्राणमनेोभ्यां पंप्गोभेदामावात्परिषद्धिमाह--~ अभाणो दीति 1 शारीरस्यापि तिेपणं स्यादिदाशङ्याऽऽह--न हीति तदधम * नामहूपादिषमा ददयत्वादयः विशपणस्यानन्ययातिद्धिफदमाह-- तस्मादिति विशेपर्णष्य तुल्यत्वेऽपि द्ितीयै हेतुं प्रथानपञच योनयति- तथेति मेदोक्ति भ्यनन्कि-- अक्षरमिति कं तदन्याकृतं तदाद-नापेति तयो्बीन्ेशवरप्य शक्तिरूपं तत्पारतन््यादधूतानां शरीमान सुषम सैस्कारद्पं वकषतेऽतेति भतुकष्ममीश्चर- प्रक्ष्य स्वद्पमाश्रयोऽस्येति तथोक्तम्‌ 1 अन्यस्य तत्कारमतेन तद्ाश्रयत्वात्तस्येवे- शरो जीवो जगदिति बुद्धतृपापितवेन स्थितं विकारहेतुताद्विकारशे््ः } ननु माम- रूपयोर्ानं शक्तिरूपं चाध्याकृतम्‌ यदवा नाम्पे एव योने तयोः शक्तिरूपं तदेव तच भूतसूक्ष्मं तत्कारणत्वादीश्वराश्रयमिलयाश्रयश्ब्यो विपयायेस्तस्पैवेश्वरस्य जोव प्राप्तस्य युद्धथादिदारा कतृत्वादावुपाधिभूतमिति व्याख्येयं भाष्यमिति चेत्‌ मेवम्‌ ] १. ज, द्माशध्ाऽऽत्मः ! ड. म.

क. ४, इ, ट. “तिदत्वफः 2, ₹. द, 'वल्वमापत |

{` ~~~ दमोश्च सवाल" 1 २क्‌.ख इ. द. इतरश्च 1 ४२, ८. द. णतु ५, उ,८, इ, द, श्टवैनातः} क, स,

[अ० १प०९प्‌ ०२६]आनन्दगिरिङृतटीकासंवङितशांकरभाप्यप्तमेतानि २१७

( अधानजीबो निरष्ववेश्वरस्य भूतयोनित्वम्‌, अपि ) तस्यैगोपापिभूतं सवेसाद्विकारात्यसे योऽबिकारसस्मव्‌-- ^ परतः परः " इति भेदेन भ्यपदेश्चात्यरमात्मानपिह विव्ितं द्यति ! नाज मधान नाम रिचित्सवतश्र तस्वमभ्युपगम्यंते तस्माद्धेदग्यषदैश दच्यते। किं तहि यदि मरधानमपि करप्यमानं शुत्यविरोधेनान्याङतादिशषब्द्वाच्यं भूतसूक्ष्मं ॑परिकर्प्येत करप्यतामर्‌ तस्मादधेदव्यप्देशातपरमेश्वये भूतयोनिरिदेतदिष् मतिपाधयते 1 २२

कुतश परमेश्वरो भरतयानिः-- रूपोपन्यापाच २२ (£)

अपि च--““ अक्षरात्परतः परः '' इदयस्यानन्तरम्र्‌-- पतस्मा्लायते प्राणः इति प्राणप्र्तीनां पृथिवीपय- नतर्मौ खानां सर्गयक्त्वा तस्यैव भूतयोनेः सवेषिकारा- त्मकं स्ूपप्पन्यस्यमानं पद्यामः--“ अभिपरधा वचक्ष्षी चन्द्रसूर्यौ दिक्षः भोजे बाग्विटताश् वेदाः वायुः भागो हृदयं दिश्वयस्य पद्धधां पृथिवी देष सवेभ्रतान्तराता "” [ सण्द० २- १- ४] इति तच परमेश्वरस्यवोवितं सवे-

आश्रयशचच्दस्य श्ता्ैलागायोगाल्नीवत्वापतेशव्याङ्तकतनन्धङृतत्वासरिषुदधे चिद्धात तःतनन्यधौन्यादतो माय्यवदिरयूतो नानानीववादः भक्षरदाव्दायेरुक्त्वा परिरिषटं ग्याव्े--तुसमादिति इदेति प्रङृतवाक्योकिः प्रधानाद्रह्मणो भेदे प्रपानमिष्म- सतोऽपतिवोगित्वादिलयाशङ्कयाऽऽह--नात्रोति 1 प्रतरियोम्यनङ्गीकारि कथं मेदोक्ति- स्त्राऽऽह-- तरति ) मृतुं मृतानां पृक्षं कारणमित्यधेः 1 इहेति श्रतिपू- प्रयोसाक्तिः २२

मूतयेनेैश्वरते हेतन्तरमाह--कुतश्चेति रूपेपन्याप्राच नेतरा किप्यनुपद्धः वृत्तिकारमतेन भ्याकोप्ि--यपि चेति अभ्निर्युखोकोऽपतो वाव शोको गौतमाश्रि- रिति श्रुतेः 1 पद्यरेति प्रथमरभे पादौ एथिवी यस्य त्त रप सवभूतानामन्तश्चाऽऽतमा चेदयर्थः ( एवं सूयोपन्यासेऽपि क्त स्यत्तदाह--तयेति अन्पथा्तिद्धि भ्रयाह--~

_ „_ ~~~ - ~~~

_____ ~~~ ~~~ ५क.ज. ट. श्यत! द. पिकः ३४. नासः 1 =, &्.2, "स्यो ५. ष्पकः त, एद [3

९१८ भ्रीष्टपायतपणीतनह्तसूत्राणि-- [अ० १०२०२१६} ( मधाननीदी निराश्रय भूतयोनिलम्‌, भि ° ६) दिकारकारणसयास् शारीरस्य ततपषिस्नो मापि प्रधामस्यायं रूपोपन्यासः संभवति सवेमूतान्तरारमत्वासंभवात्‌ 1 तस्मात्पर मेश्वर एव भूतयोलनिर्तृततराचित्ति गम्यते! कयं पुनभूतमरोनेरयं॑दपोपन्यास इति गम्यते प्ररणात्‌ ¶एपः१ इति प्रृतातुकपणात्‌ भूतयो्मि दि भरकृख ““एत- स्माज्ायते प्राणः" “एष सैभूतान्तसत्मा" इति वचन भतयो- निविपयमेव भवति यथोपाव्यायं भङृदैतस्मादमी्यैप वेद्‌ पेदाद्रपारा इत्ति चचनपुपाध्यायविपयं भवति त्रत ऋं पुनरट्शयत्वादिगुएकस्य मतयोनेयिग्रदवहूषं संभवति 1 सवी. प्मत्वविवक्षयेद॒च्यते तु विग्रह्वखविव्रक्षयेद्यदोपः 1 अह्‌- मन्नमहमन्नादः "' [ त° ३-१०६ | इ्यादिवद्‌ मन्ये एनपरन्पने,। नायं मुत्रयोने रूपोपन्यासः } नायमा- नसवेनोपन्यासाद्‌ 1 ““ एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च। वापज्योतिरापः पृथिवी विश्वस्य धारिणी" इति दि पुत्र भाणादिपृथिच्यन्तं त्र्जाते जायमानत्वेन निरदिक्षत्‌ 1 उत्तर जापि च--“तस्माद्श्नि; समिधो यस्य सयः" इयेवमादि “अतश सर्वा भोपरयो रसाश" इव्येवमन्तं जायपानसेमैव निर्द््यति

मानामावेन शङ्ते--कथपिति 1 मौन पद्द्वुत्तरभाह- प्रकरणादिति प्रकृत. ०.१ =, कष ( + च, त्वेऽपि भूतयानेरभनिपूर्धलादो कथमनुचर। चस्लत्राऽऽह-- प्प ईति तदेव स्छुटयति- भूतिति \ चणान्तनेतदेव सशुय्यति--ययेतनि \ अ्ययत्वदिषकम्य तिग्ररवटरप कथ- मिलयाक्षिपति--कयमिति प्माधत्त--सर्वेति यथा कथिद्रूद्याप्मविदात्मनः

सवो म्वविवस्षयाऽहमन्नमहमन्नाद इति स्ताम्‌ गायति ष्वन्नान्नादत्वमात्पनोऽभ्िति तेष्यापुपथेव्वत्तयेहापीसयाद-- महदिति

एकदेरिन दृयति--अन्ये पुनरिति हेत्वतिद्धिमाशङ्कय पू्ोतरवाक्येषु नाय-

मानत्वेन तत्तद्रभरक्तिरिहापि नायमानत्वनोक्तिरसीत्याह--एतस्मादिति यश्च सूर्यो धृटोकामरे समिध इव माक सोऽपि तस्मादेव जायत इल } तथाऽपि मपे पर.

`-----------`-`-----_------------------- .. च्रं राच्मयादि नृ 1रफ़ुधन ति चं भः मानवृदुत्त | श्‌, ्याक्तिरि' + * कलक्छत

[अ १पा० रसू ०२दजनन्दमिरिङृतदीकासवटितशषंफरमीष्यसमेवानि ।२१९ भपनमीवो निराष्खेश्वरस्य भूतयोनिलम्‌ , भधि० )

टेव कथमकस्मादन्तरारे भूतयोने रूपपपन्य॑सेत्‌ सर्वात्मत्व.

प्रपि खष्टि परिसमाप्योपदेक्ष्यत्ि--““ पुरुप पेद विष्वं कर्थं "

[मुण्ड० २-१-१०. इत्यादिना ।'शुतिस्य्रलयोथ नैरोक्यक्षरीरस्य

प्रजापतेजंन्णादि निदिश्यमानरुपलयापरे--“ दिरण्यगर्मः सम-

चतेत्ताग्रे भूतस्य जातः परतिरेफ आसीत्‌ दाधार पृथिवीं

यापुतेमां कस्म देवाय हपिपा विपेम " [ ऋ० सं० १०-१२१.

] इत्ति ¦ सपवतेतेत्पनायतेदयर्थः

तथा--- वे दरीरी मथमः वै पुरुप उस्यते। आदिकतां मृतानां चमार. समतततः" [ भाकं०, पु ४६-६४ | इति च"।. विकारपुरपस्यापि सेभ॒तान्तरात्पत्वं संभवति भाणालसना

स्मेभतानामध्यात्ममबसथानात्‌ 1 अस्मिन्पक्े पुरुप एषेद्‌ दिर

कर्मेखयादिसर्गरूपोषन्यासः परमेश्वसतिपततिरैतुरिति व्याख्ये

यस्‌ २३1८९६9 स्यैव रूपमुक्तमिल्याशङ्कय वाक्यमेदातेत्याह--इहैति एकविक्ञानेन सरवैवि्तानप्रति- ज्ानाचदर्यं सावीत्मे वक्तम्ये तपरेतेदमुक्तमन्यत्रानुक्तेरिलयाशङ्कयाऽऽह--सवीत्पत्व- मिति उत्तरत्नौकावपि तस्थेकेदमपि पार्वात््पमन्यस्यायोगाित्याश्ङ्कवाऽऽह-- श्तीति कम्म भजापतये विधेम परिचरेम हिरण्यगरमः सूष्छादाववर्ष्टेत्येतावदि- दोक्तं जन्मेलाशद्धयाऽऽह--समवतेतेति जतिः सन्मूतद्रमस्येशवराज्ञया पतनि- वैभूषेति शेषददीनाद्धियैः जस्तु श्रलयादिसिद्ध जन्म तप्य कयं प््पमूतानतद्यसात्व तनाऽऽह--पिकरिति 1 पर्वकसये प्रङ्षटयीक्मानुष्ठाता कश्चिद्यनमानः कस्परादौ हिर- प्यगभेतया प्रादुर्वमुव तस्य प्त्प्राणायपिष्ठातृत्वादयिष्ठन्नथिष्ठेययोरमेदास्रागात्पना सरषमूतानामध्यासमं देहे स्थितेनीयमामेऽपि प्रानस्य धिद्धमिखये. 1 नन्वपश्चीकृतेपूता- दयमिमानिनो हिरण्यगर्भस्य विग्रहविरिष्टल्पेण तदथिष्ठेयप्राणादिनन्मानन्तरं जन्मोच्यते चेच्कस्तहि सूरार्थस्ताऽऽइ--अस्पिननिति बिध पपं कमं॑सपतध्यं तपो ज्ञाने परुष एवेति सा्ीर्म्यङ्पोपन्यापात्परमासमेव मृतयोनिरित्यय. किटक्षणल्वादित्यत्न परिभामश्य साद्प्यपिक्ाप्रतिक्षेपाद्धिवर्तस्य शद्पीतिमादो विप्रदसेऽपि ददनात्त- द्पेक्षागियमादूतयोनिवरक्य निर्विरोपे बह्यण्यन्वितमिति मावः २६ (६९)

कण्ण ' मणणगयाश्षणणणणफःगयणेशणोणेगोणणणकषरषिक शिप ककषयिषाफौषयीषयफषयणग षि

क्‌ ठ. ज. “न्यस्थैत्‌ {२क, ख. द्धं मन्म |

२९० भ्रीष्धपायमपणीदवहममूत्राणि-- [अ०१पा०२प्‌०२५४) ( बरह्मणो वैश्वानराष्दषाच्यावम्‌ , भपि० )

वश्वानर साधारणशन्दविद्यषात्र्‌ २४

ध्कौन आलाविं ब्रह्म" [ छर ५११. इत्यासानमे- म॑ ्रश्वानरं संमलध्येषि तमेव नो बृहतीति चोपक्रम्य पुरुषः वाययाकाशवारिप्थिवीनां सुतेजस्त्वादिगुणयोगमेकेकोपाततननि म्दया वैष्वानरं प्रयेपां रुषोदिमावपुपदिष्याऽऽप्नायते-- < यस्त्वेतमेवं भदेशपात्रमभिविपरानपासपानं ब॑श्वानस्युपास्ते सर्वेषु छोकेषु सर्वे भूतेषु सर्वप्वासस्यननपरत्ति तस्य वा एत- रयाऽऽलसनो वैश्वानरस्य पूरधेव सुतेनाथघ्षुधिष्वखपः प्राणः पृथ- वर्सा संदेटोी वहुरो पस्तिरेव रायेः पृथिव्येव पादादुर एव

सपोपन्यासप्रपद्धातचैणेवयदेरो वैश्वानरः पर इलयाह-~ वैश्वानर इति विपर्य वक्तं वाक्योपक्रममाह--को इति } जत्मनेऽपेप्तारित्वापं नरह्मपदम्‌ तस्याऽ5- प्रो्षयार्भमास्मपदम्‌ प्राचीनन्ताठपतत्ययततन्रयुश्चननबुदिरटाः स्म्येत्यं मीरा चक्ुसे निधिचीपयोदारकमानमुः सोऽपि वेद प्म्यगिति पह तेन पडि ते केकेयरानमश्वपतिमागदयोचरात्मानमेवेत्या्ध्येपि स्मरति सच तेषां विप्रीतधी- निरासेन सम्फधीजिग्रादयिषया तामेव पप्रच्छ ओपमन्यव कं त्वमत्मानमुप्ति दिवमेवेत्याहेत्सो राजा पनस्वाचेप सुतेना चैश्वानरो यं त्वमात्मानमुपस्पे मृषा त्वयमातमनेो मूधा ते व्यपएतिप्ययन्मां नाऽऽगमिप्य इति 1 ततः सत्ययज्ञमश्च्छतस चाऽऽदि्यमृचे ततश्निष विरूप आत्मा चशुवेतदात्मन इलन्धोऽमविप्यो यन्मा नाऽडगमिष्य इति राजाऽमाषत एवं कमेण युपूयोदीनां सुतेजस्त्वविश्वरूपतप्रथस्व , तमौतमत्वनहुरत्वरपित्वपादत्वगुणयोगं विधाय मूरैपादान्बत्वमाणोत्छमणेहविशणता- बसिमेद्रपादशोधभेरेकैकोपालिनिन्दया तेपां चेशवानरं परति मूषोदिभावमुक्त्वा पम स्तोपाप्ठनमाल्नातं यस्तवेतपिलययादिना 1 आभिमुष्धयेन विश्वं मिमीते जानादीलमिविमा- नत प्रदिश्षपरिमाणयुपात्ति यस्तस्य प्ैलोकाचाश्चये फमित्यर्थः छोका भोगमुमयी मुसानि तत्तदुपाधयो मोक्तरस्त्वारमान इति मभेद; 1 तत्तत्पन्पिफटमाक्त्वमन्नमत्तीत्यु- ख्यते ध्यानफ्ठभुक्त्वा ध्येयसूपमाद- तस्येति पुतेजस्तवगुणां दीरदेशवानरस्य पृथौ निपातवितन्मतिद्धवपो 1 विश्वत्वमुमः सुयस्तप्य चरे दह एष नी इत्यादिशरतेः परथद्नाना वतम गमनमामा स्वसूपमस्येति तथा नानागतित्वगुणेो वायु च्य प्रण बहुरेर्वगुण आकाशतः देहोऽस्य देहमध्यम्‌ } रयिर्धनं तद्भूणा अपोऽस्य

„+ च. ष्टीति। क. ठ. ढे. “टगुः

[अ०१पा०रपमू०२४]आनन्दगिरिृतदीकासंवलिवृश्षकरभाप्यप्तमेतानि ! २२१. ( प्र्मणो दैश्वामरदास्दवास्यतवम्‌ , भपि० वेदिर्लोमानि बरिददयं गाष्प्यो मनोऽन्वाहार्यपचन आस्यमार्‌- वनीयः [च्य० ५-१८] इत्यादि गत्र सरयः--ङि वैन्वा- नरशब्देन जाटरोऽग्निरुपदिश्यत उत भूताप्रिरय तदभिमा- निनी देवत्ताऽथवा इरीर आदस्तवित्परमेश्वर इति

पुनरन संशयकारणम्‌ “वैश्वानरः " शति नाठरभूता- धिदेथत्तानां साधारणशब्द्रयोगादासेति च॒ गारैरपरमेश्व- रयोः तन्न कस्यापादानं न्पाय्यं कस्य॑वा दानमिति भवति संश्चयः; किं तावत्पाप्ठं जाठरोऽपिरति 1 कुत; ¦ तत्र हि किेषेण चि्मपोगो टर्यते--'“अयपपरर्देश्वानसे योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमधते "” [ श्रु ५.९ ] श्यादौ अश्निमात्रं वा स्यात्सामान्येनापि भयोगदरानात्‌--“ चिश्वसमा अत्रि थृवनाय देवा वेन्वानरं केतुपहामद्ण्वन्‌ 7” [ क० सै° १०-८८-१२. 1 इत्यादौ अग्रिश्वरीय वा देव्ता स्यात्त.

सस्तिस्थमुदकम्‌ 1 श्पिभ्यां वैश्वानरस्य प्रतिष्ठानात्तस्य पादो एषिव्येव 1 त्य होमाधा- रचवप्रपादमायोक्मुर एवेत्यादि 1 तयद्धक्तं प्रयममागच्छेदियादिवाक्यपादिङ्ाव्यार्थैः तत चती वैश्वानरोऽनात्माऽऽस्मा वेति संशयं ददि निधायाऽऽचे पक्षत्रयं द्वितीये पकद्रयमाह-- तत्रेति

संशयहेतुं मशनपूर्वकमाद---किमिति सत्यां सामभ्यां कर्वभीन्यं फलितिमाह-- तत्रेति। वाक्योपकरमस्याददयस्वदिक्ाधारणधमस्य वाक्यशनेषस्यप्ज्ञत्वाययुक्या बह्यवि- पयत्ववदिहाप्यपक्रमगतप्ताधारणशव्दस्य श्रेषस्यहोम्राधारत्वटिद्धेन प्रिद्धयनुगरहीपैन जाठरार्थवतिद्धस्तस्यैवोपास्यतेति विमृद्य पूर्वपक्षमाह किमिति वेश्वानरवि्या- रुते; सवित पव्रह्मण्यन्वयोक्तेः संगतयः पुवेपक्षे जाठरभिः सिद्धान्ते म्यणो ध्यानं फम्‌ | प्राधारणे शब्दे कुतो विशेषप्रतिन्नेयाह--करुत इति। भतिज्ञाविशेपे हेतुमाह~ तत्ेदि योऽयं वेश्वानसेऽप्निः सोऽयं पुरुषाकारे देहेऽन्तस्ित्युक्त्वा तमेव विशि- न्ि-- येनेति पर्तान्तरमाह-- अप्रीति तन्मात्रमहे हेतुः सामान्येनेति विश्वै भुवनाय वेग्धानरमेधिमहां केतुं चिदं मूर्यमक्रण्वन्तवन्तो देवसतडुदये दिनम्यवहास- दिः 1 कष्पान्तरमाह--अप्रीति तदपिमानिदेवताग्रहे हेतुस्तस्यामिति केशवा. नरस्य देवस्य घुमती शोमनवुद्धौ वयं स्याम्‌ म्वेम तस्यापद्विषया सुमतिर्मवसतित्यथः तत्र हेतू राजा दीति यष्ाहुवनानामयं राना कं घुं हलहेवुरभिषरुला श्रीरस्येय-

२२९ , भ्रीपटूपापनप्रणीतव्रह्यसूजाणि-- (अ०१पररम्‌०२४] ( व्रह्मणो वैश्वानरशय्दवाच्यतवप्‌+ अपि ७) स्यामपि परयोगदशनाद्‌--“ वेश्वानरेस्य सुमतौ स्याम राजा हि भुवेनानापभिश्रीः; '' | त्र सं० १-९८-१ ] इदये्मा- दयायाः शतर्देयतायामेश्वयादुपेतायां सभवात्‌। अथाऽऽसमङ्न्द्‌- साप्रनाधिकसषयष्दुपकपे च-- “द आपा & च्य!" इति केवखासग्गव्दभ्रयोगाद्‌ात्मक्षब्दवगेन वैश्वानरशब्द्‌; परिणेय इस्युध्यते तथाऽपि रीर आमा स्यात्‌ तस्य भोक्ततपैनं वैष्वानरसेनिर्कपोत्‌ ; भदिशमात्रमिति विक्चेपणस्य तसिमनर- पापिपरिच्छिनने समभवाद्‌ तस्मान्ेश्वयो वैश्वानर दयेषं भर्ति तत इृदमुच्यते--वेश्वानर;ः परमात्मा मदितपर- तीति कुतः साधारणशषव्दगिङेपाद्‌ साधारणशब्द- योषिशेपः साधारणश्षग्द विशेषः यचप्येतादमावप्यात्पवैष्वा- नरश्ब्दां साधारणशव्दां वैश्वानरशब्दस्त॒ भयस्य साधारण आतसशब्दश द्यस्य तथाऽपि पशष दृदयते येन परमेश्वरपरत्व भिध्रीरीश्वरप्तप्मात्तस्य मिधरोधरलस्ना््य सुमतौ स्यमि 1 एकि पप्रिसङ्ध { त्न. वायः } परयोगत्रयेऽपि तुर्यपरयोगग्रहा्मादिपदम्‌ कथं देवतार्थतवमप्य प्रयोग- येति तदाह-पएवमायाया इति देधयीौदीलयादिपदं धर्मत्तानैरम्यादित्रह- म्‌ पषजयेऽप्यप्रितोपभाद--अयेति वाजप्तेयफेऽ्िवेधानरशन्दराम्यमिवोप- कम्ेशवराथेतेति पकान्तरमह--तयाऽपीति शारीरे ठक्षणया चैश्वानरश्दोपप- त्तिमाह---पस्येत्ति 1 तथेव हेस्न्तरमाह--्रदेशेति } भूतािदेठताजीवविपर्यं पश्च युपक्रममीननं पराणाहुलयाधारव्वदिदयुमूषेत्वद्रश्ायोगात्‌ दृदयं गाहपत्य इवय दिना हि देहावयवाः सनिहितस्योदर्यस्येर्गाहिषयादिलेन करम्यमे आस्य- माद्वनायप्तदयद्धक्त तेदधोमीयमिति जारस्य मुतानुप्युतत्य प्राणाहुत्याधार स्याऽऽहवनयत्वनाऽऽप्यं कंरप्यते दुपू्ैत्वद्सतनापंमवः होवच मूधोनुपदिशत्नेय बा॒ अतिष्ठा वश्वानर इलयादिना मृधोद्‌

दनां दयुरोकाधाल्ना संपाद्नात्तेनीठरस्यापि चुमूषत्वादिततिद्धरारोपितच्मूषत्वादिना बृहत्वात्तस्येवं॑बहम- रमपन्दित्मितम्‌ 1 ब्रह्मण्यपि दुमूर्धवादेरारोपो जाठरे तत्कद्पनायाः

श्रौतेन विेषादते जाठरो ष{स्तिपरं वाक्यनित्युपपदरतति- तस्मादिति षिद्ध नयति तत इति 1 हेतु परदमपर्षकमादाय ग्ाचे-- फुत्‌ इति 1 कौ ती सापारणै शब्दौ फो वा तयोषिशेपतनाऽऽह-- यदपीति नाये परमास-

`~ ___ ,, ~

त" चाध 1 => ~ १क न, प्राप्तम्‌ ज. आप्तम्‌ 1 तर्तेद्‌ः। २. ज, चयाणा] ह. ज" =, दयोस्तथाऽ ४८८. ड, द, "वायः

[० १०२०२ ९]आनन्दगिरिकितरीसासंवलितव्राकिरभाप्यसमेतानि। २२३ ( मरह्मणो चेश्वानर्दाष्दवाच्यस्यम्‌ , भेभि०

तयोरभ्युपगम्पते-““ तस्य घा एतस्याऽऽस्मनो वैश्वानरस्य रथेव सुतेजाः ”” इद्यादिः अत्र दहि परमेन्वर एव चुपूर्भत्य( दििरि्ोऽवस्थान्तरमतः भलगात्मसनोपन्यस आध्याना- येति गम्यते कारणत्वात्‌ कारणस्य हि स्वाभिः कार्य गत्ाभिरवस्यामिरवस्यावचाददुटोकाथवयवत्वदुषप्यते “स सर्वे खोकेपु सेषु भषेषु सर्येष्वा्मस्वक्नमत्ति" इति सर्वैखो- फाय्याश्रयं फर भूयमाणं परपकारणपरिग्रदे संभवति ^“ एवं हास्य सवे पाप्मानः प्रदूयन्ते ' [ छा० ५-२४-३ | इति तद्विदः सवेपाष्ममरदाशवणम्‌ को आत्मा कं ्लेति चाऽऽत्मव्रह्मशब्दास्यामुपकरम इयेवमेतानि बक्षखिद्गानि पर- मेश्वरमेव गमयन्ति 1 तस्मास्परमेश्वर एव वेश्वानरः २४ ॥!

स्मयमाणमनमानं स्यादिति २५

इतश्च परमेश्वर एय वैश्वानरः 1 यर्मारपरमेश्वरस्येवाप्नि- रास्यं चौती तरैखोक्यात्मकं रूपं श्मरधते | गमको विशेषस्तस्य निर्विशेषध्य धुमूधखाययोगादधित्याशङ्याऽऽह-- अपरेति अवस्यान्तरमध्यात्मपपिदैवमिच्येवंहूपं तस्य तयेवीपन्याकप्तफठमाह--भध्यानायोति। कर्थं परस्यावस्यान्तरभाक्त्वं तवाह--कारणत्वादिति तदेव स्षटटयति-- कार्‌ णस्येति शतेन जाठरे शुूरधत्वादि त्युक्तम्‌ वेधानरोषाप्तकस्य पवेरे।का- दयाभ्यफटश्ुतेश वैश्वानरस्येश्वरत्वमित्याह-- पत इति वैश्वानरविदः सैष प्यदाहधतरेश्च तस्य परत्वं तद्धित्ताने तद्‌ादप्रपिदधेरिव्याद--एवं हेति यथाऽग्रो लिक्तमिषीकातृ दृष्यत एवमस्य विदुषः सर्वाणि कमाण्यनयेहेतवो द्यन्त इत्यथः उपक्रमादपि त्तस्य परमात्मत तयेष्तत्रैव रूढे नाठरे स्वम्रुख्यत्वादिसखाह--फो नं इति उक्तटिद्नानां फल्माह--इयेवमेतानीति श्रतिरिङ़्परिद्धमुषपंदरति-- तस्मादिति |॥ २४

स्मृत्या श्रुव्यर्थः शक्यो निर्भेतुमि्याह--स्पयमाणमिति 1 तत्र प्रतितं पूर- यत्ि--इतशेति मूतं व्याकुर्वन्नितःशव्दायमाह--यस्पमादिपति। स्मत्िमुदाहरति--

५द््‌ज,स, “तिचतः। २द.मनं. ट, "पापप्रः { 3 ध. निद्धि" * ध, भेगाव 1 ५क्‌. उ. इ, 2, तथोषं |

भ्रीमपायनप्णीतव्रहमसूप्राणि-- [अ०१पा०२१्‌०२६। नि ( ब्रह्मणी (त कः ०५) युर्यापिरास्यं यौधा नाभिश्वरणो क्षितिः सू्वव्षद्िशः भ्रं तस्मै छोकात्मने नमः ' ! 1] [ मष्ठाभा० धरान्ति० ४७-६८ |] पति रद्‌ ^सर्यपाणं सूपं पूरपतां शुतिपठुपापयदस्य मैशवामरशद्धस्य परमेषरपरत्वे ।अहुमाने'' सिकं गमकं स्यादि- लः ! इतिशब्दो हेसर्यो यस्मादिदं गमकं तस्मादपि वेशा नरः परमासतैवेय्थः यद्यपि स्तुतिरियं --““ तस्र लोकान नमः " इति, सुततितवमपि नासति पएठ्धृतवेदवाक्ये त्म्यगी- टन रूपेण सेभवति 1 ५८ चां पूनि यप्य दिप्रा षदन्ति संप नामि चन्र्पो चनेतर। दिशः भरो विद्धि पाद्‌ किरि सोऽचिन्सारमां सवैभुतमणेता इयेवंनातीयका स्पृतिरिहोदाहतेष्या 1 २५ \ शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेत तथा दषटयुपदेशादसंमगाखरपमपि चैनमधीयते २६॥

अत्राऽऽह--न परमेश्वरी वेश्वानये भषितुमहेति एतेः “"दुष्दादिभ्योऽन्तामतिष्रानाच"। शब्दस्तावश्वानरश्ब्दौ पर

यस्येति तस्याः श्त्तिवन्मानत्वे व्युदप्य तदार सदाह-- तदिति इतिशब्दस्य वाकयप्तमाप्टर्धत व्याव रेत्वभत्वं व्यनक्ति--यस्पादिति। स्वतेरमदारेपेऽपि ्षमवान्न मृषशचतयेसेत्याशङ्खथाऽऽह--यथपीति प्पेण स्तुतित्वमौपर्गिकमष्ति ुस्पपवादे इू्वरमिलयः | अग्तुतिलूपमपि स्मतिमाह--चामिति इरेति त्रशेक्य- देहस्य वेश्वानरस्येश्वरतायामिलपैः २५ पिद्धन्तं विधान्तरेणाऽशऽ्षिप्य पमापत्ते-शब्दादिमभ्य इति! आक्षेपं विद्व नजयमाह-- अत्रेति स्थितः सिद्धान्तः सपतम्थथैः श्रतल्ादिना यैश्वानरस्योक्तेश्व रत्वक्षिे भरश्ष्वारा हेतुमादत्त- कुत इतिं तत्र श्यं

ञ्दे व्याच--शब्द्‌ इति इश्वरस्य विरोधीति शेषः तदेव सफोरयति-वैष्वानरेति शब्दान्माह--

१. ड. अ.श्रोतरे। च. दयेत) 5 क.ख.य. "तित" 1 “ध्‌, द, ष्ठ क, परे. अ, क्तित' ३) क, ड.ज. स, "मृते प" ख, स्फटय ति

[अ०१णा०२प्र० २६} भनिन्द्गिरिषतरीकासिवटितदयांकरभाप्यसमेतानि। २२५ ( तद्मणे वेश्वामरश्चब्दवायच्थत्वम्‌ + अधि ४) मेश्वरे संभवति अथोन्तरे रूढत्वात्‌ तयाऽभिदन्दः--“ एपोऽपिर्वेचासरः ˆ' [ रतप व्रा° १०-६-१.-११ ] इति। दिश्चब्दात--“ हृदयं मादेः "" [खा० ५-१८-२] इलया- यथितेतामकरपनम्‌ ““ तद्यद्धक्तं परथममागच्छेत्तद्धोमीयम्‌ ”? ५-१९-१ | इत्यादिना पराणाहूुयपिकरणतासंकीत- यमेतेभ्यो देतुभ्यो जाठरो वैश्वानरः रद्येदन्पः। त्रथाऽन्तः प्रतिषएठनपपि शूयते--“ पुरूपेऽन्दः प्रतिष्ठितं वेद्‌ [ शत० १०-६-१.११ | इति तच जाररे संभषति 1 यद्प्युक्त-- ५५ पूर्थेव सुतेजाः '* [ छा० ५-१८-२ ] इल्यदेविश्चेपात्ारणा- त्परमात्मा वश्वानर इति ४. अत्र चृमः-कुतो देप निणेयो यदुभययाऽपि विङगेपपमरति- भानं उति धरमेश्वरदिपय एव रिक्चेष आश्रयणीयो जाठर विषय इति अथवा मूतागेरन्तरवहिशधावतिष्ठमानस्येष निदेशो भविप्यति। तस्यापि हि युरोकादिसंवन्धो मच्रबणोदवगम्यते--

तथेत्ति सोऽपि श्रौते वेश्वानररञ्दवदीश्वरे = संमवतीति योजना आदिश्व्दोपात्त टिद्धमाह--आदीति वहुक्त्यथं शिद्गान्तरमाह-तद्यदिषि अरक्षितां ्रविन्ां पूरथति--एपेभ्य शति वान्नेयकेऽभिरहस्ये वेश्वानरेऽधिशण्दात्तप्य प्रस्ित्तयो- गात्तस्सामान्याच्छान्दोग्पेऽपि वैश्वानरोऽिरेव चाऽऽहुलाधार्त्वादिरिद्वास्वाटर एवेति मावः तत्नैव डिद्धान्तरमाह-- तयेति यथो क्तहेतुम्यो वैश्वानरो नेश्वरस्तपा वक्ष्यमाणहेतोरपीलयर्षः अन्तःपरतिषछठानमरि वेश्वानरस्येति शेषः अध्िरहस्ये सप- पथां वैश्वानरवियामुक्त्वा सर यो हैतमर्भिं वैश्वानरं पुरपविधं पुरूपेऽन्तः प्रतिष्टित वेद प्प्रटोकायाश्रये पटपत्तीत्यक्तं पृरुपेऽन्तः प्रतिष्ठितश्च जाठर एव प्रिदे- रिलर्भः) तथाऽपि वाजप्ननेयके युमूत्वादिश्रवणात्त नादरः स्यादित्युक्तमनुवदति ~ यदपीति अनेकटिन्नानुमृहीतानन्यथापिद्धीश्वानराधिश्रुतिम्यानेकं खिद्ध नेयमियाह-- अत्रेति जाठरेऽपि द्मर्घत्वादि कथचिन्नीतमिति भावः) जाठरे मुख्यं दयुमूधं द्ीलपरितोपादाह--अथवेति एष निरदैश्चो वेश्वानराभिशन्दराम्यामन्तःप्रतिष्ठा- नोक्त्या चेति क्षेपः तत्रापि कुतो दुपू्ैत्वादि 1पद्धं तताऽऽह- तस्यापीति अदिदीश्रदान्तार्थः इमां एषिवीगुत यामपि दावाशथिव्यविव रोदपी यो मानुरूपे- `~ क, “नपय रु, ज. ट, न्वेष! ३. ड. हिरख 1 * खं. रणता" २९

२२६ ्रीमूपायनभणीतव्रह्मसूत्राणि-- [भ १पा ०२०२६. ( श्रद्यभो पश्रानरशय्दनाच्यलम्‌ , जपि० ७) ५८ यो भानुना प्रथिवी चाुतेमामाततान रोदसी अन्तरम्‌ [ ° सं° १०-८८-३ ] श्यादौं अथवा तच्छरीराया द्व- ताया रेश्व्योगादुरोकाद्यवयवस्वं भविप्यति तस्मान्न प्रः मेश्वरो चैश्वानर इति

अन्नोच्यते--“ तथा टषटपदेशात्‌ " इति 1 “शब्दा दिभ्यः " कारणेभ्यः परमेश्वरस्य प्रल्ारूयानं युक्तम्‌ कुतः तथा » जाठरापरिद्यागेन दटदयुपदेशाद्‌ परमेश्वरि जाठरे प्र्वानर श्शोपदिरश्यते “‹ पमरनो बद्यत्युपसींत "` [ छा० ३-१८-१ इत्यादियत्‌। अयथा जाररवैश्वानरोपाधिः परमेश्वर दह द्रएव्यसेनोपरिषयते-““ पनोपयः प्राणशरीरो भारूपः [ छा० ३-१४-२ ] इत्यादिवत्‌ यदि चेह प्ररमेश्वरो पिषः येत केवल एव जाठरोऽभनिश्रिवक्ष्येत तत्तो “‹ पूरध॑व सुतेजाः इत्यादेरषिशेपस्यासभव एव स्यात्‌ यथा तु देवताभूताभ्निन्पय- पाश्रयेणाप्ययं विरेप उपपादयितं शक्यते तथोत्तरसूत्रे प्त्यापः; यदि केवर एव जाठरो चिवश्येतत परुपेऽन्तःप्रति- षितं केवरं तस्य स्यान्न तु पुरुषत्वम्‌ ¢ पुरुपपि चेन- मधीयते "` वाजसमेयिनः- ° एपोऽप्िदेश्वानरो यत्पुरुषः

णाऽऽततान उया्वानन्तरिक्षं तयो्ेध्यभाततान सं देवो द्ुशोकाद्यवयवो ध्येय दलयथः परिच्छिन्नमृताग्चेने युरोकादयवयवत्वप्रिल्षूच्या कस्पान्तरमाह- अथवेति ुमुधेत्वादिविशेप्यान्यय्िद्धत्वे फटितमाह- तस्मादिति परिहारमवतारयत्ि-- अत्रेति तदक्षराणि व्याच्े- नेत्यादिना ! दष्टयुष देशं सर्ठान्तं स्पषएटयति- परमेति बद्यप्रवीकस्य जाउरस्योषास्यटेति दि मूत्नावयवं तुषाधिनो ब्रह्मण एवोपास्यतेति विधान्तरेण ज्याकरोति--अथवरेति जारगरप्रतेकस्वात्तदृपायित्वाद्ा परस्मिन्नपि सक्षणयाऽग्न्यादिन्नल्दसिद्धो तस्य तलि ङ्गान्ययाकरणे हाक्तिरिति मावः असं मवाद्रिति व्याच यदि चेति उष- स्यभत्नेऽपि नाठरे दयुमूभत्वदिरसत एवाऽऽरोपः स्यान्न सति पम्वरे मर युक्त इयथः अस्तु तहिं देवतादरिविषयत्वं विोपस्येयाशङ्भयाऽऽह-- यथेति पृर- पमपीलादि विमनते-- यदि चेति 1 व्रहमोपायित्वतत्मतीकत्वयोरप्तत्वं॑कैवस्यं तस्य सवटोकादयाश्रयं फमिति शेपः 1 पुरुपतेऽपि कथं ब्रह्मणस्तदन्तःप्रतिषठितत्वं ~~

ट. ल, सभवति 1२ क, "भ्य, क्‌, खे, "रप्र ] * क.य, 2, इ, ट. "न्तिका

।अ०एपा०२्‌०२७]आनन्द्गिरिितरीकासवलितिश्ंकरभाप्यसमेतानि 1२२७

( ब्रह्मणो वैश्वानरशम्दवाच्यत्वम्‌ , अपि० ) सयो दैतमेवमप्निं वैश्वानरं पएरुपविधं प॒रूपेऽन्तः प्रतिष्टित चेद्‌ " ( श० पर घा १०-६-१-११ ] इतत परमेश्वरस्य सवात्मल्वारपुरूपत्वं पृरुपेऽन्तःपरपिषटितत्वं चोभयपरुपप्यते ! ये तु--'“ पुरपधिधपरपि चेनपधीयते इति सूत्रावयत्र॑ पठन्ति तेपामेपोऽयैः--केवलजादरपरिगरहे पुरुपेऽन्तःमतिषटितिलं ॐवलं स्यान्न पुरुपविधस्यम्‌ पुरपगिधमपि चैनमधीयते वाजसने- पिनः--“ पुरुपविधं पुरुपेऽन्तः प्रतिष्टित वेद "" इति पृरुप- िषत्वं भकरणादयद्धिदेवतं युपधेस्वादिपृथिवीपरतिषितिलानं यचचाध्यारम भरसिद्ध परध्ादि उवुक्पतिष्ठितस्वान्तै तस्रि- ग्यते २६

॥१ भू . अतं एवे दवता भत्व २५७॥ यत्पुनसक्तं भृतानेरपि मघ्रवरणे दुलोकादिसंबन्धदशेनात्‌ ^“ मूर्धैव सुकेनाः + इल्याद्यवयवकर्पनं तस्येव भविष्यतीति * ५, चै 0, + ७५१ तच्छरीराया देवताया वेश्वयंयोगादिति तत्सरिहतैष्यम्‌ अन्रोर्यते--अते पएवोक्तेभ्यो दैतुभ्यो देषता वैश्वानरः + {4 #० तथा मूत्राप्निरपि वैश्वानरः हि मृत्रेरप्ण्यप्रकाक्चपा- त्रारमकस्य दुगधेरवादिकर्पनोपपद्यते भकारस्य विकारान्तरा- त्पत्वासंभवात्‌ 1 तथा देवतायाः सदयप्यैग्वंययोगे दुमूधंला- तश्राऽऽह--परमेति ! पाठान्तरमादाय व्याच्े--ये स्विति जाररस्वाचेतनत्वा- प्पुरूपत्ववत्न तद्विघत्वपमपीयथः चह्यणोऽपरि पुरपत्वमेव तदिष्वमिल्याश- दयाऽऽद--पुरुपेति 1 तच ब्रह्मण्युपाप्तर्भं स्यादिति मावः २६९ टुमूर्थव्वादिविशचेषस्य जाठरविषयस्वं दूष्य देवतादिविपयत्वं दूषयति--अत एतेति 1 सूं व्यातं व्यारयर्वं पक्षद्वयमनूय तस्य निपस्यत्वमाह--पदिति मूचरुत्थाप्य व्याकरोति--अप्रेति वमूधतवादिरबन्धप्तवेरोकाय्ाश्रयफटमाकव- प्रपपाप्मदाहात्मव्रलोपकमा उक्ता हेतवः ! मूत्रेवततयोरपिं चुमूर्वत्वादि स्िध्यतीत्युक्तं 9 [> =, क, _ £ प्रत्याहन द्वीति किंचन देवताया निरड्‌कुशमेश्वय रिर्शश्वरायत्तमतस्तस्येवे

१. प्ट्पृ्पंपुः] क, द. य. श्लतुपुः 2 क. ज, दर्ये नः | चक, स. ६, द, श्वर्यप' ! क, स. मुषादि'

२८ श्रीपपायनप्रणीतव्रह्यसूत्राणि-- [अ० ११०२१०२८} ( ब्रह्मणो वश्ानरास्दवाच्यलमू , भंषि० ७) दिर्कस्पना संभवति अकारणत्व द्पसे्वरापीमेश्वयेत्याच

आसक्षब्दासंभवश्च सर्वेप्वेषु पक्षपु स्थित एवे २७

साक्षादप्यविरोषं जैमिनिः २८

पर्व जाठराग्निमतीको जाठराग्न्युपाधिकरो वा परमेश्वर उपास्य इत्यक्तमन्तःपरतिष्ठितत्वा्युरोधेन ।' इदानीं तु दिनैव भरतीको- प्पिकनाभ्यां साक्षादपि परमेश्वरोपास्तनपरिग्रहे कविः विरोध इति नजेमिनिराचार्यो मन्यते नतु नादराग्न्यपरिपर- हेऽन्तःप्रतिष्ठिदस्वदचमं श्ष्दादीनि कारणानि विसूध्ये- रतनिति ¦

अन्नोच्यते-अन्तःभतििततत्ववचर्न॑तावन्न विरुष्यते हीर--““परपविधं पुरूपेऽन्तः भतिष्टितं वेद" [ शत १०-६- १-११ ] इति नाठरारन्यभिप्रायेणेद च्यते तस्यापरट़तत्वादस- करन्दितित्वाच

कथं ताद यलमकृते गूधो दिचयुकान्तेषु पुरुपावयेषु पुरूपवि-

. धस्व॑करिपितं तदभिपायेणेदपुच्यते--““ पुरूप विधं पुरुपेऽन्तः सदैकारणस्य चुपूधखादीलयाह-परमेन्वरेष्ठि \ पक्षत्रयपताचारणं दोपगाह-- आत्मेति चकारो बरहमशब्दायोगस्व पथैपाप्मदाहाययोगस्य पमुचयाथेः ॥२७॥

वानत्तनेयकेऽचिक्षञ्दं जाररायेपषेय परसिमिन्नपि तत्संबन्धाहक्षणा खील ब्रह्य. रि

पालिसत्यक्तम्‌ \ इदानीमत्ाप्यरन्यादि शब्दो ब्रहमार्पः } तततो यदधिदैवं चुलेकादि-

ए्पिव्यन्तं यच्ाध्यासं मूषौदिचुघुकान्तं रूपं॑तदनुगते बहवोपास्यं जादरावच्छि- नमिल्याद- साक्षादिति 1 वृत्तमनूय सूत्रापे विवृणेति--पवेमिलयादिना ना- रस्य प्रतीकादितवेन मरह. हेत्‌, पुचयत्ति--अन्तरिति.\ साधादरीश्रयोपास्तौ, विर शङ्कते---नन्विति विरोधे व्युदस्यति- अवेति } अन्तःप्रतिषठितत्वोक्तेनादरम्रहेऽप्यवितेषं प्रतिकाय हेतुमाह-न दीति 1 दृहेति वानप्तनेयकोक्तिः स्तप्रतिषठितत्वमिदमा परामष्ठम्‌ प्रकरणीपपदयोरमावाजाठरानमिप्रायेऽपि पुर पदाट्देन करदिरशरणादिमतोऽमिषानात्कथं तद्धिधत्य॑तदन्तःपरतिष्ितत्वं वा परस्या | पीत्यादङ्याऽऽह-- कथमिति परुषावयवक्पच्या तद्विधत्वं कार्यकारणपतमुदाया-

ज. वेपु >क, उ, ज. घ. "दिषु च्‌" ६२. ड. द, पश्मत्त1 क, स. "रारन्यव पप्र ५३, ड, ट, "यक |

अ०११ा०पपू०२८अआनन्दगिरिषतयीकास्तवटितक्षांकरमाप्यसमेतानि २२९ { बरह्मणो वैश्वानरद्चब्दवाच्यत्वम्‌, अभिर ४७)

मतिष्धितं षेद '' इति यथा एमे श्रां प्रतिष्ठितां पर्यततीति

तद्त्‌ अथवा यः भकतः परमासमाऽध्याटममधिदैवतं पुरुष- विधत्वोपाधिस्तस्य यच्छेव साक्षिरूपं तदभिभायेणेदपच्यते-- पुरूपेऽन्तः प्रतिष्टित मेद्‌“ इति निथिते पूर्वापरालेष- नवश परमात्पपरिग्रहे तद्विपय एवे वैश्वानरशब्दः केनचियो- गेन वेतिष्यते ! विश्वशायं नरेति विन्वेषां याऽयं नरो शिशव वानरा अस्य तिवि धानुरः प्रमास्मा सपर मत्वादिशवाचरं एव वैम्वानरस्तद्धितोऽनन्याथां राक्षसवायसादिवत्‌ अपिशब्दोः- प्यग्रणीत्वादियोगाश्रयणेने परमात्मविषय एव भविष्याति गादेपल्यादिकल्पनं माणाहुलयधिकरणत्वं॑च परयारमनोऽपि सबात्मत्वादुपपघते २८

फथं पुनः परमेश्वरपरिग्रहे परादेश्चपात्रश्वतिरुपपयत शति तां

व्यार्यातुमारभते-

त्मनि तस्िन्मूषोदिचुबुकान्तावयवस्थितेख पुरुपेऽन्तःप्रतिष्ठितत्वं पमुदायिनां समुदाय- मध्यपातित्वादिलयाह-- ययेति ! अन्तःप्रति्ठितत्येन माध्यस्थ्यन प्राक्षीवे ट्यत इति पक्लान्तरम।ह--- अथवेति ! अन्तःग्रति्ठितत्मो केरविरोधमुक्त्वा वेश्चानरशब्दद्याविरे- धममाह-निधिते चैति त्स्य तच्राखुडेने तद्धिपयतेत्याशङ्धयाऽऽद--फनेति पर्वात्मस्वमाधिलय योगवृत्तिमेव कथयति--विग्व्ेति सर्षैकारणत्वेन योगदृत्ति- माह--विश्वेपामिति। सवश्वरत्वेनापि तामाह--विन्वै वेति ! घरवौत्मत्वं पवेकरणत्ं सर्वेश्वरत्योपटक्षणम्‌। तथाऽपि रिश्चनर इति स्यात्कथं वेशवानर्‌ इत्युच्यते तत्राऽऽह-- विश्वेति “नरे शन्तायाम्‌ इति दीषंता जण््रययस्त्हिं कथं तत्ाऽऽह-- तद्धित इदि अमन्याैत्वं भकृत्यथोतिरिक्ता्थशन्यत्वम्‌ तयाऽपि कथं परसिन्न- भिपदं तदाह--अप्रीति भथीतोर्मदरथस्य निप्रययान्तस्याथिरिति खूप तत्राङ्गयति गमयत्ति जगत्तोऽपं जन्म प्रावयतीलय्चिरणीरक्तः आदिदाव्दादमितोगतत्वं सत्ता तत्वे गहीतम्‌ 1 एवं वाजिज्ञाखायामपि परोपास्तिपिद्धौ वद्धखच्छन्दोभ्यवाक्रयं निधटनीयमित्यक्तम्‌ ।! यत्न च्छान्दोग्ये परस्िन्ेपमेवि इन्नु तत्राऽऽह-- गाहपदयद्रीति २८ | सूतच्रयमाकाड्ल्षादराऽऽदते--कथमिति मतभेदेन न्याख्यामेव दशेयन्नादाव-

द्ध. (कुतप ॥२ज., श्व त्िः। च. कथमसि "ख, अगिषतिः। ५क, स. इ, ड, द, “भवलि

२३० भ्रीपैपायनपरणीततरदयूत्राणि-- [अ ° ११० २सू०२९-१०

[प्रह्मणो वर्ानरसव्द्याच्यल्म्‌ , भमि अभिन्यकतेरियाश्मरध्यः २९॥ अतिमा्रस्यापि परमेश्वरस्य परादेशपान्रस्वमभिन्यक्तिनिमित स्थात्‌ अभिव्यज्यते किरु परादेशमात्रपरिमाणः परमेश्वर उप सानां कते शरदे चा दृदयाद्िपुतखय्धिस्यानेषु विङञपपः भिच्यज्यते अत्तः प्रमेन्वरेऽपि परादिवापात्रशरुतिरभिच्यक्तेरपप-

यतत इदयारपर्प्य आचार्या मन्यते २५.) जनुस्मृतेवादरिः ३० प्रादेशमात्रहदयमतिष्ेन वाऽयं मनसाऽतुस्पयेते तेन प्रदेश. पात्र इत्यच्यते यथा मरस्यमिता यवाः परस्या इत्युच्यन्ते तदत्‌ यथपि यप्रेषु स्वगतमेव परिमाणं भस्यसवन्धाय- उयते, चेह परमेश्वरगतं किचित्परिपणमरस्ति यद्ुद यस्तव. न्धाञ्ज्येत तथाऽपि मयुक्तायाः पादेदमात्रशरुतेः संभवति यधा- कथंचिदतुस्परणपारस्यनमित्युच्यते परादेशमाप्रस्वेन वाऽय. मभादेशमाश्नोऽप्यनुस्मरणीयः पददेश्षमविश्रुख्रत्तायै एव- मनुस्परृतिनिमित्ता पसेश्वरे भद्रशषपात्रश्चुतिरिति वद्रिराचारयों मन्यते 1] ३०

दमरथ्यमतमाह-- अयिव्यस्हरिति ! विमेपश्वरस्यायुक्ता श्रदेकषमान्तेत्नि शद निरस्यन्न्याकरोति-अतिमान्स्येत्ति अतिक्रान्ता मानाः परिमाणं येन तस्यति यादत्‌ ! भभिव्यक्तिनिमित्ं प्रदेश्षमाचरस्वमिस्येतदेव व्यनक्ति--अभिव्यल्यत्‌ इति सामाकिकाणिमायैदवर्मर्यापनार्थं महततोऽपीश्रस्योपप्तकान्धति सूक्तेन व्यक्ति- रिति चोतयति- करेति नियमेन प्रादेशषमा्तयैौ व्यक्तौ हेत्वमावान्नेयं व्याश्ये- त्याशङ्कथाऽऽह--्रहेगेप्िति अभिन्यक्तिफटमाद--अत इति २९ व्याच्े--प्राशेति पर्वण विकल्पार्था | जमिन्यज्ञकस्थं प्रिमाणममिन्यद्वनरे मातीत्येतदृ्टनेनाऽऽह-- यथेति भ्याह--यद्यपीति हृदयस्थं परिमाणं मन प्रमवस्म॒तावेरोपितं युमाणेश्वरेऽध्यस्तमाटृम्बनमिति यथाकथंविदित्युक्तम्‌ ¡ स्मतिगतपः रोपित्य स्मयेमाये कथमारेपो विधयव्रिपयितेन भेदादिया-

छ, प, भन

ददाति 1 उपप्तहरति-- एवमिति ३०

भ, (तिष्ठितेन छ. भ. “तोऽन » क. ध. “वकत्वाय , स. `ध्यस्त स्मः

[अ° {पा०२प्‌०३१]भोनन्दगिरिकृतरीकासंपङितशांकरभाण्यसमेतानि। २३४ ( व्रह्मणे वैथानरशचन्दवाच्यत्वम्‌, भषि० ५)

संपर्तेरिति जयिनिस्तथां रि दर्शंयति ३१॥

संपात्तिनिभिना वा स्ास्पादेशपात्रश्ति; ! कतः तथा हि सपानप्रकेरण वाजेसनायेव्राह्यण दय॒प्रथतीन्पथिवीपयन्तास्तेणे- फपाटमनो वेश्वानरस्यावयवानध्या्सप्षप्तिप चवुकपर्यन्तेष देदाचयकेपु संपादयसदेश्षमानसंपतति परमेशरस्य दरशयति--

मरदेश्वपात्रमिव वं देवाः सुषिदिता अभिरसपनास्तथा द्‌ एतान्वक््यामि यथा मादेश्रमात्रमेगामिसपदयिष्यामीति होवाच ! पृधानयुपदिश्चल्ुवायैष वा अतिष्ठा वैश्वानर इति चकुपी उपदि घ्ुवारेष वै सुतेजा वैश्वानर इति नासिके उप- दिशक्वाचेप वे पृथग्धत्मातमा वेश्वानर इति यृख्यमाकाशमप- दिशन्नुवाचैष बहुरो वैश्वानर इति युख्या अष उषदिदन्च- वाचेप वं रयिर्वन्वानर इति ! चदुकयुपदिगन्रुवाचेष पे प्रतिष्ठ वश्वानर इति ` [शत० १०-६-१-१०-१२१] इति ! चुदुकयिय-

्रादेशमात्र्तेरविपयं क्थ॑चिटुक्तवा पश्चादेव श्चत्युक्तं बिपयमाह--संपत्तरिति प्रतिन्चां विभनवे- संपत्ती ति ) पपत्तिरेतराश्तेति प्रच्छति--फत इति 1 उत्तरम्-- तथाहीदि कदेव नाह्णमृदाहरति--प्रादेसेति परमश्वरमपरदेश्चमान्रमपि पष दनेन प्रदेशषमात्रमिव प्तम्यजिद्वितवन्तो देवाक्षमेवेश्वर पूवैमभित्पन्नस्तितो वो युष्मर्ये तया दुप्रतीनेतानेवयवान्वक्ष्यामि यथः प्रदिशपरिमाणं वेश्चानरं पषदपिष्यामीत्योप- मन्यवेप्रपतीन्प्रति वक्तव्यत्वेन प्रतिज्ञायाई्वपती राजोवाच किं करतरनित्युक्तं स्वस्यं मधीनमपदिशचन्करागरेण दशयन्नेप वै छोकान्पूरादीनतीव्य तिष्ठतीलतिष्ठा येर्दिान- रप्यावयव्‌ इति प्रनिद्धे मूर्धीनि वैश्वानरस्याधिदैवं यो मूर्वा यरोकस्तदृष्टिः कतंग्ये- त्यर्थः } स्वीये चञ्षपी द्षयन्नवातैष वै स्तेनाः शोभनतेनः सहितः पूर्धोऽधिरैवं चरैश्वानस्य चक्षरिंति प्रपिद्धयोशक्पेरवेधानरस्यापिदेवं यदादित्मास्यं चक्षस्तदषटि- स्विः अध्यास्‌प्रसिद्धयोनीतिकयर्वेश्वानरस्याधिदैषं यो वायुः प्राणस्वह्टिरि त्याट--नासिके इति अध्यासमुखावच्छितने नमपि केश्ानस्स्य यदथिदेवं परे हास्यं नमस्तद्धीरित्याह--प्रख्यपिति युखक्षमवासप्सु वेश्वानरस्याधिदेवं या वस्तिस्थानीया आयत्तद्ुहिमाह-- ख्या इति। भरतिद्धे चुघ्ुफे वैश्ानरस्य याऽपि- देवं पादा्या प्रथिवी तदु्िमाह--च॒दरुकमिति नूं च्छान्दोग्यवाजप्तनेयकयोनंका विद्या गुणतैपम्यद्टितो वानक्नेयक्रानुप्रारेण च्छान्दोग्ये प्रदिंश्मात्रश्चतिर्नतन्येति

का. प. 'सिरवाच्रा १२८, द, ठ, रचः)

२३२९ ` श्ीमपायनप्रणीतव्रह्मसूत्राणि-- [अर१पा०रसृ०३२] ( ब्रह्मणो वैशानरकम्दयाच्यत्वम्‌ , भषि० ) धरं पुखफलकुच्यते यद्यपि वाजसनेयके चारतिष्ास्वगुणा सपाप्नायत आदिद सुतेजस्त्रगणः, छान्दोग्ये पनथः सुतेजस्त्वगुणा सपास्नायत्त्‌ आए्दियश विश्वरूप्वगुणस्तथाऽपि नैतावता विशेषेण रिचिद्धीयते प्रदेशपारश्रुतेरविरेपात्र्‌ सवेश्रखापदयययत्वाचच संपत्तिनिमित्तां मादेग्माघ्रश्चति युक्त. तरां जपिनिराचार्यो मन्यते ३१ ॥।

आमनन्ति चेनमस्मिन्‌ ३२॥ (७)

दति महपन्यासप्रमातनह्मनूत्रप्रधमाध्यायत्य द्वितीयः परदः २1

आमनन्ति चैनं परमेश्वरम्‌ “५ अस्मिन्‌ '” पूर्धयुवु- कान्तये नवालाः--“ पएपोऽनन्तोऽव्यक्त आला साऽवियुक्ते भरतिष्ठित इति ! सोऽिएक्तः करिपिमतिष्ठित इत्ति वरणायां नास्यां मध्ये प्रतिष्ठति इति का वे ध्रणा काच नासी ' [ जाराोप खण्डऽ > 1 इति चेमामेषे नासिकां षरणानासीति निश्चयं

तत्राऽऽह-- यद्यपीति अर्पवेषम्येऽपि बहुतरख्पत्यमिज्ञानाद्वियेकथमि््थः ¦ विद्धतयं विविदित्यक्तं तथाऽपि प्रकरणमेदाद्धियामिदमाशङ्य(ऽऽह-- सू्दैति 1 न्यायस्य गृणोपप्हारायिकारे वक्ष्यमाणत्वाह्वानप्तनेयकस्थातिष्ठागणदछान्दोग्ये तद्वतश्च विश्वरूपगुणोऽन्यनर ज्ञेय इत्यथः छन्दोग्यवदित्रत्र को आत्मा व्रह्े्युपक्र- मामावान्न विचैकयमितयाशङ्कय एपोऽशनि्वानरे यत्पुरुप इत्युपषहारे पुरुपोदेशे- नाम्रणीत्वादिविषेहपक्रमेऽपि तस्थेवावगमात्पुरपस्य परमात्मत्वादुमयन्नं विकया- दानप्ननेयकानरोधाच्छान्दोभ्ये प्रदेकामाचश्चुतिसित्युपतदहरति--दपत्तीति ३१

्रदिशमातश्तिः प्पत्तिनिमित्तेयत् श्रुलन्तरमाट--आमनन्तीति। सुत्रं ऽयाक- राति--आपनन्ति चेतति} एष प्रसिद्धः परमारमा नाक्षामावादनन्तः स्च्पेणान- भिव्यक्तेरव्यक्ततं कथं विजानीयामिलधिप्रश्े याज्ञवस्क्य्येत्तरम्‌-- स॒ इति हि परमात्मा सीवात्मन्यविमुक्ते व्यवहारतः तप्तासिणि प्रतिष्ठितः परस्यैव प्रयवत्वा- दिद्ययेः | पूनरनिखच्यत्‌-स इति तत्र याज्ञवस्वेयो मूते--षरणायामिति वरणा नः प्रजमन्तरं भूमिकापूवेमादत्त--तत्र चेति प्रकृता श्रतिः सप्तम्यर्थः {ममि प्रिद भूपदितां नाप्तिकां वारयति नाशयतीति चरणाप्तहिता नातीति नित्रयेनाततयेत्यथः | अविमुक्तस्य स्थानमूता कावैवरणाका नापोति प्र्षस्य

` उर त्मेनः रद मद न्यदा रचत सज <, तनेमाः दे. ज. ज. र. च्यः] त्र तद्धि [| ध्र स्य, “स्तु वि क, स. "वकमा ल, ग्कस्य("

[अ०११०२१्‌०३२]जानन्दगिरिकृतरीकरसंवखितसकरभाप्ययमेताति २३३

( तरद्यणेो वेश्वानेरेशब्दचार्यत्वम्‌, सपपि० सपाणीद्धियदतानि पापानि षारयतीतिसावरणा सपरीणी न्द्रयङतानि पापान नाशयतीति सा नापीति पनरामनस्ति--- ५८ कतमं चास्य स्यान भवतीति खछ्मोघ्राणस्य यः संपि; पप ुलोकस्य प्रस्य संधिभेवति"' [ जावा० २] इति। तस्मादरुपपन्रा परमभरे प्रादेसपातभतिः आभिदिमानशथतिः ( छा० ५-१८-१ | अल्यगातत्वाभिभराया अयगातमतया सर्वैः मणिमिरमिविमायतं इत्यभिविमानः) अभिगतो वाऽव भरय- मा्मत्वाद्धिमानशध मानवियोगादिलयभिविमान; अभिषिमि- मीते'वा सर्वे जगत्कारणत्वादिलमिविमानः तस्पात्परमेःवसे वैश्वानर इति सिद्धम्‌ ३२ \\ (७) हति भरीम्परमदृसपरिव्ाजक्राचार्यमो निन्द भगवत्पूर्यपाद िष्य-

धीमच्छंकरभगवत्पादकरतो शारीरकमीपां सामप्ये सम- न्वयास्यप्रयमाध्यापस्योपास्यव्ह्मवायकास्पप्श्चु- तिसमन्धयो माम दवितीयः पादः

प्रत्यक्तिः पर्वानिन्धियव्रत्तिकृतान्दोषाम्वारयति तेन बरणेति ! सवानिनधियनतिक्ृ- त्पाप्मनो नाश्चयति तेन नापीति ।! नियम्यजीवायिष्ठानत्वद्वाद्य नियन्तरीशधरस्या- पिष्ठानत्वानसाभ्वोः पाप्मवारकत्वादिपिद्धिः | तयोमध्येऽपि स्यानेविशेपगवेपणया प्रच्छति-- कर्मं चेति! यात्तषसवयस्त्वाह--श्बोरिति प्राणो नापिक्रप्तेयो मध्यं यटोकष्य स्वर्गस्य परस्य ब्रह्मलोकस्य समपित्वेन ध्येयमियाह-- इति श्रत्यन्तरपवदफटमाह--तस्पा्धिति विशेपणन्तरं वटयति--आमविपानेति | प्रत्यक्त्वेन स्॒वयत्यं पवसित्वे सत्यानन्तयं सवंकारणत्वं वा निमिर्तकृव्यापिध्रायमेव प्रकटयति--प्रत्यमिति परमेश्वरे स्ापकप्तवाज्ाठशदं तदमावत्पिरापध्तिपरं वेश्वानरवाक्यमि्युपरसहरति--तस्पादिषि सविशेषप्रचुराणां बा रूढिबहुखनां वाञन्यतरास्पष्टटिद्धानां बा व्रयानां नह्यण्यन्वयः पिद्ध रते पएडाण निगमयति- ति सिदधनिति॥ ३२ (७)

दति श्रीषत्यरमहंप्यिानकाचयधीश्चद्धानन्दपूज्यपादश्चिप्यमगवद्रानन्दत्ता- नविरचिने शातैरकम्यायत्निणेये प्रथमाध्यायष्य द्वितीयः पारः २॥

क. ज. च. मरप्याम' ८२८७. च, ट. "तमचास्य। ३. 2. स्मत्ममिः। कृ. ड, नए एवय! द. शनसीध्ुः ख. र, इ, ट, शतमधेति। ३५

ममन्ययाद्यप्रथमाध्यायस्य ततीयः पादः तेयत्रह्सप्रतिपादकास्प्टशरुतिवाक्यानां प्तमन्वयः | त्र प्रथप्रापिकरणे ( सूप्रातमदिरण्यगभे प्रधानमोततुजविशवराणां मध्ये केवलर्माशरस्यैव सवौपिष्टामभूततवम्‌ , भधि० १) टुभ्वायायतनं स्वशब्दाव्‌ इदं भूयते--““ यस्मिन्थोः पृथिवीं चान्तरि्षमोतं मनः सदह प्राणैश्च सर्वेः 1 तपैकं जानथ आल्पानपन्पा वाचो वियुथयापर- तस्यैष सेतुः ` [ पुण्ड २-२-५ ] इति अत्र यदेतदृदयुप्रभ- तीनापोतत्ववेचनादायतनं किचिदवगस्यते तिकि प्रं ब्रह्य स्यादाद्चेस्विदथान्तरमिति संदिष्यते तत्रार्थान्तरं किमप्ा यतनं

पवेरिमन्पदे प्विरोपवस्तुप्रचुसणां वाक्यानां बरह्मपरतोक्ता संप्रति निर्धिरोपन्रहम्रचरु- राणां तेषां त्रत्पस्तां वक्तं पादान्तरमारम्यते तत्र पृर्वाधिकरणे तरेरेक्यात्मा वेश्वानरः परपासेस्यक्तं तहिं तरेोक्यायत्तनमन्यदित्याशनङ्चाऽऽह--दुभ्वादीति यदोपक्- मस्थश्चतेवौक्यरोषस्यटिद्ध नान्पपरत्वमुक्त तत्परपतङ्गन जगदायतनत्वस्यानेकमाघाणस्य

वाक्यशरष्यात्मशचुला हमपरत्वमाह--युभ्वादीति आयवैणवक्यमदाहरति-- इदमिति 1 शेकत्रयकर्पनाधिष्ठानत्वोक्त्या प्चीकृतमूतपञ्कापिष्ठानत्वमाह-- यस्मिन्निति कार्यत्रहमास्यप्तमश्छन्तःकरणस्य तचैव कलिपितत्वमाह-मन इति इन्द्िय्तमष्िदेवतानों तनैव कल्ितत्व॑पूचयति-- सदेति 1 चकाराद्ुतसूक््माग्या- कृतिश्वरान्तयीमिणापध्यस्तत्वं ध्वनितम्‌ मायाख्या प्रकर्तिं कदपितकायैपरम्परां ु्यदिततकौ्चिना विदाप्य तमेवापिष्ठानमूतमद्वयमातमानं जानभेति पूमृपुमवयाद- तपमेधेति वाच्यवाचककस्पनानपिकयापरोक्षप्रमित्या नाधमाह- अन्या हवि | एषं घाम्िमोकपूैकस्तखषाक्षात्कारः सोपादानप्तपारनिशरत्तितेनामुतत्वस्य व्यवस्थापक इत्याह - अप्रतस्येति जायतनशव्दाध्रुतेरनद मुदाहरणमित्याशङ्कचाऽऽह- अत्रेति अ{यतनत्वप्ताधारणधमेदथ्टना परदयाय माहं- तदिति | अयीन्त्रं प्रधानम्‌ | उपक्रमस्थस्सं साधारणज्ञव्दस्य वाक्यशचेषमतद्चमूधत्वारिचिङ्गनेश्रार्त्ववदिहाप्यपक्रमस्यत्ताधारणा- यतनत्वस्य वाकृयपगत्ेतुशुल्या परिच्छिन्ने पेतुशब्दार्थे व्यवस्येति पूर्वपक्षयति-- तुतरेति 1 निविरोषे च्यण्युक्तश्चत्यन्वयाक्तेः परगततय. परवपशषे द्धानि(पान्सिः पिद्धान्ते

"~~~ ~ ~~ ~~~ ~ ~~

" गभीरम

१. ति अयः ।>२्द, डं, द्र, ज्ञेषनः 1

[अ ०११०२ष्‌० १]भानन्देगिरिकितदीकासंवलितश्किरमाप्यसमेरामि २३५

( सूप्रादमहिरण्यगभपधानमेोक्तजीयिश्वयणो मध्ये

केवलमीश्वरस्येव सवपिषानपूतलम्‌, भपि० } स्यादिति पराष्ठम्‌! कस्माद्‌ ^“ अमृतस्यैष सेतुः "+ इति श्रव- . णात्‌ पारवान्दि खाक मेतु; प्यातः परस्य बरह्मणः पारकं शक्यपभ्युपगन्तुग्र--“ अनेन्तमपारम्‌ | च० २.५४. १२ ] इति श्रवणात्‌ अयान्तरे चाऽऽयतने परिगृहयमाभे स्पृति- प्रसिद्धं भपानं परिप्रदीव्यं वस्य रारणस्वादायतनत्वोपपत्तेः धतिप्रसिद्धो षा पायुः स्याद्‌ वायु गौतम तत्प्र वायुना वै गौतम सुतरेणायं छोङ परथ लोकः सर्वाणि मूतमानि सदन्धानि भवन्ति [ व° ३-७-२ ] इतिं वायो. रपि विधारणत्वश्रवणाद्‌ शरीरो वा स्याच्‌ तस्यापि भोक्त- त्वाद्धोयं भ्रपथं भलायतनत्वोपपचेरिति।

एवं प्राप्त दमाद--“ चुभ्वाद्यायतनम्‌ " दति योश मृश्च

पैरश्वरषीरित्ि फम्‌! आयतनत्व्य त्रह्यण्यपि योगान्नायान्तरमिलाश इय प्रचाह-- कस्मादिति अमत्यि धवणादेष पेतुरिति श्रवणादिति योजना अपतस्यति पष्ठोपरयोगाद्रद्यणः खयममृतत्वदन्यल्यामूृतस्यामवत्त्रयोगो ब्रह्मणि नेति मत्वा सेतुश्त्नि विद्ादयति--पारवानित्ति | तथाऽपि दुत चह्मणः सेतुं तत्!ऽऽह-- न॒ चेति} आनम्तमनपचारिकिमित्यपारमितयक्तम्‌ उमपवामि तेतुशब्दस्य मुस्यार्थ- त्वायोगेऽपि विधरणस्याऽऽगन्तुकस्याऽऽश्रयणानिजसिद्धपरिच्छितराश्रयणं युक्तमिति भावः 1 पि तदषीन्तरं तदाह--अर्थान्तरे चेति श्रुत्युक्तमायतने श्रौतमेवोचिते स्मामिवयाश्षङ्कयाऽऽह--श्ुदीति वायोरायतनत्ं प्राधयति-- वायुरिति पर्ष. गत्य तन्त्वादविवन्छुतः मृजतैयादाङ्धय मूष्मतया पूतरवदवस्यानारियःह--बायमेति। आकाक्षस्यापि सू्रवदनतरवतनमक्तीदयाराङ्कयाप्य पर्वं प्रलेकखमावततया परिधारकत- माह--अये चेति दटञ्यामि समथितानि विधृतानीत्ययः } आयतनप्याऽऽत्मतव. ्तेरनवतित्याशङ्कयाऽऽद--गारीरो गेति 1 तत्य परिच्न्नतवात्न सवविधारकते- स्यादद्य करमोपिस्वादिद्धारा सवेसितिदेतुःनमाह -- तस्येति विधायतन्वेन प्धा- नस्य वयोमेक्त्व ध्यानार्थं वाक्यमिद्युपहतृमितिशन्दः पवैपक्तमनूयोत्तरप्षप्रतित्तामादाय विगृहाति--एवभिति मूषुधियौरिति निषे. धादृदुम्बादीतियणादेश्षापिद्धिरिति चेन 1 गतिकारकोपपदाम्थामन्यपूर्वप्य तप्यत इति दिरशेपणादस्य कारफोपपद्र्वात्‌ द्द दयो; प्मत्नादुपपद्वं दिवो नेति चैन! समत्वेऽपि प्रथमपरयुक्ताया दिव्रमप्रयुक्तां मवं परत्युपफदत्वमायेप्य प्तपाते यणा

णगि षि षि ष्णि

२३६ श्रीपटेपायनमणीतत्र्यसूत्राणि-- [अ ०१०३१०१)

( सूपरापमदिरण्यगभेप्रधानमो कृ मि श्ररा्पं॑ मध्य

वेवदभीशरस्येव रवोधिष्टानभृततयष्‌ , भधि ०१) शभुयौ युथुयाबादी सस्य तदिदं घुभ्वादि यदे तदुसिन्वाक्य यौः पृथिव्यन्तरिक्षं मनः भागा इलेवपात्मकं जगदोतसवेन नि- {दिष्टं सस्याऽऽयत्तनं पर्‌ ब्रह्म भुवितुपदैति कुत्‌ ^स्वशन्द्‌ात्‌ ' आसङब्दादिद्य्ैः। आत्मशब्दो हीर भवति--“^तमेवेकं जानेथ आसमानम्‌ "2 इति 1 आतपशन्देय परमात्मपरिग्रहे सम्यगवक्- रपति मायान्तरपरिग्रदे कचि सखश्नब्देनेष व्रह्मण आयत्तनत्वै शृयते--“ सन्मूलाः सोम्येपाः सवः परजाः सदायतनाः; सस तिष्ठाः 2 [ छा० ६-८-४ ] इति स्श्ब्देनेव चेह पुरस्तादुप- रिच बरह्म सकी खते--“‹ पर्प प्येदं दिष्वं कमे तपो व्रह्म परामृतम्‌ [ गुण्ड० २-१-१० ] इति व्रह्मवेदममूतं पुरस्ता- टह पाटल दक्षिणतश्वोत्तरेण) [ एण्ड २-२-११ } इत्ति च्‌। तत्र त्वायतनायतनवद्धावश्रवणात्‌ सवं ्रह्येति सापराना- धिकेरण्यात्‌ ) यथाऽनेकात्मको दृप्तः गाखा स्कन्धो मलं चेरयेषं

क्षपिद्धेः 1 च्‌ दे पमस्यमानानां समत्वनियमो रःनपुरूपादिषु व्यमिचारत्‌ | तस्मा पम्बादिवदयुम्वादील विरुद्धम्‌ द्रे तदरुणपुवित्तामे कृते तस्या ऽऽयतममितिं स्थिते प्रतिक्तायए विवक्षितमथेषाह--यदित्ति जमदपयत्तनत्वस्यान्यच्ापि सोमे विक्षि पाक्तिरयुक्तेत्याह--फुत इति तत्र देतुमादाय योजयति--स्वदाब्दादिति { आय तनशस्प्मानाधिकवाच्पस्षव्दस्यादटिपाल्नद्याऽऽह्‌-गास्मेति 1 जीवादि तदुपपक्तिमाश्चद्चेोक्तमात्मरव्दथति पक्षान्तरे मुस्यमाप्त्याचययुक्तमिप्यर्भः खश- व्दैन ्रह्योकस्व तस्यात्ताधप्णपरच्छन्देनाऽ ऽपतनत्वो किरति योननान्तरमाह--फवि- चेति खस्याऽऽयतनस्याप्ताधारणायतनशञ्य दिति योननान्तरं मत्वा श्रतिमद-- सदिति सत निभित्तत्वेनेव मृढतवं परत्याह--सद्‌ायतना इति 1 अप्तमवायिका- रणस्थेव सत्तः स्थितिहैतुत्पमेवे्याशङ्कचाऽऽह--सतमतिष्ठा इति ! स्वशब्देन ररमोकरवा तदप्ापारणपुरुपशव्देन व्रह्मदाष्देन परदाव्देनामृत्तशब्डैन चोक्तन्ियिथान्त- रमाह~--स्वशष्टेनेति 1 इहेति प्रकरणोक्तिः यरिमिन्योरित्याद्िवाक्यादूर्वोत्तरवा- चययोत्रेसोत्तेमैष्येऽपि तदेव युक्तमादिमध्याव्तानानामेकाथ्ये वक्येकयादित्यः } पराद्र्ोक्तिमाद--पुरूप इति परलादपि तटुकतिमाह-- ब्रहेति परसा- सपूषस्या दिशि प्त्यशनिमायां दक्षिणकते दक्षिणस्यापत्तरेणोत्तरस्यां यदिदं दयते त्सेवेत्यपैः प्त व्रह्मक्तावपि तदनेकरप्त्वमाशङ्क याऽऽ तत्रेति उक्त- ----------- "तति

१८. द. द, णादाय'1२ क,उ, उ. ढ्‌, उक्ता वाः

अ० ¶पा०दप्रू° १] आनन्द्गिरिषतदीकासंवरितशाकरभाप्यसमेतानि २३७ ( रृत्रात्मदिरण्यरभेग्रथानमोदमतिश्वरणा मध्ये केवलमीश्वरस्यैव सकौधि्टनभरुततम्‌, अधि १)

नानारसं विचित्र अआल्ेदयाश्दा संभषति तां निवतो सावधारणपाह-- तमवक जानथ आत्मनम्‌ ' इति एतदुक्त यवदि कायप्रपञ्विशिएठो पिवित्धर आरणा विजयः $ तद्यविद्याशत कायभपयं विया मविलापयन्तस्त- मतव्रकमायत्तनभूतमात्मान जानथकरसपिति यथा यस्पिन्नास्ते दवद ्स्तदानयेत्छक्त आसनपराऽऽनयति देवदत्तं तटदाय तनभूतस्यवेकरसस्याऽऽस्पनां दि्ेययधरुपदिशयते दिकाया गरताभिप्रस्य चापवादः धूयते-- “त्यो; मृद्यपा्रोत्ति इट नामेव पदयति [ काठ० २-४-११ ] इति स्थ व्र्मेति तु सापनाधिकरण्यं भपथविरापनार्थं ननिकरसताभातिपादना- थेम्‌ 1 ““ सर यथा सैन्पवपनोऽनन्तदेऽवाह्य;ः कृत्स र्सपने एवैवं चा अरेऽयमास्पाऽनन्तरोऽवाद्यः छृच्लः अज्ञानयन एवे [ वृद० ४-५-१३. इदेकरसप्राश्रवणात्‌ रेस्पाहनयुभ्वाद्याय- तने व्रह्म

वाद्यं सप्तम्यर्थः सामानाविकरण्याद्धिवित्र जात्मेद्याराङ्धा समवतीति सबन्धः | वैविध्यं दृष्टानेनाऽऽह--यथेति क्यं ता तनिरषन तदाह--त्मभिरि जगदायतनं ब्रह्म स्ेयमित्यक्ते कुतस्त्देकरस्यं तवाऽऽह--पएतदिति तथाऽपि कथं प्रपश्चायतनस्य निष्छृप्य स्तनं तच्राऽऽट- यथेति एकशब्ददिवक्राराचाऽऽय- तनपदट्यमेकरपं बह्माऽऽत्मतवेन तेयमितय॒क्तवा तत्रैव हेत्वनरमाह-- विकरेति वाचारम्भणश्चतेददयत्वादिव्युक्तंश्च विकारो निथ्या तलििननृतेऽनिवौच्येऽभिसंधाऽमि- मानो य्य तस्येति यावत्‌ ! ठप सदयं पदयतो निन्दाश्चतेरप्येकरपरं बह्येयथैः | प्रच करस्य सामानाधिकरण्यश्रुतिविरूद्धमित्याश्रद्धय पुषः स्थाणरितिवन्वाव्यादिना विरुद्धस्य द्वैतस्य ब्रह्मणा सामानाधिकरण्यं बाधायमियाह--सगरेमिति यद्बियारो- पितं तत्प वक्त चदय तु यद्रदय तत्सवमतो श्रुतिवि्द्वमिलयथेः 1 च्चानूच प्रवतव- तिधावग्रधिद्धानुवदेन प्रधिद्धविधिध्रप्क्तिसिलिभिपरेलय चद्यणा नानारसत्वं श्ुतयन्तरविसे- धमाह--ख यथेति पन्धपसिस्योऽन्तयहिर्विमागदीनः सवात्मना टवणकषो यधा तथाऽऽत्माऽपि सर्वया चिदरेकरप्मूतिरिति श्रुखथेः च्हमणधिदेकरपस्य प्रतिपाद्यते फटितमाह--तस्माटिवि तदफरप्यात्मथानादेसतद्िरहादि्ययः |

१, ज. प्रवि 1२ ९. ८.2. इ, दियते छ. श्सुधोऽभिः | # ठ, ड, द, "रद

२३८ भ्रीपहैपायनपणीतव्रह्मसत्राणि-- [अ० {पा० ३०९] ( सद्रात्महिरण्यगरभप्रधानभोक्जीनिशरराणौ ध्व फेदरमश्वरश्येव र्वा पिष्टानमूतत्वम्‌ , जपि० 4 )

पत्तं सैतधतेः सेतो पारवस्योपपत्त्रै्णोऽयान्तरेण धुभ्वाद्यायतनेन भवितव्यमिति अत्रोस्यते विधारणत्वमान्ः मेव सेतुधरुला विव्र्ष्यते पारयखादि दि मृदुः समयो लोर सेतु इलत्ापि मूदारुमय एव सेत्रभ्युपगम्यते सेतुब्दारथोऽपि विधरणत्वमात्रमेद पारवचादि पिनो वन्ध नकप्॑णः सेतशन्द्युत्पतेः अपर आद--“ तपेवकं जानथ आत्मान" इति यदेतत्संकीतितमासन्ञानं चेतत्‌ “अन्या वाचौ धिपुथथ `` इति बाण्विपो चनं तदजामृतचत्तापनत्वात्‌ (अमृत स्येप सेतु; " इति सेतुध्रला संरीदते तु धुभ्वाद्यायतनम्‌ तत्र यदुक्तं सैतुधरतेभक्षणोऽ्ान्तरेण ध॒भ्वायायतनेनं भान्यमि- त्येवदयुक्तम्‌

न, 1 न, युक्त{पद्धप्यव्यपदशार्‌ ~^ इतथ प्रमेय व्रह्म धुभ्बाद्यायतनम्‌ ! यसपान्पुक्तोपरप्य- ताऽस्य व्यपदिदयमाना दृश्यते 1 मुक्तरुपदप्यं म॒क्तोपद्प्यम्‌

सेतृशुतेगेति वक्तुमुक्तमनुवदरप्रि- यदिति त्याकिवक्षितां गतिपाह--अनेति। अत्रेति सप्तम्या मावप्रघानममतं वाक्ये चोक्तम्‌ 1 पावयवत्वाचेतनत्वादि वक्तमादि- पदम्‌ ननु पेतुनाऽविनाभूतत्वापपारव्ादेस्तत्र तच्छ्ब्दाद्धोरिति चेनेलयाह--नं हीत्ति अत्रापीति प्रकृतवावयोक्तिः अम्युषगम्येत्त प्रेणौषीति रोपः } विधेरणतव- स्याऽऽगन्तुक्त्वात्पारवत्वादेः स्वामाग्यात्तदेवे सेतुश्रु्या आद्यमिति चेत्तज्ा55ह-- सेसिति } गुणृच्याऽपि शब्देकदेशायेविपर्मुणसीकरणमेव युक्तं त्वलन्तम- हिरथेपारवच्वायज्णोकरणे मुरया्थैकदशमिन विधरणस्य बुद्धि्यत्वादमृतस्येति षष ्ह्मपक्ते मावाथस्वीकारादिति मावः सेतुशब्दं ब्र्ेस्युपेदय सेतु्रुतेरीतिमुकल्ा िपयान्तरकंयाऽमि तद्रतिमाह--अपर्‌ इति तेतुशब्दख वाजिमोकपूर्वकमात्- स्ातमथा व्रद्येति स्थिते फटितमाह्‌--~तमरेति ! १९

युम्बाद्यायतनं ब्रहेस्यन्र रेन्वन्तरमाह--रुक्तेति तव्याख्यातुं प्रतिन्ञां पूर यति-- इतेति इतःशम्दार्थं स्॑टयति- यस्मादिति सक्तेन ्रह्मणा कुतसल- देवोपप्यनिद्याशङ्कयाऽऽह--यक्तारेति नन्धविन्छेपं सुक्तिराब्दार्यं वक्तं बन्धमरु-

क. डज. घ, "तमचसे। २. सन्न. ट, वधार", के, ड. ज, जन भेवित्तन्य स. 'विधार“ सृ, "ल्ग" ! क. य, ड, स्फटयति 1

[अ= १पा०६१्‌०२]आनन्दरिरिङवदीश्लसंवटितशांकरभाष्यसमेतानि। २३९

{ सूभ्राहमदिरण्यगभेप्रपानभोकरजीविश्वयणौ मध्ये

फवरमीश्रस्यवे सवाधिषठानमूततवम्‌, अपि० १) देहादिष्वनात्मस्वहमस्मीलात्मषुद्धिरषिचा ततस्तचूननादौ राग-

स्तत्परिभवादौं द्रेपस्तदुच्छेददशेनाद्यं मोदेदेवपयमनन्तभे- दोऽनयदात्तः संततः सर्वेपां मः भरदयक्तः ) तद्विपरयवेणाविवा- रागदरेपादिदोपमकेरपदेष्यं यस्यमेतदिति चुभ्ायायतनं भरकर व्यपदेशो भवति

कथम्‌--

८८ भिद्यते हृदयप्रन्थिरिछयन्ते सवेसंश्षयाः ¦

हीयन्ते यास्य कम्ममि तस्िन्स्टे पयर " +

| पुण्ड ‰-२-८ ` इत्युक्त्या अतीपि--““ तथा विद्रानाप रूपाद्िुक्तः परात्परं पुरुपगुपेति दिव्यम्‌ " [ इुण्ड० ३-२-८ ] इति \ ब्रह्मण रुक्तोपप्यतवं भसिद्धं शाखे--“यदा स्वे भमू- च्यन्ते कामा येऽस्य हृदि भिताः अथ मर्वयोऽमूतो भवलयन व्रह्म समश्रुते [ बु० ४.४.७ ] इदयेवपादो भधानादीनां त॒ फचिन्यक्तोपणप्यत्वमस्ति प्रसिद्धम्‌ अपि --“ तपेषैकं

„__ <~ -- - -^------------ षदति--देहादिष्विति अषि्याफठमाह--तत इति अनयंप्तदायस्य प्रम्यन्ना- नाते विच्छरेदामावं सूनयति- संतत इति तन्न स्वानुभवं प्रमाणपति--सर्वेपा- मिति 1 चन्धमनूद्य तद्विच्धेषं मेक्षमाचक्षाणः पत्रं योनयत्ि-तदिषि उक्तमु- क्त्यनन्दरं प्राध्यं वरेति श्चतिरिद्धेति शङ्पे-- कथमिति मृत्य श्वुतिमाह-- भिद्यत इति 1 तथाऽपि कथं दुम्वाचायतनस्ये मृकतोपषठप्यतवं त्थि श्रुतिमाह इरयक्तयेतति यथा नदयो गङ्गाद्या नामह्पाम्यां निषक्ता; पमुद्रं प्राप्य तदासनाऽ- वतिषठन्ते तथा विद्वानपि सान्ञाच्छनरल्या तद्देव नामर्ूपाद्किदयातत्कायौत्मनो विमुक्तः पराद्याकृतात्परम््ानर्थं॒पुरपं पृणमात्मानं हिन्यमखण्डं चिद्धावरम- शैयारपत्येनाऽऽपोतीद्ः प्रधानादीनामन्यतमस्यापि मुक्तोपप्नप्यत्वसिद्धेरन्ययाप्ि- द्विरिवयाशङ्धयाऽऽह--व्रह्मणधेति ज्ञानावस्या यदेत्युक्ता मुमुशषुरस्यस्युक्तः हदीस्युक्टया कामानामार्मनिष्ठता निरस्ता भरतिबन्धामावावस्यां पक्तुमधेत्युक्तम्‌ अत्रेति चोवदवस्योक्तिः परयो है तत्परमं ब्रह्म वेदेल्यादिमहा्थमादिपदम्‌ परपलव्यावृत्ति स्फोरयति प्रधानादीनां तिति कचिदिति श्रतिप्मृतिलोकोक्तिः। वाभिकैरतेयत्वन्यपदेशादपि धुम्ग्यायतनं बल्ञेति व्यार्यन्तरमाह-अपि चेति |

५८,.म. ष्टी चंद्रे ।२ फ. ज. श्यृप्यमुपगः घ, 'सृप्यमुषगत्यते। त* 1९४६. ज, भ, स्िता; * क, सख. (दयानन्द }

ग-- [अ०१पा०दप्‌०३। भीमायै ( श्ररार्लां मध्ये दुःवरपीश्ररस्यैय सवौधिषएानभतत्वम्‌ , भमि १) जानथ आतमानमन्या वाचो पिप्ुच॑यापृतस्यप सेतुः " इति वाग्विमोकर्मकं विद्ैयत्वमिह युभ्वाय्रायतनस्योच्पते श्रत्यन्तरे ब्रह्मणा रए्म्‌- ८८ तुपेव धीरो विज्ञाय भ्रा फुत्रीत ब्राह्मणः ! नासध्यायादद्ङ्शब्दान्वाचो विग्छापनं टि तत्‌ `

[ व° ४-४-२१ ] इति तस्मादपि दुभ्वायायत्तं परं रह्म 1 ~ 1

मानम{निपरतच्छम्दरि ३॥

यथा चद्यणः प्रिपादको वेक्नेपिको दैतश्क्तो नेवपरथास्तरस्य वेशेपिको रेतुः प्रतिपदकोऽस्तीदयाद नातुपरानं सांख्यस्मति परिकदिपरतं प्रधानमिदह दुभ्बाद्यायतनत्वेन भतिपत्तव्यम्‌ कर्षात्‌ “८ अत्तच्छन्दात्‌ !' तस्पाचे्तनस्य पभधानस्य भरतति- पादकः शब्दस्तच्छब्दो तच्छन्दोऽतच्छव्द्‌ः द्यगाचेत- नस्य म्रधाचस्य प्रतिपादकः फथिच्छन्याऽस्ति येनाचेतनं प्रानं कारणव्वेनाऽऽयतनत्वेन बाऽवगम्येत तदिपरीतस्य चेतनस्य भरतिपादकशब्दोऽजास्ति-"“ य; सवेत्नः सवेवित्‌ `?

इदत्युराहरण्णक्तः गाशमाकद्ारा चुम्बाद्यायतनस्य ज्ञेयत्वीक्तावपि कतस्सद्र्व

तत्राऽऽह- तच्चेति धीरो विवेकन्ञानी विततान पदाथत्तानं प्रज्ता वाकयायेषीन्ना-

पदारभप्येवं हि वकयाधधीः त्राह्मणपद्भनुक्तद्टिनोपरक्षणम्‌ वादया्भधीिहुखेन कमकाण्डेमुरुयमपिकारिणा कायेमिलयाद--मैत्ति वहूनिति विरोपणादात्ार्योपनिष- द्नचिन्तनमनुतचातेम्‌ 1! अनात्माथठद्रानामननुपेययत्वे हेतुीच इतिं 1 अश्ावपि

स्थानानि वाक्शोठ्देनोक्तानि } ताल्वादि शोपणमवे बहश्चव्दानचिन्तने फटवदिल्ययः मुक्तोपष्प्यत्वोक्तिफटमाह-- तस्मादिति 1

िद्धान्तमुकत्वा प्रधानपन्षं निपेवति- नेति सूत्रतातपर्थमाह-- ययेति वशेषि कत्वमप्राधारणल्वम्‌ तदक्षराणि व्याच्े-मे्यादिना इहेति वाक्योक्तिः प्रभ- पूवकं हेतुमुक्त्वा व्याच्े--कस्ादिद्यादिना 1 प्रकरणमत्रेत्यक्तम्‌ ¡ प्रधानत्ताधक- शल्दामावे कठमाह्‌--येनेति प्रधानवाचिशब्दस्य स्रेनेति यावत्‌ तथा तद्वा

"गभि कोके

चिशब्दोऽस्तोति शेषः अतच्छल्यादिर्ययीन्तरमाह-- तदिति सप्तमी पूववत्‌ 1

क... न, ट. शश्वयतति। ट. 'मानिक्म1 रक. ञ्ञ, ट, मानिक सा" 1४ खं स्यस्याथा

[अ०१पा०३स्‌०४-९] आनन्दगिरिरेतरीकासंषलितशाकरमभाप्यतमेदानि (२४१ { सूत्रासमदिरण्यगभंप्रधानभोकृीविश्वराणां मध्ये केवछमरीश्वरस्यैव स्किष्ठनूदतम्‌ , मधि १)

[मुण्ड० १-१-९.| इस्ादिः। अतं एव वायुरपीद घुभ्वाधाय- तनत्वेनाऽऽश्रीयते

प्राणम॒च्च ¢ यद्यपि प्राणभूतं षि्ञानाच्पन आलमसं सेतनसं संभ- वति तथाञप्युपाधिपरिच्छिमङ्गानस्य सवेज्गतवायसेमवे सलयसा- देवातच्छन्दास्माणभद्‌पि चुभ्वायायतनसेनाऽऽश्रयितेग्यः। चोपाधिपरिस्छिन्नस्याविभोः पाणभृतो चमभ्याद्यायतनस्वमपि सम्पक्सं मवति पृथगयो गकरणयुत्तराथैम्‌ !। कुतश्च प्राणसेदूयुभ्वायायतनत्वेनाऽऽधविदन्यः-

मेद्न्यपदेशाद 4 मेदव्यपदेङश्ेह भवति--* तमेवैकं जानथ आत्मानम्‌ इति सेयक्षाठभावेन 1 तत्र भाण्रत्तावन्युुक्चत्वाञ्छाता परि ेपादत्मशन्दवाच्यं ब्रह्म जञेयं चुभ्वाद्यायतनमिति गस्यते भाणणद्‌॥५॥ प्रधानस्य युम्वाधायतनत्वामविऽपि पूतव्रातमनः स्यादियाक्ञङ्चाऽऽह---अते इतिं अतच्दादियतःदाव्दाथः अतु तर्हि द्रारीरो धुम्भरायायतनं तसित्रात्मत्वादियागात्तत्राऽऽह--पराणश्र- चेति तव्यावषे--यद्यपीति माम्यस्य मोक्तृदोषत्वत्तत्याऽऽयतनत्वमुक्तमा - ङयाऽऽह--न चेति जीवस्यारष्टद्रारा युम्वादिनिमित्तत्वेऽपि प्रक्षात्तदायतनत. मोपाधिकलेनापरिमुत्वादियर्थः ! नन्वतच्छल्दादरिति हैतुरिदःपि वचेदनुश्प्यते तहं प्राणश्रदनुमानि अतच्छन्दादिलेकमेव पूतेमस्तु तत्राऽऽह--एृथगिति उत्तरसूतेः प्राणमूदरैव निरस्यते प्रधानं तजैकपूचकरणे दुक्तानं तेनौत्तरपूरेु जीवमात्रनिरसि- सादनार्थं परथकरणं सूजयोरिययेः > परिच्छेदस्याऽऽमाप्तत्वाह्वदैकंयामिप्रायेण सव्तत्वमायतनस्वं. जीवेऽपि स्यादिति मत्वा श्च्छति - कुतश्चेति पूत्रमुत्तरम्‌--मेरेति विभनते--मदेटादिना इटेस्यदाहरणोक्तिः तथाऽपि सेयमायतनं प्राणश्प्तु नेयाह--तत्रेति निर्थार- णायां सक्षमी {1 ९॥ |

ननन

क, ख. '्तनस्तस्मि" ३१

२४२ ` शरीपटेपायनभणीतव्रह्यमूत्राणि- [अ० १पा०३्‌ ०६-७। (सूत्रातदिरण्यगर्मअधानमोक्त जीवेशवरा्णां मध्य ेवलमीश्वरस्यैव सरवोधिष्टानमूतत्म्‌ , अधि १)

कुतथ प्राणथद्ुभ्बायायतनलेनाऽऽग्रयितव्यः-

प्रकरणात्‌ &

मरक्रणं चैदं परमारपनः--“ कस्मि भगवो विज्ञाते सवे- मिदं विङ्घातं भवति ”” [ मुण्ड १-१-३ ] इयेकविह्गानेन सव- विह्ञानपिक्षणात्‌ परमात्मनि दि सवीत्मके धि्ञाते सवेमिदं विज्ञातं स्यान्न केके भराणभति

कुतश प्राणभृद्शयुभ्वायायतनत्वेनाऽऽश्रयितन्यः--

स्थियद्नाभ्यां ७॥(१)

चुभ्वा्यायतनं प्रङृल--“्रा सुपणो सयुजा सखाया? [ युण्ड० ३-१-१ ] रस्यत्र स्थित्यदने निदिश्यते 1 “तयोरन्यः पिप्पलं स्वादत्ति" इति कमफलाशनम्‌ “अनश्नन्नन्यो अभिचाक- शीति " इदयौदा्ीन्पेनावस्थानं ताभ्यां स्थित्यदना- स्पामीश्वरसेचर्ञो त्र गद्यते यदि चेश्वरो दुभ्वायायतनस्वेन पिपक्षितस्ततस्तस्य प्रदतस्येन्वरस्य क्षेत्ज्नासपृथग्वचनपवकरंपते अन्यया दयमङृतरचनप्राकस्मिकमवद्धं स्यात्‌ !

ननू तवापि क्ेत्र्स्येश्वरात्पृथग्वचनमाकस्मिकमेव मसल्येत्‌

~ 2" ~ `

भिन्नस्य बरह्मणो त्तेयतनिरापरेन स्वात्मानमेव जानयेत्ति वचनपयवप्ानालीवः स्याऽऽयतनत्वन्ञेयत्वनिरापत हैत्वन्तरं वाच्यनित्याह- कुतश्चेति पूषरमुत्तरमादाय ग्याच्े-भक्ररणं चेति } तप्य परमात्मविषयत्वे हेतुमाह--कस्मिन्निति भराण- मृति प्तातिऽपि तच्छेपतेन सवेविन्ञानात्तद्धिपयत्वं प्रकरणस्यदयाश्ङ्याऽऽह--पएर- मात्पनीति £

जीवस्योपाष्येक्येनाविवक्षितत्वात्तर्लानेऽपि पर्वत्तानत्तिदधेस्तस्याऽऽयतनत्वाचयमवि द्वन्त वाच्यमिलाशङ्कय सूत्रेण परिहरति-कृनेश्रेलयादिना | व्याचरे-- चुभ्वा- दीति निर्दसमेव दश्यति-- तयोरिति विभक्लर्ममाह- ताभ्यां चेति स्थिवे- शरस्यादनाजकस्य प्रहुऽपि कयमोश्वरस्यैव विश्वायतनत्वं तदाह--यदीति ईश्वरस्याऽऽयतनववनाप्रृतत्वे जवाप्पथकथनानुपपत्तिरित्यकतमेव व्यतिरेक राऽऽह-अन्ययति |

म. म. ` स्मान्‌ ता" ज. "तस्य क्षे" क, स, श्याऽऽय'

[अ०१प०२प्‌०७]}आनन्द्‌ गिरिकतरीकासंवलितशाकरमाण्यसमेतानि २४३ [ सूत्राह्मद्िरण्यणमभेप्रथानसोकचृअीवेशवराणं मप्ये केवलमीशवरस्वैम सवाभिषठनभृतत्यम्‌ , आभि } तस्याविवक्षितत्वात्‌ क्षेचङ्गो हि करेस्वेन भोकसेन चं भरतिशषररं उद्धयपापिस्वद्धो सखेकते एव प्रसिद्धो नासे अ्रत्या तात्पर्थण पिवक्ष्यते। इम्वरस्तु खकतोऽपरसिदवाच्छया वात्य येण विवक्ष्यते इति रस्याऽऽकस्मिकं वचनं युक्तम्‌ | गां प्रदिष्टानि हौलयत्राप्येतद रिते दा सपणत्यस्यामृरचीश्वरपं जक्नादचयेते इति यद्‌ाऽपि पद्दुपानिपक्छृतेन व्याख्यानेना- स्याए्चि ससकषेतर्ञादुच्येते तदाऽपि विरोधः कथित्‌ | कथम्‌ प्राणभृद्धीह परादिच्च्द्रवत्सलायुपाध्यभिमानिस्वेन भरतिश्चरीर गद्यमाणां यस्बाद्यायतन भवतीति गिपिष्यते। यस्तु सथैशरीरेपपाधििधिनोपलक््यते परंमत्तिव भवति यथा घरदिच्छद्रणि पटादियिरुपाधिमि्विनोपरष्ष्यमाणानि प्रहाफाश एव भवन्ति तद्रस्प्राणभरतः; परस्मादन्यत्वातुपपसैः परततिषेधो सोपपद्यते 1 तस्मास्सच्छायुपाध्यमिपानिनें एव युभ्वा- यायतनत्वप्रतिपेधः तस्पास्परमेवं ब्रह्म युभ्वाध्।यत्तनप्‌ तदे तत्‌-'°अदृश्यत्वादिगुणको धर्पोक्तेः" ईत्यननेव पिद्धम्‌ तस्येव क्या्थं जोकदिद्धस्यानुवादत्वानेवमित्याह- नेति जीवस्यापृतैत्वामविनाप्रतिषादत्व- सेव प्रकध्यति--षे्रह्ने दीति 1 ईश्वरस्यपि खेकवादिततिद्धत्वाद्प्रतिप्रा्यतिलयाश- ङ्‌. य155ह--इश्वरस्त्विति | तयोरित्यादौ बृद्धिजी वयोरवांक्तत्पात्कथिदं पत्र तत्र!ऽऽह--गहायिति गृह्यधिकरणे नेदमुदाहरणमृतं पिबन्त्ाविल्युदाहतत्वात्त- च्ाऽऽह--यदे ति! दहह परानुक्तेञद्धिजीवयेरेवोक्त पवात्करथे परस्याधिगत्िरि्ाट-- कथमिति ! जीवस्यापि परालवेनतरिष्टप्वाद्पाध्यनाद्रादुपहितनिषेधेऽपि तदघ्- दस्य परस्याऽऽयतनत्वमित्याह-- पाणि कथमेकस्येवोपाधिविरिष्टन्वाविशिष्टत्वेन मेदामेदौ सव्ाऽऽह--पथेति | प्राणमतोऽनुपहितप्य्ेटस्येति दोपः तस्य चेदा. यत्त्वं निषिध्यते रिविपयस्त्दिं निपेधस्त्नाऽऽह--तस्मादिति प्ठान्तद- योगे धिद्धानपुपपरहरि-- तस्मादिति) द्त्वा ऽऽयतनवाक्यं ज्ेयघ्ह्मपरपिल्ाह--- तदिति 1 तेनैव सिद्धत्वे हेत॒माह-- मस्येति 1 तरिं गताथमपिकरणमनथेक-

क. द, ज. सुद्रधायुपाः ट. ज. धिक्तं 1 ३२८. स. "तमिव! *ट. ज. भ. रतिपिध्यते। ५४. ल. द. (रपव 1६, ठ. मामा) स्न, मिविः < ख. प्रष्टि ¶१। < ख. ठ, परमस 1

२५९ ध्रीमदेपायनपणीतत्रह्यसूत्राणि-- (अरश्पाण्दम्‌०८] ( पाणपरेशयोमध्ये परेश्स्यैय सदयश्षस्देन धरएतवम्‌, अधि° २) हि भूतयोनिवाक्यस्य मध्य इदं पठितम्‌-“ यसिन्यौः पृथिवी चान्तरिक्षम्‌ "” ईति भपच्ार्धं तु पुनरुपन्यस्तप्‌ (१) ( प्राणपरेशषयोरमष्ये परस्यैव सददब्देन परे्टत्म्‌ , अधि° )

# | भूमा सुप्रपादाद्ष्युपदशाद्र | इदं समाप्नन्ति--"“भुपा स्येव विलित्नासितघ्य इति मुपानं भगवो विजिङ्ञासत इति यत्र नान्यत्यदयति नान्यच्छृणोति नान्यद्विजानाति भूमा } अथ यच्रान्यत्परयलयन्यच्छरणोलयन्प- द्िजानाति तदसपम्‌ "' [ छा ७-२६-२४ ] इलयादि तत्र संशयः कि भाणो भूमा स्यादाहोसित्परमातमेति। कतः संश्षयः। भूमेति ताबद्वहुत्यपभिधीयते ° वहोर्खोपो भू वहोः " [पा० त-४-१५८ | इति भूपरशब्दस्य भावमलयान्ततास्मरणाद्‌

कषम,

क्रिमारमके पुनस्तद्वदुत्वमिति पिकेपाकाद्क्नायां--““ प्राणो वा आशावा मुयान्‌ { छा० ७-१५-१ ] इति संनिधानासाणो

[क थे + += (> क्‌ क, पी मत्यार्य मूतयोनिषक्यपप्य्थं नैतदिति एत्याचिनेयेदमधिकरणपिलाह -- भपन्वाथेमिति ७॥( १५

आत्मराब्दाददुम्वा्यायतनं ब्रदयप्युक्तं तचर!ऽ5ऽतरव्दस्तरति शोकमासविदिदत्रा- नर्मणि पराण प्रचोगाद्गेकान्तिकः स्यादिसाशङ्धचाऽऽह--घमेति पूरणघलातनि निर्विशेषे ब्रह्मणि मुमविचाशचुतेरन्वयोक्तेः संगतिरिति मत्वा छान्दोग्यवाक्ये.पठति-- इद पिति \ नासे दुखमस्ति मुमेव सुखं तस्मानिर तिद्रायं सुखमिच्छता भृपेव्‌ विरेषेण तातुमष्टव्यो परिच्छित्तमिति सनव्कुमारोक्तिमादत्ते- ममा तिति तद्पश्रय नारदो भभवन्ूमानमेव विशेषेण ज्ञाुमिच्यामीति ष्च्छति सनलुमारम्‌--परमान- पमिति सृप्तो उक्लणमाह--यत्रेति व्यवहारातीते पृ वसतु भृमेदयथैः ] रकतं

व्यातरकेण स्फारयितु पौराच्छननघ्य रक्षणमाद--अयेति | अन्वयवदयतिरेकस्यापाएट प्िद्धो रेतुतयेतकोऽ

परशब्दः आदिपदं यो वे मूमा तदमृतमिल्यादितमहार्थम्‌ उक्ते विपे म्न परायमा्‌- तत्रेति निर्वामि परशयेऽतिमपरद्वालच्छति--फुत. इति तन हतं वकं भूमशव्दार्षमाह--मूपत्तीति बहोम् ति विग्रहे एृथ्वा- दिभ्य इमनिज्वा" दतीमनप्रयये रते "्वरोुपो मू. वहोः,” इते त्रेण वहोरुत्तर- च्म म, देशो ति वहोः स्थाने भृशब्दरदिरो मूमिति मातिप्ैकं पतिष्यति तम्य नं मावाध विहितेमन्रलयानत्वाहहुत्यतानिनेदर्ः 1 तथाऽपि प्रशयेको हेतुः रित्याराङ्कयावान्ताप्रकरणं महाप्रकरणं चेत्या ह्- ------- ¬ भह्रकरण याट्‌ किमित्यादिना तथा सेनि | तथा भनि-

१४, प, `मषान्भु"

(अ०° एपा०द्‌०<]आनेन्दमिरिकितर्यकासंवलितशओंकरभाप्यसमेतानि २९५ ( प्राणदरेशयोमेध्ये परेदास्यैव सखदष्देन श्रएटतवमू., अधपि° ) भूमेति अतिभाति तथा--“ धतं ेवमे भगवदृशेभ्यस्तरति दोकमासविदिति सोऽदं मगवः शोचामि त॑ मा मगवा- ञशोकरय पारं तारयतु '' [ छा० ७-१-३ ] इति भकरणो.- स्थानाद्परमारमा मूमरेयपि मरत्तिभाति ! तच कस्योपादानं न्याय्यं फस्य घा हनपिदि भवाति संशयः कि तब्पाप्रम्‌ माणो मूपेति, कस्माद्‌ भ्यः प्र्भमदिवचनपरम्परादशैनात्‌ यथा दि--^“ अस्ति मयते नान्न भूय इति वाखाव नास्ने भ्रयसी " इति | तथा-- अस्वं भगवो शसो भुय इति मनो दाद वाची य॒य इसि नामादिभ्यो द्या माणाद्धूयः मश्नपतिवेचनमवादः भटचो सेवं माणास्परं मृयःयश्नम्रतिवचनं दद्यतेऽस्ति भगवः फाणाद्धुय इददो बाब भराणाद्धय इति म्राणमेव तु मामादिभ्य आशा- स्तेभ्यो भूर्यांसं आणो वौवाऽऽङाया मयान्‌ " इत्यादिना समपश्वएक्त्वा प्राणदेशिनेशातिवादित्वमरतिपाद्यसीयतिवाय्य- स्मीति दरयान्नापद्वीतेलभ्युङ्ायेष तु वा अतिवदति यः पल्ये- नातिवदतीत्ति भाणव्रतमत्तिवादित्वमनुद्कप्यपरियस्येव माणं

धानल्प्राणमानवदित्यथः } सावभविवोस्तादाप्स्यविवक्षया प्राणो मूमा प्ररमात्मा भूमेति प्ामानाधिकरण्यम्‌ सत्यां साम्यां कायंप्निद्धिः फटमाह--तेति आकाट्म्तपूर्वकं पूपं गृहाति--किमिति। पू्वपकते भ्राणोपाततिरुत्तरपक्षे परमात्म- धीरिति फम्‌ 1 अवान्तरप्रकरणस्य सनिहितत्वेऽमि महाप्रकरणनतेषत्वेन दुमेखत्वाने प्राणस्य प्रमेयेयाद--कस्माटिप्ति महाप्रकरणदवान्तरप्रकरणष्य प्राबरस्यार्थ टिद्नमाह्‌--भूय इति प्राणादृष्वं महत्तराथेविषयसवेन प्रभस्य प्रतिवचनस्य कट ेस्लिथः 1 अन्यन्न त्दमविऽपि मेयमेदधीवद््पि स्यादित्याशङक बासिन्परकरणे तयोः प्तेरेवार्थमेदमानामेवपिल्यद्‌-- ययेति ररिविषयत्वेन निपेध्यं प्रश्रादि- कमभिनयति-- अस्तीति नन्वेष तु का अदिवदतीति तुशब्देन प्राणविदोऽतिवा- दित्वं स्थाल्य यः सद्येनातिवदतीति ससेनातिवदनं वदन्प्राणं मूम्रानं मृष्यते तत्राऽऽह---भाणमिति अतिवारिव्वटिद्धेन प्राणस्य प्रत्यभिन्ञानदेय इति श्रकृताक- पेणात्यकरणाविच्छेदादतिवादितवे सल्यशब्दस्य सत्यवदनयुणविधायकत्वाज्॒शब्दस्यापि

१, ज, वा आशयाः १२ ९, स, त्यर्थ छि 19 ठ. इ, प्वृप्यप्र 1

२४द्‌ शरीपदवपायनपणीतत्रहसू्राणि-- = [ज०प्पाद्पू०८] ( प्राणपरेशयोमेध्ये परेशस्यव सलशय्देन प्रेएटलम्‌ , अथि २) सलयादिपरप्परया भ्रूप्नप्यतार्यन्पाणमेव भमानं मन्यत इति मम्यतते कथं पुनः पराणे मूमरनि न्याख्यायमाने-- “यत्र नान्यत्प- वयति" इयेतद्नो रेक्षणपरं वचनं व्यार्पायतेति 1 उच्यते-- सपेष्रावस्थायां पराणग्रस्तेपु फरणेप दर््नादिन्यवदारनिरटनि- द्शेनात्व॑भवति प्राणस्यापि यत्र नान्यत्पश्यति " हईटे- तदक्षणम्‌ 1 तथाच श्रतिः--“न च्णोति पयति” [ प्र £ २३ ] इत्यादिना सवेकरणव्यापारमद्यस्तमयस्पां सुपु- प्यवेस्थायुकसवा -^‹ प्राणाश्रय एवैतस्मिन्पुरे जाग्रति इति तस्यामेवावस्थायां पश्वः प्राणस्य जार्भरणं चुवती भाणम- धानां रुपुप्लवस्थां दशयति ! यजैतद्ध्नः मुखत्वं शुतम्‌-- “यो वै भूपा तत्घुखप्‌ " [छा० ७.२३] इति तदप्यनिरुद्धम्‌ 1 यत्रैष देवः; स्भ्ान्ने पर्यतीलयथ यदेत- स्मिञ्शरीरे सुखं भवति " [ प० ४-६ ] इति सुपुप्त्यवस्थाया- मेव सुखश्रवणात्‌ यच“ यो वे भूमा तदमृतम्‌ " [ छा० ७२४८-१ | इति तदपि प्राणस्याविशुद्धम्‌ «प्राणो वा अभर तम्‌ " [ कौ० ३-२] इति श्ुतेः।

- ----~--~-~-~ ~~~ ___ _ .._-_--~--~~~

नामायाशान्तवादिनेऽतिवादित्वव्यावौकत्वास्माणे नृहीसैव प्तत्यादिद्रारा मभ्नोऽवता- ~प ` रात्त्येव भूमततः्यथेः

प्राणपक्षे सक्षणविरोषं श्षद्भते--कथपिति)। अवस्थाविशेपमाध्चिल्याऽऽह---उच्यत इति लोकप्रषिदधया सेमानिते श्वुला स्पटयति--तथा चेति गारहपद्यो हं वा एपोऽपान्‌ इलयादिनाऽ्चिखैन लिरूपिततवालणा एवाद्चयत्ते पुर्‌ शरोर ऽभिमानती गृहीते खपिऽपि ग्यापारवन्तो भवन्तीत्यरभः | यद्वा तत्राप्यात्मन्येव टक्षणं तस्यास तप्रापान्यादियागङ्कय तथा चेत्यादि योज्यम्‌ यो शरै भूमा तमुखमिति प्राणपक्षे

कथं निवेक्ष्यते तनाऽऽह--यचेति य्यामव्यायामिष देवो बुद्धयाद्यपाभिकी जीवः

खमालुचावचाजोपठमते तदा यत्सुल तेदे्मिञ्श शिरे मवत्ति नोपायान्तरपाध्यमिति

ययः पेुतेशच प्राणप्राधान्यात्तस्यैव ततपुखमिति रोषः मृस्नोऽमतत्वश्रुत्या प्राण [२ त्प क, कन, ^ "~ दथान्तरत्वं प्राणस्यादपत्मेन मलत्वादिलाशङ्याऽऽह--यदचेति | रि + च, न, मानसम'ः। घ.ड,स,

"पराबस्य पुष्य" ध, ड. ददयादिचक्षः (५ क, परान्यो चु 1५८, ड, ट, सुप्तः

(अ० १पा०२्‌०<] आनन्द गिरिकृतटीकासंवरितरकरभाप्यसमेतानि। २४७ ( आणपरेशयोमध्ये परेदस्यैव सखश्देन परेएठतम्‌, अधि २.)

फथ पुनः पाणं भूपानं पन्यमानस्य ““ तरति शोकमात- विद्‌ इत्यात्मविव्रिदिपया प्रकरणस्योत्थानयपपद्यते भाष एवेदाऽऽत्मा विवक्षित इति ब्रूमः तथा हि- “प्राणो पिति प्राणो प्राता भाणो जाता पराणः स्वसा पाण आचायः प्राणो व्राह्मणः [- छा० ७-१५-१. { इति माणमेव सर्वात्मानं करोति } “यथावा अरा नामी समिता एयमस्पिम्भाणे सवे समपितम्‌” इति सर्वा्मत्वारनाभिनिदर्भनाभ्यां संभवति वपुरयालिमका भूमररूपता भाणस्य तस्मात्ाणो भूमे- त्येवं भरपतम्‌ \ तते इदगुच्यते- परमावह भूमा भवितमरईति प्राणः !{ कस्मात्‌ "* समसादादध्युपदेशात्‌ संमद्‌ इति सुपुपरं स्थानमुच्यते सम्यक्पसीदस्यस्मिन्निति निर्वचनाद्‌ ) बृहदारण्यके स्वयभागरितस्थानारभ्या सह पारप्त ! तस्या सपसादुप्रस्थार्या पाणो नागतीति प्रागोऽत्र संव्रसारदोऽभि- मरेयते पराणादृध्यं भूश्न उपदिश्यमानस्वादिदयथेः। प्राण एवं

प्राणे भूञ्षि भकरणविरोधं शङ्कते--कथमिति आग्रस्यैवात्राऽऽतत्वात्र तद्धि रोधोऽश्तीत्याह--भाण पठेति संमति मुख्येऽर्थे किमिल्यात्मश्चव्देन गौणार्थप्रह- णपियाश्नङ्कच॑पराद्चीत्म्यादरत्मशव्दस्तत्न मुह्य एवेदयाह--तथा हीति प्राणस्य प्कषकस्पनापिष्ठानत्वाच मुूयास्मत्वमिल्याह--यथेति तथाऽपि परमाव सरवै कारणतवन्म्यो भूमा प्राणस्तु नेवमित्याक्षङ्कबाऽऽह--सर्वेति प्राणस्य सिद्ध ममते तदुपालतिपरं मूमवाक्यमित्युपपंहरति-- तस्मादिति पूरप्तमनूय िद्धान्त- यति--एवपिति तत्रं पतितत व्याकरेति--परयात्मेति प्राणो मूमेव्युक्तता- चये प्रतिन्तेति श्ङ्ते-- कस्मादिति सीतं हेतुमादत्ते-समसादादिति। एष प्रणाद इति पपरप्रादरब्दस्य जीवायेत्वदितापि तैस्मात्यरत्वोतस्या प्राणव्रहयुक्ति- सियाङ्गह्कय प्ंप्रपादशव्दस्य ग्रिवक्षिते चरतु प्रपिद्धमथेमाह--संमरसाद्‌ इति भव मुषौ श्क्किकस्पनायां ओर्व शङ्धित्वोक्तं सम्यगिति 1 केवरं निरुक्त्या पपर. सादश्चव्डः खापविपयः वितु प्त एष एत्सिन्पप्रप्रादे रत्वेत्यादिश्रयोगादपरीत्याह-- ` च्हदिति 1 तरं स्वापडुपवपदेशस्ततोऽन्यस्य प्राणस्यापि स्यादित्याश्ङ्धयावस्यावा- चिरशब्दस्य लत्तणया भराणव्रिषयत्वमाह-- तस्यां चेति ! सेप्रप्तादश्चव्दस्य सक्षणि- कार्म्रहे तिद्ध देवर्धमाद--पराणादिति मूधो पम्याकाङ्ज्ञायां ब्रह्मणः सत्यस्ा- यिकारात्तदेव पंवध्यत दृति मावः प्रणि देतोरयागमाद-- प्राण ईति दएटान्तद्वा-

4 ठ, ढ, शय सपरमस्यदा' ! ख. तसः )

२९८ श्रीपदेपायनप्रणीरवह्ममूत्राणि-- (अ०१प०दपू०८] ( प्राणपदायौरमप्ये परैदास्यै सखम्देम रषट्वद्‌ , अधि २)

वदूपा स्यारस एव तस्मादु्वेुपदिद्पेतेशि्ेततस्यात्‌ ! हि नापि नाश्नो मुय इति नाम्न उर्वेपुपदिषएम्‌ 1 कि तदि नान्नोऽन्यद्थोन्तरषपदिष्टं वागार्प॑--“ वाग्याद नाम्नो मूय- सी" इति तया वागादिभ्योऽप्या भाणाद्र्थान्तरमेष तत्र ततो- धवेएुपदिषए्‌ तदसाणादध्वपुषदिरहयमानो मुमा पराणादर्थान्त- रभूतो भवितुमर्दति

नन्विह नास्ति म्नोऽस्ति भाव; प्रागाद्यं इति ! नापि प्रतियचनमसि प्राणदा भूयोऽस्ीति 1 कथं भागादयि भूमोपदिदयत इत्युस्यत्ते भाणविपयमेव चातिवादितवपर- तरबानुृप्यमाणं पएरयाप्रः “एप तु चा अतिवदति यः स्येनातिवदति '' इति तस्मा्नासि भाणादध्युपदेश्च इति अत्रीच्यते- तावसराणविपयस्यैवािवादितस्यैतदतकर्षण- मिति शक्यं वरुं विशेपवादात- “यः सत्येनातिवदति?” इति नतु विशेपवादोऽप्यये भाणयिपय एव भविप्यति कथम्‌ येषोऽगनिहोत्री यः सलं वदती्यक्ते सयतरुषनेनाभिहोनितवं केन तद्निदोत्रेणव्‌ 1 सदयरददनं सष्िदोत्रिणो दिरेष उच्यते , तथा---एप तु वा अतिवदति यः सत्येनातिवदति"? इरयुक्ते सलसवेचनेनातिवादित्वं फेन ताह भृतेन प्राणविज्गानेनैव

-------------------------_-__ __ __ ~

रोक्तं व्यनक्ति-न हीति ! असिन्मकरणे यस्माद्यं यो निरते ततोऽतिरि

चु यते प्राणाचोपरिष्टाडुषदिष्ा मूमेति सोऽपि ततोऽन्यः स्यादिति मूः } तन्न तत्रेति पयायमेदरोक्तिः हेत्वपिद्ि शङ्कते--नन्यिति प्रतिवचनद्रारा प्रश्चक्पनामाश्- येतं नापीति स्वपते प्वप्ो हेतोः सवमाह- भाणेति ्िद्धानि हेतवहिदि मिगमयति-- तस्मादिति तिद्धान्ती हेतुपमर्षनार्षमा ह--अवरेति दन्न परकीय- हेतुं निरस्यति--न तावदिति

तनय परच्ञ्दपारतन्ञ्यान्न प्रक्तभाणपरामिच्वमतोऽवाः नामत्यत्त राद्त--नन्विति ! ससस्य प्रधानत्वाद्वि्ेपवः प्राणविपयतेल्याह-कथप्रिति सल श्यो

ह"

भरयाह--यथति ततीयाश्चस्या स्ाधकतमापय

तरप्रकरणं विच्छ. दुस्य त॒द्धिषयत्वमेव नं यथायौक्तिवाचीदयङ्गट्य दृष्टान्तेन स्द्यन्तानेनातिवादित्वान्तरविधाना-

ॐ. ज. ` णाद्प्यध्वं। ड, अ, "गाददो ।॥३फ, इ. न. र॒.्वद्नेः {= ज. ध्वचनं छ, ल्‌, र, १वदुने*

(भ° ११०३्‌० <} आनन्दगिरिदितरीकासंवङितशकिरभाप्प्तमेतानि। २४९ ( पराथररेशयोमेष्ये परेदास्येव रखरष्देन भरेष्ठतवम्‌ , भधि० )

सत्यवदनं तु भाणविदो विक्षेपो विपक्ष्यत इति नेति चरमः | शुलथेपरित्यागमसद्गात्‌ ¦ शरुला शत्र सखव॑चनेनातिवादिलं भतीयते यः सखेनातिबद्‌ति सोऽतिवदतीति नात्र भाणयिङ्ना- नस्य संकीपेनमस्ति पकरणात्त प्राणचिज्ञाने संवध्येत तच प्रकरणानुरोपेन शरुतिः परिलिक्ता स्यात्‌ अकृतन्याट्रद्यरथश्र तुशब्द संगच्छत ^“ एष तु घा अत्तिमदपतति ` इति “सदयं स्येव पिजिह्ापितव्पम्‌'” [ छा० ७-१६ 1 इति प्रयल्नान्त- रकरणमथान्तरविवक्षां मूचयति तस्माययेकवेदभशंस्ायां अघ्न- तायापेप तु मदव्द्यणो यश्चतुरो वेदानेधीत इर्ये भ्योऽ- थोन्तरभूतथमुरवेदः प्रशस्यते तादगेतद्रग्यम्‌। प्रक्षपरतिवच- नरूपयेवाथोन्तरविवक्षया भवितन्यमिति नियमोऽस्ति भकृत- संवन्धासंभवकारितस्वादयोन्तरविवक्षायाः तत्र प्राणान्तमनु-

स्परकरणेने श्रुत्यरथपरित्यायाप्िद्धिरित्याह--नेतीति। श्रुत्य्थमेव स्फुटयति --शुत्येति। वाक्यमन्नेव्यक्तम्‌ | अतिवादिस्वटिद् प्रयमिर्ञातप्राणप्यैव प्रतिपायतवे प्रलश्ाग्धस्तदी. यगणविधायकः स्यादित्य॒क्तमिव्याशङ्धयाऽऽह--नेति अतिवादित्ववाक्यं सप्तम्प्थः। का सरि प्राणविन्नानस्य प्रप्रक्तस्तत्राऽऽह--प्रकरणासखिति 1 संवध्येतातिवारिवे हेपुत्वेनेति देषः प्रकरणस्य प्रमाणत्वात्तच्छृतोऽपि सचन्योऽनचेद्धन्य इत्याश्- इयाऽऽह-- तत्रेति ने परं प्रकरणादुरोधेन वृतीयाश्चतिविर्भ्येत कितु ठश्चगशे- त्याह -- प्रक्रतेतिं िङ्ञोपेतप्रकरणं श्रुतिमा्रादरीयो लिद्धस्यातद्िरधयोकेरिति यावः} यु प्र्यशन्दस्य गुणविधिपरतवं तन्न वाक्यान्तरविरोधाररियहि--संलं नवति \ तुशव्देनाडविशेपविधिः सूच्यत्‌ किंवा प्रकरतम्यावृत्तिरितिषरेदापोदाथ- माह-- तस्मादिति जबान्तराधिकारविच्छेदादितति हेतवः प्राणदेरयान्तरं सत्यं प्रशतितुं सयन्नानेनातितादित्वमुक्तमिघयाद-- तादृगिति यत्त प्राणादधि सूयः श्प्रत्युक्ती मेति तथराऽऽह-न वेति किं तहिं कारणमयन्तरविवक्षायामिद्याश- ङयाऽऽह--भकृतेति अत्ति प्रकृति्तवन्धायोमे सतोरपि प्रभप्रतिवचनयोरस्- यस्य मेप्रथ्यादौ टएत्वात्तदमत्रेऽपि प्रङतप्तवन्यायोमे व्द्धेदस्य दशेनाद्मश्रारिष- स्वमथान्तरत्वानिमित्तमिति मावः नेष्रष्टः कष्यचिद्ु यादिति स्मृतेरप्रशे प्रत्युक्तिर-

युक्तत्याशङ्कय्ेनारि बोधनीयः रिष्ये जिन्तापुरिति मत्वाऽऽह--पत्रे्ि 1 प्तत्या-

१क्‌. ध. ज. न्‌. र. ष्वद्नेः। क. "ति यः) स. प्रवृत्ताया" क, शदन्वराह्म" ५क. नदैः क. व. “जानालमाण ¢ क. क. ठ, इ. द. "दष्यते क्रि + कृ, ख.ठ. ष.

द, ^दयलस्मोकेः ख, यदुक्त ३२

२५० श्रीपपायनपरणीतनरह्यसूत्रागि-- [अन {पारद्०८. | ( प्राणपरेशयोर्मष्ये परेशस्यैव सददाब्देन परष्वम्‌ , भमि २) हासन भुत्वा तुप्णीभितं नारदं स्वयमेव सन्मारो व्युत्पाद्‌ यक्ति-“यसाणयिङ्गामेन विकराराटरृतविपयेणातिषादिस्रमनति- वादिल्लमेव तदेष तु वा अत्तिबदति यः सलेनातिषदति इति तत्र सलपरिति परं ब्रह्मीच्यते परमाथेरूपत्वात्‌ “सलं भ्ञानम- नन्तं व्रह्म `” [ १० २.१] त्रि श्खन्तराद्‌ तथा च्युता दिताय मारदाय--““ सोऽदं सगवः सलेनातिव््ानि " शेवं प्रहृताय विदनादिप्ाधनपएरम्पस्या भूपानपुपदिशति तत यस्माणादधि सद वक्तव्यं मतिक्षातं तदेवेह भूपर्युच्यते इति गम्यते) तस्मादस्ति प्राणादपि यन्न उपदेश इदः पराणादन्यः

परमात्मा भूमा मपितुपरहति

=

एप चेष्टाऽऽत्मविविदिपया प्रकरणस्मोरयानएपपने मपि. प्यति | भाण पएवेहाऽभ्स्मा विवक्षित इत्येतदपि नोपप यते हि भागस्य परख्यया हच्याऽऽमत्वमस्ि 1 सोन्यन्न प्ररमासज्ञानाच्छोकविनिषर्तिरस्ि--““ नान्यः पन्था विद्यतेऽयनाय " [ न्वे ६-१५ | इति श्रुलन्वर्‌। ्तेमा भगवाञ्शोकस्य पारं तस्यतु ' [० ७-१-३ ] इति चोपक्रम्यापसंदरति-“ तस्मै पृदितकपायाय तमस; पारं

मथेन्तरशिवक्षायामिति यावत्‌ तदेवमभिनयति--यष्टिति 1 सयक्षब्दा्ो मूमाऽ१ि परप्मादथान्तरमित्याशङ्कयाऽऽह- नरेति वावयं सपतम्यमैः प्रसिम्बक्मणि सत्य शब्दस्य प्रयुक्तपूवेकत्वाच्च तद्विषयतेलयाह-- सत्यमिति तथापि विन्तानमननश्र- द्धानिष्ठितीनामन्यत्तमो मुमा सत्थं ब्रहनत्या्डूचाऽऽह-- तयेति तेषां साधनत्वादेव फ्ठमृतमूमतातिद्धिरिखयथेः तयाऽपि कथं पतयष्येव तथात्व जाई--तवरेति ! हेतृक्तिद्वारा मृमोपदेशे प्रस्तुते पतीय्ः शेति वाक्योक्तिः हेवप्निद्धिमुद्धृत्य फटितमाह--तस्पादिति

पराता मूमेदयत्न महप्रकरणमनुगदीतमित्ति हेत्वन्तरणाह-एवं चेति यञ्ञ॒भराणविषयत्वमात्मशब्दस्योक्त तदनूद्य ॒दृषयत्ति--प्राण इति क्ोक- निवृत्तिवाक्यमिहेतयुक्तम्‌ विशिटफटच्णेरमि परातीवाऽऽत्मदान्दार्थो न॒ प्राण

ह्याह न्‌ चेति नात्र मुख्य - रशोकतरणं कित्मीपचारिकमित्या शङ्कयोपकमोपर्महारेकरूप्यान्भवमित्याह--तपिति उपकमे श्नोकस्योपपंहरे ~~~ 2 =- [

+ दानति य" \ क्‌, "व चाऽऽ | क. ठ, ट, द. 'तपिियत्राऽऽह 1 ख. शवमिखाद

११०६१०९ आनन्द्गिरिषतदीकार्ववलिवनश्चंकरभाष्यसमेतानि। २५१ ( प्राणपरेशयोमध्ये परेदस्यैव ससशब्दैन धेषटत्वम्‌, अपि० १9 द्शेयति भगवान्नच्छुमारः ` [ छा० ७-२६-२ { इत्ति तम इति शोकादिकारणमविवोच्यते आणान्ते चारश्चासने भाणस्यान्यायत्ततोच्येत 1 “4 आत्मतः प्राण; " [ ° ७- २६-१ | इति ब्राह्मणम्‌ ! भकरणान्ते परमारमविवक्षा भवि- प्यति भूमाऽ भाण एवेति चेत्‌ भगवः कस्मिन्पति- एति इतति स्वे मरिश्नि "“ [ छा० ७२४८-१ ] इत्यादिना भन्न एव्‌ाऽ5 भकरणसम्रपनरसुकपेणात्‌ बेएटयात्मिका भ्रमरूपता सवुकारणलसरास्परमात्पमनः सुतरापरपपद्यते

धमोपपत्तेश्च (२)

अपिच ये मृन्नि शूयन्ते धर्मास्ते परमासपन्ुपपद्न्ते। शयत्र नान्यर्पहयति नान्यच्छरणाति नान्यद्विजानाति मूपा इति दर्धनादिव्यवहाराभावं भृमन्यधगमयति परमास्मनि चायं दर्ष॑नादिव्यवहायभावोऽवगतः-- “यत्न सखस्य सवेमास्पेवाभुस- त्केन कैः पश्येत्‌ " [ बर° ४-५-१९] इयादिश्ुखन्तराद्‌ 1 योऽ- प्यसी शुपुप्ययवस्थायां दशेनादिज्यवहाराभाय उक्तः सीऽप्या- त्मने एक्मपद्रखविवक्षयोक्तो भाणस्वमापदिपक्षया परमस्य

तमप्तो निवृत्तिवेचनाद्िप्रतिपत्तिमाशङ्कयाऽऽह- तप दतीति। कारणतिदस्पा काय. निवृत्तिरूपपहारे कायनिवृत्या कारणनिदृत्तिर्पक्रमे विवक्षितेत्यविप्रतिपत्तिर्त्यर्थः 1 किच प्राणो यद्वायत्तस्तप्येदं प्रकरणमित्यास्मेव प्रकरणी मूमेत्याह-- प्राणान्ते चेति प्राणप्यान्पायत्तौव इुतोऽनोच्यते तत्राऽऽह-- आत्मत इत्ति प्राणायिकारप्तमप्तौ परात्मवचनात्पुदोक्तिस्य भूम्नो परमात्मतेति शङ्कते--परकरणेति भृप्न एव प्रव. नास्राऽनुकर्षणाद्राकयत्रोषप्यापि तदयेत्वात्तस्येषेदं भकरणमिति प्राणस्य मूमतेत्याह- नेत्यादिना विच भूमरूपताऽपि प्रागे मुरूयेत्याह--वेपुरयेति प्राणस्य खबि- कारपिक्षया मृमत्वेऽपि मुख्यमिति वक्तु पुत्तराभित्युक्तम्‌ <

परो मूमेत्यच्र टिद्धान्तरमाद---पर्माति सूत्रं म्याकरोति-अपि चेति ] उपपि दशयित मृ्नि दशेनायमावं दश्च॑यति-- यमेति कथमेतावता प्रासमषीलन्राऽऽह-- परमात्मनीति प्रेऽपि त्दुषपत्तिरक्तेव्यशद्धचाऽऽद--योऽपीति उक्तो शरणोतीत्यादिनेति शेषः प्राणस्वमवविवक्षया तस्वानुक्तस्े हेतुमाह--परमासेति ।, ----------------------------- __

१द.४्‌. न्तेचष"| र्ट. मातुप्राः 1३ इ. म. ट, इति श्र" |

०५२ ्रीूपायनपमणीतवरह्यसूत्राणि-- ° १पा ०१०१ ०1 ग्रमवत्द्रणोध्ये ब्रह्मण एवाक्षरदाव्दवाच्यलम्‌ > भि ° ३१ भकरणात्‌ यदपि तस्यामवस्यायां सुखमुक्तं तदप्याल्मन एव्‌ स॒खरूपत्वविक्षयोक्तम्‌ यत आद~-'"एपोऽस्य परम आनन्द एस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्राएुपजीवन्ति (वृ ° ४-३- ३२ ] इति इषपि--“ यो वै भूमा तसुं नार सुखमस्ति भूमैव सुलभ » इति सामयमुखनिराकरणेन ब्रह्मेव सुखं भूमानं दयति \ यौ यै भूम तदमृतम्‌ इयमृदत्मपीद-यूयमा ण्‌ परमकारणं गपयति विकाराणापमूतत्वस्याऽऽपेक्षिकतात्‌ ‹‹ अतोऽन्पदार्वम्‌ [ बू ३-४-२ ] इति शुरयन्तरात्‌ तथा सल्यर्यं॑स्वमदिमपतिष्टितलयं सवैगतत्वं सोरमत्वमितिं यते धमी; शूयमाणाः परमात्मन्येोपपदयन्ते नान्यत्र} तस्माद्भूमा परमास्मेति सिद्धम्‌ ५२) ( प्रणवनहमोर्मध्ये ब्रह्मण एवाभ्र रशब्द्वाच्यलम्‌ , भधि° )

अक्षरमम्बरान्तधृतेः १० 4 कस्मिन्नु खटाकाश ओतथ पातशेति दोवायेतद तेद्‌

_ _______-=-__------------ तत्करणे शृणेतीत्यिरुकतरित्य्ः खमनागरिततयोः सति मनति दशेनारिन्य- बररात्तदमावे सापि तदमावादन्वयव्यतिरेकाम्यां मनोधीमी देश्नादिनाऽऽलक्रतः पतु स्वतोऽछिद्न इति मत्वा श्रुणोततीत्यादिना प्वैव्यकहारामावः सुपुपतावुक्त। प्राणक्षय परप्रकरणविरोधादिलयभेः 1 भूम्नः शरुतं सुखत्वं प्राणेऽपि स्यादिलयुकत प्रयाह--यद्पींति तस्य सुखत्वे मानमाह--यत इति इतश्चाऽऽत्मन एष दल. तिलाह--इहापीत्ति तप्थैव पुसत्वं प्रतियोगिम्युकत्या स्छुटयति--नेति उक्श्ुतेर्थमाद- साधयेति 1 आमयेन दुःखेन सहितं सामयम्‌ भमंद्रवसूर्कत्ा धर्मुन्तरमार्‌-- लवि \ प्रणस्य ददमणतत्वनिखारङ्याऽऽद्‌--विक- राणामिति इतश्च प्राणस्य मुल्यममृतत्वमिलाह--अत् इति आर्वमाकिलं नाक्चोति यावत्‌ 1 प्रकरतोषयुक्तानि धमीन्तराण्याह--तथेति 1 प्र एवाघस्तात्त उप. रि्ादिव्यादिना सपरगतत्वं प्र एवेदं सपरमिति पर्वीत्म्वमुक्तम्‌ 1 श्ुतिटिङ्प्रकरणेम्यी मृमा परमात्मेति तत्रतिपत्त्यथं मूमवाक्यमित्युपंहरति- तस्मादिति (२)

मुन्नि तधमाणां प्रत्रोपपत्या पते सुमेत्युक्तमधुना तेनैव न्यायेनाक्षरे श्ुततनमद्धि धारणस्य प्रसिज्नपपततेरकषरं परं ब्रस्ेल्याद--अक्षरमिति व्रहदारण्यकवाकयं

सठति--कस्मिभिति यदूष्वं दिवो यदेष्तातपरभिव्या ये चोमे चावाष्रथिन्यो यद.

ष. ट, "रमन 1 क, ख. ८, द, ठ. "तोऽसद् के, ख. “स्मिनप्युप

[< १पाररम्‌०१०]अआनेन्दगिरिकतदीकासवलितदांकरभाप्यसपेतामि २५३

( प्रणवब्रह्मणीमध्ये ब्रह्मण एवाक्षरशब्दयाच्यत्वम्‌ , भआधे० ३१

परं गागि ब्राह्मणा अभिषदन्यस्यमनणु '' [ चरु° ३-८७-८ | इट्यादि श्रुयते तत्र संशयः किमक्षरकान्देन वणे उच्यते किंवा परमेश्वर इति. तत्राक्षरसपान्नाय इयाद्‌पक्तरश्न्दस्य वर्ण भसिद्त्वाससिद्छतिक्छमस्य वायुक्तस्वाद्‌ आकार एवेदं सर्थष्‌ [ छा० २-२३-४ ] इत्यादौ शुत्यन्तरे वणस्याप्यु- पास्यत्वेन सवास्मकतावधारणद््णं एवाक्षरश्षब्दं इयेवं प्रप्र उच्यते-प्रर एवाऽऽ्पाऽ्षरशब्दवाच्यः। कसमात्‌, अम्बरान्त-

तेः" पृथिन्यादेराकराशान्तश्य विकारजातस्य धारणात्‌ तत्र दि पृथिव्यादेः समरस्तपिकारनातस्य काठ्नयंविभक्तस्याऽऽकाग एव तदातं भीतं चेयाकासे भतिष्नितत्वमुक्त्वा-'"कस्िनरु खख्वा-

न्तरं यद्भूतं मवद्धविष्यच तत्वं कसिि्ोतं प्रोतं नेति प्रश्ने यश्ञिवल्कयेनाऽऽकाश तदोतं प्रीतं देति निरे मानी पुनरण्च्छदाकाशोऽन्याङृताल्यः क्तिनोतपोत- स्वेन तिष्ठतीति याज्नवस्वयस््वाह हे गामि यच्चा पृषटमाकाशस्याधिकरणं तरैतदक्षर- मप्यूलादिविरोपणं बहविदो वदनतीत्युदाहरणाथः ) उमयवराक्षरहन्दप्रयोगपरतीया दश्चयमाह-- तेहि \ सलश्चव्दस्य जद्यणि सुष्यत्वात्परे मुपरद्युक्तत्वादेत्राप्यक्तरश- वदस्य वरणे मुख्यत्वाद(कार एवाक्षरमिति र्वपक्षयति--तत्रेलादिमना भक्षरकन्च- ण्य निर्बिरोपे त्रदण्यन्वयोक्तेः संगतयः ओंकारोपा्ित्रखधौरित्युभयय फम्‌ सरतीलयक्चरमिल्यवयवप्रतिद्धयः प्रक्िन्नमि शन्दोपपत्तिमशाङ्कय रटिर्योगमृपहर- तीति न्ययिनाऽऽद--षसिद्धीति वर्णे तस्याम्बरान्तथारणायोगादपुमयेत्वाच्च तद्धचानाद्भदैव आद्यमिल्याशङ्कयाऽऽह-- ओंकार इति उपालिद्धरा पुभयत्वे पिद्धेऽभियेयप्य मौरयं वृक्षोऽयमित्ि शब्दप्तामानायिकरण्यादूमाभ्निवदुपायपियता- सातेण तदयोगादतदपाये शिङ्गघुतयज्ञति नाममेदादभिषानाभिषेययोरकयदोकरारमा- त्रतायाश्च सस्य श्रुतत्वात्तदुक्तिरिलर्ः सूरिं बाह्णरमोकायोग्र्तषरमि्युपस- ह्रति--वश इति पूर्वपक्षमनू्य तिद्धान्तमवताये प्रतिज्ञां व्याकसेति-- एवमिति रदेरो कारविपयत्वमक्षरशब्स्योक्त तत्कथं भतिक्तेयाह--कस्मादिति हेतुमुक्ता व्याकरोत्ति--अभ्वरान्तेतति ] आकाश्रयेव प्रक्षे श्रवणत्तदधिकरणं प्रष्टं $थिव्या- देरिलाशाङ्कयाऽऽह--तत्रेपति तथाऽपि रूदिर्योगाहटीयप्ती्युक्तमित्याश्ङ्कय तात्म- धैवदम्बरान्तधृतिषठदरतधतयेगततिवहीयरत्युरेलयोपकमोपरिहार्योरेकरूप्यावममात्च-

[ ^

,>----------------------------------~----------~-~-~-~~-------~--------------

१२८ य. ° स्येव 1२ य, ट, श्विद्धिष्यर्तिः 1 क, ज. च्दवाच्यड 1 *्ष्. द. ज,

"घल स्यपि 1 पक. ज. "यप्रवि" {६ क. ख. दघ. श्यापि कार्‌ क, ख, "सोदरः खं, ठ, ह, द, धत्त यो 1

२५ ्रीमटरपायनपणीतव्रह्मसूज्नागि-- [अ०१पा० दम्‌ १३} ( प्रापर्ह्णोरमधये परत्हाण एवं त्रिमात्रेण प्रणवेन ध्येयत्वम्‌ अधि ४:

्रानेतेनैयाऽऽयतनेनैकतरमन्मरेति " [ भर ५-२ | ईति भरकृत्य श्रयते“ यः पुनरेतं मरिमत्रिणो मिदेतेनेवाक्षरेण परं पुरपमभि- ध्यायीत » इति किपस्ित्वाक्ये प्रं ब्ह्मामिष्यातिच्यमुपद्‌-

, ~ इयत आहोखिदपरमिति एतेनैवाऽऽपतनेन परमपरं चेकतर-

मन्वेति?" दति भहतलात्संशयः तत्रापरपिदं व्र्येति पराम्‌

कस्मात्‌ “स तेजसि सूर्ये सेफ्रः स॒ सामभिरुन्नीयते ब्रह्मणो.

कम्‌" इति तद्विदो देशपरिच्छिननस्य फलस्योच्यमानत्वाद्‌ 1

हि परवरद्यपिदेशपरिनच्छिने फ्टपश्रुषीतेति युक्तम्‌ सगत.

स्रासपरस्प ब्रह्मणः

नन्वप्र्रह्मपरिग्रहे « परं परपप्‌ [१० ५.५] ईति विशे.

पणं नोपपद्यते नेप दोपः। पिण्डापेक्षपा प्राणस्य परस्वोपपतेः ¦

इत्येव प्राप्तेऽभिधीयते परमेव चहमहाभिष्यातेव्यपुपदिशयते

कस्मात्‌) “‹ईक्षतिकर्मन्यपदेशात्‌ "1 ईप्षतिर्दरेनम्‌ दशेनग्पा ~~ ~ मेन ष्टो व्याचष्टे 1 हे सल्यकाम प्रं निधिशेपमपरं कार्यं यद्र तदेतदेव योऽय- मकारः स॒ हि प्रतिभेव विष्णोश्तश्य प्रतीकस्तप्मात्प्रणतै ब्रह्मात्मना विद्रनितेनाकार- ध्यानेनाऽऽयतनेन प्रतिष्ठापन परापरयोरेकतरं यथाध्यानमनगच्तीति प्रङ्येकमा- चद्धिमात्रोपाक्ि द््दीयित्वा मवीति--सः पुनरोमिलेतरक्षरं त्रिमात्तमिति 1 तरिमत्रेणेति तृतीया द्ितीयात्वेन नेया ब्र्मोकारामेदोपक्रमात्ताविषम्तरं सूयौन्तस्यं एरं ध्यायीत सुय प्रतः साममितरे्लेकर प्रति नीयत इत्युदाहरणाथः 1 सनिपरितत संशवमाई-- किमिति अक्षरशब्दस्य चरणी रूढस्मापि जगदायतनत्वटिद्निन जघन्या योगवृ्तिर- धरिता तथा देदापरिच्छित्रफटश्युतिषिङ्ञेम परशाञ्दस्याऽभेक्षिकपरत्वपिरिष्ठे हिरष्य- वृत्तिरिति पैपक्षयति--तत्रेति ! उक्तश्तेष्यैये बरह्मणि समन्वयोक्तः प्ंमतयः अपरस्य प्रप्य वा ब्रह्मणो ध्याने पूरवोत्तरपृक्षयोः फलम्‌. 1 ननु परापरत्वेन त्र विम्य परमभिध्यायीतेति वितचेषोक्तो कुतः शरड़ेति शङ्कते --कस्मादिति परयो. गिफटोकत्या शङ्कायाः स्ाषकाशत्वमाह--स इति 1 उपस्तकः सषनामार्थः | कयं यथाक्तं फटे प्रसिन्नपमाितं तदाह---न हीति 1 तद्धिदोऽपि तयामावादिति शेषः। विरेषणानुपपाि इत--- नन्विति तदूपपात्तेमाह--नेति | पिण्डः स्यो देहः प्राणः सूत्रात्मा अ्र्रह्योपा्तिपरं वाक्यमित्यपप्हर्मितिश्दः पूर्वप्त- भन तिद्धन्तपापे--एवेमिति) ततर प्रति पूरयति--परमेषेति खि दध्यायते. रपरवेपयत्व्तानयमा्तिद्धिस्विद--कस्मादिति सौत्रं हेतुमाह--ईस्षतीति

[ज ° {या० सूर १३]ानन्दमिरिकितिदीकसंवखिव्रश्षांकरभाप्यप्तमेतानि २५७ ( परापरत्रह्मणोमेध्ये परनहयण एव तरिमात्रेणं प्रणवेन ध्येयत्वम्‌, अयि० * )

प्यपरीप्षतिकभे 1 ईप्षतिकमलेनास्यामिध्यातव्यस्य परुप्य वाक्यशेष व्यपदेशो मव्रप्ति एतस्ाजीदधनादत्परातपरं पुरिशयं पुरूपमीक्षते " इति तत्राभिध्यायतैरतथाथतमपि वस्तु कमे भवति मनोरथकद्पिततस्याप्यभिष्यायतिकमेस्वात्‌ 1 ईप्ष- तेस्तु तथाभूतमेव वस्तु रोके कमे दितः परमात्पेबायं सम्य- ग्दशेनपिपयभत रृक्षत्िकर्मस्येन अयपादिष्ट दति गम्यते एव चेह परपुरुपशब्दास्यामभिध्यातच्यः प्रलभिङ्चायते

लन्पभिध्यानि परपुरुष उक्त इक्षणे पु परात्परः कथपितर इतरत्र धरयभिक्षायत इति अयोच्यते। परपरूपशष्दां तावदुभ- यत्र साधारणो } चात्र सीवधनशब्ैन भषतोऽभिध्यातष्यः परः षररुपः परामृश्यते ! येन तस्मात्परात्परसोऽयमीस्षितन्यः पुर-

रत्ततेधातोरीक्षणमेव कर्म॑तव्यपदेश्ानपिक्ितधीसित्याशङ्कय व्याकरोति--ईक्ताति- रिति 1 तयाऽपि तदैव करियात्वात्कर्मति धानि प्रत्याह--द्‌शेनेति त्स्य व्यपदे- शारिव्यक्ते पक्तपरमत्वापतिद्धिमाशङ्धयवेक्षितं पूरयन्विवक्षितमर्यमाह--रक्षतीति $क्षणविपययेन वाक्यशे निर्दिदयमानमपि ब्ह्मापरमेवेत्याशङ्कवाऽऽह-- तमेति ईक्षतिध्याचत्योरिधीरणा्था सपमी } रजतादिद्टेरामाप्तवात्तयाभृतमेतेत्यवधरियते सत एव दर्ढानविशेषणं सम्यगिति अप्तु तरदीक्ततिकर्मणोऽन्यस्यैव ध्येयत्वापित्याशङ्कच त्रं सशच्दं व्याचष्टे---स एवेति

नि्दशतैपम्या् प्र्यभिज्नेति शङ्ते--संम्विति वैषम्यमुपेत्य प्रल्भिज्ञोपपत्ति- माह --अत्रेति श्तच्छन्दस्य प्रकृतमामित्वाद्धयायत्िकर्मणश्च प्रङृतत्वात्तस्यैवेतच्छ ठ्दपमानाप्वेकृतपश्वम्यन्तपरशाञ्देन प्रस्यमिन्तानादमिध्यातव्यविधयपरदरन्देस्य वाक्य. शेपे जषवरविपरसत्वाज्ीवधनोऽभिष्यात्तम्यस्तस्मात्परात्परः परमेश्वरोऽन्य एवेश्षति- कर्ममूत इत्याशङ्कयाऽऽह--न चेति यो ध्येयः स्त तहुत्यप्तम्यशियोऽपीक्षणस्य विपयः समवल्येकवायत्वे वाक्ययेदस्यायागादेतच्छन्दस्य स्रनिहित्तपसमर्हीवेऽपि सनिहितततरमीवधनविधयत्वासीवयनक्व्दस्य ध्येयविपयत्वाभावात्तप्येक्षित्तन्यस्य चैकतेदर्थः | उपक्रमोपप्रहारवोरेकनक्यतायंमुपक्रमे यो ध्यातव्यः पत एवोपप्तंहरिऽ- पौक्षणगोच शेति जववमश्ञष्डस्य प्रयगर्थो वक्तभ्यो हि जीवघनपदं प्रमत्तमी-

१द्‌.ज. ट, पुष्य पुरिदयमी* २क.ज. 2. भरःपुः ज. परपु ।॥ ५९, रा. ठ.

द, द, “वैतेष्यान्न

२५८ भ्रीपटेपायनप्रणीतवरह्मसूजाणि-- [अ०१पा०३्‌० ११ ( पापरब्रहमापोमेध्ये पर्ष्यण एष पिमाप्रेण प्रणवेन ध्ययलम्‌ , मपिच्

पोऽन्पः स्पात्‌ कस्त जीवघन इति 1 उच्यते 1 धनो मूत्‌- नौयटक्षणो घनी जीवघनः सेन्धवसिरपवध्; परमात्मना जीवरूपः खिरयभाव उपाधिषतः परश पिपयेन्द्रियेभ्यः सोऽत्र जीवन इति। अपर आई--“स सामभिरु्रीयते ब्रह्मरोकमू इत्यतीतानन्तरवाक्यनिर्दि्ो यो ब्रह्मोकः परथ खोकान्तरेभ्यः सोऽत्र जीरघने दरयुच्यते जीवानां दि सर्वेपां करणपरिषटतारनां समकरणारमनि हिरण्यगर्भे व्रह्मरोकनिवासिनि संघातोपपते- भवति चह्मलोको जीदयनः चस्पात्पसे परमासेक्षणरुमे- भृत! एवाभिध्यानेऽपि कमेभूत इति गम्यते 1 परं पुरुपमिति विशेषणं परणारापरिग्रह्‌ एवावकस्पते प्रय दि पुरुषः

परमासेव भवति यस्मात्परं फिचिदन्यन्नास्ि--““ परुपान्र परं किंचित्सा काष्ठा सा परा गतिः " इति श्रुद्यन्तरात्‌ ! ^“ परं

चाप्र वद्य यदांकारः" इति च्‌ पिभञ्यानन्तरमाकारेण परं

परुपमभिष्वातन्यं चुबन्परमेव ब्रह्म प्रं एरपं गमयति ^“ यथा

पादोदरस्त्वचा विनिधच्यत एवं पै पाप्मना पिनिषु-

99 11 90 11 तमिति शङ्कत--क स्तर ति मूर्तौ घन इति पूप्रेणाऽऽह-उच्यत इति ष्टा- समासं व्यादतेयति- जीवेति 1 उक्तम दष्टान्ेनाऽऽदह-सन्धपरेति लिल्यभा- वोऽरपत्वम्‌ 1 कथमनवच्छिन्नस्य परस्याख्पत्वे तत्राऽऽह--उपाधीति तत्न पश्चम्य- न्तपरदान्दोपपत्तिमाह- प्रेति एतच्छब्दस्य प्रकृतपरामशित्वमा धिय पक्षान्तर. माह अपर इतिं कया वृत्त्या जीवघनशव्दो ब्रह्मखोकं ब्रूते तत्राऽऽह~-- जीवानामिति प्ररिच्छि्तकरणावच्छिननानामनवच्छित्तकरणातमनि हिरण्यगर्भेऽन्त- भोवत्तस्य जीवपू्णत्तया तद्धनत्वौह्ोकोऽपि जोवघन इत्युच्यत इत्यर्थः 1 तस्यं करिण्दात्परपाद्पा प्रस्तस्मादियाह- तस्मादिति } इष्णध्यं नयो; कोयेकारणः मावादेकविपयतेलयाह--स परेति परस्येव ध्य।त्तस्यत्व विरेषणमनुकूख्यति-- परमिति विरादमेक्षया परत्वं सूतरेऽपीत्युक्तमाशद्धच मुख्यं परत्वपुतसगेतो बरह्मणे वत्याह्‌--परो दीति यस्मात्परं नापरमति रंचिदिति श्रुत्या परमात्मानं विशि- न्टि-- यस्मादिति ईश्वरस्य परमपुरुपार्भतवे मानमाह पुरूपादिति परापर मद्यणी प्रकृ पर््ड्देनापरस्य व्यावतंनाद्पि परमेव व्य ष्यातज्यभिल्याह--परं चेति 1 केवटमुपक्रमादेवं तु फलोक्तेरपीत्याट--येदि पादोदरः सः

= >, ` ------मर---------- ` - ॥। >? # ग्वार नू (1 3 [षी अ, मक्त | 1 तु+ स्तु द, ष्ट, न्त्वात्तलो | #॥ 3 + + ट. द, दट्दास्य

नि० {पा०दत्‌० १४अनिन्दभिरिकृतरीकापवलितकश्चाकेरमाप्यसमेतानि ।२५९ ( दद रक्ाशत्वेन अतीयमानानां वियन्नीवब्रह्मणां मध्ये ब्रद्मण एव तदाकाशवाच्यत्वम्‌, अपि ५) च्यते '। इति पाप्मविनि्मकिफखवयनं प्रमासानमिहामिष्या-

र्यं सूचयति अथ यदुक्तं परपात्पामिध्यायिनो देशपरिच्छिम्नपएरं युज्यत इति 1 अनोच्यते ! तिमातरेर्णोकरिणाऽऽरम्बनेनं परमाः सानमामिष्यायतः; फलं ब्रह्मलाकपराश्चिः क्रमेण सम्यग्द- दानोत्पच्तिरिति क्रमपुक्ल्यभिभ्रायमेतद्ध विष्यतीत्यदोपः ॥१२॥८४) ( ददराकाकषवेने प्रतीयमानानां पियवा सध्ये अदरण एव. तद्‌ काद्यवारय्वम्‌ , भि० ५)

दहर उत्तरेभ्थः १४५

^ अथ यदिदभस्मिन्तरह्मपुरे दहरं पुण्डरीकं वेश्प रोऽ स्मिक्वन्तराकाशस्सस्मिन्यदन्तस्तदन्शे्व्यं तद्दाव विजिष्तासित- न्यम्‌ " [ छा० ८-१-१ ] इलयादिवाक्यं समान्नायते 1 तन्न

र्वपक्षवीजमनू्य दृषयति--अयेत्यादिना ! षरिश्चुद्धनदयेक्यत्ताने देशपरिच्छिनन फटमयुक्तम्‌ आकारोपाधिन्र्मोपास्तो तदविरुद्धमित्यथः ! कथं तार्‌ पुरपमीक्षत हुति तत्नाऽ5ऽह--क्रमेणति ! बहमलेके पतम्यश्दशैनेतक्ती मोक्षं विवक्षितवेक्षतिवाक्य- मितः 1 एकवारवयताकारदैक्षप्रकरणानगहीतश्चति प्रत्यभिज्ञाया देशपरिच्छिभफख्त्व- टिङ्गानुग्रदीतप्रत्यभिज्ञातो वरीयस््वाद्धचतव्यं परमेवेत्युपंहरति-अदोप श्पि

१३६८४)

परात्परं परिशयं पुरुषमिदयारिवाक्याद्धयातव्यपुरूपनिणेये परस्य पृरिश्चयमिति प्रघंमन्धपिद्धेययमपि पुरपंबन्धी दहरकाश्ष बरह्येयाद-- दहर इति छन्दाग्य- वाक्यमुद्राहरति- अथेति ! मूमविदयानन्तरं षिद्ान्तरारम्माोऽभशब्दः यदिदमिति प्रधिद्धं दयं प्रयाग्टम्‌ अस्िन्निति प्रतयक्ष्वोक्तिः ब्रह्मपुर शरीरम्‌ 1 देहर प्ष्मम्‌ 1 पण्डकं त्रदाकारत्वा्रङृतं हृदयमेव तेन्न परस्य नित्यप्तानियवदमशब्देः | संनिटिते द्यं सप्तम्या प्ररामृदय तस्यात्िपूक्षमस्य परस्य तत्र सदा त्ति सूचयन्े दमस्वमेव विश्चदथति--द्‌हर इति ग्यवहितमपि द्यं योग्यत्वात्तच्छन्देनोस्ता तदन्तसकाश्चस्य विचार्यतां केयतां दशेयति--रस्मिन्निति वेस्मिच्निति सस्तम्या द्दयोक्तस्तदरन्तस्थं दहरकाह्मन्केप्यं जिन्ञास्यं किंवा तस्याः संनिहिततरद-

टराकाशार्थत्वात्तदन्तस्यं िंचिदन्विप्य ज्ञेयमिति संशयं पूचयति--तप्रेति वाक्यं

8 यो गीष णण भगिणिणकेणषशकगीषकाोगके

१द. अत्‌ 1 रक. ठ, ज. भ, ट. चिं फः क्‌. घ, ज, युस्येतेति। ४८७. द, गट्शताभर क. "स्य सं 1

२६० श्रीमदूपायनपणीतव्रह्मसूत्राणि-- [अ०१्पाण्देप्‌०१४] ( दष्टरकाशतेन प्रतीयमानाना वियमीदद्रह्म्णां मध्ये द्रष्मण एवे तदवाकाणएवाच्यत्वम्‌, भिर ५)

योऽय ददर हदयपण्डरीरे दहर आकाशः श्रुतः कि यृता- काश्रोऽथवा विज्ञानास्माऽथया प्रमासेति संशय्यते 1 कुतः सञ्चयः आकादाब्रह्मपुरशब्दाभ्याप्‌ 1 आकाशङ्न्दो द्र्य भूताकाशे प्रदिमिधं मयज्यमानो ददयते तत्न # भूताकाश एव ददरः स्याव पर शति सक्षय; तथा ब्रह्मपुरमिति जीषोऽतर प्रह्मनामा तस्येदं पुरे शरीरं व्रह्मपुरमधंवा परस्यैव त्रह्मणः पुर्‌ ब्रह्मपरमिति तत्र जीवस्य प्ररस्य वाऽन्पतरस्य पुरस्वामिनो ददराकाशे संशयः तनाऽऽकाश्शब्दस्य भृता काशे रूढत्वप्दुत्राकोश् एव दद्रशच्द इति प्रापम्‌ तस्य दहरायतनापेक्षया दरम्‌ ! यावान्बा अयमाकाक्षसाबाने- पोऽन्तूदय आका्चः ' इति चे वाधाभ्यन्तरमावद्तभेदस्यो- एपरानोपमेयभावो यावापरथिव्यादि तस्मिन्नन्तः समादित- |

प्पम्यय॑ः यदाऽऽकाशोऽन्वि्य ज्ञेय्तदा प्राप्तं सश्वयमाह--स इति 1 द्वितीषे सेये प्रशषपेकं हेतुमाह-- कुत इति 1 ह्योरपि प्त्रयोपनायकत्वं व्यातैयनना- काशरान्दराषानं पकद्रयमाह--आकाशरेति। श्न्दान्तरात्पक्षद्रयप्रातिमाह--प्थेति। इतिशब्दः संशयशडदेन सेवध्यते नन्वयमन्युः सुशयो प्रकृतसस्यान्यादराता- तत्र5ऽहे- तोते ! उक्ते सेश्चये मतीति यावत्‌ परपुरपन्ञञस्य ब्रह्मणि मुष्य- त्वद्रदैव ध्येयमित्युक्तमिहाप्याकाश शब्धस्य भूताकाशे रुढस्तस्यैवोपास्यतेति पूव॑पक्ष- मरहि--तत्रेति } दह्रवाक्यप्य सोपाधिके जदयण्यन्वयोक्तो प्रवत्तस्य निरुपाधिकं

पुनरत्तमानघ्य त्िप्राजापद्यवक्रधान्वयो क्तेः सगत्तयुः ! पूर्वपक्ष मृताकाशयादिष्यानं

द्धन परोपाततिद्रारा प्रतिपत्तिरिति फम्‌ चाऽऽकाद्नस्तद्धिङ्ा दिल्नेन गत-

त्वतपूनपक्ातुत्थानं तच वाक्यरोषस्यलिह्णानामाकाशविपयस्वात्‌] प्रते तेषां तदन्तस्थ- विषयत्वेन तदुतिपरयत्वादिति उपास्यथै ब्रह्मणो दृहरत्वेऽपि मूताकाङ्स्य तदयोगा- व्कुता महण तजाऽऽह-- तस्येति तद्धयानेनापि वाकयरेस्थं रं सुप्यते वाक्या- दित्यः सति भेदे प्रादय चोप्मानोपमेयमावदिकत् तद्िद्धिरित्याशङ्कयाऽऽह-- यावानिति नद्यणि द्यवपृरिव्यादोनामन्तेः समाधानं कारणत्वाददमावादाकाशे

भमत्याशङ्चाऽऽह-- द्यावापृथिव्यादीति दहरे कथं तत्माधानं तत्नाऽऽद-

----------------- ~ _ _

१९, त. २८. च. न्रस्ममिभः। क. ज, श्वपच क. य, व्पल्थफः

[० १पा०द्‌ १४}आनन्दगिरिकृतदीकासंवलितक्षाकरभाप्यसमेतानि २६१ ( ददयकाक्षत्येने परतीयमनान। वियज्नवत्रद्मणां सध्ये अदमण एव तदा सादवाच्यत्वम्‌ , भपि० ५) मवकाश्ञात्मनाऽऽकाशस्यकतवात्‌। अयवा जीवो दहर इति प्तम्‌, व्रह्मपुररब्दाजीवस्य ददं पुरं सच्छरीरं बह्मपुरमिःय॒च्यते। तस्य स्वकपणोपाजित्तत्वात्‌ 1 भक्टया तस्य व्रह्मश्चन्दमाच्यत्वम्‌ | हि प्रस्य ब्रह्मणः शरोरेण स्वरस्वापियावः स्वन्धाऽस्ि पुरस्वापिनः पुरकदेगेऽवस्थानं दृ यथा रक्तः प्रनरपा- धिफथ जीवो मनथ प्रायेण हृदये भरतिणएितमिखता नींवस्येवेदं हद यान्तरदस्थाने स्यात्‌! ददहरत्वमाप तस्यवाऽऽराग्रापामतः त्वात्‌ [ चे ५-८ ] अबकटपते आकाशिोपमितत्वादि वरह्मामेदषिवक्षया मविप्पत्ति चात्र द्षर॑स्याऽऽकराशस्या- न्वष्व्यतं विजिङ्ीसितव्यस्यं श्रूयते 1 ^ तस्िन्पदन्तः " इति प्रविशेपणत्वेनोपादानादिति

पनाया दामान णा ममननानााणोनोननाोनमाातमानमाणमातणाामाोनोेनामेानाि मेना रिम कषय णयण

अवकाननेदिं भपहतपाप्मत्वादि तक्षितिलातुवरादः। सलकामत्वारि ध्यानाभमध्यस्त- पिति मावः एप आस्मित्यात्मश्चषव्दपामल्लस्यः्थ पक्षान्तरमाद--अथवेति ! चद्मश- व्दस्याभुए्यत्वाजीवे तच्छब्दात्परस्मिञ्जयिति बुद्धिस्ये कुतो जीवोक्तिरिल्याशङ्कय पुर संबन्धस्य तम्रैव समवादिलयाह--जीवस्येति 1 तस्यपि पुरेण कः पबन्धस्लत्राऽऽद-- तस्येति तथाऽपि तससिन्नीपाधिके कथं त्रह्मपद्‌ तत्राऽऽह-- भक्त्येति चेतन्य- गृणयेगेनेयर्थः 1 गौममुस्ययोरमुसये सेप्रस्ययमारङ्योक्तं हरीति 1 कार्यकारणपत- बन्धस्य साधारण्यादप्ताधारण्येन व्यपदरेश्ाजीवकमीभितं शरीरं तेनेव व्यपदेदयमि- तयर्भः ! तस्य जीवपूरत्वेऽपि राजपुरे मेचरप्तशचवत्पुण्डरीकदहरगेद्ा व्रह्मणोऽस्तु त्ाऽऽह्--तरेति ! वेदमनः खद्वाधारस्याऽऽधेयषसायां पुरस्वामिना ध्येन पव्‌ न्ाद्रान्यपिकलर्थः | मीपध्य देहेन पिदेपक्षमन्धेऽपि हृष्रयन तदमावात्कथं तस्यव तदवेदमता तव्राऽऽह--मन इति तस्यापि चश्चटत्वान्न हृदयैनाप्ताधारण्यं तत्र'ऽऽट~- पनेत्ि ! तषाऽवि तस्य सर्म्गतस्य कुतो दहरत्वं तवाऽऽह--द्‌द्रस्वमितिं देह्‌- रत्वदिव तदि नाऽऽकाशोपमितत्वादीत्याशङ्या5ऽह--भाका देति यद्धातमधक्षय त्रप्यते तदव बद्याऽऽकारादान्दं खाववादिलाशङ्कयाञऽये संशये पूुवपक्षमाद-- चैति ! परविरोपणत्वेनेयत्र पसे दहराकाश उपादानात्तस्िन्नितिपर्तम्यन्ततच्छ स्थेति जेषः ! यद्रा प्र्व्योऽन्वस्थवस्सुविषयस्तद्विशेपगत्वेन तसिनिति दहराकश- स्योकेसिर्षः तच्छब्दस्य संमिकृष्टान्वययोमे विप्रकृष्ट न्वयस्य जयन्यत्वदिकाशा-

„,_.___----~-----------~ ~~~" - "~ ~ 9 "१ ' -कयषयाः क. ल, "सिरक्षणः क. प्दृाव 3 क. ध. ज. श्दयेऽन्तः क, रस्या

ज. शन्वेप्यत्र क, ज, ज्ञाप्यते 1 स. श्वे सुष्पप'

२६२ भ्रीपैपायनपणीतव्रह्मसूत्रागि-- [अ० ११०३१०१४] ( दद्दाकाशत्वेन प्रतीयमानानां वियर्जीवनह्यणौ मध्ये ब्रह्मण एड तदाकादावाय्यलम्‌ , सभि ५) अतत उत्तरं व्रुपः--परमेश्वर एव ददरकाश्नो भवितुमदेति भूताकाशो जीवो बा कस्मात्‌ उत्तरेभ्यो वाक्यरेपगतेभ्यो हेतुभ्यः तथा दि--अन्वेष्टन्पतर्योऽभिदितस्य दहरस्याऽऽका- शस्य तं चेदृषयुः "' इत्युपक्रम्य ^ कि तदत विद्यते यद्‌ मवेएटव्यं यद्राव विनिङ्गासित्व्यम्‌ " इदेषमा्तेपपर्वकं प्रतिप्तमा- धानवचनं भवति स॒ सरपाथावान्वा अयपाकाशस्तायानेषीऽ- म्तहदय आकाश उभे अस्पिन्यावाएथिवी अन्तरेव समादिते " इत्यादि तते पृण्टरकदहरत्येन मराप्दुदरत्वस्याऽऽकाश्षस्य भसिद्धाकाश्चौपम्येन दहरं निवततेयन्भूताकाक्रत्वं दृहरस्या5ऽ- काश्चस्य निवतेयतीति गम्यते यदयप्याकादाशब्दो भुताकात्रे रूढस्तथाऽपि तेनेव तस्योपमा नोपपचत इति मूताकाशदङ्ा निदिता भवति नन्वेकस्याप्पाकाश्चस्य वाद्याभ्यन्तरत्वकसिपितेन भेदेनोपमा

नतगेत ध्येयमिति भाव मृता्गारास्य जीवस्य वा दहराकाशान्तप्यस्य वा ध्याना द्ह्रवक्यमुपप्हधमितिशग्द

पिद्धान्तयति-अत इति 1 तत्र प्रतित्ता व्याच परमेश्वर इति प्रतिज्ञाया भद्रा हेवूनाद- कस्मादिति 1 तानेव विवृणोति--तथा दीप्ति ! विहितस्य त्द- नेएटम्यमिव्यारिनेतिं शेप आकाशस्याऽऽतपपूैकमिति सवन्ध॒ 1 तमाचार्यं प्रति शिप्या यदि व्रूयुरित्यसेपमुपक्रम्पावतार्येति योजना आशषेपप्रकारमाद--र्विं तदिति पण्डरौकमेव तावदहपमर्पतर तदन्तर्भतमाकाशच तथाच कि तदनालच्छेऽद्ि तच्छतियुक्तिम्यामन्वेप्य यद्वव सताक्षा्कर्ैन्यमित्यसपतादोपेण दहरस्य ज्ेयत्वमाक्षिप्य समाहितेमिलयय 1 तदेव ददयति-स इति आवार्य सपनामा्ं 1 अस्िजिति हादकाशोक्ति 1 उमावधिश्च वायु्ेल्यादितम्रहार्थमादिपदम्‌ तस्य विवलितमर्- माह तेति 1 निवतैय्नित्याचार्यो गृह्यते आकारश्षब्दप्य मताकारो ख्ढत्वाकक- याऽनुपपत््या तक्निषर्वेन तनाऽऽह- यद्यपीति `

परोत स्मारयित्वा निरस्यति- नन्वित्यादिना गलमन्तरामावादारोपितमेदेनो- पमान्थ क्ोचिक्कत्वेऽपि प्रत्या गतौ तदिद्धिरियषं ¡1 पाद्य सत्युएमानोषमेयप्व

(~

३९ एवात्र ।र्के दर्जाकाः।३क षट श्हि। दष्ट ज,

याव्रिदि"1५ 'ट्राक्ा"\६ ढ्‌ ष्टा साः + सा द्भातस्स्यक्षाः 1 ४७ दढ स्य ददानि" ^

[अ०्१षा ° रमु०१४।आनन्द्गिरिकृतदीका्ंवलितश्चाकरभाप्यसपेतानि २६३ ( दहराकाशत्वन प्रतीयमानानां वियज्जीवनह्मणां मध्ये ब्यम एव तदा कोश्वाच्यत्वम्‌ , जयि ५१ गोपमेयभावः संभवतीत्युक्तम्‌ \ नेयं संभवति अगत्तिका हीयं गतियत्कारपनिकभेदा भयणम्‌, अपि कल्पयित्वा मेदरप- मनापपरेयभावं वणयतः प्रिच्छिन्रावाद्भ्यन्वराकाश्चस्य

वद्वाकारपरिमाणत्वपुपपेवेत नदु परमेश्वरस्यापि ज्यायानाकाशाद्‌ [ शतत ब्रा १०.६३. | इति शल्न्तरानेवाऽऽकाश्चपरिमाणत्वपुपवै्ते ! नष दाप पण्डरोकवेषएटनमाप्नददरतनिषटत्तिपरत्वाद्वाक्यस्य तावत्वमतिपादनपरस्वमर्‌ 1 उभयप्रतिषादने हि वास्यं भियैत) कल्पितभेदे पृण्डरीर्वेएितं आकाशचकदेके यावाप्रथिन्पाद- नापन्तः समाधानपुपपदययते «« एप आत्याऽपहतपाप्मा धिजरौ पिपरत्युषिशोको विजिषत्सोऽपिपास्ः सत्यकामः सलसंकल्पः” ८-१-५ | इति चाऽऽस्पत्वापहतेपाप्पलादयश्च गुणा भताकाये संभवन्ति ययम्यात्मश्नब्दौ जीवे संभवति तथाऽ. वपरिन्यः कारणेभ्पे जीवाशङ्काऽपि निवत्त मवति

॥ोष ष्णी क्यौ गणि सरीशकसकसषगययणषग 11 शा

ट्टम्‌ ने चाोपयिपधिच्छन्नान्तयकाश्चस्य महत्(हापेस्मिणिने बा्चाकाश्चेन प्राहदय- परित्याह--अपि चेति |

तर्हि परस्यापि मृताकाशौ नेपिमानमतुस्यपरिमाणत्वादियाह-नन्पिति नेदं वु्वेयं मूताक्रादरतुल्यत्वविपयं किंतु शङ्धिताखत्वव्यव््तिपरमिदयाह-- मेति निवृत्तौ तावके वाव्यतत्पयमाशङ्धयाकम्‌--उभयेति सरंमवलेकेवाकंयत्वे वाक्य- मेद्‌: ताक््वमेब प्रतिपाद्यमफटत्वान्न शङ्कितदहरत्वनिवत्तिरेव फठं तच्चैव द्ियतात्प्प्र्ङ्ने प्र्लद्रैव तसपिद्धाप्पाथकस्वकर्यना युक्तेति मव; { मूताक(- द्राग्रहे छिद्धन्तरमाह--न चेति तत्रैव देष्वन्तरम्--एव डति तरिगता निधत्प्ा खदितुमिच्म यस्यम तथा! धचकारादुक्ं सपमाकाशस्येकदेक्षे नोपपद्यते इति प्ंनन्धः तदेन स्पष्टयति--आतत्येति > वावद्धूताकाशचे पंमवल्यात्मत्वमचैतन्यात्त चापदतपाप्मत्वादिरमिसानुषादत्वं नापि सद्यकामत्वदिररोपितत्वमगतिका हीयं गति- रुपक्रमस्याक्राशश्चतेश्वोपध्रहारस्यत्सश्रुतिरुक्तचिङ्ध पयता बटीयप्ती अ्रत्ययप्तंवादादिलया- काश्चक्न्दं वेदेति मावः } साकासोप्मितागादिहेतुस्यो पताकाश्च निरस्य तेद्धरदेव जीवमपि रिरस्पति--पथपीति 1 नतु कथमाकाश्चोपमितत्वं जीवशाङ्कानिवर्वकं

क, ज. "न्तरस्याऽऽकाः 1 २कृ, अ, ल, ट, "पद्यते 1 ङ. श्पदधेतं * क, घ, छ, &, 2, जीवाद

२६ ध्ीपद्रपायनमणीतव्रह्मसत्णि-- [अ०पा०श्प्‌० १४] ( द्द्राकारशतैन प्रतीयमानानां मियज्ञीयमरद्मणा मध्य ब्रद्मण एव तदाकादावाच्यत्वम्‌, भभि° ) दपाधिपरिच्छिनस्याऽऽराग्रोपमितस्य जीवस्य पण्डरीकवेएनङृतं दहरत्वं हकयं निवरैयितुम्‌ बह्यामेद बियक्षया जीवस्य सवेगत- त्वादि धिवक्षयेतेति चेत्‌ यदात्मतया जीवस्य सवेगतत्वादि विवक्येत तस्यैव वह्मणः साक्षास्छवेगतस्वादि पिव्ष्यतामिति

युक्तम्‌

यदप्युक्तं ब्रह्मपुरमिति जीवेन पुरस्योपटक्षितसाद्राज्नि इव जीवस्येवेदं पुरस्वामिनः परकदेशेवतित्वमस्तविति अत्र तुमः परस्येवेदं ब्रह्मणः पुर सच्छरीरं बरद्मपुरपित्युच्यते व्रह्मदाब्दस्य तस्मिन्पुरुयत्वात्‌ 1 तस्याप्यस्ि पुरेणानेन संवन्धः ! उपर्ध्य- पिषठानत्वात्‌ ! “स पएतस्माक्ीवयनात्परात्परं पुरिशयं परपमी. पते" [प्र० ५-५.] “स चा अयं पुरपः सर्वासु पूष परिश्ायः" | व° २-५-१८ ] इल्यादिशरुतिभ्यः अथवा जीवप॒र एवा- समन््ह्म संनिदितपूरपलक्ष्यते। यथा शालग्रामे विप्णः संनिहित इति तदत्‌ ^“ तथययेद कमेचितों रोकः क्षीयत एवमेवामड

तस्यापि तपनि तेप्या।प तदुपमितत्वेन दाङ्धितदर्‌रत्वनिधस्यापमानपयेवत्तानात्तचाऽऽह--न्‌ हीति तादारम्यन शङ्त--व्रह्मेतिं आदिपदं पवौधारत्वादिपरहार्थम्‌ सधे प्रत्याह--यदिति।

नदपुरशब्दराजीवोपादानषुक्तमनुवदति--यदपीति | प्रथमश्चुतनद्य्षग्देन च्‌

मक्ुतविमक्त्यर्थो नेतभ्य इत्याह---अत्रेति बह्यण्‌' पुरमेल्यन्न स्वामि पष्य हित्वा नदयशञव्दो मुरायेः स्वीकर्तव्यः प्र्यार्थत्य प्रकृलथीपिक्षस्य दौर्भस्यादिलर्षः। भ्रुं नहे प्रस्ययप्य निरारम्बनत्वभेव जीवपक्षे प्रकृत्याटम्मनं कथाचिदस्ि तदरथप्य नसानरात्ततराऽऽह--- तस्येति ! बह्यणः शरीरमुषरच्ध्याथिष्ठानमित्यत्र मानमाह~- इति सवाप पूथिति व्यपदिश्य पुरिशय इति विशेषणं हदयक्तमन्धविवक्षया चयम्‌ आदिपदं यो वेद्‌ निहितं गुहायामित्यादिषग्रहा्थम्‌ | नन॒ शारीरः श्ररीर- म्पानम्यकवह्रणेन वहयतीति तसिन्मुख्यं ब्रसत्वं तस्य स्वकमीलितत्वादप्ताधारणं शर तथा भरहृतिप्रतययो जये सुख्याविति तन 155ह्‌--अधवेहि शारीरबदध- 1 त्ह्तम्या व्रस्मणाऽपि पंचध्यते हि राजपुरे भे्ततमेलर्भः ! रिच करमफटनिलतानिवृत्या दह्‌ रत्तानत्यानन्तफटस्वश्चुतेदहरस्य परत्वमिल इ--तदययंति। कमेणस्वत्फटाचेपिश्नन्तर्यमयराब्दार्भः इह जीवघ्यवे देहे दहरमातमामे तदाध्िताश्च

-------------------- का "वन्यम" वकवत रम वृत्तित्वं क. ज. पदक्य} "क, ख, ठ, ङ. 2.

[अ ११०० १४जनन्दगिरिरृतदीकासंवटितशकरभाप्यसमेतानि २६९ { ददसादारवयेन अतीयमानानां तियजीवेत्रह्मणा मध्ये ब्रह्मण एव तदाकाशवाच्यत्वम्‌ , भधे० ५)

पुण्यचितो शोकः क्षीयते " { छा० ८.१-६ { इति कर्मणा- मन्त्रवरफखत्वपर्वत्पान्यि पं हाऽ ऽत्मानपरतुतिद्य व्रमेन्तसेतवि सघ्यान्कापांस्तेषं सर्वेषु रोकेषु कामचारी भवतीति भकृतदह राकाशविक्ानस्यामन्तषएटस्वं बदन्परमास्पत्वपस्य सूचयति यदप्येतदुक्तं देहरस्पाऽऽकाश्स्यान्धिष्टन्यत्वं विनि्ञानि- तव्यरवं शरुतं परविशेपणत्वेमोपादनादिति अनर वूषः- यद्याकाशो नान्वेष्टव्यत्वेनीक्तः स्यात्‌ यावान्वा अयमाकाश- स्तावानेपोऽन्तहेदय आकाशः" इलाद किश्चस्वरूफदैनं नोप- युज्येत ¦ | नन्वेतदप्यन्त्षरिवस्तुसद्धावदृ्शनायेव परदश्यंते “तं चेदद्र- यु्यदिदमसिमिन््द्मपुरे दहरं पुण्डरीकै वैदम ददरोऽस्मिनेन्तरा- काशः कि तेद विद्यते यदन्वेष्टव्यं यद्रा विजिङ्गासितन्यम्र्‌ ` दःयाक्षिप्य परिहारावसर आकाश्ञौपम्योपक्रमेम यवापृथिव्याः दीनापषन्दःसमाहिवत्वदशेनाव्‌ नैतदेवम्‌ एवं हि सति यदन्तः समाहितं यावापृथिरपादि तदन्वेटच्यं॑विजिज्ञासि्तन्यं चोक्त स्यात्‌ तत्न वाक्यशेषो नोषपेत “अरिमन्कामाः समाहिताः"

«५ एष आतपाऽपहतपाप्पा" इति हि भह्तं यावापृथिव्यादिसपाः सत्यकामादिगुणानाचार्ोपदेश्मतुवियानुमय ये प्ररोकं नन्ति तेषां सपु टोकेषु कामचारः सेच्छया चरणमूपरतिहतमननमैर्यमित्य्यः शुतितरतयेमरह--यृकतेति वदलनित्याचार्यो वेदो गोक्तः

द्हराकाशस्यन्वेप्यत्वादििद्धौ तत्र विचा तु तद्रसि ततिन्यदन्तरिलन्त- स्थविरेपणत्वादसेपणदेरिति तत्राऽऽह-- यदपीति उत्तरत्राऽ5ऽफाशस्वरूपप्रतिप।- द्नानुपत्या त्य ज्ञेयत्वमन्तः समाहितैः सहेटमित्याह- अत्रेति तलामतिपादनमन्यमोपपक्मिति शद्धते--नन्विति } कथमेतदवगम्यते तत्रा$ऽद्‌-- तमिति ! किं तदत्रे्य्षेपादुमे अस्मिन्निति चान्तस्थवर्तूक्या समाधानधारत्वे- वाऽऽफादास्यव्ययः तस्याऽऽषारमात्रत्वविवक्षायामापेयप्येव ध्येयत्वं स्यादिलाह -- नैतदिति ! अस्तु को दोपलत्राऽऽद-- तत्रैहि दहराकाशस्य प्रकतस्येतचय््देन परामदन्द्धिदमस्य फल्वस्छध्यतेस्तदेव ध्येयम्‌ चैतच्छब्देन दयावाएूपिवीम्यां ्यव- वानान्नाऽऽकाद्याकमेणमस्िननेप इति चैकवचनात्थैव परामद्रीयोगयतवारिल्यथः |

कः, स. सदाधा

रि - 1

२,९६.६. भरीमदरपायनपणीतत्रह्मसू्राणि-- ११०३९०१ ( दद्राकादतनव प्रतीयमानानां वियज्जीवनद्यभां मध्ये ब्रह्मण एव तदाण्ारावाच्यत्वम्‌, सपि० ५)

धानाघारमाकादमाङ्प्य “अथ यं इदहाऽऽर्मानपतुविध वजन्दे- त्च सलान्कामान्‌ इत्ति सपुचयार्यन चरब्देनाऽऽ समानं कामाधारमाभितांख सापान्वहेयान्वालयकेपो दशेयति तस्मा- टूषयोपक्रतेऽपि दहर पएवाऽऽकाशी हृद यपण्डरीकाधथिषएठानः सान्त्यः समाहितः पृयिव्यादिभिः सत्यथ कामेविजञेय रक्त एति गम्यते ! चोक्तेभ्यो हैतेभ्यः परमेश्वर इति १४ गतिशचब्दाभ्ां तथा हि टं रिङ्ग १५॥ दहरः परमेश्वर उत्तरेभ्यो देएुभ्य इत्युक्तं एवोत्तरे हैत इदानीं परपश्चयन्ते। इतथ परमेश्वर एव दहरो यस्मादहरवाक्यरेषे परमरे्दरसैव प्रतिपादकौ गतिकशब्दौ भवतः--““ इमाः सोः भरना अदरश्गैच्छन्दय एतं बह्मरोकं विन्दन्ति [ ° <. ३-२ इति } तच अकृतं दद्र ब्रह्मलीकराब्दनाभिषाय ते पथा गतिः पजाशब्दवाच्यानां जीवानापिभिधीयमाना दहरस्य

ब्रद्य्ता गपयति तथा द्दृरदर्जीवार्ना सुपुद्रावस्थायां चद्यचि- | === =

सवयकामवेदनस्यैतत्फठं तदरानम्तर्यीन् दहराकारबुद्धेरितयाशञङ्याऽऽइ-- समुच्चयेति ^ुदिग्धस्य वक्यरोषानिर्णय” इति म्यायादादो तस्तिन्यदन्तरिति तच्छन्दोऽनन्तरम- प्यायाङ्चमभिर्ड्स्य हृत्पुण्डरीके पराकात तेत्र यदन्तराकाञ्चं तदन्वेएन्यं विजिक्ा- रित्य चत्युपप्ठहरति-- तस्मादिति नन्येतच्छनब्दस्य संनिहिताथत्वाजीवाःमनः सवीम्परति पनिहिततरत्वात्तप्येव तादथ्यीत्कामानां तत्न समादितत्वेन समुच्वयत्ति- द्ेखत्परं वाक्यमित्यादाद्कय विनातीयाध्यक्तादितनिद्धजीवात्तनातीयश्चतितनिद्धद हरका- दयाषयपरभरप्परामङ्न दवाव चापदूतपप्मुलादयययोगद्रद्यम्दपनतरमूकमरिखद-~ चेति १४॥

दहराकाश्चप्यश्वर्त्व रेस्थन्तरमाह- गतीति उत्तरसू्रपदभस्य परमदगति- भाट - द्र इति अवतारितिमूधप्यागन्तरसंमतिमाई- इतेति इत.दाव्दाय- मह~-यस्मादिति तविवोद्ाहरति--इमा इति। प्रनाध्चिदामाप्ता जीवाः अहरहः स्यापि कथं तरह पूमथानं तत्राऽऽह--एतपिति उक्तगतिदाव्दयोिवप्तिदमध- माट- तनेति श्रतिः स्म्यथः एतच्यव्दासवानां स्वापे दहूरगमनेऽपि तप्य सत्वे त्रिमायाते तद्राट--तेथा दीति } अध्यायमेदपिया श्रुलन्तरशन्दः 1

१४. द. अ, भ, र, मन्दा

(भ०पा०दत्‌° १९अनन्दमिर्कितटीकासंवलितश्नांकरमाप्यपमेतानि ।२६७ ( ददराराशत्के प्रतीयमानानां दियस्जीवनद्मणा मध्ये बह्म एव तदाकोादपा च्यत्वम्‌, भेर ५१

पयं गमन हृं श्रुल्यन्तर- < सतता सोम्य तद्या संपन्नो भवति" छा० ६-८-१ | इत्येवमादौ 1 रोकेऽपि किल गाद सृपप्तमा- चक्षते व्रह्मीभतो व्रह्मतां मत इत्ति} तथा चष्यदोकश्चब्दोऽपि प्रकृते दद्र भयुज्यपानो जीवभूताकाशाशङ्कं निवर्तयन्त्रह्मता- मस्य गमयति 1

नतु कमखासनखोक्रमापि ब्रह्मलोकश्न्दी गमयेत्‌ गपयेचदि ब्रह्मणां खोक इदि षष्ठीसमासस्य व्युत्पयेत सामा- नाधिकरण्यद्ठत्या तु उ्युरपाथपानो व्रह्म खोको व्यलोकं इति परमेव व्रह्म गमपिप्यति ! एतदेव चादरदन्र्लोकगमनं खं व्रह्मखोकश्व्द्स्य सामानाधिररण्यदत्तिपरिग्रहे च्प्िम्‌ छहरदरिमाः भजाः कायंह्मटोकं सल्यलोक्रास्यं गच्छन्तीति शरेय कृस्पयितुम्‌ १५

रै कि = री * ध॒तुश्च माहुम्रऽस्पासन्चुपरन्धः 98 धूतेध दतोः परमेन्यर एवाय द्देरः कथम्‌--

स्मता मवततील्यादिवाक्यमादिपद(्थः तथाही्यादिसुत्रावयवस्यायीन्तरमाह-- खोकरेऽपीति मरषिद्धेः ददतिमृखत्वत्तत्मामाण्यायानुदराह्मयत्वेऽपीटशी नामेयं वैदिकी प्रधिद्धिचियं दो ऽप्यल्तीति श्रुतिप्रामाण्यदास्याय तदुक्तिरिति मत्वा किदे त्यक्तम्‌ 1 दहरस्य वह्मत्वधीरततां मतेस्कत्वा शब्दस्यापि कथयति--तयेति { गति- वदित्येतत्‌

दाच्दस्य क्िद्धान्तानगप्यं नेति शङते- स्विति प्ठीविमत्रसशरुहेस्ददथरक्ष- णाया गौरवाचास्य छो का्थतेस्याह--गमयेदिति तथाऽपि इुचोऽस्य नद्याथतेत्या- शङ्कय निपादस्यपत्यमिकरणन्ययिनाऽऽह--सामानापिकरण्येति ननु तेनेव न्यायेन विन्ेषणप्तमाक्षो युक्तस्लद्यायाविपयत्वादेकस्य दाञ्डस्याधद्रयषठाधारण्यै गुरुखधुचिन्तया खमुमरीह्य डति न्यायः त्था सति सीकविसेपे प्रयोगयाहुल्यत्त्यै- वादौ बुद्धिप्यत्वल्छतो बरह्मविषयत्वमित्याशङ्कय तत्र लद्धं चेत्युत्तरसखेन योन- यति-- एतदेवेति तस्य खिद्धत्वं स्फुरयति--नं दति १९

पैजगद्धारणस्य प्रमात्मचिङ्गस्य दहरे दशनाच्च तस्य ॒परत्वमि्याह--धृते- थेति अस्प धृ्यात्मनो मरिन्नो दहरे श्रुतस्यासिमिन्नीश्वरे श्रुलन्वरेपुपरन्येस्तस्ये- द्रत्वमि्य्थः पूं व्याचटे--पृतेरिति अयदान्देन प्रङरणं विच्य विधृति-

करी

दाब्ट्‌ास्ययं दहरस्य विष।ए्कत्वमित्याह--कथ(पति ! पअरठनगामिना यच्छन्दमाऽ$-

६८ श्रीपपायनप्रणीतव्रह्मसूत्राणि-- [ज०११०१्‌०१६। ( दहराकाद्चलैन अतीयमानानां तियज्जीकब्रह्मणां मध्ये बद्मण एव तदाक्ास्काच्यतत्‌ अपि° ५)

“८ दहरो ऽसिनन्तराकाकः इति टि प्रङयाऽऽकाश्चौपम्यपूतकं तस्मिन्सवेसपाधानपक्ला तस्िन्नेव चाऽऽत्पशर्दं प्रयुज्यापद्त्‌" पाप्मस्यादिगणयोभं चोपदिश्य तपेवानतिवृत्तपकरणं निदिश्षपत- “अथ यं आत्मा सं सेतुिधृतिरेषां खोकानामसंमेदाय ट्ति। तत्र विशतिरि्यासमशब्दसामानाधिकरण्याद्विषारयिती - च्यते ! क्तिचः तरि स्मरणात्‌ यथोदक्सतानस्यं पेधार- यिता टोके सेतुः प्षेत्रसपदामरसंमेदायवमयमारमेपामध्यासा- दिभेदभिन्नानां लोकानां वणाधमादीनां विधारयिता सेतु- रसंभदायासंकरायेति एषपिह प्रकते ददर विधरणखक्षणं प्रहिमानं दशयति अयं महिमा परमेश्वर एव श्रुद्यन्तरा- दुपलभ्यते-- एतस्य वा अक्षरस्य प्रशासने गा सूर्याचन्द्र रसौ विध्रतौ तिष्ठतः [ ३-८-९1] इत्यादेः तथाऽ- म्यत्रापि निधिते परमेश्वेरव क्ये, श्रयते--“' एष सर्वेश्वर

भूताधिपतिरेष अतपा एप सेतु्िधरण एषां कोकानाम॑मे-

दाय "|. घ० ४-४-२२ | इति एवं धृतेथ दैतोः परमेश्वर एवायं ददरः 1 १६

== बरु भर | ७, 9 विच्छ वि त्मशव्देन दहरस्थैव बुद्धिस्यत्तात् प्रकरणविच्छेदकोऽथशचव्दः कितु वाक्योपक्र मयपीत्याह-ददरोऽस्मिन्निलयादिना शौतविधरतिशबव्द्यार्थमाह--तजरेति

चियां मवे क्तिन्विधानान्न विषरतिन्दैन दहरस्य विधारकत्वमियाशङ्धय प्रक तिशब्दवदयें क्तिन्प्रत्ययान्तः किंतु क्िनपरव्ययान्त इत्याह---क्तिच इति 1 पेतु- शब्दनापि व्िधारकोक्ल्या मेनस्क्त्यमाशद्कथ दएान्तेनापतंकरहैतत्वं सेतजस्यार्- मार-- पथति इततितव्देः श्रुत्यक्षसयेत्तमाप्ययेः 1 उक्तेऽय भूतं योगयति-- पवुपिति | पथापि कथं दरहरस्येश्वरत्वं तत्रा ऽऽह- अयं चैति दावप्रपिन्पा- रिप्ितिक्षवीनेति विद्वदाकयमादिश्चन्द्ा्यैः श्रकारान्तरेण धतिमाचटे - तथेति ! निचधितत्वं सद्हस्याप्यदिषयत्वम्‌ रानकुमारव्यावृच्यर्थं॑मृतायिपतिरित्युरम्‌ टदपष्त्पनाऽपि परस्य पचस्यान वसुः भूतपाटपदम्‌ विधारकतया तैतुखिति सकेवयकत्यापरुतवमाह--सेतुरिति 1 तदेव स्छटटयति-एषामिति पूत्रर्धमुप- पटः7--एवपिति १६

तकवग `

+ द. प्त. मिधार्‌ ; २. म. शव्या 4. प, ठ, ट, द, व्दकरवोकत्या 1४ मः. ठ. ४. ४, 'दा्दाधः १५ एस. रा, "दि ददा

(भ "ना, ३य्‌,१५-१८]आनन्दगिरिकृतदीकासेवलितक्नकरभाप्यसपेतामि १६९ ( दद्राकारातवेन प्रतौयमानानां वियञ्जीयन्मणां म्ये ब्रह्मण एव तद्ाकाशच वाच्यत्वम्‌, भपि० }

प्रिद्ेश्च १७॥ इतश्च परमेश्वर पव ददरोऽस्मिनिन्तराकाशच इच्युच्यते यत्का- रणमाकाश्शब्दः परमेश्वरे भसिद्धः आकाशो पै नाम नामः रूपयोनिवेषहिता [ छा० ८-१४ ] सर्वाणि दवा श्मानि चूतान्याकाशाद्‌व समुत्पयन्ते" [ छा० १-९-१ | इयादिप्रयो- गद्वानात्‌ जवि तुन रचिदाकाशशब्दः प्रयुज्यमानो दश्यते भरताकाशस्तु सलयापप्याराशदान्दमसिद्धाबुपमानोपमेयमावायपत- भवान्न ग्रहमीतेस्य इफकतम्‌ १७ इतरपरामर्धासस इति चैतापमवाद्त १८ यदि वाक्यशेपयशन दद्र इति परमेश्वरः परिग्रधेतास्तीतर- स्यापि जीवस्य वाक्यङञेपे परामश्चः-- “जय एप संप्रसालेऽ- स्पाच्छरोरात्सगुत्थाय प्र ज्योतिरुपसंपद्य स्वेन स्वेणामिनि- “पपद्यत एप आसति दोवाच [ छ० ८-३-४८ ] इद्ि। अत्रे हि संपसादश्न्दः श्वुखन्तरे सुपप्तषिस्थायां दएत्वाद्वस्था- वन्तं जीवं शक्तोद्युपस्थापयितुं नायोन्तरम्‌ तथा श्ररीरव्य- दहरस्य परत्वे हेत्वन्तरम्‌--मरसिद्धेभेति चकारथमाह--इतधेति इतःश- स्दा्थ स्फुरयति-- यदिति नासि दौकिकी प्रपिद्धिरिति शैतं प्रतिद्धिमाह-- आकाश इति यदेष आकराश्च जनन्दो स्यादिति महीतुमाद्िप्दम्‌ नदयण्याका. दाराञ्दप्रिद्धयुस्या जीदपक्षोऽपि निरस्त इत्याह- जीये स्विति कविद्टकरि वेदे चलथः } तर्हि सोकेदपरपतिद्धेगूताकाशे गृह्यतां नेत्याह --भूतेति १७ विनिममनहेस्वमावं मन्वानस्य प्रल्वस्थानं प्रयाह-दत्तरेत्ति 1 तेत्र चोय स्याचटे-~ यदिति,

तत्‌. ! सवे - इति} अस्मादभिमानद्वयग्रिपयादरिति यावत्‌ शरीरशब्यो देहद्धयाथैः ततः ्नमु- त्थानं विविक्तात्मन्तानकत्ं वत्फं स्वरूपेणामिनिप्पात्तिस्तत्वप्राक्नात्कारपात्फटमाह-- परमिति ! उपकपयाभिनिप्पयतत इति मुखं व्यादाय स्वपितीतिवत्‌ भ्योतिःश्न्दस्य मूयादिविपयत्वं निषेधति-- एष इति कुतो वाक्यश्षेषस्य जीवविषयत्वं तचराऽऽह- अमति संप्रप्रदे रत्वा चरित्वेत्यादि बृहदारण्यकं श्रष्यन्तरम्‌ 1 जवक्थादत्ववद्ेहा- दुत्थापनयपि जीवटिद्रधिवयाह-- तयेति देदाधयशरष्कयं वष्मादु्तिठेत्त्राऽऽह-- ५१ज. ण्न १२ क, "रथ" ¡३२. द. ठ, विक ४क, स. ट, इ. दे. “व्यनि )

ब्य जा च. + या का = बु ष्मा च्य

२७० ` ` श्रीमदपायनपरणीतवह्यसृषाणि-- [अ०१प०दपु०१९

पाथयस्पैव जीवस्य शरीरात्सषुस्थानं संभवति यथाऽऽकाशच- व्यपाश्चयाणां वबाय्वादीनामाकाशात्समुत्थानं तद्वत्‌ यथा चारोऽपि छोके परमेन्वरतरिपय आकाशशब्दः परपेन्वरयरपसम- मिच्याहारात्‌ आकाशो वै नाम नापदूपयोनिमैरिता इदे. वादौ परेशरतिपयोऽभ्युपोत एवं जीदरिपयोऽपि भति. प्यति } तस्मादितरपरापशोत्‌ “ददसोऽस्मिन्नन्तराकाशः" इत्यत ष॒ जीव उच्यत इति चेत्‌ नैतदेवं स्यात्‌ कस्मात्‌ , ^“ असेभवात्‌ "1 दि जनो बुद्धयाचुपाधिपरिच्डेदाभिमानी सननाकाशेनोपपीयेत्त ! रोपाधिपर्मानमिमन्यमानस्यापदतपा- प्मस्वाद्यो धमाः संभवन्ति } भ्रपितं चैतसर्थेमसूत्रे। अतिरे काशक्कापरिदारायात्र तु पुनरुपन्यस्तम्‌ परिष्यति चोपरिष्टत्‌ अन्याये परामशः" | व्र० सन० १-३-२० | इति १८ ( भक्षिपुरपतरेनाऽऽपातततः उतीयमानयोजीं वपैरेदयोः परेशस्थेव तत्पदवाच्यत्वम्‌ , भयि° ६)

उत्तराचेदाविभूतस्वरूपस्त॒ १९

“॥हतरपराभवाद्‌" या जीवाशा जाता साऽसंभवानिराङृत अथदाना मृतस्येवामृततेकात्पुनः समर्थने जीवाशङ्धायाः यते, उन्रस्मास्माजापल्याद्ाकयात्‌

~ “~

क,

अर {५०३० १९]आनन्द्भिरिफृतरीकासयटितश्रकरभष्यसमेतानि २७१ ( भप्िपुरपत्वेनाऽऽपातततः अरतीपमागयौर्जीवपरेशयोः प्रतेदस्यव ततदवाच्यलम्‌ ( मपि, ६9

तत्र हि--““प आसाऽपहतपाप्मा"' [ स० ८-७-१ { इलपहतपा- प्यत्वादिमणकमासानमन्पेष्टन्यं विजिश्नापितव्यं प्रतिङ्गाप एपाऽत्षिणि पुरुपा स्यतत एष आत्मा [ छआ० ८.७४ | हिं तरुवलधिस्थं द्रं जीपपात्पानं निरिति “पतं स्वेद तै भ्रयोऽ- तुव्याख्यास्यापि '' [अ० ८-९-३-८.१०-४ ] देति तमेष

¦ पनः परामृदय--“ एष स्वप्रे पदीयपानश्वरत्येप आसा [ छा ८-१०-१] इति ^“ तद्यतरतस्सुप्तः समस्तः संपरसन्ः समर विजानटेप अत्मा" [छा० ८-११-१] इति नीवमेावस्थान्तसतं व्पाचषे 1 तस्येव चापहतपापत्यादि दशेयि--““ एतदुगृतपमयमेतष्नद्य इत्ति माहु पलयमें

अविऽप्यपहतपाप्मत्वादिथनेरपेमो नेति शङ्कत इत्यथः } कथं त्र जीगेक्तिक्ल- घाऽऽह-- तत्रेति प्रतिज्ञागकयस्य वैरमास्मविपयत्वम्षद्कबाऽऽचयपयोयश्य जीव- विषयत्वादरपक्रमस्यापि देयदयाह--य इति ! ननु च्छायासेवाल्िन्पर्याये प्रिषाधते टट्यमानलष्य ततिमन्यस्यस्वानेयाट--द्रुएार मिति परप्रत्यय पक) शक्तिव- दुमप्रतिपस्यय प्राादयक्तिवचं प्रह्या्थं जीकाक्तिरपि स्यादियाशद्भय द्वितीयृतीययो- रपि तद्विपयत्वमह--एतं स्विति 1 उत्तरतरान्यस्यानुकतेनान्याथां जीगोक्तिरिलथेः | अन्तर उण्पत्तरिद्यन्न परस्याक्षिद्यानताया दरितत्वादा्पयायस्य परठिषयत्वानुत्तर- योरपि तद्धिषयतेद्या्षङ्कयाऽऽह--य इति 1 स्वपे गाहनामयेविषयेमहीयमानता पर- स्येव स्कमामं छप्नपीगम्यमित्युकतेसिाशद्धयाऽऽह---तदिष्ति तेरेतदिति वन्धः यत्रं यस्यापवस्यायां त्देतत्छपने यथा स्याचिथा पक्षः स्वपिवस्थां प्रातो मवति तस्यायवस्थायामपत्ष्टतकरणम्रामसंयापारकृतक दुप्यहीनः स्वसमत्तानमान्रतया विट पयन्भुकतायावृत्तसौज्तानन्तरमागी भाक्ञो तनिक्रियां ना स्वरपचैतन्यनन्ञान- सास साध्यस्य देहादेः पत्तास्फतिप्रदतेन वाऽऽत्मत्ययः तव(चवह्यवत्वाज

ये[ऽयमिति श्रत्यर्थं सक्षिप्याऽऽह-- जविमात स्वसविस्यतिाऽन्या स्वपिविस्याऽवः स्थान्दश्म्‌ तथाऽवि तस्मि्तपहतपाप्मत्यदि कथमित्याशद्धय विनाऽपि व्रह्मह्पतामू

पाया वद्धीरिष्याह--दस्येपि 1 असपाऽपहतपपप्मत्यादिनपिकबन्धः प्र पद्मा. समतया चतमेपयाये कथ्यत तेन तत्मरतिपादनसिद्धिरित्याश्चङ्कय चेदुेषयोयस्यापि

जावविपयतःवमाह--सारिति अहेति निपातः खेदाय 1 तिद्यमानो न्धः प्रोग-

____,_,_,_____-~-------_---~-~-~-~~~~~_~-~~-~~~~~~~~~~-~~ १क्‌. नः २८. द, 2. "दिव्युकेऽषः ) स. ट, उ, ठ. पणस + "फ, स. ठद्‌-

शतनेयाः क. स. "स्तत्तथाः ६८, द. . न्त. प!

१७२९

भ्रीषटरेपायनपणीतव्रहयसमाणि-- [अ०१पा०्दू०१९) ( अक्षिपुरपतैनाऽऽपाततः प्रतीयमानयोजौँवपरेदायोः परेशस्यैव तत्पदवाच्यत्वम्‌ ( भषि°

संपरयासानं जानाखयपहमस्मीति नो एेपानि भृतानि" [खा० ८-११-२] इति सुपुप्ावस्थायां दोपपुपटभ्य “९ त्वेव ते भृयोऽतुव्याख्यास्यामि चो एवान्पत्रेतस्मात्‌ '"" इति चोपक्रम्य दारीरसंवन्धयिन्दापुवंकप्‌ “प संप्रसादोऽप्ाच्छपी- रात्सपएत्थाय परं स्योतिरूपसंपच सेन स्पेणाभिनिष्पद्यते सं उत्तमः पुरुपः इति जीवमेव श्ररीरास्सष्ुत्थितपुतत पपुरूपं दर यति तस्पादसि समवो जीवे पारमेश्षराणां ष्माणाम्‌ | अतुः "“ ददो ऽपि्पिनरन्तराक्कषः " इत्ति जीव एवोक्त दि चेतकिदयात्‌ तं मति छरयात्‌ आविभूतस्वरूपस्तु '' इति तुशब्दः पक्ष्याष्टस्यथेः नोत्तरस्मादपि दास्यादिह जीदस्याऽ5- दाङ सभवरीर्यय; कमात्‌ यतस्तत्ाप्याविरभूतस्वरूपो जीवो विवक्ष्यते आदिभूतं स्वस्पमस्येलाथिभूतसरूपः !

पृतपएवगलया जीववचनम्‌ एतदुक्तं भवति ¢ एषोऽप्षिमि "

1 .

[०११० ३प्‌० १९}अआनन्दगिरिृतदीकासिवखितश्ाकिरभाप्यप्तमेतानि। २७१ ( अष्षि्पत्वनाऽऽपाततः प्रतीयमानयोजेविषेश्योः परेशस्येव तत्पद्वाच्ग्रतप्र्‌ { भधि० ६)

इत्यक्षिछक्षित द्रएारं नि धिद्योदशरावत्राह्मेर्जन दरी रासताया

व्युत्याप्य ^“ एतं छेदं इति पुनः पुनस्तमेव व्याख्येय-

त्वेनाऽऽकृप्य स्वम्रसुपषठोपन्यौसक्रपेण “८ प्रं ज्यीपिरपर्पय

स्वेन स्येणाभिमिष्पययते " इति यदस्य परपाथिकं स्वस्यं पर

व्रह्म तद्रुपतयैनं जीवं न्याच्ेन जेगेन रूपेण `! यत्तत्परं

उयोतिरपसेपत्तव्यं श्तं तत्परं ब्रह्म तचापहतपाप्पतादिधमेकं

तदेव चं जीवस्य पारमाधिकं स्वरव त्म्रसि इत्यादि

काख्धेम्यो नेतरदटुपाथिकदिषितम्‌ यावदेव दि स्याणाविव पुर-

पठुदधि दरेछक्षणामविचां निवत॑यन्कूटस्यनिव्यदक्सरूपमात्मानम्‌

अहं ब्रह्मासि ®” इति परतिपधते ताघनज्नीषस्यं जीवत्वम्‌ 1

यदा तु देदेन्द्ियमनोदुद्धिसंयावाद्रचुथाप्य श्ुखा मतिवोध्यते

नासि स्व॑ "देहैन्ियपनोबद्धिसंपातो नास्ति संप्तारी कि ताह ____,__(-___---------------------- अष्ीति ! उवजनापा्वत्वासरतिविम्बवदनात्मा देहादिरिति वक्मृदशराव आत्मान मवेक्ष्य यदात्मनो रूपं विजानीथस्तन्मे त्रूनमित्युत्तरो अन्य इत्याह--उद्दारा- वेति प्रक्तो द्रा दितीयारथः व्युत्यापनं वाधः भरङ्रणविच्छदं प्यावितयति-- एतमिति अवश्यानां म्यमिचासित्विन कस्िितत्वत्तदशषट वस्तुपदेष्रुमवस्योक्तिरिति तदुकतिफरमाह--स्यपनेति षरं उयोतिरिव्यादविशतेस्तात्मयमाह-- यदिति | पर उयौतिरेवोपतपत्त्यं श्रुयते वहत्याशङ्कयाऽऽह---यत्तदिति यत्तु जीवस्य नाप- हतयाप्य्वादीति तत्नाऽऽद---तचेति जीवस्य ब्रह्मभिदान्द्रूपण स्वामाविकराविृता- पहतपाप्मत्वादिवरूपं तद्वति वाक्थमित्यथः मिथो विरुद्धयो नीवन्रह्मणोरेतयं तत्रा ऽऽह--तदेमैत्ति विरुद्धत्वुद्धो कयं शाल्ञमपरि दरोधौत्याशङ्याऽऽह-- नेतरदिति प्रातीतिकविशद्धाकारस्योगयिकप्वादाममाप्रगतं खामाविकमेकंयमविरद्ध- वित्यर्थः अदियन्वयत्यतिरेकाम्यः दसारित्प्यातिधातं वृतु हदान्तनानवयमाह-- यादिति व्यतिरेकमाद--यदेति ब्युस्यापनद्वारा प्रतिीधनममिनयति---- नाप्रीति व्युत्यापनफलपप्तप्तारिविमुक्त्वा तत्फरमाकाटृक्षापुवेकमाह--दरिमिति

-____------------------------------------------ १अ. "न शारी क, युन॑स्तः 1 क. ज. ठ. ग््यासोप्ः } * के. स्वसारिः ५क.ण्पंव्' 1९ ह. ह. यत्प कट. वरज 1 करस्स) भस. नवुदधिद्ैतः १० ख. ट, द, इ, ग्यत्वालर बर

२.७५ भरीप्ैपायनप्रणीतव्रह्मसृत्राणि-- [भण०एपारदपू* १९] ( अष्िपुर्यखेनाऽऽ्पाततः प्रतीयमानयोजोवपरेशयोः एेश्रस्येव तत्पदवाच्यत्वम्‌. ( सपि )

तत्पं आसा चेतन्यमाज्रसरूपस्तचममीति तदा कृर- स्थनिलद्फससरूपभासानं मतियुध्यासाच्छरीराद्मिमानत्तिपू- तिष्न्प एव कुटस्थनिलयदक्खसप अल्पा भवति “सयो द्‌ दरपरपं व्रह्म येद्‌ दष्टे भवति [ पुण्ड० २.२९ | इत्यादिश्चुतिःभ्यः तदैष चास्यं पारपाथिङ स्वरूपं येते श्री रास्समुस्थाय स्वेन स्पेणाभिनिप्पद्यते कथं एनः स्यं सूप सनेव निप्पद्यत इति सथयवाति कृटस्थनियस्य ) सुवणांदीनां तु द्रव्यान्तरसपक्रादभिमुतसररूपाणापनमिन्यक्तासाधारणविशै- पाणा क्षारधक्षपादिभिः श्ोध्यपानानां स्वसू्पेणाभिनिप्पत्तिः स्यात्‌ तथा नक्षत्रादीनामदन्यभिपतमकाश्रानाममिभावकवि- योगे रात्रा ससूपेणाभिनिप्पत्तिः स्यात्‌ ने तु तथाऽऽतमचेत

न्यरयात्तिपा निद्यस्य कनाचदभिमदः सभदयप्सगिलाद्याश्न

इच दष्रविशेषाच्च ! दष्टश्चतिपतिषिद्गातयो दि जीवस्य सवस्य,

शाली यमातपज्ञानमनुद्य तफटमाहु~- तदेति विदूषो ब्रह्मत्वे मानमाह --स इषि किमिदयन्यतस्स्य कलिपितत्वं हयोरपि व्तुतवं फिन स्यात्तच्र!ऽऽद--तदेवेति ! रर विरिष्टं रूप कल्िितमन्दधा तपमादल्यित्तस्य स्वेनामिनिप्पच्ययोगादि्यधः। स्वेन सपेणा- भिनिप्पत्तरतयन्र विरोधं चोदयत्ति-कयद्निति \ तत्र हेतुं सूचयति-फटस्येति विरे णम्पादृत्तिमाह-सुवणोदीनासित्ति 1 पाधिवं रजो द्र्यान्तरम्‌ अप्ताधारणो विशेष स्मणत्वमास्वरत्वादिः ) दाहच्छेदादिपेप्रहोथमादिपदम्‌ ) स्वणीरिवननक्षजादीनापमिमाव- वद्न्पपपकाविनारोऽपि सहूमामितिप्पत्तिवत्पषतेऽपि स्यारित्या् याऽऽह-तथेति स्वणोदीनामिवति यावत्‌ अभिमाकक पाकि तेनोऽमीएटम्‌ दाष्टोनितके भैपम्यमाह-- ने प्स्व + यच्छान्रस्सक्धं चेनाभिभूत सेतो विविक्तममिव्यीक्तमसति कटस्थिय पवन्यनासएक्तपपतद्वाद्धितीयं तता विवेकद्वारा नाभिव्यक्तिभागिय् वेस्त॒तोऽ8प्त- (त्त व्यरद्राहुरणम्‌ जवष्यामिभूत्वरूपतया ज्ञानात्तदरमिव्यत्ति सखङ्ूपेणाभिमि प्पत्तिरित्याशङ्कयाऽऽह- रति 1 जीवसरूपस्यानभिन्यक्तौ दृष्टः र्पो व्यवहार विरुभ्येत तस्याहमिति सद्धपूर्वकत्वात्तथाच तद्नमिन्यक्तिरयक्तेतय्ं } उक्तमेव

तयष्तीडवादौ तदीय सखपमनृवदति-- दष्ठीति विज्ञानधन्‌ एवेल्यादिश्रतेधिन्मात्- खभावसलपिदात्मा तचतन्यं चकषुरादिद्वारा व्यच्यमानं रएटयादिवाठ्दितमतो रषयाद- योऽसख खश्पमिदयरथं

अपक्ति सूपमदहुप्यव व्यज्यते प्दहस्य तद्यक्िविपेधि-

१८. गब द्म, द. "्याभचैः। ख, नन्दिक"

[न 1 पा०१्‌ १९ ]आनन्द गिरिकृतटीकासंवलितश्ा करभाप्वसमेतानि। २७९५ ( अआश्षिपुद्यत्वेनाऽ$ऽपातत्तः प्रतीयमानयो जीवपरेशयोः परेशस््यैव तसदवाच्यतम्‌ ( भवधि° )

तच शरीरादसणस्थितस्यापि जीवस्य सदा निष्यन्नमेध्‌ इयते स्था हि जीवः पहयञ्याण्वन्मन्पानो विजानन्व्पपहरल्यन्पथा व्यवहारारुपपतेः दसेच्छरीयत्सपत्थिकस्य निप्पयेत मक्स- पुरथानादृएो व्यवहा विरुध्येत अतः क्िमारमकपिदं शरी. रात्सपरस्थानं किमात्मा वा ससूपेणामिनिप्पत्तिरिति अत्रो च्यते-भाग्विवेकयिङ्नानोत्पत्तेः शदीरेन्धियमनोदुद्धिविपयवदनौ- पाधिभिरविर्क्तिमिव्‌ जीवस्य दथ्यादि ज्पोतिःसर्पं भपप | यथा बरुद्धस्य स्फटिकस्य स्थाच्छ्वं शौक्टयं स्वरूपं भायि- येक्यरदणाद्रक्तनीखादपापिमिरपिविक्तपिवय भेवति 1 परमाण ननितविवेक्ग्रद्णीत्तु पराचीनः स्फटिकः स्वाच्छ्येन शोकेन सेन स्पेणाभिनिप्पश्यत्त इत्यच्यते भागवि तथैव सन्‌ तथा देदाद्यपाध्यतित्रिक्स्येन सतो जीवस्य श्तिरतं विवेर- जञानं शरीरात्सयुत्थाने दििकविज्ञानफएखं स्वरूपरेणाभिनिप्पत्तिः केवछात्पस्वरूपावमतिः केथा विविक्राविवेकमात्रेणेधाऽऽत्पनोऽ-

त्वान्न हि देहप्तयन्ये जीवस्यात्ताधारणं श्प प्रकटी मवति त्रा ऽऽह--तचेति तामेव टि व्याच सर्वा दीति) सदा टध्यदिसख्पं जीवस्य उग्कमिलयत्रार्थपत्ि- मार-- अन्येति] अनुपपत्तिमेव स्फुय्यति-तक्चेदिति 1 रष्यादिूपं सप्रनामाैः। निप्पत्तिरभिव्यक्तिः 1 जोव्य पदा खवक्प्यक्तौ फछितिमाह--अत्त इति काठ- परिपाकमिमित्तं प्रयलविशेपनिमित्तं वेदि पदेहादाह-- किमिति काटकवप्रति- यन्धध्वंपोपाधिका वा प्रूषव्यापारोपापिका वेति संदायष्ुक्तम्‌--किमातिपकेति वप्तुतोऽ्प्तमैऽपि देदादिमिरवि्यया परष्टपिवास्य ट्टयादिरूपमतस्तद्िवेकापिक्षया स्वरूपामिनिप्पत्तिरित्युचतरमाह --अप्रेति वेदना हपादेयः पिध्याप्ृ्टत ट्टन्तः-- ययेति विरेकादुष्य स्वरूपेणाभिनिष्पत्तिरमि द्देलयाह--पमा- णोति ! उच्यत इत्यक्तितात्यमाह--पागपीति शरीरात्पमृत्थयेल्यरिशरु- त्यर्थ द्शायन्द्रानििकमाह-- तथपि | श्रतिङृतमेन्वचव्यातिरेकप्तहितय योऽय विज्ञानमय इल्यादिश्चलया सिद्धभिदि यावत्‌} विवेकन्ञानं त्वंपदायशलोधनम्‌ ! स्वरूप. मिनिष्यत्तिमेव किरूफटमृतां विशिनटि--केवरेति ननु देहादुत्थानं नागोत्कभणं पदार्ध्रोधनं पदरेहत्वं॑च वास्तवं नाऽडवियं प्रपिद्धिवियोधात्तमऽऽह-- तथेति

$ य. "पत्तिः 1 प" २क.डम.च।! न. शणातृत्तरकाल्यर्ती पः * इ, ज. -कविद्ना"

२७६ भरीपहूपायनप्रणीतव्रह्यसूव्ाणि- [स०१पा०३्‌० १९) ( घक्िपरषत्येनाऽऽपातेत प्रतीयमानयोवपफयो परेदास्यष तदद्ाच्यसवमर्‌ ( अधि५ ६५

दारीरतं सकशरीरतयं मन्रवणाप्-“अशरीरं शरीरेषु" [ का १-२-२२] इति। "शरीरस्थोऽपि काम्तेय ने करामि दिष्यते" [ भ० गी० १३.२१ ] इति सशीरत्याशरीरत्यषिरेषाभा- वस्मरणात्‌ 1 तस्पािकेविह्षानाभागादनाविभूतसरूप; सन्वि- वेकविक्षानादापिभतस्यरूप दृत्यच्पते ! स्वन्पारशावाविभपवा नाग्रिभादा सम््पस्य समगत; स्वरपत्या्रेव पव पिन्याज्ञान- कृते एव जीवपसमश्वरयाभदो वस्तुदृतः व्योमवदसद्रत्वाः विगेपातर्‌ ) फुतथंतदेवं प्रतिपत्तव्यम्‌ यतः--५धय एपाऽक्षिणि पुरुपो दृश्यते `` दृप्युपदिर्य ““ एतदमृतमभयमेतद्रदह्य श्य पदिश्चति 1} योऽक्षिणि भरसिदो द्रष्टा द्र्सेन विभाव्यते सौऽधृ ताभयलक्षणाद्रदह्यणीऽन्यधेत्स्यात्ततोऽम्रतामयव्हणपसापानापि करण्यं ने स्यात्‌) नापि परतिच्छायारमाऽयमक्षिखक्षितो निदि

उक्तशरुलयनुरोधेनेति यावत्‌ 1 देदाप्यन्धिनो देह स्थितिरित्यक्ते विरोध मिरपितु विवे कताऽदेहस्पमविवेकते पदैदत्व मन्ति्रणिक्रमित्यये स्वकमा।भते देहे दु खादिमेग स्थावगनायप्वात्त नीचत खछवह्प।विमाव्‌ दृल्यारड्‌ याऽ ऽह---श्मरीरेति अश्रीर" दित्यपेरथ जोवतोऽपि स्वरूपस्याऽऽकिमौव स्यादिति शेप अविरुद्ध श्रयं तोत माविमाविप युक्त(भस्याह -- तस्मादिति परस्यवेव ते किन स्याता तनाऽऽइ्‌-~~ न॒{्वित्ति। ज्ञाग्तानास्यामाविभीवानाविभुवावित्यिव सिते सलद्षाित्व2- रुत्‌( भदा नस्त दर्यह--पवरमिति ! न्यायप्तहितश्चुष्या जीव्रद्मणोरभद। मथ्यत्युक्त सप्रति प्राजाप्ध्यवाक्यादपं तददो मि

[मिध्येव्याह--कतथाते एतद्धि जावत्याप्रतिपाद्यत्वम्‌ तननाज्तिप्वमेवमित्युच्यते कुत शब्दोक्त हेत्वतर स्फोर्यति-

यत इतिं 1 जता ब्रह्म प्रल्म्भतमन प्रतिपाययपिति शेष उक्त व्यतिकरेण विव णाति-योऽक्षिणीति श्रतिटिङ्ञाम्या केत जीवचिज्ञ वाधित्वा अवो नदत याच्यत नन्यत्वनत्यथं प्रतीकाराय च्छायया ब्रह्मण पामानापिकेरण्यं नवनि नसि छिडमिप्याश्वदचाऽऽह--सापीति 1 उपासिविष्यश्नवणात्यदविषाद- कपत मताकााक्तकर्पनायागादाप्मानवेषणाय पदृत्तयो सुरपुरराजयोरनातमान वद्न्मनाताततमुपविद। विप्रहम्मकं स्यादतो ब्रह्मणो जीविन पामानायिकरण्यादिद्धपि द्विरदं द्वितीये पयाये जीवस्यावस्थविशि्द्ेरायेऽप्रि पयि त्रदधेक्यमि

मीणा

क्श्म > स्यथनु। देद्य! कट श्वस्य प्रः। संस् दद वली ।६ शसिया"।

[भर पा ०१० 1९ आनन्द्गिरिेतदीकासंवटिततशाकरभाष्यसमेतानि २७७ ( भक्तिुरषत्वेनाऽऽपातत तः अतीयभानयोजावपटेशयोः परेशस्यैव सतदवाच्यतम्‌ ( अधि ६)

श्यते } भरनाप्तेमृपावादित्यमसङ्गाद तथा द्वितीयेऽपि पर्यायि- धय एप प्वुप् प्रहीयमानथरति 2 इतिन मथपपर्पाय- निरिषादक्षिपुरुषाद्रष्न्य निर्दिष्टः “एतं त्वेष तें भयोऽदुन्पास्यास्पामि इत्युपक्रमाद 1 किचाहपद् स्मे दस्तिनगद््षं नेदानीं तं पदयामीति द्मे परतिपुदधः प्रयाचे | दरार तु तमेव भ्रखभिजानाति एवाहं स्वममद्राक्त एवाहं जागरितं पयामीति ) तथा वृत्तीयेऽपि प्रयाये-““नाह खर्वयमेर्व संप्रत्यात्मानं नजामात्ययमदहमस्मीति नो एषेमानि यतानि" इति सुषद्रत्रस्याशं विशिपविङ्ानाभावमेवे दशयति भिज्गातारं प्रतिषेधति यत्त॒ तत्र -“विनाश्मेषापीतो भवति » इति वद्पि पिश्षेपपिद्नानविनाशाभिपायमेष सिङ्नादरविनाशा- भिप्रायम्‌ ) हि विक्नातुिज्नाते्िपरिलोपो पि्यतेऽषिना- रित्वाद्‌'' [ बरृ° ४-३ ३० | इति शचुत्यन्तरद्‌ मथा चतु- ऽपि पयाये --""एतं तमेव ते भृयोऽतन्याख्यास्यामि ने एवा- न्यत्रैतस्पात्‌ः" इत्युपकम्य (वरघवन्पत्यं वा इदं शरीरम्‌''इतया- दिना मपन्चिन शरीरादयपाधिसंयन्धमत्यारुयामेन संमस्दशन्दो- एमियाश्चङ्कव्राऽऽह---हथेति ! अधि पयाये जीवघद्यप्रामानापिकरण्यात्तरैक्य- वदित्यर्थः | अषस्यानं न्यापेचारित्वाजीवस्याप्द्चत्वायक्ता दितीयग्यायस्यैकयषर- तेति मावः ¡ अवस्याम्यमिचारे तद्दतेऽपि तद्धाबात्कुतोऽपशतेव्याश्चङ्याऽऽह-- फंयेति आलनो क्षानष्गरत्पा्तस्य खापेऽमावात्कथं तदन्यभि-. चारितेादाङ्कयाऽऽह--तथेति पर्मायद्वयं दष्ान्तयितुं तयेल्युक्तम्‌ विद्धातृनि- पेवे परामरपिद्धिरिति भावः, ज्ञतुरभवोक्तिरपि तत्नास्तीव्याश्ङ्वाऽऽह-- यस्विति तच बहदारण्यकश्चततं पैवादयत्ति--न हीति अत्मनः स्वभावमृतविन्न- हनन्यथामाे योग्यत्वादिद्भः 1 पयायन्रयदचतुर्थपयायाछोचनायामपि बरह्माग्यतिरि- जीवस्य प्रतिपादयत्वमिद्याह--त्थेति कथमुपदितप्यानुपहितपरेकयमिलाश- याऽऽह--मथयद्धित्ति ) सप्रष्ठादस्थेव परेणेक्यमुच्यते जीवस्येत्याश चाऽऽह-- संमस्ादेति ] खस्पेणाभिनिष्पत्तिवचनाद्रद्यस्वलपापन्नत्वेऽपि ततोऽन्यत्वं निर्‌ प्यते भित्नामिच्रत्वादि्याश्चङ्कये विरोधदेकोपाषो तदयोगाद्रमदामामे स्वरूपामिनिप्प-

५८. व्रदर

>८० श्रीपटूपायतमणीतत्रह्मसूत्रागि-~ [अ° {पा०दम्‌० १९. ( भक्षिपव्यतेना$ऽपाततः प्रतीयमानयोवपरेशयो. परेशस्यैय तत्वद्वाच्यतम्‌ ( भधि* )

एवं हि साभाविकरकर्वलभोक्तलाटुवादेन प्रत्ताः कमेविधयो व्रिरुध्यन्त इति सन्यते प्रतिपादं तु शास्ायेपकस्यमेष द्रीयति--“शास्ररघ्या तृषदेदो वापद्रेदवत्‌" [ च०सू०° १-१-

३० } इत्यादिना बणित्ासाभिविद्रदविद्देदेन कमविधिवि रोधपरिदारः १९

अन्यार्थश्च परामशंः २०॥

अथ यो दहरदाक्यशेपे भीवपरामर्शो दा्दितः--“ अथय एप संपभरसादः [ छा० ८-२३-४ ] इयादिः द्रे परमे. खरे व्याख्यायप्राने जीषोपाप्तनोपदेशो प्रहतविरेपोपदे् इत्यनथकत्वं भापोतीलयत आद्--अन्यार्थोऽयं जीवपरामर्शो जीवस्रूपपर्यवप्तायी रि ताहि परपेषर्खछद्पपयवसायी फथम्‌ 1 संप्रतादशब्दोदिष्षे जीवो जागरितम्यव्रदारे देदेद्धिय-

मित्याशङ्कयानुवादेफलमाह--एवं हति ननु जविनरह्षणोरक्सं क्रापि पूच्कारे गरखते वदति कितु पवेत मेद्रमेवातो नेकयमिषं त्राऽऽह- प्रतिषयं त्विति आदि पद्मास्मिति तूपगच्छन्तीत्यारिपेग्रहाथेम्‌ विद्वान्यजेतेत्यारिश्चत्या कर्मस्वात्मविदेऽधि

कारत्कितरत्वदिवौस्तवत्वे कतां जीवस्य ब्रह्मैक्यं तदैक्ये वा कुतो विधिविरोधो नेत्या

धच विरिष्टस्यामृख्यात्मच्वात्तदिदथ कमापिकारमस्या्विचव्स्तस्यागापिका- रात काण्डयायवरापाऽस्तत्युक्त स्मारयवि--वणितथेति १९

जीवानुवादेन वब्रह्मतविधाने विरोघामावल्मररचापत्यवाक्ये जोवस्याप्रतिषाद्यत्वान् तदरवएम्मेन दहरनार्बयं जवि ङ्त्युक्तमिदानीं दहरवाक्यन्नषरक्य गति माह अन्वा्थ- ते प्रतरव्याव्या शङ्कमाह-अंथाते। गक्यमदप्रप्ह्न हतकत जीवेति प्रकृता विशेषो दहराकाशस्तस्यापि नायमुपदेशस्तस्थानीवत्वादित्याह-- नेति | उच रतन सूघ्रमवतायं व्याकराति--अत्त इति अन्यार्थत्वमेव।ऽऽकाङ्क्षादारा रीर यतति--{कि तद्वति स्मप्तादपरं जविवादिनि श्चुत नेश्वरपरत्वं वाक्य्येल्याक्षिपति-

कथमिदि व्यासा वर््व परकमिन्नैव तासयमाह--संभरसदिति तादा

__------- - ` `

चि १क.ज भक्रःप्रा २क ख.ठ ख. द. तस्यागाः 1 ३ेक. म, च्च ष्टरुय'

ह, ३. पतये वां स्फोटयति 1 कृ,

(अ ° पा०६्‌०२ ?}आनन्दगिरिकतरीकासंवलितशांफरमाप्यसपेतानि। २८१ ( आश्षपुरपल्वेनाऽभ्पाततः प्रतीयमानयोर्जविषरश्षयौः परेशयस्यैव तत्पदवाच्यत्वम्‌ ( अभि ६)

पञ्नराध्यप्तषा भृत्या तद्राप्तनानिमितांथ सथ्ान्नारीचरोऽयभय भन्तः दरणं प्रप्परुमयरूपादपि शरीराभिमानास्सपरत्थाय सष. श्राषस्थायां परे ज्यातिराकालश्चन्दित परं व्रह्मोपसंपथ् पिक्प- विज्नानवरखं परिलयञ्य स्मेन रूेणाभिनिप्ययते यदस्यो- पसंपत्तव्यं पर ज्योतिर्न स्मेन स्पेगायमामिनिप्पव॑ते पप आमाऽषएहतपाप्पत्यादिगुण उपास्य इ्येवप्थोऽयं जीवपयापरशः प्रमश्वरमादिनोऽप्यपपदयते २०

की

अट्पश्ुतारात्त चत्तद्क्तम्‌ २१ ( & )

यदप्यक्तं “' ददरोऽस्मिनेन्तराकाशः `` इत्याकाशस्याद्प्व धूयमाणं परमेश्वरं नोपपद्यते जीवस्य स्वाराग्रोपमितस्यास्पत्व- मयुक्ररपत इति तस्य परिहारो वक्तव्यः उक्तो द्यस्य परि हारः परमेश्वरस्याऽऽपेक्षिकरमसपत्वपयकस्पत इति ^ अभक कस्त्पासद्यपटेश्नाच्च नेति चने निचाय्यत्वादेवं व्योमवच [ व्र० स० १-२-७ ] इत्यत्र स॒ एमेहे परिहारोऽनुषधातन्य इति सूचयति ! शरत्येवं चेदमदपत्वं भत्युक्तं भसिद्धेनाऽऽकाग सोपमिमानया ^^ याक्रान्ा अयमाक्राज्ञस्तावानपानन्तहदय आकाश; " इति २१ (६)

रम्य विधयत्वं संन्वविषयस्वं नोभयरूयत्वं देहदधयविषयत्वं वा यत्तु भवस्य नाप- हतपाप्पत्वादीदि तत्ाऽऽह- यदिति २०

जीवपरामशीस्य गतिक्ता दहरधतेः शाद्धाद्वारा गतिमाह-अस्पेति शङ।- माम तरिमनते--यदपीति प्य परममहत्त्वारित्यथः जैपेऽपि कथमपा शुतिमहच्याविरोषात्तन्राऽऽह--जीवस्यति तद्ु्तमियतव्याचरट--उक्ता हति तमेव सारयति-- परमेति क्वेदं पतमाधानमुक्तं तत्राऽऽह--अभेकेति | तथाऽपि परस्य परममहतो नासि दरहुरव्वमिव्यव किमायतिं तत्राऽऽह--स पुवेति | तदुक्त मित्यप्य ग्यास्यान्तरमाह--थुष्येति तदैवं श्रुतिचिङ्ञाम्यां दद्रवाक्थं ध्येये प्र- स्िन्ननितं प्राजपित्यवाक्यं तु तेये परस्मिन्ननिवितमिति स्थितम्‌ २१ { ९)

प्रं ज्योतिस्पठपदेत्यादिवाक्यार्थविचारपपङ्ग तच्छुभं च्योतिषां स्योतिरिति-

१क.ड.ज,यच. ट. शत्व प) क. ठ. ज. ध्यत्त ए" ज. "कोऽस्य 1४ ज. शरै

तापि" क. श्याप्यापे' $~ 81

७८ धीपटैपायनपरणीतन्रह्मसू्ाणि- [भ० एषा द्‌०१९। ( मक्षिपु्षतेनाऽऽ्पतितः परठीयमानयो जीवपेरेकायोः पेरदास्यैय तपद्वाच्यत्वम्‌ भोपि ६)

दिते जीवं स्वेन स्पणामितिप्पदयत इति बद्मसरूपापन्न दशै-

यन्न॒ प्रस्माद्रद्यणोऽमृतामयस्वसूपदिन्यं जीवं दश्चयति

~ ।‹एतं सष ‰!' इहि पणा

केवित प्ररमार्पयिक्षायाम्‌ (“एते सेच ते'' इति ज॑याकपणम

न्याय्य मन्यपामा एतमेव वाक्योपुक्रमसूचितपपदतपाप्मस्वादि-

गुणक्रपात्पानं तै भ्रयाऽनुन्याख्यास्यापि " इति फृरपयन्ति

तेपां एतम्‌ " इति संनिदितावखम्विनी सवेनामधतिप्रिमश्न-

प्येत भूयःथुतिथोपर्येव परथोयान्तराभिदितस्य पौ.

यान्तरेऽनभिधीयपरानत्वराद्‌ “एतं व्येवते इति

परतिङ्ाय प्रक्चितुधातपयायादन्यमन्यं च्फाचक्नाणस्य प्रजा

पतेः भरतारक्त्यं भज्येत वस्माथद्विधाप्रदयुपस्थापि-

तपपारमाधिकं जव सूपं करठेमोकृरागदरपादिदोपकटपित-

मनेकानिययोगि तद्विलयनेने तद्विपरीवमप्हतपाप्मलवादि गुणक

पारमेन्वरे स्वरूपं॑विद्यया भतिपायते सर्पादिव्रिखयनमेव

रज्ञ्वादीन्‌ अपरे तु वादिनः पारमाधिकमेव सैवं पमिति

मन्यन्तेऽस्मदीयाथ केचित्‌ तेण सर्वेपामात्यैकत्वसम्यग्द- तेर्युरतवासद्रतमेदस्य कदिपतत्वमेवेखाह- नेति 1 एकरेशिन्यास्यामतुवदति-- फेचिचिति जीवप्यापहतपाप्पत्वाचयोगात्तदाकर्षणप्यान्याय्यतम्‌ कथं तदि प्रकृ तोुगुणतया वेकेय व्यारूपायत एनच्छव्देन पुतेषर्यायेषु प्रकृतजोवानाकपणे तदान नाभावद्वुकपथधियोऽनुदयात्त्र(ऽऽह--पत्‌पिति | पवैनामशचत्या दुपयति-~ तेपापिति किंचेपक्रमपूनितोऽथशतु् एव पर्याये सपरनामार्भः स्न वा तव्राऽऽ्चं प्र्याह-भूगःध्रुतिय्ति उषक्रामोऽथैः स्वत्न प्नामार्पोऽिपि प्रतिपाद्यः कोटिनिवेकीति द्वितीयमाशङ्भयाऽऽह--एतं तिहि सयृध्यमतायोने फटितमाह-- तस्मादिति बैकषेव भीपस्तदित्यं कथमित्याशङ्धयाऽऽह--फधरिति | तस्य विद भनयोग्यतामाह --अनेङेति } कथं तर तत्परिहाण्या पारमाधिकरूपापत्तिरियाक्चङ्कय पच्छान्माहे-तदितति रञवादीनेप्‌। रञसुरिलयद्िविद्यया पुरोवधिषठानमिति शेषः। पिप्रयद्धचनया प्राजापत्यवाक्ये ओवानुवदिन ह्यते तस्ये्टमित्युक्तम्‌ सप्रति मुजपतामथ्यास्म्क्तादिमामाण्याच भवे दपं वा्लवत्रिति मतान्तरमाह--अपर्‌ तिविति। शाररकेमेव तेपामृत्तरमिव्या--तेपापिति तत्मतिपेषायं नेतद।रव्थं सम्यग्तानार्म- त्वादित्याशडुचाऽऽह--आपेति कयपमिदरमेव तेपामुत्तमित्युक्ते तदथ सगृहति--

--------------------------(-(--(--(-(-(([(- ~ ~

ज. प. ट. रेणा" क, ज. 2, "तिपद्चः ख. प्रद्र जीः।

[अण््पा०पू° 1<]आनन्द्मिरिकृतरीकामंरदितकशांकगभाप्पसपेतानि 1२७९ ( भक्षिपुषयतेनाऽऽपाततः प्रतीयमानयोर्जोयपप्लयोः परेशस्यैव तत्पदवाच्यलम्‌ भि ६)

दोनपविपक्षभूतानां भ्रतिवाधायेद्‌ शारीरकमारन्धम्‌ एक एव परमेश्वरः कुटस्थनिदयां विज्गानधातुरथिद्यया मायया मायावपिग्रद नेफधा विभाव्यते नान्यो पिङ्गानधातुरस्तीति यचिद्‌ परपेश्व- रवाक्ये जीवमाह्द्भय प्रतिषेधति सुतरा“ मासमवात्‌ " [१-३-१८] इत्यादिना तघ्रायप्रभिपरायः निद्यद्नद्ध वड पक्त स्व-

भावे कुटस्थनिलय एकार्णनमङ्ग परपालमनि तदिपरीतं भब सपं व्यास्नीव तरुमखादि परिकिरिपतम्‌ तदातमंकलपरतिपा- दनद्रेवाक्येन्यायेपतदितवादमतिपेपैशापनेप्पामीति परमातसनो

भीवादन्यतषे द्रढयति जतस्य शु पर्स्मादन्यस्य मात्तिपिपद्‌- यिपति कि त्वनुवदस्येवाविदयाकदिपतं टोक्रपरसिद्धं जीवभेदम्‌ |

एकः इति तप्य परिणामिन्वं वारयति-- कुटस्थेति त्तानद्विगुणवक्चं ्रत्याह-- परिकानेति कथं तस्यैकत्वं चेतनचेत्तनमेदधीषिरोव।दित्याशडयाऽऽह-अविद्य- येति ! साया तततो ऽन्येति वाद्‌ व्युदरधित्रं माययत्यक्तम्‌ एाघारणाप्तावारणप्रपश्च- भेदरस्याप्रामागिकत्वादतिवादिभदरे मानामावद्विकस्मद्रेवात्तानादिनित्रश्क्तितो विश्च धी॑मत्रे तद्दे मौरवान सोऽसीलयभथेः एकस्यानेकथा मानं नव्रिद्ययाऽपि दष्टमि- स्याश्च विद्रतीमुगुणं दृएान्वमाह--मायावीति नान्योऽनोऽस्तीत्यादिशुतेरवध।- रणायमाह- नेति ! छारीरकायपक्षपप्तमाप्तावितिरड्द्‌ः। श्रुतिप्तामय्यादतिरिक्तनीवा- मपिऽपि मन्रस्रामर््यीदन्यो जीगोऽसालाशयड्कयाऽऽह--यस्िति अद्धि

नेनरेऽतुपप्तरिति गद्यते सप्तरिणा जाकादधदक्त्या यवदधरस्याप्तपतारितं नोच्यते तावदमेदन्यपदेशऽपि जीवस्यासक्तापित्व सिष्यतात्यापातिके भद्‌ सूत्रका सोऽनवदतीत्पर- रत्ति दतर तद्र श्रतिम्यता(^द्प्पपसमणपु प्रमित परमदह्यरूप मनद्य ततो विपरीतं प्रातीतिकं जीवरूपं तत्र कद्पितमिति पादाहरणमाह- निदयेति कथं तर्हि ततस्य निर्तनमित्याश्द्धयाऽऽह--तदत्माति 1 वाक्यानि तत्त्वमदीत्यादीनि जीव्रह्यणोश्वतेन्याविदोदात्तदराकारणाऽञ्कारान्तरेण वा भेदरायोगो न्यायः नेह नानित्यादयो देतवादनिपेवाः प्रस्य जीवादन्यत्वे तप्यापि ततोऽ- न्यत्वं स्यादिस्यारङ्कयाऽऽह~- जीवस्येति अपिष्ठानस्याऽऽचेप्यादन्यत्वेऽपि तध्यायिठानादन्यतेत्यभः | कर्थं ताह तष्य पदृष्मदन्यत्य तजाऽ55ह- {किति

जनुकादस्य पभ्रमित्ययक्नं प्रत्याह-- अविद्येति अपुत्रैतामावाच तप्याप्रतिपाच्ते

त्याद--छोकेति जीवमेदस्याप्रामाणिकतवे कृतो निरधिकाराणां विधीनां प्रामाण्य.

"~र --------------~~~__~__~_~~~~--~----~--

पधा" | ~ $ क, ज, भ. (तिषा ज. न. स्तसलल्वे" य, देऽस्ये १४. चरवाक्ः . ५. "तिप्रदविष्यत्ति। क, स, "वतवादानु* |

२.८ श्रीपैपायनपणीतव्रह्मसूत्राणि-- [जर एषारदसू* २१

जगत्यकादाफत्वेनोपटम्धयोः सुयादितेज पदादवतन्ययोतन्वस्यय तसमद्यशकेलम्‌ , ( भिण ४७) अरुङृतेस्तस्य २२॥

५८ तक्र सूयो भाति चद्धतारकं नेमा विदुतो भान्ति युतोऽयमभनिः तमेव मान्तमतुमाति सयं तस्य भासा स्वमिदं विभाति" [मुण्ड० २-२-१० काठ ५-१५] इति समरामननित तन्न भान्तमनभाति स्प यस्य भासा सवेभिर विभाति सं कि तेजोधातुः कथिदुत प्रह आरेत्ति विचिर्किरस्सायां तेनोधा- त॒रिति तावसराष्ठम्‌ फतः तेगोधातूनमेव सुयोदीनां मान तिपेधात्‌ ! तेनःसभावके हि चन्द्रतारकादि तेजःस्रभावक्‌ एव सूर्ये भास्तपानेऽष्टनि भासत इति भसिद्धम्‌ तथा सद सूर्पेण सपैमिदं चन्द्रतारकादि यस्मिन्न भासते सोऽपि तेजःस्वभाव एव पश्चिदिखयवगम्यते \ अतुभानपपि तेजःस्मातवरक एवोपपद्यते

वाकयोक्तपरग्योिषट्ाथकं तत्रेत्यादिवाक्य विमृशति--अनुङतेरिति आध. णवाक्यमादेतते--न तमेत्ति 1 सूरयस्यानामाप्कतेऽपि रवाविव चनद्रदिमाप्तकतवं नेत्यार-- नेति ! विद्युतामपि फलगुस्वमनुमवत्तिद्धमिति मत्वोक्तं नेषा इति केमुति- न्यायमाह-कुतत इति इतश्च पर्यादेन वह्मणि भाप्रकत्वमिल्याह- तमेषेति अनुगमनवदुनुमाने खगतमानकृतपिच्याशङ्कचाऽऽह- तस्येति ! डक्ते वाक्ये विषयं निन्कृप्य सप्तम्याः सरति विषये स्रापारण्यदेतोः सशयमाह-- तत्रेति पूव्॑राऽऽत्म- श्रुल्या्यविरोषादाकाद्रारब्देस्य रूटित्यागेनेश्वरे वृत्तिरुक्ता तथेहापि सति स्तम्पा योभ्यानुपलव्धिविरोधान्न भातीत्यस्य वर्तमानार्थतात्यागाचक्िन्प्रति सूर्यो ॒भत्यति तेजोधातुरपास्यत्वेनोच्यत इति पूर्वपक्तमाह--तेभ इति ! उक्तायर्वणधचतेरनिविेपे जषेये चह्मण्यन्वयोक्तेः श्ुत्यादिप्तगतयः 1 पुवपक्षे तेजोघतोध्यान सिद्धान्ते निवि्चेष- व्मधीरिति फरभेदः } सप्तम्या विषयेऽपि पतमवादरध्याहारस्यायुक्तत्वान्न तेजोषातु- रिति श्द्धते--कुत रप्ति विषयसप्तम्या णिनध्याहारादितरज् टिङ्कानुम्रहातते- ओधातुरेषायमिल्याह--तेजोधातूनामिति कृतोऽस्य तेमेतोष्िद्तेत्याश- ङचाऽऽहे--तेजःस्वमावकपित्ति \ प्रकषिद्धिमनुरूष्य दणान्तसुक्त्वा दार्णनति- कमह -त्थेत्ति य्मिन्ति यच्च भसति तत्तमनुमातीति विस्द्धमिति कुतः सति प्तप्तमीत्याशङ्कयाऽऽह्‌--अनुभानमिति ! तमनुमार्दप्ति तदपेश्चया निज

क, ज.जन.ट. वकष! >क.ख. ट.ड. इ, पत्ति \ अध! दख. उवः थे. ख.ठ. द. इ, "धाती ठि

[अ०्१पार्देमू०२२]आनन्दगिरिषृतदीकावदितश्षाकरभाप्यप्तमेतानि। २८३ यतन्यल्य सू्यादितेजपदायैप्रकारक्स्वम्‌ , ( आपि )

खमानस्वभाककेष्वनुकारद शनात्‌ गच्छन्तमनुगच्छतीतिवद्‌ तस्मात्तजापातुः काश्चदत्यव भाप्नुमः प्राज्ञ पएत्रायमास्मा भवितुमर्हति कस्ात्‌--“" अनुमः अदुकरणमनुृतिः यदेतत्‌-"“ तमेव भान्तमनुभाति सवम्‌ इत्युभानं तपान्नपरि गरहेऽवकस्पते भारूपः सत्यसनंकसपः " [ छा० ३-१९-२ | इति हि मरङ्ञमात्पानमापनन्ति। तेजोधातुं कचित्मुयादयोऽ- सुभान्तीति भिद्‌ ! समसवाचच तेनोधातुनां सूयादीनां तेजोधातुमन्यं॑भ्रयपेक्षाऽस्ि मान्तपनुभायुः दि धदौपः; अदीपान्तरमनुमाति यदप्यक्त--“ समानसभा- घुकृपु अनुकारो दृश्यत इति 1 नायमेकान्तां नियमः भिन्न स्वमाव्ेष्वपि ह्यनुकायो दयते यथा सुतप्ोऽयःपिण्डोऽ- पम्यतुकृतिरम्रि ददन्तमञ्दहति भोपं षा रजो वायुं बहुन्तमनुष-

एप्रकाशत्वमिष्टमित्ययथै ! अनुमानस्याविरोधित्वाल्मागुक्तषिङ्गाच्च कप्यचित्तेनोघातौ. रुपास्यताऽत्रामित्युपप्तदरति-- तस्मादिति पृषपक्षमनूय सिद्धान्तमवता्य प्रतित्तामघ्याहरति--पंदपिति 1 श्डिसिद्ध तेनाधातं दयक्त्वा कृतोऽयं नियणः स्याद्विति शङ्त--कस्मादिति हैतुमादाय भ्याकरति--अरुङृतारिति ¦! तदनुकरण तदाद--यदेतदिति तेजप्तामनुभान क्य प्राज्न ्ञापयतील्याशङ्कय श्रल- न्तरे तस्य मादख्पत्वावधारणादिव्याह--भारूप इति तनान्तर्‌ मानामा्वाच्च तदिह ह्यमित्यनमानस्यान्यथापतिद्धि निराह-न रिविाति 1 चेदमेव वाक्य तत मानम न्पपरस्य मानान्तरविरोध देवतताधिक रणन्यायानवतारादिति माव विरधाचानुभानं परपन्चे स्यादित्याद--समसाचेत्ति ननु पूयद्रयाक्षुष तेनाऽपृक्ष्य माप्तन्ते चमपप्मतस्तद्धानातचाऽऽह--यमिति वचक्षुपोऽनुदरूत्रकारात्वात्तजेन्वज्ञानपि प्रयते सयीदेयं सजादीयापेसवि माव. } तेव दृष्टान्तेन स्पष्टयति- दीति ] पुकवैवाद्िनो- ्तमनुमापते- यदपीति मच्छन्तमनुग्छतीति समानस्वमावकप्वनुकाददिनुभनिति जपा प्रयीदीना पति यक्िन्मान निषिध्यते प्तोऽपि कचित्तजोघातुरित्यनुवादाथ. अमुक्रार, स्वभवत्ताम्यमवेक्षतते कियाप्ताम्धब वा नाऽज्य इत्याह--नायमिति द्वितीयमद्ारकनाह--भौपं वेति ] जग्यय पिण्डयोदेहनक्रियामेदामविऽपि द्रव्यमे- दन क्रियाभेद्‌ कलयित्वा क्रियाप्ताम्प वायुरनक्तास्ठु नयतदिगम्दशगमनमन्यवे अक. तेऽपि सरयादेतै्यणश्च तुर्य भानमिति माव हेतोरपूनानुप्रारित्वमाशाङ्योक्तमनुक-

---ब+---~--~--+--------------*- +~ ~ +किणरर पमि

क्र ज. ग्कान्तं ऽभि कृ ज.ट त्तेपभ्रु।

२८२ श्रीपैपायनमणीतवद्मसूाणि-- [अ° ११।०३्‌०९२ वेतम्वस्य सूर्यादितेज.पदाभत्र्मशकतवम्‌ , ( माधे

हीति अनुहृतः ददनुभानपसुमूचत्‌ ¡ तस्प चर्त , चतुर्थं पदमस्य शोकस्य सृचपति 1 तस्य भासा सतमिद्‌ विभाति इति! तदध भाने सूयादेरुच्यमानं माज्पात्मानं गप्रयति “तदेवा उ्यतिषां ज्योतिरायुर्दीपासतेऽमरतम्‌'' { बृ° ७-४-१६ 1 इति दि पाज्ञमाससानमापनन्ि } तेजान्तरण सुया- दितेजो विमात्रीलग्रसिद्धम्‌ विरुद्ध तेजान्तरण तजान्तरस्य परात्तपातात्‌ यथमा सूयादानापव श्क्पारपास्तागापपद्‌ तद्धेनुकं तिमानपुस्यते तदि ^“ सवभिदम्‌ ` इदयविशेष- श्तेः सवेस्येवास्य नापदूपक्रियाकारकफलजातस्य याऽभि- व्यक्तिः सा ब्रह्मज्यात्तिःसत्तानिमित्ता यथा सू्ज्पातिप्र- तानिमित्ता सवस्य रूप्जातस्याभिन्यक्तिसद्रत्‌ “नं तत्र पय भाति ` एति सेचश्ब्दभादग््यकतेग्रहणं देशयति प्तं चह्म-यस्िन्या; पृथिर्धी चान्तरिक्षमातम्‌ः [ पुण्ट० २-२१-५ 1 इत्यादिना अनन्तर “' ददिरणमये परे कीश चिरजं ब्रह्म निष्रमर्‌ तच्छ उयोतिषां ऽपोतिस्तयदास विदो विदुः“ इति कर्थः तञ्ञ्योतिपां ज्योतिरिल्यत इद्ध तेरितीतति सूत्रस्य द्वितीय पदं हेत्वन्तेरत्वेनावतारंयति- तस्यं चेतति ¦ चतुर्थपाद) तति हेत्वन्वर्‌ स्कारयति--तस्पेति } कथमेतावता त्य प्राज्ञत्वं तत्राऽऽह-- तदिति स्यपक्षे मानयुक्तवां परपक्षे तदभावमाह--तेनोन्तरणेतिं केवर मानाभवत्तद्धिरो- घथ्त्याह---वरिद्धं चेति 1 प्रकृतपूयादिविपयततया सवरान्दो म्यास्यातः संप्रति त्याः संकुनदरत्तिस्वं मत्वा व्थार्यान्तरमाह्‌--अयवेति कुतो ब्रहाञ्योतिर्म॑तविकारति- रवेण तरपत्तपमाजायत्तं सुत्रमान्‌ ततनाऽ५द्‌---यथेति प्रकरणादि ज्रसेवाच्र ग्राद्धपि- त्याह --नेति। सर्वमाघ्ना प्रकृतेपशमर्शेऽपि कतो ब्रन गृह्ये तत्राऽऽह-- प्रकतं चेति। अद्म बह्म व्यवराहुतत्वानेह्‌ पभन्धाहमदयश्ङ्‌या5ऽह--- अनन्तरं चाति हिर ण्मयो ज्योतिमेयोऽनमयादपेक्षया पर्ठायं कोशो यमानन्दमयमाचक्षते तत्र ब्रह्म पच्छ प्राते्ठति यत््तष्ठामूर्त रह्म तत्प्रतिष्ठितं तच विर्जमागन्तुकमखविकृर्‌ पनप्कटं निरवयवं शश्च नप्रगिकदमषरहितम्‌। स्योतिषां पयदीनां उयोतिप्वमाप्तकं तच्च विदपामनमवपति- मत्ययः { उदाहरणमपकष्यार्यवाहुतं मनह्यत्वक्तम्‌ पप्रत्यपक्षतानपक्चितापमिधाममार- पृषितामिवाने न्याप्यमाकाट्श्वापरफलेन रध्र्षतारिति विवक्षिस्नोक्तम्‌-कथमिति | कद. ज.न.म्तिचतः(ररदन नतक (र सनक

णतुमू। ड, सूयीदिज्यी" | # दौीक्त दे चर | तत्त 1

(अ०१पा०दप््‌०२२)आनन्दगिरिकतदीकासपलितकाकरभाप्यसमेतामि [२८५ ेततन्यस्य सृयादितेजःपदार्यप्रकाश्कत्वम्‌ , ( अभि °

स्थितै तेत्र सूर्या भानि" इति ¦ यदप्युक्तं मयादीनां तेजसां भानमरतिपधस्तेजोधातायेवान्यस्पिन्नवकस्पते सयं दमम रेषामिति तत्रतु एव तेजोधातुरन्यी संमद्रतीत्यपषादि- तम्र व्रह्यण्याप चपा मानिपरातेपधातवक्ररपत्रं ¦ यत्तो यदपट- ` भ्यते तत्सवं बह्मणवर उ्यातिपापलम्यते व्रह्म नान्येन ञ्यातिपापलम्यते स्वयञ्यांत्िःस्वरूपत्वायन सूयादयस्तसिि- न्भायुः ब्रह्य हान्यद्यनक्ति तु चद्यन्पेन व्यस्यते | आत्मनवाय अयातिपाऽऽस्ते "' [ घृ° ३-६ |] अण्रह्यी टि गह्यते { व° ४-२-४ } इलयादिश्तिभ्यः २२ ओप चे स्यतं २३॥८.७) अपि चटत्रपतवं परज्ञस्यवाऽऽत्यनः स्यते भगवदरीताप-

^ तद्धाश्चयते स्योन शशाद ते पावकः | यद्त्वा निषतन्ते तद्धाम परमं मय ` इति

स्पएटवह्मवादिपृतमन्राकादल्तापृरकस्वाद्ुत्तयेऽपि मन्नो बहापर इत्यथः सति तत्तमी- मादायोक्तमन्‌माप्ते--यदपीति 1 प्यचभिमाक्के तेनोधातिौ प्रामाभिकरे तस्येह ग्रहन

वेत्ति चिन्ता त्द्धवे मानामावान्न स्ताऽस्तील्याह---तत्रोति नन त्र्यनि प्रामाणिकेऽपि तसिन्दि पूयादया भान्तं तस्य सदा मावात्तेषां सदामानमिविप्र- परद्गात्तत्राऽऽह--व्रह्मणीति तत्रेति मति प्रप्तमी अतु विपयप्तप्तमी ततो बरह्मणि विषये सयीदया मान्ति व्द्येव तेपु प्रकाशकत्वेन भातीत्यर्थः 1 यद्र] सति सप्तमीं गत्वा तेजेन्तसेक्ती मातीतिवतसानापदेसे मानान्तरिरोषात्त भास्यतीति उक्ष णायां श्रतत्याभेनाश्रत्यीकारे मस्वात्तदेत्यगिनाध्याहारि दवान भाप्तयक्तीति णिन- ्थमध्यादसय सूयीद्यमास्यं ब्रद्येव वदधाप्तकमिहभीष्टमिति मावः यस्माद्धयादिरपभ्यते दपि व्रह्मणोपकम्यते चेद्धह्यापि केन चिदरन्येनेपटभ्येताविदहेपादिव्याश्नङ्चा5ऽऽह-- द्रष्य त्विति] यनौप्म्यत्वैन प॒यौदयस्तषिन््रह्मणि विपये मायुस्तथा च्रष्य नान्येनो- पडम्यते सयज्योतिःस्वख्पत्वादन्यङ्तोपछम्मानपेश्चणारिव्यक्षरयोनना | तद्पपादयति- श्र द्रति स्वप्ररकद्रास्य प्रकारयत्वादङ्च नादद्नषप्रकाश्चकं व्रह्म नान्यप्रकद्यमि- त्यथः ब्रह्मणः स्वर्यज्योतिदटरेन पर्मापसक्ते मानमाह~ आत्मनेति तस्यान्यानेन- भृप्यत्वेऽपि धतिमाह--अगरुह्य इतिं २२

गिजध्यिरेण बरह्मणः सूयीद्यपिषयस्ये श्रुत्युक्त स्म॒तिपाह--अपीति ! पन स्याकरोति--अपि चेति तत्रामाह्यले समृतिगह-म तदिति | आहकतेऽपि ` रज. व्ज्योरीरू। डन. सद्‌ सपं प्राः क. श्यरप ताः जठ. ट. ग्रमः क. “गप ओओआ। ठट, ड, ठ, "कादाकमि"। ५२. ८. द, "मासप्वेऽ

२.८६ ्रीमदपायनप्रणीतव्रह्पत्राणि-- [अ०१पा०दमू० २४.

यदादिखमते तेनो जगद्धासयतेऽखिदप्‌ | यचन्द्रपसि यदाग्री तसेनो विद्धि मामकम्‌ "

[ १५-६-१२. ] इति २३ (७ }

आीतरात्मपरमात्मनौर्जध्ये परमात्मन एवाद्गृ्टमातपुखयशग्देन प्रतिपादनम्‌, (भधि० < )

शब्दादेव प्रमितः २४

५५ अद्खुष्ठमात्ः पुरुपो मध्य आसनि तिति " [ फाठ० २-४-१२ | इति भूयते तया-"“ अङ्खुएपात्रः पुरूपो ज्यातिरि घाधुमकः ईदानो भूतभव्यस्य एवाद्य श्च एतद तत्‌ " [काठ० २-४-१३ | इति तने योऽयमह्ुषएमात्रः पुरुषः धरुयते सकि विज्ञानात्मा किंवा परपा्पति संशयः 1 तेत्र

कमः

तामड्‌--यदादियति तदवं तथेत्यादिवाक्यं ऽयोतिषां ज्योतिपि स्ेषे परक्ि-

न्नन्वितमिति २३ ( ) पस्य उयोतिषवोक्तेस्योतिसिल्युपगीयमानपुरुप्य ततोऽ्ान्तरत्वमाशद्धयेक्तम्‌- शब्दादि त्ति! काटकवाक्यं परति- अङ्गति ! स्वाभाविके परिच्छेदं अार्यति-- पुरुप इति पेत्वाततवचोपरव्धनङुठमात्रतेतयाश्ङ्कच विनेपव्यक्तिभ्यानद्ध॑रा चयो. गभ।ह्‌-- मध्य इति आसनि देहे मध्ये हुदयप्तयनीस्यभः \ तस्यैव प्रात्मत्ववादि- वविषान्तरमाह्‌ ---तथेति अधूम ऽसेतिरकदुपितमेकरूपं प्रकाशभीत्रं यथा दृष्टं तथाऽयमपि कृरस्यप्रकाशघातुरित्याह--ज्पो पतिरिति अयोततिप्परत्वादधूमकिति छिङ्गव्यत्ययः 1 श्रोधिततत्वमषंस्य तवर्थतापार--शक्ञान इति मूतपन्यग्रहणं मव- तोऽपि प्रद्नधेम्‌ कात्रयपच्ि्छिद्स्य नियनननि यावत्‌ \ अद्धितीयत्वमाह-- एवेति वमन काहे म॒ एवासति श्वो मविप्यत्यपरि कडि एव भवित्ाऽदीतेऽपि वटे सर एवाऽऽपीयकचिकेतपत पृटमन्यत्र धमीदित्यादिना तदेतेवेस्याह-एतादि ति विषयमनृद्य परिमाणोकतरीशानशन्दाच पुंशयपाह-- तत्रेति पुवरामुणानादिना विष- यपततभ्या णिनध्याहारेण सूय॑देरगोचयै नकत्युक्तं तथेहापि प्रिपाणटिज्गाज्ीवमाद(- येन्षानोऽस्मीति चेतो धायेरितिविष्यघ्याहरेणोपाल्िपर वाक्यमिति पुैपक्षयति-- तवेति ! पठिनकाठकभ्रुतेनिरितेदे प्रयग््रह्यण्यन्वयोेः श्र्यादविपगततयः पूर्वपक्ष भीवप्मोपत्तिः पिद्धान्ते तस्येव ुरासतया धीरिति फल्येदः परस्योपासनाये कचि.

----------_

स. द्वारतः मख. "तिरिषाक 132, ड, द. "पे ब्रह्मण क, य. परमात्म

, रएषा०रप्रू९२४}आनन्दमिरिरृतदीकासवद्ितक्षकरभाण्यसमेताभि २८७ परृमालन एवादू गुछमात्रपुदषदाय्देन प्रतिपादनम्‌ , ( अपि° <)

परिमाणोपदेशत्तावदिज्नानासति भिम्‌ हनन्तायामाति. स्तारस्य परभात्मनोऽङ्क्रपरिपाणयुपैपयते बिज्ञनाल्मनस्तूपा- पिमखात्संभवति कयाचत्कसनयाऽङ्कुप्मानत्वम्‌ स्मृतेथ --* अथ सलवत्तः कायादाशवद्धं घं गतम अङ्खषएटमात्रं पुरुं निश्वकषे यमो वरात्‌ [ म० भा० ३-२९७-१७ | इति।

हि प्रपे्से बलाद्यमेन निष्क्रष्टुं शक्यस्तेन तत्र संसायं.

कएमात्रो निधितः पएवेदापीटेवं भप्त धरूमः परमासेवा-

यपङ्गुषएटमाजपरिषितः परुषो भवितुपदहति कस्माद्‌-

«4 चब्दात्‌ ^ इशामो भूतमव्यस्यः " ईति नें

न्यः परमेश्वराद्ूतभव्यस्य मिरङ्कुशमीरित्ा “^ एतद

तत्‌” इति भृतं पृष्टमिहातुसेदधाति एतद्र तयत्पृष्टं बह्म

त्परिमाणोक्तावपि चस्तुपरस्वेन स्वदि वाक्ये तदयोगःलीवग्रहोऽतेति मत्वोक्त परिमा - णेति श्रुते टिङ्ग(्खीयस्वादीशानशरुत्या परमात्मावगतो कतो जीवशङ्धेयााङ्य परमात्मनि परिमाणोरेर्यन्तवाधाजीते कविपयेशिवृत्वादीश्चानत्वपनिद्धेपाणे श्रुतिहि स्यद्रयनाऽऽह-न दीति } जीवस्यापि विमुत्वादु्कपरिमाणात्तिदधिरित्याग्ङ्कचाऽऽह- यिक्ानेति ! कयाचिदिति द्यकमटकोश्चस्य जवोपरन्धिस्यानस्याद्धःएमाचतयेद्यभः किच यथा सरति विषये साधारणी सप्तमी तद्धप्ियत इतिस्मृत्या विषये ग्यव- स्थापिता तथा परिमाणमपि जेकौश्वरं वेति सशषये प्लङ्क्ठमात्रं निश्वकपति स्ृत्या रिशयतिद्धिश्व--स्रेशेति ) मृरणाननर्यमथरन्दरधैः। तच्चापि पुमासेव प्रति- पायोऽस्तु नेलाह--न हीति प्रमवति संयमने ममापि वि्णुरिति यमस्य तददपीन- त्व्मृतेरिर्थः स्मतः संप्तरिबिपयत्वं निगमयति तेनेति निथिताथेससत्या संदि- या्श्ुतेरमि नीवाशवेयाद--स इति वाक्यस्य जीवगामिे स्थिते तध्पेश्चागोऽ- , स्मीति ध्यानं कलठ्तात्यपहमितिशब्दः पूरवमक्षमनूय पिद्धान्तमवतायं प्रतिना व्याकरोति--एवमिति 1 जवि दिद्धरिद्धे निथमासिद्धिरिवयाह--कस्पादित्ति.। रुतिशिद्योः श्रुतिष्ीयसोति मत्वा हेतुमाह--रब्द्‌ादिति नैविऽपि कतिष्येशि- तृत्वादविरुदा श्तिरतयुक्तं तनन मूतमन्यस्येल्यविरेपशरतेरित्याह-न हीति 1 प्रकरणमपी- शरविपयमिलाह-- एतदिति 1 उक्तमर्थं वाक्ययोननया स्पष्टयति--एतेद्रा इति

_ ____-_---_~_-~~_-~_~________~_~_~_~~~----- `~ ~

१क. ड, श, मानपः + २४. ज, न. 2, "पदिदयेत। 9 1२ स. प्टष््वे।उ द. द, परासः

२८८ भ्रीपटपायनप्रणीतप्रह्मशूनागि-- [अर पाद्‌ २९) परमात्यन एरादूगुएमा्रपुषपशब्देन प्रतिपादनम्‌ , { अधि° )

ल्यः पृष्टं वेह व्रह्म--““अन्प्र धमीद्न्यत्राधमादन्यत्रास्माच्छृ- ताूतात्‌ ! अन्यत्र भूताच भव्याच्च यत्तत्पहयसि तदद्‌" [काठ० १-२-१४ ] इति 1 शम्देवेल्मिधानश्रतेरव ईशानः” इति पसश्वेऽयं गम्यत इत्यथः २४

द्यं पन्‌ सवेददस्य परपात्पयः परिमण्णेपटेश इत्र यपः-

ह्दयपेक्षया तु मरुष्याधिकारवार्‌ २५ (८)

सवगवस्यापि परमालमना दद यञवस्थानमप्या दुएमाजत्- परिदमुच्यते \ आकाशस्यव वश्पत्रपपक्षपरादमाच्त्वम्‌ हाञ्च साऽतिपात्रस्य परपारपनाऽङ्एमजेस्वपुपपय्त चान्यः प्रपान दद्‌ प्रणमत नश्न्दद्भ्य इद्युक्तम्‌ ननु पतिप्रणिषेदं हूदयानापनवदिथत्त्वात्तदपश्तप्रप्यज्ध मात्रं

नोपपद्यत इत्यत उत्तरमुच्यते“ मतुष्याधिकार स्वात्‌

रति शराश्च हयविपम्रतरत्तपेपिं पर्तप्यामेवायिक्रराति दाक्तत्वा-

जीवस्येव पृरषटत्येन प्रकृतत्वमाङ्योक्तम्‌--पृष्टं चेति उपहिते तु जीवे कार्न- यापरिच्छेयस्वकाथकारणासष्टत्वे दुर्योभमिति भावः पते श्ाव्दादिति वाक्यो. क्तप्स्य दछिद्धाटुधहत्व।हष्वतो दिद्नाजीवीक्िः स्यादित्याश्षद्थाऽऽइ-खन्दा दात श्रति।खद्व्िदाध श्रत्व मापिका छद्(मिति मवाद्धा वक्त सत्रमाणप्ययार वकारः 1 २४

द्वान्त परस्य विभूत्वादङ्ु्टमानस्वमयुक्तमिस्युत्तरसुचभ्यावत्यमाद्‌-- कथमिति मू्रमवताययत्ति-अत्रेति तदवयवं म्याचष्टे--सर्वेति बुशम्गेमूनितं इ्टन्त- माह--आाकाद्स्पति \ करः सकनिटिके, ऽति: ! किमिति यवस्यानादङ्छ- माचस्वे परस्य भोगमिषटं तत्राऽऽह- दीति ! तडि परिमाणमुहयस्वाय जीव एव गृहयता नेत्याह--न चेति! गुख्यष्ठमबे गणमुख्ययोगुष्ये शप्रस्ययो मुरयासंभव- शवान्नक्तसेन गोणं परिमाणमिल्थः सूत्रावयवव्यारत्या शङ्कापाह--नन्विति तदुत्तरस्वेन तं पफतयति- अत इलि ! स्व्गकामाद्ेवादये स्व्ादिकामिन एवा- विोषेणाभिकारित्वं भनुष्यस्थेघ्यारङ्कयाऽऽद--शाक्घमिति मनुप्यदान्दसे- वरणिक्रविपयः तेषां राखापिकरि हेतुमाह--ग्रक्छत्वा्िष्ि तेन रिथ देवतानामृषीणां चाधिकारो वारित; 1 फौषेश्चो वेदान्ञानादिपामम्थमातव्यक्तम-

~~~ ~~~ भयनयान क. ढ. ज. जर रोऽवय 1२ ज, "त्र निरि ख, "जनमि 1

[अ {ष ०३६०२१]आनगन्दगिरिछिवदीकावटितवाविरभाप्यसमेता वाटतका प्पमाल्मने एवीद्गुष्टमानपुश्यशब्देन प्रतिष्राद्नम्‌ , ( अधि५ < ) भाप्यसमवानि | २८९

दधित्वाद्पयुदस्वत्वादुपनयनादिशाघचायेति पाणतपेतदभिकार्‌- रक्षणे [१० मरी प्र० ६-९|। रतुप्पाणां नियतपरिमाणः काय अ(चत्वन्‌ नयतपरिमाणपेव चैपापदुप्मातर हदयम्‌ अतो मतुप्यापिकरारत्वाच्छान्घस्य मरतुप्यहुद्‌यावस्यानापेक्षपद्गषएटमा-' वरत्वश्रुपपन्ं परमात्मन यदप्युक्तं परिपाणोपदेषात्स्पतेष ससा- यवं यमह्गमात लयेतज्य ति। ततपत्युच्यते ^“ आसा तसमात ` इलादवत्छस्तरिण एष सतोऽद्एपाचस्य त्रह्म- त्वमिदयुपदिर्यते इति दिष्पा हि वेदान्तवाक्यानां (~~ शक्ताः देवानां स्छदेवत्ये कमेण्पात्मोदेशेन द्रभ्यल्यागापोगादकक्तिः 1 ऋपा. णामरदिववरणद्रौ तेदेमावत्‌ स्पवराणां मुमुधुणां कर्पण्यविकारं निवर्त. यति--अधत्वादिति सुमुशषोः शद्धययं निवेष्वधिकरिऽपि कन्पिषु तदरमवः 1 दृद्राधिकारं वारयति--अपएयुदृस्तत्वादिति ते हि शूद्रो यततेऽनवक्ृप्त इति पयुदापिन्न वैदिके कर्मण्यविफरारिणः तत्रैव ेखम्तरमाह-~उप- नयनादिति मे हि दृद्राणमिकनातित्वस्यतिरपनयनं तदमव कुनोऽभय- यनं तप्य तद्द तलादध्ययनाभवि कृतस्तदर्थऽधिकारः अन्न चापेक्षितन्यायस्व पष्ठेऽध्यये स्निद्त्वानेह तदथं यद्यत इत्याह---इति बेणितमिति फलार्थे कर्मणि तियेगद्ररपि सुखकामस्यापिकषरः प्त श्गकाम्ोरविरेपद्रिवाशड याङ्श्च- त्यथव्ाय पतमर्धविपयतया तियेगदेम्तदमविन छ्गैकामपदं सक्ोच्य मनुष्याधिका- पते स्थिते चातुरे्वपथिकरोति शशमितनि पराप्य ^ वक्ते बरह्मणोऽग्रीनाद्रषीत मओप्मी राजन्थः शारि वैद्यः " इति चरयाणामेवाभिपयन्धश्चणात्तेपापिवाधिकार्‌ इति प्रतिष्ठापितमिदर्थः { मनुष्याणामपि कथसूच्ावचवयवानां तियतेपाेमाणं इदयं तन्राऽऽह--मदुप्याणां चेति अ्पमदादिदेहप्यापि प्रिमाणमनियतं दृष्ट तेत्राऽञद-- भौ चित्येमेति } देदस्य नियतेपरिमाणत्वेऽपि द्टदयस्य फिमायातं तरदाह्‌ | नियतेति परसिन्यदिमाणोक्तर्योयमुपपहरवि--यत इति, 1 अद्धठमात्पृपप्य जीवत्वेऽपि वक्रयस्य प्ररार्धतेत्ि वचुःप्रतमनुव्दति--यदृ पीति { परमात्मपरे वाक्येऽ- मद्यमानजीवस्यमदु वाच्यं प्रतिपाचमानपरत्िषमेविरेधाद्धाघ्यं परतिषाद्यस्य तात्पर्य. तरिषयतवादित्याह-- तदिति पैरमासमप्रे वारये त्येव वक्तन्यत्ये करतो नीवोकतिरे-

प्याशद्कय वाक्यपवृतेरधरप्यमाह्‌--द्विमपेति 1 कथं श्रते वाक्यप्दर्तितराऽऽह--

गानमये यनकयननन ~ --~------------~--- -~------ --~ #॥ "० , "शष्के

१. कोरि रस. उ,द, ३, ति।भु 1३ क, स, 2, इ, ४, पररात्मिः $ ३५

२९० श्रीपदेपायनपणीतत्रह्मपूघ्ाणि- {(अ०११०६१्‌०२१]

पत्तिः एवित्परमासस्वस्पनिर्पणपरा कविष्धिजनानासनः

परपासपफतयाददेश्षपण सदत विष्ठानारपन! प्रपारमनकत्तवप

पदिषयते ना प्माचरस॑ कस्यचित्‌ पएतमेबायथ परेण स्फुरी

फरिप्यति-“ अङ्कएपात्रः एरुपीऽन्तरात्पा सद्‌ा जनां दृटये

संनिविष्टः 1 च॑ खाच्छ्यीरासण्देन्यञादिवेपीकां धै्येग तं

विद्यास्छुकपपतम्‌ [कार० २-६-१७] रति 1 २५॥ (८) देवाने! निरणविद्ापापयिकारनिसपणम्‌ , ( भपि० ९१

तदुपयेपि बादरायणः सेमवाव्‌ २६ अन्ुएमाध्चतिमेनुप्यहृद यपिश्ना मसुप्याधिकारत्वाच्छास्चस्पे-

तदेति! हि पवयं जोवस्योक्ति विना शक्यं वक्तुमिति तदुक्तिरिर्थः भ्रत्य ्षादिविरोधे चिपूुत्तरं तत्राऽम्द--एतपिति विरुदाश्ित्यगेनाविरद्दशरक्तण्येक्ये वाक्यार्थे विरोधधीरियिभेः यतेऽन्तरात्मा पुरुपत्वासूरणोऽपि जनानां हये प्रदा सुनिविष्टसतेऽइगुष्ठमात्र इति स्वम्थानुवदः ! तस्ाचयव्यतिरेकाम्यां तवमसास्रिखा दोभ्यत्वपाह्‌-- तमिति } द्ारीरं स्थृठं सृध्मं 1 प्रदृेतएथकुर्यात्‌ रैरयेण दामाद्धिनेति यावत्‌ ते विविक्तमात्मानं विराद्धम्रतं वक्ठिव जानीयादि्याह-- तेमित्ति तदेवं काठकदाक्यं प्रत्यानरद्यणि ्ातव्ये समन्वितमिति २९ { ८]

ुप्यायिकारत्वदित्युक्तेरमनुप्याणा देवादीनामनधि कारमाशङ्कयोक्तम्‌--तदपर्म पीति निधूणविदयाहेतुवेदान्तविचारादिषु देवादनामयिक्ारोऽद्ति वेति पामध्यी- यप्तभचप्रभवान्पा पदह्‌ इास्रएगित्पेऽपि उक्षणोीप्तगतेये 1 चनतेत्याशद्धय पापद्धिर्बी पगतिमाह--जद्गुषठेति अत्र चधिकारनिरूषणद्वाय मन्नार्पवदादीनां प्राततिषिसे धयरिसतौदवताविग्रहादावन्वयीक्तरष्यायततगतिः 1 मन्नादिप्रामाप्ये न्यायपाग्ाद्रपपद- नादिनिरमपिकायादिप्तमप(पि)क्राणां श्ुतेऽयं प्रामाण्याससमाद्विवचसोऽपि च्व प. नप्रनामति श्तिशाखाध्यायपद्रप्तगतयः पूवत मन््नायव्रामाण्यादुपगमनादिगिरामपि स्वाच तद्यागात्तच्वमादेर्‌पि नेक्यनिष्ठतेति फम्‌ िद्धाने तत्तत्मामाण्यस्य तत्तद

सभवात्तच्छमस्यादेर्पि प्तमचत्यक्यनिष्तेति फटम्‌ यद्धा दषतादीनामनपिकः।रन्यायेन ऋममुक्तफटपास्तिवु मागद्रारा मोक्चकामसनप्यप्र

दर तरप्पुनयतति पुवपक्षे फलम्‌ पिद्धाने देवायधिकारविचारस्य देवा

दप्रतरुच्यङ्गप्वामादऽपि यथोच्छोपसिप्‌ समुप्य भनृतपण प्त्तिमात्तफटनिमणविद्यायां तेषामपि प्रवरत्तिरिति प्रयोजनम्‌ 1 तत्राऽऽदौ

धद्धन्तमव इरायन्मनुप्याधिकेरत शास्घ्यायोगन्यवच्छेदादन्ययामम्यिवच्छेदाद्वितिं

~~~ -

` ` ~~ ~~ ------~----- ~~~ णी ऋ,

द. द्युक्तः क, सत. ठ, ड. द, देवद्री `

[अ रपा रदम्‌ ०२६ ]आनन्दगिरिकृतदीकासषलितशाकिरभाप्यपमेतानि ! २९१ देषानां निगणविधायामपि फारनिरूपणम्‌ , { अपि० )

र्युक्तं तत्मसङगे नेदयच्यते वादम्‌ मनुप्यानधिकरोति शाघ्चंत तु मदुप्यानेवेवीह ब्रह्मज्ञाने नियमोऽस्ति तेषां मतुष्याणाएष- रिष्टाचे देवादयस्तानप्यधिकराति शास्रमिति बादरायण आचार्य मन्यते कसमात्‌-- ^“ संमप्रात्‌ संभवति टि तेषा- म्रप्ययिस्याद्यधिकारकारणमर्‌ तत्राथित्वं तावन्पोक्षविपर्यं देवा- दीनापपि सभवति विकारविपयपिभृत्यनिलताखोचनादिनि- पित्तम्‌ तथा सामय्येमपि तेपां संमवति मन्नयंवादेतिहासपु- राणलोकेभ्यो विग्रदयखाद्यवगमाद्‌ ) तेपां कधिस्मतिपे- धाऽस्ति चौपनर्यनज्ञास्ेणंपामधिकारो निवर्यतोपनयनस्य वदाध्ययनायेतवात्‌ तेपां स्वरयमरतिमातवेदलाद्‌ अपि चेपां विदयाग्रदणार्थं बह्यवयादि दशयति --“ एकरतं दवें वपाणि मथकान्भजापतौं ब्रह्मचर्युवास ?' ([ छा० ८-११-२ | ^“ भगव अ्रारुणिः वर्णं पितरमुपससार अधीहि भगवं

विकरप्याऽऽदमङ्धौ केरोति-~ वाढ प्रति द्वितीयं दूपयति--न चिति नियमामावं सूत्ाक्षरव्याख्यया विश्षदयति-- तेषामिति वद्यवियातदेङ् विधया देवादीन्नाथिकु- यन्ति वेदिकवियित्वादग्निहोत्रादिवियिवद्िति श्द्धत---कस्मादिति। अनुमानमम्र दृष्य- मादौ देवुमन्याप्य व्याच्े- संभवादिति ! ननु देवतादीनां वितिषमोगमाजाम- येसग्याने पेोक्षेऽधितं ऽऽद--तत्रेति | वेषयिकपुखस्यानियत्वपारतन्त्पादिदो- परर तन्न भैराग्यधिद्धौ परमपरुपा्थतया मोकषेऽर्थैत्व महापिया तेषापुदरेप्यतीदर्थः | चतुध्वन्तशव्दातिरिक्तदेवतामावात्तप्याश्च विग्रहायोगन्नि ज्ञानरैत्वनुष्टानशक्ति- रि्याशङ्कचाऽऽह-- तयेति } तयोः सतोरपि शगुद्धवदनविकारे शद्धित्वाक्तम्‌- चेति ¦ ेवाधिकानमिकोपनयनादे दीना तदमवि वेदिकशक्ल्यमावान्नाधिकार्‌ इत्या- शङ्क याऽऽद--न चैति तदि तदयावादद्धिनोऽध्ययनेस्यामात्रे कुतो वेदार्थऽपिका- रस्तत्राऽऽह-तेपां चेति { जन्ममरणम्यवधानेऽपि मूतग्रतादिषु स्मतिदशेनान् तद- स्मृतिरिति भाव. तथाऽपि पूर्क्तानुमाने जाग्रति तौ देवादयो चरह्यविद्यायामपिक्ति- येरनिलयाज्चद्धय काडातीतत्वमाह--अपि चेति नघ्यचयादील्यादिपदेनोपगमन. दराश्रुपादि गृह्यते द्वितीयादिपदं सनल्दुमारनारदप्तगदादिग्रहायेम्‌ 1 ने कर्व दिङ्नविरोधद्धेिव काद्यतीतत्वे किं तु तयो यो देवानामिल्वादिवाक्यविरोषादपीति

१८ अ. सद्रादिद्‌^ 1 (दयविक्ा ।३ क. ज, "दतस्य ) * इ. ७, व्यनादरश्राः ] क. प, "छात्र ख, चरि"

१९ परीमपामनपमणीतत्रह्ममू्राणि-- [अ०१पा०३्‌२७] देवाव निगणवियायोमयिक्रमिषूपणम्‌ , ( भवयि० ९)

ब्रह्म "' [ तै० ३-१] इत्यादि यदपि कमेस्वमधिकारकारण- यक्तम्‌ “न देवानां देबतान्तराभावादे " [ ज० सू० भा० ५. ६-१] इति “न क्रपीणापारपेयान्दरभावात्‌ [ज० सू भा० ५-६-१ ] इति दद्वि्यास्वस्ति ! दीन्रादीनां रि्रा- सदधिकरियमाणानाभिन्द्राद्दैधेन रिचित्करल्यमस्ति भरम्बादीनां भ्रग्वादिस्गोत्रतया तस्पारैवादीनापपि रिधासख- धिकारः केन वायते देवायधिकारेऽप्यङ्खएमात्रशतिः स्वाङ्ज- पक्षया विरुध्यते | २६

विरोधः कमणीति चेत्ननेकप्रतिपत्तेदशनाद्‌ २७॥ स्यादेतद्यदि तिग्रदचयादच्भ्यपगमेन देवादीनां विद्ास्-

धिकारो व॒रण्य॑त मिग्रहवस्वादत्विगादिवदिन्रादीनामपि स्यरूप- सनिधानेन. कपह्भावोऽध्युषगम्येत तदा च-^“ विशोधः

मत्वाऽऽट--यद्पींति देवाना कमपु नधिकासे देवतान्तराणामदेदयानामभावात्तद- सुष्ठानाद्नकक्तरिति पचथः \ ऋषीणापपि शवदीनापापैषकमेनि नापिकारो श्षाय न्तराभातात्तययुक्ते केण्यशक्तेरिति सु नान्तरा्थः अथिकारहेतवप्त्ं ज्ञानेऽपि तुल्यं तेषामिति कुतो वाक्याथधौसत्यतदूषयति--न तदिति 1 तदेव स्पष्टयति-न दीति प्राधकबाधकसरत्वाप्रत्वफरमाह--तस्पादिति नन्‌ देवारीनापधिकारे कथमङ्- छमनश्चतिन हि तेपा महदेहाना द्दयमद्छठमात्नं तच्ाऽऽह-देवादीति

पाषारणी खल्वद्एमाचश्चु तस्तव तत्र तचदद्षएपरिमितष्टदयापेक्षया निरक्यती- त्यथः २६

मन््रदिप्रामाण्येन विभहादिमत्छं गृहीष्वा देवतादौनामपिकारो निरूपित संप्रति देवताविग्रहादिवादिमन्दीनामन्यपराणामविरोघे मामाण्यात्रलक्षादिविरोधमाश्ङ्कय परिहतु सूननतृष्टये स्थिते प्रथमे कमणि विरोघमाशङ्धय परिहरति--पिसोध इति मानान्तरविरुद्धेऽन मच््रदीनामन्यपराणामप्रासाण्याद्विमहवदेयतारिविपयाणा तेषामप- तारताथतग। तब्डापहितोऽपस्तदुपहिते वा शब्दो देवादिरिलयचेतनस्वात्तस्य नापि- करका रत्पामित्तषाप शङ्खा परमन स्पादतादाति 1 जन्पपगम्यताप्रिन्व्राद।न।- मप्वयुप्रभृततिवदुष्वर्‌ स्वरूपपनिषाननदसं तनाऽउह--तेदा परेहि कथं विरोध-

१२ नभु\ श्प्वरस्वः

[० {पा०व्पू०२७]आनन्द्गिरिकृतरकासवरितशाकरभाप्यसमेतानि 1२९३ देवानां निगुणविश्रायामभिकारमिष्पणम्‌ , ( अपि ९)

कपेणि » स्यात्‌ दीन््रादीनां स्वरूपसंनिधानेन यागेश्र- भावो शशयते संभवति वहुषु यागेषु युगपदेकस्ये- द्रस्य स्वरपसेनिघानतासुपपत्तेरित्नि चेत्‌ नायपस्ि विरोधः फस्मात्‌--"“ अनेक्मतिपत्तः ' एकस्यापि देवतात्मनो यण पटनेक्स्वसयमतिपतः सभवति 1 कथपेतटदकेगस्पते--“' दश्च नात्‌ 7 तथा हि--"“ कति देवाः ?› इत्युपक्रम्य “त्यथ प्री शता मयथ तीं सदना इरि निरुच्य कृतमरे ते इत्यस्यां पृच्छायाम्‌ ^ महिमान एवैपामेते चयर्सिखग्सेये देवाः; | व्र ३-९-१२ | इति क्ती श्रुपिरेकेफस्य देदता- त्मनो यगपदनेकरूपतां दशयति ! तथा ्रयसिक्षतोऽपि पडा न्तभादक्मेण कतम एको देवः ? इति प्राणः " इति म्राणेकरूपतां देवासां दङयन्ती वस्पेवेकस्य पराणस्य युग्रपदने- करूपतां दर्ययति

तथा स्प्रतिरपि-~ 4; आत्पनो चे शरीयणि वहूनि भरतपम।

योगी कुयाद्धटं प्राप्य ते सवमह चर्‌ प्रकिस्तनाऽऽह-- दीति ददोनाभावमुकत्वा युक्त्यमावमाह--नं चेति 1 इन्द्रादीना स्वरूप्तनिधिद्धारा यागाह्त्वायोगे हेतुमाह--वंहुप्विति उदिद्य त्यामव्वाद्यामस्य विरेणोऽसीत्याह--नायमिति तिरोषमङ्गीकृत्याप्रि १रिहतु परशचपर्वकः हेतमादाय व्याप्याति--कस्पादिति ( एकस्य युगपदनेकत्वापत्तिपिरुद्धे- त्ाह--कथमिति प्रामाणिकरप्वेन विरोष पमाधत्ते--दर्घनादिति 1 तत्र श्रोत द््गमाह--तथा हीति पेश्वदेवस्य निविदि कति देवा ्ञस्यमाना इति शाकल्येन रटे या्षवसव्यत्योत्तर वयेति 1 शस्यमानदेवतापतस्थावाचिमन्रपद्‌ नितिहुच्यते पडायिकविशतापिक्यिप्तहय देवा इति पर्यानि्भयानन्तर स््येयप्रश्रे वप्तवोऽपे- कादश रद्रा द्वादश्षाऽऽदरिलया भ्रनापतिरिन्दरश्चति नयसिरादेवेषु पृचपामनेमावो दशित इत्याह--कतप इति अन्तमावश्ुतेत्तापयमाह--पए्कृकस्येति तेऽपि द्वा पण्णामधिप्रधिवीवाय्वन्तरिक्षा व्यरिषा माहिमानस्चे तयाणां छउक्रानां तै दयोरनेप्राणयोलौ चैकस्य भागल प्राणत पथं महिमान इयेक्यनिकर्पदाधीरि- त्याह--तयेति 1 ययद्धिश्चतऽपि दवानामित्नि प्वन्य श्रौत्त ददौनयुक्त्वा स्मा दसनमाह-- तयेति बढ योगमाहात्म्यम्‌ 1 तेवमर्थतियामाह--कैयेति तेषा

4५" "^_^ ,____ __---------------------------~-~~ भकं ञअ नं टद श्भानान।२ सदक्ामि, भारतं प्यमेवे पाट 1३ न्नं दवतन

२९ ` श्रीमहैपायनपणीतव्रद्यसूत्राणि-- [अ०१पा०१्‌०२७] देवानां नियृणमिदायामधिफरनिष्पणम्‌ + ( भपि० ५)

` प्राप्तुयाद्रिपयान्कधिस्कधिटूगरं रपधरेद्‌ सुषि पुनस्लि सूय रदधिणयपपतिन्‌ [ महमभा० १२-११०-६२ |

हटेयैनातीयका भाप्ताणिमा्रष्र्याणां योगिनामपि युगप्दरने कदारीरयीगे दश्चेयति किथु यक्तव्यमाजानसिद्धानां देवानाम्‌ अनेकरूपमतिपतिसंमवायकका देवता वद्ुमीं स्य यत्मानं भवषि-

भेज्य वद्पु यामेषु युगपदद्रभावं गच्छतीति परय दृदयतऽ

न्तधानादिकरियायोगादिस्युपपद्ते अनेकप्रतिपत्तेदे शनात्‌ " दत्यस्यापरा च्यस्या। यप्रहयतामापं कमाहमाववद्‌नपमस्वनका प्रतिपर्तिद्यते फएचिदेकाऽ्पि विग्रहमाननेके्च युगपदद्रभाव्र गच्छति यथा वहुमभिभाजयद्धिनको बाद्यणा य॒गपद्धी- उयते एचियकरोऽपिं विग्रह्वानमेङतर युगपदङ्मावे गच्छति 1 यथा वदहुभिनमस्छुबोणरेको प्राह्मणो युगपन्नमस्करियते 1 तद दिदादेकषपरस्त्यागा्पक्वाद्यागस्य विग्रहवती पप्यकां देवतापु

भोगायतनत्वमाद--प्राभुमादित्ि 1 पर कहितत्वमाहु--कधिदिति तत्पारवदय

कि, प,

पुपर निरस्यति--संक्षिपेचेत्ति योमिनामनेकर्पप्रतिपत्ता्वपि देवानां किं जाते तद्राह-- प्राप्ति

अणिमा ठ्पिमा चेव महिमां प्राप्तिसैरिता |

प्राकाम्यं वश्चित्वं यन कामावेष्ठायित्ता

२०१ [क दव्यष्श्चयाणि 1 अपिश प्रा चैतमथपाह--किम्विति ! आजानतिद्धाना जम्मयेष

पराततिरायानामिसयध, 1 तपाऽपि प्रकते नात तदाह--अनेकेति ) श्रतिस्मतिभ्षौ

युक्तिविरोषे समाहितेऽपि प्रतीतिविरोधस्य ममाधिसन्ाऽऽह--पुरेथेति

भातदाव्द्न्‌ प्रर छमतितन्धा गृहते उक्तन्यायायुज्यते देवादीनां विमरहवन्वीषग- मन वविदयास्वधिकर्‌ इति रेपः संनिहितस्यैवाह्गतेति नियमोऽपंनिहित्यामि युयपदनकेज कमष्यज्न ावप्रत्िपत्तिरङ्कभावगमने तस्य दक्षैनाद्ि यथीन्तरमाह--अने- कते तद्‌व्‌ स्पएायतु व्याततरेकं मी हरणमाह-क[चदिति | संप्रल्यभीषएद्धत्वाथमः न्वय सदृहान्तमत्िट-क।चचेति। न्वयग्यतिरेकधिद्धमरथ प्रकते योजयति-तद्रदिति। (~

'"चछापि 9 + कन \ ~ कि ड, भरण, च्छपमप > क, "विदो दि"! इ, "खदेर \ ज, भचन्देको 8ि* 2 ख, ` श॑शता।

{१ १पा०दप्र०२८]आनन्दगिरिषतरीकासवटितक्षाकरभाप्यप्षपेतानि। २९५ देषामां निगुणपि्ायामधिकारनिषहप्रणम्‌, ( अपि० ९)

दिय वहवः खं सवं दरव्यं यगपत्परिल्यक्षयन्तीति विग्रहवन्ेऽपि देषानां किचिस्कमेणि विरुध्यते २७

शब्द्‌ इति चे्ातः प्रभवासयक्षनिमानम्याम्‌ २८

पा नाम विप्रह्वसे देवादीनापभ्युपगम्यमाने कमणि किः विरोधः मसज्ञि 1 गरब्दे तु भिसोधः परस्ञ्येते कथम्‌ ओत्प- निक हि शब्दस्यार्थेन संवन्धमाभित्यानपे्तत्रादिति वेदस्य मापाण्यं स्थापितम्‌ इदानीं तु विग्रहवती देवताऽस्युपगम्य- माना यद्यप्पेन्वयंयोगाद्यगपद्मेककर्मरसंवन्धीनि दृर्धीपि भुञ्जीत तथाऽपि विग्रहयोगाद्स्पदादिवज्जननमरणवती सेति तिलस्य शब्दस्य निदेनार्थन निदे सैवन्पे अत्तीयमने यदरदिके शब्द प्रामाण्ये स्थितं तस्य षिसेधः स्मादिति चेत्‌ नायमध्यस्ति निरोधः कस्मात--“ अतः मभवात्‌ "` अत एव हि वेदि- काच्छब्दादवादिकं जगत्भवति नु जन्माद्यस्य यतः [ च्र० सू० १-५१-२ ] हैतयत्र व्रह्मममवत्व॑ जगतोऽबधारितं

अतमिधानिऽपि देवताया विप्रक्एटनिका्थदटि शकेयम्‌ पदनेफवाङ्ता विद्धः क्मण्यविरोधम्‌पसंहरति-- इति यिग्रहेति २७॥

त॒त्रागियवरेऽपि देवतादीनां विग्रहवच्चे शब्दे प्रामाण्यविरोधमाश्द्भच प्रत्याह शव्द इति वेदिति ¡ शरद्धां विमने--परा नापरति शच्दस्य [55 कृत्यथत्वात्तत्च पितेधो नेति श्वङ्कते--कथपिति गोत्वादिवद्रष्वादिपु पवापरापरामश्ुपापेरपि पचकत्वादविवददरेरप्णदिशज्दवय्यत्तिवचनो वख्ादिगव्द इति मत्वाऽऽह-- ओत्पक्तिकरः हीति अस्माभिरपि तथेव तदि्टमिति तस्य विरोषोऽस्ती्याश्च- ह्याऽ5ह--इदरएमीं चिति ! ग्यकतीनामनितयत्वात्तत्तवन्धस्याि पकेतवदतनित्यतया पुथो्तत्वान्मानान्तरपिकषपेभीप्रभवशशल्दायपतवन्धाधीनवाक्याथधियोऽपि मानान्तरपिक्ष- त्वद्धिदस्यामानत्वं स्यादिः परिहारस्यं ननभमाह- नायमिति कर्मण्यवि- रोधं द्टान्तयित॒मपिदवरः तत्र परश्वपुवकं देदुमुक्त्वा व्याच्े-- कस्मादिति तथाचन देवादिनगद्धतुलन शाब्दस्य निलत्वात्तदनित्यतवक्ृता दोषो नास्तीति शेषः पृवीपरतिरोधं श्ङ्कते-नन्विति 1 शाव्यस्य निमित्तत्वाद्रद्धणन्नोपादानत्वादुभयप्रमवेत्वं

9 कं, "पच्य क. ज. देवाव 1 उ, देवतान १३ द. थ. निसः *क, य, ट. प्रदाय } पद, च, इतिनः! क. स, 2. द, ट, ममिति)

२९६ श्ीपह्पायनप्रणीतव्रह्मपृत्ाणि-- [अ* ११०३१०२८] देवानां निगणवियायामधितारनिर्पणम्‌, ( पि ९)

थप दब्द्प्रभवत्वपुच्यते अपि यदि नाप वदिकाच्छ. व्दादस्य प्रभवोऽभ्यपगतः कयपेताचता पिसोषः अन्द्‌ परि हूतः यायता दसो हद्रा आदित्या विश्वे देवा परत इस्ये- तेऽथां अनिया एवोःपत्तिमस्यात्‌ } पदनिद्यत्ये तद्रयिनां वेदिकानां वसादिदन्दानापनिदसयं फेन निवायते भरसिदधं टि छोफे देवदत्तस्य पत्र उन्न य्नदत इतिं तस्य नाम क्रियत इति 1 तसािसेष एव दन्द दति चेन्न गवादिशच्दायेपतवन्धानित्यत्वदर्नात्‌ 1 दहि गवादिग्पक्ती- नाुतपत्तिमये तदाफृतीनोपप्युत्पत्तिपर॑ स्यात्‌ द्रव्य- गुणकरमणां हि व्यक्तय एवोत्पद्यन्ते नाऽऽदतयः। आकृतिभिध्र शब्दानां सवन्धो व्यक्तिभिः व्यक्ती नामानन््यात्सवन्धग्रहणामुपपत्तेः व्यक्तिपत्पद्यमानास्वप्याङ्- तीनां निस्वान गवादिशब्देयु कथिष्टिसेथौी हदयते तथा द्वादव्यक्तिपरमवाग्युपणमेऽप्याङरतिनिदययसयान्न कथिटसादि-

वदुपु विरोध इति द्रएय्यम्‌ आकृतिषिरेपस्त देवादीनां

~~~" "स भगत वृक्त।मलाशङ्कयाऽऽह-भपि चेतति आतैः शन्दाथतया विरोधस्मापिरिया- शङ्कया ऽऽह-~ यापतेति मानामावान्ने वप्ठत्वादिनातिरस्ि तद्यक्तीनां जनिमवाद- नित्यतति नाविर्‌ध इत्यथः व्यक्तोनामनित्यत्वेऽपि वाचकशठ्दनित्यतया पये (वरवत्तमावत्त्याशङ्कथाऽऽह--तादेत्ति जगतः शब्द्प्रमवत्वमपेत्य विरोधमर्वत्वा शब्दस्याथत्पि्युततरकटेत्वाद्थस्य ततो जन्माघोगा्तदेव नास्तीवाह--मधिद्ध दीति विदधे निगमयति--तस्मादिति व्वादिशब्दार्थपंबन्धमिचतं दानिन अरवुत्तपमाह--नति तत्रापि ग्यक्तरनित्यत्वान्न संमन्धनित्यतेत्याशड्‌ याऽऽह--न हीति व्यक्तिभिरमेदाज्नातिरपि नतिलयज््धयोक्म्‌--दरष्येति अमेदवद्धेदस्यापि भावात्निव्यमनेकप्तमवेतं सामान्यमिति स्थितिरिति दिशल्दथः | आक्रतीनाम्रत्पत्य- नात छतः विन्धनित्यता तत्राऽऽह--आूतिभिशनेति 1 तास््वाङृतिदारा रक्ष णच चार्या भवन्परो्वि मः दष न्तमुपप्रहुरत--व्याक्ताप्ते | गवार्शन्दा यत्मन्धनित्यवेऽमि प्रकृते िमिद्याशङ्क् दार्टन्िरमाह--तयेति ! उक्तो देवा ।दवङ्त्यनविः ताषकामावादित्यागङचाऽऽह--आङ्कतीत्ति 1 अनेकत्र स।कट्येन पतमानां नातरत्यद्ाकार्या द्न्परादाना मन्रारैप्रिद्धविग्रहादिपश्चकवतां पुरवाप्रभ्य- ------------ "^ (महा दपचकवत। पूवप

स. स्यत्वत्त ।> कृ, य, किमायाति

[अ० १पा०३प्‌०२८}आनन्दगिरिृतरीकासंबदितशाकरभाप्यस्षमेतानि ! २९७ देषानां निगुणदिधायामभिकारनिरपणम्‌ , ( भभि० ९)

मश्नार्थवादादिभ्यो विग्रहयचयाद्यवगमाद्वगन्तन्पः स्थानभि- सेपसयन्धनिपिच्ताधेन््रादिशन्द्ाः सेनापलयादिशन्डवत्‌ ततश यो यस्तत्तरस्थानमधिसेदति इन्द्रादिरब्दरभिधीयत शति दूषा भवति चेदं शन्दपभवस्वं वचद्यपरभवस्ववद्पादान

कारणाभिप्रायेणोच्यते केथं ताईं स्थित्तिवाचकात्मना निदे कब्र नित्याथसंवन्यिनि शब्द्न्यवहारयोग्या्थव्यक्तिनिप्पनि- रतः प्रभव इर्यच्यपे कथं पनसपगस्यते शन्दासभवति न्म- दिति ““ परलक्षानुमानाभ्याप्‌ मरलयक्षं श्रुतिः भरामाण्यं मरयनपक्षत्वाद्‌ 1 अनुमान स्मृतिः प्रामाण्यं प्रति खपक्षलाद्‌ ते दि शब्द्रपूवां सषि दश्चयतः-“ एत शति वं भजापितिर्देषान

खजतासूग्रपित्ति मरुप्यानिन्दवे इति पितरस्तिरःपविनपमिति यहा नाश्व इति स्तोयं विश्वानीति ब्ास्तमभिसोभगेद्यन्पयः भजा; :'

कत्यनुगता जातिरयुगतधीवेद्या पिस्यते वस्वाद्िशच्डा जाप्रिवाचिनो बहुषु प्रयुज्यमानाखण्डराव्दत्वोत्पटादिशन्दवदिति चनुमानादित्ययं इन्दादिशन्दानपरु- पायिनिमित्तव्व वपन्षान्तरमाह--स्थानेति ओपाधिकप्वपते शन्दरार्थननृयावा- म्तरट्येऽपि व्िरोधामावमाह--ततशेति यत्त॒ पू्वापरविरोधः इति त्राऽऽह-- चेति 1 तर्हि कथमत प्रमवादित्युक्त तत्राऽऽह--कथमिति उक्तेऽथे मान पृएटवोत्तरपद्मवतास्यति--थमिलयादिना ननवन्दियक प्रयक्ष जगत शान्दप- सवत्व नासि तनाऽऽह--परत्यक्षपिति तनापि श्रुतो म्रत्यक्षशञ्दे हेवुमाद-- प्रापाण्यपित्ति ) तथापि तत्रानुमान कथ प्रमाण तत्राऽऽह-अनुपानमेते। ततापि प्रवृत्तिनिमित्तमाह---प्रापाण्यपिति। अज्यभिचारिखिङ्नोत्यत्वादनुमनेस्य स्वत - मरामाण्येऽप्य॒त्पत्ती प्तवेश्धत्वपात्रप्ताम्यादरनुमानसव्यं स्मृताविति माव ¡ पश्चम्याऽगी- छमर्थमाह~--ते ह्यति } तन श्ुतिमाह--एत इति “एवे अघममिन्दवस्िर प्रविघ्न- माश्व विश्वान्यभिप्तौमग” इयेतन्मच्रस्यपदै स्मता देवादीन््रह्या सप्तमे तत्न सनि- हितेवाच्फेषच्छन्दो देवाना करणेप्वनग्राहक्त्येन पनिहिताना स्मारकः अशे्रधिरं तप््घानद्रेहरमणान्मनुप्याणामपूग्र्व्द स्मारक देन्दुमण्डखमध्यस्पपित॒णामिन्दुद

स्मारक पवित सोम स्वान्तस्तिर्‌ कुवेता अर्हणा तिर पविच्तश्ाञ्दं स्मारक | -ऋचोऽश्युवता स्तोनाणा गीतिरूपाणामाशव शन्द स्मारक स्तोनानन्तर प्रयोग

[न षषी भाण रिषि ष्य

सख सिषितेमषा'्म्कयख श्वादूघया। ञ्छ ््द पः 1 स्र

ब्द {क्छ 1 ३८

२९८ भ्रीमटपायनपरणीतव्रह्मसूत्राणि- [अण १पा ०३०२८. देवानां निर्णवियायामधिकारमिरपणम्‌ , ( भि »

इति श्रुतिः तयाऽन्यत्रापि--“ स॒ मनसा वाचं मिथुनं समभवत्‌ "” [ भरू १-२-४ इत्यादिना तनन तंत्र शब्दपूविका सृष्टः श्ाच्यते स्मृतिरपि-- ५८ अनादिनिधना निद्या वागुक्ता स्वयभुवा आदौ वेद्भयी दिम्या यतः सवो; ्र्टच्तयः !

[ पहाभा० १२-२३३-२४ {| इति उत्तर्गोऽप्ययं वाचः संमदायमवतंनाको द्रव्य | अनादिनिषनाया अन्पादशस्योत्सगेस्यासंभवाद्‌

तथा-- नापरं रूपं भूतानां कर्मणां प्रवर्तनम्‌ वेदशब्देभ्य एवाऽऽदौ निभैमे महेश्वरः

[ मष्टाभा० १२-२३२-२५ ] इति “4 सर्वेषां तै नामानि कामि पृथक्पृथक्‌ वेदशब्देभ्य एवाऽऽदौं पृथक्संस्याथ निमेमे "॥1

[ मनु० १.२१ | इति च। विशतां शस्ाणां विश्वश्दः स्मारकः व्यापिवस्ुवाच्यमिशन्दपेयुक्तः पीति धाव्दः पौमाग्यवाचकस्तनाभिषो मेति निरतिरायपनोमाशार्थः रन्दोऽन्यापतां प्रजाना स्मारकः ] तथाच तत्तेन तत्तदेवादीन्मृतवा प्रजापतिः सूष्टवानिति शब्दपूर्वकः सिः श्रतीलयथः ततैव श्रुत्यन्तरमाह--तथेति सत॒ म्रजापतिमेना सह॒ वाचं मिथुनमावममवदमावयतरयीप्रकाशितां भूदि मनप्ताऽऽटोचितवानिल्ः स॒ भूरिति व्याहरत भूमिमपृनतेल्ादिवाक्यमादिशब्दा्थैः | तत्न ततरत्यान्ना यप्रदेशोक्तिः 1 तत्र स्मृतिमाह--स्मृतीति ख्पपतगाट्थम्यमादावित्युक्तम्‌. सपर. दायातिरेफेणाप्रापतिदिव्यत्वम्‌ 1 अ्सेषं शरव्दमृ्टिलथाऽपि कथं तत्पूवाऽयेमृ्िक्त- नाऽऽह--यत इति उन्छष्टतवोक्त्या पोरपेयत्वमारद्धयोक्तमुत्सर्गौऽपीति 1 सप्र दायो गुरुशिप्यपर म्पराध्ययनम्‌ 1 उत्छषटिरेव किं स्यात्त्राऽऽह--अनार्दीति कमणां प्रवतत॑नं पतामनुष्ठापनमक्तम्‌ स्वपामि कर्मणां स॒ष्टिरेवोकेति भेदः पस्याशब्दो रूपमेदग्राही अस्मदादिष पयु शब्दपू्कतवप्रालकष्याज्गतोऽपि १६.न्‌. मह्य च। र्द.न.च।३क.ख.ट. द्‌. द.ण्य्‌ घटा*। कः, ख. ठ. ट.

ट. *येत्वप्राः =

[अ पा ०२१्‌०२८]जामन्द्भिरकतदीकसंपलितशशांकरभाप्यसमेतामि। २९९ देवानां निगेणियायामधिकारनिहयणम्‌ , ( अपिऽ ९)

अपि चिक्रीधितमथेमरुतिष्ठस्तस्य वाचकं शब्दं परध स्मृत्वा पशाच्मरुतिष्तीति सर्वेपां नः प्र्यक्षमेतद्‌ तथा भनापतेरपि सष्टः मृषः प्व वंदिकाः शब्दा मनति भादुवभूुः पशात्तदतगता- नथान्सर्जेत्ि गम्यते तथा शरुतिः--“ धररिति व्याहरसे भूमिमस्ननत †” [ तै° व्रा० २-२-४-२ ] इखेवमादिका भ्ररा- दिशब्देभ्य एव मनसि भादुभतेभ्यो मूरदिलोकान्सृषठन्दश- यति किप्रात्मक पनः इब्दमभिपरेलयदं शरब्दमभवत्वप्च्यते स्फोटपिखाद } वणेपक्ते हि तेपाभुरपन्नपरध्य॑सिस्वान्नियेभ्यः दान्देभ्यो देवादिव्यक्तीनां भमव इत्यनुपपन्नं स्यात्‌ उत्प्नेप- ध्यंसिनश्च वणाः प्रत्युचारणपन्यथा चान्यथा भतीयमान- त्वात्‌ तथा द्दद्यमानाऽपि पुरूपविशेफेऽध्ययनध्वनिश्रषणा- देव विशेषतो निधार्यते--देवदततोऽयमधीते यज्ञदत्तोऽयमधीत इति 1 चायं वणषिषयोऽन्यथात्वमस्ययो मिथ्याज्चानं वाध-

सृष्टेस्तत्पूवैकत्वमनुमेयमिति मलयक्षाुमानाम्यामिलत्रा्थान्तरम।ह--अपि चेति करप. कोटना सृष्टिः शब्दपूर्विका सषटित्वादिदार्मातनखषटिवत्‌ विमतः शब्दारथप्तवन्धै- व्यवहारस्तयाविधपंगन्धानुस्मतिपृवेकोऽभिधानामिषेयदबन्भ्यवहारत्वात्छंप्रतिपनवदि- त्याह-तयेहि प्रयक्षादितिद्धऽरय तेत्तिरीयश्चतिमाह-तथा चेति। मुव इति व्याह- रप्ोऽन्तरिक्षमदनतेचादिरदिशव्दाथः } उकश्चतेसतात्यमाह--भूरदीति } यदकं जगतः श्ब्दुप्रमवरत्वं तद्ा्षिपति--किमासकमिति वर्णातिरिक्तं शव्दमूपेत्य ततौ वा जगदुत्पत्तिरिष्टा परणम्य वा 1 नाऽऽय्यः वणोतिच्कति गुचके श्राट्दे मानामाषात्‌ नेतरः वणीनामुपनेपरध्वंतिनां जगद्धेतुत्वापिद्धेदलिथः तत्र वेयाकरणो यक्ष्यमाणं मानं मलसाऽऽदं पक्षमासम्बते--स्फोटपिति 1 स्फुट्यते व्यज्यते वरभरिति रफोयेऽय- व्यञ्जकः शव्देसतम्ेष्टौ ठेतुममिपरियेदमुक्त तस्य नित्यत्वाकारणतवप्तमवारिलर्ैः 4 वणीनामेव प्रव्यभित्नया निलयानां जगद्धेवुतपिद्धौ स्फोरकसपनेघ्याश्चङ्कय प्रस्यभि- साया जातिगामित्वन्निवमिव्याह- पर्णति} हेलपिद्धिमाश्चङ्यांऽऽह--उत्पन्नेति तदपि संमतमित्याद्रङ्कय पुरुषविशोषानुमाप्कत्वेन तत्पमरतिं साधपयति--तथा- हीति वर्णेष्वम्यथात्ववियो ध्वन्युपायिकःनेन मिथ्यात्वान्न तद्निदयत्वप्ताधकतेयाश- दुयाऽऽह-- चेति वणीनामुत्प्िमरस्वा्तत्ममवत्वं जगतो नैदयुक्तवा तेषमवाच-

१क. इ, न, राद्रीलोका ख,ग, घ, स. "त्रन्वः | क, ख. "दिद

३०० भरीमैपायनपणीत्रह्मसू्ाणि-- (अण १पा०दू०२८] ` देवाना नि्युमदिदायामधिकारनिरषणम्‌ , ( अधि ९)

मलयाभावात्‌ वर्णैभ्योऽरथागतियुक्ता | दर्षको वर्णोऽथं मलयाययेश्यभिचारत्‌ वणसरमुदायपल्य- योऽस्ति करमयन्ादणौनाम्‌ पषेपर्ववंणांतभवजनितसंस्वारत- हितोऽन्स्यो बर्णोऽ्ं मदयाययिप्यतीति वश्यच्येत तन्न संब- सपग्रहणपेक्षो दि शब्दः स्वयं प्रतीयमानोऽर्थ प्रयाययेदमादि- वत्‌ ! पूैपुतैवेणानुमबननितसंस्कारसदितस्यान्यैवर्णस्य भरतीतिर्तय्रयक्षत्वाससंसकाराणाम्‌ कार्यमरल्ापितैः संस्करैः सदितोऽन्स्यो वर्णोऽयं भरद्यापपिप्यततीतति चेन संकारका्ष- स्यापि स्मरणप्य चणवतिस्वात्‌ तस्मास्स्कीट एव धब्द्‌ः चै. कत्वाद्पि तयेति व॒क्कुपथप्रयाथकतवं प्रयाचटे-न चेति किमेकेकम्माद्र्णादषो - रुत पपुदायादिति विकरप्याऽऽें दूपयत्नि--न दीति ण्फेको क्तावर्भपियोऽदणषै- णौन्तरोक्तियिधस्यीचेखयेः द्वितीये परल्याह--न चेति तेषामुदारणस्य क्रमवचा- यो्यानुपठव्धेरमावापिगमान्न तद्धोरि्यथेः वगैत्रां खहपतोऽप्ताहिव्येऽपि स॑स्कार- दाश प्ताहिल्यमाभ्नयादिषद्िलाह--रवेति अज्ञातो ज्ञातो वा सोऽथधीहितुरिति विकरप्थाऽऽये निराह--तेन्नेति उच्चरितस्य गथिरेणागरीतस्याप्यगृहीतमेगतेर- त्यायत्वादरित्यभैः 1 ज्ञातस्य ज्ञापकत्वे दृष्टान्तो धमादिवदिति हितौयेऽध्यक्षेणानु मानिन वा तद्धरति विरप्याऽऽ्यं निरस्यति--न चेति। द्विषा शङ्को--कारयेति अभेषौः स्मरणे वा कार्यम्‌ नाऽऽद्यः, स्कारावगतेर्भषौस्ततश्च सेत्यन्योन्याश्रय- णादित्याह- मेति यदि द्वितीयस्त्राऽऽह--संस्कारेति स्मरणद्यापीति पन्य ऋममातिसएणतुमित्र््काग्रणामपि कममविनाप्तारित्यान्न ततप्हिता- त्यवणधोरित्यथः } वणना वानकत्वायोगे फटितपाह-- तस्मादिति नन्‌ वर्भी- नामपप्र्यायकत्वाहिद्धावधैधीद््टवा तदधेतुलेन वा सोय गम्यते मानान्तरा 1 नाऽऽध्यः तद्वगतेरथ॑यील्तया सेत्पन्योन्याश्चयणान्न सत्तामात्रेण स्मोधेऽ- भपीरेतुः सदा तदापातात्‌ 1 द्वितीय्तदमुपरन्येखनाऽऽह--स येति पर शर प्रल्ययतिपयत्तपा प्रल्यवापरत इति पयन्थः वणोन्वयव्यारेकनिश्वमाद्भधिषो पणौ पव शव्द इद्र तेषं तोसत्यञ्नउत्वेनान्यपापिररमवरमियाट--

------------------

।_ फ. अ, "ववर | प, ज, ष्यु्भज+ ज. न्दस्यथ ! = मरः तारम + पकम. (तोट शा 1 प्र. ्य््यन्य)ज्दुतवयद् ट्‌ ननां 5 1 ट. यपदा | +

[अ १पा०दर्‌०२<]आनन्द्‌ गिरिकृतरीकासंवचितशां करभाप्यसमेतानि 1३०१ देवामां निगणविदयायामधिकारनिल्पणम्‌ , ( अधि० )

करैकेवणंप्रलययाहितसंस्कारवीजेऽन्छयवर्ण्रलययपजनितपरिपकि भ- ल्य यिन्पेकमल्ययविप्यतया कटति परत्यषभापते चायपेक्रमरत्पया चणंतरिपया स्प्र्तिः। वणानापनेकत्वादेकपदय- यापे प्रयत्वातुपपत्तः ) तस्यं प्रत्यञ्चारणं प्रत्पभिङ्चायपाप्रसा- क्रिल्यत्वम्र्‌ भेदेवलयययस्य वणविपयत्वात्‌ पस्पनियच्छ- न्दरात्स्फाररूपाद मिधायका्कियाकारकफरटक्षणं जगदभिषेय- धरत मभदतीति दणां एव ऋब्द इति भगवारेपवपे; ) नतत्पन्नमध्वं सितं वणानापुक्तं तन एवेति परल्यभिङ्गाना६्‌ साटदयात्पलयमिङनि केश्ाददिष्विवति चत मत्यिन्नानसय प्रमाणान्तरेण वापानुपपत्तेः ¦ ्रयभिज्नानमाङृतिनिमिचमिति चेन्न व्पक्तिपयभिङ्गानप्‌ यदि दि भच्युचारणं गवा-

एकंकेति ! एकैकवगप्रलययैराहितं संस्कार्यं बीजं यस्िन्भरल्ययिनि चित्ते तप्मितनिति यावत्‌ चाम्लवणोनथक्यं तद्धीजन्यातिद्थवच्वाचिततस्येत्याद-- अन्त्येति | यथा नानादश्चेनपंष्छारपरिपाकस्चिवे चेतति रत्नतचं चकाक्षि तथा यथोक्ते चित्ते पिना विचारं सहपेवेकोल्यं शव्द शतिधीविषयतया स्फ्ये भवीयाह- एकेति अन्यो. स्याश्रयमपाकर्तु स्यिवीत्युक्तम्‌ 1 एकथियो वर्णिषयस्मतित्वानन स्फोरप्ताधकतेला- दा्याऽऽह- चेति 1 अनेकरेष्मेकत्ववुद्धेमेमत्वात्पदादिषीमोचरः स्फोट पतेद्यर्भः र्फोरस्याप्युतपन्नप्रध्वंपित्वान जगद्धेतुतेत्याशङ्कयाऽऽह-- तस्य चेति 1 पुरुषभेदानु- मापकतया प्रत्यचचारणं मिन्न्वच्छतोऽस्य नित्यत्वं तच्ाडऽ्ट--भेदेति { स्फोरनाद- मपप्तहरति- तस्मारिति आचाथप्तप्रदायोक्तिपरवकं पिद्धान्तमाह-- चण इति गौरित्यक्ते गकायैकारविपर्ननीयात्रिरिक्तस्य स्वतेन््रस्य वा श्रोत्रेणाग्रहणादुपवपां चर्यो वणीनमिव तु शव्दत्वं प्यतीत्यथः तेपां क्षणिक्रत्वान्न जगद्धेतुतेतयुक्तं सार. यति-- नन्विति प्रयमिन्नया स्थायित्व्निद्धेने क्षणिकतेदयाह--तन्नेति भयत्नान- न्तरीयक्रतया वणौनां भेद्रधिदधेरन्यधास्निद्धा म्रत्यभिज्तेत्याह-- सादृश्यादिति मि कनि्यभिचारद्टेरेवं बाधद्र्वी 1 नाऽऽ; पूर्वत्र मरशयत्रप्तङरात्‌ 1 उवाखद्ौ तु प्रभवितैत्यादिकार्यानुपपन्या तयत्वादिह तद्रमावादिव्याह- नति द्वितीय

इत्याह प्रत्यभिज्ञानस्येवि गवो जातिप्रस्यमि्ताष्टेरहिपि तयेति शङ़ते-- प्रलयभिङ्नानमिदि यन्न जात्तिप्रव्यभिज्ना तच व्यक्तिभदो दृष्टः प्रकृते तदमा- वात्न जारिविषयेत्यह--न व्यक्तीति तदैव स्फृटयति--यदि द्रति युक्ति

[` 1 रीण मिकका परयीगयीगीयककेःरि )

१. ख. "यत्वाश्चिः 1२ इव. ^टननान्त क. ख, वेपिश्यादि >

२०२ भरीमहैपायनमणीतव्रद्मसूत्राणि-- [अर १षा० इमु०२८] देवानां निरगणविद्यायामधिकारनिरूपणम्‌ , ( मधि° )

दिव्यक्तिवदन्या अन्या वणेव्यक्तयः भतीयेरंस्ततत आृतिनिः पितत मरद्यभित्नानं स्याद्‌ ) स्ेत्दृस्ति !\ वणेव्यक्तय एव षि मरत्युचारणं भत्यमिक्नायन्ते 1 द्वि्गोशष्द उचारिति इति दि पततिपत्तिने तु दरौ गोशषब्दाविति 1 ननु वर्णा अप्युचारणमेदेन भिन्नाः मरतीयन्ते देवदत्तयहदत्तयोरध्ययनध्यनिश्रवणादेष भेद- भतीतेरित्युक्तम्‌ अत्राभिधीयते--सति वर्णविषये निधिते मयभिक्ाने संयोगविभागाभिव्यद्वत्वद्रणानामभिग्यञ्चकये- पिश्यनिपित्तोऽयं वणेत्रिपयो विचित्रः प्रलयो स्वरूपनि- मित्तः 1 अपि वणेन्यक्तिभेदबादिनाऽपि भलभिङ्गानसिद्धये वणाठृतयः केलपपित्तन्पा; ताछ परोपाधिको मेद्य इस्यभ्युपगन्तव्यम्‌ ! तद्र बणव्यक्तिष्वेव परोपाधिको मैदमस्ययः सवरूपनिभितं मलनिहानमिति करपनालायवरम } एष एव वणविषयस्य भेदप्रयययस्य बाधकः प्रययो यत्मरयभिज्ञानम्‌ कथं देकस्िमन्काे बदूनामुचारयतामेक एव सन्गकारो युगपद- नेकसूपः स्यात्‌ उदाततश्ावुदात्तश्च स्वरित सानुनासि्ध निरमुनासिक्येति ) अया ध्वनिहतोऽयं भर्ययभेदो वर्ण-

~ - "4 ^ व्यक्तिविषया प्रत्यभिन्े्युक्त्वा प्रतीतितोऽपि तमेत्याह---वर्णेति हिदिग- पूथितमतुमवमनिनयति--द्विरिति 1 ददनतुहिनवद्विरदधषैवखाद्धमिमेदः स्यादिति शङ्त- नन्ति , भेदरभरत्ययेऽपि प्रत्यभिज्ञाया मिरपेक्षस्वरूपविषयत्वेम भनस्यात्तस्य्‌ सपिमेद्विषयत्वेन दर्बस्यादेकस्यामाकाशव्यक्तौ दुम्पाकारः एप कार इतिवदयञ्जकवायुपरयोगाविपागवैवित्पादरणेपु पेचिन्यधौ्ं॑स्वत इत्याह-- अनति कसीर सु सतो चिन नलीतया--अपि देति मदुपहितेएवयाऽपि कर्प्यत्वनुस्या कलेत्याशद्धुय जतिकल्पना तवा, धिकत्याह्‌--तास्विति 1 कथं ति भेदापेद्रधियावित्याश्दूचाऽऽह-- तद्र

वणति ! नायमोपाधिकौ श्रम याचन्नमावादित्याश्चडुचाऽऽहु--पूप रत्ति

एकत्वनानात्वयरेके्र वाप्नवत्वोपपरी किमिति याध्यनाधकलं तत्ाऽऽह-- कथं दीति एकस्य युगपदनकस्मतानुषपत्तिपतहरनमेकतवपरत्यमिन्नानं भेदवियो बाधक-

+ विदं भ, ५, ऋ, # १५ पै क~ भेषे्यपः } कण्ठा देशे पह के!छनेष्ठस्य वायोः सेयोगविमागयोभव् फसमुपेय पभ भदगम स्य्सष्टनेति परमनपुकत्वा स्रमगमाह--अयवेति अवर प्रपूरक ज, न.न रम (रम प्र भि्भद ट, "पिक्मेः।२ द्‌, म्‌. श्वं तस्नहः ष, य. *मैर्वाद्‌

(अ ११ा०दस्‌०२८]आनन्द्गिरिषतेरीकासंबरितेगांकरमाप्यसमेतानि। ३०३ देषानां निगुणवि्यायामधिकारनिषूपणम्‌, ( अपि० ९५

छते इददोपः कः पुनरयं ध्वनिनाप यो दूरादाकर्णयतो वर्णविवेकमपमरतिपद्यमानस्य कणपथपयतरति मत्पासीदतश्च पुमृदुत्वादिभेदं वर्णेप्मासञ्जयति तभिबन्धनाश्रोदाक्तादयो विक्ेपा वणेखद्पनिवन्धनाः वर्णानां मत्युच्ारणे भलयभि- ज्ञापमानत्वातु 1 एवं सति सारम्बना उदात्तादिप्रल्या भविष्यन्ति | इदरथा हि पणोनां प्र्यमिङ्ञायमानानां मिरभेद- त्वात्संयोगविभागङता उदातादिषिद्ेपाः कसेन्‌ 1 वयी- गविभागामां चाप्रयक्ष्ाच्र तदाश्रया विक्षेप वर्णेप्वध्यवपि- (पेतु इयन्त इख निरत्वन्‌ एवर उदान्ताहिभययाः स्युः 1 अपिच नैव॑तद्‌भिनिवरषटग्यमुदात्तादिमेदेन वर्णानां मरत्यभिङ्नायमानानां भेदा भेदिति ने चन्यस्य भेदेनान्य- स्यामिदयमानस्य भेदो भविहुपरहेति हि व्यक्तिमेदेन जावि

वर्ण्यो घ्वनिं निष्क्ति--कः प॒नरिदलादिना अवतरति ध्वनिरिति शेषः| व्णातिरिक्तरन्दो ध्वनिरित्यर्थः सर एव प्रत्याप्तन्नस्थ पसो वर्णेषु स्वधमानारोपयती- त्यद--प्रयासीदतश्चेति वणेधूदात्तादिवत्यद्नतवादिरपि खामाविकः ्यादिदयश- ङुयाऽऽह-- तदिति वणीनामेवान्यक्तानां ध्वनित्वै कुतो मेदधीक्तेषु तत्कृतयाश्ष- डच्ाऽऽह--व्णानापितति प्यनेश्च सरानुनद्िकल्वदिमेदवतस्तद मावात्तम्योऽथी- न्तरत्वात्तच्छता तेषु मेदधीयुकतेलयभंः एतेन वश्य नात्ित्वमपि प्रयुक्तम्‌ वायुपं- योमविभागयोर्व्यज्कत्वं हित्वा किषिति ध्वनीनां तेदुपगतं तत्राऽऽह--एवं चेति। पक्षान्तरेऽपि तल्यमेषा प्ाटम्बनत्वमित्याशङ्कयाऽऽह--इतरयेति जस्तु कट्पना का हानित्तत्राऽऽह-- संयोगेति अग्रलक्षत्वमश्रावणत्वम्‌ पववापरितोपे हेतृक्तिपमाप्तानितिच्यब्दः अपरितोपहैतुसच्वे प्रथमपक्षायोरगं फठमाह--अतं इत्ति पर्णपात्रप्याप्रत्यभिज्ञानादुदात्तादिमत्तये तद्धानात्तद्ारोपकर्पनाटुपपततद्ि तीयोऽपि पक्षो नेत्याश्चह्धवाऽऽह--अपि चेति विरुद्धधमंत्वादसिज्कालादिवेदधेदः सादिय्राद्कयाऽऽह--न दीति वदेवेदाहरणेन क्फोरयत्ि--न दीति। एण्डमुण्डाय्यपर्ततया प्रत्यमिन्नायमानगोखववदुदात्तादिमच्तेन भातानामरमि वणोनां तालकं नानात्वमिति मावः } अत्यभिन्नया स्थायित्वं वणानामुक्त्वा तेषा-

१. भ. मन्दत्रपटुत्वाः २क. श्वस) क.ज, तादयो भरि 14 द. भ, भ्दिभदाः क! ५2, द, ट. ्वत्पटुला* प्न, पामा फ. ख, "तपे 1८ ठ, द, द. तत्तद्धा

३०४ भरीमदैएयनपणीतव्रह्ममूप्राणि-- [अ०१पा०३१०२८ देवानां निरेणविद्यायामभिकारनिस्पणम्‌ , ( भधि° ) भिन्नां मन्यन्ते वर्णेभ्यधायथेपतीतेः संभगार्स्फोटकसखनाऽन- धिका। कर्पयाम्परहं स्फोटे प्रलक्षमेव त्वेनपवगच्छापि। एकैकवणेग्रहणाितसस्कारायां बुद्धौ क्षटिति प्रत्यवमासनादिति चेन्न। अस्या अपि वुद्धेभणं विपयत्वात्‌ एकेकयणग्रहणोत्तरकारा हीयमेका व॒द्धिगैरिति समस्तवणविपया नाथौन्तरविपया कथ- पेतदयगम्यते यतोऽस्यापपि बुद्धौ गकारादयो चणा अनुवतेन्त दकारादयः ! यदि वस्या बुद्धेगैकारादिभ्योऽयान्तरं स्फोटो विषयः स्यात्ततो दकारादय इव गकाराद्योऽप्यस्या बुद्ध ग्या- वरतैर 1 तु तर्थोऽस्ति। तरमादियमेकयुदधिर्व्णविपयेच स्मृतिः! नन्षनेकत्वाद्णानां नेकबुद्धिविपयतोपपद्यत इत्यक्त तपति टमः 1 संभवर्यनेकस्याप्येकदुद्धियिपयत्वं॑प्किवन सेना दश दातं सदस्रमियादिदहयीनात्‌ यातु गौरिदिकोऽय शब्द्‌ इति मेव वाचकत्वं वक्र स्फोट विवटयत्ति--वणेभ्यशेति 1 कल्पनाममृष्यन्नाह-- नेति क्थ तरिं तद्धी्तत्राऽऽह--परद्यक्षपिति 1 तथा स्फोयवमतिं स्ट यति- एकैकेति वर्णेषु व्यञ्चकेषु दषटेषु तद्यह्यतया स्फोटो विनैव सुप्रयोगं चकास्ताल्याह -हटिपीति यः खस्वाकारो यस्या बुद्धौ स्फुरति प्त तदाटम्बनम्‌ ने चात्र कश्चिदधाकारो वणीतिरिक्तो माति तेनास्या वणमामित्वान्नानिरिकि स्कि मानतद्याह--नास्या इति } वणगामित्वमप्यास्त॑द्धानोत्तरत्वादसिद्धमिलयाश्चङ्चाऽऽ" ह-- एकेति सभरवणेविषयत्वे तदितरस्फोटविषयतते तस्ये पक्षरपतिहैतुरिति ददने कथमिति पश्चपाति हेुषाह-- यत्‌ दति मौरिततिवुद्धो मकारादिवणौ- नामेवानुवृत्तावपि द्तोऽस्यास्तदाटम्बनत्व स्फोटग्यज्चकतवेनापि तदनुवुत्तियोगादि- त्याशङ्थाऽऽह--यदीत्ति खल्वस्या बुद्धो विषयमृतस्फोटज्यज्ञकतया वणीनु.

(अ ( ०५, कम, कम सरकद्रुटपिच "दूस दश््यङुस सक्षिणस्यं मानाीतिद्धरेति माव. 1 नन्वश्यः ुद्ध स्फाटाविप्यत्वे वणृविषयत्वमपि तेपा प्रगेव प्रत्येकं इष्टतया। परङ्नघ-

व्यनपेत्वात्त्राऽऽह्‌-- तस्मादिति अनेकेष्वेकत्वनुद्ेर्भ्मत्वमुक्तं॒स्मारयति-- नान्व्ते। अनेकस्य नित्पाधिकेकबुद्धयविपयस्वेऽपि सोपाधिकदया तद्विषयत्वं प्यादेव्याह--तेदिति } तमेकदेशप्तबन्धादिनिबन्यना धौरिह करिकृनेयाङ- दथाऽऽह--या स्विति चेकार्थधीहेतुखे सयिकपदत्व तास्मिश्च तद्धहितत्मि- ---------------------------

१ह म, कटानाद्दी नुगम्यन्ते। ३फ ज, तस्मा द्व था।

1 ५, क. 'दिर्गीसितिपपस्तवपी! ६२ उ. द. नभैनर्कः ॥५क ठ, ड, द, श्स्तञ्नो 1 < ख, "पाते है१1

(ज ११०३१०२ ८[आनन्दगिरिकृतदीकासंबटितश्चा करभाप्यसमेतानि ३०५ देवानां निगुणवियायामपिष्ारनिहपणम्‌ , ( अभि० )

घद्धिः सा बहुप्येव वर्णेप्वेकार्थावच्ठेदनिवन्धनौपवारिकी घनसेनादिउद्धिवदैव 1 अगराऽऽद-- यदि वर्णा एवं सामस्त्यतै- द्वद्दितरिपयतमापयपान्णः पद्‌ स्यस्व कारा राजा कपि; पिक इत्यादिषु पद विशेपमतिपत्तिनं स्यात्‌ एवै दि वर्णा इत- रत्र चेतर म्रयथमासन्त इति अत्र वदापः-सल्यपि सम- स्तवणेप्रलवमञं यथा कमानुोधिन्य एव पिपीलिकाः पद्विवुद्धि- मारोदन्दयेवं फमामुरोधिन एद षणो; पद्बुद्धिमासेक्ष्यन्ति। तत चणोनामयिग्रीपेऽपि कपविकशेपरता पदविशेपपरतिपरत्तिमं पिर- ध्यते एद्धन्ययहरे चेमे देणाः कमावतुष्दीता श्रदीतार्यनिदी- पसंवन्वा सन्तः खव्यवहारेऽप्येकेकवणंग्रहणानन्तरं समस्तपर- ल्यवमर्शिन्यां बुद्धौ तारका एव प्रलवभासमानास्तं तमर्थप्व्य- भिचारेण प्रत्यायपिप्यन्तीति चणंबादिमो दपीयसती कर्न स्फोटवादिनस्तु दष्डानिरदणकस्पमां पणोधेमे करमेण गह्य माणाः स्फोरं व्यञ्यनिति स्फोयेऽथं व्यनक्तीति गरीयप्ती

त्यन्योन्याश्रयत्वम्भ्ञानादवे केषानिद्रणोनाम्रकस्यलयारूदानमिकायेषीहेतुत्वादेकपद- त्वतिश्चयात्‌ चनिकप्तस्काराणां नेकस्मतिहेदुत्वम्‌ कुशकाक्षारिप्वनेकप स्कारजन्यैकस्मतिदरशनात्‌ कमवद्रणेप्तस्काराणा स्थायित्वादन्तयवर्णद्यनन्तरं सराहिद्यात्तेपा सर्ववर्णविषयेकस्मतिदेतुत्वतिद्धेरिति मावः वणनिमेकस्मलयारो. हिणमिरपदस्वे पदविक्ञेपपिद्धौ कमपिक्षा स्यादिव्याह--अतरेति। तदपेक्षाभाषे हेत॒स्त एवेति दृष्टान्तेन प्रत्याह--अतरेति कमानुरोषिना वर्णाना प्दधीविष- यत्वे फट्टितमाह--तमेप्ति | कथमेतेपा वणीनामेतावतामेतत्कमकाणामितत्पद्‌ तिपित्या- दिविगोयधोसनाऽऽहई--द्धेति व्युत्पतिदशा वृद्धव्यवहार, क्रमादीत्यादिशब्देन सख्या गृह्यते 1 खन्थवहारे मध्यमवृद्धस्य प्रवृ्यवस्या ! ताद्शत्व व्युत्प्तिदशा- रएकमायनुगृहीतस्वम्‌ ॒तमर्भ॒॑गृहीतप्तबन्धप्रतियोगिनमिति यावत्‌ यन्तो यारा ये यद्रमप्रतिपादका वणी परज्तातप्तामथ्यास्ते तयेवावचोधका इति न्याये- नाऽऽह--इति वर्नेति रोयवादिनस्तु यदहुष्ट चणानामर्थनोधकत्व त्य हानिरद- टस्य स्फोटस्य करपना प्ता गौरषदुटेत्याइ--स्फोरेति 1 किंच येन हेतुना वणो. नामर्मरय्चकत्व निक तेनैव तेपा स्फोरत्यल्नकृत्वमपि ] यदि कथचिदमी स्फोरं मायेय तयेवार्थमिति युक्त टाववादिल्ाह--वणोधेति स्फोरपत प्रतिक्षिपता

नना १८, ष्ववः। २८. श्रषएवमअ। क.चच.म, ८. ना। मे

२५

२०६ ` श्रीपदेपायनपणीतव्रदमरत्राणि-- [अ०१पा०दपू ०२९] देवाना निगणविद्यायामधिरारनिसूपणम्‌ , { अपिर ६)

करपना स्यात्‌। अथापि नापर भ्त्युचारणमन्येऽेये वर्णाः स्सत- थाऽपि प्र्यभिज्गाङम्यनमावेन वणसापान्यानामवह्याभ्युपमन्त- च्यत्वाघा वरणेप्वर्थप्रिपरादनपक्रिया रचिता सा सामान्येषु संचारयितव्या ततथ नियम्यः शब्देभ्यो देवादिव्यक्तीनां प्रभ दयविष्द्धस्‌ ( २८

यत एवं नियम्‌ २९॥

सतघ्रस्य कमरस्मरणादिधिः स्थिते वेदस्य नित्यस्मे देवाः दिव्यक्िमरमवाग्युपगमेन तस्य विरोधमागड्वं अर्त; भभ वात्‌ ` इति परिषलेदानी तदेव वेर्दूनियघवं स्थितं दरढयति- अतं एव नियतम्‌ "” इति 1 अद एषं नियताक्रतेदबादे- जगतो वेदश्ब्दभमपत्वाद्रदक्ब्दे मिर्यत्वपपि प्रयेतव्यम्‌ तथा मच्रवेणेः-्यज्ञेन वाचः पदृवीयमायन्तामन्वचिन्दुश्पिषु

क्ण

वणपक्षः समितः 1 सेपरति वणीनामनित्यत्वेऽपि गोत्वादिनात्यमेरेनेव स्ंगतिवीप्ना- दिभ्यवहारथेति प्रोदिमाद्टः म्रन्ाह-अथापीति 1 अषपरप्निपादनप्रिया वर्मेम्य- ाधप्रतीतिः संभवादित्याधा 1 वणीनां नित्यत्ववाचकत्वयोः सिद्धौ फएठितमादई-- ततेथेत्ति \} २८

जगतः शव्द नत्वमुक्तमुपजनीम्य शब्दनित्यस्वमाद्‌--अत एवेति ! पूवभीमाक्ाया- मेव वेदनित्यत्वस्य सिद्धत्वादिह तनित्यत्वप्ताघनमरकिचित्करमित्याशद्कय मूत्रतालय. माह -- रिति पूरवतन्रमि ्मेव येदनित्यत्वे देवादिनगदुत्पततौ वाचकदराव्दस्यापि तद्धावाद्युक्तमिति शङ्किते शब्दादेव नित्याङृतिमतस्तञ्जन्भेति समाहित्तमेवं वेदोऽवाम- प्रस्यस्यायो जगद्धतुतवादश्वरवदित्यमुमनिन ददीकबुमिरें सुत्रमिप्यर्थः तत्तात्प सक्त्वाऽलराणि स्याकसरोति--अत इति अनुमानिद्धऽय शुतिमनुद्ूटयति--तथा- चेति यन्ञेन पुण्येन कर्मणा वाचो वेदस्य पदवीय मायोम्तां ्रहणयेग्यताभाय- नेपतवन्तस्ततस्ता वाचमृषिषु प्रविष्टा विद्यमानायन्वविन्दत्नुरक्यवन्तो याक्िका इति

+ "णादेव हि थिः दति पाठो म।मत्यामन्यतर टद्यते

५. ज. भ. न्येचवः। सड, च,

^ मम्यस्वा ।३क. मू २९1 कः1 ड, च, स्यनि।५द.न.ष्वचनि'

च. लत, "जन्यत्व" ५२, द, द, शं दाप

[० ईपा०दस्‌०३०]आनन्दगिरिङेतदीकासंयलितशशांकरभाप्यक्षमेतानि } ३०७ देषानें तिगरणविद्ायामधिररवनिह्पणम्‌ , ( भधि° ९)

भविष्टाम्‌ ' [ ऋ० सं० १८७१-३ ] इति स्थितमेव वाचमनु विनां दशयति। वेदव्यासशैवमेव सररि-- ५4 युगान्तेऽन्तदितान्वेदान्सेतिदायान्पदहपेयः भिरे तपसा पवमनु्ाताः स्वस॑यु्रा | | प्रह्यभा० १२-७६६० | इति ।॥ २९

समाननामरूपसाचाऽऽधत्तावप्यविरेधो इश- न(्स्पतेश्च २०

अथापि स्पात्‌ 1 यि प्वाद्िव्यक्तिवदेवादिव्यक्तयोऽपि संतत्यैवोत्पयेरनिरुष्येरंध ततोऽभिधानाभिधेयामिधाद्न्यव. हाराविच्छेदात्वन्धनिद्यत्वेन विरोधः दाल्दे परिदिपेत यदा त॒ खदु सकं त्रलोकयं परिलयक्तनाभस्पं निखेपं भीयते भभ. वति चाभिनवभिति श्रतिस्परृतिचादा पदन्ति तदा कथमविरोध इति त्तरेदमभिधीयते-“ सपाननामरूपत्वात्‌ " इति

(ग णकः

यावत्‌ तप्य तात्प्थमह--स्थितामिति अनुविन्नामनुरव्यानित्येतत्‌ तम्र स्मृततिमाह--वेदेति | वेदान्कर्भत्ताना्थीन्पन््रवाद्मणवादाम्‌ पेतिहाप्रानितिहाप्तश- व्दितनानार्थवादेपितान्परतिद्धेतिहाप्तप्हितान्वा तेषामप्यवान्तरप्रलये सत्वत्‌ र्यमवा- म्तरसर्गादादित्यमैः ! तपप्ताऽ्पि तामोऽप्यापकाभावादित्याशङ्चा5ऽद्‌--अनु- भ्ञाता इति ॥२९॥

महाप्रखये जतिरपि घस्यप्िद्धः शन्दार्थपतवन्धानित्यत्वमाशङ्धय प्र्याह--समा- नेति पृचव्यावत्यौमारङ्कामाह-- अथापीति अवान्दरटये श््डार्थपसबन्धानिदयत्वा- मविऽषीति यावत्‌ तन पिसेवक्षमापिमुकतमङ्ी करेषि--यदीति अभिधतृशषग्दे- नाध्यापकाध्येत्रारावृक्त जअभिधानामिपेयव्यवहाराविच्छेदे सेंबन्धनितयत्वमध्यापका- धयेतुपरम्पराविच्छेदे वेदनित्धतेद्यविराध इत्यर्थः महश्र्ये तु नाविरोध इयाह- यद्‌ त्विति जगतो निरन्वथनारोऽयन्तापूवस्य चोतपन्तो संमन्धनित्यत्वाच्निद्धिः एवन्विनोरमयि तदमावादध्यापकाद्यमवि वाऽऽश्रयामावाद्र्यणश्च केषस्यातद्‌ाश्रय- त्वादतो महाप्रथ्ये विरोधत्तादकस्थ्यभित्यथैः ) तं ररिहतु पं पत्तयत्नि--ततरेति |

का. न्तरेख। २८, शरध स, 'खघ्वाविः

०८ श्रीपटपायनपणी तव्रह्मसृत्राणि- [अ०११ा०६प्रु०३० ] देवानां नि्रेणविदायामधिारनिरूपणम्‌ + ( भधि० >

तदाऽपि संप्तारस्पानादित्वं तावदसभ्युपगन्तव्यम्‌ अरतिपाद्‌- विष्यति चाऽऽचा्ः ससारस्यानादितवम्‌--“ उपपद्यते चाप्युः एलमभ्यते [न्र° २-१-३६ ] इतति अनादौ संसारे पथा स्वापमवोधसोः भरुपमभवभ्रवणेऽपि पूवे अथोधदुत्तरमयोपेऽपि व्यवहारा दशिद्विरोध पए केरपाम्तरमभवप्ररपयोरपीति द्रष्टव्यम्‌ स्वापमयोधयोश परटपपभयौ धुयेते- “यदा सुप्तः सपरं फचन एद्पत्ययास्िन्पाण एठैकघा भवि वदनं वावसर्येनागभिः सदा- प्यति चक्षः संव रूपैः सदाप्येति रोच सर्वः शन्दैः सदप्येति मनः सव्यानि; सहाप्येति यदा परतिवध्यते यथाेञ्यंख्तः सथ दिशो विस्फलिङ्ग पिम्‌ तिषठरतेवमेवेतस्मादारमनः सर्वे पाणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवेभ्यो लोकाः

[ दौ० ३-३ ] इति स्यादतत्छपे पुरुपान्तरढ्यवहाराविच्छे- दसय सुप्पुद्धस्य पूररवोधव्यवदापतुसंधानसंभवाद-

तदिद ग्याकुवेनननादित्वं सप्तारप्य प्रतिनानोते-- दाऽपीति महाप्रटयमहाप्तगीद्- कारेऽपीति यावत्‌ } तश्र वक्ष्यमाणन्यायं हेत्‌ करोति--प्रतिपादयिष्यतीति त्या नादित्वेऽपि महप्रख्यम्पवधानादस्मरणे वेदनां कृत्तस्तदीयो व्यवहारस्तत्नाऽ5ऽ६--~ अनादौ चेति ! कञचिद्धिरोषः शव्दार्थप॑मन्धनिखत्वदेरिति शेषः खपे ख्ये पराणमान्नाव्षेपानवदोपध्यां विशेषेऽपि कमविक्षपतेस्कारपहितावियावकेपताप्राम्याद- नयोः पसराम्यम्‌ कथं पुनः सखापि प्रयस्य प्रबोधे प्रसवस्य श्रवणं तदाह स्वापेति } येत्युपक्रमादथदब्दस्तदेरथे प्राणः प्ररमात्मा सुपुप्य परस्िन्नकी- मागावस्पा तदेत्युक्ता एनै प्रकतं प्राणं परमात्मानमन्तेनैहिरिन्छियाणि विषयाणि स्यापि परमात्मनि दोनायीस्ययैः प्रवोवे तस्पदेव जगतो जन्मोदाहप्ति--स इति सुप॒क्तः परुषः यथेयस्मास्रागुपन्छमवशात्तदेति द्र्यम्‌ एनस्पाद्मतमन्‌ इत्यव्रप दानं प्राणः परमात्मैव सर्व प्राणा वामादयस्तेम्योऽनन्तरं तदनभाहका देवा अग्न्यादयः स्तदनन्तरं टोकाः शब्दादिविषयाः केल्ितस्याज्तातप्तच्वामावादुष्यदिम्यामुत्पत्तिरट- यावुक्तो व्यावहारिकत्वे त्वनास्याश्चतेरि्वनुपतंघानयोगायोगार्म्यां दणन्तदार्णन्ति- क्वेपम्य शङ्ते--स्वादिहि ! स्मपां योगप्चेनावापात्तदा प्रवुदधेम्यः सुछ्ानां पुन-

१, प्रव 1 नप्र 1३ क्. व्वैबो 1 ण्वः, च. ठ. इ, ढ, "दथः प्रा]

(अ पा०दप््‌०३०आनन्दगिरिक़तरीकापंपलितन्चाकरभाप्यसमेतामि ३०९ देवानो निगुंगविद्ायामयिकारनिषूपणम्‌ , ८-अधि० ६१

वररुद्धम्‌ 1 महापरल्ये तु सवन्यवहारोष्छेदालन्मान्तरव्यवहार प्च केटपान्तरव्यवदारस्यानुसंधतुपशकंयतादरैपम्पमिति नैष दोपः सत्यपि सवेग्यवहारोच्छेदिनि प्रहाप्रटये परमेश्वरानग्र- दादीश्वराणां दिरण्यगंमादीनां कद्पान्तरग्यपहारानसंधानोप- पत्तेः यथपि भृताः भागिनो नन्मान्तरन्यवहारमनुसंद- धाना टृहयन्त इति तथाऽपि पाफरतव्रदीश्वराणां भवितन्पम्‌ , यथा दि प्राणिरापिरेपेऽपि परतप्यादिस्तम्बपर्यन्तेय शाने श्वय. दिप्रतिषन्धः परेण परेण भ्यान्भवेन्टरऽ्यते } तथा मनुष्यादिप्केव हिरण्यमभपयन्तेष ज्ञानेन्वयौयभिन्यक्तिरपि परेण प्रेण भूयसीं भवत्ालयेतच्छतिस्मतिवदेष्वसषृदतुभ्रयमाणं ने शक्यं नास्तीति वदितुम्‌ ततशवाप्रीत्तकसपासुप्रितपरङृएज्ञानकमणापीश्वराणां दिर ण्यगमौदीनां वतमानकर्पाद्यौ मादुर्भवतां परमेश्वरायुश्दीतानां सुप्रमिबुद्धवत्फर्पान्तरव्यव दारा हसंधानोपरपत्तिः तथा

ध्थवहास्महात्काखविप्रकर्ष्य मरणस्य वाप्तनोच्ेदिनोऽमावात्तत्र स्मरणम्‌ दृह तु विमतो जन्पान्तरव्यवहारान यानाह जनिमतिन्यवहितत्वाद्स्मदादिवदिद्यनुमानाने स्मरणमतो दान्ते शब्दार्ध्तबन्धनिलत्वाचविरद्धं द।म्तिके नैवमित्यथः हिरण्य- गमीदीनामनुप्रषामततिद्धमे वेपम्यमित्याह--नंप इति तेषामस्मदादिप्ताम्यमाशङ्कयो- ्म्‌--यद्यपीदि इतिशब्दो यद्यपीत्यतेन प्रवध्यते | तथाऽपि ने प्राक्तवदिति कन्यम्‌ उक्तमर्थं दषान्तेन स्राधयति-- यथेति माघुपादा स्थाणोज्ञोन- दिप्रतिबन्धस्योत्तरोत्तरमत्कपप्रतीति प्रमाणयत्ति--टंहयत इति मनुष्यदा चे हिरण्यगरमद्विरेतरक्तानाद्याधिकये मानमाह--इत्येतादि ति हिरण्यममः तमवतेते लादयः श्रतिवादाः ज्ञानमप्रत्तिधं यस्येत्यादयः स्मतिवादाः तेषामुक्तेऽर्थं॑तत्पय- टिद्धमन्याप्तमाह---असङ्दिति 1 पककल्यायश्वयणा कान्त पृक्तत्वात्करथं व्यव हितानु्षषानं तत्राऽऽह--ततशेति पृरुषविशेषाणां व्यवहितानुपंथानयोगस्य ्थित- त्वादिति यावत्‌ ] परुषविशेषानेवाऽऽह--अतीतेाते 1 इश्धराणां तद्धागनामानां यज. मानानाभिस्यर्थः प्रादुर्मवतां हिरण्यममादिमानिनेति शेषः तेषां भ्यवहितव्यवहारा- त्रधाने हेतुमाह--पररमेश्वरेप्ति हिरण्यगर्भस्य परानूप्रहे मानमाह--तथा चेति विपर्मो दप्तिः करोल्यथैः पूर्ज कस्पादो श्रहिणोवि ददाति ड्टभोमयनाकिवक्षा | आत्माफारवद्धौ प्रकाशत इति तथोक्तस्तत्तवमस्यादिवाक्योत्यधीवृत्तिव्याप्यमिप्येतत्‌

क. (तिनं ष. "तिन तता 1 प्न, नरमा 3. भा मानुपादरा

६१० ` ` भ्रीप्टेपायनप्णीतव्रह्मसू्राणि-- [अ०१पा०द्‌० ०. | देवानां निगणवियायामथिकारनिरूपणम्‌ , ( अधथि° ५1 शुतिः--“ यो ब्रह्माणं विदधाति एवं यो वै वेदांश्च पदिणोति तस्म! दैवमासमवुद्धिमकाद्ं पमृष्यं शरणमहं भपचे [ श्रे ६-१८ | इति स्मरन्ति शौनकादयो मधुच्छन्द्ःपभ- भृतिमिकरपिमिदातेय्यो च्छा इति प्र॑प्िपेदं यैवपेष काण प्याद्यः स्पयेन्ते धुतिरप्यपिज्ञानएर्वक्मेव मत्रेणानुणएनं दशे- यति--““ यो दवा अविदिदार्पेयच्छन्दोदैवेतवाद्यणेन प्रत्रेण याजयति याऽध्यापयति बा स्थाणं वर््ठति गर्त बा प्रतिपद्यते इद्युपक्रम्य--“ तस्मादेतानि मनने मच्रे विद्यात्‌ `" [आर्पेयत्रा० १. इति प्राणिनां सुखपाह्मे धर्मो विधीयते दुःखप- रिदाराय चापमः मतिपिध्यते दृणरनुभ्रविकरुखदुःखगिपयौ चे रागेपौ भवतो विलक्षणदरिपयापिल्यतो धर्माधभेफ- टेभूतीचसा दृष्टिनिप्पयपाना पूररुिसददयेष निप्पयते ~^ ~ शरणं युत्रयाट्बनमित्यथः 1 केवटमेकस्येव प्रतिमाने येन(विश्ापतः तु वैत्तव्टा- खद्रष्ठरोऽपिं बहवः प्नतील्याह --स्मरन्तीति ऋमेरो दशमण्डलात्पको मण्ड टना देरातयमत्रास्ताति दाशतस्यल्तन्न भव[ इच; | ऋमेदातिरिक्तरप्वपि वेदेषु शी नोषायनादिमिः म्पुना इलयाद--प्रतीति ! एवमेव मधृच्छनः परथतिबरेवेचकषः किचप्यादि्ीपुररपृष्ठाने द््चयन्ती तिसस्तानुषीन्मन्नदया शंयपीवयाई --्रुततिरिति तव तत्र प्रयममृप्यादिन्ञानं विनाऽनृष्ठने दोपमाह-- यो देति 1, जपियमृषिपनम्धदन्दो माकत्यादि दैवतमम्याष्टि चाद्यं विनियोगो विदितोन्येतानि यस्य मच्रप्य तेन याजयति यामं कारयत्यध्यापयत्यध्ययनं कारयति स्थाणुं स्थाप नरकम्‌ नरुप्यायन्तने दोपित्वं तच्छब्दः मृतपरेतादीनां जन्मा. न्तरतुरमरणदस्नन्पयनुृरीतानामृष्याद्धपु स्पत्यादप्रमितकरपान्तरीयवेदानुसरण- एूषकशतदिइन्‌ कस्मानतरभ्यवहारानुस्मरणपराध्त्वम्‌ काटविप्रकपंस्य गन्मनागवीचच ररेच्छद्कस पृवीम्यस्तस्मलनुपेवानाजातमा्रस्य हवीदिद्ेः रित्यथः | कद्पानदूरानुतधानेन व्यवहापरवर्हनयोगासूरकल्पतुस्यैवोत्तसकस्पमदरततिरि. युक्तम्‌ सप्रति ए।देनिमित्ताद्टमदिम्नाऽपि पूेषद्द्येषोततरमषटिपित्याह--माणिनां चेति ! कथमेतविता॒पएवृटिपराददयमुत्तरमेरित्याशद्चा ऽऽह --टेतति 1 भन्व- यम्यक्रिकप्रिदरषं टतम्‌ आमृमतत्रप्रतिषन्नसमानुधरविकत्वम्‌ विद्विष्टपद्यान- पश्चादिकामनया छनं कमं वेशं पादि यावयतीति दएविपयरागाचधीनकेफटभ्‌- --------------"---------------------------~

१८. भ. "रोत्ररा। २९, ठ्वा!

।ज० १०३०३ ०}आनन्द्‌ गिरिकरतदीकासंवलितसांकरभाप्यसमेतानि। ३११ देवाना निगुणविद्यायामपिारनिरूपणप्‌, ( आभे )

स्मरति भवति-- ^ तेपां ये यानि कपाणि प्राक््यां प्रति तान्येष ते प्रपद्यन्ते म॒ञ्यपानाः पनः दस्रा म्रदनर्‌ धपाधम्रहतानत। तेद्धादताः प्रपयन्ते दस्मात्तचस्य राचते "` | पहाभा० १२-८५२५-७ { इति | प्रखीयपानमपि चेदं जगच्छक्त्यवरेपमेव प्रीयते | शक्ति मूलमेव भमवाति इतरथाऽऽकस्मिकत्वमसद्गात्‌ चने- काकारयः जक्तयः ऋक्याः कल्पयितुम्‌ ततश्च विच्य विच्छियाप्युद्धवतां भृरादिलोकपरवादाणां देषतियच्नुप्यरक्ष- णानां भराणिनिकायमरवाह्मणां वणा श्नपमेफलन्यवस्थानां चानाद सक्षारं निपतत्वमिन्दरियविपयरसवन्धनियतत्ववससदयत- व्यम्‌ दीद्धियनिषयसंयन्धदेव्यैबहारस्य मरति्तगमन्यथातं

छ, क्न,

दिर

तसः शिष्टं पुवमटिप्ाददयमिच्ययथंः पतत्तिरपतषिपारद्ये मानमाह--स्प्रतिश्ेति। तेषां सञ्यमानानां प्राणिनामिति निधौरणे षष्ठौ ] तेषां पौनःपन्येन स॒ञ्यमानतया समस्य प्रवाहात्मनाडनादित्वं चोत्यते पनेकरतफमपारवर्यमत्तत्टौ किमिति प्राभि मामित्याह्नड्याऽऽह--- दिति 1 व्यवस्थया धमोधमंप्रस्छतत्वं कथं तपामि तत्राऽऽह-तस्मादिति संपरतितनवम्‌।दिरुचिदष्टया प्राचि मेऽपि तत्तद्धावितितव- धीरित्यथः यत्त निर्दर प्रहीयते जगदिति तत्राऽऽह--म्रखीयमानमिति ततश्षो- पौपतनशक्तिनियमादपि पूर्वू्तददयेवोत्र्िरित्यर्भः। का्यस्यं कारणमानेत्वात्त्नाश्ात्नो- तरस; सारदयभिलाशङ्कयाऽ5ऽह--शसति ! नैरन्वयनाशचेन नवस्यदिये देपि- माह--द वरयेति शक्तिमिचिःयाद्विनिचषिमाशङ्क याऽऽह---न चेति 1 अविधा- शराक्तेरेकस्यास्तत्तत्कार्ये श्ाक्तिमेदकस्पने गोरादत्मावियेव नः शक्तिरिति स्थिते थः पूर्वोत्तरखषिप्ाददये फलितमाह -- तत्तश्चति विच्य पहाग्र्यन्यवपा- नापीलययेः 1 मृरादिटोकप्रवाहा भोगमृभयः देवादि प्राभिप्मूहो भोक्तवगैः वर्णाश्च मादिः्यवस्थास्तदीयघर्माषं इति मेदः दान्तं स्पषएटयति-न हीति मन.पठानी- न्दियाणीति स्मरतेः पृष्ठमिन्धियं मनक्यस्म जाष्यपारणा विषयः सुखादपि प्राक्षिमात्रम- म्यत्यात्तत्त॒स्यमत्यन्ताम्दिति यावत्‌ यद्वा पष्ठभिद्धियं त्तानन्पियेपु कमन्धियेषु वा

द. प्रदानः) २८ ड. ह. प्यक्र्‌ः। ३८. इ, ठ, भवमात्मा। * श, नेऽ्पी। ५क, स, ष्धमाडः ख, "स्तद्स्तष्य)

३१२ श्रीमदू पामनप्रणीतत्रह्ममूनाणि--- [अ० १पा° दप ०१०] देवानां नियीणिधायामधिकारनिरूपणम्‌ , { भभि० )

पदनन्द्ियविपयकरपं शवेयपुत्पे्ितुप्‌ अतश्च सयेकरपानां तुस्यग्ययदाररवात्करपान्त्रव्यवहाराटुषधानक्षपत्वाद्ेश्बराणां समाननापद्पा एव प्रतिसर्गो विहेपाः; भादुरमवन्ति समानना- मरूप्वाचाऽअ्वृत्तादपि महासगेपहामररयलक्षणायां जगतोऽ भ्युपमम्यमानायां कथिच्छब्द्‌भामाण्यादिविरोषः। समनिना- मरतां शरतिस्मृती दर्शयतः--““ सूर्याचन्द्रमसौ धाता यथा- पषेभकरपयत्‌ 1 दिव पृथिवीं चान्तरिक्षमथो स्व; ' [ ऋ० सं° १०-१९०-२ ] इति यथा पूर्वसिमन्करये सूर्याचन्द्रमःम- भृतिज्गवपं तथाऽस्मिन्नपि करये परमेष्वरोऽकसपयदिलयथः तथा--''अप्निवा अकामयत अन्नादो देवानार स्यापमिति। पतप्रये कृत्तिान्यः पुेदारप्रएकवारं निरवपत्‌ [ त° व्रा० ३-१-४-१ ] इति 1 नक्प्रेषिविधौ योऽधिररिखप- यस्मे वाऽप्रये निरषपत्तयोः सपाननामरूपतां दपरोयती खेवेना- तीयका शरुतिरिहोदादनेग्या

स्प्रतिरमि-

कऋपीणां नामधेयानि याथ वेदेषु षयः »। [ मह्मभा० १५-८५३९५ 1

नालि तद्विपय्तु दुरापासतस्तया ्यवहारान्पथात्वं प्रतिकश्पमङ्गाक्यं कल्पयितुम्‌ } न॑ हि कस्ाचिदरपि वृष्टो नेयश्नो्दिरगोचरविपर्ययो दष्टः तथा त्पकलेषु छेोक्ररोकि- तद्धमनियमहषिद्धिरिलषैः उक्तमर्थ सक्षिप्य निथमयन्मकृतप्राक्षराणि योनयति-- अतेति ! प्िमाननापदपाणां विशोषण प्रतिपरगे समोऽपि क्तो विरोधप्तमावित" ा$ऽह--समानेति प्रादुमेव्तां विरेपणां स्माननामह्पते माममाह--समा- नेति उक्ते ग्यकतुं श्रुतिं व्याचषटे--ययेति तैव श्रुव्यनतरमाह--तयेति मादिकृस्या यनमानोऽद्चिर्च्यतेऽजेरण्यन्तरामाचात्‌ यजपानशचैवं कामिता कृतवानिति तदाह--स॒ इति कृत्तिकाभ्यः छत्तिकानक्ष्नदेवतायै महुवचनं नक्र- वट्त्वात्‌ } अष्टा कपाटमषटपु कष्टिपु पचनीये निरवप्निरुपवान्‌ उक्तपुरोडश- विन्कामिषटि छृनवनिदयधेः उक्तश्रुतेस्तासरयमाह- नत्रति ग्लो का अकाम. यत चन्द्रमा वा अक्रामयोव्यवेविधा श्र॒तिरेनातीयक्ा | पुषरत्तरपृष्योः पमाननाभरू- प्यमिरेत्पम्‌ पमतरिगेह द्रष्ये पएंबम्धः वेदेति विषयपत्ठमो ! शर्वे ~~ वपयत्ततमा

फ, प, "क च्यक"

[अ०दपा०३्‌०३१]आनन्द्गिरिकरतदीकासंबलितश्ाकरभाप्यदमेतानि। ३१३ देयानां निुणविदययायामपिकारनिहपणम्‌ , ( भभि० ९)

“4 श्रवेयेन्ते प्रसूतानां वान्येषैभ्यो ददाययनः ? | ( महाभार १२-८५३५७ ] यथतुष्वुतुखिद्ानि नानारूपाणि पर्ये हरयन्ते तानि तान्येव तथा भावा युगादिषु " महाभा० १२-८५५० | यथाऽभिपानिमोऽतीतास्तस्यास्ते सांपरतेरिह = = +, = ~ देवा देषेरतीतेहि स्पेनामभिरेव "“ दव्येवंजाती यका द्रव्या ३० मध्वादिष्वसेभवाद्नधिकारं जेमिनिः ३१ इह देपादीनापपि व्रह्यविच्ायामस्यधिकरार्‌ इति यसतिङ्गातं तत्पयाघयेते देवादीनाम्‌ अनधिकारं जैमिनिः ` आचार्यों मन्यते कस्पात्‌---"मध्वादिष्वसंमवाद्‌' बह्मविद्यौयाम- पिकाराभ्युपममे हि विद्यात्वाय्शेपान्पध्वादिविद्यासखषप्य- धिकारोऽभ्युपगम्यते चेवं संभवति कथम्‌-^ अतौ वा आदिल देबमध् "` |च ३-१-१] इयय मन्तव्या आदिल मधघ्वध्यास्नोपासीरम्‌ ) देकदिप॒ दयुपसकेष्यभ्युपन- म्थमनेष्पादिलः कमन्पमादिदखदुपासीत पनश्नाऽऽदिलव्य- प्रटयान्ते ऋतुिङ्धानि वक्तन्तादीनामत्रनां चिद्वानि नयकिपरयप्रपुनादरनि पर्थये पयाये पौनःपुन्येन प्रिवकरने 1 ये चक्षुराद्यमिमानिनोऽतीता देवास्ते सापरतेरदुमैरहि चक्ष- रायमिसानिभिस्तुर्या इति योजना २० देवानां विग्रहवस्ि सगप्रल्योपगमे कर्मणि श्राद्दे विरीवमागङ्कच प्षमाधि- रुक्तः पप्रति तदटुपर्यपीदयत्रोक्मयिकारमातिपति--मध्वादिप्विति पूर्वपक्षपूच- तात्पयैमाट-इटेति श्रतिज्नामगस्याक्षराथमाह-देवाद्यैनामिति तेषां समधिता- यिकारस्याऽऽस्षणे यक्त इत्याह--फस्पादिति तत्र हतुमवताय व्याकरोत्ति- परथ्यादिप्विति मधुतरियायां देवानामधिकारायागं वत्तु प्रच्छति कथमिति तेपामनुपाएकस्वाथमुपातत फन्तरसस्वमाह--अप्ताविति किमथ मनुष्यग्रहणं तत्रा ऽऽई--दबादिष्िति। उप्योपाप्तकमाव्ध्य मेरपिक्षत्वात्माचामादिल्यानामसि. न्फस्ये क्षीगायिकारवेनाऽऽदित्यत्वामावादारित्य एव मश्रुटटिरादिचयस्यायुकतेत्यथः तई देवतान्तराणामुक्तोपास्त्वधिकारिवयं नेत्याह--पुनधरेति ) रोहितं शष्ठ कर्णं

% स, “भतान 1२ क, इ, ज, भ, "राधिः

३१४ शरीमदेपायनपणीतवह्यसूर्राणि-- [अ०१पा०दप्‌ ०३२] देवाना गिगेणविध्यायामधिकारनिहूपणम्‌ , ( सथिर ०)

पाश्रयाणि पञ रोदितादीन्पमूदान्पषक्रम्प वफेवो रद्रा आदित्या परतः साध्या एच देवगणाः कमेण तत्तदमृतपर- पभीबन्तीरयुपदिर्य--““ एतदेषेमभूृतं वेद्‌ वसूनामेवैको मूस्वाऽग्िनव यखनैतदेवापृते दषा तृप्यति »' शृत्यादिना वस्वा धपजीठयान्यमृतानि पिजानतां वस्वादमदिमपरार्धि दशयति वस्वादयस्तु कानन्यान्वस्वादौोनमरतोपजीषिनो विजानीयुः कै वाऽस्य पस्वदिमादिमाने मम्सेषुः तथा---" अधिः पादो वायुः पाद्‌ आदिल; पादो दिशः पादे; ?' [ छ० ३-१८-२ } (८ बरायुकाव सवगेः [ छा० ४-३-१1 आदित्यो ब्रह्मत्या- देशः" इल्यादिपु देवतास्पोपासनेषु तेषामेव देवतात्मनामाधे , कारः संभवति ! तथा-“इमावेव गोततममरद्राजावयमेव गोत- मोऽयं भरदाजः " [वृह्‌० २-२-४] ईस्पादिप्यप्यपिसंवन्पेपुपास- नेप तेपापयप(णापयिकारः समवति ३१॥ कुतश्च देवादानामनपिकारः

ञयोतिपि भावाच ३२] यादद्‌ ञयातपण्डछ वचुस्थानमहारात्राभ्यां वभ्रमस्जगदव-

+ ------ = नि पर्‌ कृष्णं मध्ये स्ञामत इवच्युक्तानि पश्च रोहितारीन्यमतानि भौयाधुष्वद्ष स्यत ङ्मिनाडामिलत्तदवदा क्क मकुपुमेम्यस्तततद् दि कमन््रमधक रादित्यमण्डटमानीता. नि सोमास्यपयःप्रमतिद्रम्याहुतिनिष्पनानि यत्रास्तनः वीर्यमिन्ियमित्येषमारमक।ःप- व्यपधुपरगन्धीनि व्ादुषनीव्यात्रि चिन्तयतां फलं च्वाया्षिरूच्यते तषापमुपा्त- फर्त्वं कमक्रतविराचः स्यादित्पधः 1 आद्िश्ारर्‌धि व्थाच्--तुथेति ! कम॑कतविरध साम्यादिलय्थः तथाऽपि कथमृषीणामनपिकारलच्राऽऽह--त्रयेति पक्त्र वप ण्यप्राणपु हयद्वयोरगेविमादिदधोपस्तिः दक्षिणः कणौ गोतम षामो मद्रान सण विश्वामित्र कम्‌ नपदूत्रर्द्धि\ नचतुत्र तेपामेवायिकारो वितेषादि त्यधःा द१॥ काचदेनापकरारात परवत्रानेयेकारा व्राह्मणस्य रामपूयानपिकेऽपि वृहस्पति वऽधिकारादिति दहत कुत्रेति देवद्टीनां विद्रहाद्यमावादनपिकारं पार्वधिकं स(वयति-- उपोप \ पूयं विभन्ते--यदिि \ आद्विसयः सविता पुषा चन्द्रम्‌!

` -`----_---_-~__~___~__-~_~~~-~-~---~_-_--__--_-____ "~~~

` ~ द. ज. म. दन्य) >क. ट, ञ्‌, द्भ्युपि 1 ख. रु. षद, प्राणश्ाग 4 न्पदर्‌ *् फे. ट, ४, द, कधानि।

२१६ धीपपायनपरणीतव्रद्यसत्राणि-- [अ०एपा०३्‌ ०३३] देवाना निरगणविद्ायामधिकारनिखूपणपर्‌ , ( अधि° ९)

परेपेयत्वासपाणान्तरण्रटमाकादक्षति अथवादा अपि विपि- नेकवाक्यतवात्स्तुयथाः सन्तो पाथेमर्थ्येन देवादीनां प्र हादिसद्भावे कारणभावं प्रतिपद्यन्ते मन्ना अपि श्रुादितिनि- युक्ताः भ्रयोगसतमघायिनोऽभिषानाथी कस्यचिदथस्य प्रमण- मिल्याचक्तते तस्मादभावो देवादीनामयिकारस्य ३२

भावं तु वाद्रायणोऽस्ति दहि ३३ तुशब्दः पुषेपकषं उ्यावतयति। षवाद्रायणस्तु, आचार्यो (भावम्‌ अधिकारस्य देवादानामपि मन्यते यद्यपि मध्वादिपि्ास् देव- तादिव्यापिश्रास्वसंमवाोऽपिकारस्य तथाऽपि "अस्ति हि" गृद्धायां बरह्मवियायथां संभवः आथित्वसाम्यापरतिपेषाश्पेक्नत्वादषधि- फारस्य कविद्‌स्तभव इद्येतावता यर संभवस्तत्राप्यधि- कारोऽपोयेत मनुष्याणामपि सर्वेषां बाह्यणादीनां सर्वेष राजस्‌यादिष्वधिकारः संभवति 1 त॒त्र यो न्यायः सोऽबापि भविष्यति व्रह्यविचां प्रकृ भवति दशनं श्रौ तं देवायधि- सुतयथत्वामावातत्मूतेत्याशद्धयाऽऽह--मत्रा इति वीद्यादिव्करमणि शुतिलि- द्वादिविनियुक्तानां तेषां दृषटद्वारोपकारे सद्यदएकस्पनायोमादरषप्रलस्य शब्दानानै- रगिकत्वात्रयोगततमेतापेसमृतविव तात्पर्यं नान्तातदेवताति्रहादावपि तात्पयभेे वाक्यमेदादिति सत्वा मन््रायिकरणमुक्तेऽरय प्रमाणयति--इत्याचक्षत इति विप्रहा दिपश्वके मानामवे फटितमाह --तस्पादिति ३२ सूपो पूप प्िद्धान्तयति--भा पिति \ तच पर्पक्तनिपेवं स्वपकषप्रतिरः विमनते--तुद्ब्द्‌ इत्ति यदुक्तं ब्रह्मविद्या देवादीन्ामिकरोति वि्यात्वान्मध्वा- दिषियावदिपते, त्त्र कनदिदियपनः देवाद्विस्याभिश्रस्यद् त्ासतानधिरुन्ति विद्यात्वात्‌ ब्रह्मविद्या तु व्यामिधेदतस्तानप्यपिकयतीयप्रयोन्घयमाद-- यद्यपीति तत्र दवादीनामपिकारस्य म्मे हेतमाद--अधिेति चैयम्यादिवदम- चयोरितप्रहाथमादिपदम्‌ द्धिमिषप्तामस्यस्येवं योभ्तास्यस्याधिकारकारण्वेऽपि ततप्योनङ्त्वनित्वायस्मेयम्‌ अतिप्रतद्पक्षनाधङोपहतं दमनुमानभि्याह- नेति रानमुमाचनयिरतस्यापि बास्षमरय यृहस्पनिगते प्रामाण्याद्भिकारः ! प्रफपं तु कथमिद्याशङचाऽऽद--व्रमेति तत्र चष्मेदनात्सपमतरि सिते देवानां मध्ये यो

(अ ° एपा०२्‌० ३३]}आनन्दभिरिषकतदीकासंवलितशांकरमाप्यसमेतानि। ३१७ देयानां निशुभवियायामधिकागनिरूपणम्‌ , ( अधि० च}

कारस्य सूचफम्‌ "तथा यौ देवानां भखदुध्यत एव तदभव- तथरपीणां सथा प्रनुप्वाणाप्र्‌ ? [ बु० १-४-१० ] इति ते शोचुरै्त तमात्पानमन्विच्छापो यमालानमन्विष्य सर्वोधि रोकानाभोति स्वथ कापानि्ीद्धो वं देवा- नाप्रामिप्रचत्रान ' विरयेचनोऽपराणाम्‌ ` [ खछ० ८.७.२९ | इत्यादि च। स्मातमपि गन्धवंयाङ्वल्क्यम्रवादादि यदध्युक्तः ज्योतिषि भावाच इत्ति, अचर चृप-उयीत्तिरादिषिपया अप्वादिलयाद्यो देवतावचनाः शन्दारेतनावन्तभैन्यप। दुत तं देवतात्मानं समरपयन्ति मन्राथ्दादिषु तथा न्पवहारात्‌ यत्ति दश्वयफेगादतान्यं ज्पोविययालसभिध्रावस्यप्ठुं ययं

यो देवः प्रतिनरुद्धवानात्मानमह्‌ं बद्यास्मीति प्र प्रतिव्रद्धेव तद््यामवत्‌ तथाऽपि जातिच्रयप्येव विद्याधिकारमाशङ्खबाऽऽह--ते हति ते देवावघुराान्योन्यमुक्तवन्तः किङ हन्त ययनुमतिर्मवतां तर्हि तमात्मानं निचारयामः) य॑ विचारतो ज्ञात्वा सर्वाणि फट्न्यामोतीत्यु्रत्वा विद्याग्रहणायेन्द्विरोचनो प्रनापरिमाजममतृरिय्थः चकारो वृ्दारण्यकश्चुल्या छन्दोगयश्चतेः ममुचयार्थः श्रोतच्िङ्धेनानमामवापे दश्तीयित्वा स्मर्तिनापि तद्टाधं द्यति स्पामिति। किमन्न व्रह्म समृतं किलिद्धेयमपतमम्‌ चिन्तयेत्तञ पे गत्वा गन्गे मामपूच्छत रिश्ववपुक्ततो रना वेद्‌ान्तत्तानकोकिदिः | दृति मोक्षपर्मे जनकयान्तवल्तयप्तवादासहटद्ानगरपेवादाचोक्तामुमानात्निद्धिर-

त्यथ; आादित्यादिरिन्द(ना जथो तिण्डटविपयत्वा स्था चेतस्व विहा दरहितस्य नाधिकारोऽस्तोत्युक्तं तत्राऽऽह--यदपीति। गोकादिपृ प्रयुक्तचक्षुरादिशव्दानामति- रिक्तन्दियार्थत्ववदादयारिशन्दानां ज्योतिरादिषु प्रयोगेऽपि पेद्पिरिक्ते चतमे अत्र त्तिरत्याह-उयोतिरिति 1 च्छन्तेऽतिरिकन्धियपच्य मानवरकृते तेन्रास्तीलाश्न- दु चाऽऽह-~--मन्रेति यथा चेतने देवतासमन्यादि्याद्विशब्दस्तभा मन्रदविषु शाब्द- व्मवद्ाशदिति देत्व्ः } कथं तद ज्योतिरादिप्वादियादिक्व्द्स्तचाऽऽह-- अस्तीति देवादीनमनेकद्धयद्रतिप्तियोगाकेतनावेतनपोरारित्यारिश्चस्टानां यस्य

१क.अ. न्द्रो दहुवदेः।॥ २. न. देवात्मा। ३६ इ.ण, व्वदेपुं 1५*क,ठ, ड, द. राजन्यदा 1 ५८. द, "दिभः 1 स, ६. इ, प्र्यक्तरिः।

३१८ शरीपद्ैपायनभणीतत्रह्मसुत्राणि-- [अ० १पा०रप्‌०३६] देशनां निरीणवियायामधिकारनिरूपणम्‌ , ( भि ९)

चतंते विग्रह ग्रदीतुं सापथ्यमर्‌ ! तथा हि श्रुयते सुव्रह्ण्याथ- वादि-““ मेधातिथ्मपेति मेधाततिधि ईं काण्वायनमिन्रो मेषो भूत्वा जार " { पदटु्विश० त्रा० १-१ ] इत्ति ! स्मयते च-- “५ आदि्यः परपो भूत्वा कुन्दीुपजगाम ` इति पद दिष्वपि चेतनां अयिष्ठातरोऽभ्युपगम्यन्ते ^ मृदव्रवीत्‌ «4 आपोऽगुवन्‌ [ चत ६-१-३-२)४ इत्यादिदर्शनात्‌ छयोतिरादेस्तु भूतधातोरादिल्यादिष्यैचेतनत्वमभ्युपगम्यते | चेत- नास्त्वपिष्ठातासो देषतात्मानो मत्राथंवादादिव्यवहरादिस्यु- म्‌ यदप्युक्तं पव्रायेवादयोरन्यार्थलान् देवतविप्रहा- दिमकादनसापध्यपिति, अत्र चरम; म्रल्ययाप्रयपी हि सद्धावासद्धाषयोः कारणं नान्यायेत्वमनन्याथैसवं वा `

स्वत्तिद्धिरियथः वकिद्धिरिलर्षः रवदीनां विविविगरह्महतनस्यं मानमाह तयापि विविधविग्रहेमहेप्रामरथ्ये मानमाह--तथा हीति 1 षुन- ` दण्यो नामोद्ातृगणप्रवि्टः क्चिदत्िमिरोषसत्ंदधार्थवाद्‌ इन्दराऽऽगच्छेयादि्तत् मेधातिथगपतीन्दरपेवोधने मच्नपं शते तथाच पेपेति ] इन्द्रस्य नानाविग्रहमह- योगेऽपि दवत्तान्तरस्य किमित्याशङचाऽऽह--स्मर्थेते चेति धमो वायुरनश् पुरुपा सूत्वा तमेषोपनममुः अश्विनौ पुरुषौ भूत्वा माद्रौमुपजगमतुरित्ति महाभा भसिद्धमिलथः 1 यजतु शदादिवद चेतनत्वं तत्ाधिषठातृदिवक्षयाऽयिषठियकवक्षया वाऽचे- तनत्वम्‌ प्रथमं प्रल्याह~-मरदादिप्ित्ति तेप्वयिष्ठातृचेतनोपगमे मान- माह--परदिति जआदिरन्देन वागादिप्तवादो गहीतः द्वितीये दार न्तकेऽपरि तदिटमेवेव्याह--ऽपोतिरादे रिति मृदादिष्नयिष्ठात्षैतन्ये मानवदत्र तदमावादुपिष्ठयवद्धिष्ठतुरमि वेतन्यमियात्र चाऽऽह -यैतनास्सिति मन्रा- द्यो साम मानमन्यपरवाक्यत्वाद्विपमन्षणवाक्यवदितयुक्तमतवदति- यदपीति ) यस्मल्मानायत्तिक्तवाधिता पीस्वसततद्धावः प्तिघ्यति यत्त तु यतो मानान्न तथा धीन ततसतििद्धिरित्यतसरमसथा मन्रादिम्योऽपि स्यं चेद्वायिता धीस्तदसतेां तर प्रामण्यमित्याहु--अत्रेति अनन्यारमत्वे खा प्रामाण्यमन्यया नेत्युक्तमाश्- कयाऽ5६-- नेति हि विपमल्षणवाक्यमन्पापत्वान् सार्थे मानं कं तु मानान्त- रवेरोधात्‌ अेक्ञणस्य पेस्कारार्भ्य सवाथेपरिच्छेदकत्वात्‌ | तथाविषं पां न॑ परिच्छेदकं सवादुविततवादसोरप्तमोरवान्तरता्र्यात्ततरिच्छेदरधीव्या त्‌ } चानन्याथत्वं भामाण्य प्रयोजकमव्रयितस्ाधन्तनि तदमावेन प्रामाण्वामावार्टेरिदयः

----------------- "र ररम प्ामाण्यामावद्र्लः॥

ज. द. दि। >. ग. ट, "नाधिः 1 रक. द. ज. न. ग्रस्य (सरि! ५८. द्‌, ड. देवतानां 1६ ख, पाना 1७ क,ख, इ, द, "बन्पोऽय। स, "हयो"

(अ १पा०६्‌०३६)भानन्द्‌ गिरिढतदीकासंमदलितशाकरभाष्यसमेतानि। ३१९ देवानां नियुणविद्यायामभिकररनिहपणम्‌, ( अधि ९)

तथा हन्पाथमपि भस्थितः पथि पतितं तणपर्णायस्तील्येव प्रतिप यते ! अ्ाऽऽह्‌ विपम उपन्यासः तत्र दि वृणपर्णादि विषयं परयकष धर्त्तपस्ति येन तदस्तित्वं प्रतिपद्यते) अत्र पुनर्विध्युहेरैक- वाक्यभावेन सुटयर्थेऽथेवादे पर्थार्थ्येन इचान्तविपया महकत्तिः राक्याऽध्यवस्तातुम्‌ न॒हि महावाकयेऽर्थभरयायकेऽचान्तरवा, क्यस्य पृथक्ध्रल्यायकस्वपास्ति यथा सुरां पिवेदिति नच्चति वाक्ये पृद्त्रयसंवन्धात्सुरापानपरत्तिपेध पएवैकोऽर्थोऽवगम्यते | एनः सरां पिवेदितिपद्द्रयसेवन्धल्सिरापानविधिरपीति अत्रोच्यते विषम उपन्यासो युक्तं यत्सुरापानमतिपेषे पदा न्पयस्येकतथाद्‌वान्तरवाक्यार्थस्याग्रहणम्‌ चिध्युदेशार्थवाद्यो- स्त्वथेवादस्थानि पदानि एयगन्वयं इत्तान्तविपयं प्रति्यान- न्तरं कपेथ्येषक्नेत्र कापं विषे; स्तावकत्वं प्रतिपथम्ते यथा दि वायव्यं श्वेतमाङमेत भूतिकामः [त° सं० २-१-१1 इत्यत्र विष्युदेशवतिनां वायन्यददिपदूए्नां विधिना स्र्वन्धो अन्या्थलमप्रयोजकमियत्न इएानमाह-- तथा हीरि प्रतिप्ठयोगिवस्ततात्पयोन्येक्ष. मेव मानं चक्षुः वाक्यै तु यच ताप्य तत्न मानं प्रत्यभेमित्ति वैरेप्यमाह-- अत्रेति विष्युदेशरो विधिवाक्यं विंधिरुदिदयतेऽनेनेत्ि व्युत्पत्तेः स्तुत्यथत्वं विधेः प्रक्चस्समटक्षणापरत्वम्‌ वृत्तान्तो भूतार्थः महावकयावान्तरवाक्यमेदेन परथक्म्रय- यकत्वे मन्तरदि्ििश्चेयाशद्धयाऽऽह- दीति तत्र चान्तः- यथपि पदद्र- यस्तबन्धाद्धियिरपि तत्र मालप्रा्ठनिपेधायोगादिवयाश्ञङ्कयाऽऽह-- नेति प्रस्यय- माघ्ादिद्धिसतस्पद्ययस्य रागप्ाक्षतया अमत्वात्तस्प्राठप्य रनतादिपत्निपेधादि- लयर्थः यद्यपि प्रैकषाक्यता्यां ना्थान्तरथीर्विशिष्टगोधनप्रयुक्तपदानामन्यन्नापर्यव- सानात्तथाऽपि वाक्यैकवावयतां्या दाराञय वाक्यार्थधीः { यथां देवैत्तस्य मौ; केतम्या बहुक्षीरेत्युकते बहक्चीरवद्वारा क्रये तात्पयंमित्युमयं तात्पयमेदाद्धाति तथे- हापीलयाह--अत्रेत्ति आेवादविकानां पदानां प्तक्षदिव िध्यन्वये किमिति प्रषग- न्वथप्रतिपर्तिक्नाऽऽह--यथा दीति यथवादस्यपदानां विधिना प्यक्तादष्बन्धे

[च ब्र 1 -गणगणषणेगकणणफफररः) रगीकककयपेगषणििप्योकषययककिषयाकयगणणगगीाकणकणशण ऋषाणां मि ण्म मे नन्यान्कन्का

१६. ज. "त्येव प्र” 1 म. "साययितु* 13 क.ज.म.ट. योगः मज. ज्ञ, ठट. *तिपाया। ऊ, उ. ज, भ. मथेक्यव क. ह.ज.भश्नवि"। ७३. ल, विभिस्ताः। <न त्त “~ प्‌ ९, ' “स्प ।॥१० रु श्तु नरा $ |

३२० ` शीमदेपायनप्रणीतव्रह्मसूत्राणि-- [अ०१पा०रेसू ०३३] देषानां निरणविद्यायामधिकारनिरूषणम्‌ , (अधि? ९५“)

नेमं षरायुत क्षेपिष्ठा देयता वायुमेव स्वेन भागयेयेनोपधावति एवैनं भरति गमयति" [ते० सं २-१-१] इदयेपामथेवादगत्तानां पदानाम्‌ \ हि भवति वायुर जारमेतेति सपि दूचत्त आमेत्तेलादि } वायुलखमभावंकीतेनेन स्ववान्तरमन्वयं प्रति. पयव विशिषएटदेवत्यमिदं कर्ति विधि स्तुबन्ति 1 तथन सोऽवा- न्तरवाक्याथेः भ्रमाणान्तरगोचरे भवति तत तद्तवदेनायषाद्‌ः मवत यत्र प्रमाणान्तरविरदधस्तत्र गुणवादेन यत्र तु तदु भयं नास्ति तत्न कि भपाणान्तराभावाहणवबादः स्यादारोसि- स्ममाणन्तिरापिरोधाद्धियमानाथवाद्‌ इति प्रतीतिशरमैभ्रिय- मानायषाद्‌ आश्रयणीयो रमणवाद्‌ः एतेन मत्र

योग्यत्वामावं हेतमाह- ने दीति कथे तङ्क विधिना तेषामन्वयस्तन्नाऽऽद- वाति अध्ययनविष्युपात्स्याक्षरमा्स्पापि नैप्फस्यायोमात्तकफखाकादक्षायामथं वादानां िपरेय्तृततिरक्षणया तदैकवाक्यत्वम्‌ 1 चन्वयमेदरेऽपि वाक्रयमेदस्तात्पय- मद्स्य तेद्धदरस्यामावादित्ययः तडि स्वे्रायेवादानां खर्थे प्रापयण्यादर्भिरिमध्ये- त्याचपि स्वार्थ प्रमाणं न्याह तदिति मानान्तर सवादाभावादारिसयो युप इया. दीनां स्वार्थे प्रामाण्यमाशद्कयोक्तम्‌--यत्रेति वजहक्ः पुरदरः "” इत्यादिषु सवाद्विकठवाद्योरमविडपे संदेहात्त स्वर्थं मानतेव्याश्चङ्कयाऽऽह-- यत्र तिति इतिशन्दाद्‌ विचार्यत्यप्पाहार्यम्‌ उक्तं हि~ ““ विरये गुणवादः स्यादन्‌दोऽ्पासति मूताथवादलद्धानादर्भवादिवा मतः» इति

यत्र पिदपरानियत्वं तत्र सगदो दृष्टः प्रते तदभागराठ गुणद्मडः किवायवर परय्लनेव तदृ्टरिह्‌ तदभावाद्धिचमानामतिति पपरेरे मानानां स्यते[मानत्वाद्धिध मानाधता पातन पुष्ये गृणामाधधरयणदमवादककयानि स्वापप्मितादनन्पामन्पिय

प्दादन्पाधानि मिं प्रत््णष्यान्‌ परदुतिरातरपिवृप्यस्वसाद्ययानादिवारयवरिप्य- यमान रत्याह--परनीनीति 1 जभग्दानां तग्दपितंगदाप्त्ते छायं त्रामाव्योत्त्य

मानरपपषयपत्तत सवनाद्‌ पमण्वमावश्यङ्रियपः | कव मथ्राद्प्रमाण-

ब्णन्याणणेत

#द्न्प् पश्दा म, "मानदा

1 4 न, मानद | क, २, वनानग। 9. “द 1 {६.८ "वि |

दाव | जद, इई 111६१

[जण पाणद्‌०३३}आनन्दगिरिकृतटीकसंबटितर्शांकरभावप्यसपेतानि 1३२१ देवास नि्णतियायमधिकारनिरूपणपर , ( अभि० ९)

उपारयात्तः अपि पिधिभिरेवद्धादिदेषलयानि- हवीषि चोद यद्धिरपे्षि्तमिन्द्रादीनां स्वरूपम्‌ दि स्परूपरदहिता इनदरादयश्ेतस्यारोपयितुं शक्यन्ते चेतस्यनारूढायं तस्ये तस्ये देदताये दधिः प्रदातुं शक्यते रावयति च--%“ यस्यै देवतायै दविगरष्ठीतं स्यात्त ध्यायेद्करिष्यन्‌ २” [ ° ब्रा० ३-८-१ } इति शन्दमात्रमथसस्पं संभवति शन्दाथयो- दात्‌) तत्र यादे मच्राथवादयोरिन्रादीनां स्वरूपपवणते पचा शन्द्मपाणकेन प्रास्या युक्तम्‌ इत्िह्यसपुराण- मपि व्याख्याते मार्गेण संभवन्मच्राथेवादपूरत्वास्पमवति देव-

कमेव देवतारूपं विधिप्रमाणकमपीत्युपादानं प्रमाणयति--अप्रि चेति यथा खरग कामवावये प्रिष्यवेक्षितं खर्गह्पं यन्न दुःतेन पंमिन्नमिलयथवदपिद्धं शिषिप्रमाणक्तं तथा यागव्िधिनैव देवतारूपपिक्षणादर्यवादादितिद्धमपि तद्ूपं तसपरमाणकमेवेस्यथैः कथमिन्द्रादिहपर्षा विधीनां ते हि करणेतिकतेन्यतामाव्यमात्रपिकषिणत्तत्राऽऽह- दीति) दर्शपूणमाप्ताधिकारपाठसयानाचनृष्ठानदेवापृततिद्धिः तथोकीगकभ- तातिकायीर्मवादप्रकितदरेवताप्रमितिमतो यागादपूरवपिदधिरविरेषादिव्ययंः चेतति देव- ताङूपारेपणमपि मा भृत्तत्संप्रदानकहविदानकस्य तद्पक्षत्वामवादिलयाश्षङ्कयाऽऽह-- चेति ! देवतामदिदय हमिरवमुश्य तरीयलत्वत्यागात्मकत्वाचागच्येलथेः फेवटं यामदेहाटोचनया वेतत देववारोषः ठु ध्रुयमाणत्वाच्ेत्याह ---ध्राषयतीति। विष्यपेक्षायां मन््रादिम्यो दवैवताविग्रहादि राद्यं तद्पेशठैव नास्ति शब्दश्पस्येव देव- तात्वात्तस्य सानान्तरतिद्धत्वात्तत्राऽऽह-- चेति विमता बुद्धिः शब्दातिरि- का्योकारा कारकबुद्धित्वत्कतवु्धिवत्‌ मन्नङपकारकुदधो व्यमिकारलतत्रा- ष्थन्य। गाह्पल्यमिलादिकारकल्ववादिशन्दातिर्किमन्नरूपर्थाकारवदधितवापगमादितिं मावः } नतु तथाऽपि देवतारूपत्ञानेमुदेशोऽप्षते ततूपत्तस्वमादपदमि तद्धीयोगा योपिदनिधीवत्तत्ाऽऽह--तप्रेति दृ्टप्याप्तति वाघके मिथ्यात्वम्‌ कर्मणो देवतागुण्वात्तस्मादेव फणोत्पादे यागस्य परवतविरोधोऽपृवेवदेवतप्रप्तादस्यामि यामादान्तरम्यापार्वादिलर्भः केवलं मच्थवदिम्यो देवताविग्रहादि्िद्धिः कि ` त्वितिहापतपुराणादपीत्याह--इतिदसेति मखदावुक्प्रामाण्यप्रकारो ठ्यार्यातो , _,__----------------~----~--- १द.ज. स, न. र, "दिशैव' 1 द, अ. ठ. ता मना ध्यः 1 ३६. इ, द. दिन प्राः!

३२२ ˆ श्रीपूषायनपरणीतव्रह्यसूत्ाणि-- जि १पा०दपू०३६) देवनां निगृणतिद्यायामधिकारनिरपणम्‌ , ( अधि० ९)

ताषिग्रमादि स्रापयितुम्र्‌ ) भरलक्षादिमूरपपि संभवति भवेत्त दस्माकपपत्यक्षमपि एचरतनामा प्रसक्तम्‌ ।. तथा व्यासा दयो देवादिभिः परत्यक्षं व्यवहरन्तीति स्मयते यसु व्रूयादि- दानीतनानाग्ि प्रेपापपि नास्ति देवादिभिन्थवहत सामथ्यं पिति मद्रेचिध्यं अरतिपेषेत्‌ इदानीमिव नान्पदाऽपि साभोपः प्षत्रियोऽस्तीति भूयात्‌ वतथ राजमूयादिचोदनो- परुन्ध्यात्‌ इदानीमिव काखान्परेऽप्यच्यवस्थितपायान्वर्णा- श्रमधमीन्तिजानीत 1 ततथ व्यवस्थापिधायि शासमनथेकं स्यात्‌ तस्पाद्धमोत्कपवश्चाचिरंतना देषादिमिः मत्यन्तं व्यव दूरुरिति शिष्यते अपि सरन्ति--"सस्वाध्यायादिषटदेवता- संम्रयोग; [ यो० सृ० २-४४ ] इलयादि सौमोऽप्यणि-

मागः} केव मच्रा्चिव तन्मूं तु प्रलक्षायरीत्याह--मर्यक्षादीति न्तु तत्तस्य मृं हि देवादिविपयमस्मदादीनापत्ति प्रयक्षे तत्राऽऽह--भवतीति वयाष्ठादयोनां तद्विषयं प्रयक्षमस्तीलयत्न मानमाह--तथा चति चाऽप प्रस्यक्षमि- तिहप्ादिषिद्धं तच तन्मूषतया मानमित्यन्योन्याश्नयत्वमार्षप्रयक्षस्य योगिप्रत्यक्षा- न्तमूतस्यानुमनागमम्यपरव स्विद्धत्वादितिहासादौ तन्पृखत्वन्यक्तीकरणाय तद- नुबादद्वित्यैः ननु पूर्वेऽपि ग्याप्तादयो देवादीन्पत्यत्तयनिति प्राभिलाद्‌- स्पदादिवदित्यनुभानातच्न योगिप्रस्यक्ष तन्मूखमिति शङ्कते--यस्त्वितिं सामा- न्यतो टदृ्टमतिपरप्तत्या भरत्याच्े--स दृति विमतं टमा वस्तुत्वाद्र- वेदित्यपि समवादिर्य्थैः अतीतानागतौ काये प्ावेभोमदुन्यौ काछ्तवाद्भतेमान- परित्यतिप्रतङ्ान्तरमाह--इद्‌ानीमिवेति [ तत्रापि पिद्धप्ताध्यत्वं प्रव्याद-- ततन्ाति } विमतः कारोऽन्यव्यितप्रायवणीश्चमशाठी काटलत्समतवारियतिप्र््ना- न्परमाह--इदानीमिवेतति ततापि सिद्धपराध्यत्वमाशहूयाऽऽह-- ततपेति ग्यष- स्यातिषायि तत्तद्ुगेषु तचद्र्ीश्मयोगितया तत्तदसकी्धरमबोधकमिः्य्थः सामा नयत इषटस्यातिप्रपक्तिप्रहतत्वे फलितमाह तस्मादिति इष्टदेवता्ातात्का- रादशन जपदपानिद्िपि युक्तमतदित्याह--अदि चैति आदिपदेन सयोगफछं पवताहक्षत्करलःफट जपवहारश्वोच्यते योग्ाल्ादमि यौशिनो देवतदिभिः पट्‌ परत्य स्यवहरन्तीति टष्टमित्पाह--योगोऽपीति केव योमश्षाखा-

ग" ~ --- गना नााननन

१८, | पग वव्‌ 1 रच नाब्न (रप क, "गोह्या्ने"।३ कृ, से, दृचतादि ˆ ^ ऋ, ड, देचतादी" ] परङक्व् वद

[अ एपा°दम्‌०३४.।आनन्द्गरिरिकृतरीकाबल्तशां करभाष्यसमेतानि ।२२३

मा्रैश्वयमा्षिफटः सयंमाणो सक्यते सादस्मात्रेण प्रया. ख्यातुमू श्रुतिश्च योगमाहास्म्यं मरख्यापयति-““ पृथ््यपरेनौनिः छदे समुिथते पञ्चामके योगगणे प्रत्तं नतस्य रोगन जरान मृत्युः र्नस्य योगाश्निपयं पररीरम्‌ ' | स्वेन २-१२ | इति ! ऋषीणामपि सत्रत्राह्यणदर्िनां सामथ्यं नस्मदीयेन सापर्ध्यनोपपातु युक्तम्‌ तस्परास्सप्ररखपितिदासपुराणम्‌ सौक- प्रसिद्धिरपि ने सति संभवे निरारस्वनाऽध्यवत्तातु युक्ता तस्परादुपपननो मत्रादिभ्पो देवादीनां षिग्रहषमसायवगपः; ! तत- याधित्वादिसमवादुषपनः देवीनामपि व्रह्मविद्यायामधि- कारः क्रमणुक्तिदशेनान्यप्येवपेवो पप्ने ३३ [९ | द्राणां वेदानयिकारकयनपूतक शोकवुरतेन ुद्रिनाममातधोरिणो जनिश्रतेरवद- विदयायिगरमश्थनम्‌ ( अधि° १०५) ~ शमस्य तद्नाद्रश्चरवणात्तदाद्रवणासम्‌ च्यते हि ॥२४॥ (१०) यथा मनुप्याधिकरारानियममपोय देषादौनामपि धिद्यास्वपि-

वोगमाहास्म्यधीः तु धुतेरषीत्याह--शुति्ेति १दतटमारम्याऽऽजानो- जानोरा नामेनामेरमीवं मीवायााऽ5केशव्ररोहं ततश्ाऽऽजहयरन्धं करमेभ पृथिन्या- दिधारणया पृथिष्यादरिपश्चात्मफे मुत्तमुदाये समत्यिते प्रतिप्तिद्रारा वक्षीकरते योग गणे चागिमादौ प्रवृत्ते योगाभिव्यक्तं तेजोमयं देह प्राप्तस्य योगिनो जरादिपगति- रित्यथैः ] करं म॒न्रादिद्दापृषीणां शकतिर्मदाद्विशक्तिपरदशी नेयम्युपगन्तन्यम्‌ तथ व्य(सादीनामपि शक्तेरस्मदादिशक्त्यिशायितया ततसत्यक्षं प्रतिप शकय मिल्याह-~-कपीणामिति सिद्धे ग्याप्तादीनामतीन्द्रिसायदरिते फठितिमाह-- तस्मादिति तथा चेतिहाप्ादिप्रामाण्यादेवताविप्रदाद्विपश्चकपि दधिरित्यथः। टोकप्रतति- प्याऽपि तरतिद्धिरि्याह-- छोकफेमिं प्रमाणैस्यादुएत्व भमेयतिद्धिरवदयमाविनी- त्यवान्तरय्छृतमुष्दरति-- तस्मादिति तेषा विग्रहयत्वादो सिद्धे अकृते किमि- त्याच परमप्रकृतमुपहरति--ततग्रेति फि ब्रहमदयाकद्विपर्ठाना देवाद्विमातं ्रक्ानां त्रोसन्नापरोक्षभिया मुकिवादीन्यपि श्तिस्मृतिविक्वानि देवादौनामपिकारं सूचयम्तीति तेषां विद्याधिकार. श्ुता्थापत्तिमाह-- क्रमेति ( ) मनेण्यायिकारनियमाप्वद्धिन देवादीनामधिकोरवद्विनात्यथिकार्नियमं निरस्य शद्वस्यापि स्यादधिकारः सदमवि्याधिकादिये जनशतो ्रद्रशन्दादिष्याशङ्कय।ऽऽह- ध्गस्येति प्रापद्चिकीं सयति दतधिकरणस्य तात्पय॑माद--ययेति पृततरतरेव- १८. न. फलकः स्म 1 रद. न. दन कवक स्मारढ. प्रत्वाद्याः। ३. "तिमिः * इ, नमल छ. “तिश्यिः 1 * द्व. प्रयः ५. ण्णुस्य ट्ष 1६ ख. किमीयांतमि'

३२४ श्रीपदरेपायनभणीतवरहासूजाणि-- [अ !ए०२प्‌०३४] | दद्राणा वेदातधिार फएथनपुवेर शी काङ्रलवन पृष्रनाममा- व्रधारिणो आनशैरदेदपियाधिरमकथनम्‌, ( भधि० ५* 9 कार उक्तस्तयय द्विनायधिकारनियमापवादेन शृद्रस्याप्याधिः कारः स्पादिखेतामाशङ्धां निवतयितुमिदमथिकरणमारम्यते तत्र बृद्रस्याप्पपिकारः स्यादिति तावसाप्म्‌ अ्ित्वसाम ध्यंयो; संभवात्‌ “तस्मच्द्टठो यत्तऽनवद्धपः ` {१० सं०७- १-१-६ ] इतिषस्छ्रो दि्ाणमनवश्ूष्ठ इति निपधा- श्रवणात्‌ यच कपमरखनधिकारकारणं श्रुद्रस्यनिभितं तद्वि द्यासखधिकारस्यापरषदेफे सिदर्‌ द्यादषनीयादिरादहतन विधा वेदित शक्यते 1 मवति लिङ्ग श््राधिकारस्ापाद्- टकम्‌ सवरमविवायां दि नानभरुतिं पौत्रायणं शुषं श्र ब्देन परामृशति “अह हारेता शुद्र तवैव सह गोभिरस्तु'ः [ छ० ५-२-२३ ] इति बिद्रमभूतयथं पूद्रयोनिभ्रमबं अपि „(~ णिकदेवायिकारोक्त्या मन््ादीना खार्यं समन्वयः प्रापितः सप्रति वि्ायिका- रणि चरद्रशव्ददेन।तिाद्रस्यापि विचदेतुवेदान्दविचायरदिष्वभिकारमाह्मद्भय शद शम्दस्य केति समन्वयोक्तेरेतदध्यायान्तभावोऽस्य युक्तः जथेवाद्िकशुद्रशाः रंथेव पौवीपयौरोचनया वेदान्ताना स्वाथे स्मन्वयप्निद्धः श्रत्यादिप्रगतयः भूतप जापिदद्रस्यापि नह्मतिद्यया चरवार्णक्रादविदिषः चिद्धान्ते ततो विशेषः कर्ति ब्रहव्रि्याविपयत्तस्या शद्रस्यायिकारोऽस्ि ेन्यपिकारहे्तताम्ाम्या पदेहै पवपक्षयति--तेतरेति स्यपि रोककि माम्य साद्ोयप्रामध्योमावादनपिकारम- शङ्या5ऽह---तस्पादिति अनित्वादित्यथः ] अनवक्कप्तत्वमयोग्यत्वम्‌ 1 कमा- धिर पन न्ययेन्‌ विदयामति नाणिङारत्माऽध्द्-- खनि \ दिमशद्वनी याद्यमावाद्नेकार दयुद्रस्य विद्यायामुच्यते छि वाऽिकारे मानामागात्तत्राऽ ऽय दषं यति- दि। विद्याया द्प्राघनत्वादाहवनीयादेसचावित्करत्वातद्रहितस्यापि तद्धतुमेतेस्ततपरािरिति भावः] द्वितीय निराह-भेवतीति। अहेति सेदा्ो निगतः हारण पेत इत्वा रथः प्र तवैव हे शूद्र गोमि. सदास्तु किमनेनात्यद्येन गास्थ्यं निर्वो दुमसमथनेति रेको नानश्चति विद्यायिकारिण शर्रदाव्येनोक्तवानिष्यरथः ] केवल द्रा धिकारे शात टङ्क सरातेमपीव्याह्‌--विद्रेति। अधित्वादिम पपन फदयेति खामा- विकी प्रदृत्तिरितिन्पायानुगरहतिन तद्यो यो देवानामित्िबह्मधीवन्धिद्धेन देवादीनाम धिकारो यथोक्तस्तथाऽत्राप्यधित्नादिमतः द्र्रराव्देन परामर्दनिद्धादस्त्यपिगरक्लस्य-

~~~, _-___---

` {~~~ _-_---~~--~

१४, ज. गं व्याव ।२क्‌, ज, "दकम्‌ ।न्‌।३फ,ज. घवा वि! | क्‌. ग्वा,

[अ< १पा०३्‌०३४]अनिन्द्गिरिषरतटीकासंवङिति्यकरभाप्यप्तमेचानि ३२५ दष्रागां वेदानापिकारकयनपूवर सोककरुटतेन श्नाममा- ज्रधाौररेणो जानश्रतेर्वदविद्यापिगमेकथनम्‌, ( अभि १४)

विरिण्टविज्ञानसतपन्नाः; समयन्ते तस्पाद्धिक्रियते श्रुदो विद्या सयव भ्ठ वरमः--ने शद्रस्याधिकारां वेदाध्ययनाभावात्‌ अपीतगदा हि विदितवदाथां वेदाथष्ापकियते च॑श्रद्रस्यं पेद्‌ाध्ययनपस्त्युपनयनपुषरकक्द्रदष्ययनस्य उपनयनस्य वणनयनिषयर्वात्‌ यखयिखं तदसति सपिथ्यञधिकारः कारणं मधति ! सामध्येमपि लौकि केवल्मरधिकारकारणं भवाति शास्रीयेऽथ शास्रीयस्य सामध्यस्यपिक्षितस्वाद्‌। शास्त. यस्यं साप्रथ्यस्याभ्ययननिरकिरणन निराकृतत्वाव यश्चद्‌ "शद्रा यज्ञऽनवक्छपुः+' | १० संर ७-१-१-६] इकति तक्यायपएवक- त्वाद्या पीमप्पनवङ्कप्रत्वं चातयति न्यायस्य प्ाधारणत्वाद्‌ यत्पनः सवगविद्यायां ब्रद्रशम्दभ्रवणं छिषङ्गं मन्यसे ताद्ग न्पायाभाषाप्र 1 न्यायाक्ते हि लिङ्गदेश्न व्ातेकं अत्रात

तयुपहरति-- तस्मादिति सूत्राहदिरेव पिद्धान्तयत्ति-प्वमितिं अध्ययनामविऽपि किभियधिकारो विदयाहेतृपु नेप्यते तत्राऽऽह--अधीतेति पाङ्धाध्ययनविधिरट- एपस्कारसहितवेदवावियोत्थपमितिमत एवोत्तरतिधिप्वधिकाये नान्यस्येति नियमय वैदिकेय नह्यधीफुठपयन्तोपायदिषिपु युद्रस्यानधीयानस्याधिकरं केार्यत्तीति मः अष्ययनमपि द्ित्स्य किन स्यात्तत्राऽऽह-नं चति उपनेयनमपि तप्य स्यादिलाशङ्कय।ऽऽह--उपनयनस्येति वक्ष्यते हि तेस्य वणत्रयविपयत्वम्‌ दु- कमात्वपामध्ययोः तेमवारिति तत्ार्िलमुपेय सामर्थ्यं प्रल्याह--यिति सामर्ध्यमपि तस्य शमवतीलाशङ्ध्य रोक्धिकं वैदिकं वेत्ति विकरप्याऽऽचं निराद-- सामर्मिति नतु टिखितपाशादिना प्रा्त्वाध्यायादेयेषोयोगाद्स्ति वस्य वैदि- कमपि पामर 1 निपिद्धाध्ययनादुरितोदयमयान्ने प्रवतेते ठिसितपादादिजनि तविय तजिबर्हणात्तत्रऽऽद--शास्रीयस्येति छिसितपाटादिजन्यविया इर्ति- निवृततावध्ययनदिध्यानयक्यल्मिवमित्यथः यस शुद्र वि्ायामनवक्द्छप्त इति पयु- दाष्ठो श्वत इति तत्राऽऽह--यचचेति पेस्छतवेदाथत्तानामावेनाप्तमर््यस्य यक्ञव- उततानिऽपि तस्यत्वायज्तोक्तरपटक्षणत्वादमधिकारो नेऽपि वानेनिकः गरद्रस्यव्याह- न्यायस्येति पूर्धप्षनीजमनुमाप्य दूपयति--पदितति तदभायेऽपि स्तन्नभेव लिद्नद्यनं चोतकमिलयाराङ्याऽऽह--न्यायेत्ति 1 निादस्यषतिं याजयेदिति न(मावाद्मदादस्थशचद्रक्षव्दत्य नान्यतःसिद्धाथविदोतिनः स्वतोऽप्रप्कत्वादन्यपरस्य 1 (४ _ ___-_-------------------~

जहा

१८.य. "कद लिः

३२६ भीपटैपायनपरणीतव्रह्यसूत्राणि-- [अ० १पा०३्‌ ° ३४. श्राणा वेदान धिकोरकथनपूरवकं शोकाकुल्तेन शद्रनाममा-

घ्रधारिणो जामध्तेवेददियाधिममकयनम्‌ , ( अधि ° }

चात्र न्यायोऽस्ति कामं चायं शृद्रशब्द; संवगविचायमेवै- कस्यां शद्रमधिक्र्याचद्विपयतवान्न स्वासु विधासु अयेवादस्य- त्वात्त कचिदप्ययं दृद्रमभिकतुफुरसदते शक्यते चायं श्र शब्दोऽपिद्कतविपंयो योजयितुम्‌ कृथपित्युच्यते कम्वर एनमेत्सन्तं सयुग्वानमिव रकमात्थ ' [ छा० ४-१-३ | इय- स्माद सवाकयादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य ५4 शुक्‌ " इ्पिदे तामूपी रेकः शुदरशब्देनानेन सूचयांवभूवा55- त्मनः परोकषेज्ञताख्यापनायेति गम्यते जातिश्चुदरस्वानधिकाराद्‌ कथं पुनः श्रुदरदम्देन चरुगत्पन्ना सूच्यत इति उच्यते “तद्द्र वणात्‌" शुचभभिदुदराव शुचा बाऽभिडदुषे शुचा बा रेकममिदु-

मानान्तरविरोध एव प्रामाण्याद्च म्यायविरोषस्योक्तत्वादधाधकं विद्धमियथः शुद्राधिकरेऽपि तहि लि्ञानुग्राहको न्यायोऽ्तु नेत्याह--न चेति 1 फं चाथवादव- शाद्धि्ामात्रे वा शद्राधिकारः सेवविद्यायामेव वा नाऽऽ इत्याह-- कामं चेति ) तद्धिषयत्वात्ेवगेविदयाविषयाभवादस्यत्वादस्येति यावत्‌ सेवगेविद्याधिकारे शरद्र्- ञ्दषिद्धे वियाच्वादन्यन्नापि वदथिकासेऽस्िविति द्वितीयम।राङ्कयाऽऽह--अथवा- देति तर वेदिकशदरपदस्याऽऽनधेक्यमिल्याशङ्कःय पूतं योजयति--शक्यते चेति

जत्वन्तरे रदस्य कथमन्या्तेति शाङ्कते--कथमिति यौगिकाथपतनिधावदशट्@-

ग्रद।दरं दष्ट्योगम्रहणमि्याह--उच्यत् र्ति जानश्ुती राजा बहुविधान्नपनिदान- शुरो ओपमे रात्रौ इभ्यं पुष्वाप तस्योर््वमन्तस्ि दिगो रं हंमेषु गच्च्तु गामी हंसो हंप्मग्रतैरं प्रत्युवाच 1 किं पद्यति परमधार्भिकस्य जानेश्चतेज्येतिः यलोके तत्त्वां धक्ष्यतीति ततः सोऽव्वीत्कमेनं वराक प्राणिमात्रं पसम्तमरे सयु- स्वानमि रेकमेतद्वचने ज्वीपि उशन्दोऽवधारणे 1 युगा न्त्री तया प्रह वर्तते यो रको यस्य धीफटे कमफठं सर्वमन्तर्भूतं एयैतदुक्तियोम्यो मायमक्तो रजित्यर्थः छतिमेतामाश्चिय शुगस्येत्यादक्षराणि योजयति--इत्यस्मादिति उत्प्शोकसू- चवय ागात्यरिङ्य।ऽऽह--आत्पन इति शा द्रश्चज्दस्य मुर्याथत्ये हेतुमाह~ जातात त्दद्रिवणादित्यस्य शाङ्कामाह--कथमिति ग्यास्येयमादाय त्रिधा व्पाख्याति--उच्पत इति ! शच शोकमभिदुदराव प्राप्तवानिदयथैः 1 शुचा वा कर्य स्वयमभिदुटुवे प्रात इत्यथः शुचा वा करणसूतया रेकं गतनानित्र्ष; | एवं तावत

~~~ (~ „~~

~~~ ~~~, ____ ~ ~

१द,न. पयो 1 >इ, न. ट. शक्ञानस्य दया 1 क. छ, श्रदन्दस्याऽ< क्न से, ठ, इ, द, वचर्डः

[ज एपा०्पू ०३९आनन्दगिरिकृतटीकासंवषितशकरभाष्यप्पैतानि ३२७ यष्राणां चेदामधिकारक्यनपूर्वकं दोकाकुरुतवेन युद्रनाममा- न्रपारिणो जनधतेर्वदनियाधिगमकयनम्‌, ( जपि १० ) ्रावेति श्रः अदयवाथेमेभवाह्ैल्ययेस्य चासंभवाद्‌ दयते चायपर्थाऽस्यापाख्यायिकायाम्‌ ३४

पषुज्रयलगतश्वात्तर चत्ररथन छुद्ात्‌ २३५

रतश साति जानश्तिः। यत्फारण प्रकरणनिरूपणन्‌ पञ्चियत्वमस्य उत्तरत चेनरथेन » अभिपततारिणा कषत्रियेण समभिव्यादारात्‌ सिङ्ग्‌ 2 गम्यते उत्तरत्र दि संगे पिद्याबाक्षयहेपे चैत्ररथिरभिपरतायै प्षत्रियः सकीदयते- «अथ शोनक कापेयमभिमतारिणं काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी विभिन्ने“ [ छा० ४-३२-५ | इति ! चत्राधित्पं चाभिप्रतारिणः केपिययागाद्वगन्तज्यम्‌

कापेययोगो हि चित्ररथस्यावगतः--“ एतेन बं चित्ररथ कापेया अयाजयन्‌ [ ताण्ड्यत्रा० २०-१२-५९ | इति समानायां भरायेण सपमानान्यया याजका भवान्त |

__ +^." "` ~~ ~~~ दाप्रवणादिति तच्छर्देन शुगनानश्रती रक्रा वा गृह्यत 1 उक्तन्युलत््या गरद्रगरखत्या

धिक्रता्तये पर्वोक्तं न्यायं सतच्तयति-अव्यवेपि रप्तवाक्यादात्मनऽनाद्र्‌ श्रुत्वा जानश्रमेः श्रगत्यन्नेयेतद्रैव कथं गम्यते येनापो शद्रशशव्देन सूच्यते तनाऽऽह-- टृरश्यते चति ६४1

गाद्रशव्दस्य यौगिकते हेसवन्तरपाह--कषत्नियत्वैति। चशव्दार्थमाह--इत्शरेति। हेववनारमेव स्फारयति- यादिति 1 कथमभिप्रतारिणश्चैत्ररथित्वं वैत्ररथस्य वा कयं सत्रियस कथ वा जानश्रतेसेन समभिन्याहाग्सतस्मिन्सल्यपि कथं तस्य क्षत्रियत्व तराद-उर्तरन्रात्‌ सपमी वियाविष्यनन्तरम्थकादरिम्पापऽयराठ } रश्व पुत्ता न्तावोती } ज्ोनकः शनकृस्यापरलं कपियं कपिगोत्रं पुरोदितमभिप्रतारिणे नान्ना राजाय काले कक्षतनस्याप्रल्यं तौ भोक्तुयुषविष्टि सूदेन पारिषिप्यमाणो ब्रह्मचारी भिक्तितवातित्ययः ब्ह्मचारिमिक्षयाऽस्यादुद्रत्वञप के अत्रद्धत्वं वरदहि--- चृ्रेति ! कापेययोगेऽपि कर्थं तस्य नतराथलश्रथा तत्राऽ5ह--फापियेति अवम तिमेव च्छान्दोभ्यश्चत्या स्कटयति--पएतेनेति ! द्विरातरेणेति यावत्‌ चिघ्रभस्य कपिययेोभरेऽपि कथममिप्रतारिणश्रेचरथित्वं तनाऽऽह-सप्रानेति चित्ररथप्य

.____ __ _ --------~----------------------~----- ~~~ ~

द, ज. न. दद्रा" 4 २ड. न. शदे" 1 क. ज. येक द. म. हि चै" ५क. ड. ज, न. रै चत्र म्र, श्वययाजिनां। ज. नारा < क, ज. ठ, ड.द वातििन्या* ( ५२, च।

३२८ श्रीगहेपायनप्रणीतव्रद्यसूत्राणि-- [अ०१पा०३प्‌०३१) पुद्राणां वेदानयिकारक्यनपूर्वकं श्लोकाकुदव्वेमं शूद्रनाममा- व्रधारिणो जानधरतेदवियाधिममदथनम्‌ , ( अधि १० ““तस्माचैत्ररयिनामकः क्षन्रपतिर जायतः" [ताण्ड्य ०२०-१२-५.| इति क्षत्रपतित्वावममास्सत्रियत्वमस्यावमन्तव्यम्‌ तेन पच्नियेणामिपरतारिणा सद समानायां विव्ायां संकीतेनं जानश्रुतेरपि क्षन्नियत्वं सूचयति 1 समानामापेषु दहि प्रायेण समभिव्याहार भवन्ति प्षत्तप्रपणायन्वयेयोगाच्च जानश्रुतेः ्षत्नियरवावगति; 1 अतो ने श्ुद्रस्यापिक्रारः ३५

सेस्कारपरामश्ात्तदभावाभिरापाच्च ३६

इतश्च श्ुदरस्यापिकायो यद्विापरदेशेपूपनयनादयः संस्काराः परामूदयन्ते। “तं होपनिन्ये” [आत व्रा० १२-५३-१३ [इति “अधीहि भगव इति होपससाद" [ छा० ७-१-१ 1 [ इति | ब्रह्यपस वह्निः परं बह्मन्विपमाणा एष पै तस्सवं वक्ष्यतीति ते समित्पाणयो भगवन्तं पिप्पखादमुपसन्नाः

याजकेन कापयेन योगा्याज्योऽमिप्रतरी चेत्ररथिः िद्धस्त्तसपुरेदितवेरयानमिव तत्त- ्रानवैह्येषु प्रायो यानकत्वाचेत्ररयित्वाचच क्षत्रियोऽभिप्रतारी वचिच्ररथस्य क्षत्रियत्वा-

तद्ेद्यस्य तयोगादिलथंः चचनादपि तस्य क्षत्रियत्वमित्याह-- तस्मादिति चित्ररथादिल्यथेः 1 तथाऽपि क्षत्नेयत्वे फं जातं नानश्रतेरिलयालङ्कयाऽऽ₹--तेनेति। प्मभिव्याहारेऽपि तुतो ऽस्य क्षान्नियच्वं तत्रऽऽह-पपानानामि्ति रहिष्याचाययोः स्वामिभरखयोश्च सममिम्याहरिऽपि वैपम्यमस्तीति प्रयिगेत्यक्तम्‌ तस्य क्षत्रियतव हेत्वन्तरमाह -क्षन्निति आदिशब्देन गोदानादिस्रहः प्षवियत्वे सवरमविद्यवि- कारिणः स्षिद्धे फलितमाह--अत्‌ इति ३९

_ शृष्रस्यानधिकारे छिद्वान्तरमाद-- संस्कारेति चरब्दार्थमाह---इतधेति इतवन्तर स्फार्यति--यदिति जादिङशव्देनाध्ययनाचरयशुभरूषादयो गृह्यन्ते परा मश विशद्यति-- ते देत्ति विद्याभिनं हिप्यमाचार्यैः किंठोप्रनीतवाननुषनीताय विद्यादानायागादिति यावत्‌ सनल्छुमारं प्रति नारदोऽपि विचार्या मन््मुच्चारयनुप- सात छतवानिलाह--अधीदीति भारद्वानादयैः पद्तऋपयः परं बह्म परलेनाका- तवन्त इति व्रह्मपरास्तद्याननिष्ठाश्च बहानिष्ठाः प्रं परमा्भमतं तह्य विचारयन्ता निणेयाधमेप पिप्ादस्तचिक्तापतितं स्य वक्ष्यतीति निधि रिक्तहस्तानां गुरूपगम्‌" नायो मन्यमानाः प्मित्पाणयप्तमुपपन्नाः किटे्याह-- त्रह्चेति ¦ अनुपनीतानामपि -------------- < सात जवन

क. ख. यागित्वादि" क. ष्य;

[अ० १पा०दप्‌०६७]आनन्दगिरिकृतरीकासंवखिवशांकरभाप्यसमेतानि ३२९ शद्रा वेदानभिकारकथन पुरक ोकाकुल्घ्येन दृद्नाममा- त्रधारिणो जानधरुतेवंदवियायिगमकथनम्‌, ( भधि० १९)

[ भर° १-१ | इति तन्दातुपनीपेव [ छा० ९-११- ] इत्यपि रद्दिरपोपनयनमापिभेवति शूद्रस्य संस्कारा- भावोऽभिरुप्यते श्र्रधतुर्थो वणं एकञातिः [ मनु° १०-४ ] इत्येकजातित्वस्परेणात्‌ श्दरे पातकं किंचिन्न संस्कारमरति | मतु° १०-१२६ ] इ्यादिभिष्र ३६॥ तद्भावनिधारणे प्रतेः ३७ इतश्च ष्स्याधिकारः यत्सल्यवचनेन श्द्रत्वामाते निधौ रिते नाबाछं मातम उपनेतुमनुस्चासितुं प्रवते ^ नैतदन्ाः ह्मणा विवकुमहति समिषं सोम्याऽऽदरोष स्वा नेष्ये बल्य दगा; " [ छा० ४-४-५ ] इति श्रुतिलिद्गत्‌ ३७

वेश्चानरविद्यायामपिकारशरुतेरनियतपुपनयनभित्याशङ्धयाऽऽह--तानिति मोपमन्य- वपमश्वतीन्नस्णानेनुपनोयेवाश्चपती राजोवाचेति निवेषात्तघ्य प्रपचिपूेत्वास्ापेपनय- नानां दिजानिमिवापिकार इत्यथः } पंस्कारपरामश्छीदिति व्याल्यायावशि्ठं व्याच शृदरस्येति एकजातिरपमयमरहितः 1 पातकं मक्ष्यामक्ष्यविभागामवक्रतम्‌ बादि- शाब्देन पद्यु डह वा एतदित्यारि गद्यते ३६

दाद्र्य विच्यानयिकरे ठिद्धन्तरमाह--तदमावेति चक्रारथमाह--ईइतयेति तदेव स्फटयति--यदिति प्तलकम नावाय नद्यचय॑काटमाटक््य भमीतपितृकः खां मातरं नवादमषृच्छद्धमवति क्यनिहुरोयकाप्तमाप्रा्च तरह्मचयमाचरितुषिच्छामि वीतु मवती किगोत्रोऽहमिति पा तु त्वसितृ चरणपरतया नाहं त्दवेदिपे नवाद्ऽ- हमस्ि त्वं नावाखोऽपतोत्येतावदवमतमवारीद्‌ कतः सत्यकामो मोततममम्पे्याम्यमा- पत वद्यचर्यं मगवति चरितुमिच्छाम्यनुगृह्णातु मां भवानिति त्तो गोत्तमेन किगो- घ्रोऽप्तीति षो नाहं वेद नापि मातेति तेनाक्ते तदीयप्तल्यवचनेन शूद्रस्य सायावित्वि- योगात्तददयद्रत्वे पिदधे तमुपनेतुमप्यापयितुं चाऽऽचार्यो यस्मस्थरवृत्तस्तप्मान्न श्द्रस्या- मिकासोऽस्तीत्ययै; कथमृक्तमीतया गौतमस्य प्रतरच्यौन्मुस्यं वत्राऽऽइ-नेति एव- स्पत्यवचनं विक्त विविच्य निःतदिम्ध वक्तुमिष्येतत्‌ प्र्याद्गा; प्तत्यकचनान्ना- तिगतोऽप्रीयेः २७

१क.द.ज. न. श्व्यचस्"।२ज. म, 2. रणेन ध्न दे क. इ्रप्पे ५“ ख, "लाभाः 1

३३० धरीपटूपायनप्रणीतव्रह्यसूत्राणि-- [अ° पा०भ्ू०३८ दृद्राणां वेदानधिकारफयनपूवंङ़ प्ोकाकुल्लेन एष्रनाममा- त्रध्रिणो जानशरुतेर्वेदवियाधिगमकयनम्‌, अयि ५४)

श्रवणाध्ययनार्थप्रतिपेधारस्मृतेश्च ३८ (१०,

इतश्च दद्रस्याधिकारः यदस्य स्मृतेः भ्रवणाध्ययनायमति

पेधो भवति ! वेद श्रवणप्रतिपेधो वेदाध्ययनप्रतिपेषस्तद थन्नाना-

नष्ानयो् मअतिपेधः शरस्य स्मयते श्रवणयप्रतिपेधस्तावत्‌--

५८ अथास्य वेदपुपदण्वतसपुजतुभ्यां ्रोत्रमतिपूरणमर्‌ "” [ गौ

धमै १२-४ ] इति। ^ पच वा एतच्छमश्चानं यच्द्रस्तसमा-

स्ट्रसम्रीपे नाध्यतव्यम्‌ [ तरा० धम्‌० १८-११ ] 2 इति च।

अत एवाध्ययनम्रत्तिपेधो यस्य॒ दहि समीपऽपि नाध्यतन्यं

भवति कथमश्चतपधीयीत ! भवति “' वेदोच्ारणे जहश-

छदो धारणे शरीरमेदः [ गौ० धम० १२-५) ] इति

अत एवं चाथादथन्नानानुष्ठानयोः पतिपेधो भवति-- ्रद्राय

मति दयात्‌ | मनु° ४-८० | इति “^ द्विजञातीनामध्ययून-

भिन्या दानम्‌ ` [ गो० १०-१ ] इति } येषां पुनः पवक

| हन, ध, $ तसस्कारवशादिदुरधमव्याधभगरतीनां प्नानोरपत्तिस्तेपां शक्यते फठपराप्भिः मतिपदु ज्ञानस्येकान्तिकिफरत्वात्‌ राचयेचतुरो

शरोतामिव लिङ्क शूद्धस्य विद्यानधिकरे स्पा तदशयति--भ्रवणेति तद्याक- रोति- इतश्चेति उक्तमेव विभनते- वेदेति तन्न अवणप्रतनिपेधं स्वहस्तयति-- भवणेति पठ्यमानं वेदं सर्पे प्रमादादेव शृण्वतः शद्रस्य प्रत्यवायप्रायश्चित्ताय- चनायां सीप्तलन्ताम्यां पंतत्ताम्यामतिदरुताम्यां ओोतरदर यपूरणे कार्यमित्यर्थः पद्यु पदा

= + ( "काक क, [क युक्ते संचारप्तमथमित्ति यावत्‌. श्रवणनिपेधदेवार्थाद्ध्ययननिपेधोऽपि प्तिष्यतीत्याह-

अत्‌ इति तदेव स्ुटयति-- यस्येति केवमाधिकोऽभ्ययननियेषः श्रोतशै- साह भवतीति अघ्ययननिपेषानुपपत््या ज्ञानानुषठानयोरपि प्र तिष्यतीत्याह-- अत्‌ इत्ति स्ताक्षाद्पि ज्ञाननिपेवमाह-- भवतीति अनुष्ठाननिषेधमपि शाद दशयति--द्विजातीनामिति दानमवर नित्यमि्टं नैमित्तिकस्य ्रऽपि योगात्‌ यज्ु॒विदुरादीनां ्वानित्वे स्य्रतिसिद्धमिति तत्राऽऽह-येपापिति पाधकस्या. धिकारचिन्ता तिद्धप्येत्याह- तेषामिति ` विदररादीनां ज्ञानामावस्य स्मतिवि- सधन दुकनत्वदुत्पनत्तानानां तेषां मुक्तिरेव, सामग्या; साध्याग्यमिचारादित्यथः

क, ` ` १. ग्स्वप्लउ८- न~ चादादर-ः 1 ज, न, ट, भत्ति चौ चा * * + 1 1२ड्‌, 2, वस स, पदुय्‌ 4 तद

[०११०३६० २९}भानन्द्गिरिषतरीकासेवलितवाकिरभाष्यसमेतानि। २३१

वणान्‌ 2 [ महाभा ] इति चेतिदासषुराणाधिगमे चातुर्वर्ष- स्याधिकार स्मरणाद्‌ वेदपवैकस्तु नास्लपिक्रारः शद्राणाभिति स्थतम्‌ 1 ३८ ( १० ) प्राणसवेनाऽऽन्नातानां वञजवायुपरेशानां मध्ये परस्यैव प्राणश्चब्द्वाच्यत्वम्‌ , { अधिम १३)

कम्पनात्‌ ३९ ॥( ११) अवसितः प्रासद्गिकोऽपिक्रारग्रिचारः 1 गहतपपेदानीं वाक्यायंतरिचारणां मवतैरिष्याप;ः-- * यदिदं फरच जगत्स राण एजति निःसृतम्‌ मह्य वज्जमुश्रदं शएतद्विदुरमृतास्ते भवन्ति [ का० २-६-> { इति एतद्राक्यम्‌ ¢ पज कम्पने इतिषारवयासुममाद्टक्षि तम्‌ } अल्िन्दाक्ये सवेमिदं जनगसाणाध्रपं स्पन्दते मदं प्रिचिद्धयकारणं वजग्रब्दितिषयतं तद्रिज्ञानाचागृतत्वपाप्निरितिं भ्रूयते तत्न कोऽसौ भाणः तद्धयानके वजमिलय-

फारो वायते तत्राऽऽह--पेदेतिं आयवादिकनुद्रशव्दस्योकतमीस्या पव्रियेऽन्व- यान्न जातिदद्रस्य वेदद्धाराऽथिकारो वि्यायामिव्युपरसहरति--इति स्थितमिति ३८ ८१०)

वहुचिद्धव्रिरोधेकस्य शरदशव्यस्य मृल्यायवापवद्रायुप्रहितनगत्कम्पनाश्रयत्वम- यहेतुत्वामृतत्वप्ताषनत्वटिद्ैरहुभिरविरोधातसाणश्चतेरेकष्या मृस्यार्थत्यागमाह--कम्प- नादिति पादक्तमापिरत्तरपेदमेत्य संगतिमाह--अपसित इति अस्याधिकरण- स्योद्राहणतया कोठककाकयं परप्रि--यद्धिति यर्िकिचदमविशिष्टं जगत्तत्तवं प्राणे निमित्ते प्त्येनत्नि वेष्टते तच त्मादैव नि.सतम्‌त्यचम्‌ तच प्रागाद्यं जगत्कारणं महद्परिच्छितं निभेत्यस्मादिति भयम्‌ ¡ तदेव भयहेतुत्वं मिरूप्यति--वजपिति | उयतं चजगिवित्यर्भः 1 प्राणतसपियोऽखरतत्वहेतृत्वमाह--य इति पुप्राक्षयननु- गमाननेदमुदाहरणमियाश्षङ्कयाऽ5ऽह-- एतदिति एनत्रिथात्वथस्य कमभ्पनस्य सूत्र" प्रादे नतिषदयुक्तमेतद्वाक्यं सूत्ितमित्यथः 1 वाक्ये प्रातीतिकमर्थं पक्षिप्याऽऽह-- अस्मिन्निति सहेतुकं संशयमुकत्वा श्त्या पृवपक्षयति--ततरेलादिन।। चअन्दा- देव प्रमितेः" [वन प्र* १-३-२४) इसत त्रह्यवाक्ये जीवानुवादो ब्रह्ेकयज्ञानयेत्यु- कम्‌ इह तु प्राणस्य खसूयेण कदिपतस्य दिकं यतोऽनृयेत तस्माहुपाक्िविदिरिति

"भाषण " °" "रीरिषो

१द्‌, न, ज. रचत

३३२ श्रीमहटूपायनमणीतत्रह्यसूत्रागि-- [अ०१पा०६प्‌० ३९]

प्राणतेना$छम्नातानां ज्ञवायुपरेशानां मध्ये पटे.

दत्यैवं॒प्राणश्ब्दवाच्यत्वम्‌, ( आधे* ११) तिपततेविचारे क्रियमाणे प्राप्न तावत्रसिद्धेः पयत्तिवायुः पराण इति प्रसिद्धरेव चां शनि्वेजं स्यात्‌ ! दायोधेदं मादारम्यं संकीर्यते कथम्‌ सवेमिदं नग्पश्चहत्तौ वाय प्राणश्चन्दिते प्रतिष्ठायेजति, वायनिमित्तमेष महृद्धयानरकं वजमधम्यते वायो दिं पजेन्यभावेन चिवत्तमाने विद्धत्सनयित्तष्टष्यश्नयो विववेन्त इत्याचक्षते वायुविज्ञानादेव चेदममूततवम्‌ तथा हि धरलन्तरम्‌--““ वायुरेव व्यषटिवायुः समष्टिरप पुनर्ृत्युं जयति पव वेद्‌ '' [दुई० ३-३-२२] इति तस्माद्वायुरयमिहं मतिप- तव्य इत्येवं पपत व्रूमः- ब्रह्मवेद मिह भतिपत्तव्यम्‌ कुतः पर्वात्तराखाचनात्‌ 'पवोततिरयो टि प्रन्थमागयोनरष्येव निरिरय- परानगुपलमामहे 1 इदेव कथमकस्मादन्तराठे वायुं निदिहयमानं

प्रत्यवत्यीयते कषिद्धान्ते तु निर्विशेषे ब्रहम्युक्तशरुलन्वयादस्ति शत्यादिमतिः। फं पूवोत्तरपक्षयोरपास्िज्ञानं चेति नन्वतिदेश्ायिकरगे पातने विचारे प्राणक्षब्दस्य नह्यायत्वमुक्तं तयेहापीलनर्धकमधिकरणम्‌ मेवम्‌ प्राणमेवामिप्विशचन्तीयत्र निर पक्षकारणत्वपरैवकरारवत्प्राणोऽपति परज्नतेलयादावपक्रमोपसंहरिकरूप्यवन्चात्र तदमाव- दगताथेत्वाद्विलमिप्रेयाऽऽह--वायोरेति जगत्कम्पनहेतुर्वं बरह्मलिङ्गमिहापि माति तत्कथं वायोरिदं माहात्म्यभित्याद-कथमिति यक्तटिन्मन्यथयति-- सर्वमिति तथाऽपि नगद्धयहेतुत्वं लटिङ्गमि्याशङ्याऽऽह--दाप्विति तावदनोषमा तद्वाचकामावत्‌ बरह्मनिमित्तं मयानकं वञ्जमुयम्यते मानामावात्‌ चेदमेव मानं व।युनिभित्तत्वेन तद्चमनेोक्तेरिल््षः | कथं वायोरपि वञ्रादयमहेतुत्वं तत्रपि मानामावाद्रा- चयस्य सापारण्यात्त्ाऽऽह--बायो दीति तथाऽपि ज्ञानस्यामृतत्वहेतुलं व्रहमविज्- भिल्याशङ्कयाऽऽह्‌ --वायिवति। तन्न वृहदारण्यकमनुकू्यति--तथा दीति ]व्यटि- ।भ यः समाष्टः सामान्यम्‌ मगणवज्ञशरतिम्यां स्षिद्धमुपपरहरति- तस्मादिति वातत्मकीचरविक्वायूपस्त्यय वाक्यमित्युक्तमनूय विदधान्तयति--एवमिति च।रचव प्रतिनानते--त्रह्मेति। वाक्यस्य वायूपास्िपरवे श्रौते कुतो व्रह्मधीरित्याद- कुत इति प्मतरवाकंयेकवाक्यतातुगृहीतं सर्वरोकाथ्रयलादिणि्धं श्राणशरतेर्वभक- भित्याह--पूर्ेति तच वाक्यैकवाक्यत्ं विदृणोति-पूर्मोत्तरयोरिति 1 तथाऽप्य- जतिवक्यि वायुरूच्यतामिस्याशङ्कय वाकयैतयततभवे तदेत्तम्यमित्याट--इरैेति

* $, ८, छ, उक्ते 1 २८. ट. "दमोद्ति" ख, श्रते * छ. हीत

[अ ° १पा०म्‌०३९]आनन्द्गिरिकृतदी कासंवरितशांकरभाष्यप्तमेताति २३३ प्राणव्वेनाऽऽप्रातानां वञ्जवायुपरेदाना मध्ये परै. दार्यपे प्राणङ्न्दवाच्यत्वम्‌ , (अपिर ११)

मतिपयेमहि पूरन तावत्‌- ^ तदेव शुक्र तेद्रह्म तदेवामृतमुच्यते तस्पिह्खीकाः सितता; सपे तदु नाल्येति कथनं * इति चरह्म निदिं तदेवेहापि संनिधानात्‌ जगत्सवं पराण एनति "इति लोकाथयत्पमरलयमिज्ञानानिरदिप्रमिपति मम्यते) माणञब्दोऽप्पयं परमात्मन्येव युक्तः+ ^“ पराणस्य प्राणम्‌ [ च° ४-४-१८ ] इति दथैनात्‌ ¦ एजयित्त्वमपीद परमात्मन एवोपपद्यते चायमात्स्य तथा चोक्त- भ्राणेन नाप्रानेन मरस्य जीवति कथन इतरेण तु जीवन्ति यस्मिन्नेतावुपाधिती ”” [ का० २-५-५ | इति उतचरजापि- ८८ भृयादस्याभिस्तपति भयात्तपति सूयः ! भयादिन्दरथ वायुश मृच्युधावति पएवमः "` इति ब्रह्मैव निर्देश्यते वायुः, सवायुकस्य जगतो भयदैमुतवा-

पूर्ववाक्यस्य कुतो त्र्माधत्व तन्नाऽऽह--पूर्नेति } शुक्रं इत्र स्योतिप्मत्तस्येव पृण. तामाह--तद्रह्मेति तस्य वूटस्यतम[ह- तदेवेति तस्य प्तवीधिष्ठानतामाह-- तासिमिन्निपति तदेव व्यतिरेकमुखेना(णा)5ऽऽह--तद्‌ नेति } तथाऽपि कर्थं तदेवा वाच्यमिस्या्रङ्कय प्रकरणादिद्ध परत्पमित्नानचेयाह-- तदेवेति प्राणश्रुत्या मुख्य. प्राने ्िद्धे कथं प्रकरभादिनाऽयोन्तरषीरित्याशङ्कयऽऽह-- प्रापेति एकवाक्य. ताकाहूप्रकरणानुगृहीतनहुषिड् विधे बहमणि परयुक्तपुवैप्राणश्चव्दस्य मुख्यारपोऽ- सतीत्यथः उत्तरं िद्धान्तमुक्त्व प्वैनमत्कमपहेपुत्व लिद्धान्तरं पूत्रयोजनया दशै यति--एनयिव्त्वपिति 1 तच इतुः-- तथा चेति फेन पहि मस्यां जीवनं तश्राऽऽहट--इतरेणेविं इतर स्कोरयवि--यस्मिन्निति एवन वद्योक्तेरत्रापि तद. कवाक्यत्वात्तदेनोक्तमित्यक्तम्‌ , इदानीमृत्तरवाक्येऽपि त्र्मोक्तिमाह--उत्तरत्रेति अ्ेश्वरस्य मयाद्धचिघूर्यौ तपतः इन्द्रादयः खन्याप्रेपु धावन्ति ! मृत्योरुक्तान- पेक्ष्य पश्चमत्वम्‌ कथमन्न ब्रद्योक्तं चायुरेवारन्यादिभयकारणं कि नं स्यात्तत्नाऽऽह- ववषाण्कस्येति तथाऽरि कथं प्रकते त्रदमोक्किरित्याशद्धय प्रकरणादुगरहीतमयहेतु-

ख. जयोत्निस्तस्यैः 1 ३क, स, ठ, इ. मुप्योऽर्थाऽ* 1 ख, "तुष्ठि"

३३४ भरीमहपायनमभीतनह्यसूतराणि-- [अन ११०३ ३९]

प्रागत्येनाऽऽप्रातानां वखवायुपरेश्षाना मध्ये

तस्यैव आणशण्द्वाच्यतवम्‌, ( भपि० ११) मिपानव्‌ तदेवेहापि संनिषानात्‌ “महृद्धयं यज्व" इति भयदेतुख(्वोप्र्यमित्रानानिदिएमिति गम्यते | बजश्नब्दोऽ- प्ययं भयदेतुरसापरान्यासयुक्तः। पथा दि वज्नय॒द्यतं पभय थिरसिं निपतेद्यदयहमस्य श्रासनं कुयामिलनेन भयेन जनो नियः मेन राजादिशासने भवेत एवमिदमभ्निवायुसुयीदिकं जगद्‌- छ्मदेषे बरह्मणो विभ्यन्नियमेन स्वव्यापारे पवत इति भवा- नकं वज्ेपरमितं व्रह्म। तथा ब्रह्मपिपयं श्रुयन्तरप्‌-"मीपाऽ- स्मद्रातः पवते मीपोदेत्ति सूयः भीपाऽसादधिष्रेदधथ ] मत्युभावति पञ्चमः * इति अएतत्रफलश्रयेणादपि व्रहैषेद- मिति गम्यते व्रह्मत्नानाद्छमृततसवभा्ठिः "तमे विदितखाऽति मुद्युमेति मान्यः पन्था प्रिधतेऽयनाय (4० ६-१५ | इति मद्रवर्णात्‌ यत॒॒यायुविङ्गानाच्छ- चिदमृतत्वममिदितं तदापक्षिकम्‌ 1 तैव परकरणान्तर- करणेन परमास्मानममिघाय “अतोऽन्यरार्वम्‌” [३० ३-४-द्‌] इति वाखरदेरतेखाभिषानात्‌। परङरणादेप्य परमात्निश्वयः)

ˆ अन्यत्र धमाद्न्यत्रापर्मादन्यत्रास्मा्छताङृतात्‌ अन्यन भता भव्याच्च पचचत्प्य्ि तद्द *'

का० १-२-१४ इति परमारनः पृष्टलात्‌ ३९ ( ११)

सषि परयमिन्तानादियाह--तदेेति अशनौ परतिद्धवजश्चब्दस्य ब्मविरे भििला- चात्र बह्यक्तमित्याशङ्कयाऽऽह--वत्नेति तस्य मयत व्याग परवुतिं रान्न रफटयति-- ययेति भयहेतुत्वस्य श्ुलन्तर त्ह्मणः पिदधेखल्मस्यभिद्धानादमि नद- वेदमिः्याह-- तया चेति भोपर भयनास्माद्क्मणो निमित्तादिति यावत्‌ बरह्चवत्र धरतिपायप्रित्यन्न चिद्धान्तामाह-जमृतस्वेति ध्चवस्य फस्य ब्रह्मयिया ग्याधि- १६ रहति ज्यातिमङ्ुकमनृद प्रलाद--पखिति अपर पनतं नयती- तलपमूृत्युनयस्योक्तिःयथैः तस्याऽपि देत्वम्तरमह- ततपि पश्चऽ- ध्याये पूनोकत्यनन्तरमेव परमास्मानमन्तर्यामिणं अकृत्य ततोऽन्यस्य नारिलोकत- बाय्नानाधानममृतत्वमपितिकमिदर्धः एनतिवाक्ये बदयेव प्रतिपालन माना-

नरमाह--मकरणादित्ि तस्य परमाप्मविपयत्े हेतुमाह-- अन्यत्रेति ६९, | ( ११)

2, "वणन र्ड,ष्वचपर |

[अ०१पा०३्‌०४ °]आनन्दगिरेकृततीकास्षव लितश्ाकरभाष्यसमेतानि 1२३५ ह्मणः परत्वज्यातिषवे , ( अपि १२)

ज्योतिदंशंनाद्‌ ‰० ( १२)

^ एप संभरसादोऽस्माच्छरीरात्सपुत्थाय परं ज्योतिरपसंपव स्वेन रूपेणाभिनिप्पयते ”” [ छा० ८-१२-३ ] इति श्रूयते तत्न संशय्यते कि ज्योतिःशब्दं चश्षु्दिपयत्तपोपं तेजः दिवा परं ब्रह्मेति कि तावत्माप्तमर 1 असिद्धमेव मैनो ज्योतिःशचन्द- मिति कुत; वे ज्पोत्तिःरग्दस्य सदत्वात्‌ ! ““ज्योतिथरणा- भिधानाद्‌ " [ ब° स= १-१-२४ ] इल्यत्र हि भकरणान्न्यो- तिःश्दः स्वाय परिखन्य ब्रह्मणि बर्तते चेद तद्रस्किचिः रस्वाथषरिलगे कारणं ददयते। तथा नाडण्ड- अथ यत्रै-

बहुटिद्धविरोधेन श्रतिवाधवल्धकरणानुगृदीतो्तमपुरुपश्रुखा ज्योति शुतुट्याभ- वाधयाहु--उयोतिरिति दहराधिकरणे अ्योतिःव्दं त्रदयेति प्रिद्धवदादाय वद्यं रूपेणोच्यते जीव इत्युक्तम्‌ इदानीं त्रस्य ज्योतिःशन्दमिलेतदविशादयितुं तदेष वाक्यमराह--एष इति 1 परं ज्योतिरेति श्रुतिम्यां पक्ायमाह-तत्रेति | चध्षुपो विपयो पयदिस्तस्याऽऽवरकं वाद्यं तरमस्तदपहतिकारणपाद्वि्याट्यं ठेजसतदिह चज्याति- रुच्यते उयोतिःश्ुतेसलन्न रूढन्वादितयेकः प्तः व्योतिर्विशो प्रणस्य परत्वस्य निरति- शावत्वष्य बह्मणोऽन्यत्रायोगात्तदेव ज्योतिरिति पर्षान्तरम्‌ प्रश्षूर्वकं पर्वपतपति-- किमिति अरक्णासाण्येव ज्योतिषो तरद्यत्वं तत्र पपैशन्दश्रुतिसरोचवत्म- कते प्रकरणानुमाहकमावात्वरश्चव्द्स्य विदयेपणाधस्य विशेप्यानुप्तारेणाऽऽदित्येऽपि नेयत्वाद्कश्ुनिर्विेपे नद्मण्यन्वयोक्तेः श्रुत्यादि पमतयः पूर्वेत्तरपक्षयोरादित्यो- पास्त्या करममुक्तिर्मद्यन्नानन्मुकतिरिति फएठमेदः सवेरव्दस्येयात्र कस्याश्चिदपि भुतेर- पकोचाद्पराणिवेहापि समुत्ययेव्यादिश्ुत्यप्कोचाष्टा युक्तमारिल्यग्रहणपमिति यावः | प्रतिद्धस्याधरतिपायत्वात्तदयहणे नेति शङ्कते-- कुत इति। ओप्रतिपाद्यत्वेऽपि तस्योप. स्यसेनाऽड्देयत्वमाह--ततरेति ज्योठिरथिकरणन्यायेनस्यापि नि्णेयत्पुवपकषानुत्या- नादनारम्यमेतदयिकरणमिल्याशङ्कघाऽऽह-- ज्योतिरिति 1 तरहमणो मायननीवाक्ये ्रकृतत्वात्तस्य प्पनाच्ना पररामृएस्य बुपनन्धठिङ्गासत्यभित्तानातत्र ज्यातिःरन्दो त्रसानि प्रहिदधिगडष्य नीतः तथाऽ्तिन्वाक्ये ज्योतिःशब्दस्य खायेत्यागे हेपुरदत्वादिस्यगतातेथैः ! नन्वत्पि प्रं ज्योतिरिति छयोतिपो। विशेषणं खर पाभिनिप्यत्तिरतमपुरुयत्वं चाऽऽदित्येऽनुषपन्नं ज्योतिःशब्दस्य भरपिद्धाधत्यागे हेतु- रस्त नेव्याद--तथा चेति! अथ या एता डदयस्य नाड्य इत्यादिना(ना)डीखण्दः

गमा 1 रषषर

१क, ज. हदि कार | र, उ, "ह्यस्व

२३९ धरीषटरूपायनमणीतब्रह्मसूत्राणि-- (अ ° {पा ९१०४ ०] , ब्रह्मणः पदतग्यीतिष्ये, ( मथि १२१

तदसाच्छरीरादुत्कापरल्यतैरव रदिमभिरूध्वमाक्रमते " [ य° ८.६-५ } इति पुपुक्षोरादिलमाधिरभिहिता तस्माससिद्धमन तेनो उयोतिश्वब्दमिति एवं मपति प्रूमः-परमेव व्रह्म जयाति: श्दम्‌ कस्मात्‌ “दशनाद्‌+ तस्यं दीह भकरणे वक्तन्यतवना- ततिरदयंते 1 ^ य॒ आत्माऽपहतपाप्मा | छार ८-७-१ } इस्यपहतफाप्मत्वादिगणकस्पाऽसत्मनः परकेरणाद्‌चन्वष्टन्यत्वन विलिङ्गासितन्यस्वेन पतिज्ञनाद्‌। पतं चवते भरषाऽ- न॒ष्याख्यास्यापि "' ( अ० <-९्रे ] इति चातुसंधा- नात्‌ अशरीरं वाव सेन्तं परियाप्रिये सृशत; "” ( छा ८-१२-१ ] इति चाशरीरतायै ज्योतिःसंपततेरस्याभिधानाद्‌ ब्रह्मभावाचान्यत्राश्नरीरतायुपपत्तेः परं ज्योतिः " ^ सं

उत्तमः पुरुष्‌; [ छा० ८-१२-३ ] इति विशेषणाद्‌

_ ___---_---_--~--_-~_-_-_-_-_-_-_--~-~_~_--_~_~__--~_~~~

@ "0 मि

तत्नाऽऽदित्यम्रहानुरोधेन मुमुक्षोस्तत्पा्िरभिहिपीति प्नन्धः विशेषत्तमोपरमानन्तय- मथ्ब्दापैः यतनेल्ारन्पकमीवह्यनकाे किः एतदत्वमणं यथा तयेति क्रियाविरः पणम्‌ अस्मादमिमानविपयादैहदु्तमणे यद्रा करोच्यथ तेदतैरादिलश्य रदिमिभिखन्त्‌ निरष्मः सन्नाक्रमत उपरि गच्छतीत्युपक्रम्याऽऽ्रित्यं मच्छतीत्युपप्तपत्तध्यप्य ज्योतिषो युथाऽऽरित्यस्वे तथा श्रुतं तस्यापि परवमधिरादिम्यो युक्तं ्मुत्थायोपतेपदयति ूर्वकाडाकत्वाश्तेनहपक्षे बाधदेहौमभिमानत्यागरपमुत्थानं छत्वोपपतपच कायन्य लोक गल( खेन स्येगामिनिप्पद्यते स्र चोत्तमः पुर्ष्‌ इत्य द्वीकरि सर्मीवियोधद्‌।दिल- पक्षो ऽयोतिश्रुत्या क्वाश्रुतिम्यां चाम्युपेय इत्यर्थः मामपर्वमृतददित्योपास्त्या तत्रा परिषा कमयुक्तिपरं वाक्यमित्युप्तहरति- तस्मादिति पूर्वपक्चमनृय तधिद्धान्तमब- तारय प्रतित्तामाह--एषमिति शरुतिमिल्तनपो ग्राह्मसे कृतो वरह्मधीरिति एच्छति-- केस्मादिति 1 देतुमादाय व्याचष्टे-दृश्नादिति। परस्य नद्यणोऽस्मिन्परकरणे वक्त- व्यत्वेनानुवृत्तिदशनं हेतुना साधयति--य इति ! प्रकरणाविच्छेद्‌ं कथयति--एत- मिति किं चारचैराचपेक्षया पर्‌ जयोतिरादियक्वेतःपराप्त्या विदुषो ताशचरीप्तवमादि- त्यस्य देववात्म्ः सशरीरत्वान्न तस्भाप्या स्वरूपामिनिम्पन्तिरन्यस्यान्यात्मतायोगा- दित्याह--अशरीरमिति 1 उपास्या ततराघ्तावक्षरीरत्वमाशङ्याऽऽइ--व्रह्मेति इता ब्रव ज्योतिरित्याह -- परमिति दारीरादुप्यितस्यानन्तरमूपश्तपत्तम्यत्व-

--- --------------- - _ __ ,- +------~-------

क.ज, ट, "ध्वे आ“ २, व, "व्द्वाच्यमिः। ख, ठ, उ, ष्दाद्भिः * छ. ठ. इ, नः राः सर, "या हः

(अ० पा ०३६०४ १]आनन्दगिरिकृतदीकासंगखितिशांकरभाष्यसमेतानि। २२७

यत्त बदुत्ायददयमाप्ररामदतात। नासबवायानतकां पक्षा गस्युत्राहन्तस्षन्पात्‌ द्ालखन्तक माक्ष गृह्युत्कन्् स्त इति वक्ष्यापरः ४०।।८( १२ )

मह्यण ब्श्चशन्दवाच्यतम्‌, ( अधे १३१५

आकाशोऽथान्तरखादिन्यपदेशात्र 4१ ( १३ ) माकाश वे नाम नामरूषयोनिदंदिता ते यदन्रा द्र्य तद्भूतं आत्मा” [ छा ८-१४-१ ] इति श्रुयते 1 पक्किमाकीशदन्दं परं बह्म वा प्रसिद्धमेव भूताकाशमिति विचारे भूत्पररिगरद्ये प्क्तः आकाशशब्दस्य तसिन्हदत्वा-

मादित्यस्य नाडीण्डे टएपितिलिद्गातुगरदीतां ज्योतिरादिश्रुतिमपदतपाप्मत्वादिपर- माप्मप्रकरणानुगृदीता्तमपृरपादिश्वुत्या वाप्मेत्वा प्रं वद्य उपोतिरास्पेयपेकयाक्यत।- परादकफटक्त्प्रफरणेपितश्ररतविफटचि ट्र पगतिश्चतितो वदीयष्ठीलादस्य हि निगुणवि दायां श्रताररीरताफटायामभिरायनवतारादादिस्यानयकयाम्मागंपवत्वेन तेघ्य पगुण- विधासूषदित्वदेगोत्क पयोगादत्र ज्योतिमाल्चुते्मगिनिकतेरादित्यो्तो ्चतिव्रयानर्ष- क्यादानय॑क्यग्रतिह्तानां विपरीते वछावरमिति न्यायादूखवस्यमकरमेपेतप्रगुक्तशुचा तरह्व ज्योतिरिति मावः परोक्तमनमाप्य द्पयति--य्िति आलयम्तिकेऽपि मक्षे तदुमयं स्यादिलशक्कय वाद्ैयिकरणविरोधान्भेवमित्याह--नं हीति पृर्वीप- राञोचनायामन्न करमभुक्लप्रतीतेववित्वा क्त्वाश्ु्तिं परस्य ज्योतिषो ब्रह्मणः प्राव स्वह्पामिनिप्पत्तिस्तस्येकेत्तमपुरुपतेत्युपेल्य वाक्यस्य वरद्यपरत्वमास्येयमतो ब्रदमन्नागा्त- तप्रा्िरिति माः ४० ॥८( १२)

परकेरणेपतोत्तमपुरषादिश्चत्या ज्योतिरारिशुतैवाधि उक्तः। इदानीमासनरद्यरुतिम्थां छिद्धनुगृहाताम्यामाकाडयश्रुतनाभमाह-- आकाश दति छन्द्‌ाम्पवाक्यमुदादरति- आकारा इति आकाश्व्रह्मश्रतिम्यां स॑श्यमुक्त्वा पूवेपक्षयति-तदिद्यादिना | यथोपकमदथान्तरे प्रपिदधोऽपि ज्योत्िशडडः स्वाथात्माय्यावितस्तथाऽऽकाशोपक्रमा-

द््यादिशव्दः स्ायात्प्राच्याभ्यतामिति मत्वा हेतुमाह-आकाञश्ेति निर्रिशेपे बल- प्युक्तशुतेरन्वयोक्तः अत्यादिसंगतयः पूर्वपक्षे वायादिमानापिष्ठानाफाश्चात्मकनह्मोप।- सत्मा कममुकतिः पिद्धान्ते प्वीपिष्ठाननद्यथिया साताम चिरिति शछमेदः ! छषग्रे तस्य नामरूपनिवहणमयुक्तमित्यासद्कय नामरूपशन्दाम्यां मरिद्धदवदत्तादिषत्तानं

१द्‌, अ, ठ, श्ति। चाप्ताः क, ख, ठ, उ, ग्थारयच्याः क. ख, न्यौरप्रच्या 1 ष्य. शेषन

३३८ श्रीपूपायनमणीतव्रह्मसूजाणि--~ [अ०१्पा०दपू०४१] प्रह्यण आ्श्रक्षस्दवाच्यत्यम्‌, ( अधि० १३)

मनामरूपनिवदणस्य चादकाशदनदारण तसमिन्पाजायतु शर्वय- त्वात्‌। सषत्यदेध स्पष्टस्य व्रह्मलिद्रस्याश्रवरणादिदयवं प्रप्र इदमु- ्यते। परमेव वद्येदाऽऽकाशशब्दं भवितुमदति ।कस्पात्‌ “अथ

न्तरस्पादिञ्पपदे शात्‌" “ते यदन्तरा तद्रस" इति दि नामरूषा- भ्यापथान्तरमृतमाकाश व्यपदिशति) व्रह्मणोऽन्यन्नापद्पा- प्यामयौन्तरं संमवति, समस्य विकारजातस्य नामद्पाभ्यामेव व्याद्तत्वात्‌ 1 नामरूपयोरपि निवेदणं निरङ्कुश्नं ब्रह्मणोऽ- त्यत्र संभवति ““ अनेन जीवेनाऽऽसनाऽनुपप्रिश्य नामरूपे उयाकरवागि [ छा० ६-३.२ ] ईलादि बह्मफर्मकत्वशवव- णात्‌ ननु जीवस्यापि प्रखक्त नामरूपविपयं निर्गोदत्वमस्ति वामस्ति अभेदैस्ििह विवक्षितः नामरूपनिर्बहणा-

पिताप्तितादिरूप्रणा स्वीकारात्तदा्रयावकाशदानद्वारा मूताकादोऽपि तननर्वहर्णं य॒क्तमित्याह---मामेति “जाकाशसतद्ि हत्‌"! [त्र ° मू° १-१-२ २}दृत्यनेन मतारथृत्व माशङ्कयाऽऽह-सष्टलादेश्रोति तन हि एवनगदुतत्तरेवकार पतिद्धनिरपेक्षकारणत्वस्य प्र्चग्रत्याक्तप्नामानापिकरण्यप्तामध्येस्य दषएब्मपरत्वं नेवमिह तत्परत्वे फिचिरभा- धारणं टिङ्ञमिल्यगताथतेत्यभैः तस्य श्रुलया प्रतिद्धकुपादाना्ममितप्य बरहा दह्यत्वमामूतपेदवस्थानादस्त्वमाभोदीयातसत्वं व्यापित्वात्‌ तक्मान्नामादिविदमताका- शोपास्लर्थं वाक्यतः पूवपक्लमनूद्य सू्रमवताये प्रतिन्तां व्याकरोति--एव- मिति आकादाशब्दाद्मुताकाशो भाति दतो ब्रह्मधीरिलाह--कस्मादिति हेत- मादायाथान्तरत्वग्यपदेन्तं विशदयति-जयान्तरत्वादीति मूताकाशस्यापि नामद्ध- पाम्यामयौन्तरच्वं द्षृदता{&र्द्स्य नाम॑त्वान्नीदपीतारे रूपत्वात्ताभ्यापन्वत्दस्य भूताकाशे पिद्धव्वादिलयाशडचाऽऽह--न चेति यत्र नामरूपद्रव्यौ संभयोक्तो तेन शब्दार्थीविव शुतिपु गृह्येते तन्नामरूपाम्यामेवेत्यादौ तया दृटः शाब्दा न्तमृतस्य मृताकाशस्य ततोऽयान्तरस्वेमित्यथः। किं भृताकाश्ञामपि विकारतया नाम- रूपान्तभतं कथमात्मानप्रदुहुश्न तलिवाहकस्वं [नरङ्‌ डश श्त परपनल्नभताकारो कथं चक्तयमल्याह-- नामत अन्यत्र तातचवहणस्य त्रह्यकतकत्व्षिद्धेस्तदेवात्रापि प्र्- भिज्ञातमिलयाह्‌ --अनेनेति नामरूपनिवाहकत्वमादिशब्दक्त ब्रद्यप्ताषारणमिति शङ्कत~--नान्वाते। जीवस्य तच्निवाहकत्वेऽपि नद्यमेदात्तस्य ब्रह्मप्राधारणतेयाह-

(क्न

बादरापति। सखषएत्वादिवह्मखिड् मिह्‌ नत्युत्त प्रत्याह-नामाति ! आदाश्शन्दस्य

~ `0-("----=~---ठ=--- ~ ~~~ ~~~ १. ग. "द्मनिर्धायते। प" २३. टज न, ट. इति न्नः ड. ज. ब्द्स्लन नबि" ॐ, ख. ठ, इ. "तुचछ्ैभूः।

अर (पा०दपू०४२]अनन्द्निरिकृतरीकासंवलितशरांकसमाप्यसमेतानि ३३९

।भेधानदिव सत्यादि बद्यङिङ्गिमभिरहितं भवति तदद्य तदृतं आसा [ख० ८-१४] इति व्रहयषादस्य शिङ्गानि ^ आक्षाशस्तद्धिङ्गात्‌ " | स० १-१- २२ ] इखस्येदायं प्रप ४१ | १३. व्रह्मणे दिनमयक्ञन्द्वाच्यत्वम्‌, ( भरि १४) १, पुषुप्त्यल्रान्त्याभद्न ४२॥ ^“ व्यपदेशात्‌ "› रवयतुवतेते। बृददारण्यके षष्ठे भपागके- (५ कृतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हुचन्तरन्योपिः पुरुपः " | व° ४-३-७ | इत्युपक्रम्य भुयानात्मविषयः भरपशचः छतः तत्कि संखारिस्वरूपमात्रान्वाख्यानपरं वाक्यपुतासंपतारि- स्वरूप्परतिपाद्नपए्रमिति संशयः कि तापत्पाप्नर्‌ संसारिस्व-

ममायते ठिद्गान्येव सनित भृताका्ार्थत्े शरतिलिङ्के सः तथा केवलिङेम्यस्त- योवटीयस्त्वारताकरार्ग्रहणमिवाङ्गङ्कयाच्रापि ब्रद्यातमश्चती तरिते इत्याहे-तदिति उपक्रमप्याकश्च्रतेराकारो तै नमिति भरततिद्धटिङ्धाच नामद्परनिर्वहणतद्थान्तन्वा- मृतत्वलिङ्धानुगृहीति बह्मात्मश्चती वल्वलयापिति मावः 1 आकारास्तद्िद्धात्‌ "” [तर १-१-२२) इत्य्ोपक्रमपर्रहाराम्यां प्रतिपाद्यतया तात्पयवदानन्त्यटिद्एदाकाशस्य ब्रह्मत्वमुक्त हापि श्रष्यन्तरपिद्धनामादिनिवाहकत्प्तवादेन त्तात्पयंवि द्वादाकाश्स्य रहमत्वपुच्यते तत्कथं परूगारम्म इलाशडयाऽऽह--आकाश्च इति तच्च छषत्वस्षा- छयवदिह्‌ नेति व्िपोऽस्तीति मावः ४१॥ ( १६३) धत्युयेतटिदधेन श्चतेवाधमुक्तवा विद्धेन चिद्धस्थव बाधमद--सुयुष्यीति साका इक्षत्वं वारयति--उ्यपदृशादितति पष्ठाध्यायवाक्यनातं विषयस्वेनोदाह्रत्ि- बृहदिति दरे हादीनामन्यतमो वा तदतिरिक्तो बाऽऽ्मेति जनकस्य प्रशन याज्ञवस्क्यस्यो- तरं योऽययिति वितानं वद्धिटन्मयखत्यायः! म्रगेपु हीति व्यपिरेकर प्तप्तम्यो प्राणबरु्यतिरिक्ति इत्यर्थ; बुद्धिषृततर्विविनक्ति--अन्तरिति अज्ञामद्धिनत्ति-- र्पोतिरिति प्रषः पर्णो योऽयोकमूनः प्र आमयः तदेव वाकयमपिकृत्योप- कऋमत्थवित्तानमयस्चव्दादुपपत हारस्यपर्वेरानारिराव्दाच पंशयमाह-- तदिति) अङ्कष्ट- मा््च॒तावुपक्रमोपतंहारौ जीवारावत्र तये्यगतायत्वं मत्वा प्रश्पुवेकं पूर्वपक्षयति कि तावदिति 1 नामक्पम्यां मेरवादाद्ाकाशं व्रद्यस्युक्त भेदकादो +कान्तोऽप्तल्यपि मेरे प्राज्निनाऽऽत्ना संपरिप्वक्त इति मेदोपचारादित्यश्षद्ख्याघ्रापि पस्यभेदप्रा-

१६ ~ श्तं य| श्रवा 1३ स, दिव्यः "सं. शषटथदापि

३५० भ्रीपदहपायनप्रणीतव्रद्यमूुजाणि-- [अ०१पारप्रप्‌०४२]

परह्मणो विद्तानमयदम्दयाच्यत्वम्‌, ( यपि० १४) सूपपाचयिपयमेवेति कुतः उपक्रपोपसंहाराभ्याम्‌। उपक्रम-- योऽयं विङ्गानपयपः पाणेषु " इति श्ारीरटिङ्गात्‌ उपक हारेचे “सवा एप पदानज आत्मा योऽयं विक्नानपयः भाणेषु [ वु०° ४-४-२२ | इति त्दपरिलयागानध्येऽपि बद्धा न्ता्यवेस्पोपन्पिन तस्यव भ्रपथनादिदवं मापे बरूणः--परमे- श्रोपदेशपरमेवेदं वाक्यं शारीरमानान्वाख्यानपरम्‌ कस्मात्‌ सुपुप्राब॒त्कान्ता शारीरद्धेदेन परमेश्वरस्य व्यपे. शात्‌ \ सुपुप्री तावत्‌ “अयं पुरुपः परा्गेनाऽऽत्पना संपरिष्वक्तो बाह्यं किचन वेद्‌ नाऽऽन्तरम्‌!" इति श्रारीराद्धेदेन परपेष्वर व्यपदिशति ततर पुरपः शरीरः स्यात्तस्य बेदिरृ्ाद वाह्मभ्यन्तरवेद्नम्रसदगे सति तसतिपिधसंभवात्‌ ! माज्ञः पसेशवरः सथज्ञत्वरक्षणया प्रज्ञ निखपचिपोमाद्‌ तथोकान्ता्पि “अयं शारीर आस्म परासेनाऽऽस्मनाऽन्वाषूढ उत्सर्जन्याति "

~ -----"~-~~---~~~~--~~~-------------~_-~- ~~~

भनाद्धिकरणहतगतिः पष्ठाप्वायस्य निदे व्रदण्यन्वयो्त, शस्यादितगततयः पपक्ष जीवानुवादेन कर्पस्तुति सिद्धान्ते तदनुवदिन तयायाथ्परधीरिति शटमेदः जीवे. महानिप्यायुक्तमित्थाह्‌--यत इति 1 आदिमध्यावप्तनेषु जीगोकतेलतपर सदरभ महानन इत्यादि तत्रैव कथचिन्नेयमिव्याद्‌ -- उपक्रम इतति जवा- तुबादेन कम्पिक्षितकर्द्तुत्य। तेदधिकारतिद्धिरषठेषयुपक्तदतैमितिशव्दः पूर्षपक्षमनु- माप्य स्िद्धान्तन्वहिरेव प्रतिन्ञमाह--एवभमित्ति 1 उषकमोपप्तहारपरामश्छना जोवाथतया तत्परे सद॑ कथमीश्वरोक्तिरित्याद-- कस्मादिति तज हेत्‌ सोपस्कार- मवतारयति--सुपुप्राविति सपृ मेदवादमुदाहरति--सुप्ठौ तावदिति ! कर- शिरन्धरणादिमति शरीरे पुरुषशब्दष्कुत शारीशस्परस्य भद्स्तन्राऽऽह- सचेति

तस वेदधितृत्वेऽपि प्रकृते वेदितुप्व चपिक्ष्य तदा याद्यान्तराभीनिपेषादित्यारङ्कयाऽऽ-

वादयति 1 पुरुप्य शारीरत्वेऽपि प्रकेषणाज्ञ शति व्युत्पत्या पाज्ञहब्देनापि तस्येवोक्तभेदोक्तेरौपनारिकत्वान्न शारीरात्परस्य भरोक्तिरियाशङ्कयाऽऽह--भाज्ञ इति योगादुदेबदीयत्त्व मघ्वा हेतुमाह-- सर्वेपि जै(कान्िकमपि मेदो दर्श- याने-- तयेति ! अन्वारुपदरेऽपि्ठित उत्पर्शनाना

^ वि दना श्वस्दे ुर्न्नित्ति यावत्‌ श्सव्द्स यरस्तनान्वमानत्वा्मज्ञप्य पर्तातिशयला्कुतो भेदधीरितयाशङ्कय

`` 1111... _.____ "रज्य" ] ३, श्धफाट्‌"।

अर १पा०३्‌ ०४२} आनन्द्भिरिष्ीकासंबरलितशांकरभाप्यसमेतानि! २४ मर्मणो वित्नानमयश्चन्दवाच्यत्वम्‌, ( माभ? १४)

शति जीषाद्धदेन परमेश्वरं व्यपदिशति तथापि शरीरी जीवः स्याच्छरीरस्वामित्वात्‌ मातस्त एव परमेश्वरः तस्मात्‌ ˆ“ सपप्त्यक्रान््याभदेन ` व्यपदै्ात्परमेन्वर एषा विवक्षित इति ग्रम्यते ) यदक्तराद्यन्तमध्येषप शारीरह्ि द्रा्तत्परत्वमस्य वाक्यस्येति अनरे घमः उपक्रमे तात्‌ ° याऽयं विक्नानमयः मामेष इति संसारिस्वख्पं वपत कि तद्यनूद्यय सप्तारिखस्प परेण चद्यणाञ्स्यफतां विवक्षति यतः ˆ ध्यायतीव लेखायतीव '' इलयेवमादुचरग्र- न्थप्रहत्तिः संस्(रिधमेनिरकरणपरा र्यते तथोपसंदहरिऽपि ययापक्रममेयोपस्तहरति “स्वा एप प्रहानजनं आतस्ा योऽयं विङ्गानमयः भागेषु ईति योऽयं विज्ञानमयः प्राणेषु? संप्तारौ ख्यते सवा एप प्रहानन आत्मा परमेश्वर एवास्माभिः पत्तिपादित इद्य्थः ( यस्तु मध्ये उुद्धान्तायवस्थो- पन्यासात्संसारिस्वरूपविवक्षा मन्यते प्राचीपपि दिश्चं प्रस्था- पितः परतीचीमपि दिशं प्रतिषत यतं उद्धन्ताचव- स्थोपन्पासेनावसथाव्खं संसारित्वं पा पिरवत्ति सि

श्र

तद्यदस्थारहिवतवम्रारितं कथपेतद्वगरम्पते

रूदिनदयत्त्वन्यायेनाऽऽद--तग्रेद्यादिना भेदो क्तिफठमार-तस्!दिति पुवं पश्चवीजपनमाप्य दृषयति--यदुक्तमिति 1 उपक्रमस्य सरायेधत्वं निरस्यति-- उपक्रम इत्ति! तस्य प्रधद्वारा विपयमाह-किमिपति तुकादमात्रमतनरष्ठ कं ने स्यादिदाशङ्कयाऽऽह--यत इति बुद्धो ध्यायन्त्यामात्मा ध्यायतीव चडन्त्यां चट- तीव वक्त्रो च्यायत्ि चटतीत्वथैः उपरपहरानुप्ररिणोपक्रमस्थेकषििन्वाक्ये नेयत्वात्तस्य संपामर्मत्वादपक्रमत्य तद्तेसयशङ्कयःऽऽह- तथेति तस्य परमा- धेष्वं वाङ्यारमोक्त्या वक्ति--योऽयमिति परामशस्य प्प्तासिमित्मृक्तमनृय पवापरषितेपेन पयाह-- यस्त्विति बृद्धान्ता जा्ारततम्‌ मप्रारिस्वद्पवुद्धवाक्या- नुगृणस्वे हेत॒माह--यत्त इति अव्थावत््वेन सरंत्ारिवे दृष्टेऽपि तद्राहिलिममि ्रेतमित्यत्न नियामकं प्च्छति--कथगित्नि एकस्मिन्वाक्ये प्र्िद्धाप्रतिद्धयोडि- ्ेयु धसिद्धायीतुवदिनाम्रिद्धाय एव प्रतिपाचो वाक्यस्यापूवभेत्वायेति न्यायेन

चच 1 1" -गणषणषणगमीकणाकणयाककगाकषयी 2 ऋषणसिषकं

१८ ग्वक््यत्त। 2 ज. "सिः! 9 ज, ट. "पाद्योत्त 1 "ष. ज. र, साप! ¶फ. ज, "तीची प्रः (६ ड, व, ट, "वदित किं द. स, निवृक्षति

षरे शरीपदटैफायनपरणीतव्रह्मसू्ागे-- [अ० १०३१०४३] ह्मणो विक्ानमयदाग्दवा्यत्यम्‌ , ( भधि० १९)

यत्‌ “अत्त ऊर्धं विोक्षाय॑व च्रदि ? इति पदे पदे पृच्छति यञ्च“ अनन्वागतस्तेन भवलसङ्गो द्यं पुरुष; | व° ४.३-१४-१६ ] इति पदे एदे प्रतिवक्ति अनन्वागतं पृण्ये- नानन्वागतं पापेन चीर्णो हि तदा सवीन्शोकान्हूदयस्य भवति" [ ८-३-२२. ] इति सस्पदससाह्िरपमतिपादनप्र- मरचैतदराक्यमिल्यवगन्तच्यम्‌ 1) ४>॥

पयादिकशब्देभ्यः ९३ ( 9 )

इतश्वासंसारिस्तस्यपरतिपाद परमेव क्यमिद्यवगन्तव्यम्‌ यदट्स्मिन्वाये पद्याद्‌पः रच्दा अपत्तारिस्वैरूपरतिपार्देनपसः संसारिस्वैभायप्रतिपेधनाथ भवन्ति ससस्य चद्यी सर्वस्येशानः स्स्यापिपतिः" [वृह० ४-४-२२] इययेव॑नातीयका असंसा- रिस्वभावमरतिपा्दैनाः साधुना कर्मणा भषान्ो एवा- साधुता कनीयान्‌ इस्पेचनात्तीयका$ ससारिस्वभावप्रतिष-

जावटिद्धेस्तदतृगदेन तस्य व्रदप्ता वाक्येनोच्यतेऽन्यथा प्रश्ायोगादिवयाह-- यदिति अतः कामादिविवेकानन्तरं विमा्षाय तदौपयिकततक्षात्कारपयैव ब्रदीति पुनः पुना राजा यप्मालयृच्छति तस्मात्स चसाम््यात्प्रतीचो ब्रह्मता प्रतिपाचेत्यरथेः | न्‌ केवट रस्नप्तामध्यदेकेमृत्तरतामय्यादपीत्याह-- यच्चेति तेन नाश्रल्ेगदिनाऽ- नर्वागतोऽष्ृषटो मगति 1 ञपतद्नत्वगदिति प्रव्युकरित्ययः प्रतिवचनान्तरं दक्षेयति- अनन्वारतमिति आस्मदत्ं पुण्धपाफाम्यामनाघ्रातमिति यावत्‌ तद सृ हृद्‌- यत्य लुद्धः सेनन्िनः शोकान्कामादीनरोपानतिकान्तो भवतीव्याह--तीर्णो हीति अनुबादेमाननस्य प्रश्षपरत्युक्तिम्यामयोगे फलितमाह तस्मादिति ४३ वाक्यस्याप्तप्तारिपरत्वे हेत्वन्तरमाह--पल्यादीति सत्रे दहेत्वन्तरचोतिचकारा- भावात्तद्विपयत्वमाराङ्धच व्याचटे-इतय्रेति तत्न हेतुभवं योनयति- यादिति तत्रा््ारिविषयं शज्दनातमुदादरति--सवंस्येतति स्वाधीनं प्पैमपि नियन्तु शक्ति रस्तीति वक्तु द्ितीय विशेषणम्‌ स्वावीनं स्वनियम्धं प्ममयिषठाय पाटयतीति वक्तु तृतीयम्‌ तपतारिस्वभावन्पिषक्ं छव्दजातमादत्त--स नेति शरतिलिन्नति- द्ध. ^ यद्न किचित्पदयलनेः 1२ ज, नमेः न. ट. स्वभाक्प्ः } ४क. ड.

+ 1 ^ ~ ^ प्रः ^ | 9 +; ५" लन. ट. दनाः सन स्वप 1 ज. 0 प्रनत" न. नन्ति। सस" ज. म, दनद; न्द क्र, स्तेस्त द, देनोत्त | १० दन्‌, "अरोगाः

[अ०पार४पू० १]अनेन्द गिरिकृतरीकासंवलितद्चाकरभाष्यसषमेतानि २५३

धनाः तस्मादैसंसारी प्रसमेष्वर इहोक्त स्वगस्य ४३ (१४५)

इति थीमच्छकरमगवत्पादकरतां शारीरकमीमापराभाष्पे प्रथमाध्यायस्य ठेतीयः पार्द; ३॥

समन्वयाख्यप्रथमाध्यायस्य चतः पादः अब्यक्तादिपदिर्धपदमाचाणामेवं स्तमन्वयः कारणावस्यायत्नस्य स्थूखशारीरस्यंवाव्य करान्दवाच्यत्वम्‌, ( अयि १) जतुमानिकमप्येकेपामिति चत्र शरीरस्पकविन्यस्त- ग्रहीतेदरयति

ब्रह्मजिज्ञासां पतिङ्गाय ब्रह्मणो छक्षणगुक्तम्‌ जन्माचस्य यतः ` | व्र सु १-१-२ | इति तद्धक्षणं प्रधानस्यापि समानमियाशङ्गय तदशब्दत्वेन निरतम्‌ '¶इक्षतेमीशष्दम्‌ " [ मू० १-१-५ | इति मतिस्ामान्पं वेदान्तवा- क्यानां चह्मफाररणवादं प्रति वियते प्रघानकारणवाद्‌ं प्रतीति पपि गतेन प्रन्यन इदं तविदानीपवदिएपाश्नङ्यते यदुक्तं ्रधानस्याशब्दत्वं तदसिद्धं कासुचिच्छालासु भपार्न॑स-

द्वमुपपहरति-- तस्मादिति निरविशेयभ्रचुराणां बा्यानां सिद्धोऽन्वयो बह्मणीति पादायमपर्तहरति--इत्यदगम्यत इति ४३॥ { १४] इति भीगुद्धानन्दपज्यपादशिप्यभगवद्यननदङ्लानविरचिने शारीरङन्या- यनिणये प्रवमाप्यायस्य तृतीयः पादुः \) \ यि

ध्रविद्धमोचरलिद्भस्याप्रधिद्धगो चरे द्वेन वाध्यत्ववल्मकरणोपेतस्यानात्ततुल्यस्यान स्येव बाधमारङ्काद्रारा कययति--भलमानिकिति वेदान्तानां ह्लगि समन्वया- येमध्यायारम्मादन्र तदमावादध्यायात्तगतिमाशङ्धय वृत्तं कतयति-- ब्रह्मेति तदश व्दु्येन प्रधानवादिैदिकशज्डशुन्यत्वेनेलययैः ब्ह्मणोडपै तुस्यमशज्दत्विल्याश्ष- दथ(ऽऽह- गतीति तड्‌ स्षमन्वथस्य तिद्धत्वान्ङृतं पादनेदयाराद्धयाऽऽह-- इदमिति ! भवशिष्टमनश्च्कितमनिराक्रतं चेल्थः शङद्कमिव दशंयति--यदिति।

१. श्धनपर्‌ा; रज, "दयम 1 3 डन स, इदि ठ. ईसव मर रू मकारेण स, दस्त

२४४ श्रीमद पायनप्रणीतव्रह्मसूत्राणि-- [अर १्पा०शपू०१] कारणावस्थापन्नस्य स्थूटशरीरस्येवान्यक्तङन्द्वाच्यत्वम्‌ , ( भभि° 9

पपेणामासानां शब्दानां शपाणस्वात्‌ अतः प्रधानस्य कार वेद्‌ सिद्धमेव महद्धि परमपि; कपिखयभ्रतिभिः परिमर हतमिति प्रसज्यते तद्यावत्तेषां चब्दानामन्य्परत्व प्रति पाद्यते तावर्सवेततं ब्रह्म जगतः कारणमिति पतिपादितमप्या- कुली भवेत्‌ अतस्तेषपामन्यपरस्वं दशयित परः संदभेः भ्रव तते ^“ आलुपरानिकपरपि * अनुमाननिरूपितमपि प्रधानम्‌ ०५ पुफेपाप्‌ शाखिनां श्रव्दयडुपखम्यवे काठके टि पथ्यते- «५ महतः परमग्यक्तमव्यक्तात्पुश्पः परः [ १-३-११ 1 इति तेच पव यन्नामानो यत्माथ मददृव्यक्तपरपाः स्पृतिप्रसिद्धास्त एवेद भरदयभिज्ञायन्ते तच्राग्यक्तपितिं

नामा णा

प्रतीलया प्रधानापकव्वेऽपि वस्तुतो नेति वक्कुमामाप्तपदम्‌ 1 ननु प्रधानस्य स्वरूपमेवा- प्यते जगत्कारणत्वं तत्टतोऽतिभ्यपतिः शङ्के तथाऽऽद--अत इति ! महतः परमव्यक्तमित्यत्रान्यक्तस्य प्रधानस्य कारणत्वं परशव्दद्धम्पते हि प्रकरपवाची | परकपेश्च महतो व्यक्तस्य तच्कारणत्वमनमिकामिदादौ पराक्षदिव प्रधानस्य कारणहा- तिद्धिः रषिटादिस्मृतयश्क्तश्ुयनुप्ारिण्यसद्थीः तेन शरुतिसमृतिपतिद्धा प्रधान- काएणतेयतिव्या्तिरित्ययः तथाऽपरे कार्मल तद्वादिवाक्योक्तभर्मो युक्तं रोड- रिप्रहणवत्कारणे विरुस्प्तमवात्तचाऽऽह--तदिति 1 कियायामिव वस्तुनि वेकस्प- योगादिति भावः पूतरितं भयानाशव्दत्वं समन्वयदाढ्याय मपश्चयितुं पादारम्य इत्य- स्येव पेगतिरिरुपषहरति--अत इति 1 पूरं प्रपानायेव चेदान्त।प इत्युक्ते तनि. पेधेन प्ववेन्दातेषु व्रह्मधोरुक्ता तामुपेल्यापुना प्रघानाद्पि कारणसेन स्मृन्ववार्भो चानेएकारणतेय्यं करपमेदेन ग्यवस्यानादित्याह--अतुपानिकमिति { भवि व्दीदिकशव्दाच ब्रह्द्गीकरेण पूपन्तो विनाद्य काचित्क इति सूचितम्‌ } अव्य- रपद प्रधानपरं श्रीरप्र्‌ वेति सार्त्मश्नोतपारिरेप्पाम्पमुभय्त्यमित्तया भश्ये म्िद्धनप्रोकिमदवनेप्रततिद्धव्रलोक्तिवद्परतिद्धधरधानोकतिपर्मिष काठकवारेयमिति पर्व- प्षयतुपटरन्विमृदाहरणि-- कारके दीति ! अत्र प्रषानस्याशन्दवधरतिपादमैन सम-

न्ययदादरपादलि धुत्यादिप्तमतिः 1 पू॑पते प्रघानध्यापि दा रदवत्वाह्रक्चप्यन्वयाति-

यिः तिदधान तश्यारड्दतवा्रप्ण्यन्वयनियतिरिति पञमेदः कथमत्र प्रथानम-

स्प्ददुमिरयाशङ्प प्रयनि पानं मानमाह तयेति 1 स्मृतिः सांस्यस्सतिः

सनिः पप्म्पयः जव्यचनरुतिति प्रथने मानमित्याह तति सख्त्यप्पृषि-

ानयनाननयेनुधयनिषयगणयाननयको

ई, म, पनप्रप 1 द. द. ट, ९, रा"

(अ ०२१० त्‌ * {आनन्द गिरिकृतदीक संवलिता करमाप्यषमेतानि ३५५ फारणावस्यापत्रष्य स्थुखशरीरस्यवाव्यक्तशब्दवाच्यतवमर , ( अपि° }

स्मृतिपिद्धेः शम्यारिैनताचि न> यक्तमव्यक्त मिति च्युत्प- चिसंमवास्स्पृतिप्रसिद्धं परपानमभिधीयते तस्य इव्दवादश- ` व्यत्वपसुपपन्नम्‌ तदेवं जगतः कारणं शुतिस्एतिन्पायप्रि- दिभ्यः “ईति चेद्‌" नैतदेवम्‌ देतत्काठकवाक्यं स्मृतिः सिद्धयोमेषदव्यक्तयोरस्तित्वपरम्‌ 1 हतर यादशं स्एतिमसिद्ं स्वतच्रं कारणं तरिगुणं प्रधानं तादृत्रं भयभिङ्यते शब्दमयं शमन्यिक्तमिति भरयमिन्नायते स्च शब्दो व्यक्तमन्यक्त- मिति यागिक्यादन्यस्मिन्नपि स्मे सुदुरश्षये भयुञ्यते चायं कस्मिधिद्रुढः या तु प्रधाचषादिमां रूढिः सा तेषामेव पारिभाषिकी सत्ती वेदायनिरूपणे कारणमावं परतिपरयते ने कपपराधक्तामान्पात्समानायपतिपत्तिमषल्यसति तेद्रपप्रयमि-

पिद्धमषानप्यान्यक्छशन्देनोक्तौ तदीयां रूढि हतृ करेति--स्यृतीति प्रिषापिकि- त्वारम्यक्तशयव्दस्यानिर्णायकत्वमाशङ्योक्म--शनब्डादीति रूदियोमाभ्यामव्य- करशब्दस्य प्रभानवाचिते पएटितमाह--- तस्येति तथाऽपि कारणत्वं तस्वीशन्दमि- स्याशङ्कयाऽऽइ-- तादिति श्रुतिरजामेकाषिलयाया स्मृतिः प्र्ीया विक्रार गणा्रेव विद्धि प्रकृतिसंभवान्‌, सयाया च। मेदानां परिमाणाद्वियादिन्या(न्यायः } प्रकरणपारिरिप्याम्यां शरीरमम्यक्त तस्म स्पष्टत्वेन तच्छब्दानहत्वाद्तो जगत्कारणस्य प्रथानस्य दान्दव्सान्न गतिक्तामान्यमिलभः 1 स्थानादिभिरुक्तं प्रत्याह-नेतदिति। तत्राऽऽदौ श्रतं निराह--न दीति कुतो तदस्िलखपरं समार्तप्रपानस्येवान्न प्रय- मिन्ाननेद्याह--न हीति यारश्चमित्यस्य व्याख्यानं स्वतक्र॑मिलयादि प्रा्यस्मति- पिद्धाम्यक्तशाञ्दस्य श्रुतावपि प्रयोगासेन अरत्यमिन्तातं प्रपानमिल्युक्तमासङ्कयःऽऽह-- शव्येति शब्दस्यामव्यापिरषस्यापि प्रत्थमिज्ञानमादद्धय योपिकत्वाचतदेकाथी- पिद्धिरित्याह--स चेति द्व्या तन्मात्रपिद्धो कुतो योगादूटाद्थीन्तरं शङ्यते तत्राऽऽ्ट--न चेति 1 परस्य मषने छढिरव्यकञचन्दस्यास्तीत्याश्त- चाऽऽह--या स्विति हि परीस्षकाणा पारिभाषिकी प्रपिद्धिर्वदारथनिणंयनिमितं परीक्षकविपरतिपत्या वेदाथैऽपि वलसद्ष्िकिकी पर्िद्धौ दृडिस्तथा एवंच डौकिकाः शब्दास्त एव वैदिका एव चैपामथां इतिं न्यायादिलर्थः श्रुतिं दूष- वित्वा स्थानं दृषयति--न चेदि मात्रचोऽय स्फुटयदि--अक्दीति स्थान-

इ, ज, न, "ते भतस्तस्य 4 २. ° प्रधान तदश्च गद्यमित्ायतेजः।३ ङ, श्ण चरः ग्ट. चन ॥५क.इ,ज., म, ट, मे दुः {६ स, ठ. इ, श्स्याशाम्द्‌ 1

३४६ श्रीह पायनप्रणीतवह्यसूत्राणि-- [ज०१पारसू०१) कारणावस्थापन्नस्य स्थुलस रस्येवाग्यक्तशब्दवाच्यसवप्‌ , ( भविर १) जाने 1 हयश्वस्थाने गां परयन्नश्वोऽयमिल्रदोऽध्यवस्यति पकर णनिरूयणायां चान्न म॒ परपरिकरिपतं भधानं रतीयते ८4 शरीर खपक विन्यस्दग्ररीतेः शरीरं शछ्यच रथरूपकविन्य- स्तभव्पक्त शब्देन परिभृषते \ इतः भ्रकरणात्परिष्पाच तथा हवनन्तरयतीतते ग्रन्थ आरत्ररीरादीनां स्थिरथाददिरूपक- क्षि दशेयति-- “५ आलानं रथिनं विद्ध शरीरं रथमेव तु इद्ध तु सारथि विदध मनः भग्रहमेव ॥} इन्दियाणि हयानाहुविषयां स्तेषु गोचरान्‌

स्यापि नाति तद्रूपप्रयमिज्ञपिक्षा खत एव प्रमाणत्वेन निशधायकत्वादिलयाश्रङ्कय तद्रू पपिपरीतप्रलयमिज्नातच्वमन्रेष्टमिति मत्वा विपरीतद्पन्नाने स्थानादथासिद्धौ दष्ट न्त- माह॒-न हीति कथं तर्हीह विपरीतरूपप्रत्याभिज्ने्य।राङ्धय सृत्रमागमवताये पिभ जते--प्रकरणति। "आत्मानं रथिनं विद्धि") इत्यसिन्वाक्ये बुद्यासनोमेष्ये शारीरस्य रुतत्वात्तदेवात्रापि महच्छन्ितवुद्धिपुरूपमध्यस्थमव्यक्तशब्रेन यद्येते श्रोततकमस्सं स्मातक्रमादटी यस्वादिलर्थः 1 उमयोरपि स्थानत्वा्छुतः श्रतं स्थानमास्थाय शरैर मेव अ्यपित्याह-- कुतं इति प्रकरणाद्नुगृहीत्येन श्रौतक्रमस्य भानट्यादि- वयाह्‌--पकर्णादरपि तदुभयं वक्तमुपक्रमते--तथा दीति तन्न प्रकरणे विवि. च्य द्शयति-- अतीतेति ॥। स्पकक्प्तिः साद्दयकस्पना आत्मनो मोकतू रभिच् ररीरार्य्यश्ामित्वम्‌ तत्र हि भोक्ता प्रानं स्थ श्षरीरं मोगायतनत्वेन गुणतया रथवद्वधेयमिल्याह-- आत्मानमिति विवेकावित्रिकप्रधानवृत्तिम्यां वृद्धिरेव शरीर वाण पुखदु.ते माक्तारमुपनयतीति मत्वाऽऽह--घुद्धिपिति 1 मनपाञश्वरक्ञनाप्या- नीयेन विवेकिना विषयेभ्यः भोत्रादोनि निगृह्यन्ते तेनाविवेकिना तेषु अवत्न्ते तेन मनप्ता युक्त प्रमहत्वमिल्ाद-मन इति ज्नयतानीन्दिवागि परपं तप्ारान्य यतानि मुक्तिदारं भरापयन्तीलाह--इद्दियाणीति } यथाञ्शोऽप्वानमारक्षय चर- सेवमिन्दियदयाः स्वायमुपरम्प चरन्तीत्याह--तरिपयानित्ति 1 शरीरादिषु भ्ये यनच्दादीन्ििपयानिन्द्ियहयमाचसूनादहुरिति योनन। नतु मामि रथिनो स्थादयेक्ना भोगे विद्रूपत्या स्वमादेनेवर तयोगादतो देहादीनां रथादिकरपनौिपम्ये तनाऽऽह- --------------(-(---_ ^ ~~ ए, ठ, श्रीच््या"

(म पार्‌ ° ]आनन्दगिस्कितदीकासंपलितशांकरमाप्यप्तपेतानि ३४७ कारणावत्यापन्रस्य स्युर्पीस्स्येकन्यकररब्दकाच्यत्वम्‌, ( भपि० १)

आमेन्दियपनोयुक्तं भोकतेयाहुर्भनीपिणः "" ।| | का० १-३-३-४ ] इति | तैश्ेद्धियादिभिरसंयतेः संसारमपिमच्छति 1 संयतैस्त्व- ध्वनः पार तद्रेप्णोः परमं पदमास्मोदीति दशयित्वा तद्ध्यनः पार विष्णोः परमं पदमिदयस्ामाकादक्नायां तैम्प एव प्रदतेभ्य शद्धियारिभ्यः परत्वेन परमात्पानपध्यनः पर विष्णोः परमं षदं दशेयति-- ५८ इद्दियेभ्यः परा दर्थ अर्येभ्यथ परं पनः! मनसस्तु परा उुद्धिबेद्धेरात्मा महान्परः महतः परपरस्यक्तपव्यक्तारपुरुषः परः परुपान्नं प्ररं एिचित्सा कए सा परा गतिः "॥ [का० १-३-१०-११| इति तन्न एवेदियादयः ध्रस्याः रथरूपककदपनय(मन्वादि भवेन पदृतास्द पमेहं परिण्न्ते पङ्तरानापकतप्रि- यापरिह्रयं तेतरेनधियमनोयुद्धपस्तावत्पुचैत्रेह समान,

दब्दा एव अथां ये छब्दादयो धपिपया इद्धिय-

आसति भात्या मोकेतयाहुरदि कवन्यः ! तस्यातिद्धस्यर्थेन्दियापतनिकर्थे भोगा योगाद्विन्द्ियमनेयोगो यथा मवतीति क्रियाविश्चेपणेन तस्य भोक्ृत्वमुपपद्रयति-- इन्द्रियेति ! यद्वाऽऽत्मा देहा देहन्दियारेषु युक्तमात्मानं भाक्तस्याहुारेति याजना | प्राकरणिकर्घबन्धदय(ऽ5कास्ज्ाधनत्वात्पूदवाक्यस्थदेहस्याग्यक्तशव्दाकाद््लां वकु रथादिखपककस्पनाफयं वदुन्परमपद्शषय प्रकरणिनो मुस्यस्याऽऽकाङ््तामवतारयति-- प्रेति परमपदस्य खद्ैवे परत्वे चाऽऽकाङ्क्षामाह---ङ्गिपिते जका- स्साद्रयदान्तयेऽनन्धरं अन्पमादत्ते-तैभ्य इति पवेवाक्ये शरीरस्य प्रकृत- त्वेऽपि श्रधानमेवात्राग्यक्तमित्याशङ्कयाऽऽह-- तयेति प्रकरणं प्रदक्ष्यं प्रि शेपं दर्शपितुमारमते-- तत्रेति पू्मत्रानुक्तानामथानामिहोक्तिषत्परघानस्यापि स्यादि त्याशङ्धय तेषां विपयशान्देनोक्तरभवमियाई--अथां इति अथश्चब्देन विप- योक्तिरयुक्ता बिषयाणामिन्धियेम्योऽन्तरद्धेम्यो बाह्यतया परत्वायोगादित्यशि-

दृ, न. र्र्‌ तद्विष्णोः। इ. ज, म, “ास्तुये। न्च. "स्पप। * क, ख,ठ, ड, नज्तरप्र ;

३४८ श्रीमदरैपायनमणीतव्रह्मसूतणि- [अर पार४ष्‌० प्मरणावस्थापमरप्य स्यूलशरीरस्यपान्य्यम्दवाच्यत्वम्‌ , मपि )

हयगोचरत्येन नि्िणस्तणां चेन्धियेभ्यः परत्यम न्ियाण ] प्रह परिपयाणामतिप्रहस्वमिति [ बृ० ३1२] श्ुतिभरसिद्धः। वरिपयेभ्यथ पनसः परं पनष्ूटस्द्विषयेन्दरिपच्यवदहयरस्य 'मन्तस्तु परा वद्धिः! उदधि दार भोग्यनतिं भोक्तारमुप्त- पैति। थद्धरास्मा मदन्पिरः' यः “आसान रथिनं विद्धि इति रथिलेनोपिपषः कुतः आत्परब्दात्‌ ¦ भोकछश्व भागो- प्क्लणा्परत्वापपत्तेः मद्व चास घामितादुपपनप्‌ अथ दा--

८“परनो महान्मतिर्लया पयुद्धिः स्यातिरीन्वरः

ङयाऽऽह--तेषां चेति 1 आन्तरसवेन यरेएठत्वाभावेऽपि तेपामतिग्रहतवा प्रहख्पे- द्धियापेक्षया प्राधान्यस्य श्ुचयुक्तत्वात्परप्वमष्टौ अरहा अष्टावतिग्रहा इतिश्च प्राण- जिहावाकचक् ्ोचमने हस्तत्वगिन्दियेम्यो अहेभ्यो गन्धरप्तनामरूपशब्दकामकर्मस्- हविपया अतिग्रहा उक्षन गृहन्ति वची कुवन्ति पुरुषप्रिति अरहा इन्दियागि तेषामपि माहकस्व विपयाधीनमिवतिग्रहम विषयास्तेनातिम्रदत्तया तेपा पराघान्यमि- प्ययं 1 ति कथमरभेस्यो भनक्त पर्व तस्यापि प्रहप्वेन भाणादिताम्पादित्याशङ्कय स्वेगतेविश्ेषणारथैम्यस्तसख परत्वमाह--व्रिपयेभ्यश्चेत्ति 1 तथाऽपि कय तुद्धेमेनप्तः सकाशाप्परप्व तया्माक्तार प्र्यविरेषपादियाशङ्कयाऽ5ऽद--मनसस्त्वित्ति निव्धय- द्वारा विषया मोकुरुपकुेन्ति निशयनश्च बुद्धिरिति सरायाप्मकमनतो बुद्धिम्राधान्य- मिद्यथ बुद्धञयपरहितस्याऽऽप्मनस्ततो परत्व महत चप्याश्चङ्कय यो रथिच्येन पूर्वे घाक्त सोऽत्र गृह्यत इप्याह--बुद्धेरिति। तेश्रतयभित्तान तन इत्‌ कुर्व्॑तद्धेत॒माद-- आप्मेति यज्ञु कथमस्य परप्वमिति तत्राऽऽह्-- भोक्तेति यप्पुनम्‌ तस्य मह्‌ त्वमिति तनाऽऽहई-- पद चेति तहि महत परमन्यक्तपिति वक्तव्य त्याप्मन्‌ परमिति महव्छय्दस्यऽ<प्मवाचिप्वादित्याच्तद्भयाऽञ्द-अथ वेति सक. स्पविक्र्परूपमननन्चनेखा हैरण्यौ वुद्धिर्मनस्तस्या व्यष्टिमन घु समितया स्याप्ति- माह्‌--पद्यानित्ति प्तकल्सादिश्यक्तितया तदि प्देहा्मत्व तत्राऽऽह~--परति- रिति) महंस्वमुपपादयति--ब्रद्मेति 1 मोग्यनावाधारत्वमाह--पृरिति निच्या- मत्वमाह--बुद्धिरिति 1 कीतिशक्तिमत्त्वपाहु-- ख्यातिरिति नियमनश्चकिभ- स्वमाह-ई्वर्‌ इति येके यणे ज्ञान ततोऽनतिरेकमाह--

~ ---__-__~_-__-----------~-

५८ पाचमप्र ! कंज चछ 1 जाः 1३ठ ग्मर्भयुः} ग्के सर द, -स्मश्त्व ५८ “रक्षः

[अ० ११०४०} आनन्दभिरिङतटीकासवरितशांकरमाप्यसमेतानि ३४९ कारणवस्यापन्रस्य स्थूलशरीरस्यवान्यक्रश्ष्दवाच्यतम्‌ , ( भेर + )

प्रज्ञा संविचितिथेष स्मरतिथ परिषल्यते'" [ महाभा० १३-१०११ |

इति स्मृतेः ^ यो ब्रह्माणं विदधाति धूतयो वै पेदधि प्रहिणोति तस्मै "” [ मरे ६। १८ |] इति शपेय प्रथ मजस्य दिरण्यगभेस्य वद्धिः सा सर्वाप्तां बुद्धीनां परा प्रतिष्ठा सेह मदानात्येत्यच्यते सा चै पूवैतर उद्धिप्रणेनैत ग्रहीता सतीं दिरूगिद्यपदिश्यते। तस्याप्यस्म्दी याभ्यो बुद्धिभ्यः परत्वो पपचेः एवमस पक्षे प्ररमात्यविपेभेव , परेण दः प्रहणन रथिन आस्पनो ग्रहणं द्रव्यम्‌ } परमायथतः परमा- सविक्ञानात्मनोमेदाभावात्‌ तदेवं शरीस्मेगकं परिः प्यते इतराणीन्द्ियादीनि आकृत्यैव परमपददिदशपिपयां समतफ्रामन्परिङिष्यमाणनेर्दीन्येनाव्यक्तशव्देन परिङ्गिष्य- मामं अङ्नतं शरीरं दरयत्तीति गम्यते भरीरेन्दियमनो- वद्धिविपयवेदनासंयुक्तस्य दविध्वतो भीरुः दरीयदानां रथा

_ -_~+-- --^ अज _ ______-_-__--->* -----------~ भह्ञेति तत्कद्मपि ततो नाभीन्तरकिपयनिल्याद-- संविदिति चित्प्रधानघव- माद--चितिरिति ! जातपर्वाथानुपतथानशक्तिमाइ--स्मृतियेति सर्वत्र विद्रत- पिद्धिमनुश्ख्यति--परिषपव्यत इति शतिरपि हिरण्यगरमदद्धो वेदाषिभोव- मीखरामुप्रदवशादभिवदन्ती तदीयां बुद्धिमृक्तटक्षणां भिवक्षतरीलाह--य इति परत्वं त्याः पाधयति--सर्बासामिक्ति तदं ॒पूरवत्राुक्तहिरण्यगमदधेरि प्रधानस्यापीहोक्तिः स्यन्नेाह-सा चेतति ! हिरगिति श्यक्त्वोक्तिः करं द्धेव परा पुद्धिरिलाशङ्कय पर्वाप्ामिलधोक्तं स्फुटयति--तस्या इति व्यष्िदुद्धचाथयत्वात्परा समष्टिनुद्धिरिपि वद्धेरित्यारिना 7दुकतिरविसद्धेत्यधः ता प्ोक्िस्य रमिनोऽनुक्िवदिद शरीरस्यापि रथस्य स्याद्या इयाऽऽह--एतस्मिननिति 1 ननु पृर्पीक्ला रथिग्रहस्तस्य जीकतवात्पु्पस्य परमात्मप्वात्त्ाऽऽह--प्रमारद इति परिशेषमृपसंहरति-- तदेवमिति प्रकरणपरिदेपाम्पामव्यक्तं शरीरमिति परतित्तात निगमयति--इतसणींति देहा. दिय स्थदिकल्पनाफटचवायामपि श्चरीरमरवाव्यक्तमित्याह--्रीरेवि 8खादि- यदना देहादिषयोगे हेतुरविय्यावत इति 1 तत्दयोगफटमाह-भोकरिति देह-

१८. पतिश्च" २३ अ, परमा! उ. न. ----- (चज क्वा सग. कुक गच्च) कचकर प०॥ जड, च, प्ते ) तेष्वतः पछ, "वाञनु {६ उ, न, “दानिन ज. द्दाव्य' 1 क, ठ. ड. धिर

२५० भीपद्रषायनगणीतवद्यमूभाणि-- [अ०१पा०्४१्‌०१) प्ररणययस्यापप्र्य स्पूठदरीरस्यैवान्यकरदान्द्याध्ययम्‌ , ( अभि» १)

दिरूपफ्कट्पनया संसारमोक्षगतिनिरूपमेन प्रयग्मि्रह्माव- गतिरिह्‌ विवक्षिता तधा च- एष सर्वयु मतेषु गूढोत्मा भकारे | दृश्मते स्वप्रया बुद्धा सृष्षषया सक्मदृश्िमिः } [ का० १-२-१२ ] इति वैव्णवस्य परमपदस्य दुरवगमस्व- एकस्या तदयमपरा्थं योम दन्चयति-- यच्डेद्राच्य नसी माज्स्तयच्छेज्ज्ञान आस्मि जरानमास्मनि मदति नियच्छत्य्च्डेच्छान्त आत्मनि का १-१-१३ ] इति एतदुक्तं भवाति वाचं मनाते संयच्छद्रागादिवादेन्धिवन्या- पारमुत्छस्य पनोपात्नेणाबतिष्ठत 1 पनोऽपि विपयविकस्पाभि- युखं विकर्पदो पद दोनेन त्ानश्चब्दोदितायां बुद्धाचध्यवसाय- स्वभावायां धारयेत्‌ तामपि बुद्धि महयासनि भोक्तयैरयायां + ~ वा बुद्धौ सृष्ष्मतापादनेन नियच्छेत्‌ महएतं स्वासानं शान्त आत्मनि भकर्णवत्ि परस्मिन्पुरपे परस्यां काषायं परतिएठाप-

---'--------~-~_~~-~---~--~-~-न_ न__---__-_-_---~-„_- ~ __ ~ दिन्यतिरेकबोषाधीनमारमनो त्रहमत्वाधिगतिफम्‌ प्रतियोगिनो देहादेरमहे तद्यततिरेकधीः। तथा चेन्द्ियादिवदेव शरीरमपि आद्यभित्यन्यक्तशब्दरस्य तद्रे; 1 मद्यण्नह्मधीरिहाभीषठति कथं रषिरिलाशङ्याऽऽत्मनो दुर्वोधत्वोक्त्या तद्धीदेतुविधि- व्याह त्था चेति अग्रकाशस्वमावत्वं व्येषति-- दृष्यते स्विति ` श्रव- णादिप्रियाकानन्त्यमाद्‌---अग्नपयेति | सृक््माथेविवयत्तया सृष्षपस्वं॑सक्निषठानमिर- तवद्धदारा तेदशनं महिगृलाना(णा)मि्याह -मूमेति वाक्यतात्प्यमाइ-- वत्गवस्यात्‌ कृतस्ताह तद्धीरियाश्चङ्कयानन्तरवाक्यमवतारयपि-- तदिति बद्या- त्मधाप्तिषिनविधायि वाक्यं व्याकरोति--तदिति वागिति द्िमीयादे) परस्व रन्य्ताह्मचपिस्युक्तम्‌ वाचो अ्रहणं बहेन्धियोपरक्षणमिलयुपेत्ये वावयार््‌- माह--बागदीति \ तेवा चे सति मनत्ति पैकस्पादिपंमवान्नेकर्तवद्यधीरिम्या- र्कयाऽऽह्‌-- मनाऽपीति बुद्धेरपि विपयप्रावण्यात्तस्पा पत्या ने त्ह्यीरि त्याशङ्याऽऽइद-- तामिति महत्यात्मनि पृथगवास्थते नेक्य्त्याश्ङ्कयाऽऽह-- महन्तं चिति तस्याधिष्ठानान्दरं तेति रानन्त नेति पूचयति--परस्यामिति 1] प्रक | प्रक

[अ ° पा ०४२ ]जनन्द्भिरिषतटीकासरेटितशाकरभाष्यसमेतानि | २५१ काएणावख्यापत्रस्य स्युटशरीरस्यवान्य कञचस्द्वाच्यत्वम्‌ , ( अधि० १9

9 येदिति तदेषं पषापराखोचनायां नास्यत्र परपरिकिसि- तस्य अधानस्यावकाश्ः

घक्ष्मं तं तदृहसाद २॥

उक्तमेवतपकस्णपरिशपाभ्यां उरीरमव्पक्तश्रब्डं प्रपाम- पिति ! इदमिदानीया्ङ्कयते फथमव्यक्तशन्यारहसं शरीरस्य यावता स्थरस्वास्स्पएटतरमिदं शरीरं व्यक्तश्रव्दाईमसपणएषचन- रत्वव्यक्तश्द्‌ इति अत उत्तरयुच्यते--“.यृक्ष्मं त" इह कार णात्मना शरीरं विवक्ष्यते मूषमस्याग्यक्तङब्दाईत्वात्‌ थवपि स्थलमिदं शरीरं स्यमन्यक्तशन्दमदेति तयाऽपि तस्य त्वारम्भकं भूतसृक्ष्ममव्यक्तशब्दमदंति मङ्ृतिशब्दश्च विकारे दृष्टः यथा ^ मोकिः श्रीणीत मत्सरम्‌ " [ ऋ० सं० ९- ९६-४ | इति ! श्रुति तद्धेदं तवग्याणृतमासरीत्‌ " [

रणात्परिरे षाचाव्यक्तपदं शारीरमेव दश्ेयतीति पूर्वन उयास्यातं दजश्षंयति-- येति विषान्तरेऽपि पनर्यास्यायापरुना प्रत्ाधेमृपपरहरति--तदेवमिति १॥ अग्यक्तपदप्य देहे प्रवृत्तियोग्यत्वमाह-- सुक्ष्म लिति शङ्कोत्तरत्वेन व्यास्यातुं वृत्तमनृद्य शद्धा दशेयत्ति--उक्तमितिं प्रवृत्तिनिषित्तामावान्न ररीरमव्यक्तशव्द- मिति शङ्कमिव विकदयति--फकयमिति इनिषूपघ्वं तत्र व्यक्तशब्दभघरृ्तिनिमित्त- पितादाङ़चाऽऽह-- यागतेति \ स्यष्टतरत्वेन व्यक्तवाञ्दारतेऽपि सस्मिनव्यक्तपदुं कि नोच्यते तत्राऽऽह--अस्पषटेति ! उत्तरत्वेन सू्रमवतायै तदक्तराणे व्याकसेति~ अत्‌ इति इहत्युदादरणेकतिः स्युट्य देदस्य कुतः सूष्मलं तदाद--कारणेति। अव्यक्तशव्डेन कारणात्मना पक्षस्य देहस्य वक्तुमिएठत्वे हेतुमाह--सक्ष्प्येति अक्षरार्भमुक्तवा प्रवृत्तिनिमित्त व्यक्तीकर्तुं विवलितमयमाह--पद्यपीति भूतपृक्षम- स्याग्यक्तदाव्द्‌ा$त्वऽपि रि जातं स्पृद्य देदप्येयाशङ्कयाऽऽह--मकरेतीति परकतदिकाराणामनन्यत्वादधिकरि प्रकृतेरग्यक्तत्वपुपचरितमित्यथः प्रकरतिद्व्दस्य विकर प्रयोगे श्रोतं द्रान्तमाह-- यथेति मोभिक्तष्धिकटः पयोमिमेत्रं पतामम्‌ | श्रोणी "धीऽपाके" इत्यस्य पातर मध्यमपुरुपनहुकचनम्‌ विकारापत्रं कुयौत्‌ ] पाकार्थत्वेऽपि हिरण्येन श्रीमीतेतिवदय सथन्धथित्वं श्रीभतिरिष्टम्‌ तथा कारणवा- चकामन्यक्तपद्‌ तदमिच्कर्यं भवल्यौपचारिकमित्यथः 1 अव्यक्तात्कारणाद्धिकाराणामन- न्यते देतमाह-- तिथि 1 अव्यक्तमव्याकृतमित्यनयीन्तरमित्युपेलय न्पाचटे-- _ ___ ___------------------~

१द८्‌,ज. च, नु, र, "ति तः क, व्याच््े। क. ए,.ठ,. उत्वि

३५२ भ्रीप्पायनप्रणीत्त्रद्मसू्ामि-- {म० {पार ४यू*३] कारणावस्पापद्नस्य स्मृट शरीरस्थया्यफर्दवाच्यद्यम्‌, ( भपिर +

१-४-७ ] इतीदमेव व्याटतनामस्पप्रिभिने जगस्ागृवस्थायां परियक्तव्याद्रेतनापस्यं वीजश्रकटवस्यमन्पक्तशन्दरयाम्य ददयप्ति २॥

ह, नि तदधानलखाद्थकवत्‌ २॥

अ्ाऽऽदह्‌ यदि जगदिद मनभिन्यक्तनामरूपे वीजारपक माग- वत्यमन्पक्तशब्दाईमभ्यपगम्पेत ददार्मना श्ररीरस्याप्यन्य-

त्ःद्ष्दारस्यं प्रतिप्षायित प्य तदि मपानकारणगाद्‌ ठं सल्यापेत अस्ये जगतः मरागदस्यायाः मरधानस्वेनाभ्यपग- म्रादिति 1 अवीय्यते--यदि वयं स्वतन्रां कांचित्मागवद्यां मगद सारणखेनाभ्यपएच्येप प्रतस्ये तदा प्रधानषारण- वादम्‌ प्ररपेग्वराधीनां सवियपस्पाभिः प्रागवस्था जगतोऽ- भयुपगम्यते स्वरतन्रा सा चावदयाभ्युपगन्तव्या अर्थवतीं हिसा!न दहित्वा विना परमेश्वरस्य पछष्तं सिध्यति शक्तिरदितश्य दस्य प्रययतुप्पतेः पक्ता पएनरमुत्पप्तिः

इद पिति तदा तस्य सखरुूपेणाप्तच्च व्यावतेयति--वीजेति वनमेव शक्तिरती- च्दियत्वात्तद्ाऽमन रिथतमिति यावत्‌ + २॥

उक्शरु्या प्रघानप्रप्रक्ति प्रव्याह--तदधीनस्वादिति तव्या्यातुमादौं व्याव. त्या शङ्का दशेयति--अनेति भका श्ुति स्ठम्य्थं जयतेऽन्यक्तशञब्डत्व- मिदानीमविवक्षित्‌ रारीरस्य तु कारणात्मना तच्छव्द्ष्व प्रतिन्नातमिलारशङ्कया5ऽह- तदारमनेति पिद्धान्तमनूचयानिष्ट रप्तज्लयति--स एवेति ताह त्या, प्रामव- स्थायःपिव पति प्रामचस्य्‌ गमदन्परूकनव्दफोष्यसितयदाविष्े सीत्य 1 सुखद ल- मोहाप्मक क्यं तागेवं कारण गमयतीति देतुमाह--अस्यैेति दर पृत्मृत्तर- स्वन स्याकतु भूमिका करोति--अभेनि क्य ता भवद्धिरम्युपगम्यते तदाह-- परमरातते तस्व जमगदुपादृनुप्वादानपकयादेपा नोपियेत्याशङ्कयाऽऽह~-- सा चेति तदरथीनत्वादिति ग्यास्यायायवदित्यश व्यार्याति--अथेवतीति तदेव समर्थय दीति कुटस्यासदहयाहयप्य बद्यण ॒सषटुतवातुपपत्या मायाश्षक्िरेवयेत्यक्तम्‌ इदां भन्धमेक्षव्यवध्यानुपपत्ते्ेल्याह्‌ -मुक्ताना चेति यप्या सत्या जननमर- ---------------(---(--(((--

[अ० {पा ° रआनन्दगिरिएतदीकारसंषदितर्शाकरभाप्यकस्तेतानि ३५३ ररणापस्याप्नस्य स्भूलरासरस्येवा्यक्तशब्दवच्यत्वम्‌ , { भपि° १)

कुत; विया तस्या वीजश्रक्तेदा दाद अविद्यासिकरा हि चीजशृक्तिरव्पक्तशभ्द्‌ निदे र्या परमेश्वराश्रया मायापयी महा- सुक्षियस्यां स्वरूपपरतिवोथरदिताः नेसे स्पारिणो जीवाः; तदेतद्व्यक्तं फषिदाकाशरन्दनिर्दिएम्‌ एतस्मिन्न खद्यक्षरे गार्योकाशच ओतश्च मोत्तथ " [ वर ३-८-११ ] इति श्रुतैः ्विदक्षरशब्दादितप्‌ अक्षरात्परतः परः " [ पु* २-१-२1 इति शते; एचिन्मायेति सूचितम्‌ ^“ मायां तु मङृतिं विद्या न्पायिनं तु महैशवरम्र्‌ [ "० ४-१० ] इति मच्रवर्णाद्‌ अभ्यक्ता हि सा माया तान्पत्वनिरूपणस्यारक्यलात्‌ तदिदम्‌ बहतः परपन्यक्तम्‌ इत्युक्तम्‌ ! अव्यक्तपरभवत्वा- स्रहतो सदा हैरण्यगर्भीं वद्धिमंहान्‌। यदा तु जीवो प्रहयंस्वराऽ-

व्यक्ताधीनत्वाज्जीचभावस्य “महतः परमन्यक्तम्‌ इप्युक्तम्‌

णोदिः सं्तासे यनिदुच्या तनिवुत्तिः प्ता मायादाकिरेष्येत्यथैः ननु बौनश- क्ति्विद्यया दद्मते वस्तरुत्वादास्मवनेत्याह-- अविद्येति केचित्त प्रतिजीवमविचाशक्ि- भेदमिच्छन्ि तन्न अप्यक्ताव्याङ्ृतारिश्चन्दाय्तिस्या मेदकाभावदकत्येऽपि सदौक्त्या विनितनरकायकरत्वादित्यादई--अन्यक्तति ! त्या जीवाधपतं जीव- , शाब्दरकाच्यप्य कड्ितत्वासदं वियाषपत्वात्तच्छग्दुरक्ष्यस्य व्रह्माद्यतिरेकादिय)द- परमेश्वसेति मायाविचयोभेदादीश्वरस्य मायाश्चयतं जीवनिमवि्याश्रयतेति वहन्तं पतयाह--मायामयीति ! यथा मायाविनो माया परतरा तेयेषाऽषीव्ययेः } प्रतीतो तस्याशचेतनपिक्षायमाह--महायु्चिसिति 1 जमरहुवचखेन विपया्तवत्तेन चनन्तजीव. निमिह्तित्वेनापि चाऽयवतवाह--यसयामिति। सथाल्यः फरास्तक्तेः ्वरुकत्वा ततैव श्रतिमाह--तदिति भनवच््छि्तस्वादाकाश्त्वं तच्वन्नानं विनाऽनिवृक्तरक्षरतवं विचिचकार्यतवान्मायालामेति मेदः ! इदानीमनितीच्यत्वेनाव्यक्तशब्दाहत्वमाह-- अन्यक्तेति उक्तमर्थं प्रकृवश्रल्या योजयति-- तदिदमिति कुतस्तस्य मृहतः प्रकाशात्परत्वमिलयाद्द्कच बद्धिपक्षे तावहुपपत्तिमाह --अन्यक्तेति युक्तं हि कार्यात्कारगस्य परत्वमिति मावः जीवपक्षेऽपि परतवोपपत्तिमाह--यदा दिविति ष्ठं हि राजदिः खाधीमद्माद्यादेः परत्वमिति भावः कृतो जीवमाप्रस्यान्यक्ता-

५१दक्ः ड. ज. य. दिसायी ड, म.र. शयुपुश्चि ¦ य. "णादिषि। ४२, स, ठ. इ, "द्वं

३५ - श्रीमटरषायनपरणीतवष्यसूत्ाणि-- [०११०४१०३ कारणावस्यापधरत्य स्थूयशषरीरस्यवान्यक्तशन्द्वाय्यवम्‌ + ( भथि* १)

अविद्या ह्यक्तमविद्रावस्ेमैव जीवस्य सवः संन्पवहार; सतता र्वे तचान्यक्छगतं पहः प्रत्मभेदोपवारात्द्विकारं शरीरे परिकस्यते सदपि शसीखदिन््िपादीनां तद्धिकारत्वातिशण शरीरस्येवाभेदोपचारादव्पक्तशब्देन प्रहणमिन्दिपादीनां सय ्दैरेव शदीतत्वास्परिदिषटत्वाच ररीरस्य। अन्ये तु यणपन्ति--- द्विविधं हि कषर स्थूल सृष्षमं स्थूरं यदिद एपलम्यते सूषेम यटुचतरव पक्ष्यते ^ तदन्तरमतिपत्त रेति संपरिष्वक्तः प्रभ्न- निरूपणाभ्याम्‌ [ त्र सू० ३-१-१ ] ईति त्ीभयमपि शरीरमविशचेपैषच रथलेर्वं संकीतितम्‌ इद त्‌ सृ्ष्ममञ्य- तशब्देन परिष्ह्यते स्मस्याव्यक्तशव्दादस्वात्‌ ^ तद्धी. नलात्‌ '” चन्धमोक्षव्यंत्रहारस्य नीव्राचतस्य परत्वम्‌ यथाऽयपिीनलादिन्दयन्यापारस्येन्धियेभ्यः दस्पमथौना- मिति तैस्खेतद्रक्तव्यमविशेपेण शरीरदयस्य पेन रथस्वेन संकीतितसास्सपणानसोः पकृतस्वपरिकिषएलयोः कथं सुहेममवं

ध्नःवमनियाधीनत्वादियाशद्भयप्यक्तस्योक्तं सवद्पं समारयति--अधिधेततिं सेधति जीवमविध्य तदधीनत्वमाद---अ वियादस्येनेति तथाऽपि कथं शरीरस्य महतः पकाश्ास्परत्वं तत्राऽऽद-तश्चति इन्दियादीनामपि प्रक्रत्यभदादग्यक्तत्वं परस्वे तुद्यमिति इतः श्वरीरस्येवेह यदणमियाशङ् याऽऽद-- सलयपीति ` आच्दर्लोयमतसुत्यापयत्ति-- अन्ये दिविति तन्मतेऽपि सूत्रद्वयं योनयितु पतनि- कामाह--द्दिविधभितति } तस्य द्विविधस्यापि पामाणिकस्वमाह - स्थुखुरिति } दद. दयस्याप्रद्युतत्वमाशद्कवाऽऽद--तचति } भृमिकां कत्वा सूष्ष्मे सिितिसुत्रावयवं व्याकरोत्ति--इरेति पूर्ववाक्ये द्वयोः निधौ सृश्षमस्येवात्र यहे को हेदुरिस्याश- ङ्य तदहत्वारितिहेत्वथमाह-- सृुषष्पस्येति 1 कथं तई तस्य महते जीबात्परस्व- मित्याक्चङ्कय द्वितीये भूते तदधीनत्वं न्याचषटे-तदर्णानस्वाचेत्ति सृकष्मदेहाघीनो दिवेकाविवेकाभ्यां वन्धमेक्षे तेन यदतो जीवात्परस्वमिय्यथः ) तत्र सौतं दशान्त माह--यथेति इतिशब्दो दाणान्विकरयोती दृत्तिकारमतप्तमाप्तयर्थश्च बृत्तिकतां मतै तिदच्छे--तेस्तिति अव्यक्तपद्मेव व्यक्तभ्ुल्देहग्यावृतिहेतरित्यार--

१क.अ. न्तेन जनीः अ. श्छ जी ल. द्ध, प्टक्त्यावि") 3 ड, ल. शन्दतेन क, प्मक्य्‌ः। द्‌. भ, स्प्दई ।६ ट्‌, नत की | ७, ततौ 1

[ज ०! १०४ ०३]अआनन्द्गिरिकृतदीकासवलितश्नकरमाभ्यसमेतानि ३५५ करारमावल्यापत्तस् स्थूटश्चरीरत्येवान्य क्तरन्दवाच्यत्वम्‌ , ( भधि० १)

शरीरमिह गद्यते पुनः स्थलम्रपीति आश्नातप्यार्थं प्रति. प्तं प्रभवामो नाऽऽघ्रातं पयतयोक्तम्‌ आश्रातं चान्यक्त- पदं सूक्ष्ममेव भतिपाद्‌ पितुं शक्रा ति नेतस्यक्तस्वाच्तस्येति चेत्‌ 1 एक्रवाक्यत्तापीनत्वादयेमतिपततेः 1 मरे पर्मोत्तरे आघ्नाते एकवाक्यतामनापएय कंचिदर्थं प्रतिपादयतः प्रकृत- हानापरकृेतमक्रियामरसङ्गात्‌। चाऽऽकाद्प्नामन्तरेणेकवाक्यताप्र- तिपत्तिरस्ति तताविहिष्ठायां शरीरद्रयस्य ग्राह्ल्मकारक्नायां यथाकाद्ं संवन्धेऽनेभ्युपगम्यमान एकवाकयतैव वापिता भवति कुत आन्नातस्याथप्रतिपत्तिः चैष मन्तव्यं दुःशो- धस्वात्॒कष्मस्येव श्ररीरस्येद ग्रहणं स्थूरस्य तु दवी मत्सतेया सुशोधस्वादप्ररणमिति यतो नेतरे शोधनं कस्यचिद्िवक्ष्यते ह्यत्र शौपनविधायि फिचिदाख्यातपस्ति अनन्तरनिर्दिष- त्वाच्च कि तद्विष्णोः प्ररं पद्मितीदपिह विवक्ष्यते तथा हीदपस्मासरमिदमस्मासपरमिस्युक्खा पुरपान्न परं किंचिद.

आस्नातस्येति आग्नातमपि पदमुपयप्ताघार्णमित्याश्चङ्भव।ऽ5इ--भाश्नापं चेति) पूर्वोत्तरा प्नातयेरिकवाक्यताधीनत्वादभेदटे्वन्मते चकवक्यनामावा्ुतोऽपेषीः कुत- शराग्यक्तशन्देन स्यृष्देहनिवृततिरित्याह--नेति एकवक्थताघीन।ऽयेषीरियेतदेव कथ- मित्याश्चङ्कया.ऽऽह--न दीति ररीरशब्दस्य स्थलश्चरीरे रूढस्तस्य प्रकृतस्य हानं मृतपृक्षम्याध्रकतस्यान्यक्तशग्दत्वमाकरया च॒ निप्थरमाणिकाऽञयाता स्याद्त्याह- म्रकृतेति प्वोत्तराश्नति तर्यकवाक्यतामापयवायं प्रतिपादयतां तत्ा$ऽह--न चेति | अस्तु तह द्वश्चदिकवाज्यतपत्तिस्तत्राऽऽह-- तत्रेति 1 आकाद्ह(या वाक्थक्यपी- हेतुत्वे सतीति यावत्‌ उमयमपि प्रङ्तत्वाह्यत्वन55कादूकषितं वेन ॒तद्रारा पृ्‌- भवृत्तेरव्यक्तपदस्योभयत्नापि प्रवृत्तौ प्रकरणपारिशेप्ययोस्तुस्यत्वानेकन्र नियमोऽलती- त्यर्थः 1 सृश्पस्येव देदस्याऽऽकाङ्श्ाद्ुःशोर्भत्वात्तप्याऽऽत्मनेऽतिप्रनिरृषठत्य प्रहता ततो निप्कष्ुमश्चक्थसादन्यस्य त॒ दष्टतेन द्तवादात्मनो निष्कस्य सुक्रत्कदित्या- ङ्घाऽऽह--न वेति 1 कृतो मन्तव्यं तत्रऽ5हु---यत इति इहेति प्रकर णोक्छिः | वैराग्याय कोधनमत्र नष्टमिति कथं ` गम्यते तन्ना ऽऽह--न हीति। तदि विदितं तदाह--अनेन्तरेति। तस्य तस्य परत्वेन कचनपरमपद्मेव कथमत मों त्ाऽऽह-- तथा हीति परमपददिदशचयिपया पारम्पयमन्रामी्टिति पूरवत्ति-

| ५द्‌ म. श्वस्य प्रः क. ज. धना 1३. दृष्वायाषा गक, से, धन्वा

३५६ श्रीमद्रपायनम्रणीतनव्रह्मस्रणि-- [जि०प्पार्४प्रू०४] कारणावस्यापन्नस्य स्थूलदादीरस्थयाव्यक्रप्षच्दवायच्यत्वम्‌ , { अधि )

यार्‌ सवयाऽपि स्वानुमानिकनिराकरणोपपत्तेस्तथा नापरस्तु नं ने; किचिस्थ्िते ३॥

ज्ेयलावचनाच्च ¢

केय्येम सांख्ये; प्रधान स्मयते मणपुरूपान्त्रज्नानाकैव- स्यामिति दद्धि दि शुणस्यश्पमन्नात्वा गुणेभ्यः परपस्पा- न्तरं क्षयं ज्ञातुमिति कचिच पिभूतित्रिरोपमाप्नये प्रधानं मेव- मिति स्मरन्ति। चदपिद्ान्पक्तं स्ेयत्वेनोय्यते पदमात्रं ह्व्यक्तशव्दां नेदाच्यक्ते क्षातन्पपपासित्न्यं येति बास््पपसिति। चानुपदिषएएपदाथद्ानं पुरपायेमिति श्यं प्रतिपत्तुम्‌ 1 तस्पा- द्‌ि नाव्यक्तशब्देने प्रथानेपभिधीयते अस्पारकः तु रथरूपक-

क्शरोराघमुषरणन चिप्णोसेव परमे पदु ददे वितुपपप्रषन्पाप इत्यनवद्यम्‌ 2

रखोचनातो सतीत्यर्थः | कि चाव्यक्तप्ेन स्यूमेव शररमुकत बुद्धि पारय विद्धी- स्यादिना पूष्ष्मदेहस्य विभक्तत्वेन रथकल्पनाविपयत्वात्तस्य श्ररीरप्देनानक्तत्वादरि. हापि मनतस्सु परा बुद्धिरिति गृहीतत्वेनापरिशिप।रिति मत्वेपेत्यापि दपयत्ति--- स्थात स्यखपृषमयोरन्यतरमरहेऽपीति यावत्‌ तथा नापाप््विति सैरिच्छ्या पुक््मदेहस्येवाभ्यक्तशराव्दत्वं स्यादिः | पिविदिति प्रघानव। निराकरणमुक्तम्‌ ॥३॥ प्रपानस्यव्यक्तराव्दावाच्यत्ते हेस्वन्तरमाह- दैयसेति तव्यास्थातुं पातनिकां कराति-प्यत्वेनेति मुणानां पृरुपाणां चान्तरं विरक्तस्यैव मुकतिरेतत्ेन्‌ तेय- तव्‌ १६ प्रषनस्यलाद्नङ्कयाथान्तरस्यापि रदिष्मित्याह्‌-- ने दीति इति गणद्ध- युकषाम्पाव्यास्सग्रतरानस्यापि जतेयत्वमिति शेपः तथाऽदि विरेकगुणतयु प्रयालस्य स्यतत स्वप्रपानतयद्यारदधय प्रङतिट्यादिततिष्य्थं खध्रपानेतयाऽपरि तज्सेयत्व- पट पप्रस्याह्‌--काचचचति इशापि यर्वम्रन्थच्छश न[चमद्यह्ङ्कय परचारं १/९. नं चति त्व स्पएटयति--पदेति | नन्वग्यक्तशवदे प्रयुक्ते तदर्भस्यारथा ङ्व सयतप्तमन्चति शच्दप्रयामान्ने्याह--न्‌ चरत्‌ आावकापयाऽपपथप्रपदाचच्छाव्द- भव फलव्रज्नि चान्यक्तं तथाविधा पीरित्यथः पञ्चम्र्भमनय चकाग्द्योस्य- मह~ तस्मादिति प्वन्मत्‌ऽप्वुक्तनालाऽव्यक्तपदमनयकमिस्यादच चःऽऽह--

ह्पाक् त्वात परमपदस्य तवह्मा्परतव्वक्(नाय दाद्युपन्याप्राऽस्मस्पक्चे स्यादिः प्वन्यक्रश्यच्छन त्वद्द्‌ करथवत्ता स्यथ | |

कनम्‌, (द प\२क्‌.चख,ड दे, द्द्येयेच्छ' |

(भ {१०४ ०९ }आनन्दगिरिकतदीकासतवरितांकरभाष्यसमेतामि २५५ कारणावस्याप्स्व स्यूरदारीरस्येनान्यकश्दवाच्यत्वम्‌ , ( भपि० )

वृद्तीति चेतर प्राज्ञो हि प्रकरणाष्‌ ५५ अत्राऽऽह सासूयः ज्ेयत्वावचनात्‌ इयसिद्धम्‌ कृथम्‌ श्रूयते ह्युत्तरत्राच्पक्तशग्दोदितस्य प्रधानस्य मेयस्य चनम्‌-- 4 अश्चब्दपस्शेमररूपमन्धयं तथाऽरसं निलयपफगन्पवच यत्‌ अनाद्यनन्तं परेतः परं धुं निचाय्य तं मृस्युपुखासपुस्यते ? ( का० २-२-१५ ] इति। अन्न दि यार शन्दरादिष्ीने प्रपानम्‌ ^ पहत; परण्‌ समृतौ निरूपितं तादृशमेव निचाय्पत्वेन निदिं त्ासधा- नमेषेदं तदेव चाव्यक्तशब्द्निदिएमिति अत्र तमः- नेद मधानं निचाय्पस्येने निर्िएम्‌ प्रङ्गे दि इद परमात्मा निचाय्यत्वेन निदि इति गम्यते कुतः ] ““ प्रक- रणाद्‌ ”। भाङ्गस्य दि भकरणं विततं वतेते ““ पुहपान परं किचित्सा कषा सा परा गत्निः "' इदयादिनिरैशात्‌ एष सर्वेषु भूतेषु गुढोत्मा मे परकाशते इति दुद्गीतित्ववचनेन

भनी भे

रोयत्वापचनप्यातिद्धिमाशङ्भय परिहरति-पदततीलयादिना। चोचं विवणोति अत्रेति उक्तदेतोनै प्रधानमन्यक्तपनित्युक्ते पतीयर्थः पापितत्वत्रापिद्धिरिति दङ्कते-- कथमिति वाम्यशञेपेणोत्तरम्‌--श्रयते दीति अशन्दमिदारिषु परलकं नित्यशन्दः पमध्यते ननु निष्म्रपश्ं नह्मोक्ला तस्य परत्थक्तेन ज्ञानानु- क्िरत्रोच्यते प्रधानस्यान प्रतङृोऽस्ि तन्ाऽऽह--अनेति 1 श्चन्दादिून्यतयां स्मतिश्रपानस्य प्रत्यभिन्नानात्छेवा्रोक्तमिलयाह-- तस्मादिति तथाऽपि महतः एर. मन्यक्त मित्यत्र जातं तदाह--तदेवेति उत्तरमाह अत्रेति तत्र ननोऽ्थ- माह--नेदेतिं } कस्य तरि न्तयत्वनाप्रोक्रिताऽऽद--प्राक्ञे दीति प्रधानेऽपि संभवति पर्मात्ममरहे को हेतुरित्याह--करुत इति तत्र हैतुमक्तवा पिमन्ते- प्रकरणादिति परमा्मप्रकरणस्य प्रतते हेतुमाह--पुरुपादिति इतः शाशन्दादिवाक्थे परस्येवाऽऽत्मनो सेयतवनिव्याह--एप इति ! तेनव

१द्ध म, "देवान्य २्क. द, जे, ज. ट. श्ञानिघ्लः।

३५८ श्रीमदपायनम्रणीतत्रह्मसूज्ाणि-- [अ गपपा०४१्‌*६। कारणावह्यापप्रस्य स्यटधरीरस्मैवान्यक्तयन्द्वाच्यत्वम्र , ( जपि + )

तस्येव जेयत्वाकारप्षणाद्‌ “यच्छेद्वाखानप्ी पराह ईति तज्जञासायंब दागादिपंयमस्य पिदितत्वात्‌! मृलयुमुखपरमाक्षणक- टस्वा् ! दि भधानां निचाय्य मृ्युपुखासपरुच्यत इति स्येरिप्ते \ चेतनारपविद्गानाद्धि मृद्युयण्रारभरमुरयत्‌ इति तेपामम्युपसमः सर्वेषु बेदष्तेषु भाङ्स्यैवाऽऽहमनोऽशन्दादि ध्मैत्वमेमिरप्यते तस्मान्न भ्रपानस्पाज उेयत्वपव्यक्तब्दनि- {एतवे ब्‌

अयाणमिव चैवमुपन्यासः प्रश्नश्च

इतथ प्रधानस्याग्पक्तशब्दबाच्यलं ्ञेयत्वे बा यस्माद्‌ ५४ त्रयाणामेव » पदाधौनामभनिनीवपरमासनामस्मन्यनपे कठ- टीपु वरमद्‌ानपामथ्याद्रक्तन्यतया “उपन्पास्ः» दङयते तदि पय एव “प्रश्नः } नातोऽन्यस्य भश्च उपन्यासो वाऽस्ति तत्र तावत्‌ “स खमन्नि स्वग्ययध्योपे गसो भव्रूहि ते श्रदधानाय परह्य " [ का० १-१-१३ | इत्यभिविपयः प्रन्नः!

देषन्तरमाह- तस्यैवेति दर्थे व्वण्य्यया बुदयेत्यादि तदाकाड्णम्‌ तस्यैव ज्ेयत्वमित्यने हेत्वन्तरमाह यच्छेदिति रटविशेपश्रतेरपि पर. स्येव जेयत्वमित्याह--पृत्यवितति प्रधानेऽपि तदविरुद्धमित्याशङ्कयाऽऽह- दीति 1 कथे तं तपामम्युपगमस्तत्रा ऽऽह्‌-- चेतनेति 1 पर्वोषनिपदलोचनायामाप परस्यैव तेयत्वमत्रेएटमित्याह्‌ --सर्वेप्विति तुस्यश्चतििदधनद्योकिपतेमवे विजातीय स्यृतिततिद्धपरधनेक्लयोगान्न प्धानधीरिप्युपपहरति-- तस्मादिति १॥ प्रतित्तादे युक्यन्तरमाह --चबाणापरिति प्राथमिके चकारं प्रतिन्ञापरसवेन ग्याकरोति--इतधेति प्रधानस्याप्रकान्तत्वमितःशन्दार्थ स्फुटयति यस्मादिति कठानां वह्धीमिवच्छिनने न्थ चयाणापेव प्रश्नप्रतिवचने इषे सत्पोननिङ्गतप्तं भति वरत्रयदानस्यान्ययानुपपत्त्तत्ययेः 1 सो्रमेवकारं व्याच्े- नेति } कमिण प्रश्चत्रय- मुदाहरति--त्तरेस्यादिना दे मघा प्त मदर्थं दक्तवरकतवे स्वै स्वभेदेतमभिमध्येषि स्मरति तेन तद्विषयां विया मदर्य देव्यः भनुप्ये तदेहै मरते ्यक्त्ामे सति येयं ---------------------(--(- ~ __ ~~

का.ठ.ज्म. पु वे" ज, "मन्युपगम्यते! ज. "निदेद्यसर * ऋ. ज, र. 1 ज, मन तभ्मि

[अ० ११०४१०६ |आनन्द्गिरिषतदीकारसंवङितिशांकरभाष्यसमेतानि ३५९ करणावस्थापद्तल्य स्ूखररीरस्येवान्यक्तःदाय्देवाच्यत्वम्‌ , ( भि° )

4 येयं मते विचिकितछा पष्येऽस्तीदेके नायमस्तीति चैके एतदियामदुशिषटस्त्वयाऽदं वराणामेष वरस्दतीयंः " ( का० १-१-२० ] इति जीधविषयः भश्ः ८‹ अन्यत्र धपोद्न्यत्राधर्मदन्यत्रासात्कृताङताद्‌ अन्यत्र भूताच भन्याच् यत्ततपरयति तद्द "॥ | का० १-२-१४ | इति परमात्पविषयः | प्रतिवचनपपि „° लोकादपि तप्र वाच तस्या इएका यवेतीवां यथाया' [काः १-१-२५ इत्यधिविपयम्‌ ° हन्त इदं पवक्ष्ययि राष्चं बह्म सनातनम्‌ यया मरणं प्राप्य आस्पा भषति गातम योनिमन्ये भपयन्ते शरीरत्वाय देदिनः स्थाणुभन्येऽनुस्तयन्ति यथाकम यथाश्रुतम्‌ ˆ [का० २-५.६-७ ] इति ग्यवदिते जीवविपयम्‌, “न जायते त्रियते वा विपत्‌" [का० १-२-१८] इद्यादिवहुमपं प्ररमा- त्मिपयम्‌ नैवं मधानविपयः; मरभोऽस्ति अपृषत्वौचानुपन्य-

विनिकित्ता तमिव पक्षमेदेन दशयति-अस्तीति संदिग्धमात्मतत्वमेपदिल्युक्तम्‌ 1 प्रतिव्चननत्रयमपि क्रमेण कथयति--प्रदीति सेकहेतुविराइ्दष्यापरास्यत्वाछाकारि श्िल्योऽनिर्तमुक्तवाम्मत्युनेचिकेतपे 1 याः खरूपत्तो यावतीः सैस्यता यथा वाऽ्चि- श्वीयते तत्तवैपुवाचित्ि पयन्वः \ रन्तेदाच गुदं मोप्यं प्रनातनं विरेनं चख ते हुभ्पं प्रदक्ष्यामीति प्रतिज्ञाय जीवमपि त्रवीतति-यथेति आत्मा मरणं प्रप्य यया भवतति तथा वक्ष्यामीति योजनां कथं स्त मरणे मवति तत्राऽऽह-- योनिमिति मृतानां पनेर्ियित्रनन्मापत्तो निमित्तमाह--यथत्ति1 यथाश्रुतापरति 1 यन यादशं देवतान्ञा नमन्तं तदनरूपामेव योनिं प्रामोत्तीलययः। श्द्ेवैरत्रापि विचिकिस्िर्ते परा" दत्य] रस्य यस्िन्ेतवुषाधितौ " इत्यन्तेन संदूर्भण परमासप्रतिवचनद्पेण जविप्रञ्नद्यव- हितमपि यथोक्तं वचो योग्यस्वालीवविपयमिस्याट--व्यपषटितप्रिति एवमितिप्रत्ना- वयवार्थं॑षिवृणोति--चैवमिति \ पूरक्षराणि योजयित्वा तदयेकिलथमाक्षिपति--

क, न्मन"

१क्‌.ज.ब ट. ष्यः{ “अ कज. सु1३ द. भ. "तवष्दनु $ ४२, दइ, "दनं

३६० श्रीपटैपायनप्रणीतत्रह्मसूत्राणि-- [अण १०४०६] कारणावस्थाप्नस्य स्थूरसरीरस्यैवाग्यक्त शाब्द्वाच्यत्वम्‌, ( अधि० 9)

सनीयरवं वसेत अन्राऽऽद--योऽयमास्पविपयः भन्न येयं मेते विदिकिरा मसष्येऽस्तीति कि एवायम्‌ "अन्यत्र धपरद्‌- न्य्ाधर्मात्‌ ' इति पनरनुकृप्यते कि वा ततोऽन्योऽयमपूवः म्न उत्थाप्यत इति। वातः, एवायं प्रन्नः पुनरतुष्यत इति यद्यच्येतर द्योराल्मविपययोः प्रक्नयोरेकतापत्तरभिविपय आत्म विषयथ टाचिव परश्ाविद्यतरी यक्तग्यं अयाणां ब््चोपन्यासा- वित्ति \ अथःन्योऽयपपूषैः घश्च उत्थाप्यत्त ईस्युच्येतत ततौ यथेव वरपदानन्यतिरेफेण प्रश्रकल्पना पापदोप एवं प्रश्चग्यतिरेकेणापि मधानोपन्पास्करपनायामदोपः स्यादिति अत्रोच्यते नेवं वय- पिह वर्भमरानम्यतिरेकेण प्रशं कचित्करपयामो वाक्यापक्रपस्ाम- ध्यात्‌ घरपदानोपक्रमा दि गृल्युनाचिकेतः वद्रूा वाक्यमट- च्तिरा समापनः कटवह्टीनां छक््यते परत्यु किल नचिकेतसे पित्रा

हिताय रीन्वरान््रददों नचिकेताः किख तेषां मथपेन वरेण

पितुः खापनस्यं वत्रे द्वितीयेनाधिरियां त्तीयेनाऽऽत्मवियाप्‌,

अन्नेति पराप्य प्रक्षपरप्तदे स्तीति यावत्‌ 1 उक्तिमकारं भकय्यति-यौऽय- मिति इतिश्षब्दयो विमश्ावत्तातैयोती कखदयेऽपि फठे प्रच्छति- कि चैति तेभाऽऽद्यमनू्य सूत्रावयवायोगं फट्माह--स एवेति 1 कस्पान्तरमनुयाऽश्ेतता स्वप- सष्िद्धिः एलमाह--अयेलयादिना चाऽऽरमह्तानवरदानान्तपूतमेव परमारमन्ञान- ममि प्रधानन्तानस्यापि तदन्तमोवप्तभवादिति भावः 1 सूत्रावयवविरोधमपग्रे परिदरिष्य- न्यं पन्तमङ्गीकृखाऽऽह--अनेत्ति द्दितीयत्त्वनभ्युपगमदेव परास्त इत्याह-- नैवेति भरतो म्रन्थः सम्थथैः 1 अतो प्रधानोक्तिप्रक्तिरिति कोषः वरदां विनाऽपूतप्रश्रकर्पनामवि हेतुमाह-- वाक्येति 1 कथं वाक्योपक्रमस्तद्धिरोधो वा प्रश्रा- न्तरोपणमे कयमिल्याश्षङ्कत् वापोपक्रपं दद्यत्ति--पसंति उपक्रमानुप्तारितपपप- ह।रस्यापि सूनयति-- समाप्रिवि आयन्तयोरेकरूपतया वाक्यवृत्तिनिव विन्ष- द्यति-- मृमुरिति वरदानतदुपादानविपय।स्यायिकायेतनार्पमुमयन्न किरेत्युक्तम्‌ पात्रयमव विदोपते बुमृत्स(रस्य)मानं प्रकरयत्नि-- नचिकेता इति। ननु पितुः सौमनध्य वदो भति तेत्र प्रक्नामाकारत्कि स्वञ्निनीवर्षरत्मायीः प्रश्रख्प वरा्षु श्रतयुक्तेरपि

"षि © नका कै

9 फ, द. सन, नुष्यदूपि रद." तदा द! ३द.जे. न, शति चयुच्यंः +

= र्द 1५ ठ, २, रभमः 1 य. 'नविपो' क, ख. '्पनाद्रः प. 'परमाभी. % द, इ, दभाः)

(अ° १पा०४प्‌०६]आनन्द्गिरिषृतदीकासंवलिपशोकरभाप्यप्ेतानि। ३६१ स्रणावत्यापप्नस्य स्युखदारीरस्यैवाव्यक्तशरदवाच्यत्वप्‌ , ( अधि० )

“ययं प्रेते" इति “वराणामेष वरस्तृतीयः " [का० १-१-२०] इति टिद्रात्‌ तमन यदि “५ अन्यत्र पपीत्‌ ”” इलन्योऽयमपूरव भरन उत्थाप्येत ततो वरप्रदनिव्यतिरेकेणापि प्रश्रफसपना- दाक्यं बाध्येत नतु मषएन्यमेदादपूर्वोऽयं प्रभो भषितुपरदति पर्वा हि भ्रन्नो जीवविपयः--““ येये प्रतते पिविरकित्पा प्रसु- प्येऽस्ति नास्ति इति विचिक्कित््ाभिषानात्‌ जीवथ धमरादिगोचरत्वान्न ^“ अन्यत्र धर्पात्‌ इति प्श्चप्दति मा्गस्तु॒धमांद्यतीतस्वात्‌ अन्यत धर्मात्‌" इति प्रसनमईति भश्चच्छाया समाना लक्षयते पर स्यास्तित्वनास्तितवविष यत्वादुत्तरस्य धपराद्यतींतवस्तुविपयर्वात्‌ 1 तस्मासलयभिनज्ञाना- मावास्मन्नमेदः पुषेस्यैवोत्तरत्रातुकर्षेणमिति चेत्‌ ! जीवपाह्नयोरेकस्वाभ्यपगमात्‌ भवेतमषटव्यभेदात्यन्नमेदो ययन्यो जीवः माज्ञास्स्यात्‌ त्वन्यत्वम्िति "तसमि" इयादिश्चु- स्यन्तसेभ्यः इह अन्यच घमीत्‌ ? इलस्य प्रश्नस्य मति- घचनम्‌ “न जायते चियते वा पिपथित्‌ इति जन्पपरणप्र्तिषेधेन परतिपाच्मामं श्ारीरपरमेन्वरयोरमेदं दशयति सति हि प्रसङ्ग

मावात्तत्राऽऽह--येयमित्ति प्रेते सरतीत्युपक्रमे रतीति रोषः | वाकयोपक्रमं दश्च- यित्वा प्रभान्तरकस्पने तद्धयं दशेयति-- तमेति बक्यवछल्मभेक्यमयुक्तं चिङ्गा- तद्धेददिद्धेरेति शङुते--नन्विति प्रषटन्यमेदं स्प्टयति--पूर्वो हीति। हि तस्य भरकिपयत्वं तास्ति नास्ती तिविचिकित्ायोगा त्तस्य संद दंतानत्वादिलयर्थः तथाऽपि प्रटव्यमेदो द्वितीयेऽपि प्रश्ने जीवस्थेषोक्तरियाशङ्कयाऽऽह-जींबध्रेति कस्तं द्वितीयार्थ प्ते नीवादन्योऽस्ि तताऽऽट--पाज्ञस्तिति ध्मादिगोचरत्वा- गोचरत्वाम्यां तदधेदधीर्िदिर्थः अथखमावाञचनया प्रक्नमदमुकत्वा भशरखमावाखा- चनयाऽपि तद्धेदमाह--मश्रेति वैषम्यं स्फोरयति--पुेस्येति आर्ये शल्दि वैषम्ये फठितमाद- तस्मादिति प्रएग्ययदाटरक्त प्रश्नमेदं प्रयाह--मेति तदेव दयतनिरेकद्रारा स्फोरयति--भरवेदित्नि। ननु प्राज्ञादेन्या जीवो वादिभिरिष्यते नेलाह~ विति कटश्तिपेक्ष्यान्तरश्चज्दः एतद्ाक्यगत्तटिद्धेम्योऽपि जीवप्रयेरित्यं नरभण छिद्ध न्युपन्यस्यति-- इति | यद्यपि परम।त्मप्रस्य प्रत्यक जन्मि- नियेभेन म॒त्युराद तथाऽपि कथमवयं ताऽऽह--सतीति अप्रतकतनिपेधस्यातिपर-

^ + +

11 १यद्ध नत “~ त" > -- ` ' दृह *॥३ न= प्रा ^|

=. शरीमटैपायनप्रणीतत्रह्मसूच्ाणि-- [अर ११ ०४०६; कारणावस्थापषस्य स्यृलश रीर्वान्यक्तशब्द्वाच्यववम्‌ , ( अभि ,

अ्रपिधो भागी भति 1 मसङ्गश्च जन्ममरणयोः शरीरस्य शा चछारीरस्य भदति परमेश्वरस्य ) तथा-« सवघ्रान्तं जागरितान्तं चोभौ येनानुपहयति ! महानदं वि्पार्पानं मस्वा धीरो शोचति '

[ का० २-४-४ ] इति स्वभ्रजागरितदशो जीवस्यवर मद विथत्वपिषेपणस्य मननेन शोकविच्छद्‌ दशंयन्न पराङ्गादन्या जीव इति दृश्यति भाङ्गविज्ञानादि शोकविच्छेद्‌ इति वेदा- न्तसिद्धान्तः

तथऽग--^“ यदेवेह यदग्र तदगज चद न्विर्‌ ग्रलयोः सर पृ्यमामोति इहं नानेव पदयति "'

[ का० २-४-१० | इति जीवमाह्गभेद दृषटिमिप्वदति तथा जीवेपिपयस्यास्तित्वनास्तिसयपरश्रस्यानन्तरम्‌ “अर्यं वरं नवि केतो इणीप्व * इत्यारभ्य परत्य॒ना तेस्तेः काः पररोभ्यमा नोऽपि नचिकेता यदा चचार तदैनं ग्युरभ्युदसनिःश्रेय-

पद्धित्वत्पप ङ्ध सदेव निपेधो यक्तशचेजीवस्यापि त्रह्मवज्नित्यताजन्माद्ययोगन्न तेत्नि- पेधः स्याद्वियाशद्चाऽऽह-प्ङ्कशेदि ! परस्मिबेवावरियया देहयोगाग्जन्मादिप्रतत- द्ादध्यस्तातद्धयुद्‌ासेन जोवतत्ववेदनमेव परप्रश्षस्योत्तरं मन्वान॑स्तयोरेक्यं मूचयती- स्य्भः तत्रैव टिङ्धान्तरमाह-- तयेति अन्तशब्दो मध्यवाची येन प्ताक्षिणा उका

भयो भयः प्यति तमात्मानमितिं बन्धः वाक्यतात्येमाह--स्वगनेत्ति यद्यपि

जोव॑त्तसविया शपेकाच्च्छित्तिसतथाञपि कें जीवपाक्तयोरेकयं तत्राऽऽह- प्राङ्ेति 1

तत्र को मोहः कः शोक एकत्वमनुपरयतःः इत्यादद शेनादिति शेपः इतश्च तयो- रैकयभिखांह- तथेति 1 इह देहे यचेतन्यं तदेवामुत्र एरचाऽऽदित्यादावपरप्तारि ब्रह्य . यच्चामत्र तदेषेह देहेऽनप्रविष्टमितयन्येन्येकयामेत्ययेः मेददष्टयपवाद।च तयरिस्य-

मित्याह--मृद्यारिति यः कश्चिदिह ब्रह्मात्मनि ननिव मिध्यामेद्‌ं परयति प्त मरणं प्राप्नेति एनः पुनञ्चय्ते पुम्नानित्यथेः जोवप्रभ्नानन्तरं तत्तत्कामोक्तिपुर्वकं प्रामनेनातिदुडमत्वस्यापनादपि जीवो चद्यात्मनाऽभीष्ट इयाह--तथेति अथिका- रिविजित्तास्नादपि जीवस्य वुद्लात्पना प्रत्तिपाचतद्याह-- यदेति नान्यं तस्मात्‌ इत्यादिद्चतेरवदने नचिफतपतोऽवप्रोयते वक्ष्यमाणविद्याया म॒क्तिहेतत्वछ्यापनादपि जीवस्य मह्मात्पत्ताददूनापिच्यह--दद्‌ ति 1 “अन्यच्द्रेयोऽन्यद्ुतेव प्रयः” इद्यादम्युदय- निःभयप्तविभागाक्तिः 'व्द्रमते किपरीते, इेयारिषिचािद्याविभपमीरिति विभाग

» अद्यत

॥अ०१पा०४्‌ ०९ ]अनन्द्गिरिकरतदीकासंबलितश्चांकरभाष्यसमेतानि ३६३ कारणविस्यापन्नस्य स्थुलशदीरस्थेवान्यक्श््द्वाच्यलम्‌ , ( अधि? १)

सविमागप्रदशनेन विद्याषियाविभागपदशनेम ““ पिधाभी- प्पिनं नविकेतसं मन्ये सा कामा वहषोऽोटुप्न्त ? का० १-२-४ ] इति प्रशस्य पश्षमपि तदीयं प्रशंसन्यद्वाच < तं दुद गढमनुप्रविषठं गुदादितं गहरं पुराणम्‌

अध्यात्मयोगाधिमपेन देवं मत्वा धीसे हपंशोकौ जहाति "

[ का० १-२-१२ |

इति तेनापि जीवप्राङ्गयोरमेद्‌ एवेह विवक्षित इति गम्यते यल्म्षनिपित्तां भसंसां सतीं गयोः भलखययतं नचिकेता यदि तं विदाय प्रशंसानन्तरमन्यमेव मश्नयुपक्षिषेद- स्थान एव सा स्रवा पर्रम प्रसारिता स्यात्‌ तस्मात्‌ येयं मरते” [का० १-१-२०] इस्येव अन्नस्यैतद्‌बुकपषेणम्‌ ““अन्यत् धमात्‌” [ का० १-२-१४ | इति 1 यनु परभच्छयावैरक्षण्य- क्तं तददूषणम्‌! तदीयस्येष विद्ेपस्य पुनः पृच्छथमानत्वात्‌। पूवे हि देदादिन्पतिरिक्तस्याऽऽत्मनोऽस्तित्वं पृष्ुत्तरत्र तस्थेवाससासित्विं पृच्छयत इति याबद्धविया निषतेते ताव द्र्मादिगौ चरत्वं जीवस्य जीवत्वं न॒ निवतेते। त्नि्त्तौ तु प्राङ्ग एव "(तच्छमक्ि" इति श्रुलया भ्रद्याय्यते चाविद्यावन्र तदधमपे वस्तुनः कचिद्विशेपोऽस्ति यथा कथित्सतमसे पतितां कांचिद्रज्जुपाहं मन्यमानो भीतो वेपमान; पलायते तं

त्वा त्वा बहवोऽपि कामा नारेद्ुषन्त श्रेयप्तो विच्छेदं क्रतवन्तस्ततमे विधयाधिनं स्वां मन्येऽहमित्ति योजना ! स्वाङ्नो मुयाद्रिति प्रक्षं प्रशत्तन्यदुवाच तेनापीति सेबन्धः | जीवप्रन्य॒परमात्मवाक्यनेत्तरोक्तरपि तयोरेक्यमिल्याह--तपिति प्ररप्तानु- पृपत्तिरपि प्रश्योरर्थक्यं ममयत्तीत्याह--यदििति 1 यद्धिपयः प्रश्नो यत्स्नप्तं विह्‌ येति प्तवन्धः म्रतुतप्र वाच तच्छन्द्ः प्रग्यमेद्मिवे फलितमाह--तस्मा- दिति शस्छमावालोचनया प्रषटभ्यमेदमुक्तमनूय प्रत्याह--यख्िति विशेष सेव शेयति--पूरवत्रेति पिरेषोकिप्तमाप्तावितिशन्दः जीवस्य धमौद्िमतो तद्र हिप वरह्मेकयमिति प्रए्यमेदमश्चङ्भयाऽऽद--पषिदितिं केथे तहि जवस्याविद्ाच- तललद्धीननदैस्यं तत्राऽऽह-- तदिति अविचान्षिस्युत्तरकात्वारेक्यघ्य ता क्रतकसनानिव्यसं मेयाह--म चेति उक्तं रष्ान्तेन स्पएटयति-पयेयादिना

कण्ण य्य

9, ज, न, शजनिवृतनेन तु 1 ढं, 'मानस्तत्तो मीः

#

२६४ श्रीपटेपायनप्रणीतव्रह्ममूजागि-- (अ०१पा०४ब्‌ ०५ करणपवस्याप मस्य स्थुल्यरीरस्येवान्यक्तशबव्दवाच्यत्वम्‌, ( अधि )

चापरो बुयान्मा मैपीनोयपदी रज्जुरपेति स॒ तदुपश्चु्यादहि- छते भयमुल्छनेद्रपथं पायनं 1 नं स्वदिबुद्धिकाले तद पगम- काले वस्तुनः कथिद्रिशेषः स्याद्‌ तयवेतद्पि द्रष्टव्यम्‌ ततश जायते नियते वा " स्येवमाच्यपि भव स्तित्वप- पनस्य परिवचनम्‌ सूत्रे त्ववियाकरिपत्तजीवप्राह्गमेद्‌पेक्नयप योनपिठन्यषु \ एरूप्वेऽपि ह्यासपिपयस्य म्रश्चस्य प्रायणाव- स्थां देदव्यतिरिक्तास्तित्वमात्रदिविकित्सनाकर्दत्वादिसंसा- रस्वमावानपोदनाच पूर्व॑स्य पययस्प जीवविपयत्वपुिक्ष्यत उत्तरस्य तु धर्मायलययसकी्तनादसमाहवरिपयसैमिति ततथ युक्ताऽग्रिजीचपरपाद्पकरपनां परधानकस्पनायां तु वरप- दनिंन भ्रभ्नो परतिषचनमिति वषम्यम्‌ ६॥

महदह (१) यथां महच्छब्दः सांख्ये; सत्तापात्रेऽपि प्रथमजे प्रयुक्तो

तमेव वेदिकेऽपि पयोगेऽभिधत्ते 1 ^“ अुद्धेरासा महान्परः " [का० १-३-१०] “पान्तं विपुपसानम्‌ " [का० १-२-२२]

^^ वेदाहमेतं पुरषं पदान्तम्‌ " [ श्वे ३-८ ] इत्येवमादानिा-

जीवत्रहयक्ये वदानेपकमाविरोधमुक्त्वा जपपरन्षस्याम्यवहितप्रव्ुक्तिमस्व खमान्तर- माह--ततश्रेति जीवव्रह्यणोरकयेन प्रश्चेक्ये कथे त्रयाणामिति सूत्रं तत्राऽऽह--- सूयं स्विति योजनाममिनयत्ति--पकलेऽपीति क्ितमेदेन पूचयोननाप्रकार- पमाप्तावितिशब्दः कद्ितमदेन प्रस्नभदे फदटितमाह- ततवेति परमासमक्षसपना- पत्मरघानकलखनाञपि स्यात्तत्राऽऽद~-प्रधानेति वेपम्यं परस्मा्मधानस्येति दपः ॥६॥ पात्यप्रसिद्धर्दपिद्या प्रिरोधाच सा वेदार्भनिर्गयदेतृरियाद--मुदरयेति दृष्टान्ते व्याचष्ट --येति मौगापवमपुहपाषल महच्यन्दितपुदधिकार्यतवुरपारे- लितेकर एण्‌ सदुच्यते तत्न माग्र्यवाऽपि छ्वह्पार्यो प्रामान्यवायी काकीनुमेयं मरत प्रसत्ति पात्ररच्दसस्िन्पमने प्रयुकताऽपोति सवन्वः | पेदिफप्रयोगमे- १ा35ह--वुद्धेरिति 1 तव महच्डन्देन पाद्यीयमहतेऽनुचौ हेतमाद--आात्मेति ~~

मनद. स्यष्प २८. म.-न चादि" {३२४,अ, त. ट. भ्या स्य 2" धय \ न, त्वमूप्प्वत ता ६८. ज. म. "पन्य स्वान्‌ ५५७ ज.याचम्‌,+

[अ०एपा०४य्‌ °< ओनन्द्गिरिकतटीकासवदित्ांकरमाप्यसमेतानि। २६५

त्पदीव्दभयोगादिभ्यो हेतुभ्यः तयाऽव्यक्तगब्दीऽपि वैदिके प्रयोगे पधानममिषातुमरति अतश्च नास्ल्यालुमानिकस्य शब्द्‌ वृर्खम्‌ ७॥ (१)

प्रतिप्रमितम्र छपिस्खतिसमतम्रधानयोमंप्ये तादशग्रक्ृतेरेवाजाङ्गन्द्षाच्यत्वप्‌, ( नपि० २)

चमसवद्विशेषाद < पन रपि प्रथानवादशब्दरव मधानसथासिद्धमिल्याह कस्मात्‌ प्रञ्रवणात्र

«५ अजामेकां खोदहितश्ु्टकृष्णां वही; परजाः सृजमानां सरूपः 1 अनो दफौ जुपमाणोऽतरेते नदात्येमां युक्त मोगामजोऽन्पः ''

[ म्बे ४.५ | इति

अय हि मन्न काहितश्कृङृष्णशब्दे रजः स्यतमां स्यमिधीयन्ते }

लोरितं रजो रञ्नात्पकस्वात्‌ शुक सं प्रकाश्चारपकसवात्‌

फूष्णं वप आवरणादमकस्रात्‌। तेपां साम्यावस्याऽवय वधर्मव्यप-

आदिशब्देन फर्मदोक्तिपुरुपशब्दरप्रयोगादयो गृह्यन्ते पूतेऽमीष्टं दाष्ान्तिक- माह- तथेति महतः परम्‌ "” इत्यत्रान्यक्तस्याप्रधानत्वे एटितमुपपंहरति- अतश्चेति ७१८१) कारणवाचक्राव्यक्तशब्देन कार्यं शरीरं रक्ष्यमित्युक्तमिदानीं धर्मवाचिखोहितादि- पदैततर्मीमि तेजोवन्नानि खष्यन्त इत्युेत्याजामन््रस्य प्रधानपरतं प्रव्याह--चमस- वदिति अनाश्चब्दस्य च्छगरतोऽपङृएटस्य प्रधानमाययोस्वेनोचित्े गुणत इत्ति गाद जामन्त्रः प्रधानपरयो वा तेजोवनाख्यावान्तरप्कतिमायादूपपरमप्रकृयारन्यतर- प्रो वेति पश्ये पूर्वयक्षयति--पनरिति प्रथानस्याश्चब्दरतायाः प्रापितत्वादस्याने परत्यवस्थानमिलयाह--कस्पाटिति 1 प्रघानक्ष्याथतोऽग्रत्यभिन्नानात्तस्याभ्यक्तपद्‌वा- सस्यृत्प. डाप्‌ [तरगरणत्वादनाभ्नाम् तेप्पमपत्यमभिन्नानान्नत्परोति मत्व15ऽह~ प्रश्नेति | अनामन्नस्याप्रघानपरतात्तदवान्दसेक्तला समन्वयस्थेव दारव्यात्पादादिपयतयः एवै पक्षे प्रधानस्य दाव्दवसखेन गतिप्तामाम्पाक्द्धिः पतिद्धान्ते तस्याश्चञ्दत्वात्तत्िद्धिरिति फ़टमेदः 1 मन्त्रवणमेवानुक्रामत्ति--अजामिति प्रानस्य रूप्रष्ित्यादेतत्प्रतिषाच्चत्व नासीदयाश्रङयाऽऽह- अत्रेति 1 छट्यमवि कथमामधान मुणद्त्ेत्यह-खीदहित- पिति कसुम्मवदम्मेवेन्मेववच् तेषा तथात्वेऽपि प्रधानस्य किमायातं तदाह--तेषा- मिति 1 अवयवर्धरमिस्वयवाः प्रधानस्य सच्वादयस्तेपां धमीः शुङ्ादयस्तैरिलथः। छोहि

„._,_. __. _ .----~-------------------~--~~-~---~-~ ~

१६६ . श्रीप्द्रेायनपणीतव्रह्यसूजाणि-- [अ०१पा०४प्‌०८) भुततिपरभित्तग्रृतिस्मृतिसंमतप्रधानयोमेभ्ये ताद-

तप्रकतरेवा जाद्यम्दकाच्यत्वष्‌ , { भधि० २)

दिश्यते रोरितशघद्प्णेति! जायत्‌ ईति चाना स्यत्‌, “पृख- पकृनिरविद्धतिः" ` { संर का० ] इद्यभ्युपामात्‌ नन्वजा- शव्द्रछाग्यां ख; वप्‌ सा तु रूदिरिह्‌ नाऽऽश्रायितुं शक्या धिद्यापरकरणात्‌ सा वही; मजास्चराण्यान्विता जन- यति तां पकृततिमेन एकः रपो लषमाणः प्रीयमाणः सेष- मानो वाऽनुरेते तामेवाविच्ययाऽऽत्मत्वेभीपगम्य सुखी दुःखी ढोऽहमिखगिवेकतया संसरति अन्यः पनरनः परप उस-

` ्ेविवेक्नानो विरक्तो जहायेनां मृति मक्तभोगां फतभोगा- पवग परियजति युच्यतं इत्यथः तस्माच्छरतिपूटेव भधाना- दिकर्यना कापिखानामित्येषे भप्त चूमः-- नानेन मत्रेण शति- मवं सांख्यत्राद्स्य शक्यमाश्रयितुम्‌ ह्ययं मत्र; स्वात- न्ञयेण केचिद्‌पि वादं सम्थयितुपमस्सहते सभ्रत्रापि यमा कया- चिर्कसपनयाऽजात्वादिरसंपादनोपपत्तेः सांख्यवाद एवेहाभि- भूत इति विश्ेपावधारणकारणाभावात्‌ *‹ चपसतवत्‌ पथा दि अवाण्विटथमस ऊरैवध्र; [ वृ २-२-२३ ] इत्य-

तारिशव्डानां रज्ञनीयत्वाद्रिगुणयोगाद्रगजआदिपरत्े व्यवहितरक्षणा स्याद्धर्विणां तेनो- वन्नानां ग्रहे नेवमिलादङ्कच तेषु जनिमच्वादाङ्यमावाचानाशब्दायोगाल तलक्षने- साद नेति } ख्दियौगमपहसरतीति न्यायेन शद्रत--नन्वित्ति 1 रढ्ययोगे योग. बृर्यादानं युक्तमिद्याह --बादमिति वत्यसेपस्य प्रधानानुगण्याच मच्रस्य तस- सतस्यद-- प्ता चेतति मरेमुण्यान्विताः सुखदु.सखमोहान्विताः 1 जास्मपेदवा दिला मन्नस्य भधानपरतेव्याह--तएपित्ति अनुशयनमेव विशदयति--तामेवेति चतुथ पाद व्पाकरोति--अन्य इति म॒क्तमोगामिति ञपाचटे-- कृतेति रान्दायुपडेन्धिभेगः गुणपुरूपान्यतापीरपवृज्यतेऽननेदपवर्मः सरूपस्यितिरढ4- कल्वातपुनमृक्तिवचनाचानामन््रस्य प्रदानवदान्गस्ये फटितमाह--तस्पमादिति ूवपक्षमनूय तिद्धान्तयति-- एवमिति सोत्रहेतृपाध्या परतित्तां पूरयति-- नैति तदेष स्प्यति- दीति } तत हित्वपेक्लायां परकरणोापपदरवाक्यन्चेपामावादिति पौरं दतु स्पच्छे-- सयति दछम्दिमादाय कर्माद्धं च्यावय निपत्मषिद्धं चमप दुर॑पति--चम्रवदि पति | भीमबिरत्वादिना रिरपत्तिद्धिभाराङ््‌णऽऽट--

0 राका

न. र. {खया १२ द.ज.चर.-म.ट, *१

. ण्याप रू इ. घ, मजी दद्ध * ८. भर त, ठ. इ, "प्ति" ५, सिमर

फ, चद, ए, दु, "तस्व" |

[अ०१पा०९यप्‌०९]आनन्द्गिरिषतरीकासंवलितक्नाकिसभाप्यसपतानि ¦ ३६७ भुतिप्रमितप्रकृतिस्मृतिसंमतेप्रधानयो्मष्ये ताद- शग्रकृतेरेवाजाशब्दवाच्यतयम्‌ , ( आधि २) स्मिनमघ्रे स्वातन्त्येणायं नामासो चमसोऽमिमरेत इति शक्यते निरूपयितुं सर्वत्रापि यथाकथंचिदर्वाण्विदत्वादिकस्पनोपपतेः, पवप्मिहाप्यविग्रोषोऽनामेकामित्यस्य भध्रस्य नासमिन्मन्रे भधान- मेवाजाऽभिमेतेति शक्यते नियन्तुम्‌ तेत्र तु ^“ इदं तच्छिर एप ह्यवाग्विटथमस्त ऊप्वेष्ुधरः दति वाक्यरेपाचपक्तावेशेपपातिपात्तिमवति एनः केयमजा प्रतिपत्तव्येस्यत्र ब्रम

ज्यार्तिहपक्रमा तथा द्यधांयत एफ

परम श्रादुत्ना स्यातिप्मय्खा तेजाकवनरक्षण( चतु्धिधस्य भूतग्रामस्य अदरतिभूतेयमजा प्रतिपत्तव्या (तु“इन्दोऽषधार- गाधेः भूतत्रयटक्षणेवेयमजा सिङ्ञेया गणत्रयलक्षणा | कस्मात्‌ “तथा चके” शाखिनस्तेजोवन्नानां परमेश्वरादुत्पत्ति- माख्नाय तेषामेव रोदितादिरूपतामामनन्ति-“^ यद्मरे रोहितं रूपं तेजसस्तदरप यच्छं तदपां यत्छरप्णं तद्न्रस्य " [० ६-9-१। इति तान्पेषेद तेजोवन्नानि भलयभिन्गायन्ते रोदितादिशब्द्‌ः

सप्तेति गिसिगुहादावियर्थः 1 दछान्त्यमर्थं दाष्ठान्तिके योजयति-पएवे- सपि ।॥ <

सत्रान्तरमवतारयितुं चोदयति-तेत्रोति 1 दे्ान्तवाक्यं सक्षम्ययः इहयना मच्रोक्तिः } चमप्दष्टानवदमामन्रे विरेपाश्रवणात्प्रधानमेव स्माति प्राष्यमित्यथः। सूत्रमवतारयति--अनेति विनातीयस्ृतेः सनातीयश्रतेः संनिषेखषरेन श्चलन्तरादय- निर्णसोऽनामच्रस्यति व्याचे--परमेश्वरादिति "तत्तेनोऽख नत? इत्यादिशुतेर्विश- पणम्‌ 1 जरायनाण्डनस्वेदनोद्धिजमेदाचातुर्विध्यम्‌ 1 इयमजति मच््वर्णिकी प्रकृति. सक्ता ग्योतिरपक्रमेति िरेषोक्छ तरशन्देन विशेपगीध्रेथलाशङ्कयाऽऽह--तुशन्दर इति ¡ अवरघारणाद्पप्रथमेव स्कीरयाते--भृतति | स्मतिमनुखसय गुणत्रयात्मकं कतेऽतरी नेरेत्याह-- कस्मादिति पूमाव्यवेनोत्तरमाह-- तयेति न्द्रस्य तेनेवनानामीश्वरकायीणां सोहिवादिरूपवतामुकत्वेऽपि किमितयजामन््रे तान्येव वक्त- व्यानीदयेकार्षतवे देत्वमावद्धित्याश चाऽऽह तानीति स्मरते प्रधानेऽपि र॥हेता-

शब्दानां नीतत्वात्तदेव किमित अआद्यमि्याशदङय मुखुयप्ठमये रञजनादिना

4 कः, ख, "रण्ड स, "पनिमम उ, स्फोटय

३६८ श्ीपैपायममरणीतव्रह्मसूत्राणि-- [अ० एपा०४्रु ०९ ध्रतिषरमितपरछ्ृतिस्मृतिसमततग्रानयीयध्ये ताद शप्रहृतरेवाजाचब्दवाच्यत्नम्‌ , ( अधि० २) सामास्यात्‌ रोहितादीनां शब्दानां रूपविकेपेषु मुख्यता द्वाक्तस्वाच गर्णविपयत्वस्य 1 असंदिम्धेन संदिग्धस्प निग मनं न्याय्यं मन्यन्ते 1 तयशपि ^“ चद्यवादिनी वदन्ति किकारणं बह्म [ १-१ ] इत्युपक्रम्य ““ ते ध्यानयोगाठु- गता अपदयन्देवासश्चक्ि स्वरुणेनिगूढामर्‌ [ ° १-३ इति प्ारमेश्वयौः दाक्तेः समस्तनगद्विपायिन्या यूएक्योपक्रमेऽच- गमात्‌ वाक्यशेपेऽपि “मायां तु अति विद्यान्मायिनं तु मरेन्वरम्‌ इति “यो योनिं योनिपधित्िष्रलेकः ` [ ° ४-१०-११ | इति तस्या एवावगमान्न स्वतत्रा काचिस- कृतिः भधाने नामाजामत्रेणाऽऽस्नायत इति इक्यते वक्तुश्‌ प्रकरणात्त सैव दैवी शक्तिरव्याछरतनाभेख्षा नामरूपयोः माम- वस्थानेनापि पश्रेणाऽऽख्रायत इस्यच्यते तस्याश्च स्वविकार विषयेण बेषप्येम्‌ जैरूष्यपुक्तम्‌ \\

रोहिताद्युपचारस्यायोगादित्याह--रोषितादीनां चेति 1 शाखान्तसैयवाक्येन(ण) दएखाम्तरस्य वाक्य कथ निर्िव्यमिप्याश्द््व प्रवद्राखाग्रत्ययन्या्यादित्यह-- अक्षदिम्पेनेति परशाखान्तरस्यवाक्यादिष्टपिद्धिः फं तु पृवौपरालोचनायामिय- मपि श्ता-धवस्धरतिर्स्मदनुमृगेव्याह- तयेति ब्द्मणः श्द्धत्वान्न जगद्धेतुतेति पूच्छति-- किमिति 1 यज्नगत्कारण तक्ति त्र्य किं वाञन्यदिति वा प्रश्रो जगदु त्पत्तो त्रिमुपकरणवद्रद्येति वा ते त्रह्मवादिनोऽनया रीत्या विमर्दय ध्यानास्येन योगे. मनुगतः परमान्मानमतूप्रवि्टस्तस्येव देवस्याऽऽसमूतापिकयेनाध्यस्ता मायाश्च गुणतयासिका तिगुणनमन्निमीणप्तहकारि णीमपदयननिति श्ुतैरजामच्नह्यापि मृ्परङ- तिविपयतेदर्भः केवदधमुपक्मादेवमुपप्तहारादपीलयाह--वाक्येति परकीये प्रधाने मायशब्द वारयत्ति- मायिने चित्ति 1 अषिद्याशक्तिर्यानिस्तस्याश्वामेदेऽपे कायमेदरेन भदरा्ीप्ा नच प्ता पुरे प्रकृतिरेकस्य देषस्य॒तदपिष्ठातृतयश्चुतेः पु्वात्तरविरोधादनामन्स्य प्रषानायेत्वामाे सिपित तेदुभयानुगृण्यान्मायाश्चक्तिविपयत्व- मेव त्येत्याह--अकरणाचिति देव्याः शक्तेसद्धेद तद्य्याक्ृतमितिश्रुलन्त- रप्रषिद्धि पूचयति--अन्याछतेति तध्यार्गूमिग्यक्तनामख्पनार्वटिद्धकमनुमान- माह- नामेति परत्तिप्पपाम्पामिवेति वक्तुमपिद्रव्दः 1 कयमस्िन्प्च छहित- गुरूरप्णामिति कारणमूतमाया्चछलैरूप्य वेशवन्स्यात्ताऽऽह --तस्पायेति ॥९॥ कास्णमूतमायाश्चख्येरूप्य यै्धन्प्याच् ऽऽ ~` तस्पाघेति ॥९॥

द. "प्रवति" २४. पेतु "माः। 2 र, यिरुप्रय।* प, ममि"

[अ० {पार ्‌* १०]आनन्दगिरिषतदीकासवरितशांकरभाष्यप्तमेतानि। ३६९ भुतिप्रमितम्रषतिस्मृतिसमतम्रधानयोमंप्ये ताद- शप्रङृतेरेवानारन्दवाच्यतवम्‌ , अधि २) ऋ, = चे न्न, [व कथं पुनस्तजोवन्नात्मना चैरूप्येण जिषरूपाऽजा भ्िषज्ञ दाक्यते यायता तापत्तजोवनेपष्ननाप्नतिरस्ति तनोष- न्नानां नारिथ्रवणादजातिनिपिचोऽप्यजाश्रब्द्ः सभवपीति अत उत्तरं पठति-

कटपनोपरेशन्ि मध्पादिवद्पिरोधः १०॥ (२)

नायमजाकृतिमिपित्तोऽजारब्दी नापि यौगिकः वि रति कल्यनोपदृशोऽयम्‌ अजारूपक्टश्निस्तेनोवन्नरक्तणाया्राच- र्य नेरपदिदयते यथा हि खक यदच्छया काचिदजा, रोहि त्यु्छकृष्णबणां स्याद्धहुवकरां सरूपवकंरा तां कधिदजां जुपमाणोऽनुशषयीत कचथिचेनां धुक्तभोगां जह्यद्वमियमपि तेजोवनमेरक्षणा भृतप्रहृत्िक्िवमां वहु सस्स्पं चराचरखक्षणं विकारजातं जनयत्यविद्रूपा स्ेचत्तेनोपभुञ्यते विदूषा चं परिलयञ्यत्त इति ! चेद पाश्ङ्कितव्यपेकः केबत्नोऽनुक्नतेऽन्यो जहातीदयतः पेच्ज्ञभेदः पारमाथिकः परेपापिषएः भराप्रो- तीति हीयं कषेचरहगभेदमत्तिपिपाद्यि पां रितु कन्ध- पोक्षव्यवस्थाप्रतिपिपादपिपा स्ेपा प्रिद्धं तु भेदमनूय

अवान्तरपरमप्रकृल्योरत्यतरायत्वे मन्नस्योक्ते प्रत्यवान्तरप्रक्त्यथत्वममृप्यन्नाहु- कथमिति } काञनुपपत्तिरित्याश्चद्धय खल्या योगादा तद्धीरिति विकनल्प्याऽऽयं दूपयति-- यावतेति आकृतिनौतिः 1 द्वितीयं प्रल्याह--न चेतति जातिनेन्म तद्‌मावोऽजातिरेवं ूदियोगाम्यां यस्मादजनाशब्देन तेजोगन्नास्या प्रक्रृतिनं ज्ञातु शाक्या तस्मान्नाजनामन्नस्यावान्तसप्रकृत्यथतेलयथः 1 तेत्र पूत्रमुत्तरमित्याह-- अत इति। पन्लद्वयमनद्धीकारपरासमिलयाद-- नायमिति अनाश्चन्दरस्तहि केथमवान्तरप्रकृतौ वर्ते तत्राऽऽह- किमिति 1 कल्पनोपदेश्षं दरयति--अनेति तमेवोषदेां दा नतेन स्मएटयति--ययेति ननु च्छागा दोदितश्कप्भेवान्यथाऽपे मानात्त- ज155ह- यदृच्छयेति वकस बाखपञ्चः यत्तु क्ेन्नत्तमेदोपरम्दा्मधानवादप्र- त्यमिन्ेति तचाऽऽह--न चेति त्न ईतुः- दति ग्यवस्यावादि दां तदर्थं मेदमपि पाधयिप्यतीच्याश्चङ्कवयाऽऽह- परसिद्ध चिति प्रमाणातिरकेण प्रति १, भ, शाना मैः रट, म, "स्वरू +३ज, "भावः| ४६, म, “यियैवेवा प्रः

५१

३७० धरीपहूपायनप्रणीतव्रह्ममूत्राणि-- [अ०१पा०४पू०११]

वन्धपोक्षश्यवस्या पतिपाथते येदसतुपापिनिपित्तो पिध्या- ्ञानकलिपिके परमापिकरः ! एको देवः सर्वैभतेपु गदः सवेन्यापी सथभृतान्तरासा " [ चेता० ६-११] इलयादिश्ु- तिभ्यः ““ मध्वादिवत्‌ यथाऽऽदिलयस्यामधुनो मधुत्वम्‌ [अ० ३-१] गाचशपयेनोधतुत्वम्‌, {१० ५-८ 1] युरोकादीनां चानप्रीनापिरवम्‌ ; { क° ६-२-९ | इत्यवंजातीयकं करप्यते, एवपिदपरनजापा अजास्वं फरप्यत्‌ रृरयथः तस्परद्‌ ^“ अग्रि- रोधः" तेनोवनेष्वनाश्चब्दपयोगस्य १० (२ ) प्राणचक्षु धरो नमनान्नानां पेएवजननचन्दबाय्यत्वम्‌ , ( अधि 3)

सस्येपसंग्रहादपि नानाभावादतिरेकाञ्च ११

पच परिहतेऽप्यजामव्रे पुनरन्यस्मान्मन्रारसां स्यः; प्रलवति- एते 1 यसिन्पच पुश्चजना आफराश्चथ प्रतिषितः तमेव मन्य

दधेचधागात्ततर्िद्धस्य तस्य प्रामाणिकतया चस्तुतेतयान् ङयाऽऽह-- भेद स्त्विति \ क्थ तस्य _ काल्पतत्वभित्याश्ङ्यक्यवादिवक्यवहादरित्याद-पर्‌ इतं धुत्यन्तरमक्यवादि समहीतुमादिपद्रम्‌ 1 दएान्दमवता्य व्याचषट--पध्वादिवदिति पाहताद्शठ्दाना रज्जनीयत्वादिगुणतामान्यग्य्धानेन रन.सत्वादिग्यवहितलक्षणा- नुदरातामनाश्न्दरस्य योगर्बृत्त प्रधाने वापित्वा रोहितादिगणपहतिप्रधान तेसाभन्त- मनाकार्‌ पारकरप्यानाच्द्स्य रूदिमरो युक्त. समुदायप्रद्तिद्धित्यमिनावयय्रपि दयाश्रयणप्यायुक्तत्व।दिह्‌ रूपक्स्पनया पपुदायप्रापिद्धेरनपश्चायोगािवि चका- राभमभिम्रत्वाविराय व्याकुवत्रुपप्तहरति- तस्मादिति 1 तेधा चानामनच्रप्यावान्तरम॑र- मनरङलयःरन्यतराधयनात्रभानविपयतवात््वाशव्द तिद्धप्रि््ैः १० (२) जजाराब्देस्य याग निरस्याजामन्रस्य अरघानायत्व निरस्तम्‌ रद्रानीं पञ्चजनक्ष रस्य यगनिरतेन यद्तिन्निद्यादिमच््स्य प्रधानार्थ निरस्यति-नं सस्येति प्चजनमन्नः सास्यीयतक्तपसो वाऽयान्तरपरो वेति यौगरूक्वषिनिगमाद्िशये साति. माहं एकामाते अध्यात्मापिका।रे प्रधिद्धच्माया अयागादमा गेजमाईिकेत्यु-

त्मनि ब्रन्नद्धमतप्य्मह वाक्यस्य उनस्तात्पयादरक्यवनव्त्त्पा पाख्यतच्छुप्रततति सरग- तिर्सवभ, पद्ठननमन्््या्रवानपर्‌प्वेन तदचठत्वोक्लया समन्वयददोकरणात्पादा- दि्गतिः पूवपकषे भघानाशब्दत्वनिवृत्या गतिषामान्याद्धिः िद्धन्ते तदश्चव्दत्व-

स्थिरया तेप्तिद्धिरेति फटम्‌ 1 तमेव मन वृहदारण्यकस्थ पठति--यप्मिननिति | ----------------------_ वासन

[पर गजा

"षरि

१८. न, "रप्यन्य गख. “वाद्‌ स" ख. ठ, ड, ग्यस्याः।

[० एपा०४पु० १]आनन्द्िरिकृतदीकासेवटितशाकरमाष्यपमेतानि। २७१ प्राणचश्ुःश्रो्मनेोनाना प्चपचजनरष्दवाच्यलम्‌, ( अथि० ३)

आपाने विद्रान्रह्यामृतोऽगतमर "” [ वरु° ४-५-१७ ] इति असिपन्मन्ने “पश्च पञ्चजना '' इति प्रथप्ख्यापिपयाऽपरा पश्चसंख्या भूयते पञ्चशब्द्द्यद शनात्‌ एते पञ्च पकाः पश्च विशतिः संपद्यन्ते तयां पच्चविदमतिसंस्यया यावन्तः संख्यया अआकाट्क्ष्यन्ते त्ावन्येवं तक्ानि साख्यै; सख्यायन्ते-- ^ परूरमद्रतिरविद्धेतिमददाद्याः भकृतिपिद्तयः सप्त पोडश्चक्ं विकासो भकरतिम चिक्रतिः पुरूषः " [ सांख्यका० | इति तया श्रुतिप्रसिद्धया पञ्चविश्नतिसं- र्यया तेपां स्प्रतिभसिद्धानां पञ्चर्विशतितखानामुपस्ग्रदात्पाप्तं पुन्‌; श्रुतिमखमेव प्रपानादीनाम्‌ पवो ब्रूमः-“न संस्योपत्त-

पश्चनमा वाक्यद्रीपस्या. प्राणादयः पश्चाव्याछनास्यश्चाऽऽकाशे यसिन्प्रतिष्ठितस्तमेव निप्परमैश्चवलयात्मकममूतमात्मान मन्ये यद्यपि पृतं मर्ववोऽभूवं तथाऽपीदानीं विद्रान- मतोऽस्मीति मच््रहशो वचनम्‌ कथमप्नानमच्रस्मिलचस्थान प्रार्पस्मेलाशङ्कयाऽऽह- अस्मिनिति 1 तथाडपि कथ स्रा्यवदुप्रङ्धस्तत्राऽऽह्‌-त्‌ इति पञ्चरविंरातिपत- खयादष्टावपि प्तास्यीयतत्वातिद्धिरिषयाशङ्कय सस्यैव पतस्येयाकादक्ञाया स्मृतितिद्ध- त्वानि सरगरहणातीप्याह~--तयेतति चाऽऽधारप्वेनाऽऽत्मनोऽवस्थानादाकाश्चस्यं पयक्थनात्रयोविद्यतिनंना इति वाच्य मृखपकति सत्वादिमिर्विभनज्य पविंदतित्वक- स्पनात्‌ चेवमाप्माकाशचाम्या सक्तविङतित्व गुणाना मुखप्रकरतिमातरेगेकीकरणादि- त्यमित्रे्यऽऽह--तावन्तीति तने पाख्यस्मृतिमाह--पृटेति ( अविक्कतिरन्यस्य कस्यविद्धिफारो नेति यावत्‌ 1 महदहकारपच्चतन्माच्राभि पपत परक्ृतिविरुतय., महा- नहेकारस्य प्रक्ृतिमूषप्रक्तेर्विकृतिः अह गरोऽपि तामरपरस्तन्माच्राणा प्रकृति. पाच्ति- कस््वेकादरोन्ियाणाम्‌ तन्मात्राण्याकराङ्ञादीना स्वूद्यना प्रकतय. पश्च मूुतान्येका- द्रोच्धियःमि पोडदाको गुणो विकार एव ग्रथिव्यादीना षटादिप्रदरतित्वेऽपि त्त्वा न्तर्‌।प्रऊतित्वाद्धिक्रतेय एव ] पुरुप ऊौरस्यास्पकृतिविक्रतिन्विरदीतयषः परल्यो-

पतमहादिवि व्यादूवंन्पूवपक्तमपप्तहरति-- तयेति विद्धान्तपुन्नमवेताये प्रतिज्ञा विमनते-- तत इति शरत्युक्तप्रूपयाऽेतितस्रस्येयगिशेषावण स्मृतेक्त तयोमृढ-

„___.-_-_-_------~-------------------------

१द्ध ज.भ्याचप्ः1२ज पवत 1३ क्र ज, कृष्तुविः! ग्ड. यव ! ५क,ठ. ड. पश्च व| ६८. श््यपरु

२३७ भ्रीमदेपायनप्रणीतव्ह्मसूजाणि-- (अर एमा०४प्‌०११] ( प्राणचघ् धोदयमनेोघ्राना पञ्पश्चजनश्व्दवास्यत्वम्‌ , ( नपि° > )

प्रहादपि' धानादीनां तिम परयान्चा कन्या कस्मात्‌ नानाभावात्‌" नाना देतानि पञचविद्यतिस्तरवानि मेषां पञेशः पश्च; साधारणो धर्मोऽस्ति येन पय विशतेरन्तराले पराः पञ पञ्चसंख्या निषिक्षेरन्‌ देकानेवन्धममन्तरेण नानामुतेष टिर्वादिकःएः संख्या निविकन्ते ! अथोच्ये पचविदतिसंख्यै- वेयपबयवटरेण रक्ष्यते यथा पञ्च सक्त वपौणि ववपे शतक्रतुः, इति द्रादशवापिकीमनाष्ट्टि कथयन्ति तद्रदिति, तदपि नोपपद्यते 1 अयपचुल्न्पक्षे दपा वदक्षणाऽऽ- श्रयणीयां स्याद्‌ परान प्रश्चेशचब्दो ननश्चष्देन समस्तः पञ्चजना इत्ति पारिभापिकेण स्वरेणेकपदं त्वनिश्वयाव्‌

मूहित्वादित्याह --कस्पमादि ति सोतन हेतुमुपादय व्धाच्े--नानेति नानाल्वमेव विरुद्धमि्याशद्कचाभिप्रत्त नानाप्वमाह--नेपापमिति हि सरच्वरजस्तमोमहद्‌- हकाणा (-्यायुभनातीनामन्यतदस्तन्प्धिम्य स्यावृत्त सत्त्वादिषु चानुवुत्त कश्िदेको धर्मोऽस्ति नापि प्रथिव्यततेजोवायुं्राणानामुक्तो धर्म॑ प्तमवल्याक्गस्य

एथगुतरथरवश्यात्‌ 1 एव रपनादिप्पपि प्श्चश पापारणपमवैधयमित्तिं भव |

कि तेनानुपयोगिनेवयाशङ्याऽञऽह--येनैति ! प्चव्िशछतिसर्यान्तराे प्रश्चान।मपि पश्चपतर्याना मावात्तयक्रिरियाश ङ्याऽऽह- नं हीति 1 त्रयल्िङदेषा इति महा- खयायामष्टो वप्तव इल्यवा-तरसल्या साधारणवमीधोना तथाऽपि साघारण- माते महाप््यायामवा-तरपस्यातिद्धिरित्य्थ अपरप्याप्वा्परतरयायास- ११।बपियछस्षणप्रयाप्तत्या परपरस्यारक्तणानमपरसष्योक्तिरिति पुवपक्षरेश्चयश्चोद- यति--अथेति तेबोदयदरणेन स्फोरयति---ययेतति जप्मापमद्रोद्त्य पञ्चन्‌ न्ददधयद नञि प्वस्तर्याद्वयरूपावान्तरसरूथया पचरविंशतिरक्षणमहाप्तख्योपल्ष्यस्वे पतव सज्ञणा युक्तति परहरति-तदत्ति | कि पञ्चराब्दस्य जनशब्देन पमस्तत्वाप्पचचप्तस्याद्वयातिश्या तद्राद्च पञ्चविंषतिततर्याऽपि पिन्यतीत्याइ- -प्र- वाति प्म्तत्व हतुमाद--पारिभापिकेणेति 1 अन्तानुदात्तस्वरो भापिक्रयन्ध- पिद्धोऽतर पारिभापिक 1 तथा हि प्रयमोऽसिमिःमन्ने पच्श्चज्यो भवप्युदात्तौ द्वितीय त्वनुगता जनत्रार्द्‌श्वान्तादात्तस्तथाच ्ित।यपश्चशञ्द्‌ ननश्ञब्दयो पमाप्तमन्तर्‌ णान्त्यस्पाऽऽकारस्यादात्तव्वमितरेपा चानुदात्तत्व पमापरस्येति

पूनण समप्त्यान्ताद्‌- तत्वाविषानात, “अनुदात्त पुद्भेकवर्नम्‌)?

[पाण्म५६९ ११६ <] शते सच्रणद्दात्त भज न्वम "ति भा ॥२ख सौम \ ३८ श्युप्राणा" \ “छ द--भा।

[अ ११०४० { ]आनन्दगिरिकृतदीकासंबलितक्षांकरभाव्यपमेतानि। ३७३ भापच्षुःभोत्रमनोन्नानां पञ्चपबजनशन्द्वाच्यत्म्‌ , { भपि० ३)

भरयोगान्तरे “पञ्चानां त्वा पञ्चजनानाम्‌" तै०सं० १-६-१२] इकपयेकस्वयैकविमक्तिकत्वावगमात्‌ समस्तत्वाच्च॒ वीप्सा पञ्च परश्चेति नच पश्चकदयप्रहणं एथ प्रेति नं पथ्वसस्याया एकस्याः पथसंख्ययां परया पिश पणं प्च प्रका इति उपस्जेनस्य विशचेपणेनासंयोगाद्‌

स्वरितो वा यद्षिन्पदे विधीयते तदेकं हित्वा शि्टस्यानुदात्तत्वं स्मर्यते एवमन्तोदा- तस्यरवलाततच समापो निधासिः भापिकरे तु शतपयत्राह्मणसरविधायकमन्ये स्वार तोऽनुदात्तो चेति सूत्रेण यो मच्रदशायामनुदरात्तः स्वरितो बा स्त बाह्मणावस्यायामुदात्तो मवत्तीत्यपवादः खीङ़तः } त्तश्चान्यादाकायदितरेपामनुद्धत्तादीनां नाह्यणद्श्चायामृदा- त्त्वं प्रपतपुदात्तमनुदात्तमनन्त्यनिति सूत्रेण मच्रदशायामुदात्तस्यानन्तयस्य परदघ्नतय)-

रः क्न

चाय॑मागस्यानुःात्तत्वं विहितं तदचाऽऽकासे नकारादुषरितनः सन्न(काशभेत्यनेन खञ्न- तयोचार्यमाणोऽनदात्तो मवति चेवमन्तानुदात्तस्वरः पारिभाषिकः) अन्तीदात्तो मापिक इति पके त्वध्ययनविलेधः तेन पारिभापिकेण स्रेभेकपदत्वनिश्वयादप्तमाह्ा- दिद्धिरेति भावः | अन्यत्र चैवविधध्रयोगस्यैकपदत्वनिश्वयादिहापि तत्सरामान्यदे- कपदतेति समाद हेत्वन्तरमाह-प्रयोपान्तर्‌ चवि जच्यमप्तीयान्यस्याधिकारा- दार्यं सेवेध्य ^“ पन्चानां ता पञ्चजनानां यन््नाय धर्नाय गृह्णामि इति वैत्तिरयक- श्रुतेः परश्वानं पृ्चननानां देवताविशेपणानां कते यन््रवद्यवस्थिततं॑यन्मदीये शारीरं तदेव थ्रमेहिकमुल्मिकमोगयारणसमर्यं तदैकस्यार्थ मृह्ामीति यजमानोक्तिः समा- तेऽपि फं स्यात्तत्राऽऽह--समस्तत्वाचेति वीप्साभवि प्वक्तस्याद्रया्निद्धेल- हारा प्चधिंशतिसंरूगाया > टक्ष्यतेत्यथः नाप्तमाततेऽपि प्चदाञ्डद्धयप्रयोमे दश्चानामेव छामान्न सरास्यस्मतिप्रलमभित्तेत्याहद-- चेति पञ्च पर्येति पद्कद्वयम्र- ३ऽपरि दशेव तनछानि सिध्यनिि पचवितेस्त्सानां प्रयभिक्ञेस्ययः 1 यद्वा प्रमाप्त एव प्च पशचेति पश्चकद्वयाय्रहात्न सक्षणयाऽपि पश्वविंशतिसरंख्याधीरित्यथेः नन्वक्ष- मातेऽपि वीप्प्रां हित्वा दण्डिन्यायेन जायतानानायमानप्तएघारणजनङ्ब्दो क्ततच्छवि- सेपणीयुतपश्वसतख्याविन्ेपणलवादायपखतरूपायाः सा्यीयपश्चविंदतिधीरिति नेत्याह चेति 1 श्ठादिशब्दवत्यश्चद्व्दस्य संर्योपसतजनद्रम्यपरत्वादूणमृतप्तस्याया स्याने विञेपणम्‌। तया सतति विचेप्पेण द्रग्येण विद्रोपणेन पंस्यया युगपदा- छठ यौ नेकेन(प्यन्वियादिल्याह--उपस्भेनस्येति खद्पसर्मनमुपप्तननान्त- रेण पराक्षद्धेव संबध्यते प्रधाननुयायित्वात्तेषा भियःतपमल्यवोगादतः संद्ययार्विशेपण-

१८, श्वि तेननपः 1 कृ, खं, ठ, इ, न्यस्याः} उख. श्प्या केना।

३७९ श्रीप्टैपायनमणीतवद्यसत्रागे-- [अगएपारषमू्‌० ११ प्राणचक्ु.धरो्रमनोन्ानां फवपवजमसन्दवाच्यत्वम्‌ , ( जधि° ३)

नन्वापन्नुपयस्ख्याका जना एव पनः पचसख्यया वित्र प्यमराणाः पृञ्छविश्चति भरयेप्यन्ते यया पञ्च पथपुल्य इति पश्चवि्चति(तिः)पाः भरतीयन्ते तद्वत्‌ मेति प्रपः युक्त यरपच्पूखाश्ब्दस्य समाहाराभिप्रायत्वात्कतीति सत्य भदाकाद््षायां पथ पच्चपूर्य इति विदेपणम्‌ इह तु पच जना इद्त एय भेदोपादानारकदीखस्स्यां मेदाकादर्रायां पच्चनना इति विशेषणं म॒पेत्‌ भव- दपीद्‌ विरेषणं प्रचतख्याया एव भवेत्तत्र चोक्तो दोपः तस्माच पचजना इति पर्चविशतित्तखाभिपायम्‌ ! “« अ- तिरेकाच "' पञचविशतितखाभिपायम्‌ अतिरेको हि भय- यास्माकाराभ्यां पचविशतिसख्यायाः 1 आत्मा तावदिह

--------------(---(---(---((~(-_ विरेण्यतया परभीएपंस्यापोरिलैः -। नानाभविन दूपितमपि परमप्ैपक्षिणं सस्यान्तरनाकादूत्तानपप्तनेनन्पायाम्या दषयितुमत्थापयति- नन्विति प्रप्तपच्चपर- स्य।कानां ननानां पश्चप्तर्यरया विशेषणे परचार्पसातित्वधीरत्येतदृष्टान्तेन प्राधयति- यथेति जायन्त इति जनाः प्च ते जनोक्विति पृश्चनना इति योग्रिकत्वमुपेव्य पसयाह-- नेति दृष्टन्ते तेरुयान्तराकादूक्लां दशैयति- युक्तमिति दविगपमा- सेन समाहारामिवानास्वद्‌न्नरो्तसु्यया पमारासेऽवच्छेततं युक्तः ! उत्पकति्चिया तुस्पपदस्थप्तस्यया पाह्सरिणः पला अवच्छद्यन्ते तन पश्चपुीद्यत्नास्त्पाकाद्पेतनि विरोपभविशेप्यपीरिलधेः 1 द्न्तिके नेवमाकाङ्मत्याई--इेति पञ्चजना इद दीबन्तस्वाधत्या समादारादटेननाना सवनतप्तवावच्छितत्वान्न सस्यान्तर)का- इतेति कुतो विरोपभविरप्यतेत्य्भः ! जनानामृत्सत्तिरि्टपंख्यावरद्धाना रब्दान्त- रो्तपरख्यानव्रोयेऽपि पश्वपतख्यायाः मेष्यान्तरानवरुद्धत्वात्तयाञवरोषः स्यादि. त्याशङ्क्य नोपस्तनन्यायमवतारयति--भवदिति दएपात्तमाश्चङ्‌ याऽऽह-- तनति 1 विक्ञेपणविहेप्ययोरेव योभो विशेपणयोरन्योपप्तजनत्वादित्युक्त मित्य; नानामावाष्दिना ्िद्धमुपप्रहरति- तस्मादिति ! पश्चपञ्चननशव्दो पएश्चरविंशतित- त्ववाचीत्यत्र सूत्रावयवं हेत्वन्तरमाह--अतिरेकाचचति तदेव रीरयति- अति. रेफा दीति 1 त्रा ऽऽत्मङ्तप्तल्यातिरेत विवृणाति--आस्मेति 1 इहेति मन्नोक्तिः यच्छब्दस्य सवेनामतेन साधारण्यात्क्थं त्मादात्धीरिि्याशङ्याऽऽइ--

----------------------------~-- , ५८.ड. न, दतिः मर १२ ट. "यकद" ३, ग्ल्याना } + खे, “ना श्ति ! क, उ, दने क. स्फीध्य"

[अ०१पा०४य्‌० १आनन्दगिरिषतरीकासंपटितशांकरभाप्यसमेतानि। ३७५ प्राणचकषुःधोत्रमनोन्नानां पश्रपथजनशर्श्वाच्यत्रम्‌ , भयि० ३)

भरतिष्ठां प्रयाधारत्वेन निर्दिष्टः ““ यतिन्‌ "` इतिसप्तमी- सूचितस्य ^“तमेव मन्य आत्मानम्‌” इत्यात्मसेनानुकर्पणात्‌ आत्मा चेतनः पुरुप; पश्वर्विदातावन्तरगत एवेति तस्येवाऽऽधारत्वमाधेयत्वं युज्यते अर्थोन्तरपरसिगरहे तच्वससख्यातिरेफः सिदधान्दविशुद्धः म्रषन्येत तथा अकाः शथ परतिष्ठितः 2 इद्याकाशस्यापि पचर्विशतायन्तर्मतस्य पृथगुपादानं न्याय्यम्‌ अयान्तरपसिप्रदे ओक्तं दूंपणम्‌ फथं संख्यामात्श्रवणे सदयश्रुतानां पचर्विर्घतितयाना- पुपसंग्रहः परतीयेत जनशब्दस्य त्ेष्वरूदत्वात्‌ अर्था न्वरोपसंग्रहेऽपि संस्योपपत्तेः कथं तदि परञ्च पएश्चजना इति उच्यत-“ दिक्संख्ये संज्ञायाम्‌ " [पाण्सू० २-१-५० इति पिरेपस्परणात्संज्ञायामेष पञ्चशब्दस्य जनशब्देन समासः

यरिमिन्निति आधारत्वेनाऽऽत्मनिर्ददोऽपि तस्य तन्तान्तमावान्नातिरेकः स्यादिया- (सङ्कय।ऽऽह- आला चेति आधारानन्तमवे दोपमाह-अयौन्तरेति आत्म- नेवाऽऽकारेनापि सेख्यातिरेकं दशयति-- तथेति हि तचचेप्वन्तमूतो वेति विकरप्याऽऽये दापमाह-आकाशचशेति द्वितीये प्रव्याह--अथान्तरोति। स्तत्वरनस्तमांपि प्रघानेनेकीकृल्याऽऽन्माकाो प्रथगुक्तो तच परश्च पृश्चजना इति प्र्विशातितच्यानः एथगुक्तेरपतिद्धान्ताहुणानं मिथोमेद आधारत्वेनाऽऽत्यनि- प्कर्वेऽयि नमतो नाऽऽयेयान्तरम्यो युक्ता श्रथगुक्तिरितिं मावः किं प्चुविशतिपर- ख्पादृष्टाकपि पीख्यीयतत्वौः संख्येयमात्रेणम संख्याया युक्तत्वादित्याह--कृथं चेतति 1 कर्थं त्वानामश्चतस्वं जनकञ्देन श्रतत्वात्तत्रऽऽह-जनोति | संख्यैव पस्येयं करपयन्ती सांस्पीयतक्वानि विषयी करिप्यतीत्यर्थोपपत्तिमाशङयाऽऽह- अ्यान्पेति किं तदर्थान्तरं येन वाक्यस्योपपत्तिरिति पच्छति--कथपिति कर्ारयायनेकयोगेऽपि संत्तापमापं वखवत्तरमाप्ोकतस्पेयात्र पष पं्याधीरेव मेति परिहिरति--उच्यत इति 1 दिग्वाचिनः पेख्यावाचिनश्चं शब्दाः संज्ञायां विषये पवन्ते समस्यन्ते दल्षिणा्निः प््पैय इति दशना तु प्मापप्तत्पुरुप्तज्न इति समृतेरित्यथः | परत्तास्वेऽपि पाचकश्चल्रवदवयकचव॒स्या पश्चननश्चव्दस्य कोधकत्वमा-

१२.सप') ज. ण्तवयु-1 ज.य.वा। गक, ज. चोक्तो ५क. ज, दोपः क, ज. ठ. श्ावे्तस्वाः ठ, ड. सादयत

३७६ भ्रीषटपायनप्रमीतन्रह्मसूञ्राएि-- (अण एपण०४प्‌ १२] पराणवक्षुःपभोत्रमनोप्ानां पपयजनक्चम्दवाच्यतवम्‌ ^ ( भपि° 3 }

ततश्च रूढत्वाभिप्रायेशैव केचित्पथनना नापर विचक्ष्पन्ते सांल्पकतत्वाभिग्रायेणं ते कतीखस्यापाकदक्नायां एन पति प्रयुज्यते ! पञ्चजना नामं ये केचित्ते पैचैवेल्थः। सप्षपयः सतेति यया २१॥

फे एनस्ते पलनना नामेति तदुच्यते-

प्राणादयो वाक्यरोपात्र १२॥

<‹ स्र्िन्पश्च पचननाः उदयत उत्तरस्मिन्मन्र चद्मस्वरूप- निरूपणाय प्राणादयः पच निदिणएठाः “' फ़णस्य पराणपरत चसुपशनुरत श्रोत्रस्य श्रोजमन्नस्यान्नं मनसो ये मनी विदुः" | बहु° (माध्य० ) ४-४-२१ | इति तेऽत्र वाक्यश्चेपगताः संनिधानात्पचनना विवक्ष्यन्ते फथं पनः भराणादिपु जनङब्दरभयोगः त््खेषु बा कथं जनशब्द्मयोग ! समाने तु अिद्यतिक्रमे वाक्यद्ेपदशासमाणादयं प्व ग्रहीतव्या भवन्ति 1! जनसवन्पानच्च प्राणाद्या जनुश्रब्द्‌ भाजो भवन्ति

[क

[म

ङ्योक्तम्‌- तत्रेति एति सेन्ञात्वे पञ्चननशब्दोऽवयवार्भयोगानयेक्षत्वादेक- क्षिन्नपि विष्टे सप्तपिह्यव्दवदेकन्रापि प्वतीति भावः प्राथसिकपश्चशब्दस्यान्बय- माकाङ््तया दशयति--त इति वाक्याथ पतन्त स्प्टति--पेति ११ स्वरूपविशेपातिद्धो श्रुतेरपरामाण्यात्तद्धिशषस्ताधकस्य चादृेस्ततपरामाण्ये संदिहानः दादुते--के पनरिति। तनेणेत्तरमाह-- तदिति तव्याकूवेन्निणीयकमाह--यस्मि- प्विति अप्यर्थं श्तावुतशब्दः 1 यऽपि प्राणादीनां प्राणनादिस्ाधकमात्माने विदुस्ते मस निधितवन्त इत्ति योजना 1 पचचनन्ञव्दो दके प्राभादिप्वमृरीतप्तमतिप्तान्कथ- मानक्षीतिति ह्ूते--कथदिति यथा सस्येव्युरते सव्यमामा गम्यते तथा जनेद्रव्यो भाप्ये प्श्चजनविपयः कि पञ्चननशब्दृस्य परांख्यीयतच्वविपयत्वं प्राणाद्यनिपयत्वं चा 1 नाऽऽद्य. तेष्वपि शक्ल्ग्रहणप्ताम्बादित्याह--तख्ेष्विति द्वितीयं प्र्याह~- समान स्विति। कया तहि वृत्त्या पञ्चननशाञ्देन प्राणादिधीरस्षणयेत्याह--मनेति 1 कि पञ्चजनपयोयस्य पुरपदब्दस्य भ्रगेपु मयुक्तपरमत्रादयुक्ता तेषां पञ्चनमशब्द-

द्व, ठ. “ज्यन्ते 1 परः मक. ड.ज.न. टर. "मकेः! ३८. ज्‌, पद्व अज, ठ, ति। तत्र 1 ज. तन्नं पञ्च ख. शेपूचु साः(५य. न्न, येप्राः।

[अ०श्पा०४९० दुआनन्दमिरिकृतदीशासंबलितक्ाकस्माप्यसपेत्तानि ३७७ प्राणचक्षःश्रौत्रमनोन्नानां पवपचजनक्षष्दवायच्यत्वम्‌ , < भधि० ३)

जनवयनशथ परूपरव्दः पराणेय प्रयतः “ते दा एते पश्च व्रह्मपुरूपाः [ छा० ३-१३-६ | इलत्र ! “प्राणो पित्ता प्राणो पाता" [ छा० ७-१९-१ ] इल्यादि ब्राह्मणम्‌ समाप्तवलछचे सपुदायस्य र्ट तमविरूद्धम्‌ ! कथं पुनरसति मथ- ममयोने रूढिः शक्याऽऽश्रयितुम्‌ 1 शक्योद्धिदादिषदिलयाह प्रसिद्धाथसंनिधाने दयसिद्धाथः शब्दः मयुज्यमानः समभिव्या- हारात्तद्विपया नियम्यते यथोद्धिदा यजेत यपं छिनति वर्दि

तेयाद--जनेति किं पश्चजनपयायस्य पुरूपद्न्दस्य प्राणे प्रयुक्तत्वं व्यनक्ति-- ते वा इति ते सच्वेते हदयच्दरेषु पुवदक्षिणपश्िमोत्तरोर्ष्वेषु -प्वसु पर प्राणा- द्यो नरद्यणो हस्य पुरुप्य द्वारपदं इत्य प्राणादिषु पृरपशन्दोऽस्तील्य्थः प्राणस्य प्रवौ्मत्वाद्रपि तदात्मकानां तेपां युक्ता पश्चननशब्दतेयाह- माणो हेति भवयवप्रप्िद्धिपमवे समदायप्रपतिद्धिरयुक्ता पेभवति पशचर्विश्त्यां त्चेप्ववयवप्र- निद्धि; पच्च ते नन्ति ब्यु्पत्तेः तत्वानां जायद्रानाजायमानानां खत्रि- न्यायेन जनश्चल्दितानां पश्चप्ख्यावततां पश्चप्रर्यावच्वे पश्चविंशतित्वद्मिद्धिशया- शङ्कयाऽऽह- समासेति 1 खदिमाक्षिपति--कयमिति जनशाव्दितमनुप्येपु पश्च. जनशब्दस्य द्टत्वास्यमप्रयोमामावाप्तिद्धाक्पि तद््मावमुपेत्य दष्टान्तमाह--श््पेति | पंग्रहवाक्यं विृणोति- प्रसिद्धेति तवोदधिदधिकरणमुद्राहरति--ययेति ! उन्निद्म येत पड्काम इल्यन्नोद्ित्पदं विपेयमुणापेकं वा.कमेनाम वेति संख्ये खनित्राद्वुद्धि- चछड्दस्य प्रपिद्धर्नमते यनतितुस्यार्थतेनाऽऽनैक्याज्ज्योतिष्ोमे गुणविभिरिति प्राप्ति यजेतेति यागेन मावयेदिियथेकलमनादुद्धिदेति करणाथपदस्य तस्ामानापिकेर-, ण्यात्तदेकायैत्वादृद्धिद्धतेति कल्पने मत्वभक्षणापाताद्द्धिदा यागं मावयेद्यागेन पङ्- मिति वैययिकरण्ये यागस्य फट प्रति साधनत्वं गुर्णं॑प्रति प्ताध्यत्वमिति वेरूप्या- द्विध्यावरस्या वाक्यमेदाचोद्धिनातते स्तावयति प््ुमिति यागेऽपि प्रपिद्धियोगादत्र

नामत्वतिद्धो चन्यच समे दक्षपुणेमाप्ताम्यां यनेतेलादो नामव्यागानुवादेन युणफल-

विधिक्तमवाज्ज्योतिषटोभे वा प्रकृते गुणविध्ययोगात्कमनामेव पनिरितयन्यनुरोधा्द्धि-

त्पद्मिति राद्धान्तितमिव्यर्थः 1 तंग्रहवाक्यस्थादिरग्दपात्तमुदादरणद्रयमाह--यप-

मिति चिनचीतिप्रसिद्धाभपदर्मममित्याहारादपपदस्य तदयदछेदनयोग्यो दारवि-

रपे मम्पते वेद्ध करोतीति करोतिप्तमभिम्याहारद्धियथः संस्कास्योगयः स्यण्डि-

. .___ ._---------~---~---~--~------ ------------------"-~---*----- -----~----~----~----- ~ ---

क. ननपर्यायथ | २६.न, नेनष्य। कच. ठ. डर प्ति, * ख.ठ. ड. "तित्ति

8.1

२७८ , श्रीमहूपायनपरणीतव्रह्मसूत्राणि-- [अ पा०४पु० १३] पराणचक्ष.ध्रो्नमनीप्रानां पवपम जनरब्दवाच्यत्वम्‌ , ( भभि० ३१

करोतीति तथाऽपपपि पसजनश्वब्डः समासान्याख्यानादव. गतसं्ाभावः संस्याकादसी वाक्यशेपपममभिन्याहूतेप॒ माणादिषु िष्यते फथित्तु देवाः पितरो मन्वा असुरां रकांसि पञ्च पञ्चजना ग्याख्याताः अन्यश्च च्यारो र्णा निपाद्पश्चमाः परिग्रहीताः 1 कवि « यतपाश्वनम्यया लित्ना 7" { ° सं ८-५३-७ } इत्ति मजापरः प्रयोगः पञ्चजनङन्दस्य दृर्यते तर्परिप्रदेऽपीट्‌ कधिद्विरोधः आचार्यस्त॒ पयर्वशतेस्त- वानापिह्‌ भरतीतिरस्तीययेवपरतया “णादयो वाक्यशेषाच्‌' इति जगाद १२

भूेयुस्तावतपाणादयः पञ्चजना माष्यदिनानां येऽन प्राणाः दिष्वा मनन्ति 1 काण्वानां तु कथं प्राणादयः पथनना भवेयु यऽ प्राणादिषु नाऽऽमनन्तीतिं ! अत उत्तर पठति-

ज्यो तिपेकेपामपयतरे १३ (३)

अप्रति अपि काण्वानापरद्े < उपोत्तिषपा

तेषां पचसंख्या पूर्येत तेऽपि हि यस्मिन्प्च

पचजनाः `" इदयत्ः पूवेस्मिन्मच्रे बह्मस्वरूपनिरूपणायैष टविरोपः तिद्ध इत्यथैः दृष्टान्तार्थं दानि योनयत्नि--तयेति 1 जनार्थ- देशीयानां मतद्यमाह--कै्िदिलयादिनां श्राया व्रह्मणाजातो निषादः श्रुय- न्तरानुप्ारेण संभावितं परक्तान्तरमाह-कचिचेदि पाञ्चनन्यया प्रनया विदातीति विश्च पुषूपरूपया यदिन्द्राह्वाननिमित्तं पोषा अघ्नक्षत श्टास्तथक्तं धोपातिरेकेण सेह प्नायनादिखच अ्रजापिर, श्रयेगे। द; } तताऽत्र पच्चघर्याया -उपटक्षण- त्वात्पश्चननदाब्देन एवप्रनाग्रहणमिलखथः ।! उक्तपक्षान्यत्तमग्रेऽपि साषह्यनिरापघयो- ग्धपानस्याशञ्दतवत्भिद्धेरस्माकं विरेषपक्षपातोऽसतीत्याद--तादिति आचार्य वचनं विरभ्यते तस्य प्राणदिविषयत्वादिलयाराद्कव व्या्यान्तरामावयिय। तन्न भवृत्त-

मित्याह -- चाय॑स्त्विति १२॥

भूतरान्तरमवत्मरयितु श्वत्योपिथोविरोषं चोदयति--मवेयुरिति सूजम॒त्तरतेनव- तारयति--अत्त इत्ति तव्याकरोति--यक्षत्यपीति ज्योत्िरवमि पञ्चपंरुयापूरकमा-

त्मातिरिक्त काण्वश्चतावश्च॒तमिच्यारङ्याऽऽह- तेऽ्रीति यत्पुतंकांटापरिच्छेयमुक्तं

तचज्ञयातिपामादित्यादीना म।प्तकमस्तत्वेना5ऽयुष्रेन जोवनगणवज्नयोपास्नते देकास्तेनाऽऽ- ~न

मामिह

ध्र जं #। च्‌. भेष, [| क. इ. जे, च, वत्वा २. न, पृयत्ते। ख, केणिम्द्राहु^

[अ ११०४० ?}आनन्दगिरिकतदीकासंववितिशाकरभाष्यपपरेतानि ३७९

ज्योतिरथीयते “तदेषा ऽयोततिपां ज्योतिः इत्ति | कथं एनरुभये्ापरपि त॒ल्यवद्देदं ज्योतिः पञ्वमानं समा- नमन्रगतया परचसंख्यया केपाचिद्रहयते केपाचिन्े्ि अक्षा भेदादिदयादं पाध्यंदिनेनिां हि सपानमनच्रपटितपागादिपश्च- जनलाभान्नास्पिन्मन्नान्तरपठिते ज्योतिप्यपप्ता भवति तदला- भातत काण्वानां भवल्यपेक्षा अपेक्षाभेदाच समानेऽपि मत्रे ज्योतिषो प्रहणायरहणे यथा समानेऽप्पतिराने वचनभेदात्पो- डरिनो ग्रहणाग्रहणे तद्रत्‌ तदर्ध तावच्छ्रतिमर्षिद्धिः काचिस्मधानपिपयाऽस्ति स्प्रतिन्यायव्रासिद्धीं तु परिहरिष्यते १३॥ (२) ्रह्म्रतिपादक्वेदान्तवाक्यसेमन्वयाना युक्तियुक्तत्वम्‌ , ( अधि ) कारणखेन चाऽऽकाारिष यथाग्यपदिशकतः १५॥ भरतिषादितें चद्यणो लक्षणं भतिपादित बह्यव्रिपयं मवि

युप्मन्तस्ते जत्ता इत्याट--तदि ति अस्मिन्वने प्रछठयन्तज्यो तिषा पश्चप््यापूरणं नं त्वात्मज्योतिषा तेस्येकस्याऽऽधारधियत्वायोमात्‌ केषचिप्पश्चपेस्यपृरकं ज्योदि- ल्येषां नेति विकस्पो वस्तुनीति शङते--कथमित्ि अहकपपिथ्यमेदादगिरोध- माह--अपेक्ेति तदेव स्फुटयति माध्यंदिनानापिति तथाऽपि कथमेकरस्येव ज्योतिषस्तुस्ये 'मन्े ग्रहायरौ रि वस्तुनि विकद्पोऽस्ति तच्ाऽऽह--अपेक्षेति उक्तं दृष्टान्तेन स्पएटयति-- यथेति विरोेऽपर तुहयवल्त्वाज्ज्योतिर्विहाय वाक्यशे. पस्थानामेवं प्राणादीनां स्ान्नाना कविद्धहुणमन्यन्न सन्योतिषां तेपभिव महणं क्रिया यामिव क्तुन्यपि द्टिकरियायां दिकर्पश्चिद्धेरिति मरत्वाऽऽह--तद्रदितिं पञ्चजन. नन्त्र्छयानस्य प्ुत्तिप्ापविऽपि प्रकासन्तेसम तप्य तैद्स्वमशुङुःय त्धिपयस्वन्‌ पंमावितश्तीनामन्यविपयतेन नीतत्वान्भैवतरिलाह- चदे वमिति तथाऽपि चह्मणि समन्वयः प्रघानायस्मतिन्यायविरोपादियङ्गिद्कय भाविनं समपि सुच्यतति--स्मरति- रिति १३॥(३)

पुष धिकरणत्रयेण प्रधाननियकरणेन वेदान्तानां ब्रह्मकारणत्वं प्रयविगीतत्वमुक्तम्‌ | इदानी कारणविपयाणां तेपा मियोग्याहतरायत्वेन खपोनिश्वायकत्वानमानान्तरधिद्धप्र- धानलठन्न कर्वे भपिष्ठामान्य। धिदिरिव्याशङ्याऽऽह--कारणंर्धेन्‌ सत ( अपिकर्ण. ताप्पर्यं वक्तु जन्मादिप्े दृत्तं कीतेयति--परत्तिप्रदितमिति शाचयोनित्वापिक- रणमारम्याऽऽनुमानिकपूत्रास्ाक्तनाधिकरणानां तात्पयेमनुत्रदति--मत्तिपदितमिति

१क.ख. वतु ञ्यः ख. 'स्नुत्यम

३८० भ्ीपदेपायमप्रणीतत्र्मसूयाणि-- [अण१्पाण४्पू० १४] महप्रातिरद्‌ उ्वेदान्तयाग्यसमन्वयानां यु्ियुक््वम्‌, ( सपि + )

सामान्यं वदान्तवाक्यनिाम्‌ प्रतिपादिपे प्रथनिस्याश्रन्द्‌- त्वम्‌ तत्रेद्‌पपरमाशङ्वते-न जन्मादिकारणसं ब्रह्मणा ब्रद्म- विषयं वा गतिसामान्यं देदान्वपा्यानां परतिपत शक्पम्‌ फरात्‌ विगानदश्षनात्‌ अ्रत्तिवदान्तं दन्पाऽन्या खषटिसप- भ्यते फपादिवेकित्रयात्‌ तथा दि-कुचित्‌ “आसन आकाश्चः सभरत 7. | त० २-१ ] इद्याकादादिका खुषिसस्नायत कचितजआ दिकः ““ तत्तेजोऽखनते ( छा० ६-२-२३ ] इति कचिस्ाणादिका ““ भाणपद्धनत्‌ भाणाच्दुदधाम्‌ [

2 ] इति } फचिदक्रमेभेव लोकानासुत्पत्तिरान्नापते ^“ सं

जपिकरणत्रयापमनुकति-परत्तिपादितं चेति संप्रति कारणे ब्रह्मण्यन्वयपर्धवसता- नाय कारणा्रिपयवाक्याना(णा)विरोघयथमयिफरण परभागो नगेत्करणव।दिवाक्यानि बद्यणि मानं वेत्ति विप्रतिपर्तशये पचत्रान्ज्योतिषोर्वैकस्येन त्दिशादविरोपे सिद्धेऽपि प्ररे पिदधे कारमे विकरणायेगाद्धिसेषे पस्यन्रामाण्यमिति पूर्वपन्तमाह-- तत्राति 1 कारणत्व नद्यणो गवित्तामान्यादुक्तपित्याश्याऽऽह---दहयेतति } चाविराधयमाधेकरण नेह पंगतमिति वाच्यं पमस्वथतें वाकयाथन्तनि मानान्तरविरोधा- दाङ्नेराप्तस्याविरापाध्यायाथत्वादेह कारणविपयवाक्याना(म)पेव मिथो विरोधान्न समन्वय। व्रद्मीत्याराङ्ू्च तन्निराष्रनेव स्रमन्वयस्येव प्नाध्यस्वादध्यायपगतिषिद्ध कायशनुत्तावररस्यापह्‌ परिहतु सक्यत्वेऽपि कदान्त्ानां कौ तात्पर्यमिति तताप. 1 चं न्न पाृहुयते कससमि प्रतिपाचत्मुपेत्योत्त्र तदीयश्रतिविरोधः पारेहरि- प्यते एतेन श्युत्िरालकप्तयती तिद्ध 1 काचित्काप्तत्पदस्य कर्मकतृप्रयोगस्य चापद्वाद- पस्त्व सखवमववादरपरेत्व व्युदस्य गतिक्तामान्यस्थापनात्पादतंमतिः पर्प कथ द्वारा खभ विप्रतिप्या त्छक्षिते परस्मिन्नपरि वदापत्तेन कारण तुरीये समन्वयधाररेतिौ गतित्तामान्याप्षिद्धिः 1 दिदधन्ते बद्यनि कारणस्वस्य कल्ितत्वानन्र वस्तुताऽविबाद्रप्तदछक्षिते सत्यत्तानादिखक्षमे तिमिनन्वयाति देगतित्रामान्पतिद्धिः प्रतिषादितस्याकषिद्धि्युक्तेति शङ्कते--करमादिति कय कारणे विप्रति- पारद्रदनाद्क्तस्पापिं भत्रत्वाप्नद्धरित्याह्‌--विगा्ति कार्यपिषयं विगान ताव द्रायति मताति 1 कमद्राप्यदिशन्दादक्रमो गृह्यते कमपचि्यक्कतं विगा- नमाह--कयचाद्‌ते आदिशन्दाथेमक्रमं कथयत्ति--कविदिति क्ता

--------------------------(--((-(([((((~ 9 ड-न. तिपाद्धितु श्रः २८३, ड. निवेश्याः ख, येता + क. "स्मन्समन्द"

(भ ११० ४प० १४]आनन्द्गिरिषतदीकासेवलितगांकर भाप्यप्पेतानि] ३८१ मरद्ममक्तिपादकयेदान्त वास्यत्तमन्वयाना युक्रियुक्तम्‌, ( अपि० »)

इमा कानखजत अम्भो मरीचीमरमापः [ एे० आ० २- ४-१-२-३ | इति तथा कचिदस्पूथिका छः प्क्यते असदा इदग्र आीच्ततो ये सदजायत ”” [ तै० २-७ ] इति अप्रदेवेदपग्र आसीत्तर्छदासी चस्सममवत्‌ '“ [ छा० ३-१९-१ | इत्ति चं } कचिद्सदादानिराकरणेन सस्यूतिका पकरिया प्रतिज्ञायते ““ तद्धैक आहुरसदेवेदमग्र आघ्रीद्‌ इत्युपक्रम्य ^ कुनेस्तु खट सोम्यैवं स्यादिति दोषाच कथमसतः; सजायेतेति स्वव सोम्येदमग्र आप्तीत्‌ " [ छा०. ६-२-१-२ ] इति कचित्स्यसकतकेय व्याक्रिया जगतो निगदयते ^ तद्धरदं तद्ेवपाहतमासीत्तय्ामरूपाभ्यापेव ठयाक्रियत [ व° १-४ ] इति एवमनेकधा विप्रतिपत्ते- पैस्तनि विकरपस्पात्वपपततेन वेदान्तवाक्यानां जगत्कारणा- वपारण्परता न्याय्या } स्प्रतिन्यायपपरा्द्धिरभ्या तु कारणान्न

परः सक्नामाथेः 1 ठोकानिशिनषटि-अम्भ इति | जम्पयन्षरीरप्रचुरः खे छोकोऽम्मः्ब्दायैः मरीविरिति रदिमप्रधानोऽन्तरिक्षखोकः मर इति मरणप्र- धानोऽयं खाकः आपि इत्यस्वहद्ठः पाताङटोक इति विवेकः कारय विप्रति पत्तिष- त्कारणेऽ चा टरश््याह-- तथेति इदमप्तदिवनत्यक्तमप्रे प्रागवस्थायामिति यावत्‌ ततोडनमिव्यकछनामरूष(तकारणादमिग्यक्तनामद्पं जगज्जातिम॑नमिन्यक्तमेव हि व्यक्तं मवतव्वि(ट--तत दति उन्येग्यश्युतिसतेत्तिरीयश्ुत्या तस्यर्थवयाह--असदिति तततममवन्तत्कारणं यदारमनाऽऽकसस्सद्थक्रियोन्मुख कथिख्पेण संद्रततमित्यधेः तथाऽपि कुतो पिप्रतिपतिस्तवाऽऽद--कचिदिति | अक्रिया खष्टिः त्तत्र कारणे केगिद्रुः तेषां मतं दूपयति--ङुतस््विति तदेव स्छटटपति--कथमिपति। ्पतिरे- कमुक्त्वाऽन्वयमाह--- सिति विप्रतिप्यन्तरमाह--फुविदिति तदिदं जम. साई प्रागवस्थायामन्यार्धुतकारणमाप्तीतक्किछ गाव्दात्मनाऽयौत्मनां व्याक्रियत व्यक्तममवद्वित्य्थः ] विप्रतिपच्तीर्पष्हत्य तत्फलमाह--एवपिति 1 चस्त्नीति कायं- कारणयोरुक्तिः फर तरि न्याय्यं मानान्तरेण कारणे निशिते वेदुन्तानां तष्टक्षकत्व- मि्याह--स्मृतीति स्मरतिः सतास्यस्मृ्निः | न्यायो मेदानां परिमाणादिलदिः। कारणान्तरं प्रधानम्‌ { का्द्धारा स्वतश्च कारणे तिप्रतिपत्ते्ष्टक्ष्येऽपि पर तद्धाबा-

१. ज. प, न, सुदत्र | २ड्‌, मन्त्र 2, ड. तत्तद्‌ * क, ख. तेत 1५ क्‌, स, छत छ्य 1

३८२ ` शरदिपायनप्रणीतव्रह्सू्गि-- [अ० ११०४६्‌० १४] ्रद्प्रतिपादश्वैदान्तवाक्यसमन्वमाना युक्कियुष्छस्वम्‌ , (अयि० 9

रपरिप्रहो न्याय्य इति एव पष्ट त्रमः-सलयपि मतिवेदन्त

सूज्यप्ानेप्वाका्रादिपु कमादिद्रारके विमाने सष्टरि {साच ्िगानपत्ि कुतः ¢“ यथाव्पपदिणेक्तेः »* यथाभूतो दकः स्पिनवेदान्ते सन्नः स्वैश्वरः सतीसकोऽद्धितीयः करणत्वेन व्यपदिष्टस्तथागत एत्र वेदान्तान्तरेप्वपि ठ्यवदिडयते तयधा- ५4 सत्ये स्लानपनन्ते ब्रह्म ›› [ ते० २-१ | इति। अत्रं ताव्‌- उङ्गानश्ब्देन प्रेण तद्टिपयेण मपितृत्वेवचनेन चेतन ब्रह्म न्यरूपयद परपयौज्यस्ेनेश्वरं कारणमत्रवीत्‌ तद्िपयेणेव पर णाऽऽत्मश्चब्देन श्षरीरादिकोशपरम्पस्या चान्दरुपेकनेन सर्व पामन्तः परलगात्मानं निरधारयव्‌ "'वहु स्यां मजावेय [वै २-६] इति चाऽऽसपिपमेण बहुभवनातुक्षसनेन खञ्यपानानां परिकायाणां खष्रमेदममापते तथा ““ इदं सवेमसजत } यदिदं किच "2 [तै० २-६ 1 इति समस्तजगद्छष्टिनिर्दञ्चेन भाक्खषेर

दरति्ामान्यादिद्दिरिनि प्वपक्तनूय स्तिद्धान्तयत्ति-~एवपरिति 1 कारये विप्रतिपत्तिमु- पेल्य कारणे तां निरादुवैन्रतिनानोते- सत्यपीति 1 सेष्टरि यत्कारणत्वे तमिन्नि्ति शेषः तजारि विप्रतिपततिरक्तेति शङ्कते--कुत इति! देतुमूदत्वा व्याचष्टे--ययंति। यथासूतत्वं विदहिनेष्टि--सर्वेलयादिना 1 स्कारणत्वोपयुक्तमाद्ं विरोपणद्वयं तेन फ़त तृतीयं तनोपरक्ितं तुरीयगोचरमव्चषएटम्‌ 1 वेदान्तानां सिथोविप्रतिपस्यम्‌वं मस्वोक्तम्‌-- तपेति पियोविरुद्धाधव्वेनानिन्वायकानां सद्रब्दां मानान्तरसिदध- प्रपानर्क्षणाश्चयणाद्ररं बहुशव्दानुरोधेन कतिपयरक्चणाश्रयणं छाधवादिति वक्ुमनेक- शएन्दानामविरोषं ताददार--तच्येत्ति तद्विषयेगेसन्र तच्छस्दो त्रह्ला्थः पोऽका- भयतेति कामेयितृत्ववचनं जगदुषादानस्य बरह्मणः सृज्यमानन्ततय। सपरत्ततोक्तत्याद- चेतनमिति अपरभयोग्यत्वमिदं सक्रमखज्तेति स्वात्यं तेन सर्वस द्श्ित- मिताह--अप्रेति 1 सवोत्मस्वमपि सेगीतमिःयाह-- तदिति तत्पदं पुववत्तत्या- दिव(क्यपक्षया तस्मादित्यादि

देवाक्यस्यात्मरार्दस्य परत्वं तस्य पर्वप्त्यक्त्वमप्युक्तमि- स्मह-- शरदि (दति एकत्वपपि तप्योक्तमिलाह--ब्रहु स्यामिति 1 जदिती-

च, ५५, 1) ( अक, ~क ५, यत्वम्पि तस्येवोक्तमित्याह- तयेति तैत्तिरीये ययौ क्तननस्लोल्कावापि कतो वे्घ्त-

"-------~-------"------~-~--~-~~~--~--~--~--~------~---~--~- ~, ,_ ~~ ~ ~ _ ~ .न ~~~

कर_ = 9 + + > इन नानर4> ~^ कन नन" र, भरम 1 ञ्य "व्दानामितर ^ क, ख. प्रत्र

[अ०१पा०४्‌० ४आनन्दगिरिषृवदीकापंनलितक्चांकरभाप्यसमेतानि 1३८३ भद्यप्रतिपादक्वेदान्तवाक्यसमन्वयानां युंकियुक्तत्वम्‌ , ( मापे० *)

द्वितीये सएटारमाच्े तदत्र यललक्तणं व्रह्म कारणत्वेन त्िज्गातें तछक्षणमेवान्पचापि विज्ञायते सदेव सोम्येदमग्र आपीदेक- मेबाद्वितीयम्‌ ` ““ तदैक्षत वहु स्यां भरजयेयेति तचेभोऽछ- जत " [ छा० ६-२-१-३ ] इति तथा “आसा वां इदः मेक एवाग्र आसीन्नान्यत्किचन मिपत्स इक्षत रोकान्नु जे " | ए० आ० २-४-१-१-२ ] इति एवंजातीयकस्य कारण- स्धरूपनिरूपणप्रस्य वाक्यजातिस्य प्रतिवेदान्तयपिगीताथत्वात्‌। कायेविपरयं विगानं टदयते कविदाकाश्चादिक्ा खष्टिः कविचे- जआदिकेत्येवंजातीयकम्‌। काय॑बिपयेण विगानेन ारण- मपि द्म सवेकेदन्तिष्वषिगीतमयिगस्यमानयविदक्षितं भविहु- पैतीति शक्यते वक्तम्‌ अतिप्रसङ्गात्‌ समाधास्यति चाऽ5- चार्यः का्थविष्मपि विगानं “५ वियदश्चतेः [व्र० प° २-३-१ 1 शयारभ्य भवेदपि कार्यस्य विगीतस्वमपरतिपादयं- त्वात्‌ हयं खष्यादिमपञ्चः मतिपिपाद पिपितः। दि तल-

स्तेषु तदुक्तिरित्याद्ाङ्कचाऽऽह-- तदिति तत्नऽऽरौ छन्दोगश्ुतिमाह--सदिति। एकमेवाद्धितीयमिध्ये कत्वाष्धितीयत्वयोासूक्तिः 1 परेक्षतेति पकजगदीक्षणश्रुत्या प्रभ्त- स्मोक्तिः एेतदात्म्यमिदं सर्वमिति सर्वात्मत्वोक्िः बहु स्यामिति स्वतिन्ब्येक्तरैध- समो: पेतरेयश्तावपि तारम्बसलोक्तमिलयाह-- तथेति 1 इति वचैकत्वाद्वितीयत्वादि रवश्रतायिवोक्तमिति रेपः यथोक्तं बरह्यायेणादाव्परि कयितमित्याह-- एवमिति अविगोतार्पत्वान्न कारणे विप्रतिपरिरिति रेपः 1 कथ॑ताहिं कायव।क्यनि(णि) तेननि तद्रारा कारणे विगानं सूचयन्ति तत्राऽऽइ--कर्यिति तहिं कायदा कारणे ब्द्य ण्यपि विमानमुक्तं नेत्याह--न चेतति ] स्याण्वदिविप्रतिपत्या चटारिष्मताघारणच्त- खपनिरूमितेप्वपि तदापत्तिरिति प्रघङ्चः मनु स्यणण्वदेधेटदेश्च मेदात्र तत्तहरा घटादौ विप्रतिपत्तिः कार्यकारणयोस््वमेदा्तायद्वार्र कारणेऽपि स्याक्तत्राऽऽह-- तमाधास्यदीति खटिवाक्यानां टौ तात्पवमुपल कायविगानस्तमापिरुक्तस्तेषां तत्र तात्पर्यमेव नास्तत्याह--भवेदिति देत साधयति--नं हीति तस्य प्रतिपादाय- तमि्टत्वामावं सवष्टयति--न दीति पषा अरिदमाग इत्य्टौ विविवद्विधलिदी फठवचात्न फं कल्प्यमित्शङच फवत्सनिथावकफछें तदेद्धमिति म्पायाक्तखवदा- __ __,__,_-----~-~------------------------

कृ, ज. गमवग द, न. "यवि" 3 ज, भ. ट, "यमानत्वा

३८१ श्रीदुषायनमणीववरह्मसूजरणि-- [अर रपर ४०१४ ्हम्रतिपादम्येदान्तयाक्यषमन्ययाना गुख्ियुकूत्वम्‌ , ( अधि° ४)

सिवद्धः कथित्पुखपारथो दयते यूधते वा { रर्पपितु कयते उपकमोपसदाणम्यां तनन तत च्रद्ापिर्पप वाय साकमेकयाक्यताया गम्यमानत्वात्‌ दशयति खश्वादमपः खस्य व्रह्ममतिपर्य्ताम्‌ ¢ अन्नेन सौम्यं ए्रेनापो धरूरमान्व- च्छाद्धिः सोम्य शुदेन तेजो एलपन्विच्छ तेजसा सास्य शुन सन्पूखमन्विच्छ 2 [ छा० ६-८-४ | इतिं मृद! दिदान्तेत कास कारणेनाभेदं वदित खथ्यादिभपथेः श्राव्यत इति गम्यते [छा० ६-१४]। तथाच संबरदायपिदी वदन्ति-- ५: मृद्ोदविस्फलि्षवैः रियो चोदिवाऽन्यथा उपायः सोऽयत्तासय नास्ति मेद्‌; कर्यवन [ माण्डू० का० ६१५ ] इति 1 ब्रह्ममत्तिपच्तिभतिवद्धं तु फटं भूयते "‹ व्रह्मविदामरोति प्रम्‌ " [ तै० २-१ | ““ तरतत शोकमार्मवित्‌ " [ डा ?-३ ] ^“ तमेव ॒विर्दिखाऽति एुरयुमेति » { 9 ° ३-८ ] इति } प्रस्यक्षात्रगमं चदं फरम्‌ ५८ तच्छमसि ?' इत्यसंसायौत्मत्वमतिपनत्तौ सस्या सेसायालसत्- व्यादत्ते; ॥। २४॥] यत्पुनः कारणविषयं विगानं दितम्‌ असद्वा इदमग्र आ्तीत्‌ " इत्यादि तत्परिदरतेव्यम्‌ अनोस्यते-- क्यपनिध्यास्नाताना तेनैकवाक्यप्वानेवमिल्याह-- चेति 1 स्यायादकववाक्रयत्वर्मुकत्वा रतेरपि तच्पिद्धिरियाइ--द्शैयतीति शुङ्ग कार्यम्‌ खटिवाक्याना घ्वाधाता- तपय य॒क्याऽयाह--म्रदादीति द्टन्तेषु कार्यक्ारणयीरमेदाजमतोऽपि द्या मेद. साध्यते दषटान्तदएन्तिकयोसुल्यत्वादित्य्ः सश्यादिप्रपश्वस्थापिवक्षिततव वृद्धसमतिमाद- तथा चेति खछोह्‌ सुवर्णमन्ययाऽन्ययति वीप््रा ज्ञेया अवतारय नछासेकयबुद्धेरितति शेप. प्रतिपा चद्णि नास्ति भेदो विगानमिलयः एटि वाक्यानां फर्वद्वाक्यपतवन्वाय्‌ ब्रह्मवाक्योत्यपिय, फठवत्वमाह--त्रह्मेति खलत्युम- त्येतीत्यन्वय. विदुपामनुमवश्िद्ध वयेतदित्याह--भतयक्षेति ननु किद्द्धिरमि नास्माभिस्दिमवगम्यते तत्रा ऽऽह--तच्मिति १४ पृषटिवाक्याना स्वाथ ताप्पयामावमुक्त्वा कारणे परोक्त विगानमनू् तस्य प्रिहा- रयोग्यत्वमाह-- यदिति 1 तन परिहारष्वेन सूञ्रमवतार्यति--अनरेति तैत्तिरीयंश्र-

गरिदस्तु सु 1२ दढ, “त्तिरद! मृन्तिव्‌ ड.जं न्न तिच, म्रः ख, स्वा्थेऽताः ठ, उ, "यसृशरत्पत्यनु"

[० एपा० ४० १५]आनन्दगिरिकतरीकासवलितशांकरमाप्यषमेतामि। ३८९ ्रहमप्रपिपादेफ्वेदान्तवास्यसमन्वयानां युक्तियुक्तम्‌, (अधि० « )

समाकर्पार्‌ १५ )

° अमद्रा इदमग्र आप्तीत्‌ " [ ते २-७ ] इति नात्राप्त- निरास्पकं कारणतेन भाव्यते यतः असन्नेव भवति। असद्रद्येति पेद चेत्‌ 1 अस्ति व्रञ्येति वेदेदं सन्तमेनं तते विडः " इत्यसद्रादापवादेनास्तित्वरक्षणं बह्मान्नमयादिकोद्पर- म्परया प्रयगासमानं निषायं “सोऽकामयत इति तमेव परह्घतं सपराङष्य सप्रपश्चां छि तस्माच्छावयित्वा “तत्पलमित्याच- सते” इति चोपर्ंहृल “° तदप्येष शोको मवति " इति तसिम- छव भरतेऽथ शोकमिपमुदादरति असष्रा इदमग्र आसीद्‌ " दति यदि त्व॑न्निरात्मकपास्मर्शकेऽभिपरेयत ततोऽन्यसमा- कपेणेऽन्पस्योदाहरणादसंवद्धं वाक्यमापेत तसान्नामरूप- ज्याकूतवस्त विषयः पायण सच्छन्द्ः मसिद्ध इति त्याकरणा- भावापेक्षया प्रागुत्पत्तेः सदेव चद्यासदिषवाऽऽसी दित्युपचर्यैते एपैव ^ अप्तदेवेदमग्र आस्तीत्‌ " [ छा० ३-१९-१ ] इय

चापि योजना तत्सदासीदिति समाकपंणाद्‌ अलन्तामावा-

त्यनारेण व्यायतं परतिज्ञा पूरयति--असदिति मन्रनाद्यणयेरिकाथ्याद्ाह्यभ- स्याप्दियतया कारणायेतवान्मन्नस्यापि त्ादथ्यमेवेति पृीपदानुपेषनेन प्राषयति-- यत इति ! वह्मित्वरक्षणे निया तसिनेव छोरमुराहरतीति संबन्धः 1 कोश- पश्चकोकठिद्रारा तघ्य प्रत्यक्त्वमुक्तमित्याइ--अनेति नद्यणः सरसवे प्रव्यकतवेऽपिं कारणस्याप्िघ्वं कथमित्याशङ्क्य सूत्रं योनयति--स इति द्वं सवेमपुजते यदिदं िकेत्याया सृदिश्चतनिः उपकरमोपष्हयरयोरकलप्याद्राकयप्य काणाक्ित्वे मनप विष्यतीत्याह--तदिति। मन्रन्राह्मगयोरेकार्थ्ये नियामक्रामावाद्वाक्षणस्य कारणाक्ि- त्वार्षत्वेऽपि मन्नस्य तन्न स्यादिष्याशङ्याऽऽद--तदपीति व्यतिरेकद्राेक्तं स्फो- रसति - यदीति कथं तरद स्ति कारणेऽप्तच्यब्दैपरवृत्तिः शति वा्याह्रीयी- त्यात दयोपचाराचयुक्ता श्रतिरित्याह-- तस्मादिति सदधवेत्यत्न नामाद्छ्यिाकरणा- त्परिव चह्मणि पच्छन्द्येऽस्तोति भ्रावेणेत्युक्तम्‌ तैत्तिरीयकश्चुताबुक्तन्यायं वृहदार- ण्यकच्छान्दोग्यश्चतावतिदिशति--एपेति ! नमु तैत्तिरीयके बाह्यणोक्तेऽ्ये मन्रोक्ते- सयोरैकाथ्यीदुक्त क।रणास्तित्वार्थः्वमिह तदमवात्कथं सदथत्यं तत्राऽऽद-तदिति पू्मप्देव पुनः प्तदधवतीति समाकरपोपपत्तिमाशङवाऽऽह--अलन्तेति श्षशविप-

ख. ठ, ड. नुह्रणेम न्याः रक. ख. ठ, उ, दस्य प्र ३. यरु

३८६ श्रीपटैषायनप्रणीपव्रद्मस्‌त्राण्णि--~ [अ ° एपा० ४०१५) ्रदमयिपादस्येद्तयास्यसमम्वयानां यूणियक्तत्वम्‌, , ( अर्थि * )

भ्युपगमे दि तत्तदासीदिति किं सभाटृष्येत तद्धक द्भ

रसदेयेदमप्र आसीत्‌ " [ छा० ६-२-? | ईदत्रापि श्रुखन्त-

राभिपरप्येणायपेकीयमतोषन्यासः क्रियायामिव वस्तुनि विकरप-

स्पासंमवात्‌ तस्माच्छरतिपरयिदीतस्यकतदाव्योयेवायं मन्दम-

तिपरिकरिपतस्यासस्पक्षस्योपन्यस्य निरास इति द्रएग्यमर्‌ 1

५५ तद्धदं तरैन्याशृतपासीत्‌ * [ कु० १-४.७ ] इदयत्रापि

निरध्यक्षस्य जगतो स्पाक्ररणें कथ्यते ““ एप इह प्रविष्ट

नखग्रेन्यः " इद्यध्यक्षस्य व्याकृतकरायातुपवेिव्येन समा

कपात्‌ निरध्यक्षे उपाकरणास्युपगमे ह्यन्तरेण भ््ठतवल-

भ्विना "सः" इत्यनेन सवेनान्ना कः कायासुमवे शिलेन समा-

कृष्येत चेतनस्य चायपास्मनः शरीरेऽनुपवेशचः श्यते प्रवि.

स्प चेतनत्वश्रवणातू « प्यंश्चः सण्वरधाजं मन्वानं मन; "

दति) अपि सादशपिद्ग्रयसषे नाप्र्पान्पा व्याक्रियमाणं जग

रसाध्यक्ष व्याक्रियत एवमादि सर्गेऽपींति गम्यते ) टषपिपरीत- णादो कारान्तेऽपि-सत््वानपरम्भादाप्ती च्छब्दस्य तच्छब्दध्य पच्छव्दध्यं वाऽयाग- द्यन्ताप्रचे समाक पात्िद्धिरयरषः उक्तन्यायं छन्दोम्येऽपि योजयति-- तद्धेति उदितानुदितहोमवद्धिरुद्धाथतयेऽपि परामाण्यत्तिद्धेः शालान्तरीयामिप्रयिणैकीयमतीक्तो का हानिरिलारङ्कयाऽऽद-- क्रियायामिति तहिं का मतिच्कीयमतीक्कारत्यार- ुचाऽऽह- तस्मादिति 1 पसे सोम्येति प्तमाकषादियत्रापि सूरं नेयम्‌ यत्त खयंकृकत्वमभ्याकृतवाक्ये श्तं तद्रपयति--तद्धेद मिति तत्रापि हेतुत्वेन सूत योनयति--स इति ननु सवनमप्रनिद्धा्थं नाप्रक्तिद्धमुत्यापयतिः तचाऽऽह-- निर्ध्यश्चेति यद्यपि यन्मद्‌न्यदित्यत्रोक्तो मच्छव्दाथेः सन इति पर्वनास्ना परामू- द्यते तथाऽप्यन्याहृत्वाक्येऽप्यक्षस्यापनिरहितत्वे कायानुप्रवेित्वैनेप इति पनिहि- तावरम्निनः परा्रटव्यामावात्तद्वि सेवः स्यादिस्यथेः तथाऽपि कर्थं पर्‌।यृषस्याभ्य- क्त्वं तच!5ऽद्‌ चैतन स्येति \ कायौनुप्रवि्ट्य कुतिगयततनत्वं तत्राऽउह--मरवि- एस्येति। पर्यन्नास्मा इति च्चुरक्तस्तथाऽपौ कर्ृभ्युतपत्या श्रोज्िस्नो भवति इत्च जगतो व्याकरणं स्राध्यक्तमेवेत्याह--अजपि चेति 1 विमतं सक्कं कार्य त्वाद्भरवद्रिस्वाद--- साद्दयमिति } धरस्य सकपृकत्वेऽपि स्षित्यदवस्तन्नेति व्यवस्थामा- शङ्कया ऽऽह्‌--टृषटेति केवल्मनुमानाज्ञगतो व्याक्रिया साच्यक्षा $ ते च्जन्दो-

` ग्खःन.न.टन्त। नप्र! रख ज्वलन्त रम न््च ~ +.ज.न.ट अनुध्र ।२ख. "दो कल्पान्त! ६2. द. शस्य चयो" * ख, विशे \५ क. ख, ड. तु च्डन्दोमधः 1

(अन एषा०एस्‌० १६} आनन्द्गिरिकृतटीकासवलितशांकरभाप्यसमेतशने। ३८७

फटपनानुषपत्तेः शत्यन्तरमपि ˆ" अनेने जीवेनाऽऽत्मनाऽनप्र विदय नामद्पे व्याकरवाणि "' [ छा० ६-३.२ ] इति साध्प- ्षामेव जमती व्याक्रियां दस्यति ^“ व्याक्रियते इयि फमकतेरि खकारः सदेव परमेश्वर व्याङर्वीरि सौक्ममपेकष्य द्रव्य; यथा टूयते केदारः स्वयमेवेति सत्येव एण खचि. तार्‌ यद्रा कमण्येवेप ककारोऽवाकषप्ठं कतारमपेक्ष्य द्रव्य; यथा गम्पत"ग्राप इति १५ {1{ ४)

प्राणजीवपदयत्मने मध्ये -परात्मन एवं कक्रजगत्कतृत्वेन पालाकिमा ब्रह्मतरेनोक्तानमां पोडदापुरुषाणा कंतत्वनिराकरणम्‌ , (अपि० ५)

जगृद्याचित्ाद्‌ १६ } कोपीरक्ि्ाद्मणे बालाक्यनातशदरसंवदे श्रूयते--"“ यो याक.) एतेषां प्रपाणां कत यस्य वैत्तच्कमे स्र वै वेदितव्यः " [ कौर वा० ४-१९ ] इति। तत्र किं जीवो बेदितन्यव्येनोपिदयतत उत यख्य प्राण उत्त प्रमासरेति विशय; ।! ताग्रसघ्रप््‌ 1 पभ्राण इत्ति कुतः )

ग्श्तेरपीलयाह---श्रयन्तरपिति बुहदारण्यकपिश्चयाऽन्तरश्व्दः श्रुष्यनूमा- नाम्यं जगतः प्रकलेकत्वे कमकतेरि ठकारथतिययक्तेव्याशङ्याऽऽह--व्याफियत दति! तेते सप्रतिपस्यथं दृएान्तमाह--"ययेति कमकपरि ठकार इत्यतदुक्तं क्म ण्यवाप्तावित्याहु---यद्रेति कथं तहि नमतः प्रपृकलं तत्नाऽऽह-- अति तैचापि स्रकपिद्धं द्एन्तप्ह--यथेति 1 तदेवं श्रतीनापविगानाट्वद्मगि गतिप्नामान्पं प्रि दम्‌ {९॥ (४,

बहनां शान्दानं मिभोविरुद््थनामरिरवेनेककारणायत्ववदेकस्य कन्दस्यानेका- ष्य विनेपाथत्वेन वाक्यस्य कारणपरत्वमह-जगददिति 1 अधिकरणस्य बिपय- माह--को पीठकीतिं शति दशेयत्रनतिशवृक्िमाह--या वा इत्ति एतेषा मारिलादीनाम्‌ केव जगरेकदेशषस्य कता कि तु जगतः ्पस्येयाह--यस्पेति। सामान्यविरेपा्वाक्याभ्यां जगत्कर्ता ततो निष्डृष्टो दषटन्य इत्याह-- इति 1 कममशच्दस्य रूदियोगाम्यां सरशयमाह--तमरेति विमृद्य पवैप्षमाह--कियिति भ्राणद्य अथमप्रासतो देव एच्य्वि-ष्ुद इति ) एकषाक्ये घरति प्च्छन्दण्दष्ठच्छन्दो

नन ---------- ~न -~-------------

क, ज्‌, ष्वृम्याः | २४, न, टेक ड. न, कमन्तर ५“ ठ, इ. श्टरानाः ५२२, `परवि";

३८८ भ्रीमहपायनग्णीतन्रह्यसू्राणि- (अर्ए्पा०४म° १६९]

प्राणजौवपगमनौ मध्ये एरान" एव कृत्छरजगत्प्तृत्वेन बाद्मच्िना

्रद्मत्येगेकतानों पोडरपुष्ाणां कर्तृसखनिराकरणम्‌ , { आपि० ५) * यस्य॑ येत्त्कमे " इति ग्रवणात्‌ 1 परि्पन्दरक्न- णस्य कमेण; प्राणाश्रयस्वात्‌ वाक्यशेषे “५ अधा सिमिन्भाण एव॑कथा भवति " इति पाणद्रव्दद्शनाद्‌ ! माण. शाब्दस्य गृख्ये भाणे प्रसिद्धत्वाद्‌ ये चैते परस्ताद्रा- लखाकिना आदित्ये परुपशन्द्रमत्ति परपः " इलयेवमादयः पुरषा लिदिष्रस्तेषापपि मवति माणः कता प्राणादस्याविश्चेष- त्वादादियादिदेवतारमनाम्‌ «4 कतमं एफो देष इति प्राणं इति बह्म स्यदिलाचक्षते ' [ ब्रू° ३-९-९ ] इति शरुखन्त- ग्थसिद्धेः जीयो वाऽयप्रिद्‌ वेदिदव्यतयोपदिहयते तस्यापि धमोधमेरुक्षणं कमे दाप्यते श्रावेयितुप्‌ « यस्य वैतत्कम " इति सोऽपि मोक्तत्वाद्धोगोपकरणभूतानापेतेपां पुरपा्णां कर्तपपद्यते पाक्यश्चेपे जीवरिङ्धपवगम्यते यत्कारणं

नीतो वाक्यभेदे कमेरन्दो ब्रह्मशल्दान्न शक्यो नेतुम्‌ अचराप्येकषाक्यत्वे यपोत्त- रपच्छव्दत्प्राचीमोऽपच्ठब्दो नीतस्तयोत्तरकमनन्दाद्रद्यशय्दस्य नयनपिति मत्या देतुमाद-- यस्येति कवित्केरण्यगभमतचोतिकर्मशव्दस्य त्रदयानुगुण्यो कतिवारं गतिपरामान्ये प्ंप्ताध्य समन्वयप्तायनत्पाद्रादितेमतिः पूरपसे प्राणजीवान्यतरस्य वेदितव्यतया बद्यणि गतिप्तामान्याप्निद्धिरत्तर परस्यैव तथात्वात्तत्सिद्धिरिति फलम्‌ श्रुतेऽपि कमृशचब्दरे कथं प्राणधीरन्यन्नपि तयोग्दन्राऽऽह्--परिस्पन्देति | कमश्च- वदस्य क्रिवादृत्ाचरष्याद्त्तावारणप्रमाणामवि कथं परिस्पन्देन प्राणैषोसत्राऽऽह- वाकर्येत्ति करणोपरमानन्तयमयशब्दायैः प्राणरान्दस्यापि साधारण्यादनिर्भवं गङ्कित्वीक्तम्‌--पराणेति पुरुपकतेत्वनोक्तप्य प्राणस्य तप्य तरकतुताद्धिया- शद्धयाऽऽद-- ये चति आदिखद्दीनां प्राणावस्थाविशतेपते मानमाह--कतम दति ! “वहिमान पवते" इत्यादिन पूत्रकदेवतानां प्रश्मप्रत्युक्तिभ्यां प्राणत्वोक्त्या पदवध्यात्वमुक्तमित्यथः 1 वाक्यान्तरे विद््यामूर्तरस्य सदिति परोक्षसर्रत्नोक्त- स्त॑स्येह्‌ ददति प्राणव्वेन प्र्यभिन्नानात्तप्य चिद्धरूपादित्यादिदेवतात्वपमित्याह-- इति प्षान्रमाह जीवो वेति तिल्‌ कमशन्दायोगमाश्ङ्याऽऽह-- तस्येति ! तथाऽपि तन॒मदहिश्यऽस्य नाऽऽदिल्यादिकतृत्वमित्याश्कबादृषद्ररा तद्योग माह--सोऽपीति कशब्दस्य साधारणस्वादृछायत्वमुपेत्य कथं जगोक्तिरित्यार- इयाऽऽद--वाक्यतिं | तवं स्फटेयत्ि -यारिति | धतुं ह्‌ पप्र पुरूपमानमत्ुस-

` ` ` ` ख.उ.ड गिदरस रद न्स = "णसिद्िस्त' \ ख. "रोल सूः\ स. म्य क्स्‌. ।३ छ. मूर्ते 1

(अ १पा०४प्‌ १६]आनन्दगिरितदीकासयशितश्ाकरभाष्यसमेता्नि। ३८९ प्रणजीवधरालमनां वध्ये परात्मन्‌ एव सरलनगत्रदस्वेन षाराफिमा ब्रह्मत्वेन क्तानां पोदयापर्वाणां कठत्वनिराकग्णम्‌ , ( अधिज ,

वोदित्द्यतयोपन्यस्तस्य पर्पाणां कतर्दृदनायोपेतं दारि अतति व॒वोधयिपरजनातशश्चः सुं परुपमपमन्न्याऽऽमनघ्रणरान्दा- भवणालसाणादीनामभोक्तत्यं भतिवोध्य यषटिपातोत्थानालमाः णादिन्यतिस्कि जीवं भाक्तारं परत्तिवाधपयति तथा पर स्तादपि जीवरिद्गमबगस्यते--"८ तद्यथा भष स्वे्ङ्के यथा या साः भेष्ठिनि मुखन्देवमेवेषप पक्नासपेतेरास्पभिभङ्क एव- मेवे आत्मान पएतपालसानं भञ्जन्ति 2 [ कौ० चा० ४-२० | इति प्राणभरखाच जीषस्पोपपन्नं भाणरः व्दृस्वम््‌ तस्पालीवगुख्यप्राणयोरन्यतर इद प्रहणीयः परपेन्वरस्तदिङ्भानयगपादिति एवं प्रपि व्रषः-परमेश्वर एवायमेतेषां पुरुषाणां कतां स्यात्‌ कस्मात्‌ उपक्रमसाम- थ्यात्‌ इद दि वालकिरजनातश्ु्णा सद “वहम ते त्रषाणि

मेतैनमिनिरामच्रवां चके यृहत्पाण्डरनाप्तः सोम राजनिति स्र नोत्तस्थौ" इत्यादिना पमो- धनश्चब्दराश्रुतेरचेतनस्वेनानासत्वं प्राणादरुक्तातिरिक्तजीवोक्तेषाक्यश्रेषसतदर्था हि ततोऽन्यो भोक्ताऽस्तीत्यथेः } इतोऽपि वेदितभ्यो नीव एवेद्याह- तथेति परस्तादे- त्यनन्तरवाक्यापक्षया पश्चादिति यान्त्‌ श्रेष्ठी प्रधानपुरुषः स्वैशत्येहपकरगेरित्येतव्‌ | भूत्या वा प्रधानमश्चर्नच्छादनादिनोषजीवन्वीत्याह-- यथेति एतं जवोऽप्यारि- त्यादिभिः प्रकाश्चादिना भोमोपकरणेभदक शरत्यवदादित्यादयोऽपै जीवं हविर्रहणा- दिनोपनीवन्तीदखाह--पएवमिति 1 अथास्तिन्प्राण एवैकधा भवतीति प्राणशन्दौ जीवे क्थ॑स्यात्तत्ाऽऽह--माणेतति प्राणनीवयोरन्यतरस्य वेदितिव्यत्वाद्रतित्त- मान्यापतिद्धिरित्युपत्तदरति--तस्पा्दिप्ति व्रह्म ते न्रवाीत्युपक्रमादुपप्रहारे स्वाराज्यफटेक्तेः सपरपाप्मदाहटिद्धात्कियत इति करमशाव्स्य जगरदर्थत्वात्तत्कतुत्वस्य परस्मिन्नेव युक्ततवात्परमातेवायामित्याश्चद्धय वाछाकिवारकयादनातश्चद्लवाक्यनियम।- यीगायोगरूख्योथ छ्डेदटीयत्त्वात्फटोक्तेश्चोपचरितथित्वन्मेवमित्याह-- नेति पर्व- पक्षमनद्य पूत्राहहिरेव िद्धान्तयत्ति--एवमिति 1 चिज्ापिद्धेरीश्वरे निरस्ते निय- मािद्धिरिति शङ्ते--कस्मादिति यद्वाक्यशेपे पतदिग्यं ततिश्ितेनपक्रमेण नेत. व्यपित्याह--उपक्षमेत्ति तत्सामर्थ्यं द्रपितुमुपक्रममाद--इदेप्ति तद्धा (~ --- -----~----~-------------

क. ष्योधयन्य्ि" 1 २३, वर न्त्यप्रनाः क, चर. ट. णान 1 क. स. ह, नादि"

३९० शरीपदरपायनममीतव्रह्मसूत्राभि-~ (अ एपा०४२्‌०१६॥

व्राणसीवपरारमना भध्ये परात्मन एव एतय्रजगपूत्वेन बाठाङ्गिना

नदमद्येमौक्तानां पोऽडशापुदपाणां कत्त्वनिरार्रणम्‌ , ( आधर ५) इति संवदितुप्रपचक्रमे प्त कतिविदादिदाचा्धकरणान्पुर्‌- पानमुरूपव्रह्मदषठिमाज उतवा तृष्णीं पभुष तमजातदन्रुः मृचा पै खल मा संवदिषएठा ब्रह्म ते चवाणि इृदपुख्यत्र- ह्मवादितवाऽपाद् तस्कतांरमन्यं वेदितेच्यतयोपचिक्षेप यदि सोऽप्यमुखयव्रह्मरषिभाक्स्यादुपक्रमो बाध्येत तस्मात्परमेश्वर एवायं भवितुपरति कैरवं वेषां एुर्पाणां परपेश्वराद्‌- न्यस्य स्वादन्त्येणावकरपते यस्य वैतत ? इदयपि नायं परिसन्दरक्षणस्य पमाधर्मलक्षणस्य या कर्म॑णो मिर्देशः तयोरन्यत्तरस्याप्यप्रकृतत्वात्‌ असंश्चव्दितित्वाचच नापि पुस- पाणामयं निर्देशः ^ पएतेपां पुरुषाणां कता '? इदेव तेपां निर्दिषत्वात्‌ लिङ्गबचनविगानाच 1 नापि पुरूपविपयस्

त्रह्मणोपक्रमेऽपि किमिति राज्ञो वाक्यं तद्धिपयं नियम्यते न॑ हि आन्तवक्यादभ्रा- न्तवाक्यं नियन्तु इाक्यं तत्राऽऽह~-- चेति बाराकिना त्र नोक्तं चेत्तत्येवो. पक्तमो विरुध्येत राज्ञस्तु तथाऽवपक्रमान्न तद्विरोषसतेर्ने तद्वाकयस्यात्रदाधतेत्याश- ा<ऽह्‌--दफित्ति \ तथाऽदि कथं देदितेस्यस्य ब्रह्मस्वं तत्ाऽ<ह-- यदीति सूता बाखाकेरत्रह्यवादिनो विन्चेषमात्मनो ददयता मुख्यं वद्तेव वाच्यमन्यथा स्वस्या पि मृपावादित्वात्ततोऽविरोषादिलययः 1 उपक्रमघ्राम्य॑प्ति मुपसंहरति तस्मादि ति। इत्वर एव वेदितन्य इत्याह --कवेर्वं चेति प्राणावस्थ।विरेषत्वाद्‌ादिदादीनां तस्य तत्कतरसवं युक्तं मोक्तरप्यदषटद्वारा मोगोपकरणादि्यारिक्तैतवं स्वादित्याशङ्कय निर्दशं तस्त धरस्थरति विकि स्ददन्न्येणेति 1 कि कमुन्स्य चटनादृठयो रूढस्यान्पतेराभैत्वानियमात्कियत्‌ ईति जगंदथत्वात्तत्ककतैत्रेन त्सव ग्द्यमिदयाइ- यस्येति एतच्छब्दस्य प्ररतायथत्वात्तत्पमयिव्याह्तकर्मश्ञस्रस्य तद्ध शाद्न्यतराथ॑त्वधीरित्याशचङ्कथाऽऽह--तयोरितिं उपपदाभावाच तस्य नान्तर भते्याह--जत्तंश्दितत्वा्चेति एतच्छन्देन प्रकतमामिना प्रक्ृतत्वास्पुरुषा एवं परामृश्यन्ते न॒ जगदित्याशङ्वऽऽह--नापीति तदनुक्तौ हच्वन्तरमाई-- रिङ्गति पुरषाणां बहुस्वात्पुरिज् शब्दवाच्यसदितदिव्येकस्य नपुप्तकस्य चोक्तेन पुरुपोक्तिरित्यथेः परुषाणां पृथक्षथनेऽपि तद्थैक्रियायास्त्फटस्य कार्थजन्मनो

तुक्छत्वादेतत्कर्मेति तदो पौनस्वव्यरित्यादाङ्धयाऽऽ्ट- नदीति कियात-

=~------- ~ ~~~ ~~~ ~~~ ----~- ~ - _ _ -__ --~---~-

------------------~---(~-(-((-(-(_,_ ~~~

१द,.ज. ज. व्रते 1२ कृ ज, पेरोधाच(३दख.नश्नाः। * स्च, श्न बक्य॥

[अ० १पा०४य्‌० १६}आनन्दगिरिषतदीकसंवदलितकशांकरपाष्यसमेतानि २९१ प्राणजोवपरामनेां मध्ये परात्मने एवे फत्छजपत्कातृत्मेन कलान्रिना मद्मवेनौक्तानां पेदश्यपुरपाण्य एतुत्वनिराकरेणम्‌ , ( अपि ५) करोखधेस्य क्रियाफलस्य वायं निदेशः कतैशब्देमैय तयोर पात्तत्वादं पारिशेप्यासरलक्तसंनिदिते जगत्सवनाम्नेतच्छन्देन नि दिश्यते क्रियत इषि तदेष नगत्फमं नतु जगद्ष्यप्रङत- मसंशब्दितं ।, सलमेतत्‌ तथाऽप्यसति विदेपोपादने साधारणनार्थेन संनिधानेन संनिदितेवस्तुात्रस्यायं निर्देश इति गम्यते प्रिरिषस्य कस्यचित्‌ विशेपघ्निधानाभावात्‌ रजे जगदेकदेरामूतासा पुरपाणां विशेपौपादानादविशपितं जगदेषेदोषादीयत इति गम्यते एतदुक्तं भवति एतषां परुपाणाम्‌? जगदेकदेशमभूतानाम्‌ “८ कतत ` किमनेन विक्ञेपेण %‹ यस्यै 2: कुत्सपेवं जगदधिशेपितं कम॑ " इति। बाररब्दं एकदेशावच्छिनकर्वतयन्यादच्यर्थः ये वालाकिना व्रह्मसाभि- मता; पुरषाः कीर्पित्ास्तेषामवद्मत्वख्यापनाय विशेपोपादा- नम्‌ एवं ब्राह्मणपरित्राजकन्यायेन सामान्यविरो पाभ्यां जगतः „~ --]----------------- तटे कर्तारं षदा कर्वुशब्देनेवाऽऽकितत ताभ्यां करवच्छेदादित्यथंः परिरिपति- द्ममाह--परिरेष्यादित्ति 1 त्स्य कथे कमरान्दं > हि तचर्नमदषटं वा तत्राऽऽह--क्रियत इति प्रकरणोपप्दयोरसस्वाविशेपे पवैनामप्तमानापिकतकमेश- वदस्य कर्मन्युसत्या छते जगदफेति शङ्कते--गन्विति एवैनात्तः पतिहिकाभ- त्वादुपपदायमवि विशये सेकोचायोगादितेच्छन्दसदितकमंशब्देन जगदेवोक्ेमिलाह-- सल्यमिति। कि चाप्रफ़तत्वमपि जगते नाप्ति तदेकदेश्चानां पृरुपार्णा प्रक्रोत्वान्तदरारय ्त्रनगदुकतियोगादित्याद--पूर्वत्रेति ताईं तम्माचरमेष सवनान्ना गरदं श्रतिरक्ष- पयोः श्रतेरोचित्यादित्याश्च्धय तद्त्यागानोवमित्पह--अपिद्ेपितेपिषि 1 तरि प्ैनान्ना , जगद्धाहिभा पुरुपणामपि ग्रहद्तिषामित्यादिषवगुक्तिरनर्धिकेत्यश्- या ऽऽह--एतदिति यस्य कत्प्र जगत्कमं प्र वेदितन्थ इति सेनन्धः } वा- धराव्द्‌द्वेदितृषिकेदपं प्रत्याह --षाराव्द्‌ इति तथाऽपि पुरषाणां कत यस्य तेतकेति के भेदेक्ि्थमतकरतृवोकोवाऽश्दित्यादिककृल्निदेरियाशङ्कयाऽऽइ-- य॒ इति उक्तन्यायातकर्म्न्दस्य जगद्यते वाकवभेमुपतंहरति-- एवमिति व्राह्मण भोजपितस्याः परिनकाधेत्यु्ते प्रमान्यविकेषाम्या पंनिहितप्व्ाद्मणमः __ ___----------------------------- ५८. ज. न, द, च्च) पदि" 1 ड, ज. न. ठ. कपास 1 देक. ज. "तस्य वः} गक. ज. श्वजः;५ क, उ. ज. श्य काक्1 घ. व्दपरिददि"

| +

३९२ ्रीमहेषायनप्रणीतवर्मसूज्राणि-- [अ० {पार ४्‌ ° १७] पराणजीवपरात्मनां मध्ये प्रसत्मन एव इतन जमततवृत्वेन बाठाशचिना महमविनोतकानां पोडशपुष्पाणां कतृत्ततिदरफ़रणम्‌ + ( मधि° ५)

कर्ता रेदितञ्यहयोपदविहयते | परमेश्यरथे सवगतः कता सथर दान्तेप्ववधारितः १६

जीषपुख्यप्राणरिङ्गातरैपि यैत्तदयाख्यातम्‌ १७

अध्‌ यद्रक्तं वक्यद्ञेषगताजीवलिद्रानुख्यभाणरिद्गाच तयो- रेान्यतरस्येद ग्रहणं न्याय्य परमेश्वरस्येति, तत्परिदतेग्पम्‌। अनोच्पते--परिहूति चरत्‌“ मोपासातरेषिध्यादाभ्रितस्वादिद तद्योगात्‌ * { सू १-२-३१ | इत्यत्र, त्रिविधं द्यताोपास- नमेवं सति मर्तञ्येत जीवोपासनं पद्यपाणोपासनं चदय पासनं चेति चेतन्पास्पमुपक्रमोपरसंदाराभ्यां च्य पिंपयल्वमस्य वाक्यस्यावमम्यते तनोपक्रमस्य ताबद्रद्ययिपयलं दार्षतम्‌ | उपसंहारस्पापि निरतिशपफरश्रवणाद्रदखप्रिपयस्ं खपते +स- वीन्पाप्पनोऽपहत्य सर्वेपां भूतानां भरष्धं स्वाराञ्यमापिपत्यं पर्येति एषं वेद्‌” इति ¦ नन्वेव सति मरतदेनवाक्यनिणैवमेवेद- मपि दाक्ये निभीयेत्त निर्णीयते) “यस्य वैतच्छम" इलस्य

हणवदन्नापि भ्यपदेशाम्यां प्तवनगक्छती वेदितनव्यवेनोक्त द्यर्थः 1 तथाऽपि कर्थ वाक्यस्य चद्यपरत्वमप्रस्यापि जगस्कतूरवद्ितन्यत्वयोमाचन्राऽऽह--पस्पेति ! निषदामेदपकसवनायामन्यस्य सवैनभत्कर्तुत्वायोगाघ्च छत्यनभस्कत देदवितम्पः पर एवेल्ययः १६

पिदधन्तमुक्त्वा परोक्तमनृय प्र्याह-जीषेप्ति अनुवादं विवृणोति-अयेति सूनावयवेन परिहरति--अत्रेति उक्तमेव परक्षिप्य ` स्मास्यति-भिपिधपिति। जस्तृपास्तित्रेविध्यं का क्षपतिलत्राऽऽह --न चेति उपक्रगोपसहरेकलप्यतिद्धवः- वथैकयमद्भाच बरैविध्यमिरयर्मः देखि दिषमाश्ञ गोक्तम्‌- तमेति द्वितमरष- करमप्ताफध्यादित्याद्धनेतति शेपः 1 तथाऽपि कथमृपप्वहारस्य बह्यार्भलं तत्राऽऽह-- उपष्हारस्पेति श्रेयं गुणापिक्यम्‌ 1 जयिपल्यमैशर्यम्‌ स्वाराज्यमनन्यापी- मत्वम्‌ मरातईनविचारेण गतता्त्वादधिकरणमिदमनषकमिति शङ्कते---नन्विति ततरपक्रमोपप्रहोरेकरूप्यद्देकवावयतवे जीवप्रागलिन्ध नेहमपरतया नीते तल्यमन्नापि वाक्येक्यमिति ना्ेऽपिकरणप्येलय्ैः क्मैशब्दस्यात्र चछनार्षटयो श्देसलदवशाद्वा- वयस्य जवभ्राणान्यत्रपरत्वादवाक्यभेदे शाद्धिते तननिरा्ता्ममयिकरणमियाह-- नेखादिना त्र्नादनन्तयेक्ताचस्येयादिवाद्यारिति यावतत्‌ \, प्रकृताधिकरणं सष

[अ० १पा०४्‌० १८]आनन्दगिरिदरतराीकासवदितक्षाकरभाप्यस्मेतानि ३९३ प्राणजीवपरात्मनां सध्ये परान एव कस्स जगस्कठत्वेन वाराभ्मिना नद्यतवमोष्छागां पोडश्पुरुपाणां कत्रतवनिराछरणम्‌ , { अपि० ५)

ब्रह्मविपयस्वेन तत्र [ व्र ° सु० १-१-३१ | अनिधारितत्वात्‌ तस्मादत्र जीवपरुख्यमाणद्रह्ा एनरुप्पद्यमाना निवत्येते 1 भराण- ्ाब्दोऽपि व्रह्मविपया दए; ^“ प्राणवन्धनं दहि सोम्प मनः” [ छा० ६-८.२ | इत्यत्र नीवलिद्गमप्युपक्रमोपसंदारयोत्रद्य- विषयत्वादभेदाभिप्रायण योजयिततन्य्र्‌ | १७ 1) चष, कष,

अन्याये तु जैमिनिः प्र्व्यार्यानाभ्यामपि चैवमेके १८ ( ५)

आपि नेवा भिवदितन्यं जीचपरधानं वेदं वार्यं स्याट्रल्- प्रधानं वेति ! यतः “अन्यार्थ” जीविपरामश्षं बह्मरतिषच्ययेम- स्मिन्वाक्ये ““जेमिनिः"" आचार्यो मन्यते) कस्मात श्रश्नव्या ख्यानाभ्याम्‌" मश्नस्तावस्थुप्तपुरुपंमातिषो धनेन भराणादिन्यति- रिक्ते जीवे परतिवोपिते पनर्जीषव्यतिरिक्तषिपयो दश्यते “५ कै एतद्वालकि परूपाऽशयिषएट वा एतदमूल्छुत पतद्ागात्‌ [ कौ० ्ा० ४-१९ ] इति मतिवचनमपि “यदा सूघ

म्यः यत्तु वाक्यदोषे प्राणक्षब्दाम्मुख्यप्राणाथ वाक्यमिति तच्राऽ5इ--प्राणेति मनस्तदुपायिको जोषः प्राण्न्यनं परमात्माश्रयः यत्तु वारकयश्चेष जीवरिद्ग टष्ट- मिति वथाऽऽद- जीवेति 1 १७

जीवलिद्धेनापि शश्ष्यते प्रस्यम्नहयल्युक्तपिदानीं तद्िद्गाज्यीवोकिमुपेदय वकक्य- तासपर्वगम्यं वरदमैवेदयाह--अन्यार्थं त्विति इतश्च वाक्यं रल्ायमेवेति सूत्रः व्याक- ति--अपि चेति तत्र तराठदं ग्याक्ुबन्प्रतिजानीते-नेवेति तच हेतुत्वेनान्या- धमित्यादि विभनते--यत इति जीवपरामरदोस्य बद्ध्रतिपत्यथत्वे हेतुं एच्छति-- कस्मादिति सौत्रं पदमादाय प्रभं व्याचटे- भन्न इति जीवाधिकरणभवनापा- दानविपयत्वाजीवातिरिकार्यता प्रश्चस्येत्य्यः ! तत्रापिकरणपरश्चमुदाहरति -कैष

इति हे वाके शयनमतयया तथैष पुरुपः कस्ि्धिकरण स्वापे श्षवनं छतवा- निलर्थः | मवनायतनं प्रच्छति- कति 1 एतद्धवने य्था स्यात्त काऽऽश्रये प्क्तोऽ- मदिलर्थः स्वपि इायनमवनयोराधारं पएर्मेत्यानावस्थायामागमनापाद्न एच्छति-- कृत इति एतदागमनं यथा तथा कस्मादृद्धाधदशायामागादुत्यानं कृतवानि- त्यः स्यास्यानं व्याचटे--भरतिवचनमिति तनन भाणशचन्दात्कुतां बह्मधीस्ल-

-____._-~---~--~-~~~ ~~~ ~ - १, श्याणाशः। २2, स, 'त्यपुतः ३८, परनो क, पः पुद्यस्व ।५स, भ्यव पूः 8.

२९४ धरीमदरपायनपणीतव्रह्मसूत्राणि -~ [अ० १प।०४्‌ ०१८) धामजीदपरप्मनां मध्ये परतन एय ठत््जगत्तमूत्वेन बास्मभनाः ्रष्मतनो कानां पोडदापुर्पा्पा कतृत्वनिराकरणम्‌ , ( भधि० ५) सप्र कचन पदयत्यथास्पि्माण एवैकधा भवति ?' इदि, 4८ दतस्मादातमनः प्राणा यथायतनं विम्रतिष्न्ते माणभ्या द्वा देवेभ्यो लोकाः "* [ कौ० च्रा० ४-२० | इति ! सुपु कारे प्रेण ब्रह्मणा जीव एकतां गच्छति परस्माय व्ह्मणः पाणादिकं जगन्तायत इति वेदान्तपयोदा तस्मायत्रास्य जीवस्य निःसवोधतास्वस्छताख्पः स्वाप उपापिजनित्तविश्रप- निश्नानरदिते स्वरूपं यतस्तद्धशर्पमागमनं सोऽन परमात्मा वेदितव्यत्तया श्रावित इत्ति गम्यते “अपि चैवमेके" शाखिनां वाजसनेयिनोऽस्मिनेव वाराक्यजातिशघरुसवादे स्प व्िज्नान्म' यदाब्देन जीवमान्नाय तद्यतिरिक्तं परमात्मानमामनन्ति “य एष्‌ चिज्ानपयः परपु; कंप तदाऽमूर्छत पएतद्‌मात्‌ " [ चू २-१.१६ 1 इति प्रश्रे प्रपिवचनेऽपि “य एषोऽन्तहृदय आकाशस्तस्मञ्रोतेः' रदि। आकश्िशय्दथ परमात्मनि प्रयुक्तः 44 द्हरोऽस्पिन्नन्तराकाशः 2 [ छा० ८-१-१ | इद्यत्र सर्वे एत आपन व्युच्चरन्ति इति चोपाधिमतामात्मनाम- न्यतो व्युचरणमापनन्त; प्रमार्पानमेव कारणत्वेनाऽऽपनन्तीति गम्यते पराणनिराकरणस्यापि चुपुप्तपुरपोत्थापनेन म्राणादिन्य- तिरिकोपदे शोऽभ्युचयः \ १८ \॥ ( ) (__ = = ~ ~ = == ~ त्राऽऽद-एदस्पादि तवि 1 प्रवकारणरयोक्ते् चदय प्निद्धमित्यथेः पववेदान्तप्रिड चैतदित्याह--सुयष्ठीति उक्तमधमुपसंहारम्यनिनोपपादयति--तस्मादिति यतो निःतवेषः स्व॑च्छतारूपः स्वापो विक्षिपामावास्रोऽस्य जोवद्य यत्न भवति प्त परमा- तमेति योज्यम्‌ 1 ननु मि.संवोधिप्व स्वापस्यातिद्धं हि द्रुरित्यादिशचतेसताऽऽह-- उपाधीति अत एवोक्तं पर्यन्य तन्न पयतीति जगलपादानमपि ब्रह्य्रे्याह-- यत इवि तद्धश्चेयत् तच्छब्दः खापाषैः 1 केव कोपीतकिनां प्रश्चादिना जीवातिरिक्ता्ान किं तु वाजप्तनेयिनामपीत्याड्‌-- अपि चेति। तदेति स्वापोक्तिः। नन्वाकशतत्र श्रयनस्थानमुककौ व्रद्य तनाऽऽह--आका शेति इतश्च प्रस्युक्तेध- सापतलयाह्‌-- समयं दति 1 जवनिरासत्तया स्रं व्याख्याय भ्राणनिरापेऽपि तस्य

७.

तार्पधमाह--प्राणेत्ति अस्मिन्वाक्ये प्राणोषदेद्रमन्याथमेवातिरिक्तात्मप्रतिप्यप

१. न. "न सवप्रा } ज. भ्योधस्त्‌* 1 क. ज. श्वः स्व ड. न. प॒ तदभू » क, “ब्द्स्तु ए" ५५ क, प्राणादिनिः क, ज, सुपसत*३५ख. 2, ड, “वोधल्तं

[अ० {पा०४ू° १९ }अनन्दगिरिदेतटीकासंवलितवांकर भाप्यसमेताति ३९५

संशयित्तजवपरमात्सनेोमेध्ये परममतममन एव भधवेणमननादिविपयत्वम्‌, ( अधि" ६)

व{क्यान्वयात्‌ १९

घरहदारण्यके मेननेयीव्राह्मगेऽपीयते “न वा अरे पत्यः

कामाय ”” इत्युपक्रम्य “नवा अरे सर्वस्य कामाय सथ

पिय भवल्यारमनस्तु कामाय सव पियं मययासायाः अर

द्रष्टव्यः श्रोतव्यो प्रन्तव्यो निदिष्याधितव्यो पेतरेय्पारमनो

वा अरे दशनेन श्रवणेन पला विङ्ननिनेदं सर्वे विदितम्‌ "

[ ब०२-४-५ | इति तत्रेतद्विविक्गित्स्यते--कि विज्गानासै-

वायं दरएव्पश्रोठन्यतादिरूपरणोपदिहयतत आद्येस्विसरमा-

रेपेवि कत्त पुनरेषा विचिकित्सा मियरस॑सूचितेनाऽऽस्मना

भोक्नोपक्रमाद्धिञ्जानात्मौपदेश इत्ति मअतिमाति तथाऽऽत्मविङ्गा-

नेन सरव॑विज्ञानोपदेशत्परमासोपदेश्च इति 1 कि तावत्प्राप्तम्‌ ¦

विज्गानासोपदेश्च इति कस्मात्‌ उपक्रमसापय्यात्‌ जैमिनिर्मन्यते प्रगातिस्किज्ीवादपि स्यतिस्किर्थाम्यामुक्तप्रचप्रस्यक्तिम्यां प्राण. मतरे वाक्यस्यापयवत्रानात्‌ 1 किंच बाजपनेयिनोऽपि येप एतदित्यादि प्राण दिव्यत्तिरिक्तं जीवं वदन्तो वाक्यस्य परसििन्पयवप्तानं पदयस्तीति सूचस्यान्नं योजना तदेवं जीवप्राणातिरिकते बद्यणि दसितवास्यासेयादनेपषादं वेदान्तानां नद्मभि मति.

परामान्यमिति १८ ( ५)

जवितरपरविपयते प्र्नादिना वक्यस्योक्तं जीवपरमेदमाश्ङ्याऽऽत्मशब्दोपक्रा- न्तस्य बह्यर्यवत्तय। भैमेयि(यी)त्राह्यणे निदडादौ पाधिको मेदो वासकमेक्यग्रियाह-- वा्योति विपयवाकयमादतते- बृहदिति ! आत्मशचेपतवन प्रत्यादेः सर्वस्य प्रियत्वाः द्नन्याथतया निहवाभिव्रियलेनानतिदायानन्दस्याऽऽत्मनो। स्तातन्यत्वं मत्वाऽऽह षा इति। आसने दश्चनयेग्यतामुक्रत्वा तदशनमनुद्य तद्धेतुत्वेनाङ्काङ्धितया श्चवणा- दीनि दर्षयति- आस्मि आसवेदने वेद्वितन्यान्तरामावात्करतश्प्यतेव्याह-आस्मन इति 1 उक्तवाक्यस्यमात्मानमपिक्ृल संश्चयमाह-- तमेति प्रभपृवेकं जीवत्र्चिङ्क- दशनं संशायरैतूमाद-- कुन इति प्रियपत॑पूतितेन पतिनायादिभिः प्रियेमेग्पिरनुमितेन भोकत्रेययः ! विमृदय पूेधक्षयति--किः तविदिति 1 पत्युमयलिङ्गे विशेषच्ी हें पृच्छति--कस्मादिति बह्योपक्रमात्तत्परत्ववदत्रापि जीदोपक्रमात्तसरतेव्याह--उप- कमेत मेत्रयीन्राद्मणस्य जीवमानत्वं निषिध्य व्रह्मण्यन्वयोक्लया गतिप्तामान्यट-

फः, ज, "व्यत्वाः। २. प्च, "केर्नीव्‌ः |

३९ | श्रीपद्पापन प्रमीतित्रछ्मृजा गि--- (अ०१पा५ ४०, ९। ` सदायितजीयपरमातमनेष्ये परमात्मन प्रक्णमननादिविपयत्वम्‌ , { धिर 9

पिजाय (पु्नित्तादिकं हि मोग्पभूतं सव जमदात्माथेतया भिं भवतीति तियसंमूचितै भोक्तारमात्मानपुपक्रम्यानन्तरमिद्मा- त्मनो दशैनायुपदिश्यमानं कस्यान्यस्याऽऽत्मनः स्याद्‌ मध्येऽपि ८६ 4 पूतम नृन्तपपारं एिज्ञानयन प्वतेभ्या भूतेभ्य सप्रत्याव तान्येव विनहपत्ति मेय संज्ञाऽस्ति" [य २-३-१२. इति भरढतस्यैव मदत भूतस्य द्रएव्यस्य भूतेभ्यः सयुत्थानं चिङ्नाना- स्मपावेन ्रवन्िज्नानात्मन पेदे द्रव्यं दशयति तथा विज्ञातारमरे केन विजानीयात्‌ * इति कदैवच- नेन रब्देनोपसहरन्वित्नानास्पानमेवेहोपदिष्ं द्यति तस्मा- द्‌ात्पचिज्ञानेन सवैविज्नानवचनं भोक्वरधंत्वाद्धोमयजातस्यौप- चारिक द्रएम्यपिति एवं भप्त वूपः-प्ररमात्मोपद्धेश्च एवायम्‌ कस्परात्‌ | “वाक्यान्वयात्‌ वाक्यं हीदं पौवरपर्येणावेक््यमार्णं

दीकरणात्पादादिपंगतिः पूर्वपन्े ब्राह्मणस्य मोक्नथतया गति्ठामान्यािद्धौ तक- रणत्वाछिद्धिः ्विडधान्ते चस्य प्रयग््द्यायत्वेन गतिसामान्यपिद्धेसत्सिद्दिति एट- भेदः उपक्रमपापस्यमेव स्फुटयन्तुतनमं दंशेयत्ति-- पततीति 1 जीवस्योपक्तान्तसेऽपि परस्य द्र्टग्यत्वमाश्षङ्कय तराम कथयति--अमन्तरमिति अन्यस्य दश नाद्यक्तावुपक्रमो भग्यतत्यये; 1 इतश्च जीवस्येव व्रव्यतेव्याह--मध्येऽपीति इदं प्रयक्तत्वम्‌ यददनवच्छिन्म्‌ भूतं परमार्थ्तव्यम्‌। अनन्तं नित्यम्‌ ! अपारं सवे- गतम्‌ विज्ञानघनो विज्ञानमा्म्‌. | तच नात्यनरीषएमिश्रत्वमेवार्षः ! वै तेभ्यः कायकारणाकारपरिणतेम्योऽव्रियामूतेम्यः समम्येनोत्याय , जीनल्छमनुमुय तान्येव मूततानि, स्ानाष्धिनदयन्दयनु पश्वाहिनस्यति चिदेपात्मस्वं सजति तत्य गानन्तरमस्य ख्पादधिधीस्स्तीव्यभैः ) त्रह्मणो दष्टव्यस्वे तस्य अओवत्वेनोंत्थानोक्तरयो- गात्त्थेवाच्च द्रष्टव्येति वाक्यां तेगृह्वति---यकृतस्येति ज्ञानकतृत्वोक्तेरुपक्रमा- दिवदुपषदारस्यापि जीवपात्वमाह-- वयेति 1 जीवपक्षे कथमेकविन्ञानेन स्रविन्ञान- मिद्याशङ्कयोपक्रमादिना तदौपचारिकमिसाह--तस्मादिति भोक्तरमोग्वं प्रति प्राधान्यात्तञ्ताने तद्धीरुपचरितेव्य्थः आदिमध्यावसानेम्यो मेञयीद्राह्यणस्य जीदेऽ- न्वयान्न जद्यणि गतिक्षामान्यमिवयेतदनृद्य सिद्धान्तमवताय बहिरेव प्रतिज्धनते-- एचप्मिति \ नीवोपदे्षस्य दश्ित्तवान्नियप्तिद्धिरिचाह-- कस्मादिति 1 नियामकं मथ्रमादायक्तसणि स्यच वेक्येति 1 आदिमध्यावप्तानेपु जे भाति वद्य प्रति

ष्यक भणरषिषीषणकषणि गनामाव , गिकं

ज. "मोः क. सुवन" \ क. ख. "सनिः! धवः. खख, द, चैते" \

[अ १पा०४्‌० १९]आनन्दमिरिष्तटीकासंय लितश्षांकरभाप्यस्तपेतानि ३९७ सेशयितमीवपरमात्मनोरमध्ये परमात्मन एव धरवणमननादिधिपयत्वा्‌ (मधि ६)

परमात्मानं प्रत्यन्वितावयवं लक्ष्यते कथमिति, तठ्पपाद्ते | अग्रतत्वस्य त॒ नाऽऽशाऽस्ति वित्तेन इति याङ्गषस्वय(इपश्चतय येनाहं नाप्ता स्यां किमह तेन कुर्या यदेव भगवान्वेद तदेव दरू" रत्यमपत्यमाश्ञासानाया मेनेय्या यान्नवल्क्य आसयि जञानमुपादश्चति चान्य परपारमपिक्षानदपृतत्वमस्तीति थ॒तिस्प्रतिवादा उदनि त्था चाऽऽत्पविक्ामेन सथिज्ञान- मुच्यमानं नान्यत्र परमफारमविप्षानान्पएस्यपच्कटपते 1 चेतद्‌पचारिकमाभयितुं शक्यं यच्कारणमास्मविह्ानेन सर्पवि- ज्ञान प्रतिङ्ञायानन्तरेण ग्रन्थनं तदेषोपपादयसि द्रष्य तं परा- दायोऽन्य्राऽऽच्ममो चह्म वेद्‌" श्यादिना। यो दि बरह्मक्ष्ज- दिफ जगदात्मनोऽन्पघ् स्वात्तन्त्येण खछन्धकछद्धादं पश्यति तं पिथ्यादुद्िनं तदेव पिथ्यारष्ठं ब्रद्यप्षत्नादिक जगत्परकरो तीति भेदटशिमपोय “इदं सर्वे यदयमात्मा" इति सवस्य वसुजात- स्याऽऽत्माव्यतिरेकमवतारयति बुन्डुभ्पादिदृष्टन्वेध तमेबा- वाक्यस्यानितावयवत्वं नेति राड़ते--कथमिति जीवपरामशस्यान्यधातिद्धिं वक्ष्य माणा विवश्चित्वाऽऽह--तादिति वित्तेन तत्साध्येन कपगदर्थः कर्मप्ताधने वित्तं चों किं तहि तवष्ट तदाह--यदेरेत्ति अमृततवप्ताधनस्वेनाऽऽत्मक्तानस्योक्तेरा- त्मनो स्ातम्यस्य बरद्यतेदयर्थः अमुतत्वायोक्तमपि ज्ञानं जीवविपयं स्यादिल्ाश- दुयऽ5ऽइ--न चेति तद्यानं विना नामृतत्मिय्च मानमाहु--ईइति धुतीति। नान्यः पन्था कमेणेत्यादयः श्रुतिवाद्रा स्ञानादेव तु केवद्यमित्यादयः स्मृतिवादाः } इतश्च बह्मपरमेव वाक्यमित्याह--तयेति परश्य पर्मकारणतवात्तज्तानादयुक्तं सवै- स्वानमिति विशिनेदि-- प्रमेति ) मोक्ष्वभत्वाद्धोम्यजातस्य सवेविज्ञानं जीवेऽपि मणं स्यारिक गुख्यनेत्याशङ्कय प्रतिषादनवेयथ्यन्मिवमित्यह-- चेति मेदटटिमिन्दा- ूर्वफमभेदं बददिदं वाक्यमेकवितनेन प्ववित्तानं वक्तीति वकुमध्या्माह-यो दीति जगतो बह्माधीनस्य प्रातीत्निकमन्यत्वमनुक्ताततं स्वातन्त्येणेत्युक्तम्‌ परा करेति परपाथोत्परारयाल्पच्यादयेदित्ति यवत्‌ 1 कि पाऽऽसेव जग्रतस्तस्वमिति दान्तेन वदन्ती श्रतिरेकविया पवयियं सरापयततीत्पाह--उन्म्याद्यीति पथा दन्दमेहत्यमानस्य यथा शरद्य ध्मायमानस्य यथा वप्रये वाद्यमानायै वाद्याञ्श्"

१द्‌. ज. न. श्नायैमै' 1 रद. ज.- च्नेम्यैयाः। इक. ज. नमिदेमुः। *" छ, "वाभ्य 1५, भव्‌ स, टन्तिजातेमे।

३९८ ` ˆ श्रीमैपायनपणीतव्रहमसूत्राणि-- [अ शपा ४०२०] तराविततजीवपरमात्मनोर्मध्ये परमात्मन एव भ्रमणमनमादिविपयत्वम्‌ , (अधि* ६)

व्यतिरेकं द्र यति। “अस्य महतो भूतस्य निन्वसितमेतचद गदः" इलयादिना भछ्तस्याऽऽत्मनो नामरूपकमेमपृचकारणर्ता व्याचक्षाणः परमासानमेनं ममयति। तयेवेकायनपरक्रियायाप्रपि सचिषयस्प सेन्ियस्य सान्त्करणस्य मपथस्यैकायनमनन्तरम- वाद्व इत्लं मज्ञानघनं व्याचक्षाणः परम त्मानमेनं गमयति तस्पालखरमास्पन एवायं दवानादपदेश इति गम्यते १९ यत्पुनरुक्तं भियसं सूचितोपक्रमा्वङ्गानारपम एवायं दशना- द॒ुपदेश इति) अप्र वूमः- प्रतिज्ञासिदेटिङ्गमाश्मरध्यः २० अस्त्य मतिज्गा “आतपनि विज्ञाते स्वमिदं चिज्ञातं भवति"{इपि] (इदे सवै यदयमात्मा ईति च। तस्या मतिज्नायाः सिद्धि सूचयत्ये- तत्‌ “लिङं” यलिियसंसूचितस्याऽऽ त्मनो दरएव्यत्वादिसंरीदेनम्‌ पदि दि पिह्ानासा परणासपनोऽन्पः स्पाततः परपारपरिश्षा- नेऽपि विज्ञानात्पा चिह्ञात इद्येकपिङ्ञानेन सवेविक्घानं यसम-

व्दाञ्छन्तुयादू्महणायेत्यारिदनीद्नयुम्यादिशव्दसामान्याह्नदुम्याद्िकब्दमेदाभेदै- नागह्यमाणा; शुक्त्यमहें प्ाह्यरजतवत्तन कलतितास्तथा चिदरप्पुरणं विना स्ितिकाटे स्फुरणन्न्यं नगचिद्रूपे करिपि्मिरयेवयमुरटमिरय्ः पएकगि्धामिन प्वैविन्त(नस्योप- पायमानल्वात्तदनोपचारिकमिति प्रकरण जक्यविपयमित्युक्तम्‌ ! इदानी द्र्टस्यस्य जमत्कारणत्वोक्तेरपि तद्धार्यं चष्छायेषित्याह-- अस्येति 1 यथा सवीता मपां समुद्‌ एकायनमित्ति टष्टानेन नद्यणः सवनमद्वप्तानलसेनामिधामात्तद्धिषयमे्वं दष्टन्यादिवव्यमित्याह--तयेति स्िपित्युप्पत्तिखयोक्त्याखोचनातः िद्धमपक्ठह- रति-- तस्मादिति १९

उपकरमप्तामथ्योन्नीवार्थतवं वाक्यस्वोक्तमतुवदति-- यदिति तज सू्रत्रयमवता- रयति--अब्रेति। प्रयममादइमस्प्यमतमाह- प्रतिङ्खति प्रतित्तापिद्यथं प्रतिन्नामाह- अस्तीति अनति प्रकृतत्राष्यणवाक्योक्तिः तदै परतिन्नान्तरमाह-- इदमिति रवयप्रतिज्ञया समेविज्ञपने विवक्षितेऽमि जीवोपक्तमस्य किं जात तद्‌।ह--तस्या

इति तदेव व्यतिरेकद्वारा स्पएपति-यदीवि प्रतिज्नातिदधोडन्नमिति व्याख्या

~~~ तितम्‌ क, ज. स. मवेन २४. ज. "करिययाश्पि दक. ज, म, ट, प्तेतैन १४ क. "सदी.

न° ११० ,य०२१-२वुआतन्न्द्णिरिकृतदीकारससवलितशां कर भाप्यसपेतानि ३९२ सेदपरितभीवपरसात्सनोमेष्ये परमात्सनं एवं भ्रकवणमननादिपिपयत्वम्‌ , ( अपि० )

तिक्नातै तद्धीयेत। प्रस्मासतित्नासिद्छय विज्नानात्मपरमात्मनोर- भदूशिनोपक्रमणमिति "“आउपरथ्यः"" आचार्यो मन्यते ॥२०॥}

उक्तमिष्यत एव॑भावादिय)इलोमिः २१॥ विज्घानालमन एव देदेन्द्रियमनोदुद्धिक्षधातोपाधिसपकांच्कलु- पीमुतस्य क्ञानध्यानाटिसाधनायप्रनात्पगसमस्य दद्ादिसधा- तात्‌ ““उत्करमिष्यतः" परमात्पक्योपपतचचेरिदमभेदेनाप्क्रपणम्‌ इत्यौडलोमिः", आचार्यो पन्यते श्रुतिधैषं भवति ^“ एष संपरसादोऽस्पाच्छरीरात्सपत्थाय प्रं ज्योतिरुपसंपद्य स्वेन स्पे- णामिनिष्पचते" [खा० ८-१२-३ इति एषि जींदाश्रयमपि नापरस्य नद्‌जिदशनेनं ज्रापयति- यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नापरूपे विहाय तथा विद्रनमरूपाद्धियुक्तः परात्पर पुरपयुपेति दिन्यम्‌ःः ( युण्ट० ₹२-२-८ | इति यथा खोके नयः स्वाश्रयमेव माप्ररूपं विदाय सष- द्रयुपयन्वयेधं जीवोऽपि स्वाश्रये नापरूपं हाय परं पुरपयपेतीति हि तत्राय मीयते द्टन्तदान्त्कियोस्तस्प- तापे २९१॥ अवस्थितेरिति काशङ्ृत्स्ः २२५ (६) अस्यैव परमाद्मनीऽनेनापि विज्ञानारममतिनावस्यानादुपय-

यावि व्यास्यास्यश्चुपहरति--दस्माादे त्ति मेदाभेद्वादय्योतनायामदांगन्यु ष्कम्‌ २५

मतान्तरमाह--उकरपिष्यत्त इवि विमनते--विङ्गानेति गुक्तवेवाभेदः सप्रे भेद ण्वेत्युक्तेऽये मानमाई--श्ुतिशेति } अभिन्नस्यापि जीदस्योपायिकभेद्‌- विगमादभिनिप्पत्तिरौपचारिकीयाग्राङ्कय नामद्पाश्रयस्वकाटुप्यस्य श्रुत्यन्तरे स्वामा- सथरोक्तः प्ताध्य एवामेदौ स्वमावत इत्याद--कविदिति उक्तं कादुभ्यमपि किमिदखौपचारकिं स्यादिलयद्ाङ्च वक्व ददयमानमयमाह-- यथेति दीनां नामदपाश्चयलेऽपि कतो ओद्य तदाशधवत्वं तत्राञऽह-- हन्तेति २१

तिद्धान्तमाह-अवस्थितेरिति सुत व्याचषे--अस्येषेति जीव्रयोरभे-

क, ड, ज, व, 'मात्मकतयोः 1 ज. श्रय नोः ड. हि म्नाथः |

०० श्रीपरपायनपणीतवदह्यमत्राभे-- (ज० ्मा०४प्‌०२२] सथशयितजीवपरमातनेमप्ये परमान एव भरपणमनमादि्दिपयलमर्‌ , ( जदि* ६)

नेमिदमभेदेनोपक्रमणम्‌ "इति काशद्तस्नः" आचार्या मन्यते तथा व्राह्मणभू--"अनेन जीवेनाऽऽत्मनऽसुपरविद्य नामने व्याकरवाणि" [ छा० ६-२३-२ ] इयेवंजातीयकं परस्यवाऽऽ- र्पनो जीयभावेनावस्थान दश्वेयदि पष्ठवणेश्च ^ सर्वाणि रूपाणि विचि धीसे नामानि कृसाऽमिपदन्पदास्ते " [ चै० आ० ३-१२-७ ] इदेवैजातीयक्रः ! तेनशभतीनं एषो जीवस्य पृथक्खष्टिः शरुता येन परस्माद्‌ सनोऽन्यस्तद्वि- कारो जीवः स्यात्‌ काशकृरस्नस्याऽऽवार्यस्यारिकतः परमे. श्वरो जीयो नंन्पि इतति प्तम्‌ \ आद्परप्पस्य तु यद्यपि जीवस्य प्रस्पादनन्यत्यमभिमेतं तथाऽपि “्रततिज्ञातिद्धेः" इति सापेक्षलाभिधानात्कायकारणमावः कियानप्यमिपरेत इति ग- म्यते ओदुखोमिपत्ते पनः स्पएमेववस्थन्दरापेष्षौ भेदाभेदौ गम्येते तेत्र कादराकृरस्नीयं मतं श्चलनुसासीति गम्यते प्रतिषि. पाद्‌ यिपितायोनुसारात्‌ ^ तच्वमल्ति इत्यादिश्ुतिभ्यः

------------------------------~----(---~-(~-, ~___ ~

दलीवेनीपन्मः प्ेणदोपन्रमो मोकधोपक्रमशच स्थूहवङ्िखोकसोकीयेति मादः परस्येव जीबेनावस्याने मानमाह--वथा चैति केवडं वाणे परापरयोरेकयं यति कि तु मच्रघरे्याद--मदेति 1 धीरः सपश्वः सर्कणि रूपाणि चरवरामि शरौराणि विचिख निय तेपा नामानि छत्वा सय तत्रानुपरविदयाभिवदनादि वन्यो वतेते तमेवमुतं विद्वानिरैवामृतेो भवतीति मन्त्रोऽपि परस्यैव जीवेन स्थितिमाहेत्यथेः 1 तेनःपरमुतीनमिव जोवस्य व्रह्मकावैस्वादखत्ताते सकतानतिद्धेस- ्न्तिकभेकयं श्चुतमप्ययुक्तमित्याराङ्याऽऽह-- चेति समीचीनप्रहाथं पक्ष नयं विभजते--कारेति आदमरथ्यपक्तेऽपि तुल्य जीवस्य पा स्मादनन्यतवं त्रे्या- ह--आादपरथ्यस्येत्ति अमेदव्दधेदस्यापि मावाप्कियानपी्युक्तम्‌ आचपक्तादपि द्वितीयपक्षस्यानपेह्ित्तप्वायै तत्नस्म्थमाह--जौडरोभीति अवस्थान्तरे वन्ध- मोक्षो तुप्रत्यनितिमस्याऽञ्ेयत्वमाह-- तेत्नति इतरस्यापि दुयस्य द््वातं धुतिमूलत्वमित्पा्षङ्यकूधुतेस्ततत्परपप्तेवपिखाह--भतीत्ति } पारेकषयसद्रय- त्वनिवृस्या तत्वमथयोरेकंयवादिवक्यानुप्ारित्वादनिमस्याऽऽदेयतेटर्भः कथमी- दभ्वाक्यायेस्यषत्वं तत्राऽऽह--तचछ मिति भद्राभदयोर्वसतुस्वे वस्तुमूतमेदस्य

ˆ ~~~, +~

` ~~~ ------~- ~> ----~

१३. जे, "र एवैश्च > ख, जीवतावे 3 ख, शः स्वत्‌. स^ ४, पक्षस्य

[अ०पपा०४्‌०२९}अनन्द्गिरिफृतदीकासवटितशां करभाप्यसमेताति ४० ( संशयितजीतपरमात्मनोमप्ये परमात्मने एव प्रवणमननादिविपयत्वप्‌, अधभि० )

पपं सतिं तञ्ज्ञानादमूतत्वमवकरपते विकारात्पकसं

हि जीपस्पाभ्युपगम्यमाने षिकारस्य प्रृतिसंवन्पे मलय

सङ्गात तञ्ज्ञानादमृतत्वमनफसेत अतथ स्वाश्रयस्य नाम

रूपस्यासंभवादुपाध्यार्पं नामरूपं जीवं उपचयते

अत॒ पएवोत्पर्तिरपि जीवस्य कविदथिविस्फटिद्गोदाहरणेन

श्राग्यमाणोपाभ्या्रयेव वेदितन्या यदप्युक्तं मृतस्यैव

महतो भुतस्य द्रएव्यस्य मृतेभ्यः सप्रुत्थानं विङ्गाना-

त्ममावेन द्श्चेयन्पिन्नानातमन पएवेदं द्रव्यत्वं दश्रयत्तीतति

तत्रापीयमेव त्रिसूत्री सोजयितन्या ! ^ प्रतिङ्ञासिद्धेविङ्गमा-

दमरथ्यः " इदमत्र प्रतिज्ञातम्‌ ^“ आत्मनि विदिते सर्व

विदितं भषति" [इति] “इदं स्वँ यदयमात्मा इति चं उपपा-

दितं सैस्य नामरूपकेम॑पपश्चस्यैकमसवत्वादेकमलयत्वाच 1 ^`, ज्ञनेनात्च्छेदाज्तानन्काक्तेश्चतिरयुक्ता स्यात्तस्मादत्यन्तिकमेक्यमेव तास्विकमिद्याह- एवं चेति 1 चकारोऽवधारमे जीवस्य व्रह्मकायत्वेऽपि तत्तादात्म्यरूपममृतत्वं स्यादित्यादाङ्कयाऽऽह--तिकारिति 1 ओवस्योत्पत्तिप्रज्यौ चेत्काण्डद्रये विरुध्येतेति मावः नदीदृ्टानेम खगत नामषपमन्यथा दणन्तैपम्पाद्गोऽन्यत्मपीत्युक्तमिव्या- शङ्कचाऽऽह--अतभेति आल्यन्तिकाभेदे त(नादमृततत्वयोयादिल्यतः कस्दयाथः ट्ान्तशचुतेरन्यथ।ऽपि नेतुं शकंयत्वात्तदनुयेकातचतस्वमादिविरुद्धं कल्प्यमिति मीव, जीवस्यागनितिस्फषेदरटान्वत्पराणादिवजन्मश्चुल्या भेदामेदपन्ष्व प्रामाणिकत्वं तत्रा- ऽऽह--अत इति अनोपापिे जमनि ज्ञानादमृतत्वाप्तिद्धेरवेयर्थः दवितीयं १ृ३- पक्षनीनमतुमाप्ते--यद्पीति भङ्त्निपूचया प्रवयाह-- तत्रापीति योजनात्रका- रमेव दृशषयितमादमरध्यमतमाह्‌-- मतिज्ञेति ( तव्यार्यातु प्रतिन्नास्तरूपमहि--इद्‌- मिति आत्मनि विदिते विदितत्वं द्रं प्रपञ्चे स्यादिति परिहन प्रयाई- इदं सर्वमिति पर्वस्याऽऽत्ममाक्सवमुक्तमपि ङतो मुख्यमित्याश्ङ्कवाऽऽद-- उपपादितं चेति पर्वप्याऽऽत्ममाच्नत्वमिति शेपः उपपाद्नप्रकारं सूचयति-- पङेति ! वथाऽर्वभनिरिलयादिनैकम्रपवत्वं पत चया स्वरोप्तामपमिलादिना चैकम्रयत्वं सर्व्योक्तम्‌ यचच यद्पाटुतखद्यते यत्न डीयते तत्ततो नतिरिन्यते यथ! घटादि मृददेसतस्मादरात्मप्रमवत्वदिसमिप्रयताच प्रस्य जगतस्तम्मात्रत्वं "^ ^~ ~-----------------------

गक. ट. गति सानः रक. छ. ट. नहाना 1३ द. स, ट, श्यना * इ. न. वेदिते ५ज. च्र्मीत्मङपः फ, वज ल्‌ | =

४०२ भरीपद्यपायनप्रणीतव्रह्मसू्ाणि-- [अ० एषा ०४०२३) ( संरयितजीवपरमात्मनीर्मत्े परमात्मन एव ्वणमननादिविप्रयत्वषर, अभि )

इन्दुभ्यादिदन्तेध रायकारणयोरग्यतिरेकपरतिपादनात्‌ तस्या एव प्रतिज्ञायाः सिद्धि सूचयलतलिङ यन्पदहतां मत्तस्य भूतेभ्यः समुर्थानं शिज्ञानारममापेने कथितभिलयारपरथ चार्थो मन्यते अभेदे हि सदेकथिज्ञानिन सवधिज्ञानं प्रति- ज्ञातमरवकतल्यत इति 1 ““उत्कमिष्यत एवं भावादिद्यौडलोमिः" उतक्रमिप्यतो सिज्नानारपनो प्ानध्पानादिसामप्यार्संमसन्नस्प परेणाऽऽमनेक्यतेमवादिदममेदामिधानमिदौदुलोभिराचार्या मन्यते 1 अवस्थितेरिति काशचद्धत्सः "| अस्यैव पए्रमातम- नाऽनेनापि विन्नानात्मभापेनावस्थानादुपपन्नमिदममेद्रामिधान- मिति काशकृ आचार्यों मन्यते 1 ननृच्छेदाभिधाममेतत्‌ «^ एतेभ्यो मृतेभ्यः सपुत्याय तान्येबातु विनेष्यति मेय संज्ञाऽस्ति" [वृद० २-४-१२] इति कथमेतदमेदाभिधानम्‌। नेष दाषः विरेपविज्ञानविनास्षाभिपायमेतद्धिनाशाभिधानं नाऽऽ. रमोच्छेदएयिभायम्‌ ! “अजरैष मा भगवानषरुदन भेदय संज्ञाऽस्ति [ व° २-४-१२ ] इति पय॑नुयुज्य स्यमेव श्रुखाऽयीन्त- रस्य दित्वात्‌ “नवा अरेऽहं मोहं ववीम्यविनाक्नी वा अरेऽयपात्पाऽतुच्छिनिषमा सात्रासंस्मस्त्वस्य भवति" [ब्‌ ४-५-१४ इति एतदुक्तं भवति--कटस्थनित्य एवायं विन्गान- घन आत्मा नास्याच्छेदभसङ्गोऽस्ति मरान्नाभिस्स्वस्य मृतन्धि-

[षष कष अः कं

तथा चाऽऽत्मधिया सवैधीरियथः द्टन्तश्रुतैरपि सर्गस्य कार्यभ्रपशचस्थाऽऽ- त्ममान्नस्वसिद्धमुर्यमेव प्रतित्तातमेक्यमिव्याद--टुन्दुभ्यादीति प्रतित्ता स्पास्या- याविष्टं व्याचष्ट-- तस्या इति प्रतित्तां षट्यितं परस्य जीवतरेनोत्थानं किमिन्यु- च्यते तथाऽऽह--अभेदे द्यति मतान्तरमाह--उच्कमिष्यते इति सिद्धान्त- माद्‌---अचस्थितप्िति परापरयोरपेदामिषाननिदमित्युक्तमा्षिपत्ति--नान्धद्ति पिनाशोक्तेिप्रयान्तरसंमवादात्मन उच्छेदाविपयतवादुक्तमभेदामिषानमिघ्याह-नेति अविद प्ुतेविशचेपायेत्वे नियामकमाह--अनरेप्ति मोहं मोहनं वाक्यमिति यावत्‌. अविनाश्चीति विनाशायोग्यतवमनुच्छित्तिधर्मेति विनाश्रायोगित्वमुक्तमिति मृदः कथे तहि न्‌ भरसेत्यादि पत्राऽऽह--पराप्रेति 1 कथमेतावता मिथोविरेधपतमा- पिरिलाशङ्कय शुतितात्येमाह--पएतदित्ति तृतीयं पूपदुबीनमलवदति--

~~~

१८. हनवा1 स. "दखिद्रम

[अ०१पा०४्‌०२२}आनन्दगिरिकतरीकासंवटितश्लांकरमभाप्यसमेतामि। ५४०३ ( श्श्रयिदजीदपरमासनमध्ये पस्मारमन एव श्रवणमननादिदिपयलम्‌, भधि० ६)

यलक्षणाभिरवियाकृताभिरसं सर्गो विया मवति संसर्गा भावे तत्छरतस्य विशे पविद्गानस्याभावाद्‌ ^ परेत्य संत्राऽ- स्ति " दृत्यक्तमिति यदरप्यक्तम्‌ ^“ विज्ञातारमरे केनं विज नीयात्‌ इति कटेवचनेन शब्देनोपकंदराद्विक्नानामन पएमेदं ्रएव्यप्मिति तदपि काशद्स्लीयेनैव दशनेन परिहरणीयम्‌ अपरि चे ^ यत्रहि द्ेतपिव भवति तदितर इतरं परयति इ्त्यारभ्याविद्याविपये तस्येव दश्च॑नादिलक्षणं विशेपविन्नानं भरपञ्च्य ^“ यत्र लस्य सवमाैवाभूत्तत्केन कं पर्येत्‌ "” इला- दिना दिचातिपये तस्यैव दशचैनादिखक्षणस्य विक्षेपविङ्गानस्या- भावममिद्धाति एनश् विपयामवेऽप्यात्मानं पिजानीयादि- त्याङ्ग्कय विज्ञातारमरे केन षिजानीयत्र ` इलाह ! ततव पिरोपविज्ञानामवोप्पादनपरत्वाद्राक्यस्य विज्ञानधतुरव कवः सन्भूतपूवोाद्या कतुयचनेन तुचा निदि इति गम्यते दरिं तु प्रस्ताच्काशकृत्सीयस्य पक्षस्य थुतिप्खम्र्‌ अतततथ भि्ञा- नामपरमातमनोरष्वे्ाप्रत्युपस्थापितनामरूपरवितद दाचुपाधि- निमित्तो मेदो पारमाधिक इयेपोऽथैः रैववेदान्तवादिभिर- भ्युपगन्तन्यः,) ““ सदेव सोम्पेदमय्र आसीत्‌ एक्मेदाद्विती- यमू " [ छार ६-२-१ ] आसमैवेदं सवम्‌ [ छा० ७. २५-२ ] “८ व्रह्मवेदं सवम्‌ | पुण्ड० २-२-११] इदं यदपीति उपष॑हारत्कतैत्तस्य विज्ञानत्मन्येव प्ंमवादिति शेपः | मेदामेदवदि जीवस्येश्वरेण मिननेनादमतियोमाद्िन्चातारमरे केनेत्याप्तपायोमादलयन्ता- मेदे कमैकरणयोरमावादासेपक्तिदधरन्तिमपक्षस्येवाऽऽदेयव्वमित्युत्तरमाह-- तदपीति तन्मते जीवपरयोरमेदाजनीवस्य भन्तं ज्ञोतुत्वं॑सूतपूवमल्या त्नन्तेनोक्तमिति मावः श्ुतिषौवपियीखोचनायामपि जीवस्य आन्तं क्ततृत्वमित्याह--अपि चेति अन्वयग्यतिरेकाम्यां दैतदणेयविधत्वेऽपि भत्यग्दशिरविद्यानपेक्षेद्याख- ङयाऽऽद--पनथेति ! एकस्यैव कर्मकरत्वविरोषादिववः विन्तातारमरिया- दिवाक्यस्यान्यपरतवे फटितमाह--दतथेति ननु पेषु त्रिपु प्सु काश्र- त्लस्येव परस पक्षपति को हेतेस्वत्राऽऽहइ--दितं स्विति तस्य श्च॒तिमसे फ़ठितमुपसंहरति--अतश्रेवि उक्तर्भस्योपयन्तन्यत्वे श्रुतिस्मृतिमस्वे पृनह्पन्य- स्यति--सदिलयादैना इतोऽपि परयपरयोरावियो भदो प्ामार्विके इत्याह-- क, च, मतस्य ट. शस्यैव श्रुः { ज, सववेदा ( ८. जानकनूत्व

०४ श्रीपदेफयनप्रणीतन्रद्यसूत्राणि-- [अण ११०४०२९] ( संशविवञीवपरमातनो्मध्ये परमात्मन एव श्रवृणमननादिविपयत्वम्‌ , अधि० )

सवं यदयमासा ' [ ब्रृ° २-४५-६ ] ^“ नान्योऽतोऽस्ति

रए ¦ [ बर° ३-७-२२ ““ नान्यदतोऽस्ति द्रष्ट” [ वृण

३-८-११ ] इत्यष॑रूपाभ्यः धुतिभ्यः 1 स्पृतिभ्यथ्च ^“ चासु

देवः सवेमिति [मण गी० ७-१९ ] ^" स्िप्र्ं चापि भां

विद्धि समेकषतेषु भारत "' [ भ० गी° १३-२ ] समं सरदेपु

भूतेषु तिष्ठन्त पररपेश्वरम्‌ { भ० मी ° १३-२७ ] इयेवं

पाभ्यः। भेददश्चनापयादाच ^ अन्पोऽपावन्पोऽदमस्मीति

षेद यथा पशुः" | वु १-४-१० ] गलोः मृ्युमा-

प्राति इदं नानेव प्यति “| व° ४-४-२९ ] इद्येव॑जाती

यक्रात्‌ “सषा एप महानज आसमाऽजरेऽमसेऽमृततोऽमयो

ह्म [ व° ४-४-२५ इति चाऽऽत्मनि स्य॑विक्रियापरनि-

पधात्‌ 1 अन्यथा मुपुस्मां निरपवाद विन्ञानानपपत्तेः) सनि-

धितीयेत्वानुपपन्तेश्च ) निरपबादं दि विज्ञानं स्वाकाङ्न्ानि-

वतेकमा्मविपयमिप्यते, वेदान्तविज्नानसनिधितायथांः

पुण्ड० ३-२-६ ] इति श्चुतः, “८ तच को मोहः कः शोक

एक्वमरुपतरयत्त; ' ] इति प्िपितमङ्गटप्तणस्मतेशव भेदेति 1 मेदामेद्वादेऽपि सवेमेतदभदांशायक्तमिदयाशङ्कव तत्पत्न जीवस्य कार्मुला- द्त्मिविक्रियानिपेधविरोषः स्यादिल्याह--स वा इत्ति) अमेदांसेन निवेधादितिद्ध- रतदुपि मद्ये शुतिपदेवस्याश् द्य तत्परे चेदिकासेक्यधियो निरपवादत्वायोगाम्- तरता रस्याह-- अन्यथेति मिनाभि्त्वमित्ति निश्ितायी यीरनपवादरत्याद्रा- क्य भद्पभदयाोवसधादप्तमुचयादेकस्य वकीयस्तवे तदितरक्तानस्य बाघात्तरयबरदतव सरयान्नरपवादेत्वासिद्धिरिल्यद्‌--सुलिशितेति ञानं सिष्यति चैतावतैव पमर्थ ॥8द्धा कृतं निरपवादतवनेत्याशङ्कयाऽऽह-- निरपवाद हति केवरम्भाकार्‌- भाच शरुवयतुद्ूल चतादत्याह-- वेदान्तेति ये यतयो यतनशीछा नियतबाह्यकरण। शद्लुद्धयन्च त॒ विपयवेतुप्ण्यद्वारा सवेकमेसेन्यापू्वकश्रवणायनुषछानरूपाचोगाम्या- पाटदान्करणकप्तान्तातकारदपरोक्तीकतात्मानो मुच्यन्त इत्यर्थः इतश्चैकमेव त्त गनकम्त्यहि-- तत्राति एकत्वमाचायेपिदेशमनुपदयतः शोकमेहोपछक्षितस- दनर्धपद्रान्तिरिति श्रुयते स्वेकत्वनानासे अनुपरयत इति शुतिरित्व्ैः 1 निरम- मेवाऽऽत्मापरोकष्यं मोक्ञपेल्मित्यत्र स्मृतिमाह- स्थितेति हि मेदामेदबदि कृ अ, ज्‌. टर, द्‌ 2 |

इन्‌, ट, तानु कृ, र. श्रतिः 1 गक, ख, र्वस्वं} ५ख, ग्ववस्पोपः।

[अ०श्पा०४्‌ ०२९]आनन्दगिरिषृत्यीकासवलितिशांकरमभाप्यसमेतानि ५०५ ( सशंयितजीवपरमात्ममीमंध्ये परमाःमन एव धवणमननादिदिपयत्वस्‌ , अधपि० ६9

[ भ० गी २-५४ ] स्थिते पेव्ज्ञपरमासेकत् विषये सस्यग्द्ैने पेचकः परमास्मेति नापमात्रभेदास्सित्रनोऽयं पर मानो भिन्‌ः परमात्मायं सेत्ज्ञद्धित्र इृलेवेज्तीपक आरमेदाविपयां निबन्धो निस्थकः, एको द्ययमादा नाम पात्रभेदे वहुपाऽभिधीयत्‌ इति। हि“ सयं ज्ञानमनन्तं व्रह्म यो देद निदहिपं रदायप्‌ [ तं० २१] इति कांचिदेव॑कं गुहापपिकृयंतदुक्तप्‌ बह्यणोऽन्या गदायां निदितोऽस्ति ““ तर्षा तदेवतुभाविशत्‌ " [ ते २.६ | दति सष्रषं भवेश्षश्रवणात्‌ ये तु निवेनन्धं कुवन्ति ते वेद

स्मतिषिद्धा सथितप्रक्तता व्रह्मेवास्मीति स्तानस्थेयायोगादनद्यत्वस्यापि तद्विपयत्वात्त- स्मादेकत्वमेकान्तिकमित्यथैः 1 अस्तु तर्हि फरापरयोनाममेदादविचयव्वतेदमवाम्यां रूपमेदाच घटपराद्विषद्धेदमावः संप्तारविस्यायामिति नेत्याह- स्थिते चति आत्यन्तिकमेदे जीवस्य पू्ततिदधत्सत्वायोमात्कीराकारादीनामपि पूवतिद्धकीटबानुपय- मात्तसपदश्रास्यिवोत्पत्तमक्षापिद्धिः विम्प्रतिनिम्नवदप[पिक्तिपतमेदयोस्ा- चिकमैकयं प्रातीतिकविरुद्धधम।घ्यापेन शेनय बाधितुमिति भावः } निमन्धनैरथकपे --एकी दीति] नामग्रहणं छपोपरक्तणम्‌ इतिशब्ददुपरियक्सादर्थो हिश्न्दः संघन्धनीयः ननु यो वेद निहितं गुहायामिति परख गुहादितत्वशुतेस्तस्यास्फुट- त्वात्तद्विपरीताजीवाद्धेदः स्यानेत्याह--न दीति गुहाशब्देनागिय्यान्तःकरणयोभ्रह- णात्तन्न जीनेमवेन प्रतिभिम्नितस्य ह्मणः स्फर्त्येऽमि विम्नस्थानीयस्यास्पुरत्यं तस्येव विरुष्यतेऽविद्याश्नकेरयटमानक्िषानपरीयक्तवारिति सविः कांचिदेवेकामिति जीव- मवेन प्रतिनिम्वाधारातिरिक्तमिद्यथैः अस्सु तरिं त्रह्मणोऽन्यदेवान्तःकरणादि गुहां अविष्टं नेलाह- चेति शोचाकाङ्योरेव जीवन्र्णयोरद्धाङ्गि मावाद्भेदवदेदीऽपि स्यादन्यथा जीवमदिद्य बह्मविधानायोयदवस्तस्वमिति सामानाधिकरण्यं मेदामिदे विषयमिद्याश्षङ्कय!ऽऽह--ये त्विति कार्यकारणत्वदन्यद्रव्ययोरदेदयोपदेय- त्वेन इामानायिकरण्यं सोऽयभितिकेकस्थेव दव्यस्य।पाधिकभेदापक्ष दस्यभदमाका- उक्षति ! बरह्य्ऽक्लो जीगो निप्कट्धतेः त्रस्य कणनेमिमण्डछव- च्छ्दऽपि नमपाऽशस्वमवच्छेदकामवि तन्मा्रत्वादेती जीवस्यापि बद्धाक्ञत्वामावान्न मि्धाभिन्त्वम्‌ ! भेदः शल्यो ठोकिकम्वात्‌ | जमेदस्य त्वेकाम्तिकस्य शाखरी- यत्वा्तद नुप प्तभ्यम्धीरेव मुक्ति तुनीधिता स्यादिति मावः कर्मैव मुक्तिहेतुरिति

१, ज, अ, "योऽव नि"

४०६ श्रीमदपायनमणीतव्रह्मसूत्ाणि-- [अ० १पा०४्‌ ०९३. १,

न्ता्थं याधपानाः भ्रयोदारं सम्यग्दशनमेव वाधन्ते कृतकम- नियं प्रोष्ठ करपयन्ति न्यायेन संगच्छन्त इति॥।२२।।८६) ( ब्रह्मणो निमित्तोषादनोसयकारणत्वम , अद्वि° ७, प्रकृतिश्च प्रतिज्ञाद्छन्तातपरीधाद २३॥ यथाऽभ्युदयदेतुरादर्मा जिज्ञास्य एवं निःभेयसहेतुत्वादरद्य जिरञास्यमिसयुक्तमू्‌ घह्म जन्मादस्य्‌ यत; ` इति रक्षि तमू। त्च लक्षणे पुररुचकादीनां मृतसुव णा दिव्मषतितवे कुरा- लसुवणेकारादिचन्निमित्स्ये समानमिलतो भवति चिम द;ः-- किमात्पकं पुनब्रेद्यणः कारण्यं स्यादिति 1 तेच निपित्तकारः

_ कात व" ` -- छतं परम्बग्धियेदयाश्चङ्याऽऽह--तकमिति 1 कतकत्वेऽपि ध्वतवन्निल्तेला- शाङ्याऽऽह--न्यायेनेति मोक्षो निरतिश्चयानन्दत्वेन भावत्वात्कृतकन्धद- निलयः स्यादेवं वन्धध्व्॑ततया तेस्यामावत्वेऽपि कृतकते कथं मानिद्यता धप धवते ष्वस्ताध्वसतरबन्धस्य पनरुतपत्तादपुनरावृततिश्रुति विरुध्येत ध्वंपत्वपेऽपि करणामावान्न ध्वस्तप्य पुनरतत्तिसतधूरसस्य प्रतियेगिमेदेनावस्थानात्‌ तदभेदे चं तदुत्पत्तरावद्यकत्वादतो कमेप्ताध्या मुक्तिः चास्मममते बन्धध्वंतोऽपि व्ु- व्यतिरिक्तोऽस्तीति भावः तदेवं प्रसम्भते बह्मा भैतेयीबाद्यणमन्वितमिः्युपतंद- मितीत्युक्तम्‌ २२॥ (६)

यतपरतित्तावखान्पेतरेयीनाद्यणस्य बदह्यपरत्वं तस्मादेवोषादानत्वं बह्मणः प्यधयति-- भ्रकृतिभरेति भ्यवहितप्वन्धादपौनस्कत्यं वक्तु वृत्तं कीसेयति--ययेति सरशान्त- मादप्ूत्ाथमन व्रह्वरक्षणस्य कारणत्वस्य द्वितीयपूत्ा्थस्य विचारप्रति्तया संगरति- माह--न्रद्म चेति व्रह्मकारणत्वामायिकरणस्य कारणविदनो पविचारस्य सनन्धो- क्िपूवेकमवशिष्टमयथमाचक्षाणः सनिमित्तं पश्चयमाह--तचोति जन्मादित्रे सेतद- धिकरणघिद्धवरत्फरेणोमयकारणत्वोक्तिष्वदनन्तरमस्याऽऽरम्यत्वेऽपि नि्णींततात्प्वेदा-

णि तुः धु "२ = (२ ५, = च, कर न्तेनिमित्तत्वमा्तपाधकानुमितेविरेषोक्तिः पुकरेति समन्वयावप्ताने छिसितमेतदधिकरः

णमर्तुते विषये प्तमन्वयो दुःप्राध्य इति कारणतामावं तन्नो क्तमिति भावः बरह्मलक्षणस्या- ध्यायारिततबन्धाद्स्यापि तचोगिनत्तत्िद्धिः ।पूर्वपने परतिन्नागोणत्वं सिद्धान्ते तम्मुख्यतवं फर्टमिति पमार्यवमेदश्या विमदीमेव विरदयति-किमिति प्रतिन्ताया मरूथत्वेन वाक्यस्य जीवपरत्वे प्रसते निमित्तेपादानमेदादगौणी सेति पूर्वपक्षयति तत्रेति

१८. द्रदयापि जिः 1२ वि प्रध्व। ठ. श्माथौः 1 * क. "कार्ण" ख. तेदायोः 1 ख. नुक्तवि"1 ७८. इ, "ति ८८, द, (नकरः } ख, ठट. ड. खेस्पि वा

अ० ११९४० २२]आनन्दगिरिकरतरीकासंबछितशांकरभाष्यसपेताति ४०७ { बरह्मणो निमित्तोएदानोभयच्छारणसषम्‌ , मधि ४१

णमेव ताघक्केषरं स्यादिति प्रतिभाति कस्मात्‌ इ्षापूर्वककर्म- सश्रवणाद्‌ ई्तपथके हि ब्द्मणः कर्दत्यमवगम्यते ईक्षांचक्रे ?' { १० ६-३ ] ¢“ माणमखजत " [ ६-४ ] इ्यादिधरुतिभ्यः 1 श्तापूषक कर्तत्वं निमित्तकारणेष्येव कुलाखादिपु दषम अनेककारकपूर्विका क्रियाफङपिद्धि- लेके दष्टाः न्याय आदिकतेयपि युक्तः संक्रमयितुपू | हृ्वरस्वमरसिद्धेध ) ईभराणां हि राज्नैस्तादीनां निभित्तकार- पणलमेव केवरं प्रतीयते तद्रस्पसमेष्रस्यापि निमित्तकारणत्- मेव युक्तं मतिपन्तम्‌ कार्यं चेदं जगस्सावययमचेतनमशद्धं टृद्यते कारणेनापि तस्य॒ तादररोनेव भवितव्यं कार्यकारणयोः सारूप्यद्शेनाद्‌ ! वद्य नेवैलक्षणमवमम्यते ^“ निष्करठं निष्क्रियं शान्तं निरवद्यं निरञ्ननम्‌ [ प° ६.१९ | इत्यादिश्रतिभ्यः .। पारिरेप्याद्रद्मणाऽन्यदुपदानकारण-

एवकारार्थं स्फुटयति-- केवलमिति त्व मानें पएच्टति--कस्मादहददिति वद्य कर्वद्रभ्योपादानं चेतनत्वात्तवत्वाच्च कुटखाददिवद्वित्पाह--र्ेति देश्य श्त्या स्फुटयति--क्षेलादिना 1 बह्मणेतनघ्य कतर कार्यदरव्योपादा- मघे किं बाधकमियान्षङ्कच कडारदिरपि त्परक्तिरियाह--ईत्तेति अनमान न्तरं वक्तु यां द्रव्योपत्तिः प्रा भितरनिमित्तोपादानपृवी यथा घराद्युत्पत्तिरिति व्याक्षिमाह--अनेकेति जगद्रभ्योत्पत्तिरमित्ननिपित्तोपदानपुवा द्रव्योतपत्तित्वाद्धटो- स्पत्तिवद्विस्यनमिनोति--स चेति वद्म का्यद्वन्योपारानमीन्धरत्वाष्छोकिङशरव- दिव्याह-डईश्वरत्यैति ! सरष्यवेकल्यं प्र्याह-ईश्वराणां दीति दान्ति निगमयत्ति--तददित्ति विमृतमचेतनोपादानं कायद्रव्यत्वाद्धटवदियाह~- कायं चेति ! कार्यस्वं साधयति--स्ावयवमिति किमतं व्रद्योपादानमचतनतदद्चुद्ध- स्वा घयाद्िवदित्याह--अचेतनपिति 1 तथाऽपि जगच्ेतनोपादानं किं स्यात्त ऽऽह--कारणेनेति चर्चैव तर्हिं तादगस्तु नेयाह---्रह्म चेति निष्कं निरवयवम्‌ निष्क्रियं परिणामररिसन्दरहित्रम्‌ शान्ते रामद्वेपारिद्चन्यम्‌ निरयं पृण्यापुण्यवनितम्‌ निर्न पुखदुःखादिभिरछष्टम्‌ 1 आदिशब्देन शुद्धमपापनिद्ध- मिद्याघा श्विता चह्यणश्चेन्न जगदुपदिनेत्वं तरिं किं तदुपादानं ने हि नित्त मानाद्धावर्पं कायं तताऽऽह-- पारिशेष्यादिति तव त्रह्म्युक्तमत्तारूप्यं

१८. ड, तुस श्रुः से. 2. इ. 'दुषटाद्िविः

०८ भरीपदपायनप्रणीतन्रह्मसूजाणि-- [अ {पा०भू०२६] ( बर्ण निरित्तापदानेभवक्रारणत्वम्‌ , अधि ५)

मनुद्यादिगुणपं सृतिमसिद्धमभ्युषान्तस्यम्‌ चह्यकारणस्श्रु- तेनिमित्तत्वपतरे पयेवसरानादिति। एवं मापे त्रमः--“मतिश उपादानकारण वद्याभ्युपगन्तन्यं निपिच्तकारणं च। ने केव निपित्तकारणमेव कस्पात्‌ पतिकाट्एन्वादुपरोधाद्‌ एवे मरतिज्ञाान्तौ श्रीती नोपरुष्येते मतिन्ना तावत्‌ ¢ उत तमरादे्पप्राष्पो येना्चतं शरुतं भवल्यमतं पततमनिन्नातं चिज्ञा- तम्‌ '› [ छा० ६-१-२ ] इति तत्र चैकेन विज्ञतिन सव- मन्दु विङ्गातमपि विङ्गातं भवतीति भरतीयते। तखोपाद्निक्ार्ण- विष्षाने स्वेविक्षानं संभवदखुपादाचकारणाव्यतिरेकात्कार्वस्य निमित्तकारणाग्यतिरेकस्तुं कारथस्य मास्ति रोके तत््णः पासा द्न्यतिरेकदवैनात्‌ द्मन्तोऽपि ““ यथा सोम्यैकेन शतिपण्डेन सवै मन्मयं विज्ञातं स्याद्वाचारम्भणं निकारो नामपेयं मृत्ति- केत्येव सलयम्‌ [ छा ६-१-४ | इत्युपादानकारणगो- चर एवाऽऽस्नायते } तथा ^ एकेन सोहमणिना सवै लोहमयं विहतातं स्पात्‌" [छा० ६-१.५] {इति ] ““एकेन नखनिषन्तनेन समे काप्णोयसं विज्ञाते स्यात्‌" [ छा० ६-१-६ ] इति तथाञन्यत्ापि ““ कस्मिन्नु भगवो विज्ञते सर्वमिदं विह्धातं नास्तोव्याह--अश्ुद्यादीत्ति तास्पप्रमितत्वादनुषादानत्वमित्याह- स्मृतीति 1 त्रसोषदानत्वस्य प्रत्तस्य निवे सांस्यीयप्रधानाद्न्यत्रापरस न्ना तदेव परिदिपतो जगदुपादानमित्यथः 1 प्तदेेयदिश्तेस्तद्ि क! गति रिलिाशङ्यानमाम- विरोघाद्धिशेपे संकोच इत्याह--त्रद्योति ! जनगदिमृचोक्तरक्षणस्यासमावितत्वमिति- पव्दोपपहतमनूय क्षिद्धानेमेवतायै अतिन्ञां व्याकरोति--एवमित्ति 1 उक्त नुमनिपु नौवत्पु नामयकारणतेति शङ्कते--कस्मादिति हेतुमादाय व्यचरे--भरतिजेति एवभित्युमयकारणसे स्तीति यावत्‌ 1 तयोरतृपरोधे वक्तु भरतिज्ञामाह--भतिङ्घेति ] तदवाक्याथमाह तनेति तदनुपरोधं खमते दशैयति--तचेति निमित्तकारण्ता- नदिव सानं किं स्या्तच्रःऽऽद- निमित्तेति द्ान्तानुषरोधमाह-- न्तोऽपरीति दि ज्ञातायां तद्विकारस्य ज्ञेयत्वेनानवरेपे हेतुः-वाचेति परदेश. म्मणत्वं वहतुतोऽ्तच्वं साधयति-- नामेति ! शन्पेपत्वं निपेषतति--पृत्तिकेति विपरीतदृष्टान्तोऽपि स्थादिति श्भा निरसितुं दएान्तान्तराण्याह-- तयेति गति- सामान्पायमायवेणगतो प्रतिज्तादान्तावाह--तधेति वृहदारण्यकेऽदि तौ निद ---------- “~ह~ तथति दहदारण्यकेऽपि ता नि

१८. वेदि प्र } उ. व्दाचारम्भनतव |

(अ०श्पा० ४०२ ्]मानन्दगिरिकृतदीकासवदलितदाकरभाष्यसमेतानि 1 ४०९ ( बद्मणो निनित्तोपादानोभयकापए्णत्वम्‌ , अयि०

भव्ति [ युण्ड० १-१-२ | इति प्रतिज्ञा यया पृथिन्या- मोषधयः संभन्वि [ प्रण्ट० १-१-७ ] इरि टणए्रन्तः } तधा ‹‹ आत्मनि खखवरे दृष्टे थुते मते विज्ञाते इदं स्वं विदितम्‌ " [ ४-५-६ ] इति परतिज्ञा स्र यथा दुन्दुभेदेन्यमा- नस्य वाद्यान्डब्दाञ्चक्तयाददणाय इुन्दुमेस्तु प्रहणन इन्दु- भ्यापातस्य वा शब्दो गहीतः " [चु० ४-५-८| इति टणएन्तः। एवं पथासभवं भतिवेदान्तं भतिजञाच्ान्तौ भतित्वसाधनौ भरत्येतेग्यो } "यत्तः" इतीयं प्रशमी यततो वा इमानि भूतानि जायन्ते" इलव “"जनिक्तः परददिः" [ ए० मू० २-४-३० ] इति विश्चेपर्परणात्प्रहृतिटक्षण एवापादाने दव्य निपरि्स्वं स्वधिषएठाचन्तराभावादधिगन्तन्यमर्‌ यथां हि खोक मृत्यवणीदिषंयुपादानकारणं कुकाटमुवणेकारादीनयिष्ठतृनपकष्य प्रवतेते नेवं बह्मण उपादानकारणस्वै सतोऽन्योऽधिष्ठाताऽपे- श्योऽस्ति मांगत्पत्तेः “एकमेवाद्वितीयम्‌ इस्यवेधारणात्‌ 1 अधिः

# ~>

एाचन्तरामावोऽपि “परतिह्वादछन्तानुपरीधाद्‌ः" एवोदिते बेदि-

श्ति--आसनीति घटः प्रकादते पो वेदयनुगतप्रकाशातिरेकेण षरदिरिदधेस्त- भेव कल्ित्व्वास्रकारोऽमुगतोऽथिष्ठनं प्रकरतिसित्यनुगतः स॒ इषटन्तौ यथा तथो- च्यते ! बाद्यन्दुन्दुमिशव्दक्तामान्यतदिभूतानिति यावत्‌ 1 इन्डमेसतच्छन्द्तामान्यस्ये- त्यः ! दुन्दुम्याघावसय जनकस्य जन्यतया संनन्धी वा चन्दो विशेपशव्द इत्यथैः वेदान्तत्रयमतं न्यायं वेदान्तान्तरप्वतिदिशति--एवमिति प्रतित्तायतुपरोषशज्गाट- पादानत्ववत्पश्वमीश्चलयाऽपि तद्धीरित्याह--यत्त इत्ति यत इत्यादिश्रुतौ यत इतीयं पश्चम्यपि प्रङृति्पाप्रदान एव द्रष्टव्येति संवन्धः नज्या एवेति निमित्तेऽपि पञ्चमी्ेरपादानत्वं कथं गमयेत्तच्राऽऽह---जनीति जायमानस्य कार्यस्य प्रकृति रूपादानमपादानदत्तं मवतीत्यपादानि पञ्चमीस्मरणत्त कारणमा सरा युक्तेः यद्यपि सूत्रे प्रकृतिमदणं पर्वकारणप्तमहार्भमित्युक्तं तथाऽपि तदनादस प्रकृतिनेतिपू- घरस्यप्रक्ृतिशब्दवदयमपीति मन्यते तथाऽपि कथं निमित्तत्वं तदाह्‌-निमितच्तलव-

मिति} अपिष्ठचन्तरामावं व्यतिरेकदृणन्तेन प्ाधयति--यथेति 1 अन्यस्पापिष्ठतु-

सेस्सणीयस्यात्तच्वै देतुमाद--पागिपति 1 व्रद्मणोऽन्यन्निमित्तं जगतो नेत्यत्रापि

सूत्रावयवततामर्थ्यपाह-अधिष्ठाचन्तरेति उक्तमेव व्यतिरेकेण रोरयति--

ज, ज, र. ग्वोयमपि १५२ द्‌, न. "स्य स्वतोऽ।

४१० श्रीमदूपायनप्रणीतव्रह्यसत्राणि- जर क्प ११०२४२५) ( बरह्मणो निमित्तोपादानोभयकाणए्णतम्‌, मधि 9

तव्य! | अयपिष्ातरि दयुपादरानादन्यस्पिन्नेभ्युपगम्यपाने पुनर पयेक विज्ञानेन सवंविज्ञानस्यासं मवास्मतिक्नादएटान्तोपरोध एवं स्यात्‌ तस्मादयिषएठाचन्तसभावाद्‌ा्मनः कनेत्वमुपादानान्तस- भाषाच रृतित्वम्‌ ॥२३॥

, कुतद्चाऽऽरमनः कतृत्वभरङातिल्व

| सभिभ्योपदेदाच २९ !

अभिध्योपदेश्ष्वाऽऽट्मनः कतत्वभकृतित्वे गमयति ““ सोऽ- कापयत्‌ बहु स्यां प्रजायेय "` इति ““ तदेक्षव वहू स्यां प्रजा येय 22 इत्ति तत्राभिध्यानपू्विकायाः स्ातन्ग्यपर्तेः कर्तेति गम्यते वहु स्याम्‌ * इति भरलगासरविपयत्वाद्वहु- भवनाभिध्यानस्य म्ऱृतिरिलपि गस्यते २४

साक्षाचोभयान्नानाव्‌ २५ प्रकतिस्वस्यायमभ्युचयः। इतश प्रूतिचंहम यत्कारणं “साक्षा त्‌" ब्रह्मैव कारणमुपादायोभर भमवप्रलयावा्नायेसे «८ सर्वाणि हवा इमानि भूतान्याकाशदेष समुदपय्न्ते 1 आकाश्चं भलयस्तं यन्ति ` | छार १-९-१] इति 1 यद्धि यस्मास्मभवति यिमिश्च परलीयते तत्तस्योपादानं परविद्धम यथा बीहियगा- दीनां पृथिवी } साक्षादिति चोपादानान्तरापादानं दश्रेयया-

अपिष्ठादरीति श्वुतिचिद्धामभ्यां सिद्धमुपपहरति-तस्मादिमि २३

द्विषा हेतुत्वमेकस्य युक्तमिति वक्तु सूत्रचतुष्टयमवतारयति-ुतश्रेति कष्टभ्य- विपयप्तकस्पोक्तरमयकारणत्वं तावद्ाह-अभिष्येति प्रतिन्तां पुरयन्नमिध्योपदेशं विशदयति--अभिध्येति। कयं तस्मात्कदत्वप्रकृतिते गम्येते त्ाऽऽह-ततेति२४१।

निमित्त्वमुषेत्योपादानत्वे देत्वन्तरपाह--साक्षाबेति सूत्रस्य तात्पर्यनाद-- पकृतिखस्पेतति अक्षराणे म्याकरोति--इतधेति आकारस्य नद्मत्वमाकरशस्त- लिङ्गादिन्युक्तम्‌ 1 नन्वाकाड बद्मोक्त्वा प्वेभूतानां तदधीनप्रमवपडयाभिषनिऽपि कथं नद्यणः सर्वभूतोपादानत्वं तत्राऽऽह--यद्धीति 1 सूतरावयवपूवितमरभमाह--सान्ना-

{ कन दिषि \ आाकाशदिवे्येवकारपूनितमुपादानान्तरानुपादानं साक्ता्धितिषदेन भूजकासो

द्रोयतीति योजना 1 उरादानान्तरव्या्त्तिरेवकारार्धो मधति किं निमिचस्याऽऽका- ~~~ ~~~ ~ __ _ _____-~---~-~~

1 % ज, "त्मनो नियित्तुप्र।

[अ० १पा०४्‌ ०२६]आनन्दगिरिकृतदीकासंव लितशंकरभाप्यप्पमेतानि ४११ ( बरह्मणो निनित्तोपादानोभेयकारणत्वम्‌ , अपि० )

काशादेषेत्ति भरयस्तपयथ नोपादानादन्यत्र कार्यस्य र्ण; | >५ |

जात्मङृतेः परिणामात्‌ २६ इतथ प्रकृतिव्रह्य यत्कारणं ब्रह्मपरक्रियायाम्‌ तदात्मानं स्वयमछुरुत [ त° >-७ ] इत्यात्मनः कमेत्वं फलं दशरै- ` यति ^ आसमान » इति कमेतं ^“ स्वयमड्ुरुतत इति कत्वद्र्‌ कथं एस्‌; पूर्वसिद्धस्य सत्‌$ केतेन ख्यवसिथितस्य क्रियमाणत्वं श्यं संपाद्यिहुम्‌ ^“ परिणामात्‌ " इति वमः पूत्रसिद्धाऽपि हि सन्नास्पा विङपन विक्रासत्मना प्रिणमया- मात्नाऽऽत्मानमिति विकारात्मना परिणामो गृदाघ्रासु भरकृती पपर्ग्धः “° स्वयम्‌ " इति विज्ञेपणान्निमिनत्तान्तरान- पेक्षत्वमपि प्रतीयते परिणामात्‌ " इति वा पृथक्सूत्रम्‌ तस्यैपोऽ्ः | इतश्च मढ़तिचेद्य यत्कारणं बरद्यण एवं वपिका- राद्मन परिणामः सामानापिकरण्येनाऽऽप्नायते सच दयचा- भवनिरुद्धं चानिरुक्तं च" [ते० २६] इत्यादिनेति २६ दास्योपादानस्वग्यावृत्तिरियाशक्याऽऽह--प्रतीति निमित्ते कार्य्य ठयादटेराका- शस्य तन्माचत्वमन्न नेमिथ; २५ व्रद्मणो जगन्निमित्तस्य तत््क्ृषितवे दैत्वन्तरम।ह-आस्मेपति सूतं व्याकरोति-- इतेति उक्तमेव विमेञ्य निर्दिरति- आत्मानमिति पूर्वतिद्धप्य कर्तृत्वं क्रिय- माणत्वं चपिद्धस्यं तन्नोमयमेकस्य स्यादिति श्ङते--फृथमिति सूत्रावयवमवतायै व्याचटे- परिणामादिति जात्मानमिति विज्ेपणादेतद्धीरित्यथेः इत्यं मिथ्याप- रिणामेऽपि कथ विरोधष्तमाविरित्याज्न ङयाऽऽद--विकारेति एकंन रूपेण पृवि- द्वस्पौप्यत्निद्धख्पान्तरेण परिणामो दएत्वादुक्तः स्यादिव्यथंः श्रौतेन वितते पणान्तरेण सृचितमयेमाह--स्रयमिति आत्मकरतेरतिहेतुप्ताधनाय परिणामादिति पदमिल्यु- तम्‌ ! संप्रति स्वतन््रेतवन्वसेतद्धित्याह परिणामादिति वेचि यर्थमेदामवि कथं पार्थक्यं तजाऽऽह-- तस्येति अविश पमेव दशयति-- इतश्चेति मद्धटः सुवर्णं कुण्डङमितिबद्रबमणः पतच स्यच्ेति जगतः प्तामानापिकरण्यदुपाद्ानत्वं निमित्त तदयोगादित्यर्भः सच्पत्यक्षे भूतत्रयम्‌ 1 लयच्पसोक्तं मृतद्वयम्‌ निरुक्तमिदमेवमिति- निवैचनार्हम्‌ ततोऽन्यदनिरुक्रम्‌ २६

१द्‌, य, स्नाय प्र क. ठ, उ, शस्य साध्यमान्त्रंतः। ३2. इ. स्यास्ति"

४१२ श्रीश्टपायमपणीतह्यसूत्रागि-- (ज ° १षा० ४६०२०. ( ब्दणो निगरित्तीपादानोभियकारणत्वम्‌ अधि० ४)

योनिश्च हि मीयते २७ (७ )

इतथ भङतिर्मदा यत्कारणम्‌ ^“ योनि; *' इदयपि पट्यते वेदान्तेषु कतीरमीवो पुरुषं ब्रह्मयोनिम्‌ " [ मुण्ड ° २-१- ] इति “‹ यद्भतयोनिं परिपरयन्ति धीराः " [ भण्ड० १.१. £ 1 इमि 1 योनिद्व्दथ भकृतिवचनः समधिगतो रकं “व्पयिवी योनिरोपध्थिदनस्पतीमाम्‌"' इतति स्रीयोनेरप्यस्तेवाव्‌ यवद्वारेण गर्म भल्युपदानकारणत्वम्‌ कचिरंस्यानपचनोऽपि योतिदण्दे च्छः योनिष्ट इन्द्र निषदे अकारि " [ ऋ० षं० १-१०४-१ ] इति ! वाक्यश्ेपाखन् ्रतिषदनता परिशु ५८ यथोर्णनाभिः; खज ते " [ १-१-७ ] इययव- जातीयकातुं 1 एवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम्‌ 1 यत्पुनरिदमु- तमीक्षापुवकं कर्त्वं निमित्तकारणेष्वेव कुखाखादिषु रोक खट

जगनिमित्तस्येव नस्मणस्तत्पक्रुतिसे हेतन्तरमाह-योमिभेति वेदान्तानेव टेशतो दशयति--कतोरमिति क्रियाशक्तिवदीशनशक्तिरमि तस्यासतीलयाई-- ईशमिति 1 ताय्त्यं व्यावतयति--पुरुपमिति { तस्य पुरि शयानस्य परिच्छद व्यवच्छिनत्ति त्रद्येत्ति 1 गकाश्छदिरन्यत्वे कथं पूर्णा तचा ऽऽह--यौनिमिति अपश्यन्निति संवनयः यदरूतयोनिभिंसयन्न तदस्षरं प्रविद्यामिमम्यमिपि सबन्धः योनिश ब्मणि प्रयुक्तेऽपि कथे तत्योपादानत्वं न॒ हि कस्य प्रकृलधेत्वं प्रसिर्ध तचरऽऽह--यो निदब्दश्चेति ननुपादानत्वं विनाऽपि च्रीयोनी योनिशब्दो दरयते तत्राऽऽहे-- सखीति अवयवश्लञ्देन योनिप्रम्वं शीणिनं गद्यते तहि योनिशन्द्य शुतित्वात्मधमद वक्तस्यते किमर्थं पशवादुच्यते तचाऽऽह--कचिदित्ति 1 योनिः स्पानेते तव मो इन्द्र निपदै निपदनायोषेवेशानाय स्वि्यर्थमकारि कृतमिल्य्थः। योनि. शब्दस्य ्यभिचारित्वेनाश्रुतित्वेनासावकतेलयाशङ्कयाऽऽह--वाक्येति मृतयान्या- दिवाक्ये स्पतम्धथेः वाक्यशे षशब्दो बद्माद्विपद्याप्युपटक्षणः | शरुल्यादिधिद्धं पिद न्तमुपप्तहरति-- एवमिति परोक्तमनुमाननातमरपाकतुमनुवदति--यदिति यथाद- छटमनुमेयमिह तु धमेवन्नातुमानं युक्तं शरुतिलिह्वाम्या जद्यणोजन्यनैव सामान्यतो दष्टानां (2

% ड, क, “ण ब्रद्मयो" ज, एश्मी) ड, ज. "त्‌ 1 तदेव क्र, ड, “यैक ) 5 ^ वार्यत्ति 1 ६२, द. द्ध! «५ ख, ठ. ड, द्द्यते।,

[अ०१पा०४पू०२८}आनन्द्गिरिकृतटीकासेवलितशांकरभाप्यसमेतानि ४१३

नोपादानेष्वियादि तस्पस्युच्यते | छोकवदि भपित्तव्यम््‌ | दह्ययमनुमानगम्पोऽ्थः शब्दगम्यतवाच्वस्या्थस्य यथाशब्द मिह भवितन्यम्‌ रब्दशक्षितुरीश्नरस्य भकृतित्वं भ्रति- पादयतीद्ययोचाम पनभैतत्स्वं विस्तरेण मरतिषक्ष्यामः, २७ | |

( परमाणुशत्यादीना भुल्युक्तपनामपि जगत्कारणत्वमयद्ाय ब्रह्मण षव म्तिनिचतनगच्कारणतवम्‌ , अधि० )

एतेन सव व्यास्याता व्याल्याताः २८ ८८)

इति मदविव्यापतप्रणीतब्रह्मसुत्रप्रयमाध्यायस्य चतुथः एद ( समाप्तश्च व्यासम्रणीत्ब्रह्यसूत्राणां भरथमोऽध्यायः ॥)

¢‹ इप्षतेनाशब्दम्‌ [ च० यु० १-१-५ | इदारभ्य प्रधानकारणवादः सूत्रेरेव एनः पुनराशङ्क्य निराशः 1 तस्य टि पक्षस्योपोदढरटकानि कानिचिदिङ्भभासाने पेदानेष्वापा-

पाचकाश्चतेन दरबटागादिव्याह--तदिति $ श्रोतमीश्वरमनाश्चित्यानुमानमाधिल व्‌ नाऽऽवोऽग्रसिद्धविज्ञेपणत्यदिप्रपद्धादित्यह-न दीष्च दितीयो यर्मिमराह- कमानव्ियेधादिचय।ह-याब्देति शब्दानुष्तारेमापि कथमुभवयां करणत्वं तत्राऽऽह- शव्देधरेति ! योनिशब्दो या इति पश्चमी शब्दाथेः चकारा्परतिन्नायतुप्रेषि- मपि गृरीतम्‌ शग्दविमतफपि वैसक्षण्यादिदुकतिविरोपाद्युक्तमिल्याश ङ्गा ऽऽह-- पनयेति 1 युक्तिवितेधस्याग्रे निरापादागरमविरुदधानुमानघ्य काटातीतचनप्रामाण्याच्- ामममुमयय कोरणत्वमिति म्रः २७ ( ^ उक्तन्यायेन अ्धानस्याश्चन्दस्येऽपि ब्रह्मण्येवं जगत्कारणे समन्वयः | अणोरणी- यान्य हवेमा धाना अेतरेदमिव्यादिशब्ददिणुस्वमाक्ूल्यानां जमद्धतुल्ंमवदि* ` ' याशङ्कथाऽऽह--पमेनेति अतिदेश्ेनाण्बादिकादं निरस्य नयद्धेती व्यथि पमन्व- यस्थापनाद्स्य श्यािषंगतिः फं तु पूवैवत्‌ अतिदेशाधिकरणस्य तात्पयं वक्तु वृत्तं कीर्तयति--ईपषतेरिहि 1 तस्यैव विशेषतो निरपि हैतुमाह-- तस्येति परघा- ~ इ. ज. "दिपादयिष्यामः 1 २२. ३. प्रिरोपनु )

१५ श्रीष्टौपायनप्रणीतव्र्यसूजाणि-- (अन१्पा०४प्‌०२८ | परमाणुपम्पादीनां श्रतपुष्फानाप्रपि जगद्ररणत्वमपदायं ह्मण पव पदिनियतजपत्छारणल्यम्‌ , ( अपि० < }

तेनै मन्दमतीन्तिभान्तीति कायंकारणानन्यत्वाभ्युपय-

पासदयासनन देदान्तवांदस्य देवल्पश्विभिथ कधिद्धमसूत्र- कार स्वप्न्येप्वाधिचस्मेन रसतिपेये यत्नोऽतीव छसे नाणवादिष्ारर्णवादप्रतिपेषे तेऽपि ते व्रह्मकषरणंवाद्पक्तस्य भतिपष्चत्वासतिपेदधव्याः तेपामप्युपोद्धङकं दिकं किचि- दिङ्भापतेन मन्दमपीन्मत्तिभायादिति अतः; मधानमहनि- वदृणन्यायेनातिदिश्षि ^“ पतेन " परधानकारणवाद्मतिपेध- न्यार्थकृकापेन ^“ स्वे " अण्वादिकारणवादा अपि भतिपिद्ध तया “' व्याख्याता, `` वेदिदन्याः तेपापपि पपानयदश्न्द्‌-

नवाद्स्थेव प्राषन्धेन निरते देखन्तरमद--स चेति केवछ्मभ्यड्तत्वात्तस्य प्राणानयं स्पृत्तिमूचल्वादषीव्याह--दे वरेति उक्तहेतुफडमाह--तेनेति ! तर तावतैव व्रद्यकारणत्वन्निद्धेस्मतिदे गेना क्याऽऽह--तेऽफीति अण्वादिवादा- नापरह्व्दस्वदिद निप्ये पुनसत्णानामावान्न निपेध्यतेत्यादाङ्‌याऽऽह- तेषामिति णोरणीयानिर्यायत्रह्मपरं बद्यपरं वेत्यण्वादिश्रड्दस्य परमाण्वादिविपयत्वाविषय- त्वाम्यां संदेहे प्ररमाणष्वभुशन्दस्य प्रिद्धतवाच्छडाडो मदा घटं करोतीतिवत्पतयैवी वायवी देवः सजनयज्निति तेषां देतुत्वोक्तेरषद्रा इदमपरदेवेदमिति शुन्यवादात्तन्नाम- रूपाम्यामेव व्याक्रियतेति कमकर्परि ठकारेण सखमाववादादनपादानं व्रदयेति प्रतीतेर- प्यं इवेमा धुना इति नमते मृदुशटन्ताद्भ्यणः प्रङ्वित्वे वरघानादृ्टान्वादण्वादी- नामपि तत्प्रकृतित्वयोग दर विक्रामन्यादिद्धिरिलयथः अयेवं पमेपक्षमानेऽपि किमिति सस्यमतानेरपनन्यायेन तन्निरस्तं क्रियते किमिति विददतमिलयाश्चङ्य पवेपक्चमा- ्िमितिशब्द्तमापित्तामनूद्य तिद्धन्तमाह---अत इहि उक्तन्यायस्य तेपु प्राति भ.ह६--तपाप्रि सणा्णयानिदयात्मनः सृष्टतया प्रत्यक्षायगोचरत्ववचनात्पतचद्- च्न्दृस्य परमाणव{चष्र व्(तिष्धेरण पन्था इति सतानपागस्ततरसरदवेरमिशाद्‌ प्मा- हितत्वान्मृदादिदष्टान्तानां प्रतिज्ञानुरोधित्वाद्धानादर्ान्तस्यापि तद्नरोचेन माक्त- ?१।दणब्‌द्‌(ना प्रधानवदुश्चर त्मटलसकरणगरादज्ञव्द्वसापेत्वादुक्तान्पपि व्‌[कयाति

~~~ -,____-_----~--+

ज. प्रततिः + ज. वार्यत्य1३फ ड, ज, नं, "वेष एव 1४ ट. श्णत्रं ज. ट, नप 1 ट, "्यत्रलेन उ, "दद्याः {

[अ ° पा ०४०२८ ]आनन्दगिरिकृतदीकासंवलितशकिरभाष्यसमेतामि। ४१५ परमायुरून्यादीनां शरुचयुक्तानाममि जयक्वारगतस्वमदय नेद्यण एव्‌ प्रतिनियत्तजयत्वारणत्वम्‌, ( आध्थि० %

त्वास्छब्द्‌ पिराधिल्वाचति व्याख्याता व्याख्याता इति पदा भ्यासाऽध्यायपरिततमाक्षि चोतयते २८ 1 [ <

इति गारीरकमीमांसाभाप्ये सपन्वयाख्यपथमाध्पापस्या- ज्पक्तादिसदिग्धपदमा्ा्णां सपन्वयप्रतिपादकथतर्थः पाट्‌; सम्राप्नः1*॥

इति श्रीमत्परमदंस्तपरिानकाचायश्रीपच्छंकरभगवरपस्यपाद्‌- कृता शारोरकमीमरप्ताभाष्पे सप्रन्वयाख्यः प्रथमपाऽप्यायः ।॥ ९?

ब्र्मपराणीति ब्रह्मणि कारणे स्षिद्धः प्रमन्वयो वेदान्तामामिद्य्थः पुमसुकतेस्ताप्प्- माह--व्याख्याता इति २८ 1 ( <)

इति भीमत्परमदंपपरिनाजकाचायश्रीद्मदानन्दपज्यपादद्िप्यमपरव- दानन्दक्तानङ्ते श्ारीरकमाप्यन्यायनिणेये प्रथमाध्यायस्य चतुपेः एद्‌;

इति टीकायां प्रथमोऽध्यायः समाप्तः १॥

समाप्रोऽयं शारीरकमीमांसायां समन्वयास्यः प्रथमोऽध्यायः

त्त्म॒द्रह्यणे सपः अथाविरेधास्यो हितीयोऽध्यायः |

तन पास्यादिस्मतिमिलत्मरयुक्ततर्केश्च वेदान्तप्तमन्वयस्य विरोधपरि- हारप्रतिपादकः प्रथमः पदः ( सं्यस्त्था वेदेतकोच्यायुष्त्वम्‌, अधि )} गि, | (ऋ कण र, य॒ स्म्रयमवकादद्पि्रततक्ग इति चनरयस्तूय- श॒ नि नवकाशदोपप्रपतङ्गाद्‌ १॥ मथमेऽध्पाये सवैः सर्वेश्वरो जगत उत्पत्तिकारणं मृरसुव- णीदय इव पटरुवकादीनापु उसन्नस्य जगतो नियन्दरतेन स्थितिकारणं मायावीव मायाया; भ्रप्तारितस्य जगतः एनः स्वात्मन्येवोपसं दारकारणपवनिरिव चतुविधस्य भूतग्रामस्य

चे,

एव सर्वेषां आेदेतद्ेदान्तवाक्यसतमन्वयमरतिपादनेन मति-

६.

यादितम्‌ 1 प्रधानादिकारणवादाधाश्ब्दत्वेन निराकृताः इदानीं स्वपक्ष स्पृतिन्यायविरोधपरिदहार ¦ प्रपानादिबादमां न्यायाभासोपदेहितस्वं परतिवेदान्ते खष्यादिप्ररिपाया अवि-

„(~ ~~~

सतिदरेखापिकरणे प्रथानवदशब्दत्वं परमाण्वादीनामपीत्युक्तम्‌ संमति प्रधानस्य नेदिकषशव्दषामविऽपि स्टतिहपशव्दवस्वमाशङ्कय परिहरति--स्मृतीति। पू्वोत्तरा- ध्याययोिपयविपयिमावक्तवन्धं वक्तु पएवीध्यायार्थ पर्ेपतोऽनुवदति-- प्रथम इति जन्मादिपूतरमारभ्योसपच्यादिकारणे नदयेति तत्र तवाक्तं रवाध्यायाथमनुमाव्याऽऽ. तममेदवादि्स्यस्मृतिविरोधोद्धावनानुकूढ्येन शाखघ्ेत्यादिप्रदेशेषु दरशितमदध- तोयत्वमनुवदति--स पवेत रिंप्रमाणकमेतदिलाशङ्कयाक्तम्‌--पतदिति चतु- भपादार्भमत्तरा्थमनुद्रवति--मधानादीति ) वृत्तमनुमाप्योत्तराध्यायार्थ पादशः संग हाति--इद्टानीमिति न्यायाभापोपरुहितत्वं भन्तिमूत्वम्‌ तूतीयचतुयेपादयो- र्माद---भतिवेदान्तं चेति च्यादीलादिशब्दः सेख्यक्रमपतप्रहाथः {` तत्र ततीये मूतमोक्तविपयसृष्ादिवास्यानाम्‌विगानं चतर प्राणादिविपयपूादिवाक्यानामिति

नभ णिन

विमागः } उक्तपतमन्वयस्याध्यक्षाद्धिविरोधे ततनिरपनमनेनेत्ति विषयविषयित्वं बन्धः

नन्या ~ ~~~ ~~

१, ज. ष्स्यचज। क, जभ. र, दिवा

५१८ , श्रीमट्रेपायनपणीवव्रहमसूजागि-- [अ०रेपा०११्‌०१. ( सांस्यस्मरलया वेदसंकोच्यायुक्तचम्‌, भधि° » »

भ्यते तन्न परथमे तावर्स्पृतिषियोधपुपन्यस्य परि्हरति-- यदुक्तं ' व्रद्ैवे सवैन्गं जगतः कारणम्‌ इति तदयुक्तम्‌ कुतः स्प्रत्यनवकाश्रदोपपरसङ्गात्‌ स्प्रतिथ तत्रास्या प्रमपिप्रणीता शिएपरिश्दीताञ्न्याश्च तदतुखारिण्य; स्पृतय एव सलनवकाश्राः प्रसज्येरन्‌ तासु ह्यचेतनं मधानं स्वतत्रं जगतः कारणमुपनिवध्यते मन्वादि स्पृतयस्तावचो- द्नालक्षणेनागिदोच्रादिना धर्मजातेनापेक्षितमर्थं समपेयन्लः सावकाशा मघन्ति 1 अस्य बणस्यासिन्काङेऽनेन निधा नेनोपनयनमीद्छश्चाऽऽचार इत्थं वेदाध्ययनमित्थं समावते नित्ये सदधमेचारिणीसंयोग इति तथा पुरूपाधाथं

~~ ~ - तत्र पवस्य विपयत्वादस्य विपयित्वात्निविपयविचारयोगाद्विपयािष्टुत्तरक)रत्वात्त- द्विपयविचारस्येति पूरोत्तरत्वमनयोरचिततितति भावः अध्यायमवताये तदवयवमाद्य पिकरणमवतारयति-- तमेति ! पतमन्बये स्मृतिविरेधस्माघानाथत्वादयिकरणस्य रुदादिपंगतयः 1 पूर्वपक्षे स्मरतििरोपे तमन्वयातिद्धिः 1 पिदधान्ते तदेविरोषे तत्सिद्धिः 1 उैश्ेतने जगदुपादानि समन्वयो विपयः स॒ किं सांस्यससू्या विह्भ्यते वेति तस्यामाण्याप्रामाण्याम्यां संदेह प्पक्षमाह- यदुक्तमिति हेतुत्वेन पूत्रपद- मवतारयितु एच्छति- कुत इत्ति सूजपदं हेतुमादाय न्यच स्मृतीति तन्त्यन्ते भ्युत्पा्न्ते ते्वान्यनेनेति तनं शास्रं तन्नमित्याख्या यक्याः प्ता तथेति यावत्‌ 1 आश्तप्रणीतेत्वेन प्रामाण्ये तस्याः सृचयति-प्रमर्पीति बोद्धादिसरति्रा- म्यव्यावत्य्थं॑विक्षिनटि--शिषेतिं ! अन्याश्रेल्यापुरिपश्वशिलादिप्रणीताः एवं सतीति } सवैन्ञत्वादि विरोषणं जगत्कारणमित्युपममे सतीद्यथः सति विषे निरवकाशत्वाश ङ्का वितषस्तु कथमिदयाशङ्याऽऽद--तासु दीति उक्तल्पाय मायाश्चक्तेनमत्कारणलेन सिद्धान्तेऽपि स्वीकृतत्वात्रालि विरोपाश्षद्धलाश्च्भयाऽऽह- स्वतश्नमिति सनंर्यस्मृतानां स्ावकाशत्वाय ध्रपानवादो पदनि मन्वादिस्मृतीनां निरवकाशतेत्याश्च ङ्च तात्पयविषयस्यनु्यत्यानाधात्तक्िनिषये ताप्तामस्ि प्ाव- कदत्वमियाह-- मन्वादीति 1 कत्वथ्तमपकत्वेन मन्वदिसमृतीनां प्ावक्रार- त्वममिनयत्ति- अस्पत्ति कैव कत्वथनरतिषादकतया पावफारात्वं फं तु पुर- पायुपरतिपादकदयाऽपीत्याह-- तथेति ! मन्वनृषये विषये कपिदादिस्मृतयोऽपि पताव

फ, "वेश्दश्रा। > जर "यापा म, "धतुव्णा"। * फा, स. ठ, इ. "सपेत्‌' ५३. पति

[अ० २प।० १० {]आनन्दगिरि्तरीकासंवरितिशांकरभाप्यसमेतानि। ५१९ ( सस्यस्टरया वेदसंकोचक्यायुक्तसम्‌ , ( अधि० )

9 वणाश्रमधर्मान्नानाविधान्विदधत्ति नैषं कपिलादिस्णरती- नाम्‌नु्य विपयेऽवकाश्ोऽस्ति मोक्षसाधममेव हि सम्य- ग्दुश्ेनपाधिरृय ता; प्रणीताः यदि सत्राप्यनवकाश्नाः स्युरानयकयमेवाऽऽपां परसनल्येत त्रस्मात्तदविरोधेन वेदान्ता ` उ्याख्यातन्या; कर्थं पुनरीक्षल्यादिभ्यो देतुभ्यो ब्रह्मेव सर्वश जगतः कारणमिस्यवधारितः श्रुद्थ॑ः स्परयनवकाशदोपपरसङ्गन पुनराक्षप्यते 1 भवेदयमनाक्षेपः सतत्रमज्नानाभू्‌। प्रतत्रप्नास्॒ भायेण जनाः; स्रातत्रयेण श्रुलयथंमघपारयितुमदक्तुवन्तः भर्या- तप्रणेतुकास स्मतिप्ववलम्वेरन्‌. 1 तद्धनं भ्ुत्पर्यं मरतिरित्ते- रन्‌ अस्मत्कृते व्यास्पाने विष्वस्यवेहुमानात्सतीनयं मभेद्पु कपिचमभूतीनां चाऽऽयं ज्ञानमभरतिहतं स्येते

काशाः स्लयो व्रह्मकारणवादेऽपि निरवकाशा भविष्यन्ति नेत्याह- नैवमिति तत्र हेत॒माह-मोक्षेति परिशेषायातं फडितमाह--यदुति 1 स्ावकाश्ानिरवका- दयोर्मिरेवकारो नछ्वदितिन्यायपिद्धममं कथयति--तस्मादिति। एवपक्तमाक्षिपति- केथपिति मनान्तरनिरपेक्षयः श्त्या ब्रञ्मनि नगत्करणेऽवधारिते तदपेक्षप्म्वष्ट- म्भन्‌ त्दा्षिपो युक्तः प्रापक्षनिरपेक्षयोनिरमेक्षस्य बटवत्तादिद्यथः स्वतन्नमन्तानां पर्तन्रप्रज्ञानां वा यथोक्ताक्षेपानुपपत्तिरिति विकर्प्याऽऽदमङ्गी कदति--मपेदिति) समत्यदेक्षमन्तरेण पौर्वीपयीखोचनया श्रुतिवशादिव तदथप्रतिपत्तित्ामर्ध्यं॑स्वतन्नपन्त- स्वम्‌ हि तान्प्रति सल्यवष्टम्भेनाऽ ऽस युक्तं श्रुत्यैव तेषां तद्यपरतिपत्तरपपत्ते- रिद्थः द्वितीयं प्रद्याह--परतत्रेति भष्पदादीनां विना स्म॒स्यपेक्षां स्वातन्न्येण वेदार्थनिर्णये सायथ्यीमावात्तदथमवश्यंमाविन्यां पूर्वधिद्धस्मलयपक्षायां सवेत्तकपिलादि- प्रणीतस्मतिविरोचेन श्रुत्यर्षनिश्चयायोगात्तद्स्योपचरितत्वोपपत्तो स्मृत्यव्टम्भेनाऽ5- सेषः सेमवतीस्यमैः 1 स्मप्यवषटम्यमन्तरेणापि केषांविदधेदायनिर्णयः ध्यति हि समृतिकर्तारः सत्यन्तरपक्या तदर्थ निधीरयन्तीत्यभिप्रायेण प्रायणेत्युक्तम्‌ केद्धा- दिस्मलयवषएम्पव्यातेधार्थ प्ररयाततपद्म्‌ वदवटम्ननफटमाह--पिद्धटेनेति श्रुत्यर्थ प्रतिपित्तरनित्युपचस्तिं तदर्थं प्रतिपदेरनित्यथः श्रुतीनामुपचरितायप्रतिपिस्ा, युक्ता मुख्येऽर्थे तासां श्क्तितात्पययोम्याटयाततादित्याशङ्कयाऽऽइ--अस्पर्छृते चेति त्नारिश्वपते इेतुमदि--वहुमानादिति अस्मदादिप्वित तेष्वपि वहुमाना- नुपपत्तिमाशङय(5ऽह--कपिखेति सेयामधतिहतन्नानत्वप्रतिषारिका स्मतिः साद्य

१, च्व कापि" क. "दनद" क. ज, स, नचश्रुः1 >* ख, तदाठ।

९२० भीमहेपायनपणीतव्रह्यसूत्राणि-- [अ०२१।०१य्‌०१] ( सास्यस्मृा वेदसेग्रोचद्यायुक्तत्वम्‌ , ( कधि ° )

शतिथ भवति--“ ऋरि प्रसूते कपिं यस्तमग्रे ज्ञनेधिमरि भायमाने प्वयेत्‌ " [म्व ५-२ | इति! तस्पानैषां मत- प्रयथाथं शक्यं संभावयितम्‌ 1 तकावएम्भेन चतेऽ प्रतिषएठाप- यन्ति तस्परादपि स्पृतिवषेन वेदान्ता व्याख्येया इति एनर- क्षिपः 1 तस्य सपराधिः; “नान्पस्फखनवकाकदोपपरसङ्गात्‌" इति यदि स्मृरद्यनवकाश्दोपभसद्गनेहषरकारणवादं आक्षिप्येतैवमप्य- स्या इश्वरकारणवादिन्यः स्मृतयोऽनवकाश्चाः म्यर्‌ ता उदाहरिप्यापरः-- ° यत्तत्सृष्पपविन्ञेयम्‌ इति परं ब्रह्म प्रकय दन्तरात्मा भूतानां पितर्शरेति कथ्यते इति चोक्त्वा ^ तस्मादव्यक्तयुखत्नं धिगुणं द्विजसत्तम [ महाभा० १२.

स्मृकिवदनि्मीतप्रामाण्येत्याशङ्कयाऽऽद--श्रतिथेति ! यसतवदग्रे पर्गदौ नाय- मानं कषिङिनामानमूपिं स्ित्रिकि प्रसूतं मूतमविष्यदरतमानार्थत्तनिविमर्ति पुष्णाति तमीश्वरं प्येदिति येनना 1 योगिप्रतयक्षमूढतया सांख्यस्मतीनां शरत्यनपेक्षतवौ- सद्धिरोषेऽपि नाप्रामाण्यिति फठितमाद-तस्पदिति { तरकषभूरत्वाच कपिद्यदि- समृतनां माचस्यमित्याह-- तकति ^ प्रत्यक्षमनुमानं श्राद्धे विविधागमम्‌ इत्यादिना यस्तर्केणानुंयत्ते ध्म वेद नेतरः » इत्यन्तेन तर्कस्य निमायकत्वा- यगमात्दखपततकपिदयदि्मृतीनां भावस्ये सिद्धे तिद्धमर्थमाह--तस्मादिति। मढदवयततादित्येन वदवत्वप्तमावनार्भोऽपिशब्दः सरंख्यस्मृतिविरोधं समन्वयस्य पूठपकषमुक्त्वा तिद्धान्तयति--तस्पेति 1 नह्यकारणवरि सास्यस्मृतिषिरोधपेत्प्धान- कारणवादरेऽपि समृत्यन्तरविरोषात्न व्रह्वारिने प्रतयेतदुद्धावनपुचितमिति व्याचरे-- यद्‌ौति श्रुत्यर्थे समृत्यवष्टम्भेनाऽऽसेपप्यवक्ाशे नासीत्यि सूचयति--पएव- मपीति \ यातत सतीनो पानके निरवकाशत्व ता दुक्षयति- ता इति त्ष द्व्य्छमित्यमर तच्छब्देन यतनमेव कारणं परमृष्टमित्युपदेष्ं चेतनस्य प्रद्ततित्वमाह~- यत्तदिति | पूक्षमत्वमतीन्धियत्वम्‌ अविनेयतवं परमाणान्तरावगरक्चलम्‌ तई सेप्रमागागोचरत्वान्नस्त्येव तदियासद्धय सर्वभृ्मनां पत्तालू(प्रदुयेनं॑स्वतःतति- द्धस्य दुर्प्ववत्वं मन्वान वूते-त्र दीषि। काय॑चिद्वकमनुमानभि तन सेभागनादै.

त्रित्या्यय।नाह-- तस्मादिति | जस्पक्तशब्देनाव्याकरनेद््यं मतपू््ममच्र विवक्षि-

भस ) क-म. नच पङ \ फ, (त्वा पिरो"। ३२. द. धृत्ति्ः श्र, पट ५. *न्‌ शुकः षे य, "दयेनः५५द \ ५८, द, "तद्द्‌ +

[ज°रषा० १० {[आनन्द्भिरिषृतदीकात॑वलितश्चकरमाष्यसमेतानि ४२१ ( साष्यस्मृ्या येदसमेचस्यायकखम्‌ , ( अपि० )

३६-२८-३० | इत्याह तथाऽन्पनाप्रि ^“ अव्यक्तं पुरुपे नेतन्निगुगे सेपरीयते " [ महाभा० १२-३४२-३१ ] इत्याह ^“ जत संकेपमिमं सणुध्वं नारायणः सर्वमिदं पराणः | सगकाले करोति सरव संहारफाले तदतति भूयः [ पहाभा० १२-३०३.११५ [ इति प्राणे ) भगवद्भीतासु “अहं छंस्लस्य जगतः प्रभवः भरर- यस्तया [भः गी० ७-द [ इति परमात्मानमेव भषव्याऽअपस्तम्बः पठति-““ तस्मात्कायाः प्रभवन्ति सभ मठं श्राच्रतिकः मस निलः [ ध० सु १८. २२-२ | इति एवमनेकशः स्मरतिष्वपीश्वरः कारणच्वे- नोपादानत्वेन .अकाञ्यते स्मृूतिवटेन प्रवति मानस्य स्परतिवलेनीत्तरं च््यापीलयतोऽयपन्यस्प्रयनयकाशयो- पोपन्यासः। दद्टितं तु श्रुतीनामीन्वरकारणवादं परति तात्परयम्‌

पमन्याक्रतस्यानादित्वेनोप्पत्यवम्युप्रगमातिमित्तक्रारणत्वमेर्वच्न चेतनस्योकमिति पेश्र- रमरा्यमतम्‌ } जनादिनोऽपे चशन््रकस्य पंभवदयवेश्वधीनन्वमि्याश्चहथाऽऽह-- तथाऽन्पनेति अत्र त्वव्यक्तमिति मृतपूष््ल्यापिकरणमन्याक्तं गृहीतम्‌ इतिदाप्रपतमरितेऽथे भराणिकीं समतरिमाह--अतम्रेति अन्वर्यमिन्यतिरिक्वस्तमो दु्वयनत्वमतःश्चङ्दार्ः प्रवात्मते कथमस्य नापक्तयः पर्वतरापक्तयोपटम्मारित्याश्च- द्थाऽऽद--पुराण इति सवख तदन्तमंबिऽपि तस्य प्पक्षिन्रनन्तर्मागाद्िति देदुममिपरेय सवात्मत्वं प्ाधयति--स सर्गेति उक्तंऽयं मागवर्मी स्मरति पवादयत्ि- भगवट्धीताशसखिति ! म्रमवयस्मरादिति प्रभवो जन्महेतुः प्ररीयतेऽस्सिननिति प्रख्य- ल्द्धेतुः तेव कलपपूरकारतमनिमिह--प्ररमात्मानभिषति तस््ादिलात्मट्ामान्न परमिलादौ भक्तं परमात्मानं परामृशति सर्वं काया ब्रह्मद्यः स्तम्बपयेसतां देहास्त- स्मातप्रमवन्तीति निमिचतवपूक्तम्‌ समृटमित्युपादानत्व विपरीतं वा। श्रा्चद्धषः श्चाश्च- तिफोऽनादिः प्र नियो नाश्युन्य इत्यथः 1 उद्राहृतस्मृतीना तात्पयेमाह-पएवमिति। तात्पयेदिद्रमम्याप्न दृरधयति--अनेक दृत्रि | ननु श्चतिविगरोषोपन्यात्रे प्रंमामिति किमिति स्मृतिविरोघः पिद्धान्तिनोपन्यस्यते तचाऽऽह--स्प्रतींति तरि स्म॒तीना पर स्परविरीषे तत्वनिणयानुपपर्निरितयागङ्गयाऽऽह--दु वितं स्विति ततश्च मन्वाद्िस्म-

= परर प्करसिषरि) षी 0 पा मा ने कणे,

ज. "निनच्त्यिषघ1 स्य सर्ग 1 3 कौ. ज, वस्य क, ज, च, "दनैवौत्त धप, "रअवः। ख. वाताच! ५क, टे. प्रकृते |

९२० भ्रीपद्रेपायनपणीतव्रह्मसूत्राणि-- [अ०रपा०१्‌ ०११ ( सांस्यस्मया वेदसंश्भेचत्यायुक्तल्वप्‌ , ( चधि« + )

शुतिथ भवति--“ ऋपि मसूते कपिं यस्मे ज्ञनितिभातिं जायमाने पयेत्‌" [ न्वे० ५-२ ] इति | तस्पान्ेर्पा पत- मयथा्ं शक्यं संमावयितुम्‌ 1 तकौवएम्मेनं चतेऽ प्रविषाप- यन्ति तस्मादपि स्परतिवेन वेदान्ता व्याख्येया इति पनरा ` कषिपः तस्य समाधिः “नान्यस्छखनवकाशदोपभसङ्गात्‌"" इति यादि स्पृद्यनबकारदोपरसङ्गनेश्वरकारणवाद आप्िप्पेतेषपप्य- न्या ई्बरक्षारणवादिन्यः स्पतयोऽनयकाशा; भ्ष्येरन्‌ ता उदाद्रिष्यामः--““ यत्त्सृशष्पमतिेयम्‌ इति परं बह्म रषद दन्तरात्मा भूतानां पेतरह्श्वेति कथ्यते » इति चोवत्वा ^“ तस्माद्यक्तमूतपननं चरिशुणं द्विनसत्तम [ महाभार १२

--""-----~~-~~~_~~~_~_-~~_-~-~-~--~--~- - -- _-- „~ ~ ~ ~ =~----*~-~ +~

समृतिवदनिर्णतप्रामाण्येत्य शङ्कयाऽऽह--शुतिभ्रेति | यल्तावद््रे सगादौ जाय- मानं कपिटिनामानरूिं सिद्निकडि चे प्रभूतं मूतमविप्यद्ववमानधत्तनिधिमति पुष्णाति तमीश्वरं प्रयेदिति येोनना योगिप्रतयक्षमृढतया पाछ्यस्मतीनां ्त्यनेपेक्षलीौ- तद्विरोधेऽपि नप्रामाण्यपरिति फचत्रमाह-तस्मा्िति तर्कमृखत्वाच कपिलारि- स्मृतीनां प्रानस्यमित्याह--तक्तोति ¦ °“ प्रत्यक्षमनुमानं शाने विविवागमम्‌ इत्यादिना यलतकरेणानुप्धतते धर्म वेद्‌ नेतरः » इत्यन्तेन तर्षुस्य॒ति्णोयकत्वा- वामत्तद्वखदृंतकपिद्यादिस्मृतीनां भाव्ये सिद्ध तिद्धम्थमाह--तस्मादिति। मृण्यताहित्येन नटवत्तप्तमावनार्ोऽगपिशिव्देः पांस्यसमृतिविरोधं समन्वयस्य

पूव॑पकमु््वा पिद्धान्दयति--वस्पेति 1 बहमकारणवे सां्यस्मृतिविरोधवतप्रपान- कारणवादेऽि

प्मत्यन्तरविरोधान नद्यवादिनं प्रसतदुद्धावनमुचितमिति म्याचे-- यदीति त्यथ स्मृत्यवषटममनाऽऽमोप्यावकराशो नासत्यं सूचयति मति यातत स्मृतीनां पपानवदरे निकाल ता दर्शयप्ि--ता इति वस्म दव्यक्तमित्यन्र तच्छब्देन वेतममेव कारणं परामृष्टमिच्युपदेषटं चतनघ्य प्रकृतित्वमह-

पचदिति मूकमत्वमनीन्द्ियलम्‌ नि्ियत्वं प्रमाणान्तरावगाहयतवम्‌ तह पवप्रमागागोचरत्वन्स्येव तिलाश्च सवभूतानां पततास्फू{िपदलिनं स्वति

द्य दपदवलव मन्वानो वूते--स हीति कायेटिदधकमनुमानमग्रि तव पेमावनाद- तुरित्याशपवानाह--तप्मादिति अष्यक्तन्नव्देनाग्याकरतकारयं मृतपूषममत्र पिव्षि-

की, मभ,

`~ ---~--- ~ ~~~

कज, म, नच पेड प. "वाय विरो^। दख. ड. "त्ति" क्ष, "ण एर दभर | [ने षस्तुतः हि ख, "पयेनाऽऽद 2, इ, "ठता

(म °रपा० स= {]आनन्दगिरिष्धितदीकासंवदितश्करभाप्यसपेतानि ५२१ ( पा्यस्मृलया येदस्छेचस्यायुकरुलम्‌, ( अपि १)

९६-२८-२० | इत्याह तथाऽन्यत्रापि अन्यक्तं पुरुषे व्र्न्निगुणे संप्रीयते " [ महाभा० १२-३४१-३१ ] इत्याह! अतस संक्षेपमिमं णुध्वं नारायणः सर्वमिदं पराणः मेकोले करोति सर्व संहारकाठे तदति भूयः; [ मदाभा० १२-२०३-११५ | इति प्राणे भगवद्वीतासु “अदं एत्लस्य जगतः प्रभवः प्रल- यस्तया” [भृ० गी ७.६] इति प्रमासानमेव मरकृत्याऽऽपस्तम्व; पठति--“ तस्मात्कायाः प्रभवन्ति स्म स॒मं श्राश्वत्िकः नित्यः [ प॒र १-६. २३-२ ] इत्ति एवमनेकशः स्प्तिष्वपीश्रः कारणत्वे चोपादानत्वेन .भकदयते स्एतिवटेन प्रत्यतिष- मानस्य स्पृतिवठनोत्रं वक्ष्यामीलयतोऽयमन्यस्परयनवकाश॒दो- योपन्यासः दितं तु श्चुतीनामीन्वरकारणवादं अति तात्पयम्‌ 1

तमप्याङृतस्यानादिव्वेनोत्पच्यचम्युषगमानिमित्तकारणत्वम्े(त् चेतनस्याक्तभिति सेश्व- रप्ताङहयमतम्‌ अनादिनेऽपे चाग्यक्तस्य संमवदयवेश्च तथीनत्वमित्यादाङ्कवाऽऽह- तथाऽन्यनरेति अत्र व्वन्यक्तमिति भूतसृष्ष्मलयाधिकरणपन्याङृतं गृहीतम्‌ इतिहापस्मपितिऽयं भोराणिकीं सेमतिमाह-- अतेति अन्तयोिन्धतिरिक्तवस्तुनो र्व चनत्वमतः शब्दाः सर्वात्मत्वे कथमस्य नापक्षयः प्वै्पन्तयोपटम्मरिलाश- ङबाऽऽह--पराण इति एवै तदन्तमीविऽपि तप्य * प्वेसिन्नन्वमावादिति रेतमभिप्रि्य सवीत्मल्वं साधयति-स सर्गोति उक्तेऽथ मागवतीं सति परवादयति- मगवह्धीतास्विति प्रभवयस्मादिति प्रमो जन्पहेतुः प्रदीयतेऽश्ितिति प्ररय- सद्धेतुः ! तयैव कल्पपूषत्रकारपमनिमाद--प्रमात्मानभिति तपस्मादि्यात्मामान्न प्रमित्यादौ अकृतं परमात्मा परामृशति सवै काया ब्रह्मादयः सतम्बपयैन्ता देहास्त- स्मापरमवन्तीति निमित्तत्वमुक्तम्‌ 1 प्रमूटभित्युपादानत्वं विपरीतं वा शब्धद्धवः शाश्च. परिकोऽनादिः 1 प्र नित्यो नाशङन्य दृयथैः 1 उदाहतस्मृतीनां तापयमाह-एषमिति ताव्य्यचिद्र मम्याततं दरशयत्ति--अनेकश इति ननु श्चतिविरिषोपन्यापते संभाविते किमिति स्मृतिविरेधः तिद्धान्तिनोपन्यत्यते त्र 55ह--स्प्रतीति ताह स्मतीनां पर-

| क)

स्परत्रिरोधे तस्वनिणेयानुपपत्तिरियाश्च द्या ऽऽह--दितं [त्रात | ततश्च मन्वारिस्मि.

ज. "निधये रा रस. समे > क. ज, सर्वस्य * क, ज. न, ^तनैवोत्तुः | ५८, *्र्‌ प्रव ख, "वाना क, ट, प्रङ्तरे।

छर ध्रीमहूपायनपरणीतव्रह्यसृजाणि-- जिण्द्पा०१प्‌*१. ( सास्यस्मला वेदस्तकोचस्याचुत्तत्वम्‌, अधि ° १)

िपरतिपत्तौ स्मृतीनापवरयकतेतयेऽन्यतरपरिप्रहेऽन्यतरप- रिंखमि च॑ शुद्यनुसारिण्पः स्मृतयः परपाणपनपेक्ष्या इतराः तदुक्तं प्रमाणङक्षणे--'“विरोपे त्वनपेक्षं स्यादस्ति धषुमानम्‌ " [ लै यी० सु० १-३२-३ ] इति 1 चातीन्द्ियामर्थान्शुति- मन्तरेण कथिदुपलमत इति शक्यं संमाषयितु निमित्ताभावात्‌ शक्यं कपिखादौनां सिद्धानामपरविदृतज्ञानस्वादिति चेत्‌ {न सिद्धेरपि सापे्स्थात्‌ घमानुषएानापेप्षा ष्टि सिद्धिः सच धर्मेथोदनारक्षणः [ से मू० १२ ]। ततथ पूप्ैसिद्धाया-

[ऋफ

तीना श्च॒तिपृखत्वेन प्रावस्यात्तदनप्तरिण तचछनिणेयिद्धिरिल्थे, नन्वनमितश्रुतिमृ- तया कपिलादिस्मतीनापपि सम्बादिस्मुतिमिः समानबरत्वादनिर्णयतादवस्थ्ये विक स्यादिति ने्याह--पिप्रतिपत्तां चेति क्रियायामिव वस्तुनि विकल्षायोगादिरुदस्‌ त्युपरड्यावन्यतरलगेनान्यतरस्ीकार्ोभ्ये क्पतश्ुतिमृद्यः स्मृतयो मानत्येनपश्यन्त करप्यश्नुतिमूडस्तु दुगेरुप्वादुपेक्षपन्ते तथा तच्छनिणयोपवत्तिरिलयर्थं ननु यर स्मृद्या- विरोधस्तत्र तन्मृखयो. श्रुलोिरोधपयेवप्तानात्तयोग तुस्यवठतयाः न्यस्याऽ ऽस्येति तत्राऽऽद-तदुक्तपरिति। मोदुम्बर स्पषटोद्येदितिप्रसयक्तश्चतिवेरुढा पदी वेएयित. व्येति स्मृतिर्मान चेतति प्दरेहे वेदाथीनुष्ठातृणा स्मतिमिर्मख्श्च्यनमानात्मयक्तानुभित- श्रुलोश्च तुर्यनछत्वादुद्धितानुदितहोमवद्धिकस्पप्तमवान्मानमिति प्राप प्रसाह--विरोषे त्वित श्ुतिवदषं स्मत्ताना प्रमाण्यमनपेक्षमपेक्षाव्जित हेयमिति यादत्‌ यत।ऽ° सतति विरषे गूरश्ुत्यनुमान प्रदक्तशरुतिषिरुद्ध प्व कुत स्मृत्या श्चत्यनुमानमयोपहरिण मानस्याप्यपह।रदेतो मूलामावादरप्रमाण सववेष्टनस्मति तथा कपिटारिस्मतिरपी- थे. ननु कपिदयदिस्तेनै श्रुतिमृ्मेन प्रामाण्यनिपष्यते कि प्रत्यन्नमृष्वमह्याश्च- दयायोगप्रयन्न योगि्रद्यक्न वा तस्मूढमिति विकटप्याञऽऽय दृपयत्ि-न चेति दवितीय सहुते---दक्यनिति अदीन्धियासोपरछम्भन स्मावयितुमिति केप, तेण पाधनपताप्या त्रिद्धिराजानतो वेति विककरप्याऽचे श्रुतिमन्तरेणातीन्ियार्भा- पटल्िने तिभ्यतीलाद -न सिद्धेरयीति योगमाहारम्यरूपा पिद्धिखस्या, साधन सापञ्नत्ववदत(द्रयाधवडव्यिरपि कपिदादोना श्युद्यरेक्षेति वक्तुमदीप्युक्तप्‌ पिदधे प्तपेक्षन्व स्दुटपत्नि--धप्त्ति तथाऽपि कथमतीनियारपोपट्व्ये श्रत्पये्पि

तनाऽऽह-घ चति } चोद्नापूत्रप्रामाण्याद्धमष्य चोदन।रक्षणव्येऽवि कपिद्ारिविच- नानुषारेण श्रुनेर्यनिमये काऽनुपपत्तिरिति तन।ऽऽह--ततयेति कपिलादीना विनि षि षि पि कानागय ' |

५८, छक्र स्स दाणात्तः 13 ट. ठ. "तिमूर

[अ ०२१० ° १] आनन्दगिरिकृतदीकास्ंवटितक्षांकरभाप्यसमेतानि ५२३ ( सास्यप्मृः वेदसकोघस्यायुक्तस्वम्‌ , भपि०

दमया अर्थो पञिमसिद्धपुपथचनवकेनातिशङ्धितुं शक्यते सिद्धन्पपाश्रयकखनायामापि वहुत्वात्िद्धानां रद शितेन मकारेण स्मृतिषिप्रतिपचौ सलयां भ्रुतिव्यपाधपाद्न्य- निगेयकारणमस्ति परतन्रङ्गस्यापि नाकस्माससमृतिविशेपवि- पयः पक्षपाता युक्तः ! कस्यचिच्छ वित्पक्षपाते सति पुरुपमति- वैश्वरूप्येण तच्ाव्यवस्थानप्रसङ्गात्‌ -तस्मात्तस्यापि स्फृतिषि- परतिपच्युपन्यासेन शलमुसारानहुसारयपिपयविपरेचनेम स्पा मर्गा सग्रहणीया या तु श्रुतिः कपिलस्य ज्ञानातिशयं भद्शेयन्ती प्रद्रा तया धतिषिरुद्धपपि कापि्टं मतं ग्रद्धातुं शक्यं ““ कपिम्‌ '' इति श्ुतिसापान्यमात्रत्वात्‌ अन्यस्य चं फपिखस्य सगरपुत्राणां पतत्वासुदेषनाश्चः सर

शितवेदप्रामाण्यानां तद्थीनुठानवतें तत्पमावछन्यपतिद्धौनां तद्विरुद्ा्थामिधानाप्तमवा- तद्ववनात्परणिवावधतप्रामाण्यस्य वेदस्य तदनुरोषेनोषचरिताथत्वकल्पनमनुचितमिति मावः } अतिद्ाङ्कितुं मख्यां वृत्तिमतीत्योपचरितेदर्या श्षङ्कितुभिति यायत्‌ | द्वितीयः कपिखादीनामीश्वरवदाजानसिद्धरसिद्त्वास्छिद्धत्वेऽपि तेषां वंहुत्वात्तदुक्तिमाभरित्य श्रदखयथेक्पनायां तदैकमत्यस्यामानस्वादन्यस्मत्यनवकाशम्यायेन स्मृतीनामेव मिथो विवादे श्वत्यवषटम्भं धिना ताछ्छपि विश्ाप्तामावौन तदनुप्तरिण श्ुत्ययनिपारणकिद्धि- रित्याह-- सिद्धेति यत्तु परतन्त्रजञत्वदेस्माकमनिश्ितवेदाथोनां विरोषेन स्मृतेरपरा- माण्यमनाशचङ्कनीयमपि स्मृद्यनुप्रारेण वेदार्थो निश्वयित्तव्पः 1 अन्यथा परतन्नप्ज्ञानां वेद्‌थानिश्वयनरप्तङ्धादिति ततराऽऽह-प्रतन्रति कथं तहि परिष्टस्याभ्यवस्थां त्वं निरणितन्यं तवाऽऽह-- स्मादिति तस्यापीति तेन परतन्नप्र्तेनापीत्यथः सन्मार्गः रस्यतुपारिस्पत्युकतोऽयेखत्र प्र्ञासंग्रहस्तस्मन्नेव वुद्धि्पेयमित्यरथेः 1 ननु कपिखिस्वीप्रतिहतन्नानतश्रवणात्तदुकस्पृत्यग्रामाण्याङ्धीकरि श्रुतिरेव विरभ्येते. त्ाश्चङ्कयाऽऽह--या त्विति 1 कपिरश्ष्दश्ुव्यविरोधाय पावकाकानवकाश- न्यायेन शतिस्म्यो्वस्याऽऽस्थयलाशङ्याऽऽह--कपिदमितीति शब्द सामान्यादरैव साद्यप्रगेता कपिः श्रौत इति आानतिरविवेक्िनामिल्यथः श्रुती तैर कपिटशब्दस्य कोऽ स्यादिलयाश्चङ्कयाऽऽह--अन्यस्पेति ! वैदिको हि कपिर वाुदेवनामा पितुरादेशादश्यमेधपड्मनिप्य परिप्रे पश्यतामिन्रचेटितमद्टवतं

५१. चिच पक्चः 1२ क.ञअ.य्‌. ट, चिव" 13 क.ज.-यद्1 ण्स. तवा वृ | स, "वात्तदः ख, ` स्याप्यमन

धमे श्रीमद्रपायनपरभीतव्रह्सूत्राणि-- [अ °रपा० १०१ ( सायस्मृदया बेदसकोचस्यायु कत्वम्‌, ( अधि° १) णात्‌ अन्याथेदरेनस्य मा्निरदितस्यासराधकत्वाव्‌ ति चान्या मनोमीहारम्पं प्रख्यापयन्ती शदिः“ यद्र केच मनु रथद चद्धेपनम्र्‌ [ ते० स° २-१०-२ | इति 1 पुना ¢ सवैमूतेपु चाऽऽत्मानं सवभृतानि चाऽऽत्मनि सपदयन्नात्पयामी वें सवाराञ्यमपिगच्छति `` } | मनुस्य ° २९.९१ ) इति सवीस्पखदर्नं रदंसता कपिं मतं निन्धत इति गम्यते ) कपिखो हि सर्वत्मस्वदंशनपतुमन्यत आतपभेदाभ्यु- पगमात्‌ ! महाभारतेऽपि च-- वहुषु; पुरूप्‌! व्रह्म्नताद्ये एक एव ठु '' [ २-३५-१ | ति विचाय- _ ^^ बृह्‌ब्‌ः पुरुषा राजन्संख्ययोगविचाारणाम्‌ ` [ १२-२५२-२ |

_______ [~ ~~~ - पटटिपरखसंख्यानुपामास्मोपगोधिनां पमस्घुतानां सहषेव सस्पीमावहेतुः सांख्यप्रगेतु- खेदिकादन्यः स्मर्यते 1 यच्च यत्न वैदिकत्वे घरति वासुदेवाशत्वं तच्च तत्न सवारमत्वो. पदेषत्वं दृष्टमिह तु तद्विरुद्धर्थोेष्ुलतोऽन्यत्वमिति भावः किं परमात्मप्रतिप- त्तिपरमिदरं वाक्यं यो ज्ञानेरम्रे प्ररत कपिं निमि ते पश्येदिति दशनात्‌ नच तप्यानुमादकन्यायामावि केपरिरन्तानातिश्चयतिद्‌कत्वमिल्याह--- अन्यार्थेति कपिखप्य द्वेतवादधिनः श्रौतत्वं निरस्य सवीत्मत्ववाडिनो मनोः श्रौतत्वमाह-- भवतति चेति मनोरपि कपटिनकवा्यत्वं दङ्कित्वोक्तम-- मनुना चेति 1 सरवीत्मत्वप्र्चेप्तायामपि कथं कापिडं मततं निन्दितमिच्यादाद्कय तदशयितु तदीयं मतमाह--फपिखो दीति, पूं कापिद्मत्य कारणविपये व्याप्तादिवचनविरोषो दितः संपति सरवत्मित्व- पपयेऽपि व्याप्तवचनविसेधमाद--पदाभारतेऽपीति पवात्पतैव निधास्ति- ्यत्तर्न सेवरन्धः पुरुपा जीवास्ते किं स्वभावेनैव बहवः किं यैक एव पर- मात्मा बहूनां दद्यानां स्वमाव इति ¶ृच्छत्ति-वहृव्र इत्ति ¦ पूरवपक्षमनुमाप्य तेननिराप्तन पषिद्धान्तमाह--वदव इद्यादिना यथा पुरुषै तदाकाराणां बहूनां

9 क, [कवन 1९ छ.ज. भ. "नि ।खमैपः। क, ज. घ, "जी स्वाः * ज. मदः ५२. "विर्न" फ. 2. "वि य्‌॥७८्‌, श्यां प्॥

(० प्रा० ११० १}अनन्द्गिरदतरीकासेवलितशांकरमाप्यसमेतानि। ४२९ ( सास्यस्मृया वेदसकोचस्यायुकल्वम्‌, अपि % 9

इति परपक्षयुषन्यस्य तदनव्युदासेन- ^“ वहूनां परुपाणां हि यथक यो निरुच्यते तथा ते पुरूपं विष्वेपास्यास्यापि गुणाधिकम्‌ " | | १२-३५२.३ ] इत्युपक्रम्य- | ममान्तरात्मा तव ये चान्ये देदसंस्थिताः सर्वेपां साक्षिभूतोऽसो अराह्यः फेनवित्छायित्‌ १५-२३५३-४ ] 44 विश्वपूधोां विश्वधुनो बिश्वपादाक्षिनासिकः एकथरति भूतेषु स्वेरवारी यथासुखम्‌ ( १२-२५३२-९ | इति सवात्मतेव निर्धारिता ¦ थुति स्वत्मितयां मवति- 44 यक्िन्सवांगि मूर्तीनि जआसेवाभृद्धिजानततः तेत्र फो मोहः कः रोक एकत्वमनुपरयतः [३० ] इ्येवंयिधा अतैथ सिद्धमासममेदकसपमयाऽपि

परतिपन्नानां जीवानां वास्तवं स्वमावं विश्च परिपूर्णं सरवत्त्वादिगुणयुक्तं कथयिप्यामी- सयाह्‌--बहूनामिति पर्व्त्वादिगुणकस्य तद्विरुदध्रयगामेक्यमयुक्तमियाशङ्कय विरोधस्य ्ातीतिकच्वं॑मत्वोक्तम्‌-- यमेति ! सनान्तरात्मत्वे परस्मिन्नपि ससास्ति- परपतकििरित्याश्चङ्कय वस्ुत्रसदमावमाह --सर्पापिति 1 किमिति तरि प्रलात्ममात्म- मूतः थरमास्मा नोपरम्यते तत्ाऽऽह-- प्राच इति तस्याव शद्धित्नाकम्‌-- दिवेति विश्च ूधीनोऽस्यैव सर प्रतिभिभ्निततवात्‌ 1 तथा वि्भुजादौ योज्यम्‌ परमात्मनः स्तवौ सत्वेनोकस्य निग्पेक्तया स्वतन्नस्य परमप्रुखदूपत्तामाह-- एक दति कापिदटमततस्य वेदानुप्ाप्प्मितिविरोधमुक्त्वा सक्षिदेव वेद्विरोधम।ह--श्ुति- यत्ति यसिमन्काछे पुरुषस्य विजानतः स्वूपतयाऽपिगतव्रह्मप् एव वेच परतिनि- म्नितत्वाद्रूतानि स्वीण्यात्तैवामृत्तत्िन्काके रोकमेहापट्षितः सर्वोऽपि स्तकारणः तासे विदुरे नास्तीति श्रुलथैः शरुतिस्मृतिविसये परमतस्यानदियत्वं तिद्धमिचयुप- संहरति--अत्तयेति इतिशब्दः सिद्धमित्यनन संरभ्य वेदविरषे स्मृते स्मि.

य. देदिषशिताः २. "तानि ह्याभ्मः ज. य, तश्चाऽ्छ्तम। = क, इ, स, "पि पपि*॥५ क. स, ्सेध त्रा क, स. सिक म! छ. "विदद्रे स्म

५२६ धीपदपायतप्रणीतव्रह्मसूप्राणि-- [अनर्रपा०्‌०२)] ( सद्यस्मृद्या वेदसको चस्यायुक्तत्वम्‌, अपि० १)

कपिलस्य तश्र वेदपिरद्र वेदानुप्रारिमनुवचनविरदधं केषं स्वतच्रपरङतिकस्पनयैबेति वेशस्य दि निरपक्ष स्वायं भापा्यं सेस रूपविषये पुरुपवचसन तु मूखान्तरपिक्ं दक- स्मूृतिन्यवदिते चेति विभकषेः तस्मद्विदविष्द्धे विषये “स्पृय- नवकारवसङ्गा'" दोपः

कुतश्च सपृयनवकाश्मरसद्रा दोपः- इतरेषां चानुपरब्येः २॥ (१)

मधानादितेसभि यानि प्रधानपरिणापस्वेन स्तौ करिपतानि महृदादानि तानि वेदे रोके चोपलभ्यन्तै भूतिन्दिपाणि ताचधाक्येद्‌प्रसिद्धत्वाच्छक्यन्ते स्मम्‌) अलोकवेदमसिद्धत्वात्त महददोनां प्स्येवेद्धिसा्थस्य स्मृतिरवकस्यते भदपि फे चिततत्परमिवे श्रदणेमपमासते तदप्यतत्परं व्याख्यातम्‌ , "^ आनुमानिकपप्येकेपाम्‌ " [ सू० १-४-१ ] इयन्र

(+^ ~~ ~ ध्यप्रामाण्य विपसैतं किन स्पादितय्तङ्कयाऽऽद-चेदस्येत्ति ृश्वरकारषत्वेऽपि तद्धीपूषकलवामावद्धिदस्यापरोसपेयतवनानपेकषत्वात्कापिादिस्मृतीनां तु तदरधस्सतिपूवेक- तवात्तदधस्मृतीनां तद्थीनुमवपृषकतवाद्कप्रामाण्यनिश्चयाय स्मलयतुमवो याव्क- रमयते तप्वदेव स्यत ्सिद्धप्रामाण्यवेददाकयात्तदु निश्चित इति सरिति म्रवृत्तदेद्‌. वाक्योत्थं ज्ञानमत्तनातत्रोधि स्पृतिविरेये तत्धामाण्स्य बाधकमिति मावः विप्रकर्षो विदोषः धरुतिसमृलेरिति यावत्‌ सिद्धे विशेषे फलितमाह--तस्मा- प्दिप्ति\९\

उक्तेऽरथ हेत्व न्तरपरत्वनोत्तरमू्मुत्थापएय ति--कृतश्चेति पूवाक्षराणि ध्याचष्टे भरषानादिति तया मृल्प्रमाणामावद्प्रमाणे महदादिविपया स्मृतिरिति रषः ! यतानामिन्दरियाणा टोक्वेदध्िद्धत्वान्न तद्विपयस्ृतप्रामाण्यमित्याश्द्चाद्धी करोति--भूतेति तयाऽपि महदहंकारपःतम्मात्राणा मूटामावाज् स्तिः पमवती- प्यहि-- अकति पदुददीनामरपि पहतः परमव्पक्तमिल्यादावस्ति प्रिद्धिरित्याक्ष- कयाऽऽह-- यदपीति महदादिमोर्ूटामादत्परप्रामण्येऽपि किमायातं प्रधान- (~ _

तष्य रक 'सदस्वंदे।३फः म. ष्डटत्व न्म, ट. "तिपरि" करति हिदर्‌ ।प। य. स्वाय रमाण" द्‌ शोष प" < क. वदे पमन 1 १, ख. "वताः 1 ११ स्‌. गवयोल १२४, प,उ, द, "वाद

(अणरेपा° एत्‌ द[आनन्दगिरितटीकासंवहितशांकरभाप्यसमेतानि ४२७

कायस्मूतेरमामाण्यात्कारणस्मतेरष्यमामामण्यं यक्तमिलमिमायः। तस्मादप्रि ^“ स्मृल्यनवकाश्मसक्गो » दोपः तकषिष्टम्मं तु विरप्रणलाद्‌ [ व्र ° मू° २-१-४ ] इद्यारभ्योनमधि- ष्यत्ति॥ >॥[ १} .

( योगस्मरसाऽपि वेद्सकोचत्यायुक्तत्वप्र , भभि० )

एतन यागः प्रस्युकः (२) एतेन सांस्यस्परतिप्रल्यास्यानेन योगखरिरपि अलश्ट्याका द्ष्व्पेततिदिश्ति तत्रापि ुतििरोषेन परधानं स्वतेत्रपेव परणं पददादरपते कए्याप्यलकवेदणसिद्धपतति करप्यन्दे नन्वेवं सति समानन्यायत्वाप्प्गवैतद्रतं किमर्थं पुनरतिदिदयते। अस्ति ह्यतराभ्यधिकाबह्धः ! सम्बग्द््नाभ्युपपो हि योगो

समृतेरित्याशङकच सूत्रस्य ता्वैवेमाद--कार्योति पांरूयस्मृत्यपामाण्ये िद्धे फलित. मुपंहरति-- तस्मादिति मूख्प्रमागामावस्तच्छव्दाथैः ! अरविर्ना सत्यादिविरोधः प्मृचितैः 1 स्स॒तिविरोधामाकेऽपि तव्रह्यकारणवादी न्पायविरोषान्न त्िध्यततीत्याश- द्याऽऽट--तकेति २1८१)

पास्यसमृतेमेन्वदिस्मृतिषिरोपेऽपि योगस्मृत सोऽस्तीति मन्वादिप्मृतिष्वपि योग- स्यानुमोदितत्वात्तपा प्रथानादिविपयेऽपरिं योगस्पृतेमानतवा्द्िरुद्धपतमन्वयो मं पिध्यतीत्पाशङ्क्य55ह---पतेनेति चेतनं जगदुपादानं चदतः समन्वयस्य पधानं वास्तवमीश्चरापिष्ठितं जगदुपादानमिति वदन्त्य सोगस्यत्या विदषोऽलि वेति पथानादिविपये तत्मामाण्वाप्रानाण्याम्यां पेदे पूर्वमते दर्धयिव्यनतिदेश- सूत्रं ्याकरोति--पएतेनेलयादिना ¦ श्रचयादिपंगतिचतु्यं फं पूरवन्यायातिदे- दस्वात्पूव॑वदचापि द्रष्टव्यम्‌ अथेप्ताम्यमवे तुर्यन्यायाविषयत्वाद तिदेशान्‌रप- | त्िरित्याशङ्यार्थत्ाम्यमाह---तन्रापीपि अधिका्द्कामावादविकरणारम्भमाक्षि- पत्ि- नन्विति } एवं परभीति सांख्ययोगस्मत्योद्यक्ताभ्ये प्तरीति यावत्‌ भयि- काङ्कां दश्षयनविङूरणारम्भं पमथयतते--अस्तीति तमेवे दशैवित्तपद यौगस्मतेः शतिमूटत्माह--सम्य्निति नतं नकणमरनननिदिष्याप्तनान्पेवान पम्यर्धहितुत्वन विषीयन्त त्वटङ्गयोगविपिर्राल्तीचाशङ्कय श्रुखन्तरमाह-

9 ज. "तण का" 1 अ. अस्ना"! ३३. प, ठ. ठ. ^त्पयो्थमा' * क, ना द्व्य

५यख. “ये प्रासाः

४२८ भ्रीपदैपायनपणीतव्रह्मसूनाणि-- [ज ०रपा० १०३] { योमस्मभृखाऽपि वेदरसकोचस्यायुक्तत्वम्‌ , ( अधिर >)

दे विहितः "८ श्रोतव्यो भन्तन्यो निदिध्यासितव्यः "' [ बर २-४-५ 1 इति “व्रिडन्नतं साप्य समं शरीरम्‌'' श्वे ०२-८।

यादिना चाऽऽसनादिकसपनापुरःसर वहुमपचे योमपिधानं शवेताश्वतसोपनिपदि रर्यते ! रङ्गानि वेदिकानि योगविप- याणि सहश्च उपलभ्यन्ते ५५ तां योममिति मन्यन्ते स्थिय- मिन्धियधारणाम्‌ " [ का० २-६-११ ] इति ^“ विद्यामेतां योगविधि दृच्लम्‌ `` [का० २-६-१८] इति वचंवमादानि ) योगद्ाद्चेऽपि “‹ अथ तखदशनोपायो योगः " इति सम्यग्द्‌

शनाभ्यपायस्वनंव यागाऽङ्ध करियते अतः सथ्रतिष्त्नाथकद्‌ ्च- त्वाद्ष्कादिस्परतिवद्यागस्प्रतिरष्यनपचदसाया भावष्यक्तात्तं

दयमप्ययिका शद्धाऽतिदेशेन निवदयते अर्थकदे ससंप्रातिपत्ताव-

बः

चिरुन्नत्तमिति त्रीणि देहयीवा्चिरास्यन्नतानि यस्मिन्‌ मम कायशिर्विं धारं यन्निलादिष्मतः तच्छरीरं तथा प्म सस्थाप्य युञ्जीतेति याजना कव श्रुत्य

नुगरडीता योगः तु श्रैतटिद्नानुगृहीतशरेत्याद--लिङ्कानि चेति तान्येव दशे

यत्ति--तां योगपिद्याद्धिना उच्दिाणामन्तमेहिभावेन व्यवध्थितानां स्थिरामवि- च,

चािन। घारणामेकाम्यसछन्षणा योगविदो योगं मन्यन्ते यथोक्तमेकाम्यमेव परमं तपं इति वक्तु योगरब्दादुपरिषादितिशब्दः एतां ब्रहयविधयां विद्यां योगग्रकारं प्व मृत्योः पस्काशान्तचिकेता रुज्ध्वा व्रह्म प्राप्तो ऽमूदित्याह--विद्ामेतामिति शति वदलिद्धानुगृदीतयोगस्य पभ्यम्त्ानोपायतवेऽपि किमायातं सोगस्मतेरित्वाज्ङ्कया ऽह-- योगन्ञाचऽपीति 1 आन्मज्ञानस्य मोप्तोषायत्वनिश्चयात्तज्नक्ताानन्तरमित्यथन्ञव्द षैः, एवं योगस्य स्म्पन्धीहेतुत्वमृपपादयाधिकां त्भा दश्चेयति-अत शति ! योगः पएम्य म्ददेनीपायः सेप्रतिपननार्थकरेशस्तद्वस्वायोगरस्मतिरानिराकार्येलत्र द्टान्तमाह-अएका- दीति 1 “जषएकाः कतेव्याः५ “गृहानुगन्तम्यः'” “तडागं सतितम्यम्‌"* इत्यादि स्मृत्या प्रमाण धम्य वेदेकप्रपाणकतवादणकार्रिष्िपाधनतं वेद्रारटेः स्मतैश् भरान्याऽपि पमत्रादिति प्रापय्य वेदायानुष्ठातृणामेव स्मतिपु सेनिनन्धनाप कर्वृत्वान्‌ खमूत वदमनुमापयन्त्यः स्मृतयः मानमिति प्रमाणरक्षणे राद्धान्तिते तथा योगस्मृतिरपि पानमितेयथेः अयिक्ं शसद्धामनृ्य तननिवर्वकलेनातिदि शाधिकरणस्यायवत्वमाद-- यपत ष्य त्‌{ट्‌ निपुकरणं तु रार- अर्धकदे द्रत योणष्पतिर्यागदिष्ये कुदा

~~~ ानोनन _ , _ „अाा 9जं, दोनान्यूपा फ, पर, (विचिः | क. "तिदिः जक. प. शनप््तम्पः। र, र, गुमन्त्‌ 1५ फ़, पप्निक।

-अ०रषा०१्‌०३}आनन्दगिरिछितदीकासंयरितशकिरभाप्यसमेतानि। ४२९ ( योगत्मृयाऽपि बेद्घकेोचस्यायुकतत्वम्‌ , अधि )

प्यर्थकदे शविपततिपत्तः पूर्वोक्ताया दर्शनात्‌ सतीप्वप्यध्यास विपयस बह्यीप स्म्रतिप सांख्ययागस्प्रयासव निराकरणे यत्नः कृतः सांस्पयोगां हि परमपरूपाथंपसाधनतवेन छोर मख्यादी रिष परिणदीती र्ङ्िन भौततिनोपतवंदहितौ तत्कारर्ण सांखययोगाभिपनं सञार देवं पुस्यते सवेपारः [ स्वे ६- १३ |] इति ! निराकरणं तु साख्यैङ्गानेन वेदनिसेक्षेण योग- पारगेण वां निःप्रेयस्तपथिगभ्यत इति श्रतिरि वेदिकादा्मैक- विङ्गानादन्यनिःभयससाधनं चारयति ^ तमेव पिदित्वाऽति मृत्युमत्ति नान्यः पन्या विचतेऽयनाय `` | श्व० ३-८ { इति | दति एटि पे पांख्या यामाथं नाऽऽलसक्रसदक्षिनः यै द्‌शनमुक्तम्‌ ˆ“ तत्कारणं सांख्ययागामिपनेम््‌ इति वंदि कमेव तच ज्ञानं ध्यानं सांख्ययोगश्न्दाम्याममिरखष्यते प्रघ्यासत्ते-

पित्तवादन्मानमपि प्रधानादौ तद्धिपवादादमानमभ्वादस्य विभिक्ञेपसरेन प्रामाण्येऽपि विष्ठ॑वादविनि खार्यं तदनम्युपगसाद्रिसय्थः मन्वध्यात्मविपयाः मन्ति पहल बोद्धाई तादिस्मतयस्ताः किमिल्युपदेशतिरेशम्यां निराक्नियन्ते तचराऽऽह-सतींष्व- पीति तत्र हैतृनाह--पांस्येत्याद्दिना ननु रोके प््पह्चाना प्रताना प्रर. मपुरषार्थप्ाधनत्वेन बौद्धादिदर्शनमपि प्रत्िद्धमित्पाशङ्कयाऽऽद--रिष्टरेति 1 नलु शिष्ठपरियहस्यापि विश्षिएटप्माणमुदल्वमेषएटन्यम्‌ ^“ आचाराच स्मृतिं त्वा समते श्ुविक्पनाम्‌ इति म्यायात्तत्र!ऽऽद्‌--दिद्गिन चेतति एको हूना यो विदधाति कामानित्यपक्रम्य श्रतं तत्कारणमिति तेषा कामाना कारण साख्यैत्तानिमियगिध्यायि. मिश्वामिषननमामिमष्येन प्रयक्तया प्रात देव ज्ञास्वा सवपा रवियादिङ्शेपुच्यत्‌ दृप्यः ! तारं श्रतिसिद्धस्वादिकारणवेशान्निराकरणमशरकयमन्यथा श्ुत्यादितिरीषादित्याश्च- इयाऽऽद-- निराकरणे सिति किमत प्रमाणमिल्यपेक्षायमुकूम्‌--शुतिर्दीति नृन्‌ वैदिकादामन्ञानदिव प्ताछ्यादयोऽपि निनधयत्त वदन्ति तत्कथमवेडिकत्वेन तै निरस्यन्ते तत्राऽऽह-ैहिनो दीक्ष तर्हिं भोतप्य लिद्नस्म का गतिरिलत आद--पस्विति ! प्रपिद्धिविरोपेन कथमम्युपगम्यते प्रमाणवशचाद्वित्याह-म्रसखास- सेरिति वेदिडी सम्यग्वाद्धिः संख्या तया सह कतत इति द्व्य योगो ध्यानं तित्त- ्तितिरोधस्तस्य योगस्य तदपायत्वादप्रलययकवानताया ध्यानस्य तेनमद्रापचाराष्रुत

ननन ग्ग ~ ----~----------

१ज. न. ग्टमाय य| क. लोकपः } 2 ज. "ट्यस्मृतित्ताः १४ न, "प्येते १५८, इ, गम" ख. "सिद्धवि फ, ख. "सेन्त द" 1 < क, य. सार्या यो"

४३० भीष्धैपयनप्रणीतद्रह्मसूत्राणगि-- (अ०दपा० १०४)

रिलयवगन्तव्यम्‌ येन स्व॑शेन विरष्येते तेनव सांस्पयोगस्पस्योः सावकाशचतम्‌ तयथा ““ असङ्ग द्य परुषः " [ वृ०४-३-१६ | इयेवमादिशुतिमसिद्धमेव पुरुषस्य विषदं मिर्गणपरुषनिरूपणन सांस्यैरभ्युपगस्पते तथा येगिरपि ^“ अथ परिवादविवणेबासा पुण्डोऽपरिप्रहः " [ जावा० ४1] इदेषमादिश्ुतिषसिद्धम्व निरत्तिनिषए्खं मव्र- ऽयादपदेशेनालमस्पये एतेन सर्वाणि तकंस्मरणगने भति- वक्तव्यानि ! तान्यपि वकोँपप्िभ्यां र्चङ्गानायोपडुरवन्तीति चेदुप्बन्तु नाप 1 तज्ञानं तु वेदान्तेवप्विभ्य एव भेवति 4: नावेद निन्पतुते त॑॑वृहन्तम्‌ ”” [ तै° ब्रा° ३-१२-९-७ | «‹ ते त्वौपनिषदं प्रपं पृष्छामि " [ वृ०२-९-२द | इदयवमा- दिश्रृतिभ्यः ३॥ [२] ( वैलक्षण्या्यदक्तिद्राराऽपि बेदन्तिवाक्यानामबाध्यत्वम्‌> जभि० ३)

न्‌ विखक्षणतादस्य तथावं शब्दात्‌ ¢

पेनिङ् सभ्यन्ताने वेदिकं सा्यादिशव्दितमित्यथः 1 तई प्र्िद्धयोः संख्ययेग- छलः प्ैथा नास्ति भामाण्यं नेलाह--येन तिति अविरुद्धमंशमेव स्मतिद्व- येऽपि निमज्य दरोयति--तथयेत्ति प्रनञ्यादोयादिशब्देष तद्धभत्तमरहः अधो- विषया स्स्ययोगसृतिविरोधामविऽपि काणादादिस्मतिविरीधाक्त समन्वथसिद्धिरि- त्यत आह-एतेनेप्ति प्तांल्ययोमसमतिनिराकरणन्यायेनेति यावद्‌ तेषां रिराक्ते- स्यताममृच्यन्नाशङते-- दुन्पपीति 1 तरकोऽनुमानमनुप्राह्यं मानम्‌ उपपत्तिरनु्ा- हिका युक्तिरिति भेदः तर्कस्मरणानां तच्चक्तानोपकाशकत्मङ्गी करोति--उपढर्व- नत्विति 1 ताह वेदिकवतियेम्यस्तेपां फो विशेपस्तत्राऽऽह--तखम्गानं तििषि तत्र पानमाह--नावेद््रिदिति ॥३॥ (२)

तदेवं वेदविकशृदधाना स्मृतीनामप्रामाण्याद्न तद्धितः समन्वयस्येति पतमन्वयविरोधि- नीनां स्मुतीनामामाप्तामुकत्वा तदविरीथिनो न्यायस्याऽऽमाप्तां विवक्षुः सहयोग स्यायप्याऽऽमात्त्वाय पूतैप्तयति--न वरिरक्नणत्वाद्धेति चैतनाद्र्मणो जगदु तप्त छतेन्प्रमन्दया विपयः किमाकाश्चादि चेतनप्रकृतिरं द्र््यवादयद्धिवदिति

ˆ~ ~ ~--~-~------- 9 ज. म, ट, (प्यते \ क. अ. "रुष 1 द३क.ज. नन्त * ख, शति 1

धसि ४५८. द्वित 1६ प. त्वार्भप्‌”। य.ठ. द. मसवदन्य 1 = उ, ग्न्यतम पय 1! ष, “दष्क!

#।

= मि

ि०र्पा* १० धआनन्दगिरिृतरीकाषंवलितशंकरमाप्यस्तमेतानि ४१३१ { सरक्षण्या्ययुकिद्रारऽपि वेदान्तवाक्यानामवाध्यतपर्‌ , { भधि० 3 )

ब्रह्मास्य जगेतो निमित्तकारणं प्रकृरिशेत्यस्य पक्षस्याऽऽकषपः स्मृतिनिमित्तः परिहत; तकनिभित्त इदानीमान्नषः परिहि-

` यते! छतः पनरस्सि्वधारित आगमार्थे तकनिमित्तस्याऽऽपे- परस्यावकाद्; नयु धमे इव अह्मण्यप्यनपेक्ष आगो मवितुम-

दति 1 भवेदयमवषम्भा यदि परपाणान्तरानवगाह् आगिपममा्न- प्रियोऽयपर्थः स्पादतरुपरेयरूप इव धमे; परिनिष्पन्नरूप पु व्रह्मावगम्यते परिनिष्यन्ने वस्तुनि ममाणान्तराणापस्यत- कशी यथां परथिव्यादिषु यथा भुतीनां परस्परविरोधे सलयेकयपमेतया नीयन्त पव॑ प्रणाणान्तरविरेपेऽपि नद्रसेनेव शुतिनीयित दृएटसौम्येन चारण्यं सर्पयेयन्ती युक्तिरतुभवस्य

सांस्ययोगन्ययेन विरुष्यते वेति तदनामा्तवामातत्वाम्यां सदेरे पृवापिकरणे- नोत्तरापिकरणपंदर्मप्य सगतिमाह-- ह्येति अत्र प्तमन्वयत्य यथाक्तन्यायवि- रोधप्तमाधेरे श्रत्यादित्तंगतयः फलं तु पू्वत्तरक्षयोः पमन्वयापिद्धिस्ततपिद्धिश्वेति पर्वपक्षमा्षिपति-- दुत इति बरह्मणो मानान्तराविपयत्वेनतिक्यत्वेन चानपेक्षाश्नयि- कगम्यत्वात्तकीगमयोसतेद्याभलिनाकिरोधादागमार्थे तकनिमिक्ताक्षेपस्य निरवकाशते- लैः नन्‌ तरकोपकरनेतिकर्न्यताया वेदान्तमीमांप्ायाल्तकोपकरणतवमुक्तं प्रथमपूमर तथा तर्कस्य वेदासोस्तुस्यार्थत्वमिषटं करणोषकरणयोरेकाथत्वावगमात्तनाऽऽह-- नन्विति शक्तितत्पयीवधारमे परं तर्कस्योपकरणतवं वु पस्य नल्मविपयता नैषा तरकैमेति श्रुतेरर्थः सिद्धय नक्षणः साध्याद्धमद्विरक्षप्येनाध्यक्षादिविषयत्वपर- मवाततर्वगम्यत्वमपि प्तमवत्यतसतुस्यविपयतवादाममर्भिऽपि तर्बीमित्तक्ेपस्याककागोऽ- स्तीति समाधत्त--भवेदिद्यादिना एकविपयत्वेन विरेपेऽपि किमिति मानाः न्तरमेव श्ुतिविरोषान् बाध्यते तत दणान्तेनोत्तराह---यया चेति यथा प्तव- काशा मृयस्वोऽपि श्रुतयो निर्वकाशैकशचेतिविरेषे तदनुरोधेन नीयन्ते वया निर्‌- यकारौकतेकीविरोये तदनुगुणतया मूयस्योऽवि श्रुतयो मुणकर्पनया व्यार्येयाः साव्‌- कादानिरवकाशवोिखकाशस्य बडीयस्त्वादिलरयः } व्रण्यान्नायात्तकस्य बटीयत्वे देत्वन्तरमाह--देति व्रदमपाक्षात्कारस्य मेकषोपायतया प्राघान्पाततत्र शट्दा-

दपि परेक्षगोचरादपरेनचार्थताधम्यंगोचरर्को ऽन्तर मिति तस्येव नर्वल्वमिल्यैः !

रेतिद्यमात्रेण प्रवादपारस्पयमत्रेण परोक्षतयेति यावत्‌ अनुमवस्य पराघान्पे

"गत, का क. म, न्नत्यते ।३न. सधमयम (तज सवनयेन चान कम, | + को. अ, टर,

| जी 0 वृर (.] क्‌, द्र, कस्य 1 < ख, वदादिख'

"मयः ¡ ख. "तुल्यतै 1 1 क, ठ, इ, ति वे

४३२ श्रीपदैपायनप्रणीतव्रह्मसू्ाणि-- (ज०रेषार १०४] ( वेलक्प्याल्ययुक्छि्रुराऽपि वेदान्दवाप्यानामनाध्यत्वम्‌ , भधि° ३)

संनिकृष्यते विभप्यते तु शुततरेतिद्यपत्रेण स्वायांभिधानात्‌ अत्तभवावसान ब्रह्मपिज्ञानमविद्या निवतेक मोक्षसाधन टृएफलतयेष्यते श्रतिरपि “श्रोतव्यो मन्तन्यः'' इति अषण- व्यतिरेकेण मननं विदधती तफेमप्यत्राऽऽदुर्तेव्यं दु यातिं अतस्तकंनिभिच्तः पनराक्षेपः क्रियते ˆ“ विरन्नणस्वादस्य इति। यदुक्तम्‌ “यत्नं ब्रह्म जगतः कारणं मकरृतिः" इति, तत्‌ उपपद्यते 1 कसात्‌ 1 विकक्षणत्वादस्य ` विकारस्य प्रलयाः 1 इदं हि चद्यकायत्वेनामिप्रेयपाणं जगह्ूद्यविरन्षणमचे तनपशचद्धं र्यते ब्य अगद्विरक्षणं चतनं शुद्धं भ्रूयते। विरक्षणस्वे प्रद्पिविकारभाषो षषः रि सुचकादयो विकारा मृखदृतिका भवन्ति शरावादयो शा सुथणभतिकाः मृदेव त॒ मृदन्विता विकाराः क्रियन्ते सुवणन सुत्रणां न्विताः } तथेदमपि जगद चत्तनं सुखदुखमादा न्वित सर्द चतैन-

तकेस्योक्तन्यायेन तस्िन्नम्तरङत्वादाममर्य॑ वहिरज्ञत्वादन्तरद्कविरज् योरन्त- र्ध चरुवदित्ति न्थायादुक्तं॑ तर्कस्य वछ्वच्वम्‌ जनुभवप्राधान्यं॑तु नादयापि पिद्धनिलयाशङ्कयाऽऽह-- अनुभवेति ननु त्रहम्तानं॑वेदिकत्वाद्धर्मवदद्टफट- मृष्ट्ये तक्छुतोऽस्यानुमवावप्तानाविद्यानिवतेकत्व तत्राऽऽह---मोक्षेति अपिष्ठान- साक्षात्कारस्य श्ुक्यादित्तने सदवियातत्कासेनिवसकत्वददेत्रखत्तानस्पापि तकया दसं मावनादिनिरासद्वारा सताक्तात्कारावत्ताथिनस्तदवियं निवतैकत्वेनैव मुक्तिहेतुतेति नादृष्टफर्तेलधेः यन्ुक्नेपेत्यादिश्ुते्रद्यणि प्रवेश्षस्तर्कस्येति तत्राऽऽह--शरुतिर- पीति ! विपिविरोधेऽयेवादश्रुतिरददी मननीति माब; वद्यणि तकप्रकेद्धे फडिति माह्‌-- अत इति सूनावयवमवतारितं व्याकरोत्ति--यद्ुक्त मित्यादिना बह्यणो जगत््मकृतितवं प्रतिपादवितत्वाच्ानुपपन्न मित्याह--कस्मादिति तच सा्पक्करं देतु. माह--विलक्षण्वादिति नग्रद्रदणोर्मिथो विरक्षणल्वं दटिश्रुतिम्या स्षएटयति-- इद्‌ दीति तयोर्मियो वेटन्षण्येऽपि किमायातमित्याशाङ्कयाऽऽह-- चेति } अद- एत्वमेव स्पष्टयन्व्पाततिमाह--न्‌ दीति ग्यतिरेकमुर्प्वाऽन्वयमावच्छै-मृदेवेति भ्यािमुक्तवा पूतपत्तत्ताधकमनुमानमाह-- तथेति 1 रमितं पुखटःखमोहत्तामान्यप्ऱ- विकं तदन्वितस्वमावत्वादच्चथा मूदन्वितस्वमाव। घटद्रय मृत्प्रृतिकरास्वयेद्यरथ

~~ ~ = १२, यानि क.ज.म.ट. राः प्रकरि"। ३य.र. नमुः 4 ५२. द. श्स्यवय' | + क" ख. ठ. इ. "एादिनि* क, स, प्र्‌

[अ०पपा०१प्‌०४]जनन्द्गिरितदीकासवलितश्षकरभाष्यप्तमेवानि! ४१२ ( वैदक्चप्याख्ययुत्तिद्राराऽपि येदान्तवास्यानामबाध्यतम्‌ , भपि० 9

स्येव सुखदुः खोहात्मकस्व कारणस्य कार्यं भवितुमर्हतीति विरक्षणस्य बरह्मणः 1 ब्रह्मविलक्षणं चास्य नजगतोऽधुद्यमे

तनत्वदरनादबगन्तन्यम्‌ अशुद्धं हि नगत्छखदःतमोहात्प- कतया प्रीतिपरितापविपादपदिहैतुतास्स्वगनरकायुच्चायचप्रपश्च-

स्वाच 1 अचतनं चेद्‌ जगचेतनं, प्रति कायकरणमापेनोपफरण- भाकापगमात्‌ 1 हे साम्यं सस्युपकायपकारकमभावा मवति

सं टि भदीषा एरस्परस्योपकरतः नन चेतनमपि श्यकरणं स्वाप्िभ्रयन्पायेने भाक्तुरूपकरिष्यति न, सापिध्रलययोरप्यचे- तनां शस्यैव चेतनं भस्युपकारक्वात्‌ यो हयेकस्य चेतनस्य परि- ग्रह बुद्छादिरचेतनमाग;ः एवान्यस्य चेतनस्योपकसेति तु स्वयमेव चेतनधेतन्‌ान्तरस्योपकरोद्यपरूयोत्ति वा। निरति.

द्यकतारथेतना उति सांख्या मन्यन्ते तसादचप्नं कायं

धरिद्धान्तं निपिद्धमनुमानमाद--न विखक्षणस्यंति विमत बह्यप्रकरतिकं तर्खमा- वेनाननुगतत्वायय। मृत्स्वमविनाननुगते रुचकादि मृल्मकृतिकं तद्वदित्यथः नद्य जमद्क्रततिस्तस्ि्ननुगतसभावत्वायथा घटादिप्वननुमतं सवणादि तत्पर- तिम मवति तदरिद्यमुमानपभिव्रेल्याऽऽह--व्रह्यति तचाद्ाद्धत्वमपपादयति-- अशुद्धं दीति विपादादौलयादिपदेन रागद्वेषादयो गृह्यन्ते नरकादील्यादिशग छाक्मदरानां तक्तावस्थित्तप्ाणिप्रमेदानां ग्रहणम्‌ ¡ जगरतोऽचतनत्वं एाघयत्ति-- अचेतन चेति चेतनतावि्ेपेऽपि स्याहूुपरर्योपिकारकत्वं , नेव्याह--न हीति वदद द्यन्ते स्प्छयत्ि-म हि प्रदीपादिहि। साम्पे सत्युपकायपिकाररुष्वं नाली. त्च व्यमिचारं चोदयति-नन्विति 1 खामिश्खन्याय विवरयच्चत्तरमाह--न सामीति 1 किं चेतनस्य पताक्षदिव चेतनान्तरं प्रत्युपकारकत्वं किं वोपकारककायेक- रमाधिष्ठाततेनेति तिकदरप्याऽऽयं प्रलाह--यो दीति एवेत्येवकारनिरस्यं दवो यत्ति--न स्वाति दितीयं निस्स्ति-नेसतक्या दहि | उपजनापायधमननू- न्यत्वं निरतिशयत्वम्‌ अत एवाफतलमतिरयमन्तरेण पिध्यपि तत्कथं परम्परयाऽपि चेतमानामनायेयातिद्धायानामपकार्योपकारकत्वमिलथं; 1 पमयोरुपकार्योपकारकत्वापतमवें फटितभार-- परस्मात फं कायकारणे चतनत्वह्यद्भऽवकाशवती तत्त चत.

९ज. भ. "हेति। क. ज. म. रद्द जः। क,ख. ग. श्यकार्‌ः। ज्त.ग.घ, ड, व्यष्र!५यख, ष, ्यंक्रार 1 & स, 'दिपदेन।

१५

३५८ श्रीपदरूपायनभणीतन्रह्मसृत्राणि-- [जण्रपा० १०४. ( यैर्षण्याख्यय॒क्किदधाराऽपि वेदान्तवाक्यानामवाध्य्वम्‌, अधि

करणम्‌ काषटशोएटादीनां चेतनत्वे किंचिपपाणमस्ति मरसिद्धशरायं चेतनाचेतन॑पिभामो खेके तस्माद्रह्यषिटक्षणत्वा- म्रद नात्तसहतिकम्‌ योऽपि कथिदाचक्षीत श्रुता जगतश्च तनगरषेतिकतां तद्वलेन समस्तं जग्ेतनमवगंपपिष्यामि प्रह तिरूपत्य विकादेऽन्वयदकषनात्‌ अविभावनं तु वेन्यस्य परि णापतिद्नेपाद्धविप्यति ] यथा स्पएचेतन्यानामप्यातमनां स्वप पूष्ीधयस्यामु चतस्य विभाग्यत एवं काषएटरोष्टादीनामपि चेतन्यं चिभावयिप्यते एतस्मादेव विभाविताविभावितः त्वदतादिरोपाद्रूपादिमावामावारभ्या कायकरणानाप्रासमनां चतनस्वाचिरोपेऽपि गुणप्रधानमायो विरोर्स्यते यथाच पाथिवस्वानिशवेऽपि पांसमुपोदनादीनां मलयार्पवार्दिनो वितते. पात्परस्पयपकारित्वं भवसेवमिदापि भपिषप्यति फविभागः पसिद्धिरप्यत एव विरोत्स्यत इति तेमापि कथंचिचेतना-

नस्य पत्वारकाादरि तदाशदैव नोदेतीयाद-- मे चेति इतश्च जगतशवेतनस्वपयु- कमित्याद--प्रसिद्धयेति ! जगतऽदाद्धववेऽनेवनतवे सिदध पूर्ोक्तमनुमानमुपपह- रति--तस्मादिति | श्रुताभोपच्य। नेतनत्यं जमतोऽदगतमिति सूमेकदे ्ग्य।वत्याभा- शद्ध दरोयति--पोऽपीति। जगतशनेतनप्ररूतिकत्वश्नतिनटेन चेतनत्वावमतिच्तियुक्त व्यनक्ति--प्रवीति 1 अनुपरम्भपराहता श्रताषोप्तिरमानपिल्याशङया ऽऽह -- अविभावनं तिति } प्तमप्ते जमति सतोऽ चैतन्यस्य तन तच्नाम्तःकरणपरिणामा- दुपरागादनृषरडिरविर्द्धेययः 1 स्वप्र ़ाशस्य मेतन्यस्व परिपयामविरेषानृपरागद्नुष- टप्व्वरप्रिद्धा स्प्रस्नरत्वविरोपाद्रिदाद्च द्र्टान्तेन परिहश्णि--पथत्छादिता 1 ताह भेननसेन वुत्पानां कयङ्रणानामासनां युणप्रवानत्ममायदुपकाेपि रार

फतयानृदपपिरुख। गयत्याणदुपा5ऽह- पतस्मदिवि ¦! पषम्पेडपे तमपत्युर-

फाफपदाकसमनिवददृ दाहरणे स्छोस्यति-- पया चेति प्रलयाल्म्र्िनो पितिषा

[भ ०२पा०१्‌०९]आनन्द्भिरिकृतरीकासंगदितश्षकिरभाष्यसपेतानि ४३९ ( बैरक्षण्यास्ययुकेद्रारऽपि येदन्तवाक्यानाममाध्यत्रम्‌ , भभि° )

चेनत्वरक्षणं पिरक्षणत्वं रिहि पेत शुद्यश्ुदित्वरक्चणं तु विङक्षणत्वं नेव परिहियते चेतरदपि पिकक्षणलं परि प्रक्यत इत्याह ““ तथात्वं शब्दात्‌ '' इति अनवमम्य- पानमेव दीदं रोके समस्तस्य पस्तुनध्रतनस्वं चेतनपरकृतिकलश्- वणाच्छन्दश्षरणतया केवट योत्मेक्षेत तच शब्दमेव बिरध्यते यतेः शब्दादपि त॒थालवमवगम्यते तथात्वमिति प्रकृतिविलक्ष- णत्वे कथयति शन्दं॑एव “विज्ञानं चावि्ञानं [ तै° २.६. | इति केस्याचेप्रूभागस्याचेतमेतां भावयंश्ेतनाद्रह्मणो विलक्षणपचेनं जरछावपदि ननु पेतनर्यमपि विद चेतनलाभिमतानां भृतेन्धिपाणां धूयते यथा ‹शृदत्रधीत्‌"' (“आपोऽचरुवन्‌ [श १० त्रा ०६- १-३-२-४ | इति ““ तत्तेज रक्षतत ता आप रक्षन्त " [ छा० ६-२-१४] इतति चैवमाचा भूतविषया चेत्नततरुतिः। इन्दरियधिषयाऽपि “ते दमे माणा अर्हधेयमे विवदमाना ब्रह्म जगुः” [ वु ° ६-१-७1] इति “ते वाचमूनुष्त्वं उद्वायेतिः [सृ० १.२.-२| श्दयेव्ायेन्दरियविपयेति अत उत्तर १ति-

अभमिमानिन्यपदेशस्तु विरेपानुगतिभ्याम्‌

यवमवतारयत्ति-- चेति } तस्याभिप्रायं दश्यितु परकीयामिभ्रायमनुवदति--अन- -वगम्पभानमिति ! सोकामुरोधवैधुर्यं केवछं चेत्युक्तं सप्रति सून्नावयवाभिध्रायमाह-- तचेत्ति 1 श्रतिदिरोचे शरुतपथोपत्तिरमानमिति मावः विरोधमेव स्फोरयति--यते इति भनमवक्तयुचया्थोऽपिशचन्दः ! चायं शम्य विमावित्त्वाविमावितित्वविशेषा- पसो मविप्यद्यौपच(चागरेकत्वप्रह न्मुहयपंमवे तदयोगादिति मावः केवद्श्च्यपेक्षया तदनुगृहीताी पततेर्बडीयस्तवाद्विभागश्रुलयंस्योपचारिकत्वमे- वेति श्ङ्ते-- नन्विति यथाक्ञञ्दस्तथाशग्दमध्याहृयेन्दरियविपयाऽपरि चेतन रवशचुत्तिरस्तीनि संवध्यते काऽपराविद्रियविषया श्रुतिरिखवेक्षायामाह--तै हेति मृदादिशरुतिरमिमानिदिवताविपयत्तया मुख्याथो सती विमागश्चतेरुप्च- रितार्थता कर्षतीति प्रिहरति-अत इति ( सूत्रं व्यचटे--

9 क. “प्यते शु ज. भमान ही" क. ज. "पमेक्ष्यते 1 त" 1 न. (तक्षत "2. ते दते 1५4 क, ज, श्राय इति चैत्र" ट, “पादीनि

४२६ धीमहैपावनधरणीतव्रह्मसूत्राणि-- [अनरेषा०१्सू०4] ( ैरक्षण्याख्ययुकिद्धाराऽपि वेदन्तवाक्यानामवाध्यलम्‌, अधि° ३)

“(तुशब्द आशङ्कामपतुदति खड गृदव्रवीत्‌ " [ ६-१-२-२ ] इदेषैजातीयकया श्रुत्या भूतेन्द्रियाणां चे्तनल- माशङ्नीयम्‌ 1 यत्त; ““ अभिमानिन्यपदेशः पुषः मृदाय- भिपारिन्यो वागाद्यभिमानिन्यथ चेतना देवता वदनस्षषदना- दिपु चेपनोचितेषु उ्यवहरिपु व्यपदिडयन्ते भुतेद्धियमान्पर्‌ कस्मात्‌ \ “< विशेपानुगतिभ्याम्‌ ! विशेषो भोचणां भते द्दिपाणां चतनाचेतनपरविभागलरक्षणः प्रागभिहित सर्व- चेतनतायां चासौ नोपप॑चेतत अपि कौपीतकरिनः भाण संवादे करणमानाशङ्ाविनिहत्येऽपिषठातसेतन परिग्रहाय दैवता- राब्देन विरिपन्तिं “एतां वे देवता अहंप्रेयसे विवदमानाः" [ का० उ० २-१४ ] इति। ¢“ ता षा एताः स्म देवताः पराये निःश्रेयसं विदित्वा + [ कां० उ० २-१४ | ईति 1 अबु: गताश्च सवेजाभिमानिन्यश्रेतना देवता मत्राथवादेतिहदासपरा- णादिभ्योऽवगम्पन्ते “4 अभिवाग्धूत्वा युखं माविदात्‌ {र आ० २-2२-४ ] इत्येवमादिका भत्ति; करणेष्वनुप्रा- हिका देवतामनुगतां द्रोयति प्राणसवाद्वाक्यशेते ते प्राणाः मनापतति पित्तरमेलयौचः | छा० ५-१-७ ]

+ ~----_-_--~-- -- ~ एुशम्द्‌ इति आश्ङ्कापनोदभ्रकारमेव प्रकटयति--न स॒हिविति अन्न हेतु- सवेन सूत्रभागमदत्ते--यत्त इति 1 त्याममाह--मृदादीति मूतमाघ्रमिन्दि- यमां ॑वा चेतनत्वेन व्यपदिरियमानं मवतीदत्न प्रशनपूकं देतुद्वयमाह-- फस्परादूति तेत्र विशेषे व्याचटे-रिशेपो हीति तस्यान्यथोपपसि पारयति-- सर्वेति उपकारयोपकारकत्वापिगतः साम्ये तद्योगास्मप्तिदिश्- तिर्या चतनाचेतनत्वेविभागावगमात्केवछभूतेन्दियविपया नेपा शतिर; अवि. शेषेण बिदेषं स्याछ्याय प्रापु प्रिेपं विदोपतो य्य करोति--अपि चैति विश्र पान्त वगादन्मराणादीनिति शेषः अदप्रेयते प्रेयानहमिलस्मै प्रयोजनाय खकीय- ्रषठत्वायेलथः निःत्रेयतते यच भाणे ज्ञात्वा तदनुवरिन्यः तवां देवता वुमवरि- त्यथः 1 इदानीमनुगतिमविशेपतो दु्यति--अलतुगताश्रेति ! सर्वेति महेद्ियादि- हणम्‌ सप्रति करणेप्वेव देवतातुगतिं चतित दशयत्नि-अप्निरित्ि करगेषे- वानुगर्ति विषन्तरेण निस्पयति--प्राणेति | ्षच्तापिष्ठितानां सरोरमातिव प्राणा-

“^

ट. "पयते 1५ ¦ क, "वतां द"। छ. "पातं "|

[अ०रपा०प्‌०६आनन्द्गिरि्तरीकासवलितर्थाकरभाप्यतमेतानि। ५३७ ( वैलक्षण्याल्ययुक्िद्रार ऽपि वेदान्त पायानामयाध्यत्वम्‌ , आपि°

इति भरषएस्वनिधौरणाय भजापतिगपनं तद्रचनथकैकोत्रमणेना- न्वयन्यतिरेकाभ्यां मणधेठयमतिपततिः तस्मे वरिहरणम्‌ " [= ६-१-१२] इति चैयंजातीयकोऽस्पदादिष्विव व्यबहासोऽ- मुगम्यमानोऽभिमानिग्यषदेशषं द्रढयति ^“ तत्तेन रेक्षत्‌ "' इसखपि परस्या एव देवताया अयिष्ठाञ्याः स्रवरिकररेप्बसुगताया रयमीक्षा च्यपदि स्यत इति द्रएटन्यम्‌ तस्माद्विलक्षणमेवेदं बह्मणो जगद्दिलक्षणस्याच त्रद्यभकृत्तिकमिलयाक्षिपते पतिविधत्ते ५॥

हश्यते त॒

“तु शब्दः पतं च्यावयति ! यदुक्त ““ पिलक्षणत्वाकें जगद्रद्मपरछतिकरम्‌'" इति नायपेकान्तः। "टये" हि छोके सेतनस्वेन मसिद्धेभ्यः परुपादिभ्यो विरक्षणानां केवनखादी- मामुत्पत्तिरचेतनस्पेनं प्रीद्धेभ्यो गोपयादिभ्यो इधिकादी- नाम्‌ नन्वचेतनान्येव पुरुपादिशरीराण्यचेतनानां केशनखादीनां कारणान्यचतनान्ये्व हथिकादिश्षरीराण्यचतनानां गोमया- दीनां कामांणीति ] उच्यते | एवमपि किंचिद चेतनं चेतनस्याऽऽ- यतेनभावुपगच्छति किचिन्नेतयस्स्येव वैलक्षण्यम्‌ पहांधायं

तामपि स्यवहारानगतिं दशयनौी श्वतिलेणां स्ित्रत्तापिष्टनिनैव चैतन्यं द्रदयतीत्यरथः | मूतेन्दियविषयनेतनत्वरुतेरमिमागनिनिमित्ततां विरोपानुमतिम्यापुक्स्वा मृतेषु चेतनत्वा- मिषानस्यामिमानिनिमित्तत्ां विशेफतो दशयति--ततचेज इति पवस्य चेतनत्वाप्त- मवे हत्वपिद्धि्रमाधिमूपपहरति--तस्मादिति तफटमतुमानं निगमयति--विङ- स्षणस्वाच्ेति बरह्मणि समन्वयो यथयोक्तन्यायविरोधान्न ्िध्यतीति पृव॑पक्षमनुमाप्य पिद्धान्वमाद--दत्य्प्षप् इति

विद्धान्तप्ं विमनते--तुखन्द इति व्यवेत्य प्रक्षमनृय तव्यावत्तिप्कारमेव वरिवृणोति--यदुक्तमिति वैटक्षप्ये प्रकृतिविकृतिमाव्ि द्विरिति मियममङ्गे देतु- माह- हदये हीति 1 दान्ते वेखक्षण्यमनिद्धमिति शङ्कते---नन्विति तभातेत- नानां कायैकरणमावमम्युपेत्यैव वेरक्षण्यं साधयति--उच्यत इति ईदश प्यमविवश्ितं कारणगताप्ताधारणधमानतगतिसूपं तु तरिषमिलाश्चङ््‌नाऽऽह-- परह. ति पारिणामिक्ततच्त्केश्चादिमतपरिणामात्मक इति यावत्‌ ] छप्रादीत्यादिशष्डैन

क, ज. "हि ्रठवनिः। ज. इवमीक्षण न्यः! ३८. तेतप्र य. पूष्यक्ष ५न्‌, "नप्र | क.ज.जन्द. चव ड। जस. चच्छंपुः 1 < क, ख, ठ, इ. शन्ते" |

४३८ शरीगदपायनपरणीतत्रह्मसूत्राणि-- [अ०्दपा० १०१] ( वैटक्षण्याष्ययुक्छिद्धाराऽपि वेदान्तवाक्यानामबाध्यस्वम्‌, भपि० )

पारिणामिक; स्वभावविपरकषैः पुरुषादीनां केरनखादीनां स्वरूपादिमेदप्तथा गोमयादीनां इधिकादीनां अदन्तप्तारूष्ये मदढुतिषिकारभाव एव प्रीयेत अथोच्य- तासि कधिरपायवत्वादिश्चभावः परषादीनां केशमखार- प्वनुवतैमानो गोभयादीनां रचिकादिष्िति 1 ब्रह्मणोऽपि ताह सत्तारक्षण; समाव आकाक्ञादिष्वनुचकेपानो इदयते वि- कषणत्वेन कारणेन त्रह्मभकूतिकत्वं भगत दूषयता किमश्चेपस्य ब्रह्मस्वभावस्याननुवतेनं विखक्षणत्वममिपरेयत उत यस्य कस्यचिद्थ चैतन्यस्पेति वक्तन्यम्‌ भयम विकर्पे सम- . स्तमङृतिविकारोच्ेदमपङ्गः द्यप्तल्यतिशये भकृतिविकार इति भवति दिदीपे चसिद्धस्वम्‌ दृश्यते दि सतच्ताङक्षणो बद्यस्वमाव आकाशादिष्वनुवतंमान इत्युक्तम्‌ वतीये ते इषएटाम्ताभावः कि हि ययेतन्येनानन्वितं तदव्रह्मभङृतिक मिति नद्यवादिनं प्रस्युदादियेत समस्तस्य वस्त॒जातस्य त्रह्म-

परिमाणादि परिगृह्यते \ वेरक्तण्यासक्तिविक्तित्व प्रत्पाचक्षाणः पारक्षण्यात्त- दिच्छति तच कारणधमीौणां सर्वेपामनुशमो वा कस्यचिदेव वा कारणस्वभावस्येति विकरम्याऽऽ्ये दोपमाह--अदलन्तेति द्ितीयपत्यापयत्ति-अयेत्ति तहि जग- द्रसणोरपि रकिचितछमावानुगतिर्पप्रारप्यसंमवात्न प्रकृतिषिक्तिलप्रयास्यानमि- त्याह--व्रह्मणोऽपीति प्रङृतिविङृतित्वहेतुं सठक्षण्यं विकल्प्य दूषयित्वा तदमा- पेतु वेरुक्ष्पं विकरप्यति--विरक्षणस्वेनेति जाचमप्रयोजकववेन प्रत्याचे-- पयम्‌ दूति \ अतु समस्तस्य ब्रह्स्वभावस्य नसत्यननुवपनमस्तु नयतो चदप्रङ्- तिकत्वं का हानिः ! नगतो वह्मपरककतिकत्वे प्तमस्ततत्सरभावक्य जगल्नुवर्तना- पुपपत्तिः पवस्पोपि कय पवैकारणत्पानुवृत्तायप्रति विरेपे प्रकृतिविकरतिवािदधेरि- त्युक्तमुपपाद्यत्ि- हीति 1 मर्रय॑मकस्पमतिद्धया निरस्यति--ष्टितीये चेति जन्तिममहाषारणल्वेन निरकरोति-- तृतीये सिविति दणान्तामावनेव स्पएटयति-- दीति भाकाशादिदएानत्वमाशङ्खचाऽऽह--समस्तस्येति पक्षचयेऽपि साध

रि पि

+~ ~न ना

9क^ज.मन. नाबदुः + रट. तिष्या 1 म. "मादर गज. न. श्वापि ; + द्‌, म. ` दकारणकाः न, "त्तस्यस्यि |< क्‌, ठ. इ, "स्पिामादि। प्याव्रापि। ११, फ, २, इ, “ध्वन ण" |

[अ दपा०१य्‌*६ | आानन्दगिरिषतदीकासंबलितन्नोकरभाष्यप्परेतानि। ४३९

( वेचक्ठप्यास्ययुचिद्वारा ऽपि वेदान्तवाक्यन्प्रमवाध्यत्वगर्‌ , बधि» )

प्रकृतिकत्वाम्युपगमात्‌ 1 आगमविरोधस्तु मसिद्ध एद चेतनं बरह्म जगतः कारणं भकृतिशचेद्यागमत्तास्पयंस्य प्रसापित्वाव्‌ यततक्तं परिनिष्पन्नत्वाद्रह्मणि ममाणान्तराणि सेभतेयुरिपति, तदपि मनोरथमानम्‌ स्याचयभावाद्धि नायपयः प्रक्षस्य गोचरः। लिङ्गाद्यभावाच नानुपानादीनाम्‌। आगमपात्रप्तमपिगम्य एच त्वयमर्थो धपरवत्‌ तथा शरुतिः-^‹ नैषा तरेण मतिराप- नेया प्रोक्ताऽन्येनेव सुज्ञानाय गेष्ठ '” [ का० १-२-९ ] इति। ^५को अद्धा वेद्‌ कं इह मवोचघ्‌ इयं विषषटर्यत आवभूव # [ ऋ० सं° १०-१२९-६ ] हति चेते ऋचां सिद्धानामपीश्व- राणां दुर्वोधर्ता जगत्कारणस्य दशयतः 1 स्म्रतिरपि भवति- अचिन्त्याः खदु ये भावा स्तण योजयेत्‌ '' इति 1 ^“ अस्यंक्तोऽयपचिन्स्योऽयमविकार्याऽययुस्यते " [ भ० गी २-२५ | इति च।

रणरं काटातीतत्वमाहइ-आगमेति 1 बरह्मणो मानान्तरगम्यत्वमद्वीकृाक्त तदपि नास्ती- त्यु्तानुवादपृवेकमाह--यचि्ति। यथा कायेत्वाविशेषेऽपि “आरेम्यकामः पथ्यमश्री- यात्‌? “्र्मकामो यजेत" इलन्रेकस्य मानान्तस्योग्यत्वे नेतरस्येति स्वीकृतं तथा मूत- त्वाविशेपेऽपि प्रयिव्यादेमोनान्तर्गम्यस्वं बरह्मणस्त्वाश्नायेकगम्यतेति मन्वानः पत्नाह-- आममातरेति 1 बरह्मणो मानान्तरायोग्यत्वे मानमाह- तथा चेति गह्यविप्रया मि- स्पा तर्केण नाऽञपनेर्या न5ऽपनीया प्रापणीवेत्थः यद्वा दुतकेण नाऽऽप- नेवा विररा मनति किं स्वन्येनेवाऽऽचार्येण वेदक प्रोक्ता सुज्ञानाय फडष- पायिप्ताक्षात्काराय मवति हे प्र प्रियतमेति नचिकेतपतं प्रति ग्रत्योवेचनम्‌ इह मेद्य व्यवहारमूमावद्धा सक्षि को वा तत्पागेचत्‌ } छन्दो देष्यटोपः छन्दपि काछानियमाद्रहं प्रघ्ूयादिखथः यतो यस्पात्परस्मादात्मनः प्कादाादरियं पिख्िविविधा खषटिरवभूव एवे स्वरूपं वेद नान्य इति मन््रम्रतीकयोरथः प्रतीकतो द्शितयेोच्रयोस्तात्पशमाह--एते इति मद्मणस्तकोयमोचरत्वे पोदणिकपमति- माह--अयिन्त्या इति मावानामनिन्त्यत्वेन वकरामोचरत्वेऽपि नद्यणि किमायात- मि्याशद्धय मगवद्धाक्यमुदाहरति--अन्यक्तोऽयपित्ते कथमविकार्योऽयमित्या-

ज. "मस" ल. चतौ मन्रीसि०। ६. शत.! भ्रकृतिस्यः परर यच सद्चिन्द्यस््य कक्षणम्‌ * ध्यान ५क. नायनी'।६ इ. वातावल्माः। सख. ब्रू 1 < ख.

पतारिति 1

#

289 श्रीसदैपायनमणीतव्रहयसूत्राणि-- [अ०रपा° १्‌०६। वैरक्षप्याल्ययुक्किद्वाराऽपि वेदान्तवाक्यानामचाध्यत्वम्‌ + सअधि० ३)

नमे विडः सुरगणा; भभव महपेयः अहमादिर देवानां मदर्पीणां सवेशः

[ भ० मी० १०-२ ] इति चैवंजातीयक्रा यदपि भवण- ठ्यतिेण मनने विदधच्छन्द्‌ एव तकंमप्याद्षव्यं दृशयती- सयक्तम्‌ नानेन मिषेण शुष्कतकंस्यात्राऽऽत्मलामः स्मवाति छखतुशदीत एव हतर तकोऽतभवाद्गस्वेनाऽऽध्ीयते 1 स्वप्मान्त. वद्धान्तयौरभयोरितरेतरब्पभिचारादासमनोऽनन्वागत्तत्वं समर सादे प्रपञ्चपरिल्येन सदएलसना संपत्तेनिप्मर्पचस्तदारमसतं पथस्य बद्यभवत्वाच्कायंकारणानन्पसम्यायेन व्रह्मान्पति- रेक इत्येषेजातीयकः। 'तकौभतिषटठनात्‌^ईति केवलस्य तकस्य

~~ ~ --------------------------- शा्धय जनमरणयेोमौनामावादित्याद--न स॒ इति तेपामीशवरमवाभमितिकव हेतमाह--अदमिति श्रतिस्तिभ्यां बरह्मणस्तकाविपयतवे पिद्धे कथं श्रवणातिरिक्त- पननविधानमिसयाश ्।मतकदति-- सदपीति मननविधानत्ताम्यात्तकेमात्रस्य ब्रह्म ण्यनुधेश्ो विवक्षितः श्रुल्यनुमृहीतस्य वेति विकर्प्थाऽऽयं दूपयति-नानेनेति 1 मिषेण मननविधिच्यानेनेति याबत्‌ अनुयराद्यमानदीनत्तया निराम्बनत्वं॑ तर्कस्य शप्कत्वम्‌ तत्र हेतु वदन्दितीयमङ्गी करोति--ुीति श्रुतययुग्राहको हि तक. द्विपयासमावनादिप्रतिवन्यपष्वेसेन बरह्यण्यनुमवाङ्गं तदनतुगृहीतस्तु निराखन्बनत्वान्न(- से,पयुञ्यते] तथा तर्क॑मात्रस्यावप्रवेशात्तकविशेषस्य श्रुतिद्राराऽनुप्रवेशाविरोधा- तकीगोचरस्वं मननविघाने चैत्यैः भ्रुलाकादूक्षितं तकेमेव मननविधिदिपयमुराद- रति-~ सवप्रान्तेति ! खसरनागस्तियोिथो व्यभिचारादात्मनः खमावतस्तद्वस्वा मावा. दकत्यषद्येन स्य स्वतोऽत्तटकतत्वयततो जवत्यावस्यायसयेने नावरद्यत्वेभित्यर्भः } तथाऽ देहादितादात््येनाऽऽत्मनो मानान्त निप्मपश्चनह्यतेत्माशङ्कयाऽऽह--सभसाद्‌ चेति। पता सोभ्य तदा सेपन्नी भवतीति धते पपत निप्परपय्वप्तदात्मत्वावगमादालमनस्तयादिः धतव्रद्यत्व्तिद्धिरियर्भः देतादिप्र्क्षादिवियेधात्कथमासनेऽद्धितीयवरद्यतमिप्याश्च- दु-च तजत्वादिहेतना बद्यातिरि्तवस्त्वमावस्तिद्धेरथ्यक्षादीनामतच्वविद्रकप्रामाण्यादवि- रषाययुक्तमत्मनोऽद्ितीयन्रदत्वमियाद्‌--प्रपश्चस्येत्ति ! चह्मणि सदवक्राङ्न तकं दरे यित्वा श्रुत्यनुगृहीततकंस्य तस्िननयकाशत्वं सूतच्रङ्तोऽपि स्तमतमित्याइ---तर्केति विपरम्भङ्त्वमयविदेपाव्यवस्यापरत्वम्‌ ) नरल्गि निरादम्बनस्य तरत्याप्रवतते; धुलयनु-

ऋ. "मादन ज. शस्याऽ्ध्म 3 क. ष्यारिः 1 जज. पयसः! पक. त्व \ ५. दा. ठ. इ, "उदनादयोः)

[भ०रपा०१्‌०७]आनन्दमिरिटृतदीकासंवदितशांकरभाप्यसपेतानि ४५४१ ( वेटक्टप्याल्ययुकिद्धाराऽपि परेदान्तवास्यानामवाध्वत्वम्‌, अभिर ३)

विभङम्भकव्वं दशेपिष्यति [त्र०सू० २-१-११] | योऽपि चेत- नकारणश्रवणवदेनेव समस्तस्य जगतशरेत्तनतामरस्मे्ेत तस्यापि “विज्ञानं चाविद्घानं च" [तं० २-६] इति चेतनाचेतनविभागश्र- वणं विभावनाविमावरनाभ्यां चेत यस्य शक्यत एव योनयितुप्‌ परस्येव स्विदमपि विभागश्वणं युज्यते कथम्‌ परमका- रणस्य छत समरस्तजगदात्मना समवस्थानं ्राग्यते--“विङ्खानं चाविज्ञानं चाभवत्‌ * इति तत्र यथा चेतनस्याचेत्तनभाबो नोपपद्यते विलक्षणत्वादेवमचेतनस्यापि चेतनमायो नोपपद्यते मत्युक्तत्काच्च॒विरक्षणत्वस्य यथाशरुटे(ले)व वेतनं कारणं ग्रहीतव्यं भषति | ६॥

असदिति चेन्न प्रतिषेधमत्रतलाद्‌ ७॥

गरहोतस्य प्रवृत्तावपि नमत बरह्मायं चेतन्येनाननुगरहीतत्वादिष्यस्य श्रभ्यनुग्रहीत- स्वामावात्तद्धियेषिनो = प्रवृत्तिरिच्य॒क्तमिदानी धटः प्रकाशते इति प्रयक्षेण श्चुतायौ- पत्या जगतथेतन्यानुममावममादषिद्ध चेतन्येनानुगतप्वमि्याह-- योऽपीति शुतायीपतते, श्रुतिविरोधे नाति सान्तेन्युक्तमाश्रङ्याऽऽह-- तस्यापीति } स्तावका- शानवकाशन्यायेन पावका विमागश्चतिरनवकाडायौप््या विभावनाविमावनविषय- तया व्यवस्थापनयेत्यथः | स्वमते विमागश्चतिविराधं समाधाय प्रधानवादे व्रहधिरोष- माह परस्येति 1 घटः स्फृरतीति प्रत्यतपग्रह्मथमपीप्युक्तम्‌ 1 पत्तरनसतमत्तामत्ता- नात्मकत्वात्पुरुपस्य चातदात्मकत्वादस्पन्मते विमाग्चतेनीनुपपरत्तिरिति शङते--कंथ- पिति) उक्कनीदां विभागापतमव वन्तु श्रखयिपत्तमयेमाह--परप्रकारणस्येत्ति प्रधानस्यैव मटकारणप्वादरोषनगदा्मनोडवस्यानमिव्याश्चद्कयाऽऽहइ-- तत्रपि विमागश्वणे सदीति यावत्‌ तरद त्वन्मदेऽपि चेतन्यापेतनमवामुपपत्तिसतुस्येखाश- हु चेतनस्यामि कारणस्य खापादाविर्वेनाविमीविततयेतन्यत्वमुक्तमित्याह-- प्रत्युक्त त्वादिति यद्रा वैरक्षण्ये कायु कारणत नेव्युपेयोक्तम्‌ ष्तुतेस्त्वयेतनस्यापि

नष

चेतनकार्यत्वमविरुद्ध मोमयवृधिकादौ हेतोग्येभिचारस्याक्तप्वादिलाद--्प्युक्तत्वा--

दिदि॥१॥ अप्तत्का्यवादापत्तिमाश्चद्च परिहरति--अप्तदितिं येदिति | तत्र चोय विवर

ननन न् ------------ --- -----

9 ऋणः

ख, चकादा्विः। २ट उ, "मदि ताः ।॥ कर "तरी * क, ख. ठ, ढ, 'नाऽछ्वि' > श्दरी स्यभि।

४२ भ्रीपद्पायनपरणीतन्रह्मसृत्राणि-- [अ०द्पा० १०७] ( ब्ैलक्षण्याल्ल्ययक्किद्वाप्ऽपि वेदान्तवाक्यानामषाध्यत्वम्‌, अधि* ३2

यदि चेतनं श्द्धं इब्दादिष्टीनं ब्रह्म तद्विपरीतस्यासेतनस्या- शुद्धस्य श्ब्दादिमतश्च कायस्य कारणमिष्यत्त असत्‌” ताद कायं प्रागत्पत्तः “इति प्रसस्येत अनिष्टं चंदत्सत्कायेषादिनस्तवेति ““चेत्‌+। न+ एष दोपः! (परत्िपेधमात्रस्वात्‌"१। पतिपेधमात्र दद्‌ नास्य प्रतिषेधस्य प्रतिपेध्यपरस्ति यय प्रतिपपः भरागुत्पत्तः स्यं कायस्य भतिवेद्ुं चक्गोति 1 कथम्‌ यथेव दीदानीमपीदं कायं कारणारपना सदेव प्रागुतत्तरणातति गम्यते दीदाना- मंपि कार्ये कारणास्मानमन्तरेण स्वतत्रमेवास्ति सर्वत परा- दाद्योऽन्यत्राऽऽलमनः स्व वेद 7 [ व° २-४-६ ] इत्यादि धरवणात्‌ कारणात्मना तु स्तं कायस्य भागु्पत्तेरदिशिषएम्‌ मनु शद्धादिरीनं ब्रह्मं जगतः कारणम्‌ वादम्‌ तु शब्दा-

>", ------------------------ णोति--यद्धीति का्थकारणयोरिरुद्धत्वात्कारणात्मना प्रागनेवस्यानात्कायस्य प्राग- पतस्वं स्यादित्यर्थः इ्ापन्निमाशङ्कय निराचर-- अनिष्टं चेति कायाप्तत्वमेत

च्छब्दाथैः 1 तत्र हेतुं सूचयति--सत्कार्यवादिन इति चेतनकायेस्य कारणेऽ वष्यानस्ीकारादित्यथः नेत्यादि व्याद्र्बन्परिहरति-- नेप दोप इतिं प्राकाडीन- कायंपत्वस्य प्रतिपेध्यत्वात्तदमावाधिद्धिसिव्याक्षङ्कयाऽऽह- रीति | यपेह्‌ धरो नास्तीति घटमप्तग॑प्तत्ता भ॒त्तठे वतेमानकाठे निचिध्यते तथा प्रागप्नदित्ति कायस्य माकाठीन पच श्क्यं निपद्धूपिति इङ्कते-- कथमिति कायस्य कारणासना सत्वं वा निपेध्यं प्च्वान्तरं वा नाऽञदय इत्याह- यथैवेति ! कारणालन प्त्वस्य सदातनत्वान्न निपेध्यतेल्यथः ! द्वितीयं प्रत्पाह-न हीति कारणप्रच्वातिरिकत- स्वाभाव भानमाह-समेपिति सत्यं कारणत्त्मनेव कायस्य सर्वं तदेव काटवि- धपे निपेध्यनित्वाश्रद्याऽऽद --कारणात्मनेति ितद्‌। कार्यं न्ति मिवा कारणमपि नाऽऽयः पदास्पि त्तस्य कारणातिरिक्तस्यपरत्वादिन्तिपण्ते य्यम्‌ | द्वितीयः 1 त्य प्तवदा सरसा्िपयानवकाशाद्वित्यथः | उक्तमभिप्रायमविद्वासिधो विकुदधयेो्त्यायोगादपतदेव शब्दादिमच्गञ्मायतं इति शाक्रने-- मान्विति ब्रह्मणः दाञदादरीनत्वपद्र दाऽ दिमव्वगदिः दाना जयते नेत्याह--न स्यित्ति } र्मणः शव्दरदिदीनसऽपि श्रब्दाचयासमकस्य जगतो रद्मगि कद्सित्तस्वान्न सच वास्तवं प्रथगसी लेः 1 कटधिपतत्वमे जगती ब्रह्ममति स, "पप्य 1 २. ज, नीनमिद १५ फ. ज, त. 'मपीद्‌ का | क, "श्रा 1५२. ए. प" फर्श, ठ, ए. ति उत्त पा ज. "दानप्ठः < 2, र, “यप्ताया

(अ ° रपा १० <}अनन्दगिरिरेतदीकारसंबटितश्यकरभाप्यसमेतामि ! ४४३

( पैरश्षण्याटययुक्छिद्वाराऽपि वेदान्तवाकयानामवाप्यत्वम्‌ , अपि ३)

दिपर्कायं करणात्मना दीनं भरामुतपत्तेरिदानीं षाऽस्ति तेन ने शक्यते वक्तु मागुत्पत्तरसस्कायेमिति विस्तरेण चैतत्कार्- कारणानन्यत्ववादे (न ०सू० २-१-१४-२०] व्यासः जपता तदसष्ङ्नदृप्तमञ्चप्तम्‌

अत्राऽऽह्‌ पदि स्पौरपसाययवत्वाचेतनत्वपरिच्छिनत्वान्च- द्धयादिषमकं कायं ब्रह्मकारणकमभ्युपगम्येतरत्‌ “अपीतौ " भररये भरतिसंखञ्यमानं कार्य कारमापिमागमापचमानं कारणमास्मीयेन धर्मेण दषयेदिल्यषीतौ कारणस्यापि ब्रह्मणः कार्यस्येषाश्रद्या- दिरूपमरङ्ारपतं रह्म जयैकरारणमिति ““अपतमज्ञ सम्‌" इव्‌- मापनिपद्‌ दश्चनम्‌ 1 अपि समस्तस्य विभागस्पाविभागमप्तैः पुनरुत्पत्तौ नियमकारणाभावद्धोक्दभोग्यादिषिभागेनोत्पतिन माम्येतीलयस्तमद्धस्म्‌ ! अपि भोकूणां प्रेण चह्मणाऽविभागं गतानां कमा दिनिमित्तमख्येऽपि पनसत्पत्तावसभ्युपगम्यमानार्या मुक्तानामपि परनरत्पत्तिमसदादसमञ्जपसम्‌ अथेदं नगदपीता-

्णोणणीणणणगणगभगणफीणणणषरिर ररर) कण कणिका णि? |

स्थिते एलितमाह- तेनेति } जगते दक्णि कलिपतत्वमप्तपरतिपत्तमिलय।द ङयाऽऽह- विस्तरेणेति

जगह्रूलणोरक्त कार्यकारणत्वममप्यमाणन्रोदयति--अपीताविति 1 पएवपर्सपूत्र व्याकरोति--अरेलादिना जगतो बद्यकारणत्व स्ठम्य. दमेवोक्तिपरकार प्रक- ट्यति--यद्यीति अशुद्धयादीदादिश्षच्डेन रागद्वेपद्विप्रहणम्‌ तवपीतावित्यत्र तस्पद कार्येण सवध्यते ] प्रति्तसज्यमानमित्यस्यथिमाह--कारणेकि यथाक्षरे तप्ज्यमानमुदरक स्वधर्मम्‌ सीर पयति यधा का टणमुरके पठध्यमानपद्रक दूष येत्तथा कामपि कारणे यज्यमान स्वधर्मेण कारण दृषयतीप्याह--कारणमिति कार्यप्तमानधर्मव्ते ब्रह्मण सीकृते फलितपाह--इदर्पाता विति सूत्र ग्याछ्या- न्तरमाह--अपि चेति ! स्पष्य कार्यस्य प्रलये कारणवदेकरूप्यप्रपङ्गसपुनारवमाने- नोसत्तौ हे्वमावात्तदपातिरित्य्तामज्ञस्यमि्ययं प्रकारन्तरेणाप्तामज्स्यमाइ-- अपि चेतति! कमीदीना पनरप्पत्तिनिमित्ताना टये प्तत्यपीति यावत्‌ प्रल्याव्‌- स्याया कर्मादप्िव्ये निभित्तमन्तरेणाि पृनरमोूणामुत्पत्तो तद्देव मुक्तानामपि पुन जनमप्रपन्नदपमल्पमिद दशनमित्यर्थं शदङ्धपुत्रेक न्पा्यान्तरमाह--अयेति।

५अ न्नींचस्ति२र्ज तद्याजी) रज प्णेऽरि उष्ज ट, "पताप्रः च. “त्त कारः फ. क्षिधरुत सू"॥ मित्तान्त

‰९५ श्रीपदैपायनपरणीतत्रह्यसूत्राणि-- [अर रपर १०९ ( वैरक्षण्याल्ययुक्छिद्वारऽपि वेदान्तवाक्यानामवध्यतवम्‌ , भषि० 9

| वपि विभक्तमेव प्रेण बद्यणाऽयतिष्ठतेवपप्यपीरिश्च संभृकति कु{रणाव्यततिस्ति सार्य संभवर्तीच्यतपज्धसमेवेति \ अत्रोच्यवे-

तु दृ्टान्तमावाद्‌

५न" एत्रास्मदीये दशने रविचिदसामञ्जस्यपस्ति यत्तावद्‌- भषित कारणमपिगच्छस्कायं कारणमारपीयेन धर्मेण दूपयेद्धिति तद्‌दृषणम्‌ कस्मात्‌ ““दृशन्तमावात्‌ " सन्ति रएन्ता यथा कारणमपिगच्छत्कायं कारणमास्ीयेनं पर्प. दृष यति तद्यथा शरावादयो मरसछ्तिका विकारा विभणावस्याः यामचादचमध्यपप्रमेदाः सन्तः चनः प्रङतिमपिगच्छन्तो नं तामासीयेन धर्मेण संखनन्ति 1 सचकादयथ सवणैविकारा अपीतौ सुवर्णमाीयेन धर्ेण संद्जन्ति पृथिवीविकारथ- तुधिधो भचग्रामो प्रथिवीमपीतागा्मीयेन धर्मण संखजति स्वत्पक्षस्य त॒ कतिदणन्तोऽस्ति अपीतिरेषे रि समवे. यदि कारणे कार्य सखधरमेणेवावतिद्रत अनन्पत्वेऽपि कायका-

स्िताविकेत्यपेरथः \ बद्छवादिनामित्थमनद्धीकरं सुचयितुमेवमपीत्युक्तम्‌ यद्वि ख्य- कालेऽपि कायं कारणादहिमक्तं तदा सितिकाटक्छयामावप्रत्तद्रादप्तमज्ञप्तमेवेदं ब्रह्य करणत्वमित्यर्थः < तिद्धान्तप्रूनमवतारयति--अन्रेति तत तुशब्दस्यावधारणा्थत्वमुपे्य पतिक्ञा- मं विमनते-नैषति तदेव दरोयितुमादौ परोक्तमन॒बदति--यत्तायदिति कर. ममपिमच्छन्तस्मिन्नविमाममापद्यमानमित्ति यावत्‌ } तस्यादोपत्वं अरतित्ताय अन्नपूरकं तुमवत्ताये स्याचएट-तुददपणापेत्‌ रण्टल्तानेदं विमनतू-तशरथि विमामा- वस्था स्थिषिकाटः पुनरिति प्रस्यकादेक्तिः चतुर्विधो भूतप्रामो नरायुनाण्डन- सखेदनेद्धिव्यरूपो मूतपतमुद्यायः अनेकद्ान्तोपादानं वुद्धिपौकयीषम्‌ परप्त- स्या कच्िदृएटानो मदिन्यपीत्यागद्याऽऽह--स्वत्पक्षस्येति प्षालनीरादीनाभ- कायंकारणद्पत्वात्कारणे कायेख्ये ्ान्तत्वापिद्धिरिति भावः रि उयकारे

कायधम॑दयतो कार्यस्यादि धरणः ह््वतेदयाप्विद्धिः कारणाश्चयसेन तदवस्वनि

स्फटिरटोदिलवत्तद्धी भानि स्यादित्पयाह-अपीतिसेवेति) नन प्रटयदखि कार्वधमी

येन्नावतिषठेरत्न तई कारणवमा अपि ति्ेयुलयोरमेदात्तनाऽऽह--यनन्यसेऽपीवि "का नानक „>

9१ज. म, पिद्वन 1 स्जन्नमः। ज. पूनम क्‌, कश्यनद्टा'।

(अ°र्पा० १्‌०९थनिन्द्गिरिङतदीकासंवहितश्चाकरभाप्यसमेतानि। ४४५ ( वचक्षण्यादययुक्तिद्रासःऽपि वेदान्तवास्यानामवाष्यत्वम्‌, अपि०

रणयोः कायस्य कारणासत्वं तु कारणस्य कायत्मिति- मारम्भणख्ब्दादिभ्य इति वक्ष्यामः [ च० सु०° २-१-१४ ] अलयस्पै देदेगुच्यते कायेमपीतावारमीयेन धमेण कारणं सं गेदिति स्थितावपि स्प्रानोऽयं प्रघङ्कः कार्यकारणयोः नन्यखास्युपममाद्‌ 1 ° इद्‌ सवे यदयमात्मा [अु° २-५४-६) आत्मद स्म्‌ * [ छा ७-२८-२] ““ वद्धवेदम- पृतं पुरस्ताद्‌ [ मु० २-२-११] सर्वं सदिविदुं ब्रह्म " ३-१४-१ | इत्येवमायाभिहं भ्रुतिभिरवित्तेपेण निप्वपि कटेषु कायस्य कारगानन्यत्वं भाव्यते तत्र यः परिदरः कायेस्य तद्धमाणां चाविदयाध्यासेपितत्वान्न तैः कारणं संखञ्यत इस्यपातावपि सपरानः। अस्ति चायपपरसे टष्ान्तेः 1 यथा स्वर्यप्रप्तारितया मायया प्रायाकची त्रिष्वपि कापु सेस्पृश्यतेऽवस्तुतादेवे परमात्माऽपि संसारमायया नै सस्पृदयत इवि ¦! यथा स्वर्॑हमोफः खमदृश्चैनमायय सस्पवभत इति मवोपतमरस्यद्‌ योरनन्यायतस्वादेवमवस्याभ-

अपिष्ठानेवाऽऽरोपितस्य तत्वं विंपरीतपमिदयथेः किं कार्यमात्मीयेन्‌ धर्मभ कारणं दृपयतीलत्नापीतिषिशेपणमनर्धकपिल्याह--अलसपं सृति विङपण. देवर ठेतुमाह--सिथतएविति ! प्रपङगप्ताम्ये देतुः-शार्येति अम्धुपगरमस्य मानमुखतां दक्षेयति--इदमिति इदमपि दुपणान्तरमेषेलयाश्ङ्‌ याऽऽ -- तन्नेति क(वस्याविद्यया वियमानव्वात्तन कारणत्य व्सुतोऽक्तस्स्चे दणान्तमाह--अस्ति चेति \ तच्च मायाविने चर्तुत्वेऽपि तदयमयाय अव्तुल्कदिहि हतुमट-- अवेस्त॒रवादि ति र्ान्तनिवि्मर्थं दष्टान्तिके योनयवि--एवमिति } शिषान्त- रेण प्रयो जनात्तमप्तावितिरन्दः मयारनिनो माया प्रयनुपादानत्वातेदमनुडपमदा- ह्रणमिद्याश् ङयाऽऽह--यथा चति दुकोऽवस्यन्तर्‌ऽपि | स्वयमनुगच्छन्निति यावत्‌ 1 तया वस्यापतपे दतुमाह--मङ्धति जागरिते सपु चानुगच्छतक्तस्य तयाञनमम्यमानत्वाभावादिति ह्वः हि स्वसदशनरूपा माया जागरादादनुव. समाना द्टेति मावः | चेतमोपादानतवानूर्मणं दषान्तमुक्तवा दाछन्तिकमाह--एव- मिति अवस्यान्नयमुत्यत्तिल्यितिपखयङ्पम्‌ खमपररश्चः स्वमदशने मायामात्तमिति

१अ.ज.विदहिसः। रज. मस्य" | न. प्रददकः। ग्य. नस ।५ क, ज, न्‌. ट, श्रयते प्रः क. त. "पीदादित्तिः 8, पाद्स्वाः < प, -युणह

४९६ भ्रीपौपायनप्रणीतव्रह्मप्नाणि-- [अ०रपा० १०९] ( पेरक्षण्याद्ययुक्तद्वाराऽपि वेदान्तवाक्यानामधृध्यल्वम्‌, अधि० ३)

यसाक्षयेकोऽग्यमिचार्यवस्थात्रयेण व्वभिचारिणा संस्पृश्यते) प्रायाप्िं घेवरपरमात्मनोऽवस्थात्यात्मनाऽवभासनं रञ्ञ्या इव सरपीदिभाषेनेति अन्ोक्तं बेदन्तार्थपंभदायविद्धिराचायं

५६ अनादिमायया सप्र यदा जवः भवुध्यते

अजपनिद्रपखम्रप्ैतं बुध्यते तदा ''

[ नौदपा० कारि० १-१६ } इति तन यदुक्तमपीतौ कारण- स्यापि कायेस्येव स्थौट्पारिशोपपरसङ्ग इत्येतदयुक्तम्‌ यत्पनरे- तदुक्तं समस्तस्य विभागस्याविभागपापतेः पुनतिभागेनोत्पत्ती नियपरकारणं नोपपद्यत इदयवयपप्यदोपो रण़न्तमिारेव यथा हि युपुपिस्तमाध्यादावपि सां स्वामाविक्यामविभागः- पराप्तौ पिष्याज्ञानस्यानप्येदितत्वा्पएवेवस्पनः भवोषे किभागो भवत्येवमिहापि भविष्यति भरुतिश्चात्र भवति--““ इमाः सवा; परजाः सति सपयन विदुः सति संपद्यापहं इति | छा९ ६-९-२ ] “त इह च्याघ्रोवा सिह वारको वा वराहो वाकीरो वापतङ्को वादैशोषः मदाको चा यथद्धवन्ति

व्तुस्तेनास्सर्योऽपि परमाल्मनोऽवस्यात्रयेण सेस्परशो इनीरस्तप्य वस्तुत्वादित्याश- द्याऽऽह~- मायामात्रमिति \ त्रापि सूत्रस्य विघान्तरेण योजनां विवक्षति वराब्द्ः 1 परमात्मनो व्तुताऽवस्यात्रयाप्रवन्ये ब्रद्धसमत्रिमाह--अत्रेति यदे्या- चायेप्रतिगोपनावष्मोक्तिः जजनमित्युत्पच्यवस्थया स्पदमुर्न्यत्वमनिद्रमिति लयावस्य- याऽस्वमपरिति स्थिल्यवस्यया चेति विवेक्तव्यम्‌ 1 अद्धैतमिति पृणेतोक्तिः परस्याव- स्थात्रयाप्रचन्वे फलितिमाह-- तनेति उक्तमप्तामस्यान्तरमनुक्दपि-- यत्पुनरिति न॒ विद्यादिपत्रेण परिहिरति-अयपपपीति 1 द्टन्तमावमेव विभनते--प्ां हीति मिय्यक्तानस्य मिय्यामृतस्यान्तानस्येति यावत्‌ दृष्टान्ते संभ्रतिपत््य- भावं मन्वान प्र्याह--श्ुतिश्रेति सुपिप्तमथे पत्पत्तेरज्लानष्ठयावघ्य श्ुत- त्वेऽपि कर्थं पतति सपन्नस्य पूववत्पूनत्रिमागेनोत्यानमित्याश्चद्रयाऽ5ऽह- इदटति 1 पुपृष्ठादयल्वच्यन्देन प्ररख्रयन्ते इहेति पृवनधद्ेरक्तिः ! यद्यदिति क्पा्या्नितं नातिद्िदेषस्यमृक्छम्‌ तदाभगन्दव्युत्तरप्रवोधेरवीतवासनानष्रारिमो ग्रहणम्‌ ननु न्‌ (िचिद्रददिपप्ित्यल्ितेन परामद्यमानाक्नानस्य पपठ सस्वारपनः प्रनोपे पूचव्त्पानं युक्तम्‌ { प्रख्ये तु त्याविपाह्नानद्वि मानापाकर्कतो पिभायेनो- ~

ए, नष्ष | २२. पछनपष्ठ। 3 क, ख, टिपाए। ज्व. (यप

(अ°र्पा० यू ०१ ०}आनन्द्भिरिषतदीकासंवदितश्चांकरभाण्यसमेतानि ४५७ ( वेखक्षण्याप्ययुक्िद्वाराऽवि वेदान्तवाक्यानामवाध्यलम्‌ , आधि० १५

तदाभवन्ति " [ ६-९-३ ] इति यथा द्लुविभा येऽपि परमात्मनि मिश्यङ्ानमतिबद्धी पिमागन्यवदारः स- वद्ज्यादतः स्थिती दश्यते, एवमपीतावपि मिध्याह्तानभति- वद्धेवं विभागश्षक्तिरमुमास्यते एतेन यक्तानां परनरत्पत्तिमसङ्गः भत्युक्तः सम्यग्ज्ञानेन मिष्यान्नानस्यापोदितत्वात्‌ } यः पुनर- यमन्तेऽपरो विकर्ष उष्यरक्षितोऽयेदं जगदपीदायपि विभक्तमेव परेण ्रह्मणाऽवतिषटतेति) सोऽप्यनम्युपगमादेव भरतिपिद्धः। तस्मात्सपञ्जपमिद मोपनिपदं दश्नम्‌ |

स्वपक्षदोपच्च १० स्वपक्षे चते प्रतिवादिनः सधारणा दोपः प्रष्ुःष्युः

= +

कथमित्युस्यते यत्ताबदमिदिष विरश्नणल्वान्नेदं जगद्रख्यभद्-

स्पन्नि्ियम्यते तत्राऽऽह-यथा हीति तच्वक्तानपयंन्तं विभागम्यवह्(रस्याग्या- इतव्वे दएन्तमाह--ध्व्रवदहिति पुपप्त्यद्थायां प्रसिनक्तते मद्यणि पम सतस्य कार्यजातस्य रठीनत्वेऽपि छयस्याविदाशेपत्वप्पुनशत्थितवृत्तरमगोधवस्थायां सोपुपाविद्यानिमित्तो विभागस्यवहारः स्वमावस्थायामिव्र॒॒यावत्तत्वत्तानमवाधितोऽम्यु- पगरम्यते तया प्रख्यावस्यायामपि विभागरक्तिर्विमक्तकायल्यरक्तणा मिथ्याज्ञान ग्दितावियाप्रतिविद्धा तच्छेपेवानुमास्यते विमतो ल्यः प्रविदचेपरस्तत्वत्तानानधीनट- यत्वात्तौपुप्त्यक्त्तया चाविद्याशक्तेियतत्वादुत्पत्तिनियतिरिलथः } अप्तामञ्धप्यान्त- रमृक्तमतिदेशेन रिगिटयति--एतेनेति अविचाशक्तिवश्षदिव पुनिमागेनोसत्ति- रित्यक्तन्ययिनेति यावत्‌ ¦ तथाऽपि कथं तेषा पुनरुत्त्तिप्रपल्ञो निनायते कारणामि फार्यामावादिलाह--सस्पिति परिचोदनापुवेकयुक्तमपागज्ञस्यान्तरं निस्स्यति-- यः पुनरिति 1 जशङ्किताप्तामज्ञस्यनिरपततनफदमुपक्हरदि-- तस्मादिति स्वपे विलक्षणत्वादिदोपान्परिदय यसथोमयोरिल्यादिन्यायाद्नुद्धान्यत्वमेव तेपा- मित्माह--स्वुपप्ेति सृचाक्षराणि व्याच्ट--स्वपक्षे चेति तेया वाद्व प्रलनृद्धान्यकता तेषामिति श्वेः ब्रह्वादिन्युक्ताना विदक्षणलदीनां प्रधानवादिनिं भप्तद्नामावार्छतः प्तापारण्यमिति शङ्कते--कथपिति प्रधानवाद्विनि दोप्नाम्यमापा- द्यितुमारमपे--उच्यत इतिं 1 उक्तप्रकारमेव प्रकदयन्विरक्षणत्वादियन्नो्तमनूदय साम्यमाह--यत्तावदिति अप्तदिति देदिलचोक्तस्यापि दोप्य प्राथारण्यमाह--

घ. हविः क. अज. न्न्तेचिः। ख. ठ. इ, "वन्पात्तच्छः। घ. नाप्रः)

४४८ श्रीपदेपायनप्रणीतव्रह्यतूताणि-- [अ०रेपा०१्‌०१०) ( वैरक्षण्या्यगकिद्रायऽ्पि वेदन्तवास्यानामवा्यत्यम्‌, भाधे* ३. +

तिकपिति परथानपकृतिकतायापपि समानपेतच्छब्दादिद्य॑नालसः धानाच्छन्दादिमतो नगत्त उत्पच्यम्युप्गमाद्‌ } अत एव विरक्षणकार्योसपरयभ्युपगमात्समानः भरागुत्प्तेरसत्कायेवाद्प- सङ्गः तयाऽपीततौ कायस्य कारणाविभागाम्युपममात्तद्रस- डरोऽपि सपाभः इया पृदितसवेविदेषेषु विकारिष्यपीताववि- भामाद्मतां गतेप्विदमस्य प्रूपस्यापादानपिदमस्येति माक्पल- याखतिषुरपं ये नियता भेद ते पयेद पनसस्पत्तौ नियन्तुं दावयन्ते कारणामावात्‌ विनैव कारणेन नियमेऽभ्युपगस्यमाने कारणाभावसौम्यान्पुक्तानापपि पनषैन्धपरसङः। अथ केचिदेदा अपीत्तादविभागमापच॒न्ते फेचिनेति चेत्‌ ये नाऽऽप्न्ते तेपां प्रथानफायेत्वे प्राभ्नातीलेषमेते दोषाः साधारणत्वाचान्थतर- स्मिन्पक्षे चोदयितन्या भवृन्तील्यदोपतामेवेषां द्रढयति ।! अव- द्याथ्रयिवन्यसापत्‌ १०

अते पवेति 1 अत श्रव्दस्येवा्ैकथन विरक्षणेदयादिं हद कायं कारणेन वि~ कषण दक्ष्यमाण कारणाप्मना प्रागद्थाया स्थातुमर्हति विरोधात्‌ नापि स्वेनैवाऽ5- त्मना कायं प्रगुत्यत्तेवै(तितु पारयति प्रययप्रतिदतिप्रषद्राततन प्रामपदेव कार्थं मवन्म- तेऽशल्यथैः जपीतिपूरो्तमप्तामञ्ञप्य परमतेऽपि प्रप्तज्रयति -- तथेति 1 सत्तु ्म- सस्य विमागस्योविमागप्रत्त, पनरप्पत्तौ नियामकामावाद्धोच्ृणा भोगस्य विभागै- नोतपत्निनं प्राभ्नोतीलन्नाऽऽह-- तथा भृदितति उपादान सुखादिकारण ङशर्क- मोदयाद्वि \ यत्तु मोक्तणा पेणाविमाग मंत्तानापरिचयाद्ि तच्ाऽऽह--त्रिमेवेति ¦ प्रतिपुरुष प्रतिनियतान्मेदान्विवाप स्ताकारणानामेय भेदन प्रल्याम्युपममान्नातिप्रत्- किरति चेादयति- अथत्ति से प्रतिपुरूप प्रतिनियता मदस्ते निदा" स्युरनित्या वा नित्यत्वे पृरपेषु गुणेषु वाईन्तमावान्न प्रतिपुरूप प्रतिनियमस्तदास्मत्नात्तत््राधार- ०्याचानिप्यस्वे प्रथानङप्यैष्वस्याऽइवदयकस्वाततिपामपोनावविमागानाप्िरयुक्तति परि- दरनि-- ये नाऽऽपयन्तं इति निटक्षणत्वाद्रीना ्रावारण्त्दे फटितमाह--दइत्यप- मिति तरि दापपरोम्यान्नन्यतगपन्षस्याऽडदेयतेत्यार चास्मम्पन्षे परिहारस्यो रम्बा न्भेवदरिल्याह--इत्यदोपतामिति १०

, ५. भ्रा श्वुचयक्।दय, सामान्वान्म1 तार -* स. स्दान्ययि" १५ र, स. "छान्य्त्यम्य"

[ि°रेषपा०्‌० १२]आनन्दमिरिकृतरीकासेवलितशांकरमाप्यसमेताति ४४९ ( टक्षण्याप्ययुकिद्रारऽपमि पेदान्तवाक्वानामवाध्यत्वम्‌, जभि० ३)

तकाप्रतिष्ठानादप्यन्यथाऽनुमेयसिति चेदेवमप्य- विमोक्षप्रपङ्ः ११॥ (३)

इतथ नाऽऽगमगस्येऽयं फेवङेन तकभ मल्ययस्यातन्यम्‌

यस्मान्निरागमाः पृरूषोसेक्षामात्निवन्धनास्तकां अपतिषरिता

मृवन्ति उत्मक्षाया निरङ्कशत्वात्‌। तया हि-कषिदमिगुकत-

यत्नेनास्षितास्तका अभिथुक्ततररन्येराभास्यपाना इयन्त

तरप्यपरेपपिताः सन्तस्तगोऽन्येराभास्यन्तं इति सत प्रतिषितत्व

तकाणां शइक्यमाथधरयितुं पुरपमतिषरूप्यात्‌ अथ कस्यविस- सिद्धमाहात्म्यस्य कपिरखस्यं चान्यस्य बा संमतस्तकंः मतिष्ठित ईल्याश्रीपेत, एवप्रप्यप्रतिष्टितत्वमेव प्रतिद्धमादात्म्वानुमत्ा- नाप्रपि तीथकरामां कपिलकणभक्भभरतीनां परस्परविप्रतिपत्ति दशनात्‌ अथोच्येत “अन्यथा वयमतुमास्यापहे यथा नापरति- ध्रादोपो भविष्यति दि यतिष्ठितस्तक एव नास्तीति दक्यत वक्छम्‌ एतद्वि द्द तकाणामप्राताप्रततव तकणव मतप्रिप्यत। फेपांविसश्नमामपरतिपिवलदन्चेनेनन्येपापपि तजनातीयकनां

अनन्वय -न--न---------------------------*-----------~----~-------~-~-~~-~- प्रिरक्चमत्व। दितकोवद्टम्मेन त्रद्यकारणवाद्ध्रतिक्षपा्तमते हखन्तरमद-तक।पति-

श्ामादिदि त्रमपिपदं व्याकरोति--इतशेति तर्प्य कैवल्यमनुग्राह्यागमराहि सम्‌ 1 इत.शब्दारथमेव स्छुटयति--यस्रादिति अआगममूलकिकिडानां कतसकाणा प्रादमीवलवाऽऽह--परूपेति { ओ्मेक्षिकतकौणामप्रतिष्ठिततव देतुमाह-उसमक्षाया इति त्काणाममतिषठितत्वं विवरणेति-तथा दीति। पुरषमतीनामनेकरूपत्वऽपि कपि- खादौ परपविद्रेते माहात्म्यस्य प्रसिद्धव्वात्तदीयस्वरकोऽप्रतिष्ठिते मवतीति वदधते अयसि कपिष्दरेरादाट्थप्रपिद्धिमम्युपेय परिहरति--एवमपीति भन्य- पेलयादिमयावययेन शेदयदि--अयोयच्येतेति यथा त्क्य यप्रविष्ठितत्वदाप- सया व्या्षिमनक्तवाया्ावतमेक््यते तथा विरक्षणत्वादीना व्यमिचारिणामप्ताषक- त्वेऽपि व्याहिपरत्तस्य प्यधरुत्वपिद्धिरिलयथः सोऽपि त्केस्तकत्वदिपरिषटित

_ , __-----------~~--~~--~------------------- =

{च छता; घमः ॥२ ज. च. श्ितास्वदन्ये" 1 3 सन्तोाऽन्य। "क, ज. क्य खमा 1 ज. दाङ्य श्रथ क. 2. प्वैशवरू। ज. न. ठष्यान्य 1७ क. ट. स्यव्रार्न्य। < धोयत्ते ९क, ज, स, ेम्यामिम १० क. कनाम ११ क. ख, ट, तन्द्‌ व्य

४९० शरीमहैपायनप्रणीतव्रह्मसूत्राणि-- [अ०रपर० १०११ ( धरेलक्षण्याद््ययकिद्वाऽपि वेदार्न्तवाक्यानाममध्यत्वम्‌, भाषि ३?

तकणाममदिष्ठिवसकल्यनात्‌ स्तकामरिष्ठायां टकः उथवहारोच्छेदमसङ्गः 1 अतीतवतेमानाध्वसम्येन धनायतेऽ- प्यध्वनि सुखदुःखपाक्षिपरिदाराय मवतेपरानो रोको. दस्यू शरलर्थविभरतिपत्तौ चार्थाभासनिराकरगेन सम्यगयैनिधोरणं तेनेव बाकयद्ततिनिरूपणरूपेण क्रियते मतुरपि पन्पत्ते-- ८८ म्रदयक्षपरसुमार्च खास पिविधागमम्‌ ) जयं सुव्िष्देतं सायं धथश्ुद्धिपपीप्ठत्ता ` [ प० स्पृ १२-१०५ | इत्ति, ° आप धर्मोपदेशं वेदशाघ्लादियेथिना यस्तर्गेणानुसंधत्ते र्थं वेद नेतरः" य्तरकाणामप्रहिषठितत्वप्ताथकः प्रतिष्ठितीन वा] प्रथमे कतः तरिलत प्रिद नवा] प्रथमे वृतः पर्मतर्काप्रतिषठिततव तदटुषपादके तदभावात्‌ द्वितीयेऽपि चुतः स््तकीपरतिष्ठिततवं तत्मप्ताधकतकंस्यै- वाप्रपिष्ितत्रादिलर्भः। डोकव्यवहारेतुत्वादपि भतिष्ठितत्वं तकस्याऽऽस्थवमित्याद-- सर्वेति तेवोप्पादयत्ति--अतीतेति भघ्वा प्रव््तिनिवृत्तिष्यकहारविपयलनत्प्ा- मान्यं तस्सनातीयत्वमनागेतेऽध्यन्यननुमूते म्यवहारविपय इतति यावत्‌ } अनुभूतानि. एपाधनग्यततदनात्तस्यापि समीहितसाथनत्वमप्तमोटितषाधनस्वं वाऽतुपाय खोक सतत्र प्रवते. ततो वा निवते तदेवं सकयातामुद्हन्ननुमानाख्यसर्को नभ्रतिषठितो भवितुमक्तीलर्थः ननु भेकथाच्न। यथाकयंचित्मतिष्ठितिनाप्रतिषितिन वा तर्केण निवै- हति तस्थादएत्वदिव दुर्निवारत्वद्विदार्थनिर्णयानुषयोगित्वात्तु तकंस्याप्रतिषठितत्वं वेदि- केरुच्यते तनाऽऽह - श्रद्धेति पूर्वोत्तरतन््नप्रणथनानुपपत्या कश्य पतिष्ठितत्व- मेष्टभ्यम्‌ ! हि प्रतिष्ठिततकौवटम्भमन्तरेण ताभ्यां ववियाथनिधरणत्तिद्धिरिति भावः 1 केवरं लोकिंकवैदिकन्यवह्‌रानुपपत्तिरेव तकंस्य प्रतिषठितत् मानं किं तु मनुवचनमपीद्याह--मतुरपीति ! शाखस्य नानाचायमुलप्राघपपरदायपताहिषयं - विवि. धागमत्वम्‌ घमंस्य ्ुद्धिरधमानिष्कृप्य निर्धारणम्‌ तच शाश निधारितराक्तिता- त्प्थवद्व्यवधानेनोपयुक्तं प्र्क्षानुमाने तद्यवधानेनेति विमामः अत्रानुमानं चैलेतदु- पजीव्यम्‌ आर्पा धर्मोपद्ेश्यो मन्वञिविप्णुहारीतयात्तवस्क्या दिग्रमीतं धर्मज्ञम्‌ वेददाख्राविरोरधिनतिविशशेपणाद्धभेनि्णये द्राप्कतकनिपभरवेशो नेति सूचितम्‌ परमेश न्दा प्राधारणाद्भद्यापि गृहीतम्‌ सवस्य तर्कस्याप्रतिठितत्वपक्षमेवं दूषयित्वा

` ऋणमा

1 कि ष्यक

१, सवसो" मान्येन} क, ज, चेवमेव म"

[अ दपा० १० ११}अनन्दगिरिकृतदीकासंषरितश्षंकरमाप्यसवेरानि 1५५१ ( पेलक्षण्यास्ययक्िद्धारऽपि वेदान्तवाक्यानामयाध्यत्वष्‌, अधि०

| म० स्परृ> १२-१०६ ] इति वन्‌ अयमेवं॑तरस्पाल- करा यद्मतिष्िततं नाप एवं हि सावद्यतकेपरित्यागेन निर चद्यस्तकः मतिपचन्पो भवति हहे प्रषनो यद आसीदिलया- र्परनाऽपि मदत भवितवच्यपरित्ि किचिदसि प्रमाणप तस्मात्र तकामतिष्ठानं दोपः ^+ इति चेदेवपप्यविमोक्षपरसङ्गः यद्यपि कचिददिपये तकस्य भति्ठितत्यपपलक्ष्यते तथाऽपि धते त्वि पय प्रसज्यत एवेप्रावाए्रतत्रदापादनि पाक्षस्वकस्य ददमति- गस्भीर्‌ भावयाथारस्पं पक्तिनिवन्धनपागमपन्तरेणोसमेक्षितपपि दाक्यम्‌ रूपा्यमाषाद्धि नायमथः भयक्त॑मोचसे लिद्कायभा- वाच नाहुमानादीनामिति चावोचाम) अपि सम्यग््ञनान्पीघ्त इति स्वेषां माप्तवादिनामभ्युपयमः तच स्म्यन्ञानमेकरूपं

कस्यचिदप्रतिषितत्वमद्धी करोति--अयमेवेति तरेवोपप्रादयति--एवं हति तर्को हि विचार्‌।त्पकस्तर्फितपर्पक्षप्रतिक्षिपमुतेन(ण) तफिततिद्धःन्ताम्युपगममलं पस पूर्वपन्षविपये तरक प्रतिएठारहिते प्रपि भ्रवतते तद्प्रतिष्ठितस्वामवे विफरुतया विचारा- प्रुेरिदयथैः 1. पृषतकेषेदुत्तरतकस्यापि तकेत्वादप्रतिषितित्वमनुमेवमिलाशङ्कयाप्रति- छिततये तर्कस्य मृख्रोधिस्यादि प्रयोनके न॒ तरकत्वमिति मत्वाऽऽह -नं दीति अन्यथेदयौदिवोयविंमननमुपहरति- तस्मादिति सपैतकाश्रतिष्ठाया दुरूपपादन- त्वाध्किचिततकीप्रतिदाया गृणवादित्यथः परिहारमवतारयत्ि--एवपपीति ।. प्रति- छितोऽपि कथ्ित्तर्कोऽस्तीति बा भगत्फरारणविषयक्तरकस्तयेतिं वा साध्यते तत्राऽऽद्- मङ्ञी करोति--ययपीति। दवितीयं दषयति--तथाऽपीति जगत्कारणमपि कायि द्कालमानमोचरतया तकेगस्यमित्याश्चद्धय कारणमान्नस्य तद्रम्यत्वेऽपि तद्रतकतवारि

विद्रोपस्य नास्ति तद्रम्यतेलयाह- दीति 1 अतिगम्मीरत्वमाममात्तिरकिमानायाग्थत्वं मावयाधास्यं क(रणमतमद्धितीयत्वं परक्तिनिवन्धनं परमानन्द प्चिदेकत्ानत्वम्‌ यदु- ्मतिमम्भोरत्वं सदेव प्रागक्तं स्पारयन्युपपादयति--खूपादीति 1 एवमपीयादिमागं विधान्तरेण व्याकरमारमते--अपि वेति तकमरविष्ठिततलवारिनाऽपि तारिक वा धैदिकं का क्तानं रेक्षप्ताधनं विवक्षितमिति विकरेप्याऽऽयं दूषयितुं संप्रतिपत्नमथ

माह-- सम्यगिति तस्य तकैपतमत्थत्वाक्षमवं वक्तुभेकरूपत्वमाह-- तथपि वस्तु-

१क.ज.ज.व्वचेत* रक्ष. नाम्‌" 12 क्र, म, क्षस्य मो" ।४ न. “मियवो 1 क्‌, स, श्ट्यायचीः )

४५२ श्रीमहूपायनमणीतव्रह्मसूत्रागि-- [अररपा० १०१६१) ( वेरक्षण्याप्ययुकिद्राराऽपि बेदन्तवाश्यानामगाध्यत्वम्‌, भभि° ३}

वस्तुतत्रस्व॑त्‌ एकश्पेण छ्वस्थितो योऽथः परमार्थो खोक तद्टिपयं हानं सम्यण्ानपिस्युच्यते यथाऽप्निरुप्ण इति तभरैषं सत्ति सम्यश््नाने पुरूपाणां विप्रतिपत्तिरमुपपन्ना तर्फज्ञानानां सन्पोन्यवरिरोधास्तद्धा विमतिपत्तिः यद्धि केनचित केणेदुमेव सस्यम्ानमिति प्रतिपदितं तदपरेण च्युत्याप्यते तेनापि भरतिषएठापितं ततोऽपरेण च्यत्याप्यत इति परसिद्ध रोके कथमेकरूपानवदस्थितयिपये तकैप्रमवे सम्यानं भवेत्‌ प्रपानषादी तकषिदेसुत्तम इति स्ब॑स्तारककेः परिगर्ीतो येन तदीयं पते सम्यम््ानमित्ति परिप्येमदहि शक्यन्ते. तीतानागववर्तमानास्तारिका पकस्मिन्देदो शठे समाहर येन तन्परतिरेकरूपेफाथविपया सम्यञ्तिरिति स्यात्‌ बेदस्य तु निघत्वे विक्ञानोदपक्निदेतुसे सति व्यवस्थितार्थषिषय-

तन्त्रतवेऽपि स्थाणुपुरषविपयन्नानवदनेकरूपत्वमाश याऽऽ ह--एकरूपेणेति हि स्थाणुवी पभो चेपति स्ञाने वस्तुत किं तु पुपतन््रमिति मावः } एेकषप्येऽपि चस्तु- नस्तस्य आन्तिविकहिपतानि सन्लेवानेकरूपाणीलयाशङ्धयाम्योऽप्यन्नानवदेकरूपवस्तु- विपयमेव सम्यम््ञानमिव्याद--तद्विपयमिति मेोक्षप्ताधनप्तम्यम्त्ानप्यो कप्रकरिगैक- रूप्येऽपि किमायातमिति तत्राऽऽह--ततरेति ! अविप्रतिपन्नमपि सम्यम्तानं त्प युत्थं मव्िष्यतोखाश्चङ्कयाऽऽट--पक्रतति वि्रततिपत्तिमेव ताके तान प्रकट्यति यद्धति 1 व्युत्थापनं वावनम्‌ 1 पतत्यां विप्रतिपत्तौ फलितमाह-- कथमिति एक. रूपेणानवरितोऽरथो विषयो यस्य ्तानस्य तत्तथा प्रधा्रद्यवादिनः पवेत्किणतया सषिटसयदु रियतं सम्यप्म "्पविच्यतेत्थाराद्-या<ञह्‌--न चति तैरपस्ूदीतेऽपि न्पतनिशपेन प्रधानवाडिना खमतेस्य स्थापितत्वात्तस्यैवाऽऽ३- यत्वं पवतारिकपमतमित्याशङ्कयाऽऽह--न रशाक्यन्त इति एकल्पो योऽक्रा- वेकाथः परास्येरक्तस्तद्िपयेति यावत्‌ तके त्यन्नाम मोक्षहेतरिति पक्षं भति. क्षिप्य वेरिकज्ञाने तेथेदय्गो करु वेदयैऽपि केदविदा विवादात्तज्न्यमपि त्तानम- करूप, मवतोयाशङ्गयाऽऽह--तेदस्येति प्त हि खपतामर्याडेकरपार्थधी- भप्वदेतुः पृरुपमतिरोषाखन्यथा प्रतिमासन इल्यः ! वैदिकस्य ज्ञानस्याततम्पञा-

--"------------"-----~-----------------~-------- ~ ¬ >

[ क, त्वार्दकं क, र्यण \३क. ज. य. "तिष्ठापित। “च, तिचप्रः। प्‌ २,

~ 1.१ > + {0 तिर 1 च. पणन्युष्णन्ञां ¢ ५७ कृ+ चु, ©, | + पृ 1 दु, 6 + री ड, ष्देको ऽध | कं, ई, इ. "दमह्पं जाः |

[अ०र्पा० १० {२]आनन्द्गिरि्दीकरासंवदितशकररभाप्पसतमेतानि ४५२ ( कगाद्वीद्धादना स्यतियुकिभ्यामपि वेदवास्यानामवाध्यलम्‌ , भधि० )

त्वोपपत्तेस्तज्जनितस्य ज्ञानस्य सम्यक्तवपतीतानागतवतमानेः सर्वैरपि ताकिकैरपदोतुमदक्यम्‌ अतः सिद्धपस्यवोपनिप- दस्य ॒तानस्य सम्यभ््ानत्वम्‌ अतोऽन्पनं सम्यम्ना- नत्वासुपपत्तेः संसाराविमोक्त एमे मरप्तञ्येत अत आगमशे- नाऽऽगमादुसारितकेयेशचेन चं चेतत व्रह्म जगतः कारणं प्रकृति शेति सिथित्तम्‌ ११॥ (३)

( ऊणाद्यौद्धादीना स्यतियुक्तिन्यामपि वेद्काक्यानमकध्यत्व्‌ , यपिर ४)

एतेन शिपरियहा अपि व्याख्याताः १२॥ ४) वैदिकस्य, दृशेनस्य प्रलयासननस्वाद्धरतरततकैव रोपेततवादरेद- सारयित केथिच््िः केनचिद्येन दरिष्दतसालधनिकरा- रणवादं तावपाभिलय यस्तकनिमित्त आश्नेपो बेदल्ववाक्यपू- द्वितः परिहवः इदानीमण्वादिकादस्यपाश्रये णापि केवि-

[~~ नत्वापादकन्वामवि फाछितिमाह--अते ईति वेदिकादेव सम्यनत्नानान्मोज्षप्तमवाप्ष- ्ान्तरेषु मोक्षहेदुततम्यग्तानामावान्मोक्षापिद्धिरिति मूधावयवाथमूपसदहरति--अतोऽ- न्येति तकौवषटम्मेन बरह्मणि प्रव्यकव्यानात्तमव मप्ता्य प्रकतमधिकरणायमुपतत- रति--अत्‌ आगपरवतनेत्ति ११॥ ८९६)

तमन्वयस्य स्ास्यन्यायावितेयेऽपि परमाण्वादिवादिभिरुद्धावितन्यायविरोधानाप्रौ प्िप्यति तेषा तार्किकत्वेन प्रपनिद्धत्वात्तदीयन्यायानामबाध्यत्वादियशिङ्य तेचिरा्ता- ्तन्यायमतिदिशषति--पएतेनेति अतिदेशषप्वदुपदेशवपपदारिप्यतिचतुटय फल- मदथ ! चतताद्रद्यणो नमस्स्े वुकन्समम्वयो विपरय प्त किमीश्चये दष्योपदयान व्यापित्वाददिगादिवदित्यादिना तार्किकन्यायेन तदनामापतसवामापताम्था विद्प्यते वेत्ति सेहे पू्वत्तराधिकरणयोरुपदेातिदेशमावेन सजन्ध कारणमाड--वदिकस्येति कावक्रमयोरमेदस्याऽऽतमन खप्रकाराप्वाप्तङ्धप्वयो न्यग्रानस्याप्तहायस्य मुक्तिः देकुतेष्येवमादीनामम्बुपयमाप््लाप्तन्नव्वम्‌ परिमाणप्तमन्वयादिगएतरस्तकं" देवट- प्रभृतय शिष्ठा } केनचिदशेन कार्यकारणयोरनन्यव्वाडिनिति यत्‌ 1 अण्वादीतय- दिपदेन स्वमाबामादवादौ गरहीतौ तर्कनिमित्त आक्षेप इल्ययमथं | विमत काय- द्रस्य नेशरेषादानक गुणत्वानयिकरणत्वादीश्वरवत्‌ ! दरो कार्यद्रग्योपादान कार्दरभये पमानसातीयविदचेपयुणारम्भकविदोपमुणानधिरुरणव्वाद्यागरिवादा दिगादि.

_._, ___~---~-~_-~__-~-~__-~_-~_-_~___ ~ ~... सेढ शत्ममं

०५४ , शीमहपायनमरणीतव्रद्यसूत्राणि-- [अ०द्पा०रम्‌०१३ ( भोक्तमोग्यमेद्वतो ऽपि परमरष्मणोऽदरवसस्यणाप्यस्वद्‌ , भधि० ५)

(नन्

म्मन्दमतिभिर्वेदान्तवाग्येषु पनस्तफरनिमित्त आक्षेपं आश्रयत्‌ इतः भपानमनिवदेणन्यायेनातिदिशति ! प्रिग्र्यन्त इति परिग्रहा परिग्रह अपरिग्रहः दिटानापपरिप्रहः लिपि ग्रहा\" } “पूतेन प्रद्तेन ्रधानकारणपादनिराकर्णकारणन तिमेनुग्यासमभतिभिः केनचिददेनापरिषदीता येऽण्वादिकार- णवाद्‌ास्तऽपि प्रतिषिद्धतया “व्याख्याताः+ निराटता द्रएव्याः। तुरयस्वान्निराकरणकारणस्य नात्र पुनराशङ्कितम्यं किचिदस्ि

तुरपम्रच्रापि परमगम्भीरस्य जगत्कारणस्य तफानवगाद्यसयं तक स्यापतिष्ठितत्वमन्यथामुपानेऽप्पविमोक्ष आगपविरोधश्वेदेष- जातीयकं नि्यफरणकारणम्‌ \ २२॥ ( )

( भीक्तृभोग्यनेदवत्तोऽपि परनद्मगोऽदतत्वस्यावाध्यत्वम्‌, अपि ५.)

भोवरापत्तेरविभागगरेत्स्पाहोकवत्‌ १३ (९५ )

गुणातततनकत्वाद्यया तन्तुमते श्चं ने चटप्तमवायिकार्णविशषेपगुण इद्येधवि धानुमनविरोयं समन्वयस्य कथिचोदयदिति तमितामाशद्ा निराकक्षमिदं मन्रमि प्याह ईत्यते इति सूतरा्षराभि व्याच प्रिगद्यत इति रिषएापल्हश- ९१ पमाप्तमुक्तवा वक्ाधमाह--चिष्ठारिति अतिदेशेन निराकरणे हेतमाह-- तुर्परवादिाति। पएृवाक्तानुमानेप्वदूपितेषु कथमिष्टपिद्धिस्तयाराड्याऽऽह--नाप्रति समन्वयः; प्भ्यथेः गुणत्वानंपिकरणत्वादिलयचानपादानः वस्येवोपाभित्वादीश्वरो ्रन्यीपादानवृतिद्न्यलवावान्तरजातिमानश्रावणविशचेपगुणवच्वास्पूयिवी वि ते ¦ परमतेन व्यापेत्वाद; ससतिपक्षत्वात्कार्ये पमनिनतियगुणान्तरानारम्भकत्वस्यातिरोरिधधि- कप्मेवाधिकारणगोमयविशेपयुणदयामत्वे व्यभिचारात्‌ विमतमीश्वरोपादानकमुपादा- नवस्वारन्वरनठप्तयागवे दित्यनुमानानने प्रकते समन्वये फिचिदाराङ्कितव्यातिति भावः यदत तुस्यत्वान्निराकरणकारणस्येति तदेव व्यनक्ति--तरपमिति , वेदेपिकादिप- तारत च्वाच पपम्यथः तुश्यम्चापि निराकरणकारणमिति द्ुबन्धु; \ तदेवं आगुक्त तधिपति--म्परमगम्भीरस्येलयादिना १२ ( ४) . शेषिकाद्वितकविरोधं पमन्वरयत्य परटृलप्यन्ादिविरोषमाशङ्कय परिदरति- भाक्रापत्तरित्ति \ अद्धितीयाद्भलण्ये नगत्र्म हुवन्तमन्वयो विषय्‌ सत॒ किं दत

1) 1 ना शङ्ख क. ज. य, गचिद्प्यो* क, न, मदितन्या- 1 > क. ज. न, र. पस्य चाप्र

(अप्पा १पू० १३]आनन्दगिरिकृतदीकासंवलितशाकरभाप्यसमेतानि ४५५ ( भीकभोग्यभेद्वतो ऽपि परबद्मणोऽदरतत्वस्यावाध्यल्वम्‌, मधि ५) अन्यथा पुन्र्॑मकारणवरादस्तकंवलेनेषाऽऽप्षिप्यते यथपि धतिः प्रमाणं स्वविषये भवति तथाऽपि मपाणान्त्रेण विपयाप- दरिऽन्यपरा भपिमुमदति यथा पत्रार्थवादौ तर्कोऽपि स्वनि पयादन्यत्राप्रतिषठितः स्याद्‌ यथा धमीधर्मयोः। किमतः सद्ेवमत इदमयुक्तं यत्पराणान्तरमसिद्धाथवाधनं शते; | कथं पुनः भमाणान्तररसिदधोऽथेः श्रुला वाध्यत इति अघ्रोच्यते मिद्धो हयं भोक्भोग्यविभागो लोके मोक्ता चेतनः शारीरो भोग्याः छब्दादयो विपरया इत्ति पथा भोक्ता देरदत्ती भोज्य ओदन इति तस्य पिभागस्याभाषः भरषस्येतत यदि भोक्ता

पाण षयणणीणणण ११ पम ००011

ग्ाहिग्रयक्ष।दिन। विरुध्यते वेति तस्य तत्वविदकत्वानावेदकत्वाभ्यां संदेह अंग- त्कारणे तरकस्याप्रतिष्ठितत्वेऽपि जमगरदधेदे तस्य प्रतिष्ठितेत्वप्तंमवाददधेतापिद्धिरत्यभि- संधाय पूर्वपक्षयति--अन्ययेति { प्तमन्ववस्यध्यक्नादिविरोधप्रमाधानत्पादप्देतगति- सोखम्यम्‌ } फलं तु पूर्ववत्तकदाव्दोऽनुमानविपयोऽवपारणमयोमस्याब्च्यर्थम्‌। आशना येकमम्पे मानान्तरनिमित्ततिपस्यानवकाशत्वमाशङयाऽऽद्--यथपीति निणीतारथ- भुतिविरोमरे मानान्तरस्येवाप्रामाण्यमनिर्णीताथी ठु शरु्तिमीनान्तरविरोषे प्तस्युपचरिताथा स्यादिघ्यथः ! मानान्तरेण श्रतेर्विपवापह्यरे स्लयन्यपरतेलत्रोदाहरणमाह--पयेति यत्ञ॒तर्फप्याप्रतिष्ठितत्वानन श्रुलर्थे तन्निमित्तस्याऽऽक्िपस्य सावकाशत्वमिति तज्राऽऽह--तर्कोऽपीति श्रकिदिल्यपेरथैः तकंस्य शखविषये प्रतिष्ठित्त्वेऽपि शरुत्या तुस्यविपयत्वामाचान्न तयोर्विरोधशङ्धेति शङ्ते--किमरत इति रव्या सष्ैकविपयत्वामविऽपिे स्वविषयस्यापनेनायौच्कस्य तद्विरोषे धरुतिरमानं तदु्रकारत्वात्त्मवृत्तेरिति मत्वाऽऽह--यत इति श्रुतेः चवाथनोधनो.- प्तयादन्यनाधस्यानवकाश्चत्वान्न विदेषशद्केति पूनः तिद्धान्ती शङ्ते--कृथपिषति अद्वैतं स्वार्थं वेोधयन्तयेव प्रुतिर्थीद्रेतमपनाधमाना तद्विपयाध्यन्ञादिमिविरुष्येतेतिं पू्ववायाह--उच्यत इति तत्राऽऽदावध्यक्षविरोषं क्षतेरादरेयति-मरक्िद्धो दीति टौक्िकां धरतिद्धिमेव टष्ानद्वरेणाभिनयति--मोक्तेति ्रधिद्धो विभागस्य वस्ता तिश्च खां बोधयिष्यति का हानिरिलयाशद्कयाऽऽह-तस्य चेति 1 भाक्त-

[गाग ` यपिरकि विं नकष

ट. श्रुतितः 1 ज. श्तिद्धाैः 1 3 क. न, तति ञ्यः 1 * ज. द्धोऽ्यं ।५ य, याचते

४५६ शरीमद्धेपायनप्रणीतनर्यपूवाणि-- [अश्रपा०शपर० १६) ( भीक्तभोग्यमेद्यतोऽपि परब्रप्मणोऽदेतःवस्यामाध्यत्वम्‌ , नपि ५)

भोर्यमायमाप्येत भोग्यं घौ भोक्तमावपापेव्ेत तयोध्रेतेरतर- भावापत्तिः परपरकारणादरद्यणाऽनन्पत्वाल्मस्ञ्येत चास्य मरसिद्धस्य विभागस्य वाधनं युक्तम्‌ यर्यो दव्र॑सखे मोक्तमो- ग्ययोपिभागो दृएस्तथाऽतीतानागतयोरपि कसयितम्यः तस्मास्मसिद्धस्यास्य मासृभोग्यविभागस्यापापप्रसद्गादयक्तमिदं वरद्यकारणतावधारणमिति चेत्‌ * कधिचयोदयेत्त भति ब्रूयात्‌ ८“ स्याटटाकवत्‌ इति उपपद्रत एवायपस्मतपक्षेऽपिं विभागः एवं लोके दृष्टत्वात्‌ तथा दि-सपद्राददकासमोऽ- न्यत्वेऽपि तद्विकाराणा कफेनवीचीतरदयददादटीनापितरेतरषि- लभाग इतरेतरसंशेपादिलक्षणश्च न्यवहार उपलभ्यते सपुद्रादुदकासनोऽनन्यत्वेऽपि तद्विाराणा फेनतरङ्कादीनामि- तरेतरभावापत्तिभेदति चं तेपामितेरेवरभार्वीनापत्तावपि समुद्रारमनोऽन्यसवं भवति एवमिहापि मोक्तभोग्ययोरि-

भोग्ययोरेकता नास्माभिरुक्तेयाशङ्याऽऽह--तसोधेति अस्तु तहिं श्च्याडद्वेत बाघयन्प्या बोधोऽस्येति नेत्याह--न चेति शरुेरुपचरिता्ेषेन सावकाशप्वाजिर- वकारा प्रत्यक्ष वखवदिति भाव. अनुमुनविरोवमधना ्रुतेरपन्यस्यति--ययेति विमतो मोक्तमोग्यविमागण्यक्हारवनतौ काष्वाद्रतेमानकाख्वत्‌ 1 यद्वा विमतो विमा

गोऽबाधितो विभागत्वादिदानीतनविमागवदित्यये 1] उक्ताध्यक्षानुमानविरोषादपिद्धि

समन्वयस्येप्युपप्रहरति--तस्मारिति तामिमामाशचङ्कामापाततो लकततिद्धदएान्ताव- ्म्भेन प्र्थ॑चे--ते अतीति सूत्रावयव व्याकरोति--उपपृद्यत इति रेफ टषटत्वमेव स्फुटयति--तथा दीति इपेतरसनछेपादीत्यादिश्चव्देन बिछेपपरिमाण- विक्िषाषि मृयते 1 ननु केनादीना समृदरादेभेदे परस्परभावापततेनैतरेतरविमागादि सम- वति सेख्वेकस्मादभिनाना मिथोभित्न्वनेकस्यैवोपपयते तनाऽऽह--नं चेति नादीना मिधोभित्तपवनेकस्मादमित्नव्वमन्यथा परमुदरसयापि तदभरेन भेद्ररड्ादिला- शङ्खयाऽऽहे-- तेपापिवि दृ्टानतसुकष्वा दाटान्तिकमाह--एवमिति इहेति त्रह्मवादोक्ति केनादीना समुद्रकार्यप्वात्तदरमेदेऽपि जीवाना तर्माकायतयः तद-

7 - -__________-~--_-________ ____-~---~--~

(` _ `

, "पयते भो रज चष३ प्रयत्‌ तयोः *ज न्धा चाय ५ज श्य भो ॥५४५अ पिष ५१५ज॒नजन चैतैः जुम -पनएषर 1\क खं गनिम } १५ द्र ` राहत

भ०२पा ०१० १४]आनन्दगिस्कितीकासंवरितशनांकरमाप्यसमेतानि। ५७ ¢ नद्णि भेदम दयोन्योबहारिकत्वमष्टितीयत्स्य ता स्विफलम्‌, भे )

तरेतरमाषपएत्तिः परस्माद्र्मणोऽन्यसवं भविष्यति यद्यपि भोक्ता बरह्मणो विकारः ^"तत्छृषटरा तदेव नुपाविन्नद्‌"' | त० २-६ | इति सषटुरवाविठ़तस्य कायौनुभवेरेन भोकृतवभ्र- पणाच्तथाऽपि कोायमनुरविषएस्यस्त्यपापिनिमितो विभाग आकाशस्य षटायुपाधितिपित्तः। इयतः परमकारणादद्यणोऽ.- नन्पत्रेऽप्युपपते भोक्‌मोग्यलक्षणो विभागः सपु्रतरङ्ादिन्या- येनेत्युक्तम्‌ १३ (५)

( नह्यणि भदामेद्योच्यीवहारिकलमद्धितीयववक््य ताचिवकतम्‌,, अथि° )

~ शः ~ प्यः तद्ननयतमारम्मणद्न्द्ादुम्यः १९

अभ्युपगम्य चेमं व्यावहारिकं मोक्तमोग्यरक्षणं विभागं

“^ स्याष्टक्वद्‌ "` इतति परिहारोऽभिहिमे त्यं विभागः

परमाथतीऽस्ति यस्मात्तयोः का्यकारणयोरनन्यस्वमवमम्यते भेद्योमादलि वैरक्षण्यमिदयन्नङ्कचाऽऽह--यद्यपीति तहिं जोबव्रह्मणोरयन्तमे. दाद्धोकविमागामाद्योऽयस्यापि प्रतितियमाघ्निद्धर्विमागावमाहिप्रमाणविदेषताद्वस्थ्य- मित्याशङ्कवाऽऽह--तथाऽपीति दा्टान्तिकरपंहरति--इल्यत इति समुदरतर. द्ादिन्ययिन समुद्रादमेरेऽरि फेनतरङ्गादोनां भिभोमददष्न्तेनेत्यथेः विभागोपपरत्ती तद्विप्याध्यक्षद्विरविरुदधतेति युक्तमेव जमते ब्रह्मकारणत्वमूक्तमिलयपिकरणार्थं नियम-

यत्ति-उक्तपरिति १३॥८९) प्रिणामवादमगछम्डयाडऽपततो विरोषं समाधाय विवतेवादमाधित्य परमत्तमाधन. माह--तदमन्यसरपिति भद्धितीयनद्यणो नमत्सगेगादिनः पमन्वय्य ूर्ववद्धेद- आदिप्रत्यक्चादिवियधपरदहे पवीधिकरणेऽपि भेदादिमानाविरोषोपपादनत्पुनेशक्तिमा- शङ्धय संगतिं यद्रननगतार्थत्वमाह--अन्युपगम्येति अङ्गीकृत्य दि भेदि माभस्य मामाग्यं मेदामेदयो छपमेदम विरोधः पमाहितः सप्रति खीक्रतं प्रामाण्पं तस्व विद्‌ कतवात्च्यान्य व्यावहारिकत्वे व्यवस्याप्यते तथा विपयमेदादरौनर- केत्यम्‌ संमति तु पुतैवदिति भवः यथोक्तविभागस्य वस्तुतोऽपतरवे हेतुत्वेन तेदनन्यत्वमितितूजावयवं विभनते--यस्मादिति कार्य निग्रतिपत्तिनिराप्ताथं विश्ि-

ननन +~

श्र, श्यात्ि कपाः ट. स्यास्तुपा 1 जनन, प्रभा स, सलपिन्‌ |

£

४५८ श्रीमहूपायनपरणीतव्रह्मसुताणि--[अणश्द्पा० १०१४] ( बरह्मणि भदामिदयेस्यायदासिवित्वमद्वितीयलसत्य वात्तिकतवम्‌ , मभि० ६9)

कायपाकाञचादिकं यहध्रपश्चम्‌ जगत्कारण परं व्रह्म तस्मात्का-

रणाप्परमाथतोऽनन्यसयं व्मतिरेरेणामातिः कायस्यावमम्यते

कुत्‌: ! आरम्भणशब्दस्ताप्देएपिश्नेन स्रपिङ्तानं भ्रतिज्ञाय

टृषान्तापिक्षापामुस्यते यथा सोम्यैकेन मृतिण्डेन स्यं एन्पयं

विङ्गात्‌< स्याद्राचारम्भणं विकारो नामेयं मृ्निङ्धत्येवं सलः

म्‌ "| छा० ६-१४] इति) एतद्रुक्तं भवति | एफेन पसि

ण्डन परमायत्तो मदाना विज्ञातेन सर्वं प्रन्ययं यरशरावोदः-

नादिकं मृदासकत्वाविगरेपाद्ित्ातं मेषेद्‌ यतो वाचार-

म्भणे परिकासे नापपेयं चच केवलमस्ीलयार्भ्यते विक्रा

घटः शराव उद्‌घनं चेतति \ नतु चस्तुरत्तन पिकासे नाम

कथिदस्ति नामधेयमानं व्तदनृत मृत्तिकेव सत्यमिति

पप ब्रह्मणो दन्त आश्नातः तत श्चताद्राचारम्भणदन्द्रादा-

एन्तिकेऽपि व्रह्मन्यतिर्केण कार्मनातस्यामाव इति गम्यते

पुन तेजोवन्नासां चद्यकार्यतापुक्ल्या तेनोवन्नशार्याणां तेजो न्टि--कायेमिति 1 कारणेऽपि विप्रतिपत्ति निराकतुं विदेपमादत्ते-कारणमिति। कायेक।रणयोरनन्यत्वमित्युक्ते परिथोऽनन्यत्व शङ्कित व्यावर्वयति-- तस्मादिति ननु कायप्रपञ्चप्य मेदामेदाम्यामनिर्वाच्यतामिच्छन्कारणात्परमाग््रोऽनन्यत्व म्याचक्षाण, स्वोक्तिविरोध कथ नापगच्छति तत्राऽऽइ- च्य{त्रिद्णेति यस्मादेवमवगम्यते तस्माप्परमाथतो विभागो नस्तीत्नि तक्वहिमान त्पावहारिकमानप्वाच्ता्तविकमानघ्य समन्वयस्याविरोधोत्ये कायस्य कारणातिर्केणामवि हेत एच्छतिं--कुत इति बुभुस्पितदेतुव्िषय सूतरमागमवतारयति--भद्रम्पणेत्ति \ तत्र भदनिषेषहेतुमारम्म- णशठ्दे ज्याकरोति--मरम्भणदब्द्स्तावदि ति ! वदादिविषयष्वदिष शान्तो विषयो भवति तत्कथ जमतो मिथ्यात्वं तेन त्ति्यतीत्यादङ्कय्च जगतो पिथ्यात्व- साघनायमादिटटछा-तनिविष्ट वाचार्म्भणष्व दाएटान्तिकेऽपि स्राम्पाभमास्ययभित्यभि- भरया5ऽह्‌--एतदु क्तमिति ! प्रमार्धृतो विज्ञातमिति सवन्ध कथमन्यदिमिन्विदि तेऽनयद्िजञाते स्पादित्यारङ्कयाऽऽह--यत इति! कारणमपि विकरारवदनतमेव शब्द मान्नष्वाति्तिपादित्यारङयां ऽ5ह--परत्तिफृति | एवशब्दूनेतिङहाव्द सबध्यते 1 तथाऽपि नस्यणि किमायति तत्नाऽऽह--एष इति ! रष्टान्स्य कारणातिस्तिकार्या- भावविपयत्वेऽपि दाष्टन्तिकस्व नैवमिव्याश्डच फडितमाह-- तवेति निहितो च्छा पतम्पथं प्रकारामरेणाऽऽरम्पणङ्ष्द व्याच्े-- पनश्चेतति टष्टन्तद- -------------- ~र कणन्द व्याच पुनश्वेति दषटान्तव-

~

भत्र रजे "समलता कु वाचा क|

[जि०र्पृा०१्‌ १४]जनन्द्रिरिदतटीकासंवटितजशचकिरभाप्यसमेतानि ४९९ ( बरह्मणि भेदामेदयोग्य॑विद्परकत्वमद्धितीलस्य तास्विकत्वम्‌, भपि० ६)

यन्नव्यतिरेकेणाभाषिं चवीत्ति अपामाद्रपरेरभित्यं वाचारम्भणं धिकारो नामधेयं अणि रूपाणीर्येष सल्‌ " (छा० ६-४.१] इत्यादिना “अआरम्भग्रहन्दादिभ्यः" इल्यादिश्न्दात्‌ ““एत- दारम्यमिदं स्थं तत्सत्यं आस्मा त्वमति '' [०६.८७ | इदं सर्म यद्‌ यमात्मा” [ व° २-४-६ ] “ब्रह्मैवेदं सवम्‌" [ मु० २-२-११ ] आ्तैव्ेदं सवेम्‌ " [ छ० ७-२५-२ | नेह नानाऽऽस्ति किंचन | व= ४-४-२५ ] इत्येवमाच- प्यालैकत्वमतिपादनपरं वचननातयुदाइतेव्यम्‌ चान्यथेक- विज्ञानेन स्चविन्नानं संपद्यते तस्माद्यया पटकरकायाकाश्ानां महाकाश्चानन्यत्वं यथा चं मृगतृष्णिकोदकादीनापूपरादिभ्योऽ- नन्यत्वं दृ्टनटस्वरपत्वारस्वरूपणुपाख्यत्रत्‌ 1 एवमस्य मोग्यमोक्तादिमवर््जातस्य चद्यव्यतिरकेणामाव इति द्र्टन्य-

=. ^ ----~--~~~-~---~---------- ~~ ~~ ~~~ ~ ~------- ~

तत्कार्याणां पिथ्यल्वि(क्त्याऽपि दितमिति मावः} जादिदव्दं व्याख्याति-अार म्भृपोति एवमाद्रलादरिश्चव्रत्तदात्मानं स्वयम दुरेवा गृहीतम्‌ एकविन्तनिन सर्वविज्ञानपरतित्तानुपपत्तिरमि भेदामाते मानवया ततोतरेणाऽऽदिरठ्देन गृहीतेत्याह-- चेति] यदि नमतो चक्षिव त्वे तदा तज्जनेन तत्तो ज्ञायेत यथा रउनुतच्व. ज्ञानेन म॒जगादितत्वम्‌ 1 तेदवत्तानमेव ज्ञानं ततोऽन्यस्य मिथ्यान्नानस्मेनान्तानत्वा- दिति मावः ! तिद्धान्तमुपपेहरति-- तस्मादिति जीवग्रप्वयोने्यणोऽनन्यत्वे कमण दृ्टामाद्वयम्‌ तेपामूपरादिम्योऽनन्यकते हेतुमाह--दृटेति कदाचिद पुननेएममि- व्यमिति यावत्‌ तत्स्वमावत्वान्सगतृष्णिकोदकादीनामूपरदिम्थो भेदेन नास्तित्वम्‌ विमतमपिष्ठनातिस्कितत्ाशुन्यं स्ावभित्वाचिदात्मवदिति म्यतिरेकालुमानादित्यथः इटहणपचितं श्रमीतिकाटेऽपि प्त्तारहिलयं ततैव देतवन्तरमाह-- स्वस्पेणेति ) एकत्वैकान्ताम्युपगमे दतञ्राहिप्रयक्षादिविरोधाननाद्धितीये बह्याणि प्मन्वयप्िद्धिरिति ू््षयन्नेकान्तवादमुत्याप्यति--नन्विति पएकस्यानेङात्मफत्वं विभतिषिद्धनि- त्याशचङ्कवाऽऽह--ययेति अनेकानि; वाक्तिमिश्िहूपामिस्तद्रधीनप्रवृत्तिमिश्च युक्त. मिति यावत्‌ 1 एकस्निकात्मकते समापिते फथिनमाह---अत इति उभय-

9 क, ज, मादा क.वा1३ न, ------- मस कन सनोकवदि। क. ज. स्य न. कल * क. अ. शय्यं ज. कद्व

पभेकथ

४, पीभद्रेपायनप्रणीतत्रह्यसूज्राणि-- (अ०२ा० १९०१४. ( ब्रह्मणि मेदामेदयोय्यवदारिषत्वमद्ितीयस्स्य ताचिविदत्वम्‌, अपि» ६)

यथा वृक्ष इयेकत्वं श्रा इति नानाम्‌ यथा सष्ट्रा- पनक्वे फेनतरद्राद्यास्मना नानात्वम्‌ यया मृदालसनक्ं पटकराचाया्पना नानास्वमू तचंकत्वांशेन श्ञानान्मोक्षन्यव्‌-

हारः सेर्स्यतति नानालांशेन तु कमकाण्डा्रयो लौकिकवंदि यव्यवद्यारी सेस्स्यत इति एवं भृदादिच््टान्ता अनुरूपा भविष्यन्तीति नैवं स्यात्‌| मृत्तिकेत्येव सल्यपू” इति भरति मास्य टएन्ते सयच्वावधारणात्‌ वाचारम्भणशब्देन धिकारजातस्यानतस्यामिधानादाएन्विकेऽपि ^“ देपदास्म्यपिं समं त्रखसयम्‌ इति परमरकारण्यैतरैकस्य सदयसवाबधार- णात्‌ आस्पा तसमि श्वतकेतो " इत्ति करीरस्य व्रह्मभावोपदेश्चात्‌ स्वं प्रसिद्धं चेतच्छारीस्स्य बहमार्पत्वमष- दिरेयते यत्नान्तरमसध्यन्‌ अतश्रेदं शास्लीषं व्रह्मात्प- स्वमेषगम्यमानं स्वाभाविकस्य श्चारीरारमत्वस्य बाधकं संपरयते

ससत्वमपि वृष्षद्टान्ते दएटपिदयाह--ययेत्ति प्रतिपत्तिदाव्या्थमदाहरणान्तर- माह-- यथा चेति } अंरशिमविन जोवनस्णोिनाभिनसवे द्ान्तायुकस्वा कार कारणात्मना जग्द्यणासतयाच्च दृए्ान्तमाह-पुधां चेतति टष्टानप्ापथ्योदक्ता- यप्तेमावनात्याणमि माने विना निवीरणािद्धिरयारद्य व्थवस्यानुपपातत प्रमाण- यत्ति तत्रेति विरिषटदछान्तप्रद्ेनानुपपत्तिरपि प्रकृतेञयं प्रमाणमिल्याह--एवं चेति } जोवनगतोनरहछणो भिच्नाभिच्च्वे परसक्षायविरोपेऽपि केवठ्मेदे तद्विशेषः स्पदेवेतति प्रापतनेदामिदवाद्‌ दूपयति- नैवमिति ! यदुक्तमोकत्वं नानात्वं चौमय- मपि प्रलमिति तच्राऽऽद--्रृत्तिकेति ! केवर्मेवकारपतामस्यीटिकाराननत्वं वाचारम्नणश्रुतश्चत्याह्‌--काचरस्ममोत्र 1 कयाऽपि कथमाकसोद्‌ विकरारक्य दटन्तिके पूर्पोक्तादधारणादेरमावादिव्याश्नद्धय ततापि दषान्तनिवि्ाथानपके- ैवभियाह--द्छानििकेऽपीति 1 किं कारयपरप्वस्यापि म्रह्यवत्सलयत्थे तद्वि्िष्ट-

जीवस्य तद्धविपदेक्ञाप्िद्धिरिलाह--स आत्मेति 1 जीवस्य त्रस्ैक्यं ध्याना पराध्य- पभि्वायोपदेष्छो भतिप्यतीचखप्वद्धचाऽऽह--स्वयामिति \ जै(वत्रद्यणो

पश्रारिस्व- सताषत्त्वन = सतरुद्धत्वाद्क्यायामात्तततं भविष्प्तीति वाक्यविपारेणामः स्पादिया- सङ्कयाऽऽह्‌~- अत्रात उपदद्वश्ादिदेतत्‌ स्वामाविकस्यानायवियाक्रुतस्यति

~~~ ,_,_-~-~--

` ~~~ _ , _ न~

क. जज, त्िचनाः (रन. "धाकः! क. ज. "विषो क, ज. चव न्यं 1 ५य. मम्पुषग' 1 क. स, 2. द, "प्यत्तीक्ति

[अ रपा १य्‌० ४]आनन्दगिरिकृतशीकास॑वलितदाकरभाप्यसमेतानि। ( मद्याय भदाभेद्योव्योवहारिद्रवमदवितीयलस्य ताच्तिलमू, अधि )

रञ्ञ्वादवुद्धय इव सपादिदुद्धानाम्‌ वाधिते दारीराससं

तदाश्रयः समस्तः स्वाभाविको व्य्रहारो वाधितो भवति यलय- सिद्धये नानास्वांशोऽपरे ब्रह्मणः कर्प्येत्‌ दर्शयति “यच स्वस्प सवपरा्मवाभूत्त्केन फे प्दयेत्‌ " [ बु° २-५-१३ 1 इयद्ना ब्रह्यास्मसदरिमे म्रप्ति समस्तस्य कियारारकफल- रक्षणस्य व्यवदारस्याभावम्‌ चायं व्यदहाराभाषोऽवस्था. विशवनिवद्धऽमिषीयत इति युक्तै वक्तम्‌ , ^“ तस्वमत्ि » इति नल्यासभावस्पानवस्थाविश्ेपनिवन्धनस्वात्‌ तस्करदषटान्तेन चानृतामिस्तधस्य बन्धन सलयाभिसंपस्य भोक्षं दशयन्नेकत- मवक पारपायक द्दयति [ छा० ६-१६ ] मिथ्याङ्ञानदि

जृम्भते नानात्वम्‌ उभयसल्यतायां हि कथं जयवहारगो- सराऽपि जन्तुरमेताभिसय इत्यच्येत ““ गयाः मृत्यमाप्ाति इह नामेव परयति " [ वरण ४-४-१९ ] इति मेदरिप- पवदन्नषेतदशंयति चारिमन्द्शंने त्नानान्पोक्ष इत्यपपद्यते सम्यम्न्नानापनोयस्य कस्यचिन्पिथ्याज्नानस्य संस(रकारणस्वना-

यावत्‌ विरुद्धत्वस्य कास्पनिकत्वेनोपपत्तौ वाक्यखारस्यं भदुकतवा विपरिणामकल्षना युक्ताति मावः 1 यदुक्तं नानात्वांरन प्व्यवहारोपपत्तिरिति तच्च किमेक्यत्तानोत्तर- काटीनव्यवह्‌रतिद्धये मेदाशस्य प्यत्वं कद्प्यते करि वा प्राक्तनन्यवहारस्धिव्यर्थं मिति विकरप्याऽऽयं दूषयद्ति-- वाधिते चति } प्रमातृत्वादिबाधात्तदाभ्यग्यकवहारो नास्तीति व्यवहारामवेऽयीपत्तिपक्त्वा श्रतिमुपन्यस्यति- दशेयतीति + द्वितीये प्राक्तनव्यवहारस्य आन्तलमश्नान्तस्ं वा प्रथमे तथाविधस्पवहारस्य काल्पमिकमेरे

नोपपत्तिरितनि मत्वा चरम निरस्यत्ि--मे चेति तत्र श्रुतितात्पयविरोधं हेतमाई- त्रमिति ] पुरषं सरोम्ोत इसतगृहीतमानयन्तीत्यादिना स्त्यानृतामिषरघपुरूपनिदर्शं

नप्रदश्च॑नप्तामध्यीद पि तिद्धमैवपस्येव सतव्यत्रमित्याह-- तस्करेति ! कथमेतावता पत्य स्वमेकस्यैव नियम्यते तत्राऽऽह-उभयेति विपरीवम॑पि किं स्यारित्यपेरथः ! इत- शेकत्वमेेकं पारमार्थिक नानालमपील्याह---गृल्योरिति एकलाभियो यक्तिदेतु- त्वोक्तिरपि मेदामेदवदेऽनुपपन्नेल्याह-- चति भेदंश्चधियोऽमेदांशपिया बाध्य

"णी ग्ययगिफीकशकशीीगगगसकेषषसिषासिसष षिका ना षकं रण रि यि रि

[3

१. न्त्य भोः} ज. तनाः 1३ ज. न, यज्यते “प्रु ठ, श्ेतद्‌ 1 क. ल, ने. "तेतदेव दये

४६२ सीगदपायनपणीतव्रह्मसत्राणि-- [अ०रपा०१प्रु०१४] { त्रह्ममि भेद्‌मिदयोन्याचदारिषसवमदिदीयस्वस्य ताचििद्धत्वभ्‌ , भधि० ६)

नभ्युपगमात्‌ उभवसत्यतायं दि कयमेकत्वहवानेन नानालद्ा- नमपसु्यत इत्युच्यते नन्येरुतवेकान्ताभ्युप्गमे नानात्ताभागा- सलक्नादीनि खोकिकानि परपाणानि व्पाहन्येरननिर्विपयता- त्स्थाण्वादिप्विवे परपादिङ्नानाति तथा विधिप्रतिपेषद्याख- प्रपि भेदापेक्षस्यात्तेद भापे य्याहन्पेत मोक्ष्यास्रस्यापि शिष्यौ सित्रादिभेदापिक्षस्पा्तदभावे व्यायातः स्यात्‌ कथं चातन मक्षत्राञ्ञेण भरतिपादितस्याऽऽत्पैकतस्वस्य ससखलतपपपयेतेति अ्रोस्यते नेप दोपः सवेव्यददाराणायेव पराग्ब्रह्मात्पतापरि- सञानात्सखत्वोपपत्तेः स्वयव्यवदहारस्येव ्रण्वोधात्‌ यावद्धि

त्वादपनाद्नीयामावाप्तिद्धिरिखाश् ङ्य चैपरीलयस्यापि पंभवान्भैवमिध्याह--उभयेति इदानी पूवेवादी स्वाभिप्रायं प्रकटयति--नन्विति भ्रलक्षदेरागमेन स्वति्य्मपे- दपमाणत्वादद्व्यनिचारत्वादग्याङ्गटत्वादन्यत्रानवकाशत्तात्पुवेभावितवेन प्रतिष्ठितत्वा- त्पदपदाथविमागम्यवहाररेतुत्वाचै प्राबस्यात्तद्धिरोषे सदयास्नायतो नाऽऽत्यन्तिकमेक्य- पदुयमिति भावः 1 निरारम्बनवेनाप्रामाप्ये दएन्तः---स्थाण्वादिप्िमेति केवखमेकःसवैकान्ताम्युपगमे प्रयक्तादिक्तेषः पि तु कर्मकाण्डाधेरोधम्रेत्याह- तयेति भेदापक्षस्वाद्धावनामान्य॒करणेतिकर्म्यतादिपापिक्षत्वादिति यवत्‌ ननु प्रयक्षादीनां कर्मकाण्डस्य चाप्रामाण्यमद्ेतवादिनां नानिष्टं ते दि स्ञानकाण्डमेनेकं भमाणमा- यन्ते त्ऽ5ह--मोक्षशाच्चस्येति ननु मिय्यामूतरिप्यादिमेदपराघीनक्य मोक्षशा- सखस्य मिथ्यात्वेऽपि तेस्प्रमेयस्य प्रत्यगेकयस्य पत्यत्वाद्स्मत्पक्षपिद्धिरेति तवनाऽऽह-- फथं चेति प्रस्यक्षादिना काण्डद्धयेन विरोधान्न समन्वयायिगभ्यैद्यं संभावितमिति चोदिते परिहरति--अत्रेति यत्तादरेकलैकान्ताम्युपगमे किक्यैदिकन्यवहारम्या- दतिरिति तत्ाऽऽह- नैप दोप इति 1 तत्त्वक्ञानादू्य भानि वा कलि व्यवेहारानुष- पर्िरिति विकुर्प्याऽऽयमद्भीकूस दवितीयं प्रत्याट--सूर्मव्यवदाराणापितति प्रल- लादीनां दतावगाहिना ताच्तिक्मरमाणत्वामविऽपि व्यवहरे वाघामावायवहारसमर्भव- स्वङ्ग तारूपप्रामाण्यततिद्धेः पम्यम्तानासूर्व सव्यवहारतिद्धिशियः तज्ञानं सत्यत्वामिमानद्राय व्यक्हारोपपसी खशान्तमाह-- स्येति आत्मनौ त्रह्मालसता्याः स्यामाविकत्वाद्विकरिप्वनतेत्वमनीप)पसन्मेपे फथं सवेर्यवहारसिद्धिरित्याश्च इय! 55€- यापेद्धीति ) तथाऽपि स्वभावतद्ध्रल्चात्मत्तानुरोधेन विकरेष्वौदात्तीन्थ्तंमयस्करतो

[ऋषि वि

४, न. त, 'द्स्य च्‌ 1 ~ (क श्रा कः ट. ^त्युष्येतं 1 नः | ज. ष्ट्या त्रारि र, तदाच |

[अशरपा० १९०१४] अनिन्दणिरिकितरीफासंवलितश्चाकरभाप्यसमेताभि ५६३ ( द्यि भदूभेदयोग्योवदा््किष्यमद्टितीयल्वस्य पाति््यप्‌, अपिण ३)

नं सत्यारमैकत्वमतिप तिस्तावसमपाणमपेयफठलक्षणेषु विकारे प्वनत्तत्ववुद्धिन रेस्पचिद्ुतपद्यते िकारानेव त्वहं म्पे्यविचः याऽऽत्पास्मीयेन मापन सर्पो जन्तुः मतिपद्यते स्वाभाविकी ्रहमासमतां दिवा देस्मालग््रह्यातमताधतिवोधादुपपनः सर्षो टकिको वदिकथ व्यवहारः यथा युक्तस्य गाङृतस्य जनस्य सद्र उचावचान्भावान्पदयतो जिधितमेव प्रक्षिपत पिन्नानं भवति प्राक्मवोधात्‌। मलक्षाभासाभिमायस्तत्कारे भवति तद्रव्‌ कथं ससेन वेदान्तवास्येन स््यस्य बरह्मारमत्वस्य प्रतिपत्तिरुपदयेत। हि रञ्जुसपेण दशे मरियते नापि ममर प्णिकाम्भसा पानात्रगाहमादिभपोननं क्रियत इति नेष दोपः शङ्धाविपादिनिमित्तमरणादिकारयोपलन्येः सरभदशे- (~ ---------- व्यवहारोपपक्तिरित्याशङ्याऽऽइ-- विकार निति मिथ्याभिमानवती वस्तुस्वामान्य- मपहाय प्राक्तच्चक्तानाद्यवहारोपपर्ति निगमयति--तस्मादिति शुक्तं स्वभः्यवहा- र्येव प्रामबोषादिति तद्िवृणोति--ययेति या निरा परवभृतानामिस्यादिष्मतक्ञानी उथवहाराबस्थायां सुप्तो मवति त्तो व्यावर्वयति--प्राकरतस्यति प्रत्यक्षामिमतमि- तयुक्तत्वाद्ाभाप्त्वाभिमनि प्रापे प्रत्याह--न चेति उक्तानि त्याच्यामवस्थायां प्रमाणादिपु सलस्वाभिभानद्रारा परव्यवहरपिद्धिरिति दाएान्िक- माह--तद्रदिति ! कथं चानृतेन मोतषसन्ञेमत्युक्तमनुमापते-- कथमिति जपत्यान तत्यप्रतिपत्तिरित्यन्न द्टान्तमाद--न दीति अपतत्यादमि मरणादित्कतं प्तत्यमेव कं मधिप्यतोत्याशङबाऽऽह--नापीति ! इतिशब्दो वा ान्तिकपदेन षेः म॒त्यस्याप्स्यादुसपन्तिवी प्रतिपत्तिवी प्रतिपिध्यते नाञ्च पत्यस्योत्पत्तद्‌- निषटस्वादत्पयमानस्य प्वैस्येव वाचारम्भणत्वादित्यम्पित्य55ह-- नप दोप इति सत्यस्यापि केनिदृत्पत्तमुपच्छनिति तत्पक्षेऽपि दोष इत्याह--शङ्धति शङ्कायाः स्वस्पेण सत्यच्वेऽपि विपयविदेपिपलविनासत्यतेति मादः द्वितीयेऽपि प्रत्या रसत्यान्नेति विकर्प्याऽऽं निरस्यति--स्वमर्तिं स्वम.

वाऽपुत्या वा प्रतिपत्ति [ द्‌ ोनवत्तत्कायेस्यापि तपदशानदरिरसत्यत्वा्तद्विशोपितदशनमपि तयेति नपत्यास्पत्य-

~~~ र. श्वु ययबदयारे 1 क, ज. भ. ८. न्तव" ज. तस्य प्रग्र के. ज, क्च ५८. श्य २, तप्र क, गपते। ग! ऋ, ज, ्दष्णाम्भ + क, सं, ठ,

द, "पितु 1

४६४ भीपेदूपायनप्रणीतव्रह्मसूत्ाणि-- [अर्दरपा०रयर्‌ १४] ( न्यनि भेदाभेदयोम्पावदहारिरत्वमद्विवीयत्वस्य तादिविद्छत्वपर्‌ , नपि० ६)

नायस्थस्य सपंदंशनोदफस्नानादि रायेदर्यनात्‌ तत्का्यम-

प्यनृतमेनेति चेदूदरुपात्‌ घन दूमः यद्यपि सरप्रदृश्ेनवरस्यस्य

सपदशनोद्‌एखानादि कायेमनृतं तयाऽपि तद्वगति; सलयमेव

फर मतिवुद्धस्पाप्पयाध्यमानसवात्‌। हि स्वमादुत्यितः स्वम-

रं सपद शनोदकल्ानादिकारयं मिथ्येति मन्पमानस्तदबगतिमपि

मिथ्येति मन्यते कश्चित्‌ पतेन स्वप्रटशोऽवमदलययाधनेन देदह

माात्पवादो दूषितो वेदितस्यः। तथा धतिः-

“८ यदा कमसु काम्पेधु स्यं स्वरु परयति समृद्धि तन जानीयातस्मिन्समनिदर्धने छा० ५२-८ ]

इत्यसप्येन स्वमदवेनेन सयाया; समृद्धेः पाक्षि दश्चंवति

तथा भर्यक्षद्शनेषु केपुषिद्रिषेषु जातेषु “न चिरमिव जीषि.

प्यतीति वियात ` इच्युरत्वा अर्थे स्वमराः पुरपं ठृष्णे प्रतिपतुत्पन्ताविदमुदादरणमिति शङ्कते चर्छायेपपीदि विपयस्यापत्यतेऽपि दिष- यिणो ज्ञानश्य पदत्वान्मेवमिति परिहरति- तत्रेति नम्ववगतिशचब्दैन खरूपयैतन्य पृत्तिज्ञान वोच्यते। प्रथमे तस्याजन्यत्वादप्स्यान् पत्यप्रतिपच्युतसी दृष्टान्तत्वम्‌ द्वितीये तस्य विषयातिरिक्ताकारामावात्‌ “जथनेव विषो हि निराकारतया पियाम्‌"' इत्यद्धा. कारात्तदुनिवीच्यत्तायामनिरवाच्यत्वेनाप्तलत्वान्ाप्ततयात्प्प्रतिपच्ुत्पत्तिसताऽऽह-- होति } परपक्षे प्मयस्यापि ज्ञानस्व जन्पत्वाभ्युपगमादस्मतक्ति चामि- म्यक्तिस्वीकारादूय्तिरूपस्यापि क्ञानस्य रौकिकामिप्रयेण सत्यत्वादसलयात्पसयप्रतिप- च्यु ृटान्ततयमतिर दमित भाव \ चन्यवततिमै स्वरूपत नति युति कि तु शैराकारपरिणततमूतचतुष्टयनिवि्ट रूपादितुद्य ज्ञानमित्ति टोकायतिकषमतमादा- इयाऽऽह--एतेनेति 1 एतच्छन्दार्थनेव विशादयति--खद्रद्द इति स्वञ्ननाभ्र- देयेम्धमिचारेऽपि प्रलयभिज्ञानात्दनुगतातकयततिदधओतन्यस्य देहभ्तते रूपादिष- पदनुषठन्धानुपरन्धिप्रपद्ाद्वगतेशावाधातदरूपस्याऽऽ त्मनो देहद्वयातिरेकक्ि्द- मान्नाप्मवाद्रो युक्त इव्यर्षं सला प्रतिपत्तिरसत्याच््वतीप्युपपाय सलयस्य प्रति- पत्तिनेप्ितयादिति पर श्रुत्या निराचटे--तथा चेति जपतत्यान्प्चप्रतिपत््युत्पतत

छान्दोग्यश्रुतिवदेतरेयकथ्चुतिरपि भवत्रोल्याइ--वथेत्ति सम्यस्य प्रतिपतिरपत्याद्‌-

~ १८ अन १> "दद्याद्‌" ३क स्त्यस्य फरत्यसः जं सलस्त ।-४ न, स्व ।५क जज स्के। ६. शलस्य अन,

[अ ° रेपा०१ू०१४}आनन्दगिरिकतदीकासंवदितशरंकरभाप्यसमेतानि। ४६९ ( अद्मि भेदाभेदयोव्यावदारिकित्वमदितीयत्वस्य तात्विक्छम्‌, अधि )

कृष्णदन्तं परयति एनं हन्ति [ए०आर० २-२-४-७-१६| इत्यादिनां तेन तेनासत्येनेवे स्वद्दशेनन संत्पमरणं सुख्पते इति ददायति प्रसिद्धं चेदं रोकेऽन्वयन्पतिरेककुशलनिपीर- रेन स्वम्रद्ानिन साध्वागमः सृच्यत रदशेनापसाध्वागप इति तथाऽकारादिप्तला्तमतिपत्तिदएय रेवनृतक्षिरमतिपरचेः अप पान्स्यमिदं पममाणपातपकर्वस्य प्रतिपादकं नातः प्ररं फिचि- दाकाट्स्यमस्ति यथा हि खोफे यजेतेत्युक्तं कि फेन कथमि

त्याकाङ्ष््यते नेवं ^ तखमसि " मह्‌ ब्रह्मास्मि ` इच्यक्त किचिदन्पद्‌कादतष्यमस्ति सबात्म॑कद्यविपयत्वोदवगतेः 1 सति दत्यस्मिन्नव्िप्यमागेऽयथ आकारक्षा स्यान्न तात्मैकत्वन्यतिरे

केणावरिष्पमाणाोऽन्योऽर्थोऽस्ि आकाद्क्ष्येत चेयमव्‌- गतिर्मोत्पयत्त इति छक्यं वकम्‌ ^“ तद्धास्य विजत्गो " [ छा>

वति तजान्वयव्यतिरेकावपि प्रमाणमित्याह--प्रधिद्धं चेति अप्तयात्सत्यस्य भ्रति- पुत्तो दष्टान्तान्तरमद-- तथेति रेखास्वरूप्य ्व्यत्वेऽप्यकारारिर्पतया तथाला- मावादस्तलात्सद्यपरततिपत्तिरित्यमिप्तायानुतेति विशेषणम्‌ आगमादपनत्यादेव परलयस ह्यात्मनः सुक्तानत्वेऽपि पर्वाक्तनील्या वल्वतोऽघ्यक्षारेरागम्वाध्यत्व कयमिर्याश्च- ङ़या5ऽऽह--अपि चैति सकराङ्धानिवृत्यथमपि चेप्युक्तम्‌। निरपश्षतवे सत्युत्तरमा- विप्रमाणतालसल्यक्षादिबाधकत्वमागमस्यत्याह-अन्छधयिति आममप्रामाण्पस्य फल्प- यन्तत्वात्तस्य क्रियापाध्यत्वात्तस्या भेदप्रमितिपूवैकत्वात्कथमाःमेक्यज्ञानप्यान्ते्याश- ङय)5ऽह--- चत इति ) तदेव भ्यतिरेकदष्टान्तेन सष्टयति-यथेति ! त्रमपतीत्युक्ते सवीकाडक्लपद्रान्िस्यित हतुमाह-सपारमेति या गक्याद्कमतिरत्पयत पा सर्दघ्य पर्णस्य ब्रह्मणः प्रयमात्मनशैकरस्यमयिदत्य मवति तथा प्रत्यगात्मातिरिक्त- स्याऽऽक।दन्नणीयस्यानवश्चिषटत्वादयुक्ता सवीकाङ्प्नोऽरानिरिचयेः शरुताद्धाक्पादव- मृतौ पत्यामवदिष्यम।णार्यागविनऽऽकाडलामि विधृणाति- सति हीति भल्तादि विरोधाङ्वमतिरेवद्धेतमवगाहमाना नोत्पयते कुतः स्वीकाद्क्षानिवरत्तिरिसाखङ्कया55- ह--न चेति भस्य पितुर्वचनात्तदात्मतत्त शतः रेुविज्ञातवान्किडेति यतति

शब्दात्‌ « आनन्दो बदति म्यनानात्‌ इत्याच श्तिगह्यते { किं चविगति- ______~-_-(_------(--------------------

42. पश्यन्ति। रन. तेना०१३ज. ल. सत्यम" 1 क. ज. हिय पक. म, “ते तयैव ज.य. ट, शि ६१५ भ. प्तयस्यम्र

4

५६६ भ्रीमटेपायनप्रणीदव्रद्यसूत्ाणि-- [अ०्२पा०११्‌०१४] { दनि भद्मद्योग्यवदापकप्वमद्ितीयत्वस््य त्ीलकसवम्‌, अि° ६)

९६-७६ ] इत्यादिश्ुतिभ्यः। अथगतिप्ताधनानां श्रदणादीनां पेदामुषचनारीनां विधानात्‌ चयमवमतिरनयका भानििर्वेति शक्यं षतम्‌ अविद्यानिषटृत्तिफखद दोनाद्भाधकज्ञा- नान्तराभावाच पराक्याऽऽत्पकस्वावगतेरन्याहतः सवः सला- न॒तञ्यवदारो खौकिको वेदिक्रेसयवोचाम तस्माद्न्लेन ममा- णन्‌ प्रतिपादित आस्मैकत्वे समस्तस्य पाचीनस्य भदन्यचदा- रस्य वाधितत्वान्नानेकामकचदयकस्पनावकाश्नोऽस्ति ननु मृदा. दिरृष्रान्तप्रणपनास्पारेणामवद्रद्य चाद्धस्याभिमरतपिति गम्पते परिणाभिनो दि गृदादयोऽथो लेके समधिनैता इत्ति ) नेत्य- स्यते, “संवा एप महानज आस्पाऽजरोऽपरोऽग्रतोऽभयो

व्रह्म" |[ बु० ४-४-२५ | सएष नेति नेद्यात्मा१

| चे २-२-२९ | अस्यूटपनशर | ३-८.८ |

इसयायाभ्यः सेवि क्रियपरतिपेधश्चतिभ्यो बरह्मणः कूटस्थस्वा-

वगमात्‌ हचेकस्य बरह्मणः परिणामधरभत्वै तद्रहितलतर

__ शक्यं मतिपत्तुं स्थितिगतिव्त्स्यादिति चेत्‌ 1 मु्दिरयान्तरद्ध बहिर साधनविधानादपि तदटूत्पत्तिरेव्येत्याह-अवगर्तीति नन्ववग- तिरुत्पन्नाऽपि नाथवती सिद्धेऽथं सख्पेण फटाभावान्मानान्तरविचेषाद्रा भानिरेदया- शङ्याऽऽह--न चेयमिति आनयक्याभावे हेतमाह-अपियेत्ति अन्तित भावे हतुमाह-वाधकति ! हि प्रयक्षादि वाधक तप्य कलपितद्रैतविपयतविन तात्त्विकाद्वेतपरमित्यविरोषित्वादि्य्भः ! ननु सर्स्य कल्िततवे प्सयाप्तल्यन्यवहासे छोक्िको वैदिकश्च प्यादित्यारङ्य स्वम्रदृ्टन्तेनोक्त स्मारयति--पराषवेति आगमादथवती प्तवोकाङ्क्षाश्चानितहेतुत्रह्यास्मप्रतिपत्तिमवतीति स्थिते फलितमाह-- तस्मादिति } कर्पनाममृप्यमाणः श्रौतमेव बह्मणोऽनेकात्मकत्वमिति शङ्ते-- नन्विति 1 कथं यथोक्तदष्टान्तावष्टम्भात्सरिणामि नह्य॒ श्रौतमित्याशहधय दृष्टान्त दा्णन्तिक्योः साम्यरीव्यादविलाह्‌- परिणामिनो दीति ानतरभेतं चि्वक्ित- मृशं हित्वा मानान्तरविरुद्धाऽरो दारणन्तिके नाम्युमेतन्योऽतिश्रप्तज्ञात्‌ अस्ति परिणामित्वे त्रह्मणो मानान्तरविरोधस्तस्य करस्थ्यश्चतेरिति परिहरति- नेत्य॒च्यत इति 1 शतिद्धधानुरोषत्कूटस्यत्वपसिणामित्वे स्यातामित्यारड्य युगपत्क्रमेण वेति विकल्प्याऽऽयं व्िरोधन निरस्यति- हति } द्वितीय दा इते- स्थितीति | कूट

`` वेध > न्धा २०. ट. "नमे 3 गगा च्‌ न. विधीयमानत्वात्‌ 1 २. ट. "नमै" ज. "गताः नः नतङ्कि+ स.

अन्प्पार एसू° १४}अनन्दगिरिृतरीकसिविलितिशकिरमाप्वसमेतानि। ५६७ ( बरह्मणि भेदाभेदयोन्योवद्यरिकिलमदहविवीयत्वस्य ताचिकत्वम्‌ , भषि० ६)

} कूटस्थस्येति विशेपणाद्‌ ! दि कूटस्थस्य वद्मणः स्थितिग- तिवदनेकधमंभरयत्वं सेभवति कटस्य चं निर्यं वद्य सर्वविकि- याप्रतिपेधादियगेचाम ! यथा बद्मण आसेकलदशनं मेष्ष- साधनमेव जगदाकारपारेणारित्वददौनमपि स्वतन्रमेव कस्चित्फ- लायाभिमरेयते भमाणाभावात्‌। कटस्यवरह्मास्ंसनिङ्गानादेव दि फं दीयति शाखम्‌ एष नेति नेदयासा " इद्युषकम्य ^ अथयं वै जनक पराप्नोऽति [ चर ४-२-४ ] इत्पेवंनातीयक्तम्‌ तत्रैत- त्पिद्धं मदति ब्रद्यपकरणे स्वेधमविरेषरदितव्रह्मद्नदिष फङुसिद्धौ सतां यत्तनाफटं श्रयते वद्यो जगदाकारपरिणाः मित्वादि तद्रह्मदशेनोपायतवेनेव भिनिशुज्यते फल्वत्संनिधाव्‌- फं तदह मितिवत्‌ ! नतु स्वतेत्रं फलाय करप्यत इति

स्थस्य द्यो परिणाभितेदि विदेपण्यात् तस्व कदाचिदपि परिणामयोग्यता स्वर्प- प्रच्युपतिमद्नादिलाह--नेति 1 तदेव दखुट्यति--न दीति एरिणामिनां हि षण 4 वामपापाणादीनं करमेण स्थिततिगती युक्ते तु परिणामायोग्यत्य कमेण परिणाम- 6. तद्राहित्ये नह्मणः स्यातापरिलर्थः बरह्मणि विरुद्धयमाप्तमवे कूरस्मतवं हित्वा परिणा-

१क.ज. ट. चत्र १२, भयेतम्न 1 फ. नमपि 1 ज. शत्मक्वि{ फ, ---------- इक. पलि 1 ज. लकि क, 1 य+ श, “तेन््रफः | © छ. ष्म) 1 वरे |

७६८ प्रीप्ेपायनप्रणीत्व्र्यमू बाणि-- (अ०दपा० शसू १४] ( चद्मणि भेदाभेदयीव्यावद)रिद्त्यमद्वितीयत्वस्य चं तादिक्यम्‌, अधे० ६)

दे परिणापयन्चविज्नानार्परिणामवसपात्मनः फं स्यादिति वकु युक्तं कुटस्यनियत्यान्पोक्षस्य ) ूरस्वव्रह्मारपरनादिन एक- सकान्यादीरिजीरितन्याभाव ईश्वरकारणमतिङ्ञायिरोप इति चेत्‌ अविद्यात्मकेनामरूपवीजव्याकरणपिक्तसवात्सवंज्- स्य "(तस्माद्रा एतस्मादात्मन आकाशः संभृतः" [ तै०२-१। इत्यादिगाचयेभ्यो निदयश्चदवद्धशुकतससूपात्सर्ह्ठात्सवरक्तेयी- भवरान्नग॑ननिस्थितिप्रख्या गाचेतनालधनादन्यस्मादेदयेपोऽथे प्रतिज्ञावः "जन्माद्यस्य यतः"! [ सु० १-१-२] इति। सा भतिज्ञा तद्वस्थव तदिरूद्धौऽयः पनरिदोच्यते कर्थं नीच्य- तेऽल्यन्तप्रुरखनं पएकत्वेपद्वितरीयस वरवता | णा यथा नोच्यते सतेङ्तस्पेन्वरस्याऽऽतयूते इवाचियाकलिपते नामस्स्पे तखान्यत्वाभ्यापनिवचनींये सदारपपथवीजयृत्े सवेङ्गस्यन्व- रस्य पापा शक्तिः रतिरिति शरिस्प्रल्यीरभिरप्येते। यथा यथोपासते तदेव भवतीति श्रुत्या पारेणामिन्रद्यत्तानात्तत्पा्िरेव फएटमिदयाश्च- डूचयाऽऽह--ग होते तस्य तवदेवेत्यादिना प्रतिपन्न केवस्प विहाय स्तामान्य्रा- सापिद्धरछकपमे वार्वेषमदु स्यादिति माव कुटस्याद्रयप्वे नद्यणं अ्रतिप्रतित्तयो- विरो स्यादिति शद्भत--कूटस्धेततिं विषद्धय परिहरति- नेत्यादिना अवि द्ापमक नामरूपं एवं वन्‌ त्स्य भ्पाकरण कासप्रपश्चस्लदपक्षत्वादश्वयष्य परत्ज्ञा मूत्रस्य तेदनुप्रारेधुतिवचनस्य पारमाथिककूरस्थाद्वयपवे विरोधोऽस्तीद्थं | समह दकिय चपृनात्र--तस्वीार्दलाद्नां उक्तमेव चद्पारहाराभ्पा स्फार यति- थपिद्यादिना ! नामख्षयोराप्मम्‌तप्वे वस्त॒त्वद्च ायागमिवित्यक्तमपपार्गत्व- मिवकारस्य वारयन्माप्ताथेस्‌ स्फुय्यति-अदिचेति तयोरविद्याकिपितप्व दवन ति-तरवान्यत्वाभ्यापिति दीश्वरस्वेन ते निरुच्यते जडानडयांरभेदायोगात्‌ नक तत्ाञन्पत्वन "गलक्तमहंत सखवातन्न्पेण्‌ पत्तास्पत्य ्रमर्वात्‌। हि जडम्नडान- पेक्च प्रत्त तमद्षटटक्ष्यते जडत्वमद्धप्रतद्धात्‌ तस्पाद्वियाभ्मकं नामद्प्‌ युथ 1 तया कायाङककमतुमान्‌ प्रमाणयति-ससतारेति तयोराश्चय विफ्य दशयति सयज्ञस्यात्‌ तचाव श्चतिह््ती प्रमाणयति-मायेति माचा तु प्रक्रि विद्यादेषा- त्मक्तिमिष्येवविवा श्रुति श्रङृति पुरुप चैव माया हेपेप्येवप्रकासे स्मृति रनर चद्रा्च्यत्मतरतं ताह पऽपि ताम्याममिन्नत्वात्तद्वदेव नड स्यादित्याश्च- व्व नड स्वायां

"गदुत्पत्तिस्य"। > नज तिक), नाश

ष्यतादयः॥ “ख बोधयति 1 ५३ "तरभ्यते। प्रम 1५ ^र॑स्प्रः।

[अ ०२२१० १्‌० १४आनन्दगिरिकतदीकासवलितश्चांकरभाप्यसपेतानि ४६९ ( जद्यणि भेदमिदयोग्यौवहागिकत्यमद्धिीयत्वव्य तादिकत्वम्‌ , मभि ६)

ताभ्याभन्यः सवेन्न ईश्वरः “आकाशो वे नाम मामरूपयोनिव- हिता ते यदन्तरा तष्टद्यः [ छा० ८-१४-१ | इति श्रतेः ““तरामररूपे व्याकरषाणि" [ छा० ६-२३-२ | ^‹ सर्वाणि रूपाभे विचि धीरो नामानि दत्वाऽभिवदन्यदास्ते'

[तै ०३-१२-७] “पर वीजं वहुधा यः करोति" [प ०६- १२]इलयादिश्रुतिभ्यञ्च। एवमविध्ादतनामरूपोपाध्यनुरोधीन्नसे भवति व्योपेव घरकर्कादपाध्यतुरोधि स्पास्मभूताचय घटाकाशस्थानीयानवियामरस्युपस्थापितनामरूपदरतका्यकरण सं- पातातुरोषिनौ जीवाखूपानिवज्ञानातपनः परती ग्यवहारविपये | तदेवमविद्यालफोपाधिषरिच्डेदापेक्षमेवेश्वरस्येन्वरत्वं सवज्खं

ज्थाऽऽह-ताभ्यापित्ति इश्वरस्य नामरूपाम्यामथान्तरले म्रसाणमाह-~आकास हति] यत्त नामरूपयीअन्याकरणविक्षमैशचरयमिति तत्र तेद्याकरणं प्रमाणमाह~नामरूपे इति जीवस्य व्याकर्वत व्यक्तिं न्याक्यान्तरमुदाहरति-स्वाणीति नामरूपन्याक- रणस्य नानाविधत्वसिद्धयथ श्रयन्तं पठद्वि--एकमिति आदिशब्देन मच लच- मवदिस्याया ध्रतिगृह्यते दरितेश्चतिस्यो नामरूपव्याकरणमीश्वरायत्तं धिद्धं तदपेक्षं चास्येश्ध्मित्यर्थः 1 खाभाविकत्यद्विशर्ष्य कती व्याकेरणपिक्षिप्याशङ्कयाऽऽद-- एवपरिति उक्श्चतिष्मत्यनुचेपाद्विाङ्कते तदात्मके ये नामद्पे तदुपानेक- च्टिन्नोषाध्यमिन्यक्तशिदस्मा ताम्यामेव नामख्याम्यां विरचितं विचि्न प्रपञ्च नियमयनीश्चसै नाम तती स्वामाविकमैश्वर्यमिदखभः 1 इश्वस्स्यापाध्यतुरोपिल्वं दएा- न्तमाह--व्योदरेति अविद्यक्रवजगदीशितृत्वेऽपि जीवानामतकछृतस्वाल्टतस्मय- नपरन्धद्मिलादाङ्कबाऽऽह--स चेति 1 स्वालमभूततवे मेदामावच्छुतो नियम्यते प्याश्चद्बाऽऽद-- घटेति ननु टवदुपापेरनापिगमे कथमोपधिकमेदानुरोषेन निय. म्यनियन्ततं कडप्यते तत्रा ऽऽह--अविधेति द्धरस्येश्धरत्वं कार्पनिकमिति स्ष्टयितं विदिन्ि--व्यवहरिति कल्ितमीश्वरप्वमिल्युपपादित्तं निगमयति--- तदेषमिति स्तत्वादिवदीन्वरत्वस्य वाल्वतमाशङध चाऽऽह --सवेज्ञत्वमिति सततत चानियात्मकोपाधिप्रिच्छेदपिक्षभिति सवन्वः पूर्रोक्तेन प्रकारिणाविद्या- त्मको योऽप्तावदाधिस्तेन कतो या जेवप्रपव्यः परिच्ेदस्तदपेक्षमरिति यावत्‌ |

५. प्वकष्यमेः 1२३, तोय ञी

९७० शरीषदपयनप्रणीतव्रह्मसृुाणि--{अ ०२११० १्‌० १४ ( ब्रह्मभि भेदामेदयोन्योवद्ारिक्त्वमद्वितीयव्वस्य तासि हतम्‌, अधि? )

3 सवेदाक्तिस्ये परमार्थतो विद्ययाऽपास्तपर्वोपाधिस्वरूप आसनीशिवीक्षितन्यसवज्ञस्वादिग्यवहारं उपैपयते तथा चौ- क्तमू्‌--““ यत्र नोन्यत्पद्यति नान्पच्छरणोति नान्यद्विजानाति भूपा " [ छा ७-२४-१ | इति 1 ^“ यत्र त्वघ्य _ सवैमारमे- वात्तस्केन कं पयेत्‌ [ बर ०,२-४-१४ | इत्यादिना एषं प्रमाथ्योवस्थायां सवेन्यवहाराभावं वदन्ति वेदान्ते; सवे। तथेन्वरगीतास्वपि- कववं कणि छोकस्य खनति भरथः कमरफलक्योगे समावत भवते » ““ नाऽऽद्त्ते कस्यविस्पापं चेय सुकृतं विथः अज्ञानिना ऽऽटत ज्ञानं तेन मुह्यन्ति जन्तव" || | भर गीत ५-१८४-२५ ] इति परमार्थीवस्थायापीदिनी- दितच्पादिर्पवदासामाधः प्रदर्येते } स्यवेदहारावस्थायां रक्तः शुताचपीन्वरादिच्यवहारः एष सर्वन्वर एष भूताधिपतिरेष भूतप एष सेतुविधरम एषां खोकानापसमेदाय { ५-५-२२ ] इति ! त्था चेन्वरमीतास्वपि--

जन्वयगुलनेक्तमर्थं व्यतिरेकद्वारा निरूपयति-नेयादिना परमा्ततिद्धातोरश्- रत्वातुपपततो श्रुति प्रमाणयत्ति-तथा चेति ननु परमा्थीव्याया दु्ीनादिव्धवह।- रराहिलमिरोच्यते पुनरीरिच्रीरितन्यादिन्यवहारासच्चमियाशङ्खय द्दीनादिम्य- वहाराभावस्योपलक्षणत्वादत्र पमस्तन्यवहा।रराहिष्यं विवक्षितमित्याह पवित बहुवचनं स्त एष नेति नेत्यात्माऽखदयेऽनात्म्ये यत्तदवदेदयमस्यठमिलयादिवाक्यघरमरहा- थेम्‌ श्रौतेऽं भगवतोऽपि समतिमाह- तयेति वेदायोप्विव भमवद्रीतास्तेमि पर. मापोव्ायां उ्सवदहारमविः; प्रददयत दते सुचन्धः ] कथं ति प१।कारफफ य्त्‌. तप्न्पब्रुद्धलनाऽऽह--स्वभाघस्तिति अनादयविदयावल्लास्कियाकारकारिप्रवपि- [त्यथः 1 पतेपाऽ्पि मक्त] नितरा चानुमृहुननिगहश्व वेदायपुरुतदण्ठ्ते परमेश्वरा वस्तुतो नाशयतीत्पाशदुयाऽऽह--नाञऽदृत्त इति} स्पा परमाभेकये कुतः मुरुत- ुप्कृतयर्िमानेन मदृ्तरिप्पाश चा 55ह्‌---अज्नाननेति ) देवरथो ऽनुषपत्ि- युक्ष्वा कद्यनयःपपत्ता शते कण्तेदादसनि--च्प् दारेति श्ववानिि्वग्णी- ---------------------------_-_--^ ~ ~

कन््गकूभिगकणाण

पो

स, व्रि्यापां क. पापाः ।२ज. "प्पे 1 2 ख. ल. न. नुदरच। फ. ज, क" स्तात पे 1५ दन ज. सारदष* 1 फ, स. सयश्व1

(अ०२१्‌१०१प्‌०१९.] आन्न्दुमाररकृतदयकासवाटतश्चफिरमाष्यसपक्षामि। ४५७१ ( मद्मानि भद्भदयोन्यौकहारिकत्वमद्वितीयत्वस्व सारविकत्वम्‌, आपे ,

(८ इम्यर; सवभूतानां हदेशेऽक्नन तिष्ठति चरामयन्सवमूतानि यच्रारूटानि मायया "

[भ० गीर १८६१ | इति } सूत्रकारोऽपि परमा्थीभिनाः- यण तदनन्यत्यपिलयाह ग्यवहाराभिप्रायेण तु स्पा्टोकवदिति पहासयुद्रसथानीयतां ब्रह्मणः कथयि अपयास्यायैव कार्य मपश्च परिणामपरक्रियां चाऽऽश्रयत्ति सगुणेष्पासनेपुपंोक्ष्यत्त इति १४॥

भवे चोपरृष्धेः १५

इतथं कारणादनन्यत्वं कायस्य यर्कारणं "भवे" एवे ऊार- णस्य कायंयुपलस्यते नाभवि उव्यां सला म्रदि पटर उपल- भ्यते सत्सु तन्तुपु पटः ।न नियमेनान्यभाकेऽन्यस्यापरल- व्पिरषएठा ! दश्वो मोरन्यः सन्गोभीव- एवोपरभ्यते। कुलामाव एवं यट उपलभ्यते सलयपि निमित्तनैमित्तिकभा-

तास्विपि भ्यवहारावस्थायामीश्वरादिन्यवहार्‌ उक्त इति संवन्धः} परमाथाकस्यायां सर्वस्यवहुपरामावे सूत्रकारस्यापि समतिमाह--सूतरेति तदनन्यत्वपित्यनेनायुक्तं कार्यरिथ्यातं कथ्यते स्याल्लोकवदिति पूर्वपत्रे तत्सल्त्ववचनादित्याशङ्गयाऽऽह-- ख्यप्हूरेति 1 आत्मकः परिणामात्सीरवद्धीत्यादिना परिणमोक्तेरे्टम्यं कायप्रपश्चस्य पत्यत्वपरित्याङ्गङ्कयान्यायेत्वात्पशिणामृबादस्य त्द्विवक्षेत्याह-प्ररिणापेति १४॥

तद्नन्यत्वमिद्यस्य अस्यादिविरोषः समाहितः सपति तदनन्यते मानमनुमानंमाह- भावे चेति। कारणमि माने कार्यस्य भावाद्धानाच तस्य कारणादनन्यत्वारिस्यथंः ! विमतं कारणानतितिकतं तद्धावमानतियतमावभानलातत्छरूपवदित्यतुमानं सुत्रयोन- नय दुश्चायेतुं चकाराधमाह--- इतश्चात उवःशन्दराय स्ष्ुटयत्नरवश्ह व्पाचष्- यत्कारणमिति ! देतमुदादरणारूढतया टयप्नि-- त्ययेति प्रत्यपि थटे पटोपट- व्िदद्धनात्कारणभवे कार्योपिन्र्नामिदप्ाधनमिस्ाशद्भवाऽऽद-न चेति अन्यस्य मावेऽन्यस्योपर्छन्धिरवियतेलन्न दछन्तमाह --न हति ननु गवाश्चयोरका- यकारणत्वादनियतोपदन्मेऽपि का्यकारणयोरननयत्वमन्तरेणेव कायकारणत्वक्ृता निय तपटन्धिरिसाराङ्कवाऽऽह--ने सेति नियमेनापछम्मेऽपि नानन्पत्वमिति म्यमि-

क, ज. न. शमुदरादिस्थाः ज. शगुणोपाः च. "पयुज्यत न, “ते नापि 1 पय्‌. द, नेन)

५.७२ श्रीपदूपायनप्रणीतव्रह्मसत्राभणि-- [अनरपा० ११०, 4} ( नहयगि भदाभेदपोर्यावदारिकेत्वमद्वितीयत्वस्य ताप्विकत्वम्‌ , आन )

वे ऽप्यत नन्यन्पस्य भावेऽप्यन्यस्पीपखन्धानपता दर्यत्त यथाऽिमप्रि धूमस्येति नस्युस्यते उदापितिऽप्यत्ना गप्रा घ्रटिकादिधारितस्य धृपस्य दइयमानतात्‌ 1 अथ धूम क्या चिदवस्थया प्रि्ठिप्यादीद्शो धमो नासल्यश्रां भवतीति चव- पपि कंधिदोपः तद्धावासरक्ता, हि उद कयकारणवारन- न्यत्वे देत वयं चदाप; ) चास्तावधिधूषयीपिद्यते ““ भाचा- सोपएखभ्धेः इति बा सुत्रध्‌ केवट शब्दाद्‌ कायक्ार्‌- णयोरनन्यसयं प्रलयघ्तोपठन्धिमावाच्च तयोरनन्यत्वभिल्ययं

भवति हि प्रत्यक्षापरान्पः कायेशयरणयारनन्यतं तयथा तन्तुसंस्थान पटे तन्तुव्यतिरेकेण पटो नाम कायं नेवोपरभ्यते केवलास्त तन्तषं यात्ानविदानवघन्तः मत्यक्षदुपभ्यन्ते तथा तन्तव्व॑शर्वोऽज्लपए तदययवार अनया प्रदयक्षोपर्व्ध्या लोदित-

_ _ ७०" _ _-- --------- चारं शङ्ते--नन्विति धृममात्रध्याभिना नियतोपरब्धिधूमविशेप्य वेत्ति विकि रप्याऽऽयं प्रत्याह नेस्युस्यत इति 1 दितीयं शङ्कते--अथेति इदरत्वं वह ध्वय्रत्वादिविशिष्ठत्वमस्नतयमनौ भवति माति चेति द्रष्टव्यम्‌ धूमविशेपस्यापेना नियतो परन्धिपुषेत्य हेतुरिक्षया व्यभिचारं परिहरति--नेवमिति तद्धावानुविषायि मावत्वं तद्धानानुविधायिमानत्वं कार्यस्य कारणादनन्यत्वे हेतुधूमविरोषस्य चा्चिमा- वानुविधायिभावत्वेऽपि तद्धानातुविधायिमानत्वमचिमानस्य पूममानाधीनत्तन्ि तद्धानानुविधायिमानल्मेवासतु हेतुः प्रमामानानुविधायिमाने चाक्षुपरूपे भ्यभिवारात्त- स्माद्विशिष्टहेत्ववेष्टम्मात्कायंस्य कारणीदनन्यत्वमुचितमिति मावः} एतद्व पूं पाटा. न्तरेण व्यकुकैन्कारय्य कारणादनन्यत्वे मानान्तरमादह्--भावादेति ! भलयक्षोरल- न्धिमेव भरतिज्ञोदाहरणम्यां विवृणोति- मवति हंति 1 तन्तुन्यतिरेकेणाऽऽतानवि- तानाञ्पां पटो मापीलारङयाऽऽह--केवलछास्तिषिति बहुत्वेऽपि तन्तृनामे कपरावर्‌- पणायक्रियावच्छेददि कश्यस्यमोचरत्यं यदूनापपि वणीनामिकारषतुद्धिरेतुत्ववदरेकार्थक्रिसा- कारित्वं तेषामविरुद्धमिति मावः तन्तुञ्यतिरिक्तपयामातवदं शु्यात्तित्कतन्त्वमा- योऽपि प्रत्यक्षः ्िध्यतीलाह--तयेति अशवेःऽपि खावयतवन्यतर्केण सन्तीदि प्रयक्षमिल्याह-अंद्युष्िति 1 ननु प्रत्यक्षे का्यकारणमवि कायं कारणमात्रमिति शक्ये प्रसयक्षयितु यत्न त्वतो प्रस्यक्षो मवति तत्र कथमिति वचाऽऽह--अनयेवि

^. ज" न्यम्‌ } २८. नाव एवश्‌ ३क. उरे स. उद्धापिः "उपरि" ५२. दितेष्यत ईट" स. "ऊन्पभुगा- न. “ने त"

[ज० १पा० १० १६।जनन्देगिरिषवदीकासंयलितशकरभाष्यसमेवानि ४७३ ( मद्यमि भेदाभेदयोन्वोवदारिक्तवमद्वितीयल्वस्य ताचिरुत्वम्‌, आधे° ६)

शकडप्णानि त्रीणि रूपाणि ततो वायुमात्रमाकाक्षमानं चेतु मेयम्‌ [छा ६-£ | त्तः परं बममेवाद्वितीयं तत्र सर्वममा- णानां निष्ापवोचाम 1! १५}

सपच्वाच्चावरस्प 3६ इतश्च कारणात्कायंस्यानन्यत्वं यकारणं प्रागुत्पत्तेः कर णासमनेव कारणे समवरकालीनस्य कार्यस्य शूयते 1 “सदेव सोम्येदमग्र आसीद्‌ `` [खार ६-२-१] ) «आत्मया वा इदमेक प्व आसीत १7 | ए० आ० २-४१-१ | इत्या दाविदंशब्दश्दीतस्य कार्यस्य कारणेन सामानाधिकरण्यात्‌ यच यदात्मना यन्न घेते तर्द उत्पद्यते यथां सिकता. भ्यस्तटमर्‌ तसासारत्चरनन्यस््रादत्पन्नमप्यनन्यदेव कारः णस्कायंमिलयवगम्यते। यथा कारणं ब्रह्म चिपु कार्पु सच व्यभिचरैतीयेवं कामपि जगन्रिपु कार्पु सं ने विमत्त सखवोपादानान्यतिरिक्त , कायत्वाप्पिटवदित्यनुमानं मृटकारणपर्यन्तं घावती- त्ययः प्रत्यक्षानुमानाम्यां फरितिमयमाह--- तत इति तर्येव मृलकारणं परमाप्त- द्वान्तरकारणानि त्निवौच्यानीत्यधः ! कारणत्वाविशे पाच्तन्त्वादिवद्भद्मणोऽपि कारणा. न्तरमनुमेयमित्याङ्नयाऽऽहै-- तत्रेति प्वेनगद्धमायिष्ठानतया तेस्याकल्पितत्वा- पापिषएठानान्तरपेक्षतति मावः १९ कास्य कारमादनन्यते श्रताभोपत्ति प्रमाणान्तरमाह-- पस्वाचेति शुताथाोप- ततिमेव स्फोरयितुं धथनं चश्चन्दग्यास्यागपृवेकं श्रुतिपुवाहरति-- इतेति पर्यतः परस्वं कारणस्यैवान्न शरुतं का्यस्येलयाशङ्या ऽऽह --इृदं शब्देति यदिदानी स्पूटकायं दृष्टं तस्य दष्टः प्राकारणप्तामानाधिकरण्यानुपपत्या तत्तादार्म्थाक्गमान्न व्तुभेदरो$- सील: ) कारय्षारणयोरनन्यतवे प्रमिते प्रमाणानुप्राहिकां युक्तिमपि प्रमुचिनेत्नि-- यच्चेति। कार्यस्य प्रागवस्यायां कारणात्मन्य सत्त्वेऽपि निप्पन्नं ततो भितं स्यादिलादा- डयाऽऽह- तस्मादिति यथा सिकताखविद्यमानं ते त्तो जायते तयाऽऽत्म- नोऽपि जमृन्न जयेत यद्यास्मस्पेण प्रागवस्यायां नाऽऽप्तीज्ायते तस्मादात्मात्मना प्रागरप्तीरिति नि श्रयपिद्धिरित्य्षः; कायकारण योरनन्यष्वे युक््यन्तरं वक्तुं भूमिकां फरोति--यथा चेति यया वटः सदा घट एव ने जातु प्रये मव्येवं पदि कारणं

~ _ „~~~ ~~

+ ज. श्तनोत 1 क. अ. ण. शये" क. “चिताः 1 ख. ठ. इ, तमाः 1 ५३. "ह--बदौरमिति स" 1 ठ, द, धुत्याञ्। ,-

#

५७२ शरीमद्रेपायनप्रणीतव्रह्मसूत्राणि-- [अ०रपा०१य्‌० १५] ( जद्मणि भद्‌ामेदयोव्यावदारिकत्वमद्ितीयत्वस्य चं ताच्िकत्वम्‌ , अधि० ६)

वैऽन्यरयात्‌ नन्वन्यस्य भविऽप्यन्यस्योपरव्िनियता दश्यते यथाऽप्रिभेवि प्रभस्येति ] मेरपुच्यते इद्रापितेऽप्यप्रो गोपां युटिकादिधारितस्य पूमस्य हृद्यमानतवात्‌ } अथ धूपं कमा- चिद्वस्यया विक्प्यादीदोे ध्रूमो नासल्यसनौ भवतीति ! नेच- प्रपि कच्चिदाषः 1 वद्धागातुर्ा, वुद्धि कायकारणयारन- न्यस्वे देतु षयं पदापः चासावभरिधूपयोियते मावा- चोपरन्पेः " इतिं वा सूत्रम्‌ केवरं शब्दादेव कायैकार- णयोरनन्यस्वं मयक्नोपटन्धिभावाचच तयोरनन्यत्वमिल्थः मवति दहि मरत्यक्षोपरव्धिः कायेकारणयोरनन्यत्वे तद्यथा तन्तुततस्थानि पट तन्तुर्यतिरेकेण पटो नाम कार्यं नैवोपरभ्यतते केवेखास्तु तन्तव आतानवित्तानषन्त; मस्यक्षपुपलभ्यन्ते 1 तथा तन्तुष्वंश्वांऽशपु तदवयवाः अनया प्र्यक्षोपरुन्ध्या रोहित-

नारं शङ्कते---नन्विति धृममाघतस्या्िना निथतोपदन्धिधूभविरोपस्य वेति विक- रप्याऽऽयं प्र्याह--नेस्युच्यत इति द्वितीयं शङ्कते--अथेति ईटशत्वं बहरे- ध्वाग्रर्ादिविश्वि्ठत्वमपलसौ भवति माति चेति द्रव्यम्‌ | धूमविोषस्याभिना नियतपरव्धिमुपेल्य हेतृशिक्षया व्यभिचारं प्रसिहुरति- मैवमिति 1 तद्धावालविधायि- मानत्वं तद्धानानुविधायिमानत्वं कायस्य कारणादनन्पतवे हेतुधूमविरे पस्य चाप्निमा- वानुविधायिभावत्वेऽपि तद्धानानुविधायिमानत्वमञ्चिमानस्य धूमभानाघीनत्वा् तद्धानानुविधायिमानत्वमेवास्तु हेतुः प्रमामानानुविधायिभानि चाघ्षुपख्पे व्यभिचारात्त- पमादिक्ि्टत्ववष्टम्मात्कायत्य कारणादनन्यत्वमुचितमिति भावः एतदेव सूच पाटा न्तरेण च्याकुवन्कार्यस्य कारणादनन्यत्वे मानानरमाह-भावाचत्ति परल्यक्षोपठ- न्पिमेव प्रतिज्तोदषदरणाम्यां विवृणेति- मवति रीति ! तन्तुव्यतिरेकेण! ऽतानवि- तानाम्यां पटो मतीयश्चङ्धचाऽऽह--केवलास्त्विति हुतेऽपि तन्तूनामेकभ्रावर- णायक्रियावच्छेदादेकशन्दगोचरत्वं बहूनामपि वर्णानामेकारथतुद्धिदेवुत्ववरेकार्थकरिया- कारित्वं तेपामविरुद्धमिति मावः तन्तुव्यत्तिरिक्तपयाभाववदृशुष्यत्तरेक्ततम्तम।- बोऽपि प्रत्यक्षः तिष्यतीलाहइ--तयेदि ¦ अदवोऽपि खावयवच्पातिरेकेण पतन्तीति मदयक्नमित्याह-अंगुप्विति 1 ननु प्रलक्षे कार्यकारणमवि कायं कारणमात्रमिति रास्व प्रयक्षथितु यत्न त्वपरो प्रत्यस्ञो मवति ते कथमिति तत्राऽऽह--अनयेति।

१२. ज, भृ. न्यभा1 रम

= - नाक एव भरू" फ. उद्‌प३+। स, उद्धापि * म. उपदि १५ द. विदेष्वत्र ६६ 7

य्‌, -ठन्भमका* 1 य. "तै

६७७४ श्रीमहेपायनप्रणीतत्रह्मसृत्राणि-- [अ०रपा०१्‌० १५७] ( ब्रह्मणि मेदामेद्योव्योददारिकत्वमदधितीयस्वस्य तादिर्त्वम्‌, भधि० ६)

व्याभिचरति एफं पनः सत्छंपतोऽप्यनन्यंस्वं फारणात्का- यस्य १६

अम॒द्यपदशनेति चैत्र धमान्तरेण वाक्य रोषात्‌ 1 १७॥ नतु कचिदसच्यप्रपि भागते; कायस्य स्यपदिदति श्रतिः असदेचेदमग्र आसीत्‌ » [ छा० ३-१९-१ ] इति "' असदा इदमग्र आसीत्‌ " [ ते० >-७ ] इति तस्मात ““असबयपदे- धान्न"” भागुत्तेः कायस्य सच्म्‌ “इति चेत्‌ न" इति ग्रपः। ह्ययमलयन्तास्तखाभिपायेण मरागुखत्तेः कायस्यासब्यपेदशः कि तरिं व्याकरतनामरूपत्वाद्धमादव्याकृतनामसूपत्वे धमान्तरं तेन "धपान्तरेण" अयमत्तश्चपदेशः भागुत्पत्तेः सत एवच कार्यस्य कार णरूपेणानन्यस्य कथमेत्तद् वगम्यते } (“वाक्यशेषात्‌ यक्पक्रमे संदिग्धार्थ वाक्यं तच्छेरपानिश्वीयते इह चे ताद ^“ असदे- वेदमग्र आसीत्‌ " [ छा० ३-१९-१ 1 इद्यसच्छब्देनोपक्रमे नि दिष्टं यत्तदेव पुनस्तच्छब्देन परामृदय सदिति विश्षिनष्टि ~~~ ` पदा पदेव कदानिदप्तदिष्टं तथा कार्यमपि चेन्न कदाचिदपद्धवितुमहतीस्यभः कायंकारणये्भदरेनापि सत्वक्भवाद्नन्यसवं कथमिद्यश्द्कय!5ऽह- पकं चेति सतोऽपततो वा सद्धेदक्त्वाभावाद्दे्तेय्ः अभित्प्तचवामिनतानिमिपोऽपि कार्ष. करणे भिद्यते प्तस्ववदरिति फलितमाह --अतोऽपीति } ११ मागुत्पत्तः पच कारणात्मना कार्यस्येत्य॒क्तमा्षिप्य पमाधत्ते-भसदिति तत्र पयं विमने--ननिदादिना परिदारमागमवतारयति-- नेतीति ननर्भमाह-- दयति ताह केनामिप्रायेगायमपरद्यपदेश इत्याशङ्कय धमान्तेणेति व्याचरे-- कि तरति 1 तेन भरशषपूर्वकं गमकं कययति--कथमिति } सूत्रावयवं व्यास्पाति-- यदिप अक्ताः दारा उपदुातीत्यत्न केनेति तरव्यतादौ पदरेहे तेनो भै धृतमिति- यात्यरपद्रपूतेनेति नितितमिस्य्पः 1 प्रामान्यन्पायं प्रते ददायपि--शृह चेति प्दपेदमित्यादावक्तच्यन्देन तुच्यमुच्यते पि या पेवानमिभ्यक्तनाम्पमिति प्रहे ततदप्ीदरिति = वाक्परेपात्तच्छभ्याृत्तं

रि ~ एदवानभिस्पकनामश्पमत्तच्छय्दितिमिनि निष्रीपते त्प तच्छरदेन पद्मृष्टस्य प्च्य्य्देन नि्दृशारित्यपः | रतथा तुच्छम-

% भ, "याट्‌य दिश

[अ०२प।० १०१ <|आनम्द गिरिकृतरीकासंव टितश्चकरभाष्यसमेवानि ४७५ ( मदमणि भेदभेदयोभ्यावहारिकत्वमद्धितीयलस्य ताप्ठिकः्वम्‌ , अथि )

तत्सदासीत्‌ इति अपतत पर्वापरकाटासवन्धादासी- च्छब्दानुपपत्ते् ¢ अतदरा इदमग्र आपीत " [ पै०२-७ इत्यत्रापि ““ तदात्मानं स्वयमङुरुत " [ तै २-७.१ ] इति वाक्यकेपे विशेपणान्रायन्तासखम्‌ तस्माद्धर्मान्तरेणभायमस. दयप्र; मागुसचेः कायस्य नापरूपन्याहृतं हि पस्तु सच्छ- ब्द लोके प्रसिद्धम्‌ अतः प्रार्नामूपन्याकरणादषदि- वाऽऽदछीदिस्यपचये 1 १७॥ युक्तः राब्टान्तरद्च १८

“'ुक्तेः'' भरागुरपचेः कायस्य सष्यमनन्यत्वं कारणा- दवगम्यते ““ शब्दान्तराच्च यक्तिस्तावदरण्येते 1 दधिषटस- चका विभिः परत्तिनियतानि कारणानि प्षीरमूत्तिकादुचण।- दीन्यपादी यानानि लोके हवयन्ते नं हि देध्यविभिगृ्तिको- पादीयते पयधिभिः स्लीरं तदसत्कायेवादे नोपर्पेयेत ! अति. दिष्टे हि भरागस्पत्तेः सर्वस्य सवैत्रास्खे कस्मास्रीरादेव दध्यु- स्पद्यते परत्तिकायाई पर्तिकाया एवच घट उत्पद्यते

पच्छब्द्वाच्यं मवततीत्याह--असतश्वेति अपदा इदपित्यन्न तेत्सदृप्रीदिति वाक्यरोपाभावीत्कतो निश्यतिद्धिरित्याश्चङ्कयाऽऽद--असद्रा इति वकयदरोषस्य सत्कार्थविपरयत्ये फरटितमाह--तस्मा दिति अद्धग्यवहाराभावे कथमतच्छन्दस्य प्ति प्रयोग इदयप्रङ्कयोपचा रादित्याह -- नामेति १७

ननु कार्य्याप्रतोऽर्थाम्तरत्वे सत्तवमात्थेयं परस्परविरोपिनाविषान्तराभावात्तथा कार्युस्पारिर्वच्यत्वाम्युपममसङ्कध्रपठद्ादपदिद्धान्वः स्यादित्याशङ्कय कारणप्येवाप्राक्- तकारणत्वध्य पतं कार्यस्य प्नरनिचौ च्यत्वमेवेति प्रतिपादयितु प्रक्रमते--युकेरिति हेतृद्यं भवितादवयेन योजयति--युक्तेम्ेति काऽप्नो युकिरित्यपेक्षायां युक्ति प्रक- टयन्नप्तदस्मङ्ि त्रावल्मत्याह--युक्तिरिति परततिनियममेव प्रक्टयति--नेत्यादिना। कायना प्रतिनियतकारणोपदानानुपपत्या कार्यस्य तत्र परस्वे ्निध्यतीलयरभापत्ि माह--तदिति ! नन्वेक््यमाणमदयदिजनकत्वान्छादिरेवो पादानं तु मृदादौ धटः सवाद्विन्यथोपप्तिर्पापत्तेरिति तचाऽऽह--अवििष्टे दीति नियामकाभावाद्‌-

१८, न्यक्तेः“प्रा | क, ज. नेद्‌ (२८. म. द, यायर्भिभप ठ. पयते! भ्‌ः।

पं, दततिथं नि।

७६ भ्रीपदटेपायनप्रणीतव्रह्यय॒ताणि-- [अ०रेपा०१्‌*१८ ( बरदगि भदामेदयोव्याबदारिच्छत्वमदितीयस्वक्य ताचिकतवम्‌ , अपि° ६)

्षीरात्‌ 1 अथापिशिष्टेऽपि प्रागप्तष्े क्षीर एव दध्नः कधि- दतति्षयो मृत्तिकायां गृत्तिकायापेव परस्य किरति शयो ्षीर - इत्युच्येतातस्तद्यतिशयवल्ालागवस्थाया अस- स्कायंवादहानि; सत्का्यैवादस्िद्धिथ शक्तिथ कारणस्य कायेनियपा्ां करस्यमाना नान्यौऽसती वा कार्य नियच्छेद्‌ असन््ाविशेषदेन्यत्वाविगेषाच तस्पात्कारणस्याऽऽत्मभूता शक्तिः रक्तेथाऽऽतभूतं कार्यम्‌ \ अपि कार्मकारणयोद्र्य- गुणादीनां वचान्वपदहिषददद्धेदबुद्धचयमावात्तादारम्यममभ्युपगन्त- ग्यम्‌ स्मत्रायकटपनायापपि समवायस्य समवायिभिः सव- ग्थेऽभ्युपगम्यप्राने तस्य तस्यान्योऽन्यः संवन्धः कल्पयितन्य इत्यनवस्थाप्रसङ्गोऽनसभ्युपगम्यमाने विच्छेदभरसङ्गः अथ सभवायः स्वये सवन्धरूपत्वादगपेश्पेवापरे सवन्धं संवध्यते सज्मनासंमवानान्यथापपत्तिरत्ययेः 1 नियामकमतिशयमा शङड्ते-- अथेति अति- श्रयो हि कायस्य कारणस्य वेति विकरप्याऽऽये धर्मस्य धपिषरतन््रत्वादपिद्धान्वा- पत्तिरिवयाद-अत इति सावविमक्तिकत्वात्त्तिः सपम्धैये शङ्धितपक्षवाची भाग्या दध्यादिकाययवस्था 1 द्वितीयं द्षयत्ि-शक्तिथेति कारण्य हि धर्मः शक्तेरतिशयशल्दिता नियामकव्वेनेएा फार्यकारणाम्यामन्या का्यीत्मना चाप्त कायं नियच्छेदियन्र हेतुपह--असन्छेति कायीतमना शक्तेरससे तपैवानि- यामर्स्वमत्तच्वस्यौमयत्न तुद्यत्वातत्‌ द्वाभ्यामन्यस्वे तस्या निचापरकव्वं तयो- रिकिन्पेन्यं शक्तस्ताम्यामन्यत्वस्वेष्त्वाद्ित्यर्थः शक्तेरसच्वेऽन्यतवे नियामकता समवे फठितमाह-- तस्मादिति तया चपत्षिद्धान्ततादवस्स्यमिति हषः मप्तत्का- यवादे दोपनन्त्रमाह--अपि चैति भेदवुद्धयमवि समवायो निमित्तं तु ताद्त्म्य- धित्यादङ्कय पमवायस्ताद परतन्त्रः खतन््रो ठेत्ति विकरप्याइऽये पगन्धद्वाद समबा पारतच्यनिति पुनविकलर्म्याऽऽचं प्रलयाह-समवायेति 1 प्तमवा- यस्य ॒स्वातक्यपत्तं दपयति--अनमभ्युपगम्यमाने चेति पस्मवायस् प्षमवा- पिभिः संबन्धो नेष्यते तु स्वतन्न्यमेषेत्त्रावयव।वयविनेषरव्यगुणादीनां विप्र कपः स्यात्सेनिषापक्यमावाद्वत्य्यः स्वमावादेव प्तमवाय्य पारतच्यमिति पक्षमु- प्थापयत्ति-अधेति ¦ स्वप्रनि्ांहकत्वं पयोगस्यापि स्याद्विशेपादिति परिहरति- ~ + 0

ज. ण. र. (त्युच्यते त" रम. "न्याऽप्यस^ 1 ३ण.ज. द. ष्ठी द्या" *ड, ज. समर द्न्वा | ५, ठ, द. स्यपः शः क. "कत नरयुहयरवः

[ज०रपा०१्‌ १८]आनन्दगिरिकृतदीकासंवलितदयांकरभाप्यसमेतानि ! ४७७ ( ब्रद्मगि मेदामेदयोन्याबहारिकलनमद्वितीयत्वस्य ताच्विकतम्‌, भपि० ) ~

संपीमोऽपि तहि स्वयं सेवन्धरूपत्वादनपेश्येम समवायं संव. ध्ये तादासम्यमतीतेष द्रव्यगुणादीनां समगायकर्पनान- येक्यम्‌ } कयं कायेमवय मद्रवय कार णेष्पवयवद्रन्येषु वते- मार्नं वतेते कि समस्तेष्ववयदेषु तततो मद्यवयवस्‌ यदि तावर्समस्तेषु वतत ततोऽवयच्यमुपछष्धिः प्रसज्येत समस्ताव- यवसेनिकपस्याङक्यत्वात्‌ हि बहुखं समस्तेष्वाश्रयेदु वते- मामं ग्यस्ताश्रयग्रदणन गद्यते अथावयवशः समस्तेषु वृर्ततं तदा ऽप्यारम्भकावृयवन्यत्तिरेकेणावय्‌ विनोऽवयवाः करप्येर्‌- नयरारम्भकेम्देवयतेप्ववयवशाऽवयष वेतत कोदावयवन्यति- रिक्तहयवयपेरसिः कोशं ्याभ्मोति अनषस्थए चैवं परसग्येत तेषु तेप्वययवेपु बतंयितुमन्येपामन्येषापरवयवानां केल्पनीय- त्वाव अथ प्रद्यवयवं यर्तेत तदैक व्यापररिऽन्पत्राव्याप्ररः

__._( ~--+~+---------------~---~------ सैयोगोऽपीति तर्कपादे चैतयक्की भविप्यति द्रव्यगुणादिषु प्रमवायकृस्पनामृङ्गी- कत्य दोपमुक्तवा तत्कस्पनैवायुकेत्याह--तद्‌ातम्येति सिद्ध हि मेदे दइन्यगुणा- दीनां समवायसिद्धिः समवावस्तिद्धी मेदसिद्धिरिचक्नान्योन्याश्चयता हि सामा- नाधिकरण्येन ठादास्ये तेषां भाति स्वारप्षिको मेदः प्निध्यतीति मावः जप्तत्काये- वादनिरासेन कार्य्य कारणे कल्ितत्वमुक्तम्‌ इदानी कार्यस्य कारणे वृत्युपपत्तेषे कसितत्वमियाह--फ्ं चेति { कर्थशाठदपूचितं विकरपद्वयं विरादयति- किमिति त्नाऽऽदयमनूयावयविनः स्वर्पेण वाऽवयवेपु वृ्तिरवयवशो वेति विकर्प्याऽऽये सेपमराह--यदील्यादिना ) तत्र हेतुमाह-- समस्तेति मध्यपरमागयोरवोग्भाम्‌- व्यवहितत्वादिलरथः सर्वीवयवण्यातावपि कतिपयावयव्ंनिकपौदवयविनी दषटिरिषे- व्याशङ्खयाऽऽइ--न दीति कल्पान्तरमूत्यापयति-- अथेति तथा यथाऽद्यवैः सूत्रं कु॒माति स्याघ्युवत्कतिषयकुप्म्रणेऽपि गृह्यते तथा कतिपयावयवग्रहणेऽपि भव्यवयविनो महणमिलर्भः तत्र श्िमारम्मङ्ावयेेरव तेप्नवयवी कते किं वा तद- तिस्कावयेरिति विकरप्या$ऽचं प्रवयाह--तद्‌ा ऽपीति यत्रे यद्भतेते तत्तद- तिरिकावयेरेव तच वर्तमानं दृष्टमिति दृष्टान्त देपुमाचठे--कोदोति द्वितीय

दृपयत्ति--अमवस्थेति कदिपितानन्तावयवर्धत हिततया प्रकृतावयकिनो दृरावप्रक-

पौचन्तनिथतं परस्य स्यादिति मावः कद्पान्तरमनुक्दति--अयेति 1 तनरापि

केण ना प्रल्वयथवं व्तिताकरमेण वेति विकर्प्याऽऽचे दोपमाह--तदेति 1 तदेष

^" "~~ ----------------------

१न. न्थेरवययैयाः। २२. इ, धध्यमप 1

९७८ धीषूवायनप्रणीतत्रह्मसूत्राणि-- (अण्रफर १ू०१८। ( अहनि भेदामेदयीर्म्यावदारिकत्वमद्धितीपत्वस्य तरसिक्त्वम्‌ , अभि” ६)

स्यात्‌ दि देवदत्तः सुतर संनिधीयमानस्तदहरेव पाटचिपु- $ निधी च, च, | तेऽपि संनिधीयते युगपदनेकत्र वृत्तावनेकत्वमसङ्गः स्यात्‌ देवदत्तयहदत्तयारिष सुध्चपाटलिपुत्रनिवात्तिनीः गोत्वादिव- सस्येकं परिसमाैने दोष इति चेच्‌ तथाप्रतीलयभावा्‌ | यदि गोरवादिवसमत्येकं परिसमा्ठोऽवयवी स्याद्यथा, गोत्व प्रतिव्यक्ति परखक् गृह्यत एवमवयञ्यपि मरलवयवं मरत्यक्ष शृत न्‌ चैवं नियतं . गदते ! भलेकपरिसमाप वावयविनः कर्येणा- धिकारात्तस्य वैकत्वाच्छरङ्गेणापि स्तनकार्य कुयादुरसा पृष्ठ कायम्‌ चवे द्यते परागुरपत्तेव शायेस्यासस छत्पत्तिर- कका निरात्मिका स्पात्‌ उत्पत्तिधे नाम क्रिया सा

सकतकंव भवितुमदैति गत्यादिषत्‌ क्रिया नाम स्यादक- ठेका चेति विपरतिपिष्येत ! धरस्य चो्पत्तिरुच्यधाना घट- करका विः तदन्यकर्फेति कल्प्या स्यात्‌ तथा कपाादीन- मध्युरपत्तिरूच्यमानाऽन्यकतेकेव ऋषटष्येत तथा सति घट

दृष्टानेनोपपादयति- दीति द्विपीयं निरच्छे-- युगपदिति यथा प्रतिव्यक्ति साकट्येन युगपदयतेमानं सामान्यं भिद्यते तयाऽवयविनोऽपि क्तु भेदौऽसतीति रङ्कते-गोस्वादिवदित्ति वेष्यं दरौयन्दुपत्ति-नं तयेति तदेव स्पष्टयति . यदीति , प्रलयेकमवयदेष्ववेयविनः पारि्तमा्तिपघ्े सोषान्तरमाह- मरस्पेकेति यदि

गोत्वस्य चछाबलेये कायं तद्धादुख्येऽत्ति तथेहापि सादिव्याश्ङ्कवाऽऽह--कार्ये- णेत्ति ¦ हि गोत्वस्य कायान्वयः रि तु स्यक्तेरेव प्रकृते त्ववयवानां ददनन्वयादव- यविनस्तद्धावात्तप्य पवैनरेक्यादर्भकतियाव्यवह्यानुपपर्तिः तत्तद्वयवनिष्ठस्यैवाव- यविनसतत्कायेमवयवानां कार्यानस्वये सत्युक्तनियमायोगास्रतीख। तन्नियमे युक्स्यमि- मानित्वन्याघाहादिति मावः वृत्तिविकस्पासुपपस्या कार्यस्य कारणे कद्ितत्व प्रा ध्याप्तत्कायेवादर दोपान्तरमाह--पाणिति मवत्वकर्ुकत्वनिलयाशङ्कयाऽऽश्रयस्स- कारणामवादुत्पत्तिकरियाखयं कायमनुत्पननं निरासक स्यादिदयाद-निराप्पिक्पत | इतशेत्पत्तेरकरतकत्वमयुक्तमितयनुमानेन द्ीयति--उत्पततिध्ेति क्रियात्वेऽपि सरक. तैकत्वामवि किं वाधकमिलयाशङ्कयाऽऽह-- क्रिया चेति जपतु तई कारणाश्रय।- त्प्चित्तथा प्िदधत्ताप्यतेदयाश याःऽऽह--घटधयेत्ति ! पयेत्पत्तावु न्यायं कषा- खत्यत्तावतिदिशति--तयेति इशपक्तिमाशद्भ्व निद्चे-- तथा चेतति उसा-

भ्‌ "न ख" १२, 'वदत्‌ः। क. ज, म. तिरदोः। ग्म. भवनि ५. रवद ४. रप्योप 2, द, "त्दशप्य' ८६. द, न्ती |

रपा० १० १८।आनन्दगिरिकृतदीकासपेखितेशांकरभाप्यसक्षानि। ४७९. ( ब्रह्मि भेदाभेदयोन्यावहुरिकत्वमद्वितीयत्वस्य चे तादिष्तम्‌, भधिण

उरपद्यत इत्युक्ते कुखाखदीनि कारणान्युत्पद्यन्त इत्युक्त स्यात्‌। ठोफे घटोखत्तिरियक्ते दुखलादीनामप्युत्पथ्मानता प्रतीयत उत्प्नतापरतीतेश्च अथ स्वफारणसत्तासंवन्य पएवोतप- त्तिरात्मलाभथ कायस्येति चेर्कथपरब्धात्पकं संवध्येतेति वक्त- न्यम्‌ सतो द्योः संबन्धः संभवति सदसतोरक्तोबां अभवस्य निरुपाख्यत्वासागुत्पत्तेरिति मपादाफरणमनरुपपः सनम्‌ सतां दि रोके प्ेत्रगरहादीनां मयादा दृष्ट नाभावस्य दि उन्ध्यापत्रो राजा वभूव माक्युणवर्मणोऽभिपेकादिये्वना- ती यकेन मर्णदाङरणेन निरुपाख्यो वन्ध्यापुत्रो राजा वध्वं भवाति भविष्यतीति वा विरोष्यते यदि वबन्ध्याधुतरोऽपि कारकव्यायारदुध्व॑मभविष्यतर्ते इदमय्युपापत्स्यत कायौ भावोऽपि

दना हि कारकम्यापरसे नोत्पत्तिमै तयोरेषयं प्रयोज्यप्रयोजकम्यापारतया भिन्नता दन्यया धटमुत्पादयतीतिवद्धटपुत्पा्त इति स्यादिति मावः ननु घटो जायत इलव घ्रशाब्दौ घटजननोन्ुखेष्‌ कारकेषु तादारम्यनिमित्तोपचारात्पयुज्यते तथा धटोत्प- स्यौ शुगयदिकारकोत्पत््ुक्तिरविरुदधेति तत्राऽऽह--न चेति स्षिद्ध्ताघ्य- स्वामविऽपि किसात्वरेतोरसषिद्धिरिति शङते--अयेत्ति खकारणपत्तात्तबन्धः खका- रणपमवायः पत्तासतमवायो वेति यावत्‌ कायस्य क्रियार्योत्पत्यनस्युपयमे कथमा- त्मखामः स्यादिलयाशङ्वाऽऽद--आस्मङाभध्रेति क्रियात्वामावमङ्वीकृयोतपत्तेः पाथयत्वं साधयति--कथपिति ।. जतिप्मेव ववणोति-सतोदहींति अत्तता- दति टषन्तोक्तिः उदसपत्तिः प्ताश्रया सनन्धत्वात्ंयोगवदितयक्रियात्पेऽपि शक्यं साधयतं पङ्किदयितूमिति मावः कार्यस्यासवोऽपि तदाश्रयत्वोपपत्तेः तिद्धसा- ध्यतेलयाशङ्कथ निरुपास्यत्वं॑ तद्विलक्षणत्व कायस्य विवित्तमिति विकरम्याऽञ्य मयीदाकरणानुपपततिरित्याह--अभा्रस्येत्ि कायेराच्दितस्येति शेपः} अनपपक्िमेव स्फोरयति--सतां दहति अभावस्य मोदा श्ट. त्यत्र दएान्तमाद--नं हीति कार्यस्य करकन्यापारक्षाध्यतेया निर्पास्यै- टलतप्वान्न वन्ध्यापुत्तुस्यतेति दवितीयमाशङ्कयाऽऽह--यदि चेति बग्राग- मावस्य घटेन प्रतियोगिन्रपास्येयतया क।[र्कञ्यापारप्ाध्यत्वं युक्त वन्ध्यापुत्रस्य तु

= ~~ ~ ~~~ के, ज, "नामत्प १२२. वर्का भः > क, जनम. गृत्रः काः *क, भ, ट.

उपा" 1 प्च. “गत्य

४८० भ्रीदपायनपरणीतव्रह्मसूत्राणि--[अ ०२१० १०१५] (ब्रह्मभि भेदादेदयोग्यौवदहारिच्छवमदितीयत्वस्य तासिविकत्वम्‌ , मधि ° ६)

कारकन्यापारादुध्यं मविष्यतीति वयं तु परयामो वन्ध्यापुत्रस्य कायौभावस्य चाभावत्वापिरेपा्यथा वन्ध्यापुत्रः कारकन्यापा- राद्ध्यं मविष्ययेवं कार्याभावोऽपि कारकव्यापारादूध्यं भधिष्यतीति नन्वेवं सति कारकभ्यापारोऽनथेकः मस- ज्येत यथैव हि भाविसद्धत्वा्ारणसखरूपसिद्धये कथिया-

भरियते ! एवं पाकिसद्धरात्तदनेन्यलाच कायस्य स्वरूपसिदध- येऽपि क्चिव्यापियेत व्याभियते चातः कारकम्यापाराथेष- वाय मन्यामहे मारुत्पत्तेरभावः कायेस्येति 1 नैप दोपः यतः कायीकारेण कारणं व्यवस्थापयतः कारकव्यापारस्याथेवचखमु- पपएयते 1 काथोकसिऽपि कारणस्याऽऽत्पभूत एवानादाप्रत- स्यानारभ्पलादिलयमाणि चं पिशेपदशेनपात्रेण षस्तव न्यत्वं भवति। दि देवदत्तः संकोचितदस्तपादः; भसारितदस्त- परादथ विशेपेण दद्यपानोऽपि वस्स्वन्यत्वं गच्छति सर एवेतिं

__ ~" "^ = नैवमिदाश्षङ्कधाऽऽह-- चयं त्वित्ति ! विमतं कारकव्यापारवदस्स्वासंमतवदिति माः कायस्य निर्स्यता स्वमेव प्रापितमिति मन्वानश्वोदयति-नन्दिति

फारकव्यापरारो हि सरत्कायेवादे कार्य्ठहूपरिद्धये वा तदनन्यत्विद्धये वा नाऽऽ इत्याह- यथेति द्वितीयं प्र्याह--तदनन्यत्वाचचेतिं 1 कार्यस्य कारणेनाभिन्न- त्वस्य ्त्कराय॑वदे सद्‌। मादान ताद्र्थयेनापि कारकव्यापारोऽथवानिदर्भः मा तर्हि फारकव्यापारो मृदिव्याद इयाऽऽह--व्यामियते चेति। परमते कारकम्यापारस्याऽऽ- मर्थक्यात्तदुर्वत््वानुपपत्तिरपच्वं कार्यस्य प्राक्टठे साधयतीति फलितमाह- अतं इति 1 मायाविनो भ्याघ्रादयाकारतापत्तौ मन््रादपेक्षावत्कारणस्यापि ्कयोकारपत्तो कारेकव्यापारापिक्षाऽसतीति समाधत्ते-नैप दोप इति ननु प्रागपि कायीकारोऽसिं नदा प्रथमे कारकम्यापासैयर्ण्यम्‌ चरमे त्वघदुत्पत्तिसत्राऽऽह--काया- कारोऽपीत्ति रज्जुरिव भु्गस्य कारणमेव कार्य्य ॒तत्वमतो निर्वाच्य कार्यरूपं भिन्नमिव चमिनमिव भात्यप्तत्कार्पवादस्य पागुक्तन्यायप्रव्युदस्तत्वादियरथः विवरतदेन प्रिहारमुक्स्वा परिणापवद्वेनापि परिदिरति--न चेति } व्त्वन्यत्वं १९. माथतो भिन्नत्वपिति यावत्‌ ! दैव ट(स्तन स्व्टयति- न्‌ हीति देवदत्ते विरेष- - दष्टिमत्रेण वस्तृतोऽन्यत्वामवि देतुमद--स प्रेति 1 ऽक्ाधपुदाहरणान्तसेम द्र. ~~ _ ` ~

५म. पद्यस्व २. ज. य. "यस्व ३४. ज. घर. ट, शनो उ, सेधप ५२, ६, यदय कृ, उट. ठ. उमपः)

[अ० रषा० श्पू० <]ञआनम्दगिरिङतरीशासंवदलितश्चङ्िरिभाप्यसमेतामि ५८१ ( भद्ययि भदायेदयोव्यावहारिषटलमष्धितीयलस्य ताप्विकत्वम्‌, अभि० ६४

मरत्यभिन्गानाद्‌ त्था प्रतिदिन्मनेकसंस्थानानापपि पित्रादीनां वस्स्वन्यस्व भवेति मम पितापम श्रान्ता मम पत्र इति प्रल- भिञ्जानात्‌ जन्मोच्छदानन्तारितस्वाचचच युक्तं नान्यत्रेति चेत्‌ भ्ीरादीनामपि दध्याचाकारसंस्थानस्य मयक्षसात्‌ अर. ङयमानानापपि वरधानादानां समानजाती यावयवान्तरोपचिता- नापड्करादिमपेन दकनगाचरतापत्तां जनपदा तेपामेनावय- वानाप्पचययङ्चाददशेनापत्तावुच्छंदसं्ना 1 तमेहगजनमोच्छेरान्ति- सियाचेदवः सवापत्तिः सतथासचचापसिस्तथा सति गभ- वासिनं उत्तानशायिनथ मेदमसङ्ः तथां वाद्ययोवनस्था- पिरेष्वपि भेदमसङ्; पिवादिग्यबहारलोपप्रसङ्गश्च एतेन प्षण- भङ्गवादः भरतिचदिरव्यः 1 सस्य पुनः भागुतपत्तरपघत्कायं तस्य निविपयः कारकव्यापारः स्यात्‌ अभावस्य विपयतानुषपत्त- राकार्थदननपयोजनख्ायनेका ुधर्भषुक्तिवत्‌ समपायिष्र-

यति-- तथेति दन्ते जन्मोच्छेदन्यवधानामावान्न व्त्वन्यत्वमिति युक्तं दाशे- निके वस्तवन्यत्वमेव जन्मोच्छेदश्पविरुद्धषमाध्याप्तादिति शङ्खते- जन्मेति हेत्वधिद्धया परिहरति-नेदयादिना क्षीरस्य खडः पुवणदीनां देषिवटल्व- कारिमादस्याध्यक्षलात्ंस्ाननारेऽपि त्दन्वायिन एवोषदानत्वाद्धेत्वधविद्धिरिलयः य्॒ान्वयो टृद्यते तच हेत्वप्िद्धावपि यत्न वध्वीनादीनामस्कुरादाविन्वयो मे र्यते जन्मविनापार्यवधानात्त्न वद््वन्यत्वमियाशङ्कवाऽऽह-अदश्यमानानामिति तनः- प्यन्वुविन।मदयवानां सत॒ एव ननमविनाश्चौ किं त्वकयवेोपचयापचयनिमित्सतद्य- वहार इति कासि वस्त्वन्यत्वमित्यथः 1 यथौक्तजनमविनाशोपयमेनावि व््वन्पत्वम- तुमेयमित्यादाङ्कयननैकानििकत्वमाह-- तनेति बीनाङ्कुरादाविति यवत्‌ च्यमि- चारान्तरमाह--- तयेति अतिप्रसङ्गाच्च भेदातुमानमयुक्तपित्याह--पित्रादति। अम्वयिकारणस्य प्रत्यमिन्ञायमानततया नित्यत्वप्ताधनन क्षणमङ्गवादोऽपषे प्रप्युक्त) वेदितम्य इति प्रपङ्धादतिदिश्ति--एतेनेतिं सपक रेत पर्द्त्य परपक्ते तं अत्त- खछरयति--यस्येति तन्मते कारकन्यापारस्य कायप्राममावा वा वित््मद्मायिक्रण जरा विषयो नाऽऽ इत्याह--अभावस्यतति द्वितीयं शङ्ते--समत्रायीति कयं

ग्म मादा सम ध्रा ज, जन्मच्छेः। द. ज. ङ, तलेन चद्‌ 1४ क, षतो वाभ्स | क. ट. ज.न. श्यावा ६७. सह्व & ५०८ न्‌ “प्रसि - £ 9

८२ श्रीपटेपापनप्रणीतव्रह्यसूजाणि-- [अर्रपा०१्‌०१८) घ्रद्यणि मेदाभेदयोन्यावदारिकत्वमद्वितीयत्वस्य ताचिकेव्वम्‌, अधिभ )

णर्वफयः कारकन्यापारः स्यादाते चत्‌ अन्यावषयण कारफव्यापारेणान्यनिप्पत्तेरतिमसङ्गात्‌ 1 समवायिकारणस्य वाऽऽत्पातिदायः कायमिति चत्‌) सत्कायेतावत्तेः तस्मा ती शदीन्येव द्रव्याणि दध्यादिभावेनावतिषएटमानानि कायोख्यां खभन्त इति मत कारणादन्यत्कायं वपशतेनापि शर्वयं निश्चेतुम्‌ तथा मृटकारणमेबान्यात्कायात्तन तेन कायाकारेण नरटवत्पयेग्यवहारास्पदस्वं प्रतिपयते एवं युक्तेः कायस्य प्रागु

त्पत्तेः सच्वुषरनन्यस्वं कारणाद्‌ वगम्यते } शब्दान्तराचेत्तद्‌व- गम्यते पूवसूत्रेऽसव्यप्देक्िन; शब्दस्योदाहुतत्वात्ततती ऽन्यः सव्यपरश्य शब्दः शब्दान्तरप्‌ ““ सदरेष सोम्येदमग्र आसीदेक मेवादितीयम्‌ '' [ छा० ६-२-१ ] इत्यादि ““ वद्धेक आहुर सद्‌वेदमग्र आसीत्‌ '“ इति चासत्पक्षपुपक्षिष्य ““ कथमसतः सम्नायत ˆ“ इदयपक्षिप्य ““ सदेवं सौम्येदमग्र आङ्ीत्‌ `` इदय- चधारयति तत्रर्दश्ब्दवाच्यस्य कायस्य परागुस्पत्तेः सच्छब्द

वाच्येन कारणन सामानापिकरण्यस्य श्रुयपाणत्वात्सश्लानन्यस्वे मासध्यतः याद तु भारत्पत्तरसक्करायं स्यासथाचोतप्यमानं

पणवायिकारणाद्धिनमभिनने वेति विकरप्याऽऽयं निरस्यति--नेादिना द्वितीय शद्धित्वा दृषयति- समपदाति अप्रस्दायवादनिरप्रनफटमुपसंदरवि-- तस्मा दिति कास्य कारणादभेदे कारकेव्यापारस्य स्रविपयत्वं नान्यथेति तच्छव्दा्थः 1 कथं तर्हि प्रतिकाय क्षीसदिकारणमेदात्कारणत्वं ्द्यणः सिध्यत्रीचान्चद्धयाऽऽह- तषेति 1 कारणान्नान्यत्कायीपिति स्थिते पतील्यये. विवतेवादर्‌ं न्यक्तीद्कूु नवद. युदाहरणम्‌ सुफरितिपूत्रावयवन्यास्यानमुपप्तहरति-- एवमिति सूत्रावयवा- न्वरमुपादत्त--दाब्दृबन्तराचेति ) युकतेरिव शब्दादपि कार्यस्य म्नत्त्वमनन्यत्वं चं त्िभ्यत्तोत्ति चकेव्ये कथमन्तरपद्रमन्वराठे प्रयुञ्यते तेत्र ऽ5ह--पूमेदू् इति प्रकारान्तरेण शज्गान्त्‌ विभनते-वद्धक इनि कारण्येत्य मसेऽपे कमं कार्यस्य सच्वक्निद्धिरिससाशक्याऽऽद-- तेति क्ता श्युतिः पक्षम्यथेः ग्रतिज्ञानूपपत्तेष न॒ प्त्वायवाद्‌ुपपन्िरिति चऋरप्रानतामुपपत्तिमाह- यटि त्ते | कथं तर

द. चतदस ॥3म. + उतस्सदमः 1 द.ज, "पक्तिः { त" | *क. द्‌.

म, स्त्पयितुम्‌ ५. "तिरत फट. रुपेव) ५३,ज,भ, व्व सन्धेः < क. शति। भतः प. उषः |

(न° स्प०१य्‌०१९-रगृआनन्दुगिरितदीफासंवचितशयं सरभाष्यकमेतानि। ४८३ ( नद्णि भेदामेदयोर्ययवदरिष्टमद्धितीयस्वस्य तादिदिकतवम्‌, अधि० ६)

कारणे सप्वेयान्तदन्यत्कारणात्स्यात्‌ तपर येनाध्वुतं शुत भषति " [ छार ६-१-३ | इतीयं भतिज्ञा पच्येत ! सम्वान- न्यस्वावगतेस्त्वियं भति ज्ञा समथ्येते १८

प्टकव्द्च ३९॥

यथाच सषृष्टितः प्ये व्यक्त गते किमयं पटः याऽन्यद्रन्पमिहि सं एव प्रसारितो यरसवेष्टितं रव्यं तत्पट एवेति प्रसारणेन्धयं व्यक्तो गते 1 यथां संवेएनपमये पट इति गृ्माणोऽपि विदिष्ठायामदिस्तारी ग्रहते समै एितरूपादन्योऽयं भिन्नः पर इति एषं तन्सारिकारणावस्थं पटादिकायमस्प सत्तरीवेमदुविन्दादिकारकव्यापारादिभिर्ग्यक्तं स्प गह्यते अप्त; सवेष्ितपरसारितपरन्यायेनेवानन्यत्कारणा- त्कायपिद्यये, १९

यथा चेप्रांणादि २० (६)

यथा लोके पराणापानादिषु प्राणेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वरपानेष जीवनमात्रं कार्यं निर्वे नाऽ5- फुखनपरसारणादिकं कामरोन्तरम्‌ तेष्वेव माणमेदेषु पुनः मह- तेपु जीचनाद्धिकपङयनमसारणादिकमापि कायोन्तरं निर्व- सते।न भागमेदानां अमेदषतः भाणादन्यत्वं समीरणसम-

परतिन्तोप्पद्यते तत्ाऽऽह--ससपेत्ति १८ कार्यमृपाद्एनाद्धित तद्ुपटव्यावप्यनुपरम्यत्वात्ततोऽधिकपरिमाणलत्वाचच समतव- दिदयन॒मानयोशीभिचारमाह---पटमचेति पूं व्याचष्ट --यथः चेति ( ग्याल्य।- नन्तरमाह--यथा चैल्यादिना दषान्तनिविषटम्थं दानिके योनयत्ि--एव- मिक्ति तथाऽपि किमायाति नमद्रसमणोरिव्याशङ्कयाऽॐऽइ--अत इति प्राुक्तदतेः पव्यमिचारत्वेन द्षत्वादिति यावत्‌ १९ कार्यमपादानाद्ित्रं भित्रकारथैकरत्वात्तंमतवदिवयाशङ्य म्यभित्तारमाह--यथा चेति } मतरं विभञते--यथा चेयादिना तेषामादन्तिकं निरोधं व्यापेवदि--~ कारणमात्रेति 1 पुनः परवत्ताना श्राणमेदाना मिनत्करवेयाशङ्कयाऽऽह--न चेति इ, म, ग्द्‌ाऽन्य क. पीढ्यते कज. ज. ट. च्यस प्ट ४क. द, ज. म. ्नामिन्यः। द, य, ष्दय। ६८, प्रघ्णादिः 1५ द. शनि +< ड. च. भर $

रः. “दयन्त

४८४ भ्रीपद्रेपयनमणीतव्रह्मसू्ाणि-- [अ०रष० १०२१) ( सर्वततत्वेम जीवस्सापमिष्यात्व स्वनिररपत्व प्रहतः

(भ्न

परमेश्वरस्य हिताकरणादिदोपनिरारूरणम्‌, अधि ° ) वविश्नेपात्‌ एवे कायस्य कारणाद नन्यत्वम्‌ अतच छत्लस्य नगतो चदह्यकायत्पात्तदमन्यसवाच सिद्धषपा श्रतं प्रतिज्ञा "‹ येनाश्चतं शरुते भवल्यमतं मतमविज्ञातं विद्नातम्‌ '' [ खछा° ६-१-३ | इति ॥) २० [६ | ( सवैजेन जीवसखसागमिप्याद्व स्वनिरदपत्वं पर्यतः परमेश्व रस्य दिता. करणादिदयोपनिदयकरणम्‌ , अधि ७) इतरव्यपदेशादताकरणाद्दाषप्रपाक्तः २१ अन्यथा पुनधेवनकारणवाद्‌ आक्षिप्यते चेतनाद्धि भरक्रि- यायामाश्रींयमाणायां हिताकरणादयो दोषाः असज्यन्ते 1 कुतः « इतरव्यपदेश्चति " इतरस्य श्चारीरस्य बह्मारपस्वं व्यपदिशति श्रतिः आल्मा त्म श्वेतकेतो " [ छा० ६-८-७] इति मरतिवोधनात यद्रा इतरस्य ब्रह्मणः शारी रामत्वं च्पपदिहति “" तल्छष्टा त्देवातुप्राविशव्‌ इति सरषटरेवामिद्तस्य ब्रह्मणः कायतुमवेरोन दारीरासत्वदशनाद्‌।

दृष्टान्तो कक्तमथं दानिके दद्ौयति-एवमित्ति भधिकरणाधमुपपंदरति--अत. भत्ति २० ॥(६)

एकविज्ञानेन पवित्तानपरतित्तातिद्धये कार्यस्य कारणादनन्यत्वं वदता तेनेव म्पायेन जोवस्यावि रतोऽनन्यचवपक्त तरिं जीवघमा हिताकरणादयो बह्यणि प्रसर ग्येगाननेति शद्धत-इतरव्यपदेश्नादितति जोवाभिन्ने रद्य जगदुपादानं कदन्मन्व यो विधयः कि यदि तादग््द्य जगज्जनयत्तहहि स्वानिषएं जनयेदिति न्यायेन 8 ध्यते वेति तदनामाप्तत्वामाप्तच्वाम्यां संदे पूर्वपक्षसृचतात्पर्य माह-*-अन्ययेति समन्वयस्म न्यायविरोधस्नमाधानात्पादादिक्षगतीरभिप्रेय फं पूववत्पूरवो त्तर पक्षयो विव्षित्वौऽऽन्तेषं चिवष्वन्प्रतिक्ञामामं विभनते--चतनाद्धीत्ति यत्य गद्य सषटत्कं तस्य हितादित्तवन्धो सस्य जीर्वघ्य हितादिप्तवन्धो तस्य सलप्रुत्वमि- त्यात्तिपति-- कुत इतति मूत्रावयवेन षरिहरति- इतरेति 1 इतरश्च्डौ जीवविषय इति व्यार्पाय परमात्मव्रिपय इति व्यर्यन्तरमाह- इतरस्य चेति परिणामि. मह्मणोऽनुप्वेश्पतते पत्ति्षिपति--अविङेतस्पेति नल्नकतुको व्यपदेश इतरन्यप-

क. ट, म. द्धि जगदाक्र 1 २ज. ट. "पिको" फ. ज. "त्‌ इ} * प," (तमत

स्यद्‌ ५५४. ए, "त्वप्रद् 1५२, ड, वसय दिः + ठ. द, च्व्यारिः + क. खन, र, "टवानोन्दिः

(भर्षा १०२१ ]भनन्द्गिरिकृतदीकासंवरितशकर भाप्यप्पेतानि | ४८५ ( सवेन जवततारमिष्यात्व स्वनिततपतं प्दयतः परमेश्वरस्य हदिताकरणादिवोपनि्करणम्‌ , भपि० ) अनेन जीवेनाऽऽत्पनाऽनुपमविशय नापरे व्याकरवाणि » [ छा० ६-२३-२ ] इति परा देवता जीवमासरष्देन व्यप्‌- दिशन्ती ब्रह्मणो भिः श्नारीर इति दर्शयति तस्माचद्न- ह्मणः सष तच्छारीरस्येदेयतथ स्वतश्रः कती सरिदतमेवाऽ5- त्मनः साप्रनस्पकरं फुयान्नादितं जन्पपरणजरासेगायनेकान्- नाल्प हि कथिद्परतश्रो वेन्धनागारमासनः एताऽुम- विरति स्यपलन्तनिमेरः सन्नयन्तपरलिनं देहमासव. नोपेयात्‌ तमपि कथचियदुःखकरं तदिच्छया जह्यात्‌ सुखकरं चोपाददीत स्परे मयेदं जगेद्धिम्पं विचित्रं विरचि- तमिति सर्वो हि लोक्रः स्पष्टं कार्यं कृखा स्मरति मयेदं कृत- ' पिरि। यथाच मायावी स्वरयमरष्ठारितिं पायापिच्छयाऽनायाः सेनेबोपसंद्रति एवं शारीरोऽपीमां रषिमुपसंदरत्‌ स्दृमपि तावच्छरीरं श्रारीरो श्क्रोस्यमायासेनोपसंदपेम्‌ 1

देश इति भ्यास्यानानरमाह--अनेनेति नीवब्षणोरेदे श्रुतिषिद्धे फसिमइ-- तस्मादिति मृत्यो रानादिना निधुक्तः स्वयमेव स्व्यानथं दुवन्दरयते ततो तरि- नि~ स्वतन्र शाति खतन्न्याप्यत्तस्य स्वानर्थक्रारितवं स्ंमवति ब्रह्मणस्तु प्व तस्य नैवमिति मावः हितमेव विमनते--आसन इति अहितं विशिनदि--

ननेति जीवस्योपाध्यविविकात्परमारमामेदमपदयतो युक्तमनथकाद्त्विमियाशङ्कय तस्य परमासतामनुम््रेऽपि परमाप्मा जीवमासामित्नमनुमवन्न तं नघ्रीयादिव्याह- हीति मिथ्याज्ञानमुक्त्वा तास्िकोऽनुपरेशचोऽपि नास्तील्यशङ्कयातच्तिकोऽपर स्यादिद्याह--न चेति दीच्या परस्याऽऽत्मनो जात्कतृलमियाशङ्याऽऽह-- कतेपधीति स्मत्वपपि प्रपत्येत स्पत्वादरियाद--स्परेचेति अनुमूते सृतिनि- यमामावान्ैवमित्यादङ्कय स्पष्टत्वेन स्मृरतियोग्यमेतदित्याह--सवां दीति चेध- र्यास्त्येव स्पर्तत्वं भमीविऽपि तदभिन्ने तघ्यरप्त्वादिपि मावः 1 जगती माया- मयत्वादरुक्तदोपानवकाशात्तत्मरिहारार्थमपिकरणमनारम्यमिस्याशङ्कचाऽऽद~-यथा च्‌- ति श्ारीरस्यापि कचिदूपपदवृत्वं रएमियनिषटपत्िराहि माश याऽऽद-- स्वमीति वुद्धिपूर्मकरारी हितमेवाऽऽत्मनः दनतीति न्यायविचैधाजीवाभिननाद्रसमणो

~ , ._.. ~. .-----~--~----~-----------------------

) क, ज. यतः स्म क, “मद्िषि च, गगादप्रिव ति" 1३ ज. धामः) च्द,

भ, स्द्क्मोयमः।

९८६ शरीमद्रपायनप्रणीतव्रह्मसूत्ाणि-- [जि नर्पा० १०२२ ( स्वशरपेनं जीवपंघारमिष्णच स्दनिर्खपलं पयतः परमेधरस्य हिताकस्मादिदोपनिरार्करणम्‌, अधि० )

एवं हितक्रियायद्शेनादृन्पाय्या चेतर्नाज्जगसकरियेति गम्यते \॥ *१॥ # "रा अधिकं तु भेदनिदंशा्र २२॥

"तु*शब्द्‌ः पैष्ं व्यामतेयति यतसर्हं स्शक्ति चदय निलय- य॒डउद्धपुक्तस्वमाष शारीरात्‌ अधिकम्‌ "” अन्यंत्तद्रयं जगतः सष तमः! तस्मिन्दिताकरणाद्यो दोषाः पठज्यन्ते। हि तस्य दिते पिचित्कतेन्पमस्त्यहिते बा प्रिदतैव्यं निलमुक्तस्रभा-

प्रात्‌ न्‌ तस्व सनप्रतिवन्धः शक्तिप्रतिवन्धो बा कचिद्‌. प्यस्ति सतरत्वास्सवेशक्तिस्वाच शारीरस्त्वनेदयिधस्तस्पिन्प- सस्यन्त्‌ दिताकरणाद्यी दपा; { नतु तै यं जमत्तः चरशरं तमः \ कुत एतत्‌ ^“ भेदनिर्देशात्‌ "1 आसा वा अरे द्रएन्यः भोतव्यो मन्तव्यो निदिध्यासितग्यः [ वृ० २-४-५९ 1 ` सोऽन्वेष्टव्यः स॒ विजिज्ञासितव्यः *" [ छा० <-७-१ | ^“ सता सोम्य तदा संपन्नो भवदि " [ छा० ६.८.१1 ^ रारीर आपा माहेनाऽऽस्पनाऽन्बाखूद; [ व° ४-३-

विद्द्टवादिनः प्मन्वयस्यापिद्धिरित्युपतहरति-एवमिति वह्मामिषटस्य कार्म पश्चस्थ कारणे चेतने सतति स्वतच्त्वाद्विवक्षितपुरुपवदिति मावः }) २१] सिदधान्तसप्रमवतास्यति--आधिगरं त्विति \ दव्य च्--तुशञष्द इति यद्रक्तं ददेताकरणादयो दोषा ब्रस्ममि प्राहु.प्यरिति ताऽ ऽह--गत्सषृक्षमभिति ) तत्र हेतु मि--न हति} निलमुक्तप्यापि त्रहमणो मायाशक्तियोगाद्िशनिमातृत्वमविरुद- मिति भवः यत्तु कततवेन स्तवे भवितव्यं खयमेव चेोपसंहकव्यभिति तत्रा <ऽद--न चेति 1 कथिदुषि तानप्रतिचन्धो नेत्यत्र हेतुमाह--सञस्वादिति कचिदपि दक्विप्रतिवन्पे नासीयत्रोपि हेतुमाह--सवेदयक्तित्वाचेति } तर कचि दपि तानुप्रतिब्न्पायमावादस्मद्‌) दिष्वपि स्मरणादरिप्रत्तक्तिरियाश याऽऽई--दारी- रस्तिविति तदमदपत्परसियिन्नपि खट तेषा प्रसतककिम। शङ्याक्रम्‌-म्‌ स्तिति। पसभेदे द्रितव्यरत्यानुप्पसिरति शते--कत्‌ दाति सूरपवथवं रेतुमतायं व्याच्ट--भेदरददिणदिति करृरुमदीलादरिशषनयो ध्यसिभेदररिष्यः } सस्याय क, उ, ट. कय. (र्द जनन्नरन--- + ६. न, न्यते 1 3 द, म, पदु ग्घ, "न्यद्र \ क, प्र, य, ट. सत्वा"! फ. रण्या ज्य, ट. "ये ष्म" ग, ठ, इ. न्‌" ९४, प, ए. "१११

[अ०रपा० ०२ र]जानन्दगिरछतरीकासंवलितशकरभाप्यसमेतानि ४८७ ( स॒वर्वेन जीषषारमिध्यात्थं स्वमिर्धपत्म पश्यतः परमेश्वरस्य हिताक्रणादिद्‌पनिराफरणम्‌ , अधि ) २९ | इेवंजातीयकः कतकमादिभेद निर्देशो जीवादधिकं व्रह्म दशयति नन्वभेदनिर्देशोऽपि दर्शितः त्चमरसि इत्येवं- जातीयकः कथं मेदपेदौ विरुद्धो संभवेयाताम्‌ नेष दोपः आकाश्चपटाक्रा्चन्यायेनोभयसंमवस्य सत्र तत्र प्रतिषएापित- त्वात्‌ 1 अपि यदा तच्पत्ति "* इयेवेजातीयकेनाभेद्नि- देमामेदः भरतियोधितो भवदल्यपगतं भवति तदा जीवस्य ससा- रत्वं ब्रह्मणश्च घष्त्वं समस्तस्य मिध्याङ्गानविनूम्मितस्य भेदव्यवहारस्य सम्पम्ञामेन वादितत्वाचत्र कुत एव शष्ट कुतो चा हिताकरणादयो दोपा; अधि्याप्रतयुपस्थापितनाम- रूपद्तकार्थकरणसघातोपाध्यविवेककृता दि आान्तिरिकिरणा- दिरक्षणः संसारो तु परमाथत्तोऽस्तीलयसशृदबोचाभ जन्म- परणच्छेदनमेदनायमिमानप्रत्‌ अवाधिते तु भेदन्यवहयरे ‹‹ सोऽन्वेष्टव्यः विजिज्ञासितग्यः '” इयेवं जातीयेन भेद- निदेश्चनावगम्यमाने ब्रह्मणोऽपिकलतवं दिताकरणादिदे(पपरक्ति निहणद्धि २२॥ _______ "~ ------ जीवव्रलणोभिदर्नरदश्स्य कर्ीकमौन्तमीवात्‌ 1 इदा पूववादी पूर्वोक्तं स्मारयन्मदनि- दैशस्याप्ताधकत्वमाशङ्कते--नन्विति 1 तुस्यवख्तया द्वयोरपि निरदेशय); साधकलव- माश्ञङ्चाऽऽह--- कथमिति 1 वास्तकोकत्वमेपाधिकं तानात्वपित्युभयनिदेशोपपात्त- रिति परिदरतति- नैष दोपं इति इतश्च व्रह्मगतं सपृत्वं जीवगत वां हिताकरणादि परस्परं प्रमवतीलाह--अपि चेति तस्वमप्तीतिवाक्यार्धक्ञानादूष्वममेदविगमाद्र- हणः सष जीवस्य तस्य हिताकरणादि ब्रह्मणः स्यादिति वा प्रगेव वे तेदवगर- मादिति विकरप्थाऽऽये दोपमाह--यदेति }, भेरन्यवहारस्य मिथ्यज्ञानविनग्ितव्य- मिद्धमिल्यारङ्कयाऽऽह--अवरियति कार्यकारणाकिवेककरुता भ्रानिरिलयत्र रए न्वमाह--अन्मेति द्वितीयं प्रत्याह--अवापिते स्विति २२

परस्येवावियाक्रतावच्छरदध्प जीवक्षव्दितस्य पुखदुःखादिबन्धो वु वेत्त

भीवो वा तनिष्ठदुःखादि वाऽस्तीति पद्यत हिताकरणादिदोपाप्सपशाचुक्तं त्य नगत्कारणलमिरछक्तम्‌ इदानीं चिदासकतवेनकर्पस्य नह्मणो जमत्करि चेत्तदपि

___.__ -[---¬-------------------

9 द, ्ताद््िदिकः। द. ड. ७५, "यकर"

८८ परीमहेपायनपणीतव्रह्मसूज्ाणि-- रण ०१०२३२५1 ( अद्धितीयादपि ब्रह्मणः कमेण नानाकायाणां सृषश्ियैमावना, अपि ८)

ञश्मादिवच्च तदन॒पपत्तिः २३ (७,

यथा लेके पृरथिवीत्वसामान्यान्वितानापप्यदमनां केचि- न्पहारी पणयो वज्वैद््यादयोऽन्ये पथ्यमरचीयाः सूयकान्ताद योऽन्ये प्रहीणाः श्ववायसम्रक्षेपणादी; पाषाणा इद्यनेक्िधं मैविन्यं दयते 1 यथा चेकपृथिवीव्यपाश्रयाणापपि वीजानां वहुविघं पत्रदुप्पफरमन्धरसपदिव चित्य चन्द्‌नकिपाकदेपूपड- ष्यते 1 यथा चेकस्याप्यन्नरसस्य छोषितादीनि केशलोमादीनि विलित्रणि कार्याणि मवन्ति } एवमेकस्यापि चद्यणो जीवः पराङ्ञपथक्छं कायवेचिभ्यं चोपपद्यत इयतः “^ तदनुपपत्तिः "` परपरिकरिपतदोपानुपपत्तिरस्लिथेः छते प्ामाण्याद्विकार-

स्थं वाचारम्भणमात्रत्ास्स्वमददयभाववकत्पवेचेलयम्युचयः २३1 { ७.

( अद्वितीयादपि अदमण. कमेण नानाकायाणा सृरितिभवना, भषि० < ) उपरसदारदशनानात चेन क्ाखड्‌ २५

चेतनमेव स्यादियाशङ्कयाऽऽह-अरहमादिवनचचेति ॥। तजन स्रूपयैचिह्यपरममट- न्तं व्याचे-यथा चेति घमवेचिभ्यदृ्ान्तमाह--यथा चैकेति अ्थत्रिया- चेचिन्यमुदाहरति--यथा च्कस्येति दएान्तत्रयस्य दाछन्तिकं दश्षेयत्ि--एवः मिति व्रह्मणश्चेतनत्वात्तत्का यत्वे जगतोऽपि तथात्वं स्वात्तदमावान्न त्रम जगत्का रणमिति परपरिकर्पिती दोपः 1 सोत्रध्य चक्रारस्यार्भमाह--धरतभेति ब्ह्मकारण- वादिन्याः श्रुतेरप्रमण्ये हेत्वमावत्पवपक्तानुमानं तद्िरोधादप्रमाणमिलयः 1 नरह स्वाभिन्नं जीवं पयति चेदप्वेजनं स्यात्पडयति चेदात्पन्येव सर्र परडयेदिलार छयाऽऽद--विकारस्येत्ति 1 यथा द्णादौ मटिनमात्मानं पदयन्नपि मेचस्र्स्य मिथ्यात्वं जानन्न तेनाऽऽत्मा्तं शोचति तथा घवाभिन्ने जैवं परयदपि बह्म तद्वत स्वन भत्तपत्तरस्प वाचारम्मणपाच्रत्वान्न तेनाऽऽत्माने शोचितुमरतीत्ययेः 1 जग्यकरूपन्यकारये कुतो वैविन्यमिति तत्राऽऽह--स्वमेति यथा प्छप्नदृदया्ना सावानामेकस्प्रदगपिष्ठानत्वेऽपि पण्डितमूखदिवेचित्यं दषमेवमेकनिद्यत्मापिएनष्वेऽपि जदेश्वरादिवेनिञ्यावितिपालगतन्ेतर्नेकारणत्यमविरुद्धमिति मावः २३ ) सनातीयमदामावावष्टम्मन्‌ नस्मणे। नमदधेतृत्वमाक्षिप्य परिहतम्‌ इद्‌सौ विना-

+ दम, सन्यते 1 रद. न. श्यवाः। क. ट, इ, भातः * ट, मश

भररेपा० १०२४ +आनन्द्गिरिदतदीकासंबरितशांकरमाप्यसमेतानि | ४८९ ( भद्वितीयाद्पि परद्र करमेण नानाञ्नर्याणा पषटितभादना, भवि, < )

पेवेनं बरक्मेकमद्ितीयं जगतः कारणमिति यदुक्तं तप्नोप्प- यते फस्मात्‌ “उपसंहारदर्धनात्‌"'1 इइ दि लो कुखाखाद्यो पटपरादीनां कारो मृदण्डक्रस्नायनेककारकोपतंहरिण सष हीतसाधनाः सन्वस्तत्त्कारथं कुर्वाणा दृश्यन्ते बह्म चासहायं तामिमतं तरप स्ाधनान्तरादुपसंग्रदे सति कथं सुत्वयुपपयेत तेसआत्‌ न" ब्रह्म जगत्कारणम्‌ "इति चेद्‌। एप दोपः यतः “क्षीरवत्‌” दरव्पस्वेभामविरेपादुपपयते यथा हि लोके भीरं जटं वा स्वयमेव दथिदिमभाविन परिणमतेऽनपेध्य षां साधनं तथेहापि भविष्यति नमु क्षीराधपि दभ्यादिभविन परिणपभा- मपषत एव हं साधनमोष्ण्यादिकं कथदुच्यते क्षीरवदीति। नैष दोपः स्वयमपि दिक्नीरं यां यावतीं परिणाम-

---------_-____-_---------------~--~-~-~-~--(~_~___

हायद्र्सणो जमर दुवन्त्मन्वयो विषयः प॒ ब्रह्म नेोपादानमपरहाय- सात्समत्तवदिति न्ययिन विष्वते देति तदनामासत्वाापष्वाम्या सेहे १4- नीपाधिकमेदादधिताकरणादिदोष प्रमाहित सप्रतयुपापिपतोऽपि विभक्तमविष्ठाजादि नारश्वरनानात्वामावात्ततश्च विचित्रकार्यानुपपत्तिरिति पूर्वपक्षमाह चेतनमिति यन्नापि प्तमन्वयस्य न्यायविद्रो पविरोषम्तमाधानास्‌ूरववदेव पादादिप्रमतिफरे परतिज्ञाते पूप पर्पूर्वक हेतुमाह--कस्मादरिति येके कारणमेदादेव कारथेदरशैनाद- ष्यथा तदाकस्पिकत्वापातात्कायक्रमस्य कारणक्रमपेक्षत्वादद्धितीये त्रद्ममि कमव. ^एहुकारिप्वन्धामावादैकरूप्याच क्रम्द्विचित्ररूपनगज्मनहैतुतेदयाह--इद्‌ हीति भन प्तायनश्दस्तप्ाम्ीं व्रते ब्रह्म नोपाद्मनमप्तहायत्वास्केवछमृद्त्‌ रह्म नगते निमित्तपप्तहायत्वासकरेवरष्ट्भकारवदिति मन्वान सनाद-- वद्य चेति उक्तातु- मानफदमुपप्रहरति-- तस्मादिति विदद्धनहयपिक्षया विरिष्नहयपिक्षया वेदमु- च्यते गाऽऽग्र तिद्धप्ताध्या्वाक्षिलमिप्रे्य द्वितीये तस्योपादानैष्वनिपेध दषयति-- नेप दोप इति | किं वाद्यत्तहकारिविरह्पदनुरादानत्व क्रि वाऽऽनप्तहकाटिाहि- स्यादिति विकरप्याऽऽदच व्यमिचारिष्वेन निरस्यनुदाहरण व्वृणेति--पथा हीति दे्टन्ते पिवदूमान शङ्कते---नन्विति प्षीराद्विषु खत दुर काटपरिषाकवशेन परिणामददनादपप्रतिपत्तिरयुकेति परिहरति--नप दोप इति 1 ओणण्यीधेन्ता

न्मन ~ ------------------------ ~~~

पटा २ज श्धनास्तः।३म पद्यते) त'१४क वाद्या" ।५द. नत्ये निः! कं ^श्याययपि' £

१९० आगदरेपायनप्रणीतव्श्चसू्ाणि-- [अ० रपा १६्‌०९५। ( भद्वितीयादपि ब्रह्मणः श्रमेण नानाकायाणां वृशित्तमावना* भे० ८)

मात्रापतुभव॑ति तादलेर स्वाते त्वोप्ण्यादिना दधिभावाय यदि खयं दधिभावश्षीरता स्यान्नेवोप्ण्यादि नाऽपि वला- दधिभावमापयेत दि वायुराकाक्ो वीष्ण्यादिनां वखादधि- भावमाप्रयते साधनसामण्न्या तस्य पूर्णता संपाद्यते परिः परणदक्तिकं तु व्रह्म तस्यान्येन फेनचिष्पृणंता संपाद्यि- चर्या / श्रुतिश्च षचति- ° तस्य कार्य करणं विद्यते

तस्सपथाभ्पपिकश्च डयते

पराऽस्य शक्तिपिविधेव श्रुयते

स्वाभाविकी ज्ञानवलक्रिया चः

[ श्वे° &-८ | इति) तस्महेकस्यापि वक्षणो विचित्रशक्ति- योगाःप्तीराद्िवदितचिन्नपरिणाम उपपद्यते २४

' देवादिवदपि ङक २५॥ (८ ) स्यादेतत्‌ उपपद्यत प्षीरादीनापचेतनानामनयेत्यापि वेय

ततरान्वयव्यतिरकतिद्धेति कुतो नेरपह्यमिलयाशङ्याऽऽह-- स्वाते त्विति 1 स्वाथे रोध्यै कायत क्षीरं दपिमावायौष्ण्यादिना कि चाश्चक्तस्य पदका्पेक्षयाऽपि काये त्पादकत्वादशंनादभ्यादिमावि स्वतःसिद्धः श्षीरादेः सामथ्यैमित्याह--यादि चेतति। तदव दान्तेन स्पटयति-न दीति ! किमी तई कारणतताम्येस्तिति तत्र! ऽऽह-सदधनेति। हि खतोऽप्तती शक्तिः कतेमन्येन्‌ राकयत इति न्यायाद्धियमानैव क्षो रादिरक्किः प्राधन- साभद्रषोपचीयते इत्यथः 1 क्चोरदेबीद्य ाघनामवेऽप्यान्तरसाधनप्द्रावात्कारणता यरता म्मणस्त्वेकरस्यात्ाऽङन्तरमपि पाधनमदृएादीषएटमिति कथं कारणतति द्वितीयमा छयाऽऽह-- परिपूर्णा \ बह्म परूर्णशचक्तिकमिदयत्र प्रमाणमाह--श्रुतिथेति कायक्रमेण तच्छक्िपरिपाको अमे क्रमवानुनेयः शक्िमेदाच तद्विशिष्टकार्मेऽपि भेदप्तिद्धिःरेत्यनिरप्षपायोपप्तहरति--तसादिति २४

चेतनत पल्प्तहायत्वादिति विदीपणादुक्तमनकान्िकल्वं परिहतं शक्यपित्यश- फवयाऽऽह--देवादिवद्विति सृघन्यावरस्यामादाद्घामाह-- स्यदेतदिति चेतनत विद्ेपमेन व्यभिनारनिवारणमाह-- उपपद्यत्‌ इति ! परकिटेन देतुना ब्रसमणो

, वच | परय , १य्८ ६. छ. भ. स्य 4 ज. चदव तापद्येय त्वा द. "वदेद्‌ इ. ग्द, ट, रपय ज, यत्रः 4 ।५ ज्‌. 2. व्रता")

(अशरपा०१्‌०२१]अनन्दृनिरिकतरीकासंमदितरशाकरभाप्यसमेतानि 1 ४९१ ( घद्वितीयादयि मद्मणः कमेव ननादयाणं सृषिसमावना, आभि )

साधनं दध्पादिभागो ₹षएत्वाद्‌ चेतनाः पुनः इखाटाद्यः साधनसापप्रीमपेक्येव परस तस्ते कायां परषतैमाना स्यन्ते कृं ब्रह्म वेतमं सदसदहायं भवर्ततेति देवादिवत्‌ इष्नि रूपः यधा रोके देवाः पितर्‌ ऋपय इत्येवमादयो महाप्रभा वाभेतम। अपि सन्तोऽनपेक्ष्यैव थिद्वाह्वं साषनमेशयंविशे- प्रयोगादभिष्यानमात्रेण स्वत एष वहूनि नानापस्यानानि शरीरायि मासराददीनि रथादीनि नि्यिमाणा उपलभ्यन्ते मन्रायवदेतिदासपुराणमापाण्यात्‌ सन्तुनामश्च स्वत एव तन्दृन्छजति वडाका चान्तरेणेर शुक्रं ममं धत्ते पनिनी चानपेत्य फिचितमस्थानकाधनं सरोनयात्सयेन्तरं प्रतिष्ठते | एवं चेतनपररि ब्रह्मानपेष्य वीध्रं सधनं स्वत एव नगत ष्यति ! यदि व्रपाचं एते देवाद्या त्रह्मणौ शन्त उपात्तास्ते दान्तेन ब्रह्मणां समाना भवन्ति पारीरमव

जगद्धेतुं निपेदुं च्टन्तमह--वेतना इति विक्ितमनुमानं निगमयति-- कथमिप विशिष्टस्यापि हतसेकासिकत्वं तदेवस्यमिति परिदरति--देवादि- वदिति तनन दन्तं व्याचेटे--यमेति जस्मदादिम्यो देवा्िपु विषं द्यति पहापभावा इति तेवापीशवरातुप्रद्ापे्त्वदसिद्धमदायत्वभिद।- शडयाऽऽह--अनपेक्ष्येति त्रधाऽपरे शुकशीभितेप्तनिपतिस्य म््वीदीनां चमे फते देहादीनां पाह्ठदादीन निमागमित्याश्चङ्याऽऽह--पेश्वयति 1 अ्दा- दरिप्वतमाग्यनानरैशरयतेधर्यकितेषक्द्रसेन = योगस्तत्कारयधरनपतामथ्यं तस्द्विति यावत्‌ तत्ततकारयोचितत्ाम्ीसपत्तौ हेत्वन्तरमाह अमिध्यानेति सकर पिरिकिकारणानपेक्ष्वपुक्तमेव रातरशव्ापेसतस्यैव स्टीकरणम्‌--स्वत _ एवेति यके भैवमुपछम्मोऽस्तीत्यासङ्कयाऽऽह--मत्रति पूरे छोकशब्देन दोक्यतेऽने- नेति य्युत्पत्या शाखम्‌ अविशच्देन वृद्धव्यवहारश्च सृहीतः यक्त देवादिषु मच्रादिप्रामाण्ये कििरिपचते तं प्रति लौकिकान्ुदाहरणानि दशयति---तन्तुनाम- येति उकटणान्ताना दाणन्तिकमाह-- एवमिति देवादविद्न्ते विशिप्य हेती म्यमिचारक्तनेपादानाति गेतनतवामाव्यदिति शङ्कते-स यदेति उर्मनामदष्े

2 द, ह्यमभूरपूवौभि च" 1 इ. ^ स्वनयिलनुदवक्रवगाद्म

छ, अ, क्य , ड, गादा) ड, व्धराते। ज. च्यतत ९६, स. णा समानसमका नच ५४८,

दि तन्तुना 1

४९५ भीप्ूपायनपरणीतव्रह्मूत्राभि-~ [अ ०२प्‌० १्‌०२६। { इृश्वरस्योपादानद्छपरिणिमिकारणत्वव्यवस्यापनम्‌ , अधि = ५}

ह्यचेतनं देवादीनां शरीरान्तरादि विभरु्युत्पादन उपादान तु चेतन आतमा तन्तुनाभस्य श्ुद्रतरनन्तुभेक्षणाष्ठाखय कटिनरापापद्यपाना सन्तुभेवेति वलाका स्तनयिततु- रवश्रवण्यहमं धत्ते पद्िनी चेतनप्रयुक्ता सलयचेतनेनेव दरीरेण सरोन्तरार्सरोन्तरुपसपति वीव शकष तु खय मेवाचेतना ससेन्तसेषसरप॑णे व्यापयते तस्पाक्षेते ब्रह्मणो दृष्टान्ता इति षं प्रति वयान्नायं दोष; ! शुरारादिद्न्तयै- रक्षण्यपाच्रस्य विवक्षितत्वादिति यथां दहि कखरादीर्य देवादीनां संमासे चेतनत्वे फुरखारुदयः कायौरम्मे बाहं साधनभपेक्षन्ते देवाद्यः \ तथा जहम चेत्तनमपि वाठ साधनपपेक्षिष्यत इदयेतापद्रयं॑देवादुदाहरणेये विवक्ष्यामः \ तस्मायथेकस्य सामर्थ्यं दं तथा सर्वेपामेव भवितुरमरीति नास््येकान्त इद्यभिप्रायः } २५1 [ ८) ( दशरस्योपादानरत्पपरिणामिकारभतवन्यवस्थापनम्‌ , अधि, ९9

र्सप्रसकिनिखयवखशन्दकोपो गा २६

तुर्यं व्यभिचारनिवारणमिलाह--तन्तुनाभस्पेति बराकाटष्टान्ते चापतदहाय- त्वामाबद्धिरिष्टहैतोनं व्पमिचारोऽस्तीत्याह-- वराका चेति प्विनीरणानेऽप्य- णनामदृ्टान्तवव्यमिचारप्तमाधिरित्याह- पृ्चिनी चेति) स्य भिचारपरिदारफैस्पूर्वीक्त- तुमानोपपत्तिमाह--तस्प्रादिति देवादिदेदर््याऽऽपलचैतन्यस्थैव देहादिकारणत्वात् व्यभिचारततमापिरिति प्मापत्त-ते तीति प्रागुक्तदटन्ानामर्तमवोऽयमृच्यते वितं वेटक्षण्यमेव स्यष्टयत्ति--यथा द्यति सिद्धे व्यभिचरि फलितं मूत्र तात्येमुपकषहति--तस्यादिति इयरदेरिव सप्तहयस्येव" कारणत्वं ब्रह्मणो नं राक्यं नियन्तुं देवादिकदप्हायस्यापि तदुपप्तेरेति मावः २९ (< 9 पूरीधिकरणोकभीरादिदृ्ान्तासरिणात्रिलशमे तनिराकरणार्थमपिकरणमवतारय- पुरपयति--दृत्समसक्तिरिति 1 निरवयवाद्र्णो जमत्स्मं तुवन्पमन्वयो विषयः स॒ कि तावयवस्यव नानाकायपादानतेति न्पायेन विषष्यत्ते वेति तदूनाभाप्तत्वा- भत्त्वान्चा तदह वशष्यमाणपूतपन्तस्य मायामयत्वेन प१रिहारारपिकरणानारम्भगा-

, भज. चिम्‌ स्ट. "वाङ ३. "पशत 4 चज. नक "क्षामः उ. छ" -ऽरपे तनतु क. प. फनप्‌ ट, "फले प्‌" इ, ग्याप्यन्य ,

[० र्पा०१प्‌०२६]भानन्दभिरितदीकासंवशितश्षकिरभाष्यपरमेतानि ४९३ ( इशरस्योपादानरूपपरिणामिकारणस्वन्यवस्थापनम्‌ , अभि ९)

चेतनपरेकपदवितीयं ब्रहम क्षीरादिवदेवादिवजानपे्य वाहसा. धने स्वयं पारिणपमानं जगतत; कारणमिति स्थितम्‌। शाघ्ना्थपरि. शृद्धये त॒ पनराक्षिपति एच्लमसक्तिः " छत्लस्य बह्मणः कायंरूपेण परिणामः प्राप्रोति निरषयवत्वात्‌ यदि ब्रह्म पृथि- ज्यादिवरसावयवपपविष्यत्ततोऽस्येकदे शः पर्यणंस्यदेशदेशधा- यास्थास्पत्‌ निरवयवं तु ब्रह्म श्रुतिन्योऽकाम्पते- ^“ निष्कं जिष्कियं श्रान्तं निरषयं निरञ्जनम्‌ '' | भ्वे० ६-१९ | «५ दिव्यो मृतेः पुरपः सवाष्माभ्यन्तरो श्रजः [ पुण्ड २-१-२ ] इद्‌ मह्द्धुतपनन्तमपारं विज्ञानघन एवं " [ ब° २-४-१२ ] ^“स एष नेति नेलयास्रा"” [ व° ३-९-२६. | ५अस्पृलमनणु"" [३० ३-८-८ ] इयायाम्यः सवेविशनेपमतिपे- पिनीभ्यः ] तत्तभैकदेशरपरिणामासंभवाक्छस्लपरिणामसक्ती सयां मूरोच्छेदः भसश्येत द्रवधतोपदेशानयथरयं चयल्नद्एटता-

पल्य संगतिमाह--चेतनमिति 1 शाद्ल्स्य परिशुद्धिनीमे परिणामपकरणेन विवबुदोकरणं तद्मधिकरणारम्मे प्रयममाक्षेपसूत्नमित्यथ; 1 अत्रापि प्तमन्वयप्य न्पायविरोषप्तमापानासादादिप्तगतिचतष्टयं फठं द्रष्टव्यम्‌ यदि क्षारमिव दध्या- त्मना ब्रह्म नगदाकरिण परिणयेत्तदा पाकस्येन गा तदेकदेशेन वा पारेणमेद्ाचंप्रत्याह-- छरसेति ततश्च कारणमृतव्रह्याभाे तत्पराधीनस्य कार्यस्यापि स्वायागान्न किंचिदपि स्यादिति शेष; द्वितीयं निरस्यति- यदीति बहमणः सावयवत्वामावदिकदेशपरि- ामानुपपत्तिरत्य्ः मवतु तर्हि नर्मणः प्ावयवर्त नेव्याह--निरषयवं सिति समूषतादपि व्रह्म निरवयवमिलयाह--दिन्यो हीति सवैगतत्वनिरवयवत्वाम्यां तननिरवयवमित्याह--इदमिति 1 अपिक्षिकमानन्तयं पारयति--अपारमिति विज्ञ तितावन्माघरत्वाच्च निरवयमिद्याह--वि्गानेति ूर्तामूतैदेतनिपेषाच तयेलाह-- एप इति। हि वद्मणः सावरयवत्वमुपरदानत्वेऽपि सुवणादिवत्परतिपततं शाकयं ुतिविरोधादिलरथः दवितीयविकद्पापमते प्रथमविकस्मपरा्ो फटितमाह-- वतशेति कृत्नपरिणामपकषे दोपान्तरमाह--द्रषटयतेति नदमणो द्रषटव्यत्व्तभव्कुतस्तदू- पदेश्चानर्मक्यनिल्याशङ्कय परिणतं वा चह तदतिरिक्तं वां द्रव्यमिति विकरप्याऽभदये

द. ज, न, श्वेक्षितव } ऊ. न्दी" ; 3 इ, म, “ग्यघ्वोप' » इ. तं, चाऽऽ-

परनम्य ५८. द," रणात्तद + “वृत्वमि

४९४ भीपहपायनपरणीतन्रह्मसूजाणि--- [अ०रपा०१प्‌ ०२७] ( ईश्रस्योपारानरूपप्रिणामिकारणत्वव्यवस्थापनम्‌ , भधि० ५)

त्कायेस्य तथ्यतिरिक्तस्यं वरह्मणोऽपंमवादनस्वादिकब्दको पथ। अथयैतदोपपरिभिदीपंया सावयवमेव वबदह्माभ्युपमम्येत तथाऽपि ये निखयवत्यस्य प्रतिपादकः शब्दा उद्टितास्ते प्रकुष्येयुः सादयवसे चानिल्यत्वमरसङ्ग इति सवेधाऽ्ये पक्षो पटथितुं शक्यत इदयाप्निपति २६

तेस्तु शब्दमूखखाद्‌ २७॥ “"तुशशन्देनाऽप्षेपं परिदरति खरधस्परसपस्े कधिदपि दपोऽस्ि तावत्कृत्लप्रसक्तिरस्ति फुतः। “श्रुतेः यथैव दि ब्रह्मणो जगदुत्पत्तिः थूयत एषं विकारव्य्तिरेकेणापि ब्रह्म णोऽवस्थानं भूयते मरकृतिविकारयोभेदेन व्यपदेशात्‌ ^ सेयं देपतै्षत इन्ताहमिमास्तिस्नो देवता अनेन नीवेनाऽऽत्मनाऽतुभ- पिश नापप व्याकरवाणि » इति | ˆ तादानस्य महिमा तत्तो भयाय परपः। पादोऽस्य सवो भूतानि जिपादस्यागूतं दिवि

+ (^ 41 -44 _ दोषमाह--अयल्नेति " हहितीयं दुषयत्ि-तयतिरिक्तस्येति # ब्रह्मणः पाक्स्येन कायतत्मिना नन्माम्युपु्मे ° जायते भ्रियते बा" इत्यादिशुतिस्मतिवि- रोषः स्यादिवाह--अनत्वादीति प्रथमप्तद्पणं संसेपवित्तराम्यामुक्त्वा। द्विती यपक्दुपणं सलितं चवणोति-अयेल्यादिना केव श्ब्दवियेषो स्यायविरो ध्चत्याह- सावयवत्वे चेति पूर्पक्षमृपसंहरति-- सर्वेति २६ पिद्धन्तप्नमादेत्त--श्रुतेरिति परिणामवादेवाऽऽप्रिल प्रभं न्याच्छे-- तुशब्द नेति परिदारमेकाभिनयति-न खल्विति यदुक्तं बरह्मणो जगदाकारेण परिणमि कृत्छप्रप्तक्तिरिति तच्राऽऽह- तावदिति 1 निरवयवं नद्य प्ररिणमते छृत्लमिति दतः संभावनेति प्च्ठति--कुत इति ऽये नापमावनेति परि ठ्रति--शरुतेरिति। यतत ब्रह्मणो विरुद्धाकारेण परिणमि मृढच्छेदाहृ्टन्यते पदेशान- क्यमिति तत्परिहुम्देतं विदृणोति--ययेदि विकारातिरेफेण स्थिते ब्रदयति भूतिर दषा पत्ुतस्तथाेषं नताधिकृत्य वरव्यतोपरेशस्यार्थवतवयाश्ङ्कयाऽऽट-प्रतीति त्र दषटदएन्यतन प्रेषटप्रष्टव्यत्वेन स्याकरैव्याङार्यतेन मेदन्यपदें द्र्सयति-- सेयपिति। व्पाप्यव्यापकत्वेनपि भेदन्यषेशोऽलोलाह-- तावानिति भश्वाशिवे- नाति भेदभ्यपदेशमुदाहरपि-पादोऽस्येति। इतश्वाविरुतमसि बरसेल्ाह-त्रिपादिति। ------------ 11 शातठतम।स तसल्याह्‌-नरिपादि(प।

9 उन्द्‌, स्यम भषज म,र, "णाोडभाग्'

[स^र्पा०१य०२८यनन्दगिखिितदीकसंवसितक्षिरमाष्यसमेतानि ४९५ द्रस्योपादामर्पपरिणानिकरणलव्यदस्यापनम्‌ , अपि ९)

[ छा० ३-१२-६ } इति चेष॑जातीयकात्‌ तया हृदया- यतनत्ववचनात्सस्सं पत्तिबवनाच यदि दरंलं व्रह्म शर्य भावेनोपयुक्तं स्यात्‌ ““ सत्रा सोम्यं तदा संपन्नो षति" [छा० ६.८१ | इति सुगतं विगेपणमहुपप स्यात्‌ विषतेन ब्रह्मणा निलभंपन्नलाद्‌ विहतस्य ब्रद्यणोऽभावात्‌। तयेन्दियगोचरस्वपरतिपेषाद्रह्मणो पिकारस्य वचेन्दिपगाचरत्वो- पत्तेः तस्मादेस्यविकृतं त्रह्च मिरवयवत्वशृष्दंको- पोऽस्ति धुयमाणत्वादैव निरवयपत्वस्याप्यभ्युपम्पमानत्वात्‌। धब्द्रमृरं ब्रह्म शब्दपमाणकं नेन्ियादिभरमाणकम्‌। वययाश- ्द्‌मभ्युपगन्तव्यप््‌ शन्दथोभयमपि ब्रह्मणः प्रतिण्रदययर- त्लभसकति निरवय्त्वं 1 सौकिकानापवि मणिमन्रौपधि- पधरीनां देशकारनिभित्तैमित्यवशाच्छक्तयो विरुदानेककायं-

(~ ~ ~ ------ भविकृतव्रह्माल्तिसे हेत्वन्तरमाह--तथेति परस्य त्रह्मणा विकारात्मना एमा्तौ पर्वायतनत्वारिरेरेण दयायतन इयन्तर्योतिरिलयादिना नोच्येत धनाद्वितस्येव दयवस्वौमपिद्ैसदसितिल्ैः अत्यविकृते तर्े्यत्र हेवन्तर- माह-- सदिति पपौ जीवस्य पत्सप्तधतिमानेण कथमगहतपरलि ब्रह्मत्वा ददवाऽऽह--यदि चैति कुत विशेपणानुपपर्ति्याशङ्कय विह्तेनाविरूतन व। न्मणा पपत्तिः पुपुत्ताविषटेति विकर्प्य करमेण दूपयन्ननुपपाच ्रकटयति--पिकृतेने- लादिना ! कि पिकारस्यन्वियमोचरत्वा्च चदुप गृह्यते नापर वातेलारिनः मद्य णल्लह चर्स्वनिपेधत्तदस्ति विकारात्रिरिकषित्याह-- तयति 1 यत्तु परिणामित्वे नद्मणो निरवयवत्वयाव्दको रः स्यादिति तजाऽऽह--न खौति 1 श्ुत्याऽपि कथ विद्धो; तमष्दते तस्याः स्वा्परतिपादतस्याविरीधप्रपिक््वादित्याशङ्कच5ऽह-- दाब्देति बद्मणः ्व्दपध्रमाणक्तत्वा्यादान्दपिषटत्वेऽपि कथमक्लपिणामनिरवय- पवयोरुपपत्तिस्तचाऽऽह--गब्दभेति तच फत्लपरपतको भेद््यपदेश्चतिर्कता

निरयवसे तु शुतिरदादता पूर्वपक्षे 1 ननु निरवयव्वपरिणामित नैकाधिकरे ममैवमिति मला केपति-

तिष्यो मिषेविरुदधलयादौप्ण्यर यवदिलया््कय श्ुतिविरोप मा फन्पायमाह --लौङिकानामपीति सरूपेण प्रक्षादितिद्धानामपि यन भक"

'ददन्याच्छै क, =. म. चता च) 1८ ख, क्ष, दरद्धायः 6 ख,

१द्‌. ल, नित्यक्तः\ रफ "दवि >. भ. ५६. द. श्देनो! ६2, द. श्या) ५2, इ" तपु "मिति 1

४९६ भरीपदपायनप्रणीतध्ह्वसुत्राणि-- [अ०रेपा० १०२७) | ( दथरस्योपादानरूपपरिणाभिकरारणसन्यवस्थापनम्‌ , अधि ९४

पिपया दृदयन्ते ता अपि तावन्नोपदेश्चमन्तरेण केवलेन तर्के पावगन्तुं शकयन्ते अस्य वस्तुन एतावद एतत्सहाया एत. दिया एतस्पयोजनाथ श्चक्तय इति 1 क्ियुताचिन्यस्वमाक्स्य ब्रह्मणो सूपे पिना शब्दनं निरूप्येत तथा चाऽऽ पराणिकाः- “५ अचिन्त्याः खदु ये भावा तांस्तर्केण योजयेत्‌ प्रकृतिभ्यः पर यच्च तदचिन्यस्य रक्षणम्‌ "

इति 1 तस्माच्छब्दमृर एवातीन्दरियाथयायात्म्याधिगमः नतु दब्देनापि शक्यते विरद्धोऽथेः प्रलयाययितुं निरषयवं ब्रह्य परिणमते तमिति यदि निरषयवं बह्म स्याव परिणमेत्‌ छृर्सषमेव वा परिणमेत अथ केनचिद्रूपेण परिण- मेत केनाचिचावतिष्ठतेति रूपभेद करपनास्पावयवमेव प्रस्स्येत क्रियाविपये हि ^“ अतिशयने षोडशिनं शृहाति नातिरतर पोटशिनं ग्ृह्वाति इत्येर्वजावीयकानां विरोधपरतीतावपि विङस्पाश्रयणं विरोधपरिदहारकारणं भवति परुपतन्रस्वीचा.

कौमोचरास्तत्र किमु वक्तव्यं शब्दैकमम्पस्य तकीमोचरत्वमिलयथः 1 उकतेऽ्थं सति तेवादयति- तथा चेति अचिन्त्यां मावानामानिन्त्यत्वदिव तर्कीयोग्यत्रेऽपि कं तदचिन्यमित्यपेषायामाह-- प्रतिभयं रति भरत्यक्षृटपदार्थस्वमवरभ्यो यत्परं विट तणमाचयीदयुपदेशगम्यं तदचिन्त्यप्ित्य्ैः ! शब्द चेत्यादिना शन्दमूडत्वादितय- तदयार्याय शाब्दैकस्नमपिगम्थस्य बह्मणप्तकीमोचरत्वे फरितिमाह- तस्मादिति माकात्ष्लादिवक्षेन शब्दस्याथप्रत्यायकतवाद्रिरदधार्थप्रययाथने वाऽऽकाद्क्ञायमावान्न धग्दसखपि तधाविषार्थगोषकतेत्येकरेशिग्पाल्पानमाक्षिपति--मम्विति तिरोधमे्व दयीयति-- निरवयवं चेति। कथमयमर्भो विरुध्यते हि प्रमाणहिदधं विरुद्धमुपयन्ती. स्याश्च विरेषं प्रपश्चयति--यदरीति प्ावयवेष्वेव क्षीरादिषु प्रिणामरेरिल्ः। विपक्ष कृत्सपरपरकितादवष्प्यमितयाह--ृतसमेदेति यदि कथचित्छुत्लप्रपकिः पमाधीयत तदा निरवयवदान्दकेोपः स्वादित्याश्यवानाह--अयेति एकधा परि- पामापरिपणामौ पेरशिप्रहणाग्रहणवरविहद्धावित्याशङ्कयाऽऽह- क्रियेति

मर्मणि प्रिणामापरिणामयोटिच्यथः परिमामादिकिषयो यस्तुशन्दः

ए, य. अम. (स्वपमा" 1 क्‌. जट. शनन ३२. म. 'रिदुरेयाव 1 ङः ६. ४. १, र्णाईन्‌-। ५८. ६, "परेत त"

~~~ ~ --- -- ~~ पानद

-भऽरपा०१पू०२७]आनन्दगिरिकृतदीकासंवतितक्षकिरमाष्यसमेतामि। ४९७ \( शथरण्योपादानर्पपरिणामिकारणतवन्यवस्यापनम्‌, भपि° + »

नुषएठानस्य इह सु विकसपाश्रयणेभापि तौ विरोधपरिहारः संभ पल्यगुरुपतनच्रखाद्रस्तुनः तस्पाहुपरमेत ति नैप दोषः अबिद्याकर्रितस्पमेदाभ्युपममाद्‌ शविधाकृसिपतेन रप भेदेन सादयवं सलु संपयते (निति पिरोपहतनयनेनानेक दूर चन्रुपा ₹र्यमानोऽनेक एव मवति अविधाकद्पितेम नापसूपलक्षणेन स््पभेदेन ज्याकृताग्याङ्कता षन त्खान्पस्वा- अयामनिवषैचतीयेन व्रह्म परिणामादिसर्षन्यवहारास्पदत्वं परति प्यते पारमाथिफेन रूपेण सवेव्यद्यरतीतपपरिणतमव- पिषएते वाचारम्भणमात्रताचापिधाकसियततप्य नापरूपभेद्‌- स्पेत्ति निरवयवत्वं ब्रह्मणः कुप्यति ¦ चे चेयं परिणामर्ुत्तिः परिणामप्रततिपादनार्था तसतिपत्तौ फलानवगमात्‌ सवैव्यपहा- रदीन्रह्मात्ममावपरतिपादनार्था त्वेषा तत्यतिपत्त फखावग-

स्वयृथ्यो व्या्यानस्यानुपपन्नच्वमुपत्हरति तस्मादिति विवतेवाद्मादाय पिद्धान्ती प्रिहरि-नैप दोप इति निरवपवस्य चह्मणां विकाराष्टटत- याऽवस्थानस्य विकारात्मना परिणामस्य भ्रुयमाणस्य मिथो विरोषे ताश्िकं विकाराद्यषएत्वं मायिकं परिणापित्वमिति व्यवक्यायां नास्ति दौस्वपमित्यथः ! रूपमेदमम्युपगच्छतस्तरावयकतवं दुवारमित्याशङ्वाऽऽह-- दीति देव दृष्टान्तेन स्वष्टयति- हि तिमिरेति नमरूपमेदश्रेदविद्कृत- खाई बरह्मणो कारणत्वमविद्याया एव तद्धावादिलाशङ्कयाऽऽद--अविदयेति नामूपमदृहतिद्धौ कारणत्वपरिद्धिस्तिद्धो नामरूपमेदपिद्धिरियम्बोन्याध्चयतेया- दाद्कयाऽऽह--उयाकतेतति विवर्तवादिऽपि विरुद्धाकारपातो पवरूपनिृततसतुस्या मूखोच्छििरि्याशङ्कयानिरवाच्थरजताकारापत्ती शुकतिकदिर्न्यपात्वादश्नाद्रहणोऽपि कसिताकारापततौ पू्वरूपानिदृतेैवभियाह--तच्वेति व्रह्षणो मयाचिवन्मायया पपैम्यवहारास्पदसेऽपि कुतोऽ्यापरिणामित्वादिप्िद्धिर्लाशङ् याऽऽह---पारम- धिकेनत्ति एवं कृत्रप्रतक्ि निराकृत्य निरवयवत्वशन्दकोपं निराकतेति-- वाचारम्भणेति प्रतिपायतवं सषेरम्युषेदये्तदुक्तं तदेव नासतीयाह--न चति |

कपर तहवि श्रतिरितवयाशङ्कचा55इ-- सर्पेति अहमात्यक्यम्रतिपादनपर्तया पृ वाक्यानां खदधषिदिरेधि्यायोगान्नल्ि सृष्टौ तासर्यमिलर्थः गकषातमपरतिपत्तै ____ _ "~ -------------------------

क, ट. तुष्ये स्या ट. सू युधोम्या

| + _ १९८ श्रीपद्ूपायनप्रणीतव्रह्मसूजाणि-~- [न ०५५०५९० २८-२५] ईश्ररस्योपदानरूपपरिणामिरारयत्वन्यवस्थापनम्‌ , अधि० ६)

मात्‌) एष , नेलात्मा "' इत्युपक्रम्या ऽऽह ^“ अभ्य वै जनकः प्राप्रोऽसि वु० ४-२-४ | इति तस्मादस्मर्पप् फथिदपि दोपपरसङ्गऽस्ि २५७ (~ (+ अ~ आत्मनं चवं वाचत्राश् [ह ९८

अपिच तेचा विवदितव्यं कयपेकस्मिन्व्रह्मणि स्वद्पानुप- मर्दूनैवानेकाकार (स स्यादिति यतत; “आत्मनि अप्येक- स्मिन्खग्नदशि स्वम्पाज्तुपमर्दनेवानेकाकारा खष्टिः पथ्यते “न तुच रथान रथयो गा पस्थानो भवन्यथ रथान्यथयगान्पथंः छजते ›‡ { व° ४-३-१० | इ्यादिना लोकेऽपि देवादिषु मायाञ्यादिपु स्वरूपामुपमर्दूनेव “विचिनाः" दृस्यश्वादिस- एयो दृश्यन्ते 1 तयेकस्मिन्नपि चख स्वरूपानुपमर्देनेवानेका- कारा खुषिर्भविप्यत्रीति २८

स्वपक्षटोपाच २९ ९) परेपापरप्येप समानः स्वपक्तदोपः भधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादि दीनं प्रधानं सा्रयवस्य परिच्छि-

फटावमतिमुदाद्रति- एप इति ! विवतेबदि दोषामावमुपर्तहरत्ति-तस्ना- दिति ॥२७॥. उक्तं विवतेवाद्‌ं सूघ्रकारामिप्रेत्वेन स्पए्यति- आस्पनीति सूत्रार्थं विवृष्व- न्द्ान्तप्तद्धावाद्धिव तवादे विवादो नासतीव्याह-अपि चति 1 विवादस्याकरन्यतर हितुमाह--यत्‌ इति रान्तदाछंन्तिकयेरेकार्थत्वं विरिनटि ~ सद्रशी ति सखम्रस्प स्मृतित्वाम्युपगरमाद्धिरुद्धा सृष्टिरेव तत्र नास्तीति कुतोऽस्य र्ानेतस्याश्ङ्कवा- प्रोक्षतया सम्स्याप्परतिच्वमपिप्रत्याऽऽह- पश्यत इति घ्वमने रथादीनामभामे कथं तत्मधस्याज्ञङ्धयाऽऽह--अयेत्ति आत्मनि चेति व्याघ्याय मिधित्राश्च हीति ग्याच्ट-- छोङ्केऽपीति 1 एषमिति सूत्रपदं भ्यार्वन्दार्णन्तिकमाह- दयति इति- दाब्दो विवतेवदप्तमाप्यः २८॥ यन्योमयारिति न्यायन कृर्स्नपतक्त्यादीनामनुद्धाभ्यत्य दरयदि- स्वपक्षेति ा्षराणि व्याचष्टे--पृरेपामित्ति तथा ब्ववादिनि विरेपेणानुद्धाग्यतेषि सेषः तत्र प्रघानकादे दोपत्ताम्यं वक्ते ततक्षमनुमापते-- प्रधानेति दोधसयम्यम- ~~~

क, ज. “दुनने' + २८६. ज. "छेद

(अरमा ०२६ ०२९]आनन्द्गिरिछतरीकासंवरितदाकिरभाष्यमेतानि ।४९९

(१

शरस्मोपादानसूपपरिणामिसारणलभ्यषस्थापनम्‌ मप्रि० ९)

मेष्य ब्दादिमतः कायस्य कारणमिति सपक्षः कापि छृत्सपरसक्तिनिएवयवत्वालसषानस्य भामोपि निएययवत्वाभ्यु- पाकोपो वा1 नमु नैव तैनिरवयदं पधानेमभ्युपगम्यते स. रस्तमांसि अपो गुणास्तेपां साम्यावस्था पधानं तैसाधयपेस्त- त्सावयवपिति मेयंजातीयकेन सापयवसेन कृती दोपः परि. पायते यतः सच्यरजस्तपतापप्यक्ैकस्य समानं निरवयव - त्वम्‌ पएकेकमेष देतरदयधृगरदीतं सजातीयस्य परपयस्योपादा- नमिति समानलात्सववक्षदोपयसङ्गस्य तकोपति्नात्‌ » [ प्र० सू० २-१-११ } साययवखमेवेति चेत्‌ एवमप्यनिल- त्वादिदोपपसङः ! अथ शक्तय एव फायवेचित्यसूचिता अब.

पुन दरौयति--तत्ापीति प्रधानं हि महदाचाकरिण परिणममानं साकस्येन वा परिणमत एकदेशेन बा प्रथमे निर्वयवत्वाल्मधान्य कत्स्तघ्येव कार्वाकािण प्रि- णतत्वादवश्गिएएस्यामावात्तदाधिवेस्य कायस्याप्ययेोगरात्छाय कारणं चेस्युभयमपि प्तमु- च्छधेत द्वितीये प्रधानघ्व निरवयवत्वघ्लीकापे विरुष्यतेतय्थः 1 दोपद्रयं परिह रङ्ते-- नन्विति 1 निरवयवत्वानुपममं स्फुटयितुं प्रपानस्तल्पमनुवदति--सखेपति फेयमेतावता निरवयकतवानम्युपगमस्तत्ाऽऽह--तैरिति पावयते प्रपान्यैक- देशेन परिणामेवस्थानं चैकदेरेनेयङ्धीकारात्न कृच्छप्रपकयादिदोपापकाशोऽस्ती- सथः { उक्तं प्रावयवस्वमङ्गीङय परिहरति--नेलयाप्विना तेव हेवृपाह--तं दति } पमुदरायस्य प्रावयवलेऽपि प्रयेकं प्वादीनां निर्वयवतवात्तेषां परिगाम- सीकारात्छृत्छपरिणपि मृरोच्छित्तिरकदेशपरिण प्तावेयकतवमतो दपदववं प्रानवादे दुवारमितय्षः सेभृय पचादीनां परिणामपरिमिहात्र दोष्यमिलाशङ्गाऽऽह-- पएकेकमेवेति } समदाय्यैव प्रिणामिते ऊायवेपम्यापततिद्धिरिति भकः एवं प्रषान- वदि ऊृत्छप्रपकत्याद्विदोपद्ाम्यातर तेन व्ह्मवाद्िनि तदुद्धावनीयमिद्युपषेहरति-- सप्रानेसादिष्ति तकाप्रतिष्ठानम्ययिन निस्वयवत्वापादकतकस्यत्रति्ानतालसपः नस्य प्राचयवत्वोतरेति शड्ते--वर्केति अभ्युरतहायनमारिमिा शृचयन्द्पयति--पएव- मपीति अआदिदाब्देन षददिवन्मुरकारणत्व्ठमगोऽपरि गृहीतः घयद्ीनामिव दरन्यावयवत्यन प्रधानस्य प्तावयवत्वानेम्युपयमादनेकयमेवत्तया तद ह्ीकारत्रानिलत्व(- दिदोषप्रपक्तिरयादइ--अपरेति वद्मणोऽपि कथवेचित्यपूचितमिवित्रश्चक्तिषपाव- ____ ` ~~ ~~~ ~

१क. य. वदेयम क, ट. न. "दिदि प्र ड, "पश्चद्ो।

५०० भरीपैपायनमणीतव्रह्मसूत्राणि-- [० रपा०१्‌०६०] ( इशवरस्थाशरत्वेऽपि मायावित्वम्‌ , अथिर ५०)

यवा इत्यभिपरयः तास्तु ब्रह्मवादिनोऽप्यवििष्टाः तथा णुचादिनोऽप्यणुरण्वन्तरेण संयुज्यमाना निरवयवत्वाचा्‌ कात्ल्येन संयय्येते ततः पथिपातुपपन्तेरणुमाघ्नत्वप्रसङ्गः अर्थ. कदेशेन संयुस्येत तथाऽपि निरबयवत्वाभ्युषगपक्तोप इति स्वपष्ठेऽपि समान एषं दीपः समानां नान्यतरस्मिभेव पक्ष उपद्षेप्तव्यो भवति परिहपेस्तु ब्रह्मवादिना स्वपते दोषः २९ [ | ( ईश्वरस्याशरीरतेऽपि मायाविन्‌ , आध १० )

सर्वेपिता तदशंनाद्‌ ३० एकस्यापि व्रह्मणो विचित्रशक्तियोगादुपपरयते विचित्र

यगोपगमादुक्तदोपप्मापिरिद्यार्‌--ता इति प्रधानवादिनो दोपर्ताम्पमुक्त्वा प्ररमा- णुवादिनोऽपिं तत्ाम्यमाह-- तयेति 1 अणुवादिनाऽपरि पमान एव दो इत्यत सगन्धः 1 द्वाम्यामणम्यां सय॒ज्यमानाम्यां व्णकमारस्यते तिभिद॑युङ्कः प्ंयुक्तेठय- णुकं च्यणुकरैः पंयुकतशचतुरणुकमिद्यत्या प्रत्िःयायामणुरण्वन्तरेण संयुस्यमानः कातस्यैन पा सुयुज्यत एकदेशेन वेति विकरप्याऽऽयमनृय दृषयत्ति-अणुरिति कास्थेन संयोगे प्तयेकस्सिन्परमाणो परमाण्वन्तरस्य संमितत्वात्तदारन्ये वदयणके परमाणोरपि कै- परिमाणामावात्तस्यापि पारिमाण्डल्यवत््वप्रषद्नादणत्वादिपरिमाणान्तरा द्ाकारदिरीषः स्यादिलयथः द्वितीयमनूद्य प्रयाह--अयेति तदेवं परमाणुप्रादिन्यपि पागुकूदोष- साम्यात वेनापि वद्यवादिनि तटुद्धावनमुचितमित्याह--इति खपक्षेऽपीति चं चोर इत्युक्ते त्वमपि चीर इतिर्तखस्य दोपोद्धावने परस्यापि तदु्धावनपरत्रेण तत्परिहरिपतिद्धितित्वाशक्य परस्य यः परिहारः प्र एव।स्ाकमपील्यमिप्रेयाऽऽह-- सप्रानत्वाद्धेति जापाततेः प्राम्यसुक्स्वा पारमाथिकं का्यकारणत्वमिच्छतमिव चाय दोपो नास्माकं विवतवादिनां कार्यं कारणं कदितमिच्छतापिलाह - प्रित स्त्विति २९.॥ ६९५

पवाषिकरणे ब्रह्मणो विचिथरर कियुक्तव्वादयुक्ते फारणत्वमित्युक्तम्‌ ! इदानीं चश्य विि्रशक्छितवे प्रमाणमाह सवेविता चैति मायाश्चकिमतो बहमणो जग्म ्रुवन्पमन्वयो विषयस्लस्य किमश्चरौरस्य मक्षि मायेति न्यायेन विरोधोऽस्ति परति तेदनामाप्तत्वामाप्रत्वाम्पामेत्र सेहे पंगतिमाह-- एकस्येति | पमाणम्नपर्वद तदुप

ज. "पदो २४. र. "मुग्येतेकः ! २, "बुद्धः \ ट, शबद्न्प्वप्य॥

[अ०ग्पा० १०३१ ]आनन्दगिरिषतरीकासंवलितारभाप्पसमेतानि | ५०१ ( ध्थरस्याशरीरलेऽपि मायादिलम्‌, भाप १० )

विकारमपच इत्युक्तम्‌ | तसुनः फयेमगम्यते विधित्रशक्तयुक्तं परं व्रह्मति तदुच्यते सर्वोपेता तदशनात्‌ » सर्वशक्ति युक्ता परा देवतेलभ्युपगन्तव्यम्‌ कुतः ¢ तदशनात्‌ पतेया हि दशयति श्रुति; समेशक्तियोगं परस्या देवतायाः “सूर्व- कमां सवकामः सर्वगन्धः स्थैरसः सर्वमिदमभ्यात्तोऽवागयना- द्रः "| छा० ३-१४-२ | सलयकामः सदसंकस्प; छा० ८-७-१ ] ^ यः सवै; सयेवित्‌ [ पुण्ड १-१-९ ] “° पत्तस्य वा अक्षरस्य परशासने गा सूर्याचन्द्रमसौ पिध्रती तिष्ठत; " [ ३-८-९ ] इत्येवनातीयङा ३०

विकरणलातरेति पेत्तइकम्‌ २१ ( १० )

स्यादेतप्िकरणां परां देवतां श्रास्ति श्राद्चम्र अचक्षष्कम- भराजमचागमनाः [ व° ३-८ ] इलेवेजातीयकम्‌ कथं सा सयेशक्तियुक्ताऽपि सती कार्याय मभवेत्‌ 1 देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यालिककायंकरणसंपनन प्व तस्मै तस्मै कायाय प्रभवन्तो चिद्गायन्ते 1 कथं “नेति

8)

"यक्त सूत्रमादत्ते-तेसपुनरितति पूववदिहामि प्ंगतिफठे व्र््ये पूत्रक्षराणि . भ्याचष्ट--सवत्ति जवगतिेतु मरश्षपृष्कमाद--कुत इति पिद्धान्तेतं नानामि- पश्चुयवष्टम्मेन तिवृणेति- तथा द्यति ६०

पूषपञ्षमनुमध्य दूपयति-- बिकरणस्वादिति यद्प्यन्त्न्वषिकरणे जगदु घणोर्मायाभिर्द्वप्तबन्पे सिद्धे कोयकरणविरादिणोऽपरि नियन्ततवमक्तं तथाऽपि काय॑- कोणविरहिणो मायापतवन्ध एव पंभक्तीति विव्षितववाक्कुखह्ादीनां कायकरण-

१५ * % १२... =, कत मृदरा्यविष्ठतृत्वदशेनाद्रद्मणप्तद्धीन्य नाधिष्ठतृतवेनं कर्णवत्वमिति चोय विदू णात्रि--स्पादेतदिति | द्यम; पर्वराक्रितवादकायकेरणत्वैऽपि कारणत्वमुपपन्नमि त्पााद्कचाऽऽह्‌---फथं तेति ! हि कायैकरणरदहितप्य मुक्तबन्मायाशकतिमचखं तद्र. मत्वं ; क्तियोगा पंमवेति विचे- प्ञपि का्क्षमतवं पुपप्तवदिलभैः पवेशकियोगादकादिवद्रदणः संभ

= #) -% (ट भकायंकरत्वमिलयाशङ्कय।ऽऽह--देवादयो दीति विज्ञायन्ते मन्रा्यवादादिष्विति = ¢ _ दि- | चेति रपः कथे प्ता प्वेदाक्तियुक्ताऽपील्यत्रापरिना पूचितमर्य स्फारयति कृ १. ट. "कारः द. न. श्थमुपप क, इ. म. लव" ^“. "ति 1

५२. "प्रास्तस्मे। क. लेस" 1५ क. व्यक्र'॥ क. "येकार" ¦ ५क, ठ, "स्त्वा च~ | १५ -- "यृन्ष्ट्‌ 1 ११ क. ठे, इ. नन कार | १२ क,ठ, द, परति

५० भीमदरैपायनमणीतन्रह्मसूत्राणि- [अ ०रेपा० १०३१] ( इन्वर्स्याश्षरीरत्वेऽपि भायापित्वम्‌ , अधि १०)

नेति " इति मतिपिद्धसवेदिशेपाया देवतायाः सर्मश्नक्तियोभः संभवेदिति चेत्‌ यदत्र वक्तम्यं तरपुरस्तादेबोक्तम्‌ श्ल - वगाद्येवेदमतिगम्भीर च्रह्य तकीवगाद्यम्‌ \मच यथै- कस्य साप्यं एं तथाऽन्यस्यापि सापर्ध्येन भरितन्यपिति नियमोऽस्तीति पतिपिद्धसवैविश्नेपस्यापि बद्यणः सर्वश्ष- क्ियोगः संभषतीयतदप्यवियाकदिपिवरूपमेदोपन्पासेनोक्तमेष। तथा शास्म्‌-

अपाणिपादो जवनी प्रीता परयतयचक्षुः श्णोलकर्णः"

[ चे° ३-१९ ] इत्यकरणस्यागि ब्रह्मणः सर्वैसामर्ध्ययों दशयति २१॥ [ १० ]

तदुक्तमिति सूत्रावयवेन परिदरति- यदत्रेति तङु्तमिल्येक्षायां विक्षण- त्वाधिकरणादावुक्त स्मारयति--शचु्ीति 1 यज्ञ कृलटादीनं कार्यकरणवतामेव मृदा यपिष्ठात्ुत्वोपठम्भाट्सणक्तद्रहितस्य नायिष्ठात्ृष्वेन कारणत्वमिति तदपि परि्टतमि- त्याह-न चेति।न हि कायकारणविरहिणः सुपुप्तवदकार्यकरतं रादंय नियन्तुं समु. त्थानपतमये शारीरायमिमानङ्रन्यस्य देहेन्दियाद्युपादानन्यापारत्तच्छक्तिपैतोपदन्ध्या ट्टानोस्य साध्यव्रकिडत्वादिति भावः ! यत्तु नहमणो मायाराकतिम्त मुक्तवदशचरीरत्वा- द्यु्तमिति तदपि पुरस्तादेव परास्तमिलयाद--भत्तिपिद्धेति पररमाभतो भ्यवहारतो वा मायारक्तिमच्वामावः स्राध्यते 1 नाडऽयः | प्िद्धप्ताधनचात्‌ 1 द्वितीयः 1 माया. या्चन्मात्रे प्रतीतिद्धिद्धत्वात्‌ 1 चाज्ञाऽहमिति प्रतीतिर्जापिमपिकरोति तस्य नद्या नतिरेकार्करिपतस्य चाविद्यामयत्वेन विदयाश्नयत्वायोगादिति भावः फं न्न माय ना देदेन्द्ियवता बाल्य हेतुमनपक्षय॒कोयैकसेतवदशनाच््खादादीना तथाविधा.

नामव चाह्यप्तावनन्यपेक्ाणामयेक्रियाकारित्वात्तयु दण्वैचिन्याव्टम्मादन्तरेणावि शरी-

रादिना बद्मणि मायास्तवन्यत्िद्धिरिलयमित्तषाय प्रागुकानुमानद्भयस्याऽऽगमविरेष

देयति--दधा चेतति ३१॥ ८१०)

चक ¢ (५. ४, @ क्न, प्र श्रुखवष्टम्भेन प्तवशक्ति वेपयुक्तं प्रति श्रकस्यापि प्रयाजनमिष्ठध्यमावा-

~~~ __ ~~

, भक द.ज. प्न रं परत्र क. श्वकः 1 ३८. "मपतोप | ड. -मत्यो‰ \ * ट, पक्ारप्यनः 1 इ, *रगल्व" |

भ०र्पा> ११० ३२]आनन्दगिरि्तरीकासेवटिततनांकरभाप्यपतमेतानि ५०३

( नित्म्हस्वेश्वरस्यापि प्रयोजनं वितीऽेपजमदुतदकत्वप्‌, अथि० ११)

प्रयोजनवचाष्‌ २२॥

यथा पनथेतनकतर्य जगत आक्षिपति न" सचेतनः परमासेद्‌ जमद्धिम्वं विरचयितुपरहुति कुतः। भ्रपाजनवृखा- १“ श्त्तीनाम्‌ चेतनो हिं रेकं वद्धिपूयेकारी पुरुपः प्रचत- मनां मे मन्दोपक्रमापपि तावलत्तिमादप्रयोजनारुपयोगिनीं पारभपाणा च्छः श्विपुत गुरुतरसस्म्भात्‌ भवति रक्रपरसि द्यनुबादिमी श्रतिः “नवा अरे सवस्य कामाय सर्वं परियं भवद्याखनस्त कामाय सयं भियं मपत्ति" [३० २-४ इति। गररतरसरम्मा चेयं प्रतियंदसादचम्रपश्चे जगद्धिम्ं पिरच यिततन्म्‌ यदीयमपि म्रवचिश्चतनस्य पररमारपनं आस्मभयाजे नपयोगनी परिकिद्प्येत परितप्रतं परमात्मनः श्रूयमाण वाध्येत प्रयोजनमपि वा प्र्यमावोऽपि स्पात्‌

दकतृत्वमिलयाषिपति--न मयोजनवच्वादिषि परतष्ाद्णो जगत्पर्म वुबन््म- त्यो विषयः सु कि त्रद्य विना एटेन एनलश्नानचेतनप्वाद्धिवक्षितपुपवारिति न्यायेन विध्यते वेति पर्ववदेव संदेहे पृव॑पक्षपूत्रतत्पयमाह-- अन्यथेति १९. दिक्तमतिफरे पर्ववदनेये मूत्राणि व्यङु्व्नमोऽरमाह-- ने खस्विति तत पर्षपषकं देतुमादाय व्याचे--कुव इति भानस्यबुद्धिपूैकारिणः स्वपरप्रयान- नलुपयोयिन्यापे प्रवत्तिदेति विरिनि--वुद्धिपुषकारीति रीखदौ फलामावैऽवि (वृत्तिदृ्ेतयाश्षङ्कय तत्रापि तास्कारिकपुदेदेयफसामापेऽपि फटमस्तयेवेति म्वाऽ5ऽह- मन्देति] या चेतनस्या्ान्तस्य प्रव्र्तिः पा फल्ामि्ंपिपूरविकेति ग्या्षमुक्त्वा पेमुतिकन्यायमपिना सवितं ददीयति--कियतेति 1 रीखविरल्पायाप्तपतध्यत्वेऽपि फटवच््दश्नान्महायःपप्तौ्यनगतः प्र्िरफडा न॒ च्िष्ेत्यथेः ¡ फठाभिपि

पिका वुद्धिपूकारिमवृह्तिरितयच शरुतिसुषल्यस्यति-- मवति चेति पदृत्यामप्त तवाउनमद्विरचनार्या फलपेसेत्याशङ्कयाऽऽह--गुरतरति अक्तु वहि फलाभि

पधिपूविकरेवेयमपि परवृत्तिरिदयाशङ्खय स्वघ्य प्रप्य वा फरमदृदयमिति न्किरप्याऽऽ दोपमाह--यदीति अस्मदादीना दृततसपेरम्माऽपीरयं परवृत्तिरीश्रस्यानाविपित्ा प्रयोजनपप्रङ्गित्यन्चङ्कय वद्य जगत्कारणं प्राक्षातद््पस्या चा प्वफरविकेटत्या-

तयाभवद किकपरपवदित्याह--प्रयो जनाव वेति दन्तेन शद्वि दूषि

------------------------ चति ` पर आल" } २९ च) कृ. ाध्याज क. सरक" वे चेति

५०४ भरीमहैपायनपणीतेत्रद्यसृजाणि-- [अऽरपा० १०६१३ ( निदयतप्तस्येश्वरस्यापि प्रयोजने विनाऽगरेषगदुत्पाद्कत्वम्‌ + यधि० ११)

अथ चेतनोऽपि संघुन्पत्तो बुदधपराधादन्परणेवाऽऽत्मप्रयोजनं मरवर्तमानो दष्टस्तथा परमासमाऽपि मवतिष्यत इत्युच्येत तथा सति सेक्स परमात्मनः धूयपाणं वाध्येत तस्माद्श्िषए चेप्नाच्छिरिति ३२

रोकयत्त रीरुकिवल्यम्‌ ३३ (११)

((तुभकब्देनाऽऽपेपं परिहरसि। यथा रोके फस्यविदप्तिषणस्य राहो राजामादयस्य षा व्यतिरिक्तं किचित्मयोजनमनभिसंपायं केवरं रीरारूपाः प्रवृत्तयः क्रीडाविदारेपु भवन्ति यर्था चोच्छरासमन्वासादयोऽनभिसंधाय बाह्यं किचित्योजंनं स्वभा वादेव संभवन्ति 1 एवमीन्वरस्याप्यनपेक्ष्य किचिसयीननान्तरं स्वभावादेव केवलं रीरारूपा प्रहततिमेविष्यति 1 दीश्वरस्य पयोजनान्तरं निरूध्यपाणं न्यायतः श्रुतितो वा संभवति

2)

अथेद्यादिना 1 चु्यपराधो विवेकवैधरयम्‌ नापि परप्रयोजनोपयोगिनैी पर्यशवरस्य प्रवृत्तिः प्रागतपत्तरनुग्राह्मामावादिति मतोपत्तहरति--तसरादिति ६३ भिद्धान्तयति--रोरुवश्छिति सूतं व्याच्े--तुङब्देनेति 1 यत्न पराक्षात् म्परया वा स्वप्रयोजनामावान्न ब्रह्म जगत्कारणमिति तन सुखोह्ठाप्रनिमित्तकीडायामु- ्ठरप्रादौ फएटामिते्यमायद्नैकान्तिको हेतरित्याह--यथेति एषणापपततो समावेतेमुद्हिरणद्यमादे--राङ्ग इति 1 व्यतिरिक्तं डीदायाः प्काशादिति यावत्‌ करीडापी विहारा देरविशषेषाः पस्छृतास्ेप्विति यावत्‌ मवतु बा राजादीनां डटः रूमापु प्रदृत्तिप्वपि किंचिदुदेशयं प्रयोजनं तथाऽपि निश्वौत्तादिषु तथाविषं फर्पुष- टम्यमि्यनेकान्तिकत्वतादवस्प्यमिल्ाह- पथा चेति 1 दन्ते स्वभावो देह्य प्राणाद्रिमखं दान्ते तु स्वभावोऽियेति द्रष्टव्यम्‌ अभेश्वरस्य जगहिम्नविरचना किमित्यविद्याकृतीटामाच्रत्वेनाफटा कर्प्यते फलमेव फिचित्करप्यतामित्याराङ्कयाऽ5. पकाम्वन्यायविरोचासस्मानन्दस्वश्र॒तिविरोषाच नैवमिर्याह--न दीति ननु डीय- दावस्मदष्दीनामङप्पदिव निदृत्तरपि दरोनादीश्वरस्यापि मायाप््यां डीलायां तथाम विनाऽपि प्म्यम्तानं पपरारप्रमृचिरिचिरिति पत्राऽऽह- चेति अनिर्वाच्या षल- विद्या प्प्यश्वरस्य स्वभावो टीटेति पच्यते तत्र्‌ परातरीतिकस्वभाव।यामनुपपत्तिरव-

"~~~ --ो -५ायना>

,. १. थादाश्वा् 1२ ज. प्र. ट, "नान्तर षर" क. ट, म. भवन्ति। "ड, एभश्प {५ २, "्वापुप्रश्राणा।

[अण्दपाऽ!सू०३४)] भानन्दगिरिकृतरीकासंयछितसांकरमाप्यप्रमेतानि ५०९

जीवानां कमानुरोधेन रुखदुःखमिमिन्तमा त्रस्य

शरस्य पैपम्यनैधण्यदोपाभावः, अधि, १२ ) स्वभावः पयनुयो शस्यते यचप्यस्माकमियं जगद्विम्दषिर- चना रुरतरसरम्भेषाऽऽभाति तथाऽपि पररोगरस्प टीख कवङूयपपारप्रतदक्तिसात्‌ यदि नाम रोके टीराघ्पि किचिरेसूकष्मं मयोजनमुसे्षयेत तथाऽपि तैवाज िचिसयोजन- गुसक्ितुं शक्यत आक्ठकामध्रते; (िता० १-१९१] नाप्यपट्तति- रन्मर्तमत्तिदां खितः सवेक्तथतेध चेयं परमाधपिपया छषश्चातेः अवियाकदिपतनापरूपन्यवहारगोचरत्वाद्रद्यास- भषिप्रतिपरादनपरत्वाचेद्येतदपि नवे विस्पतंज्पम्‌ ॥३३॥ [११

( जयानां कमोनुप्तेधेन सुखदुःखनिमित्तमात्रस्येश्वरस्य वैपम्यतेर्ग्यदौ- पाभाषः, अधि १२)

वृप्म्यनेषण्ये सापेक्नलात्तथा हि दशयति ॥२५। पुनय जगजन्मादिदतुर्वमीन्वरस्याऽऽप्षिप्पते स्थणानिषम-

ररतीसयथः यन्तु जमद्वचनाया गुरूतररम्मताद्धकितम्यं फरेनेति तत्सदा वा प्स्या गु्तरप्ररम्मत्वमीश्वरटघ्ा वेति विकटप्याऽऽय हेतुषद्धवेऽपि प्रागकधतिन्या- यविरोधात्नातुमानप्रततिरियमिमेत्य द्विताय निरध्यति--वद्यपील्यादिना छौटाक्षपि तत्कालिकं फषमुदेदयकटामावेऽपि सतीतयुक्तमियाश्चङ्कवाऽऽह--यदीति ई- स्वृ्तपत्रेतयुक्ता [चिदिति सकी परकीयं वेदयः प्रयोजनामाे वेयादिनोकत "लाह नापीति कि पृटेरविदयानिनन्धनवेनावस्तुलाद्न्पर्वनगसदिभमेप्विव $ठापक्षत्याह--न चति किं ब्रह्मातस्वधीपरत्वा्त पटो पष्िश्रुतीनां तलर्यमतः परटरावव्षितत्वाचदाश्नयो दोपो निर्विपयस्वान प्रपरतीयाह--व्रघ्येति प्रकृतोप- यागित तत्पुनसुक्तिरिति सचयति--उदयेतदपीति ३९६ (११)

पवते मायामय्या ठीलया ब्रह्मणः सषटुतवमादिषट चप्रति मैव सरपिकषप्य संम वलनीश्वरत्वपप्न दानि सेक्षत्रे रमगाद्विमचापत्तेरिलयाक्षिप्य समाधत्त--पैपम्पेति निर्वचाह्दणो जमत्प्य() वदन्पमन्वयो दिषयः प॒ किं यो विपमद्टिकारी सवचो नेल चे विषमं छनदोति न्यायेन विष्ध्यते वेति यथापूव पद्रह पूर्वपक्षमाह पुनथेति पुनरद्षिपस्य फरमाद--स्थणेति जगतो वदैव कारणमिति प्रति ताताऽयप्तदद ऊरणमक्चषद्रारेण पिकरण(ण)फकुत्यमित्यथः 1 पादादिप्मतिफट पववद

[यममनम कमान वका

# द्‌, म, ग्दे्ेत। र, सलध 1३२८. द. स्वत्पु कन उ. ड. पूवे ।॥ रमेखपि* क, "णक" ख, ठ, ड, “रछतमि"

५०६ शरीपदेपायनपणीतव्रह्यसूत्राणि-- [अ०रपा० ०३४)

( जीवानां कमीनरोधेन सुखदुःखनिमित्तमात्रस्ये.

शरस्य वेपम्यनैयृण्यदोपाभाषः, मपि* १३) नन्पायेन प्रतिङ्नातस्यार्थस्य दृदीकरणाय 1 नेश्वरो जगतः कार- णटुपपद्यते कुतः वेपम्यनैषरृण्यपसङ्गात्‌ काँथिदत्यन्व- गुखमाजः करोति देषादीन्‌ 1 कांथिदत्यन्तदुःखभानः पश्वा दीन्‌ काथिन्मध्यपमोगमाजो मनुष्यादीनित्येवं विषमां खर निभिमाणस्येनवरस्य पृथग्जनस्येव रागद्रपोपपत्तेः शति वधारितस्वच्छतवादीश्वरस्वमावविलोपः परसस्पेत तथां खल जनैरपि जुगरम्ितं निधघृणत्वमतिक्ररत्वं दुःखयोगविधानात्सवे- भ्रनोपसंदाराच पसज्येत तस्पारपम्यनेधैण्यप्रसङ्गानेश्वरः कारणपिष्येवं पपत वरप: वेपम्यनेधुण्ये + इन्वुर्‌स्य प्रस- ज्यते कस्मात्‌ ! सवेक्षलात्‌ "1 सदि दि निरपेक्षः फेय ईश्वरो विषमां सृष्ट निर्मिमीते स्यातामेतौ दोपीं वैषम्यं नेष्यं च} तु निरपेक्षस्य निमारत्वमस्ति ¦ सपक्षो हीषवरो विषमां सृष्टि नि्भिमीते किमपेततत इति चत्‌ धमाथमावपन्नत इति

भेये 1 आक्षे विवृष्वनवेषभ्यनेपृणये नेति सूत्रावयवं पू्वपतते योजयन्रजर्ृमाह--ने्वर्‌ इति प्रशपुवकं हेतुं गृहीत्वा प्रथमं वेषम्पप्रपङ्गं प्रकट्यति- कुत इत्यादिना देवादोनामेव देपम्येऽपि कथमीशवरप्य वैपम्यमित्याशाङ्कबाऽऽह--इत्येव मिति तैष- म्येऽपि किं स्यादित्याशङ्वोक्तम्‌--श्युतीति निष्कलं निण्कियम्‌ ' इत्याचा धतिः ।न मे द्वप्योऽन्ञि प्रियः" ^ बलं वख्वतां चाहं कामरागविवभितम्‌ इत्याद्या स्मृतिः 1 स्वच्छत्व।दीत्यादि शब्देन निच्कियत्वनिप्करत्वादि गृह्ये केषम्यगरसङ्ं रदे नैवर्यपरप्त्गं दरशीयति--तथेति चद्व परेपापर्यान्ैहेतुका यस्य कस्मि चतनत्व सत्यनव्रयत्वाद्धिशिष्टप्रपवदरि्यमिप्रेल्योपद्ठहरति- तस्मादिति पूपकषमनूय सिद्धान्तमवतायं प्रतिजानीते एवं भाप दति प्रश्नपूर्वकं हेत्‌माइते-~- कस्मादपि व्यतिरेकद्वारा विमन्ते--यदि दीति नेसे्ष्मेव व्याचटे-- फेयल इति उक्तमेवाधमन्वयपुतेनन्वाचदे- साप्त हीति | प्रावेक्चत्वे प्तत्यनी.- शररवापत्तिरिति विवक्ननक्षिपति--क्रिमिति सेवादिभेदापिततया राजद्धीनां फषख्दा- नेऽपि नानीशवरता दृष्टेति मन्वानः समाधत्ते परमूति ्रापेक्तपे वदरनुक्तमेव

~~~ _ -_

(द नि दज + भक कि , \ 1 म॑(त स्या | ज, ई: को जन, | छ, "मय ५.। 1 द।

[अ०रषा० १०३९] आनन्द्गिरिृतदीकासंदिपश्ाकरभाप्यप्तमेतानि ।५०७

( जीवानां कमनुसेधेन सुखदु.तनिमित्तमानस्ये-

शरस्य वपन्यनेभुभ्यदोपाभावः, अपिर १६) वदामः | अतः सृज्यपानपमराणिधमोधमवेक्ना विपा सृति नायपीन्वरस्पाप्रराधः द्वरस्तु पर्जन्यत्रदरन्यः यथा हि पनेन्यो व्रीहियवादिभृषट साधारणं कारणं मवति व्रीहियवा दिषेपभ्पे तु रैत्तद्धीजमतान्पेवापताधारणानि स्तामथ्यानि कार- णानि भषन्ति एवमीशच्रे देवपदुप्यादिषृष्ठौ साधारणं कारणं भषति देवपतुप्यादिवैषम्ये तु तत्तजीवगतान्पेवाप्ताधारणानि पाणि कारणानि मवन्त्येवमीन्वरः सापिप्तसान्र वैपम्पनेधे. पाभ्यां ष्यति कथं पुनरवगम्यते सापे ईरो नीचपध्य- मोतं सपार निपीत इपि। तथा हि दशयति श्रुतिः “पप देव साधु कर्मं कारयति च॑ यमेभ्यो लोकेभ्य उन्निनीषत एप एवासाधु कमं कारयति ते यमधो निनीपत्ते " [को० जा ३.८ ] इति ^ पुण्यो यै पुण्येन कमणा भूवति प्रः पापेन " [ बृ० ३-२-१३ ] इति स्मृतिरपि माणिक्मविरेपपिक्तमवे- शवरस्यारग्रहीतूत्वं निग्रहीस्वं दश्यति-

«ये यथा मां प्रपद्यन्ते तांस्तथैव भजास्पिहुम्‌ " [भ० गीं ४-११ ] इत्येवजात्रीयका २३४

कमाविभागादिति चैनानादिखाद्‌ ३९ व्यनक्ति--अत्त इति { विषमा सिपेमीदिनिमित्ता चेष्ठतपवस्णेत्याद याऽ ऽह ईश्वरस्िति दन्तं वदमोति--पथा दीति नीदियवादिनर्थं तहिं किकृत्‌- भित्याशद्धचाऽऽह--वरी दीति चेतनप्ने पत्यनवदयत्वाडिति ₹तु व्यभिचारयन्दाश्टा- न्तिकिमादई--एषमिति | पेवदिमेदपिश्षया एरेषामर्थामिरथो कुति रानादावनेक)।न्तको हेठुरेति मावः पापिक्तप्वफद्मपषठहरति-एवमिपि तथा चु<ऽगमावधारितिस्व- च्छतवादी वरल्तमावध्य नैत मद्वोऽस्तोति भावः सपपकषप्येश्वर्स्य विपमर्टिरैतुस्ष माने पृच्छप्ति--कयमिति प्रत्रावययेनोत्तरमाइ--तया दीति सतिप श्रौतम-

तीत्याह--स्यतिरयीति \ रधवनी क्मणी कारविला खं नं वे प्राणिनो भयन्नीशरो परैपम्पादिना कर्थं दुष्यतीति वाच्यम्‌ तातीयपृषकम्‌-

म्याप्रा्त परघरत्तानमिवेश्वरस्य प्रवतैकत्वान्मायाविविच्च तस्य मायामयदषिहतेपम्पाः दिप्रप्द्धामावाविति भवः ६४॥

सपिश्चप्वमासिप्य प्रमापत्ते- कर्मेति चोयं व्यदुवंभाचीनं पराचीनं वा ~त (नारद यर्मम्यो सोकेन्योऽपा। ३क.४. स्वर्ग गक, प्र, नरके

५०८ ध्रीमहूपायनप्रणीतन्रह्यपुनाणि-- [अ०रेपा० १०२६) ( जीदान कमनुरोधेन सुखदुःखनिमित्तमाघ्रस्ये- दस्य वैपम्यनेचुण्यदोपाभामः, अधि> १२)

सदेव सोम्येदमग्र आसीदेकमेवाद्विती यप्‌ '' इति प्राकस- रविभागावधारणानरास्ति कमे यदपेक्ष्य विपमा खष्टिः स्यात्‌ सुषठुत्तरकाटं दि शरीरादिविभागपिक्तं कमे कपापेक्षथ शर रादिविभाग इतीतरेतराश्रयतवं प्रसज्येत अतो विभागादुध्यं कमोपेक्ष दृग्वरः प्रवततां नाप परँम्विभागदैचियनिमित्तस्य कपणोऽमावातुस्येवाऽऽ्या खष्टिः भामोति "दति चेत्‌। न" एष दोपः “अनादिखात्‌"' संसारस्य भवेदेष दोपो यचादिमा- न्संसार; स्यात्‌। अनादौ तु संप्रारे ीजाङ्कृरद्धतुदैतुमद्धावेन कमः समेवेषुम्पसय प्रहर्तिमै पर्ये \। ३५. \\

कर्थं पुनरवगम्पतेऽनादिरेष संसार इति अत उत्तरं पठति-

उपपद्यते चाप्युपरुभ्यते ३६ (१२ ) “उपपद्यते च" संसारस्यानादित्वम्‌। आदिपच्े हि संसारस्या-

कस्मादुदधतेुक्तानापपि एनः संसारोद्धतिषसङ्गः अञ्ृताभ्या-

गमभसद्गथ सुखटुःखादिवेषम्यस्य निभिमित्तस्वात्‌ चेश्वरो

कम॑ (वय)माणमिति किकरप्याऽऽचं दूषयति--सदेषेति द्वितीयं निरस्यति-- खष्टीति पराचीनं हि कमं प्रपमपृटश्वरमसुटवी हेतुरिति विरष्प्याऽ चे परस्राधय- त्वमुक्त्वा द्वितीयं प्रलयाह--अत इति देवादिचिभ्याधय कमेपनिव्ये सति वद पक्षशसस्य प्राणिषु सुलादिेकित्यनिमोतृत्येऽपि प्राथमिकविचित्रपिरेत्वमावाक्ैक- रूप्य स्यारिययः 1 सू्रावयवं व्यावुर्वत्तरमाड- नैप दोप इति | तदेव स्फर यति-भवेदित्यादिना पूृरेरैकरूप्यं संप्ारस्य सादिस्वेन नानादेत्वभावाद्धवति

तस्य त्वनाद्िसम पूमपूकमेवेचिजप्वरादुततरोत्तरविभिनम्रटिपि दिरिः ३९ पिद्धवदुत्तस्य पप्तारानादित्वस्य स्मथेनार्भमुत्तरप््मुत्पाप्यति-- कथमिति पञ = सकर त- उपपद्यते चेति उपपत्तिमेव मोक्षकाण्डप्ामाण्यानुपपत्तिटलतणां विवृणाति--आदिपख इति अन्पथा कमेकाण्डपरामाण्यानुपपत्ते पप्रास्याना- दिस्वमदेयगरियाद--अक्कतेत्ति 1 अनन्ते कमभि फचप्रा्तो विपिनिपेधनषाख्रान- भमिति वः पुखादिवैपम्पत्य कमनिमित्तत्वामविऽपे निमित्तान्तरं भपिष्यत्तीपि भेतसिकिमीश्ः कं वाऽविद्याऽप वा शारीरमिति विकसप्याऽ्य दूपवाति--न चतिं। १७, न्गङ्गा. ------- पिः ज. म. ट. "प

(२ षावि 1 दढ. "करेदि क... ब्राउन ५. १४ ए, "पीन उ, ति | दषाः क. ददष्ि।

(अ० रपा. १६०६९ ]आनन्दगिरिकृतदीकासंबलितशांकरभाप्यसमेपानि ।५०९

( जीवानां क्मानुरोपेन भुखद.समिपित्तमापरस्य-

श्रस्व पम्यनपुष्यदोपामा वेः, मधि» १२) वेपम्यदैतुरिर्युक्तम्‌ चाविद्या केवला वैषम्यस्य कारणपेक- रूपत्यात्‌। रगादिदेशवास्रनाकिप्रकमोपेपना स्वविदया पैपम्पकसै पयात्‌ ) कमन्तरेण शरीरं संभवति शरीरमन्तरेण कम समवततीतीतरेतराश्रयलपरसङ्गः अनादिषे पु दीजाङ्कुरः न्यापेनोपपततेने कश्िदोपो भवति “उपलभ्यते च" संसारस्या- मादित्वं शुतिस्पयो; शतां तावत्‌ “अनेन जीयेनाऽऽस्मना? छा० ६-३-२ ] इति समेपरपते शारीरमासानं जीपशब्देन मराणधारणनिगित्तेनाभिरपन्ननादिः संसार इति दर्शयति 1

आदिमे तँ प्ार्गनवधारितप्राणैः न्कथं भाणधाररणनिमित्तेन

उक्तमीश्वप्तु पञेन्यवदित्यादाविति शेषः द्वितीयेऽपि केवलावि्या वैषम्यहैतुस्त रगक्षति किकिरप्याऽऽं भरयाह-न चावियेति। खापादावदरशनादिति भवः! कस्पान्तरे परपतार्यानादिसं दुवरिपिति मघ्वाऽऽइ --रागादीति रप्दैपमोहा गगा- यस्ते पुरुपं दुःखादिभिः क्चिदयन्तोति देशद्तिपां वाप्तनाः कर्ववृत्यनृयुणासतामि- रकिपतं धमीदिटक्षणं करम तदपेक्षाऽविया खाश्नपे पुलादिवेपम्यं करोत्यविच्ा खस्व- नदिरिनिवाच्या चिन्मात्रे ्ररीवि वतमाना तन शआान्तिमुपनयति सा सोभना- शोमनाध्याप्ह्पा रणदधेषद्ारा पृण्यापुभ्ये निरतयति ते विनि घुखटुःते सनि. नुत इत्यनाद्यविद्यायाः परम्परया वैषम्यरेतुतवे संप्रारस्यानादित्वमावरयकमुक्तविभरमा- परव सप्ारतवात्तप्य प्रवादरूमेणानादित्वादिति मावः तृतीयं निरप्वति-- चेति अस्तु तरि कर्मूनिचन्धनं करीरं वेपम्यकारणं तत्राऽऽद--न शरी- रमिति 1 कथं तह परस्पराश्चयत्वं परित पायते तत्राऽऽइ--अनादिखे सिति 1 उपपततेतुफटमावस्येति शेषः प्प्ारस्यानादिवक्ताधनमुषपततिरमुगाहयमान- मवि तदुप्पाद्धितुमखमिद्याश इच सूत्रावयवं प्यकरोति-उपलम्यते चेति संपा- रोऽनदिप्थिववादिन्यौ श्रतिष्मती तैव ददते ताकयमिदमोदशमिलयाशङकय श्रतं शिङ्धं सपरारस्यानादित्वसाधकमादरधयति--श्रतौ ताषदिति। शासीरस्याऽऽत्मनः पम ममुते प्राणपारणनिमित्तेन जीवशब्देन परदेवतायाः परामृदयमानत्वेऽपि कुतः सप्रार- खागादित्वियाशङ्कधऽऽह---आदिषरे स्विति प्रभनिवधासतिप्राणः सनामा

दारीर्‌ इति शेषः 1 ननु माविनीं वृत्तिमाधिलयाऽऽत्मनि जीवशम्दा गृहस्यः टा "~-----~--. _____ .------~------------~-~-~--~------------------

क, ज. "मयका 1 रक्ष. श्रुतिस्ताव"।३ढ- न. तुततःओआ >= द" गथा र. शणः कथ 1 न. सक्थ क. रणा निः ।॥ 2, ठ. वत्या १२, गपु

५९, नी अरम

५१० ` शीमहूपायनमणीतव्रह्मसूज्ाणि- [अ०रपा० १०३७] ( निगुणस्यापि ब्रह्मणो विवतेह्पेष प्रङृतिलभिद्धिः, अधि १३) जीवदषब्देन सगरुखेऽभिदप्येत धारयिप्यतीलतोऽभि- रप्येत अनागताद्धि संबन्धादर्तप्तिः संबन्धो वटवान्भवत्यभि- निप्पत्रत्वात्‌ सृयाचन्द्रमसौ धाता यथापूवेमकरपयत्‌ » [ सं० १०-१९०-३ ] इति भन्रवणेः पुवेकटपसद्धावं द्‌ शंयति स्पृतावप्यनादित्वं संसारस्पोपरुभ्यते-- ^ रूपमस्येह तथोपलभ्यते नान्तो चाऽऽदिनें संप्रतिष्ठा " (भ० गी० १५३] इति प्राणे चाती्नगित्तानां कस्पानां परिमाणमेस्तीति स्थापितम्‌ ३६॥ [ १२ ] ( निगुगस्यापि ब्रह्मणो विवर्वरूमेग अङतित्वसिद्धिः, अधे° १३ )

सर्वेधमोपपत्तेश्च ३७ ( १३ ) इति मदपिन्यासप्रणीत्रहमसू चद्धिती पाप्याय्य प्रथमः पादः

, चदन ब्रह जगत्‌; कारणं भष्तिेलस्िन्नवधारिते वेदार्थं पररुपक्षिपतानिवलक्नणत्वादीन्दोपान्पयैदारपीदाचायं; इदानीं -----------------------(-------- भायामितिवद्धविप्यति नेलयाह--न चैति ंप्ारस्यानादिवे श्रौतं चिद्गान्तरमाद-- सूर्येति शरुतो स्द्रतौ नोपडम्यते पंप्तारस्यानादितवमिति मतित्ताय श्रौतमुपटम्मपुप- , दुद स्मातेमुपटम्भमुपद्शयति- स्पृत्ाषिति | अस्य प्रप्तारवुक्षस्य प्रिकद्िवे्य स्स पामािकमयिषठानं परं त्र्य तत्तथा घटादिवस्ाकृतैव्यवहारमूमौ नोपरम्यते चान्ताऽवप्नानमन्तरेण बह्यविचामस्य इश्यते आदिथाप्तस्वादेवास्य नावप्तीयते 1 सप्रतिष्ठा मध्यं चास्य प्रतिभाति 1] अर्नर्च्यत्वाद्वित्यषः श्रुतिस्छरतितिद्धैऽ्े

भोरागिकं तेमतिमाइ--पुराणे चेतति ९९ ( १२९५

पूवाधिकरण फमेवदादीशवरस्य विपमृषटदेतुमुक्तं तथाऽपि त्य सगुणत्वमुपा- दानत्वन्मदादिवदित्यरद्याऽऽह--सवेधर्मेति निधणत्य बरह्मणो जगदुषादान- सवनादिपतमन्वयो विष्यः 0 यतनिर्ुणं तदुपादानं यथा गन्ध इति स्पायेन विर- ध्यते वेति पृदेचदरेव पदेहे वृत्तमनूच संगतिमाह चेतनपिद्याद्धिना निर्गुणस्य गन्पददुपादानत्वायोगाद्र्षणः मुणचेमृदरादिवदुपादानसेन प्राति पिवतापिष्ठानचस्या- तोपादानच्वा्तस्य निगगेऽपि नाल्यादावनिद्त्वायारोपवदविरोषायुक्तं निर्मृणस्नपि

मन्म्ग्यु पनयन्त १२ज. २. पीते) | , र. , म, बरख 4५ क, मवराष्छी'।

न्भ" ष्ट, म, श्नामनाभः

(भ०२पा० ए्‌०१७]आनन्दगिरिवरीकारवित शरक्रिरभाप्यप्तमेतानि। ६११ ( निगुपस्यापि ब्रह्मणो विवर्तरूपे प्रतिति दविः, अधि° १३) परपक्षमतिपेपप्धानं प्रकरणं प्रारिप्तमाणः स्पषपरिग्रपधानं पकरणपुपदरति यस्मादसिन्बद्यभि कारणे प्रिृ्माभे मदरितेन भकरेण स्वै कारणधम उपेपयने सर्वं स्धक्ति प्दाायं बरद्येति तस्पादनतिशङ्कनीयमिद्मौ पनिषदं नमिति ३७ [ १३1 इति ग्रीपखरमहसव्राजकाचार्वगोषिन्दमगवसुर्पपादरिप्यश्रीपच्छ- करभगवत्यादकृतीौ श्ारीरकणीपांसाभ(प्येऽतितोषाख्य- दितीयाध्यायस्यतख्यादिस्पृतितस््युक्ततैश वेदान्तसमन्वयस्य विरोधपरिराशतति- पादकः पथय; पादः समाप्त॥ १।।

(~~~

बह्म नमदुषादनत्वमिति राद्धान्तममितषाय मूनिराणि व्यचषटे-- यस्मादिति पडिदिप्ंमतिचतुष्टयं फटे र्योततरपक्षयोयेथापूषेमवपरेयम्‌ यदपि स्के पवैन्नतन रप्यभित्करणस्य धमो दयते तथाऽपि इुखाद्यदौ मदादिरेरकत्वदर्शनाद्रह्षण्यपि निय॒नार तेन भवितव्य त्य सतरेरकतवस्य श्रोतत्वाद्थादिव स्तत्वपिद्धिर्याद-- सयह्तमिति एवं वहमणि पर्वक्तिमतमपि शक्यपुप्पादयितुमिति मत्वाऽऽह सवरत तेनोपादानावमुप्पादिते सवत्तसवेन निमित्तत्वमिति मेदः मिर्णला- दिपरयुक्तप्तवौतुपपततिङ्कोपवान्दये विशिनष्टि महामायं चेति 1 एतेन बहण्य- नवच्िले मायापिदादिकष्ितमनिर्वाच्यमत्तानं कारणत्वादिपर्कयवहारनिवहिकम- सात्युकतेम्‌ यप्मादिलस्यपि्षतं पूरयन्पादा्थमृपहरति--तस्पादिति स्मति- न्यायविदेवः समन्वयस्य नास्तीति हिद्धमिति वक्तमितिशषब्दः | २७ १३ ) दति आीमत्परमदहसपाश्लानकाचायप्रीलुद्धानन्दपुज्यप(दक्षिप्यमगतद्‌- िन्द्रक्तानविरन्ि श्रीमच्छरौरकमाप्यन्यायतिणवे द्विती- पाध्यायस्य प्रथमः पादः परमाप्तः॥ !

पोष जयययवगगाष् री भभ

अ. ष्ट्साधर्यं | क, "पवम्यन्ते

अविरोधास्यहितीयाभ्यायस्य [हेतायः पादः

( पख्यादिमतानां दुषटतप्रदशेनम्‌ )

( साद्यानुमतभ्रधानस्य जगद्धेतुतखण्डनम्‌ , भषि० > रचनानुपपत्तेश्च नानुमानम्‌ १॥

यद्यपीदं बेदान्तवाक्यानपिदपरये निरूपयितुं शाघ्धं भ्रस्तं तकंशास्वस्वेवलाभियुक्तिमिः कंचिर्षिद्धान्तं साधयितुं दूषयित वा प्रत्तम्‌ तथाऽपि पेदान्तवाक्यानि व्याचक्षाणः सम्यम्द्‌ दोनप्रतिपक्षमूतानि सांख्यादिदशेनानि निराकरणीयानींति तदथः पररः पादः म्रचत्तते बदान्ताथेनिणेयस्य सम्यग्द्द्च- नाथत्वात्तननिणेयेन स्वपक्षस्थापनं परथमं दत तद्छयभ्यादतं पर- पक्षप्रलयाख्यानादेति ननु भक्षां माक्षपाधर्नरवन सम्यर्द्‌ दोननिरूपणाय स्वपश्रस्थापनमेव फेवं कत यक्तं पररपक्षनि-

र्मणि करणत्वानुगुणेषु प्पेत्त्वादिपृक्तेषु प्रधानेऽपि व्रहुपपत्तिमाराङ्याक्तम्‌-- रचनानुपपत्त्यति पूवेपदेन समन्तये वाद्रिभिरत्पेत्तिता किक्षणत्वादया दषा निरस्ताः सप्रति परपक्षाणां जान्तिमृत्वं वक्तु पादन्तरमारम्यते ननु तकेशाल्ञ- वदस्य शालस्य तकप्रषानत्वामावद्वेदान्तवाक्यप्रधानत्वात्तेप। ब्रह्मणे तैतपयमरवात्र निरूपणीयं तदृपक्षितन्यायनातस्य स्मन्वयाध्यये पिद्धसासपरपक्षनापकतक)। कस्तु

नह्‌ पयुज्यते ताकमनन पद्नत्ति तत्राऽऽह्‌ --यद्यपीति परपक्प्रतिक्षिपमत्तए्ण

स्वपक्षावधारणायागात्तन्निराकरणमपि परकृतापयोगीति प।दारम्भे प्रमर्थयते--तथाऽ पति खपत्तं निधारयितुं परपन्षो निराचिकीपितशेचदेव प्रथमं किमिति नं करतमिदयाश् याऽऽह-- वेदान्तेति परपक्षप्रतिपेधस्यापि तदभेत्वमवदिष्टमित्या- शङ्य करणस्येतिकतष्यतादख्पादन्तर द्रत्वाद्वाक्यनिरूपणप््यैव प्राधम्पमित्याह्‌ - तद्धाति | सम्यग्वीदाल्योय स्वपक्षस्यापनानन्तरं परपन्चनिरसनमचितमिति निगमयि- तुमितिशन्दः भात्तरपमरणां मोक्षमाणानामके्ितमोक्षहेतुतया तक्छन्तानमाच्नमपयुक्तं परपक्षाधिदतिपत्तु बीतरागतारिदेधित्वादयुक्त इति शङ्ते- नन्विति | ममनणां

षये ` शण

% अ, "विधयः फ़. धाचप्र 132. इ, ^्वादविपसतेप

[अनरपा०२्‌० ?ुअनन्द्गिरिष्रतदीकासंवलितश्चाकरभाष्यसषमेतानि ५१३ ( सस्यानुमत्रधानस्य भप्त संण्डमम्‌, अभि १)

राकरणेन पदेपकरेण वादमेमर्‌ तथाऽपि प्रहनिनपरिगरही- तानि पान्ति सांस्यादितच्राणि सम्य्देनापदेशेने भत्तान्यु- पलभ्य भवेत्केपाचिन्पन्द्मतीनमेतान्यपि सम्पग्दशेनायोपादे- यानीलपे्ना तथा युक्तिगादस्वसंमवेन स्वहृभापितिलाचच श्रद्‌ा तैष्िलतक्तदसारतोपपादनाय प्रयत्यते रक्षतेनीशब्दम्‌ " [ व्र° सू० १-१-५ ] कामाद नासुमा- नवेक्षा ^ [ व्र० सृ० १-१-१८ | ^“ एतेन स्वे व्याख्याता व्याख्याताः? [अ सु १-४-२८ | इति ुमर्ापि सांख्यादियक्षमतिक्षियः छतः एनः तकरणेनेति वदुःस्यते सांर्यादयः स्वप्षस्थापनाय बेदान्तवास्यान्यप्युदर हृत्य सपः ्षानुगरण्येनेप सोजयन्तो व्याचक्षते तेपां प्याल्यानं तयास्या- नाभासं सम्पर्न्याद्यानमित्येतावर्सवं पतप इद तु वादयनिरपे्षः स्वतघ्रसतद्यक्तिभतिपेधः कियत इत्येष विषः 1 मेक्षोपपिकपेन प्म्य्मरिवो पयुक्त्युक्तमङ्की करोति--वादमिति किमिति तर्हि परपसनिराकरणं परवदरिपकरणमम्यपतं तत्ाऽऽह--तयाऽपीति पतांरयादिवशं- नानां मद्‌ाजनषस्थिदीततवाल्मधानिदिकारणपरतया पह्यात्तसवन्तानापरेशेन सुत्त तवात्तदोयानमानानं पक्परणीततया तुस्पवटतवेन वेदान्तेरवाद्रपुनि किकि्ातुप- पत्तेतदनिरापे तेष्वपि पम्पण्पीदेतत्वध्रमः प्याद्तेः पम्पग्धीदाव्याय रन्निराकरणं कतञ्यमिति तर्कपादारम्मः सभवत्तीदयः ! पुनहक्ति रदत नन्विति 1 प्रषानप- निराकरणं सूत्रकारस्य विवक्ठितपि्ननाम्याप्तणिक्माह--- कामाचेति | तथाऽपि परमाण्वादिवादच्य॒दसतार्यं पादारम्भा मदिप्यतीदया्च कया ऽऽ₹-- पतेनेति परघानादोना आअतिमत्वं निरमिदानी युक्तिमसं रिरस्यते--तेपामिति विशेष वदनु्तरमाह--तदु च्यत इति ससे परैरुदधावितदापनिरप्रनन्वर छत्राणां परकौययुक्तीमां सखतन्नाभिरेव युक्तिभिः सपक स्यापि निरपनं कायपिति पन्ति रमिति पाद्मतिर्का सांस्ययुक्तिनिरापतस्य पमन्वये तदवि्ेषनिरपनदवारा तदाद्यीपत्वदध्वापिकरगस्य पादादिपगतयः जन पूवप प्ास्ययुक्तिमिरपाद- तिद्धिः पमन्वयस्य फडति विद्धान्ते तु तविसेधात्तत्तद्धिः तेत्र मभानय सगदुपादानमितिं पा्यराद्धनतो विषयः घ्र किं प्रपरणमूढो ध्रानिमूो वेति श््िति- जन. ठ. श्विदि २द.ज. न. ट, न्करणेन बा क. ज. न. ट, तिये. दुर्मन 1 ५स. उ. श्पद्याद" 1 क. से, ठ. द. निरा.

धः कः 1 क, इ. जनम.

8 | ~ ~ ड. चप्‌

५१४ ` आीमदरैपायनपरणीतव्रह्मसत्रागि-- [अरदपा०रम्‌ ०१ ( सांख्यानुमतप्रधानस्य जगद्धेतुत्व खण्डनम्‌, अधि )

त्र सांख्या मन्यन्ते यथा घटश्चरावादयो मेदा मृदासनाऽ- म्वीयमाना मरदारपकसामान्यपू॑का रेके दृए्रस्तथा सं एष वाह्याप्यासिका भेदाः सुखदुःखमोदाहम॑तयाऽन्बरीयमानाः सृखद्टुःखमोदासमकसापान्यपूवेका भवितुपन्ति यत्तस्सुखदुः- खमाहात्मकं सामान्यं त्रिगुणे प्रधानं भृद्रदयेतनं चैतनस्प पुरुपस्याथ साधयिततै' स्वभेविनेष विचित्रेण विकारासर्न चिष- तैत इति तथा परिमाणादिभिरपि रचिङ्गस्तदेव भधानमतमि- पत्तेः पदेहे पुवेपक्षमाह---त्रति 1 सरंस्यायमनुमानं वक्तं व्याप्िमाह- यथेति ये यत्स्वभावाच्विताज्ते तत्स्वभाववर्तुरकृतिका यथा घटादयो मत्स्तमावानितासस्ङ- तिका इत्यथः प्षपमेतां हेतीर्दयन्नुमानमाह--तयेति स्वं कार्यं सुखद्ःखमो- हात्मकवस्तुपरकृतिकं तक्स्वमावान्वितत्वाद्वयाद्िवदिद्यथंः ननु प्पैस्य का्स्योपादानं पुखदुःखमाहात्मकं किंचिद्धतिप्यति तयाऽ कथे प्रधानप्तिद्धिसतत्राऽऽह-यत्तदि ति पुलदुःखमाहासमपव स्छरनस्तमोहूपतेति मन्वानो विरिनरि--तज्चिगरणमिति | कायंमचेतनं दष्टा सत्कारणमपि तारगेगानुमेयमियाह--गृदरदिति ! किम तलारेण- मते तेजाऽऽह्‌ --चेतनस्येति 1 अथशब्दो मोगापवर्गर्पः अचेतनस्य प्रयोजनपरि तेनिाभागद्र्रबाचचः ! शप्रयोमेनमनुद्दिर्य मन्दोऽपि प्रवतेतेः" इति न्यायारित्याश- ङयाऽञह--सवभावनेति 1 विचित्रो वित्रिधा पह्दहेकारादिविकारसतद्रपेणति यावत्‌। गदानां पारिमाणात्त्मन्वयाच्छक्तितः प्रवृत्तश्च कारणका्ैविमामादविभागदिखसप्य- स्यत्यव्यक्तपिद्धह तुष्‌ परोक्तेपु समन्वयास्यं हेतप्पसंरर्वमितिश्षन्ः हत्वन्तराण्यव- तारयति- तथेति भिद्यन्त इति भेदा विकाराक्तेपां परिमाणमियत्ता ततो छिद्धात्तदव भधानमतुमिमते } विमततमविभक्तकवस्तुपरङृतिकं पसिभितत्वाद्धटादिवत्‌ परवृत्तिशक्ति- ५८ तदव प्रघानपनुमिन्वन्ति विमतं जदगप्रङ्तिकं पारित पति प्रवृ त्तिशक्तिम प्वाद्रपाडिवत्‌ 1 सादित्वात््ृतिमाचघतिदी तद्धिरष्चिद्यर्थं विशोषणम्‌ कारणकार्थ विमागाद्‌वि लिद्धात्तदेव निश्धिन्वनिि 1 यतं इत्पद्यते तत्कारणं यचात्पद्यते तत्क।येमि- वयेतयोखकप्रषद्धयेोविभागः पममेरेव दण तथा जगत्प्कृती तस्यस्वमवि 1, न्त | विमतमेकनडवस्तप्रकतिकं

ालकवतिकवीूत वकण िषिसपैः प्रमन््व ससय स्मन्तेय्प सरांस्ययु

१, इर ज. म. त्मतयाऽन्वौ" 1 फ, शमक्तन | ३६. स्मता 1 घ्न. ^तु प्रवृत्त स्व म. 'भवेनिदेनै" 1६ ङम. शना प्रवः। क, ख. "दिविकाः।८ उ, इ. "तवाक क. घ, ठ, इ, शिद्यनयो* !

[अ०२१ा०२प्‌० {]आनन्द्गिरिकितदीकापयलितशांकरभाप्पप्तपेतानि। ५१५ ( साख्यानुमतप्रपानस्य अगद्धेतुत्दखण्डनम्‌, अभि० १)

पते तत्र बद्‌ामः। यादि इषएटान्तवेतैवेतननिरप्येत नाचेतनं छेके चेतनानपिष्टिते स्वतम्रं किविद्ििए्पुरपायंनिरववनपम- यान्विकाराषिरचयदृटम्‌ गेदभासादशयनासनविहारभम्पा- द्यो दि खमे प्रह्ावद्धिः शिदखिभियथाकाठं सुखदुःखमाप्नि- परिदारयोग्या रचिता ददयन्ते तथेदं जगदसिङं पृथिव्यादि नानाङमफरोपभोगयोग्ये वाद्यमाध्यात्िकं शरीरादि नाना- जादयन्विते प्रतिनियतावयवविन्पासमनेककमफरातभवापिषएठनं टरयमानं भह्ाद्धिः संमारिततमैः क्िखिमिमेनसाऽप्यारोच- पितुमशक्यं सस्कथपवेतनं प्रधानं रचयेद्‌ खोषएषापणारिष्व-

क्तिविरोधदपरमवे प्राति पिद्धान्तयति--तमेति यस्वनुमानेरचेतनप्रकृतिकं नगदिति तेनाचेतेनप्रक्तिकत्वमानें ' जगतः साध्यं खतचाचेतनप्रङतिकत्वं वा प्रथमे प्िद्धपता भनमाश्वरायिषठितत्रिगुणात्मकमायाया जगत्परकृविकत्वावगमात्‌ द्वितीये विष्द्धता पत्पतिपल्षप्ाथनता चेति मतवाऽऽह--यदीति खतन्नमचेतने जगदुपदानमेतदि- त्यक्तम्‌ दृष्टान्तस्य प्राध्यविकडठताममिप्तधायोक्तम्‌- नाचेतनभिति सवतिन्स्यमेव व्याच्े--चेतनेत्ति यादच्ठिकवायुजछादिमूतान्तरपपकपीनतया कायेमात्रोप्पत्ता- वपि जखाहुरणादिप्तमवरादिकार्य जनकत्वं चतनानपिष्ितप्य मृददिनास्तीति मन्वानो विशिनणि--विष्ि्ेति अधुना रिरुदधतां सपतनिपाधनतां दशेयन्नयाध्धिमाद-- गेदेति वद्धि विचित्रं कार्य तन्न सतच्नकेतनप्रकृतिकं यथा गहप्राप्ताद्ादीययेः विचित्रकारत्वस्य पक्तप्ैतमदरैयति--तपेति जगद्विषिषं ब्यमाध्यालिकतं वाह्यं परमिन्यादि तद्िशिन्टि-- नानेति नानाविधं कमे शुमाञ्चमं व्यामि्रूपमस्य फं सुखं दुः तदुपमोगयेपपे साषनमिलरथः आध्यामिकं देह।दिनगादिगिनटि-- ननेत्पादिना देवतिर्यद्नूष्यत्वाया नानागिषा नतियस्वामिरन्नितं तातामधिष्ठान- मिद्ध; तस्य वेतनङ्ृतत्वप्मावनार्थमाह--प्रतिनि यतेति भरपिनितावयरवि- न्याप्ता यच देहादौ तत्तमक्तम्‌ देदााश्रयस्यैवाऽऽत्मनः पुखायनुभवात्तदधिषठानतं देहादेशैपनारिकमिति मत्नोक्तम्--अनेककर्मेति विशिषठर्चनात्मकता जगतो दर- यति--म्ह्वाषद्धिरिमि तेन क्षघज्ञानपिष्ठितपरधानकायसं नगतेऽषादप्लमू | विमतं खतन्रायेवनका्यं विमिचकार्यत्वा्िषिएरचनासकलवादवा विधि्टशििनि- पोपराप्तदादिवदिदयनुमानमाह--केयमिति 1 रि भधानं नगक = तनत्वाष्धोएटवदिसयाह--रएेतति कि विमतं वििषएटसैतनापिष्ठितमेव स्वका

१८, द. सप्रतिक्षा २८. द्धिवि*

५१६ धरीमदरेपायनप्रणीतव्रह्मसूत्राणि-- [अण्रपा०र्पू०१) ( साप्यानुमतश्रधानश्य जमद्धेतुत्रखण्डनम्‌ , भ्ये 9

इष्टत्वात्‌ भृदादिप्वपि ्मकारायधिष्तष विरिषए्रकारा रचना इदयते तद्रतमपानस्यापि चतन[न्तराधिष्ितत्वमसङ्ग; प्दायुपादानस्लरूपच्यपाश्रपेणेव धर्मेण पूलकारणपचधा- रणाय वाद्दरुम्भकारादिन्यपाश्रयेणेति किचिननियामकमपस्ति चेषं सति फिचिद्िरुध्यते पत्यु धुतिरतुगयते चेतनका- रणसमपंणात्‌ अतः “रचनानुपपततेथः' हेतानीचेतनं नग- स्कारणमतुपतेव्य भवात अन्वयाधनुपपत्तेथेति चद्न्देन देतारसिद्धि समुचिनोति नहि वाद्याध्यास्िृकानां मेदानां सुखदुःखमीद्रपकरपाञन्वय उपपद्यते मुखादीनां चाऽऽन्तर- त्वभतीतेः 1 शब्द्ददानां चातद्ूपस्वमतीतेः तन्निमित्तत्यमती- करमयेतनत्वान्मृदादिवदिल्याह--मृदादिष्वपीति ननु दष्टान्तघभिण्यचेतनं त्व- दुपादानं दृष्टं त्र चेतनप्रयुक्तत्मे दृटेऽपे तत्पयुक्तववं वरहिरङत्वादप्रयोनक- मचेतनत्वमाच्मुपादानमतमन्वरन्नत्वालस्रयोनक्म्‌ तथा यया निषिद्धत्वर- युक्ता व्यातिरधमतवस्य दिपतातवेऽध्यस्यते तथा विरिष्टप्वनात्मकत्वादपिकतव साधने प्रहृतिगताचेतनत्वचेतनायिष्ठितेत्वप्ताप्यद्वयवलयन्तरद्चाचेतनत्वप्रयुक्ता हतुप्र- ध्ययोन्योतिबेहिरङधचेतनाधिष्ठितवेऽप्यस्तेति कृतो नमत्रेतनाविितासेतनपरकति- कतवमत आह--न चेति नानरङवदिरद्न क्रते व्यापकसत्वाव्यापकत्वे फे स्वव्य- भिचारम्यभिवारङृते महानघतादिस्रूपस्या्तरङ्स्यामि स्थमिचारादभूमवत्वं प्रय- स्पापकत्वाह रद्र स्यापि वद्िप्तयोगस्यान्यमिचारा्ापकत्वादिति मावः किं मृदा- दिगतचेतनमयुक्तत््य जगत्यरकरचावनुपरगमो मानान्तरविरोध तदमुप्रदामावद्धेतति ॥करप्याऽञयं द्पयति--न चैवमिति 1 मृदादिटोकिकमक्तिपु ट्चेतनप्युक्त- त्वस्य नमल्ङ्कतावम्युपयमे प्रतीति यावत्‌ } द्वितयं प्रत्याह--प्र्यतेति ) पभतित्ता- यनत्वादिरुदमूपेहरति--अत् इति पादस्याऽऽये पूष देत्वन्परानु तिप चश चदानुमपत्तिरित्याशद्‌याऽऽह--अन्धयादिति नाचेतनं जगर्कारणमन्‌मातन्यभ्रिपि भू सन्दर नभ्यते } ननु पूपष्यापि कायैस्य यथायं एुखादिव्यज्ञकतलेन तद- सि-न दीति प्रयक्षविरद्धैतया काटा- पपादएटच्वाच्यायुः समन्वयहेतरित्या --सखादी दन्‌ नाद्याय एतायपतमानलनिपिचताययनिमितं 1 6 मित न्‌ तरात्मरमिति प्र्मुमानमा₹--तननिमिचसेति) वाम तननमार--तननिमिरत्वेति शच्दायुपठममा भमा-

) कः, ज. "ददर स. जन नापि" फ. ज. "दीनानान्ः। ठ, न्नामन्त फ, ग््पिपश्चेठा" ५६, २, 'दतास्कारा"

(० रप्‌ऽ २१० अनिन्दणिरिषतटीक संवरितशरंकरभाप्यसमेतामि | ५१७ ' ( सात्यानुमतप्रवानस्य अगदधेतुत्वपण्डनम्‌ , घपि० 9 )

तेभ श््दायपिरेपेऽपि भाषनापिकेपात्पुश्वादिषिकेपोप- छन्धः। तथा परिमितानां मेदानां पूाङ्रादीगां पंगपूर्वकं द्रा बाद्ध्याल्कानां मेदानां परिपत्वात्संसगपूर्वकस्वम- मिपरानस्य सद्चरजस्तपसामपिं सेसगेपूष कत्वमसङ्गः परिमितत्वा- विशेषात्‌} का्यरारणमापरसतु मे्ापवकनिभिताना शयनासनाः दीनां इति कार्थकारणभावाद्ाद्याध्यासिकानां भेद्‌ा-

नापचेतनपरवकस्व कयं करपयितम्‌ प्रतेश्च २॥

आसतां तविदिर्यं स्वना पैस्सिद्छर्था या प्र््तः साम्य पस्यनात्मच्युतिः सखरजस्तपसरामद्गाद्विमायरूपायतििकिष

गनि प्रस्येकमप्ययेण युखदु.खमोहप्रतीयमावा्ेग्यानुपलटिधविरद्धमनुमानपित्याह~ एव्दादीति मावना। तत्तजातियेग्यौ वाना वद्विमेयाृष्रदीनां कण्टका पुखा- दिरेशैनात्सतः एुलदिदूपतामायदरपादीनां प्तामान्यादीनां द्रस्येष्वनुगत्तानामतदू- पदानतवादेनेकानतिकश्च पमन्वयसतस्सादनुपपतिः पिद्धलर्थः भादिशव्योपत्तां १२. 'ततवानुपपत्ति कथपतति--तयेति 1 तस्याः सफुटीकरणार्थं परोक्तमुमानमनुबति-- परिमितानाभिति } अविमक्तमेकमनुगते वसतु तर्मशब्दैन रक्ते दवेत वा कठतो चा बतत वा परिमितत्वम्‌ अये मागातिद्धिराकाक्षादिष्माबात्‌ दवितीय लेतप्षिदधिः परचविदातितत्वातिरिक्तकाटन्‌म्युप्गमात्‌ कारणमेव केनविदुष- धना काठशब्दवाच्यं ता सति परिमितसस् तथाम्यत्स्य पुरुपषवमेकान्तिकत्वा- समिम तृतीयं भ्तयाह--सखेति पंसर्गपू्ंकतवप्रपङग इति युणाना रवष्टनेकः च्लुपछृतिकत्वप्रसक्तिस्लर्पः 1 प्ररतिविकरतुर्यस्वमविलुमानस्य मरल्यतुमानरियेष- १र-- यति विमतं पेवटाचेतनपृ्कं कार्य्ातप्रतिपत्तवदिलर्थः

शक्तितः प्रवतशचेति तत्राऽऽह-अहतेथेति 1 प्रवृ्तेानुपपततेनीऽऽनुभानिकं

पारणमिति योजना यद्यपि स्वतच्रप्य कारणस्य प्रिर निरस्यते तथाऽपि तुत्य- "पायतया कामस्या प्ता सिरहतेव मवतीति दाकितः ्रवुतेशरेयस्य ठेतोविरुदधतोप- र्शनमिदमिस्याशयगरनाद--आस्तापिति का सा सचना पवृतः हंम्य- पपत्तरुपन्यस्यते तामाह--साम्येति ननेषैव रचना पुना रचनर्धेत्याश- चाऽऽह-- सखेति 1 तत्या रचनार्थत्वं स्पएटयति--विपि्टेति हि साम्या.

१, ड, ज, त, ग्निः 1 क, ्योग्यवा। ३. रिनि।

, ६१८ , श्रीमदपायनपरणीतव्रह्मसूत्रागि-- [अ०रप०२१्‌* १] ( खाल्यानुमतमधानस्य जगद्धे ुवसण्डनम्र, भभि, १)

कायाभिपुखमर्ेततितां साऽपि नाचेतनस्य प्रधानस्य खतत्रस्यो- पपद्यते गृदादिष्वदशेनाद्रयादिषु दि मृदादयो स्थादेयो बा खयपचेतनाः सन्तथेतनैः कखारादिभिरदवादिभिबीऽनपि- षिता विदिषएकायामिमुखपृत्तयों च्यन्ते 1 दएाचाद््टसिदधिः। अतः श्रहरपतुपपत्तरपि देमोनाचेतनं नगर्कारणमनुपातव्यं भवति ननु चत्तनस्यापि प्ररत्तिः केवरुस्य ने ट्ठ सत्यमेतत्‌ तथाऽपि चेतनसेयुक्तस्य रथददरचेतनस्य प्त्िश्ा सचे तनसंयुक्तस्य चेतमस्य प्रद॒चिरेषठा 1 वि पुनरत्र युक्तम यस्मि नहत्तिदष्ठा तस्यं सोत यत्तेमयुक्तस्य एठा तस्य सेवि। नयु यस्थिम्ट्यते प्र्टत्तिस्तस्येव सेति युक्तपुभयोः थखक्षखावे

[अरद्पा०१स्‌०२्]आनन्दगिरिफतरटीकासेपदितिशांकरभाप्यप्तपेतानि } ५१९ ( घस्यानुमतम्रपानस्य जम्द्धेतुत्वखण्डनम्‌ , अपि १)

तु मटस्याश्रयत्वेन केवरथेतनो रथादिवल्ल्यक्षः भयथधयदेहा- दिसयुक्तस्येषं तु चेतनस्य सद्धावसिद्धिः केवलाचेपनरथादिपैरक्षण्यं नीवरेहस्य दृष्टमिति \ अत एव प्यके देहे सति येतन्यैदश्नादसति चाद्श्नदेदस्यैवे चैतन्यमपीति छौकायतिकाः प्रतिपन्नाः तस्पादसे- तनस्येद भवृत्तिरिति तदभिधीयते रूपो यदिमिनचे्ने प्रवृत्ति र्यते तरस्य सेति भवतु तस्येवसा सा, तु चेतनाद्धयतीति दूप्रः। तद्भावे भावात्तदभावे चामावाद्‌ यथा काषएादिग्यपाश्रयाऽपि दाहम क(रालक्षणा विक्रियाञ्नुपरभ्यमानाऽपि केवले उ्यखने अ्वनादेष भवति तत्सयोगे दश्चेनासद्वियोगे चादशेनात्तद्रह्‌ खोकायतिकानामपि

यित्‌ आत्मनोऽपि प्रस्यक्षत्वासवृत्तितदाध्ययेस्तुच्यं प्र्क्षप्व पक्षान्तरऽपीद्याश्च- इयाऽऽह- नं ततिति ! प्रलक्षत्वामवि केथमालमतिदिरिचिाङ्कयानुमानदियाह- पहततीति अनुमानक्तिद्धस्य चेतनस्य प्रबृस्याश्रयतेति दशंपितुमेवकारः कथम- तुमानपित्यक्षायां तत्प्रकारं सूचयति--केवेति वैरक्षण्यं प्राणादिम्छम्‌ इति- शब्दो यस्माद्े जवहेहः सरत्मकः प्राणादिमचात्र यः सात्मक्नो प्त प्राणादिमा- न्पथा रय इत्यनुमानात्ततद्धावमात्नं तिभ्यतीत्यरथः { केवछवेतनो परवृस्याश्रयतया मक्षो मवतीत्यत्र दिद्ध माह--अत एषेति | केवट्ध्ेतनो यतो प्र्क्षी पयत एष दछोकायतानां विवादोऽन्यय। उ्यतिरिक्तास्मनि विवादो स्यारिर्थः दशंनास-

त्यस्य बेलध्याहारः वेतनाश्नयप्रवृत्तिरपरयक्षा प्रयन्ता त्वचेतनोश्रेतति स्थिते फसितिमराह-- तस्मादिति 1 अचेतनस्य प्रवृत्तिमन्तमुपेत्य चेतनस्य तत्र ्रयोनकतवम- एव्यमिति परहरति--तदमिधीयत इति ) किमचेतेनस्य प्रवृच्याश्रयत्वमव प्राभ्य # वा प्रवृत्तश्चतनानक्षत्वमपोति विकरप्याऽऽदयमद्धी करेति-नेलादिना द्वितयं मव्याह- सा चिति प्रवृततेेतनङपतवेऽन्वयन्यतिरेको प्रमागयति--तद्धाष एति रयादी प्राणाद्यमविऽपि प्रवृ्यमावापतिमवाद्यतिरेकाश्निद्धिः 1 प्राणदिरपि एथाद्विवदुचेतनत्वादेतनाधीनप्रवृ्तिकत्वानुमानासागदीना प्रार्णन्तरामविऽपि प्वृत्तिदश्नादिति भावः अन्यमताऽपि प्रवृत्तिरन्याधमित्यन्न इृ्टन्तमार-- ययेति तरप्यन्वयत्यतिरेकौ दक्ीयति--तरतंयोग इति तथोक्ताम्यामन्वयन्पतिरकाम्या- मचेतने द्टाऽपर ्वृत्तिचतने सेमवतीति चेतनकनैवेत्याह - तद्वदिति षोकायतमते

भेतनस्येवानुपगम।त्कथमन्वयादिना तस्य भदत्त भ्रयोजकप्वतिरयाशाङ्कयाऽ3ह ---

रोकायतिकानाभिति ] अचेतनस्य प्रचृत्तिमर्षेऽपि प्रवततेश्चेतनाथीनत्वमावह्यकमिति

१क. वव" ङ्‌. "तिद" 4 3 म, न्यल्य द्व्य मसाज नसय द. सय्नृततिदः 1 कष. तस्ये * क. तस्ये" ` पि ५. ्वतितु। ६. म, साऽपिचे-। करस, रादि ट, इ, "णामा |

५२० भरीपटूपायनप्रणीतव्रह्वसूनाणि-- [अ०रपा०रपू०३] ( साख्यानुमतप्रधानक्ष्य जगदधेतुत्वखण्डनम्‌, अधि ° १)

चेतन एव देहोऽचेतनानां रथादीनां परवतेको दष्ट इत्यपमिपरति- पिद्धं चेतनस्य परवतेकत्वम्‌ नमु तव देहादिसंयुक्तस्पाप्याः त्मनो विङ्ञानस्वरूपमात्रान्यतिरेफेण प्रवृत्यनुपपन्तरतुपपन्नं भव- तफर्वमिति चेत्‌ अयस्कान्तदपादिथच मव्तिरहितस्यापि रवतेकल्वोपपत्तेः यथाऽयस्कन्तो मणिः स्वयं परवृत्तिरदिताऽ- प्ययसः भवतेको भवति, यथा वा स्पाद्यो विषयाः स्वरथ मरवृत्तिरदिता अपि चक्षुरादीनां परवतंका भवनि, एषं परषत्ति- रहितोऽपीश्वरः सवगतः स्बासमा सवङग; सथशाक्तिश्च सन्स तयदिस्युपपन्नम्‌ एफलासतरद्याभाये मवत्तकत्यानुपपच्ति- रिति चेत्‌ अविदयाम्युपस्यापितनामरूपमायविशवशेनास- सय्ुक्ततवात्‌ तस्मात्संमवति पवृत्तिः सर्न्रकारणतस्रे त्वचेतनशारणसे

पयोस्बुवचेत्तचापि

धिद्धान्तिना खमिरपिरक्तः संप्रति प्रवृत्तिमतमिव रानप्रशतीनां प्रवतंकत्वोपलम्भा- दत्मनस्तद भावाच्च प्रवतेकतेति शद्धते- नन्विति ठोकपिद्धेन प्ास्यक्षमतेन र्टान्तेन निराचएे-नेलयादिना 1 खोकपिद्धरष्टन्तं विवणोति--यथेतति 1 हितीयः मुदाहरण भ्रप्चयति--यया वेति दृष्टान्तयोदीएन्तिकमाह--एवपिति ! तस्य परवतेकल्वाय प्रवलवन्माह--सपैगत इति 1 प््मूप्योगं भ्यावर्तयति-- सवाः मेति बुद्धिपुषकारिणो हि परवतैकस्वं द्टमित्युपेत्याघापि तदापाद्यति-- स्व इति 1 इ्रस्य पवैप्रवतकस्मे युक्लन्तरमाह--सरवेति सरवासित्युक्तमद्वितीयतव त्या चोदयति--एकत्वादिति 1 कल्पितस्य द्वैतप्य प्रवसत्वत्तभवान्मायोपायिकस्य- शरस्य प्रवतकत्वमविरुद्धमिति परिहरति- नावियेति अनारिरनिर्वास्याऽविदा पया अल्युपस्थापरिते कर्तिते नामद्पे एव मायाकार्यत्वान्माया तचरा ऽवेश्षोऽध्यक्चि-

दातप्तनन्धसतद्वरोन तेस्यश्वरादिमावस्वाप्र्दुक्तसेनास्य चोद्य प्रत्यक्तत्वान्मैवमि- स्यथः सपक रननभ॑प्रृत्युपपत्तिुपसहेरति-- तस्मादिति परमते तदनुपपर्सि निगमृयति-- चिति ॥२॥ |

_ केवदयचेतनस्य मृददिरद्टाऽपि मरदृततिस्तधामृत््य(्यस्य रटेत्ययेतमकारणलत्वप- सऽपि प्रवृत्तिः संभवतीति शङ्कित्वा प।ह्रति-पयोम्बुवदिदि सूरे शद्धामागं

१८, नोरा"

[भऽरप ०२०३ ]भानन्दगिरिडतीकातंवलितकरभाप्यसमेतपन ¦ ५२१ पष्विलुमतप्रपानष्यं जमद्ेतुत्वपष्डनम्‌ + अपि 9 )

स्यादेतत्‌ यथा ्षीरपयेतनं स्वभावेनैव परसपिवद्वर्ध परब तेग यथा चं जलरमयतन सभावनषे छकोपकराराप स्यन्द एषे प्रधानमचेतनं स्वभाविनेय परुषाथंसिद्धये प्रचरपिष्यतं इति मतस्सापच्यते यतस्त्ापि प¶याम्बनोभेतनाधिष्ठितियोव ्ठत्तिरिदयपपिपीपहे उभययादिभपिदे र्थादावचैतते केवे मेर्पदशनात्‌ शादे ^ योऽप्सु तिष्ठन्‌ ““ योऽपोऽ- स्तरो यप्रयत्ति ?' [ बृ° ३-७.४ | ¢ एतस्य घा अक्षरस्य परशाप्तने मी मास्योऽन्या नच; स्यन्दन्ते " [ मु २-८-९ } इदयर्दवजापतीयकं समस्तस्य खोकपरिखन्दितस्यं ृर्‌ाधिष्ठिततां श्रावयति ! रसरात्साथ्यपक्षनिक्िष्रलास्पयः स्वुवदित्यतपन्याक्षः चेतनायाश्च धन्या; सेदेच्छया पयसः प्वतकत्योपपततेः पर्चोपणेन पपकत आप्रप्यमाण- त्वाद्‌ चाम्बुनोऽप्यलन्तमनपेता निक्नमृम्या्पक्षला- स्स्यन्दनस्य वचेवनापेषस्वं तु समनोषदितम्‌ (~ ]-------~------ पिभनते--स्यदेदिति क्षीस्स्यापि नेतनाधिष्धतस्येव प्रवृत्तिरित्यशङ्कय पिशि गि--सखभादमेति तल्यवृततरवसखमाह--परसेति केवडाचेतनस्यप्रवृततिरि प्यत्र क्षीर्‌ एयमिनारपकतस्वां जलचऽपि त्थमितनारमाह-- पथा चपि दानितिकमाह- पएपापम्रे। पुडपार्धा मापरश्चपिवमश्च | तत्नापीत्ति परि्ारमवतायं ठ्या चप्र--- नप्र दिति कथमनुमानमिचयक्ते तस्परकारं सूवयति--उभयादीति 1 विमता परवृत्तिथ- तनापिष्ठानपूिकाञ्चेतनग्रृतित्वात्पेमतिपतन्नप्वृत्तिवदिलतुमानत्पयानुनाप पन्त मवा व्यमिचाराशङ्केयर्भः किं शाञेण तत्रापि चेतनाधिष्ठितत्वस्य प्िद्धत्वन पपकत ज्यिनार इ्याह-श्नान्न चति तष्याय पं्िपरति---पमस्तस्यति शाज्नातमानाम्यां तिद्धरषमुपरहरति-- तस्मादिति ताध्यपषनिकततत्वं प्राध्य- पत पक्ष प्रबिषएत्वुगुवु तख सपक्षनिक्षिपच्वस्फाप्युपटक्षणय्‌ अनुपन्याप्ता ष्यभिचारपमिरि्षथ ट्त क्षद्रष्ान्त ठथभिचादय नास्तीह सतमाया येति ! केवलानेतनस्य प्रयतते प्रवृत्तिरिव्यत्र देत्वन्तमाह--पत्छचोपणनति अम्बुटणासेऽपि प्यथानयेक्षद्दं चेतनानपेक्षत्वं गा प्रबुत्ताविति विकरप्या3ऽच दुपयति- चति द्वितीयं निरस्यति--पंतनेति { उपरा शाह्लणत चः पूनकारस्य ___ ^" _______-_------- क. ज. शरद्य २४. धृतरेख" 1३, भ. पेनोः। जन, देनच्छ रै

५२२ , श्रीपद्रेपापनपरणीतव्रह्मसूजागि- [अ ०२०२ ४-९] ( साद्यामुमतप्रथानस्य जगद्धतुस्वखण्डनम्‌, अधि ° १)

५‹ उपसंहारदनानेति चेन क्षीरबद्धि » [० सू० २-१-२५] हृत्यच तं वाष्यनिपित्तनिसपेक्षप्रपि स्वाश्रय छायं भवतीयतलो

कट्या निद्‌शितय्‌ शद्टण्या एनः सवनवरन्वरापक्षलमराप्‌ः- द्ममानं पराणुद्यते

व्युतरृकानवास्यतेश्वानपेक्षत्वति « साख्यानां जया गुणाः साम्यनाचतिष्रपानाः अरधान्छ गतु

तेद्यरिरेफण प्रधानस्य प्रवेक निवर्तकं चा रविविद्वाद्यमपेकष्यम स्थितमस्ति पुरुषस्तूदासीनो म्रवतेको ने निवतेक इत्यताऽ-

मपक्तं भपानपनपेक्षस्वाच्च कदाचिदधानं पह्टदाययाकारण परि णमतं कद्‌ाचन्न पारेणमत इत्येतदयुक्तम्‌ इन्वरस्य तु सवक्घत्वा

त्पवश्ाक्तत्वान्पहापायत्वाच प्रच्यप्रत्ती विरूध्य॑त | *४॥

अन्यत्राभागाञ्च तणाद्विदे ॥4॥ स्यादतत्‌ यथां तुणप्धबोदकादि निमित्तान्तरानरयपेन्न स्वभावादेव क्षीराद्यकारेणं परिणमत एवं धघानपपि पददाया- कारण परणस्यत्‌ इत्ति कथचं निरित्तान्तरनिरपक्त तणाः

ू्वापरविरोषमाश ङ्य परिदरति--उपसंदरति ठोकद्था शाद चेति सू्- हयमनिरुद्धमिखयः 1 २॥

प्रधानस्य स्वातन््येण श्रवरत्त्यत्ेम्रेऽपि घमीद्पेक्षया परवृत्तिः स्यादिलाश- याऽऽह-- व्यात्रेफति | व्यतिरेकानवध्थितिं दशयित परपक्षमनुवदति--सांए्या- नापरित्ति ! सप्रति व्यतिरेकानवध्ित्ि दशेयति-नेखाहदिना ! घमादेः प्च्वेऽपवे प्रतिन-

न्थनिन्रत्तिमा्नोपयोगादकादाचित्कत्वाच कादाचित्कप्रवृत्यादिभ्रयोनकतेति मावः

चे ग्रपानान्तमूतत्वाद्धमादेनं तत्मदरत्तनिवरत्तिपरयोनकत्वम्‌। नाहि किंचिदापे प्रधानातिरिक्त

तन्मते प्ुमतमस्ि नच तदेव तस्परवृच्यादौ म्रयोजकी मवत्तीलमिप्रेयाऽऽह-वरद्यमिति। मामृद्धमादि प्रवानस्य प्रवतकं निवकक व| पुरूपस्त॒ तथत्याश्ङ्य।55ह~-परस्षृस्स्वि(ि। जपक्षणोयामावादनयेक्षलवे प्रषानप्याऽऽगन्तुकप्रकृत्तिनिब्र्योरनपपतिरिति फटितमाह- इत्या इति पर्प्तेऽनुपपत्तिमुक्त्वा स्वपक्षपुपपादयति--इभ्वरस्येति चेतनमचतनं वा निमित्तमनपेद प्रवानैष्व परिणामो युक्त इत्यकमिदारनी तद- मावऽपि प्ररृततदषटत्वात्कथमनुपपत्तिरिवयाश द्या ऽऽइ-- अन्यत्रेति सत्तभ्यावसी मा- शद्धामाह--स्यादेतदिति दृष्टान नित्तक्षत्वनिश्रयरैतुं एच्छति- कथमिति

+ कक. जन म, ए्यापु ६२क.ज. उ. नत्त १. करवानि ज, ग्पयं 3॥ इ. म. 'क्तिमत्वाम्म ६५ द६.प."्पनि+"\५द, ड. नपर

(म ०रपा०य्सू०९}आनन्द्गिरिहतदीकासवटितरशाकरभाप्पसमेतानि ५२३ ( प्रस्वानुमतप्रपान्य जद्धतुत्वसण्डनम्‌ , भापे* 4)

दीति गम्यते निमिततान्तरातुपलम्भात्‌ यदि दि किंषि- निमित्तयुपरूभेमहि ततो यथाकामं तेनं वृणाधुपादाय कीरं सं पादयेपहि। तु संपद यापे तस्मात्सछाभाकिकस्तणादेः परि णामः | त्या प्रधानस्यापि स्यादिति अनास्पते भरेचणा- दिषत्स्वराभाविकः अपानस्यापि परिणामो यदि वृणादैरपि स्पाभाविकः परिणामोऽभ्युपरगम्यत् ने खभ्युपगम्यते निमित्ा- न्तरोपलन्धेः ) कथं निमित्तान्तरोपरन्धिरन्यत्ाभावात्‌ धन्येव दुपभुक्तं तृणादि प्ठीरी भवति परद्ीणमनदुदादुपैमुक्तं बा यदि हि निर्मिपित्तमेतःस्याद्धसुशसरसवन्धादन्यत्रापि तृणादि ्ीरी भवेत्‌ यथाकामं मारुपेने श्क्यं संपाद पितुपिलेताबता निर्निमित्तं भेवति भेवति दि किचि त्कायं॑मानपस्रणद्ं रिचिरैवस्तपायम्‌ समुप्य अपि दाक्तपन्त्येषोचितेमोपायेन तणाद्ुपादाय क्षीरं संपाद्यितुप्र्‌

पाग्यानुपडव्येस्ठयेत्य।ह--निमित्तान्तरेति तेदनुपटव्धिमेव भ्यतिर्कद्वारा शकार यति-यदि हति योरया।नुपटलप्या निमित्तान्तरामवै सिद्धं फर दष्ान्तमु- परय दाएीन्तिकृरपतहति- तस्मादिति येन्वाञचेतनस्य क्षीरपरिणमि नानि करणता तृणादयुपय।मनपिका स्तात चाचननूच सूत्रमक्तारयत्ि--अतरति | न्‌ वृभादिवद्धितिमामं विभते--भेदिति अकङ्न्तपूरवकरं पूत्रावयवमादत्त-- कथपरिति वृणः स्वे वा क्षीदभाते निरपेशषत्पे चेतने वेति किकररप्याऽऽच द्ापमाह--पेन्येमेति एवकारन्यावस्यं कीतेयत्ि--न परद्णमिति अनडहादुप- युक्ामति तु भाष्य उपयुक्तत्व नाऽऽदाङ्ाश्पवरेम्‌ एतदव व्यतिरकद्रारा विवृ णाति--यद्वि हीत्ति 1 क्षीरीमवने वृणदिरेतदिप्युच्पते यत्त॒ निमित्तान्तरोपकमे तनव निप्ित्तेन तणान्पपाद्‌ाय यथाकामं क्षीरं स्ण्यतामिते तत्राऽऽह-~च चते 1 पतनानपेक्षत्वपक्तं प्रत्याह- मयति हीति मनुप्याणां तृणादिना क्रपद्रन इत्क पभित्युपेत्योक्तपर तदेव नास्तीव्याह--परष्या इति तेपामचितापयापादनिनं

१द. म. भपित्तान्तरम'। द.य. तेन निमित्तत तु क, ज. “न निमित्तेन ३. त्विदाभ्युः 1 क. युक्तं 1५ श्यत | ज, "चिदेव* इ,अज,भ, ट. पि चश |<, श्छेवस्विचिः। संज भाष्ये प्रयु"

५२४ श्रीैपायनमणीतत्रह्यसत्राणि- [अ०रेपा०२प्‌०६। ( साया नुमतप्रधानस्य जगद्ेतुलरूण्डनम्‌ , अधि १)

ममृत दि क्षीरं कामयमानाः भुतं घासं धतुं चारयन्ति ततश्च प्मूतं क्षीरं कमन्ते तस्मान्न तृणादि वत्स्वामाविकः मधानस्य परिणामः

जस्य॒पगमेऽप्यथाभावाह्‌ &

स्वामाविकी मधानमृत्तिने भवतीति स्थापितम्‌। अथापि नाम मवतः अद्धापतुरुध्यमानाः स्वाभा विङीपेव प्रधानस्य प्रहत्तिमभ्यु- प्रच्छेम तथाऽपि दोपोऽनुषञ्येतेव कतः “(अथाभावात्‌ यदि तापरस्वाभागिकी प्रपानस्य प्रहत्तिने फिविदन्यंदिदापेप्षत ््युचयेव ततो यथेव सहकारि किचित्नपिकषतत एवं भयोजनमपि फिचिन्नापेषेतेतः प्रधानं पुपस्यार्थं साधयितु प्रवते इतीयं प्रतिक्गा दीयेते | यदि वुयाद्सदहकार्येव केवरं नापेक्षते -भयोननपरपीति तथाऽपि प्रधानमटततेः भयो जनं विवेक्तव्यम्‌ भोगो का स्पादपवर्गो षीभयं पेति। भोगधे्कीदशेऽनाधेयाति- वायस्य पुरपस्य भोगो भवेदनिमोक्षपरसङ्गध अपवगेथेसाभपि

(|

तुणान्यादाव क्षीरपपादनप्तामयथ्यमेवोदादरति-- भमृतमिति तणदैः खामाविकपरि णामात्ुम्वे सिते फलठितमाह--तस्पादिति

प्रयानस्य खामाविकीं प्रवृ्तिमुषेलापि दषयति--अभ्यपगमेऽपींतिं वृत्तमनू- दास्युपगमेऽपीति मागमप्ितं पृरयन्ग्पाकरोति-स्वाभाविकीति प्रश्नपृवकं देतु-

मदुत्ते-कुत इति पराभिप्रयमनृद्य प्रयोजनयपेक्षामावपर्ज्गादिलेद॑परतया हेतु व्याचशटे--यदीति प्रपतन्नफठं अतिक्तौ हानिं प्रदरयति--इदत इति ! हेतोरथा- न्तरं क्तु शद्धत-स यदीति 1 स्यवस्यापकामावाननैषा म्यवस्येत्यभिप्रेद्या्थीसंमवा- दिति दत्वं वहृनिवकस्पयति- तथाऽपीति 1 आवमनृद्याऽऽक्िपति- भोगपेदिष्ि। भनापेयातिश् पस्य प्ुखदुःसप्राहिपरिदारद्पातिशयशून्यस्येलयर्थः 1 भोगाधिव प्रधान मरवरात्तरत्यन्र दृपान्तरमाह--अनिमेष्ठिति 1 हि निरविश्र्यस्य पर्पस्य खार- िको मोगापवरयावद्धी क्रियेते तेन ॒भरघानप्रवृ्तमेगिकप्रयोजनत्वे हेत्वमावागरैव पु मोक्षः सेदधमदिस्पधेः 1 द्वितीयमनूद्य दृपयति--अपवर्मयेदिति 1 स्वस्वावस्य- नस्य सदादनत्वादित्येः नतु बन्पुगरष्वप्रूपापरवप्नि्ययं अपानरतिरपव- पिति येत्र प्रयानविवेकं कनि पूरये बन्सिद्धेध तदवियेकनिव्पभी

च्यु + क्र 1 फ. अ, म. स्वय 1 रक. शाप 1 ३क, ज. न. न्प्दये"।॥ +, द. म.

हथ , |, षे प्श्ये चतो 1 ५९. द. न. "पडिप्वत द्य अ, "ददा्प॥ क, श्राया टरा < द, यतु)

[अशर्पा०२य्‌० ५।आनन्द्गिरिछितटीकासवहितश्फिरभाष्यसमेतानि ५२५ { एयस्यानुगतग्रधानस्य जगद्धसलसण्डनम्‌, आधि ५;

मत्तेपवगेस्य प्िद्धत्वासषतिरनधिा स्याच्छब्दायनुपल- ल्यमङग् उभयायेताभ्युपमेऽपि भोक्तव्यानां भानपाना- ` णामानन्याद्निम्षपिसङ्ग पव चौसुक्यनिदत्यरथा त्तिः! हि पधानस्यायेतनस्यौसक्यं समवति 1 परपस्य निभरप्प निष्कटस्योतसुकयम्‌ दक्वक्तिर्मर- क्तिम॑यभ्यंमयाचचेतमदतिस्त सक्शयलयरुच्छेदवरपगीरकलयतु- च्यदात्सिसारानुच्छेदादानिमोतनमस्ङ्ग एव तस्माधानश्य एरपाया प्टिरित्येतदयुक्तम्‌

एरपाशपदिति चेत्तथाऽपि , स्यादेतत्‌ यया कषिस्पुरयो दक्शक्तिपपनः भवृततिशात्ति- विद्य॑नः पह्ुरपरं पुरं पवृतिशक्तिसपतं उवश्क्तिविहीनमन्ध- पथिष्ठाय प्रवर्तयति यथां गञ्य्कासोञ्छा -- परति पर्था गऽय्तानोऽमा त्यममवतमा>__ _

0व्रत्तिरिति युक्तम्‌ ] तथा पति हैत्वमावाद्धोगामावप्रपद्च हित्याइ--शब्दा- दति! तदुपट्धेर्मोगत्वादिलभैः | तृतीयेऽपि कतिपयदाज्डयुपट्ल्पिवी पभ्ततद्ु- परव्धित मोग इति विकिरप्याऽये पर्वप्रेकदैव मुक्तः स्यादिति मन्वानो द्वितीय मप्यदि--उभफाथतेति ओनमक्यनिवृत्यर्णा प्रथानचेेपरीषत्वा्यवदोत्पुक्यं तल्- नक्तो दोपोऽप्तीत्याशयाऽह--न चेति तद्धि भरषानस्य वा पृरपस्व वा न\ञ७्य इत्याह--न दीति ओत्ुक्यापरपपीयकतृहस्तियाशेतनमापित्वागमा- द्यैः ] द्वितीय इत्याह--न चेति स्तो हि पृरपो निपटोऽभिहप्यते पस्योपपुदयख्पमटक्तवन्धः तिष्यत्ति तेन पुर्पस्यापि पमपत्यीतसुक्यमिलर्भः भक्ति पृरुपस्य दवशक्किप पता दरपमन्तरेणार्भवततो प्रथानप्य पूर्मशक्तिः सतं पृष्टं विनाऽनेरधिका त्रया चोमयविषतरक्तविवध्यपरिहारार्थं अधानपरवृततिरिति शङ धय॑शकषरीति तरद उक्त्योर्नित्यत्वात्तदर्षवत्वपं सदा अधानप्रघृतेमो्ातिद्धिरिति पृपयति--सर्ेति ! अ्थीपतमवानिसेश्नप्येव प्रधानस्य ्रृत्तिरिसेतदयुक्तमित्युपपरद- र्ति-- तस्मादिति 1 ६॥

पुरुपस्य प्रथतेकत्यं निरखमपरि दृष्टानैम पृनराशङ्कय रिरस्यति---पुरुपा्म- वदिति } चेयं प्रिमनते--स्पादेतदिति 1 पद्मे वामादिदास यपवैकसह्मवा- पद्धिरहिभि पुरम पवतत्रतेत्यपत्तिष्यन्ते भयाद पथां परेति वार्णन्तिकमाह-

१क्‌. "वा वाय २, न्तो मवि. स्वः ख. तास्पिसू1४क, उ. ट, शयाजेति।,

द्द्‌ श्रीमद्रपायनप्रणीतत्रह्यसुत्राणि-- [अररेषा०२प्‌ ०७) ( सप्यानुमतप्रधानस्य जगद्धेतुद्यलण्डनम्‌, अधि $)

नोऽप्ययः भ्रवसेयति; एयं पुरुपः परधानं प्रयतेयिष्यतीति शण न्तपययेने पुनः मत्यवस्थानम्‌ अत्रोच्यते ¢ तथाऽपि ` नेव दोपाभिर्माक्षोऽस्ति अभ्युपेतहानं तावद्ीप आपत्ति मधा- नस्य स्वतच्रस्य भवृरेयभ्युप्गमाप्पुरुपस्य परवतेकर्वानभ्युप- गमाद्‌ क्यं चोदासीनः पुरुपः भधानं भवतेयेत्‌ पृङ्करपि हन्धं वागादिभिः पुरुषं भरषतेयति नेवं पुरुपस्य कथिद्पि प्रचरतेनव्यापासेऽस्ति निष्कियत्वानिर्ुणत्वाच नाप्ययस्कान्त- यरसंनिधिमात्रेण भषतयेत्‌ संनिधिनियत्वेन प्रवृचिनिव्यत्व- प्रसङ्गात अयस्कान्तस्य तनिल्यसनिषेरस्ति स्वव्यापारः संनिधिः परिमाननादपेक्षा चास्यास्तीदयनुषन्यासः “‹ पुरूपा- दय्‌ " इति तथा प्रधानस्याचेतन्यासुरुपस्य चौदासी- न्यातृत्तीपस्य तयोः सर्वबन्धुरभावास्सवन्धानुषपत्तिः

ए्षपाति पुरुपस्तूदासीनो प्रवतैको नापि निव्नैक इल्तरैव तत्प्रवतैकत्वे पर्युक्ते कथं पनराशङ्खानमेदित्याशङ्याऽऽह इति टषएान्तेति पवेपक्षमनूय भिद्धन्त- मवताय क्तं पूरयन्व्याकरोति--अत्रेति कथं दोपानिवृक्तिरित्याशङ्कयापरिद्धा- नापि तावदाह--अभयुपेतेति पप्य प्रथानप्रवपैकत्वमद्धीकुर्वतसतत्पवपैकतवा- नम्युपगमस्यात्तद्धिरित्याशङ्कयाऽऽह-- कथं चेति हि प्रवकत्वमुदाप्रीनस्य युक्तमुदापतीनत्वव्यावातादिलषेः 1 पद्दष्टान्त विष्रटयति--पल्रुरपांति पुरुषस्य प्रस्पन्दप्रयत्नन्यापारराहि्यं वक्तु हेतुद्यम्‌ अयस्कान्तदएटामेन स्वगतव्यापार- मन्तरेणापि पुरुप्य प्रकतीकत्वमुपद्ि्टमिल्याशङ्कयाऽऽह-- नापीति भयस्कान्त- सनिधावयोवत्कदाचिदेव परनिधौ लपि प्रपत्ति, स्या्रिलाशङ्खयाऽऽट--अय- स्कान्तस्येति परिमार्जनाद्यादिशब्देन मुलामिमृख्यप्तप्रदनं सगृहीतम्‌ रषान्तदट(न्तिकयेर्वेपम्यमुकत्वा फङितिमाह--इदखनुपन्यास्त इति कि प्रवय.

प्वतैकमावस्य सनन्यस्तपि्षप्वालसधाननिपित्तो वा पुरुपनिमित्त वा तदुभयन्यतिरि- निमित्तो वा स्वन्धश्तयोरिति विकरयति- तयेति सति विकरपन्नये पंव- न्धानुपपत्तिरिति प्तबन्यः } माऽऽय इःयाद--पधानस्येति द्वितीय इद्याह--

पुरुपस्येपि 1 तृपीव्‌ इलाह-- तृतीयस्येति प्रधानस्य चेतनत्वादरयते पुर पस्य चेतनः ;

व्रते यःपताऽलीति तन्निमित्तो द्रषदद्यमाव एव शनन्यस्तयोरि-

विगुह सप्यन्य 1 दक. ज. मिप 1 ३क.ट, ज. म, "वय्‌ इ, म, "ल्प

(अप्‌ ८-९]अनन्दगि रिकृतदीकासंवलितांकरमाष्यसमेतामि।५२७

( पद्यानुवतप्रधानस्य जमदधतुलखण्डनम्‌, अपि० १५

भ्ण 9

याग्यतानिमित्त संधन्पे य।गत्वारुच्छेदादनि्ोप्तपसङ्ः एववचेहाप्ययभिवो विकरपयितन्यः परमात्मनस्तु स्वर- प्यपाश्रयमे।दासीन्यं मायान्यपाशरये पर्वकतमितयस्य- पश्रयः |

जङ्कप्वानुपपत्तेश्च

र्ठ प्रधानस्य प्रवृत्ति्पकृसते यद्धि पसरमस्तम- सप्रन्यान्यगुणपधामभावसुत्छन्य साम्येन सरूपपापेणावस्थानं ता पथानावस्या तस्पाप्वस्थायापमपेक्षलह्पाणां स्वरूपप- वशमयात्प्र्र्‌ परखङ्गाङ्गिमायासुपपततेः बाह्यस्य कस्य- पेत्तामपितुरमाबाहुणवैपम्यनिमित्तो महृदादयत्पादो स्याद्‌ ॥८॥

ष, कभ, म,

अन्यथानुमितो ज्ञशक्तिषियोगाद अथापि स्याद्‌ अन्पथां वयपनूपरिपीपहे यथा नायमनन्तसे

भाशङ्याऽऽह--योग्यतेति किं य॒था स्वामाविकपरृत्तिपकषे विकरप्यार्था- मो द्दितस्तथा परपतवन्पा्मधानपदरत्तिपक्चेऽपि भोगो वा फषटमपरक्मो षा रय यवं किकिरप्यायीमावो वक्तव्य इत्याह --पूैय्ेति नन्वयश्कानतदएानावषट- भने भवताऽपि परमात्मा कृटस्थमित्य एव प्रवतेकोऽम्युषतक्तथा चो कतनीत्या त्वरप- धाऽपि प्िष्यति तत्राऽऽह--परमातनद्त्विति अतिशयः साह्यामिमतासु- स्यादिति शेषः ७॥

वनिश्य स्वामाविकी पृषपकतनिषेवी प्रवृत्तिरिदुक्तमिवारमीं कप्पचिद्भुणस्य गधान्य्‌ कष्यचिनूपतर्ममेत्वमियापे वेषम्यमम्युपगतं खतः परते वा समवती. याह--अद्वितयेति 1 चकारपूचितं भतिन प्रकी करोति--इतशेति प्म्प्थ- मच द्र यन्ध्रपाजावस्यामतुवदति--यद्धीतति प्राच कूटस्था वा कविकरिणी परेति किर्प्याऽश्चे दपमाद--तस्यापिति जन्पेक्षलदूगणां परसरानरेक्ाणां गुण- तननामङिलायोगाकुमततः द्वितीयं दषयत्ि--वाश्च- स्पेति। ८॥

१६..न्तेषः। २२. ड, "्तराद्या।

५२८ , भ्रीमंहपायनमणीतव्रह्मसुत्राणि-- [अभरपा०रप्‌०१०) ( साद्यानुमत्रधानस्य जगद्वेतुत्वखण्डनम्‌ , जाभि° )

दोपः प्रसज्येत द्यनपेक्षस्वभावाः कटस्याश्चास्माभिगुणा अभ्युपरम्पन्ते भपराणाभावात्‌ कायवरेन तु गुणानां सभा. घोऽभ्युपगस्यते यथा यथा कार्योत्पाद उपपद्यते तथा तयेषां स्वभावोऽभ्युपरम्यते चकं गुणदत्तमिति चास्स्यम्युपगमः तस्मार्ाम्यावस्थायामपि चेपम्योपगमयोग्या एव राणा अवति- न्त इति ! एवमपि भधानस्य ^“ ज्ञशक्तिवियोगात्‌ "` रचनानु- पपत्याद्‌ यः पर्वाक्ता दापास्तदवस्था एव 1 त्रश्चक्तिपपि त्वयु- मिमानः प्रतिषादित्वाननिपर्तेत चेतनपेकमनेकप्रपश्चस्य जगत उपादानमिति चक्षषादप्रसङ्गात्‌ चैपम्योपगमये्या अपि गणाः साम्पादस्थायां चिपित्ताभावान्नव वैपम्यं भनेरनं भजमाना वा निमित्ताभावाविरोपात्सवेदेव वैषम्यं मनेरन्निति धरसज्यत एवायमनन्तरोऽपि दोपः ९॥

विप्रतिषेषाचचासमद्चसम्‌ १० (१) प्रस्परापिरुद्धधायं सांख्यानापभ्युपगमः कवचित्सप्रेन्दिया-

सपु गुणपु गुणप्रथानमावानुपपत्तावपीतति यावत्‌ गुणानामङ्काङ्धित्वानुपपत्या महदा- दिकायानु्पन्निरूयो रेपो यथा भवति तथा मिथोनपेक्षत्वलक्षणस्वमावाद्न्यश्रा भकारान्तरेण गुणानन्योन्यप्तपिक्षानेव क्पयामोऽतो प्रगुक्तदोपप्र्क्तिरित्य क्तम्‌ रकारान्तरेण कल्पनमेव व्रकययति-न हीति तेषां मिथः सापेक्ष विकारितव तुस्य प्रमाणाप््वित्याशङ्गयाऽऽह-- कायेति तथाऽपि कथं मिथ; सपिक्षलं विकारित्वं व! गुणानामिति तत्ाऽऽह्--यथा यथेति 1 अपत्तिद्धानतं शङ्धित्वी- फम्‌--चछमिति उक्तोपममणृटमाह--तस्मादिति 1 पूर्वपमनूय क्तरकतिनि-

वागापल्यादि व्यावन्परिहिरति-पएयपिति येन येन विना कां नोपप्रयते तत्त.

दपि ~ तदवगदेवानुमेयमिलयाश याऽऽह्‌ --जेति अनन्तेक्तदोपनिराप्तं स्वीय ' ग्यव। हतत पपत्तमुकत्व पेपरतयद्गीकार लनति-तैपम्पेति 1 विपकत दण्डमाह-- भजमाना दति अनन्तरो दोषो महदादिकार्योत्पादायोयः |]

रत्व्षिगतं सास्यमतमित्याद --पिप्रतिपेषासेति

मतम सतं विभनते-- परस्परेति विरपपुदाह्रति-कथिदिति 1 म्व्नात्रमेव धीन्दिपमनेकस्पादिषोतम्‌ कर्मन्द

#॥ 1 क. ६. उ, म. गन्तव्यः। च| र्रर

[भगरेपा०२स्‌० ०]अनन्द्गिरिषृतरटीकासेवलितशवाकरमाप्यसमेतानि | ५२९ ( सष्ानुमतध्रधानस्य जगद्ेतुवखण्डनम्‌ , अभि )

प्यतुक्रापन्ति रचिदेकादश तथा इचिन्पहतस्तन्मायपर्मपएपं दान्ति छचिद्‌रंफारात्‌ तथा केचित्रीण्यन्तःकरणानि पर्ण. यन्ति इचिदेकपिति भरसिद्ध एव तु शरु्येनपरफारणवादिन्या विरोधस्तद्दुबरिन्या स्पृल्या | तस्मादपि ^“ यप्तमञ्जप्ं " सराद्यानां दंश्नमिति 1 अत्ाऽऽद्‌ सन्वापनिषदानामप्यस्तम- स्समेव ददर तप्यतापकयोजालन्तरभावानभ्युपगमात्‌ एकं द्य सवाद सस्यं म्रपश्चस्यं कारणमभ्यपभच्छ- तापेकस्येवाऽऽत्पनो पित्ेपौ तप्यतापको नाद्यन्परमभतावि- स्यभ्युपगन्तन्यं स्यात्‌ यदि चतां त्प्यतापकापेकस्याऽऽत्पनौ

वर्षा स्याता ताभ्या तप्यत्ापकाभ्या वपुच्यत इति ताप पश्चान्तय सम्यग्दरानपपादश्रच्छाक्तपन्थक स्यात्‌|

परप्ण्यप्रकाशषषमकस्य प्रदीपस्य तदवस्थस्येव ताभ्यां भिमाक्ष उपृपद्यपं योऽपि जटतरद्वाचोपफनाद्पन्यासस्तत्रापि

पाणि पञ्च मनश्चेत प्तप्तन्धियाणीदय्ः पथ त्तनिन्दियानि पश्च कर्ेद्धियाण्येकादक्ं मने दत्येकादशेद्धियाणीदयाह--कचिदिति प्रकारान्तरेण विप्रतिपेधमाह--तथेति तन्मात्रा मृतपरक्ष्पाणि बद्धिरहकाद्चे मन इति वीण्येकमिति बुद्धिरेवाच्यते मिधावि- पप्तमाप्रारितिश्चग्डः विप्रतिपेधशन्दस्याथान्तरमाह --प्रासिद्ध इति प्रारूयवाद्‌* स्य।क्तनीत्या भान्तिमटत्वात्तदीयन्यायविरोपो पमन्वयस्येत्युपप्रहरति--तेस्मा- दिति) परास्यप्तमयत्या्ामञ्चस्याद्पेक्षणीयवे प्रतिवन्या प्ास्यश्वोदयति--अगेति। भो विवृणोति--नन्विति पिद्धान्तस्याप्तामञ्स्य ₹तुमाह~-तप्यात ददु ताव्‌ यति--एकं हीति } प्रप्स्य ब्रह्यापिरेका्सूतस्तदेक्यं ततराऽऽह-- स्वति | तद कथे तत्राऽऽह- सर्वस्येति तविकप्य युक्तौ परपतमवेतक्रियाफटशारि के ततस्तपक्ात्तप्यस्य भदोऽन्यथा तद्धावायोगात्तदयोगे व्यवहार विरधद्युक्त सम्मतमिद्यर्थः। एकस्यैवाऽऽतमनश्ेतनाचेतनासित्वात्तप्यतापकन्यवहर्िद्ध( नप्तमज्ञ- स्पमलाश्द्ध याऽऽ --यदरीतिं [कं तयारातसद्पल्व तद्धममखं देति विकरप्यांऽऽयं भत्ाद--स इतति } द्वितीयेऽपि तयोः सखरूपान्तभव बहिभावो चा प्रथमे प्रागुक्त- रोपनपर्ति दान्तेन सषएटयति- दीति ओप्वयप्रकाशयोः स्वस्पत्वातताम्णा दीप्यामिमोेऽपि तप्यतापकयोर्वीचीतरद्वादिवद्धेम्यनन्तमावाद्धनिगस्तामस्या दयक भानि्कतिरेति पान्तमा ङ्कयाऽऽह--योऽपीति वीचीताङ्ग दीना जटषनत्वऽि

$ इ. ख. “भुच्येतवेति घ. र. त्य ३३, इ, "सना तप्य (द्रमनि।

ठ.र.च्येत्‌ः।

५२० श्रीमदपायनपरणीतत्रह्मसूतरागि-- [अ०२ेप०२१्‌० १०] ( साष्यानुमतेश्रधानत्य जगद्ेपुत्तखण्डनम्‌ , मधि 9 )

जलात्मन एकस्य दीच्यादयो विशेषा आविभादतिरोभावन- रूपेण निलया एवेति स्पानो नलात्मनो पीच्यादिभिरनि- मेक्तः भसिद्धधायं तेप्यतापकयोजां लछन्तरभाषो लोके तथा हार्था चा्थचान्योन्यमिन्नौ लक्ष्येते यद्यथिनः खरोऽन्योऽर्था स्यादधस्याथिनो यदििषयपथित्वं स॒ तस्यार्थं नियसिद एवेति तस्य तद्दिपयपयित्वं स्याद्यया प्रकत्रारमनः प्रदीपस्य ग्रफाशाख्योऽ्थो निदयसिद्ध एवेति तस्य तेदिषयमितं भवति अप्राप्ते हरथ ऽधिनोऽथितं स्यादिति। वथाऽधस्पाप्यर्थतवं स्याधदि स्यास्स्ायखयेव स्यात्‌ चैतदस्ति संबन्धि- शब्दौ धेतावर्धी चाथघेति दयो संवन्धिनो सबन्धः स्यान कस्यैव तस्माद्धिन्पेतावथीधिनौ तथाऽनथीनभिनावपि | अधिनोऽनृष्कलोऽथः प्रतिङखोऽनधैस्ताभ्यामेकः पयीयेणो- भाभ्यां संवध्यते वचायस्याह्पीयसंवाद्भयस्त्वाचानयंस्योभाव-

तेम्यो जले प्रथगिष्ठं तथा तप्यतापकयोरात्मधर्मलेऽवि ताम्यामात्मा प्रभमिति योऽपि मेप्प्तमावनायेमुपम्याप्तसलत्ापि ज्मो वीच्यादिभिरनिमो्षसेषां तत्पवन्धिवे- नाऽऽकिभावादिना सदा मस्वा्तथाऽऽतपन्यपि तप्यतापकयोकद्धवादिना नित्यत्वा द्मनस्ताम्यामनिमेह्ासपोक्षत्ताखचानयेक्यमिल्यथैः करमैकर्पत्वात्तप्यतापकयो्भिन्नत्वव- त्मपिद्धत्वादपरि तयोपिन्नत्वमित्याह--परसिद्धधेति टोकिकीं परतिषद्धि प्रकट यति- तथा दीति अर्था तप्यललापकशवाषैस्तयोभदे तावदनुमवमाह--अर्थाति ततव युक्तिमरह--यदीति तयोमेदादुषगपेऽ्स्याथिमानस्वमथिनो वाऽ्माजवं नाऽऽ श्याह--यस्येति 1 नित्यप्रप्तेञ्ै नाधतेत्यज् द्ान्तमाह--यथेति दा्टान्तिकं विवन्नाह--अपराप्ते दीति खदूपसेन प्रतिय नानो अभित्वमिति सथः \ एवमपस्वायमाच्व नतयुपपेहमितिशव्दः \ अधनो ऽधमात्रलै प्रत्याह-- तथेति भिनोऽपीनतिरेक प्रतीति यावत्‌ 1 अधिवदितिद्यन्तार्थोऽपिशन्दः इष्टा- की सचन्धी ऽप कयं भिन्नत्वं तत्राऽऽह--दरयोभ्रेति नविवेति सबन्पः अ्थीनभेयोभदमु,

दादरति--अर्िन इति। ताईं कथभकस्येव विरुद्धषमेद्वये त्राऽऽद-- ताभ्पामिति। यय (मिनतविदधिमुपकम्यान्यदद छम्‌ चानर्यान्थिनोस्तप्यतापकत्वेऽ।प रपा नावलीत्याशकुयाऽऽह-- तरति तप्यत्तारक्योर्ित्तत्वमुपपाच विपक्षे मोक्षाः

(भ०रेपा०र्‌०१० ।भनन्दिरिकितदीकोसवलितकरमाष्यपमेताति ९२१ ( शंद्पानुमवपथानक्य मगदतुतखण्डनम्‌ , अधि° १}

प्यथानरथीवन धे एवेति तापः स्र उच्यते। तपस्तु पुरुपो एकः प्यापणोभाभ्यां संवध्यत इति तेयोस्तप्यतापकयोरेका्पताणं पालादुपपातिः नालन्तरभावे तु स्तयोगरेतुपरिष्रारस्पादपि पदाचिनीप्तोपपत्तिरिति अपनोच्यते तैकसदिव तप्यतापद्- भद्यटुपपततेः भवेदेष दोषो यथेकात्मतायां तप्यतापकाबन्यो- नयस्य विपयपिपयिमावें परतिपयेयातताम्‌। ववेददुर्येकत्वदेष। दत्रिरेकः सन्छपरात्मानं दहति परकादायति बा सलयप्पौष्णय- मश्नादिधमभेदे प्रिभागिघ्वे 1 # एुरस्ये ब्रहमण्येकसि- सतप्यतापकभावः संभवेत्‌ पुनरयं तप्यतापकभावः स्यादिसि ष्यते फं प्य कर्मभूतो जीदेहस्तप्यस्तापरकः सितेपि। चहु रश्चिनाम दुं घा चेतपितुरमावितनस्य देहस्य यदि हि दस्यव रद्षिः स्यात्सा देहनाशे स्वयमेष नदयतीति तश्नादाय

-----(---(--(-(--(---(------------_-_--_-___

हिद्ध पषाक्तमुपषहरति-इदि तयोरिति कन्मतेऽपि भि्तयेख पप्यतापकेयावीची- परहदिवदुद्धवाभिमवाम्यां नित्यत्व मुक्तिरियाशद्धय पूर्वपक्षी स्वपे मकि दविमह--जालन्तरेति ननवविमेकसप्यतापकयोः पयोग रेतस्य िकाजिवृ- पिरिति मेते नित्यादानतुकादवा ततल्तननिदृत्तिरावे पदा स्तैः संप्तारामावः | द्वितीय पागन्तुकत्य विवेकस्यानाघयातिशये पृ्यपंमबः } सचवषटेवापतौ यैव परम्प पिया मोक्षो बन्धश्च तदमावादिति पुतो दयामावापतामौवं घद्धिलस्वस्थावपि बन्ध- मानो योदधगताधिव जयपसनमौ खमिनि पृस्युपरचरितौ तस्य वदधिसस्सरिमामायस्या ततफठमोक्तत्वा्िति मत्वाऽऽह--स्याद्पीतति। अनिपेत्िपपक्ेयुक्तमौपतिपदं मते. मिति प्रा्तमनूय समाधिदठं पूचयति--अत्ेति वस्तुत तप्यतपकयोल्मेयानिमोक्षो वियते भ्रान्तित्वं वेति सविर्प्याऽऽं तिरह--मेल्यादिना तदेव प्रपश्च. यतति--भवेदिति ] विषयािधयिमावं ताच्िकमिति शेपः } रेके ताच्तिको विपय. विपधिमर नयत दटान्तमाई--न दीति कगुतिकन्यायार्थं॑स्यपीलयुक्तम्‌ कदर्ये ्ह्णीसकाऽऽिपाथै रवदीव्दः दितीयमवलम्नयितुं शङ्कयवि-- फति } वादास्याऽऽन्तरस्य वाऽऽश्रयप्तप्यतापकस्वस्य पृच्छयते धप प्रयाह-- उच्यते इति द्वितीयमादाय शङ्कते---नन्विति पराऽपि सिङ्देदस्यैव स्यादि. स्ाश्चङ्कयाऽप्ट्--यदीति करिपतात्मस्वशिद्धगामिववेनाऽ<न्तरस्य तस्य अन्ति

[णी णी णिग गग "ध

१९. द, भ्र, चप्रामा | २३. इ. धीम

५३२ श्रीपद्रषायनप्रणीतव्रह्यसुजाणि-- (अ०रपाररपू०१०) ( सष्ानुमत प्रधानस्य जगद्धि तुत्वखण्डनेपू , अभि० १)

साधनं नेपितम्यं स्यादिति 1 उच्यते। देहाभाप्रेऽपि केषटस्य चेतनस्य तक्चिने च्छा } चं त्वयाऽपि तप्रिर्नामि विक्रिया चेतयितुः केवटस्येष्यत्ते नापि देहचेतनयोः संहतत्वमदरद्धाः दिदोपभसङ्गात्‌ तप्रेव तपिमभ्युपगच्छसि कयं तवापि तप्यतापकमावः सं तप्यं तापकं रज इति चेन्न ताभ्यां चेतनस्य संहृतत्वातुपपत्तेः सश्खानुरोषिस्वाचेतनोऽपि तप्यत इवेति वे्परपाथतस्त्ि नैष तप्यत इत्यापततीवशब्द्मयीगात्‌। वेत्तप्यते नेबशब्दो दोपाय। दि इण्डुभः सरपं इवेद्येतावता सखविपो भवति सर्पा वा इष्डुभ इवेदयेतावता निषिपो भवति अतशाविद्याङृतीऽयं तप्यतापकभायो ने पारमा्यिक इत्यभ्युप- गन्तम्यपिति नेवं सति मपापि िचिदुष्यति ! अथ पारमा. विकमेव चेतनस्य तप्यत्वर्मभ्युपगच्छस्ति तवेव सुतरापनिमक्षिः

शाक्गगगयगाकककककणसिी गणी शि 1111

माभत्वमम्युपेतमिलयाह--उच्यतं इत्ति यत्तु टिद्खस्प नाद्निचाततद्धततप्यतापक- तव्य खयमेव नाशद्धत्वनुष्ठानःन्क्यमिति तन्न छिन्नस्य यावदात्ममावितेनामु- क्ेएवस्यानादिस्याश्षयेना ऽऽह --देदेत्ति पास्पस्यापि तप्यतापकल्वमावरिचं पारिरप्यतिद्धे तिहि तन्मते केवटप्य वा चेतनस्य संहतस्य बा त्पनवी सरत्छप्य दा नाऽऽय इयाद्‌ चेति ! दवितीय इद्याह--नापौति 1 तुत्तीय इलाह--न चेति 1 केवस्य देहस्यैव त्ठिनौनेतनस्य देदस्येतयुक्ततवादिलयालिपति--कथ- पिति चतुथ शडूते--सखपिति तयोखप्यतापके तचचिवृत्तये हुत्वनुघनं पृषो स्यादिस्याह-नेति। सत्वरजोम्यामविविकात्तस्यापि तिः स्यादित्याश्ङ्व)ऽऽह- ताभ्यामिति आत्मनस्ततेः पत्ते प्रतिनिभितत्वादयुक्ता तधिरिति शङ्ते- -सम्पपि। किभिवशन्दस्माऽऽमात्ोऽपः पाद्ये वा 1 प्रथमे प्रलाह्‌--परमार्थं इति 1 कमि- दवशब्दस्य सादृदयेऽवि प्रयेगादिहापि तयेति द्वितीय शङ्कित्वाऽञ्ह-- धेदिति। चेतनस्य तप्यत्वं कदिपतमकदिपतं वैपेचेधश्रध्द

म्‌ रः प्रादइ्ये प्रयुक्तः माऽऽचर वक्तु- तोऽतप्यत्वे पाददयस्यारफिचित्करत्वादित्य्ः , फथमिवशररस्योक्तपादडयस्यािचि- ्करत्व्‌ तप्यदानत्राददम तप्यमानत्मयेःमान्तत्राऽऽह-- मे हति पारिदिष्य तिगम-

यति-- अत्रेति 1 परमे तेप्यतापकत्वस्याऽऽविदयते वि ते जात तदाट--रैव- पिति ) अनिनच्पववे्वाऽऽपियतं तप्यत्वस्य मया मेएमिति कर्पान्तरमाद-अपेपि | त्िकरियायालरनन्पत्य वुतवास्तानादनिषृततेव सुकिरिवयाट--तरवपेति पुत-

छ, दत्र 1५ प्रद. वदस्य. विवा प्रप्प्- धभिवत्वा*। ३, ज, ट, पौ ड" रर, "मनिगः।

(मऽ रा०२्‌०१ "आनन्दगिरिङतसीकारसवरितशा करभाप्यसमेताति ९३३ ( पाल्यानुमतप्रधानघ्य जगद्तुत्वखण्डनम्‌, अपे १)

सज्येत नित्यस्वाभ्डुषगमाच तापकस्य तेप्यतापकदक्त्यो- मिप्यत्वेऽपि सनिभित्तसंयोमापेक्षत्वाक्पैः संयोगनिपित्ताद्- ननिषत्तावाल्यन्तिकः संयोगोपरमस्ततथाऽऽयन्िको मप्र उप. पन्न इति चेत्‌ अदेशनस्य तपसो नियत्वाभ्युपगमरात्‌ गुणानां चोद्धवाभिभवयोरनियतत्वाद्नियतः पंयोगमिमितोप- र्म इति वियोमृस्याप्यनियतत्वात्सांस्यस्येबानिर्मो्तोऽपरि- दायः स्यात्‌ ओपनिपदस्य त्वामेकत्वाभ्युपगमादेकस्य विपय्रिपयिभावातुपपतते्रकारमेदस्य वाचारम्भणमा्रल- भरवणादनिरपधिश्नङ्का स्रऽपि नोपजायते 1 व्यवहरि प्त यत्र यथा च्स्तप्यतापकभावस्तत्र तयेव इति चोदयितन्यः परिरहतन्यो वा भवति १० (१)

प्रधानकारणवादो निराकृतः परमाणारणवाद इदानीं निरः

एमि्युक्तमतिकश्षयमाह--मिल्यस्वेति मधान सापकम्‌ 1 सास्यः लपक मोक्षप्िदधि शङ तपेति निमित्तेनादर्शनेन प्रह वैत इति निमित्तः प्रकृतिपुरप- पागसतदेक्षत्वादात्मनि तेभिमित्तनिवृच्या भैमित्तिकनिवृत्तो शक्तिनितयत्वेऽपि पवतमिना तापन्लयछक्षमो मोक्षः परिष्यतीलर्भः } अदृश्ैनस्यामावस्य निप्यतवाद- निवृत्तेलक्तान्तरेषु चानन्तर्भावात्तमस्यन्तमीवमम्युपेतय प्रत्याद--नेति। उद्धूतेन तमा तप्यतापकयोः सुत्रन्धोपपत्तेससवायिया तमपोऽमिमे पंनन्पामावाह्नन्धष्व्िरियाश- याऽऽह-- गणानां चेति 1 प्रपक्षे मोक्षिद्धि प्रपराध्य खवपक्षं तदुपपरत्तेमार-- पनिपदस्येति अनिर्मे्ाशङ्का नेति सनन्धः सरा देतवमावाह्मा तप्यताप- कयोः सखामाविकत्वद्धा नाऽऽय इतययाह--आसेति हितीय इयाट-- एक स्येति तप्यतापकयोराभाविकलेऽवि विकौसैपमिकयोरुदधवादिना निल्यत्वादनि- मक्षाशद्धेयाशङ्कयाऽऽह--विकारेप्ति आलैक्योपगमे कथं दरयमानं तेन्यता- पकत्व ख्तेकसमिन्रवा्ाधित्वादि युकमियाश्चङ्कय फास्पानिके ग्यावहारिके तक्ि- नानुपपत्तिरिप्याह--न्यवषारे स्विति १०॥८ १) यततं कौतंयति--प्रधानेति 1 तस्य भान्तिमूत्वात्तदीययुक्तिविरोषः पमन्वयस्य ना- सोत्युक्तमिलयभुः,। वेोपिकापिकरणप्य तासर्यमाह-परमाण्विति तस्य प्रानिमूकला- कतया पदीययुक्तिविरोधो निरस्यः पतमन्ययस्येदखर्थः तननिराकरणस्यास्िन्नपिकरणेऽमा-

१, (विक्षर क. चारोपाः। ३कं. स. निररनीय, 1

५३४ भ्रीपदैपायनपरणीतवह्यमूजाणे-- [अ ०रप०रस्‌०११] ( अयश्शोद्धवे काणाद्र्ान्तस्यास्तिलप्‌, अधि २)

फतेन्पः। तनाऽऽदौ तावद्योऽणुवादिना ब्रह्मवादिनि दोष उन्मे-

यते प्रतिसमाधीयते तत्रायं वेशेपिकाणामभ्युपगमः;

कारणद्रव्यसमवायिनो गुणाः कायदरम्ये समानजातीयं गुणान्त.

समारभन्ते ृञधिभ्यस्तन्तुभ्यः शुकस्य पटस्य भसवदशेनातदिष-

ययादर्षनाच तस्माचेतनस्य ब्रह्मणो , जगत्कारणत्वेऽभ्युपग-

म्यमाने कार्येऽपि जगति चैतन्यं समवेयात्‌ तददशेनाद

चेतनं ब्रह्म जगत्कारणं भवितुमदतीति इममभ्युपगमरं तदी यये

प्रक्रियया व्यमिचारयवि- वाक्किमनेनेव्याश्ङ्याऽऽह-- तमेति सखपक्षदोपनिरासस्य स्मरतिपादसयन्पेऽपि प्र धानगुणानन्वयान्न चेऽगतततप्ङ्तिकं तहि ब्रद्यविक्ञेषगुणानन्वयान्न तल्प्रकृतिकमपि स्यादिव्यवान्तरपंगतिखामादिहेदमयिकरणमिति मावः स्वपक्षदोपप्तमापिद्धारा समन्व- यदृदीकरणादध्यायादिंगतयः तत्र चेतना ट्रल्लणो जगत्परगे बुबन्परमन्वयो विपयस्तस्य वैरेपिकगुणारम्भानुमानेन विरोधोऽस्युत नेति तद्नामाप्त्वामाप्तत्वाम्यां संदेहे पूर्वप- सषमाह--तमरेति पूेपक्षे वैशेषिकानुमानविसेषाद्रद्यणि समन्वयापिद्धिः सिद्धान्ते तद्विरोपात्तत्सिद्धिरिति फठमेदः तदीयानुमाने बह्मकारणनिराकरणपरं ददश्चयितुं तदभ्युपगममभिनयत्ति- कारणेति सषमवायिकारणार्थं कारणपदभिति वक्तु दव्यप. द्म्‌ गुणशब्दोऽप्ताधारणगुणाथेः स्ताधारणगुणानामारसम्मकस्तेऽपि पएमबायिकारण- स्थत्वानियमात्‌ काय्य द्वन्यविशेपणं कान्त तदनारम्भात्‌ गुणाश्च गणान्तर- मिव्यत्रान्वयभ्यतिरेको दशैयति--चयुङकेभ्य इति 1 त्र्यनैतन्यं द्रव्यपतमवायिकारण- विशेषगुणः प्तमानजातीयवियेपगु णानारम्भकत्व च्छयागवदियमिप्रेयाऽऽह--तसा. दिति) चेतन्य्य स्वप्तेन गुणत्पिद्धेः पिद्धक्राध्यता ज्ञानीतिवदहं ज्ञान भिलच्टेलद्गुगतवस्पा्टयादिति मावः ¡ घटः स्फुरतीति सामानापिकरण्याद्धदेलद- णत्वतिद्धरतिद्धिरित्याराङ्य जनयितृव्यापार विषयतया षयो जायत इतिषत्परकाशयि-

ृष्यापारकरमतया सामानाधिकरण्यं तदूशुणत्वादित्यतिद्धि पमुद्धरति--तदिति।

नह्य नं द्रन्पापदिनं तुच्यनातीयारम्मकविशेपयुणानापारत्वादविमादिवदिति भावः 1 समृतिादे निरस्मतुमाने किमिति दनः शङ्धितमित्यशङ्य ठौकिकपदरायपु तरक्तेऽ-

पि व्यभिचारे परप्क्रियातिद्धष्येव पारिमाण्डस्यादिपु तमिदानीं दशयतीति विरो१ मह--रममिति

ठ. ड, नगम रन्ता रनर-------- २९, स्‌, “णवप्स्यादि' ^पिटिमः पनया" फ. यं, ठ. द्‌, परिद्धिमु }) * च,

अरर्पा०द्‌ ०९१] भनन्द्गिरिङतदयीकासंयलितकांकरभाप्यसम ११ | ५३ , ( असद्शोद्धवे कणाददष्ान्वस्यास्तिखम्‌, , धि ५०२)

महदीर्ववहा हखपरिमण्डराभ्थाम्‌॥११।(२)

पषा तेषां रक्रिपा ! परमाणवः किर फेचित्तारपनार्प. कायां यथायोगं रूपादिमन्तः पररिाण्डल्यपरिार्णाथ तिष्ट न्ति। ते पथादद्णादिपुयतस्तराः संयोगसचिवाघ सन्ता च. गुकादिक्रपेण करसं कायेजातमारमन्ते कारणगुणाश्च कयं गु. णान्तरम्‌ पद्‌ द्री परमाणु वअणुकमारमेते तदा परमाणुगता रूपादिगुणविशेणः शु्टादयो चणुके शृद्धादीनपरानारभन्ते ___ =-= तदर्थ पूत्मुदाहरति--पदहदिति यथा महदरं भ्यणुकं हसेभ्योऽ- गुभ्यश्च दणुकेभ्यो जायते 1 वारब्दशार्थः यर्थ चे परिगण्डलाम्यां परमा- ण्यां दणकमपरिमण्ड्मुस्यद्यते तथा वेतनाष्रमणो जगदचेतनं स्यादिति सूत्रा थः इममर्थं सफुटीकत परकीयप्क्रियाभनुवद्ति-- पेत तत्र प्रहयावयामुषन्य- स्यति--प्रमाणव इति चलुषिथेषु ठेषु पामाणिकपमतिं सूचयति--किछेति ख्यदेतुकमे ्विकावस्था कंचित्काटमित्युक्ता 1 ततर पवैकायलयेऽपि भरकनेपरमाणुगुणा- नामस्यानमास्यायोक्तमू--खूपादिमन्ते इति ! पाथिद्यरमशुनां चतुगुणत्वमाप्यप- स्माएनां तिगुणत्वं तेजपतपरमापूनां द्विमुणत्व वायवीयपदमाएानामकयुणतेति विभाग माह--ययेति परमाणुमात्रवृत्तिपरिमिणे दश॑यि--पारिपाण्डद्येति तेषमार- म्मक्रममाह--ते पश्चादिति सरदिहुकरमोदधगाकप्या पश्वादिदयुक्ता समवायिका- णं परमाूतुकत्वा निभित्तकारणमाह--अादीति भदिशषब्डेनेश्वरपयताद- च्यते) आएमवाथिकारणमाह--संयोगेति | जदृटवतसेनक्तपयोगात्परमाणो कमं त- तोऽप्वन्तरपतयोगाद्रद्पकमारस्यते परमाणवो बहवः स्ताः पहता कथ रम्मकराः परमाणु सति बहुताद्धयेपगरहयीतपरपाणुत्‌ तेषामपि चर्भकग- तया साध्यमैकस्यं परमद कपाटादौनामनारन्यत्वदिएूनां चातीन्द्ियतात्सवनुषलः ग्िप्रप्द्वात्‌ } द्वादपि परमाण कार्यानारग्भकौ प्रमाणुखे सति द्ितवाद्धयेषयू- हीतपरमाणद्रयवदिदि युक्तं साध्यवकल्यात्‌ व्यणुकानि शरीणि पतमूय वयुः दयमिति तदनन्तरमारम्मककंस्यानियमेो चेति भावः द्रव्याणि द्न्पन्तिए्नस्मन इति एत्रा्पुकतया गणाश्च युणान्तरमिति सूतरा्माह--कारणेति कतिष्यकारणनुणा- नामारम्मकलं सवषां देवि वीक्षायामायं व्युस्द्रयति--यदेतिं कसान इ, क्‌. 2 म. श्गास्विष्ठः 1२८. तह ३2. याप् घ, (प पत, ४०. 1 क. ख, "जिद १६२. अ. भूणप- 1५१, "यारा!

५३६ भरीपदेपायनपणीतत्रह्ममूताणि-- [अ०रपा०रपू ०११] | ( भपदोद्धवे काणादद्टान्तत्यास्तित्वम्‌ , अपि० २)

परमाणुगुणवरेषस्तु पारिमाण्डद्यं णके पारिमाण्डद्यमपर- मारमते यणुकस्य परिमाणान्तरयोगाभ्युपगमात्‌ अणुतह- स्वरे हि द्यणुरूवतिनी परिमाणे वर्णयन्ति यदाऽपि टे यण- के चतुरणुकमारभेते तदाऽपि समानं अणुकसमवयाधिनां शङ्ा- दनामारम्भकत्वमर्‌ } अणुत्वहस्वतवे तु अणुकसममायिनी अपि नेवाऽऽरभेते चतुरणुकस्य प्रह्छदीर्घत्वपरिमाणयोगाभ्युपगमात्‌। यदाऽपि वहवः प्रमाणो वहूनि वा बणुकाने अणकसदहितो वा परमाणुः कायमारभते तदाऽपि समामैपा योजना 1 तदधे यथा परमाणोः परिपण्डखात्सतोऽण हस्वं णुकं जनायते मद- दीं त्यणुकादि परिमण्डलम्‌ यथा वा बणकादणो- स्थाच्च सतो महीयं त्यणकं जायते नाणु नी हस्वम्‌ ! पएवं चतनाद्रद्यणोऽचेतनं नगज्लनिष्यत इत्यभ्यपगमे ङि तव च्छिनिम्‌। भथ मन्यसे विरोधिना परिमाणान्तरेणाऽऽकरान्तं कार्द्र्पं (~

क,

यति--परमाणषिति } अम्युपगममेव प्ताषयति--अणुत्वेति ! इत कपिपयगृणा- नामेवाऽऽरम्भकष्वमियाह--यदाऽपीति दणुकेऽधिकरणे द्विशब्दस्य भावप्रपान- चव द्वित्वे ते खाश्नयाणां चतुणा व्यणुकानां चतुरणुकारम्भकत्वाततद्‌ारम्भे विव- यते हि द्वित्वं हित्वा तदाधाराणं व्यणुकानामारम्भकत्वेम्‌ अथ गाऽणुक- मिति य्यथुकमुक्तं ते दवित्वाबच्छिन्नि यदा द्वितवप्ठंटययाऽवच्छिचेति तदा द्ध पयावितिव व्यणुके इत्यक्त व्यणुकचतुष्टयं प्यते एवं चतुणां दयणुकरानां चु- रणुकारम्भकत स्थित तद्तानां गुणानां तुस्यनातीयारम्भक्तेखकः सर्मरणानाम- नार्म्भकत्वे देतवन्तरमाह--अणसेति व्यवस्थितां वैरोपिकपकनियां प्रददा सयवध्ितां दशयति--यदाऽपीति कारणगुणानां केषांचिद्ारम्भकत्वं ॒प्ण- भिति प्मपां तुस्यमिद्याद--तद्‌ाऽपीति ! ल्यवस्ितामन्यवनित्त परप्रक्रिया- त्वा पून व्यकुवन््यमिचारमाह-- तदेवमिति तत्तत तस्यां परकरियायमिव- म॒क्तप्रकारेणेति चाकत्‌ } जञ्यव्यतप्रक्रियामाध्रियाक्तं परददिलयादि वाक्षान्दोऽ- रक्ताणृहस्वसयतमुचयायं इति व्याचे- यया तैति 1 नाणु जायते नामरि इषं नायते ज्पणुकारिति योजना 1 पारिमाण्दरयादन तुर्यनतीयानारम्भकछे पद्ध दाटान्तिरमाद--एयमिति ानतपपम्यं चोदयति--अपेति जगलयपरि तुयं

ष, ` अद्न्बन्प------------ त॒ {२ द्र म, `णुक्रा

~ कि जा ३२. एनोत हर नातं दए, र्द पुनि हर" गक. ज, भु,

[अणेपारर्स॒०१ १।अनन्दणिरिछितटीकासंवरितद्करभाप्यसमेतामि | ५२७ ( आग्रदयोख्वे कणाद्द्शन्दस्य प्तिवम्‌, भपि० २)

यणुकादलयतो नाऽऽरम्भकराणि कारणवतानि परिमाण्डसपादी नीलन्युपगच्छापि तु चेतनाविरोधिना गणान्तरेण नगते आक्रान्तस्वपस्ति येन फारणशता चेतना कायं नेप्तनान्तर नाऽऽमते हयचेतत( नाम चतनाविसेधी कथिणाऽस्ि चतनाप्रातिपेपमात्रत्वात् तस्मासपारिमाण्डरपादिवेपम्पासा- प्रात्त चततनाया आरम्भकरवमिति 1 मेव पस्था; यथा कारणे विद्यमानानामपि सरिमाण्डस्पादीनामनारम्मकत्वमेषं चैतन्य- स्परापद्यस्याश्नस्य समानतया परिपाणान्वपकान्ततं पारमाण्डरपाद्‌नापनाररम्भकत्पे कारणं प्राक्पसिमाणान्तयर म्पाप्पारिमाण्डरयादीनापारम्पकत्वोपपत्तेः। आरेन्यपपि कार्यं

द्रव्य भागुणारम्भारसषणमाभपगुणं तिप्रतीद्यस्यपगपात्‌ परिमाणान्तसरम्मे उयग्राणि पारिपाण्दल्यादीरनीलतः स्वस- मानजातीयं पएरिमाणान्तरं नाऽऽरभन्ते परिमाणान्तरस्पान्यहे

रत्वाभ्युपगमातु "कारणवदुसखाकारणमदखासययाविदयेपाच

(ननन

विरोधिगरुणाकरानतत्वमिलयाशङ्कयाऽऽह--न स्विति } अकेानायाश्रेतनाश्रिोधिम्या गति मवाचेतनायाः सनातीयानारम्भकतेचयाशङ्कयाऽऽह-- दीति पिरेष्युण- प्रचचतेनाया. , सपिारप्यात्वारिमाण्डस्यादेरवेपम्य मत्वा तत्फटमाह--तसादिति सानवानस्वीति प्रययस्य बद्धिवुच्युपघानधीनस्वाचेतत्यस्य स्व्पच्येन मृणत्वा- पिदधो विशेषगुणतव्य दूराितत्व मत्वा विवकषिताक्े दृ्टानपिद्धिरिलाह-गैव- पिति खलमावादेव पारिमाण्डस्यादीनामनारम्भकत्व कं तु विरोधिगुणस्मिषाप्त्‌ चैतन्यश्य तु तदमावाद्रोरम्मकतेदाशङ्कचाऽऽह~--म चेति [ उत्पन्न परिमाणन्तरं विरोधि वतीति किमिति प्रगिषे तदतप. स्वकार्य पारिमाण्डस्पादि नाऽऽपमते ततः स्यभावा३ेद त््पानारस्भकतेति भाव जायमान दव्य परिमाणवेदेव नायते तेनानते- काश्रदिनारम्भकतत्व परिमोण्डस्यादेरित्याशङ्याऽऽह--आरन्धपिति परिमाणादि गुणारम्पे कार्यद्रम्यस्य प्तमवायिप्येन पृवमाकिष्वधोभ्ये प्रागेव तदारम्मात्पासििाण्डस्या दररिम्पक्रावावकाशोऽसीय. 1 अणुत्वाचारम्भे व्यवृतत्वा्पारिमाण्डल्यादे सना तीयानास्स्मकतेप्यान्नङ्कयाऽऽद-- चेति त्त्र हेतु -परिपाणान्त्‌स्येति कयमन्यहेतुत्व तन्नाऽऽघोक्तिमुदाररति--कारणेति बदुमिर्धगुकरव्ये =पगु- कु "दायते ज. "दौन्यभ्यु' क. समता" चस ट, "दन्यितत ।५द, न, -नर्वोप | ड, णक्षितिऽसेो

५३८ ` ्रीपेपायनपणीतव्रह्मसूत्राणि-- [अ०रेपा०रपू०{१] ( असदशोद्धवे काणादद्टन्तस्यास्ित्वम्‌ , भधि* >

महत्‌ '” [ पै सू० ७-१-९ ] « तद्विपरीतमणु '” [बे° सू ७-१-१० ] “५ एतेन दीर्थत्वहस्वलने व्याख्यति "” [ वै० सू° ७-१-१७ ] इति दि काणमुजानि सूत्राणि संनिधान- बिरोषात्छुतधिस्कारणवहुत्वादीन्येवाऽऽरभन्ते पारिमाण्ड- स्यादीनीर्युस्येत द्रग्यान्तरे गुणान्तरे बाऽऽरभ्यमणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविङ्ेषात््‌ ! तस्पार्स्वभावादेव्‌ पारिमाण्डट्यादीनामनारम्भकत्वं तथा चेतनाया भपीति द्रष्ट ज्यम्‌ संयोगा द्रव्यादीनां बिलक्षणानामुत्प्िदशेनात्समान- जाती योखत्तिव्यभिचारः द्रभ्ये प्रकते गुणादादर्णप्रयुक्त मिति चेत्‌ दृष्टान्तेन विखक्षणारम्भमात्रस्य विवक्षितत्वात्‌ |

कादौ यन्मह्यं त्य व्यणुकगतं बहुस्वमप्तमवायिकारणं कयेद्ररयं समवायिकारणम्‌ यतसुनरयःपिण्डेन प्चाशषत्पेनाऽऽरञ्पे कार्य तवित्ययमुषटम्यते तन्महे पिण्डस्य प्रचयः संयोगविरषो हेतुः महद्धिरवयवेरारव्ये पट यन्महत्वं तष्य करणमहं हेतरिति चिभ्यः कारणेम्ो महच्छमिवयर्ः यत्कारणबहुत्वादिम्यो महच्च ञयणुकादो जातं तत्तो विपरीतं यणुकगतमणुत्वमीश्वरपिन्षावुद्धिजन्यपरमाुनिष्ठद्वत्वापरमवाविकार- पाटूत्पयते तदाह--तादि ति द्वित्वमह स्बहत्वप्रचयेम्यो यथासंभवं ह्वत्वदीवत्व- योरत्पत्तिरित्याह-- पतेमेति ! समस्तेन प्रक्ारेभेति यावत्‌ 1 ननु पासमिण्डस्यादीति संयोगादिमि्येवहितानि कार्यद्रव्ये, समानजातीयानारम्भकाणि प्रचयादयस्तु कारण. स्थास्तनिष्ठकाय॑द्रभ्यस्य संनिहितत्वा्तत्र भरच्वाद्याशम्भकास्ततो ख्यमावादनारम्भ- कत्वं पारिमाण्डस्यादीनामिति त्रत्राऽऽह-- न्‌ चेतिं। गणो गुणिनि प्मवेनरो म्याप्योऽ- न्याप्यो वा प्तवेया कारणस्यत्वं गुणानां कायारम्मे निमित्तम्‌ निरकयवाणुगु- णानां घंनियिरपेनिधिवोऽऽरम्भेपयोभी संमवतीति भावः परिशेपतिद्धमवमाह-- स्मादिति टषएटन्तमुपसरहत्य दाछन्तिकमुपप्रहरते--तयेति किं कारण गणाः सजात्तीयानामिवाऽऽरम्बकाः किंवा विजातीयानामपीति विकरप्याऽऽयं प्रल्याह-- सयोगाचेति चेन च्य द्रव्यं जगतोऽचत्तनस्य प्रमवायिकारणामिति प्रकते चेत. नमप्यचतनापादान दएपिति दषते वक्तस्ये संयोगमुमोद।हरममयु्तमित्ति ङत्त- द्रच्प इत्ति। अद्वव्यादपि प्रयोगाचया द्रन्यं नासते तथा चेत्तनादेचेतनं स्यादिवयेतावन्मा- भतिषएमिखाद-- नेति \ दछान्तदार्छन्तिकयोः वेया स्ताग्ये नासि मानमिल्ाह--

~~~ ~~~ नमन

, भः भपिद्रः1२फ. द. का्येद्रः। 3 प, गणस्य स्च, समवायो ^ युपाना सः 1 क, "म्ेएत्य कि

[अनपा०२९०१ १[आनष्दगिरिकृपरीकाप्वछितयाकरभाष्यसमेकानि | ५३९

भहदयद्धवे काणाद्ष्न्तस्यारितप्यप, अधि° २)

मे द्रव्यस्य द्रवपमेवोदादतम्यं गुणस्य वा गृण एषेति कथिभि- यग देतुरस्ि सूप्रकारेऽपि भवां द्रष्य गुणपूष्ठाजद्चर 'प्रद्यप्ताप्रयक्षाणममत्यक्षवात्संयोमरय पश्चाद ने बिद्यते" [ प° सृ० ४-२-२ ] इति पया प्रलक्तामल्योर्ूम्याकाः शयोः समवयन्पंयोगोऽभसस्त एवे मसक्षप्रसकेए पचस भूतप समबयच्छरीरममत्यक्षं स्यत्‌ प्रक्ष हि शरीरं तस्मात्न पथवभौतिकेपिति एतदुक्तं भेवति रणश्च संयोगो द्रव्यं श्प रम्‌ ^ दृशयते ठु » [ मू० २-१.६ | इति चात्रापि विल- कषणोदपत्तिः परपथिता नन्वेवं सति पेनेकेतद्रत्‌ मेति मः तत्सांस्यं परतयुक्तमेतश वैशेपिकं मवि न्यतिदेशोऽपि समा

मन्यायतया कृतः एतेन विष्टापरिप्रहा अपि व्याख्याताः; ' [ चर० सू० ५-१-१२ ] इषि सलयोषत्‌ } तस्यैव छ्वयं वे पिर्दधक्रियारम्मे तखरियानुगतैन निदशेनेन प्रपथः छतः ११ (>;

2 ्ागा्कायावकयरयरययात गेण मिषः

न्‌ चैति देवटमयमल्माकमनियमो मवतमपील्याह--सूतेति |. प्नं व्यच यथेति कथमिदं सूत्र नियममङ्गोपयोगोल्याशङ्कयाऽऽद--एतदिति कारणस्थवि- ओेषुणानां तुद्थारम्पकतं गुणमातरस्येाशङ्कयाऽऽह--दृदयते त्विति तसत॒मतनीदपोतारिरूपणां विरोपगुणान्ममाे तत्कार्ये एदे विनातीयनित्र्पार्म्मक- साम्युपममान्नायमपि नियमं इति भवः ताईं गतार्भत्वादिदमपिकरणमनारम्यमिप्ि शक्ते नन्विति तितकामेदोत् पौनरकतयमिल्याह-- नेतीति तयाऽपि त्रिश. परियहाधिकरणेनं पुनरुक्ति रिति शङ्कते---नन्विति ! त्न कारणं कायादूनपत्माण- पिति नियमो निरसोऽत् त्‌ कारणविगरोपगुण्य कार्थ तु्पारम्मनियम निरस्यते इति प्रयपि पनरक्तिपरिहरि रीतिष्म्कृतं जामिलमुेऽऽह-- समिति तस्यव प्यतरश्येति यावत्‌ वेरेिकपरक्षारम्मप्तरीयशद्धानतस्य आानिमूलतव्ताधनम- ममः तत्मकरिया वैरोपिकप्रकिया पूर्वोक्ता तल्याभनुगतं निर्धने परकीयरेदुवयभि- धारोदाहरणं तेनेदय्थः ११ (२) _.____ _„_-~------~---------~ दज. न.त ।२ङ.ख. "द्स्यतेतः २ष.ज. नः "नेवत गक. सज, म, "कपरीक्षारः १५ क. ल, ६, ष्द्‌दपे" & क. "स्न

५४० श्रीपदरैपायनपरणीतत्रह्यसूत्राणि-- [अ ०९१० एम्‌ १२]

( परमाण॒नां सयोगेन जगदुत्पत्तेयुक्किविषूद्वत्वम्‌+ अधि ° 3 }

उभयथाऽपि कमातस्तदभावः १२॥

इद्‌ाचीं परमाणुकारणवाद निराकरोति सच वाद इत्य सम॒ततिषएति पटादीनि दि लोके सवियवानि द्रव्याणि स्वामुमते- रेव संयोगपचिैस्न्त्वादिभिद्रव्यैरारभ्यमाणानि दृष्टानि त्ता मान्येन यावक्किचित्सावयवं तत्सर्व स्वातुगतैरेव संयाोगसिपसते- स्तेद्र॑व्येरारव्यभिति गम्यते चायमवयवावयविव्रिभागो यतो निवतेते सोऽपकपेपयेन्दगतः परमाणुः स्थं वेदं जगरद्धिरिसमु-

वैरोपिक्गुणारम्मानुमानेन्‌ समन्वयस्य प्राप्‌ ह्धिकविरधं परिद्टय तन्पत्विरोधं परै. तुमारमते--उभययेति नाख प्रासज्धि कानन्तराथिकरणेन संगतिरेति भैन्वानः प्रधानं चेतनानयिष्ठिते चेत्कारणं तहि परमाणवस्तदयिष्ठिता भवन्तु तयेति व्यवहितेन संगतिं गृत्वा तात्पयमाइ--इदानीमिति वैरेपिकराद्धान्तस्य भरानितिमूरत्वोक्त्या तदीययुक्तितिरोधं निराकृत्य पमन्वयदृढोकरणात्पादादि यतिः पूर्वपस प्रामाणिकपर- कीयदाद्धान्तविराषे प्तमन्वयस्यापिद्धिः प्तिद्धान्ते तत्मामाणिकत्वाप्निद्या अन्तेन तेन विरोषामवे तत्सिद्धिरिति फम्‌ परमाणुभिर््यरुकादिक्रमेण वेततनापिषितिरारन्धं नम- दिति वैशेपिकराद्धान्तो मानमूलो अन्तिमो वेति विप्रतिपत्तेः संशये पू्क्षमाह-- चेति परामान्यतो दषं वक्तु व्यात्तिमाह--प्दादीनीति खानुगौौः खप्तमवाय- परतियोगिभिरित्यभैः मिथोयुक्ततन्त्वादीना पययारम्मकत्वम्तमवाय्यमावादिति वत्तु प्ंयोगतचिवैरित्युक्तम्‌ यत्कारय्रम्यं तद्वि्लि्टदरभ्यारव्धं यथा पटादीति स्यात्त मुकत्वाऽनुमानमाह-तदिति तेः पटाद्विमिः सामान्यं कारयद्रव्त्वं तेनेति यावत्‌ कचि- तत्ाक्यवद्रन्पमिति क्षिखादिचतुष्टयमुक्तम्‌ स्वानुगतेरि्यादि पूर्ववत्‌ वैत्परव्येरिति वस्ुतश्चतुिषपरमाणुक्तिः विमतं खपरिमिाणादणैतरपरेमाणहयोगसयिवसमानजाती- यानेकट्रग्यारन्धं कार्यद्रव्यत्वा्दूदादिवदिदय्थः। कथमेतावता पररमाणच्ठिद्धि्ततराऽऽह~ चेति! सरिकिचित््तावयवं व्णुकप यन्तं तत्सवेमेवमारन्धमिल्नुमानभरवृततेरणुपरिमाण। निरवयवाः कायद्रजयेण पाधिवत्वादिना तुस्या निलया वहव्ाणवः पावयवानामारम्मकाः; तिष्यन्तीलषैः जनायनन्तत्वाज्गवो हेलराकादक्ाभावान्न परमाणनुस्लच्छरणमिति हत्वकषद्धिमाशङ्कयाऽऽह-- पुन चेतति विमतमायन्तवत्घावयवत्वास्य्वदिलर्भः काये्वेऽपर खनावदिवोसत्तनं कारणाकाद्रत्याश द्य वित्‌ तकारणद्ध दा्दल्या्-

4 | यै [ नी कपट द. दिक वि' 1२८. उ. नते।३त, धुर ॐ, ठ. द, श्दूषट्य* 1

(भ०२१०२्‌० १२] आनन्दिरिकृतदीकासंवलिततदांकरमाप्यमेतानि। ५४१ ^ पमाभूनां योगेन जगदुसत्तरयुखिविरुद्रलम्‌ , आधि० ) |

दिकं साषयवं सावयपत्वसाऽग्रन्तवद्‌ चाकारभेन कायण भवितव्यपितः प्रमाणपो जगतः कारणमिति कृणभ- गभिमायः तानीमानि चत्वारि भवानि भु्युदकतेजःपषना- ख्यानि सावयवान्युपरभ्य चुव्रिधाः परमाणवः परिकसप्यन्ते तषां चापकरपपयन्तगतत्येन परतो विभागा मवाद्विनदयतां एषि. व्यादानां परपाएुपय॑न्तो विभागो भवति पखयकालः ) क्त; सगकाले वायपरीयेष्मणष्वरपपनं कपोतपयते वत स्वा्र- यपणुमण्वन्तरण संयुभक्ति ततो यणुकादिक्रमेण वायुषपयते एवमधिरेवमाप एवं एृथि्री एवमेत शरीरं तेन्धियमिेषं सवम जगद्णुभ्यः संभयति अणुगतेभ्यश्च रूपादिभ्यो व्यणु- कादिगतानि रूपादीनि संभवन्ति तसनुपटन्पायेनेति काणादा [न मतपदिद्याह--न्‌ चेति तचे “किमित्याकाडक्षायां प्तावयवघ्य सखतेोरपपरिमाणार- म्पत्वहणेरणो मृकारणमिति काणदिऽमिप्रतवानिल्याह--इद्यत इति ते कति विधा इति पनाऽ5ह--तारनति चत्वारीत्यवयविमूतामिप्रायं पञ्चममूतसयावयत्रामा- वात्‌ { तेऽपि रत्वादनिदयाः पटवदित्या्र ङ्य ऽऽद--तेर्पा चोते काएणविमग।- फारणविनाक्षाद्रा कार्यद्रव्यस्य नाशस्तदमावादणुनित्यत्वं तदभाव्ाणुपरिमाणतारवेम्यं कषिद्धिधासं परिमाप्रतेरितम्यत्वान्पहत्परिमाणतास्तम्यपदितव्यनुमानान्महापकपवि- धआन्तिमपित्वेनाणूनों पतो प्रिमामायोयादितयः } एकद्न्यावेपे परयः कथमन रदरव्यशपे स्थाद्ित्याशङ्कय कार्यद्म्यमाधस्य युणपन्नाशो छ्य इयाद--स इति पटिनममाचटे--तत इति 1 अद्टपितमद्टते्ञपयोगपिसप्िति यावत्‌ कमा. पमवापिकारणं कार्यपाट--तदिति संयोगादसमवायिनो यणुकोत्यततौ यणुकेम्प- <पणुकरादिजन्मेल्याह--तत इति वायावुक्तं किट मूतत्रयेऽपिदिशति --एवमिति | पूलासचिवद्धतिकोलन्तिमाद--ए वमति द्रन्ोत्पि निगमयति--पषृमिति यणोतपत्तिकमं सुचयति--अणििति उक्तपकमस्याटौकिकलवं वार्यति-- दन्त्विति तन्तुभ्यः पथक्तम्यो महान्पये जायते तन्तुगदाचच सपदिष्तन दादि एं तेन दृ्टान्तेनोचप्मकमधी रियर; पवपक्षमुपरहरति--इति काणादा इति। पमागुमटधकारणत्वत्य प्रापाणिक्रलादरथदरसति विरोधः सरमन्वयस्येत्येवं तमनु

"---------~-_--____--_--------~-------------~-----~--~-~----~-~----~--~-~-~_

क, त्र [| $ दह, जन, घ, ^्त्रादायः [॥ ड. कन भूम्रत्तजः 1३ कं ज,द, सवां * द. ने, एव" 1५ फ. ठ. ६, भनि) षट

५४२ धरीपपायनप्रणीतव्रह्ममूत्राणि-- [अ०रेपा०२पू्‌०१२] ( परग्राणरूना सयोगेन जगदुलततेयुकिरिषद्धतलम्‌, भपि° ३)

मन्यन्ते तवेदमभियीयते विभागावस्थानां तावदण्मां संयोगः फमोपेत्नोऽभ्युपगन्तव्पः कमेवतां तन्त्रादीनां संयोगदशनात्‌ कर्मः णर कायंसाननिपित्तं क्रिमप्यभ्युपगन्तव्यम्‌ अनभ्युपगमे निमि ताभावानाणुष्वायं कमे स्यात्‌ अभ्युपगमेऽपि यदि मयत्नोऽभि- घातादिवां यथा खं प्रपि कमणो निमित्तमभ्युपगम्येत तस्यासं- भवननेवाणुष्वायं कमे स्यात्‌ हि तस्याप्स्यायामासगुणः प्रपतनः संभवति ग्ररीरामावात्‌ 1 शरीरमरतिषठे हि पनप्यातपनः संयोगे सल्यात्मगुणः प्रप्त जायते एतेनाभिघातायपि श्रं निमित्त मरलाख्यातग्यम्‌। सर्गो ततरकारं हि तत्सर्वं नाऽऽचस्य कर्थम निमित्तं संभवति। अथादृषमा्स्य कमणो निमित्तमिच्युच्येत तत्प- नरासपप्तपत्ायि दा स्यादणुसमवापि वा “उभयथाऽपि न"अदृषएनि-

िद्धान्तमाह- तत्रेति यत्ताव्दणम्यः प्युक्तेम्यो व्यणुकादिक्रमेण जगज्सेत्त त्नाऽऽह--विभागेति अस्तु तई तेपु कर्मकरतः संयोगस्तवाऽऽटः--कर्मणघ्रेषि तचाम्युपमभ्यते वा द्वितीयं प्रलयाह--अनभ्युपगम ईति यचणुनां पयुक्तानां जगदेरम्भकव्वं प्रामाणिकं तदा समन्वयस्यायीद्धिरोधो तदति आधे सम परमा णवो सुयुक्तः कभैदुन्यत्वादातमाकाशवतते कर्मशन्या्लद्धेतुरीनत्वात्द्ददिलर्ः आयकमेहेतोरिटत्वाद्ेतुखपिद्धिरिति कद्पान्तरमाशङ्कय निमित्त दमदषटं वेति विक- र्या ऽऽदयप्नुक्दति-अभ्युपगपे ऽपीति यवेदा्ीं देहवे्टाया दृ यत्नास्यं निमित तर्चठने पवनामिवातः रारादनोदनाद्वि तथाऽणुप्वाघकर्मोसत्तो यदि वंविदं निमि- तमित्य ; अभिवतादीस्यादिशब्डदेन नोदनगुरत्ववेगसियितिस्थापका गह्यन्ते क्रिया. विशिषटद्व्यस्य द्रव्यान्तरेण पेयगविशेपोऽमिवातो यथेदयमितनिपतितमुप्र्योृलरेन सयोगः। नोदनं ्ु सयुक्तस्य सत्नविरोषापेक्षः एव हयोमो यथाक्ञेपानुकृखयत्नपिक्चः पनद्धकरशरप्तंयोगो नोदनेन तुद्ययोगकषेमः सेस्कार इति विवेकः तत्रास्य स्वैख दटथ॒त्तरकाढत्वान्ाऽऽ्यकमहेतुतेवयाह--त्स्येति आदि्गे यल्नायोनं हाषयति- हीति जात्ममनःत्रयोगस्य तदा भावात्तनिमित्तप्रयत्नस्य कथमनत्रायोगोक्तिस्त- नाऽऽह--शरीरेत्ति प्रयल्नोक्तन्ययेनामिवातता्यपि निरस्यति -- एतेनेति एत च्छव्द्क्त स्फारयति सर्गेति 1 कल्पान्तरं शद्धते--अयेति यति--ततपनरिति नडत्याऽऽत्मनोऽटृ्टा्नयत्वमिच्छतामणवस्तथ प्यणुप्तमवापि वेत्युक्तम्‌ कस्पद्धयमविञ्चेपेण करदविषण मल्याह्‌- उभयेति | जचेवनत्यऽप

ज. त्युच्यते त*1 ख. च, "दत्व 1 ३क्‌,सु. ट, ड,

दु षयित विकल्प- [ ज॑ स्युरि. | अचेतनेऽपि

कष्ठ 1 ४. ख, ठ. इ, "तयः

[०२०२६०१ २]आनन्दीर्कितटीकापपणितशंसरमाष्यसमेताने ५४ ( परमापुनां षयोगेन जमहुतक्तेवुिविरुदलम्‌, अधि" ३)

पित्तमशुपुकमे"अपकलपतादछप्याचेतनत्वाद्‌। हचेतनं चेवने- तानपि द्नित स्तयं पररतेति भवतयति वेति सास्यभक्रियायाम- भिदितम्‌ आस्मनथामुलयन्नयेतन्पस्य तस्यापयस्थायामचेतन- स्वात्‌ आतमस्तमवायिताभ्युपगमाच नाश्पणुषु कमेणो निमित्तं स्यात्‌ असंबन्धात्‌ अद्कतता पुर्पणास्यूरना सन्ध इति येस्सवन्पसातयासषत्तिसावलपरङ्गो भियाप्रका- न्तराभायात्‌ तदेवे नियतस्य कस्यचित्कमेनिमित्तस्याभावान्ता- णुष्वायं कर स्यात्‌ कर्माभावातनिवन्यनः संयोगो स्यात्‌। संयोगाभादौच वन्नियन्धनं वअणुक्रादि कायजातं स्पात्‌ संयोगश्राणोरण्वन्तरेण सर्वादयना दा स्यादेकदंशन वा सबौरमना चेदुषययादुपपततेरणुमात्रसपरसङगो दएविपययप्सङ् भदेशचवतौ द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य इषखाद्‌

तो कर्मृनिभित्तेत्याशद्धय स्वतस्नं नेतनाधिषितं तत्तथेति किकरप्याऽऽं निएर- न्‌ हीति द्वितीये तज्जीकपिषितमीधरानिष्ठितं वा नाऽश् इत्याह-- आत्मनेति 1 नेतस्स्य नित्य्तमिदितत्रया कदानिपरृत्तिेतुप्वायोगात्तन्पि मिमिचानतरकरपनेऽनपत्यानादिति चकारार्थः अुप्तमवायित्वपन्लं विक्षेपो निर-

प्यति--आतयेत्नि 1 अदएस्याणुधिरसबन्धादवद्धस्य हेतुतवेऽिपपतादियाहं -- असंषन्धादिषि अगुपतयुकतालपवेतलददस्यशुभिः सैयुकतप्तमवायादर्वन्पात- द्विरिति श्ते--अदटवतेति अत्मनि सषेगतलेन सदाञ्युतवन्पादुपदु- पेविच्छितिरिति दृपयति-- संवनधेति जपवात्मगोः पेयोगप्वाुकर्मनल तलः पहपातत्यात्ययृतित्तवत्यिति माव; | ययागन्तक्रः सभन्धल्तघ्य तरिं निमित्तमदए- मन्या तत्र दयोगहेतकर्निमिततादएपिक्षायामन्योम्यश्रयतेति मला निमिततन्दर प्रत्याह नियापक्कान्तरेति कमनिमित्तामवं तषफष्च निगमयति---तदूवमिति प्रयतं सफटमुपकषद्रति--रमति सेयोगामावकलमाहि-- सयौ 7ति हेवमा- पादणुपु प्तयोगातुपपत्िरक सप्रति वेपु पैयोगललरपमेवायु्तमिस्याह-संयोगवति परोत्मना एयोमे परमाणविकसिि्णवन्तरानोमावातत्तंयोगिन्तवव्यादे माकर" वभण्वन्तराण्यपिं तसिये परमान्तीति कार्थ पयिमायेगत्तद्याणुमात्रतापत्तिरिवहि-- पर्वालजेति ! कैव दोपान्तरमाद--रेति प्रपमेव प्रकटयति पद रोप्ति )

१. ज. द, शि भति! इ" ज, सम ३२ शाति" मः 1 2, "कात्तर्ति |

|

५४४ भ्रीपद्वपायनपणीतव्रह्ममूताणि-- [अ०र्पा०रप्‌०१९] ( पररमापूना प्रयोगेन जगदूत्पत्तयुकिपिष्धत्वम्‌, भि १)

एफददन चे्पापयपत्यमसङ्ग; परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत्‌ करदिपतानापवसत्वाद्‌वस्ेव संयोग इति पसतुनः काय॑स्यासमवायिकारणं स्याद्‌ अप्तति चातपवा- पिकारणे अयणकादिश्ायदरय्यं मोखथेत पथा चाऽऽदिरम निपिचाभायात्संयोगोत्परययं कमं नाणूनां संभवयेवं मदाप्रल- येऽपि पिभागोत्पस्यथं कम नैवाएूनां संभरेत्‌ हि त्रापि फिचिन्नियते तन्निमित्तं एमसि अद्एपपि मोगपरसिद्छधं प्रलयमसिद्ययेपितो निमित्तामावान्न स्पादणुनां संयोमोत्प- सर्पं विभागोत्पस्यर्यं वां क्म अतश्च संयोगविभागाभावातत- दायत्तयोः सगैप्रलययोरभावः मसभ्येत तस्मादनुपपन्नोऽयं परपाणुक्रारणवादः १२

चा 0

दितीयमनुनाध्प दपयतति- एकेति कसितदेरोपगमादिषएटपरत्ति दद्धते--पर्‌- माणुनापिति अवयवानां करिपतत्वे स्योगतत्कायैयोरमि तथात्वादपततिद्धान्तः स्पादित्याह--करिपतानामिति मा भूदसमवायिकारणं कार्थिद्धिवामरेत्य- ' राङ्कयाऽऽद--असतीति मावरूपकाये न(तमवाधिनं विनेति वर्त द्रम्पप्दम्‌ काणादानां ्गप्युत सूं योजयिता प्रलयप्रकारभ्युक्तावपि मूत्रं योनयति--

यथेति, कथम्तमवः प्रटयात्मागव्यायां विभागोतपाद्ककर्मनिमित्तस्य सवत्यापरि

सभवात्तत्तारं दृएटमदृष्टं वा नाऽऽ इ्याह- म्‌ हति तत्रेति प्रख्यप्रयोजकषि-

मागहेतुकमोक्तिः ! अपिः पगृहतुपयोगनिमित्तकदटान्त्ः 1 रिचित्प्रटये कदा चिदमिवातादियोगेऽपि नापर्यायेण सकरटये तदसि नियामकामावादित्याह--निय- तमिति द्वितीयं दूषयति--अदृमिति देहादिखयारम्भे दुःखमेदमोगेऽपि प्रमि- 710 त्तः क्‌

गपादिलये तदभावान्न तस्य तिति भावः ! अए्नाप्ुद्यत्यन्त्यस्य गा (गामत्तमस्तिषान या 1 जत्ति वेदृषमच्छं वा इष्टमपि यलोऽमिषा- अद्मि परमाणष्वात्मनि वा प््ेथाऽपि सेयोगोत्य् विमामोत- स्यथमुमयथाऽपरि कमे कर्माभावात्तयोः सरीप्रटययोरमावः स्यादिति सत्रयोनना- ुपदरति--अत ईति 1 परमपणुवादे पी चवोगात्तस्य सिद्धा भ्रान्तिमूखतेति निग- मयत्ि-- तस्मादिति १२

-------------__

*ज.च।>३.न्‌, "तयोः।३क.त "वप्र

(भ०रपा०२य्‌०१३]आनन्द्गिरिषतदीकादवसितकषंकरभाप्यसमेतानि ५४५ ^ प्पमागूनां योगेन जगदुततेर्ुिपिषदत्वर्‌, भभि,

समवायभ्युपगमाच साम्याद्नवस्थितैः १३॥

^“ समदायाभ्युपगमाच " ¢ तदभावः इति भकृतेनाणु- देनिराफरणेन संवध्यते द्वाभ्णां चाणुभ्णां अणुफपुत्पथमान- मत्यन्तभिनपणुभ्यामण्वोः समवेतीरपभ्युपगम्यते भक्ता मे चेषमभ्युफाख्छता दक्यतेऽणकारणेता सपथयितुम्‌ फुर;

` “साम्यादनवस्थितेः” यथैव द्षणुभ्यामत्यन्तमिन्नं पव्ययणुकं समवायरुक्षणेने संवन्पेन तास्यां पवध्यत्‌ एवं सपवायाऽपि सपवापिभ्योऽ्त्येन्तमिन्नः सन्पमवायरक्षणेनन्पिनैव स॑व- म्धेन समवायिभिः संवध्येतायन्तमेदसराम्यात्‌ ततथ तस्य तस्यान्योऽन्यः संबन्धः करपयित्तन्य इस्यनवस्यैष भसध्येत्त नन्विह मखयग्राहञः समवायो निले एव समवायिभिः

दते नाप्रबद्धः संबन्धान्तरापेषो द| ततश्च तस्पान्यः संवन्धः पमवायष्ठीकौरादपि परमाणगदप्यायुक्तत्वमाह--सपवायेति पत्र व्याच्-- प्पव्‌[पेति } वदमागोऽन सर्गीमावो उयामायो वा नेोमयत्नापि समवायाम्युपगमो हेतुरियाशद्कयाऽऽह--अणुवादेति तस्य नियकरणमपतमवस्लेन समगापाम्बुपग- मस्य पंमतिरिलर्भः तदभ्युपगमे विमते--द्राभ्यामितति हेत्वयमुकत्वा तदमाव इति प्रतिज्ञां स्फदयति--न चेतति यथा पर्वाक्तत्वायादणुकारणता प्मर्धयितं शक्यते तथा यणकस्याण्मः पमवायघ्ीकारादिलन्न परभपूकं हेतुमाहइ--कुत इति पमचायः स्रतन्नोऽस्वक्त्ो वा } नाऽऽयः स्वत्नस्य षटकंतवेऽतिप्रतक्नात्‌ दवितीय परमाय सबन्धान्तेण समबायिपरेबन्येऽनवप्यानान्नाणुकारणतेति हत त्रिमनते-- यपेत्यादिना ¡ किमरापरागिकस्ेन स्मवायस्यायुक्ततवमुतानवस्पयेति ककि्याऽऽय दुषयन्नाशङ्ते- नन्विति द्वितीयं प्रयाह-- निलन एवकाराथमाह--नेति तेषाऽपि सबन्धानतरपिक्षायामनवस्येत्याशङ्कयाऽऽह--संयन्धान्तरति वारन्दो नमनुकदणा्ैः } अनवस्थामावं स्कोसयति--नेस्यादिना समवायः समवा यम्यां पबन्धान्तर्‌ मपित सनन्विर्तबन्धनस्वमावत्वादतः स्वमावदिव समवापितन्नः पमवायो तेवन्धान्तरोति नानवस्येद्यथः पषमवायस्व संनन्धिपररवणू्यस्वमावे

..__ („~~ ------~-~-------

१८. श. श्गह्वारणवा ! उ. म, पवादः स" २ज. ग्त्यन्त भि * जे, स्यन्त मिः) नद्यां भ्र ५६९ क. ट. “बन्धुः ज. ष्योन <. द, वाने।९के,स,

इ. "कारद्राराऽपि। १० ख. ४, ड, न्ज्यस्वाभिन्य

५४६ धरीपटूपायनप्रणीतव्रह्यसूवाणि-- [अण०्रपा०रपु०१४) ( परमापरनां स॑योगेन जगदुत्पततगुक्तिविषदधलम्‌ , भधि° ३)

फरपपिततव्यो येनानपस्या प्रपस्यतति ! नेस्युष््यते ¦ सरयोगो<. पेयं सति सयाभिभिनिदयसयद्ध एवेति समवायवन्नान्यं सवर न्थपपक्षेत ) अथाधान्तरत्वात्सयाोगः मंवन्धान्तरमपंषेत समवा योऽपि तेदयथीन्तरसवात्सवन्ान्तरमपे्ेत्। गुणत्रात्संयोगः सवन्धान्तरपपक्षत समवापाऽगुणस्वादित्ति युज्यते वक्तम्‌ | अपि्ताके(रणस्य तुद्यत्यात्‌ गुणपरिमापायाश्चातन्रत्वात्‌ तस्पद्धान्तर समव्रायमन्युपगच्छतः परतञ्यत्तवानवस्था प्रस- यमानायां चानवस्थायामकासिद्धौ सवांसिद्धदभपामणुभ्यां व्युकं नैवोत्पयेत्त। तस्मादप्यनुपपन्ः परमाणक्रारणवादः॥ १३॥

[नदयमक भावाद १४॥ अपि चाणवः प्रहृत्तिस्यभावां वा नित्तिस्भावा बोभयस्व- भावा वाञनुभयस्वभावा वाऽभ्युप्गंम्यन्ते गलन्तराभावात्‌ चतुपाऽपिनोपपयते। भदत्तिस्वभावते “नित्यमेव"भटतेः'.मावा-

दूपयत्ि- नेतीति तस्य स्वामाविके सवन्यिपारतन्व्ये संयोगस्यापि स्वतः सेयोभि तेन्रत्वयागात्तप्य प्ंयागिम्यां पतमवायकेटयना स्यादिति विपक्षे दोपमह- संयो गोऽपौति } कि प्रयोगस्य सैजन्धान्तरपिक्चायामथीरतरत्वं गणत्वं वा हेवस्तच्राऽऽ- यमाह अयाते } प्रमवायडऽपि तुर्यमेतदित्याह-समद्षायोऽपीति द्ितीयमाङ्ष- कयाञञ्ट्- चात ] अपन्लाकारणस्यात्यन्तमिन्नत्वस्येद्यथः प्तमवावस्य सब्र न्थिम्यां नात्यन्तमिनत्वं तथा तु गुणत्वमेव तदति समवायस्येतयाशङ्याऽऽह- गुणात हि गणत्वं संबन्धान्तरवक्षाहेतुः क्मादीनामपि तदयेक्चत्वारिदरभ; चयो

भत्तमवाययस्तुरयत्व फटतिमाह-- स्मादिति अनवस्यायां म॒लक्षयकासिविमाह-- मरप्तज्यपरानायां चति सूत्राथमुपप्तहरति-- तस्मादिति १३

पर्माणवदिायागे रेत्वन्तरमाह-- नित्यमिति इतश तद्वादापिद्धिरिति चकारा

थमाह--अपि चेति अनुपपात्त दृशायतुं विकर्पयति--अभणव इति न्युनरत्व

वप्यति-पर्पन्दते ! विकर्पचतुषटमस्यपपि दत्वं तनानातै---चवर्धत्ि ) तत्राऽञचत्य दुष्टत्वं स्पषएटयति- प्रतीति द्तायञनुपप्‌तत स्फारयह्ि- १. द. अन्न. ज्यत्ते!नः। कड. पश्चत्र मज

भज, केनात्र कृ, 0 क्षते | 4 आ, ऋम्य्र्न्गष्यः न्ष. गति दन्य द्ध, त्वि। क| ^ ~

(भ०२१्‌[*रमृ०१ ५आनन्दगिरिकरतरीकासवलितप्नकिरभाप्यषमेतानि ५५७ (मून सयोग जादुसरविरंदलम्‌, भधि° >

9 ¶रपामायमसङ्गः) निदतिस्वमरतेऽपि “निलयमेव" निदः भायात" सगोमावेपरसडः। उमयस्वभावत्व-च विरोधादपपञ्च- सम्‌ अतुमयख्मावत्वे जु निमितवसारशटविनिषसयोरभ्युप- गम्पपानयार्दृषदेनिपित्तस्य नित्यसंनिधानाननिभषटत्िमसे- कत्‌ मतेत्रदेऽप्यरषटादेनियत्तमर्ङ्गाद्‌ तसाद्प्यतुप- पन्नः परमाणुङारणत्रादः १४

रपादिमत्वाच विपर्ययौ दुर्धेनाद्‌ १५

साघयवानां द्रन्पाणापवयवनला विभज्यमानं यतः प्रसे विभागो सेभगरति ते चतुरिषा सपादिमन्तः परपाणवर्तुधि- पस्य रूपादिप्रतो सेतभातिकस्याऽऽम्भका नियाति यद्ो- पिका अभ्युपगच्छन्ति तेष(पम्बुपगमो निरालम्बन एष यतः "'हपादिपाद्‌”' परमाणुनामणुलनिलयस्वविपर्ययः प्रप्य परम्रकारणापेक्षया स्यलत्वपनिल्यतं तेपामपिप्रेतविपरीत्

निदत्तीपि तृतीय नोत्यानमेवेलाह--उभयेपि। चह परयाह--अनुभयेति। अदृष्टादि संनिदितमपि प्रवतसमिलााङ्कयाऽऽद--अतन्रसेऽपीति पक्षचतषएट- यनिपेधफटमुपपहरति--तस्मादिपि १४

पमाग्रन पमकोारणतं निपत्य निरवयकत्वारि निराकतुमारमे-रूपादीति

प्थय दश्चयितुं परमतमनुकदनि-- साग्रपदानामिति यतो येम्योऽवयतेम्यः पका पत्पर्‌ः प्सताद्धाकीत्ति यावद्‌ छपाद्विमन्तो खपरसगस्पस्पररोत्यादनकरमरेण रूपमा. दो वियति य्य एभ्य पर स्पर्शो स्पादिस्तदश्रया इत्यथः तेवां चतुरविध्य रृतु--यतुधिधस्येति कर्व्यं चवि काणेऽपि तकसवतीलरमः | तपं स्पशौ हेतुमाह--खूपादिपत इति कर्थ दृष्टं सितं कारणेऽपि ततल्ल्पक- मित्यथेः 1 आरम्भकानतरपेक्षायमनवस्थानात्ताऽऽस्मकाः स्युरिति मल्रऽऽद-- निदयाश्ेति परोप्यतिमनूय प्रत्या--स इति 1 मिरारम्बनवे हेतुः-यत इति रूपादिम्व पर्षव्यास्त्यर्भ पूर्ववद्यास्ययमर्‌ 1 विमिताः पाक्यवा नाक्षिनय स्मशितास- स्वदित्यनुषानत्वरोषगतेतरियश्चयतेलर्थः अणूनां प्राययवत्वादुक्तिन्यहितेत्याश्- याऽऽह--पृरमेति कारणद्सस्य नाशिष्वहेतुति तस्येव द्वव्यत्वविरोपितप्य पाव-

------------------~-~----~---~----------------- ~~~ +~ ------~-~--~---=-~--~---------~

„१ क, भेवाप्वु*( क. ज. 'दसमन्यम्‌ ३. ज. ज. श्द्गः ( चक, न्न. न, स्रः त" ।५क, स. "दीष्यासौ स्प! क, दैतुमाद-- त"

५८८ भीमहपायनपणीतव्रह्मसूजाणि-- [अ ०देपा०रमर० १९. ( पस्मापूलां योगेन जगदुपनते किविदद्धतम्‌, अभि ?

मापयेतेल्यथैः कुतः ! एवं रोके दषएत्वात्‌ यद्धि रोके रूपा- दिमद्रस्त्‌ शत्स्वकारणपेश्रया स्यखयनितयं दध्म त्था परस्तन्तूनपेकष्य स्थखोऽनिद्यश् भवतिं तन्तवशाभून- पक्ष्य स्थला अनिलयाथ भवन्ति तथा चामी परमाणवो रूपादि- पन्तस्तैरम्युपगम्यन्ते ! तस्माचेभ्पि कारणगन्तस्तदपेक्षया स्थृढा अनिदयाथ प्राप्रुवन्ति यच्च निद्यतस्वे कारणं तैरुक्तम्‌ ५५ सद्‌कारणर्वानिखम्‌ " { वै० सू० ८-१-१ | इति, तद्‌ पयं खद्यणुप संभवति उक्तेन भ्रकारेणाणुनाममपि कारणव- श्पोपपत्तेः यदपि निदत्त द्वितीयं कारणपुक्तम्‌ ““ अनिदय- पिति दिदेपतः प्रतिपेधामाषः " [ वै० सूर ४-१-४] इति, तदाप नवद परमाणुनां जित्व साधयति अस्ति

हि यस्िन्कर्सिमश्चिननिदये वस्तनि निद्चब्देन नयः समासो

नोपपद्यते पुनः प्रमाणुनिर्पत्वमेवापेकष्यते तन्छास्येद

नित्यं परमकारणं ब्य शब्दाथन्यवहारमात्रेण कस्यचि-

यवत हेतुत्वा्छतोऽनुमेति शङ्कते--फत इति पाधनम्यावि मत्वा सूञावयवमवता- रयति-पुवैमिति दशेनमेव विगशदयत्व्याप्िमाहे-- यद्धीति स्पशेवतः प्रावयवत्व- मनित्यत्वं इष्टमिखन्र दटन्तमाह-- तदिति द्न्ताहुस्यं सूचयति--तन्तव्‌- थेति 1 उपनयद्वारा पक्तघमेतामाह--तया चेति। अनुमानद्रयं निगमयति--तस्पा- दिति) पूवाक्तोपाधेः साचनस्या्िमभित्रेतं प्रकटधितुं विशिन्ि--कारणयन्ते इति एथिवीत्व्रमनित्यमानवृत्ति स्पशेवन्माजवृक्तितवादूघैत्ववदिल्यायनुमानं चकाराः पर- माणवो निलयाः स्वे सल्यकारणवच्वादयत्मवदिति प्रयनुमाममुत्थापयति- येति विरप्याप्िद्धिमाह--रदपीति एवं सति परमाणू कारणवत्वे पतीलयर्थः तदेक कथं तदाह--उक्तेनेति } स्पद्ात्वेन परिच्छिननसेने बेत्यर्षः निलयत्वनिपेषसल- तियोभिव्तुपूकको निपेपत्वादूचटनिषेषयदित्यनुमानादणुनित्यत्वतिद्धौ चदनित्यत्वानु- मानािद्धिरित्पुवरति--यद्पीति कार्युमनित्यमिति कर्ये वि्तेपतो नित्यत्वनि-

पेधो स्याद्यदि कारणेऽप्यनि्यत्वमतऽणूना कारणाना तित्यतेति स्त्राभैः उम- यतिद्धाःमनित्यत्वेमेव विद्ेषनिषधश्षिद्धेरुक्ताुमानस्य िद्धप्ाध्यत्वान्नाएनित्यताप्ताध- कतेत्याह-- तदे पीति अनित्यमित्यय कार्ये वरिदोपेण नित्यत्वनिवेष इत्यदो श्न-

3 यो % ने # त्यत तदाप नास्तत्याह्‌--मं चेति मुच्छरमाणं विना क्रच्यदिव पौर्पेयादयोऽ ~~ ~ ~"

+ क. इनजनम, 'रेशका। २क्ष,८, इ, टव २, उ, श्लोक्त्रा

(भ०रेषा०२स्‌ १९]}अआनन्दगिरिटृतदीकापवयितशांकरमाष्यप्पेतानि | ५४९ ( १रमापरलां संयोगेन जग्दूसत्तयुक्किविषद्रलम्‌, अपि ३)

दथ॑स्य भरसिद्धिभवति मपाणान्त्रसिद्धयोः शब्दायेयोव्पैबहारा- वतारात्‌ यदपि निर्यस्वे ततीयं कारणमुक्तम्‌ “अविवा [३० सू० ४-१-५ ] इति, तथेयं मिवरियेत्त स्तां परिदश्य- मानकार्याणां कारणानां मयकनेणग्रहणमविचेति ततो अणक नित्यताऽप्यापद्येत अयाद्र््यैत्वे स्तीति विशेष्येत तथाऽ प्यकारणव-खमेषु निस्यतानिमितमाप्येत तस्य मरे वोक्ततात्‌ अविद्या इति पुनरुक्तं स्यात्‌ ) अथापि कारणविभागाक्ारणविनाकशाचान्यस्य वृतीपस्य विनाद्हैता- रसंमवोऽपिधा सा परमाएनां नित्यत्वं स्पापयीति व्याख्या येत नावश्यं विन्यस्त द्ान्पमिष हेतुभ्यां विन(न)महतीति नियमोऽस्ति 1 संयोगसचिवे हनेकसमिध द्रव्ये द्रव्यान्तर `. ~~~ यवहारसतन्मातरेगेति यावत्‌ 1 अन्यया वटे यक्परपनिद्धरपि प्रामाण्यं स्यादिति मत्वा रेतुमाह--प्पाणान्तरेकि अनिलश्षञ्दानित्यतनिपेधमात्रं सिद्ध नं कर्यं तज्निपेधो येन कार्थुमरतिपोमिनि कारणे नित्पत्वस्पिति्विरोषस्तु मानन्तरदिव उम्यते ततक्तस्म- देवाणनित्पत्वह्िद्धौ वपर्षं पूर्वानुषानमित्यथंः } परमाणवो नित्या अनुपरस्यमानकर णत्वादात्मवदिलनुमानान्तरमनुमाप्ते-यदपीति प्रक्ेणाङुमानिन वा तद्नुपछ- न्पिरिति विकसप्याऽऽयमनवदति--तदिति सतामणुनां र्यमनस्यूरकाया्णा प्रतयक्षेण कारणाम्रहणमवियेति यदि पू व्यायायेतेति योजना। तहि णुके व्यभि- चारः स्यादियाह--तत इति ! आरस्पकद्व्यक्षूस्पतवे पति प्रयक्तेणानुपटन्धका- रण्त्वस्य॑हेतत्वानोवमित्ि शङ्कते--अथेति भद्रव्यत्वेमत्रियमानकाएण्रत्पत्वं तावतैव वि्य्वतिद्धौ विरेष्पवै्वपित्याह--तथास्पीति 1 अस्तु तावदेष तहि नित्यतानिमितं तजाऽऽद--तस्पेति चानुमानेन कारणानुपढन्पिः परिच्छि्त- त्वानुमानस्योक्तत्वादिति चकारार्थः भवयवनाक्षोडवयवभ्यतिपद्धनाशच् द्रत्यनशि- कारणं तनरुमयाप्त्वमविद्यावदेमोच्यते } तथा परमाणवो निलया उमयनाक्षकारणश्‌- न्यत्वादसिवदिति सूत्रा इयाह--अयापीति हेत्व्िद्धिमाहं--नेति आरम्भ वादीनुपगमं नियमामे हेतुमाह-- संयोगेति परिणामवादे नाक्रेत्वन्तरस्मवाद्‌- क. ज. "क्तिः 1 टि, स्तीया" छ, प. प्यपदे 1 स्यवेत््व ज. र. "ताया नि" 1 क. ति} परमाणो नित्या भाः कर स. तरष्वस्य 1 र्‌. ` दुनभ्युपः |,

५५० श्रीपदपायनप्रणीतव्रह्यसूत्राणि-- [अ०२पा०रपृ० १६ परमाणूनां तथोगेन जगदुततर्यकिविरद्रत्वम्‌, भपि° ३)

स्पाऽऽरम्भकेऽभ्युपगम्यमान एतदेवं स्पात्‌ वदा त्वपास्त- विक्षेपे सामान्पा्छकं कारणं पिद्रपवदवस्यान्तरमापद्यमानमा- रम्भक्पभ्युपगसम्पते तदा पृतङक्षाटिन्यविलयनवन्मूत्यंदस्यावि. छयनेनापि विनाशश्च उपपद्यते तस्मव्रुपादिपमखाच्स्यादभिः मरेतविपयेयः परमाणनाप्र तस्पादप्यनुपषन्नः परमाणुकारण- घाटः १५.

उभयथा रोषाद्‌ १६

गन्धरसरूपस्पशेगुणा स्यूटा पृथिवी 1 रूपरसस्पदगणाः

सृ्मा आपः 1 स्पसशरगुणं सूषष्मतर तेनः स्प्गणः सृष्ष्म-

तमो वायुरिति एवमेतानि चत्वारि भृतान्युपचितापचितगु-

णानि स्थूलेसृक्ष्मस्ष्मतर सृह््पतमतारतस्पोपेतानि रोके

टप्यन्ते तद्रत्परमाणवोऽप्युपचितापचितगणाः कसपेरन्न वा

"उभयथा"अपि 4्चष्दोपातुपद्गोऽपरिहायं एव स्पात्‌। कटप्यमनि

तावदुपचितापचितेगुणत्य उपचित्तगुभानां मूर््युमचयाद्परमाण-

स्वम्रसद्गः चेन्तरेणापि भूत्युपचयं गणोपचयो भवीत्य- (^_^ पिद्धिरदुततेत्याह--यदेति भृतकाडिन्यनारोऽपि कारणमवयदत्िमागादीति युक्त मणुकाटिन्यस्य नाश्कद्वयामविऽपि किनाशाद्धीकारात्‌ तत्कारिन्यं नयति तत्का्यऽपि तदरना्ञापातात्‌ कारणगुणनाशद्वार। काय तन्ताशाश्रयणात्‌ 1 तस्मदिण्ववस्यां हित्वा ब्रह्मणः खल्पेणावस्थानमणुनान्च इत्याशयेन धठक।ठिन्यमुदा-

हतम्‌ परत्यनुमानायागे फठतिमाह--तस्पादिति स्परीतसानुभानलं निगम- यति--तस्मादपीति ( १९॥

परमाणुवादानपपत्तो देत्वन्तरमाद--उमयथा चेति अणुनामतुल्यगुणते तुल्य- गुणत्वे दोपघौम्यात्तद्रादापिदधिरिति वक्तुमनुभवागमत्निद्धमथमाह-रन्पेति शब्दस्य प्रिश्यादगुणल्वेन परैरनिष्टत्वात्वारि भूतानि चतुलियकगुणान्युदाह्ुल्य भिकल्पयति- तद्रदिति स्यूट्प्िष्यादिवरिलर्थः पक्षद्वयस्यापि दोषवतत्वमाह---मययेति जा्मनूच दीपानुपरि विशद्यति--कर्प्यमान हति मूसयुपचयः र्थौर्यम्‌ वरव्यातिरिक्तानां युणानामुपचयेऽपि किमिति द्रव्यस्य स्भौस्यं तत्ाऽऽह--न चेति

ड, ज्‌, कस्प्येर' } क. ख, ८, इ, व्यादि"

[अ०रपा०य्‌०१७] भान रिकितदीफासंवलितांरभाप्यसपेतानि | ५५१

( पर्मापूनां प्पोगेन अगदुते एद्वर्‌, मधि ३)

प्यते कायु तेषु गुणोपएषये पूरसपच यदृपनात्‌ 1 अकरव्पमने ूपारितापचितुणत्ये पर गाुत्वपाम्पमसिद्धये यदि तावत्स पयणुणा पवर केसेरस्ततस्तेनसि स्परीस्योपटब्धिन स्याद स्पस्सशेयोः पृथिव्यै रसरूपसशीनां कारणएुणप्षकत्वा रकामगुणानाम्‌ [ पैर सू० ९-१-२४ ¡ | अथ चणा एव कपेरस्ततोऽप्सवपि गन्धस्योपछन्धिः स्यत्तिजपि गन्ध- रसयोबायौ गन्यस्यरसानाम्‌ सैवं इयते तस्माद््युप- पत्रः परमाणुकारणवादः १६

जपर्रहाचाद्यन्तमनपेक्षा १७ (३)

मधानकारणपादो पेदविद्धिरपि केथिसन्वादिभिः सत्काय- स्वा्यशोपजीधनाभिप्रापेणोपन्विद्धः) अयं तु परमाणकारणवादो केथिदपि शिः केनविदप्यंशेन परिशीत ऽयखन्तमेवाना- द्रणीयो वेदवादिभिः! अषि वेगेपिकषास्तन्रार्थभृतान्परपदा- यन््रव्य्रणकर्मसामान्यविदेपसमवायार्वानलन्तमिन्रानिमिन- (2 तत्र कायचिद्धकमनुमानं देतुग्रह--कयेचित्ति कन्तपतुबदति--भक- रपयेति सवैपामगुताकान्तानां स्ाम्यायैतेकेकयुणत्वं वा चर्गणलं वा तत्राऽ$- चमनूय प्रल्याह--परमाणव्वेतति तेपपमेकेकगुणत्वेऽपि करिपिति कर्यषु नान गुणत्व स्यादित्याञ्चद्याऽऽह--कारणेति द्वितीयमनय निरह--अये- स्यादिना इएापक्तिमाद ङवाऽऽह--नं चेति चतुरुणते वेषं स्यौस्यद्मा- यासषुपत्व परपज्यौपकगृणत्ैऽपि तारतम्यापिद्धिरिति मिपपहयी--तस्पा. दितति॥ १६॥

केबटमयुवादृस्यायुक्तत्वं कं तु रिष्टप्रिभरहादरस्यतोऽर्मतभेपिषयत्वमिलयाह-- अपरिगरद्चेति अन्तमितिपिरोपणपूचितमर्थमाह-- मधानेति 1 परत्कत्वादौ- प्यदि्ाव्येनाऽऽत्मनोऽपरर्त्वचिदधपत्वारिं गृह्यते बेकारुपूभितमर्थमाह--अपि चेति परमतस्य न्यायशन्यत्वं वक्तु तदम्युपगममाह--वैरोपिका इति तेषां भिथ- त्तद्स्म्यं वारयत्ि--अल्यन्तेति तत्र हतुः---भिनेति तेत्र गुणवद्रन्यम्‌

ज. “म्यक्षिः २. दस्प्येरस॥ क. अ. श्व्यार 1४ च. कल्प्येरः। ५४. अ. धे चग 1६ क. ड. ज, य. श्यीव गः क. तेता) < द, करुयिः |

५५२ धीपदरैपायनप्रणीतव्रहममूत्रागि-- [अ ०२१०११्‌० १५ ( परमाण्नां सयमिन जगदुस्तेदेकिविर्द्लम्‌, भषि*

रक्षणानभ्युपच्छन्ति यथा म्नुप्योऽ; दाशं इति तथां चाभ्युपगम्प तद्विरुद्धं द्रव्याधीनत्वं श्रेपाणामभ्युपग- च्छन्ति! तत्नोपपदते फथम्‌ यथा हि छेके शदकुपराश्च मभूतीनापन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति, पए द्रव्यादीनामेखन्तभिन्नत्वामेव द्रम्पाधीनस्वं गुणादीनां भवितु मदति ! अथ भवाति द्रग्याघीनस्वं गुणादीनां ततो दर्प भावे भावाद्रन्याभावेऽमावाद्रन्पमेव संस्थानादिभेदादनेकश्द-

11111 भा व्यक गि

सामान्यवत्त्वे पति प्रसेकं द्रभ्यत्वकमत्वयोरनाधासो गुणः प्तंयोगवियोगवेहमव- यिकारणनातीयं कमे 1 नित्यमनेकप्तमवेतं प्तामान्यम्‌ निय्रेऽयप्तरूपत्तनतो विे- पाः नित्यः ंयन्धः प्तमवाय इति भित्नरक्षणैत्वम्‌ प्रयिन्यतेनोषास्नाकाश्चकाशद- गामनेप्नि मदैव दरन्यानि स्परफानसर्चेष्यापरिमाणप्रथकसप्रलापरत्वप- योगविमागुद्धिमुदुःतच्छदेपप्रयत्नपमधिर्म्तस्कारगुरवद्रवचदतेहशान्दाचतु्विराति- गुणाः उक्ेपणाप्तेपणाकु्नपरप्तारणगमनानि पञ्चैव कमानि ¡ परमपरं द्विविधं सामान्यम्‌ अन्त्या विशेपस्त्वनन्ताः समवायः पुनर एवेति मत्वाऽयन्तमेदे र्ट न्तमाह--ययेति अम्युपयमान्तरम।ह--तथात्वमिति अलयन्तमित्तत्वमि्ि यावत्‌ मनुष्यादलन्तमितानामश्वाद्रीनं मनुष्यपारतच्यविगोधवहूग्यादलन्तमितचा्ना गुणादीनामपि द्रम्यपारतन्यमल्न्तयिन्तेन पिरुद्धमित्याह--तदिति ! परमाणवः पसमवायश्चत्युभयमल्न्तमप्रतनिद्धमितरत्मपिद्धमित्युपेत्यालन्तभिन्नत्वं प्र्ाह--तश्नेति। पार्तपनिवोहकमःयन्तभित्तत्वं ॒तद्विरोधीत्याह--कयपिति 1 अधयम्तभिन्नत नि्यपारतद्यविरोयि श्टमिति य्यापतिमार--ययेत्ति विमते दस्याधोनं ततोऽय- न्तभिन्नत्वायद्यतोऽलन्वमिन्नं तत्तदधीनं यथा कुरा।दयः शद्षादिम्योऽत्यन्तमिनारल- दधीना नेलनुमानमाह--एवभिति 1 भ्यतिरेकमुकत्वाऽन्वयमाह--अथेति विमत दम्यादभिन्रं तद्धादामावतुविपायिमावाभयत्वात्तद्रत्‌ चा्चिमावामावानुविधायिमा- वामि धूमे व्यभिचारस्तश्याश्चिमानं विनाऽपि मानात्‌ | युणदेय द्रव्यमानं विना माने तत्पारतच्याहतिरिषि मावः विमतं प्व्याद्धियते भिन्नशच्दप्रस्ययमाकत्वाद्भववदित्या- शङ्कव पस्यानादिभेदोपगमेन तिद्धस्ताध्यत्वममभिप्रेलयाऽऽह-द्रभ्यमिति 1 आकारविशेषः

ज. "न्ति धमम्‌ त" क. ग्न्त धमीन्त्ररम्‌ 1 त्र 1२ छ. ल. "मप्यत्यः। क. ज. च. "पे चाभ गक. ख, इ, ठ, द, "न्याः स्वे1 क. स. "णम्‌ } ६. ख. "कश्चेति

[अ०रपा०२ू० १७]आनन्दभिरितदीकासवलितरा करणाप्यतमेतानि ५५३ ( पतान संयोगेन अगदुपपततेव॑किपिषद्तम्‌ , आये ३)

पमरययभारमवति यथा देवदत्त एर्‌ एव सन्तवस्यान्तरयोगाद्‌ मेकृशब्दमलयमागमवति तद्र ! तथा सति सांस्यसिद्धान्त- सद्र सिद्धान्तविरोधशाऽऽपयेयातम्‌। नन्पयेरन्यस्यापि सतो पूपस्याग्पपीनस्वं दृरयते सत्यं हर्यते } मेदमतीतेस्तु तत्रमि- धृषयारनय्ं निधीयते इद तु यढः कम्बलो गादिणीं धतु- नीरयुसरुपिति द्रव्यस्यैव तस्य तस्य तेन तेनं विशेषणेन मरी- यपरानस्तिव द्रव्यगुणयोरपिधूमयोरिष भेदमतीपिरस्ति। तसाः द्रग्यासक्रता शुणद्य ! एतेन कम॑त्तापान्पति्रपसमवायानां द्रव्यार्यकता व्यास्याता ! गुणानां दरव्पाधीनसवं दरच्पगुणयोर- युतसिद्धव्वादिति यदयस्येत तत्पुनरयुत्षिद्धस्वपपृरथग्देश्वं वां स्यादपृथक्षाललं याऽपृथक्छमावस्यं वा सवेथाऽपि नोपपः यते अपृथग्दैशस्पे तावस्स्वाभ्युपगपरो विरुध्येत फयप््‌ तर्ट्ध रव्ो दि परस्तन्तुदे गोऽस्युपगभ्यतें नं परदेश $ | परस्य

मप्यानमरोऽवत्यामदसतवरिशन्दथः उक्तमथ दष्टानेने पाधयन्त्यभिचारमाह-- यथेति एकस्यनिकावस्यात्वं सास्यतिद्धान्तस्तवे त्वेकस्य कृसिपतस्वमेवातो खम- ततिदिर्लाक्चद्‌च तथाऽपि तवापतिद्धान्वः स्यारियाह--तथेषपि ! निरसमेव विषा नरेणापे निरतितं श्धयति--नम्विति } तदधीनलं तदमेदप्ताधकं तत्सामानाधि- करण्येन माने त॒ तथा तद्ूमेऽस्तीति परिहरवि-सल्यप्रिति तत्रेति व्यक्टार- मूमिर्कता तस्था गृणदैरपि द्रव्यादधेदधीरिलाश याऽऽह ईई चिति { विवाद स्थं स्तम्पर्थः 1 विमतं द्रव्यान्न भिचते तसतमामायिकृत्ुद्धिनोध्यत्वास्मतवदि- त्पाह-- तस्मादिति गणे दातं न्यायं कमौदायतिद्रिशपि--एतेनेति विमतं द्भ्याभिननं वत्सत्तास्फदम्यतिस्किपतम्कुपिसुनयत्वात्तस्वस्पवत्‌ 1 ताध विशिष्टता वन्मा ह्य ल्माचप्तमानायिष्टतीकृतततपत्ताशयतिरिकपत्ादिराहि- प्यस्य हेतुत्वादिति भावः गुणादीनां द्रव्यक्तामानाधिकरण्येन भन तद्भिलतवामतिऽरि स्पादियन्ययापनिद्धि शङ्कते--गणानापिति उमयचर गुणग्रहणं कभीदेपर्षणम्‌ त्षयिपतं पिफल्पयति-- तदिति ¦ पक्षत्रये दपं प्रतिजानीमे-- सवेति अष गदेशसवं हयारेफतरप्य बा तचाऽध्ये दोपमाह--अपृथणिति | क्य प्वम्युरगमः तद्धिरोमो वा कथमि्याह--कृयमिति 1 भयम पम्युषगमं दशयति- तन्त्र

क. ड. ज, घ. रितरिपेणं 1३इ-न ------------- वप ददाना भज. न.न ।४ज, ने, नं

न. ट. "पिद्चु! , , + तत. श. ञ्च, ठ, इ, 'दितस्या (५ न। फति 1 < ख, ठ, तत्प्रमा

* ~

५५४ श्रीमपायनपरणीतव्रह्ममूत्राणि-- (अ०रेपा०२ष्‌० १५] ( परभाणनां सयोभेन जगदृत्पत्तेदुफिभिर्द्त्वम्‌, भधि० ३9

तु गुणाः शठ्रादयः पदेशा अभ्युपगम्यन्ते नं तन्नुदेश्ाः | तथा चाऽऽहुः--'द्रर्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्त- रभ्‌ " [१० सु० {-१.१० ] इति ठन्तवो हि कारणद्रन्याणि कार्यद्रव्यं पटमारभन्ते तन्तुगताश्र गुणाः कादयः कायद्रभ्य पटे श्षादिगुणान्तर प्रारभन्त इति दि वेऽभ्युपगच्छन्ति सोऽभ्यपगमो द्रव्यग्रुणयपोरपृथग्देशस्वेऽध्युपगम्यमाने वध्यत अधापृथकारत्वमयुतसिद्धतपच्येव सव्यद्क्षिणयारष्पे माव. पाणयोरयुतसिद्धर्वं प्रसज्येत तथाऽपरथयस्वभावत्वे स्वयुत- सिद्धत्वे द्रव्यमुणयोरा्ममेदः संभवति तस्य तदिात्म्यनव मतीपमानत्वाद्‌ युतसिद्धयोः संवन्धः संयोगोऽयुतत्निद्धयास्तु समवाय इत्ययमन्युपगमो मृपेव तेषां परारिंसतद्धस्य काया्तार णस्पायुतसिद्धत्वानुपपत्तेः अथान्यतरापेक्त एवायमन्युपामः स्यादय॒तसिद्धस्य कायस्य कारणेन संवन्धः समवाय इति पवेमाप प्रागा्िदस्याङ्ग्ात्पकस्य कायस्य कार्णन वन्धा

तश्र काणादं पूं प्रमाणयति-- तथा चेति उक्तोऽर्थोऽत्र मातोत्यशाङ्य व्यचष्ट-- तन्तवां द्वति स्वाम्युषगमं ददशयायित्वा तद्रोधं दक्यति-स इति। गे सवन्थिनारन्यतरस्याप्रथम्दे शत्वमयुतापिद्धत्वं घटाकाक्षपयामे व्यामिचारात्‌ नपि प्रथगश्चयानाध्चितत्वे तथा परमाण्वाकाश्ञसंबन्पे व्यभिचारत्‌ एतेन पब न्धिनोद्धयोरन्यतरस्य वा प्रभग्गतिमच्वराहिल्यं तथेति व्यास्यातम्‌ अजपतंयोगपतत दिक्राञप्तयोगे व्यभिचारात्‌ कारो दिशा संयुज्यते पयो गित्वाद्चटवदिति तत्सिद्धिः मूतेत्वादिर्पाधिः प्तयोागित्वप्येव तव्यतिरेकभ्रयोजकत्वादिति भावः ] द्ितीयमु- त्थाप्य निरस्यति--अथ्यादिना तृत्तीयमनूद प्रलाह--अपृधगेति तयोर प्ममरायागं दतुमाह- तस्यति हि प्तामानायिकरण्यधीः प्तमवायार्था पर शु इति पीप्रप्गादिय्ैः। युणादना दस्यद्य चायुत्ताप्तद्धत्वं मरस्याम्युपभमान्त्रद्‌ निर स्यति--युतेति अयुत्तिद्धतोपगमः स्रबन्धिद्धयपिक्षोऽन्यतरपिक्षो वा नाऽऽ इत्पाट्‌- प्रागिति | द्वतायमुत्थापयति- अति | अयतप्िद्धत्वमपत्य समवाय दुट्‌पयिपुः संनन्धोऽ्षिद्धस्य सिद्धस्य वेति किक्ररप्याऽऽयं निरस्यति--एवमिति

१४. द- दुद्धाद्‌' 1 ज.-नतुतः 1३. च. 2. श्डाः यथा। * क.ज.च, ट, धृक्लाद्‌ ५क. ज, न. ट, शृद्धप्वादिः प्न. ठ, उ, "पिदिषटं 1 ५७ प, श्टोहिदि'।

(भ०रपा०२प्‌०१]अनन्दुगिरिकतरीकासेवदितशांपरपाष्यपततेतानि। ५९९ ( पाणां संयमेन मगदुपत्तेयुक्तिविरुदव्वम्‌ , अपिं° १)

पपत द्रयायत्ततवातसंवन्धस्य धिदधं भूवा सथभ्यत्‌ इत्ति चसाक्ारणपंवन्धार्कायेस्य सिद्धवभ्यपाम्यमामायापयतसि च्य मवेात्कायकारमयोः संयोगविमागो पिवेत इतीदं दरक स्यद्‌ 1 यथा चोखन्नेपाचस्याक्रियस्य कायंद्रव्यस्य पिभभिरा- फाशा(देमिद्रन्पान्तरः सपन्धः संयोग एवाभ्यपाम्यते सम- चाय पष्‌ कारणद्रव्यणापि सन्धः सयाम प्रव स्यान्न स्प वायः } तापि संयोगस्य स्पवायस्य वा प्ंवन्धस्प संवन्िष्य- तिरेणास्िते फिंचितसपाणपस्ति 1 संवन्विशब्दप्ययग्यतिरे केण संप्रोगसपपायशृब्दप्र्यपदश्ननात्तगो्यस्ित्वपिति चेन पकतेऽपि स्वर्पवाह्नर्पपेक्षयाऽनेकश्न्द्पलयददीनात्‌ यप फ।ऽपि पन्द्बदत्ता शके सर्पं पंवन्धिष्पं चपेष्याम्कक्षष्द- प्यपमारभव्रति परतुष्या ब्राह्मणः धात्रिया वदान्या वाला युग स्यिरः पिता पुत्रः पौन राता जामातेति यथा चैकापि सती रेा सयानान्यस्देन निपिमनिकद शदतसदसादिशन्दभ- सययमृदमनभवपि तथा सवन्धिनारेव सवन्पिश्वन्दुप्रययव्यति- रकण संयोगसरमयायश्मब्दग्रत्ययाहत्वं स्यपििरिक्तवस्त्वस्तितपे "~~~ दवितीयं शङ्कपति-- सिद्धमिति दि सतोरर्तयोः श्राति संयोगः समवायस्तु तेव. मित्युपगमात्कार्यकारणयोरपि प्योगापतिसितवाह --मािति | करियापर्मकः संबन्ध सयोगो मे कार्मुकारणयोः सोऽस्तीति समवायत्तिदधिरिचाशङ्कयाऽऽह--पयेत्ि सुबन्ध्यतिरिक्ते संधन्ये तिद्ध संयोगः समवाय इति करिमेको सेबन्योऽततिरे ऽस्ति तत्य त्यन्पिप्तचन्पेऽनंवस्यानादप्तवन्धे नियामिकस्वायगत्ि तथाच क्य कणे सम्त्ेतं किं तु केदिपतमेवेदाहं-- नापीति एवन्धः पंमन्धिम्यां वह्त्वन्तर्‌ 7द्विरक्षणप्रान्दधीगम्यत्वाद्रस्तवन्तरवदिति शङ्त--संवन्धीति तत्तदनिर्वास्पिमेक- विरेप्रवेक्षयेकलसि्नपि नानाश्चव्दमियाविति विद्धप्राध्यत्वमाह--तेति स्म्यभि. चार्थ हेतुरिति मन्नो दु्ीनं विशदयति--गथेति 1 स्वगततिशेपविक्षप कानाशब्द्धोमाकतवमूदाहरक्नि--पनुष्येत्ि सखगतराव्यपिक्षया तद्शयति--वारः ईति खपतक्रिथपिक्या तद्पन्यस्यति--पितत्ति व्यमिचारमाचयर्भमुदाह्णा- न्तरपराहु--यथा चेति ) दएानवस्पपर्म दाएनितिके योनयति-- दयति परेका-

+ क. ज, "पयत द्वु" क. 'ददरम्याः 11 इ, न, निवेस्यमा'। ए, न्वस्य ध,

५५६ शीमहपायनपणीतयद्सू नाणि-- [अ०२ण ०२१० १७. ( परमाशना सयागेन सगरतप्तेयुखिपिष्द्रत्वम्‌, अभि ३१

नेप्युपरन्पिरन्नणप्राप्रस्यातुपरन्धरमावां वस्यन्त्रस्यं | नापि सवन्धिपिपपसये संवन्धश्ब्दमयययाः संततभापप्रसद्र सवर प्वाल्रख्पापिक्षयेत्युक्तो तरतयात्‌ तथाऽप्यात्ममनसामिमरदे त्वान्न सयोग ¦ सभ ति परदश्रवतो द्रव्यस्य प्रदेशवता द्रन्पान्तरेण सयोगद्दोनात्‌ करिपताः पदेशा अण्वात्ममन्ता भविष्य

न्तीति चेन्न 1 अविदमानायकरपनाया सवापसिद्धिमसद्गात्‌ इयानेवावियमानों पिसद्धोऽविरुदधो वाऽथैः क्स्पनीयो नातोऽ धिक इति निभमहेतमाचात्‌ कखनायाथ स्वायत्तत्पासभूत- स्स्रमवाच ।न वेशयेपिरैः फदिपतेभ्यः यैरभ्यः पदार्येभ्योऽ

म्येऽधिकाः; शतं सहस्र वाऽथ रैरसपपितन्यां इत्ति निवा

नुमाननिराप्तफलमुपप्दरति--इस्यपरज्पीति उपरन्पिरेव गमकतयां रक्षण यस्य ततेन योम्यप्वेन प्राप्तप्ानुपडटिप्रस्तस्मिग्प्रमाणपद्रकानुपपत्तिस्ततो वक्त्वन्तरस्य पतचन्न्य- तिरिकिप्तवन्धस्यामापो निश्चितो योग्पाुपरन्येरमाववेोभिष्ात्स्माप्कारल्येकदेशम्या- मन्तराट्देशशुन्यावस्यार्यो समवायप्तयोगल्नब्दधीमम्पावित्यये सवन्धशञ्दधिम। सवन्ध्यथत्वे तस्य प्रदा भावात्ते सद्मा स्यातागिद्याश्चद्धवाऽऽद- नापीति + खद्पणा दस्यो छपरूपिणो तत्तच्छलदधीविपयप्व भैरन्त्यात्तु सनन्धशब्दधीगम्यतेदेकप्वेऽ पीत्यनोक्तत्वान्न यावत्सवन्धिप्त्व श्रन्दधीपरप्रक्तिरिलर्थं 10 साहायो प्रयोगेऽपि

निरशयोना्मविप्याद्‌-तयेप्ति व्यणुकादिकार्यहेत्रेव परमाण्ो सयोगो निरस्त

सप्रति ज्ञानाचततमवायिकारणमाप्ममन स्योगमरदएटवदाप्मप्तयोग चाना निरस्यति-- अष्बप्पेति ! जयनोऽप्व्वादणुमनपो्तत्सयोगम पकटयप्मवृत्तिरिति तयोरपि प्रम मत्व स्यादिति माव अप्तमव हेष्वन्तरमाद--पदेशेति निरस्तमपि कसिपतप्रदेद दीपावरामिषिन्योद्धवयत्ति-कलिपता इति ! कर्प्नया तद्धच्वस्य सच्वमपत वा } द्वितीये कल्पना वयेति मत्वाञञच प्रल्याह-तैद्यादिना अविद्यमानस्य प्रदे शवप्वर्षणस्या्थस्य कल्पनया सखपरिद्धाविदि यावत्‌ ¦ तय दहेतु --इयानिति करपकाधीनत्वाप्कस्पनाया तया सर्वाथतिद्धिरिचयाशङ्खयाऽह-- कट्पनायाथेति तेथ।ऽपि परिमितप्ना्स्या प्तवायेप्ाभेकप्व तत्राऽऽह--प्रभूतस्परेति पण्णामेव

प्दाधाना समवान्न स्वायततिद्धिरिसान्ञङ्‌चाऽऽह---न चेति निवारकाभानि

"पि ासपरसकयर िििििि णक

श्यो सत मंच येस्यका॥। ईडन यमद्‌ \>* क्न पडभ्याऽ्य ५कः क्त्पिति ।६ योग्यस्नु ।टठ याग्रनु \७ घ्र वाध दक तद्रस्या\ सश धनं)

[म०रपा०२प्‌ १अ}आनन्द्गिरिङवरीकासविवद्चाफरमाप्यसमेतानि ५५७ ( पप्माधूनां सयोमेन जगदुसत्तेयुकिविषद्धतवप्‌ , अभि० ,

रको दैतुरस्ति तस्माय यसमै यदयद्रीचतै तत्तत्सिध्येत्‌ फथिक्छृपाष्टः प्राणिनां दःखवहखः सपार एव मा भदित फर्पयत्‌ ¦ अन्यो वा ज्यप्तनीं गुक्तानापपि पुनरुत्पात्त कटप- येत्‌ फस्तयोनिवारकः स्याद्‌ 1 चान्यद्भाभ्यां परमाणुभ्यां निरवयवाभ्यां पाययन्रस्य यणाकस्याऽऽकाशरनेव सश्धुपादुप- पतिः ह्याकाशस्य पृथिन्यादीनां मपुकाष्स्सश्वेपाऽसि। कायङारणद्रव्ययोयधिताश्रयपावीऽन्पथा नोपपद्यते इदयपरयं कप्य; समषाय इमि चेच | इतरेतरश्रयत्यात्‌ 1 कायेकारण- योहि मेदसिद्धावािताभ्रषमावसिद्धिराभिताध्रयभवसिदधौ तयोर्भृदसिद्धिः कण्टवद्रथदितीतरेतराश्रयता स्याद्‌ दि काथकारणयोर आभिताश्रयमषो चा पेदान्तवादि भिरभ्यपगरम्यते कारणस्यैव संस्थानपान्ं कायाप्रदयन्युषय- मात्‌ | रि चान्यद्परमाणना परराच्छनत्वाचक््ता [दद्यः प्ण दश्च बा तायद्धिरयवैः स्ावयवास्ते स्युः साक्य- वसवादनिद्यातेति निलखनिरयवत्वाभ्युपमा वाध्वत्‌

पवाथेभिद्धिमपत्तंहरति-- तस्मादिति कि कल्पनया वर्तु्िद्ध। सपरासमाक्षिवार्‌- नियतिरिति ववाणः संपारत्पानियत्िमाह--कथिदिति गृक्तरनियतिमाह--अन्यां वेपि अवस्यादवय हैतुमाह--फस्तयारिति कुअकारणयोरलयन्तमेदे तेथेके१. न्थिप्र्ठे समवायदेकत्वतिद्धिरियाशङ्य विशेपः प्तमबाये दूप्यपि--1क चात दृठ स्वषटयतति--न हीति कार्यकारणयोसथापस्या प्तमवायः ।तित्यतताति शंत कायति द्यणकपरमाण्‌ समवायो प्यवयवनिरवयवद्रन्यत्वादरम्याक्राशवद्लन- कायक्रारणद्रव्यत्वात्तयो तमवायानरहतेवयप्रयोनकत्वमाश्चङ्कवाऽऽह--मेद्यादिना यतरत्यतिरेफेणान्यतरष्य पपरद्धिष्मवे कथमरवनित्याङ्चङव(55द्‌--न द्यि। कसक करणाना्धदस्ं स्वाक्रन्प्‌ स्यादिखा ऽऽद्‌-- कारणस्यापि पा णना निरवयवत्वमपेत्योक्तं तदेव नास्लीलाह्‌--{क सेति } परमाणवः पवयः १५९. च्ठिततत्वाद्वरत्रसपरिदितितवं प्ावयवमात्रहठत्ति परिच्छतमातरवृत्तिसद्व्ववि त्यथ; } तेपा सावयवृति दिममेदन्यवस्यापवस्व देरिदाह--याव्रख ईति स्वे त्वफद्धमाह--सावृयवत्वाद्तं उ.तानमानफ़लमाह्‌ ---इ पि नेत्त

_ _ _ ,„-~~---~--*------------------- जालक नजा -" शभस्य २०. द्ाभ्यानणु + प.प, “टव

५५८ श्रीपष्ेपायनप्रणीतव्रह्यसूत्राणि-- [अ० रेपा०रस्‌०१७) ( परमाण्नां स्योन जगदुतक्तेयुक्तिविषदत्वम्‌ , भधि* ३१

यास्तं दिम्भेदमेदिनीऽवयवान्कर्पयापि एवे परमाणव इति चेत्‌} स्थुलसृह्पतारतम्पक्रपेणाऽऽ परपकारणाद्विना्रो पपत्तेः यथा पृथिषी अणुकायपेक्षया स्थूटत्तमा चस्तुभूताऽपि विनयति ततः सुषम पह््मपतरं प्रथिव्येकजातीयके विन- इयति ततो ्णुकूम्‌ 1 तथा परमाणवोऽपि पथिग्पेकजातीयकत्वा- दविनश्येयुः यपिनक्यन्तोऽप्यवयवविभागेनेव विनश्यन्तीति चेत्‌ नायं दोपः यता धृतका दिन्यबिषटयनषद्पि पिनाशोपः पत्तिमषाचाम यथां हि चतसुषणादानापपेमल्यमानवयवाना- परप्यधिसंयोमाद्रवभावपिच्य कारठिन्यविनाकश्चो भवाति, पव परप्मण्नाप्रपि परपकारणमावापर्या मूत्यीदिविना्नो मवि-

दिग्भेदन्यवस्थापरकास्वया परमाण्ववयवाः खीकृतास्त एव मम परमाणवस्तेऽपि त्ाव- यवृ्चत्तदवयवा एवेेवं यतः पर्‌ विभागः प्त परमाणर्निरवयकः प्त नित्यः परि. माणतारतम्यविश्रान्त्याधारत्वादत्मिवदिति शङ्कते-यानिति किं सवेयेव विमागा- योयं स्तु परमाणरतास्मदादिभिरविमन्यमानावयवम्‌ आचये प्रमाणोरिमेदाव- धित्वं मूरकारणस्य सन्मा्नस्येवे सर्वरथा विभौगायोग्यत्वात्त्य निरवयवत्वं प्िद्धगरेव। दितीये सन्मात्राममूटकारणादतिरिक्तं किंचन सूष्षमं वस्तु प्रमाणरस्तु प्न विन(नीष्टु- महति एयिव्यादिनापौयत्वात्परमीएव्यणुकवदित्याह्‌- नेति दान्तं समर्षथते-- यथेति 1 वक्तुमूताऽपोति परमतेनक्तम्‌ 1 दाएीन्तिकं निममयति- तथेति नित्याः परमाणवो निरवयपवद्रभ्यत्वादामवदिति शङ्कते --विनदयन्त रति दित्वप्तिद्या समाधत्त नायमिति उक्तीव स्छटयति--ययेलयादिना अवयवतत्पंयोमवि- ना विनाऽपि सुवपिकड नयति विनौऽपरि सरपोगान्त एवभंद्रयो जापते परमा- णुकािन्यं विभागे विना विर्र्यति तद्वतद्रवश्च सयोगाहते मवति। कारि- न्यद्वषो तापद्ररयातिरि्तो शक्य वक्तुम्‌ एवं विमैवावयवविमामविनान्ञौ परमाणव विन इश्यन्त्यन्ये चोत्पत्स्यन्त इत्यधेः ¡ मूति्यल्देन काठिन्यम्‌ आदिङ्ञन्देनावस्था- भद्रादे गृह्यते दरस्यनाशस्यावस्पानासो नोदाहरणमित्याश्रङ्धयान्रापि परृम्राण्ववप्याः माह एव पषैका्याणा त्द्वस्थाप्वादिलमिमेत्य कायद्रग्यत्वहेतुं व्यभिचारयति-- ------------------(-(-~-__

१ब-ज.म- ममप1 ज. "यला ।३ज. न्तोऽव“ 1 क. "थाऽ्वि"। क. भगवा" कृ, ण्डो पिन" ५क.खटठ ड. न्ताच सः < क, नक्ष्यति क. सध. "नश््यन्ख'

(भ०२१ा०२्‌० <] आनन्दगिरिदवटीकासंबलितश्षंकरभाष्यसगरेतानि ५५९ ( सराद्धिप्नानां बादस्सस्तित्ययाधिमोटधिदेपसंमवानां परमापूर्ना पररस्यादीरना जगदुताद्लमतसण्दनम्‌, भधर ) ऋ, गीते केवले प्यत्ति तया काय)रम्भोऽपि नादयवसयोोनेष केवेन भरति पीर्जलारीम मिन्रेणाप्यवयवृय गान्तरं दथिषिमादिफायार- म्भद्शनात्‌ तदेवमसारुतरतकसंद्न्पस्वाद्‌्वरकारणश्चतिविस- दरतवाच्छतमिवणेष शिषमननादिभिरपरिशीतत्वादन्तमेवान- पक्षाऽसिगन्परमाणुक्ारणवादे कायो शैयोधिभिरिति दार्पकेपः

१७ [ |

( दशवराद्धाना पाणनप्त्वस्तिवादिवौदधतरिोपसंमतानो परमाणम शब्दस दीनौ जगदुतादरतवभतेश्नण्डनम्‌ , अयि० ५)

समुदाय उभयहेतुकेऽपि तदप्राप्तिः १८

वेगेपिकराद्वान्तो दु्यक्तियोगष्दविरोधाच्छष्टापत्यिदा्च

नपिक्ित्तज्य इत्युक्तं सोऽपतैनारिक्न इति वैनाशिकस्सतास्या-

त्सवेव॑नाभ्िकराद्वान्तो नदरपेपेक्षितन्य इतीदमिदानीपुपपाद्‌- -___ तथेरयादिना कार्वनारप्याकयवनारतद्विमामायीनत्वनियमामाकवद्रि्र्थः } तस्य ¶्वटतं प्राधान्यम्‌ सति ते्िन्कायोतपादस्य क्षपमवान्नियमाभवि रेतुमाद-- रेति आदिशब्देन चवणाद्ि युद्यते श्वौराद्यनुगुणादवयवष्ठयोगादिरिक्तो द्ष्याद्यनुगुणः सेयोगोऽवयदप्तयोयान्तरम्‌ 1 दपिहिमदीत्ादिषरं जशछछचयम्‌ दध्या- दिषु सत्यपि कार्यदर्यत्ये विरिष्टनिकद्रग्यारल्यतवािद्धेरनैकान्स्यादित्यर्भः एतेन कयद्रव्यं खपदणादणतसपरिषाणारन्धं कयद्भ्यच्च(दियवास्तम्‌ यचचाणुषरिमाण- तारतम्यं कचिद्धि्रान्तं पस्माणतासतम्यत्वादिति वत्राऽऽश्रयासिद्धिरित्यभिप्रयाधिकर- णाथमुपंहरति- तदेवमिति पाक्यरान्देनापरियहसमूचं गृह्यते १७ {६ ) वेदोपिकतं निरिस्य धैनाक्िकं निरस्यति--समुदाय इति आतादिमतं हित्वा किपित्यनन्तरं वेनाश्िकमतं निरस्यते तत्ाऽऽद--वगोपिफेति परिमागमेदेन देदा- देराहतरमिनाभित्वाद्धीकाराद्तैनाशिकलयं वैशोपिकस्येति ततिर।सानन्तरं वेनाशि- कायाविरो पाद्नुष्धिस्पं पमवैनशिकनिरसनमिद्यभः 1 वैरोपिका देहदेिक्ञणत्यावित्व- मासित।स्वथाऽपि तन्मते निरते तन्मा्रमपि येनेष्टं तन्मतमतिश्चयेन नदिक्ितन्यमि- स्याह--नत्तरामिति 1 तथाऽप्येकेनैवाधिकरणेन तन्निरापरपतमवे किमपिकरणद्वयेनेति

१, न. "वाौऽतयः न्नः 1२ क. ड, स. "न्तो नित्त क. उ, य, मनप" ( क, शत्य गरष" ५३, ड, "्टर्थ* 1

५५८ श्रीप्ेपायनप्रणीतव्रह्मसूजाणि-- (अ१रेषा०२प्‌०१७] ( पस्मागूनां सेथोयेन जेभदुततयुकति विषदत्वमर, भधि° ६?

यास्त दिरभेदमेदिनोऽवययान्करपयाति एवे परमाणव इति चेत्‌ स्थूखसृक्ष्मतारतम्पक्रपेणाऽऽ परपक्रारणाद्विनादो - पपत्तेः यथा पथिकी अणुकायपेक्षया स्थरतणा वस्सुभूताऽप पिनदयति ततः सूष्मं तरप्पतरं पृथिग्येकनाती पकं विर्न वयति ततो ग्यणुकम्‌ तथा परमाणवोऽपि पृथिव्येकजातीय॑कसा- दिन्येषुः 1 विनदपन्तोऽप्यवयवविभागेनेय विनयन्ति चेत्‌ } नायं दोपः 1 यत्तो पृततकाटिन्यवियन्रदपि दिनाभ्रोप- पत्तिमवोचाम यथा दि प्रत्तसुवण।दीनामविभस्यमानावयवाना- पप्यद्नि्यागाद्भवभावापर्या कारिन्यविनाक्षो भवति; पव परमाएनामापि परमकारणभषापस्य मृत्यादिषिनाश्नो भवि-

दिभेदभ्यवस्यापकास्त्वया परमाण्ववयवाः खीकृतास्त एव मम॒ परमाणवस्तेऽपि छाद्‌. यवाश्चत्तदवयवा एवेल्येवं यतः परं विभागः पररमाणर्निरवयवः सत नित्यः परि. माणतारत्तम्यविध्रान्त्यपारस्वादातमवदिति शङ्ते--यानित्ते कि सवेथेव विमागा- योग्यं वस्तु परमाग॒ल्तास्मदादिभिरषिभज्यमानवयवम्‌ आये परमाणोद्िमदाव- धित्वं मृरकारणष्य प्षन्मात्रस्येव पवयो विभौगायोग्यस्वात्तश्य निरवयवत्वं (विद्धेव दितीये परन्मात्राम्ूटकारणादतिरिकतं किंचन समं वस्तु परमाण॒रस्तु षिन(नै्टु- महेति एयिन्यादिनापीयत्वत्पराभीषटव्यणुक्वदित्याह- नेति टथ(न्वं॑समर्भवते- यथेति वस्तुमूताऽपोति परमतेनोक्तम्‌ द!एौन्तिकं निममयति- तयेति नित्याः पस्माणवो निरवयवद्रग्यत्वादात्मवदिति शङ _ विनदयन्व रति देववसिय्या समाधत्त नायमिति उक्तमेव स्छुट्यति--ययेल्यादिना अवयवतत्संयोगवि- नार विनाऽपि सुवण नदयति विपि स्योगान्तरं सुवर्मे जायते प्रमा- णुकाडिन्य विभागं विना विर्गदयति तद्रतद्रवश्च सेयोम।हते मवति क2ि- न्यदर। तवद म्यातिरिक्तो शक्यो वकम्‌ एवं॑विनैवावयवाविमागविनारौ परमाणवो ॥१इक्पन्त्यन्ये चेोत्पत्स्यन्त इत्यथैः मूपिशन्देन काठिन्यम्‌ 1 आदिशव्दैनावस्था- भेदादि गृह्ये दञ्यनादास्यावत्यानाश्ो नोदह्रणमित्याशङ्यान्नामि परमाण्ववस्या- माद्य एव प्वकायोणां तद्वस्यास्व।दित्यमितरेत्य कार्यद्रग्यत्वहेतं म्यभिचारयति-- ----------(-(---~-(-__

१६.ज.म्‌. गमप २ज. "यत्वा ज, “तोऽव, * फ, "्याऽविन क. भागय क, ण्डो व्रिन"।५७क.खठ द. नाचः, < क. नदेयत्ति क. ख, नदूयन्ययः |

न्वै

(भ°रपा०द्मू० {(]आनन्दगिखितदीकासंवलितश्ंकरमाष्यप्तमेतानि ५५९

(श्थगाद्ित्नानां याष्ययस्तवस्ति्यवादिषीद्धयिरेपसंमतानां परमाूनां

धरदस्पशादीनौ जमदुत्पादद्त्वमतखण्डनमू, भि » ) ष्यति तथा फाफारम्भोऽपि सावययसषोेनेव केरेन भवति ्षीरनरादीनापन्तेरेणाप्यवेयवसयोगान्तरं द्धिदिमादिकार्यार- म्मदशषेमा्‌ ) तदेवपरसारतरतकसंदन्धत्वादीश्वरकारणश्च तिविर- दत्वाच्छरतिप्रवणे शिष्टमेन्वादिभिरपरिग्दीतत्वाद सन्तमेवान- पप्ताऽस्मिन्परमाणुकारणवदे कायो भेयोधिमिरिति वाक्यशेषः १७ ॥{ 1

( ईशराद्धि्नाना षाद्मवस्त्वस्तित्ववादिवोद्ध विरेपसंमताना पप्माणूनो सम्द्स्प रदीना जगदुलाद्कलमतलण्डनम्‌ , भि * )

च, = ५, कर, (^ समुदाय उभयंहतुक भष तद्प्राप्ठः १८

वेशोपिकराद्धान्तो दुयुक्तियोगद्विदपिरोधाच्छिएटापस्परदाचच

नापेक्षितेव्य इत्युक्तं सोऽपवेनाशिक इति वैनाक्षिकप्वसाम्या-

त्सवेषैनागिकराद्धामो नतरातैपेक्षितव्य इतीदमिदागीयुपपाद्‌- ~ ~ -~- रथेत्यादिना कार्यनारस्यावयवनाशतद्धिमागाौनत्वनियमामाववदित्ययैः } तस्य कवट्त्वं प्राधान्यम्‌ प्ति तस्मिन्कार्ेत्पादरध्ये क्षेपाभावान्नियमामवि दितुद-- प्रीरि आदिशब्देन छवणादि गद्यते क्षोराचनमुगरुणादेवयवपरये।ग।दतिरिक्तो दधयाधनुगणः सुयोमोऽवयवपतयोगान्तरम्‌ दपिहिमदीत्यादिपदं जकंचर्थम्‌ 1 दध्या- दिषु सस्यपि कार्यद्भ्यत्वे विरिष्टानेकद्रव्यारन्ध्वापिद्धेरनेकान्त्यादि्यर्थः एतेन फायदरव्यं स्वपरिमाणादणतरपरिमाणारम्पं कायद्यस्वारित्यपास्तम्‌ 1 यद्चापपरिमाण- तास्तस्य कविद्धिश्रान्तं पसिाणतारतम्यत्वादिति तेनाऽऽश्रपापतिद्धिपियमिप्र्याधिकर- ायपुपपहरति--तदेदमिति वाक्यश्चन्धेनापरिग्रहपत्रं गृह्यते १७॥ ८३) वशषेपिकर निरष्य वैना्िकं निरस्यति-सथुदाय इति आहतादिमतें हिता ्गिमित्यनन्तरं परेनाश्िकमतं निरस्यते तचाऽऽइ--वैरेपिफेति परिमाणमेदरन देहा- देराङतरपिनाकित्वाङ्कीकारादधवैनाक्षिकत्वं वैशोपिकप्येति तन्निराप्तानन्तरं अनाक्षि- फत्वाविक्ेषाद्‌ुद्धस्यं पपैवेनाशिकनिरप्रनमित्थेः वशोषिका देददेखिक्षणतयायित्व- मास्थितास्तथाऽपि तन्मते निरस्ते तम्मा्रमपि येने्ट तन्मतमतिश्चयेन नपिप्तितम्यभि. त्याह--नतरायिति 1 तयाऽप्यकेनेवाधिकरणेन तत्निराघ्तपंममे किमपिकरणद्वयेनेति -------------------------- ~ `

ड. य. ्याऽ्यःप्रिः 1 २४. ड, म, "न्तो नित्त ।३क.ड.म नपे" ^ हे | ‡; भि पक्षे ५३. ड. "खाषः क, प्य

५६० , श्ीमद्ैपायनमरणीतब्रह्मसूत्राणि-- [अरर्पा०पप्‌० १९] ( ईशराद्धित्नाना बाद्यवत््छस्तित्ववादिवीद्धविरेपत्तमतानां परमाणूनां द्दस्पशीदीनां जगदत्पदफत्वमतस्ण्डनम्‌ , भषि० )

यामः वहुमारः भतिपत्तिमेदाद्विनेयमेदाद्ा तत्रते चयो वादिनो भवन्ति केचित्सां स्ित्ववादिनः केचिदिक्ता- नास्तिसवमात्रवादिनः अन्ये पनः सवभुन्यत्ववादिन इति तत्र ये सर्वास्तत्ववादिनो वादमान्तरं वर््वभ्युपगच्छन्ति भूतं भौतिकं चित्तं चत्त तांस्तावसतिन्रुमः त्त्र भूतं पूथितीधासाद्यः भौतिकं रूपादयश्चष्रादयश्च ¡1 चतुएये पूथिव्यादिपरमाणवः खरस्नदयप्णेरणस्वभागस्ते प्रथिन्यादि- भावेन सहुन्यन्त इति मन्यन्ते तथा रूपगिज्ञामषेदनासंत्नास-

तचाऽऽह-स चति राद्धान्तस्येक्याद्रहुधरकारत्वायोगमाश्षङ्कयाऽऽह-- प्रतिप तीति उगपदरेषठः स्ततस्येक्यास्कयं रिप्याणां तद्धेदस्तत्राऽऽह--पिनेयेति मन्द- मध्यपोत्तमधियां ्िप्याणां मेदाच्द्धेदपिद्धिरित्यथैः ्रतिपत्तिमेदावपारणा् वाश्च दो विकल्पार्षः तानेव ददायति-- तत्रेति सोच्रान्तिकवैो पिकयोरवान्तरमेदेऽपि पवीस्तित्वपतप्रतिपत्तरेकीकृत्य त्ित्वमुपपादयति--केचिदिदि इदानीम।यापिकर- णस्य प्रवृत्तिप्रकारमाह--तवरेति वाद्यं विहिनषि--भूतपिति। आभ्यन्तरं कथ- यति--चित्तपिति ! वाद्यार्भवादिशैद्धराद्धान्तो विपथः प्त फं प्रामाणिक्रो भान्ती वेति विप्रतिपत्तेः परदेहे पूर्वपक्षं विवरृणोति--तवरेत्यादिना 1 तस्य अरान्तत्वोपपाद्नेन समन्वयस्य तद्धिरोधनिरान्राप्षादादिप्तमतयः तस्व प्रामाणिकत्वात्तद्धिरोधे समन्वया- पतिद्धिान्त्वाद्विरोधस्याभ(वात्ता्तिद्धिरित्युमयत फरत्िष्धिः धातु्ाब्दः स्वभावव- चनः आदिरशरदेनापैनोवास्वाकाषातेवो गृह्यन्ते विपयाणामिन्धियाणां भौतिकः दास्दवाच्यत्वमाह-भौतिकमिति एएथिध्यादयश्च परमाणुपुञ्चा एव नावयम्यार्‌- म्मोऽस्तीति वक्तं परमाणुस्वरूपमाह-- चष्टे चेति कठिनस्मावाः परथिवीप्रमा- णवः सेहस्वमावा आप्यपरफाणव्रः उप्मुताघ्वभावास्तेनःपरमाणवः ईरणं चनं तत्स्वभावा वायुपरमाणवः 1 तेपां चतुविधानां स्के संयोगापत्तिमाह- इति मतभोतिकानुक्त्वा चित्तयेत्तानाह- तथेति कमकरणब्धुत्पत्तिम्यां सविपयाणोन्ि- याणि स्परकन्धः) रूप्यमाणदृमिन्यादीनां वाद्यत्वेऽपर देहस्यत्वादिन्दरियसतनन्धाचाऽ5- ध्याह्मकत्वम्‌ 1 अहामेतं प्रलया विन्तानस्कन्वः पुखाद्विप्रत्ययो वेदनास्कन्धः गस इत्यारियञ्द पनसिपतप्रलयः पास्कन्य. सस्कारस्कन्यस्तु रामादि धमाप 1 तेत्र नित्तानक्तन्वाव्त्तम्‌ इतर चंत्ताः 1 उक्तानां स्कन्धानां पमाहारं संधां

9 क.ड.ज.य. ट. कचि २क.ख, इ. "वैमापिः क. ख, ठ, इ. "भासत व्यत्त ४३. ब्द्त्व च. ट. उ. "पणव",

(अभेपा०रस्‌० ८) भानन्दमिरितदीकासंवरितशांररभाष्यसतेतानि ५६१

(स्थरद्विमाना बष्यवस्वस्तिलवादिवीद्विपरेप्षमतानां परमा.

शूना एम्द्स्पशीदीनां जगदुसाद्कत्वमतसण्डनमू , अभि ) स्कारसंसकाः एच रङन्धाः वेऽप्याध्यारमं सर्थन्यवहारास्पद- मवेन संहन्यन्त इति मन्यन्ते [सेद्‌ सं ०२२ १० १७]। र्रदपभिधीयते योऽयमुभयहेतुक उभयपकारः समुदायः परेपापमिमेतोऽणुदैतुकथं भूतभौतिकसंहतिरूपः स्यन्धरैतुकश्च प्थ्वस्कन्धी रूपः, तस्पिन्‌ उभयहेतुकेऽपि समुदाये ® अभि- मेयमाणे तद्भाति " स्यात्सपुदायाप्राप्निः समदायमाषासुप- पतिरित्यथ कुतः समुद्रायिनामचेतनत्वात्‌ चित्ताभिञ्व- र्नस्य चं सपुद्रायत्तिद्धयपीनत्वात्‌ अन्यस्य कस्यतिचेत- नस्य भोः परश्ासिहुवा स्थिरस्य घंदन्तुरनभ्युपगप्रात्‌ निर- पक्षप्रयभ्युपगमे प्रहृरयरुपरमप्रसद्गात्‌ आशयस्याप्न्य-

दशयति-तेऽपीति 1 उक्तस्य वाह्याध्यामिकमावनातस्याध्यज्लानुमानाम्यां क्षि - त्वै सिद्धे स्यायिनो ब्रद्धणो जमत्सर्मवादिनः समन्वयस्य विरोधोऽस्तीवि प्राप्तमनूचय िद्धान्तयत्ति-- तनेति 1 मूतं उ्याच्टे--योऽपमिति बाद्यत्वपाध्यात्मिकत्व भोमयप्रकरत्मुभयहेतुकमेवाऽऽह--अग्वितनि बाद मूतमेतिकपमुदाये प्रयिन्या- पिपरमाणहेप्तके रपविन्ञानादिरहेतके चाऽऽध्यापिके समुदायेऽभिप्रेते तस्याप्रापिय- कता स्यादियाह-- तस्मिन्निति संहन्यमानानामभ्यवपनि पंघाताननपपत्त हेवुरित्याक्षिपति--कुत इति संथातः खे वा परतो वा नाऽऽच इत्याह--समु- द्‌ायिनामिति } अण्वादीनामचैतन्यात्स्वातन्त्येण प्रबत्यपिद्धेम सतः परंपातो परते तथा क्षणिकपक्षे स्षमीदौ सवतयोगान तद्विरोधः समन्वयस्येत्य्थः { परमपि पंवतकारणं वित्ताभिञ्वलनमन्यद्वा तत्ाऽऽचं दूषयति--चित्तेति शरिद संपाते चित्ताभिज्वछनं तवः संयाति इलन्यान्याश्रयान्ने चित्ताभिभ्वखनं तद्धे तुरयः 1 अन्योऽि संहन्ता चेतनोऽचेतनो वा चेतनोऽपे मोक्ता प्रक्षापतिता वा द्िषाऽपि धिरे वा क्षणिको वा नाऽञयः 1 अनस्युपगमात्‌ 1 द्वितीयः | सेगिकस्यान्वयम्यतिरेककाठानवस्यानात्‌ 1 भाक कारणविन्यात्तविरेपङ्नानायोगा- रत्तवज्ञस्य स्वतस्तस्जनिऽपि सणगिकत्वात्कवृत्वाप्िद्धरिचाह--अन्पस्पेति अचेत. नोऽ संहन्ता चमौदिरवा स्यादाठयनिननानसतनये बा नाऽऽयः तस्य पूर्ववदचेत- नायीनप्रवृस्यनुपपत्तेः 1 सतश्वत्पवृ। ततस्तदा यमौदिपवृत्यनुपरमानोक्ातिदधिरिलाह-

णि.

निरति आट्यनित्ान्तवानः पन्ति प्रल्ाह--आश्रयरयेति ति आणि लाह -वामपरयेि अप ज. तेऽप्यध्या क, "तुष ६३ द. भ. भुत, समुर! “पेश्येति

#

य्‌ | शं प, "परक्यप्र कु,

५६२ ` श्रीपेपायनपणीतव्रह्ममूत्राणि-- (अशरेपा०रम्‌ ०१९) ( ईश्राद्धित्नानां बाह्यवस््वस्तित्ववादिवीदधविदेषसमतानां परमा णनां दब्दस्पशीदीनां अगदुः्पादकन्वमतसखण्डमम्‌, अधि° >

स्वानन्यत्वाभ्पामनिरूप्यत्वात्‌ 1 क्षणिकत्वाभ्युपगमाच निव्या. पारत्वाखटस्यनुपपत्तेः वस्मात्सयुदायानुपपत्तिः सपुदायानुप- पत्तो तदाश्रया लोकयात्रा दुष्येत १८

ता, „य इतरतरप्रयव्वादात चत्ाप्पत्षानः (~ (~ [नामत्तद्वात्र 9७ यद्यपि मोक्ता मद्ातिता वा कथिच्ेतनः संहन्ता स्थिरो नाभ्युपगम्यते तथाऽप्यविद्यादीनामितरेतरकारणसादुपपद्यते लोकयात्रा 1 तस्यां चोपपद्यमानायां रकिचिद्परमपेक्षितम्य-

मस्ति) ते चाविद्यादयाऽविध्या सस्कारा विज्ञानं नाम्‌ रूपं षडाय- तनं स्पर्शा वेदना दष्णोपादानं मघो जादिनजेरा मरणं शोकः परिः

स्तेऽस्िन्कमीनुभववाप्तना इव्याश्चयः संतानस्तस्यापि संतानिम्योऽन्यत्वमनन्यत्वं॑वा | द्विधाऽपि दुर्विरूपत्वान्न तस्य संहन्तृतेत्यथः 1 प॒ खल्वन्य; सिते वा क्षणिकं ना 1 प्रथेऽस्मदुक्तो मोक्तेव नामान्तरेणोक्तः स्यादिति मला द्वितीये क्षणि- कस्य स्यापारात्पूवं तत्काटे वाऽमावात्तत्कारणस्वाश्रयत्वयोरपिद्धिरिप्याह-क्षणि. करवेति एतेनानन्यत्वमपि प्रत्युक्तम्‌ संतानिनामपि क्षगिकत्वेनोक्तरीदया व्यापा- रकारणत्वाद्ययोगात्तदभिन्नस्य प्॑तानस्यापि तदतिदधेरित्याह-नि्व्यापारत्वादिति संहन्तुरभावे फलितमाह-- तस्मादिति 1 यथाक्थचि्ठाकयात्रा सिध्यति चक्र सम्‌- दायेनेयाश्ञङ्कयाऽऽह-सथदायेति १८

सातत्य निमित्तमाश्चङ्कय निरस्यति-इतरेतराति। पूवेपक्षमागं विमनते--यद्य- पीति 1 तरह प्ंघातामावात्तदाटम्बना छोकयात्रा निर्हत्तत्राऽऽह--तथाऽपींति कार्य प्रत्ययतते जनकत्वेन गच्छतीति प्रययश्षय्दस्य हेतुवानित्वमुपत्येतरेतरकारणत्वा- दित्युक्तम्‌ तथाऽपि पघातघ्य निमित्ते वाच्यं तच्र(ऽऽह-- तस्यां चैति | अविद्य दीनाभव तन्निमित्तत्वान्नापेक्षणीयान्तरमन्तीत्यर्थः 1 के पुनरविद्यादयस्तत्राऽऽद--ते चेति | वक्ष्यमाणवुद्धिप्यपरामक्नीं तच्छब्दः } लथिककायदु.खखमकिप्व्भेषु स्थाधि- नि्यपुलवरदधिरतिया त्यां त्यां संस्कारा रामदवेपमोहविपयेषु भवन्ति तेभ्यो गभ्यत्यौऽ५चं वि्ञानशत्पदयते 1 त्माचाऽऽरयविन्नानाद्रभिभ्यादिचतुष्टयमुपाद।- नकारण नानान्नरयत्तान्नाम निप्पद्यते तश्च कारणवत्येन खीक्रत्य तिता तितादि हपव-

ˆ~ ------------~-~~~~-~---------~------------ ~ --- -न

क, "स्याऽडदवि' 1

[अरेपा०२प्‌ \ दुआनन्द्गिरिष़तदीकासंवलितिशांफरभाप्यसमेतानि ५६३.

(स्थरद्िमगा वाषयवस्तवस्तितववादिवौद्धिरेपकषमतानौ परमा-

एना शब्दस्पशादीना जगदु्ाद्क्त्वमतपण्डनम्‌ , जधि० 9 देषना दुःखं दुमेनस्तेयेवंजातीथका इतरेतरहेतुकाः सीते समये कचिरेपकषि्ठा निदि एविसपपिताः पर्वेपापप्ययमनिव्रा- दिकलपोऽपरह्यास्येयः। तदरैवमरविधादिकलपि परस्परनिमिचतने- मित्तिकभावेन यदीयश्रवदनिशमावतेपनेऽयाक्षिपर उपपन्नः संयातः ““ईति चेत्‌"1 तत्‌ ५५न"। कस्पात्‌। “उस्पसिमात्रानिमेत्तस्वात्‌ भयेदुपपन्‌ः संधतो यदि संघातस्य रिचिन्निभित्तमवगम्येतन र्यवगम्यतते ! यते इत्तरेतरपत्ययतवेऽप्यव्रि्यादीनां पू्वगततसो-

9,

तरस्यातपत्तिपात्रनिमित्तं भवदे त॒ संयातोत्पततेः शचिनि-

च्छरीरममिनितते। गमीमूतस्य शरीरस्य कटटवुद्वुदायवस्या नामद्परशान्द्राम्यामन्रा- मीठा जतिरुत्तरतरामिधानात्‌ 1 नामरूप पिधि्नीद्धियपमि पडायतनं एषिन्पादिधा- तषेः पडयतनानि यस्य करणनातस्य तत्तथा 1 नामष्पेद्धियाणां मिथः संनिपातः सेः ततः मुखादिका केदना तस्यां सद्यं करव्यं सुखं मयेदयध्पवसानं तृष्णा ठतो वाक्षायये्टोषाद्वानम्‌ 1 ततो भवलस्माजन्मेति मवे धराद: } तद्धतुको देहोदयो नाद्िः जातस्य देहस्य परिपाके अरा देहनाक्षो मरणम्‌ भिवमाणत्य स्ामिप- छस्य पुप्रादुवन्तद्‌]हः श्नोकः | तदुत्थं हा पूतरेघ्यादिप्रस्पनं परदेवना रन्दादि. जञानपश्चकपरयुक्तमपताध्वनुभवनं दुःखम्‌ 1 दुमेनस्ता मानप्ं दुःखम्‌ इतिशब्दो यभो. परादाः एुवनापोयकशज्यो मदमानादयुपटपग्रह। वैः जवियादिहेतुका जन्मा. द्यत्तद्धतृकाश्वागिदयादय इनि चटीयन््वदनवरतसावतेनमेपामिति मत्वा बििनरि- इतरेति अविधादीनां एत्छमेव कथमिलाशङ्य पिपवि्तराम्यपुक्त्वात्दूपं पग ताना प्रधिद्धमित्याह--सीगद इति केव तेपपरव प्रतिद्धं तु पववारिना- मपीव्याह--सर्पपापिति 1 आनुमविका्प्रस्याए्यने पवेव्यवहाराधिद्धिरिति मावः अविद्यादीनां मिथो निमित्तनैमित्तिकल्वेऽपि कतः पंषातततिद्धिरिल्याशङ्कयोपप्रहरति-- पदेदपिति 1 अविदयदरिरेव संयातामवे प्िध्यतील्यनुपर्पत्या तदाक्ेपे तदाश्रयः धषव्यवहारो निर्वहतीदयषः त्िद्धान्तमागगवतास्यति- तत्रेति तत्र म्परवके देपुमाट-- कस्मादिति हेतु व्याचटे--मवेदिति अगिचादीनां मिथो निमि्तै. मिचिकमावमाजं परधतनि मि्त्वमाशङबाऽ5इ --यत्‌ ति उत्तरपूजस्थम्थमभि- र्ेदापिशच्दः ! अपिद्यादीना मिथो देतृहेतुभत्वेऽपि चेतनायिानारौ पपापा्तिदधि.

` [क `, ` ~

क. गतस" ! द. न, "पेऽपिपः =, चव ^न*। ज. द, यदित" 1 ५२,

क्र | प्र सुः णम | दत पृ” क. ख. “पत्तस्तदा' ! ठ. द. सर्ध व्यः |

५६४ श्रीपरहपायनमणीतव्रह्मसूत्राणि-- [अन्रपा०र्प््‌० १९] ( ई्राद्धि्नानां बाद्मयस्त्तित्ववादिोद्धविरोपरषतानां परमा एनां ्म्दस्पदादीनां जगदुत्पादकत्वमतखण्डनम्‌ , अधि° * 9 मित्तं संभवति नन्वविदादिभिरथादाक्षिप्यते संघात इत्युक्तम्‌ अत्रो च्यते यदि तावद्यमभिमायोऽविच्यादंयः संपातमन्तर- णाऽऽस्मानपरमपाना अपक्षन्ते संपातेमिति ततस्तस्य संघातस्य निित्तं वक्तव्यम्‌ 1 तच्च निदयेप्वप्यणुप्वभ्युपमम्यमानिप्ाश्रया- भ्रयिभूतेपुं भोक्कपु सत्छु संभववीस्युक्तं वेशेपिकपरीक्षा- याम्‌ किमङ्ग पनः प्षणिकेरष्वेप्पणपु भाङर्रदितेष्वाश्रयाश्रयिषरू- न्येपौ वाऽभ्युपगम्यमानेषु संभवेत्‌ अथायमभिपरायाऽविद्यादयं पव संघातस्य निपित्तमिति कथं तपेवाऽऽभ्रिलयाऽऽत्पानं छभमानास्तस्मैव निपितं स्यु; अथ मन्यसे संघाता एवानादौ संसारे संतल्यानुवसन्ते तदाश्रयाश्रावि्यादय इति तदाऽपि संघातात्सयातान्तरपुत्पद्यमानं नियमेन वा सददामेवोत्पयेत अनियमेन बा सदृशं विस्दशं वोत्पद्येत नियमाभ्युपगमे मनु-

|

रित्यक्ते पूर्ववादी पूर्वोक्तं स्मारयति- नन्विति किमदि्याद्यः संवास्य गमकः कि बोत्ादका इति विकस्प्रयति--अ्रेति तत्रा ऽऽद्मनृद्य दूपयत्ि--यदीति गमकत्वपले खरूपतिद्धिरन्यतो वाच्यां तचैन्यन्नास्तीलैः अणूनां स्कन्धानां चोम- यविधसरधातनिमित्त्वमाशङ्कयाऽऽह--तचेति 1 आश्रयाश्नयिमूतेषिति मोक्तुषिरेष- ` णमदएाघ्रयेप्वत्य्ैः अणुपु ध्रु मोगेत्वदएविरिषेपु माक्तपु चोक्तविशेपणेषु सयीक्तेप्‌ सत्सु चेतनस्यापिष्ठातुरनुखपस्यामावान्न सेमवति संघात्तापत्तेनिमित्तं किंचि- दित्युक्तमिदयर्थः } केमुतिकन्यायमपिना सृचितमाह--किमिति } अदृ्टाश्चयकरैराहि- त्माह--आश्रयेति आश्रयाश्रयिरुन्येष्विति पाठे तुपका्योपकारकत्वर्वागतेष्वि- व्यथः विरिषेप्वणुपु स्वी करियमणेषु फि पुनः परघातापत्तिमित्तं किंचिदि्यास्षिपः। द्वितीये शङ्कयति--अयेति परपराध्रयत्वेन प्रलयाद-- कथामिति पूर्वपर्व्ंवा- तानामुत्तरोत्तरप्तव।तहेतुप्वात्तदाश्चयत्वाचाविद्यादीनां नान्योन्याश्नयत्वम्‌ संह- न्तृचेतनपित्षा स्वमावतो भावानां संहतानामेवोदयन्ययोपगमादिवाह- अथेति 1 तदपयितुं वेकर्पयत्ति--तदाऽपीति सेघातवततिनोऽदषएस्यापिष्ठातृचेतनामा- यात्तद्वशाद्पतिनियतकायोत्पादायोगे स्वभावदेवोर्पत्तिरास्येया तथा जन पृथैते गख्ति चेति पुद्छं दारौरं त्व मनुष्यशचव्दिते तदुपेतः सवातो नियमपक्षे

त्यः हि = क्म, पमे, | जास्यन्तरमाग्मवेदिलयाह- नियमेति द्वितीयेऽपि म्यवस्यापक्षामविनान्यवस्था-

१ज. दयपएवस् रर. तम्‌ तः ३अ.ट. पुमो ( "क. ड, ज. श्ष्वणु* ५क,ज, "प वान्यु- क. ज, “द चोष्य

[म°रपा०यपू०२०}आनन्द्गिरिेवटीकासंवरितशंकरमाप्यक्ोतानि ५६९

(दथराद्धिभान। ाहयस्त्वसितित्यवग्पिवैद्धपिशेयदमतानां परभा-

गुना शब्दस्पशोदीन जगदुरपाद्रत्वमदयण्डनम्‌, मपि* * } प्यपुह्रुस्य देवततिययोनिनारकमाप्डमवः परापतुपार्‌ अनि- यमाभ्युपगमेऽपि प्रनुप्यपृद्वल; कदाचित्षणन दस्ती भूवा देषो चा पुनमेनुप्यो वा भवेदिति माप्नुयात्‌ उभयमप्यभ्युपगमयि- रुद्धम्‌) अपि यद्धोभाथैः संघात; स्पात्स नास्ति स्थिये भोक्तेति तब्रमभ्युफापः ततश्च मोमो मोगा एव नान्येन मायनीयः } तथा सोप्तो मोक्ता एवेति मृषुभ्चुणा नान्येन भेतरि- सव्यम्‌ अन्येन चेस्ाध्येतोभयं भोगपोप्षकारास्थायिना तेन भवितव्यम } अस्थायित्व प्षणिकत्वाभ्युपगपवितेधः तस्मा दिपरेतरोदपत्तिमात्रनिपित्त्वमगिचादीनां यदि मवेदधषतु नाम

तु सधात; त्तिष्येत्‌ ! भाक्वमावादिल्यभिपायः १९ उत्तरोरपादे पवनिरेधाद २० उक्तपरेतदधिद्यादीनापएसत्तिमात्रनिपित्तत्वाच्र संपातापरद्धिर . स्तीति तदपि ठृरपात्तिपात्रनिमित्त्वं न॒ संमवतीतीदमिदनी-

गरुपपायते प्षणमङ्गगषादिनीऽयमभ्युपगपं उत्तरसिन््षण उत्प- यमान पूपैः प्रणो निर्यत इति चैवमभ्युपगच्छता

माहे-- भियेति उमयैत्रष्टापस्सि शङ्कित्वा निरस्यति-उभयगित्ति 1 नें केषं संवातानुपपतया क्षणवादानुपपत्तिभोगापवर्मन्यवहारानुपपेश्त्याह-अपि चेति सणवादिऽपि बुमतुणा भोगो सुपुसुणा मोक्षश्वायनीयो तत्डुतो मोगापवगेव्यवहुरातति- द्विसक्वाऽऽह-- यदिति ! अम्युषगणफलमाह---ततथेति मेये दितं स्यां माक्षेऽतिरिशत्रि--तयेति विपक्षे दण्डमाह्‌-- अन्येनेति वुमृक्ायुमृकषोर्वा क्च. द्वयस्पायिखमाशङ्कयाऽऽह--अवस्थायित्व इति परिदारमागतात्प्थमुपप्तेहरति- तस्मादिति १९५

उपेदयवादमिदानीं स्यजतति--उत्तरेति पूवषून्नोक्तमनू्यास्य सूरस्य ासपर्मुपाह~ उक्तमिति 1 अविच्ादीनां मिथो इेतस्वमुपय सषातापतिद्धिरृक्रा मुप्रःपन्योन्प्‌* हेतुत्वमपि नेति वक्तुमिदं सूतरमिलययः अविादीनामन्योन्यनिमित्तलायों परपक्षमनुवदति--क्नषणेति 1 तत्नानुपपतत प्रतिनानैतै-न चेति काऽरानुपपत्ति-

अ. संभदत्‌ 4 ज. भोररभाः यप्च संभवेत्‌. गरृरभा- 1 ३2, इ. यतर ष्टा ग्यप, ए, उ, ड, पुदरातन्या"

५६६ ,,, , , भ्रीपदेपायनमणीतब्रह्मसून्ाणि-- [अ०रेपा०रप्‌०२०) ( ईश्वपद्िनानं वाष्यवस्छस््विस्वगादि्ीदविश्वसमदानं परमा. णना शव्दस्यशचादीनां जगदुत्पादकत्वमतखण्डनम्‌, भभि० ४)

पूर्वोत्तरयोः क्षणयोतुफलभावः शक्यते संपादयितुम्‌ निश- ध्यानस्य निरुद्धस्य ॒घा चैक्षणस्पामावग्रस्तत्वादुतरघ्षण- देतुर्वातुपपत्तेः 1 अथ भावभूतः; परिनिषप्पनावस्यः पक्षम उत्तरप्षणस्य हेतुरियभिप्रायस्तथाऽपि नोपपद्यते भावभूतस्य पुनस्पापासकरपनायां प्वणान्तरसवन्धप्रसङ्गात्‌ अय भाव एवास्य व्यापार इद्यभिप्रायस्तयाऽपि नेवोपपए्यते हेतुस्रभा- वातुपरक्तस्य फरस्योत्पस्यसभमवात्‌ स्वभावोपदयगाभ्युपगमे चं देतुस्वभावस्य फलकाटायस्थायित्वे सति प्षणभङ्ाभ्युपणम- दयागपसङ्गः विने या स्वेभावोपरागेण हेतुफठभावमभ्युपग- च्छतः स्न तलािरतिमसङ्गः अपि चोत्ादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्यातामवस्थान्तरं वा वस्त्वन्तरमेव बा सवेथांऽपि नोपप्र्यते यदि तावदरस्त॒नः स्वरूपमेवोसादनिरोधौ स्यातां ततो वस्तुशब्द उत्पादनिरोधश्चब्दौ पर्यायाः मायुः

।रत्याशङ्कच पूवस्षणस्योत्पादनभ्यापारः समनन्तरक्षगे वा ख्वक्ततताक्षणे वेति विक र्प्य।ऽऽद प्रत्याह--निरुष्यमहृनस्येति अविरेनिरद्धत्वं॑निरुष्यमानतवम्‌ निचे- धृहेतुप्तानिष्यानुगमाज्िरद्धत्वं चिरनिरद्धत्वम्‌ कर्पान्तरमृत्थापयति--अथेति स्थायित्वं व्यवच्छिनत्ति- प्ररिनिष्पन्नेति कारणघ्य कावात्पूषैकाे पत्ताऽपैवती कायक तद्रा काय्य सिद्धत्वेन तदयप्ठत्तानुपयोगत्वादिति भावः] त्रापि काका. रणत्वाप्नि द्धिरित्याह-तयाऽपीति कथं कारणस्योसादनं धरैः खद्पं वा नाऽऽय इत्याह-भावेति कट्पान्तरमाह-- अथेति तन्ना रेतुफलत्वस्य सभावनेत्याद- तथाञपाततत क्थ हंतुखरू्पं कायानन्वयि तद्न्वेयि वा तच प्रथमं प्ररफादट्‌-- दासवाति तदेनुपरागेऽपि तद्धे हिमवदिन्ध्ययोरपि त्वः स्यादिति मावः | कहपान्तर्‌ दूपयति-- स्वभावेति प्रथमपक्षोक्तदोपं प्रपश्चयति-- विनैवेति च्‌ कार्यस्य कारणत्रादश्यं तन्निवारकं किनिद्ूषानुगमाभवे तप्यैवापमवादिति मावः; इतश्च प्षणवादपिद्धिरिव्याद--अपि वेति तदेव वक्तमुत्पादनिरोधौ नेर्भा विक्स ति--उत्पादृति। पक्षत्रयेऽपि वस्तुनो निप्यत्प्र्ङ्गाच स्षगिकतेत्याह- सयति। तत्राऽऽमनूच क्तुने नित्यत्वं प्रपज्ञयन्देणिकत्वारिद्धिमाह- यदीति दिती

(~

१क.ज.वस्व्‌

[अशरपा०२पू०२१}आनन्द्गिरिषतदीकासंवसितश्करभाष्यसमेतानि ५६७

( ईथरद्धित्ानां बाहयवस्वस्विलयादिवद्धपिलेषसमतानां परमा-

धना रब्दप्पदाना जगदह्यदरुषमतयण्डनप्‌ , अपि० *) अ्ास्ति फथिद्विेप इति पन्यतोत्पादनिरोधश्व्दाभ्यां परध्यव- पिनो वस्तुन आ्न्ताख्ये अवस्थे अभिरुप्येते इति एवमरप्या- दन्तमध्यक्षणन्रयद्रवन्िस्वदरस्तुनः प्षणिकत्वाभ्युपगमरहानिः अथाघन्तव्यतिरिक्तावेवोत्पादनिसेषौ वस्तुनः स्यातामश्वपष पत्‌ तता वरस्तुत्पोद निरोपान्पापदस्पृष्टमिति वस्त॒नः; शान तत्वभसङ्गः ! यदि द्रनदशेने वस्तुन उत्पादनिरोपीं स्यातामेवमपि द्र्धरमो तां वस्तुधपाविति चस्तुनः शाश्वतत्- प्रसङ्ग एव तस्मादप्यसंगते सगतं सततम्‌ 1 २०

अपति प्रतिन्नोपरोषी यांगपययमन्यथा २१ पषणमभद्गवादे पूरक्नणो निसोधग्रस्तत्वान्नोत्तर ध्यं क्षणस्य हैतुभं प्ीर्युक्तम्‌ अय ““ अस्ति '* एव देती फरोत्पत्ति श्रूपातच्ततः मरतिहोप्रोधः"' स्याद्‌ चतुविधानदतूमर्ता चित्तचेत्ता उर्प- यन्त इतीयं परिज्ञा दीयेत्त। निर्दहुक्रायां चोखत्ताचप्रतिवन्धात्सर्व

येऽपि क्षाणक्रत्वापिद्धितादवस्थ्यमाह---अयेत्यादिना ] तमेव विशेषं ददोयति- उत्पादेति 1 तुतरीयमनृच स्णिकत्वापिद्धि स्फुस्यति-- अथति प्रकारन्तस्माशङ्कय परत्याह--यरीति उत्पादनिरोधयोडधनिपत्वे फलमाह--तस्परादिति ) परधातस्प दैगुफखत्वस्य चाहिदधिरपिश्चब्दाथैः २० फिं चाप्तति फट्हतौ फलमस्पयते सलेव वेति विकर्प्याऽऽदं दुषयत्ति--अस

तीति सूर उयाकेतुं वृक्ते कौतेयति-- क्षणेति तरि पव॑क्षणप्यात्तरक्षणकार णत्वं मा भ्त परक्षगमावाद्चरक्षणस्योत्पत्तस्तदमवे पति वा नाऽऽद्यः 1 नाषएताऽ- दृ्त्वादिति वक्ष्यमाणत्वात्‌ द्वितीयमनुवदति--अथेति निरहतेफलेत्पत्ति प्रद्याह- तेत इहि | म्रतित्तोपरघ्‌ स्फारयति--चतुिधानिति अडम्ननेप्रसयः पपनन्तुर्‌- प्रत्ययोऽपिपतिप्रयय आडोकश्चेति चतूर्विधा हेंतवस्लान्प्रतीत्य प्राप्य चित्तं चेत्ता त्देभिन्नाः सुतरदयो जायन्ते तत्न नीटढामाप्तस् चित्तस्य नीखादाखम्बनप्रत्ययाक्तीया- करता क्ुमनन्तरप्रव्ययात्पवज्नानाहःधरू्पता चक्षुपोऽधिपतिप्रत्ययाद्रपप्रहणप्रतति

नियमः अोकाद्धेतोः सता 1 पुखादीनामपि चेत्तानां वित्ताभिन्नानामेत्तान्येव चत्वरे कारणानि 1 प्रय प्रातत्ता विरहफलोप्पतो माध्यतेत्यधं | 7श्रवातिप्रठ्क दोपान्तगमाह--निर्दतुकायां चति 1 जन्येति सूत्रावयवं शङ्कत्वेन प्याकरोत्ति--

१क. "द्द्‌" 1 \ज. स्वदे ।१२४.३.द. "तिद ठ, ड, न्द्र द"

५६८ भीद्रपायनमण्पिव्रह्मसूत्रागि-- [०२१० रपर ०२२] ( दश्रराद्धिप्रान! वाष्टवक््वस्तिप्ववादिवीद्धविदेपसंमतानां परमा " यनां श्रस्दस्पदादीनां जगदुरपादश्तमत्वण्डनम्‌ , भपि° * } सवे्नो्पयेत अथोत्तरप्षणोतपत्ति्मा तावद्‌ तिष्ठते पु्ैक्तण इति मूयात्ततो ““यीगपयं" दैतुफर्योः स्यात्‌ तथाऽपि मतिङ्गोप- रोप एष स्यात्‌ क्षणिकाः सवे सस्कास इतीयं अतिन्नोपर- ध्येद्‌ २१॥

परतिप्स्याप्रतिप्स्यानिरोधप्राणिविच्छेदाव्‌ २२॥ अपि देना्िकाः; कसपयन्ति “५ ुद्धित्रोध्यं जयादन्यत्सं. स्छृतं पणिकं ` इति तदपि ययं प्रतिसंख्याप्रतिक्चस्या- निरोपावाकाश चेखाचक्षते ! चयभपि रैतदपस्त्यभावमतन निरपारयपिति मन्यन्ते वुद्धिपुषकः कि विन्न भावानां भरतिख्यानिरोधो नापर भाप्यते तद्विपरीतोऽमतिसंख्यानि- रोधः 1 आवर्णासावमात्रपाकाश्चमिति 1 तेषामाकाद्रा परस्ता- स्मलयाख्यास्यति [ व्र० सृू० २-२-२४ ]। निरोपदयपमिदानीं मरत्वाचे 1 परतिस्याप्रतिसंख्यानितेधयोरमाभ्निरसभव इयर्थः! ---------------------~------[-[~-~~ अथेति 1 तथा ने प्रतरिजञोपरोषातिपरपतङ्काविति हषः | उत्पत्तेरत्पद्यमानामेदमम्यष- यन्तं मरति पूमावयवेनोत्तरमाह-- ततत इतति 1 योगपचोपममे का हानिलत्राऽऽह-- तथाऽपीति पूवद प्रतित्तोपरोधो नाल्तीलाशङ्कयाऽऽह-- प्षणिका इति। आद्यन्तवन्तो मावाः संस्काराः पस्करियन्ते समूत्पद्यन्त इति व्युत्पत्तेः ) २१ ] समुदायस्य कायकारणमाक्स्यं क्षणिकत्वस्य ॒चाप्तिद्धिरकरा पप्रत्यम्युपगमान्तरं , प्रत्याह --भतिसंख्येति। सौगतमतपांगये सूत्रस्य हेतवन्तरपरत्वमाद--अपि चेषि। तदेन क्तु तन्मतमनुमापते-- वैनाशिका इति पस्छतमुपाचं त्रयादम्यदित्यक्तरं। कि तत्रयं तद्ाह~-- तदपीति तस्यापि लणिकत्वदुत्पायत्वाच्च मान्यस्वप्रतियोगि- त्वमिवयाशद्धवःऽऽह--त्रयमपींत्ति ! वक्तप्रतियोगिकान्यत्वं वक्त्वन्तरस्यापीलाश्च- इयौ ्तम्‌--अभाषेति अभावस्यापि पत्तियोभिद्धारा सोपाख्यत्वमिवयाशङ्कयाऽऽह- निरुपार्यमिति ¡ प्रतीपा सस्या प्रतिषल्या सन्तमिममततन्तं करोमीति धौ) निरोधस्तथति व्युत्पादयति--वुद्धीति 1 स्तम्भादीनां प्रतिक्षणं खारि विनाशन इत्यपरतिपरयानिरोधं व्यचष्ट तद्विपरीत इति जपिरणामादस्यद्धचं शब्दवद्भष्यं व्यवच्छु मत्रिपदम्‌ पराम्युपगममूक्त्वा पतत्रिं प्रिरिनटि- तेषामिति तात्पयमूक्त्वा मरतित्तां षिभनते--प्रतिसंस्येति तच मर्षपूवकं हेतुमाह-- --------(-((-((~(- ^

१क, ज. छ, र. वदु" फ. "तासमतेः सूच

(अपाय ०२३]आनन्दणिरिषतरीफापंवङितिाकरभाप्यसेरानि | ५६९ (पथपद्धिणानां या्पवप्वस्तिलगारिकीदविरेपतमतान प्रभा चधा शष्दस्व्ादीना जगदुताद्कत्वमतसण्डनम्‌ , अधि ) +

कस्मात्‌ अविच्छेदात्‌ '” एतं हि मरतिपंस्याप्रतिपंल्यानि- रोधा संतानगोचरौ बा स्वाचां भावगोचरौ वा तावस्संता- नगोचरं संमतः सरदैप्वपि संतनिषु संतानिनापरिच्छिननेन हेतुफलभामेन संवानविच्छेदस्यासभवाद्‌ नापि मावगोचरसै सभेदतः हि भाषानां निरन्वयो निरगशस्यों विनाशः सुभू्रति सवोँखप्यवस्थासु मलयमिजञानवेनान्वय्पविच्छेददशै- नाद्‌ असपष्टमस्यभिङ्खानास्दप्यषस्थातु कविदृदेनाचय्पविच्े- देनान्यत्रापि तदलुमानाद्‌ तप्पा परिकरिपतस्य निरोध यस्यारुपपत्ति; २२

उप्रयथा चं दोषाद्‌ ५२३॥

योऽयपरियारिनिरोधः अरतिल्यानिसेषन्तःपाती परपरि. फदिपतः सम्यश्द्रानषद्रा सपिकिरास्स्यस्स्वपमव बा

कस्मादिति देवं व्याख्यातुं विकस्पयति--पएती दीति भावशन्दः संदानिवाची पनाऽऽयं दुपग्रति--ताबदिति योऽकतागन्लः संतनी किचिदसितेन म्‌ | नाऽऽन्रोऽन्त्वातिद्धेः पैतानानुच्डेदाच द्वितीयेऽथक्रियामावाततदपरत्े वजनकमपि पमप्तदिखनेन कमेणापतन्वः पव परतानिनः स्युः। विनातीयक्तणोत्पादकसवेनाधंक्ि- याकारित्वं पनात्ीयानुर्पादकतिम संतानोच्छिर्तिरिकस्षितेव संतनिऽनेकपतानश्रष इ्यदतः संतानानच्छेदाच तद्धोचरौ मिरोषाविलर्थः 1 द्वितीय इव्याह--- नापीति निर्व व्याचटे--निरूपारूय इति पटकपालादिषु सरवन पैवषं मृदिति भलभितत- नाद्न्वयिने नाशामाववमतेिति इतुमाह-स्वास्िति बीनास्कुरदीनामुत्तदत्तर- कारय प्रयभिल्लानामावादन्वयिषिच्ित्तिपियाशङ्कयाऽऽह-अस्पषटेवि। तास्वपि नान्वय दिटितयते परकेषाठायौ ददेनासवस्यविच्ेदेन विवदिस्थलेऽषे तदतुमानात्‌ विमतं निरन्वथकिनाि कार्वत्वाद्धयद्विवदरिचयः जन्वय्यविच्डेदेऽपि किन्छेदोऽवत्याना- मालन्तिकः स्यादिलाशङ्कय सवस्या निरन्वयनारिन्यस्तप्तमनिर्वास्यतयाऽन्ययि्‌- अत्वात्तह्य प्रचेनायिष्ठानत्वादनाशारितयुपहरति-- तस्मादिति २२ मतितंस्यानिरोधानतभूतमविचादिनिरोषं निरस्यति --उभवयेति ! पू ग्यौकःं विपयमुक्त्वा पिकर्पयति-- योऽयमिति यमनियमादिप्ामग्री प्रिकर्तत्सहितत-

१ज. श्री म1 क, इ, म, ट, 'द्योप्रति्तष्याननि'। म्यां ५२ ‡: 2 (= भयाद्ब्रततु |

५.७० श्रीमूपायनपणीतन्रह्मसूजाणि-- [अगरेपा०२प्‌०२४) ( द्गद्धिप्रानां वाद्यवस्त्वध्तिस्ववादिवीद्धविद्ेपसमतानां रमा. गूनं शम्दस्यरोदीनां जगदुत्यदक्त्वमतखण्डनम्‌, अपि° ४) पैरिमन्विकसमे निरेतुरयिनाथाप्युपमदानिमपङ्ः उत्तर- सिस्तु मार्मोपदेशानयकयपसद्गः। एयपुभयषाऽपि दापमरपद्राद्‌- समञ्जसपिदं दशनम्‌ २२॥

आकाश चाविरीपात्‌ २९

यच्च॒ तेपामेवाभिमेतवै नियेधदेयमाकारश निरुपाख्यमिति, तत्र निरोधदयस्य निरुपाख्यं पुरस्तान्निरकृतम्‌ आका स्येदानीं नियष्ियते 1 (“आकाम्ने अयुक्ता निस्पारयत्वा- भ्युपगमः भतिस्ंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वम्रतिपत्ेः “+ अधिकशेपाद्‌ ` आगमपरामाण्यात्ताषत्‌ आलन अकाश; संभूतः" [ ते० २-१ ] श्यादिश्चतिभ्य आक़ाङ्चस्यं वस्तुत्वपर- सिद्धि विपतिपन्नीन्भति तु श्न्दगुणारुरेयत्वं वक्तव्यं गन्धादीनां

म्याधीप्ताध्य्दविदचयारिनिरोधप्तदा खमतहतिरित्याह-पूर्वस्मिन्निति खयमेव चेदविद्यादिनिरोषस्तदरा स्थ क्षणिकमित्यादिभावनोपदेशवैयथ्यमित्याह--उत्तरिमि- स्त्विति सूत्रन्पास्यापुपपंहरति--एवमिति २६

निरोपद्वयं निरेस्याऽऽकाशं निरस्यत्ति- आकाशे चेति 1 सूत्रस्य पंगतिमाह-- यदेति दृत्तमनू् पूर्वोत्तरपूव्रयोरपुनरुक्तं विषयमुक््व। प्रतित्तामाक्राद्कतां पूरयम्न्या- करोति- आकाशे चेति देत्‌ः--मतिसंख्येति ! कथमावरणामावमानरे दसि- न्वस्तुत्वीस्तन्नाऽऽह-- आगमेति! तत्मामराण्येऽपि कथमक वस्तत्वधीरित्याशङ्् तदुत्पत्तिवादिनीना श्च॒तीना भूयरत्वादित्याइ--आस्मन इदि 1 हि निरषास्य नर- विपणवदुरपतुमहेतीति भावः आरनैवाप्रामाण्ये चौद्धा विवदन्ते तत्कथं तास््त्यागमेन नभतो व्तुत्वमुच्यते तत्राऽउह--चिपरतिपन्रानिति खनुमानमेव पचयति-नन्धा- दानापिि ! शठयो डि कचिदा्चित्तो धमैत्वाद्रन्धवदिति प्रामःन्यतो पर्मिद्धिः | शब्दश विशेषगुभोऽछछहीवसये सति बै दयैकेन्दिय पर द्यनातिमच्वाद्रन्धवत्‌ प्त चै प्रत्य- त्वे सत्ययावद्रव्यभाविष्वेन स्पद्चकदपवबन्पादविशचे परुगतय। देक।रमनोभिरप्प्तग द्ाष्य- न्द्रयग्राह्यतया चानालगुणत्वात्परिश्चेप्यदिषएटदव्यातिरिक्तद्रव्गाश्चयस्तचाऽऽकादामि- त्यथः जग्रमदनुमानादनुभवाद्वा सोपा्यमाकाशमित्युक्त्वाऽऽवरणामावप्े दोप

(~~

१ज. पामभिः। ल, स्यच ज. स, श्प्रूनिविप्रतिश्चः। "सख, ड, "पमन्नाः 1 उ. इ, ब्रष्यन्दि

(भ° पा०र्‌०२४]आनन्द्गिरिङ़वरीकासंबलितदीकरमाप्यसप्ेतामि ९७१

(इराद्ि्ानां बाहवस््वस्तत्ववादिषौदधिरेपनतानां परमा-

स्प असद्सरादीना जगदुताद्कष्वमतकण्डनम्‌, अपि ४) गुणानां पृथिन्यादिवस्तवाश्रपल्द्केनात्‌) अपि चाऽञ्वरणाभा- पपात्पराकासपिच्छतापेकरिमन्सुपरणे पवदयावरणस्य पवमान. तवार्सुपणान्तरस्योसित्सतोऽनवकाशतचमसङ्गः यथ 5ऽवरणा- भावस्तत्र पतिष्यतीति च्‌ येनाऽऽवरणाभादो पिकरेप्यते तत्तां पष्तुमूतमेवाऽऽकाशं स्यानाऽऽव्रणाभावमानम्‌ अपि चाऽऽपरणामावमात्रमाकाञ्चं मन्यमानस्य सगतस्य स्वाभ्युपग- मविरोधः मस्ये सौगते हि समये पृथि भर्गवः रिस- निरया इयसिन्यश्चपतियचनेमयादे पृथिन्यादी नामन्ते प्वायुः किसंनिश्रयः'' इयस्य भश्रस्य मतिवचनं भवति “५ वायुराकाश्र- सनिध्यः '' इति तदाकाशस्यवस्ुखे सर्पं स्यात्‌ तम्मादप्ययक्तमकिस्पायस्तुसवम्‌ अपरि निरोपद्रपमाकं च॒ ब्रयमरप्येतत्रिरगख्यप्रवस्तु निलयं सेति भिप्रतिविद्धम्‌ प्वस्सुनो नित्यस्वमनिल्यत्वं बरा संभवति वस्त्वाश्नयत्वाद्र्मषि- ्यवहारस्य धेधव्रिमवे हि पटादिषद्रसतुत्यमेर स्यान्न निर पारूयत्यम्‌ | २४

[चनन १इ--अदि चेति } यथेकपटप्ेऽप्ि पयन्तराप्यप्रयुकत्या मिर्वट मृतटपरिः्यशकय वकु तपेकसमिनावरणे एत्पाकरणामरामिगरयुकयाऽपि तद्धीमतेति प्पन्परप्ठवारो स्यादित्यर्थः } देदावच्छेेनाऽञवरणाभावरिभाग गृहीत्वा शङ्कते--यप्रेति ! अभा. वत्य पाप्रतियोरयपक्चत्वद्धणो वस्तुत्वं स्यादिष्याद--येनेत्रि इतश्वाऽऽका- प्य वह्तुत्वभित्याह--अपि चेति प्रह प्रकदीकतुं खाम्युप्रमामपृषन्य्यति-- पौगते दीति रि प्म्बदतिधितं धयोऽभिङरणमस्या इति विपरनिश्रया कय- माकाशस्य वस्सुत्कभवे तद्िरोषप्रषठद्रसतत्र$ऽह--तदिति आश्रयत्वे नावस्तुनो र्मिव्ययेः स्वाम्युपगमविरोधप्रतन्न फट्माह --तस्मादिति | गिरोधद्वषस्याऽऽका- र्य चवते साधारणं दपणमाह--अपिं चेति | विद्रतिपेधं स्छोरयति-न दीति! चुशामावोपटतिततत्तायोविलं ्रिलत्वम्‌ तद्विषीतमनित्यत्वेम्‌ | तडभय तुच्स्य युक्तमिद्यथेः 1 व्ुत्वायेवे धमेधर्मिज्यवदगगरिपयलप्िद्युक्तम्‌ 1 इदर्गी तद्विषयत्वे वस्तुत्वं स्यादित्याह--धर्मोति २४

% क, ज. "च्छत्र एक) द, न, “च्छतुस्तनेकः क्ष, रणमा' क, इ, म, विद्धिष्यः। ण्ढ. म. "गषुन्कसंः।

५७ ` धीमहूपायनप्रणीतवरहममूत्राणि-- [अ*२प०२्‌ ०२५) ( दृथराद्धिपाना यह्मवस्त्तिलवादिषीद्रमिरोपंमतानां गूनं शम्दस्पर्छदीनां जगदुत्पादत्वमतरण्डनम्‌ + भा ४)

अनुस्मृतेश्च २५)

अपि धैनाशिकः सस्य वस्तुनः प्तणिक्रताधभ्युपयदुप- स्युरपि प्तणिकतामभ्युपेयाद्‌। सा संभवति (4अनुप्मृते ९"। अनुभव्रुपन्धिमनूखदय्यमानं स्मरणमेवानुस्पृति; सा सोपट- स्ध्येककवका सती संभवति पुरूपान्तरोपठान्थविपयं पुरुषान्त. रस्य स्मृयदवीनाव्‌) कथं द्दमदोऽ्राक्षमिदं पश्यामीति पर्वा तरद्‌ क्षन्येकस्मिन्छ्षति भरययः स्यात्‌ अपि दशेनस्मर- गयो; कयेकासमन्पयक्षः परत्यभिङ्गापरत्ययः सवेस्यं ठोकस्य भसिद्धोऽदमदोऽ्ाक्षमिदं पहयामीति यदि रि तयोभिन्नः कती स्यात्ततोऽदं स्पमराम्यदराक्षीदन्य इति प्रतीयात्‌ चेवं भर्येति कथित्‌ यत्रैवे अ्ययस्तत्र द्दीनस्मरणयोभिननमेव कतीरं स्ररोकोऽवगच्छति स्मराम्यदमसावदोऽद्राप्नीदिति इह त्वहमदोऽद्ाक्षमिति दर्षनस्मरणयोर्वेना शिकोऽप्यासमानमे- वैक कतीरमवगच्छति न॒ नादमिद्यासनो दशेनं॑नि्टेतं

सप्त्यात्मनः स्थायित्वं विशेषतः साभयति-अनुस्मतेशेति सूत्रस्य वैनारिक- दश्षनानुपपत्ती हेत्वन्तरपरत्वमाह--अपि चेत्ति | त्रैव वक्तु प्रस्यावदयाश्रयणीयमथे- भाह-वैनादिक इति इएापततिमाशङ्कयाऽऽह--न चेति उपटन्धुन क्षणिका गुक्तेलत्र हेतुमुक्त्वा व्याकरोति--मन्वित्िं 1 अनुशव्दस्य व्यव॑च्दाभवेऽपे स्मृत्यु- पठन्ध्यरिककरीकत्वार्थं विरेषणमितयाह--सा चेति। केवठमुपरव्िस्मलयेरिषै- कक्तृकत्वगुपरन्ध्योरपीद्यादं -कथमिति यस्तु स्यपि भेदे सतामेकथं स््रतिभरयोन. कमिच्छति ते प्रस्याह--अपि चेति पूमरत्तरप्रत्ययकरतमेदेऽपि संतनिक्यद्वेकिपा धीरित्याश्चटयाऽऽह-यदटि दीति कतमे स्मराम्परमन्योऽद्र क्षीदिषि छोकस्य धीः स्यादित्य; शद्स्येव धीत्तियाशद्भयाऽऽह--न सिति कचित्ताररया पिय) ऽनुभवाक्षिद्ध्वमास््कया ऽऽह--यत्रैति) क्भेदावगतिमु। इरति--स्वरापाति कवित्तयोधिभित्तकनैकत्वे दष्िस्मृत्तितवातिरेषादहमदऽद्र्षमित्यन्नापि तयोपिनक्व- कत्वमनुमेयमित्याशथातुभवविरोषमाद --इहेति अवगतिमनवगतिनयुदापिन स्फर यति--न नेति ! यदात्मनो देनं पव निधत्त तदहे नाद्राक्षमिति निहते कि (~` ------- ५ज.घ. ट. ण्ठन्पेरः | २द. ट. चस्य श्र" 4 3 क. '्यम्योऽ्दाक्षीदिति। ज. 'म्यता"

मे,

वद्राक्षादिति * क. ठ, इ. योत्र छ. स्माग्यति

(शाम्‌ २१]आनन्दगिरिकृतरीकासवरितशाकरपाष्यसेानि ५७३

याष्कष्लष्ठित्ययादियोद्धवितेपसषमतानौ परमाः

भून श्रन्दस्पं गान [ अगदुादकलयमतपण्डनम्‌, भपि० २) निदु यथाऽधिररुप्णोऽभकाश इति गा त्तव सत्यकस्य दुशनस्परणरश्नणदरयतवन्पे प्षणिकरवाभ्युपगमहानिरपरिदार्या पनास स्याद्‌ 1 सथाऽननतरापनन्तरापातन पथ परति- पत्त भयमिजानेन्नेककवेकामोततमादृच्छासादतीताथ प्रविप्रीरा मः 3. _ ^~ + ~ = मन्मन जालककतृकाः प्रतिसदेषाने। कयं प्षणभङ्गवादी कना शकं नापञपेत्‌ यदि व्रषत्सादश्यादेतःपपत्छत इति भतिव्याद्‌ पेनेदं सदशमित इवायच्त्नारसादसपस्य 1 प्तण- भङ्गवादिनिः सद्दयेद्रयोषिसतुनोगरहीतुरेकस्यामाबारसादरयनि- मिचं मरतिसंथानमिति गिष्यागृराप एव स्यात्‌ ! स्यचिदुपोत्त- रयोः प्रणयो; साद्श्यस्य प्रहीतैकस्तथा सत्यकस्य प्षणद्रयावस्या- नातघ्रणिकतवप्रतिन्ना पील्येत तेनेदं सद्यामिति पलययान्वसे्ेद परत्तिरप्षणद्रयग्रहणनिमित्तपिति चन्न तेनेदमिति मिनपदार्थो

प्वमुमन्यते परोऽपीत्यर्भः परत्यक्चविरेधादनुमानानुये द्छान्तमाह--ययेत्ि एत- दमतिद्धनुमविौतदधरनातृतास परातिपन्नव्यक्तिषदिति मत्वा फलतिमाह--तत्रेतिं देशने स्मरणे चेक्तरीप्या कतैकये सतीति यावत्‌ दषिस्मतिकषणद्वयक्ित्मे- कप्पास्माभिरिष्यते त्ेथिकतवं त्वाशुतरविनाभितयारित्याशङ्कयाऽऽह--तथेतिं खर- पमहू रत्वेवद्‌शतरविनाश्धिस्वमपि यवानां प्रत्यभिन्ञादिहद्धमित्ययेः तरोधमेव छोर्यति--अनन्तरामिति व्तमानदश्चामारम्पोत्तमाद्च्छप्रादा मरणादननतरमन. नतरां खस्येव पतिपत्तिमाततौककरतका भत्यभिजनानन्ना जन्मन वर्तमानदशापयंन्तम- तताः प्रतिपत्ती; खकोयाः खमलकपकाः प्रतिददषानः सनिति योजन आस्मि मरपभिज्ञाने ज्वादयद्राकिव सराददयक्रता अन्िरिति शङ्कते-स इति! एकस्य परवोत्तरक्तणद्रयतत्पाद्दयदयोऽप्तख स्तसं वेति पिकशछयति--तमिति यप प्रयाह--तेने्ि पमन निरह--स्येदिति तेनेदं पदशमिदयं िकेस्पप्रत्ययः प्र साकार बाह्मतयाऽध्यस्यति तच्वतत्तु पृवीपरौ क्षणो तयोः सपेयं वा गृह्णाति तत्कथमेकंस्य द्रष्टुः स्पायितेति शङ्ते---तेनेति। पप्त्धयप्रययादन्पत्वयिय। सादद्यप्रत्ययस्यान्तरश्यव्दस्वेयाऽपे तेत्र व्यदयः प्रत्ययस्य तनिपित्ततदिकेन सणवयस्थाधिना साग्यमित्यह--नैेति तेनं पदश्चमिति स्ति तततेदताचच््ावों तयोः प्ाद्दयं पि माप्तते भाप्तमाना वा विन्तानप्याऽऽकारासघाञ्ज्ानाद्धिता मे वा} ज्ञानाकारप्वे जाममेकमनेकं या | तत्राऽऽये छव्मेदनपिरोधः स्यादित्याह--तेनेति मामानाना तेषाणा त्तानकासत्व

षट्‌, न्न, सद्धा

५७४ थीपरैपायनपरणीतव्रह्मसू्राणि-- [०२१ ०२प्‌०२१) ( ईश्वराद्धिष्रानां दाद्यवक्षवस््वित्ववादिवीदयिरेप्षमतानां परमा- गना एन्दसपर्णादीनां जगरदुलयादक्तल्वमतवण्दनम्‌, भि" > }

पादानात्‌ प्रययान्तरमेव चेच्छादश्यविषयं स्यात्तनेदं सदट्श- मिति वाक्यमयोगोऽनयेकः स्यात्‌ साददयमिरयेव मयोगः मापरु- यात्‌। यद्‌ा हि खोके प्रसिद्धः पदाः परीप्षकैनं परिगते तदा स्वपक्षसिद्धिः परपक्षदोपो बोभव॑मप्य॒च्यमानं परीक्षक्ाणामासनश्च यथायदेन बुद्धिसंतानमासोदति एवपरवैपोऽयं इति निधिं

तस्य चैक्ये व्याघातः 1 एकष्यनिकाकारत्वायोभात्‌ आकारभेदे तेद्धेदात्‌। च्‌ त्ाननेकतवमेकज्तानेम हि नानापदपिष्धिते ननित्यु्धेसो त्तानमेदः परिशेष जत्तानाद्धितोऽपैस्तस्य नानाकरारस्य तत्तेदतास्सदस्य तत्साद्द्यस्य परामशः स्थायिन्यात्मनि मति स्यादिति मत्वक्तमेव व्यनक्ति--प्रलययान्तशभिति ¦ नन नाधेख ज्ञाने मानमवनानीमहे येन प्रतीरं विरुष्यमहि किं तु पोऽर्ैः प्रतीतावारोपिते बहिशस्ि प्रतीतितावम्मात्रेऽर्थ्य त्ानिऽध्यस्तत्वात्ततश्च ज्ञानस्येकश्च नना-

योकारत्वकृतो व्याघात बाह्यार्पविगमस्तन्नाऽऽह-- यदेति कसितोऽपि विन्तानेऽयाकारस्तश्मादधिन्नोऽमिन्नो वेति वक्तव्यम्‌ सरनिर्वाच्यत्वानद्धीकारात्‌ 1 भिन्नत्वे ज्ञानान्तरवदकल्ितत्वं तथा तेनेदमिति पटशमिति मातानामर्थानामेक्ता- नामेदोषगमे मिधोऽप्यमेदः स्वात्ततश्वान्योन्यमेदेन पदांथी टोकतिद्धा न्दिभूयेरन्‌ ज्ञाना सेयस्य भेदः प्रतिद्धः सोऽपि निहूनूयेत तदपद्घे स्वपक्षप्ताधनपरपक्तातेपा- ्तिद्धिः विकरटपग्रतिमातिनां निलयत्वादीनानेका्भनिष्ठत्वामामादरेैकापिकरणविप्रतिषिद्ध- धमेद्वयोपगमरूपविभतिपत्तेरसंभवादिति मावः ततेद॑तादिरर्थो ज्ञानस्याऽञन्तर आकारं इति मतं बाद्यायेवाद्दूषणमध्येऽपि प्रततङ्गादाश ङ्च निरस्तम्‌ इदानीमस्ति वाद्योऽ- पःप्ततु सषणिकरो निर्विकल्पके चकास्ति विकरपकप्र्ययास्तु विकस्पासतद्रतषार- दयादयाकारेण निमोपन्ते तेन विप्रतिपर्यादिव्यवहारपिद्धिरिति बाह्ययेवादमाशङ््य निरस्यति-पएवमिति हि बाद्यस्यार्ष्य क्षणिकत्वं भमाणामावानन तावत्मलक्षं वतमानमथमवगाहमानं तस्थावतेमानम्यावृतति गमयति तद्धि वर्ममानताविरिषएस्य त्रै- वान्यव्यावरृत्ति ममयेद्न्यदा वा प्रथते नास्मत्पक्क्षतिरेकस्यापयायेणनिककाटकलित- त्वानम्पुपगमत्‌ द्वितीयो विरोषमन्तरेण काान्तरीयप्तखव्यवच्छेदकत्वानुप्पततेः। नापि सत्प््तक्षणिक्ं यथा दीपः सन्तश्च भावा इत्यनुमानं क्षणिकत्वप्तापकं दष्ट न्तस्य पाप्यविकरत्वात्‌ तस्य नारितेऽपि रिवक्षितक्षणिकत्वामावात्तस्मादनिधितार्भवादिनो (1 ¬ के, ख. ख, छीकमरः क, "पसुच्यः। क. न्तौ पिः। ग्ट, द. "पि ज्ञाः

(०२०२९ जाननदनि रि ठीकासबरितिशांकरमाप्यपतमेतानि ५७4 तयवादिगौदधविशेपसप्तागां परमा- ूना म्स्ोदोनां जगदत्वादवत्वमरतखण्डनम्‌, मापि ४) यत्तदैम यक्तव्यं पतोऽम्यदुस्यमानं वहुमलापिस्वमात्मनः केवलं मख्याप्येत्‌ पर चायं सद्दयात्सग्यवहारो युक्तः तद्ध व- वगमात्तत्सरशचभावानवगमाच भवेदपि कदानिद्रादरवसतुनि पिपरलम्भस्ंभयासकयेदं स्यात्तत्र षेति सदेहः उपड भरि तु संदेहोऽपि कद्ाचिद्वषति एवाह खा तत्परो पेति { पवाद पूर्ेवुरदराभ्ं पवाहमय स्पराप्रीति निधित्- दावोपलम्भात्‌ तसादप्यपपननो वेनारिकसमय; २५]

न्‌[पतीऽदृएवात्‌ २६ इतश्ातुपपत्ौ वैनाशषिकमयो यतः खिरमहूयायि कारणम सभ्युपच्छामभावाद्धायोसत्तिरिलेतदाषयेत दशषम्ति चादाद्धायोस्पतिप्‌ नानुपएद मादुमांषाद्‌ इति चिन: रादि किक वीजादङ्कर उसयते तथा विनत्ीरादधि शरि ण्ठा घटः एूटस्थातेत्कारणास्का यमुत्पेताधिगे पार्स

"न ~~~ -----------~--~ ~~~

____ ~ ^ ~` शपिठभ्मश्चसान्न प्रतिवादितिद्यर्थः { आत्मनि प्र्भिज्ञा पाददयादियत्न हेतन्तर- गहन वेति भरलमित्ताया विप्याह्ताख्यनामाण्यं निरस्य एंसवाटयमपि वात्ि- रवि मूेदिषि ेशयततमीपत्वापध्या कदानिदितयु्ता मग नानी- कारमोप्पत्तिः } सरहोऽपीत्यविना विपर्यासो इष्टान्तितः त्त प्देहायगे हेत्‌- माह--य इति } प्रत्ममिन्नया55त्मनः स्थापित्वे एटितमाह--तस्पादिति २५॥ . कारणा भावात्छार्मीतित्तिरिति पक्षमवरिषटं निरचे्टे--नाप्तते हति ¡ परमतां हेवन्तरपरस्वं भरस्य दशीयति--इतथेति तदैव रयत --र्यत इति अधि रात्कारणात्कायोसिमिच्छतामभाबाद्धावोसत्तिजलादापततीलष कितु खयि परैनारिकाल्लयोपयन्तीतयाद--द््शयन्तीति तवयाचटे--विनष्ठादिति दिरन्दल- दिच्छायाम्‌ ख।निच्छायां किषकारः गिन्ाद्ीजदेरदकुरादनन्मेखत्र युक्ति" माह--ङ्टस्थादिति 1 कारणं तमर्यमप्तमथं वा यदयपतम्ं कदाननिदपि कार्य कुर्यात्‌ ! आथे समर्थस्य षेषयोगादपयापेणारोपे कयं ननपेततशोत्तरक्षणेऽथेक्रिया- भावदप्तत्वम्‌ सम्ररि पहकातितिनिभिमपेकष्य जनकं एहकार्णि वभ्बुप्रिऽ. पिशयननने तथ समर्ते तदा तञजननादत्तमर्थतवे कद्चदिपि तजैनमायेगात्परर

भूधिताचद्वा 1 ३३. भ. "पयते द्‌ $ भ, द,

क्‌, ङ्‌, श्ये १२ द. म, (७ ऊ, "नना

वाश्राः २, नषटसीः च*क श्लाश्राः

५७६ प्ीपदरपायनपणीतव्रह्ममूत्ागि-- (अ० २१०२१०२१) ( ईश्वरा्धि्नानां वाद्ययस्सवस्तित्वदादिषीद्धविवेपरदुमतानां परमा णनां दाच्दस्पदोदीनां जगदु्पादेकल्वमतपण्डनम्‌ , भधि * )

सेत उत्पेत' तस्पादभाप्ग्रस्वभ्पो बीजाद्विभ्योऽद्भुरादी- नायुत्प्यमानत्वादभावाद्धापोत्पत्तिरिति मन्यन्ते तुत्रदुमुच्यते ““ नाप्ततोऽदृष्त्वात्‌ इति नाभावाद्धाव उत्पयते पयना- बाद्धावे उत्पदयेताभावत्वापिरे पत्कारणव्रिशेपाभ्युपगमोऽनथकः स्यात्‌ हि वीजादीनापुपमरदितानां याऽमावस्तंस्याभावस्य दुश्षविपाणादीनां निःस्वभावत्वाविदोपादभादसे कथिरि- हेपोऽस्वि येन वीजादेवाद्धुःरे जायते प्षीरादेव दधीयेवना- तीयक्षः कारणविदेपाभ्युपगमोऽयेवान्स्यात्‌ निर्धिशेषस्य स्वभावस्य कारणत्वाम्युपगमे शश्विपाणादिभ्योऽप्यङ्करादयो जायेरन्‌ चैव दइयते यदि पुनरभावस्यापि विगोपोऽभ्य- पगम्येतोत्लादीनामिव नीखलत्वादिस्ततो विशपवचादेवाभा- घस्य भावत्वयुत्पलादिवससञ्येत नाष्यमायेः कस्यचिटुत्प- निहतः स्यात्‌ अमावलवादेष शविषाणादिवत्‌ अभावाच

भूावोत्पत्तावमावान्वितमेष _ सवं कायं स्यान्न चेवं द्यते

सवस्य वस्तुनः स्येन स्येन स्पेण मावात्पमेवोपरम्यमान-

(रेणोऽपरि सहकायन्तरपिक्षायामनवस्यानाद्व्तनश्चातिश्चयस्य भेद तस्येव प्रप्ताप्राप्तनिवे- केन ननकतया वस्तुनस्तदतिद्धिरमेदे तस्यैव जन्यतया क्षणिकस्य जनकत्वापत्तिरति- शयानापानि पहुकायपेक्ेव स्यादिलर्थः कूटस्यस्य कारणत्वदौस्थ्ये फरितमाह-- तस्मादिति परपतेनिरात्तित्वेन सूत्तमवताये भ्याचटे-- तत्रेति तदेव व्यतिरेकद्वारा साधयत्ति--यदीतिं बीनाचयमवेम्योऽङ्कुशचयुतत्ते्तदमावपत्िद्धये कारणविशेषो- पादानमरियाशङ्कयाऽऽह- दीति कि चामावकारणवादिना तस्य निविश्ेपत्वं पविशेपत्वं॒वेष्टमाद्यं दरषयत्ि--निधिशेषस्येत्ति 1 एतेन नाप्ततोऽद्त्वादिति भ्या्यतिम्‌ 1 द्वितीयमनूय निरस्यति--यदीति अभावस्य कारणत्वमुषेत्यो्तं तदेवायुक्तमिवाद-- नापीति ! कार्यप्वमावालेचनयाऽपि नाभावस्य कारणतेल्याह-- अभावादिति यदेनानन्वितं तत्तस्य कार्यं यथा हे्नाऽननिवितो चयो ह्न विकारः अनन्विच्वाभविन भाकास्तप्मालामावविकास इष्यर्थः } किं यथचनाम्वितत तत्तस्य कायं यथा हेक्नाऽनिितं रवकादि तत्कारथेम्‌ 1 अचिताश्च मायिन मावास्तस्म(- तद्विकारा इत्याह-- सस्येति भावा न्वितस्वेऽपि कारणमन्वच्येवेयनियमाद्भायोऽपि ~~ 1

$ क.ट.ज.व, स्तरस्यचर्थ। ९क.ज, च, स्यान्नैव ।३क,ज, भ्‌, श्य व्‌" क, ठ, इ, दमार्विः

(अरप ०यप्‌० २६]आनन्दगिरिषतदीकासवटितशांकरभाष्यसमेतारि। ५७७

(स्थराद्धिपरानौ पाह्मवस्वस्तित्ववादियीद्धगिरेप्यतारां प्रा |

गथ शन्द्स्वश्ेदीनां जगदुष्पादुकस्वमतखण्डनम्‌, अपिण ) + त्वात्‌ 1 चं म्रदन्पिता; शरषादयो भावास्तन्तवादिविकाराः फेनवचिद्भ्युपगम्यन्ते मृद्विकारनेव तु गदन्वि्ान्भाषाोरकीः प्रयति यन्घक्तं स्वरूपोपपदेमन्तरेण फस्यचितछुटस्यस्प पस्तुनः कारणत्यानुपपचेरभावाद्धायोखचिभयितुमदतीमि तद्रक्तम्‌ स्थिरस्वमाकानामेव सुणादीनां भयभिज्ञायमानार्नां स्षका- दिफारणमावदर्शनात्‌ येष्वपि वीनादिपुं खरूपोपरदो लकते तेष्वपि नाप्रातुप्यमानानां एववरस्थोत्तरपरस्थोयाः कार्णमस्युपगम्यते अनुप्र्यपमानानामिवानुपापिनां वीजोद्यव- यवाङ्ःसदिकारणमादाभ्युपगमात्‌ तस्मदसीः शशनिषा- णादिभ्यः सदत्पच्यद्‌श्रनात्सद्यशच सुप्रणादिभ्यः पदुसिद्ं- जादसुपप्नोऽयपमावाद्धषोस्यभ्युपगमः अपि चतुरि विचचंचा उत्प्न्ते परमागम्यश मृतभातिकरक्षणः सुदाय उत्पद्यत इत्यभ्युपगम्य पृनरभावास्धपोत्पत्ति कसपयदिरमभ्युप- भूतमपद्सुवानैरवेनाधिकैः संबो रोक आणली त्रियते २६

^~... ~~~ ~~~ ~+

करणं कि प्यादित्याशङ्कयाऽऽद--नं चेति अयेऽनुमनि व्यातिमुकला द्विती- येऽपि तामाह--मृदिति 1 अभाक्कारणवाद्धिनीक्तमनुपापते-- यिति थस्य कारणत्वं हदये युज्यते वा नाऽऽचोऽनुमकपिरोधात्‌ { द्वितीयः धिर स्यापि नमवर्हकारिविशात्वमकारित्वाविोधात्‌ सहकासिमन्यातिशषयस्यैव कारणत्वं स्थायिनलपातवं मेदामेदादिभिरनि्वचनीयातिशयवतो वद्ुनो खक्षिद्- कारणत्वानिराकरणात्‌ समत्वादपग्रीयपशेयजनकलं तत्तत्काडीनङ्ञयनन्म- प्ामथ्योप्गमात्‌ प्राथ्यौप्मव्यीम्यां मावामावयेदः कायमेदप्रत्ियागिकश- पप्यशक्तियुक्तक्षणिकमावस्येवयिदरततिद्ध रेति मत्वाऽऽह --तदिति यतु विनष्टा दीति तत्राऽऽह-- येष्विति अदष्धुरादिपुं पािवादिस्वमावानामेवं करिणत्वेऽपि चौनायवयदानामिति परमतेनोक्तमुक्तेऽथं पूतं योनयज्ुपपहरति-सस्मादिदि खाम्युपगमविरोधादपि माभावाद्धावोसत्तिलत्ाह--अपि चेति २६ जमायकारणसखे कारणविरेपोपादृने प्रवृत्तिरुकेष्घुक्तम्‌ शृदानीदपदरततिमात्रमपि

_____ _„_ _ ---------~------------~------~-------

\ द. श्ता्दीकः। ट, न. 'दिष्र्यकछ 13 क, द. सष, न, नापु 1 क, ज, ट. श्या" ५२, "जाद क. धपः इ. न, गमनः 1 < क, सवं" |

५३

५७८ शरीमदेपायनपणीतव्रद्मपरनाणि-- [० र्या १२य्‌०२५-२८] ( पिङ्धानवादियीदसमतविश्चमस्य जगकर्तत्यादियण्डनम्‌, मपि० ५)

उदासीनानामपि चैवे सिद्धिः २७ (४)

याद्‌ चांावाद्धाको्पचिरभ्युपगम्येत "एव" सति “उदा सनानाम्‌" अनीदृमासानाम्‌ अपि " जनानापमिपत्तिद्धिः स्यात्‌ अभावस्य मुखभत्याद्‌ छषीयस्य पित्रकरमण्यमयतमा- तस्यापि सस्य्निपपददिः स्यद्‌ कुटस्य मृत्संस्कियाया- परमयतमानस्याप्यमन्रोखेत्तिः तन्तुषार्यस्यापि चन्तूनतेन्वान- स्यापि तन्वानस्येव वघ्रराभः } स्वर्गापवगयोश् कथित्कथ- चित्समीदेत 1 चेतद्युज्यतेऽभ्युपगम्यते वा केनचित्‌ तस्पादै- सुपपन्नोऽयममाबाद्धावीतपस्यभ्युपगपः २७ ॥] [ 1

( विज्ञानवादिवीद्धसमतविज्ञानस्य जगत्करुत्वादिखण्डनम्‌ , भापे° ५५

नाभाव उपर्ब्यैः २८ एवं वाच्वाययादमाभिल सथुदायामाप्यादिषु दूपणेपृद्धामि- तेपु विज्ञानवाद वोद्ध इदानीं मलवतिष्ठते केपांविक्किल ___ बिनेयानां बाह वस्तुन्पभिनिवेक्षमारक्ष्य तदतरोधेन वाह्या युक्तमित्याह--उदास्रीनानामिति पूरं विमनते--यदीति 1 जभाववदि लोकिकम्यवहारातिदधिमुदादरणेद॑शयति--कृपीति पाररोकिकम्यवहारोऽपि परमते न्‌ स्थादित्याह-- स्वर्गेति उभयविधन्यवह्‌रासच्चप्रसद्गस्ये्त्वं परत्याचटे- मं चेति 1 सूत्द्मयाथैमुपतदरति-- तस्मादिति २७ ( \ विज्ञानस्य सणिकेनार्थैन स्राछम्बनत्वे निरा निराङम्ननतवं निराकतुमारभते- नाभाव इति } रूप।दिहीन त्रम जगदुपादानमिति वदतः समन्वयस्य स्षणिकं ज्ञानं नीखाद्यकारमिति योगाचारपत्तविरोधोऽस्ति देति तत्मामाणिकस्वघान्तत्वाम्ां पदहे सगतिगमं पुवप्षमकतारयति--एवमिति वित्तातनादस्य ध्रान्तिमृलतया समन्व- यस्य तदविरोोक्तः परगतयः 1 पूयते विज्ञानवादस्य प्रामागिकत्वा्तद्धिरमे समन्व- यापिद्धिः पिद्धान्तेऽस्य भन्तत्वात्तद्धिरोषस्याऽऽमाप्तत्वात्त^सिद्धिरिति फल्मेदः वाह्यापवादिषु प्रयुक्तेषु प्रमानन्यायतया विन्नानवादिनोऽपि प्रच्युक्तिप्ठमवात्कथं प्रथ. गृत्थानमित्याशङ्य तम्या विज्ञानमात्रवादिनः सुगताभिप्रायत्वेन विदोपमाह- केषां. चिदिति 1 हानधियाभिति यात्‌ बाह्येऽ पुगतेस्यानिच्छायां किछ्कारः | देश्चना ख[कृनाथाना स्लाशयवश्चानुगा इति न्यायेनाऽऽह--तहिति कतर तस्यामि-

_ १क.ज.चसयवनद्‌ (कज प्न्कर न्न तन्तू क. ज. श्दप्यनु* 1 ° * © | > = * न» बृहत्‌ * एर + न्ते तस्य ५५. धत्सख।

(भ०पा०र्प्‌०२८]आनन्दगिरिषतदी शासंवहित्किरमाप्यपपेतानि 1 ५७९ ( वि्ानवादिवौदधसंमतविद्ानस्य जगलवदृघ्ारिदण्डनम्‌ , भपि* ५)

वाद्भक्रियेयं विरचिता नासो सुगताभिप्रायः। त्स्य तुवित्ना- मरष्कन्धवादे एवाभिमेतः तस्मिश्च विज्ञानवादे उुच्छर्ढन रूपेणान्तस्थ एव प्रपाणयमेयफरज्यवहारः समं उपपयते सत्यपि वोद्या वृद्धयारोहमन्तरेण ममाणादिन्यवदारानवता- रा कथं पुनरवगम्पतेऽन्तस्य एवायं सवेग्पवहारो वित्रा- तग्यतिर्क्ति बौद्योऽथोऽस्तीति तदपमवादिदयाह दि वाद्योऽर्योऽभ्युपगस्यमानः परमाणवो बा स्युस्तस्समरूहा गा सम्भादरथैः स्युः } तत्न ठावत्परमागवः स्वम्भादिपरलययपरि- च्छेया भवितम्ीनिति परमाण्वामासज्ञानाुंपपतेः। नापि तत्स गृहाः स्तम्भादयः तेपां परमाणुभ्पोऽन्पस्वानन्यसाभ्यां निह्पयितुपदाकंयस्ात्‌ एवं जलादीनपि भ्राचक्षीत .।

यदत्राऽऽह-- तस्येति | ननु मानमेयादिभेद्रौपममे फुथं पिन्तागमाध्रष।दोऽन्यथ] क्थ व्यवहारशिद्धिसतत्राऽऽह--तसिमिन्निति ्ञानमेव कलिपितनीदाचाकार्तया मेयमवमापरासतया फल तच्छवलमात्मना सानं तदाश्रयतया मतिति विन्ञानवदिऽपि करितिमानादिमेदेसुपेलय सण्यवहारतिद्धिशवषः 7 चारथपताह्प्पासना मानम्‌व- माष्ठाच्मना फलमिति पौच्ानिकराः } अनवनोप्तिव्यवृत्या फो तर्छकत्या मानमिति पापिकाः तेन तथोर्व्मर्ममिच्छवोरपि कलिते भेदः प्षगिकस्याऽऽत्मनो दय के्ानवस्यानात्तयुक्तं वित्तानवद्र करिपितमेरेभैव पर्वन्यवहारसापममिनाह-- सतीति } उम्भ युवत्य। द्रवितत प्रच्छत्नि--कथपिति | विमतं ज्तागातिरिक् तदतिरेमेणानिहप्यतवानचरदिपाणवदिलयाह--तदि ति तवातिद्धिुद्धुं पिकुखयि- द्रीति ! एकस्थुठनीछभापत्तानस्य तद्धिपरीतपर्माणुगोचरतायोगान्न पमाणवस्ता- पत्तदाटम्बनमिद्याह--तेग्रेति द्वितीयं भलाह--नापीति सम्भाचकथविना पृ माणरम्भो भरे गवह्धवदत्यन्ततेटसषण्यमभेःे पूर्‌ प्रण्रुमात्रत्या स्यूरद्पगावम।प्ाधिद्धिः परमाणनामृतथात्वादियाहई---तेपामिति अवयवावयपिरूमपो माद्यापों नाति चेमा मूजािष्यक्रलादिरूगस्तु स्मादित्यशङ्कयाऽऽह--एवपिति जात्यादीनां भ्व्य. दीनां चात्यनमिन्नतवे स्वातन्भ्यप्रपङ्धदत्यन्तामित्नत तद्देवा तद्धावाद्धिकामिन्नत्वस्य

(~ -------~--~---~-~~-~-

१८ ज, ल. वाह्ये क. ज. सर्वाव्यः।॥ ९४. वाह्या्थौऽ{ णक, जं, श्वः त" इ. ट. ब्युतततेः। क. ख. वान्य" ७क ख,ठ. <. लनाष्ट 1 ८.

ट, "सिपित सान ९६. द. "देन स" १५३. द्‌. णाभाः

५८० शरीपदेपायनप्रणीतव्रद्यमूत्राणि-- [अ०रेषा०दप्‌०२८] ( पिज्ञानषादिषीदपमतयिद्धयनस्य जगत्कर्त्यादिखण्डनम्‌, अपि* ५)

अपि चाुभदपरातरेण साधारणात्मनो दानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः स्तम्भतानं कुख्यत्नानं परज्ञानं पटज्ञानमिति नाती ज्ञानमतचिशेपमन्तरेणोपपद्यत इद्ययद्रयं विपयपाशूप्यं ्ञानस्याद्गीकतेऽ्पम्‌ अद्रीहते तसिपिन्विपयाकारस्य ज्ञाने नेवाव्रुद्धत्वाद्पाधिका वायार्थद्धादकस्पना अपि स्चे- पङ्म्भनियमादमेदो विपयविज्ञानयोरापतति ! दछनयार्‌- कस्यायुपटम्भेऽन्यस्योपरम्भोऽस्ि 1 मन॒ चपत्स्वभावविषेके युक्तं प्रतियन्धकारणाभाषात्‌ तस्मादप्यथौभावः सखभा- दिवबेदं द्रव्यम्‌ यथा हि स्व्पायापसीच्युदकग- न्धवैनगरादिमस्यया भिनैव वाह्यनार्थेन प्राधप्राहकारासा भवन्ति एवं जागरितगोचरा अपि स्तम्माद्िप्रयया भविहप. हन्तीत्यवगम्यते मरत्ययत्वापिरोपाद्‌ कथं पनरसति वाद्या्थं मरत्ययवैवित्यमुपप॑दते बासनावैचिन्पादिल्याद

विरृदधत्वादवयवावयविमेदवज्नातिव्यकत्यादिभेदोऽपि नास्तीत्यर्थः ¡ इष्टस्य सर्वस्य विचारप्तइत्वाददृषटतस्े मानामावान्न बाह्याम्बनाः प्रत्यया इत्युक्तम्‌ } सेपभ्रति तेपां बाह्यानारम्बनस्वे देत्वन्तरमाद- अपि चिं | सानमतविश्चेपरष्यनुपपर्या नालाः दाकारता तस्य परिद्धा तदा ज्ञानाकारस्यैव विपयत्वादा्थी गाहया्पकस्यसा मोखा- दित्यर्थः इतथ ज्ञेय ज्ानान्नान्यदित्याह--अपि चेति ! यचचेन नियत्नहोपरम्मनं तत्तेनाभिन्नं यथेकेन चन्दमप्ता दवितीयशन्द्रमा निचैतत्होप्टम्भनं त्यं ज्ाननेत्यथः सहोपठस्भनियभमेव क्फोरयति-न रीति ज्ानक्नेययः स्वमावभेदेऽपि ग्राह्मग्राहकत्वानियमः स्यादित्याश्तङ्कयाऽऽह- चेति क्षणिकस्य ज्ञानस्य ञेयपतनन्धे हेत्वभावाद्रादयग्राकत्वेनोकनियमातपिद्धिरितयर्थः सहोष. रुम्भनियमादभदो नीठतद्धियोमैदश्च चर न्तिवित्तानैस्यत इन्दाविवाद्वय इत्य॒क्तमुप- ह९।4.- तस्माद्विति यो यः प्रत्ययः र्वो बाद्यानाछम्बनो यथा स्वादि त्ययस्तथा चेष विमतः प्रयय इप्याद--स्वमरेति उष्टान्तस्य पराप्यधेकल्यं परिह- रति--यथेति ! निरदुषमनुमानं (लेगमयति--प्यपिपिति प्रर्ययवेचिःयासपवाचिद्- पाथाप्तिवापितमनुमानमिति रङ्ते--कयमिति 1 अनादितततिषतिहमपाविदितलप स्ञानमेव वप्तना तद्वशादनकन्यवधानिनापि नीखादिवापतितमेव ज्ञानमृत्प्यते कार्पाक्तर- कतावदित्यन्यथोपपत्तिमाह-पाप्नेति वासनातैविन्याज्तानतेनिञ्यं ततश्च

१क. नप 1२. ज्‌, र, "पयेत्त वा| ख. ठ. द, "्यतु; सः

१०२१०२०२ त]गानन्द्गिरिकतरीकास्वषितदाकरभाप्यततानि। ५८१ ( वद्रनकादिवौदमदविरानस्य.अागः सवादिपण्डमम्‌ , मपिर ५)

यः

अनाद{ हि संसारे वीनाङ्धरवदिहवानानां वासनानां चान्पो-

न्यनिमित्तनेमिचिकभायेन वैचित्यं विपरिपिध्यते अपि

पन्वेयन्यतिरेकाभ्यां वासनानिमिततमेव इानेचित्यमिः्पव-

गस्पत ! स्वग्रादिप्वन्तरेणाप्य्थं बापनानिित्तस्पं अममि-

व्यस्योमाभ्याप्रप्यादाभ्यापभ्युपाम्यपानत्वाद्‌ अन्तण तु

पासनाम्थनिमिचस्य ज्ञानमैकित्यस्य मयाऽनभ्यपगस्पपान-

सादु वसादप्यमावो वह्ायसखेलेवं पते दूषः

' नाभाव उपलब्धेः » इति } सखमावो वादसयाधै-

स्याध्यवसाहु शक्यते ! कस्पाहपरुग्पैः उपलभ्यते हि

मतिपर्ययं वास्ोऽथैः स्तम्भः युख्यं पटः पट इति)

चोपलभ्यमानस्यैवाभावो सविहुमहि यथा क्रिदधञञानो

पुजिसाध्यायां दपर खयमतुमूयमानायापिवं वरान्राहं मच्धेन

दृष्यापरीक्ति, तददिद्दियसंनिकर्पेण सययुपरममान प्रवद्ध

मवं नाहयुपमे सोऽस्तीति दरुषन्कथदुपदियवयनः स्याद्‌

भनु नाहवे चवीपि भेचिदययपटम दति रि तृषरन्पि-

व्यतिरिक्तं भोपछय इति चवीमि वादमेदं ववी निरङ्कुश

त्वाति मुण्डस्य युक्तं ्रयीपि यत्त उपठन्धिन्पति- दविञ्यमिलन्योन्यश्चयत्वमा शङ्कयाऽऽह---अनाष्र दीति 1 अन्वयत्यतिरेक- स्यामपि वाह्नपैनिन्यमेव न्नानकिप्दतुनायेवेचित्यमिलयाई--अपि चेति प्व. दृमेबप्तनामविऽप्यपुनोवेतनिथनि सानक्छियदशननाद्न्वयन्परिरेकापिदधिसिवा- गङ्चाऽऽह--स्वमेतिं 1 अन्वयगुर्त्वा व्यतिकमाह्‌--अन्तरेणेति ! स्ताना- विरिकक्ञेयप्योखरोतया तिषाराहदत्वासक्षणिकानमायवाद्रप्य पामाणिकत्वादया- सत्तानाद्रद्धणो नमत्पर्थवारिनः समन्प्यस्य विरायोऽस्तीन्युपपहरति-- तस्मा- दिति। पूर्वप्तमनदय त्िद्धन्तियति--एवद्रिति सूालरागि व्याच-- नेति | उपटस्थमनमपि रुकिरमादिवनििध्येत्याङ्कयनिधान्मेवित्याह--ने सोप उष टन्ध्रवापतिदधेयाशचङय प्षैपाऽनुपरुल्षिदा ज्ञानातिरिकतल्देन वेति क्किरप्याऽऽये दपग्रद--ययेति 1 द्विवीयमवटन्वते--नन्विति प्रकादवयप्रकाकयोद्रवकदिनव- दिरुद्रयोमदस्याप्यक्षत्वाततह्ाितममेदवचनमित्य।ह--वहिमिति निरङ्कुशसं नियामकराहित्यम्‌ परोक्तरयुक्तत्वमेव प्ाषयति---यत दृतिं रि वेद्रछं भ्पपि्ि

१८, ज्ज, न, ट. बाह्यस्य (२, न, द, 'लन्यसाः।

५८२ ्ीपदधपायनप्णीतत्रह्मसूज्ाणि-- [ज ०रषा ०२१०२) ( वित्ञानयारिषोदसंमतविसरनिस्य अगत्छरैतादियण्डनम्‌, अपि ५)

सेकोऽपि बशादर्थस्याभ्यपगन्तन्य उपटन्पेरेव दि क्िटुप-

रुष्िमेव सम्मः ऊुख्यं चेत्युपरभते उपरुन्धिविपयसेनंव तु

सम्भणुड्यदीन्सदे छौकिका उपरमन्ते अतब्रैवमेव सर्व

सोकिका उपरमन्ते यतमरलायक्नाणा अपि याद्ा्मेवं उ्याचः

ते यदन्त्ेयरूपं तद्वहिवद्वमासतत इति तेऽपि सवरकम-

सिद्धा वहिरवभास्मानां सविद प्रत्तिरममानाः; प्रलाद्यातुक्रा-

माश्च वाष्पं वहिर्त्‌ » इति पैक्ारं दुधैन्ति 1 इतरथा दि

कस्माद्धदिरवदिति च्रयुः। दि विप्णुमित्रो यन्ध्यापुत्रवर्दबभास्तत

इति कथिदाकक्नीत तस्माचयातुभवं तखयुपगच्छद्धिवेदिरेवा-

वभासत इति युक्तमभ्युषगन्तुं तु वदवेदवभासते ति। नतु वा्य-

स्पाथेस्पासंभवाद्वदिवंदवभासत् इृखथ्यवत्तितम्‌ नायं साधुर

ध्यवसायो यततः प्रमाणपरहर्यमषटतिपूवंको संभवासमवाववधार्यते

पनः संभवासमदपुिके मपाणपररयपरृत्ती यद्वि मदयप्तादी-

नापर्यतमेनापि भरमाणेनोपभ्यते दत्तंभवेत्ति यत्तु ने केनचि. रर ोपरव्धिरित्याद--उपल्ग्भेरिति 1 इेतमेव स्फुटयति- दीति 1 उपरन्िरहि पा्षिणा बाह्विपयत्वेनैव गृह्यते नोपलब्िमा्स्वेनेदर्भः मवद्वचनादपि बाह्यम रौकिकामेदधेनेव प्रतियन्तीत्याद--अत्चेतति ¦ कथं यथोक्त वाक्यं व्यतिरेकोपर्न्पि- प्ापकमित्यारङ्धयाऽऽह--तेऽपीति 1 पलेकप्रतिद्धवाह्याथषीप्रतिछम्मे हेतुमाह-- इतर्थेतिं 1 अत्यन्ताप्ततोऽपि बाद्याथस्य दष्टन्वत्वमाहाङ्कयाऽऽह-न दीति ! अ- ध्ितःयतिरेकोपटब्यौ वत्करणमयुक्तमिति फटितमाह-- तस्मादिति ! अनुमानता बाधुदुक्तं वत्करणमिति श्चङ्ते-- नन्विति 1 अनुमानस्याबापिततविषयताऽपि हेतुः प्रत्यक्षविरोधे तदमावान्न तस्य बाघक्वेयाह्‌ --नायमिति प्रमाणपूवेकः संमबोऽ- यत्ताने तदमावपूर्वकुश्चापमवो नरतिषागे निश्चिते ब्य प्रत्यक्षादिपतमवादप्तमव- धोनस्तदपस्वाध्यवप्तायो युक्त इत्यपः प्रमवपूिका प्रपाणप्रवृत्तिरपंभवपूतिका तदभवृस्तिरिति वेषरीतयमाशङ्कयान्योन्याश्चयत्वान्भेवमित्याह--नेति समाविते भ्रमा- णमित्युपगमत्तहि कथमि्याराङ्धचात्र त्तमवापमवयोनिश्यतद मावल्वादन्यत् समाव- नायाः परदेहत्वाननानुपपत्तिरियाड-- यद्धीति बाह्यार्मस्याध्यक्षादििद्धत्मेऽपि तस्या-

क. द. अ. म. बह्ममधे" 1 क. ड. ज. ज, "माय फ, "पतु वहि" $. ४. ज, न्‌, पिदहदिखः। ५. व्रण

(सा ०२१०२८]आनन्द्गिरिकृतरीकासंवटितशरंकरमाप्यसतमेतानि ५८१ तानवादिवादषमतविसानस्य अगछदत्वादिशण्डनम्‌ , अपि० ५)

दि परमराणेनोपलम्यते तन्न सुभवति ईह्‌ वु यथासं सर्वेषि मपरवृिऽयं उपलभ्यमानः कं व्यतिरेकाव्यतिरेकादिग्िकि- सपं संभवदीद्यच्पेदपरन्पेय श्रानस्य विपयत्तास- प्यादिपयनाशओ भवति जति विपथ बिपपसारप्याहूपपते पदिरपरव्पेश्च विपयस्य अत्त एव सदोपटम्भनिममोऽपि गरययविपययोरूपायोपेयमापरैतुको नाभेद इत्यश्युपगन्त- व्यम्‌ भरि पटङगानं पटजानमिति विेपणयोरेव घटपटषो- मेदो बिरेप्यक्य श्ञानस्य यथा शसो गौः कृष्णो गौरिति पाकटयकराप्योरेष मेदो गोखक्य ¦ द्वाभ्पां भेदं एकस्य सिद्धो भषद्येकस्माच हयोः तस्मादयहानयोर्ेद्‌ः तथा धट- "` ____~-----~-~--~---- ऽयवदिम्थौ म्यतिरकारिविकस्पापरहत्वाचि पंमानेलयारङ्कयाऽऽह-- ईति | बा वप्ययुक्तत्वमदृष्टतवं वा नाडऽयोऽद्गकारत्‌. ततप दष तिरोधात्‌ वर्मार दस्रं त्ागाद्धिम वायं क्तु तिद्धमिचर्षः } यतु प्रये जञानप्य व्यक्स्ो पिपासे सनेव वियाकारप्याकरदसत पयगर्यकश्चनेति वे्ाऽऽह्‌--न चेति। यतु कस्पनागोरवमिति तलाऽऽह--दरहिरिति प्रामाणिकी कता द्या पथैः यन्तु पोपछम्मनियमादमी नीखद्धिषोिति तत्र सरहोपम्भः १।६- येनोप भरा स्यदेरोषटम्मो वा 1 परथते साध्यततधनयेन्य्षितः हित्य मदभ्यात्वात्‌ द्वितीये सेकलेनोपदन्धिव) स्यदकैवोपटन्धिवा गाऽऽयः भषिद्धः टि वहिदपटम्यमान्यर्य्योषव्प्या सदैक सेनोपटज्यिः दितीयः | पािवेयत्वाद्धथयुषटन्पेचटदिश तद्धिपयत्वादपिद्धितादवस्य्यद्वियाशचयेनान्यःपरि- दिमाद--अभतं इति भेदस्य मरतक्षलादिति यावत्‌ प्रकोयानुमनिन्‌ प्रवनु- मनिषितेथमाद--अपि चेति। पिरोप्यस्येति प्र्मित्तानदिकयतिदधेपियथः | विशः पणपेदेऽपि विनष्यभे्ो तेत्र दषटान्तमाह --यरथति ! पथाञपि कथं ज्ानधमद- स्तत्राऽऽह-- द्वाभ्यामिति विभतमनिकमाद्धि्षमेकलादवोतकदिलयथः विम पमादन्यदमेकत्वात्मतधदित्याह--पएरफस्मायेति | अनुपानद्वयफट प्ररनभावं इ्ाघ्या-

पिद्धिमाह- तस्मादिति 1 अ्मेदेऽपे क्ञानमिदाततयोमदमुक्त् तेवामरऽपि शिजञा- नमेदटरेशच पयोत्रतेत्याद-- तथेति यणा चटन्तान पटत्तानिमियमन तपनि वक्व

ज्ञानमिदातयो्ि्ल, तमाऽचापि चानपे शेयेत्यदसा तदितत्वपीरिसैः

„.__„ - ----~-~-~-~------------~~~

१८. ज. "द्मः 1 \ ज, च्य पन" छ, प, ध्येयेव

५८२ भ्रीमट्रपायनपरणीतव्रह्मसूच्ाणि-- {अ०रेपा०रेप्र०२८] ( विन्ञानवादिवौदषमतपिज्ञानक््य जगक्वरदर्वादिखण्डनम्‌, अधि° ५) 9 दशनं पटस्मरणमिलनापि मत्तिपत्तन्यम्‌ अन्रापि विप्यः योरेव दशनस्मरणयोर्भेदो विशेषणस्य पटस्य यथा क्षीर - गन्धः क्षीररसं इति पिशेप्ययोरेव गन्धरसतयां रनेदो विश्चेष- णस्य क्षीरस्य तदत्‌ 1 अपि द्वयोविज्ञानयोःप्वाच्तरका- र्यो; ससवेदमेनेवोपक्षीणयोरितसेतरप्राहयग्राहकत्वानुपपत्ति; ततश्च विज्ञानभेदप्ररिज्ञा प्षणि कर्वादिधममतिज्ञा स्बलक्षण- सामान्यलक्नषणवास्यवासकत्वापियोपगव्रसदसद्धमवन्धमोक्षादि-

प्रक्यति--अत्रापीति अनुमानद्रयं पूववत्‌ खरूपप््षया ्तानस्याभेदेन नियत्वं च्युप्थानपिक्षया चानिद्यतवमित्यप्रिरोषः ! इतश त्तानातिरिकोऽपीऽसीलाट-अपि चेति हेत्वन्तरमेव वक्तु सख्यरूपमा्नि्ठं ज्ञनं त्वन्ते ज्ञानान्तरवातीनमिज्ञमियाह- दरयोरिति त्तानयोरन्योन्यम्राह्यमाहकत्वामवऽपि कथमतिरिक्तार्थपीरित्याश - द्याऽऽह- ततन्ेति इदमप्मद्धिन्नमिति धरमप्रतियोगयवच्छि्नो मेदो माति ज्ञान- स्येव धर्मि प्रतियोगितवे तेन द्वयोर्महाद्धेदभतितता ते युक्ता तेन तेदुपपत्तये तानाभयोभित्ततेव्ः किं स्षणिकत्वै शून्यत्वमनात्मत्वमिव्यदिपरतित्ाऽपरे ते दीयेतानेकप्रतित्ताहेतुदएान्तन्तानमेदरपाध्यत्वात्तस्य मियोवार्तानमिन्नत्वात्ततो भिन्नं ज्ञयमित्याह--क्षणिकखादीति स्वमप्ताधारणं स्तवेतो व्यावृत्तं ठक्षणं स्वछक्षणं तदपि येभ्य भ्यावृतत यच्च व्यात्तं तदनेकन्ञानवेकष ज्ञानं ज्ञानान्तरवार्तानभिज्ञमु- क्रमतः स्वल्तलणव्रातेत्ताथमापि ्ञानादिन्नं ज्ेयमिवाह--स्वट्वणेति 3 प्तामान्यरक्ष- णमापि पििरूपमन्यापोदरूपं वा भवत्वनेकथीपताध्यं हि मोत्वं घिणीनां परतियोगि- नीनां वा व्यक्तीनामगरहे गृह्यते तेन ततपतिनषर्थमपि ज्ञानज्तेययोरन्यत्वमित्याद-- सामान्येति पूवत्ञानयुत्तरज्ञानस्य नीखयाकारेण ब्कं तच्च वास्यवा्कत्वं लन्म- ०.3 नकपतप्यमतप्तत्मतिज्ञायमापि स्ञानक्तेययोरन्यत्वमित्याह- चास्येति अवि. यपडवोऽविद्यसंस्मेस्तेन नीरमिति सद्धर्मा नरविपाणमित्यप्तद्धरमोऽमूतमित्युमययमे- स्त्मवित।ऽपि बदुततानप्ान्यत्वादुक्तमेदाविदिकेत्याह -गवियेति बन्धप्रतित्ता य्‌ नभ्यते यतय वध्यते तद नेकथीपराध्यत्वा्ुक्तमेदरेतुरिवयाह-- वन्पेति मोक्षम- तिक्ाच्‌ यो मुच्यते य॒त मुच्यते तद्नेकज्ञानप्ताध्यत्वाद्धेदप्ताथनमित्याह- मोक्षति प्च ।कवितमतिपदुयितुं पत्याह्पातुं वा भतिक्ायते त्मतिकताऽपि प्रतिपा-

,. - खजमन, पिदिवि1 रज. र. क्ीरेमः 1३ ज. ट, क्षीरे \ क, -योक्ञानः।

(१ प्पर्दूषू०र्‌ <+आनन्दगिरिछतदीकापंवरिताकरमाप्पेतानि ¦ ५८५ वप्ामबादिं पथमतविजञानस जयकतृलादिसण्डनप्‌ , भाषि, )

मरति्गा्च खशास्रगतास्ता दीयेरन्‌ चान्यद्रि्ानं विज्ञान

परिलयभ्युपगच्छता व्याः स्तभा कुड्यमिद्येवजातीयकः रसमानसिमुपमम्यतत इति वक्तव्यम्‌ विज्ञानमतुभरयत इति चे१। पद्राऽप्य्थानुभूयत्‌ एवेति युक्तपभ्युषगन्ुप्‌ } अप विज्ञानं (कागत्मकत्रास्यरीपयत्छयमेव्रापुभूयते तथा वाष्ठाऽष्यभं रपि चेत्‌ अलयन्तयिरुद्ां स्रासमनि क्रिपामभ्यपच्छस्यभ्रिरा- समानं ददृतीतिषद्‌ अगिषुदरं तु लोकमिदधं स्वासष्पतिरि. फेन वि्ानिन वोद्ा्थोऽदुभूयव इति मेष्ठस्वहो पण्डिलं मद- दशितम्‌ } चार्थव्यतिरिक्तमपि वङ्गा स्वययेतरदियुयते स्वत्मिनि क्रियापिरोधदेवे नतु विद्गानस्य सरूपव्यतिरिक्त- प्रा्यस्पे तदभ्यन्पन प्रायं तृदृप्यन्येतेद्यनव्स्या प्रास्मति। अप्व

[~

दिनृपततिपायायेकषीपराध्यलादिणमरहेवारयादिषदम्‌ ] एना हि प्रतिज्ञाः सौगत. टा] ानत्तयमेदानुषगमे विहिताः स्युस्तस्मात्तदथं॑ज्ञानक्नेवान्यत्वमावद्यकमि- सहि--रतिङ्ञाधेति ज्ञानागिरिक्त त्ेयमावकयकपिसयतान्यचच क।रणमलीयाह-- (क चेति 1 तेष वदन्वि्तानिन्‌ त्यलं विज्तेयस्य कथयति---विज्नान पितं व्यवहा. एतायामवापितापदिममानत्वान्तानं दाक्यमूपगन्तुभिति श्द्कुने--िद्धानपिति | तथा मानस्यर्भेऽपि तस्यत्व्तिदुप्यमो वटादपततीयाह-- वाह्यो ऽपीति खेय. वद्धित्तापिप्यते चाद्यात्‌ नेवपियाह--अगेति 1 अविरुद्ध रोकतिद्धं दिषा पिदद्धमरौिकं चाम्यपयत। मै व्येवाऽऽ्मनो दशितं स्वादियाइ--अल्यन्तैति तानं स्पयेयमृधो भवमिरि मदमे) क्तम्‌ इदानीं सानस्य खक्तवेयतेलाह- भेति। सात्मनि करवीरे करलं गृहीत्वा क्रियाल्वीकारि कर्त्वेन गुणत्वे कमसन प्रधान्यि- सप्पयोोकरस्यां क्रिवायामेकस्येव गुणत्व प्राचार्य चेति विरुदधमापयेत तन्नाथकज्ता- गमि स्वक्तेयमिल्ः कयं ते ज्ञानतिद्धिः कर्मत्वातिकेण कर्मतया बा | नाऽऽ धौकमेतयां सिद्धस्यैव त्रिद्धम्वामिषधानात्‌ | द्वितीयां सान(सनरकरमेस्वेऽनवस्यानत- त्परिहरार्थं छछकर्मतयेव तिप्द्धिभौस्यारिति द्ते-- नन्विति शतश स्तानस्य तानाम्तरकनत्वमित्याह--अपि चेति 1 विभरतं स्वावान्तरजातीयपरफायं परक्नाश्चल्षा-

---------~---------+--~---~~----------------------------------~----

या, ढ, ज, न. ट. मद्योऽवः 1 फ. ष्यः कूः क. ज, "द्मोऽय 1 ४, म, भ, ठ" यात्िऽ्या फ. स, उ, द, "दर्थ्ताः। क, रमन्नानः + +

५८६ शपरपायनपरणीतव्रहमसताणि-- [अणरेणगरमू०२८

नै

( पित्तानवादिवीद्धतमतयिसरानस्य जगत्ुतवारियण्डनम्‌ , भधि* ,

प्रदीपवदवयभासारपकस्वाऽद्ानस्य स्ानान्तर कल्पयतः सपत्वा-

द्वभास्यावमासकभावानुपपत्तेः कटपनानथक्यप्मिति तदुभय-

पप्यसत्‌.। विक्गानग्रदणमान्र पव विङ्गानक्तात्िणा ग्रदणाकाड

्षातुत्पदाद्मवस्थाशङ्कानुपपत्तः सा्षिप्रययययोच् स्रभावर्ष-

पम्याद्पदग्धरपरभ्यभायोपपत्तः स्वयं सिद्धस्य साक्षिणाऽ

परलयाख्येयस्वात्‌ कर चान्यस्पद्रीप्वद्िज्ञानमवमासकान्तरानिरः

पक्षं स्वयपेवे प्रथत इति दुवत{ङप्रपाणमम्यं पिन्नानपनवगन्वकमि-

त्युक्तं स्यात्‌ प्रलाघनमध्यस्थप्रदी पस्नदस्चमयनचत्‌ चादरभव-

पनुभयसूपर्स्ज्ति यिङ्गानस्येष्टो नः पक्षस्त्वयाऽनुज्ञायत इति

चेत्‌ न} अन्यस्यावगन्तुर्थक्षःसाधनस्य प्रदीपा दिमथनदशेनात्‌)

अता भिज्गानस्याप्यषमास्यल्लाविक्षेपात्सल्येचान्यासिमिुचगन्तरि दरीपवदित्याद-- प्रदी पषदिति 1 ज्तानान्त करप; कद्पनानयेक्यपिति संबन्धः तन देतुः- समत्वादिति अनवस्याप्रप्क्तिरनुमानं चेत्युमयमपि साघकमिति द्पथति--तदिति तत्रानवस्थाप्रपक्तेरपच्ं पताथयति-- विज्ञानेति यदि बुद्धि चु(त्तग्ररादश्यायामव तत्पाक्चषण ग्रह्‌[कडक्षा वराऽनकस्या नत प्रा ऽस्ति प्रा्धिणः स्वयंतिद्धस्वादिस्यथः ! अनुमानं स्निद्धपराध्यत्वेन रिरस्यति--साक्तीततिं यस्प्रकािते तदन्येन प्रकाशते यथा ज्ञानार्थो प्रकाराते साक्षीति धीक्ताक्षिणेर्विरक्षण्यमित्यश- याऽऽह- स्वयमिति पदेवामंदिग्धाविपर्यवस्तस्य प्तकिणो नित्यपतान्ञा्कारत्वम- नागन्तुकप्रकाशच्वे तिध्यति तेन तत्प्त्यार्यानायोगादनुमानस्य सिद्धा सिद्धसाघ्यते- त्यथः } इतश्च प्राक्चिणो प्रत्याए्यानमित्याह्‌ -- कि चेति ! यथा दाष दीपन्तरं नवेक्षते तया त्तानमपि ज्ञानान्तरानपेज्ञमिति वदता मानागनम्पं तदुक्तं स्यास्स्वततेयले कमकतृत्वविसेधादन्यवेद्यत्वस्यानिषटत्व््वियमेतै प्रथते तद्वेति बवता नि.पा्षिके तदुक्त स्यात्‌ 1 तया चोत्पन्नप्यापि तस्यानुसनप्रमत्वात्तत्प्रकाराकपराक्षी शक्यो ऽपद्ोतमि स्याह प्रदापराद्‌ति प्रकाशमानप्याप्रामागेकत्वमनवमन्तूकत्वं वा दृषणमि्याश्च- ङ्य द्टान्तमाह--रिखेति क्ञानस्यवावगन्तकत्वात्नान्यारेक्षेति शङ्कत- वाढ मत्त तान स्वातारृक्छक्चय तचवद्ूप्वादत्यनमानान्न तप्य प्रमपात्तकतत्याह्‌- नाते दरानाद्रत्यन्तं व्याक्तिवचनम्‌ अतो विन्ञानस्येत्यायनुमानाकििरिति मेदः 1

१क्छ इ,ज. ज, (क्षिय ।२क.द.न.

उनच्च्युप इड. च. स्य सा 4 <. ताध्र ।५ दढ मण्णा & ज, "4गाद््न५, = ह, ज, "ज्ञात द, ल्‌. “श्घ्ल- चष्ट 1 ९८. ६. कदत १० ८. परपयप्वः} ११ क. "यस्त" 1 १२ ख. वपस्त तयतत त्र

१३ क, ख, “दकः सा" ५४ ख, "स्य स्वप्र

# +

(१ ०२्‌०९९]अनन्दगिरिकृतदीकासंयदितशषकरभाप्यसमेताति ५८७ ^ (+नवादि रोद्धसमतविक्ञानस जग्तदैत्याद्ण्डनप्‌ , अपि );

मथन भदपवदिलयवगम्पते सराक्निणोऽयगंन्ुः स्वयंतिद्धतापुप- क्षिपता स्वयं प्रथते विज्ञानमिदेप एष मप पक्षस्वया पाघोयु पल्यन्तरेणाऽऽनित इति चेत्‌ पिन्नानस्योखसिपध्वंपनि- केरवाद्िविरोपवत्वाभ्पुपगमात्‌ अत्तः मदुपपद्कगानस्यापि ग्यतिरिक्ताबम्यस्वमर्पाभिः परपताधितप्‌ २८

न, , ‰। क,

पधम्यचि स्ग्राद्वद्‌ २९॥ यदृक्त ाद्याधापछापिनगा समादिभद्ययरनागरितगोचरा अपि स्तम्पादिपरलयया विनैव वहिनार्धेन भवेषुः प्रत्पयलवामि- दपादित्ति, तत्सतिक्तय्यप्‌ 1 अमोच्यते “न सम्रादिप्रत्य- यपन्ज्रस्स्या भवितुमहम्ति कस्माद्‌ 1 ^ वैषम्यात्‌ * पृथम्यं हि भवति स्ग्रजागरितयोः 1 कि पृनदेधम्यंम्‌ वाधा भााविति व्रूमः वाध्यते हि सपोपरव्धं वक्तु पतिषु दुस्य पिध्यु पयोपखन्यो मद्यजनसमागप इति धरसि पम महाजना निद्राग्य्मनं तुमे मनां वमव तेनैषा

पषिस्याने मदिष्ट स्ञानमेवाप्तु ठतो नालि विपतिरिति शङ्धते--म्राक्षिण इति तानस्योत्पत्यादि मस्वात्तपाधकेन मास्य करियाप्वाच्च च्छिदिवत्क््रीश्नवयत्वमिलतिरि- फशृ्वसिद्धिरिव्याद-नेति पक्चि्तानयोरभेहक्षण्ये फलितमाहअत इति २८॥ सान्यारि त्तेयवरन्यवेयलाम्न्ानपत्ता चेज्तेयतत्चाऽपि दुषारयुक्तम्‌ इदुर्न निराटम्बनेतानूमान प्र्ाह--पैयम्यविति तद्यास्यातु व्यावद्यमनुवद्ति-- यद्रति तस्य निरप्रयोग्पत्वमाह~--तद्विति { कथ तदि तनिराकरण ततर सूत्र मदाय व्याकरोति--अतरेति मिध्यात्वविरेषदतिद्ध वैषम्धनिन्यह--किप्िरि | तेतर पाध्य निरादम्बनत्व पपयेवाऽऽतम्बनद्ून्यप्वं वा वास्तवप्तदाह्तनत्रयुयं वा च्थावहरिकिप्तदादम्बनहीमेष्व वां नाध दृष्टान्तस्य पताप्यविकस्त। तेचापि कास निकारम्वरवद्छोपममात्‌ द्वितीये हिदधप्राध्यत्ता | तृतीये बाघ्यव्वस्य प्रयोनकत्वा- त्मत्ययत्वमप्रयोनकमिल्याह--पाभेति ¦ स्वभरादिषिया व्ावह्‌रिकंप्दछन्धतहीनेतते साध्य्व ध्रयोजफमिव्यु प्रकटयति-- वाध्यते दीति वाधमेवामिनयत्ि--मिध्येपि। तम्य भिभ्यत्वे क्थ प्रयेद्यादा चाऽऽह --न दीति निद्रणठानिमिति करणद्रो- पोकति | मायाद्विषु काध्यत्वामविऽप्रे व्यावहारिक प्रदालस्वनशन्यकादुपापे प्राध्या-

परब --ब--ब-- ---*-----+--,--------------------------------- ~

१द च्वद्व 1 र्द ग्यन्तृश्च स्थिः) शवधषमा जामररितम्रघ्यः षज मंद तु" 1६ ^त्तिमदा।५क च्रत। < क. नस्रीफ |

५८८ शरीफहपामनमणीतत्रहमसूधायि-- [अ° दपा दपू०३०। ( मिटानगदिवीदखमतविहानस्य जगत्कर्ादिसण्डनम्‌, भधि° 2 श्रान्िरुदभूपेति एवं मायादिष्वपि भवति यथायथं वाधेः | सैवं जागरितोपलय्यं पस्तु स्तम्भाद्धिके कस्यांविदरेप्यचस्थारयां वाध्यते अपिच स्मृतिरेषण यत्छद्मदशेनम्‌ उपरव्धिस्तु नागरितद्थीनम्‌ स्पृन्युपटज्ध्योश परतयक्षमन्तरं स्यमनुमूयतेऽ- यविप्रपोगसमरयोगास्मकम्‌ इष्ट पुत्रं सरामि नोपलभ उपछ- व्युपिर्छापीति ! त्रैव सति शक्यते उवतुं मिथ्या नागरि तोपखन्धिस्परुन्धित्वाच्समोपलन्धिप्रदित्युभयोरन्तर सयम भवता स्वानुमवापलापः प्र्नमानिभिशरुक्तः कतुप्र्‌ अपि चाद्चभवविसेधमसङ्गात्‌ जागरितप्रत्ययानां स्वतो निस. छम्यनतां वक्कपशवनुयता खप्रप्रययसाधर्यदूकुमिप्यते। च॑ यो यस्य स्वतो धर्मो संभवति सोऽन्धस्य साधम्पात्तस्य संभ- पिष्यति। दप्निरुष्णोऽनुभूपमान उदकसाधम्यच्छीतो भवि प्यति दशितं तु पेधम्यं स्वरप्रजागरितिपोः २९ |

भाषोऽनपर्ब्धेः ३०

व्याह्िरिस्यादाङ्याऽऽह--पयमिति ! साधन्यापिं निराह-चैबमिति परमतेन स्वप्नस्य स्मतित्वपुपेत्य सूत्रं विधान्तरेण योनयति --आपि चेति तथाऽपि कर पेषम्यं तदाह--सप्रतीति वि तदैरक्षण्यं तदाह--अर्येति स्मोरथवि- प्रयोगमुद्महरति--दृषटमरिति 1 स्वप्ननागरयोरेवं वेधम्यऽपि किमनुमानस्येलाश- छच।55ह-- तत्रेति उक्तनीत्या तस्मिन्धर्मे स्थिते एतीति यवत्‌ अप्र. माकरणनत्वोपापेनं निरारम्बनत्वानुमानपिच्ययैः 1 उमयो(न्तरमप्निद्धमित्याशच ङ्य" नुमवविरोर्ीन्मेवमित्याह- चेति इत्च निराटम्ननत्वानुमानमिस्याद-- अदि चेति { खरे जागरितवियां निराम्बनत्वोच्छौ उटिवियेधे तनिरसथ- मनुमानपमृच्यते तस्िन्ुक्तेऽपि तद्धिरोधनादवष्थ्यभिति काछास्ययापदिष्त्वषार्ह-- अनुभवेत्ति तद्धिरोधेम स्वतो निराछम्बनत्वामविऽपि शछ्वप्नप्तापम्यांत्तद्धविप्य- तीत्यार इ्याऽऽह-- चेति \! सदसत पर्मस्यान्यद्रापर्पददि साभाव दृष्टान्तमाह---न दीति वेषम्पेमुक्तवा प्ताधम्थं वदतो पियवमाराङ्कयाऽ5ऽह-- द्‌ शिते तित्ति १९]

चाद्यान्तर्‌ निरततितुं सूत्रम्‌-- भाक इति तव्याकतुं चोचमनृद्च तद्य निरप्त-

१६.अ. य. श्यः चैवे फ. षद ।३ #. दि!" क, श््यक्चा' 1 क. भम्र निय द. दनन्त | दइ, "गमेः 1 < कश, इ, "धाद्व"

(न ०२य्‌०२०आनन्दगिरिषतरीकापंवारतशांकरभाप्यशमरेतानि ९८९ दिष्पुमतपिरान्य जगदर्तूलादिदण्व्नम्‌, मपि ५)

पदेपयुक्त चिनाऽप्ययेन्‌ क्वाम्वेचित्यं बाप्तनावेचिन्पादेषावम- रपत्‌ इति? ततमतियक्तव्यू नोच्यते “धन मचि"” वासना गायुपपयते त्वाप “अनुपर्न्पेः" वाह्ानापर्थानाप्‌ | अर्पोपल- न्पिनिमिचा हि भर्यरथं नानादहपा वापरना मवनि अनुपल. र्पमानेपु स्वथेषु निमित्ता विचित्रा वास्तना भवेषु; अना- दिखऽप्यन्धपरम्परान्यायेनामतिपैवानवस्या व्पवडारैलोपिनी स्यानाभिमायत्तिद्धिः; यवप्यन्रपएल्यतिरेफाव्रथोपरापिमोप- न्यस्ता वासनानिषि्तमेपेदे जञानजाति सार्थनिपिचमिति, चाव- प्येवं षति प्रयु द्षव्यौ विनाऽरघापल््ध्या पाषनालुंपपतेः। अपिच विनाऽपि वासनाभिररपोषििष्य्युपगमादधिना सपि रुव्धया माप्तनोरपरयनभ्युपमपादभसद्धविमेवान्वयन्यतिरेकाषवि पतिष्ठापयततः) अपि वासना नाप संस्कारविशेषः सस्कायथ चनेन" पोग्यत्माह--यद्पीति तनिरापमेव सूत्मवत्वं तदततस्योजनया दर्मयति-- जत्रेति ! तेवामनुयरञ्पावप्रि वापनं मवि काञनुपपततिल्त्राऽऽह--अर्येत्ति निमितन्तराद9ि तातां योमादहमयेौपहण्प्येद्य शङ्कया ऽऽह --अनुपरभ्य ति पूवं- पूवेतानं तत्छतामो गप्रना तेनानादित्यतं लिमित्तपश्चयाश्ङ्कव55ह--अना- दिल्वेऽपीति पूव॑रनादीजादिदानीर्ूतवचमानमड्‌ करं द्टमित्यदृटऽपि तस्लतीययास्वं फायकाएणत्वं युक्तम्‌ प्रकते त्व्धीपडन्यिनिरसेक्षषाप्तनोदकादृटरदाविे त्स्य कदप्यत्वादमवस्यानास।मीथीमैचिन्पयीस्वरणः स््नदिावयधियं विनाऽपि पापतना- कतं धौतेचिर्यं दमित्यु्तमाद यानुवदति--पाविति तवदि गद्यधपीनि-

चत्वमललि वाप्रनानाभित्युक्तन्पायेन स्थितेनान्वयादिदिषद्धेरिल्याह--तावितति अ्रयु- फिभकारं प॒चयति-- भिनति सत्ान्वयाचषिद्धिरित्याह अग्रि चेति भपूरा- पृट्टायुतेऽपि वासनां षीतनिन्यष्ेम कापि बरप्ननरिचित्थकतं पीवेनिज्यमतोऽन्व-

यत्यतिरेकावस्मदनुगुणविद्यहि--विनाऽप) ति } वासनाप्रचमुप्र्य तद्वैनिर्पान्च घवेमिव्यमित्यक्तमिदान) सन्मति ठत्क्तमेषेत्याह--अपि चेति | तदेव दधतु वराप्ननाघछत्सपरह-- वाना इति उक्तदकतणानामपि वाप्ननानमल्ससते काञनुपष" तिक्षत्राऽऽह--सरसफासयेति तेष कथिदश्रयोऽपि स्पादिलयारङ्कय विधान्तरेण

9 द. ज, च. रविः) २क. घ.ङ. नुत्पपतेः क. जं, रस्मवस्युप क, र, "मुत्यधः)

५९० शपिद्रेपायनप्रणीतत्रदयसूतरागि-- (अरप ०२०६१ ( पिततानवादिषौद्धसमतवित्तानस्य जमक्छतुवादवि ण्डम्‌, अधि ° ५१

नाऽऽग्रयमन्तरेणावकरपन्त एवे लोक त्वात्‌ } चं तत वासमाध्रयः कथिदस्ि ्रपाणतोऽनुपछब्धेः २०

प्षणिकखाच २१॥

यदृप्यालयविज्ञान नाम वासनाश्रयस्वेन परिकलित तदपि प्षणिकलाभ्युपगपादनवस्थितस्रूपं सतम तिपिज्ञानवन्र कासः नानामधिकरणं भवितुमहति हि कालन्रयसंवन्धिन्पेकस्ि- नन्ययिन्यसति कूटस्ये वा सवोयधेदुशिनि देशकाखनिमित्तापे- ्षवासनाधीनस्म्रतिप्रतिसंथानादिन्पवहारः संभवति स्पिरस्व- रूपत्पे ताछयव्रिन्नानस्य सिद्धान्तदानिः अपि विङ्गानवा- देऽपि क्षणिकस्वाभ्यपामस्य समानत्वाचानि बाह्या्वादे प्षणि- फृत्वनिवन्धनानि दूपणान्युद्धावित्तानि'“उत्तरोत्पादे पूर्वनिरो- धात्‌" [च्र० सु० २-२-२०] इत्येवमादीनि तानीहाप्यङुषषात- ठयानि। एषमेतौ द्वावपि पैनािकपक्षौ निराकृतौ बाद्याथवादिपक्षो विज्ञानतादिषक्षश दृन्यषादिप्स्तु सवेभमाणतिमरतिपिद्ध इति

~^ नक -- मूत्र योजयत्ति- चेतति ३०

आटयज्ञानं वाप्ननाधारः स्यारित्यश्नङ्याऽऽद- क्षणिकरत्याघेति पूत्ं व्याच्--यद्पीति विमतं वाप्तनाधारत्वयोग्ं प्षणिकत्वदूपपदिधीवदित्ययैः क्षणिकस्वेऽपि स॒तत्या स्थिरमाटर्यन्नानं प्थेव्यवदारास्परे स्यादियाश्रङ्धयऽऽइ--न हीति 1 ययकः स्थायी कूटस्थो वा सरवाधेदक्चौ नेष्यते तदा देशाद्यपेक्षया बाप्नना- भानं तदधीन स्मृतिप्रस्यमिन्ञेप्रतयक्चादिस्यवहारशच नं पमवति सतान्यावश्तुनो कप्त. नायाश्रयत्वायोगादित्यथेः व्यवहारनिवादहार्थमाछयन्तानघ्य स्यायित्वं चत्तत्राऽ55ऽह-- स्थिरेति क्षणिकेत्वमूत्रस्यं ्यास्यानान्तरमाह--अपिं चेति मतेद्वयनिराप्तमुप- सदरति--एनमिति ज्ञानत्तेययेः पेननिरूपणालमतीतस्याप्तस्ायोयाद्विसेधदिव सदपस्वयारेकवात्रिद्धरनिवीच्यभ्वस्य चकनिपेेऽन्यतरविधिपरौव्याद्तमवादिचाराप- हत्वमेवास्तु वस्तृना तत्वमित्याश््कचाऽऽह--ून्येति। नाऽऽदरः क्रियते सूत्रान्तरागि

रच्यन्त एतान्येवाऽऽतवृत्या योज्यन्ते तलिसप्तायेति यावत्‌ तेच ज्ञानार्थयोरभावः

शुः ~ -9 = न्यत्वं युक्त भ्रपागल्लयार्पङन्मेरित्यायपूचाधं उक्तः इद्रानीमत्तास्विकत्वं

१. “पो ता क, द्यावा ५२, द, गयधिताः। न्द, व्य्जना स, 'रवान्त' फ. ख. °स्नुभवसशू?

म, रपा०२१्‌०३२]आनन्दगिरिकतरीकासवलिवशकरभाप्यत्मेतानि ९९१ ( (रनवादिर्ाद्समतवि यान्य जग्तर्तृ्वादिपण्डनम्‌, भपि* ५)

वनिराकरणाय नाऽऽद्रः कियते धरं सवप्रपाणंसिद्ो साकवयवहाराऽन्पत्तर्वमनपिगम्प दकेयतेऽपहातुपपयाद भित्र उत्सगमपिद्धः २१॥

¢ (भ परवथाऽनुपपतेश ३२॥ (4 , कि बहुना सर्ृूभकारेण यया यथाऽयं वेनदिकरुपय उपप- तम्य प्रीयते तया तथा सिकताफुषवदिदीत एव कांधिदप्यनोपपरचिं पयामः अतथाटुपपतनो केनारिकतन्नव्प- वहारः अपि वाा्थविज्ञानलूल्यवादेत्रयमितरतरिरदमुप- दिश्नता सुगतेन स्पषटीदमात्मनोऽसवद्धभलापििलं शेपो वा 0 कन क, मरना विरुद्धायप्रतिप्णा विपचे; मजा इति सवः याऽप्यनादरणीयोऽ्ये सुगवसमयः यैयसकारिलभिमायः ३२९ ( ५. दैत्य प्यापयितूमिष्ठनि कुति चव्य तय स्वमते माषो मानत।ऽतुपरव्यश्लन शून्योति दव मागरोऽनुपटवेिति पूं चोजयति--न दीति सरार विष जागरेऽपि ज्नानार्थयेरशं व्ुप्वदपसेपि प्यवहारतस्तद योगाः पात्ाधा्म्या वेधम्पीरतीतितष्वदप्तचस्य टएानेऽप्यपेमतेरति वैषम्ये भयम्‌ 1 ्षणिकत्वाेति ू्मुपेरायेत्यपछत्य श्षनिकलवून्पवोपे शायाहगस्यरह।पता पुगत्येति यज्यम्‌ ६१ वगीकद्मा्मुपततदरति समयेति उपहापूतरं मिमनते--किपिति चथा येति यन्थतोऽनश्चलर्मः | दरीतमिति वा स्मानपिति भा वाच्य यरयननातिष्ठस्य- रक्षणपरदभयोगाद्छन्पतसतकतोपपक्िः सरथ नैदास्यतुषया$ऽचजनान पर्ैव्यव- त्रास्पदमिष्यकामात्यतिद्धैवादुपपत्िरितयुपत्य फलितमाह ---यक्धेति 1 छोगतमत- स्यातुपपन्नसे हेत्वन्तरं चकारमूचितमाह --अपि सेति 1 वतुनि पिकिस्पनूपपततकित- धाच ससुय।पिद्धिरिति व्ुरित्तरवििदधितयुकम्‌ एव्ञस्य भावतो वपुदरेव- सयतिहातप्राणरोद्लपरतिदधेषवप्यपतवदधपराितिमयुकतयासिचा 5ऽइ~-भदपो पति | वेदिकपयकिरद्धजम्तृपटतमायं प्रनग्रहणम्‌ } चहुधऽपि रगतमतसव वैदिके. रनाद्रणोयलाच तद्विरोधो मित्यपतचिद्मन ब्रस्मे नगरर्मतादिनः समन्वयस्येति निगमयदि--सर्थथाऽदीति ५३२ ॥८५)

१. ष्ानाद्‌" | ल, -णप्रति 1 क. स" ठ. ठ. वकयम रत व्व 5, तन्या ड,

"तव्याः

हा |

५९१ ध्ीपटरपायनणीपप्ष्यसू्राणि-- [अरर्पा०२पू ०११] { जीगदिसप्तपदार्यवादिना कीद्धानौ मतयण्डनम्‌, भिण ६)

नेकसिमित्नस॑भवात्‌ ३२

निरस्तः सगतसमयी पिपप्तनसपय इदानीं निरस्यते सप यपां पदाथाः संपतता; नीवानीरघरपवरनिजसयन्धमोत्ना माम } संप्तपतस्तु दयिव पदार्था जीषाजीयास्यं यथायोगं तयोरवेनरान्तमावारिति मन्यन्ते तयोटिपमपरं पमपश्वपाचक्तते पश्वास्तिकाया नाम नीवास्तकायः पद्खस्तिकायो धमा स्तिकायोऽधमास्िशाय आङ़ाक्षासतिराययेति सर्वेषाम प्यपापवान्तरम्रमदान्वहुविधान्स्मयपरिसितान्वणेयन्ति

एव मुक्तफच्यमत निरे मुक्ताम्बगणा वद्धिस्यप्वात्तनमत्त निरस्यति--नेकसिमि- भिति एकषूपाद्रसणो जगेप्पर् वदन्तमन्वयो विषय, [ॐ पपमतकान्तिकमिति मतेन विहष्यो वेति तप्नामागिकलन्नान्तत्वाम्या प्परेहे सगतिमाह--निगस्त इति ! पतमयमानपिद्धप्चप्न्यादिपदाधाश्ितन्यायामापे निरत्ते प्चास्ििकायदित- मविकपदाय्चितन्यायामात्तप्दन्ये मते बुद्धिस्ये तन्निरपन युकमित्यर्भ. 1 एकरप. नह्मतमन्वयविरोप्यनेकान्तवादमद्ेन पतमन्वगरददोकरणाम्ाद्‌दवि्यति पूरके तनम- तप्रमाण्यात्ताद्रराध प्रमन्वयाधिद्धि हिद्धान्दे तदप्रामाण्याह्लान्तेम तेन पियेधस्याऽ$ भाप्तत्तया तापद्धिरियमिप्तधाय पत्रप्षयति-- सप्त चेति नोवाजीरौ भोक्तमाग्यो मिप्यप्रवृत्तिरालव प्वरनिजरो सम्पक्रवृत्ती सवन्धल्तद्धपत्वात्कर्म मो क्षसत- दुच्छित्तिरिति पदाथो प्तपतेखथं ननु मोक्तभोग्ययोरिति पामन्तर्मीवात्कथ पततष्युक्त रक्षणमदादषान्तररष्ष्यमेदे सपति व्यवस्था तत्रा ऽऽह--सक्षेपतस्तिति निय- महतुमाह-- यथात्‌ आल्लवादीनामजावे पाक्षस्य पक्षभेद्रादमयन्नान-तमावं इति दि. भाम्‌ सक्षपविस्तराम्यामुकूपदर्थेषु विस्तरान्तरमाह-तयोरिप्ि अस्तीति कायते शच्यते इत्या्तकायश्व्ये पारिभापिक पदा्वाचीं जीवश्वास्ावततिकायभ्रेति कम पार्य पयन्तं गरन्ताति षदटरडा पर्माणवस्तप्प्रम्रहुमऽ- प्र।धव्याररृक्त | कमेघा- रथ स्वेत धमोस्तिकायः सम्यकपवृत्यनुमेय शलासीयनाह्यपदत्याऽऽन्तरोऽपर्वस्यो धमाजतुमीयते 1 अधमासिकाय स्थिव्यनूुमेय ऊर्पगमनद्ीलो जीवस्तस्य देहेऽव- स्थानेनाधर्मोऽनुमीयते आकाशचाप्तिकायस्प्वावरणामाव उक्तपदार्थानामवान्तरमेद- माहे--सपपापित्तिं तेपा मनयुक्तिदीनत्व सूचयति--ससमयेति जीवास्िका-

(न्न

१६ प्यनक्ाष एयक शविक्प्ः} "लीयाना*

[०र१०२्‌०३ ३।अनन्द्गिरिकतटीकासंवरितशकिरभाष्पसमेतानि 1५९२

( अदिसहपदपेकादिन बौद्धानां मत्तसण्डयप्‌ , मपि० ६) समन चेमं सपमङ्वीनपं नाम न्यायमरयदारयन्ति ! स्यादति स्यान्नास्ति स्यादस्ति नास्ति स्यद्क्तव्यः स्यादस्ति

-था बद्धो पुत्तो नितयतिदध्च वतहनपुनिभिलक्षिद्धः। इते केवित्मापौ- शकाः | भन द्धा हि मेदः) पुदराक्तिकायः पोढा पृथिव्यादिचत्वरि पतति वाह जङ्गमं चेति पवृततिपयतिम्पामनुमेयो पर्माधीिकायदुक्तौ 1 जका्चा-

पो द्वेष योक्रिकाकाशोऽरौक्िकाकादाश्च चेकानामन्कीं चेकाकक्चः दा मोकषस्याननयेकाकाश्चः 1 आत्मो मिव्पप्रयततिरक्ता आद्च।वयति परप सेगिनननेन विषयेप्विति नानाविषेन्दिपप्वृत्तिरासतक इत्येके अपरे तु कर्तारपमि- मय वन्लागच्छरनतीति कम्‌।यास्रवमाचक्षते ! सम्पक्यवृती एंवरिर्थतै वता ऽ5- छः तमां तैतृभोदीति पवरः समादिप्रषुत्तिः ! निःरपं पुण्यापुण्यं पुषटूःखेष- भ्न जयतीति निमेर्तप्तशिलरोहणावतेहणादिः 1 बन्पो बघरातीति कर्म तवाष्ट- विषम्‌ | तन वातिकरम चतुर्विवं ज्ञानावरणीय ददानावर्णीयं मोहुनीयमान्तरीयमिति | तयन्तानं मोक्षहेतुरिति सता विज्ञानवरणीयस्‌ जहतमतम्वासान नुक्ति- रति तानं दशनादरणोयम्‌ बहुषु ती्थकरदरितेषु मोक्षमामेषु विकषेनवभारणं गृह्नीयम्‌ पनोक्षगारममद्त्ानं वल्त्यूहकरं सानमान्तरीयम्‌ तान्येतानि भेषो- हन्तत्वाद्धातिकमाणि वेदनीयं नापिकं मोत्रिकमायुष्कपियपातिक मापि नहुरविषम्‌ } गमद तातत्यमस्सोद्यमिमामो वेदनीयम्‌ एतन्रामालीयमिपामो मपिकिम्‌ ¡ अद रिष्वषुरो परततितोऽस्मीयमिमानो गोतिकम्‌ 1 शरीर्यात्रानिपिततं कर्पाऽऽयप्कम्‌

भय पु पक्रिव्य वीजस्य पविकयवनवदादीपद्धगीमावः शरीराकारपधणिमहैतु्वेदनी-

थम्‌ | तच्छक्तिमति दक्तिन्तीने कटलाल्यद्रववस्थायां बुदषुदराक्स्यायां चाञऽर्म्म॑क-

करियाविरेषो नामिकम्‌ बजस्य ररीरकारपरिणामरकतिरमोतिकम्‌ शुश्रशोगित-

भ्यतिकरे जते मिदं चदुभयरूधमायुप्कम्‌ सन्येतानि वुह्छपृद्राश्नयस्वादपातीनि

फमाणि तदेतत्कमीकं मघातीति बन्धः यद्यपि पृवोक्ताल्वोऽपि बन्धक्तथाऽपि

नन्पहेवुत्यादेयमपि वन्ध इति दव्यम्‌ 1 जहेतमूनिप्राहठिः संतोध्वेगतिवा मुक्तिरि,

स्यथ; तथाऽपि कथे वसतु प्पस्तमनेकानमियक्राङ्याऽऽह- सवभति अक्षि.

प्वना्तित्वादाविढहि यवत्‌ प्ठानपिकानतमङ्ानां पमाहारः पप्तमद्नी तष्या नयः |

धटः सन्धयेऽप्तजनिदयकस्येव प्दरप्त्वयोरष्यक्षत्वात्काद्मेदो एविकल्यनायां कारस्यापि

स्नपतनिति श्रलयात्तजापि तस्करसनायामनवस्यानाल्मयक्षमेव वससुनामनकन्यमितत

सावः वस्नूनागिक्रान्तत्वभङ्गाः सप्त कथं कदा प्रपन्तीतयपेक्वायामाह-स्यादिति |

| ह्र. न्वरज २. श्रमेवे' 1३ ए. या. पाचका ४८क. स. "वरः ५६,

-कभाकषि*

५९४ धीमहपायनपणीरव्रह्ममूत्राणि- जि०रेषारर्त्‌०ः ६] ( जीवादिरक्तपदार्थवादिनं कीद्धानां मतखण्डनम्‌ , जधि० ६)

चावक्तव्यश्च स्पानास्ति चावक्तव्यश्च स्यादस्ति च. नास्ति पाचक्तव्यधेयेवमेपरैकस्निल्रादिष्वपीमे सप्ठभङ्गीनयं यजः यान्ति] अत्राऽऽचद््े। न" अयमभ्युपगमो युक्त इति ) कुतः ८८ एकसिमिन्नसंभवात्‌ दयेकरिमन्धर्पिणि युगपत्सद सच्ा- दिविरुद्धधर्पृसमावेशषः संभवति शीतेण्णदत्‌! एते पदाथा

प्याच्छव्द्तिडम्तप्रतिरूपको निषातोऽनेकान्तदयेती तेन स्यादस्ति कथ चिदस्तीचथः त्थोत्तरवापि योजने उक्तं दि-

५४ तेद्धिधानविवक्षायां स्यादस्तीति गतिभवेत्‌ स्या ाप्तीतति प्रयोगः; स्या्न्निषे विवाक्िते कमेणोभयवोक्तायां प्रपोगः स्सदायवान्‌ य॒गपत्तदिवक्षायां स्यादबाच्यमद्कितिः जचावाच्यविवक्षायां पच्चमो भङ्ग इष्यते जन्त्यावाच्यविवक्षायां पष्ठमद्ध परमुच्छवः समुचयेन युकत्य प्पमो मङ्ध प्यते इति

पत्वादावुक्तमनेकान्ति्क मेकत्वादावतिदिशति--एवमेमेति यदि वक्तु पस्यादीनामेकतमेन व्यवस्थितं तदा तस्य प्वेथा सवदा सवच सवासना नियमे तवी- प्पाजिहाप्ाम्यां प्रवृत्तिनिवृत्ययोगादपवृ्तिनिवृत्ति विश्च स्यात्‌ ! भनकान्तिकत्वे वर कस्यचित्कर्थचित्केननिदवस्थाने हानोपादनि भक्षावतां प्रकरप्येते तप्माद्नेकान्तिक पर्वमित्ति मवि धिप्रमन्वये नेति मावः | पुद्‌थीनां पच्यादिन्यचप्या वास्तवी दयाव- दारिकी वान्‌ पैमकतीति किकिस्प्याऽऽयमङीङल द्वितीये उ्यवहारविरोघममिप्रल्य तिद्धानेयति--अनेति 1 व्यवहारतो वस्तुतो नातिकान्तिकरत्वमुपगन्तुं शक्यमिति प्रित्तापरतवेन न्यदं म्याचे-नायपिति 1 तेत्र प्रनचपूवकरं हेतुमह--फत इति हेतुं विमनते--न दीति 1 एकन विरुद्धपर्भ्तमविशाप्तमवादमैकान्तिकत्वघ्य द्विषाऽ- प्ययोगदरिकान्तिकत्वस्य थटाद्विपु तचखतोऽयोगेऽपि ऽ्पवस्ययैव टएटभ्यवह।रदृे्य- वह।रिकत्व्िद्धप्युक्तत्वादिगम्बरराद्धान्तस्य तेन विरेपः प्रमन्वयस्येलर्यः वि" तमनेकान्निफे व्नुच्वान्ररापदादिवदियान्द्रुय देतो पतैकान्तिषम्खपषह--य इनि सुक्षपविस्तर(म्यानुरुपटयावस्वभताव्रस्म्‌ एवख्यव्वपुक्तागार्ठरमेदभात्रस्वम्‌ ननुं

+ न, निद्मानिद्य" ट. र. "यदापूषढाय 3३. उ-"यम्‌ः। ८. ठ, "योऽनने। इ. "न्तमाह-भ)' ष, "मवं नै = क, ठ, “नूप

[भि ११४ श्प ३३ { ०२२.।अनन्द्गिरिकृतदीकापपदिवशकसमाष्यसमेतानि। ( भवरिषपतपदार्पवारिनां योद्ान। मषण्डनपर, भमि ६) "

निषारिवा एतावन्त पएेदपाधेति ते स्वैव वा सयुनषे पा तेथा पु, सरथादहिकत्था वा स्युरतेथा वेत्यनिर्घारितस्पं पां सपत्ानवद्ममाणमेव स्याद्‌ | नन्वेकस्य वस्ति निर्था रित्पेव तनपुत्पयपरानं सं्यङञानपनरापपाणं भवितुमहति। नति वमः निर्वा छनेकान्ततवे सर्भवस्तुपु प्रतिजानानस्य लधारणस्पापि बसुत्पाश्िोपात्स्यादसि स्याताश्तीलादिवि- दर्पोपनिपरादनिपार्णात्मकतैव स्याद्‌ एवे मि्धारपितुधि- धारणफडस्य स्पातपतेऽस्तिता स्याच्च पते नास्दरति ! ९१ सति कथं ममाणभूतः संसतीर्थकरः भमागपयेवपमादमिति- प्वनिधारितासूषेष शक्सुयात्‌ कथं गा ददमिमायातुसारिण- सदुपदिषरेऽर्थऽनिधारितिस्मे भयते रेकान्दिकपलत्वनिध- रणे हि सति तत्पराधनानुप्रानाय स्यौ रोकोऽनाङलः वर्षे नन्यथा अतथानिषीरिता्ं ग्रासं पणयमचोन्पत्तयदसुपदे- येचनः श्यात्‌ तया प्चानापसिक्रायानां पत्वरसस्या ऽसि फा मास्ति बति विकल्प्या स्ात्तापदेकस्मिनयक्न पक्षान्वरे त॒ पदा्थपु वुतवे पयि तपेवान्ययैव वेति नियमाभावततिष्यपि तरमवान्यया देयनिर्था- पिनानोपगमेनतरिकानिकत्वातिरो पाटो कतुत्वमनेकान्तिकं तत्ाऽऽह--इतरयेति स्याुषा पुरुपो ेति तागवसदूरपषु सत्वादित्तनप्यप्रामण्यपरसद्रादनतयकत्वुकतं परिद्रत्राशङ्ते--नभ्विति अमेकापकं चस्थिति सस्य निरिति तमेव बहतु चस्यानेकान््यनेपमिति दूषयति -नेदीति निषीरे दर्ितन्यायं निर्षारयितु्सकि- रणतत्ममेयेष्वतिदिशदि--एवपित्नि निषीरणं फं यस्य मानदेक्तत्तया तेप्येति वेत्‌ चकरिण तमयं सक्तत्वादि गृहीतम्‌ इति्रव्योऽनि्षाएणास्कौव च्या. त्यनेन संवध्यते अस्यद्य पिदधति पेरप्याफयस्यने का तस्य हानिरित्यश्च- डयाऽऽद--परमिपि उप्देशादुपपत्तिुदष्वा प्रनृततिरयि पुयधूणामयुक्तेयाह-- फेथं चेति ! भनिश्वयेऽपि ऊृष्यादाविव प्रवृत्तिमाशङ्कयाऽमप्पकहतौ निश्व्षदती प्रवृत्तिियाह---पेकालितकेति निशवयं विनाऽपि पज्ञेवेष्या प्षृत्तिः स्वादि रादाङ्यानिषीरितापेशाखकदुः स््ततवापमतर्वमित्याह--अतभेदि सप्पदार्थ. नियपततश्चाल्िकायनियमोऽरे नाप्तीत्याह---दयेत्ति पशचतपष्थातियमामवि

` -----------------------------------------*----------------- ------- ~ ~

मर, अटपन्मर \ २क्‌. सिग 1 २३१. य, (नतिरन्या। * ए. तताप्नर

५९६ शीपेपायतपरणीततव्रह्मसूत्ागि-- [अ °रषा ०२६० १९ ( जीवादितप्तपदाथवादिना बीद्धाना मतसेण्डतप्र; अधि५

1

स्यादिलतो न्य॒नपेस्यास्वमधिकसंख्पासे घा मराद्रुपात्‌ चैषां पदाथानामवक्तव्यत्वं संभवति 1 अवक्तव्याथनास्यर" श्ुच्यन्ते चाधक्तग्याध्रेति विप्रतिषिद्धम्‌ उच्यमाना तय. वावधायन्ते नाचधायन्त इति तथा तद्वधारणफर सम्ब ग्दशेनपस्ि वा नासि पैव तटिपरीतपस्षम्यग्दद्यनमधप्यास्त चा नासति वेति प्रखधन्मत्तोन्पत्तपक्षस्येवं स्यान्न भलयायतन्य पष्य स्वरगौपवगयोध पक्षे भावः परे चाभावस्तथा पक नित्यता पक्षे चानिदयतेल्यनवधारणायां ्र्टस्यनुपपत्तिः अना- दिसिद्धनीवममृतीनां स्वहाद्चावपतस्वभावानापयथावधुत- स्वभावत्वपरसद्गः एवे जीवादिपु पदा्प्वेकस्मिन्ध्मिणि पलासखयोिरद्ध पाधमयोरसंभवाच्सस्पे चेफस्मिन्धरमऽपसनस्य धर्मन्तरस्यासमवादस्तचचे चैव॑ सखस्यासभवादसगतमिदमारं मरतेम्र्‌ एतैनेकानेकनित्यानिलन्यतिरिक्ताव्यतिरिक्तायनका-

फटितमाह--इत्यत इति फं संक्िप्तानां प्रपच्चितानां पदाधौनां वैव दाच्देरवाच्यत्तं केनचिदधेति विकरप्य धटादेसच्छव्दष्‌(च्यप्ेऽपि स्तम्भादिशन्दार- च्यत्वाद्‌ययुपेद्य द्विताय प्रत्याह--न चेति काऽनानुपपत्तिस्तत्राऽऽहइ--उस्यन्त्‌ चेति ननु तत्वादिरूपेम निषोरणामावाद्च्यमानानामपि स्यादवक्तव्यतेति व्याद्‌- तिरुक्तामिपोरणपूवेकष्वेऽपरि तेयेदेत्यनिपीरणादवक्तव्यत्वतिद्धिस्वन5ऽद--उच्यमाः नाथेति चकारो किप्रतिपिद्धमित्येतदनुकर्षणा्थः 1 स्स्सायनेकान्तिकत्वाकधारणं निराकृत्य तत्फठं सम्पदशेनं तद्विपरोतमप्तम्यग्ददोन चास्ति नासि वेति विकरप्य- मनि स्यादति स्यानास्तीति प्रट्पत्राप्तो स्यारित्याह--तयेति इतश्वाप्तगतमादतं मतमित्याह--स्व्गतति कि चाहेन्निप्युक्तो नित्यमुक्तोऽनादिततिद्धो जीवः कथिद्धत्व- नृष्ठानान्मुच्यतेऽन्यस्तदमावाद्ष्यत एवमारहते मते निितस्मपवानमिपां तथात्वमल्ि वेति विकर्प्यमनि स्यादस्ति स्यान्नास्तीत्यम्यवस्थायां श्राखावधृतस्वमावत्वापम- वत्तदप्रामरण्यप्तक्तिरिव्याह-अनाद्‌ीौति ततत्वाप्तसयौ लैकानितिरत्वायोरम॑ सतो स्करमुपत्रहरति-- एवमिति 1 रकोपेकत्वनित्यत्वारिप्वप्यकत प्रत्याह---एतेनेति पतस्वाप्खयोरतेरान्तोपगतिनिरापनेति यावत्‌ प्रमाणुम्यः स्यावरनद्रमात्मन

द. न, "र्ये > फ, प्रतयितप म, प्रत्ययिवन्यप। ३२, नतस्य "फ, प्र, न॑ वारघ््वि।

[मि २सु° ४आनन्दभिरिषृतदीकासवलितगाकरमाप्यप्तीतामि 1 ६९७ { गीवादिसप्तपदाथवादिनां शीदधाना मतखण्डनम्‌, भपि०

न्ताभ्युपगमा निराङरता पन्तन्याः यत्त पुद्रलपज्कभ्यीऽणभ्यः सथाता; संभवन्तीति कल्पयन्ति तेपपगबाणयादनियङरणेन निग्रत भवतीत्यतो प्रथक्नरिणकफरणाय पयत्यते ३३

एवं चाऽऽस्माकरारयम्‌ २५

ययैकरिमन्धप्रिणि विरुद्धपमापमयो दोपः स्याद्द मपतक्त एदपारमनोऽपि नीवद्याकात्स्येपपरो दोपः प्रसज्येत कथम्‌ दासरपरिमाणो हि जीष इयादैता पन्यन्ते। इरीरपरिपणतायां सत्याम ऽस्ेगतः परिच्छिम्र आस्यते पटादिषद- निदर्वपारपनः मस्ये ) शररीरणां चानवस्तित्पदिमाणला- न्परुप्यजीचो मरुप्यश्रीरपरिमाणो भूता पनः ऊनचित्क१- विपाकेन दस्तिभन्म भारत्‌ हरक दस्तिवारारं व्याशुयात्‌ पुत्तिक्ाजन्भ प्रञ्ुयन्न दत्लः पत्तिकाक्षरीरे संपीय पमा- एष॒ एकस्िन्नपि जन्मानि कौमारयीौवनस्थात्रिरेषु दोपः स्यादेतत्‌) अनन्ताव॒यवो जीवस्तस्य , एववियता अस्प हरीर संङुरेयुरहति विकपेयुरिति तेपां पुनरमन्तानां जीवात्रप-

पेघ।ता भवन्तीति दिगम्नरसतेक्छिपिति रिर्य तत्राऽऽह --यसिति ३३॥

परवोक्तटष्टानोन स्याद्रा दोषान्तरं पसुचिनेति-एदं चेति। मूतरक्षराणि व्य चटे- पथेत 1 परमतवदस्मन्मनै अपे दोपमषक्तिरियाह--कंथपिति तव्मरमह्धार्थं १९ पक्षमार-- ज्रि तच्च दोष प्रपञ्चयति --- शरीरेति 1 आस्मत्वमनित्यवृतति पर्‌- च्छित्वृततित्वद्धर्वदरिति प्रषद्ना्ैः जछ्त्रलेन पूनितं दोपान्तरमाद--शररीराणां चेनि } कर्ममो विपाकः स्फर ननयितुमद्कुरीमवः कत्ल रसिशरारं व्यषु यातदेकदेशो जीवदयप्यः.स्यादित्यैः। पृततिकाकारीरे कत्लो मीयेत तक्तित्रन्त- मूत्ततो बहिरपि जीवः स्यादिः मिः कमरे खस्पपरिमिणो जीवल स्यादि कृन्ं क्षीरं स्मरष्रुयादियाद---स्रपान ईति य्था प्रदीपो घप्र प्रारोदरे कर्ममानः संकोचविकाततवनेवं नीवोऽपि पृरतिकदकिेदयोरियाह-- स्यादिति | दरीपाचयवाना पिशरणसीरप्वाद्वयविनथ दाप्य परतिक्षणमुपतिनिरो- घदतोऽनियत्वानिलारमरशन्तप्वपिद्धिरिति मवा विकसपयति--तेषाभिति अचे

क. ग्या स'१२ क. श््यप्। ३2, य. रेपु" 1४ द, विदधति भ, न्वर्‌ स्प रर. कित भ, पिकः ५क.्पातु षुः} फ. घ, टव" ४, दस्ति | < कृ, स, ठ. इ,

"द्रधर्ती स,

५९८ श्रीपहैसयनमगीतव्रह्मस्‌ूजाणि-- (अ०रपा०रप्‌०११] ( जौवारितप्तपदार्थवादिनां यौद्रानां मतसण्डनम्‌, अधिग ६)

(॥

धानां सपरागदेशषतत मतिविरैन्पते घान्‌ वेति गक्तन्यम्‌ म्रति- पाते तायन्नानन्तादयवाः परिष्छिगे देशे संमीयेरन्‌ 1 अपरति धातेऽप्येकाव्यवदेशत्ोपपततेः सर्देपामवयवानां मधिमासुपपत्ते- जचस्याणामात्र॑तप्रसङ्गः स्यात्‌ अपि श्रीरमातपरिच्छि- नाना जीवावयचानामानेन्दयं नोतक्षितुषपि दक्यम्‌ २४॥

अथ पयायेण बृहच्छरीरमतिपत्तौ ेचिल्ीवायपवा उपग- च्छन्ति चतुवरीरमविपत्तो केचिदपगच्छन्दीर््युच्येत तजा

भे पयु #।

पयायद्प्यविरोधा विकारादिभ्यः ३५॥

न॒च प्योयेणाप्यवयवोपमापगमाभ्यामेतदेहपरिमाणलं जीपस्याविरोधनोपपादरयितु शक्यते ) कुतः पिकारादिदोपभरस- ङ्गात्‌ अवयवोपगमाफामाभ्यां ह्यनिश्यमापूयमाणस्यापक्षीयमा- णस्य जीवस्य विक्रियाव॑स्वं तादपरिषहा्म्‌ विग्रियाश्खे चपोदिवदनिप्यस्वं प्रप्तज्येत 1 ततश बन्धमेोक्ा्युषगमो वध्येत कमाष्टकपरविएितस्य जीबस्पालादृबस्सारसागर निष- प्रस्य वन्धनीच्छेद्‌ादृष्वैगामित्वं भवतीति कि चान्य

(~ ` देदाददहिरपि जीवोपगतिरिष्याह--म्रतिात्‌ इति एरावदयवदेशत्रेऽपि तभेवावयवा- नामवत्यानेनिवमाभवि परिमाणनियमो नाइ त्मनि स्यादिति द्वितीय प्रयाह-- अपरि पातेऽपीति जवावययानामानन्यमन्तीकृतलकंलवा तदपि नास्तीद्याह-- अपि वेति, परितितत्वद्विययथः ६४ ृदतुदेदाह्ठाव्दवरेपगमापगमाम्य जोवस्य देहपरिमाणनाऽविरद्वैया६--अये- वि चोचर्तेन सूव्रमादत्त- तत्रापीति प्रतित्ता पिभनते-न चेति प्रर १५ हदमाह--फुत इति विकागमरपतङ्गं भर्टपति--अदपयेति भालसनः पु दादिकदकरिपाक्त्वनिष्टपित्वागङ्चाऽऽह--पिक्रियेति अनित्यलप्रतदगस्येए्व निरएह-- तथेति तदये तदभ्युषणयं दक्नेयति- कति] चाऽऽमनेऽति्यते यु्त)ऽयमुपमे गन्यमाक्षान्वपिनोऽभावात्‌ {दि सखनश््रौ तद्धि गन्पप्यागा. दित्वान्मुकू्य पानाश्चित्यान्नानिदतेव्यपः आर दराज्दप्‌ितमपमाह-- चेवि। ~~ ^

क~ निद 1 रभ, "द्न्देव वा) ङ. भ. श्र 1 न्स. म. ट, चोप ५४.

जर पिथ जडा ६5, "तुष्यते व-॥ ८२. ट. देदधि १८, "वो त"

-अ०र्प० २० ३९]भनिन्दगिरिदतदीकासपदितशाकरभाष्यपतमेतानि ५९९ जबदिस्पदा्यवादिनं यौदानां मतपण्डनम्‌, भधि* }

दागच्छतापपगच्छतां चावयवानामागमरपापपमेव्वादेवाना- त्मत्व श्रररादिवत्‌। सतश्चावस्थितः कथिदवयव आरमति स्यात पृ निरूपयितुं श्रक्यतेऽयपरपारिति,। पि चान्यदागच्छन्तेश्ैते नीववियनाः कुतः पद्ुर्मबन्ययमच्छन्दश्ं पा खीयन्त इति पक्त व्यम्‌ ।न हि धतेभ्पः प्राहुभेयुभतेष निर्छीयेर्मािकिता- जिस्य नापि कथिदन्यः साधारणोऽताधारमां वा जीवा. नाप्रयदाधासे निरूप्यते प्रपाणामागाद्‌ ) कि चान्पद्नवधृत्ल- स्पथेवं सलयासा स्यात्‌ आगच्छहापपगच्छरतां चाक्रयवानप" नियतपरिमाणत्वात्‌। अते पएवमादिदोपगरङगान्न ए्याविगाप्यवप" वोपममापगपावाद्यन आधित पक्येते } अथ वा पूर्वेण पुत्रेण दररपरिपाणस्पाऽऽतमन इपयितपचितश्षर रन्तरमतिपत्ता- ऊात्स्यपरसञ्नदरेणानिलय्मया चोदितायां एनः पयपेण परि

यस्वाऽऽ्मा स्ात्रयवसस्याकयवानामासमस्वमवयिनो वाऽऽ्येऽपि किमामिपापायिनां पामां तद्धनस्य का कष्ययिदवपवप्येति विकस्प्याऽऽचं प्रवाह~--आगच्छता- मि्ि। करसपन्धरं परिशिषमादते--ततशोपि तत्य विदेषतोऽपर्तिनादात्मन्तना- मावादुपवोप्तिद्धिसियाह-- चेति अधे के दोपाम्तप्माह--करि चेनि अष यवपराहुमीवापादानलं तद्विकयाथाप्वं महाभूतानां वा स्यतिरिक्तत्य वा फप्यि- दिति विमर्याऽऽयं भरत्याह--न दीति द्वितीवेऽवि प्रतिजीवमप्ताभारणः परक धारणो देति विकरप्य द्पयति--नापीति | तथा चाऽऽसन्ञानामविद्मुकतिरेवेवयषः अवयवानां नाऽऽसत्यमदयविनस तथात्वमिति मतं प्रयाह~-कि चेति ॥एवं षय र्मनोऽवयवितवे सतीति यावत्‌ तत्र देतुमाह--आागच्छतामिति 1 7 प्रे- कमवयव्‌। चतयेरनेकामिपयलानियमात्‌ विहद्धाभिपरायतया विरुद्िक्रियतेन दारीसेन्मथनपरषहः 1 चावयवशतमूहस्य चैतन्यं तह्य मेदमिदाम्या दुभगत्वारिति त्वाऽऽ --अते इति प्रकारप्रकारिणौ पश्वमीम्पमुक्तो | ्कारान्तरेण पूतरमवता- प्यति--अथ वेति | कमेव दर्शयति --पर्वेणेति आतमाक्स्यपूत्रण प्रतितं तनिता संताननितयः पगतवत्परिदर्व्यामाशङ्कयें सूचमिसर्थः। पयायेण शरी सव्यकिमेधेन परमाणस्याऽऽलनिषठसेकरपप्यानकवस्पानद्नवस्वितपलििणस्वाऽ तम

द, ज. घ. 2, "पायिषः 1 क. ज. "मैत्वाद') क. कािमस्ते नदी 1 "ज, च! ५३. द, “शद्रादिषिः। क. ख. दर्त्‌ 1७ क, ख, रीरेण भ्यः क, ख, "स्प्यत्या

६०० , ` भ्रमदरैपायनप्रणीतव्रह्यत्रागि-- [अ०२पा०२प्‌ ०३९) ( जीवादिठपदापयादिति यौद्धानां मतपण्डनम्‌ , आध° )

पाणानवस्थानेऽपि स्योचःसंताम निव्यतान्पायेनाऽऽत्मना निलयर्ता ` स्यात्‌ यथा र्तपटानां वि्नानानदरस्यानेऽपि तरत्संताननियता तदह्िसिचामपीलादद्यातेन सूत्रेणोत्तरमुच्ते संत्ानस्प तावद्वस्तत्ये नयरम्पयादमपङ्गो वस्तुतेऽप्यारममो विकारादि- दोपपरस्ङ्गादस्य पञ्नस्पा॒पपत्तिरति २३५

अन्यावस्थितेश्वोभषनियलाद्विङ्ञेपः ३६ ५६) अपि चान्यस्य मोक्षायस्थाभाविनो जीवपरिपराणस्य निलय त्वमिष्यते जनेसतद्रसपत्रयोरप्याद्यमध्यमयोजी(वपरिपाणयोनिदय- त्वपरसद्रादिरेपपरसद्नः स्यात्‌ पएककरीरपरिमाणरैव स्पफनो-

^ ~ ` ` ~ नोऽनित्यत्वे शह्भितेऽपि स्ोतेर्पेण तप्परिमाणघ्य यः पर॑तानस्स्य नियतैव ग्यायक्तेनेति यावत्‌ व्यक्तीनामनिद्यत्वेऽपि संताननिलत्ते दृ्टन्दः-- ययेति पिग्ख् विगतं येम्यस्ते विप्निचो विवध्नास्तेषापपि पुत्तिकौदेरहसिदेहादावत्मिपारै- माणस्यानवास्थितत्वेऽपि तत्सेताननिलत्वेनाऽऽत्मनिचयस्नमाशङ्य सुत्रभित्याह- तद्व दिति तदेव विवृणेत्ि-क्ंतानस्येति पयायश्व्देन कममाविप्रिमाणगरतः छएंतानो गृह्यते तन्नियत्वादपि नाऽऽतसनिखत्वम्‌ तस्य हि यप्तुत्वमचस्तुत्वं वा द्वितीये राद्धान्तविसोषमुक्तवा परथमं भत्याह-- वस्तत्वेऽपीति तत॒ हि प्तानिम्योऽ भिन्नो भिन्नो वाऽभेदे प्रतिं परिपाणमेदानां संतामिनामन्ययात्वात्कायसेनानित्यत्वा- तदमिन्न्षतानस्यागि त्तयास्वम्‌ भदे तेत्प्रतानत्वायोगाद्धित्तत्वेन घटादिवद्धिकारादिप्र- सङ्गा दात्मनित्यत्वं संताननिलतया यदुच्यते तस्यानुप्पत्तिरिव्यर्थः इतिश्दः पत्र व्या्या्माप्त्यथेः (५ ३९

इतोऽपि जीवस्य क्रमणे(पलितापाचितपरिमएण्वनितयपद-- सदये 1 सत्रं व्याकरोति-अपि चेति यज्लीवपारेमाणे तच्रित्यमिति ग्यािपूमिमाह --अन्त्य- स्यति सफमनुमानमाह- तद्रदिति विमतं नित्यं जीवपरिमाणत्वारपतमतव- दित्यनुमानाद्‌विदश्चेपप्रप्रद्धः सदा जवस्येत्यक्तं प्रकटयति-- एकेति उपचयापच- ययोरनेकर्पता व्यातरक्तानुमानविरोघादित्यर्थः 1 पूर्वमवस्ितदान्दो नित्यपरले- गोक्तोऽविरेपन्धेकशरीरपरिमिणतैभयोः परिमाणयेनित्यत्वप्रसङ्गादिति हेतुः इदार्ना शरीरमन्तरेणेव मेक्षकारीनघ्य परिमाणस्यावस्थितत्वादुमयोरमि पूर्वयोरव- स्थयोर्देहपेक्षां विना अवस्यावस्थितपरिमाणत्वप्तभवान्न श्ररीरपरिमाणत्वं किं त्ववि-

द, न. रदीना 1२ ह. "कादुस्तिः। क. ख. प्र. * देदपः।

[भ०२पा०दय्‌१ ९५.अनन्दुिरिकृतटीकासंपलितकाकिरमाप्यममेतानि ६०१ वदस्पशसपाद्प्यायुत्वम्‌, अपि )

-“ परषिताप्यितश्रसरान्तमा। पः ! भध वाऽन्यस्य जीदप्सिमाग- स्पावास्यतत्वत्पवयोरप्यधस्ययोरयद्ितपरिपएम एव नवः स्पाच्तोश्रादिकेपेण सर्वदपापरमद्नन्वा जीयोऽभ्यपगनम्पो ते ग्रोरपरिपरणः अवथ सौगदवदाक्तमपि मतपत्तातमि्यपै पिच्य ३६ (६)

{ ठदस्येश्वरपादष्यायक्म्‌ , सधि* ७)

परयुरमामन्नस्यार ३७

इदानीं कवलापिष्तीनरकारणवादः मतिपिष्यते त्त. यपरभम्पते ^“ मक्तिथ मतिङटछन्तातुपयेषाद्‌ [० सू” १-४-२३ | अभिष्योषदेशाचः! [ स० २-४-२४ {| लत गातभावनाधिष्ठातूमावेन योभवयस्वभदिस्यवरस्थ स्ययमे पाञऽचायण ब्रतिष्रापिहत्वाद्‌ ! पदि वनरतिश्चपणेन्रकरणधा- दभाति पतिपिध्येत पुवत्तिरदिरोधान्राहदामिग्याह्यरः सूर कार सव्यपदापएवेत तसद्पकृतिरयधिप्राता फेप,. तिपि तकारणयीश्वर इयेष पक्षो वेदान्तविदिववदयकत्वपतिपक्ष- (~ प्प्ण तस्याप्यणत्वं महत्व वु स्यादिति ष्यास्यन्तरमाहु---अथ वेति ! विमो देहपरिमाण जात्मत्वान्मक्तवदित्यर्थः जास्मने देहपमाणत्वापौमे फलितमाह

अतद्त्ति ३९ 1{६)

दुश्वत्कश्चमते निशफत्य जदावारिमाहश्वरमतं निरा चएट--पत्यरिति। सवातत. पारकवायोगवदथिषठातत्वोरादानत्ययोरपि नैकत्र योगोऽलीत्यश्राक्कय त्रतवर्वमाह-- इदानीमिति} अिरेपेगेश्वरकारणवादिनिपेथस्रमनिवुस्यथमाह~--केगद्तिः | अगिं रप कदश्धसकारणत्वमेगत्र निषिध्यते तस्य निपित्तवमातमिति क्ो--तदिति। स्वोक्तिविरोधानमेयमि्याह--भद्तिश्रेति 1 केवलमीश्वरष्य कारणतवमात्रतिपेये भ्र तिसूतरं विरुध्यते किं त्वमिध्यापू्रमपीति मत्वाऽऽह--अमिध्येति प्रतिष्ठारितिला- दु्ताप्पयधीरिति केपः उक्तमर्थं व्यतिरेकद्वारा स्फोस्यति--यदति 1 सूर. छतो विदृद्धाथवदित्वं परिद्पतुं फडिवमाद--तस्पदिदि तततिराररणं क्रिमथपि पयाशाङ्य व्द्यात्पेकत्वे इदीकतुमिलार---बेद्‌ान्तेति पुतेराधिकेरणध्य फलयुक्तम्‌ अद्धितीपद्रह्यणे अमत्रं दूकतः समृत्वयध्य केवलमिति जमो नाप्रशन माहेशवरराद्धन्तन विसेषोऽस्ति ने वेति तेतपपरणिकत्वतान्तकाम्यां देह पूर्वक

५६

[ष

६०५२ " धीमहपायनमणीतब्रह्मसूत्राणि- [अ०्दपा० २० ९.७1 [ तटस्थिशवस्वादस्यायुक्तत्वम्‌, अध्य + }

त्वा्यलेनान्न मतिपिध्यते सा वेर्य" वेद्वाधरश्वरकरप- नाऽनेकप्रकारा केचित्तावत्सांख्ययोगन्यपाश्रप्राः करपयन्ति प्रधानपुरपयोरयिष्ठाता केवलं निमित्तकारणमीश्वर इतरेतर विलक्षणा; मधानपुर्पेश्वरा इतति पिश्वरास्तु मन्यन्ते काये- कारणयोगविधिदुःखान्ताः पश्च पायोः पृशुपतिनेन्वरेण परुपा- शषिपर्षणायोपदिष्टाः पञुपतिसैभ्वरो निमित्तकारणमिति वण- यन्ति } तथा वेशेपिकाद्योऽपि केचितकंचित्सपरक्रियादुसारण निमित्तकारणमीग्बरमिति वणेयन्ति } अत्त उत्तरमुच्यते “पल्यु-

रसामज्ञस्यात्‌' इति 1“ "पत्युः" द्रस्य भरधानपुरपयोरधिषएठात्‌- त्वेन जगक्तारमलयं चोपपद्यते कस्मात्‌ ““असामञ्चस्याद्‌'

यति--सा चेति 1 मादेश्वरमतनिराकरणेन प्मन्वयविषयवरद्यास्मेकयस्यात्र दटीकरणा- त्ादादिपंगतयः पूर्वपते तन्मतस्य प्रामागिकलाततद्विरोये समन्वयासिदधब्ालेक्या- पिद्धिः सिद्धासे तस्य भ्रानत्वात्तद्धिरोधस्याऽऽमाप्तत्वे प्मन्वयतति द्ेरेक्यापिद्धिः ईश्वरकस्यनाया बहुप्रकारत्वे हेतुं प्रचयति--वेदेति 1 त्तानशक्देश्र्योत्कपत।रतम्य कचिद्धिधान्तं तरतममावत्वत्परिणामतारतम्यवदित्याह केचिदिति 1 प्रीयत ईति प्रथानस्यावियात्वात्परधानपुरुपायिष्ठतिश्वरोऽस्मामिरपि गद्यते तत्राऽऽद--इतरति 1 चत्वारो माहेश्वरा: शवाः पङपताः कारकप्तिद्धान्तिनः कापादिकाश् ! ते स्वे महश्वरपर- पीतामपप्रापाण्यत्केवरं निमित्तमीश्वरमिच्छन्तीलाह-माहैष्वरास्त्विति। कायं प्रा त्रिकं महदादि 1 कारण महेश्वरः योगः परमाधिः ! विविद्खिपबणप्नानादिः द.खा- स्तो मोक्ष इति पश्च पदाथीः | ते किमभेमोश्वरेणे चछास्तत्राऽऽहु-- प्ण्विति पशवो

जीवास्तेषां पारो बन्धने तद्विमोक्षो दु खान्तस्तदथमिति यावत्‌ कुम्भकारादेरधिष्ठातु-

चेतनस्य कुम्माीदेकोये (नमित्तत्वमाव्ररेरोश्वरोऽपि जमदोधष्ठाता (निीमेत्तमव नेपादा- नमकस्योमयविंरो वादिति मत्वाऽऽह--पृञ्चुपतिरिति वेशोपिकनेयायिकमिवक्तनघ्रुगत- मतानि सूचयति-- तथेति } विमतयुपाद्‌ानाचपरोक्षक्तानिवञ्जन्यं कायैत्वाद्धटवदिति वैतेपिकः कमेक सपदानाचभिज्तपदातृकं॑कर्गफर्त्वात्तेवाफवदिति नेयायिक- दिगम्बरौ 1 सोगतास्तु सास्यानुमानेनेव तटस्थमीश्वरमास्यिता- एवं माहेश्वरमतस्य

परामाणिकत्वात्तद्विरोधः समन्वयस्येति प्रति घिद्धान्वमाह- अत इति 1 पूवाधिकर्‌-

णात्नव्यदमध्याहलय प्रा्ययोगाश्रयेश्वरकरपनाह्रूपणसेन सूत्रं योनयति---प्स्यु रिति

१क. अ, ति तः | २३ द्‌. ज, थति। यः 3 क, “न प्षद्रखज? 1

अनर्पारपप०२७भानन्दमिसितदीकासंवदितककिरमाप्यपितानि ६०३ { चरस्मश्वरवाद्स्वायुक्तलम्‌, अधि* } |

कि पुनष्सापञ्लस्पम्‌ दीनमध्यमोच्तममावेन हि भागिमेदानि- दधते इश्वरस्य राग्देपादिदोपपतक्तरस्दादिवदनीश्रलं भर श्ये ¡ भाणिकमीर्िवत्यददोप इति चेन्न 1 कर्मै्रयोः मब. समवतैपिवृसख इतरेतराभ्रयदोपप्सङ्गा्‌ नानादत्वादिति येन्न वुत॑पानकाङवदतीतेष्यपि काटेष्वितेतरायदोपाविक पदन्धपरम्परान्पपापपेः | अपि (प्रवतेनारक्तैणा दपा [ न्पापम्‌० {-१-१८ 1 इत्ति न्यापदित्पमयः | टि कश्िद्‌- दोपपयुक्तः स्वाय पराये वा पवमानो दृस्यते ख्यमयुक्त

दवप्स्य निमित्तोवमत्रे मानद हेषवप्तिदधिचत्याद--किपिति तस्य तममतरत- पागपाम्मानान्तरष्टा ! माऽऽयस्वस्योभयकारणत्ववादितिया दिवित्वात्‌ मानन्तः मप्यनुपानमथपत्त्ना } अचे चेतनस्य द्रवयं प्रति निमित्ततवमत्रं लोक र्टमिति तद्ट- सास्न्माचपोश्वरं यदतो वेदम्पकाधणि समगाद्रिग्दृषटसतदपि तक्षिन्करप्थपिदयप्ताम- ध्यं स्यादरिखाई्‌ --हीमेरि } आगमद्रीधरपतिद्धौ दएमुपदव्वं चस्य इ्टाषि- न्थीदभवरतेः -। अनुमाने तु दषपपरम्येण प्रवालं दृषएविपयेधतुरफदपि तरिमेतीति मवु; ¡ श्वो हित सेच्छ्या विपमान््राणिनो विदधाति नितुतैत्कमप्िातैनने, त्य रामारिमित्छपिति रद्खते--आणीति | क्म॑विक्षया कखदरवृष्वेऽपि कर्णिक -सवादीश्वरः दुमहयैव फठं ददति रुभप्येति प्रं स्यादिलाद्‌--नेदि। येन येन शरः शुमेनाशुमेन बा प्रैते त्य फं उदातीयङ्ङ्कयं कर्मणा प्रवत्यते तेन कमयन्पोन्याध्रयानेगभिसाह--करमति अतीतेन कर्मणा परवतश्येश्वस्य वतमाने मर्मणि फठदानाय परवर्तिरियनादिलाम्लमरव्तकल्यप्य कर्म्ायोनान्योन्याश्रयते- ताह--नानादिखादिति स्यादेष परिह ययतीतं कम खतिन््पेगशवर प्रवैये- सन्तु माप्य सेपनत्वादेतस्तग्रपि पुवेकमेपरवतितेशवरप्ररितपेव तमाति कमणि तद्येरकमित्ि कुश्वरयोधिणोऽपनायाः पाईविकत्वादनाद्िखस्यापरामाणिकतवान्भेवमिदयाह-- नेति कमुपिक्षया वेपम्यहैतलस्य न्विदुमक्यस्वालोकदछया स्यादेव रागादिमत्त्वमीधर- सयत्युक्तम्‌ ददान परमतेनापि तस्य रागादिमं स्वादरिव्याह--अपि येति प्रव कत्वचिद्धहा रागरादिदोपा इति तैयायिकप्तमयः ततश्च प्रवोकत्वदिकेशवरप्य तद्रच्वपियर्षः प्रवर्तकतवदोपदपोपयाठि व्यनेक्ति--त दहीति। कद्ण्यद्रपि भरव

सेव व्यातिरिलयशङ्याऽऽह--स्थार्येति कारूष्ये सति खस्य दुःसं भवति तेन

१८, ज, पक्षता) क, न्यायोपपः क. क्षणो दी 1 = क, दोपः “₹' ८५, त, ल, स्वायं प्र ६. पार प. द, तत्त

६०४ ्ीमपायनपणीतव्रह्मसू्रागि-- [अ०रप०२य्‌ ०२८) ` ( तरस्येधर्वादस्यायुकलवम्‌, यधि* ५)

एव स्थं जनः प्रा्थेऽपि मवततत इदयेषमप्यस्रामञ्जस्य सार्थवच्वादीग्वरस्यानीश्वरतमसङ्गात्‌ 1 पुरुपविशेषत्वार्युफा- पाचेश्वरस्य परुषस्य चोदासीन्याभ्युपगमादसामञ्नस्यभ््‌॥ २४॥ संवन्धादुपपेश्च ३८ पुनरप्यसामञ्ञस्यमेव दि पथानपुरुपन्यतिरिक्तं रेधरोऽ- न्तरेण संबन्धं प्रधानपुर्पयोरीौरिता ताेत्सयोगलक्षणः संवन्धः संभवति प्रधानपुस्पेन्वराणां सथगतत्वानिंस्वयपत्वाच नापि समवायलक्षणः संबन्ध आथर्योथयिमावानिदधपणात्‌ नाप्यन्पः कथित्कार्यमम्यः संवन्धः शक्यते कल्पयितुं कायेकार- णभावस्येवायाप्यसिद्धत्वाद्‌ 1 ब्रह्मव्रदिनः कथमिति चेत्‌ \न। „(> कारमिकोऽपि खटुःखनिवृत्तये पराऽपि प्रवर्तत इत्यथः ¡ तयाऽपि किं नत- मीशवरप्येल्यादाङ्कयाऽऽह--इद्येवपिति केवरं रएानुप्ारादपामज्स्यं किं पृक्तेन भरकारेणोपगपरद्रपीलयेः } खीकारमात्रस्यादो पत्वत्तप्य दोपपयवप्ठायित्वमाह-- स्वा्येति जयितादिलथेः ईश्वरस्य भवतैकत्वमुपेल्योक्तं तदपि पातन्ञखपते नास्ती- त्याह--पुरूषेति ३४ मपानवदे दोषान्तरमाह संबन्धेति भकृताप्ामललस्पे हेलन्तैरपरं सू्मिति' सूचयति--पनेरिति कथमीश्वरस्य प्रधानपुरपाम्यां प्बन्योऽस््युत नास्ति चेदधिषठात्रिषेयतातिद्िरित्याह--न दीति अस्ति वेत्त पंयामों वा वायोवा योग्धता षेति विकल्प्य[ऽऽद् दूपयति--न्‌ तावदिति ( अप्राप्प्रा्िरव्या- प्यवृत्तिश्च संयोगस्य खद्पम्‌ | तवच प्रधानादिष्वप्राप्तपरदिरमवे हेतुमाह--प्रधानेति। अच्याप्यवृत्तित्वामवेऽपे हेतुमाह--निरवयवसादिति दवितीयं निरस्यति- नापीति) तृतीयं प्र्याह~- नाप्यन्य इति प्रधानकार्यैस्वस्य जमतोऽप्तिद्धत्वात्प्रधौ- नेश्ररयोः संबन्पस्य कायेकर्प्यस्यायोगादित्यथैः तवापि मायात्रद्यणेर्विमुत्वाजिरवय- वावाच प्रयोगात्तिद्धिः प्मवायस्यानिष्टस्वात्कार्यकारणत्स्य चातिद्धत्वात्कार्यगम्य- योग्यतापन्धायागान्नापिष्ठात्रविष्ठेयतेति शद्त-- चस्ति ! मायाव्रह्मणोरनिर्भच्य- तदात्म्यप्तनेन्पान्न पाम्यमि्याद- नेति इतोऽपि ब्रह्मवादिनो दोपर्ठम्यमि-

ष्यसि) षी मिण मम नष षःय भि 1

% कृ. द, "द्पानी्ीत +न ¦ न्ष, श्रीशीत।न। ३क.ज. म. र. श््णच्छ' } च्क्‌ ` पाध्र्ेमाः 1 ख, उ, इ. "न्तरं सू" ठ, इ. ऋ. "धनिदुख्षपः )

, [अ०र्पा०द्स्‌० २९।आनन्दगिरिषतदीकासयङितिशांकरभाप्यप्तमेतानि } ६०५ { चर्स्पेरवादस्यायु्तत्म्‌, अभि० ५)

तस्य तादाल्यरक्तण्रप्तवन्धोपपतैः अपि चाऽऽममवदछेन मरह्मवाद्‌ं कारणादिस्वरूपं निरूपयत्तीति नावश्यं तस्य यथा. टमेव स्वमभ्युपगन्तव्यौपिति नियमोऽस्ति परस न्तवेन कारणादिस्वरूपं निरूपयतो यथारषमेव सवेषभ्य- पान्तन्पपरि्यपपप्त्यतिशचपः परस्यापि पवरप्रणीतागमस- द्ावात्सपानपागपवरमिति चेत्‌ इतरेतराभर्ययप्रपङ्गादा- गपप्त्ययारपवङ्ञस्वतिद्धिः सर्वज्मत्ययाचाऽऽगमतिद्धिरिति तस्रदेनुपपन्ना सांख्ययोमवादिनार्ीखखरकरस्पना पयपरन्या- स्वपि बेदवाद्य्ीश्वरकस्पनासु यथासंभवमसापञ्जस्यं योन-

यितेन्यम्‌ ३८

अपिषएनानुपपततेश्च ३९

इ्तशवाुषपत्तिस्तार्विकपरिफसिपितस्येश्वर्स्य हि परिक

रप्पमानः कुम्भकार्‌ इव मृदादीनि प्रधानौदीन्ययधिष्ठाम भवत ~ ----------------- प्यह-अपि चेति ] तथाऽपि दृएटमनुततभ्यं नेयाह-नापद्रपपिति रषएविर- देऽयन्तादषे चाऽऽगरमस्य प्रवृततरिलथैः अतुमानवादिनि विशेपमाह-- परस्येति शवरृवादि नोऽपि पट्यत्वादरागमनरस्यानुमानबटमपिकमिति शङ्कत--परस्यापीति किमोश्वरस्य प्र्म्तयं ततकृतागमाद्भम्यते किं ऽनमानारिति विकरप्याऽचे दोषमाह नेत्यादिना सकन्छतवेनाऽऽगमप्रामाये ततः सकज्ञछ्ृतत्वं जेयं दतशच तस्य मामाण्यमिति नैकमपि विध्यति अस्माकं स्वनादिप्निद्धद्रिदादनपेक्षदोङिकमपर यूपादिवदृटं स्वादिति मावः | चालुमानादी्ः सन्नो तायते दणवच्मद- तेरनुमानादीश्वरं प्राधयतः स्वाम्युपगमवेपरीलधौव्यस्योक्तत्वादित्युप्दरति--तस्मा- दिति स्यियोगोन्यायं चतुर्विषमहेश्वरेषु वेशेपिकादिषु चातिदिशति--

एरिति ३८

द्विषिधादाममादनुमानाच तरयेशवरपरिद्धिर्निस्व म्युदधुवरूपादिहीनपयानाद- स्मदादिभिशयिष्ठेयतानुपपातिरप।पात्तिरीश्वर मानमियाशङ्धयस्मदादिवदीशचणापि प्धा- मदिरपिषठेयतानुपपततदपिाह --अपिष्ठानेति पूरं व्याकरहि-रव्रति। अनुपपत्ति वक्तुः परस्येधरकर्पनामनुवदति-स दीति अस्मददिकीश्ररणि

फ. जे. न, २, ण्यति क. ज, "टस क, ज. मन्ध्यम्‌ पः ४३, | नै | ज्‌, म, २, च्यश्रः। ५, ग, घ, "नान्य इ, ्यनेत्त दस, -प्खदुमुत्तः

दण्द ` श्रीमदरपायनमणीतव्रह्यसूत्ाणि-- [अ०रेपा०रप्‌०४०) ( तरस्थिश्वरवादस्यायुक्तत्वम्‌, अपि° )

येत्‌] चेवमुपपद्यते हयमत्यप्तं रूपादिदीनं प्रधानमी्व- रस्याधिष्ठेयं संभवति मृदादिवैरक्षण्यात्‌ ३९ करणवचेत्ने भोगादिभ्यः स्यादेतत्‌ यया करणग्रामं चक्षरादिकममत्यस्षं खूपादिष्ीनं प्ररुपोऽपित्ि्व्येवं प्रपानमीश्वसेऽयिष्ठास्यतीति तथाऽपि नोपपद्यते भोगादिदग्रनाद्धि करणग्रामस्यायिष्ठितत्वं गम्यते चात्र भोगादयो दृश्यन्ते करण्रामस्ताम्ये चाऽम्युपगम्य- माने संसारिणाभिवेन्वरस्यापि भोगादयः प्रसञ्येरन्‌ अन्यथा चा सूनद्रयं व्याख्यायते ““ आयि्ठानानुपपत्ते 1! इतथासुप- पत्तिस्ताकिकपरिक्पितस्यश्वरस्य साधिषनो दि रोके सश्च रौरा जा राषरस्ये्वरो दरयते नं निरभिषएान; अतश्च तद्र एान्तवरेनाद्षएपीन्वरं करपयितुमिच्छत ईम्वरस्यापि किचिच्छ-

__ 1 १७6 व्रस्यापि कत प्रचानादीनामपिषठेयतवं युक्तं तेनार्थापत्तेरनत्थानादित्यार--ने चेति विमतं चेत- नाधि्ठेयमप्रत्यक्तवान्दवादिवदिति ग्यतिरेक्षिणाऽनुपपात्तिमेव स्छटयति- दीति नमरत्यन्नत्वमुदुतरूपादिरादित्पेन स्फोरयत्ति--रूपादीति २९ चशषुरादावनेकान्त्यमाशचङ्धय परिहरति-करणवदिति। शङ्कां विमनते--स्यादे- तदिति अनेकान्तिके शङ्कितेऽपि नारथापत्तरत्थानमित्युत्तरं व्याच्छे--तथाऽपीति। अस्मत्पक्ष चधुरादिखानुमव्िद्धमेवाधिष्ठीयतेऽतो व्पमिचारदाङ्कत्यथः। करं कर णम्रामवचेतनाधिष्ठितेत्वं प्रषानदेरशाक्यं वक्तु तरषम्पादिद्याह--भोगादीति आद्रि श्षञ्दात्तत्कारणरूपदशेनारि गरहीतम्‌ करणग्रापरप्रयुक्त हि रूपदशेनादि त॒त्फछ चं मोग्चेतने टद्यते तेन तस्य तेनापिषठिततवं प्रधानादिकङ्ताश्च भोगादयो नेश्वरस्य केना पप्यन्ते 1 तथा करणप्रामवैडक्षण्यात्मधानादेम ने्नाेषितत्वमिलयनुप्यानमथौपते- रित्ययेः ] विपति दोपमाह--करणेति यदि प्रथानादेरिं करणमामप्ताम्य सप्तारिणां वत्छतमोगादिवदीशस्यापि प्रपानादिङृता भोगादयः स्युस्ततश्वानीश्वरत्वापत्त- नायापत्या तद्धोदित्यर्ः 1 मूत्रदयस्य व्याट्यान्तरमाह-अन्यथा वेति इश्वरस्य धिष्ठानं श्रीर्‌ तदयोगात्प्व्तैकस्वासिद्धेर कार्यानुपपत््या तद्धौरित्याद-अपिष्ा- नेति तव्याकेरोति- इतरेति 1 चेतनस्य प्रवक्रकत्वं सशरीरत्वग्याक्तमन्वयव्यतिरे- कार्या वदन्नितःशन्दायं स्फ्टयति-- साधिष्ठानो दीति विमतं शतरोरादिमत्पधकं कायत्वाद्धटवदिति स्यातिफरमाद--अतथेति टीडामयं शसीरमीश्वरस्यापि त्िद्ध-

१क. ठ.ज.-न, म्य चाभ्युः २, ठ, ड, "ते तद्र न्य" च. “दिसप्पू

)

, ^. [अ०२१०९१्‌०४ { ]आनन्द्िरिष्तथैकासंवटितशांकरमाप्यसपतानि 1६०७ ( तरष्येश्वर रदस्यायुक्तत्वम्‌ , अधे ५)

रीर करणायतनं वणेयितव्यं स्यात्‌ तद्रणयितुं सक्यते सृ्डुत्तरशलमावित्वाच्छरौरस्य भाक्छषस्तद्‌वरुपपततेः निर धि्ठनत्वे चश्वरस्य भवतफत्वानुपपत्ति; एवं छोके एतद्‌ 4 करणवच्चेन्न भोगादिभ्यः "' अथ लोकदशनातुसारेभेश्वर- स्यापि किवित्करणानामायतनं शरीरं कामेन ररष्येत पएव- रषि नोपषद्मते सशरीरत्वे हि सति संषाखिदधोमादिमपरङ- दुी्रस्याप्यनीश्वरत्वं परसज्येत्त ४० |

१५ अन्तवचमवन्ञता षा ४१ (७)

, इतशवानुपपततस्ताषकयरिकलिपतस्ये्रस्य हि स्त रतरम्युपगम्यतेऽतन्तथ। अनन्तं म्धानभनन्ताश् पुरुपा मो भिन्ना अभ्युपगम्यन्ते तत्र पपेतेनेन्वरेण पधानस्य परूपाणा मात्मनध्ेयत्ती परिच्छियित बान वा, परिच्छिद्यत उभयः थाऽपि दोपोऽलुपक्त एव्‌ } कथम्‌ परष॑स्मि्तावद्विकर इचा परिच्छिनेत्वात्यधनपुरुपेश्राणामन्ववसमवश्यं , भाव्येवं य) त्वात्‌ ! यद्धे द्येक इयचायरिच्छिननं वस्तु प्यादि तदन्तद- दं तया मधानपुरुयेश्व्यसर्पय सापरिचिछस्नत्वाद्न्तपर्स्पत्‌।

पिति दिद्धपषाभ्येत्याशद्याऽऽह--ने चेति तहि कार्यमपि दरीरादिम- सरक मा भृदित्याशद्धयाऽश्--निरणिष्ठाश्रसे चेति यनेश्रतयव पटु तरमावि दारीरमीश्वरस्य प्रागपीच्ातिर्मिव मविप्यतीत्यादरङ्वाऽऽहे-- करुणवति सोयं व्याकरोति--अयेति ! ववदीश्वरस्येच्मनिर्भिवतवे प्राजीने ष्च भि नमान तथाऽपि तवजक्लकरे तहिव्वी्टनालिद्िददवसष्ट-- एवमी" द्धि परेऽपि किमिल्नीश्वरल ततराऽऽह--सश्चरीरस्वे दीति ४०

धृखनुतरानायापत्तिभिर्थिसे परेः प्रिव्यतीत्युकूम्‌ इदानी पस्यानन्ततवादुः पगमोऽपि = पभवत्रीयाह--अन्तव खमिति 1 मून व्याकरोति -- तयति | तदेव नेषु परमतमनुयरति---स शीति | तावरदीश्वप्प्य प्रशक्त नित्ये साते खाप्रन्या- योगात्‌ ्नानस्य ताक्ताद्धिषयत्तवन्पातिद्धेख 1 तभाऽप्युपेत्य विकरप्य दोपपपक्ति अतिनानीनि-- तरपि कसयद्वयेऽपि देपातुप।फ प्रकटयितुं एच्छति- कथमिति पिमतनन्तवदधियत्तापरिच्य्वत्वद्धसखताह---पूवंस्िनिति | ती टमेव स्पष्टयति--यद्धीति 1 ग्याकषिपठमदुमान निगरपयति--तयेमिं हतार पिदिमरिङ्धय फ, भकस चे" पद न. पदयदि।३य, "दिस" 1 * छ. स. ठ. द. “नरपे

५६. "प्रते श्रः) ६२, प्रा

६०८ भरीफट्रेपायनपरणीतव्रह्मप््ाणि- [अण्रपा०म्‌०४१) ( तरस्मेश्वरवादस्यायुक्ततवम्‌, भधि* ५१

सेरूापरिमाणं तावत्मथानपुरपेन्वरजयस्पेण , परिच्छिन्नम्‌ स्वरूपपरिमाणमपि तद्रदपीन्दरेण परिच्व्डियतेदि एतः- पगता महासंख्या ततशरेयत्तापरिच्छ्तानां मध्येये ससारान्पुच्यन्ते तेपां संसारोऽन्तपान्पंसारित्वं तेपामन्त- वत्‌ 1 एवमितरेष्यपि क्रमेण पुच्यमनिपु सेतारस्य संसारिणां चान्तपरछं स्यादप्यानं सविकारं पएस्पायेपीन्वरस्याथिष्रय सपरितिनाभिमतं तच्दूल्यतायामीन्वरः किपधितिष्िक्कितरिषये चा सव्गतेश्वरते स्याताम्‌ प्रधानपुष्पेश्राणां वेवमन्तवे सलयादिपसप्रसङ्गः आद्यन्तवरये शु्यबादपरसङ्गः | अथ मा मूदरेप दोष इस्यु्तरो विकर्षो ऽभ्युपगम्येत्‌ मधानस्य पुस्‌- पाणामाटमनशरेयत्तष्वरेण परिच्छिद्यत इतति तत ईश्वरस्य सवे-

पस्यातः खशूपतो बा परिपितिराहिदयमिति विकरप्याऽऽयं मरत्याह~--घ्ंख्येति ;; द्वितीयः प्रथानादयः खहूपपरिमिता वस्ततः परिच्छिन्नसाद्धटवदिल्याह-- स्वरूपेति य्य यादशं पसिणमण महदहीमं हृष्वं वा तदीश्वरेण पर्त्तत्वात्पारेच्छिदेत तथा तातुपरिमाणत्वस्पचानद्न्तवदित्ययः 1 प्रघानपुरदेश्वरस्ख्पेण भित्वे त्तप्तिऽपि जीवा- नामानन्त्यत्तदरतसंख्यान्तानामावात्तेु संस्यापरिमितिरतिद्धत्यार इय 55ह--परुपेति परुपे्तावत्थ्रतथेकमेकूत्वपंस्या ज्ञाता या तेपामन्योन्यापेक्षया वहुत्वप्तंस्या पाओ. शरेण ज्ञायते प्रहे क्षं॑पेति विशेषाज्ञानादानन्त्यं मापराशो न्यभिवारात्‌ ! .जसददिभिः स्स्यातुमशक्यस्थापि गणितक्तेन संरूयाततद- दोनात्‌ 1 दिग्धं विदपान्तानं प््रपरुपपरिचयादते तद्नाननिश्वयप्याश् क्यत्वात्तः स्मान्न जीवा्तत््वतीऽनन्ता स्ततः परिच्ठिन्नत्वादरेकटेश्षस्थमापाद्विदिति देत्वधि- दिमुदृ्य फषितमाह--तेतेति कतिपयततप्ारिषृक्तन्यायमवकिषटप्वतिदिशति--

प्वमिति यथा बहूनामपि म।पाणामेकैकापचये निखिटापचयो दयते तथा क्रमेण

सवेमुक्तरिदानीं ््ैत्तपरारशन्यं नगद्छेदिदर्थ; किं चेश्वरस्यासमिन्पषे सक्दा सर्व- सवं पर्वशवरत्यै प्िष्यतीयाह्‌--मधानं चेति दोपान्तरमाह- प्रधानेति द्धे सर्वेपामायन्तवच्वे फष्ितमाह--आद्यन्तेति कल्पान्तरमनुवदत्ति--अयेति वाशब्दपरचितं विकरपद्रवमुक्त्वाऽऽद्यन्तवच्वं प्रतिपाद्य द्वितीयमवटम्बयासर्वत्ततेति दूषयति- तत इति \ जागमानपेक्चस्यानुमानिद्धमन्तवच्वं दर्वारमस्माकं स्वामममम्य-

क.उ. दत) पु 1 २क.अ. छ. ट. नाये) ३९. थ, "सारवचनः ५२. 'सार- मु ये च, . स्ना "८. द, षं चेति। ५क.ख.श्धवचवि'ः। ख, श्र, शेपा"

(भ०२१।०१६्‌०४२]आनन्दगिरिक़श शासं रेकपराफासंव सतोपुतय मपि समकिपमाप्यमेतनि। १०९

अत्वाभ्युपयाहानिरो दोपः हन्येत तस्मादप्यसंगतस्ता- प्वकेपरिण्दीत इन्वरफारणवाद्‌ः ४१ (७). ( जबोत्त्यदेद्युक्तत्वम्‌, भि }

उपस्यपभवाह्‌ ¢२ | येपामग्रृतिरधिघ्रा्य ॐवखनिगिचकारणमी भसेऽभित- सपा पश्षः मत्यारुयावः येषां पनः मषदिशायिष्ठाता चोभ- यात्मके कारणमी्वरोऽभिमतस्तेपां पक्षः मलाख्यायते } नु भुतिसमाधरयणेनाप्येव॑रू¶ एवेश्वरः प्रानिर्पारितिः प्रकृतिश्वा- धिषा चेति। श्रुयमुकारिणी स्पतिः भमाणमिति द्ितिः। तकस्य देतरेप पक्षः प्रत्याचिख्याधित इति उच्यते यय- प्यवनाती पोऽ; सपानत्वान विसं्ादगोचरो भवर्यस्ि त्वशरान्तरं रिसंबादस्थासपित्यतस्षलत्यस्यनायाऽऽरम्भः | तत्रे भागवता मन्यन्ते | भगपामेषेको गदेव निरञ्जनक्ञानख- रुपः परमार्थत चतुधोऽऽस्पानं मतिमञ्य मरविष्टितो बास-

पवादानन्त्यस्य मन्तवत्ामुमानम्‌ एतेन पुरवपक्षपुमानल्यपि प्रयुक्तानीति मत्वोपस- हरति-- तस्मादिति शरोरादिररित्यानुपपतिवदानम्त्यायभ्युपयमायोगादपीत्यपे- रथः अपैरुपेयश्ुतिपिद्धेधरस्य निराप्नोऽीति ताक्जिकविरोषणम्‌ ४१ (ज)

. महिश्वरमतनिराप्रानन्तरे वैत्णवमतं निरस्यति--उदयन्तीत्ि यद्रा पशपदाय- तारिनि निरते चतु्नयूहवादिनं निशत्यति--उस्पत्तीत्नि पृत्तमनृदयापिकरणतातर्य- माह--पेपापिति अपिकरणारस्मपाहिपति-- नन्ति तथाऽपि भागवती कति- रपमाणत्वाद्नादरतव्येति वकुमभिकस्णतिस्यश्ङ्धयाऽऽह श्रुतीति तत्प्रामाण्ये फरितमाह---तदिति वेदाविरुद्धारिमुपे्य रिरुदधांशनिरत्तायापिकरणित्याह-- उय्यत्त इति समानत्वादिरयन्न शरुतिस्मृतयोरिति शेषः | जीवामिन्नाहरद्यणो जमत्स- मैवादी स्मन्नयो चीवोत्त्यादिगिपयपशवराधराद्धन्तेन विरष्यते वेति तस्मामा- . पयाप्रामाप्याम्यां सेहे पूर्वपक्षमाह तत्रेति भागकामतनिरपिद्वारा पमन्वयरदीकर- णातपादादिरतमोयः पूयते मायवतमतस्य सानत्वात्द्विेषे समन्वयादिद्धरमेदवाधा- िद्धिः पिद्धाने तष्य भमरत्वाततद्विरोधस्याऽऽमाप्ततया प्रमन्वयचविद्या तत्तिद्धिः तत्न मूर्यन्तरं निराकठुं वापुदेव इत्युक्तम्‌ 1 तस्य साक्यवत्वं निरस्यति--निरञ्न- नेति कथं शरास मूविमेदस्तत्ाऽऽह--स इति व्यूहेषु भगवतोऽवस्थाषिशे.

कमानुणो्यमोनोननानान्ानयाननम नानानना नणण्मनिननोमणण ण्ण नना

नषे

+ क. अ, “तताभ्वु*॥ क, ज, “जं नि" ३3 क, ख, (रामेन

५५

६१० , , भ्रीमदपायनप्रणीतव्रहमसूजाणि-- [अ०२१ा०रष्‌०४९. | ( जवोद्पच्यादेरयुकलम्‌,, भि +

देवब्यृहरूपेण संकपंणव्यृदरूपेण प्रधुश्नव्युहरूपेणानिरुदग्यृह- स्पेण 1 वासुदेवो नाम परमात्पौ च्यते) संकपेणो नाम "जीव; भदन्नो नाप सनः अनिरेद्धो नामाहेकारः "1 तेषां बासु. देवः परा मष्तिरितरे संकपणादयः कायम्‌ तमिरथमूतं परः मेन्वरं॑भगवन्तमभिगमनोपादानेञ्याछाध्याययोगेवेपदतमिष्रा प्ीणङ्केशो भगवन्तमेव भतिपद्यत इति 1 तत्र यत्तावदुच्यते योऽसौ नारायणः परोऽव्यक्ताससिद्धः परमात्मा स्वासा सं आतमनाञऽत्मानमनेकथा ब्दृद्यावस्थित इति त्न निराक्रियते “स एकधा भवति त्रिधा भवति" [ छा० ७.२६.२ 1 इय्यादि- तिभ्यः परमासनोऽनेकधाभावस्याधिगतस्ात्‌ यदपि तस्य भगवतोऽभिगमनादिरृक्षणपाराघमपजखप्रनन्यवित्ततयाऽभिमे- यते तदपि प्रतिपिध्यते 1 शरतिस्मरलयोसैश्वरथणिधानस्य प्रसिदत्वात्‌ 1 यत्पुनरिदगुच्यते वासुदेवात्छंकपेण उत्पथते संफ- पणाच प्रसुतः पचुप्नाचानिखदध इति अनर ब्रृपः न, वासु- ` देवसेन्नकास्परमात्मनः संक्पणसंजञंकस्य जीवस्पोत्पत्तिः संभ- वति अनि्यत्वादिदोपप्रसङ्गात्‌ उस्पत्तिमसरे हि जीवस्यानि- रत्वादयो दोषाः प्रसस्पेरन्‌ ततश्च नेवास्य मगवसानिमेक्षः

(~ [^~

पेप्वकान्तरमदमाद--चासुदेव इति \ तेष्वे भ्रकृतिविकृतित्वमाह-तेषामिति पशोपं शाल्नाय॑ुक्त्वा स्हेतु पुर्पार्थमाह-- तमिति यथोक्तव्यूहवन्तं सरवप्रकृति- भूतं निरज्ञनत्ञानर्पं परमार्मानमिति यावत्‌ वा्धायचेत्ामवधाग्पूर्वकं देवतागृह- गमनेममिगमनम्‌ पूनाद्रव्याणामज्ञनमुपादानम्‌ इज्या पूना खाध्यायो जपः योगो ध्यानम्‌ परपक्मनुमाप्य तस्िन्नविरद्धमेशमाह- तत्रेति तदनिराते' देत्‌ मह्‌--स इति मविरुद्धमंशान्तरमाह -यद पीति तदनिपेषे हेत॒माह--शरत ति “° समाहितः श्रद्धावित्तो पूत्वा इत्याचा श्चतिः 1 मत्कर्मकृन्मत्परमो मद्धक्तः » इत्याया सतिः निरस्याशमाद-- यादिति 1 तच सूत्रमेवतारय भ्याकरोति-अप्रेति। हेतुं विवृणाति--उत्पच्चीति आादिशन्देनाकताम्यागमकरततप्रणा्ास्व्मनरकापवर्गा- मावा मूते नैवस्पोत्पततिमस्वे दोषान्तरमाह -तततथेत्ति 1 कार्यस्यापि जीवम

`~ ~~~ ~

गज "व्यष्य व्यव" 1 ए. ज. "स्यु *

[ज०दपा०द्सू०४ ६] आनन्दगिरिरतदीकासषलितशांकरभाष्यस्मतानि ६२? ( भीषो्पर्याद्ायृकत्वम्‌, भिम < ) ^ स्याद्‌ मरणमा का स्य भमिदयपरसङ्गात्‌ अतिरेधिष्यति चाऽऽ्पा्यां .जीवस्योत्पत्तिप्र नाऽऽत्मा ˆ शुतर्निल्यलाच ताभ्य? [त्र सू २-३-१७ ] इति तप्ादसंगतेप।

फरटपना | ४२॥

ने केटः करणम्‌ ४३ इतश्वापगप्रपा कना यस्मात्‌ '1 हि टी « कः " देयद्चादेः “फणं परदवायुत्पयमानं दृदपते बरण॑यन्ति मागवताः करपरजीवास्कर्षणकाकरणं पनः मदुस्नसतकयुः त्पद्यते र्वजाच' तप्पाद्मिषदसकोऽदंकार उतदते इति चैतदषठान्तमन्तरेणाध्यवसातुं शुः 1 चैव॑भूतां शुतिषुपः ठंमाप्रहे ४२॥

, ~ __„_ „----- कारणमगवद्िमेते काऽनृपपसतिश्तघ्राऽऽह-- कारणेति इतश्च जीवीतपत्तिरि- त्याह--परक्तििधिष्तीति 1 जीगोत्प्ययोगे तदयपन्चरराद्धन्त्य घ्ान्ततान 7दविरोधः स्मन्वयस्पत्युपप्हरति-- तस्मादिति ४६ `

भीवमन्म निरस्य मन्तो जन्म रिर्स्यति--न चेति ~ भकाराभमद-- रतथेति ! संकपणानीवाननपतो जन्मश्सना नेलवेवःशब्दग्रहीतं हेतुं छटयति--

-यस्पारिति + हिद्धकरण्पयोक्ता कर्तेद प्रततिद्धिद्यातकरो हिशब्दः 1 कारण फतह. त्पच्यभविऽपरि मायकतकदपना कृथमप्र॑गतेति तद्वक्तुं वत्कद्पनामनुवदति--वणेय-

नीतैः सेः करणस्य कतुरितत्यमाप्लायै वै तप्पा" कमो" नः "त्स सूय तवादित्यदाद्च तममृठं अत्यत्षमनुमानं श्रुतवति किकिरप्याऽऽयी प्रत्याह~-न चेति।

` तावदस्या: स्पृतेरध्य्ं मूलं जीवान्मनोजन। परस्येद्धियपनिकथं नियामकम्‌ नः द्वितीयः | दृष्टान्तं विनाऽनुमानायोयात्‌ यचवि बहूद्िपवि्यापयेवदतऽपि विधाय करे कटोर्पारं कारं पेन निद्ुरमापे काष्ठं छिमति तथाऽपि ने तस्याः सोना दानम्‌ तथा संकर्पमोऽपि धवुन्तस्य नोषरदातं स्यात्त परकपणध्याकरण्य घु परनिर्माणमितरभा करणमन्तरमेन सनि्मीणात्त्कद्पनवेयध्वादिति मावः तीष दपयत्रि-ने चेति. ४२

` वापुदेवात्त पकपैणघ्य जनम भि पकरषणासचुन्नधयेत्यत्रेटपिमाशङ्याऽऽह-

= ~=" - 2 ट, म, रमाता" 3 ज, भीयोत्प'। क. उ, दर्थपः॥ क. ख. "तोष \

६१२ शीमहपायनमणीतव्रहमसूत्राणि-- [अरद्पा०रष्‌०४४. ( जीवेरप्स्यादेरयुक्त्वम्‌, नाधि 9

विन्नानादिभवे वा तद्भरतिपेधः ४४

अथापि स्यान्न चैते संकर्पणादयो जीवादिमावेनाभिप्रयनते {क तद्वस पएवैते सरव स्ानैशर्यशक्तिववीयैतेजोभिरन्वयषे रन्विवा अभ्युपगम्यन्ते वासुदेवा एवैते सर्वे निदीपा निरधिष्ठान निरवयायेति तस्मान्नायं यथार्वाणिते उत्पच्पसंमतर दाप; प्राञ्नोतीति अन्नोच्यते एवमपि "तद्प्रतिपेधः"' उत्परयष्भव- स्याप्रतिपेषः। मामोदेवायसुखस्यसंभवो दोपः प्रकारान्तरेण. भिमायः 1 कथम्‌ यदि ताबद्यमभिग्रायः परस्पराभेनां एवैते वासदेवाद यश्चत्वार ईन्वरास्तुसयधर्माणो नैषामेकात्पक्‌- स्वमस्तीति ततोऽनेके्वरकरपनानयैवयमेकेनैवेश्रेणेशवरका यं सिद्धेः सिद्धान्तदानिश् भगवानेषैकेे वासुदेव; परमार्थत- समिस्यभ्युपगमाद्‌ अथायपमिभाय एकस्यैव मगवत एते

धिङ्ञानादीति। पूजग्यावर्त्यमुत्थापयति-अथापीति 1 जीवादिचेनेष्टाना करपणादीनां पूर॑समासूर्वस्माजन्मामविऽपीति यावत्‌ तदैव द्दोयत्ति-न चेति तरिं केन प्रका- रेणामिप्रेयमाणत्वं॑तदाह~--किमिति प््वपामीश्वरत्वे हेतुमाह--त्नानंति ज्ञानं चैश्वय॑ तयोः शक्तिरान्तरं पतामर्थ्यम्‌ 1 वलं रीर प्ताम्यम्‌ | तर्य धौर्यम्‌ 1 तेनः प्रागरम्यम्‌ 1 ते खद्मैशधरा धमौसतेरन्विता यततः प्वंकपंणादयस्तप्पायुक्तं रेषां स्वैपामीश्वरत्वमिवयथेः तत्र मागवतोक्तिमाद--वासुदेवा इतिं निर्दोपत्वम- विदयादिराहित्यम्‌ निरधिष्ठानत्वे निरुपादानत्वम्‌ ^ निरवद्यस्वमनिद्यत्वादिदौपद्रुन्य- त्वम्‌ ] सर्वपामीश्वरते तेडुत्पत्ययोमे गुणत्वादोपो ' नेति फङ्तिमाद- तस्मादिति िद्धान्तव्वेन सूत्रमवतारयति- अत्रेति } व्याकरोति एवपिति ।. विज्षतिन्धयश्च- कत्यादीना सत्न तुस्यत्वेऽपीत्यथः 1 ओवादिभावोपममक्रता | ूर्वजोतपत्यनुपपत्तिरक्त! कथं सर्वपमीश्वरप्वेन स्यदित्याशङ्कयाऽऽह---परा्नोततीति प्रकारृन्तर्‌ बुभु. तते--कथमिति वापुदेवाद्यस्तुरपधमोण शश्वराः फं मिथो मिना एवन त्वैक्य- मेपामस्ि एं वकस्येत्र॒ मगवतोऽवस्यामेदा एत इति विकसरप्याऽऽदयमनुबदति-- यदीति ! ते न्याहतकामाः स्युनै कवा ! आये का्यादिद्धिश्वसमे वेकेनेवेशतायाः कृत- त्वादितरानयेक्यम्‌ 1 स्ंभूयकारित्वे परिषद्रन कश्िदीश्वरः स्यादित्याह--तते इति। अनेकेश्वरपक्षे दोपान्तरमाह--सिद्धान्तेति केरपान्तरमुत्थापयति-- भयेति

१६, ज, "नेको ! २८, द, "्योगोगु' !

(अ०रपा०यय्‌०४९]अनन्द्गिरिकृपरीकासेवणितशाकरभाप्यसमेतानि। ११३ ( जपोसप्वदेश्युक्तलम्‌, भाप \

चत्वारो व्य्रहास्तुल्यधपाण इति तथाऽपि तदप्य एवोत त्यपंमवः 1 हि वापुदेवात्सकपणस्योत्पतिः संभवति संकर्ष. णाच प्रयुप्नस्य परदुस्नाच्ानिरुदप्यातिश्यामाषात्‌ मेषित्यं हि कायकारणयोरतिशयेन यथा गृद्धटयो; धपरसलतिदामे कामँ कारणमिदलययफसपते चं पश्वरात्रसिद्ान्तिमिनधुरेषा- दिष्वेकस्यिन्सर्वेषु षा ज्ञानेश्वयादितारवम्यतः कथिद्धेदोऽभ्यु- पमम्यते वायुदेवा एष दि स्वे व्या नििशेपा इष्यन्ते येते भगवद्ष्य॒दाधतुःसंस्यायापेवाचतिपरन््रह्मदिस्वम्बपरय- स्तस्य समस्वस्येव जगतो मदहग्यहृत्वापगमाद्‌ ४४

विपरतिपेधाचच ४५ ( ८) पहपिव्यासप्रणीतब्रह्मसूतरदवित्ीयाध्यावस्य द्वितीय. पादे"

| बिपरतिपेधथास्मिञद्ै बहुषिध उपटभ्यते गणप्रगिक- स्पनादिलश्षणः | ज्ञनेन्पयक्तिवलवीयतेजांसि गुणा आत्मानं

तस्यधु्माणो वाप्देवादय्त्वातेऽषीनरा मगक्त) व्यृहाः खीकृताह्लथा चैकात्मान इति नोकदोप इलर्पः ¡ वापुदेवदीनमेकब्यूरसेनेकथमुपेय प्रागुक्तं भपज्ञपति--तथाऽ- पीति उत्पस्यत्तमकतादवष्ययं समयेयते--न दीति अतिशयमृतेऽे कायंकाए्णता स्यादित्याशङ्क्य दथयेपम्यान्मैवमित्याह--मविततव्यं हीति भन्वयमुक्त्वा व्यति- रेमाड--म दीति 1 ननु ्षानादीना्ुत्पों यत्र पयेक्यति सस्य करणत्वं प्ाति- धायन्चान।दिमता कार्यतेयशिशयीऽलि तेय।ह--म चेति 1 कयं तर प्रतिगु पगमल्तना5ऽद- सदेवा इति व्यूहादीगां चदुएयमङ्गीकयीकतवा ततियमं निराचष्ट---मं चेति ४४॥

हतशवानादरणीयमिदं मतमित्याह--विपरतिपेधायेत्ि सूरं वयाचहे--विभति- पेधधेति चिरेषेय स्छटयवि--गुमेति जादिग्रदणात्यचुस्रानिरुद्धयोयनाहंकाए- योरासमे मदभुक्वाऽऽतमान एवैत ति तद्धिरुदोक्तिगेहीता गुणुणित्कस्पनारूपं विप्रपिपेधमाद--सानेति आल्मम्यो गुणिम्यो ज्ञानादीन्युणान्भेदेनोक्तवा पूवरा- त्मान एतत इत्यनृवसततो विप्रतिषेधः अत्राऽऽदिश्व्देन पंकर्पणो माम जीवः ` ्रयुपनो मनोऽतरिरुद्ोऽहकार इनि मेदमुकव पुनरात्मान एवेत्यमेदबाद्द्विपरतिष्थो

अ, न्य पाम" २३, न, च्वक्ेक^। उ, इ, "नो मदर

९१

' एते भयन्ते दासुदरेवा इदयादिदशंनात्‌ वेदविपप्िपधशर

भषति चतुपुं बेद्‌पु पर्‌ भ्रपाऽखन्ध्व शण्डिरय इदं शरात्र

पिगतवान्‌ "* इत्यादिवेदनिन्दाद्नाद्‌ 1. तस्मादसंगतेषा फ़रपमेतिं सिद्धम्‌ ४५ (८ )

इति श्रीगोविन्दभगवतपूज्यपरादपिष्यशरीषच्छंकरभगवत्पूज्यपादषत। शपरीरर्पीपां साभाप्येऽपिरोपास्यद्धितीयाध्यायस्य साँस्यादिमतान्‌ं दण्स्वपतिषादकां द्वितीयः पादः समाद्र; २॥

गृह्यते प्रकारान्तरेण सूत्रे म्या षेदेति अवराऽऽदिशष्देन मागवत शाले पादमान्नाध्ययतादरो पतदाप्ययनफटे प्िप्यति स्ताध्यायमान्नध्येतुपिंिप्यते मागवतकशाल्लाक्षसमात्राध्येतैत्यादिनिन्दा गृहीता! मागवतश्चाचप्रणेतुः समेत्ततय। घ्रान्तय- भावेऽपि वेद्ाविरद्धतान्निकानुछानवापुरेवाचेनायेकदै शरामाण्येऽपि जीवनन्मादिवाक्य- मणयनान्ययातुपपच्येत्‌ प्राणिना विरदधीहारा दुरितफचदानाय ऽयामाहकत्वम्‌ ! जीव- जन्श्चुतैःनापिव तज्वनमस्मतीनमपि चान्पपरस्वमसुत्पत्तिशयुतिविसेयादियपिकरणायमु- पपरहरत्ि-तस्रादिति तदेव परपन्षाणां चानिमृखत्वान्न तेविरोधः सर्मन्वय्येत्ति पाद्राथं निगमयति-- सिद्धमिति ४१॥ ६८)

इति श्रीमपरमहंसपरिानकाचायश्रीद्ुदधानन्दपूम्यषादशिप्यमगवरा- नन्द्तानविरचिते श्रीमच्छ।सस्कमाप्यन्यायनिभये द्विती पात्पाचत्व {द्ताच; पादः प्माततः > } ०2

ररत पाटयाल. > -# ९२५; गखख्दाडी, मुम्यई, ४. ® ˆ `

क, नुपपत्ति}