आनन्दाथमरसंस्छतग्रन्थावलिः। ग्रन्थाः २२ “^ ५“4 ^ श्रीविद्यारण्यविरचितः श्रीमच्छकर- दिग्विजियः। अदहेतराज्यरक्ष्मीटीकान्तगेतविरहोषविभागदिप्पणीभिस्तथा धनपतिसुरिकरतडिण्डिमाख्यटीकया समेतः

एतत्पुस्तकमानन्दाश्रमस्यपण्डितेः पंशोधितम्‌ तच महादेव विमणाजी आपटे इत्यनेन पुण्याल्यपत्तने आनन्दाश्रमसुद्रणाटये

आयसाक्षरेमंद्रयिषा प्रकाशितम्‌ |

\-~-~^~----- ~ ~~~ = ~~"

शाखिवाहनशकाब्दाः १८१२ चिस्ताब्डाः १८९१

( अस्य सरवैऽषिकारा राजशासनानुसारेण लायत्तीकूताः » मर्यं हपकषटुम्‌ ₹०

आद्रशपुस्तकेषठेखपप्रिका

भस्प शकरदिगिज्ञयस्य पुस्तकानि पैः पएरहितेकतानतया तैस्करणार्थं

प्रदत्तानि तेषां नामादीनि पुस्तकानां सजञाश्च कृष्न्नतया प्रकारयन्ते

(क. ) इति संज्ञितम्‌ प्ररं डिण्डिमाष्यटीकासमेतं ' गणपतकृष्णाज्ी ' इत्यतस्य मुद्रणाये यृद्रित, आनन्दाश्रमस्यम्‌ युद्रणकारः शके १७८६ |

( ख. हति सं्तितम्‌- ग्रं डिण्डिमाषयटौकाप्तमेतं चतुदशसगेपरयन्तमप्ण, दक्षिणापथवति विद्यारयग्रन्थसग्रह एहस्थं ' डाक्टर" इत्युपपदधारिमिर्मांडारकरोपाहि रामकृष्ण गोपा इप्येतेद॑ततम्‌ पत्राणि २०८ एकपत्रस्थपङ्ंख्या २८ | एकपङ्ुस्थानामक्षराणां सख्या ४९ रे - नकारस्तु चत्वारिशत्सवत्सरमित इत्यनुमीयते

( ग. ) हति संज्ञितम्‌-- मखं डिण्डिमाख्य्टीकासमेतं रानड' इत्युपाख्यानां पुण्यपत्तननिवािनां र. रा. बंडनाना' इत्यतेषाम्‌। पत्राणि ५२ पङयः २३२ अक्षराणि ३९ ठेव-

` नकारः के १७९७ |

(घ. ) ३ति संन्नितम्‌- गरं डिण्डिमाख्यटीकासमेतं रत्रागिरीनिबषिनां (आर्ये ' इत्युपाह्वानां रा. रा. (वाषदेव हरी इत्येतेषाम्‌ पाणि १९२ ।पडुयः ३४। अक्षराणि ४१ | टेत्रनकारत्तिशत्सवत्सरामत इत्यनुमीयते

भदरैतरार्यलक्ष्मीीकायाः पुस्तकं वे० शा० रा. रा. 'साठे' इत्युपाहः पुण्य-

पत्तननिवासिभिनारायणशाध्िमिः केवर परहितेकपरायणमनीपयैव प्रदत्तम्‌ तदन्तगेत विशेषविभानां टिप्पण्यप्यत्र सइल्िताऽति

पमाप्रमिदं एचीपत्रकम्‌

जथ विषयानुक्रमः।

[ सगोनुक्रमः] [ पिषयानुक्रमः ]

9 | ~क छ€

जक ज्थ्ठि

अवि दति => र्ति -@ ०८ ५9

उपोदातः | ७७०४ 9०७४ ०७७७ ०9०७ 111,

आचायेजन्मादिकथनप्‌ | देवादताराः कोमारचरितवर्णनम्‌ | „+ संन्पाप्तप्रहणम्‌ .... ^ आत्मविचाप्रतिष्ठ | व्पापदशंनादिचरितवणंनप्‌ श्रीमदाचा्मण्डनमिश्रष्वादः। .... श्रीमदाचा्य॑सरसखतीादः। ^ राजदेहपवेशादिकथनम्‌ उग्रभेरवपराज्यः। „^ „^

हस्तामरुकादीनां शिष्यत्वेन ग्रहणम्‌ | „^

ब्रह्मविचयाप्रचारः | पद्रपादतीथेयात्रावणनम्‌ | अआचायेकृतदिग्जयवणनप्‌। श्रीमदाचायाणां शारदा्पीटवा्षणनम्‌ |

श्री

तत्छहुह्मणे नमरः श्रीविद्यारण्यविरचितः

श्रीमच्छकरदिग्विजयः। अदैतराज्यलक्ष्मीटीकान्तग॑तविरोषविभागटदिप्पणीभिस्तथा धनपतिसूरिरतदिण्डिमाख्यटीकया समेतः

~~~ कन्दक --------------

प्रथमः सगः |

प्रणम्य परमात्मानं श्रीविचातीर्थहपिणम्‌ प्रचीनशंकरजये सारः संश्रयते स्फटम्‌ १॥

श्रीमद्विष्णुमजामिवन्यचरणं गोपादिकारापितं वन्दे पंणेसितास्तसोम्यवदनं ससारतापापहम्‌ सयं ज्ञानमनन्तमाद्यविधुरं गोमारसंहारकं सवोत्मानमप,स्तसवैममलं विश्वेश्वरं शोकरम्‌ नुमः श्रोबालगोपालतीथान्ग्यासमुखान्म॒नीन्‌ विद्रहतृन्गणेशदन्पण्डितांश्च विमत्सरान्‌ व्याख्यानरहितस्यास्य व्याख्यानं डिण्डिमामिषम्‌ क्रियते स्वीयबोषाय प्रमादः क्षम्यतां वुधैः | ३॥ निखिकानयेनिवृ्तिपूवेकपरमानन्दाविभौवलक्षणपरमपुरुषायानन्यसाषनादितज्ञानवि- जयपयवसन्नं श्रीमच्छंकराचायेविजयमाविष्करतुं अन्थमारममाणः श्रोमन्माषवाचाय- स्तस्य निर्वि्रपरिसमाप्त्यादिसिद्धयेऽविमीतरिष्टाचारानुमितश्रुतिप्रमितकेतेग्यताकं वि- षयप्रयोजनपुचकं मङ्गलमाचरंश्चिकीर्पितं प्रतिजानीते | प्रणम्येति परमात्मानं परमेश्वरं परणम्य प्राचीनशंकरजये सारो मया माधवेन संगृह्यते संप्रहत्वेनास्फुटत्वमाशङ्ग्याऽऽह स्फुटं य॑था स्यात्तथेति प्रमासानं विशिनाशे | श्रीषिचातीयेङपरिणम्‌ अनेन सछठगुरोः श्रीविच्यातीथेस्येश्वरावतारवं तत एव सवेज्ञलं सूचितम्‌ अन्येषामपि परमात्मनि खमगुरौ तुल्यभक्त्यव निःश्रयसप्राधिरिलयपि ध्वनितम्‌ तथाच शरुतिः--

१६. जारिवि ल. "णंविचन्द्रसौ ख. र, व्रियेश्व। ग, श्ञानित्रि। क. श्रीमा न्मा। ख. "येसूपष्ये

श्रीमच्छकरदिग्विजयः। [सेः

भयस्य देवे परा भक्तियेथा देवे तथा गुरी तस्यैते कथिता हयधौः प्रकाशन्ते महात्मनः, हति यहा षरे प्रसेश्वरं सवौतमाने शिवं प्रणम्ये्यधैः पं विशिनष्टि श्रीविधाीधे- रूपिणम्‌ तार्विकादिकलिपितैः कुतकैमेिनीक्ताया विघायाः सरखत्यास्तन्मा- पकणेन शोधकत्वद्वि्यातीयैः श्रिया ब्रह्मविध्ात्मिकया युक्तः श्रविचापीर्थो मगवान्भाष्यकारस्सहूपिणम्‌ तयाचोक्तं संकेपश्ारीरकाचर्यिः-- “वक्तारमापसाध यमेव निद्या सरस्वती खाथेसमन्विताऽऽपीव्‌ | निरस्तदुस्तकेकलङपडा नमामि तं शेकरमचिताङ्चरिम्‌' इति शिवावतारत्वं भगवतो भाष्यकारस्य शिवपुराणादेरवगन्तव्यम्‌ तथाचोक्तं हिवए्रणे- (उयाकुवन्न्याससूत्रार्े श्रुतेरथं यथोचिवान्‌ ्रतेन्यौय्यः एवाथः शंकरः सविता नः! इति यदाऽऽत्मानं प्रयगमिनने परं परमेश्वरं श्रोमौया विद्याशब्देन प्रापरविधे वत्मा- प्यौ मोक्षदेवोकौ ग्हेते | तीपेशब्देन-- (तीय शाल्लाध्वरकषत्रपात्रोपाध्यायमत्रिषृ | भतारर्षिजुशम्भः ल्लीरजःसु विश्रुतम्‌! | इवि विश्वोक्तानि शाल्ञादीनि गन्त वद्रूपिणं पत्रौत्मकमिल्यधेः | (हवे ख- ल्विदं व्र एकमेवादितीयम्‌” इत्यादिश्रुतेः तथाच श्रीमच्छंकरजयनिरूपणेन तदुक्तस्य व्रह्नात्ममावस्यैव जय एति एवाज्ञातः सन्विषयो ज्ञातः सन्परयोजनम्‌। भचायेविजयज्ञानं तवान्वरपरयोजनमिति परमेलयारिना सृचितमर्‌ भक्रानेका५- दाग्द्न्यासाच्छेषाटकारः तदुक्तं--'नानाथेश्रयः ®षः' इति (देवतावाचकाः शब्दा ये मद्रादिवाचकाः। ते सवेचन निन्धाः स्युर्हिपितो गणतोऽपि चः। इत्युक्तषालगणाद्विपयोगो दोषावह इति मन्तन्यम्‌ ॥१॥ * [ भ्रति भत्र रुढा स्वगुवेमिन्नपित्यैः | विधाशबिदतद्ित्रष्मासेक्यप्रिषयकसा्षात्कारलक्षणचर- मान्तःकरणवृक्तिविशेषङूपाखण्डपमापरतियोगिकतीयैश व्दिपोपायत्वस्यापि तत्र योग- च्या रामादरुतसामग्पिद्धिः वथाहि विद्याया ब्रह्मविचायास्तीय॑वीय॑ शाला

भाय ००,५०१.७००७५०१

* अतः परं [ ] इति चिन्हे यदागमिष्यति साऽ तराज्यटक्ष्मीरोकान्द्गतविशेषवि भागदिष्पणी. ति हेयम्‌

~ “~---- लन

घ, परन्रह्मविधापरशन्नतरिये

धनपतिष्रिक्तदिण्डिमाख्य्दीकासंबणितिः | 2.

यहद्र नां पटो विशाखो विलोकयतेऽस्पे कि दपेणेऽपि तद्रन्मदीये रखघुसग्रहेऽस्मिसुद्भीक्ष्यतां शांकरवाक्यसारः २॥ यथाऽतिरुच्ये मधुरेऽपि रुष्युत्पादाय रुच्यान्तरयोजनाऽहां तयेष्यतां पराविहचपेष्वेषाऽपि मत्पथनिवेशमद्गी

ध्वरकषेधोपायेत्यादिमेदिनीवचनादुपायः वद्विज्ञानाथं स॒ गुरुमेवामिगच्छत्समित्राणिः ्रोतरियं ब्रह्मनिष्ठमिति श्रुतेः शब्द्परव्रहनिष्णावत्वलक्षणः सामग्रीविशेषो यस्मिन्स व्िधातीपेः | श्रीमान्परिपकेकषायस्वशरणागवशिष्याणां दशेनादिकरणकंशक्तिपवेन वच्वज्ञानोत्र्यादिपतिबन्कदुरितनिराकरणपरामण्यैवानित्यथः चासौ विद्यारीय- श्वेवि तथा पुनरपि ङपं यश्येपि बहुतरीिविग्रहस्तमिपे यावत्‌ | अत्र मायर्व( पस्थाने ्रि्ापदप्रयोगस्तु साक्ताहूखनामोबारणस्य-

५“भत्मनाम गुरोनौम नामातिूपणस्य | त्रेयस्कामो णण्डायाल्स्येष्ठापत्यकलत्रयोः" "हति निपैषापव | १॥ ननु प्राचीनशकरनय उदषटतानां शंकवाङ्यानां सारस्तदीथ संग्रहं कथमवल- कनीयस्तव तेग्रहस्यात्पत्वाि पि चेत्तत्राऽऽह यद्रदिति यद्रदररानां कृम्भानामि- मशिरसां वाऽप्निबृङ्भाणां वा प्रः समुदायो विज्ञालो वितृ तोऽस्पेऽपि द्षणे वि- लोकयते किंठेवि परभिद्धम्‌ तददस्पिन्वुदधिस्थे मदय लपुसं्रद शंकरवक्रयानां सार उद्ोषष्यवां सम्यगवरोकयताम्‌ उपमाटंकारः साषम्येमुपमामेदः' इत्युक्तः इन्द्रोेनदरवत्रामिश्रणदुपजातिवृत्तम्‌ ‹अनन्वरोदीरिवरदेममाजौ पदौ यदीयावुप- जातयस्वाः- इवि लक्षणात्‌ २॥ [षरनां- (षरा घटनगोष्ठीमवटनापु योषिति" इति मेदिन्याः करिषटनानां हस्तिपरं पराणामिद्यधेः ] [ शांकरेति शंकरस्य मगवत। माप्यकारस्यायं शांकर भनन्द्‌- गियमिषस्तस्य वत्पशिष्यस्य वाक्यसारः ] २॥

प्राचीनशंकरजयस्य वैयथ्यैमाशङ्याऽऽह यथेति यथाऽविरूच्येऽत्यन्तममि- राष्विष्ये मधुरे रू्युतपादाय रुच्यन्तरस्य सलवणस्य योजनाऽहौ योग्या थेवा मत्थनिेशमङ्क मदीयानां पानां निषेशस्य विन्यासस्य भङ्गी रतिरपि पचः कवद्ेयेषु मनोज्ञेषु पेषु रच्युत्मादायेष्यतामित्ययेः [ रष्यान्तरेति निम्बुरसारिक्षणवदपिरुद्धववनुगुणाम्कादिरच्यान्तरस्य योजना ]

ख. 'शरीतिः

श्रीपच्छंकरदिगिजयः। [ सभे; १]

स्त॒तोऽपि सम्यक्विभिः पुरागेः कत्याऽपि नस्त॒ष्यतु भाष्यकारः ।राध्थिगस। सरसीरुहाक्षः क्षीरं एनः किं चकमे गोष्टे ४॥ पयोन्धिविवरीसुनिःहतसुधाञ्चरी माधुरी- धुर॑गभणिताधरीकृतफणाधराधीरितुः शिवकरषुशेकरामिधजगहुरोः प्रायशो यशो हृदयशोधकं कटर्यितं समीहामहे

यद्यपि पुरणः प्राचीनैः कविभिः सम्यक्तुतस्तथाऽपि नोऽस्माकं रुला माष्य- कारस्तुष्यतु अभ्यथनायां लोट्‌ बहुवचनं वाङ्मनःकायामिप्रायेण ननु खल्या तवे कल्या कथं तस्य वु्टिरित्याशाङ्कयाऽऽष्ठकामस्य परमेश्वरस्य भक्त्या ङवेन ख- समेनाप्यधिकद्पिकतर। वुषटिरित्याह कीराब्िवापरीति क्षीराब्धौ क्षीरसमुद्र वस्तु रलमस्य स्तीति तथा कमलसदरो अक्षिणी नेत्रे यस्य सरधारुहाक्षो मगवा- निवष्णुगेषठि ब्रने परेपमराक्रान्तामिगोपीमि्ीयमानमल्पं दुग्धं कि पृनमै चकमेऽपि तु कामितवानेवेत्यथैः

"वरजः स्याद्रोकलं गोष्ठम्‌” इति वैजयन्ती अत्र स्तुतिक्षीरयोर्विम्बप्रतितिम्बभागाद्ृ्टन्ताटकारः (दृष्टान्तः पुनरेतेषां सवेषां प्रतिविम्बनम्‌' इत्युक्तेः 8

तस्माच्छवं सुखं करोतीति शिवंकरोऽत एव सुशंकर इत्यभिधा संज्ञा यस्य शिवं- करश्वासो युशंकरामिवश्च चासौ जगतां गुरुश्च तस्य शिवंकरमुशेकरस्य जगहुरो- भगवतो माष्यकारस्य प्रायशो यशो हृद यशोधकं कलयितुमनुसंधातुं कथयितुं वा समा- हामहे संपूवेकस्य चेष्टथेकस्येहधातोटैटि रूपम्‌ सम्यक्रचेष्टां प्रयतनं कुमः क- चिदन्ययश्सोऽपि कथनात्पायज्ञ इदक्तम्‌ तं॑विरशिनयि पयोभ्धैः क्षोरसमुदरस्य विवरभ्यः सू््मच्छिद्ेभ्यः सुनिःसृतायाः सुधाया मृतस्य रीणां पूक्षमपरवाहाणां माधुरी मधुरता वस्याः सकाञञाह्ुरीणं श्रेष्ठमतिमधुरं यद्भणितं मापितं तेनाधरीरतः फृणाधराणां सपोणामपीश्चिता नियन्ता शेषो येन तस्य | भन्न रेफस्यामर्दावृच्या वृ- प्यनुपाप्तः शब्दालङ्कारः "एकस्याप्यमकृत्परः' इलुक्तः प्वीवृत्तमू

ˆ जसी जसयला वघुग्रहयतिश्च प्रथय गृहः '

इति रक्षणात्‌ [ शिवंकरेति। यतः शिवंकरः “शिवमतं चतुष मन्यन्ते आत्मा स॒ विङेयः' इति भरुतेरै तात्मरूपमाक्षपरदोऽतः सुतरामन्वयौ हकरेल्मिषा सज्ञा यस्य एतादशोऽत एव जगद्ररुः सर्वेषामप्रि जीवानां सामान्यतो निरवि-

~~~ ~ ~~~ ~~ ---* --- ~~~ "= ~~~ ~~~ ~ ज~ =

स, रम॑ज्स्य

धनपतिषूरिकृतदिण्डिमाष्पर्यीकाष्वरितिः

केमे रकरसदूरोगुंणग गा दिग्जारुकूलकषाः कारोन्मीलितमारतीपरिमख्वष्टम्भगुषटैधयाः

कराह हन्त तथाऽपि सद्ररुकृपापायुषपारपरी- मगरोन्मग्रकटक्षवीक्षणबलादस्ति प्शस्ताऽहंता

शायसुखामिकाषित्वात्तस्य द्विरीयद्वि मयं मवर्वेति भतेरुक्तरूपमुक्तमन्तरा समवाभावात्साक्षातपरेपरया सकलजीवदितोपदेशकस्तस्यत्यथः ] [ गंरदेरार- विगणत्वाद्विवरःति प्रयोगः विद्रौरादिम्यश्च' इति सृनेण साधुः] ५॥ दकरगुणानुवणैने खस्यानरईतामाश्ञडच परिहरति | कैति "षदेव सोम्येदमग्र आसीदेकयेवाि तीयम्‌! इत्यादि शरुत्वुक्तसद्‌ वयस्य बोषकंतात्सहुरुः सतां वा गुरुः शेकरश्वासो सदुरुश तस्य गुणानां गणाः समूहाः | दिग्नालस्य कूठ रोयं कषित प्रन्ती- ति दिग्जालकूकंकषाः | सवेकृेयादिना खच्‌ | “अरुद्षदजन्तस्य' इति मुम्‌ रिग्ना- ठमुष्टङ्घ्य मता इत्यथः| कालेन वसन्तारिकलेनोन्म) छितानां प्रफ्‌ हितानाम्‌ मालती दुषटक्षणम्‌ माठलारिपृष्पाणां प्रमो विमद।त्थो जनमनोहर्‌ गन्धस्तस्यावषटम्भ्य स्तम्भस्य मु्टवया मू निष्पाज्य वयन्ति पिबन्तीति वे काठान्भोरितमालततपरिम- ठषनादप्यपिकवरसुखकरा इयः नाडीमुषटयोश्चेवि खय्‌ इमे पधिद्धाः काह जन्तुरत्यन्ताय।ग्यः यद्यपत्यष्याहायम्‌ हन्तेति हर्षं तथाऽपि सद्र।¶१च- तीपेस्य शंकरस्य वा कपारूपस्य पीयुषस्यागृतस्य पारंपय। परंपरायां ममनीन्मभ्नेन कटाक्षेण निपीठने मग्तवस्योन्धालन उन्मम्नलस्य चाऽऽरपोवीक्षणमेव बलं तस्मात्- शस्ता य।ग्यता ममस्तीत्यथैः। अननुरूपयोधेटनावणेनेन “पिष वण्यते यत्र षटनाऽ- ननुरूपयोः हुक्तेन विषमेण प्राप्ताय! अनहेताया विचायं ङप्रकेण परतिपवारा्षपर्ल- कारस्याऽऽक्षपः सखयमक्तस्य प्रतिपेषो विचारणादिुकस्य ताभ्यां कर्‌ः (भविे- आन्तिलुषरामात्मन्यङ्गाङ्कत्वं तु संकरः! इदुक्तः | (मूय। श्वेमसजस्तवाः सगुरवः शादलविक्र।डितम्‌!

[ दिगिति रिशां प्राच्यादीनां जालवनालं वृन्दं तदक्षणे कृं नदीीतं कष्न्ति नदीवद्वपेयान्ति ते वथा दङढव्यापका हलयथेः एषनोक्तदिषवन्देऽपि तेषां स्थलापय।प्याऽऽनन्त्यं॑द्योत्यते ] कारेति काले तत्तदिकाप्रपयोजके वसन्ताद्िसमय उन्भौकिता खपरावल्यमरलक्षणेन समयमाहात्म्येन विकतितैताद्शी

नन --- = ~~~

खघ. धैरूपस्य। खघ, मम्न उन्मप्नश्च कदाक्षो नि" ३ख.्घ.तेपर्तेन दी सगन्ध द्राभ्यो।

श्रीमरछकरदिगििजपः | [सगेः१]

धन्यंमन्पविबेकशन्पमुजनंमन्यान्धिकन्पानटी- डत्योन्मत्तनराधमाघमकथासंमदंदुष्कदमेः

दिग्धां मे गिरमच शंकरगुरक्रीडाप्युथथशः- पारावारसमुश्रखरश्नरेः सक्षाख्यामि स्फुटम्‌

नन भनक

या माक्ती “सुमना माकी जारिः सप्रङ। नवमहिका' इत्यमरादसन्वे चेन्मधुमाङती ररि चेच्छर्मकेत्यथेः वस्या ये प्रिमा" विमदोपि परिमलो गन्धे जनमनोहरे इत्यपरात्परममनो्रुगन्धास्तेषाममि येऽवष्टम्मा निरोषाः निरदो हि क्तूयोदिमुगन्धः प्रमोत्कटो भवतीति रोके प्रसिद्धमेव वेऽपि पुटिषया मुठिषयन्ति प्राहयन्वि वे तथा | स्वनेधया हि बालाः सखमुष्टिमेव चोषयन्वीति प्रसिद्धमेव तथाच मृष्टिषयपदवाच्यास्तनधयबाङा इव येषं ते तथा] [ सदिति सन्ब््ननिष्ठः "तस्येव ब्रहम वेद त्रपनैव मवति" इति श्ुतेवांस्क्रिकसखात्‌ ]॥

भषन्ययक्ताथेमात्मानं षन्ये मन्यन्त हति षन्य॑मन्या असनं दुजेनमातमानं सुजनं मन्यन्त इवि सुजनंमन्य।ः उक्तसूत्रेण मुम्‌ अन्धः समुद्रस्य कन्या क्मीः तैव नटी चकतवान्रपेकीं वस्या लेन नपेनेमोन्मत्ता धन्यंपन्याश्च ते विवेकरून्य!श्व सृजनंमन्याश्वान्पिकन्यानरीदरत्येनोन्मत्ताश्वेषि ददो वा दयदेयोः कमेषारये ददो बा ते चते नराषमेभ्योऽप्यषमाश्च तेषां कथा यद्रा तेषां नराधमानामवमाश्च ताः कथन्चि वासा सेमदोः संघषौ एव दुष्कदैमा ईष्टपङ्कसै दग्धां टिप मे गिरं बाचमच कंकरगुरोः कऋडया समुद्य एव पारावारः समुद्रः (पारावारः सरित्पतिः इयमरः तस्य समु्वलद्विजेलक्षरवोरिपवारः सं्ताख्यामि स्फुटं यथा स्यात्तथा सम्यक्पक्षालयामी- दय्थः | वधाय क्तं मगववा वेदव्यासेन-

“असत्कीठनकान्तारपरिवतेनपासुलाम्‌ वाच॑ सौरिकथारापिम कयेव पुनीमहे" |

हृति अन्न ङपकवृरयनुपरास्योरन्योन्यनिरपेक्षयोरेकत्र समविशातिरुवण्डुलव- त्सुः “भिषा सेसुष्टिरतेषां भेदैक्यादिह स्थिः” इदुक्तेः

[2

ख. ग, घ, शततोन्म स, ग, घ, कृत्तेन क,म. कृत्तेन ग. दुरा; ५, शओक्तव्‌ भ"

धनपतिधरिकतटिण्डिभाख्पटीकासव कितः |

वन्ध्याशरनुखरीदिषाणसद्शकशुद्र्षितीन्द्रभमा- शोयोदा्यदयादिव्णनकरादुवा्तना्ासिताम्‌ मद्वाणीमधिवासयामि यमिननब्रेलेक्षयरङ्स्यरी- नृत्यत्की्तिनटीपरीरपटलीवूर्णैर्विकीर्णेः क्षितौ पीयूषद्युतिखण्डमण्डनक्पाष्पान्र्श्रीगुह- मेमस्थेमसमहणाह मधुर्याहारद्मोत्करः

प्रौदोऽयं नवकाङिदाक्षकवितापतानसंतानको दद्यादद्य सयुचतः एमनसामायोदपारपरीम्‌

1 ीीषिरीणणणथिभीषणिगणीीरिणीीषिी षिण 1

वन्ध्यासुतेन गदंभीशुद्धेण तुच्छेन तुल्या ये क्षुद्राणां क्षितीन्दराणां राज्ञां क्षमा- शौयेदायेदयाई यस्तेषां वणेनस्य या कला तहक्षणया दुर्वासनया दुग॑न्धिना वासिता दुगेन्धिन्याप्रां वाचं यपिनो यतेः श्रीशेकरस्य वैोक्यङक्षणायां रङ्कस्यल्यां शत्यं भूमिदेशे नृत्यन्ती चासो कीिलक्षणा नरी तस्याः पटीरस्य चन्दनस्य परली समूह- स्तस्याश्वौः; कषितौ एथिन्यां विकीर्णः पसुतिरधिवासयामि सुगन्धयापि ॥<॥ [ब्णनकठा-

‹सयेकनतपाङको दविगुणीरयधैं चतुर्वदितां पञ्चस्कन्परती षडन्वयदढः सपापः अष्टव्यक्तिकलाधरो नवनिषिः शुष्यदश्प्रत्ययः स्मातोच्छायधुरंथरो विजयते श्रीबुकणः त्मापरतिः '

हत्यादिस्तवनच।तुरी ] [ 16तौ भरतवषेभूमाविति यावत ] <

भयं पौढो नवकालिदासस्य मायस्य कवितासंतान रूपः सेतानकः कल्पवृक्षाऽचं समु यतः सुमनसां पण्डितानां हषेलक्षणामोदपरपरां दचात्‌ यथा कंसपवृक्षः सुमनसां देवानाममोदस्यातिसमाकरषिंणो गन्धस्य सवातं ददाति तद्दिस्यथेः तं विक्षि | पीयुषयुतेरमृाोश्वन्द्रस्य खण्डः शको मण्डममलंकारो यस्य वस्य शिवस्य ठष- ङपान्तरस्य श्रिया युक्तस्य गुरोयंतयेम्णः स्थेन्ना स्थय॑ण समहेणं सम्यक्पूजवें तस्मि जहा योग्या मधुरा व्याहारा उक्तय एव सनानि पुष्पाणि तेषायुत्करो निचयो ब- स्मिन्सः। अजर कत्रितासंतानस्य कल्पवृक्षेणमिदे पेण रञ्जनाषूपकाटकारः वदुक्तम्‌

“विषय्यमेदृताद्रप्यरञ्जनं विषयस्य यत्‌ ङपकं तत्‌, इति

१, "यप्र २. ग. ध. "वंवतिकू।२न्ञ, ग, "पाया

श्रीमच्छकरदिगििजयः। [सगेः १।

सामोररनुमोदिता मृगमदैरानन्दिता चन्दने- मैन्द्रिरमिनन्दिता प्रिपगिरा कारमीरजेः स्मेरिता वागेषा नवकालिदासविहुषो दोषोज्हिता दुष्कवि- ब्रातै्निष्करूणैः क्रियेत विकृता धेनुस्तुरुष्केयि १०॥

पुमनसां सुखकरमपि वस्तु कुमनोभिर्विकृतं क्रियत इत्यालोच्य स्ववाचि विकार- पापि सेमाव्याऽऽह सामोदैरिति आमोदेन हर्षेण वा सहितेमृगाणां मदैः कसतू- रिकासंज्ञकैरनमोदिता छापिता सामेोरैरि्यस्योत्तरतरापि संबन्धः सामोरेश्वन्दनै- रानन्दिताऽमिनन्दिता तथा सामोदन्दारैः पियमिराऽमिनन्दिता तथा समेदैः का- इमरीरमैः प्रियगिरा सरिता षिकासिता शापिता दोररविवर्ञिताऽपि वेनुयेद्रा दोषा रािस्तस्यामुन्डिता खस्ानादवमुक्ता निष्करुगैसतुरप्ैम्टेच्छैयेथा धिकता क्रियते

"तुरुष्कः सिल्दके म्डेच्छजातौ” इति मेदिनी

तेवेमृता सवैदोषिनिमैक्ता नवीनकालिदासस्य व्रिुषो माधवस्येषा वाणदष्टानां कवीनां समुदायेरत एव निष्करूिविंकता विकारमन्यथामावं प्राप्ता क्रियेतेयधः ॥१०॥ [ सामोदैरिति पुरुषपक्ष आसमन्तादानन्दसदितै;ः सद्भिरिति यावत्‌ एतेन स्ववा- चि निरतिशयानन्दजनकं व्यज्यते] [कवितापकषेऽभृगेति च्छेदः विद्यते मृगे स्दुपलक्षितमांसाशनेन मदो येषां ते तथा | कसमाश्वदेशे हि गौडविशेषेषु व्राह्मणा भपि मांसमक्षणं कुकैन्तीति परपिद्ग्वातस्तद्यदासः मां समक्षकवराह्मणमिन्नरेति यावत | एतावद द्विरिति सवैजाऽऽपिकम्‌ अनुमोदिता कतामिनन्देत्यथ॑ः एतेन प्रकत- काव्यस्या्हिमैकप्रधानयतीनद्रचक्रवर्ठचरणचरिति यणेना त्मकत्वेन {दिसकानाद्रेऽपि ्षतिरेति चोतितम्‌] [पक्षेऽचन्दृनैरित्यकारपेषः | चन्दनं तदुपछक्षितं यावत्छण- नितादिविषयजातं तन्न विधते येषां ते तथा ेहिकाचखिेष्टविषयव्िमुखास्तैरिति यावत्‌ आनन्दताऽमिपूजतेत्यथः] [एतेनास्य विषयापक्तान!हतत्वेऽप्यखिरवि- रक्तपण्डिताहतत्वान्न काऽप्यनिष्टापत्तिरिपि ध्वन्यते] [पक्षे मन्देभ्योऽपि जडभ्योऽरि- "अंअकारो वासुदेवः स्यात” इति कोशाद्विष्ण रान्त्यात्मतेन द्द्तीति तथा खयोभै- शवयेरक्तयाऽकुशाभवुद्धिभ्योऽपि पुमकषुभ्यः शुद्धादेतप्रमासबोधपदौ रोति यावत्‌ आनन्दिताऽभनन्दिता] [परियनिरा पियंवदया सख्या काशमीरमेः "कादमीरजन्माभ- शिखम्‌” इलयमरात्कुडभरियधेः। ललाटस्तनतरपाददयावच्छेदेन तिरकतमालपत्रापिरे- पनाददरारा स्मिता ह५ नीतेत्यथेः। प्रियगिरेतीदमपि कतृवाचकं पदं पुत्र गृगमद्च- न्दनमन्द्रामिषेषु त्रिष्वपि करणपदेषु प्रागेव प्रयोज्यम्‌ पके कारमीरनैः काड्मी- रदेशोदभवे द्विः | मियगिराऽतिरम्बतमापिदं काव्यमिति ग्रहतकाव्यवकृसंतोपपोषक- माषयति यावत्‌ | स्मेरता जनितानन्देयंः विता निन्दिता पक्षे हता ियतेषि

[सगे १1 धनपतिश्रिकृतदिण्डिमाख्यटीकासवरितः।

यद्रा दीनदयाखवः सहृदयाः सोजन्यकल्कोखिनी- दाखान्दोरनलेनेकरतिकस्वान्ताः समन्तादमी सन्तः सन्ति परोक्तिमोक्तिकलुषः चिन्तयाऽनन्तयां यद्रा तुष्यति शंकरः परगृरुः कारुण्यरलाकरः ११॥ उपक्रम्य स्तोतु कतिचन गुणायृशंकरगुरोः

पभग्राः श्चोकार्धं कतिचन तदधाधेरचने

अहं तुष््षुस्तानहह कर्ये सीतकिरणं

कराभ्यामाहतुं ्यवसितमतेः साहसिकताम्‌ १२॥

संबन्धः एतेन तपामतिनिन्धतवं ध्वन्यते | एवं पेनूपमया स्ववाच्यतिवन्यत्वं | तथाचाऽऽम्नायते वाजसनेयिभिः "वाचं बेनुमुपासीतः इति ] १०

एवं प्राप्नामनन्वां चिन्तां काम्यकरणे प्रतिबन्धकां वारयति यद्वेति यद्रा दीनेषु दयालवः सहृदयाः परकीयश्रमाचमिज्ञाः सौ जन्यातिकायां कोछिन्यां नयां दोलान्दोलनमितस्तस्वो भमणे तदात्मकं यत्तेलनं तस्िन्नेपकं मुरूयं राभिकं खान्तं मनो येषां ते परोक्तं मौकेकवन्जुषन्तीति तयामृता अय सन्तः समन्तात्सन्ति अतोऽ- नन्तया चिन्वया कि, किमपि, सा कपैव्येयथैः | तेषां दैेभ्यमाश चाऽऽह यद्वा करुण्यस्य रत्नाकरः समुद्रः परगुरः श्रीरेकरस्तुष्यति। तथाच तत्सतुष्टचयथेम- वश्यं यतितन्यमिति मरः | अत्र पृवश्टोकाद्याप्रचिन्ताया यद्ेयादिना प्रतिपेषादाक्षे- पालंकारः ११ [ परेति परषामुक्तय एव मौक्तिकानि तानि जुषन्ते सेवन्ते ते [ निरुक्तविंेषणचतुष्टयविशिष्टशिष्टानां तत्कालसौलमभ्येऽपि कालान्तरे शान्त- रदौरेम्यास्वरसमृकमेव यद्वेति विकल्पान्तरमित्यायः ] ११

ननु यत्र श्रौशेकरगुणवग बहवोऽपि प्रमग्मास्तजर परवत्तस्य तव साहसमातरभेवेति चेत्सले तथाऽपि गुसकटाक्षा अवटितमपि मदर्ीषट षर यितु शक्ता इत्याटोपक्रम्भेति- दभ्वाम्‌ अरशिकरगुरोगुणास्तोतुमुपक्रम्य कतिचन केचिच्छ्लोकां प्रभग्माः केतित "रोकपादर्चने प्रभग्नाः कातिच पभग्रा अपितु सवैएप्र प्रमन्ना इति वा| अहं तांस्तयाभतान्गुणांसतुषटषुः स्तोतुमिच्छुरह हात्यन्तेमाश्चयम्‌ हीतक्रिर' चन्द्रं करा- भ्यां हस्ताभ्यामाहतुं व्यर्वसितमतेव्य॑वपिता निश्चिता मतियेस्य तस्य बालस्य साह- सिकतां कये संपादयामि भत्र खसमस्तद्रतमाहाभिकतापदाथरोपानिदशनालंकारः

“पदाधवृत्तिमप्येके वदन्त्यन्यां निदशेनाम्‌' इदुक्तः शिखरिणी-- “रसे रुदरैरिछठन्ना यमनसमलागः शिखरिणी इति लक्षणात्‌ ६२

क, °. तप्रन्याप्म्‌

१० श्रीमर्ंकरदिग्बिज्यः। [गं १]

तथाऽप्यल्लम्भन्ते मपि षिषुख्दुग्धान्थिरुही.- खतत्कह्लोखारीरुसितपरिहासिकरसिकाः

अमी भृकान्वाचाखपितुमपि शक्ता पतिपतेः

कटाक्षाः कि चित्रं भृशमघटिताभीषएटयट्ने १३॥ अस्मल्ञिहाग्रसिहासतनयुपनयतु स्वक्तिधारामुदार- मद्रेताचा्॑पादस्तुतिकृत्कृतोदारता शारदाम्बा दस्यनमृत्युनयोकेगुकुटतकुटीनिःखवत्सःखवन्ती- कट्लोरोदेखकोराहरमद रहरीखण्डिपाण्डित्यहचाम्‌ १४॥

यद्यप्येवं तयाऽपि विपुलान दुगषाग्षैः क्षीरसमुद्रस्य छृहरीणां परवाहाणां लसनन्त- श्वकासन्तो ये कष्ठोला वृहत्तरङ्कस्तेषामाली पङ्किस्तस्या लिते परिहास एकरसिका मुरुयरसिकास्त तोऽप्यतिख्वच्छा यततपतेिचावीथेस्य शंकरस्य वाऽमी कटाक्षा मूका- नपि वाचालयितुं शक्ताः समथ मय्यु्सन्त्यतोऽषटितं यदभीष्टं तस्य ममावटिताः भीषटस्य षटने मृशमविशयेन रक्ता इत्यत्र कि चित्र किमप्याश्चय॑ भवतीत्य; मृशमधटितामीषटस्य घटने किं चिरमिति वा १३ [ मूकान्वागिन्द्ियानुगरहविरहि- णः पुरुषानिति यावत्‌ वाचाटयितुमपि 'स्याजल्पाकस्तु वाचालः” इत्यमराब्दहू्- जल्पनरीठं कतुमपीत्यथेः ] | १३

एवमपि चित्तस्थेयेमभमानो जगननीं सरस्वती प्रापयते | अस्मदिति जदता- चायेपादस्ुत्य शरीरकराचायैपादस्तुया कतं सेपादितं यतसुषृतं पुण्यं तेनोदारता यस्याः रतं सूरृतं येन तसन्‌ मय्युदारता यस्या इति वा सा शारदाम्बा नृत्यत मृत्यंजयस्य शिवस्योचृकुरतयकुव्या निः्लवन्ती या खःसरिद्ङ्गा व्याः कल्लोरानामुे रोऽनतिवेरोऽलय्ो यः कोलाहलस्तस्य यो मदो गर्वोऽहकारस्तस्य ठ्रीणां ख? खण्डनकतौ यत्पाण्ित्यं पेन हां मनोन्ञापदारां विशालां लीयां म्याहारधारामस्म जिहाममेव सिहासनयुपनयतु निद्वाग्ररक्षणापिहासनसमपं प्रापयत्‌ | अभ्यधेनाय रोर छषरा-

स्रभ॑यानां त्रच त्रिमुनियतियुता छग्धरा कीतितेयम्‌” इति रक्षणात्‌ १४ | [ शारदे “स मृरिति व्याहरत्‌ तेन मुवमसृजतः” इति श्रुतेः सरकटष्थ्न्यादिमृे पणवन्याहटत्यादिशब्दब्रहमपुवेकतवात्तदेविष्टातुरजःपथानमायोपदितेश्वरलीरातिमहकम रसनरक्लयाः सरस्वत्याः परणवादिसकलशब्दव्रद्षाधिष्ठात्याः समचितमेव जगखन्ः हदु वनाम्बात्वाम।त् वत्वम्‌ | स्वेति खस्याऽऽत्मनों या उक्तयस्वाप्तां याणा

~ ~

ख. 'यल्पस्य ख, ग, "लोऽति,

[पणं १] धनपतिष्ररिकृतटिण्डिमाख्याटीकासंवखितिः। ३९

कर शकरसदुरोः सुचरितं कहं वराकी कथ

निरबेधरासि चिरार्जितं ममर यशः फि भञ्वयस्यम्बुधौ इत्युक्त्वा चपलां पायितवतीं वाचं नियुङ बरख- त्पत्याहूत्य गृणस्तुती कविगणगशित्रं गुरोर्गोरषम्‌ १५॥ रकषेकाक्षरवाङ्निषण्टुशरणेरोगादिकपत्यय-

प्रापेदैन्त पडन्तदन्तुरतरेदुबोधदूरान्वयेः

क्रूराणां कवितावतां कतिपयः कष्टेन कृष्टैः पदै-

हां हा स्याद्रशग। शिरातविततेरेणीव वाणी मम ॥९६॥

संतदिस्तया या मुदानन्दामिग्यक्तिस्वस्या जरेदाऽऽरा (आरा चमेपमेदिन्यां पृ 3. ०५ ५, [+ ^

भोम हनैश्वरे' इवि मेदिन्युक्तरविसृक्षमा्मूमिमियथेः | खवाश्चातुयौनन्दपयमावस्था- मित्यथं एव फएठिवः ] १४॥

ननु दुषेरेऽथं तव वाचः परलायनमेव युक्त मध्येऽसामध्येवसान्निवृत्तो चिरािवय- दोनाशसंमवादिति चेदिदमेव विचायं प्रकायितवतीं मदाचं गुरगोँखाद्रलाव्यत्याहव्य कविगणा नियुङ ह्याह केति हृदं शंकरपदररोः सुचरितं भरं वराकी कुद्रा अतश्विरानिवं मम यः कथं कुतो निबेप्र पि नाशयस्यम्बुषो समुद्रे मां मम यशो वा किमथं मजयसीत्युक्त्वा पलायिववतीं चपा वाचं बढात्यदाहृत्य शेकरसदुरोगण- स्तुतौ कविसम्‌हो नियुङ प्रेरयतीति चित्रं गुरोगोँरवम्‌ शादु कषिकीडितम्‌ ६५॥ [ अहं वराकी तद्रणैनाशक्तत्वादवितुच्छ अतो रे कवे तंमा वद्रणने कथं नि- बेभराति योजयसीत्यध्याहदान्वयः | ततश्चिरं मम यशः रिमित्वम्बुषौ मलय- सीति संबन्धः | इत्युक्ला यतश्वपलामतः पङायितवतीमेतादईः। वाचम्‌ | १५

काव्यरचनायां प्रवृत्ता मदाणी कूराणां कदविवाव्रवां दौलीमनु सारयति साक्रोकष- माह रेपेति ईक्षा चासवकाक्षरा चाधौ वाक्च सा निषण्टवः कोशाश्च शरणे येषां तैः ओणादिकाः प्रल्याः प्रायेण येषु वैः यदन्तानि त्रान द्न्तुरवरागि दिष्मतराणि च-

“दन्तुरं बाच्यवद्विदयाद्विषमोन्नतदन्तयोः" इति विश्वप्रकाशः |

यडङन्तानि दृन्तुरवराणे वैरि वा दुबोधानि वानि दृरान्वयानि हुबोषानि दृरान्वयापि चेवि वा तैः | कष्टेन रुधः कराणां कवितावतां कतिपयैः केभितैशो हा मम वाणी वह्ञगा स्यात्‌ यथेणी मृगी रिरातानां वितते; पङ्कसवदर- दित्यथेः १६ [ यदनन्ताश्वरीकदत्यादयः प्रिद्धा एव शब्दार्०वन्तुरवराण्यदि-

१. म्‌ १५॥ स्थ" २, द्क्ेति।३ ग, श््ा।

९२ श्रीमच्छंकरदिगिजयः। [ सगे १]

नेता यतरोह्कक्षति भगवत्पादन्नो महेशः

डान्तित्र प्रकचति रसः शेषवानुज्वखाचेः यत्राविच्याक्षतिरपि फर तस्य कल्पस्य कतां

धन्यो व्यापसाचङकविवरस्तत्कृतिज्ञाश्च धन्याः १७

कन्म ~ ~ ------- ~~~ * -----~-~------------~ -----“--~--~-~~-~----~ ----~-~ = ----- >~ ~ कण जन

निश्नोन्नता> तैरत्यपेः [ क्रूराणां कठोरवाचाम्‌ पक्षे निदेयानाम्‌ कुक्वी नामित्यार्थिकम्‌ [एगीव हरिणीव मम वाणी वकषगा स्यत्तिषा मवि बहुत्वादस्ाश्व- कत्वात्तत्परवशा स्यादुयारत्यन्वयः | १६

एवं ति किमर्थं कान्यरचनायां पवृत्तस्त्वामिति चेच्छशिकराचायंस्य गुणानुवणेनेन हवस्य कूतरुलयतासंपादनाधपिल्याकशयेनाऽऽ§ई नेता यत्रेति यत्र यसमिन्कव्ये मग- वत्पादेति संज्ञा यस्य महेशो नेता मुख्यः सापी वण्यै इति यावत्‌ | उल्वसति प्रकाशते तस्य कान्यस्य "तददोषौ शब्दार्थ सगुणावनठंकती पनः कापि” इयुक्तखरूपस्य प्रभु- संमितशब्द्प्रपानवेदादिशाष्ञभ्यः सु्त्संपरिताथेतात्पयेवदि तिहासप्राणादिम्यश्च शब्द्‌ भयोगणभविन रसाङ्धमृतव्यापारपवणतया 9लक्षणस्य कान्तेव सरसतापादनेनाभिमुखी- कत्योपदेशकतरके त्तरवंणेनानिपृणस्य कवेः कमणः कतौ व्यापन इवाचलः स्थिरश्चासौ कविशरष्श्येति ग्यासाचरकविवरो माषवो धन्यः कृतयः नन्वविद्या क्षातिपृवेकनद्ना- नन्दप्राघ्या कतकृत्यताया वेदान्त पिद्धान्तत्वात्कथं॑तद्यतिरिक्तरसयुक्तकाव्यकरणेन ङतरुत्यतेत्यत आह यच्रे यस्मिन्काव्ये शान्तिः शान्तसंज्ञा रसः प्रकचाति परकाशते रमं विशिनष्टि | उनज्ज्वलाधेः रेपैर्पसनेनमृतेः शेषवाञ्शेषी प्रधानमृत दपि यातर्‌ उज्ज्वलः शृङ्गारः-- |

शृङ्गारः रुचिरुज्खलः” इत्यमरः |

आद्यपदेन वीरकरूणाद़तहास्यमयानकीमत्सरोद्रास्या रमा गष्न्ते | यत्र य्ि- म्कान्येऽविच्याक्षतिरपि फलम्‌ | क्षवेरन्यत्र फरत्वामावादपिशब्दः तथाचेवेविषका- व्यकतौ षन्य एवोप भावः तस्य माधवस्य कप यतनं जानन्तीति तत्छातिज्ञास्तेऽ- पि षन्याः | मन्दक्रान्ता-- (मन्दाक्रान्ता जलविषडम्भौ नैतौ तादु चेत' इत्ति लक्षणात्‌ १७ [शेषवानङ्वानित्यथेः]। [व्यासेति व्यासो भगवान्बादरायणः प्रसिद्ध एव तद्रद- चलः सवेमान््रतेनाखण््यः चासौ कविवरश्चोति तथा]॥ १७

, ख, °५नूनि।

[सग १] धनपतिपरिकृतटिण्डिमाख्यटीकासवटितिः। १६

तत्राऽऽदिम उपोद्वातो द्वितीये तु तहुद्रषः॥ तुतीये तत्तदगृतान्धोवतारनिषटपणम्‌ २८ चतुथस तच्छुद्वा्टमप्राक्चरितं स्थितम्‌ पश्चमे तथोग्यषुलाश्नमपाप्तिनिषटपणम्‌ ९९॥ महता ऽनेहस्रा येषा सेप्रदायागता गता तस्याः शद्धात्मविच्यायाः षषे सगे पतिष्ठितिः २० तद्यासाचाय॑संदशं विचित्र सपमे स्थितम्‌ स्थितोऽष्टमे मण्डनायसंवादो नवमे गुने: २९॥ भथ शाकरीं कथां विस्तरेण निरूपयितुं प्रथमं तावच्छतुः सुखपतिपत्तये षौडश- सर्गगिरूप्यां तां संक्षिप्य दशयति तत्रेत्यादिना तत पडशपतग॥त्मके कान्य आदिम भये सगे उपोद्धातः "चिन्तां परहपितिद्धचथौमपोद्ातं परचक्षते ह्यक्तः रिवदे- ववासंवादादिरूपो निरूपितः द्वितये तु तस्य भगवतां महेशस्योद्व जाभवः। त॒तीये सगेऽगूृतमन्धोऽन्नमदनीयं येषाम्‌ अदेनैम्बौ च' अदेभेक्ते वाच्येऽसुन्पत्यय। नमागमो दस्य धादेशश्च तेषां तेषाममृतान्धसां देवानामवतारस्य [नरूपरणमरू तस्य वस्यामृतान्धसोऽवतारस्यति वा १८ चतर्ये सर्गेऽषटमवीत्पाङरेतमषटमप्राकरितं शद्धं तदष्टपपाक्चे(रित तस्य महेशस्य शद्धामपराकतितं स्थितम्‌ शुद्धत्वं प्रारतचरित पक्षम्‌ पथमे 0] तस्य योग्यस्य जावन्मक्तिपखसाधनस्य चतुथ। श्रमस्य पाप ्ङूपणम्‌ य)ग्यस्य सखाश्रमस्यततिं वा १९॥ [ तच्योग्येत्ति तस्य मगवत। भाष्यक्रास्त्य च्व: सु द्वितव्रह्मविद्ैकप्रतिष्टापनप्रयोजकपकटितमायिकठीलाविम्रहसमु पित ईपि यवत्‌ | एतादसो यः सुखाश्रमः परमदससन्यासस्तस्थव पारमा,५कपुखपतापकत्वात्तात्वम्‌ | तस्य या प्रा्ठिस्तस्या निरूपणमित्य५ः ]॥ १९ देषा शद्धात्मविदया संप्रदायादागता महता कालेन सपदायस्य विच्छिन्नत्वाद्रता तस्याः शद्धात्पविद्यायाः प्रतििपिः सम्यकस्थापनं षषे सगे प्तम्‌ २० सप्तमे सगे तस्य शंकराचार्यस्य व्यासाचायंस्य परस्परस्‌द्र।नात्मकं ।वचत. माश्वरं {स्थतम्‌ अष्टमे सगे मण्डनायेयोभण्डनमाप्यकारयोः सवादः [स्तः ॥२१॥ [ तदिति वस्य मगवतो माप्यकारस्य यः सम्यग्जाम्रयेवापरप्षतया दशनं ज्ञानं सदशः म्यासश्चास्रावाचायः | आचिनोति शाघ्नाथेमाच।रे स्थापयलयापे | स्वयमप्याचरे यस्तु आचाय इवि स्मृतः इव “ठते तु भगवान्मत्यश्नेतायां दत्त एवं

१४ श्रीमण्छंकरदिगििजयः। [सगे १]

वाणीसाप्षिकतावन्ननिवाहोपापविन्तनम्‌

दशमे योगशक्ष्त्या भूपतिकायपवेशनप्‌ २२॥ बुद्धा मीनध्वजकरास्तत्पसङ्गपपश्चनम्‌

सगं एकादशे तुग्रमेरवामिधनिजंयः २३

द्रादशे हस्तधान्यायेतोटकोभयसंश्रयः वार्तिकान्तब्रह्मविद्याचार्नं तु त्रयोदशे २४ चतुदंशे पश्रपादतीथंयानानिषटपणम्‌

सरमे पश्चदशे तकत तदाशाजयकोतुकम्‌ ५५ पोडशे शारदापीटवासस्तस्य महात्मनः॥

इति षोडशभिः सरगेव्युत्पाचा शांकरी कथा ५६

दवापरे मगवान्व्यासः कटौ शआरशंकरः स्वयम्‌

इवि चामियुक्तोकतेरदैतविधायाः प्राचीनसंप्रदायप्रवतेकश्वेति वथा | तस्य यः सदशः तथा व्यासाचायेसदशेस्तेन विचिचमद्ुतमित्यथेः | चरितमिति शेषः] |॥२१॥

नवमे सरग सरस्वतीसाक्षिकं मुनेयत्सावेज्ञं पस्य यो निवोहस्वदुपायस्य चितनं स्थिवम्‌ दशमे सगे योगरक्त्या भूपतेरमरकामिषस्य रज्ञः काये शरे प्रवेशनं स्त्रम्‌ २२॥

मीनध्वजस्य कामस्य कडा बुद्धा ताप्तां कठानां प्रसङ्गस्य प्रपथनं प्रकरटीकरण- भिति पूर्वेणान्वयः एकादशे सग तूमभेरवामिषस्य कापालिकस्य निजेयः स्थितः ॥२३॥ [ दत्मसङ्खेति तयोमयमारलमिषसरस्वत्या सह यः प्रसङ्गः पुनजेल्पारिस्वस्य प्रप अनमिवि यावत्र ]॥ २३

द्वादशे सर्गे हस्वापककायतोरकेमयसश्रयो दयोः शिष्यवेन।ऽऽश्रयणं स्थितम्‌ श्रयोदशे समेतु वापिकान्वाया ब्रह्मविचायाश्चाकनं प्रचारः स्थितः २४॥ [ चानं अन्धादिद्वाराऽखिकमरतवषं संचारणमिलयथेः ] २४॥

चसु सथ प्श्रपादस्य वीथेया्राया निरूपणम्‌ पञ्चदशे तु तस्य शंकर्‌- स्याऽऽज्ञाजयात्मकं केतुकमुक्तम्‌ दिग्विजयस्य कौतुकमिति वा २५ [ प्ब्- पदेति पश्चपादाचायैः श्रीविषण्ववतारीमृतस्तच्छिष्य इत्यथः ] | २५

षोडशे सगे त॒स्य प्रहात्मनः शारदापीठवासः स्थितः इत्येवं प्रकारेण षोडशभिः सभ: किरी कथा प्रविपाद्नीया २६ [ शारदेति सवौन्भेदवारििनो विजित्य यः सवेज्ञतवेन सवेमान्यस्पेन देशविशेषपसिद्धसरखतीपीठमिवासः कंुँमुचित इवि शिटकिवदन्ती ]॥ २६॥

[सगं १] धनपतिधररिषृतदिण्डिमाख्यदीकासंवसितः। १९

सेषा कलिमरच्छेत्री सकृच्छत्याऽपि कामदा नानाप्रश्नोत्तरे रम्या विदामारभ्यते गुदे ५७ एकदा देवता दशप्याचरुस्थमुपतस्थिरे

देवदेवं तुषारं मिव पुषोौचरस्थितम्‌ २८ प्रसादानुमित स्वार्थसिद्धयः प्रणिपत्य तप्‌

गकु टीकृतहस्तान्जा विनयेन व्यजिज्ञपन्‌ २९ विज्ञातमेव भगवन्विद्यते यद्धिताय नः॥ वश्चयन्युगतान्बुद्धवपुर्धारी जनादंनः ३०

सेषा शांकरी कथा कलिमलनाशकर्वरी सरूच्छरवणेनापि काम्यमानपृरुषायेचतुष्टय- पदा नानाप्रश्नौकतैमेनोज्ञा विहूप्ं पमोदाथमारभ्यते २७ [ करीति रेश्वर- रमसाच्विकतरावतारचरितत्वारिलथेः ] २७

इत्थं संग्रहेण शांकरीं कथां निरूप्य तस्या विस्तरेण निरूपणं प्रतिज्ञाय तदुषोद्रा- ततेन कथां प्रस्तौति एकदेति एकदैकासिन्काे रूप्याचछे कैलासे स्थितं देवा- नामिन्द्रादीनां देवं महादेवं एुवांचलस्थं चन्द्रमिव देवता उपतस्थिर उपासांचक्रिरे दे. वता ब्रह्माद्या भत्र याद्या; निगमाचारपरिभष्टानागमाचाररवान्विप्रारिवणानवलोकषय सलयलोकैगतेन नारदेन परितो बरह्षा स्वभक्तादिसहिवः शिवलोकमागत्य प्रणिप्र्य ष- प्रवक्तरं शिव॑मच इति पाचीनवरिजयोक्तेः ॥२८॥ [ इन्द्रादयः पूर्वेति उदयाद्रि- गवम्‌ तुषारेति चन्द्रमिवोति संबन्धः | ते ह्यमृतारूयस्वजीवनाये तमुपविषटन्वीति डाल्प्रसिद्धमेव तद्रततस्याप्युपादानीमूवागिहोत्रादिवैदिककमेणस्तयावाददैतवियाया- श्च पारमाधिकामृतत्वहेतुत्वाच्च युक्त एवायं ्मादिदेवकतुंकः शिवस्तवनोपक्रम इति मावः ]॥ २८

उपास्य यत्ृतवत्यस्तद्ह उपासनया प्रसादितस्य शिवस्य प्रसतननरवाक्पेण छि. नानुमा स्ाथेस्य सिद्धियोमिस्ताः अमुकुलानि मूकुलीरतानि हइंस्तकमलानि याभिस्वा बद्धाञ्जल्यो देवदेवं प्रणिपत्य पकण नश्रीभूय विनयेन ग्यजिन्ञपन्विज्ञा- पनं कुतवत्यः २९ [ प्रसादेति शकरस्येल्या्धिकम्‌ ब्रह्मादयो देदा ईति

शेषः ] २९

तदेवोद।हिरति हे मगवन्नोऽस्माकं हिताय बुद्धवपुथारी जनादेनः सुगदान्वज्रय- न्यद्वि चते स्म तत्वया विज्ञातमेव ३० [बद्धेति

"~~ = --~

9 क, च्रताऽपि। रग. 'ठोकं ख. ग. "वमवाचेति।

१६ श्रीपच्छकरदिमिजयः। [सण ९]

ग्भ,

तत्मणीतागमारुम्बेबेदि्दशंनदृषकेः व्याप्रेदानीं प्रभो धात्री रात्रिः संतमसेरि ३१॥

वर्णाश्रमप्षमाचारन्द्िषन्ति बरह्मविद्धिषः॥ बुवन्त्यान्नायवचसां जीषिकामात्तां प्रभो ३२॥

संध्यादीनि कमणि न्यासं वा कदाचन करोति मनुजः कश्चित्सर्वे पाखण्डतां गताः ३२ श्रते पिदधति तरे क्रतुरित्यक्षरद्रये

क्रिपाः कथं प्रवर्तैरन्कथं क्रतुभुजो वयम्‌ ३४

~~ ~ ~~~ ------~--- ~

“बुद्धो नान्ना जिनसुतः कीकटेषु भविष्यति" | हति भागवतोक्तेबेद्धावतार इत्यथैः ] ३०

यद्यपि जनादैनोऽस्मद्धिवाय दैत्यान्पुरवं वथितवांस्तथाऽपीदानीं तेन बुद्धेन प्रणीता रविता आगमास्तदालम्बैबैद्धडयते कर्मोपासना ज्ञानं येन यस्मिन्निति वा त- देनं कमौदि प्रतिपादकं वेदादिशाघ्ं तदूषवेबे देधी प्रथवी व्याघ्रा | यथा संत. मपेगोढान्धक)रे रात्रिस्तहत तेषां निराकरणे त्वमेव पमुरिति सूचयितुं प्रभो इति संबोधनम्‌ त्वयि प्रभौ सतीदमत्यन्तानुचितम्ति वा सेबोधनाशयः ३१ [ द्‌- दनेति आस्तिकषद्दशनीनिन्दकेरित्यथः धात्र--

(“धात्री जनन्यामलकी वसुमदयुपमातृषु¢” इते मेदिन्याः पृ्वीत्यथेः ] ३१

अनथरूपं तेषां कूलयमाहुः | वगाश्रमाणां ये स्म्यगाचारस्तान्द्रिषन्ति यतो ब- राणे बराह्मणं वेदं तपो त्म विद्धिषन्तीति ब्रह्मविद्विषोऽत एव वेदवचनानां जी- विकामात्रतां वरु्न्ति | वेदा जीविका निर्मिता इति कथयन्त हे प्रभो ३२॥ [ आश्नापेति श्रतिः स्री वेद्‌ आन्नायन्चरय।' इयमरद्ेदवाक्यानापत्यथेः] ॥३२॥

न्यापतं सन्यास गताः परापघ्राः ३३ [ पाखण्डताम्‌--

(पाशब्देन अयौषमेः पारक्षण इति स्मै; | तं खण्डयन्ति ये त्केस्ते पाखण्डा हति स्मृताः! |

+भ

इत्यमियुक्ताक्तेन स्तिकतामित्यथैः ] ३३

त. ग, पाषण्द।

[सगे] धनंपति्रिकृतटिण्डिमाश्यटीकाक्षवस्तिः। १७

शिवविष्णागमपरेरि्वक्रादि चिद्वितैः

पखण्डेः कमे संन्यस्तं कारुण्यमिव दुर्जनैः ३५ अनन्येनेव भावेन गच्छन्त्युत्तमपरषम्‌

शरुतिः साध्वी मदक्षीवैः कावा शाक्येन दृषिता॥ ३६॥ सद्यः कृत्तद्विजशिरःपर्कजार्चितमेरवैः

ध्वस्ता रोकमर्यादा कावा कापाङिकाधमेः॥ ३७॥ धन्येऽपि बहषो मागाः सन्ति मूमो सकण्टकाः

जनेरयेषु पदं दत्वा दुरन्तं दुःखमाप्यते ३८ तद्रवाद्धीकरघ्नायमुत्साच निखिरान्षछान्‌

वत्मं स्थापयतु श्रौतं जगयन सुखं व्रजेत्‌ ४९

कतुरित्यक्षरदये श्रुतेऽपि सति श्रोते पिद॑पति कणेपिधानं कुवेनिति ३४॥ [ क्रतुरिति "स्ठवन्तुमैखः कतुः" दयमराधज्ञः ] ३४

शिवेति सखटोऽथेः ३५ [ संन्यस्तं यक्तम्‌ | विधि विनैव समुल्ज्ितमि- त्यथः | फेन नाधिकारिकवकेवेवसेन्यसिऽतिन्याप्षिरिति तचम्‌ ] ३५

यथा साध्वी परतित्रताऽनन्यनैव मवेन खपतिमनुसरन्ती मदोन्मतैटेधेदृष्यते व- पोत्तमपूरषं क्षराक्षरातीतं परमात्मानमनन्येनैव मावेन गच्छन्ती श्रुपिः साध्वी मदक्षी- वैः शाक्येबेद्धेःकावान दूषिताऽपितु स्व दूषिता | तथाचोत्तमपुरुषेण त्वया स्वपरतिपादिका श्रुतिरवद्यं रक्षणीयेति मावः ३६ [ मवेन खामिपायेगे- त्यः | पक्षेऽव्यमिचारिणैव परम्णेति यावन्‌ | ] [ उत्तमेति

(उत्तमः पुरुषस्त्वन्यः परमासमेत्युदाहतः" इति भगवदचनात्परमात्मानमित्ययेः | ] [ पक्षे बराह्मविवाहप्िषिभा परिर्णतसाव्छपतिरूपमेव सर्वोत्तमं कान्तमित्यथेः गच्छ- न्ती तास्पयैतः पयेवस्यन्तीं प्र्षे अभिपरन्ता ] [ श्चतीति श्रुतिरेव साधा पतिव्रता पक्षे श्रुतिरिव सावशिकश्द्धा साध्वी पतित्रवति यावत्‌ मदक्तनेदि- चापदादिनोन्मपैः पक्ष मचमदादिनेोद्र(नेरित्यथः ] ३६

सथः छत्तानि च्छिन्नानि द्विजानां शि्स्येव प्ड्जानि पेरचितो भेरषो येसैः कापालिकाषीलकमयद्‌ा कावा ध्वस्ता तु स्येव नाशिवेयथेः ३७

पदं दवा गस्वा ३८ [ अन्येऽपीति वार्कादय इत्यषेः ]॥ ३८

तत्तस्मादुत्साद्य विनाश्य श्रौतं वत्मै वैदिकं माग॑म्‌ | ३९ [ श्रोतं श्रुतिमात्र- पतिपादितं पूर्वोत्तरमीमां पाङक्षणम्‌ | नतु तन्रिभ्रितमित्ययेः ३९

१यख.ग्‌. पाष्ण्दैः।

१८ श्रीमच्छकरदि ग्विजियः। [-सगैः १1

इत्यक्त्वोपरतान्देवानुवाच गिरिजाप्रियः

मनोरथं परपिष्ये मानुष्यमवरम्प्य वः ।। ४० दष्टाचारविनाशाय धर्मसस्थापनाय भाष्यं ऊवेन््रह्मसूतरतात्पय्थविनिणेयम्‌ ४१ मोहनपकृतिद्रेत्वान्तमध्याहममानुभिः चतुर्भिः सहितः शिष्यैश्तुरईरिवदुजेः ४५ यतीन्द्रः शंकरो नाना भविष्यामि महीतरे मद्रत्तथा भवन्तोऽपि मानुषीं तनुमाश्चिताः ४२ तं मामनुसरिष्यन्ति सवं त्रिदिववासिनः तदा मनोरथः पूर्णो भवतां स्यान संरायः ४४ बवन्नेवं दिदिषदः कटाक्षानन्यदु रमान्‌ कुमारे निदधे भानुः किरणानिव पदूजं ४५

[1 ----~~

„=-=

मानुप्यमवलम्म्य मनुष्यभावमाश्रिल् वो युष्माकं मनोरथं वाञ्छां प्रयिष्ये ॥४०॥ कि कुवननत्यपक्षायामाह दुष्टाचारविनाशायेति ब्ह्मपतिपादकानां सूत्राणां ता-

त्पयौयैस्य विशेषेण निणेयो येन तत्‌ | “अल्पाक्षरमसदिग्धं सारवि ्वतोमुखम्‌ अस्तोभमनवद्यं सूत्रं सृजविदी विदुः | सूरा वण्यते यत्र वाक्यैः सूत्रानुकारमिः। स्वपदानि वण्यन्ते भाष्यं माष्यविदौ विदुः हृति सूत्रभाप्यलक्षणश्टोके द्रष्टव्यौ ४९१

मोहनमन्नानं परछतिरपादानं यस्य तच तद्ैतमेव ध्वान्तं गाढं तमस्तस्य तरिरसने मध्याहमृयैशवतुपिश्वतुरः कुरः रिष्येः सहितश्चतुिभनहंरिवव ४२ [च- त्रैः शाल्ना्यखिरग्यवहारकुशकेः ] ४२॥

यतीन्द्रो नाम्ना शंकरो महीतवके मविष्यामि तथा मवन्तोऽपि मानुषीं तनुमान्नि- ताः सव खगवासिनो देवास्तं यतीन्र शंकरं मामतुमरिप्यन्ति वदा मवतां मनोरथः पैः स्यादविप्यति संशयोऽसमन्नथं संशयो कव्य इत्यथः | ४३ [ यतीन्द्रः परमहसपरित्राजकाचायः ] ४३ | ४४॥

ततो -यद्रृत्ं तदाह ब्ुवननिति एवमनेन पकारेण दिविषदो देवान्पति ठुव-

न्पोऽन्यदुलमान्कर्तन्कुमारे स्वामिका्िके निद्षे यथा सूथः पड्जे किरणान्सपापच ति तद्रदिय५ः ०५

[स्म १] धनपतिष्रिकृतटिण्डिमाख्यटीकास्वरितः। १९

क्षीरनीरनिधेर्वीचिसचिवान्पराप्प तान्यहः॥ कटाक्तान्युमदे रङमीनुदन्वानेन्दवानिष ४६ अवद्न्नन्दनं स्कन्दममन्दं चन्द्ररेखरः॥ द्न्तचन्द्रातपानन्दिदृन्दारकचकोरकः ४७ गणु सौम्य वचः श्रेयो जगदुद्वारगोचर्‌ काण्डतरयारमकं वेदे प्रदरे स्पाहिनोदृतिः ४८ तद्रक्षणं रक्षितं स्पात्कर जगतीतरम्‌॥ तदधीनत्वतो वणाश्रमधमेततेस्ततः ४९॥ इदानीमिदयुद्धायमितिवृत्तिमतः परा

मम गृढाशयविदा विष्णुशचेषो समीपगो ५० मध्यमं काण्डमुद्धतुंमनुज्ञातो मयेव तो अवतीर्याशतो भमो संकषणपतञ्चटी ५१॥

मनी मत्वा मरदोपास्तिपोगफाण्डकृती स्थितो अग्रिमं ज्ञानकाण्ड तृद्धरिष्यामीति देवताः ५२॥

---"* ~------~- --~ ~~~ “ˆ~ ~~~ ~~~ ~ ~ -

कि (पिप, _ कि

कषीरनीरनिषेः क्षीरसमुदरस्य वीचिमिस्तुल्यान्कराक्षान्पाप्य गुहः कुमारो पमुदरे यथा क्षाराम्धिवीचिसहरृतांस्तततल्यान्वा चन्द्रसंवन्धिनो रद्मीन्पप्य जलपिमदमाप्रो- पि तद्रत्‌ ४६ |

द्ररोखरः शिवः खमुतममन्दं बुद्धिमन्तं स्कन्दमवददुक्तवान्‌ चन्द्रशेखरं विशे-

नटि दन्ताश्च तैशन्दरस्योतत्ाभिरानन्दिनो वृन्दारका दैवा एव चकोरका यस्य दन्लक्षणानां चन्द्राणामातपैरिति वा पाठान्तरे तु क्रियाविसषणम्‌ ४७ [ अमन्दं स्ट यथा मवति तथा] ४७

यदुवाच तदुदाहरति जगदृद्धारविषयं श्रेयःसाधनं वचनं हे धम्य शुणु श्रोतुं सावधानो मव कण्डत्रयात्मके कर्मेपासनाज्ञानभेदेन वृन्दत्यात्मके वेदे प्रकपणोदधूषे सति द्विजानामुद्षिः स्यान ४८ [ द्विजेति बाह्मणकषत्रियवैशयानां भोगमोक्ष. सिद्धयोद्धार इयः ] ४८

तेषां द्विजानां रक्षणे सति समस्तं जगतीवं रक्षितं स्यात्‌ वणौभ्रमधमाणां तेः सं॑वतेस्वदधीनत्वतो द्विजाषीन॑त(त तत इदुत्तरान्वयि ४९

¢

१ख.ग. सोम्य।२ष. ग, सोम्य क, ग, 'नत्वतः। त।

‰० श्रीपच्छकरदिगिजयः। [ सगः १]

संप्रति प्रतिजाने स्म जानात्येव भवानपि नेमिनीयनयाम्भोधेः शरत्पवेशरी भव ५३ विशिष्टं कमकाण्डं त्वयुद्धर ब्रह्मणः कृते सुब्रह्मण्य इति ख्यातिं गमिष्यति ततोऽधृना ५४ नेगभौ कुरुमर्यादामवतीयं महीतरे निर्जित्य सोगतान्स्वानान्नायार्थपिरोधिनः ५५ ब्रह्माऽपि ते सहायाध मण्डनो नाम भुष्ठरः | भविष्यति मरैन्द्रोऽपि एधन्वा नाम भूमिपः॥ ५६ तथेति प्रतिजग्राह विधेरपि विधापिनीम्‌ बुधानीकपतिवांणीं ुधाघारामिव प्रभोः ५७॥ ततस्तस्माहिदानीमिदमुद्धायंमिलयमिप्रायवतो मभैतदुत्तान्तातूपं गूढाशयामिज्ञौ वि- स्णशेषौ मम समीपगौ मध्यमं कण्डं देवताकाण्डमुद्धय तौ मथेवानुज्ञातौ मूमावंशतीऽ- वतीयं पकषैणपतञ्नल] मुनी भृत्वा मुदोपास्तियोगकाण्डस्य कतौ कतौरौ स्थितो करणा- थमिति वाऽभिमं ज्ञानकाण्ड त्वदमृद्धरिष्यामीति देवताः प्रति संपतिजाने स्म परतिन्ञा रृतवान्ि भवानपि जानायेव तं तु जैमिनीयन्यायसमुद्रस्य शरसौणेमासीचन्द्रो मव मूता ब्रह्मणः रते ब्राह्मणस्य वेदस्य हिरण्यगमेस्य तपसः परव्रह्मणश्चाथं विश एकभकाण्डस्योद्धरणाद धुना सुब्रह्मण्य इति ख्याति गमिष्यद्वति पानां योजना ५० ५१ ५९ ५३ ५४ || [ ब्रह्मणः कते | ' र्ठ तखतपोवेदे इयोः पपि वेषपति अटत्विग्योग्यमिदोर्विपः ' | हापि मेदिन्युकतेबोह्मणजातस्यथमित्यधः' ] ५४ नेगभीं पेदिकीमान्नायाध॑स्य वेदास्य विरोपिनः ५५ नैगमीमिति निगमौ वाणिजे पयां वाटे वेदे वणिक्पथ एते मेदिन्युकतेर्निगमरन्दितवेदसबन्धिनीमिपिं यावत [ आन्नापेति श्रतिः ल्ली वेद आन्नायञ्लयी पमेस्तु तद्विधिः इत्यमराषदामतपरमापलक्षितद्वितत्रष्यपरतिकृलानि यषः ] ५५ मसुरो ब्राह्मणः ५६ प्रभोः शिवस्य वाणीं वाचं विषेहिरण्यगमेस्यामि विषायिनीं परवृत्तिकंरी बुषानीक- पतिर्दैवधेनापातिगेहस्वथाऽस्त्विति सुधाषारामिव प्रतिजआह ५७ [ बुधेति भमेदयादिवन्नामेकदेशम्रहणन्यायेन बुधा विबृषाः त्रिदशा विबुधाः सुराः" इदयमरात

[सगं १] धनपतिद्धरिकृतटिण्डिभाख्यदीकास्वडितः। २९१

अथेन्द्रो एपतिभृतवा पजा धर्मेण पारयन्‌

दिवं चकार एथिवीं स्वपुरीममरावतीम्‌ ५८॥ सवेज्ञोऽप्यसतां शाघ्रे कृत्निमश्रद्धयाऽन्वितः परतीलमाणः क्रोश्चारिं मेरयामास सोगतान्‌ ९९ ततः तारकारातिरजनिष्ट महीतरे भट्रपादामिधा यस्प भूषा दिक्छुदृशामभूत्‌ ६० स्फुटयन्वेदतात्पयंमभाज्ेमिनिशत्रितम्‌

सह्‌ त्रा शरिवानृरुव्पसितं भाष्यञ्जगत्‌ ६१

तेषामनीकम्‌ अनीकोऽल्वी रणे सैन्येऽपि" इति मेदिन्याः सैन्यं तस्य पविः सेना- नीरियधः ] ५७ |

दिवं खम्‌ ५८ [ अथेति छपतिः सुधन्वामिषो मूपपिरियधः] | ५८

रुतरिमया रचितया श्रद्धया युक्तः| क्रों भोाख्यपवतस्य शधं गुहम्‌ ॥५९॥ [ असतां बैद्धानाम्‌ कौश्वारिम्‌ कुणारः क्रौञ्चदारणः ` इत्यमरात्यगुक्तरीया प्रकटितावतारं स्कन्द्‌ मिल ५: ] ५९

तारकस्य देलयप्रिशेषस्यारातिः श्रुः स्कन्दो महीतठेऽजनिष्ट प्रादुरम्‌ चस्य भह्रपाद्‌ हृत्यमिषा संज्ञा दिक्युदृशां दिगङ्गनानां मृषाऽठेक्रियाऽमूत्‌ ६० [ तारकेति (वाहूकेयस्वारकजित' दत्यमरात्स्कन्द्‌ इत्यथः ] ६०

(,*

भववाररृत्यं दृशेयति स्फुख्यन्निति जैमिनिना सूत्रैः सूचिवं वेदस्य तायं सफुटयन्नमाद्राजत्‌ यथाऽनृरुणाऽरुणेन व्यश्ञितं किंचित्पकारशितं जगत्सम्यग्माप्तय- न्ह युः सूर्या राजते वददित्यथेः ६१ [ जेमिनीति जेमिनिना सूतम्‌ (अथातो पमेजिज्ञासा' इत्यादि द्वादशलक्षण्या पुवैथोमांसया सूचितरमित्यथेः ेदेति। पक्षीन्द्रः फर्णीन्द्रम्तत्यादौ फणीन््रपदस्य वच्छिरोवयवीमूतम | विरषेतरयावततच्छदी- रावयवविशेषशक्तिवदरेदपदस्यापि प्रकते वेदान्तास्योत्तरकाण्डेतरपूवेकाण्ड एव शक्तः अन्यथ)पनिषत्काण्डस्यापि तेनेव व्याख्यादत्वापत्तेः स्पटयेस्तदीयशाबरमाष्योपारे वाग्किदरयद्रारा परकाशयन्सन्निति यावत ] ६१

क. ख, "पादोऽभि।

०३ श्रीमच्छंकरदिगिजयः। [ मगः १]

राज्ञः सुधन्वनः प्राप नगरीं जयन्दिशः॥

पत्युदरम्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत्‌ ६२॥ सोऽभमिनन्धाऽऽश्चिषा भृपमासीनः काश्चनास्तने

तां समां शोभयामास युरभिदयुवनीमिव ६३ सभाप्ोपप्रिदपिन्रितकोकिखकजितम्‌

श्रुत्वा जगाद तद्याजाद्राजानं पण्डिताग्रणीः ६४ मरिनेश्चेन सस्ते नीचैः काककुशेः पिक शरुतिदषकनिहदेः शघनीयस्तदा भवेः ६५॥

मटपादः प्र्युद्रम्य प्रत्युत्थान।भिगमने विषाय | “उर्व प्राणा ह्ुक्तामन्ति युनः स्थविर आगते | प्रसयुत्यानामिवादाम्यां पुनस्तान्पातिष्ते' इति शाख्रमनुपरनिति मावः ६२ [ प्रयुद्रम्पेति सावेभौमसपदुन्मादम- वेऽपीन्द्रावतारत्वात्स लेशतोऽपि नैवाऽऽसेषि सू।चतम्‌ ]॥ ९२॥ सुरभिः सुगन्धो वसन्तो वा दुघरन। स्रगेवनाम्‌ ६३ समायाः सम॑ विटपिनं वृक्षं श्रितस्य कोकिकस्य कृजिते प्रधुरमाषितं श्रवा तद्या- जात्तनमिषेण राजानं प्रति पण्डिताग्रणीमेदपादो जगाद बभाषे ६४ यदुक्तवास्तदुदाहरवि है पिक हे कोकिल मछिनैरनीचिः श्ुपेः कणस्य दृषकः पोडाकयी निहोदः शब्दो येषां प: काककृैस्ते वव सङ्गो स्याचचत्तदा +घनीयः सुयो भवेः एतद्यामेन मलिनैः काकतृन्दसदरौनौसितवदद्षक रसते सदर। स्य्तदा यघनीयो मेरेति राजानं परतयुक्तवानियः गूढः क्तरटंकारः “गृढो क्तरन्योदेश्यं चे्यद्न्यं प्रति कथ्यते! इत्यकतेः ६५ [ महिमैः "मलिनं दूपिते कषणे" इति मेदिन्याः कृष्णवर्णः | पे नास्तिकत्वाटूषितैरिलथैः [ नीचैरिति विहुक्षकत्वादतिनिन्यैरियपः | पके ˆअमन्नेव मवति | असद्भघ्ेति वेद चेत" इते श्रुतेः शृन्यात्मादिवारित्वाद- तितुच्छैशेते यावत्‌ [ श्रुतीति | भ्रोत्रसगुदरेनकशब्दैः पे वेदखण्डकवाक५- रित्यथः एताः काकेति पक्षे सखनातिपोषकत्वात्काकानामिव कलं वृन्द येषां ते तथा वंदधैः सहेति यावन्‌ ] ६५

कक

[क 1 सीं

ग, कल्प्यते

[सगे १] धनपतिररिकृतटिण्डिमाख्यटीकासवरितः। २३

षडभिन्ञा निशम्पेमां वाच तात्पयगभिताम्‌ नितरां चरणस्प्रष्टा शजंगा इव चुक्कधुः ६६ छित्वा युक्तिकुटारेण बुद्धसिद्धान्तशाखिनम्‌

तद्भन्पे्रनेशवीर्णैः क्रोधज्यारामवर्धयत्‌ ६७ सा समा वदनेस्तेषां रोषपा्टकान्तिभिः॥

वभो बाखातपाताभ्रैः सरसीव सरोरुहैः ६८ उपन्यस्पल्मु साक्षेपं खण्डयस्मु परस्परम्‌

तेषद तिष्ठनिर्घोषो भिन्दनिव रसातरम्‌ ६९ अधः पेतुबुधेन्द्रेण क्षताः पक्षेषु तत्षणम्‌ व्युटकरकैशतकैण तथागतधराधराः ७०

षडमिज्ञा बौद्धा निरम्य श्रत्वा ६६ [ अत्र भुजगोपमया तषां द्विनिदत्वादि ध्वन्यते ] ६१६

बुद्धसिद्धान्त एव शाखी वृक्षस्तं मटपादो युक्तिकुठारेण च्छित्वा तेषां बद्धानां अन्थेरेवेभनैश्वरेरूपचितेः कोधज्वालामवधेयत्‌ ६७ [ छचति चीर्णैः सेषा- दितेः सिद्धान्तो हि मतिपा्तया स्गन्यवच्छेदेन तिष्ठतीति तस्मिन्नेव खण्डिते वृक्ष छिन्ने तदवयवानामिव निष्प्रयोजनप्वेनेन्वनत्वमुचितमेवेति मः ] ६७ ||

सा समा तेषां बुद्धानां वदनैयखे रेषेण केन पाटला श्वेतरक्ता का न्तर्यषा तैबे- भो चकारो बाढतपेनाऽऽतररीषद्रक्तैः सरोरुरैः कमलैः सरयात्र ६८

तषु मद्रपादािषु साक्षपं यथा स्यात्तथा प्रतिपादनं कृवेत्सु तथा परस्परं खण्डनं कुवेत्सु सत्मु रसातलं व्रिदारयन्निव निर्घाषो नाद्‌ उदतिष्टत्‌ ६९ | [ उपन्यस्य- त्सति (उपन्यासस्तु वाङ्मुखम्‌ इति

(अवगोक्षेपनिवादपरीवादापवादवत्‌। इति चामरः |॥ ६९

यथा देवानामिन्द्रेण पक्षेषु पृरथुलेन ककंरेन वत्रेण क्षता षराषराः पेता अधो निपेतुस्तथा देवे्द्रस्थानीयन बुधानां पण्डितानामिन्द्रेण भटपादेन तथागताः गुगताः “पमेराजस्तथागतः' दृत्यमरः। एव पराषरास्ततक्षणं तस्िन्नेव क्षण व्युढो विन्यस्त प्रथलो वा चासौ ककेशो चदश्व चासी तकंश्च वेन पक्षेषु क्षताः खण्डिता अषः पतुनिकष्टतां पाप्ता इत्यथैः || ७० | [ बुधेति "बुधो बुद्धज्ञपडितः' इति मेदिन्याः पण्डितश्रष्टन मदपादैनेदयथेः पके मेरुः सृमेरुरियादिवदुपसगेनिगेमेऽपि तदमिषायक- त्वदशेनाद्िवुषेनद्रेण वत्रिणेति यावत्‌ पकेषु |

“पक्षो मासाषैके गेहपाश्चसाध्यविशेषयोः' |

२४ श्रीमच्छकरदिगििजयः। [ गैः १]

सवेज्ञपदं विज्ञोऽसहमान इव द्विषाम्‌

चकार चिनविन्पस्तानेतान्मोनविभषितान्‌ ७१ ततः प्रक्षीणदर्पेषु बौद्धेषु पसुधाधिपम्‌ | वोधयन्बहुधा पेदपर्चांसि प्रशशस सः ७२ बभाषेऽथ धराधीशो विचायत्तौ जयाजयो

यः पतित्वा गिरेः शृङ्खादव्ययस्तन्मतं धुवम्‌ ७३ तदाकण्यं मुखान्यन्ये परस्परमरोकयन्‌ द्विजायस्तु स्मरन्वेदानाररोह गिरेः शिरः ७४ यदि वेदाः प्रमाणं स्युभृयात्काचिन मे क्षतिः

इति पोषयता तस्मात्यपाति सुमहात्मना ७५॥

कष, 9

इति मेदिन्याः शून्यादरितत्तत्साध्यारशेषावच्छेदेने्यथेः। पृक्ष क्षताः खण्डिताः सन्तः व्युढेति। इदं तु विशेषणमेव बुधेन्द्रस्येति यथाश्रुतग्रहाः वयं तु बुषेल्यादिविशेष्यप- देनैवारोकिकपाण्डियलक्षणस्य तद्यस्य पिद्धौ कहैयथ्यात्तथागतानां षराधरामेदारि- ङपके तत्करणमेवेति वदामः | विरषेणोढाः प्रमाणान्तरानु्रहानपेक्षतवेनैव खरता; ककरा हव परमकटोरत्वात्माषाणा इव तकीः श्रुतिविरुद्धत्वादृरूहा येन नास्तिक्येन तत्तथा तेन निमित्तनेययेः ] | ७० |

विशेषेण स्वं जानातीति विज्ञः सवेज्ञो मदणदो द्विषां शत्नृगां सुगतानां सवे- ज्ञपद्मसहमान इवेयन्वयः|॥ ७१ [ इवेति] चित्रविन्यस्तानिवेदयुत्तर्ाप्यनुरष्य योज्यम्‌ ] ७१॥

भट्टपादः ७२

भथ बौद्धानां पराजयानन्तरं बभाष उवाच वि्यायत्तौ वि्याीनौ जयपराजयौ ताद कस्य मतं धरुवं कस्याधरवपिति निणैयः कथं स्यादिति चेत्तत्राऽऽह यः परवै- तस्य बह्मततित्वा षिनाशरहितः स्यात्तस्य मतं धरुवमन्यस्याधरुवमित्यथः | ७३

तद्कण्यं राज्ञोक्तं श्रुवाऽन्ये सौगताः परस्परं मुखान्यलोकयन्नत्यन्वयः | द्विजा- यो द्विजोत्तमोमहपादस्तु स्वरक्षा५ वेदान्समरन्पवैतस्यं शृङ्गमारुरोह ७४

हत्येवं घोषयता शब्दं कृता न्यपाति गिरेः सद्धान्निपतिवम्‌ ७५ [नन्वेवं

भृगुपावे तस्य धैय कथं समभूदित्याशङ्ायां तं विरिनष्टे स्विति वेद्पामाण्यनि- श्चयेऽतिव्रिततमदिनेत्यथंः ] | ७५

१, "व; + द्विजो

सगं १} धनपतिद्रिकत्िण्डिमाख्यदीक्राषंवरितः। २९

किम दोहिन्रदत्तेऽपि पुण्ये विरुयमास्थिते ययातिश्चयवते स्वर्गाहपुनरित्यविरे जनाः ७६ अपि रोकगुरुः शेखान्तृरुपिण्ड इवापतत्‌ श्रतिरात्महरण्यानां व्यसनं नोच्छिनत्ति किम्‌ ७५७ शरुत्वा तदद्ुतं कमं द्विजा दिग्भ्यः समाययुः घनधोपमिवाऽऽकण्यं निकुञ्जभ्यः शिखावराः ७८ दष्टा तमेक्षतं राजा श्रद्धा श्वुतिषु संदधे

निनिन्द बहुधाऽऽत्मानं खरुसंसगेद्‌ पितम्‌ ७९ सोगतास्त्व्ुवनेदं प्रमाणं मतनिणंये

मणिमन्रोषधेरेवं देहरक्षा भवेदिति ८० दरविधेरन्यथा नीते परत्यक्षेऽरथेऽपि पाथिवः॥ शचकुटीभीकरयुखः संधामुग्रतरां व्यधात्‌ ८१

क@> _

किमु वितर्के | दौहित्रैरषटकादिमिरत्ते ययातिधमेस्य च्यवनस्य सबन्धनिपित्तेन तत्तादात्म्यसमावनस्य सचखादुत्पक्षा | (सेभावना स्यादुत्ेक्षा वस्तुहेतुफ लात्मना! इत्युक्तेः ७६ [ जनाः श्रीमदपादप्रतिज्ञारिव्यकरणदशेन५ तत्कालं रङिताः ] ७६ श्रतिरात्मा खयमेव शरण्यं यषां तेषं न्यसनं दुःखं कि नाच्छिनच्यपरि त्‌च्छन- त्येव ७७ [ तूलपिण्ड हव कापसगोलक इवाक्षत एवापतदित्यन्वयः | [ ग्यपनम-- “ग्यसनं त्वमे सक्त पानःमृगयादिषु दैवानिष्टफले पापे विपत्तौ निष्फलोद्यम' | हति मेदिन्या अमं विपत्तिजातं वति यावत्‌ | ७७ घनघोषं मेषगर्जितं निकृश्चेभ्यो कतादि पिहितादरेभ्यः शिखावखा मयुर: ॥७८॥ खलानां दुजनानां सौगतानां संसगेण संब्न्पेन दृ षित्‌ ७९ [ खरुति बोदधसंबन्धसंजावबाषमियधैः ] ७९ [ सोगतास्तिति। इदं पवेतशङ्गान्निपतनं मतनिणेये विषये नैव परमा- णमित्यन्ुवन्निति योजना [ इतिशब्दो हैत्वथः | दुर्विषः खकः परत्यक्षेऽयऽप्यन्यया नीते साति राजा भूकुव्या भाकर्‌ भयकर्‌ मखं यस्य प्रतिन्ञामग्रतरां व्यधाद्विदितवान्‌ <१५॥ [ दुर्विधेरिति।

ग, जिना;। क, मङृतं। गर मक्षषय

2६ श्रीमस्छकरदिग्बिजयः। [ स्गेः १]

एच्छामि भवतः िचिट्रक्ु प्रमवन्तिये॥ यश्रोपरषु शवोस्तान्धातयिष्याम्पसंशायम्‌ ८२ इति संश्चुत्य मोत्रेशो घटमाशी विषान्वितम्‌ भानीयात्र फिमस्तीति पप्रच्छ द्विनसोगतान्‌ ८३ वक्ष्यामहे वयं भप श्वः परभातेऽस्य निर्णयम्‌ इति पसाव राजानं जग्युभूषुरसोगताः ८४ पद्मा इव तपस्तेपुः कण्ठद्रयसपाथसि

शयुम्णिं परति मृदेषाः सोऽपि भादुरभृत्ततः ८५ सेदिरय ववनीरयाशमाऽदित्येन्तर्दिते द्विनाः आजगमुरपि निश्चित्य सोगताः कट्रास्थितम्‌ ८३

विषा गजाब्रे ऋद्धौ प्रकारे रचने विष ' | इति "संघा स्थितिप्रतिज्ञयोः' इति मेदिनी ] <

तामेवाऽऽह पृच्छामीति दाभ्यम्‌ यत्रोपरेषु यत्राकरेषु पाषणेषु <२॥ [ यन्नेति गुकिकाधनुराख्ययन्नविशेषनिमृक्तपाषाणावच्छेदेनेयथः ] ८२

हत्येषं सेश्रुत्य प्रतिज्ञां विधाय गोत्रा प्व "गोत्रा कुः पृथिवी!ईयमरः तस्या ह्यो राजाऽऽशीविषः सर्पो द्विजाश्च सौगताश्च वान्‌ ८३

<४े [ भसुस बराह्मणाः ] <४

“वा पसि पञ्मं ननम्‌ इृत्यमयतपश्ना हवि पुंलिद्गपयोगः क्टप्रमाणे परापत जके “प्रमाणे यसच्‌" इति दयप्तच्यल्ययः दयुम सूर्यं प्रति मृदेव ब्रह्मणाः भानुः ॥८५॥ [ चर्मणि प्रति सू्मुदिश्येति यावत्‌ यद्यपि "विपाणां दैवतं शंभुः! इति प्राचीनशंकरविजयें मनूकैः शिव एव ब्राह्मणैः शर्ण।कर्णीयस्तथाऽपि ए्थ्न्या- च्टमूरतस्वस्य ब्राह्मणसवेसखवीमूतगायत्रीमन्रे सवितुमूितवेनैवोपास्यत्वपरति युक्तमेव सदाराषनापेयाभिसिः ] <५

घटे हेषृशायी विष्णुरस्ती।ति कथमीयां्ं संरिश्योपरि श्य सोगत्ता अपि परस्थितं वस्तु निश्वित्याऽऽजग्मुः <६ | [ सौमता अपि तन्निश्चय

अतिप्निततरेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु जिनसिद्धान्तस्थि्तिरिव विोकिता कं मोहयति |

इति गोवषेनाचायेवचनात्ाराध्यमन्रशाच्रमसिद्धदसमहावियान्तगंततार।रूयदेवत। वि्ेषप्रसादेन नियित्यथः ] | <६॥

[ सगे १] धनपतिद्धरिकृतटिण्डिमारूपदीकासंबखितः | २७

ततस्ते सोगताः वै भुजंगोऽस्तीत्यवादिषुः भोगीशभोमशचयनो भगवानिति भूहराः॥ ८७ श्ुतभषुरवाक्ष्यस्य वदनं पएरथिवीपतेः कासारशोषणम्छानसारसभियमाददे ८८ अथ प्रोवाच दिष्या वाक्सन्रजमशरीरिणी तुदन्ती संशयं तस्य सर्वेषामपि शृण्वताम्‌ ८९ सत्यमेव महाराज्ञ ब्राह्मणा यद्धभाषिरे

मा कृथाः संशयं तत्र भव सत्यप्रतिश्रवः ९० श्रत्वाऽशरीरिणीं वाणी ददक्चं दषुधाधिपः॥

मपि मधुद्विषः कुम्भे युधामिव एराधिपः ९९ निरस्तालिरषदेहो विन्पस्तेतरदश्चैनात्‌ व्यधादाह्वां वतो राज्ञा वधाय श्रुतिविद्धिषाम्‌ ९२॥

भुजंगः सपः भगरादिषुः कथितवन्तः मोगीशस्य शेषस्य मोगे शारीरं शयमं यस्य विष्णुरित्यथेः ८७ |

रुवं मूषुराणां दाक्थं लेन घटे गिहितादन्यस्याेस्य परविपादकं येन वस्य मूपदे- मखं कासारस्वहगः।

“पञ्चकरस्वडागोऽल्ली कासारः सरसी सरः" हदयमरः तस्य शोषणेन भ्ठानस्य सारसस्य कमर्स्य त्रियमादरे <<

अधानन्तरमशरीरिणी दिम्या वाणी वस्य राज्ञः शृण्वतां सवेषां संशयं नाश- यन्ती राजानं प्रोवाच ८९ [ वतः शंकर एवाष्टमर्विरपि शब्दगुणकाकाशम्‌- स्येवच्छेदेनैव राजानं सान्खयामापेत्याई अथेति ] <९॥.

हे महाराज ब्राह्मणा यदुक्तवन्वस्तत्सत्यमेव ततर वदुक्त संशयं मा कुरु सलयपर- विश्रवः सत्यप्रतिज्ञो भव || ९० |

मपुद्विषो विष्णोः सुरापिप इन्द्रः॥ ९१

विन्यस्वादरटे स्थापिवादाज्ीविषादिवरस्य मधुदधिषो दों वस्माद्धेतोर्गिरस्वा भष- गवा खिलाः तदेहा यस्य स्‌ः ९२॥

न्न, ग. नुदन्ती

2८ श्रीमर्छकरदिगििजपः। [ स्थे १]

सेतोरा तुषाराद्रेबोदरानाब्द्धवारुकप्‌ हन्ति पः सर हन्तव्यो श्स्यानित्यन्वशानरुपः ९३ इष्टोऽपि दृषटदोषश्वद्रध्य एव महात्मनाम्‌ जननीभपि कि साप्तान्नावधीद्गुनन्दनः॥ ९४ स्कन्दानुप्तारिराजेन जेना धमद्विषो हताः योमीन्द्रेणेव योगघ्रा विघ्रास्तच्वावरुम्बिना ९५ हतेषु तेषु दृष्टेषु परितस्तार कोविदः

तवम तमिसेषु नष्टेष्विव रविभहः ९६ कुमारिख्ग्रगेनदरेण हतेषु जिनहस्तिषु निष्पत्यहमवर्धंन्त श्रुतिशाखाः समन्ततः ९७

-.~----~~ *~----~“

सेतो रामसेतुपयेन्तं तथा हिमा्यपयन्तं वृद्धं वारकं चामिन्याप्य यौ मदृत्यः स्षोगतान्न हन्ति मया हन्तम्य इति मृत्यानन्वशादाज्ञघ्वान्‌ ९३

ननु खगुरुत्वेन खीकतत्वादिष्टानां वधाय किमिदयेवमाज्ञां कृतवानियत आहं | इष्टोऽपीति पित्रा नियुक्तो मगुनन्दनः परञ्चरामः साक्षाजलननीमपि किं नावधीदपि तु हतवानेव अत्र पूर्वाक्तवोद्धवधाज्ञारूपस्य विषस्य समथनाय सामान्यगुपन्यस्य विरेषान्वरोपन्यासाद्विकखरालंकारः |

'यदिमिनविशेषसामान्यवरिरोषाः विकलखरः' इत्युक्तः ९४

महपादानुसारिराजेन सुधन्वना पमद्विषो बौद्धा विनाशिताः तचावलम्बिना योगीन्द्रेण योगनाश्का विघ्रा म्याविस्थानसंशयप्रमादारस्याविरतिभ्रान्तिदशेनाछब्ध- भूपरिकृत्वानवस्थितत्वादयोऽन्तराया योगशाश्नोक्ता इवेयधैः ९५ [ तच्चेति अदैवात्मानुसंधानाभ्रयिणेति यावत ] ९५

तेषु दषटेष बद्धेषु हतेषु कोविदः पण्डितो भदपादः श्रौतमा्मै परिवस्तार सवैतः प्रसारितवान्‌ | यथा तमिसतेष्वन्धकारेषु॒नष्टेषु सय। महस्तेजो विस्तारयति तद्वत्‌ ९६ [ परितस्तार वेदाध्ययनामिहोवाचनुष्टानारिरूपेण विस्वारयामासेति सबन्धः ] ९६

कुमारिलो भट्रपाद्‌ एव मृगेन्द्रः सिहस्तेन निष्प्रयहं निविघ्रम्‌ ९७ [ कुमा- रिरि कुमारः "कुमारः कौश्चदारणः' हृयमरात्कन्द्ः सोऽस्यास्तीति कुमारी स्कन्द- परिता श्रीरोकरस्तं लायात्ममिवृत्वेनाऽऽदत्त इति तथा रिवाज्ञापरिपालकः साक्षा त्स्कन्द एव मदपादालमनाऽवतीणेः एव मृगेन्दः सिहस्तेनेयथेः ] ९७

१क, "मिङान।

[ ष्णं २] धनपतिष्ररिङतहिष्डिभाख्याटीकाक्तवलितः। १९ भ्रागित्थं ऽवरनमुवा पवतितेऽस्मिन्कर्ाष्वन्याखिरुषिदा दुमारिरेन उद्धतुं भुवनमिदं भवान्धिमम्रं कारुण्याम्बनिधिरिपेष चन्द्रघृडः ९८

इति श्रीमाध्वीये तदुपोद्धातकथापरः सेपशंकरजये सर्गोऽयं प्रथमोऽभवत्‌ १॥

अथ द्वितीयः सगः |

ततो महेशः किरु केररेषु श्रीमदरषाद्रो करूणासमुद्रः; पणानदीपुण्तटे स्वयंभूरिद्कात्मनाऽनद्गधगाविरासीत्‌

उपोद्धावरूपां स्कन्दाववारकथामपसंहरड्शिवावतारकथां अरन्यप्रतिपाच्यामपक्षिपति। भागित्थमिति ज्वलनादनलाद्भवत) ति ज्वलनमृस्तेन सवैज्ञेन मदपादेन पृषेमनेन घर- करेणासिमन्कमेमागे प्रवर्तिते सति ततः सेसारसागरे निमग्नं भुवनम तशाल्लण्येनोदप कारुण्यजलबिश्वन्द्रशेखरो महादेव इयेषेच्छति | प्रहषेणी वृत्तं | न्नर गल्निदशयतिः प्रहपैणीयम्‌" हति रक्षणात्‌ ९८

इवि श्रीमत्परमहंसपरिब्राजकाचयेवालगोपालतीभश्रौपादशिष्यदततवंशावतंसराम- कुपारसूनुषनपतिमूरिरते श्रीमच्छकराचायेविजयडिण्डिमे प्रथमः सगेः | अथ द्विषीयस्गेस्य दीका पारंमः। शंकरावतारं विस्तरेण वणेयितुं पीठिकां रचयति तत इति तवः कभमगेपरवृस्य- नन्तरं करुणासयुदरोऽनङ्गं कामं दहतयनङ्षङ्महंशः केररेषु ेशविशेषेषु श्रीमदुषसं- ज्ञके गिरौ पृणौनदीपुण्यतटे ज्योति छङ्ासनाऽऽविरासी्यादुरमत्‌ उपजातिश्छ- न्दः १॥ [ श्रीमदिति श्रीरत्र निरुक्तनचयाः संनिधानादिना विलक्षणश्ञेभेव ] [ लिङ्गरूपेणाऽऽविभेतिष्यतो भगवतः पाधिवरूपत्वेन तददंस्य तद॑यवाहनीभूववृष्‌- स्यापि तथात्वमेवपक्षितमिति वृषपदेन यो्यते तथाच "वृषो धमे बढीवदै" इवि मे दिन्याः छषेण षमशिखर एव पररिवाविभौवो भवतीति भावः ] [ अनङ्गेति | भनङ्गं कामम्‌ | पक्षे विद्यतेऽङ्कं प्रमाणगम्यं शरीरं यस्य मृलाज्ञानस्य तत्तथा | तदुक्तं वार्तेके | विद्याया अविद्या इदमेव तु ठक्षणम्‌ यत्पमाणास्हिष्ुत्वमसाधारणमिष्यते' इवि वं तचवदृहवीति तधा] १॥

क्र, तपटः शभः

३० श्रीमच्छकरहिगिजयः | [ षग २]

तेशोदितः कश्चन राजशेखरः स्वप्रे युहैरटतदीपरैभवः

प्रासादमेकं परिकरप्य परभ प्रावतंयत्तस्य सम्ेणं विभोः २॥ तस्येश्वरस्य प्रणतार्तिहर प्रसादतः प्राप्निरीतिभवः॥

फथित्तद भ्यारागतोग्रहारः कारस्वमिख्योऽस्ति पहान्मनाज्ञः कश्चिद्विपश्चिदिह निश्वरुधीरषिरेने वि्याधिराज इति विश्चतनामपेयः रुद्रो ृषाप्रिनिख्योऽवतरीतुकामो यत्पुत्नमात्मपितरं समरोचयत्सः॥४॥ पुत्रोऽभवत्तस्प पुरात्तपुण्येः एु्रह्मतेजाः शिवगुवंभिख्यः

ज्ञाने शिबो यो वचने गुरुस्तस्यान्वर्थनामाकृत रब्धव्णैः

तेन ॒लिङ्कात्मनाऽऽविभ्रैतेन महेशेन पेरवः कश्चन राजशेखरास्यो महीप्ः पुनः

|, पुनः स्वप्रे दृष्टस्तदीयो वैमवो येन एकं प्रापादं देवालयं प़किल्प्य ठस्य विभोः संपूजनं प्रवितवान्‌ €स्यादिन्द्रवंशा तवजेरपयुतै' २॥ [ तश्चोदित इति भन्तयाोप्रिवया वच्मेरित इत्यथः ] २॥ तस्य॒ प्रणवार्बिहवुरीशस्य प्रसादात्माप्तो निरीतिमाबोऽयय॑प्‌ | देदयस्तु 'भविवृष्टिरनवृ्िूषिकाः शलभाः शुकाः अलयाम॒न्नाश्च राजानः षडेता हेतयः स्म॒ताः' ह्युक्ताः षडवाधा ज्ञेयाः एवंविषस्वस्य प्रासादस्य समोपगतः कशित्काश- रिषज्ञोऽतिरम्बोऽग्रहारो बराह्मणपधानो अ्रमोऽस्ति॥ ३॥ इहास्मिन्नग्रहारे विधापिराज इति विश्रुदनामेषयो निश्चलमतिः कश्चि्षण्डिरौ विरेजे वृषद्विनिकयोऽवरीतुकमोऽवतरणेच्छुयस्य पूत्रमात्मपितरं समरो- चयतप विरेज इति वाऽन्वयः “उक्तं वसन्वविककं तभजा जगौ गः { निश्चरति एतेन तत्र योगाम्यासतपरिपकोऽपि व्यज्यते ] ४॥

तस्य विधाधिराजस्य पुरा पुवैमनेकजन्मस्वाततर्यितेः पुण्यैः सृष्ट ब्रह्मतेजो यस्व शिवगुरुपंज्ञः पुत्रोऽभवत्‌ यो ज्ञाने शिवो वचने गुरुबहस्पतिस्तस्य पत्रस्य छब्धवर्णो विचक्षणो विधाधिराजोऽन्वयेनामाथोनुङ्पं नामाङूव संज्ञां कृतवान्‌ “धीमानस्‌(र: कदी कुष्टिरग्बवणों विचक्षणः “हत्यमरः ‹स्यादिनद्रवघ्रा यदिवो जगो गः ५॥

# स्॑पुस्शङ्ेभ्वेवमेवोपरभ्यते पुंस्त्वं तु रिङ्गस्य ठोकाश्रवलात्कथववद्धोध्यम्‌

(त नानया

क, तम्नोदि। २ग., ठेन।

[ सगं २] धनपतिद्ररिकृतटिष्डिमाखूपटीकासंवठिः। ३६

ब्रह्मचारी गृरुगेहवासी तत्कायंकारी विदिताश्रभाजी

सायं पातं हुताशसेवी ब्रतेन बेदं निजमध्यगीष्ट कियाचनुष्टानफलोऽथबोधः नोपजायेत विना विचारम्‌ अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः

एवं शिवगुरोनैन्मोक्त्वा वच्रितमाह शिवगृस्वर्नचारी गुरुगेहवासील- स्तस्य गुरोः कायकारी विहिवं मिक्षया कम्पं गुरवे निवेदितमन्नं भोक्तुं शीलमस्वा- स्तीति तथा हुताशं हुवमजं व्व सेवितुं शीलमस्यास्तीति तथा वरतेन बह्मचये- नियमेन स्वीयं वेदमध्यगीष्टापीतवान्‌ [ निजं वेदं तैत्तिरीयज्ञाखाह्वं मुख्यं यसुवेदम्‌ पदाहुश्वरणव्युहकाराः

“मन्रतराह्मणयर्वेद ल्लिगुणं यत्र पञ्यवं | यजुर्वेदः विज्ञेयो हन्ये शाखान्वराः स्मृताः!

हति अचापि तदेशे तजरातीयद्रविढेषु तैततिरीयकशाखाया एव पाचुर्योपरभ्पेः। भरक्सामकशाखिनां तु काचित्कत्वात्‌ श्रीद्वाष्यकारचरणेः “अथातो ब्रह्मजिज्ञासा! हति शारीरकाश्योत्तरमीपां पारम्मसन्े तद्विनज्ञासख ' इति तद्राक्यस्यैव समुदाहृवत्वाच नच सिज्ञासापद्घरिवसूत्रसाधम्यां्तदुदाहरणमिति वाच्यम्‌ भरमा त्वेव विजिज्ञासितम्यः' इवि च्छान्दोग्यव कयस्य तथात्वेन तदेव कृतो नोदाष्टतमिवि परनावकाश्ञात्‌ | नापि वन्न लिङ्कसाम्याभाव इति सांप्रतम्‌ तनवाष्टमाध्याये अय यदिदमप्मन््रहमपुरे दहरं पृण्डरके वेम दहरोऽसमिन्नन्तराकाशस्त पिमन्यद्न्तस्तदन्वे-

ष्टव्यं तद्राव विजिज्ञासितम्यम्‌' इदयतस्यापि समानलिङ्गत्वात्‌ तस्माच्छिविगुरोसै-

त्तिरीयारूयमुर्ययजुःशाखेवेवि दिक्‌ ]

यतः रियानुषठानं फलं यस्य सोऽथबोधो विचारं विन] नैव जायते भतो वेदानधीत्य तदनन्तरं तद्विचारं चकार वेदाथेविचारात्मकं पूवेणर्मासाशाल्लपधी- तवान्‌ नन्वधीतस्वा्वाध्यायस्तद्‌ स्वयमेव कृतो नावबुद्धवानिति चेत्त्राऽऽह हि यस्मादेदो दुबोषतरो विचारं विनाऽविशयेन दुषो यथाभेबोषो यस्य सः। “उपे- नद्रवग्रा जतनास्ततो गौ' ॥७॥ [क्रियेति आदिना 'उदच्न्तमस्तं यन्तमादित्यमाभि- ध्यायन्कुमैनत्राह्मणो विद्वान्सकलं मद्रमहनुते' अमावादित्यो ब्रह दति ' ब्रह्मेव सन्ब- ्याप्येति यप्र वेद" इति तैत्तिरीयारण्यकश्रुतिचोदितं ध्यानमेव प्राहम्‌ पस्येवानुष्यतात्‌ ज्ञानस्य तु व्तुतन्रतवेनातथाताच्च तदुक्तं वार्तिके |

धवस्तुतश्रो भवेदरोषः कतैतश्नमुपासनम्र' इति |

श्रीपच्छकरदिगििजवः | [ सगं २]

वेदेष्वधीतेषु विचारितेऽथं शिष्यानुरागी गुराह तं स्म

अपाठि मत्तः सषटद्भवेदो व्पचारि काखो बहुरत्यगात्ते भक्तोऽपि गेहं ब्रज संप्रति त्वे जनोऽपि ते दशंनरारुषः स्यात्‌ गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विरम्बयस्व ९॥ ` विधातुमिष्टं यदिहापराह्नं षिजानता तत्पुरुषेण पूवम्‌

विधेयमेव यदिह श्व इषं कतु तदचेति विनिश्ितोऽथैः १० कारोप्बीजादिह याह स्णात्सस्यं ताहगिपरीतकारत्‌

तथा विवाहादि कृतं स्वकारे फएाय कल्पेत वेद्धा स्पात्‌ ११॥

वेदेष्वेषीतेषु सत्मु तदथं विचारिते सति शिष्यानुराग्याचायेस्तं हिवगुरुमा स्म पोक्तवान्‌ | षङ्गः रिक्षाकल्पव्याकरणच्छन्दोन्योतिर्निरुक्तसन्ञरङ्गः सहितः सवां वेदो मत्तस्त्वया पठितो विचारितश्च कासते तव बहुरतिक्रान्तः। उपजातिच्छन्दः॥८॥ [ व्यचारि परवोत्तरमारमासाभ्यां कापिरपातञ्जलसाख्यदयकाणादाक्षचरणन्यायदया- नुगुणिताभ्यां विचारित इत्यथः ] <

यद्यपि तं भक्तस्तथाऽपि संपतीदानीं गेहं व्रज संबन्षिजिनोऽपि ते तव दशेन- लालसः स्यात्तस्मात्कद्‌। विद्व्वा स्वजनपरमोदं विधह शिष्यस्य पु्रतुल्यत्वात्सबोषनं हे वात मा विकम्बयस्व विम्बं मा कृरु |

आख्यानकी तौ जगु गमोजे जतावनोजे जगुर गुहश्चेत"

[ कदाचित्स्वेत्यायेकं पदम्‌ | तथाच कदाचित्कर्िमश्चिदरयवहारप्रसद्धे यः स्वजनः सेबनिषजनवतमेमशीरोऽन्यत्र तृदासीनस्तस्य यः प्रमोदस्तमपि विधेहोति संबन्धः एवं माघरादिवास्तविकखजनपमोद विधानं कैमुयधिद्धमेवेति भावः| अन्यथा कदा- चिद्रमने विवक्षितं चेन्मा तात विम्बयस्वेति वाक्यशेषासांगय स्यात्‌ ] ९॥

विलम्बो केन्य इत्युक्तं तत्र हेतुमाह यत इहास्मि्ठीके यदपराहव विषातु- पिष्टं तदायुरादेः क्षणम्करतां विजानता पुरुषेण पू पृ्ौहन एव विषेयमेवमिह य- शटरोऽनागतेऽद्ि करमिष्ट तदच प्रियमिति विनिश्वितोऽ्सतस्मान्मा विढम्बयसे त्यथः उसेन्द्रव्ा वृत्तम्‌ १०

[ “श्वःकार्यमद्य कतेग्यं पृवोण्डं चाऽऽपराहिकम्‌" श्लयादिनीतिशाल्ञमयादां तदरहगमनलक्षणस्मावतेनलवरा५ प्रथयति विधातु-

मिति ]॥ १०॥

किश्च यथा काट उदवकाल उपात्ते रोपितादीमादिह यादृशं सस्यं जायते

11 , ग्‌ ध्‌, तत

[सगं २] धनपतिद्रिङ़तदिण्डिभाख्यटीकासंबङितः। ३३

जन्मनो गणयतो ननु तान्गताष्दा- न्माता पिता परिणयं तव क्ुंकाभो पित्रोरियं प्रकृतिरेव पुरोपनीतिं यद्धचायतस्तनुभवस्य ततो विवाहम्‌ १२॥ तत्तत्कुखीनपितरः स्एहयन्ति काम तत्तत्कुङीनपुरूषस्य विवाहकम पिण्डप्रदातुपुरुषस्य ससततित्वे पिण्डाविरोपयुपरि स्फटमीक्षमाणाः ९९ अथ।वबोधनफरो हि विचार एष

तापि चित्रबहुकमेषिधानहेतो : अन्राधिकारमधिगच्छति सद्वितीयः

कृत्वा विवाहमिति वेदविदां प्रवादः १४

[कवक गी ~~ -0--जकण

वाश विपरीवकालानैव जायते वथा रिवाहादि खस्य विवाहादेः काठे यौवनाचष- स्थायां कृतं एलाय पुत्रोतपस्यादिकेपाय कल्पेव शक्तं भवेद्यथा तद्ववार क्वं व्यर्थे स्यात्‌ ११ किश्चाऽऽ जन्मनो जन्यपमृति ननु निश्चयेन तव प्रणयं रवा कतुकामो माता पवा तान्गान्संवतसरान्गणयतो गणनं कुरुतः यस्मात्कारणातित्रोरियं पतिः स्वभाव एव पुरा पू वनुमवस्याऽऽत्मजस्योपनीतिमुपनंयनं ततस्तदनन्तरं विवाहं य- दश्चायवः कदा मिप्यतीपि यशचिन्तं कुरुतः इत्यधेः | अत्र सामान्यविशेष्योर क्तत्वादथन्तरन्यासाठंकारः। ८उक्तिरथौन्तरन्याः स्यात्सामान्यविशेषयाः' युक्तेः वसन्ततिलकं वृत्तम्‌ १२ अपिच तत्त्कुलीनपितरसतत्त्कुलीन पुरुषस्य विवाहकमे कामे छहयन्ति १।९१- यकमेगोचरां स्ृहामलयन्तं कुवन्ति यतस्वततत्कुलीनपितरः पिण्डपदातुपुरुषस्य सत्व - दित्वे सलयुपयंगरे पिण्डाविोषं स्कुटं समीक्षमाणाः वसन्तविकं वृत्तम्‌ ६३ केवरमेतावदेवागवु सोमौ चरतां षमेम' हयादिश्रूया सद्वितीयस्य कमेविधा- नेऽपिकारश्रवणाकतद्ेमपि विवाह आवश्यक इत्याह अर्थेति एष विचारोऽथ।वगो-

षनफलोऽैस्यावबोधनं परिज्ञानं फलं यस्य एतस्य विचारस्यायेपरिज्ञानं एलं त- १क. लख, घ, "तोः। तत्रा क. दिफचङ। ख. ग. नयं त।

५५

श्रीवण्ठवरिमिविजवः | [ समैः

सत्यं गुरो नै नियमोऽस्ति गुरोरधीत- वेदो श्री भवति नोन्यपेदं प्रयाति वेराग्यदान््रनति भिश्वुपदं विवेकी

नो चेदही भवति राजपदं तदेतत्‌ १५

शार्थावषोषनं विचिश्राणौं यज्ञानां विधानार्थम्‌ अत्र विचित्रयज्ञविधाने विवाहं कत्वा संहितीयो द्वितीयया परल्या सह वत॑मानोऽभिकारं गच्छति प्राप्नोतीति वेदविदां प्रवादः १४ |

एवमुक्तः शिवगुरुरुवाच सलमिल्यादिना सत्यमित्यधोङ्गीकारे हे गुरो गुरोः सकाशादधापो वेदो येन र्येव मवत्यन्यपदमन्याश्रमं प्रयातीति नियमो नासि ननु ब्रह्मचर्यं समाप्य शी मवद्शादनी मूरतवो परबरनेत। “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन वा आाल्मयाजी यो वेद हदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽमेनाङ्कयुपधीयते विशृद्धसचेस्त तं पश्यति मि- ष्कलं ध्यायमानः (जायमानो तरै ब्राह्मणक्िमिशेणेकणवान्‌! इत्याधाः श्रुतयः

(गहायज्ञश्च यज्ञैश्च बरा्नी्यं क्रियते वनुः" यस्थैतेऽष्टाचत्वारिंशस्संस्काराः |

“ऋणानि व्रीण्यपारृत्य मनो मोक्षे निवेशयेत्‌ ज्ञानमृत्पचते पूषा क्षयात्पापस्य कमेणः "

इत्याथाः स्पृतयश्वाऽऽश्रपदाश्रमान्तरपवेशस्य यज्ञायनुष्ठानाचित्तशद्धो ज्ञा- नपाेश्च छमनियमे' बोषयन्तीति चेत्तत्राऽऽह वैराग्यवानिहामुत्राथेमोगेषु विरक्तो विवेकी नित्यानित्यवस्तुषिवेकवानुपक्षणमेतत्साधनचतुषटयसेपनने इत्यथेः चतुयाश्मं गच्छति यमेः | यदि चेतरथा ब्रह्मच यौदेव प्रत्रजेदरहादात्रवनादा खवा हेते दढ यज्ञङ्पा “न कमेणा प्रजया धनेन त्यागेनैके अमृतत्वमानशुः इत्यादिशत्यनुरोषेन मध्यमाधिकारिण एव क्रमनियमो नतु शृद्धसवस्योत्कययैराग्यवतो गुर्याभिकारिणः जायमान इत्यस्यापि गृहस्थः संपचमान इत्यथैः गृहस्थस्यापि सखज्दध चथमेवणोौ. पाकरणं तदिदमुक्तम्‌ नो चेदिति विवेकादिमान्न मवावि चेत्ता शी मवति तदेव- राजपदं राजमागः १५

१६. "णां बहूनां कर्मणां रि ख. 'ह्यचारी भरलागृ। ख. “गृही भूवा वन भवे ताऽ प्र ज्ञ, “तस्ततस्तु ल. ग, म॑ प्रवो ख, "नशत

[प्रगे२] धनपतिष्ररितरिण्डिमाखूयटीकासंवतितः। 2६

श्रीनेष्ठिकाश्रममरं प्रिश्न्न पाब-

सीवं वसामि तव पश्वेगतश्चिरायुः दण्डाजिनी सविनयो बुध सुह्भवभ्रो

वेदं पठन्पटितविस्पृविहानिमिच्छन्‌ १६॥ द्रग्रहो भवति तावद्य एखाय पावत्कृतो ऽनुभव गोचरतां गतः स्थात्‌ पश्चाच्छनेर्विरसतामुपयाति सोऽयं

कि निहूषे त्वमनुभूतिपदं महातमन्‌ १० यागोऽपि नाकफ़र्दो विधिना कतश- तमापः समग्रफरणं भुवि रेभं ठत्‌ वृष्टश्वादिवनहि एरं पदि कर्मणि स्यादिष्टश्या यथोक्तविरहे फख्दुर्विधतवम्‌ १८

त्वया वाहं रि कवेन्यपिलपेक्षयामाई श्रीनि्ठिकाश्रमं मरणान्वत्रह्मचम परिण्ह चिरायुरहं ठव प्राश्वेगतः सपि स्थितो दण्डाजिने अस्य स्त इति दण्डाजेनी व्रिनयेन- सह वेत इवि सपिनयो हे बुष सवैज्ञ.म्नौ जुहद्धोमं कृवेनेदं पठन्पाितस्य विस्पे- हौनिममावमिच्छन्वसामि वापं करिष्यापि। 'वतेमानसामीप्ये वतेमानवदा' इतिछट्‌॥१६॥

नन्वविसुखकरं दारग्रहं विहाय कथमपिदुःखतं नैधिकाश्रममकुरुष इवि चेत्त- त्राऽऽह | दारप्रह इति अयं दारमरहस्तावत्सुखाय मवति यावत्कतः सन्ननुमव- गोचरतां गवः प्राः स्यात्‌ | अनुमवापिष्यवापरातिपयंन्वमिलेः पश्वादनुमवगोच- रवाप्राप्त्यनन्तरं सोऽयं दार्हो विरसवां वैरस्यमुपयाति प्राप्रोवि हे महातमनन्ष- द्रखमावानुमूतिपद्मनुभवगम्यं कि िहपेऽपलपस्यपकपिवुङषक्यमिलप ¦ १७

नैहिकुखामप्रेऽपि विवाहे रते यागाचनुष्टानेन पारकं वत्सेत्स्पवीति येत्तवाऽऽह पागोऽपीति यागो विधिना यथादिपि रतश्वेत्सगेफठदः नच ठथा कर्तु शक्यत हल्याह्‌ प्ायस्तत्समग्रकरणं भूवि दुकेभम्‌ तद्विना तु एषं नेष म्ये | हि यस्मत्कारीयादियागफलमृतवृशट्यादिवत्कमणि एं यदि स्वादं दैववक्षाधपोक्तविरहे एदु्गतत्यं मपि वाच परल किंकघुखपाप्याशाऽपी त्यथः आदिपदेन चित्राद्वियागफकं पश्वादिकं एदे १८ [ फएरेति | दश विवा प्रकारो यस्य तत्तथा तस्य भावो दुर्विषत्यं एकस्य दुर्वि्त्वमनधेजनकत्वभप्ष- स्णोद्यायंकम्‌ तथाच दैत्तिरीयाः समामनन्वि "यो स्रा देवतामत्नियजवे प्रसि देहाय च्यवते परं पाप्ोवि पापरीयान्मवपरि!दवि ] ५८॥

३६ श्रीमच्छंकरदिगििजयः। [मे]

निःस्वो भवेधदि शृ निरपी नूनं भोदु दातुपपि पः क्षमतेऽणमात्रम्‌ एर्णोऽपि पूरिभमिमन्तुमशक्रवन्यो

मोहेन शं मनुते खटु तत्र तत्र १९॥ पाद्म सल्छु परिपएिरथो अमीषां

साधो एहोपकरणेषु सदा विचारः

एकन संहतवतः स्थितपवेनाश- स्तश्ापयाति पुनरप्यपरेण यागः २०

केवलं सुखामाव एवापिततिदःखगपीलयाश्यवानाह यदि एही निसो नि- धेनो भवेत्ताई नुने निश्चयेन निर्य नरकवान्‌ निरायित्वमेव स्फुटयति योऽ- णुपपि मेक्तं दतुं क्षमते समथो मवति नूनं निरयीति संबन्धः। ननु श्री मत्कुलोतन्नस्य तव नास्ति दुःखमिति चेत्त्राऽऽह पूर्णोऽपीति पुर्णोऽपि पपि पूणेताममिमन्तुमरक्कुवन्यो मोहैनाविवेकेन तस्िस्तसिन्विषये शं सुखं मनु सोऽ- पि नूनं निरयीत्यथेः विषयद्यपततस्तृष्णानिवतेकत्वामावात्सवोनभथबीजमृतत्ष्णानुवि- इचेवसः सुखापाधिदुःखावाप्तिस्खान्निशयेतवमेवेपि भावः तथाचोक्तम्‌

"न॒ जातु कामः कोमानासुपभोगेन शाम्यति

हविषा कुष्णवत्मेव भूय एवामिवेते" इति

‹यान्येतानि दुरन्तानि दुजेराण्युन्नताने

तुष्णावल्याः एानह तानि दुःखानि राषव

यवती यावती जन्तोरिच्छोदोषे यथा यथा|

तावती तावती दुःखर्बाजमुषटः परोहपि' इपि १९

सथो अवः कारणद्धे साषों एृहोपकरणेषुं सदा विचारो मववि यावत्ु सत्स्वमीषां सबन्धिजनानां प्ररिपर्तिः परिपू्णत। स्याद्मीषां एृहस्थानापिति वा तयाचेवं विचा- यंमाणस्य पयत्नेनैकनेका्मन्स्यामे संहववतः संचयं कृतवतः स्थितपूवेनाश एतत्स चयासू५ स्थितस्य संचितस्य नाज्ञो भवति पुनस्तद्पि पश्चात्संचितमप्यपयाति द्यवि पुनरप्यपरेण योगः संयोगो भवति वधाच रृहस्थाश्रमे सवथा दुःखमेषेवि मावः २० [ यावत्सु रएहोपकरणेषु सत्सु सपूर्णेषु ॒श्यानुकृलवस्तुषु विचमाने- ष्विएि यावत्‌ मच्परि परिपूर्तिः सकलबिषयतृधिस्तात्काछिकं मवति तथाऽप्यथा ननन्वरम्‌ सदा निरन्वरम्‌ अविचार इपिच्छेदः | अगिवेकमलकः पमाद्‌ एव भवर्वौति संबन्धः | तपाचाऽऽहुः हृष्टो हि प्रमाद्यति परमर्ता दि षभमविक्रामवि"

~ न~~ -- --- --~----~ ~~

~^ ~~~ ------ ~~~ ~~

१क्ञ, ग, स्पोरयति। `

[पग २] धनपतिद्वरिङतदिण्डिमाख्यटीकावक्ितिः। ३७

एवं शरो बदति तञनको निनीषू- रागच्छद्त्र तनयं खश श्देशः तेनानुनीय बहुङं गुरवे प्रदाप्य यज्ञाधिकेतनमनापि शहीतविश्ः २१९ गत्वा निकेतनमस्षो जननीं ववन्दे साऽऽलिद्गघ तद्विरहजं परितापमोभ्प्नत्‌ प्रायेण चन्दनरसादपि शीतर त- दतपुत्रगात्रपरिरम्भणनामधेयम्‌ २२ श्वत्वा गुरोः सदनतध्िरमागतं तं तद्धन्धुरागमदथ त्वरितेक्षणाय परत्युद्रमादिमिरसावपि बन्धृतापाः

संभावनां व्यधित वित्तकुखानुषटपाप्‌ २३

इति अथो अमीषापिलयन्रौदन्तनिपावलेन प्रग्ह्त्ाखरूतिमावः स्थितेति | पव सुस्थितं रक्षितेन विचमानं स्थितपूव पश्वादिषनं तस्य नाशः पीडाव्िशेषेण ध्व सः स्याव यदि देव्तत्पशुपीडाद्यपि मणिमत्रौषथादिमिरपयापि भिरस्वं भवाति चे तहि पुनरप्यपरेणेतरेणानिष्टेन व्याध्यादिना योगः संभवदेवेत्रि योजना ] २०

एवमुक्तप्रकारेण रिवगुरौ वदति सति तस्य शिवगरोजेनकः पिता गृहैशः सूतं टं पवि निनीषूनेतुमिच्छुरागच्छदागववान्‌ ¡ आगत्य यदकरोत्तदाहं | बहुकं बहुषाऽ- नुनयं विनयं ङत्वा तेन शिवगुरणा गुखे बहुलं दक्षिणाद्रग्यं प्रदाप्य हीतवा वि श्या येन शिवगुरुयैत्नाननिकेवनमनाय्यानीत इध: २१ [ गुरौ सद्यमामे- ल्यादो ममेय दिवच्छ्विगुरावियथैः ] २१॥

असौ शिवगुरूभिकेतनं गत्वा मातरं ववन्दे सा जननी पृत्रमारष्य तस्य पुत्रस्य विरहाजातं परितापभैज्ज्स्यक्तवती तत्र हेतुमाह यतपृत्रगात्रालिडननामपेयं व- न्द्नरसादपि प्रायेण शवरमव इव्यथः | अत्राथान्तरन्यापः यद्वा परितापद्यग- स्य प्रायेणेद्यादिना समथेनात्काग्यरिङ्गाकंकारः |

(समथेनीयस्यायेस्य काग्यणिङ्ख समथनम्‌' इदयुक्तेः २२

अधानन्वरं गुरोश्हािरादागतं शिवगुरं श्रुता तदन्धुस्तत्संबन्धिवगे; शषौ्मव- छोकनायाऽऽगमत्‌ असौ शिवगुरुरमि बन्धुताया बन्पुम्‌हस्व प्त्ुद्रमपणामादिनां वित्तकृड नुङ्पां संमावनां सपय व्याधित विहितवान्‌ षामो युङि तङ्‌ 'स्याण्डयरि" , श'इवीकारः सिवः किचवाद्रणामावो हलावद्गाव्‌ वि सकाररोषः॥२३॥ [ क्नयुः।

१८ श्रीमन्छकरदि गविजः [ एगैः ३]

वेढे पदक्रमजयदिषु तस्य बुद्धि

तवीक्ष्य त्जनपिता बहुशो ऽप्यष्च्छत्‌ यस्याभवत्पयितनाम बष्धरामां

विद्याधिराज इति सगतवबाच्यमस्य २४॥ भाट नपे गुरुमते कणमुज्मवादौ

प्रश्न चकार तनयस्व मरति बुभुत्छुः शिष्योऽप्युवाच नतपृ॑गुरुः समाधि पित्रोदितः स्मिवगुलो हतिवाम्बुजास्यः २५॥ वेदे शाघ्रे निरीक्ष्य बरदिं अश्नोत्तरादाविपि नेपुणीं ताम्‌

दृष्ट्रा तुतोषातितरां पिताऽस्य

स्वतः शृखा या किमु शाच्रतो वाक्‌ २8

भत्यागसहनो बन्धुरित्यमियुक्तोक्तेः शिवगुरुसंबन्धिसुदटव्वन इयथः एकवचनं जा- त्येव बन्ध्विति निपित्तपश्चमीयम्‌ ] २३॥

ततो यदस्तं वदा वेदे प्दादिष्वादिपदेन शिखायनादिषु स्य बुद्धि व्य दस्य जनको बहुन्प्श्नान्कतवान्संगतं विद्याभिराजतरूपं वाच्यं यस्य वद्वि याधिराज इवि परथितं नाम यस्यास्य वसुंधरायाममवत्प बहशोऽप्यष्च्छदियधः २४

बहुञ्ोऽप्यष्च्छरिपि विवृणोति मष्ट नये मदपादसिद्धान्ते गुहः प्रभाकरः कण भुक्कणाद भादिना गोवमसंस्यमतादिसंग्रहस्तनयस्य मतिं बाद्ुमिच्छः प्रश्रं कत- वाच्‌ एवं पित्रोदिवः पृः शिष्यस्तस्य पत्रः शिवगुरुरपरि समाधानगुवाचच तं दिशिनटे ¦ परव नतो नमस्कतो गुर्येनेति सितेन मन्दहसितेन युक्तं पुखं यस्या एव हतिवभीषद्विकपितं यदम्बुजं तथामूतमास्यं वदनं यस्य सः २५॥ [ अत्र सोऽपीत्येव वक्तव्ये शिष्यपदं छान्दोग्यपसिदधोदालकपुच्रेतकेतुवदौद्धयविषूननाप- मेव अत एव नतेति नताः प्रणापविषयीरूवास्तत्कर्ीङता वा पकगुरवो बह्मा- अलिढ्पुवौचायौ येन ॒तथेलधेः ] [ पित्रा विचापिराजारूयेन जनकेनोदिवः गरोप्सािवः सन्नव एव समतेति समितं मन्दहास्यं युखे यस्य तथेखयेः भत एव ] [ हसितेति हसिते उपशाधविषयीरते अम्बुजयोः (अन्नो नै- वातृक; सोमः" इत्यमरात्कमखकलानिध्योरास्ये मुखे येन वेपि यावत ] [ चथा- शरुते प्रशं चकारेत्यनेन सह पि्रोदिव इत्वस्य स्मिेत्यनेन सदं हसिवेत्यस्य तौचहकत्यं दुवीरेब ] २५

रभो छपवस्थत्ने भरमदखण्डे शं तथाभूतां निपृणवां कुकठदां च््टाऽ-

[सगं] धनपतिद्रि$तडिण्डिमाहपदीकातंवकितः। १६

कन्यां प्रदातुमनसो बहवोऽपि विप्र स्तन्मन्दिरं परति ययुगणपाशक्ष्टाः

पूवं विवाहस्मयादपि तस्य गेहं सेबन्धवत्किर बभव वरीतुकामेः २७ बहथदायिषु बहुष्वपि समु देशे कन्याप्रदातृषु परीत्य विशिष्टजन्म कन्यामयाचत सुताय स्र विप्रवर्य

विप्र विशि्टकुर्जं प्रथितानुमावः २८ कन्यापितुषरपितुश्च विवाद आषी-

दित्थं तयोः करुलषोः प्रथितारभत्योः कायंस्त्वया परिणयो शहमत्य पुत्री- मनीय सश्र तनयाय भृता प्रदेया २९॥

स्य पिवाऽत्यन्तं तोषं प्राप या पुत्रस्य वाग्वाणी खतः शाख्लतो विहीनाऽपि घुख- रूपा सा शाल्लतः सुखरूपेते किमु वक्तभ्यम्‌ | ˆ कैमुलेनाधेसंसिद्धिः काव्याथाप्तिरिष्यते !

उपेन्द्रवभ्रावृत्तम्‌ २६ [मुखा सुखकर भववि सा शञाघ्तः शाब्ेण संस्कता सती सुखकरीति किमु वक्तव्यमिति संबन्धः ]॥ २६॥

ततः कि व॒त्तमिल्याकारनक्षायामाह कन्यामिति गणछक्षणपाशेनाऽऽङ््ट कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तस्य मन्दिरं पवि ययुजेग्ुरतो विवाहकाल- सपूवेमपि वस्य वि्ापिराजस्य शिवगुरोवा रहं वरीतुकाैः कुमारवरणािभिर्प संवन्धद्रमृव वसन्ततिलका वत्तम्‌ २७ [ प्रदातुमनसः प्रदातुं मनः कामो येषां पे वथा कन्यादानोत्छका इयथेः। कामः संकल्पः" इतयायुपक्रभ्य (एवत्सवै मन एव' हवि श्रुवेभनःसष्देन काम। युक्त एवेति भावः ] २७

वसिन्देशे बहेदायिषु कन्यापदातृषु बहुष्वपि सत्सु विशिष्ट ष्ठं जन्म परीक्ष्य प्र्यातानुभावः विप्रव्यो वरिधापिराजो विप्रं विशिष्टकुक।सन्नं मघपण्डितामिषं कन्यापयाचत | अकथितं च” इपि कम॑सज्ञा उक्तनामकद्विपरादिद्यषेः २८

परर्यावा बही विभूवियैयोस्तयोः कुकवतोः कन्यापितुबरपितुश्चेत्यं विवाद आसीः ततर कन्यापितुैचनमदाहरति अस्द्रहमागत्य पृचस्य विवाहस्त्वया कायः वर्‌- पितुवेचनमाह भस्पदीयं संद्र पृत्नीमानीय मतपूत्राय सुता प्रदेया २९

9 ग, संवाधत्र ग, “वंशपव। क, गृहं

४० श्रीमच्छंकरदिगििजपः। [ समैः २]

सकल्पितहिगुणमथंमहं प्रदास्ये मद्रेहमेत्य परिणीति रियं कता सेत्‌ भर्थं विना परिणयं द्विज कारपिष्ये पत्रेण मे एह गता यदि कन्यका स्यात्‌ ३०॥ कश्चित्त तस्याः पितरं बभाण

मिथः समाहूय विशेषवादी

अस्मा गेहं गतवरंस्वगुष्मे

विश्ष्ठ कन्यामपरः प्रदद्यात्‌ ३१ तेनानुनीतो वरतातभाषित

द्विजोऽनुमेने वरष्टपमोदितः

इष्टो गुणः संवरणाय कर्पते मब्रोऽमिजापा्चिरकारभावितः ३२॥

एषमुक्तो मघपण्डित आदैतावद्नं दास्यामीति सेकल्पिता्िगुणमथं धनं प्रदास्ये यदि मद्रेहमागत्यायं तरिवाहः इवश्रैत्‌ विदयापिरान आह--हं द्विज यहि कन्य- कामे रहं प्ाप्ठा वहै विनैव पत्रेण परिणयं कारयिष्ये ३० [ पत्रेण रिव- गुवासूयेन सुतेन प्रयोज्यकत्रेति यावत्र परिणयं तवत्पुत्रीपाणि्रहणम५ विनैव कारयिष्य इति योजना ]॥ ३०

एवं विवदमानयोस्तयोमेध्ये तस्याः कन्यायाः पितरं समाहूय कश्चित्तु विशेषवादरौ जगाद | अस्मासु गेहं गतवत्ल्परो मिथः परस्परं विग्य विग्रहं मेदं विषायापूष्प॑ कन्यां प्रवृचयात्‌ संभावनायां छिङ्‌ मिथो रहमि समाहयेवि वा आखूयानक- वृतम्‌ ३१ [ कन्यां विग्रहम रिवक्षितयावह्ठोकशाल्लसंमतवल्लारंकारारियुवत्वह- षणेन विशेषेण गृहीत्वेयथः ] ३१

तेन विशेषवादिना केनचिदनुनीतोऽनुनयं प्रापितो मघपण्डितः पूत्रामानीय सश्र तनयाय सुवा पदेयेत्येवंूपं वरपितुभौषितमनुभेने खीकतवान्यतो वरस्य रूपेण मो- हिवो यस्माद इष्टो गुणः संवरणाय कल्पते योग्यो मवति यपाऽमिजापा्चिरकाल- भाग्रिवो बहुकारमभ्यस्तो म्रः संवरणाय कल्पते तद्वत्‌ वाचकलुष्ठोपमाल्कारः वेशस्येन्द्रवेशामिभरिवतवादुपजाविस्तदुक्तम्‌

“हत्थं किठान्याल्लपि मिभ्रिवाघ स्मरन्ति जातिष्विदमेव नाम" इति ३२ [ टः सा्षात्कः गुणः कुकरोटतपोरूपवि्यावयःपमृविसद्धमे इति यायत्‌ सं- वरणाय सकम्याकरकषिषिवत्माणि्महणाय कल्पते समथा मववीलयेः ] [ अभि- जापात्‌ जप एव जापः अमितो ययाविष्यदङ्गकलापपूवेकममिजापस्तस्माडतोरिय-

[ स्मेः२] धैनपतिद्रिकतरिष्डिमाखूपर्यीकासंवरितः। ४९१

विद्याधिराजमधपण्डितनामपेयो

सप्रत्यय ्यतनुताममिपस्य दैदेष्‌ सम्यञ्खुतंमवरम्ब्य विचारणीषा मोहूर्तिका इति परस्परप्चिवांषो ३३ उद्रा्च शाच्नविधिना विहिते गहत

तो संपदं बहुमवापतुराप्कामो तत्राऽऽगतो भरशममोदत बन्धुवगैः

किं भाषितेन बहुना गृदमाप वेः ३४ तौ देपती वसनो थभदन्तपड्ी

तभृषितो विकिताम्बुजरम्पवक्रौ सुव्रीहामुखवीक्षणसंपरहृटी देवाविवाऽऽपतुरनत्तमशमं नित्यम्‌ ३५॥

[1

धः ] [ मग्र गायञ्यादियेथा संवरणाय पुक्तिरूपवैषृकतकखयंवरणाय कस्पते तथ- वि योजना ] [ अत्र मध्य एव वृत्तमेदस्तु कन्यापितुह ठव मेततभेवेति भावः ]॥३२॥

विचाधिराजमधपण्डितसंज्ञो सम्यङ्गहूतैमपठम्म्य दैवं गणपत्यादि कंलदैववं स- म्यगमिपूर्य वोग्दानरूपं सेपलययं व्यतनुतां विस्तारितवन्तौ | तवश्च विवाहं मीहर्वि का ज्योविरविदो विचारणीया इवि परस्परमूक्तवन्तौ | वसन्ताेलका वृत्तम्‌ ३३ [ देवं गणपतिमभिपृस्य सपर्यं सम्यक्परययः साक्षात्कारं येन तं गणानां चाह" दिम्रेण वत्स्ववमित्यथैः न्यतनुतां वस्तारयामासबुरित्यन्वयः अध तौ सम्बङ्- हूतं प्रमोत्तमस्मयमवलम्ब्य विवाहाय दिव्यमुहूवमृद्िद्येति यावत्‌ ] ३३

ततश्च विषे मृहुते शाल्लविधिना तौ िचाधिराजमषपण्डितवुद्राह्म विवादं ₹- ष्वा बहुं विपुखां समुदं प्मोदमवाप्वुऽयवः प्राप्ठामिलाौ तत्राऽऽगतो बन्पुवगेश्वा- यन्तं मोदं पाप्ठवान्किबहूना कथितेन सर्वोऽपि बन्ध्वबन्धु्मुदायो मुरं पपि- त्यथः ३४ ;; [ गृहते सुहूतिच्छिन्ने शिदगुरुविवाहाचिते शाह्लविधिना न्य।तिः- शाल्लनियमेन विहिते चोदिवे करे ] ३४॥

तो दंपती दरुद्षनारिति तौ सर्व शिवगुरुषंज्ञ दंपती सुवश्न शुभा दन्तपद्क- येयास्त सष्ूलं रुतौ विकपितकमख्वद्रम्यं मुखं ययोस्तौ त्रीडया लजया सह ववै- मानेन शासेन मन्दहपितेन युक्तयोयुखयोरवीक्षणेन सम्यक्पकरपैण हृष्टौ देवो पवित -

[1

१४. देवप्‌। ख, ग, वाक्यदान १३. ग. घ. समतं। जक ग, घ. परुं तेमदुं।

४२ श्रीमच्छंकरदिग्विजपः। [ सगः २]

अग्रीनथाऽऽपित गहो्रथागजातं

कतुं विशेषकर: सहितो द्विजेशः तत्तत्फरु हि यदनाहितहन्पवाहः

स्पाहुत्तरेषु विहितेष्वपि नाधिकारी २६ पागेरनेकेवेहुवित्तसाध्ये-

विनेत॒कामो भुवनान्ययष्ट

व्पस्मारि देवैरपरतं तदशि-

दिनि दिने सेवितयङ्नभगेः ३७

महादेषादिवानुततमं सुखमवापतुः ३५ { सत्रीडेति सनीडः सयो यो हास. स्तसूवकं यन्युखवीक्षणं परस्परास्यावलोकनं तेन संप्रहृष्टो निरतिशयं प्रमुदिवावित्यथः | [ अनु्तमशमे निरतिशयरतिसुखमापपुरिखन्वयः] ३५

अथ विवाहानन्तरं ठस्तच्यागकतेव्यताविरेषेषु कुराकैशरैत्विममिः सहितो द्विजेशः शिवगुरुस्त्तररं पष्तायुररेषामावपथ्यावानादृध्वोनामदयुत्तमानां वा यागानां समूहं कतुमद्रीन्याहेपत्थाहवनीयदक्षिणास्यानापिवाग्न्याषानं कृतवान्‌ हि परिद्ध यद्यस्मादनाहिवाभ्रेः पुमन्विहितेष्वप्युत्तरेषु यगेष्वधिकारी स्या्स्मादि- त्यथः | ३६ [ महोत्तरेति पशचबन्धादियावदुत्तरमहाक्रुकुरमिति यावत्‌ भनाहितेति अनाहता नाऽऽषानारूसंस्कारेण संसक्ता हम्यवाहा होतुं योग्यं शव्यमाम्वादि्विद्ैन्यं वहन्ति तलदेवताः पापयन्ति ते तयाऽऽहवनीया्म्मयो येन तथाऽऽनाहितश्रौताप्रिरित्यथेः ] ३६

भुवनारि खमोदीमि जेतुकामो बह्टुविक्साध्यैरनकै्योगेरयष्ट यजनं कृतवान्‌ तेषां यागानामाज्ञा येषां वैयैतो दिने दिने सेवित्रा यज्ञमागा येक्रदवेरमृतं व्यस्मारि विस्मृवम्‌। अग्रामृतसेमन्धिस्मरणसंबन्पेऽपि तदसंबन्धवणंनात्संबन्धाविशयोक्तिरछंकारः। “यागेऽप्ययोगः संबन्धादविशयोक्तेरितीयेवेः इदयुक्तेः 1 आश्यायकी वृषम्‌ | ३७ [ बदाशेस्त्दमृदमश्चन्ति ते तथा श्ररपरत्यथः यदपि देवशब्देतैवागृताशत्वे सिदध पुनस्वदारौरिवि व्यथेमिव भाति वाऽपि इुवोसःजापेन देवसंपन्नाशे सति पनः सम्‌- द्रमथनतस्वदबाश्चिमाकलषणपयेन्तं पध्ये भ्रिवरकालातिक्रमेणामृवाशनामावेऽप्यगृवविस्म्‌-

कक,

तिसंमवात्द्र्चयतवेनोक्तविशेषणसाथेश्यमेोति भावः ] ३०

[ सर्गः२] धनपतिद्ररिडतदिष्डिमाख्यदीकाषंवस्तिः। ४६३

लेतपेयन्तं पितुदेवबानुषां- स्वत्तत्पदार्थैरमिवाग्छितेः षह विशिष्टवितेः ुमनोभिरभ्जिवं

तं मेनिरे जद्कमकल्पपादपम्‌ ३८ परोपकारत्रतिनो दिने दिनि

ब्रतेन वेदं पठतो महात्मनः शुतिस्मरतिपोदितकमे कुवेतः

तमा व्यतीयुदिनमाससमिताः ३९ पेषु मारः क्षमया वषधरा

विचा बद्धो धनिनां पुरःषरः गवानमिन्ञो विनयी सदा नवः

नोपरेभे तनयाननं जरन्‌ ४०

पिवृदेवमानुषानमिवाज्छिषैः सह वततसदारथैः संवपंयन्यं विशिष्टं प्रिधादिरक्षणे वरतं येषा वेदँवहास्यानीयेः सुमनोमिरवदरधिरशितं पूजिवं यदा विशिष्टानि तानि विनि वैव दुमनोमिः पृष्पैरशिवं व्याप वगु जङ्कमकल्पवृकषं नना मेनिरे सखगेस्यः कल्पपादपः स्थावर इति ततोऽस्य व्यविरेकामिषानाद्यविरेकाठरुषिः “न्यतिरेको विशेषश्रेदुपमानोपमेययोः" इदयुक्तत्वाव्‌ उपजातवृत्तम्‌ ३८ दिनमाप्परिमिवाः सपाः सेवत्छरा म्यदीयुव्यतिक्रान्वाः | “जतौ हु वंशस्थमरदरिते जरौ" ३९ ठिनेति दिनानि प्रद मसा दादश तैः संमिताः पपरदिंशविपंष्याक। लषः ]॥ ३९॥ मारः कामो वसुंषरा मूमिर्षिधासु वद्धः सर्वोत्तमो पनिना पुरःसरोऽ्रगण्य एवंमू- वोऽप्रि गवोनभिज्ञो गवैरहितो यतो विनयी विनयवान्यवः सदा नतो मन्न एपतरिषः हिषगुरजरञ्रां गच्छन्मुत्रस्य मुखं नोपरेमे प्रप भत्र विषयभेदेन बहुषोहेख- नादुहेखारंकारः ˆ एकेन बहुषोहेखेऽप्यसौ विषयमेदतः' शुक्तेः उपजातिवृत्तम्‌ ४० [ इपेष्विति पृडपवणेनपस्तावेऽश्विनीकुमारादीनां सकमुन्दरपुरुषाणां सवोवयवसोहवेषु समषन्वस्वेषु मण्य इदधेः बदधरेति भवर विमि्रङगकेऽप्यु- देश्यविषेयमवे-

४४ श्रीमच्छकरदि।गजयः। [ गः २]

गा हिरण्यं बहुसस्यमाक्िनीं

वषधरा चित्रपदं निकेतनम्‌ संभावना बन्धुजनेश्च संगमो

पुत्रहीनं षहवोऽप्यम्‌ महन्‌ ४१ भस्यामजाता मम सतति

रुर द्यवरयं भवितोपरिष्टत्‌ तन्राप्यजाता तत उत्तरस्या-

मेवं कारु मनका निनाय ४२॥ चिन्दन्मनाः शिवगुरूः कृतकार्यशेषो लायामचष्ट सुभगे किमतः परं नो सादु वयोऽधंमगमत्कुरुजे ष्टं पत्राननं यदिहोक्यगुदाहरन्ति ४३

--------न जानाना

-~--------- =-=

“लिङुसंस्याविभेदेऽपि विशेषणविशेष्यत। | विभक्तिः पुनरेकैव विशेषणविशेष्ययोः" इति वचनादिमिन्रिङ्गकविदोषणविरीष्यमावान्नेव दोषः ] [ विनयी विशिष्टः शा- लागतो नयो नीपिरस्यातीवि तथा एवं यथा श्रुते विनयरब्दि तनन्नता्ञा- टिष्वेन सदा नत इलस्य पौनरुक्त्यम्‌ ] ४०

चिच्रपद्माश्चयंस्दं निकेतनं एहं बहुगुणैरयं संपन्न हति संमावनेवे बहवोऽपि मोहकः प्रहीन शिवगुहं नामूमुहन्छसिननसक्त्यापादनेन मोहिवं रूव- वन्तः ४१

भस्यागृतौ मम सेतेपिरजावा तेदुपर्टादमरे शर वक्यं माधेष्यति तस्यामप्यजा- ता चेत उत्तरस्यां हेमन्तं भविष्यतरीदेवं मनोर्थेव्यौप्रान्वःकरणः कालं निना- नीववानू ४२ [ अस्यामिति अस्यां शरचप्मिन्वष इत्यधेः शिव- गुरुः मनसा मनाराम्यन ] ४२

खिन्दत्खेदयुक्तं मनो यस्य कतः कायस्य शेषौ येन स॒ शिवगुहमोयोमचटाक्त- वान्‌ | हे घुभगेऽवः परं # कतंष्यं नावावयोरङ्खनेन्दियसामर््येन सहितं वयोऽेमः गपत्‌ | कुडजे पुजाननं दृष्टं यतपुत्रमुखपिदटोक्यमिश्छके हिवमुदाहरन्वि पृत्रैणायं शोकः” इतिश्रतेः वसन्दरतिकका वशम्‌ ४२

मेः] धनपतिष्ररिकृतटिण्डिमाख्यटीकारंवकितिः। |

एवं प्रिये गतवतोः भुतेदशैनं चे- त्पश्चत्वमेष्यदथ नो यभमापतिष्यत्‌ अस्याभ्युपापमनिशं भुवि वीक्षमाणो

नेक्षे ततः पिवृजनिर्विफखा मममत्‌ ४४॥ भद्रे तेन रहितो मुवि के वदन्ति

नौ पुत्रपोनसरणिक्रमतः प्रसिद्धिः रोके पुष्पफटगृन्पमुदाहरन्वि

वृक्षं प्रवारप्तमये एरितं विहाय ६५ इतीरिते प्राह तदीयभायां शिवाख्यकल्यद्ुममाश्रयावः तत्सेवनान्न भविता मुनाथ। ९रं

स्थिरं जङ्कमष्टपमेशम्‌ ४६

मि

हे परिय एवे सुतदशेनं गतवतोः प्राप्ठवतोरावयोः प्श्चत्वं॑मरणमेष्यबेदध नावा- योः शुभमापतिष्यदागपिप्यदस्य पूत्रदरेनस्याम्युपायमनिरं मुवि वीक्षपाभोऽन्वि-# यमाणो नेकषे पर्याप वतस्तस्मान्मम पितृतो जनिजैन्म निष्फलाऽमूव ४४ भत्र जनिर्विकृरेत्येतावतैव विवक्षिवाथेसाफल्ये पितृषदं विचायिराजामिषविश्ववि- यातविशिष्टपिृसू चनायेमेवेति ध्येयम्‌ ] ४४

किच है मद्रे सुतेन रातौ नावावां भुवि के वदन्ति केऽपि वदिष्यन्वीयधैः | ववेमानसामीप्ये वतैमानवदवा" इति कट्‌ यतः पृत्रपौत्रसरणिक्रमतो लोके पशिद्धिमेववि था प्रवालानां प््टवानां समये एकिवं वृक्षं विहाय पुष्पफठशून्यं वृक्ष केऽपि नोदा- {रन्त॒ वददिदलयथेः ४५ [ फटिवं संजातसुफलम्‌ पुष्पेति वेवसादिकं ममित्य; नोदाहरन्ति नैव शाखिशिखामणित्वेन स्तुवन्तीति योजना वस्माद्भ् वमेवोपायं कथयेत्याशञयः ] | ४९

हत्येवं मर्वेरिते कथिते सति तदीया मायौ सती पराह जङ्गपद्पं शिवाभिषक- पवृक्षमाश्रयावस्वस्य सेवनाद्धे सुनायशमीश्वरसंबन्पि स्थिरं एकं नावावयोभेविवा विष्यति | उपन्द्रवणा वृत्तम्‌ | ४६

* ताच्छील्यादो चानश्‌

नञ, ग, "तदटृश्वनोश्रेत्प ग, “तैनकमयोगतवतोः क्षीणत्रदसोरषि सुतं दृष्टवतोः १५ ष, ग, "गोते

४६ श्रीमच्छकरदिग्विजपः। [ समै; ९]

भक्तेप्ितारथपरिकल्पनकश्पश््ं

देवं भजाव कमितः सकलार्थसिद्धये तत्रोपमन्युमहिमा परमं प्रमाणं

नो देवता जडिमा जडिमा मनुष्ये ४७॥ इत्थं फरत्रोक्तिमनुत्तमां

शरुत्वा यतार्था प्रणतेकवरयम्‌

इयेष सताषयतु तपोभिः सोमाधेग्रधौनमुमीर्धमीश्‌ ४८

इतोऽस्मात्कारणाद्भक्तेप्पिवा्थपतिकिल्पने कल्पवृक्षं देवं कं सुखं शिवमिति यावत्सक- लायपिद्ध्े मनाव यद्वेतोऽस्पादेवादन्यं कमेव मृतं देवं भजाव एवं भूतादन्यस्या- भावात्‌ शिवोपस्तिवः सकटाधैसिद्धिमेवरवीत्यत्र प्रपाणाकाङ्क्नायामाह्‌ वत्रोपमन्यो- मेहिमा माहात्म्यं परमे प्रमाणमेवं हि महामारते श्रूयते उपमन्युः किल पयः पिबत मुनिबारकानवरोक्यात्य ग्रहेण मावरं दुग्धं याचितर्वासन्मावा दारिथवशेन दु- ग्घामावातििषटन तदविपायायच्छत्स तदेव पीत्वा दुग्धं मया पीतमिति मन्यमानो ननवै वदेवत्सवै ज्ञाता कुमारा जहयुस्वतो हास्यकारणं एृच्छवेऽस्मे माता दारि श्रमाविद्यतज्ज्ञाता महे श्वरमाराध्य क्षीराग्ध्यधिपवितवं परपिति। ननु पाषाणाच्ात्मवया लडाम्यो देवताभ्यः कथं निघकापाद्विश्ाशङ-चाऽऽह नहि देवतासु जडिमा जाग्यं कितु श्रद्धामक्ते्ट।ने देवतास्व्पानमिज्ञे मनुष्ये सर इत्यथैः | वसन्वविलका वृच्म्‌ ४७

एवं पकारामनुत्तमां भायोक्ति श्रत्वा पुत्रार्थी सोमस्य चन्द्रस्यार्पनोपरुक्षिषो मभौ यस्य तं प्रणतैकवश्यमुमाधैमुमाप््टायमशिं तपोमिः सेवोष्यिषुमियेषेच्छवि स्म उपजातिवृत्तम्‌ ४८ [ एवं पर्या विज्ञापितविचारः शिवगुहः # सार- विचखात्तमनुमेने यद्रा ज्ञीवाक्यच्वाटुपेक्षिववानियाशङ्न्ध--

“युक्तियुक्तं वचो प्राहं बालादपि शुकाद्पि |

भयोक्तिकं तु संयाज्यपप्यक्तं पश्चयोनिना' इवि

वचनास्पद्युव सयस्वंथेवानुषठातुमप्युधयुक्तोऽम्‌हित्याह्‌ इत्थमिति ] [ पणतेति। प्रणतानामनन्यवया शरणागतानामेकवक्यः केवरस्वाधीनस्वमेदादृशम्‌ भव एव |

सोमेठि ] [ उमेति एतेन गृस्थाश्रमसुखावच्छिन्नतवेन वत्कामपूरकत्वावकष्यकत्वं हत्र न्यस्यते ]॥ ४८

सर्गैः २] धनपतिष्रिङृतदिण्डिमाखूपरीकासंवसितिः ४७

तस्योपधाप फिर सनिहिताऽऽपगेका स्नात्वा सदाशिवपपास्त जरे तस्पाः॥ कन्दारानः फति चिदेव दिनानि पूव पश्चात्तदा शिवपादयुगाष्जभङ्गः ४९॥ लायाऽपि तस्य विमा नियमोपतपे- धिहकेश कायमनिरं शिवमयंपन्ती

क्षेमे षस्य निवसन्तं भुः कारोऽत्पगादिति तयोस्वपतारनेकः ५० देवः कृपापरवशो द्विजवेषधारी

प्रत्यक्षतां शिवगुरु गत आत्तनिद्रम्‌ प्रोवाच भोः किममिवाञ्छसि किं तपस्ते पु्राथितेति वनं जगाद विपरः॥ ५१

तस्योपधाम धाम्नः प्रासादस्य समोपे स्थिवाऽऽपगा जख्वंहैका नदी वस्या जले स्नात्वा स॒ शिवगुरुः पूवं केतिचिदिनान्येव कन्दाशनः सन्सदाकिवमुपास्त पश्चात्स शिव- चरणद्रदकमलमूष्कः सम्‌ शिवपदा म्जमकरन्दातिरिक्तकन्दाचाखवादनवनितः सनुपा- सवेत्य्ः वसन्तविलका वृत्तम्‌ ४९ [ एका मुरूया | अव एव संनिष्िवा सम्य- कषुराणपसिद्धतेन नितरां शीवकनिश्वटनिमेलसुपधरयुखावगह्यनकसेम चाल- न्वं हिता सुखकरीत्यथः एवेनोपधामेत्यनेन सहेवस्य पौनरुक्त्यं प्रयुक्तम्‌ वदा कन्दरमृखाघरनेनेन्द्रियवज्ञीकारकाल इत्ययः ] ४९

तस्य मतैज।याऽपि विमला वृषस्य त्रे वसन्तमजं स्वयमेवाऽऽविभूवं नतु के- नचित्स्थापितं शिवम्चयन्ती नियमक्तरूपतापैर्मियमात्पकैरुपतपीरोति वा नियश्वो- पवपश्वेति वा कायं देहं चिद्केशेदेवेधकारेण वपवोस्तपः कृवेवोस्तयोरपलयोः प्रपि- डः कालोऽनेकोऽत्यगात्‌ ५०

कप्ापरवशो देवो महदेवो दविजवेषधारी परयक्षतां प्राः पराप्रनिद्रं शिवगुरं पो- बाच | भोः शिवगुरो किममिवाञ्छपि किमपि नेत्याशङ्ग्याऽऽह कि तपस्ते नि- सकामस्य तव तपः कि किमपि वयाच तपति प्रवृत्तस्य वे कामनाऽस्वीत्यनुपीयते। एवगुक्तः विपः हिगुरुः पृत्राथिवा सुतस्य प्राथनेवि जगाद ५१ [ यवः | पति अतः द्विजिति | [ एवाच्शः सन्‌ | ५६॥

१, ग. तपाशा

४८ श्रीमर्छंकरदिगििज्षयः। [ समैः २]

देवोऽप्यष्रच्छदथ तं द्विज विद्धि सत्यं स्वज्ञमेकमपि सवेगणोपपन्षम्‌

पत्रं ददान्यथ बहून्विपरीतकांस्ते

भूयायुषस्तनु गुणानवदहिलेशः ९२ पत्रोऽस्तु मे बहुगुणः प्रथितानुभविः सवेज्ञतापदमितीरित आबभाषे दधामुदीरितपदं तनयं तपो मा

पर्णो भविष्यसि शं द्विन गच्छ दारः ५६ आकणंयननिति बुबोध विप्रं

स्तं चाप्रवीन्निजकरत्नमनिन्दितात्मा

स्वप्र शंस वनितामणिरस्य भाषां

सत्यं भविष्यति तु नी तनयो महात्मा ५४

भथ देवोऽपि तं शिवगुरुमष्च्छद्धे द्विज मदुक्तं स्यं विद्धि जानीहि पराठाग्तरे तन्पुक्तम्‌ सवेज्ञं सवेगुणोपपन्नमल्पायुषमेकेमेव सृतं द॑दाति किवा विपरीतकान्विप- रीतानसवेज्ञानल्पगुणान्मृययुषो बहून्ुत्ास्पे तुभ्यं ददनयेवमुक्तो द्विजेशः शिवगु- रुरवदत्‌ ॥५२॥ [ स्वेति एतेन सवैश्वय॑संपन्नत्वं व्यन्यते ] [ बहुषयपिका- नू बष्ुवचनेनैव त्रयाणां प्राप्तत्वा ] [ द्वितीयपक्षेऽत्र मृयायुष इति विरोषणा- रपथमपक्षे तदैपुयं ध्वन्यते ] ५२॥

यदुवाच तदुदाहरति बहुगुणः प्रथितानुभावः सवज्ञताया आश्रयः पुत्रो मेऽ- सतवत्युक्तो देव उवाचोदीरितानागुक्तानां गुणानां पदमाश्रय पत्रं दद्यां दास्यापि तस्मात्तमो मा कुर पुत्रोत्पस्या पूर्णो मविष्यसीलयतो दरिभोयेया सह हे द्विज गृ गच्छ | ५३ [ सवेज्ञतेति एवं चाल्पायुष्टदोषरससेऽमि गुणाविक्यात्तेन मृकण्डु म॒निवत्सप्रेऽपीश्वरग्ष्टपक्षद्रयमध्ये प्रथमपक्ष एवाङ्कीक्‌त इत्याश्चयः सप्र जीवस्य संस्काराचेकपराधीनत्वेन लखावश्यामावाद्विचाराततेमवात्कथमवं तेनात्तरितमित्याशङ्क ङमयितु तं विशन इरित इति ] ५३॥ इत्येवंप्रकरिण श्वन् विप्रवयैः शिवगुरुवंबोष पबुदधश्चानिन्वितात्मा खमाय। तं खप्रमववीत्‌ परलुक्तं रुत्व चास्य विपवयंस्य मायां योषिन्मणिः शक्ष॑सोक्तवप। सल्यमावयोमहास्मा पुत्रो मविष्यत्येव संशयो नारस्तत्यथेः ५४

3 क, "दाम्यथ रक, द्दामभि। क, "दाम्येव। जग. कारं शू।

[ सैः] धनपतिद्ररिक्हदिण्डिमाश्यर्यकाक्षवरितः। ४९

तो दंपती शिवपरो नियतौ स्मरन्तो

सखग्रे्षितं एह गतौ बहुदक्षिणामेः

संतप्य विप्रनिकरं तदुदीरितामि- राशीर्भिरापतरनशपमुदं विथद्रो ५५॥ तस्मिन्दिने शिवशुरोरुपभोक्ष्यमाणे

भक्ते प्रविष्टमभवत्किर ोवतेजः भुक्तान्नविप्रपचनादुपभुक्तशेष

सोऽभुद्धः साऽपि निजमतृपदाव्नभद्धी ५६ गर्भं दधार शिवगभमसो मृगाक्षी

गभो ऽप्यवरधंत शनेरभवच्छरीरम्‌ तेजोतिरेकपिनिवारितदणटिपात-

विश्व रवेरदिवक्तमध्य इवोग्रतेनः ५७ गभाषा भगवती गतिमान्वमीष-

हापेति नाद्भुतमिदं धरते शिषे पा॥

यो दिष्टपानि बिभ्रते हि चतुदशापि

यस्यापि प्रतय इमा वष्रुधाजलद्याः ५८

------~--~~--~ ~

, विप्रनिकरं ब्राह्मणस्म्‌हम्‌ ५५ [ ताविति यतो विशुद्ध वपःक्तीणकलु- षावतोऽनत्पे्यादिसंबन्यः ] ५५ भक्तेऽन्े मुक्तमननं यैस्तेषां विप्राणां उचनात्तदृपभुक्तशेषं शिवतजोयुक्तमन्न शिवगुरुरमुङ् मतृ चरणारविन्दभमरी सा सत्यप्यमुङ्क ५६

ततो यद्र तदाह गर्भमिति असौ मृगाक्षी शिवो गर्भे मध्ये यस्य तथामृतं गम दधार गर्भोऽपि शमैरवरष॑त वधेमोने शतैः शरीरममवत्तद्वि शिन | वेजसोऽ- तिरेकेणातिशयेन विनिवारेतो विश्वेषां दृष्टिपातो येन तत॒ "राजदन्तादिषु परम्‌, इति विश्वशब्दस्य परनिपातः | मध्या सरय॑स्योगरेज इव | ५७॥ [ तेजमोऽतिरेक भाधिक्यं वेन विनिवारितो दुरीकवो दष्टिपातो दण्द विशेषः पक्षे दकंचारो यस्य वाटे विश्वं येन तत्तथेति यावत्‌ ] | ५५७

या शिवं घरते सा गमाखसा भगवती किचिद्भतिमान्यं प्रपेतीदमदुतं नं भवति कथेमूपं शिवं यः पातारमहातलतलातलरसातलमुतरवितलमूतलमूमुवःलमेहजेन-

१ख.ग.घ. मानश्च श।

५५ श्रीमच्छकरदिग्िजषः | [ समैः २]

सव्याप्रवानपि शरीरमशेषमेव नोपास्तिमाविरसषकावकृतति काचित्‌ यत्पृवेमेव महसा दुरतिक्रमेण

व्याप्त शरीरमदसीपमयष्य हेतोः ५९ रम्याणि गन्धक्कुशुमान्पपि गर्धिमस्ये नाऽऽधातुमेशत भरात्किमु भषणानि यचदररुत्वपदमस्ति पदाथजातं तत्तद्विधारण विधावरप्ता बभूव ६० तां दोहदं भशमबाधत दुःशरारिः

प्रायः परं किख गुश्चति युश्चतेऽपि भानीतहुरममपोहति याचतेऽन्य- तश्चाप्यपोह्य पुनरदंति साऽन्यवस्तु ६१

स्ठपःसत्या्यानि चतुदेश्ञापि भुवनानि बिभृते प्नश्च यस्य शिवस्येमा वसुधाजलाचा मृतयः तदुक्तम्‌ “क्षितिषु तवहकषवज्नाम्भःपमञ्जनचन्द्रम- स्तपनवियदिल्यषटौ मूरवीनेमो भव विन्ते! हति ५८ [ भगवतीति सामिपायम्‌ इश्वरस्य स्वोद्रे धारणेन तदीयनिरविशयषडगैश्वयेस्य तत्रापि सच्चात ] [ षरत इत्यात्मनेपदेनोक्तेश्वरपारणस्य निजैककातोथ्येप्योजकत्वं व्यज्यते (कुलं पवित्रं जननीकृताय।' इलादिवचनात्- णिकयद्ध्ानादेरपि यदा जननीकातौध्यंकारकत्वं वदा सगुणस्य तस्य साकारं धारणस्य तत्कैमूयसिद्धमेवेवि भावः ] ५८ भसो शिवः सवैमेव शरीरं सेव्या्ठवानप्यतर शरे कांचिदुपासति किचिदुपक्षपम- पिकपक्षपं नाऽऽविरकृत नैव प्रकटितवान्‌ | यचस्मादूरतिक्रमेण वजसाऽमष्याः सया इदं शरीरं पूतेमेव व्याप्तममुष्य हेतोरस्मात्कारणादिल्यथैः 'निमित्तपयोयपयोगे सव।- सां परायदृशेनम्‌” इति षष्ठी ५९ ! मनोज्ञानि गन्धपुष्पाण्यप्यस्यै सत्यै कामनामाघातुं समथानि नामृवन्मूषणानि किम कि बुना यदत्पदाथेजां गुरुत्वासपदं तस्य तस्य वरिधारणविौ साऽलसा कतेव्येषु मन्दधमा बभूव ६० [ द्मनकमञ्जय।; कुसुमेषु गन्धकुसुमत्वेऽपि रम्यत्वामावा- दाहिमकुपुमविशेपर रम्यत्वेऽपि गन्धायवात्समुचयोपादानम्‌ भपिनैतेष्वनादरान- हं त्वं ष्बन्ुहे ] [ भरात्तटारणे मारसंमतरादिति यवत्‌ ] ६० यद्यप्मैवं तथाऽपि तां सतीं |

[स्गं२] धनपतिष्रिक्तटिण्डिमास्यदीकासदरितः। ५१

तां बन्धुताऽऽगमदुपश्चुतदोहदार्ति-

रादाय दुखुभमनष्येमपूदवस्तु

स्वा बन्धुजनदत्तमसी जहषं

हा हन्त गभेधरणं खट्‌ दुःषहैतुः ६२॥ मानुष्यधर्ममनुष्टत्य मयेद युक्तं

काऽपि व्यथा हिवमहोभरणे वध्वाः॥ सवेत्यथाव्पतिकरं परिरतंकामा

देवं भजन्त इति तत्विदं प्रवादः ६३

"दोहदं दषटदं भरद्वा कालं समं स्मृतम्‌!

हति हायुषादोष्दं गभिणीमनोरथो मृशमलयन्वमनाषिव शरं हिमामूृच्छवि गच्छतीति शरारिः पक्षिविशेषः भच इः” इपीः प्रत्ययः (शरारिराटिराडिश्च' इत्यमरः | तथाच यथा दुष्टः शरारिः पायः प्रं मुवि युश्चतेऽपीति प्रसिद्धं तद्दि यथः बापपरकारमाहाऽऽनीतं यमं तदपोहति त्यजत्यन्यच्ाचते तश्चाप्य- पोह प्रियस्य पनरन्यदस्तु सा वाञ्छतीदषेः || ६१ [ दुष्टं गमेषारणसमावटू- षिवं दन्तःकरणं यस्याः सा दुहेचस्या भावो दौहेदं गर्मिण्यमिलाषजातमिययेः ] [ दृ्टश्वासरो शरारिशेति विग्रहः स्वभावक्ररः शरास्सिज्ञक आडीति स्यातः काे- स्पिविशेष इति यावत्‌ ] ६१

तां प्रति दुकेममनष्येममल्यमपृवै वस्तु समादाय बन्धुम्‌ह आगमत्‌ बन्धुतां रिशिनषटि उपश्ुवा दोहदस्य दौषटदस्याऽऽरियैया सा बन्धुननदत्तमसौ सत्या- जहषे हा हन्त गमेधरणं खलु दुःखहैतुरिवि जगाद चेवि शेषः ६२

हा हन्वेवीदं मया मानुप्यपममनुसृदयोक्तम्‌ यवः शिवस्य महसस्तेनसत। मरणे पारणे वध्वा मम काऽपि व्यथा पीडा नास्व्यवदपि कुव इषि चेततत्राऽऽह सवैपी- डासंपके परिहतुकाम्र देवं मजन्त इति वचवत्रिदां पवाद हयत इत्ययः ६३ [वध्वाः प्ररूतरिवगुरूणल्या इत्यधेः ] [ शिवेति (दुमञ्वारणपोषणयोः' इवि स्म- रणाच्छंकर्‌ांशङ्ूपवेजो धारणे कते सत्यपि काऽपि व्यथा नाऽऽसेवि संबन्धः] [ विवादो विशिष्टो निणैयात्मको वादस्वखबुमर्सोः कथविशेषऽस्तीयन्वय इह बो ध्यः ] [ एवं चाहो यद्रजनेनामि भक्तानां सकठापिंत्रातव्रिधवस्ः बह्ने सिद्धः एव साक्षाच्छंकर एवाशेनावतीरणों यदुदरे ववेवे वश्याः कर्थं वा राहदादिपीगसंम- वोऽपि स्या्स्मादिदं मनुप्यजालयनुसरेगैव मया वर्गितमर्‌ वस्तुतस्तु किंचिदपि तस्याः पोडाजावमातीदिपि कव्युक्तिः ] ६३

9 ज्ञ, ग. *न्यवस्तु। क, परणे

५२ श्रीमच्छकरदिग्विजयपः [ सगः २]

उक्ष्णा निसगंधवरेन महीयसा सा स्वात्मानमेक्षत समृ्मुपात्तनिद्रा संगीयमानमपि मीतविशारदाश्ये- विद्याधरप्श्तिमिर्विनयोपएयातः ६४ भकणंयज्य जयेति षरं दधाना

रप्ति शब्दमवरोकय मा दशेति श्षाकण्यं नोत्थितवरतं। पुनरुक्तशब्द

सा विस्मिता किर शृणोति निरीत्तमाणा ६५॥ नमोक्तिकृत्पामपि विद्यमाना

किञ्चापि चश्चत्तरमश्चरोहे

जित्वा मुदाऽन्यानतिहुयविधा- तिहासनेऽसो स्थिति्गी्ते स्म ६६ समानता सासिकवृत्तिभाजां

विरागता वेषयिकप्रगृत्तो

तस्याः ल्निया गभंगपुत्रचित्रः चरिजिशतिन्यजनिष्ट चेष्ट ६५

लिसगैषवरेन स्वभावतः श्ेतेनापि्षयेन महतोकषणा वृषमेण सम्यगृढं पुनश्च गीत- विरारगेन्धवोिभिरबययुक्तैस्तत्छामिमिवो विधापरममृतिमिर्विनयेनोप समीपे पिः पापैः संमीयमानपालमानं प्रातनिदरा सा सयैक्षत ६४ [ निहर्गेति खमा- वशक्कनेयथेः तेन छत्रिभशृष्कतव्युदापः ] ६४

पुनश्च जय ज्येति रकषेवे मा मां दशा ठपादृष्ट्याऽवलोकयेवि शब्दं दधा- ना प्रयच्छन्त सत्याकणैयत्‌ श्रुता विस्मयं पर तिथितवतीतस्वतो निरलमाणा सा पुनरुतःशब्दं शणो पि समाऽऽकण्यं ने(त्थिववत। ति वा संबन्धः ९५ क्षिच चत्तरस्य स्फुरत्तरस्य मश्स्य शय्याया रोह भरोहणेऽपि नम[फिकत्यां परिहासोततेवलेऽपि खिमानाऽन्याक्ञि्वाऽतिहचरि्ायाः सरसत्याः स्ने सस्य स्थितिपाक्षपे स्र | अविहये विच्ाप्रहासत इति वा। इन्द्रवज्रा वृत्तम्‌ ॥६६॥ [ अन्याम्पी्मा काच खिरमेदवादरिन इत्यषेः मुदा हर्षेण तायापेन एतेन म- विष्यद्भगवत्यादामिषमाप्यकारकरकम।पिभेदवारित्वारस्छिनमञ्ने ीषामत्रतवं व्य- म्यते ] ६६॥

साखिकवृत्तिमाजां सतां समानता तुल्यता वैषयिकपवृ्तौ विषयगोचरपवृत्त विरा- ि ग, क्तेः करणेऽपि।

[ प्मैः२] धनपतिष्टरिकतदिण्डिमाल्प्टीकाक्षसितिः। ९६

तद्रोमवष्ठी रुरषे कुचाद्रा - वृण्तभाधुन्युरूरोवखारिः यत्नाच्छिशोरस्य कृते प्रशस्तो

न्यस्तो विधातेव नपीनवेणुः ६८ पयोधरद्रद्रमिषादमुष्याः पथःपिबत्यधविधानयोग्यो

कुम्भौ नवीनाम्रतपृरितौ द्रा वम्भोजयोनिः कठ्यां बभव ६९ द्रेतपवादं कुचकुम्भमध्ये

मध्ये पुनमध्यमिकं मतं पुभृपरणेगंभग एव सोऽमो द्रामहंयामाप महात्मगषेम्‌ ७०

"~~~

गवा वैराग्यं तस्याः सिया: सत्या एताश चेष्टा गमेगतस्य पुत्रस्य विव्रमाश्वयै- रूपं यचरित्रं तच्छं[पिनी तन्क्ञापरिकाऽजनिश उमेन्द्रव्च। वृत्तम्‌ ६७ [साचििकेति। स्वगुणेकपधानस्यितिशाटिनीनापनुपू यार मणीनापिति यावत्‌] ६७॥

तद्रोम्टौ कुचलशक्षणाद्री पवैतावावुष्वती या प्रमा सैव धुनी नदौ तस्या उरुै- वटालिमेहती शेव कपो हुवे रेजे अस्य॒ शिशोः ङवे यत्नादिषात्रा स्थापितः परशस्तो वेगुखितयुत्येश्ा इन्द्रन्र वत्तम्‌ ६८ [ शिगोबौठस्य वेऽ करि- प्यमाणत्वेन वक्ष्यपाणपारमरस्योषयोगित्वापरमियपैः प्रशस्तः सुकष्मतवादिषर्मैः शाल्ल- संमत इति यावत्‌ एतेनात्र गभेधन्य।पित्वमेवेपि ध्वन्यते ] ९६८

अस्याः स॒त्याः पयोषदरदमिषात्कृचयुग्मव्याजेन दुग्धरिबत्यधस्य पनस्य विषा- ने यश्य नवोनामृतपूरितौ दव कुम्भौ पद्चयनितरश्रा कडयांबमूम स्वयामास |

कितवपन्हुविव्येक्तौ न्याजाचैमिन्हुतेः पदैः उपजा; ६९

[ नवनेति नवीनं निखििवुषरतपकलश्रत्यन्वक्षोराणेवमथनोदतत्वादभिनवं

यद्मूत्रम्‌ |

पृक्तिः केवल्यनिवाणभ्रेयोनिःभेयमामृतम्‌! इत्यमराजीवनपुक्तिघोमुकिठक्षणावस्यामदेन दिविषं तिःप्रयसपीयुषं वेन पव भर्विवितिं यवत | एतेन वन्राटीकिरवं योते ] ६९ कुचकुम्भमध्ये देतवादं वयोमध्ये पुनमध्यपिकं मतं शुन्यमवं सुभरूमणेम॑भग एव सोऽमो वाको वराकृरिवि ग््यामास यवो महालमिेद निन्पं मेदवादङन्यम-

९४ श्रीमश्छंकरदिग्विजपः। [ सैः २1

ङ्प मे शभयुते भुषुषे कुमारं श्रीपावंतीव ुखिनी शमवीक्िते

लाया सती शिवगुरोर्निनवुङ्गसस्थे

स्ये कुजे रविष्ते गुरो केन्द्रे ७१

तयोः प्रतिषेवाय गमगेणार्भेण स्तनयोश्मेदस्य तन्मभ्यगतावकाक्ञामावस्य संपाद्न- मिति फएलोत्येक्षा इन्द्रवघ्रा वृत्तम्‌ ७० [ स्विति शोभना भ्रुवो यासां वाप जैलोकयसुन्दरीषु मध्ये या मणिरिव रत्रमिव परमरमणीया | एतेन तस्यामीश्वरमातृख- योग्यत्वं ध्वन्यते | गमेग एवोद्रवरत्यवेति यावत्‌ एवं चाववारादयुत्षरं किं करिष्य वीति को वेदेति तत्राचिन्धेश्वयं सच्यते | द्वेतेति वार्किकाि सकठमेदवादमिवि यावत्‌ एतेन तयोरेकीमावोक्तेरतिपीनत्वं चयोतितमर्‌ चोऽवधारणे तथाच मध्ये तस्या मध्यशब्धिते निरपमररुश उद्र एवे माध्यमिकं माध्यमिकसंज्ञकना- स्विकविशेषपिद्धान्वीमूवमियथेः महात्मेति महात्ममिमेहवि देशादिपरिच्छेद विधुरे रह्मासकयकूपदवेते विषय आत्मा चरमवृत्तिलक्षणपमारूपा बुद्धियेषां तैः श्रीमदवादरा- यणादिभिगेर्हितुं निन्दितुं योम्यमित्यधेः ] [ गहेयामास कृचद्रन्दरपीनवासंपादनेन कशोदरगुरूवासंपादनेन तिरश्चकरित्यन्वयः ] ७०

रपरे शुमे शुमेन भरहेण युते युक्ते शुमेन पेन इरे पुनश्च प॒व।दौ एतुङ्गसंस्थ मिजवुङा उदवस्थानानि सूुय।दीनां कमेणोक्तानि

ˆ भजवृषभमृगाङ्गनाकुलीरा कषषवणिजो दिवाकरादितुङ्गाः" इति

अजो मेषो मृगो मकरोऽङ्कना कन्या कुरः कक्षो मीनो वणिक्तुडा | तथाच सूर्ये मेषस्थे कने मोमे मकरस्ये रासते मन्दे वुरास्पे गुरौ केन्द्रे चदुषौ- अन्यतमराशिस्थ चकारावुक्तानुक्तसमुचये। शिवगुरोमय। सती सुखिनी युखववी न- त्वन्यल्लीवत्पीडिवा कुमारं शिशयं सुषुवे यथा श्रीपवेती कुमारं स्कन्दं सुषुवे तदत्‌ सनेन गभेपवेशादिकं मायया प्रदरं सदाशिवः शंकराचायेरूपेण पादुरम्‌दिपि दर्षि तम्‌ वसन्तत्िकका छन्दः ७९१ [ शमे पृण्यग्ररस्वािके ] ७१॥

छ, ककेटो क, ग, यार

[सगेः२] पनपति्ररिङ्षरिण्डिमाख्य्यीकासवलितः | 2९

हटा एतं शिवगृरुः शिववारिराशौ मग्नोऽपि शक्तिमनुष्ठत्य लके न्यमाङ्क्षीत्‌ व्पश्नाणयद्धहु धन वश्धाश्च गाश्च नन्मोक्तकमेविधये द्विजपुङ्केभ्पः ७२ तस्मिन्दिने मृगकरीन्द्रतरकुतिह- सर्पासुयुख्यबहुजन्तुगणा द्विषन्तः

वेरं विहाय सह चेरूरतीव हृष्टः कण्डूमपाङ़षत साधुतया निष्रष्टाः ७३ बृत्ता रुताः कुुमराशिफखान्यमुश्-

श्रद्ः प्रषसलिखा निखिरास्तथेव जाता परहुजंरुधरोऽपि निजं विकारं भृशरद्रणादपि जर षहस्तोत्पपात ७४ अद्रेतवादि विपरीतमतावठम्बि- हस्ताग्रवर्तिवरपुस्तकमप्पकस्मात्‌

उकः पपात जह्रुः श्रुतिमस्तकानि श्रीव्यास्यित्तकमरं विकर्चीवभृव ७५

सुतं दृष्टा शिवगृरूः शिववारिराशौ सुखसमृद्रे मग्रोऽगि शक्ति सामथ्येमनुमृत्य जर न्यमाद्श्षीन्निमजितवान्‌ तदनन्तरं बहु घनं वसुषाश्च गाश्च पूत्रजन्मन्युक्त- स्य कमणो विषये विधानाय द्विनपुङ्गवेम्यो बाद्मणवरेभ्यः शाल्नज्ञेभ्यः पत्रेभ्यो न्यश्राणयदत्तवान्‌ ७२ ||

तरभु्योप्रो मृगादयो बहुजन्तुगणाः परस्परं द्विषन्तोऽपि तस्मिन्दिने वैरं विहा- यातीव हृष्टाः सह चेरुः पुनश्च साधुतया निधृष्टाः पम्यक्तथाऽन्योन्यं संषषैणं खने- नं कुव॑न्तः कण्डुमपाङ्प्रत कण्टूपाकरणं कतवन्तः ७३ [ "रक्षस्तु मृगाद्नः, इयमरः एवं मृगेण सह तस्य वेरम्‌ करीन्द्रेण सह सिहस्याऽऽखुना सह सपेस्येति यथायोगं ज्ञेयम्‌ ] ७३॥

तस्मिन्दिने क्षा छवाश्च पुष्पराज्ञीन्फकानि चापुशस्तप्व सकरा नः परसब्न- जला जावा जलपरोऽपि निजं विकारं मृहुरमृ दिति वचनविपरिणामेन सेब- न्षनीयं मूमूद्रणात्पैववसमृहादमि जटं सहसीतपाव ७४ || [ मुहुरिति सवेत नेयम्‌ ] ७४

िचद्ितवादिम्यो विपरीतं मतमवलम्बितुं कीलं येषां वेषां हस्ताग्रवदिवरपस्त- कपभ्यकप्माडुबैः पपात श्रुविमस्तकानि वेदान्ता जहसुः श्रीन्यास्स्य चि्तकमरं विक-

५६ श्रीमर्छंकरदिग्िजयः। [ सगेः २]

सर्वामिराशाभिरटं प्रसेदे वातिरभाव्यद्ुतदिव्यगन्धेः प्रजञ्यटेऽपि ज्वरनेस्तदानीं प्रदक्षिणीभृतविचित्ररीरेः ७६ मरुमनोहरगन्धिनी सर्ता सुमनोवद्विमखा शिवकरी चुमनोनिकरपचोदिता सुमनोबृष्टिरभत्तदाऽद्तम्‌ ७७ लोकन्नयी रोकदशेव भास्वता महीधरेणेव मही सुमेरुणा

विद्या दिनीत्येव सती यतेन प्ता रराज तत्तादशराजतेजसा ७८

[ककत का 1

चीबमूव विकासं ॑पाप ७५ | [ वरेति पृष्तकविशेषणं तु तत्तत्मत्राधापेमन्थ- संग्रहाधेमेव | श्रुतीति उपनिषद्वागमात्नपुस्तकानीत्यथः जहसुः लत एव वे्ना- दिविषटनपुवेकमुद्टारितारम्माक्षरसरणोनि बमूवुरित्यथेः ] [ श्रीति | श्रीन्यासचित्तपर- सः पादुभूतं यत्कमलमिव ब्रह्सूत्रं वतपुस्वकमपौपि यावत्‌ | भगवद्वदृरायणान्वःक-

रणमपि सुपसन्नमासेति तु कैमुत्यसिद्धमेवेति मावः एतेन श्रुतिमस्तकपदेन वद्धि ातुदेवताग्रहोऽपि व्याख्यातः ] ७५

किच स्वामिराज्ञामिर्रिममिररं परपेदे | मवि प्रत्ययः } सवौ दिशशोऽविङयेन प्रसन्ना बमूवुरित्यथः अदुतो दिम्यो गन्धो येषां ते तेवोवेरमावि वायवोऽदुतरिन्यगन्धाश्चा- भवन्‌ प्रदक्षिणीमूता विचित्राः कौला ज्वा येषां वैन्वेलनैरमिहोवादिभिरपि तदानी प्रजज्वङे तथाभूता अम्नयोऽपि प्रज्वा बभूवुः भताप्रे मवि प्रत्ययः उपजातिवृत्तम्‌ ७६

किच तदा तसिन्काठे सुमनोहरौ गन्पोऽस्यास्वीति वधा सवां सृष्ट शुद्धं यन्मन- तदरदविमला शिवं सुखं करोतीति तथा सुमनसां देवानां निकरैः समृहैः प्रचोदिवा परि ता सुमनसा पुष्पाणां वृषटिरदरतं यथा स्यात्तथाऽमूत्‌ यमकालकारः

"अं सत्यथेमिन्नानां वणौनां सा एनः श्रुतिः | यमकम्‌! इत्युक्तः। ` विषमे ससन गुरुः सम सभरा लोऽय गृर्वयोगिन! ॥७७॥ रोकव्रयी कोका लोकनेजेण मास्वता सूर्येव मह्‌ सुमेरुणा प्तेनेव विदा

[ सैः] धनपतिष्रिकृतटिण्डिमाख्यटीकास्वरितंः। ५७

सत्कारपूवममियुक्तमुदतवेदि-

पिपाः शशंसुरमिवीक्ष्य सुतस्य जन्म

सवेज्न एष भविता रचपिष्यते

शार स्वतन्नमथ वामधिपांश्च जेता ७९ कीतिं स्वकां भुवि विधास्यति यावदेषा

कि बोधितेन बहूना शिथ॒रेष पणः नाप्रच्छि जीवितमनेन तेनं चोक्तं

प्रायो विदन्नपि वक्तयम्‌ युभज्ञः <०

विनयनेव सा सती तत्तेन सुतेन रराज सते विशिनष्टि तादृशानामतिपरपिद्धानां रामचन्द्रपमतिराज्ञां केनो यस्तेन यद्रा तेजसां राजेति राजतेजस्तादशं सृयादि- तुल्यं राजतेजो यपस्तेनेययेः अच्रामिन्ने दापिलक्षणे साधारणे षम एकस्येव बहू- पमानोपादानान्माकोपमा उपजातिवृत्तम्‌ ७८ | [ तदित्यादि “ज्योतिषां रषि- रशणान्‌ इति नक्षत्राणामहं शशी! इति स्मृतेस्लनगत्पपिद्धं सयाख्यं तथा तादृशः सवीनन्दकरो राजा चन्द्रौ येन तत्तेजो यस्याष्टम॒त्यैवतारस्य मगवतः शेकरभगवत्माद- स्थैव वेजसः सुयांचन्द्रपसोर पि सच्वात्स तथा तेन सूयो पिकवचेलिनेत्यथैः] [यच- प्यत्र विद्या विनीत्येवेति मिनीतिशब्दस्य घलिङ्गकस्येव प्रयुक्तत्वाद्धन्नलिद्भोपमलतं नित्यदेषृ एवायं वाक्यगस्तथाऽप्यत्र वक्तुः क्वेरुक्ताचायचरणावतारमहोत्सववणेनप. रायणस्य भक्तिरसापिषटचतस्त्वात्तदवधानपैषुयं गुण एव तथा चोक्तं रसगङ्गाधरे | "मलयानिलकालकृटयोरमगीकुन्तलमोगिभोगयोः श्वपचात्ममृवेर्विरन्वरा मम जाता परमास्मनि दिथतिः'

इति यद्यपि प्रथमाय उत्तमापमयोरूपक्रमाहितीया्ंऽवमोत्तमवचनं क्रमभद्ू“ मावहाते तथाऽपि वक्तद्यात्मकत योत्तमाधममावजानवैकल्यं संपन्नमिति चोतनाय क्रमभङ्क गुण एवति ७८

सत्कारपथेममियुक्ता विनियुक्ता मृहुपैवेदिनो विप्राः सुतस्य जन्म ह्याऽऽलोच्य शशेमुरप तव पुत्रः सवेज्ञो भविष्यति पुनश्च खतत्रं शाघ्ं रचयिष्यतेऽथ वागि पाश्च जता मविप्यति | वसन्वापिकका वृत्तम्‌ | ७९ | [ जन्म जन्मलग्रमिति या- वत्‌] [अमिवीक्ष्य लगवादिन्योतिःशाघ्लाचायतचानुमारेण भूरितरं विचिन्त्येति या- वत्‌] [स्वतत्रमदवैतात्यमा्पषानमित्यपैः] [वागिति कष्यमाणसरचल्यवतारीमृता- भयभारतीपविमण्डनमिश्रपरयुखसकल्द्रेववादिपण्डितानिल. ] ७९ |

किच यावदेषा मूस्तावत्स्कां कौपं मुवि विधास्यति कि बहुना बोधितेनैष तरव

९८ श्रीमच्छकरदिग्विजिपः। [ सेः २]

तस्न्नातिवन्धुशहदिष्टननाङ्गनास्ता-

स्तं यतिकाग्हनिविष्टमथो निदध्युः सोपायनास्तममिवीक्ष्य यथा निदापे

चन्द्रं यदं ययुरतीव सरोजवक्नम्‌ ८१ तत्ूतिकाग्रदमवेक्षत नप्रदीपं

तत्तेजसा यद्वभातमभृत््षपायाम्‌ यश्चयमेतदजनिष्ट समस्तजन्तो-

स्तन्मदिरं वितिमिरं यदभृददपम्‌ <>

11111 पा "+~ ---~-- ------------------- -*~

----~~-~--~--~ ~~~ ~~~ ~

शिशुः पूर्णोऽस्ति | जीवितं ठेन शिवगुरुणा शष्ट तैरुक्तं यतः पायो जानननप्यञचमं श॒भज्ञः नेव वक्ति ८० [ पैः प्रमालैव भक्तानुगरहायेममक्तनि- अहाथ चवतीर्णोऽस्तीपि यावत्‌ चोऽवधारणे द्वितीयः समुचये ] [ वक्ति चैव भाषत इति योजना नाट कीवैयेत्‌" इति श्रीतनिपेषाद्काविज्ञानमरितैरप्यमङ्गकं नेव वक्तव्यपरिति सेपदाय एवेति मावः ] <०

भो भनन्तरं वज्ज्ञापिबन्धुसुतहदिषटननानामङ्गना उपायनेनोपहारेण सह वव- मानास्ता्तं सूतिकाण्हनिविष्टं ददृशुस्तं सरोजगुखममिसमन्ताद्र््यात्यन्तं मुदे य- युः प्रापुः | यथा निदापे भीष्मौ स॒यौतपेन तप्राश्वनद्रं वक्ष्यालन्तं युद पाषानि तत्‌ | ८१ [ त्ज्ञातीति तस्य शिवगुरोयं ज्ञातयः सबन्विनः बन्पुसुत्टरौ तूक्तो" भत्यागप्रहमो बन्धुः सदैवानुगवः सुर्टद्‌” इति हृ्टपदेनावाशे्टौ' एकक्रियं भवेन्मित्र समपराणः सखा मवः' इति वचनान्मित्रखायै। ज्ञेयौ ] <१॥

विधते प्रदीपो म्ररमिनू | नैकपेत्यादिवन्न शब्देन समासः नप्प सतल्ष- पायां रात्रौ वस्य ्षिशोस्तेजसा यदवमाठममृतततमूतिक हं सर्वो जनोऽगैक्षवैतत्सवेज- न्तोराश्चयंमजनिष्ट यदद सतस्य मन्द्रिमतिमिरममूदित्यथेः ८२ [ तदिति सुतिकाण्हं कवे प्रदीपं कमे नक्षत भैवापयदित्यन्वयः। तत्र हेतुः | वत्तेनषति द्वितीयपादेन यद्यस्माल्षपायां रात्ावपि तदिति] [ निश्यपि तदाजसाऽवमास- मानं बभूवेति संबन्धः भत एव सकरलोकानामप्येतद दु तमेवामृदिल्याह आश्वय- मिस्पाद्यत्तरार्धन ] <२॥

---~ ~ -----*----~--- ~~~ --~- ~~~ ~ -~-- ~~ -~-~ ~ ~ --*~ ~ =+ ~ ~~ ~------=---------------~------~-- -* ---~ ~~

1 क्‌, “युः

[ सगः] धनपतिश्रिकृतदिण्डिमाख्यटीकपिविरसितिः। ५९

यत्परयतां शिशुरसो कुरुतेशमग्यं तेनाडृतास्प जनकः किङ शंकराश्याप्‌ यद्वा विराय किड शकरसप्रसादा- स््ातस्ततो व्यधित शंकरनामधेपम्‌ < स्वं बिदन्पकटरशक्तियुतोऽपि बारी मानुष्यजातिमनुस्रत्प चचार तद्वत्‌

वारः शनेसितुमारभत क्रमेण

सपं शशाक गमनाय पदाम्बुजाभ्ाम्‌ ८४॥ बरेऽथ मश्च किङ शापितेऽस्मि-

न्सतां प्रसन्न दृदयं वमव

संवीक्षमाणे मगिगुच्छवयं

विद्रन्युखं हन्त विनीरमाीह्‌ ८९ सतादयन्हन्त शनेः पषाभ्पां

पयंङ्षयं फकमनीपशय्यम्‌

बिमेद सचः शतधा सगरहा- न्विभेद्वादीन्द्रमनोरथानाम्‌ ८६

भय शोकरनामपेये पवृत्तिनििततदयमाह्‌ ययेन कारणेनास। बकः प९यता जनानामुत्कषटं शे युखं कुवे तेनास्य जनकः पधिद्धां शेकरास्यामर्त कृतवान्‌ यद। | चिरकाठाच्छकरपसादाजावस्तच्स्माच्छंकरनामषेयं म्यपितारुव <३ तदद्रारवत्मादकमठाम्यां गमनायाऽऽदौ लघुमुदेरेण सपेणे कदु समथा वभूव ॥८२॥ [रालः शनैरिति। बवयोः सपण्योदवा 'गविगन्धनयोः' इवि स्मरणादपि खाङ्गसोरम्ं प्र्ारयतीपि बोऽत एवामितः सकठसनिरुष्टजनचेतांपि छयाश्चयदसेनवक्षादादस इत्यालो वश्वासावाठशचेषि वथा सौरभ्यजालिशरारत्वारिलिलजनमनोहर इत्यथैः एतेन नालपदपौनरक्तचं प्युक्तं दै श्वयोतिशयश्च सूचितः ] < भसिन्वाठे मे शाथेते सति सतां हदयं प्रसन्नं बभूव॒ मणिगुच्छवयं वीक्षमाणे सति विदुषां मखं विगवनीलममृत यद्वा वादिषण्डिवानां मुखं विशेषेण नीरममूत उपजापिवृततम्‌ ८५ [ मणीति कुमारकदूकिरीक्षणानन्दपिद्ध चप ठन्मा- चपरि रलादिगृच्छको निबध्यत हृति छोके परतिद्धमेवि भावः | ९५ कमनीया सेन्री शय्या शयनीयं यक्िस्तं पये शनेः पदाभ्यां सतयन - न्वहेषेण मेदवादिनां इन्द्रास्तषां ये मनोरथःस्तेषां समूहान्सचः शतधा बिभेद वि -

~~ ~~ ~ =

स. ग, ध, सुन्दग।

६9 श्रीमच्छकरदिगिज्यः। [ सगे

द्वित्राणि वेणानि वदत्ययषिमि- द्रेतिपरवीरा दधुर मौनम्‌

मृदा चरत्यङ्परिषषरोशहाभ्यां

दिशः परपन्त दशापि थः ८७ उदचारयदभंको गिरः पदचारानतनोदनन्तरम्‌ विकखोऽभवदादिमात्तयोः पिकखोकश्चरमान्मरारुकः ८८ नप विद्ुमपट्नरस्तृत- मिवकारमीरपरागपाट्छाप्‌ रचयन्नचरां पदलिषा चचारेन्दुनिभः शनेः शनेः ८९

ददार भत्र वाडनविमेरनयोरैतुकाययोर्विरुद्धमिन्नदेशव्वादसेगतिरलेकारः 'विरुद्धमित्दे शवं कायेदे चोरसेगतिः' इत्युक्तेः <8 द्वित्राणि वणान्यमुष्िन्वक्े वदति सति द्ेतिपवीरा मौनमेव दपु; | चरणकम- लाभ्यां मुदा चरति सति पे सद्या दशापि दिशः परायन्व पायनं कषवन्तः | 'चपलातिशयोक्तिस्तु कार्ये हेतुपसक्तेजे" | ८७ [ वणोनि वण तु वाऽक्षरम्‌” इत्यमरादक्षराणीयधेः ] ८७ अभ॑को गिर उद्चारयत्यवतितवाननन्तरं पदचारानतनोद्विस्वारिवर्वास्वयोवणीपर- वतेनपादचारपिस्तारयोभे्ये गिरः पववेनातप्िकोकः सर्वोऽपि कोकिलो विक- लोऽमवत चरमादन्यात्पादचारविस्तारान्मरालको हंसो विकलोऽमवत्‌ वियो गिनी वृत्तम्‌ << अचलां भूरिं पादत्विषरा चरणकान्त्या न्वीनैरवदरुमस्य रतनवृक्षस्य पह्ैरास्तृाभिव ^ विहुमो रत्नवृक्षेऽपि पवाषटेऽपि पुमानयम्‌” हवि मेदिनी काद्मीरपरगैः परारलां अेतरक्तामिव रच्॑शवन्द्रतृल्यः शिशुः शनैः दानैश्वचार ८९ [ इवकारोऽयं काकाक्षिगोककन्यायेन कारमीरेत्यत्राप्यन्वेति | पदेति चरणकषान्या रचयन्पन्नत एव इन्दुनिभः सः धमुदिवक्ञरद्राकानाय- क्रपदृश इत्यथः सोऽपि तत्कालं किवित्,रलद्पादरीप्त्या प्रवी क्षणिकारक्तां करोत्येवेति भावः ] <९

स, नन्देतप्र। २१. द्यो ख. दरैतप्र"

[ स्गैः२] धनपतिष्रिकर्वदिण्डिमाखूयटीकाक्षखितः | ६१

ग्रधनि हिमकरचिद्नं निरे नयनाङ्पंसयोः शखप्‌ वपुषि स्फटिकसवर्ण प्राज्नास्तं मेनिरे शंभुम्‌ ९०॥

राज्यश्नीरिवि नयफोविदस्य राज्ञो विद्येव ग्यस्नदवीयसा बुधस्य युभ्रांशोश्छबिरिव शारदस्य पित्रोः संतोषः सह वष्रपे तदीयप्रतिः ९९ नागेनोरसि चामरेण चरणे बारेन्दुना फारुके पाण्योश्वक्रगदाधनुढमरूकेमरा्र त्िगरेन तत्तस्या तमाकरय्प रुङ्ति टेठाकृते राग्छितं

= 3 ®

चित्रं गात्रममंस्त तत्र जनता नेनरर्निमेषो ज्द्ितः ९२॥

>~ ~ ~ ~~~ --- -*~------- ---- ~~

मृषेति हिमकरस्य शीत्तकिरणस्य चन्द्रस्य चिद्भं॑निरले छकटरे नयनस्य ने- स्या चिट्रपपयोः न्धयोः शुकं वपुषि स्फटिकेन यमानवणे परज्ञा वीय शमं मे- निरे अनुमानाकंकारः वृत्तं गीतिः | आयौ प्रथमदलोक्तं यदि कथमपरे लक्षणं मवेदूमयोः | दलयोः तयव्िशोमां वां गीति गीतवान्भुजङ्गशः' इवि ठक्षणात्‌ | (लक्षमेतत्सप्तगणा गोपेता भवति नेह विषमे जः। षष्ठोऽयं नलु वा प्रथमेऽर्ये नियतमायायाः' इत्यायपृव।षलक्षणम्‌ | ९० [ शलं त्रिगृररेखाविद्वमियधैः ] ९० राजनीपिकुलस्य राजश्रारिव-- “व्यसनं शमे सक्त पानघ्रीमृगयादिषु | देवानिष्टफठे पापे विपत्तौ पिफलोचम हूति मेदिर्नाकोशाद्यपनादशुमाददेवीयसः (दर्व।यश्च द्विष्ठ मुदरेण इदयमरा- दविदृरस्य वृधस्य वियव शरत्कारीनस्य चन्द्रस्य च्छविरि पित्रोः संतोषैः सह तदीया परविवेतृषे प्रहपै्णी वृत्तम्‌ ॥९१॥ [अत्रोपमा सहाक्तिश्वालंकारः। तदुक्तम्‌ सहोकिः सहमावश्ेद्रासते जनरञ्ञनः। दिगन्तमगमत्तस्य कीर्तः प्रत्यधिमिः ह” इति ] ९१॥ उरि नागेन चरणे चापरेण मस्तके बालचन्प्रेण हस्वयोश्वक्रादिमिमरषनि तिश ठेन चाद्ुतं स्य लितं गातं सुकुमराङ्गविन्यापं शरीरं नेतर मेष्रहिपैराकठय्य सम्यगवल)क्य रेख५ काञ्छिवं चित्रं वत्रयजनसमुदायोऽमंस् शाटखविक्रीरि- वमर्‌ ॥९२ ||

[1

६२ श्रीमच्छंकरदिगिजपः। [ पगे; ३]

सर्गे प्राथमिके प्रयाति विरतिं मागे स्थिते दोगेते

स्वर्गे हुगंमतापुपेयुषि भशं दुर्भ ऽपवर्भ सति

वर्गे देहमूर्तां निसगंमरिनि जातोपसर्ग ऽखिले

सर्ग विश्वतजस्तदीयवपुषा भर्गोऽवती्णो भुषि १९१

इति श्रीमाधवीये तदवतारकथापरः संक्षेपशंकरजये सगः पर्णो द्वितीयकः २॥

अथ तृतीयः सगः | इति बारृगाङ्शेखरे सति बालतमुपागते वतः दिविषत्पवराः प्रजज्निरे भुषि षट्‌शाघरपिदां पततां कटे १॥

[ नागेन भोगीन्द्रयज्ञोपवीतचिहेनेयपेः पूर्तिं मस्वकातरच्छेदेन पाययक्र- स॒वकध्रिरल।काररेखात्रयेणेत्यथः | अन्यथा तदनोचित्यात्‌ ] ९२

प्राथमिके सनकारिसगें विरति प्रयावि सति मर्गे रौमैते दृ ^विसंपादके स्थिते सवि स्वर्गे दुगेमवाँ दुष्पाप्यतामुकेयुषि प्राप्ति सस्यपव्गे मेषे मृशमयन्तं दुभ दुष्यि सति देहभृतां जीवानां वर्गे समुदये निसगोस्छमवदेव मलिने सति तथाच विश्वक- तुरालकेऽपि सगे जाता उपग नाशकराणि विद्रानि यस्य तथामूते सति व्दीयव- पषा शङकुराचायविग्रहात्मना मगैः सदाशिवो मूमाववर्पीणैः ९३ [ सगं इति प्रायपिके सगे प्रकतैव्काग्यस्याऽऽदिमसगे इय्यः ] [ पके छङवादि- द्वापरान्तसृष्टि्माप्तौ सलयामिल्यथेः अत एव दमेते दुभेतेरयं दगतस्वषि्तरका- दिदटुगेतिपापक इवि यादत्‌ ] ९३

इवि श्रीपरम्ंसपरिव्राजकाचायबारगोपारतायेश्रीपाद्‌ शेष्यद्तवंशावतंसराम-

कुमारसूमुषनपतिसूरिरते शंइुरविजयण्डडिमे द्वितीयः सगेः भथ तृतीयसगेस्य टाका

एवं शिवावतारमुपवण्यं तत्तदेवावतारमुपवणेयितुमुपक्रमते इतीति एवं बाढच- द्रशेखरे शिवे बारुत्वं प्रापे सवि तदनन्तरं सुरोत्तम मुव षट्‌ शाल्लविदां सर्वा कुक प्रजज्ञिः पाहुबेमबुः वियोगिनी वृत्तम्‌ | १॥ [कुत्रचित्षट्‌ शा्लोपलाऽ'तपकलकषब्द्‌- ब्ह्मविस्वलक्षणवास्तवश्रोतियत्वे सत्यपि प्रतिबन्ध पेशोषवशादपरोकषव्रह्मनोषामावसंम- वाद्शयुदासा सताभिवि विशेष्यपदम्‌ तावन्मात्रोक्तौ कोकानुगरहपयोजकरष्द्‌- बर्मिषव्ूपोक्तशोत्रियत्वाभावाप्निरिति षटृजञाल्ञेपि विरेषणपदमप्युपात्तः"द त- स्वम्‌ ] ६॥

[ समैः ३} धनपतिष्रिकतदटिण्डिमाखूपटीकाष्षरितः। ६३

कमछानिखयः कलानिषे- विमखाखूयादजनिष्ट भृष्रात्‌

भुवि पञ्चपदं वदन्तियं

सविपदेनं विवादिनां पशः २॥ पवनोऽप्यजनि प्रभाकरा-

त्सवनोन्मी रितीति मण्डङात्‌ गङहस्वितमेदवाचसो

फिर हस्तामखकाभिधामधात्‌ पवमानदशां शती ऽजनि पएवमानाऽञ्चति यचशोम्बुधो धरणी मथिता विवादिवा-

क्तरणी येन तोटकाहूयः

तत्राऽऽदौ व्रिष्णोरवतारमाह कमलाया ठ्या निरयः भ्रीविष्णः सर्वापां क- छानां निषर्िमलापिवादघुराद्राद्णष्ठम्यजनिष्ट परादुरमूत मूर्वीत्यत्तरान्वयि यं मुव पश्चपदं वरृन्ति येन विवादिनं यशः सविपद्विपदा सह वतेमानमिलयधेः | २॥ [ एवं सामान्यतः सकलमुश्वरावतरि व्र विशेषजिज्ञासायां परमाभ्यदितत्वाच्निरति- शाय श्रीशंकरचरणःनुरक्तत्वा्च प्रथमं भगवतो विष्णरववां वणेयति कमरेति कमला श्रीररिधिया ' हृत्यमरात्कमल। लक्ष्प॑स्तस्या निय इवाऽऽग्रयः श्रीपन्ना- रायण इयः ] [ ष्रिमरेति विमल इत्यन्थोऽऽख्या यस्य सर तथा तस्मा- दित्यधः ] २॥

पवनोऽपि प्रातःसवनादनोन्भीहितं प्रस्फोरितिं कौविलक्षणं मण्डलं यस्य तसा- ह्पातःकाटोन्मीलितमण्डलः प्ये्तसुल्यात्यमाकरामिषादमुरादजनि पादुरमूत्‌ गहे हृस्विताः कण्ठे हस्तेन गृहीवा इव रुद्धकण्ठाः छवा मेदतादिन। येनासावववीर्णो वायुः किं प्रपिद्धं हस्वामटकेति सेन्ञामषात्‌

[गरेति गरे हस्तो मषठयुद्धे परविमहस्य दीयत इति प्रसिद्धमेव इव

तिरस्कवत्वेन संजातो येषां वाशा मेद्वादिनो येन तथेति यावत्‌ | भधादहषार्‌ ] | वायोरेव दशांञाववारमाह पवमानस्य पबमस्य दशांशतः पोटकार्याऽज- नि यस्य यशोलक्षणे जलधौ शवमानोत्तरन्वी परण्यश्चति येन ॒विवादिवौक्वरणी

ध्र, “वाकसा”। ध, “वाक्सर्‌"।

६४ श्रीमच्छकरदिगिजयः | [ प्मेः ३]

उद्भावि शिखदद्नुना मद्वद्रादिकदम्बनिग्रहैः समदञ्ितमोतिंशारिनं

यगुदङ्क ब्रुवते महीतटे ५॥ विधिरास षएरेश्वरो गिरां निधिरानन्दगिरिष्यंजायत

अरूणः समभृत्छनन्दनों

वरुणो ऽजायत चित्मुखाहयः

मरथितेयथेः [ दशसंस्यकश्वायौ पवमानश्वेति मय॒रन्यंसकािवद्ि गह्य तस्यं योऽशस्तेन वायुँ गौतम वत्सृत्रम्‌"इति श्रुतेः प्राणादिप्चमुख्यप्राणनागादिपश्चमुर्य- प्राणमेदमिन्नदशविधसमष्टिप्राणवायुप्रवानसूत्रात्माशेनेययेः ] [ परणी एथ्न्यथतिं पूजिता भवति राजत इत्यथः ]

शिलादस्य सूनुना पुतेण नन्दिंज्ञकेनेदभाविं शिलादपनुः प्रादुरमृद यं मदवदा- दिकदम्बानां मद्युक्तवादिसमुदायानां निरहं: समुसन्त्या कीला शोभत इति तथा तं महीतक उदङ वदन्वीलयपः | [ ननु ताटकाचायस्येव कृतो जन्मस्थानं पष्मपादादिवद्क्तपित्यत आह उद्भावीति ] [ शिख्देति

"कणशा्यजेनं त॒ञछं कणिश्ञाच्यमंनं रिम!

ति स्मरणाच्छिलारुयवृत्तिविशषणास्यन्नं मुनक्तावि वथा पएतन्नान्नेव क- श्चित्मसिद्धो ब्राह्मणस्तस्य पनुः पूत्रस्तेनेयप॑ः एवादशेन तोटकाचार्येणोक्त- सत्रा्मंञावतारेण तेनेति प्रकरणाचच्छब्दानुकृलत्वाचेलयार्थिकं बोध्यम्‌ ] [ समु- दञितेति। एतादशमुदरके “उद्केः फलमुत्तरम्‌ण इत्यमरानिरुक्तवादिपराजयानन्तरमा- विफलकाल इत्यथैः महीतले बरुवत इति योजना चैवं ततितृनामकथनोपयो- गेऽप्यवदचिष्टत्रिपचथैपौनस्कयापत्तिः छवमानेल्ादिना एवेपद्य एवे तथा प्रतिपारित- त्वादिति वाच्यम्‌ भव शंकर देरिक मे शरणमिति वक्ष्यमाणस्तोत्रपूवैकं भ्रीमाप्य- कार चरणं प्रच्येतस्यैव शरणागतव्वावधृवम्‌रिवाग्मिद्सचनोपयोगिता दि याशयः डि. ण्डिमकारस्तु प्रकारान्तरेणेव व्याकरोति तचथा शिल्रस्य सूनुना पुत्रेण नन्दि- संज्ञकेनोदभावि शिलादपनुः प्रदुरमून यं मद्वद्ररिकदम्बानां मदयुक्तवादिसम्‌- दायानां निमरहैः समुहसन्या कीलो शोभव इवि तथा वं महातर उदङ वदन्दीयभे इवि ¦ एवं तन्मे यमुदङ वुवत दइत्यादिपाटः तथा चोद डनामा कश्चिन्नन्दी- श्वरावतारो मगवत्मादश्जिष्य इति एति ] ५॥

विधिता सुरेश्वरो मण्डनापरसंज्ञ आसर बभूव एिरां निपिकौचस्पत्िरानन्दागि-

[ स्गेः३] धनैपतिद्रिकृवदिण्डिमाख्यरीकाष्षवङितिः। ६९

अपरेऽप्यभवन्दिवोकसः

स्वपरेष्यापरविद्विषः प्रभोः

चरणं परिसेवितं जग-

च्छरणं भूषूरपु गवात्मजाः चा्वाकदशेनरिधानसरोषधातु-

शापेन गीष्यतिरभृदवि मण्डनाख्यः नन्दीश्वरः करणयेश्वरचोदितः स- न्नानन्दगिपमिधया र्यजनीति केचित्‌

रिर्जायत भरूणो गरुडश्नाता सूर्यो वा सनन्दनसंज्ञः समभवत्‌ यद्यपि विष्णुः पद्रपादसंज्ञो बमूत्रेयक्तं एव वक्ष्यमाणरीत्या सनन्द्नस्राऽपि परक्तान्तरमाभ्र- त्येकत्न वोभयांशावतरणमाभ्रत्या्रिसोषः संपादनीयः वरुणो जलाधीराश्वित्सुखसं- ज्ञोऽजायत || [ नन्वयं सनन्दन एव पृष्ठसर्गे पद्मपाद्तेन वणनीयः चेह कमलानिलय इत्यादिना व्रिष्ण्ववतारत्वेन वर्णितोऽषुना तु सूयोवतारत्ेन गरुडभात्र- रुणावतारत्वेन वा वण्येत इति स्फुट एव विरोध इति चेन्न चप्रकिलयादिवक्ष्यमा- णाष्टमपयये मण्डनमिश्रानन्दगिरयोः केचिन्मतेन वृहस्पतिनन्दिकेश्वरावतारलत्रद रोषो - पपत्तेः | एवं सुरेश्वरादे ्विध्या्वतारत्ववदस्य प्रथमोक्तं विष्ण्वतारत्वमव मृर्यं- पिति दिक |॥६॥

अपरेऽपि स्वीयैः परैश्च सहं येष्या मत्सरस्तत्परान्द ल्ान्छपरेषु य्य तत्परान्वा विद्विषन्तीति वे दिविषदः खपरेप्योपरान्विद्टी वा तस्य प्रभः श्रीकरस्य चरणं जगतां शरणं परिसेवितु व्राह्मणोत्तमानां पुत्रा अभवन्‌ [ स्वेति

^हैष्योऽसूया तु परस्य विषये सहाः

इलयमर व्छस्याऽऽत्मनः परोक्कटैतादशीष्यौ परस्य प्रिषथ॑प्रकारय इष्टशब्दा- रिल भैत्तरकालिकान्तःकरणतृत्तिविशेषाल्मकयुखे त्रिषय स्परडाऽमिलापम्तत्र परास्तं - कपरायणा ये निखिकमेदवादिनस्ते विहिषः शत्रवो यम्य सतथरा तस्यद्यधैः | एतादृशस्य प्रभोः श्रीपच्छंकरमगवत्पादाचायस्ये्यथः ]

(विधिरास षुरेश्वरो गिरां निधिरानन्दगिरिव्यं जायतः हत्युक्तमिदानी मतान्त- रमाह चावकानां देहात्मवादिनास्तिकानां दशेनस्य शास्य वरिवानन रोषस्य धातु- ह्मणः शापेन गौप्पविदवगुरुभवि मण्डनमंज्ञोऽमृत्‌ नन्दीश्वरः करुणयेश्वरेण म- हादेषेन पेरितः सन्नानन्दगिरिसंज्तया व्यजनीति केचित्‌ वसन्ततिलका पततम ॥<|| [चार्वाकंशाल्नं हि देहात्मवादपथानं बरहस्पतिनाऽपुरमोहा५ प्रणीतमिति पश्रपुराणादों ममिद्धमेव] [अन्न केचिदिति पद प्रयेगाजनेदं खपरमतिशिष्टसंमतमिति म्यन्यत] ॥८॥

६८ श्रीमच्छंकरदिगििजयः। [ सेः ३]

सा शोणतीरेऽजनि विप्रकन्या

स्वाथे वित्सवेगुणोपपन्ना

यस्या बभूवुः सहनाश्च विधाः शिरोगतं के परिहतुंमीशाः १५॥ सवाणि शाचराणि षडद्वेदा- न्काव्यादिकान्वेत्ति परं सवम्‌ तन्नास्ति नो वेत्ति यदत्र बारा तस्पादभच्चित्रपदं जनानाम्‌ १६

सा सरस्वती शोपास्यनदस्य वीरे विषस्य विष्णुमिचरसेज्ञकस्य कन्याऽजनि

तां विशिना्टे सवोनथौनवेत्तति सवीधैवित्सा चासो सवैगेणैरुप्पन्ना युक्ता भिन्न वा प्रदं यस्याः पनर्विचा ग्यज्ञःसामापवसज्ञाश्चतारो वेदाः शिक्षा कल्पो व्याकरणं छन्दो ज्योतिषं निरुक्तिरिति ष्डङ्ामि मीमांसा घमेशाघ्रं न्यायः पुराणमिति चतुदश सहजाः सहोतन्ना बमृवुयेस्माच्छिरोगतं शिरसि स्थितं प्रिहयुं के समथो केऽपि दुवांस्तजादय इल्यः उपनातिवृत्तम्‌ १५ [ शिरोगतं रिरोरुहजावम्‌ परिहपु यक्तम्‌ ईशाः राक्तिमन्तो भवन्धति योजना अयं भावः यथा ्ञि- रोरुहादिकं शरौरस्यावयवजावं सहजभव तथा तस्याः सववि्यादुपक्षितयावच्छन्द- ब्वरूपमङ्गजातं स्वमाविदधमेवोति जयोन्तरन्यासोऽठंकारस्वद्निचा पूर्णोपमा | तदुक्तं कुव्रलयानन्दमृल

(उक्तिरय।न्तरन्यासः स्यात्परामान्यविशेष्योः

हनूमानन्विमतरहृष्कर्‌ कि महात्मनाम्‌ |

गुणवदस्तुसयोगाद्याति स्वल्पोऽपि गौरवम्‌

पष्पमालानुषङ्गण सूत्रं शिरा पायते" इति ] १५

स्वणि सांस्यपातञ्जल्वैशेषिकन्यायमीमां त्रेदान्ताख्यानि शाख्लाणि न्याकरणादीपि

षडङ्कान्युगादीन्वेदान्कान्यनारका्द्‌। सरमन्यच्च सवं वेत्ति कि बहुनाऽत्र जगवि तन्ना. स्वि यद्वाला सरस्वती जानाति यस्मादेव तस्मात्सा बाढाऽत्र कोके जनानापाश्च- योश्रयभूताऽमूत्‌ इन्द्रवत्ा वृत्तम्‌ १६ ॥[ परं मन्वादिभिः पणीवं यावत्स्ृलु- पस्पृत्यादिरूपं पमेशाघ्ं तथा श्रीबाररायणादिमिः प्रणीतमष्टादशमहापुराणोपपुराण- जातमपि सवं सा बाला वेत्तीत्यन्वयः | एवं | ` पृराणन्यायमीमांसाषम॑शाल्लाङमिभ्रिवाः वेदाः समानानि विचानां षमेस्य चतुदश

द,.र.घ. जज

| सगः ३} धनपतिश्रिकृतदिण्डिमाख्यटीकासंवरितः। ९६९

सा विश्वष्टपं गुणिनं गृणन्ना मनोभिराम द्विजपुंगवेभ्यः॥ शुश्रावतां चापि विश्वष्प- स्तस्मात्तयोदंशंनरखारस्ाऽभत्‌ १७ अन्योन्यसंदशंनखार्तो तों चिन्तप्रकरषादधिमम्य निद्राम्‌ अवाप्य संदशेनभाषणानि

पुनः प्रबुद्धौ विरहाग्नितपरो १८ दिरक्षमाणावपि नेक्षमणा- वन्योन्यवार्तीहितमानसी तो यथोचिताहारविहारदीनो

तने। तनुत्वं स्मरणादुपतौ १९

ननन" ~~ ------------------- -- ~

इति स्मृत्युक्तचतुदंशायरवेदादयुपवेदमिलिताष्टादश्रिचानां सकलानामापि सग्रह सृचितः ] | १६

एवं सरस्वत्याः प्राहुभौवमुपतण्यं तस्या विवाहं वक्तुमृपक्रप्वे सा गुणज्ञा सर स्वती विश्वरूपं मण्डनापरनामवेयं गुणिनं मनोमिरामं द्विजश्रषठभ्यः श्रुतवती गृण- ज्ञा विश्वरूपस्तां सरस्वतीमपि गुणवतीं मनोभिरामा द्विजपुंगवेभ्यः श्रतरवास्तस्मात्त- योमेण्डनस्रखत्योदंशेनलालमा जाता उपजातिनृ्तम्‌ १७ [ गृगरज्ञवि वकष्य- माणानुरागहेतुगभं विरेषणम्‌ ] १७

एवंमृतयोस्तयोश्चिन्वनपकर्षान्यलवाप्रिकमदरनारिकयोः प्रबोधकाले पिरहार तापो जात इलाह अन्योन्येति १८

्रष्टमिच्छमानावपि नेक्षमाणौ खाप्रिकयाऽन्योन्यवापया हृतमानसौ यथोचिवाहार- विहाररहितौ परस्परस्परणाच्छपीरे स्ष्मतामवापतः॥|१९॥ [अत्र सरस्वतीविश्वरूपान्यो न्यालम्बितः परस्परगुणमणिगणश्रवणोद पितः खस्ोचिताहारविहारविरहसचिवस्व- म्मारूयसायिकविशिष्टशरारकाश्यौनुमा्रितः स्पृतीच्छारिसंचारिपो रलयाख्यः स्थापि- भाव एव परिकरालंकारात्पाधान्येन ध्वन्यते एवं चेह समानुरागको वियागकालाव- च्छन्न व्िप्रलम्मः शङ्कार एव रसः परिकिरोऽलेकारः विस्तरस्तु मदे साहि त्यमार्‌ एव द्रष्टग्य इलयलं पहितन ] १९

७० श्रीपसप़करविगिवभैयः। [ समैः ३]

दष्टा तदीयो पितरो कदाधि-

दष्च्छर्तां तो परिकरशिवाङ्गी

वपुः कृं ते मनसोऽप्यगर्वा

व्याधिमीक्ते हितुमन्पम्‌ २० इष्टस्य हानेरनभीषटपोगा-

द्रवन्ति दुःखानि शरीरभाजाम्‌ वक्षिनतौ द्वावपि दीक्षमाणो

विना निदानं नहि कार्यजन्म २१॥ तेऽत्यगादुद्रहनस्य कालः

परावमानो नच निःस्तावा॥ कुटुम्बभारो मपि दुःसहोऽयं कुमारदृ्तेसतव काऽ पीडा ॥२२॥ गूढभावः परितापहैतुः

पराजित्तिवां तव तनिदानम्‌

विद्रु विस्पष्टतयाऽग्रपाग-

तद गमाथदपि तकैविद्भिः २३

कदाचित्तदीयी पितरौ परिकरीतञरीरौ तौ दृष्ट पृष्टवन्तौ किं वदिति वत्राऽऽह्‌ | डरीरं ते रशं मनसश्चागवस्तदेवत्किनिपित्तमहं तु रोगं वाऽन्यदैतन्नभिततं नेक ॥२०॥ [ इवः प्रं भोः पुत्रि भोः पतेति संबुध्यध्याहारः प्रविप्रभ्रं पक्षदयेऽपि यथाक्रमं बोध्यः सर्वत्र ]॥ २०

नच हेतुमन्यमित्युक्तं विवृणोति इष्टवियोगादनिष्टसंयोगाद्वा देहवर्वां दुःखानि भवन्ति तौ द्वावपि वीक्षमाणो विचायमाणोऽहं वीक्षे तां निदानं विनैवैवत्स्या- दिति चेत्ततराऽऽह | निदानं कारणं विना हि प्रसिद्धम्‌ कायस्य जन्मन मवति परस्मान्मद हश्यमेतन्निदानं वक्तव्यमित्यथे. आख्यानकं। वृत्तम्‌ २१॥

निदानान्राण्यपि सन्वीस्याह वव विवाहस्य कालोऽपि नैवाविक्रान्वः प्र भ्योऽपमानोऽपि तव नास्ति निषैनताऽपि पेन भवति किच दुःपहोऽयं कुटुम्बभ,रोऽपि मयि वतेतेऽतस्तवाज छोके का पीडा काऽपीत्यथः | उपेन्द्रवच्रा वृत्तम्‌ २२॥ [ कुमारेति मावधघानोऽयं निर्दशः केोमारावस्थाविथि्ररियथः ] २२

किच संतापहैतुमढेभावोऽपि तव नास्ति वथा सेताप्य कारणं पराजयोऽपि तव पास्वि देतुर्विदप्सु तकंविद्धिरपि सुदुगमोऽ्ो यस्व तस्मात्‌ सुदुजयायारिवि

[समैः ३] धनपतिग्ररिषृतदिण्डिमाषूयटीकापंवरितः। ७९

भआ जन्मनो विहितकमेनिषेवणं ते

स्वप्रेऽपि नास्ति विहितेतरकर्मसेवा तस्मान्न मेपमपि नारकयपातनाभ्पः

किं ते युखं प्रतिदिनं गतशोभमास्ते २४ निर्षेन्धतो बहुदविनं प्रतिपाथमानी

वक्तु कृपमरयुताविदग्चतुः स्म निबेन्धतस्तव वदामि भनोगतं मे

वाच्यं वाच्पपिति पद्वितनाति ख्लाम्‌ २५॥ रा्पएदतटे दषदो द्विजस्य

कन्या श्चतिं गतवती द्विजपुंगवेभ्यः॥ सवेज्नतापदमनुत्तमष्टपवेषां

तागुद्धिवक्षति मनो भगवन्मदीयम्‌ २६

कचित्पाठः तथामृताद्विस्ष्टतयाऽमे पाठाद्धेवोः त्रष्टपागदिवि वा। प्रपाठदिवि कचित्पाठः २३ किच जन्मपमृति तव वरेद्विहितस्य कमणः स्म्यक्सेवनमर्ति विहितादन्यस्य कृभणः सेवातु खप्रेऽपि तव॒ मास्ति तस्मान्नारकयातनाभ्योऽपि त्वया मेतव्यं तथाच लोकदवितयदुःखविनिमृक्स्य ते म॒खं शोभारहिवं किमाम्पेऽत्र कि निमित्तमि- सथः वस्न्तिलक, वृत्तम्‌ २४ [ नन्वथापि “विहितस्याननुष्ठानाननिन्दितम्य सेवनात्‌ | भनिय्रहाचेन्द्रियाणा नरः पतनमृच्छति" | इति स्मृतेरुक्तनिमित्तजपातित्यमीयाऽयं परिताप इदयत भह भा जन्मन इत्यादिवसन्ततिककया ] | २४ एवमत्या्रहाद्रहरिनं निमित्तं वक्तं कथ्यमानं | स्नेहजन्यकपातिशययुक्तौ पितरौ कपे | मण्डनसरस्व्यागरिदं वक्यमाणम्‌चतुः स्म | किमित्यपेक्षायामादौ मण्डनवचनमु- दाहरति यहाच्यं वाच्यमिति मे छजां विस्वारयति तत्स्मनपि स्थितं तवात्या- ्रहाददामि | २५ वदहडयति शोणाख्यगनदस्य तटे वासं कुवत प्िप्णुित्राख्यस्य विप्रस्य कन्या सवेत्ञव,श्रयभूताऽनुत्तमङूपः षती परिपवरेभ्यः श्रवणं पाप्तवयतो हे मगवन्मदीयं मनस्तामृदरदु मिच्छति २६ [ आये मगवनू एवेन वक्ष्यमाणमन।रपपृरणे साम- म्रौ पूचिता | शोगाह्येति पपदरेनात्र जडात्माऽपि एव पुमा्िकेोत्तरो यदनेन

७२ श्रीमच्छकरदिगिजयः। [ सगेः ३]

पुत्रेण सोऽतिषिनयं गदितोऽन्वशाही

विभौ वध्रवरणकमेणि संपवीणो तावापतुरद्िनश्टद द्विनसदिद्ध्‌

देशानतीस्य बहुखानिजकायसिद्धये २७ भृश्चन्निफेतनगतः श्रुतविश्वशाघ्ः श्रीविश्वष्टप इति यः प्रथितः प्रथिव्याम्‌ तत्पाद पश्रजपे स्प्रहयामि नित्यं साहाय्यमत्न यदि तात भवान्विदध्यात्‌ पत्या वचः पिबति कणंपुटेन ताते श्रीविश्वहपगुरुणा गुरुणा द्विजानाम्‌ आजग्मतुः सुवसनो विशदामयष्टी

संपेषितो सुतवरोद्रहनक्रियाये २९

वक्ष्यमाणकन्यारतनकतकष्वहटदयरसनिमजनादियुखमनुभूयत इति चोत्यते तेनात्र नैवामिकपदत्वादिदोषावकाशः द्विजेति तीथेयाव्रादिप्रायणत्वेन व्राह्मणभ्रष्वा- कंयेभ्यो निमित्तमृतेभ्यः श्रुति गतवती मक्कणिपथं प्राप्राऽभत्‌ पृक्ष वेदतदथेज्ञत्वेन बाह्वणन्र्ेम्यो हतुम्यः सरखती देवतात्वेन श्रुतिप्रमिद्धेत्यथेः ] २६ एवमतिपनयं यथा भवेत्तथा पुत्रेण कथितः हिमपित्रो वधृषरणकमेण्यतिकुशलौ द्रौ विपावन्वशास्येषितवान्‌ वधवरणकमेण्याज्ञषठवानिति वा तौ निजकायेसिद्ध विष्णुमित्रदरोनच्छ बहुलान्देशानुङ्घ्य विष्णुपित्रगेहमवापतुः | २७ अथोमयमारतीवाक्यमुदाहरति राजस्थाननिवा श्रुताखिलश्ाघ्लो य। विश्वरूप इति भमो परश्यावस्तस्य चरणरनसे निदं हां करोमि ` स््रीप्िवः' इति संपदा- नमू हे वात यचत्र तत्पाद्पञ्मरजःपराप् मवान्साहाय्यं विद्ध्यात्तद स्पृहा सफला स्यादित्यथः २८ [ भृश्चदिति एनेन छोकिकसेपत्तमत्वं तत्र ध्वन्यत ||२८॥ एवं पृत्या वचनं ताते कणेपुटेन पिबति सति द्विजानां गुरूणा विश्वरूपपित्रा हि- ममित्रेण सुतस्योत्कष्टविवाहक्रियाथं संमेपितौ विशदाभायुक्तयष्टययुक्ता सुवन दरों ब्ाह्मणावाजग्मतुः २९ [ यद्यप्यत्र पूर्ीपदादव तस्मिनपितृत्व छमपे पनस्तद्राच- के तावपदं पौनस्कत्यापादकमिव पतीयते तथाऽपि सतीपितारे दक्षप्रनापत जामातु- देष्टत्वेन पित्त्वगुणामावस्यापि शास्रे दशैनात्तदपाकरणाथेतेन तद्पयक्तमेवेति भा- वः ] [ कर्णेति। परिविवि सादरं शृण्वति सतीत्यथेः एतेनोक्तवाक्ये पौयूषसम- त्वं सूचितम्‌ ] [ सुवस्नो शोभनानि पौतसिततादिना रमणीयानि वसनान्युष्णी-

षदिवासासि ययोस्तौ तथा ] [ विशदेति विशदा निम॑रू[ऽऽमा ययोप्ताद३य

[षमैः३] धनपतिश्ररिकृतरिण्डिमारुयटीकासिवरितः।

तावाच्यं द्विजवरौ विहितोपचारे- रायानकारणमथो शनकेरष्च्छत्‌ श्रीविश्वहपगीरुवाक्यत आगतौ

इत्य चतु्रणकमेणि कन्यकायाः २०॥ संपरषितो श्रतवयःकुख्बत्तधर्मः

साधारणीं श्रुतवता खयुतस्य तेन याचावहे तव सुतां द्विज तस्य हेतो- रन्योन्यसंघटनमेतु मणिद्रयं तत्‌ ४१

यष्टी पान्यगरहस्थर्षिधर्मोचिताषाढास्यवेणवदण्डौ ययोस्तौ तथेत्यधैः एतेन तत्छा- मिन्यपि सदाचारशाकित्वमभिन्यन्यते ] २९

विष्णुमित्रस्तौ विप्रवरो विहितोपचरिः सप्ज्याधानन्तरं शनैरागमनकारणं पृष्ट- वान्‌ श्रीविश्वरूपस्य पित॒वोक्यात्कन्याया वरणकमोधमागमनं कतवम्तात्रिलुच- तु: ॥३०॥

[ अथा "मङ्लानन्तरारम्भप्रश्नकाच्स्येष्वथा जः

इत्यमराल्निरुक्तविप्रयुगमागमनावलोकनानन्तरमिवल्यथः। तौ पूत्रैपचोक्तो विहितेति धशाल्रप्रिहितपा्यारिमिः आस्यौमितः प्जयितवेत्यथैः अर्स्यति त्वपपाठ एव निरुपपदाद्धातोल्यंबव्रिषानात्‌ अत एव कालिदिसोऽपि रघुवंशे "वमचयिघा परिषिवद्टिप्रित्तःः इत्यादौ कलापरत्ययान्तमेव पपाठ ] [ श्रीति। श्रामनैहिकषा- रत्निकपकलमंपत्तिमान्यो विश्वरूपगुरु्पिश्वविखूयातविंद्यादिकतिर्वि धरूपपण्डितस्य पि- ता (स्यान्निषेकारिकहुरः' इत्यमरः तस्य वायत हवि यारत ] [ वरण॑ति वरणं विश्वरूपकतृकं तत्पाणिग्रहणं तक्षं यत्कमेद्वारश्विहितक्रियाजावं तस्ि- न्विषये वद्वटनायमित्यैः ] ३०

रुतेन शाल्लश्रवणेन कुलेन वृततवत्तिभिश्वरिनैवो धेश्च स्सुनस्य सावर्णा समानां तव सुतां श्रुतवता तेन श्रीविश्वरूपगुरूणा तस्य श्रोवि धूपस्य हत।स्तव सूतां या- चावहे हे द्विज हिमपित्रपुखेनैव याशं करवाव तस्मान्मगिद्यमन्योन्य॑षटनं पर्‌” स्सरसंबन्धमेतु पाप्रोतु। तस्य हेतोरित्यस्य तस्मात्कारणादिति वाऽथ: (निमित्तपय।- यपरयागे सव।सां प्रायद्शञैनम्‌ ' इति वचनात्वष्ठी ३१॥ [तदवि श्वकूपसरखतीरूपम्‌ मणीति ।रत्नदन्दम्‌ अन्योन्येति पर्परसंमेलनमेतु जगदीश्वर क्षया प्राप्रोलि-

त्यन्वयः | ३१ |

१क, घ, ग, घ. तावच्यं १७

श्रीमच्छंकरदि गिज्ञपः। [ समैः ३1

मह्रं तुक्तममिरोचत एव विप

ष्टा वधूं मम पुनः करवाणि नित्यम्‌ कन्याप्रदानमिदमायतते वधूषु

नो चेदमरव्यसनपक्तिषु पीदयेयुः ६२ भायांमप्रच्छदथ किं करवाव भद्र

विप्रो वरीतुमनको खलु राजगेहत्‌

एतां सुतां इतनिभा तव याऽस्ति कन्या ब्रहि त्वमेकमनुमाय पुननं वाच्यम्‌ ३३ दुरे स्थितिः श्ुतवयःकरृत्तजातं

ज्ञायते तदपि किं प्रवदामि तुभ्पम्‌ वित्तान्विताय कुखृत्तसमन्विताय

देया एतेति विदितं श्रुतिखोकयोश्च ३२४

एवमुक्तो विष्णुमित्र उवाच हे विप्रौ यद्यपि तेन हिममित्रेणोक्तं महयं रोचत एव तथाऽपि निजवध ष्ट तहुक्तं करवाणि यस्मादिदं कन्याप्रदानं वध्वषीनमेव निचयं भवति | नो चेत्तदनुमत्यमवे व्यसनप्रा्िषु कन्याया दुःखपापिषवमूषेध्वः परडयेयु- रिलयभैः ३२ [ आयततेऽमितो यत्नं तनोवीत्यथः कन्यादानविषयकः सरम चीनस्यलनिरीक्षणादिलक्षणः प्रयत्नः पल्न्येकाविकरणकः पाषान्येन भवतीति भा. वः ] [ व्यक्षनेति “ग्यसनं छशुमे इति मेदिन्युक्तैव्येसनेष्वश्ुमेषु दैवाखातेषु सत्मु याः सक्तयः पेमातिक्षयाच्छोकातिरकास्तेषु प्रापेषु सत्छित्यथः ] [ पीडवेयुः तिपिद्याधिकं संयोन्य योजना ] ३२

अथानन्तरं मार्या पृष्टवान्हे मद्रे तव या पञरतुल्या कन्याऽस्ति तां वरीतुकामौ खलु राजगेहदिववागतो एवयोरागमनं मद्रकरमिति संबोवनाशयः तत्र कि करवाव किदेयान देया वा तस्माखं पक्ष्य एकमनुमाय सम्यग्ज्ञात्वा ब्रह यतो देयत्यकला देयेति पनन वक्तव्यं (सरृत्कन्या प्रदीयत' इत्यादिस्मृतेः ३३॥ [ भद्रे कस्याणमूतै इत्यथैः एतेन त्रेवर्गिकस्य यमादिलक्षणस्य कल्याणस्य तदे कायत्तत्वात्तत्मोत्साहनं ध्वन्यते | राजेति काड्मीरेश्वरण्हात खलु निश्वितम्‌ एतनैहिकभ॑पत्तिशाछितवं व्यज्यवे कि करवावाऽऽवामिल्याधिकम्‌ ] ३३

एवं णृष्टा विष्णुपि्मार्योवाच परथमं स्िथिविदररे तथा यच्च ज्ञातव्यं श्रुववयःकुल* वृत्तजातं तदपि ज्ञायवेऽतस्तुभ्यमटं किं प्रवदामि वित्तयुक्ताय कुठेन वृत्तेनापी- तेन शठेन वृत्या समन्विताय कन्या प्रदेयेति तु |

१ग. ति। कृ।

[स्मेः३] धनपतिष्रिकृददटिण्डिमाखूपर्यीकाषवरितः। ७८५

नैवं निषन्तुममधे तव शक्पमेत-

ततां शकिमिणीं यदुकुखाय शूुशस्थर्खशे प्रादात्स भीष्मकनृपः खट्‌ कुण्डिनेश- स्तीथोपदेशमटते त्वपरीत्तिताप ३९ कि फेन संगतमिषं सति पा विचारी-

यौ वैदिकी ्षरणिमप्रहरता प्रयक्ञात्‌ प्रातिष्ठिपत्पगतदुजैयनिजंपेन

शिष्यं पमेनमशिषत्छ भटपादः ३२६

--- ~ न~~ "~~~ --- - ---~ ~ ~

"कुं शष्ट वयश्च ङ्पं विद्या वितं सनाथा च। एतान्गुणाम्पश्च परीक्ष्य देया कम्या बुष; रोषमचिन्तनीयम्‌! इत्यादिष्मृतिमृरमूतश्ररौ छोके विदितमेवेव्ययेः ३४ [ तुभ्यं ङ्प्रतरवीपि दानवद्रजनयेरेकवरमपि मया वक्तु मैव शक्यत इत्यन्वयः। एवं नैव देयेति वक्तव्ये पूप्रैपये राजपदध्वनिवश्रीमदमिमतदानप्रयाख्यानेन परातित्रत्यमद्भापर्तिः | तदृद्रुवौ दृरत्वादविवकष्यमाणदोषापत्तिरिपि मौनमेव शरणमिति द्योत्यते | तत्र हेतुः दूर इयादिं पूवाषेशेेण यतो दूर स्थितिरतः श्रुतवयःकृव॒त्तजावं ज्ञायव इति संबन्धः केति कुरस्य वृत्तं तसमान्वतायेव्यपः ] ३४ एवमुक्तो विष्णुमित्र भह हेऽनपे तवैतन नियन्पुं शक्यं यव यदुगोत्राय कुशस्थली द्वारकामीष्ट इति कृश्यलीर्‌ वसम वीथेव्याजं यथा स्यात्तयाऽटवेऽपरीक्ष- वाय भीरुष्णाय वां प्रसिद्धां रुकिमर्णी कुण्डिनाख्यनगरेशो मीप्कामिषो उपः प्रा- दत्सु प्रसिद्धम्‌ | वथाच लोकपसिद्धायाप्यपरीक्षिताय सुवा देयेत्येतनियन्वुं शक्यमिलधैः || ३५ [ रेऽनपे कायिकादिसकलदोषशुन्ये प्रिय दत्यधेः। भीष्म- केति मीष्मकसंज्ञकस्य *राज्ञः सुतः पृञ्र इत्यथैः एवादशः भोमकतेन परस्या- तः यद्विति। यद्वः कठं वंशो यस्य वथा एवेन तत्र यय।विज्ञापच्छत्रचा- मराद पृयं ध्वन्यते तीर्थेति गृढं रकिपर्णापरेपिदपतनिावशादन्वः परमत्ुक्येऽपि

बरिस्दाथौनापपदेो मिषं यथा स्वात्तथाऽरते रथमात्रसहायेन प्रिभमष हय पः]॥३५॥

ननु श्रीरुष्णस्य परमेश्वरत्वेन प्रश्यावत्वादस्य तु मनुष्यत्वेन वराकत्वा केन संगवापित्याशङ््याऽऽहट हे सवि केन सेगवमिपि विचारं मा कुह यवोऽयम-

एतेन मरे कबिद्ष्मकयुर हति परठोऽत्ताति हापएते

७६ श्रीपच्छकरदिगिजयपः। [ सगः ]

किं वण्यते रुदति यो भवितावयेनो

विद्याधनं द्विजवरस्य बा्पित्तप्‌ याऽन्वेति संततमनन्तदि गन्तभाजं

यां राजचोरवनिता नच हतुंमीाः ३७ वैष्वजेनावनपरिव्ययगानि तानि

वित्तानि चित्तमनिशं परिखेदयन्ति चोरानृुपात्स्वज्ञनतश्च भयं धनानां

शर्मति जातु गुणः खट्‌ बारिश्चस्प ६८

प्यतिप्रसिद्धमदपादमुरूयश्षिष्यत्वेन प्रसिद्ध इव्याह यः सुगतानां मध्ये ये दुजया- स्वेषां निजेयेन वैदिकां सरणि समग्रां प्रयलात्यकर्षेण स्थापितवान्ोऽतिप्रख्यातो भटपादौ यमेनं विश्वरूपं शिक्षितुं योग्यं शिक्षितवान्‌ ३६ [ हे सति भोः सा- ध्वि एतेन तव मदेकनिष्ठवाहोकव तौनभिन्ञत्वेन प्रकते विश्वरूपपण्डिे भश्रुताद्परी- क्षणसदेहसचेऽपि क्षतिरिति चोत्यते ] [ अप्रहवामखण्डिताम्‌ ] ३६ यो विश्वङ्ूप ने।ऽस्माकं वरः कन्याथ॑वरणीयो मवरिता भविष्यति सुदति कि दण्येते वणेयितुमशक्य इत्यथैः विद्यावतो विश्वरूपस्योत्छर्त्वबोवनाथ वि्यो- त्कषे निरूपयति ¦ यतो द्विजग्रषठस्य परयैव धनं नतु बाह्यवित्तं याऽऽविदयानन्तदिग- न्ते भजतीलयनन्तदिगन्तमाक्वं सेतते निरन्तरमन्वेति यां रजेचोरनिवा हवु समथोः ३७ [ हे सुदति एतेन प्वेपचोक्ततादैद्यामात्रपशंसनसूचनसजा- तोक्ताशङ्व्यञ्चकमन्दसिमतवच्वं योलते अनन्तेति असंखूयातहरित्पान्तेविनमपि पृरुषप्रि्यधैः राज्ञेति वनिताऽत्र पण्याङ्कनैव तस्या एव वित्तहारकत्वात्‌ हतु- मीशाः समथ नैव भवन्तीति योजना एतेन प्दमात्रमप्यननुगताद्राजाघपहाय। वित्ताद्यतिरेको विद्यायां व्यज्यते | प्रवीपविशेषोऽ ्राकंकारः तदुक्तम्‌ 'वरण्योपमेयलामेन तथाऽन्यस्याप्यनादरः | कः कर)येदपैस्ते मृत्यो त्वत्तुल्याः सन्ति हि क्रियः" इति यद्रा पयस्तापन्हृतिरषे | (अन्यत्र तत्याऽऽरोपाथेः पयस्तापन्हुतिश्च सः नायं सुराः किं वई सुधांशुः प्रयसीयुखम्‌' दयुक्तत्वात्‌ ] ३७ हे वैध्वजे नपाकनपरिव्ययमोचरीमृतानि लकिपरसिदधानि वित्तानि चिं परिखेदयः ग. "जचौर २ख.ग. घ. वध्वा क. नन्ति चौरा ख,ग. ध. "हताबो। ग, जचोर। ल. ग. घ्‌, वचवार्ज।

[सग] धनपतिष्रिकृतदिण्डिमाखूयटीकाक्षवलितः। ७७

केचिद्धनं निदधते भुवि नोपभोगं

कुर्वन्ति लोभवशगा विदन्ति केचित्‌ अन्पेन गोपितमधान्यजना हरन्ति तशेन्नदीपरिषरे जलमेव दतं ३९ सर्वात्मना दुदिक्रो गहे दिधिया- स्वाश्वत्पुरा परिणयाद्रज उद्रतं स्पात्‌ परयेयुरात्मपितरो बत पातयन्ति

दुःखेषु धोरनरकेषिति धमशाब्नम्‌ ४० मा भद्पं मम मुता करः कुमारी परच्छाव सा वदति पं भविता वरोऽस्याः॥ एव विधाय मयं पितरो कुमायां अभ्याशमीयतुरितो गदितेष्टकाये। ४१॥

न्ति खलु प्रसिद्धं यतो ठैकिंकवित्तानां चोरादिभ्यो भयमतां बालिशस्य विचाहीन- स्य मृखेस्य सुखपेन्तके गुणः कदाऽपि नास्ति ३८ किच केचिष्ठोमवशवर्विनो पनं ममो स्थापयन्ति तूपभोगं कुवन्ति केषिषु मभी- स्थापितं धनं भोगेच्छाकारे £व लमन्वे फिचान्येन गोपिवमधान्यजना हरन्वि वद्धनं नद्याः परिसरे वीरे गोपिते चेत्तं जलमेव हतं तथाचनिकदु ःखसमिभ्रबाहववित्तव- त्तापेक्षया विद्यानवखमेव श्रेष्ठमिति भावः ३९ किच सवौत्मना सपैपकरेण दुहितरो गहे नैव स्थापनीयाः | विपक्षे दोषमाह ता दुहितरो विवा्त्प्ै खस्मदुदरवं रजः पश्येयुश्वे्दा दुःखेषु पोरनरकेषु खगिवरी- पातयन्तीति षमशाल्लम्‌ वथाचोक्तम्‌ (पिृश्हेतु या कन्या रजः प्रशयेदसंङूता भरणा ततवा ज्ञेयो वृषली सा कन्यका! इवि ४० मा मूदयं मया सह तव कलहः कुमारीं च्छव सा मम संता वदति मरतस्वा वरो भविष्यत्येवं संकेतं विषाय पिवरवस्मत्स्यानाकृमायौः समीपमीयतुजेग्मतुगेदितं

कथितमिष्टकायं याभ्यां तौ ४१ [ समयं प्रतिज्ञाम्‌ "समयः शपथाचारपिदधान्तेषु तथाऽपिपे क्रियाकारे निदेशे संकेते कालभाषयोः' इति मेदिनी ] ४१॥

= 0 - -- ~;

१7, घ, थ्यं तव मया क, "यक ज्ञ, "पितुरृहे।

4 मत जण कक > 9

७८ श्रीमच्छकरदिगििजयः | [ सगः ३]

श्रीविश्वरूपगुरुणा परहित ह्विजाती कन्यार्धिनो शुतनु किं करवाव वश्यम्‌ तस्याः प्रमोदनिचयो ममो शरीरे रोमाश्चप्रमिषतो बहिरुखगाम ४२॥ तेनेव सा प्रतिवचः परददौ पितुर्पा

तेनेव तावपि तयोयुंगराय सत्यम्‌ दाप विप्रमपर पिषृगेहतोऽस्या-

स्ता जग्मतुद्रंनवरौ स्वनिकेतनाय ४१

गत्वा यदुक्तवन्तो तदशेयति श्रीविश्वरूपगुरुणा हिममित्रेण कन्याधिनी दौ विप्रौ मेषितो हे सुतनु सुह फि करवाव वाच्यं यदावाम्यां कतैन्यं तस्वयैव वक्तव्यपरिय- थेः एवं खेट श्रतवत्यास्तस्याः शरीरे परमोदृसमुदायो ममौ कितु रोमाश्वम्याजेन बरिरुखगाम ४२ [ अत्र श्रीशनधैनेदिकायलिकसंपत्तिः सूच्यते | द्विजातौ द्विजाविव्यषेः जातिजौतं सापान्यम्‌” हत्यमरः अव्र रोमाभत्यादिकेतवापहुयलं- काराप्सिया विश्वर्प्पण्डितालम्वितः पितृकथिवनिरुक्तविप्रागमनश्रवणोदीपिवः परोक्त- रोमाजानुमावितः प्रमोदस॑च।रितः प्रकतसरस्वत्यार्यकन्यकानायिकानिष्टः परिपुष्ट रत्याख्यः स्यायिमाव एव शृ्काररसः प्रापाम्येन ध्वन्यते अरंकारलक्षणं तूक्तं कुव- छयानन्दमृरू

ˆ कैतवापद्वतिष्यंक्तौ व्याजायेनिहरेः पैः | नियोन्वि स्मरनाराचाः कान्ताद्कपाक्कैववात्‌' इति ] ४२

तेनेव रोमाअमिपेण बहिरुद्रेन परमोदनिचयेन सोमयमारवी पिरे मात्रे पर्यु रं परददौ पिवरावपि तेनैव रोमाशचफिषेण बहिरुद्रतेन पमोदनिचयेन तयोर्विपयोधुग- लाय सत्यं प्रत्युत्तरं ददतुरिवि विपरिणामेन संबन्धस्तद्नन्तरमस्याः पितृगेहादन्यं विपमादाय द्िजवरौ खण्दाय जग्मतुः | ४३ [ तयोः सरस्ववीविश्वरूपयोः। युगाय युग्मपठक्षितद्पित्यायेमिदयधैः | सत्ये निश्वरयजातं चक्रनुरित्यध्याहत्या- न्वयः | वतः वृत्तमित्यत्राऽऽह आदयेदाचुत्तरा्न अस्याः प्ररवायाः स~ रस्वत्या इत्यथः तौ विश्वरूपपितृपरेषिवाविवि यावत्‌ ] ४३

१क. न्ग, ध, "जातौ क|

[ समैः ३] धनपतिद्ूरिकतदिण्डिमारपटीकासंवठितः। ७३

अस्माश््ुशदिने भविता दशम्पां

ामित्रभादिश्वमयोगयुतो मुहूर्तः

एवं विरिखूप गणितादिषु कौशलास्या

व्याख्यापराप दिशति स्म सरस्वती सा ४४॥

तो रटष्टपुष्टमनसो विहितेष्ठकार्यौ

श्रीविश्वषटपगुहमत्तममेक्षिषाताम्‌

सिद्ध समीहितमिति प्रथितानुभावो

दष्वैव तन्युखमसतावथ निश्चिकाय ४५॥ मन्यः स्वहस्तगतपन्नमदात्स पत्र

रषटरा जहास खवारिनिधौ ममख

गिप्रान्यथोचितमपपुजदागर्वास्ता-

नरत्वांऽधुकादिभिरयं बहु वित्तरभ्येः ४६

नि

गणिवादिषु कुशलमे कौशलमास्यं मुखं यस्याः सा सरस्वलस्मादतेमामदिना- सतुदंशदिने दशम्यां तिथौ यामित्रनकषतरं लगमनक्षत्राज्चुशमादिषदादन््रा््रवो वा सप्तमं स्यानं गृह्यते तस्मिञ्छमानां चन्द्रादीनां योगस्तेन युक्तो मुहूर्तो मविष्यवीत्येवं विलिरूय व्यास्यापराय लग्रपत्रव्याश्यानकर्ने खत्राह्मणाय दिशति सोपदिरेश ॥४४॥ [ कोशति गणित ़लिवादिपिषयकचातुरीजातमास्ये मुख एव यस्याः सा वये- सथः | एतेन ठेखनाद्यायापरुयै ध्वन्यते ] ४५

विहितेषटकार्यो त्द टपुष्टमनसौ तौ व्िपावु्तमं विश्वरूपगुरुं द्टवन्तौ भधान- न्तरं प्रथितः प्रर्यादोऽनुमावः प्रभावो यस्य विश्वकूपगुरुस्वयोमुखं शैव समीहितममिलमितं सिद्धमिति निश्चयं रतवान्‌ ४५ [ उत्तमं सुपसन्नं यथा स्यात्तथेत्ययः ] ४५॥

भन्यो दाभ्यामितरो विष्णुपरित्रमेषितो ब्राह्मणः खहस्पे स्थितं पत्रे दक्तवान्‌ हिममितरः प्रतर दष्ट जहास सुखममुदरे ममज।ऽऽगतांस्तान्वि्ा्नत्राऽयं दिममित्रो बहुतित्तलम्ये रत्रवल्न दिभियेथायोग्यं पूजितवान्‌ ४६ [ अन्य इति भदाद- तवानित्यपः अदायि प्रमिति तपपाठ एव वस्मा हयार्थिक मभ्याहसे वा|॥४६॥ =

१क. घ, घ, द्रापि प्र! क, भभ्पूनन्ला1

८9 श्रीमच्छकरदिमिजयः। [ सगे: ३]

पित्राऽनुशिषटवुधाङ्रशसितेन

विन्नापितः बुख्ठमवाप विश्वषटपः॥ कार्पाण्यथाऽऽह एथगात्मजनान्समेता- न्बन्धुपरियः परिणयोचितसाधनाय ४७॥ मोहूतिकेवंहुभिरेस्य युहूतंकारे

संद्तिते द्विजवरेबहुविद्धिरिषैः माङ्कल्यवस्तुसहितोऽखिमषणाद्यः

प्रापदक्षततनुः एथशोणतीरम्‌ ४८ शोणस्य तीरगुपयातगरपाशुणोत्स

जामातरं बहुविधं किर विष्णुमित्रः परस्ुख्गाम मुमुदे प्रियदशनेन भावीविविराद्रृहमयुं बहुवाथघोषैः ४९

४०

द्वाऽऽसनं गदु वचः सयुदीयं तस्मे पाचं ददो समधुपकंमनेघेपात्रे अर्घ्यं दद वहमियं तनया एहास्ते गावो हिरण्यमखिरं भवदीयमप्रचे ५०

अनुकिक्ित व्राह्मणकथितेन पित्रा हिममित्रेण प्रबोधितो विश्वरूपः युखमवापाथान- न्तरं विवाहे यदुचितं तस्य साधनाय समेवान्समागतान्बन्पुपरियो विश्वक्ूपः काया ण्यवश्यकतेन्याति एथक्ए्ग्यथायोग्यं पाह ४७

यष्ट्वैशाह्ठविद्विबेहुमिरिषे द्िजवरैरागलय संदृर्िवे मृहुवेकले माङ्ल्यवस्तुयुतः स- कटमृषणसंपन्नोऽविकलठ्देहो विश्वरूपो विशां शोगीरं प्राप्रवान्‌ ४८ [ मा- ङस्पेति एषिदरवोदिमङ्गङदशेनसरहिवः सन्निप ] ४८

डोणतीरमुपागतं बहुपकारयुक्तं जामातरं विष्णुमित्र उपाशृणोत्‌ श्रुता प्रलुलगाम पियदशेनेन मोदं प्राप तवोऽमुं जामावरं बहुवाचषोषैश्ं प्रवेशित वानू | ४९ || [ बहति क्रियाविशेषणम्‌ ] [ प्रियेति प्रियः खामिलपितगुण- कोयो जामावा तस्य दशेनं साक्षात्कारस्तेनेत्यथः ] ४९

भासनं दखा कोम वचनमुदीय तसै विश्वरूपाय पां ददौ मघुपक॑पहितमघ्य चामुल्यपा्े ददौ आहमियं तनया ते हा गावो दिरण्यमखिलं मवदीयमित्युक्त- वान्‌ ५०

१क, ग. "नध्यरपा।

[मेः ३] धनपतिषूरितटिण्डिमाख्पटीकासंवरितः। ८१

अस्माकमद्य पवितं कुरमादताः स्मः सदशनं परिणयत्यपदेशतो ऽभत्‌

नो चेद्रवान्वहविदग्रसरः चाहं

भद्रेण मद्रमुपयाति पुमान्विपाकात्‌ ५१ यदयदरहेऽत्र भगवनिह रोचते ते तत्तनिवे्यमखिरं भवदीयमेतत्‌ वक्ष्यामि स्वेममिराषपदं त्वदीयं

युक्तं हि संततगुपासितबृद्धपएगे ५२॥ एवं मिथः परिनिगच् विशेषमद्या

वाचा युतो मदमवापतरूत्तमां तो

अन्ये संयुमुदिरे पियपतत्कथाभिः स्वेच्छाविहारहसनेरूभये विपेयाः ५३

अद्यास्माकं कुलं प्रविततं वयं चाऽऽहताः स्मो विवाहब्याजात्ंदशेनं जातं नो चेदहुज्ञा्र्णीमेवान्काहं तथाऽपि पृण्यकमेणा कल्याणं विपाकातुमानुप- याति ५१

कि बहुना यद्यदच्र ण्ह हे मगवस्तवाभिरोचते तत्तदेतद खि मवदीयं निवेयं नि- वेद्नीयमवमुक्तवन्तं विष्णुमित्रं हिममित्र उवाच सव॑ त्वदीयमव ममापि यदमिकाषा- स्पदं भविष्यति तद्रश्ष्यामि मवता तहमिलयादिना यदुक्तं तन्निरन्तरमुपामितवा वृद्धस- महा येन स्यि युक्तमेवेयभेः ५२ [ ते तुभ्यमित्य५ः नित्यं कथनीयं मतेवि शेषः सवँमित्यादि सवं सखदीयममिलपिपदं वस्तेतद्रवदीयमवाखिकपि- त्यहं वक्ष्यामीति योजना तत्राथौन्वरन्यासेन हेतुं च्योतयति युक्तं हंति इद- मिति शेषः पृः करमुकवृन्दयोः" इत्यमरः ] ५२

विशेषेण कोमलया वाचा युक्तौ तौ व्िष्णुमित्रहिममित्रविवं परस्परमुक्लोत्तमां मुद्मवामतुः अन्ये चोभये नियोज्याः प्रियसत्कथामिः खेच्छात्रिहारहसनः सम्यङ्- माद प्रापुः | ५३ [ सखेच्छेति खेच्छया कल्पिता ये विहारा जलयत्रादिी- ठावलोकनारिन्यापारविशेषासतैयौनि हसनानि हपेजातानि वैरित्ययेः | उमय सरख- तीति श्वरूपपक्षीयजनपंप इल्यः अप्रिषया इति च्छेदः | विते व्रिषेयं कतैन्यं येषां वे कतरुलया इत्यथः | सन्त इति योन्यम्‌ ] ५३

9

८२ श्रीमच्छंकरदिग्िजयः। [ सगेः ३]

कन्यावरौ प्रकृतिसिद्ध ुपवेषो

दृष्टोभयेऽपि परिकमे विरम्बमानाः चह्कुर्विधेयमिति कतुमनीश्वरास्ते शोभाविशेषमपि महुर्वासरेऽस्मिन्‌ ५९ एतत्पमभाप्रतिहतालसमविभूतिभावा- दाकल्पजातमपि नातिशय वितेने रोकप्रसिद्धिमनु्ठत्प विधेयवघ्या

भूषां व्यधुस्तदुभये विरेषवध्या ५५ मोहूतिंका बहुविदोऽपि गृहतंकार- मप्रक्षरक्षतपिय खिरती सखीभिः पश्चा्तदुक्तयुभयोगयते शभांशे

मू तिंकाः स्वमतितो जण्हुमृदूर्तम्‌ ५६॥ जग्राह पाणिकमट हिममित्रसरनुः भ्रीविष्णमित्रहुहितः करपद्टवेन भेरीगृदह्ुपट्हाध्ययनाब्नघोषै-

दि्गंडरे सुपरिमृछति दिव्यकारे ५७

~> -------~------~--~-- =-=

स्वभावसिद्धसुरूपवेषौ कन्यावरौ दष्ट वदशेनापक्तचित्तखात्कतुमसमथा अप्यव- इयं विधेयमिति रता परिकमोट्प॑स्कारं तथाऽस्पिन्मङ्कख्वासरे शोभाविशेषं विल- स्बमानाः कृतवन्त इत्यथः | ५४ || [ परिकमे ध्रतिकमे प्रसाधनम्‌” इत्यमराद्षृवर- योमेण्डनामरणादिविरचनमिति यावत्‌ ] [ शोभाविरोषोऽत तत्तदसनानुकेपनाभरण- धूपनाविवाप्ननप्रस्ाषनादिरक्षण बोध्यः; ] ५४

भआकल्पजातमपर मृषणनिचयोऽप्यविशयं कृतववांस्तज् हेतुरेतयोः कन्यावरयोः प्रभया कान्या प्रतिहताऽस्मविमृतवियेस्य तात्‌ नन्वेवं वदिं किमथ तावलंकृतवन्त इति चेत्तनाऽऽह ठोकप्रसिद्धिमनुमृत्येदमवश्यं व्िपेयभिति बुद्धयोभये तयोभूषां व्यधुरंकारं चक्रुनं तु मृषणैरेतयोः कश्चिद्विशेषो मप्िष्यताति बुद्धया ५५ [आकस्पेति आकल्पवेषौ नेपथ्यम्‌” इत्यमराद्रतनाद्यामरणनातमपीलययैः] ५५

बहुज्ञा अपि न्योतिरविदो मृहतेकालमक्षतवियं सखीमिः क्रीडन्तीयुमयमारीं एष्ट वन्वः प्श्वात्तयोक्ते शुमयोगयुक्तं शुमयरहस्य नवांशे मै्तिकाः स्बुद्धितो मुहू जगुः | ५६ [ अक्षतेति सवज्ञात्सवेत्रापरतिहतमतिपित्यथः ] ५६

भरीमृदद्गपरहवेदाध्ययनश्ङ्कषोपर्िङ्गडके सुपरिमति सुष्टव्याप्ते साति हिममित्र-

@ ®

१, ग, भिक

[समैः ३] धनपतिष्रिकतटिण्डिमाख्परीकाषवरितिः। ८३

यं यं पदार्थममिकामयते पुमान्प-

स्तं तं प्रदाय समत्रतुषतां तदीञ्यौ देवद्रुमारिव महाञमनस्त्वयुक्तो

समूषितां सदसि चेरतुरात्मराभो ५८ आधाय वह्विमथ तत्र ज्ञहाव सम्प- ग्द्लोक्तमागमनुषटत्प विश्वष्टपः खाजाञ्जुहाव वधूः परिजिप्रति स्म धूम प्रदक्षिणमथाकृत सोऽपि चाग्रिम्‌ ५९॥ होमावस्तानपरितोषितविप्रवयंः प्स्थापिताखिरसमागतबन्धुवगेः संरक्ष्य वह्िमनया सममप्रिगेह

दीक्षाधरो दिनचतुष्कमुवास हृष्टः ६०

सूनुरविंश्वरूपो हस्तकिंसल्येन श्रीविष्णुपिवकन्यायाः सरखत्या हस्तकमलमुक्तलक्षणे दिव्यकाठे जग्राह ५७ [ दिमपित्रविष्णुमित्रश्ब्दी वत्तच्नामापमिद्ध चैव देवद - तादिशब्द्वत्ययुक्ताविवि बोध्यम्‌ ] [ दिव्येति निरुक्तरीत्या सरखलुक्तवेन लोको- तरे विवाहमुहूपेसमय इत्यथः ] ५७ यो यः एृमान्यं यं पदां प्रापयते तस्मै तसतं तं प्रायं प्रदाय तदीष्यौ वैः परैः स्तुल्यौ तयोः कन्यावरयोरी्यौ पूर्यौ पितराविति वा प्रितोषमवापतुः कलप ृक्षा्रिव वृहदुदारवायुक्तावठंकवौ पाप्ठकामं सभायां चेरतुः ५८ [ महेति “शियः सुमनः पष्पम्‌” इत्यमरान्महत्यः सुमनसः पुष्पाणि यस्य तस्य भावस्तन युक्तौ | पष सुपवाणः सुमनसः" इत्यमरादलीकिकवदान्यचान्महादेवत्वयुक्तौ यद्वा महदि- शालमत एव शोमनमेतादशे मनो यस्य परमपिवेकिनः पुरुषधूरधरस्य तद्र वियुक्ता विलयः अत्र चेरतुरितयनेन म्यतिरेकाटकारो व्यज्यते | “व्यतिरेको विशेषश्वेदुपमानोपमेययोः। रोका इवोन्नवाः सन्तः तु प्ररुतिकापलाः! | इति कृवर्यानन्द्मलोक्तेः ] | ५८ अथानन्तरं खगम्‌ बोक्तमागेमनुपृत्य विश्वरूपो वद्विमाधाय तत्र सम्यग्धोमं कृतवान्‌ प्नवेवृलोजान्भजितवान्यानि हुहाव तद्धूम जिघ्रति स्मा विश्वरूपोऽपि पश्वादि परदक्षिणं रतवान्‌ | अपि 7ब्दादगरेऽभ्रि पक्षिणं कुन्त्या वया सह्‌ सोऽपि तथा कतवानिलयधः ५९

होमान्ते परितोषिता विपरशरष्ठा येन प्रस्थापिवाः सवं समागता बन्धुवगी येन म्‌

८श श्रीमच्छकरदिगिज्यः [ समैः ३]

प्रतिष्ठमाने दयिते वरेऽस्मि-

नुपेत्य मातापितरो वरायाः आमापिषातां गणु सावधानो

बाखेव बाख तु वेत्ति किचित्‌ ६९ बारेरियं त्रीडति कन्दु काचे-

जोतक्षधा गेहयुपेति दुःखात्‌

एकेति बारा गृहकमं नोक्ता

सरक्षणीया निजपुत्रितुल्या ६२ वार्यम वचनेग्रदुभिर्विधेया

काया रक्षपचनेनं करोति रुष केचिन्मदक्तिवशगा विपरतभावाः केचिद्रिहातमनटं प्रकृति जनो हि १३

विश्वरूपोऽनया सरलया सह दीक्षाषरोऽ्मि संरक्ष्य हृष्टः सन्नभि दिनचतुषटय- मुवास ६०॥

अस्मिन्विश्वरूपे प्रिये वरे प्रस्थानं कुवोति स्तात वरायाः कन्याया माता परिता चाऽऽगत्य प्रोचतुः सावधानो मृत्वा श्रृणु बाला स्तनंषयी यथा किचिन्न जाना तथेयं वाखा सूकुमाराद्न्यस्मत्पुजी तु किचिजानाति | उपजातिवृत्तम्‌ ६१

इयं कन्दुकाचेः कीडपर्करेवारैः सह क्रीडति जातक्षुवा दुःखाद्रेहमायाति ननु भवद्भ्यां एृहकमेणि कुतो नानुशिष्टेति चेत्तच्राऽऽहतुरेकेति रुवेयं बाटा गह. कमे नोक्ता तस्मात्निजपुञचतुल्या सम्यअक्षणीया इन्द्रवत्रा वृत्तम्‌ ६२

कि तहिं सवेथेव एृहकमेणि नियोक्तव्या नेयाहतुरङ्गति संबोधनमियं बाला मृदुभिवेचै नियोज्या कवेव्या नतु रुक्षवचनेय॑तसतैः कुपिता करोति ननुं रुक्ष वचनेन करोति चेत्कथं मृदुवचनेः करिष्यतीति वेत्परत्िवैचित्यारित्याहतुः के- चिन्मदूक्तिवशवातिनः केचिद्विपरीतखमा्वी रुक्षोक्तिवशगा हि यस्मात्छमावं यक्तं कोऽपि जनः समर्थो भवति वसन्तविलका वृत्तम्‌ ६३ [ देऽङ्ेवि जामातरं प्रति कामलामन्रणम्‌ एतेन मृदुवचनसरणिरपि सृचिता ] [ विषेया लौकिकादिकमे- ण्याज्ञाप्येयथेः हृक्षेति तत्र हतुः | नेलादिना तदुमयमपि सामान्यनिदशेः नेनोपपादयवि केचिदित्यादिपादाम्याम्‌ विपरीतेति यतो विरुद्धस्वभावा अगि केचिजीवा मृदृक्तिवशगाः सन्ततो रुक्षवाक्यं विहाय मृदुवाक्येरेवेयं कायं विनिः

१क.स.घ.नरेक्ष। क. स.घ.तुरक्ष।३क.ल्त. घ, नु रक्ष + इ. घ, "वा रक्तो"

[ सर्मः३] धनपतिष्रिकृतटिण्डिमाख्यटीकाक्तवरितः। ८५

कश्चिहिजातिरधिगम्य कदाचिदना- यदरीक्ष्य क्तणमवोचदनिन्दितात्मा मानुष्यमात्रजननं निजदेवभवे- त्पस्माच्च वो वचनमुग्रमयोज्यमस्पाम्‌ ६४॥ सर्वज्नतारन्षणमस्ति परण मेषा कदाचिद्रदतोः कथापाम्‌ तत्साक्षिभावं त्रनिताऽनवद्या संदिरय नावेवमसो जगाम ६५ श्वश्रवेराया वचनेन वाच्या सुषामिरक्नाऽऽयतते हि तस्पाप्‌ निक्षेपभता तव सुन्दरी कायां ग्रहं कम रानेः शनस्तं ६६ | योन्येति प्रथमोपपत्तिः यतः कश्चिन्जनः प्रकत विहातुमनलमसमथ एव भवत्यत इयमपि प्रुषवचनकुपिता सती नैव करोतीति द्विवीय)परत्तिः ] ६३ नन्वेकाऽपि कन्या बाः सह क्रीडनस्वमाव रुक्षवचनैरपि यशोधनैः शिक्षणीया तत्कतो भव्यां शिक्षिते चेत्तजाऽऽहतः कदाविक्रश्चदनिन्दितात्मा ब्राह्मण आगत्यास्या लक्षणमद्रीकष्योक्तवान्मानुष्यमाघ्रजननं वस्तुतो निजदेवभावा [नज [न्य देवमावा देवं नियो देवस्वमावा वा यस्याः | (निजं स्वये नित्येच'। "मावः सत्ताखमावामिपरायचेष्टातमनन्मपु इति मेदिनी इृतयस्मात्कारणादस्यां युप्णाकमुभ्रं वचनमयोन्यं योजनीयं भवाव ६४ | किचस्यां स्जञवाया लक्षणं पृ्णमस्ति। किच कदाचिदेषा वादं कुवेतोवादिनीः कथाया तयोः साक्षित्वं पराप्स्यवीत्येवमावामुपदिक्याम विप्रो जगाम इन्दरवच्चा वृत्तम्‌ ॥६५॥ वराया दोषप्रिमक्तकन्यायाः श्वश्रग्स्पद्रचनेन व्राच्या यतः लुषाया जाभरक्षाऽऽयत- ते वद्धीनाऽस्ति तद्वचनं दृशं यति| टये सन्दर तव न्यामभृतः तस्मात्तव॑य॑ एदं क५ शानं शैः करेव्या शनैः शनैरनया कमं कारायतव्यपिययैः | उपजातिवृत्तम्‌ ६६॥ [मो जामावः | वरायाः सप्रगणवदयाः सरस्वलास्यमत्कन्यकायाः | श्वभ्रूस्न्मायधः या पूर्वोक्तगणा वनिता तस्यां तन्पातु विषये यतते यत्नशीछा भवाव तस्या वचन मेवि वाच्येति यत्तच्छब्द्‌वध्याहृलयान्वयः ईइत।वे तत्राऽऽह्‌ स्पेत्याि रोषेण अयि विश्वरूपमातः येयं सलषाऽमिरक्ष्याऽऽपिम।(वकारिमयाताढनाः

१, घ. रकष्याऽ्थ्य २, ग, घ, "मेवर्माज्तटं।

८६ श्रीमच्छकरदिमिजयः। ' {सगे ३]

वास्येषु बास्यात्सुलभोऽपराधः नेक्षणीयो एहिणीजनेन वयं सुधीभूय हि सवं एव पश्वादररूतं शनकेः प्रयाताः ६७ ट्टराऽभिधातुमनरं मनोऽस्मदीय गेहामिर्षणविधो नहि दश्यतेऽन्यः दषटठाऽमिधानफरमेव यथा भवेन्न तरयात्तथेष्टननता जननीं वरस्य ६८ वत्से समच गमिताऽसि दशामपवां तद्रक्षणे निपुणधी्भव ईशु नित्यम्‌॥ कुयान्न बारुविहति जनतोपहास्पां सा नाविवापरमिय परितोषपेत्ते॥ ६९ येति योजना | ततर हेतुः निक्षपेवि तृतीयपादेन निक्षेपमृता निक्षेप इव विश्वास- स्थानत्वेन गृढस्थाप्यचिन्तामण्यादिवस्तुविशेष इव बभूवेति तयेलयधेः। तत्पुत्रस्येत्याथि- केमू अस्तीति शेषः | (पिता रक्षति कौमारे भवो रक्षति योवने | पुत्रो रक्षति वाषेश्ये स्री स्वात्दरयमहोतिः इति वचनादयावदुद्राहं कोमारावस्यायामियं पित्रा मया परिरक्िवा इवः परमा- यौवनं पौगण्डकैशोरावस्थयोभेवत्या परिपाङनीयेत्याशयः एतदनन्तरं वु तैव रक्षिष्यतीति वननिक्षेपत्वमस्यां युक्तमेवेति तखम्‌ अत्र यतत इत्यादिना निरुक्तसं- देशकथने संमावितरोषादिदोषावमोषः सूच्यते ] ६६ वयं सर्वेऽपि सुवुद्धिमन्तो मृत्वा पश्वाच्छनैरुत्छष्टवां प्रापराः॥६७॥ [बास्येषिति। ब्टुवचनं सवीनुमूतन्याप्षि चोतनाथेमेव तदेवाऽऽह वयमित्यायुत्तरार्षन] ॥६५] ननु वरस्य जननीं दष्ट मवद्यां वक्तव्यमिति चेत्तत्राऽऽहतुः वरस्य जननीं दृष्टाऽमिषातुमस्पदीयं मनः शक्तं भवाति हि यस्माद्रहामिरक्षणविधावन्यो दश्य- वे | यद्यप्येवं तथाऽपि दृष्टा कथनस्य फलमेव यथाऽऽवयोभेवेत्तयेष्टजनपमुदायो वरस्य मातरं व्रूयात्‌ वसन्ततिलका वृत्तम्‌ ६< जथेदानीं स्वपुत्रीं िक्षयतो वत्स इलयादिना। हे वत्पेऽ त्वमपूर्वा दशां प्राप्राऽ- पि हे सुभ्रु तद्रक्षणे वस्या अपूत्रदश्षाया रक्षणे नित्यं निपृणधीमेव जनसमूहोपहा- कैभत्र नदीत्वाभविऽपि दस्वस्तु भविष्यकन्याविरहजन्यदुःखातितकेण तयोरवचापाक्षमतयो- तनाथ; तथाच योकरसपोषकरत्वादयं गुण एव

[सगः ३] धनपतिषूरिकृतटिण्डिमाख्यटीकासंबरितः। ८७

पाणिग्रहात्स्वाधिपती समीरित पुरा कुमायाः पितरो ततः परम्‌ पतिस्तमेकं शरण त्रजानिश रोकट्रयं जेष्यसि येन दुजेयम्‌ ७०॥ पत्पावभुक्तवति ुन्दरि मास्ममुर्क्ष्व याते प्रयातमपि मा स्म भवेद्िभूषा॥ पुवापरादिनियमोऽस्ति निमज्जनादो वृद्धाहनाचरितमेव पर प्रमाणम्‌ ७९१ रुष्टे धवे सति रुषह वाच्यमेक ्षन्तव्यमेवं सकर पस तु शाम्पतीत्यम्‌ तस्मिन्प्रसन्नवदने चकिते वत्स सिष्यत्पभीष्टमनपे क्षमयेव सर्वम्‌ ७२॥

सयोग्यं बालानां व्यवहारं कुंयो यवः सेयं ते बालविहतिरावयोरिवापरं परितो- षयेदितिं नकारस्यानुषङ्कण योन्यं काका वा ६९ [ अपूर्वा बाल्योत्तरमाविनीं पोगण्डाख्याम्‌ | एतेन नवोढावं ध्वन्यते] [तदरक्षणेऽप्वैपद चोतितलोकेत्तरनवोदात- परिपारन इत्यथः | तत्राड्रिवस्मरसद्रावाद्विचारपरिपाकामावाच्चाव्यं घम।दिभीत्या भाग्यमिति मावः | नित्यं सवदैव | नत क्षणमात्रम्‌ | सभ्र शोभन नम्रे भ्रुवं यसििन्क गिं यथा स्यात्तयेत्यथः | जहो यस्या मम पादतजंन्यावपि सपविभूतावङ्क मैवा- विक्रापतः सामुद्रिके पातित्रत्यमचकटक्षणतेन तथोक्तघात्तया मया खपतिपद्पभ्र- परागेतरनिरीक्षणमपि कथंकारे कायमिति समद्रोधसिद्धचधं स्वाङाधिनिरीक्षणमेव कायं भिति तासयम्‌ ] ६९ किच पाणरग्रहणाद्विवाहातपत कमायाः पितरं! खापिपवी समीरित वस्मात्ताणि- ग्रहादृध्वं पतिः छापिपतिः समीरितो यस्मादेवं तस्मात्तं पतिमेकं शरणं बज येन शर- णगमनेन पत्वा वा लोकद्रयं जेष्यसि | उपजाविवृत्तम्‌ ७० [एकं केवलम्‌] ७०॥ किच हे सुन्दरि पलयावमुक्तववि मा भुद्कष्व मोजनं तया कतेव्यं प्रयातं दीषा- ध्वानं पत्यौ गते सति तव विशेषेणाटेकरिया मा मवतु निमलनादौ पृवापरादिनिय- मोऽस्वि आदिपदेन मोजनादिकं आह्यमू | तत्र निमजानदिकं पत्युः पव॑ मजनादिकं पश्चक्वव्यमन्न वृद्धाद्गनानामरुन्र्तछापामुद्रादना चस्तमव्‌ पर्‌ पमणिमतद्षतव्‌ सीन्द्यमिति सबोषनाशयः | वेसन्ताविरका वत्तम्‌ ७१ किच पत्यौ कोपाविषटे सति तया रोपेणेकमरि वाच्यम्‌ | एकमिति क्षन्वग्य- ख. ग,ध. वे हि म॒रु।२क.ख. घ, "वा रुक्ष

८८ श्रीमच्छकरदिगििजयः। [ मेः ३}

भर्हुः प्षमक्षमपि तद्रेदन समीक्ष्य

वाच्यो जातु ञुभगे परप्रुषस्ते

कि वाच्य एष रहसीति तवोपदेशः

ड्ग वध्रपुरुषयोः क्षपयेद्धि हादेम्‌ ७३ आयाति भेरि तु पुत्रि विहाय कायं यत्थाय शीप्रमुदफेन पदावनेकः

कार्यो यथामिरूचि हे सति जीवनं वा नोपेक्षणीयमणुमात्रमपीह कं ते ७४॥ धवे परोक्नेऽपि कदाचिदेयु-

गहं तदीया भपि वा महान्तः॥

ते पूजनीया बहुमानपृवं

नो चेनिराशाः ङुख्दाहकाः स्युः ७५

~~

मित्यनेन वा संबन्धनीयम्‌ केवठं क्षन्तव्यमेव चित्थमनेन प्रकारेण स्वयमेव शाम्य- वि प्रसन्ने तसिमन्हे वत्से चकितेव स्याः कि बहुना हेऽनवे सवैममीषटं क्षमयेव सि- ध्यति चेतरथा ७२ [ प्रसन्नेति स्ितमुखे सतीत्यथेः लवं चकितेव पर्येति शेषः तत्र हेतुः सिध्यतीति ] ७२॥

तद्रदनं पृरुषान्तरमुखं समीक्ष्य दृष्ट एष परपुरुषो रहस्यकान्ते यतः परपुर- पलेहामाववल्यामपि छ्ियामियं परपुरुषलेहववीति शङ्का हादमान्तरं नेदं नाशये ७३ [ अथ सुभ्निति प्रथमप््यक्रियाविशेषणमुजरितमवलोकनमाषरणारिनियम्‌ सपषटयतः भवुरिति जातु कदाविदपीलयैः ते तव ॒न वाच्यो नैव संभाष्य इत्यथः कि त्वषो मुखवयेव संभाषणीय इति मावः ] ७३

यथाभिरूच्यमिरुचिमनतिक्रम्य पादावनेकः पाद्पक्षालनं हं सति जीवनमणुमात्रम- पह ठोके कं युखं वा ते तव नोपेक्षणीयम्‌ ७४ [ कायं षानोपर्करादिरुत्य विहाय उद्केनोप्णजटेन पदावनेकः पाद्यक्षाछनविशेषः कायः तस्य स्वहस्ता- भ्यामेवेति शेषः किच यथाभिमतं वस्तु जीवनमुदकं वा शिश्िरसुरमिमधुरतरं वस देयामित्यध्याहटत्य संबन्धः फलितमाह नेति इह संसारे कान्ते मेरि विष्ये | शिष्टं तु स्पष्टमेव ] ७४

धवे प्रत्यौ परोक्षे बहवे सि | उपजापिवृत्तम्‌ ७५

{ षमः] धनपतिष्टरिकृतटिण्डिमाखूपटीकासंवरितः। ८६

पित्रोरिि श्वशरयोरनुबार्तेतव्यं

तद्र -भृगाक्षि सहज्ञेष्वपि देवरेषु

ते श्नेहिनो हि कुपिता इतरेतरस्य योगं विभिद्युरिति मे मनसि प्रतः ७६ हितोपदेशे विनिविष्टमानसो

वधृवरो राजग समीयतुः कृव्धानुमाना गरबन्धुव्गतो

बभव सज्नोभयभारतीति ७७॥

सा भारतीं दुषेस्नेन दत्त

पनः प्रतनेन पुरऽ ऽत्तहषा शापावाधं संषदि वत्स्यते य- त्सव॑ज्ञतानि्वंहणाय साक्ष्यम्‌ ७८ भारतीसाक्षिकसवंविच्वोंऽ- प्यात्मीयशक्त्या शिशवद्विभातः स्वरोशवस्योचितमन्वकाद्ी-

त्स केशवो यद्रदु दारदत्तः ७९

---- ---- ~ ~

पिशरोरिव श्वशुरयोरनुसरणं तया काँ तया सहजतिषु सहोदरेषु देवेष्वपि हे मृगाक्ष्नुवतिवग्यं यतः कुपिवास्ते लेहवतोऽप्यन्योन्यस्य संयोगं िभिदुन।शययुरि-

वि मे मनसि प्रवकेः। सहजेष्वपीत्यत्र सहजेष्विवेति वा पाठः वसन्तातलका वृत्तम्‌ ७६ [ योगे परेमेक्रयम्‌ ] ७६

हितोपदेशे विमिविष्ट मानं ययोस्तौ वधृवरौ भारतीमण्डनो गुरुवन्धुवरगतो लब्पा- नमानौ प्राप्सत्कारौ राजगृहं समीयतः समागतौ बभृवेत्यादेरुतरण संवन्धः उप- जाविवृत्म्‌ ७७ [ गुरुभपादः उभयमारत्युमयत्र पितृक मवृनिल्य मा रतीव स्वज्ञत्वाद्वारतीति संज्ञाऽमिषा सकलशिष्टसमता तरमृवेति संबन्धः | ७७

योभयमारदीति सज्ञा बभव सा भारती सरस्ववी परा पू पुनः प्रपन्न दुवासस्ना द्त्तं ्ञापावधिं समायां साह्यं यस्य शंकरस्य सवेज्ञताया निवाहयाय वत्स्थव का९- ध्यति ७८

मारतीपाक्षिकं सप्रविखं यस्य तथामतोऽपि ओ्रशेकरः स्वीयशक्त्या स्वाषीन- या मायया शिडवदिमातः सन्स्वशैशवस्य बालभावस्योचिवं क्रीडपस्करणादिकमाका-

१.ग्‌.,घ. क; व। १३

९५ श्रीमच्छंकरदिगिजयः। [ सैः ३।

लशवे स्थितवता चपराशे- शाक्किणेव वणवृक्षपरशे आत्मनीदमखिरं षिदखोके भाविभूतमपि यत्व रेके ८० ददशे जनताऽदुतबारं रीखपाऽधिगतन्‌तनदोखय्‌ वाशरदेवमिव वामनी रोचनेरनिमिषेरनुवेरम्‌ ८९ कोमलेन नवनीरदराजलि- दयामररेन नितरां समरानि केशवेशतमसाऽधिकमस्य केरवेशचतुरास्यस्मस्य ८२

दिक्षववान्‌ तत्र दृष्टान्तो यथोदारचरितः प्रसिद्धः केशवः श्रीकृष्णः स्वमायया शिशुवद्िमातः सन्स्वरेशवस्योचिवमन्वकाङ्क्षीत्तथेययेः ७९

चपलाऽऽशञा यसिनेव॑मूवेऽपि शैशवे बाल्ये स्थितवता भावं मूतं यदिदं ख- लु लोकेऽस्ति तदखिलमात्मानि विलुलोके सम्यगवलोकितम्‌ कमणि लिट्‌ तज द्टन्तो यथा ववृक्षस्य प्रे पत्रे स्थितवता श्ण श्रीविष्णुना यदिदं वदखि- लमात्मन्यवलकिवं तद्रदित्यथः स्वागता वृत्तम्‌ | “स्ागतेवि रनभादुरुयुग्मम्‌! इवि लक्षणाद्‌

लीलयाऽयिगतः प्राप्तो दोलो येन॒ वामना कमनीया लीला यस्य तमदुतबाढं श्रीरोकरं निमेषोज्डतेनेतैरनुवेलमनिशं जनसमृहो दृदशे ठीरयाऽषिगतदाकं वाम- नरीलमदुतवाङं श्रीरष्णपिव <१

केशवश्वेशश्च चतुरास्यश्च वैरविष्णुक्िदविपिमिः समस्य तुल्यस्यास्य श्रीशंकरस्य केरपाशवमसाऽिकं यथा स्यात्तथा समराजि सम्यकशोभितं वद्विशिनि कोमलेन पुनश्च नवनीरदानां नधीनजल्दानां या राजिः पङ्स्तद्च्छन्यामङेनाविडयामेनेय- ५: <२॥ विर

क, °ङपाश्च।

समैः ४] धनपतिश्ररिकृतटिण्डिमाख्यटीकाप्तवरितः। ९१

शाक्यः पाशपतैरपि क्षपणकेः कापाकिकेर्वैष्णवे- रप्यन्यैरखिरैः खः खट्‌ खिर हुवादिभिवेदिकम्‌ पन्थानं परिरक्षितं क्षितितरं प्राप्ठः परिक्रीडते

धोरे संघ॒तिकानने विचरतां द्रकरः शकरः ८३ इति श्रीमाधवीये तत्तदेवाववराथेकः संकषेपञञंकरजये वतीयः सगं आभवत्‌

अथ चतुर्थः सगः अथ शिवो मनुजो निजमायया द्विजणटदे द्विजमोद मुपावहन्‌ प्रयमहायन एव समग्रही- त्सकल्वणमरसो निजमाषिकम्‌ द्विष्म एव शिथररिखिताक्षर्‌ गदितुमक्षमताप्नरविष्छधीः अथ काव्यपुराणयुपागणो- त्स्वयमवैतिकिमपि श्रवणं पिना २॥

शाक्या बौद्धाः क्षपणका दिगम्बराः सवैः शक्यादिदुवोरिमिः खलु परमिदं खि- छमुच्छिन्नं वेदिकं माग परिरक्िं मवं माप्त पोरे संसारारण्ये विचरवा भद्र सवान- थेनिवृततिपुरःसरपरमानन्दपरापिढक्षणं मोक्षास्यं कल्याणं करोतीवि भद्रंकरोऽन्वथपंज्ञः आओीकंकरः परिक्रीडये शाखविक्रीडिं वृत्तम्‌ ८३ [ इति श्रीति अव. रोऽववारः ८४ ]

इवि श्रीपत्परमहंसपरितराजकाचायंबाठगोपालतीथेश्ीपादशिप्यदत्त शाव स-

रामकुमारप्नुषन प्िसूरि र्वे श्रोमच्छंकराचायेिजयडिष्डिेतृवीयः सगेः ॥३॥

अथ चतुयेसगेस्य टीका

प्राङुवशि्ुविरक्षणं वस्व चरितं दश्चेयिदुमुपक्रमवे अथेति शिवो निजमाय- धा मनुष्यः सन्विपहे दविजस्य शिवगुरोः पीतिं सेपादयन्यथमवपे एव सम्॑षरं नि- लमाषा सम्यग्णहीववान्‌ टू वविठम्बितमाह नमो मर" वसुयुगविररिः १॥ [ प्रथमेति 'हायनोऽल्गीशरत्समाः' इत्यमरः ] ५॥

ठवो द्िवीयवर एव बालकः सवुद्धिलादक्षरज्ञो ठिखिवाक्षरमु चारयितुं समधऽ- मृत्‌ भषानन्तरं दुवीयवपे शिः काव्यानि पृराणानि भ्रुतवान्‌ किमपि त्र

६२ श्रीमच्छंकरदिगिजयः। [ षेः ४]

धजनि दुःखकरो गुरोरसौ श्रवणतः सकृदेव परिग्रही सहनिपारजनस्य गुरः स्वय

सच पपाठ ततो गुरुणा षिना॥३॥ रजसा तमसाऽप्यनाभितो

रजसा खेखनकार एव हि

कखाधरेषत्तमाल्मजः सकराश्चापि छिपींरविन्दत ४॥ एुधियोऽस्प विदिदुतेऽधिकं विधिवच्ोरुषिधानसंस्कृतम्‌ रुस्ति करणं प्रताहूतिज्व-

रितं तेज इवाऽऽशुश॒क्षणेः ५॥ उपपादननिष्पपेक्षधीः पपाठऽऽतहतिपृवंकागमान्‌ अधिकान्यमरंस्त ककंशेऽ- प्यधिकास्तकेनयेऽत्यवत॑त

वणं विना स्वयमेव ज्ञातवान्‌ [ शिशुः कुमारकीलः श्रीशंकरः यतः सुधीः कुशायनुः पर्ष रामना प।यस्पात्स तथा ब्रह्मविच्यापरद्‌ इत्यथः अतोऽक्षरवि- छखनज्ञ इति यवत्‌ प्रषऽक्षरा मोक्षफ़लतोऽविनाशिनी विज्ज्ञानं यस्य तथामु- क्तिप्रद्प्रमाविषयः ] २॥

जमो शिशुगरोदःखकरो नमत्‌ | यतः सङ्दैव श्रवणातरिग्रहणकशोलः सहाभ्यायि- जनस्य खयं गुरुः श्रवणाद्नन्तरं गुरुणा विना प्रपाड

रजोगुणेन तमोगुणेन चानाभ्रितोऽधृल्या सेकनकाल एव हि प्रसिद्धं शिशः केठापरभ्य; #षटस्व सूतः सव। अपरि छिपीज्ञ।तवान्‌ वियोगिनी वृत्तम्‌ ४॥ कराधरेति कलानां चतुःषष्टिकङानामुपलक्षणमिदम्टादशविदानामपि परा पारणकव।स्ठषु सत्तमः ्रष्टः शिवगुरुस्तस्याऽऽत्मजः पुत्र इत्यधेः ]॥

सस्य सुधयः शआ्करस्य विषिवच्ूडाकमेणो विधानेन संस्छवं सुन्दरं करणं गात्र कार।रम्‌ करण सापकतम क्ष्रगारेनद्ि येष्वपि" इयमरः विदिते विशेषेण शश, धृतस्याऽऽहु तिमिज्वेहितमग्रस्तेन इव ५॥

उपपादने निव्धपेक्षाऽपेक्षारहिता षीय॑स्य श्रीशंकर मूपमतिव्याहतिपुषकीने-

) छ, शिवगुरो ज्ञ, शस्यातिशोमतस्य ग, कानागमान्प।

[ स्गेः*] धनपतिष्रिकतटिण्डिमाख्यटीकाषवरितः। ९३

हरतचिदशेज्यचातुरीं पुरतस्तस्य वक्तमीश्वराः श्भवोऽपि कथाघ्रु नेजवा- ग्विभवोत्सारितवादिनो बधाः सयुकक्रमिकोक्तिधोरणी- युरगाधीशकथावधीरिणीम्‌ मुमहूर्नि्ञमय्य वादिनः प्रतिवाक्योपहूतो प्रमादिनः कुमतानि तेन कानिन। न्मथिताति प्रथितेन धीमता स्वमतान्पपि तेन षण्डिता- न्यतियन्नेरपि साधितानि कैः ९॥

०-०-५५ -न ~~~

दान्पपाठ किचाविकाग्यमरस्त काम्ये तु क्रौडां कतवानपिच ककंरोऽविकठिनेऽपि त- केनये येऽधिकास्तानतिक्रान्तवान्‌ [†आहतेति जष्टव जागमशब्दितिखि- रतश्रग्रन्थान्पि शषुमु्यक्तायां गौय सत्यां रिषेन वेभ्यः सकाशञादारष्य कक्षपुव्या निवेशिततात्कक्षपुटीति नाम्ना परमिद्धम्तन्र विरोषः पूवः प्रथमो येषां वेच अगम मन्रशाघ्लमन्थास्तानियथेः तथा अरति अधिकं काव्यं येन वत्ता रपाठकारा- दिस्ारियशाखरमित्यथैः | एवं चाथ काव्येति द्िदीयश्छाकोत्तराकेगवकाग्यपदेन सहास्य पौनरुक्त्यम्‌ | अरंस्त ज्ञातवानियधंः ]

नैनायाः खकीयाया वाचो वैभवेनोत्सारिता दूरता वादिन चेस्वे बुधाः प्ण्डि- ता वादजल्पविवण्डोरूयासु कथाम्‌ प्रभवः समधौ अपि देवानां पून्यस्य गुरोव।चस्पवे- श्ातुरी हरतस्वस्य शिवगुरोः कुमारस्य संमृखे क्तं एरमवो. बमूव्रित्यथैः

क्षिच सपवाक्ञस्य रोषस्य कथाया अप्यवधारिणीं विरख्क्णीमनुप्य कमेणोबा- रणस्य परिपाटीं श्रुता वादिनो मुमृहरमाऽदं परापुयेतः प्रविवचनस्य व्यातौ प्रमा- दवन्वः < [ अगुकेति वादिनो यावद्ेदवादिनः अमुकस्य पूपरतस्य ओशंकराचायेस्य क्रमिका कथा क्रमादागतैतादङी योक्तिगोक्यन्यर्तिस्तस्या या षा रण सथातव्विशेषस्तामित्यथः ]

प्रल्यातेन बुद्धिमता तेन श्रीशंकरेण कानि कुमवाति नोन्मितान्यपिवु स्-

मूठे एपाठाऽऽहूतीतयत्र “पपाठाऽऽदतिः पाठानुरोधेनेदम्‌

क, "ण्डासु

९४ श्रीमच्छकरदिग्िजयः। [मेः ]

अगरना तनयेन भूषितं यमुनातातसमानवचंस्ा

तुर्या रहितं निज्ञ कुर

करूयामास् पुत्रिणां वरः १०॥ शिवगुरुः जरंन्िस्मे शिशा-

वमत कमंवशः शतमोदितः उपनिनीषितष्घनुरपि खय

नहि यमोऽस्य कृताकृतमीप्षते ११ इह भवेत्युलभं सुतेक्षणं

सुतरां एर विभवेक्षणम्‌ घतमवाप कथंविदयं द्विजो

खट वीक्षितुमेष्ट सतोदयम्‌ ९२॥ मृतमदीदहदात्मसनाभिभिः

पितरमस्य शिशोरजननी ततः समनुर्नीतवती धवखण्डितां

स्वजनता मृतिशोकदरेः पदेः १३

1 वाण्येवोन्मधिवानि तेन खण्डिवानि स्वमतान्यतिप्रयलेरपि कैः साधिवानि कैरपी- त्यथः || [ पीमताऽढीक्षिकपज्ञावता ]

पल्वतां मध्ये श्रेष्ठः शिवगुरुः खीयं कुं यमुनाततिन सूयेण समानं वच॑सवे- जो यस्य वेनामुना पूत्रेणाछंकूवं दुरुयोपमया रहिवं कलयामास चकार ददति वा॥ १० [ कठयामास मेने ] १०

शिवगुरुः सुतेन मोदं पामिवः स्वयमुपनिनीषिष उपनयं कवुमिषटः मूनुयन तथामूवोऽभि जरां गच्छञ्डिशौ विहायने सति कमौीनेोऽगृत मृतो हि यस्मादस्य जन्तोः कतारूतमिदमनेना रृतपिदमनेनाङवमिषि यमो पश्यति दुवविलम्बितं वृत्तम्‌ ११॥

भस्मन्संसारे सुत्ये्षणं सुलभं मवति सुवविमवस्यक्षणं वु सुतरां सुखम

भवतीदयक्लन्नथे रिवगुरुरेव निदशेनमित्याञयेनाऽऽह दहति अयं द्विजः सतं कथचिद्वाप प्रतु सुवस्य वैभवं द्रष्टं समे नैवामृत्‌ १२॥

वरदनन्तरमस्य शंकरस्य पितरं शिशोजेननी स्वसपिण्दैरदादहत्तवो घवेन प्रत्या खण्डितां रातां सतीं स्वजना मृतिशोकहरैः परैनौयमत्यन्वसंवासः कस्यचित्केन- चित्कचिदपि स्वेन शरेण किमुवान्यैः एथग्ननैरित्याईिमि; समाश्वापिववती १३॥

[ सयः] धनपतिश्ररिकृतटिण्डिमाख्यटीकासंवलितः। ९५

कृतवती यृतचोदितमघ्तमा

निजजनेरपि कारितवत्यसो उपनिनींषुरभूतमुतमात्मनः

परिसमाप्य वत्सरदीक्षणम्‌ १४॥ उपनपं किरु पश्चमवत्सरे

प्रवरयोगयुते सुयहूतके द्विजवधर्नियता जननी शिशो

व्यधित तुष्टमनाः सहबन्धुभिः १५॥ अधिजगे निग्माश्चतुरोऽपि

क्रमत एव गुरोः सषटद्कान्‌ अजनि विस्मितमत्र महापतो द्विजष्ठुतेऽस्पतनो जनतामनः १६॥ सहनिपाठ्युता वय्वः सप्र

पटितुमेशत दहिनष्नुना

अपि गृरु्वंशयं प्रतिपेदिषा-

न्क इव पाठयितुं सहसा नमः १७॥

१9 [ अस्य शिज्ञोरिति देहटीदीपन्यायेन पितरमि्यत्रापि संबध्यते ] [ स्वेति ख- जनसहतिरित्यथः ] १३॥

मृतस्य यद्विहितं स्वेन कत शक्यं तत्स्वयं रवववी यत्रापमथो वत्छजनैरप्यमौ सती कारितवती किच संवत्सरदीक्षां परिममाप्य स्वस्य सुतमुपनिनीषुरमत १४॥ [ अक्षमा शोकाविशयादसमयोऽप्रि मृतेति वपनक्तानारिकं मृतोदेशेन पिहितं केमत्ययः | १४ |

प्रवरयागयते भ्रष्टयागयुक्तं नियता नियमयुकतापनयं व्यधित कतवनी १५॥ [ द्विजेति निरुक्तशिवगुरुपल्नी नियवा विथवाधमेनियमयुक्ता सतीत्यथः यतो जनन्यो बन्धुभिः संबन्धिमिः सह तुष्ेति एतादृशी मती रिशाः श्री शकराचायांख्यस्वपृत्रस्य ] १५

शिक्षादिभिः षडमिरङ्खैः सहितांश्वतुरोऽपि वेदान्करमेण गुरोः सकाशाद्षिजगेऽ- ध्ययनेनावाप | भ्रास्मिन्दिजसतेऽल्पशरीरे महामतौ सति विषये वा जनताया हद्‌- नं विस्मितमजायवात्ारस्थष्टोकं इति व। १६॥ [ कमव एवगादचनुक्रमेणेव] ॥१६॥

सहनिपाठः सहाध्ययनं तेन युक्ता बटवो द्विजपुत्रेण सह पठितुं समथा नामृवर- किच सहसरा पाठयितुं कः समये इति संशयं गुरुरपि पाघ्त्रानिव १७

श्रीमच्छंकरदिगिज्नयः। [ सर्गैः ४1

अनर किस यदशिक्षत पर्वा

ध्ित्रपागमगणाननुब्त्तः

द्विजिमासपठनादभवच-

स्तत्र तत्र गुरुणा समविद्यः १८

वेदे ब्रह्मस्षमस्तदङ्गनिचये गार्पोपमस्तत्कथा- तात्पयाधविवेचने ग॒रुसमस्तत्कमसंवणने आीज्लेमिनियेव तद्रचनजपोदोधकन्दे समो

व्यातिनेव मरतिमानिव नवो वाणीविरासेढेतः॥ १९॥ आन्वीत्िक्येक्षि त्रे परिचितिरतुखा कापि काऽपिसखमे पीतं पातन्चखाम्भः परमपि विदितं भाट्रघट्राथंतत्छम्‌ यत्तैः सौख्यं तदस्यान्तरभवदमखद्रेतवि्यासुखेऽस्मि- न्कृपे योऽथः तीथं सुपपसि वितते हन्त नान्तभवेत्किम्‌ ॥२०॥

यो द्ितरमासपठनात्तज्र तत्र शा गुरुणा तुल्यविद्योऽमवत्स गुरुमनुसतो यत्सवी- नागमगणाञ्डिक्षितवानत किं चित्रं किमपीत्यथेः | खागतावृत्तम्‌ १८ वेदे ब्रह्मसमश्वतुमखतुल्य आसीत वेदाङ्गपमुदाये रिक्षादो गाग्येसदश आसी- त्‌ | वेद्तद्ङ्घकथातात्पयैविवेचने वाचस्पतितुल्य आसीत्‌ वेदोक्तकमेपवणेने जेमि- निरेवाऽऽसीत्‌ वेददचनजन्यतचज्ञानस्य मूढे न्यासेनेव तुल्यः किच पूर्विमान्न- वीनो ग्यास इव वाणीविलासवेतः संयुत आसीत शादृलविक्रीडितम्‌ ॥१९॥ [ म्र- तीति लोकदशाऽऽकतिशारीव सनित्यथेः एतेन खदृ्टया तत्रैत व्रह्मालत्वमे- वेति चोत्यते ] [ रिक्षाचद्धेषु गाग्यस्यातिपायपं पुराणादितो ज्ञेयम्‌ ] १९ आन्वीक्षिकी तकेवि धा तेने्षि सम्यभीक्षिता कापिङे तत्रे करिपरणीते सांस्यशाघेऽ- नुपमा काऽपि परिचितिः परिचय ठेमे | कमणि छिद्‌ तेन म्पेत्यथः | पतञ्जलिपणी- तश्ञाल्नात्मकं जलं तेन पीतं मारस्य मटपाद्पणीतस्य वाकस्य षटानां प्रषट्कान- मधेस्य तं परमपि तेन दितं परमपीत्यस्य पूरेण वा सेवन्धः फिच यततस्तके- शाल्नादिमिः सुखं तदस्य श्रौशंकरस्यामलं तदृदैतं तस्य या व्रैचाऽमला चापा वदेतविेति वा वस्याः सुखेऽस्मिन्नपरोक्षऽन्तरमवत्‌ कूपे यो जंलपानारिद्प)ऽपैः ज्ञोमनजके विस्वृते गङ्गादौ तीथं किमन्तनं मवेदपि तु भवेदेष तथाच स्प्ाविः। “यात्रानथे उद्पाने स्वेतः स्तोदके | तावान्सर्वेषु वेदेषु बराह्मणस्य विजानतः" इवि |

) ठ, दरपादाथ"।

[ सैः ४] धनपतिद्रिकृतदिण्डिमाख्यदीकासंवरितः। ९७

तहि जातु गुरोः कुरे वस- न्सवयोमिः सह भेकष्यटिप्या भगवान्भवनं द्विनन्मनो धनहीनस्य विवेश कस्यचित्‌ २९॥ तमवोचत तत्र सादरं वेटुवयं हिणः कुटुम्बिनी कृत्तिनो हि भवादृशेषु ये वरिवस्या प्रतिपादयन्ति ते २२॥ विधिना खट्‌ वथिता वयं विवरीतुं बय्वे शक्नुमः अपि भमक्ष्यमकचनत्वतो धिगिदं जन्म निरथकं गतम्‌ २२ लग्धरा वृत्तम्‌ २० [ आन्वीक्षिकी आन्वीक्षिकी दण्डनीतिस्तकेवि याधंशाल्लयोः' हृत्यमरात्कणादगोवमोभयरचिततकंवियेत्यथेः] [भट्ेति भस्य पांगुक्तकुमारिल. मदाचायंस्वेदं माद तत्पणीतद्वादशलक्षणीशाबरमाष्यवार्िकं तस्य यानि वटानि पामाण्यवादादिपषद्राति वेषां यदधेतखं वात्पयांथरहस्यं वत्तयेत्यथेः विदिवं कृष- मिति यावत्‌ ] [ अमङेति अखिरदशयेन्द्रजाकमङविहीनस्वपकाशदेवव्घ्ना" पमेकष्यापरिच्छिन्नानन्द इत्यधेः ] २०॥ एवंभूतः मगवामृशेकरो गुरोः कुठे वसन्कदाविद्ैश्व॑पा्ठीच्छय। वयस्यैः सह भनष्टीनस्य कस्यचिदिमस्य रहं पवि्वाय्‌ | वियोगिनी वृत्तम्‌ २६ [ पवयोमिः समानवयस्कब्ह्यचारिभिः सहैत्यथः ] २१ ये भवादृशेषु वरिवस्यां परिचि प्रविपादेयन्वि ते रुदिनः कतौ ये पुण्यवन्स्व मवाहशेषु वरिवस्यां प्रपिपादयन्तीवि वा २२ [ ये कृतिनः कृवनन्वसुरूवास्त एव भवादरेषु भवत्समेपित्यधः भवच्छेदकलवं सप्तम्यथः वरिवस्या 'वरेवस्या तु शश्रूषा' यमरादुचिवोपचारैः सेवापिति यावत्‌ | प्रतिपादयन्ति स्ंपाद्यन्वीत्यन्वयः। एवं चोपचारानुकूलषनायमावलिङ्भानूमिवजन्मान्वरीयमुरूवव्यतिरकाद्र्य तु नैव तथा मवाम हवि भावः ] २२॥ वय तु दैवेन वश्चिवा यतोऽकिचनत्वाद्रक्ष्यमपि बरवे दावुं शक्रुमः २३ * अत्र सर्वष्वप्याद पुस्तकेषु कष्यमिवयेव पाटो दशते स्वायेष्येना कथंवियोज्यः अदतराज्यछक्षम्यनुसारेण तु भक्षमिति यकरासाहित एव पाठो दृयते 9 ग, “या समानवयोभिवैय।

१३

९८ श्रीमच्छंकरदिगििजयः। [ सगः ४]

इति दीनयदीरयन्त्पसो प्रददावामरकं व्रतीन्दषे

करुणं वचन निशम्य सोऽ- प्यभवञ्ज्ञाननिपिदयाद्रधीः २९॥ मुनियुरभित्कुटम्विनीं पदकितनर्नवनीतकोमरेः धुरेरुपतस्थिवांस्तवे- द्विजदारिधदशानिव्त्तपे अथ कैटभनित्कुटरम्बिनी तडिदुदामनिनाङ्कान्तिभिः सकराश्च दिशः प्रकशय- न्त्पविरादाविरमत्तदग्रतः २६ अमिवन्् शुरेन्द्रवन्दितं

पदयग पुरतः कृताञ्जखिम्‌ लरस्तिस्सुतिभिः प्रहितां

तमुवाच स्मित्तप्वंकं वचः २७

~- 9 - -9

--~-~~-~---- ~>

इत्येवं दीनं कथयन्यसो गृहस्थस्य कुटुम्बिनी तरतिचन्दराय श्रीशेकरायाऽऽमलकं पकरपेण भाक्तेपुषकं ददौ तदीयं करुणं वचनं श्रुता ज्ञाननिषिः सोऽपि दयप्र बुद्धिरभवत्‌ २४ [ जतीन्द्वे त्रविषु बरह्मचारिषु मध्य इन्दुरिव चन्द्र इव शान्तं प्रकाश्ञमानायेत्यथेः] २४

मुनिः शओरीकंकरः पद्चितरैनैवनीतवस्कोमरेमेषुरेः स्तवैमुरास्यायुरविदारकस्य वि- ष्णोः कुटुभ्िनीं क्षमी दहिनदारि्यदश्ानिवृत्तय उपापितवान्‌ २५ [ पदेति रब्दालंकारसंगरहाथेम्‌ नवनीतेति माघुयौख्यगुण्रहणाथेमू मधुरपदेन रसापीट- कारयोग्रेहः ] २५

भधानन्तरं कैटमास्यासुरनितो विष्णोः कुटुम्बिनी विधुदरदुदामभिः खतश्रामिः खा- ङ्गानां कान्तिभिः सकला भपि दिशः प्रकाश्चयम्ती स्यः श्रीशंकरामे पादुरम्‌त॥|२६॥

देनदरषन्दिवं पद्ददममिवन्च छताञ्चलि परतः स्थितं श्रीशंकर लङितस्तुतिभिः प्रहर्ष पराप्ता छितपूत्रकं वचनमुपराच २७॥

सगैः ४] धनपतिषरिकृतटिण्डिमाख्य्ीकासवङितः। ९९

विदितं तव वत्स इृटरत

कृतमेभिनं पराभवे शभम्‌

अधुना मद्पाङ्गपानतां

कथमेते महितामबाष्घुपुः २८ इति तद्वचनं सं थश्ुवा- निजगादाम्ब मयपीदमर्पितम्‌ फएटमच ददस्व तत्फक

दृपनीया पदि तेऽहमिन्दिरे २९॥ अमुना वचनेन तोषिता

कमला तद्भवनं समन्ततः कनकामर्केरप्रप-

नताया इदयं दिस्मपेः १०॥ अथ चक्रभृतो वधूमपे मुकृतेन्तार्धंमुपागते सति परराशधुरतीव शंकरं

भहिमानं तमवेक्ष्य विस्मिताः ३१॥

पुरामवे प्वेजन्मनि मदपाङ्कस्य मदीयकूपाकराक्षस्य पात्रवालक्षणां पूज्यवाम्‌॥२<॥ [ शुभं सवम्‌ मरहिगां पूजिताम्‌ एवाहशीम्‌ पदपाङ्गेति मत्ठपाकर क्षविष- यतामिद्यपेः ] २८

इति तदचनं शरुत्वा उवाच | हेऽम्ब यद्यप्येवं तथाऽप्यघेदमामलकास्यं फल प्य्यरपिवं पस्य एर दृदस्व हं इन्दिरे यद्यहं तवानुकम्प्यः॥ २९ अमुना वथामूतेन वचनेन ओीशंकरेण वा तोषिता र्मः सुवणामलकैः समन्ता- हिजणहमपुरयत्‌ जनपमदायस्य हृदयं विस्मयैरपूरयत्‌ ३० { अमुनेति पुल्ययोगिवाठंकारः वदुक्तम्‌ -वण्यौनामितरेषां रमकयं तुल्ययोगिवा संकुचन्ति सरोजानि सवैरिर्णवदनानि च” इवि | ३० चक्रषरस्य विष्णोवैधूमये एण्येऽन्तधानं गते सति वधामृवं प्रहिमानमके्य विस्मयं प्राचा जनाः श्रीश्षंकरमत्यन्वरं प्रशशंसुः २१॥

१क्‌. हि।

१०१ श्रीमच्छंकरदिगििजयः। [ समैः ४]

दिवि कदपतकूयंथा तथा

भुवि कल्पाणगुणो हिं शंकरः छुरभृष्रयोरपि प्रियः पतमभदिष्टविशिष्ठवस्तुदः ३२ अमरस्प्रहणीयसप्द

द्विजदयंस्य निवेशयात्मवान्‌

सत विधाय यथापरं गुरोः

सविधे शाघ्नवराण्यशिपक्षत ३३ वरमेनमवाप्य भेजिरे

परभागं सकरा: करा अपि समवाप्य निजोचिते पर्ति

कमनीया इव वामरोचनाः २४ सरहस्यसमग्रशिक्षिता-

खिरुविच्स्य यशस्विनौ वपुः॥ उपमानकथाप्रसङ्गम-

प्यसहिष्णु भियमन्वपचत ३५

स्वगे कल्पवृक्षो यथा तथा भूमौ कल्याणगुणः शकर इष्टानि यानि बषठानि वसतू नि रानि ददातीति वथामूतः सममत किच तु देवप्रियोऽयं दु देवस्य विप्रस्य पियः॥ ३२

एवमपारुतं ठचरितमुपवण्योपसंहरति अर्मेरदवैः प्ाधेनीया संपधस्िननवादश दविजश्ेष्ठस्य गृहं विधाय आत्पवान्ययापु् गुरोः सविधे समोपे शाल्नवराण्यरिक्षव ३३ [ अशिक्षताभ्यस्तवानिलथेः ] ३३॥

वामकोचमः कपटदषटयः लियः कमनीया सुन्दयेः स्वोचितं पपि प्राप्य यथा भागं भार्यं प्र्ुवन्ि वथा सौः कडा अप्येनं श्रीक्ंकरं वरं पराप्य परं भाग्य मरापुतिखपैः ३४ [ कलाः संगीवायाः सकलाः सपृणोश्वतुःषष्िपंख्याकत्वेन शाल्रान्तरप्रपिद्धा जपीयधेः ] ३४॥

सरहस्यं समगं यथा स्यात्तथा किकषिताऽखिङा विचा येन तथाभूतस्य यशलिनः अआशेकरस्य वपुः शरीरमुपमानकथायाः परसङ्गमप्यसिष्ण्वपूवं कषोमां प्ाघवत ॥२५॥ ककककनककककन्कककनमक्न्कन््------------------------------------------~--~---~--~-------- ~ ााााामम

ग्‌, भारयमप्रु। य. 'दिष्णु नियमपू

[ स्णेः४] धनपतिद्धरिकृतदिण्डिमाख्यदीकाक्षवरितिः। १०१

जयति स्म सरोरुहपभा- मदकुण्टीकरणक्रिपचणम्‌ द्विजराजकरापखारिति

पदयुगं परगवेहारिणः ३६ जरमिन्दुम्णिं सखपेधदि

यदि प्रं दषदस्ततः षरः॥

यदि तत्र भेत्कुशेशयं तदमुष्याङ्प्रितुखामवाप्रपात्‌ ३७

अथ ओींकरस्य पादाद्यवयवं वणेयिष्यन्नादौ वदीयपदयुग्ं वणेयति | जयति- स्मेत्पादिना सरोरुहस्य कलस्य यः प्रभागदस्तस्य य। कृण्ठीकरणक्रिया तया विततं पतीवमर्‌ | "वेन विततश्चश्चप्वणपौ” इति सूत्रेण चणप्पमययः यतो द्विजराजस्य चन्द्रस्य करैः किरणेर्दिजराजानां विपाणां हस्तैश्वोपडाक्विं परेषां वादेनां गवै हतुं शीलमस्यास्तीति वथा तस्य चरणयुग्यं जयति स्म ३६ [ परेति षरे मेदवा- दिनस्तेषां यो गर्वो द्वेतस्थापनाभिनिवेशस्तं इरति तच्छीरस्वस्यल्यथेः ] ३६

यदि जकामिन्दुमणि चन्द्रकान्वमाणि स्वेदे षदः कमलं भवेद्यदि त- स्मात्कमलास्सरस्वडागो म्बेधादे तस्मिन्सरापे कुशेशयं भवेत्तदा तत्कमढममुष्य पादसादृश्यं प्रायात्‌

दय

“संभावनं यदीत्थं स्यारिय॒होऽन्यस्य िद्धये' ३७

[अज भवेत्सरोरुहमिषि लयक्त्वा भेत्कुशेशयमिति विशेषाक्ल्या शयनं शयः कुशे दमेषु शयो यस्य तत्तथेति ग्युतत्तिमूचित“ञषात्मरूवपद्पक्षऽपि योजनं ध्वन्यते निरुक्तनायकस्य वदान ब्रह्मचारितेन दमेशय्यचिलयादिदयाश्चयः अत्र प्रौदोक्ति- संमावनाछ्षाद्‌ योऽठंकाराः तदुक्तम्‌

प्रौढो क्तिरुत्कषौरेतौ तद्धेतुत्वपकल्पनम्‌

कचाः कृलिन्दजावीरवमाडस्तोममेचकाः

संभावना यदीत्थं स्यादिदहोऽन्यस्य सिद्धयं

यदि शेषो भवेद्रक्ता कथिताः स्युगुणास्तव” इवि ] ३७

ग, पुनं. व्‌।

१०९ श्रीमच्छंकरदिखिनयः। [ स्गेः ४]

पादौ पग्रसमौ वदन्ति कतिबिच्षीशंकरस्यानघो

वक्त्रं द्विजराजमण्डलनिभं नेतहपं साप्रतम्‌

र्यः पश्रपदः किर त्रिजगति ख्यातः पदं दत्तवा- नम्भोजे द्विनराजमण्डररतेः परेष्येरुपास्यं युम्‌ ३८ मुहुः सन्तो नेजं हृदयकमरं निमेखतरं

विधातुं योगीन्द्राः पदकमर्मस्मिनिदधति

दुरापां शक्रायेवेमति वदनं यन्नवधुर्धा

ततो मन्ये पन्रा्पदमधिकमिन्दोश्च वदनम्‌ ३९

केचिच्छ्रीशंकरस्यानषौ पादौ प्रसमौ वदन्ति मुखं चन्द्रमण्डलसमं वदन्ति नैवहयं न्याय्यं यतः परेष्योऽनुचरो जगति स्यावः प््चपादः पञ्चे पदं दत्त्रांस्तथा मुखं व्राष्नणलक्षणचन्द्रमण्डलक्पैः परष्यैरुपास्यम्‌ | अत्र नैतदि द्यादिनोपमित्यनिष्पत्त- रुद्राटनात्य वीपाककारः | दर्ण्यनान्यस्योपमाया अनिष्पत्तिवचश्च तत्‌ /

इयुक्तेः शादरविक्रीडिवं वृत्तम्‌ ३८ [ अत्र परादवणेनपकरणेऽगि मुख- वणेनं तु केवेमेनसि तत्का वच्छेदेन मानसवन्मूयोविमोवेन वदाननानुसंषानादेवेति ध्येयम्‌ अत्र प्रतीपव्रिशेषो हेवुश्वाङकारः वदुक्तम्‌ | “वण्यनान्यस्योपमाया अनिष्पत्तिवचश्च तत्‌ मुषापवादो मुग्वाक्षि चन्पुखामं किलाम्बुजम्‌ हेवोहतुमता सार्थं वणेनं हेतुरुच्यते असतावुदेति शीवांशुमीनच्छेदाय सुभरुवाग्‌" इति ] ३८ श्रीशेकरपादवदनयोः पद्नन्दुभ्यामृत्कष्टवां प्रकारान्तरेण दशेयति मुहुरिति सन्तो योगीन्द्राः खीयं हृदयकमलं निमेकवरं विधातुमसमन्हटदयकमले श्रीशंकरस्य प- द्कमलं निद्धति स्थापयन्ति यद्यस्माचेन्द्राचेदुरापां दुष्प्रापां ब्रह्मलक्षणां नन्या सु- धां मुखमुद्विरत्युदमाति यस्येति वा ततस्तस्मातश्रातदं चन्द्रा मृखमुर्कष्टं मन्य शिखरिणी वृत्तम्‌ ३९ [निदषति ध्येयतयाऽनुसंदषवीदयषेः यद्यपीदं एुगरप्साजनकत्वाद्छीलमेव तथाऽपि प्रयोक्तृः कवेः श्रौमदाचायैचरणादिचिन्वनरसावि- चेत्तेन वद्नवभानं वत्रिपोषक्वहूणाषायकमेव नु दोषावह मिव्याकूतम्‌ |॥३९॥

न्नर नवसु

[ समैः४] धनपतिष्रिङृतहिण्डिमख्ययीकासवसितिः। १०६३

त्वन्नानफठेग्रहिर्धनतरव्पामोहयुष्टधयो निःशेषव्यषनोदरभरिरघप्रारभारकूरखकषः

लुण्टको मदमत्छरादिविततेस्तापत्रयारुतुदः

पादः स्यादमितंपचः कङ्णया भद्रंकरः शकरः ४० पदाघातस्फोटत्रणकिणितकातोन्तिकमभुज प्रघाणव्याघातप्रणतविमतद्रोहविरूदम्‌

पर्‌ ब्रह्मेवासषौ भवति ततत एवास्य सुपदं गतापरस्मारातीञ्जगति महतोऽद्यापि ततुते ४१॥

तचज्ञानरक्षणं फलं गृहठातीति तघन्ञानफलेग्रहिः 'फलेग्रहिरातममरिशव' इत्युपष- स्थेदन्तत्वं यहैरिन्पल्ययश्च निपाते पुनश्च वनतरो यो व्यमोहोऽकषात्मस्फ्रण- रूपस्तं मुष्ट्या निष्पीष्य षयि पिबदीति वथा पुनश्च निःशेषैव्येसनेभेक्तानां समस्त- दुःखैरुदरं बिमतींति तथा सवैव्यसनमक्षकः पुनश्च तेषामषस्य पापस्य यः प्रागमारोऽ- तिशयस्वस्य कृं तटं कषति नाशयतीति तथामूते नदीवन्मृलोन्मूरकः पुनश्च मद्‌- मत्परदम्भादिपङ्दण्टाकोऽपहारकस्तापानामाध्यात्मिकाषिदैषिकायिभौविकानां वयं व- स्यार्तुदो मम॑सग्विनाशकस्तथा मितंपचतीति मिरतपचः कदयैः

कदर्ये कपगकषद्रकिपचानपितंपचाः '

हत्यमरः तद्विलक्षणोऽमितंपचोऽत्युदार एवेविषः शंकरः पादः कल्याणकर्‌; स्यात्‌ शादृढव्रिकरीडिवम्‌ ४० [ तेति तखज्ञानमेदैतव्ह्मालेकयप्रयक्षमेव फलं गृहात स्वमक्तजना्ै खनिकंटे स्थापयतीति वथा अत एव घनेति घन- तराऽविमाढ एवाहशो यो व्यामोहस्वस्य गुटि पयतीति ुष्टिषयो मक्तकं इयः तपेति 'जरुतुदस्तु ममेखक्‌' हयमरात्तपत्रयमरमेच्छिदकः इलषेः ] ४०

यम्घिकरेभ्यो मार्कण्डेयस्य रक्षणममये प्रदाधाविन वामचरणप्रहरिण यः स्फाट- स्तस्य त्रणिन चिद्विरौ कान्तिको कृतान्तस्य यमस्य संबन्धिनौ भुजौ येन वत्मषा- णो द्वारनाहयरकोष्ठः 'भगरैकदंशे पणः परधाणश्च!हति परषाणशब्दनिपावनान्धुलति- सु परविशद्भिजैनैः पदैः पकरेण हन्यत इवि बोध्या वत्र यौ व्याघातः पादपह- स्वेन प्रणवस्य दीनमस्कारवत्यकर्पेण नवस्य नर््ीमूतस्य ये बाह्माभ्यन्तरा विमवाः शत्रवस्तेषां द्रोह ₹पि विरुदः परख्यातिकरं नामेयं य्य | बिरुद शब्दो देशीयश- दः | वतरं बधिवासी श्रोशंकरो मवि वदस्तस्मादेवास्य सुपर शोभनं चरणं जगत्य- चापि महतोऽश्षदरस्वमावान्गवाऽन्ञानलक्षणापस्नारास्यासुरसवतकवृकाऽऽविभयस्तथा- ृतास्तनुमे कुरवे शिखरिणी वृत्तम्‌ ४१॥ [ गतेति भतरापस्मारपदेन स्मरणं 4.

१. प्द। क, भृतान्कुर।

१०४ श्रीपच्छंकरदिगिजयः। [ सैः ४]

प्रा्स्याभ्युदथं नवं करयतः पारस्वतोखखुभणं

स्पारोकफेन व्रिधुतविश्वतिपिरस्याऽऽसन्नतारस्य

तापं नस्त्वरितं क्षिपन्ति घनतापभं प्रसन्ना युने

राहूखादं कलाधरस्य मधुराः कुवन्ति पादक्रमाः॥ ४२॥

स्मारोऽप्रगतः स्मारो येन तथेति व्युत्स्या महामोह एव केन याऽऽर्विः संपारपीडा सा गता येषां वाहश्च पध्वस्तद्वैतानिल्यथैः रोगविशोषपक्षेऽपि दक्षिणस्यां दिशि ग्याघपुरकत्रेऽदभसमायां मगवता चिदम्बरनटेन खानन्दलीलानवेनं कुवेता चरणषा- तेमैवापस्मारनामा महादैत्यो मर्दित इति पुराणादिप्रसिद्धमवेवीदानीमपि तद्धचानकत्‌- णां निहक्तरोगोपरयमः स्यादेवेति भावः ]

नम्यमभ्युद्यं पक्षस्य सारस्वतं सागुद्रमुलुम्भणमुहासं कुवेतः स्वीयपरकाशेन षि धृतं विश्वस्य तिमिरं येन वस्याऽऽसन्नाः संनिधि प्राष्ास्तारा यस्य तस्य कल- धरस्य पोडशकलस्य चन्द्रस्य पादक्रमाः किंरपणचाराः पसन्नाः खच्छा यथा घनतां प्रां तापं शीघं ्िपन्ति नाश्ञयन्दयाहलादं कुवेन्ति तथा नवमभ्युदयं पाप्तस्य स- रस्वतीपरतिपाथं सारस्वतं व्र्ठवच्वं वस्योदीप्नं कुषेवः स्वस्य पलयक्चेवन्यस्याऽऽो- केन प्रकारोन विचृतं विश्वस्याज्ञानलक्षणं तिरं येन वस्य सरैवांकारजपाचम्यासशी- स्य समस्तकंलाषरस्य मुनेः श्रीशकरस्य प्रसन्नाश्चरणन्यासा नोऽस्माकं षनीमृतं सृतिलक्ष्ण वापं नाशयन्त्यादलदं ब्घ्नानन्दलक्षणं प्रकययन्तीलययेः शादृल- विक्रीडितम्‌ ४२ [ सारस्वतेति सरखत्या ऋगादिवेदञय्या इदं सारस्वतमे- तादृशं यदुन्जम्भणं विकसनं भाष्यादिना तद्याख्यानमिलयथेः वदि नवमभिनव- मेवेत्यथेः | कल्यः संपादयतः स्वेति स्वदवितपयोषेनेययेः विधूतेति। निरस्तसंपृणोज्ञानस्येत्यथः आसननेति "एतद्ध येवाक्षरं श्रष्ठमेतद्धश्येवाक्षरं प्रम्‌! इत्यादिना कठवदीवाक्येन प्रणवस्येव सवेमत्रश्रष्टत्वामिषानादासन्नः सवेदा ध्येयत्वेन निकटस्वार्‌ः प्रणवो यस्य तथेत्यथेः एता ग्विशोषणचतुष्टयविशिष्टस्यात एव कठाधरस्य कं ब्रह्मसुखं छात्यादत्त इति कठा भंदरैतविचा चतुःषष्िकलास्तु प्रसिद्धा एव तस्याप्वाप्रां षरो षारकस्तस्येयथः | एतादृशस्य मुनेमेननशीरस्य श्रीशं कराचायस्येति यावत्‌ | प्रसन्नाः सुरम्याः पादक्रमाः पादपरचाराः नोऽस्माकम्‌ घनरापन्नं गाढतामाघम्‌ एवाषटशं तापं भवतापं त्वरितं शीषं क्िपन्ि नाशयन्ति। तथा मधुराः सन्तो घनतापन्नमाहृ्टादमपि कुैन्तीति योजना | कठाषरशब्दितचन्दरपकष तु परषान्सागरः' इत्यमरः भं तारा" इत्यपि “परादा रर्म्यङ्भितुँशाः ! ईति च। रिष्टं तु स्प्मव भत्र सारस्वतोलम्भणे तावन्नवत्वमदैतमाजपरत्वेव

| सर्गः ड] धनपतिष्रिकृतरिण्डिमाखूयटीकासंवरितः। १०९

नतिदत्ते यकि नतमुत पदं वेति भगव-

त्पदस्य पागरभ्याज्ञगति विवदन्ते श्चुतिविदः॥ वयं तु ब्रूमस्तद्भननरतपादाम्बुनरजः- परीरम्भारम्भः सपदि हृदि निर्वाणशरणम्‌ ४३॥ धवर्खाशकपद्वाब्रतं

विखरासोरुयुगं विपश्चितः

भमृताणंवफेनमसरी-

सुरितेरावतहस्तश्चस्तिशत्‌ ४४॥

तेन वेद्व्यारूयातृषु प्राचीनेषु मद मास्करमपुपपश्चाद्िषु मेदामिदवादित्वेन रामान- जवनसुच्छलं व्यन्यते | षाद योऽल्काराः ] ४२

कि नतिनेमस्कारो मुक्तिं ददाल्ययवा नस्ठतं भगवत्पादस्य पदमिति श्रुतिबिदः परागलभ्याज्गाति विवादं कुवन्ति तत्र वयं त्वेवं ब्रूमस्तस्य श्रीशंकरंचरणस्य मजने सेवायां यो रतस्तस्य प्रादकमरस्य रजसो हृद्य आिङ्गनस्याऽऽरम्भस्तत्षणमव मोक्षाश्रयमृतो मुक्तपद इत्यथः शिखरिणी वत्तम्‌ ४३ [ श्रुतीति वेदत्ताः पुरुषाः भगवदिति मगे षड्णमेश्वयं विद्यपे ययोस्तादर प्रदे यस्य स्र तथा तस्य आओशंकराचायस्येत्यथेः ] [ प्रागल्म्यात्पौढलवात्‌ ] [ निणैयादिरकंकारः ] ४३

अथ तदीयमृरुयुगं वणेयति श्रेतवख्रलक्षणेन पहमेनाऽऽतृतं त्िपश्चित उरुदर्य विलाप शशमे तद्विशिन्टि अमृताणेवस्य क्षीरसमुद्रस्य फेनमञ्जया दुरितस्य व्याघ्स्यैरावतस्य हस्तस्य शुण्डायाः शति प्रशस्यं विभर्ति तथा वियोगिनी वृत्तम्‌ ४४ [ धवेति धवलः शुभो योऽयमंशुकपहो ब्रह्मचारिणां कापी. नोपरिष्टात्कत्यां वेष्टनीयो बहि वौसस्तेनाऽवृतं वेष्टितपियथः] [अमृतेति अमृतहे- तुश्वासावणैवश्रेवि शाकपार्थिवादिवदिग्ह तस्य क्षीरसमुद्रस्य या फनमञ्जरी फेनपरं प्रा वया शछुरिवः प्रिष्ेततवेन संवदन एतादृशो एेरावतहस्त एेरावणशण्डादण्ड- स्तस्य या डसिः प्रशसिस्वां बिभर्ति तयेति ज्ञेयम्‌ एतेन समाप्रपुनरात्तत्वमपि परास्तम्‌ अस्य कथं विललासेत्याकाड्न्षापूरकत्वात्‌ विस्तरस्तु मदीये साहियसा- रादावेव बोध्यः | लुप्तोपमारिरलकारः ]

१, "पस्यच। १३

१०६ श्रीमण्छंकषर दिग्विजञषः। [सै ४]

यदि हाटक्षवह्वरीनयी-

घटिता स्फाटिककूटथरत्तदी

स्फुटमस्य तया कर्टीत्तदीं

तुखिता स्यात्करितत्रिमेखस ४९५ आदाय पुस्तकवपुः श्रुतिसारमेक-

हस्तेन वादिकृततद्रतकण्टकानाम्‌ उद्धारमारचयतीव विबोधमद्रा-

मुद्धिभ्रतो निजकरेण परेण योगी »६ सृधीराजः कल्पहुमफिसरुयपभो करवरो करोत्येतो चेतस्यमरुकमरु यत्सह चरम्‌ रुचेश्वोरावेतावहनि किमु रानाविति भिया निशादेराप्रातर्निजदरुकदाटें घटयति ४७

सुवणेवहटी्रयीयुक्ता स्फटिकमयस्य पवेतस्य तटी यदव भवेत्तदा तया तादृश्या कछिता संपादिवा निमेखला यस्यां सखाऽस्य ओकस्स्य करीतटी तुषिता स्यात्‌ ४५ [ स्फाटिकेति फटिकस्येमानि स्फारिकानि तानि कूटानि 'जयोधने शलमू्गे सीरङ्गे कूटमश्चियाम्‌” इत्यमराच्छृङ्धाणि वामि बिमवींति तथा वस्य वरी नितम्बस्थठीत्ययेः ] [ संमावनादिरलकारः ] ४५॥

भथ तदीयकरो वयत्यादरायेति द्वाभ्याम्‌ पूस्तकमेव वपुः शरीरं यस्य तच्छृ तीनां सारमेकहस्तेन वामकरेण योग्यादाय ज्ञानमुद्रा तजन्यद्गघ्संयोज नरूपामुद्धिभता। परेण दक्षिणेन मिजहस्तेन वादिकानां तस्मिञ्श्ुतिसारे स्थिताना कण्टकानामृद्धार्‌- मारचयववेयुतयक्षा वसन्तति्का वृत्तम्‌ ४६ [ पुस्तफेति पुस्तकरूपमि- त्वधः श्ुतीति 1 उपनिषद्वागमिति यक्त ] [ अन्नोसक्षया वस्तुतः शरुतिसारे क- ण्टकप्तचारेशोऽपि नैवास्तीति चोत्यते ] | ४६ |

युभीनां मध्ये राजव इति सुधीराट्तस्य श्रीशंकरस्यैतौ कंरवरौ कल्पदुमपहवतु- ल्याधिति यदम यत्सहचरं यत्तुल्यममलकमलं चेवसि करोति तदा ख्चैः कानेश्वोरा- वेतो ठतापि दिने किंवा रात्राविति भयेन रात्रौ चौराणामवकाश इति कतया निशदेः सूय।स्तयारभ्य सूर्योदयपयन्तं स्वदृलात्मकं कपारं षटयत्ति यजियवि शिखरिणी वृत्तम्‌ ४७ | [ पुनस्तविव शिप्यादिमस्तकस्पशेदरारकमावत्तदमिलपितपूरकत्वेन संयणयति सुपीयारिशेखरिप्या ] [ कस्येति शिरक्षमाजेगेव यावद्िष्मद वा.

[ स्गेः४] धनपतिहरिकृतरिण्डिमाख्यटीकासंवरितः। १०७

रुचिरा तदुरःस्थली बभा- वररस्फाख्विशारर्मासषखा धरणीभ्रमणोदितश्नमा-

तफ्थशय्येव जयनिपाऽऽध्रिता ४८ परिघप्रथिमापहारिणौ

शशुभाते धमरक्षणो भजौ बहिरन्तरशनुनिग्रहे विजयस्तम्भयुगीपुरधरो ४९॥ उपवांतममुष्य दिष्यते वित्ततन्त॒क्रियमाणसोहृदम्‌ शरदिन्दुमयखपाण्डिमा- तिशयोष्टद्षनजाङूपिकपभम्‌ ५०

= ~~~ ~

रक्तत्वारिना सुरवरुक्निखरार्कुरमुरुचिराषि्ंः | [ करेति जानुलम्बभान- तवात्कर्रेष्ठवित्येः ] [ भत्र टघ्तोपमोदक्षादयोऽषंकाराः ] ४७

अथ तस्योर्‌ःस्थठं वणैयति अररस्फाटवत्कवारफटकवद्विजाल। चासौ मांसा मसिव्याघ्ा चाविमनोहरा वस्योरःस्यी बभौ शुङ्ुमे। धरण्यां भ्रमौ भ्रमणेनोदिवाच्छर- माखख्लयलक््म्याऽऽभ्चिता शय्येवेत्यथैः ४८ [ वदिति | वस्य श्रीमगवत्दस्यो. रःस्थली वक्षोठक्षणा रृजिममूपिरियपेः। अररेति (कपाटपररं तुल्ये" इयमराद्र्व- त्कपारवत्छाला रक्योः सावण्यौत्सफारा विस्तीणां चासौ विशाला दीवा चापौ सछ। पृष्टा चेति वथेत्यथेः ] [ वत्रोक्षते षरणीयायुत्तरार्षेन पृथ्वीपरिभपणम- जावश्रान्तेरित्यथः एतेन विजयलक्षम्याः पृथ्व्यां ॒कृत्रापि विश्नान्विाम्‌ हवि ध्वन्यते ] [एष्विति विपुल वरिमलमृदृढशय्येव स्पितेति याजना एतेन व्र सितभ्‌- तिगोद्धाडित्वेव श्कत्वमपि सूचिम्‌ ] [ ठुपोपमाद्यक्नादयोऽढंकराः] ४८॥

भय वदीयभुजौ वणेयवि बहिरन्रशक्ुनिप्रहे परिषप्र्यावचापहरणशालौ परि- धाद्धिकवरपरूयापिमन्तौ विजयस्तम्भयुगलस्य पुरं षरव दति वा वतुल्यो शुमरक्ष- णयुक्तौ श्रीरोकरस्य मुनौ शुशुमाते ४९ [ परिधेति परिषस्य दवाररोधकका- विशेषस्य यः प्रथिमा पृष्टतवं तद्षहारिणो वदलरिपुष्टावित्यधः ] [ उ्रो्पेक्षते बहिरित्याशुसतरा्पेन बहिःशतवो मदवादिनः भन्तःलेन्नवः कामादयः [॥>९॥ ]

भथ तदीयं यज्ञोपवीदं वणयि | बिमतन्तुमिशरेणाखवन्तुभिः क्रियमाणं सौहृदे

१. ती इक

१०८ श्रीमच्छकरदिग्विजपः। [ समैः ४]

समराजत कण्ठकम्बुराड्‌- भगवत्पादयुनेयदु द्रवः

निनदः प्रतिपक्षनिग्रह जयशङ्ूवध्वनितामविन्दत ५९१ अरूणाधरसगताऽधिकं

शुभे तस्य हि दन्तचन्दरिका नवविदमवद्रीगता

तुहिनांशोखि शास्दी छविः ५२॥

येन वच्छरचन्द्रस्य किरणानां पाष्डिन्नः श्वेतताया अतिश्यस्योहङ्षने जाडपिकाऽ- विवेगवती प्रमा यस्य |

(जङ्घालोऽ विजव्रस्तुल्यो जङ्घाकरिकजाङपिको'

इत्यमरः तदमुष्य श्रोञंकरस्य यज्ञोपवीत दिच्ुते रेजे ५० [ बिसेति एतेन तत्सोक्ष्यसतारल्यसिदत्वल्िषतवानि सूच्यन्ते ] [ लुपोपमाप्रतपादयोऽ- ठकाराः ] ५०

अथ तस्य कण्ठं वणयि | भगवत्पाद्ुनेः कण्ठत्मकशङूखराजः संम्यगराजव ते विशिनष्टि उद्रवः कारणमस्येति यदुद्भवो यत्कारणको यस्मादुद्रव उत्पत्तिय- स्येति तथा यदूतन्न इति वा निनदो पोषः प्रविपक्षाणां वादिरूपाणां शघरुणां निग्रह जयशङ््खस्य ध्वनितां प्रवान्‌ ५१ [ भगवदिति मगवन्तौ षड्गुणेश्वये- शाह्िनौ पादौ यस्य चासौ मुनिमेननशीखश्वेति तया तस्येयथेः कण्डेति कण्ठ एव कम्बुरार्‌ शङ्करः कण्ठः कम्बुराडिवेति वा रूप्कल्प्तोपमादयोऽल- काराः | ५१॥

अथ तस्य दृन्तपड्कि वणेयति दि प्रसिद्धमरुणाधरसंगत्रा वस्य दन्तचन्द्रिकाऽ- पिकं शदे ठत्र दृष्टन्तं नवविह्ुमो नवीनो रलनवृक्षः | “विदूमो रलवृक्षऽपि प्रवाेऽपर पुमानयम्‌! हवि मेदिनी वदहटीगता हिमकिरणस्य शरत्कालिका छविः कानितियैथा शोभे

तद्रदित्यथेः ५२ [ अथास्य मन्दहासंस्तौति अरुणेति तनोतेश्चवे वेति नूतनपवालमञ्जरीसंचरितेत्यथः उतोक्षाकंकारः ] ५२

9 क, ख. घ, समया

[ समैः ४1] धनपतिष्रिकृतटिण्डिमाख्पदीकावणितः। १०९

मुक्पोरतरे यशस्विनः

थु भाते सितभानुवचंसः

वदनाभितभारतीकृते

िपिसंकल्पितदपंणाविव ५३ समासीत्तस्याऽऽस्य बुकृतनरुपेः सवेजगतां पयःपारावारादजनि रजनीशो बहुमतात्‌ सुधाधारोद्रारः सुसदगनयोः किंतु शशभ-

त्सतां तेजःपु्चं हरति वदनं वस्य दिशति ५४॥

भथ तदीयकपलितले वणैयति | सितभानोः भां शोश्वन्द्रस्य वचे इव वच॑स्तेजो यस्य तस्य यशस्विनः शोभने कपोकतले ्ुशुभावे तथामृतस्य वदनं मुखमा्रिता या सरस्वती तस्याः रवे तदं ब्रह्मणा संकलिपितौ सकल्पेनोतादिती दपेणाविव ॥५३॥ [ भिन्नलिङ्तं तु 'दुपेणे मुकुरादशे(' इत्यमरादपणशन्दस्य पुंलिङ्गता यपि प्रतीयते तथाऽपि--

“धुमस्तोपं तमः शङ्क कोकीविरहशष्मणाम्‌!

दूयादौ पाचीतैरुतमेक्षापकरणे तथैवोदाहतत्वादुपमायामेव तस्य दोषत्वमिति

दिक्‌ ] ५३॥

अथ तस्य मुखं वणेयति सपैजगतां पुण्यमेव समुद्रस्तसमाद्रतवेनामिमवाद्दू- नाममिमवादया वस्य श्रीशंकरस्य मुखं समासीत्‌ पयःपारावारल्षरसमुदरादहुम- ताद्रजनीङश्वन्द्रोऽजायत अनयोरस्यचन्द्रयोः सुषाधाराया उद्रार उद्वमन सुप्रहक्‌ सदशः परेत्वयं विशेषः शशमृचनद्रः सवां नक्षत्राणां तेजःपुञ्जं हरति वस्य मुखं सतां सजनानां वददावि उपमेयापिकयामिषानाद्यविरेकः।

न्यत्निरको विशेषश्रेदुपमानोपमेययोः /

इयुक्तेः शिखरिणी वृत्तम्‌ ५४॥ [ सपे नगतमृधवेमघ्यापोमुवनानाम्‌ कृतेति पण्याणेवादित्यषः | [ बहुमवाद्िपणुशस्यास्थानघ्वादिना सवेसंमवादित्व- धः ][ सतां मगक्षणं तेनु इरति कामिनीवदनस्मारकलादिना विनाजञयतीत्पप तस्व श्रोमगवत्पादस्य वदनं तु सवां वेजःपुज्ञमित्यनुङप्यम्‌ दिशति इश््यपिभ्यात्वा- दिविवेकबोषनद्वारा समषेयतीति संबन्धः ] ४४॥

१९० श्रीमण्छंकरदिग्विजयः। [ सैः 1

पुरा प्ीराम्भोधेरहह तनया वद्विषवता-

लुषो दीनस्याग्रे घनकनकधाराः समकिरत्‌

इदं नें पतिं कमरनिरुयाभीतितितवे-

अनीशस्य स्तोतुं इृतषटुक्रत एव पभवति ५५॥ दरवारमतिपक्षदषणसमुन्मेषक्षितो कर्पने

तेतोरप्यनधस्य तापसकङेणादस्य रुडारयः आपन्नानतिकायविश्रमगरषः ससारिशालाम्रमा- नपुष्णन्त्यच्छपयोष्धिवीविवदरुंकाराः कटाप्तङ्कराः ५६

जथ तदीयं नेत्रद षणेयति पुरा भहरेत्याश्चये यस्य मनीशनेषस्य विषयता गोचरतां जुषते सेवत इवि वथा तस्य दीनस्य ब्राघ्मणकलत्रस्याम क्षीरसमुद्रकन्या ठक्षमी- धेनीमूतस्याऽऽमरुकाकारस्य सुवणेस्य षाराः समकिरत्‌ तदिदं कमलालया र्मी स्याः परीतिसंवतेः पात्रं मुनीशस्य नेतरं स्तोतुं कृतपुण्य एव समथो भवति ५५ [ इदं वण्येतवेन बुदधिस्थतवात्साक्षिपयक्षम्‌ एतादृशं मुनीशस्य नेतरं भगवत्पादलो- अनम्‌ | एकवचनं तु सामुद्धिकशाख्रोक्तसन्यापसव्याङ्गयोरत्यन्तसाम्यलक्षणिशवव- रधचिद्त्वस्‌चनाथेमेव हेतवाद्योऽठेकाराः ] ५५

अथ मुनीशकराक्षान्वर्णयति यथा दुवारः प्रविपक्षः शव्या दृषणास्यो राक्षस स्तत्समुनमेषस्य समृह्वासस्व क्षितौ क्षये

^किविर्विवासे मेदिन्यां काठमेदे क्षये क्ियाम्‌'

इति मेदिनी वलिवासो यस्मिन्समुद्रे व्च सेतोः कल्पने चानधस्य दृःखरहितस्य वापसगणशज्ञाङ्स्य तदाहकादकस्य श्रीरामचन्द्रस्य छङडाया राक्षसपृयो भरयोऽ- च्छक्षौरान्वितरङ्वदङकार भव्रिकायादिरान्षसजनितसाष्वसमुषः कराक्षादुरा जा- पज्नान्मृतपायाञ्शाखामृगान्वानरान्पुष्णन्त्युजीवयन्ति | तथा दुवोरार्णा विपक्षाणां यानि दूषणानि दवाराणि तानि पतिपक्षदूषणानीति वा तेषां समन्मेषस्य क्षिती क्षये तन्निवासो यत्र यसिन्स्याने वादिदृषणानि प्रसरन्ति तत्रेवि यावत्‌ सेवो- लंरविपारकसेतुवत्तद्विषारकसेतोः समाषानठक्षणस्य कल्पनेऽप्यनघस्य॒वापसकृ- चन्द्रस्य ठानं शाकिननां कुरुटानां वाऽरयः |

ˆ ठङ्ा रक्षः पुरीक्षाखाशाकमीकुलरायु `

इति मदिनी वथामूवा अतिकाय स्थूादिदेहे य॒ आर्मामिमानलक्षणो विभमो

भरान्तिस्तं मृष्णन्तीपि वधाऽतिकायस्य यो विभ्रम शति वाऽतिकायो मष्ाश्वातौ

®> कि

विम हति वा वथामूता भच्छपयोज्िवीविवददकाराः कटाक्षाङरा आपर्नाञ्ञरा-

[ समैः ४} धनपतिष्टरितटिण्डिमाख्यटीकार्षररितः। १९११

निःशङ्क्षति हक्षकष्टकङुरं मीनाङ्दावानर- श्वाखासकुखमार्तिपर्रुतरं प्यष्वं धृतिष्यंसिनम्‌ ससाराकृतिमामयश्छरषरुदुरवारदुवौरणं

युष्णन्ति श्रममान्रिता नदषधाषृष्टापिता दृष्टयः ५७

मरणादिकक्षणापत्तिग्याप्ताञ्शरणगतानिरि वा संसारिकक्षणाञ्शाखामृगान्पुष्णन्ति

सेपारार्यटुःखनिवृतिपुवेकानन्द पराधिकक्षणां पु्टिसेपादयन्वीत्यथेः सादृलक्रकर-

हितम्‌ ॥५६॥| [सेतोरमि अपिना वननिराकरणपूवंकं ससारसमुद्राहङ्घनाे सृत्रभाष्या-

दिपरस्थानक्रयलक्षणस्य पेतोरमि कल्पने रचने तापसेति कापपास्तपस्विनस्तेषां

कुं वन्दं वस्यैणास्तत्पकाशत्वाचनदरस्तस्व श्रीमच्छकराचायेस्ये्यधेः खकूति “राक्षसीमासुरीं चैव प्रवि मोहिनीं त्रिगः”

इति श्तेठंडशब्देनात्र राक्षसी पररुप्रिव लक्षणया विवक्षिवा वस्या भरयः शत्रव इत्यथैः अच्छेति अच्छः कालकूटाविमोवेवरकाटावच्छिनत्वेनावि- निमेलो यः पयोख्धिः क्षीरपिन्धुस्वस्य या वीचयस्वततुल्ये यथा स्यात्तयेपि क्रियापरिञेषणम्‌ अलंकारा अं प्रमानम्दावाप्त्या निरतिशयतृि कुवन्ति ते तयेत्यथैः एवेन तत्र शृङ्ृलवलिग्धत्वकिशिरत्वारि योवितमर्‌ क्षीरोदष्टयी- णामपि तात्कालिकवृिजनकतव युक्तमेव कटाक्षेति भङ्करोऽपरि शठः शिशिरः किः कोमलश्वेवि प्रसिद्धमेव वथा कटाक्षा एवाङकरः कर्ता अङ्का इवेति वा विग्रहः विय॑गवलोकनषूपापाङ्दशैनामिधलोचनविकासा इत्यधेः सं- सारीति संसारिण शाखामृगा मकैटाः 'शाखामृगवलीपृखाः! हइत्यमरात्ताि- यथै; पृष्णन्लैवातमबोषेनापरिच्छि्नतां नयन्वीपि तेवन्धः पक्षं संप्रारीवि संसरन्तवस्वव उदानं कुवन्ति वे तथाते चते लाखमृगाश्चवि वथा तान्बम्नम- माणवानरानिलयधैः पष्णन््यतिकायपारणेन परियुटा्ुवन्वीि योजना जत्र वण्ये- ॐषोऽलंकारः ] ५६

नवयुवावृ्िवदाचरन्त्यः श्र शंकरस्य द्य आश्रिताः सत्यः संसाराकारं श्रम मष्णन्ति तं विशिनष्टि | निःशङडा आकस्मिकाः क्षतय एव ुक्षकण्टकास्तेषां कृकानि यसिन्पुनश्च कामलक्षणदावाभिन्वाखया म्याप्रमा्िलक्षणकदेमेनाविश्षयेन व्याघ्रं वि- रुद्धो विकटो वाऽवमरक्षमोऽध्वा मागो यद्तिन्धुविष्यसिनं पैयेना्ञकमामया रोगा- स्वच्छरेन चरन्तो दुवौरा वारणा गजा यरस्तथामूवं संसारा मितयभैः | ५७॥ [ नवेति नवाऽमिना सायुन्यमुक्तिपदत्वादविविता चासौ पुपाऽगृवं ५५॥ +न, "~ «* „~ -----------

१ङ्, घ, "तिखक्ष+ ग. "णानृशा। रघ. घ. वशि

११२ श्रीभच्छंकरदिग्विजयः। [ सेः ]

त्रिपुण्ड तस्याऽऽहुः सितभतसितशोमि निपथगां कृपापारावारं कतिचन युनि भ्रितवतीम्‌

वयं त्वेतद्रमो जगति किर तिस्रः इरुचिरा- त्रयीमोरिव्याकृत्युपङ़ृतिभवाः कीतेय इति ५८ असौ शम्भोींखावपुरिति श्रशं न्दर इति

द्रय सप्रत्येतञ्जनप्रनसि सिद्ध सुगमम्‌

यदन्तः पर्यन्तः करणमदरीय निरूपम तृणीकुवेन््येते सुषुममपि कामं सुमतयः ५९

तस्य वृष्टिवदाचरिता इयथः] [मीनाङ्ति मीनो मत्स्योऽङक ध्वजे यस्य तथा प्र एव दावानलो मद्नदावाग्निस्तस्य या ॒न्वालास्तसुणीलक्षणाः शिखास्तामिः संकरो न्याप्स्वमित्यथेः उक्तं हि बृहद्योगवािषठे |

केशकललधारिण्यो दुस्पशौ छचनपियाः |

दृष्कतामिङिखा नायां दहान्ति तृणवन्नरम्‌

इति आतोति आर्विराध्यात्मिकादिचचिविधपीडा चेव पड: कदुमस्त्र निरतो निमम्रस्तमिलयथेः | अत एव व्यध्वं विगतोऽध्वा मार्गो यस्य तथा वपरिद्यभैः|

धृताति पतेषेयस्य यो ध्वे: सोऽस्यास्तीति तथा तपि्यधः पित्तज्वरविरेे ह्यक्तञ्नमां मवेतीति प्रसिद्धमव ] ५७॥

भथ त्रिपुण्ड द्विषोत्यक्षवे तस्य श्रीशंकरस्य सितमापितक्षोमि श्वतमस्मना ज्ञोभमा- नं व्िपुण्डं त्रिरेखास्यकं विभूतितिककं कपासिन्धुं तं मनिमाश्रितवर्ती चिमागेगां गङ्का केचन कवरिवियो आहूवेयं तुग्यजुःसामास्यवेदत्रयीशिरसामुपनिषदां व्यारतयो व्या- स्यानानि वान्येवेपकतय उपकारास्ततो मवा जाताः सुरुचिरा अतिसून्दरास्िकतः कीतय इति त्रूम इयथः शिखरिणी वत्तम्‌ ५८ [ सितेति पितभसितेन शष्कश्र।तभस्मना शामते तत्तथा एतादशं कमे | कृपेति करूणाप्रमद्राम्‌ तादृशीम्‌ | [त्रयीति त्रयीशग्दि तनिखिल्वेदमुकुटीमूतोपनिषत्तदुपयुक्तस्मिसूजम्यः- स्यानछन्षणापकारजन्या इत्यथः | जगति त्रिलोक्याम्‌ | एवं कीतिस्तावदेकेव थाऽप्यवच्छदकीमूतोध्वादिलोकमेदेनेव बैँविध्यमापन्नेति मावः सरुचिरा अत्यन्ता वद्ाताः एतेन चन्द्िकायामिव क्षयादिदोषो व्युदस्तः ] ५<

एवं प्रयेकमङ्ान्युपवण्ये तद्वपुवेणेनमुपक्रमते असौ श्रीशंकरः शोः कामविज-

+"

यिनो ललाविद्मह इति भृशमविशयन सुन्दर इति चैतहूयमिदा्नीं जनानां मनसि इयम यथा स्वात्तया सिद्ध यचस्मादृदसोयममुष्य निर्पमं करणं वपुरन्तःकएे

[ स्गेः ४] धनपतिष्ररिकृतदिण्डिमाख्यरीकासंवरितः। १९१६३

अज्ञानान्तगेहनपतितानात्मविच्योपदैशै

च्रातु रोकान्भवदवशिखातापपापच्यमानान्‌ मुक्त्वा मान वटविट्पिनो मरुतो निष्पतन्ती राम्भोमतिश्रति भुवने शकराचारयंहपा ६० उच्वण्डाहितवावदूककुहनापाण्डित्यवैतण्डिकं

जाते दे शिकरेखरे पदलुषां सन्तापचिन्तापह कातिय हृदि मूयसाऽकृत पदं वेभाषिकादेः कथा- चातुर्यं कट्षात्मनो ख्यमगादरैशेषिकादेरपि ६१

पर्यन्तो जनाः सुषमं सुन्दरमपि कामं मन्मथं तृरणीक्ैन्ति कामविजयिश्ञेभ्वववार- भूवज्ञेकरंशरीरस्यातियुदरस्यान्तःसदशेनेन तृणवदविकषद्रं कुन्तयः ५९ [ अक्ताविति ततर हेतुः यदित्यायुत्तरार्षेन सुमतयो मुमुक्षवः काव्यहिङ्- दिरढकारः ] ५९

्रिचान्ञानान्तरहनेऽज्ञानलक्षणकाननमध्ये पवितान्भवः संसार्‌ एव दवो दावाभि- स्तस्य शिखानां पृ्रल्लीनादिवियोगरूपाणां तापेन पपच्यमानान्मूृशं देदह्यमानाना- त्मविद्योपदरौल्चातं मौनं यक्ता वटवृक्षस्य मलाननिष्पतन्त्यवतरन्त शकराचायेखूप रंभोमर्विभेवने षिचरतीति योजना मन्दाक्रान्ता वृत्तम्‌ ६० [ अन्नानमवा- न्तगेहनं "गहनं काननं वनम्‌" इत्यमरादम्यन्तरारण्यम्‌ भवः संसार्‌ द्वा “द्वदादौ वनानढौ! हृति मेदिन्याः काननवद्धिः। आपिक्यामेद रूपकमलंकारः]॥६०॥

किच देशिकशेखरे श्रीशंकर उद्वण्डानापतिकोपनानामदि वानां वावदूकानां जल्पन- शीढानां कुहनाऽवच्व आचारमेदस्य संभावना कुहना लोमान्मिथ्येयापथकल्पना' इत्यमरः तस्वास्वया वा यत्माण्डितयं तदिवण्डा स्वपक्षस्यापनह्‌(ना विजिगीषुकथा त- स्यां मवं वैतण्डिकं यथा स्यात्तथा प्द्सेविनां संतापचिन्त।विनाशके जावे सवि वेमा- पिकादेष्ेदि काव्यं मयसा बाल्येन पद्‌ स्थानमरूव वथा कंल्षैन्तःकरणस्य वैशे पिकदेः कथाचावथ लयमगात्‌ आदिपदं सौत्रान्तिकयोगाचायेमाध्यमिकजैनचाव।- कानाह द्दिवायं वत्सांख्यपीणंसकपावञ्जलनंयायकादनाह्‌ शादृढविक्रीडिवं वृत्तम्‌ ६१॥ रा

द, "िरंक क्त, ग, शस्या ३क. खल. "हने प्र क्ल, 'नानाल। १५५

११४ श्रीपच्छकरदि गिजयः। [ स्मेः ]

अयना क्रतवः प्रसाधिताः क्रतुषिभ्रंशकरः सष शकरः इयमेव भिदाऽनयोनित- स्मरयोः सवेविदोपेडययोः ६२॥ कर्याऽपि तंरनुकारिण

करयामो बयं जगच्रये

विदुषां स्वसमो यदि स्वथं

भविता नेति वदन्ति तत्र के॥ ६३॥ दुवनान्त इवामरहमा

अमरटुष्िव पुष्पक्षचयाः॥

भ्रमरा इव पष्पसचये-

प्वेतिस्षख्याः किर शकरे गुणाः ६४॥

अमुना शोकराचायमूतिना ोकरेण वरदकिपथस्थापनेन करतवो यज्ञाः प्रकरेण सा- पिताः कठासनिलयः शंकरो दक्षयज्ञध्वेसकरत्वेन कतुविभ्ंशकरो यज्ञनाशकर इती- यमेवानयोभदाऽयमव मेदोऽन्यत्त सवं समानपित्येवकारव्यावत्येपदशनायाऽऽह , जितकामयोः सवेव्रिदौः स््ज्नयोबुषैः पण्डितरदवैश्च स्तुत्ययोरित्यथैः | वियोगिनी वृत्तम्‌ || ६२ [ ऊतवः 'सप्ततन्तुम॑खः कतुः" इयमराचज्ञाः। पसापिता वेदपामा- ण्यप्रतिपादनद्रारा समर्थिता इत्यथः रूपकपिरेषोऽलंकारः ] ६२ जगत्रयं ये विदवसस्तषां मध्ये कयाऽपि तुलां सादृश्यमनुकरोतीति तुलानुका तथामृतं व्ये कटयामो चिन्तयामो मन्यामह इति वा| -रामरावणयोयुद्धं रामरावणयोरिव, इति स्वयमेव स्सदश इति चेत्तत्राऽऽह्‌ यदि स्वयं स्वसमः स्यात्तां तत्र- नेति के वदन्ति केऽपील्यभैः | (उपमानोपमेयत्वे एकस्थवैकवाक्ये' | अनन्वयाटेकारः | ६३ [ अनन्वयोऽ- लकारः तदुक्तम्‌ | (टपमानोपमेयत्वं यदेकस्यैव वस्तुनः। इन्दुरिन्दुरिव आमानित्यादा तद्नन्वये' इपि ] ६३॥ खगवनमध्ये यथा देवहूमा अमर दुषु देववृक्षेषु यथा पूष्पसंचयाः पृष्पसेचयेषु यथा नमत एत सव सरूयामतिक्रन्तास्तथा इकर्‌ गुणाः सस्यारहिताः किरति प्रसिद्धम्‌

[ समः ४} धनपतिग्रिकृतदिण्डिमाख्यदीकासवरितः। ११५

काम वस्तुविचारतोऽच्छिनदयं पारुष्िसाङ्कधः

्ान्त्या देन्पपरिग्रहादतकथाखोभांस्त्‌ संतोषतः

मात्सम त्वनद्ुयया मदमहामानो चिरंभावित- स्वान्पात्कषंगुणेन तृप्रिगणतस्तृष्णां पिञ्चाचीमपि ६९५॥

'गृहीतमृक्तरीयाऽयश्रेणिरेकावलिम॑ता' | ६४

[चुवनान्त इवेति नन्दनवनप्रान्त दृल्यथः एकवरल्यनप्राणितोपमालंकारः तदुक्तम्‌

ग्रहीतमक्तरीत्याऽयश्रणिरेका्रलिमता

नते कणान्तव्र्रान्ते कणां दाःस्तम्मदाहिनां

दोःस्तम्मो जानुपयन्तप्रलम्बनमनोहरी

जानुनी रलपकृराकारे तस्य महीभुजः" इति

अन्तः प्रान्तेऽन्तिकर नाश" इत्यपरः ] ६४

कामं पिषयामिहापं वस्तुमिचिारतः काम्यवस्तुदोषपि चारणाय श्रीशकरोऽच्छिनित्‌। तथा पारूप्यं कठोरमापषणं हिमा वृत्तिकदाद्िना परप कुत्कराषन्तान्कषान्त्या प- राक्र ताडितेऽप्यविकूत चित्तता क्षान्तिस्तयाऽच्छिनत्‌ दैन्यं पदाभालमि लम्पपरि- ये दीनता परिग्रहः सचयोऽटरतकथा मूृषामाषणं लोमः परद्रव्येषु हब्वता ती- धषु घनात्यागश्च तास्तु रुतोपेणाच्छिनत्‌ परात्कपष।सहनं त्रस्तस्य मात्रा मात्प- ` तखनमूयया परगुणेषु दोपरविप्करणममृया तद्र्नेनाच्छिनतर मद गर्वा षम।- तिक्रमरेतुमेहामानः खस्पन्नतिपृल्यलामिमानस्त चिरं द्‌(पकाठं भावितश्विन्वितः सस्मादन्योत्कपै एव गुणस्तेनाच्छिनित्‌ हृदं स्यादिदं भ॑स्वादित्यवरूपां वृष्णाल- षणां पिङाचीमपि सम्यक्तृप्ठिलक्षणन गुणिनाच्छनत्‌ | शादृलविक्र [इत वृत्तम्‌ ॥६५॥ [ का्मापिति कामोऽत्र सरीसेमोगविषयेच्छावरिरप एव तस्योच्छदं। वदालम्बरन( मतजीवत्छीशरीरलक्षणवस्त विचारणेवल्यानमातेकभव तथाह सवतिवरषस्यव- त्तकाभिनीव्यक्तितेन संघातिनां तगादिपदा्ानां बुद्धया पथग्वरिचने रते संषात- वैचिन्यापतीत्या सच एव तदुपमेोगेच्छाविच्छेद इति सिस्तरस्तु ब्रहद्वामिष्ठीयवैर-

ग्यप्रकरण एव बोध्यः कम एवाकंकारः ] 8५

----~~--------~--

१कृ, ख. श्यं ठन।

११८ श्रीमच्छकर दिगविजयः। [समैः]

या मरतिः क्षमया युनीन्वरमयी गोत्रास्तगोत्रायते पिचामिर्मिरवद्यकीतिभिरर्‌ भाषापिभाषायते भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायतं

कस्तां नान्यष्रथग्ननेस्तख्यितुं मन्दात्तमन्दायते ७० वभूव पुरातनेषु त-

त्सहशो ना्तनेषु हरयते

भषिता किमनागतेषु वा

सुमेरोः सहो यथा गिरिः ७९१॥

कन --------------------- ~~~

बादरायणेः शक्य यशः कार्य प्रं गाट्वां पाप्रोतु कि बहुजल्पैमुनिरेखरस्य भीशेकरस्य तुलामुपमां कुत्रापि वीक्षामहं अत्र त्यागस्य सरद्धम॑स्य प्रतिपद्‌ नत्तुल्ययगिताऽठंकार्‌ः |

नियतानां सकृद्ध: पुनस्तुल्ययोगिता" इयुक्तः ६९

[ मुनिशेखरस्य मननशीटसाकेभौमस्य श्रीरंकराचाय्येत्यपरष्याचापर स्वे यो- ज्यम्‌ || ६९

किचि या म॒नीश्वरमयी मूर्तिः क्षमया गोत्रासगोत्रायते गोचराया मूमः समात्रं सजा- तीयं तद्रदाचरपि ममिसाम्यं छमते तथा या मुनीश्वरमय। मूतिनरवद्या निदेषा काियाभेस्तथाभूताेर्विचाभिरमत्यन्तं माषाविमपायते मापायाः सरखत्या विमाषा विकलपस्तद्वदाचरति विकल्पेन सरस्वतीमवं प्राप्रोदीव | तथा या मुनीश्वरमयी मूर्ति भक्तानामभीप्सितस्य साधनेनात्यन्तं कल्पादिकल्पायते कल्पवृक्षचिन्तागण्यादिसदशव- दाचरति तत्साम्यं पाप्नोति वां मृनीश्वरमयीं मुविमन्यंः प्रारतजनेस्तुख्यितुं को वा मन्दाक्षमन्दायते मन्द्राक्षेण लजया मन्दो मन्दाक्षमन्दस्तद्दाचरत्यापितु सवाऽपी- त्यथः ७० [ भापेत्यादि राह्मी तु मारी माषा! इत्यमराद्वाषायाः सरशत्या विभाषायते विकल्पवदाचरपि तुल्यबलतया व्रीहिमिवी येवेवा यजनेपेत्यादेवत्सर खती- कायेकारिणी मवतीत्यपः ] [ लप्तौपमाविरेषोऽलंकारः ] ७०

पुरातनेष्वदीतेषु श्रीरंकरतुल्यो बमूवा्तनेषु वतेमानेषु नैव दश्यतेऽनागतेषु भविष्येषु किंवा मव्रिताऽपितु नैव मविष्यवि। यथा कालत्रयेऽपि सुभरोः सदृशो गिरिनास्ति तद्वत्‌ विधिनं वृत्तम्‌ ७१ [ बभूवेति अनन्वयानुपाणि वोपमाल्काएः ] ७१

[र

1 ख, घ, "भियोसां वा तथा क, वैताटीयं

[ सगेः 2] धनपतिद्ररिकृतटिण्डिमाख्यटीकासंवरितः। ११९

समशोभत तेन तत्कु

शीरेन परं व्यरोचत

अपि शीरुमदीपि विद्या

ह्यपि विद्याविनयेन दिद्युते ७२॥ सुयगःकुसमाच्चयः श्रय- द्विङ्धारिगुणपल्लवोद्रमः अवबोधफरः क्षमारसः

सुरशार्खीव रराज सरिराट्‌ ७३ भ्टोषभवी कापिरी

गणिता काणभ॒जी गीरपि॥ फणितिष्वितरासु का क्था कविराजो गिरि चातुरीज्ञपि ७४॥

तेन श्रीरंकरेण तस्य कुलं सम्यक्शोमां प्राप्ठवत्य श्रीशंकरः शीटेन साधृख- भावेन शुचिचरितेन वाऽत्यन्तमशोमत शीढमापि विया दरीघचिमदमद्ि्याऽपर परिन- येन नग्रीमातरेन शुम ७२ [ समशोभतेति। दिदुते दीप्ता बमभूवेत्यपे. एका- वल्यकारः | ७२ किच सरिरादपण्डितराजः श्रीडकरः कल्पतरृक्षा यया राजते तथा रराज यतः शोमन- यरोलक्षणपुष्पाणामुचयो निचयो यस्मिन्‌ श्रयन्त आश्रयन्तां विव्रुवाः पण्डिता एवालयो भमरा यस्मिञ्श्रयतां पण्डितलक्षणानां देवानामालिः प््ियत्रति वा गुणलक्ष णानां पहटानामुदरम उद्धवो यस्मादवबोधस्तचक्तानभेव फलं यस्मिन्कषभव रसो यत्नत इत्यथैः ७३ [ पूरणोपमाट्प्तोपमारूपक^टपाश्चालकारः ] ७३ किच कव्रिराजः श्रीरोकरस्य गिरि वाण्यां चतुरी मेतरिततवत्यां सत्यां पातञ्जली वाणीन गणितान कापरिटी गीगैणितता नापि काणादं मीगणिताऽन्यामु ना- स्तिकानां गीष का कथा || ७४ | [ कवीति कवीपु वाल्माक्याद्रिपु मध्यं राजत इति तथा तस्य सकलठकविश्चेरोमणेः श्रीभगवतादम्यत्य५ः | [ शेषति उपानद्‌ वतारात्पतञ्जरमया यस्याः सा तथत्यथैः यागश्च हि पतञ्जलिपरणीत।माति वु परपिद्धमेव] [काणेति कणमकसबन्विनीत्यपेः] [काव्यायापत्तिरलेकारः तदुक्तम्‌ | मत्येनायसपत्तिः काव्याथौपत्तरुच्यते | नितस्वन्यसेनेन्दुः का वातौ सरमीरहाम्‌। इति | ७४

=-=

` *# सुक्रचप्याददपस्तकेष्वेवमेतर द्दयते मरदेगाकृतिगणलच खाप्ति वाधयम्‌

~-------~

१ख.घ प्राञ्भपमच। घ, न्तव्वाञशध्र

१२१ श्रीमच्छंकरदिग्िजयः। [सः ४]

भटरमास्करविमदंदुदंशा-

मल्जदागपरिरःकरग्रहा

हन्त शंकरगुरोभिरः भर.

न्त्यक्षरं किमपि तद्रस्रायनप्‌ ७५॥ नाटोदूजटाकुटीरविहरनेकिम पकल्लोरिनी- ्षोणीश्चपरिपकृन्नवावतरणावषटम्भगुम्फच्छिदः गजेन्तोऽवतरन्ति शंकरगुरुक्ोणीषरेन्द्रदरा- द्राणीनि्लरिणीड्राः नु भयं दुिष्वदुर्भिप्षतः ५७६

किच मदभास्कराखूयेन सवैशंकरवादिना यो विमदंस्वेन दुदे्ायां मलातामाग- शिरसां वेदान्तानां करमहा हस्तावरम्बिन्य उद्धारिका इति यावत्‌ एवमूताः ्ओरेकरगुरोगिरो हन्तेत्याश्वयं हषे वा किमपि वक्तुमशक्यं वत्यरूयातं परमरसाश्र यमृतमक्षरं क्षरन्ति स्रवन्ति “रोनराविह रथोद्धता लगो' ॥७५॥ [शेकरेति भ्रामद््‌- गवत्पादाचारयस्येत्यथेः] [ किमप्यदैतव्रह्मासेक्यत्वाद वाङ्मनसगम्यम्‌ एतादशम्‌ तनिरुक्तदवितेक्यरूपम्‌ रसेति रसस्य षडुसवरतरस्य मधुररसस्याऽऽयनं स्थानं तथा यावन्मधुरिमनिषिमृतममृतमित्यथैः पक्षे रसस्य पारदस्याऽऽयनमाश्रयी मूतं नवरलम्रगाडादि-

“रस्यं विषेऽपि स्यानराग्याधिपिदौषषे'

इति मेदिन्याः प्रसिद्धमेवेति यावत्‌ | अत एव अक्षरमविनाकिफलमिदयथेः | क्षरन्ति वपैन्तीवि योजना जलादौ मगनस्योद्धरणोत्तरं तदहुरवस्थोपशान्यथं प्रय- च्छन्तीति ठछोके प्रपिद्धमेवेति मावः | रूपकादिरछंकारः 1 ७५

जटारंङकस्य शिवस्य जटालक्षणेषु कु्ीरेषु हस्कुटीषु ' कुटीशमीशुण्डाभ्योरः इति रः विहरन्ति या नेहिम्पकष्ठोछिनी निहिम्पानां देवानामिदं नेटिम्पं निविष्टं तत्तरङ्धिणी गङ्का तस्याः क्षोणीशस्य राज्ञो भगीरथस्य प्रियकधद पूवे मववरणं वेनाव- टम्भगुम्फः स्वम्भानां अन्थनं ते छिन्दरन्तीति तथा पे गजेनां कुवेन्तः श्रीशंकर्‌- गृरुलक्षणस्य मूमिषरेनद्रस्य हिमाठ्यस्योद्रद्वाणीटक्षणाया निज्ञरिण्यास्वरङ्किण्या न्या ज्वराः प्रवाहा अवतरन्वि यव एवमतो दु्टमिक्षुलक्षणटुर्भक्षवः नु भयं कामि भयं नास्तोत्यथेः शादृरविक्रीडितं वृत्तम्‌ ७६ [ जादटङ्ति "कठमदैरै- ववजट!रङ्काग्ययाः' इति निकण्डशेषे जर रङ्कति शिवनामपयायाजरारङ्कः शंकर- सव्याय जाटारङ्कः चापौ जटलक्षणः करीरः करुरीरोऽल्पकुटौ ल्ियाम्‌” इत्यमि-

[

क. टाटीरज। ग. "टातेरज 4 ग, धवतं" क, ल्ल, जाटादीरस्य ग, जाद रीरस्य

[ सगः ४] धनपतिद्धरिकृतदिण्डिमाख्यटीकासंबकितः। १९१

वारी चित्तमतद्धजस्य नगरी बोधातमनो भूपते कुरीभूतदुरन्तदुषेदश्नरी हारीकृता सूरिभिः चिन्तासन्वतित्खुवातरदरी पेदोह्सचचातुरी संसारान्धितरीरूदेति भगवत्पादीयवाग्ेखरी ७७

(~ धानादलपणहविशेषश्ेति वथाऽत्र विहरन्ती या नििम्यानां शोभा 'निठिमाचुपदः! इति चिकाण्डरेषदिवानामियं ्रलिम्पा नहिम वा सा चापतौ कोलिनी नदी चेषि तया दस्याः खधन्याः क्षोणीशो मगीरथास्यः क्षितिपविस्तस्य पर्य सगरोद्धारणादि तत्करोतीति वथा यननवं गौतमाथै यत्याचीनमवतरणं गङ्गायाः समभूदेव वदपक्याऽभि- नवमेवादक्ं यद वतरणं मूलकं प्रत्यागमनं तस्व योऽवष्टम्भोऽवलम्बस्तेन यो गुम्फः पर्‌- मनिमेलािवेगविलोलशुकृशीवठमुमधूीरमारजककलोककोलाहलकलनविेषसव छि. नदन्ति स्वसौन्दर्येण तिरस्वुवैन्तीपि तयेत्यधेः | एवादशोऽव गजैन्तः सन्तः करेति शं कल्याणेहिकादिनिखिलपुमयै करोतीति तमा चातौ गुरुिणेष- देषा चेति तथा एव क्षोणीषरेनद्रः सुभरुप्तस्योदरं तस्मारिलथैः वाणीति व- कतरङ्गणी मवाहा इत्यथैः यदववरन्त्यातिमेवन्ति तारि हुमिक्ष्विति दृः शाक्यादयो नास्विका ये भिक्षवो मिक्षाचरणरील स्वप यहुरमकषं महानभकाल- स्तस्मादित्यधेः। मयं क्नु नैव कुत्रचिदपि दरो काले भयं मवतीत्यन्वयः। निरुक्तवाणी वरङ्खणीनि्राणामवामृवमयतवनसकलानापेनाशकल समवा नैव भीसंभावनाऽपराति मवः। प्रतीपरूपकादयोऽलंकाराः ] ७६

किंच भगवत्पादीया तरेखयकारादिक्षकारान्तवणेमाारूपा वागुदेति जयति वा दिक्षिनधि चित्तरक्षणस्य गतङ्गनस्य ह्‌ {तनो वारी बन्धिनी वारं स्याद्रनबिपिन्यामः इति भेदिनी वथा बोषालकस्य राज्ञो नग तथा द्रीमृवा दुरन्वानां इुवेदतां दुवीदिनां इरी पवाहो य्यास्तथा स॒रिमिदरीरताऽतिप्रम्गा हारप्रत्कण्ठे कृता तथा चिन्वासन्वतिठक्षणस्य तस्य कारपासलवस्यापाकरणे वावस्य वायोकैहपी प्रगाहस्तथा ेदस्योहसन्दी चातुरी चित्तेतिपा चेतनाया दति व्यास्येयम्‌ तथा संमारलक्षण- समुद्रस्य वयुंद्वारदेतुमूता नैका तथाचैव॑मृता शंकरस्य वा१। सरवोत्कर्थण व्॒त॑व इत्यथः अन्र चत्तारेभि्रशब्दवाच्यमतङ्गनलाचरेपिण धेय वारीाद्यारोपबो- घन्‌दवेदमाजि रूपकम्‌ वाचके मेदमान वेत्य तेः ७७ | दुरीभूतेति द्री भता पराछ्वत्वेन दिगन्तं गता दर्ता जो्रकोटिनिविैः कदाऽप्यनिरस्या एवा ये वा दु वदरा --- दुष्ट वदन्तीति उदाशावीकादिसस्यानदनिसिकभेदवादिनसवेषं वाभूिणी

स, ग.ध, `तनताया १५

१२२ श्रीमच्छकरदिग्िजयः। 1 स्मेः ४]

कथादपोत्सिषत्कथकनुधकण्डरुरसना-

सनाराधःपाते स्वययुदयमन्रो व्रतिपतेः

निशुम्फः ्रक्तीनां निगमरिखराम्भोजणुरमि- जयत्यदरैतश्रीजयविरूदघण्टाघणधघणः ७८

कस्त्रीघनसारसोरभपरीरम्भपियभावदुका-

स्तापोन्मेषमुषो निशाकरकराहकारकूरकषाः

द्राक्नामाप्तिकशकराभधुरिमग्रामाविसंवादिनो

व्याहारा मनिशेखरस्य कर्थकारं मुदं कुवंते ७९

या क्षरी प्रवाहसरणिय॑या सा तथेलयथेः अव एव सूरिमिः पण्डितः हारीरूता दि मुक्ताहारवनिदितेत्यथेः | तरीरिति च्छेदः 'अवीतश्रीतरीरक्ष्पोहीषीश्रीणापुदाहवः सक्वश्लीटिद्जातीनां सोछोपो कंदाचनः हृति वचनात्‌ वागिति वागिव साक्षात्रस्वतीव वैखरी तुरीयवाणीत्यधैः | लुष्ठोपमाङ्पकादयोऽलंकाराः; ७७ किंच त्रतिपतेः श्रीशंकरस्य सक्तीनां निगुम्फो अन्नं जयति यः कथागर्वेणोत्- पेतायुखचलतां कथकानां मध्ये ये बु्ास्तषां कण्डु व्याघ्ठा या निन्हा तस्या नामिस्थ- नालेन सहावःपाते स्वयमुदयमश्रो वेदवत्स्यं परादुभतो वादिनिहवस्तम्मनादो विनियु- क्तः षटत्रिशद्रणोत्मको बगलामुख्यास्यो मन्रः पुनश्च निगमरिखराणि वेशान्तास्वहन- पषणकमलानां सुरमिः सुगन्धिः पनश्वादितरक्षम्या जयस्य विरूद्षण्टायाः प्रस्यातिक- राया षण्टाया धघणधणस्वदात्मकः शब्द्‌ इल्यथः | शनिबद्रारोपणोएयः स्यादारोपः परस्य यः त्मरंपरिवं ष्ट" इत्युक्तपरेपरितरूपकान्तगेतं मालारूपकमत्र द्रष्टव्यम्‌ | ७८ | [ कथेति रतिपतेतरेह्मचयोश्रमशाछिशिखामणेः षणेदयाचनुकरणम्‌ | जयतीति योजना तत्न हेतुः कथादयेत्यादि कथाऽनेकवक्तुकः पूरवोततरवाक्यपरपरा रैव द्री द्ष्पवे- इयत्वादिना कन्द्रा तया हेतुमृतयंत्यथेः उदिति उक्कर्षण तारध्वन्यादिना सपेन्ती पक्षे प्रतिष्वन्यादिना पसरणशीला ङ्प्कट्प्तोपमापरिकरादयोऽद- काराः | ७८ | किच कस्तूरीघनसरारयोः कस्तुरीकपरयोः सोरभं ॒रमिस्वस्य परीरम्भः परिष्वद्ग-

१. "द्यास्स घ. पास्त एववा बुधास्ते।

[ पगेः ४] धनपतिष्टरिकतरिण्डिमाख्यीकास्वसितिः। १२६

अद्रेते परिमुक्तकण्टकपथे केवस्यघण्टापथे' स्वाहंपवंकहुरदिकस्परहितगराज्ञाध्वनीनाकुरे परस्कन्दन्मकरन्ददृन्द्कु षुमसक्तोरणपक्रिया-

माचायंस्य वितन्वते नवमुधापिक्ताः स्वयं सूक्तयः ८०

सद्वियंमादुकाः परयभविष्णवस्वापस्वाऽऽध्यासिकादिवापच्यस्योनेषमखासं णन न्तीति तथा तेऽव एव बाह्मतापनिवारकाणां निशाकरस्य चन्द्रस्य कराणामशनां य- स्तापविनाशनाहंकारस्तस्य कृरंकषाः समूलोन्मूलनसमथौस्तया द्राक्षादीनां मधुरिम्णां माधुयोणां अमेण समुदायेनाविसंवादिनस्वत्तल्या मुनिशेखरस्य श्रीशंकरस्य व्याहार उक्तयो युं प्रीति कथंकारं कथं कुवेतेऽपितु कुषन््ेव 'अन्येवंकथमित्यंसु सि- द्वाप्रयोगश्वेत" इत्यन पैकादेव करोतेणमुल्‌ शादविक्रीडितं वृत्तम्‌ ७९ [ क- स्त्रीति “घनसारस्तु कपरः" इवि मेदिन्युक्तेः कस्तृरीकपैरयोयैत्यौरमं सौगन्ध्यं तस्य यः परीरम्भ आलिङ्कनं तेनेव पियं हितं भावयन्ति संपादयन्ति ते तथोति यावत्‌ | एतेन व्यञ्ननयाऽऽनन्द्‌जनकत्वं सचितम्‌ | यतः। तपेति शन्तिदाः। अतः नि- रोति चन्द्रकिरणामिमानविनिवतेका इत्यथैः एतेन लक्षणयाऽपि तदधन्यवे द्रा- मेति द्राक्षादनां ये मधुरिमाणस्तेषां मामः समुदायस्तं विसवद्न्ति विद्रा मब- न्ति वे वथा द्ाक्षादिसममाधृय इति यावत एवेन शक्त्याऽप्रि वदृवदितम्‌ वृ- त्तित्रयेणाप्यानन्दका एव तद्वाक्रयकल्पदुमकोरका इत्याशयः ुप्ोपमापतीपपिक- रादयोऽठकाराः ]॥ ७९

किच परिमक्तो विनिवत्तो मेदवारिक्ष॑णः कण्टकमा्गो यस्मात्तथामृतेऽदरेत एव कै वल्यघण्टापये कैवल्यस्य मोक्षस्य षण्टपथे संसरणे राजमार्गे खातकः छीयारका- रपकैढैर्विकल्ये रहिताः प्राज्ञा विद्रा एवाध्वनीनाः पान्यास्तैराकुले व्यध पाठान्व- रेऽदपू्ैकेणाहंकरेण चदादिभिवो सह ववैमनिरिण व्याख्येयम्‌ यं नवपुषामि- क्ताः दोकराचायेत्य सक्तयः प्रस्कन्द्न्पस्तवन्मकरन्दानां पु्परसानां वृन्दं निचया य॑ भ्यस्वथाभतानां क्यमानां पष्पराणां याः कछ्लजो मारास्तपं यानि तररणानि तपा पर क्रियां रचनां वितन्वते विस्तारयन्ति [ साहपरवकति

अहं पूर्वमहं पूतेमियपूर्विका मता

इत्यमरात्तया साहिताः साप्कास्ते ते दुविकल्पाश्चेति तथा सगवदुविवकः कशलाः सकलमेदवादिनी रहि वास्तत्संपकंगून्या यं प्राज्ञाः साधनचतुष्टय) पण्डितशरष्ठास्वपवाध्वनीना " अध्वनीनोऽध्वगोऽध्वन्यः इत्यमरात्‌ | पान्था

१क.ग.घ. भ्ये सादपूर्निक^ क्त, ग. धर कपराम्‌। क्ष, क्षणक ठक" पै

।५सख. ध, कवैनिति।

१२४ श्रीमच्छंकरदिगिजयः। [ समैः ४1

दृरोरसारितदष्टपां पटीदु नीतयो ऽनीतयो

वाता देशिक्वाज्ययाः शुभगुणग्रामाख्या पार्याः युष्णन्ति श्रमगुद्धसपरिमलश्रीमेदुरा मे इरा- यास्तस्याऽऽपिहविथमो भवमये धीप्रान्तरे परान्तरे ८१

सौराकुटो ग्याप्स्व्तन्नित्येः। प्रस्कन्ददित्यादि। पस्कन्दति पकषेण क्षरति मकर- ्दवन्दं पुष्परसनिकुरम्बं येम्यस्तानि तथेताशानि यानि कुसुमानि पष्पागि रेषा याः सनो मालास्तामियौ तोरणपक्रिया मागेशोभाजनकपुष्पवितानलम्बमानगुच्छविशे- धरचना वामित्यथेः] 'तोरणोऽस्ी बहि द्रीरम्‌' इल्यमराछाक्षणिकमेव पर्वे तोरणपदम्‌ | टुष्ठोपमारूपकादयोऽलेकाराः] <० किच दूरमृत्सारिता दुष्टानां पसुपटीतुल्या दर्नीवयो दुष्टया यैस्वेऽनीवयो विद्यन्त हैतयोऽतिवृष्ट्यादिरूपा बाधा येभ्यस्ते डमगुणाः प्रसादादयस्तछक्षणानां शै- त्यादिश्चुमगृणानां ्ामस्यालयमूता माया रक्षम्याश्वाऽडलयमृता उहसत्परिमरभ्िया चं पेदराः लिग्धा देिकवाङ्मया वाता भवमये संसारमयं प्रान्तरे विपिने कथभूते घीपरान्तरे बद्धिलक्षणानि परान्वराणि कोटराणि बुद्धिलक्षणो दूरः शुन्यो मार्गो वा य्िस्तत्राऽऽ- पिमेनः पीडा प्रत्याज्ञा वा तहक्षणाद्धतरिभंनो दावा्रेद्वोयां मे मम दुरायापस्तस्य अमं मुष्णन्त्यपनयन्वीस्यथेः | “प्ान्तरं विपिने दरशन्यमा्गे काररे | आपिः पुमाश्चित्तपीडाप्त्याशावन्धकेषु चः इति मेदिनी ८६ [ दरेति दरमुत्सारिता दुष्पांसुपरलीरूपा निन्प- किष॑वाताल्मका दुर्मतियो मेदवादिकल्पितासर्याययुक्तयो यस्ते तथा पक्षे दरो- त्सारिता दुष्टपांसुपरल्य इव दुनीत्रया येस्ते तथ्य; अत एवे अनीय इतिच्छेदः विद्यत हतिरपिवृष्टयारिरूपा चेस्े वेधः | पक्षऽप्युत्पादहरतवा- देवमेव बोध्यम्‌ एतादराः यतः थुभेति शमाः परमरम्या ये गुणाः सीतमन्दुसुगन्धादिलक्षणाः प्वनसद्धमाः शाक्रे कोके प्रसिद्धाएव तेषांये मामा समुदायास्तेषामालयाः "गृहाः पंसि मूम्न्येव निकाय्यनिक्याट्याः” इत्यमरद्रहा पएवेत्यथेः पक्षे शुभाः सुमङ्गला ये गुणाः प्रसादादयो वर्मासते- प्ामाङया इवेत्यथेः भत एव माल्याः ोभाश्रया इति पक्द्रयेऽपि अत एव | उद्सदिति उहसन्ती विक्माना या परिमलश्रोनौनाविधकुसुमसेपकैसंजावलो- कात्तरसुगन्ध ठक््ीस्वया मेदुरा मांसलाः पृष्टा इवि यावत्‌ पक्षे उद्टपततरिमल इव मनोहरा शरीः शोमा तया मेदुरा इत्यथैः ' साद्रलिगषस्ु मेदुरः इयमरः

[ सर्गः ४] धनपतिष्ूरिकृतडिण्डिमाख्यटीकासंवारुतः। १२५

छत्यन्त्या रसनाग्रसीमनि गिरां देव्याः किमङ्पिकण- न्मज्जीरोजिततिखितान्पुतनितम्बारम्बिकाश्चीरवाः |

कि वरगत्करपदब्मकङ्णञ्चणत्कारा इति श्रीमतः श्ामङरयन्ति शंकरकवेः सदयुक्तपः क्तयः ८२॥ वषीरम्भविज्ञम्भमाणजटयुरगम्भीरघोषोपमो

वात्यातणं विघुणंदणवपयःक्लोरदपांपहः उन्मीरखनवमद्िकापरिमरखहतानिहन्ता निरा-

तङ्कः शंकरयोगिदेशिकगिरां ग॒म्फः सगज्नम्भते ८२

एताहराः सन्तोऽत एव आधीति आधिरे पंस्याविमोनसी व्यथाः इलयमरान्म- नोव्यंथेव इविग्दावानको यस्य स॒तथा तस्य मानसव्यथादावानवयितस्येत्यपे। एतादशस्य अव एव भवेति संसाररूप इत्यथः खाये एव मयद्‌ दुराया- सस्य दुष्ट आयासो यस्य तथा तस्वे्यपैः। दुरियुपपगेसत मुखव्याप्ये मुरतायापे सुखफ़कके सत्कमांयासे चानाद्र्वारणायेवेति ध्येयम्‌ श्रम भमणखेदम्‌ दुः न्त्यपहरन्तीलन्वयः | ठुप्ोपमारूपकयमकदयोऽककाराः | <६॥ किच आरकरजहागरलक्षणे रदे इत्यन्त्या गिरं देव्याः शारदायाः किमड््यो-

श्वरणयोः कणतो; शब्दं कुवैतोमेज्ीरयोतेपुरयोरूि तापतिसितान्युहसत्छनिवानि किवा नितस्बाकस्बिन्याः कव्याः पश्चाद्रागमालम्बिन्याः काञ्च्या मेखलाया खाः ङब्दाः कवा वल्गतोरिवस्ततश्चत)ः क्रकमलकङ्कगयोर्घेणत्कारा इति शङ्क श्रमितः शंकरस्य कवेः समीचीना युक्तयो यासु ताः ुष्क्तय)ऽ ङ्रयान्वजन्‌ न्तीत्य५:॥<५॥ [ श्रामवः पडुीश्वयेवतः | शंकररेति ्रासेकराचायसेज्ञककवीन्द्रवरस्यत्ययः ] [विकल्पच्नयबजं तु निरुक्तसूक्तषु शक्तिलक्षणाव्यञ्जनास्यशान्दतरपित्रयमृलकर नत- ययैजात्यमेव] [सदेदानुप्राणितोयेक्षाविेपादिखालंकारः वकत |

“पङ्जं वा सुवांसुरवेत्यस्मकं तु निणैयः' इति

धुमस्तोमं॑वमः शङ कोकी विरहशुष्मणाम्‌! इति | <२॥

व्रम्मे विजसम्ममाणानां जलमुचां मेषानां गम्मीरधोप उपमा च्व पुनश्च गतां समुद्रपयसां कोलानां वृहत्त-

वात्यया वायुसमुदायेन तूत्यन्तं दीं वा विषु

रङ्गाणां दपौपहो गवेनारकः पुनश्चौन्मीलन्तानां विकस॒न्तीनां मालति

1. पनश्च निरातङ् नभय:

ताया विमर्दोत्यजनमनोहरगन्षस्याहं भविस्य [नह्‌ नाशक ` के त।

रोकरयोगिदेशिकस्य गिरां गुग्फो ग्रन्थनं समनु सगमत ८९ ( बि 8

१८. ग, ध्‌, क्षत्र | ३४

१२६ श्रीमच्छंकरदिग्िजयः। [सगे ]

ह्या पद्यविनाकृता परशामिताविच्याऽमरषोचा इधा

स्वाचा माचयदरातिचोयमिहुराऽमेद्या निषद्यायिता विद्यानामनधोच्मा सुचरिता साच्पटु चापिनी

प्या मुक्तिपदस्य प्ाऽच युनिवाद्नुद्यादनाचा रुजः ८४

वधिकाल एवाज वपशब्दाथेः ] वा्येति 'स्यादरात्या वातमण्डले” इति त्रिकाण्डशेषा- दरात्याशषन्दितचक्रवातेन तृणेमतिसत्वरम्‌ “सत्वरं चपलं तुणेम्‌” इयमरः टुघ्ोपमाप- तीपविरेषादयोऽलंकाराः ] <३॥

सा मसिद्धा माष्यारिरूपा मुनिवागथानाद्या सुजोऽज्ञानादिकक्षणाबोगाुयात्ना- यतु तां विशिनाट प्रयविनाङता गचरूपाऽपि हृद्या मनोज्ञा पाठान्तरे दो- ष्विनारूता पुनश्च परशमिताऽविदच्याययासना प्रशमिताविद्या पुनश्च मिथ्यावाच्या मवतीदयमृषोद्या यथायत्यभेः| राजसयसूयमृषोच' इत्यादिना वदेः क्यवन्तो निपातः प्रशमिता व्रिदयामृषोचा ययेति वा| पुनश्च युषाखादचयाऽमृतवदास्ादनीया पुनश्च माचवां मदेन घृणेतामरातीनां वादिलक्षणारीणां यानि चोधानि कृतकोंद्राविताः शङकास्तेषा मिदुरा नाशका स्वयं तैरभेदया मेत्तुमरक्या पुनश्च सवासां विद्यानां निषच्यायि- ताऽऽपणवदाचरिता पनश्वानथोऽनवद्य उद्यमो यस्याः सा पुनश्च शोभनं चरितं यस्याः सा पुनश्चं साद्यानां जन्यानां सकारणानां वाऽडपदामाध्यात्िकादिदुःखानामुदयारिन्यु- न्मखिनी पुनश्च मुक्तिपदस्य पद्या पद्धतिरेव॑मृता सा मुनिवागचानाचा रेनोपनुचादियधेः <४ [ हचा रमणीये्यथेः एवेन कुतार्किकादिकण्टकशङ्कापाकरणं सूच्यते तत्र हेतुः पद्येति पचः -रकर्विनाऽरुताऽनििता पायः '७करूपेणेवाऽऽविभेव- नस्वमावित्यथेः अहो यत्र नैसर्गिकमेव शछोकरूपेण निःसरणं वाल्मीकयादैरि वाच- स्त के नामोक्तकुतार्किकािकण्टकशदुासमवावकाश्च इद्यायः ] [ मषेति एषा मिथ्यावस्तु प्र्युदुत्केषेण यात्वि विमतं मिभ्यादश्यवाच्छक्तिरजववरिलयादियुकषया (तोऽन्यदातेम्‌, इत्यादिश्रुत्या पस्मरतीपि तथेति यावत्‌ | यावत्कल्पिववस्तुवािके- त्यथेः | तज हेतुः सुधेति सुपेवद्वितव्घ्नासैकयावबोधनत आखाते रपाखाद- विषयीक्रियत इति तथेत्यथ; ] [ मान्तो विद्यामदोन्पत्ता येऽरावयो द्ैतवाईिनः श- चवेस्तेषां यानि चोद्यानि पृ्ेपक्षास्तान्येव मिहुराणि कुटिं भिदुरं प्रर" इल्यमरा- दाणि तेरा कालन्रयेऽप्यखण््येत्यथेः ] [अनघेति निद्टन्यापारा सफठेत्यथेः]

अत्र लुप्नोपमारूपकानुप्रासादयोऽलंकाराः ] <४ वा ख. ग, गानपनुया" २क्ञ.ग. घ, ज।३क. नमूना खन्गना॥ ५ग, सजो नु4

[ समैः ४] धनपतिष्ठरिकृतटिष्डिमाख्यदीकासंवङ्तिः। १२७

आयासस्य नवाङुरं घनमनस्तापस्य बीजं निजं ढेशानामपि पू्वरहुमरुपुप्रस्तावनादिण्डिमम्‌ दोषाणामनृतस्य कामेणमसनिन्ताततेर्मिष्कुटं

देहादौ मुनिशेखयेक्तिरतुखाऽहंकारमुत्छन्तति ८५ तथागतपथाहतक्षपणकप्रथारन्षण- प्रतारणहतानुवत्यखिखजीवसंजीविनी हरत्यतिदुरस्ययं भवभयं गुक्तिनृगा- मनाधुनिकभारतीनरठथुक्तियुक्तामणिः ८६

मनिकेखसोक्तिरतका देहादौ योऽहंकारस्तमुच्छन्दुन्मूखयति तं विशिनि मायासस्य खेदस्य न्यम्करं पृनश्च धनीमूतो यो मनस्तापो मानसं दुःखं तस्य निजमसाधारणं बीजं हशानामप पूवेरङगं प्रथमं नपेनस्थानं दोषाणां रागदेषादीनाम- लध्वी महती या प्रस्तावना नारककथाप्ारम्भस्तस्या डिण्डिममनरतस्य कामेणे मलक मके व॒ कामेणग” इत्यपरः असचचिन्तासंतेर्िष्कुरं ण्टोयानं केदारं व। मिष्कटस्त रहोचाने स्याकेदारकपाटयोः इति मेदिनी एवमत देदादिनिषटमहकारित्यथः <५ [ देहादवारिना पाणारिः ] [तुरेत्येकपदम्‌ निरुपमतादात्म्यासमकाईंकाराध्यापमिलयपः. [तुरति विभिन्ने पदे त॒ यतोऽहंकारमर्छन्वत्यत)ऽतृलाऽस्तीपि याजना ननु ९२१९ कारमान्ोच्छेदमदक्षलेन कि निरूक्तोक्तौ निरुपमतवं वण्यते निरुकार्दकारस्य (नन न्तेऽपीदव॒त्तिरहंव॒त्तिरित्यन्वःकरण इषा विज्ञानं स्यादहंवत्तरिदंवत्तििनो भवेत्‌ दूषि प्राचां वचनाद्वद्धिविशेषत्वेन ज्ञानत्वात्तस्य त्तरगणनाक््यतनियमारि- लाशडन्य ज्ञानरूपस्य तस्य॒ तथाचेऽप्यनिवेचनंयस्याथरक्तणतस्त पवोनयै निदानत्वेन परमदशरुद्धरतात्तदच्छेदकव्ह्मास ध्यव्िष्यतचपाक्षाच्काराधेमेव निखल- शब्द बह्मपवृत्तेशरेल्ाशयेन समाद््स्तं विशिन।९ आयासस्येयादि पहवरविशेषणैः दोषाणाप्ङघ विपमेवादशम्‌ प्रस्वावनेत्यार्दियान्यम्‌ कामेणमिति कार्मणं मन्रतत्रादियोजने कंभठेऽपि च/ इवि भेदिनी निष्कमिति शएहारामासतु निष्कुटाः" इत्यम भप वु सरलमेव ङपकव्िरोषोऽरंकारः | ८५ तथागता बौद्ध स्वेषां पथा मारगेणाऽऽहवाः सपणकानां परना्िकानां प्रस्याविल-

3 क, ख, जीवनी प्रेमािकाणा

१२८ श्रीमच्छकरदिगििजयः। [ सः ]

डंञ्चामारूतपेद्धितामरधनीकट्टो रुकोराहर- पामरिकसगभ्प॑निर्भरजरीन्‌म्भद्रवोनिज्ञेराः नेकारीकमतारिध सिपटलीममेच्छिदः सदटूरो- रचदुमंतिधमदु मेतिकृताशान्ति निकृन्तन्ति नः ८७ उन्मीखन्नवमदह्धिसोरभमपरीरम्भपरियभावुका मन्दारदुमरन्दब्न्दविषठन्माधुयेधुयां गिरः

उद्रीणां गरणा विपारकरुणावाराकरेणाऽऽदरा-

त्सचेतो रमयन्ति हन्त मद्यन्त्यामोदयन्ति इतम्‌ ८८

क्षणेन प्रतारणेन वथनेन हताश्वानुवर्विनो विप्ादयोऽखिका जीवास्तेषां संजीविनी पुनश्वानायुनेकाऽनादिमूता या वेदवाणी वहक्षणाया अतिप्राचीनशुक्तेमुक्तामणिरेवं- मता गुः श्रोरंकरस्योक्तिनेराणामतिदुरत्ययं संसारभयं हरतीयथेः प्थ्वी वृत्तम्‌ <द [ गुरुक्तिः श्रीमगवत्मादाचायेवाणीलययेः अतिदुर्ययं परमदुर्िरसम्‌ | [ रपकादयोऽर्काराः ] <६

सहुरोः श्रोशेकरस्य ज््ञामारुतेन बहद्रायुना वेषटिताया; कम्पिताया देवधुन्या गङ्भायाः कोलानां बृ हत्तरङ्काणां यः कोलाहस्तस्य यः प्रागभारोऽतिशयस्तदेकम- गभ्येनिभेरास्तदेकातिसटशा जरीजुम्मन्तो मृशमुसन्तो वचोरक्षणा निज्ञेरा नैकान्य- नेकानि यान्यछौकान्यसल्यानि मतानि तेषामाहिः पङ्कः यैव पृटीपरली धृक समूहस्त- स्या ममच्छिदो विनाशक नोऽस्माकमुचदूमेविलक्षणषमदा दुःखिता बुद्धिस्तत्कता याऽशान्तिस्तां निरन्तन्त्युन्मूढयन्ति | शादूटविक्र।डितं वृत्तम्‌ ८७ [ टुप्प- मारूपकादयीऽ्लंकाराः 1] ८७

न््रीढन्तीनां विकसन्ीनां नवमादानां यच्सोरभं तस्य परीरम्भ आिदकनं त- स्मादापि तद्दरा परिय॑भावकाः प्रियभविष्णवस्वथा मन्द्‌ रदरूणां मन्दाराख्यदरुमाणां मकर्‌- न्दनिकाय लृठवो माषुय।दयौः श्रेष्ठाः श्रीशंकराचार्येण गुरुणाऽऽदरादुद्रीणो उद पिता उच्चारिता भिरः सतां चेतो रमयन्वि हन्वेति हर्षं मदयन्ति तथा दुतमविकभ्ब- तमामेद्‌यन्वि प्रमेद्यन्ति गुरं विश्षिनषटि विपारायाः पारकिमुक्तायाः करणाया वाराकंरेण जलनिषिना समुद्रेण दं\पकाठकार्‌ः | सेव क्रियासु बहु कारकस्येति दीपकम्‌!

इत्यु णः सेव सरद त्तिः ८८ [ विपारेति विगतः पारो यस्य॒ तथै-

ता३।। य॒: करुणाया अवारो माभेलादिवन्नामिकदेशग्रहान्नामप्रहणन्यायेन "पारावारः

क, “जीदनी ग, "नति स्मो

[ सगः ] धनपतिष्ररिकृतदिण्डिमास्परीकापरितः। १५९

धारावाहिषठखानुमतिमुनिवाग्धारागधाराशिष करीडन्दरेतिवचःस कः पुनरनुकरीडेत प्रदेतरः

चित्रे काश्चनमम्बरं परिदधचचितते विधत्ते यहः कचित्कचचरटुष्परच्चरजरत्कन्ानुबद्वादरम्‌ | ८९ तत्तारक्षयुनिक्षपकसचःशि्तासपक्षाश्चयः

क्षारं त्ीरमदीक्षते बुधजनो प्षोद्रमाकाद्क्षति

कषां क्षेपयति क्षिती सष सितां नेकं क्षणं प्तपे

द्रां नापि दिदृक्षते कदी शद्रा निपृक्षत्यरम्‌ ९०

सरिसतिः" इलयमरात्समुद्रः एवाऽऽकरः सूक्तिरलखनिक्ठनेयथः] [उन्परीरिति। एवेन व्यदन्या्यधेसोष्ठवं व्यज्यते] [ मन्दरेति मन्दारुः कल्पदरमस्तस्य ये मरन्दरा मकरन्दास्वेषां यदन्दं तस्व यहिलुरन्माधुय॑ तेन पयो श्रेष्ट इपि यव एतेन न्दसौष्टवमपि वत्र प्रचितम्‌ ] [ अत्र टुप्तोपमादयोऽटंकाराः ] ८८

किच धारावाह्यनवच्छिन्नं यत्सुखं तस्यानुमृतिरनुमवो याभ्यस्तयामूतमृनिवाग्पार- रक्तणमुपाराशिषु करोडन्पनद्रेतिनां क्चनेषु विपकलपेषु पनमेखदन्यः कंः दपितु मढ एव तत्र क्रीडां कुयाततत्र दृष्टान्तः चित्रं विचित्रं सुवणेमयं व्रं परेदषतुनः कचराणां मलदूषरितानां दुशटनां प्रतरराणां जणेवघ्लाणां या जजेरीमूता कन्था वस्या- मनुवद्धो आद्रस्वं कचचिन्मनपि पत्तेऽपितु नैव धत्त इयथः प्रठान्वरे वामनुब- दादर यथा स्वात्तधेत व्यास्येयम्‌ करं मूषितम्‌" "पटच जीणर इत्यमरः ८९ [ क्रीड्नीवनयुणिनलक्रडासुखमनुमवन्सनिसषैः ] [ रुपकषीन्रन्या- साद्योऽलंकाराः ] ८९

शिच वत्तारकैस्तथमेतेुनिनिशाकचो ैनिचनद्रवचैया शिक्षा तया सपकषऽ- देदारर्यवपक्षसश्वस्वदवम्न्याशयोऽन्तःकरणं यस्य शिक्षायाः मपक्षोऽपिकरएण- मूते माक्ञयो वा यस्व बुधजनः क्षीरं पयः क्षरं पर्य क्र माक्षिकं नाऽऽका- द्षति तथा सितां क्षरं देका वद्ध्वा मृ केपयापि पाठयति तष क्षणमानमपि पेक्षते वथा कषुरं कदर्ठ जिपृक्षवि प्रातुमपि चच्छति ९० [ तदिति। तततस्माद्धेतोः | तारक्तेति तारक्षं वादशं निरुक्तानन्वगुणभेतादशं यन्मुतिक्षपाकर्‌- वचः भरोकराचायैरूपचन्द्रवाक्यागृवं तस्य या रिक्षा ृनितीपशस्वन पक्षो निश्विवसाध्यवानाञ्चयोऽन्वःकरणं यस्य तथा दागमृवपवृ् इषः | [ त।१रिरिककारः ]॥ ९०॥

१क्‌. ख, घ. रक्षा दग्र. स्यप।२क.क्ञ.ध रक्षा

१३० श्रीमच्छंकरदिगिजयः। [ समैः ४1

विक्रीता मधुना निजा मधुरता दत्ता युदा द्राक्षया

क्षीरे; पात्रधियाऽर्पिता युपि जिताह्टब्धा बरादिधुतः॥ न्यस्ता चोरभयेन हन्त सुधया वस्मादतस्तद्विरां

मधु्स्य सम्द्धिरदुततरा नान्यत्र सा वीक्ष्यते ९१ कपूरेण ऋणीढकृतं म्रगमदेनाधीत्य संपादित मह्वीभिश्चिप्सेवनादुपमतं क्रीतं तु कारमीरनेः

प्राप्रे चौरेतया पटीरतरुणा यत्सोरभं तद्विरा-

मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादशः अम्र द्रप्सं सुरिप्स चिरतरमचर्‌ क्षीरमद्राक्षमि्ष साक्षाद्राघ्नामजक्षं मधुरसमधयं प्रागविन्दमरन्दम्‌ मोचामाचाममन्यो मधरिमगरिमा शेकराचायंवाचा-

माचान्तो हन्त कि तैरख्मपि शधासारषीसारसीन्ना ९३

किच यस्मान्मधुना माक्षिकेण खकीया मधुरता यादु विक्रीवा यष्पा्च द्राक्षया निजा मधुरता मुदा याम्यो दत्ता यस्माच्च दुग्धेनिजा मधुरता पात्रबुद्धया यार्पिवा यस्माच्च युधि जितादिक्ृतस्तदीया मषुरता बलाचामिटेन्धा हन्तेति दषं यस्माच्च सुषयाऽमृपेन चोरभयेन निजा मधुरता यासु न्यस्ता न्यासतया स्थापिता एतस्मा- त्तस्य श्रीशकरस्य गिरां तथामृतानां गिरां वा माघुयेस्य साऽद्ुवतरा समाद्धरन्यत्र नैव हश्यव इल्यथः ९१ [ गम्योदक्षादिरटकारः ] ९१॥

किच यदीयं सौरभं कपूरेणर्णीरुवमृणवया रृदीतम्‌ वाक्यत्वेन संहिताया अ- विवक्षणादसंपिः वथा यदीयं सौरभं मृगमदेन कस्तुरिकियाऽषीत्य संपादिवं तथा मष्टीमिमाकतीमिश्चिरसेवनादुपगवं पराप वथा कादमीरनैस्तु तदीयं सौरमं कवं मो*- ल्येन एदीतं तथा पटीरतरुणा चन्दनवृक्षेण तत्रमं चौ्तया प्राप्तं तस्य श्रीशकर- स्य गिरां तयामूतानां गिरां वाऽक्षय्यं महयक्षयं माहास्यं तस्मात्तस्य श्रीशकरस्य तस्य गिरां सीरमस्य महिमाऽयमन्यादशः स्वेलोकविलक्षणो घन्य इत्यः ९२॥ [ महितस्य पूजिवस्य | भन्यादशो ठोकोत्तर एव प्रतीपविशेषगम्योेक्षादयोऽ- ठकाराः | ९२

किच सुरिम्सं युरुच्यं द्रप्सं घनेत(दध्यप्माग्‌ मक्षणाथैस्य प्पाधातोलेङिः रूपम्‌ | तथा क्षीरं चिरतरं बहुकालमचरम्‌ | मक्षणायेस्य चरषाठोढेडि रूपम्‌ तथ

*# सवेष्वाद शपुस्तकेष्वेवमेवोपठभ्यते प्र्नायणा कथंपियोज्यं मृत्यामिति तु सम्यक्‌

- १क्ञ.,ग, प, चोए्तया। क, गण्टीत तं ख, ग, घ, चेरतया। घ, घ, दद्ष्य

[ सगः] धनपतिष्वरिकृतदिण्डिमाखूपटीकार्षवरितः। १३१

संतप्ानां भवद्वथमिः स्फारकपृरवृष्ि-

भक्तायष्टिः प्रकृतिषिमरा मोक्षरक्षमीमृगक्ष्पाः यद्रेतात्मानवधिकष्ुखापारकासारहसी

बुद्धेः शुध्य भवतु भगवत्पाददिष्योक्तिधारा ९४॥ आघ्नायान्ताख्वारा विमरुतर सुरेशादिष्टक्ताम्बुसिक्ता केवद्याशापलश्चा रिबधजनमनःसारजारापिषटडा तच्चज्ञानपूना स्फुरदमतफछा सेवनीया द्विजेयो

सा मे सोमावतंसावतरगरुवचोवल्धिरस्तु परशस्तये ९५

्षुमद्रक्षं तथा प्रत्यक्षेण द्राक्षामजक्ं मक्षिववान्‌ | 'जक्षमक्षहसनथीः” इति स्मरणात्‌ तथा मधुरसं माक्षिकरसमधयं पीतवांस्तथा मरन्दं मकरन्दं प्रागतिन्दं पुरै छढ्षर्वास्वथा मोचा कदली “कदी वारणवुा रम्भा मोरचांऽशुमत्ठाः

इयमरः। तामाचामं भक्षितवान्‌। दनायैस्य चमुषातोलंडि मिपि 'छिवुद्गपुचमाम्‌' इति दे रूपम्‌ इदानीं लन्योऽतिषिकक्षणः शरीशंकराचायेवाचां मधुरिम्णो माधुर्यस्य गरिमाऽऽचान्तो हन्तेति हषं ते्रप्पारिमिः कि यतः सुधाया अमृतस्य सारसी सारस्यं तस्याः सारस्य सीघ्राऽप्यलं कयं नासति छग्परा वृत्तम्‌ ९२ [ स॒किप्समिति स्वैतरसंवध्यते सुतरां छिप्ा ठन्ुमिच्छा यत्र विषये वत्तयेल्धैः ] [ तथा प्राणिति स्वेत्र दक्ष्यमाणवाणीररास्वादातपैमि्यथेः ] [ प्रतीपविशेषादि- रककारः | ९३

किच (दवथुः परितापः स्याव! इत्यमराद्रवदवधुिः संसारपस्विपैः संतप्रानां स्फारा विशाला कपूरस्य वृष्टिः पुनश्च मोक्षरक्ष्या मृग्या अङ्गनायाः प्रकृतिविमढा स्वमा- वतो विमला गुक्ताय्टिमुक्तामयी हारलतिका पुनश्वदिताल्ैवानन्वपलस्याऽऽ सारेण प्रसरणेन कासारस्वडागस्तस्य हषी

८आसारः स्यासमरणे वेगवृष्टौ युहद्रल'

इति मेदिनी एवमता भगवत्पादस्य श्र शंकरस्य दिन्योक्तिवारा बुद्धेः शुद्धये मवतु मन्दाक्रान्ता वृत्तम्‌ ९४ | क्तेति मौक्तिकविकेवि _ यत्व | अद्वैतेति भदैतात्मनोऽनवधिकं यत्सुखं तदनुसंषानानन्दः एवाऽऽमारे 'वारा- सपात सारः" इत्यमराद्धारासंवत्रिनिपावस्तसूिव। य; कासारो जीवन्मुक्ताचेत्त- पद्चाकरस्तस्य हंसीत्यधः रूपकलुष्तोपमादयोऽलंकाराः ] ९४

आन्नायान्ता वेदान्ता एवाऽऽवालं सवेठारकषा मित्तयस्याः पुनश्चः विमलवर-

$ क, 'तिनिमंछा

१३२ श्रीमच्छंकरदिग्विजिपः। [ सगे ४] तत्यदरतेशवल्गन्युङकटतटरटत्स्वधु नीस्पधिनीभि-

वामिभर्निर्मिनक्‌खीचख्दग्रतसरःसारिणीधोरणीभिः उद्रेरद्रेतवादिस्वमतपरिणताहंक्रियाहुक्रियामि-

भाति श्रीशंकरायेः सततम॒पनिषद्राहिनी गाहिनीमिः ९६ साहकारमुराशुरावलिकराकृषटमन्मदर- ्ुव्धन्षीरपयोन्धिवीचिसचिवेः छक्तेः सुधावषणात्‌ जङ्घारेभेवदावपावकशिखाजारेजेयरात्मनां

जन्तूनां जलदः कथं स्ततिगिरां वैदेशिको देशिकः ९७॥

स॒रेश्धरपद्मपादादिपाक्तलक्षणेजेठेः सिक्ता केवल्यस्य मोक्षस्याऽऽरेव पलाशाः पत्राणि यस्यां पुनश्च विबुषजनो देवजनः पण्डितजनश्च तस्य मन एव साठास्यवृक्षपमुदाय- स्तत्रापिरूढा तखन्ञानलक्षणं प्रमुनं पुष्पं यस्यां स्फुरत्सयंप्रकारामानममूतं व्रह्मानन्द- स्तदेव फं यस्यामेेमता या द्विजैः सेवनीया सोमावतंसस्य चन्द्रशेखरस्य शशिव- स्यावतारस्य गुरोः श्री शंकरस्य वचोलक्षणा वदि मम प्रशस्त्या अस्तु ९५ [ रूपक्षादयोऽलंकाराः क्लग्परावृत्तम्‌ ] ९५

द्रत्यतो भूतेशस्य श्रीहञेकरस्य वल्गति स्फुरति पुकुरतटे रटन्ती या खणेदी गङ्क तया सपर्विनीभिः पृनश्च निर्मित्रता उचलन्त्यो या अमृतस्ररसः सारिण्यः खल्पनं- द्यो निर्भिन्नकूलादुचरतोऽमृतस्ररसो वा सारिण्य स्तद्धोरणीवद्धोरणी परिपरी यापा ताभिः पुनश्वेद्रेला उद्ठङ्पितवेदमय।दा ये दैतवादिनस्तेषां स्वमतेन परिणता या अहंक्रियास्तासां हंक्रियामिस्तिरस्कियाभिः | उदलेत्य्हक्रियाविशेषणं वा पुनश्च सतवमुपनिषहक्षणासु नदीषु गाहिनीमिवीम्मिः श्रीरोकरायो भाति राजते ९६ [ नृस्यदिति “मृतेशः खण्डपरशुः” इत्यमरः वल्णचरदृ तादशं यन्मुकुटतरं तत्र रटन्ती शब्द्विशेषं कवोगेत्यादि ] [ एतादशीमिवामिः श्रीशंकरायेः श्रीशंकराचार्यो भातीति संबन्बः। नन्वेवमप्युक्तवाचां कथं द्तवादियात्रतिरस्कारकारित्वमित्यताऽऽह | सततमित्यादि शेषेण निरन्तरम्‌ उपनिषदिति उपनिषदं एव वाहिन्यो ध्वजिनी वाहिनी सेनाः इत्यमरात्सेनास्ता गाहन्वे प्रविशन्तीति तथा ताभिरित्यथेः। एतेन समाप्तपुनरात्तं प्रयुक्तम्‌ सनारुपकेण शनुनिराकरणातिपृणत्वमुक्तवाणीषु न्यन्यते ] ९६

साहकाराणां सुरासराणां याऽऽवकलिः पड्िस्तस्याः करै॑स्तैरकृ्टेन मता मन्द्‌- रेण क्षुन्धस्व क्षीरसमुदरस्य दीचयस्तरङ्गप्तत्पचिवस्वततुस्थेः सृक्तैरमृतवपेणाजङ्पकि- वेगवद्भिः ससार खू्यािक्िखाजेनटालातनां ग्याप्रात्मनां जन्तूनां जलदो देशिको

9 ख. ग. घ.जेदाठा ग, मनोनक्षणतता। क, ग, नयस्न4 ख. ग. ध, जेदयदा।

[ सगः ४] धनपतिश्रिकृतदिण्डिमाख्पयीकासंपरितः। १३३

कठशान्धिकचाकविक्षमं क्षणदाधीशमदागदिप्रियम्‌ रजताद्विभुजाभुजिक्रियं

चतुरं तस्य यशः स्म राजते ९८ परिशुद्धकयाप्र निजितो

यशसा तस्य कृताहूनः शज्ञी स्वकर्र्कनिदृत्तयेऽधुनाऽ-

पयुदृधो मल्नति सेवते रिवम्‌ ९९

गुरुः श्रीशंकरः स्तुतिगिरां वैरोशको वरिदशोऽगोचरः कथं न॒कथगपौत्यभै; | शठं. छटविक्रीडितं वृत्तम्‌ ९७ [ साहकारेति वरेशिको विदैशादागतो पैेशिक आ- स्मदेशीय एव दि छोके दानादिपात प्रायो मवति तन्येश्ीय इति रोके परपिद्ध- मेव वथा जलद इत्यन्तविेपणवि शिष्टो देशकः श्रशकराचायेः। स्तृतिमिराम्‌ वैदेक्िका निरुक्तरीयाऽपतरं कथं स्यादपितुं नवस्याकं तु स्ततिगिरां पात्र मेव स्यादिति योजना ` जङ्पालोऽतिजवः ! इत्यमरः टप्ोपमारुप्काद योऽ- खकाराः ] ९७

अथ श्रीशकरस्य यशो वपेयति करुञेति। कचेषु कचेषु केरेपु केष गीतेः यद्धं परठरत कचाकचि | तच तेनदमिति सरूप इति पमापः अन्यपापमपि दङ्यत इगि पृवैपद्‌ान्तस्य दवैः | 'इच्छयव्यविरार इतीस्यमामान्तः कटज्ञाध्विः क्षागन्िम्तेन कचाकचियद्धे क्षमं दरक्तं पनश्च गदाभिश्च गद्मश्व परहत्यदं युद प्रनृत्त गद्‌ा१।९ क्षणदापाशेन निशापाश्वरेण चन्द्रेण मदामदं पियं यस्य प्नश्चमुनश्वमुनेश्च प्रहत्य

दर प्रवत्तं भजामनि रजताद्भिणा कलासगिरिणा मृजामृजियद्रलक्षणा क्रिया यम्य

तत्तस्य श्रीशंकरस्य चतुरं यज्ञो राजते स्म | वियती वृत्तम ॥९८॥ [ कशेति अन मश्चाः कोन्तीत्यादिवजहत्साथलक्षणया कलशपदन तद्रतं क्षारं लक्ष्यत तथेव कानौटकादीनां प्रायः परयोगदशैनादन्यभाक्तपये(गनिवोदामावरदमरदम५रिया- द्य खिटनानाथकेष कत्रापि कलशरब्दस्य क्षारवाचक्त्वारशनाय एवे क्षय म्षिना सह यत्कचाकचि कचेषु क्यप गृहीयदं युद्ध प्रवृत्त कचक्रच तत्र क्षम क्षारान्पितिरस्कारसमथमित्यथेः प्षणदेति क्षदाव्वकृपारसितमृवकस्स्याप तसः सचतरपिति यावत्‌ | प्रपापमलंक्रारः | <

कः परिरद्ध इति परिशद्धानां कथामु चन्द्रः १८८ ९।प केन चत्कथिते सकर- छडात्तस्मानिष्कछटुं श्रारकरयशः परिमुह भयपरणकति वत्य वरता रित जितः

१६४. रस्यय। +,

१३४ श्रीमच्छकरदि गिजयः। [ पमेः ४]

धम्मिद्धे नवमह्धिवद्धिकुषुमसरकृल्पनारिस्पिनो भद्रश्रीरसचित्रचित्नितकृतः कान्ते रुरुघन्तरे तारावस्यनुहारिहाररुतिकानिर्माणकर्माणुकाः

कण्डे दिकषुटशां नीश्वरयशःपएरा नभःपूरकाः १०० उत्द्कुषु दिगद्धना निदधते ताराः कराकर्षिका- रागाद्योरवरम्ब्य चुम्बति वियद्रङ्ञा समारङ्गति रोकारोकदरौ प्रसीदति फणी शेषोऽस्य दत्त रति

नखोक्ये गुरुराजकी्विंशशिनः सोन्द्मत्यदुतम्‌ १०१॥

-----~--~-- ~ -~ ~~-~~-~------- -~ ~= -~ == ~ (

क्ताडनः शशी सकलङश्वन्द्रः खकट इनिवत्तयेऽधुनाऽप्युदयो समुद्रं मजाति शिवे सेवते | ९९ [ परीति परिशुद्धवात्तौसित्यथेः अवच्छेदकत्वं स्तम्यथः गम्यास्मक्षाविशेषोऽलंकारः ] ९९ नमःपरकाः मृनीश्वरयशःपूरा दिक्पुद्शां दिगङ्गनानां पभ्मिषठे धम्मि; सयताः कचास्तस्मिन्नवीना या मदिवष्धिमालपीलता तस्याः कुमुमानि तेषां सनां मालानां कस्पन शिललिनस्तथा दिक्युदशां कानत कलारान्तरे मद्रश्रीश्वन्दनम्‌ भद्रीश्वन्द्‌- नोऽच्ियाम्‌” इत्यमरः। तस्य रसेन चित्रमाठेख्यं चित्रितं कुवेन्तीति मद्रश्रीरसचित्रचि- तरितकतस्तथा दिकमुदृशां कण्ठे तारावल्येकावल्येकयष्टिका “सैव नक्षत्रमाला स्यात्सप्त- विशतिमौक्तिकैः' हृत्यमरोक्ता॒ नक्षत्रमालस्याऽनुद्ारिणी मनोहरा हारतिका तस्या निमोणकमेण्यणुका निपृणाः। अण्रुको नि पुणाल्मयोः" हृति मेदिनी शादखपरिक्रौ- तं ब्ृत्तम्‌ १०० [ छुरटेति मालमध्य इत्यथैः भद्रेति मद्रः कल्या- णकर्‌ यः श्रीरसः श्रीखण्डास्यचन्दनरसस्तेन यचित्रमढुतमेताृशं यचचित्रितं चित्र काल्यतिलकरचनाजातं तत्कुवेन्तीति वपेत्यथः | शृङ्गारशाघ्चे ज्योत्त्राभिसारिकाणं भाक चन्द्नविलकमपरि पसिद्धभेवेतिं भावः अत एवोक्तं गीतगोविन्दे अत्रान्तरे कुलाकुख्वत्मपात- संजातपात्तकं इव स्फुटलाञ्छनश्रीः | वृदावनान्तरमदीपयदंशुजि- रिकसुन्दरौवदनचन्दनविन्दुर्दुः' इति रुप्रकादयाऽकाराः ] १५०० गुरुराजस्य श्ररकरस्य कीर्तियशस्वटक्षणस्य चन्द्रस्य वेछोक्रये संन्द्य॑मत्यद्रत- मस्ति यतो रिगङ्नास्वक्कीर्तिचन्दरमुत्सङ्कऽ ङक निदषते धारयन्ति प्रपिद्रचन्द्रं सवाँ दिगङ्भना नैवे कुवन्ति तथा ताराः किरणास्क्हसतेराकर्षिकाः प्िदचन्द्रस्त भेवविध सोस्य क्रमण तारासु गमनपधिद्धस्तथा च।स्तं रागादवरम्न्य सदैव चम्बपि नतु

[ सगेः४] घनपतिभूरिकृतदिण्डिमाख्यरीकावरितः। १३५

सपाप्रा यनिशेखरस्य हरितामन्तेषु सांकाशिनं

कटोरा यशसः शशाङ्फिरणानारक््य सांहासिनम्‌

कुवन्ति प्रथयन्ति दुमद सुधवेदग्ध्यसां खोपिनं

सम्पग््रिति विश्वजाङ्पधिकतमःसपातरससाघारिनम्‌ १०२॥ सात्कण्टाकुण्ठकण्टीरषनखरवरघण्णमत्तेभकुम्भ-

प्रत्यग्रोन्युक्त क्ताम्रणिगणसुषमाबद्धदोयुंद्रींसा मन्धाद्विभुष्यदु ग्धा्णैवनिकटषमुद्धोरकद्धोखमेत्री-

पात्रीभता प्रभूता जयति यतिपतेः कार्तिमाखा विशाखा ॥१०३॥

_ ^~ ~ ~~~ ~~~“

प्रसिद्धं तं तस्य तत्र स्वैद। स्थित्ययोगात्तथाऽवियद्रहम त॑ सम्यगिगावि नतु प्रपि तं तथा लोकाटोकामिषधपवेतद्री तेन प्रसीदति मतु प्रमिद्धचन्द्रण वस्य तत्र सत्यमवात्तथा शेषाख्यः फणी सर्पऽस्य रिं प्रीति दत्ते नवु परमिद्धस्याक्तदेतास्वषा- चै्वमृतस्य तस्य कोकत्रये सैीन्द्यमदद्कतमित्यभेः १६०१ [ उत्सङ्केपिति गुरुराजकीर्विशिनमियार्थिक्म्‌ निद वते पेम्ण। स्पपयन्वीत्यधैः गुर्विति पष्ठय- न्वमेव रागादित्यादि गर्वित दवितीयान्तमेवात्र प्रापदार्थक्म्‌ एव पिया लादावपि सोकारोकेति अत गुरवित्यारिप््म्यन्तमध्याहायेम्‌ श्प एतन्नामा फणी नागः | अस्य निरुकशशिनः शयं षष्ट चवुथ्यर्थिका ज्ञेया अत्र रिगङ्ना- दिनायिकापकानुरामादुक्तनायकसेन्दयंवणेनध्वनिवः भङ्गेऽपि रपः काव्यशि- हरदयोऽलंकाराः ] १०१

क्षिच मनिक्ञेखरस्य यशोलक्षणस्य क्षोरनियेः कटा हस्तां दिक्षमन्पषु सांकाशिनं समन्तात्पकाशं प्राप्राः संशब्दाऽमिविधिच्योतकः | अभित मवि हनुम्‌ इयननः नुण्प्ययः | एवमग्रेऽपि वथा शज्ञाङुकिरणानारक््य॒साहा^न समन्ताद्धामकृवा^त तथा दुपदाया दैवैवलाः सुवाया वैदग्ध्यस्य चातुयस्य सिनं समन्ता पः यन्ति वथा विश्वजाङ पिकस्य जगति व्याप्तस्याज्ञानलक्षणस्य तमः मात्रस्य सष पिन समन्वाद्वातं सम्यग््रन्ति कु्व॑न्वि पराकं प्रचतविवतूनः प्रयागः १०२ [ अनीति | मननशीलक्षिरेपणः श्रकराचायस्येयथः अत्र यशसः काटा इत्यक्या वस्य क्षाराणववं व्यज्यते | एं सूपकादिरलंकारः १०२

सोत्कण्डमत्कण्टया सह वपेमानोऽकृष्ठऽनिवरायः कण्ठः हस्तस्य नखसद। नखभ्रषटासैरतानमत्तगजकम्मात्यदयमोन्ुकताता नवन्युक्तना सदः पात्ताना तका स्यमफिगणानां सपमा सौन्दर्यं वनाऽऽबद्धा बाहूय॒द्लौला यया पृनश्च मथनार्िणा मन्द्राचलेन क्षयस्य क्षारममद्रम्य निकटवर्तिनः मम्यक्चश्वला वृदततङ्गसत

_ -~-~--- --~--

~ ----

) क, श्षम्धम २१. दु्मरव। ३क. ना मृक्तष्य।

१३६ श्रीमच्छंकरदिगििजयः। [ सगः 9 ]

खोकारोकदरि प्रसीदसि चिरात्कि शंकरश्रीगर- परो्यत्कीर्तिनिशाकरं प्रियतमं संश्िष्य सतुष्यति

त्वं चाप्युतपरिनि प्रहृष्यति चिरात्कस्तत्र हैतुस्तया-

रित्यं प्रश्मगिरां परस्परमभर्स्मेरस्वमेगोत्तरम्‌ ४॥ टुवाराख्गकाहितवुधजनतातृखवातृख्वेगो निवाधागाधबोधागृतफिरणसयुन्मेषटुगधाम्बुराशिः निष्पस्यह्‌ प्रपद्रयदवदहनोद्तसंतापमेषो

जागर्ति स्फीतकी्तिजंगति यतिपतिः शंकराचायंवयंः ५॥

सह या मत्री तस्याः पात्रीभूता तत्तृल्या प्रभूता विशाला यतिपतैः कीर्तिमाला जयति सर्वा्कर्पेण वतेते | सम्धर वृत्तम्‌ ॥६०३॥ [ सोकण्डेति उक्कण्ठयेोत्ादेन साहि तस्तथा चापाव्रकुण्ठकरण्ठरश्चेति तथा परमोत्पाहशाल्यपतिहवशक्तेमिह इय थः। 'सिहः कण्ठीरवः" इति चरिकाण्डशेषः प्रतीपल्प्ोपमादयोऽकंकाराः ] १०३

कमलिनी लोकालोकारूयपवैतकन्दरां प्रच्छति टोकारोकदरि त्वं चिरासीद्‌- सि कि शकरास्यश्रागुरोः प्रीद्त्कािलक्षणचन्द्रमेव प्रियतमं सम्यगालिङ्गय संतुष्य स्येवं प्रष्टा छकालोकदरा कमिनीं एच्छति उत्पशटिनि तं चापि चिरात्हटष्यसि तत्र प्रहे को हेतुरिपीत्यं तयोरेदीकमहिन्योः प्रश्नगिरां स्मेरतवं विकसितवदनत्वमे- वोत्तरममत ॥४॥ [ हे छोकाटोकदरि त्वम्‌ शकरेति एतादृशम्‌ परियतमं चि- रात्सश्टिष्य प्रसीदपि कवा संतुप्यसीति वदेयन्वयः त्वं चेत्यादि तु सररमेव इहातिशयक्तिटुषोपमारूपकोेक्षादयोऽछकाराः अदुतानुपराणिवः शङ्गारोऽमि रस; शादृढपिकडितं वृत्तम १०४

टृवोराऽनल्पगवोऽ पा पण्डितजनेतैव तूः काप सकणस्तस्य तृलवेगो वादयावेग- स्था बापरहितो योऽगाधो बोधस्तचज्ञानं एवागृतकिरणश्वन्द्रस्तदुन्मेषे' तदावि मौवे ्रसमुद्रस्तथा निष्प्रत्यूह निर्वित्रं प्रसपेतः संसारदावाम्नेरुद़तस्य संतापस्य मेष एवं- भूवः | स्फीता विशाला कीर्ियस्य शकरश्चसावाचायव्य। यपिपांतेजगति जगर्ि। सखग्धरा वृत्तम्‌ १०५ [ दुरति दुवरारो दुर्निरस एतादृशो योऽखवेग- व्‌!ऽपिमहाभिमानस्तत्न!ऽऽहिता दैवादमिषक्ता यद्वा वेनाहितमनिष्टं यस्या एवाष्शी या बुषजनता मेद्वादिपण्डितजनजापिः सेव तृं नीरसत्वात्कल्गुत्वातरववाच्च तूलं कापासाचरूतिमतन्तुजालं प्रसिद्धमेव तस्य वा तृढ वातस्मूह एतादृशो यो वेगो वा्याविशेष इत्यथैः तथा निबपेति निब॑पः काठत्रयेऽप्यविनाइयव एवागा- योऽ तलस्पोऽनन्त इति यावत्‌ एतादृशः जत एव बोधेति बोधो त्ष्ा-

9 घ, 'द्ितप। २. समुदायएव ।३ क, शे क्षी

[स्मेः४] धनपतिशररिकतटिण्डिमाख्यरीकामवरितः। १३७

इतिहासपराणभारत- सप्रतिशाघ्राणि पनः पुनमुरा विबुधैः सुबधो विखेकय- सकरङ्ञत्वपदं प्रपेदिवान्‌ पुनः पुनरेक्षताऽऽदरा- दररपैयासिकशान्तिवाक्ततीः समगादुपर्ञान्तप्तमवां

सक सन्ञत्ववदेव शुद्धताम्‌ ७॥ अप्षत्प्पञ्चश्चतराननोऽपि स-

नर भोगयोभीं पुरूपोत्तमोऽपि सन्‌ अनद्धजेताऽप्यविषटपदशनो जयत्यपर्वो जगदद्रयीगरुरुः

ना -नन--न--~~~--~~~---~-----~-~-------- -~ ~~~ ---~~- - ~~~ --~~ --~ ~~ =

रयसाक्षात्कारः एवामरतकिरणः पीयुषमानुश्वन्द्र इत्ययः तस्य मम्यगुः५१ भवि- भ्रां यस्मात्स तथा रूप्केट पापमादय।ऽलकाराः १०५ इविहासपदबोध्यानि मरहामारतादीनि प्राणानि व्राह्मादानि भारतम्मरृतयः मन- त्स॒नावीयगीतासहसछनामाख्याः शाघ्राण्यत्तरममासादानि मारतस्पृत।नातिहापप्र- हणेन ग्रहेऽपि परयगुषादानं व्राह्मणपरिताजकन्यायन समाधयम्‌ | मारतस्यैव वा एय गुपादानं बोध्यम्‌ | स्मृतयो मन्वादिस्पृतयः इतिहासादते पुनः पनमदा विवुषैः पण्डितैः सह सुनृधः प्ण्डितागरणीः श्रीशचकरो वि।कयन्सवज्ञलपदं पाप्वानिवनुषैः सकलन्ञत्वपदं प्राप्तवानिति वा संबन्धः त्रियोगिनी वृत्तम [ एवं भ्रीपद्रगव- त्ादवाण्याद्यमिवण्यं तस्य सावेल्यमाह हति हापेति ] १०९

श्रीकरः पूनः पनराद्राद्राः शरेष्ठा वैयासिकीः शान्तिवाकतर्ताः शान्तिपवस्था वाक्पङ्करैक्षत सपज्ञदं यथा प्राप्वांस्तद्देवापज्ञान्तिममवां शुद्धताममि ममगात्स म्यगाप्तवान्‌ | तथाच केवठं सक्रलनज्ञतैव तेनाऽऽप्राऽपितु पुण्यफलं शुद्धत्म- पीति मावः॥ १०७ [ परेति वराः सकठत्रय्यन्ततालयमूत्रणाद्रत्यु्तरा एवा- दरयो षैयासिक्यो व्याससंबन्धिन्यो याः शान्विवचस्तायां ततीः पङ्कारियथः | ज- द्रास्रम्णा ] १०७

किच चतुरमाननं यखं यस्य चतरानन।ऽपि सन्नमत्यपश्चः प्रपद्वर्‌ हतः प्रान द्श्ववुराननश्वतमखो हिरण्यगमेस्त सत्पपचस्वथा पुरू+भ्य॒उत्त।ऽ।५ सान्वपयभ- गसंबन्धवान्न मवति प्रसिद्धस्तु पुरुषोत्तमो विष्णुः शेषशरीरयागित्वाद्रागय।॥ तधाऽ- नङ्स्व कामस्य जेताऽपि विरूपं दशनं यस्यस विष्ूपदशेनां भवति प्रिद्धस्त-

१३८ श्रीमच्छंकरदिगिजयः। [ स्मैः*]

आखोक्पाननपदुजेन दधतं वाणीं सराजाषनं गाश्वत्सनिहितक्षमाभ्नियमयं विन्वंभरं परुषम्‌ आ्याराधितकोमराङ्प्रिकमर कामद्विषं कोविदाः शङ्न्ते भुवि शंकर व्रतिकुरारुकारमङ्ागताः

नङ्कजेता महादेवो विरूपदशेनस्तथाचेवंम्‌ तोऽपूरवोऽद्रवीगुरुः श्रीशंकराचाया जगज- यतील्यथेः | अत्र शेषमृकका विरोधामापः | (आभासत्वे विरोषस्य विरोधामास ष्यते इव्यक्तेः १०८ || [ अथ सुषेण श्रीराकराचाय सग न्ते परममद्ुलरूपताहो- कोत्तरत्वेन वणैयति ] [ चतुरेति च्ायौननान्यस्येवि चतुराननो व्ह्मा तावत्‌ अम्तदिति अपन्नलीकः प्रपश्चो यस्य एतादृशो भवति किंतु व्यावहारिकिसत्तापन्चपपश्चकरेव भववीति विरोषः | एतद्ामासस्वेवम्‌ चतुरेति चतुरं वक्तं कुशलमाननं मुखं यस्य तथेदयथेः ] [ अमोगेत्यादि प्रुषोत्तमीऽपि पिष्णुरपि सनू भभोगयोग-- भोगः सुखेरूयादिमृतावहेश्च फणकाययीः" इत्यमराद्रागशब्दितशेषशरीरं तस्य योगः शय्याकाटिकः संयोगः सोऽस्यास्ाति भोगयोगी तथा मववीति तथेति विरोषः। प्रक्षे मोगशब्दरन छयादि मृतिः सा नास्य- स्ये्भोगः चापौ योगी चेति तथा मोगविशिषटयोगिन। दि विष्ठायः प्रसिद्धा एव भयमाचायेस्तु पुरुषे त्त>ऽपीश्वरत्वात्सकठजीवश्रेषठोऽपि सन्चमोगयोग्येवे्धः] तथा | अनङ्भृति अनङ्गस्य कामस्य जेता [है शिवो विरूपदंशेनो विरूपाक्षो मवति त्िरूपदशेनः भयं त्वनङ्कप्य कामस्य जेता निग्रहीताऽप्यतव्िरूपद्‌।नो विरू- पाक्षो मवति कित्वदैताल्मत्वेन समेत सुरूपदशन एव भवतीति मावः ] [ जग- दिति जगतोऽद्रय्या विद्व दयं द्वैतं यस्यां विषयतया सा वथाऽद्रेतन्रह्मषिचा तस्या गुररूपदे्टा श्रीभगवत्पादाचाय॑ः जयि सर्वत्करत्वेन वतेत इदयन्वयः सत्रादतो रपः षीरोदात्तो नायकः विरोषामासोऽलंकारः तदुक्तम्‌ आमासस्य व्रिरोषत्वे विरोधाभास इष्यते | प्रिमाऽपि तन्विहारेण वक्षन ठव हारिणा इति वशास्थं वृत्तम्‌ | तदुक्तम्‌ "जतौ तु वंशस्थमुदीरितं जरौ! इति ] ५०८ किच युखपडुनेन बाणीं सरस्वदीं दधतं तह्मच।रिकृलालंकारं भीशकरमारोक्रया- ङ़मन्िकं समीपमागता विद्वांसः कमलासनं व्ध्राण राडन्ते | वथा सवतं संनिदिता क्षमा र््मायेस्य तथामूवं वं दृष्ट विश्वभरं पुरषं श्रीविष्णुं शन्ते तथाऽऽयैरारा-

[ सगेः ४] धनपतिषूरिकृतदिण्डिमाख्यरीकासंवछितः। १३९

एकस्मिन्पुरुषोत्तमे रतिमतीं सत्तामयोन्युद्रषां मायामि्ुहतामनेकपुरुषासक्तिभ्रमानिष्टतम्‌

जितो तान्बुधवेरिणः प्रियतया प्रत्याहरचध्चिरा-

दास्ते तापसकेतवात्रिजगरतां जाता नः शंकरः ३८४ इति भश्रीमराधवीये तदाशुद्धाष्टमदृत्तगः

सन्तेपशंकरजये चतुथः सगं आमवत्‌ ४॥

--- ------~-~ =^

पिते कमरे चरणकमले यस्य तं कामद्विषं पहादेषे शडून्ते शादरटविक्रादितं नृत्तम्‌ ॥१०९॥ [ सनिरहितेति संनिहिते निकटगते क्षमाश्नयौ पथ्वीलक्षमयौ यस्य तथा तमिययेः 'क्ितिक्ान्योः क्षमा" इदययमरः। पुरूपं "पुरुषाः परुषाः" इयमरः "भाय दाक्षायणी इत्यमरः। पक्षे | सरीजेति। प्श्चापनस्थितमालोक्यति य्त्‌ | क्षमा क्षान्ति; श्रीः शोभैश्वयसंपप्तिवा भाया; शरेष्ठा बाह्मणाः। कुरति शिवगुस्कृरमरषणम्‌ | एतादृशं शंकरं श्रीश्चकराचाय॑ प्रलङ्कागता निकटप्राप्ठाः कोविदाः सरोजासनं विश्वमरं कामद्धिषं पूरुषं शङ्कन्त इति सेबन्वः छेषमदेहादयोऽलकाराः ] १०९ किचेकस्मिन्पुरूषात्तमे भगवति रामचन्द्रे रतिमतमयोन्युद्धवां सीतालक्षणां सततां मायामिक्षुणा रावणेन हृतां तान्बुषवेरिणो देवद्विषो राक्षसाञ्जित्वाऽनकपुरुषैऽश्रेषपरुषे राक्षसे रावण आसक्तिंभमाद्रावणेऽस्या भसक्तिरिति रामचन्द्रनिष्ठाद्रमानिष्ुरं नैषु येण वद्धि पविषटामश्रेष्ठपुरूषस्य रावणस्य स्वस्मन्नासाकतेभ्नमात्तं परति निष्ुरामिवि वा श्रष्पुरुषस्य रामचन्द्रस्य स्वस्मिन्नसक्त्यमावभमानि्ुरापिति वा यो रामचन्द्रालनाऽ- वतरणे; शिवश्चिरातियतया प्रत्याहरत्स त्रिजगतां जाता नोऽस्माकं भुखकरस्तापस- कंतवाद्यतिवेषपिषादास्ते नश्िजगतां ताता शंकर इति वा शिवस्य रामचन्द्राद्मनाऽ- वतरणप्रकारस्त॒ स्कन्द्प्राणाद्वगन्तव्यः | पक्ष एकष्मि्न द्वितीये प्रुषोत्ते क्षराक्षरात।त परमात्मनि रतिमदा जन्मादशन्यां सत्तां मायामिक्षमिः क्षणिक।वज्ञागव। घार।भध्वाम- नेकात्पपरसक्तिभ्रमानिषएठरां ताचिवरेक्विरिणो निचा यश्चिरात्पत्याह्रत्मानमन्यत्‌ ११० [इह निरुक्त एर नायकः। दरो रसः शान्तऽ पि पाद्‌ याऽ लकाराः ५१९०॥ [ इति [ति तदा शुद्धति। गद्राष्टममा मयदि[क्लसत्वा दुदष्टम वस्वाजञ- शुद्धा्टमं यदत्तं तद्रच्छवि प्रतिपादकलतेनेति तपे्यथैः | सप्तमवषान्वर्भरकराचाववण- नपर इति य्त्‌ ] १११ हति श्रमत्परमहंसपारनाजकाचाव्रालगेपाकतीधश्रीपूज्यपादशिष्यदत्तवश।- वतंसरामकमारसनषनपतिसः(रूतं श्रीशकराचाय॑ विजय ण्डे चतु ५; समः ॥२॥

_----- -----~ ~-------- ~------------- ----- --

= ~ ------~---~~--~-~-- ~~~ ~ -~--

3 क.ण्त) सनामा २८. ग. "क्ति क, वादभि।

१६० श्रीमच्छंकरदिग्विजयः। [ समैः ९]

अथ पञ्चमः सर्गः | इति सप्रमहायनेऽखिर- शरुतिपारंगततां गतो बटु; परिद्त्प गुरोः कुरद्रह जननीं पयचरन्महायशाः परिचरज्नननीं निगमं पड- त्रपि हुताशरवी सवनद्रयम्‌ मनवरैर्नियतं परिपजय- ्डिथुरवतंत संस्तरणियंथा २॥ शिथमुदीक्ष्य युवाऽपि मन्युमा- न्दिशति ब्रद्धतमोऽपि निजासनम्‌ अपि करोति जनः करयोयंगं वशगतो विहिताञ्चरि तस्क्षणात्‌ ३॥

एवं प्राङृतजनप्िलक्षणं तस्य बाठचरितमुपवण्य॑त॒यौश्रमस्ीृति यपवणेयितु परस्तोति इतीति इत्युक्तप्रकारेण सप्तमवर्षं स्ववेदपारंगततां प्राप्तां बटुत्रह्मचारी गुरोः कुलात्परिवृत्य परिवतेनं समावतेनं विवाय गुरुकवासं समाप्य महायशा गृहं जननीं प्रयेचरत्सम्यक्पेवितवान्‌ पियोगिनी वृत्तम्‌ [ इतीति 'हायनोऽ- स्री शरत्समाः" इलयमरः महायशाः सन्पय॑चरदिल्यन्वयः | तेन समाप्तपृनरात्त- त्वम्‌ चन्द्रवद्यशःपूवेकगस्कुरतः पर।वत्तिवारकचनीक्ततरिरपणस्य साथक्यादि- चयाशयः | | मातर प्ररिचरन्वेदं पटश्च मनश्रष्ठः स्वायनवादिमिरमिसससपनायां नियमितं पातः सवनं तुतीयसवनपित्येवरूपं सवनद्रयं वह्विमूयो परपूजयन्पञ्छिङुभानुवदवतत भनुवरमेत्रवरेर्नियतं यथा स्यात्तथा परिपूजयानिति वा दुत प्रिलम्बितं वृत्तम्‌ २॥ [ सवनदय- "सवनं त्वध्वरे ज्ञाने सोमनिदेछनेऽपि च' हति मदिन्याः साय॒॑प्रातरभचिकाय।स्यं यज्ञवाचकसवनपदवाच्यहोपद्रयं प्रती स्यथः ] [ शिशुः कौमारं पश्चमाब्दान्तं पौगण्डं दशमा्रयिः हति वचन।तपोगण्डवया; श्रोशंकराचायः ] [ उपमा्दिरटकारः ] २॥ किच शिश भ्राशंकरं दष्टा कोधाधालयो युवाऽपि केपवान्न भवाति तथा वृद्ध

~ ~ ~-------~--~~-- ~ ~--------- -----~~-~-- ----~

ध, एन

[ षमेः ५1] धरनेपतिष्रिकृतटिण्डिभाख्यदीकसवरितिः। १४१

भरु वचश्वरितं कुशलां मति वपुरनुत्तममास्पदमोनक्षाम्‌ सकरुमेतदुदी्षय सुतस्य सा युखमषाप निरगेरुमम्बिका जातु मन्दगमनाऽस्य हि माता स्रातुमम्बनिधिगां प्रति याता॥ आतपोग्रकिरणे रविचिम्े

सा तपःकृशतनुर्वरुसम्बे

न~~ ---------------~------ ~ 0-9-०9

तमोऽल्यन्तमादरणीयोऽपि सखापनं ददाति अप्रिच ततक्षणादशेनक्षण एव वशं प्रष्ठः सर्वोऽपि जनो इस्तयोयगलं व्रिहिताञ्चलि करोति ३॥ [ तस्य स््ैमान्यता- माह शिश्चमिति ] [ जनः सामान्यतः सप्रलोकः ] [ विहितेति विहिषो विषि- चोदिवोऽक्चठिरनगृकतङ्षकरदयसं योजनमियपै ]॥ ३॥

मृदिति चरितस्यापि विशेषणं मृदु कोमलं वचो यर्सिस्तचरितमिति वा | आजपं मनआदिबलानामासपदमाश्रयमृतं वपुः शरीरं सुतस्येतत्सवेमवेक्षय सा सती कुमारजननी निरगैलमपविवन्धं सुखमवाप [ अनुत्तम त्रित उत्तमं यस्मात्त्तथा निरूप- ममिययेः त्र हेतुः आस्पदमित्पादि ] [ निरगलम्‌ |

८कपाटमररं तुल्ये तद्विप्कम्भोऽगेलं ना! इत्यमरान्निगे तमगैलं प्रतिबन्धकं यम्पान्तत्तयेत्यथः ]

®+

कदाचिदस्य श्रीशंकरस्य पावः दि प्रपिद्धं मन्दं गमर्न यस्याःसा समुद्रगा नद पवि लानायै गता स्ैमण्डल आतपनोग्माः शरणा यस्य॑तादशे सति तपमा रा वनुः शरीरं यस्याः सा सी विलम्बं छतवतीत्ययः सागता वृत्तम्‌ ५॥ [ आतपेति आतपेन "प्रकाशो चोत आतपः! टृव्यमराल्यकाश्चविशेपणोमाः कराः किरणा यस्य तत्तथेत्यभैः ] [ तप इति तपसा मर्‌ वरियोगव्चात्सयनुितचान्द्राय- णादिवपसा छशा ष्का तनुः शरीरं यस्याः मा तत्य एताददयत एव सा विलढम्बर इत्यन्वयः ]

$ त, शाला मतिवप।

१४२ श्रीमच्छंकरदिगििजयः। [ स्मेः ५]

शकरस्तदनुशङितिचित्तः पङ्नेरविंगतपङ्जर्द्रैः वीज्ञयन्नुपगतो गतमोहां

ताँ जनेन सदनं सह निन्ये सोऽथ नेतुमनवच्चरित्रः सग्रनोऽन्तिकमृषीश्वर पुतः अस्तदीजरूपिगां कविष्टये- वस्ततः स्फुरदरुकृतपदयेः ईहितं तव भविष्यति काल्ये

यो हितं जगत इच्छसि बास्पे इत्यवाप्य षरं तटिनीतः सत्पवाक्सदनमाप विनीतः

तत्तदा विगवकदंमेन जलेः प्ङधलर्वीजयह्ुपगवो जनेन जनसमुदायेन सहं सदनं प्रपि निन्ये हेत्यम्ययं शओरीकंकर इवि वा

सथ नयनानन्तरं दोषरदितचरि्र ऋषीणामीश्वरस्य रशिवगुरोः पत्रः ओशकरो गृहस्य समीपं नेतुं समुद्रगां नदीं कवीनां मनोज्ञेवस्तुतः स्मुरन्त्यलंकतानि तानि पद्यानि वैनेत्वाऽऽूपाततः स्फृरदरंकतपयेरस्तुवीत | [ ऋषीति ऋषीणां मश्द्रष्टणां मध्य हृश्वरः हिवाववारपात्रत्वेन भ्रष्टो यः शिवगुरुस्तस्य पत्र इत्यथः सत एव अनवद्येति ] [ भय निरुक्तमापृह्ठेशवेक्षणानन्वरम्‌ ज्षिगां समुद्रगा पागुक्तपूणौमिषां नदीम्‌ ] [वस्तुतः पारपारमार्थिकव्र्मवेनेति यावत्‌ |

तेन स्तुता संतुष्टा नच्युवाच तवेहितममिरुषितम्‌ कलयति चेष्टमिपि काल्ये पातःकाठे मवरिष्यति (अघ्न्यादयश्च' शति कठ्योफे ततः प्रज्ञा्यणि रूपम्‌ | "प्रू- घोऽहमुखं कल्यम्‌! हृ्यमरः यस्त्वं बाल्यावस्थायां जगतो हि तमिच्छसीत्येवंपकारेण- नदीतो वरं माप्य सलयवचनः श्रीशंकरः सदनं पाप एतादशसामथ्येववेऽपि विन- ययुक्तः < | [ सस्येति सत्यवर्षपतिपादिका वाग्यस्य तथा एतेन तत्सुते; सगुणव्रह्मतात्तयं नेवास्वीति सूचितम स्तुतिवरपदानयोः कायकारणमावर्टाढा तु कोकानां प्रायो निगुणव्र्ानपिकारितवाततादशसगुणभक्त्यादिपवृत्तिसिद्ध भेमेवेति भावः एताहशः श्रीमच्छकराचायेः | विनीतो वरलामगवशून्यः सन्सदनं स्वष्- इम्‌ ] [ कान्यहिङ्गपरिकरादयोऽठकारः ]

[ सगैः ५} धनपतिद्वरिकतटिण्डिमाख्यदीकाक्षवखितः। ९४४

प्रातरेव ्षमरोकत लोकः शीतवातहतशीकरपतः नृतनामिव धुनी प्रवहन्ती

माधवस्य समया षदनं ताप्‌ ९॥ एवमेनमतिमत्यचरिनं सेवमानजननदेन्यरविनम्‌ केरक्ितिपतिरं दिद प्राहिणोत्सविवमाहतमिष्षः १० सोऽप्यतन्द्रितमभीरूपदाभिः

प्राप्य तं तदनु सद्विरदाभिः॥ उक्तिभिः प्रसमश्चुपदाभिः रक्तिभरस्षममजिज्ञपदाभिः १९॥

-------______~__~_~__~~_~_~_~_~_~__~_-~_~_~_~_~_~~_~__~_~_~_~__~_~~_~_~~_~~~~~-~-~~~~- ~~~ ~~~

शीतेन वायुनाऽऽहतेजेलकणैः पवित्रितो लोकः प्रातरेव माषवस्य लक्षपीपवेर्विष्णोः समया सदनं मन्दिरस्य समीपे प्रवहन्तीं वं पनी नदीं नूतनापिव समले कत || [ लोको जनः | प्रातरव शीतेति एवादः सन्‌ सदनं श्रीमद्र- गवत्पादण्हं प्रवि समया (समया निकषा हिरुक्‌" इत्यमरन्निकयप्रदेश इत्यथैः नूठनाममिनवामेव माधवस्य विष्णोः पुनीमिि (रिनी हयादिनी पूरन इत्यमरा- दविष्णचरणमंभूतां मागीरथीपिवे्यधेः एवादशी तां पूतवोक्तस्वकतपायनया द्वरां पुणोनदीपिति यावत्‌ | समलोकत सम्यक्पमयेव व्यालोकयामापेति सेवन्धः]

एवमनेन पकारेण मत्यानविक्रान्तानि चरित्राणि यस्य तं सेवमानानां जनानां मनोरथपुरणेन दन्यस्य वित्रं केदकमेनं श्रीशंकरं द्रष्टमिच्छराहवा भिक्षवो येन केरलक्षितिपती राजशेखराख्यः सचिवममात्यं प्रेषितवान्‌ १० [ सेवमानेति दात्रं लवित्रम्‌" टृत्यमाद्रक्तजनदैन्यच्छेदकमि्यथेः ] [ ननु किमृक्तमुपेन सपिवपरेषृणं तच्छलारथँ रतम्‌ नेत्या्चयेन वं वििना आहतेति सच्छवभिक्षक हृत्य | एतेन समा्रपुनरात्ततवं प्रत्युक्तम्‌ विशषणस्याऽऽकाटक्षपूरकलात्‌ ] १०

मोऽमात्योऽपि वं समयवन्द्रिवमनछममवन्द्रतं यथा स्यात्तथेति वा | अभीभेयवजिव उषदौयत इद्युपदोपायनम्‌ इदालदाने' 'भआवश्वोपसर्गे' इत्यङ्‌ |

ˆ उपायनमुपग्राह्मुपकारस्वथोपदा ' इयमरः उपदामिहषायनमूतानिः पर्माची- नापिर्दिरदामिः करेणुभिः सह वं श्रीशेकरं प्राप्य तदनु ठतः परापे प्श्वात्सरसाति मनोज्ञानि प्रदानि यासु सरसानामिदि वा एवंविषामिरामिहक्तिभिः शक्तिं क्षिवां

चच, तत्रातः

१९४४ श्रीपच्छकरदिग्विजयः। [ स्मः ५]

यस्य नेव सशो भुवि बोदा

टर्यते रणशिरःसु योद्धा

तस्य केरख्नपस्य नियोगा-

द॒रयसे मगर सत्कृतियोगात्त्‌ ९२॥ राजिताप्रवसनेिरसन्तः

पूजिताः सदपि यस्य वसन्तः प्रण्डिताः सरसवादकथाभमिः छण्डितापरगिरोऽवितथाभिः १३॥

सामथ्यं वा विमर्तीति शक्तिभ्ृत्सचिवोऽजिज्ञपत्समं यथ। स्यात्तथा विज्ञापितवौनितिवा ११ [ तदनु निरुक्तराजाज्ञोत्तरव सेति संपदवधीमूतदिव्यगजोपलक्षित+ नानाविषरत्नसहि वामिति यावत्‌ ] [ सरसेति रम्यशब्दाथाभिरिलयथेः एताद- सीभिः आमिव्यमाणामिरक्तेमिः समं सापेम्‌ अनिज्ञपद्िज्ञापयामापेत्यन्वयः | परिकरा दरकारः ] ११

ता एव दशैयति यस्य सदृशो बोद्धा रणमूैसु युद्धकतो मुषि नैव इश्यते तस्य केरल्देशाधिपतेरज्ञावस्तवं सर्वोत्तमो यसे | नन्वन्य एव तन्नियोगादागय मा कुतो दष्टवान्भवानेव वा पवैमिद्याशङ्कचाऽऽह | मम सल्कतेः पण्यस्य योगात्‌ ममेलन्यव्यावृत्तिः योगादिति पृवेकालब्यावृत्तिः १२ [ अत्र छपस्ये्न्वं सररमेव सतकृतीति सत्छतेस्त्वत्सत्कारस्य योगो योजनं यासन वथा वस्मा- दि्यथैः| एतादटशानियोगादाज्ञाविशेषाद्विययेः मो मगवननिवि शेषः मम मम पोति यावत | एतेन लानपिकारिखध्वनने खस्मिन्नमानितं सूच्यते त्वमिलयाभि- कम्‌ | दृश्यसे च्षुषमवसीति सबन्धः एतेन समाप्रपुनरात्त्वं सतकतीदयस्य परदयु- क्तम्‌ निरुक्तविशेषणस्य प्रकवागमनपयजनाकाङ्क्षाप्रकत्वाव्‌ ] १२॥

आय राज्ञः प्रार्थितपरदानपात्रतासृचनाय तं॑स्तुवन्धरायेयते | राजिवेिदाम्याम्‌ राजिवेदीिमद्भिराभैः सुवणेमयेवेश्ैर्विलसन्वः शोभमानाः पूजिताः पृजां प्राप्ा अवि- तथापिरव्यथाभिः सरसा रस्युक्ताश्च ता वादकथाश्च ताभिः खण्डिता अपरेषामन्येषां गिरो वाचो यस्ते पण्डिता यस्य सदापि समायां वपन्तो उसन्तीदयगेः

अभ्रं मेषे गगने घातुमेदे काञ्चने इति मदिनी ॥१३॥ [ पजिताः राज्ञेपि शेषः अत एव विकसन्वः ]॥१३॥

१ख.धयावावि। दख. "वान्‌ ११॥ ता।

[ सगः ५] धनपतिद्धरिकृतटिण्डिमाख्यदीकासंबरितः। १४५

सोऽयमाजिनितसकंमहीपः स्त्रयमानचरणः कुख्दीपः पादरेणुमवनं भवभाना-

मादरेण तव विन्दतु रजा १४॥ एष सिन्धुरपरो मद्पर्णो दोषगन्धरहितः प्रदितीर्णः

अस्तु तेऽच रजसा परिपतं

वस्तुतो नुपण्हं शुचिभूतम्‌ १५॥ इत्युदीयं परिसाधितदोत्यं प्रतयुदीरितसदु किममात्पम्‌ अत्युदार मृषिभिः परिशस्तं प्रत्युवाच वचनं क्रमशस्तम्‌ १६

--------~--~~----~~-----~~~-----+~ ~~~------~---- --~ ~ ~~ --*~------~

जनौ संग्रामे जिताः स्वै महीपा भूपिपाला येनात एव स्तूयमानौ चरणौ यस्या एव कुरस्य दीपो दीपवल्पकाश्चकः सोऽयं राजा मवभाजां संसारं मजतापवनं पाकं तव चरणरेणुमादरेण विन्दतु कमताम्‌ ! अभ्यधनायां ठीर्‌ १४

तत्राऽऽनीवासूपदासु ुख्यमेकं गजं दशेयति एष सिन्पुरपरे हच्िभरष्ठो मदेन पूणां दोषस्य गन्धेनापि वर्मिवः प्रविती्णों राज्ञा परेम्णा दक्तस्तस्पा्रस्तुतः शुचिभृतमपि दपर तव चरणरजसा परिव आसमन्वासुतं पवित्रमस्तु १५ [ एष इति एषोऽ ङिनिरदश्यः पूरोवर्वीयथः सिन्धुरेति

ˆ कुम्भकुञ्चरवारणेमरदिनः सामोद्रवः भिन्धुरः

हि हलायुषद्रजश्रेष् इयथः ] १५

एवं युक्तियुक्तं सचिववाक्यमुदाह्टय तदुत्तरण्पं श्रीरेकरवाक्यमुदाहतमाह इत्यवेप्रकरेणोदीरयोक्त्वा परिसाधितं दृवरूयं येन प्रलुदीरिवाः प्रसयुचवारिताः सतामु- क्तयः समीचीना उक्तयो वा येन वममालयं सचिवं प्रवि कमक्ञः क्रमेण वचनमुवाच | तद्विशिनटे भवयुदारमव एवा्षिमिः परिशस्तं संस्वुवम्‌ १६ [प्युदीरितेति मगवत्पादवाक्यश्रवणोतरं मध्ये मध्ये प्त्युदीरिवाः प्र्यत्तरीछवाः सदुक्तयो येन वथा वमिः एतेन सोऽपीयेकादश्ोकोक्तवत्पाप्त्ुततरणमिवादमे वेन रूपे संवि कस्त्वं कुव भागवोऽमीलादिेगवत्पादौयः प्रश्नः सूचितः परिशस्तं स्तुतमि- त्यथः ] | १६

जभ कानवन

ग. 'पिपूतपरान्

१४६ श्रीमस्छंकरदिगििजपः ! [ समै; ५]

मैकष्यमनमनिनं परिधानं

इभमेव नियमेन पिधानं

कमं दातृवर शास्ति बटर्ना शमेदायिनिगमाप्रिपदूनाप्‌ १७॥ कमं नेजमपहाय कुभोगेः

कु्ेहेऽह किय कुम्मिपुरोगैः इच्छया भुखममात्य यथेतं

गच्छ नेर्थिमसकृत्कथपेत्थम्‌ १८

तदुदाहरति भक््यं भिक्षया रन्धमन्नं परिषानमाच्छादनमजिनं मृगचमे विषानं केतेगयं नियमेन रक्षमेव कष्टसाध्यमेव त्रिकालन्नानारि' कमं कमेपरतिपाद्कं वेदादि- राख्रं हे दातुवर शमेदायिनां दृ्ट्टसुखदायिनां वेदानां पराप्तौ पटूनां कुशलानां बटूनां त्ह्मचारिणां शास्ति यदा विधानं श्रुतिस्मृत्यादिनियमेन शक्षमेव कमं वापि नियमेनेति वा शास्तीत्यथेः | शमदायीति कमणो गा विशेषणम्‌ १७ [ अजिनं कृष्णाजिनम्‌ शक्षमेवेत्यन्नपरिधानयोरमयोरपि विशोषणम्‌ | विषानं सं्यावन्द्‌- नाभरिकायेवेदाध्ययनगुरुशुश्रुषाचनुष्ठानपिययेः ] १७

तथाचेवंविषा बह्चारिणो वयं चैनं सखीयं कमे विहाय कृम्मिपुरोगैः कुमोगेरभो- ग्यन्त इति मोगा विषरयासतैरिमपृरःसरैः कुतिपतैरपिषयसमेगैः कि कुमेहे अहेति परसिद्धायेकमाश्चयाथकं वाऽन्वयम्‌ तर्द मया किं विषेयमित्याकाङ्क्षायापाह हे सचिवेच्छया सुखं यथा स्यात्तथा यथेतं यथागतं तथा गच्छं | इत्थममुना प्रकारेणा- सरूदथं कथय १८ | [ कुम्भीति प्ररतत्वदानीतदन्तिपविमुख्यैरित्येः एतादशेः कृमोगैः खषयेविरुद्धतिषयोपभेगेरिपि यावत्‌ ] [ कि कुमेहे किमपीति संमन्ः | वयमिति शेषः अव एव | इच्छयपेत्यादि इच्छया निरुक्तगजान्तसप- स्युपभोगवाञ्छयाऽपि कि सुखं कृमेहे संपादयामो किमपीति प्राग्वदेव अतः। हं अमात्य चं यथेच्छं नायं स्वस्वामिनं प्रति गच्छ वतोऽसरदित्थं कथयेदयन्वयः | नायं प्रतीद्या्थिकमेव ]॥ १८

# भक्षमिति तु समीचीनम्‌

क, नयम ल.ग, "दि कमेप्र। क. क्ल, "च्छ पतर

[ सगेः 4] धनपतिष्रिङृतरिण्डिमाल्पदीकासंवटितः। १४७

प्रत्युत प्ितिश्रताऽखिख्वणां वृस्युपाहरणतो विगता; धमवत्मनिरता रचनीयाः कमं व्यमिति नो वचनीपाः॥ १९॥ इत्यमृष्य वचनादकलूः परत्यगात्पुनरमात्यमु गाङः वृत्तमस्य प्त निशम्य धरापः सत्तमस्य सविप स्वयमाप २० भृषुराभकवरेः परिवीतं भादुरोदपगभस्त्युपवीतम्‌ भच्छजहू सुतया विरसन्तं

सुच्छयिं नगमिव द्रुमवेन्तम्‌ २१॥

यसयोक्तं तद्राज्ञः कतन्यं भवति प्रत्युत मूमिषेन सवे वणौ व्राह्मणाचा वृत्ुपाह- रणतस्तततदरणोचिवशुद्धजीषिकायपादनेन विगतानि देवर्विपितृणानि सेभ्वस्तथात्रिधा धमेमा्गे निरता रचनीयाः स्वीयं कमे व्यमि नो वचनीया नैव वक्तव्याः ॥१९॥ [ इत्तीति वु्तिर्विवरणाजीवकीशिकयादि पवतने'! हति मेदिन्याः समुचितजीवनोपायोपसमपणेनेत्यथः ] १९ तवः कि वृत्तमित्याकारक्नायामाह इत्येवं विषाद पुष्य शेकरस्य वचनाद पात्यच- द्रश्वन्द्राद्यतिरेकसुचकं परिरोषणमकटङ्ूः पूनः पत्यगात्छवामिनं प्रति गमनं क्तवा- न्स मूमिप।ऽस्य वृत्त श्रवाऽत्युव्कष्टस्य रओ्रशिंकरस्य सविधं समाप र्यं पाप ॥२०॥ हवश्चतुय छक्यं मुनिवरस्य कुमारं विने | मृमुराणां मृमिदेवानां ब्राह्मण नाममेकवैबौकश्ष्ठैः परिवीतं परितो व्याघ्रं मासूरदरीप्यमनिभोग्वरस्य वोडुपस्य चन्द्रस्य गभस्तिभिः किरणेस्तुल्यमू रीतं यन्ञोपर्ातं यम्याच्छा सच्छा या जद्भृता गृहन ठया विकपन्वं दुपवन्तं नगे हिमालय सुच्छवि सष्च्छिः कान्यस्य तम्‌ | २९ [ कीडशस्वेन राज्ञा मगवाञभ्रीमगवत्मादो दृष्ट दृत्य्राऽऽह मषु र्यादि चतु: कालापकेन वदुक्तम्‌ राभ्यां युग्ममिति पोक्तं विभिः छकर्विशेषकम्‌ | कालापकं चतुर्भिः स्यात्तदू्वं कुलकं स्पृतम्‌

१क.स.ग, ध, भास्वतो २. ग. ध. नो कथनी" रक. ग, घ. माप्त" ४. "वसुष

१४८ श्रीपच्छकरदिग्विजयः। [ समैः ९] चमं कृष्णहरिणस्य दधानं

कम कृतस्नयुवितं विदधानम्‌ नृतनाम्बुदनिमाम्बरवन्त पतनारिषहज तुख्यन्तम्‌ २२॥ जातषपरुचियुञ् एधान्ना

छातषूपकटिमद्तधान्ना नाकभूजमिव सर्कृतिरब्धं पाकपीतरुतिकापरिरन्धम्‌ २३ सस्मितं मुनिवरस्य कुमारं विस्मितो नरपतिबहुवारम्‌ संविधाय विनति वरदाने

तं विधातृषहश मुवि मेने २४॥

ना ०००० ~~

इवि भामुरेति मासुरः शरद्राकामवत्वेनातिप्रकाश्ञमान पएतादशो य॒ उदुप (तारकाऽप्युडु वा चछियाम्‌" इयमरादुडनि नक्षत्राणि पातीत्यदुपश्वन्द्रस्तस्य यै गमस्तयोः गमस्तिधुणिरदमयः” इत्यमरात्किरणास्तद्रनिमैरं शमुपवीतं यज्ञसूत्रं यस्य॒ स्त तथा तमित्यथः ] २१॥ रष्णहरिणस्य चमे दधानं सवेमुचितं कम विद्घानं नृतनमेघतुल्यमम्बरमस्यास्तापि तथा वं पूतनायाः कंप॒परेपिताया अरिः शत्रः रष्णस्तस्य सहजं भारं बलभद्रं तुयन्वं वत्तुठां दधानम्‌ २२ [ चर्भति ततापि प्रथमपरतौपमाई नृतनेति तुकयन्तं स्वास्मस्तमं कुवोणमिति यावत्‌ प्रतीपलक्षणं तृक्तं चन्द्राकककारकासु। 'प्रतीपमुपमानस्योपमेयले प्रकल्पनम्‌ त्वहलोचनसमं प्रं तवद्रक्सदशा विधुः" इति ] २२॥ जातरूपस्य सुवणेस्य रुचिरिव रुचिर्यस्य तस्य मुञ्नसंज्ञकस्य तृणविशेषस्य सुषाम्ना सुष्ुतेजसाऽऽश्वयमन्दिरेण च्छावं छन्नं रूपं यस्यास्तथामृवा करिः आगियस्य सत्कतिः सुकृतं तया छब्षं पाकेन परिणा पीता या कतिका; सृक्षकवास्वामिः परिरन्पमाछङ्किवं खमगेभमिजं कल्पहुममिव २३ ॥[ सदिति सती या ठति- ग्योविष्टोमादिक्रिया वया छब्षः प्राप्तस्वपरियथेः एतादृशम्‌ पाकेति पाकः परिपाकस्तेन पीताः प्रीववणां या छातिका "वटी तु ्रतपिकता' इत्यमराद्रयस्तामिः परिरब्धः संवे्टिवस्तमित्ययेः नाकमूजमिव खमगमूपिरुहमिव कल्पदुममिवोति यावत एते नाऽऽचायं सम हितदातृलवं ध्वन्यते पूर्णोपमाकारः ] २३ स्मिवेन मन्द्सिवेन सदितं मुनिवरस्य रिवगुरोः कुमारं नरपतिबेहुवारं प्रणतिं

[ सगेः५] धनपतिसरिकतषटिण्डिमाख्पटीकापवस्तिः। १४९

तेन प्रष्टकुशलः क्षितिपाः

स्वेन सृष्टम शात्रवकारः हाटकायुतस्षमपंणपूर्व नाटक्रयमयोचद पम्‌ २५ तद्रसाद्रगुणरीतिविरिषट मद्रस्धिरूचिरं सुक्वीष्प्‌ संग्रहेण निशम्य सुवाचं

तं एहाण वरमित्यमुयरचे २६

विषाय चे मुवि वरदाने ब्रह्मणा समे मेने | मूतीत्यस्य विनातिपिलयनेन वा संबन्पः॥२४ [ नरपतिः पूर्वोक्तकेरटेश्वरः मुवि परथिम्याम्‌ बहुवारम्‌ विनि प्रा्टङ्वलक्ष- णविरेषेण या नविदैण्डवत्पणतिस्तामिव्यथेः संविधाय सम्मितं नैसर्मिकमन्दहाम- युक्तम ] [ वरदानेऽमीप्ितपरितरणव्रिषये विषातृसदशे मुव्यपि मेन इति संबन्धः | भदुतो रसः } उदात्तो नायकः लु प्तोपमाठंकारः ] २४

तेन श्रीशंकरेण कुशं यस्मे शात्रवस्य शुसमूहस्य शचरुसंबन्षिनो वा कारोऽन्तको भूमिपालो दशमहस्रमख्याकमुवणेमुदरास्मभणपूवेकं सेन रचितमपुञ ना- खकानां त्रयमवीचत्‌ २५ [ शात्रपेति

!(्रड्पक्षाहितामित्रदस्युशात्तवशत्रवः' इत्यमराद्विपक्षान्तक हयैः | एवादशः | अत एव कितीति निरुक्तदपतिः अवोचन्निवेदयामासेत्यन्वयः एतेन घ्वस्य कान्यनाटकादिपायवं व्यन्यते ] २५

नाटकत्रयं व्रिशिनष्टि वदित्यर्षन वन्नारकयं-- “शृङ्गारहास्यकरणारे द्रवीरमयानकाः बीमत्सादुतसंज्ञो चेत्यष्टौ नास्ये रपरः स्मृता" इत्युक्ते रसैरद्रेगुणेः “ये रसस्याङ्धिनो षमः शोयदय इवाऽऽत्मनः | उत्कषेहेतवस्ते स्युरचलस्थितयो गुणाः | माधूर्योजःपरसादाख्याञ्लयस्ते पुनद जल्हादकत्वं माधुयं शृङ्गारे दुतिकारणम्‌ करुणे विप्रलम्भे तच्छान्ते चाति्ञयान्वितम्‌ द्‌प्त्यात्पवि्तुवेहंतुरोजो वीररसाश्थििः बीभत्परोद्ररसयोस्तस्याऽऽपिक्यं क्रमेण च| शष्केन्धनाभिवच्वच्छजनरवत्सहयैव यः

१९

१५० श्रीमच्छंकरदिग्विजयः। [ समैः ]

ग्याप्रोयन्यत्यसादोऽसो सवत्र विरिवध्थिविः" इयुक्तैगेणेः। (रीविनोम गुणाश्िष्टा वणेसंषटना मताः | (वेदभां गोदी पाञ्चाली" इत्युक्ताभीं रीतिमिश्च विशिष्टं युक्तं तथा भद्रपविभिः अषठ- संषिमिः सुन्दरं संधिनंमेकेन प्रयोजनेनान्वितानां कथांशानामवान्तरपयोजनसेवन्ः | तन्न प्च संपयस्तदुक्तं दशरूपके “भुखं प्रतिमुखं गभेः सावमरशोऽपसंहतिः मुखं बीजनसमुत्पतिनानाधेरससंभवा | लक्ष्यालक्ष्यस्य बीजस्य शक्तिः प्रतिमुख मतम्‌ गमेस्वृ्टनष्टस्य बीजस्यान्वेषणं मुहुः | हेतुना येन केनापि विमशेः संपिरिष्यवे | त्रौजवन्तो मुखाचथा विपरकीणो यथायथम्‌ एेकयाधेमुपवण्यैन्वं यत्र निवेहणं हि वत हलयादि संधिषु मद्रत्वं अ्ाम्यचेष्टादि विनिमुक्तत्वमत एव॒ शोमनकवीनामिष्टं कविषु शोभनत्वं रसग्राहित्वम्‌ एप्रविधन।रकवयं श्रीशंकरः संगहेणाऽऽकण्यं सुषु वक्यं तममुं राजानं वरं रृहाणेत्युवाच २६॥ [ तदिति आरीशकराचायेः रसेति रयैवैश्यमाणलक्षणेनवरसेरा्रं सुललिग्ं तच तदूणरीतिवि रिष्टं गुणेवेश्यमागै रौतिमिश्र बक्ष्यमापरामिर्विशिष्टं चेति तथा यावत्काग्यधमेषुरीणमियषेः रसादयस्तु॒तत्सामा- न्यलक्षणपृवेकं प्रपपिताः साहिदयसार एवास्माभिः तत्र रससामान्यलक्षणं यथा |

“विभावाचेरपाज्ञान चिद्रेचस्थाय्यसा रसः

यद्रा तत्॑युतिव्यक्तस्थाय्यपाधिश्चिदेव सः" | विभावाद्या विभावानुमावन्यमिचारिभावाः | अथ तद्धदाः |

(शान्तशङ्गारकरुणाहास्यादु तमयानकाः

वीरवीमत्सरौद्राश्च लोके नवरसाः स्मृताः|

त्रयश्नयः कमादेते विज्ञेयाः साचिकादयः |

जागदादिवदेकैकत्िकेऽपि पुनस्तथा |

अथ तत्स्यायिमावाः |

(निवदोऽथ रतिः शोको हासोऽथां विस्मयो मयम्‌ ]

उत्पाहोऽथ सुगुप्पा क्रोधश्चेवि परातनः |

स्थायिभावाः क्रमादेते शान्तादीनां प्रकीर्ताः

स्थायित्वं वास्ननालेऽपि मृहुन्येक्ततवमिष्यताम्‌।

सथ सामान्यत व्रिभावादिखक्पम्‌

[ समेः५]} धनपतिष्टरिकृतटिण्डिमाख्यरीकासंवटितः। १५९१

“एतेषां कारणानि स्युर्विभावा द्विविधा अमि।

सनुमावास्तु कायोणि सहाया व्यभिचारिणः

जआाढम्बनविमावाश्च त्थैवोदीपनामिषाः

सनुमावा जय तथा क्रमाद्रोध्वाश्चतुर्विषाः |

कायिका मानसास्तददाहायौः साचिका अपि

अवाच्याः प्मोदाद्या रामचाचा नटे क्रमात्‌

इयंख्याल्लयोऽपाष्टौ स्तम्माश्रुलरमङ्गकाः

कम्पवैवण्येरोमाश्चलयस्वेदा इमेऽन्तिमाः! |

भथ गुणलक्षणादि |

(साचिकैकस्सस्थो यो परमो षीषृतिकायंप |

माधुयं मोगकरुगाऽयोगज्ञान्तेऽपिकं कमात्‌" |

अयोगो विप्रलम्भशृङ्गारः |

(तापकरसस्थो यो षमी षीदीप्रिकायेपो

भोजो वीरे बीभत्से रौद्रे चक्रमशोऽपिकम्‌

राजसेषु तु वेषु स्यात्ाधान्यमुम्ोरपि

यः सवेरसगोऽपीन्दुं दीपबज्वीनमम्बृवत्‌

आओजोमापूययोषैत्तं नयेद्राकम प्रसादकः |

इन्दुं कपूरम्‌ चीनं सूष््मवक्षम्‌ भोजोगाधुयेयोः सगः तं॑शृङ्कारादिरसम्‌

द्राक्लीपरम्‌ | मनः पविनयेत गुणः प्रसादकः प्रसादामिष इयथः अथ रीतयः।.

तततद्रसारपदसघटनारीविरीरिता

वद्म। तथा गौडी पाश्चाली चति तत्मात्‌ |

मापुयारिग्यद्गन्यगुणक्रमेण' इत्य५ इति विस्तरस्तु न्यमिचारिभावारिरक्षणारि-

स्तत्र वद्टीकायां द्रष्टव्यो गौरवान्नह पवन्यत इवि दिक्‌ एतादृशम्‌ तया भद्रेति भद्राः सुपङ्गला या; संवयो वक्ष्षमागास्वा् रुचिरं रम्यम्‌ तदुक्तं दशरू- १कऽ तरकाेसबन्धः संविरिपि सामान्यलक्षणपुपक्रम्य सोदेशं संपिजावम्‌ |

मुखं प्रविगखं गमेः सावमशऽपसंहृतिः'

अयोक्तसंषीनां पञ्चानामपि कमाहक्षणानि |

मखं बीजसमुत्पततिन।नायस्सदमवा

रुक्ष्यारक््य इवे दवेदस्तस्य प्रतिमुखं भवेत्‌

गभेस्त्वष्टनष्टस्यबीजस्यान्वेषणं मुहुः

कोषेनावमृशे चत्र व्यसनाद्र। पिलोमनात्‌

१५२ श्रमच्छकरदि गिजयः। [ समेः ५]

तां नितान्तहुदयगमसारं

गां निशम्य तुङिताम्रतधाराम्‌॥ भूपतिः रविताञ्जर्बिन्धः स्योपम एतमियेष पुसंधः २७॥ नो हिताय मम हाटकमेत-

देहि नस्तु श्हवासिजनाय हैहितं तव भविष्यति शीघ्र

याहि पर्णमनसेत्पवदत्तम्‌ २८

गभनिर्भित्नवीजायेः सोऽवमशे इवि स्मृतः बीजवन्तो गुखाद्था विप्रकीणो यथायथम्‌ एकाथेमुपनीयन्ते यत्र निवेहणं तत्‌" |

रक्ष्पेति वस्य बीजस्य किंचिदक््यः किचिदलक्ष्य इवोद्धेदः प्रकाशनं तत्प- तिमुखम्‌ निवैहणमुपसंहतिरिति बोध्यम्‌ एतादृशं अत एव सुकवीष्टम्‌ एतादश तदुक्तनाटकत्रयम्‌ संग्रहेण संक्षेपेण निश्षम्य श्रत्वा अत एव सुवाचं शोभनवाग्वन्वम्‌ | एतादृशम्‌ तं पूर्वोक्तम्‌ अगं केरलनरपतिं प्रति त्वं वरं खामिरषिताथम्‌ गृहाण याचय इत्यूच उवाचेत्यन्वयः ] २६

नितान्तमत्यन्तं हृद येगम। मनोहरः सारो यस्यां तुकिवाऽमृतषारा यया तां गां वरं गृहाणेति वाचं निशम्य रचितोऽअ्जलिबन्धो येन बद्धाञ्जलिः सुषु संषा परतिज्ञा यस्य भूपतिः छोपमं खद पुजमियषेच्छति स्म || २७॥ [ ततः राजा कं व्रं वत्र इत्यत्नाऽऽह तामिति सुसंघः (संधा स्पितिप्रतिज्ञयोः" इति मेदिन्या। शोमना सेषा स्थिवियस्य तथेत्यथेः एवेन वक्ष्यमाणाञ्चलिकरणे दैतुोतितः डिण्डिमकारस्तु सुषु संषा परिज्ञा यस्येति व्याचष्टे एतादशः भव एव रचि- तति ]॥ २७

प्रार्थितः ओश्करस्तं राजानमुवाच एतदशसष स्पंस्याकं हाटकं मम हिताय नास्ति तरि केथं विधेयमिति तत्राऽऽह नोऽस्माकं एृहवासिजनाय तु देदि तवे- हितं मनसाऽभमिरुपिवं शीध्रं भविष्यति तस्मातृणेमनपा जीरं याहि गच्छेति मध्यमगिन्यायेन रीघ्रपदमुमयत्र सबन्धमीयम्‌ २८

[ सगः५] धनपतिभरिकृतदिण्डिमाख्यदीकासंवरितः। १५३

राजवयकुख्रृद्धिनिमित्तां

व्याजहार रहसि श्रुतिवित्ताम्‌ इषटिमस्य सकरेष्टविधातु-

स्तुषटिमाप हि तया कषितिनेता २९॥ विशेषविदा सभाजितः

कविगुख्येन कलाश्रृतां दरः अगमत्कृतकृत्यधीनिजां

नगरीमस्य गृणानुदीरपन्‌ ३० बहवः श्तिपारदश्वनः

कवयोऽध्येषत शंकराटररोः

महतः सुमहान्ति दशेना-

न्यधिगन्तुं फणिराजकोशरीम्‌ ३१९

एवं जनसमाज उक्तवा पना रहस्येकान्पे राजवयेकुकस्य वृदधर्निमित्तमृतां श्रुति

विततां श्रुतिप्रसिद्धाम्‌ | (वित्तं छ़ीमे धने वाच्यलिद्धं यावे विचारिते"

इति मेदिनी भस्य राज्ञः सकटेष्टानां विधाता परमात्मा तस्ये पृजां व्यानहार्‌ तत्परकारमुक्तवान्‌ तयेष्टचा मूमिनेता राजा तुधिमापेद्यथेः २९ [ राजेति स्पष्टम्‌ ट्ट पुवे्िमस्य प्रकृतद्पस्य कमणि पृष्ठीयम्‌ रहसि व्याजहारेवि योजना क्षितीति। (अविभूनोयको नेता इृत्यमरादुपतिरिल्यथेः| अत्र वेन निरुक्त- व्याह रेणेदयार्थिकम्‌ परामूर्कष्टाम्‌ | तुषटिमापेत्यन्वयः (तुष्टिमाप हतया क्षिति- नेता" इति डिण्डिमपाठः ] २९

विशेषज्ञेन कवियुरुयेन श्रीशेकरेण समाजितः पूजितः कठामृतां मध्ये त्रषठः कृतं रत्यं यया सा बुद्धियस्य स॒ राजाऽस्य गुणान्वणेयन्सवीयां नगरीमगमद्रतवान्‌ वियोगिनी वृत्तम्‌ ३०

एवं केरठमूिपतेवेरप्रदानादिकमुपवण्ये वततान्तान्तरं वणेयितुमूपक्रमते बहवः भुविपारषटश्वनो वेदेपारं दृष्टवन्तः कवयः श्रीशंकरान्महतो गुरोमेहान्ति दशेनाि शाल्लाणि फणिराजस्य शेषस्य कुशलतामपिगन्तुमध्येषवाध्ययनं कतवन्त इत्यथैः ३१ [ बहवोऽनेकंशः कवयः एतेन तन्निकटेऽध्ययनेऽधिकारसमृद्धष्यैन्यवे सुमहान्वि महामाप्याचविविस्तृ्तानि फणीति शेषपाण्डित्यचातुरीमित्यधैः शती ति वेदपारगाव एतेन शब्द बह्मनिष्णाततं म्यन्यते वथा | महतः |

“महान्तं विभुमालमानं मत्वा षीरो शोचती" इवि शरेः

१५४ श्रीपच्छकरदि मििजयः। [ समैः ५]

पठितं श्ुतमादरात्पनः

पुनराखोक्य रहस्यनूनकम्‌

परविभज्य निम्मतः भुखे

विधेयान्विदधेतमां सधीः ३२॥ स्ार्थतत्वविदपि प्रकृतोपचारेः शाच्रोक्तमक्त्यतिशयेन रिनीतशारी संतोषयन्ष जननीमनयत्कियन्ति

संमानितो द्विजररदिवस््रनि धन्यः ३२ सा शंकरस्य शरणं सष तस्बनन्यां अन्योन्ययोगविरहस्त्वनयोरसह्नः

नो वोटमच्छति तथाऽप्पमनुष्यभावा-

नेरु गतः किमभिषाञ्छति दुष्पदेशम्‌ २४

--~--=---~--~~-------न~-"-न~-- ~~~ ~--~------~-~-~-~-~-----~-----------------~--~------~----~-~-

पर बरह्मरूपेश्वरावतारादिति यवत्‌ रतेनैश्वथै चोत्यते एतारक्ात्‌ शंक- रादररोः ३१॥

परितं भ्रुवमनूनकमखण्डमारीद्रहस्येकान्त आलोक्य परविमन्य साराप्रारिमामं विषाय निजसुखे निमजवो विधेयाड्शिष्यान्स सुधीः श्रीशकरो विदषेतमां सम्यक्र- तवान्‌ ३२ [ आद्रात्तठितं श्रद्धयाऽ्ीतम्‌ | भुतं शाछ्ठम्‌ रहसि पुनः पृन- रालोक्य संचिन्त्य | प्रविमन्य विषयविमागेनाविरुदधं कत्वाऽत एव सुखेऽदरैवा- नन्दे निखिकतच्छिष्याः परापरब्रह्मनिष्ठा एव बमवुरिति मः ] ३२ |

विनीवज्ञारी विनयवान्‌ वसन्तपिकका वृत्तम्‌ ३३ [ विनेति शाक- पार्थवादिवत्समातेन विनी तचित्तशारीत्यथः |

"घस्रो दिनहनी वा वु जीने दिवसवासरौ" इत्यमरः ] ३३

अन्योन्ययोगस्यं॑परस्परसंयोगस्य विरहस्तवनयोः शेकरतज्ननन्योरपद्यो यद्यपि तथाऽपि वोढुं परिणयं कवं नो इच्छति स्म तत्र हेतुमाह अमनुष्यमावादेवापिरेव- त्वात्‌ मेरु प्राठः कि दुष्यदेशं दुष्टस्थानममिवाञ्छति नैव वाज्छतीत्यथः ३४ [अयास्य पिवाहकाठे पाठेऽपि संन्यासेन जननीविरहासटिष्णरतेऽपि तेन नैवो- दाहच्छाऽप्यकारीयाह सेति शरणं संरक्षणसरानित्यथैः “शरणं गृहरक्षित्रोः इयमरः दुष्यदेशं मवोदिदु्टदेशपिशेषम्‌ वाञ्छति किमित नैव वाञ्छतीत्यधेः तस्माहुरकुल(त्रावृत्तत्वेन विदयास्नातस्य तस्य सेन्याप्तकरणे मातृवियोगमीतस्वा-

ध, स्लालितो > क, न्या" हयस्य क, स्य सं

[ सगः 4] धनपतिद्धरिकतदिण्डिमाख्य्ीकासंवरितः। १५५

कृतविचममुं चिकीषेवः त्रितगाहस्थ्यमथाऽऽप्रबन्धवः अनुषटपगुणामचिन्तय-

लनवयेषु कुरेषु कन्यकाम्‌ ३५ अथ जातु दिरभ्षवः कर-

ववतीर्णं मुनयः परद्विषम्‌ उपमन्युदधीचिगोतम- त्रितखागस्त्यगुखाः समाययुः ३६ प्रणिपत्य भक्तेषनतः

प्रसवित्या सह तान्विधानवित्‌ विधिवन्मधुपकेपरवंपा

प्रतिजग्राह सपयया यनीन्‌ ३७॥ विहिताज्ञरिना विपश्चिता पिनयोक्तयाऽर्पितव्िष्टरा अभी ऋषयः परमाथ्षश्रया

अगयुना साकमचीकरन्कथाः ३८

पीश्वरावतारत्ेन विषयसुखादौ तुच्छलववीषठामाव्याद्विवाहानिष्टुखमुचितमेवेति मावः || ३४

ज्ठाश्च बन्पवश्च आपश्च ते बन्धवश्चेतिं वा | कता संपादिवा विचा येन तममूं त्रितं गाहेस्थ्यं येनैवंविषं चिकीषैवः कतैमिच्छवोऽनुरूपा गृणा यस्यास्तथामृां कन्यकां दोपवर्जितेषु कुरेष्वविन्तयन्‌ वियोगिनी वृत्तम्‌ ३५ [ भथ वदुदरा- हकालप्राप्त्यनन्तरम्‌ ] ३५

अथानन्तरं जातु कद़ाचित्रेपुरघ्रं महादेवं कलियुगे ओ्रीशेकरात्मनाऽवतीर्णे द्रष्ट मिच्छव उपमन्युप्रमुखा मुनयः समाययुः ३६

भक्त्या सम्यङ्नतो न्नः प्रपवित्या जनन्या सह पणामपूजाद्विविधानवित्स श्रीशं करस्तान्मुनीन्परणिपद्य प्रकर्षेण नत्वा मघुपरकैः पुवेमादौ यस्यास्तया सपयैया पृजया पतिजग्राह स्वागतं क्तवानित्यथैः ३७॥

विरहिताञ्जलिना विपश्चिता विदुषा श्रीशंकरेण भगवन्त एतान्यास्नानि परिण्यन्ता- मिति विनयपूर्विकयोक्ट्याऽर्िता विष्टा भासनानिं येभ्यस्ते परमास्य संभ्रयो येपां

१०१६ भरीमच्छकरदिं गिनयः। [ सथः 1

निजगाद कथान्तरे मुनी-

जननी तस्य समस्तदर्शिनः वयमच कृतार्थतां गता

भगवन्तो यहूपागता ग्रहान्‌ ३९॥ करिबेहुदोषभाजनं

युष्मच्चरणावटोकनम्‌ ,,

तद रभ्यत चेत्पुराकृत

सुकृतं नः किमिति प्रपश्चये ४०॥ शिशुरेष किखातिशेशषे यदशेषागमपारगो ऽभवत्‌ महिमाऽपि यदद्तोऽस्य हयमेतत्कुरुते कतहरम्‌ ४१

ते पोक्षनिष्ठा अमी कषयोऽमुना श्रीशंकरेण सह कथाः कृतवन्तः मेेपश्रया इषि कथानां वा विशेषणम्‌ ३८ [ पररमा्थति अद्रैतमात्रपयेवस्रायिनीरि- लैः ] ३८

कथानामन्तरेऽन्तराले तस्य सवज्ञस्य जननी मुनीनुवाच यदुवाच तदाह वय- मद्य कृवायेवां प्रप्रा यद्यस्माद्रगवन्तो शहानुपागताः ३९

भगवदागमनं केव कताथताया एव संपाद्केमपितु जन्मान्तरीयानन्वसुकुतसू- चकमपीत्याशयेनाऽऽह केति बहुदोषभाजनं कलिः कं | युष्मच्चरणावल- कनं तपाच समस्वदोषाभये कष्टयुगेऽत्यन्तालभ्यं तचुष्मच्चरणावलोकनमलभ्यत च- तर्द नोऽस्माकं पुराठतं पुण्यं किमिति प्रपश्चये तद्रगनमशक्यमित्यथः |४०॥ [ ननु कोऽत्र विश्मयः सुब्राह्मणानां गरृहान्यति सूव्राह्मणाः समायान्त्येवेलयत्राऽऽह्‌ केति तदिति निरुक्तकल्पवच्छेदेनापि | मचचरणावलोकनपित्यथः ] [ अल- भ्यत चेत्ता वन्मलीमृतं पुराकतं जन्मान्तरार्जितम्‌ निरुक्तकयलिङ्कानुमितम्‌ नोऽस्माकं सुकृतमेवास्तापि संबन्धः। अथ (धमेः क्षरवि कीपनात्‌" इति स्मरणन््ञरिति सावधाना सत्याह किमितीत्यादिरशेषेण तत्मुरतमहं किमिति प्रपञ्चय कस्मद्धेतो- वेणेयापि तत्फलस्य संजातत्वादवशिष्टस्य तस्य वणेनेन नाशसंमवादमातेतमङ्गापाताच मैव वणेयामीत्यन्वय ] ४०

एवं स्तुत्याऽमिमुखीकतान्युनीन्किचिल्यष्टमारभपे शिशुरिति एष मवद स्थिवः शिदरतिबाल्ये सवोगमपारगो यदभवन्माईमाऽप्यस्य यदडुतऽमवदेवद्रयं कु-

ग, पोक्षाप्र। ख. "क्षभ। ३. ना साक्ञान्मुनी"

[ सगेः ५] धनपतिद्रिकतदिण्डिमाख्यदीकासंव सितः। १५७

फरणपद्रंहशाऽनुश््यते

स्वयमागत्य भवद्रिरप्ययम्‌ वदतास्प पुराकृतं तपः पषममाक्णेपितुं मया यदि ४२॥ इति सादरमीरितां तया गिरमाकण्यं महर्षिसंसदि परतिवक्तुमभिपचोदितो

धटजन्मा प्रवयाः प्रचक्रमे ४३ तनयाय पुरा पतित्रते

तव पत्या तपक्ता प्रसादितः॥ सिमितपूवेयुपाददे पचो रजनीवट्लभखण्डमण्डनः ४४

~ --- “~~~ ~^“ ००५ 9०१७

तहं कुरुपे ४१ [ ततः सा जन्माऽऽरभ्य सकुमारमाहात्म्यं श्लौ खामाव्यात्स- क्षिप्य सुचयति शिशुरित्यादिसार्थन आगमशब्दोऽत्र इन्द्‌ ब्रह्मपरः | महिमा प्रागक्तनद्याः खण्हनिकटानयनादि रूपः तदेवहयमिति योज्यम्‌ ] ४१॥

मवदागमनमप्येतददुतमाहात्म्यमुचकपिल्याशयेनाऽऽह मवद्धिरप्य्न्वालभ्यद्‌- रोनैरपि तत्रापि स्वयमागत्य तत्रापि करुणाद्रेदशाऽयमनुग््ते तस्माद्स्य पराङतं तपो वदत मयाऽऽकणेयितुं यदि क्षमं योग्यं तर्हिं बुपेय५ः ४२

ह्येवं्रकरेण सादरं यथा स्यात्तथा सत्योचारितां वाचमाकण्यं सताद्रमाकर्णयेति वा महर्पाणां संसदि समायां वैरे पररिगोऽपिवृद्धोऽगस्त्यः पतिवकतुं प्रचक्रमे ॥४३॥

साक्षाच्छिव एव तव प्रत्याऽतितपसा समाराध्य ठन्धो त्वयं कश्चित्तपछीया- डयेनाऽऽह वनयायेति निभिः हे पतिव्रते प्र तव प्या पूत्राय तपसा परसा- दिपो रजनीवहलमस्य चन्द्रस्य खण्डो परण्डनमलंकारो यस्य निशाकएकराशेखरो मगवाञ्डंकरो वचनमुषाददे पोक्तवानू त्वया संरैव तव प्रत्या तपस्तप्तमिति चोत- नाय सेबोषनम्‌ २४ [ तदगस्यङ्तं प्रदयत्तरमित्यपक्ायां पुरा तय। पत्या सह तपःकालावच्छेदेन तद्वचसा ज्ञातमपरि पुतरैश्वयेवीक्षणानन्दमराद्िस्मृतं तदेव पुन क्थयामासेत्याह तनययेलयादिनिमिः अयि प्रपित्रते एतेन तयाऽपि पत्यासह पृत्राथं तपः कृतमिति चयोयते ] ४४

ग, "हि कथयते।

२०

१९८ श्रीमच्छंकरदिग्िजषः। [ सेः ५]

वरयस्व शतायुषः सुता- नपि वा सवेविषं मितायुषम्‌ सुतमेकमितीरितः शिवं

सति सवेन्नमपाचताऽऽत्मजम्‌ ४५ तदभीष्सितसिद्धये शिव-

स्तव भाग्यात्तनयो यक्षस्विनि

स्वयमेव बभूव सवेवि-

नन ततोऽन्योऽस्ति यतः सुरेष्वपि ४६॥ इति तद्वचनं निशम्य सा

युनिवयं पुनरप्यवोचत

कियदायुरमुष्य भो यने सकलन्ञोऽस्यनुकम्पया वद ४७ शरोऽ पुनस्तथाऽष्टरते

तनयस्यास्य तथाऽप्यसौ पुनः निवसिष्यति कारणान्तरा-

__ इुवनेऽस्मिन्दश षट्च वरषरान्‌ ४८

-----~- ~----~---

रोवं वचनगुदाहरति | वरय स्वेति अपवविदः शतायुषः सवान्वरयसवापि वा सर्वज्ञ मपायुषमकं सुवं वरयस्वेतीरिवस्तव पतिं सवि सवज्ञमात्जं शिवादय।चत | ४५॥

रस्य ठव पुरमिकपिवस्य सिद्धये स्वयमेव शिषो माग्यात्तव तनयो बभू | ति संबोपर्यस्ववे यशःस्यापनापं बमूवेवि सूचयति ननु स्जतमन्यमेव पु

---~--------------~-~.

यशख्ि्म[पि सं कुतो दत्तवानिति चेत्त्राऽऽह यतः कारणादेवेषवपि वस्माच्छ्वादन्यः सक्तो नासि वत इत्यथः ४६ [ तदिति तस्य तव ॒पत्यु्दभाम्सिवं सवंत्ैक- एत्रमाधिलक्षणं वाञ्च वस्य या सिद्धिस्तस्य ] [ भपिना मनुष्यादिषु द्मावमै- मयं चोत्यते ] ४६

इत्येवंपकरेण तस्याऽऽगस्त्यस्य वचनं मितायुषृमित्यादिरूप श्रुत्वा सा सती मनि. ष्टं पुनरप्युवाच भो मुने यवः सक्ङज्ञोऽस्यवोऽपुष्याऽऽयुः कियत्रिमितमस्ि तत्करुणया वद्‌ यतो मितायुषमिति शरुत्वा मम त्रासो जात हति मावः ४७ | [ अमुष्य निरुक्तसवेज्ञशिषवारस्य मतु्रस्येत्वधैः ] || ४७ |

एवं ष्टो युनिरुवाच शरदः संवत्सरा अष्ट वथा पुनरष्ट॒पिरित्वा षोडशे

यावत्‌ भस्य तव पूत्रस्याऽऽयुयेयपि तथाऽप्यततौ ते वनयः कारणान्तरादसिन््‌-

1 क. ध, “मजमया"।

[सगेः ५] धनपतिषूरिकृतदटिण्डिमाख्यरीकासंवलिदः। १५९६

इति वाहिनि भाविनीं कथा- मृषिग्रख्ये घटजञे निवापं तम्‌ षयः सह तेन शंकरं

समुपामदय पयुयथागतम्‌ ४९ सणिना करिणीव साऽर्दिता शुचिना शैवखिनीव शोषिता मूता कदरीव कम्पिता

मुनिवाचा सुतवत्सराऽभवत्‌ ५० अथ शोकपरीतचेतनां द्िजराडित्थमुवाच मातरम्‌ अवगम्य संस्रतिस्थितिं किमकाण्डे परिदेवना तव ५१

वने षोडश्चसंवत्मरान्पुनर्भिविष्यति वासं करिष्यति ४८ [ शरदो (हायनोऽन्ी शरत्समाः" इत्यमरादषोणि जस्य पुरोवर्विनस्ते तनयस्य आयुरिषि शेषः किमि- तावदेव नेत्याह | वथाऽपीत्यादिशेषेण | एतदनुरोधेन पूवे यचर्पीत्यध्याहायेम्‌] ॥४८॥ इत्येवेपकारेण माविनीं म्रिप्यां क्था कुम्मनेऽगस्त्ये वादिनि सत्रि मुनयस्तं निवाय श्रीकरं समुपागम्य तेन षटजेन सह यथागतं जममुः ४९ [इतीति ।. तं घरजं निवायं देववागुह्यमिदं नैव परकाशनीयमिति नेतरादिना संस्नच्य वेनागस्त्येनः सहषेयः शेकरं श्रीशंकराचायेम्‌ उपामय वयं गच्छाम इत्यनृज्ञाप्य ] ४९॥ भतिकं मुनिवाचं शुववर्वी सर वणयति। सृणिनाऽङकुशेन दस्विनीव सा युति- दाचाऽर्दिता पीडिवाऽमवत्‌ शु चिनाऽऽषाठेन शेषहिनी दरोवलं पश्रकाष्ठं तत्संबन्षिनी पुष्करिणीव सा शोपििताऽभवत्‌ वायुना केदलीव कम्मिताऽभवत्‌ ।. यतः पुव- त्सा ५० [ एणिनेति ।. 'अङकशोऽघ् सृणिद्रयोः! इत्यमरादङशेनेत्यपेः शुचिना 'शुचिस्वयम्‌ | भाषाढे' इत्यमरादाषादमासेनेत्यथेः ।.दोवछिनीव ."वरङ्भिणी,

[प [+

शवठिनी" इत्यमराजनदःव भ्राष्मदवशाच्छोषितेत्यथैः ] ५०

एवमतिकष्टवतीं मातरं श्रीशंकरो यदु क्तवांस्तदक्तुमुपक्रमते अथ- मातुमृनिवाचाऽ- विदुःखप्राप्त्यनन्वरं शोकेन परीता न्या्ता चेवना बुद्धियेस्यस्तां संमारस्य स्थिति सणमङ्र हुपामवगम्याकाण्डेऽसमये परिदेवन शोकस्तव क्रिमथमपथेत्यथेः ५१ (भथ निरुक्तमुनिवक्यश्रवणानन्तरम्‌ शोकेति। शोकेन परीता व्याप्ता चेतना परवि-

तग. नात्व।

१६० श्रीमच्छकरदिगििजयः। [ सेः ९1

प्रवखानिख्ेगवेष्ित-

ध्वजचीनां थककोटिचश्वंरे

भपि मृटमतिः केवर

कुरुते कः स्थिरबुद्धिमम्बिके ५२ कति नाम सुतान रखता;

कति वा नेह वधृरभुि हि क्नुतेक्चताःकवा वयं

भवसहुः खट्‌ पान्थस्तगमः ५३

पञ्ज्ञपषिचेतना' हत्यमरहुद्धियंस्याः सा तथा तामित्यथेः एतादृशीं मातरं प्रवि दविजराट्‌च्छीशंकराचायेः संमुविस्थति संसारम्यवस्याम्‌ चोऽप्य्थं अवरमभ्यापि तवाकाण्डे- “काण्डोऽस्री दृण्डबाणावेवगोवसरवारिषु"

इत्यमरादनवसर इत्यथः | किमिति परिदेवना शोचनाऽनुचितेवेति भावः] ॥५१॥

अतिचश्चरे शरीरे मूढमपिरमि स्थिरवुद्धि कुरूते तं त्वतिसूनज्ञा तत्र वां कतु- मत्ययोग्येपि बोषयन्नाह्‌ प्रबलो योऽनिर) वायुस्तस्य वेगेन वे्ितोऽपिकम्मितो यो ध्वजस्तस्य यच्चीनदेशौयमतिसृक्षमं॑वश्वं तस्य॒ कोरिरग्भागस्तद्र च्चे कठेवरे शरीरे स्थिरबुद्धि मूढमतिरपि कः कुरुते कोऽपीत्ययेः उक्ताशषयसूचकं संबोधनम- ग्विक इति तथाचास्मद्म्बिकाऽतिसुन्ञाऽतिचशथरे कठेवरे स्थिरवुद्धितवेनेवं शोचि- तुमनहोऽसीलययः ५२ [ स्थिरबुद्धिमिदमनश्वरमेवेवि मति कुरूते कोऽप करोतीलयपेः ] ५२॥

किच तत्तचवन्मन्यनुमूतानां पुत्रादनामानन्त्यात्सर्षां शोकासंभवादेते शोच्या एते नेलसिमिन्विनिगमकामावान्न केऽपि शोच्या इत्याशयेनाऽऽह कतीति इदहासि- न्संसारे कपि वधृरेलना नामृश्चि हि मूक्तास्वे सुताः कता वपृश्वकवयंचक तथाच भवसङ्कः पान्थानां तत्तदिग्भ्य आगतानां पथिकानामेकल्षिन्प्रपादौ यथा सेग- मस्तद द्वसङ्गोऽप्यानेयतः क्षणभङ्गरश्चेयधः परपिद्धं॒॑चेदमित्याह खल्िति तस्म्केऽपि शोच्या मवन्तीर्याशयः ५३ [ननु खशरीराथै वदनौ नित्येऽपि पत्रय तद्‌।चित्यमेवेतिचेन्न तत्तजन्मावच्छेदेनानुमूतानां तेषामानन्त्येन शोका- नहेत्वात्‌ चातीतानां तेषां तथात्वेऽपि वातेमानिकानां वदहैपेवेति वाच्य-

क@><

मू प्रत्वा्यविशषणातीतत्ववावेमानिकत्वयोरशोस्यशोच्यत्वाप्रयोजकत्वात्केषां चिदेव

% ध्‌, भवन्तीत्यथः

[ समेः५] धनपतिद्ररिकृतटिण्िमाख्यटीकासवरितिः। १६१

भ्रमतां भववत्मनि भ्रमा-

त्न हि किंचित्पखमम्ब रक्षये तदवाप्य चतुथंमाश्रम

परयतिष्ये भवबन्धगुक्तये ५४ इति कणेकोरभाषण- भ्रवणाद्खाष्पपिनद्रकण्डया द्विगणीकृतश्चोकया तपा

जगदे गद्रद्वाक्यया य॒निः॥ ५५॥ त्पज बुद्धिमिमां यृणष्व मे

गरहमेधी भव पुत्रमाप्रहि

यज क्रतुभिस्ततो यति- भवितास्थ प्तामयं क्रमः ५६

शोच्यते विनिगमनाविरहादहैषम्यापत्तेश्च तस्मान्न केऽपि शोय्या इत्याशयेनाऽऽह्‌ फतिनामेति अस्मामिरिति शेषः कतिनाम सुताः पुत्रा लढा अगरितु तत्तच्छरीरवच्छेेनासंख्यता भपि पुत्राः संकालिता एवेत्यथः एवं तयाऽऽल- पुतीमृतमदथं मद्विवाहा्मावेन मम पृत्रामावात्तदर्थे शोचनं कवुमनुचितमेवेति सूचितम्‌ नन्वेवमपि चया विवाहाकरणद्राहस्थ्यसुखं नानुमूवपिति परत्यक्षमेवातस्त- दथमहं शोचामीति शङ्कं शमयितुमाह कवि वेयादिद्वितीयपरेन विशेष्वीभूतव- पूवाचकपद्स्य द्वितीया बहुवचनान्वत्वेन विशेषणीमूतकतिपदस्यापि वयां बोध्यम्‌ इृहानादिसंपारे वषः कान्ताः ततस्तदथैमपि शोकानवसर एवेति भवः ] ५३

एवं शोकापहारफैवक्येमौतरं परगोध्य स्वेन यद्वश्यं कवेव्यं तदाहं भ्रमता- पिति संसारमागे भमादज्ञानद्भुमवां किचिदपि सुखं लक्षयेऽपितु जन्मीजटर- वासादिरूपं दुःखमवेवि सूचयन्संबोषयतिं | अम्बेति | हि यस्मादेवं तततस्माचतुे संन्यापाश्रममवाप्य सुप्ारलक्षणाद्रन्वादिमुक्त्यथं प्रकर्षेण यलनं करिष्यामि ५४

एवं श्रीरंकरव क्यमुदाहय तद्वचनेन द्विगुणीकवशोकायाः सत्या वचनमुदाहवु- माहं इत्येव॑प्कारेण यक्कणेयोः कठोरं दुःस्प। भाषणं चतुथमाश्रममिदयारिं कूपं वस्य अरवणाद्वष्पैरशरुमिः पिनद्धः परिहिवः कण्ठो यस्या द्विगुणीकरुतः शोको यस्या अत एव गद्रदं वाक्यं यस्यास्तया मुनिः श्रीशंकरो जगदे कमेणि प्रत्ययः एवंभूता सा मुनिं नगादेत्यथेः ५५

यदुवाच तदाह त्यजेति इदानीमेव चतुथाश्रम प्राप्य प्रयपिष्य इवीःां

कृ, "ति 1 हेऽम्बे।

१६२ श्रीमच्छकरदिग्विजपः। [ समैः ५1

कथमेकतनभवा त्वया

रहिता जीवितुगत्सहे ऽबखा

तनयेव शुचोष्यैदे हिकं

परम्रतायां मपि कः करिष्यति ५७

त्वमशेषविदप्यपास्य मा

जरां वत्स कथं गमिष्यति

द्रषते हृदयं क्थं नते

कथंकारयुपेति वा दयाम्‌ ५८ बुद्धि त्यज तर्हि कि कतव्यमिति चेतच्राऽऽह मे मम वचनं श्रृणु कि तदि ततराऽऽह गृहमेधी ृहस्थो मव कि तव इयत भाह पुतं पराघ्ुहि क्रतुमियंजनं कुर्‌ ततस्तदनन्तरं यतिभेदितापि मविष्यस्यङ्क हे पुत्र सतां शा्ोक्तोऽयमेव कम- इत्यथः थाच स्मृतिः |

"ऋणानि श्रीण्यपाकृत्य मनो मोक्षे निवेशंयेत इति ५६

[ हे भद्ध इति कोमलामश्रणेऽये पृर्रेत्यथेः इमां संन्यासकरणविषयि्णीम्‌ सतामिति तयाच श्रूये बरह्मचर्यं समाप्य एृहौी भवेदरहौ मृत्वा वनी भवेत्ततः प्र्रनेदिति स्मयेते

'अषीत्य विषिवदरेदानपुतरानुत्पाच धर्मतः | दष्टा शक्तेतो यज्ञेमनो मोक्षे निवेशयेत्र' इति ] ५६ किचेकस्तनुमवः पो यस्यास्वथाप्रिपाऽबकाऽहं त्वया विरदिवा शचा शोकेनैव जीवितुं कथमुत्सहे पृस्य ववेवेविषदुःखदातृतवमनुचिवमिवि सूचयन्पंबोषयति तनेति वनयेनेवि ¶्रठान्वरे त्येनेन संबन्धनीयम्‌ किच यदै तगृत्ारि- तस्तदौष्टरदैदिकमपि प्रमृतायां कः करिष्यतीलयधः ५७

किचाल्पविदाऽमि वृद्धा जननी परित्यज्यते यदि केनचिद्‌विमृढेन त्यज्यते ता त्यन्यतां त्वं त्वशषृज्ञोऽपि मां स्वमातरं त्रापि वृद्धां त्यक्तुम्ययोग्यां परत्यस्य कयं गमिष्यापि मामपास्य गन्तुमत्यन्तायोग्योऽसीत्यथेः वत्सगमनं यथा गोः पीडाकरं तथा तव गमनं ममेति चोवयन्ती संबोपयवि वत्सेति एवमुक्तमप्यद्रवी- भूतान्तकरणं पुत्रमार््याऽऽह | द्रवत इति ननु वास्तवसंबन्धाभावविदो मम क्रापि ममत्वाभावत्लेहवशात्कथं मे हदयं द्रवमूतं भवेदित्याशङ्च तखविदामविदया- लुत्वश्रवणात्ते हृदयं दयां कथं प्रापरोवीद्याह कथमिति वा | ५८ [ त्वँ सवेज्ञं पत्यपि मया कि कथनीयमथापि पुत्रमोहात्किचिदरष्यापीत्यमिपेत्य कारुण्य- काष्ठां सोपालम्भं म्यनक्ति | त्वमिति अयि वत्स तरमशोषविद्‌ पि सवैज्ञोऽपि जरयां

[ सगः ५] धनपतिसरिकतटिण्डिमाख्यदीकासवर्तिः। १६३

एवे व्यथां तां बहुधाऽऽश्रयन्ती- मपास्तमोहैवंहुमिर्वचोमिः अम्बामशोकां व्यदधाद्िधिन्ञः शुद्धाष्टमेऽचिन्तयदेतदन्तः ५९ मम मानस्षमिच्छति सप्रति

पुनजननी विजिहासति

गुरर्जननी तहुदीक्षते तद्नुशास्नमीषदपेक्षितम्‌ ६० इति विचिन्त्य सर जातु मिमदश्षया बहुजलं सरितं सयुपायऽऽयो जलमगाहत तत्र समग्रही- जलट्चरश्चरणे जरमीयुषः ६१

बद्धां मामपास्य स्यक्खा कथं गमिष्यसीति संबन्धः | तस्मात्पवंज्ञ्तवं वृद्धं मां त्यक्तवा नैव सैन्यास करिष्यसीत्युपालम्मः एवमपि वदनुत्तरमेवारक््याऽऽक्षिपति द्रवव इत्याद्यत्तररपेन द्रवत इत्यादिनैव चारितार््ये चरमचरणस्त्वत्िकारुण्यसृचनार्थ एवेति ध्येयम्‌ तस्याखया मर्यागो नैव कायः सेन्यासेनेत्याशयः ] ५८ | एवप्रकारेण बहूषा व्यथां पीडामाश्रयन्तीं तं मावरमपास्तस्तिरस्छतो मोहोऽविवेको येस्तेबेहुमिवचोमिर्विषि शोकनिव्निपरकारं जानातीति विधिज्ञः श्रीशंकरः शोकरहितं व्यदधाद्रृत ततश्च शद्धेऽष्टमवर्षऽन्तमेनस्येतद्रष्यमाणमयिन्तयत्‌ | अष्टमव्षत्मकस्य कालस्य शुद्धत्वं काटेमलशन्यत्वम्‌ उपजातिवृत्तम्‌ ५९ [ विषिज्ञो वर्धि तत्तदेशकालाचवच्छेदेन कतेन्यांशं जानातीति तथा सवैव्यवहारचतुरः भ्रीरंकरभ- गवत्पाद्‌ः ] [ तामम्बां स्वमातरम्‌ अश्चोकां शान्तशीकाम्‌ शद्धाष्टमे स्ंमावितकलि- मलकालुष्यविकले खवयोऽष्टमवषे इत्यथैः व्यदषादकरोदिल्यथेः वतोऽन्तोऽम्य- न्वर्‌ | एतद्रकष्यमाणम्‌ अचिन्तयच्चिन्तयामासेति संबन्धः ] ५९ यदचिन्तयत्तद शेयति ममेति मम मनः संसृतिं संसृतिसाधनं परवृत्तिमागे "च्छ- ति जननी पुनन जिहासति हातुं त्यक्तु नैवेच्छति मामिति विपरिणामेन सेसतिपदं वाऽनुषञ्चनीयम्‌ ननु जननीं ससुल्यनमिवाञ्छिनं त्वां वव॒मनसाऽगिष्टं पसृति वा कृतो जिहासतीयाशङ्कय तस्यास्तदीक्षणामावादिलयाह चेति तत्तां संसृत तन्मानसमिति वा ननु त्वया प्रसह्न प्रबोषनीयेवि चेत्तत्राऽऽह गुरुरिति भव एव सन्याप्ताश्रयणे तस्या हेषदनुश्ञासनमान्ञाऽपक्षिवम्‌ दरुवविलम्बितं वृत्तम्‌ ॥६०॥

एवं मनक्षि भरौरोकरर्तां चिन्तायुपवण्यषदनुशासने अदातु तत्छवं चरितं वणे-

१६४ श्रीयच्छकरदिग्विजयः। [ सगं; ५]

सच रुरोद नरे जख्वारिणा धृतपदो हवियतेऽम्ब फरोमि किम्‌ चरितुमेकपदं पार्ये

बरुवता विवृतोकमरखेन ६२॥ ग्रहगता जननी तदुपागुणो- त्परवशा हुतमाप सरित्तदम्‌

मम पतेः प्रथमं शरणं धव-

स्तदनु मे शरणं तनयोऽभवत्‌ ६३ मरिष्यति नक्रवशं गतः

शिव मेऽजनि हन्त पुरा मृतिः इति शोच जनन्यपि तीरगा जरुगतात्मजवकत्रगतेक्षणा ६४

यति | ¶त्येवं पकारेण विचिन्त्य स॒ कदाचिन्मननेच्छया बहुजलं नदी समुपाऽऽ ययो गत्वा जलमगाहत तत्र नचा जं प्राप्वतश्चरणे जलचरः सेम्यगग्रदीत्‌॥६१॥ [ सरिवं स्वण्हनिकेटानीतपागुक्तपृणामिषनदीमिति यावत्‌ समुपाययाक्रियन्वयः ततस्त जरमप्यगाहव ललातं प्राविदि्येः चरणे पादे समग्र ताद्‌ावच्छेदेन जग्माहेति संबन्धः ] ६१

सच रराद रोदनं कृतवान्बपता विवतमरु बहन्मखं यस्य॒ तेन जल्चारिणा प्राहेण धृता गृहीतः पाद] यस्य हं भम्ब जे हियतेऽतः कि करोमि ननु जर- इः कृतो नाऽऽयासीयाशङ््याऽऽह एकं प्रदं चकितं पारये समथो भवामि हेति खेदे ६२ [ जढचारिणा महव्रिशेभेण | यतो बछ्वता प्रबलेन धृतप्दः सन्‌ एकपदं प्रदमा्नमपि। चकष पारपे। चोऽवधारणे नैव शक्रोपि। अवः कि करोमीति योजना] ६२॥

तत्स्वसुतर्‌दनं गृहस्था जनन्युपाशणोख्छत्वा परवशाऽतिविक्रक। दतमाश्च सरित्तटमवाप तर्‌ं गवा सा जनन्यपि जलगतस्य पुत्रस्य मुखं गते प्रापे हृकषणे नेते यस्याः सपि शुच कथमित्यत आह भरम मूतेरिति मरणा्यथमे मम इरण पपस्ततः परतिशृलनन्वरं पुत्रा मे इारणममवत्‌ तनयो मरिष्यति यतो नस्य जलजन्ोव॑शो गत। हन्तातिकष्टं हे रिव प्रा पैमचिता मम मृतिमैरणं नाजान नामत शिवापासकाया ममाशिवपराक्िरत्यन्वानुचितेति संबोषनाशयः इत्येवं

रुराचलयथः | ६३ 8४ || [ शिति रिव केल्याणमूतं रमो हन्ते ध. समप्न। २क्ञ, ग, "विम्हूना।

[ स्मः 1} धनपति्रिकृतदहिष्डिमारूपगीकासंवरितः। १६५

त्यजति नुनमयं चरणं चरी जख्चरोऽम्ब तवानुमतेन मे सकरसन्यसने परिकल्िते

यदि तवानुमतिः परिकल्पये ६५॥ इति शिशो चकिता वदति स्फुटं व्यधित स्ाऽनुमति इुतमम्बिका सति इते भविता ममर दनं मृतवतस्तदु नेति विनिश्चयः ६६

-~-------*~^^-~+~-~-~

खेदे मे मृतिः परामवमरणत्मागेव कुतो नाजनि स्मृखननेत्यन्वयः भत्र शिवेति संबोषनात्कल्याणमूर्विभक्ताया ममेवेविषभतुमरणपुज्रमरणविक्षणाकल्याणमयुक्त- मेवेवि भावः ] ६४

एवमतिजोकपरीतां मावरमारक्ष्याऽऽह त्यजतीति हे अम्ब मे चरणमयं चथरो जटचरस्तेऽनुमवेन सकेठे संन्यप्नने परिकल्पिते सति त्यजति तथाच यदि ठवानुमतिस्वदयहं॑परिकल्पये सकलस॑न्यसनमिति विपरिणामेन संबन्षनी- यम्‌ || ६५ [ अय्यम्बायं प्रत्यक्षः ] [ भयं मवः | दुःखं हि पपिकफलमिवि निर्विवादम्‌ तच पापं "घर्मेण पापमपनुदति" हति श्रुतेमगिनेव पर्मेणापि नश्यति | घैः सत्यं परमित्यादयुपक्रम्य न्यास एवात्यरेचयदित्यु पसंहारेण संन्यासैकावषिक हति तेन सद्य एवालोकिकपुण्योत्पस्या निखिकपापनाशात्तन्मूढकप्ररवदुःखनाशो मवि- ष्यत्येवेति वत्र यदि तवानुमविरनुमोदनमस्वि वद्यं सकक॑न्यसनं यथाविषिपे- चारणामयदानादिरक्षणातुरस्॑न्यासविषिना परिकल्पयेऽनुतिष्ठामाति संबन्धः

® ०4 द, =

वस्माचयाऽजानुमाव्रदय॑वेति मावः | ६५

इत्येवंपरकारेण स्फरं यथा स्यात्तथा रिज्ञौ वदति सति चकिता साऽम्बिका हवं शीप्रमनुमविमनुमोदनं व्यधितारूत | स्फुटमिति मध्यमणिन्यायेनातापि सबन्षरन।यम्‌। सीघानुमदिकरणे दतुं वच्छवं निश्चयं दृशंयति सतिं सुते घतस्य दशनं मम भरिष्यति मृतववस्तु तदशन भविष्यतीपि विशेषेण निश्वयोऽस्तीययेः ६९ [ “उ! इत्यवधारणेऽव्ययम्‌ } ६६

ग, बङी २१

१६६ श्रीमच्छंकरदिगििजपः। [ समैः ९]

तदनु सन्यसनं मन्ता व्यधा- दथ मुमोच शिद्धं खटनक्रकः शिशुरूपेत्य सरित्तरमत्रस- सप्रमुवमेतदुवाच चाऽऽढृताम्‌ ६७ मातर्विपेयमनुशाधि यदन्न कां संन्पापिना तदु करोमि संदिहेऽहम्‌ वच्राश्चने तव यथष्टममी प्रदेयु- चृह्कन्ति ये धनमिदं मम पेतृकं यत्‌ ६८ देहैऽम्ब रोगवशगे सनाभयोऽमी द्रक्ष्यन्ति शक्तिमनुत्य मृतिप्रसङके अथं प्रहाजनभयाच्च यथाविधानं

श्च सस्कृतिममी विभेयमींषत्‌ ६९

तस्या मात॒रनमतेः प्श्वास्करीङंकरो मनपा सेन्यषने म्यधाद्थ सन्यसनानन्वर्‌ दुष्टनलचरः शिरं मुमोच सैसाराख्येनाज्ञानजलचरेण दुष्टनक्रण गृहीतस्य सन्याप विना मोक्ष इत्याशयः ववः $ दत्तमिलयपेक्षायामाह शिश॒रत्रसन्नदतर मुपे रोकेन ग्याघ्रां जनर्नमवद्रकष्यमाणमुवाच | ६७ [ मनसा संन्यसनं म्यधाचकारे त्यन्वयः 'यद्यातुरः स्यान्मनसा वाचा वा संन्यसेत्‌" इत्यान्नायत एव खरेति। टृष्टनक्रकः ] [ भत्रसन्नेव दुःखमननुभवननेवेत्यथेः एतेनोक्तपराद ग्रदादे मयिकलव व्यञ्य॒ते ] [ प्रस॒वं "जनयित्री प्रसमीवा" इत्यमराजननीम्‌ ] ६७

यदुवाच तदाह हे मातर्विपेयमाज्ञापयात्रासिेके यत्सन्यामिना कतुं योग्य तनेश्वयेन करेमि नाहं संदिह संशययुक्त। भरामि। ननु सन्याधषिना सग्रहरन्यन त्वयाऽकपैग्यं मोजनाच्छादनपरदानं कः करिष्यतीति चेत्तनाऽऽह वघ्रेति। ये धनमिदं गरृहन्त्यमी व॒ह्नाशने ठव यथेष्टं प्रदेयुयेयस्माद्धनं मम पितृसवन्वि तस्मादि- त्यथेः। यन्मम परतृकं द्िद्मिति वा वसन्तविलका वृत्तम्‌ ६८ [ ननु विवाहा- दिवदाज्ञापिवमपरि त्वया नैवानुष्टिवं चेत्किं मदनुशास्नफल (भ्या मलयाह्‌ तदिलयादिपुवोषरेषेण “उः अवधारणे ६८

ननु संन्यस्य त्वयि गते रोगाषीने देहे सति मरणपाप्तौ के द्रह््यन्ताति यत्तज्ाऽऽह देह इति हे मातस्तव देहे रोगवशंगे पुनभेरणपसक्तावमी सनामयः सारण्डाः शक्तिमनुसृल्य ॒दृशेनं करिष्यन्ति मरणानन्तरं दाहादिसंस्कारं यथाविधानं कुयुस्तत्र हेतुद्यमाह भथैस्य मम पेतकधनध्य यहणाजनानां मया | तस्माद-

~

~~~

9 ग. ध. शगेऽमी ग, "एणपरसक्ती दा घ, "रणप्रसक्तौ दा ३ख.ग, घ. दषपि।

[ स्मः ५] धनपतिश्रिकृतदरिण्डिमाख्यटीकाष्षवलिवः। १६७

यञ्ीवितं नर्चरस्य मृषात्तदिष्ं सन्याससगरपशान्मम देहपाते संस्कारमेत्य विधिवत्कुरु शकर त्वं

नो चेत्यस्य मम किं फरमीरय त्म्‌ ७०॥ सट्वचम्ब रात्रिष्षमये समयान्तरे वा संचिन्तय स्ववशमाऽवशगाऽय वा माम्‌ एष्यामि तत्न समयं सकं विहाय विश्वास्माप्ुहि मतावपि संस्करिष्ये ७१ सन्यस्तवाश्शिशुरयं विधवामना्थां

तिष्ेति मां प्रति कदाऽपि चिन्तनीयम्‌ यावन्मया स्थितवता एरमापनीयं

मातस्ततः इतगरुण फरुमापपिष्ये ७२॥

स्पमपि भेयं त्वया कतेम्यमिदयधेः | ६९ [ भी प्रक्षाः जनेति लोका- पवादृमयादिययः | कुयुः करिष्यन्देवेपि यावत्‌ भवस्त्वयाऽन्नाच्छदनव्याध्या- दिपरामशनीष्यदौहिकविषयेऽत्रेषदपि भैव चिन्ता कार्येत्याह नेत्यादिना ] ६९॥

संस्कृ चामी कुयुरिवि युवोक्तमसहमाना सत्युवाच यदिति सन्यासस्य सगरोऽङ्गीरतिस्तद्रशाजर चरस्य मृखाचन्कीपितं तव यजीवनं वदिष्टम्‌ "6गरोऽ- ड़ीकूपो युधि" इति विश्वपरकाशः। तथाऽपि मम देष्स्य पाते सति यत कापर स्थित- स्त्वमागलय विधिवन्मम दाहादिसंस्कारं कुर ननु संन्यासिनो मम दाहाद्कमण्यपि- कारामावात्कथमेवं वदप चेत्तत्राऽऽह | हे शंकर परमेश्वरस्य तव किचिदृरि दोषावहमिति भावः | ननु तथाऽपि कोकविरुद्धतवात्किम्ेवं विषयमिति वत्राऽऽह | नोचेदिति मरणानन्वरं दाहसंस्कारस्याप्यकामे सति व्वामुलाच्च मया षठ छन्धाभिति त्वमेव कथय ७०

एवं स्वकवृकदाह संस्क,रऽविनिबैन्ववपामपिदुः खिवां मातरमाढक्ष्य श्रीड।कर्‌ उवाच। दे भम्बद्वि दिवसे स्ववशगा स्ाधीना रोगादिन। पराधीनाऽवशगा वा मां चिन्तय तत्र परव चिन्तनसमये समयमाचारं विहायाऽऽगमिष्यामि (समयः हापथाचारिद्धान्पेषु, इवि मेदि | मदुक्ते विश्वां प्ापुरि मृवावपि संस्कारं करिष्ये | ७१॥ [ जम्ब | त्वमहन्यथवा रात्रिसमये यद्वा समयान्वरे संध्यासमये ] ७१

सन्यासिना कवुमयेग्यपप्यङ्गकुवेतो मेका प्रायेना तयाऽऽप्यवश्यं खवीकवेग्ये- लयज्ञयवानाह अयं शिष्तरिववामनाथां मां यक्व। सेन्या रतवानिवि मां प्रपि

९६८ श्रीपण्छंकरदिगििजपः। [ सगैः ५1

इत्थं मातरमनुग्रहणेष्डुरुक्तवा

प्रोचे सनाभिजनमेष विचक्षणाग्रपः॥ संन्यास्षकस्पितमना अनितोऽस्मि दर्‌

तां निक्षिपामि जननीमधर्गां भवत्छु ७१ एवं सनाभिजनमुत्तममुत्तमाग्यः श्रीपादृकायेममिभाष्प करद्रपेन संप्राथयन्स्वजननीं विनयेन तेषु न्यक्षेपयनयनजाम्बुनिषिञ्चमानां ५४

यनन

कस्यांचिदृप्यवस्थायं त्वया चिन्तनीयम्‌ ननु त्वया पियक्तस्वादतिकषटवलया मया कथं चिन्वनीयमिप्ि वजाऽऽह प्थिवववा मया यत्सरिमिवं फलं त्वया प्राप्तव्यं हे मावस्छस्माच्छतगुणं फलमहं प्रापयिष्ये ७२ [ मां प्रहि मदुरेशेन ७२

सनेन प्रकरेण मातरमुक्त्या सगोत्रजनमुवाचेदययाऽह इत्थमिति यदुवाच दाह द्॑न्पासेति दन्यापाय कल्पितं मनो येन सोऽहं दरं गन्तुमुचतोऽसि तस्मालतिरहिवां तां जननीं भवत्सु रक्षां स्थापयामि ७३ [ विचत्तणाभ्यो षिव किचक्रवती श्रीमगवत्पादः। एष परकूतः। सनाभीति सपिण्डास्तु सनाभयः' इय- मरः दूरं त्रनिवश्वेवसः स्वामिमतस्थानं प्राति गवत्वाह्ूवायेकः प्रयोगः एवेन वद्‌ नष्ठान अौसुक्यािशयाच्वरोत्कषैः सूच्यते भतस्वां एहान्वस्यत्वेन परोक्षम्‌ सषृवां पतिहीना जननीम्‌ मवत्पु सरक्षकत्वेनाऽऽषारमूतेषु युष्मास्विस्यपः | निक्षि- पापि समभिरक्षणाय स्थापयामीप्रि योजना ] ७३॥

एवं प्रकारेणोत्तमं सनामिजनमत्तमाग्यः श्रीरांकरः श्रीमातुकाय॑॑सम्यगुकतवा मुक्‌- ठितेन हस्वदयेन सम्यक्याथेयन्सनेतर जाम्बुमिःिषिश्चमानां मातरं सर विनयेन तेषु सनाभिजनेषु न्यक्तप्यत्‌ | ७४ || [ एवं परोक्षवया तानुक्त्वा तत्समक्षमपि वां सवि- नयं तेषु संरक्षणार्थं स्थापितवामरिल्याह एवमिति अच्रोत्तमपदेन वननि्षेपयोग्यतव व्यस्यब्े उक्माग्रयपदेन परीक्षकत्वं सूच्यते करद्वयेन संपराथयान्रैलयाद्रा्ेशय- स्तेनावशयसरसणीयत्वमपि तस्यां चोद्यते नयने्नेन कारुण्यानुमावो ध्वन्यते | भत्र म्े्टीनजरननन्याढम्बितः सेन्यापसिद्धययै सवदूरगमनावसरोदीपितः प्रकट. भु पावानुमाविवः पृक्तयलीवितमित्यादिसप्रवि.शोकेरिवतद्वाक्यस्ृतिषंचारिवः फार्यः स्यायिभाव एव भमगवत्पादनिष्ठः करणरम एव ] ७४॥

[ समैः] धनपतिपूरिङतटिण्डिमाख्यदीकसवरितः। १६९

आत्मीयमन्दिरसमीपगतामथाऽपौ चक्रे विदृरगन्दीं जननीहिताय तत्तीरसन्नितय द्रहधाम किंचि त्सा निश्नगाऽऽरभत ताढपितुं तरङ्गैः ७५॥ वषामु वषति हरौ जख्मेत्य किचि- न्तःपुरं भगवतोऽपनुनोढ मरत्साम्‌ आरब्ध मरतिरनघा चहु क्रमेण देवोऽविभेदिव गुश्चति भीरुहिंसाम्‌ ७६ संस्यासग्रहणाय श्रीशंकररस्यं गमनं वणेयिष्यन्गमनसमये यत्कृतवांस्तद्रणेयिवु- मारमवे आत्मीयेति अथानन्तपमघौ यां विदूरगां नदीं मातुर्हवाय स्वीयमन्दिर- समीपगता चक्रे तस्यास्तीरं संश्रितस्य यदु्रष्ठस्य श्रीरुष्णस्य धाम स्यानं किंचित्सा नदी तरङ्कैस्वाहयितुमारभव ७५ [ अथ मातृसंरक्षणन्यवस्याविषानानन्वरम्‌ | इत्थं वदीयं गमनावप्रे चरिवमासीदिल्यार्थिकम्‌ | षदेवाऽऽह असो श्रीशंकराचायैः | याम्‌ विष्रेति पूर्ोक्तामति दूरस्थं पुणोमिषनदौमिदययेः जननीति आतपी- येति चक्रे सा निम्नगा | एवेन वक्ष्यपाणकमेणि न॑'चगत्वं हैतुर्घोतिवः] ॥७९॥ किच वषोसु हरो देपन्द्रे वेति सति ^दृन्द्रो दृश्चयवनो हरिः" एति हलायुधः। किचिजखठं भगवतो दिष्णोरन्तःपुर्माग दय मेत्सां पशस्तां मृत्तिकामपनुनोद तवश्चान- वद्या रृष्णमूर्विः क्रमेण चलितुमारन्प प्रवृत्ता | ननु वलं वद्धिसां कुतो मृक्तव- दिति त्राऽऽह देवोऽबिमेदिव भयं पाप्त इवाभवत्‌ भीरूिमां कोऽपि त्यजवीत्यव इत्यथः ७६ || [ मगो निरुक्तश्रीकष्णस्य | अन्वःपुरमन्वश्- मेत्य किचिन्मृत्सां ्श्चस्ता तु मृत्सा मृत््ा मृत्तिका इत्यमरात्यशस्तमृदमित्ययः। भपनुनोद दूरौचकारत्यन्वयः | वतः कं तत्राऽऽह भारम्पेत्यादिना भतोऽनषा निदे।षाऽपि ज्रीरुष्णमूर्तिः करमेण चकितुम्‌ आरग्ध प्वृत्ताऽऽसीदिति संबन्धः| नन्वेवं तर्हीश्वरेण श्रीरुष्णेन सा नद्येव किमिति सेतुस्थष्टीयमुद्रवन्न शि्षिवेत्याशङकच समाषत्ते देव हत्यादिचरमचरणेन यतो देवः श्रारष्णः भकिभिदिव परमे श्वराववरेण शीशंकराचायेण साक्तात्छमात्रनुरहाेमियं नदी स्वश निकरमानीवा मया कथं वा तिरस्कायेवि केवलं भयमेवाऽऽप्षेपि कतु मीरुदिसाम्‌ (विषे बास्वङ्ना मीरः" हत्यमरान्र्याः ल्वी तवाद्धीरोनेदारूपायाल्िया रिसामपि मुजति व्रवत्रेनाखण्डं त्यजकीपि योजना उदक्षावाचकेव शब्देन वस्तुता हरिश्रयोरभ- योरपि प्रव्रह्मतेनाभेदाद्क्तानु ग्रहां रीलानाव्य भेवोक्तभयाशिवरि चोदते ] ॥७६॥ ग, सृत्लाम्‌ ग, मृतं

१७० श्रीमच्छंकरदिग्िजयः। [ समैः ५]

प्रस्थातुकाममनधं मगवाननहु- वाचाऽवदत्कथमपि प्रणिपत्य मातुः॥ पादरविन्दयुगरं परिष्् चाऽन्नां

श्रीशंकर जनहितेकरसं ष्णः ७७ आने दृरगनदीं कृपया भवान्यां

सा माऽतिमात्रमनिशं बहुरोगिहस्तेः हिश्नाति ताडनपरा बद कोऽभ्युपायो

वस्तु क्षमे नितरां द्विनपुत्र यासि ७८ आण्य वाचमिति तामतनं गुरून:

पोदत्य कृष्णमचरु शनकेभंनाभ्याम्‌ प्रातिष्िपनिकट एव यत्र बाधा

नचेत्पुदीयं खमास्स्वबिराय चेति ५९

एवं नचा शितो भगवाञश्रीरुष्णोऽनङ्गयाऽशरीरया वाचा श्रीशंकरमवदृदु क्तवान्‌ | तं विशिनष्टि मातुश्वरणकम्दरदं प्रणिपत्य केनापि प्रकरेण मातुराज्ञां परिण्छ ग॑तु- कामं सकलदोषविनिमुक्तमेतेन स्वस्याज्ञानादिदोषनिवृस्य५ तस्य गमनेच्छा वारिवा तिं किमथ तस्य गमनेच्छेयव्र आह्‌ जनानां दितमेको मुख्यां रसो यस्य वं तथाच रोकोपकाराय तस्य गमनसंन्यास्महणादिकपिति भावः ७७ | [ पृवोक्तः | मगवान्पुगिश्वयवान्क्ष्णः अत एव अनङ्गति अशरीखाण्येत्यः कथमपि यथाकथंविदपि | एतेन पेमापिशयः सूयवः ] ७७॥

यदुवाच वदाह्‌ यां द्रगनदीं मवान्कपयाऽऽनतवान्साऽलयन्वं निरन्तरमनन्त- पिङ्पहस्तैस्वाडनपरा मां क्िश्नाति ढेशनिवृत्तौ वद कोऽम्युपायो यतो वस्तुं समर्था भवामि हे दविजपुत्र चं यास्यतः सुवरां वस्तुं क्षम इत्यः ७< | [ बहुरति | विपृखक्ोलकररित्यथः ] ७८

अौकष्णोक्तं श्रुत्वा कतवानित्यपेक्षायामाह आकण।ति हत्येवं तामतनुम- शरीरां वाचं श्रखानोऽस्माकं गुरुरिति मन्यकारो क्तिः अचलममि रष्णं शनकेभू- जाम्यां परकपणाद्गमङ्गादिकं विनेवौदूत्य समीप एव प्रकरेण पुनश्चलनं वथा स्यात्तथा स्थापिववान्‌ ननु निकंटस्यापनेन पुनरपि नदीबाषा मविष्यतीति चेत्तत्र{ऽऽइ यंस्मन्स्थाने नचा बाधा नास्ति तत्रेस्येः चिरकाठं सुखमुपविशेदयुक्गतवा प्रापि- एिपदवियन्वयः ७९ [ भचकमपि कष्ण प्रकवमूर्वभूतं छृष्णागियथेः परादू- त्य अवरयवमङ्गामावरूपपकरेणोदधरणकर्मीरयेत्ययः यत्र नधा नदीकवृका |

[समैः ५] धनपतिश्रिकृतटिण्डिमाख्यटीकासंवणितिः १७१

तस्मात्स्मातुरपि भक्तिवशादनुज्ञा- मादाय सं्रतिमहान्धिविरक्तिमान्षः॥ गन्तु भरनो व्यधित संन्यसनाय द्रं किं नीस्थितः पतितुमिच्छति वारिरशो ८० इत्थं सुधीः निरवग्रह मातृरक्ष्मी-

शानुग्रहो घटजबोधितभाविवेदी

एकान्ततो विगतभोग्यपदा्थंवृष्णः

कृष्णे प्रतीचि निरतो निरगानिशान्तात्‌ ८१

धापा पीडा। वत्र निकट एव भो भगवंस्तं चिराय युखमास्सोपविशेदुदीयः- चाये प्राविष्िपत्मविष्ठापरितवानिति योजना ] | ७९

तस्माच्क्रीकृष्णाद्रक्तिवशात्छमातुरप्यनुज्ञां गहीत्वा संसारमहासमुद्रादिरक्तिमा- न्पंन्यसनाय दर्‌ गन्तुं मनोऽक्त किमथेपिल्यत आह किपित्ति नौकायां स्थितः समुद्रे कि पतितुमिच्छति भैवेच्छति तद्वदैराग्यादिलक्षणनेस्यितः संसारसमदवै प्रवितु नेवेच्छतीलययेः | ८०

इत्यमनेन प्रकारेण सुपररिंशान्तातसदनान्निरगानिगेतवानिति योजना

(निञ्ञान्वपस्त्यसदनं मवनागारमन्दिरम्‌!

हृयमरः तं विशिनष्टि मावा लक्मीरश्च मातृढक््मीशो निखम्रही निख- पिमोतुविष्ण्वोरनुखहो यक्िन्नेतेन मातृश्रीरुष्णाभ्यां प्रसन्नतापूषेकं प्रेषित इवि बोषि- तम्‌ नन्वतिश्ीपरं किम५ गववानिद्यत ओह षटजेनागस्त्येन बोधितं मविष्यं जानातीति तथा | ननु जीवनोपायमेव कुतो र्तवानियत आह

अन्तं विगता निवृत्ता मोग्यपदा्थभ्यो देहाद्विभ्यस्तृष्णा यस्य सः | यतः।

(क्षि मृवाचकः शब्दो णश्च निर्वृतिवाचकः | तयोरयं परं ब्रह्म कष्ण इत्य मिषीयवे

इत्युक्ततवार्छष्णे प्रतीचे प्रत्यगाभिनने ब्रह्मणि नितरां रत हृत्यथेः ८१॥ [ सुधीः शोभना सावेदिकविवेकवती वीबुद्धियंस्य तथा सवेविषयकसावेकाठिक- ्िचारवानित्ययेः | वत्र प्रापयां तं विशिनष्टि निरखवग्रहेति

वृषटवेषं द्विषति वग्राहावग्रहौ समौ'

हयमरादवमहशन्देन वृषटिपविबन्धकवत्यरतेऽपीुिप्रतिन्धकः प्रत्य्‌ हविशेष एवोच्यते तथा निगैतोऽवयरह्‌ इटवस्तुवृष्टिबन्धकपत्युहविशेषोयस्मात्स तथा तादृशा मातृलक्मीशयोजेननीजनादैनयोरनुम्रहो यस्य तथा | एवं मतृलक्मी- परतिभ्यां यत्पसननतया गमनायानुमोदनं दत्तं तदेवास्य सकलेषटपुष्टिकरं मागे पापेयमि-

१७३ श्रीपञ्छंकरदिग्िनियः। [ सगेः ५]

यस्य त्रिनेत्रापरविग्रहस्य

कामेन नास्थीयत हक्पयेऽपि

तन्प्रखकः संसतिपाशबन्धः

फथं परसस्येत महानुभावे ८२॥

स्मरेण किर मोहितो विधिषिधू जातृत्पथौ तथाऽहमपि मोहिनीकचकफुचादिवीक्षापरः भगामहह मोहिनीमिति विमृश्य सोऽजागरी- दयतीशवपुषा शिषः स्मरकृतातिवारतोज्क्िवः ८३

त्यथेः नन्वेतावन्वराया अपि कारणमित्याशङ्ग्य तत्सूचविषुं विशिनष्टि घटजेति अगस्त्यसूचिवद्वा्थिशद्रषैपयेन्तमेव मृरकि स्वलीलाविग्रहावस्थिला साव- त्कामध्य एव निखिल्वैदिकमागेपतिष्टापसतत्परिपन्थिमिरसनं कतेव्यंमिति ज्ञान- बानित्यपः नन्वेवमप्यायुवद्चथं योगाभ्यासादिकमेव कुतो नाकरोदितः पुनदरक्षि- नष्टि एकान्तत इत्यादिना तृतीयपादेन एकान्ततोऽमिचारिवेन विगतेति विगतामीग्यपदार्ेष्वणिमाये श्वयाचखिलेष्टदश्यवस्तुषु तृष्णा लालसा यस्य तये- त्यथः | भज संस्कारालनाऽपरि रागो निरारत दि पूवेपचोक्तेन संप्रतीत्यादिि- शेषणेन सहं पौनस्क्त्यमस्येति ध्येयम्‌ प्रतीचि प्रशचकोंशपराकषित्वोपठक्षिवचिन्मातरे निरतः सवेदा वदेकनिष्ठ इत्यथः ८१

तस्मिनेतचिव्रपित्याह यस्य वरीणि नेत्राणि कामदाहकात्निपोमसू्यात्कानि यस्य सोऽपरो विग्रहो यस्य तस्यापरवरिग्रहस्ये त्रि वा दृ्टिपथेऽपि कामेन नास्थीयतव कामः स्थातुं शक्तस्तस्मिन्महानुमावे काममृलकः संसृतिपाशबन्धः कथं प्रसन्येव | उपजाविवृचचम्‌ ८२ [ यस्येति णि नेज्ाणि यस्व तादृशः पवेतीपतिल- कषणोऽपरविग्रहोऽन्यश्रीरं यस्य तथा तस्येत्यधेः। यद्वा त्रिनेत्रस्य पावेतीपतेर्योऽ- परविग्रह भाजन्मोध्परेतस्त्वशाल्यन्यकीराववारविशेषस्वस्येत्यथेः अचर प्रथमपक्षे यदीयन्निनेजाख्यलालापिग्रह्टक्पथेऽपि कामेनावस्थातु शक्तं ततः साक्षा्तासमन्नेव तत्सं वारामावः केमुत्यसिद्ध हति चोत्यते दवितीयपक्षेऽपि यस्य गाहेस्थ्यानुमववतोपि हकपथेऽपि कामोऽवस्थातुं शक्तस्तस्याऽऽजन्मोध्वैरेवस्त्वशािलीटावि्रह विशेषे तत्सचारामावः किमु वक्तव्य इति ध्वन्यत इपि बोध्यम्‌ वन्मूढकः काममलकः तथा चाऽऽज्नायते | “काममय एवायं पुरुषः" इति स्मयते |

-भावृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेणानरेन च' इत ] <२॥ ननु नित्यमुक्तस्य शिवस्य संन्यासेन किमायिक्यमिवि चेत्तत्राऽऽह स्मसेणेति।

[ सगैः4] धनपतिधरिकृतदिण्डिमाख्यरीकावखितः। १७३

निष्पत्ाऽकुरताशुरानपि रान्मारः सपत्राऽकरा-

दैप्यन्यानिह निष्कुखाऽढृततरां गन्धवेविचाधरान्‌

यो धानुष्कवरो नराननलसात्कृतस्वोद शकषीदल यस्तसिमभ्नशुशूरतेष मुनिमिरवण्यंः कथं शंकरः ८४ शान्तिश्वावशयन्मनो गतियखा दान्तिन्यंरन्द क्रिया

आधात्ता विषयान्तरादुपरतिः क्षान्तिमृदुत्वं व्यधात्‌ ध्यानेकोत्मुकतां समाधिविततिश्चकरे तथाऽऽघ प्रिया

श्रद्धा हन्त वशुपथाऽस्य तु कुतो वैराग्तो वेधरिनो॥ <९॥

विधिता विधुश्वन्दरस्तौ कामेन मोहितौ जातु कदाचिदत्पथौ सुतानुषावनेन ताराग्रहेण चोन्मागों तथाऽहं शिवोऽपि कामेन मोहितो मोहिन्याः केशस्तनादिनि- रीक्षणपरः भदहेत्यत्यन्ताश्वयं मोहिनीमगामनुगतवानिति विचाये किव यतीशस्य वपुषा कामेन रृतवायाः पीडाया ववियाऽप्युज्जिवोऽजागरीद तिकश्षयेन नागर्व समत्यथेः थ्वी वृत्तम्‌ <३

किच यो धानुष्कवरो षनुष्मच्छेष्ठो मारः कामोऽयुरािष्पत्राऽरकरुव सपुखानां शराणामपरपान्वेषु निगेमनाजिष्पतान्कववान्‌ वथा सुरानपि सपत्राऽकरोत्सपुखशर- पवेडानेन सपत्रान्कतवान्‌ (सपत्रनिष्पच्रादृतिव्यथने' इति डाच्‌ तपाऽन्यानपि गन्धवैवरि धाधरानिह जगति निष्कृाऽरूततरां निगैतं कुलमन्तरवयवार्ना समूहो येभ्य- स्वथामूतानत्यन्तं कृववान्‌ 'निष्कुछाननिष्कोषणे' इति डाच्‌ तथा नराननलपात्साक- स्येनापनिरूपान्कत्वा भृशे दग्ध्वाऽलमुदलासीरेसम्यग्दीपिमानमतास्मन्कामे योऽशयुशूरव शूरतां रुववान्स एष श्रीशंकरो मुनिभिः कथं व्यौ न॒ कथमपीत्यथेः शादरंखविकरी- डितं वृत्तम्‌ <४॥

किचास्य श्रीशंकरस्य कृतो वैराग्यतः क्मदवैराग्यातपवैराग्यादपरवैराग्याहा शान्तिः श्रवणा्यतिरिक्ताखिढबुद्धिन्यापरेभ्यः खापिकरारानुपयु फेभ्योऽफढतज्ञान- पृवेकश्ित्तनिरोषः सा मनोऽवश्षयद्वशमनयव्‌ तथा दान्तिस्तयामतब्यव्यापारेभ्यो बाह्यकरणनिरोषः सा गतिमुखाः क्रिबा न्यरन्द् गमनादानवदनवेषगानन्दश्वणसशे- नदशेनाल्ादनाघ्ाणात्मिकाः क्रिय। वाक्पाणिपादपायूपस्यश्नोत्रत्वकचक्षूरषनत्रणस्ये- न्द्ियम्यापारान्संरुद्धवती तधोप्रातिः सश नित्यानामपि विधित एव त्यागः सा विष- यान्वराशवणादिव्यतविरिक्तविषयात्ता उक्तक्रिया आषात्तापस्ां षारणं स्तम्भनं छृववती तथा क्षान्तिः लाषि कारापिक्षिवजीवनविच्छेदकातिरिक्तानां शीतोष्णादिदंदरानां सहिष्णुवा सा मृदुत्वं कोमछ्तां व्यधाद्विहिववती तथा समापिविवतिर्विधित्सितश्रवरणादिविरोषिनि-

११. वस ममित ग. "रकि कर

१७४ श्रीमच्छकरदिग्विजयः। [ समः ५]

विजनतावनितापरितोषितो विधिषितीणंङृतात्मतनुस्थितिः परिहरन्मपतां एह गोचरां हृदपगेन शिवेन षम ययो ८६ ` गच्छन्वनानि सरितो नगराणि शेरा न्म्रामाञ्चनानपि पृन्पयि सोऽप्यपरयन्‌ नन्वेन्द्रनालिक इवादुतमिन्द्रनारं ब्रहयेवमेव परिदशयत्तीति मेने ८७ वादिभिनिजनिजाध्वकरितां वतेयन्पथि जरद्रवीं निजे दण्टमेकमवहस्नगदुरु- द्रारिनिरेषेन चेतसोऽवस्थानं समाधिस्तस्य संततिध्यौनेकोत्सुकतां चके भातपति वा पाठः| तथा श्रद्धावित्तोमृवेति श्रुतौ वसु वित्तमिति प्रथा यस्याःसा श्रद्धा गुवेदान्तवाक्येषु विश्वासरूपा परियाऽऽस बभूवेति नो वेदयेतत्सव कष्पादैराग्या- ल्नातमिति जानामीलयथेः <५ एवं श्रीशेकरमुपवण्ये तस्य गमनं वणेयति पिज्ञनतेति जनपमूहगून्यतालक्षणया वनितयाऽङ्कनया तोषं प्रापितो विधिना दैवेन वितीर्णेन दत्तेन भोगेन छता खश- रीरस्य स्थितिरयेन गृहविषयां ममतां परिहरन्हृदयगेन शिवेन समं ययो परमा- त्मानं हि ध्यायन्ययाविचयथेः | दुतविकम्बितं वृत्तम्‌ ८६ || [ जनसंषून्यवा- रूपवनितया कान्तया परितापितः स्जातानन्द्ः सन्नित्यथेः एतेन मानाज्ञप्तगा- हैस्थ्यमक्त्वैव कथमहं संन्याप्ताये प्रस्थितोऽस्माति चेतसि पश्वात्तापदयन्यत्ं सान- तम्‌ ] [ (शिवेन शिवमदवैवम्‌! इति श्रुवेरदेतव्रष्मणेव समं सां यथौ जगामेति योजन। ] <६ अथ स॒ गच्छन्वनादीनि पर्यन्नपरि यथेन्द्रनािको मायाम्यदुतमिन्द्रनालं दशे- यत्येव्रमेव मायावच्छिन्नं ब्रह्म वनादिरूपमिदमदुतमिन्द्रनाछं दशेयतीति मेने वस- न्ततिकका वृत्तम्‌ ॥८७] [गच्छन्स्वग्नामादुदीचीं माति गमनं कुवेन्सन्नियधेः] ॥८७॥ कुत्पितोऽध्वा मार्गो येषृ* ते दण्डितं सर्वेषां कद्ध्वनां मण्डलं समुदायो येन # सर्वष्वप्यादशेपुप्तकेष्वेवमेवोपलभ्यते कुत्सितो मर्म: कध्वा दणि ऽतमियादि तु समीचीन तत्पुरुष एव कदादेकषविधानात्‌

~~~

१क्‌.ग. म्‌ ॥८६॥ म्त्‌।

[ सगः ] धनपतिष्चरिकृतदिण्डिमारूयटीकासंबरितः १७९

सारदा इव वि्वकहुमिरहं उवद्रिरच्डुङ्कले-

जेरपाकेः परममभेदनकखाफण्ड्‌ कजिहाश्चरेः

पाण्डेरिह कांदिशीकमनषः कं नाऽ्ध्रुरदिकाः

केशं दण्डधरो यदि स्मन मुनित्राता जगदेशिकः॥ ८९

जगदरुवोदिभिः से से माग करितां जरदरवीं करिवत्वाच्छिधिलावयवां श्रुतिरक्षणां वृद्धां गां निजेऽदवैवलक्षणे पि प्रवतेयन्दण्डमेकमवहत्‌ वस्य दण्डधारणमेतद्पि- त्यथः | ˆ रो नराविह रथोद्धता रमो ! ८< | [ जरदरवीम्‌ जरती चापौ गौश्च तामनादिविदवाणीमिवि यावत्‌ पक्षे वृद्धषेनुम्‌ निजे वदमिमवेऽदरैते पथि मार्गे वतै- यन्परावतेयन्स्निलयथेः एकं वैणवं दृण्डमवहत्करे दधरिवि यीजना बलिदुमामिप- वर्तितत्ेन ठलीमूतां वृद्धधेनुं सन्मार्गे प्रवतेयितुं प्रौढः करे वेणुदण्डं दषातीपि छोकेऽपि प्रपिद्धमेव तद्रदयमपीति छषसुचिवोपमाठंकारोऽपि ] << किचाहंकुयो्धः शृङ्कलारदितिजेर्पनशीकैः परमममेदनककालक्षणया कण्ड़ा व्याप जिद्वा्रं जिह्वापन्तममों येषां तैविश्वकहुमिः खेरसारमेयेभयदुतमनमः सारङ्गा मृगा इव विश्वक्दुभिः खकैरहंकुवद्विस्तथामृतैः प॑खण्डेरिह मयदुतमनसो वरकाः कं शं नाऽऽपुयुरपि तु सवेमपि पराप्रयुयेरि जगहेशिको दण्डधरो मुनिन त्राता स्मव्राणं कुयात्‌ | “विश्वकदुललिषु खरे ध्वानखेटशुनोः पमान्‌ | सारङ्कः पमे हरिणे' इति मदिन। | रादूलविक्रीडिवं वृत्तम्‌ ८९ [ वैदिका इहोके पष्ण्डेनस्तिकारि- भेदवादिभिः विश्वकदूभिः खेटश्वभिः सारङ्गा इव हरिणा इव कंदिशीकमनपः “कांदिशीको. मयहुतः" हृत्यमराद्भयदुवचेवसः सन्तः कं शं नाऽऽपुयुरपि स्वेपपि छेशमाघ्रुयुरित्यन्वयः पाषण्डत्वे हेतुः विश्वेति यतः खलैरवः पराषण्डरित्यथैः अथाऽऽखेटसारमेयान्पाषृण्डानपि निखिलृेशदानदक्षत्वाथ विशिनष्टि अहमित्यादि पुवोषान्तचतुर्भिः वत्ाऽऽचं सामिमतनैरित्युमयत्रामि समानम्‌ तत्रापि उच्छ छ्रेरिपि श्वपक्षे निगक्तरोहशङ्कैरित्यथेः अन्यत्र लयक्तवेदमागेमयोरैरियः एतेन दुःसहत्वं ध्वन्यते | तत्रापि | जल्पाकः 'स्याजल्पाकस्तु वाचाकः” इत्यमराच्छ- ब्दकारिभिरिति पृक्षद्रयेऽपि एतेन मयजनकत्वं व्यस्यते | तत्रापि परेति परेषां यन्ममेग्रीवादिस्थानं प्ते रहस्यं तस्य यद्वेदनं ञ्दनं वद्विषयिणी या कला युक्तेस्त- छक्षणया कण्ड़ा व्याघ्रं लिहाजलं रसनाम्रं येषां वे तथा तैरिययेः एतेन प्राणहर

ग. पाषण्ड" ग. पाषण्ड

१७६ भ्रीमच्छकरदिगिवजबः | [ समैः ९}

दण्डान्वितेन धृतरागनवाम्बरेण

गोविन्दनाथवनमिन्दुभवातटस्थम्‌

तेन प्रविष्टमज्ञनिष्ट दिनावसाने

चण्डत्विषा शिखरं घरमाचरुस्प ९०

तीरहुमागतमरद्निगतश्रमः स-

न्गोविन्दनाथवनमध्यतरं छरोके

शंसन्ति यत्र तरबो वसतिं युनानां

शाल्लाभिङूख्वरुप्रगानिनवल्कराभिः ९१ णपरवीणत्वं थते परंतु केदैपदियत्राऽऽह दण्डेत्यादिशेषेण यदि स्म जगदेक्िको विश्वगुरुः श्रीमदगवतस्माद : दण्डषरः | एतशो मुनिमेननक्षीलः परम- हंसः सन्यासी जावा स्यादिति योजना तस्माच्छ्ीमद्रगवत्पादाववारपमादेन शुद्धवेदिकानां नैव भेदवादिमात्रभीपिरिति मावः ] ८९

एवमतः श्रीशेकरो गेपिन्दनाथस्य वनं प्रविष्ट शत्याह दण्डसंयुक्तेन पृ्रागं जवं नवीनमम्बरं वलनं यस्य धृतानुरागश्चासो नवाम्बरश्वेवि वा पेन श्रीशंकरेणेन्दुमवाया नमेदाख्याया नचास्तटे स्थितं गोविन्दनाथवनं दिनान्ते पविष्टमज निष्टाभूदस्ताचढस्य शिखरं चण्डपरमेण मानुना पविष्टमभूदिंत्यथः। वसन्ततिलका वृत्तम्‌ ॥९०॥ [इन्दुभ- वेति इन्दुमवाया नमेदाख्याया नधास्वटे प्व पी !हण्डिमकत्‌ | खा तु नमेदा सोमोद्रवा इतिं पदे रामान्रमास्तु॒ सोमात्सोमवजासषङ्रवस उद्भवति वेनाववा- रिवत्वाव्‌ यद्वा सोमोऽमृतमूद्रवत्यस्याः स्वगेपदत्वात्‌। भप्‌ सोमाहुद्रादुद्ववि पचाचच्‌ श्त ग्याचक्षवे | सवेथाऽपि रेवावीरस्थपिति यावत्‌] [उक्तंऽथं समूचितोप्मा सृचयंस्तुस्ययोगिवामाश् चण्डेल्यादिरेषेण चण्डा विग्मरा तििटन्तियस्य वेन सू्येणेत्ययेः श्रीमदाचायेपक्षऽपि वपस्तिममवेजतेत्वयेः पतेति षतो रागः संध्यारागो येन दाशे नवमाभेनवमम्बरमाकाञ्ं येन स॒ तथा वेनेद्ययेः एता्टदोन सता चरमाचलस्वास्ताचृप्य शिखरं बद्न्विकं नम इत्यथः पविष्टमजनिशटवि सदन्धः चः समुचये वुल्ययोगिता “उष)पमादयोऽलंकाराः } ९० तीरवृ्षभ्यं आगतेन वायुना विशेषेणापगवः श्रमो यस्य वधाविषः सन्गोविन्दना-

पवनस्य मध्यतलं कुकोके ददशे दशेनाधेस्य छोकूषावोढिग्यभ्यासहस्वे ङपम्‌। यत्र यरमलुज्ल्वलानि मृगचमेकोपीनाच्छदनानि यायु वामिः शाखापिवृक्षा मननाछानां यतीनां निवासं बोधयन्वि वदिदयथेः॥९१॥ [ उख्वरेति उज्ज्वछानि मृगाजिनाति वल्ककानि वृक्षविशेषत्वङ्निरमितप्रावरणानि यासु तास्तथा वाभिरित्यथः] ९१॥

9 ॐ, ग, श्ेष्वाग

[ गैः] धनपतिष्ररिकृतदिण्डिमाषयटीकासंबङितः। १७७

आदेशमेकमनुयोक्तुमयं ग्यवस्य- न्परादेश्ञमात्रविवरपतिहारभाजम्‌

तत्र स्थितेन कथितां यमिनां गणेन गोविन्ददेशिकगुहां कुशी ददशं ९२॥ तस्य प्रपन्नपरितोषदृहो गुहायाः

त्रिपदक्षिणपरिक्रमणं विधाय

द्वारं प्रति प्रणिपरतञ्चनतापुरोगं

तुष्टाब तुष्टहृदयस्तमपास्तशोकम्‌ ९३ पयंङ्तां भजति यः पतगेन्द्रकेतोः पादाद्गदत्वमथवा परमेश्वरस्य

तस्येव मर्म धृतसान्धिमहीभमूमेः

शोषस्य विग्रहमशेषमहं भने तवाम्‌ ९४॥

आदेशमुपदेशमेकमनु योक्तुं पटमयं श्ीशचंकरो व्यवस्यननिश्चयं कुवेनपरादेशमावरं छि- दमेव द्वारपालं मजवीपि वथा तां यपिनां समूहेन कथितां गोविन्दनाथगुहां कैवुक- युक्तः सन्ददशे ९२ [ एकमद्ेवात्मर्ूपरम्‌ भदेशमुपदेशम्‌ अनुयोक्तुं पटम्‌ |॥ ९२॥

दष्टा यत्कतर्वास्तदाह तस्य प्रपन्नानां क्षरणागवानां संतोषं दोगिषि प्रयतीपि वथा तस्य शरणागतश्रतोषपदस्य भ्रीगोविन्द्नाथस्य गुहाया वारत्रयं परदक्षिणं परि क्रमणं विधाय द्वारं प्रवि प्रणिपातं दीषेनमस्कारं कुवंञ्जनसमृहस्य समक्षं॑तुषटहृदयः शरशकरोऽपास्वः शोकोपठक्ितः संसारो यस्मात्तं निरस्वसंसृषिचक्रमपस्तो दूरीकतः शिष्याणां वा शोको येन तं श्रीगोविन्द्नायं वुष्टाव ९३

स्तुविमेव वणेयावि चतुर्भिः यो गरुडध्वजस्य श्रीविष्णोः प्रयुतं भजवि भधतरे्यस्य तथेवेत्यपैः | परमेश्वरस्य महादेवस्य यः पादाद्दतं मजवि पनश्च शिरपि पृवा समुद्रपवेतेः सरिता मूमिरयेन तस्यैव शेषस्याशेषं सवै विग्रहमनुप्रतवद्वा शोषवि- रक्षणमकेषं सव)तमत्वादवाऽरशेषं त्वामहं मने ९४ | [ शेषस्य विग्रहं वदनुण्ी- पतवात्त्समकक्षविचत्वाद्रा वत्छकूपमित्य्ेः | अत्र शेषस्य विद्महमिद्नेन श्रोत्रिय त्वमरोषुमित्यनेन बरहमनिषठत्वं तश्र चोवितम्‌ अवरिष्टयिपाचा रेषमाहात्म्या्त- त्मविमतवेन वत्र दसुल्थैश्वयममीति एवं सवौऽपि गुरुखसामगरी व्यस्यते ] |॥९४

१७८ श्रीमच्छंकरदिग्विजयः। [ समैः 41

दष्टा पुरा निजसदसयुखीमभेषु-

रन्तेवस्तन्त इति तामपहाय शान्तः एकाननेन भुवि यस्त्ववतीपं शिष्या नन्वग्रहयन्नतु एव पतञ्जरिस्तवम्‌ ९५॥ उरगपतियुखादधीत्प साा- त्स्यमदनेर्विवरं परविश्य येन प्रकटितमचरातङे सयोगं

जगदु पकारपरेण शब्दभाष्यम्‌ ९६ तमलिरगुणपुणं व्याप्तपुत्रस्य सिष्या- द्धिगतपरमायं गोडपादान्मरर्षः अधिजिगमिषुरेष ब्रह्मसंस्थामह त्वां प्रषमरमहिमानं प्रापमेकान्तभक्तपा ९७

एवं शेषात्मकतवणैनेन श्रीगोपिन्दनाथं स्तुत्वा तद्वतारमूतपवज्जल्यात्मना ते स्तीति | दृष्टेति यः पूव यां सहघ्रमृखीं मूर्धि दृष्टाऽन्पे समीपे ये वसन्तोऽन्तेवा- सिने: शिष्या अभैषुमंयमापुरिति हैतोस्तां भयजनकं मूष परिलयक्त्वा शान्तो निर्विषः सननेकमुखेन मुग्यवतीये शिष्यानन्व्रशीदनुग्हीववान्स पतञ्चकिनेनु निश्चयेन त्वमेवे- त्यथः | ९५ | [ अन्तेवसन्तः “छत्रान्तेवासिनौ शिष्ये" इत्यमराच्छिष्या इत्यथः | [ यः शिष्यानन्वग्रहीदनुजग्राद तु पनः प्वञ्जक्िः। योगसत्रमहामाष्यचरक- परमाथेसारकारस्तवमेवासीवि सबन्धः उलक्षानुपाणितङ्पकमलंकारः ] ९५

जगदुपकारकतां वणैयन्नाह स्वयं मूमेरिछद्रं पातालं पविश्योरगपतेः शेषस्य मुखात्साक्षादषीत्य जगदूुपकारपरेण येन योगज्ञाल्चेण सहितं व्याकरणनाप्यं भूमितले प्रकटितं तमिलयुत्तरण संबन्धः

अयुज नयुगेरफतो यकारो युनि ननौ जरगाश्च पुष्पिताग्रा ॥९६॥ [ येन स्वयमेव योगेश्वयेसामथ्यांत अवनेः एृथ्न्याः | विवरं प्रातालाल्ये बिलं प्रविश्य साक्षादन्यवधनेन उरगेतिं शेषवदनादित्येः जीय जगदिति विश्वो पकारपरायणेन सतेति यावत्‌ अचरेति भूमृमिरचलाऽनन्वा' इत्यमरालथ्वीव्छ इत्यथैः सयोगं योगश्ञाक्लसदितमित्यथैः | उपटक्षणमिदं वदीयस्य चरकपरमाय- साराछ्यस्य वैचकादैतशाघ्यग्नन्यद्र यस्येति ध्येयम्‌ एताहशं शब्दमाष्यम्टाध्य- ्यमिधपाणिनीयशब्दशाल्लीयमष्यमित्यथः ] ९६

ते स्वगुणे; पृण म्यास्पृत्रस्य शुकाचायेस्य शिष्यप्रौडपादान्महपैरविगतो छन्धः

[ पमेः५] धनपतिब्ररिकृतदटिण्डिमाखूयदीक्रासंवरितिः। १७९

तस्मिनिति स्तुवति कस्त्वमिति ब्रुवन्तं

दष्ट्वा समापिपदरुद्विसषएटवित्तम्‌ गोविन्ददेशिफमुवाच तदा वचोभिः भाखीनपुण्यजनितस्मविषोधचिन्दैः ९८ स्वापिज्नहं प्रथिवी जटं तेनो

स्पशेनो गगनं तदरूणा नापीन्द्रिपाण्यपि तु विद्धि ततोऽवशिष्ट

यः केवरोऽस्ति परमः शििवोऽहमस्मि ९९॥

परमार्थो येन तं प्रसृमरः परसरगर्लीो महिमा यस्य तं खां बह्मनिष्टामधिनिगपिषुर- पिगन्तुमिच्रेषोऽहमनन्यया भक्त्या परापरं प्राप्तोऽस्मि | (ननमयययुतेयं मानी मोगिरोकैः' ९७ तरिमसश्रीशंकर एवं स्तुवति स्तु कुवाति सति कस्त्वमिति बुवन्वं माग्यवशात्स- माविषदे गिरुद्धममि विभृष्ट व्युत्थापितं चित्तं येन तं गोविन्ददेशिकं प्राचीनैः पुण्यै जेनितस्याऽऽत्मविबोषस्य चिद्व येषु तैवंचोमिस्तप्मिन्काठे श्रीराकर उवाचेत्यधः | वसन्ततिका वृत्तम ९८ [ दिष्टया (दष्टा समुपजो चेयानन्दे' इलयमरादा- नन्दोत्कर्षेणेयथः | तन्म त्वम मूल एव शंकरेल्यादिना तद्वाक्य एव स्पष्टीभविष्यति | तस्मादयं मगवाञ्शिव पएवद्वैतविचयापरविष्ठापनाथेमवतीणे हति समाधावनुभूय तदरोनेच्छाहषणेयाशयः। समाधीति समापेरसंपज्नञातसमापेयेत्पदमदवैतात्मस्थानं तत्र पूवं निरुद्धं पश्वान्निरुक्तनिमित्तन निसृष्टं व्युत्थापवं चित्तं येन तथा वमियधैः | प्राचीनेति प्राचीनानां वत्र तत्कालच्छेदेन स्थितानापस्मद्‌ पेक्षया प्राचीनानां पुरातनानां कथितां यमिनां गणेनेति जनता पुरोगमिति मृल एव प्रसिद्धानां संय- मीन्द्राणां याति पुण्यानि सुरूताति तैजेनितानि प्रकटिवान्यासप्रिवोधाचिद्वान्यदरेव- ब्ह्मममालक्ष्माणि येषु वानि तथा तैरियथैः एतादशैः वचोमिवक्थिय नतु “राधा हारं दरैवाचे निरश्येवेहि एदानितिः इत्यादिवचे्टाविशेभैरित्यथः। तेषां तत्रोपयुक्ततवेऽपि प्रकतेऽनुपयुक्ततात्‌ | “सात्मानं पकटीकरोति मजतां यो मुद्रया मद्रयाः हति श्रीमदाचाय॑चरणेरव दक्षिणमूर्वस्तोत्रे तस्य द्िणकराङ्गष्ठामतजेन्यमरमे-

| ७,

नलक्षणचिन्मुद्राख्यचेष्टाविशेषै५व मुमृक्षुणामद्वैतात्मपनोषकतच्वमस्यादिमहावक्याथे-

केथुकतवणनेनतद्चयुदापावश्यकत्वाच ] ९८ तद्चनमुदाहरति स्वामिनिति उपनिष्यतिपाचमात्मानं दशेयितुम्िवरवा-

१८० श्रीषर्छंकरदिगिलपः | [ पैः 4]

मिमत तं निराकरोदयष्टं॑न एथिवीदयादिना वत्र स्थूलोऽहं जानामीलयादिपतीलया स्थष्टस्यैव श्ञातत्वपतीतेदंहाकारेण परिणतं मृम्यादिमूतचवुषटयमास्मेपि चावोकेषु केषां- चिदमिमवमात्मानं निराकरोति या शयी साऽहं मवापि योऽहे ए्रथिवीन भवीति परस्मरतादात्म्यनिषेष एवमग्रेऽपि ननु वादिना संषावस्वैवाऽऽसतवाभ्यु पगमाद्मलयेकं ए्थिन्यदेस्वस्वनिराकरणं कोपयुग्यव इवि वेदादिना दिगुणगुरुत्वमि- याऽविरिक्तावयन्यनभ्युपगमाद्ूम्यादीनि चत्वारि वश्वानीपि वद्वा पञ्चमत्वाभ्युप- गमपसक्तिमिया संयोगादिपंबन्धानभ्युपगमास्पषावकतरमावाच्च संघातानुपपर्या पत्येकमृतनिराकरणं भौविकदे्ातमःववादनिरास इवि एृ्षण स्सशेनो वायुस्वथा- चाऽऽत्मनो देशकालाथपरिच्छिन्नतवात्तत्पीिच्छिन्नानां षटादिवद्नात्मत्वादपिन्यारि- रहं नेयः एवं देहात्मवादं निरारुलय शून्यवादिमाध्यापिकस्य मतं निराचष्टे गगनं यच्छून्यं वदहं न॒ मवाप योऽष्टं शून्य भवति अस्तीत्येवोपरुब्न्य इत्यादिश्रुतेः निरपिष्ठानकभमानुपपततेः स्तनपानादिपववकजन्मान्तरीयसर्कारोपल- वपेश्च मृतनिराकरणेन (आपोमयः पाणोऽन्नमयं हि सोभ्य मनः! इति श्रुलया मृतकाय- स्वनाङरुतयोः प्राणमनसोः क्रियाशक्तिज्ञानशक्तिपधानयोर्तिरासः | मनौनिराकरणेन मनोवृत्तेः क्षणिकविज्ञानस्य ववत्ाणत्मवादः साधुः सूषुपरौ वस्य माक्तु- त्वादशेनान्नामि मन आल्मवादस्वस्य करणत्वानुमत्रात्‌ नापि क्षणिकवि्वानास्मवादः। सौगवाभिमवः कृत्वमोक्तृत्वयोवेथपिकरण्यापततेः यद्वा न॒ गगनापित्यनेनाऽऽका- शस्व पञ्चममृतस्य निरासः यद्यपि मूवचतुष्टयतस्ववारिनो मव॒भावरणामावत्वेना- मिमतस्य स्थिरस्यापतव आकाशस्य देहानुपदानवं तथाऽपि तस्य सिद्धान्वे मावत- देहोपादानत्वायम्युपगमात्तव्राप्यात्यत्वपसक या तशन्रारुवम्‌ एवं देहोपादानानां मृतानामास्रतवं निराङ्य तदुगदान मृतानां गन्धरसङ्पस्पशेकषब्द्ाख्यानां तद्रुणत्वेन प्रसिद्धानां पश्चवन्मात्राणामात्त्वं निराचष्टे | द्दरुणा वा वाक्षब्दस्वाशब्दापं इदानीं पश्यामि शृणोपात्याचनुमवात्पत्येकमिन्द्रियाण्यात्मेति केचिद्टिनिगमकामावान्मि- कितानीत्यपरे वात्निराचष्टे नापीन्द्रिफाणीति प्रयेकमिन्द्ियाणामात्मत्वे योऽह- मश्रोषं सोऽ पर्यामीति प्रत्यमिज्ञानुपपर्तिपहिवानां वयात्व एकंन्द्रियनाज्ञ आसे विनाशापातः तस्माहिन्दरियाण्यप्यहं नामि वु तवस्तस्मास्सवेषां बधाचोऽवशिषटः सवेदेतबापेऽप्वबापितः केवलः कतत्वमोक्तृतवादि विनिगूक्तः परमः सवमः शिवश्ि- दानन्दोऽत्ति सोऽहपस्म्यदक्षि्ट इत्यनेन शन्यमतनिरासः। कवौ भोक्ता चेति वैशेषि- कताकिकपामाकरा भोक्तेवेति सांख्याश्च केवलपदेन निराङवाः शिव इलनेन १९ विकाधभिमवमात्मनः सुखादिगुणकलं प्रातम्‌ प्रम इत्यनेन निरतिशयत्वेन १९

9. तं नि।रख..वी सोऽहं चहं षा प्रर ज्ञता क, श्मनि मा^।६ ख, निरकृतम्‌ )

[ सगः ५] धनपतिद्रिृतटिण्डिमारूयटीकासंबल्ितिः १८१

आकण्यं शंकरमुनेवैचनं तदित्थ- मदरेतदशंनपरपुत्थमुपात्तहषः

पाह शकर शकर एव सा्ा- स्लातस्त्वपित्यहमगेमि समाधि्श्या १००॥ तस्योपदरितवतश्वरणो गुहाया

द्वारे न्यपूजयदुपेत्य शकरा्यः

आचार इत्युपदिदेश तत्र तस्मे गोविन्दपादगुरवे गुरुय॑तीनाम्‌ १०९१

मपुरुषायत्वं वस्य बोधितं यद्वा पदाधशोषनपुरःसरोऽखण्डार्थोऽनोक्तस्तत्र प्रथिन्य।- दिनिषेषेन त्व॑पदाथेः शोपितः केवलः परमः शिवो योऽस्तीति शोषिततत्पदाथौनु- वादः सोऽहमस्मीयखण्डायेः वसन्ततिलका वृत्तम्‌ ९९ [ स्वामिनिति इदं हि पं भूमिनं तोयमियारिद्शछोक्याचश्छोकच्छायमेवेवि श्रीमधृम॒द्नसरखती- कृतापिद्धान्तविन्द्राख्यतद्याख्यानेनैव व्याख्यातमिति नैवा मया ेखनीयमव शिष्यते दिण्डिम्ता तु बहुश्स्तान्येव वाक्यानि विलिखिवानीति तथा ठेखने मन्दाक्ष- मेव ममेवि क्षन्तव्यं दिद्रद्धिः। भोः खामिस्ं शिवोऽदहमस्मीति विद्धि जानीदीवि योजना ]॥ ९९

हत्थमेव॑मृतमद्रेतसाक्षात्कारात्समुत्थिवं शेकरमूनेवेघनं श्रुत्वा संपाप्तहषैः गोवि- न्दनाथः पोवाच हे शेकर प्रभिद्धः शंकर एव साक्नाखं प्रदुभेत इलयहं जानामि कथमित्यत आह समापिद्चयेति १०० [ समापिदृ्टया समावां कतवार- णाविशेषेनेदय्ः | अपि ऋतंभरा तत्र प्रजञेद्यादियोगसूव्रात्मिनोमीति तं प्रवि प्ाहित्यन्वयः ] | १००

पस्यैवमुक्तवत उक्त्वा चरणी गुहाया द्वारे दश्चितवतो गोवरिन्दनाथस्य रोकराचायैः समीपं आगत्य चरणौ न्यपूजयक्किमय न्यपूजयदित्यत जाह शंक रचायैस्त्र तेषु यविषु तस्मिन्काल इति वा गुरुचरणपूजनमाचार इत्युपदिदेश गोविन्दपाद) गुरुयेस्य तसमै शोकराचा्यांय गोविन्दनाथ उपदिदेशेयनुपङ्गः ॥१०१॥ [ न्यपूजयन्नितरां श्रद्धामक्तिभ्यामभ्यसैयामतिति संबन्धः ननु वेनापि किमिति चरणादुपदार्शतौ कि मानिखेन पृजाचयं तथाचेदनेनापरि किमिमे तवविताविवि पत्याहाऽऽचार इवीत्यायुत्तराैन गेविन्दुमगवतूज्यपारास्यः यनां परम- हंससंन्यासिनाम्‌ गुरुराचायैः अतः | वद पपरकतश्रशंकराचाय।स्याय गोवि- देति गोविन्दभगवतूज्यपादो गुरुराचार्यो यस्य तस्थै निजशिष्याय भाचारः

क. "पमाग घञ. ग, "एवे

१३

१८२ श्रीमच्छंकरहिमिजयः | [ समैः ९1

शंकरः सविनयेरुपचारे- रभ्यतोषयदसो गुरमेनम्‌

ब्रह्म तद्विदितमप्युपरिष्षुः सपदापपरिपारनबुद्धश्या १०२॥ भक्तिपुवैकृततत्परिवया- तोषितोऽधिकतरं यतिवरय॑ः बह्मतायपदिदेश चतुर वेदशेखरवचोभिरमष्मे १०३॥

शिष्येण हि मरोः पादौ पूजनीयाविवि शिष्टाचारः इत्युपदिदेश संपदायं सूचया- माप्त नतु किचिदप्यन्यदिति प्रथमप्रश्रसमाधानाथ याजना | तथा श्रीशंकराचा- योऽपि तत्र तेषु पूरवोक्ततत्रस्थंयमिषु मध्ये भाचार्‌ इत्युपदिदेशेति प्राग्वदेवेति दविवीयपरश्नोपशान्त्यथं योजनीयम्‌ ] १०१

असौ शेकरो विनयसहितैरुप्चरेरेनं गोविन्दनाथं गुरुमभ्यवोषयत्‌ किमिच्छ- निर्यत आह तदुपनिषत्मसिद्धमखण्डेकरस व्रह्म सम्यम््तमप्युपठन्धुमिच्छः | ननु विदिपोपकिप्सायां को हेतुरिति वत्राऽऽह सप्रदापेति तद्विज्ञाना५ गुरुम वामिगच्छेत्‌, "आचायवान्पूरुषों वेद” इत्यादिशरु्युक्तगुरूपसदनादिलक्षणसंपदायस्य परिपालनबुद्धयेत्यथेः खागता वृत्तम्‌ १०२ [ विदितमपीश्वरत्वेनाऽऽवरणा- भावाद्नवरतं ज्ञातमपीयथेः ] [ विदितेऽप्युपटिप्पाऽनुचितेवेत्यत्राऽऽह संपदाये- त्यादिशेषेण तदिज्ञानाथं “स गुरमेवामिगच्छेत, इवि ्ुत्यादुप१दटसपदायस- रक्षणबुदधन्ैव विरिवमपि दह्रहमोपलेष्सुः सनित्यादियोजना स्मद्ररभक्तिरेव गुक्ति- मलमित्याकयः ] १०२

भक्तिपएवं कवा या वस्य परल्विया तत्कवा सेवा वयाऽपिकतरं यथा स्यात्तथा पार तोषितो यतिश्रष्ठो गोषिन्दनाथो वेदानागृग्यजुःसामाथवेणारूयानां यानि शिरास्युपनिषद- स्तेषां वचोभिः क्रमेण "प्रज्ञाने ब्रह्म! "अहं प्रद्माध्ि' (तच्मपि' "भयमाता तद्म इति चतुिवेचनेरमुष् श्रोशंकराय व्ष्ममावमुपदिरेश १०३ [ यतिवर्यों यापि र्ठ श्रीगो विन्दमगवत्पूज्यपादृः अत्र डिण्डिमकारः पथ्द्श्युक्तमूरकारेकरुतमहावा- क्यविवेकानुसरेणगौदिवेदानां करमेण परज्ञानं र्न अहं बर्मा" (तखमि' अय- मत्मा ब्रह्म इति चत्वारि महावक्रयान्युदाजष्ार तत्समीचीनमेव साप्दायिकेत्याु- तरपथोक्तनिरुक्तोपदेशमात्राकटिवचतुकेक्षणोक्रमां पारहस्यत्वणनात्‌ वथा हि प्रजञानं बर्न" इलयवेदमहावाक्ये स्वपकाडविन्मात्रवस्तुन एषान्यवृत्ताननुगवं वन्तु षति भण्यते |

[ समैः ५] धनपतिष्रिक्तटिण्डिमाखयरीकासवरितः। १८३ ब्रह्माथ दकेमोऽश्र स्याहितीये सति वस्तुनि" इति

वारिकोक्तलक्षणं शिविषपरिच्छेदवेधुयं ब्रह्मत्वपेवोक्तमिति तु निर्विवादमेव समन्वयाध्याये हि अथातो ब्रह्मनिन्लासाः इवि परतिज्ञाय तरह्मण्येव सवेवेदान्तानां वात्पयेपयेवसानं वर्णितमिति निरुक्तदाक्योक्ततद्मेद्‌ चिन्मात्र एव समन्वयः पुघट एवेति युक्तमेव पथमवाक्योपदेशेन प्रथमाध्यायायाकलनम्‌ | एवम्‌ “अह ब्रह्मासि? इदि यलुर्वेद्महावाक्येऽप्यह्कारोपढक्षिवात्मन एव ब्रह्मत्वं प्रमीयते तथा चाविरोपाध्याये स्वेपरमाणाविरोषो य।ऽमिहितस्रमन्वयेन सहोक्तः वावद्यावत्ममाणानां प्रयक्षेक- मूकत्वात्तस्यापि नित्यापरोक्षल्ठपकाश्ञात्ममात्रायत्ततात्तद्रद्यताववोवेनावगन्तुं सुकर एवेति समुचितमेव दवितीयवक्येन दितीयाध्यायाय।कठनमप्ि तथा (वमपि इवि सामवेदमहावक्ये तु जीवस्य ब्रह्ममिदोपदेशः स्फुट एव तेन साषनेषु स्वेषु मध्ये साक्षादुपकारकं ब्रहमज्ञानमेव माक्षसाघनपिवि सायनाध्यायस्य तृतीयस्य तुदीयवाभ्ये नाऽङऽकलनं युक्तमेव | एवम्‌ भयमात्मा ब्रह्म! इय थवेदमहावाक्येऽपि नित्यापरोक्षस्य- ऽऽत्मनो ब्मतोक्तेम्षास्यफरस्याविचाध्वंसङ्पस्यापि वदनतिरेकचतुथेव क्येनापि तेन चतुथाध्यायस्य फलामिवस्याोवितमेवाऽऽकंङ्नमिपि | भन्यथा यद चतुकेक्षण्यथौ- वगमाथ चलारि महाव।क्यानि निरुक्ताचायंः प्रते कथविदपि नैषोपदिरेश वै. तव्रह्मालमेक्यसाक्षात्कारधिमेवेति ब्रूषे चेत्सांप्रदायिकेल्याचग्यवहि तोत्तपये निरक्तोप- देशस्य रत्लोत्तरणीमां पाशाल्लायोवबोषलक्षणं फलं नैव वितं स्याकिवविदाधं- सोपठक्षिवदश्योच्छेद्‌ रूपमेव वद्मिहिवं स्यात्‌ किच श्रीमच्छंकरमगवत्पादस्य हि कृलक्रमागता शाखा तैत्तिरीयैवेवि वु प्रागेवेपपादिवं प्रधिद्धमेव वधा लोकेऽपि। तस्य सवैन्नत्वेऽपरे ल)कपं्रहायानुष्टेयगुरूपपत्तिपुवेकपन्यापसानुष्ठाना दिसहि वादित बरह्मपाक्तात्कारफलकयहावाक्योपेशे खशाखीयमेव तदुपैटव्यम्‌ तत्तु नैवास्ति निरुक्तचवुष्वैप्े ननु क)ऽयं॒निबेन्पो यतर्खशाखीयमेव महाव।कयमुपदे्ग्यम- पिकाणि ब्रह्मासैक्यसाक्षात्कारायेमिगिचेत्तल्यः पयनुयोगोऽयं वेदशिरवाक्येऽपि जीवनतरघ्चेकयावबोषस्य रमृत्यारिवाक्येभ्योऽपि सभवात्ताददावाक्यानाम्‌ (क्ेजज्ञं चापि मा विद्धि” इति स्रयारिष्वपि दशनाच्च वदान्विज्ञानसुनिश्रिताय।ः' इत्यादि शर तिभिः शश्रोवम्यः श्रुविवाक्येभ्यः' इत्यादिस्परविमिश्च भ्रुविशिरोवाकयमात्रगम्यत्वस्य- पिकारिविशेषसाध्यत्रघ्नासक्येऽमिहितत्वानिर्क्तसमृयादिमहाकक्यानां तदुषवृंहकत्येन तदेकानुमाहकत्वाच वेदशिरोवाक्यभेवावश्यमुक्तबोषेऽपक्षितमिप वाच्यम्‌ एवं शाल्ल- सवस्य तदीयस्वशाखीयत्वेऽपि तुल्यत्वात्‌ तथा चोक्ते सक्षपश्चारैरके

‹स्वाध्यायषमेपडितं निजवेदशाखा- बेदान्वममिगतपरादरपािवं च.

१८४ श्रीयच्छ़करदिगििजलपः। [ पणेः & ]

सांपदापिकफपराश्ञरपुत्र- परोक्तद्ुनमतगत्पनुरोधात्‌ शाघ्रगृदहृदयं हि दयारोः प्युर्य्‌ कृत्सरमकन्कमवुद्ध एब[दिः १०४॥ सेन्यापिना प्रद्श्चा गुरुणोपदिषट साक्षान्महावचनमेव विमुक्त्ेतुः' हति विस्तरस्त॒ मदीये प्रारब्यध्वान्तविध्वंमन एव ज्ञय हति दिक्‌ | नचैव वाह श्रीम्रोविन्दमगवत्पन्यपादैः श्रीशंकराचाय॑ परति वष्माःमक्यविषयकसाक्तात्कार- जनकं "स यश्चायं पृरूपे | यश्चामव्रारिय एकः इति पत्तिरीयास्यघछशाखो- परनिपन्मह वाक्यं तु नैवोपदिष्टम्‌ | ठया चापिजिर्गामपुः `एष ब्रह्ममस्थामहं लाम' इति तल्याधनानयेक्यमेवेति वाच्यम्‌ द्रह्मसंस्थाप्दन पारप्स्यपुदेकव्ष्मनिष्टठाया एव विवक्षिततवाद्रद्यालक्यसाक्षात्कारम्य त्व) श्वरत्वन स्वभवामिद्धस्य वेन कस्तप्रति परश्रात्तरे खापिननित्यादिपद् एव स्फटा कूतत्वाचच अत एव चतुकक्षण्युपकारक्‌(- क्तवाक्यचतुषटयमेव वैस्तान्पदयुपिष्टं नतु स्वशाखापनिषन्यहवक्यमिति ध्यय वा| एतद्र हस्यानमिज्ना इदार्न।वना अपि पायम्पैत्तियशाखिनमपि सन्यामिनं प्यं प्रवि यञ्ेदीयत्रेन काणवादिशाखीयम्‌ (अहं व्रह्माम्मः इत्यव पहावाक्यमुपदिशन्ि पश्चात्तानि त्रीण्यपाति केन ते निवारयितुं शक्य। ुपल्यन्त इति ] १०३॥ एवं गुरुणापदिष्टः सकलं विज्ञातवानित्याह संपदाये मवन पराक्षरपुत्रेण न्यामेन प्राक्तेषु अथातो व्रह्मनिज्नाया' इत्यादिमृत्रेष यन्म वरह््वलक्षणं वस्य मवि; सृति- स्तस्या अनुरोषादयलोव्यांमस्य जञामे गं यद्भदयमभिपरायस्तत्सवैमपि बुदधिरयं धरीशेकर। विज्ञातवान्‌ ६०४ [ अत एव श्ररकरचायः श्रीपो बिन्दमगवतन्य- पादोपदिषटचतुरदशिरोनिविष्टवाङ्यचतुष्टयोपदेशमा तीव चतृंक्षणोसरपीयां ारहस्य- मपर्यदि्याह सांप्रदापिकेति सुराः मृष व्रद्मालक्यविष्यत्वाद विरपणीय। बुद्धिः ' दश्यत लदरयय। वृद्धया! इति श्वेः ददामि बद्धियोणं तं येन मामुपयान्ति वै" हि वु ब्ाह्ममद द्यम्‌, इवि स्मृतेरपि विचारिवमहावक्यकरणकब्रहमत्ि घास्य तत्थिविफलकचरमनि- शवुत्तिपिकारिणां येन तथाऽ्ैषविघाःशिक इयि यवत्‌ एवाहशः साम दापिकेति परु निरूपमो यो दायः पितृषनं- त्वि नः पवि योऽप्पाक्मविचायाः ११ पारं तारयामि" दति शरवेः पिवृश न्दिदसदुरोषेनमिव सपखीमूवमवन््नातकय विषयकं ज्ञानमेव | वस्य प्ररुषटतं ्-

[ हणः ५] धनपतिष्टरिक्तदिण्डिमाख्यदीकासंवरसितिः। १८५

व्यासः पराशरसुतः फिर सत्यवत्यां तस्पाऽऽत्पजः कमुनिः प्रथितानुभावः॥ तच्छिष्यतामुपगतः किरुगोढपादो गोविन्दनाथगुनिरस्य शिष्यतः १०५॥ शुश्राव तस्य निकटे किर शाघ्जाङं यश्चागुणोद्रनगसब्रगतस्तनन्तात्‌ शब्दाम्बुराशिमखिर समयं विधाय यश्चलिरानि भुवनानि विमतिं मधा १०६

तिबद्धत्वेन सद्यःफल्जनकत्वान्निरुपमत्वभेव स॒ सम्यगपरोक्षो येनेश्वरादिगृरूपारं- पर्येण सेप्दायः स॒हूरपरंपरा्रिशेषस्वतर मवः स्ाप्रदायिक एतादृशो यः पराश- रस्तस्य यः पत्रः सल्यवत्यां समृतन्नो बाद्रायणस्वेन पोक्तानि यानि सूत्राणि “अथातो वरघ्मजिज्ञासा" इत्यादि अनावृत्तिः शब्दात" हइत्यन्वानि चतुरध्या- यात्मकान्यदरेतत्रष्मस्‌ चकवाक्यानीत्यथेस्तेषां यन्मतं सेमतम्दरैतं बह्म तद्विषयिणी या गविः सरणिः पक्रियेवि यावरत्तस्या योऽनुरोषोऽनुमारस्तस्माद्धेवोरिदययेः शटवया- रोः "हृदयालुः सहृदयः! इत्यमरात्सहृदयस्य भगवत वेदन्यासस्येत्ययेः] [अत सांपद- यिकेत्यनेन सूत्रे भमपमादविप्रहृप्पाशन्यत्वं ध्वन्यते] [सूबृद्धिपदेनाऽऽचार्येऽदरेववि- चापरतिष्ठापकतं व्यज्यते | शाश्चेल्यनेन तत्तात्मयस्य॒तदितरदुखगाह्यवं बोलवे छत्लपदेनेकदेरितं स्युदस्यते ] १०४

संपदायनोषनाय गुरुपरपरां दरयति | प्याप्न इति सयवां पराश्चरुनेः पुत्रो व्याप्तस्तस्य प्रथितानुमवः शुकमुनिः युवस्तस्य रिष्यवां प्राप्तो गौडपदोऽस्य गोवि न्द्नाथमुनिः शिष्यमूतरः | वसन्ततिलका वत्तम्‌ १०५

तस्य गोविन्द्नाथमुनेः समीपे शघछठकदम्बं श्रीशंकरः रश्नाव यश्च गोषन्दनायः रोषालयं गतो भवदीयं शष्ठ भूतले प्रवतेयिष्य इपि सकेवं विषाय शब्दृशाल्लसमु सेषादशणोत्‌ यश्चानन्तो निखिलानि भुवनानि शिरा धारयति १०६ [ युश्रावेति भरीशंकराचा्यं इदयारथिकम्‌ प्ररतत्वात्‌ किठेल्वषारणे वस्यैव निकटे शाञ्ननालं शुश्राव महावाक्यचतुष्टयश्रवणमतरेणेव संपूृण्तरभीमांप्तामवनबुद्ध- वानिलयधेः तच्छब्दराकाङ्क्षितं पूरयति यश्रेयादिपादभ्याम्‌ यतु मुनगेवि | परातारगतः सन्ननन्वाच्छेषात्‌ समय--

* एतेन मूले हृदयं हि दयान्ोश्त्र हृदयं हृदयालेपियेवं पाट इति ज्ञायते आदशेपुस्तमेषु तु नोपलभ्यते

१८६ श्रीमच्छकररिग्दिजयः। [ समैः ९]

सोऽधिगम्य चरमाश्रममायेः पुव॑पुण्यनिचयेरधिगम्पम्‌ स्थानमर्चमपि हंसपुरोगै-

रुक्नतं धव इवेत्य चकाशे १०७॥ छश्नपर्तिर तिपाटर्शादी-

पह्वेन रुरुचे यतिराजः॥ वाप्षरोपरमरक्तपयोदा-

र्छादितो दिमगिरेसि कटः १०८

समयाः शपथाचारकाठयधिद्ान्तसंवि दः इत्यमिधानायुष्मच्छाघ्चं भूढकि प्रवतेयिष्यामीवि पपिज्ञाम्‌ विषाय | अखिषं डब्दाम्बुराशि वस्मादशणोदिवि संबन्वः वस्पादियध्याहवाकाङ्तिवं क्षिपति यश्वे्यादिचरमचरणेन एवेन श्रीगोविन्दमगवत्पुज्यपादमाहात्म्यं ध्वन्यते] ॥१०६॥

एवं पा्सन्यासं श्रीशंकरं वणैयितुमुपक्रमवे स॒ इति पुवेपृण्यसमूहैः पाप्यं स्वोर्कष्टं यविपरमुखैरप्यच्येमन्त्यं सन्यासाश्रम स॒ आयः श्रींकरो ढन्ध्वा तथामृतं सूयपमुखैरप्यच्येमुत्नवं स्थानमागत्य ध्रुव इव रराज स्वागता वृत्तम्‌ १०७ [ पूर्वेति अनन्वजन्मीयसुकरूवसंषैरिय धेः ] [अभिगम्य पराप्य यव उन्नवमत्यु- चम्‌ पक्षे परममान्यम्‌ अत एव हंसपुरोगैः

“हसःस्यान्मानपोकति निछोमदपविष्ण्वकपरमातत्रिमत्सरे

इवि मेदिन्याः सूयेपरमृखैरियधैः पक्षे हंमार्यसंन्यासविीषस्य प्रसिद्धत्वात्स पृरोगो मर्यो येषमितादशैव्ेह्चयाचखिढाश्रमैरिवि यावत्‌ अपिना वदन्येः पृज्यमिति कि वाच्यपिपि सृच्यवे। अव्ये प्रदक्षिणीकरणादिना पृज्यम्ित्युम- यत्रापि एतादज्ं स्थानं धृवलोकारूयं स्थलम्‌ पक्षेऽन्तिमाश्रमरूपं स्थलम्‌ एल

पाप्य भ्रुव इव चकर शृशुम इति संबन्धः। अत्र शेषृषटि वपूणो।पमांकारः]॥१०७॥

भयन्ते परारला श्वेतरक्ता या शादी प्रदी तहक्षणेन प्हटवेन च्छन्नाऽऽच्छादिता मृतियैस्य यतिराजो रुरवे शमे वत्र दृटान्वमाह्‌ वासरस्य दिवसस्योपरम उपरमद्वा रक्तो यो मेषस्तेन च्छादितो हिमगिरेः कूटः शृङ्गमिव १०८ [ पृण पमाङ्कारः ¡ १०८

[ सर्गः ५] धनपतिष्ठरिकृतरिण्डिमाख्यटीकासवरितः। १८७

एष धरजटिरबोधमहभं

सेनिहत्य रुधिरापुतचमं उद्यहुष्णकिरणारूगशादी-

पष्टुवस्य कपटेन विभर्ति १०९ श्ुतीनामाक्रीडः प्रथितपरहंसोचितगति-

निजे सत्ये धानि त्रिजगदतिवर्तिन्पभिरतः असो ब्रह्ेवास्मिन्न खट्‌ विशये कितु कल्ये वृहेर्थ सान्नादतुपचरितं केवरुतया ११०

यथा पूजेटिः शिवो गजासुरं निहत्य रुषिरा्तं तदीयं चम बिभर्ति स्म वथेषु रोकरोऽन्ञानत्यकमह्ागजं सभ्यङ्निहयो त्स यैवदरुगशाटापहवस्य व्याजेन रुषि- र्वं महेमस्य चमे त्रिमविं १०९ [ रूपकलुघ्ोपमांकैववपहर यादयोऽ काराः | १०९

बरह्मविष्णुिवेभ्यो व्यपिरेकपदशेनपूवेकं श्रीशंकरस्य निगमपतिपाचत्वं दशयति श्रतीनापियादिना श्रुतीनां मध्य आसमन्ात््रीडा यस्य प्रथिरैः प्रस्यतिः परमहंपैः प्रमहंसपरिाजकैः सहोचिता गतिगैमनं यस्य निजे स्वस्वरूपमूते सले ऽबाध्ये धान्नि तेजपि त्रिजगदतिवर्षिनि सवैवाधावधिभतेऽभिरतः सदैव रवोऽसौ श्रोशकरो ब्रहैव यतः परत्रापि (सवे वेदा यत्पदमामनन्ति! इदयादि श्वेः श्रुवीनामाघ्मन्वाक्रीगा यिन्प्रयिवानां परमहंसानां वखविदामुचिता मोक्षास्या गविः “बेष्यविदाप्रोति प्रम्‌” इत्यादि ्रुवेः। पथितेपि गतेवा विशेषणम्‌ “स भूमा पतिष्िवः से मरिन" इर भ्ुवेर- सथाम्न्यभिरतं हिरण्यगभस्तु नैवंविधो यतस्वस्योपवनादौ कडा तथा हपमेविस्तथा त्रिराकिपक्षाश्रयणेन वरिजगतश्वतुदेशमुवनात्मकस्य ब्र्माण्डस्यान्तवेविनि बाध्ये स्वीयं जडे ठोकेऽमिरतस्तस्मादिश्रीरोकरे किल बृहिषातोरथमनवच्छिन्नवहखरूपं सक्ता दुपचार्रहितं केवरतया निर्णीतितया क्ये जानामि नतु संदर “केवलः कृहनेऽपि | (नपुसकं तु निर्णीवि वाच्यवैकरुत्ल्योः। इति मेदिनी तथाच 'ब्मदिद्धपरैव मति" इत्यादि निगम गत वरष्शब्द्‌ प्रवि पाथघ्वं अशंकरस्य निरूपचरिणित्यथेः शिखरिणी वृत्तम्‌ ११० [ एवं रशिवर्ूपके- णोपमानस्योपमेयपिक्षयाऽऽपिक्यदश्चनात्तश्राऽऽयिक्रयेऽस्य वदववारत्वमीपच।रिकमे-

वे्याशङ्ख तस्य ब्रह्मविष्णुरुद्रारूयगुणमूरविम्योऽप्याधिक्यं शुद्धतत्रघमवेभेवोपनि- क, त्मकं म।

१८८ श्रीमश्छंकरदिगिजयः। [ सगः ५1

घतपतिपादिततया चोतयति श्रुवीयादिशिखरिणीभिः (ब्रह्म वेद्‌ ब्रव मवि हति श्रूया व्रह्मविखेन शद्ध ब्रह्मरूपत्वस्येवाऽऽचायें प्रतिपादनात्सकलश्चुतीनां समन्वयाधिकरणन्यायेनातैव तात्पयपयेवसानाचायं सपृणेश्रुतीनां पुमानाक्रीड उद्यानम्‌" इलयमरादिलासस्थानं भतीवि भावः विग्रह प्रिशिष्टत्वपक्षेऽपि सवे जञत्वात्तखमुचितमेवेति बोध्यम्‌ चतुरास्यपक्षे तु चतुरदाधिकरणत्वं प्रसिद्धमेव प्रथितेति ब्रह्मसंस्थोऽमृतत्वमेपि * इति श्रुतेः प्रथिता शाश्पपिद्धा परमहंसानां प्रमहंसपरिजाजकानामुचिता पुनरवृत्तिविरहायोग्या गतिरविदेहकेवल्यमुक्तियेने- त्यथैः | यद्यपि पिद्धान्ते पुक्तितद्मरूपैव वथाऽपि चरपवृत्ति्रपििभ्बितत्वेन तस्या- विचाध्वंसं प्रति करणत्वादुक्त एव तृतीयाघटिवतिपदबहूत्र हि रित्याकृवम्‌ पक्षे जगद्विख्यावा ये भ्रीपद्नपादाचायेश्रीमत्सुरेश्वराचायादयः परमहंसाः प्रम्साख्यस- न्याप्तिनप्तेषामुचितगतिः "गति ख्ख मागेदशयोज्ञाने यात्राभ्युपापयोः,

इति मेदिन्याप्तच्वसाक्षात्कारो यस्मात्स तथेत्यथः | पक्षान्तरं तु वैदान्तविज्ञानसुनिश्चिताथ।ः स॑न्यापयोगाद्चतयः शुद्ध सखाः | ते व्रष्ठङोके तु परान्तकाले परामृतात्परिमुच्यन्ति स्र हृति श्रुतेः प्रसिद्धा परमहंसानां क्रममुक्तीच्छूनां संन्यासिनामुचितगतिस्तचज्ञार्न यस्मात्स तथेत्यथ: तथा प्रथिता पराणपरसिद्धा परहुषै राज्येरचितगारविमाना- रूढत्वेन योग्यगमनं यस्य तयेति यावत्‌ | तथा | निज इत्यादि निज सवासरूपे। सत्ये तैकाठिकाबाध्ये षान्नि सखप्कारो वेजनि | भत एव | निजगत्रैकालिके दतं तद्‌ विक्रम्य ववैत इति तथेति यावत्‌ | तत्र | आमिरतः स्वमहिमपरतिषटित्ारि- त्याशयः पक्षे जीवन्पुक्ततवेन रममाण इत्यथः पक्षान्तर्‌ निने खकीये | एतादृशे त्रिजगदिति विलोक्य॒ष्वेस्थ इव्यथः एतादृशे सत्य सत्यास्ये वपान्नि- “धाम देहे एह रश्म स्थानजन्पपमेदय।ः'

इति मेदिन्याः स्थान इत्यथः भपिरतोऽमिविहरमाण इति यात्रत्‌ | एवाद- शोऽदै प्रकेतः श्रीशंकराचार्यो तऋैवादिमिन्विषये नैव विशये नैव सेदेघ्नि। कित्विन्यकव भाचायें | वृहैषोवोरथं केवलतयाऽद्रैततया साक्षादम्यवधानेन नतु प्रपरया अन॒पचरितमगोणम्‌ कल्ये वेद्मी्ि याजना पक्ष-

दरानाद्रन ।रत्वा खय कवररूपतः | यास्तष्टति सतु बह्मन्ब्रह्मन व्र्मवित्सयमू

[ समैः ५] धनपरतिष्ूरिकृतटिण्डिमाख्य्दीकापवरिवः। १८९

मितं पादेनेव त्रिभुवनमिहैकेन महसा

विशदं यत्स स्थितिजनिल्येष्वप्यनुंगतम्‌ दृशाकारातीतं स्वमहिमनि निर्वेदरमणं

ततस्तं तद्विष्णोः परमपदमास्याति निगमः १११

का न~

इति स्मूतेयुक्तमेव तञ्च तथां त्वमिति त्वम्‌ पक्षान्तरे तु निरुक्तथात्वथंस्य

गौणं प्रसिद्धमेवेति व्यपिरेकोऽकंकारः तदुक्तम्‌

व्यतिरेको व्रिशेषश्वेदुपमानोपमेययीः दौला इवोन्नतः सन्तः; कितु प्रकतिकोमराः' इति ]॥११०॥ एवं "तद्विष्णोः परमं प्रदम्‌" इति निगमोऽपि निरुपचारेण श्रीशकरे ववेत हदयाह मितमिति “एतावानस्य मरिमाऽतो न्यायश्च पुरुषः प्दीऽस्य सवां मृतानि! अथ यदृतः परो विवा ज्योतिर्दीप्यपे विश्वतः प्षटषु" ह्ादिश्रतेरेकेनैव महसा ज्योतीरूपेण यद्यस्य पदेनेह तरिमुवनं मितं मापितं विप्णोस्त्‌ पादद्वयेन तिमवनं मापितं तथा यस्य सखमबापितष्ठरूपं स्थिदयुतत्तिरये- प्वप्यनस्यतं विष्णोस्त सचं सच्वगणस्थिवरावेवानगतम्‌ सख वि्िनष्टि | दशाकागःतीतमवस्याकाराम्यां विनिभक्तं विष्णोस्तु तदशमिराकारनत्स्यारि मेरतीति मवि ततस्तस्मात्छमदिमनि विर्वदेन वैराग्येण सम्यग्बपेन वा रमणं यस्यतं श्रीकरं वैकण्ठे लक्ष्म्या ऋ{डतो षविष्णोः सकाशात्परम विष्णुपनन्षि वा परमं पद्‌पि्यधक उक्तनिगमो निरूपचारेणाऽऽख्याति वक्तीय: १११ [ भय क्रयपराप्रं विष्णोः सकाशादपि श्रौशकराचायस्य व्यतिरेकं ग्यनक्ति | मितमिति। हृष्ट परपञचे शात्रे वा यस्येति शेषः महसा खप्रकाशम्यतीरूपेण | एकेन नतु दाभ्याम्‌ | एतादृशेन परादेनेव

पादोऽस्य विश्वा भवानि तिपदस्यामूतं रवि

हृति श्रतेः शिवमद्ैतं चतु मन्यन्त ह्यादौ वस्तविकचतुषत्वामावेऽपि विश्वायषे- क्षया चतुपतववत्वलिपपैफरलवेक्षया तुरीयां शनः "पादा रइम्यङ्त्रितुय।शा इत्यमरः नतु चरणेन निरवयवत्वात्‌ | एतेन वत्र भूमत्व॑ ध्वन्यते ` विवृतं चवमेव ज्योतिश्वरणाभिषानात' इत्यधिकरणे माष्ये | चिमुवनं चैकाछिकं दश्यमपाल्यथेः | नतु जैोकयम्‌ | मितं प्रिमितपिति यावत्‌ | यथोपरषरण्यवच्छिन्नसूुयालोकेकदेशपरिभितभेव मृगजलं तद्द विधावच्छिन्तमैतन्येकरशपरिमितमेव निखिलमपि द्वैतजाकमस्तीयाक्‌- 3;

१६० श्रीमच्छंकरदिगिजयः। ¶श्णेः ५]

भतेष्वासङ्कः कचन गवा वा विहरणं

भूत्या संसर्गो परिवितिता भोगिमिरपि तदप्या्नायान्तेचिपएरदहनास्केषर्दशा

तुरीयं निद्र शिवभतितसं वणंयति तम्‌ १२॥

तम्‌ | विष्णुना तु द्वाभ्यां चरणाभ्यां मायिकाभ्यामपि वातैमानिकतरह्माण्डात्मकमेव धेरोक्यं व्याप्य प्ररिमितापेवि तस्मात्मकते पूर्वोक्तरीलया निगणत्रह्हूप भचा ज्यतिरेकः स्फुट एवेति भावः एवमेवा्रेऽपि ज्ञेयम्‌ अव एव विशुद्धं मायागुण- त्वानापिन्नम्‌ नतु तद्रणीमतम्‌ | एतादृशम्‌ यत्पचं यस्य॒ पर ब्रह्मरूपस्य ओओीशंकरमगवत्पादस्य यत्सच्वमवापितं ख्पम्‌ स्थितीति पाठक्रमादथेक्रमो बलीयानिति न्यायेन जन्यजगजन्पस्थितिमङ्धष्वपीलयथेः | नतु केवरस्थितावेव गुण- पसत्ववत्‌ अनुगतमधिष्ठानतेन रज्ज्वादिवदुजगादिभमेष्वनुस्युतमि।पै यावत्‌ नतु प्रिणतत्वेनानुवृत्तमिति ततोऽस्य व्यविरेकः वथात्वादेव तमाचाय वेद विष्णो रपि वास्तविकखरूपत्वेनैव वणेयतीत्याह दरोल्याचयत्तरार्षेन अवस्थान्यक्तेभ्यां विनि- मक्तम्‌ नतु बाल्यावस्थापन्नमत्स्यादिदशसंस्याकाकारधरमिदयभः भव. एव | निजेति निजमहिमनि स्वमभूमस्वरूप एव निर्वेदेन यावदृश्यविरस्कारेण रमणं जीव- नमकलयवस्थायाम्‌ "आत्मरतिरात्क्रीड आत्ममिथुन आत्मानन्दः स्वरा्मवति! इति श्रतेः कीठनं यस्येयथः। नतु वैकृष्ठादिषु लक्षष्यदिभेः सदानुरमगेण क्रडनमिति रह्‌- स्यम | यत्त एतादृशम ततो हेतोः तं श्रीशंकरभमगवत्पादम्‌ निगमो वेदः | वख- गदपिष्टान्वेन सवेदेतबाधावधित्वेन श्रुयादि पसिद्धम्‌ एतादृशम | विष्णा श्रमणस्य परमपदं पथते प्राप्यत हवि" पदं विष्णुपबन्षि सवत्कटं मुमु्ुपाप्यं स्थानमदैवत्रहाख्यं तत्स्वरूपभमेल्ययेः एपाहशमारूयाति कथयतीत्यन्वयः तथा श्रतिः तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ' इति अटंकारोऽत्र पृवांक्त एव | कान्यलिद्धममि ] १११॥

तथा शिवपदपरवृत्तिमपि तसिन्दशेयति नेति प्रसिद्धशिवस्य भृतप्रेतादिष्वास- मन्तात्ङ्गोऽस्य तु कचन कसमश्चिदेो कारे वा मृतेषु प्राणिष्वाकाशारिषु वा सङ्ग आसक्तिनास्ति पसिद्धशिवस्य गवा वृषेण पिहरणमस्य तु कापि गवेन्द्रियेण विहरणं नासि वस्य भयां भस्मना संसगः संबन्धः परसिद्धोऽस्य तु मूत्यश्व्यण संसर्गो नापि तस्य भागिभिः सर्पैः परिचितिवां परसिद्धाऽस्य तु विषयत्षमागवद्धिः परिचयो नापि यद्यप्येवं वेहक्षण्यं तथाऽपि शिवं शान्तमद्ेतं चतुथं मन्यन्त इति वेदान्तः केवलस्य विद्धस्य ब््मणो दशेनेन प्रमाधेदृषट्चा वा याणां स्थुरसुक्ष्षकारणास्यानां परापरं

-~~ --------------- ˆ ~~ ----~ --

१कृ. खख. ध्या रुस।

[सैः ५] धनपतिष्ररिकृतटिण्डिमार्षदीसासवसितिः। १९६४

धर्मः सोवणां पुरूषफकेषु प्रवणत।

चैवाहोरात्रस्फुरदरियुतः पार्थिवरथः अषाहास्पेनेवं सति विततवपुयेष्टकजये

कथं तं ब्रुयाननिममनिकुरम्ब परशिवम्‌ ११३

दहनानिद्ेटं सुखहुःखादिददगृन्यं चतु्सजञे दिषं सम्यक्तं शंकरं वणेयवीत्यभः १२॥ [ षं श्दराह्यतिरेकममि तश्र व्यनक्ति सद्प्येवमपि तिपुरदहन- हरये “क्रीडति यस्तु जीवः" इवि रुदः स्थूकपूक्षमकारणार्यजाग्रदाचवस्थानुमृतदे- हादिनगराणां यदहन-

(ज्ञानाभ्निः सवैकमोणि मस्मसात्कुरूवे वयाः

इवि स्मृतेस्वघपाक्षात्करेण मिथ्यातवनिश्वयरूपदाहादिति यात्‌ पक्षे वृषीय- ेत्राथिमात्रेण निपुराघुरदाहो कवः फितु सामग्यन्तरेणापीत्यनुपद्मेव वक्ष्यते | तं श्रोभगवत्पादाचायैम्‌ निदनं दैतभन्यम्‌ तुरीयं विश्वतैजसाचपेक्षया चतुपेम्‌ अतितरां शिवं परशिवे व्णेयति कथयती विपंबन्धः। व्यवरिरेक एवाठकारः] ॥११२॥

यः प्रपिद्धः शिवो घनुरादिसहक्वद्खपूरं विजिववांस्वं यदि निगमसमू हः परति- पादयति तट सहायं विनैव पूय॑ष्ठकव्िजयकवौरं श्रीकरं कथं ब्रूयारित्याह्‌ नेति प्रसिद्धरिवस्य तु सौवणैः सुवरणेगिरिमयो ष्मो षनुः | “पृमो।ऽ्ी पष्य भचार ना षनुयमसोमयोः' इविमेिनी अस्व बु बरा्णादिशोमनवणैसंबन्विवमों नासि वस्य ठु पुरुष विष्णुः एव फं $ङकं यस्यैतादश इषुब्राणस्तत्पवणता तदासक्तवाऽस्य॒तु परुषाणां फठेषपैिकामुष्पकेषु परवणवा नास्ति वस्य लदोरातर स्ुरवावर चनद्मूो ताभ्यां चक्रर्ूपेण स्थिताभ्यां युक्तः एथिवीमयो रथोऽस्य तहोरतरं स्फृरन्वोऽदं- कारादिक्षणा अरयसतैयैतः पार्थिवो देदठक्षणो रथो चैवाध्ि वपाचेवप्करिण सहायवलितेन येन विस्तृतं यतपुथटकं ठस्य प्राणपञ्चककमन्द्ियपथकनञानेन्द्रियप्- कान्तःकरणचतुश्यापि याकामकमेवासनालक्षणस्य जये सति वे श्रीशेकरास्यं, प्रित वेदसमुदायः कथं प्रतिपादयेदित्यषः ११३ [ ननु का वा रुद्रस्यापरसामग्री भिपुरदहन इत्याशङ्क्य तां व्यक्त कुरैस्तत व्यपिरेकं मरुते म्यनक्ति नेति षः संध्यावन्दनाभिहोधारिरूपः पृण्यापुवै निचयो तथा चाऽऽन्नायते “न ॒पुण्यपपि मम नास्ति नश्चः' हापि ] [ परूषि जीप्रोपमोग्यसुखटूःखलक्षणफ ङष्वित्यभेः पवणताऽनुकूकवाऽपि "न सुखं मानावमानौ" परमहंसोपनिषच्छरतेः। पाधिवेति

(आत्मानं रथिनं विद्धि शरीरं रथमेव तु'

१९ श्रीमच्छंकरदि गिजयः। [ समं 91

दुःखासारहुरन्तदुष्कृतघनां दुःसखद्टतिप्रादृषं

दुवोरामिह दारुणां परिहरन्दृरादुदाराशयः उश्वण्डप्रतिपक्षपण्डितयशोनारकनाखङ्कर-

रो हकुरावतंसपदभाक्षन्मानसे क्रीडति ११४॥

जनजाति

इति श्रुतेपृथ्वोविकारपधानीभूवदेहरयोऽपौपि यवत्‌ "न जन्मरेहेन्द्रियवुद्धि- रसि” श्रुतेः रूपकविशेषोऽलंकारः ] १३

अथ तस्य परमदंसतवं बहुधा वणयि दुःखान्यवाऽऽसारो वेगवृ्ियस्यां हुर- न्तानि दुष्टृवानि पापान्येव मेषा यस्यां दुःखासारा चापौ दुरन्वदुप्कतघना तामिह कोके दुर्वारं दारुणां दुःसंसृतिलक्षणां परुषं वषु दूरादेव परिहरन्मरियन न्हंसकुङशिरोमषणपद्माक्सवां हृदि मानससरोवस्थानं।ये कीडतीवि सबन्धः शुद्ध स्वहटदीति वा वं विरिन | उद्ाराशयः पुनश्वोचण्डा ये प्रतिपक्षपण्डितस्विषां यश एव नाीकस्याग्नखण्डस्य नालानां दण्डानामङ्ुरो मासो यस्य सः |

'नाखीकः शरशल्याज्ञेष्वेन्नखण्डे नपुंसकम्‌ नाणो माठ प्श्वदण्डे इवि मेदिनी शादठपिक्रीतं वृत्तम्‌ ११४ [ दुःसंसुतीति दुष्ट येयं ससृतिर्जीवन्मुक्तानामापारन्धपरिसमापतिमासमानदवेतसंतातिविलक्षणाज्ञानकालिकजन्ममर- णाद्विपपचपरपरा भेव प्रवटताभिति यावत्‌ | भत एव | दवारं ज्ञानं विनाऽ- निरस्याम्‌ भव एव ॒दृरूणां मयकराम्‌ द्रादैव परिहरन्परित्यजन्पनित्यधेः | हसाः प्रावृषि मानप्तसरोवरं प्रपि गच्छन्तीति कुवलयानन्दे 'यचखन्ने्रसमानकान्तिसङिरि मं तदिन्दीवरं मेषैरन्तरिवः पिये ठव ृखच्छायानुकारी शशी येऽपि त्वद्वमनानुसाशिगिवयस्ते राजहंसा गता स्त्सादृश्यविनोदमाजमपि मे दैवेन क्षम्यते! इति कविसमय प्रसिद्धमेव उदारेति उदारः शरणागवगुमूत्सुभ्यो व्ष्मवि- द्यापदानवदान्य आश्ञय)ऽन्वः करणंयस्य तथा श्रीशंकराचायं हद्यणेः | ङपक- मकारः ] ११४

क्‌, "दट्हुं

[ सगेः ५1] धनपतिष्रिकतटिण्डिमाख्यदीकास्वसितिः। १९३

क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्पागतं

दुभेदं तितरेतरं चिरतरं सम्यग्विभक्तीकृतम्‌ येनाशेषविशेषदोषर्हरीमासेदुर्षा शेगुषीं

सोऽयं शीतां पुनाति प्रमो हसो द्िनात्पग्रणीः ११५ नीरक्षीरनयेन तथ्यवितथे संपिण्डिते पण्डिते.

दुर्बोधे सकरेर्िवेचयति यः श्रीशंकराख्यो मुनिः

हंसोऽयं परमाऽस्तु ये पुनरिदाश्चक्ताः समस्ताः स्थिता सुम्भानिम्बफलाशनेकरतिकान्काकानमून्मन्महे १९१६

्षीरनीरयोगरेष्मनगपोर्वितेचकत्वादप्ययं परमस इत्याह क्षीरं दुगषं परमानन्द-

घनं ब्रह्म जगत्पुनर्नीरिमानन्दवर्जितं दुःखात्मकं तद्मयं योगं परस्परतादास्म्ये पपं

पुनश्चेवरेवरं मेतु व्रिलक्षणीकतुं दुवेरं येन सम्यव्विमक्तीकृतं सोऽयं ॑द्विजातीनां

दिजानामग्मणीः परमर्हेसः श्रीशंकरोऽरेषा पिशेषेण दृषा उक्कष्टरोषा रागदवेषादय-

सवेषांलहरौमसिदुपीमाप्मन्वात्सवितवतीं सोमुषीं इ।कषतां बद्ध पुनाति प्रते धिना-

तयः पक्षिणः ॥११५॥ [आसेदुषीमासमन्वात्पेविववर्वीम्‌ एवादशीम्‌। जीरवताम्‌ | अपि चेत्स दुराचारो मजे मामनन्यभाक्‌!

इत्यादिस्मरणात्पुश्ीलानां पुमाम्‌ शेमुषी बुद्धिम्‌ `षः परज्ञा शेमुषी पविः" इत्यमरः | रुपकाद्ररकारः ] ११५

शरीडंकरस्य परमहं सत्व प्रकारान्तरेण प्रतिपादयपि नीरक्षीरनयेन जलदुगषे यधा संमिभिते तद्रीया वथ्यं ब्रह्म वितथं मिथ्यामृतज्ञानादि वे सम्यरिपण्डिते वाद्य प्रपि समस्पैः पण्डितैरिवरपक्षिस्यानीयैरिदिं तथ्यमिदं विवयति बां बोधयितुं दुषेटे यः श्रीशंकरास्यो म॒निर्विवेच यति विवरिच्य स्थापयति सोऽयं विवेचकत्वालरमो सोऽस्तु ये पुनरिह विवेचनेऽरशक्ताः सवं प्थिवास्वाञ्नृम्भाच्छररुष्मज।नतरग।वरष- स्थानीयरागदिरहतोनिम्बफकस्यानीय विषयसंमो गकर पिकास्तानमून्काकान्मन्महे जानीम ११९ [ नीरेति नीरकषीरदृ्टान्वेन। तथ्येति वध्यं ब्रह्मवित मध्या मृतमविधादिदश्यम्‌। सपिण्डिवेऽन्योन्याध्यसिनैका मृते | जुम्भात जम्भस्तु तरिषु जम्भ णमू' इयमिषानान्युखमिकासादनन्तरमित्ययेः। निम्बेति निम्बू ङस शमवृक।पक्त यद्विषयपुखं तस्य यदशनमाखादनं तन्मात्ररसिकाज्जन्माऽऽरभ्यापि ।वषयद्ुखक्छ म्परानिलयथैः | इिण्डिमकारस्त॒॒जम्माच्छकेप्मजनितरोगविशेषस्थानीयं रगादेपो

एत्र व्याचष्टे ] ११६

१९४ श्रीमच्छकरदिग्धिजयः | [ समः ९1

र्ट यः परगुणीकरोतति तमसा वाहेन मन्दीकृतं नारीकप्रियतां प्रयाति मजे मित्रत्वमव्या्तम्‌ विश्वस्योपद़तेरिंटुम्पति शद्शक्रस्य चाति धनां

हंसः सोऽयमभिव्यनक्ति महतां जिक्नास्पमथं गुहु; १७॥ हसमावमथिगत्य युषीन्द्र

तं समर्चयति संदतिम्रस्ये संचचार कथयति मेघ- श्रखराचपरूतां तिषपेषु १८

--------------~~~~~~~~~~~~~_~~~~~~~~~~~~~~~~~~_ ~~~ जानना

प्रकारान्तरेणापि हंसत्वमाह दृष्टमिति हंसः सूयां बाह्येन तमस्ता मन्दीक्वां हट परगुणीकरोति प्रकटं वगोनिवरणेनपवुवां करोत्ययं त्वबाह्येनान्वरेणाऽऽत्मनो जेन वाऽज्ञानलक्षणेन तमया मन्दीङतामात्मदषटि प्गुर्णीकरोति प्रकृष्टगुणयुक्ता यथामतात्पदशेनयोग्यां करोति तु कमलप्रियतां प्रयात्ययं त्वङीकमृवविषयादि- पियवा प्रयाति उपकाराय जगतो मित्रत्वमन्याहवं मजवे वथाऽयमप्युपकाराय सवैस्यान्याहतं मित्रत्वं भजते सुषटदश्वक्रस्य चक्रवाकस्य षनीमूतां त्रिपरयुकतां परियातिरहपजनिवां पीडां वि्म्पति नाशयति तथाऽयमपरि सुष्टदां समूहस्य षनीमिर्ता संसृविकक्षणामाविं विक्म्पापि ज्ञातुमिष्टं षरपटदिरूपमथं गुहूरमिन्यनक्ति परका्ञ- यति तथा सोऽयमपि महतां विशुद्ध चेतसां मुमृकषुणां जिज्ञास्यं परमाथत बरहठेक्यल- क्षणम मुहुरमिन्यनक्ति १७ [ नाीकेति नालीकपियतां मिथ्यामृतविषय- प्रियत्वं प्रयावीत्यथैः यद्वा नाछीकस्तुच्छो नाछीकः सत्यः चासौ प्रियः (वदैत- त्मेयः पृरात्मेयो विश्नातयेयोऽन्यस्मात्सवैस्मादन्तरतवरं यदयमात्मा, दवि शुतेर्निरुपचरि- वपीतित्रिषय आत्मा वच्वमित्यथः प्े-

“नारीकः शरशल्याज्ञेष्वम्जखण्डे नपुपकम्‌!

इवि मेदिन्याः पश्चपगपियत्वमिति यावत्‌ “षोऽक्कारः ] ११५७

सुष्द्र शररकरे हंसमवे यविवमविगलय संसृतिमुक्त्यथे तं ईसं परमासमानं सम- सेवि सति विषयेषु विदुद्चपलवां कथयन्निव मेषः संचचाल | स्वागवा वृत्तम्‌ ॥१९॥ [ एवं श्रशंकराचायैमुपवण्ये वदा समाघरं प्रावृटलमप्यमिवणेयति सुषीनद्रे सुधियः ुद्धबुद्धयो वुमुत्सव इन्द्राः तमिदन्द्रं सन्तमिन्द्र इत्याचक्षवे" हृयेतरेयश्रुतेः परत्रद्म- ङ्ूपा यस्मासकाशञात्छ वया वसन्नेतविद्याप्रतिष्ठापके ्रीमच्छंकरमगवत्ाद्‌ इत्यथ: हसति] { ठ-

क, “मपि प्चेप।

[ मेः 41] धनपतिष्ररिङकवटिष्डिमाख्यटीकास्ंवरितिः। १६९

एष नः स्प्शति निष्ुरषदि-

स्ततु तिष्ठतु विती्णमषन्पे अस्पदीयमपि पष्पमनेषी-

दित्यरोधि नङ्िनीपतिरष्दैः १९ वारिवाहनिवहे क्षणश्ष्य-

श्रीररोचत किराचिररोधिः अन्तरङगतबोधकरेव

व्याषतस्य विदुषो विषयेषु | २०

हंसः स्यान्मानसौकपि निर्लोमदपदिष्ण्वकेपरमात्मनि मत्सरे इति मेदिन्याः परमात्मानमित्यथेः | समचेयति संपनज्ञातादिसमाधिना पूजयति सतीत्यथैः विषयेषु रब्दारिषु च्चरुति

(तडित्सौदामनी व्रिघुब्ला चपा अपिः

इत्यमराद्विदुद्रक्षणमान्नविनश्वरत्यामिति यावत्‌ कथयन्निव संचचार सम्यक्पा- दुरभूदित्यन्वयः उत्यक्षाकंकारः ] ११८

मेषकवृकादित्यरोधनस्य हेतुमत्यक्षते एष सूयां नोऽस्मानमेषाजिष्टुरपदिः प्ररुष- किरणैः स्पृशाति तत्सशनं तु तिष्ठतु परंतु भृम्ये विवीर्णं दत्तमस्मदीयपुष्पं मेषपुष्प- मभराम्ब्वप्यनैषीदपनीपवानिति त्रिचाये कमह्िनीपविरन्दैररोषि कमलिनीपतिरित्य- नेनास्मद्धायोदुःखदातृरविरोषनेन वद्धायोयाः कमाेन्या दुःखं परदेयमिवि ध्वनितम्‌ | स्वागता वृत्तम्‌ १९ [ एष सूयः निष्टरेति उष्णररिममिः प्रे दुःसक््व- रः स्पृशाति यत्‌ वननु विष्ठतु वत्कषान्तमेवास्मामिरियथः तथाऽपि अवन वसुमत्ये पल्य वितीणे दत्तम्‌ ][ अस्मदीयमपि स्वेतद्यम्‌ एतादृशं पुष्पं "मेव- पुष्पं घनरसः' हृ्यमरालठमिलयथैः पक्षे विकासकुसुमम्‌ अनैषीच्छोषणतो नीतवा- निति हतोः अब्दैजेकदैः] [ अत्र नहिनीपतिपदेनानेनास्मतल्याः पृथ्व्या भस्मद- पपुष्पह्रणेन दुःखमुत्पादितं ततोऽस्माभिरप्येतराच्छादनेनैततत्याः पश्निन्या अगि प्रयेकं दुःखमुत्पाश्चत इति चलते अप्रस्तुतपशं साठंकारः ] ११९

किच मेषनिचये क्षणमाघं रकया श्रीयेस्याः साऽचिरराचिः क्षणप्रमा विदयुद्रो- चव यथा विषयेष व्यो्वस्य विदुषोऽन्तःकरणगवा ज्ञानकला शपे वदत्‌ ॥२०॥ [ विषयेष्वष्टशब्दादिषु व्याएरतस्य विवृषः पण्डितस्य अन्तरङ्कुति अन्तःकरण- गतज्ञानकल्वेयथेः सा यथा खोदयकाठे कचित्कचिन्निमेषमानमेव शोभते तृत्तर-

9 क. ब्यतरृत। २क. रभू ३ग. "दीयं पु क, ग्याकृत।

१९६ श्री मच्छकरदिगििजषः। [ समैः ]

किंनु विष्णुपदसंश्रयतोऽब्दा ब्रह्मताुपदशिन्ति दृदृद्रश्ः॥ यनिश्चम्य निसिराः स्वनमेषां

विभति स्म किर निभेरमोदान्‌ २९॥ देवराजमपि मां यजन्ति ज्ञानगवभरिता यतयोऽपी इत्यमषेवशगन पयोद-

स्यन्दनेन धनुराविरकारि २२॥ आववुः कुटजकन्दर्बाणा- स्फीतरेणुकरिता वनवात्याः सतत्वमध्यमतमोगुणमिश्रा

मापिका इव जगत्षु विरसाः २२॥

कषणे तया मेषवृन्दे विद्युद स्ोदयकाले क्षणमात्रमेव कषिदृशोमतति मावः | उप-

माककारः | १५२० मेषा विष्णुपदसंशयात्सुहृद्यः छि व्रह्मतापुपदिशन्ति न्वित यचस्मादेषाम- ब्दानां स्वनं नादं श्रत्व निखिलाः सव निमेरमोदान्िभति स्म किठेति प्रसिद्धम्‌ ॥५१॥ [ विष्णविति आकाञ्ञाश्रयणात | 'वियद्विष्णुपदम्‌! इयमरः पक्षे विष्णोः पदं पारमा- धिकमेवदितचिन्ाचरूपम्‌ | तथा चाऽऽहुः श्रमत्सज्ञात्ममुनीश्वरचरणाः सकतेप- शारीरकारम्भ एव (भन्रतजडविराविरूपमन्त- जयमलबन्पनहुःखिताविरुद्धम्‌ अतिनिकटमाक्रियं मुरारः परमपदं प्रणयादमिषटवा(५" हति | उप्पेक्षालंकारः ] ५१॥ ज्ञानगर्वण मरिता अविशयितां अमा यतयो देवराजमपि मां यजर्न्तात्यमषैव- शगेन पयादो जलद एव स्यन्दनो रथो यस्य तेन दवराजेनेदं षनुरात्िष्ठतम्‌ ॥२२॥ [ धनुर्मषायवच्छदेन दृयमानं कामुकम्‌ | गम्ोत्येक्षाठंकारः ] १६२२ (कुटजो गिरिमदिकाः "कुटजः शक्तं वत््रको गिरिमिका इत्यमरः”

१८. ग. श्रग्रणात्सु। नुवित।

[ समैः ५] धनपतिद्धरिकृतदिण्डिमाख्यदीकाषंवरितः। १९७

वजन्नय॒स्तिमिरसच्छविगात्रा- धित्रकायुकश्चतः खरघोषाः ध्यानयज्ञमथनाप यतीनां वियुदुर्ज्वलटशो घनदेत्याः २४॥ उत्षसज्तुरसकजरुधारा

वारिदा गगनधाम पिधाय

गकरो हृदयमात्मनि कता

संजहार सकरन्द्रियदृत्तीः २५॥

कन्दलं मवाडुरः-- कन्दलं तु कपाले स्यादुपरागे नवार इति विश्वप्रकाशः बाणा नीरङिष्ी नीली डिण्टी द्रयोषोणा' इत्यमरः तथाच कुटजानां नवाङ्रैवौणानां विशाररेणुभिश्च कलिता व्याप्ता वनवादया वनसे.

च, ^ +^

बन्धिवायुसमृहाः सखरजस्तमागुगेमिश्रिवा जगत्स मायिका विलासाः परिणामा इवाऽऽवनुः परचिता: २३ | मध्यमं रजः तदत्र वायुसमुदायं ॥वमटत्वात्सर. रवस्य कुटजादिरेणवोस्तु रक्तापिववणेत्वाद्रजस्तमसाोश्च सादृश्यं बोध्यम्‌ उपमाठ- कारः | २३

तिमिरेण वमसा समाना छत्रिः कान्तिर्यस्य तथाभूतं गात्र शरर्‌ं येषां ते चित्रा निन्द्रचापलक्षणान्काम्‌ फान्वनूषि बिभ्रतीति तथा खरो निष्ठुर गजनलक्षणो ष।षो येषां ते विचुद्क्षणान्युज्ज्वलानि दृशे नेताणि येषां ते मेषलक्षणा ईला यतीनां ध्यानलक्ष. णस्य यज्ञस्य मथनाय बधमुः २४ | [ विद्युठक्षणभास्वरनेताः। पक्षे वद्द्.खर- नेतरा इयथः रूपकादिरककारः ] १२४

एवमता वारिदा भाकाशषामाऽऽवृत्य जलपारा मृहुरुत्ससनुः सम्यक्तत्यजुः तस्िन्काले श्रीहार: किं रुतवानित्यपेक्षायामाह श्रीरंकरोऽन्ःकरणमात्मनि कता समस्ते न्द्रयवृत्तीः सम्यगुपमंहतवान्‌ २५ [ गगनेति जकाशगतं सूयोदितेजः पिधाय सञ्छाच जनढषाराः अप्रृद्ूयः उत्ससजृशत्कटं रचयामासुः सम्यक्त- स्वलुरित्यधेः शंकर इत्यादिसष्टाधम्‌

'वापिकं संनहारेनद्रौ षनूरजेच रषुदेषौः इत्यादिवद्विपरौततुल्ययोगिताठंकार्‌ इति प्रतिमाति ]॥ २९

१क. "्ारांवा रल, ग, च, "कृतेऽतः। २५

१६८ श्रीमच्छकर दि गिजयः। [ सगेः ५]

शनेः सात्वारापैः सनयमपर्नातोपनिषर्दा

चिरायत्तं त्यक्त्वा सहजममिमान दटतरम्‌

तमेत्य प्रेयांसं सपदि परहंस पनरसा-

वधीरा संस्पष्टक नु सपदि तद्रीरुपमगात्‌ २६॥

एवं निरुद्धान्वःकरणादेस्वस्य बुद्धिकेयमवापित्याह नयैन्यांससूत्रैः सितं यथा स्यात्तथोपनिषदां शनैः सातापिरव्यथेमषुरामाषणेरूपनीता सपं प्रापिता चिरका- ठमारभ्याऽऽत्तं खीरूवं सहजमनादिपिद्धं दृटढतरममिमार्नं॒त्यकत्वा ततक्षणमव वं श्रुयादिप्रसिद्धं परमसं परहंसं परमात्मानं पराप्य पुनरसौ तस्य बुद्धिः सस्यष्टुम- धीरा कवचिदपि तत््षणमेव ठयमगात्‌ | यथा काचिन्मानिनी समपस्थानां सखीनां युक्तिसहिवं यथा मवेत्तथा सांत्वापिरनुनयवाक्षयेः कान्तसमीपं॒॑नीता चिरायाऽऽत्त स्वामाविकं दठतरममिमानं ब्रिहाय सपदि समुत्छषटं वे प्रयासं कान्तं पराप्य पुनरमी संम्यषटुमधीरा किमश्च सपदि कयमाप्रोति तथेत्यथैः अत्र प्स्तुतवृत्तान्त वण्य॑- मानि विशेषणसामान्यव्रलादधस्तुतवृततान्तस्यापि परिस्फुरणात्समामो्िरकंकारः।

न>, ® न~

(समासोक्तिः परिरफ्‌ पिः प्रस्तुतेऽप्रस्तुतस्य चेत्‌!

इयुकतेः शिखरेण वृत्तम्‌ २६ [ एवमुपकरान्तं वप।कालवशाचतीनां सचारादिव्यापारानौचियायति श्रीमच्छकराचायस्यसंपरज्ञावसमापि सवणयति श्रि त्यादि तिसृभिः शिखरिणीमिः। सनयं नयश्शब्दितन्याससूत्रक्तयु किसर यथा स्यात्त- थेत्यथः एतेनेप्रनिषद्र कयेप्वसमावन।दिसंमातितसकठदाषावमषः मूतः त्यक्त्वा मिभ्यात्वतुच्छत्वाम्यामनाद्वेत्यथैः | तमुपनिषदुपदिष्टम्‌ एवादशम्‌ प्रयास | ^तदेतत्येयः पृत्रात्येयो विततात्रेयोऽन्यस्मात्सवैस्मादन्तरतरं यदयमात्मा! इति श्रेः प्रत्यगेकरसत्वेन निरूपचःरेतपरमास्पद्मिति यावत्‌] [पुनस्तदुत्तरम्‌ अपावुक्तवुद्धिः। ससपष्टं॒॑वृत्तिन्या्िसंपादनेऽपि एरव्याप्त्यमावाभिपायक एत्र समदयुपसभः अभधीराऽसम्थौ स्तीति यावत्‌ कनु कयिदपिं सचखाकारपरेणतेति निकै चने[ऽन्तःकरणाख्यस्वोपादान इत्यगः लयमगाह्ठीनाऽमदियन्वयः अत्र तद्धीपदे सप्मीबहूनीहौ षृ; तत्पते यथा | तसिमिन्वक्ष्यमाणे स्वपरयस्थव षबेद्धियस्याः सा तथा सु।तादिमहापतित्रतेत्यथैः | सनयं सयु (कं यथा स्यात्तथा | एतेनपदेगेऽनाद्रणीयतवं सखीषु तचचातुयेतरिधुरलयं व्युदस्तम्‌ उपेति उप समवे निददन्यखण्डमुपविशन्तीति तथा तासां स्वरहःसदचर।गामियभेः इनेन मन्दम्‌ सान्ताकपैरव्यथैमधुरमूरिमाष रि पि यावत्‌ [ चिरेति दृ\षकाटव्रलम्बि- तमपि ! एतादृशं सहजं योवनारम्भेण सैव रूगदिगपरैतेनाऽऽ विभृत मिथः एता- इरामतत एव | हठतरं विनोक्तोपदेरं प्रशमनानरः एवादृशमभिमानं रूपारिजन्य-

[ मैः ५] धनपति्ुरिकृतदिण्डिमाख्पर्यीकापषवरितिः। १२९

= 9

सूर्या नेवेन्दुः स्फुरति ताराततिरियं

कुतो विद्युल्लेखा कियदिह कृद्यानोर्गेखप्तितम्‌

पिब रोदस्यां समयमसिमन्नजर्दे चिदाकारो सान्द्रस्व सृखरसवष्मण्यविरतम्‌ २७॥

स्वो्तषैपयुक्तकान्तन्यूनत्वसेपादनमिति यावत्‌ तदुक्तं मदौये साहित्यसारे “रूपादरिना निजोत्कषोदरवाऽन्यस्यावहेटनम्‌ मत्पीन्द योनुसंयानान्न वे गोवधैन व्ययाः हृति "र्वोऽमिमानोऽ्दकारः' इत्यमरः त्यक्त्वा वं पूरेपरिचितम्‌ अव एव परेयांसम्‌ | स्ानन्यप्रीतिपरिषयामतत्यथः | एतादृशम्‌ | परेति | परः सवात्कर- श्वासौ हंसः पू्वोक्तमेदिन्याः श्रौरामादिलक्षणो ठपश्चोवि तथा तं निरुक्तर्प स्वकान्त- मिति यावत्‌ | एत्य प्राप्य पनस्तदृध्वैमपरौ निरुक्तमीतादिमानवती सस्यं लना- तिकशयात्सछयमेव्र गाढमालिङ्नतुपित्यभेः अधीरा सती सपदि तत्कालम्‌ छयमगा- दन्तःपरकोणादौ छीलया निर्छनाऽऽपीदिति संबन्धः एतेन नायिकायां चातुया- विशयो व्यस्यते | तद्धीपदे निरुक्तसमासानाश्रयणे तु डिण्डिमादता समासाक्तेरवा- ठरूपिः तदुक्तम्‌ समासोक्तिः परिस्फूर्तिः पस्तुतेऽप्रस्तृतस्य चेत्‌ | अयनद्रीमखं पश्य रक्तश्चुम्बति चन्द्रमाः' इति | १५६ य॒त्र स॒यौदीनामपि स्फुरणं संमाति तत्र बुद्धिस्फुरणस्य का प्र्यारोल्याशये- नाऽऽह ! नेति छशानरम्र रोदस्यौ दयावरामूम्यौ | अविरतं सततं षनीभूतलघुखर- सविग्रह चिदाकाशे सुय।दयां स्फुरन्ता्यथः तथाच शपि 1 यत्र सर्यामाति चन्द्रतारकं नेमा विद्युत मान्वि कुतांऽ यमा इत्याद्या २७ | [ ' अस्मिन्यस्साक्नद्पराक्षाद्रह्म ` इव व्रृवरत्तत्रह्नत्का- शताभ्यां नित्यापरोक्ष इति यावत्‌ एताद रऽ जठरे उल्याः सत्रण्य। जड दर्थ ददात्येतादशं यन्मलाज्ञानं तद्धन इत्यथैः इद पिदाकारो | क्वछ सुयाचव स्फरतीपि कित वयं द्यवरा्रपिन्यौ तथा समयञा्दं कालमपि निभेषा- दिलक्षणं तद्म इवि याजना काग्याथापित्तिरखकारः “कैमुत्येनायद्यपत्तिः का्याधपत्तिरिष्यवं | स॒ नितस्तन्पुेनेन्दुः का वात। सरसीरुहम्‌, इति वचनात्‌ ] २७ |

~~~

घ. ष्वा प्रपरिव्यौ। 3"

९०० श्रीमच्छंकरदिगििजयः। [ ममे! ५]

किमादेयं हेयं किमिति सहजानन्दजर्धा-

पतिस्वश्छे त॒च्छीकृतसकलरमाये पररििवे तदेतस््मिन्नेव स्वमहिमनि षिस्मापनपदे

स्वतः सत्ये निस्पे रहति परमे सोऽकृत कृती २८ पराप विष्णुपदभागपि मेषः

प्राव्रडागमनतो मङिनत्वम्‌

विचुदुरुज्यररचानुसूतश्च

कोऽध्पवन्पपि भजेत पिरागम्‌ १२९

किच सहजानन्दसमुद्रेऽतिष्च्छेऽत एव तुच्छीरता सकला सकायों माया यस्मि- पुनश्च महिमनि रिस्मापनपदे स्वतः सत्ये नतु कायपेक्षया मृदरादिवत्सत्ये परमे रहस्यत्यन्तगुह्ये तदे तस्मिन्नेव परत्यगभिनने परशिवे कदी श्रीशंकरः किमादैयं हेयं किमिति नित्यमषृतेवमनुपथानं सदैव कृतवान्‌ २८ [ किमादेयमिति श्रीशकराचायैः कती हजेति अत एव्र अतीति भव एव तुच्छीकृ- तेति भत एव परेति अत एव स्वेति स्वपमे अत एव विस्मापनेति। जश्वय॑स्थाने अत एव | स्वत इति भव एव नित्ये एतादृशे | एतस्मिनना- त्मत्वाद्परोकषे | परमे रहसि दैवशन्यतानिरूपमनिजने स्थाने दृहेदानीं कि तद्धेयं किवाऽऽदृयपरियेवारव व्युत्थानेऽनुसंदष इत्यन्वयः | २८

पुनवेषेतुं वणयति विष्णुपदभागपि विचुदुज्ज्वलकान्दाऽनुसृतवश्च मषः प्रावृडा- गमनतो मिनत प्रापा्तोऽध्यवन्यपि भूमावपि विरागं को मनेद्रि तु सर्वाऽपि वेरग्यमापुयादेव स्वागता वृत्तम्‌ २९ [मेषो विष्णुपद्मागपर 'वियद्विष्णुपदम्‌, इत्यमरादाकाशमागपरि पक्षे तिष्णचरणमननक्ञीरोऽपौयथः प्राव्रूडिति पक्षे परक- पेणाऽऽसमन्तात्कामसुखं वष॑ताति तथा यावत्न्वीगुणपिशिष्टरमणीकतृकस्वसमोपागमने- ने्थेः | मिनतवं पाप नीलरूपोऽम्‌ वेयन्वयः पक्ष उवेश्याद्विसमागमेन पुरूरवः पमृपिवद्वििकवैषुयमवापरे्यपः। वदेवं समासोक्तिसिद्धमथेमयोन्तरन्यासेनापर समधयति विचुदित्याचुत्तरार्थन विदयुद्धिरुन्खला स्कान्तियस्याः सरा तथा तया प्रावषूति यावत्‌ पक्षे विधुद्षटन््वला दघरा रुङ्कान्ति्॑स्यास्तयोक्तरमण्येययः | अमिसूतश्वत्‌

कान्तार्थिनी तु या याति संकेतं साऽभिसारिकाः हृत्यमरादभिप्रारिकी मूयोपगवश्रेदियथः एतादृशः कः पुरुषः न्विति वितके।

कि

भवन्यपि षृनमवलम्न्यत्वेनस्यास्तीति वनी वानपस्थस्तथा भववीत्यवनीं गृहस्योऽपि

* एतेनैतन्मते कोऽध्यवन्यपीयन्न को न्ववन्यपीति पाठः

च. ग, ध. “जामि

[ समैः ५] धनपतिष्धरिकृतटिण्डिमाख्यटीकासंवलितः। २०१

आशये कल्पिते सरिरनें

मानसोत्कटृद्पाः कर्हंषाः

कोऽन्यथा भवति जीवनरिप्ु-

नांऽऽश्रये भजति मानसचिन्ताम्‌ ९३० अश्नवत्मनि परिभ्रममिच्छ- उश्ुश्रदींयितिरदभ्रपयोदे

प्रकाशनमवाप करा

नकश्चकास्ति मरिनाम्बरवासी १३१

®

सरन्निति यावत अपिना तस्य कापप्क्षव्वेन्द्रियत्चिकारणीमतषमप्नीसचेभ्मि यदोक्तसुन्दरीरुतामिपारेण तत्पारतङ्यावश्येमावस्वदा वदितरेषां तसौ कैमुखसिद्ध एवेति सृच्यते | विरे विशिष्टं रागं विरिव-- -नगोको वाजिविकीरविविष्किरपतन्नयः' रृत्यमरात्कपाताख्यपद्षीव रागस्तम्‌ कपोतो ह्यतिकामुक इवि- "विह बी द्विरदमस्तकमांसभाजी सवत्सरेण कुरुते रतिमेकवारम्‌ | पारावतः खल शिलाकणमाोर्ज। कामे रतः प्रतिदिनं वद्‌ कोऽत्रहेतुः' इति काव्यादौ परिद्धमेव मनेद्पि सर्वोऽपि पुरुषः प्रायणोक्तसामग्या विल- क्षणानुरागं मजेदवेति योजना तस्माचातुम।स्यमेकत्रवासिमिः संन्यासिभिः साववा- नैरेव भाग्यमिति मावः अभिसतश्च कोऽध्यवन्यपीति दिण्डिपकारोक्तः पाठस्ध्य- वन्यपि मूमावपीपि न्याख्यातोऽप्यथपरिपोषामावादुपेक्षित एव सकलदेशकारव- च्छिच्रपमा्संग्राहकेण किशब्देनैव तदथेपिद्धेरिति दिक ] १२९ सठिलानां जछानामाशये कल्पिते सपि मानस्तसरोवरं प्रदुत्कमुत्कण्ठत हृद्यं येषां तथामताः कलहंसा अमवन्‌ | आश्रयेऽन्यथा मवति सति को जीवनकिप्मुमानस- चिन्तां मजति कितु सवेऽपरि मजयेव १३० [ करेति अग्यक्तमधुरध्व- निविशिषटहंसाः कादम्बः कलहंसः स्यात्‌ हत्यमरात्कादम्बास्यहंसविशेषा इत्यधः| [ को जीवनकिप्युरुपजीवनेच्छः पक्षे जछेच्छुः | "जीवन भुवनं वनम इत्यरः। मानसेति मानसेऽन्तःकरणे चिन्ता वाम्‌ पक्षे मानसं पपि गमनचिन्वा तापरति शाकपाधिवादिवाद्रमरहः ] १३० अनल्पा जलदा यस्िस्तथामते व्योममागे परिभममिच्छञ्शुभाशुशन्द्रः कठा वान्पोडशकलापूणों यतो मङिनाकाडवासी तस्मात्मकाशनं प्राप्रवान्‌ | शुभरकान्तिः

२०२. ` श्रीमच्छंकरदिग्िजयः। [ समैः ५]

चातकावरिरिनस्पपिपासरा

प्राप तृप्रियुदकस्य चिराय

पाप्रुयाद म्रतमप्यमिवाञ्छ-

न्कारूतो वतत घनाश्रयकारी १३२ इत्युदी णंजख्षाहविनीरे स्फीतवातपरिधृततमारे प्राणश्रत्पचरणपरतिक्‌े नीडनीरखघनशाटिनि कारे ३३ अग्रहारशतसश्रतशोमे

सुग्रहाक्नतुरगः महात्या अध्युवास तट्मिन्दुभवायाः घुध्युपास्यचरणं गुरुमचन्‌ ३४

~~~ ~~ --- ~~ ~ - -- ~ ~~ ------- *~--~- --------~---- ~~ - ~~ ~~~ --~----- ~~~

सकलकरासंपन्नोऽपि मछिनवेसनश्चेव्कः प्रकाशते कोऽपीलयथः १३१ [मङिनाम्बरेषु | अधौतवघ्ेषु शृद्रादिषु मध्ये वसतीति तथा | पक्षे मलिनं मेषैर वृतत्वा- द्निमलं तदम्बरमाकाशं चेति तथा तञ वसतीपि तादगेतादशः} १३१॥

अनल्पा पिपाप्ना जलपनेच्छा यस्याः सा चातकानां पङ्किश्वरं जलस्य तुक्षिपवाप घनं चखदमाश्रयं करोतीति तथाऽमृतमप्यमिवाञ्छन्काखत्पाप्रयाद्रत प्रसिद्धम्‌ १३२ | [ घनेति दटाश्रयकती पक्षे पेषावलम्बरत्‌ अमृतमपि पीयषमपि यद्वा कैवल्यर्मपि | पक्षे पयः कीलालममृतम्‌' इत्यमराजलमपीत्यथेः | कालतः कालेन पा्ुयादेवल्यथः अगृतमपीलार्पिकम्‌ तस्मादुतुङ्ाभ्रय एवे कायै इवि तातयम्‌ ] १३२

भः *

इत्येवेपकारेणोकतैः प्रये पिरोपेण नीले स्फीतेन विशाटेन वायुना परिकामिवास्त- माला वृक्षविरेषा यस्मन्प्राणिनां विचरणे प्रतिकृटे निबरिडनीटघनेयुक्ते वषाकालेऽय- हाराणां ब्राह्मणग्रामाणां शवेन संभृता सीमा यस्मस्वथामूते वषाकछे सुधीमिरूपास्यों चरणों यस्य तथामृतं गुरं स्म्यक्पृजयन्पुखेन अहौ विषयलक्षणमार्मभ्यः स्तम्भनं येषां तथामूता अक्षलक्षणा अश्वा यस्य निग्रदातसवंकरणों महात्माऽकषुद्रखमाव इन्दुमवसक्षिकाया नच स्तरमध्युवास निवासं छृववानितिद्रयोरथः ३३ ३४॥ [ नीडेति उक्यो; सावण्यान्नीलादिन्द्रनीलमणरपि ये नीलाः इ्यामा अपितराम- तिता यं घना मेषास्ैः शाके राजत इति तथेद्यथः | [ इन्दुमवायाः परागुक्तर।या रेवायास्तरं प्रे | मुग्रहेति सुखेन(नायाक्षन यह निरोधो येषां तादशा भक्षा- णीन्द्ियाण्येव तुरगा अश्वा यस्य तथा। इन्द्रियानि हयानाहुः' इति भुतेवेशयन्द्ि-

[ समैः५] धनपतिश्ररिकृतटिण्डिमाख्यरटीकासवरितः। ००३

त्रस्तमत्यगणमस्तमिताशं

हू स्तिहस्तप्रथरोदकधाराः म््चति स्म समुदधितविचयु- त्पश्चरात्रमटिशन्ररजस्म्‌ ३५ तीरभरूहततीरपकष-

न्नग्रहारनिकरेः सह प्रः आयपयावधिकघोपमनक्पः कल्पवाधिरहरीव तटिन्पाः २६ घोषवारिद्मरभीरूनराणां

घोषमेप कल्पं निरशम्प देशिकं धुवमाधिषिधानं

वक्ष्य क्षणमभृद विवक्षुः ३७

~ ------------------~-------~---------~---- ~ ---~ ~~~ ----~--~-------~~~~ ७-५-4१

यहयः। महात्मा महानद्ैतत्रह्माकारतयाऽपरिच्छिन्न इवाऽऽत्मान्तःकरणं यस्य तथा बरह्मवित्तम इति यावत्‌ | ३३ ३४

तस्तमत्यगगमस्तमिताशं यथा स्यत्तथाऽदिशुवृ र।ररिन्द्रः समुदधिता समू- पनती वेद्य धस्मिस्तत्पश्चराजमजस्र हस्तिशुण्डदथुला विशाला जलवारा मुश्चतिस्म ३५ [ अदहति पमाचीनब््रहिहा एतनापाट्‌पृकोमजित्‌' इदयमिषानादिन्द्र इति यावत्‌ ]॥ ३५

अथानन्तरं तीरमृरुहाणां तीरग्रहारसमृरेः सह वत्सदिवास्वीरस्थवृक्षपङ्ीराकषं - स्तटिन्या नधा भनल्पः परो जलप्रवाहः प्रकयसमुदरप्वाहवद्विकं नादमाययौ प्रप ३६

एष श्रीशंकरो पोषसहितनलङ्गरेभ्यो भीरूणां नराणां कलुषं घोषं श्रुत्वोपदे - टरं श्रीगोविन्दनाथं धुवं निश्चलं समापेग्रिवानं यस्य धरुवस्य समाधेरिति वा| तथा- भूतं पाह्य क्षणमात्रं कथनेच्छारदितस्तष्णीममत्‌ ३७ [ घोषेति "घोष गाभारपही स्यात्‌, इयमरादोषास्वीरवत्योभीरपछनचस्तया वारिङरोऽवाप्तरवापुरस्वथा भरवां (विरोषास्तवङ्कना मीः” इत्यमरात्कामिन्यस्तथा नराश्च तेषाम्‌ षोषं शब्दम्‌ कटुषं करुण(न्याकुलहद्यं यथा स्यात्तथा निशम्य श्रुता ] ३७

२०४ श्रीपच्छरकरदिगििजयः। [ सथेः ५]

सोऽभिमशय करकं त्वरमाण- स्तत्पवाहपुरतः प्रणिधाय कृतघ्न पसमवेशयदम्भः

कुम्भप्तभव इव स्वकरेऽब्िम्‌ ३८ तं निशम्य निखिरेरपि रोके. रुत्थितोऽस्य गुरुरुक्तम॒दन्तम्‌ योगसिद्धिमचिरादयमपे- त्यभ्यपच्ततरां परितोषम्‌ ३९ छतमु ख्यममरमाह कियद्वि- वासरेगतयने गगने सः

परय सोम्य शरदा विमरुं खं विद्येव विशदं परत्वम्‌ १४०

ता

~~ ~~~ ~~~

पश्चात्स श्रीरोकरस्त्वरमाणः करकं कुम्भममिमन्त्य चामी प्रवाहश्च तस्याः परवाह इति वा तस्ये प्रस्थाप्या करके सवं जलं प्रवेशयत्‌ | अगस्त्यो यथा समुद्र स्वहस्त भविशयत्तथेलयेः | ३८ [ सोऽभिमच्येति अकंकरभगवत्पादः। समिमय पूर्वोक्तक्षणमात्तृप्णीमावेन विचाय श्रमद्राविन्दमगवत्पृज्यपादाख्यगुरोदं द- समापिनिष्टत्वेन तं प्रत्युक्तोपटवप्रहामनप्राथनानवस्रराततत्सां निध्ये नैज श्वयप्रकाशने मयादामङ्का स्वयमेव तत्का वेति संशये बहनुग्रहस्य न्याय्यत्वात्सछयमपि निरुक्त पद्रपपरशमनं विधेयमेवति निर्णीयेति यावन्‌ ! त्ररमाणः सन्‌ ] [एतेनोक्त कार- ण्याद्रमसः सूचितः उपमालकारः ] १३८

तमुदन्तं वृत्तान्तं निखिषेरमरि लिरुक्तं समापित स्युत्थितोऽस्य शंकरस्य गुरुः श्रत्वाऽचिराच्छीघ्रमेवायं योगसिद्धिम(पति रपारवोषमभ्यपद्यततरामविशयेन परितोषे प्राप्रवानियथेः ३९

कियद्विरिवमै"।तधने गगने सति शिष्म्यायममुं श्रौरंकरं गुरुराइ यदुवाच तदाह हे सौम्य परियदृशन शरत्काटेन पिमं गगनं प्रय तत्र दृष्टान्तो यथा

ब्रह्मविचया व्िशदमनवच्छिन्नं ब्रह्मासक्यक्षणें तचे तदत्‌ | १४० | [ उपमालं- पकारः | १४० |

1 9१ ग, वोम्य। > ग्‌, ९।म्य)

[ समैः ५] धनपतिश्ररिकृतटिण्डिमाख्यदीकासवर्तिः। २०९

वारिदा यतिवराश्च शरपायों

धारया सदुपदेशगिरा ओषधीरनुचरांश्च कृता्थीं -

कृत्य सप्रति हि यान्ति यथेच्छम्‌ ४१॥ शीतदीधितिरसो जरमुमिभ-

युक्तपद्ध तिरतिस्फटकान्तिः

भाति तच्वविदुषामिव बोधो मायिकावरणनिगंमथ॒भ्रः॥ ४२ वारिवाह निवहे प्रतियाते

भान्ति भाति थचिभानि थभानि॥ मत्सरादिरिगमे सति मेनी-

पवेका इव गुणाः परिथद्धाः ४३॥ मत्स्यकच्छपमयी धृतसक्रा गभेवतिभुबना नरिनास्या श्रीय॒ताऽ् तयिनी परहषैः

सेव्यते पधुरिपोरिव मरतः ४४॥

जलदाः सनरस्य पारयौषषीः कता्थीकलय ्यतिवराश्च सदुपदेशवाचा पुनरदुं चराश्च कतार्धारुलय संपति यथेच्छं गच्छन्ति ४१॥ [ सुपाथ इति 'कवन्धमु- द्कं पाथः" इत्यमराद्विपुलजठवारयेययेः। ओषधीरिति ओषध्यः फएल्प।कन्ता इत्यमराद्‌ ब्रीह्यादी नियथेः तुल्ययोगिताकंकारः | २१

असौ शोतदीधितिश्वन्द्रो जलमुभ्मिमैस््यक्त आकाङ्मागों यस्य सोऽविस्फुट- कान्तिभीवि मायिकस्याऽऽवरणस्य निगमेन शुभः ुद्धस्तखविदां बोधो यथा पका दाते तदत्‌ ४२ [ यक्तेति अव एव स्फुटेति शुः गृद्धः ] [ उपमा. ठकारः | ४२॥

वारिवाहानां मेधानां निवह समृहे प्रतियाते सति शुचिमा राद्धप्रमाणि श॒मानि मानि नक्ष्ाणि मान्वि | यथा रागदवेषादिविगमे सति भतीपूत्रका गुणाः करूणा- दतादयः परिशद्धाः परकाशन्ते तद्रत्‌ | ४३ [ उपमाठंकारः | २३

मस्स्यकच्छपमयां पृनश्च धतं चक्रं सदशोनाख्यं यया गभवतानि चतुर मुव- नानि यस्या नलिनः कमटैराब्वा रक्ष्या संयुता मधुरिपाविष्णापर।पयथा प्रहत परम्हसपरित्राजकैयतिमिः सेन्यते तदत्‌ भद्य मत्स्यादिप्रचुरा धृतानि चक्राण

स, ग. "गुणा मु।

>8

००६ श्रीमच्छकरदिग्विजयः। [ सगः ५]

नीरदाः सुचिरसंभ्रतमेते

जीवनं द्विजगणाय दवितीयं त्पक्तपिच्ुदबराः परिथदाः प्रनजनिति घनवीथिग्रहेभ्यः॥ ४५ चाद्रिकाभसितचचित गात्र- अन्द्रमण्डटकमण्डकुशोभी बन्धुजीवकुयुमोत्करशाटी-

संवृतो यतिरिवायमनेहाः ४६ हषसंगतिरुषद्विरनस्कं लषोभवनितमपन्हुतपङ्प्‌

वारि सारसमतीव गभीरं

तावक मन इव प्रतिभाति ४७॥

पृटमेदा यया गमेवर्तीनि मुवनानि जलानि यस्या; कमटेराव्य। शोभायुक्ता तटिनीयं नदी परहमेरुर्छटेहंास्यपश्चिमि; परमहं सरिति वा ४४ [ धृतति | चक्राणि पुटभेदाः स्युः" इत्यमरात्लितपणेपुराकारवतुकजलच्छद्रेय५ः ] [ उपमाद्धिर- ढकारः ¡| ४४॥

एते जलदाः सुचिरसंमृतं जीवनं जलं द्विजानां व्राह्मणादीनां पक्षिणां गणाय वितीये दला क्ता विचयुक्षणाऽबलाऽङ्गना येः परिशुद्धा भाममन्ताच्छुभा मेष्ीधि- लक्षणिभ्यो गृहेभ्यः प्रत्रजन्ति प्रयान्ति | पक्षे नीरदा निगेतदन्ता जरां प्राप्ता एतै चिरसंभृवं चिरपयन्तं संचितं जीवनं धनवान्यादि व्राह्मणगणाय प्रदत्वा त्यक्ता वि्युदिवातिचश्चलाऽबला येयेतः परिशुद्धान्तःकरणा षनीमृता दरीययीं येषु तेभ्यो गृहेभ्यः प्रत्रनन्ति संन्यस्य गच्छन्वीत्यथ॑ः | 2५ [ रुपकादिरिकंकारः ] ॥४५॥

भस्मष्िप्तगाचः कण्डु शामी कषायवघ्लसंवृतो यथा यतिस्तद्रदयमनेहाः शरत्का- टश्चनद्रन्योत््ालक्षणेन भस्मना चितं लिप गात्रं शरीरं यस्य॒ चन्द्रमण्डलगक्षणेन कमण्डलुना शोभाऽस्यास्।प तथा बन्धृकपुप्पसम्‌हलक्षणया श्ाव्या संवृतः परतिमाती- त्यथः | ४६ || [ चन्द्रिकेति चन्दिकेव भगतं भूत्िमेसनितभस्यनि" इत्यमराद्रस्- पक्षे चल्दरिकेव मधितं वेन चितं लिप्रं गातं शरीरं यस्य वथेत्ययैः ] [ र्प- कादिरलकारः | ४६

वारि सारसं सरःसबन्ि जटं तावकं त्वदीयं मन हव प्रिमाति हंसारूयपक्षिस- गेन विलसच्च तद्विगतपांसुकं पक्षे परमहंसानां संगेन विठपच् वद्विगवरजोगुणं

जोन 0-90-७.

१क,, ध्‌, श्रूतं इय

[ प्मैः५1] धनपतिश्वरिकतटिण्डिमाख्षटीकासंवरितः। ९०७

शारदाम्बरुधरजारुपरीतं फ्राजते गगनयुज्वरुभान्‌ रिप्रचन्दनरजः सयद्- त्कोस्तुमं मुररिपो वक्षः ४८ पड्जानि सगदृदहशणि

प्रोद्रतानि विकचानि कनन्ति

सम्प पोगकर्येव विफ्ला- न्युन्मुखानि हृदयानि यरन(नाम्‌ ४९॥ रेणुभस्मकर्तिदटशा्दी

तद्रतेः कुमुमलिदजपमारेः

वृन्तकुद्‌ मरुकमण्डलयुकतै-

धाप॑ते क्षितिरुदेय॑तितोल्यम्‌ १५०

निरस्तकदेमं पक्षे निरस्तपापमलं शुद्धमिति यावत्‌ अन्यत्समानम्‌ ॥४७॥ [ सारम सरःसंबन्ि वारि जनम्‌ | यतः हंसानां राजहसानां सङ्गन विलसति शाभत इति तथा | प्रक्षे ईहसस्य परमर्हसस्य मम॒ सङ्कनेयादिप्रागत्‌ | उपमारिरर्कारः | १५४५७

कि

शरत्काङीनानां जलवराणां जिग्य मेव्ररणत्रितिमुक्ततवादूज्यलो मनुय स्तथामृतं व्योम शोभते | तत्र दृष्टान्तः छिप्तानि चन्दनानि यन्मम बन्स स्फुरन्कोस्तुमारूयो मणियैरसमस्तयाविषं मुररिपो; विप्णोवक्ष इवेलथः »८ | [ उक्ताम्बुषरनाठ्य चन्द्नरजःसाम्य होयादेव | एवमुन्ज्वलमानोः कौस्तुभेन साम्यं तु मास्वरत्वादेव स्णुटमेवान्यत्‌ उपमादिश्वालंकार्‌ः | ४८

हे सौम्य योगकल्योष्वैमुखानि प्फुलानि सम्यगूढ आरूढो हरिवरिष्ण्येवु तानि परकरोद्रतान्युष्यैतां पाप्ठानि मुनीनां हृदयाति यथा कनन्ति प्रकान्ते तथा प्राद्र पानि प्रकचानि विकासं प्रा्ठानि सम्यगढा हरयः सूयशिव। येषु तानि पड्जानि केनन्तीदययधः || ४९ || [ उपमादिरलंकारः 1 १४९

= च.

रेणलक्षणेन भस्मना शोमिषैः पत्रलक्षणया शाव्या सवपैः कुम॒मठिहो भरमरस्त्ठ- तणा जपमाढा येषां वृन्ते प्रसवचन्वे कुड्मलानि कठ्कास्तलक्षणकमण्डल््‌युकतः क्तिति- रुहवशेयेतिसाम्यं षयते १५० [ रेण्विति रेणुधङिरेव भस्म तेन काढा व्याप्रासतैरित्वथः पृक्ष एणरि भसमेत्यादिं सवत्र ङूप्कारिररंकारः | ५*

1

१ग.घ्‌. सोम्य ।रक,ल.ध. श्यै; ॥५८॥य्‌।

२०८ श्रीमच्छंकरदिगििजयः। [ स्मः १]

धारणादिमिरपि च्रवणाचे- वौर्षिकाणि दिवसान्यपनीय पादपश्ररजसाऽद्य पनन्त: संचरति हि जगन्ति महान्तः ५१॥ तद्धवान्नजत्‌ वेदकदम्बा-

दुद्वां भवद्वाम्बुदमारम्‌ तच्वपद्धतिमभमिन्ञ विवक्तं

सतर हरपरीमविविक्ताम्‌ ५२॥ भत्र कृष्णमुनिना कथितं मे

पुत्र तच्छरृण पुरा तुहिनाद्र यृतरशत परषदेवतनुष्टं सत्नमत्निमरनिकतरकमाप् ५३

धारणाध्यानसमापिमिः अवणमनननिदिष्यासनैश्च वार्पिकाणि दिवसान्यपनीयाय पाद्पद्चरजसा जगन्ति पुनन्तो महान्तः संचरन्ति ५१ [ एवं दशश्छोक्या ररद्रषेनं संक्षिप्य विवक्षितं वक्तमुपक्रममाणः पूरैरद्भमाह धारणादिभिरपीति आदिना ध्यानादिः | बािकाणि वषाकाले भवानि | ८घस्लौ दिनाहनी वा तु कब दिवसवासरौ" इत्यमरः ] १५१ यस्मारेवं वत्तस्माद्रवन्वेदसम्‌ हाद दतां जन्ममरणलक्षणसंसारात्मकंस्य दृवस्य वना- मेमघमाठां त्वपद्धविपाविविक्तां विवेकतधियं तचपद्धविरियं नेति विवेचनं कतुं शीघं शिवपुरं कारा गच्छतु ५२॥ [ तद्भबानिति मो अभिज्ञ शंकर यस्मदधं सतां स्रप्रदायस्वत्तस्ात्‌ ] | ५२ अथ हारीरकसूत्रमाष्यकरणाय प्ेरयिष्यन्ृत्तं वृत्तान्तमावेदयवि | अ्राक्तिन्पद्ध- विषिवेचने रष्णमुनिना वेदग्यासेन यन्मे कथितं हे पुत्र तच्छु पूवं हिमाद्रौ वृ्रघ्ुमुधे रिनद्रपमतिभिरैेसैटमनिमुनिकतेकं स्मास बभू १५३ [ हे पुव तवं हि नः पिता योऽस्माकमविद्यायाः परं पारं गरयपि" इति श्रुतेः शिप्यस्येव विघावं- ज्ञामिपरायेण मुस्यपुत्रतायुक्तमेवेदम्‌ ] [ कथं कथितमित्यत्राऽऽह पूुरेत्यादिपिरेषेण यद्यपि सन्नेऽनेककवृवमेव-- “नैमिषे निमिषक्षेत्रे षयः सनकादयः | सत्रं खगाय लोकाय सहखछसममासतः इति पुराणे प्रसिद्धमयापि नक्षत्रसत्रादावेककवृकत्वस्यापर शाक्नादाकृपरन्धेमुख्य- त्वामिपरायद्वा युक्तमेवेदमिल्यमिप्रायः] ५३

[ समैः ५] धनपातदरकतदण्डिमाख्पदीकाप्वरितिः। २०९

संसदि श्रुतिशिरोथयुदारं

शंसति स्म पराशरप्रन्‌ः॥ इत्यप्रच्छमहमनभवन्तं सत्यवाचममियुक्ततम तम्‌ ५४ भयं बेदनिकरः प्रविभक्तो

भारतं कृतमकारि प्राणम्‌ योग्शासमपि सम्यगभापि ब्रह्मच्ूनमपि शत्रितमाषीत्‌ ५५॥ भत्र केचिदिह विप्रतिपन्नाः कल्पयन्ति हि यथायथमथान्‌ अन्यथा ग्रहणनिग्रहदक्ष

भाष्यमस्य भगवन्करणीयम्‌ ५६

तत्र समायां पराकरसूनुः श्ुतिशिरसामथमुदां शंसति स्म | तममियुक्तवमं सत्यवाचमनत्रमवन्तं पूज्यं श्रीग्यासमिति वक्ष्यपाणमहमपृच्छ पृष्टवान्‌ ५४ [ श्चुतीति वेदान्वायम्‌ | अद्वितव्रह्मालभेक्यमिति यावत्‌ उदारं विष्टं यथा स्यात्त येत्यधः] [ सत्येति।

“योगिनो द्विविधाः पक्ता युक्तयुञ्जानमेदतः युक्तस्य सवेदामानं चिन्तासहरूवोऽपरः" रति पचनातप्ैविशेषणोक्तयोगीन्द्रवयखेनेव सत्यभाषित्वसिदधब्रेह्मवादिनपित्यधैः ] [ सत्यवाचमुपवक्ति पिनेयमिषि पठे तु यतोऽसौ विनेयं शिष्यं प्रति सरत्यवा- चमुपवक्ति नतु परवारयत्यतोऽत्रमवन्वं पूज्यं वमहमित्यष्च्छमित्यन्वयः ] ५४

यत्पृष्टं तदाह हे आये वेद्निकरो वेदनिचयः प्रकर्षेण विभक्तो विरुक्षणीरव- स्त्वयेवि शेषः एवमग्रेऽपि ५५ [ मो भायं परमपूज्य बादरायण तयेति रोषः ] ५५ |

भत्र तह्सूत्र दृहासिमषठके केचिदिपतिपन्ना विप्रतिपत्ति प्राप्ताः समवानुपरारेण यथायोग्यमथोन्कल्पयन्ति वस्माद्धे मगवच्नन्यथाधेग्रहणनिअररे दक्षमस्य ब्रह्मसत्रस्य माप्य त्वया करणीयम्‌ | ५६

२९० श्रीमच्छंकरदि गिजयः। [ समैः ५]

गदरचः सच निशम्य सभार्या विद्रदग्रसर वाचमबोचत्‌ पमेव दिविषद्रिशूदीणेः पावेतीपतिषदस्ययमर्थः ५७ वत्स तं शृणु समस्तविदेका मत्समस्तव भविष्यति शिष्यः कुम्भ एव सरितः सकर यः संहरिष्यति महोखणमम्भः ५८ टु मेतानि निरसिष्यति सोऽपं शमंदापि करिष्यति भाष्यम्‌ फीतेपिष्यति यशस्तव रोकः कातिकेन्दुकरकोतुकि येन ५९ इत्युदीयं मुनिराटसर वनान्ते पत्युराप षगिरिं गिरिजायाः नुखाच्छूतमशेषमिदानीं सन्मुनिप्रिय मया त्वपि हषम्‌ १६०॥

"~~~ --_~_~_~___~____-~__-~~_------~-~-~--~------------------~-------------

मम वचनं स्च पराशरमूनुः श्रुत्वा समायां हे विद्रदग्॑सर्‌ वाचमुक्तवान्‌ | ता दशयति दिविपद्विदवैरयं वदुक्तोऽथेः शिवस्य समायामुक्तः ५७ | [ विदद्‌ असरा पण्डितपुरोगा वाचा भगुरिमतेन हटन्वानां राव्विवानाद्वाणी यथा स्यात्तथाऽ- वोचदिल्न्वयः तथा पौनरुक्त्यम्‌ ] ५७ |

तस्माद्धे वत्व तमयं त्वं शृणु समस्तवित्सवेज्ञः ५८

सुखप्रदं माप्यं करिष्यति येन शिष्येण तत्कतुकेण माप्य॑ण वा कार्मिकचन्द्रकि- रणवत्कतुकमस्यास्तीपि तव यश्च कोकः कीवेयिष्यत्त ५९ [ येन शिष्येण रीमतेने्ययः ] ५९

ह्येव प्रकारेण स॒ मुनिराड़दन्यासो वनमध्य उक्त्वा पतैयाः पत्युः शिवस्य गि केढा माप तस्य भ्याप्तस्य गृखाच्छतं सवं मया हे सन्ुनिपरिय त्यि दष्टम्‌॥६०॥ [ उपसंहरपि इतीति वनान्त उक्तवनमध्ये | सद्यादिपाषाणमयगिरिम्युदापायं सुपसमैः वेषामपि द्िण्करेकासादिष्वेन शिवावासवादित्याश्यः सन्मुनिपिय। सतां व्यासादमूगीनामिष्ट रोकर ] ६०

~~~ ---------~----~

क, “्रचर क, "प्रचर ।६\ क, ्ल.ग, त्त्वं

[ सगेः५] धनपतिद्रिकृतदिण्डिमाख्यरटीकार्षवसितिः| ५१९१

त्वय॒त्तमपुमानसि कश्चि-

तत्व वित्परवर्‌ नान्यसमानः॥ तद्यतस्व निरवद्यनिबन्धैः

सद्य एव जगदुद्धरणाय ६१ गच्छ वत्स नगरं शिमोरः स्वच्छदेवतटिनीकमनीयम्‌ तावता परमनग्रहमाया

देवता तव करिष्यति तस्मिन्‌ ६२॥ एवमेनमनुशास्य दयालः पावयनिजदशा विससनं

भावतः स्वचरणाम्बुजपतेवा-

मेव शश्वद्मिकामयमानम्‌ ६३ पडुजप्रतिभटं पदयग्मं

शकरोऽस्य निरगादसरिष्णुः तद्विपोगममिवन्य कथचि-

त्त द्रिखोकनमयन्त्टद याव्ञे ६४॥

[क 11111 ाााा जगे

[1

हे तल्वविच्छेष्ठ तत्तसमान्निदुटमन्पेयतसख ॥६१॥ [ अय प्रकृतकतैव्यं कथयति |

ल्व कश्चिदवाङ्मनसगम्यः | उत्तमः पुमान्प उत्तमः पुरूषः (उत्तमः पुरुषस्तन्यः परमाप्मत्युदाहतः"

इति भ्रुया प्रसिद्धः परशिव इयथः ] ६१

रारिमलेश्वन्द्रशोखरस्य नगरं सच्छरूपया देवनचा गङ्गया कमनीयं सुन्दरं तावता गमनमातेणैव तस्मिन्नणर्‌ आद्या शिवाख्या दैवता तव परमनुग्रहं करि प्यपि ६२॥

एवमेनं आरोकरं दयालुरनुशाप्तनं रत्वा शा र्पाद्टया पवित्रीकुवन्मावाद्र- क्त्यतिरयन स्वचरणाम्बु नसेवामेव सदैवामिकामयमानं विसप्तमे 8३ [ विस- सजे कीं प्रति परेषयामा्यथैः][ ननु गि मक्तिदीनत्वाद्वि्मुक्तिपदो विश्वे शवर एव त्वय्यनुग्रहं करिष्यतीति वियाऽसाघनेन परिसृष्टा नेयाशयेन तं विशन भावव इदयादत्तरारपेन शश्वदपि निरन्तरमपीदययेः | एवंच समाप्तपुनरात्तत्वद्‌- परोऽपि] ६३

अस्य अगोविन्दमाथस्य गुरोः प्ड़जपविमरं पदद्रदरममिवन््य तस्य प्दञुगमस्य वरियोगमसहिष्णुरपि तस्य विलोकनं हृदयाग्नेऽयन्राएुवन्कथ चिनिरगाव १४

२१२ श्रीमच्छकरदिगििजयः। [ ष्मः ५1

प्राप तापसवरः सहि कीं नीपकाननपरीतसमीपाम्‌ सापगानिकण्टाट्कचश्च.- दयपपङ्कसयदथितश्चामाम्‌ ६५॥ संददशे मगीरथतपा- मन्दतीत्रतपसः परमतम्‌ योगिराहु चिततीरनिकञां भोगिभूषणजयातरम्‌षाम्‌ ६६ विष्णुपादनखरा्ननाद्रा शमुमोटिशशिसेगमनाद्रा

या हिमाद्विशिरात्पतनाद्रा रफाटिकोपमजटा प्रतिभाति ६४७॥ गायतीव कर्षट्‌पदनादे-

चेत्यतीव पवनोन्नरिताम्नेः मश्चतीव हसितं सितफेन: ष्डिष्यतीव चपरोर्भिकरेया ६८

---+----------~------------------~ ^~ ^^

सहि तापसशरेष्ठः श्रीशंकरः का प्रप | तां विरिनष्टि नीपानां कदम्बानां वेनेन ्याघ्ं समीपं यस्या आपगाया नया निकटानां सुवणन चश्चतां यूपानां यत्ञ- स्तम्भानां पङ्किमिः समुदश्चिवा शोभा यस्यां सा वाम्‌ ६५

एवं कञ्ीमुपवण्यं गद्भां वणेयति स॒य।(राद्गीरथेन तप्तस्यामन्द्तीव्रस्यात्य- न्ततीषणस्य तपसः फठमूतामुचितास्वारे निकुञ्ज यस्याः सपमृषणस्य रिवस्य जाना तरस्य मूृषामठंति गदभ संददशे ६६

स्फारिकमणिप्रदशनलां ग्धं त्रिथोत्पेक्षपे विष्णोश्वरणनखानननाद्रा संगमनं समागमः | हिमाद्विक्पाचलः ६७ [ नखोऽद्वी नख९।ऽ द्याम्‌" इत्यमरः | स्फाधिकेति स्फारिकोप्वत्सफटिकपाषाणवनलं यस्याः सा वथेत्यथेः] | ६७

भव्यक्ताकषरमेषुरभेमरनदिगौयतीव वायुनोध्वैचहिषिः कमलठेेयर्वव तैः फेनेह मृश्चतीव चपलो्िमक्षणहस्तैरालिङ्गनं कुवेतीव ॥६८॥ [ गङ्धायां कमल्वणनं--

'स्वगौपगाहेमणरणाहिनीनां नाडा गृणालाग्रमजा मजामः

--~---------

इलयादिनैषधादौं द्टत्वात्कविसमयल्वादेवाविरुढधम्‌ ] || ६८

ध, काननेन

[ घगैः 4} धनपतिसरिकतटिण्डिमाख्परीकासवस्तिः | २१६

द्यामा कचिदपाद्मयुखे-

शित्रिता कचन भूषणभाभिः पाटखा कुचतदीगर्तियां

कुङ्मेः कचन दिव्पवधूनाम्‌ ६९ साऽवगाष्ठ सिरु भुरतिन्यो- रुत्ततार गितिकण्डजटभ्यः॥ जाह्वींसरिखूवेगहूतस्त- द्योगपुण्यपरिपुणं इवेन्दु: १७० स्वण दीजर्कणाहितशोभा

मर्तेरस्य सुतरां विरराम चन्द्रपादगख्दम्बुकणादु

पुत्रिका शश्िशिारचितेव ७९१ विश्वेशश्चरणयुगं प्रणम्य भक्त्या

यायेचिदशवरेः समर्चितस्य

सो ऽनेषीलयतमना जगत्पवित्रे षत्रेऽसाविह समयं कियन्तमायः ५५६

का -->

्विम्यवधृनां कटाक्षकिरगः कचिदतिश्यामा तासां मूय्णदुपतिमिः कचन [चता

4 ग्कः ^)

वेयित्रमृषणमानां त्रिचत्रत्वात्‌ तासां स्तनतटीम्यो गलिः कुमः क।चतार्ख। श्वेतरक्तैवंमता यातां संददरेति पूर्रेणान्वयः॥ ९६९

श्रीशंकरः स॒रनद्या गङ्ग।या जलमवगाह्य शितिकण्ठस्य वश्य जरान जाद वीपलिछ्वेगेन हवस्वस्या जहूव्याः सयोगेन पण्येन पपुश्च इवात्ततार टुत || १७० ||

खः पिन्पोजलकौराहिता सोमा यस्याः साऽस्य शंकरस्य मूरगिः सुतरा ङाशमे तत्र दृष्टान्तः चन्द्रकिरणैर्गलतां जककगणानापङ्कत्िन्दानि यस्याः सा चन्द्रकान्ता छारचिता परतिमा यथा तद्रव्‌ ७१ [ पचिकापृत्तछिकेवे्य५ः | ७१

विश्वमीष्ट इति विश्ेरतस्य विश्वनियन्तुविष्ण्वादिरेववरः संपू।जतस्य॒चरणद्वय- भक्त्या प्रणम्य प्रयत्मनाः सोऽसावायः कियन्त काठ जगत्पवित्रऽसिमन्केत्रेऽनेषी- न्रातवानित्यथः | प्रहर्षिणी वत्तम्‌ ७२

मा मयिाडमनिनि

द. ग. घ, करो २७

२१४ श्रीमच्छकरदिगविजयः। [ सै; ]

इति श्रीमाध्वीये तत्युखाश्नमनिवास्षगः संक्षपशेकरजये सर्गोऽयं पञ्चमोऽभदत्‌ ५॥

अथ षष्ठः सगेः। अथाऽऽगमहाह्मणसूनरादरा- द्धीतवेदो दख्यनस्वभाप्रा | तेजांसि कवित्सरसीरुहान्षो दिरक्षमाणः किलदेशिकेन्द्रम्‌ ९॥ आगत्य देशिकपदाम्बजयारपप- त्स॑सारवारिधिमनक्तर मत्ताः वैराग्यवानकृतदारपरिग्रहश्च कारुण्यनविमधिरुह् दां दुरापाम्‌ २॥

“^~ =-= *---------

[इति श्रीति | तदिति तस्य श्रीशंकराचायंस्य यः सखाश्रमनिवासां जीवन्मु- क्तिसुखप्रदतु(याश्रमास्यमुन्यासस्तं गच्छति प्रतिपाद्यताति तथा ७३ इत्यद- तमाग्रास्यलम्यां पश्चमसर्गोह्ठासः | ]

इति श्रीपरमहंसपरिवाजकाचायबालगोपालतीयश्रीपाद्‌ शिप्यदत्तवशावत मरामक्‌- मारसनुधनपतिसूरिकते रांकरत्रिनयर्डिष्डिमे पथमः सगेः

अथ षृष्ठसगेस्य टाका |

एवं सपरिकरं जदनमुकतःसुखपापकं श्रीरोकरकतुकं चतुथाश्रमनिवापमुपवण्यवदानी तत्कतूकां व्रह्मविदयापतिषटिति सपरिकिरां वणेयितुमुपक्रमतेऽथल्यादिना | जय काशी- प्ाप््यादयन्तरं काश्चत्कमछक्षणो व्राह्मणसुतोऽषीतेदा देरिकेन्दरं दिरक्षमाणः स्वमासा तजा पि इलयत्नादरदिगमदिति यांनना | उपजाति वृत्तम |॥ [ केश्विदन्नात- नामादिः ] [सरसीति प्त्पसन्ननयन इति यावत्‌ | एतेनोक्तविेकादिशमादि स॑प- दन्तसामग्री सूचिता | अत एव दिरक्षमाणऽदवेतव्रह्मासक्यापारोक्ष्यमनेच्छुरि चपः ]॥ १॥

टां दुष्प्रापां गुस्कारुण्यनावमधिरुह्न दुरुत्तर संसारसमुद्र मुत्तितीपुवेराग्यवात्न रतः घछीपरियहा येन आगल्य श्रीशंकरस्योपदष्टश्चरणकमलयोरपप्तत्पतितवान्‌ 1 वसन्ततिलका वृत्तम्‌ २॥ [ इत्यार्थिकम्‌ यतो वैराम्यवानवः अकृतेति ब्रह्मचारयवेल्यथेः। अनुत्तरमुत्तरणमृत्तरो विद्यतेऽद्रैतवि्यां विनोत्तरो यस्य तमि्यथैः। जपपत्निपपतित्यन्वयः एतेन दण्डवत््ाष्टाह्यण(मो ध्वन्यते ] २॥

[ समः ६] धनपतिसरिकृतदिण्डिमाख्यदीकाषवशितः। २१५

उत्थाप्य तं गरुरूवाच गुरुद्रिजानां कस्त्वं धाम कुत आगत आत्तपेंः वाखोऽप्यबारुधिषणः प्रतिभासि मे ्- मकोऽप्यनेक इव नेकशरीरभावः ष्टो बभाण गुरुमुत्तरयत्तरज्ञो पिपो गुरो मम गृहं इध चोरुदेशे यत्राऽऽपगा बहति तत्र कवेरकन्पा यस्याः पया हरिपदाम्बुनमक्तिमृन्म्‌ अटास्यमानो महतो दिशः क्रमादिमं देशयुपागतोऽस्मि बिभेमि मजलन्भववारिराशो __ तत्पारगं मां कृपया विधेहि ॥५॥ ते बराह्मणकुमारमृत्थाप्य द्विजानां गुरूदशिक उवाच | चं कां ह्मणो वा क्षत्रि- यादिवा षाम ग्रहं वदीयं कृदानीं तं कस्मादेशादागतो यत आत्तं गृहत पैयं येन सोऽतो बालोऽप्यबालनृद्धिस्तं पे प्रतिमासि पुनश्चकोऽप्यनेकं इव प्रतिभासि | निभे- यत्वात्‌ | पुनश्च विद्यत एकसिमन्नपरि शरीरंऽदमावा यस्यसः | पाठन्वर्तुन विद्यत एकस्य रारारस्यापि भानं यस्येति व्यास्येयम्‌ ३॥ [ कतां हेतारि- हाऽऽगतोऽसीति संबन्धः | नैकेति त्रित एकः केवलः शः।र माव[ऽहंमे यस्य तथा | उपागमनक्षण एव केवं मत्पादयोरव दण्डवत्पतितत्वात्तथातमि- स्यथः अत एव | एकोऽपि वप्तुतोऽदतोऽपि व्यवहारत एकन्यक्तिकोऽपि अनेक रव सव।त्मक इव तं मे प्रतिमासीत्यनुकृष्य योज्यम्‌ एवं प्रभ्र एवोपदेशोऽ- पीप व्यज्यते | उत्पेक्षाङंकारः ] एवं पृष्ट उत्तशज्ञो गुरुं प्रतिजगाद हे गुरोऽं त्रिप इति प्रथमपश्नस्यत्तरम्‌ | दितीयस्योत्तरमाहं हे बुष यस्या जलं हरिपदम्बुजभक्तेः कारणं सा कार सद यत्र चरप्ति तन्िश्वोखास्ये देशे मम गृहमस्तीयथः सवज्ञस्य तव किचिदप्यवि- दितिमिति संबोधनाशयः | [ करेरकन्या कवेरनाम्नों महर्षेः पवेतस्य वा कन्या | हृतायपश्नस्योत्तरमाई महतो दशेगेच्छृरटास्यमान मृ शमरमानः "मू चिप्नि- मृभ्यस्यत्यश्णोतिभ्यो यद्ाच्यः' इति यड | क्रमारिमं देश्युपागतीऽस्मि एवं पृष्टमावेच स्वप्रयोजनमावेदयति। ससारसमुप्रं मजन्विभेम तस्पत्छपया संसारपमुद्रा-

[

~~~--~----------------~-- ----- ----------------~--- ---- ----~ ---------------~ ~ ----- ----~-

क्ल, ^र्त्वमेफोऽ" ख, "वमेप्र३ सन्घ. प्रत्यत्र ज।

२१६ श्रीमच्छंकरदिग्िजवयः। [ समैः ६]

अपहरनुङगेरग्रतञ्चषरभद्ेः परगुरो

शुचा दृनं दीनं कड्य दयया मामविग्रशम्‌

गुणं वादोषं वा मम किमपि संचिन्तयषिचे- तदा केव श्छाघा निरधिकृषानीरधिरिति स्यात्ते दीनदयाट्ताकृतयशोरारित्िरोकगृरो तण चेदयसे ममाद्य तथा कारण्यतः श्रीमति वषन्भरि मरुस्थरीषु जरभत्सद्िपंया पृज्पते

नैवं वषंशतं पयोनिपिजरे वषन्नपि स्तूयते ७॥ त्वत्सार स्रतसारसारसषुधाक्पारसत्सारस- सखोतःसंभतसततोज्ज्यलनलक्रीडा मतिम यने चथत्पञ्चशरादिवश्चनहत न्यञ्चं प्रपञ्चं हित- ज्ञानाफिचनमा िस्थिमखिरं चाऽऽखरोचयन्त्यञ्चतु

----~---- ~~~ --~---+नन~ ~ ~~ [ककरा 11111 ~ -~--- -~ ~~~ ------~-~~~-~-~--~- ~ ------*^ ~ ~

सारणं मां विधेहि उपजापिवृत्तम्‌ [ महतरछिविधपरिच्छेदश॒न्यस्य ब्रह्मणो दिदक्षुदेशनच्छस्तत्साक्नात्करापक्षऽहम्‌ |

हे प्रगुरो मम गुणं वा दोषं वाऽविचारयत्नुबेः कटाक्षलक्षणेरमृतज्ञरमङ्कैः सुषा- प्वादतरङेदेयया शकेन खिन्नम्त एव दानं मां कठयावोकय | गुणदोषाविचारणे बाधकमाह | गुणं वा दोष्‌ वा किमपि मम चिन्तयपि चेत्तदा श्रशकरो निरवविरुषाः समुद्र इवि केव छा काऽपैत्ययः | शिखरिणी वृत्तम्‌

एतदेव द्रटयन्पदृ्टान्तमाह्‌ हं निरो कीगुर। शीघ्रं गुणदोप्विचारं पिनैवाय- ममोपरि दयां करोपि चेति वे दौनदयालुवासेपादितयशोरारियंथा स्यात्तथा श्रीमपि कारण्यते) स्याव | तवाद्रीनदयाटता रुत्यशेराक्षिने स्यादिति वा कतयशोरा- लिस्वमिपरि वा। असििन्पक्ष उमर्वत्रादनदयालुतत्येव च्छेदः यतो मरुस्यलीषु मूरि वपेञ्जलमभृन्मेः सद्वियेथा पृन्यते समुद्रनछे वशे वषेन्नपि तथा स्तूयव इत्यधेः। शादुरविक्री हितं वृत्तम्‌ ७॥

स्वदरीयस्षरख्वत्याः सार एव सारससुषाकृपारश्चन्द्रसंबन्ध्यमृतपमुद्रस्तस्य यत्सत्ा-

रसघ्लोतोभः सदक्षणानां सारसानां पक्षिणां कमलानां वा स्लोपोभिः प्रवाहैः संमृतं संपि्रिवं सं्रिवं वा संवतमुर्ज्यकं जं वस्िन्नोडा यस्यास्तथाभूता सवी मे मद्रेश

ने चश्न्स्फुरन्यः पथशरः

क, पगु" क, ग. "त पतो। ३, घ. "यत्रदी।

[ समैः ६] धनपतिषुरिकृवटिण्डिमाषटयटीकासंवरितः। २१७

सोरं घाम षुधामरीचिनगरं पोरंदरं मन्दिर

कोवेरं शिबिरं हुतारनपएरं सामीरसग्रोत्तरम्‌

वेधं चाऽऽवसथं त्वदीयफणितिनश्रद्धापषमिद्धात्मनः शद्धाद्रेतविद दोग्धि पिरतिश्रीघातुकं कोतुकम्‌ ९॥ भौमा रामाद्याः सुषमविषवद्ीफनरुषमाः

समारम्भन्ते नः किमपि कुतुकं नातु विषयाः

गण्यं नः पुण्यं रुचिरतररम्भाकुचतयी- परोरम्भारम्भोर्ज्वरुमपि पोरेदरपदम्‌ १०॥

~~ ~ ~~ ~~ = ~~~ ~ ~~

"उन्मादनस्तापनश्च शोषणः स्तामनस्वथा संमोहनश्च कामस्य प्रच वाणाः प्रकीर्तिताः!

दत्युक्तपश्चसायकः काम आदिर क्रोधादीनां त्कपूकेन वश्चनेभ हतमत एव न्यं नीचं पुनश्च खदितज्नानेऽकिचनमशक्तमाव्रह्मरोकं स्वे प्रपथमालकयन्त्य- अतु विचरतु

सारसः पर्िमेदेनद्रोः सारसं सरसीरुद"

इवि विश्वप्रकाशः < | [ आविरिश्चम्‌ त्रह्मरोकान्तमयिमपि प्रपथम्‌ | भाकोचयन्ती मननेनावलोकयन्््तु विचरतिवत्यथेः श्रीमदागाप्तदवितसाक्षात्कारज- न्यजीवन्मृक्तिपुख त्मरलयाद्िरत्नमन्दिरे मन्मतिर्विहुरत्वधिरतःमेत्याकरूतम्‌ | <

सूरस्य सृयस्य धाम सुधाक्किरणस्य चन्द्रस्य षगरं पृरदरस्येन्द्रस्य मन्दिरं कृबे- रस्य शिबिरं इताशनस्यापनेः पुरं समीरस्य वायः सद व्रिवेतरेह्णश्च सरवोत्तरेमावसपं गृहं तदीयायां फणितवुक्तौ या श्रद्धा तया सनिद्र आल्मा यस्य तस्य शुदधद्वित- विदो या वैराग्यलक्षणा भ्रीस्वस्या घातुक नाशकं कौतुकं दोग्वि नप्रपूरयतीति पर्कं क्रियान्वयः |

भोम मूमो मवा रामाद्या वनिताया विषयाः सुषमा शोभना या विषवष्टी वस्याः फेन तुल्याः सुन्दरं यद्विषयह्याः फलं तेनेति वा न)ऽस्माकं किमपि कुकर जादु कदाऽपि समारभन्ते नापि पण्यं सुन्दरतरा या रम्भाष्याऽप्रास्तस्याः कृचवव्याः परारम्भस्याऽऽणिङ्गनस्याऽऽरम्भेणोन्न्यलं पुरंदरस्य देवेन्द्रस्य परमपि नोऽस्माकं गणनीयम्‌ शिखरिणी वृत्तम्‌ ॥१०॥ [ममा भूमौ मवा एतादलञा रामाया रमवत॥व रामा यवत्छीगुणवरशचि्ट वरुणी साऽऽद्या मुरूया येषां ल्क्चन्दनादीनां वे तथा मत एवोक्तम्‌ |

9 "यंषयेद्‌ घा ल्‌. ग, ध, 'रमब क्ष, घ, भवाः पाताठजा वा ए।

२१८ श्रीमच्छकरदिग्िजयः। [ समः ]

चश्चद्ैरिथं पदमपि मवेदादरपदं

वचो भव्यं नव्यं यदकृत कृती शंकरगुरः चकोरारीचश्ूपुटदलितपूरणन्ुषिगल- त्टधाधाराकारं तदिह वयर्माहिमहि महुः ११॥

यस्य घी तस्य मगेच्छा निःल्लीकस्य मोगभः | तियं यकत्वा जगच्यक्तं जगत्यक्त्वा सुखी भेत्‌ ट्‌ते। एतादया रिषयाः | इुषमेत्ति एतेन परिणपिऽनकाटरिवं चोल | ननु मास्वदिकविषयासक्तिस्ेषा हयादीनां नराद्‌ षिततवास्रारतरिकेषु तदमागात्त्रापौ ठव स्यदेवेत आह गण्यमिलादुत्तरार्थैन तथा नोऽस्माकम्‌ पुण्यं यज्ञादिसुरू- तसाध्यम्‌ रुचिरतरेति अतिशयेन रुचिरारम्थेतादशी या रम्भा तस्या या कुच- तट] स्वनस्थर्ट। तस्या यः प्रारम्भ आलिङ्गनं तस्य भारम्भ उपक्रमस्तेनो ग्ज्वटं रम्यमिल्थः | अत्र रम्भायाः सुन्दरतरत्वान्यपिरेकेऽपि रुचिरतरेति विशेषं पदुयमानायवस्थाप्माव्तरोषादिव्युदासायमेतेति भावः अत एपरोक्तं मवैहरिणा | नामृतं विषै किचिरेका मुग्धा नितम्बिनी | पेवःमृतलता रक्ता विरक्ता विषव्टरी" इति। एवं चात्राऽऽटिङ्खनारम्भ तत्कतुकतवं॑चयोयते | अत एवे तेन वन्दारकव- न्दयपरस्यप्युन्नलत्वलक्षणरम्यत्वमपौति व्यस्यवे | पदृक्तं मदीये मामीरथीकयामि- धचम्पृकाम्ये | “पान्यानां मृदुटपदाः सुवण॑रूपाः सदुत्ताः रसगुणाः प्रसादर्शाकाः। नानाछङतिपिलसदष्वनिपरचार- श्वम्बन्ति सरसत अस्यमान्यवाचः" इति एतादशमपि परदरपदमेन्द्रस्यानमपि गण्यं भव मान्यमस्वीविं संवन्ः | तत्र हेतुस्तु पुण्यमिति व्िरापणपरदेनेव सूचितः | पण्यप्रा्यत्वेन तस्य तत्षये क्षीण- त्वाहूःखरूपमेव तरद्गयाकयः अत एव्राऽऽप्नायपे | (तद्यथेद कमेचितो लकः षीय एवमेवामुत्र पृण्यचितो लोकः क्षोयते' इति स्पकाद योऽङ्कः १० तरि व्ह्मपदं मवतामाद्रपरं स्यान्ेयाह नेति अनेनडामुत्रापेमोगपिरागो दितः | अप श्रवणौत्सुक्यं दशयति रीं शेकरगुरुयंद्रव्यं कल्याणात्पके नन्प॑

नवीनं वचनम तद्िरदातुरचकोरपङ्कानां चश्चुपुरै९लिवतृणेचन्द्रद्रलितायाः सुषा-

क, ज्ञ, गर घ,

[समैः ६] धनपतिश्रिकृतटिण्डिमाख्यटीकासंवलितिः। २९१९

द्यावाम मिशिवकरेनवयाःपरस्तावसोवस्तिकेः पुवाखंतपःपचेरिमफरेः सर्वाधिग्रषटिधयेः दीनाढ्यंकरणेमेवाय नितरां वेरायमाणेरल-

क्ीणं प्रसितं सदीयभजनेः स्यान्मामकीनं मनः १॥ ससारवन्धामयदुःखशान्त्ये

एव नस्ते भगवानुपास्यः॥

मिषक्तमं ता भिषजां गृणोमी-

त्यक्तस्य योऽमूदुदितावतारः १३॥

(रि = = नि > > ना = 0०

धाराया जकार इवाऽऽकारा यस्य तत्पुनः पुनवेयमीहेमहीच्छामः ११॥ [ वैरिथं विरिथस्य ब्रह्मण इद्म्‌ वचोऽद्वैतालबोषकं वाम्यम्‌ ] [चकोरारीति चकोराल्याश्वकोरपङ्धेयानि चश्रुपुटाने तैदृलितः कल ङ्च्छलेन मध्य दिद्रदररात्व- ण्डिति एतादशो यः पृणन्दुः पृणेचन्दरस्नस्माद्विगलन्ती वरिशेपेण खछवन्ती या सुषाधा- राऽमृतवारा तद्दाकारो यस्य तत्तपेत्ययैः | इहास्पिन्नेव देहे यद्रा चकेरेलयाचा- कारान्तं क्रियाव्रिेप्रणमव तेन तद्रचयि निरूपमलं तदा।(दने मरसवं खसिश्व- कोरवत्तदेकनिष्ठत सूच्यते | उपमादृय)ऽलकाराः ] | ११

चवमृम्योः ङिवं सुं कुकैन्पी ति तथा तैनेवीनस्यासावारणस्य यशसः प्रस्तावस्य पस्स्य सवस्तिकेः स्वस्तिवाचकैः स्वस्तीत्याहेयर्थं (तदाहेति माशबद।दिम्यषठ- गाच्यः" इत्यनेन ठक्पत्ययः। पूवस्य पूरराजितस्यानल्पतपरसः पकफ़षेः सर्वेषामा्ीनां मुश्षयः साराकपैफैः स्वं आधयश्वेति वा दौनानामाव्वेकरीमवाय संमाराय नित्यं वैरायमागवेरं कुद्रि शन्द्रैरेत्यारिना करोलय्थं क्यङ्‌ | व्दीयभजवरलं- कर्मीण कमेक्षमम्‌ | 'कर्मक्षमोऽठंकर्मीणः' इत्यमरः मदीयं मनः प्रमितं स्यात्तथामृतेषु तद(पमननेषु तत्परं स्यादिति प्राथन। | 'प्रितोत्सुकाम्यां तुतीयाच' इति तृपया | (तत्परे प्रथितापक्तौ" इप्यप्र्‌ः | कः प्रमितो नाम यप्तव नित्यं प्रतिबद्रः कुत एतत्‌ स॒न।पिरयं बधाय वतत इति महामाप्यम्‌ | अनेन गृरुशुश्रृषाकरणौत्सुकयं सस्य दरितम्‌ शाटल प्रकी डितं वत्तम्‌ १२ [ दनेति दीनानामनन्यगतिकना- मस्मदादीनामाव्वेकरणानि संपत्साधनानि रियः ] १२

ननु तिं यः कश्चिद गृरुस्वय। स्व.मीटसिद्रये संपेम्य इवि चेत्तत्राऽऽह्‌ | मिपक्तमं तवा भिषजां शृणोमि" हति श्रुत्युक्तस्य सदाश्षिवक्य उदित उक्तोऽवतायोऽम्‌दु- दयं पाप्तोऽवतार्‌ उदितवतार इपि वा एव्वं वै्यानां मध्ये सै वस्यावतारभूते मग- वा्नोऽस्माकं संमारवन्धलक्षणरोगदुःखशान्त्यधमुपास्य इत्यः उपजातिवृत्तम्‌ ॥१२॥

१, ष्याऽमी+

२२० श्रीमश्छकरदिगिजयः। [ सेः ६]

इत्युक्तवन्तं कृपया महात्मा व्यदीपयत्सन्यसनं यथावत्‌

प्राहु महान्तः प्रथम विनेयं

देशिकेन्द्रस्य सनन्द्नाख्पम्‌ १४॥ ससारघोरजख्पस्तरणाय शश्व- रसांयात्निकीमवनमदंपमानमेनम्‌ हन्तोत्तमाश्रमतरीमधिरोप्य पारं

निन्ये निपातितकृपरसकनिपातः १५॥

[मो भगवञ्जेकराहमित्यार्भकम्‌ | ता त्वाम्‌ मिषजां वैचानां मध्ये | मिषक्तमं संसाररा- मापहारकत्व द्रैच नापत्वेन जगत्पसिद्धत्वात्‌ "मेषजं मवरोगिणाम्‌! इत्यादिस्मृयुक्तसाञ् सकल्पेयराजाषिराजपिति यावत शृणोमि व्रह्मवारिवदनादाकणैयामीत्यथैः | इति- शब्दः भ्रुतिसमाध्यथैः निकशक्तानुपरौ विशिष्टया भ्रुयेत्यधः | इयं रि श्रतिः शराकल- संहितायां द्वितीयाष्टके “उन्न वीर्‌ अपेय मेषजेमिर्मिपक्तमं त्वा मिषनां श्रुणोमि" हृति रुद्रसूे समम्नायते | विस्तरस्तु तदवाप्य एव्र ज्ञेयः अनुपयोगान्नेह रिख्यत इति दिक्‌ उपलक्षणमिदुं श्रुत्यन्तरस्याि तथाच तैत्तिरीयाः समामनन्ति | अध्यवोच- द्पिवक्ता प्रथमो देव्यो भिषक्‌" इति उक्तस्य प्रतिपादितस्य परमेश्वरस्येत्ययेः यः। उदितेति उदितः प्रकाशं प्रप्रश्चपसाववतारश्चप्ि तथा| एेनद्ैतपरिाप्रतिष्ठापक- त्वेन मृलाज्ञानतपः शामकतवं व्यज्यते | अमूरमवत्स एवरत उपास्योऽसीवि पदेणान्वयः रूपकमलकारः ] १३

इत्युक्तवन्तं व्राह्मगमुनुं महात्मा श्रीशं कराचायः कहणया प्रिषिवत्संन्यसनं व्यदी- प्यत्तं सनन्द्नमह दृकिकंन्द्रस्याऽऽद् शिष्यं महान्तः प्राहुः | १४ [ सन्यसनं परारमहंस्यम्‌ सनन्द्नास्यं सनन्दन इवि येगपदशाछिनम्‌ अरूणः समभत्सन- न्दनः इवि तृतीयसमेकतेरयमरूणावतार इति जेयम्‌ | १२४

तद्मीष्ट सम्यक्सायितवानियाह संसारलक्षणस्य षोरस्मद्रस्य तरणायानारतं सांयाचिकीमवनमदंयमानं पोतवणिक्रत्वं भत्रेति याचमानभनं सनन्दनं हन्त॒ तदानीमे- वेत्तमाभ्रमवरीं सन्यासाश्रमलक्षणरां नौकामविर्‌प्य पारं नीतवान्यतो नितरां शिष्येषु स्थापिवायाः कृपाया रस एव केनिपातों नौकादण्डा यस्य |

(नौकादण्डः कषिपणी स्यादरित्रं केनिपातकः

इत्यमरः निपातितः छपारस एव केनिपातो येनेति वा १५ संसारेति

संसार एव धोरजकूपिगरगजलादिसमुद्रवच्चसाक्षात्कारमन्वराकालयेऽपि दुस्तर-

णानि

9 क, तदि्ु।

[ समः ६] धनपतिष्ररिकृतदिण्डिमाख्यटीकासंवरितः। २२१

येऽप्यन्येऽगरं सेवितुं देतांशा

यातास्तेऽपि प्राय एवं विरक्ताः

क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य

प्रापुः स्पष्ट खोकरीत्याऽपि गन्तुम्‌ १६॥

व्याख्या मोनमनुत्तराः परिदख्च्छदाकरटूमङरा-

दच्छात्रा विश्वपविन्नचित्रचरितास्ते वामदेवादयः॥

तस्थतस्य षिनीतरोकततिमुद्धर्वं धरितीतटं

पराप्रस्या्य षिनेयतागुपगता धन्याः किरान्पाहशाः १७

- ---~~~~~ ---~~-------------~-~ .----~--~----------- -------+

तवाद्रहनतराम्बुनिषिस्तस्येयथः ] [परं संसारषोरजकपेरदेव ्रह्मपमोक्षरक्षणं परतीर- मित्यथः | रुपकादिरकारः ] १५ एवं प्रथमविनेयतत्तान्वं विस्तरेणामिषायतरेषां सलेषग तमाह येऽप्यन्ये चित्सु-

(चः

खानन्दगियौदयो देवतांशा अमुं श्रीशंकरं सेवितुं याताम्पेऽपि सनन्दनवत्मायो रर क्तास्वास्म्नतरिमुक्तक्षेज एव वरमृरस्यमहादेवक्िप्या अपि कोक्रीलयाऽपि स्पष्ट राक- राचाये ष्या इति प्रसिद्धि प्राघुमस्य रिष्यत्वमापुः शालिन्युक्ता म्तौ तगं गोऽ- न्विलोकैः" | १६ | [ अस्य श्रीमच्छकराचार्यस्य | शिप्यत्वं शिष्यपसरादरिवि तु साक्षात्‌ भन्यपाऽन्यपदेन डि(0इमरुद्याल्यावयित्स॒खानन्द गिय।॑न्थालकारे पज्यपरादज्ञानोत्तम्लिप्यचित्पुदयादैः शुद्धानन्दपृल्यपादङिप्यमगवदानन्दज्नानेया- दश्च रेखस्य विरुद्त्वापत्तेः ] १६ एतःेव स्फुटयति व्पाख्पेति मौनमेव म्याख्या शिष्याश्च शकवामदेवाद्यो विश्वस्य पवितं तचचिनने तच्चरितं येषां तेऽनुत्तरा उत्तररदिता यतः प्रिढन्त। विनाशे गच्छन्तः शङ्ाकलङ्कानामङ्र वेभ्यस्व “चितं वरतरोगहे वृद्धाः शिष्या गुखुयुवा | गुरोस्त मौनं व्याख्यानं शिष्यास्तु च्छन्नसरायाः इत्युक्तत्वात्त एव यस्य शिवस्य शिष्यास्वस्यैतस्य श्रौशंकरस्य विनीतकोकप- द्िमुद्धतुमस्मिन्मत्यंलोके माप्तस्येदानीं शिष्यतां प्रप्ता धन्याः किर यतोऽन्यादशाः सवैपो विलक्षणाः शालविऋरडितं वत्तम्‌ ६७ [ ते `को क्तो वामदेवो युक्तः" इवि श्रुविपधिद्धा वामदेवादयः सन्तीपि रोषः ] [ विभावनालकारः तदुक्तम्‌

८विभावना विनाऽपि स्यात्कारणात्कायजन्मचेत्‌

जप्यलाक्षारसाधिक्तं रक्तं चरणद्वयम्‌" इति ] १७

२२२. री मच्छंकरदि गिजयः। [ स्मेः ६]

रोपः साघ्रुमिरेव तोषयति नृऽ्शष्दैः पमथाधिनो

वाल्मीकिः कविराज एप वितथरर्थपहुः कल्पिते: व्याचष्टे किरु दीर्धसूत्रसरणिवाचं चिराद्थदां

व्यासः शंकरदेशिकस्त॒ करते सद्यः कृताथानहा १८ चक्रितुल्यमहिमानयपा्सा-

चक्रिरे तमविगक्तनिवासाः

वक्रत्यनुषतामपि सरार्ध्वी

चक्रुरात्मधिषणां तदुपास्त्या १९॥

रोपादिम्यस्तस्याऽऽपिक्यं वणैयति 1 शेषो नागः साधुभिः शब्दैरेव पृरुषाार्थिन। नरांस्तोपयति नतु पुमथेपदानेन सद्यः रताौन्कुर्ते तथैष कविराजो वान्मी- किरपि वितयेरयथमहुः कल्पतेरंथरव नंस्तोषयति तथा दषा सूतां सरणियस्य व्यासोऽपि चिरादपिविलम्बेना्थ पुम ददातीति तां वाचं व्याचष्टे रोकरश्वासी दे शिकस्तवहो नृन्स्यः कताथेन्कुरुत १८ [ नृन्पुमायिनः पृरुपायच्चून्म- नुष्यानियथः महामाप्यदरिदयायिकम्‌ | वितथरयधार्थः | तत्र हेतुः| मुहुः कल्पितेरुपेक्षादलक्षणैस्त कितवैः दीर्घेति दीष। चतुरध्यायात्मकल। दुरवगाह ५- कत्वाच ।तस्तृता सूत्तसराणः सृत्ररचना यस्य तथदयधः | एव्रारराः रब्दृधपान- चमत्केपशषादि विलक्षणोऽप्रि व्यासः चिरान्मननादिमहकूवश्रवणानन्तरभ॑व

धरां वरद्मात्यक्यपुमथदा््ीम्‌ | वाचमुपनिषद्रार्ण। यद्यपि व्याचष्टे | तथाऽपि इक- दर रकस्तु शीशंकराचायास्यसदटूरुस्तु अहौ दृदयाश्चयय प१५।४ना नृन्प्यः स्मरगमानरेणैव छृतापान्कृरुव इयन्वयः तस्माष्टकेत्तरत्वात्स सव्य इया- रायः | ६८ |

विष्णतल्यमदिमानं वं श्र॑शंकरमप्रिुकते क्षितेन कद्ाऽप्यनिमु वसी यपां सेवां चक्रुः तद्पासनायाः फलं लेभूलयाह वक्रमागमनुसूतामपि खयां बुध तस्य।पासनया सार्व कतवन्वः। स्वागता वृत्तम्‌ १९ [ अविगक्तंति रिज्वर ह्यादौ वीत्वुपसमैस्य नाशञापकत्वस्यामि दशनाद्विगतेव जीवस्य वस्तुतोऽ४- तव्रह्मत्ेन नियमुक्ततरेऽप्यना्विचातृतखरूपत्वान्निरस्तेव मुक्तिर्यषां प्रशस्ता बुदध- रस्येत बुद्ध इ्यादिवदशे जाचच्‌ वादशा मरणोत्तरं भवान्ति यत्र तदविमुक्त तत निवासो यषां ते तथा काशीस्था टोका इयथः टप्तोपमाठंकारः 1 ६९

[स्गेःप] धनपति्ररिकतटिण्डिमाख्यटीकाष्वरितः। २२३

चण्डभानुरिव भानुमण्डदेः

पारिजात इव पुष्पजाततः वृत्रशत्रुरिव नेनवारिने- रछात्रपड्मिररं रुखास सः २० ॥} एकदा खट्‌ व्रियत्रिपुरदि- द्भाखरोचनहुताशनभानोः विस्फुरिद्भिपदवीं दधतीपु प्रजरुत्तपनकान्तशिखासु २१ दृशयत्युरमर्‌ः चिसरस्व- त्परस्रञ्यपरमायिनि भानां साधुनकर्मणिकद्रिममच्छ

द्र रिमजादरक शिखावरपिच्छम्‌ ~२॥

मानुमण्डले; किरणमण्डठेयेथा चण्डमानुः सूयः सोम यथा पृष्प्निचयैः पारिजातो यथाच नेववाजैः सहस्तसंस्याकनेत्रकमलेृवशतुरिन्रस्वद्रच्छिप्यपङ्कमिः श्ीशंकरोऽलमलयथ ललास बमामे रथोद्धता वृत्तम्‌ २० [ पुष्पेति ` जतं व्यक्तोघजन्मसु/ इति मेदिन्याः पृप्पसेवनेय ५; उपमाटंकारः ] २० अथेदानीं शिवष्ठगमं वभैयितं प्रस्तौति | एकस्पिन्काले प्रज्वलत्प्यकान्तरिलासं वियत्रिपर द्विषां महादेवस्य भाठनेत्रम्‌ता यां हतान वह्िस्तस्य मानाः किरणस्य विस्फु लिङ्गपद्ये। दथतीषु सत्सिल्यादिसप्तम्यन्तानां खकरा जह्र्वीमभिययात्रिपिव्यव- हितेनान्वयः | स्वागता वृत्तम्‌ २१ [ वियदिति परियदेवाऽऽकाश ए-- प्रथिवी सलिलं तेजो वायुराकारम्व | स॒योचन्द्रमसै। सोमयाजी चैत्यष्टमूतयः! इति तस्य॒त्दष्टमत्यन्तगैततवाच्रिप्रद्िट्चिवस्तस्य भाटलर।चनहुताशन। भालनै- जाि्यां मानु: सुयेस्तस्येयथः रुपकमलंकारः ] २६ रुमिरीचिभिः सरस्त्रस्य समद्रपरस्य सृजि स्रष्टरि पुनश्च समाचानानेकमांगिमि कृषटिमो निबद्रमपिः। कृटिमोऽघ्ली निबद्धा मूः" इति इखछायुषः। तास्मन्मृह्ता न्याद्षन रर्मिजाठकेन शिखास्य मयरस्य पिच्छं दृशयांवे मानपरमाेन्यपरस्मिन- नद्रजाककं सपि २२ [ उरूमरर(चाति एवा दश्यत एव| अपरेति टोकिक- नद्रजार्छ।कविक्षणैन्द्रनालिक इत्यथे; पिच्छं बम्‌ | रुप्कमछकारः | २२

----------~-------

क. से. घ. जातितः २क. ख.-४. * ततितःपा| ३. सट्न।

०२४ श्रीमच्छकरदिगििजयः। [ समैः ६1

पड्नावटिविीनमरारे पुष्करान्तरमिगत्वरमीने शाखिकोटरशयाटशकुन्ते रोरुकन्द्रशरण्यमयरे २३ करो दिवसमध्यमभागे पदुजोर्परुपरागकषायाम्‌ जाह्ववीमभिययो सह शिष्ये. राह्िकं विधिवदेष विधित्सुः २४ सोऽन्त्यजं पयि निरीक्ष्य चतुभि- भीषणः श्वभिरनुद्ुतमारात्‌ गच्छ दुरगिति निजगाद प्रत्युवाच रोकरमेनम्‌ २५

पडजावषु विर्ठीनिषु मराटेषु हंसेषु सत्यु पृप्करान्तजेलमध्यमभिगत्वरेऽभिगत- वति भाने मत्स्यं साति शाखिनां वृक्षाणां छिद्रेषु शयालुषु सम्यडानिद्रा कुवेत्सु पक्षिषु सत्यु पवेवानां कैद्रा शरण्या यस्य तथामृते मयूरे सतिः | द्विवसमध्यममागस्य वेतानि विशेषणानि २३ [पदूजेति प्ड़जावल पदमपङ्की विीनाः संनिविष्टा मराला हंसा यस्मिन्प् तलः एतादरो तथा पुष्करेति पुष्करस्य पुष्करं सेवोमृखम्‌" इत्यमरालटस्यान्तोऽम्यन्तरपदेशे गत्वरा गमनशीला मत्स्या यस्मिन्स तथेयं; एताहशे तथा शाखेति शाखिनां वृक्षाणां यानि कोटराणि ततर कायारवः शायनशीटाः शकुनाः पक्षिणो यस्मिन्स ॒वथत्येः एतादृशे वथा शरेति कस्य पवेतस्य यः कन्द्रः द्री तु कन्दरो वा घी! इत्यमराहर्‌ विशेषः दारण्यो रक्षको यस्यतादृशो मयूरो यद्षिन्स तथ्य ५: ] २३

दिनस्य मध्यमाने वरिषिवदान्हिकं विषातुपिच्डुः शिष्यैः सह शंकरः पडुनात- लानां परागेण कषायवणौ जान्दद)ममिययौ २४ [ शंकर इति एतादशे दिवसम्यमभागे मध्याह्न इत्यथः एष पू्रप्रकतः शकरः श्रीशंकराचायः ] २४॥

श्रीशेकरश्चतुिमषणेः श्वभिरनुवत्तमन्त्यजं चाण्डालं मागंमध्ये समोपे निरीकय दूरं गर्छेप् तमन्त्यजं स्पष्टमुक्तवान्स चान्यज एनं इकरं प्रत्युवाच २५

१वक.न्न, घ्‌,ति॥ २३ दिन

[ समैः ६] धनपतिष्ठरिकृतटिण्डिमाख्यटीकासवरितः। २२१

अद्वितीयमनवयमसदं सस्पबोधमुखषटपमखण्डम्‌ आमनन्ति शतशो निगमान्ता-

स्तत्र भेदकर्ना तव चित्रम्‌ २६ दण्टमरण्डितकरा प्रतकुण्डाः पाटरामवसनाः पटुबाचः ज्ञानगन्धरहिता गृहसस्था- न्वश्चयन्ति किर केचन वेषः ५७ गच्छ दृरमिति देहयुताही

देहिनं परिजिहीषसि विद्रन्‌ भिद्यतेऽनमयतोऽनमयं कि साक्षिणश्च यतिपुङ्व साक्षी ५८

~~ भाा कजन७००.१०० ------

यदुवाच तदाह अद्वितीयमिति तत्र द्रं गच्छेत्युकतिरपंगता मेदामवादि- स्याकयेनाऽऽह 'एकमवाद्विवीयम्‌' “एष आलाऽपहतपाप्मा' -निरदयं निरञ्जनम्‌. | असङ्गो ह्यं परुषः" "सत्यं ज्ञानमनन्तं व्रह्म" 'विज्ञानमानन्दम्‌' इत्यादिंशतशा वेदान्ता मद्ितीयादिरूपमत्मानमामनन्वि तस्मिन्नात्मनि तव वेदान्तित्वेन प्रसिद्धस्य म्दकल्प- नाऽस्तीत्यहो अत्याश्चयेमित्यथेः २६ [ अद्वितीयं त्रि्िषपारच्छदृशून्यम्‌ अनवद्यं निर्दोषम्‌ तथाऽसह्गम्‌ दश्यसङ्शुन्यम्‌ सत्यत्यादि सच्चिदानन्द रूपमिद्यभेः | तथाऽखण्डं मेद्व्रिटनम्‌ | एतादशं व्रह्म आमनन्ति पन्वा यैः ] २६

तथाच भेदकलनावांस्त्वमप्येवंविधयतिपङ्ौ निविष्टोऽघीति चयोतयन्नाह दण्डेन मण्डिता अकता हस्ता येषां ते धृतकमण्डलवः पारलाऽऽमा येषां तथा मृतानि वघ्वाणि येषां परयो वाचो येषां ते ज्ञानठेरेनापि विरहितः किल केचम य।तवषग्- सस्थान्वं्चयान्ति | २७ | [ केचनेदयत्तया यदाप भवान्न तथा परस्तु ।नरुक्तभद- भावनमहिन्ना तथेव भासति सूच्यते २७ ] |

गच्छ ठरपरिति इारीरं परित्यक्तभिच्छस्यताऽऽत्मानामति विकल्प्य द्षयात | गच्छ दूरमिति विदुषस्तव नैतदुचितामिति ध्वनयन्संब।पयपि हं विद्र्निति तचाऽऽ प्रत्याह भन्नमयादन्नमयं कि भिद्यते नैव मिद्य इत्यथः द्वितीय प्रत्याह साक्षिणश्च साक्षी नदिं मिचवे त्वभतज्जञातुं योम्योऽसीत्वाक्षयेनाऽऽह हे पतिषु गवेति २८

१२६ श्रीमच्छंकरदिगिजयः। [ स्गेः ६]

ब्राह्मणभ्वपचमभेद विचारः

प्रत्यगात्मनि कथ तेव युक्तः दिम्बितेऽम्बरमणो सुरनय्या-

मन्तर किमपि नास्ति एरापाम्‌ २२ शुचिद्भिजो ऽह श्वपच त्रजेति मिथ्याग्रहस्ते मुनिवयं कोऽयम्‌ सन्तं शरीरेष्वशरररमेक-

मेश पर्णं पुरुषं पुराणम्‌ ६० अचिन्त्पमत्यक्तमनन्तमाचं

विस्मृत्य पं विम िमोहात्‌ कलेवरेऽसिमिन्करिक्णखोखा- कृतिन्यह्‌न्ता कथमािसास्तं ३१

क~-~--*----------------~-~- -

प्रयगात्पनि मरं ष्टान्तनापि निगाचषे | व्राह्मणश्वपचमेदव्रिचारो देदंन्द्रिया- दिभ्योऽनेकेभ्यो जडेभ्यश्च प्रातिहोम्थैनश्चतीति प्रल्यक्म चासावालसा वभ्मिस्त- वाद तवादिनः कयं युक्ता कयमपीलयथेः | यथा गङ्गायां मदिरायां प्रविविम्बि- तेऽम्बरमणै। सृयऽन्तर्‌ किमपि नास्ति तद्रदित्यथः | २९॥ [ नन्वहं ब्राह्मणस्तं तु चाण्डाल दति प्रत्यक्षसिद्ध एव भदः कथं युक्िमात्रेणापन्हयत इयत्राऽऽह | ब्राह्मणेति देहमेद भङ्स्य तु प्राणव ध्वनिवल्ारि्यमिमतरायाऽऽह्‌ प्रत्यगिति तर्हि कथं “च॑त्राऽयिहीतरेण स्वगमाप्राति भ॑रो ज्ञानेन माक्षम' दल्यारिन्यवहार- न्यवस्पेत्याश इय प्रति म्बवादेन समापतत | भिम्बित इत्यादयत्तरार्थन ] २९

नन्वात्मनो मेदृदानयल॑ऽप्यतिपव्रित्रस्य व्राह्मणशरीरस्यातिपापिष्ठस्यान्त्यजशर- रस्य कथमभेद्‌ इति चेत्तत्र ऽऽह शुयिर्निनोऽदं टं श्वपच त्वं दुरं गच्छेति शरीरेप्वनेकेपप्थकमरागीरं कालत्रय हादीरतवन्यविनिगुक्तमत प्व पुराणं पराऽप्य- मिनवं पु सदेकरसं पुरुप सन्वमुपकशष्यायं भिथ्यामूत महस्तव कों नायं तवाचि यतो मुनिश्रषटस्त्वमित्याशयवानाह है मुनिव्थति उपज।तिवृत्तम्‌ ३० [ शारु सन्वं ससनानुस्य॒वम्‌ अयाप्यशर्‌।रम्‌ यतः एकम द्वितीयम्‌ एता- रा पृण व्याप्तम्‌ ]॥ ३०

स्वस्वरूप विस्मृत्य क्षणमद्गरे ददेऽदहषाऽरदवानचिपेति बोवयत्नाह भचिन्- मतः केनापि करणेन व्यन्यत इत्यव्यक्तमत एवानन्तमत एवाऽऽचं यत॒ उपापि-

------------~ == ------------ ~

१. ग्‌, ध, केष्वेक।

[सगः ६] धनपत्िषरिकृतदिण्डिमाख्पटीकाप्रवरितः ९२७

विद्यामवाप्यापि वियुक्तिपयां जागतं तुच्छा जनसंग्रहेच्छा अहो महान्तोऽपि मरैन्द्रजारे म्ननिति मापाविवरस्य तस्य ३५॥ इत्युदीयं वचनं विरते ऽस्मि- नसत्पवाक्तदन्‌ विर्पातिपनः अत्युदारचरितो ऽन्त्यजमेनं परत्युवाच सर त्रिसिमितचताः॥३३॥ सत्यमेव भवता यदिदानीं

प्रन्यवादिि तनुभत्पवरेतत्‌ अन्त्यजोऽयमिति संप्रति बुद्ध संत्यजामि वचमाऽ ऽत्मविदस्ते ॥३४॥

..~--~-------~ ~~ -*^ ~^ ~~ ~~न

मठशन्यं खस्वरूपं माहादतरिवकादरिस्मृत्य गजकणेवचच्वल किऽ स्मिन्ननुभु धमान कठ वरऽहंमावः कथमावरिराम्त प्रकटी मति विवेकिनां कना प्रकारणोस्यात्रिऽऽमावां यक्त टत्यभेः ३१ [अचिन्त्यमिति चिन्तनानरहम्‌ तत्र दतु: अव्यक्त केनापि करणन व्यञ्जनानर्हम्‌ | तत्र टतु; | जनन्तम्‌ | तत्र इदु | जाद्यम्‌ स्रोपिष्टानलारित्यभैः एतादृशम्‌ | अत विमल दरयम्लभ॒न्यनाव या्रत्‌ | पदादौ दपं यस्यं विनोद्‌ सुकनटिकान्यायेनाननु्वाय | ३१

1

नन यद्यप्येवं तथाऽपि लोकमहेच्छयेदं मयी्तमिति चंत्तराऽऽह चिम्‌।- पयां वरिमक्तिमामभेनां विद्यां प्राप्यापि तच्छा जनसंग्रहेच्छा 1 जागार अहां अल्याश्र्यम्‌ | मायापिनां वरस्य श्रेष्ठस्य तस्य परमासन। महू न्द्रनाटे मवदादयो महान्तोऽपि मज्लन्तीलयथः ३९ एवमन्त्यजवचनमृदराहत्य रकरवाकयमदाहपुमाह ट्ति वचनमुक्लाऽस्मिन्न- यज्ञ तिरामं गते सति ततः प्श्वादविपतिपन्नोऽयमन्त्यज। मवा म्वा पि तिपत: सलयवचनोऽलुदरारचरेतो पिस्ितचित्तः भ्रीरोकर एनमन्यन वाच | स्वागता वृत्तम्‌ ३३ [ सत्यति तत्रापि | अर्तःति तथाऽपि विस्मितेति एताद्शः श्रीमदाचायाऽपि | | स्वापन वशा- द्रक्यमाणप्रत्यत्ते संभ्रणान्मिभ्यावादो व्युदस्यत अतति | पारत वकवत 1 ॥३३॥ यदुवाच तदाह सत्यमिति तमन्त्वजः (१९ टमृत्यतर इति सूचनाय संबोवनम्‌ ३४ [ ए--

द, ग, *"णास्या भातवि।

=

२९८ श्रीमच्छकरदि गिजयः। [ स्मः ६]

जानते श्ुतिशिरांस्यपि सवे

मन्वते विजितेन्द्रिपव्गः॥ युञ्चते हृदयमात्मनि नित्यं

कुवते विषणामपभेदाम्‌ २५॥

~~ --------------*--------~--~- -- - ------- ----------- ~~ 1

[भ

(कटदाचिच्छकराचायः कार्षा प्रति परीं ययौ

©

इत्यादिमनीपषापञ्चकप्रसद्सगतिसूचकपरसिद्भामियुक्तोक्तवदुक्त(मिह्ितश्टकिपव्वकम- थतः प्रपश्याय किमुवाचेत्याकाङ्क्षितं प्रयितुं- ˆ जायत्खप्रमुपुपिषु स्फुटतरा या संविदुनम्भते हस्याद्याचायांक्तमनीषापश्चकमप्यथेतः संप्षिपपि | सत्यपवेनयादि पमि] [ मवतां यदिदान। प्रत्यवादयुक्तपेवत्सत्यभवेति संबन्धः| तत्र हेतुं उदस्तत्फल मह अन्यन इत्यादयुत्तरार्थेन आत्मवरिद इति हेतुगमं बरिशेषणम्‌ एवा शस्ते वचसाऽयमन्त्यज इवि बुद्धि संप्रवि संत्यजामीति याजना ] ३४॥

मेदशुन्यनुदधेरतिदुरेमत्वा्न कोऽप्युपाछम्भनीय इत्यायेनाऽऽह सवंऽनेकं शरतिरिरामि श्रवणेन जानन्ति तथाऽनेके विनितेन््ियवगोस्तानि मन्वते मननं कुवन्ति तथाऽन्तः करणमात्मनि नित्यं युञ्जते निदिध्यासनं कुन्ति तथाऽपि प्रवि- चन्धकमद्वावद्रेरबुन्यां बुद्धि केऽपि कृवन्तीत्यथः ३५ [ अयं मः | पुवेपद्ये स्त्यभत्यात्मद्विदस्व इति परेविरुक्तादैतप्रतिपादनानुपपच्या त्वमप्यात्म- विदेवाद्ति तु निर्विवादमेव वथाच यद्यपि विदद्ित्िदिषुपावारणेकदण्डयादिपारम- हंस्यरूपदन्यासाटिङद्गमातरेणास्माकमद्वैवात्मविखनिष याभवेऽपि वगणोश्रमवमपरिपाल- ना५ चाण्डालरूपधरं चां षट दरं गच्छेत्यकतिमात्तमाकण्यै मता किमियमकते ब्रह्मणि मेदनृद्धिरित्याचाक्षेपः ठतः त्पमह्भीरुव एव तथाऽपि निरुकरीदया निर्ण तात्मानुभवस्य तव परमस्पद्राक्यश्रवगोत्तरमृक्ताक्षेपादिपयजिका मेदबुद्धिस्तवद्रच- सव सुतरामनुचितत्यमिसंपायात सवेपद्‌ प्रयुक्तम्‌ वस्माद्यत्र(भयोः सम दोषः पर्‌- हार।ऽपिि वा मवेत्‌

ˆ नैकः पयनुयोक्तम्यस्वागथं विपश्चिता '

इति न्यायाद्यवहारे मेदवृद्धिविरहस्यासंमवे पिद्रदिद्त्साधारण्येनेव सर्वेषामपि

सिद्धे सवण) श्रमपममात्रं ठोकम्हाथं परेपायावि मय्येवोक्ताक्षपः परमश्वरलादेव सोभवेतरामिति ] ३५

[ स्मः ६] धनपतिषूरिकतटिण्डिमाख्यीकाक्षस्ितिः। २२९

भाति यस्य तु जगह सवेमप्यनिशमात्मतयेव

द्विजोऽस्तु भवतु श्वपचो वा वन्दनीय इति मे दढनिष्ठा ३६ या चितिः स्फुरति विष्णपरषे सा पुत्तिकावधिषु सैव सदाऽहम्‌

नेव हर्यपिति यस्प मनीषा पुल्कसो भवतु वा गरू २७॥ यत्र यत्र भवेदिह बोध- स्तत्तदर्थसमवेक्षणकारे बोधमात्रमवशिष्टमह त-

द्यस्य धीरिति गुरुः सनरोमे॥३८॥

~~ - ~~~ = ~~~. ~~

ननु विष्ठखन्येषां वातो कव बुद्धिरपमेदाऽप्ति कोयाशङ्याहमपमेदबद्धिरय-

तरमनु चवं मन्यमानः" नमा वयं व्रह्चिष्टाय कमेः" इति याज्ञवन्कयोक्तिमनसत्य व्यानेन समाधत्ते | यस्य तु च्दवुदधेः समपि जगत्मैवाऽऽत्माग्यतिरिक्तं माति ब्राह्म ऽस्तु श्वपचो वा मवतु वन्दनीय इति ममद्द। निष्ठ | ३६॥ [ दानरमत्राप्- भावनादिसंस्कारामावः ] ३६

कैवलं वन्दनीय एवाकतवेववरिषः सम्यम्तानवान्साक्षान्मम गृरपत्याह विष्णुरिव या चितिश्वेतनं स्फ़रति सेव पुत्तिका पतह्िका तदवपिषु जन्तुषु स्फुरति सैव कालत्रयेऽप्यहं श्यं तु नैवास्तीति यस्य मयपर चाण्डालो वा भवतु तथाऽपि मम गुरुः ३७ || [ विष्णुमुखे विप्णुरवादौश्वरलल विरे या चितिज्ञोपिः स्फुरति मामे भेव पृक्तिकातविषु "पतङ्गिका पुत्तिका स्यात्‌"हत्यमरासत- ्गिकास्यातिसृक््मजन्तन्तेषु स्ेप्पि जंवेप्वपिष्ठानलेनास्तीलधैः तथाऽहमपि सदा पैवास्मि परतीयमाननामरूपाद्यातमकं दयं तु नेह नानाऽस्ति किंचनत्यारि- धत्यादिवापितल्वा्तालत्रय॑ऽपि नैवास्तीति यस्य मषा वृद्धिरस्ति सतु पृल्कम- शाष्डालोऽपि वा मवतु तथाऽपिमे मम तु गुरुरेव गराह्गुण एव कुरराशनिित्य- न्वयः | ३७

कि बहुना तचवित्सवे।ऽपरि मम गुस्पत्याह अमिके तत्तद्वएयानुमवकाले यत्रे यत्र विषये ज्ञानं मवेत्ततपरवं भिथ्यामतं सवे।पापिवापेनावरिष्टं ज्ञानमात्रमहमेव मत्तः किमपि व्यतिरिक्तमस्तीति यस्य बुद्धिः सयः कश्चिदपि नशे मम गुरः एतन गच्छ दूरमिति मया देहनिहीषैया नोक्तं नाप्यात्मनिहीषेयाऽपि तुमयतादा-

२३० श्रीमच्छंकरदिगिजयः। [ सगः ६]

भाषमाण इति तेन करवा

नेष नेक्षत तमन्त्यजमग्रे

धूनंटे तु सयदेक्षत भोरि- स्फ़जेदेन्दवकलं सह वेदैः ३९ भयेन भक्तया विनयेन धृत्या

युक्तः हर्षेण विस्मयेन तुष्ाव शिष्टानुमतः स्तवेस्तं

रषा दशोगोचरमष्टगरतिम्‌ ४०

र्म्याध्यास्वजिहीषैया तव नासि चेत्तर्हि छमपि मम गुरुरेवेत्याक्षपोऽपि परि- हृतो वेदितव्यः ३< [ यत्र यत्रेति “तमेव भान्तमनुभाति स्वै वस्य मारा सवेमिदुं वरिमाति'

हति श्रुतेः सकलमप्याकाशाद्िदरैतजालमधिष्ठानीमतसदूपमानप्वेकमेव भातीति ज्ञानिनः प्रारन्धपरिसमाप्त्यन्तं तत्तदर्थस्य धरद्रेः सम्यगविष्ठानाद्विवेचनपृवकं यदवेक्षणं शोधनं तस्य यः काठः क्षणस्तत्र यद्रोधमात्रमवशिष्टं बाधावधिभूतंभवापि तचाहमस्मीति षीः पमा यस्य प्र नरो जीवो मे गुरस्तराति योजना ] ॥३८॥

एवं निन्व॑छकिं माषमाणस्त्यक्तान्यजवि ग्रहं प्रकटितखस्वरूपं महादेवे ददशेयाह इलयेवंप्रकरेण तेन सह माष्माण एष श्रीशंकरस्तमन्लनममरे ददशे कितु मल ज्ञिरपि स्फुरन्ती चन्द्रकला यस्य तं चतुर्भ्वदैः सहितं पूजेटि महदिव स॑द्टवान्‌ ननु श्रीशंकरादन्यस्य शिवस्याभावात्कथमेवमुस्यत इषि चेत्तत्र(ऽऽह | कछावाञ्ज्ञा- नकावतारस्य शोकरस्याववारिपुरुषेण सह व्यासस्य परष्णुनेव संवादादिकं संमवत्य- वेवि मावः ३९ [ अवतारीभृतस्यास्यवतारिणा रह वम्नुतो मेदामारेऽप्यवनच्छ- दकोपाधिमेदाद्विम्बस्य प्रतिबिम्ब (नैरक्षिणादिवत्यति बिम्बस्य बिम्बायत्तचेष्टादिवन्च विष्ण्वादिना सह न्यासारेरि संवादारिकं समुपितमेवेति भवः ] ३९

दृष्टा यथामृतो यच्छतवास्वदाह ते दृष्ट मयेन मक्त्या विनयेन वैर्यण हर्षेण विस्मयेन युक्तः शिष्टानु्तः श्रीशकरो ने्यार्वषयमषटौ मम्याद्या मूतेयो यस्य तं महादेव स्ववेसतष्टाव उपजातिवत्तम्‌ 2० [ भयेनेत्यादि निरुक्तपिरस्कारा- दंदतवोधस्पमवान्मनुप्यशरीरौचित्याद्विचारपरिपाकल्सुपसन कतव्य पिलोकनाद्‌क- सिमिकश्वचतुष्टयविशिष्टश्वपचन्यक्तिविलोपनपूैकोक्तव्यकिसाक्षात्कारा्च यथापरस्यं संजातमयभक्तिविनयृतिहषेविस्मयेयुक्तः सत्रियः दष् दशोर्गोचरमि ति पाठस्तु डष्डिपाट दोऽपि पोनस्क्लयापादकत्वादुपेकष्य एव किंतु दशोगेचरं तं प्रागुक्त

9 ख. घ. वभूतं नि।

[समैः ६] धनपतिष्रिकृतटिण्डिमाखूयटीकासवरितः। २३१

दाषस्तेऽहं वेहदृष्ट्ाऽस्मि शंभो

जातस्तंऽशो जीवद्ष्श्वा तरिदृष्े स्वैस्याऽऽत्मनात्मदृष्टत्ा मेषे.

स्वं मे धीर्निधिता सरवशा्नेः ४९॥ यदारोकादन्तवहिरपि रोको वितिमिरो

मञ्जुषा यस्य त्रिजगति शाणो खनिः॥ यतन्ते चैकान्तं रहसि पतयो यत्मणयिनो नमस्तस्मे स्वस्मे निखिरुनिग मोत्तंप्रमणये ४२

रा मः

व्य्तिकमष्टमतिं श्रीशिवम्‌ शिष्टेति शिष्टादीनां वधिष्टादीनां वेदापेषुरंषरीमृवा- नामनुमवाः समवा ये स्तवासतैद्रोवमूत रित्ये *द्टयाऽदरवात्मानुसंवानैतत्येवि यावत्‌ | तष्टाव संतोषयापापद्यधः ] ४०

देहद्टया तव दासोऽहमस्ि यवः शं सुखं भवत्यस्मादिति शमुर्तवमव लाम वगृणयक्त इति सृचयन्नाह शंभो इति जीवद्टचाऽटं त्वार जतिः ननु कथं निरवयवस्य ममांशस्त्वमित्रि चे्यथा सरवन्द्ियन्यस्यापि तव सूयचन्द्रवाक्तटन- णजिनेजवियहवच्ं तथा मायया तवांशस्याप्रि संमवादित्याशयन सबधिय रिट इति शद्धात्म्टया तु त्वमेव त्वदनन्य एवाहम्‌ वच्वमस्याद रुतः पत योग्यं संमोधनं सपैस्याऽऽत्मन्नितीत्येवंपकारेण सवेश, बुद्धिनिश्वय प्राप्षा | राठिनीं वृत्तम्‌ ४१॥ [ उक्तं दि ८देहवदचा तु दासोऽहं जवनुद्ध्या त्वद शकः चितिबद्धया मेगहमिति मे निश्चिता मतिः! इवि ]॥ ४१॥ प्पिदधक्िसेमृषणमणितो म्यतिरेकं दशयन्खाभिननं ।रब॑नमस्कर॥१ यदिति प्रधिद्धस्य तादशमणेरालोकाद्वहिरेव छोको विविभिरो मञ्जषा पा जाणा क्‌ खनिश्च यतिभिरप्राना प्रिद्धस्य मणेः प्रपिद्धा अत एवसमादचुत्रदय तस्म पत्पदरक्ष्याय निखिकनिगमक्षिरोमूषणमणये खस्य चंपदलक्ष्याभिन्नाव नमः प्रहन्‌ वोऽस्तु यस्य प्रकाशञादन्तबैहिरपि लोको वि्तिमिरः। "यस्य भासा स।५९ विभात इति श्रतेः निजमपि यस्य मषा नासि नापि शाण नापि त्मणानीं यिन विमन्तश्च यवयो रहस्यकान्वे मृशं यतन्ते तस्मा इय५;। शिखरिणी वृत्तम्‌

--------

# एतेन मले द्षलेतस्य स्थाने दृ्येति पद्‌ याज्यनिति ज्ञायते

----~----

बग. प्क

२३२ श्रीमच्छकरदिगिजयपः। [ समः ६1

भहो शाच्रं शाघ्रात्किमिह यदि श्रीगरुक्पा चितासा किं कुपाननु यदिन बोधस्य विभवः॥ किमारम्बश्वासो यदि परतत्वं मम तथा

नमः स्वस्मे तस्मे यदवधिरिहाऽऽश्र्यधिषणा ४३

४२ [ यदारेकादिति यस्य वक्ष्यपाणचिन्मणेरालोकः प्रकाशस्तस्य भासेवि शरतिवदत्राप्यमेदे सलप्योपचारिक्येव षष्ठी ] ४२॥

गुरुकपया शास्राहभ्यस्य तचखज्ञानस्याऽऽकम्बनमखण्डेकरसं स्वतखं नमस्यावि अहो शाघं परमतगोधकत्वाद्धन्यतयं यद्यप्येवंविषं शाघ्रं तथाऽपि यदि श्रीगुरुरू- पाऽसिमछठोके रिष्ये वा स्यात्त शाल्लात्किन किमपीयथेः। चिता संचिता संपादिता सा गुरुपा फिकय) तकि फं दास्यति यदि चन्ञानस्य विरेषेणोद्वो नास्ति बोषा- नुत्पादिका साऽपि निष्फकैतरेयथैः तथाऽसौ बोधश्च किमालम्ब आटम्बनशन्य एव याद मम प्रतचं स्यात्तस्यात्तखज्ञानालम्बनमूताय परतच्वाय स्वामिन्नाय तस्थे परमात्मने नमः तयत्यस्य तस्मादित्यथ व।| इह जगदाश्वयबुद्धियत्यन्ता यस्मा- त्पर आश्चयेवुद्धिविषयो नास्तील्ययेः ४३ [ अहो इत्याश्चर्यं तचखमभस्यादि- गाख्रमहो परमाद़तमबेयथः | तथाचाऽऽहुः सदाचारपरकरणे श्रमदाचाय॑चरणा एव

“इान्द्रच्ःरचिन्त्यत्ाच्छब्दादेवापराक्षपीः | प्रसुप्तः पुरुषो यद्च्छब्देनेवावबुध्यते'

~

इति विस्तरस्तु 'आश्चयवत्पश्यति कश्चिदेनम्‌! इत्यापि गीतागृढाथदीपिकाया- मेवावगन्तन्यः | एवं शाश्नस्यैव तई सव।त्करत्वम्‌ न्याह शाब्रादिंयादिना | [ अभातशाल्लाणामपि नारदादीनां सनत्कमारादवगुर्प्सादात्पाक्शोकोपशमादश्चनान्न किमपि फलमस्तीत्यन्वयः। तत्रापि पतवदस्रस सुचयति चिप्ल्यादिद्धितीयपादेन | सा श्रागुरुकृपाचता संपादिताऽपि यारे ननु निश्चितं बयस्वापरोक्षाहतात्म्ता- ्षत्कारस्य विम्ब विशेषेणापतिब्रद्धतेन मव आविभे्रो चत्तहि कुयात्न किमपि फठं जनयेदिति याजना | वथा इहि ठन्देग्यरष्टमाध्याये प्रभिद्धभ॑तत्‌ | इन्दरविरोचनय)रुभय.रपि कस्यपपुत्रत्वेन स्वप्रीतये सपय।रमपरतिपादकवाकयश्रावण- रक्षणा उह्यणा गुस्णा कर्णा तैव तथाऽपि विरोचन) देहात्मवाचेवामू दिति तस्मात्साऽपि विनाक्तबोषोदयं विफले मावः | तत्राप्य॒क्तर। तिकमश्ठरसं परागवद्‌- मिवत्ते किभिलयादितृतायपादरेन अवदतो रमः दान्तनृपाणितः एकाव्ल्य- ठकारः |॥ ४२

[ सगः] धनपतिष्ररिकृतटिण्डिमाख्पटीकासवरितः। २३३

इर्युदारवचनेंगवन्तं सस्तुवन्तमथ प्णमन्तम्‌ वाष्पपृनयनं मुनिवर्यं रकरं सबहुमानयुवाच ४४॥ अस्मदादिपद्वीमभजस्तवं शोधिता तव तपोधननिष्ठा बादरायण इव त्मपिस्याः सद्ररेण्य मदनग्रहपात्रम्‌ ४५ संविभज्य सकरश्रुतिजार त्रह्मच्ूत्रमकरादनुशिष्टः यत्र काणभुजसां ख्यपुरोगा- प्युद्ध तानि कुमतानि समम्‌ ४६ तत्न मृहमतयः कास्दिाषा- हितवेदवचनोद्ररितानि भाष्यकाण्यरचयन्वहुबुदध- टुऽ्यतामुपगतानि केचित्‌ २७॥ एव्र स्तुवन्तं श्रीशंकरं प्रतिः श्रमहादेवो यदुक्तवास्तदशायतुमाह इतीति खागता वृत्तम्‌ | [ बाप्पपदेनात्र साचिकमावः सू{चितः | | ४४ यदुवाच तदाह भस्मदादीति अमजः प्राप्तवानसि हे सतां मध्ये शरेष्ठ व्यास इव त्वमपरं मदनुम्रहपा्रं स्या इलयाशीव।दः ४५॥ [यतस्तव निष्ठा परज्ञापरकराष्टा | शोषिताऽन्वि्टा मयोक्तलीटयेति रेष आार्थिके वा भतस्तम्‌ भस्मदादीति। जमजः प्राप्वानसलयन्यः | ४५ सूत्रभाप्यरचमे नियोक्तुमृपक्रमते अनुशिष्टः सम्यक्शाक्षिताऽनु प्श्वाच्छिष्ट यस्मादिति वाम पस्पररिशग्रण्विदव्यासो वेदकदम्बं सम्यग्विमन्य ब्रह्माखण्डैकरं सूच्यते येन तत्तथा | अथातो ब्रह्मजिज्ञासा" 'जन्माघस्य यतः” 'शाक्लयानित्वात्‌, (तत्त॒ समन्वयात्‌" इत्येवमादिरूपमकरोच्छिष्टोऽनु पश्चादकरोदिति वा यत्र ब्रह्मत

[^^

काणादसांख्यपातञ्नलपभृतीनि कुमतानि समूलमुनमृढितानि तजेविपरेणान्वयः ॥४१॥ [ सविभन्य किल कमी दिपरत्वेन सम्यगुपक्रमादिषोढ।लिङ्गानुण्दीततात्मयनिणेयपूवेकं विभागं पूत्रत्तरकाण्डयो; वैवेयथेः ] ४६

तत्र ब्रह्मसूत्रे मृढमतयः कलिदोषादह्ाम्यां त्रिमिवा वेदवचनैरुदलितान्युपरवान

"---- ~~----- ~ ~ ~ सन जः =

१क्‌.्तिम २क. ख. घ. "निम।

२६४ श्रीमच्छकरदिगिजपः | [ समैः 8 ]

तद्धवान्विदितपेदशिखधं-

स्तानि दुमंतिमतानि निरस्य सूत्रभाष्यमधना विदधातु श्रुतयुपोद्ररितियुक्त्यमियुक्तप्‌ ४८ एतदेव विद्धेरपि सेन्द्र रचंनीयमनवय्यमदारम्‌

तावकं कमरुयोनिषभाया- मप्यवाप्स्यति वरां वरिवस्यम्‌ ४९ भास्करामिनवगप्रपुरागा-

रखकण्ठगुरुमण्डनयुख्यान्‌ पण्डितानथ विजित्य जगत्यां ख्यापयाद्रयमते परतन्वम्‌ ५०

----~~-----~~-- ~

भाष्यकागि कृतितमाप्याण्यरचयन्कववन्वः कंश्चिदरहु बुद्धं ज्ञातं येस्वेदेऽयतां चोप- गतानि ४७ | तत्तस्मादविदिवो वेदान्तानापरथो येन वथामृतां भवांस्वानि कुबुद्धीनां मतानि निरस्य सूत्रभाष्यं विद्षातु | विषौ कट्‌ | माप्यलक्षणे तु सूत्रार्थो वण्यते यत्र वाक्थैः सूत्रानुकारिभः। खप्दानि वण्येन्ते माष्यं माप्यविदो विदु दति सागरादिवणेनस्य माप्यत्वनग्यावृत्तये सूबमित्युकतं वाकस्य तखनिरासाय सूतानुकारिभिरिि वृत्तेस्तखम्यवृच्यपुक्तं स्वपदानि इतरभाप्येभ्य उक्कष्टवा- बोघनाय विशिनष्टि समग्रश्रुविमिशदरहिवामियक्तिमिरासमन्वाद्युक्तम्‌ ४८ ननु मया क्रियमाणं माप्यमपरि केषांचिदनादरासदं स्याचेततर्िं किम५ कवेन्य- पिति चेत्तत्राऽऽह एतदेव तावकं माष्यमिन्द्रमहिवैदेवेरप्यचेनीयं भविष्यत्पपिश- व्दान्मनुष्यैरचैनीयं भविष्यतीति किमु वक्तम्यं यतो निहेषमुदारं केवलं सेन्द्र दैवैाचनीयं भविष्यत्यपि तु चतुमेखसमायामपि भ्रष्टं पूजां पप्स्यवीत्यथेः ॥२४९॥ [ कान्याथौपत्तिरलंकारः ] ४९ | किंच भास्करो मेदामेदवाचमिनवगुघः शाक्तो नीलकण्ठो भेदवादी शैवो गुरुः प्रमाकरो मण्डनमिभ्रो माहमतानुयास्येतदादीन्पण्डिवानथ भाष्यकरणानन्तरं िजित्य

[ सैः ६] धनपतिश्रिकतटिष्डिमाख्यटीकावरितः। २३१

मोहसंतमसवासरनार्था-

स्तत्र तन्न विनिवेद्य विनेयान्‌ पारनाय परतच्वसरण्या

मायुपेष्यसि ततः कृतकृत्यः ५१ एवमनमनु््च कृपावा-

नागमेः सह शिवो ऽन्तरधत्त विस्मितेन मनसा सह शिष्यः शंकरोऽपि बुरसिन्धुमयासीत्‌ ५२ संनिबृत्प पिधिमाहिकमीशं

ध्यायतो गुरुमथालिरभाष्यम्‌ कतुगुद्यतममूद्रणसिन्धो-

मानसं निखिर लोकहिताय ५२ कतृत्वशक्तिमधिगम्य विश्वनाथ त्काशीपुराननिरगपच्छविकाषमाजः प्तः सरोजमकन्ादिव चश्चरीक- निर्बन्धतः सुखमवाप यथा द्विजेन्द्रः ५४

"^~ --~ --------~-~------ ५, ---- ~ ~--- - - - -- - ---~ -- ~~-~“^~--^~- ~

एृथेत्यामद्रयमवे परतचं॑स्यापयादयवद्ध इति संबोधनं परतख परब्रत्ख- पिति वा ५० |

किच मोहलक्षणसेतमसमान्‌ज्किष्यांस्तर्िमस्तसिमन्देशो परतखसरण्याः पालनाय संस्थाप्य तदनन्तरं कृतमवतारकूयं येन मामुपेष्यमि ५९ [ मोहेति मोद्‌)ऽ ज्ञानमेव संतमसं (विष्यक्संतमसम्‌' इलयमरादतिपसृततिमिरमियथः | ५१

एवमेनं श्रीशंकरमनुग्ह कपावाञ्शिवो वेदैः सहान्तधौनमगात्‌ शंकरोऽपि व्रिस्मययुक्तेन मनसा शिष्यैः सह स्वेदं गङ्ग प्रत्यगच्छत्‌ ५२

आह्िकव्रिषि सनिवृद्य गुरुमीशं महादेवं ध्यायतो गुणसमृद्रस्य भ्रीशंकरस्य मानसं सवेकोकहिताय सम्यगुधतमुदयुक्तममत्‌ ॥५३॥ [ अखिलमप्यं सूत्रमाष्यादि- पोडञमाप्यनिकुरम्बम्‌ निखिषेति सवैजनजीवन्मुक्त्याचयेम्‌ ] ५३

स॒ विश्वनाथात्कतूत्वशक्ति पाप्य प्रीतः सन्नविकासमाजः काशीपुरान्निरगमत्‌ | चथरीकनिवेन्धतो गन्धलुम्धभमरनिभैन्धनरूपात्सरोजपुकुलादिवेपि पर्णोपमा यथा परक्षिणामिन्द्रो हंसो निगैय सुखमाप्रोति तथाऽयं ब्राह्मणेनद्रः सुखं प्राप प्रयवयव-

लल, श्वं परं यथायंष्या २क.ग.भनंवा। ३, ध. "यमयुक्त।

२३६ श्रीमच्छंकरदिगिजयः। [ स्मै; ६]

अद्रेतदशनविदां भुवि सा्वेभोमो

यात्येष इत्युदुपविम्बसितातपत्रम्‌ अस्ताचरे वहति चार पुरःप्काश-

ठ्याजन चाम्ररमधादिव दिक्सुकान्ता ५९ शान्तां दिशं देवशणां विहाय

नान्या दिगस्मे समरोचताद्धा तन्रत्यतीधानि निषेवमाणो

गन्तुं मनोऽधाद्धदरीं क्रमात्सः ५६ तेनान्ववतिं महता कविदुष्णशारि

रीतं कवित्कचिदलु कविदप्यरारम्‌ उत्कण्टक क्चिदकण्टकवत्क चिच

तद्रत्म मृखंजनवित्तमिवाव्यवस्थम्‌ ५७

---~ ---~- --------~- -- ------------ -------~ ~=

मुपमावाचकोपादानादनेकेवेयमुपा वसन्ततिलका वृत्तम्‌ | ५४ [ द्विजन्द्रो हंसः पक्षे ब्रह्मणश्रषटश्चचरीकनिमेन्धतः पुगन्धलुन्धमधुकरनिनेन्धनरूपात्सरोजमुकुलादि अविकासभाजो मरणोत्तरं जीवो दैतप्रपश्चविकासं यत्र नानुभवति तारशात्काश्ञीपुरा- निरगमत्‌ ] | ५४

भुव्यद्रैतशाघ्चविदां सावेभोमो यश्चक्रवर््येष्‌ श्रीशंकरा गच्छतीलयतश्चन्दरनिम्बात्म॑कं श्वतच्छत्रमस्ताचठे वहति सपि परःप्रकाशञग्याजेन दिक्सुकान्ता दिग्लक्षणा शोभना कान्ता चामरं व्यघादिव पाठान्तरे मुखेन दिग्व्यषादिति व्यास्येयम्‌ ५५ [ श्दिड्मखनो दिशः प्राच्या मुखीमतश्चासाविनः सूयेश्चेति तथाद्याकं इयथः | चारू रम्यं यथा स्यात्तथा परोऽ प्रकाशव्याजनाऽऽल)कच्छलेन चामरमघादि चामरमेव कि क्तवानिलयन्वयः अत्र रूपकलप्तोपमाकंतव पहु तिप<करोक्षा जल- काराः ] ५५

देवनराणां शान्वामृत्तरां दिशं विहायान्या दिगस्मं साक्षान्न समरोचत | "उरीच उत्सृनत्येषा वै देवमनुष्याणारशान्वा दिक" इतति श्रुतेः तस्मात्तत्रत्यद (भनि निषेव- माणः क्रमाद्रदरी गन्तुं स्र मन।ऽषात्‌ इन्द्रवघर। वृत्तम्‌ ५६

चदुष्णशाि कचिच्छीतं कचिदनु कचित्कटिलम्‌

अरालं कुरर सजेरसे समद्दन्तिनि

# दिक्सुकान्तेयत्र रिड्मुक्ञन इति पाठानुसारेणेदम्‌

१क., ख. ध, भेकरैवे घ, "तकश्वे।

[सर्गैः ६} धनपतिसूरिकृतडिण्डिमाख्यरीका्वर्तिः। २३७

आत्मानमक्रिपमपन्पयमीक्षिताऽपि

पान्थः समं विचरतः पथि टोकररीत्या आदत्फरानि मधुराण्यपिबत्पयांसि

प्रयादुपाविशदशेत तथोदतिष्ठत्‌ ५८

तन व्यनीयत्त तदा पदवीं दवीय-

स्पास्रादिता बदरी वनपण्यभूमिः॥

गोरीगरुसवदमन्दञ्मरीपरीता

सेनखःमुरीगयुतदरीं परिभाति यस्याम्‌ ५९

द्वाद वयसि तन्न समाधिनिष्

बेद्यधरिमिः श्र तिशिरो वहुधा विचायं

पदश्च सप्रमिरथों नवभिश्च खिन

भत्पं गम्‌।प्मध॒रं एणति स्म भाष्यम्‌ ६०

--- ----~-~----~~*-----------~---~---+

[2 -----~~

[+

हूति मदिनी कचिदरध्वेमखकण्टकयुक्तं कचि कण्ट कविनिमुक्तं मृखंजनचि- तवद्यप्स्थावर्भितं वतम पन्थास्तेन महतान्ववत्यनुसृतम्‌ वसन्ततिलका वृत्तम्‌ ५७ | [ उदिति उश्वेमखाः कण्टका यत्र पक्ष उत्कटा कण्टका इव दुःखदलात्कण्टकाः कामक्राषाद्‌य)ऽन्तःशतवं। यजन तत्तथेयय५ः पृगोपमां- कारः | ५७ |

अक्रियमव्ययमात्मानर्मक्षिताऽपि पान्थैः सह विचठितः सन्मार्गे लाकरीवया मधु- राणि फलन्याद्त्‌ भक्नणायेस्याद्धात)रं डः ` अदः सर्वेषाम्‌" इदयप्रकूपावेवातुकस्या- डागमे रूपम्‌ | मधुरा जलन्यपिवतर प्रायाद्रमनं कतवानुपापिशदृपपष्टवानशेव शायनं कतवांस्तथोद विष्ठदंत्यानं रुतवानित्यथः ५८

दर्व।यसी पर्व, तेन व्यनीयत सुद्र वत्मातिक्रान्तवान्नपृण्यम्‌परवेदय(प्रादिता गैरगुतदिमालयात्छवन्तोभरमन्द्रभेव्य।प्ता यस्यां बदय। खेरन्ती पः स॒रा- दनामियुक्ता दरी प्रेमापि ५९ [ बदर।ति बद्धान यद्वनं तहक्षणा या पुण्यमूमिः श्रीव्यासाश्रमतारिन(ऽपिपतरिचग््व। यथः | || ५९

श्रीरंकरो दादश वयसि तत्र बदय। समापरिष्टैः पहः

'क्षतपिपापे जरामृत्य शोकमोहौ पडुमयः'

इत्युक्तषडपिभिस्तथा तक्चममां पास्थिमेद्‌मलरितोभिः सप्रवतुभिः पञ्चज्ञानेन्धि- याणि चत्वायेन्तःकरणानीति नवभिश्च ज्ञाने द्दियपश्चकं कम॑न्द्रियपश्चकं प्राणपञ्चकमन्तः- केरणचतुष्टयं सगुणमूृतपश्चकं प्रत्यष्टकं वाऽविद्या कामः कभेवासना चेति नवमिरिति.

9 ए. ग. दत्यितिं कृ क. कर्मोपास 3।

२६८ श्रीपच्छकरादग्विजयः। [ सगः 1

करतख्करिताट्रयात्मत च्छ ्षपितदुरन्तविरन्तनपमोहम्‌ उपचित म॒दितोदितेगंणीषे- रुपनिषदामयमुन्नहार भाष्यम्‌ ६१ तता महाभारतसारमताः

व्याकरोद्धागवतीश्च गीताः॥ सनत्मुजातीयमसत्सुदूर

ततां खषिहस्प तापनीयम्‌ ६२

वा द्रारवा नवभिर्ये खिन्नसतव्रद्र्षिमिवेदान्तं बहधा विचायं भव्यं रुमे गम्भार्‌ तन्मत सुजमाप्यं फएणापि स्म षृह्भिश्च सप्तमिरथो नवमिश्च खननं भव्यं सन्यत वा| (भव्यं शमे सत्ये योग्ये भाविनि चतिषु

इति दिनी ६० | [ षह्श्वावाकादतसातरान्तकर्वेनाङकचमापकयगाचारा- स्यर्फ़टुनास्तिकषड्दरोनाकरिः बथा सप्तभिः गातमकणाद्क।पटपतज्ञाखजाम- न्यास्यास्तिकपशथदशेनाकारेस्तणा सांस्थैकदेलिशाक्तादिमोमांमकंकद्‌रामाकरा (दम्या मिरित्वा सप्तसेख्यकेरियथः। अथो नवभिर्जविश्चरभरेश्वरनगद्धेद्‌ज(वपरस्परभद्‌ जगत्स- रस्परमेदनीवनगद्धेदापरेयाकामकमवासनास्यनवपदरथरिति यावत खिन्नः खण्डित- त्वात्सेदं पतैरिदयथेः मव्यमतिरमणीयरपि यावत्‌ एतादृशम्‌ ततापि गभ।- रेति गभीरमतृह्द्रवगाहा्थं मवुरं शब्दतः परममज्जुलं रमणीयतमरभिति यावत्‌ एतादश माप्यं सूत्रमाष्यमित्यथेः | मणावि स्म रचयाम सबन्धः | ६०

उपनिषदाममि माष्यं कृतवानित्याह करतले कषितं प्रक।रितमात्मतचखं येन क्षपितो दुरन्तश्िरन्तनोऽनादिमृतो मोहो येनदयं प्रपिरुक्तगृणं।ध॑र्पचितं युक्तम्‌ | देहाभिमानादिदुःखानि निश्चयेन निषादयति व्रिसारयति ि{वलपाति त्रह् परत्यगात्मतेन नितरां गमयति सतरनमूलमृतामविद्यापत्यन्तम्वसादयदुन्मूरयत।चु- पनिपद्रह्यविद्या तत्यतिपादकानाम)ककेनकटपश्नमुण्डकमाण्डकयपे पिर 4त९यच्छान्द्‌।- ग्यत्रहदारण्यास्यानां वेदान्तानां माष्यमृजहार कृतवान्‌ पुप्पताग्रा वृत्तम्‌ ॥९१॥ [ गुणविसपक्रमादितात्यंसंमाहकटिङ्गपरिचारयु फिविद्ेषयपेरत्यथः ] [ माप्य केन(- पनिषदि पद्वाक्यमेदेन माप्यद्यसचादेकादशमेदमिन्नभियधः 1 ६१॥

ततस्वदनन्त महामारवस्य निखिलवेदायेपकारकस्य सारभूता मगव््ताः व्यारूथातरवास्ततो मारतस्थसनत्युजातीयमसतां सुद्रमलमभ्य ततश्च पिहतापरनायं व्या- करोत उपजातिवृत्तम्‌ ६२ [ अप गोतामाप्यविष्णुसहलछलनाममाप्यं अप्यपरा

[

१ग, ति्चि।

[ समंः ६] धनपतिष्रिकतडिण्डिमाख्यदीकासवरितः। ९३९

गरन्थानसख्यांस्तदनुपदेश- सहसिकादीन्त्यद धात्मुधीड्यः श्रत्वाऽयंविद्यायविषेकपाशा-

नगक्ता विरक्ता यतयो मर्वनिति ६३॥ श्रीडकराचापरवाुदेत्य

प्रकाज्ञमाने कुमतिप्रणीताः॥ त्याख्यान्धकाराः प्रख्यं समीग- दुवाद्िचन्द्रप्रभयाऽगरियुक्ताः ६४ अथ ब्रत न्दुर्विधिवद्विनेया- नध्यापयामास नैनभाष्यम्‌

तीः परेषां तरूणेर्विवस्व-

न्मरीचिमिः सिन्धुवदप्रशयोष्यम्‌ ६५

वकरोरेति खेपेणाऽञह्‌ तत इत्युपजात्यर्थेन ] [ भागवतीमेगवत्स बन्धिनी; | जन्यजनकमात्रेन मगवद्रताः। सहछनामपक्षे परतिपाच्प्रतिपादकभावसंवन्पनैव वथाचं बोध्यम्‌ पक्षे गीता मीप्माहिभिमेकतेगोनकर्गीक्ता व्रैशवं विष्णुः" इलाया जस्या रत्यथेः एतत्समुद्ायक एव चकारः अवशिष्टापन सनत्सुजातमाप्यं ठमिदपुषर- तापनीयमाप्यमप्यकरोदित्याह सनत्शुजातायमिति | [ भसदिति असतामन- पिकाशिणां सुदूरमतिद्कमाभकमिययः ] ६२ तदनु तवः प्श्चादुपदेशप्रहलिकादीनसंख्यावान्मन्थान्मुषीमिः स्तुत्यः परमाधन्नः शरीरंकरो व्यदषात यान््न्याञश्रुता विरक्ता यतयोऽविवेकपाशान्मुक्ता मवन्ति ॥६३॥ श्रीशेकराचायंसूये उद्यं प्राप्य प्रकामाने सति दुवौरिचन्द्रप्भयाऽवियुक्ताः सदिताः कुबुद्धिमिः प्रणीता व्याख्यान्वकाराः सम्यन्छयं पपुः ६४ | [ दुबा- दीति दुव॑येव मेद्वायेव कलङ्कितवदोषाकरतादिसावम्याचन्द्रस्वस्य या प्रभा तयेति यावत्‌ भव्रियुक्ताः सन्त इयथः एवच केवलं भेद्वादिनां अन्था नष्टाः कितु के(पिरपालयाकृवम्‌ | प्रल्य॑ध्वंषम्‌ समीयुः पनरुन्मल्नामावपृवेक५व विनाशे प्रापुरिलयन्वयः ] [ रूपकादिरछकारः ] ६४ अथानन्रं परेषां वादिनां तफेस्तरू": सूयकिरणैः समृद्रवच्छोषयितुमरकयं सखीयं माप्य बतन्ुर्वषितच्छष्यानध्यापयामास || ६५ | [ ब्रतिनामादसारेवरतशा- कनां परमहंसानाभिन्दुरिव शान्त्यानन्द ननकत्वाचन्द्र इत्यः ] [ रूपकमुपमा चाठकारः ] ६५

-----~---- --*-~-- - -- - -------

घ, स्वीयभा।

४० श्रीमच्छकरदिग्विजियः। [ सेः 8]

निसजिष्यहृदव्नमास्वतो

गुरूवयस्य सनन्दनादयः॥

शमपएवेगणेर थ॒श्चव-

न्कतिचिच्छिष्यगणषु युख्यताम्‌ ९६ नितरामितराश्रवतो रखुस- नियममदुतमाप्य सनन्दनः श्॒तनिजश्चुतिकोऽप्यभवत्पुनः पिपट्पुगंहनाथविवित्छया ६५ अद्रद्रभक्तिममुमात्मपदारविन्द-

रद्र नितान्तदयमानमना मुनीन्द्रः आच्नायशेखररहस्यनिधानकोश- मात्मींपकोरामखिर निरपाठयत्तम्‌ ६८

निजङिप्यहद यकमकमानोगुर्वयंस्य रिप्यगणेपु मुख्यतां केचित्सनन्द्नादयः दामारदिगु"रशुशरवन्नम्यस्तवन्तः वियोगिनी वृत्तम्‌ ६६ [ शमेति शान्तिम- भत्याखलनिवृ ्िषेभरित्यथैः ] | ६६

सनन्दन इतराश्रवत इवरेभ्य माश्ररेभ्यो वचनस्थितेभ्यः शिष्येभ्यः |

'आाश्रवोऽदरूतौ करेनान्यवद् चन्त

इति मेदिनी | नितरां कसन्सञ्श्रता निजश्रुतिः खवेदो येन तथाविधाऽपि गहनाभैस्य विज्ञानेच्छयाऽदुवं नियमं प्राप्य पुनः पठनच्छुरभवत्‌ इतराश्रवताऽ- तं कसयन्तं नियममाप्येति वा दुतविलम्बितं वृत्तम्‌ ६७ [ श्रुतेति आकातसकलस्वशाखार्थोऽपीति यावत्‌ गहनेति खशाखानुक्ततेन गृढाथ- जिज्ञासयेत्यथेः अत पव अद्धतम्‌ | “शोचपंतोषतपःखाध्यायेश्वरपणिधानानि नियमाः" इति परातञ्जलसूत्राच्छेचादिपथ{िवनियमानां मध्येऽन्तिमस्येश्वरप्रणिषान- स्येवाऽऽरादुपकारकलात्पाश्वात्यानां इते पथाशन्यायेन तन्पा्रान्तमोवाच स्वामि- न्रत्वनेश्वरध्यानरूपमित्यमः ] [ पिपटिषृत्राह्ममृहत। दिध्यानकाठेवरकालावच्छेदेन मृयः पठनेच्छरिति यावत्‌ अमवद्ति संबन्धः |॥ ६७ |

आत्मपदारव्रिन्दयुगलेऽद्भद्रा रागदेषादिदंदरविनिमूक्ता भक्तियेस्य तममुं सनन्दनं नितान्दमत्यन्तं दयमानं दयां कुवाणं मनो यस्य मुनीन्द्रो वेदान्तरहस्यस्य निवानं स्थापनं तस्य कोशं पाजमात्मीयय्न्यं त॑तरिरपाठयज्रिवारं पाठितवान्‌ वेसन्त- विकका वृत्तम्‌ ६८

[ समैः९] धनपतिषूरिङृतटिण्डिमाख्यदीकारषवरितः। ०४९१

इष्याभराकुरुटदापितराश्रवाणां प्र्यापयन्ननुपमामदसीयभक्तिम्‌ अक्नापगापरतटस्थममु कदाचि- दाकारयनिगमरेखरदे शिकेन्द्रः ६९ संतारिकाऽनवधिसस्नतिसागरस्य

कि तारयेन्न सरितं गृरुपादभक्तिः इत्यञ्रसा प्रविशतः सरिर चुसिन्धुः पद्रान्युदश्चयति तस्य पदे षपदेस्म॥७०॥ पाथोरूहेष॒ विनिवेशय पदं क्रमेण प्रा्ठोपकण्ठमयुमप्रतिमानभक्तिम्‌

आनन्द विस्मयनिरन्तनिरन्तरोऽसा- वाद्िष्य पद्चपदनामपदं व्यतानीत्‌ ७१ पाठयन्तमनवद्यतमात्मवियां

ये तु स्थिताः सदसि तच्वविदां सगा; आचिक्षिपुः कुमतपाथुपतामिमानाः केचिद्धिेकविटपोग्रदवायमानाः ७२

ईप्यामरेणाऽऽकृलं हदयं येषपितराश्रवराणां सतां मध्ये वाऽनुपमाममुप्य सन

न्दनस्य मरति प्रस्यापयन्नभापगाऽऽक(रानदी ग्धा | "अभ्रं मेघे गगने पातुमेदे काञने'

इति मोेनी तस्याः परतटमस्थममुं सनन्दनं कदायिद्वैदान्तेङिकेन्द्र भद्व- वान्‌ ६९ | [ अथान्येषामन्वेवाक्तिनां तद्विषयकेप्या प्ररामयितुं कदाचिद्रङ्गायाः परतीरस्थं तमाचाय: स्वनिकटागमनाभमाकारयामासेत्याह इषयत्यापिं ] ६९

अनवपिसंपारसागरस्य संतारिका गुरुचरणभक्तिनेद। कि संतारयेदपि तु वार यदेवेति विचायं शौ्रमेव जलं प्रविशतस्तस्य गुरुभक्तस्य प्रद पदे गङ्गा पद्मान्युदथ-

[ ^

याति स्माज्‌म्भयामास || ७० ||

जठरुहेषु करमेण पदं विनिवेश्य परा्ठममोपं तममुपनुपमभङििमानन्दतिस्मयामभ्वां निरन्तनिरन्तरोऽत्यन्तं परिपृर्णाऽपरावालिङ्खय पद्मपदेतिनामपदं म्यतानीद्विस्तासित- वातर्‌ ७१ ||

जनवद्यतमामात्मविर्या पराठयन्तं तं श्रीहकरं तखविदां सदसि ये तु केचित्सगवाः कुमवे पराशुपतेऽभिमानो येषां व्िषेकलक्षणस्य वृक्षस्यभदावाभिवदाचरन्तः स्थिवाकते वचक्षिपुराक्षपान्कतवन्तस्तथाहि कायेकारणसेगप्रिपिदुःखान्वाः पञ पदाथः पशुप

२४४ श्रीमच्छकरदिग्विजयः। [ समैः ६1]

किचेकदेशेन समाश्रयन्ते

करत्स्येन वा शेभुगुणा विक्ान्‌

प्रवे तु पूर्वोदितदोषद्-

स्त्वन्तेऽन्नतादिः परमेश्दरे स्यात्‌ ७७॥

इत्थं तके: कुरिशकठिनेः पंडितंमन्यमाना मिचत्स्वाथाः स्मयभरमदं तत्पज्ञस्ताधिकास्ते पक्षाघतिरिव रयभरेस्ताङ्यमानाः फणासर

्येडज्वाखां खगङक्रुपतेः पन्नगाः साभिमाना: ७८

गृणाना संक्रमोऽस्त्विति शङ्ते पद्मगन्धं इति गन्धसमवायि कमं सूष्षमावयवा- रमना वायुसयुक्तं सत्तत्र वायौ गन्धयियं यस्मादिशति तस्मान्येवमिल्ाह | नेति ॥७१६॥ [ तत्रेति यस्मात्तत्र निरुक्तोदाहरणे गन्धसमवायि समवायदेवन्पेन गन्धत- द्रपरागद्रन्यमेवेययः | गन्धधियं पञ्मगन्धतुद्धि दिशति प्रकाशयति तस्मादेव हेतोनै गुणववहेतोः पदमगन्पे गुणे साध्यामाववह ततितलक्षणो व्वमिचार इल्याकृतम्‌ ]॥७६॥

किच पशुपतिगुणा एकदेशेन विम॒क्तान्पमाश्रयन्ते किवा कात््येन आपके तु परवोक्तदोषस्य निरवयवगुणानमिकदे रन संक्रमायोगस्य प्रसक्तिः द्वितीये परमे धरेऽ- ज्लवारिः स्यात इन्द्रव्रा वृत्तम्‌ ७७ | [ ननु भवववेवं तार्गिकादिरीया व्यमि- चारव।रणमथापि कोके पलादिमानतुितकस्तूय।; परिमढस्य परशतसंक्रमेऽपि काला- न्तरेऽपि सुरक्षितायाः प्रायो गृञ्जामात्रमपि मानहापादरेनान्न सुक्ष्मरजःसंकमस्तत्र कितु गन्पसंक्रम एव तथा पुनरपि व्यभिचारतादपस्थ्यमेवेति वु्राणं पाशुपतं परति तुष्यतु दुजेन इति न्यायेन यथाकथचि्निरदयवानाम पि गुणानामन्यत्र संक्रमम- ्ीरुत्यापि निराकलु विकल्प्य प्रच्छति | किचेवीन्द्रष्चया ] [परवोदिपेदययमायः। वस्तुवृत्तविचारे निरुक्तकस्तूयुदाहरणेऽमि सृष्पतमतत्ररेणुयक्रमेऽपि तत्हिमाण- हासः | अत एव पटशवेऽप्रि नैकत्यतारतम्येन परिमलतारतम्योपरम्भः | एवं नोक्तव्यभिचारवसर्‌ इति निरवयवानां गुणानामन्यत्रासक्रमणं प्रागुक्तो दोषस्तदवस्थ एवेति ] ७७ |

इत्थं वब्रवत्कटिनेप्वकैमचन्मेदं गच्छन्खामिमतोऽथे। येषां तेपण्डिव॑मन्यमाना- स्ताश्रिकाः पराशुपताः स्मयस्यातिरयेन मदस्वं त्युः खगकृलपतेगंरत्मतो रयस्य वेगस्यापियो येषु तैः पक्षाषपिः फणासु वाब्यमानाः सामिमानाः सप यथा वेडन्वालां विषन्वालां नन्वि वदत्‌ श्वेऽस्तु गरं विषम्‌” इयमरः मन्दृक्रान्ता वृत्तम्‌ ७८ |

१क. घल, ग, यान्ति पि क, "रऽ ज्ञानादिः।

[ पणेः ६] धनपतिष्रिकतटिण्डिमाख्यदीकासंवर्ितः। २४५

व्याख्याजुम्भितपायवात्फणिपतेमन्दाक्षयुर्दीपय- सख्यारङ्पितशिष्यहृद्रनरुहष्पादित्यतायुद्रहन्‌ उद्रेरुस्वयशःघुमेः भगवत्पाद जगद्धषय- न्कुवेन्वादिमरगेषु निर्भरममाच्छादूरविक्रीडितम्‌ ७९ वेदान्तकान्तारकृतप्रचारः युतीक्ष्णसयुक्तिनखाग्रदष्टः

भयंकरो वादिमतंगजानां

महर्षिकण्टीरव उद्साप्त <०

अमानुषं तस्य यतीन्वरस्य

पिोक्य बास्प सतः प्रभावम्‌ | अत्यन्तमाश्चययुतान्तरङ्काः

काङीपुरस्था जगदुस्तदत्थम्‌ ८१

व्याघ्यायां जुभ्मितमृह् सिते यत्पाखवं कुञञटता तस्मात्फणिपतेः शेषस्य मन्दाक्षं कजामुद्‌।पयन्‌ संख्याम (क्रान्तानामरस्स्य तानां रिप्यार्णां हनटरूटेषु भानुता- मुदरहन्‌ उद्रलछ्ठयशःुमेरुहङवितमप्राभ्वितरश्वयशोलक्षणपुष्पजगदृषयन्वादिमूगेषु निभरं च्टं शादूलपिक।डतं कृन्म मगवत्पादोऽमादद्युतत्‌ अचर भीशेकरवणैनपरेण शटल विक्रीडितपदेनेतच्छन्दोनामसुचनान्युद्रालंकारः

'सुच्यायसृचनं मद्रा प्रकताथपरैः पदैः

इत्युक्तः शादलविक्र।डिवं वृत्तम्‌ ७९ [ व्यारूयायां ब्रह्मसूत्रादिवि- सृता जुम्भिवे विकसितं यत्पारवं केशकं तस्मादिव्ययेः फणिपतेमहामाप्यकतुः रोषस्यापीपिं यवत्‌] [निभरमत्यन्वं यथा स्यात्तथा | अमाच्छरुशुभ इति योजना अत्र शान्वानुपराणितः पाण्िलिवीरो रसः } ्षरोदात्तो नायकः काव्य।लङ्गाद्िमुद्रा चाठं- कारः ||| ७९ ||

भीशेकरं सिह रूपेण वणेयति वेदान्त लक्षणे वने कतः प्रचारो येन सुतीक्ष्णानि सदय॒क्तय एव नखाय्माणि ईंषटाश्च यस्य वारिक्षणानां गजानां भयंकर एतरविषो मह- षिलक्षणः सिह उहल सोचक।रे उपनातिवततम्‌ ८० [वेदान्तेति कान्तारं वत दुगेमम्‌/ इत्यमरः तेन वेदान्तानां दुरवगाह तं ध्वन्यते | रूपकमलकार्‌ः|॥८०॥

तस्य यतीश्वरस्य बाढस्य सतः प्रमावं वि ले क्याऽऽश्वययुक्तमन्तरङ्कं मनो येषां वे काशौप्रस्थास्तपिन्कार इत्थम्‌ चुः | ८१

३१

९४६ श्रीमच्छकरदिग्विजयः। [ सगः ]

अस्मान्युहुर्यातितस्वतन्रा-

त्पराभवं पीडितपुण्डरीकाः

प्रपेदिरे भास्करगप्रमिश्र- मुरारिषिदेन्द्रगुरुप्रधानाः ८२ अस्याऽऽत्मनिष्ठातिशयेन तुष्रः प्ाहुभंवन्कामरिपुः पुरस्तात्‌ प्रचोदयामास किर प्रणेतुं वेदान्तशारीरकषूत्रभाष्यम्‌ ८२३ कुरष्टितिमिरस्फुरत्छुमतपट्मम्रां पुरा पराशरयुवा चिराद्रुधमुदे बुधनी ताम्‌ अहो बत जरद्रवीमनघभाष्यदरक्तामते- रपदुयति शकरः प्रणतञ्ञकरः सादरम्‌ ८४॥

~~ ~~~ ------ ^-^

मृहुः पुनः पुनद्योत्ितानि स्वंशाच्राणि येन॒ तथामूतादस्माच्छरीशंकरात्पीडितं हृत्कमलं येषां ते भास्करपमुखाः प्राभवं प्रपेदिरे पाप्ठवन्तः <२ [भास्करेति भास्करो भेदामेदवादी गुघ्ोऽभिनवगृप्तपादास्यः शाक्तो मिश्रमुरारिगुरारिमिश्रो विचेन्द्र भारतीपतिः प्रागुक्तो मण्डनपिश्रा गुहः प्रभाकर एते परथाना मुख्या यषा प्रागुक्तनी- लकण्ठास्यपाशुपवादिमेदवारिनां ते तभेत्यथः ] <२॥

[किचास्याऽऽत्मनिष्ठया तुष्टः कामरिपुमेहादेवः पुरस्तादादुभवन्वेदान्तानां शारी- रकपूत्राणां माष्यं प्रणेतुं प्रचौदयामस् | <

कुृष्टानां तिमिरस्फुरत्कुमवान्येव पडङ्ुस्तसिन्मघ्नां पुरा पराशरसूनुना बुषेन केद्‌- व्यासेन बुवानां मुदे चिर्‌दुदरृतां जरद्रवीं चिरतनां शरुतिछक्षणां गाम्‌ | अहो बतेति निपातावस्याश्चयोथकावलन्तहषौथेकौ वा निरवद्यमाष्यसक्तठक्षणरमृतेः साद्रं यथा स्यात्तथाऽपड्यत्युक्तपङविनिमेक्तां करोतीदयथेः प्रथ्वी वृत्तम्‌ ८४ [ कुरटष्टीति कृत्िता दुष्ट दष्ि्मेदवादपवणा बृद्धिर्यषां तै तथा तेषां यत्तिभिरम- ज्ञानरूपं ध्वान्तं तेन स्फरन्ति मा्मानानि यानि कुमतानि सांस्यतार्फिकधपांसक- दिसकुद्रतव।दिदुभतानि सर एव पडू करमस्ततचर ममां पृर्े कुटष्टिमोन्धादिदण्दोष- राकी गपस्तेन रृष्णवगेत्वप्ाम्यात्तिमिरवदधचा यः कुप्सितो मत मिथ्याज्ञानेन निविः पूः कदमस्तसिन्मञ्नामिति यावत्‌] [ जटदरवीं जरत्यनादिधिद्धा पक्षे जीरणै- तादृशी या गेवदवाणी पक्षे पेनुस्वापिति यावत्‌ ] [ अनघेति एतेन भाष्ये वेद्‌- समत्वं सृक्तरूपकेणामृतरूपकेण चानरामरत्वापादकत्वं सूचितम्‌ | सादरं सपेम ]

ख. मिश्रा मु।

[ समैः ६] धनपतिष्ररिकृतटिण्डिमाखूपटीकासंवङितिः। ९४

जैरोकयं सश क्रियाफरूपयो मुद्ध यपाऽऽविषकतं यस्या ब्ृद्धतरे मदीुरण्रहे वाः प्रवृद्धाष्वरे तां पडपते इुतकेकुहरे घोरः खरैः पातितां निष्पद्मकरोत्छ भाष्यजरुपेः प्रक्षाल्य सुक्तामृतेः ८५ मिथ्या वक्तीति केश्चित्परूषमुपनिषदरयत्सारिताऽभ्‌- दन्येरस्मिनियोऽपं परिचरितुमसावहेतीति भणुना अर्थाभासं दधानेगृदुमिरिव पररेविता चोरितय- विन्दत्यानन्दमेषा सुचिरमशरणा शंकरायं प्रपन्ना ८६

[ अनरादुव एव शान्तानुपाणितो रमः षीरोदात्तो नायकः | शेषः परिकरः कान्य-

"कस,

लद्धं रूपकं परिकराङ्रः सवपिटित्वा तिलवण्डुलवत्समू्टश्वाङकारः ] ८४

यया श्रुविलक्षणया गवा प्रकटितं क्रियाफललक्षणं पयो दुगं सयुखं तरिलौ- कीस्थो जनो मुद्ध यस्याश्च गोबद्धतरेऽतिप्राचीने पवृद्धा अध्वरा यागा य्सिस्तथामूते प्रयागसुज्ञके मृसुरस्य पनापरतिषंजञस्य ब्राह्मणस्य रहं वास एवंभूता वां गां पेरीमः खरैस्तक्रदैजेनैः पड्केन पसृते व्यपति कुतकैलक्षणे चछिद्रे पाततिवां स॒ भाष्यकारो भाष्यसमुद्रस्य सृक्तामतैः प्रक्षाल्य निष्पङ्कामकरोत्‌ शाटरवरिक्रीडितं वत्तम्‌ ॥<५॥ [ क्रियेति क्रियाफररूपं कमंफलाख्यं पयः क्षीरम्‌ समुखं सुखसहितं यथा स्यात्तथा दुःखोपमेगेऽपि तन्निरासाभिव्यक्तसुखसादित्यपचायुक्तमेतरेदं क्रियाति शेषम्‌ ] [ पङ्क्ति पदेन “भल्ली पङ्क पुमान्पाप्माः इत्यमरात्मापेन परसृतं विस्तृतं तस्मिन्‌ पक्षे पूः कदैमस्तेन व्यप्र इत्यथः ] [ पोरमयंकरैः खौस्तीक्षीरेतादशैः सकटमेद्वादिमिरित्यथः पक्षे गदभः] [रसालंकारादिकं तु पतरपद्योक्तभव ] ८५

कैश्रिदरेदवचिरूपनिषन्पिध्या वक्तीति द्रमुत्सारिताऽमृव अन्येमाटपामाकरैर- सिन्वेदे करमणि वा यो नियौल्यस्तं परिचरितुमसावुपनिषदहेतीति परणुन। परक- षेण पीडिता | अर्थो मवति कित्वयेवदामासत इत्यथामापस्तस्य त्वमसि तस्माच- मभि वसै लमसीत्यैवमादिरूपस्तं दधानेश्व)रितो. लोपितस्तदमिननस्त्वमदीत्येवमादि- रूपो वास्तवोऽथः पेभेदुमित्तादिपस्पेय कोमकामपिरपरैनेस्यायिकादिमिःथिता सुचिरमशरणा सतीदानीं शकराय प्रपन्नेषोपनिषदानन्द्‌ं विन्दति पाप्नोति सम्बरा त्तम्‌ || ८६ [ मिथ्येति फैश्चिन्माभ्यमिकारिविदबाहयैः परूपं यथा स्यात्तथा ] असिमहके वेदे कमणि.वा | नियोन्यं नियतं योग्यं जवे परिचरितुं स्तोतुम्‌ ] [पपन्ना दारणागता सत्यानन्दुमहैतात्मसुखं विन्दति प्राप्रोति योजना | प्रक्ष उप स्थे निषीदति शरणापिक्षयोपवरिरातौति तथा काविद्धीतमीरुरित्ययः नियोज्यं दासम्‌ |

1 न~~

१२, (रेव

२४८ श्रीपच्छकरदिग्विजियः। [ सगः 8 ]

हन्तं बौदधोऽन्वधादत्तदनु कथमपि स्वात्मखभः कणादा- ल्लातः कौमारिरार्योनिजपद गमने दरितं मागेमात्रम्‌ सा्यैहैःखं पिनीतं परमथ रचिता प्राणप्त्यहेताऽन्ये-

रित्थं खिन्नं पर्मासं व्यधित करुणया शंकरायः परेशम्‌ ॥८७]। ग्रस्तं भतेनं देवं कतिचन ददथुः के दृषटाऽप्यधीराः केचिदधतेवियुक्तं व्यधुरथ कृतिनः केऽपि सवरवियुक्तम्‌

कितेतेषामसखं विदधुरजहनेव भीतिं ततोऽपो तेषामुच्छिच सत्तामभयमकृत तें शकरः शकरांशः ८८

चोरितेति अत एव अर्थेति वास्तविकं तद्धनमपहत्य कृटधनं प्रकटयद्विरि- त्यथैः | टेषपरिकरादिरलकारः रसादिकं तुक्तमेव ] ८8 |

गोद्धः शन्यवादी हन्तु मन्पधावत्ततः पश्चा द्यथाकथचित्कणाद्‌ात्खात्मलामा जातः कौमारिलापरसंैमेद्पदिरायैविंजपदगमने माममात्रं प्रदितं सास्थेः परं केवर दुःखं विनौतमपनीतमधान्यैः पातञ्ज्ैः प्राणधृल्या प्राणनिरोषेनाहंता तस्य पृज्यता रचि- तेत्थमलन्वं खेदं प्राप्तं पृरुषमात्मानं करुणया रोकरायैः प्रेशमकत | <७ [ बौद्धः पुमांसमात्मानं हन्तुमेव शुन्यवादित्वेन विनाशयितुभव ] [ कणादात्सकाशा- त्छात्मलामो जातः तै वृद्ध चादिमावनान्तनवविरेषगुणस्र्यादिविमागान्तप्सा- मान्यगुणविरिष्तरिभ्वातमङ्गीकारात्सुपन्न इत्यधेः ] [ केोमारिलाथः कुमारा एव कौमारास्ते आयोश्चेति तथा कुमारिलमदाचायौः प्राक्पृडाननावततारत्वेन वर्णिता एव तैरिदयथः ] [ मागैमात्नं केमौनुषानेन चित्तशुद्धद्रारा परमेश्वरपाधि- वतीति वसव दरहितं कथितं तु परपदमपीलथः ] [ सांख्यैः कर्छिः ] [ परा णेति प्राणस्य प्राणवायोधृतिः कुम्भकादिना षारणं तयाऽहेता तस्य पृज्यता ] [ शेषारिर्ंकारः | <७

भूतेः पृरथिन्यादिमिभरस्तं देवमात्मानं कतिचन दशु केचिचावाका द्टवन्तः चिच्च योगाचारादयो दृष्टाऽप्यधीरा; क्षणिकविज्ञानमात्मेति तैः स्वीकृतत्वात्‌ के चताकिका मोमासकाश्च मृतेरवियुकतं व्यधुः जथ क्तिनः सांख्याः संवभृतेस्तदु- गेश्च विनिरक्तं व्यधुः कितवेतेषामसचं विद्पुस्ततस्तस्मादसावात्मा भीतिं भयं त्यक्तवाञशंकरस्तु तेषं सत्तामुच्छिद्य तमात्मानममयमरत | यतः शंकरस्य व्रष्मवि- द्याधीश्चस्य महादेवस्यांशो ज्ञानकखावतारः << [ ग्रस्तमिति कतिचन रान्यवादिनो माध्यमिकाः भूपैः पञचमहामूतैः प्के पिशाचैः गरस्तं तादात्म्या- ध्यासेन्‌ वकशीरृतम्‌ एतादृशं देवं खप्रकाशात्मानमपरि पक्ष राजानम्‌ ] [ केचि- न्पामांसकास्वार्विकाश्च मृतैः ए्थ्न्यारिमिः पक्षे पिशाचैः ] [ अम केऽपि

[ समैः ६] धनपतिश्ररिकृतदिण्डिमाख्यटीकासवस्तिः। २९९

चावकेनिद्वतः माग्बिमिरथ यषा रूपमाप गुप

फाणादैहां नियोज्यो व्परचि बख्वताऽऽकृष्य कोमारिरेन

सां ख्येराकृष्य हृखा मरुमपि रचितो यः प्रधानेकतेच्नः

कृष्टा सर्वेश्वरं तं व्यतनुत पुरुषं शंकरः शकरंशः ८९

वाचः कस्परुताः प्रचनसुमनःषदोहसदोहना

भाष्ये भृष्यतमे समीप्षितवतां श्रेयस्कर शांकरे

भाष्यामास्तगिरो दुरन्वयगिराऽऽश्िष्ट विष्टा गुणे

रिष्टः स्युः कथमम्बुजासनवधदोमाग्यग्ीकृताः ९० रविनः कुशलाः सांख्याः सरवेभतेस्तद्ध^श्च विमुक्तम्‌ व्यधुरियनुषङ्कः # त्वेतेषां भूतादीनां परथ्व्यादीनाम्‌ पक्षे पिाचादीनाम्‌ ] [ शेषादयोऽलकाराः ] <८॥

माक्पुरा चावौकैनिह्रतोऽपरुपितोऽथानन्तरं बिधिः काणदगेपा मिथ्याभूतं

कतुत्वादिविशिष्टं ज्ञानादिगुणकं रूपमापा् गो रक्षतः हेति खेदे कौमारििन बलवता तेभ्यो मूतेभ्य आकृष्य प्रथक्य "खभकामी यजेत इत्यादि रिषो दाम इव नियोज्यो म्यरचि विर चितस्ततोऽप्याङ्प्य सांख्थमलं हत्वाऽमि यः पवानेकतत्रो रचि- तस्तं पुरुषं शकरः परेशं व्यतनुवारूत <९ [ वकैदंदालवादिभिनिंहतैऽ- पठपितः 1] [तंर ततः सपाकूष्य इकरांशः शिवज्ञानकटावतारः करः शरीशंकराचायैः सर्वात स्वैनियन्तुत्वोपलक्षितम्‌ पुरषं द्वेतापिष्ठानीमूतं व्रहमैव व्यतनुत व्िश्पेण दश्योच्छेदृलक्षणेन चिपिषपरिच्छेदशून्यमेव विस्तारयामासेवि संबन्धः पक्षे पुरूषः कश्चिदन्यः सुन्दरतरो नरः प्रधानेति "परषानं स्यान्महा- माने प्रतौ च” इति मेदिन्युक्तेमहामात्रशब्दितहस्तिपकेकाषीन इत्यथः |

“मन्री धीसचिवोऽमात्योऽन्ये कमम चिवस्तव; | महामात्राः प्रधानानिः इत्यमराद्मात्यैकपराषीन इवि वाऽथ: रसादिकं तु प्रागदेवं | “खपादिरिकंकारः] ८९ || मष्यतमे श्रेयस्केरे शांकरे माष्ये या वाचस्ताः प्रसूनसुगनसां फलपृप्पाणां सद हस्य समुदायस्य संदोहनं याम्यस्तपामूताः कल्पलतास्तततुल्यास्ता गिरः सम।्ित- पतां पुरुषाणामन्यदौयमाप्यामासवाचो दुरन्वयगिराऽऽलिङ्गिता गणेस्त्यक्ता अम्बु- जासनस्य चतुगलस्य वध्वाः सरखत्या दौमौग्येन गर्भीरुगाः कथमि स्युरि शादररविकी डते वत्तम्‌ ९०॥ [ वाच इति यतः शाकरेऽतः प्रेयस्करे यतः

1 क. "तन्नो दषट। २. "टा गभैरज्द्िता इ्टाः। क, नत ८५।भृ।

२१० श्रीमच्छंकरदिग्िजियः। [ सगेः ६]

काम कामकिरातकामकरुतापयोयनिर्षातया नाराचच्छटया विपाटितमनोधेयैर्धया कल्पितान्‌ भाचायननवयंनियेदमिदासिद्वान्तशुदवान्तरो धीरो नानुस्तरीसरीति विरसान्ग्रन्थानवन्धापहान्‌ ९९ सुधास्पन्दाहताविजयिभगवत्पादरचना समस्कन्धान्प्रन्थान्रचवयति निबद्धा यदि तदा॥ विशङ्नं भट्वानां ृडयुकुय्शङ्ारसरितः कृतो तुर्या कर्पा निपतमुपशस्याहतगतिः ९२ शरेयस्करेऽतो मूष्यतमेऽविपून्ये ] [ यतो दुरन्वयगिरा दुष्टान्वयशञाहिन्या वाण्या साश्िश इति छेदः आलिङ्गिता इत्यथैः अतो गुणैः प्रसादादिवाणीसामान्य- गुणः ] [ प्र्तपविशेषादिरलकारः ]॥ ९० कामं यथेष्टं कामकिरातस्य धनुकेतातः प्रयायेण कमेणापयोयेणेकेदेव वा॒नियौ- तया निःसृतया नाराचास्येषुणां छटया समूदेन व्िपाितं मनोय येषा तेर्धिया खबुद्धया कल्पितान्विरसानबन्ापहान्बन्धनाज्ञासमणोन्यन्पानाचायाननवय। नेयता निभैतेनामिदापिद्धान्तेन शुद्धाऽन्वःकरणो धीरो नानुपरीमरीत्यनुसरणं नैव करोति ९१ [ पिया सबुद्धचुदक्षथेव एतेन वत्रासाप्रदायिकवं ध्वन्यते ] [ परि करादिरडकारः | ९१ किच सुधान्दस्यामृतप्रवाहस्याहंवाया विजयिन या मगवत्पाद्र्चना तत्सम- स्कन्धान्समपयौयांस्तुल्यपकारान्म्न्यान्निवद्धा अरन्थकत यरि रचयति तदा 'अमान्त- मुपशल्यं स्यात्‌” इत्यमरान्नियतमुपशल्य आमान्त आहता गवियेस्याः सा कुलयाऽस्पा र{निमा सरिन्मृडस्य रिवस्य मुकुटभेव शृद्काटश्चतुप्पथस्तस्य सरेतो गङ्गाया मङ्कानां तरज्ञणां कतौ करणे तुल्या इवि विशङ्कामपि रचयति ९२ || [ मुधेति सुषाया अमृतस्य यः स्पन्दः प्रवाहः "सदि किचिचरने' इति स्मरणात्‌ तस्य याऽहंता शुद्ध वमधुरत्वायाविक्याहं रतिस्तस्य जयिनी पराजयकञर्यवाहस्ी या मगवत्पाद्र- चना श्रीमच्छंकरचाय॑विरचितयन्यपद्धतिस्तया समस्तुल्यस्कन्धः-- स्कन्यः स्याननुपतावंषे स्ंपरायसमूहयाः! इति मेदिन्याः पदसमहो येषां ते तथा तानिदययेः | एतेन यथाकथंविच्छन्दसं- घत्वसाम्येऽप्यमृतावदातत्वाद्िमाष्यवभवैधुयमन्यदयमन्येषु ध्वन्यते ] [ यथा गह्धातरङ्रचने कुल्यायाः कालत्रयेऽपे नैव सामथ्यं तथा श्रीमद्रगवत्ाद्विर- चितमाप्यादिसदरामन्यकरणे जवकोटिनिविष्टकेवेनैव पाटवमिति मावः | अत्र भिथ्याध्यवद्धिविरकारः | तदुक्तम्‌ |

[ समैः ६] धनपतिष्धरिकृतदिण्डिमाख्यदीकासिवखितः। २५१

यया दीनाधीना घनकनकधारा समरचि

प्रतीति नीताऽसो शिवयुवतिसीन्दय॑रहरी

भुजंगो रोद्रोऽपि श्रुतमयहृदाधापि बगुर-

गिरां धारा सेयं करयति क्वेः क्स्य मुदम्‌ ९३

(किचिन्मिथ्यात्वसिद्धवयं मिभ्यायोन्तरकल्पनम्‌ | मिथ्याध्यवपितिवैरयेदेश्यां खाम्जलजं वहन्‌

इति तथाचेह श्रीद्वाष्यकारग्रन्थमहरग्न्थर चनं मिथ्येवेले तस्यास्य सिद्धचरथं मिथ्यामृतस्य कुल्यायाः सुरमरित्तरङ्गविरचने साम्यस्य कंल्पनाहक्षणसमन्वयः प्ररिकरांकारस्तु स्फर ] ९२

यया गिरां षरारयाऽऽमलात्मकनकथारा द्‌।नाधीना समरचि सम्यप्रचिता यया रिवयुवतिसौन्द्‌ यछृहरं प्रतीति नीता प्रकटिता रौद्रोऽपि मजगः सपैः श्रुतेन भयहृदाधायि कतः प्रसिद्धं शंकरनामाङ्कितिप्राकुतमन्रस्य स्प॑विषहारित्वं॑सेयं सुगुरोः श्रीशंकरस्य गिरां धारा कस्य कञमृदे कलयति कितु स्वस्यापि मृदं प्रय- च्छतीलयथः ९३॥ [ शिषेति भैरीस्तुतिरूपा शिवः शक्त्या युक्तः" इत्यादिः ] [ रेद्रो रुद्रस्य शिवस्यायं रौद्रः | एवादशः मुजंगो मु्गप्रयातास्यप्रसिद्धवृत्तवि- रेषथटितः शिवभू्ग इति रोके प्रसिद्धः स्तो्तविशेष इति यावत्‌ यद्रा

मृमिने तोयं तेजो वायुः

इत्यादिमुजंगपरयातवृत्तपटिता मधुसूदनसरस्वच। रत घद्रान्त बेन्द्राल्यटीकामृली- भूता दृशश््येव तथा तस्या एव भ्रुतमानेणायिकारिभयहारित।च्छ्विपदषरि- तत्वाच्च | सोऽपि | श्चुतेति श्रुतेन श्रवणमानेणेवापिकारिणां मयं हरतीति तथा | एतादशोऽप्यलयदुतोऽप्याधायि रचित इत्यथः ननु प्ररुता हि काशीपुरस्यजनाना- मेव बद्रिकाश्रमस्थश्रीशंकराचायेविरचितसत्रभप्यादिकीतैश्रवणेन वद्वामेमवविस्मय- वणेन क्तेः सोन्द्य॑लदरीस्तोतं तु तेन वष्यमाणद्वादशसरणे मकाम्बादश नोत्तरं रतमिपि गृल एव स्पपश्चं सूचयिष्यति तथा रिवमुजंगस्य काश्या मेव॒रिवदशेनोत्तरं रतत्वसंमवेन तेषां तत्पपिद्धातप्यक्तशककिस्त)त्रस्याचाप्यरूतत्वात्तत्कालावच्छेरेन कथं तेषामसवज्ञानां भविष्यतस्तस्य ज्ञानभति चेद्राढम्‌ | तेषां तत्काल वच्छेदेनानुत- भस्य तस्य॒ ज्ञानामप्रेऽ पि माधवाचायंस्य प्रकतम्नन्यकपुस्तन््ञानसखात्तदरचांस्यनु- पदतोऽस्य श्रमद्वाप्यकारपादारतिन्दभकििरसाविष्टचेतस्त्वेम निरुक्तानुवारित्वाननुषं- धानदेव तथाक्तेबोभ्या तदनुप॑षानाभावस्तवस्य कवेः प्रकृते रदिदंवादि विषय" ्यमिचार वथाऽजितः" भावः पोक्तः' इत्यादिकाव्यपकाशकारिकोक्तमावध्वगितप- रिपोषृकत्वाहृण एवेति दिम्‌ ] ९३

२.५२ श्रीपच्छंकरदिगिजयः। [ सैः ६1

गिरां धारा कर्पहुमकुषुमधारा परगुरो-

स्तदथाखी चिन्तामणिकिरणवेण्या गुणनिका अभङ्ुव्यङ््योधः सुरषरमिदुग्धोर्भिसहम्‌-

दिवं भब्पेः काष्यैः सुजति विदुषां शंकरगुरूः ९४ वाचा मोचाफराभाः श्रमशमनविधो ते समर्थास्तदथां

व्यङ्घ्य भङ्कबन्तरं तत्वह किमपि रुधामाघुरीसाधुरीतिः मन्ये धन्यानि गाहं प्रशमिकुरपतेः कान्यगव्यानि भब्या- न्येकश्योकोऽपि येषु प्रथितकविजनानन्दसदोहकन्दः ९५॥

परगुरोः श्रीरांकरस्य गिरां धारा कल्पतृक्षकुसुमानां धारा तस्या षाराया अयपह्-

श्विन्तामणिलक्षणाद्कनायाः किरणलक्षणाया वेण्याः केरबन्धस्य गुणनिका उत्यरूपा। (मवेहुणनिकारत्ये शन्याङकं पाठनिश्चितै'

इति भिश्वपरक्ञः | अभङ्गो यो व्यङ्ग्यानां व्यञ्जनात्रत्या गम्यानामोघः समुदौ योऽभङ्भानां वद्यानामोषो वा सुरसुरमिदग्वोमिसहमरदेवकामपेनुदुगपतरदू- सदृशोऽतो विदुषां शकरगुरुमेव्येः कान्येव सृनति ९४ | [ परेति श्रीरोक- राचायंस्य ] कल्पद्रुमेति घुरशाखिस॒मनःसरणिरितियवत्‌ अस्तीलयार्धिकं सवत्र | र्पककान्यलिङ्गादय।ऽकेकाराः ]॥ ९४

येषु वाचा वाचो मोचाफठामाः कदलीफलतुल्या येषु ते तासां वाचामथाः अमकषमनविषौ समथ येषु किमप्यनिवौच्यं भङ्चन्तरं विवक्षितरूपादपि चारुतरः रूपान्तरास्पदं तत्पपिद्धं व्यङ्ग्यं येषु सुषावन्माधुदाधुरौतिस्तानि काम्यलक्ष- णानि मम्यानि गव्यानि गोदुग्धानि गाढमलन्तं धन्यानि मन्ये येषु कव्येष्वेक श्टोकोऽपि कविजनानामानन्दसमूहस्य कन्दो मूलम्‌ स्षग्धरा वृत्तम्‌ ॥९५॥ [माचेति | रम्भा मोचांशुमत्ला ' इत्यमरा्तद्लीफलपदशबहिःसुवणेतपृकान्वःसुरस इयः साध्विति साध्वी रम्या चापो रौतिश्चति तथा। रीतिमामान्यलक्ष तद्वेदाश्वोक्ता मदीये साहित्यसारं गुणरले। (तत्तद्रसादंपदपंघटनारीतिःरिता

9

ति ततरमात्‌,

इति | तक्रमान्माधुयोदिव्यङ्गन्यगुणक्रमेणेयथं इपि सरसामोदाख्यतद्टीका विस्तरस्तु तयोरेव द्रषटम्यः सुधेति सुषेव माधुरी यस्याः सा वथाऽस्तीदयथेः अमीति ` प्रङुष्टः फङीमृतः शमः--

धैदमो वया गाडी पात्राी चं

१, भभङ्गश्वासो व्यङ्कथा ध, दायश्चाभ्‌

[ पर्गः ६] धनपतिश्मरिकृतटिण्डिमाख्प्टीकासंवरितः। २५१

वाग्गुम्पैः कुरुविन्दकन्दखनिभेरानन्दकन्देः सता- मरथोपिररविन्दषृन्द ङुहरस्यन्दन्मरन्दोऽन्वरैः

व्यदुशवेः करुपतर्प्रफुह् एमनःसोरम्यगर्भीकरतै-

दत्ते कस्य मुदं शंकरगुरोरभष्यार्थकात्पावलिः ९६

(ज्ञानं छन्ध्वा परां शान्तिमचिरेणायिगच्छति" इति मगवदचनाद्दरैतासत्चपाक्षात्कारोत्तरक्षणजन्यसकलदश्योच्छेदलक्षणो मोक्षो येषां ते तथा तेषां श्रीमतद्नपादाचायौयनन्तजंपरन्मक्तानां यानि कलानि भारदयादिष- पदायियुथानि वेषां पतिर्नियन्ता तस्य ॒श्रीमगवत्पादस्येयथेः | लपोपमारूपककाग्य रिङ्गपरिकरादयोऽलंकाराः ] ९५

रोकरगुरोभव्योऽथो येषां तेषं काम्यानामा्ठिः पृङ्वाचां गम्भैरयेषिष्येङयैश्व क्य मुद ददाति | वागुम्फान्विरिनषटि कुरुविन्दो मुस्तकः | (कुरुविन्दो मेघनामा मुस्ता पुस्तकमश्चियम्‌' हत्यमरः स्य कन्दकनिभनवा्ूर तुल्यैः सतामानन्दस्य कन्दैः अथा घान्विशिनषटि अरविन्दवन्दस्य कमकसमुदायस्य च्छिद्रेम्यः स्वन्दनमरनद सवनम करन्दुस्तद्रटूज्ज्वछः | जय व्यद्भन्यान्वारन।्ट | कल्पवृक्षस्य प्रफृषटममनपः सगन्पै गभार्पः | ९६ | [ भव्येति मब्यानां स॒न्दरपरुपाणाम्वायौ पमा रिपरषाथं येभ्यस्तान्येवादञान्यधिकायवच्छ्देन पृप्थननकरानि यानि कान्यानि तेषरामछि पारत यवित्‌ | नन्वेव पमादिपमथकामुकंक।पकारकत्वेऽ (प तत्र निष्कामानादरणी- यमेव स्यादित्याशङ्न्य तच्छब्दादीन्विरिनषि आनन्देयारिना स्ता ब्रह्म) ष्ानाम्‌ ] [ ननु किमेतावता शब्दालंकरिकपौष्कल्येष्वय चिज्यामवर ^तारताप्तरेगर्तरोत्तरतो सुपः | रतातत तित्तिस रौति तीरे तीरे तरौ तरौ इृयादिवतक्षणिकश्रवणानन्देन निशृक्तजगदानन्दकन्दत्वमित्यते आह अयिः परतिपाद्यशक्यादिपदाथसापरेत्यथः तथा व्यङ्गयैग्भञ्जनातरत्तिगम्ये रसाठंकारा- दिमिरपीति यावत्‌ वागगम्फाददीस्ीनपि क्रमाद्िरिनट कृषविन्देयारिना (कुरुविन्दं रत्नमेदे मस्ताकृल्मापरयोः पमान्‌ दङ्रेपृद्रागे मुकरऽपि समरति! ईति भेदिन्याः पश्ररागाङ्रसहरौरित्यथैः पद्मरागाणां खपकाक्षपाषाण- ` [ग कवने परर) ३१

1,

१५४ श्रीपच्छकरदिगिजयः। [ सेः ६1

तत्ताटग्यतिशेखरोद्धतनिषद्राष्यं निश्म्पेष्येया केचिदेवनदीतटस्थविदुषामकषार्पिपक्षभ्निताः मोखू्यात्ण्डयितं प्रयत्नमतुमानेकेक्षणा विक्षमा- शक्रभोग्यविचायं चित्रकिरणं चित्राः पङ्का इव ९७॥ निघषरणच्छेदनतापनाये-

यथा सुवर्णं परभागमेति

विवादिभिः साधु विमथ्यमानं

तथा मुनेभांष्यमदीपि भूयः ९८

विशेषत्वादङ्रालिलासंमव इवि वाच्यम्‌ तत्किरणानामेव पूष्मतवृुतवादिनाऽ- उरस्थानीयत्वात्‌ एवेनोक्तकाव्यशब्द सरण्यां व्याकरणादिदोषशून्यत्वेन विमलत्वं माधुयािगुणव्यञ्चकसुकोगलवणेवटि वतं सूच्यते अरविन्देति एतेन यावद- थेदोषशयत्वे सत्ति यावत्तहुणवत्वमथषु ध्वन्यते कल्पेति ।एतेन तत्र सकठकामपू- रकत्वं व्यज्यते ] ९६ |

यतिशेखरेणोद्रृतमुपनिषद्राष्य तत्तादकतथामृतप्रमावं निशम्य गङ्गातरस्थविदुषां मध्ये केचिदरौतमपकषं रिता मेदवादिनोऽनुमानमेकं परथानमीक्षणं ज्ञानसाधनं येषां ते विक्षमाः समाविनिगुक्तां भसमथौ वेष्यंया मात्सर्येण मविष्यमक्रिचाये खण्डयितुं प्रयत्ने चक्र श्वित्रकिरणं चित्रमानुममि चित्राः प्रतङ्ा एव शादृंहविक्रीडितं वृत्तम्‌ ९७ [ यतति | परमहंसोत्तसीमृतश्रीमद्गगवत्पदिरुद वमिलयेः एतेन वत्र क्षीरनीरवत्स॑- करमृतपुवात्तरकाण्ड्रिवेचकत्वं व्यज्यते | निषदिति सयभामादिपदे मपित्यादि- परयोगपरसिद्धवन्नाभकदेे नामग्रहणन्यायाद्पेत्युपसगौरेऽपि क्षत्यभावादृपागिषदुप- लकितत्रह्मसूत्रािं पागुक्तपोडशमाष्यजावपिलयषेः | अक्षेति भक्षपादामिषगौतम- सिद्धान्तमिति यवन्‌ | भ्रिता आभिताः केचिननैयायिका इत्यधेः ] चित्रक्रिरणं "सूयै- व्व चित्रभानू" इत्यमरादीपपरित्यथः | खण्डाधेतुं प्रयतनं कृतवन्तः सन्त इति रोषः चित्रा विब्रिषाः पतदह्ा इव शाटमा इव व्क्षमा असमथ एव बमूुरिति योजना ] ९७

वेदूष्यमाणं तदीयं माप्य दु्टतामगत्यलयुतातिशयेन रराने सदृष्टान्तमाह निषपेणादिमियेथा सुवर्णं परमुक्छृष्टं मागं माग्यं पाप्नोति तथा त्रिवादिभिरविशयेन म्यमानं मुनेभीष्यमलन्तमयुतत्‌ उपेन्द्रवज्रा वृत्तम ९८ | [ साधु सयुक्तिकं यथा स्यात्तथा | ९८ |

वा ख. ध, द्ड्मुकिदि। रन, पक्षं भनि ३. "क्षधि ठक. ग. "त्ता ईष क, तैरीप्यमा"

[ सेः ६] धनपतिष्रिकतादण्डिमाख्यीकाप्षवस्तिः। २५९

भाष्यचन्द्रो युनिदुग्धसिन्धो- रुत्थाय दास्यन्नमरतं बुधेभ्यः

विधूय गोभिः कुमतान्धकारा- नतपयद्विपमनश्चकोरान्‌ ९९ अनादिवाक्सागरमन्यनोत्था

सेव्या बुधर्धह्कतदुःसपल्नेः॥ विश्राणयन्ती विजरामरतवं

विदिद्युते भाष्यधा पतीन्दोः॥ १००॥ सतां हृदव्जानि विकासयन्ती

त्ति गाढानि विदारयन्ती परत्यय्युूकान्प्रविखापयन्ती भाष्यप्रमाऽभाद्यतिवयंभानोः १०१

माष्यलक्षणश्वन्द्रो मुनिलक्षणा्षीरसमुदरादुत्याय पण़डिवलक्षणेभ्यो देवेभ्यो मोक्षलक्षणममूतं दास्यन्वाग्ठक्षणैः किरः कुमतलक्षणानन्धकारान्पकम्प्य दृरीकत्य विप्राणां मुमृुतराह्मणानां मनोक्षणांश्रक)रानतषेयत्‌ उेन्द्रवत्रा वृत्तम्‌ | ९९

| *< `अ 9 [ अमृतं कैवल्यम्‌ | पक्षे पोय॒षम्‌ | वुपेभ्यः पण्डितेभ्यः पक्षे नामैकदेगे नामग्रहणा- दविवुशब्दितदेवेभ्य इत्यथैः गोभिवौम्मिः प्रक्षे किरणः | 1}; स्वगेपञुवाण्रिङ्नेजधृणिम्‌ जह"

इत्यमरः ] | ९९

इदानीं माष्यं सुषारूपेण वणेयति यतिक्षणस्य चन्द्रस्य माष्यलशक्षणा सुषाऽ- नादिमूतवेदवाग्लक्नणात्समुद्रादुस्थिता पिक्का दुषटशत्रवः कामक्रोषादय आन्तरा बाह्यश्च वदिनो यैस्तैः पण्डिवरक्षणदैवैः सेव्या पृनश्च जरामरणरहि तत्वं सेपाद्यन्ती विरिदुतेऽतिशयेन बभासे १५०० [ अनादीति अनादिवाग्वाचा विपनित्य-

®

याः इवि श्रुतेः “अनादिनिधना नित्या वागुत्सृष्टा खयमूुवाः इति स्परपेश्च वेदवाणी चैव सागर इत्यादि ] १०० इदानीं माप्यं मानुप्रमारूषेण वयति सतां हृहक्षणानि कमलानि विकाप्तयन्वी गाढानि बाह्मपमाभि्िदारयितुमशक्यान्यज्ञानलक्षणानि वमांपि विदारयन्ती प्रविवादि- लक्षणानुलकान्पक्पेण विलापयन्ती यविश्रेष्लक्षणस्य पूयेस्य माप्यलक्षणा पमाऽमा-

~~~ नक यि

१कृ. ख,ग, ध्यं प्र

९५६ श्रीमच्छंकरदि गिजयः। [ समैः ६]

न्पायमन्द्रविमन्थनजाता

भाष्यनृतनयुधा श्रुतिषिन्धोः

केवरुश्रवणतो विद्धेभ्य-

धचित्रमत्र वितरत्यमृतत्वम्‌ १५२ पादादासीतश्रनाभस्य गङ्धा

शभोवेक्लाच्छांकरी भाष्यसक्तिः॥

आद्या खोकान्हरयते मज्यन्ती-

त्यन्या मग्रानुद्धरत्येष मेदः १०३

व्याप्तो दशयति स्म सूतनकलितन्यापौषरजवरी- रथारामवशान्न कैरपि बधेरेता गृहीताशध्चिरम्‌ अथांप्त्या सुरभाभिराभिरधना ते मण्डिताः पण्डिता व्याप्तश्वाऽऽप कृताथेतां यतिपतेरोदायमाश्चयेकत्‌ १०४

दद्युतत्‌ १०१ [ तमांस्यज्ञानानि तथा चाऽऽयवेणिकाः समामनन्ति (माया तमोरूपानुमृतेः' इवि ]॥ १०१

परसिद्धस॒भाया माष्यद्ुषायां व्यतिरेकं दशयति म्यासोक्तन्यायलक्षणेन मन्द्रा- चलेन विरोपेण मन्थनाच्छरतिरक्षणात्समुद्रालावा मष्यनृतनसुषा श्रवणमाताद्विबुषेम्यः प््डतेभ्योऽत्र जीवदशायां विचरं मरसिद्धामृतपरिक्षणममृतववं मेक्षरूपं विरति मय- च्छति सातु नैवेविषा | खागता वृत्तम्‌ १०२॥

इदानीं गङ्मवो माप्यसूक्तैव्येतिरकं दशेयपि गङ्धा परद्मनामस्य विष्णोः पदा- दासीत्‌ माष्यसृकिस्तु शेभोमखादायीदियेको स्यपिरेक आचा गङ्मा लोकान्मज-

यन्ती दश्यवेऽन्या माष्यसूक्तिः संसारसागरे मभ्मानुद्धरवीयेष द्वितीय) म्यपिरेकः।

शालिनी वृत्तम्‌ १०३ [ शांकरी शं माक्षारूयं निरतिशयं कल्याणं ज्ञनद्वाराऽ- पिकारिणां करोतीवि तथा व्रह्मसूत्रदशोपनिषदादि तस्येयं शंकरीलयथः | एवंच इभोरियनेन सहास्यपौनस्क्यम्‌ ] १०३

सूत्रैः कलिता न्यायसमृहरत्नानामव्रछीमीला व्यासो दशय स्म| यथा शिनि- वरेण मन्थनं कत्वा परद्रिता रलमालास्तचोग्यधनालाभात्केऽपि गृह्यन्ति तथाऽ- थ॑लामवशादेता मालाश्िरकालं कैरपि ` पण्डितेन गृहीत। इदानीं तु यतिपतेः सकाशा- देपाप्या सुलमामिरामियेधोक्तमालामिस्ते पण्डिता अरंक्वा व्यासश्चापि कतापेतां

कै ®

पापात यतिपषेः श्रोरकरस्यदायेमाश्चयंङत्‌ शादूलविक्री डतं वृत्तम्‌ | १०४

9

१२्‌.घ्‌, "पि बधनं २. घ. "ता अधना अथं क. द. भिमं

[ सर्गः ९] धनपतिध्ररिकृतटिष्डिमाख्यदीकासंवरितः। ९५७

विद्रलारुतपःफरं श्रुतिवधुधम्मिष् मष्ट सनं सद्रेयासिकसूजमुग्धमधुरागण्यातिपुण्योदयम्‌ वाग्देवीचिरभोग्यभाग्यविभवप्रामभारकोशास्यं

भाष्यं ते निपिबन्ति हन्त पुनर्यषां भवे संभवः १०९॥ मन्थानाद्विधुरधरा श्रुति षुधातिन्धोयंतिक्ष्मापते-

ग्रन्थानां फणितिः परावरपिदामानन्दसधायिनी

इन्धानः कुमतान्धकारपयङेरन्धीमवश्क्षपां

पन्थानं स्फुटयन्त्यकाण्डकमभात्तकाकंविद्योतिपः १०६॥

[ सूत्रेति। सूत्रेषु थातो ब्रह्मजिज्ञासा! इल्यादिषु कडिताः संगुम्फिवा ये न्यायवा युक्तित्रावास्तहक्षणा या रलनवरयस्ता इयथः | पक्षे सृत्राणि क्षोमतन्तवस्तेषु कितः संगुम्फिवा या न्यायौधा इव वकंसंघा इव रलनव्यस्ता इल्यः भपप्त्या निर- क्तपृ"धेप्ाप्त्या पक्षे वित्तपाप्या ] [ अदुतो रसः। समापोक्तिलुप्ोपमारूपकशटेषाद्‌- योऽककाराः ] १०४ | विदुषां समृहस्य तपसः फलं श्रुविलक्षणाया वध्वा पम्मिहस्य केशबन्धस्य माक- तन्नं सद्वैयाधिकसूतरलक्षणसुन्दरमधुराख्यनगय। अगणनीयस्वातिपुण्यस्य।दृयमूव वाग्देव्या यानि चिरमोग्यमाग्यानि तेषां वरिमवातिशयमूताथसंप।तस्याऽऽलयं माष्यं ते नितरां पिबन्ति | ते इत्यपेक्षायामाह येषां संसरि पनजैन्म नात्ति | हन्तेति हषं मुस्त सुन्दरे मे “मुरा ङातपुष्पायां मिश्रेयानगरीभिदोः' | “कोरोऽच्ी कुटमल पत्रे दिव्यं खडुपिषानके | 'जातीकोशेऽथसंघातेः इति मेदिनी १०५ [ सदवाधिवम्‌ | एतादृशम्‌ तथा वेयातिकेति | वेयासिकसूत्रमेव मुग्बमधुरं सन्द्रखायं तस्यगण्यान्यसंख्यानि यान्यतिपुण्यानि

वको

तेषामुदयरूपम्‌ रूप्कादयोऽलंकाराः ] १५०५

भरुतिलक्षणस्य सुधासिन्धोः क्षीरसमुद्रस्य मन्थानद्र षरं घरत।ति तथामृत। वत्सदशा यपिराजस्य मरन्थानां सूक्तिः परे बरह्मादयोऽवरे यस्मात्ते परमात्मानं विदन्वीवि वथा कायकारणव्रिदो वा स्थलसूक्षमविरो वा तचेपदाभविदो वा तेषामानन्दाषायिनी | इन्ध नेदीपिं कुवे दवस्तकैलक्षणाकेमकारः कृपतान्कारसमृहैरन्वीमव्क्ुषां माग सी- रयन्यकाण्डकमभान्न तु रहस्यकाण्डकमकासतं यथा स्यात्तथाऽमादिति वा। कुत्सिते

ल. घ. मव्रस्याति। व्र न्ति|क। ३क.ग. ताय क, स्फुटयन्ती।

२९८ श्रीमच्छंकरदिगिजयः। [ समैः ७]

सीतानाथनेतुः स्थरुकृतसरिरुद्रेतमुद्रात्समद्रा-

दा रद्राकषणाद्रागवनतशिखराद्रोगसान्द्रानगेन्द्रात्‌

प्राचीनमृमीधरयुकुटतटादमा तदात्पश्िमाद्र ्रेताचापवगां जयति यतिधरापोदधता ब्रहमपि्ा ९६३॥

इति श्रीमाध्वीये तह्ह्यवि्यापरतिषटितिः सषपशंकरजये षष्ठः सगे उपारमत्‌

~ ~~~ -----~* ----- ~~ ---~--- -- ------

अथ सप्मः सगः जातु शारीरक्त्रभाष्य- मध्पापयन्भ्र्षरित्मीपे शिष्यालिशिड्ाः शमयन्ञुवाप् यविनभोमध्पमितो विवस्वान्‌ १॥

रहा स्तम्बे काण्डम्‌ इदि विश्वपकाशः | १०६ | [ भकाण्डकं प्रकटं यथा स्यात्तथा | १०६

सीतानाथस्य नेवा रमेश्वरस्तस्व समद्रातस्यलकृतं सेदुबन्धनेन यत्सरिठं वेन हैपमुदरा यत्र वतयेन्वं पुनश्च रुद्रेण निपूरसंहारसमये यदाकपैणे तस्मदराग्ञटियवन- तानि नप्रीमृवाति शृङ्गाणि यस्य मेप: साद्राद्नीपरतान्मेनदरातमुमेरोप्वसयन्तं वथो- दयाचलमुकुट वरपथन्तं तथाऽस्ताचलद्िस्तरपयेन्वमैतो परै वदन्य आचोऽकायेभू- ठोऽपवों यस्याः सा यतिमूम्पिन यविराजेनोद्ूता ब्रह्मविचा जयपि सर्वो्कप॑ण ववेते | स्रग्धरा वृत्तम्‌ | ६०७ | [ स्थेति स्थलकृतं सेतुबन्धनेन यत्सटिलं तेन दवेतमुद्रानङ्भेदरचना यत्र वत्पयंन्वमिदयैः ] [ भोगेति भेदंवादि विल पः सान्द्रो निविडस्तसमात्‌ नगेन्द्रानमेरोस्वतयैन्तम्‌ ] ६६३

[इति श्रीति। तदिति माप्यकाररवन्रह्मविचाप्रपिषटिवियेत् वपेत्य५:॥१०८॥

३।प श्रमत्रमहंसपरिवानकाचायैबालगोपालतीयश्रपाद्‌ हिष्यदततवंशावतस-

रामकुमारमूनुपनपपिसूरिरवे श्र सकराचायविजयडिण्डिमे षष्ठः सगः ६॥

अथ सप्तमस्गेस्य ट।का |

एं सपरिकरां ब्रह्मविद्यापविषटितिमुपवण्यं व्यासद्रेनादिकं वभपितुमनुक्रमे तइति श्रीरकरः कदाचित्खनदी गङ्गा तत्समपे शारीरकसूत्रमाष्यं प्य 1 क. तिवो रघ. तस्य मु ग. "पिद्भ्रन।

[ सर्गैः ७] धनपतिच्रिकृताडाण्डमाख्यटीकासंवस्तिः। २५९

श्रान्तेष्वथाधीर्य शनेरविनेये प्वाचायं उत्तिष्ठति यावदेषः तावद्िनः कश्चन वृद्धषपः कस्त्वं किमध्यापयसीत्यप्रच्छत्‌ २॥ शिष्यास्तरचुर्भगवानसो नो गुरुः समस्तापनिषास्वतत्रः अनेन दृरीकरृतभेदवाद- मकारि शारीरकद्चत्भाष्यम्‌ चात्रवीद्राष्यकृतं भवन्त- मेते बदन्त्यद्ुतमेतदास्ताम्‌ अथकगु्वारय पारमर्ष यतेऽथतस्त्वं यदि वेत्थ सूजम्‌ ४॥ ञ्शिष्यपङ्शङ्काः शमयन्नुवराप यावत्काढं सूये अकारस्य मध्यमितः प्राप्तः | उप- जातिवृत्तम्‌ १॥ [ शारीरकेति शीयेते प्रतिक्षणं नश्यतीति शरीरं स्थूला- दिरेहस्तत्र मवस्तादात्म्याध्यामन सजात इवेति शारीरो जीवस्तस्य कं दश्योच्छे- द्पूवैकमदैतव्रह्मत्येक्यलक्षणमीक्षपुखं श्रवणादिजन्यन्ञानद्वारा येन तत्तथा तच्च तत्पू- चमू अथातो बरह्मनिज्ञास्ा' इययादं अनवृत्तिः शब्दादनावृत्तिः शब्दात्‌" इत्यन्तं बह्मसूत्रं यत्छरृतं भाष्यं तदित्यथेः ] १॥ रानैरधीत्य आन्तेषु शिष्येषु सत्यु यावदेष आचायः शनैरुलिष्टवि तावदु द्ररूपः कश्चन ब्राह्मणस्त्वं कः कि पाठयप्त।।ते पृष्टवान्‌ इन्द्रवत्रा वत्तम्‌ तं वृद्धरूपं व्राह्मणं शिष्याः प्रश्द्रयस्योत्तरमचुः तत्र प्रथमपश्नोत्तरं भगवा- निति द्वितीयस्योत्तरमाहुः अनेन दृरीरुतो भेदवादी यत्र तच्छर्‌।रकसूत्रमाष्य- मकारि रतं देव पाठयर्त यथः उपजाति वृत्तम्‌ | अत्र मगवानियनन- श्वरावतारत्वं व्यज्यते | तेन जीवकोटिनिविषटसामान्यगुरुव्यातरीत् यास्यते अत एव समस्तेति निखिकोपनिषदामप्रि निरमैठतात्सयौनुमववानित्य५; | तु शोत्रियव्ह्मनिषटगुरुवत्छक्ञासोपनिषन्मात्रतात्पय॑ज्ञ इति यावत्‌ अत एवानेने या | ३॥ एवं शिष्यक्ते निशम्य ब्राह्मणो माप्यकारममाषत एवे तां माष्यकारं वदन्तयेवददुतमास्तां तिष्ठतु हे यते यारि चं परमर्पिणा वेदव्यासेन परोक्तं सूत्रमथेतो जानासि त्यकमपि तत्सूत्मुचारय तदथेन्याूयानायैकंस्य सूत्रस्योचारणं कुर्वि त्यथेः॥४॥ [ रे यते सेन्याशिस्त्वं यदि पारमर्ष परमर्िणा बादरायणेन पणी

२६9 श्रीमच्छकरदिगिजयः। [ समः ७]

तमव्रवीद्वाष्यकृद उवाचं

सु त्राथविभ्योऽस्तु नमो गुरुभ्यः सूजज्ञताहकृतिरस्ति नो मे

तथाऽपि पखच्छपि तहवीमि ५॥ पपच्छ सोऽध्यायमथाधिकृत्य तृत।यमारम्भगतं यतीशम्‌ तदन्तरेत्यादिकमस्ति सननं

ब्रह्मेतदथं यदि वेत्थ किचित्‌ ॥६॥ प्राह जीषः करणावसादे

संवेष्टितो गच्छति भत्यः ताण्डिश्चती गोतमजेवटप- प्रभ्नोत्तराम्यां प्रथितोऽपमथेः ७॥

तन्मध्य एकमपि सुत्रमित्याथिकम्‌ अधेत उच्चारय व्यख्यानपुवेकमुपपाद्यावि भाष्यत प्रत्येवात्रवीदिलयन्वयः ] |

एवमुक्तो माष्यकारस्तं बराह्मणं अष्टं वाचमुवाच सूत्राथवि दर्यो गुरुभ्य नमींऽस्ु सूत्रज्ञतामिमानो यद्यपि मम नास्ति तथाऽपि यत्च्छति तद्वीमि ॥५५ [ अग्यवा चमग्रया पूज्या वाक्य्रश्नवाणी यस्य तम्‌ | अदरैतालस्मारकतवादुक्तपरश्नवाचीऽप्यम्यतः बोध्यम्‌ ! एतादृशम्‌ ते प्रागुक्तवद्धवाह्नणं प्रति | इद कवीदुवचिदयधः इतीति तदेवाऽऽह सूत्रेदयादित्निपाद्या ] ५॥

जभ माष्यकारोक्तेरनन्तरं ब्राह्मणो यती प्रपच्छ यचृ्टवास्वदाह तूर यमध्यायमपिरूय तृतीयाघ्याय अरम्भगतम्‌ 'तदन्तरप्रतिप्त रंह पि स्परिप्वत्त पश्नविर्ूप्णाभ्याम्‌' इति सूत्रमस्त्यतस्या५ यदि त्वं कचिजानाधि तरि ब्रूहि ॥६

एवं पृष्टः माप्यकार उक्तसूत्रस्याथं पक्तवान्‌ | जवः करणाना्मिन्दरियाणा वस्ताद मरणसमये देहान्वरपतिपत्तौ देहीजैमूतसृक्ष्मः संपरिष्वक्तः स्ववा रदा गच्छतीयवगन्तम्यम्‌ | कुतः प्रश्ननिरूपणाम्यां ताग्डिश्रुतौ गौतममवरीयप्रश प्रपिवचनाभ्याम्‌ | प्र्नस्तावद्ेत्थ यया (पञ्चम्यामाहुतावापः पुरुषवचस मान्ति! परविकचनं चुपजेन्यए्थिवीपुरुषयोषित्सु पश्वस्वमिषु शअद्धासोमवृ्टचन्नरेत) रू"

1 #)

पश्ाऽऽहुपरेरोयित्वेति तु पश्चम्यामाहुवावाप पुरुषवचसो भवन्तीति तस

* अपूराब्देन सवेषामेव देहर जानां भृतसृक्षमाणामुपादानम्‌

-~--~---- --~~

१कृ,ग्‌, ठं जाना

[ मैः ] धनपतिश्ररिकृतटिण्डिमाख्यटीकासपर्तिः। ९६१

इष्यक्तमर्थं निशमय्य तेन

वावदूकः शतधा विकरप्य भखण्डयत्पण्डितकुञ्जरार्णा

मध्ये महाविस्मयमादधानः॥ अनुद्य सर्वं फएणितं तदीष

सहखधा तीथकरश्चखण्ड

तयोः सुराचायंफणीन्द्रगाचा- दिनाक वाक्करटो जजम्भे

दाभ्यां परश्नपत्तिवचनाभ्यामयमभेः प्रथितः | जीव करणावसादे करणानी" न्दरियाण्यवरस(दन्ति खेदपवेकं ठयन्ते यस्मिन्प तथा ताप्मन्मरणकाठ इत्यथे

तदन्तरपतिपत्तिशबिदितदेहान्तरपाप्यवसर इतिं यावत्‌ भूतेति | अन्य हबी- जोमतैमेतसृक्मेः भरोत्रादीन्दरियादिवदज्ञानीनेः शब्दादितन्मानेरति यावत्‌ ्ष्माणि मतानीति मतसक््माणि तैरिति मयुरग्यंसकादिवत्समामा बाध्यः स्वाषटता

2 किप

गच्छति रंहति पदोदितदे हान्तरगमनमातनोतीदयधेः ]

इत्येवं प्रकारेण तेनोक्तं सृत्राथं॒श्रत्वा वावदूकोऽविवक्ता व्राह्मणः रावा विकल्प्य पण्डितकञ्जराणां मध्ये विस्मयमादधानोऽखण्डयत्खण्डितवान्‌ तथाहं व्यामिनां करणानामात्मनश्च देहान्परपरतिपत्तो कम॑वशादरत्तिलामस्तत्न भवात | यद्वा केवलस्यैवाऽऽत्यनो वत्तिलामस्तत्र मव्तीन्द्रियाणि तु देहवदमिनवान्यव तत वन मोगस्थान उत्पचन्ते यद्रा मन केवलं मोगस्यानममि प्रतिष्ठते यद्वा जीव एवो स्य देहादेहान्तरं प्रतिप यते शक इव वृतादननान्तरम्‌ कच दहान्तस्यितत। करणानां जीवेन सह गमनं श्रुतिविरुद्धम्‌ तथाच श्रुतः

“य॒स्य परूषृस्य मृतस्या वागप्येति वातं प्राणश्चक्षुरारय मनश्वन्रतत दिशः श्रोचम्‌!

इदयाद्या | अपे प्रथऽग्रावरपा श्रवणामावासश्चम्यामाहुतावापः पुरुषवचस भवन्तीति निधौरयितं शक्यते अत्र दि चशोकप्रमुखाः पथाय्मयः भद्ध पशथानामाहतीनामाषारस्वेनाषीतास्तत्र प्रथमेऽ्। श्रुता शङ प्रियन्याश्रुतानापरपा परिकल्पनं साहसमात्नय्‌ श्रद्धायाः प्रययविरोषतवपधिदधः ।कचास्त्व१ा भद्रक पश्वम्यामाहतौ प्रुषाकारप्रतिपर्तिस्तथाऽपि तत्परिष्वक्तस्य जस्य गमन्‌ षाच्यं तद्रमनस्याश्रुतत्वादिलेवमानि। शतधा (वकह्प्य खण्डितवानिद्यथः

तदीयं भाषितं सक्रमनच शाल्लकारः श्रीशंकरः सहस्रधा चखण्ड तावरत्पा (व

क, ` वोत्सुज्य ३३

१६२ श्रीमच्छकरदिगिजयः। [ समैः ७]

रूयबौदधैशेपिकदिगम्बराणां कल्पनाऽऽदतेग्या | उदाहृतश्रुति विरोधात्‌ चाष्डाब्द्‌- शअवणसामथ्य।त्पश्च प्रतिवचनाम्यां केवकाभिरद्भिः संपरिष्वक्तो रंहतीति वाच्यम्‌ तासां मूयस्त्वापेक्षयाऽम्शब्दपमयोगाविरोषात्‌ {हि केवलानामपां देहारम्भकत्व संभवति विवृत्करणश्रतेः जयाणामपि पेजोबन्नानां देहे कार्योपरन्ध्या तस्य च्रया- तमकत्वाच्च | ननु पाथिवो घातुमेयिष्ठो देहेषूपलक्ष्यत इति चेननेष दोषः इतरपिक्ष- याऽपां बहुल्यस्ंमवात्‌ तस्मादम्डब्देन स्वेषामेव देहबीजानां मूतसूह्माणामुपादानं युक्तम्‌ | किच पाणानां देहान्तरपतिपत्तौ गतिः श्राव्यते (तमुत्क्रामन्तं प्राणोऽन्‌- तक्रामवि प्राणमनूच्कामन्तं सवे प्राणा अनूक्तामन्वि" इल्यादिश्ुतिभ्यः। सा प्राणानां गतिराश्रयमन्वरेण संमवतीदयतः पाणगतिप्रयुक्तानां तदाश्रयाणामपामपर मृतान्तरो- पुष्टानां गतिरथोदवगम्यते | है निराश्रयाः प्राणाः कविद्रच्छन्ति तिष्टन्ति वा जीवतोऽद्शेनात्‌ वागादौनामस्यादिगतिश्रुविस्तु गौणी लोमसु केशेषु चाद्शेनात्‌ भोषपीर्लोमानि वनसतीन्केशाः' इति हि तत्र तत्राऽऽप्नायते | तेषामुच्छुलय तेषु गमनं संमवाति जीवस्य प्राणोपापिप्रत्याख्यानेन गमनमवकस्पते नापि प्राणै- विना देहान्तर्‌ उपभोग उपपद्यते तस्मादरागाच्ययिषठात्रीणामद्नयादिदेवतानां वागा दुपकारिणीनां मरणकाल उपकार निवृत्तिमाचमपेक्ष्य वागादयोऽग्यादीन्गच्छन्तीत्युप- चयते यत्तु प्रथमेऽप्राविलयादि तदपि दोषावह यतस्तत्रापि प्रथमेऽ्रो वा एवाऽऽपः श्रद्धाशब्दे नामिपेयन्ते | एव॑ हि सलाद्विमध्यावरपानसद्काद्‌ नाकुलमेतदेकं वाक्यमुपपद्यतेऽन्यथा पुनः पञ्चम्यामाहुतावपां पृरूषवचस्तवपरकारे प्रतिकचनाव- सरे प्रथमाहुतिस्थाने यद्यनयोह।म्यद्रव्यं श्रद्धां नामावतारयेत्ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनपित्येकवाक्यता स्यात्‌ | श्रद्धाख्यः प्रययो मानसो जीवस्य वा धमेः सन्धर्िणा निष्क्ष्य होमायोपादातुं शक्यते पश्वादिम्य इव हृदयादपि तस्मादाप एव श्रद्धाशब्दैनापादेयाः | श्रद्रावा आप इति वैदिकिपयागदशेनादमिं अरद्धाशब्दृस्याप्सूपपाततेः गच्छन्तीनामपां बीजरूपतया सूक्ष्मत्वगुणयोगेन माणवके पिहशब्द इव ताप श्रद्धाश्ञग्ःी वोपपन्नः श्रद्ध प्वेककम॑समवायाचाप्मु ब्रद्धाशब्द उपपद्यते पुरुषेषु मशव्द इव | 'भपो हास्मै अद्धा संनमन्ते पुण्याय कम॑णः' इति श्तेः भ्रद्धादेतत्वाच् तापु श्रद्धाशब्दोपपाततिः यद्यप्यत्र जीवानां श्रवणं नाति तथाऽपि इष्टाएृतः काणः पितृयणेन गन्तारः भ्रुतास्त एवेहापरि प्रतीयन्त इत्याद्यनेकपरकारेण खण्डितवान्‌ बृदस्पतिरोषनागतुल्यवाचोस्वयोव लो दिना्टकं जजुम्भे उपेन्द्रवत्रा वृत्तम्‌ ९॥

9१ क. घ, घ्‌, प्रव

[ समैः७] धनपतिधरिकृतदिण्डिमाख्यदटीकाप्तवरितिः। ६,

एवं वदन्तो यतिरादद्विजेन््रो

विरोक्य पश्वेस्थितपद्मपादः आचा्यंमाहेति मरीषुरोऽयं

व्यासो हि बेदान्तरहस्यवेत्ता १०॥ त्वं शकरः शकर एव साभा-

द्यापसस्तु नारायण एव नूनम्‌ तयोर्विवादे सततं प्रसक्ते

कि किकरोऽहं करवाणि सः ११॥ इतीदमाकण्यं वचो विचित्रं

भाष्यकृत्सूजकृतं दिक्षु; कृताञ्चरिस्तं प्रयतः प्रणम्प

वभाण वाणी नवपद्यषपाप्‌ १२ भवांस्तडिबारुनयकिर।ट- प्वषैकाम्भोधरकान्तिकान्तः॥ शुश्नोपवीती पृतक्ष्णचमां

कृष्णो हि सान्नात्कङ्दिोषहन्ता १३

एवं प्रकरेण वदन्तौ यतिराइद्विजेन्द्रौ विरोकय प्रशव॑ स्थितः प्ञ्मपाद्‌ भचा्य- मितीदमाहायं ब्राह्मणो वेदान्वरहस्यवेत्ता व्यासः | [द्रवघरणे उपजात्िवृत्तम्‌ ॥१०॥

^ कक

तथाच युवयोः शिवविष्णवोरिवादे प्रवृत्ते करेण मया किमनुष्यमित्याई त्वमिति ११॥

इतीदं विचित्रं पञ्चपादवचो निशम्य भाष्यकारः सूत्रकारं दिदश्वुः प्रयतः सावधानः कताञ्जकिस्तं प्रणम्य नवप्यर्परां स्तुतिवृत्तरूपां वार्ण जगा उपन्द्रवत्रा वत्तम्‌ १२ [ दिदकषु्टमच्छः ] १२॥

[ (क , मः

यदुवाच तदाह मवाविद्ुद्चारजटाकिरोटेन प्रवपुकाम्भोषरकान्विरि या कान्विस्तया कान्तः शुभपुपवीतं यस्य धृतं कृष्णचमे येन स॒ कलिदोपहन्ता ष्ण- देपायनो ग्याप्त एव साक्षान्न तन्यः कश्चन व्राह्मण इत्यथेः। उपजातिवृत्तम्‌॥१३॥. [ तडिदिति एतेनागृतवषैकत्वं सूच्यते लुघोपमांकारः ] १३ 11111111 मकमन | |

४९४ श्रीमच्छकरदिग्िलयः। [ सगेः |

भावच्कघजप्रतिपाचताद-

क्परापराथप्रतिपादकं सत्‌

अद्वेतभाष्यं तव संमतं चे-

रसोहा ममाऽऽगः पुरतो भवाऽऽश् १४॥

एवं वदक्नयमथेक्षत कृष्णमारा-

चाभोकरत्रततिचारुजटाकखापम्‌

विदयु्तावर्यवेष्टितवारिदाभं

चिन्युद्रया प्रकटयन्तमभीष्टप्थम्‌ १५॥

गाढोपगृढ मनुरागज्ञुषा रजन्या

गहापदं विदधतं शरदिन्दुविम्बम्‌

तापिच्छरीतितमुकान्तिश्चरीपरितं

कान्तेन्दुकान्तपटितं करकं दधानम्‌ १६॥

मवदीयसूत्रे प्रतिपाद्यस्य वादस्य निर्विशेषसविशेषाथंस्यं॑कायकारणात्मकस्य वाऽथ॑स्य प्रतिपादकमेदैतभाष्यं तव सत्सम।चीनं संमतं चेत्ताहि ममापराधं क्षापित्वा शीष ममाग्रे पयक्षो मव पाठान्वरे मावत्कसू्ं प्रतिपच वत्तादक्परापरायेपतिपाद्कमि- यथः १४ [ भावत्केति मो बादरायण | मवत इदं भावत्कं त्वदीयमेतादशं यतसूत्रं ब्रहमसूत्रामियपेः प्रतिपा्योपप्च परापरेति परः पारमारथिकोऽकत- ्ह्मात्मरूपः | भपरो मिथ्यामूतो याव्हृश्यरूपश्च यऽ थैः पदायेस्तस्य तयोच। सय- तपिथ्यात्वाभ्यां क्रगदयदिपादकं सदियधः एवादशमद्रतमष्यम्‌ तव यदि ताद- ग्ल॑कोत्तरतेन संमवं मान्यं चेरत्ताई त्वं ममाऽऽगः खण्डनादिलक्षणमपराषम्‌ सोढु सश शी्रम्‌ परतोऽग्रवः। 'स्यात्पुरः पुरवोऽग्रतः! इत्यमरः मव परयक्षौकवनिन- वास्ववेखषप। भवैत्यन्वयः | टुष्वोपमाठंकारः ] १४ एवं वदन्पत्तथानन्तरमयं श्रीशंकरः रुष्णमाराद्ूरादवछोकिववान्‌ वं विरिनि

चामीकरत्रततयः सुवेणेमस्यो छवास्वदवत्युन्दराणां जटानां कठापो यस्य विदलक्षण- तावलयेन वेषटिविन मेषेन तुल्ये चिन्मुद्रया ज्ञानमुद्रयाऽभीष्टमथं प्रकटयन्तम्‌ वृ्न्वतिहका वृत्तम्‌ | १५

® रथ,

पुनस्वमय पचमिरवरशिनष्टि | अनुरागजुषा रजन्याऽत्यन्तमाछिङ्गितं शरजनद्र- विष्वं नेन्दास्पदं कुवेन्तं यतस्त(पिच्छस्तमारस्तततुल्यल्रोरकान्विङ्ञरीमिन्या कान्तो यश्वन्द्रकन्तमाणिस्तेन निर्मितं करकं कमण्डलुं दृषानम्र्‌ १६

भनक मि 0 ~ 0 =+ ~~~ ~> ~~ ~~

१क. मूनरप्र 2कः स्यप्र।

[ पमः ७] धनपतिम्ररिकृतदिण्डिमाख्यटीकासवरितिः। 2६९

सप्ाधिकाच्छदरविंशतिमोक्तिकाव्या सत्यस्य मूर्तिमिव बिभ्रतमक्षमारम्‌ तत्तादशस्वपतिवंशविवधनातपा- क्तारावटीगुपगतामिव चानुनेतुम्‌ १७॥ शादरखचरमोद्रहनेन भते- रुदूखनेनापि जटांछ्यमिः॥ रद्रा्षमारावरयेन शंभो- रधासनाध्यास्तनसख्यपात्रम्‌ १८ अद्रेतविचाषणित्ष्णिधारा- वशीकृताहंकतिकुञ्चरेन्द्रम्‌ स्वशाघ्रशङ्कञज्यरबजरदाम- नियनिताकृतरिमगोसहस्रम्‌ १९॥ तत्ताहगत्युरुग्वरुकीतिशारि- शिष्यार्सिंशोमितपाश्वेभागम्‌ केटाक्षवी्नामृतवषधारा- निवारिताशेषजनानुतापम्‌ २० सप्ापिकेरच्छद्रः खच्छच्छि व॑शतिपस्यकेमेक्तिकेराव्व मक्षमालां सत्यस्य मर्तिमिव विभरतं तत्तादृशस्य स्वपतिवंशस्य चन्द्रवंशस्य वथन।त्मागुपगतां वार वीम धिन्यारिनक्षत्रमालां मवत्पतिर्वशं वपेयिष्यामीत्यनुनयं कतुमिविदयुत्पक्षादरयम्‌ १७ [ सप्राधिकेति सपाधिकेरच्छद्रः दरोऽघ्ी साधवे गवं इषि मेदिन्याः सुन्दरसृष्मच्छ्िपिशतिसंस्यकेमोक्तिकेराव्या संपन्ना तापित्ययेः ] [ आननेन्दुं मुखचन्द्रम्‌ उपगतां तारावछीमिव स्थितामिद्यथः अनुनेतुमिपि पठे व्यासमिल्याधिकमेव मगवता बाद्रायणेनैव हि सत्यवत्याज्ञया चन्द्रवंशवषेनमका- रवि महाभारते प्रपिद्धमे ] १७ शादृखचमदहनादिना शेभोरधौसनाध्यापननस्य सख्यस्य पत्रम्‌ इन्द्रवत्रा वृत्तम्‌ | १८ || भदवेतत्रिचालक्षणस्याङ्शस्य वी्षणया पारया वक्षीरतोऽहकारलक्षणो गजेन्द्रो येन तं सशाश्मदेतशाल्न चहक्षणे दाङ स्थाणावृज्ज्वलसुजरलक्षणदाममिनिं यत्रिवमर- त्रिमानां श्ुविलक्षणगवां हस्तं येन तम्‌ उपज।चिवृत्तम्‌ १९ तत्ताहशामत्युर्न्वरकीरविश्ञाछिनां शिष्याणां पङ्कमिः संशोभेवः पाश्वमागो यस्व

क, 'टाटताभिः

९६६ श्रीमच्छकरदिगिजयः। [ सगः ७]

विरोक्य वाचंयमसावभ)मं

शंकरोऽशङ््तिदशेन तम्‌ गरु गणामपि हृष्येत; प्रतयु्ययो शिष्यगभेः समेतः २१॥ अत्यादराच्छात्रगणेः सहासो प्त्युद्रतस्तच्वरणो प्रणम्य यत्यग्रगामी विनयी प्रहुष्यनि- त्यव्रवीत्सत्यवतीशुतं सः ५२॥ द्रेपायन स्वागतमस्तु तुभ्यं

दषा भवन्तं चरिता मयाऽथाः युक्तं तदेतच्चयि स्वकालं परोपकारत्रतद। तितत्वात्‌ २२॥

तं कटान्नेणाभिवीक्षालक्षणयाऽमृतषारया निवारितोऽशेषजनानामाध्यालिकादि दपोऽ*

नुतापो येन तं स्वां जनानुतापो येनेति वा २०॥

वाचंयमानां नियत्रितस्वेन्द्रियाणां मुनीनां राजानमरङ्किविमसंमाविवं दृशेनं यस्य ते गुूणामपि गुरं विोक्य प्रहृ्टचेवाः शंकरः रिष्यगणैः सयुक्तः पत्यु चयौ २१ [ परत्युचयावभिमुखं जगमेत्यषेः ] २१॥

अत्याद्राच्छिष्यगणैः सह प्रदयुद्रतोऽस। शंकरस्तस्य न्यासस्य चरणौ प्रणम्य यत्यग्रगामी विनययुक्तः प्र्ट्यन्सन्स श्रीरंकरः सत्यवबनीपुजमितीदमुवाच इन्दर व्रा वृत्तम्‌ २२ [ यपि नै9किव्रह्मचारिणं व्वा प्रति संन्यािनो माप्यका- रस्य प्रणत्यनौचित्यमेव तथाऽपि "मुनीनामप्यहं व्यासः" इवि “को वाऽन्यः पृण्डरकाक्षान्महामारवरुद्रवेत" इति स्मृतेर्विष्ण्ववतारप्वेनेश्वरविया वदं चिलयमेवेति मावः ] २२॥

यदुवाच तदाह | दपायन सख्ागवं तुभ्यमस्तु भवन्तं दृष्टा मया स्वे पृमथो- श्वरितास्तरेतदस्मदरिः सवौयेसंपार्दैकत्वं तयि युक्तम्‌ | तत्र हैतुमाह सरवैषु कलेषु परोपकारत दीक्षिवत्वात्‌ उपजदिवचम्‌ २३ [ चरितः र्वाः सष दतरा इति यावत्‌ ] २३

9 क. हृष्ट श्य २क, हृष्टःसश्वी" व, गर घ. "दादि इग. "दनं त"

[ समैः ७} धनपतिद्धरिकृतटिण्डिमाख्यीफाषंवरितः। ५६७

यने पुराणानि दशाष्ट साक्षा च्छत्पथगभणि घदुष्कराणि

कृतानि पचयद्रपमत्न कर्तु

का नाम शक्रोति सुसंगता्थम्‌ २४॥ पेदाणंवं व्यतियुतं व्यदधाश्चतुर्धा राखापरभेदनवशादपि तान्विभक्तान्‌ मन्दाः कलो क्ितिमुरा जनितार एते वे दान्ग्रहीतुमरसा इति चिन्तयित्वा २५॥ एष्यद्विजानासि भवन्तमर्थ

गतं सवं वेत्ति यत्तत्‌

नो चेत्कथं भृतभवद्विष्य- त्कथाप्रबन्धान्रचयेरजानन्‌ ५६

परोपकारब्रतिना त्या रतस्य ठेशोऽप्यन्येन कतु मशक्य इत्याशयेनाऽऽह

हे मुने ( [ [ ल्द ब्राह्मं पाद्मं वैष्णवं हेवं छेदः सगारुढम्‌ नारदीयं भागवतमाेयं स्कान्द संज्ञितम्‌ भविष्यं ब्रह्मवेवतं माकण्डेयं सवामनमर |

वाराहं मात्स्यकोम्य ब्रह्माण्डाख्यमिति त्रिषट्‌ |

इयक्तान्यष्टादश् प्राणानि साक्षा ्थगमौण्यन्येः सुदुप्कराणि त्वया कतान्य- त्रासमहके सुसंगतारथं टोकद्यमपि कतुं कः शक्रोति उपजातिवृत्तम्‌ २४

किच व्यतियुतं म्यामिभ्नितं वेदसमुद्रमृग्यलुःसामायवेगलक्षश्वतुरमिः प्रकरियुक्तं त्वं व्यदधाः कृतवानापि कलो मन्दपज्ञा एते ब्राह्मणा वेदान्य्रदौतुमटसा जनिवार्‌ उत्पत्स्यन्त इति चिन्तयित्वा शाखाप्रमेदनवशाद्‌ पि वान्वेदानिभक्तान्ग्यषा विहित- वाना वसन्तापिकका वृत्तम्‌ २५

एष्यद्भविष्यद्विजानासि तथा मवन्तं ववैमानं गतपतीवं सव॑ जानासि यत्वं

वेत्सि जानासि तन्नास्त्येव नो चेदि नैव जानापि वह्मजानन्भूतमवद्भविष्यत्कथा- मबन्धान्कथं रचयः कथं रचितवानसि भखूयानक वृत्तम्‌ २९

२६८ श्रीमच्छकरदिगिजयः। [ सेः ]

आभाप्तयन्न्तरमद्गमान्ध्यं

स्थूरं धश्षमं बहिरन्तर अपानुदन्भारतश्षीतररिम-

रभृदपरवा भगवत्पयोधेः २७॥

वेदाः षडद्ं निखिरुं शाच्र महानमहाभारतवारिराशिः

त्वत्तः पुराणानि संबभूवुः

सवं खदीयं खट्‌ वाज्मयाख्यप्‌ २८ द्वीपे कचित्समुदयनुतमेवधाम शाखासहस्रसचिवः य॒कसेव्यमानः उद्टासयत्यहह यस्तिख्को युनीना- म॒चचेःफरानि सुदृशां निजपादमाजाम्‌ २९

भन्वरमङ्क सवौन्तरमात्मानमष्टमू्ििवावयवं तच्छरीरं वाऽऽमासयन्‌ स्थलं काये सुकं कारणं बहिजेगन्मिथ्यात्वाज्ञानमन्वरंपरत्यगमिन्नपरमात्माज्ञानमान्ध्यं तमोऽ- पानुदन्भारतलक्षणोऽपुवश्नद्रो भगवत्पयोधेस्वत्तः क्षीरममुद्रादमूत प्रसिद्धचन्द्रस्तु बाह्यं शिवशरीरं तच्छिरोछक्षणावयवं वा प्रकाशयन्स्य॒लं बाह्यं तमो नाशयति यद्रा अहिः स्थलं कायेर्ूपमन्तरं सृक्ष्ं कारणरूपमथवा स्थृलमथाज्ञानं सृक्षमं थमीन्ञानं बहिः कामाज्ञानमन्तरं मोक्षाज्ञानमिदययथः उपजापिवृत्तम्‌ २७ २८

[ वेदा इति षडङ् षण्णां शिक्षादङ्कानां समाहारः षडङ्म्‌ वेदानां व्याप्तः सेभवस्तु यद्यपि साक्षान्नैव तथाऽपि तद्िमक्तवेनेव वोध्यः | षस्य तु पामिन्यादिवत्तनमुनिपरणीतत्वेऽपि व्यासेनाऽऽ्दयाध्यापितत्वादि नैव तथात ध्येयम्‌ | एवमेव निखिलशाख्रेऽपि बोध्यम्‌ | वारिराशिरूपकेणेव महामारते वैपृल्ये शाब््किं महत्दकमेधारयेणाऽऽथिके सिद्धे महानिति विशेषणं तु रमद्रगवद्वीतादिशाल- वेन परमपृज्यत्वाधेपरेषि भावः| एवं सवेमिदयत्राप्यङ्ादिन्याय एव ज्ञेयः ] ॥२५॥

द्वैपायननिरूक वृक्षरूपकेणाऽऽह ऋतमेव धाम सल्यखप्रकाशरूपं परव्रद्यैव कचिह्वीपे समुदयेन्वेदशाखानां सहस्तं सचिवो भस्य ङकेन सेव्यमानः कल्पवृक्षरपी यो मुनीनां विलकः दुष्टानां स।यचरणमानामु वैः फछान्युत्कष्टानि मोक्षादिङूपाणि फलान्युष्ठास्यति अहहेयलयाश्वयंऽतिपरधिद्धौ वा तमू | ववं षाभवेति वा इन्द्रव्रा वृत्तम्‌ २९ [यः कचिहरीपे समुदयन्सम्यगाविमेवनिदुमयत्ारि | यमु-

मी

9 घ. यनशाखासहक्तस्यानीयं वेद“ ध. यस्येकतः शुकपक्षिस्यार्नयेन ध, रूपो यो। ग, नां स्च"

[ समैः ७] धनपतिष्रिकतटिण्डिमारूपदीकाष्षवख्तिः। २६९६

धत्से सदाऽऽतिशमनाप हृदा गिरीशं गोपायसेऽधिवदनं विरतनीर्माः दूरीकरोषि नरकं दयाद्रदष्चा

कस्ते गुणान्मदितुमद्ं तकृष्ण शक्तः ३० यमामनन्ति श्रुतयः पदार्थ

सनं चाक्तन बहिनं चान्तः

सच्चिदानन्दधनः परात्मा

नारापणस्तं पुरूषः पराणः ३१

-- -----~~~~------~ ---- ------ ----~~-- > ~

नाद्रीप एव न्यासस्य पराश्चराच्सलयवलयां जन्मप्रमिद्धेः शाखेति वेदशाखाः ृकषपक्षे शुकः कीरः निजेति पक्ष खमृढावलाम्बिनां सुट शां पण्डितानां पक्षे दीना- नाम्‌ उचैः फलान्युष्ठासयति अहहेति ह्ष। त्वम्‌ | तमवावितमदैवत्रह्मरूपं धापिव कलपहरुमलेन धमौदिसकलपुमथेदप्वेन ग्हमेवासीति संबन्धः ] २९

देऽदुतरेष्ण वे गुणान्वक्तुं कः शक्तो कोऽपि समः अदुतत्वमाह स्वेषैं सतामाविशमनाय गिरीशं महादेवं सदैवं वा हृदा षत्से सतु गोषादीनामेवाऽऽर्बि- शान्तये गोवधैनसंज्ञं पववं सक्तदिनं हस्तेन धृतवान्‌ पनश्च चिरतनीगोः भ्रुतीरधि- वदनं मृखे पाठयि तु प्रसिद्धा नवीना गा वने पाितवान्‌ पुनश्च दयाद्रेद- प्ट्येव नरकं दूरीकरोषि पर तु युद्धे नरकासुरं दरीरूववानतस्ववाद्ुतकृष्णत्वमिचथः। वसन्तविरका वृत्तम्‌ ३० [ त्वं हि सतां साधूनामार्िशमनाय गिरीशममि गिरेः कैठासस्याऽऽलयत्वेन मेरोषेनृषटैन चेशः स्वाप किवस्तमपीदययेः | ततापि हृदा मनसाऽपि धत्से धारयसीति यावत्‌ सदा निरन्तरमिवि वा छेदः प्रसिद्धर- पस्तु गोपादीनमिवाऽऽर्विञमनाय सप्तदिनमेव हस्वनेव गोवषेनपवेतमेव दपारेति तती व्यतिरेकः ]॥ ३०॥

कि बहुना सवैश्रुविपविपाधः प्रमाता त्वमवेल्याह यमिति नासदाघ्रनो सदा्रीत (अनन्तरमबाह्यम्‌, (सत्यं ज्ञानमनन्तं ब्रह्म! "विज्ञानमानन्दं ब्र्न' | प्रज्ञानघनः! इत्यादिश्रुतयो य॑ तचंपदयोकेक्ष्याथमामनन्ति सँ काय॑कारणदविविलक्नणः सचिदानन्दषनः पराणः पुरुषः परमात्मा नारायणस्वमेव नरशब्देन स्थावरजङ्कमाल्मकं शरीरजातमुच्यते तत्र नि्यसंनिहिवाश्चिदामाप्ा जीवा नारा इवि निरुच्यन्ते तेष्ामयनमाश्रयोऽबिष्ठानं नराणां जीवानां सम्हस्तेषामिदं भोग्यजातं नारं तस्य जडाजडइप्रपश्चस्य बाऽविष्ठानं नारायणः पृणेव्वातुरुषोऽभिवृद्ध चादिविकारशुन्यत्वेन निविकारलात्पुराणः यद्रा यं तचपदयोवोच्याथं क्षयार्थं चाऽऽमनन्तीलयथेः | तत्र

क, 'त्रवाऽप) २क.ग, ववेवामा३ क. ग, वह 1४ क, कार"।

2७० श्रीमच्छकरदिगिजयः। [ सगे ]

इति स्त॒तस्तेन यथाविधान- मासेदिवान्विष्टरमात्मनिष्ः

द्रेपायनः प्रश्रयनश्नपव-

कायं यतीशानमिदं बभाषे ३२॥ त्वमस्मदददेः पदवीं गत्तोऽभ्‌-

रण्ड पाण्डित्यमबोधयं ते शुकर्षिषत्थीतिकरोऽति विद्र-

न्पुरेव शिष्यैः सह मा ्नमीस्तवम्‌ ३३॥ कृतं त्वया भाष्यमितीन्दु मोः सभांकणेसिद्धयखानिशम्य

हृदा प्रहृष्टेन दिरक्षयाते

गध्वनीनः प्रशमिन्नमृवम्‌ ३४ इत्थगुयन्द्रवचनश्रवण) त्यहं रोमाञ्चप्रमिषतो बहिररएुवन्तम्‌ विभ्रत्तमभ्ररुचिमाख्यददभशारक्ति श्रीशंकरः शुकमताणंवप्रणेचन्द्रः ३५

परमासेत्यन्तं लक्ष्यायेयतिपादनं नारायणः सवौन्तयोमी' तत्पदवाच्याथेः | परि शयनात्पुरुषस्त्वपद्वाच्यः। पुराणत्वमनादितमुमयोिशेषणम्‌ उपजापिवृत्तम्‌ ॥३१॥ इत्येवं प्रकरेण तेन श्रीरकरेण स्तुत आत्मनिष्ठो द्वैपायनो वेहम्यासो यथाविधा- नमासन आसेदिवानुपविष्टवान्‌ “मापायां सदवसश्रुवः" इति कसुः प्रश्रयेण नत्र; पुवेकायोऽग्रमागो यस्य तं यतीशमिदं वक्ष्यमाणमुवाच ३२ यदुवाच वदाह अस्मदादेः पदवीं घं गतोऽभू पूवमेव प्रातः वेऽखण्डपाण्डि- त्मबोधयं ज्ञातवान स्वपुत्रवत्पीतिकरोऽसि यतो विदवस्तस्माद्यं वादायाऽऽगत इति रिष्ये; सह त्वं पूवं यथा भ्रमं परास्ता मा धमीभैमं मा गाः। उपेन्द्रवघ्रा वत्तम्‌ ॥३३॥ त्वया भाष्यं कृतमित्रि शिवस्य संबन्धी सभाकणेसज्ञः सिद्धस्तस्य मुखच्छा प््ट्टेन हृदा वव द्शेनेच्छ्या हे प्रशस्ते ने्रपथचरोऽहं जातोऽस्मि ३४॥ एवंमूनस्य मुनीन्द्रस्य वेदव्यासस्य वचनस्य श्रवणादुत्थितं रोमाञ्वपूरन्याजेन बहिरुत््ुत्य गच्छन्तं हषं धारयञ्शुकाचायैमतटक्षणसमुदरपरवषेने पण॑चन्द्रः श्रीरकरो नवमेधकान्तिमनल्पशा्तं तं श्रीन्यासमास्यत्मोक्तवान्‌ वसन्त पिकका वृत्तम्‌ ३५

ग. “माकर घ, (मानने रक. ल, शनीन्दुवा ग. मीतित।४ग. 'माकषपि। प॒, 'भगि।

[ समैः ७] धनपति्ररिकृतटिष्डिमाष्यदीरांबङ्तिः। २७१

युमन्तुपेखपरथमा युनीन्द्रा

महानुभावा -नु यस्य शिष्याः तृणाह्कधीयपानपि तत्र कोऽहं

तथाऽपि कारण्यमदि दीने ३६ सोऽहं समस्ताथपिवेचकस्प

कृत्वा भवत्परुत्रसह लखरदमेः भाष्यप्रदीपेन महर्षिमान्य

नीराजनं धृष्टतया रुज ३७ अकारि पत्साह्तमात्मब्खद्धया भवक्पशिष्पव्यपदेशभाजा

रिचायं तत्पक्तिदुरुक्तिजार-

महः सम्रीकतुमिदं कपाटः ३८ इत्थं निगदयोपरतस्य दस्ता- द्स्तद्रयेनाऽऽदर्तः भाष्यम्‌ आदाय सर्वत्र निरै्ततातो प्रसादगाम्भीयरणाभिरामम्‌ ३९

तद्वाक्यमदाहरति तिभिः युपमन्तुपेलवेशंपायनाचा मुनीन्द्रा महाननुभावः प्रभवो येषां ते ननु यस्य ते श्षिष्यास्तदमस्त्वयि तृणादप्यविशयेन ठधुमूतोऽहं को य्- प्धवं तथाऽपि दने मयि कारुण्यं दृङितवानति उेन्द्रवन्ना वृत्तम्‌ ३६

सोऽहं कषीयानपि तव कारूण्यपात्रतां गतः सवेषामुपनिषद्रतानामधोनां विवेचक- स्यायमत्रामिपेतोऽर्थोऽयं नेति विष्िच्य प्रदशेकस्य मवद्‌।यसूत्ररक्षणस्य सहस्रक्िर- णस्य सूयेस्य भाम्यलक्षणेन परदपेन नीराजनमारार्विकं रत्वा हे महर्षिमान्य धाषट्यैन छजे | इन्द्रवज्रा वृत्तम्‌ ३७

यद्यप्येवं तथाऽपि भक्त्या कृतं प्रदीपेन नीराजनं यथा सविता रस्वकरोपि तथा भवत्सत्रेण खीरूतत्वान्मत्कतं भाष्यं तं शोधयितुमहंसीत्याशयेनाऽऽह भवतपशि- ष्यव्यपदेशषपरात्ेण मया यत्साहसं खनबुद्ध्या कृतं पद्विचाये सूकिदुरुक्तिनालमिदं समं कवु कपाठ्स्तं योग्येऽसि उपजातिवृत्तम्‌ ३८

इत्थमुक्तोपरतस्य तृष्णीं स्थितस्य श्रीशंकरस्य हस्तात्छ वेदन्यास आदरेण हस्वदयेन माष्यमादायासौ व्याप्तः प्रसादमाम्भीयगुणेरमिराम स्वै सम्यगिचारप्‌- वेकं दृष्टवान्‌ ३९

~ ~+ ~~ ~

) क. ल. घ, दृते दस्त २क्ञ, ग. ध. तव। "षदुक्ताना"।.४.ग, "तमामसात्छर 4.

२२७२ श्रीमच्छंकरदिगििजयः। [ समैः ७]

सूत्रानुकारिगरदुवाक्यनिवेदितारथं

स्वीयेः पदैः षह निराकृतपूवपक्षम्‌ सिद्धान्तयुक्तिविनिवे्िततत्स्वष्टपं दषटराऽभमिनन्व परितोषवशादषोचत्‌ ४० साहसं तात भवानकार्षी- दयत्सूत्रभाष्यं गुरुणा विनीतः िचायेतां सक्तदुरुक्तमनर- त्येतन्महत्साहप्तमित्यवेमि ४१ मीमांसकानामपि गुख्पमृतो वेत्याखिरुत्याकरणानि बिद्रन्‌ विनिःसरेत्ते वदनाद्यतीन्दो गोविन्द्चिष्यस्य कथं दुरुक्तम्‌ ४२॥ प्राकृतस्त्वं सकराथंदशी

महानुभावः पुरुषोऽपि कश्चित्‌

यो ब्रह्मचयाद्िषयानिवाये

पर्यत्रजः दयं इवान्धकारान्‌ ४३

पृनस्तद्विरिनष्टि सूत्रानुसारिमिमेदुवाक्यै्निवेदिगोऽ्थो येन स्वीयेः पै्रारुतवाः पृवेपक्षा यत्र सिद्धान्तयुक्तिमिर्विनिवेशितं तस्य सिद्धान्तस्य स्वरूपं यत्र तथामृतं भाष्यं वेदव्यासो दृष्टाऽमिनन्द प्ररितोषवशादवोचदुक्तवान्‌ वप्तन्ततिलका वृत्तम

४० [ सूत्रानुकारीति उक्तं हेवमेव माप्यलक्षणं पाराक्रपुराणे |

®.

(सूत्रार्थो वण्यते यत्र पदैः सूत्रानुकारिभिः स्पवाक्यानि वण्यन्ते भाष्यं माष्यविदो विदः” इति ] ४०॥

गुरुणा विनीता मवान्यत्सूत्रमाष्यमकत वत्साहसं कृतवान्‌ स॒क्तदुरुक्तमच विचायतापित्यतन्महत्साहपमित्यषैमि जानामि उपज।विवत्तम ४१

तत्न हतुमाह मीर्मांसकानामपीति वेत्य जानाभि उपजापिवृत्तम्‌ | | ४२ |

।क$च प्ररुतस्त्व (कंतु सव।थदर्धा कश्वन्महानुमावः पृरुषोऽसि तत्र हतु माह इति पयव्रजः संन्यासं रतवान्‌ अनायासेन विषयनिषारणे दन्ती यथा सूयऽन्षकारानिवौय गच्छति वदद ४३॥

[ धैः ६] धनपतिष्ररिङतशिण्डिमाष्यटीकासवसितः। ९.७२

बहथगभाणि रुघुनिं यानि निगदभावानि बैत्कतीनि त्वामेवमित्थं विरहय्य नास्ति

यस्तामि सम्पगिवरीतुमीषटे ४४ निसगंदुज्ञोनतमानि को वा

दूत्राण्यरं वेदितुमथंतः सन्‌

डशस्तु तावान्विषरीतुरेषां यावान्प्रणेतुर्बिबधा वदन्ति ४५॥ भावे मदीयमवबुध्यं यथावदेव

भाष्यं प्रणेत॒मनरं भगवानपीशः सांख्यादिनाऽन्यथयित श्रुतिमूर्धवत्मा- द्रत कथं परशिवांशम्रते पभुः स्यात्‌ ४६

मत्सूत्रमाष्यकरणाद्पि तं पारूतो मवसीत्याशयेनाऽऽह्‌ बहवांऽथां गभ येषां निगृढो भावो येषां पुनश्च रुषूनि मत्कृतानि यानि सूत्राणि तानि तां विहाय वंपकारेण सम्यग्यौ विवरीतुं विवरणं कतुं समथः नास्ति [ बहुर्थति सृजाभीति शेषः अत एव प्राराश्रपुराणेऽपि सृत्रलक्षणमित्यमेव कायेतम्‌ |

"अल्षाक्षरमसदिग्धं न्यायवद्विश्वतोमखम्‌

अस्तोभमनवचं सूत्रे सूत्रकृतो व्रिहुः' इति ] °

किच सूत्रकत्मरिश्चमतुल्य एवैषां व्याख्यातुः पर्रम पि देवाः पण्डिताश्च वद्‌- न्तीत्याह्‌ निसगौत्छमावादेवाविशयेन दुज्ञोनानिं सूत्राणि यथामूताथवो ज्ञातुं को वाऽ्कं कोऽपि समर्थौ सन्यत एषां सूत्राणां प्रणेतुयोवान्छृशस्तावानवेषां विवरण- कतुः देशा हति विरेषन्ञा देवाश्च वदन्ति ४५

एवं यथा त्वया मदीयो मो बुद्धस्तथा तं यथवद्विज्ञायेश्वयंयुक्तोऽपि कपुमक- तुमन्यथा कतुं समर्थोऽपि कशिद्धाष्यं प्रणेतुमनं समर्थो मवाप यथावदेव माष्य-

भिपिवा यत एवमतः प्रशिवांशं विना सांर्यादिना विपरीतां प्रापिवं वेदान्तमाग- मद्धतुं कथं पमुः समथः स्यारित्यथेः वसन्तविरका वृत्तम्‌ ४६ [ सांख्या-

डिनेति आदिना मौीमासकवारकिकारिः अन्यययितं विप्रतां प्रापितम्‌ ]॥४६॥

क, "दिना विलयितं अ"

१७४ श्नीमच्छंकरदिगििजपः। [ समैः ७]

रोषानुषङ्खकलयाऽपि सुदूरमक्ता धत्सेऽधिमानषमही सक्खाः कराश्च सर्वात्मना भिरिजयोपहितस्वषटपः

शक्पो व्भयितुमद्तश्चंकरस्तम्‌ ४७॥ व्याख्याप्यसंख्यैः कषिमिः पुरेत- द्याख्यास्यते के्चिदिषःपरं भवानिवस्मदूदयं किमेते

स्ेज्ञ षिज्ञातमरु निगृहम्‌ ४८ व्याख्याहि भयो निगमान्तविदयां विभेदवादान्विहुषो विजित्य ग्न्थान्भुवि ख्यापय सानुबन्धा-

नहं गमिष्यामि यथामिषम्‌ २४९

यत्तु धत्स इल्यायुक्तं तत्राऽऽह अदुतक्ञंकरस्तवं वणयितुं शक्यः अदुतत्व द्शेयति रोषस्य सबन्वेशेनाि रितः तु रोषानुषङ्गेण मुक्तो भवत्येव॑मृतोऽ- प्यायिमानसं मनि सकला अमि कटा ष्पे तु रिरस्येकामेव शशिकलां विमर्वि पुनश्च सव।त्मना सव।त्ममविन गिरिजया वेदान्तवाचि जातया ब्रष्वि्यालक्षणया पवेलयां वाचि जयेन वा युक्तं खरूपं यस्य त्वेशररेण पव्या युक्तस्वकूप इत्यधेः ४७

यदुक्तं ल(सेपादकं कमे छत्वाऽमि पृश्तयाऽदं कज हति तच्ाऽऽह पृवै- मेवन्मदौयं सूजज तमसंख्यतिः कविमिग्यौरूयावपमितःपरं केश्चित्कविभिरेवद्यास्या- स्यते परतु भवानिव निगृढमस्मदमिपायं विज्ञातुं किमेते व्यास्यातारोऽलं समथो नैव शक्ताः सवेज्ञस्य कपैवेवद्विज्ञाने शक्तेन खन्यस्यास्पन्ञस्येत्याशयवानाह

सवेति उपजापिवृत्तम्‌ ४८

एवं सुत्रमाष्यं स्तुता श्ुतिमाप्यकरणादौं प्ेरयन्स्वगमनमामन्रयति व्याख्या- हीति वेदान्वव्रियामुपनिषदं विमेदवादान्पण्डिवान्विजित्य विषयषएबन्धपरयोजनाधि- कायाख्यानुबन्वयुक्तान्न्थानारूयाप्य आसूयानकी वृत्तम्‌ ४९

-------- ----- ~~~ ~ ~ ~~~ ~ =-= = ~ = 9 न्थ

क. ्यायु र्ग्‌. “व

[ सगः ७] धनपतिष्ठरिकृतदिण्डिमाख्यदीकासंवरितः। 2७

इत्युक्तवन्तं तमाववोच-

त्कृतानि भाष्याण्यपि पाठितानि ध्वस्तानि सम्यक्कमतानि धेय.

दितः परं किं करणीयमस्ति ५०॥ युहृतंमातरं मणिकर्णिकायां

विधेहि सद्रत्छर सनिधानम्‌ चिराद्यतेऽहं परमायुषोऽन्ते

त्यज्ञामि यावद्रपुरच हेपप्‌ ५९॥ इतीदमाकण्यं वचो विचिन्त्य

शोकरं प्राह कुरुष्व मेवम्‌ अनिजिताः सन्ति वष्ठधरायां

त्वया बुधाः केचिदुदारविचाः ५२॥ जयाय तेषां कति हायनानि वस्तत्यमेव स्थिरधीस्तवयाऽपि

नो चेन्गुमक्षा भुवि दुरा स्या- तिस्थितिर्यथा माबरुधुतस्य बाल्ये ५३

~+ ~------~~ -- ~ -~~---~~ --~ ~ -----~ ---~ --~

इत्युक्तवन्तं तं श्रीग्यासमसौ श्रीशंकरोऽवोचदवदत्‌ खदाज्ञा मया पूवमेव संपादितेति दशेयति निगमान्तमाप्याणि कृतानि पाठितानि पुनश्च कुमतानि धैयोत्सम्यङ्नाशितानि तस्मादितः परं किचिदपि कतेग्यं नासि ५०

यत एवमतो हे सद्रत्सल घटिकादयं मणिकर्णिकायां साभीप्यं विपेह्येतद महं चिराचलं करोमि प्रमायुषस्तव समीपरऽद्य यावद्धेयं वपुः शारीरं त्यजामि वदि. त्यथः हे परमाऽऽयुषोऽन्ते समाप्ाविपि वा उमेन्द्रवत्रा वृत्तम्‌ ५१॥ ५२ [ आयुषोऽन्ते षोडशवप।त्मकायुःसमािक्षणे परम्यन्वं हेवं त्यान्यम्‌ एता्- दाम्‌ वपु; शरीरम्‌ ] ५१ [ ततः किमुकं म्यासेनेत्यजाऽऽह इर्तदमि- त्यादे पञ्चमिः वेद्ग्यासः इति परोक्तपकारम्‌ इदं परकतम्‌ वचो वाक्यम्‌ | आकण्यं श्रुता भय विचिन्त्य विचायं त्वमेष मा कुरुष्वेति शेकरं माष्यकारं प्रहित्यन्वयः | तत्न हेतुः अनिनिता इत्याच्युत्तरार्षेन त्वयाऽ निर्जिता इति संबन्धः सन्तु कि तैः क्षद्ैस्तत्राऽऽह उदारेति अतस्वदुपेक्षाऽनुचितैवेति भावः | ५२

तेषामुदारवि यानां जयाय हे स्थिरधीयै्यपि तत्रामदरैतुमृता अन्थास्त्वया रचि तस्तथाऽपि कति वाणि तयाऽपि वस्तव्यमेव | विपक्षे दोषमाह नो चेदिति

२७६ श्रीपच्छंकरदिग्िजियः। [ गः ४]

सनगम्भीरभवत्पमणीत-

प्रवन्धसंद्भभवः प्रहषः परोत्साहपत्पात्मविदामृषीर्णा

वरेण्य विश्वाणयितुं वरं ते ५४

अष्टौ वर्यांसि विधिना तव बत दत्ता- न्यन्यानि चाष भवता इधिधाऽऽनितानि भूयोऽपि षोडश भवन्तु भवाज्ञया ते

भयाच भाष्यमिदमारिचन्द्रतारम्‌ ५५ त्वमायुषाऽनेन विरोधिषादि- गर्वाकरो-मूरनजागण्के : |

वाक्ये: कुरुष्योज्दितमेदषुद्धी- नदरेतविच्यापरिपन्थिनोऽन्यान्‌ ५६ इतीरयन्तं प्रति वाचभूचे

शकरः पावितसवरोकः त्वत्पूनसबन्धवश्चान्मदायं

भाष्यं प्रचारं मुवि पातु विद्रन्‌ ९५७॥

जमाना” -------------------- ----------~----~-----~------~-------

यथा बाल्ये मातुरहितस्य स्थितिदुलेमा वद्रन्मातृवदरक्षकेण त्वया रहिता मक्षच्छा इुकेभा स्याव उपजातिषृत्तम्‌ ५३

आयुषः समाधि वरिचाये वरदानायाऽऽह हे आत्मविदामृषीणां वरेण्य प्रसन्न- गम्भीराणां भवत्यणीवानां प्रबन्धानां संदरभभेवो जनम यस्य प्रहपैस्तुभ्यं वरं प्रदातुं मां परोत्साहयवि ५२

वयांसि षामि मवस्य शिवस्याऽऽनज्ञया। वरान्तरं ददाति पुनरिदं माष्यमा- रविचन्द्रतारं मूयाचावत्सृयादिस्थितिस्तावद्भवत्विययः | वसन्ततिलका वृत्तम्‌ ॥५५॥ [ सुषियाऽर्जितानि विवेकेन समुपागवागस््यादियुनीनां वन्दनविन्यास्तं पाच संपा- दितानीदयधः ] ५५

ननु षोडशवषपरिमिपेनाऽऽयुषा मया कि कवेग्यपिदयाकाङ्क्षायामाह तमनेनाऽऽ- युषाऽन्यानदेठवियापरिपन्थिनः स्ववाक्गयेसत्यक्तमेदमवीन्कुरुष्व वाक्यानि विशिनषटि। विरोषिवादिनां गवेस्य समृढोच्छेदने जागरूकेः सावधानैः उपनातिवृत्तम्‌ ५६

इत्येवं कथनं कृवेन्वं वेदन्यापं प्रवि पपरितिवलोकः शेकरो वाचमुवाच यथपि

१, )

9 क.ग, सपक. ग, "कर्‌ः प्रववरनम।

[ सर्गः ७] धनपतिद्चरिङतदिण्डिमाखूपटीकासंवरितः। २७७

इतीरयित्वा चरणो ववन्दे

यति्ुनेः सर्वविदो महाप्मा

प्रदाय भाव्य वरं य॒नीशो

द्रेपापनः सोऽन्तरधाचतात्मा ५८ इत्थ निगद्य ऋषिबृण्णि तिरोहिते ऽस्मि- जन्तर्विवेकनिधिरप्यथ विव्यथे सः हृत्तापहारिनिरूपाधिकृपारसानां तत्तादशां कथमहो विरहो विषश्च: ५९॥ तत्पादपग्रे निजचित्तपगर परयन्कथविद्विरहं रिष यतिक्षितीशोऽपि गुरोर्नियोगा-

न्मनो दधे दिगिज्ये मनीषी ६०॥ भाष्यस्य वारतिकमथेष कुमारिरेन

भट्टेन कारयितुमादरवान्यनीन्द्रः वन्ध्यायमानदरविन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्यं ६१

मदीयं भाष्यं प्रचारं गन्तुं योग्यं भवति तयाऽपि त्व्सूत्रसंबन्पवशाद्धे विदन्भुतर परचारं गच्छतु स्वलाघवोक्तेरियम्‌ ५७

समाम्य वरमवश्यंमाविवरं संपूज्य वरं पदायति वा ५८

इत्थं संमाष्याक्िन्नृषिशरष्ठ वेदव्यासेऽन्तषोनं गवेऽपानन्तरमन्तर्विवेकनि पिरपि श्रीशंकरो विन्यथे व्यथां प्राप तत्र हेतुः हत्तापस्य हारी निरुपाधिृपारसो येषां वत्तादशां व्पापप्रमृतीनां विरहः कथमहो विषयः कथमपि विषह्यो मवतीत्यथः। पेसन्वविलका वृत्तम्‌ ५९ [ षीति ऋषीणामांललमेत्रद्रषटणां वृषा वावी पृचहा वृषा" इत्यमरानिखिकबह्मषिस्वामिनीत्यथः] ५९

तर्हिं कथं वद्विरदं विषह्य दिग्विजये मनो द्ष इत्याकाङ्क्षायामाह तदिति गुरोवेदन्यास्स्य नियोगाद्नुज्ञास्नात उपजातिवृत्तम्‌ ६० [ दिगिति विषयसप्तमीयम्‌ मनो दषे संकल्पं चकारेत्यन्वयः ] ६०

भय दिगिजये मनसः स्थापनानन्तरं कृमरिरेन महेन भाष्यस्य वार्तिकमादरा- त्कारयितुमेष मुनानद्रो वन्ध्यावदाचरन्तो निष्फला दरा गतां यमस्वथामृतो विन्ध्या- चलो यन तेन वाचयमेनागस्त्येन मुनिना चरितां दक्षिणां हरितं दिशं प्रतस्थे प्रस्थानं

क, शशं प्रते प्र। ३५

२७८ श्रीमच्छंकरदिग्िलयः | [ समैः ७]

ततः बेदान्तरहस्यदेत्ता भेत्ताऽमतानां तरसा मतानाम्‌ परयागमागात्मथम जिगीषुः कुमारि साधितकमनारम्‌ ६२ आमन्नतां किर तनूमसितां सितां कतुं करिन्दघरुतया करितानुषहाम्‌ अद्वाय जहुतनयामथ निहतां मध्येप्रयागमगमन्मुनिरथमार्गम्‌ ६३ गङ्खापवाहैरूपरुद्धरेगा कछिन्दकन्यां स्तिमितमवाहा अपू॑सख्यागतरुच्येव यत्राधिकं भाति विचित्रपाधाः ६४ कृतवान्‌ वसन्तत्िरका वृत्तम्‌ ६१ [वन्ध्येति (दरोऽश्ली साध्वसे गर्ते! इति मेदिन्या वन्ध्यवदाचरति तथाभूतं दरं दैतलक्षणं मयं यस्य तादृशो विन्ध्यमहौषरो विन्ध्याचल येन वथा तेन सोप्देशप्रमवेणा॑प्ज्ञावसमापिस्त्वादविफटीमतैत- लक्षणजीवन्मुकतेरतविन्ध्याचकेनेत्यथैः ] ६१ ततः प्रस्थानानन्तरं वेदान्तरहस्यवेत्ताऽमतानामनमिमतानां मतानां प्रसद्य क्षटिति वा मेदनकतौ श्रीकरः साधिवकमेकाण्डं कुमारकं प्रथमं जेतुमिच्छरुः प्रयागे तीथेराजमागच्छत्यथमे मयाममिंवे वा संबन्धः | उपजातिवृत्तम्‌ ६२ अथानन्वरमामलतां पुंसां तनूं शरीरमसितां कृष्णां विष्णुरूपा सितां श्वेतां शिवरूपं कठ कलिन्दास्यमिरिपुश्या काठिन्या यमुनया संपादिरोऽनुपद्धः संबन्धो यया निह्रुवानि नाशिवान्यषानि यया वां जाहववीगद्वायाज्ञसाऽपौनां चतु- विषपुरुषाथीनां मागर भध्येपयागं तथाभूते प्रयागस्य म॑ध्येऽगमत्‌ | पारे मध्ये षष्ट्यावा' इवि समास एदृन्वत्वनिपातनं वसन्तपरिलका वृत्तम्‌ ९६३ गङ्कापरवादैरूपरुदधो वेगो यस्याः सा तरिचित्रजला कलिन्दकन्या यमुना यत्र पयागमध्येऽपुवेसस्या भागता या कजा तया स्तिमितोऽचशलः प्रवर्तः घोरो वा यस्यास्तथामृतेवापिकं भावि। “पवाहस्तु प्रवृत्तौ स्यादपि स्रोतसि वारिणि इवि मेद्नी | उपजातिव्तम्‌ ६४

) गं प्र कृ, मध्यमण३ ख, श्य तथामृतां गङ्ग प्रति मुनिण। करगरप. "सिगरस्या"

[ समैः ७] धनपतिष्रिकितटिण्डिमाख्पर्टीश्चतसितः। २५९

भन्तेवसद्विरमर्च्छविसप्रदाय- मध्येतुमाभ्रितजरां कुहचिन्मरारेः चक्रद्रपेन रजनीसहवातसोख्य- सशीखनाय जिर पवितां एल ६५॥ यत्राऽऽपुता दिष्यशरौरभाज

भचन्द्रतार दिषि भोगजातम्‌

समन्नते व्याधिकथानमिज्नाः

प्राहेममथं श्रुतिरेव साप्तात्‌ ६६ सज्ञातसंभवतिरोधिक्याऽपि षाणी

यस्याः सितासिततयेव शणाति ष्पम्‌ भागीरथीं यमुनया परिचियंमाणा-

मेतां विगाश्च मुदितो मुनिरित्यभाणीत्‌ ९६७

फुह विक्तचिदमककान्तिरक्षणं संप्रदायमध्येतं समीपे वपद्विः शिष्यैमरारहपैरा- शिवं जलं यस्यास्तां प्ररत्रान्यन्न नकिनीसहवापलक्षणसोख्यसंशीटनाय चक्रद्येन व्याघ्रं भागीरथीं विगाद्येति व्यवहितेनान्वयः।

(रजनी नहिनीरात्रिहरिद्राजतुकासु च'

इति मेदिनी वसन्ततिलका वृत्तम्‌ ६५॥ [ चकरेत्पादि चक्रवाकापियुनेन रजनीति रातरिसंयोगयुखपेपादनाधेमिलथैः ] [ यमुनायाः रृष्णवणेत्वन तत्र चक्रवाकपिथुनस्य रत्रिसंमेनसुखानुमवसंपाद नहैतुकावस्यानोपेक्षणपुनितमेवेवि भवेः ] ६५

तमिव वणेयति यत्र यस्यां यमुनया संगवायां गङ्खायामाुवा ईिव्यशररमाजः. पुनश्च व्यापिकथानभिज्ञाः सन्वो दिति मोगसमुदायं सम्यम्भुञ्जते नन्वत्र रिं पमाणमिति चेत्तत्राऽऽह इमगै सक्षाहृतिरेव प्राह वधाच भ्रुविः (पिवामि सरिवे यत्र संगवे तत्राऽऽबुवापो दिवमुलतन्व' ह्याचा इन्द्रवज्रा वृत्तम्‌ ॥९१॥.

किच वागी श्रतिरप्यज्ञाता संभवस्य जन्मनस्तिरषैस्तिरावानस्य कथा यया सा यस्या यमुनया संगताया गङ्गायाः पिवासिववयेव रूपं वणेयति तथामूताभवां यमुनया प्रियमाणा मामीरर्थ विगाह्य मुदितो मुनिः ग्रीरंकर इवि वेत्यमणममा- णीदुक्तवान्‌ वसन्ततिका वृत्तम ६७

०८० श्रीमच्छंकरदिग्िसयः। [ समः ]

सिद्धापगे पुरविरोधिजोपरोध-

रुद्धा कुतः शतमदःसहशान्विधस्से

बद्धा किंनु भवितासि जयाभिरेष-

मद्धा जहप्रकृतयो विदन्ति भावि ६८ सन्मागेवतेनपराऽपि दुरापे त-

मस्थीनि नित्यमशुचीनि किमाददासि आज्ञातमम्ब हृदयं तव सल्नानां

प्रापः प्रसाधनकृते कृतमनज्जनानाप्‌ ६९

हे सिद्धापगे तिपुरविरोधिनः शिवस्य जटाभिरूपरोधेन करुद्धा शवममुष्य हिवस्य सदशान्कुवः किमथ विधत्स एषां त्वया रचितां शिवानां जटामिः किनु बदा भवितासि कि बद्धा मविष्यञ्चि कितु मविष्यस्येवैवमाक्षिप्य स्यमेव प्रतिक्षिपति

जइप्ररूतयो मविष्यं जानन्ति | अत्र निन्दया स्तुतेरवगमाद्याजस्तुतिः “उक्तेग्योजस्तुतिभिन्दास्तुविभ्यां स्तुतिनिन्दयोः"

इुक्तेः ६८ [ अद्‌ इति भगुनाशिवेन सदशस्त्वयि लानादिना मरणो- तरं हरसारूप्यलामेन तततुल्यास्वानिति यावत्‌ ] [ इरयोः सावण्योत्सान्षानलप्रर- वित्वं प्रच्वे स्फृरमेव ] ६८

9.

हे सुरापगे सन्मागेवतेनपराऽपि त्वं नित्यमपवित्राण्यस्थीनि किमथमाददासीय्तेपः खयमेव समापत्ते हे देवि तव हृदयमाज्ञातं तवामिप्रायो बुद्धस्तव जे कृतं मननं यस्तेषां सनानां प्रायः प्रस्राथनकते रिवरूपणां तेषामठंकाराथेमाद्दाप्रीयेः हिःद्रहिताकारपुककत्वात्परस्मेपद प्रयोगो दोषावहः भाङ्ो दोऽनास्यविहरणे इति दिदद्रहणान्ज्ञापकातव तथाच छोकोपकाराय यथोक्ता तव ॒प्रवृत्तिरियथंः ६९ [ भा इवि स्मृतौ निपातः ठदुक्तम्‌

“हेषदथे क्रियायोगे म्यीदामिविषौ यः।

एवमावं डिम्वं विच्य ्रक्यस्मरणयोरङित्‌” इवि

एवं कि पसृतप्ित्यपेक्षार्या तदाह ज्ञावपिलयारिना ]॥ ६९

१क. नां ज।

[ मैः ७] धनप्तिष्ठरि$ृतटिण्डिमाख्यटीकासंवङितः। ५८१

स्वापानुषद्गजडताभरिताश्चनीधा- न्स्वापानुषद्गनदतावि धुरान्विधत्से दूरभवद्िषयरागहदोऽपि तूर्णं धृतावतंसयति देवि एष मार्गः ७० इति स्तुषस्तापसराटत्निदेणीं

शास्या समाच्छाद्य कटि कृषीटे दोदेण्डयुरमोदुतवेणुदण्डोऽ- घमषेणस्नानमना बभूव ७१ सन्नो प्रयागे सह शिष्यसघेः

स्वयं कृतार्थो जनक्षग्रहार्थ अस्मारि माताऽपि सा पुपोष दधार या दुःखमसोढ भूरि ७२॥

स्वापानुषङ्कण निद्रानुषङ्गेण या जडता तयां व्याप्राञ्जनौषानिद्रानुषङ्नडवाविषु- रौन्देवान्विषत्से दृरीमवद्विषयरागो यस्पात्तथामतं हयेषां तान्धृतावतंसयसि पृतंशिरो- मणीन्करोषि वथाचेष को वा मेः | अत्र दूरीमवद्विषयरागहदो पृतं धत्तरपुष्पं तद्वतंसः शिवस्तद्रुपान्करोषीति षेण स्तुतिः

“धृतं तु खण्डढवणे तत्रे ना विटे चिषु

इति मेदिनी। इन्द्रव्रा वृत्तम्‌ ७० [ स्वापेति हे देवि गङ्ग त्वम्‌ खस्या

+ _ * 9 [4 = अपरं जनकानां योऽनुषद्गः सस्गेस्तेन या जडता जाच्यं तेन भरितास्तानित्यथः | स्वापेति निद्रासंसगेशुन्यानि्यथः। अख्वप्रशम्दितदेवान्करोषीत्यन्वयः | ७०

इत्येवं वेणीं स्तुवन्पंस्वापसराट्‌ शव्या करटं सम्यगाच्छा् मुनदण्डयुगमनोध्वं धृतो वेणुदण्डो येन कीरे जले | “क्पीटमुदरे तोये" इवि मेदिनी | भषमषणल्नानं

रोम

मन। यस्य तथामूतों बभूव उपजादिवृत्तम्‌ ७१॥

या पुपोष गभं दषार दुःखं भूयेसोढ सा माताऽप्यस्मारि स्फत। भर्या. नकी वृत्तम्‌ ७२

क, "या मरिताक्नि"। क, शाने विध" क, "पां तांस्तु पृलादिमुण्डनेन पतो"

2८

श्रीमच्छंकरदिगििजयः।

अनुष्टितं द्रागवसाय्य वातैः कर्हाररीतेरुपसेव्यमानः

तीरे विशश्राम तमार्शाङि- न्यत्रान्तरेऽश्रयत खोकष्वात ५७२॥ मिरेरषपुत्य गतिः सतां यः गरामाण्यमाघ्नायगिरामवादीत्‌

यस्य प्रसादात्रिदिवोकसोऽपि

पेदिरे पराक्तनयज्ञभागान्‌ ७४ सोऽपं गरोरन्मथनप्रचक्तं

महत्तरं दाषमपाकरिष्णुः अरोषवेदाधेविदास्तिकता-

तुषानङं प्राविशदेष धीरः ७५॥ अयं ह्यधीतासिखयेदमनब्रः कूरुकषारोहितसवेतश्नः नितान्तदरीकृतदुषटतन्र- त्ैखोक्यविभ्रामितकीर्तियश्रः ७६

[ सभे, ]

्राग्ञटिलनुष्ठिविमनुषटौनमवतताय्य समाप्य कलहारसीतेवोतेरुपसेग्यमानस्तमालज्ञा- छिनि ठीरे विश्रामं रतवान्‌ | अत्रान्तरे ठोकवातोऽश्रूयत उपजापिवृत्तम्‌ ॥७३॥

तामेव दशयति गिरेरिति यः सतां गतिः पवेवादवष्ुय वेदगिरां पामा- ण्यमवादूीत्‌ ७४

सोऽयं मटपादो गुरोन्मथनःत्यसक्तं पापं महत्तरं दोषमपाकरष्णुः सवेवेदायत्त एष षर आस्तिकत्वातुषा्ि प्राविशत्‌ ७५

अयं महपादो हि प्रिद्धमीतासिलवेदमन्रः पुनश्च कृलंकषरा नदी व्ददालोडि- वन्यवगाहिवानि सवेशाल्लाणिं स्वेदिद्धान्ता वा येन नितान्तं दृरीकवानि इष्ट- तश्राणि येनाव एव विभामिवं कीरविलक्षणं यत्रे येन सः उपजाविवृत्तम्‌ ७६ [ नितान्तेति अत्यन्वनिरस्वदृष्टसिद्धान्व हवि यावत्‌ दृष्टत्वं हि वेदविरुद्धत्व- मेवात्र ] ७६

क, मनुष्टितं कृ, "धितम ख.ग. घ, नं

[ समैः ७] धनपतिष्ररिकृतदिण्डिमारूपटीकासंवरितः। २८३

श्रुत्वेति तां सत्वरमेष गण्छ- न्व्यारोकयत्तं तुषरारिषंस्थम्‌ प्भाकराचेः प्रथितप्रभावै-

रुपस्थितं साश्ुगुलर्विनेयेः ७७॥ धृ मापमानेन तुषानरेन

संद ह्यमानेऽपि वपुष्यशेषे सटर्यमानेन मुखेन बाष्प- परीतपद्मभ्रियमादधानप्‌ ७८ दूरे विधृताघमपङ्गभङ्कघा

तं देशिकं दषएटिपथावतीणम्‌

दृदृशं भष्रो जरूदभिकलपो

जुगोप यो षेदपय जितारिः ७२ अटृष्पु्ं श्रुतपुषेदृतत

दष्टाऽतिमोदं जगाम भटः अचीकरच्छिष्यगणैः सपर्या मुपाददे तामपि दरिकन्द्रः ८०

“~--~------------------------ ~~~ ~~~ ~

इति तां लोकवाते श्रत्वा तं भपादं म्याढोकयदृष्टवान्‌ | उपजाति वृषम्‌ || ७७ || [ विनेयः शिष्यैः आधपदेन मण्डममिश्रतरमुरारिमिश्रपाथेसारथिमिश्रादय एव ग्राह्याः | तस्य तु तदानी स्वनगर एवावस्थितिरियग्र एव कह््यवि ] ७७

विशिनष्टि पूमायमानेन तुषाभिनाऽशेषे वपुषि संदह्ममानेऽपि संदश्यमानेन मुखेनोप्मव्याप्तकमलस्य श्रियमाद्धानं बाष्पमूष्माश्रुकशिपौ" इति मेदिनी ७८ [ बाष्पेति बाप्पं दि हेमन्तादौ प्रातःकालिकजलाक्षये समुत्थिवधमलेखासशशं वस्तु प्रसिद्धमेव वत्रीवकमलशोमामित्यः एदादशं तं कृमारिलमटपादं म्यालोक-

क, यारत पू्वणान्वयः ] ७<

कटक्षमद्गन्या दूरे विधूवान्यवानि येन तं षटिमार्गेऽवतीरणै देशिकं आशक न्वल्द्मितुल्यो महपादो ददशे यो जितारिदमागे जुगोष ७२९

भदृष्टपूं शरुतपुषे वृत्तं चरितं यस्य तं भ्रीशंकरं द्य मदटोऽतिहषै जगाम ततश्व शिप्यगणैः पूजां तवांस्तां सप्रयोमनपेकषितमपि देशिकेन्द्रः सीरववा्‌ | ८०

८४

श्रीमरच्छकरदि गिजयः।

ठपात्तमिक्नः परितष्टवित्तः पदशंयामाप्त भाष्यमस्मे

सर्वो निबन्धो श्मरोऽपि रोके शिषटक्षितः संचरणं प्रयाति ८९॥ दष्टा भाष्यं हृष्टचेताः कुमारः

प्रोचे वाचं शंकरं देशिकेन्द्रम्‌

रोके तंस्पो मत्सरभ्रामशाढी सवेज्ञानो नाल्पभावस्य पात्रम्‌ ८२॥ अष्टो सहस्राणि विभान्ति विद्र नसद्रा्तिकानां प्रथमेऽत् भाष्ये अहं यदि स्यामण्दीतर्दीक्षो

धवं विधास्ये सूनिबन्धमस्य ८३ भवादशां दशंनमेव रोके

विशेषतो ऽस्मिन्तमये दुरापम्‌ पुराजितेः पुण्यचयेः कथंचि-

त्वम मे रएिपथं गतोऽभू: ८४

[ गैः ७]

उपात्ता भिक्षा येन परितुष्टचितच्रः स॒ भ्रीक्षेकरोऽस्मै महपादाय भाष्यं द्ङोयामास।

ननु किमर्थं द्डेयामातेलयपेक्षायामाह सवं इति ८१

तत्र हेतुमाह हि यस्माहोकेऽल्पः क्षुद्रो मत्सरर््ामशाली स्वेज्ञानः स्वेज्ञसतु मात्सयादिलक्षणस्य क्षद्रमावस्य पात्रं मवदीत्यधेः। शालिनी वृत्तम्‌ ८२ [ननु

मेदवादित्व कथमसौ हृष्ट इवि प्रत्याचष्टे खोक इति ] <२

यदुवाच बद्ाह अष्टाविति हे विद्रन्तास्षिन्यन्ये प्रथमेऽध्योसमाष्ये सदा- धिकानाम्टौ सहस्राणि मान्ति तई करम्यानीति चेत्तत्राऽऽह अहं यथण्ही- तदक्षः स्यां वहस्य भाप्यस्य सुनिवन्धं विधास्ये | उपजापिवृत्तम्‌ ८३

विष्ठत्वेतद्भवदशेनं ततिदकेमं मया कन्मित्याह भवादशाभिति उपेन्द्रवभा वृत्तम्‌ | ८४ | [ अशिन्समयेऽन्तकाठे ] ८४ |

१ख.ग., घ. स्वल्पो ।२क.ग, ध. 'भासशा। ३. 'यमदृशि।ष्ख. ग. घ, "म्रासरा। क, "ध्याये भा।

[ समैः ७] धनपतिषूरिक्तटिण्डिमाख्यटीकाक्षवरितिः। २८१

असारससारपयोग्धिमध्ये

निमल्जतां सद्विरूदारढत्तः

भवाहशेः संगतिरेव साध्या नान्पस्तदुत्तारविधावुषायः ८५ चिरं दिरक्षे भगवन्तमित्थं

त्वमद्य मे रषिपथं गतोऽभू:

न्न संसारपथे नराणां स्वेच्छाविधेयोऽभिमतेन योगः ८६ युनक्ति कारः कचिदिष्टवस्तुना

चित्वरिषटेन नीचवस्त॒ना

तथेव संयोज्य वियोजयत्यसो

सुखाशुखे कालकृते प्रवेद्म्यतः ८७ कृतो निबन्धो निरणापि पन्था

निराति नैयापिकयुक्तिजालम्‌ तथाऽन्वभूवं विषयोत्थजातं

ट. (भ

काटमेनं परिहतुमींशे ८८

-----ग--- ~~~ ~ --- ~ --------------~~-~~~~-~

~~~ = न्य

यतो भवादृशां संगतिरेव संसारादुद्धरणोपाय दइलयाह अस्तारेति तदु्तारविषो संसारोत्तरणविधौ उपजातिवृत्तम्‌ <५

न्वेवं ताह पूवं दशेनेच्छा तव कुतो नो तन्नेति चेत्तत्राऽऽह | चिरकालमारभ्येत्य शेनमिच्छामि परंत्वद्य दष्टिमामे त्वं गतोऽपि | नन्वेवं तर्हि किमिति खामि- लपितं त्वया संपादितमिति चेत्तनाऽऽह नहीति <६

® ®

तरि को वा युनक्तोति चेत्तत्राऽऽह युनक्तीति अतः कारणात्सुखदुःखे कालक्तेऽहं विजानामि इन्द्रवंशा वृत्तम्‌ ८७ [ प्वेदृम्यबाधितत्वाख्यपक- पेण जानामीयपेः ] <७

अहं तु स्वै कव्यं कृतवनेवेत्याह कृत इति पृनश्व कमेमागोँ निर्णीतः पुनश्च नैयायिकयुक्तेजाठं निरस्तं विषयोत्थं सुखदुःखजावं चान्वमूषेम्‌ नन्वेवं

[ये +कः,

भूवस्त्वमेनं कालं किमिति परिहरसीवि चेत्तत्राऽऽह नेशे समर्थो मवामि ॥<८॥

१६.म्‌तत्न।२ग., घ, "योत्यसु। ३६

१८६ श्रीमरछंकरदिगििजयः। [ समैः ७]

निरास्थमीश श्रुतिरोकपिद्धं

श्रुतेः स्वतो मात्वपुदाहरिष्यन्‌

निहूषे येन विना प्रपश्चः

सोख्याय कल्पेत जातु विद्रन्‌ ८९॥ तथागताक्रान्तममुदरेषं

वेदिकोऽध्वा विररीबभूव

परीक्ष्य तेषां विजयाय मार्गं

परावति सतरातुमनाः पुराणम्‌ ९० सशिष्यसषघाः प्रविशन्ति रान्ना

गेहं तदादि स्ववशे विधातुम्‌

राजा मदीयोऽजिरमस्मदीयं तदाद्ियध्वं तु वेदमागंम्‌ ९१ वेदोऽप्रमाणं बहुमानबाधा-

त्पर स्परव्याहतिवाचकत्वात्‌

एवं वदन्तो विचरन्ति रोके

काचिदेषां प्रतिपत्तिरासीत्‌ ९२

ननु किमथमेवं विधातुं परवृततोऽसीति निज्ञासायामीश्वरनिरासगुरुद्रोहलक्षणयोः प्रपयोः प्रायश्चित्तं कतु परवृत्तोऽस्मीति दशेयितुमुपक्रमते निरास्थमिति ईशानो मूतभव्यस्य' इत्यादि शरतेर्छोकाच्च सिद्धगीशं निराकतवान्‌ किमिच्छनिति चेन जाऽऽह। वेदस्य स्वतःप्रामाण्यमुदाहरिष्यन्हे विदञ्जातु कदाचित्यपश्चो जगचेन विना सस्याय कल्पते योग्यो मवति तमीशं नहुषे नैवापलपामि तन्निषेषे मद्मि- प्रायो नास्तीयथेः <९ [ कषत्यङ्रारिकं सकतवृकम्‌ कायत्वात्‌ परवदित्या- चनुमिविलक्षणौकिकममिपिरेव लोकप्दाः पररुते ] ८९

एवमेकं पापं प्दश्ये द्वितीयं दशयति तथागतैः सुगतैराक्रान्तमशेषं सवेममृत्तेन वैदिकः पन्था विरलीबभूवेति परक्ष्य तेषां विजयाय पृराणं वेदमार्गं संत्रातु- मना अहं प्रत्तः ९० |

हिष्यसघः सहिताः सुगवा राज्ञां गेहं प्रविशन्ति तदादि राजारि स्ववशे विधातु राजा मदरीयस्तथाऽजिरं विषयो दैशोऽस्मदीयस्तस्माद्ेदमा्ग नैवाद्वियध्वं यदा वत्त- स्माद्स्पदीयमनिरमस्मदीयशाल्लविषयपाश्रयष्वं तु वेदमाभमिति वदन्तो विचर्‌ न्तीति परेणान्वयः अजिरं प्राङ्गणे चान्ते विषये ददरेऽनिरे' इति मेदिनी ॥९१॥

वेदोऽपमाणं बहुमानेन प्रदक्षादिपरमाणेन बाषात्रस्परग्याधातवाचकःत्वाचेत्येव

[ समैः ७] धनपतिब्ररिकृतटिण्डिमाख्पदीकापंवर्विः। २८०

अवादिषं वेदरिषातदक-

स्तान्नाशकं जेतुमदुष्यमानः तदीयपिद्धान्तरहस्यगर्धा- निषेध्यवोधाद्धि निषेध्यबाधः॥ ९३ तदा तदीयं शरण प्रपन्नः सिद्धान्तमश्रोषमनद्धतत्मा अदृदुषद्रेदिकमेव मागं

तथागतो जातु कुशग्रबुद्धिः ९४॥ तदाऽपतन्मे सहषाऽश्वुविन्दु- स्तचादिदुः पाश्वेनिवासिनोऽन्पे तदाप्रभृत्येव विवेश शङ्गा

मय्याप्ठभावे परिदृस्य तेषाम्‌ ९५॥ विपक्षपादी बख्वान्द्रिनातिः परत्पादददशेनमस्मदीपम्‌ उच्चाटनीयः कथमप्युपाये-

नेतादशः स्थापयितुं हि पोग्पः॥ ९६॥

वदन्तो कोके विचरति समेषां सुगतानां काचिद्यतिपत्तिः प्रतिक्रिया नाऽऽसीत्‌ मास्यानकी वृत्तम्‌ | ९२ [ परस्परेति 'खगेकामो यजेत" गेह नानाऽस्ति किचन" इद्यादिपरस्तरन्याघातीमतैवदितवाचकत्वाचे्यपेः ] ९२

वेदव्िषावदक्षेसतेरवादिषं वादं कतवान्परं तु वदीयसिद्धान्रहस्यजरषीनबुध्यमा- नस्वञ्नेतु नाक्षकं हि यतो निषेध्यस्य ज्ञानान्निषेध्यस्य बाधो मवति नान्यथे्ैः उपजाविवृम्‌ ९३ [ वेदेति बौद: सहेयथः ] ९३॥

तदानीं तदीयं शरणं प्रपन्नोऽनुद्धवात्मा वदीयं सिद्धान्वमश्रोषं जातु कदाचित प्णबुद्धिः सुगतो वैदिकमेव मागेमदृदुषत्‌ ९४ [अरणं सीगतपतमेयथेः] ॥९४॥

तदा सहसा मेऽभ्रबिन्दुरपतर्तचाभ्रुपतनमन्ये पाश्वूनिवासिनोऽविडुस्तदापमृलेव, मययाघ्तमविं परिष्टलय स्थितानां तेषां शङ्का विवेश उपजादिवृत्तम्‌ ९५

दशनं शाल्लम्‌ उपजातिवृततम्‌ ९६ [ विपकतेति विप्तः सन्परीि त्था] ९६॥

२८८ श्रीमच्छंकरदिगिजयः। [ समैः ७]

समन्य चेत्थं कृतनिश्चयास्ते

ये चापरेऽरिंसनवादशीरः व्पपातयश्रुच्चतरात्पमत्त मामग्रसोधाद्विनिपातभीकश्‌ ९७॥ पतन्पतन्सोधत रान्यरोरूहं

यदि प्रमाणं श्तयो भषन्ति जीवेयमस्मिन्पतितो ऽप मस्थरे मल्जीवने तच्छरृतिमानतागति ¦ ९८ यदीह संदेहपदप्रयोग(

द्याजेन शाचश्रवणाच्च हेतोः ममोचखदेरात्पततो व्यनद्क्षी- तदेकचक्षुविधिकर्पना सा ९९॥

हत्थं संमय क्वनिश्वयास्ते ये चान्येऽर्दिसनवादक्ञीला विनिपातमीरु बिष वाद्रयज्ञीढ प्रमत्तं मामुच्तर च्छे एसोधाद्यपावयन्‌ ९७ [ अर्हिसनेति च्छेद्‌ः | साभिपायमेवेदम्‌ | वक्ष्यमागहिसाकारित्वात एवं चाहिसनविषयकवादमात्रस्वमावा तु वदाचरणपवीणा इल्यः ] | ९५७

सौधतलात्पतन्पतन्नरोरुहं पुनः पुनरारूढो यदि श्रुतयः प्रमाणं भवन्ति वत्तहयेसि- न्विषमस्थे पितो जीवेयं यतः श्रुपिप्रामाण्यस्य मल्नीवनेनेव गति; ९८ [यदि श्रुतयः प्रमाणे मवन्ति तहयेस्मस्थले विषमस्थाने प्रतनेऽपि जीवेयमन्यथा नैव जीवे- यम्‌ | भत मन्नीवने विषये वु मतिः साधनं श्रुतिमानता वेदपरामाण्यमेवास्तीवि क्वाणः सन्ौषवलान्येवारूरुहं पुन; पनरारूढोऽमवमिति योजना एवेनाक्षव एव बहुपा सोषमधिरूढोऽपि बद्धैः सहस्रधा पाविव इति ध्वन्यते ] | ९८

इह वेदपामाण्ये यदीति सदेहमतिपादकपदस्य प्रयोगाद्याजेन कपटेन शाज्नस्व श्रवणाच ईेतोरबदेशात्मततो मम तदेकं चक्षुव्यैनङनक्षीत्‌ किच सा चक्षुरस्य नाशं गच्छावि(प विषेर्ेवस्य कल्पना | ९९ [ उश्चेति पततो ममेकमेव चक्षुयेयस्मा- दवोग्धनङ्कषीदविनष्टमूत्त्तस्ात्कारणातीकचक्षुमवनाज्ञरूपा रिधीति देवकल्प- नाऽस्तीलयन्वयः | ९९

ननन ----~ ~~ -- --- - -----~ ~~

® नः ®

घ, श्पतनेऽ २.६. "तक" क्ञ, तदैकं

[ मैः ७] धनपतिश्ररिकतटिण्डिमाख्यदीकासंवर्ितिः। ९८९

एकाक्षिरस्यापि गुरूः प्रदाता शाघ्नापदेष्टा किमु भाषणीयम्‌

अहं हि सर्वन्तगुरोरधीत्य

परत्पादिशे तेन गुरोमंहागः॥ १००॥ तदेवमित्थं स॒गतादधीत्य

प्रघातयं तत्कुरमेव प्व॑म्‌ नेमिन्युपन्ेऽमिनिविष्टचेताः

शाघ्े निरास्थं परमेश्वरं १॥ दोषद्रयस्यास्य चिकीषुरर- न्यथोदितां निष्कृतिमाश्रयाशम्‌ पराविक्षमेषा पुनरुक्तभूता

जाता भवत्पादनिरीक्षणेन २॥ भाष्य प्रणीतं भवतेति योगि- ज्नाकण्यं तन्नापि विधाय दृत्ति॥ यशोऽपिगच्छेयमिति स्म बाञ्छा स्थिता पुरा संप्रति कि तदुक्त्या ॥३॥

एकाक्षरस्यापि प्रदाता गुरुमेवति शाछ्लोप्देष्टा मवति किमु वक्तव्यम्‌ अहं तु सवेज्ञात्युगताव सवैज्ञः सुगवः” हदयमरः गुरोरषीय वेनाषीवेन गुरोमेहागः प्रलादिशे प्र्पितवान्‌ १०० | [ सेकेति सुगतसंज्ञकाहुरोः सुगतानां वा गुरोः ] १००

महापराधमेवाऽऽह ! तदेवमनेन प्रकरिण सुगतादषौयय तस्य सुगतस्य कुकमे- वाऽऽदौ प्राघावयं जेमिनेरूपज्ञाऽऽदं ज्ञानं यत्र “उपन्ञा ज्ञानमाद्यं स्यात्‌! इल्यमरः। वस्पिऽशाख्लेऽमिनिविष्ट चेतो यस्य सोऽहं परमेश्वरं निरास्थ निरस्तवान्‌ १॥ [ जेमिनीति पवमीमंसाशाल्न इत्यथैः ] १॥

अस्योदाष्टतस्य दोषद्रयस्य यथोक्तां निष्ठि चिकीपृटंऽदेन्नाश्रयाशं पावकं प्राविक्ष प्रवेशं कृतवानसि

(आश्रयाशो वहद्रानुः कुशानुः पावकोऽनलः!

इत्यमरः तव पादनिरीक्षणस्य निष्क तिरूपत्वादेषा निष्कविस्तव पादनिरीक्षणेन पुनरुक्तता जाता सपत्ना २॥

ननु शाबरमाष्यवदस्मद्वाष्येऽपि त्वया वार्षिकं केतेग्यं स्थितमिति चेत्तत्राऽऽहं |

९९७ श्रीपच्छंकरदिग्विजपः। [ समैः ७]

जाने भवन्तमहमापंजनार्थजात- मद्रेतरक्षणकृते विदितावतारम्‌

पागेव चेन्नयनवलमकताथयेथाः पापक्षयाये तदेश्शमचरिष्पम्‌ ४॥ प्रायोऽधुना तदुभयप्रभवाघशानः प्राविक्षमायं त॒षपावकमात्तदीक्षः

भाग्यं मेऽजनि हि शाबरभाष्यवख-

दराभ्येऽपि किचन विरिख्य यशोऽपिगन्तम्‌ १०५॥ इत्यूचिवांसमथ भटरकुमारिर त- मीषद्विकस्वरमुखाम्बुजमाह मोनी

शुत्यथंकमंविगषान्सुगतानिहन्तं

जातं गुहं भुवि भवन्तमहं तु जाने॥

भाष्यं मवता प्रणीवपिवि श्रुत्वा हे योगिन्मवत्पणीवे भाप्ये वृत्ति विधाय यशोऽपि. गच्छेयमिति वाञ्छा पुरा स्थिता परंतु संप्रवि तदुक्त्या कि निष्फतात्‌ सेवि पादपूरणे ३॥

मायोणामथं जातमायागामथेपयुदायो यस्मात्तथामूतमिपि वा हे आयं जना जातमिति वा पृनश्वादतरक्षणाय विहितोऽवतारो येन तथाभूतं भवन्तमहं नाना- म्यतो यदि तुषानरपवेशात्मागेव पप्क्षयाय मम नेरमार्गे रताधेयेयास्तारं हे यते ईशं प्रायश्चित्तं नाऽऽचरिष्यम्‌ वसन्तविकका वृत्तम्‌

अपुना तु प्रायो गृरुद्रोहेश्वरनिरासपमवाधश्ान्त्ययमात्तदीक्षस्तुषानलं हे आये प्राविक्षम्‌ | मम मग्यानुदय एव मवद्राष्यदात्तिकाकरणे निदानपित्याह भाग्य- पिदि १०५ [ किचन यथाशक्ति यत्किचिरित्यथेः वििख्य यशोऽषि- गन्तम्‌ माग्यं "दैवं दिष्टं भागवेयं माम्यमू" हइत्यमरदिवमित्यथेः ] १०५

एवं महपादोक्तमुदाह्य श्रीशेकराक्यमुदाहतुमाह इयवमूक्तवन्तं मदकुमारिक- मषद्विक्ठरमुखकमलमथ तदुक्त्यनन्वरं मोनी श्रीशंकर उवाच | यद्यप्यन्ये जानन्ति तथाऽपि श्रुयथात्कमणो विमुखान्सुगतानिहन्तुं भुवि जावं स्कन्दं भवन्तमहं वु जने [ श्रुत्यर्थति भ्रुदर्थीमूतं यत्कमे तत्र विमुखास्तानुपरक्षणमिदं बद्न- णोऽपि कम व्रह्मोमयन्र्ानित्यधेः | एतेन हनने हेतु्योतितः ]॥

१क,ध६्‌., बत नेर क, "एणनि।

[ समैः ७] धनपतिदरिकृतटिण्डिमारुपदीकाषवरितः। ९६१

सभावनाऽपि भवतो नहि पातकस्य

स्यं तरतं चरसि स्जनशिक्षणाय उल्ञीवयामि करकाम्बुकणोक्षणेन

भाष्येऽपि मे रचय वार्तिकम्‌ भव्यम्‌ इत्य॒चि्वांस विब्धावतंसं

धमविद्ह्मविदां वरेण्यम्‌

विद्याधनः शान्तिधनाग्रगण्यं

सप्रश्रय वाचयुवाच भयः

नामि शुद्धमपि रोकविरुद्धकृत्यं

कतुं मयीह्य महितोक्तिरियं तवाहं आजानतोऽतिकुटिरेऽपि जने महान्त- स्तारोपयन्ति हि गुणं धनुषीव शराः ९॥ संजीवनाय चिरकालमृतस्य

शक्तोऽसि शकर दयोर्मिरुटष्टिपतेः आरन्धमेतदधुना व्रतमागमोक्तं

गरश्चन्सतां भवितास्मि बधाविनिन्ः॥ १०

[1

दोषद्रयनिवृत्तये तुषानकं पाविक्षपिदयुक्तं वजाऽऽह सभावनेति तथाऽपर सज्रनानां शिक्षणाय संल्यं रतं चरपि यव एवमतः कमण्डलुजलकणपेचनेन भवन्तम्‌ जीवयामि | ननु किमथ जीौवयपठीति चेत्तत्राऽऽइ अङ्ग भद्वकुमारिढ मे माष्येऽपर भव्यं वार्तिकं रचय [ कवय रचय ] इत्यु चिवांसं देवहिरोमणि पण्डितावतसं वा व्रह्मविदां मध्ये श्रष्ठतमं शान्तिषनेषु यतिष्वग्े गणनीयं श्रीशंकर धमेज्ञो विधाधनः महपादः सपश्रयं यथा तथा वाचं पुन रुवाच उपजाविवृत्तम्‌ < [ सपश्रयं सनभ्नीभावम्‌ ] < यदुक्तं श्रुखर्थेल्ारि तताऽऽह नेति शुद्धमपि लोकविरुद्धं कृत्यं कतुं योग्यो भवामि हे स्तुत्य मय्यतिकषदरेऽपीयं॑महितोक्तिस्वव योग्याऽऽजानतः स्वमावतोऽ- विकुटिेऽपि जने महान्तस्तु गुणमारोपयन्ति | वत्र ृ्टन्तो यथाऽऽजानतोऽविकु- टिेऽपरि धनुषि शूरा गुणं स्यामारोप्रयन्ति तद्वत वसन्तविका वृत्तम्‌ [ माजानतो जनानां लोकानामय जान आसमन्ताजानस्वस्मात्सवमावतः ] हे शंकर यथपि चिरकालं मृतस्यापि दयारक्षणोिव्याप्रहिपापेः शंकरेया-

ख. ग, घ, सघ्यत्र। २, घ. कवय क, सयत्र

२९२ श्रीमच्छकरदिग्िजयः। [ सगः ७]

जाने तवाहं भगवन्पभावं

संहृत्य भूतानि पुनयंथावत्‌

सष्टं समर्थोऽसि तथाविधो मा- मुज्लीवपेश्चेदिह किं विचित्रम्‌ ११॥ नाभ्युट्छहे कितु यतिभितीन्द्र संकल्पितं हातुमिद्‌ त्रतारयम्‌ तत्तारकं दे शिकवये मह्य-

मादिशह्य वह्ूह्म कृताथयेथाः १२॥ अयं पन्था यदिते प्रकादयः मुधीश्वरो मण्डनमिश्वशमां दिगन्तविश्रान्तयशा पिजेयो यस्मिञ्चिते सवेमिदं जितं स्पात्‌ १३॥ सदा वदन्योगपदं सांप्रतं

विश्वपः प्रथितो महीतले महाण्दी वेदिककमेतत्परः

प्ृतिशाच्े निरतः सुंकमंटः ९४॥

देकं वा पदम्‌ संजौवनाय त्वं शक्तोऽसि तथाऽप्यधुनाऽङरम्धं वेदाक्तमेतद्रतं यज- न्सवामविनिन्यो मवितास्म्येतन्ज्ञातुं योग्योऽसीवि ज्ञापनाय संबोषयति। है बुधेति १०

किच समस्तभूतानि संत्य पनयधावत्सरष्टं समथेस्य तव नैतच्चि्रमिवयाह्‌ जान इति इन्द्रवभ्रा वृत्तम्‌ ११॥

यदच्प्येवं तथाऽपि हे यत्तिराज संकलिपितामदं बरताग्यं व्यक्तं नाभ्युत्सहे यद्यह- मवर्यमनुग्राहयस्दर्हदं विषेहील्याह तत्त्माद्धे देशिकवयं वत्तारकं कार्यामुपदि- यमानं व्रह्म मह्यमुपदिश्य कृताथयेथाः १२

अदैतमागेपकाङनाय मां जेतुमयमागत इपि विज्ञायाऽऽ्ह | अयं चेति| दिशा- मन्ते विश्रान्वं वशो यस्व | १३ [ अयग्दैवविद्यास्यः ] ६३

सदा योगस्य कमेयोगस्य प॑दं मागं सापतं न्याय्यं वदृन्पर विश्वरूपो मृते प्रथितः उपजाविवृत्तम्‌ १४

4 क, सुक्मेतः। क. क्ल, द्‌ सां

[ समैः ७] धनपतिरिकृतटिण्डिमाखूयटीकासंवरितिः। २९३

नि्ृत्तिशाश्रे नकृतादरः स्वयं

केनाप्युपायेन वश्यं नीयताम्‌

वश गते तत्न भवेन्मनोरथ-

स्तदन्तिकं गच्छतु मा चिरं मवान्‌ ११५ उवेक इत्यमिरितस्य हि तस्य रोके

"स्वेति बान्धवजनेरमिधीयमाना

हेतोः कतश्िदिह वाक्सुरुषाऽभिशपा दुरवांषस्राऽजनि वधृद्रंयभारतीति १६ सर्वासु शाघ्रषरणीषु विश्वदटपो मत्तोऽधिकः प्रियतमश्च मदाश्नवेषु तत्पेयसीं शमधनेन्द्र विधाय साक्ष्ये

वादे विजित्य तमिमं वशगं विधेहि १५७

„--.-.------- -------~^~~-~~-------~~-~ ------ वन्द

[किच नवात्तशाख्र नरुवादरः छ्य तस्मात्पर मण्डन कन्‌प्युपायन वर नयता त॒त्र तस्मपिन्वशं पाप भवन्पनारथा मउदतस्वत्समपि दात्र भवान्गच्छत | उपजात वत्तम्‌ १५

वेक इति लोकररमिहितस्य तस्य मण्डनस्य वृहतं बान्धवजनैरमिधीयमाना कतथ्िदधेतोकौकपरस्वती दवाससा यषाऽमिशषठा द्रयमारतीयजनि परादुभरेता एतेन

वेक" “वा! इपि मण्डनसरत्योः प्राकृतं नाम कथितमिति ब्रीध्यमू वसन्त- तिलका वृत्तम्‌ ६६ [भप लज्रिकं तस्य तृतीयं नाम तद्रायायाश्च नाम कथय- स्वस्याः सरस्वत्यवतारतवं वक्ति | *अम्बेकं इतात्याद्विवपन्ततिलकया अम्बया जग- न्मातमवस्ररखत्यवतारतादम्बारूयया वक्ष्यमाणामयमारयाभववमपल्या पहु पए कामस्य कं सखपिकं वद्यस्य सोऽम्बेक इत्य ५: ] १९१६

किच सवास शाह्सरणीषु विश्वरूपो मत्तोऽथिको मदाभवेषु मम शिष्येषु मध्यै प्रियतमश्च तस्माद शमधनेन्द्र तस्य प्रेयघ्ीमतिशयेन परया सरत। तत्व ।वववि तमिमं विश्वरूपं वादे विजित्य वशगं वियेरि १७ [ स्ये माध्वस्थ्य | ॥१५॥

# एतेन मल उफ इत्यत्र टेकैसयेतीयत्र गरथाक्रममम्बेक इति लोनरम्बेतीति पाठा तायते अ्रेऽटमसगे ६६ शेके 'अम्बामुदारपपष्रणाम्‌ इति वहपठान॒तेयेन चायमेव युक्ततर इति भ.ति आदशपुप्तकैष तु नायमुपरभ्यते

== १ख, उवे २. 'सवेति। घ. उक ल्ल, "तवेति ।५ ल. “उभेक ख, <वा ₹५। ३७

९९४ श्रीपच्छंफरहिग्विजयः [ समैः ७]

तेनेव तावकङतिष्वपि बर्सिकानि

कमेन्दिवियंतम कारय मा विरुम्बम्‌

त्वं विश्वनाथ इव मे समये समागा-

स्तत्तारकं सयुपदिशय कतार्थयेथाः १८

निग्योजकारुण्य महूतंमान-

मने त्वया भाव्यमहं तु यावत्‌

योगीन्द्रहृत्पद्जभाग्यमेत- त्यजाम्यद्ुरश्पमवेक्षमाणः १९॥ इत्युविवांसमिममिद्धपुखपरकाशं

्रह्मोपदिश्य षदिरन्तरपास्वमोहम्‌ तन्वन्दयानिधिरसो तरसाऽभ्रमागा- रषरीम्ण्डनस्य निर्यं इपेष गन्तुम्‌ १२० अथ गिरथुपसहूत्याऽऽदराद्हपादः शमधनपतिनाऽसो बोधितद्भिततचखः शरामितममरतः संस्तत्पसादेन प्तचो

विदख्द खिख्बन्धो वैष्णवं धाम पेदे ७८४

तेनैव वावकक्विष्वपि वार्िकानि कारय हे परिव्रार्‌भरेष्ठवम "मक्षः परिनाट्क- न्दी" इत्यमरः विम्बं मा कुरु त्वं विश्वनाथ इव मे समये समागास्तततस्माचारकं सम्यगुपदिश्य कताथयेधाः वसन्वविका वृत्तम्‌ ६८ [ विरम्बं मा कुर्या धिकम्‌ ]॥ १<॥

हे निव्योजकारण्य पुहूतैमात्रं तयाऽत्र भवितम्यमहं तु यावचोगीन््रहत्कमल- भाग्यमेवत्तव ङूपमेक्षमाणोऽसूस्त्यजामि उप्जाविवृत्तम्‌ १९

हयूचिवांसपिमं महादं संदीप्रयुखप्रकाशास्मेकं नोपरि श्य बहिरन्रपास्तमोहं कुवेन्दयानिषिरसौ श्रीशंकरोऽभमागोदाकाशमागनमण्डनस्य निकयं गन्तुमियेषैच्छवि स्म | वसनन्ततिर्का वचम्‌ २० [ तरसा योगबठेन ]॥ २०

अथोपदेशानन्तरमादरादसौ महपादो गिरभुपसंहल शमधनानां यविवराणामधीरेन बोमितमदेतवखं यर प्रमिता ममता येनै यस्य वा तयामृवः संस्वस्य श्रीशंक- रस्य प्रसादेन धो दङिवासिढवन्धो पष्णवं षाम परपित्वे माठिनीवृत्तम्‌ ॥२१॥

[ पाम स्वपरकारचिन्माजम्‌ ] २१ क, च. घ, `सकत्र। २क.म्‌. नस

[ र्मः <] धनपति्रिकतटिण्डिमाल्यटीकासंवछितः। २९१

इति श्रीमाधवीये वद्याससंदशवित्रगः संप्पशंकरजये सगौऽसो सप्रमोऽभवत्‌

भयाष्टमः सगे! | अथ प्रतस्थे मगवान्परयागा- तन्मण्डन्‌ पण्डितमाशु नतम्‌ गच्छन्खष्ठत्या प्रमाुखोके माहिष्मतीं पण्डनमण्डितां सः॥ १॥ अवातरद्रलविविन्रवषां विखोक्य तां षिस्मिवमानघोऽषो पुराणवत्पुष्करषतंनीतः पुरोपकण्डस्थवने मनोद्ने २॥

[इति श्रीति। तदिति। संदशेनं संदशो व्यासस्य संदर्शो व्यासपंदशेख्वस्य भीमा- ष्यकारस्य यो व्याप्तसंदकषस्वदेव चिरं तत्र विषये गच्छि प्रतिपादकतया पयेवस्य- तीति वथेद्यषेः] २२॥

इवि श्रीमत्यरमहंसपरिव्राज काचायंबागोपाङवीयेश्रीपादशिष्यद- तवंशाववंसरामकूमारसू नुषनपविपूरिङते श्रीशंकराचायवि- जयदिष्डिमे स्मः सगे: अपाष्टमसगेस्य टीका | नमः शवाय शान्वाय विमृक्ताय जयादिमिः। निरस्ववामपागांय यदीन्द्राय ङ्पाठ्वे

एवे व्यासदशेनािकं निरूप्याऽऽचायेमण्डनतेवादं सपरिकरं वणयिवुमुपक्रमवे अप महादं ब्रह्मोपदिश्य वस्य वैष्णवपदपाेरनन्वरं मगवान्योगीन्द्रो मण्डने पण्डिवं जेतुं शी प्रयागात्तीथैराजौत्यवस्थे प्रस्थानं रतवान्‌ तत॒ आकाशमार्गेण गच्छन्स मण्डनेन मण्डितामलदवां मादिष्मवीं परं वन्नामकं नगरमाडकोक आपमन्वा- द्वोकिववाव्‌ उपजाविवृचम्‌ [ मण्डनेति मण्डनेन मण्डनमिश्रा्यप- ण्डितेन परे रङ्ध्वजपताकादिसौषादिस्यावरमूषणेन वल्लाढकाराङ्गरागादिनागरिकनर- नायौदिजङ्भममषणेनेवि यावत्‌ मण्डितां भूषिवामित्यधेः ]

रतनदिचित्रवपां विवि्ररलैर्हीरकादिमिरविचित्रा वपा भदाल्का यस्यां वां माहि-

१, भातत मद्‌, ग, "ण्दनप। त. "जासस्या।

९९६ श्रीभच्छकरदिगिजञियः। [ समैः < ]

प्रफुह्वराजीदवने विहारी तरङ्करिङ्खत्कणशीकराद्रः रेवामरुत्कम्पितसारमारः श्रमपहूद्धाष्यकृतं सिषेवे तस्मिन्स विश्नम्य कृताहिकः स- न्खस्वतिकारोहणशालिनीने गच्छन्नस्तौ अण्डनपण्डितोको

दास स्तद।पाः दद्चं माभ ॥४॥ कुत्राऽऽख्यो मण्डनपण्डितस्ये- त्येताः पप्रच्छ जराय गच्रीः॥ ताश्चापि दृष्टराऽदतशकरं तं संतोषवत्यां ददुरुत्तरं स्म ९॥

प्मतीं विलोक्य विस्पितं विस्मयं परं मानसं मनो यस्य सोऽसौ योगीन्द्रो मनोज्ञेऽ" विरम्ये पुरोपकण्डस्पवने परसमीपस्थवने पुराणवत्पुराणः पुराणपुरुषो विष्णुस्तदरतु- प्करवतेनीत आकाशमागौदवातरदवताणेः “व्योम पष्करमम्बरम्‌" "सरणिः पद्धतिः प्या वतेन्येकपदीति च' इयमरः उपेनदरवब्रा वृत्तम्‌ ॥२॥ [ पुराणवदिति पुराऽपि नवः पुराणो नित्यनूतनारुतिर्वष्णुस्तदरदित्ययेः सोऽपि मगवान्मागेवरामरूषी कातेवीयेपराजया्थं॑मादिष्मलामेव तन्नगयं। योगेश्वयैबरहादाकाशमाग।देवावती्ऽ- मूदिषि पराणादो प्रसिद्धमेव एवेन खविजयावश्यंमावो ग्यन्यवे ]

तस्मिन्पफ्‌छकमल्वने विहारी विहरणशीरस्तरङ्गम्यो रिङ्न्तो निःछ्लवन्तो ये कणर) करा अतिमृक्ष्माम्बुकणाः (कणोऽविसूक्मे धान्यांशे" (इकर सबके वापहवा- म्बुकणयोः पुमान्‌” इति भदिन वैरा रेवामरुत्‌ कम्पिताः सालानां वृक्षविशेषाणां मालाः पङ्कयो येन श्रमापहारको भाष्यकार सिषेवे सेवितवान्‌ उपजापिवृततम्‌ [ प्रफु्टेति एवेन सौगन्ध्यं गन्धवाहे ध्वन्यते तरङ्कति एतेन शैत्य सूचितम्‌ |॥ ३॥

तस्मिन्वने श्रीरकरो विश्रम्य विश्रामं रत्वा कतमाष्विकमाह कवेन्यं येन तथा- मूतः सन्मध्याह्वकाठे यत्र सूयं सायावि तत्खस्वस्तिकं सिद्धान्त्चिरोमण्यादौ प्रसिद्ध तदारोहणश्चालिनीने सूयं सत्यसी मण्डनप्ण्डतस्यौकों गरं प्रति गच्छन्स तदीया मण्डन्‌प्ण्डितस्य दा्नमारगे द्द्श इन्द्रवघ्रा वृत्तम्‌

ष्य किं कतवानित्यपक्षायामाह कुत्रेति } मण्डनपण्डितस्याऽऽलयौ वाप

ख, ग, ध, "मले व। क. तत्ता

[ समैः ८] धनपतिध्ररिकृतटिण्डिमाख्यटीकासंवरितः। २९७

स्वतः प्रमाण परतः प्रमाणं कीराङ्कना यत्र गिरं गिरन्ति द्रारस्थनीडान्तरसनिरुद्धा

लानीहि तन्मण्डनपण्डितोकः फर्प्रदं कमं फख्परदोऽनः

कींराङ्ना यत्र गिरं गिरन्ति द्रारस्थनीडान्तरसनिरुद्ा

जानीहि तन्मण्डनपण्डितोकः जगद्धुवं स्या्लगदधुवं स्पा- त्कीराद्कना यत्न गिर मिरन्ति दरारस्थनींडान्तरसनिशदा

जानीहि तन्मण्डनपण्डितोकः

स्थानं कुतेत्येतास्तस्य दासीजेकानयनाथं ग्रोगेमनकर्वीः माप्यकारः पप्रच्छ | ताश्चप्यदुतश्चासौ इकरशवत्यदुतरोकरस्तमदु तत्वं शंकरत्वे सत्येकाक्रत्रदिनेनारि- मचं यदाऽढृतमनिक॑च्यं शं सुखं करोतीति तथा तं दृटटाऽवलो संत प्रत्य उत्तरं पत्तिवचनं ददुः भपिक्ञष्देन ताद्शेकरदशनं निरुष्टानामापं सुखजनकमापीत्कि- मृत।त्कष्टानापरि ति पूचितम्‌ ५॥

तामिैत्तयत्तरमुदाहरति तिमिः | स्वत इति वेदवाक्यं सतः प्रमाणमुत परतः प्रमाणमिति विचाराल्िकां भिरं वाचं यत्र मण्डनालये कीराणां शुकादिपक्षिणा- म्ना अपि द्वारस्थस्य नीडस्य पञ्जरादिरूपस्यान्तरे मध्ये सम्यड्निरुद्रा गिरन्युच्ा- रयन्वि तत्तादृशं मण्डनपण्डितस्यौको गृहं जानीरि

सुखदुःखादिफलपरदं कमं किवाऽजो जन्मशून्यः सवैशक्तिः सवज्ञः परमात्मेति- विचारासिमिकाम्‌। समानमन्यत्‌ ॥७॥ ['नोऽजामेकाम्‌" इलयादिश्रुतेरीश्वर इत्यथः। अत्राऽघो जैमिनीयसिद्धान्तः। अन्त्यस्तु बाद्रायणादैपिद्धान्त इते ध्ययम्‌ ||.७॥

किच जगद्भवं प्रवाहरूपेण निलयं कदाऽप्यनीदशं स्यात्किवाऽश्वमनित्यं स्या- दितिष्िचारात्पिकाभिल्यधैः | [जगदिति 'जगदिश्वं वं नित्यम्‌" दपि मादा दिमेद्वादिमतम्‌ (अध्रुवं कलितम्‌” हति वेदान्विसंमवम्‌ ]॥ <

~~ सजल ~ ~~~ ----- -------“*= ~~

~ जकन

श्‌. "श्र ऽऽलो

२९८ क्रीमच्छकरदिमििनयः। [ षैः <]

पीत्वा तहुकीरथ तस्य गेहा-

रत्वा बहिः सव्र क्वाटगुघ्म्‌ दुर्वैशमारोच्य सष योगराक्तपा व्योमाध्वनाऽवातरदङ्गणान्तः ९॥ तदा प्त रेखेन्द्रनिकेतनाभं स्फुरन्मरुशश्चरकेतनाभम्‌ समग्रमारोकत मण्डनस्य

निवेशनं भतङमण्डनस्य १० सोधाग्रसंछननभोवकाशं

प्रविश्य वत्माप्य फवेः सफाशम्‌ वि्ाविशेषात्तयशःप्रकाशे

ददश तं पश्चजकनिकाशम्‌ १९॥

तामिदैत्तं प्रविवचनं श्रुत्वा मगवान्माष्यकारो यच्तवांस्वदा६ह पीत्वेति वासां दासीनामुक्तीवेचनानि कणेपुटेन पीत्वाऽवभाये तस्य मण्डनस्य गेहद्रहिगैत्वा कवारे- गं रक्षिवं दरवेश दुषटः प्रवेशो य्मस्वासं वस्य सञ्च मवनमवरोक्य योगीन्द्रो योगञ्चक्त्या व्योमाध्वनाऽऽकाश्मार्गेगाङ्गणान्तश्चत्वरमध्येऽवातरत्‌

ततश्च यदत्तं तदाह तदेति तदा वस्िन्नववरणकाठे योगीन्द्रो मूवलमण्ड- नस्य मषटकाठंकारस्य मण्डनस्य निवेशनं वाप्स्यानं समग्रमाठोकत इष्टवान्‌ | निवेशनं विशिनष्टि रेखा देवाः 'छेखा गदिविनन्दनाः" इत्यमरः तेषामिन्द्रस्य यन्निकेतनं शं तस्याऽऽमेवाऽऽमा कान्विरिि कान्विय॑स्य वदेवेन्दरण्हुल्यमित्ययेः | स्फुरता मरुता वायुना चरस्य केवनस्य केतोरामा यसमस्वत्‌ केवनं तु निम्ने" टै केतौ रत्ये च' इवि मेदिनी १०

सौषस्य प्राप्ादस्याप्रेणाम्रमागेन संछन्नं नमस्तदालमकोऽवकाक्षो य्स्तरसश्र परविश्य कवेमण्डनस्य सकाशं समीपं प्राप्य तं कविं ददश | कविं विश्षिनाषटे | विद्याया व्िशेषात्सवेव आपिक्यादाक्तः प्रापो यश्चमः प्रकाशो यं तं प्रश्नेन त्ष्मणा समम्‌| भास्यानकी वृत्तम्‌ | ११॥

9 कं» "तं दत्तकबाटं दुरमिवे। क्ष, "तं सकवाट दुर्निवे।

[ सः <] धनपतिद्ररिङृतटिण्डिमाख्यटीकासवल्निः। २६९

तपोमहिन्नेव तपोनिधानं

नेमिनं सत्यवतीतनूजम्‌

यथाविधि श्राद्धविधो निमन्य तत्पादपग्रान्पवनेजयन्तम्‌ १२॥ ततान्तरिभ्नादवतीयं योगि-

वर्यः समागम्य पथाहमेषः

दवेपापनं जेमिनिमप्युभाभ्यां

ताभ्यां सृषं प्रतिनन्दितोऽभृत्‌ १३॥ अथ दुमागोदवतीणेमन्तिके ` मन्योः स्थितं ज्ञानथिखोपवीतिनम्‌ संन्यास्पक्षावित्यवगत्य सोऽभव- त्पव्रत्तिशाच्चैकरतोऽपि कोपनः १४ तदाऽतिरुषस्य एृहाश्नमेशितु- यतीश्वरस्पापि कुतूहरु शतः क्रमात्किखेवं बुधश्चस्तयोस्तयोः प्रश्नोत्तराण्याषुरथात्तरोत्तरम्‌ १५॥

[ता पनस्वं विशिनष्टि सत्यवत्यास्वनूज मालं व्यासं जैमिनिना सह ववेमानं तपोनि- धानं वपोमाहाल्मयेतैव श्रादधविषौ यथाविषि निमय तयोन्योनेमिन्योः पाद्कमरा- न्यवनेजयन्वं पक्षाठयन्वम्‌ उपजाविवत्तम्‌ १२ एतां मण्डनं दष्टा यत्कतवांस्तदाह | ततर तस्पिन्मण्डनण्डेऽम्बरादाकाज्ञादवतीये व्यासं जैमिनिं चैष योगिश्रे्टो यथायं समागम्य वाभ्यां चोमाभ्या स्प यथां स्यात्तथाऽभिनन्दितोऽमृत हन्द्रव्रा वृत्तम्‌ ६२ अधानन्वरं मण्डन आकाङामागौदवतीर्णं मन्योव्यसनेमिन्योरन्विके समा स्थिवं ज्ञानमेव शिखोपवीवं चास्यास्ववि वं शिखोपवीतविव्जिवमिति यावत्‌ भसौ न्यासीलयवगय बुद्ध्वा पवृत्तिशाललेकरतोऽपि कोपनः कपयुक्त।ऽभवव (अक्रोषौैः जञौचपरैः सततं ब्रह्मचारिभिः मविवन्यं मवद्विश्च मया अआ्रद्धकमणिः इत्यादि प्वृ्तिशाल्लेण श्राद्धादिकंमेणि कोपस्य निषिद्धतवात्तदमिरतवत्वेन कोपायो- गयोऽपीलयपिश्न्दायेः उपजातिवृत्तम्‌ १४ वदा सिन्काठे रदस्याभगस्येशितुरीश्रस्य मण्डनस्वाविकृडस्य यश्वर्य

३०० श्रीमच्छंकरदिगिजयः | [ सगे; <]

कुतो मुण्डयागरान्पुण्डी पन्थास्ते एच्छद्यते भया किमाह पन्थास्त्वन्माता मुण्डेत्याह तयेव हि १६ पन्थानं त्वमण्रच्छस्त्वां पन्थाः प्रत्याह मण्डन त्वन्मातित्यत्र शब्दोऽयं मां ब्रयादषुच्छकय्‌ १७॥

कोपरहितस्यापिं कुतूहलं कौतुकं भृतो पारयतं एवं किल वक्ष्यमाणप्रकारेण बुषश्रष्ठ- योस्तयोरथ कमेणोत्तरोत्तरं परभ्नोत्तरण्यासुमेभवुः वंशस्थं वृत्तम्‌ १५॥ [ कुत्‌- हठं कौतुकम्‌ | मृतो धारयतः सकल दश्यावच्छेदनेन्द्रनालत्वानुसंषानात्तरीयास्था- निककेोपेऽप्यक्ुम्वस्य श्रोमाष्यकारस्येत्यथेः १५

परश्नोत्तराण्युदाहरन्नादौ मण्डनकतृकं प्रश्रमुदाहरति कुत इति मुण्डी कृतो गरह्वाराणां क्वटेः पिहिवत्वासुण्डी आद्धकमेणि द्रषटुमयोग्यो मवान्केन मार्गेण प्रविष्ट एवं मण्डनाक्तं श्रुत्वा तदचनस्य किपयन्वं भवान्मुण्डीलय्थं प्रकल्प्याऽऽह मगवान्‌ भा गलद्रहपयन्तं मुण्ड मत्पश्नाये एतेन वद्ध इत्यवगत्य मण्डन आह पन्था मागस्ते तव मया एृच्छन्यते तु पिपयेन्तं मवान्पुण्डीयेवमुक्तस्तदचनस्य' तव पन्थानं प्रति मया प्रश्नः कत इयय प्रकल्प्याऽऽह मगवान्‌ | किमाह प्न्थास्त्वया पष्टः पन्थास्तवां परति किमाह किमुक्तवानेवं विपरीतं भ्रुवा कुपितः सन्मण्डन आह | त्वन्मातेति मया पृष्टः पन्धास्वन्मावा मुण्डेत्याह | एवमाक्रष्टो मगवानुवाच | तथै- वेति त्या षृ्टेन प्रथा लाँ पराति छन्मात्ता मुण्डेति यदुक्तं तत्तथैव हि यस्मातन्धानं प्राति चमषृच्छस्वा प्रषटारं प्रत्येव पन्थास्वन्माता मुण्डेत्याह हे मण्डनेवि संबोधय- न्पण्डितकशशिरोमणिस्वमिदं ज्ञातुं योग्योऽपतीतिं सृचयति तस्पाचन्मातेत्यत्रायं त्वच्छब्दौ मामप्रच्छकं बरूयान्मद्राचकों मवर्घत्यथः।

(वक्रोक्तेः छषकाकुभ्यामपरायेत्वकल्पनम्‌” || १६

[ भागलादित्यादि जगढाद्रलपयेन्तमेव मुण्डी कतक्षौरोऽस्मीत्यपैः। कण्ठाद्ष्‌ क्षीरस्य यतीनां षमेशाघ्चे निषधप्रपिद्धेः ] १६

| १७ || [ त्वन्मातेत्यत्र वाक्येऽयं प्रयक्षस्त्वच्छन्दोऽप्रच्छकं प्रश्नमकृवोणं पति नैव ब्रूयादिति योजना वस्मात्तत्यच्छकस्तवमेव तन्मातेति त्वदनूदिवतदवाकय गत्त्वच्छब्दवाच्यो मवस्रोति मावः | अष्च्छकमिति त्वपपाठ एव | अप्रापुत्वात्‌

--------------------------------------

# वियते प्रष्छा यस्येति बह्रीहिः गपुस्तके तु व्र्ादप्रच्छकमिघ्येव पाटो टृद्यते

ग, घ. मृत आश्रय

[ सगैः <] धनपतिष्धरिकृतटिण्डिमाख्पदीकाषंव स्तिः ३०९१

अहो पीता किमु मरा नेव श्वेता यतः स्मर क्षि त्वं जानाति तद्रणेमहं वर्णं भवान्रसम्‌ १८ मसो जातः कलञ्जाजञी विपरीतानि माषते सत्यं भ्रशीति पितुष्त्तो जातः करुञ्जमुक्‌ १९ कन्थां वहति दुंद गदंमेनापि दुवेहाम्‌ च्छन्दोमद्कः प्राभ्यां इति सूत्रेण प्रादेः पूेवणेस्य च्छन््मङ्गः पहाम्या जति सूज प्रदिः पमस गतापवादैन वद तद्‌- भवात्‌ अव एव कुमारसंमवेऽपि तथीदाजहार कालिदासः “सा मङ्गरल्लानविशुद्धगात्री एहीतप्रदयद्रमनीयवन्ना' हति ]॥ १७॥ एवमुक्तोऽतिरुष्टः सन्पण्डन आह अहो क्षिमु सुरा मदिरा पीवा $ त्वया मचपानं कवमन्यथा विपरीतभाषणं कथं स्यात्‌ एवमाक्रुषटो परगर्वास्तद्रचनश्य इरा किमु पीता पीतवर्णेत्यथं पकरप्याऽऽह नेवेति सुरा पीता पीतवणौ नैव मवति यतः कारणार्छेता श्ेतवणौ स्वानुमूतमप्य कुतौ स्मरसीत्याशयेनाइई स्मर स्मरणं कुरू सुरेति कचित्पाठः एवमुक्तो मण्डन आहं किमिति त्स्याः सुराया वर्ण तं यतिः किं जानासि तद्रणेज्ञानं यतेस्खात्यन्तानुचितमित्यथेः एव- माक्षिठो भगवानुवाच अहं वणं जानामि भवांस्तु रपं जानाति तथाच तद्णेज्ञानवा- नप्यहं पत्यवायी तवं तु तद्रसानुमविवा प्रत्यवायाहैः ^न षरं पितिवः इषि निपेषेन पानस्य प्रयवायजनकत्वबोषनान्न तु तद्रणेज्ञानस्योति मावः ५८ एवं विपरीवानि वचनानि श्रुतवाऽविरुष्टो मण्डन आह मत्त इति कलञ्ज विषिष्षबाणेन हतस्य मृगस्य मांसं कलञ्जं भक्षयेदिति वाक्येन निषिदधमरितु मोक्तु आलमस्येति स॒ कलक्नाश्यमश्यमक्षणज्ञीको मत्त उन्मत्तो जातो यतो मवान्किप- रीवानि भाषते एवमद्याक्रुष्टो मगरवास्तदरक्यस्य मर्ता मलस्काशानातिः कठञ्जाज विपरीवानि माप हृदयं परकल्प्याऽऽह सत्यमिति यथा पित। त्वं कलञ्जज्ञी विपरीवाति भाषपे वथा चन्तस्त्वस्सकाशान्जात उत्न्नः कलञ्जमुग्विपरीतानि व्रवीति भाषत इति सलं यधाथमेवेयषेः १९ एवं पूनः पुनरविपरीतं मगवदराकयं श्रुता परकारान्तरेणाऽऽ क्षिपति कन्थामिति मदमेनापि दुवेहां बोदुभशक्यां कन्यां वहामि तयाचातिमारमूतां कन्था वोढुं समस्य ते तव क्षिखायज्ञोपवीताभ्यां को मारो मवरिप्यति कोऽपीलयथेः स्वल्ममारभयाद्‌- नल्पमारवाहकस्य तवाहो दुबुदितेति मूचयन्पंबोषयति हे दुवद्ध इति २० ल, ग. ध्र. "ह स्मरणं।

३८

३५४३ श्रीमच्छकरदिग्विज्ञयः | [ गः « ]

कन्थां वहामि हुबदे तव पित्राऽपि हुर्भराप्‌ शिशायन्नोपवीताम्पां श्रुतेभारो भविष्यति २१॥ त्यक्स्वा पाणिश्ीतीं स्वामशचक्त्पा पररमणे शिष्यपुस्तकभारेच्छो्याख्याता ब्रह्मनिषएठता २२॥ गुरुशुश्रषणारस्यात्छमावत्यं गुरोः करत्‌

चिः थुश्रूषमाणस्य व्याख्याता कमेनिषएता २३॥ स्थितोऽसि पीषितां गभ ताभिरेव विवधितः।

अहो कृत्ता मखं कथं ता एव निन्दसि २४॥

एवमाक्षिप्ो मगवानमि कीतुकादाक्षेपं प्रतिक्षिपञ्शिखायज्ञोपवीवाभ्यामिलयादेरुतर- माह कन्थामिति तव पित्राऽपि दुभेरं स्लीभिसितिरस्कतेन पुनश्च तास्वेव परीति- मता गदेमेन ठव पित्राऽगि दुवेशं कन्थां शिखायज्ञोपवीवे. विहाय वहामि यवस्वामम्या परीक्ष्य लोकान्केमेचितान्बाह्मणो निर्वेदमायात्‌ “यदहरेव विरजेत्तदहरेव प्रत्रजेत, | (्रह्मचयाद्ा एृहाद्वा वनाद्वा! | (संन्यस्य अ्रवणं कुयोत्‌! (न कमणा परजया षनेन त्यागेनैके अमृतत्वमान्युः | (अथ प्रित्राह्िवणेवामा पुण्डोऽपरिग्रहः' इत्यादिश्रुवेमीरो मविष्यति वैदिकेनाषैश्यं मया वारणीयः पाठान्तरे तु विभिनिषेषात्मिका ्ुविमोरो मविष्यतीत्यथेः | अवस्तद्धारविमोक्षणाय कन्धावाहकस्य मम ॒सुबुद्धिम- वित्वा दुब तवं वदवस्तवाहो दुबद्धितेप् ष्वनयन्तंबोधयवि। हे दुदर इति ॥२१॥

0 क्ष

सुन्याप्ं विना बरष्मनिष्ठवा सिध्यतीति रशिखायज्ञोपवीते मया त्यक्ते हवि बोधकं भगवद्रक्यं श्रुता मण्डन भाह त्यक्त्वेति स्वां खीयां पाणिरदीतीं मायां परिरक्षणेऽशक्त्या विहाय श्षिष्यपृस्तकमरिच्छोस्तव या ब्रह्मनिष्टा सा न्यास्यावाऽहा छोके प्रथिता २२

एवमाक्षि्सतं प्रत्याक्षिपवि गृरुशश्रूषण आलस्वा्रूरोः कृलात्समावत्य समववेनं परिपाय लियः बु्रृषमाणस्य तव या केमनिष्ठता सा व्याख्याता २३॥ [ लियः प्रवि शुश्रूषमाणस्य सेवमानस्येलयेः बहवचनं तु कचिद्रहस्थे बहुभायत्वस्यापि संमवात्तदमिपायम्‌ ] २३॥

मण्डन आह योषितां ल्लीणां गभे स्थितोऽसि वामिरेव विवरपितस्त्वं ता एव कथं निन्दसीलयहो हे मखं वादशष्वाकतोपकारनाशकस्य तव ऊतघ्रता २४

9 क. 'दरयमपाक्र।

[ समैः] धनपतिद्ररिकृतटिण्डिमाख्यटीकासपणितिः। १०१

यापां स्तन्यं त्वया पीतं पासं जातोऽसि योनिः ताए खतम घ्लीषु पशवद्रमसे कथम्‌ २५॥ वीरहत्पागवाषोऽति बद्भीनुद्ास्य यन्तः भताहत्पापरवाप्रस्त्वमविदित्वा परं पम्‌ २६ दोषारिकान्दश्चयित्वा कथं स्तेनवदागतः। मिष्ठभ्योऽन्नमदनत्वा तं स्तेनवद्रोक्ष्यसे कथम्‌ २७ | कमेकारे संभाष्य अहं मूर्खेण संप्रति

अहो प्रकटितं ज्ञानं पतिभङ्गेन भाषिगा

ना

भगवानुवाच यापं योषिवां स्तन्यं स्वनमवं पयस्त्वया पवं यासां पोनितो जावोऽसि वाम ल्लीषु हे मूखेवम पशुवत्कधं रमसे २५ मण्डन आह वीरेति गाहपदयाहवनीयदक्षिणास्यान्वह्ीन्यलषः प्रयतलेनो- दास्य वीरस्येन्द्रस्य हत्यामव्ठोऽसि वथाच शरुतिः वीरहा वा एष देवानां योऽग्रीनुदराप्रयति' एवमाक्रुशटो भगवानुवाच परं पदं परमालस्वर्पमि- दित्वाऽऽप्महलयामवाघ्रः परा्ठः “भसन्नेव मवत्यसद्रश्ेवि वेदेद' | असुयां नाम ते लोका अन्षेन तमसाऽऽवृताः तासे प्रेयामिगच्छन्वि ये के चाऽऽत्महनो जनाः! भन्यया सन्तमात्मानं य)ऽन्यथा परविषये कि तेन छतं पपं चरेणाऽऽस्मापहारिणा' | हत्यादिशरुविस्मृविभ्यः २६॥ एवं वाङ्यचातुयेण प्रविबद्धो मण्डनः प्रकारान्वरेगाऽऽप्षिपति दौवारिकान्दा- रपाडान्वशयित्वा चोरवत्कथमागवः प्रत्याकषिपवि मगवानर्‌ मिक्ुम्योऽन्नं तेषां मागमदस्वा स्वेनवत्कथं मोत्यते २७ [ वद्वीत्येव वे परल्याचष्टे | भिभुम्य इत्यु- सराफ तथा मगवानाह्‌ गवायु | इृष्टन्मागानहि वो देवा दास्यन्वे यज्ञमाविवाः | वेदे्तानपदायेम्यो यो मूद्े स्वेन एव सः! हवि समृत्यन्वरेऽपि ‹यविश्च ब्रह्मचारी पकान्स्वामिनावुभी वयोरन्नमद््वा तु भुक्तवा चान्द्रायण चरेत" इवि ] २७ एषं पत्ुकषरः प्राणितो वक्तुमक्तः सन्मण्डन आह संमवीदानीं कमेकाडेऽं मूखण त्वया सभाष्यो भाषणयोम्यो भवामि एवमुक्तो भगवानुबाच यतौ पाठ- 9 ग. ध. "सि प्राप्तोऽपि त२ब, ध, संभा.

३०४ श्वीपरर्छकएदिग्विज्ञपः। [ श्मः < ]

पतिमड़्‌ पररृतस्प पतिभद्वो दोषभाक्‌ यत्तिभङ्खं षदत्तस्य पश्चम्यन्त पमस्पतम्‌ २९ कं ब्रह्म दुर्मेधाः संन्पापतःक वा कलिः) स्वाह्मभप्त्ामेन वेषोऽषं योगिनां पूतः १० स्वगंः दुराचारः शाग्निहोत्रं वा कडिः। मन्ये मेथुनकायेन वेषोऽपं कर्षिणां धतः ३१ इत्यादिटुवाक्यगणं ब्रवाणे

रोषेण साह कृति वि्वष्टपे

श्रीशंकरे वक्तरि तस्य तस्यो.

तरं कोतूहरतश्च चार ३२

विच्छेदे भङ्कन भेदेन विसंधिना माषणकधो त्याऽहो ज्ञानं प्रकटितम्‌ २८ [ यतीति यतावनुषटप्छोकच्छन्द्‌ः पाठविरामस्थल इत्यधेः यो भङ्गः कमेकाले संमाष्य भहमिल्यत्र संमाष्योऽहमिति ल्याकरणपिद्धं संषिमविधाय काल्पानिकमन्ञा- जलमेव विसगेलोपलक्षणं वद्विरुद त्वेन विसंध्याक्यदोषदुष्टत्वात्काव्यनाशस्तन दरति यावत्‌ मािणा माणेन तया ] | २८

मण्डन भाह्‌ यतेस्तव भङ्गे पवृत्तस्य मम ॒वत्सूचको यतिभङ्गो दोपमाग्दोष- युक्तो मवतीलयथेः एवमुक्तो भगवानुवाच यतिभङ्गः परवत्त्येलत्र यतेः सका- शद्धङ्ग इति पश्चम्यन्तं समस्यतां नतु षष्ट्यन्तं तथाच यतेः सकाशाद्ङ्ं जयविप- यये सति प्रवृत्तस्य यतिभङ्गो दोषमाय्न मवतीपि त्द्क्याधेः | २९॥

मण्डन आह केति ३०

मगवानुवाच स्वगं इति ३१॥

उपसंहरति इत्यादिदुवोकयगणं सराहरूतिविश्वूपे रोषेण ब्रुवाणे श्रीञ्चंकरे तस्य तस्य वचनस्योक्तरं चार सुन्दरं कौतुकादेव नतु कोषाद्क्तरि सवि वं मण्डनं व्यासोऽ ववीदितिपरेणान्वयः आदिषदेन-

"“कि जडो जडता देहे भौपिके चिदात्मनि किममाग्योऽसि यल्यचौरहिपोऽभाग्य उच्यते | कि दूषकोऽशषि पापेन दषितो जायते नरः चोरेहपाश्रितः कि त्वं तुप्डुगपीडितः | अप्रा्थितः कमं तं समायातो गृहे मम | तव भाग्यवज्ञाद्िष्णुरहमन् समागतः"

भिना > - -- ~ ---- ~ ~ ~ ----- - --------~ ~ ~~ -~ ~~ -~----^~-न~ ~~ -~ --

क्‌, 'मक्ष्यक्रा।

~~~ ~~ --4 ~ 994 - „~ ~ (भक

[ षैः <] धनपतिद्ररिक़तरिण्डिमाख्य्यीकासंवखितः। ३०९

तं मण्डनं षस्मितजेभिनीक्षितं व्यासोऽत्रवील्ल्पसि वत्स हूवंवः आचारणा नेयमनिन्दिवास्मनां ्ञातात्मतत्वं यमिनं धुतेषणम्‌ ३३ अभ्यागतोऽसों स्वयमेव विष्णु-

रितेयेव मत्वाऽऽशु निमच्रय त्वम्‌ इत्याश्नवं ज्ञातविधि प्रतीतं युध्यग्रणीः साध्वशिषन्युनिस्तम्‌ ३४ अथोपक्षस्प्ररय नरु शान्तः ससश्रमं मण्डनपण्डितोऽपि व्यापताज्ञया शाघ्नविदर्चपिला न्यमब्रयदरक्ष्यङृते महर्षिम्‌ २५

~~~ ^~

हत्यादठिवाक्यजातं आह्यम्‌ उपजाविवृत्तम्‌ ३२ [ सेति अरंकयाऽ- मिमामेन सहितं यथा स्यात्तथेति क्रियाविशेषणमिदम्‌ ] ३२

ससिमतेन जेमिनिनेकितं वं मण्डनं व्यास उवाच हे वत्र ज्ञातं पाक्षात्छतमाल- त्वं येन तं धुता परिगताः पृत्रदारछोकेषृणा यस्मात्तं यमिनं प्रति यहुवेचो जल्पस्रीय- मनिन्दितात्मनामाचारणाऽऽचारो भ्रवि इन्द्रवंशा वृत्तम्‌ ३३ [ हे वत्स एतेनानुकम्पयेवाहं व्रवीमि तु पक्षपतिनेति चोदते ] ३३

तथाचानिन्दितात्मा तमेवं कतुं योमग्योऽसीदयाहई अप यतिः खयमेव विष्णुरा- गतर हति मतवा ज्ञावालतखं युतैषणं यपिनपिममाञ्चु शीघ्रं तं निमन्रयेयेवं प्रकारे णाऽऽश्रवं वचनस्थितम्‌

क. [+ १, आभवोऽद्भकतौ ढशेनान्यवद्चनप्थिते

इति मेदिनी ज्ञावविभिं परतीवं पस्यातं ते मण्डनं सुध्यग्रणंमुनिव्योप्तः सपु. यथा स्यात्तथाऽ।रषाच्छक्षण कषवान्‌ इन्द्रपच्रा वत्तम्‌ ३४

अथ व्याप्ररूवशिक्षानन्तरं मण्डनपण्डितीऽपि शानतः सञ्जखमुपपस्छश्याऽऽच- मनादिकं कत्वा व्यासाज्ञया खयं शाख्लविन्महापशंकराचारयमचेयितवा भेश्यर्वे भक्ष्या न्यमग्रयत्‌ | उपजापिवृत्तम्‌ ३५

३०६ श्रीमर्छंकरदिग्िजयः। [ स्णैः < ]

घात्रवीत्सोम्प विवादभिघ्ा- मिच्छन्भवत्सनिधिमागतोऽस्ि पताऽन्योन्प्थिष्यल्पणा प्रदेया नास्तषादरः पराकृतभक्तमेक्षपे ३६ ममन किचिदपि धुवभीम्सितं श्ुतिशिरःपथविस्तृतिमन्तरा अवहितेन मखेष्ववधीरितः

भवता भवतापदिमच्ुतिः ३७ जगति सपति तं प्थपाम्पहं सममिभृय समस्तविदादिनम्‌ त्वभपि पश्य मे मतयुत्तमं

विगद बा वद वाऽस्मि जितस्त्विति॥ ३८॥

एवं भेत्यरूपे मण्डनेन निमश्रितो महः किमुक्तवानियव आह महार्षिरव- वीद्धे सभ्य परियदशेन विवादमिक्षामिच्छन्मवत्संनिधि वव समीपमागतोऽस्मि स्मास्सा वादमिक्षाऽन्योन्यशिष्यत्वपणा प्रदेया प्राङवान्नभे्षये वु ममादरो नास्ति ३६ [ हे सोम्य प्रियदशेनेवि मण्डनं प्रवि संबोधनम्‌ | एतेन श्वेतकेतुं पर्यु दाछकेनेव त्वा प्रवि बह्मविचामुपदेष्टमेव मयाऽयमुपक्रमः रव इति द्योते ] ३६

नतु

“वादवादांस्यजेत्तकान्र पक्षं कंचनाऽऽभ्रयेत्‌

इति संन्यासिनस्वव निषिद्धं वाद्मिक्षां कथं याचस इति चेत्तत्राऽऽह। ममेति। श्ुतिक्षिरसां वेदान्तानां पथो मास्व विस्तुति विस्तारं विना मम किचिदपि धवभी- प्सर्दमजखमुमिष्टं मदति तथाच खल्याद्याचै वादाधाश्रयणनिषेषपरमुदाष्टव- वाक्यं तृक्तपरयाजनवादाश्रयणनिषेयपरम्‌ एवादृशवादस्य लोकोपकारकतवात्‌ पन्था भव एव वापो दुःखं संसारसंबन्ध्याध्यात्िकापिदैप्रिकापिीपिकरक्षणं दुःख- भिविवा। वस्य दिमयुतिश्वन्द्र भौष्ण्यनिवृतिपूवैकरेयजनकदिमदुतिवन्रिखिक- दुःखनिवुतचिपूवेकपरमानन्दपाधिकरहयथेः मखेषु यज्ञेष्यवदितेन सावधानेन मब- ताऽवषीरिवस्विरस्कवः दर वविलम्बितं वृत्तम्‌ ३७

भवो यो वेदान्तमागं मवदादिभिरवधीरिवस्वमहं समस्तविवादिनं सम्यगभिभय रिरस्कृद्य जगदि पथयामि सरवो्छष्टत्वेन प्रकटीकरोमि तस्माच्वमपि मे मतं वेदान्त-

ग, "वीत्सोम्य ग. सेम्य। क, पन्था मागेस्तस्य।४ग, "तमा

[ सर्गः <} धनपतिश्ररिङृतदिण्डिमाख्य्दीका्वलितिः। ३०७

इति यतिप्वरस्य निशम्य त- द्रचनम्थवदागतविस्मयः

परिभवेन नवेन महायशाः

निजगो निजभोरवमास्थितः ३९॥ अपि सहस्रमुख एणिनामके

विजितस्त्विति जातु फणत्ययम्‌ विहाय मत श्रुतिष्मतं

मुनिमते निपतेत्परिकल्पिते ४० भपि कदाचिदुदृष्यति कोविदः सरस्तवादकथाऽपि भविष्यति

इति कतृहसिनो मम सवेदा जयमहोऽयमहो स्वयमागतः ४१॥ भवतु संपति वादकथाऽऽवयोः

फरतु पुष्करुशाघ्रपरिश्रमः॥ उपनता स्वयमेव शृतं

नवसुधा वयुधावस्षथेन किम्‌ ४२॥

सिद्धान्वत्वाहू्तमं संश्रय विगद वा यद्वा विवादं कुरु जितर्तिति जिवोऽस्मीत्येवं वा ब्र ॥३८॥

हृति यतविपवरस्य वत्तादृशमथवदचोऽधयुक्तं वचनं निरम्य भ्रुवा नवेनापूर्वेण परिभवेन तिरस्कारेणाऽऽगवविस्मयः प्ाप्रविस्पयः गण्डनो निजगौखमास्थितो व्रिजगो जगाद ३९

सहछमुखे एणिनामके रेषनगे सलप्ययं मण्डनो जातु कदाचिद्विजित इति बु फणति नैव वदद्यतोऽयं वेदशवमतं मवं विहाय परिकलिपिवे मूनेन्योसस्य तव वा मवे निपतेत्‌ | ४० | [ सहसेति सहस्नाननेऽपि जल्पति सतीलयधेः] ॥४०॥

हृदं तु मद्भिष्ितमेव सिद्धपित्याशयेनाऽऽह अपि कदायित्कश्चन कोविदः पण्डित उदेष्यति रसेन सहिता सरसा सा चासौ वादकथा साऽपि कदाचिद्भवि- प्यति कुतूहकिनो ममाहयो जायं जयमहो जयोत्सवः सखयमागवः ४१॥

वस्मत्सपदीदानीमावयोवोद्कथा मवतु जायमानया वादकथया शा्मपरिश्मः १ठतु सफटो भवतु बहुकाठमारभ्यामिाषासदाऽमृततुल्या वादकथा अहीतुं योग्यवेत्यायेनाऽऽह स्वयमेवोपनवा समीपमागता नवसुधा नवीनाऽननुमृतपुवौ पुषा वसुपामवनेन मूमिनिवापिना म्न कि रषतेऽरि तु श्ष्यत एेत्यः ॥४२॥

३० श्रीमख्छंकरदिगिजयः। [ सगः <]

अयमहं पमहन्तुरपि स्वयं

शमयिता मपि तावकसद्विराम्‌ युकट्हं कहं सपकरधरतां

दिश युधांथुसुधामलपतत्तनो ४३ अपितु दुहेदयस्मयकानन- पतिक्ठोरकुटरधरंधरा

पटुता ममते श्रवणान्तिकं

ननु गताऽनुगताखिरूदशना ४२ अत्यल्पमेतद्धवतेरितं मुने

भ्यं प्रकु यदि वाददित्छुता गतोचमोऽहं श्रुतवादवातंया चिरेप्सितेयं वदिता कश्चन ४१॥

स्वगोरवं॑चयोतयन्सछस्िन्वादात्मकं सुकलहं प्राथेयते भयमहं मण्डनो यमस्य मृत्योरैन्तुरीश्वरस्यापि शामयितेश्वरस्य यमदहन्तृतव तु "मृत्यु य्योपसेचनम्‌'दृतिशरुति पिद निरीश्वरवादिमीमांसकत्वादीश्वरो नास्तीति स्थापनेन तस्याप्रि खयं शमनकर्देतादशे मयि कलहंसानां केला बिभवीति वास्तां कलहंसकङामभृवां तावकसद्विरां सुकल दिशेरय एतस्मिन्योग्योऽसीपि सूचयन्सेबोधयति सुधांशेश्वन्द्रस्य यत्सुषाम तद्रहसन्वी चयोवमाना तनृयंस्य वस्य संबोधनं हं युवांशुसुषामरसत्तनो इति ॥४३॥ [ कलहेति कलहंसानामतिमपुरध्वनिशालिराजहं सानां ये कला अव्यक्तमधुरध्वन- यस्वानास्षमन्ताद्विभ्रतीति वधा तासापित्यथः ] ४३॥

मम वाक्रतुयैमज्ञाला मया सह वादमिच्छीति सूचयन्नाह पि तु दष्टदयानां स्मयो गवै एव काननं वनं तस्य क्षता छेदने कटोरकुडारुर॑परा कटोरकुटारतुः ल्याऽनुगवान्यनुपृत्यान्यखिकदशेनानि सवेजञाल्लाणि ययाऽनुगतान्यनुस्य॒तान्यखिकः द्शैनानि यस्यामिति वैवंविधा मम पटुवा चातुरौ ननु निश्चयेन ते तव॒ श्रवणस्् केस्यान्तिकं समीपं गता प्राघ्ठा यतो मत्तां वादभिक्षां याचस इत्यथैः ४४।

किच | अत्यल्पमिति हे मने यरि तव वाददच्पुता वाददनेच्छतवं वरि वाद्‌ म्षयं प्रकूवं॑दृत्येतद्रवताऽत्यल्पमीरितं कथितं यतोऽहं श्रुता या वाद्वा वयै याचनां विनैव वादं कदु गतोचमः प्राप्तो्मः इदं कृत इत्यत आह्‌ यत इः वाद्वा चिरेप्सिता चिरकालादामिष्टा तर्द किमिति केनचिद्वादोन क्त हा तजाऽऽह वदिवा वादको कश्चन कोऽपि मिक्त इत्यथः उपजापिवृत्त ४९ [ भह श्रुववाद्वावरेयेव गोचमो गतो न्ट उध्चम इतरग्यापारो यस्य

[ समैः ८] धनपतिद्ठरिकतदिण्डिमाख्यटीकासवटितः। १०६

वादं करिष्यामि संदिहैऽतर

जयाजयौ नो वदिता कश्चित्‌

कण्डशोषेकफो विवादो

प्रिथो लिशीष कुतस्तु वादम्‌ ४६

वादे हि शादिपतिवादिनो द्रौ

विपक्षपन्षग्रहण विधत्तः

कानी प्रतिज्ञा बदतोश्च तस्यां

कि मानयिष्ठं वद कः स्वभावः ४७॥

कः पाण््णिकोऽहं गरहमेधिषत्तम-

स्त्वं भिकश्वुराजो वदतामनुत्तमः

जयाजयौ नौ सपणो विधीयतां

ततः परं साधु वदाव सस्मितो ४८

अद्यातिधन्योऽस्मि यदायपादो

मया सहाभ्यथेयते विवादम्‌

भविष्यते वादक्थाऽपरेचु-

माध्याह्भिकं संप्रति कमं कुर्याम्‌ ४९ पथा सकठशब्दब्रहनिकमनननिष्टोऽस्मीययेः तत्र हेतुः चिरेत्यादि यद्वा भुवा द्वावेथेवाहमद् मोहं काढस्वं गवः प्राप्न इत्यथः ] ४५

दं करिष्याम्यत्र वादकरणे संहे संदेहं करोमि परं वु नावावयोजेयाज- यावयं जयं पापोऽयं त॒ पराजयति वदिता कश्चिन्पध्यस्थो मवति मासििति चत्नेत्याह यव आवयोर्विवादः कण्ठस्य शोष एवैकं एं यस्य कृण्डशोषैकफलो भवि शब्दो ह्यधः | हि यस्मात्रस्रं विजगाषू विवाद कुर्बत् इत्य५: ४९६

वाद्रीपि दसषेयति हि यस्माद्रादे वादिप्रतिवादिनो दौ विपक्षपक्षयोगहणं विष इपर रो विस्वस्मान्नावावयोविवदतोः प्रतिज्ञा का वस्या प्रतिज्ञाय मान प्रता किपिषटं स्वमादः सखीयो मवोऽभिपरायः ४७

क; पािणकः समीपस्थो मध्यस्थः इति स्वं वदं किचाहं रटमपप्त्तमत्त्व तु वदवागनत्तमो मिक्षराजस्तस्मादादौ नौ जयाजयौ सपण विधीयतां वः प्र्‌ इवि सुसमितौ वदाव वादं करवाव ४८ |

एवं मागर््यपयैकमकतवा नम्रतापूवेकमाह भयाहमति वन्योऽस्मि यच्यस्मादायं

रो भवान्मया सह विवादमभ्यथेयते प्रापयते ४९ ३१

३१० श्रीमच्छकरपिग्विजियः। [ सगः ]

तथेति रक्ते स्मितङ्ञकरेण

भविष्यते वादकथा श्च एव तत्साक्षिभावं व्रनतं मुनीन्द्रा वित्यर्थयद्धादरिनेमिनी षः ५० विधाय भाया विदुषो सदस्यां (धीयतां षादकथा पुधीन्द्र

इत्थं सर स्वत्पवतारताघ्नी तद्धमंपतन्यास्तमभाषिषाताम्‌ ५१ अधानुमोचधामिहितं युनिभ्पां

मण्डनायः प्रकृतं विकीषुः आनचं देवोपगतान्प्नीन्द्रा-

नप्रीनिव नीनमुनिशेखर स्तान्‌ ५२

वादकथा शव एव भविष्यत हति तथेव स्पितयुक्तेन शंकरेण सुष्टकते सति मुनीनद्रौ वस्य विवादस्य साक्षिावं त्रजवमिति व्यासनैमिनी मण्डनः पराध. यत्‌ ५०

तस्य मण्डनस्य धमेपर्याः सरलत्यवतारवाज्ञाषियं सरखत्यववारमृवेत्यमिज्ञी सुषीन्द्र विदुषी मायां सदस्या विषाय वादकथा विधीयतामिदयनेन प्रकारे तं मण्ड नममाषिषातामुक्तवन्तौ ५१

मुनिम्यां व्यासजेमिनिम्वाग्र ॥५२॥ [ मुनिशेखरानिति पौनस्क्त्यपरिहारा- थेम्निविशेषणमेव कतव्यम्‌ मुनीनां मननकमैनिष्ठानां शेखरा इव पूज्यत्वेन िरोषायोस्वानित्यपेः तथा पुनीनद्रपद्प्रतिपादिव्यासनेमिनिश्रीरंकराचायोणा- मपि विशेषणं षाटंकारादििद्ध्यं मुनिशेखरानिति पौनसक्त्यपरश्ञामकम्युसस्य- न्तरेण कयेम्‌ वदच्यथा युनयोऽदैतव्ह्न मा्मननशीलाः शेखरा शव शिरोधायत्वेन चिवि तन्मात्रेण वदात्मक्वादिये।इछोमिरिषि ब्रह्मसूत्र चरमचरणे संटिलितपिद्धा- न्तसमत्यादिना पृल्या एषाम्‌ एवं मुनीनां मननशीलपणतममृकषुणां प्रणामकाठे शेख- रास्तदाषिकरणीभूतशिरांपि येषु तथा मुनयोऽत एव रोखराः शिरोधायश्वेति एव मृनीन्द्रानिलभ्भिविशेषणमपि मुनीनामिन्द्रा; श्रुतिमननशीकानां कमेकाले पएृज्यास्तान्‌ तदन्मृनयः भ्ु्िमननशीखा एवेन्द्रा वासवाः कल्पान्तरे येभ्यस्ते तान्‌ एवं मुनयः श्रुतिमननश्ीछा एवेन्द्र इन्द्रशब्दितपरमात्मरूपा येभ्यस्ते तान्‌ एवमन्यद्मि यथोक्तरिशा स्युत्पत्तिजातमूहमविपत्परैः सूरिभ्य पषटवनेनेदयुपरम्यत इषि दिक्‌ ]॥ ५२॥

[ समैः <] धनपतिश्ररिकतटिण्डिमारूयदीका्षरङ्तिः। ३११

भुक्तवोपविष्टस्य मुनित्रपस्य श्रमापनोदाय तदीयरिष्यौ अतिष्ठतां पाश्वेगतो बद्‌ द्र

सचामरो वीजनमाचरन्तौ ५३ अथ क्रियान्ते किर दूपविष्ट- वय्यन्तवे्याथंविदच्रपोऽमी अमरच्रयश्वार्‌ परस्परं ते

मुहूतंमातरं किमपि प्र्ृष्टाः ५४॥ तेषां द्विनेन्द्रारयनिगताना-

मदशेनं जग्पतुरश्षमा दौ

रेवातटे रम्पकदम्बमारे देवाख्पेऽवस्थित्वंस्तृतीपः ५५॥ इति यतिरेण्यो देवयोगद्रहणा- परितरजनहदुरापं दश्चेनं पराप्य इष्टः तदुदितवदनानि श्रावपन्नात्मशिष्या- ननयदृगरततुद्यान्यात्म रि्तां जियामाम्‌ ५६

वीजनं चामरपचानमाचरन्ी स्थितषन्दौ ५३॥

कग्यजुःसामाख्यवेद्रय्या अन्त उपनिषद्धागस्ते तजर वा वेधमये प्रेमपुरुषाधे- भूव परमात्मानं जानन्तीति त्र्यन्ववेधाधेविदोऽमी त्रयो व्यासनैमिनिशंकराः क्रियायाः पूर्वोक्ताया अन्ते सूपविष्टः परसरं प्रहस्ते मृहपेमात् चारु सिमप्यऽमत्र- यन्‌ ५४

द्विजेन्द्रस्य मण्डनस्य एशानिगेवानां मध्य दौ व्यासनैमिन शीषमदशेनं पापतुस््‌- तीयः शेकराचायो रेवाया नदायस्तरे रम्याः कदम्बाः साश्च यद्िस्वस्मिन्स्थवे देवालयेऽवस्थितवान्‌ ५५

इत्येवेपकेरेण यतिश्ेष्ठो गुरूणामिति वष्ुवचनमाद्राथे व्यासनैमिन्योरेशेनमिवर्‌- जनेः पाघुमशक्यं दैवयोगात्याप्य हृष्टसगैरमिरुरितानि वचनास्यमृवुल्याि सकषि- प्याञ्ञावयं स्तां चियामां राज्निमासविदनयत्‌ मालिनी वृत्तम्‌ ५६ ¢

9 क, "गतावबुद्धौ घ। क. "९१९१

३१२ श्रीपच्छकरदिगिजयः। [ < 1

प्रातः शोगसरोजबान्धवरूविप्रयोतिते व्योमनि प्रख्यातः विधाय कमं नियतं प्रज्ञावतामग्रणीः;॥ साकं शिष्यवरैः प्रप दनं सन्मण्डितं माण्डनं वादायोपपिषेश पण्डितसमामध्पे पनिर्ध्येयवित्‌ ५७॥ ततः समादिडय सदस्यतायां

सधर्भणीं मण्डनपण्डितोऽपि

शारदां नाम समस्तविचा-

विशारदं वादसमुत्ुकोऽभत्‌ ५८

पत्या नियुक्ता पतिदेवता सरा

सदस्यभावे दतीं चके

तयोर्विवेक्तं श्च॒ततारतम्य

समागता संसदि भारतीव ५९॥ परृद्धवादोत्मुकतां तदीयां

विज्ञाय विज्ञः प्रथमं यतीन्द्रः

परावरन्नः परावरक्य-

परां प्रिन्नामकरोत्स्वकीयाप्‌ ६०॥

पातःकले शोणस्रोजानां रक्तकमलानां बान्धवस्य सूयस्य र्च्या कान्त्या प्रघो- तिवे व्योमन्याकाशे सति यविप्रवरः प्रज्ञावतामञरणीर्मियतं नित्यं कमे लानां विषाय शिष्यवरैः साकं मण्डनस्येदं मण्डनं सदनं मवनं सद्विगीण्डितं प्रपद्य प्राप्य ध्येयं ब्रह्म जानावीति ध्येयविन्मुनिः पण्डितस्मामरध्ये वादायोपविवेश पागान्वरे तु मण्डनं प्रतीति व्याख्येयम्‌ शाखविक्रीडितं वत्तम्‌ ५७ [ इ।णपदं सराजबा- नवेन सूर्येण प्रहैव संबदन्ते ] ५७

ततः सभामध्ये वादार्पं यतेरूपवेशनस्यानन्तरं मण्डनपण्डितोऽपरि सधर्मिणी माय। शारदां सरस्वर्। नाम प्रसिद्धां समस्तविद्यासु विशारदं कुशलां सदस्यता्यां समाना- यकतायां समादिश्य वादं प्रति समुत्सुकः सम्यगुत्कण्ठितोऽमृत्‌ उपेन्द्रवब्रा त्तम्‌ ५८

पा शारदा पतिदेवता सष्ुदन्तवती सदस्यमावे पत्या नियुक्ता चकार तयोय॑ति मण्डनय): श्रुतस्य तारतम्यं विवक्तं समागता संसरि मारतीव ५९ [ सुद नेन नैस{कध्मिवश्चालिलं वध्यां सूच्यते ] ५९

दद्नन्तर भगवान्ाप्यकारः कि कतवानित्यपृक्षायामाह तदूया प्रवृद्धा या

१६. ति4।

="

[ समैः <] धनपतिष्टरिकृतटिण्डिमाख्यटीकासंररितः। ३१६

ब्रहमेकं परमा्थसज्िदमरं विश्वप्रपश्चारमना थुक्ती इप्यपरात्मनेव बह खाज्नानाद्रृतं भासते तर्ज्ञानान्निखिरपपञ्चनिखया स्वात्मव्यवस्था परं निर्वाणं जनिपक्तमभ्युपगतं मानं श्रुतेमेस्तक्म्‌ ६१॥ वादं जये यदि पराजयभागहं स्यां सन्यापतमङ् परिदहस्य फषापचेखम्‌ शङ्के दस्षीय वस्नं द्रयभारतीयं तादे जयाज्पफरप्रतिदी पिकाऽस्तु ६२॥ इत्थ प्रतिज्ञां कृतवत्युदारां श्रीशंकरे मिक्षुवरे स्वकीयाम्‌ विश्वष्पो गृहमेधिवयं- शक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम्‌ ६३ वादोत्सुकवा वां विज्ञाय विज्चः परमिपायज्ञः परं कारणमवरं काय॑ यद्वा परं मि प्यमवरं मृतं ते परावरे जानातीति प्ररावरज्ञो यद्वा परे व्रह्मादयोऽवरे यस्मात्तं परमा- त्मानं जानापि वथा परावरा्वीश्चजीवावमेदेन जानातीपि वा अव एवादृशः यतीन्द्र; प्रथमं परावरयोरीशजत्रयोर्यपरां खकीयां प्रतिज्ञामकरोत्‌ ६० तामेवोदाहरपि वकं परमाथेसाचिद्मलं बहलेन निबिडेनानादि पिद्धेनाज्ञा- नेनाऽघ्वृवं सत्सकरप्रपश्ात्मना भासते शुक्तियेथा रुप्यपरात्मना रृप्याल्मकपरस्व्- पेण मासते वहत्तस्य परावरैकयस्य ज्ञानान्निखिलपरपथस्य नितरां कारणेनाज्ञानेन सह कयो बधो यस्यामेवंविधा या स्वात्मनि व्यवस्था व्यवस्थिठिः सा परं निवाणं जनिमुक्तं जन्पविनिक्तमम्युपगतमस्यां प्रतिज्ञायां परमाणं शुतेम॑स्तकं वेदान्वाः पमाण- मिष्टम्‌ तथाच शरुेमेस्वकम्‌ ' एकमेवाद्वितीयम्‌” "सत्यं ज्ञानमनन्तम्‌ | ' ज्ञानमानन्दं ब्म" "सव॑ खल्विदं बह्म" वाचारम्भणं विकारो नामवेयं मृत्तिकेयेव स्यम्‌! | (वरा ोकमात्मवित | (तत्र को मेहः कः शोक एकत्वमनुपरयतः' | “बरह्म वेद बद्व मवपि। पनराववेव्े पुनराववेवे" इत्यादि शारि [इतं वृत्तम्‌ ६१ तत्र परणं दरोयपि बाटमिति द्टेऽप्यस्रजयं यार पराजयमागहं स्यां वदयङ्ग हे मण्डन कषायवन्ं सन्यापं परित्यन्य शुह्कं व्रं वसीयाऽऽच्छद्‌नाभमङ्ग- कयं क्रियमाणे वादे जयाजयफल् प्रतिदौमिकेयमुभयमारत्यस्तु वपतन्त वढका वृत्तम्‌ ९६२ विश्वरूपो मण्डनः स्वमते प्रविष्ट यस्यास्वथामृतां प्रतिनज्ञाम्‌। उपजातिवृत्तम्‌ ॥९३॥

क. घ्‌, यट" ‹क्त. घ. श्वः रर्‌। ३. "ठं नि।

~ ~~~ ~

३१४ श्रीमच्छकरदिग्विजयः। [ मेः < ]

वेदान्ता प्रमाणं चितिवपुषि पदे तत्र संगत्पयोगा- तपरो भागः प्रमाणं पदचयगमिते कायवस्तुन्यशेषे शब्दानां कायमानं प्रति समधिगता शक्तिरभ्यन्नतानां कयेभ्यो यक्तिरिष्टा तदिह तनुश्चतामायुषः स्यात्समापरः ॥६४॥ वादे कृतेऽस्मिन्यदि मे जयपान्य- स्त्वयोदितात्स्याद्रिपरीतभावः

येयं त्वयाऽमृद्रदिता परसाक्षपे

जानाति चेत्सा भविता वधर्मे ६५॥

जेतुः पराजित इहाऽऽश्रममाददीते

स्येतो मिथः कृतपणौ यतिविश्वषट्पो सम्बायुदारधिषणामभिषिच्य सक्षय

जल्पं रितेनतुरथो जयदत्तदष्ठी ६६

मण्डनरतां प्रतिन्ञामुदाहरपि वेदान्ता इति चितिवपुषि चित्स्वरूपे प्ररे प्र- माच्मनि वेदान्ताः प्रमाणे मवन्ति तत्र चिद्वपे सिद्धे वस्तुनि कायोनन्विवे संगेः इक्तेरयोगोदरेदान्वेभ्यः पूर्वोमागः प्रदचयेन पदसमुदायात्मकेन वाक्येन गमिते बोषि- तेऽकेषे कायेवस्तुनि प्रमाणमभ्युज्नतानां प्रपिद्धानां पटमानयेत्यारिकानां शब्दानां कायमानं प्रति शक्तिः समपिगता कमेभ्यश्च मुक्तिरिष्टाऽभिमव्रा तत्कमहासिपिोके तनुमृतां मृतां जीवानामायुषो जीवनस्य समैः समाप्िपयन्तपिष्टं स्यात्‌ याव- चीवम्िहोतरं जुहृयातः षवि वचनात्‌ समाधिरिपिपदे तु तत्तस्मारिहासिन्कमेणि पनुमृद्ामायुषः पमा्षिः स्यादिति व्याख्येयम्‌ स्लग्वरा वृत्तम्‌ ६४ [ वदिह तनुमृतामिति मभ्वभणिन्ययेनोभयत्राप्यन्वेवि कमभ्य इत्यपि काकाक्षिवदायु¶ इत्य- रागि संषध्यते ] ६४

पणं दृश॑यति सिन्वादे वे सति यरि मे जयादृन्यः पराजयः स्यात्तर्हि त्वयोदिवाखहुाद्विपरीवभावः शक्कवक्नं एहाश्रमं विहाय कषायवल्लपरिषानं स्याच- यमुमयमारहौ प्रसक्ष्ये त्वया कृस्पिवाहमृत्यैवेधं धूमं जानाति चेत्पसश्ये मविष्यपि। उषजातिवृ्तम्‌ ६५

दृष्टास्यां सभायां वादे वा पराजितो जेवुराश्रममङ्गोकुय।रिपि कतपण०] यप्मण्डना- वुदारबुद्धिभम्बां सरस्वतीं स्ष्येऽमिषिच्याधो भनन्वरं जये दत्ता स्थानिव ररियाभ्यां तौ जल्पं विलिभीषुकथां विवेनवुरदिस्तारितवन्वावित्यथः वसन्ततिलका वृत्तम्‌ ॥६१॥

ग. उषामु। घ. ध. -गास्संगतिप्रह्ममावद्रे। क. ख. कथिता ।४क्ञ, "यं मम वधू- भरती जा क. स्मे प५६क, श्ये भविता ग. द्विमुबां

[ स्गः<} धनपतिद्रिकृतदिण्डिमाख्यरीकासंवरितः। ३१५

आवरयकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां फिर सर्ववेदी एवे विजेतुमनसोरूपविषटयोस्तां मारां गरे न्पधिते सोभयभारतीयम्‌ ६७ मारा यदा मरिनभावमरपेति फण्ठे यस्थापि तस्य विजयेतरनिश्चयः स्यात्‌ उक्त्वा णहं गतवती एहकमसक्ता मिक्षाशने पि चरितुं एृहिमस्करिभ्याम्‌ ६८ अन्योन्यसरजयफङे विहितादरौ तो वादं विवादपरिनिणंयमातनिष्टम्‌ ब्रह्मादयः मुरवरा अपि वाहनस्थाः श्रोतुं तदीयसदनं स्थितवन्त ऊध्वंम्‌ ६९॥ ततस्तयोरास महान्विवादः सद्स्यविश्राणितसाधुवादः॥ स्वपषसाक्षीकृतसवषेदः परस्परस्यापि कृतप्रमोदः ७० सवेवदो सवज्ञो तौ समं मिथो वादं वितनुतां विस्तारितवन्तावेवं विजेतुमनपोसुप- विष्टयोयेतिमण्डनयोगेे वां प्रसिद्धां पृष्पनिर्भितामेकैकां माढां सेयम॒भयमारती न्यपित स्थापित्तवती ६७ [ अवह्यकं सश्नित्य्त्यं ्लानप्॑ध्याध्यानहवनादि- कम्‌ | ६७ तयोगेढे माठां निधाय यदुक्तववी तदाह यदा यिन्काले यस्य गले माछाप- हिनमावमुषैवि प्ायात्तस्य वदरा विजयेतरस्य पराजयस्य निश्चयः स्यादित्युका गहं गठववी यवो गृहकमेसक्ताऽपि भिक्षा चानं भोजनं मिक्षाञने चरितुं गृहिणे गृहस्थायमशनं मस्करिणे यत्यथं भिक्षां निमौतुमिस्यथेः ६८ साध्ये स्थारितायाः छत्यमक्त्वा वाप्रिकत्यमाह तौ यतिपण्डनावन्योन्यप्जया- तमके फले वि दहिषादरो वादं नल्पा्मकमातनिष्टं विस्वात्विवन्तौ वत्मिन्काङे ब्रह्माद- योऽपि सुरश्रष्ठा बाहनस्थाः सन्तो विवादस्य परिनिणेयं श्रोतुं तदीयं सदनं ` वस्व भवनमूष्वमन्तरिक्ष स्थितवन्तः ६९ | [ तदीयेति पण्डनमिश्रगृं प्रवि स्थितवन्त आसन्निति योजना ] ६९ | ततो वादविस्वाराननन्वरं व्रष्ादिस्थि्यनन्तरं तयोयंतिमण्डनयोमेहान्विवाद्‌

--------~-~~~

१ख. दप 1२ क. र, नं भ!

२११ श्रीमच्छंफरदिगििजपः | [ सगः <]

दिने दिने चाधिगतप्कर्षा भूरीभवत्पण्डितसंनिकषः | अन्योन्यभङ्काहिततीव्रतष- ` स्तथाऽपि दृरीकृतजन्पमषः ७१ दिने दिने वाप्षरमध्यमेसा

ब्रते पति भोजनकाटमेव

समेत्य भिक्षे समयं भेष दिनान्पभूवनिति पश्चषाणि ७२॥ अन्योन्यपरत्तरमखण्डयतां परगस्भ बद्धान स्मितविकासिगुखार विन्दौ स्वेदकम्पगगनेक्षणशाछिनो बा

क्रोधवाक्छरुपवादि निरुत्तराभ्याम्‌ ७३

आप बमूवर | विवादं विशिनष्टि सदस्यैः सभ्यरविश्राणिवो दत्तः सापवादो यसै स्वष्वपक्े सक्षीरः स्वे वेदौ यत्न स॒ प्रस्परस्यापि कतः प्रणदः प्रहर्षो येन उपेनद्रवघ्रा वृतम्‌ ७० पृनर्विवादं विशिनष्टि दिने दिने चापिगतः प्रकषां येन स्र भूरीमवतां पण्डितानां संनिकषैः सांनिध्यं यस्य सोऽन्योन्यमद्गेन विवद्तोरन्तःकरण आहित स्थापितस्तषां जयामिङाषौ येन तथाऽपि दुरीरषो जन्यम्षां युद्धरोषो यस्मास्पः | (जन्यं हट परीवादे संयुगं जनके पूनः! इति विश्वपकाडः | उपजाचिवृत्तम्‌ ७१ सोभयभारती प्रविदिनं मध्या समागत्य पति मोजनकालमेव वक्ति भिक्षुं शं करं भेक्ष्ये समयं वदु दीत्येव॑प्रकरेण पथषाणि पञ्च वा षड्वा दिनान्यभूवन्‌ ॥७२॥ टटतया बद्धमास्ननं याभ्यां सितेन मन्दहसितेन विकासयुक्ते मुखकमले ययोस्तौ यतिमण्डनै। प्रगल्मगृत्तरमन्योन्यमखण्डयतां खण्डितवन्तरौ पुनश्च खेदः प्रस्वेदो गगनेक्षणमुत्तराप्रतिमान आकाक्चं प्रति निरीक्षणं खेदकम्पगगनेक्षणश्ालिनौ नमूवतुगं वा निरुत्तराम्यां कोपेन वकं कषवकलमवादिं कथितम्‌ वसन्त- पकक वृत्तम्‌ ७३ [ स्वेदेति सखेदकम्पौ साचिकविकारौ वदुक्तम्‌ (स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरद्गोऽथ वेपथुः | वेवण्येमन्रुपलय इत्यष्टौ साखिकाः स्पृताः" इवि] ७३॥

1 ग, "समै छखस्तप। ठक. ग. द्‌. ददायेनस। ग. दृर्दे।

[ समैः<} धनपतिष्रिकृतटिण्डिमाख्यदीकाष्षवर्तिः। ३१७

ततो यतिक्ष्माश्रदवेक्ष्य द्ष्यं प्रोदक्षम तस्य विचक्षणस्य चिक्षेप ते क्नोमितसवेपन्न विद्रत्छमक्षाप्रतिभातकक्ष्यम्‌ ७४ ततः स्वसिद्धान्तक्षमयनाय प्रागरभ्यहीनोऽपि समभ्यमरख्यः॥ जगाद वेदान्तवचः प्रसिद्ध गदेतसिद्धान्तमपाकरिष्णः ७५ भो भो यतिक्ष्माधिपते भवट्रि- जविशयोवास्तवमेकषप्यम्‌ विधद्धम्गीक्रियते हि ततर प्रमाणमेवं वयं प्रतीमः ७६

^~ ~--+-~ ----~---“ =

ततो बहुकालपयेन्तं वद्प्रवृत्यनन्तरं यविक्षमाम्‌ यतिराजस्तस्य विचक्षणस्य मण्ड नस्य क्षोदं त्रिचारात्मकं पेषणं क्षमते सहत इति क्षोदक्षमं दाक्ष्यं कुशलतामवक्ष्य क्ोमितः स्वे पक्षा येन॒ तथामृतमम्नि विदुष आचायस्य समक्षे सेमुखेऽप्रतिमाताः कक्ष्याः कोस्यो यस्येवादशं तं चिक्षेप यद्वक्तव्यं वदुच्यतामिति पुनः पेरितवान्‌ उप्जातिनृततम्‌ ७४ [ विद्रदिति विदुषां विवाद्कातुकावलोकनाथमागतानां पण्डितानां समक्ष पत्यक्षमेव यथा स्यात्तयाऽप्रतिमाता कक्षाये--

-स्पषापदे दोमृले कक्षा वीरुतृणेषु च!

हति मदिन्याः स्षधास्थानायाह। कोटियस्य सर तथा तमतां सन्तांपति यावत| | ७४ || तदनन्तरं मण्डनौ यच्छतवांस्तदाह ततः खमिद्धान्तसमथेनाय प्रागल्भ्यहनोऽपि सभ्यमुख्यः मण्डनो देदान्ववचोमिः प्रमिद्धमदरेतपरद्धान्तमपाकरिप्णुरूवाच | उप- जापिवृत्तम्‌ ७५

यदुवाच तदृदाहरति भो भो इति सभये वीप्सा यतिक्ष्मापिपते यतिराज ्रयोवेस्तवभेकरूप्यं विशुद्धं यद्धवद्धिरङ्गीक्रियते तत्र प्रमाणं वयं प्रतीम जानीमस्तत प्रमाणं नास्तीत्ययेः | अयं मरः हि श्रुतिमस्तकमुक्तार्थं प्रमाणं मवितुमहंति शद्धबृद्धोदाद्योनवयेपिक्षणीयं ब्रह्म मूतममिद्वतस्तस्यापुरुषार्थोपदेशि- नऽ प्रयोजनत्वप्रसद्धात्‌ किच यथा ठीक्षिकवक्रयानि प्रमाणान्तरावरगतायेत्रोवकानि

१क "कक्षम्‌ 1 २क, कक्षाः। क, यस्यसता। छग, ^्सम१५ग. घ, "णीय 9

३१९६८ श्रीमच्छंकरदि ग्िजियः। [ स्मः < ]

सप्रत्यवादीदिदमेव मानं यन्करेतकेतुपगुखान्विनेयान्‌ उदारकाच्ा गुरवां महान्तः संग्राहयन्त्यात्मतया परेशम्‌ ७७

---------------

खतः प्रमाणं तथा मूता्ानुवादकस्वेन भरुतिमस्तकस्यानपेक्षालक्षणं पामाण्य॑ व्याह्‌- नयेत | तथाच प्तयक्षादि िषयस्य प्रिनिष्ठितवस्तुनः परदिपादनासंमवात्यतिषादने हेयोपादेयरदिते पुरुषाथौमावाच्छ्रतिमस्तकस्य वत्र प्रमाणत्वामाविन भवत्सद्धान्ते वयं प्रमाणं प्रतीम इप्ि। उप्रजातिवृत्तम्‌ ७६ |

एवं मण्डनकतैकमाक्षेपमुदाषत्य माष्यरत्कतकमुत्तरमुदाहतुमाह मगवान्भाष्य- कारः पलयवादीरदुत्तरं दत्तवान्‌ इदमेव प्रमाणं यच्क्रेतकेतुपमृतीञ्डिष्यानुदाठकाचा महान्तो गुरवः परेड परमात्मानमात्मतया अ्ाहयन्ति "तखमसि शेतकेतो' इति। आदप्रमुखपदाम्यां जनकयाज्ञवल्कयादयो गृयन्ते तथाचाऽऽहं जनकं मवि याज्ञ वल्क्यः “अमय रै जनक पाप्तोऽमि वदाऽऽत्मानमेवविदहं ब्र्ास्ीति वस्मातत्सवै- ममवत" | (तत्र को मोहः कः शोक एकत्वमनुपश्यतः! इलयादि अयममिसंपिः पूवा क्यदष्टान्पैन मृतायैतया सपिक्षतेनाप्रामाण्यारपात्तमिपेल्य प्रयगमिन्ने ब्रह्मणि प्रमाणं वयं प्रतीम इति वदता त्वया वक्तव्यं कि पुंवाक्यानां सपिक्षसवं॑मृताथतवेनोत पौरूषे- यत्वेन आये प्रयक्षादनामपि मूताथैतया सपक्षसेनापरमाण्यप्रसङ्कः | द्वितीये त्वपौ- रुपेयाणां वेदान्तानां प्रत्यक्षादीनामिव मृताथानामपि नाप्रामण्यम्‌ | तथाच ब्रह्मात्म- भावस्य परिनिष्ठिववस्तुल्छरूपत्वेऽपि वच्वमसीदयादिशासरमन्तरेणानवगम्यमानवया प्र कादि विषयतवामवेनानपिगतगन्वृत्ववतां वेदान्तानां प्रयगमिन्ने ब्रह्मणि परामाण्यमवरय- मास्थेयम्‌ | नापि दयोपादेयर।हतत्वादपुरुषायत्वम्‌ हंयापारेय शून्यत्रह्मात्मावगमा- देव सपैङशनिवृत्तपृवेकपरमानन्द्पाप्त्या पुरषायेपिद्धेः विविधं ह्पादेयं फिविदपापं यथा मामां किचित्पुनः प्राप्तमपि पिभमवक्चादधाप्तामवावगवं यया खमग्रीवावनदध भेवेयकम्‌ एवं देयमपि दिध किंचिददीनं यथा व्यव्रहारिकसषोरि किचित्पुनद्‌नं यथा चरणामरणे नूपुरादौ समारोपितपपौदिरिवं त्रह्मातभावस्याऽऽचहेयोषदे- यत्वामवरेप्य प्रेचासमारोपितश्चकार स्वच्चमस्यादिवक्यज।ैततचज्ञानादवगातिपयन्त- निवृत्तौ पाप्तमप्यानन्द्रूपमपराप्तरव प्रां मति दक्तभेव शार्कोदचययक्तमिव लक्तं

® ®

भवती पे तस्य प्रमपुरुषाथतपिद्धिःरति ७७

क. ध. 'पे्यठ"। क, "वात्तत्य"। ख. ध. "तृकाक्ष। ष. "कारिकिमव्यक्त।

[ सगः<] धनपतिष्टरिकृतटिण्डिमाख्पट।कात्व ठितः ३१९

वेदावप्तानेषु हि तत्वमादि-

वचांसि जप्तान्यघमषणानि हुफण्यलानीव वचांसि पागि-

नेषा विवक्षाऽस्ति कुहस्िदथं ५७८ अ्थाप्रतीतो फिर हफडदे- लंपोपयोगित्मभाणि विज्ञैः अर्थप्रतीतो स्फुटमनर सत्यां

कथं भवेतपान्न जपाथतेव ७९ आपाततस्तत्वमसी तिवाक्या- यतींश जीे्वरयारभेदः प्रतीयतेऽथापि मखादिकतृ- प्रशस्तय स्याद्विधिशेष ८०

--~~--------- ---~

ननु मूताथेतया वेदान्वानागपरौरुषेयत्वापिद्धचा वेदान्ताः पोरूपेया वक्यवाद्वार- चादि्विदित्यनुमानस्यापत्य्‌हमुसततेः पौरुषेयत्वस्य दुवरत्वाद्वेदान्ववचपरां कसिमिभि- द्रं विवक्षा नास्ति कितु जघ्ठानि वान्यवमषणानीत्यभ्युपगन्तव्यमित्याशयवान्मण्डन भाह्‌ वेदावसानेषुं॒वेरान्वेषु दि यस्माद्ुफष्मुखानि वचनानि यथा जपतान्यषमपै- णानि तथा वचखमस्यादवचांसि जप्तानि प्रापनिवप्रकानि वस्म यागिचरेषां वचम- स्यादिवचसां कुहलिदथं क्िमिश्विद्थं विवक्षा नास्वत्यथः ७८

एतद्रषयति मगवान्‌ अथस्यापती वावप्रतिमाने किल प्रिद्ध्‌ हुंफडदेज पोपयो- गिं विज्ञेरमाणि माषितम्‌ अत्र वचखमस्यादिवचनेषु स्ट यथा स्यात्तथाऽथस्य प्रतीतौ सत्यामेषां जपायेतैव कथ॑मवेत्केनापि प्रकरेण मवौत्यषः | प्राज्ञस्तं द्टान्तवैषम्यं कथं जानासीति सूचयन्प्॑मोवयति हे प्राञेति आस्यानक्‌। वृत्तम्‌ ७९ |

उक्तं पक्ष विहाय पक्षान्तराढम्बनाय मण्डन आई आपातत इति हे यतश यद्यति ्जवेशयोरमेदस्तखमदोविवाक्यादापावतः प्रतीयते तथाऽपि मखारिकतृप्र- सयेशामिन्नोऽयं मखारिकतपतिस्तुत्या तयोरमेदो विपः शेषृ एवेत्यथः अयं भवः वेदान्ववचसां तत्तदिदिवकमपेक्षितकवुदेवतारिपिरादनपरलेनव क्रियायत्वमभ्युभ- यम्‌ | काय॑स्यापूतरस्य मरानान्वरागोचरवय।ऽत्यन्ताननुमूतप्‌तत्य तदेन स्मारेण वा पुरुषवृद्धावनारोहार्खदथोनां वेदान्तानां कारपरचवाद्भाकारस्याऽऽत्ररयकववात्‌

---~-- ---- ~ ~ ~~

# यद्गादितराशनाम्‌

~~

१७. हि।

३५० श्रीमच्छंकरदिग्विजयः। [ सगः < ]

क्रत्वङ्गपुपादिकमयमादि-

देवात्मना वाक्यगणः प्रशंसन्‌

शोषः क्रिषाकाण्डगतो यदि स्या- त्काडान्तरस्थोऽपि भवेत्कथ सः॥ ८१

तथाच जेमिनिनाऽपि आम्नायस्य क्रियाथेतादानणकयमतद्थोनाम्‌' इतिसूत्रेणाक्रि- यापोनामयेवादानामानथेक्यं पूतरपक्ष ठत्वा 0विपिना सेकवाक्थतातस्तुलय्थं नविषीनां स्युः” इत्यक्रियाथीनामानथेक्यं पूतरपक्ोक्तमङ्खारव्येवायेवादानां व्िध्यकवाक्रयतय। प्रामाण्यं प्रतिपादितम्‌। नचाक्रियायेव्वेऽपि वेदान्वानां व्रह्मरूप्रिपिपरत्वखीकारेण सिद्धान्तसूत्रविरोष इपि वाच्यम्‌ स्वेषां ब्रिपीनामनागवोत्ाद्मावनावि पयतेन परिनिष्टितवस्तुखरूपविषरसंमवादि पि उपजाकिवृत्तम्‌ ८० [पातं तत्तदविषयका- ज्ञानविनाशं मय।द। कृत्यलयापातं तस्मात्तत्तदिषयकान्ञानविनाशञादवेिवरेत्यथः] ॥<०॥

वेदान्तानां कार्यपरलखवीकरिणापौरूपेयत्वं प्रतिपादयता चया वक्तव्यं फं तत्कार्यं यदशक्यं पुरुषेण ज्ञातुमिति चेन्मानान्तरानवगते सगतिग्रहायोगािङादीनामबा- कत्वपरसङ्ुः खगेकामपद सममिन्याहारभंरूय)कतकोनुणह। तवेद दिव क्रियावरिलक्षणापृर लिङादीनां सगतिग्रहाद्रोधकत्वमिति चेचैलयवन्दनादिवाक्येष्वप्रि स्वगेकाम इत्याद. पदसवन्वाद्प्तैकायेतप्रसङ्धन तेषापप्यश्ञक्यरचनतयाऽपौरुषेयतपरपद्कः स्पष्टन परुपेयतवेन तषामपौरूपेयत्वपप्िषेष इति चेद्राक्यचादिलिङ्खेन वेदानामपि पौरुषेव- लानुमानादपुतांप्ता स्यात्‌ स्मयेमाणकपृकत्वेन वाक्यादि सोपाधिकमिति चदथा वेदान्तानां कायोथतवपकषे तेषां पौरुषेयतवानुमानं कपूस्मरणोपायिना निरस्यते तथा वेषां सिद्ध पत्वपक्तऽपि वन्निरसनस्य समानत्वात्तेषां काय येत्वकल्पनमप्रय।जकम्‌ तस्मद्वेदान्तानामपीरूपेयत्वदपादनाय क्रियापपवं तरैवाभ्युपेयम्‌ (सदेन स्।म्यदमम् आपत्‌" "एकमेवाद्वितीयम्‌! | आत्मा वा इदभेक एवाग्र आसत्‌" तदेतद्रह्ापूवेमन- प्रमनन्तरमबाहयम्‌॥“अयमात्मा व्रह्म सवानुभूः" ्रदेवेदमसूतं पुरस्वाद! इत्यारिवाक्यै- पुपर मपदहारारिषाहिषवात्येलिद्धेन वघ्नात्ममवि प्रतिपादकेन समनुगतेषु प्यितानां पदानां प्रयगाभिन्नव्रह्मसरङू१तषये निश्चिते समन्वयेऽ वगम्यम।नेऽथान्वरकल्पनायाः भुवहान्यन्ुवकत्नामरस्ताया अयुक्तत्वात्‌ यत्र तवस्य सम॑माप्पवामृतत्केन कं पर्य दित्यादिक्रियाकारकफनिराकरणश्ृतेः। प्रकरणान्तरपटिवमेदान्तवाक्यानां क३।६िप्‌- रसया वेधिरेप्तवासमवालयारायवान्मगवानाई्‌ | क्रतद्युपादिकामति (आदिस्‌ युषः” “यजमानः प्रस्तरः ' हत्ादिवक्यगणः वद्घयुपप्रस्तरादिकमादलयजमा-

ल. "पानद वदान्तानमा॥ २५. (पक्क ध्‌. "सपाद ६२. (टयातत। ४्ल्ञ,ग. व्‌ तम्प"

[ समैः <] धनपतिषूरिकृतदिण्डिमाख्यदीकासंव स्तिः। ३५१

तस्त जीवे परमात्महषटि-

विधापकः कमसग्रदयेऽहन्‌ अत्रह्मणि ब्रह्मधियं विधत्ते

यथा मनोन्ार्कनभस्वदादौ ८२॥ सश्रूयतेऽन्यत्र पथा सिढादि- विधायको ब्रह्मविभावनाय

तथा विधेरश्रवणान्मनीपि- न्सजाघदीत्यत्न कथं विधानम्‌ ८३ यद्रस्मतिष्टाफख्दशनेन

दिधियेतीर्नां वर रात्रिसषत्रे प्रकरप्यते तद्रदिहापि मुक्ति

फलश्चतेः कल्पयितु युक्तः ८४॥

भाच्यात्मना परशेसन्करियाकाण्डगतताच्छेषो यदि स्यात्तर्हि मवतु नाम वथाऽपिकाण्ड- न्तरे ज्ञानकाण्डे स्थितः 'तखमि' अहं ब्रह्मास्मि! इलयादिवाकंयगणों विषिशेषः कथं भवेत्‌| हन्द्रवत्रा वृत्तम्‌ | ८१ [ क्रियेति कमेकाण्डगतः शेष विध्यङ्गोमतः]॥ ८१॥

एवमुक्तो मण्डन हेऽदैन्ययेवं तर्हि त्वमस्यादिवाकयगणो जवे परमाल- ₹िविषायकोऽस्तु किमधमिति चेत्तत्राऽऽह कम॑समृद्धये एत्र दृष्टान्त। यपा “मनो बद्ठे्ुपासीव' अननमुपास्स' | भादिलो व्रहनेयादेशः' वायुवाव संवगः" प्राणो वाव संवगैः। इल्यादिवक्यमणः कमणां स्म्यगमिवृद्ध येऽ बरह्मणि मन भाद) ब्रह्मषिवं विषत्ते तद्रस्‌ वथाचाऽऽरोपितव्रह्ममावस्य जीवस्योपास्विपरा वेदान्वा तस्य व्र्मा- तपत्वे पमाणपिति मावः आरूयानकी वृत्तम्‌ ॥<२॥ [ करभत्यादि “यदेव शिचया करोति अद्धयोप्रनिषदा तदेव वीयवत्तरं मवति" इति श्रुतेरभ्निहातदिकरियाजन्यपु- ण्यपवेस्य वीयवत्तरत्वसंपर्ययंमित्रि यावत्‌ ] ८२

एतदहूषय पि भगवान्‌ अन्यत्र “मन बरहठेुपास।व' इलयादिवाक्ये यथा ब्रह्मविभाव- नाय विधायक छिड[दिः श्रये तथाऽत्र ठत्वमस्यादिवाक्य टिडारिरूपस्य पिप रश्वणाद्विषानं कथं सजाषरीवि केन प्रकरेण षटवे केनापीत्यथः | मनी सन्क- थमेदं भाषस इवि संबोषनाश्चयः तथाच विध्यमविन।ऽऽरोभिवव्रह्ममवस्य जीवस्य)- पालिपरतं वेदान्तानां समवदाति तस्य द्न(लत्व एव वेदान्ताः प्रमाणित मविः। उपजापिवत्तम्‌ ८३

ननु सन्तु वेदान्ता व्रह्माल्मले परमाणं प्रं त॒ ज्ञानविविद्वारा तत्र विषैः कल्पायिषु शक्यत्वािप मन्वान मण्डन भह | यद्रत्यतिष्ठाफढदशनैन हं यपीनां मध्५ >

३५२ श्रीमच्छंकरदिग्विनियः। [ सगः < ]

तहि क्रियाजन्यततया विपक्तिः

स्व गादिवद्भन्त विनश्वरा स्यात्‌ उपासना कतमकतुमन्पथा

वा कतमह मनस्तः क्रियेव ८५

विसंबोधनेनाध्वरमीमांसानध्ययनं सूचयति रात्रिसत्रे विपिः प्रकल्प्यते तद्रदिहापि ब्ह्मासकत्वेऽपि मुक्तिफलभ्रुवेः विषिः कल्पयितुं युक्तः | अयमधः | (परतितिष्ठन्ति वाय एता रात्रीरुपयन्ति" इवि श्रयपे ततर राव्रिशग्देनाऽऽयुन्योतरिरियादिवा्यवि- हिताः सोमयागविकशेषा उच्यन्तेऽत्र यद्यपि प्रतितिष्ठन्तीपिं वतेमानापदेशात्सिद्धरूपेव प्रविष्टा प्रतीयते साध्यष्ूपा तथाऽपि श्रुताया एव प्रविष्ठाया विपरिणामेन फएकक- ल्पनस्या्न्ताश्रुत्ठगस्य फलकल्पनपिक्षया वरल्ा्यत्तदोव्येल्यासेन योजनया प्रतिविष्ठन्तीयत्न सन्नथौन्तमावे ये प्रतितिष्ठापरन्वि एतारात्रीसूपेय॒रिति वाक्रय विपारणामेन यथा राजिशत्रे विधिः प्रकल्प्यते तथेहापि “त्ह् वेद्‌ वद्नैव मवति" इवि मक्तिफलश्रुतेः 'वद्च.वुमूषुमरयवेदनं कुयोत्र इति विषरिः कल्पयतु युक्तः तथाच | “आल्रा वा अरे द्ररव्यः!।"य आल्ाऽपहतपाप्मा सोऽन्वेष्टव्यः विनिज्ञासिवव्यः। “आेत्येवोपा्रीत' आत्मानमेव कोकमुपासीव' “द्य वेद व्रहनैव मवपि" इलयादिषु विधानेषु सत्सु को वाऽऽत्मा त्रघ्ेयाकादुश्नायां तत्सरूपसमपेणेन (नित्यः सवैज्ञः सवै- गतो नित्ववृप्त नित्यशद्धबुद्धमक्तस्वमावो विज्ञानमानन्दं व्र्महत्येवमादयः सवे वेदान्ता उपयुक्तास्तदुपासनाच शाघ्रदृष्टऽटटमोक्षा। मविप्यति कतव्यविध्यननुपवेशे तु वस्तु- मा्कथने हानोपादानास्मवात्‌ 'सप्तद्रीपा वसुमती! 'राजाऽमौ गच्छाति ! दया्रैवाक्य- वहदान्तवाक्यानामानधक्यमेव स्यात्‌ कच वेदान्तानां पत्र ्तिनिवृच्यबोषकत्वे शाघ्र- त्वमेव स्यात्‌ तत्परस्यैव शाब्लवबोषनाव्‌ यथाऽऽहुः--

प्रवृत्तिवौ निवृत्तिव। नित्येन कृतकेन वा | पुंसां येनोपद्रेशयेत तच्छाघ्लममिष।यते' इवि अपिच रजुरियं नायं सपं इत्यारिश्रवणेन यथा मयकम्पादं निवपेपे तथा संसारित्वभान्विवह्यसरूपश्रवणन निववेवे श्रुवव्रह्मस्वरूपस्य यथापूव सखदुःखादि- ससारषमेद श्नात्‌ मन्तव्य नि दिध्यापितम्यः” इति श्रवणे त्तरकाछयोमेनननिरिध्या- सनयोः श्रवणाचति | ८४॥

एतद्पृयाति मगवान्‌ तट माक्षस्योप। स्वदूपक्रियाफलत्वे सति व्िमुक्तिर्धनश्वरा __ ®

स्याच्छियाजन्यत्राच्छगोद्िवदिति अयमथः | कतग्यवि।वेशेषतनाऽऽ ८५१९३)

9 नञ. ग, घ. पेक्षाया ख. याजनेन >. नयेयय्क, च्रिषि क, ह्यवि. दहै" ए. "दमु घल, ग.

[ सगः ८] धनपति्रिकतदिण्डिपाख्यदटीकासवरितः। २३

मामुदिदं तत्वमसीति वक्य- गुपासनापयंवसायि कामम्‌ किन्वस्य जीवस्य परेण साम्प- प्रत्यायकं सत्तम बोभवीतु ८६

युक्तः स्वगोदिवन्मोक्षस्यानित्यत्वमातिशयत्रयोरनिषटयोरापत्तेः ननु ज्ञानस्याि मानसक्रियालादूवन्मतेऽपि व्िमृक्तेरनियतवं कुतो स्यादित्याशङ्कच ज्ञानस्य मान- सत्वेऽपि यथामृतवस्तुव्िषयप्रमाणजन्यत्वेन कतुमकतुमन्यथा वा कतुमक्यतात्केव- खवस्तुततश्रत्वेन चोद्नातत्र ामावात्पुरुषतश्र तवशन्यतवाच्चास्मन्मते नोक्तदोष शलाश- येनाऽऽह उपासनेति यथा यस्ये देवताये हविग्रेहीवं स्यात्तां ध्यायेद्रषटुरिष्य- न्‌” | (स्यां मनसा ध्यायेत्‌! इत्येवमादिषु ध्यानं चिन्तनं मानसं पुरुषतत्रवात्कवुमक- तमन्या वा कपु श्क्यं तथा मनस्तः क्रियोपासनैव कतुमकवुमन्यथा वा कतमह नतु ज्ञानं वाच तजन्यत्रिमुक्तेरनित्यत्वं स्मष्टमेवे्यषः वस्मात्ता्वैषयं ठिडादयः श्रूयमाणा अप्यनियोन्यत्रिषयतात्कृण्ठीमवन्वो विधिच्छयारूपत्वात्छामाविकपतृत्तिति- षयविमुखीकरणााः अन्यथा-- (यनपे चास्य कम।णि वरिमन्टटे परावरे आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चन! |

अमयं वै जनकं प्राप्तोऽपि! (वदात्मानमेवविदहं बह्मा" इयादयाः श्रुतयो व्रह्त्रि- दयानन्तरं मोक्षं प्रदशेयन्त्यो मोक्षस्य ज्ञानजन्यापूवैजन्यलं वारयन्यो नोपपेरन्‌ बह्यावगतौ सत्यां स्वेकतेव्यताहानेः कवरृत्यतायाश्चास्माकमलंकारलात्‌ मननारि- सह केषेन श्रवणेन ब्रह्मस्रूपसाक्षात्कारं संसार निवृत्तः श्रुतिस्म्रयनुमविद्धताद्धित- शापनेनेौत्तत्पतिपादकस्य मुख्यशाघ्चत्वाच कोऽपि दोष्‌ इति <५ [ अथ तुष्यतु दुजेन हृति न्यायेन भगवान्माष्यकृत्योक्तविपिकल्पनमङगरुलयापि मक्षितेऽपि लशुने शान्तो न्याधिरिति न्यायेन दूषयति तर्हीति ] <

एवमुक्तो मण्डनस्तच्मस्यादिविक्यस्यापासनपरयवसानामावमद्गीकृत्य प्रकारान्वरे- णाऽऽप्षिपपि इदं तच्छमसीति वाक्यमुपाप्तनापय॑वसायि यथेष्टं मा मृत्तयाऽप्यैकय- पिपादकं नास्ति किलवस्य ज॑वस्य परमेश्वरेण सादरयस्य प्रतिपादकं सत्तम बोम- वीतु मवतु <६ [ अथ मण्डनमिभ्रस्तदा विदवान्पृण्यपाप विधूय निरञ्जनः परमं साम्यमुपेति' इत्यायवेणीयमुष्डकेोपनिषच्छरतेरस्य जीवस्य ब्रह्मणा सह सादस्यवोपकपवे दभिति पुनः शङ्खे मा भ्रदिति ]॥ <६॥

"~. --~~~~--+~

१६, ग. ध, श्यो ग. य, तद्धाऽऽन्म( घ, "तयप ४. ययप्र

३२४ श्रीमच्छंकरदि गिजयः। [ सेः ]

कि चेतनत्वेन विवक्ति साम्पं स्वननसावास्म्पमुखेगंणेवां

आये प्रसिद्धं खट्पदेरय-

मन्ते स्वसिद्धान्तविरुद्धता स्पात्‌ ८७ नित्यत्वमात्रेण गुने परात्म-

गुणोपमानेः सुखवोधयपूर्वेः गुणेरवि्यादृतितोऽप्रतीतेः

साम्यं ब्रवीस्प ततो दोषः ८८ यच्ेवमेतस्य परल्वमे

प्रत्पाययत्वत्र दुराग्रहः कः

त्वयेव तस्य प्रतिभास विद्रल्विद्यावरणानिरस्ता ८९॥ भोश्चेतनस्वेन शरीरिसाम्य-

मवेद्यतामस्य जगतपद्चतेः॥ चिदुत्यितत्वेन परोदितस्था- प्यणुप्रधानप्रभ्तेर्निरासः ९०

~ ~~ -~----- ----"---~-~~-*-~-~~-~ -------~---~---~------~--~ ~~ -~----- =

एतद्विकल्प्य दूषयति भगवान्‌ किमिति तखमसीति वाक्यं कि चेतनत्वेन परेण सादृश्यं प्रवदति कि वा सविज्ञसावारम्यसवेशक्तित्वपमृतिमिगुणेः साम्ये विवक्ति | आधे चेतनत्वेन साम्यस्य प्रतिद्धत्वादुपदेशानयेकयम्‌ दितीये जीवस्य प्रमा्ल्- र्पापस्याऽभेदो नास्तीतिखपिद्धान्तविरुद्धता स्यात्‌ तस्पारैक्यप्रतिपादकमेवोक्तवा- कयममभ्युप्यमिद्यथः इन्द्रवत्रा वृत्तम्‌ ८७

एवमुक्तो मण्डन आह नियत्वमानेण परमात्मगुणप्तहशेः सुखबोधानन्यादिभिर- विद्यावरणादपतीैरस्य जीवस्य परेण साम्यमुक्तवाक्यं हे मुने तरवीतु वसान्नोक्तदोषः। उपजातिवृत्तम <८

एवमुक्तो मगवानाह ययव तरह तस्य जीवस्य परमा्मत्मेवोक्तवाक्यं बोषय- त्वत्र तस्य परत्वे दुराग्रहः कः | नन्वेवं तहि तस्य परत्वं कुतो प्रतिभासत इवि चेत्तताऽऽह्‌ तस्य युखबोधानन्तरूपंस्य परत्वस्य प्रपिमासशङा चविद्यावरणाख- यैव निरस्ता विद्रान्सन्कथमेवं भाषस इति संबोधनाशयः ८९

एवमुक्त मण्डनः प्रकारान्तरमाछम्ब्याऽऽह हं यतीज्ञास्य जगत्कारणस्य चेतन-

१क.ग. वेश्या ।२क. वेद्यसा।३क. घ, घ. अव ठग, एतनद्गीकरि द्‌ + स. "पप

[ सर्गः <] धनपतिष्रिकृतदिण्डिमाख्पटीकाष्षवरितः। ३२५

हन्तेवमस्तीति तदा प्रयोगः स्पाच्छन्मते तच्वमक्षीति स्यात्‌ तदेक्षतेव्यत्र जडत्वशद्ा- व्यावतेनाचात्र पुनन चोचम्‌ ९१ नन्वेवमप्पेक्यपर्‌त्वमस्य परत्यक्षपूवपमितिप्रकोपात्‌ युज्यते तस्पमात्रयोगि- स्वाध्यायविष्याभितमभ्युपेयम्‌ ९२ अक्षेण चेद्ेदमितिस्तदा स्या- द्भेद्वादिश्चुतिवाक्यवाधः असनिकषान्न भवेद्धि भेद- परमेव तेनास्य कुतो विरोधः ९३ त्वेन जीवंसाम्यमवेद्यताम्‌ तथाच चितश्चेतनाजगत उत्थितलातपरेः सास्यादिमि- रुदितस्य प्रघानपरमाण्वादेर्निरासोऽपि सिष्यतीयथेः ॥९०॥ [अस्य प्रकतत्वेन बुद्धि स्थस्य परभश्वरस्य भव्रेद्यतां ज्ञाप्यताम्‌ | चखमस्यादिमहावाकयेरिति शेषः] ॥९०॥ एवमुक्ता मगवानाह हन्त हे मण्डनैवं चेत्तदा तन्मते वज्गत्कारणं चं चत्स- दशमस्तीति प्रयोगः स्यात्तचमप्रीति स्यात्‌ जउत्श्ङ्कायास्तु (तदैक्षत वहु स्यां प्रजयेय' इतीक्षणश्रवगात्तखमघ्ी ति जगत्कारणस्य चेतनामिदप्रतिपादनेन व्यावतेना- त्पृनरत्र चोचयाभावात्पषानादर्निरासायेवं वाच्यमिलयथः ९१ एवं सवेतः प्रतिरुद्धो मण्डन हूममपि पक्षमुपेक्ष्य पनस्तचखमस्यारिवाक्रयस्य जपौ- पयोगितालम्बनाय प्रपक्षे परयक्षविरोधमापाद्यति नन्वेवं साम्यापयायकत्वेऽप्य- स्याक्तवाक्यस्येक्यपरत्वं माहयीश्वर इति प्र्क्षातिपकाया ज्येष्परमायाः प्रकोपान्न युन्यवे वतः “खाध्यायोऽध्येवग्यः! इति विविनाऽऽच्धि्वमु कवाक्यं जपोपयीम्यमभ्युपे- यमिति ९२ | [ पूत्शब्दितारिमरहणादनुभानादेः सप्रहः। त्था जहमन[्वर्‌ः। जगन्नियन्तृत्वामवाहूःखिषवाव्किचिन्ज्ञताच्च | आच वरवत्‌ अन््यय।>५ विरेकं रश्वरवदित्या्यनुपानम्‌ एवं यदहयोश्वरः स्यां ताईं जगनन्मादौ शक्तः स्याम्‌ | यतरो शक्तस्तस्माननेश्वर हइलयथौपत्तर पेक्येति जीवेश्वर मद बोषकत्वमिति चवत्‌ ]|॥ ९२ एतदटूषयति भगवान्‌ अक्षेणेद्धियेण चैद्रेदमितिमेदपमा याहि स्यात्तदाऽमेदवारि-

भुतिशक्तयस्य बाधः स्यात्‌ अक्षस्य मेदेनासंनिकषोद्ेदपमेव हि मरेततेन कारणे

न~

स्त, ज्य्तेऽतो जप क. जीवेन सा।३ ख. घ, 'तमधीतमु।

६२६ श्रीमच्छक्रदिगिजपः। [ सगैः <]

मिन्नोऽहमीशादिति भाषते हि भेदस्य जीवात्मविशेषणत्वप्‌ तत्सनिकर्षाऽस्त्वथ संपयोगा- भूेऽपि भेदेन्द्रिययोमनी पिन्‌ ९४॥

नास्य वाक्यस्य कुतो विरोधो केनापि विरोधोऽस्य प्रयक्षस्य कस्मादधेवोर्विरेष इति वां तेन पयक्षेणौस्य वाक्यस्येति वा अयमथः | इन्द्रियं मेदे परमाणं वद- संनिरुषटत्वात्संमदवत्‌ ननु हेत्वसिद्धिरिति चेदिन्दरियस्य मदेन संयोगसमवायवाद्‌ा- तम्यानामन्यतमः संनिकष॑स्वदन्यो वा आच न॒वावत्समवायोऽसंभवात्तदपिदेशच ननु रूपी घटो मृं घट इति प्रययस्य संयोगानवगाहितवात्परिरेषात्समवाय एव सिध्यतीति चेन्न गुणगुणिनोरवयवावयाव्िनोश्वालन्तमेदे तत्संबन्धस्य तथात्व दण्डपुरुषादाविव शक्रो घटो मृद्वर इति समानापिकरणप्रत्ययानुपपत्तः। किच समवा- यिभ्यां संबद्धः समवाया विशिष्टप्रययनियामक उतासेबद्धः नाऽऽद्ः | वस्य तस्यान्यीन्यसबन्धः कल्पयितव्य इलयनवस्थापातात्‌ ननु समवायिमिर्निद्यसबन्प एवायं गृ्यतेऽतो नोक्तदोष इति चेत्तारं संयोगोऽपि सं॑यागिमिर्वियसंबेद्धष्वात्संब- न्धान्तरं नपिक्षेत | अथेन्तरत्वादपेक्षत इति चेत्तर्हि समवायोऽपि तथातात्कृतो नापे षते सयोगो गुणत्वात्तेति चेन्न | गुणपरिमाषाया भतत्रत्वादपेक्षाकारणस्य तुल्य- त्वात्‌ | नान्त्यः अतिप्रसङ्गात्‌ किच सोऽनेकं एकं] वा आयेऽपपिद्धान्वो गवं | तीये रूपज्ञानाद्िसमवायस्य वायुधटादिवृक्तिसमवायामेदद्रूपी वायुषेटौ ज्ञानवानिति प्रतीतिपसङ्कः | तत्र रूपादेरमावान्नाक्तपतीतिरिपि वाच्यम्‌ | तदुत्तिवपरयोजकसबन्पे सति तदमावम्यवहारस्य व्याहतत्वात्‌ तस्मान्न कथमपि प्रमवायः सेध्यति | अवयवावियव्यादीनां संबन्धस्तु तादात्म्यं तच्च मिन्नाभिन्न- तवम्‌ | विरुदधय्मेदामेदयरिकतराधमवाव्‌ अपि तु भिन्नत्वे सत्यमिन्नसतताकत्वं तदा" निवाच्यम्‌ नाप संयोगतादातम तदभावस्य सुपापिद्धेः | द्वितीयस्तदन्यसंनि- कपस्य कप्यप्रसिद्धारिपि ९३ [ प्र्यक्षादेरजविश्धरमेद्परत्वमेव संभवतीति मन्वानः पथमं प्रत्यक्षस्य भेदेन सह्‌ संनिकषै एव नास्मीति वद्विषयकतत्ममामावान्न तेन सह्‌ विरोषात्तखमस्यारिश्रुतिवाप हवि समाधत्ते | अक्षेण चेदिति ] [ भक्तै णेन्द्रियेण करणेन ] ९३॥

ननु भेदस्यान्योन्यामावरूपत्वादमारे विरेषणतायाः संनिकषैवादसंनिकपौ-

~

पिद्धिरिवि मण्डनः उडुपे हि यस्मादीशादरं भिन्न रति भेदस्य ज।।वात्पविशेषृपतवं

क.ग. वा।अ1 क्ल, णाल क. खदट।४ग, घ. न्योन्यःसं म्‌, ध, "बन्धला। क, `सबन्धात्‌

[ स्गैः <] धनपतिष्रिकृतटिण्डिमाख्पर्टीकाप्तरितः। ३५७

अतिप्रसक्तेनं तु केवरुस्य विशेषणत्वस्य तदभ्युपेयम्‌ भेदाश्रये हीन्दरियस्निकृष्टे

संनिकृष्टत्वमिहाऽऽत्मनो ऽस्ति ९५ भेदाश्रयास्मेन्द्ियसंनिकर्भी नेत्युक्तमेतचतुरं यस्मात्‌ चित्तात्मनोद्रंन्यतया द्रषोर-

प्यस्त्पेव सथोमसमाश्नयत्वम्‌ ९६ आत्मा विभुः स्पादथवाऽणुमात्रः संयोगिता नोभयथाऽपि युक्ता रहि सा सावयवस्य लोके संयोगिता सावयवेन थोगिन्‌ ९७॥

~न ~न ०० 8

अ,

भासवेऽथ तस्माद्ध मनीषिन्ध्देन्दरिययःः दयोगारिमंपयोगामामेऽगि तत्पनिकषा विरोषणतापीनेकषोऽस्तु इन्द्रवत्रा वत्तम्‌ ९४

परिहराति भगवान्‌ केवलस्य विशेषृणत्वस्य विशोषणवामातस्य तत्सनिकषतं नेवा- भ्युपेयं तत्र हेतुरतिप्रसक्तैः मिच्यादिव्यवहितमूतलादिनिएवराचमावेऽपि विशेष- णदामात्रस्य सेन परत्यक्षत्वपसद्धात तस्माद्रदाश्रये हीन्धियसंनिरुष्टे सति विशे पणतायाः संनिकषतवमभ्युपेयम्‌ संनिङृषटलवमिरन्दिय जालनोऽस्वि | वस्तुतस्त्वपिकरणेन्धियसंनिकषऽपि कारणम परमते कणेवलय्रच्छिच्ननमम एव आतेन्द्रियत्वात्तस्यैव खया्मशब्दामावाविक्ररणतत्वेन खस्यासंनिकषादमिकरणेन्द्र- यसंनिकषौमावेन शब्दरामावे प्रयक्षवं स्यादिति ध्येयम्‌ उपजातिवृत्तम्‌ ९५॥

एतद्सहमानो मण्डन भह | मेदाश्रयस्थाऽऽत्मन इन्द्रियेण संनिकषां नस्वीति त्वयोक्तमेतन्न समीचीनं यस्माित्तात्मनोक्रव्यतरेनोमयोरमि संयागसमाश्रयत्वमस्यव रनद्रर्रा वृत्तम्‌ ९६ [ भय गण्डनस्तु ता्िकरीया तत्वण्डयपि भेदेति ] ९६ |

एवमाक्षिघ्ो मगवान्विकल्प्याऽऽकषपं प्रक्षिप जसा विमुः स्यादयवाऽणुमात्नः पक्द्येऽपरे संयोगिता युक्ता रि यस्मात्छावयवस्य सावयवेन सा स्रयागिता ठीके हटा तस्मारिलयेः मायदिधोगितमनुमृतमपलपितुमनह्‌ ऽवि क्र (लेण. संबोप- यत हे योगिभिति ९७

का गर, प्रतिक्षि।२ त. "योगी ल,

२८ श्रीमच्छंकरदिगिजयः। [ समः < ]

मनोऽक्षमित्यभ्युपगम्प भेदा- सङ्धित्वमुक्तं परमाथंतस्तु साहाय्पकृद्लोचनपृव॑कस्य दीपादिवनेन्द्रियमेव चित्तम्‌ ९८ भेद्प्रमा नेन्द्रियजास्स्तु तर्हि साक्िस्वषूपेव तथाऽपि योगिन्‌ तया विरोधात्परमात्मजीवा-

मेदं कथं बोधयितुं प्रमाणम्‌ ९९ परत्यक्षमात्मेश्वरयोरविचा- मापायुजोयांतियति प्रभेदम्‌ श्रतिस्तयोः केवख्योरभेदं मिन्नाश्रयतवान्न तयोर्विरोधः १००

किच मन इद्दरियमित्यङ्खीरत्य भेदेनास्यासङ्ितवमुक्त वस्तुतस्तु मनो नेन्द्रियं चक्षु- रादि मह कारितात्‌ दीपवत्‌ “इन्द्रियेभ्यः प्रा ह्या अर्थेभ्यश्च परं मनः” इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावधारणादेवेदुक्तम्‌ मनःषष्टानीन्द्रियाणि इति वचनं तु मनप इन्द्रियते प्रमाणम्‌ | " यजयानपश्चमा इडां भक्षयन्ति" |

दानध्यापयामाप्र महामार्तपश्चमान्‌" इद्यादिवद्निन्द्ियेणापि मनसा परत्व स्यापूणत्वसंमवात्‌ |

"इन्द्रियाणां मनश्चास्मि! इति वचनमपि नक्षत्राणामहं शीः इतिवन्न मनय न्द्रियत्वे प्रमाणमिति उपजातिवृत्तम्‌ ९८

एवं निरूढा मण्डन आह्‌ मेदपरमेन्द्रियजा चैता साक्षिच्छरूषेवास्तु तथाऽपि हे यौ गस्तया सा्षिस्वरूपया मेद्प्रमया विरोधातरमात्मजीवयोरमेदं बोधयितुं कथं प्रमाणम्‌ तत्वमस्यादिवाक्यपिति रोषः ९९

म्ण्डनोक्तमद्गोरृत्य विषयमेदाद्िरोषं परिहरति भगवान्‌ पा्निखरूप॑ प्रयक्षं जीवा- त्मपरमात्मनोरविद्यामायायुक्तयोः प्रेदं योतयति | श्रतिस्त तदिनिमेक्तयोः श्॒द्धयो स्तयार्ज विश्वरयारमदं द्या्तयतीत्यवं श्रतिपरत्यक्षयोरमिन्नाश्रयत्वान्न विरोषः १०० [ प्रभेद योतयवि नाहमाश्वर इलयनुमपरन सूचयतीति सुबन्धः ] १००

[ सर्गः <] धनपतिषरिकृतटिण्डिमाख्यटीकासंवरितः। ३९९

स्याद्रा व्िंरोधस्तदपि प्रवृत्तं परत्यक्नमयरेऽबरमेव बाध्यम्‌ प्राबर्यवत्या चरमप्रब्ृ्या

शरुत्या ह्॒पच्छदनयोक्तरीत्पा १०१॥ नन्वेवमप्यस्त्यनुमानबाधोऽ-

भेदश्चुतेः संयमिचक्रपतिन्‌ घटादिवद्ह्यनिषटपितेन

भेदेन युक्तो ऽयमप्षवेवि्वात्‌

विरोषमङ्गीकत्यापि परिदराति स्याद्रा विरोषस्त॑दाऽप्यमे प्रथमं पृक्तं बलहीनं भेदपत्यक्षमेव प्राबल्यवलयाऽमेद्वादिभ्रुत्या चरमप्वृस्या बाध्यमपच्छेद्न्यायेनोक्तया रीयाऽपच्छेद्नयेवि वा वथा षष्ठं पारं सृतम्‌ पौवौपयं पदोबेल्यं प्रड- तिवदिवि ज्योतिष्टोमे बहिष्पवमानाथ हविषानान्निगच्छवामगरत्िग्यजमानानामध्वर्यं परस्तोवाऽन्वारमते प्रस्तोवारमृद्रावद्रातारं पतहवंयादिनाऽन्वारम्भणं विदितं वद्िच्छे- निमित्तं प्रायश्चित्तं श्रयते यदद्राताऽपच्छिचेतादक्षिणं तं यज्ञमिषट तेन पुन्यनेत तत्र वदवाद्यतू्रिन्दास्यं स्याद्यदि प्रतिहतीऽपच्छिचेत सवरेदसं दयादिति | तत्रोद्रातुप्रतिहर्वाः कमेण विच्छेदे विरुद्धमायधित्तयोः समुचयासमवा क्क पृं कायंमुत प्रमिति विष्येऽनुपजावविरोपि्रया पृवेमिति प्रापि राद्धान्तः पौवीप्यं साति निमित्तयोः पवस्य नैपितिकस्य दौेल्यम्‌ उत्तरस्य पृथ॑निरपेकषस्य तद्वावकवयोदितलात्‌ पुन द्यकाल उत्तरस्याप्राप्रतेन पूरेण बाध्यत्वायोगात्‌ तदुक्तम्‌ |

(पुवं प्रमजाव्वादवापित्वैव जायते परस्यानन्यथोतादान्न त्वबाषेन समवः" |

तत्र दृष्टन्तः प्रकविवद्यया प्रतौ कूतोपकाराः कुशाः प्रथममतिरेरन विहृतावु- पकाराकंपषिणयां प्राप्ताः कल्प्योपकारचरममापरिभिरपि शरमरक्षवोध्यन्ते तद्त्‌ | तथाच यथा प्रथमपरवृ्ं दुबे पूवेन ित्तिकमेव पशव तयतृततेन मबटेनोत्तरेण नेमित्तिकन बाध्यं वदूचयाक्तं प्रत्यक्षमेव यधोक्तशरुत्या बाध्यम्‌ | [शब्दो क।कप।५।द योतय यथा पवपवृत्तं रजवज्ञानमेव प्श्वातवत्तेन शक्तिन्ञानेन बाध्यमन्यथा तद्नपवापने तद्पवाधनासकस्य तस्योतत्यनुपपततस्तदरदित्य५ः इन्दरवच्रा वृत्तम्‌ १०१

एपमुक्तो मण्डनोऽयं जीवो ब्ह्मनिरूपिवमेदवानसवेज्ञत्वाद्ररादिवदिदयनुमानेन श्वेबपं॑शङ्कपे नन्वेवं प्रयक्षेणामेद्शरुवेबौवामावेऽपि सेयमिचक्रवर्पिननित्यनेन तकोनषिकारं चोदयति अनुमानेनमिद्‌श्रुवेबोषोऽस्वि तदेव दृश्यति पथदि-

-------------~- -----

+ क. “स्तदप्य ग, "मसू" 3 ग. ध, विरये कपू प्र।

३३० श्रीमच्छंकरदिग्िजपः। [सैः <]

किमेष मेदः परमार्थभूतः

प्रसाध्यते कार्पनिकोऽथवाऽऽदे द्टान्तहानिश्वरमे त॒ विद्र-

नृरीकृतो ऽस्मामिरसाधनीयः स्वप्रत्पयावाध्यमिदाश्रयत्वं

साध्यं घटादौ तदस्ति योगिन्‌ त्वयाऽऽत्मवोधेन भिदा बाध्ये त्यनभ्युपेतेति कोऽपि दोषः ४॥ नतु स्वशब्देन मुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा आेऽस्मदिष्टन तु साध्यमन्ते टृ्टान्तहानिः पुनरेव ते स्यात्‌ १०५॥

वदिति उपलक्षणमेतद्र्यपर्िकमेदप्रवियोगितस्यापि। भसवेज्ञत्वारि वि पदायेवारि- त्यस्याप्युपलक्षणं पदं व्रह्म तद्थतवात्तच्छेषत्वात्तनियम्यत्वादिति वा | उपजात्ि- त्तम्‌ [ अयं निल्यापराक्ष आत्मा ] २॥

मण्डन)क्तमनुमानं विकल्प्य दूषयति भगवान्भाष्यकार्‌ः | किमेष वरह्षनिरूपितोभेदः परमायमूतः प्रपराध्यवेऽथवा काल्पनिकः आदे दष्टन्तहानिषेर देरृक्तमेदवखतत्प- वियोगित्वयोरमावात्‌ अन्त्ये तु छीरतोऽस्मामिनं साधनीयः परस्परपतियोगिकका- ल्पिकव्यावहारिकभेदस्यास्माभिरप्यङ्ाकतत्वात्सिद्धसाधनित्यथेः एतेन जीवस्य ब्रह्मणो मेदामावे तन्नियम्यत्वानुपपत्तिरपि प्रयुक्ता नियम्यत्वादेः खसमानपत्ताकनिय- श्रादिमेदसापेक्षतात्तस्य स्वीकारात्‌ ३॥

एवमुक्तो मण्डन आह त्रष्मनिरूपितशन्नानावाध्यभेद्वखं प्राध्यं तच्च घटयद्‌- वस्ति आत्मन्ञनेन घटाद्गितमेदस्याबाध्यत्वात्‌ हं यागिन्नालमन्ञानन बाध्य] मिदा तयाऽनभ्युेताऽऽत्मन्ञानाबाध्य) मेदस्त्वया नङ्गहितः चास्माभिः साष- नीय दति हेतोनं कोऽपि द्टन्तहान्यारिरूपो दोषः [ आ्मनोपेन तद्या- समक्यसाक्षात्करेणेययः। मिदा मेदः। बाध्यति नानभ्युपगता किं तभ्युपगतेवेत्यथेः। अनाय प्रयोगः त्ष सछप्रमाबाध्यमेद्वत्दापत्वाद्वटवदिति एप प्षिद्धान्ति- नस्तव तु ब्रह्म स्वपमाबाध्यभेदवदृषिष्टानवाच्छकत्यादिवरि यनुमानस्य सल्पविपृक्षत्व- मेव मयोच्यते ] >

एवद्पि विकल्प्य दूषयति मगवान्‌ ननु स्वशब्देन युखादिमा्जीवपदवाच्यः कवोदिरूप आमा विवक्षितोऽथवा सखादिरहितः | माच सुखदुःखादिमवः शर

[ समैः <] धनपतिश्रिषृतदिण्डिमाख्यटीकाप्वहतः ३३१

योगिन्ननीपाधिकमेदवच्चं

विवक्षितं साघ्यमिह त्वदिष्टः॥

ओपाधिकस्त्वीश्वरजीवभेदी

धटेशभेदो निरूपाधिकश्च

घटशभेदेऽप्युपधिष्ंविघा

तवानुमानेषु जडत्वमेव

चित्वादभिन्नः परवत्परस्मा-

दात्मेति वाऽत्र प्रतिपक्षतुः ७॥ रिणः प्रत्ययेनाबाध्यस्य व्यावहारिकानिवेचनीयमेदस्यास्मदिष्टतवाचरैव त॑त्पाध्यम्‌ | अन्ते दृष्टान्तहानिः पुनरेव ते स्यात्‌ षरदैः सुखदुःखादिविधुरासन्यज्ञानव्रिल- पितत्वेन तद्रोषबाध्यत्वस्वीकारात्तद्रोपानाध्यस्य भेदस्य काप्यनभ्युपगमात्‌ षटा- दवि व्याप्यमवेन व्याप्यवापिद्धेः [ सुखेति सुखमबेष्टविषयसं निकरष- जन्यं जामदादवच्छेदेन चित्तवृत्तिविशेषात्मकमेव अवरिद्यत्रर्यात्मकं तत्पुष्राव- पीति वध्यम्‌ तदिति सुखादिरक्षणोक्तवित्तादिषमसून्यः साक्षितरोपक्षितः कट- स्थाचेन्मात्र इति यावत्‌ ] १०५॥

एवमुक्तो मण्डन आह यगिन्ननोपाधिकमेदवचमिहासिन्ननुमाने विवक्षितम्‌ ननु जीवेशमेदस्य निरूपापिकत्वेऽपि वरादिमेदवन्मिथ्यात्वेपपत्तः सिद्धसाषनताऽ- जापि तद्वस्थे्याशङ््!ऽऽह तदिति जविशमेदस्य निस्पाविकत्रे तचनज्ञाना- दविदयादेर्निवृत्तावपि तत्कायैघटदिमदृवत्ततस्तन्नृत्तरयोगात्तत्सयत्वसिद्धिमियौपापिक- स्यश्वरजीवमेदस्य तवेषटत्वादस्मामिश्वानौपायिकमेदषचस्य साध्यमानचान्न सिद्धसाधनं नापि दष्टन्तहानिस्वच निरुपाषिकमेदस्य तवेशट्लारित्याह धटेशमेद इति आसयानकी वृत्तम्‌ [ अनोपाधिकेति खपमाबाध्यपरेनवाने पाषिकवं विवक्षितमिति यावत्‌ | जपापिकं 1६ रक्तः स्फटिक इयारिज्ञानं शुद्धः टिक इलया- दिरूपण रक्तेमाध्यासाविष्ठान विषयकप्रयक्षेण सविषयकमामि बाधितं थ्य त्वान्न व्वनौपाविकं घरपर) भिन्नामित्यादि यथाधलादियश्षयः ] ६॥

परिहरति भगवान्‌। षटेदमेदेऽप्य 9 द्याया उपाधित्वेनानोपमिकस्य तस्य तत्रानङ्की- कारादृष्ठान्तहानिखेलथः। किच तवानुमानेषु जङत्वमुपापिरेव षर (देजेडत्वेन दृश्यतया भेभ्यातवात्द्र।चरज्ञानस्य धरपद्भद्‌ दे वज्ञाननिवृच्यय)।ग्यतवात्तत्र खन्न नाबाध्यमेदवचं जाञ्यपयुक्त।५पि जदत्वमुक्तसाध्यन्यप्कम्‌ साघनवत्रि स्वप्रकशात्मन्यभवत्सा-

# स्वन्ञानावाध्यमदव््वम्‌

~ -~-> ~~~ ---

क~~ -----------~--- ~~~ [ पाक

क. "वस्मे

६३१ श्रीमश्छंकरदिगिनयः। [ समैः <]

धर्मिप्रमावाध्यशरीरिभेदो-

ह्यसंछतो ब्रह्मणि साध्यमिष्टम्‌

त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो

बाध्या घटादिम्रमया त्वघाध्यः॥

किं कृत्छ्रधमिप्रमया बाध्यः

किंवा सर यत्किचनधमिबोधात्‌

घटादिकं ब्रह्मणि चाऽऽ्ममेद-

स्पेक्यात्पुनः स्यान्नु परषेदाषः धनान्याप्रकम्‌ | ततश्च सोपापिकत्वादयं हेतवामासरः इत्यथैः | ननु प्रपेयत्वातिरिक्त- जडत्वामावात्तस्य केवलान्वयित्वात्साघनव्यापकत्वादिना नोपावित्वपिति चेन्न तस्याछ्ठपकाशेत्वादात्मनः स्परकारशप्वस्य श्रतिन्यायापिद्रत्वात्‌ यद्रा जसा परप्रतियोगिकमेदशून्यश्चि चत्पिरवरिति प्रतिपक्षः साध्याभावसाधक हेतुयैस्य तव हेतुः सत्प्रतिपक्ष इयथः | उपजातिवत्तम्‌ [ व्याप्यतासिद्धतवं सोपायिकतवे- नाकत्वा सत्पतिपक्षत्वमप्याह चिचादित्याद्यत्तरार्भेन ]

एवमुक्तो मण्डनो व्रह्मपक्षकानुमानं प्रयुञ्जान्सद्धसाध्यत्वारिपरिहारं शङ्त षि प्रमाबाध्यङरीरिभेदो ब्रह्मणि साध्यिष्टं हि यस्मात्स॑सृतिशून्ये व्रह्म जीवप्रतियोगिक- पपिप्रपावाध्यमेद्वत्ससृतिशन्यत्वाद्ररादिवदिय वमस्मादष्टत्वादेपत्पप्रतियोगिकमेदस्य ब्रह्मज्ञानेन बाध्यत्वस्य तवेष्टलादस्मामिश्च तद्विपरीतस्य साध्यमानलान्न सिद्धसावनं नापि द्टान्तहानिषरार्पमया तयथामृतमेदस्याबाध्यतायास्तवापीषत्वा त्याह त्वयेति < [ र्मणि पक्ष धर्मीति धर्मा जीवस्तद्विषयिणी येये प्रमाऽहं जीवोऽस्पीत्यादिमानसपत्यक्षरूपा तयाऽबाध्य एतादश यः शर।रिण। ्जवस्य मेदा जीवपतियोगिकोऽन्योन्यामाव इत्यथः ] <

एतद्विकल्प्य दूषय भगवान्‌ कि मेदः समस्तधर्मि्मया बाध्यः क्वा यत्किचिनर्रिबोषान्न बाध्यः | तत्र घटगतजीवमेदस्यापे स्वर्षातित्रह्मज्ञानबाध्यत्व- स्वीकारेण यावद्ध िज्ञानाबाध्यत्वस्यासंप्रपिपच्या दष्टन्तहानराचपक्षासंभवमभिपेत्य दिवीये दोषमाह पुनः पू्वक्तः पिद्धसाघनलक्षणो दोषः स्यात्त हेतुमाह घय- दाविति स्वरूपातिरिक्तमेदवादिमवे परादै बद्मणि चाऽऽत्मभेदस्यैक्यात्तद्धापवर- ज्ञानाबाध्यजीवमेदस्य ब्रह्मण्यस्मा भिरपि खवीकुवत्वादित्यथेः | |

क. “शस्पाऽऽम"॥ ग. शशवत^। क. ^त्वात्पदायलारिति प्रतिपक्षदेतुः प्रतिपक्षं दश्ै- यति आ! क, “च्वात्तत्र ए्ठान्तः पर

[ सर्गः < ] धनपतिसरिक्तदिण्डिमाख्यदीकाष्वरितः। ३३३

किचागुणो वा सगणो मनीषि- न्विवक्ष्पते धर्मिपदेन नान्त्यः भेदस्य तहुद्धबविबाध्यतेषट- नांऽऽद्यश्च तत्रोभयथाऽपि दोषात्‌ ११०॥ किं निर्विशेषं प्रमितं वाऽन्त्पे प्राप्ठाऽऽश्रयासिद्धिरथाऽऽचकस्पे शरीयमेदेन परस्य सिद्धः

प्राप्रोति धमिग्रहमानकोपः ९९ भो द्वा सुपणा सयुजा सखाये-

त्याचा श्रुतिर्भदयदीरयन्ती जीवेश्योः पिषपरमोक्त्रमोक्तरी- स्तयारभेदश्रुतिबापिकाऽस्तु १५॥

~> ~ ~~ ~ ~~ = ~~~ - ----

पुनः प्रकारान्तरेण विकल्प्य दूषयति किचेति हे मनीषपिन्मिपरदेन कि वेदा न्ततात्पयगोचरः सद्यज्ञानादिङूपो निगणो विवक्ष्यते किव ब्रहमेशादि प्रदवाच्योऽनव- च्छिन्नत्वसवेज्ञत्वाद्रिविशिष्टः सगुणः द्वितीयः भेदस्य तत्पमाविब्ाध्यताया इष्ट- त्वेन सिद्धसाषनत्वाक्‌ नचाऽऽ चपक्षः उभयथाऽपि प्रमित प्रमितत्वलक्षणपक्षद्र- येऽप्रि वक्ष्यमाणव्रिषया दोषस्य स्वादिल्ययः १०

उमयथाऽपरि दोषादियुक्तं विवृणोति कि निगुण व्रह्म प्रमितं सत्क्षः किवाऽपर- मितम्‌ द्वितीये प्राप्राऽऽज्नयापिद्धिः। अथाऽऽद्यपक्षे ब्रह्मादिपदलक्ष्यस्याद यानन्दस्य परल्ग्बोधात्मजीवामेदे निष।रिववात्पयेस्तचमस्यादिवेदान्तेजीवात्मामेदेन परमात्मनः सिद्ध षेर्भिग्राहकवेदान्तप्रमाणस्य प्रकोपः प्राप्रोति तथाच ज्योतिष्टोमो खगेषलः क्रियातवान्मदेनक्रियावदिल्यनुमानं “न्योविषटोमन स्वगेकामो यजेत" इपिवेदवापितगिष- यलाद्यथाऽऽमासरूपं तथेद्मपीवि मावः ११ [ धर्मीति पर्मिणः पक्षीरूवस्य बह्मणो ग्रहः प्रमा येन निरुक्तवेदान्तमहावाक्येन तस्य कोपो व्याकोपः पाप्रोतीति याजना। वस्य भेद्मञ्चकतत्तद्विरुद्धमेदसाधकानुमाने वक्कोपापर्तिरियाशयः ] ॥११॥

एवं स्वेतः परतिरुद्धो मण्डनोऽनुमानविरोधं स्थापयितुमकषक्तः शुतिव्रिरोषमुद्राव- यत्त | भो इति द्रा सुपणा सयुजा सखाया समानं वृक्षं परिषस्वजाते तयोरन्यः पिप्पकं स्वादस्यनश्नन्न्यो अभिचाकशीति श्रुतिः कमफलमोक्जभोकनार्जविशयो- भदमुदौरयन्ती तयोर्जविज्ञयोरमेद शरुते षिकाऽस्तु १२ ८२

३३४ श्रीपच्छकरदिगििजयपः। [ सै < ]

प्रत्यक्षसिद्ध विफठे परात्म-

भेदे श्रुतिनं नयवित्यमाणम्‌ स्यादन्यथा भानमतत्सरोऽपि स्वा्थेऽर्थवादः सकरोऽपि विदन्‌ १३ स्मृतिपसिद्धाथविबोधि वाक्पं

यथेष्यते मृरुतया प्रमाणम्‌ परत्यक्षसिद्धाथंकवाक्यमेवं

स्यादेव तन्मृरुतया प्रमाणम्‌ १४॥

~

परिहरति मगवान्‌ पयक्षपिद्धे विफले स्वगापवगांख्यफलशून्ये परदयुत "मयोः मृत्यमाप्रोति इह नानेव पश्यतिः इति श्रुदयक्तानथेपरदे परजीवयार्भदे रतिः पमाणं स्यादत्र मेदे प्रक्षप्रतिपन्नत्वमात्रमङ्ीक्रियते तत्र भ्ुतिप्रामाण्यवारणायन तु तत्र प्रमाणे तदसंभवस्योक्तत्वात्‌ सिद्धान्ते शक्तेरूप्यवत्तस्यानुभवमात्रपिद्धत्वस्वीकारात्‌ अज्ञातेऽं श्रतिप्माणस्य न्यायेन निधौरितवतो जैमिनेन्योयामिज्ञस्य तवैवं कथनं ोभनमिति ध्वनयन्नाह है नयवित्‌ वथाच मेदस्यान्यतः सिद्धावपूवैत्वामावान्न श्रतितात्पय॑गोचरता येन वाक्येन यत्र प्रतीत्युत्ादनेन मानामावपयुक्तापतचशङा निवत तस्य तत तात्मयैमन्यथा तस्य वदथेत्वायोगाचत्परः शब्द्‌ः शब्दराथं इति न्यायाद्विपक्षऽपसिद्धान्वदण्डं पातयति अन्यथा छ्ारथेऽतत्सरोऽप्यथवाद्‌ः सकरोऽपि परमाणं स्यात एवज्ज्ञातुं योग्योऽपि सूचयितुमाह हे विद्रतनिति इन्द्रव्रा वृत्तम्‌ १३

एवमुक्तो मण्डन आह्‌ |

(सेत्रज्ञं चापि मां विद्धि सवैकष्रेषु मारतः इत्यादिस्मृतिप्रसिद्धस्यायस्य विमोकतच्मस्यादिभ्रुतितव्राक्यं पृलतया यथा परमाणमिष्यते तथा प्रत्यक्षेण सिद्धोऽ्थां यस्य तथामूतं वाक्यं प्लक्षस्य मकतया परमाणं स्यात्तथाच मद्स्य प्र्क्षादिपवृत्तेः प्रागपूवेताया निरपक्षश्रुतिप्रमयत्वाच््र पस्वत्

तात्पयोपत्तेरेति भावः ॥१४॥ [पत्यक्षेति साक्षिपत्यक्षपिद्धजीवेश्वरमेदलक्षणाधेकं द्रा सुण ' इत्याद्वाक्यम्र्‌ ] १२४

१. ग, "तत्तत्र क, “वनैते।

[ समैः <} धनपतिभूरिकृतटिण्डिाख्परीका्षवर्तिः। २३३९

शरुतिः स्पृतेऽथं यदि वेदविद्धि- भवे तन्पूरुतया प्रमाणम्‌

कथं भवेद्रेदकथानमिन्े-

जञतिऽपि भेदे परजीवयोः सा ११९५ जिवेश्वरो सा वदती्युपेत्य प्रावोचमेतत्परमाथ॑तस्तु

विविच्य सषखात्पुरषं समस्त- साररारित्यमयुष्य वक्ति १६॥ यदी पमाख्यात्यथ सत्वजीव विहा सवेन्नशरीरभानो

जडस्य भोक्खमुदाहरन्ती प्रामाण्यमहन्कथमश्रुवीत १७॥

परिहरि मगवान्‌ यहि वेदविदः स्परवेऽय श्रुविस्तन्मूरतया प्रमाणं भवे्कि- त्वनधिगतगन्तुतवेनेव वेदविद्भिः स्मयेमाणाथेस्य तव॒ एव्‌ ज्ञाततात्ति वेदकथान्‌- भिन्नापि परजीवयोभेरे जादे सा शरुविस्तन्यृहतवया प्रमाणं कथं मवेन केनापि प्रकरे. णेत्यधैः वधाच वेद्कथानमिज्ञेनिरक्षतया प्रथमप वृत्तैः पत्यक्षादिभिन्ञोे मेरे श्रुतेः प्रमेयत्वामावान्न वष्यास्तत्र तातयपिति मावः ११५ [ वेद्कथा वेदार्थमिवं कमं घ्न तद्नभिज्ञैः पमरेनेरोरेत्यथः ज्ञवेऽरि नाहमीश्र इत्यनुभेन पत्यक्नीक- वेऽपीवि यवत्‌ सरा श्रविः द्रा सुपण)" इत्यारिरूष ] १५

किच सा शरतिर्जविश्वरो वदवीत्यद्करुत्यैवत्मावोचम्‌ परमापस्तु कमेफलमोक्तुः स्वाह पुरुषं विव्रिच्य सा भ्रुपिरमुष्य पुरुषृ्य समस्तसुखदुःखभीक्ृत्वलक्षणस्य संसारस्य राहित्वं वक्ति १६ [ सा द्रा सुपण हत्यादिपर्वोकतश्रुविः ] ॥१६॥

उक्तशरुत्यथेमसहमानो मण्डन आह यदीयं श्रुविः परजीओौ विहायाथ सखनीवौ वक्ति तर्हिं पत्यक्षविरुदधं जडस्य सस्य भोक्तत्वमुदाहरन्ती हे अहेन्पामाप्यं कथम- शुवीत केन प्रकारेण प्रप्रयाद्यत्यक्षविरुद्धायेपतिपादकलतेन “यजमानः प्रस्तरः" इत्या- दिशरुतिवत्छाये परामाण्यानुपपत्तेः ॥१७॥ [ यदीयं "द्वा सुपणो, इत्या शरुविः। सख जीवावन्वःकरणक्रस्यौ ] १७

ग्‌, घ, उक्त

३३९ श्रीमच्छंकरदिगििजयः। [ सगः < ]

चोदनीया वयमत्र विद्र-

न्यतस्त्वया पेद्यरहस्यमेव

अत्तीति स्व स्वमिपरयति न्न

इति स्म सम्यमिदरमोति मन्रम्‌ १८ शरीरवाची ननु स्वशब्दः

्षेतरज्ञशष्दः परमात्मवाची

तत्राप्यतो नान्यपरत्वमस्य

वाक्यस्य पेङ्योदितवत्मनाऽपि १९॥ तदेतदित्यादिगिरा हि चित्ते

प्रदशिता सचपदस्य वृत्तिः ्षेत्रज्ञशब्दस्य वृत्तिरुक्ता

शारीरके द्रष्टरि तत विद्रन्‌ १२०

+~

अस्य मन्रस्य पेद्गन्यरहस्य व्राह्मणेनैवमेव व्याख्यात खान्मेवमिति परिहरति मगवान्‌। अत्रासिन्न्े तया वयं शङ्नीया यवः 'स्तयोरन्यः पिपलं खादत्ति” इति सच. मनश्नन्नन्यो अभिचाकश्चीत्यनश्नन्नन्योऽमिपश्यति ज्ञस्ताव्ी सचक्षत्न्ञाविवि पेङ्न्य- रहस्यमेवेमं मश्रं विवृणोतीत्यथः। विद्रास््वमेवण्ज्ञातु योमग्योऽसीवि सबोषनाशयः ॥१५॥

उक्तव्राघ्मणस्यापि शारीरक्ज्ञपतिपादकत्वाहा सुपीतिवाक्यस्य नान्यपरत्वमिति मण्डनः शङ्ुते ननु तत्र पेड्ग्यरहस्यत्राह्मणेऽपि सखशब्दः शरीरवाची केवज्ञ- शब्दः परमात्मवाच्यतः कारणादद्गगयरहस्योक्तमाभगाप्यस्यं वाक्यस्य वुद्धन्यात्मप- रत्वे नास्तीयथः १९ [ अस्य द्वा सुपर्णेयादेः कितु जीवेश्वरपरत्वमेवेति भावः | १९

सच्वक्षेज्ञशब्द योरन्तःकरण्ारौरपरतया प्रसिद्धत्वात्तैव व्यास्यातत्वाच मेव पियुत्तरमाह भगवान्‌ वजर पङ्ग्रहस्ये ^तदेवत्सच्वं येन सप्र प्रर्ययथ योऽयं शारीर उपद्रष्टा पत्रजञस्तावेतौ सचक्षेवज्ञो' इति गिरा सच्वपदस्य वृत्तिश्वत्ते मद- शिवा किबन्ञशब्दस्य शारीरके द्रष्टरि वृत्तिरुक्ता हिरिति प्रिद्धाथेको निषावः १५० [ वृत्तिः शक्तिः ] २०

कनो कि कक ~ ~ ------ ------ ~~ ----“~- ^~ ~न ~ ~ ~ --0-मनक०ज

१क. स्यवु।

{ सगः <] धनपतिषूरिकतदटिण्डिमाख्यटीकापतवरसितः। ६३७

येनेति हि स्वप्रहशिक्रिथायाः

कर्तोच्यते तत जीव एव षेत्रज्नशब्दामिहितश्च योभि- नस्यात्खग्रदक्सवेविदीन्वरोऽपि २९॥ तिङ्पर्येनाभिहितोऽज कर्ता ततस्तृत्रीपा करणेऽभ्युपेया

दरष्टा शरीरतया मनीषि-

न्विशेष्यते तेन नेश्वरः स्पात्‌ २२॥ वृत्तिः शरीरे भवतीत्ययुष्मि-

ल्रथे हि शारीरपदस्य योगिन्‌ तस्मिन्भवन्सवंगतो महेशः

कथं शारीरपदामिधेयः २३

उदाष्टवपेद््यर हस्यगिराऽपि जीवपरमात्मानविव सिध्यत इति मण्डनः शङ्कते येनेयनेन हि तव्रोदाष्टताणेरे खप्रदशेनक्रियायाः कर्वोच्यते कवां जीव एव वथा ्षतरज्ञशब्दामिहिवः खप्रदररेश्वरोऽपि स्याद्यतो हे योगिन्स सवेत्न इयथः २१॥ [ कषञेति के्रज्ञ हति शब्देनाभिहिवः शक्तिवृत्या प्रतिपादित इत्यथः ] ॥२९१॥

कतरेथेस्य तिङ्पत्ययेनामिदितचाच्छारीरि हवि विशेषणा मेवमिवि मगवानरि- हरवि अत्र गिरि वि्पत्ययेन क्ोक्ैप्वतस्तस्मात्करणे तुरीया खीकतेव्या | अनभिहित इत्यधिकारात्‌ द्रष्टा शारीर इति शारीरत्वेन विशेप्ये पेन हेतुना प्र द्रट्रो स्याद्वियधैः मनीषिणा त्येवं वक्तव्यभिपि संवोधमाशयः २२॥ [ करणे करणाधिकैव अम्युपेया सीकारयत्यथैः तु कप्यनमिहिव इत्यपिकारादिति यावत्‌ तस्पात्तेतत्सचं येन खप्रं ्याप! इत्युदहवशरुत जीवस्य खप्रावछोकनसाधर भृतान्वःकरण एव सखशब्दस्य शाक्तिः धुत्थेव कण्ठतः प्रकटिता नतु जीव इति स्फुटमेवेति मावः ]॥ २२॥

एवमुक्ता मण्डनः सत्वपदस्य जीवे वृत्ति प्रिपादयितुमशक्तः शार।रपदस्य प्रमा- सान वृत्ति दरयति शरीरे मवतीत्यसन्नथं दि यस्माद्धे यागिञ्शादरपदस्य वृत्ति स्तस्मारसवेगतवसात्त सिञ्च तीरे मवन्महेशः दारीरपदाभिवेयः कथं भवेदपि तु भवे- देव २३॥

१. ^ति। ति क. "क्तस्तस्मा।

२३८ श्रीमच्छंकरदि गिजयः। [ समैः <]

भवञ्शरीरादितरत्र षेशः

कथं शारीरपदामिधेपः

नभः शरीरऽपि मवत्यथापि

केऽपि शारीरपितीरयन्ति २४॥ येष मन्नोऽनभिधाय जीव-

प्राज्ञो वदेदरुद्धिशरीरभाजो

अत्तीति भोक्तृत्वमचेतनाया बुद्धेवैदे तरिं कथं प्रमाणम्‌ २५॥ अदाहुकस्पाप्ययसः कृञाना- राश्टेषणादाहकता यधाऽऽस्ते तथेव भोक्तृत्वमचेतनाया

बुद्धेरपि स्पाचिदनुपवेशात्‌ ५६ छापातपा पद्रदतीव भिन्नो

जीवेश्वरौ तद्रदिति ब्रुवाणा

ऋतं पिबन्ताविति काठकेषु श्ुतिस्त्वमेदश्रुतिवाधिकाऽस्तु २७॥

परिहरति मगवानू सवगतादीशः शरीरादि तरत्रापि मवञ्डारीरपदामिषेयः कथे तज दृष्टान्तो यथाऽऽकाशं व्यापकत्वाच्छरौरेऽपरि भवति वथाऽपि शारीरपदामिषय केऽपि कथयन्ति तद्ररित्यथः उरेन्द्रवघरा वृत्तम्‌ २४

एवं वह प्रमरस्य प्रामाण्यं बाध्येवेपि शङ्कितं मण्डनः स्मारयति येष म्रा जवेशावनमिषाय बद्धिजीवो वदे हुदधेश्राचेतनायं अत्तीति मोक्तत्वं॑वदर्ताई प्रमाणं कथं प्रमाणं मवेदिखधः इन्द्रवत्रा वत्तम्‌ २५ [ मण्डनः सदरपये शङ्क तमेव स्मारयति यद्येष इति ] २५॥

परिहरति मगवान्‌ भदाहकस्यापि लोहापिण्डस्य वद्वस्तादात््याचथा दाहकत- मास्ते तथेव येतन्यानुप्रवेशाद्चेवनाया बुद्धेरपि भोक्तववं स्यात्‌ वथाचायो द््वी- विवाकयवदृक्ताति वाक्यमपि सुखटुःखादिविक्रियावपि प्ते मोक्तृत्वमारोप्य प्रवृत प्रमाणमेव हीयं शरुतिरचेवनस्य सच्वस्य भोक्तृत्वं वक्तुं पवृत्ता कितु चेवनस्य क्ैच- ज्ञस्यामकतृत्दं ्ष्ममावतां वक्तुं प्रवृति मावः उपजाविवृत्तम २६

एवमुक्तो मण्डनः-

ख, "त्वमस्ति

[ सगैः<] धनपतिष्ररिकृतटिण्डिमाख्पटीकासंव रितिः २३९

भेदं वदन्ती व्यवहारसिद्धं बाधतेऽमेदपरश्चुति सा एषा त्वपुवांथतया बरिष्ठ भेदश्यतेः प्रत्युत वापिका स्पात्‌ २८ मानान्तरोपोद्धसिता हि भेद- श्रतिर्बरिष्ठा यमिनां वरेण्य तद्धाधितुं सा प्रभवत्यभेद- शतिं प्रमाणान्तरबाधिताथाम्‌ २९ प्राबर्पमापादयति श्रुतीनां मानान्तर नेव बुधाग्रयायिन्‌ गताथतादानगरषेन तासां दौवल्पसंपादकमेव किंतु १३० “अटृतं पिबन्तौ सुकृतस्य लोके गृहं प्रविष्टौ परमे परापे छायातपौ व्रष्मविदो वदन्ति पश्चाप्रयो ये चिणाचिकेताः' हति कटवष्टीस्था श्रतिरमेदशरतेबौयिकाऽस्तियाह ऋतं कमेफलं पिबन्तौ पानप्रयोन्यप्रयोजकाविति काठकेषु श्रुतिस्तु "छायातपौ यद्वदतीव भिन्नौ जीवेश्वरौ तदत्‌" इति वुवाणाऽमेदश्रुतेबाषिकाऽस्तु उपजातिवृत्तम्‌ २७ हेयमपि श्रुविने बाधिका प्रत्युत बाध्येति परिहरति मगवान्‌ व्यवहारिद्ध भेदं वदन्ती सा मेद्श्रुतिस्तदसिद्धामेदपरां श्रुतिं बाधते परत्यु तापरवाऽथ। यस्यास्वत्त- याऽपृवोधबोघकतया बलिष्ठैषाऽमेदश्रुतिेदश्रुतेबोषिका स्यात्‌ २८ [ अपू- ति अज्ञातन्ञापकवयेति यावत्‌ ] २८ एवगुक्तो मण्डन भह प्रमाणान्तरेण परत्यक्षेणोपाद्रछितोपवृंहिता मेदशरुतिह यमिनां वरेण्य बलिष्ठा वत्तस्मात्सा मेद श्रविः पत्यक्षपरमाणबापितायाममेद्‌ श्रुतिं बापितुं प्रभवति चमेद्श्रुतिभेदश्रुविमित्यथः २९ परिहरति भगवान्‌ हे बुधानामग्रयायिन्प्माणान्तरं श्रुतीनां प्राबल्यं नाऽऽपाद्‌- यति कितु गताथतादानमुखेन वास्तं श्रुतीनां दौ बेल्यसंपादकमेव बुधाञ्रयायिनस्ववे- यमुक्तिरसोभनेति संबोषनाञ्चयः १३० [ गताथंतेति अनुवाद्कलसंपादन- दवारा |॥ ३०

9 कर्तिदहे।

३४० श्रीमच्छकरदिगिजयः। [ समैः <]

इत्याया दटयुक्तिरस्य शमे दत्तानुमोदा गिरां

देव्या ताशविन्वष्परभसावष्टम्भयुष्टिधया भतृन्यासविरक्ष्य्क्तिजननीसाक्षितकु्षिमरिः सश्चाघाद्तपुष्पव्रष्टिरहरीसोगन्ध्यपाणिधया ३१

---~---~~------र

उपरंहरति ¦ इतीति अस्य श्रीशंकरस्येयाचा युक्तिः शुशुमे आदचपदेन | (“मुक्तोऽश्चुते कापगणान्सहेशेत्येवं वदन्ती खलु तैत्तिरीया ्तिर्विना मेदमबाध्यमधाद्धीना सती सखममुष्य वक्ति ॥१॥ मेवं यत्तोऽन्ञाननिवृत्तितोऽयं सलयामितानन्दचिदात्ममावम्‌ गतोऽश्रुते सोभ्य सवैकामांस्तदन्तरस्थानिवि सा व्रवीति २॥ द्रष्टव्य आत्मेति ° परात्मनोवकमेत्वकवत्वमिथं 1 वक्ति सेदृशनेऽतो यतिराज मेदः सत्योऽन्यथा स्याच्छतिरपमाणमर्‌ नेयं श्रुतिस्ताछिकमेदगाऽस्त्यद्ैतशरुतेवेदविदां वरेण्य विरोषतो त्रह्मपरत्वतोऽस्यास्तात्पयेगलया किल मानमावः > नन्वस्त्वमेद् शरुतिर योगिन्पकल्मितमिदपरे ति मेवम्‌ परातीपिको वा व्यवहारधिद्धो मेदौ वे मेदपतिमकोपात जथास्तु मेदे यतिशेखरायाप्रत्तिने चेवं ननु सत्यभेदम्‌ वरिनोपपत्या रहितो चाधस्तस्मादमेदाथश्रुपिनेड्ट स्यावेदमेदोऽस्य परात्मना मने तर्यापकम्येत चोपरभ्यते | तस्मादसौ नाति ववो यते भिदा पष्प्रमाणस्य तु गम्यतां गता ॥७। यथावृतां नैव घटः प्रश्यते तथाऽऽवृतोऽसावपिं नैव मसते | अभिया वखविदामनावृतः प्रकारातेऽता भिद्‌ ऽन्त्यमानगा” |< इत्यारिद्टयुक्तिजावं आह्यम्‌ तां व्रिशिन्टि परां देव्याऽयिष्ठतृदेवत्रया सरखत्या दत्त।ऽनुभादो यस्थ वयाऽनुमोदिपेपि यावत्र | वथा वादृशस्य पिश्वक्पस्य मण्डनस्य य] रमसाऽवष्टम्भो वेगस्य हषैस्य वा स्तम्भस्तस्य मृष्टिवया निष्पीच्य सारा- कर्विका तथा मुन्यासस्य संन्यासस्य विहक्ष्येण संव्याजेन या सुरतिस्वस्या जननी सरस्वत्येव साक्षितकृलिमारेः साक्ित्वव। यस्यास्तथा छवया सह वतमाना याऽ- दवपु-पवृठदरी तस्याः स।गन्ध्यस्य पाणि परयति हस्तं पिबीति तथा शादृरवि- ऋ।हितं वृत्तम | ३१ [ मतरन्याकतेति मतु वि ्वङूपपण्डितस्य योऽयं न्याप्ः पुव क्तप्रविज्ञया द्न्यासस्यन यद्वरक्ष्यं॑विगतं लक्ष्यं विलक्ष्यममिमत्च्यवनं तेन याः

"=-= ~ ~

(1

खग. रक्षसू। रग. सोम्य ग, "ति वचः गरनोःक ५. मिदं. दि। & ग. प्पाच्य्ऽक।

[ समैः <] धनपतिश्वरिकृतदिण्डिमाख्यदीकाषवरितिः। २४१

त्थं यतिक्षितिपतेरनुमोच युक्ति मारां मण्डनगरे मङिनामरेध्ष्य मिक्षाथयुचरुतमदय युवामितीमा- वाचष् पुनकूवाच यतीन्द्रमम्बा ३२ कोपातिरेकवशतः शपता पुरा मां दवाससा तदवपिरविंहितो जपस्ते साऽऽहं यथागतमपैमि शमिप्रवीरे- त्युक्त्वा ससश्रमममुं निजधाम यान्तीप्‌ २३ वबन्धं निःशङ्मरण्यदुगा- मन्रेण तां जेतुमना मुनीन्द्रः जयोऽपि तस्याः स्वमतैकयसिद्धये सावज्नतः स्वस्य मानहैतोः ३४ सुक्तयः प्रम्ानवद्नतया सरलोक्तयस्तापां जननी निमा भगवती सरखत्येव साक्षित्वकुक्षिमरिः साक्षित्वपाषिका यस्यां सा ] ३१॥

इत्थमेवं प्रकारेण यतिराजस्व युक्तिमनुमोद्य मालां मण्डनगले मकिनामवक््याच युवां भिक्षापमुच्लतमितीमौ इकरमण्डनावाचष्टोवाचाम्बा सरस्वती तं यतीन्द्र पुन- रुवाच ३२ [ मिक्नापमुचल्वम्‌ संन्याप्तकरणपरतिज्ञप्रिपाकनावप्रराप्त्या ओशेकरविश्वरूपाभ्यामुमाभ्यामपि भिक्षायमेव ब्युत्थातव्यपित्ययः ] ३२

पुरा कोपातिरेकवकवो मां शपता दुवा ससा तव जयस्तस्यावविरविदतस्वस्य जात- पात्साऽहं सञमिपवीर यथागतमुपेम्यनुगच्छामीत्येवममुं ससंभमयुक्ला निजषम यान्तं बबन्वे्यन्वयः ससं्रयं यान्तीमिति वा ३३ [ वदवपिमनष्यशरीरधा- रणरूप्रशापावयिरियथः निजेति सखवस्थानीमतं सत्यरौकं परत।प१ यावत्‌ ]॥३३॥

निःशङ्मरण्यदुगौमन्रणे वनदुगोमन्रेण मुनीन्द्रः श्रीशंकर बबन्य क्रिमधिल्यपे- सायामाहू। तां सर्तीं जेतुमनाः। ननु यतीन्द्रस्य तस्य वजयासिद्धमानेन किभिल्या- शङ््चाऽऽह | तस्याः सरस्वत्या जयोऽपि स्वमतैक्यसिद्धयं तु स्वस्य सप॑ज्ञत।नि- भित्तकमानपूजादिपिद्धचभम्‌ उपजाविवृचम्‌ ३४ [ अरण्येति एतनान्ना मत्रशल्पिद्धा मवको टि्चफिगणगा काचिदेवता तस्यास्तत्पिदधो यो मत्रस्तेने- त्यथः बवन् रुरोष ] ३४॥

[0

त. णमुधर्क. मि ॥३५॥

२३४२ श्रीमच्छंकरदिगिजयपः। [ प्गेः<]

जानामि देवीं भवतीं विधातु-

वस्य मार्या परमित्सगभ्याम्‌

उपात्तरक्षम्यादि विचित्रष्पां

गुप्ये प्रपञ्चस्य कृतावताराम्‌ ३५

व्रज जननि तदा भक्तच्‌डामणिस्तें निज्यदमनुदास्याम्पभ्यनु्ञां यदेतुम्‌

इति निजवचनेऽस्मिञ्शारदासमतेऽसों

मुनिरथ अदितोऽभन्माण्डनं हदधभुत्षुः॥ ९२० इति श्रीमाधीये तन्मण्डनायंकथापर्‌ः सक्षेपरकरनये सगो ऽसावष्टमोऽभवत्‌

र्ण बद्ध्वा विमुक्तवानिलपेक्षायां तद्चनमुदाहरति देवस्य विधातुत्रह्मणो मायां विपरसंमेदकस्य महादेवस्य सगरभ्यां सहोदरामुपात्तं रष्षम्यादीनां विचित्रं रूप यया तथामुतापरिदानीं पप्श्चस्य रक्षणा कतावतारां दर्वी मवत सरी सामं जानामि' सरखत्याः शिवपगभ्येलम्‌ | “नीलकण्ठं रक्तबाहुं श्वेवाद्गं चन्द्रशेखरम्‌ जनयामास पुरुषं महाकाली सितां !घ्रयम्‌! इत्यादेरवगन्तव्यम्‌ |३५॥ [जानामीति एतेनखस्मिन्नतिप्रौढतवं धोयतवे]॥३५॥ तस्माद्ध जननि वे मक्तचूडामणिरहं यदा निजस्थानमेतुं गन्तुमभ्यनुज्ञाममिदास्यामि तदा त्वं निजपदं ब्जेत्येवंभते निजवचने शारदया सरखत्या समते सति माण्डनं हन्मण्डनस्यामिप्रायं ज्ञातुमिच्छुरसौ मुनिः श्रीशकरो मुदिवोऽमृत मानी वृत्तम्‌ ३६ | [ अत्र मक्तपद्न "यों मद्रक्तः समे प्रियः" इति (तेषां ज्ञानी नित्ययुक्त एकमक्तेरविशप्यवे परियो हि ज्ञानिनोऽत्यथमहं सच मम परियः" इति स्मतेजीवन्मुक्तचक्रवर्ितवं ग्यन्यते ] ३६ [ उपसंहरति इतीति तदिति वेन सह यो मण्डनायेस्य मण्डनमिश्रस्य कथावा- दस्तत्पर इत्यथः ] < इति आीमत्परमहंसपरि्ाज काचायेबाकगोपातपश्रपुज्यपाद्‌- शिभ्यदत्तवंशावतंसरामकुमारस्‌ नुधनपपि पूरिते श्रा कराचायेव्रिजयडिण्डिमेऽष्टमः समैः | <

कं, मि। ३५ [जानामि

[सगेः९] धनपतिप्ररिकृतटिण्डिमाल्पटीकासवरितः। २४३

अथ नवमः सर्गः | अथ सयपिक्षितिपतेवंचने- निंगमाधेनिणैयकरेः सनपेः शमिताग्रहोऽपि षुनरण्यक्द- रकृतसशयः सपदि कमनडः १॥ यतिराज सपति ममाभिनक- नन विषादितोऽस्म्यपजनयादपि तु अपि जेमिनीयवचनान्पहहो- न्मथितानि हीति श्रशमस्मि कृशः २॥ हि वेत्यनागतमरततमपि परियकृत्समस्तजगतोऽधिकृतः निगमप्रवतेनविधो कथं तपसां निधिर्बितथसूत्रपदः॥ ३॥ इति सदिहानमवदत्तमसो न्‌ हि जैमिनावपनयोऽस्ति मनाक्‌ प्रमिमीमहे वयमेव मुने हदयं यथावदनभिङ्नतया ४॥

एवं गण्डनाचायसंवादं सपरिकिरं निरूप्य सविल्योपायं सपरपथं निरूपयितुमुपकत- मवे भथाऽऽचायेयुक्तीनां सरखतीकवानुमोदनस्य स्वगलस्थमालाया महिनीमावस्य चानन्वरं संयमिराजस्व शरीशंकरस्य वेदाधेनिणेयकरैः पुनश्च न्यायक्षदिपवेचन॑ः शमित माग्रहो यस्य सर वथामूवोऽपि सपदि वतषणे कतसंशयः पुनरवोषचतः कम॑नडः पमिाक्षरा वृत्तम्‌ ्रभिवाक्षरा सजसयैरदिता' इति रक्षणात्‌ १६॥ [ सपमीति। एतेन वक्ष्यमाणपरकायपवेशार योगै श्वयेमीमृतं योगीन्द्रवं ध्वन्यते ] १॥

यदुवाच वद्ाहं अगि हे यतिराज संपति ममाभिनवदपजयाद्विषादं परापठोऽ^ स्म्यापि तु जेभिनीयक्चनानि अहरेव निपराववाश्वयोविशयाषवत्यन्तसदापा वा उन्मपित्रानीपरिकारणादत्यन्वं कशोऽसि २॥

हि यस्च नैमिनिमेतिष्यं मतं जानापि पुनश्च जगतः परियकरणाव वेदस्य वेदाष्य बा पयेनविषावयिरुवस्वाचैकरमूरस्वपसां निमिः कथं विदथसूत्रपदो वितथानि व्वधोनि सृनपदानि यस्य पिवसूतरषु व्यवायो वा यस्य तपामूवः कं म्ररित्यपः ॥२

इत्येवं संदेहं परापरव्वं वं मण्डनमसौ शर करोऽवोचत्‌ जैमिन। पनागीषद्प्यप-

ग. "चत यत ।२क. !ह। हे। ३, गं ४, न्त्म।

३४४ श्रीमर्छंकरदिगिजयः | | स्मः ९]

यदि विद्यते कपिजनाविदितें

हृदयं पनेस्तदिह बणेय भोः यदि युक्तमत्रभवता कथित

हृदि कुह दख्दहकृतयः॥ अभिसषधिमानपि परे विषय- प्रसरन्मर्त।ननुजिषषुरसो तद्प!प्रिसाधनतया स्कं

सुकृतं न्यश्ूषयदिति स्म परम्‌ ६॥ वचनं तमेतमिति धमचयं विदधाति बोधजनिहैत॒तया तदपेक्षयेव मोक्षपरो निरधारयन परेति वयम्‌ ७॥

नयोऽन्यायो हि कितु वयमेवानमिज्ञठया मुनेरमिपरायं यथावन्न प्रमिमीम प्रमातुं शक्रुमः | * || [ अत्र वयमेवेति खस्य तत्ताधयाभिज्ञतेऽप्यमानिवत- द्योतना तेनानमिज्ञेमेवादृशेरेव तद्रहस्यं ज्ञायत हवि ध्वन्यते ]

एवं श्रु्वाऽत्युल्ुको मण्डन आह यारि कविजनैरप्यविदिवं मुनेहेदयममिपाय। ्रि्दे वत्तहीहास्दमे वणेय ननु पुन्यमिप्रायविखामिमानवतां मवद्विषानामगरे वद्र णेनं निष्फरमिलयाशङ्न्याऽऽह याद मवताऽत्रासिन्हरदयवणेने पसक्तं युक्तं कपितं दलिदाहंरुवयः सन्तो वयं वदुदि कुम॑हे ५॥ [ कवीति पण्डितत्रावाज्ञा- वभित्यथः | द्द कूतयो निरमिमानाः ] ५॥

एवं प्राथितः श्रीडकेरो जेभिन्यमिप्रायमाविष्करोति परे व्रह्मण्यमिप्रायवानाि विषयेषु प्रवादीवनुद्धीस्तवानविकारमालोच्य तत्राधिकाराय ताननुमरहीतमगिच्ुरस्‌ मुनिः परव्रह्मपा्िप्रापनतया परं केवलं सुरतं पुण्यं कमातिशयेन निरूपितवान्न तु परं व्रष्मेयथेः [ सकट यावत्सहस्रापिकरणविचायभियथैः ]

नन्विदं भवद्भिः कथं ज्ञातपिवि चेच्खृत्यथनिणायकस्य श्रुत्यननुङूपामिपरायवसा- मावगिश्वयाित्याशयेनाऽऽइ वचर्नामति (वपरतं वेदानुवचनेन ब्राह्मणा विविदि- पन्ति यज्ञेन दानेन तपसाऽनाशकेन" इवि वचनं प्रब्रह्मावगतिजन्महेतुतया वरह्मचय।- दिषभत्मुदायं विदषाति यदपि प्रत्ययाथेधानापते सन्नेच्छाजनिहेतुतया पायकं तथाऽप्यश्वेन मिगमिष्तीतिवत्यरत्यथपवनताश्रयेगैवमुक्तम तद्रचनापेक्ष-

-------

नन -क

१६. कार्णिऽन्‌"। ख,ग. प्र

[ समैः ९] धनपति्रिङृतटिण्डिमाख्यदीकासंपङितः ३४९

श्रुतपः क्रियाथंकतया स्फटा अतदथंकानि तु वचांसि इया

इति शत्रयनन्‌ कथं मुनिरा-

टपि सिद्धवस्तुपरतां मनुते श्चतिरशिरद्रयपरोऽपि पर

परया ऽ5त्मबोधफटकमणि प्रषरत्कटाक्ष इति कापेपर-

सेमदूचि तत्पकरणस्थगिराम्‌ ९॥ ननु स्चिदात्पपरताऽभिमता

यदि कृत््तपेद निचयस्य यनः फल्दातृतामपुरुषस्य वद्‌-

न्स कथं निराह परमेशमपि १०॥

® @

यैव सच मोक्षपरो लैमिनिषमनिचयं निरथारयन्नान्ययेति वयं मन्पह इत्यध्याहारः [ धर्मेति पुण्यगणं विद्षात्यनुषेयतेनोपदिशवीत्यन्वयः तदपेक्षयैव चित्तयुद्िद्वारा निरुक्तसाक्षा्तरोदयेच्छ्यैवे्यैः ] ७॥

ननु (आन्नायस्य क्रियाथतादानथैक्यमतद यानाम्‌" इवि सूत्रयन्वेदस्य सिद्धवस्तुष- रता क५ मनुत इति मण्डनः शङुवे | श्रुवयः करियाथकवया सफला अक्रियाथेकानि तु वर्चांसि वुथौऽनकानवि सूत्रयन्मुनिराडेदव्रचसां सिद्धवस्तुपरतां ननु कथं मनुव इत्यथः [ मृनिराडपि मननञ्ञीकङिरोमणिरपीयः ] <॥

श, _ @ &\

उक्तूत्रस्य कमकाण्डामिप्रायत्वान्मेवभपि परिदराप मगवान्‌ शुपिराशिः परप. रयाऽद्विवीयव्ह्मपरोऽप्यासनोषः फलं यस्य तस्मिन्कमणि प्रपरक्कराक्षः पवाहीक्व- दष्टिरित्यतः कमेपकरणस्यगिरां कायेपरत्वपसृचि सृ्नितवान्‌ ९॥ [ प्रपरय। तद्रापोदयसामग्रीमूवचित्शुद्धयादिजनकक्रमसरण्ये्यपैः ]

नन्वेवं वारिं फएलदातृतवं कमणः स्वीकृत्य परेशं किम निराहैति मण्डनः शते | ननु ठृत्लवेदकदम्बस्य स्चिदात्मपरता यदि मुमेरमिमता ताह पुरुषात्परमात्मनो मिन्नस्य कमणः फठदात॒त्वं वदेन्सन्मुनिः परमेश्वरमप्रे कथ निराछतवानिदल्यः॥१०॥ [ मृनेनेपिनेः ] १०

ग. श्या व्यथ

३४४ श्रीपच्छंकरदिगिजपः | [ परमैः ९]

ननु कतुपवेकमिदं जगदि- त्यनुमानमागमवर्चासि विना परमेश्वरं प्रथयति श्रुतप- स्त्वन॒वादमानपिति काणभजाः ११॥ कथंचिदोपनिषदं पुरषं

मनुते वृहन्तमिति वेदवचः कथयत्पवेदविदगाचरतां

गपयेत्कथं तमनुमानमिदम्‌ १२॥ इति भावमात्मनि निधाय मुनिः

निराकरोनिशितयुक्तिशतेः अनुमानमीन्वरपरं जगतः

प्रभवं ख्य फरमपीन्वरतः १३ तदिहास्मदुकतविधया निषदा

विरुद्धमण्वपि मनेेचसि

इति गृढभावमनवेक्ष्य बुधा- स्तमनीशबाच्यमितिं ब्रुषते १४॥

अनुमानगम्यं तं निरारूववान्न तु वेदनिचयगम्यमिविं समादते मगवान्‌। नन्विति। इदं जगत्कवुपुवेकं कायेत्वादररादिवदित्यनुमानं वेदवर्चासि विना परमेश्वरं साषया श्रुवयस््वनुमानसिद्धाथस्वानुवादमात्नमिवि काणभुजाः काणादाः ११

अपनिषदमुपनिषदेकगम्यं बृहन्वं पुरुषमवेदवित्कथंचिदपि मनुते विजानावीपि वेदवचः प्रमासनोऽवेदविदगोचरतां कथयति तथाच श्रुतिः "तं लैपनिषृदं पुरुषं एच्छामि। नवेदविन्मनुे तं बृहन्तम्‌" इति तस्मादिदं काणाद्‌क्तमनुमानं वं कथं गमयेदिति मावमिति परेणान्वयः १२ [ अवेदविदिति वेदष्टदयान- मिज्ञाविषयत्वमिपे यावत्‌ ] १२

दयुक्तं भावमात्मनि वुद्धौ निधाय पुनिस्तीकष्णयुर्किशपरीश्वरपरमनुमानं निर- करोत्‌ | तथेश्वराजगवः पमवं प्रलयं फलं निराकरोत्‌ १३ [ जगतः परभ- वम्‌ उपलक्षणमिदं स्थिदयदेरपि ] [ फलमपि यावजीवानां सुखदुःख पाक्षात्कारल- क्षणं कमेफलमपील्ययैः ] [ यद्रा प्रमवलयशब्दौ जन्मप्रकयपरावेव फपरिल्यादि स्थितिपरम्‌ ] १३

वत्तस्मादिहासिमन्ृनेवचस्यस्मदुक्तविधया निषदारहस्येनाण्वपिं विरुद्धं भववि। तथाचोक्तं गृूढमावमनवे्य बुषास्वं जैमिनिमनीश्वरवाचयमिति कथयन्ति १४

[ सगैः ९] धनपतिद्रिकृतदिण्डिमाख्यदटीकासवल्तिः। ६४७

कि तावतेव निरीण्वरवा- दयभवत्परात्मविदुषां प्रवरः

निशाटनाहितवतमः कचिद-

प्यहनि प्रभां मलिनयेत्तरणेः १५॥ इति जेमिनीयवचक्षां हृदयं

कथिते निक्म्प यतिकेसरिणा मनसा ननन्द कविराण्नितरां

सशारदाश्च सदसस्पतयः १६॥ विदिताश्चयोऽपि परिवर्तिमना- गिशयः जेमिनिमवाप हदा अवगन्तुमस्य वचसाऽपि पनः

संस्मरतः सविधमाप क्वेः १७

[ अस्मदिति निरुक्तरीतिकास्मदुक्तपरकरेणेत्यथेः। निषदा रदस्येनेवि डिण्डिमत्‌ | एवं तन्मकेऽस्मदित्यादविविशेषणं निषदेति विशेष्यमिति समानाधिकरण एव तृतीय वस्तृतस्तु निष्दोपनिषदा सह ] [ वृषाः सापारणपण्डिताः | १४

परमेश्वरपरानुमानखण्डनमात्रेण तस्यानीश्वरवादिषं समभववीत्याह किमु ताव- तैव प्रात्मविदृषां प्रवरो निरीश्वरवायमवन्निश्ञाटनेमेचकारिमिरादितं स्यापि वमो द्वस तरणेः सस्य परभां कविद्पि माङिनयेचरैव मलिनां कुया १५ [ परेति परमात्मनिष्टानां मध्य इत्यथः ] [ नेति निशाना उदृकाद्यो [है नक्तंचरतेन युप्रपिद्धा एव तरार्हितं कलितम्‌ ] १५॥

इत्येवंप्रकरेण यतििहेन कथितं जेमिनीयवचनानां हृद्यं निशम्य फविरा- ण्मण्डनो मनसाऽलन्वं ननन्द शारदया सह ववेमानाश्च समानायकास्वथैव ननन्दुः ॥१६॥ [ हृदयं तात्पर्यम्‌ ] [ अत्र मनसेति पदेन वास्तविकाथकथनशालित्वमाचायं सूच्यते ] ६६

यविराजोकंत्या व्रिरिवामिपायोऽपि स्र मण्डनः परतर वतमानो मनागीषदिश्चयः संशयो यस्य सोऽस्य जभिनेवेचस्ाऽपरि तममिप्रायमवगन्तुं मनसा नेमि प्राप

® ® =

तस्य ध्यानं कृतवान्स सैपिनिः कवेमण्डनस्य समीौपमवाप १७

9 क, सह शा घ॒, "वते

३४८ श्रीमच्छंकरदिगिजयः। [ षमेः ]

अवदच्च शिति भाष्यकृति प्रजहाहि सशयमिमं सुमते यदवोचदेष मम सूत्रतते-

हदयं तदेव मम नापरा १८ ममेव वेद त्टदयं यमिरा-

ढपितु श्रुतेः सकरशाघछ्ततेः यदभृद्रविष्यति भवत्तदपिं

ह्ययमेव वेद तथा चितरः १९॥ गुरुणा चिदेकरसतत्परता

निरणायि हि श्रुतिश्चिरोवचसाम्‌ कथमेकसूजमपि तद्विमतं

कथयाम्पहं तदुपस्ादितधीः २०॥ अलमाकर्य्य विशयं यरः

गृणु मे रहस्यमिममेव परम्‌ त्वमवेहि संहतिनिमग्रननो-

त्तरणे गृहीतवपुष पुरुषम्‌ २९

जैमिनिः शृषित्यवदच हे सुमते भाष्यकार श्रौं एतेनोक्त एव मुनेरा- शय उतान्य इवीमं संशयं परियन यतो मम सूत्चततेयद्ुद्‌ यमषोऽवोचत्तदेव मम हृदयं नान्यथा १८

किच केवठं ममैव हृदयं यभिराइजानात्यपि तु श्रुतेः सप॑शाघ्ततेश्च हृदयं वेद्‌ यच्च मूतं पदिष्यं वतमानं वद्प्ययमेव वेदेतरस्त॒ तथा वेद १९॥

तथांचेतदुक्त एव ममाशयो व्यासरक्िष्यस्य मम तद्िरुद्धकथनासंमवरादित्याह | गुरुणा श्रीदेदन्यासेन वेदान्तवचसां चिदैकरसतत्परतवा निरणायि तद्विरुद्धमेकसूत्रम- प्यहं कथं कथयामि यतस्वस्मा्मरिपराघ्बुद्धिः २० [ चिकेति अदरेत्रघ्न- माघ्रपयेवसायितेवि यावत्‌ ]॥ २०

तस्माद्ध सुयशः संशयमलमाकलय्यालं कत्वा विमुच्य मम ॒वचनाद्रहस्यं शृणु ससृतिसागपनिमग्नननात्तरणाथं रृहतविग्रहं परं पुरुषं परमात्मानं श्िवमेवे५ तवं जानीहि यदवेपमेव परं॑पृरषमेवेहि ननु निर्व्रहस्य तस्य कथं तदरततत्याश- इयाऽऽह संसतीति २१॥

1 ग. "जदाहि। रग. "पि तय क. क्ल. घ. "मवेदि। ४क., "करे ५क. घ, घ, मैहि

-~---~----~-----*----~ ~~~ ----~- ~~ --------~

[ सगैः९]} धनपतिष्टरिकृतदिण्डिमा्यटीकापवर्तिः। ३४९

आद्ये सत्वयुनिः सतां वितरति ज्ञानं द्वितीपे ये दत्तो द्वापरनामके तु युमतिव्पसिः करो शकरः इत्येवं स्फुट्मीरितोऽस्प महिमा शेषे पुराणे यत- स्तस्य त्वं सुमते मते छवतरेः संप्ारषारधं तरेः २२॥ इतिवोंधितद्विजवरोऽन्तरधा-

न्मरनसोपगु्च पमिनागृषभम्‌

याय्तृकपरिषतप्ण्खः

प्रणिपत्य शकरमवोचदिदम्‌ २३ विदितोऽस्ति संपति भवाञ्चगतः प्रकृतिनिरस्तस्मतातिशपः अवेबोधमात्रवपुरप्यबुधो-

द्रणाय केवल्यपात्ततनः २४

नु कुत एवज्ज्ञातमिति चेत्तत्राऽऽह | यत आद्ये कृतय॒गै सखमनिः कपिल चायेः सतां ज्ञानं प्रयच्छति द्वितीये वरेवा॑ज्के युगे दत्ता द्वापरनामकरे तु सुमति- व्य।सः कट। शकर इल्येवपस्य महिमा शवे पुराणे स्फरं यथा स्यात्तथा यतः कथि- तस्तस्पात्तस्य मते हे सुपते त्मवतरेः प्रविष्टो मवे | ततः किमिति तत्राऽऽह | संसा- रसमुद्र तरेस्तणां भव शादृलविक्रीडितं वृत्तम्‌ २२ [ सत्चेति सचं सच गुणं मनुते ज्ञानसाधनत्वेन 'स॒चास्संजायते ज्ञानम्‌” हृति मगक्रीतायाममिहि वचा ङ्गा- करोतीति तथा यद्वा | सरतः “सदेव सोम्येदमग्र आसीत्‌" इवारि श्रुतेः परब्रह्मणो भवः सं वन्मनुते सवेदा मननविषयौकरोतीति तथा सचम॒निः कपिलाचार्य इवि डिण्डिमाक्तेः कपि इलययैः ] २२ ततः [कं वृत्तपरदयपक्षायापाह्‌ इवं बोधितो द्िजवरो मण्डना येन जैमि- नियभिनामृषमं मनसाऽऽलिङ्गयान्तवौनमगात्‌ यायन्‌कानापिस्याशीढानां सदसि पमुखः शरेष्ठो मण्डनः शकर प्रणिपद्यदं वश्ष्यमाणमवोचत्‌ प्रमिताक्षरा वृत्तम्‌ २३ | सपापे भवान्विदितोऽस्ति | कोऽसावहमिति वत्राऽऽह जगतः प्रकति; कारण- मत एवे निरस्तसमताविश्चयो जगत्कारणस्थैकत्वादन्यथेकस्य पिसृकषायामपरस्य जिहा- ष्‌।ऽपरस्य जिहीष।यामन्यस्य सिपक्षेयनवस्थि्यापातात्‌ नन्‌ सांख्याद्यमितं परा- नाद्क्प मा जानातत चेत्तत्राऽऽह | अवबे।षमाज्रवपुः | ननु विग्रहुवन्तं मां कथ- भवे जानाप्त।ति चत्तचाऽऽह | एवंभतोऽप्यस्मद्‌ा चज्ञजनाद्धरणाय केवलं रहौववि- अह्‌। तु वस्तुतस्तद्रानेलयभः | २४॥

81

६५० श्रीमच्छंकरदिगििजपः। [ स्मः ९]

यदेकमुदितं पदं यतिवर त्रयीमस्तकै

स्तदस्य परिपारकस्त्वमसि तचवमस्यायुधः

परं गह्ितसौ गतप्ररुपितान्धकूपान्तरे पतत्कथपरिवान्यथा प्रख्यमद्य नाऽ ऽपः स्यते ५॥ प्रबद्धो ऽहं स्वप्रादिति कृतमतिः स्वप्रमपरं

यथा यदः स्वप्रे करयति तथा मोहवशगाः विकि मन्यन्ते कतिचिदिह रोकान्तरगतिं हसन््येतान्दास्षास्तव गङ्तिमायाः परगुरोः २६ महुथिग्धिमभेदिमरखुपितयिमक्तं यदु देऽ

प्यस्ारः संसारो विरमति कतृत्वगुखरः

भृशं विद्रन्मोदे स्थिरतमवि मुक्तिं तहुदितां

भवाकीता येयं निरवथिचिदानन्दसर्हरी २७

2 .--------- ~~ ----- क~~ ~

अवुधोद्धारश्च त्वया संपादित एव ्दान्तरेचस्थापनादिलयाशयेनाऽऽह "मात्मा वा इदमेक एवाग्र आसीत्‌ ' तर्न वा इदमग्र आपदेकयेव' "सदेवं सौम्येदमग्र मीत. | "एकमेवा द्वितीयम्‌! इत्यादि मिकग्यज्ुः सामास्यवेदत्र्मस्तकैयदेकं पदं कथिवं तस्यास्य पदस्य तच्वमस्यायुधस्त्वं परं कवं परिपालकोस्यन्यथा गछति: पृमथन्नष्टा ये सौगतासैः प्रलपितलक्षणस्यान्धकृपस्यान्तरेऽ प्रततततपदं कथमिव प्रय॑ नाऽऽ- पर्स्यतेऽमिं त्वापतस्यत एव एव वृत्तम्‌ २५ [ यदेकमद्वितीयम्‌ पदं पद हूति तथा निखिलयुपृकषप्ाप्य वरह्े्यथेः ] २५

यथा कश्चन मूढः से श्रम प्रप्य सुप्ा प्रबुद्धः पवोधरूपमप्र्‌ स्वप्रमे- वाहं खप्रात्यवुद्ध इति रतवुद्धिः कलयति मन्यते तह लके केचिद विवेकवशव- तनो बन्धदूपमिव लोकान्तरगति विमुक्ति मन्यन्ते तव परगुरोदौसास्तु विगरत-

माया एतान्हसन्ति शिखारणी वृत्तम्‌ रपे [ कतिचिदप्णवमन्यपयुला लोकान्तरगतिं वैकुण्टादिकोकान्तरगमनरूपाम्‌ ] २६ तस्माद्वदवादिप्रलप्तितरिुक्ति मृहविग्धिग्यतो यस्या उद्येऽपि कतुंतवपरमुखोऽ- सारः संसारो दाम्यति खदुक्तां स्थिरतमां विमूरकि मोदेऽनुमोदे यतः सवनथनि- ृत्तिपूत्ेकपरमानन्द्पाधिरूपत्याई पेयं त्वदुक्त सस्वरूपरूपा पएवंभूवाया भि नाशशवच्वेऽनुपादेयलं स्यादित; ग्थिरतमत्युक्तम्‌ २७ | कततवेति कतृ

पि _ ~~~

~~

= =

१क. च्लनवसेम्ये।२ख.घ. पितु प्राऽऽप ग. सुप्ालवु ञ्ल ग. कल्पग्रति ! क, स्वरू

[ समेः९] धनपति्ररिकतटिण्डिमाल्यटीकाक्षवस्ितिः ३५१

अविच्याराक्नस्या भिखितमचिेशं परगुरो पिचण्डं मित्वाऽस्याः सरभसमयरष्मादुदहरः वृतां परयन्रक्षोयुवतिभिरमरष्य प्रियतमां

हन्‌ मराह्टीकेड्यस्तव त॒ कियती स्यान्महितता २८॥ जगदार्तिहन्ननवगम्य पुरा

महि मानमीदशमचिन्त्यमहम्‌

तव यत्पुरोऽब्रृवमषां परतम-

प्यञखिर क्षमस्व करूगाजर्धे २९ कपिराप्षपादकणमुक्पयुवा

अपि मोहमीयुरमितप्रतिमाः॥ श्चुतिभावनिणंयविधावितरः

परभवेत्कयं परशिवां शमृते ३०

समेतेरेतेः कि कपिरकणभुगोतमवच- स्तमस्तोमेश्वेतोमिनिमसमारम्भणचणेः॥ सुधाधारोद्रारप्रचरभगवत्पादवदन- परोहद्याहारामृतकिरण पुने विजयिनि ३१

®

मुखे प्रथमं यस्येवाद्शो रः रः पावके तषो च' इवि विश्वाभिः कतुलमेक्तवा- दिविडवानलो यस्िन्प तयेत्यधः ] २७

किचावि्यालक्षणया राक्षस्या गिलिवमखिेशं परगर।ऽस्याः पिचण्डमुदरं मिखा सरभसं यथा स्यात्तथाऽमृष्मादुद्रात्सकाश्चदुदहर आहतवान तथाच रक्षसा युव्तिमिवरेवां वु गििां तत्राप्यमुष्याखिटेश्प्य रामचन्द्रस्य प्रियतमां सीतां तुतं तत्रापि पर्यन्न तु रक्ोयुवतिनाशेनाऽऽदरदढन्‌म छीकेडय एवंभूतस्य तवे तु महत्ता कियती स्यात्तस्याः परिमाणं नास्तायथः २८

एवं स्तुत्या संमुखीरत्य क्षमापयति जगदा्पिद्नौदशमनिन्धं तवर मा- मानं पूवैमनुदध्वा यदृहमन्या्यं तवागरेऽ्रुवं तत्स क्षमस्व यतो हे करुणाममुदर | परमि- ताक्षरा वृत्तम्‌ २९

एवं क्षमाप्य पनः स्तौति | अप्रिमितपरविमाः कपरिलगोतमकणादेपमूृवयोऽ्न शुविमावनिणेयविषौं मोह प्राप्ास्तज परशिवां तां व्रिनाऽन्यः क५ प्रभेत्‌ ॥३०॥

तथाचेदानीं तेषां वचस्वमःपुञ्चा आरकैवित्करा एवेत्याह समेतेरिति युषाषा-

------ ---~--------~--~~-~~--~-------------~----------------------

9 क.ग, शु यदहं पुरऽ ग. मदितता। क, ग, न्दं म" क. ग. यं पुर्न

३५२ श्रीमच्छंकरदिगिजयः। [ सगः ९]

भिन्दनिदेवमेतेरमिनवयवनेः सद्रवीभ्चनोत्के-

व्यापा सर्वेययु्वी जगति भजतां केवगुक्तिपसक्तिः

द्रा सद्रादिराजा विजितकरिमरस प्िष्ण॒तत्वानुरक्ता उक्म्भन्ते समन्तादिशि दिशि कृतिनः किं तया चिन्तया ।३२॥ कथमल्पवुद्धिविदरतिप्रचय-

प्रचरोरगक्षतिहताः श्रुतयः

पदि तवदुक्तपमृतसेकधृता

विहरेयुचल्पविधूतानुशयाः ३३

यद्रारपनुराद्रगवत्ादमुखरक्षणाचन्द्रास्ररोहन्त व्याहारलक्षणा अगृतकिरणास्तेषां पञ्चे विजयिनि सति मनसो मलिनिभ्नो मालिन्यस्य समारम्भणेन चेर्वित्ेः प्रतीतै- रतैः कपरिखादिवचस्तमस्तोमेर्भिलिपरपि किं खकायकरणाय स्थातुमप्यशक्तलात्‌ शिखरिणी वृत्तम्‌ ३१॥

दुवौदिमिव्यपरामरवीमालोच्योडवां चिन्तां दशेयाप देवं प्रमाललक्षणां देवपर- तिमां मिन्दानेस्वद्वेदनप्रेमाहमदेन मतरपरूपठम्यमानेवादिरक्षणामिनवयवनैः श्रुति- लक्षणसद्रवीमञ्ननोत्सुकः सर्वेयं मूभिव्योघ्ठा ततश्च जगदवक्िषान्पेवतां कसिन्देशे कासपन्काठे वा मृक्तिप्रसक्तिः कैव कामि काऽपि नासि पुनराचयारप्यानाल)- च्याऽऽह यद्रा सद्रारी मवान्राजा येषां ते विजितकिमला विष्णरतखानुरक्ता वहीङूवाचत्ता मवच्छिष्या दिशि रिक्ञि समन्वाद्िजम्भन्वेऽतस्तया चिन्तया मम कि किमपीदययथः। क्षरा वृत्तम्‌ ॥३२॥ [ देवं दीन्यतीति व्युत्पच्या ˆ९क। दैवः स्वे- मृतेषु गृढः+ इति श्रु्या चद्वैतात्मानं पक्षे हरिहरादितत्पतिमाविशेषपिय५ः | मन्दानः खण्डय द्धिः | वदि; पक्ष आयुधेरित्यारथिकम्‌ ] [ सदिति काठत्रयाबाध्यं “सदेव सम्येद्मम्र आीदेकमेवादिवीयम, हत्यादिशरुविप्रापिदम४तं बह्मात्मतच्मेव वद्तीवि त॑पतादृशो योऽयं भगवान्माप्यकार्‌ः राजा येषां वरे तथेति यावत्‌ एतेनाऽऽ- भयदान्यं घ्वन्यवे ] | ३२॥

|कचाल्पवृद्धानां या विवतयो व्याख्यास्तासां प्रचयः प्रचारः एव प्ररोरग- स्तत्कतुकक्षया हताः श्रुतयो यादे चहुक्तेलक्षणामृतसेकेन घता स्युस्वह्यत्मानि क्तामिपाया; कथं प्िहरेयुजीवनं लब्ध्वा विहारं कुयुरियः प्रमिताक्षरा वृत्तम ३३ [ अत्सबुद्धयो मृदमतयः यद्राऽत्पं परच्छन्नं वस्तु ६१५१ बुद्धि यषांपते दथा ]॥३३॥

^~~---*~----------------------- ------ १9 3 3 -- ~-----~--

१.१. चार्ए।

[ समैः ९] धनपतिष्रिकृतटिण्डिमाख्यरीकासंवलितः। ३९३

भवदुक्तसक्तयमरतभानुकरा

चरेयुरायं यदि फः रमयेत्‌ अतितीब्रहुःसहभवोष्णकर- प्रचुरातपप्रभवतापमिमम्‌ ३४॥

चत कमेयन्रमधिरूह् तपः-

श्तगेहदार सुतशरत्यधनेः अतिषरूटमानभरितः पतितो

भवतोट्‌ प्रतो ऽस्मि भवकूपविरखात्‌ ३५ अह माचरं बहु तपोऽसुकरं

ननु परवंजन्मम्रु चेदधुना

जगदीश्वरेण करूणानिधिना

भवता कथा मम कथं घटते २६ रान्तिपराक्कृताङ्रं मषमृह्धासोद्धसत्पद्यं वैराग्यद्ुमकोरकं पहनतावह्वीप्रष्नोत्करम्‌ एकाग्रीरुमनोमरन्दविति श्रद्धापषमुचत्फरं विन्देयं शगगोभिरां परिचयं पण्येर गण्येरहम्‌ ३७॥

-----~----~~न

"$ भ,

किंच भवदुक्तसुक्तिलक्षणस्यमृतमानोः सुपाररिरणस्य चन्द्रस्य भानव।ऽर्वो है भये यदि व्िचरेयुस्वहयतिती्रस्यात एव दुःसहस्य मवलक्नणस्योप्णभानोः सूंस्य प्रसुरावपात्यमवा यस्य तथामृतमिममनुमूयमानं वापं कः शमयेत्‌ भतिवीत्रो दुःसहं मवोष्णकरमचुरावपरपमवोयस्तापस्तमिममिति वा | ३४

भव एवैवेविषोऽप्यहं त्वयोद्धवोऽस्मीलयाह बव खेदे इषे वा | कभयत्रमवि- रुह व्रपभादिभिरविरूढामिमानेन भरितो व्याः सर॑ंसारकूपमिले पविवोऽहं तस्माद वतोद्धृतोऽस्मि ३५ [ कमयत्रं कमलक्षणं घरीयत्रम्‌ ] ३५

नन्वेकस्योद्धरणेऽपरस्यानुद्धरणे वैषम्यं मम स्यादिति चेत्तत्ठतसुरुतदृष्छवानुसा- रित्वा नेत्याह अहं पूवजन्पसु निश्चयेनासुकरमतिकष्टसाध्यं बहु वप)ऽचरं ना चेदधुनाऽसिमञ्जन्मनि करूणाति धिना जगदीश्वरेण मवा सह ममादन्ताय।गयस्य कथा कथं षटते ३६ |

भवोऽसर्यतिः स्वपुण्यैः सुगुरोस्तव गिरां परिचयं लब्धवानस्मि ते विरनषटि। शान्विरूपण परिणतस्य प्राकृतस्य सुङ्वस्य बीनमूस्याङ् द्मपमृापस्योस्न्तं

कं. "भवस्ता क. ^पेख

३५४ श्रीमच्छंकरदिणिवजयः। [ सथः ९]

तिदिवोकसामपि पुमर्थकरी-

मिह संसरल्नवियुक्तिकरोम्‌

करूणोप्रिंखां तव कटाप्तन्नरी-

मवगाहतेऽत्र खट्‌ धन्यतमरः ३८ केचिचश्चरुरोचनाकुचतर्यीचेरुश्चरोच्ारन-

स्पशे द्राक्परिरम्भप्तभ्रमकलर्खरासु खोखाशवाः सन्स्वेते कृतिनस्तु निस्तुख्यशःकोशादयः श्रीगुरु- व्याहारक्षरितामृतान्धिरखुहसीदोखस खेखन्त्यमीं ३९

मनन

पहवं वेराग्यहुमस्य वैरग्यलक्षणपारिजावस्य कोरकं किकामतं॑तितिक्षावह््वाः परसूनोत्करं पृष्पनिचयपेकाभरीयुमनसः समाधानपृष्पस्य मरन्दविसूति मकरन्द विस्तारं श्रद्धायाः समुधत्फठं तथाच शान्त्यादिपताऽपिकारिणा लभ्य तमहमसंस्यापैः पृरारवैः पण्यैः प्राप्ठवानस्पीदयहो मद्धाग्यमाहात्म्यमिति भावः शादृविक्रीडिवं त्तम ३७ ||

अतोऽत्रास्मि्ठीके तव कराक्षज्ञरीं षन्यतपोऽवगाहते | तां विशिनष्टि देवा नमे चतुरिषपुरुषाथकरी मिह सेसरतां जनानां व्रिमुक्तिकरी करूणालक्षणोर्भिमि- व्याम पमिवाक्षरा वृत्तम्‌ ३८

ननु प्रमदारीलासु लोखाशयानामक्तज्षयेवगाहना्ंमव्रात्कथमिह संसरतां विमोक्ष करत्वं तस्या इत्यशङ्खाऽऽह केचिदेते विषयिणश्चश्ले लोचने यापां तास्ाम- नानां कुचतरटीवश्रकदेशाच्वालनादिरूपायु कासु चश्चलन्तःकरणाः परन्ति चेत्सन्तु तथाऽप्यमी वशीकवाचेत्ता अप्रतिमयज्सां क।शाद्यः पात्रमञ्जषादिरूपाः श्रीगु रोस्तवे म्याहरेभ्यः क्षरैतस्य निःमृतस्यागृतस्य यीऽबन्िस्तस्य लकहर।ल्षणामु दलम सेकन्ति | तत्र द्रक्रपरिरम्भो इटित्यालिङ्गनम्‌ -संधरमस्त्वरया काले मृषास्थानविपयेयः' | कं] शिल्पे पृण्यम्‌ | प्रियानुकरणं लीला वाभिगे्या चेष्टयाः।

रार षिक्रौडित वृत्तम्‌ ३९

~ ----~ *-* ~~~ --------------- ~~ - ~ - -- -- ~ -~ ~ ~~ ~~~“ (नत जे = कन

१६. मद्धि २क. श्या ब्रह्मयियाट

[ स्मैः९] धनपतिष्रिकृतटिण्डिमाख्यरीकासंवरितः। ३५९

चिन्तासंतानतन्तुग्रथितनवभवल्छक्तिमकाफरोषे- रुयद्वेशचक्षचःपरिहृततिगिरेहारिणो हारिणोऽमी

सन्तः संतोषवन्ती पतिवर्‌ किम्रतो मण्डनं पण्डितानां

विद्या हृचा स्वयं ताञ्शतमछगुखरान्वारयन्ती बरणीते ४० सन्तः संतोपपोषं दधतु तव कृताश्नायशोभेयशोभिः सोरानोकेर का इव निखिरुखखा मोहमाहो वहन्तु

धीर शरीशंकरायंप्रणतिपरिणतिभ्रर्यदन्तदुरन्त-

भ्वान्ताः सन्तो वयं तु प्रचुरतरनिजानन्दसिन्धो निमग्माः॥४१॥ चिन्तासंतानशाखीं पदसरसिजयोवेन्दन नन्दनं ते

संकल्पः कल्पवरह्ी मनसि गुणनुतेवंणना खणेदीयम्‌

स्वर्गो रग्गो चरस्त्वत्पदभजनमतः सविचायंदमायां

मन्यन्ते स्वगेमन्यं तृणवदतिरुपुं शकरायं तदीयाः ६२॥

~>

किचोददरैशयेन परोचद्यक्ततालक्षणेन जौ क्ल्येन सदयः परिहतमन्ञानलक्षणं तिमिरं यैश्चिन्ताया विचारस्य संतानलक्षणैस्तन्तुमिग्रपिवानां नवीनानां मवरत्सक्तिढक्षणमुक्ता फलानां समरे हारिणो दरशाहिनोऽदारिणा युद्धरहिता हारिणो मनोज्ञा इति वा | अमी सन्तो मवच्छिष्याः संतोषवन्तः मन्यतो हे यतिवर्‌ पण्डितानां मण्डनमतः प्रं किमयमेव पण्डितानामलंकारौ चन्यऽत एवातिरम्या विचलक्षणाङ्गना पुरन्द्रप- मुखान्वारयन्त्येतान्वृण।वे सग्वरा वृत्तम्‌ | ४०

किच तव ठ्तवान्नायप्योपरेशस्य शोभा येषु पय॑शोमिः सन्तः संताषस्य पष पि पारयन्वाही सृभसबन्ध्याकोकैरूल्का इव तर्निःघलखला मोहं वहन्तु वयं तु षृराश्च ते श्रीशंकरायैपणतेः परिणत्या प्रणाम्य परिणामेन भश्यदन्तदैरन्तं तमो येषां वादशाः सन्तः प्रचुरतरनिजानन्दसागरे निमभ्ाः षीरश्चासौ श्रीशचंकरश्ेति वा ४१ [ प्रचुरेति विपृवमस्वात्ममुखसमृद्र इत्यथः निमग्ना भवाम दूति याजना ] ४१॥

पच ते {चिन्तनं सव।भिलपितसपादकत्वात्कस्पवक्षस्तया ते पदकमलयेवेन्दनं नन्दनं तथा त्वद्विषयको मना संकल्प आराषनार्दृच्छा कल्पवहटी तथा तव॒गुणस्तुततेवे- णनेयं खणद्‌ा गङ्धा तथा स्वगेस्े र्गोचरः कराक्षविषयोऽती शंकरार्यदम- वैविथं चद्रजनं विचाय॑ त्वदीयाः वर्गितादन्य स्वगं शुप्कतृणवद तिं मन्यन्ते ॥४२॥ [ अस्ताति सवेत सबन्धः | वथा इत्यपि सवत्र बोध्यम्‌ त्वदिति त्वतसाद-

क. ध्या ब्रह्मवियार

2५ श्रीमच्छकरदिगिजयः। [ सेः ९1

तदहं विद्धस्य पतदारण् द्रिणानि कमं एह विहितम्‌ शरण वृणोमि भगवच्वरणा-

वनुशापि किंकरमम कृपया ४३ इति श्रठतोक्तिमिरुदीणगुणः सुधियाऽऽत्मवाननुज्िषरक्षरसो समुदेक्षतास्य सहधमेचरीं

विदिताशया मुनिमवाचत सा ४४॥ यतिपुण्डरीक तव वेब्रि मनो

ननु पूवमेव विदितं मया॥

इह भावि तापसमुखादखिरु

तदुदीयते गणु ससभ्यजनः ४५॥

1 1 पण

पद्यसेवनमेव गोचरः प्रत्यक्षः खगैः इदं परागुक्तवस्तुजातम्‌ सविचाय॑सम्य्‌- ङ्निर्णीय ] ४२॥

तस्मादहं सुवादि सवै प्रित्यस्य भवचरणौ शरणं वृणोम्यतोऽमु मां किकरं शाध्याज्ञाप्य | प्रमिताक्षरा वृत्तम्‌ 2३ [ हतेति एतन मण्डनिभ्ाणां पृच्र- सद्वावोऽवगम्यते | यदि साप्रदायिकानां तत्पाप द्िस्तद्य् सुतशब्देन रिष्या एव ग्राह्याः | गृहे गृहस्थाश्रमे विहितं कमोथिहाचा्पि ] ४३॥

+ का

इत्येवं सुबुद्धिना मण्डनेन सृद्रतोक्तिमिह्दीणेगुण आत्मवानस्न श्रीशकरस्वमनु- अहीतुमिच्छरस्य मण्डनस्य सहषमेचरीं पर््न। समुदैक्षत विदितौ मुनेराश्चयो यया सा सरस्वती मुनिमवोचत ४४ [ सूठतोक्तिभिः सदतं परिय" इत्यपयाप्पि- यवाम्मिरित्यथेः ] ४४

यदुवाच वदाह दं यत्रिव्याध- (पण्डकं सिताम्भाजे सितच्छने षज | कोरकारान्तरे म्याप्रे पुण्डर।कोऽयिरिगजेः

हति विश्वपकाशः। भरं तव मनोगतं वेद्च पूरेभव चेहासिमन्छनन्मनि यत्वं भविष्यं ताप्रसमुखान्मया दितं तदुदये सभ्यैः सद्‌ वं श्ण ४५

१. मकि र्ग, हयृ।

[ समैः ९] धनपतिश्ररिकतटिण्डिमाष्यदीकाप्तवर्सितः। ३५७

मपि जातु मातुरूपकण्टक्लुपि

परभया तदित्परतिभगचनटः

सितम तिषपितसमस्ततनुः श्रमणोऽभ्ययपादपरसु्यं इव ४६ परिग्रह पाच्यमुखयाऽहंणया रचिताञ्जलिनमितपरवेतनुः

जननीं तदाऽ ऽत्तवरिवस्पमग मुनिमन्वयुद् मम भात्यखिरम्‌ ४७ भगवन्न वेनि दुहितुमम भा-

व्यि वेत्ति तपप्ता हि भवान्‌ प्रणते जने हि शुधियः कथय-

न्त्पपि गोप्यमायंसदशाः कृपया ४८ कियदायुराप्स्यति युतान्कति वा

दयितं कथंविधमरपेष्यति

अथच क्रतूनपि करिष्यतिमे

दुहिता प्रभूृतधनधान्यवती ४९

एवं तापसमुखाद्विदितं वृत्तान्तं श्रावयितुममिमुखौछय त॑ श्रव्रयति | जातु कदाचिन्मातुरूपकण्ठलुपि मात॒सामीप्यं सेवमानायां माय सत्यां प्रमया व्िदयु्य- विभरा जटा यस्य सितमूत्या श्वेतभस्मना रूषिता छ्प्ना तनुः शरीरं यस्य सोऽपरसूयं इव कथित्तपस्न्यभ्ययाद्भ्यागमत्‌ || || [ श्रमणः श्रमणो यविभेर्‌ ना' इति मेदिन्यास्वपलिविरोष इत्य थः ] ४६

तद्‌] पाद्याचया पूजया मूरति परिग््य रचिताञ्जछिनेमिता पृषतनुः शिरमगों यया स्रा जनन्यात्ता वरिवस्या पजा येन तममुं मुनि मम मरिप्यमखिलमन्वयुङ पृष्टवती | 2७ [ परिश््--

“प्रग्रहः परिजने पल्यां स्वीकारमृलयोः'

ट्‌ मेदिन्याः स्वेप्तिवदावृतवेन स्वीरत्ये्ययेः ] ४७

हे मगवन्दुरितुमेविष्यमहं जानामि भवान्हि तपसा वेस्यायेसदशा न्न जने गोप्यमपरि छुपया कथयन्त्येव ४<

एवं तं संमुखीरत्य गृह प्रच्छति मे दुहिता कयदायुः पराप्स्यति सुतान्कति

----~----------- = निका भिजि

कं, यत्‌ ४६ त। ४५

६५८ श्रीमच्छंकरदिग्िजयः | [ सगः |

इति प्रष्ठभाविचरितः प्रुषा

प्षणमान्र मी्ितिविखोचनकः

सकं क्रमेण कथयनिदम-

प्यपर्‌ जगाद सुरहस्यमपि ५० निगमाध्वनि प्रवर्बाह्ममते- रमितेरधिक्षिति खिरे इहिणः पुनरुदिधीषरवतीयं खट

प्रतिभाति मण्डनकवीन्द्रमिषात्‌ ५१ तमवाप्य रुद्रमिव साऽद्विसृता

दुहिता तवाच्युतमिवाव्धिमुता अनष्टपमाहतपमस्तमखा

सुता भविष्यति चिर मृदिता ५२॥ अथ नषटमोपनिषदं प्रवहः

कुमते: कृतान्तमिह साधयितुम्‌

ननु मानुषं वपुरुपेत्य शिवः समरुकरिष्यति धरां स्वपदेः ५३

वा प्राप्स्यति पति कौदशमुपेष्यप्ि तथा प्रमृतयनवान्यवती सवी यज्ञानि करिष्यति ४९ || [ कतूनित्यत्रापि कातिशष्टो ज्ञेयः ] ४९ दत्येवं प्रसुतरा जनन्या प्रष्टं भामि चरितं यस्भ॑॑स क्षणमात्रं मीलिते प्रिलीचने वरिोचनके नेतरे येन कमेण सकलं कथयन्निद्‌ मप्यपरमतिगप्यमापि जगाद ५०॥ वेदबा मतं येषां कमधारयो वा प्रषरेश्च मबरौद्यमतेरसंख्यवि्दमार्गऽपिक्षिति मौ खिल उच्छिन्ने सति दुहिणो व्रह्मा वेदमाममुद्धतभिच्दुमण्डनकवन्द्रव्याजेनव- यं किल भाति प्रकाशते | ५१ [ दुहिणः “वाताऽन्नयानिद्रं हिणः" इत्यमराच्- रानन इति यावत्‌ ] | ५१॥ पवेतसुता पवेतीं रुद्रमिव समुद्रसुता रक्षमौ्िप्णामिवि सा तव सुता तं दुहिणव- तारमनुरूपं मण्डनमवाप्याऽऽहृताः सवे मख। यज्ञा यया सुपः सह ववेमाना सती चिरकाछं मृदिता मरिप्या५ ५२ अथानन्वराभिहासमिदके प्रबठेः कुपेतेनष्टमपनिषदं कतान्तं॑सिद्धान्वं साषयितु ननु सिवा मानुषं वपुरवाप्य स्वचरणन्य।सुमूपिमरंकरिप्यति ५३ [ नष्टं घ्वस्त-

^

<~ ~

9१ ऋ, घ, धिरे सनि

[ सगैः ]

~~ ~------~

धनपतिभ्ूरिकृतदिण्डिमाख्यटीकाप्षस्तिः।

सह्‌ तेन वादयुपगम्य चिरं

दुहितुः पतिस्तु यतिषिषलुषा विजितस्तमेव शरणं जगतां

शरणं गमिष्यति विषष्ट्टः ५१ इति गामुदीयं मनिः प्रययो

सकर पथातथमभच् मम भवदीय्चिष्यपद्मस्प कथं

वितथ भविष्यति मनेवेचसि ५५॥ अपितु त्वयाऽ् समग्रनितः परथिताग्रणीमेम पतिपंदहम्‌ वपुरधंमस्य जिता मतिम

नपि भां पिजित्प कुर शिष्यमिमम्‌ ५६ यदपि त्वमस्य जगतः प्रभवो

ननु सर्व॑विच्च परमः पुरूषः

तदपि त्वयेव सह वादकृते

हृदय विभति मम त्त्करिकाम्‌ ५७॥

~~~ ---

®.

पायम्‌ अपनिषदमुपनिषदेकसंमतं दश्यपिध्यालपु्रैकपतव्रह्मासक्यलक्षणमिपि

यावत्‌ | कवान्त--

'कतान्तो यमसिद्धान्वदैवाकृशलकमेसु!

इति मेदिन्याः धिद्धान्वमिलभैः ] ५३ तेन यविवेषलुषा श्रकरेण सह तव दुहितुः प्रतिवाद पाप्य तेन विजिवः सन्प- रिदक्तण्हो जगतां शरणं तं शरणं गमिष्यति ५४ दवि वाचमुदीयं मुनिः प्रययौ मम सवै भविप्यं यथा तेनोक्तं तथैवामत्तस्मादस्य

मम पत्युभवदीयशशिष्यपदं मुनेव॑चप्नि कथमसलयं भविष्यति ५५ |

२५९

यद्यप्येवं तथाऽपि मदविजयेन सकठस्यापराजितव्वान्मां विजित्यमं रिष्यं कुर्वि याह अपितु कितु प्रयितानामञ्मणीभम पिरच त्वया समग्रो जितां भवतीति तथा यद्यस्मादहमस्याऽर्थं शरीरं जिता “आत्मनोऽषं पत्नी" इति भवेः | एत-

ज्ञातु योग्योऽसावि सूचयन्धब्‌ावयति | हे मतिमनिति तस्मा

शिष्यं कुर्‌ | ५६ ननु मत्छरूपामिनज्ञा मया सह वादं कथपिच्छमीति चेततत्रास्स्द { गदप्य्ग

ककय)

१स.ग, ध. मम सखङू।

न्मा ।वांजत्येमं

३६० श्रीमच्छंकरदिगिजपः। [ समैः |]

इति यायनुकसहधर्मचरी-

कथितं वचोऽथवद गहयेपदम्‌

मधुरं निशम्य मुदितः सुतां प्रतिवक्तमेहत यतिप्रवरः ५८ यदवादि वादकरटोत्सुकतां

प्रतिपद्यते हृदयमित्यवरे

तदर्षाप्रतं हि महायशो महिखाजनेन कथयन्ति कथाम्‌ ९९ स्वमते प्रभेत्तुमिह यो यतते

वधूजनोऽस्तु यदि वाऽस्तितरः॥ यतितव्पमेव खट्‌ तस्य जये निजपक्षरक्षणपरेभेगवन्‌ ६०

अत एव गाग्येमिधया कलहं

सह याज्ञवल्क्य पुनिराडकरोत्‌ जनकस्तथा मुरभयाऽबरया

किममी भषन्ति यशोनिधपः ६१

जगतस्तवं कारणं सवज्ञश्च परमः परुपस्तथाऽपि त्वयेव सह वादाय मम तु हृदय म॒त्कृण्ठां पारयति ५७ |

इत्येवं यजनरीठस्य पल्या कथितमभवदनिन्दितपदं मधुरं वचो निशषम्यात्यन्वं मुदितो यतिश्रष्ठः शंकरः परपिवक्तुेच्छत ५८

हृद्यं वाद्कलहे;त्सुकतां प्रतिपद्यत इति तया यदुक्तं हे अबल तदयुक्तं हि यस्मान्महायद्पो वधृजनेन कथां कथयन्ति ५९ [ हेऽबरे एतन जात्यैव सामान्यतः सवे।डहिकसामथ्यामावः सुचिः ] | ५९

स्वमतरक्षणाय प्रवृत्तेन त्वयैतन्न वाच्यपित्याशयेन सरखत्याह इदा स्वमतं प्रमततं यः प्रयत्नं करोति वधृजनोऽस्त्वन्यो वाऽस्तु तस्य जये हं मगवन्स्व पक्षरक्षणपरयत्नः कव्यं एव खलु प्रसिद्धम्‌ ६०

तव्रैवेविषौ बद्धावुदाहरति | अत एव गाग्यांस्ययाऽबलया सह॒ याज्ञवल्क्य मुनिराटकछहमकरोत्तयोः संवादा बृहदारण्यक उक्तस्तथा जनकः सुलमयाऽबलय सह कलह मकरोदिवि मोक्षपरमषृक्तम्‌ यदुक्तं महायस इवि तत्राऽऽह किमत वताऽम याज्ञवल्कयादयो यज्ञोनिषयां भवन्त्यपि तु भवन्त्येव ६१॥

१. घ, श्रेतनं २, घ. “््यपव

[ समैः ९1

धनपतिष्रिकृतटि ए्डिमाख्यदीकाप्षषरितः।

इति युक्तिमद्रदितमाकरय- न्मुदितान्तरः श्रुतिसरिजरुधिः॥

तया विवादमधिदेवतया वचपापरियेष षिहुषां सदसि ६२॥ अथसा कथा प्रवव्रते स्मतयो- रभयोः पर स्परजयोतछुकयोः मतिचातुरीरचितशब्दञ्जरीं श्रुतिविस्पयीकृतरिचक्षणयोः ६३॥ अनयोर्विवित्रपदयुक्तिभरे-

निशमय्य संकथनमाकर्ितिम्‌

फणीशमप्यतुरुयन्न पधी

गुरु कविं किमपरं जगति ६४ दिवान निश्यपि वादका विरराम नैयपमिककालमृते

इति जह्पतोः सममनल्पधियो-

दिवसाश्च सप्र दश चात्पगमन्‌ ६५

_. _-_--~----~~---~ ----~~-~--~~ ----~~

३६१

इत्येवं य॒क्तियुकतं तया कथितमाकणेयन्मुदितान्तरः शरुष्लिक्षणारना नद्या समुद्र श्रोक्करो वचसामयिष्ठा्या देवतया सरलया विदुषां सदापि वादभियेपच्छति | ६२ [ श्रुतीति श्रुतय एव सरितस्तासां जकः पयवप्तानमू भतन समूद इत्यथः ] ६२

अथानन्तरं परस्परजयोल्कयोः श्रुया श्रवणेन विस्मर्यरुता (चक्षणा याभ्यां तयोदेयोः शंकरसरस्वत्योवादकया प्रववृते तां विदिना | ब्धचातुय। रचिता राब्द्क्षरी यत्र सा ६३॥

विचि्नपदयक्तिभरैव्याप्तमनयोः कथितं श्रुत्वा फएणीश शोपमपि नातुकयत्नापि सूर्य नामि वृहस्पति नापि शुक्रं जगत्यप नातुखयन्िति कि वक्तव्यम्‌ ॥६४॥ [षिवि- रेति | विचित्ाण्यदुतानि पदानि सुबन्तादीनि वथा युक्तिमराश्च तकसमृहाश वैरित्यभेः ] ९४ |

नैयमिककालं संध्यावन्द्नादिषु नियतं काकं विभा ९५

~

क, रात्र

३६८ श्रीमच्छकरदिगििजयः। [ समः ९]

अथ शारदाऽकृतकवाकेप मुखे प्वचिरेषु शाघछ्निचयेषु परम्‌ तमजय्पमात्मनि विचिन्त्य य॒निं पुनरप्यचिन्तयदिदं तरसा ६६ अतिबाल्य एव कृतसन्यसनों नियमेः परेरविधुरश्च सदा॥ मदनागमेष्वकृतवबुद्धिरसो

तदनेन स्षप्रति जपेयमहम्‌ ६७ इति ंप्रधायं पुनरप्यमना

कथने प्रसङ्कपथ स्षगतितः॥

यमिने सदस्यम्रमष्च्छदसों कुमुमाघरशाचहृदयं विदुषी ६८ कराः कियन्त्यो वद पुष्पधन्वनः किमास्िकाः किं पदं समाभ्रिताः॥ पूव पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव परुषे ६९

--- ~~ -~-~----- ~ --~~--- ~

अथ शारदाऽदृतकवाक्पमु खषप्वनादिसिद्धयेदवाक्पमृतिप्वखिरषु शाच्रसमूरेषु तं परं मत जेतुमशक्यपात्मानं त्रिचिन्त्य पुनरपीदं वक्ष्यमाणं इटिलय।न्तयत्‌ ॥६६॥

यदचिन्वयत्तहशयति अतिबाल्य एव छवं सन्यस्ननं येन नियः प्रर ्पृरोऽ- विकलश्च सदा कदाऽपि नियमविनिमुक्तो मवत्‌।त्यथः | अतः कामागमप्वयमरत- बद्धिस्तत्तस्मादनेन मद्नागमेनेदानमहं जययम्‌ ६७

इत्यवममुना कथने प्रसङ्क संप्रवायाय प्रसङ्कात्सदस्यमुं यिनं कामज्ञाच्ठस्य रहस्य- मसत विदुषी सरस्वचय्च्छत्‌ ६८ [ अमे पृवरैप्रकता सरस्वत तिद्षी | कसुमे- त्यत्राप्यन्वेवि स्मरशाख्रमारजञेत्यथः ६<

यदप्च्छत्तदुदाह्रति पृष्पवन्वनः कामस्य कलाः कियन्त्य इति संस्याविष्यकः प्रश्नः | किमा्मका इवि स्वरूपविषयकः कि स्थानमाधनिता इति स्थानमगचिरः। पथं शुद्धं प्षऽन्यथा छृष्णपक्षे या स्थितिस्तस्या व्िपयैयेषु तस्य केन प्रकारेण स्थिति।राते पक्षद्वयेऽपि तस्य स्थिविप्रकारपिषयः | कथं युवां परप कथमिप सपरुषयोरलक्षण्येन तस्य स्थितिप्रिषयः ६९

[ समैः ९] धनपतिष्रिकतटिण्डिमाख्यदीकापवसितः। ३६३

नेतीरितः किंचिदुवाच शेकरो िचिन्तयन्नत्र चिरं विचक्षणः तासामनुक्तो भविताऽस्पवेदिता भवेत्तदुक्तो मम धरमम॑सप्षयः ७० इति संविचिन्त्य सर त्टदाऽऽधु तदाऽ. नवबरुद्धपुष्पशरशाघ इव विदितागमोऽपि सुरिरस्षयिषु-

नियम जगाद जगति व्रतिनाम्‌ ७१ इह मासमात्रमवधिः क्रियता- मनुमन्यते हि दिवस्षस्य गणः॥ तदनन्तर सुदति हास्यिभीः

कु मुमाचरशाघ्ननिपणत्वमपि ७२ उर्रींकृते सति तथेति तयाऽऽ क्रमते स्म योगिमृगराड्गनम्‌ श्वतविग्रहः श्रुतविनेययुतो दधदथ्रचारमथ योगदहशा ५३

इतीरिपोऽस्मिन्नथं विचिन्तयन्विचक्षणः शरडंकरः किचिदपि नोत्राचच विचि. न्तनमाह्‌ तासां कलानामकथने ममाल्पत्तता भविप्यति वामां कथने तु मम यतष- मस्य संक्षयः | ७० |

सवं श्रं मना संचिन्त्य विदितकामागमाऽपरि जगति त्रतिनां कागश्ाघ्रा- नभ्यासादित्रतवतां परमहसपरित्राजकानां नियमं रक्षायितुमिच्छुस्ताक्िन्कारऽनवनुद्ध- कामशाघ्र इव सञ्नगाद्‌ ७१

यदुवाच तदाह इदहारिमन्कादसंकथनं माममात्रमव।पः क्रियतां हि यस्मा- दिवसस्य गणो वादरिभिरनुमन्यते तथाच मामानन्तरं भोः सुदतत कापञाश्रनिपुणत- मपि दयक्ष्यमि॥ ७२॥ [ मासमात्रं मास एव मापमातमेकमासपयन्तमिययः ] ७२॥

तथेति तया सरलत्या खीकृते सति योगिराटूर्र शंकर आकाशमाक्रमते स्माथा- नन्तरं श्रुतो विरहः खरूपं यस्य प्रस्यातवि्रहस्तथा श्ुतर्विनेयैः शिष्ययुतः योगदष्टयाऽभचारमाकाशगमनं दधत्‌ ७३ [ योगशा योगावलम्बनेन द्पत्कृवेन्न्निय५ः ] ७३

4 ---------------+--4जडमभकोे+ “~~ ----~ -----*

१ग.घ्‌. "पिस ग, "तोऽत्रास्मि। ख, मिच्छस्त। ४धन् म्‌ जगा।

३६४ श्रीमच्छंकरदिग्िजयः। [ स्मेः ९]

ददशं कुत्रचिदमत्यमिष तिदिवच्युतं पिगतसत्वमपि मनुजेश्वरं परिवृतं प्ररप- त्परमदामिरातिमदमात्यननम्‌ ७४ अथो निशाखेटवशादय्व्यां

गरे तरोर्माहवशात्परमुम्‌

तं वीक्ष्य मार्गे ऽमरकं उपार

सनन्दनं प्राह संयमीन्द्रः ७५॥ सोन्दयंसोभाग्यनिकेतसीमाः प्रःराता यस्य पयोरहाध््यः एष राजाऽमरकाभिधानः रोते गतासुः श्रमतो धरण्याम्‌ ७६ प्रविरय काय तमिम पराषो-

सपस्य राज्येऽस्प सुत निषेश्य योगानुभावाप्पुनरप्युपेतु-

मुत्कण्ठते मानसमस्मदीयम्‌ ७५

स॒ केषिश्चिदेे मिगतजीवमपि स्वगोत्पतितं देवमिव परलपन्तीभिः प्रमदाभिः परि- वृतमारपिमानमालयजनो यस्य तं नरेश्वरं दद्र ७४ |

अथ निशायां रत्रौ मृगयावशञात्‌ "आखेट मृगया धियाम्‌” हत्यमरः | अरन्या पने वृक्षस्य मले मोहो मृचनं तद्शात्रासमृत्कान्तप्ाणं तममरकम॑ज्ञं राजानं वीक्ष्य संयमान्द्रः सनन्द्नं पश्नपादं प्रोवाच उपजातिवृत्तम्‌ ७५ [ भमर्कं विद्यते मपजेल्देशौ यस्य राष्ट इते तथा तपिल्यथैः दिण्डिमकाराह पेऽ मरकमिषि पाठे तवमरेभ्योऽमरवद्वा कं सुखं यस्य॒ तमिति व्याख्येयम्‌ } तथाऽपि प्रायः शिष्ट सांपरदायिकः प्रायग्िकं एव पाटः सवत्र द्यते ] | ७५ |

यस्य मन्द्‌ यसौमाग्यानिकेतसीमाः परःशताः शतादपिकाः कमलनयना; एषोऽ- मरकसंज्ञा राजा श्रमतौ गतप्राणो ममौ शेते ७६ [ सौन्दर्यं सवौवयवसौषवम्‌ | साम्यं तारुण्यम्‌ व्युतत्तिपक्षेण तस्यैव ढामात्‌ तयोर्यो निकेतनं निकेतः “केतनं तु निपत्रणे | गरे केतौ रये" इति मेदिन्या गहं तस्य सीमाः !दौमयीमे शिया मुभ” इत्यमरान्मय)दीमृता इत्यपः ] ७६

प्रसारस्य तमिमं देहं प्मिश्य रान्येऽस्य पुत्रं निवेश्य योगपरमावातृनरप्युपा गन्तुमस्मदयं मन उक्कण्ठते | ७७

[ सगेः९] धनपतिष्धरिकृतटिण्डिमाख्यटीकांवरस्तिः। ३६५

अन्यारशानामदसीयनाना- कुरेशयाक्नीकिरुकिंचितानाम्‌ सवज्ञतानिहरणाय सोऽहं साक्षिल्मप्याश्रयितुं समहं ७८ इत्य्‌ चिर्वांस यतितद्लज तं

सनन्दनः प्राह ससान्त्मेनम्‌

सवेज्न नेवाविदितं तवास्ति

तथाऽपि भक्तिमुखरं तनोति ७२॥ मत्स्येन्द्रनामा हिं परा महात्मा गोरक्षमादिरय निजाह्ुगुप्त्यं छरपस्य कस्यापि तनु परासो प्रविश्य ततपत्तनमासस्ाद ८० भद्रा्तनाध्यासिनि योगिवय भद्राण्यनिद्राण्यभवन्प्रजानाप्‌ ववषं काटेषु बराहकोऽपि

सस्यानि चाऽऽशास्पफरान्यमृवन्‌ ८१

------~ ~ -- = = -~ ---.+----- + - -- ~~

सवेज्ञवानिहैरणाय स्वैज्नवनिवौहायामष्य राज्ञ इमा अद्सया नानाऽनकरमिषा कुरोरायाक्ष्यः दमल क्ष्यस्तासां यानि किटकिचितानि रोषाश्रइपमयादेः सकर; किट - किितपित्युक्तानि वेषामन्यादशानामापि वेछक्षणानां सात्तिवं साक्षारष्टत्वमप्याश्र- यित सोऽहं समीहे ७८ [ पूत्ं सरघा कृतप्रश्नः ] ७८

इत्य॒क्तवन्तं यविश्रष्ठं तमेनं श्रीशंकर समान्त्वं यथा स्यात्तथा प्रोवाच हं सतज्त सवैविदस्तव यद्यपि पिचिदप्यज्ञातं नास्वि तथाऽपि तव मक्तिम मुखरं वाचालं केरोति ७९ | [ (अत्यथमधुरं सान्त्वम्‌” इत्यमरः ] ७९

एवं परादुत्तं वृत्तान्तं श्रावयितुममिमुखीकत्य तं श्रावयति हि परसिद्ध प्रा मत्व्यन्द्रनामा महाता खशरीररक्षणाय गारक्षसन्ञं जिप्यमान्नाप्य कस्यचिन्मृतकस्य राञ्ञः शरीरं प्रविश्य वरस्य नेगरं प्राप्तवान्‌ ८०

योगिभ्र्े वस्मिन्भद्रासनाध्यासिनि उपासनमपवरिष्टे सवि प्रजानां भद्राणि निद्राव्र- जितन्यमवन्नन्नमपि काटेषु ववषे सस्यानि चेच्छानुसारफलन्यम्‌वन्‌ <१

~

9 त, "तह्न॥ क. "क्तिरस्मनमुलं कथनाय मु ख. क्िरस्मन्मुलं कथनाय वस्टाए्यत

रे क्लग्ग. ध. वत्त्। ४. स्यरजन।4 लनम, रज ४४

३६६ श्रीमच्छंकरदिग्विजपः। [ समैः ९]

विन्नाय विज्ञाः सचिवा उपस्य

कये प्रविष्टं कमपीह दिव्यम्‌ समादिशवाजसरोरूहाप्तीः

सर्वारसमना तस्य वशीक्रियाये ८२॥ संगीतलास्यामिनपादिमेषु

संसक्तचेता रुरितेषु ताक्षाम्‌

एष विस्मृत्य मुनिः समाधि सवार्मना प्राकृतवद्धभूव ८2३ : गोरघ्त एषोऽथ गरोः पग्रत्ति

परिज्ञाय रक्षन्वहुधाऽस्य देहम्‌ निशान्तकान्तानटनोपदेष्ट नितान्तमस्पाभवदन्तरह्ुः ८४ तत्रैकदा तत्वनिबोधनेन

निदृत्तरागं निजदेशिकं सः यागानुपूींभुपदिरइय निन्ये

यथापुरं प्राक्तनमेव देहं ८५॥

इहासिमन्रुपस्य काये प्रविष्टं कमपि दिग्य॑विज्ञाः साचेवा विज्ञाय राज्ञः कम- लाक्षीः सष्ेभमविन तस्य वक्षाकरणा५ समादिशन्‌ <२

एवं द्पेरितानां तासां छहितेषु संगीतदल्यामिनयाचषु सक्तं चित्तं यस्यमएष मनिः समाधि विस्मृत्य सवौत्ममावेन मारतवद्रमूव <३ [ संगीतेति क्यं छ्य नवैनेः इति “व्यञ्जकामिनयौ समौ" हवि चामरः 'अनाचार्योषिदिष्ं स्याटल्ितं रचि म्‌” इत्यभियुक्ताः ] <३॥

अथानन्तरमेष गोरक्षो गुरोः परवृत्ति विज्ञाय बहूप्रकारेणास्य गुरोदंहं रक्षन्सनिशा- न्तस्यान्तःपुरस्य कान्तानां नवेनोपदेष्य सन्नस्य गुरोरन्तमन्तरङ्गी बमूव्र ८४

तत्र तस्मन्देश एकसिमन्काके तखनिबोधनेन निवृत्तरागं निजगुर गोरह) योगानुपुरवीमुपरिश्य यथापूव पाक्तनमेव देहं निन्ये ८५

७४ + 2

नत पम

१क. दिकेषु। २ख,ग. ध. ्रोऽमव्रत्‌ <८४॥

[ समैः ९] धनपतिष्ूरिकृतटिण्डिमाख्यदीकासंवरितः। ३६७

हन्तेदशोऽपं विषयानुरागः किचोष्पेरेतोत्रतखण्डनेन किनोदयेत्किर्विषमुल्षणं ते

कृत्य भवानेव कवी विवेकम्‌ ८६ ब्रतमस्मदीयमत॒टं मह-

त्क फामराचरमतिगह्मिदम्‌ तदपीष्यते भगवतेव यदि

ह्यनदस्थितं जगदिहेव भवेत्‌ -७ अधिमेदिनि प्रथयितुं शिथिरे धृतकङ्णस्य यतिधमेमिमम्‌

भवतः किमस्त्यविदित तदपि पणपान्मयोदितमिदं भगवन्‌ ८८ निशम्य पएरश्रचरणस्य भिर

गिरति स्प गीष्पतिसमप्रतिभः॥ अगि्भातमेव भवता एणितं

गणु सोम्प वच्मि परमाधेमिदम्‌ ८९

तथाचैवंविधोऽयं विषयानुरागः कचोध्वरेतो त्रतखण्डनेनोल्बणं पपं फं वे नोद- येदपि तदयेदेव तथाच यत्क॑व्यं तद्भवानेव विवेक्तुं कती समः | इन्द्रवत्रा त्तम्‌ ८६ किचास्मदीयमतुलं महदत्रतं चेद्परतिनिन्यं कामहा तद्पि मकतैव यदी प्यते वह्यरिम्ठोके जगद नवस्थिवमेत भवेत्‌ तथाचोक्तम्‌ | “यद्यदाचरति श्रेष्स्वस्देवेवरो जनः | यद्पमाणं कुरुते लोकस्तद्‌ नुवत॑ते! इपि प्रभताक्षरा वत्तम्‌ | <७ [ इहेव कल्पारम्भकाल एव ] | ८७ हृद्‌ मया विद्वितं ज्ञारितं समज्ञत्वात्तव किंतु परम्णोदितमित्याहं शिधिलमिभं यपिषम्‌ मू प्रकटयितुं पृतकङडगस्य गृहीतपरविन्ञस्य भयत)ऽप्रिरेवं किमस्ति किमि तथाऽपि हे भगवन्प्रणयादिदं मयोक्तम्‌ << एवं पद्मपादवाक्यमदाहस्याऽऽचाय॑स्य तदृदाहुवुमाह प््मपादस्य वचः श्रुत्व वाचस्पतितुल्या प्रतिमा यस्य सर उक्तवान्यद्यप्रि त्वयाऽनेन्द्विमव के(प्व वथाऽि हं सम्य श्रोत्‌ सावधानो मव परमाथमिदे कथयामि <९

३६८ श्रीमच्छंकरदिगिजयः। [ समैः ९]

असह्भिनो प्रभवन्ति कामा हरेरिवाभीरवेधसखस्य वच्नोरियोगपरतिभः एष पत्सावकीणित्वपिपयंयो नः ९० सकसप एवाखिरकाममर

एव मे नास्ति समस्य पिष्णोः॥ तन्यृखहानो मवपाशनाशः

कतुः सदा स्याद्रवदोषरृष्टेः ९९॥ अविचायं पस्तु वपुराचहमि- त्पमिमन्यते जडमतिः सदम्‌ तमदुद्धतत्वमधिकृत्य विधि- प्रतिषधशाच्रमलिरं सफम्‌ ९२॥

कि तदित्यपेक्षायामाह असङ्किन आपक्तिविनिमुक्तस्य कामा प्रमवान्ति तञ हृ्टान्ो गोपवधुमखस्य श्रीरष्णस्येव किच यो वच्रोलिसंज्ञकयोगपरतिममिः स्र एष वत्स नोऽस्माकपवकीणितवस्य॑रेवःपरातेन क्षतत्रवत्वस्य विपयेयस्तदभावः तस्या रे आकपेणसामथ्येसंपादकत्वात्‌ उपरजाविटत्तम्‌ ९० [ वच्रोरीति तदुक्त इटप्रदीपिकायाम्‌ | “मेहनेन शनः सम्यगध्व।कुश्चनमभ्यपेत्‌ | पुरुषो वाऽपरि नारी वा व्रा मिद्धिमाप्रुयात्‌' इति तक्षणो योगश्ित्तनिरोधविशेषः प्रतिमः सस्युठेद्यकाः पतिमृवः' इद्म्‌ त्नियदसपाद्को यस्य वथा ]॥ ९०॥ किच सकल्प एवाखिखाभिखापस्य मलं एव कृप्णतुल्यस्य मम नास्ति तथा सदैव संसारदोषद्ेः कतरपि काममूलस्य सेकल्प्य हा सत्यां मवपाङ्ञनाई स्यात्‌ ९१ मि समस्य "निदोषं हि समं बह्म दपि तद्रचनाददेतव्रह्मरूपरः दिष्णे्वषेष्टि कल्पिवं दैवं व्यवहारदशा व्याप्नोतीति वथा तस्येति यावत्‌ ] [ कं रपि यावद्पारग्धं व्यवहतुरपि ] ९१॥ नन्वेवं तर्हि विपिप्रापिषेशा्चं निष्फलं स्यादिति चेत्तत्राऽऽह यस्तु देहा विचाये देहादेगइत्वादिनाऽनात्मत्वमविचाय।ह भियहप्रत्यालम्बनमात्मानं सुदृदमां मन्यते यतां जडइनब्‌ द्धस्तमबद्धतच्वमपित्य स१ विविपरतिषेपशाच्ं सफ़टम्‌ | १५ क्ष वृत्तम ९२

[ सैः ९] धनपतिषूरिक्तटिण्डिमाख्यदीकासंरितिः। ३९९

कृतधीस्त्वनाश्नममवणमना- त्यवबोधमानमजमेकरसम्‌ स्वतयाऽवगत्य भजननिवम्त- निगमस्य मर्धि पिधिकिकरताम्‌॥ ९३॥ कर्शादि मृत्पमभवमस्ति यथा मृदमन्तरा जगदेवमिदम्‌ परमात्मजन्यमपि तेन विना समयत्रयेऽपि समस्ति खट्‌ ९४॥ कथमज्यते जगदशेषमिदं

कलपनमृषेति हृदि कर्मफरेः

फर हि स्वपनकार्कृत

सुकृतादि जात्व तबुद्धिहतम्‌ ९५

०९

एवमन्ञस्यापिकारिणः सच द्वि धेपाविषेशाच्नसाफल्यमुक्त्वा तचग्रिदोऽपिका- रामावमाह कता संपादिता महघाक्यजन्या षीर्यन त्वान्रमारिविनिमृक्तमासा- नमास्पत्वेन्रगत्य वेदान्तपतिपाच्खरूपत्वान्निगमस्य मुत्रं वसन्विधिफिकरतां भैनेत्‌ विषिग्रहणं प्रपिपेवस्याप्युपलक्षणम्‌ ९३ [अवण व्राह्मणादिवणेभून्यमू। अजाति मनुष्यत्वादिजापिविपुरम्‌ | ९३॥ ननु- अवश्यमेव भोक्तव्यं कतं कमं शुमासुमम्‌ नाभुक्तं क्षीयते कम कल्पकं। टेश! इत्यादिवचनैः कमेफलमोगस्याऽऽवद्यकत्वावरगमात्कथं तेन॒ तख विदोऽसंबन्ध इत्याशङ्च 'वाचाऽऽरम्भणं पकारो नामषेयं मृत्तिकेत्येव सत्यम्‌! इवि शरयुक्तद्- न्तेन कालत्रयेऽप्यात्मनव्यतिरिक्तस्य प्पश्चस्यामावतिचारणेन तस्य मृषावनिश्वयारि- त्याह धराद मृत्पमवं वस्तु यथा मृदं विना नास्ति तथा परमात्मजन्यमिदं जगदपि परमात्मानं विना कालत्रयेऽपि नास्ति "तद्नन्यत्वमारम्भणरान्दारिभ्यः' इत न्यायात्‌ | कल्पितस्यापिष्ठानान रिक्तत्वं प्रपिद्धणि।पि खल्व: ९४ वथाचैवपकरणेदं सं जग५थ्येति हचनुसंदधानः कफेन केनापि प्रकारेण हिप्यते हि यस्मात्सप्रकालरूतं सुरं दुष्र्तं मृषा बुद्धहतत्ात्कद्‌ा। चदि फाय भवाति ९५

-.----------- ----~ - ----------~----~- ~~~ ~ --~-----~ - -~ ~ --~-

|

) ख. ग. घ. मूथनि। ८क.लु. ध. मञत।

३७० श्रीपच्छंकरदिगिजपः। [ समैः 1

तदयं करोतु हयमेधशताः

न्पपरितानि विप्रननान्यथवा परमार्थपिन्न षकृतेदुरिते-

रपि हिप्पतेऽस्तमितकतृतया ९६ अवधीतिरीषंमददाच पती- नवृकमण्डलय कुपितः शतशः

चत रोमरहानिरपि तेन कृता

शतक्रतोरिति हि बहूद़चगीः ९७ बहुदक्षिणेरयजत क्रतुमि- विबधानतपेयदषं ख्यधनेः जनकस्तथाऽप्यभयमाप पर

तु देहयोगमिति काण्वचः ९८

तत्तस्पादयश्वमेधशतानि करोत्वथवाऽसंखूयातानि विप्रहननाति करोतु तथाऽपि परमा्वित्सरूतेडरिपैश्च हिप्यते ठेपकारणस्य कतेत्वस्य निवृत्तत्वादिवि हेतुमाह अस्तंगतकवयेति ९६ [ अस्तमितेति नशटकपत्वाध्यासतयेवि यावत्‌ तदुक्तं परमायसारे पतञ्जरिना

'हयमेधसहछाण्यप्यय कुरुते ब्रह्मषावलक्षाणि | परमाधेविन्र पुण्येनच पापर्िप्यते कापर" इति ]॥ ९६

यममितानि ब्रष्महननानि वा करोतु कयाऽपि दुरितैने रिप्यत इत्युक्तं वतर प्माणाकाडमक्चायां ‹तविशीषोणं ताष्टमहन्नरुन्मख न्यतीञ्शाकावकेम्यः प्रायच्छत्तस्य मत्र लोमापिन मोयतेसयोमांवेदन है तस्य केनचन कमणा ठोको मीयते स्तेयेन भरणहत्यया! इ0ि श्रुविमथेवः पठति | चिशिरसं खषटपुवं विश्वरूपमिन्द्र।ऽ वधस्तथा रौपि यथां शब्दयतापि रुदरेदान्तवाक्यं वचेषां मुखे नास्तीपि वानर- न्पुखाञ्शषवशो यतीञ्ालावृकसमृहाय कुव सन्नदात्तथाऽपि शवक्रवरिन्द्रस्य वेन कमणा लोमहानिरपि ¶ैव कतेदयग्वेदिनां वागित्यधः ९७

हयमेधवानि करोत तथाऽपि स॒रूयैमै किप्यव इत्यत्रापि प्रमा्माहं जनक बहदृतिणैः कतुभिर्देवानयजत वथाऽदर्यधरतप॑यत्तथाऽपरि केवलं सवमयशून्य परमानन्दछश्ूपं मक्ष पराप वु तत्फलमोगाय देहसबन्धमपिपे काण्वानां कचनम्‌ | तथाच भुवि; (जनको यैदेहो वह्ुदक्षिणिन यज्ञेनेजे” “अमेयं वै जनक प्रापो {स इत्याद्या ९८

[ समैः ९]

धनपतिश्ररिकृतदिण्डिमाख्यदीकाक्षषरसितः। ३७१

विहीयतेऽहिरिएवहुरिते-

नं वर्धते जनकवस्सुकतेः

तापमत्यकरषं दुरितं

किमहं साध्वकरवे चिति ९९ तदनङ्गशाघ्रपरिशीखनम-

प्यमुनेव सौम्य करणेन कृतम्‌

हि दोषकृत्तदपि शिष्टसर- ण्यवनार्थमन्यवपुरेत्य यते १०० इति सत्कथाः कथनीययशा भवभीतिभञ्ञनकरीः कथयन्‌ स॒दुरासदं वरणचारिजने- गिरिशह्धमेत्य पुनरेव जगौ अथ स्ाऽनुपर्यत विभाति गृहा पुरतः शिरा समरतखा विपुला सरसी तत्परिसरेऽच्छजरा फटभारनन्नतरूरम्पतया

का~ -------~------ णा ००५५१७०५ == प्णषशीधगीणी णगि 1 एक्‌

फङितमाह तथाच तखविदुनरिपुरिनद्रस्वहहुरिपेने दीयते वथा जनकवत्सु- रतश्च वैते किच तचचविदहं दुरितं ककिमथेमकरवं साधु कमे किमयं नाकेरर्वामिति तपमपरि प्रप्रोतीत्यभः| प्रथाच शरुतिः (तत्मुवदुष्क्वे विधुनुव एनं वाव तपति किमहं स्ताधु नाकवं किमहं पापरमकरवम्‌' इत्याधा ९९

तत्तस्मा््पि कामश्ाल्लपारिशाकनं `हे सोम्यानेनेव करणेन वपुषा कृतमपि दोषृकत्तथाऽपि शिष्टसरणीपरिपाङना्मन्यशरीरं प्राप्यं यलं करोमि ६००

इलेवं भवभमयमञ्जनकरीः सत्कथाः कथयन्कथनीयं यशो यस्य चरणचारिजनै- रतिदुष्पापद्विबुङगं प्राप्याथ गिरिबद्धमाप्यनन्तरं श्रीशकरो मूयोऽप्युतराच १॥

यदुवाच तदुदाहरति गुहायाः पुरतः समं वं यप्याः स्ता विपृढा शिला विभाति तथा तस्या गुहायाः परिसरे प्रान्वभूमी खच्छनला पुनश्च फढकानां मरण नश्नेवकषे रम्यं तटं यस्याः स्ता सरसी विमावि हे विनेया अनुपश्यत २॥

ख, सोम्य।२ ल, ग, "ह्‌ सोम्या

३७४ श्रीमश्छकरदिग्विजयः। [ समैः ९1

परिपास्यतामिह वसद्विरिदं वेपुरप्रमादमनवद्यशुणाः॥ अह मास्थितस्तदु चितं करणं करामि यावदस्मेषुकखाम्‌ इति शिष्यवर्भमनशास्य यमि- प्रवरो विष्रष्टकरणो ऽपिगृहम्‌ महिपस्यं वर्मं गुरुयोगवरोऽ- विशदातिवारिकशरीरयुतः ४॥ अङ्खषटमारभ्य स्मारणं नय- न्करन्धरमागांद्धहिरेत्य योगवित्‌ करन्धमार्भेण शने; प्रविष्टवा- | न्मृतस्य यव्च्चरणाग्रमेकधीः १०५॥ गात्रं मतासोदषधापिपस्य दानैः समास्पन्दत हत्पदेशे तथोदमीरुनयनं क्रमेण तथोद तिष्टत्स यथा परव तथाच यावत्कामकलाज्ञानायोचितं शरीरमाश्थितोऽहं विषमेषुकछामनुमवामि तत्र द्यां शिलायां वसद्विईऽनवयगुणा इदं मदरपुरपमादं यथा स्यात्तथा परिपाल्यता मिथः ३॥ इयेवं किप्यवगेमनु शास्य गुहायां लक्तदेशी गुरुयोगबल आतिवाहिकेन ज्ञाने- न्द्िसकमेन्द्रियपाणमनोवुद्धिरूपेण लिङ्कङरीरेण युतो यमिनां प्रवरः श्रीशंकरोऽमर्‌- कामिधस्य क्षिविपस्य कायमविशत्‌ [ गृरूयोगबलः प्रबलयोगसामथ्यैः ] [ वषं शरं वष्मै विभ्रहः' इदयमराच्छरीरम्‌ ] कथं विसृष्टदेहस्तच्छरीरं पविष्टवानिलयक्षायां तलकर द्शेयति स्वशरीरस्या- दष्ठमारभ्य दशमदरारपयेनतं प्राणवायुं नयन्सञ्डिरोरन्धमागाद्रहिरागत्य मृतस्य राज- देहस्य चरणायपयेन्वं करन्धमायण तैः पविष्टवानेवं सत्वप्यकनुद्धिरेव उपजाति त्तम्‌ ४०५॥ [ करन्ध्मानण वरह्वर्रहवारा एकपीषोरणयका्रुद्धिः | ततः कि वत्तभित्यपक्षायामाह मृवकस्य मूमिपतेगों हृत्यदेशे शनैः समास्पन्दव सम्यक्परच {कवं तथा हस्तादिचकनक्रमेण नयनमुदमीलत्तथा राजा ययापुवरमवोद्‌- तिष्ठत्‌

__ ~~~

ग्‌, "सय कायमु" क, घ, देह उ९।

~^"

[ समैः ] धनपतिष्ठरिकृतटिण्डिमारूपटीकसवसितैः ६७३

आदौ तदहुपुदयन्युखकान्ति पशा- श्रासान्तनिर्यदनिरं शनकेः परस्तात्‌ ठन्भीरुदङ्षिचरनं तदनृद्यदक्षि- व्पाकोचगरत्यितयुपात्तवर क्रमेण

तं प्राप्रजीवयुपरभ्य पति प्रमृत

हषैस्वनाः प्रमुदिताननपङ्जास्ताः

नार्यो विरेज्ञररुणोदपसपफ्ल-

पञ्चाः ससारसरवा इव वारिजञिन्यः हषं तास्ायदितमतुरं वीक्ष्य वामेक्षणाना- मात्तप्राणं नृपमपि महामात्यपुख्याः प्रश्रः दध्युः शङ्कान्पणवपटहान्दुन्ुभीश्वामिजघु स्तेषां घोषाः सपदि बधिरीचक्रिरे यां भुवं १०५९

(कमान

कमेणेलुक्तं व्र केन केणोत्याकादृक्नायां क्रमं॑निरूपयति आदौ तस्याद्ध गात्रमुदयन्वी मुखकान्तियेस्मिस्तथामूवं पश्वान्नासान्तनिनैच्छन्पाणवायुयैप्मिञ्शानकैः पश्चादुन्धठचरणयोश्वलनं यपिमस्ववः पश्चादुचनेतयोन्यौकोचः संकोच धिनि कि यसि्नित्येवकरमेणो पात्तवं सदुस्थिवम्‌ वसन्ततिलका वृत्तम्‌ | उद्यदिनि। उन्नाविभवननक्िम्याकोचो नेत्र्िकासो यत्र तत्तेत्यथ॑ः |

तं पाजीवं परतिमुषलभ्य प्रभूतो हषैयुक्तः शब्दौ यापा प्मुदितानि मृखकम- कानि यापा नायो विरेलुः तत दृष्टान्तः भरुणाद्यन धफुहानि कमलानि या ताः सारसानां शब्देन सिताः पूष्करिण्य इव < अरुणोदयेति भरुणोदये सम्यक्पफुलानि पञ्ानि यासां ताः | <

तासां वपिक्षणानामुदितं हप वीक्ष्य नृपविमप्यत्तमाणं व्य महामात्य? प्रहृष्टाः सन्तः शद्भान्पू रिववन्तः पणवादीन्वायविरोषाश्वामिजध्रुस्तषां शङ्कादीनां शब्दा चां भूमिं बपिरीचक्रिरे मन्दाक्रान्ता वृत्तम्‌ ६०९. [ यां सुोकम्‌ १०२९॥

[र

१. "यन्नक्ष्णोग्यो" क, ग. ध. "निमोको १.9 ,

१७४ श्रीमच्छकरदिगिजयः। [ समैः १० 1

इति श्री माधवीये तस्सास्योपायगोचरः संप्ेपरोकरजये सगो ऽयं नवमोऽभवत्‌

अथ दमः प््गः। अथ प्रोहितमनिपरः सरै. नरपतिः कृतशान्तिककमभमिः विहितमाङ्लिकः यथोचितं नगरमास्थितभद्रगजो यया १॥ समधिगम्य पुर परि्षान्तित- परियजनः सचिवैः सह संमते: भुवमपाख्यदादतशासनों चरृपतिभिदिवमिन्द्र इवाधिरार्‌ २॥

-- मिज

[ इति शीति तदिति तस्य श्रीमच्छेकरमगवादस्य यत्सावेत््यं तस्य उपायः गोचरो विषयो यस्य स॒ तथेत्यधेः अपरं तु प्राग्वदेव ]

इवि श्रीमत्परमरहंसपरिन्राजकाचार्यबालमोपाठर्तीश्रीपाद शिष्यदृत्त-

वेशावतेसरामकुमारस्‌ नुषनपतिसूरिकृवं शरोशंकराचाथ॑विजयड- ण्डिमे नवमः मगेः | ९॥

अथ दकमसगस्य सका |

एषं सावैन्नोपायं समपध्ं निरुप्य कामकलातचं सपरिकरं प्रपश्चयितुमारमते | अथा- नन्तरं रुतशान्तिककमभिः पुरोहितादिमियेधोचितं व्रिहितमाङ्गलिकि आस्थितो भद्ध खगा येन स॒ नरपतिनगरं ययं दृतप्रिलाम्बितं वत्तम्‌ १॥ [ कृतेति संपा दितपुनर्जौविाविमावपयुक्तशान्तिकक्रियाविङेपैरिति यप्रवर | यद्रा | कृतानि या शातककमाणि पररिति करण एव तृताया विहितेति रतमाङ्गकिकाचारः ] १।

पुरं समरपिगम्य परिसान्तितः प्रियजनो येन तपतिभिरादतं शासनं यस्य सोऽ पिराट॒पंमतैः साचिवैः सह दिवमिन्द्र हव मुवमपालयत्‌ | | [ अधृति अपि सकरकल्याणगुणनिङयत्वन कोकात्तरं राजते शोभत इति तथेदयेः ] २॥

=

ग, ववज्ञापा।

[ समैः १०] धनपतिष्ररिकृतदिण्डिमाख्यदीका्षव स्तिः ३७५.

इति दउपत्वयुपेत्य वसुधरा-

मवति सयमिमूभ्रति मचरिणः॥ तमधिकृत्य पर्‌ कृतसशया

इति जजस्पुरनल्पधियो मिथः ३॥ मृतियुपैत्य यथा पुनरुत्थितः प्रकृतिभाग्यवशेन तथा त्वयम्‌ नरपतिः प्रतिभाति प्षेव- त्सयुदिताखिरुदव्यगुणोदयः ४॥ वसु ददाति ययात्िवदर्थिने

वदति गीष्पतिवद्विरमथवित्‌ जयति फाल्गनवतपतिपाधिवा- न्सकरूमप्यवगच्छति शववत्‌ ५॥ अनुसवनविसत्वरेरपथै- वितरणपोरूषशो्यपेयंपर्वैः अनितरमुरुभेमुगेर्विभाति त्ितिपतिरेष परः पुमानिवाऽऽचः॥ ॥,

~~~ --~-~~---~- ~~ ~.~-- ~----*~---~----~-- ~-~-------

इत्येवं छपत्वे प्राप्य यत्िराजे श्रीशंकरे ममिमवति सति तं प्रमाविृत्य ता्म- न्परासिन्ननल्पवृद्धयो मत्रिणः रतसंशयाः सन्तः परस्परगचुः

|

जल्पनमेवोदाहरति गृतिमुपेत्य प्रजामाग्यवशोन यथा पनहात्यतस्तयैव प्रकवि- भाग्यवशेनैवायं पूरवत्पविभाति कितु समुदितानामालिानां दिन्यगुणानामुद्या यर्िस्तयामृतः प्रविमता्यथेः | | [ प्रकृतीति प्ररुतिगणपाम्ये स्यादमादयारिस्वमवय);ः योनो लिङ पौरवर्गे हति मेदिनी ] गुणानेवोपवणेयन्ति अधिने ययातिषद्धनं ददाति वथाऽयमपविद्राचस्प,तवद्वरं वदति प्रतिर।ज्ञोऽजुनवज्यति सवेमपि महाद्रैववलाना | पतिपा्िवान्प- तिकृलटरपतीन्‌ ] ५॥ अनुसवनं सवेदा विस्ररण्ैरपर्वदोतित्वादिमिन।न्यस्मिन्सुलभेगणेरेष मृमिपति- राद्यः परः पुमान्परमात्मेव विभाति पुष्पिताग्रा वत्तमू 8॥ [ वितरणेति वित- रणं दानं पौरूषं पराक्रमः जौयं शघ्रविचानैपुण्यपृणेत्वं पैय॑महासकटेऽप्यस्खलित- विवेकत्वमेततपवैरेतदगृखे(ति यावत्‌ ]

१७६ श्रीं मच्छंकरदिग्विजिपः | [ समैः १०1

अदरतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुधाश्च गोमहिष्यः॥ प्षितिरमिमतवृष्टिराङ्यक्षस्पा स्वविहितधरमरताः प्रजाश्च स्वाः॥ ७॥ कारस्तिष्यः स्वेदोषाकयेऽपि

मे तापत्येत्यद्य राज्ञः प्रभावात्‌ तस्मादस्मद्राजपष्मं प्रविश्य

प्रपश्वयंः शास्ति कश्िद्धरिनीम्‌ तदयं गुणपारिधियया

प्रतिपद्यत पवक वपुः

करवाम तथेति निश्चयं

कृतवन्तः सचिवाः परस्परम्‌ भय ते भुवि यस्य कस्पचि- द्विगतासोवपुशस्ति देहिनः

अविचाय तदाशु दद्यता-

मिति भरत्यान्रहसि न्ययोजयन्‌ १०॥

न्न ----~ ----~ न~ ----- ----~= ------->

किच वृक्षा अटतुषु सपुत्िता्मा गौमरिष्यश्च बहुवरदुग्धदुषा; कषिविश्वामिमता वृ्टियस्यां साऽऽब्यसस्या प्रजाश्च सौः स्वविदहितपमरगः [ अ्रतुष्विति | यद्चप्यकठे कुसुमेद्रमो हि दुमिभित्तमेव तथाऽप्यत्रादतुप्व पि खतुमिन्रकारेष्वपि

सामान्यतः सर्वेऽपि तरवः सुपुष्पिताम्रा एवेति व्यास्ययम्‌ ] |

कि बहुनाऽय राज्ञः प्रमावात्सवदोषाकरमि कठिकालच्ेतामपिक्रामवि तव उक्छृष्ट मव्रापि तस्मादपैश्रय॑ः कश्चिदसमद्राज्ञः शरीरं परविश्य ए्रथित्रीं शास्ति शालिर्न वृत्तम्‌ < |

[ ° विष्यो नक्षत्रम स्यात्कलौ षत्यां योपिति इति मदिनी] <

वत्तस्मादयं गुणसमुद्र यथा पृ शरीरं प्राप्रयात्तथा करवामेत्येवं साचेवाः

स्मरं निश्चयं रतवन्तः वियोगिनी वत्तम्‌

येवं निश्वयकरणानन्तरं यस्य कस्य चिन्मृतकस्य देहिनः शरं मषावस्वि वदि च।य्‌।ऽऽशु दद्यतमित्येवं मृयानेकान्ते न्ययोजयन्‌ १०

--इ--------2---- -- ---- ---- ------~-~-~-~ ~ --- --- ~

11

११. ध, अवान्‌

[ समैः १०] धनपतिष्रिकृतडिष्डिमाखपटीकासवरितः। &७9

अथ रार्यधुरं धराधिप

परमप्तेषु निवेशय मचिषु

बुभुजे विषयान्विसप्तिनी- सचिवोऽन्यक्षितिपाख्दु रमान्‌ ११ स्फटिकफरुके उपोत्म्नाथुभे मनोज्ञशिेश् वरयुवतिभिर्दीन्यनक्षिुरोदरफेरिषु

अधरदशन बाहावाहं महोत्पख्ताडनं

रतिविनिमयं राजाऽकार्षोद्ग्छहं विजये परिधः १२॥ अधरनयुधाश्चेषादुच्य बुगन्धि युखानिर- व्यतिकरषशात्कामं कान्ताकरात्तमतिप्रियम्‌ मधु मदकरं पाय पाय परियाः समपायय- त्कनकचषकेैरिन्दुच्छापापरिष्कृतमादरात्‌ ९३॥ मधुमदकरं मन्द सििन्न मनोहरभाषणं

निध्रतपुरुकं सीत्काराव्यं षरोरुदसीरभम्‌ द्रयुकुरिताक्षीषष्टल्ं विद्ठत्वरमन्पथं

प्रचरदरुकं कान्तावक्त्रं निपीय कृती उपः॥ १४॥

एवं मश्रिणां जल्पनारि निरूप्य राज्ञश्वरिवं वगेयितुमुपक्रमवे भथ रानदेह्म- वेक्ायनन्तरं मूमिपः परमाष्ेषु म्रिषु राज्यभारं निवेश्य विलापषिनीसक्ायोऽन्यमूमि- पालानां दुकेमान्विषयान्बुमुने ११ [ विपष्यानिष्टशब्दादीन्‌ } ११

ज्योत््ावच्ुभे स्फटिकफकके मनोज्ञानि सिरोण्हाण्युपबहेणानि यद्िस्तसिन्दु- रोदरकेेषु चूवकारक्राडखपिदीन्यन्सन्राजा मिथो जयेऽधरदशनं बहावाहं गुननो- ददनं महोतलेन ताडनं रत्िविपययं ग्डहं पणमकार्पीत हरिणी वृत्तम्‌ 'रसयुगद- यन्पप्नौस्डौगो यदा हरिणी वदा" इति ठक्षणात्‌ ॥१२॥ [वरेति शरेटसुन्दरी- मिरिदयधः ] १२

अयरांखावायाः सुधायाः रेषाहुच्यं मुखवायोग्येविकंरवशात्संपकेवशात्सुगन्धि कान्तानां करेभ्यः प्राघ्रमव एवादिपरियं मदकरमिन्दुच्छायया चन्द्रप्तिबिम्बेन परि- ष्कतं मयु मद्यं कामं ययेष्टमादरात्सुवणेपात्रैः पीला पीत्वा परियाः समपाययत्‌॥१३॥ [ रुच्यं सचय आघ्वायताया भदैम्‌ ] १३

मघुमदेन कलमव्यक्ताक्षरं मन्दसिननमीपत्छेदयुक्तं मनोहरं भाषणं यसिमिनिपृषरो-

न. घ. निसृत क्ष, "एननिता"। क, ल. ग, "पे पी ख, घ. 'भिसृत।

७८ श्रीमच्छकरदिगििजयः। [ समैः १० |

विद्ृतजघनं संदष्ट प्रणन्नपयोधर्‌

परसतभणितं प्रापोत्साहं रणन्मणिमेखरम्‌ निभ्रतकरणं उत्यद्रात्रं गतेतरभावनं

प्रसमरशुख प्राहु भूतं किमप्यपदं गिराम्‌ १५॥ मनसिनकलातत्वामिज्ञो मनोज्ञविचेषएितिः सकख्विषयन्या्रत्ताक्षः सदानुरतात्तमः कृतकुचगुषपास्त्या ऽत्यन्तं बुनिेतमानसो निधुवनवर ब्रह्मानन्दं निरगेरमन्वभृत्‌ १६॥

~ ~+

मारं सीत्काराद्ये कमस्य सौरभवत्सौरमं यस्य व्िसृखरः प्रपरणक्षालो मन्मथो यत्र वेविषं कान्तामुखं निपीय पः कतरूत्योऽगृत ६४॥ [ प्रचदिति पक्षेण चटन्तश्चश्चला अलकाः 'जङकाश्चूणकृन्तलाः' इत्यपरात्पौगन्स्यापायकपरवासादिच्‌- णोवशेषसस्छतकेशा यस्य तत्तयेत्यधेः "प्रचर दिति पठेऽपि रल्य।; सावण्याद्यमः- वाधेः | १४ विवृते आवरणरहिते जघने यस्िन्‌ | संदष्टोऽषरोष्ठो यस्मिन्‌ प्रणुत प्रकर्षण पीडित स्तनं यसमिन प्रमृतं भणितं रविकृजिवं यस्मिन्‌ पराप उत्साहो यस्मिन्‌ रणन्वी मणिमेखला यस्मिन निमृतमासादितं करणं करियमिदः संवेशनं वा यसिमन्‌। (करणं हेतुकमणो; | क्रियमिदेन्दरियक्षजकायसवेरानेष इति मदिनी ठन्ति गात्राणि यस्मिन्मतेतरस्य भावना यस्मान्तयामृवं वाचाम- गम्यं किमप्यवि्ञायेवं सुखं प्राहुभृतमित्यथः १५ वत्नापि त्रह्मानन्दमेवान्वमदिलयाह मनतिजेति शद्रा प्रीतो रतिश्वैव धृः कंपिननोमवा। विमला मोनी षरा मदनोतादिनी मदा। मोहिनी दीपन चव ज्ञेया वक्ञकरौ तथा| रञ्जनी चैव मदना कलाः उयङ्गषु स्ैशः | दक्षिणं समाभ्चित्य आचिरश्वरणवपि

[ 1 1

~

~~ =~^न----~ -~ --- ~-------~~नन ~~ -----~ न~~ -----~-----~------ ~~~ ^

# आदशपस्तकरेषु त्वयमेवोपरभ्यते

4 का नाम

कृ, क्षिणाङ्गं स^ ग, ' णास स+

[ समैः १०] धनपतिष्रिकृतदिण्डिमाख्यटीकार्व स्तिः ७९

एरेव भोगान्तुभने महीभर-

त्स भोगिनीभिः सहितो ऽप्यरस्त

कंद््प॑राघरानगतः प्रवीणे

वारस्यायने तच्च निरे्षताद्रा १७

वात्स्पायनप्रोदितसूत्रजातं

तदीयभाष्यं निरीक्ष्य सम्यक्‌

स्वयं वयधत्ताभिनवाथगर्भ

निबन्धमेकं उपवेषधारी ९८ पादे गल्फ तथरां मम नाम कुच हद्‌ | कक्ष कण्ठे तथौ गण्डे नेतरे श्रृताापि | टटख{र रशराद्र वु सत्कापरस्तायक्रमात्‌ दक्ष पसः शिया वाम श्छ कृष्ण विपयेयः,'

@ = #

दत्युक्तप्रकारेण मनगिजस्य कामस्य कर्लखमिक्ञा मनोज्ञं विचेष्टितं यम्य सकड- विषयेषु व्यापारयुक्तानीन्द्रियाणि यस्य सद्नुृता प्रमदोत्तमा येन र्ता या कुच लक्षण गरूपरापना तयाऽयन्वं सुनिेतमन्वःकरण यस्य निरगठं रात्रि विद्वत्‌ अयनम्‌ | शयरेथनं निषृवनं रतम्‌! इत्यमरः तत्र वरो ब्रह्मानन्दस्तमनुनववाय हरिणी वत्तम्‌ १६ [ स्करेति 1३२षण तत्तत्कालावच्छदेनाऽऽसमन्ता- तत्तदेशावच्छरेन वृत्तं शाच्रादविरुद्धखामाव्य यपा तानि ववा सकल व्रिपयथ॑ष॒ सपु णवरि हतेष्टशष्दादिषु व्यावृत्तानि सपेरंशकाठपव्रृत्त यक्षागीन्दरियाणि यस्य स॒ तपेयथैः] ६॥

महीमृत्परव भोगिनीभिः प्रमदा सहितो मोगान्वुभृजे वत्स्यायन प्रवीणि सहितश्च कामरालचानुगतोऽरस्त तच्च वेद्प॑शाघ खयं साकषादृश्वत्‌ | उतनः वत्तम्‌ १७

तदृषट्ा निबन्धमेकं चकारत्याह वात्स्यायनेन १।९त्‌ त्रिवगैप्रतिपत्तिः | तिचासमदेशः नागरिकं वृत्तम्‌ नायकमहायदूत क^।११२; प्रमाणकालमादेभ्य) रत्यवस्थापनम्‌ | प्र तिविरेषाः जालिङ्गनक्रिचाराः चुम्बनातकल्पाः नखर नजातयः दृशनच्छेयविषयः देश्या उपचाराः सेवेशनपरकाराः |चतस्व। 1 प्रहरणनयोगाः वयुक्तश्च सच्छतापक्रमाः पुपाव पृरुपोपम्यान

अ= ~

घ्र. "स्य मदाऽ।

३८० श्रीमच्छंकरदिगिजयः | [ सगः १०]

पाराश्च्यवनिश्चति प्रविरष राज्नो

वर्ण्मेवं विहरति तद्विखासिनीभिः

ट्टा तत्सछमयमतीतमस्य शिष्या

रक्षन्तो वपुरितरेतरं जजल्पुः ।। १९ आचार्येरवधिरकारि मासमात्रं

सोऽतातः पुनरपि पञ्चशाश्च घस्राः अद्यापि स्वकरणमेत्य नः सनाथा-

न्कतुं तन्मनसि जापतेऽनुकम्पा २० किंकुमेःकनु मृगपामहे यामः

को जानतरिह वसतीति नोऽमिदध्यात्‌ विज्ञात कथमिममीरमहे पिचिन्त्य- प्यासिन्धु प्षितितटमन्यगत्रगृटम्‌ २९१

आोपरेष्टकं रतारम्भावस्ानिकम्‌ रतविशेषाः प्रणयकलहः | इत्यादिसमासन्यासा- त्मकं सूब्रजातं तदीयं माष्यं सम्यड्निरीक््यामिनवायेगमेमेकं निवन्धममरकास्व- खछपवेषधारी ग्यधत्तेयथः | १८ |

एवं राजदेहपवेशानन्तरं ङतं तदीयं चरितं निरूप्य तच्छिष्यचरितं वणेयितुमुपक्र- मते | पराशरेण परोक्तं मिक्षसृजमधीत इति पाराशरी यतिः "पाराश्षये(पं मस्करी! इय- मरः वेषामवनिमृति राज्ञि श्रीशंकर राज्ञः शरीरं प्रविश्यैव तद्वलासिनीभिर्विहरति सति तस्याऽऽगमनकाङं तत्सकेवं मासमात्रं वा व्यतिक्रान्वं दषटाऽस्य शिष्याः शरीरं रक्षन्तः परस्परं जजल्पुः प्रहषेणी वृत्तम्‌ १९

तजल्पनमुदाहरवि भचारयेमोखमाजमवयिः कतः सोऽतीतः पुनरपि प्रशच षड्वा दिनानि व्यतीतान्यधापरि खशदीरं प्रिश्यासान्पनायान्कतुं तस्य मनप करुणा जाये २० |

तस्मात्तं कुमे; गच्छामः | ननु कवद्रता कश्वनं प्न्य इयाशेडुचचाऽऽहुः। जानन्स्निह वसतीति नोऽस्मभ्यं कोऽमिद्ध्यात्‌ ननु समुद्रपयन्तं क्िवितकम- न्विष्य स्वयमेवविज्ञेय इति तताऽऽहुः आधिन्धु मूमितलं विचिन्त्यानिवष्याप गुरु विज्ञातु कि समथो मवामो यतोऽन्यशररे गृढम्‌ २१॥

[ सगः १० ] धनपतिद्रिकृतरिण्डिमाहयरीकाष्षवर्तिः ३८१

गररुणा करूणानिधिना ह्यधुना

यदि नो निहिता विहितास्त्यजिताः॥ जगति गतिभजतां त्यजतां स्वपदं विपदन्तकरं तदिदम्‌ २२॥ निःरोषेन्द्रियजाइ्यत्ट्वनवाह्‌खादं यहु स्तन्वती नित्पाख्िष्टरजोयतीशचरणाम्भोजाश्रया श्रयसी निष्पत्यृहविजुम्भमाणवृजिनस्योद्रासना वासना

निःसीमा स्ट्दयेन कल्पितपरीरम्भा विर्‌ मात्रयतं २३ फरितेरिव प्षचपादपैः परिणमेरि योगसपदाम्‌ समयेरिव वेदिकभ्रियां

सक्रीरेरिव तच्वनि्णयेः ।। २५४ सधनेमिजरभैभवा- त्षकुटुम्बेरुपशान्तिकान्तया अतदन्यतयाऽखिरात्मफ-

श्नुण्हेय कदा नु धाममिः॥ २५॥

~न ------~-~------ ~~~. ~---------- -----~

तथा करूणानियिगररपि यदि संनिषि विधास्यति तह्यस्माकं कापि गातेनास्ता- ल्याश्चयेनाऽऽहः | करूणानिषिना गरुणाऽपि यदि यक्ता वयमनुना सानीहैता वार तास्ति त्रिंपदन्वकरं तत्पदं भजतां पृनश्वेदं सप सजर्त ज्गातत गात कापीत्यथेः | "इह तोटकमम्बुविद्धः प्रथितम्‌ ॥२२ | छप्‌ व्ह्मातमक्यलक्षणमर्धतव स्थानम्‌ | २२॥

नन्वेव॑ंमतगरूषिरहवतां भवतां कथ जीव्रिनामवि तत्राऽऽहुः | सर्वन्द्ियजाञ्य- चो नत्रीनिनवीनाहलादस्तं महरिवन्वती प्नश्च निल्यम।-रष्टमरष्ं रजा चाभ्या ते रजोगणलक्षणपासविनिभेक्तयतीङ्स्य चरणकमरे आश्रया यस्या जत एव श्रयस्व भष्ठा पृनश्च निष्पर्यहं नेर्विघ्रं यथा स्यात्तथा विजृम्भमाणस्य वु।जनस्यादराप्तन। परिनाकिका निरवधिषूपा वासना सा हृदयेन केल्पताल ना ।त९ मान्य तथाच गरुचरणवासनाभावनपेव जीवनसापनभिति मावः शाद वरि ॥इत वृत्तम्‌ २९ [ वासना मावनास्यव्रिजातीयप्र्ययरददितसजा्तयप्रययसत तति(रते यावित ।॥२२॥

कत्चिदौर्सक्यपादिष्कृवनाह | सखपादपव्यवसायरूपवृक्नः फ।छता य(गस-

घ. '"त्सक्रटरर"। त. घ. वनि न। क्लथ, कनि अदू क. ख. ग्‌,

केषिदो"। क. ख. घ, "पन्त आदः। स^ 2.1

९८९ श्रीपच्छंकर दि गिजयः। [ समैः १० ]

अविनयं विनयन्नसतां सता

मरतिरयं तिरयन्भवपावकम्‌

जयति यो यत्तियोगमतां वरो

जगति मरे गतिमेष विधास्यति २६ पिगतमोहतमोहतिमाप्ययं

विधतमायतमा यतयोऽभवन्‌ अगरतदस्य तदस्य दशः इता-

वपतरेम तरेम शगणवम्‌ २७ यभायभविभाजकस्फुरणदष्टियषटिधयः ्षपान्धमतपान्थदुष्कथकदम्भकुत्षिभरिः कदा भवसि मे पुनः पुनरनाचवि्यातमः रमृच गर्तिद्रयं पदमुदथचयन्नद्रयम्‌ ।। २८

पदां परिणामरिव वैरिकश्चियां समयेभेपिरिव (समयः शपथे माससंपदोः' इति विश्वप काञः। तखनिणेयैः शरीरवद्विरिव निजलमेतैमवरात्सधनैरिवोपशञान्विलक्षणया कान्तया कट पहितैरिव तेभ्योऽन्यस्यामावतया सकलास्कैस्तजोभिः कदान्वनुग्र्ेयानुग्दीो भविष्यामीति द्रयोरथैः वियोगिनी वृत्तम्‌ २४ २५ [ सं सगुणस्तह- क्षणा ये पदपाः कल्पदुमास्वेः फलितरिव स्थितरित्यथः ] २४ २५

तजर कश्चिदृतीव दुःखित आचाय एव मम गति बिधास्यतीत्याह असताम- विनयं विनयन्दररीकुवेन्सतामातिवेगवन्तं संपाराधि पिरयन्नपगतं करिष्यन्यो यति योगमृतां वरं जगति जयदेष॒ मम गति व्रिषार्याति दरु तविछम्बिते वृत्तम्‌ २६ [ यतीति यतीन्द्रयोगीन्द्राणां मध्य इत्य५: ] | २६

केचि तदशेनेनैव शोकसागरस्य तरणं मत्वाऽञ्हुः। यं वगता मीहलक्ष- णतमसां संहतियस्मान्निरत्ररणतचज्ञानवन्तं प्राप्य ययौ व्िधुतमायतमा अवियेन विधत कम्पिता माया य॑स्तयामृता अमव॑स्तस्यास्यामृतंप्रदस्य चेक्षप्‌। मर्गे वदाऽ- वतरेम तदा शोकसमद्रं तरेम | २७ [ अगतस्य केवल्यप्दृस्यास्य श्रीमाप्य- कारस्य | २७

सकलानभनिवतेकमद्रयानन्दपरापकं तदीयमुपदेके स्मरन्कश्विदाह पुनः पुन५ऽ- माधविद्यातमो विर गहितेद्वतमहयं पदमुद थयन्पकाशयन्पृण्य पृण्यप्रिमाजकस्फु- रणद्टगु्टषयः साराकपेकों राञयन्धकारात्मकषु मतषु पान्थानां मध्ये यै

दुप्कथ-

१२. त्र्य २२. ख. ध. "दहता मूयास्सति। दख. तद्‌ फ. पिमृज्य।

[ सयः १०] धनपति्रिकृतदिण्डिमाख्यरीकाप्तवर्तः। ३८

मत्यानां निजपादपङ्जजुषामाचायं वाचा यया रुन्धानो मतिकल्मषं त्वमिह किंकु्बाणनिर्वाणया द्रार्नाऽऽयास्यति चेत्छुधीढृतपरीहासस्य दसिस्य ते दुःखान्तो भवेदितीदल्य पुनजौनीहि मीनीहि मा २९॥ इति खेद मुपेयुषि मित्रजनें

प्रतिपन्नयतित्तितिमन्महिमा

शच मथंवता रमयन्वचसा

निजगाद सरोरुहपाद इदम्‌ ३०॥

पर्याप नः डव्पमपेत्यान्न सखायः

कृतोत्साहं भ्रमिपरोषामपिधानात्‌

अन्वेष्यामो भूविवराण्यप्यथ चां

यद्वदेवं देवमनुष्यादिषु गृढम्‌ ३१॥

कास्तेषां दम्भस्य कुलिमिमक्षकः कदा मवि प्रवी वृत्तम्‌ २८ [ क्षपेति | षपान्धपदश्चान्यप्रकाशशालिलाद्राञ्यन्वसमानि यानि मेदवादिमतानि तत्र ये पान्थद्प्कथकाः पान्यवन्ममक्षं प्रति दमाग॑प्रदरोकाः सकलमेदृवादिनस्तेषां ये दम्भा- स्तेषां कुक्षिमरिभेक्षक इत्यथः ] | २८

क्चितिविहलः सन्नवर्यं दशनं ३ई(त्याञ्चयेनाऽऽह हे आचर्य जीवद- यामेव किकुवौणं किकरतां प्रं निद।णं यस्यास्तया यया वाचा निजपादपद्मलुषा म्यनां बुद्धिकल्पपं समूलं रन्वानस्तं शीघ्रं नाऽऽयस्यपि चेति सुवृ।्भिः कतः परिहाएो यस्य तस्यते दासस्यमे दःखन्तो म्वेदिषि हे स्तुत्य पुनस्त्वं जानीहि मां मा मीनीदिं घ।तय शा६लविक्राडिवं वृत्तम्‌ ॥२९॥

इत्येवं मित्रजने सेदमपेयषि सति परिज्ञात यत्िरानस्य स्वगुर॑हिमा येन पद्मपादोऽथेवता वचनेन शकं शामयन्निदुं व्ष्यमाणमुवराच | तरक वृत्तम्‌ २९०

यदुवाच तदाह नोऽस्माकं न्यं पय॑प्पतो हे सखाय उपेत्य मिलिलीत्सार र्ता सव ममिमपरवानात्तिरोधानौदन्वप्यामोऽथानन्तरं मृविवराणि पातालानि तदनन्तरं दिवं देवमनष्योरगादिगढं मह।देवापेव | वदे रन्मस्वा यमा मत्तम य॒रमर! | ३१ [ क्यं दैन्यम्‌ | उपद्य प्राप्य नऽस्माक्रम्‌ | पय।प्रपल रन्य- (मतः पर्‌ नव कतेग्यामदयथः |॥ ३१॥

9 ~> = --- -= = ति

,--- ~~ च्ल = नभय

क. 'नादेवान्वे"।

३८४ श्रीमच्छंकरदि गिजयः। [ सगः १०]

अनिर्विण्णसेताः समास्थाय यलनं सुदुषप्रपमप्यथमाप्रोत्पवरयप्‌ मृहुविध्रजारेः सुरा हन्यमानाः सुधामप्यवाप्ेनिषिण्णवित्ताः ३२॥ यदप्यन्यगात्नप्रतिच्छनष्पो

दुरन्वेषणः स्पाद्रुनंस्तथाऽपि स्वभानदरस्थः शङ्घीव प्रकायै- स्तदीयेगुंणेरव वेत्तं शक्यः ३३ हक्षुचापागमापिक्षपा निगंतो

वषम तस्योचितं कृष्णवत्मद्ुतिः विक्रमाणां पद सृशरुरवां भृपतेः

प्रापु महत्यकामाग्रणीः संयमी ३४॥

न~ ~ ^ ~

एवमक्तेऽपि दुःाध्यमालच्योत्साहमकुवेत भलक्ष्याऽऽह आतिर्कण्णं निर्वद- रितं चित्तं यस्य यलं सम्यगास्थाय दुदष्पापमप्यपमवयं प्राप्रोति दि यस्मा- नमह नाैन्यमान। अयि सुरा अनिर्विण्णचित्ता अविदृखेमामपि सुषा प्रषु | हियस्मादनिर्धणाचित्ता अत एवमता अपरि देवाः सषामप्यवापृरितिवा | भमूरगपर साते मदेश्चतुभिः' ३२॥

यचप्यन्यगावप्विच्छन्नरुपताच्रोऽस्माकं गुश्दरन्वेपणः स्यात्तथापि यथा राहदं रस्थोऽपि चन्द्रः खीयैः प्रकारौ शिज्ञातुं शक्यस्तदत्तदीयेगेणरेव स॒ गृरूपतुं शक्य ३३ [ स्वभान्विति सुतरां विद्यन्पे मानवः किरणा अस्थि स्वमान सवैथा तपोरूपलेन प्रकशहृन। राहृस्तस्योदरमिव यदृद्रं मुखं तत्र तिष्ठतीं तथा] ३३॥

ननु तथाऽपि गवी यत्रान्रेप्य दिं चेत्तत्राऽऽहं कप्णव्रत्मनौ वहं चु श्वि दयुत्ियस्य इ्षुवन्वनः कामस्याऽऽगमापक्षया यतिररीरान्िगतः सुभ विभ्रमाणां प्रदं कामशञाघ्रस्योचिंप राज्ञः शरीरं प्राघुमहति कामागमपेक्षयेव तु तजन्यस्खेच्छयेति बोधयितुमाह कामविनिमुक्तानामग्रणी; ' रेश्वतु् सछग्विर्णा समता ३२

=. -- - ~~~

"~--~-~---------------------- न> >

१के.म्‌.घर, ति पि रक ग.ध. द्र ३ग. सतं वितरननुष्ठन्ति

[ सगः १०] धनपतिसूरिकृतदिण्डिमाख्य्दीक्षाप्षवरितः। ३८५

नित्यतूप्राग्रयाय्याभिते निष्रेताः प्राणिनो रोगशोकादिना नेप्षिताः दस्युपीडोन्ड्िताः स्वस्वधर्म रताः कार्वर्ष स्वराण्मेदिनी कामघरूः॥ ३५॥ तदिहाऽऽरस्यमपास्य विचेतुं निरवपि्रष्तिजरषेः सेतुम्‌

दे शिकवरपदकमरं यामो

बृथाऽनेहस्मन्र नयामः ३६॥ इति जलरुहपदवचनं सवे

मनसि निधाय निराकृतगर्वे कांधित्ततर निवेश्य शरीरं रक्षितुमन्ये निरग॒रुदारम्‌ ३७ ते चिन्वन्तः शेखच्छेरं विषयाद्विषय भुवमनुषेरम्‌ प्रापुर्धक्रतविबुधनिवेश-

[स

नस्फीतानमरकनृपतेदंशान्‌ ३८

नन्वेवमपि राज्ञां बहुतात्कयमस्य देशस्य राज्ञः शरीरे प्रविष्ट इति विज्ञेयमिति चेत्तजाऽऽह्‌ नित्यतृप्ताग्रगामिनाऽस्द्ररूणाऽऽभिते देशे पाणिन भानन्दिवा यवो रोगशोकादिना नवेक्षिता यतश्चोरपीडाप्रिनिमूक्ताः सखस्धमं रताश्च स्युः खराडिनद्र कालवर्षी स्याद्ूमिश्च कामसूः स्यात्‌ ॥३५॥ [कामेति वाज्छि्रफल्प्रद ] ॥३५॥

वत्तरमादसिन्कार आस्यं विहायाना्नन्संसारसमुद्रस्य सेतुं देशिकवरचर- णारविन्दं विचेतुं गच्छामोऽप्मन्देशे वृथा कालं नयामः | भात्रासमकं नवमा स्गन्वम्‌' || ३६

ददयेवं पद्मपादस्य वचनं निराकूतगय मन।प सवे निधाय काश्चिदुदारं गुुशरीरं

रक्षपुं तस्मिन्स्थाने निवेरयान्ये नियेताः ३७

वे प्वैवा्ैवं देशादेशं मूमिमनिद। चिन्वन्तो विता देवानां नवेशा वेप्वान्स्की- ठानमरकट्पतेदंशान्परापूः प्रा्ठवन्वः ३८

३८६ श्रीमच्छकरदिगििजयः। { प्येः १०]

मृत्वा पुनरप्युतिथितमेनं

सुत्वा वेन्पदिटीपस्तमानम्‌ त्यक्त्वा विरहनदेन्यममन्दं मत्वाऽऽचायं पेय॑मविन्दन्‌ ३९ तेच ज्ञात्वा गानविरेर्टं

तरुणापक्तं धरणीपाख्प्‌

पिविशः स्वीकृतगायकवेषा

नगरं पिदितपमस्तषिरोषाः ४०॥ राज्ञे ज्ञापितविचातिशया- स्तेतत्सग्रह विधृतातिरशयाः॥ रम्णशतमध्यगमवनीन्द्र

द्‌ टशुस्ताराबृतपिव चन्द्रम्‌ ॥४१॥ वरचामरकरतरुणीकङ्ण- रञ्जितमनीहरपश्चाद्रागम्‌ गीतिगतिज्ञोद्रीतश्रुतिषुख- तानसयुह्सद गिमदेशम्‌ ४२॥

मृत्वा पुनरप्युत्थितममरकसज्ञ पं श्युदिछीपतुल्यं श्रुचाऽऽचायं मत्वाऽमन्दु- दिरहजन्यं दैन्यं हिता चैयं प्रापुः ३९॥ ते तरूणीषु सक्तं गानप्रिछलं मूपाढं ज्ञात्रा खौरूवगायक्वेषा नगरं विविशरु-

भ,

य॑तो विदिवस्षमस्वविद्नेषाः ४०

राज्ञ ज्ञापितगानवि चाविङयाः यतस्तस्य राज्ञः संम्ररणाय विधृतोऽतिशयो यैस्ते तारावृवं चन्द्रमिव वरूणीमध्यगतं मूमान्धं ददशुः ४१

भमीन्द्रं विक्षिनाटे वरचामरकराणां तरुणीनां कङ्कणे रञितो मनोहरः पश्वा- द्वाग यस्य तं पुनश्च गीतिगिजञरद्रतेन श्रवणसुखेन तानेन समुसन्नमिमदेशां यस्य तम्‌ ॥४२॥ [ वरमुत्रवं यच्चामरं त्रिशिष्टाः करा हस्ता यासामेतादशा यास्तरुण्यस्तासां यानि कडुणरवणानि रलवलयिञितानि तेमेनोहरः सुन्दरः पश्चाद्रागो यस्य तथा] | गतीति गातिगिेः संगीवशाच्चनेयेदुत्कर्षेण गीत- मत एव श्रुतिसुखं कण।नन्दजनकं यत्तानमेकतानीमतनिषादादि पप्तस्वरगतमन्द्रगम्भी-

_ -.--------~-~-------~-- | ~~----- -------~-~

=--- ------- --~-----~~ -- ---- ~ --- -- ~ -----~-----------~--~--

# एतेन मूले कदुणतज्ञतेयत्न कटू णरवभति पटो ह्ञायते अयमेव च्छन्दानुगेधेन समी- नितप्च इति माति

[ सैः १० ] धनपति्धरिकृतटिण्डिभाख्यटीकासंवरिवः। १८७

धृतचामीकरदण्डसितातप- वारणरञ्जितरत्किरीयप्‌

श्ितविग्रहमिव रतिपतिमाभ्ित-

भुवभिव सान्तःपुरममरेशप्‌ ४३

रुचिरवेषाः समासा तां संसदं नेयनसं्नाविततीणासना भमुजा समरतिह्ष्टास्ततः मुस्वरं

गरेनापद्‌ बिदस्ते जगुमोहयन्तः सभाम्‌ ४१४॥

रतारास्यत्रविषमेदमिनैकविशलन्यतममूेनाविशेषजावं तेन समृहप्रननभरिमदेशा यस्य तमिलयथैः ] ४२ पुनश्च धृवश्वा्मीकरो हिरण्मयो दण्डो यस्य तयामृतेन सिवेनाऽऽवपवारणेन च्छत्रेण रक्षितं रत्नकिरीटं यस्य तं खीरृतप्रि्रहं रतिपतिमनङ्गमिव यद्वा त्रित- ममिमन्वः पुरसहितं देवेशं पएरंदरपिव ४३ एवमतं राजानं दष्ट यत्र तवन्तस्तदाह स्चिखेषास्तां संसदं समाप्य नयनसं ज्ञया द्त्तापना राज्ञा सम्यगाज्ञप्ता मूछनापद् व्रदस्ते समां मोहयन्तः सुस्वरं जगुः | मक्रेनालक्षणं तु ‹क्रमात्छराणां सप्तानामारोहश्चवरोहणम्‌ सा पूरछत्यु ज्यते आमस्था एताः सप्र सक्ष च' इति

तत्र स्वराः |

श्रुतिभ्यः स्युः स्वराः षृदूजपेमगान्धारमध्यमाः

पश्चमो पेवतश्वाथ निषद्‌ दति प्च वे' इत्युक्ताः प्र। सामान्यतः स्वरवरूपं तु--

“श्ु्नन्तरमावी यः ज्िग्धोऽनुरणनात्मकः |

स्वतो रञ्जयति श्रोतुशवत्तं स्वर उच्यते! इति श्ुतिनोम सखरारम्मकावयवविशेषस्तदुक्तम्‌

शप्रथमश्रवणाच्छद्भः श्रूयवे हस्वमाज्रकः |

सा श्रतिः संपरिज्तेया स्वरावयवलक्षणा! इति

9 सल, "पम ई1।

२३८८ श्रीमच्छकरदिगििजयः। [ सर्गः १० }

भ्रं तवं संगतिभपास्य गिरिशृङं तङ्गपिटपिनि संगमजुषि त्वदद्ं स्वाङ्रचिताः सकट्षान्तरङ्गाः संगमकृते भद्गयुपयन्ति भरङ्खाः ४५॥

9 ककान्क

जथ म्ामलक्षणम्‌--

"यथा कुरम्बिनः सर्वऽप्येकीमूता मवन्ति हि |

तथा स्वराणां दोहो जाम इत्यभिधीयते |

षडयामो भवेदादौ मध्यमग्राम एव |

गान्वारम्राम इत्येवद्रामत्रयमदाहतपे

मन्दाचरोऽथ जीमतः समुद्रो ग्रामकाघ्यः।

पध्यमगान्धाराश्लयाणां जन्महैतव वः" इति

तयाचेवमृतग्रामत्रयेऽपि प्रत्येकं सप्र सष्ठ मना इत्येकविशतिंछना भवन्ति

तथामूतम्‌छनापदविदस्ते स्वरं जगुरित्यथैः। यत्र च्छन्दो नोक्तमत्र गायति तत्पूरिभिः पोक्तम्‌ ४४ |

गानम्याजेन स्वगुरुपरविबोषनं कृतवतां तद्वानयृदाहरति हे भृङ्ग शरुतिृत्रादि- क्षणकुमुममकरन्दाघ्ठादनश्जील तव संगा संगममपास्य॒विहायोचवृक्ष्वाति गिरिशृद् संगमजुषि त्वङ्कं तव शरीरे सवि तच्छरौरस्य रक्षणाय रचिताः सकटृषं दुःखयु- क्तमन्तरङ्मन्तःकरणं येषां ते मङ्ाः ्िप्यास्तव संगमायं मङ्कमूप॑यन्त भेदं प्राषुव- न्तीदयथः | 'टृनदु्रद्ना मनप्नैः सगुरुयुःः ०४५ [ अप ते प्ब्रपादादयः सगीतच्छश्रना तादगवस्थं श्रामद्भगवत्पादं प्रति श्रीमद्भलन्दुवद्नावलम्बनेन च्छन्दः सदृशस्य सरस्वत्यादीन्परति मासमात्रोत्तरं प्रत्युत्तरं प्रदृस्याभायादि प्रतिज्ञाषटिव- स्ववाक्यस्य मङ्ग एव सपादित इति च्ोतयथितुम्‌ 'टृन्दुवदना मजपनैः गुरुयुम्भः! इति डण्डिमादृषवेन्दुवदनावृत्तेन पथमपादे समुपक्रम्याय्र यच्छन्द्‌] नोक्तमत्र गवि वत्सू रिभिः प्रोक्तमिति वदुदाहतगाथालक्ष^काद्शगीतानुकृलगच॑; खगुरुमापि नृपररीराव- च्छिन्नवात्यनौवाहेतया प्रचोषभ्वि चक्रारति सृचर्यस्द्रीतान्युदाहरवि मूङकत्या- दिना] ०५॥

-~---------~-----* ---------~ ---------~-----~- ------~-----*---- ~-~--- ~~~ - ~ --- ~ ~ ~~ ~~~ - ~^ ---- --"------~-------

क. "पयान्ति। क. "भू नन्दव्तेऽय। क. सुभद्रो क. "तिम" कः "पयान्ति

[ सेः १०] धनपतिसरिक्तटिण्डिमाख्यदीकसषवर्ितिः। ३८९

पञ्चररसमयसचयपकृते प्राञ्चं

मुश्चन्निवेह संचरसि प्रपञ्चम्‌

पञ्चजनमुख पञ्चमुखमप्यनश्चंस्त्व

गतिरिति किंच किरु वञितोऽसो ४६ पवेशि मुख सवेमपहाय पर्वं

कुषेदिह गवेमनु्त्य हृदपूष

स्मरसि वस्तवस्मदीपपमित्ति

कस्मात्षस्मर तदस्मर परमस्मदुत्तपा ४५७॥

पञ्चशरस्य कामस्य यः समयः कलादिरूपः संकेतः सिद्धान्ता वा तस्य मंचया प्राञ्चं शिवगुरुद्भवं परप शरीरं मुञ्चननिवेहास्मिचाजशरीर स्थाने वा संचरपि तथाच हे प्श्चजनेषुं मनुजेषु मुख श्रेष्ठ | यद्वा | यसिन्पश्चप॑श्चजना आकाशश्च प्रतिष्टितस्तमेव मन्य आत्मानं विद्रान्त्रह्मामृतोऽमृवम्‌" इति श्रुत्युक्तानां सांस्यरीत्या |

“मलप्रकतिरविकतिमहदाच्याः प्रकृतिविकूतयः सप्र |

[ह भ. ® _

पोडशकस्तु पिकारो प्रकतिन विरतिः पुरषः"

हति पशचविंशवितचानां मुख शद्धात्पन्‌ पश्चजनपदस्य पचपव्वजनप्रलाश्रय- णात्‌ | सिद्धान्तरीत्या वाक्यशेषस्थानां पराणचक्षुःशनोरान्नमनमां पथ्चजनानां युखापि- छानेत्यथः परचाननमप्यगच्छञ्शिवं स्वस्वरूपमप्यनाष्ुवन्गतिश्वासौ त्वमिति हैताः कुतः खल वश्चिवोऽसि गाथा ४६ [ अतौ नरुक्तपराक्तनशरीरावच्छेदेन दारणागतः शिष्यस्रवः | त्वे किल गतिस्त्वमेव ररणागतास्मदादिजनानां मुक्तिरिपि देवोः | पश्चमुखमपरि काशीगरणवच्छेदेन ब्रह्मा तात्मेकयसाक्षाकारोत्पादनद्रारा केवल्यप्रदं शिवमपीलयभेः | अनश्चन्नपूजयन्सन्वधितः | चाऽववारणे किपाक्षष उभयन्नष्टत्वाच्रष्ट एव किमिति योजना ] ४६

किच हे शरतपृणंमाप्तचन्द्रमुख पूर्दं स्वं शांन्तिदान्त्यादरिकमपडायह गव कुबन्मा- नसमनुुलास्मदौयं वस्तत्र कस्मान्न स्मरमि तत्तप्माष अश्मराकामास्मदुक्या प्र खल्वरुपं सस्मर तत्परमिति वा | ४७ [ तादास्यामिमानं कृर्संपादयत्‌ एतादृङमपुवेमभिनवं हृद्न्तःकरणम्‌ ] ४७ १९. "ताऽमे। २६प। ४९

१९० श्रीमच्छंकरदिगिजपः। [ स्मः १०]

नेतिनेत्यादिनिगमवचनेन

निपुणं निषिध्य मतांम्रतराशिम्‌ यदशक्यनिहव स्वात्मरूपतया

जार्नानित काविदास्तत्वमति तत्वम्‌ ४८॥ खाद्ययुत्पाद्य विश्वमनुप्रविहप गृढमन्नमयादिकोशतुषजाखी

कवयो विविच्य युक्तयवघाततो यत्तण्डुरुदाद्दति तत्वमसि वत्वम्‌ ४९

अस्मटुक्ला प्रं सरेत्युकत्वा अथात आदेशो नेति नेति अस्थलमनण्वह्रम- दीधमनन्तरमबाह्यमपुवेमनपरम्‌' | 'अशस्द्मस्पशेमरूपमन्ययं तथाऽरसं निद्यमगन्धवश्च यत्‌ अनाद्यनन्तं महतः परं धुर निचाय्य तं मृत्युमृखात्पमुच्यवं दयादिश्रुविमिस्वं स्मारयन्ति नेतिने्यादिनिगमवचनेन मृतोमृतराि मम्यह्- निषिध्य सवाविष्ठानतवान्निरपिब्राधायोगाविषेदुः स्वरूपत्वेन प्रतिषवमाक्ततयाऽ- वस्थितत्वात्सद्यस्यापि सलयमम्तीव्यवेपपलन्यव्यः | (जयन्नेव भवति! 'जमद्घ्ेषि पेद चेत्‌" इति भरुवेश्च निषेदधुमशक्य यत्‌ (महं ब्रह्मासि" पे खात्मरूपतया विद्मा जानन्ति तत्त्वं परमाथवस्तु त्वमपि ४८ तथा पश्चकोशविवेकेन कवयो यदात्मतेन प्रहिपद्यन्तं तत्तचं त्वमसीति स्मार्‌- यन्ति | आकाशादिकं विश्वयुत्पाचानुप्रविश्यान्नमयप्राणमयमनोमयविज्ञानमयानन्दमय- कोरालक्षणे तुपरजाके गृढं युक्तिलक्षणावातेन कवयो विविच्य तण्डुलवद्यद्ादृदति तत्तचं त्वमसि | तथाच भ्रृतिः। “तस्माद्रा एतस्मादालसन आका्चः समृतः जका- शाद्रायः | वायोराश्नः अयरेरापः | अद्रयः एथिवा | प्रथिव्या भोषपयः। ओषधी. भ्योऽन्नम्‌ अब्रातपृरषः वा एष पृरुष)ऽन्नरसमयः'› ' तस्माद्रा एतस्मादन्नरस- मयात्‌ | अन्योन्तर आत्मा प्राणमयः”? | (तस्माद्वा एतस्मात्पाणमयात्‌ | अन्योऽ न्तर जात्म मनोमयः“ “तस्माद्रा एतस्मान्मनोमयात्‌ | अन्योऽन्तर आत्मा विज्ञान मयः? (तस्माद्र एतस्मादिज्ञानमयादन्योन्तर जात्माऽऽनन्दमयः”) ^. ९।ऽ कामयत बहु स्यां प्रजायति” “घ तपोऽतप्यत | तप्स्तप्ता। इद्‌ £ सवमसृजत यः चि | तस्यृष्टा वदवानुपापिशचत तदनुप्रविश्य सच्च यच्चामवत्‌' हत्याय | युक्तिस्ता व्भमत। दह्‌ आत्मा मवति कायचाद्वटवन्‌ ननु सपक्षे बावकराभवाद्परयाज

[ समैः १०] धनपतिप्ररिकृतदिण्डिमाख्पदीकाप्ररितः। ३९१

विषपविषयेषु सषंचारिणोऽप्ना- श्वान्दोषदशनकशामिघाततः॥

स्वैरं संन्निवत्यं स्वान्तरदिमभिर्धीर वधन्ति यत्र तमसि तचम्‌ ५०॥

------. = ~ -~-~--*~------ ~~ ~~---~-~-~-=-----~~--------------~----~-------~ ~~

कोऽयं हेतुरिति चन्न | अकताभ्यागमक्वविपणाशाख्यवावकसदरावात्‌ | वथा वरिवाद्‌- स्पद्‌ः प्राण अत्मा मवति जइत्वाद्रवन्‌ तथा मनोमय जात्मा माति विका- रत्वादेहयत तथा विज्ञानमय आत्मा मवति विल्याद्यवस्यावयादरादिवव्‌ | तथाऽऽनन्दमय।ऽप्यात्मा मवति कादापित्कत्वाद्भ्रवत्‌ वस्मादानन्द एवाऽऽत्मा मवितुमहेपि निवयत्वात्‌ | आत्मान मवति नामौ नियो यथा देहारिः (आत्मन आकाशः समृतः" इया श्रूयाऽऽकाशेर ति लत्वावगमान्नकान्विकतेपि | नन्वाङ्- प्वोद्‌नास्य॒विहरण) वतमानाददावरालनेपदं स्यादिदयथेकत्‌ "भढ दोऽनास्य परिहरणे इवि सूत्रादाद्दत इति मवितव्यमिति चेन्न | भिक्षामादृदातीवि प्रयोगवदज डि ्वाशे- टस्याऽऽकारस्याय्रहणेनाऽडददतीति प्रयोगस्य साघुतवात्‌ सूत्रे डिद्विश्टकार- रदणस्याडिद्विशिष्टादाकारादुत्तरस्य ददावेरात्मनेपदामवन्ञापनाथतात्‌ ४९ | [ अनति अत्र तुषपदेन पञ्चानामपि केोज्ञानां तुच्छं ध्वन्यते | ४९॥

स्थन्द्रयाढम्बनं तस त्वपत्रति स्मारयन्ति | यथा विषमदेषु स्वैरं संचारिण।ऽ-

शवान्कशामिषावेन रहिभभिः सम्यङनिवल शङ्कां बघ्रन्ति तथा विषमेषु विषयलक्षणेषु देर स्व॑र्‌ तचारिण इन्द्रियठक्षणान्दयान्दोषदशेनलक्षणकशाभिषावेन मनोतरृत्तिलक्ष- णररिपभियसिन्परमास्पतचे धीमन्तो बधत वत्त्वं तमपि वाच भ्रुतिः।

`अल्मानं रथिनं विद्ध शरं रथमव तु| बुद्धि तु सारापं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहूर्विषयास्वेषु गाचरान्‌ यस्तु विज्ञानवान्भवति युक्तेन मनप्रा प्रदा | तस्येन्द्िया(णि वश्यानि सदश्वा इव सारथेः!

इति ५० || [ धौरा पियमीरयन्ति सद्‌ मद्विचार प्रेरयन्तौ तथा विवेकेन 9 पयवन्तः पुरुषा दृत्यथः] ५० ||

#-> “--- ~~ -- -*------------ -------- - ~~ -~ --~-~-~--- ------------------- --- ~ -- ~ ~ - --~ ~~“ ~ नकन

) क. काटो" ,

३९२ श्रीमच्छंकरदिगिजयः | [ समैः १०]

व्यादृत्तजाग्रदादिष्वनुस्येतं तेभ्योऽन्यदिव पुष्पेभ्य इव सनम्‌

इति यदोपाधिकत्रयष्थक्तेन

विदन्ति इरयस्तच्वमसि तत्वम्‌ ५१ पुरूष एवेदपित्यादिवेदेषु

सवेकारणतया पस्य

सावासम्यं हाटकस्येव मकुटादितादार्मपं सरसमाश्रायते तच्वमप्ि तखम्‌ ५२॥ यश्चाहमत्न वष्मेणि भामि सोऽषो पोऽसो विभाति रविमण्डरे सोहमिति वेदवादिनो त्यतिहारतो वदध्यापर्यान्ति यत्नतस्तचखमसि तत्वम्‌ ५३

~-"~-------- ----~ -----------

अथ जाग्रत्खप्रसुषुप्तयुपापिविलक्षणे वचं त्वमति स्मारयन्ति जात्मा जाग्र दादुपाभिभ्योऽन्यो व्यावतमानेषु तेप्वनुस्युतत्वा्पुष्पेम्यः सूतरमिवेलेवमुपाधित्रयप्रथ- कत्वेन यत्सूरयो जानन्ति तत्त त्वमपि सष्टं चेदं जनकयाज्ञवल्कयादि संवदिन भूया पतिपादिवम्‌ ५१ [ सूरयः शुकादयो वदवंसः व्याद्ृततेति परस्पर मित्नजाग्रदराचवस्थास्वियथः ] ५१ किञ्च (पुरूष एवेदं सवं यदृतं यच्च म्यम्‌” “सव॑ खल्विदं व्रह्म वजनलान्‌” “सदः सोम्येदम्‌! (एकमेवाद्रवयम्‌' “देतदात्म्यमिदं सवैम्‌! 'यथ। सौम्यैकेन लोहमणिन सवं लोहमयं विज्ञावं स्यादवाचाऽऽरम्मणं त्रिका नामषेयं लोहमित्येव स्यम्‌” इया दिवेरेषु सवकारणतया सुवणेस्य यथा कटकमृकुंरादितादात्म्यं तथा यस्य स्रौ सरसं यथा स्यात्तथाऽऽम्नायव | “उप्रकरमोपसंहारावम्यासोऽपूवता एरम्‌ | अथवादोप्पत्तिश्च लिङ्कान्येवानि षट्कमात, हयुक्तषह्िपतात् येलिङ्गः खारस्येनोपदि शयवे वत्तं मपि ५२ किच यश्चाहमस्िज्शरारे विभामि सोऽसौ रतिमण्डलस्थोऽ प्ति योऽसौ रविमण्ड विभाति सोऽह पस्मीः५वे म्यविहरेण वेदवादिनः प्रयत्नतो यत्तखमध्यापयन्ति वत्तः त्वमपि तथाच भरुतिः| (तदत्ततसत्यम्‌ अप आदित्यो एष॒ एतरमन्मण्ड परुषो यश्चायं दक्षिणेऽक्षमपृरुषस्तवेतावन्योन्यस्मिन्पपिितौ' इस्या्या॥ ५३

=

कटकार"

[ समैः १०] धनपतिषरिक्तटिण्डिमाख्यदीकासवरसितिः। ३९३

वेदानुवचनसदानगुखरध्मः

श्रद्धयाऽनुष्टितेरविंयया युक्तेः विविदिषन्त्यत्यन्तषिमलस्वान्ता

ब्राह्मणा यद्रह्म तत्वमसि तत्वम्‌ ५४॥

गमद मोपरमादिसाधनेर्धीराः

स्वात्मनाऽऽत्मनि यदन्िष्य कृतकृत्याः अपिगतामितसञिदानन्दष्पा

पुनरिह लिचन्ते त्वमति तचम्‌ ५५ अविगीतमेषं नरपतिराकण्ये वणितात्मार्थम्‌॥ विक्स प्ररिताशनेतानिन्ञातकतेष्यः ५६

------

किच वेदानुवचनसदानयज्ञतप१हिवमिवमेध्याशनादि्मेः श्रद्‌ याऽनुष्िते्िय- योपापस्नया युकतैरत्यन्वनिमेलानीन्द्रियाणि येषां ते ब्राह्मणा यद्रह् विविदिषन्ति वेदितुमिच्छन्वि त्तं तमसि तथाच भ्रुविः | (वमेतं वेदानुवचनेन ब्राह्मणा तरिवि- रिषन्वि यज्ञेन दानिन तपसाऽनेन" 'यद्विच योपनिषदा करोति वद्वीयवत्तरं भव- वि" दानादेस्वसं तु मगवरोक्तम्‌ साचिकत्ववेदानुवचनादेः प्रज्यलिवापेरिरस्कस्य जलराशिपरवेशेच्छावदुत्कटेच्छां पति करणत्वं तु सामान्येच्छां परति भजग स्तनायमानायास्तस्याः पूतम सिद्धात्‌ यद्वाऽश्वेन जिगपिषवीत्यन्न गमनं प्रत्य- शवस्थव ज्ञानं प्रत्येव करणतमस्तु ५४ [अत्यन्तेति | परमविमलमानपाः | ॥५२॥

शिच शमद्मोपरमक्षान्तिसमापिश्रद्धालक्षः सापः खालसरूपेणाऽऽत्मनि बुद्धौ यद्‌ (पप्य साक्षात्छृवं "सत्यं ज्ञानमनन्तं व्रह्म “विज्ञानमानन्दं ब्रह्म! इत्यादिश्रुतिबो- पितमनन्तादिखरूपं यैस्पे छृवहत्याः सन्तः पुनरिह संसारे जन्ममरणादिटक्तगं खेदं नाऽऽघु्रन्ति तत्तसं तमपि | वधाच श्रुतिः “शान्तो दन्त उपरतस्विविकषुः समा- हिव भलमन्येवाऽऽत्मानं पश्ये" इवि शग्रद्धावित्तो मृत्वा! इति यंवा; शिष्याणां पथकप्रथगुक्तय इवि बोध्यम्‌ ५५

एवमविभ)तमनिन्दितं वर्णिवात्पवस्तु श्रुता | “अर्थो विषयायेनयोषेनकारणवस्तुषु/

|

हति मोदिनी निज्ञोतं कवेव्यं येन स॒ पतिः प्रिता आशा येषां वनेवाञ्शि- ष्यान्विप्सने |

~~~ ~~ ~~ -*- ~~~ = ---*- ~~ ~---~- ----~ ~~ ~-- ~~ ~ ~~

®. रू @

१क. "तम >क कोद्य

३९४ श्रीमच्छंकरदिग्िियः। [ समैः १०}

उद्धोधितः सदसि तेरवरम्ब्प पर्छ निगेत्य राजतनुतो निजमाविवेश्च गात्र पुरोदितनयेन देशिकेन्द्रः सन्ञामवाप्य पुरेव समुतिथितोऽभृत्‌ ५७ तदनु कुहरमेत्प प्रवं नरपतिभेत्यविद्रषटपावकेन निजवेपुरषखक््य दह्यमानं

मटिति पोगधुरंधरो विवेश ५८ सपदि दहनशान्तये महान्तं नरग्रगषटपमधोक्षजं शरण्यम्‌ स्तुतिभिरधिकरारसत्पदामि- स्रितमतोषयदात्मपिह्मधानः ५९॥

~~~ = 3 ४,

भाया द्विकीयकेऽर्थे यद्रदितं लक्षणं तस्स्यात्‌ | यद्युभयोरपि दख्य)।रुपगीति तां मनित्रेत" |

® 11

५९ [ परिवाज्ञानिङ्िपनानुगेदनसृचितेनान्तःपृररितमनीरथान्पारितोषिकवि- तवष पिमृषणादिदानेन वहिरपि वथा ] ५६॥

सभायां °; प््रपादादिमिरुद्रोपितो मृ।मवलम्ग्य पूर्वोक्तन्यायेन राजज्षरीरान्ि- गेद्य निनं शरीरमाविवेश देशिकंन्द्रः संज्ञां चतनामवाप्य पुनरुत्थितोऽभृत्‌ | वश्न्त्र।पेखका वृत्तम्‌ ५५७ ||

ननु राजमृयविपृष्टाग्निना दह्यमानं शरीरं कथं प्रिेशेयाशङ्याऽऽद्‌ +. तस्माद्रा लवनुतो निगेमनालश्वातपूषदषं गृहाछिद्रमे् नरपतिमृयविसृष्टपा्रकेन दृ्यमानं निज- शरीरमवलोक्य यतो योगपुरेषरोऽवा ज्ञटिति मिविश। पुष्पिता वृत्तम्‌ ५८ [ नरेति पम्रपदादिभिः पृ्वोक्तरीलया स्वगमनावसरे वत्सरक्षणापमवस्पापिवर्तिष्येषु देवादसंपज्ञावसमाषिमवलम्न्पैव मध्यद्रे सरस्वीरतस्च्छायाद। स्थितेषु सत्सु तत्काल-

भव छद्रमालक्ष्य राजमृ्यविनिहितवह्िनेत्यथः ] ५८

एवमपि दहनं शमरितवानित्याकाङक्षायामाह सपद ततछ्षण आत पि्पानः

"~ --~- ~ --------~~------ ~~~ ---------- - ------

क, निजङ्र।

[ सैः १०] धनपति्रिकृतटिण्डिमाख्यरीकासविस्तिः। २९९

ओशंकराचार्यो दहनस्य शान्तये महान्वं शरणे साधुं नरसिंह कुपमधोक्षजमपोऽ- क्षजन्यं ज्ञानं यस्मात्तं विष्णमपिकं कलामिरुसन्ति पदानि यायु ताभिः स्तुषिभिः सीप्रमताषयत्‌ | तथारि ्रीमत्पयोनिषिनिकेतन चक्रपाणे भोगनद्रमोगयणिरज्ञितपुण्यमूरे | योगीश शाश्वत शरण्य मवान्धिपोत लक्ष्यादरसिह मम दहि करव्रलम्बम्‌ | १॥ ्ह्न््ररुद्रमख्दकेकिंरीरकाटि संव ध्ताड्{नकमल मलकान्तिकान्व | लष्ष्मलपत्कृचसरोरुहराजहंस लक्षमीन्रापिह मम दहि करप्रलम्बम्‌ २॥ संसारघोरगहने चरां मुरारे मारोग्रभीकरमृगपवरार्दितस्य आस्य मत्सरनिदाघनिपीडितस्य लक्ष्पीटिह् मम देहि करावलम्बम्‌ ३॥ संयारकूपमपिघोर निदाषमृलं संध्ाप्य दु ःखशवसप॑समाकृलम्य | दीनस्य देव रपणांपद्मागतस्य रक्ष्पत्रमिह मम दहि करावलम्बम्‌ संपारसागरप्रिशाकरालकालनक्रगह असननिग्रह्‌ विग्रहस्य | व्यग्रस्य रागरसनोर्भिनिपीऽतस्य लक्षीर््पह मम देहि करावटम्बम्‌ ५॥ संमारवृक्षमघ्ब जमनन्तकमशाखाशपं करणपत्रमनद्पुष्पम्‌ जआरुह्न दुःखफकितं प्रवत। दयालो लक्ष्या मम ६।द करपिरम्बम्‌ संयारसपेनवक्त्रमयग्रतीबदं ्ाकराठविषदग्वपिनष्टमृ तः नागारिवाहन सुषान्धिनिवाम शौर लक्ष्म पिह मम॒ देहि करावलम्बम्‌ स॑पारदावदहनातुरर्भकरोरज्वालावली भिर पिद्गवतनुरहस्य | लसादपद्चसरसडरणागतस्य लक्ष्यारनिह मम देहि करावलम्बम्‌ | < || संमारजापतितस्य जगन्निवाय स्यन्द्रियाेवडश्ञावङ्षापमस्य | प्ोत्वण्डितपरच॒रतालुकमस्तकस्य लक्षमात्रमिह मम दि करावलम्बम्‌ पंसारमीकरकरीशकरामिषतनिप्पष्टममवपुषः सकलार्तिनाङ्च | प्राणप्रयाणमवमीत्िसमाकलस्य लक्षयाद्रपिह मम देहि कंरवरलम्बम्‌ १० अन्धस्य मे हृतविवेकमहाधनस्य चरैः पमो बहिमिरिन्द्रियनामवयैः | मोहान्धकूपकृहरे विनिपातितस्य लक्षपीटरपिह मम रहि करव्लम्बरम्‌ ११ लक््पपते कमलनाभ सुरेश विष्णो वृकुण्ठ कृष्ण मधुसूदन पुष्कगक्ष | ्रहमण्य केशव जनादैन वासुदेव देवेश देहि छ4णस्य कग[वलम्बम्‌ ॥१२।५९॥ [ नरेति नरणेनद्ररुपधरमिदययैः गिरिगुहादौ सिहवामयमवमंस्कारादैवोक्रर- पस्तवनाभाति तम्‌ | | ५९

~ ~

ख, "णास्पद्‌। ध, श्रसितनि"। ग, घ, चारः ध, "पयाऽत्र

9९६ श्रीमच्छफरदिगििजयः। [ षैः १०]

नरहरिकृपया ततः प्रशान्ते

प्रवरतरे हुताशने प्रविष्टः निरगमरदचरेन्द्रकन्दरान्ता-

द्विरिव वक्त्रविखाद्िधतुदस्य॥६०॥ तदनु शमधनाधिपो विनेये- धिरविरहादतिषधेमानहर्दैः

सनक इव वृतः सनन्दनाचे- निगमिषुराजनि मण्डनस्य गेहम्‌ ६१ तदनु सदनममेत्प पवष गगनपथाद्ररितिक्रियामिमानम्‌ विषयविषनिद्रत्तत्षमचचे-

रतनत मण्डनमिश्रमक्षिपात्रम्‌ ६२॥ तं समीक्ष्य नभस्श्युतं सच

प्राञ्जलिः प्रणतप्षैविग्रहः अहंगामिरमिपएञ्य तस्थिवा- नीक्षणेरनिमिषैः पिवनिव ६३

सा ~ ----~------~--"~-----~- ---------~---- -

ततश्च नरहरिकूपया प्रवकतरे हवारने प्रकर्पण शान्ते सति वरस्मिन्गृहायां वा

प्रविष्टः श्रीशंकरो गिरीन्द्रकन्दरामध्य।निरगमत्‌ | विषं तुदति हिनस्तीति व्रिधुतुदी राहुस्तस्य मुखलक्षणा।दलार्छ३॥व ६०

ततः पृश्वाद्विरहादविवषेमानसौहर्दैः शिष्यैः सनन्दनायैरावृवः सनक इव शम- धनाधिपो मण्डनस्य गेहं गन्तुमिच्छुराजनि सम्यगमृत ६१

तदनु गगनमागेण पवृ मण्डनगेहमेलय गछितक्रियामिमानं यतो विषयलक्षणि- षानिवृत्तामिकापं मण्डनमिश्रमुचेरक्षिपाजमरूत ६२

आकाडादवर्तीणें तं शरशंकरं सम्यक्परपेम्णाद्ष्ास मण्डनः प्राञ्जलिः पुनश्च प्रकपृण नज्नीरुतः पूवेविय्रदः रिरोमाणा येन यीमग्यामिः पूजामिरमिपृन्यानि- मिरीक्षभैः पिबन्निव तस्थिवान्‌ रथोद्धता वृत्तम्‌ ६३ [ भनि िपरो्कण्ड्यत- रस्थि; दृक्षणैरवरकनेः ] ६३

[ सगः १०] धनपतिष्रिकृषरिण्डिमाख्यदीका्षवस्ितिः ३९७

विग्वपो वतं सत्यवा्द।

पपात पादाम्बजयोयंतीशः

ग्रहं शरीरं मम यच्च सर्व

तवेति वादी गदितो महात्मा ६४॥ प्रेयसा परथममचितं मनि परष्रविष्टरमुपस्थित बुधैः प्रशरयावनतमृतिरत्रवी-

च्छारदाऽभिवदने विशारदा ६९५ इंशानः स्विद्यानामीन्वरः सवेदेहिनाम्‌ ब्रह्मणांऽधिपतिब्रह्मन्भपान्पाक्नात्सदा शिवः ६६ सदसि मामपिनित्य तथेव प- | न्मदनशासनकामकरास्वपि तदवबोधकृते कृतिमाचर-

स्तदिह मत्पचरितिविदम्बनम्‌ ६०

णदं शरीरं यचान्यन्पदयं तत्सव तवेति वादी | कि मयेन नयाह मृदितो यता महात्माऽश्षुद्रस्वभावः विश्वरूपो यतीनीष्ट इति यणाटूतस्य प्रदकमलयाः प्रपा | चतेति दपं उपन्द्रवत्रा वृत्तम्‌ | ६४

एवं मण्डनरते सत्कारमुपव्यं॑शारदावक्यमृदाद तमाह अतिधियेण प्रया परथमे पूनितं पराप्ठासनं बुः सह समीपे स्थितं मून प्रश्रयेण पम्या प्रणतमूृतिर- भिकथनऽतिकुशला सरखयव्रवीत्‌ रथीद्धत। वृत्तम्‌ ६५

तदुदाष्टरति “हंशानः स्वेविचानामाश्वरः सतरभृतानां ब्रह्माविपतिः' इव्यारदिमन्त- प्रतिपादितः सदाशिवो ह॒ त्र्ठन्साक्षादवातित्ययेः ६६॥ [ वह्मणश्चतुरानन- स्येयपैः | एं चेदानीं तद्वतारस्यास्य मद्भतुः संन्यासप्रदानपृचकानुग्रहणकरणेऽ- वियोग्योऽपति सूचितम्‌ ] ६१

ननु कामशाम्रोक्ततक्तलासु त्वाप्पःजिल्य तद्वि्नाना५4 यलं कृतवन्तं मा कथमेवं वद्सीति चेततत्राऽऽह सदधि माप्जिय तव यत्कामशाख्रं यास्तत्कलाः कामकलास्तालवपि तत्कक(वबोधाप यत्नमाचरितवाननि तन्मनुप्यचररितानुकरणमात्र- मत्ययः | दूतविकम्बितं वृत्तम्‌ ६७ [ हे मदनश्ासन कामान्वक कामक्ठामु

विष्ये मामविजिदय तथैव मलय्नानुसांव ] ६७ ५०

३९८ श्रीमच्छंफर दिगििजयः। [ समैः १०]

स्वया यदारवां विजितौ परास्म-

त्न तत्रपामावहतीड्य सवथा कृताऽभिभतिनं मयखज्ञाखिना निशाकगरदेरपकीतंये खट्‌ ९८ आदावात्म्प धाम काम प्रयास्या म्यस्यच्छं मामनुज्नातुमरहन्‌ हत्पामन्त्यान्तहितां योगशक्तपा परयन्देवीं भाष्यकता बभाषे ६९ लानामिरवा द्वि देवस्य धातु- भायामिष्टामष्टमते; सगम्पा वाचामायां देवतां विश्वगुत्प्य चिन्मातामप्यात्तरक्ष्यादिषपाम्‌ ७०

~क - ~ ---^~-~--~~ ~ ~ ~ ------~~--~-----+-~~ ~ --~ ~ ~~ -- --~-~-- ~~~

स्वपराजयस्वावयोलनाहेतुनं मवतीयाह ! त्वया यद्वां विजितौ तत्पतरधाऽपि खजा नाऽञ्वहति | ननु व्रह्मणा साहितायाः सरस्वल्यास्तच्रपावहं कर्थं भवतीति चेद्रह्मादिमिरपि स्तु्याचत्तः पराजयो तत्कर इत्याह हे ईय चं कृत इत्यत जट परात्मन्निति | तत्र दृष्टान्तमाह यथा महस्रमानुना दिवाकरेण कताऽ- मिमृतिरभिमवश्वनद्रादूरपकातये मवर्तति प्रमिद्धं तददित्यथः | उपजातितवृत्तम्‌ ॥६५॥ [ परेति एवं चेयं बास्वविकाल्मलेनैव स्त (तनं द(पचारिकतेन वशम ति ्वस्यते | नाऽऽवहति चव संपादयतीति सबन्धः | अत एव कव्िसमयेऽप्युक्तम्‌ |

त्पिमयः श्रेष्ठो नीचादरपि गम्‌ | कसार: पादयातेन कार्टायस्य विभूषणम्‌" इति ] ६८ |

एवं स्तुता व्रद्मलोकगमनायानु्ञां प्रापयते आदद यत्छच्छं स्वीयं घाम तद्वर्यं प्रयास्यामि तस्मा जहन्मामनज्ञातं यग्योऽ{ | माण्डनपामनव्यावस्यथे मादावदुक्तम्‌ | इत्यापनञ्यान्तदितां दूर्व योगशक्त्या पश्यन्भाप्यकायी जगाद दालन वृत्तम्‌ ॥१९॥ [ आत्म्य मामकम्‌ | यद्‌ दृ व्रिहावतरणाव्य(गियथः] ॥६९|

तदहं हं द्वत्वा जाना | कथमताप्र्यत जाह | दवस्य षातुरहुरण्य गस्य माय तत्राप एटामातपियां पृनश्वष्टमतः रिवस्य सपय सह।दरां वाचामाद्य दवता चन्मात्रामप् विश्वरक्षणाथ सक्तरस्म्य।दस्पमवमनां घां जानाम त्य ५: || ७० ||

[ समैः १० ]

कज ~ --------~-~ -

एतवे स्कृत्याऽ भवुख।ङृत्य प्रास्य

धनपतिषुरिकृतदिण्डिमाख्यटीकाप्तव रितः

तस्मादस्मत्कल्पितेष्वस्यंमाना स्थानेषु त्वं शारदाख्या दिशन्ती इष्टानथांष्यग्ादिकेषु

्तरेष्वास्स्व पराप्रसत्पनिधाना ७१ तयेति संश्रुत्य सरस्वती सा ग्रायात्पियं धाम पितामहस्य अदनं तत्र समीक्ष्य सव

आकस्मिकं विस्मयमींयुरचेः ७२ तस्या यतीशनितमव्रयतितजत-

पेत्यसंमव शुचा मवमस्प्रशन्त्याः

अन्तधिमेश्षय मदितोऽनजनि मण्डनोऽपि तत्साध॒ वीक्ष्य मुमुदे पतिशेखरश्च ७३ मण्डनमिश्रौऽप्यथ विपिपूर्व

द्त्वा वित्तं यागे स्वम्‌ आत्मारोपितशोविष्केश)

भेजे शकरमस्तमिताशः ७४

----- - ~ ~ --~-------------- -- ~~ --------~ -~ “~---------~--

| तस्मादृप्यङगङ्भादकषु

३९९

~~

बेप्वस्मन्नि-

तानि यानि तव स्थानानि वेष पज्यमाना शारदाख्या तरमिष्टानथ।नदृशन्त पुनश्च प्राप्ते सतां संनिधानं यया तथामृताऽऽस्छ ७१

तथाऽस्त्विति परतिज्ञाय सा सरस्वत पिवामहस्य प्रियं वाम प्रायात्तत्र ससद तस्या अदृशेन समीक्ष्यात्यन्तमाकोकं विस्मयं प्रापूः || ७२॥ एवं सदस्यानां मनोवत्तं पदक्य मण्डनयर्त।शये(स्तदाह यतन ।जतस्य भुयः विवाजावरद्विवम्यात्छभवन शोकेन मुव शन्त्यास्तस्याः स्वभायाया अन्तवानमक्ष्य मण्डन्‌ऽपि मृदित।ऽमृत्‌ तत्सा समची व्॑ष्य यापरखर।७।५ मुदवाञपव | वमन्तविलका वृत्तम्‌ ५३ तवः कि वृत्तमिलपेक्षायामाह अष जञारदान्तषोनाचनन्व, रण्डनमि भऽ

शैः

विपिपच "तद्धेके प्राजापर्यामेेधि कुवेन्वि' |

प्राजापत्यां निर्प्येषटि साठवद्‌ सद्‌क्षणाम्‌ आत्पन्य्नीन्पमासेप्य ब्राह्मणः परजरनेदगृदात

क, 'स्मयमापुः ७२।ए

४०० श्रीमच्छंकरदिग्विजयः। [ समः १० 1

सन्पासग्ह्मविधिना सकठानिकमा- ण्यद्वाय शकरगुर्विदुषोऽस्य कुवन्‌ कण जगो किमपि तत्वमसीति वास्पं कर्णेजप निखिरषंघतिदुःखहानेः ७५ सन्पासपुयं विधिवद्भिभिक्षे पश्चादुपादिक्षदथाऽऽत्मतच्म्‌ आचायेवयः श्रतिमस्तकस्यं तदादिवाक्यं पुनराबभाषे ७६ त्वं नासि देहो घटवद्धबनात्मा षटपादिमच्ादिह जातिम्रच्वात्‌ ममेति मेद प्रथनादभद-

सप्रत्पयं रिद्धि विपयंयोत्थम्‌ ७७

इत्यादि श्रुतिस्मदुक्तमार्गण सवं वित्तं यागे दखाऽऽत्मन्यारोापितः शोविष्केशाऽ धरिहोप्मिरयेनास्तपिताऽस्तं गताऽऽ्ञा यस्य शेकरं भेजे सेवितवान्‌ मात्रा मकं वृत्तम्‌ || ७४ |

सन्यासपरदिपाद्कग्ह्यस॒क्तविपिनाऽस्य विदुषः सवाणि कमाण्यदह्वायान्नसा सभ्यः शकरगुरुः सवैस्याऽऽध्यात्मिकादिद्पस्य संसृतिदुःखस्य हानेः कर्णेजपं पूर कम्‌ कर्णेजपः सूचकः! इत्यमरः किमपि तच्वमस्मोविवाक्यं कणे कै) वसनः कका वृत्तम्‌ ७५ [ विदुषः पण्डितस्य | एतेनाविकारसंपत्िर्यालयते ] ॥७५

मण्डनोऽपि संन्यासपृवैकं विधवद्विक्षां याचितवान्‌ | पश्वादाचायेवयैः श्रीरेक शतिमस्तकम्थमात्पत्तछमपदिष्टवान्‌ कथापि तत्राऽऽह तत्वमसिवाक्यं पुनरा भाषेऽथंसहि वमुक्तवानित्यथ; उपजञाविवृत्तम्‌ ७६

तत्राऽऽ्दीं त्व॑पदाथमाह इद ददहादौ चं देहौ नासि यस्मास्छ षटवदनां पत्र हेतवां रूपादिमचान्मनष्यत्वादिजातिप्खात्‌ ममेदं हरीर मिति भेद पथनाः आजाध्मा तु | अशब्द मस्पशचेमरूपमन्ययम्‌ | अगोत्रम्‌! इत्यादि श्रयुक्तोऽरहमितिपर यगोषरः | ननु मनुष्योऽहं स्थृलोऽदहं रशोऽहमित्यमेदसंपत्ययादेह आत्मा स्यादिति वत्राऽऽह जभदसंप्रत्ययं विपययादन्योन्यवादात्म्याध्यापादु विद्धि उपजाविवृत्तम्‌ ७७ [ विपययी भमः ] ७७

[ सगः १०] धनपतिश्रिकृतदिण्डिमाख्यदीकासवसितः। ४०९

खोप्यो हि खोप्पत्यतिरिक्रलोपको

र्ट घटादिः खदु ताहशी तनुः

रपत्वहेतोव्य॑तिरेकसाधने

तत्त: शरीरे कथमात्मतागतिः ७८ नापीन्द्रिपाणि छल्‌ तानि साधनानि दाजादिवत्फथममीषु तवाऽऽत्मभावः॥ चक्षुमदीयपिति मेद गतेरपीषां स्पप्रादिभावपिरहाच्च पटादिष्ताम्पम्‌ ७९॥ पद्यात्मतेपां सम्रदायगा स्पा- देकन्पयेनापि भवेन तद्धीः पत्पेकमात्मत्वमुदीयते चे-

न्नररयेच्छरीर्‌ बहूनायफत्वात्‌ ८०

[8 -~~---------- हि ~ ~ [यकमा ०0००1111 भा

किच छोप्यो षरादरिः कम्य पिरिक्तो दण्डादिर्छोपको यस्य॒ तथामृतो दष्टः शरीरं ताह खातिरिक्तरोपकभव प्रसिद्धम्‌ वथाच शोप्यं यथा स्वातिरिक्तटोपकं तथा दश्यमपि स्वातिरिकतद्रष्टकं ततश्च विमतं दश्यं खाविरिक्तदर्टुकं दश्यत्वाद्रट- वथ चत्कमे वत्ततस्वातिरिक्तकवकं यथा लोप्यो घटादिः स्वापिरिक्तलोपक इ्या्ञये- नाऽऽह 7यत्वहेतोरिति एतस्माच्छरीराद्यविरेकसापने स्वातिरिकत द्रष्ठकत्वसा- षने तु शयत्वहेवोः शरीर आत्मत्वावगतिः केनागि प्रकारेण घटत इूययेः |७८॥

एवं देहादात्मानं पिविच्येन्दरियेभ्यस्तं विवेचयति नापीन्द्रियाप्यात्मा तेषां साध नत्वादात्रादिवत्तस्माद्मीष्विन्दियषु तवाऽऽत्ममावः केनापि प्रकारेण नोपपद्यते | तेषा- मनात्म्ेऽन्यदृ पि दतुद्रयमाह चक्षुर देषेरादिवदनात्मत्वमेव चकषुमदीयमिलादिभेदा- वेगतेः स्वप्रमुषुिमवि तत्सत्तेऽपरषां वरहा पश्यामि शृणोमील्यादिपत्ययस्तु पृवद्रष्टम्यः वपनन्ततिखका वृत्तम्‌ ७९

हन्दरियसमुदाय आत्मत प्त्यक(नपि विकत्प्याऽऽयं प्रत्याह ययषामिन्द्र- याणां समुदायगाऽऽत्मता स्यात्तद्कस्यन्दरियस्य नाशे समुदायनाशादात्मवाबुद्धिनं स्यात्‌ द्वितीयमूत्याप्य निराचष्टे पत्येकमात्मत्वमुच्यते चेत्ति बह्ुनायकतवेन्‌ पिरुदधक्रियत्वावशयकत्वाच्छ रमेव नश्येत्‌ हन्द्रवथा वृत्तम्‌ ८०

पणन 99

कं, "रद्ादिक्रि।

४०२ श्रीमच्छंकरदिग्िजियः। [ समैः १० ]

आत्मल्वमन्यतमगं यदि चक्चरादे- श्वक्षविनाशक्षमये स्मरणं हि स्पात्‌ एकाश्रयत्वनियमात्स्मरणानुम्‌त्या- ह्टश्रुताथविषयावगतिश्च स्यात्‌ ८१॥ मनोऽपि नाऽऽत्मा करणव्वहतो-

मेनो मर्दीयं गतमन्यतोऽमृत्‌

इति प्रतीतेव्यभिचारितायाः

सुरो षं तचिन्मनैसोर्विविक्तता ८५॥ अनयेव दिशा निराकृता

बुद्धेरपि चाऽऽत्मता स्फ्यम्‌ अपि मेदगतेरनन्वया-

त्करणादाविव बुद्धिय॒ज्ड मोः ८३

„__..-----~--- ~~~ ~~~ --- -~ -~------------- --~-~-~

किच यदि चक्षुरादेरन्यतमगोचरमात्यतं स्यात्तं चक्र्धनाशसमये स्मरणं नैव स्यात्तत्र हेतुः स्मरणानुमवयोरेकात्माश्रयतात्र [किच योऽटं दष्टवान्साऽहं शृण- मीति षृष्ट्रुताधेविषया प्रयभिज्ञा स्यात्‌ | तस्मारिन्द्रिवायान्यतममप्यासा मर्वतात्ययैः वसन्वतिढका वृत्तम्‌ <१॥

मन्दस्तु तहि प्रन एवाऽऽस्मेवि तत्राऽऽह मनोऽप्यारमा मवति करणवेह- तोैदयं मनोऽन्यवो गवममृदिवि मेदपतीतेः ! पुपुप। व्यमिच।रितायाश्च सिन्भन- सोवेछक्षण्यम्‌ उपजाविवृ्तम्‌ ८२ [ सुप्तौ मनस इति शेषः व्यमिचरिताया न्यभिचारिताद्िरीनखारिवि यावक तत्तस्माह्ताश्चिन्मनसोरात्ममनसर्विङ्गिक्तता विमिन्नरताऽस्तीत्यथः | ८२

उक्तन्यायं बुद्धावतिदिशति अनयैव दिशा निराकृ ववाह देरप्यात्मता स्पष्ट य्था तथा नास्ति स्फृटत्वमवद्यति मदीया बुद्धिरन्यतोऽमदि।च मेदावगपः सुषुप्रावन- न्वयाच्च करणादाविव वुद्धिमप्यात्मत्ेन भवाद्गकुर वियोगिना वृत्तम्‌ <३॥ [ $रणादाविवेद्रियदाविव ] <३

शु भिम नानक ~> -- -- = ~न ~ ~ ~ <~ ~~~ --~~---- --- - ~~ ^+

१६. चतेशिन्म क्ल. ध, "नसी विविक्ते) <२। क. सर. ध., `याण्यप्या( ष्च, ग, घ, वतीय क. उक्त म्या

[ सैः १०] धनपतिष्ररिकृतटिण्डिमाख्यरीकासवरितः। ४०३

नाहकृतिश्वरमधाहपदप्रयोगा- त्माणा मदीया इति लोकवादन॥ त्‌ प्राणोऽपि नाऽऽत्मा भवितत प्रगल्भः सर्वोपसंहारिणि सन्सुषपरे ८४॥

एवं गशराराचविविक्त आत्मा

स्वशब्द वाच्योऽभिहितोऽत वाक्ये तदोदितं ब्रह्म जगननिदान

तथा तथैक्यं पदयुग्मवोध्यं | ८५ कथं तदेक्यं प्रतिपादयेद्रचः सवज्ञसंमृहपदाभिपिक्तयोः

ह्येकता षत्तमसप्रकाशयोः

सदृष्टपवा हरयतेऽधुना ८६

~------ ------------ +~

न~ ---~~ ------ ~~

अस्तु तदयं पत्ययगोचगोऽहंकार एवाऽऽत्यति तत्राऽऽह अहंकतिरहकारोऽ- प्यात्मा भवति | तत्र हेतुश्वरमऽन्ये कृतिरिति वातुपद्रस्य प्रयोगात्‌ घरि सुषुप्रा- वपि छ्यराहितः प्राण एवाऽऽत्माऽस्विति तत्राऽऽह | सर्वापिमंहारिणि सुषु: सन्नपि पराण आत्मा भवितुं शक्तः तत्र हेतुमदौयाः पराणाः इतिं लोकवादात्‌ इन्द्रव्रा वृत्तम्‌ | ८४ | [ चरमेति अहमिति नामपद्‌ादध्यं चरमभागे कृतिरिति रेञ्यातुपदस्य प्रवादादुचारादियथः जयं भावः अहंङूतिशब्द्वाच्य जला भवति | भहमेतिकरणमदंकृतिरिति व्युच्या तस्य क्रियावाचकत्वादितै] ॥<२]

उपसंहरति एव॑मरती देहादिविलज्षण आत्मा तद्तिविक्तस्छपदूत्ाच्यस्तच्मभि- वाक्येऽभिहितः। चंपद्‌५ प्रद्र तत्पदा" पाह | तथाऽत्र व।क्थे तत्पदून जगत्कारणं बघ्नोक्तम्‌ अखण्डाथ॑माह्‌ तथाऽत्र वाक्ये प्द्द्रयवोध्यनकयमुेतम्‌ | उपजापि- वृत्तम्‌ <५ |

तचंपदाभयोरकेयं वाक्या श्रवा रिप्य उवाच स्वेज्ञसंमपदामिषिक्तयोस्त- रपदाधय।स््वदुक्तकयं तलमापिवाक्यं कथं प्रतिपादयत हि यम्मात्तमःपरकाञ्ञयी- रेकता पूर्वं नैव दष्टा चाधूना दश्यते | तथाचायं परयोगस्व्वमभिवाक्स्थतत्व॑पदे- थयोरक्यं संमति पिरुद्रषमेवचत्तमःप्रकाङवपिति | नन हेतुरस्त्‌ साध्यं माम्तु| तमःप्रकाशय(रप्येकतापत्तस्तयमौवामावरूपतया वदनुपपत्तस्तस्मादरावाभावर-

=. ~ --~~~ ~~~

१त.ग. घ. रवारा क. ग. धि प्राल्मः प्रा क.ग, स्मान भवति न॥ क्ष. घनक्यप्यत' ।५ब.य, ्दयें। परल्परामिने। 311

श्रीमच्छंकरदि गिजयः। [ सर्गः १०]

सत्यं विरोधगतिरस्ति तु बाच्यगे सोऽयं एमानितिवदन विरोधहनेः आदाय वाच्यमपिरोधि पदद्रय त-

हवक्षयेकवबोधनपरं नन्‌ को विरोधः ८७

पोपापिसखाद परयोजकत्वमस्येति चेन्न तमसोऽपि भावष्पत्वात्तमोऽमविरूपमिवि वादी प्रष्व्यः | किमालोकामावमातरे तमः कि वा रूपदशेनामावमात्रम्‌ | भाचेऽपि किमक ठम एतकाटोकामावः फिवा सवौलोकामावः आेऽपि कि प्रागभाव उत पर्वसाभव आंरोख्िदन्योन्यामावः | चितयमपरि संमवापे सवित किरणस॑तते देशे प्रदीपाछोकजन्पतरिनाशयोः सतोश्ठयाणां सत्वेऽपि तमोबुद्रय- दशेनात ननु प्रागमावा्यवस्थासु तमोबुद्ध्यमावो वपिरोध्यालोकनिबन्धन हृति वेत्तथाऽपि व्रिरोध्यमावसहितप्रागमावादेस्तम।वद्धयालम्बनलस्यावर्५वक्तव्य- तेन प्रिरोध्यमाविरा प्रागम्रो कौ प्रध्वसेऽनुपपत्तिः | तदुकत। प्रागभावे अन्या- न्यामवोक्तप्रालोकसत्वेऽपरि तद्भावस्य मावात्तमोनुद्धिः स्यात्‌ द्वितीयेऽपि किमस्य सर्वेषामालोकानां संनिधानं निवतैकमुतेकेकस्य आये मवोकमन्तरेण तन्निव्तिन स्यात्‌| द्ितीयेऽप्येकैकस्य सवौलोकामावनिवतेकल्वामावात्तमोबुद्ध यापत्तिः। अन्त्येऽपि किमेकैकस्य रूपस्य दशेनामावः उत स्ैस्य भयेऽपि कि ूपदशे- नमात्रामाव उव यत्र तमोबुद्धिस्तत्रत्यरूपदशेनामावः नाऽऽ; बहुकान्धक(- रसेव तापवरकान्तरवस्थितस्यापि बदीरूपद्शेनेन सहापवरकान्तस्तमोदशेनात्‌ दवितीयः प्रागमावादिपिकल्पामहत्वात ननु रूपवतो द्रव्यस्य सशवखनियमात्तद्र- दितं तमः कथं रूपद्रन्यमवगम्यवे | वथाच प्रयोगस्तम। नीरूपं स्पशत्रिषृरतादाकज्ञ- वरति चन्न वायोरन्यत्र स्मशवदरव्यस्य रुप्वच(तेयमेऽपि र्पररितस्य सशेवतो वायारभ्युपगमात्तथाच यत्छरेवततदूपप्रचथा घटादिरिवि व्याप्नेयेथा वायो भङ्गस्वथा यदूपवत्तत्छर। वदिति व्याघरस्वममि सङ्काः प्रमाणमिवः | वमाकमालश्यामलं तम दृद्युपम्भादििति संक्षेपः ८६

एवमुक्तो गुरुराहं सयमय वरिरोषावगतिस्तु वाच्यगाऽस्ति | एवमषैमद्गरूदकयं कथं प्रतिपादयेदिपि यदुक्तं त्राऽ्ऽद सोऽयं पुमानिपि वाक्यवदषििन्वाकष विरोषहानेरविरापिवाच्यमादाय पदुद्रय तयोटक्ष्यक्यबेवनपर५व सति क।ऽ॥ वरिवः मयमथः यथा सऽ पुमिति वक्यि तच्छब्दराप॑स्य तत्काल म।षस्य पुस इदशब्दाधस्यैवत्कारवरि शिष्टस्य पूंएश्वक्याक्षभवेऽपि स।ऽयनित्ति पद्ध जहद्‌

[

तगर प, सहो र्क्व ३. ग. घ. "देधामा॥ ४, २५

[ समैः १० ] धनपतिष्रिकृतदिण्डिमाख्यटीकासवर्तिः। ४०५

जहीहि देष्ादि गतामहंधियं

चिराजितां कर्शः सुदु स्त्यजाम्‌ विवेकबुद्धया परमेव संततं ध्यापाऽऽत्ममवेन यतो विम॒क्तता ८८ साधारणे वपुषि काकसृगाखवदहि- मात्ादिकस्य ममतां त्यज दुःखरतुम्‌

तद्र जहीहि बहिर्थगतां विद्र

धित्तं बधान परमात्मनि निरवंशङ्ुम्‌ ८९

~~ ---. ~~

जहछक्षणया विरुद्धं तत्काटैतत्काखविज्ञिषटतवांशं विहाय परुषमव्िरोधिवास्यांशमादाय तहटक्षयेकयत्रोषनपरं तद्रत्त्वमसिवाक्यं सवैज्नतसंमृदत्वरूपस्य विरोविने[ऽअस्य हानि ुत्वाऽ विरोषिवाच्यचिदंशमादाय प्रदद्वयं तदक््यक्यबौवनपरप्िति व्रसन्ततिरका वृत्तम्‌ | ८७ यस्मादेवं वस्माविरार्जतां देहादिगवामहंब।द्न परि्यज कया मत्यि त्नाऽऽह | उक्तविवेकनुद्धया यतः कम॑डैर तिश्ञयेन दुस्त्यजाम्‌ तद्यहमतिः प्रिपेथवि तजाऽऽह संववं परमात्पानमेवाऽऽत्मभारेन चिन्तय | कि तत इति चत्तत्राऽऽह्‌ | यतः परस्थैवाऽऽत्मम्रेन चिन्तनाद्विमुक्तवा कमभ्यत इत्यः | (मात्पानं चेद्विजानीयाद्‌ यपस्मापि पृस्पः | किमिच्छन्कस्य कामाय रर्‌।रमनुमज्वरेत्‌! हरति श्रुतेः ! उपजाविवृत्तम्‌ << [ परभवाऽऽत्यन्तिकनििकल्पमव यथा स्यात्तयत्यथैः यवो विमक्तवाऽऽत्ममविनांदतात्मलेन सतव ध्येया ध्यातुं योग्या निदिध्यास्नकाछावच्छेदेनास्त्यवो देहादिगतामहंपरिय्‌ इदि त्यजेति पूत्राषगतेन सह सवन्पः ] ८८ यत्र ममताऽप्ययुक्ता तत्राहुवायाः का कभेत्याशय॑नाऽऽह काकः साघार्‌- णत्वादरपुषि दुःखदे पुं ममतां चन तद्रदिरथविषयां दुःखकारणमूर्ता तां पर्न | तदुक्तम्‌ धयावतः कुरुते जन्तुः सबन्धान्मनमः प्रियान्‌ | तवन्तोऽस्य निखन्यन्ं हृद्यं शकरशङूवः' ममता दुःखहेतमतेति त्वं जानापीत्याशयेनाऽऽह हे विद्रन्निति क~ व्यमुपदशति निर्विशङ्कः समस्त डकल दुषिनिमूक्तं वतिजातियप्रत्ययराद्‌१ [चत्त परमात्मनि स्थापय वसन्तातेटक। दत्तम्‌ <९

वक कं. घ. ध. "तं ष्येयाऽऽ ख. "नटाहि। ३५. रुद्रन। क. ग. तव्रन्त ए्रक्ञि। ५१

~--~---~

४०६ श्रीमच्छंकरदिग्िजयः। [ समैः १०]

तीरात्तीरं संचरन्दाधमत्स्य-

स्तीराट्भिनो रिप्यते नापि तेन

एष देही संचरञ्चाग्रदादी

तस्माद्रिशनो नापि तद्धमको वा॥ ९०॥ जाग्रत्छप्रसुषप्निसक्षणमदोऽवस्थात्रयं वित्ता त्वय्येवानुगते मिथो व्यमिचरद्रीषन्ञमन्ञानतः कलप्रं रज्ज्विदमंशके वष्ुमतीं छिद्राहिदण्डादिव- तद्रद्मासि तुरीयमज्जितमयं मा तं पुरेव भ्रमीः॥ ९१॥ प्रत्यक्तमं परपदं विदुषो ऽन्तिकस्थ

दुर्‌ तदेव परिम्रढमतेजेनस्य

अन्तबेहिश्च चितिर्स्तिन वेति कचि- चिन्वन्वहिबहिरहो महिमाऽऽत्मशक्तः ९५॥

नन जाग्रत्सप्रसचारिणस्तदमिन्नत्वात्तद्धमेकत्वादा कथं परमात्मनाऽमेदेन चिन्त नीयत्वमिति चत्तजाऽऽह यथा महामत्स्यस्तारात्ती, सचरस्तीराद्रन्न एवन तामन्ना नामि वेन तीरेण हिप्यत | एवेमाध्यासिकेयबन्धन दंह्यत्मा जाग्रदाद्‌। सचर स्तस्माद्धिन्न एव नापि जाय्रदादिरूपधमवान्वा | तथाच श्रुतिः (तद्यथा महामत्स्य उम कंल अनुसंचरति पूरव चापरं चवम्वायं पुरुष एतावुमावन्तावनुसंचरति खप्रानत बुद्धान्तं चः इति शार्छेन। वृत्तम्‌ ९०८ |

तह्यनुमृयमानं जाय्दाचवस्थात्रयं कस्यति चेत्तत्राऽऽह जा्दादिलक्षणमिद्म वस्थावयं व्यभिचारं गच्छदूष॒द्धिमेन्नकं चित्रूपे त्य्येवानुगते कल्पितम्‌ तत्रान््र यजन्यन्नानावस्था जा्दवस्था | इन्द्रियाजन्यव्रिषया पराक््ञानात्रस्था खप्रावस्णा अविद्यागोचराऽवरदयावृच्यवस्था सुपुप्त्यवस्या अनुवृत्त व्यावृत्तं कल्पित भत्यत्‌ दष्टान्तमाह रजोरिदम२ऽनुतृत्त व्यावृत्तं मु५च्छिद्रमभदण्डादि यथाकालं तद्त्‌ | तस्माद्वस्थात्रयपरवान्तरीयं रिषं चतुथ भलुक्तमत एव प्रत्यक्तनिखिलभय॑ वघ्चापि तस्मापपवेवद्भमं मा गाः शादेलविक्राडितं वृत्तम्‌ | ९९१

एवं मृतं खात्यानं जनः किमिति नावगच्छति शङुरन।यमात्मरक्त हन्ना निवचम।यतवादिलयाश्यन।ऽऽह प्र्क्तमं प्रापिछोम्य॑नासनडदुःखालमकाहकारार लक्षणतया साच्दानन्दात्मत्वेनाति प्रकाशत इति प्र्यगापशयन प्रत्याम्‌।त प्रय त्तम प्रं पदं विदुषः समीपस्थ परमृदमतेजनस्य तदेव दूरमेव विषं चेतन्यमनतम्‌]२ तथाऽपि कश्चनाशद्रचित्तो बदिबटिश्वन्वन्न पत्ति अहौ जात्मञप्यं म्मा वमः त।पलका वृत्तय | ९५२॥ ~

[ ममः १० ] धनपतिद्धरिकृतटिण्डिमाल्यदीकावरितिः। ४०७

यथा प्रपाां बहो मिरन्ते

^ क्षणे द्वितीये बत मिन्नमा्गाः॥ प्रयान्ति तद्रद्रहूनामभाजो छह भवन्त्यत्र कश्चिदन्ते ९३॥ सुखाय यद्यत्करियते दिवानिशं मु किचिद्धहुटुःखमेव तत्‌ विना हतुं सुखजन्म दयते हेतुश्च हेतवन्त्रसनिधो भवेन्‌ ९४॥ परिपक्रमतेः सङृन्तं जनयैदात्मधिय श्वतेर्वचः॥ परिमन्दमतेः दानैः शनै- गृरुपादान्जनिषेवणादिना ९५॥ प्रणवाभ्यसनोक्तकमणोः करणेनापि गुरोनिषेवणात्‌ अपगच्छति मानस मर क्षमते तत्व मुदीरितं ततः ९६

---~--- - - --- -----------~-------------------------~~~~-~---~ + _

भथ तयन्ञानाव्यमिच।रिपाघनाय वंराग्य[याऽऽह | यथा जर्पनशालायां बहव। भिलन्वि क्षण द्वितीये भिन्नमागाः प्रयातिति | वथा हं वहुनामभान्‌। मव्न्यन्तं मरपानन्तरमत्र णदं कोऽपि भवति उपन्दरवत्रा वृत्तम्‌ ९३॥

किच दिवानिशं सुखाय यद्यत्करियतं ततस्ततः किविद्पिं सुख भवति प्रत्युत पस्माहहृदुःखमेव यवः पुण्यरूपं हेतुं विना सुखजन्म दयते हेतुश्च जन्मान्तरी- यहेत(: संनि भवेव पुण्यः पण्येन कमेगा" इवि श्रुः | वंशस्थं वृत्तम्‌ ९४ ||

वस्मदेवंमृवयसाराद्विमुक्तिमिच्छवा श्रुतिविचमाऽऽत्मसाक्नात्कार्‌ एव संपादनीयः ! परिपकमपेः सरच्छरवणेन मन्दुमतेस्तु गुरुपादाव्जनिषेवणादिना शव॑ः चरि यञ्ञयेनाऽऽह परीति वियोगिनी वत्तम्‌ ९५ [ आदिनाऽहं ब्रह्ास्म।पि नगुणाहे मरहापासनय ] ९५ |

शग: ३।न॑(रत्यारि विवणो | प्रणवाभ्यासस्यक्तस्य त्रिकाटल्नानादिरूपस्य कमणः: फ२५न गुररवरोषेण शश्रषपणाच मानमं मलमपगच्छति ततश्च कपितं तख क्षमत भरणाय योग्यं मवति | ९६ |

घ, मटान्ते द्धन. ध, मनः

४०८ श्रीमच्छकरदिग्िजयः। [ समैः १० ]

मनोऽनुवतेत दिवानिश्चं गुरो

गरि साक्षाच्छिव एष तत्ववित्‌ निननुृच्या परितापितो गुरु- विनेयवक्तरं कृपया हि वीक्षते ९७ सा फर्पवद्वीव निजेष्मधं

फरुत्यवरइयं किमकायंमस्याः

आनना गरोस्तत्परिपारनीया सामोदमानीय विधातुमिष्टा ९८ गुषपदिष्टा निजदेवता चे-

त्कुप्येत्तदा पाङृयिता गुरुः स्यात्‌ रटे गुरो पारुयिता कश्चि-

दरौ तस्माज्ञनयेत कोपम्‌ ९९

धयस्य दुरे परा मक्तेयेथा देने तथा गुरी (तस्थेते कथिता ह्यथाः प्रकाशन्ते महात्मनः! | गुरुप्रसादातरमातमलामः। -वद्टिद्धि प्रणिपातेन परिप्रश्नेन सेवया" इवयादिशा्मनुमृत्य गुरुमक्तेस्तचन्नानान्वरह्पाषनव्वं बेषयितुमारमते ओः भशं मनो गुरावनुववंव अत्यावरयकताबोषनाय छिङ्प्रयोगः हि यस्मात्तव हूः साक्षाच्छिव एव तदुक्तम्‌ गश्रया गुर्वष्णुगेरूदवो महेश्वरः | गुरुः पिता गुरुमावा गुरुरेव परः हिवः" हापि ननु शिवस्रूपगुरोरनुवृत्तिः किमथ केतेव्यति चेत्तत्राऽऽह | हि यर तस्वस्य गुरोरनुवृत्या परितोपित। गुरः शिष्यमुखं रूपया वक्षते वंशस्थं वृत्तम्‌॥९ कं तव हति तत्राऽऽह सा गुरीराज्ञा सम्यक्रपरिपलनीया यतः कल्पवः वेष्टमपमवक्यं फलति किमसाध्यमस्या अतः साऽऽज्ञा मोदमानीय हप प्राप्य मष्टा | उपजांपवरत्तम्‌ ९८ किवेश्देवाद पि गुर्गेरीयानिय।रयेनाऽऽद गुरूपरिष्टा निजदवता कुप्ये गुरुः परिपालयेत स्यात्‌ | रुषे गुधै तु परिपालिता काश्विदपरि नाकि तस्मा कोपं कदाऽपि नोत्पादयेव्‌ | वदुक्तं वह्मवते | "शिवे रुष्टे गुरु्ाता गुणं स्टे कश्चन! इति ९९

[ सगः १०] धनपतिष्ूरिकृतटिण्डिमाख्यटीकासंवस्तः ४०९

पुमान्पुमर्थं रभतेऽपि चोदितं भजनिदृत्तः परतिषिद्धसेवनात्‌

षिधि निषेधं निवेदयत्यसो गरारनिष्टच्य॒तिरिषटसंभवः १०० आराधिते देवतमिष्टमर्थ

ददाति तस्पाधिगमो गृरोः स्पात्‌

नो चेत्कथं वेितुमीश्वरोऽय-

मतीन्द्रियं देवतमिष्टदं नः॥ १॥

तुष्टे गुरो तुष्यति देवतागणो

रटे गुरो रुष्यति देवतागणः॥

सदाऽ ऽत्मभावेन सदाल्मदेवताः परयन््तो पि्वमयो हि देशिकः २॥ एवं पुराणगुरुणा परमात्मत चं

शिष्टो गुरोश्चरणयोर्निपपात तस्य धन्योऽस्म्यहं तव गरो करुणाकयान्न- पातेन पातिततमा इति भाषमाणः॥ ३॥

-~~-------~ --------~--------~“-~ -----~---~-~~-----~---- ---~--------

ननु विहिवानृष्ानात्पतिषिद्धवजनाेष्टलामोऽनिष्टनिवृ्तिश्च मरिष्यत्यतः कि गुरु- सेवयेत्याशङ््याऽऽह्‌ यद्यपि प्रतिपिद्धसेवनान्नितृततौ विहितं मनन्पुमान्पुमथं कमते तयाऽपि विधिनिषेधौ खतो विज्ञातु शक्यौ कि त्वसौ गुरुरेव विधिं निषेषं निवेदयति वस्महुरोरेवानिषच्युतिरि्ोसत्तश्च वशस्ं वृततम्‌ १००

न्वाराधितरं दैवतमेवेषटमं ददातीयाशङ््याऽऽह आरापितं दैवतमथं॒ददापि तथाऽम्यस्य दैवतस्य प्ापिगरोर मवि नो वेन्नोऽस्माकपिष्टदमतीन्द्रियं दवतमयमज्ञो वेदितुं विज्ञातुमीश्वरः समथः कथं स्यान्न केनापि प्रकारेणेयभथैः उपजातिवृत्तम्‌ १॥

वगणस्य॒ग्रुवृष्टनयाद्यन॒तष्ट्यादिमचखात्स एवे प्रयतनेन वोषणीय इयारय- नाऽऽह | तुष्ट इति यस्मात्सदव सद्रूपा जात्मवेवतां आत्मभावेन पश्यन्न्‌ देशिको विश्वमयः | एवं पुराणगुरुणा शोकषकराचा्येण परमात्मत प्रपि शिक्षितो हे गुरो कय- तपापन दुर रुवाज्ञानोऽहं घन्योऽस्म।ति माषमाणस्तस्य गुरोश्वरणयोर्तिपपात वस न्पविलका वृत्तम्‌ |

2१० श्रीपच्छंकरदिगिजयः। [ समैः १० ]

ततः समादिदय सुरेश्वराख्यां

दिगङ्नामिः क्रियमाणसख्याम्‌

सच्छिष्यतां भाष्यकृतश्च गृख्या-

मवाप तुच्छीकृतधावषोख्याम्‌ निखिरखनिगमयृडाचिन्तया हन्त याव-

त्स्व मनवधिकसोख्यं निर्षिंशत्निविंशङ्म्‌ बहुतिथममितोऽसो नमेदां नमदां तां

मगधभुवि निवासं निमेमे निमेमेन्द्रः ५॥ इतिवज्ीकृतमण्डनपण्डितः प्रणतप्तत्करणन्रयदण्डितः सकरुसदरूणमण्डरुमण्डित

निरगस्कृतदुमतखण्डितः कमुमितविविधपखाशभ्नमदसख्किरुगीतमधृर स्वनम्‌ पटर्यन्विपिनमयासीदाशां कीनाशपारितामेषः

~~ -------- --------~--- ----"--- ~ ~~~ - -~ -- ---- ---

ततो दिगङ्नामिः समं क्रियमाणसस्यां सवेदिग्न्या्रां सुरश्वराख्यां समाद्य तुच्छीकृवं हिरण्यगभसख्यं यया तां माप्यकारस्य मस्यां शिष्यतां चावाप | उप- जाविवृत्तम्‌ [ दिगित्यादि इश पुरेश्वरास्याम्‌ समार्य षातूना- मनेकापत्वास्सुप्रसन्नाद्राप्यकारात्सम्यकपंपराप्येत्यथः ]

सुरेश्वरसंजञां पाप्य वासं कतवानित्याकादुक्षायामाह निखिल्वेदान्तचिन्य। सवं छखरूपमनवविकसोस्थं निर्विशङ्कं ॑विशङ्कार दिवं मिर्विशचन्वहकालं नभदां कंतु- केदां तां नमेदां नदीमभिबोऽसौ निममानां ममतारहिवानानिन्द्रः सुरेश्वरो मगघमृ। वासं निमेम मालिनी वृत्तम्‌ ५॥ [ ववो भगवान्ाप्यकार्‌ः सकलशिष्थः सह्‌ माहिप्मत्यां रेवातीर णव परितः सखच्छन्दुं बहरिवसमुवासेत्याह निखिटेवि मारिन्या |॥ ५॥

अधाऽऽचायतृत्तान्तमाह इत्येवं वशषीकूवो मण्डनपण्डत्‌। येन प्रणतानां सतां करण्यं दण्डितं यन तत्र मनः प्राणायामाद्ुपदेशेन वाङ भनौ पद रोन कमन ह।पद रन सर्वैः महूणमण्डलैरठंरतः कवं दुमेतानां खण्डितं खण्डनं यन निरगात्‌ दुत विकम्बितं वृत्तम्‌

मागां परति निरगादित्याकारूक्षायामाह्‌ कमु विविवपत्रेष भमद्धिभेभर-

-- -- ------------------> = 4 ~

1 क, त्स्रपदमपि। ध, "निस्वान के. "या यावस्स्वपरं स्वस्य ब्रह्मणो टोक्रादप्यरप ४क.गन्ल्ययोनि! तम्प. ड़ं श"

[ सगः १०] धनपतिषरिकतटिण्डिमाह्यटीकाप्षवसितः। ४९११

तत्र महाराष्ट्रे देर ्रन्थान्पचारयन्प्ाज्गतमः कामितमतान्तरमानः शनकः सनकोपमोऽगमच्द्रीयेरम्‌ < प्फ्नमद्धिकावनप्रसट्सद्तामित- प्रकाण्डगन्धवन्धरुरपरवातधतपादपम्‌ सदामद्‌द्विपािपप्रहारथरकसरि

व्रजं भुजंगभपणप्रियं स्वयमुकोशसम्‌ कन्टिकिल्मपमदह्ायां सोऽद्रेराराच्चरसरद्वायाम्‌ अधररीकृततुङ्काां सन्नो पतारगामिगद्ायाम्‌ १०

= = थक

[^ के

सान्द्र यत्र तथामते ठन परञ्यत्यमपारखता दक्षिणा ।दरमपष तअशिक-

(भयाङकलद्वितयं व्यस्ययगचितं मवचस्याः | साद्रीतिः क्रिल काथता वद्र्यलङमेदसयुक्ता' | ७॥

तस्यां यमाज्ञायां महारष््पमृखे देशे म्न्थान्यरचारयनप्ाज्ञतमः समित। मतान्त-

रामिमानो यन समक्रापमः श्रीशं प्वेतमगमत्‌ | 'आयोपूवोरधं यदि गुरौ कनापिकेन निधन युक्तम्‌ दतरत्तदत्निखिलं भवति यद्‌ौयमुदितेयमायागातः <

[ शमितेति | शपितानि मतान्तरत्िषयाणि मानानि मेदसाधकप्यक्षादिप्रमाणानि यन तथा| यद्रा शरिता मतान्तरमाना अ्तमिन्नमतामिनिपरि येन तपेत्यथः ] <

तं विशिनष्टि | प्रफएटमल्किानां वनानां प्रषो यस्यस चाम सद्गतानामस ख्यातानां पकराण्डानां शाखानां गन्धन बन्धुरः सन्दर; प्रवतिस्तन काम्पता वृक्षा चन्न तम्‌ | प्रकाण्डो व्रिखे शस्त" इति विश्वप्रकाशः सदमदाना गज) कषान प्रहरे शराणां केमरिणां सिंहानां ममयो यत्न तं मुजगमृषणस्य शिवस्य |परय हिरण्ययम केश मत्यः |

“पुरा लघुगरुस्ततो मवे प्चामरम २९ भद्रेः सपाप चलन्तस्तरङ्गा यम्याः पुनश्वापरीछनस्तुङ्गः पचत यतवा। (तुदः पनागनगयम्तङूः स्याद ्ततऽन्यवत

१ख. ग, द्िणदिः | ग. वनथ दग्‌. नां गन्परस्मन

४९१२ श्रीमच्छंकरदिगिसयः। [ सेः १०]

नमन्मोहभह्ं नभोरेहिशङ सुटत्पापसद्ं ररस्पक्षिशङ्गम्‌ समाश्िषटगङु प्रहृष्टान्तरहु तमारुह्य तुं ददशंशरिङ्म्‌ ११

प्रणमद्रवबीजभजैनं

पणिपत्यामृतसंपदाजनप्‌

प्रयुमोद मद्धिकार्तनं

भ्रमराम्बास्चिे नतानञेनम्‌ १२॥

तीररहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः भआवजिततरष्णाया भचार्यन्द्रौ निरस्तकाण्ण्यायाः १६३ तत्रातिचित्रपदमत्रभवान्पविन्र-

की्तविंचिन्रसुचरितरनिधिः सृधीन्द्रान्‌ अग्राहपत्कृतमसद्रहनिग्रहाथ- मगयान्पमग्रसुगणान्महदग्रयापी १४॥

+^ ~--~----~~---------~--- -

हति विश्वपरकाशः। तथामृतायां कलिकल्मषविनाशसमथांयां पातालगामिगङ्ायां

रकरः स्लानं तवान्‌ 'आयोप्रथमदछोक्तं यदि कथमपि लक्षणं मवेहुमयोः। द्ृख्याः कतयातिश्ञोमां ता गाति गतिवान्मुजगशः' १०

तुङ्गपासह्य शिवटिद्धः ददश तुद्धं विशिनरि | नमतां मोहस्य भङ्गो यस्माद्र गना्वादनशीखानि शृह्धाणि यस्य ब्ुटन्पापस्य सङ्क यस्माद्ररन्तः पक्षिणो भमराश् यसमिन्सम्यगारिङ्भिता पाताल्गामिगङ्का येन प्रहृष्टमन्तरङ्गं मनो यस्येति जडस्य समः नस्त्वमारप्येयमुक्तिः क्रियाविरोषणं वा | मुजङ्कपयातं वृत्तम्‌ ११

ततश्च प्रणमतां सुसृति्बीजानामविद्याकामकमेवासनानां मज॑नं पुनश्च माक्षलक्षणा मृतस्य स्पादकं भमराख्याम्बास्रहाय॑नतोऽजनो यस्मै तथामृतं मद्िकाजुनसंः परभ॑रालिद्धं प्रणिपदय प्रकर्षेण मोद्मवाप वियोगिनी वत्तम्‌ १२ [ अमृतसं पठ। मकक्षरक्षम्या जजनमासमन्तात्छपादनं यस्मात्सः ] १२॥

ततश्च त।ररुट्राग्रादतृक्तः इयामायाप्तरोरितमुष्य यस्यां यया वाऽऽर्वाित तुट्‌तृष्णा यस्या (नरस्तं का यस्यास्तथामृवाया नद्य।स्तीर आचाथन््र)ऽ वात्सत्‌ | गीपिः १३ [ जव।जता स्वशषठवपकरनद्ररा सुपारा वृष्य स्वविषयकरतियया सा त्था ] १३

न्वी ^ ®

तत्र त।स्मस््९ पवत्रक।प५।३१[चताणां सचारेत्राणां नि।१५द्दअरयास्यत्नरमवान्पर

[ समैः १०] धनंपतिशरिकतंटिण्डिमाख्पटीकाषरखितिः। ६९३

अध्यापयन्तमसदथनिरासपूर्व

कित्वन्यतीथयशसं श्चतिभाष्यजातम्‌

आक्षिप्य पाशपतेष्णववीरशेव-

माहेग्वराश्च विजिता हि इरेश्वराचंः ११५॥ केसिद्विष्न्य मतमास्म्प॑मयुष्य शिष्य-

भावं गता विगतमरत्षरमानदोषाः

अन्ये तु मन्ुवशमेस्य जघन्यचित्ता-

निन्युः क्षणं निधनमस्य निरीक्षमाणाः ९६॥ वेदान्तीकृतनीचशेद्रषखसो वेदः स्वयकलूपनाः पापिष्ठाः स्वमपि तयीपथमपि प्रायो दहन्तः चरः साक्नाद्रद्मणि शंकरे विदधति स्पधोनिबंद्धां मति कृष्णे पोण्डकवत्तेथा नं चरमां फि ते रभन्ते गतिम्‌ १७॥

[8 गा)

=-= - ~~ --~-----~---~-----~-~--------------------- ----~------- --

--~- --~ ~~~---~-~-~ +

श्रीरोकरोऽविचित्राणि पदानि यस्िन्नसद्रहाणां दुरा्रहाणां निबरहोऽथैः प्रयोजनं वा यस्य तथामृतं कतं शारीरकादि सुधीन्द्रान्सम्राः सुगुणाः शञान्तिदान्त्यादयो येषु तामग्याञ्श्रेष्ठान ग्राहयत्‌ | वसन्त तिलका वृत्तम्‌ १४

तिरस्कतान्यश्ञाघ्लयज्मं श्रतिमाप्यसमृहमसदथनिरासपूतरमध्याप्रयन्तं भाष्यका- रमाक्षिप्य स्थिताः पाङपतादयः एरेश्वरपद्मपादाद्रैमिा क्षिप्य तिरीषेण जिताः ॥१५॥ [ अन्पेति। अन्ये एवा्रैतचदरैतम्यापकलताम्यां लौकविलक्षणे एव तीय॑यश्शसी शाघ्- कीर्तिकुठे यस्य तमू | श्रमाष्यकारमाक्निप्य तं प्रति पूर्वपक्षं रला 4 स्थताः तु वेजयमाघ्ठाः कितु वे सुरेश्वरावजिता इयन्वयः | १५

तन्न केचित्छीयं मवं परित्यन्य विगतमत्परादिरौष(ः सन्त।ऽपुष्य आशकरस्य शिष्यत्वं प्राप्ता अन्ये तु कोपवक्षं गत्वा यतौ मकिनसित्ता अस्य मरणं निराक्ष माणाः काट निन्युः || १६

तथासैव॑विषा वेदान्तीरूकानि नीचानां श्राणा वर्चापि यैः पनश्च प्राणिषठाः स्वकेल्पना एव वेदः कतः खं वेदान्तप्रत्तिपाद्यमात्मानमापि केदत्रयापयमषपं प्रायो दहन्वो ये खक्ाः साक्तद्रह्मणि शोकरे खधया निबद्धं बृद्धि श्रीकूप्णे भिथ्यवामुदै- बवद्विदधाति वे वद्त्किमन्त्यां गति विनां मोक्षं वा लभन्तेऽपि तु परा्ुवनत्ये रादेरविक्री ३तं वृत्तम्‌ १७॥ [ वेदान्तींकृतेति भत एव वेदस्तु सर्ता पृरुषकरुताः कल्पना एवेति वदन्तः ] १७

बरा १६.ग]., ततता न्‌।

५५

४९४ श्रीमच्छंकरदिग्दिजयः) [ समैः १०]

वाणी काणभुनी नैव गणिता टीना कचित्कापिरी रोषं चाशिवभावमेति भजते गहापदं चाऽऽहतम्‌

दाग दुग॑तिमश्नुते भुवि जनः पुष्णाति को वैष्णवं निष्णातेषु यतीशषक्तिषु कथाकेटीकृतासरक्तिषु १८॥ तथागतकथा गता तदनुपापि नैयायिकं

वचोऽजनि चोदितो वदति जातु तोतात्तितः॥ विदग्यति नदग्धधीविदितचापर कापिर एिनिदयविनिदैरद्विमतसंकरे शंकरे ११४८

इति श्रीमाध्ीये तत्कलाज्ञत्वप्रपञ्चनम्‌ सक्षपश्चंकरजये सर्गाऽयं दशमोऽभवत्‌ १०॥

गंकरसाक्तेषु निष्णातेप्वाचायंविनेयेषु सत्सु कथाकेलीकूतामु नमेकथातं प्ाघ्रा- क्तिषु मध्ये काणरदीतु वाणी नव गणिता | काप्डिपषा तु कचि्टीना गते- स्यपि ज्ञाता शवं पारुपतानां तु वचोऽरिवत्वमाप्रोति। भाहेवं तद्रहौपदं भजते दोग शाक्तानां तदुभ॑तिमश्नुते वैष्णवं तत्पालयितुं समथः कोऽपि जन नास्तीत्यथेः १८ [कथेति कथाक्रडात्वमानीता भासमन्तात्॒क्तयो यस्ता. २१ सत्सु ] ११८

विनिदेयं यमा स्यात्तथा पिनिदेलनिक्ीणेतां पराप्ुवन्विमुद्धमतानां संकरो येः तथामृते शंकरे सति तथागतानां सुगतानां कथा गता विलयं प्राप्तां तथा नैयायिकः चस्तद्नुयायि तद्नुगाम्यजनि' ठौतापिवः कौमारिलश्च(दितः परतोऽपि न॑ वद्रापि पुनश्च विदितचापकं कापिलं चो दग्धा पृष्टास्थितावा षयस्यस्न विदग्ध नाभिनन्दति नैव पृप्णावं।पि व| तदपि तयेव विलयं गतम्‌ पर्न वृत्तम्‌ ॥११४८५।

[ इति श्रीति तदिति तस्य माप्यकरतः कलाज्ञत्वस्य पपञ्चनं यथा स्यात्त भेत्यधैः ] १०

दति श्रामत्परमर्हसपरिजाजकाचायमीलम।१८प।वश्रापाद िप्वदत्तवं दावतंसरामकृमारस्ननुवनपतिमृरितं श्रशकराचायंति- नयडिष्डिमे दशमः स+: || १०

[ग

भी -------- ----“=~------ > ~

१क, पता ने।२क, “नि तद्पि तयेव गतम्‌ तो ग. नव ष. वा) प्र

[ समैः ११] धनपरतिशरिकृतटिण्डिमाख्यटीकापवरतिः। ४१० अथेकादशः सर्गः। तत्रेकदाऽऽच्छादितनेजदोषः

पाोरस्त्यदत्कस्पितसाधुवेषः निमानमापं स्थितकापंसेषः कापारिकः कश्चिद्नस्पदाषः १॥ अप्तावपरयन्मदनाय्वेरयं वरयेन्द्रियाश्वेमुनिभिर्विूगयम्‌ आदिय भाष्यं सपि प्रशस्य- माक्त।नमाभित्य मुनिं रहस्यम्‌ २॥ दव हृष्टः चिरादभीषटं

निधाय संसिद्धमिव स्वमिष्प्‌

मह द्रशिष्टं निजरमतुष्ं विस्पष्टमाचष्ट कृत्पशविष्टम्‌ ३॥ गर्णास्तवाऽऽकण्पं मुनेऽनवद्या- न्सा्व॑ज्ञसोशीस्पद पाडताचान्‌

द्रष्ट समुत्कण्डितयित्तवृत्ति- भवन्तमागां विदितप्वृत्तिः॥ ४॥

अधोगभैरवनिजयं सपरिकरं वणैयितुमपक्रपते | वत्र वद्िन्देश एकदाऽऽच्छा- दितखायदोषः सीताहरणायाऽऽगतरावणवक्ताशितः साधुकरेपो मेन स्थितः कायस्य शेपो यस्यानल्पा दोषा याह्स्तथामूतः कश्िदसो काठिको मायमानत्रिनिगुक्तं मृनिमपरयदित्यन्वयः इन्द्रवत्रा वृत्तम १॥

मनि विक्िनष्टि कामकोषादीनां व्यो मतोवि तथा तं उद्येन्दरियाशेमु निभिर्विमृग्यं प्रशस्यं भाष्यं सपद्यारिश्य रहस्यमेकान्वमाभ्चत्याऽऽसीनम्‌ उपजावि- दत्तम्‌ ॥२॥

कापालिक्विरादीष्टं दष्ट खमि संपिदधभिव निषायं हृष्टो महद्भयो विरिष्टं ओष्ठे निजलमेन तुष्टं रुलयकिष्टं खकवैव्यशेषं स्पष्टं यथा स्यात्तथोक्तवान्‌ |

पदचनमुदाहराति हे मुनेऽनवचान्पज्नतारयास्तव गुणानाकण्यं यतन्तं द्र मम्यगुत्कण्ठिवा चित्तवृत्ति्स्य विदिता तव पवृत्िर्यन वाशोऽट्‌मागतवानस्ि ॥२॥ [विदितेति विदिता ज्ञाता प्व्ति्वदीया लोकोपकरिकचेशा यन सः। ॥*॥

11

क, "वश्व

४९६ श्रीमरच्छकरदिगििजपः। [ स्गेः ११]

स्वमेक एवात्र निरस्तमाहः पराकृतद्रेतिवच ःसप्रहः

आभासि दृरीक्तदेहमानः

शुद्धाष्टपो योजितसवेमानः ९॥ परोपकृत्ये परण्हीतमर्ति- रमत्य॑रोकेष्वपि गीतकीतिः कटा्षरेशार्दितसज्लनातिः सदुक्तिसपादितविश्वपर्तिः ६॥ गुणाकरत्वाह्ुवनेकमान्पः समस्तपिच्वादभिमानगृन्यः॥ विजि्वरत्वाद्रर्ह स्तितान्पः स्वालमप्रदत्वाचच महावदान्यः॥ ७॥ भरोषकल्पाणगणारयेषु

परावरजञेषु भवादरोष

कायाथिनः कृाप्यनवाप्य कामं

ने यान्ति दुष्प्रापमपि प्रकामम्‌ ॥८॥

स्वप्रयोजनपिद्धये स्तीति | अत्र छोके निरस्वमोहस्त्वमवैको यतः पराकृतो दवि बसा सप्रहो येन खयं दूरीरवदेहयानो योजितः सवैसमै मानो येन तयथामूतस््वम मानी मानद इदयुक्तः शुद्धाद्रयः प्रमादवाऽऽभाषि पाठान्तरे शद्धाद्रये योजिर्वा सवोणि प्रमाणानि येन मेकः सर्वोत्तमत्वेन प्रकाशस इति न्याख्येयम्‌ ५॥

ममर्यलैकेष्विन्द्रादिदै वलोकेष्वमि गीवा कीवियस्य कटाक्षषटेशेनार्दिवा नाशिः सस्लनानामार्विः पीडा येन सदुक्तिभिः संपादिता विश्वस्य पूर्वियंन उपेन्द्रवप वृत्तम्‌ || || [सदिति सदुकलया संपादिता विश्वस्य सकटमनारथस्य पूर्तर्यन ||

वि जि्वरत्वाद्विजञयनश्षीकलद्रके हस्विता हस्वेन गले एहौता अन्ये वादिनो प्हावरान्योऽतिशयेन विभ्राणनशीरः | उपजाविवृत्तम्‌ |

तथापेवंपिपेषु भवादृशेषु कायौर्धिनोऽत्यन्तं दुष्पापमापि काममनवाप्य कं कृ्यांचिद्प्यवस्थायां गच्छन्ति कु प्राप्येव यान्ति| < [ काम मनोरथम्‌ ]

~ --~-~-~

१, स्वादू

[ पणः १९1] धनपहिष्रिकृतटिण्डिमाख्यदटीकाषरितः | ४१७

तस्ानपहत्कापमहं प्रपच

नि्ंतितं सवेविदा त्वयाऽच कपासिनं प्रीणपितुं पतिष्ये कृतार्थ॑माद्माममतः करिष्ये सनेन देहेन सहेव गन्तु केरासमीशेन समे रन्तुम्‌ अतोषयं तीत्रतपोभिश्म्ं एदुष्करेरब्दशतं समग्रम्‌ १०॥ तुष्टोऽत्रवीन्मां गिरिशः पुमथ- मभीप्ितं प्राप्स्यसि मस्पियाथम्‌ जुहोषि चेत्सवविदः शिरो वा हुताशने भूमिपतेः शिरे वा॥ १९॥ एतावदुस्ताऽन्तरधान्महैश स्तदादि तत्सग्रहणे प्रताशः चराम्पथापि न्ितिपाोन र्व्धा

सवे वित्त मयोपरुग्धः १२॥

[क 1

एवं स्वुत्याऽऽचायेममिमुखीरुय कथनीयमाह्‌ | यस्मादेवं वस्मात्सवेविदा त्वया निष्पादितं महत्कायेमासाद् कपाछिनं मेवं प्रीणयितुं यल्नं करिष्ये ततः केपाङ्पी- णनादात्मानं क्वाथं करिष्ये उपजातिवृत्तम्‌ |

सवैविदा त्य्‌ निवैतिवपिलयुक्तं तद्विवृणोति अनेनेति 'उयः कपर्दी शरीकण्ठः' इत्यमरादुग्रं रुद्रम्‌ | उपनापिवृत्तम्‌ १०

9)

११ [ अमुं वक्ष्यमाणत्वेन बुद्धिस्थम्‌ वमेवा५ स्फुटयति भमाम्सिवाम्‌- त्यादिना ]॥ ११॥

तयोः पवैज्ञाक्षिपिपयोः संग्रहणे पृताऽऽश्ा येन ठत्र तयोमेध्ये १२ [ वदादि वदारभ्य ]॥ १२॥

ख. "रेशोऽमुम'

४१८ श्रीमश्छंकरदि गिजयः। [ समैः ११1

दिष्श्ाऽच शोकस्य हिते चरन्तं सवेज्नमद्राक्षमहं भवन्तम्‌

इतः परं सत्स्यति मेऽनुबन्धः

संद शेनान्तो हि जनस्य बन्धः १३॥ गृधाभिषिक्तस्य रिरःकपारं मुनीरितुरषा मम सिद्धिैतुः

आच पुनर्मे मनसाऽप्यलभ्पं

ततः पर तत्रमवान्प्रमाणप्‌ १४ रिरःप्दनेऽदतकीतिरभ-

स्ववापि खोके मम सिद्धिराभः। आरोच्य देहस्य नश्वरत्वं

यद्रोचते सत्तम तत्कुरु त्वम्‌ १५॥ तच्ाचितं क्षमते मनोमे

को वेष्टदापि स्वशरीरमन्छत्‌ भवान्दिरक्तो रारीरमानी परोपकाराय प्रतास्मदेदः १६

दिष्टया भद्रं जावं मेऽनुबन्पः प्रकृतस्य कायंस्यानुवतेनं सेत्स्यति “दोपोत्मादेऽनुषन्धः स्याद्परतस्यानुववन

इयमरः यतो जनस्य बन्यो मवदशनावपिर | १३॥

इतः परं मेऽनुबन्धः सेत्स्यतीत्युकतरवः प्ररं राजा स्वज्नो वा मिहिष्यीयमिपराय

नोपाद चादि लया्येनाऽऽह मर्धति तस्मात्सवविद्रवानेव परं प्रमाणम्‌ आच्या नकी वृत्तम्‌ १४

तस्मात्स्वस्य मम लाम देहस्य नश्वरत्वमालोच्य रिरःपदानमुविवमेवेया- दायेनाऽऽह शिर्‌ इति उपजातिवृततम्‌ १५ [ सत्तम सापुद्र्ठ ]॥ १५ नन्वेवं याचितुं मनस्ते कुतः क्षमत इलया भवतो विरक्ततादित्याह तच्छिरो याचितुं मनो मे नोत्सहते यव इष्टदायि स्वशरीरं को वा त्यजतु मर्वास्तु विरक्तलान्न देहमानी संपति देहषारणमपि प्रोपकारायेव समिमाननिमित्तमि- याह प्रोकारायेति १६॥

[ स्गेः ११] धनपतिषूरिकृतटिण्डिमाख्परीका्वरितः। ४१९

जनाः परडशकथानमिन्ना

नक्तं दिवा स्वाथकृतात्मचित्ताः॥

रिपुं निहन्तु कुटिशाय वञ्जी दाधीचमादात्किर वाञ्छितास्यि १७॥ दधीचिगुख्याः क्षणिकं शरीरं

त्यक्त्वा परार्थ स्म यशःशरीरम्‌

पराप्य स्थिरं सवेगतं जगन्ति

गुणेरनर््यैः खट्‌ रञ्जयन्ति १८ वपधरन्ते परतष्टहितोः

फेवित्पशान्ता दयया परीताः भस्मारशाः केचन सन्ति रोके स्वार्थकनिष्ठा दयया विहीनाः १९॥ परोपकारं विनाऽस्ति किवि

पयोजनं ते दिधुतेषणस्य

अस्मादशाः कामवशास्तु यक्ता

युक्ते विजानन्ति हन्त योगिन्‌

¢ 7 < 4 ~ ~ ---- ~ ~ ~~ ~ ~~~ ~ -* ~~ नि

यद्यप्यवं तथाऽपि चं परङकश्ञाउहं कमानुष्तुं किमिति परवृत्तोऽसीत्याक्द्भन्चाऽ९द्‌। सर्वेऽपि मनाः परङ़शकथानमिज्ञा यतो दिवानिशं खां तत्पर जादा देहन्ि- यादिचित्तं येषाम्‌ तत्रोदाहरणमाह शत्ं॑निहन्तुं व्रनिमाणायेन्द्रो दाषी- चममिरपितम्यि स्वीरृववान्‌ तथाच यदा साखिकमुरुयानापियं दशा तदाऽ स्मदि- धानां का कथेति मवः | उपजातिवृत्तय | १७

वदान्यैभेवादशैस्तु स्थिरस्य स्ैगतस्य यकःशररस्य पाप्य क्षिकरलवीच्छरीरमपि सलान्यमवेत्याशयेनाऽऽह द्धीचिम्रख्या इति उपनातिवृत्तम्‌ १८

तथाच केचि्य्ान्ता दयया व्याप्ता मवाद्शः परवृष्टदतः सरीरं धरन्तेऽस्ना- शास्तु केचन दयया व्रिहानाः खाक लकं सन्ति १९

तरमःतरोपकाएणा तयाऽवक्ष्यं सियो >यित्याशयवाना परोपकारं विना फिचित्ययोजनं वव नाति यतः पृतरिततलेरपणातिियक्त भवानाह विधतेष- णस्येत्ति मनु त्वयाऽपि ममेदु युक्तं वेति विचायं वकतव्यमित्याशञङचाऽऽह्‌ भसमादृशात्तु हे योभिन्कामवक्षतादहो कष युक्तायुक्तं पिनन(ति २९

२० श्रीमच्छंकरदिग्विजयः। [ सगः ११1

लीग्रतवांहो निनजीवदायी

दधी चिरप्यस्थि मृदा ददानः आचन्द्रताराकंमपायशन्य

प्राप्तौ यशः कणेपथं गतो हि २१॥ यद्यप्यदेयं ननु देहवद्धि-

मंयाऽधितं गरहितमेव सदिः तथाऽपि सवत्र विरगवर्धिः किमस्त्यदेयं परमाथविद्धिः २२॥ अखण्डमृधेन्यकपारमाहुः

सिद्धिदं साधकपुगवेभ्यः

विना भवन्तं बहवो सन्ति तद्वत्पुमांसो भगवर्प्रथिव्याम्‌ २३॥ प्रयच्छशीषं भगवन्नमः स्ता- दितीशयित्वा पतितं पुरस्तात्‌ 1 तमव्रवीद्र्ष्य षुधीरधस्ता- प्कृपाटरादृत्तमनाः समस्तात्‌ २४

(जः =-= -*--- ----~ ~ ~~~

खशरीरप्रदानसदशं यशःसायनं त्वन्यन्नास्यवेत्याह्‌ जीपतवाहाख्यो निजजी- वनदायी दषीचिश्च स्वास्थिदायी वपि प्रखयपयन्तं नाशशन्यं यज्शः प्राप्तौ कणेपयं गतौ हि प्रपिद्धं हि यस्पात्कणेपथं गतापिति वा २१ [ शह्ुचडास्यनागं विमो- चयतु गरुडाय स्वपमाणपदो जीमूतवाहनो नागानन्दनारकादौ सुपिद्ध एव ]॥२१॥

ननु देहस्थदियत्वं ज।नन्किमिदमतिनिन्दिवं प्रायस्न इत्याशङ्कय यप्येवं तथाऽपि परमाथेत्रिखात्सवेत्र विरागवतवां मवादशानां किमप्ययं नास्वीत्यालोस्य याधनां करोमीत्याह पद्यपीति २२॥

न्वन्यः कश्चिदृवंविषोऽन्विष्य प्राथ्ये हाक्षङ््य यथाविधस्य शिरो मम

सिद्धिेतुस्तथाविषो भवानिव त्वन्य इदयाह साकश्रेपरभ्यः संि(ददमखण्डमषै- म्यस्याखण्डितेतसः कपालमाहूर्मं मवन्तं विना है मगवस्तथापिषवीयंवन्तः पुमांसो बहवः एथिन्यां सन्ति | २३॥

भतोऽवर्यं त्वमेव हिरः प्रयच्छ ते नमोऽप्तियुक्त्वाऽगरे पतितमधस्वाद्र्षय सुपीः कपालः समस्वादारृष्टपना अव्रवीत्‌ उपेन्द्रवज्रा वृत्तम्‌ २४॥

[>

ग. जानता फिमि ग, प्राथ्येत ३, तदन्य

[ सगः ११] धनपतिद्धरिकृतदिण्डिमाख्यटीकासवे रितः ४२१

नेवाभ्यष्पामि वचस्तदीय

प्रीत्या प्रयच्छामि शिरोऽस्मदीयम्‌ कों वाऽधिसा्ाज्ञतमां रकाय

जानन्न कर्पादिह बहपायम्‌ २५ पतत्यवहयं हि विकृष्यमाणं

कारेन पल्नादपि रक्षमाणम्‌ वष्मायरना सिध्यति चेत्पराथः

एव प्रत्पंस्य परः पुमथंः २६ वते विविक्तेऽधिसमापि सिद्धिवि- न्मिधः समापाहि करोमि ते मतम्‌ नाहं प्रकाशं वितरीतुगस्सह शिरःकपारं परिजनं समाश्रय २७ शिष्या विदन्ति पदि चिन्तितिकापमेत- द्योगिन्मदेकशरणा विहति विदध्युः फो वा सेत वपुरेतदपोहितु स्व कावा प्षमेत निजनायथज्रीरमाक्षम्‌ ५८

2 ~~~ ~^ __ ~न -----

-.---~ ------~~~*---~

~ ---

तदरचनमदाहरति नैवेति यत इद रोक बहुनाशान्‌। भत्व नृक्राय्‌ निका वा पराज्ञतमोऽभिमान्नक्यादपि तु कुयदेव | अन्यथा तस्य प्र्िवमलमत कृद सयमिलयभेः इन्द्रव्रा वृत्तम्‌ २५ [ व्वर्दय वचः अर्गवा दोषारोपो गुणेष्वपि" इ्यमरात्नेव गुणाप्रकापन ९१३८ करो५[यथः | २५॥

यतो यलादपि रक्ष्यमाणे शरीरं कानाऽञ्प्यमागमतरम पतति ततोऽनेन वष्मैणा परपयोलनं सिध्यति चेर्ता् सएव मरणवमकस्य पर्‌ः पृन्पाषः | उना तवृत्तम्‌ २६

तस्माद्ध सिद्धिविद्यथा विविक्तेऽहमविसमापि समाधा वत तशा 1५) रहि समा- याहि तेऽभमिमवं करि यत; क्विरः कपालं प्रकटं दुद्‌ १९०० विजनं समाश्रय | २७

कृत इति चेत्तत्राऽऽह श्या य्त।च।न्तव जानन्ति तट यागि- न्विहति परिदध्यस्तव कायस्य वरिनासं कुयुः यत। मकरस्य | खकाररयागव- न्रिजनायशर)रमोक्षोऽप्यसद् इल्याह एतत्त शर १। सरत निजनाथ- शरीरस्य मोक्ष को वा क्षमेत | वन्त{तलका वृत्तम्‌ ९८

घ, सहेत ५३

९२२ श्रीयच्छकरदि गिविजयः। [ सेः ११]

तो संविदं वितनतामिति संप्हृषर

योगी जगाम मदितो निरयं मनसी श्रीशकरोऽपि निलधामनि जोषमास

प्राचे किचिदपि भावमसो मनोगम्‌ २९॥ गृ त्रिपुण्ड पुरतोऽवरकीं ककार्मारकृतगात्रमृषः

सरक्तनेत्रो मदधूणिताक्षों

योगी ययो दे्चिकवासभूमिम्‌ ३०॥ शिष्येषु शिष्टेषु विद्रगेषु स्नानादिका्यीय षिविक्तमानि॥ श्रीदेशिकेन्द्रे सनन्दनाख्य-

भीत्या स्वदेहं व्यवधाय गृटे ३१

तं भेरवाकारगुदीकष्य देशिक-

स्त्यकतु शरीरं व्यधित स्वयं मनः॥ आत्मानमात्मन्युदयु्क पो जप- न्समाहितात्मा करणानि संहरन्‌ ३९॥

इत्येवं तौ श्रीशंकरकापाल्की सविदं वितनुतां संभाषणं सकें वा कृतवन्तौ ततो योगी मनस्वी मुदितः सञ्जगाम | श्रीशकरोऽपि निजध(मनि जोषमास तृष्ण वमव मनोगं भावमसौं किचिदपि प्रोक्तवान्‌ २९

केकालानां शरीरास्थां माया कता गात्रमृषा येन टृन्द्रवत्रा वृत्तम्‌ ३० [ पुरत इति परतोऽग्रतः कश्िद्राप्यकाररिष्यारिम। कदाचिद्वल।कायप्यती भीलयाऽवलोकी यस्यास्तीति तपेल्यथः मदेति सुरापानमदेन पुर्णितानि भमित न्यक्षाणि अयाक्षमिन्द्रिये' इत्यमरादिन्द्रियाणि यस्य सः || ३०॥

षष शिष्येषु स्ञानादिकायाय विदूरणेषुं सत्यु श्रीदेरिकेन्धं तु सनन्द्नाख्य दरीलया देहं गृहे व्यवाय विविक्तमानि सापि ययात्रिव्यन्वयः ३१

तं भैरवाकारं कपालिनं वीक्ष्य श्रीशंकरः शरीरं दकतु स्वय मनो व्यधात्‌ सम हिदान्तः करणः प्रणत्रं जपन्यः करणानि संहरन्नात्मानं लंपदराथमात्मनि त्तव पृऽय॒ङ् इन्द्रवंशा वत्तम्‌ ३२ [ आत्मानं तंपद््यम्‌ आत्मन तत्प लक्ष्ये चिन्मात्रे | योजयन्नेकतेनानुसंद्धत्सनिययः उद्युङ्कसपज्ञाताख्यनि्िं

१क.ख. ग. जयन्प। रखग.ध,. पु

[ समैः ११1 पनपतिद्ररिकृतदिण्डिमाट्यदीकास्षरितः। ४२३

तं भेरवोऽरे(कत खोकपृ्यं स्वसोख्यतच्छीकृतदेवराज्यम्‌ यागीशमासादितनिरविकलपं सनत्मुजातपभ्रतेरनस्पम्‌ ३२॥ जन्रुपदेशे चिबकं निधाप व्यात्तास्यमृत्तानकरो निधाय जानृपरि परेप्तितनासिकान्तं

विरोचने सामि निमील्य ङान्तम्‌ ३४॥ सआसीनयुच्चीकृतपवंगातर

सिद्धासने शेषितबोधमात्रम्‌ पिन्माजविन्पस्तहुषीकवर्गं समाधिपिस्मारितविश्वषगेम्‌ ३५॥ शिरोक्य तं हन्तुमपास्तशङ्ः स्पबुद्धिपए्रवाजिततीत्रपडूः प्रापोचतासिः सविधं याव- द्विजञातवान्पन्रपदोऽपि तावत्‌ ३६

~~~ ~~~ ~ --- ^

[1 ---------^~-~ ~~ - --~~~--~----- --------~------

+

स्पपमापितिष्ठोऽमृरित्यन्वयः तत्र प्रत्यहारषारणाध्यानानि हेतृलेन धोवय्ं विनि समाहितेत्यादिशेषेण ] ३२ भैरो भेराकारः कापालिकः सनस्सुनातादेः सकाञारनल्पम्‌ अस्यानकी- वृत्तम्‌ ३३ [ सनदित्यादि सनत्सुजात देरप्यनल्पं मह्ान्तमित्यषः ] ॥३३॥ भससंपिपरदेरो चिवृकमधरोष्टापःपदेशं निवाय व्यत्तास्यं वित्रेतमृखं जानृपयु- तानकरो निषाय | सम्िषैम्‌ | कान्त रोमन्वम्‌ उपजातिवृत्तम्‌ ३४ [परक्षितेति निरक्षिवनासिकाममित्यथैः ] ३४ उद्चीरतमुचेः ठते पुवेगात्रे शिरोमागों येन सिद्धासने | -मेढदुपरि विन्यस्य स्व्यं गु्फं तथोपरि गृह्फान्तरं विन्यस्य सिद्धाः सिद्धासनं विदुः" इयुक्त आसीनं शोपितमवशेितं चिन्मात्नं येन तत्रैव विस्यस्त इन्द्रियवरगों येन समाधिना विस्मारितः सवेपर्गो येन | ३५ एव श्रोरकरं विलोकयापास्वशङ्कः स्ववुद्धिपूतरमाजतस्तत्ः पङ्कः पापं येन मरो

ध्र

गृ.घ, "खाख्यो भै > क, "षितं चे

४२६३ श्रीमच्छंकरदिगििजयः। [ समैः ११]

त्रिशरगुयम्य निहन्तुकामं

गुरु यतात्मा सयुदेक्षतान्तः स्थितश्वुकोप ज्वारुताभिकलपः

पद्मपादः स्वगरोर्हितेषी ३७ स्मरनथेषे स्मरदा्िहारि प्रहादवरयं परम महस्तत्‌

मन्रपिद्धो दहरेतरसिहा

भृखा ददशग्रदुरीहवेषएटम्‌ ३८ तत्षणश्ुब्धनिजस्वमवः

पबृद्धर्‌ दुस्म्रतमत्यभावः। आविष्कृतास्युग्रटसिहमावः सयत्पपातातुहितप्रभावः ३९ सशाछटास्फोटितमेघक्षघ- स्तीत्रारवत्रासितमृतसपः सवेगसम्रितरोकसघः किभतदित्यङ्कुख्देवसपः ४०

~ "न~~ ---~-~------ ------- ~ - ~~ ~ ~--- - ~

तखडइः कापालिको हन्तुं यव्रत्पविवमाचायसमीपं प्रपि प्द्मपद्‌ाऽपि ववद्रिज्ञा वाब्र्‌ ३६१

विशलमु धम्य गरु निहन्तकाप कपाहिनं यतात्मा मनपि समरक्षत | दष्ट तत्र स्थित एव म॒ प्रद्मपादो ज्वलद्‌ भिकल्पश्चकोप यत स्वगुरेदिप॑षीं | उपेन्द्रवः वृत्तम्‌ ३७ | [ एतपद्य उधयतापिपद्न तच्छिरश्छदा५ खदस्य॑वार्ध्वीङिवत्वेऽ कश्चिन्मां प्रत्यव तच्छिप्य।ऽकस्माद्धन्तुमायास्य।ते चेत्तद्धननाय वरामकरए्ण त्रिश भिलयादि ] ३७

अथानन्तरं स्मरतामािहरण महादुवक्यं प्रहादाधानं खउहरस्तत्परमं खरूपमृतं ; स्तनः स्मरन्स एष प्द्मपादा कषद मूला तम्यां दुरह वां दृदशे यत मत्रि उपजापिवृत्तम्‌ ३८ [ उग्रेति उग्राख्यस्य दु९हस्य दुश्व्टस्य दुरमिलापस्य कापािकस्य चेष्टां द्दत्यन्वयः ]॥ ३<

पृद्रपदः प्रवृद्रस्टपरृद्धरोषः | उपजापिवृत्तम्‌ ३९

---- ~~ -~ ~~ ~ = =

1 मक

स्रटानां स्कन्पराम्णां छरया समहन स्फारित। मेषसषे। यन | तीबशब्देन ता

~~~ -~----- ˆ~ +~ - ~~ ----~-~~---~--*----------~-- ------

५त.ग. घ. प्रटृटाद्‌। २ल.ग, घ. प्रष्टद।

[ सगः ११] धनपतिष्रिकृतटिण्डिमाख्पटीकासवरितः। ६२५

षुभ्यत्समुद्रं समुदृदरोद्र

ररन्निशाटं स्फएटदद्विक्धम्‌ उवरुदिशान्तं प्रचर्द्ररान्तं पर्ररयदक्ष दलदन्तरिकषम्‌ ४१॥ जवादभिहुत्य शितस्वश्षये- दरयेश्वरस्येव परा नखरैः तिपत्रिशरस्य तस्य वक्षो

ददार विक्षप्तरारिपनः ४२॥ तत्तार ग्युप्रनखायुधाग्या दृष्न्तरपोतदुरीहेहः

निन्ये तदानीं उहरिविदीण- दुपट्रना्रारिकमद्रहासम्‌ ४२ आकण यस्तं निनदं बहिगंता उपागमन्नाकुरुवित्तकृत्तयः व्यलोकयन्भेरवमग्रतो मृतं

तता विगरक्तं गरु सुखोपितम्‌ ४४

मृतसंघो येन | सतरेेन संमतो संपादित छोकधरष। येन | किमेतदित्याकुलं देवसंघो यस्मात्स समृत्पपाततिप्वण संबन्यः ४०

ुम्यत्समुद्रभिलया क्रियाविशेषणम्‌ | पषम्यन्यमृदरो यस्यां क्रियायां समुदं रौद्र मलयन्तमयानकं रटन्तो निशाट। राक्षपादयो यस्यां ज्वलन्तो दिशामन्ताः प्रान्तमागा यस्यां प्रचरुद्पेरन्तो यस्यां अश्यन्यक्षाणि जनानाम्नह््रियाणि यस्यां दलदन्वरिकषं यस्यां तथा जवादमिदरयेति परेणान्वयः ४१

नवाद्मिद्रत्य शिवरूपः सितम्बरस्वीश्णं वत्र तददृथनखामरः पुरा दैत्यश्च रस्य हिरण्यक्षपोर मिपत्रिशलस्य तस्य कापालिकस्य वक्षः क्षिप्रः सुरािपकषो यन सर वरसिहो ददार ४२॥

ततश्च तत्तागलयय्नखायपानां सिहानागय दंषटान्तरे पोते दुरहस्य दुशवष्टस्य कापाछिकस्य देहो मेन न्रहरिस्तदाम। विदीणो दयपटनानां हछमेनगराणापदालिका येन तथामृतम्‌ वि्तारितवान्‌ ४३॥

विमताः सय करिनेयास्तं शब्द्माकणेयन्नकुर्छचित्तवृवयः समोपमागतवन्व

0 तका _

ख. ग. घ. मूर्तो २, "वेव तं।

४२६ श्रीमच्छकरदिगििजयः। [ समैः ११]

परहादवश्यो भगवान्क्यं का प्रसादितोऽपं नृहरिस्त्वयेति सविस्मयः न्िग्धजनेः प्रः सनन्दनः षस्मितमित्यवादीत्‌ ४५ पुरा किराही बरभूधर प्र

पुण्यं षमराभ्नित्प किमप्यरण्यम्‌ भक्तेकवरयं भगवन्तमेनं ध्यायननेकान्द्विस्राननेषम्‌ ४६ किमथमेको मिरिगह्वरऽस्मि- न्वाचंयम त्वं वस्प्ीति शश्वत्‌ | केनापि प्रष्टोऽतर किरातयना

पर्युत्तरं प्रागहमित्यवाचम्‌ ५७ आकण्डमत्यद्ुतमत्यप्र्तिः कण्ठीरवात्मा परतश्च कश्चित्‌

मृगो वनेऽस्मिन्मृगयो रसन्मे भवत्यहो नाक्षिपथे कदाऽपि ४८

----- -- ~ ------- ~~ - -- ~ ~ -- ~ ~ -- -- -- -~ ~~ ~~~ न> 2

क~ --~ ~~ ~~ ~ ~ ~ नल ----* ~--- ~= =

आगत्य चारतो मवं भैरवसज्ने कापालिकं तठो मरवाद्विमुक्तं मुखेन स्थितं गुरु रवन्तः ४४ |

सनन्दनः प्रश्चपादः सस्मितं यथा स्यात्तथेति वक्ष्यमाणमृक्तवान्‌ ४५

तद्चनमुदाहरति खल्वहो बलमंज्ञस्य पवेवस्याभर पुण्यं किमपि वनं समा- श्रित्य मषकवश्यमेनं वृहि मगवन्तं ध्यायन्ननेकान्दिविसानहं नवान्‌ ४६

दे वाचंयमास्मिन्गिरिगहरे किम पमेकस्ं वसमीति. केनापि किरातयृना परा शश्व टटोऽहूमाप वक्ष्यमाणं प्रलयत्तरमुक्तवान्‌ ४७

तदाह कण्ठपयेन्तमलयदुता नरमर्तियस्य परतश्च तिहात्मा काश्चिन्मृगोऽसिमन्वन वसन्ह मृगयो व्याप ममाक्षिमा्गे कदापि मवि अहो अतिकष्टम्‌ ४८

~ -- 25 4 = ~ ~ - -- ------ ~~ --- ~ -- ~ ------------ - -~ ~~ -----~ "~न

क्ष. ग, ध. प्रहूलाद। घ, विहं

[ समैः ११] धनपतिषूरिकृतटिण्डिमाख्यटीकाषषवस्तिः। ४२७

इतीरयस्येव मयि क्षणेन

वनेचरोऽयं प्रविशन्यनान्तम्‌

निवध्य गाद त्रहरिं ख्ताभिः पण्यरगण्यैः पुरतो न्यधान्मे ४९॥ मरहपिमिस्त्वं मनत्ाऽप्यगम्पो वनेचरस्पेव कथं वशेऽभः इत्यद्रतापिष्हदा मयाऽसों विज्ञाप्यमानो विभरित्यवादीत्‌ ५०॥ एकाग्रचितेन यथाऽपुनाऽहं ध्यातस्तथा धातृमुखेनं पदः नोपारभेथास्वमितीरयन्मे

कृत्वा प्रप्ादं कृतां स्तिरोधिप्‌ ५१ आकण्यं तां पद्मपदस्य वाणी. परानन्दमग्नेरखिरेरभाि

जगज चोबेजगरण्डभाण्डं

भृख््रा स्वधाश्ना दख्यन्रपिहः ५२॥ ततस्तदाभाटचरत्समापिः स्वात्मप्रवोधोन्मयितन्युपाधिः॥ उन्मीरय नेतरे विकरारूवकत्र व्यरोकयन्मानवपञ्चवक्तनम्‌ ५३

हत्ये मयि कथयत्येव सययं बनेचरो वन्ध्यं प्षणमात्रण प्रविरनृहार छवा मिग निबध्य पे पुण्येरगण्यममाम्र स्थापितवान्‌ ४९ अद्तेनाऽऽश्वथेणाऽऽपरषट मनो यस्य तथामृतेन मयत्यवे सिज्ञाप्यमानोऽसी

पिमुनृहरिरिति दक्ष्यवाणमुक्तवान्‌ ५०

तदुदाहरति यथाऽमुना किरातयुनैकाग्रवित्तेनाहं ध्यतिस्तथा पतर्रह्मादिभिरपि ध्यातोऽवस््वं नोपाठमेथा ₹ति कथयन्मे परसादं कता तिरोधानं रतवान्‌ इन्र पमन वृत्तम्‌ ५१॥

श्रपादस्य वां वाणीं श्रुलाऽ्िठेरानन्दपपरैसमाति मवेऽप्यानन्दपञ्चा भूवन्‌ अनल्पेन सतेना जगदरण्डं दल्यन्नेविहो जगे उपजिवृत्तगू्‌ ५९

ततस्तस्य गजनानन्त्‌ तस्याऽऽमरेन सा्दकारनदविन चलन्पमावित्य खत्म"

४२८ श्रीमच्छंकरषिगििजयः | [ सगः ११]

चन्द्रां शुसोदयंसटाजटालं तातीयनेनाव्जकननिटयख्म्‌ सहो्यदुष्णां शुषह सभासं विष्पण्डवपिस्फोय्कृदट्हा्तम्‌ ५४ नखाग्रनिभिनकपारिवक्ष- स्थरोचरच्छो णितपडिराङ्घम्‌ श्रीवत्सवत्सगसख्वेजयन्ती- श्रीरलनसंस्पधितदन्रमारम्‌ ५५ सुरासुरत्ास्करातिघोर- स्वाकारसारम्यथिताण्डकोशम्‌

टाकराखानननिंदभि- उवाखार्सिरींटनभावकाशम्‌ ५६ स्वरोमकृपोद्रतविस्फरिङ्भ- प्रचारसदीपितप्षवरोकम्‌ जम्भद्विडुज्ञम्मितशमुदम्भ- संस्तम्भनारम्भकदन्तपेषम्‌ ५७

साक्षात्कारेणोन्मयथिवाः कारणादित्रय उपाधयो यस्य श्रीहकरो नेजे उन्मील्य कराटवक्तरं मानवपशास्यं नासिहमवाकयतर ५३ |

ते प्रीशेनाष्टे चन्द्रकिरणपदशामिः सरामिनगालं व्या्ठं तुदीयने्रकमलेन केनत्स्फुरन्निरालं मस्तकं यस्य सहोचतां स॒य॑पहस्राणां भा खव मा यस्य त्रह्माण्डवि- स्फोरकरोऽट्हासो यस्य तम्‌ ५४

नखाग्रेण निर्मित्नात्कपालिवक्षस्थलाकचलच्छ।ितस्य पङ्कुन व्याप्ान्यङ्कानि यस्य तं श्रीवत्सो नाम रोम्णामाववस्वेन युक्तं दक्षिणवक्षा यस्य तमू 'वत्पः पुत्राद्िवषेयोः। (तणेके नोरसि छ्वीवम्‌” हति मदिनी गले वेजयन्त्या श्रीरलनन कौस्तुममणिना संस्प्िनी तस्य कपालिनि अत्राणां माला यस्य तम्‌ ५५

देवादुरत्रास्करस्यातिषोरस्य खकारस्य सरेण वेन व्यथितोऽण्डकोशो येन दष्टामिः करालान्पुखान्निगेच्छदभिन्वारालिमिः स्र्छौढः समाख्ादितो नमोवकाशो यन तम्‌ | ५१ |

खरोमकृषेभ्य द्रतानां पिस्फलिङ्गानां परचरेण संदीपिवाः स्वैरोका येन जम्मम-

[ समैः ११] धनपरतिष्रिकृतटिण्डिभाख्यरीकांिवरितः। ४२९

भा भदकाण्डे प्रख्यो महात्म-

म्कापं नियच्छति गृरणद्धिरारात्‌ पसाध्वसेः पाञ्जहिमिः सगत्र- कम्पेविरिश्यारिभिरथ्यमानम्‌ ५८ विरोक्य विद्युचचपो ग्रजिहं यतिक्षितीशः पुरतो तरसिहम्‌ अभीतिरेडिष्ट तदोपकण्ठं

स्थितोऽपि हपाश्रपिनद्धकण्टः ५९ नरहरे हर्‌ कपमनथदं

तव रिपु्निहतों भुवि वर्तेते

कुर्‌ कृपां मपि देव एनातनीं

जर्गाददं भयमति भवद्शा ६० तव वपुः किर सच्च मुदाह्तं

तव हि कोपनमण्वपि नोचितम्‌ तदिह शान्तिमवाध्रहि शमणं

ह्र गणं हरिराश्रयसे कथम्‌ ६१

परप्वेशष दाति जम्भाद्र।रन्द्र उन्ज।म्भमत उषछापत ङमम॑हादवस्त्यद्म्भस्यं ्षमापनकैतवस्य यत्स्तम्भनं तस्याऽऽरम्भको दन्तपपो यस्य ५७ |[ दम्भ (दम्भस्तु कतवे कल्के" इत मेदिन्याः संहारकाछिकिजगद्धय्चनकंतवरविशेषः| ॥५५७॥

हे महात्मन्नसमये प्रलयो मा मृदतः कोपं नियच्छेरय समान्वशः सगाच्रकम्पैः पराञ्जङिभदरात्स्तवद्धिवह्यादिमिः प्राथ्येमानम्‌ ५८ [ जराद्रूर एव | ॥५८॥

विद्यद्रचपलोग्रनिहमेवमतं ठहर प्रतो विलोक्य तद्रा समीपं स्थिताऽ॥ भावि रहिवो हषौश्चभिः पिनद्ध: कण्ठो यस्य यतिराजः श्ीरोकरः स्तुतवान्‌ उपेन्द्र पत्रा वृत्तम्‌ ५९

हे नरहरे कोपमुपसहर यतोऽनधदं यदथैमाविष्कतः सतु तव शुनिहवः सन्भुवि वतेवेऽतो है देव सनातनीं मयि ठपां कुरु किच भव्काषद्टचा समिदं जगद्रयमेवि | द्रुत विलम्बितं वृत्तम्‌ | ६० |

किच तव विष्ोैपुः खलु सचमुदा्ववं दि यतस्तव कोपनमण्वपि नोचितं तत्त

"~

# गृणद्धियरादियत्र गृणद्धिरादरादितिपाठानरोपेनेदम्‌ आदपुत्तप्पु तु नायमुपलभ्यते

१क. करठे प्र रक. खर घ्र. ^स्यष्चापि।

५५४

४३० श्रीमच्छंकरदिग्विजयः। [ सगः ११]

सकरभीतिषु देवतम स्मर- न्सकरभीतिमपोह्च सुखी पुमान्‌ भवति किं प्रवदामि तवेक्षणे परमदुरुभमेव तवेक्षणम्‌ ६२ स्यरतवतस्तव पादसरोरुहं

मृतवतः पुरुषस्य विमुक्तता

तव करामिहतोऽगृत भेरवो

हि स्प पुनभेवमेष्यति ६३ दितिजष्नममं व्यप्नार्दितं सकरदरक्षहुदारगुणो भवान्‌

पकर गत्वमुदीरितमस्फुः

प्रकटमेव विधित्छुरमत्पुरः ६४

~ --~---~-~---~~-------~~-------------~----- ~~ -------------~---~~ ------- ---~---~----~--~~----~- ~~~

[

रमादस्मिन्काटे मुस्वाय ज्ञान्ति प्रा्रुहि तवेतन्नोचितमिति सराक्षपमाह रुद्रगुणं तमः भगुणो विष्णुस्त्वं कथमाश्रयये | ६१

एवं कोपशान्वि प्रायि स्तवेति हे दैवर्तम सकरमीतिष स्मरन्मन्पवेभयम- पो पुमान्पुखी मवति तव दशोने सति कि प्रवदामि" यद्भवति तद्र्तं शक्य मलथः | तस्पात्तव दशनं परमटृलममेव ६२ [ सकरेति "अकार्‌ वासुदेवः स्यात्‌” इदकाक्षरकोश्चादयि विप्णो इल्यः | देवतं खस्वोपास्यपारमेश्वरली ला विर्‌ पिशेषावच्छिननं हरिहरारिपदवास्यं चैतन्यधित्ति यावत्‌ ] | ६२॥

अथ कापाल्िकिस्य विमोक्षाय व्याजेनाऽऽह | तव पादकमलं स्मृतवताो मृतवतः पुरुपध्य विमुक्तता मवति अयं तु भैरवस्तव केेणामिहदः सन्मरतेऽतः एप पुन समुपि ने प्राप्स्य्तायथः ६३

मक्तरक्षणं तदचनपाठनं तव क्लमाव प्वेत्याह दितिजस्य हिरण्यकरपो पुचम दुःखारदितं प्रहूलादमुदारगुणो भवान्मरृद्रक्षत्‌ क[पाप्िपि पित्रा पृष्टन तेनादौरिपं सवेनेवास्तीवि सतरगलमस्पुटं प्रकरमेवदिधातुभिच्छरुः पुरोऽ भवान्या दुरमृत्‌ ६४ ||

2

-"---------~

----------~-~-----------~

१ग. तमं स्म ख. स्वगुणा ग. नति ४ग. (तमंत प्त ५ख. "रन्म वे ६ग.घ. न्स ख.ग. "मिय ८, ख. प्रदूयदममुमदा।

[ पैः ११६] धनपतिष्धरिक्तदिण्डिमाख्यगीकाप्षर्तिः। ४३१

स॒जसि विश्वमिदं रजपाऽ ऽतः स्थितिषिधों न्रितसख उदायुधः॥ अवसि तद्भरणे तमसाऽऽत्रतो

हरसि देव तदा हरसंज्नितः ६५ तव जनिन गुणास्तप तखतो जगदनुग्रहणाय भवादिकम्‌

तव पदं खट्‌ वाज्यनसातिग

श्र तिवचश्चकितं तव बोधकम्‌ ६६ नरहरे तव नामपरिश्रवा- त्प्रमथगुह्यकदु पिशाचकाः अपस्रन्ति विभ।ऽसुरनायका

हि प्ररःस्थितये प्रभवन्त्यपि ६७ त्वमेव स्गस्थितिहेतुरस्य

त्वमेष नेता उरहरेऽखिरस्य

त्वमेव चिन्त्यो हृदयेऽनवयें

तामेव चिन्मात्रमहं प्रपचे ६८

+= =^ ~ ~~~ - [१ ------ --~ ~ ------- ~~~ - = ~ -- ~ 1

त्वमेव व्रह्मारिस्पण सृष्टयादिक्रं करोपीयाह | रजमाऽवृतो विश्वं सृजमि | स्थितिविष सखीकृतप्रय उद्यतवायुधः पाछयक्षि। वस्य हरणसमय हं देव तममाऽऽ- वृतस्वदा हर्सन्ञितो हरपि ६५

वरतुतस्त्वजस्य जन्य निगरणस्य मुणाश्च नैवे सन्ति| तरि जन्मादिकं किंमधप्ेयत भह | तव जन्मारिकं जगदनु्रहणाय यस्तव प्रदं वाङ्यनसातिगम्‌ “यत वाच निवचन्ते अप्राप्य पनसा सह" इयादि श्रुवः वई वं लपनिषदं पुरषं प्रच्छाभिः इति श्रुतेः क५ पुरुषस्य श्ुतिगम्चतेतति चेत्त्ाऽऽह | भ्रतिवचश्च कितं सत्तव बाधकम्‌ | “अस्थृलमनण' इवे निपेषमु लन लक्षणाव्या बोवयति | तु पक्षा दिव्थः || ६६

यथपि नामरूपादिप्रिनिमक्तस्वं तथाऽपि हं ररहरे तप्र नामपरेश्रवणासमयाद- य[ऽपसर्‌न्व दूरतरं गच्छन्ति | हं विमा इलयनरायकास्तु पृरःदस्थतर्थज पि तत भवन्ति || ६७ ||

तथाच यतः सग।दितुर्नियत्रारिश्च त्वमेवादस्तवा५व चिन्माजमहं प्रपद्य इलाह |

~+ ~ = ~~ ~

१ख.ग्‌,घ्‌, "तः ६५८५ न.च >. °ति कथं श्रु।

४३२ श्रीमरुछंकरदिगिजयः। [ समैः ११]

हतो वराको हि रषं नियच्छ

विश्वस्य भूमन्नभयं प्रयच्छ

एते हि देवाः शममथंयन्ते

निरीक्ष्य भीताः प्रतिशेदयन्ते ६९

द्रष्टं शक्या हि तवानुकम्पा- हीनेजेनेनिहुतकोटिशंपाम्‌

मतिं तदाप्मनुपषंहरेमां

पाहि त्रिलोकीं समतीतसीमाम्‌ ७० कल्पान्तोजृम्भमाणपरमथपरिषव्दप्रीदराराटवदह्ि- उपवारटाहत्रिरीकीजनितचटचदाप्वानधिक्रारधुयः मध्यत्रह्माण्डभाण्डोदरकुहरमनेकान्त्यदुस्थामवस्थां स्त्पानस्त्पानो ममायं दल्यतु दुरितं श्रीद सिहाट्रहापतः ७१

त्वमेेति उपजातिवृत्तम्‌ ६० | [ भस्य जन्यजगतः अनवद्य इति च्छेदः | नि्दषि इत्यषः | ६८

एवं स्तुला रोषश्ञानिति पुनः प्राभैयते हिं यस्मादरराका इताऽतः कोपं नियच्छ हे म्रमस्तेन विश्वस्यामयं परयच्छ | हि यस्पादेते देवाः शमं प्राथयन्ते निरीक्ष्य भीताः प्रव्खिदं पराप्रुवन्ति ६९ || [ एत इत्यङ्ल्या नमः स्थितानां प्रागुक्ता दिदवानां निदेशो ध्वन्यते ] | ६९

किच हि यस्मात्तवानुकम्पा हीनजेनेदरष्ं शक्या तत्तस्माद्र अंत्मनि्मां पिरस्क- तकोटिव्िद्युवं मृर्पिमुपधहर वेन मयात्पमतिकरान्तसीमां त्रिलोक पाहि ॥७०॥

भथा शीतरनदाषहासं वणेयेस्तस्पादुरितशम पराभयति कल्पान्त उनुम्भ- माणस्य प्रमथपयिवृदस्य रुद्रस्य प्रदो यौ लालायबहिस्तस्य ज्वाढामिराढीटयां त्रिकोकयां जनितस्य चरचर शब्दस्य पिक्ररे पुय: पुनश मध्येब्रह्माण्डादुरकहरं ब्रह्माण्डमणण्डात्मकपात्रनठरच्छद्रमध्ये योऽनेकान्त्यनान्यमिचारेण दुस्था दुषेरेकरू- पण स्पित्तियस्या अनेकरूपां जन्ममरणारिलक्षणामवस्थां प्रति स्त्यानस्त्यानाऽनल- घनो वहिमर्विः।

(स्त्यानं ल्लिेऽपि घने त्नलाटस्ययार्‌ पि"

द्वि भदेनी | एवेमतोऽयं भररपहाद्रहासां मम दुतं दलयतु सषा

वृत्तम्‌ || ७१ ||

स्मारय वय

-- ~~------------- ----~-----~~ ----~--~----=-----~ --- ~ -- ----~-~---~-~~~--~-~--

[ समैः ११५] धनपतिधूरिकृतदटिण्डिमाखूपरीकाक्षवखितिः। ४३३

मध्येत्यानद्धवातधयगुणवरनाधानमन्थानभृभ्- न्मन्थेनोरक्षोमिदुग्धोद पि खुहरिमिथःस्फारनाचारघोरः कल्पान्तोनिद्ररुद्रौचतरडमरुकध्वानबद्धाभ्यद्ूयो

धापोऽयं कणधोरः क्षपयतु रहर रंहसा संहतिं नः ७२॥ सषन्दानो मदूश्च कल्पावधिस्तमयसयुजलम्भदम्भोद गुम्फ स्फूजदरम्भारिसंघस्फुरदुरूरयितास््वगर्वपरोहान्‌

दाक्रडन्द्रघ्ोणासरमसविषरद्रोरपपेरवश्री- गम्भीरस्तेऽद्रहासो हर हर नृहरे रंहमां ऽहांसि हन्यात्‌ ॥७३॥ एवं विशिष्टततिमिरहरो प्रशान्ते

स्व भावमेत्य म्ूनिरेष बभूव शान्तः

स्वप्रानुभृतमिव शान्तमनाः स्मरंस्त-

मात्मानमात्मगुरवे प्रणतिं चकार ७४॥

किच मध्ये व्यानद्धस्य सम्यग्बद्धस्य वातंषयो वायुपो वामुकिंत्तः सधस्वहक्न- णस्य गुणस्य वलनस्याऽऽवेषटनस्याऽऽपानं स्थापनं चापौ मन्धनाद्विमन्दर- चलस्तेन यो मन्थो मन्थनं तेन क्षामिगः क्षीरसमुद्रस्य लहरीणां यां मिधःस्काल्ना- चारस्ताडनाचारस्वदरदोरस्वस्माद्वोर इति वा श्रुतश्च कल्ौन्व उन्िद्रस्य सुद्रस्योच- ठेमरुकशब्दरेन बद्ध!ऽम्यस॒या येन वथामृतो यं कणेधोरों वहर्षापो न्‌।ऽहसां मपानां समुदायं क्षपयतु ७२॥

किच कल्पान्तसमये समृज्जनम्मामम्भोदानां गुम्फ समृं स्फजेतामडाननां संषस्य रफरचदस्रटितं बहद्रनं तस्यानल्पान्यवेपरोदान्मद्क्म क्षन्दान आशु चूर्गीकु- वाणः | पनश्च कीडाये यो वराहेन्द्रस्तस्य नासायाः सरभसं सवेगं विभरन्यो घोरो धु्ौरक्षणः शब्दस्तस्य श्रीरिव श्रीयस्य गम्भ\रस्तं ठहररद्हापा हर्‌ दव

संभमे वीप्सा | वेगेन नः पापानि हन्यात | ७३

एवं विशिष्स्तपिपिर हरौ प्रशान्ते सत्येष मुनिः पद्मपादः खं मावमेय शान्तो बभव तदश्च शान्तमनाः स्प्रानमरता वं खात्मान स्मरन्सन्छगुरव्‌ प्रकषण तद्ध चकार | वमन्त विक वृत्तम ७य॑

-----------~~-~

र. श्त्पान्तोतति। ख, घ. तसाला'(

#;.

श्रीमच्छंकरदिगििजयः। [ परमैः १२]

चारितपमेततपयतधिक्षध्यं

भक्तया परेः गणुपाद्वन्ध्यम्‌ तीत्वाऽपमरत्यु परतिपद्य भक्ति

भुक्तभोगः सम्रपेति मुक्तिम्‌ १२२३ इति श्रीमाधवीये तदु ग्रभेरवनिजयः संक्षेपशचकरजये सगं एकादशो ऽभवत्‌ ११

अथ द्वादशः सगः

अथेकदाऽसां यतिसता्वभोम- स्तीर्थानि सर्वाणि चरन्सतीध्धः धोरात्करेर्गोपितधमेमागा- दरोकणंमभ्पर्णचरणेवोघम्‌॥ ९॥

~न ----~--~------ ---~-~ ---~- -----------~-~--~~ ~-"---------~--~~-~ -------~^-~~~~-----~------- --- --

उक्तचारित्यपठनादः फलमाह चारिपिपरिति प्रयतः सपववानः | अव न्ध्यमनिष्फलम्‌ उपजातिवृत्तम्‌ १२२३ [ प्रयतः पृतः मन्निय५ः ] ७५॥

[ इति श्रीति | तदिति तं श्रङ्खकपचार्य प्रत्यागतो उग्रः शिरः्॑हरणकाम्‌- कत्वाद्र्यकर्‌ एतादृशा यो भेरषो भेरवप्रणीततत्रविशेषमतनिष्रः कापालिकव्रिरषस्तस्य नितरां निरूक्तनाशावविजेयः पराजयो यत्र तयेत्यधः ] | ११॥

इति भ्रपरमहसपरित्राजकाचायवालगापालरतशपृन्यपादरप्यदत्त- वश्ावतंसरामकृमाग्सनुनपतिपूररिते ‰शोकराचायव्रिजयईे-

ण्डिम एकादशः सगेः | ११

जथ द्रादशम्य रोका।

अथ हस्तामटकारिपरसङ्गं सर्पारकरं वणयितुमारमते अथानन्तरभकम्मिन्कारे

"क~ =

यतिचक्रवर्ती शकरः शिप्येः सह्‌ सवाणि तीनि चरन्धोरात्कटेगपरितो रक्षतो ध्मा येन तमभ्यर्णोऽविूरश्चलः समृदरस्यौषो रयो यस्य ते गोकणेमागाव्‌ ।अभेश्वाषि- दूयं" इत्यनेनपीनष्ठाया इणनिपेवः उपजातिवृत्तम्‌ १॥

[ सगेः १२} धनपतिष्रिकृतटिण्डिमाख्यटीकासंवरितः ४३५

विरिञिनाम्भोरूहनाभवन्वं प्रपञ्चनास्याद्रतसूत्रधारम्‌ तुव वामाधवध्रटिमस्त- दावरेपं प्रणमन्मेशम्‌ वपुः स्मरामि कचन स्मरारे वखाहकाद्रेतवदावदभि सोदामनींसाधितसंपदाय- समथनदेशिकमन्पतश्च ३॥ वामाद्धसी मादूकुरदं युतृण्या- चश्चन्मृगाञ्चत्तरदक्षपाणि सम्पान्यश्ञोभाकटमाग्रभक्ष- साकार्‌क्षकारान्यकरं महाऽस्मि॥ ४॥

^~ ~~-----------~ ~~

गत्वा प्रणमन्पन्पह्ं तुष्टाव | कथं मृतमिति तत्रऽऽह्‌ | पिरधिनेन व्रह्मणा। विरिथाऽय वरश्च त्ह्मण्यापि वारान दति विश्वपरकाशः। कमलनामेन विप्णाना वन्द्यम्‌। यतः प्रपथलक्षणस्य नाव्य- स्याद तसूत्रपारं कृरस्थते सति तत्तवृ्वेनाऽऽश्वयरूपं नारकाचायम्‌ यतो माया- सथिवमित्याह वामार्धे वधृ2ेवषृयस्य तं तथाऽप्यस्त। दृष्टानां कामकोवादीनाम्ब- ल्पा यस्पात्तम्‌ | २॥ कामापुः स्मरामि कचन दक्षिणमागे बलाहकेन मेधनाद्वतस्याभेदस्य वदावदा वादिनी श्रायस्मिन्‌ अन्यतो वामभागतश्च विद्युता मावितस्य मव(व्रिनामावादिर्- पस्य संप्रदायस्य सप्रथनायां देशिकं गुरुम्‌ कच वामाद्लक्षणे सीमि क्षे (सीमा परिध्यपिक्षत्रेप्वण्डकोशेऽपि श्रियाम्‌! दाति मेदिर्न।। जर्करन्त्यां रोहन्त्यां फिरणलक्षणायां तुण्यायां तृणममूहं चश्चन्मृ- गण स्फृरत्तरो दक्षिणहस्त यस्यं तत्तथा सव्यान्यस्य दक्षिणभागस्य शोभेव कलमः सस्यम्‌ |

"कलमः पपि ठेखन्यां शाटं। पारच्चरेऽपि इपि मेदिनी | वस्याय्रस्य भक्षे साकाङ्क्षः कीरः श॒क।ऽन्यकरे वामहस्ते यम्य तन्मह्‌[ऽहमास्म | तत्र }रेवकर मृगः पावत हम्त शुक टत बाध्यम्‌ ॥४॥

=-=

ग. ध. स्मरामः। क. ए. ध. दामिनी *। क. गिनि त्र स. 'क्षणसी। +स.ग.घ., स्यतथा।

४२९

श्रीमच्छंकरदिगिज्ञयः। [ गैः १२]

महीभकन्यागरद्कतोऽपि माह्ल्यतन्तुः किर हारहालमप्‌ यत्कण्ठदेशेऽकृत कुण्ठशक्ति-

मेक्यानुभावादयमस्मि मृमा॥

गुणत्रयातीतविभाव्यमित्थं

गोकणंनाथं वचक्ताऽचयितया

तिसः रातरीघिजगत्पवित्र

त्रे यदेष क्षिपति स्म काठम्‌ ६॥

वेकुण्ठकेरासविवतभतं

हरनताघं हरिशकराख्यम्‌ दित्यस्य देशिकसावेभोम- स्तीधेप्रवाषी नचिरादयासींत्‌ ७॥ प्रमापनोदाय भिदावदाना-

मरैतमृद्रामिह दर्शयन्तौ

आराध्य देवो हरिशंकरो द्मथाभिरित्यर्चयति स्म वामिः।॥८॥

किच षराघरस्य हिमाचलस्य कन्याया गेन संलग्रोऽपि माङ्ल्यतन्तुः सामा- ग्यसूत्रं यस्य कण्ठदेशे हालाहलं कण्टश्क्तिमरूत सोऽयं मूभकयानुमावादहमेवासिम | [ हालहाकमिति प्रयोगस्तु च्छन्दोनुरोषादेव ]॥

गणाीतीर्विमाग्यं विभवनीयं गोकणंनाधापित्थं वचमाऽचेयिला तिल्लो रात्रील्लिज गत्पवित्रे क्षेत्रे एष मुदा कालं क्षिपति स्म॥६॥

ततश्च वैकण्ठकैलासयोर्विवपैमतं खाति रिक्ताकारेण वतैत इति वितपैस्तदृपं तयो रूपान्तरं नाघं हरत्‌ दरिरकराख्यं दिज्यं स्थलं ताथपवायी दरिकपविभोमः दाप्र्वागात्‌ | |

-मेद्वारिनां भयापनोदायाभछीकेऽदरतमद्रां दरयन्त हारेदकरौं देवावाराध्य

आकर इति वक्ष्यमाणप्रकारेण द्यथौभिवेमिरस्च॑ययति <

रम ----~---~--------~*--~-~--------- -----*-- न~~

9 ष्‌, मावली २ध. मैखारीनां।

[ समैः १२] धनपतिश्ररिकृतटिण्डिभाख्यदीकाक्षवरितिः। ४३७

व्यं महासोमकराविखसं गामाद्रेणाऽऽकर्यन्नादिम्‌

मेनं महः किंचन दि्पमद्वी- कुपैन्विभुमे कुशषानि कुयात्‌

= ~ ----~=--

ता एवोदाहरति वन्धं सप्ठष्योदिमिवेन्दनीयम्‌ महतः सोपस्य परख्यान्धिनी- रस्य कडाभिरंैः कलायां मले वा विलापः करडा यस्य |

[ कव)

सोमः कुबेरे पितृदेवतायां वुप्रमदे मुधाकरे च।

।द व्याषप।श्यामलतास्नमदर्कपूरनारष वानर चं

कला स्यान्यलयवद्धौ शित्पाक्‌वशमाचके'

इति मेदिनी सोमकस्य वेदापहारकस्यासरस्य ल्वी नाशको छायः क्रीडा यस्येति

वा तथामूवमनादिं सवेकारणत्वादकारणे यैनं मात्स्यं दिम्यमप्राङृतं क्िचनाचिन्त्यं तेनोऽङ्कोकवेन्गां नौकङूपां मूमिमाद्रणाऽऽकलयन्विकपन्विमुरनन्तशक्तिव्यापकां विष्णुर्मे कुकानि कुयात्‌ तथाचोक्तम्‌

“रूपं जगहे मात्स्यं चाक्षुपोद्‌ पिस |

नाव्यारोप्य महीमस्यामपद्विवखतं मनुम्‌” इति

अहं त्वामृषिभिः साकं महीनवरमुदन्वति

विकषैन्विचरिप्यामि यावदा! निचा प्रभः

हति च} अनादिमतां गां वेद्वाचमादरादाकटयन्प्रत्याह राजन्नति वा तथाचाक्तम्‌ |

"अतीतं प्रखयापाय उलत्थताय वेवम्‌| हत्वाऽघ्ररं हयग्रीवं वदान्पत्याहरद्वारेः हति | पक्ष सापस्य चन्द्रस्य काया व्िछासो य्मिस्तया सह खसा च्वि वा सोभानां हिमाछ्योद्धवानां दिव्यौषधीनां कलापिरिति वा सोमस्य कपृरस्यवि वा | अनादिमतां गां श्रविमादरेणाऽऽकल्यन्विचारयन्‌ गां वृषममादेश्ण परयन्ति वा | मनाया हिमाचलभायोया जातं किचन पवेर्तछक्षण महार व्र(कुत।भ।त ग्वाल्य- यम्‌ | हन्द्रवघा वृत्तम्‌

"~ 5

ग्‌, सदयत्रतारेमिय। 2, सपथाद(भ। ५५५

४३८ श्रीमच्छकरदि ग्विजयः। समैः १२]

यो मन्द्रागं दधदादितेया-

न्युधाभुनः स्माऽऽतनुतेऽविषादी

स्वामद्विरीरोचितचारमूतं

कृपामपारां भवान्विधत्ताम्‌ ९०

उद्भास्यन्यो महिमानमुजेः

स्फुरद्ररादीशकरेवरोऽभत्‌

तस्मे विदध्मः करयोरजसं

सापतनाभ्भोरुहक्षमरस्पप्‌ १९॥

एवं मत्स्यावतारममिषायाप कमठावतारं निरूपयन्नाह यो मन्दराख्यमचलं दभ-

दादितेयन्देवान्सुषामृज आतनुते स्माविषादौ खेदरहितः ॒मवानद्रेमन्दराचटस्य लीलायां जमणात्मविरासाधमुचिता योग्या चारुमृियस्य तस्य संबोषनं हेऽद्विटी- लाचितचारुमूतं कममृते खामपारां कषां विषत्ताम्‌ प्क्षे यो मन्दरागं मन्दरास्यपा- दपं द्वद्विषादी स्वयं विषरमक्षको देवान्सुषामृजो ग्यातनुवे स्माद्रौ कैलमि या छल

2

विलापस्वस्यामचिता चारूमर्वियस्येति व्यास्येयम्‌

“अगः स्यान्नमवत्पृथ्वीषरपाद्प्रयोः पुमान्‌ | म्न्द्रस्त॒ पुमान्न्धशेले मन्दारपाद्पे'

4

इति मेदिनी उपजाविवृततम्‌॥ १० [ मुधेति अगृताशिन इत्यथः मन्देति मन्दः सखतःअून्यत्वाह्टोकह कल्पितत्वाच्च खल्पो यो रागस्तमित्यथः दषद्धारय- परननिवि यावत्‌ ] १०

जथ वराहावतारं वणैयन्नाह उ्चैमेहेमेमर्मानं चित्तोन्रतिमहछासयन्स्फृटन्या वरा्याः स॒कय। इश वराहीशस्तत्कठेवरस्तदि यहोऽमत्‌ 'मानश्रित्तो्नतौ अह" इति विश्वप्रकाशः पक्षे वराहीशकटेवरः रेषविग्रहस्तस्मै वराहीशो वासुकिः कलेवरं यस्येति वा हस्तयोगरकृठितपद्नपाम्यमजघ्लं विदध्मः | ११ [ उष्वाप्तयनिति

वाचिः पड्किमहिः केठरित्याद्या हखदीषयोः' इ।त वाचस्पतेया महः पथ्या मानं विस्वारमुैरूष्वेम्‌ उहछासयन्दरा्रेण षार

यन्पन्निन्य ५: सायेतनेति सायकालिककमलपाम्यं मृकङितितवेन संपटमित्ययेः | पक्षे महिमानं सरवश्वरतवेन माहास्म्यमित्यथः ] ११॥

~

१क घ, वाराह २, “न्यया 11

[ समैः १२] धनपतिश्ररिकतटिण्डिमाख्यदीक्षापवङितः। ४३९

समावहन्केसरितां वशं पः ुरद्विषत्कञ्जरमाजघान शरहादगु्धासितमादधानं

पञ्चाननं तं प्रणुमः पुराणम्‌ ॥.१२॥ उदेतु बस्पाहरणामिरषो

यो वामनो हाप॑जिने वक्षानः॥ तपांसि कान्तारहितो व्यतानी- दाचोऽवतादाश्नमिणगामयं नः १३॥ येनाधिकोद्यत्तरवारिणाऽऽ थु जितोऽजुनः संगररद्भूमां नक्षश्रनाथस्फुरितेन तेन

नाथेन केनापि वयं सनाथाः १४॥

अय ठर्सिहावतौरं निरूपयन्नाह ते पशथास्यं सिहं परमात्मानं पुराणं सरैकरसं प्रणमः तं कमिति वत्राऽऽ्ड | यो वरां केसरितां वरहरितां समावहन्ुरिषैता कुञ्जरं हिरण्यकशिपुमाजघान तं पनः प्रहलादमुष्ठामितमाद्ानम्‌ | पक्षे पञ्चमुखं सदा- शिवं यः के शिरपि सरतां नदीनां मध्ये वरां रषं श्रोगङ्ं समावहन्ुरशप्नं गना- स॒रमानषान प्रकर्पणाऽऽल्हादगुष्ठापितमादषानमित्यथेः | १२ अथ वामनाववारं कणेयन्नाह यो बलेः सकाञचत्रैलोक्य।हरणामिलप; सुन्दरं मृणचमं वस्नानो वामन उदैदुरिवोऽमूत्‌ कान्तया रहितस्तपांमि म्यतानीत्स।ऽयमा- श्रमिणापाद्यो व्रह्मचारी नोऽस्मानववात्‌ प्रक्षे यों मनोहारि मनाज्ञपजिनं वसानो दक्षाध्वराद्रटेराहरणामिलाषर उदैत्कान्तया सत्या उपजापिवृत्तम्‌ ६३ भथ प्रञ्ुरामावतारं निरूपयन्नाह येनायिकं यथा स्यत्तथाचत्तरण वारिणा ालकेन परशुरापरेणाबुनः कावयः शीघ्रं संगरङ्गममी युद्रङ्गमूमौ नितः वारिवौगगजबन्धन्योः ख्ीङ्कीबेऽम्ब॒नि बालकं | (अजनः ककुभे पार्थं काववीर्यमयृरयीः | मातुरेकतेऽपि स्याद्धले पनरन्यवत्‌' इति मेदिनी नक्षत्रनापवचन्द्रवत्सछुरितेन तेन केनापि नापन वय मनाणाः। पक्षऽ पिके रिरस्य त्तरं वारि जलं यस्याजनः पायः नन्नत्रनाधैन स्फ र्ताऽछरूत ९०२५: १४ ||

= 9

2 कृ, प्रहटाद्‌ रग. ९रं वणय घ, प्द्रिषां कृ ४षख.ग.घ. वके ।५क.शाम्‌।

४४० श्रीमच्छंकरदिगिजयः। [ समैः १२1

पिासिनाऽखीकभपेन धाञ्ना

कामं द्विषन्तं दशास्यमस्पन्‌ देवो धरापत्यकुचोष्मताक्षी

दे पादमन्दात्मषुखानभ्‌ तिप्‌ १५॥

कष्मो >~ ~ ^ ~ --- ~ ~ ~ == स=-+-- =

श्रीरामचन्द्रावतारं निरूपयन्नाह भर्काकमसत्यो भवः संसारो य्मस्वथामतेन विलासिना खषान्ना खन्योतिषा यथेष्टं ॒द्विषन्तं रावणमस्यन्ुत्सिपननारयन्षरा मूमि- स्तस्या भपदयं सीता तस्याः कुचयोरुष्णतायाः साक्षी सक्षारष् देवोऽमन्दसुखा- मुमतिमपितव्रह्मानन्दानुमवें देयात्‌ प्र्षे दशेन्द्रियाणि मुखानि यस्य तथामृतं द्विषः काममस्यन्ध्रस्य परदैतस्यापद्यं पवेती तस्याः कचोष्यपाक्षीवि व्याख्येयम्‌| षरो गिरो।

(कापांसत्लके कृम॑राजे वश्ठन्वरेऽपि च!

इवि मेदिनी १५ [ विखाप्तीति विलसन्त्यमोषतरेन सपरैदा शोभन्त इति तथाते वे नाटीकाः शरविशेषाः-

(नालीकः शरशल्याज्ेष्वम्ज खण्डे नपुंसकम्‌!

हरि मेदिन्याः प्रपिद्धा एर तेभ्यो मवति विश्वामित्रोपदि्टाखिलधनुकेदनिमित्तका- ख्रदारा प्रादुमेवतीपि तथा तेनत्यथः | एतादृशेन धाप्ना ] [ देवो दीन्यतीति तधा जिमीषारन्तिकः कीडारमिकश्वेयथः | पक्षे विकासिना विरेषेण प्रकाशमानेन दशेति। 'चक्षरागः प्रथमं चित्तासङ्स्तवाऽथ सकल्पः निद्राछेदस्तनुता विषयनितृ्ि्पानाशः | उन्माद) मृक। मृतिरित्येताः स्मरदश्चा दशेव स्युः" हृत्युक्तश्वक्षरागादिदसावस्थारूपाण्येव विश्वभक्षणाधेमास्यानि यस्य तपि्यधः ¦ एवादर। द्विषन्तम्‌ - (आवृतं ज्ञानभतेन ज्ञानिने तिलयपेरिणा कं।मद््पेण कौन्तेय दृप्पृरणानठेन चः दप "तान त्वतिति मतम्‌ इति चस्तेज्ञोनिद्धषद्वारा सकष कुवोणं तथा कुमारत्मव।द्यनद्दसमानिमद्दवारा साक्षादपि खदटरोदपरित्ययेः एवादशं काप पदुनम्‌ | || ६५

[ सर्गः १२] धनपतिष्रिकतडिष्डिमाष्पदीकासंबरितः। ४४१

उत्ताख्केतुः स्थिरधर्ममूर्ति- होरखाहरस्वीकरणोग्रकण्डः

रोहिणीशानिशचम्ब्यमान. निजोत्तमाङ्गोऽतु कोऽपि भमा १६ विनायकेनाऽऽकस्तिाहितापं निषेदुषोत्सद्गमुवि प्रहृष्यन्‌

यः पृतनामोहकचित्तव्र्ति-

रव्यादसो फोऽपि कलापमूषः १७॥

जथ बलरामाववारं वणेयन्नाह उचताल्केतुः स्थिरा पममर्यौ घमौय वा मुरति-

यस्य हाढाहठ्योः सुराहठ्योः स्वीकरणः। (हाला सुरायाम्‌! इति मेदिनी | तथाऽपि अष्ठकण्ठो रोरहिणीशेन वसुदेवेनानिशं चुम्म्यमानमुत्तमाद्ग शिरो यस्यस् केऽपि भूमाऽवाङ्मनसगोचरः। यत्र नान्यत्पश्यति नान्यच्छरणोति नान्यद्विजानाति भूमा “यो वै भूमा तत्सुखम्‌" इति श्रत्युपठक्षिवः प्रमात्माऽवतु प्क्ष उत्छष्टताले गीतके केतू रुग्यस्य मोक्षधमेमयी मोक्षवमौय वा मूरतियेस्य मोक्षमेस्य मूर्विः कायं त्पाप्य रति वा हाठाहरप्य विषस्य सवीकरणेनोग्रकण्टो ह्‌ काहलस्वीकरणोऽपि श्रष्ठकण्टः इति वा रोहिणीशश्चन्द्रः।

(तालः करतलेद्कष्टमध्यमायां संपरिते |

गीवकालक्रियामाने करस्फे दुमान्तरे

केतुनो सुक्पताकारिग्रहोत्पावेषु लक्ष्मणि |

स्थिरा मृशाकपर्ण्योना शनै मोक्षे बले त्निषुः' |

धूर्तिः कारयकाठिन्ययोः ल्ियाम्‌' इति मेदिनी १९ [ उत्तारेति उक्क- टस्वारुस्ताास्यवृक्ष एव्‌ केठौ ध्वजे यस्य तपेत्यथः ] | १६

अप आ्रीरुष्णावतारं वणैयन्नाह आकलितारितापं समासराद्वादिवापं यथा स्यात्तयोत्ङ्मषि समीपस्थाने निषेदुषा निषण्णेनोपविषटेन विनायकेन गरुडनोपल- क्षितो यः पूतनाया मोहिका चित्तत्तियस्य कापा बह भूषा्लकारा यस्य।स्‌) ऽपि वणेयितुमशक्यः प्रहप्यन्सन्नम्यात्‌ संपृरिलक्षणादनयाद्वतु पक्ष जाक- कितवाः शण्डया समासादेताः शिवरिरपि स्थापिता भाषो यस्यां क्रियाया तथाऽ स्थाने निषेहुषा विनायकेन विघ्रराजेनोपलक्षितो यः पतं पवित्रं नाम यस्याहिकेषु शवचिन्तकेषु चिततवृत्तियेस्य तेषां चिततवृत्तियेसिज्नित्ति वा कठप््वृण मूषा चस्याः

४४६ श्रीमच्छकर दिगिविजवः ! [ समैः १२]

पाटीनकेतोजेपिने प्रतीत-

सर्वज्नमावाय दपेकसीन्ने

प्रायः क्रतुद्रेषकृतादराय

बोधेकधान्ने स्एयामि भृज्ञे ९८ व्यतीत्य चेता विषयं जनानां वरिचोतमानाय तमोनिहन्ने

भृशे प्षदावासतकृताशयाय

भूर्यासि मे सन्तुतमां नमांसि ९९॥

साबियपेः १७ [ उत्सङ्कंति कालियम्नकाल उत्पङ्गमुवि निकटमुत्र | [ अकर्तिति | अककलिपोऽन्ञागोऽदितापः सपैविषसंतापो यथा स्यात्तथा प्रटष्यन्पननि- त्यथः] [ पक्षे कछ पिमषः कलाः पातीति वथा चन्द्रः स॒ मूषा यस्य तथा] ॥१५७॥

अथ बुद्धावतार निरूपयन्नाह | पाठीनकेोर्मीनकेवोः कामस्य जयिने | "मारि. कनिजिमः' इतयमर्‌ः। परतीतः परस्यातः सवैज्ञमावो यस्य वसे दयेकसीनने प्रायः कतुषु यज्ञेषु देषो येषां तेषु कत आदरो येन पैः रव आद्रो याप्मन्निति वा तस्म ोकेकपाम्ने मन्न खहट्यापि | एवमत प्राघुमिच्छामि पक्षे क्रतौ स्कलपे द्वेषो येषां तेषु रव आद्रो येन यदा दक्षक्रतौ द्वेषवत्सु वीरमद्रादिषु रतादरायेति न्यास्येयम्‌ इन्द्रवन्रा वृत्तम्‌ १५८ [ क्रसविति क्रतौ संकल्पे दवेषो येषां योगिनां तैः रत आदरो यत्र ] १८

कल्कयवतारं वणेयन्नाह जनानां चेतो विषयं व्यवीद्य विद्योतमानायाचिन््य- विग्रहं स्वर प्रकशमानाय कल्पात्मतमो निहन्ते सतापावासाय कव आश्शयो येन सतः सत्ययुगस्येति वा सवामावासो य्िस्तथामृते कतयुगेऽमिपरायों यस्ये वा परिच्छिन्नतां शातयति। भूम्ने मम भूयांसि नांप नमस्कारा अविङयेन सन्तु | पक्षे चेतोऽगोचरतया प्रकाशमाना स्वयंप्रकाशायात एव ॒चक्ष॒ःसहरुतमानुवदुस्या- ङूटः हस्तमोनिहन्तल्याह अज्ञानलक्षणवमीनिहन्ते पनः प्रिपुणानन्दरूपाय परत्र- द्रणे सदैव वाराय कतः सवैस्याऽऽशयोन्तः करणं येन | सतामावासे काश्यादौ रृत)ऽभिप्रायो यनेति वा | उपजातिवृत्तम्‌ १९

कोनाम का

घ, ° वणय ध, "केतोः का

[ सगः १२1 धनपतिद्ररिकतटिण्डिमोश्यरदीकासंवलितिः ४४३

वृषाकपायीवरयोः सपर्या वाघाऽतिमोचारसयेति तन्वब म॒निप्रवीरो मदितात्मकामो मृकाम्बिकायाः सदनं प्रतस्थे २० अहः निधाय तपभ्रुमात्पजातं

महाकफुरो हन्त मुहुः प्रर तदेकपुतो हिजदंपती

दष्टा दयाधीनतया शुज्ञोच २९१ अपारमश्चत्यथ शोकमस्मि- ्भूयतोचेरशरीरवाधा

जायेत सरल्ितुम्षमस्य

जनस्य दुःखाय परं दयेति २२॥ आकण्यं वाणीमररीरिणीं ता- मसादिति व्याहरति स्म विज्ञः॥ जयन्रयीरक्षणदक्षिणस्य

सत्यं वेकस्य तु शोभते सा २३॥

५०७ ~~~

उपसंहरति इयेवमतिक्रान्तकदकफलरप्या षाचा लक्ष्मीपवेदय्भाशिय।ः पुंजां वितन्वन्युदितश्चासावात्मकामश्च मुदिता आल्कामा येनेति वा। सर मुनिपीरो मृकाम्बिकायाः सदनं परवस्थ उपजातिवृत्तम्‌ २०

पत्र जातं वृत्तान्वमाविदयपि वरिगतप्राणमात्मजमङ्क निधाय इन्तेत्यतिकंटे | हुः प्रच महाग्याकुली यतः एवैकः पूत्रो ययोस्तौ दंपत। चट स॒ श्रीशंकर दयाधीनवया शुशोच उपजातिवृ्तम्‌ २१५ [ पत्र मागं संपन्नं कंचिद्रततानतं कथयति अङ्क इति ] २१॥

एवमलिञ्शरीशकरेऽपां शोकं गच्छति सयुचचैरशरीरवाचाऽमूयवाज्री रिणी. वाग- त्‌ तामुदाहरति सरक्तुमक्षमस्य नरस्य दया परं केवठं दुःखधथिव जायतेतय वममूयतेत्यपैः २२

तामशरीरिणीं वाचमाकण्यौसौ विज्ञः श्रीशंकर इति व्याहराति स्म तदाह इद्‌ सत्य जगत्रयीरक्षणकुश्चलस्यैवं वक्तुस्तैतेवेकस्य तु सा दया शोभते तथाच दयया समथन त्वयैतयोः शोकोऽपाकरणीय इति मः २२३

४४६ श्रीमच्छंकरदिग्विजयः [ सेः १२]

इतीरयत्येवं यती द्विजातेः

सुतः मुख सुप्र इवोद तिष्ठत्‌

समीपगैः सर्वजनीनमस्पं चारित्यमाशटोक्य विसिष्मिये २४॥ रम्योपशल्यं कृतमारसार-

रसारहिं तारुतमार्शाटेः

सिद्धिस्थर साधकस्षपदां त- न्मृकाम्विकायाः सदनं जगाह ५॥ उच्चादचानन्दजवाष्पयुचे- रुद्रीणरोमा्चमुदारभक्तिः॥ अम्बामिहापारक्ृपावरम्बां सभावयन्नस्त॒त निस्तर सः ५९ पारेपराधं पदपन्रभाःबु

पष्युत्तरं ते त्रिशतं त॒ भासः॥

अविरय बहूष्यकंयुधामरीची- नारोकवन्त्पादधते जगन्ति २७

इत्येवं यतो कथययेव ब्राह्मणस्य सुतः सुखं सष्ठ इवोत्थितः सवस्मै जनाय हिते सवेजनीनमस्य श्रीशंकरस्य चारित्यमारोक्य समीपनीरविशेषेण विस्मयश्च प्रप्र; | ‹सवेजनाञ्खश्वेति खः! २४॥

ङतमषेः सालादिवक्षविशेषै रम्यमुपशशल्यं भामान्तं यस्य शओआमान्व उपशल्यं स्यात” इत्यमरः पाधकपपदां सिद्धि स्यक तन्मृकाम्विकायाः सदनं जगाहे उपरजा- विवृत्तम्‌ २५

उयो ब्रह्मलोकानन्दोऽवचो नीचो यस्मात्तथामृतानन्दजन्यबाप्पमुेस्द्रीणैरोमाथं यथा स्यात्तथोदारमक्तिः श्रीशंकर इह॒ कोकेऽपाररूपावरम्बामम्बां पूजयननि- सतुलं निरुपमं यथा स्यात्तथा स्तुतवानू इन्द्रव्रा वृत्तम २६ [ अपारेति अपाररपामनम्तानुकम्पामेव वलम्बत दृति तथा ताप्य: ] २६

स्तुतिमेव दशयति | पराध॑स्य परापेसंख्यायाः परे तामतिक्रान्ता यास्वव चरणकम- मासो मयुखास्तासु पटदुत्तरं विकवं तु मासो वद्धि सूयचन्द्रानारिश्य जगन्यालक-

१ग, छ्यचर्तिमा। रत, ग, ध, मीदैस्मा।

[ सैः १२] धनपतिष्ठरिकृतडिण्डिमाख्परीकाप्तवर्तिः ४४५

अन्तश्चतुःपष्टयुपचारभेदे- रन्तेवसत्काण्डपटप्रदानेः आवाहनायेस्तव देवि नित्य- माराधनामादधते महान्तः २८ अम्बोपचारेष्वधिसिन्धुषएि थुद्धाज्ञयोः थुद्धिदमेकमेकम्‌॥ सहखपत्े द्वितये साधु

तन्वन्ति धन्पास्तव तोषहताः आराधनं ते बहिरेव कचि- दन्तवबेहिश्चेकतमेऽन्तरेव

अन्ये परे त्वम्ब कदापि कुयु-

नेव खदेक्यानुमवेकनिष्ठाः ३०

वन्त्यादधते कुवन्ति | मासस्वणिमादिभिरातृतां मयृैरियापि वदता श्रीनापेनाक्ता वेदितव्याः २७

हं देवि महान्तोऽन्तमंनस्यावाहनाग्रनारोपणपुग।धवलम्यङ्गम लन शाल प्रविशन्‌ सश्चतःषृषट्यपचारभरस्तथाऽन्तेवसत्काण्डपटप्रदानिरन्वे वसतां काण्डपटरना दृप्यावा- लम्बिवायसंचारा्थानां पटानां प्रदातैर्ह देवि महान्तो नित्यमारवेनपिदवत कृवान्त पटीं काण्डपठः स्यात्‌” इति वैजयन्ती २८

किच हऽम्ब चतुःषष्ट्यपचारेष॒ मध्य॒ एकमकमुपचार्‌ ञद्धाज्ञया्िताय सहस्र दरे घ्रवमण्डलपंज्ञे पद्ये षन्याः परुप।स्तव (१८५ पादु ^ ५केतन्वन्ति विस्तार यान्त उपजापव॒त्तम्‌ २९

हेऽम्ब केचित्प(रूतास्ववाऽऽरावनं बहिश्व कुयुरकत++ मध्यमास [द्श्वैवान्य उन्तमास्तवन्तरेवापरेऽलयत्तम।स्तचखविदस्तु ईऽम्ब केदाऽपि कृयुः | कत ईप चत्त चाऽऽह यतस्त्वैकयानुमवैकानिष्ठास्वया सद खस्य ॒परक्य॒तस्यानुभव व्रात मुख्या निष्ठा येषां ते इन्दरवत्रा वृत्तम्‌ २०

१ख,ग. ध्‌. धाथ सा! ५६

४४९ श्रीच्छंकरदिग्िजयः। [ स्मे १२]

उष्टोत्तरत्रिंशतियाः करस्ता-

स्वध्याः कराः पञ्चनिदृत्तिगुख्याः तासतामुपयंम्ब तवाद्पिपन्र

विद्यात्मानं विबुधा भजन्ते ३१ काराग्मिहूपेण जगन्ति दग्ध्वा सुधात्मनाऽऽपुाव्य सरुष्छजन्तीम्‌

ये त्वामवन्तीममृतामनेव

ध्यायन्ति ते एषटिकृतो भवन्ति ३९॥

हामाधारशक्तिः यं शृत्राचिः रमष्मा३ ठं ज्वलिनी वं ज्वाठिनी विग्पुलिङ्किनी सुश्रीः सं सूपाया < हं कविता हूं कन्यवाहा ५० कं तपिनी ९१ खंवं तापिनी १२ गेफं धूम्रा १३ धपु मरीची १४ इनं ज्वालिनी १५ चं सुचिः १६ छदं सुपुत्रा १७ जंथं मोगदा १८ जते विश्वा १९ जणं बोधिनी २० रहं धारिणी २९१ शवं क्षमा २२ मममृता २३ भां मानदा २४ पष्मा २५ ईं तुष्टिः २६ उंपृष्टिः २७ ऊरतिः। २८ धृतिः २९ शशिनी ३० ठं चन्द्रिका २१ टं कान्तिः ३२ न्योता ३३ पै श्रीः ३४ ओं प्रीतिः ३५ गदा ३६ पणो ३७ अः पृणोमृता ३८ दयेदा या अष्टत्तरतरिशतिकठ स्तासु प्च कला बोषिनीपरमुखा निवृत्तिपरषोनाः *पराध्यौः शष्ठास्तासामुपरि हेऽम्ब विद्योतमानं प्रकाशमानं तव चरणारविन्दं विबुषा देवा पण्डिवाश्च भजन्ते ३६५ [ अष्टोत्तर- ्रिशतीति अष्टोत्तरमृध्यै यस्याः सेतादशी श्रिशविः संख्या यथा स्यात्तयेलयथेः। एवं क्रियाविशेषणत्वेन कीबत्वासनैवपप्रयोगत्वापरत्तिरेति बोध्यम्‌ अध्या मधय पजाविधयेऽहां रङिमध्यानात्कपृजोप्रयोणिन्य इयथः ] ३१

यतस्त्वदीयमजनं सृटिकवरत्वारिसामथ्यैद्पादकमिल्ाह काकाभिरूपेण जगन् दग्ध्वा सुषात्मनाऽऽाव्य समत्सृजन्वीमगृतात्मनैव पालयन्ती लां ये ध्यायन्ति ते गुष्टिकतौरो भवन्तीति योजना उपनातिवृत्तम्‌ ३२

# नाभेकदे्चे नामग्रहणमिति न्यायानुस्तारेणेदम्‌

प. "स्वर्या: ग. ये पाटयन्ती व. येपे।४क.ग.दनं। ५क्. ग, घ. जंवं। क. क्ञ.ग. घ, जंणं। क्ञ.घ. णडं गृ. णं | < कर. पृष्या।९क. ह. घ. "धानाप्ता।

[ सगः १२} धनपतिद्धरिकतटिण्डिमास्पदीकासंवङितिः ४४७

ये प्रत्यभिन्नामतपारविज्ना

धन्यास्तु ते प्रागिदितां गष्क्तया तेवाहमस्मीति षमाधिषोगा-

स्वा परत्यमिज्ञाविषपं षिदध्युः॥ ३३॥ आधास्चक्रे तदुत्तरसिमि- क्नाराधयन्त्येहिकभागच्ब्धाः उपासते ये मणिपृरके त्वां

वास्तु तेषां नगराद्धदिस्ते ३४ अनाहते देवि भजन्तिये वा

मन्तः स्थितिस्त्वन्नगरे तेषाम्‌ शरद्धाह्नयोयं तु भजन्ति तेषां

[#।

क्रमेण सामीप्यस्षमानभोगो ३५॥

तथाच ये सविशेषां त्वामेवं ध्यायन्ति वं एवंभूता मवन्ति ये तु निर्विंशेषां चाम भेदेन जानन्ति ते तु षन्या एवेत्याह ये तु गुरुक्तयाऽऽदौ विदितां समावियौगा- रमेवाहमस्पाति तवां पत्यमिज्ञाविषयं विदध्युस्ते सचिदानन्दलक्षणं व्ह्मादमस्मी(व परत्यमिज्ञामतस्यद्िवमवस्व पारं जानन्तीति वे तथामूता घन्या इत्यथः इन्द्रा वत्तम्‌ | ३३ [ अयैतद्पेक्षयाऽप्युत्तमापिकारिणामर प्रहोपासनमाह पे प्रत्य- मिज्ञामतेति वततेदतोटलिज्ञान प्रत्यमिज्ञामैवाहपित्याकारं सगुणं वा निगुण वा सतवमर्‌ बघ्मास्मीयादिवदहं रहोपासनारूयमनुमंवानं वस्य यन्मवं निगणाहंमह्येपास- नादेव साक्षात्कारहारा मोक्ष हति सिद्धान्तस्तस्य यः पारः परमोऽवविस्तं जानन्ति तथा ]॥ ३३॥

इदानीं वत्तचक्रे ध्यानस्य फलं वदन्स्तौपि रेदिकमोगल्म्बा देमनिमे चतुर॑ले मृलाधारसंतते चक्रे वथा तस्मादावारचक्रादुत्तरसिन्पडदले विद्रुमामे खा।एनसंज् माराषयन्वे ये तु दृशदले पूष्णे मणिपूरकारये तामुपस॒ते वेषां तु वासस्तत्र नग. रादररिरेव भवति उपजातिवृत्तम्‌ ३४

हे देव्यनाहतसनज्ञे द्वादशे पिङ्कल्वणे चक्रे ये तं मजन्ति तेषां तु तन्नग- ~ म. "~€. (क तेष्‌ + रेऽन्वः स्थिविः शुद्धे पोडशदठे धूत्रवण विशुदरमंतते चक्रे तु ये मनन्ति पषा

सायप्यम्‌ | सहस्नदले कमरे आज्ञाचक्रे ये' तु मजन्ति तेषां लत्समनौ मोगो भवि ३५

~ ------~--------------~

१कृयेम प्रर मानम

श्री पच्छकर दि ग्विजयः। [ सेः १२]

पहख्पने धुवमण्डराष्यं

सरोरुहे त्वामनुसदधानः चतुर्विधेक्यानभवास्तमोहः सायुज्यमम्बा्चति साधकेन्द्रः॥ ३६ श्रीचक्रशट्‌चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरपि चिन्तितेक्यम्‌ चक्रस्य मन्रस्य ततस्तषैक्यं क्रमादनुध्यापति साधकेन्द्रः॥ ३७

धुवमण्डलास्ये सहस्रपते कमले त्वामनुमदयानश्चतुरविपक्यानुमवेन निरस्तो मोह

यस्य सोऽत एव साधकेन देऽम्ब सायुज्यं प्राप्रवि ३६१ [ अत्र साधकेन्द्र इयकवचनं साधकम्रेष्ठतकथनं तवत्मयेन्तं वायुसरोधपुवेकमनःसरोधस्याविदुल- भत्वध्वननाधमव ] ३६ |

अनुमवम्य चातुर्विध्यं विवृणोति पुर आ||

"“बिन्दुतरिकोणवसुकोणदशारयुग्ममन्वस्लनागदलसंयुतषोडशारम्‌

वृत्तचयं धरणीसदनतयं श्रीचक्रमेतदुदितं परदेवतायाः चतुभिः रिवचकरैश्च रशकिचक्रेश्च पश्चमिः। नवचनरेश्व संसिद्धं भौचक्रं शिवयोवेपुः तरिके।णमष्टकोण। दृक।गद्रयं तथा | चतुदेशारं चैतानि शक्तिचक्राणि पञ्च च॥ बिन्दुश्वा्टदलं पद्मं तथा षाडशपच्रकम्‌ चतुरस्तं चतुद।र शिवचक्राण्यनुकमात्‌ त्रिकोणे बेन्द्वं श्िष्टमष्टार्‌ऽटदलम्बुजम्‌ द्शञारयाः प।डशारं मृगह्‌ भुवना रःवानामपि शाक्तानां चक्राणां परस्परम्‌ | अविनामावस्वन्धं यो जानापि चक्रवेत्‌ | त्रिकोणरूपि्ण शाक्तिषिन्दुरूपः सदारिवः। अविनामावसंवबन्धं तस्पाद्वन्दुनिकोणयोः एवं वरिमागमज्ञात्वा ्र।च॑क्तं यः समचथत्‌ |

तत्फलमवाप्रोपि लल्ता वान्‌ तुप्यत्ति"

| भिः

टव्यारवचनैरुक्तस्य श्र।चक्तस्य)क्तचक्रषटकस्य चिन्तितं यौभिभिः स्पतभकय

~-- ~~~ -----

त. धुज्यमप्रो २क.ग. ध. द्रम

[ स्मः १२] धनपतिश्रिकृतटिण्डिपाख्परीमाक्षवङ्तिः ४४९

इति तां वचनैः प्रपज्य भौ

दनमात्रेण तुष्िमान्करतार्थः वहुसाधकसस्तुतः कियन्तं

समयं तन्न निनाय शान्तचेताः ३८ श्रयति स्म ततोऽग्रहारकं भी-

पलिसज्ञं कदाचन स्वशिष्यैः अनुगेहहुताग्निहोत्रदुग्ध- प्रसरत्पावनगन्धरोभनीयम्‌ ३९ यतोऽपगृत्युबेहिरेव याति

भ्रान्त्वा प्रदेशं शनकेररुष्ध्वा

दषा द्विजातीनिजकमनिष्ठा-

न्दू रानिषिद्ध त्पजतोऽप्रमत्तान्‌ ४०॥ यस्मिन्सहस्द्वितय जनाना- मष्पाहितानां श्रुतिपाठकानाप्‌ पसत्यवरयं श्रुतिचोदितासु

क्रियाघ्रु दक्षं प्रथितानुभावम्‌ ४१९॥

-~--~---~-~~~-------------- --~-~----

साषकेनद्रोऽनुध्यायति अयानन्तर श्रीचक्रमन्रयोर पि चिन्तितक्यमनुध्यायति तत्तदनन्वरं चक्रस्य तवैकयं मन्रस्य चैक्यमित्येवं करमादनुध्यायते | ३७

उपसंहरति इतीति कियन्तं समय॑ कालं निनाय नीतवान्‌ |

“विषमे ससजा गुरू समे चेत्पमरा यश्च वसन्तमालिका सा ३८॥

ततः कटाचित्छरिष्यैः सह श्रीशंकरः शौवदछीति सज्ञा यस्यतं द्िजग्रामकं भ्रयापि स्म तं विशिनरि। परतिष्हं हृताद्चिहोत्रदुग्वा्पसरता पवनेन गन्षन लोभनीयं प्राथ्य॑म्‌ ३९

पुनस्तमेव वणेयति शनकैभोन्ता निजकभनिषठान्दूरान्निषिद्धं यजतः ममाद सून्या- न्दरिजावीच्रान्दषट प्रदेश्षमलब्ध्वाऽपमृत्युयैस्माद्रहिरेव याति उपजापिवृत्तम्‌ ॥४०॥ [ पदेशं आमनिवसजनरूतदुराचारजन्यं ्वावस्थानस्थलमित्यथः | | ४०

®, कन

यसिन्नाहिताध्रानां वेदपाठकानां जनानां द्विसहस्रमवश्यं वेदवि्हितामु करियासु दक्ष पथितप्रभावं वस्तति २१॥

४९० श्रीपच्छकरदिग्विजयः। [ स्मः १२]

ध्ये वस्न्यस्य करोति भूषां पिनाकपाणिगिरिजाषहापः

हारस्य यष्टस्तरटो पथा रत्ेरिवेन्दुगेगनापिष्टडः ४२ तन्न द्विजः फश्चन शाल्वेदी प्रभाकराख्यः प्रयितानुभषः॥ प्रवृतिशाघ्वेकरतः घुबद्धि-

रास्ते क्रतृन्मीरितिकीर्तिशन्दः ४३ गावो हिरण्यं धरणी समग्रा

सद्धान्धवा ज्ञातिजनाश्च तस्य सन्त्येव किं तेनं हि तोष एमिः

पुत्रो पदस्पाज्नि यरग्धचेष्टः ४४ वक्ति किंविन्न गुणोति किचि- द्रचायन्निवाऽऽस्ते किरु मन्दचेष्टः॥ पेषु मारो महसा पहस्वा-

न्युखेन चन्द्रः क्षमया महीम: ४५॥

किच गिरिजासरहायः पिनाकपाणिमध्ये वसन्यस्य मूषां करोति तत्र दृष्टान्तदु-

यमाह यथा हारस्य यष्ट तिकायास्तरछो मध्यमणिभृषां करोति (तरलश्वश्चले पिह मास्कर्ऽपि चिलिङ्गकः | हारमध्यमण।ौ पसिः

हवि मेदिनी | यथावा गगनाविषूढश्वन्द्रो रात्रेभृषां करोति वदत ४२॥

तत्र तस्मिन्रामे शाश्ज्ञः प्रभाकरसंज्ञः कश्चनाऽस्स्वे स्म| वं विशिनष्टि प्रवृ तीति कतमिरन्मी टितं कार्विवन्दं येन सः ४३॥

तेः सद्भिः फिन किमपरि। हि यस्यादेमिः प्रस्तोषो नास्ति वोषाभवि हेतुं दयस्माद्स्य पुत्रो मुग्वचेष्टोऽजनि इन्द्रवघ्रा वृत्तम्‌ | 2४ [ गुग्धेति मृग्घवः बरेष्टा यस्यसतथा]॥४४॥

वदयां तां चेष्टामेव दशयति नेति। वदौयं रूपं वणेयति। रूपेषु मारः कामः| महसा तेजप्ता महश्वान्सूरयः उपजातिवृत्तम्‌ ४५ [ महपमः गृथीतुल्य दद्ध: | ४५॥

णम

=^ ~~ ~

१्न,ग, घ, "वं सरक

[ सैः १२} धनपतिश्रिकृतटिण्डिमाख्यटीकासंवरितः। ४५१

ग्रह ग्रहात्कि जडवद्विचेषते

किंवा स्वभावादुत परवंक्मगः॥ सचिन्तयं स्तिष्ठति तत्पिताऽनिशं समागतान्पष्टुमना बहुश्चतान्‌ ४६ शिष्यैः प्रशिष्येबेहुपुस्तभारैः

समागतं कचन पज्यपादम्‌॥

युश्नाव तं ग्राममनिन्दितात्मा

निनाय परूनं निकटं तस्य ४७॥ शन्यहस्तो पपिष्टदैवं

गुरु यायादिति शाघ्रपित्छयम्‌ सोपायनः पराप गुर्‌ व्य्िश्रण-

त्फरं ननामास्य पादपङ्कने ४८ अनीनमत्तं तदीपपादयो-

जंडाकृति भस्मनिगृढयद्धियत्‌

नोद तिष्ठत्पतितः पदाम्बुजे

प्रायः स्वजास्य प्रकटं विधित्सति ४९

का माकन ककन ----------- ~~~ -

(५

मधुना तत्तितृचेष्टं दशेयति तत्िवेदेवमनिशं संचिन्तयन्समागतान्बहुश्रुतान्प- टमनास्तिष्ठवि स्म ४६ | [ प्रहेति “ग्रहो नि्रहनिबेन्ध ग्रहणेषु रणोद्यमे | मृयोदौ पूतनादौ संहिकेयोपरागयां इति मेदिन्याः प्ररे अहः पुतनारिः पिश्ञाचव्िशोष एत्र तत्कतृकात्तस्य य) यहो ग्रहणं तस्माद्ेतोरियथेः ] ततः कंदाचिद्रहुपुस्तकमारः शिष्यैः सह तं रामं परति समागतं कंचन पून्यपादं शुश्राव | ततश्वानिन्दितात्मा परभाकरस्तस्य पूज्यपाद्स्य निकटं पृतं नीतवान्‌ जाख्यानकां वृत्तम्‌ ४७ | कि श॒न्यहस्त एव गणो न्याह गृन्यहस्त इति रिक्तहस्तस्त नोपेयाद्राजानं दैवतं गुरुम्‌! हति शाश्चवित्स्वयं सोपायनो गुरुं श्रोशकरं प्राप कि तदुपायनाभयपन्नायामाह्‌ | फलं व्यज्िश्रणत्प्रायच्छत्‌ | अस्य गरोः पादकमर ननाम च| उपजाततृत्तम्‌ ॥४८॥ भस्मना निगृढर्वह्निविनडतल्यास्वि तं पुत्रं तदीयपादयरनानमत्‌ म्सनावि भिन्नं वा पद्म्‌ | पृः प्रायः खनाज्यं प्रकरं विधातुमिच्छति

१५२ श्रीमस्छंकरदिगििजयः। [ समैः १२]

उपात्तहस्तः शनकेरवाङ्गुखं

तं दे शिकेन्द्रः कृपयोदतिषटिपत्‌ उत्थापिते स्वे तनये पिताऽत्रषी- दरद प्रभा जाञ्यममुष्य किकतम्‌ ५० वषाण्यतीयुर्भगवन्नयरुष्य

पञ्चाष्ट जातस्य षिनाऽवबोधम्‌ नाध्येष् वेदानरिषच्च नार्णा-

नचीकरं चोपनयं कथचित्‌ ५१ क्रांडपिरः क्रोशति बाखवग-

स्तथापि क्रौडितुमेष याति॥

वाराः रदा मुग्धमिम निरीक्ष्य सताडयन्तेऽपि रोषमेति ५२॥ भुकं कदाचिन्न तु जातु स्ेच्छाविहारी करोति चोक्तम्‌ तथाऽपि र्न ताद्यतेऽपं

स्वकर्मणा वधेत एव नित्यम्‌ ५३॥

उपात्त गृह्‌।तस्तदरीयहस्तो येन दरिकेन््रः श्रीशेकर उदतिषिपिवत्यापित- वान्‌ ५० || [ ज्राङ्गुखमव।मुखम्‌ कृपया | शनकैः | उदतिषटिपत्‌ उत्या- पितवानित्यन्वयः | भयततिता तं प्रति तनाब्यकारणं पप्रच्छेदयाह उत्यापित इति ] ५०

तजाच्यमेव वणेयति वषीणीति पञ्चा तयोदश नाध्यैष्ट भैवाधीतवान्‌ |

भणोन्वणोन्‌ यथाकथेचिदुपमयं कृतवानस्मि | ५१ [ अवबोधं पिना व्यावहा- रिकज्ञानं विनेत्यथः मगवनिति सवुद्रदतत्तचं त्वहतेऽन्यः कोऽप्रे वेत्तीति सूच्यते ] || ५१ |

जां प्रदश्याटुतां तस्य चेष्टां वणंयति कीडापर दति द्वाभ्याम्‌ ५२ तज केचिदु्टाः शिशवस्तु मुग्वमिमं श्रुता यद्यपि सताढयन्ये वथाऽप्येष्‌ चैव रोपष्‌- वीलयाह बाखा इति ] ५२

यदयप्यवं तथाऽपि रुन मयाऽयं ताञ्यते | ५३ [ कंच मोजनेऽप्यस्या- त्साह एत्र यदा तदा केवाऽन्यवातंयाह्‌ मुङ्क इति सेन मयेति शेषः | खक- मणा निदे वधेत एवायमिति सबन्धः ] ५३ 0

१. घ्‌, एष्‌।

म्‌

[ सगः १२] धनपतिष्धरिकृत।उण्डिमाख्यदीकापवस्तिः। ४५३

इतीरयित्वोपरते पिर

पप्रच्छ तं शकरदेरिकेन्द्रः

कस्त्वं किमेवं जडवत्पव्रत्तः

चात्रवीद्धाखवपुरमृहात्मा ५४ नाह जडः किंतु जडः प्रवर्तते मत्सनिधानेन संपरिह गरो पदूामषद्भावविकारवर्जितं सुखेकतानं परमस्मि तत्पदम्‌ ५५ ममेव भयादनुभूतिरेषा

यमु्षुवगेस्य निषप्य विद्रन्‌

पदेः परेद्रादशमिबेभाषे

चिदात्मत्वं विधुतप्रपश्चम्‌ ५६

"~~ -- ~~ = ~~~ ~~~ ~~ ~~~ ~ ~~~ ---#

इत्येवं कथयित्वा प्रभाकर उपरते सति तं शंकरददिकेन्द्रः पप्च्छ || ५४ ||

कस्त्वमिति प्रश्नस्योत्तरं वक्तृमादौ किमेवं जडयत्पवृत्तः इयत्राऽऽदहं | नाहं जडः कितु मत्सनिधानेन जडः पवपैते | है गुरोऽस्मिन्न५ऽदं द्दिदं तस्माच्छोकमोह- षुधापरिपासाजरमदयुलक्षणषदु्िमिजायतेऽस्ति वधे व्रिपरिणमतेऽपक्षीयत नरयत- लुक्तषडभावविकेरश्व रहितं सुसैकतानं परं सवत्तिं तत्पदमटमन्मि परं देहन्द्ि- याद्यतिरेक्तं प्रयक्चैतन्यं तत्पदं शोविततत्दाथामिन्न)+{ वा | ५५ [ सृष्ठेति। जनन्दकरसापित्ययः ] ५५

हे विदन्ममेवेषाऽनुमूतिमुमकषुवगंस्य मूयादिति निरूप्यान्यदद््मिः पययतिवुतप- पथ्चं चिदात्मतत्च बभाषे तथा | निमित्तं मनश्वकषुरादिपवृत्त निरस्ताखिलोपापिराकाशकल्पः | रतिल{कचेषटानिमित्ते यथा यः नित्यापलाग्वस्वरूपौोऽहमाप्मा॥ १॥ यमग्न्युष्णवन्नित्यबोस्वरूपं मनश्वक्षुराद्।न्यवाधात्मकानि | पवतेन्त आश्रित्य निष्कम्पमेकं स॒ नित्य)पलाव्वस्वरू१।ऽहमात्पा मुखाभासकौ द्पैणे दृश्यमानो मुखल्वाथक्त्वेन नंवान्ति वस्तु चिदामासको घ।षु जवोऽभि तद्रत्स निचयोपलन्विस्वरू५।ऽ दमाता | यथा दपणामाव आमासहानै) सुखं विद्यते कल्पनाई।नमेकम्‌ | तथा धीतियोगे निराभासको यः नियोपलल्धिररू१ऽह मात्मा

४५७

९५ श्रीमच्छकरदिगििजयः। [ सगेः १२]

प्रकाशयन्ते परमात्मत्वं करस्थधात्रीफरवददेकम्‌

श्छोकास्तु हस्तामरुकाः प्रसिद्धा स्तत्कतुराख्याऽपि तथेव वृत्ता ५७ विनोपदेशं स्वत एव जातः

परात्मवाधो द्विजवण्सुनोः॥

व्यस्मेष्ट संपरष्य देशिकन्द्रो

न्धा स्वहस्तं कृपयात्तमाङ् ५८

मनश्वक्षुरादवियुक्तः स्वयं यां मनश्चक्षरदेमनश्चक्षुरादिः | मनश्वक्षुरद्रगम्यस्वरूपः निद्योप्ठव्विस्छरूपाऽहमात्मया

य॒ एको विमति स्वतः शुद्धवेताः पकाश्छरूपोऽपि नानेव र्षु | डारावोदकस्था यथा मानुरेकः निद्योपलम्विरूपोऽटमात्मा यथाऽनकचक्षःपरकाशो रतनं क्रमण प्रकाशीकरोति प्रकाश्यम्‌

अनेका धियौ यस्तथकपतरोवः नित्यपनिविस्रूषीऽदहमात्मा विवस्वत्यमातं यथा रपमक्षं प्रगृहाति नाऽऽमतभेवं विवघ्वन्‌ |

तथा मात जमाप्यत्येकक्षं नित्योपटन्विसखरूपोऽहमात्मा < यथा सूयं एके।ऽप्यनेकश्चलासु स्थिराखप्सु च॑कोऽमिमान्यस्वरूपः चासु प्रमन्नः स्वधीप्वेकं एव नित्यापठनिविस्वरूपाऽहमात्मा घनच्छन्नदष्टिपेनच्छन्नमकं यथा मन्यते निप्परमे चातिमूढः |

तथा बद्धवद्भाति यों म्रष्टैः म॒ नि्योपरव्विसरूषोऽहमात्रा १० | समस्तेषु वस्तुष्वनुस्यृतमेकं समस्तानि वस्तनि य॑ स्पृशन्ति प्ियद्रत्सदा शुद्धमच्छस्वरुपरः निलयापटन्विखरुूपोऽहमात्मा | ११ उपाीं यथा मदत सन्पणीनां तथा मेदता बद्धिमेदेषु तेऽपि

यथा चन्द्रिकां जके चलत्वं तथा चतल्लं तवापीद परप्णो १२

~

इति उपजातिवृत्तम्‌ ५६

यदकं प्रमात्मतच्चं तत्करस्थामलकफछ्वत्पकारायन्तेऽतस्ते “रोकास्तु॒॒हस्ताम- ठकाः प्रमिद्धास्तेषां कतुरारूथाऽपि तथव इस्तालक इति वत्ता प्रवृत्ता उपजाति- वत्तम्‌ ५७ || उपदेशं विना छत एव द्विजवयैसृनोः परालबधो जात दति संप्रेष्य विस्मय

१ग, (वमुक्तः। कप. पसतएत्रो।

[ सगैः १२] धनपतिषरिकृतदिण्डिमाख्यटीकावछितः। ४५५

सुते नि्त्ते वचनं चभाषे

दंशिकेन्द्रः पितरं तदीयम्‌

वस्तं योग्यो भवता सहायं

तेऽपमुनाऽथा जडिमास्पदेन ५९ पुराभवाभ्पाप्षवशचैन स्व

वेत्ति सम्यङ्न वक्ति किचित्‌ नो चेत्कथं स्वान॒भवेकगर्भ-

पद्यानि भाषेत निरभरास्यः ६० सक्तिरस्यास्ति गदादिगाचरा नाऽऽत्मीयदेहे भ्रमतोऽस्प विचते॥ ^ तादास्पताऽन्यत्र ममेति वेदनं यदानस्ास्े किम बाह्यवस्तुषु ॥६९१॥ इतीरिता भगवान्द्रिजात्पन

ययो ग्रहीत्वा दिशमीप्सितां पनः रिप्रोऽप्यनत्रज्य पयां स्वमन्दिरं फियत्प्रदेश रिथरधीबहुश्चतः ६२॥

क9 ~~ ~~ ~ --------- ~. -------------~

भ.

प्राप्तो देशिकेन्द्र। द्रिजवयैसनोः क्षरा खहस्तं॑न्यषात्‌ | ५< | खहस्त [नन

द्क्षिणपाणिम्‌ ] ५८

उदाहतपद्यान्यक्त्वा मते निवत्ते सति दैरकनद्रस्तदीयं पितरं वचनं बभाषे | तदाह भवता सहायं वस्तं योग्या मवा | किचामुना जडइतस्द्न तव [काच- तपयाजनं नासि ५९

नन्वेवं मृतेन तवापि कि प्रयजनगरिलयाशद्चाऽञ्ह | परमित ूषैजन्मनोऽ- म्याप्तस्य वशेन तव पत्रः सत जानाति ६०

वस्पं योग्यो मवता सहायामयत्र हेतुमाह जस्य गरहादातपया पक्तिरास क्तिन।न्ति ¦ तथाऽऽत्म।यदहे अमात्तादात्म्यताऽस्य विद्यत | तधा द्हादन्यत् ममेति ज्ञानमस्यन विद्यते मा तादाल्म्यतातु यदा दृट्‌ तह्न वद्‌ ४.4 सतुषु सा नास्तीति िमवक्तव्यम्‌ ६१ | भरमतोऽनायतव्रिचारिि^ण- त्यथः ] ६१॥

टृतर्‌यत्वा मगवान्द्िनात्मजं गृहीता प्नरप्ितां दिशं यथ॑ प्रमाकस्तर।

न) ------~-~ ~ ~~~ ~न

4. [त

# स्वा^प्वजन्ताप्तद

४५६ श्रीमच्छंकरदिग्विजयः। [ स्गेः १२]

ततः शतानन्दमहेन्द्रप्रवः सुपर्वबरन्देरूपगीयमानः.॥ पद्माद्परिमुख्येः सममाप्रकाम- लोणीपतिः गृङ्गगिरिं प्रतस्थे ६३ यत्राधुनाऽप्युत्तमग्रष्यशङ्क- स्तपश्वरत्पात्मथदन्तरङ्कः संस्पशमत्रेण वितीणंभद्रा

विद्योतते यत्न तुङ्गभद्रा ६४ अभ्पागतार्चाल्पितकस्पशाखा- करकपाधीतसमस्तशाखाः इञ्यारातेयत्न सगरह्वसन्तः शरान्तान्तराया निवर्षान्ति सन्तः ६५

---------~~-~-----~-------~ -~~--~-~- “~~~ ~ ~~

~-------~-- ~~~ -------------

क.

विप्रोऽपि कियत्पदेशमनुत्रन्य खमन्द्रं यय।। ननु खपृत्रत्रियोगे व्याकुलतां किमि। प्रपे्याशङ्गचाऽऽह्‌ स्थिरर्पय॑तो बहुश्रुतः ६२

ततस्तदनन्तरं विष्णुपमुखद्वतृन्दरुपगीयमानः पब्मपादादिभिः सदाऽऽपकामार्ना

राजा शङ्कगि।र प्रत\्५ | (ङातानन्द। मनर्भदे देवकानन्दुनेऽपि

इति मेदिनी ६३ [आति 'यीऽकाम अपकाम जआत्मकामः+ इत्यारिश्र- तेत्रह्यनिष्टचक्तवर्विवर इत्य: | ६३

सरि~उशृङ्कगिराववुनाऽप्यात्ममतामन्तरङ्क ऋप्यश्चद् उत्तम तपृश्वरपि यत्र सस्पदमातेण वितत समरित मनर कल्याणं यया सा तुङ्खमद्राख्या नपे। विद्योतते ६४ [ अव पद्यद्रयेऽपि यच्छब्दानरोवाप्पृ्रपद्ये तं चद्धगि पत्स्थ इति तन्कछष्दाध्याहारा बाध्यः | आत्मेति जात्मन्यद्रतवह्मण्यव प्रनमन्तरुद्गमन्तः- करणः युगमर्‌न्रा यन स॒ तयेत्यथः | अधुनापि कटारपि ] ६४

सन्ता वसनत तान्विङ्िनष्टि। अभ्यागतानां प्रजयाऽन्परीकृतानां कल्प वृक्षश्चखानां कृटंक्षा अर्वति: वशाखा वप्ज्याशपः सम्यगुदसन्तः शान्तान्त. रायाः शान्तवे्राः इन्द्रवत्रा वृत्तम्‌ ९५ |

क्म ---- ~ - = ~: ~~~ शन्‌

१८.घ्‌. मूवृरान्ता २१. मुत11 १.४. 44९1 ४क. स. प, यत्र |

[ सगेः १२] धनपतिभरिकतटिण्डिमाख्यटीकास्षरितः। ४५७

अध्यापयामास भाष्यमुख्या- नग्रन्ानिरजां स्तत्र मनीषिय॒ख्यान्‌ आकर्णनप्राप्पमहापुम्था-

नादिष्ट विद्याग्रहणे समर्थान्‌ ६६ अन्दाक्षनभ्रं करुयन्नशेषं पराणुदतपाणितमां स्यशेषम्‌ निरस्तजीवरश्वगयोरविशेषं

व्याचष्ट वाचस्पतिनि्िशेषम्‌ ६७ प्रकरूप्य ततररद्रविमानक्पं प्रा्ादमाविष्कृतसवशिल्पम्‌ प्रवतयामास देपतापाः॥ पृजामरजायेरपि पजितायाः ६८ या शारदाम्बेत्यमिधां हन्ती

कृतां प्रतिज्ञां प्रतिपार्पन्ती अद्यापि अद्रि पुरे वसन्ती प्रयोततेऽभौएवरान्दिरन्तीं ६९

----------- -~ ------- --- --*--- --- --

तस्िन्पवेते मनीपिमर्याञ्ध्रवणमातरेण प्राप्यो महपरुपाथ माषा येस्तानुषारिष्ट- वि्ाग्रहणे समथान्प श्रीरकने मप्यप्रमखा्नन्यन्थानध्यापयामाम | जाकणनेन प्राप्यो भहापृमरथां यम्यस्तन्य्रन्थानिति वा | ६६॥ रोषमनन्तं मन्दाक्षनभ्नं लया नग्नं कलयन्क्वन्निवारपं यथा स्वात्तया प्राण- नामान्वरतमांस्वन्ञानाति पराणुदद पाकरत यता वाचस्पतिना विरोषं यथा मवति तथा निरस्तजीवेश्रये वशेषं व्याचष्ट उपनातिव्ृत्तम्‌ ६७ ततश्च तलिन्पयैत इन्द्रविमानदरमाविष्ृतमत॑ शिल्पं प्रसादं परकल्प्याजाचैरपि पृजिताया देवतायाः परजां प्रवपेयामाय | अन्न पाः | मठं कृत्वा तत्र त्रिया रनिमोणं हला मारतीषपदायं निज रिप्यं चकार | “यस्त्वे तमवे स्थित्वा मारतापारनेन्द्कः | यापि नरकं घोरं यवदामृतसंछवम' | काचिच्छष्यं सरेश्वरास्यं प्रौटा ध्यक्षमकर।दिति ६< सा रेवता केत्याकाटक्षायामाह येति ६९

कका ति

१६, ज्ञां ल्द पा। > घ. मह्‌'पुद्षाध। घ, स्यपा।

४९८ श्रीमच्छकरदिगिजयः। [ समः १२]

चित्तानुवतीं निजधमचारीं

भृतानुकम्पी तनुवाजिभतिः

कश्चि द्रिनेयो ऽजनि देशिकस्य

यं तोटकाचायंमुदाहरयान्ति ७०

स्लात्वा पुरा क्षिपति कम्बल्वचगुख्ये- रुचासनं रदु सम ददाति नित्यम्‌ संरक्ष्य दन्तपरिशोधनकाष्टमग्रय

बाह्यादिक गतवते सङिखादिक ७१ श्रीदेशिकाय गरषे तनुमाजवघ्रं विश्राणयत्यनुदिनं विनयोपपनः॥ श्रीपादपद्ययुगमदंनकोविदश्च

च्छायेव देशिकमस। भ्रशमन्वयाद्यः ७२॥ गररोः स्मीपेनतु जातु जुम्भते

प्रसारयन्ना चरणो निषीदति

नोपेक्षते वाबहुवान भाषते

प्रष्ट्री पुरतोऽस्य तिष्टति ५२

^ -------^~

«~~~

अथ तत्र यद्वृत्तं तदश्यितुमारमते चित्तानुवर्तीति तन्वी पक्ष्मा वाणिमृति- यस्य समन्दभापरण इत्यथैः | देशिकस्य कश्चिच्छिप्योऽजंन्यमृत्‌ | ७०

सदैव गुरृशश्रषणपर्‌ हयाह प्रा गुरृक्ानात्प नाला कम्बलपस्रपमुखे- रुचामनं मृदु कोमलं सम समानं क्षिपति करोति तंतं कालं संलक््येव तवाज्ञा नित्यं दन्तपरिशायनका४५३य शाघ्लो्त ददाति बाह्या गतवते जरम त्तकादकं चे ददाति वसन्तविछका वृत्तम्‌ ७१

विश्राणयति प्रयच्छति स्म योऽपां दिकं छायेवान्वगच्छत्‌ ७२ [ श्रीति श्रियं यगेश्वय॑सपदं दिशन्ति तत्मावनयुकत्युपदेशद्वारा कथयन्तीति श्रदेशिका योमीन्द्रास्वेषामयः शृद्धादता्सक्यप्रिषयकद टापरी क्षप्वोधलक्षणः शुभा- वहो व्रिपियम्य्‌। त्रहमविद्धचस्तेषां गुरुः प्रथपचेपरदायपवतकस्तस्मा त्यः | तन्विति। तनोः शरीरस्य माजेनं माजेस्तस्य वघ्ठमि्यथः ] | ७२

वक्तव्यं नोपेक्षतेवा बहुवा भाषते | वंडस्थेन््रवंशामिश्रितत्वादुषजातिः। "इत्थ किटान्यामस्वपि पभिश्ितासु स्मरन्ति जातिप्वदमव नामः इत्युक्तत्वात्‌ ७३

~~~ ----------------- --- ~ --~- = ~ == ---- ------- मम

१क. ख, घ, जनि ॥५७०॥२क्‌, दि च।

[ समैः १२] धनपतिष्धरिकतटिण्डिमाख्यटीकसिवरितः। ४५९

तिष्टन्गरो तिष्टति संप्रयाति गच्छन्तरुवाणे विनयेन गष्ठन्‌ अनुच्यमानाऽपि हित विधत्त यच्चाहितं तच्च तनोति नास्य ७४॥ तस्मिन्कदाचन विनेयवरे स्वशादी- परपारुनाय गतवत्यपवतनीगाः व्याख्यानकमणि तदागममीक्षमाणो भक्तेषु वत्सरुतया विख्रम्ब एषः ५५.॥ शान्तिपारमथ कतमसंख्य-

पद्यतेषु विनयवर्षु

स्थीयतां गिरिरपि प्षणमात्रा- देष्यर्त)ति समदीरयति स्म ५७६॥ तां निज्ञम्प निगमान्तगुरुक्ति मन्दधीरनधिकायपि शाघ्रे

कि प्रतीक्ष्यत इति स्मह भित्तिः पद्मपादमनिना समदा ७५

५. ~~~ ~~-------------------------~~---~ ----- ---

किच गरौ तिष्ठति सत्ति तिस्त्मन्तंप्रयाते गच्छन्तरुवाणे विनयेन शण्वन्न्न- कश्यमानाऽपि हितं वित्ते यच्चास्य गुरोरहितं तच्च मस्तारवत्ि उतना वृत्तम्‌ ७२||

-----~----~ ----

पएवंभते तसिमञ्डिप्यवरे कदाचित्छशर्दाप्क्षालनायापवतनगां नदानलान प्राप गतवति सति तस्याऽऽगमनगाक्षमाणो भक्तेषु वत्सलतया व्यास्यानास्ध कमाण वलम्‌ | "गौः सरमे वर्छीवर्दं रश्म कूर पुमान्‌ | छा सँःरेयीदम्बाणदि खाममृम्यप्मु मृन्नि हाते मेदिनी वसन्ततिछका वृत्तम्‌ | ७५ अथानन्तरमयख्य तष शिप्यवरेष शान्तिपाठ कतुमुद्तपु सत्यु दशिकन्द्रः स्थायतां रिरि क्षणमाच्रदेष्यर्ती पि गिरपि स्म स्वागता वृत्तम्‌ ||

तां वेदान्तरूपां गरक्ति निशम्य मेदवृद्धिवाद्भित्तिः कुब्यतुल्यां जडः शाघ्रऽन- \ ^ ® विकारयपि किम प्रदक्ष्यत दति स्मह पद्मपादमुनेना समदारि इति पचना

~ _--------------~~- ~ -- ~ ~

१द. भ्म्य मन्दु क, खरग, सि॥ ॥७७॥

४६० श्रीमच्छंकर्‌ दिग्िजयः। [ सगः १२]

तस्य गवेमपरतेमखरषं

स्वाश्रयेषु करुणातिशयाच्च व्यादिदेश चतुदश विचाः

सच एव मनसा गिरिनाश्न ७८ सोऽधिगम्प तदनुग्रहमग्रय

ततक्षणेन विदिताखिर विद्यः

एष्ट दे शिकपरं परतत्व- व्यञ्चकेरंटिततोटकवृ्तेः ७९

भित्तिः समदार्रीतिति वा ७७॥ [ इति हेत्येवामिप्रायेणेत्यथंः पन्रेति।

मित्तिः समदि चक्षुरादिचेष्टया परद्रितेत्यन्वयः ] | ७७

सखवेमनस्पं तस्य पद्मपादस्य गवेमपाकपुखयमेवाऽऽश्रयां येषां तथामूतेषु खमक्तंषु करुणाया अतिशयाच श्रीशेकरस्तत्षण एव॒ गिरिनान्ने चतुरक विचा मनसाऽऽदिेश ७८ || गिरिरय्यं तस्य गुरोरनुय्रहमःधगम्य ततक्षणेन व्रिदिताखिरविचः। *भगवचरुद्‌ मृतिजन्मजले सुखदुःखङ्ञप पतितं व्ययितम्‌ रुपया शरणागतमुद्धर्‌ मामनुराध्युपसन्नमनन्यगतिम्‌ १॥ विनिवत्यं रपि विपये विषमां प्रमुच्य शरीर्‌त्रिबद्धमतिम्‌ | परमात्मपदे भव नित्यरतो जहि मोहमयं ममात्ममतं | २॥ विसृजान्नमयारिषु पञ्चसु तामहमस्मि मभि मतिं सततम्‌ | रिरूपमनन्तमनं विगुणं त्टद्यस्थमवेदिं सदाऽट{मति जलमदरूवा बहुतेवरवेषं टिकादिरृता नमसाऽपि यथा| मतिभेदक्ता तुं तथा बहुता तव बद्धिदशे(ऽपिकूतस्य सदा रिनिकत्मभया सदशेन सदा जनचित्तगतं सकलं सचता |

विदितं मववाऽविरुतेन सदा यतत ए्रमत्‌।ऽधि सदेव सद! | ५॥

------------

* अग्रिम पद्यं धः पत्ते “भृग्वनचुदृधो!' दयादिः कपवका प्रागधिकं दृयते “तकटं मनसा त्रियया जनितं समत्य तिनारितया तु जगत्‌ निरविद्यत कश्चिदतो निंवटाद विनादिते यतितव्यमिति प्रतिपित्सुरसावपिनारिपद्‌ यतिधमेरतो गतिमेव गुम्‌ विदितात्मकलं समुपेय कविः प्राणिपद्य नितरेरितवान्घ्वमतम्‌ = २॥

१क.न्‌।

[ सर्गैः १२] धनपतिष्ररिकृतदिण्डिमाख्पदीकाषंवितिः। ४६१

श्रीमदेरिकपादपङ्जयुगीग्ररा तदेकाश्रयां तत्कारुण्प्धावसेकसहिता तद्रक्तिषद्र ह्री

त्टचं तोरकढ़त्तदतर चिरं पद्यातमकं सत्फ

रेमे भोकुमनोतिसत्तमशकेरास्वाचमानं मुहुः ८० येनान्नत्पमवापिता कृतपदा कामं क्षमायामिषं

निः भरेणिः पदयुनतं जिगमिषोर्योम स््शन्ती परम्‌ वेशया काऽप्यधरीकृतत्निभुवनश्रेणी गुरूणां कथं

सेवा तस्य यतीशितुनं विर कुर्वीति गरष तमः ८१॥

हवयादिमिगुरुक्चिष्यसंवादेन परवचखन्यञ्जकैः हह तोटकमम्बुषिपैः प्रथितम्‌! दयु- क्तलक्षणेस्तोरकवृत्तेः सह देकिकवरं श्रीशंकरं प्रत्यागतवानित्यथेः सागता वृत्तम्‌ ७९ ||

आमद शिकस्य पादपङ्जयुगठं मृं यस्याः ॒श्रीकञंकर एव एकं आश्रयो यस्याप्तस्य कारुण्यसुषावसेकेन सहिता तस्य गिरेमक्तिलक्षणा स्द्रहरौ तोटकवृत्त- ठक्षेन परन्वेन धरसववन्पेन हयं सुन्दरं मोक्तुं मनो येषां प: सत्तमलक्षणैः शुकेगृहु- रास्वायमानं पचात्मकं फलं लेमे शादलविक्रडितं वृत्तम्‌ ८०

सत्र विस्मयो कायं हइत्याश्षयेनाऽऽह येनौन्रयं पराप्रिता सती भमो यथेष्टं कुतपदा कब्धास्पदा भवरीकतत्रिमुवनपङ्किः गुर्वी श्रे गुरूणां सेवौन्नतं परं पदं मोक्ष गन्वुमिच्छोः काऽपि वंशोद्धवा निःतरेणिरपिरोहणी तस्य यतीशितुरिर स्तमोऽन्ञानं विरठं कथं क्वापि ८१ [ क्षमायां ममो पक्षे परापराधसाहष्णु तायामित्यथेः | काममत्यन्तम्‌ | कृतपदा कृवावकम्बेति यावत्त उन्नतमुचतम पदं स्थानं पेऽदतं बरह्ेत्यधैः। जिगमिषोगेन्तुमिच्छोः पक्ष ममुक्षोः। परमुत्कटं पक्षेऽदरैत ब्घ्रास्यम्‌ | व्योम नभः पक्षे चिदाकाशम्‌ सखशन्त्यवकम्बमाना सतति यावत्‌ | काऽप्यमल्यगणा | वंश्या वंज्ञाजाता वेणविशेषसमेत्यथः | प्न ब्रह्मवर्यविरपषस रासंजातेति यावत्‌ अव एव अधदयकृतेति भवरीरुता नीचतां नीता तिभुव नश्रेणी भ्रढोकयपङ्किरपि यया सरा तयेत्यथैः कथं दिरकं कुर्वीतारि वु विनाश येदेवेषि योजना ] <१॥

१क. ख. घ. "तदन्त २१. ध, ध्यगुरं।३क.घ. पतेन कं. घ, प्रबन्धेन ५८

४६२ श्रीमच्छकरदिगणिजयः। [ समैः १२]

तोटकट़ृत्तपचजाते-

रयमन्नात सुपे क्तिंकोऽपि

दययेषव गुरोघयीशिरो्थं

स्फुटयनेक्षि विचक्षणः सतीथ्यः ८२ अथ तस्य बुधस्य वक्पिगुम्फ निशमय्याम्रतमाधुरीधरीणम्‌ नछजाङ्पिगुखाः सतीय्यवर्याः स्मयमन्वस्य सविस्मया बभव: ८३॥ भक्तयुत्कषोत्मादुरास्तन्यतोऽस्मा- त्पद्यान्येवं तोटकाख्पानि सन्ति तस्मादाहस्तोटकाचायमेनं

रोके शिष्टाः शिष्वंरयं मनीन्द्रम्‌ ८४॥ अद्यापि तत्प्रकरण प्रथित प्रथिव्यां तत्सज्ञया रपु महाथेमनस्पनीति शिषटेशहीतमतिरिष्पदानुविद्ध वेदान्तवेच्यपरतक्छनिषेदन यत्‌ ८५॥

~~ = ~ --~ = ~~---- -- ~

अथानन्तरमयमज्ञाताः सुप्स्तावा यापर तथामताः युक्तयो येन ॒तथामृतोऽपि पवे करीव महं मन्थी प्रस्तावे लक्षणान्तरे

इतिं मेदिनी गुरोदे ययैव तोटकवृत्तपच्जातिच्ठयोरिरसाम्थं स्फुटयन्पतीर्भ्यगुरोः शिप्यैर्विचक्षण क्षि दृष्टः मालमारिणी वृत्तम्‌ <२ [ अज्ञातेति भकलित- गीवाणवागपीस्यथेः ] <>

अयानन्तरं तस्य वाक्यानां संदमेममृतमाधूरीधृरीणं निशम्य पञ्रपादपमुखाः सर्व थ्यवया गवं पररित्यन्य साविस्मया बमृवुः <३

तोरकास्यपद्यपादुमौव एव तदाख्यापवृत्तिनिमित्तमिलयाह | भक्तीति यतोऽस्मा- द्रः सान्ति समीचीनानि तोटकसंज्ञानि पद्यानि प्रादुरासंस्तस्मारेनं रिष्टवंशप्रसृतं शिष्टा वेदाचारर तास्वोरकाचायमाहु; शालिनी वृत्तम्‌ | <४ |

वेरान्तवेदयपरतच्वनितेदनं यत्तत्पकरणमच्ापि एथिन्यां तत्संज्ञयां प्रथितम्‌ तद्ि- शिनारे लषु सन्महान्वोऽथां यासिन्ननल्पा नीतया युक्तयो यस्िन्नतिश्रष्पदैरनु- विद्धं युक्तं तदत एव शिष्टगृहीतम्‌ वसन्ततिकका वत्तम्‌ | <५ | [ पथश्लोका- कत्वाहवुतम्‌ चत॒रक्षण्यखिलशाघाधसारसेगाहकलानमदहाभलम्‌ रिप्यप्राथे-

[ सर्गः १२] धनपतिष्रिकृतटिण्डिमाख्यदीकाप्तङ्ितिः ४६३

तोटकाह्नयमवाप्य महर्षः

ख्यातिमाप दिशश तदादि पद्रपादसरराप्रतिभावा-

न्ुख्यशिष्यपदवीमपि रेमे <६

पुमथाश्चत्वारः किमुत निगमा कक्प्रभृतयः

प्रभेदा वा युक्तेविमरुतरषारोक्पमखराः मुखान्पाहो धातुश्विरमिति विम्रद्याय विबुधा

विदुः शिष्यान्हस्तामरखकयुखराञ्शाकरगरोः ८७ स्फारद्रारप्रघाणद्विरदमदसयुद्ोरुक्लारथरङ्गी- संगीतो्धासभङ्गीयुखरितहरितः सपदोऽकिंपचानेः निष्ट।ग्यन्तेऽतिदूरादधिगतभगवत्पादसिद्धान्तकाषट- निष्टापंपद्विजुम्भन्निरधिष्ुखद स्वातमरभेकरोभेः ८८

नालमकप्रथमश्छोकोपन्याप्मज्रेणेव पूर्वोत्तरकाण्डयोः साधनादिभावलक्षणसंगतिसुचक- त्वादनल्पनीतित्वमपौति ध्येयम्‌ ] ॥<५॥

महुः श्रीशंकरात्तोटकारुयामवाप्य तदृरभ्याऽऽशापु स्यातिमापर खागता वृत्तम्‌ | <६ | [ दिशासु मागुरिमतेन टप्‌ || <६॥

हस्तामलकपग्म पार सुरेश्धरपोटकास्येष्वाचाये शिष्येषु ॒विबुषङृतविमशं दशेयति धम।थकाममोक्षारूयाश्चत्वारः किमुतम्यैलुःसामाथवेणाख्या वेदाः विवा सालक्यप- मुखाः साोक्यमा्मौप्यसारूप्यसायन्याख्या मुकतेमेदा भहोलिद्रद्मणो मुखानीति विवरुषा देवाः पण्डिता वा चिरं विमृश्य प्िचाये हस्तामलकाद ञशेकरगुरोः शिष्या- न्वः शिखरिणी वृत्तम्‌ <७ [ इस्तामलकस्याऽऽचत्वं त्वनुपरिष्टनह्नमि ावखेऽपि श्रीमद्धाष्यकारदशैन एव प्रकटितखानुभवत्वादवेति बोध्यम्‌ | <७

स्फरहाराणां विस्तागैदाराणां प्रधिषु बाह्यपकोषेषु द्विरदानपिरावतपमरवीनां गजानां मदस्य समोठेष्वतिचयथरेषु कष्टोठेष या भडन्यस्तामां सगतस्याद्लापसर- भङ्ग्या मखरिता गखःोकूता ध्वनिता हरितो दिको यासु ताः खमेसंपदोऽषिगता या मगवत्पादपिद्ध न्तकाष्ठा तस्यां निष्ठायाः संपद्‌ उषटपनिरवयिकमुखदस्य लात्मनो ाभस्थेको मुख्यो लोमो येषां परकपचनैरयुदरि्निधव्यन्पे धूत्कयन्भे लः१५। दत्तम्‌ <<

४६४ श्रीमच्छकरदिग्वििपः। [ पर्वः १३)

समिन्धानो मन्थाचरख्मयितिन्धुदरभव- त्युधाफेनामेनामृतरुचिनिमेनाऽऽत्मपशसा

निरुन्धानो दृष्ट्या परमहह पन्थानमस्ततां

पराधृष्येः शिष्येररमत पिशिष्येष युनिराट्‌ १३१२ इति श्रीमाधवीये तदस्तधात्यादिसश्रयः। संप्तेपशंकरजये सर्गोऽयं द्वादशो ऽभवत्‌ १५॥

रि

भथ नयोदशः सगः तवः कदाचित्णिपत्य भक्त्या युरेश्वरा्यौ गुरुमात्मदेशम्‌

शारीरके ऽत्पन्तगभीरभापे वृत्ति स्फुटं कलुमना जगाद १॥

मन्थाचछेन मथितात्सिन्धोमेवन्त्याः सुधायाः फेनस्याऽऽमावदामा यस्यामृतका- न्तिनिमेन वततुल्येन स्वयशसा देदीप्यमानः स्वदृ्टयाऽपरं निरृष्टं परमन्यं वाऽपवां पन्थानं निरुन्धानः प्रैरपृष्यैः शिष्ये सह मुनिराट्‌श्रीरंकरो विशेषेणारमत शिखरिणी वृतम्‌ १३१२ [ अपृतेति पीयुषकिरणसदरेनेति यावत यद्वा भमूवे केवल्ये विषये सुचिः प्रीविर्निवरां माति प्रस्फुरति येन वत्तथा तेनेयभः ] <९

[इति श्रीति तद्धस्तेत्ति वस्व मगवत्ादस्य हस्तधाज्यादेस्तामलकादेरा- दिना तोटकाचायः संभरयोऽवछम्बो यत्र तथेलयेः ] १२

® ®

इवि श्रीमत्रमहंसपरित्राजकाचायबालगोपालवीषेश्रपादश्िप्यद्त्तवं- शाववंसरामकृमारसूनुषनपपिसूरिरते श्रीशंकर चयं वि-

®

जयडिण्डिमे हदशः समः १२॥

अथे वार्तिकान्तन्ष्मवि्यापवृत्ति सपरिकरं निरूपयितुमारमते ततः कदाचिदा- सपदेष्टारं यद्राऽऽतदानामीशे गुरुं भक्त्या प्रणिपत्य सुरश्वरार्याऽत्यन्तं भभीरो भावो यस्य वथामूते शारीरकमाप्ये वृत्तिं स्फुटं यथा स्यात्तथा कतुमना बमाषे उपजातिव॒त्तम्‌ १॥

~~न -+-------------------------- ------

घ, श्वरचायोंऽ २क्ल.ग, घ्‌, गरम्भीपे।

[ पमः ११} धनपतिषटरिक़तटिण्डिमाख्यटीकासंवङितः। ४६९

भम यत्करणीयमस्ति ते

त्वमिमं मामनुशाध्यसंशयम्‌ तदिदं पुरुषस्य जीवितं

यदयं जीवति भक्तिमान्गुरौ २॥ इतीरिते शिष्यवरेण शिष्यं

भराषे दरीयानतिहृषटचेताः मत्कस्य भाष्यस्य विधेयमिष्टं निबन्धनं बाततिकनागमपेषम्‌ द्रष्टं सतकं मवदीयभाष्यं गम्भीरएवाक्यं ममास्ति शक्तिः तथाऽपि भावप्ककटाक्षपाते

यते यथाशक्ति निबन्धनाय अस्तवेवमित्पार्यपदामभ्यन्ना- मादाय पप्रा विनिजेगाम॥ अथाम्बुजाद्पेदेपिताः सतीथ्या- स्त चित्षुखादया रहसीत्यग्चः

यदुवाच दाह | मप यत्ते करणीयमप्ति तमिमं मामसंशयमनुशाध्याज्ञापय | यतो यदयं गुरौ मक्तिमान्पञ्जीवपि तदिदमेव पुरषस्य जीतरिवम्‌ वियोगिनी वत्तम्‌ | २॥ मत्कस्य मदीयस्य माष्यस्य वार्रिकनामपेयपिष्टं निबन्धनं तया विषेयम्‌। उपजाविवृत्तम्‌ [ वा्तिकेति | 'उक्तानुक्तदुरुक्तानां चिन्ता यच प्रवते | तं अन्यं वातिकं प्राहुवोरिकन्ञा मनीषिणः! हति पाराशरप्राणोक्तरक्षणवार्तिकपंज्ञकमित्यथः ] हदुक्तः शिष्य उवाच | तकेयुक्तं गम्भीरवाकयं मवदीयमाप्यं द्रष्टमपि मम शक्ति नास्वि तद्रार्सिकविधानपापथ्य वु द्रनिरस्तम | यद्यप्येवं तथाऽपि मवदीयकंटाक्षपावे सवि यथाशक्ति निबन्धना यतनं कुव | | [ सकम्‌ | अनेकविषभेदवाचुन्मृल- केसवरकेः प्माणानप्राहकैव्यौप्यारोपेण न्यापकारोपयुक्तिविरेषैः सहितमित्वपेः] ॥४॥

अस्तेवमित्यायैपादाम्यनुजञां मप्रऽऽदाय सुरेश्वरो भिनिजेगाम अथानन्तरं

१६. कचन ।२रग., वाच न्‌।

४६६ श्रीभर्छंकरदिगििजयः। [ समैः १३]

योऽयं प्रय्ञः क्रियते हिताय हिताय नाये विफरुतनधम्‌ प्रत्येकमेव गुरवे निषेच

बोद्धा स्वयं कमणि तत्परश्च यः सर्वरोकिकमपीन्वरमीश्वरा्णां प्रत्यादिदेश बहुयुक्तिमिरुत्तरत्नः कर्मैव नाकनरकादिफरं ददाति

नेवं परोऽस्ति एषूदो जगदीरितेति प्रत्येकस्य प्रख्यं वदन्ति पुराणवाक्यानि स॒ तस्य कतां व्यासो मनिर्जेमिनिरस्य शिष्य- स्तत्पक्षपादी प्रखयाररम्बी

--

ृद्पादस्य प्रियाः सताथ्यौः किष्यांश्ित्सुखायासतं श्रीशेकराचायं रहस्यनेन वक््य- माणप्रकारेणोचुः

योऽयं प्रयत्नो हिवाय क्रियैवेऽयं हिताय भतवराते | त्वयमनथं विशेषेण फृललत्विवि संभावनायां लोद्‌। इत्यत्र प्रत्येकं गुरवे निवे चुरित्यन्वयः। वदु दाह्रति। स्वयं विदरान्कमेणि वत्सरश्च इति परेण संबन्धः [ प्रयलः सुर्वरचायः दारा बारिकरचनरूपः श्रीमद्भिरित्यारथिकम्‌ हिताय क्रियते यद्यापे सकखानः ज्ञासुंशयाधुच्छेददवारा मोक्षसिद्धचयेमनुषटीयवे धाऽप्यसी हिताय भवति | ६॥

यौ मण्डनः सार्वलौकिके सैोकमसिद्धमीश्वराणां व्रह्मादीनामीश्वरमपि बहुयुक्ति- मिरत्तरन्ञः प्रत्याख्यातवान्‌ एवंविधेन क्रियत इदि व्यवहितेनान्वयः कथमित्या- कारक्नायापाहः कर्णेव सगेनरकादफछ ददाति तवं विधोऽन्यो जगदीशिवाऽ- स्त लेवं प्रत्यादिरैश वसन्ततिलका वत्तम्‌ [नाकेति। ‹स्वगैनाक! इत्यमरा- त्सवगीनरकादीत्यधेः आदिना मनुष्यशरीराद रहः

नन तस्य को दोषो सैमिनेरवामिप्रायस्य तथाविषत्वादित्याशङ्ू्याऽऽहुः अस्य प्रत्यक्षादिमिः सनिधापिस्य जगतः प्रलयं प्रत्येकं पुराणव्राकयानि वदन्ति वस्य पराणवक्यनातस्य प्रसिद्धो व्यासो मुनिः कतो जेभिनिरस्य शिप्य।ऽतस्वसक्षषा- तित्वावस्यंमायेन प्रलयावलम्बीत्यवक्यमभ्युपगन्वव्यम्‌ उपनापिवृत्तम्‌ <

जन [ककय

ए---~-र=--- ------~------------- --------~

क. "यते तुभ्यं हि

[ सगः १३ ] धनपतिष्रिकृतदिण्डिमाख्यटीकासंवरितः। ४६७

गुरोश्च रिष्यस्य पक्षभेदे

कथं तयोः स्याद्रहशिष्यभावः

तथाऽपि यद्यस्ति पृवैपक्षः सिद्धान्तमावस्तु गृशक्त एव

भा जन्मनः प्त खट कमणि योजितात्मा कुवेभवस्थित इहानिशमेव कमं

ब्रते परांश्च कुरुता्वहिताः प्रयता- त्स्वगाषिकं मुखमवाप्स्यथ किं वृथाध्वे १०॥ एवं विधेन करियते निबन्धनं

यदि तदाज्ञामवरम्व्य भाष्यके

भाष्यं परं कमंपरं स्र योक्ष्यते

मा च्यावि मृदपि ब्रद्धिमिच्छता॥ १९१॥ संन्याप्तमप्येष बुद्धिषवेक

व्यधत्त वादे विजितो वशो व्यधात्‌ तस्मान्न विश्वाक्षपदं विभातिनो

मा चीकरोऽनेन निबन्धनं गुरो १२॥

---~-----~-~~----~~~ - --~-~--- ^~

मन --न-~----------~--~--~~-------------------~~--~-~--~~------------------------~-~~

विपक्षे बाषकमाहुः गुरोश्च शिष्यस्य पृरक्षमेदे सति तयोगुरुशिष्यभावः कर्थ स्याव | अद्करत्याप्याहुः | यदि पक्षमेदोऽप्ि तथाऽपि स॒ श्िष्यपक्षः पृवपक्षः पिद्धन्ततवं त॒ गृरूक्तं गर्परतिपादिते पक्ष प्रेयः ९॥

किंच खल मण्डन जन्मनः कमणि यातितासमाऽनिशापह ठकं कम कृष नेवावा्यितः समाहिताः प्रयलात्कमै कुरुत स्वगौदिकं सुखं पाप्सयप व्यमा किमिति परांश्च ब्रते वसन्त प्िलका वृत्तम्‌ १० || [ वृधाध्वे वृषा व्यथा याऽध्वा मागेस्तस्मिन्नियभेः ] १०

तथाचेवंविषेन वदाज्ञामवछम्म्य भाष्यङ़े यदि निबन्धनं क्रियते तर्द भाष्यं केवलं कमपरं योक्ष्यते तस्माद्र द्रमिच्छता या मलाद्पि मा स्यावि प्रच्युतिं विषे

यल्यथः उपजाप्वृत्तम्‌ ११

न्विदानी त॒ स्वीक्तसन्यास्र षयं स्मात्रना नास्वीत्याशङन्याऽखऽहुः सन्यास सम५[ति | तस्पान्नोऽस्पाकं पिश्वासस्यानं मिमाति तथाच हं गुराऽनन पन्रनपन मा चाक्र नव कारय १२॥

४६८ श्रीमच्छंकर दिगिजयः। [ समैः १३]

यः शक्रुयात्कमं रिधातुमीप्ितं सोऽयं कमणि विहातुमर्हति यद्यस्ति संन्याप्तविधो दुरग्रहो जात्यन्धमृकादिरमुष्य गोचरः १३ एवं सदा भटमतानुस्ारिणो बुवन्त्यसरो तन्मतपक्षपातवान्‌ एवं स्थिते पोग्यमदो विधीयतां नोऽस्ति निबैन्धनमत्र किचन १४॥ पुरा किखास्माष् एुरापमापाः पारे परस्मिन्िचरत्यु सत्पु आकारपामाप्त भवानशेषा- न्भक्ति परिज्ञातुमिवास्मदीयाम्‌ १५॥ तदा तदाकण्ये समाकुेषु नावथंमस्माप् परिभ्रमत सनन्दनस्तवेष वियत्तटिन्ा हरौ ममिप्रस्थित एव तृणम्‌ १६॥ भहमतपक्षपापित्वादयं योग्य एवेत्याहुः | इप्ितं कम विधातु यः शक्रुयात्सोऽयं कमणि यक्तं नाहेवि यदि संन्यास्िषौ दुराग्रहोऽस्ति वमष्य सन्यासविषेजो- त्यन्धादिर्विषय इयेवं मटहमतानुषारिणो वदान्वि असावपि मदमतपक्षपातवानू एव स्थिते यद्योग्यं तद्विषीयतामस्माकं त्वत्र किंचन निबेन्धनमाग्रहो नास्तीव्यथेः तथा- चोक्ते भटैः | “वनेव शक्यते वक्तु येऽन्ये पङ्गादयो नराः| गृरहस्यत्वं शक्यन्ते कुं तेषामयं विषिः | नैष्टिक त्रह्मचयं वा परिब्राजकताऽपि तैरवश्यं अररातम्या वेनाऽऽदावितदुच्यते! इत्यादि इन्द्रष॑शा वृत्तम्‌ १३ १४॥ केन वर्हि वृत्तिरविषेयेत्यपेक्षायां पञ्चपादेनेवि वक्तुं तचोग्यतामाविष्कुषेन्ति पुरेति। मुरापगाया देवनद्या गङ्गायाः १५ तस्मिन्काले तदाकारणमाकण्ये समाकुेषु नौकायेमिवस्वतः परिभमत्खस्मास्वेष नन्दन्तु वियन्नदा ज्ञधमाश्वमिप्रस्थित एव ॥१६॥ [ इरी प्रवाहसरणिम्‌] ॥५६॥

4 क, ग, शक्यन्ते

[ सगैः १३] धनपतिष्रिक्तटिण्डिमाहपटीकासंवछितः। ४६९

अनन्यसाधारणमस्य भाव-

माचार्य॑वर्ये भगवत्पवेकष्य

तुष्टा त्रिवस्मां फनकाम्बुजानि पदुष्करोति स्म पदे पदे च॥ १७॥ पदनि तेषु प्रणिधाय युष्प- त्छकाशमागाद्यद्य महासा ततोऽतितुष्टो भगवांश्वकार

ना्ना तमेनं किर प्रपदम्‌ १८॥ एव युष्मच्रणारविन्द- सेवाविनिधृतक्षमस्तमेदः आजनसिद्धोऽहंति सूत्रभाष्ये

वृत्ति विधातं भगवन्नगाधे १९॥ यद्राऽयम्रानन्दगिरिपदुग्र-

तपःप्रसनना परमेष्िपली भवत्पवन्धेषु यथाभिसंपि- व्याख्यानसामथ्यवरं दिदेश २० कम्रकतानमतिरेष कथं गरो ते विन्वापस्पात्रमवपयत विश्वषट्पः॥ भाष्यस्य प्रपद्‌ एव करोतु टीका- मित्यचिरे रहति योगिवरं विधेयाः २९

तेषु तुष्टया लिपथगया प्राुष्केषु वरकमरेु पदानि संस्थाप्य भवत्सकाशे यतयं म्ात्माऽऽगतर्वास्ततोऽविपतुष्टो मवांस्तमेनं नान्ना खलु पममपारं चकर ५८

भाजानसिद्धः स्वभावत एव सिद्धः १९

यद्वाऽयमानन्दिरिः सूत्रमाप्ये वृ्ि विषातुमहंति | यवे यस्वोग्रतपका भरना सरस्वदी मवद्मिप्रायानुस्तारिव्यास्यानसामथ्य॑वरं दिदेश २०

हे गुरो कमेकत्तानमतिरेष विश्वरूपस्तव कथं॑विश्वासपात्मवपचत तत्मात्रभतो जातोऽवः कमेकतानमतेधिश्वरूपस्याविश्वसनीयतवाद्वाष्यस्य पृञ्मपादं एवं टीकां करो-

त्विति रहसि योगिवरं शंकरं सिष्या ऊचिरे वसन्ततिरका वृत्तम २१ ५९

.4-1.।

अत्रान्तरे समीपमागतः सनन्दनः शीघं वाक्यं परमदरानहार | तदाह है

श्रीमच्छकर दिगिजपः

अत्रान्तरेऽभ्यणंगतः तुरण सनन्दन वाक्यमुदाजहार

आचाय हस्तामरुकोऽपि कल्पो भवत्कृतो वात्तिकमेष कर्तुम्‌ २५॥ यतः करस्थामरकाविशेषं

जानाति सिद्धानतमसावशेषम्‌ अतोऽद्यमुष्मे मवतेव पूर्व

मदायि हस्तामरुकाभिधानम्‌ ५३ वाणी समाकण्यं सनन्दनस्य सामिस्मितं भाष्यकृदावभापे नेपुण्यमन्यादशमस्य वित्‌ समाहितत्वान् बहिः प्रवृत्तिः २४॥ अयं तु वास्यं पपाठ पित्रा नियोजितः सादरमक्षराणि

चोपनीतोऽपि गुरोः सकाशा- द्ध्य वेदान्परमा्थनिष्ठः ५५

-~-----~-----------------~ ~ ---~ --- ~ ~ -- - `

[ सगैः १३]

आचाय मवत्छृतौ वातिकं कतुमेष हस्तामलकोऽपि समथः जआस्यानकी वृत्तम्‌ ॥२२॥ [अपिना सुर्वरे तवौदासीन्यमा्च सूचितम्‌। तु चित्युखादिपत्पतरेथाऽनरे वम]॥२२॥

यतः केरस्थामलकमदरं सवं सिद्धान्तमेप जानावि अत एवामृष्भं मवतेव हस्ता- मलकामिवानमद्रायि उपजातिवृत्तम्‌ २३

सनन्द्नस्य वाचं समाकण्यार्वभ्मितं यथा स्यात्तथा माप्यकारो जगाद तदाह स्य स्तामलकस्य नैृण्यमनुपमं प्रं तु समादितत्वादृस्य बहिः पतततं मवति उपजातिवृत्तम्‌ ||

समाहिवत्वादिदयाचक्त विवृणापि | अयं तु बाल्य पित्रा माद्र नियोजितेऽप्य- ्षराणि प्रपाट तेनौपनीतोऽपि गुरोः सकाशात्परमाधनिषठ वेद्‌ चापीतवान्‌ | उपजातेवृत्तम्‌ २५ ||

- ~ --~-~ -------~--~

ग्‌. दानतपः

[ समैः १३] धनपतिष्ररिक्तटिण्डिमाश्यीकाक्षवरस्तिः ४७१

बाखेनं चिक्रीड चानमेच्छ-

चारूवाच ह्यवदत्कदाऽपि निश्चित्य भृतोपहत तमेन- मानिन्पिरेऽस्मनिकटं कदाचित्‌ २६॥ अस्मानवेक्षयेव गहुः प्रणम्य

कृताञ्ज तिष्ठति बारुकेऽस्मिन्‌ इुमामपरवा प्रक्रि विरोक विसिप्मिपे तत्र जनः प्षमेतः २७ कस्त्वं शिशो कस्य सुतः कुतो षे त्पस्मामिराचष् किरेष प्रष्ठः आत्मानमानन्दघनम्वषट्प रविस्मापयन्व्रृत्तमयेवेचोभिः तदा कदाऽप्यश्रुतिगोचरं त- दाकण्यं वाग्येभवमात्मजस्य

पिता प्रपद्यास्य परं प्रहष

सप्रश्रयां वाचयवाच विज्ञः

चिकीड क्रीडं चकार ॥२६॥ [ बाः सहायं चिक्रीड कदाऽपि सै योन्यम्‌ | कचिद्पि देशे काले वा नैव कंडामकरोदि यथः मृतपहं पिशा. चग्मस्तम्‌ | निश्चि (नर्णय | २६॥

प्रतिं सवभावम तत्र तस्मिन्स्थाने | समेतः संमितः २७

कस्त्वं शिश कस्य कतऽ गन्ता नमततत कत अ[गवाऽसि |

एतन्योक्तं वद चार्म त्वं मलीतये प्ति वरिव१न।ऽि/

= ® ^

द्त्यस्पाभिः पृष्टः पद्य िर्विस्मापयन्नात्पानमानन्दरषनस्वरूपमाचष्ट ईन्द्र वत्रा वृत्तम्‌ २८

तसिन्काले कदाऽप्यशरतिगोचर्‌ पृस्ये तद्वाममवमाकण्यस्य पिता परं परहप प्राप्य विज्ञः सपश्रयां वाचमुवाच } उपजापिवृत्तम्‌ २९

५: -~----~ [मा्‌ = --- ~~ =< ~~ 2 = ~

~ > रः तदथ # एवं ह्यत्र प्रकिया वचसां प्रयो नकरत्वमाधित्य णिजनन्त९ तां प्रयोज्य लमाश्रसतक्वस्वः प्रयोजकत्वमाभ्नित्य पनभिच्‌ ततः करतप्रययः। एते शतप फ़ोरनगतिः प्रलयुकता

४७२ श्रीमच्छंकरदिग्विजियः। [ पमः ६३]

जनेजंडत्वेन विनिश्ितोऽपि

व्रवीति येष परात्मतत्वम्‌ परज्ञोनतानामपि दुविभाव्यं

कि वण्यंतेऽहैन्भवतः प्रभावः ३० जन्मनः सषछठतिपाशमुक्तः शिष्योऽस्त्वयं विश्व गुरोस्तवेव प्रफुट्वराज।ववने विहारी

कथं रमेत क्षरके मरारः ३९१ विज्ञाप्य तस्मिनिति निगंतेऽसो

तद परभरत्पत वसत्युदारः

शशवादात्मविरीनचेताः

कथं प्रवर्तेत महाप्रवन्धे ३२ श्वस्वेति पप्रच्छरुरमुं विनेपाः स्वामिन्विनेव श्रवमादयुपायैः॥ अरुच्य विज्ञानमयं कथं वा

भवानिदं साधु विरदाकरोतु ३३ तानब्रवीत्सयपिचक्रवर्ती

कश्चित्परा पायुनतीरवर्तो

वभूव सिद्धः किरु साधृद्त्तः सांसारिकेभ्यः सुतरां निदत्त: ३४

वामृदाहरति जनैरिति प्रज्ञयो्नतानापपि दुर्विमान्यं प्रमास्मतखं ययेषृ त्वत्पमीपमागतो तवीति परि हऽहंन्भवतः प्रभावः कि वण्यते | उपजाति वत्तम्‌ २०

तस्मादा जन्मना जन्मपमृति संपृतिप्शमुक्तोऽयं विश्वगृरोस्तवैव शिष्योऽच्तु | यतः प्रफुट्प्नयने विहारी हंसः क्षुरके वने कथं रमत ३१५

इति विज्ञाप्य तसिमिन्मभाकरे निगते सति ३२॥ जय विज्ञानं कथं कन्धवानिदं भवान्साधु सम्यग्बोपयतु ३३

एवं एष्ट चायंस्तस्य प्रागमवीयं वृत्तान्तमुक्तवानित्याह तानिति ३४॥

१. प, ध. भदट्ष्य्‌।

[ पणेः ११] धनपतिष्ररिकृतटिण्डिमाख्यदीकावणितः। ४७३

तस्यान्तिके काचन विप्रकन्या द्विहायनं जातु निवेश्य बाख्म्‌ क्षणं प्रतीक्षस्व शिथं द्िजेति ल्रातुं सखीभिः सह निजेगाम ३५॥ धननान्तरे देववशात्ष बार- शर्‌ करम्यमाणो निपपात नाम्‌ मृत तमादाय शिं तदीया. शक्रन्दुरुचेः पुरतो महर्षेः ३६॥ आक्रोशमाकण्यं य॒निः तेषा- मत्यन्तखितो निजयोगभृश्ना पाविक्षदह् एथुकस्य तस्प एष दस्तामरकस्तपस्वी ३७ तस्मादयं वेद विनोपदेशं शरतीरनन्ताः सकलाः स्मृतीश्च सवाणि शाघ्राणि परं तत्व. मज्ञातमतेन किंचिदस्ति ३८ तत्ताहगा्मा बहिः प्रवृत्तो नियोगमरहैत्पयमन्र वृत्तो मण्डनस्त्वहति बुद्तखः सरस्वतांसाक्षिकसवे विचः ३९॥ जातु कदाचित्तस्य सिद्धस्य समीपे काचन विप्रकन्या द्विषं बालकं संस्याप्य हे दिन क्षणमात्रं बाढं प्रतीक्ष्वेयुक्वा सखीभिः सह ्लतुं निजेगाम ३५ महर्षः पुरतशचक्रन्ुरक्रोशं चक्रः ३६ तस्य एथुकस्य बालस्याद्गं शरीरं प्रविवेश तपर्न्येष हस्तामलकः ३७ [ निजेति खयेोगश्वयमहिप्रेयधैः ] ३७ यस्मादेवं तस्मादयमुषदेशं विनैवानन्ताः श्रुतीः सकलाः सपृतीश्च सवीणि शाल्नाणि तं जानाति रिं बहुनाऽनेनाज्ञातं परविदि नालि ३८ वत्तात्तादगात्माऽयं हस्तामलको बदिः प्वत्तावत्र प्य वृत्तौ नियोगे नाहेति। मण्डनस्त्वहेति | यतो बुद्धवसः सरखतीसा्तिकं सवे्ञतवं यस्य सः ३९ प्यलम्ष एपर्िः रोचेत चेत्तारं तथाविषोऽन्यो दश्यते अश्या.

ख, एव \ ध, "स्येव ई"

४७४ श्रीमच्छंकरदिगििजयः। [ समैः १३ |

तत्ताहशात्युज्जयरकर्तिराशिः समस्तशघ्नाणंवपारदर्शो

आप्रादिती धमहितः प्रथतना-

त्ष चेन्न रोचेत ₹रःयतेऽन्यः ४० अहं बहनामनभीषएकार्य

कारपिष्ये हि महानिबन्धे किचान संशीतिरभृन्ममातो

यदेककायं बहवः प्रतीपाः ४१ भवनिदेशाद्ग गवन्सनन्दनः

करिष्यते भाष्यनिबन्धमीग्सितम्‌

ब्रह्मचयादुररीकृताश्रमा

मतिप्रकर्षो विदितो हि स्वेतः ४५॥ सनन्दनो नन्दपिता जनानां निबन्धमेकं पिदधातु भाष्ये

वातिकं तत्त॒ परप्रतिज्न

व्यधात्पतिज्ञां हि नृतदाक्षः ४३॥

-~ -- - --~-~~--~~ ---~ “~~~

नरकं वृत्तम्‌ ४० [ तत्तादरोति एतेन लाकशाश्रभयपतरत्तिचतुयं मपि तत्र सूचितम्‌ | ४०

ननु मवद्भीषटं चत्त (द कारयितय्यमितिं तत्राह अहपिति महानिवन्पे बहृ- नामनर्माष्टं कायं कारयिष्ये किंच यत एक्धिन्कार्य बहवः प्रपिकृला अतोऽत्र म॑शया ममोतन्ने इत्यथः | उपजातिवृत्तम्‌ ४१ }} [ संङ्ीतिः किमदं निर्वि्र स्यान्नवेति मटेहः | ४१॥

एवमुक्ता विनेया श्यतेऽन्य इल्युकममहमाना उचुः | ह॒ मगवन्मवदाज्ञावः सनन्दन ईप्सितं माप्य निबन्धं करिप्यति | यतः व्रह्मचय(दङ्गीरुवाश्रमो मतः मक] यस्थ सेतो विज्ञातश्च वंशस्थं वृत्तम्‌ ४२

एवपुक्त आचाय उव।च | जनानां नन्दयिता सनन्दन माप्ये निबरन्वमेकं॑विद्‌- धातु नतु वातिकं वत्त परप्रपिज्ञं प्रस्य प्रतिज्ञा यतिन्‌ | दि यतः नृलर्द्षः सुरेश्वरः प्रतिज्ञां व्यधात्‌ | उपेन्द्रवत्रा वृत्तम्‌ | ४३॥ [ नृत्नेति न्ना नरवाना दक्षा सन्यासद्‌क्षा यस्य तथा| एतारशः सुरश्वरः |॥४३॥

ऋ. द्याश्य।२क.धर् स्यप्व।३क. ब, ग. यतः सीहकतदी

[ सगः १३ | धनपतिषूरिकृतटिण्डिमाख्येदीकाप्वर्तिः। ४७५

आदि व्येत्यं शिष्यसंधं यतीन्द्रः परावाचेत्यं नृतनभिक्षं रहेस्तम्‌

भाष्ये भिक्षो मा कृथा वार्तिके सं

नेमे रिष्याः सेहिरे दुविदग्धाः ४४॥ तात्पयं ते गेहिधरमेषु रषा

तत्संस्कारं सांप्रतं शङ्कमानाः

भाष्ये कृत्वा वातिकं योजयेत्स

भाष्यं प्राहुः स्वीयसिद्धान्तशेषम्‌ ४५ नाम्त्पेवामावाश्रमस्तयं इत्यं सिद्धान्तोऽयं तावको बेदसिद्धः॥

द्वारि द्वास्थेवारिता भिक्षमाणा वेदमान्तस्ते प्रवेशं रमन्ते ४६ इत्याद्या तां किंवदन्तीं विदित्वा

तेषां नाऽऽसील्त्पयस्त्वय्यनन्पे स्वातन्तयात्वं ्रन्थमेकं महात्म

न्कृत्वा मह्य दरयाध्यात्मर्निष्टम्‌ ४७

इत्थ शिष्यसघमादिश्य य्तीन्द्रो रहति स्थितं ननमिक्षं सुरश्ररं वक्ष्यपणप- करेण प्रोवाच | भिक्नो माप्ये चं वार्षिकं मार्या यतो दुविदषलादिम क्िप्या सेहिरे शालिनी वृत्तम्‌ ४४

रङुमनिसते येटुकतं तदशेयति | गेहिषरमेषु तव तात्य वीक्ष्य सपरं तत्म॑स्कारं रङ्मानाः प्राहुः माप्ये वात्तिकं छवा स्वीयमिद्धान्तशषं भाप्यं योजयेत्‌ | संभावनायां लिङ्‌ शान उत्तम्‌ ४५ [ स्वीयेति सखीयमिद्धान्तः पएृवेमी- मांपावार्तिकरत्कृमारिलमदाचायं शिष्यत्वेन स्वस्य॒ देकसंमतो यः सिद्धान्तः शोषोऽद्भंः यस्य तत्तथा | जथव। स्पीयपिद्धान्तस्य ेषमद्धीमूतमित्ययेः ] 2५ ॥।

भच त्याश्रमा वेदे सिद्धो नास्येति पाण्डनः पिद्धान्तो भिक्षमाणा द्वार्‌ द्वस्थ वयमाणास्ते मण्डनस्य वरेहमान्तः प्रवरं लमन्त इयाद्यां किवदन्त। जन्ति विदि तेषामनस्पेऽक्षद्रेऽपि तयि प्रयया नाऽऽसीत्‌ | तहिं मया कतेभ्य्‌- मि(त चेत्तनाऽऽह खातन्ञ्याचमध्यातमनिष्मकं यन५ कत्वा मं दशेय ४६

भिक्षमाणाः संन्यासिन इयथः ] ४६ ४७

---- ~ - ~= ~

+~

प. दस्यू २क. द्ग्वा इम

४४६३ श्रीमच्छकरदिग्विजयः। [ समैः १३1

विद्रन्पद्रत्पत्पयः स्यादमीषां

शिष्याणां नो अ्रन्थदशंनेन इत्युक्तवेमं वातिकं सूत्रभाष्ये नामृद्धाहैत्याप सेदं फिचित्‌ ४८ शिष्योक्तिमिः श्ियिकितात्ममनोरथोऽसता- वेनं स्वतश्रकृतिनिर्मितये न्पयुङ्‌ नेष्कम्प॑सिद्धिमचिराद्विदधत्स चेत्थं नयाय्यामविन्दत सुरेश्वरदेशिकाख्याम्‌ ४९॥ नेष्कम्यसिद्धिमय तां निरवच्युक्ति निष्कमेत स्वपिषयावगतिप्रधानाम्‌ आचन्तहुयपद बन्धवतींयुदारा- माचन्तमक्षततं परितुष्टचेताः ५० ग्रन्थं दृष्टा मोदमानो गृनीन्द्र

स्त चान्येभ्यो दशेयामास इम्‌

तेषां चाऽऽसीत्पत्पयस्तद्रदस्मि- न्यद्रबान्यस्तत्चविद्यः सर नेति ५१॥

हे विद्रन्यथा अन्यसंदसेनेन नोऽस्माकममीषां शिष्याणां प्यः स्यादिति सुर

श्वरपुकत्वा हाहा सुत्रमाप्ये वार्तकं नामिति रकिचित्ेद प्राप ४८

\द्‌ [

एवं रिष्योक्तिमिः शिथिष्टिवः खमनोरथो यस्यासौ श्रीकर एनं सुरेधरं खव- प्रतिनिर्मितये न्ययुङ | नियुक्तोऽचिरदेष नैप्कम्यैपिद्धि विदवरित्ं योग्या सुरेश्वरदेशिकारूयामविन्दत वसन्ततिलका वत्तम्‌ ४९ [ शिधिर्तिति शिपिषितो शकर भात्मविचाप्रद्वारिकविषयको मनोरथः सुरेधरेगैवदितवह्मम्‌- नाष्य एव वार्षिकं कते्यमिति संकल्परूपमनोतत्ति विशेषो यस्य तयेति यावत्‌ | एतादृशः सन्‌ यावत्छपश्ररूतिनिर्मितये न्ययडूः | तावदेव सोऽपि चः प्यथ; | ४९

निष्कमतचविषयाऽवगतिः प्रधानं यस्वामाधादन्तपयन्वं मनोज्ञपदबन्धववीमेवं- मूतं तां परितुष्टवेता आचाय आचन्तं सम्यगैक्षव | ५०

यथा योऽस्मादन्यः एवं तखविन्नास्तीपि वथा तेषामसिमन्प्रययश्चाऽऽसीव्‌ रान) वृत्तम्‌ ५१

[ सगः १३] धनपतिष्रिकृतटिण्डिमाख्यटीकासंवरितः। ४७७

यत्ाचापिं श्रुयते मस्करीन्द्र निष्कमांऽऽत्मा यत्र नैष्कम्यंसिद्धिः तन्नान्नाऽयं ववृधे ्रन्थवर्य- स्तन्माहात्म्यात्सवेरोकाहतोऽभत्‌ ५२॥ आचार्थवाग्येन विधित्सितेऽस्मि-

न्विघ्रं यदन्ये त्यधुरुत्षषर

शाप कतेऽस्मिन्कृतमप्युदर- स्तद्वात्तिक प्रसतरेत्प्रयिव्याम्‌ ५२३ नेष्कम्पसि द्धयाख्यनिबन्धमेकं

करत्वा ऽऽत्मप्रज्याय निवेद्य चाऽऽ्प्ा विग्वाप्तमुक्त्वाऽऽथ पनबेभापे

विश्वष्टपो गुरुमात्मदेवम्‌ ५४ ख्यातिहैतोनं राभहेतो- नाप्यचेनाये विहितः प्रबन्धः नोट्धङ्घनीयं वचनं गणां

नो्ठङ्घने स्पाद्ररुशिष्यभावः ५५

^~ - *--- ~ 3 --- -------- ^~“ = ~~ -

यत्र मन्थेऽदचापि यतीनद्र्िप्कमोऽऽत्मा श्रूयते | यत नैष्कम्य॑स्य माक्षस्य सिद्धिः तस्मानेष्कम्येसिदधेनान्नाऽयं अन्वयां ववुपे तस्मान्माहात्मयात्मवैलोकेरादतोऽमूत्‌ ५२ [ निष्कम (कमेण्यकम यः पर्येत्‌" इति स्मृतेः कमशब्दितदश्यशृन्य इत्यधेः ] ५२

भाचायेयेद्रविष्यमालक्ष्य हाहत्युक्तं वदशेयति आचाय॑वाक्येनास्िन्वारतिकं विातुपिषटे सति यतोऽन्ये विघ्रं व्यधुरसिन्कतेऽस्माननिभितताप्ुर्‌ धरः शापमृत्सममं | सूनमाष्यस्य वा्तिकमृदूररैः कृतमपि परथिव्यां प्रसरत इन्द्रवतरा वत्तम्र ५२

विश्वासं प्राप्याऽऽचायंद्याद्यकलाऽथ प्नरूवाच उपजातिवृत्तमर्‌ ५४

तदाह नेति इन्द्रवचा वत्तम्‌ ५५ [ अचनायं पूजाय तरह दिरोऽयं पवनय हइयत्राऽऽह नति तत्र हेतुमाह नेति ] ५५

~ ~~

[4

चटु [केम व्‌

ग. श्य चोक्ला।परिः। रग. समाप्राप्यपु*। ३४. न्‌ ठद्धः ।४ध.नी ठद्ू्र ग. ५३ उक्लातं मन्थं निवेद्य व्िश्वाव प्राप्याय। ६५

९७८ श्रीमच्छंकरदिग्विजयः। [ सेः १३]

पर्वं शृरित्वेऽपि तत्स्वभावो

बाल्यमन्वेति हि योवनस्थम्‌

योवनं बृद्धमुपेति तद्र

दरजन्हि परवेस्थितिमोग्ड्य गच्छत्‌ ५६ अह गृही नात्र षिचारणापं

कितेन प्रवं मन एव हतुः॥

वन्धे मोक्षि मनो विशुद्ध

गरही भवेद्राऽप्युत मस्करी वा॥ ५७॥ नास्त्येव चेदाश्नम उत्तमादिः

कथं तत्पाप्रिनिवृत्तिगामिनो पतिश्नवों नो कथमल्पकारो

हि प्रतिज्ञा भगवननिरुद्धा ५८

[प

तात्पय॑ ते गेहि षष दृष््यक्तं तत्राऽऽह | प्व गरहिऽपि तत्वभावा ग्राहख- वोन भवामि | हि यता ये।वनम्थं बाल्यं नान्व | तथा वृद्धं पुरणं यनं नावि | तद्रत्तया त्रजन्गमनं कवन्पत्रात्ाप्तिं पिलक्लैव गच्छेदिययेः | उपजाति- त्तम्‌ ५६ किचात्रासि्ाकेऽदहं गृहीति विचारणीयम्‌ यतस्ते किं पृमिह जन्मनि जन्मान्तरे वा गृहिणो बमृतररपि त्वासरेव | तस्मादरहित यतित्वे वा मन हतुः। केवमेतावदेवापि तु वन्ये मोक्षेचमनप्रहेतुः।

(मन एव मनुप्याणां कारणबन्वमीक्षय।;' इदुक्तत्वात्‌ तस्माद्वशद्धा गृही मत्रेद्रा मम्कर्म। वा मवेदुभयथाऽ(प न्यूनाविक्रयं नास्त (यथ; ५७ || नास्त्यवासावाश्रमस्तुयं टत्यमिदयुकतं तत्राऽऽह नास्त्येवेति हं उत्तमाऽऽ(द- राश्रम नास्त्येव चत्तत्पाप्षिनिवत्तिगाभिनो नावावय)ः प्रतिश्रवावदं प्रयानितः संन्यासं प्राप्स्याम्यहं प्रराजितस्तं हास्यामीत्यरूप॑ कथं स्तस्तत्राप्यल्प्कारे यद्रि तुयोश्रमो मम भिमती नामेत्त प्रपन्ना मया निरुद्धाऽभदिलयाशयन।ऽऽ्ह। हीति॥ ५८ | अल्पेत्ति अल्पः सः कृतत्वादृद्‌धः कालो ययौम्ताव्रियथः ] [ निरुद्धा लक्ता स्यात्सन्यासास्यतुरीयाश्नमस्येवाभावात्तद्विषयकप्ापिज्ञाऽ(प वन्ध्यापुत्रविवा करणप्र।पत्तावच्यच्व मव।रत्याशयः | ५८ ||

"~~-----~------------- ----- -*- ----~~-------~-----------------~ --- --- ~ -*--- ~ -- ----- --- ~ ~ -~-~-~~~----~---~-----*~-~~---~--

ख. गय. म्ना ग, "मानम

[ सगः १३] धनपतिष्रिक़तदिण्डिमाख्यदीकाप्तपछितः। ४७९

समिक्षमाणा रमन्त एव चे

दरहप्वेशं गृरुणा प्रवेशनम्‌

कथं हि भिक्षा विहिता ननृत्तमा

कोनाम रोकस्य गुापिधापकः॥ ५९॥ तत्योपदेशाद्विदितास्तस्यो

व्यधामहं सन्यसनं कृतात्मा

पिरागभावानन पराजितस्त

वादो हि तच्स्य बिनिणंयाय ६०

पुरा ग्रहस्थेन मया प्रबन्धा

नेयायिकादो विहिता महार्थाः

इतः परं मे हृदयं चिकीषं

त्वदङ्प्रिपदां विर्ङ्ष्य किचित्‌ ६१॥ श्द्धामद्रेतवद्धादरव्रधपरिषच्छेगुषीषनिषण्णा- मवोग्दुवौदि गवानरुपिपरतरव्वारमाखवटीटम्‌ सिक्त्वाद्क्तामतोधेरहह परिहसञ्जीवयस्यच सद्य कोवा स्वापटः स्पाद्रणतरणपिधा सद्ररोनव जाने॥ ६२॥

यच्च दवारि द्रस्थरित्याद्युक्त तत्राऽऽह | समिक्षमाणा इति। गुरुणा मगवता पवेशनं कथं पिहितं कथं मद्रे ननृत्तमा भिक्षा विहता यदपि ज्िवदन्तीया चयुक् तत्रोप्याह लोकस्य मखस्यापिधायकः के] नाम कप्यस्तीत्यधः ५९

--------------~ =

यत्त॒ संन्यासमप्येष बृद्धिपुवेभियाचुक्तवन्तस्तचाऽऽह पथं कृतात्मा पश्व्त- खोपदेशाद्विदितःत्मतचोऽरं वैराग्यात्प॑न्यपनं व्यवांन तु पगानिता हि यस्माद्राद्‌- स्तचखविनिणैयाय ६० | [ यतोऽहं प्रव॑कृतात्मा कृत आत्मा शाखसस्कारसं- स्कृता बद्धियेन सर तपेत्यथः पश्चत्तयोपदेशाच्छ्रीपद्धिः कताद्रवात्कयीपदेशात्‌ | विदितेति ] [ षिरमेति दतस्य मृगाम्बुवरःमध्यातवेन तत्र विषय वर्‌ग्याद्धता- ।र₹ति यवत्‌ || ६० |

यत्त भाष्ये कतवे्यादि वचाऽऽ्इ पुरेति | इतः परह भे हृदयं लददु प्रभवां विलङ्घ्य किंचित्कतुपिच्छु || ६१ [ नयायिकद्ग नैयायिकादेः खण्डनविंषृय इथ: | एतेन शाच्पासनाक्षयश्ञा छलं सचितम्‌ भव एव इतः परमिति ॥६१॥

तथाचैव विषस्य सद्ररोस्तव येवा ऊेनापि कथमपि कतुं शक्रयेन्याह अद्वैते

--"---~~-~----~--

घ. ताञज्ट

४८० श्रीमच्छकरदिगिजयः। [ सरणः १३]

इत्युकत्थोपरते सुरेश्वरग्ररो तेनैव शारीरके

नो संभाग्यहहात्र वात्तिकमिति परोदं शग््निं शनेः॥ धीराग्यः शमयन्विवेकपयसा देवेश्वरेण त्रयी-

भाष्ये कारपितं वात्तिकयुगं बद्धादरोऽभून्यनिः॥ ६३॥ भावानुकारिमृहुवाक्यनिवेश्चिताथ

स्वीयः पदेः सह निराकृतप्रवेपक्षम्‌ सिद्धान्तयुक्तिविनिवेशिततत्स्व्पं

रषटराऽभिनन् परितोषवशादवाचत्‌ ६४॥

०० ------------~-------------

0 |

बद्ध आद्रो येस्तथामृतवुवपरिषच्छेमुष्यां संनिषण्णाम्‌ अदवैतबद्धाद्रा या बुषमु- यवद्भस्तस्यां सम्यप्गस्थताभिति वा| अगोचीनानां दुवोदिनां गवेलक्षणस्यानलस्व परिपृतरन्वालालक्षणंया मालया विपृलतरया ज्वालामाढ्येपि वा | अवलीढामाखा- दितां श्रद्धां सृक्तामृतौषैः पिक्लाऽऽहहाद् सद्यः प्रिहस्नीवयधि | वतो रणतर- णव्रिषानसदृशायामेवं मृतस्य सदररास्तव सेवायां कों वा पटुः स्यात्‌ स्रग्धरा वृत्तम्‌ ६२ [ हक्तति सष्ठ सुच्मप्यादिङ्पाणि यान्युक्तानि भणानि तान्येवा- मृतानि तेषमावाः सषा सरिव्ययेः मिक्ता संपिच्य। हे मगवन्भाष्यकार्‌ | त्पथ्य सद्य एव परहसलव जवयसि यस्तस्य तव सद्र ऋणतरणव्रिषावादण्यसंपादन- प्रकरे विषये | सषवापटुः कोवा स्यादियहं तु नव जान इति योजना] ॥१२॥

दटुक्ल्वा सुरश्वरगुरावुपरते सपि जहह्यत्यन्तखेदे तेन सुरश्वरेणेवात्र शारी- रके वाक नो संमाति परीठ शोका ्राग्यः भीशकरो विवेकपयसा शनैः डामयन्वेद्नयमाप्ये सुरेश्वरेण वाक्तिकद्रयं कारयतु मूनिवेद्ादरोऽमृत शाईल- १ऋडिप वृत्तम्‌ ६३ [ त्रयीति वेतिरीयवृहदरण्यकटटसिहपृष॑तापिनीयी- प्िपत्रयमाप्यपरीत्यथः | मुनिः श्रौशकराचाय॑ः | वात्तकत्रयमिलया्धिकम्‌ | तथा| वात्तिकेति पश्वीकरणवात्तिकं तथा दक्षिापर्िस्तावाततिकं चेति वारसिकदय- भित्यथः | एवे वार्तिकपथ्चकमिति यावत्‌ ] ६३

भाव।न॒सारिमिमृदमिव।क्यर्विनिवरित।ऽ्थो यत्र | स्वयिः परदैत्रिराकुतः प्ेपक्षो

यत्र | ।सद्धान्धयु त्ते] +।५।न१।रात तस्य [सद्धान्तस्य स्वरूप यत्र | तदायं अन्ध दऽ भनन्य श्रारकरः परितोषवशादवीचत्‌ | वमन्तत्तिटका वत्तम्‌ || ६४

"---- -------*“~ ---~-----~--------- ---~ ~~

-- --------~--~-=-=-~~----=----, ~---=---

मुल, स्वाद्रणतरणपिावियत्न स्यादणतरणवििधावरिति प्राटानगेपेनेद१्‌

-------~~ --~

त, णमा

[ सः १३] धनपरिभरिकृतटण्डिमाष्यटीकासषवस्तिः। ४८१

सत्यं यदात्थ विनयपिन्मम याजुषी पा शाखा तदन्तगतभाष्यनिबन्धदृष्टः तद्रात्तिक मम कृते भवता प्रणेयं

सचेष्टितं परहितेकफरं प्रसिद्धम्‌ ६५ तद्रच्वदीया खट्‌ काणशाा

ममापि तनास्ति तदन्तभाष्यम्‌ तद्रासिकं चापि विधेयपमिष्ं

परोपकाराय सतां प्शृत्तिः ६६ तत्रोभयत्र कुर्‌ वासिकमातिहारि

कीतिं याहि जितका्विकचन्द्रिकाभाम्‌ माशु प्रषेमिव दुःशबवाक्परोधो मद्रास्यमेव शरणं व्रज मा विचारः ६७॥ इत्थ उक्ता भगवत्पदन

श्रीविश्वष्पो विदुषां वरिष्ठः

चकार भाष्यद्रयवार्सिके दे

ह्याज्ञा शृष्णां ह्यविचारणीया ६८

~ =+ ~---~-~----------------------- ------- ----------- ~~~ ~~

तदाह | हे विनयि॑स्वं यदक्तवान(्े तत्सर्वं सद्यमतो मम या याञ्षी वैत्तिरेयी शाखा तस्या अन्तगतो यो भाप्यलक्षणो ममेष्टो निबन्धस्तस्य वारिकं मदर्थं भवता प्रणेयम्‌ यवः सतां चेष्टितं परदितेकफरं प्रसिद्धम्‌ ६५

तद्रखदया खल्‌ या काणशाखा तत्रापि मम तद्न्तमाप्यमर्वि तस्य वाक्तिकम- ष्टं विषेयम्‌ | यतः सतां प्रतृत्तिः परोपरकारायेलयभेः | ६६

वकयकतामोषनाय पुनराह तत्रोमयत्र तापत्रयनिवरणं वात्तिकं कुर जिता कातिकचन्द्रिकाया आमा यया तथामृतं कंर्वि प्रप्र ननु पृक्वदधृनाऽपि त्रिनेयवाक्ये रोषस्यावरर्यमावित्व[त्किमर्थं तत्करणे मया दीक्षा खीकार्येति शङ्का च्या कतैव्येयाह मा शङ्कीति कुत इति चत्तत्राऽऽहं मदाक्यभव॒रारणमतस्त- त्करणाथ गच्छ विचारं मा कुर वसन्ततिलका वृत्तम्‌ ९७

इत्थं मगवत्पदेन श्रशकरेणोक्तो विदुषां वर्छिः श्रपुरे्धर्‌ा भाष्यदयस्य वार्तिके दवे चकार हिं यस्मद्ररूणामाज्ञाऽविचारणीेव | उपजापिवृत्तम्‌ ६८ [ भगवदिति मगवत्यैश्वयंवती परे चरणौ यस्य तथा तेनेयथः। यद्वा मगवन्तो विष्णवा्यवतारत्वेनैश्येवन्तः प्रपदाचायादयः शिष्याः पदयोस्ययादि ] ॥६५॥

४८२ श्रीमच्छंकरदिग्िजयः। [ सगेः १३]

आज्ञा गरोरनुचरेनं हि रसूपनीये- त्युक्त्वा तयोर्निंगमशेखरयोरूदारम्‌ निमाय वार्सिकयुगं निजदेशिकाय निःसीमनिस्तुरनधीरपदां चकार ६९ सनन्दनो नाम गुरोरनज्ञया

भाष्यस्य टीकां व्यधितेरितः परम्‌ यत्पूवभागः किर पञ्चपादिका

तच्छेषगा वृत्तिरिति प्रथीयसी ७० व्यासर्षिसूत्रनिचयस्य विवेचनाय टीकामिधं विजयडिण्डिममात्मकीत॑ः॥ निमाय पद्रचरणों निरवद्ययुक्ति-

हव्ं प्रवन्धमकर्‌द्रुदक्षिणां सः ७१॥ आरु।चयन्नथ तदा नु गपि ग्रहाणा-

रचे सुरे्वरसमाह म॒पहरं सः

पञ्चैव वत्स चरणाः प्रथिता इह स्य स्तनापि सूत्रय॒मरद्रपमेव मृन्रा॥ ७२॥

"~~~ ~~~ --~------------~~-~ ------------ --- -- --~- ----~------ ---- -------~~~ ~~ ---~~---------------- ~ `^“

एतदेव विवृणोति गुरोराज्ञाऽनु चरमं हि ठङ्घरनययुक्ला वेदान्तयोस्तैत्तिरीय- बृहदारण्यसज्ञयास्तयोम।प्ययोषदारं वार्तिकदयं निमाय सीमाराहिता निरूपमा वीयेस्य सुरेश्वर निजदेशिकायोपदां चकारोपायनमृतं कृतवान्‌ वमन्ततिलकावृत्तम्‌ | ६९॥

सनन्दनं नाम गुरोरनज्ञया पेरितः परां माष्यस्य टीकां व्यवात्‌ | यस्याः प्र मागः पञ्चपादिकेति प्रसिद्धः तच्छेपमागगा वृत्तिरिति प्रथीययी प्रस्याता ७०

व्यासस्यर्पिसू कदम्बस्य विवेचनायाऽऽत्मकीरतविजयडिण्डिमं यतो निरवचयु- क्तेमिग्ेयितं कादनज्ञं प्रचन्धं निमाय सपद्रपादौ गुरदक्षिणामकरोत्‌ | वसन्वपरि- ठका वृत्तम्‌ ७१

अयानन्वरं सूया दिग्रहाणां गतिमालोचयन्पुरैशरपमाख्यमकान्ते श्रदकर्‌] वमापे हे वत्सेह लोक प्रैव चरणाः प्रपिताः स्यरिद ठीकायामिति वा | व्रामि वहृल्येनसूत्रचतुष्टयमेव प्रथिते स्यात्‌ ७२

क, ` तस्यतं प्र। स. "क्तिट्यं प्र। २२. "पगा

[ सगः १३] धनपतिष्ूरिकृतदिण्डिमाख्यदटीकसंवलितः। ४८३

परारब्धकमपरिपाकयशात्पनस्तवं वाचस्पतित्वमधिगम्प वेभुधरायमम्‌ मेष्या विधास्पपितमां मम माष्यदीका- मामृतप्तख्यमधिक्षिति सा जीयात्‌ ७३ इत्येवमुक्त्वाऽथ यतीश्वरोऽसा- वानन्द गियादियुनीन्स हुता कुरुध्यमदरेतपरानिबन्धा- नित्यन्वशानिर्ममसावेभोमः ७४ ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दो- रानन्दाचर्यछरा महानुभावाः आतेनुजंगति यथास्वमाल्मतक्वा- म्भोजाकोन्विशदतरान्वहूनिबन्धान्‌ १२८७ इति श्रीमाधरीये तद्रात्तिकान्तप्रवतेनः॥ संक्षेपशंकरजये पणः सगच्रयोदशः १३ एवं तदतशापस्य साधक्यं प्रदर मृजभाप्यवृत्तिकरणसंकल्पस्यापरि वमाह | प्ारव्येति ममी वाचस(पत्वं प्राप्य मन्यां मम माप्य्दाकां सम्यणिधास्यपि सनन्द्नकतरटीकासरम्यं वारयि प्रलयपयन्तं क्षता साच जवनं प्रापुयादिति वरप्रदानम्‌ ७३२ इयेवं एुरे.्धरमुक्लाऽथानन्तरमधयौ यती शर सानन्दगियाद्विमुनीनाह यद्वितपरा- न्िबन्धान्कृरष्वमिति स॒ निममचक्रवत्य।ज्ञप्तवान्‌ उपजातिवृत्तम्‌ ७४ | ते सरवेऽप्यानन्दगिरिमुस्या महानुभावा दषिकेन्दोरनुमतिमाप्य समात्मानमनति- कम्य यथामल्यालतखाम्भोजाकरन्विशदतराज्निविन्यानासमन्वाद्विस्तारितवन्तः | प्रह्‌- ११ वृत्तम्‌ | १३८७॥ इति श्रामत्मरमहंसपारत्राजकावा्यबालगपालतीयश्रीपादरिष्यदत्त- शावत॑तरामकृमारूनुवनपतिमू रक्ते ्शोकराचायविजयड- ण्डम त्यादृशः सगः ६२

४८४ श्रीमच्छंकरदिगिजयः। [ समैः १४]

अथ चतुदंशः सगः अथाव्नपात्कतेमनाः तीथ- यात्रामयाचिष्ट गुरोरनुज्ञाम्‌ देया गरो मे भगवन्ननुज्ञा देशान्दिदतषे बहुतीथयुक्तान्‌ ९॥ पषेत्रवासो निकटे गुरा वाप्स्तदी याद्‌ प्रजं तीथम्‌ गुषटपदेशेन यदात्महष्टिः सेव प्रशस्ताऽचिख्देवरषटिः थुश्रृषमाणन गुरोः समीपे स्थेयं नेयं ततोऽन्यदेशे विशिष्य मागेश्रमकरिीतस्प निद्रामिमृत्या किम चिन्तनीयम्‌ ॥३॥ द्विधा हि सन्यास उदीरितोऽयं विबुद्धतत्वस्प तद्धभुत्सोः तच्वंपदार्थक्य उदीरितो ऽपं यत्नाच मथः परिशोधनीयः

अथ पृद्मपादरूतां तीथेयाजां निरुूपयितुमुपक्रमते | अथानन्तरं पद्पददस्ती- थयाजां कतुंमना गुरोरनुज्ञामयाचिष्ट | या्ामेवाऽऽह | हं भगवन्गुरोऽनुज्ञा देया बहुतीथयुक्तान्देशान्‌ द्रष्टुमिच्छामि उपजातिवृत्तम्‌

एवं प्रार्थितो गुरुरुवाच गुरोर्निकटे यो वासः एव क्षत्रवासः २॥

यस्माहरुस्मापे स्थितस्य देशान्तरगमनप्राप्यं समस्तं प्रापतमेवामृत्‌ रश्रृषमाणेन शिष्येण गुरोः समप स्थेयं गुरुपरमीपादन्यदेशे नैव गन्तम्यम्‌ यतोऽन्यत्न गमने सन्याप्रषमेदौेभ्यं दुःखबाहल्याद्िततिरिच्यत इत्य।रयेनाऽऽह | अपिशयेन मगश्रमेण कतस्य निद्राभिमृत्या किमपि तंपदादियिन्तनीयं पस्वमववि॥ ३॥

अयं सन्यासश्च द्विषा | विद्रत्संन्यास त्रिविदिषसंन्याश्चेति द्विपक।रक उक्त स्तत्र विवृद्ध त्स्य विकप्रनिवृन्या जीवन्पुक्तिसुखाथं आाचस्तचवुमुत्सोस्तत्वंपक्ये तदर्थोऽयं भवदादिभिर्‌] शितो द्वितीय उक्तः | तस्मात्तद्‌५ व्वमथः प्रयलाच्छोषनीयो नतु तदेपघातकं तौथौटनादि कततेव्यमिति मावः ४॥

== ~~~

१६्‌. "कार

[ सेः १४] धनपतिश्रिकृतदिण्डिमाख्यरीकासवरितः। ४८९

सभाग्यते जंक नास्ति पाथः शथ्यास्थट कचिदिहास्ति चासति शय्यास्थलीजरनिशीक्षणसक्तचेताः

पान्थो शमं रते कलुषीकृतात्मा ५॥ ज्वराति्ारादि रोगजार

बाधेत चेत्तरं कोऽप्युपायः॥

स्थातुं गन्तु पारयेत

तदा सहायोऽपि विमञ्चतीमम्‌ स्नानं प्रभाते देवताचनं

कं चोक्तशोचं चवा षमाधयः॥

चाशनं कुज मित्रस्षगतिः

पान्था शाकं रमते क्षधातुरः ७॥ नास्त्युत्तरं गरूगिरस्तदपीह वक्ष्ये

सत्यं यदाह भगवान्गुरूपाश्ववासः श्रेयानिति प्रथमस्यमिनामनेका- न्देशानवीक्ष्य हृदय निराकरं मे ॥८॥

+ ----~~~ ~~ ~~~

-----~-----------“ ~ ~ ~~~ >~ ~

ताथयात्रायास्तदमिषावकतवं स्फृटयन्नाह संपाग्यत्त इति पायां जलम्‌ | इह मागे | वसन्ततिलका वृत्तम्‌

किंच यदि चेज्ज्वराविसारादिरोगजालं बापेत तई कं।ऽप्युपाय। नात्ति | पारयेव नैव शक्तुयात्‌ उपजातिनृत्तम्‌ [ अपिनाऽन्य विमु्तीति कैयृय- सिद्धमेव ]

नच क्र चवि वा मध्यमणिन्यायेनोभयत्र संबन्धनीयम्‌ | [ प्रभाते प्रातः- कठे सानं भवति चः समुचये देवतामानमाचनं यद्यपि मस्मललानं बिवायापि कतुं शक्यमथापि तदपि तदा जिगमिषाक्षिघचित्ततवानैव भवतीः]

एषमुक्तः पद्पाद उवाच यद्यापि गुरुवच उत्तरं नास्ति तथाऽपीदं त्तं वक्ष्ये एवं परतिज्ञां विधाय यत्स क्ष्रवास इत्याद्युक्तं तत्राऽऽह सत्यमिति गुरुसमीप- वासः श्रेयानिति मगवान्यदाह तत्सलं तथाऽप्याद्या ये सयपरिनस्तेषामनेकान्देशानवीक्ष्य मे हृदयम्याकुलं भवति हे यमिनां प्रथमेति वा वसन्तपिलका वृत्तम्‌ <

=-= ~~ ----~---~--~---------~-~----- --- ~ ~~-------"-“~ ~~ ---~----~ ~~ --=------

चख. "चनस्पेत्त ६१

५८६ श्रीमच्छंकरदिगिजयः। [ समैः १४]

सर्वत्र कापि जरं समस्ति पश्चात्पुरस्तादथ वा विदिक्षु

मार्गो हि रिद्येत सुव्पवस्थः

मुखेन पुण्यं नु रुभ्यतेऽधुना ९॥ जन्मान्तरार्चेतमघं फर्दानहेतो- व्यौध्यात्मना जनियपेति नो विवादः साधारणादिह वा परदशके वा॥

कमं हामुक्तमनुवतत एव जन्तुम्‌ १० इह स्थितं वा परतः स्थितं वा

कारो युभ्चेत्छमयागतश्चेत्‌ तदेशगत्याऽगमृत देवदत्त

इत्यादिकं मोहकृतं जनानाम्‌ १९१ मन्वादयो मुनिवराः खट्‌ ध्मशाघ्र धमादि सकुचितमाहुरतिग्रबद्धम्‌ देशाचपेश्षय तु तत्सर्णिं गतानां शोचा्तिक्रमकृतं प्रभवेदघं नः १२॥

संमाग्यत इलया यदुक्तं तत्राप्याह सवतरेति विद्यते सुम्यवस्था यस्य स॒ यद्यप्येवं वथाऽप्यधुना युखेन पण्यं कापि ठभ्यतेऽतस्तद्थं॑दुःखमपि सांढन्य- मित्यर्थ; उपजापिवत्तम्‌ | [ सवैर कापि नलं सम्यदुनैवास्ौलयथेः ] ९॥ यदपि ज्वरातिसारादीदयक्तं तत्राप्याह जन्मान्तरानितं पापं फलदानाय रोगा- त्मना जन्पेपितीयनास्माकं विवादो नास्ति तथाऽपीह वा परदेशके वा साषारणाल- निमुेति हि यस्माद्मृक्तं कमं जन्तुमनुववेत एव वसन्तविलका वृत्तम्‌ १०

सो „म

कालो मृत्युः समय आगतश्चेदिह्‌ स्थितं परदेशे स्थितं वा नेव मुञ्चेत्‌ | यत्त तदेशगमनेन देवदृत्तोऽमृत गृतवानिल्यादिकं जनानां वचस्तच्चविवेकरत मित्याह तदेशगत्येति उपजातिवृत्तम्‌ ११ [ समयेति समये प्रारन्पपरिसमाधि- क्षण गवः समयागत इदः ] | ११॥

यत्तु लानमिलयादुक्तं तत्राऽऽह मनुपराररादयो मुनिवराः किल धमेशाघ्चे देशा- दकेक्ष्यापिपरवृद्धं धमदि संकृचितमाहुः वथाच स्मृतिः |

(नज

क, "दत्तो मनवा

[ सगः १४] धनपतिष्ुरिकृतडिण्डिमाख्यटीकासंवरितः ४८७

देवेऽनुक्रे पिपिनं गतो समाप्रयाद्राल्छितमनमेषः

्हियेत नश्येदपि वा परस्थं तस्मिन्परतीपे तत एष सवम्‌ १३॥ ग्रहं परित्यज्य विदेशगो ना

सख समागच्छति तीथंरग्वा

णहं गतो याति गतिं परस्ता- तदागमादन्र किं निमित्तम्‌ १४॥ दरो कारे ऽवस्थितं तद्वियुक्तं ब्रह्मानन्दं परयता तत्र तत्र वित्तेकाश्पे विद्यमाने समाधिः सर्वत्रा दुरभो नेति मन्ये १५॥

^~~-----+~~----------"-------+-----~ ---- -- ~-- ~ = ----- --- ~ - --- -~~

देशे कारं तथाऽऽस्पानं द्रव्यं द्रव्यप्रयोजनम्‌ | उप्पत्तिमवस्थां ज्ञात्वा शौचं समारभेत,

इलयाच्या तथाच देशाद्यवेक्षय वेषां सरणि गतानामस्माकं शो चाद्यतिकमनिपित्त- मधं प्रमवेत्‌ वसन्ततिलका वत्तम्‌ १२

यत्तु चानं पान्थो शाकं लमते क्षुवातुर इत्युक्तं तत्राऽऽह दव इति वस्िनदैवे प्रपि प्रतिकृे"। अवस्तत एव प्रवीपादरनुकूलादरा दैवादेव ! उप- जातिवृत्तम्‌ १३

विच रहं परित्यन्य विदेशगस्छ।धदश्वा ना पुमान्पुखं यथा स्यात्तथा समाग- च्छवि गृहे सियितस्तदागमात्पुममेव मरणं यातीलयत्र किं निमित्तं तस्य परदेशगम- नामावाव उपेनद्रवन्रा वृत्तम्‌ १४ [ तीर्थेति ठ।५ पर्यतीति कीथेदश्वा एवाहशः सन्‌ ¦ १४

यत्त॒ किम चिन्तनीयं चवा समाधय इयुक्तं वत्र ऽऽह देश इति व्तु- वस्ताभ्यां देशकालाभ्यां विमुक्त व्र्ानन्दरं पश्यतां तत्र तत्र देशे काटे चिततैकभ्ये विद्यमाने सति स्वैत्रासौ समाविदेछेमे। नेति मन्ये शालिनी वृत्तम्‌ १५

किऽ

~~ ----~------~ --------

~ ~ ---- ~--- ------ “न= ---

१्‌,घ, टे चस्थि रक, भोजनैव म" ख. सतिततषए।

९८८ श्रीमच्छकरदि गिज्ञपः। [ सेः १४]

सत्तीयंसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहरप्‌ प्षिणोत्यनथौनपननेन संगम- स्तस्मान्न कस्मे भ्रमणे विरोचते १६॥ भटाल्यमानोऽपि दिदेशसंगतिं सभेत विद्रानिविहुषाऽभिक्षगतिम्‌ बुधो बुधानां खट्‌ मित्रमीरितं खेन मत्री चिराय तिष्ठति १७॥ समीपवासो ऽययरदीरितो गरो- विदेशगो यद्ृदयेन धारयेत्‌ समीपगो ऽप्येष संस्थितो ऽन्तिके मक्तिहीनो यदि धारयद्धदि १८ मुजनः सुजनेन संगतः परिपुष्णाति मति शनेः शनेः परिपुष्टमतिर्विवेकदा- ञशनकेैपगुणं विगुश्चति १९॥ किंच सत्तीथेपेवा मनसो वि। धिनी दैशस्यापूरेस्य दशनं मनसः कुतूहलं सुजनेन सद्गोऽ नधोत्नारयति तस्मादेवंविधं भ्रमणं करम विशेषेण रोचते उपजातिवृत्तम्‌ १६ [ सत्तीर्थति प्रं बृहुगुणत्वात्सवेस्मा अपि तीपयाज्रा्थं भमणं रोचत एवोति मावः ] १६ दप कुच मिच्रसगविसत्युक्तं तवाप्याह विदेशे सम्यग्गतिमटमानः कुव।- ०।।ऽपि विद्रान्विदुषाऽमिसगति लभेत बुधानां बुष एव खलु मित्रं कायितम्‌ यतः खलेन मत्री चिराय तिष्टति | वंशस्थं वृत्तम्‌ १७॥ यत्तु गुरोः सपे स्थेयभिवाधक्तं तत्राऽऽ्ह गुरोः समपरे वासीऽयं कथितो विदृशग। यदे हृदयेन गुरं धारयेत | समीपगोऽप्येष समप स्थिता यार भक्ति ह६।>। हद वं धारयेत १८ सुजनसमागमोऽ पि सुजनस्येव फतील्याह सुजनः सुजनेन सगः दानैः इन" प्तत्स्नेन बुद्धं वषयाति परिपष्टमतिविेकवान्सन्देयं गुण दुःखादि रजा बा विमुञ।प वयभ वृत्तम्‌ १९ [ हयस्तयाज्यो यो गुणो रजभादिस्ताभि- त्यथः | विम लोमादियामन नहाात्यभः ] १९

-- ~~~ ~~

[ समैः १४] धनपतिष्ूरिकृतदिण्डिमाख्यटीकासवखितिः। ४८९

यद्याग्रहो ऽस्ति तवे तीथंनिषेवणायां

विघ्नो मयाऽत्र खड क्रियते पमं

चित्तस्थिरत्वगतये विहिता निषेधो

मा भद्विशेषगमनं त्वतिदुःखहेतुः २०

नेको मार्गो बहुजनपदकषित्रती्थानि यातां

चोराध्वानं परिहर शुखं त्वन्यमार्गेण याहि

विप्रग्रपाणां वस्तिषिततियेतर वस्तव्यमीष-

ननो चेत्षाध परिचितजनेः शीप्रगरदिष्टदेशम्‌ २९

सद्भिः सङ्घो विधेयः हि रुखनिचयं चयते सज्लनाना- मध्यात्मेक्ये कथास्ता घटितबहूरसाः श्राम्यमाणाः प्रशान्तः कायङ्कश विमिद्युः सततभयभिदः श्रान्तविश्रान्तदक्षा स्वान्तश्नोत्रामिरामाः परिमृषिततृषः मोमितुत्कर्डूाः २९॥

गतये

ग्मन्‌

एवगक्तो गृरुरुवाच यदीति अज तीयैपेवारूपे पुरुषाथ रि मया निषेधो विहित एवमनृज्ञाप्य शिक्षणं करोति अपिदुःखह मामृत्‌ वसन्ततिरकरा वृत्तम्‌ २०

फरिच यतो बहजनपदे्रदाथौनि गच्छवामेको मागो मवत्यत॑श्चौराध्वानं षरि त्यज सख यथा रयात्तथा त्वन्यमार्गण गच्छ किंच वप्राणां वस।पाततातानकतन- पड्ियज तत्र वस्तव्यम्‌ | तव्रापीषन्न तु बहुकं | विप्राणा वस।त।वतातन। [स्त चत रिचिवजतैः सहोदिष्टं देर भाघ याहि मन्दाक्रान्ता वृत्तम्‌ २१ | उद दृशं स्केतितक्षत्राररेशम्‌ | २९१॥

कच द्धः सद्ग दि यस्पात्स सङ्क सज्नानां सुख निचयं जनयापि। कृत हत्यत आह यतस्त प्रशान्तैः श्राव्यमाणा जन्यालमक्यं कथाः कायईर। पभुः | ता षिप्रिन।२। षटितो बहरसो या | सततं यद्य सुलक्षणं तद्न्द्न्ताव तथा सततं भयं मिन्दन्ताति वा तथा संमुसिमागं शआरन्तानां विश्रामाः पुनश्च मनःशरो्ाभिरामाः परिमार्निता दष्णा पिपासा याभिः क्षोमितः क्षुहक्षणः कलङ्क याभिस्ताः सग्धरा वृत्तम्‌ | २२ [ अध्यात्मकये विषये | २२॥

--------- =-=

)स.ग., घ. "तां चोत"। २, ग. घ. 'तश्नोरा' 3 क. तृद्वाञ्छा पि'

६९७ श्री मच्छंकरदिग्विजयः। [ सेः १४ ]

सत्घङ्गोऽय बहु गुणयुतोऽप्येकदोषेण दुष ` यत्स्वान्तेऽयं तपति परं श्रयते दुःखजालम्‌ खस्वासङ्गो वसतिक्षमये शमेदः पू्वंकारे

प्रायो रोके सततविमररं नास्ति निरदोषमेकम्‌ २३ मागे यास्यन्न बहुदिवसान्पाथसः संग्रही स्या- त्स्मादोषो जिगमिषुपदप्राप्रिविघ्रस्ततः स्यात्‌ प्राप्योदिष्ठं वस निरसनं तत्र कायस्य तिद्ध मेखाद्भ्रंशोऽमि छषितपदप्राप्त्यभावो ऽन्यथा हि २४॥ मागें चोरा निकृतिवपुष+ संवसेयुः षदेव

च्छन्ात्मानो बहुविधगुणेः संपरीक्षयाः प्रयतात्‌ द्वान्घ्रं छिखितमथ षा दुर्विधा नेतुकामा विन्वासोऽतोऽपरिवितटषु प्रज््नीयो कापः ५५॥ मध्यमां योजनाभ्पन्तरे वा तिष्ठयुश्वटिक्षवस्तेऽमिगम्पाः॥

पज्याः पज्यास्तद्यतिक्रान्तिरग्रा

श्रेयर्कार्यं निष्फरीक तैमीशाः ५६

क~~ ~ ~ ~ ~

~ -~----------नन~-~-~~----न्न््---- ज------ -अ~--- ~ = ~ -~ --~ ~~~------~--~---~-~-----~----- ~

यत्स्वस्यान्तेऽयं सङ्कस्तपवि संतापयति चो हेतो यतो दुःखजालं प्रमूयते यता पियोगातूवेकाके वास्समये सङ्गः सुखदः प्रसिद्धस्तथाच लोक एकमपि वस्तु सततप्रिमलं निर्दोषं प्रायो नास्ति मन्दाकान्वा वृत्तम्‌ २३

किच बहदिवमान्मा्णे यास्यञ्जलमात्रस्यापि सं्रहौ स्या्यतस्तस्मात्संग्रहात्स- वैस्वहरणरूप। दोपःस्यात्ततस्तस्मादोषद्रनतुमिच्छरमिल पितपद्रपापतिविघ्रः स्यात्‌ किचोदिषट देशं प्राप्य तत्र वस वामं कुसं | अन्यथा मध्ये वापे क्रियमाणे कायस्य निरमनं बाधः निद्धमेखादभं ।ऽमिहपितपद्‌ प्ाप्त्यमावश्च स्यात्‌ २४ |

किच माग मायया सापुवपृषो बहुगुणराच्छदितखमस्वरूपा दुर्विषाः खलश्वीरः सदव व्यु: ते प्रयत्नात्सम्यक्परीक्ष्या यतस्ते दुष्टा देवान्वश्ं पस्तकं वा नेतु- काम।: अतोऽपरिचितमरेषु प्रकषण हयो विश्वापः कदाऽपि क्यः २५

किच मागेस्य मध्ये ततो बहिर्योजनाम्यन्तरे वा भिक्षवश्वेततिष्ेयुस्तहिं वेऽभमि- गम्या यतः पृज्याः पूजायोग्याः पृयनीया यतस्तेषां व्यतिक्रान्तिरु्रा यतः न्रेय- स्का निष्फकीकर्तुं समथः शालिनी वृत्तम्‌ २६

[ समै; १४] धनपतिष्रिकृतटिण्डिमास्पटीकाष्ठवरितिः। ४९१

यदापदपदं सदा यतिषर स्थितं वस्तु त-

न्प्रतं भज मितंपचन्मनसि मा कृथाः प्राकृतान्‌ कपायकल्ुषाशयक्षतिविनिक्रतः सन्मतः

मुखी चर मुखे चिरास्स्छुरति संततानन्दता २७॥ इत्थं गरामुखगुदादितवाक्दुधा ता-

मरापीय हृष्हृदपः मुनिः प्रतस्थे

प्रस्थाप्य तं गुरुवरोऽय सुरेश्वरायेः

कारुं कियन्तमनयत्सह गृह्कभे ५८ अधिगम्य तदाऽऽत्मयोग्ाक्त-

रनभाषेन निवेच चाऽऽश्रषेभ्यः॥ अवेरम्विततारकापयोऽसा- वचिरादन्तिकमास्तप्ताद मतुः २९ तत्राऽऽतरां मातरमेक्षतासो

ननाम तस्याश्वरणौ कृतात्मा

सा चैनमुद्रीक्ष्य शरीरताप

जहो निदाघातं इवाम्बुदेन ३०

उपदेस्षपारमाह हे यतिवराऽऽपदामपदं स।नथशृन्यं वस्तु यस्मन्स्थिवं तन्मत सदा मज मितंपचान्कद यीन्पामरान्मनापि मादख्णाः पुनश्च कषायेण कटुष- स्याऽऽरायस्य क्षत्या विशेषेण गितैतः सन्तं यस्य तथामृतः सुखी चर यतः सुखे चिरात्प॑तवानन्दता स्फुरति प्री वृत्तम्‌ २७ [ कषायेति कषायंण पराह - तजनविन्तनजन्यरजमादिदपे विशेषेण यत्लष (कलुषं वृजिनः इदल्यमरात्पाष तत्य यऽऽशयादन्वःकरणातक्षतिध्यैस्तिस्तया विनिवेतः संग्हृष्टीऽत एव सन्मतः सता मन्यः सन्मुखी चरेति संबन्धः ] [ सेततानन्दतापरादखण्ड स्र स्वात्मत्वेन मातीत्यथः ] २७

हत्थं गरोमेखलक्षणाया गुहाया उदितां वाक्सुषा वामाय हृषटट्दयः मनिः पद्मपाद्‌ः प्रतस्थे | तं प्रस्थाप्य गुरवरोऽथानन्तरं सुर्राचः सहं ।कयन्त कालश प्य श्कास्ये मृधरेऽनयत वसन्ततिलका वृत्तम्‌ २८

तदाऽऽतमयोगकषक्तेमविन मातुधरत्तन्तमपिगम्याऽऽश्रवेभ्यो वचनर््यतेभ्या यतिभ्यो वितिरे तं वृत्तान्तं विज्ञाप्य चवलम्बितस्तारकामागा गगनमाग। यनात अरकरोऽचिरान्यातुः समीपमासपाद्‌ मालमापस्णी वृत्तम २९

पेन आप्मदतापेनाऽऽैः संतप्तः आस्यानकं। वत्तम्‌ ३० [ कवेति

४९२ श्रीमच्छंकरदिग्विजियः [ सगः १४]

धसावसटोऽपि तदाऽऽद्रचेता- स्तामाह मोहान्धततमोपहतां अम्बायमस्त्यतर शुच नदीहि

* ब्रवीहि किंते करवाणि कृत्यम्‌ ३९१॥ दष्टा चिरात्पुत्रमनामयस्षा हृए्रान्तरात्मा निजगाद मन्दम्‌ अस्यां दशायां कुशी मयातव दिष्ट्याऽसि दष्टः फिमतोऽस्ति कृत्यम्‌ ३२॥ इनः परं पत्रक गानमेत- द्रोह शक्रेमि जरातिर्ोणेम्‌ संस्कृत्य शाघ्नोदितवत्मना षं सद्रत्त मां प्रापय पुण्यरोकान्‌ ३३ सृतानुगां हक्तिमिमां जनन्याः श्रुत्वाऽथ तस्ये सुखषपमेकम्‌ मायामयाशेषविशेषशुन्यं मानातिगे स्वप्रभमप्रमेयम्‌ ३४॥

= @ = @

नह्मवित्सावमामोऽपि छाकंग्रहाथ तस्या मातुश्चरणो ननामेति संबन्वः तदुक्तं स्क[न्द्‌- (सन्यस्ताखिलकमीऽपि पितुरवन्यो हि मसरी | (सववन्चेन यतिना प्रसूना प्रयलतः' इति ] ३० देऽम्बाय॑ तवे पृच्र)ऽप्ति शुचं शोकं त्यज उपज।तिवृत्तम्‌ ३१ आमयरिवं पुत्रं चिरादृष्टटा इन्द्रवत्रा वृत्तम्‌ ३२

जानुप्रा्गकं कयमप्याह्‌ इत इति ननु नेदं सरता वर्ताणतति चेत्तत्राऽऽह्‌ | हे सदृ तवात्ितेजस्वित्वदिवाववा सदवत्तवाभङ्को नास्तीयाशयः उपजाति- वृत्तम्‌ ३३

एवमुक्तः श्रोशकर।ऽन्तमूतपवल)कषुखं ब्रह्मानन्दं प्रापयितुं प्रवृत्त इत्याह पुंतवि-

------ ----- ~~---~~--~--

---~----------+

% इदं ।चन्यम्‌ इहणयोः प्रवत्तेदुःसाधत्वात्‌ आदशेपुप्तफरेष॒ स्वैष्विदमेवोपठभ्यते मां ब्रहीयारिं तु तत्र परितं युक्तम्‌

+ ग, ध. सुतमनसुतां न।

[ सेः १४] धमपतिष्ररिकतदटिण्डिमाख्यटीकाषंवहितः। ४९१

उपादिशद्रह्म परं प्षनातनं

यत्र हस्ताङ्प्निषिभागकल्पना अन्तबेहिः संनिहितं यथाऽम्बरं निरामयं जन्मजरादिषाजतम्‌ ३५ सोम्पागुणे मे रमते चित्तं

रम्यं वद्‌ त्वं सगणं तु देवम्‌

बुद्धिमारोहति तत्त्वमात्र यदेकमस्थुरुमनणगोत्रम्‌ ३६ निशम्य मातुवचनं दयाद्‌-

स्तुष्व भक्तया मनिरष्टम्रतिम्‌

वृत्त भुजं गापपदेः प्रसन्नः

प्रस्थापयामास चे स्वदृतान्‌॥ ३७

= ----^*

षयं तु दाहादिसंस्कत्यन पिकारियत्यनुगां जनन्याः मूर्तिः श्रुत्वाऽनन्तरं तम्यै मुखरूपमेकं परं व्रह्मोपादिशद्रिति परेणान्वयः तद्विशिनष्टि मायति | अत एव प्रत्यक्षादिप्रमाणातीतम्‌ | ताह कथं भातीति चन्तत्राऽऽह | स्वपभं खपरकाशम्‌ | जत एवापमयं फरग्याप्त्यमावात्‌ | ३४ ३५॥ [उपादिशदिति | अम्बगाक्राशम्‌ | तथा चाऽऽन्नायते | 'जकाशवत्सवेगतश्च नित्यः" इं | ३५ एवमुपदि्टा जनन्युवाच | हे सौम्य निगुण मे चित्तं रमपेऽतों रम्यं सगुण तु देवं तं वद्‌ | कुतो रमत इति वेत्तत्राऽऽह यदेकं स्थलव्वारिनिमुकतं तच्वमाज तद्भद्धनाऽऽरोहति यद्यस्मादिति वा॥ ३६॥ एवं मातुवैचनं निशम्य दयाट्मृनिः भरीशोकराचायःऽष्टमति महादेवं ` मुजेगप्रयातं भवेचेश्वतुर्भिः' इत्यक्तलक्षणेमेजंगप्रयाताख्यः पद्यंभत्तया तुष्टाव | तथा | अनाद्यन्तमायं परं तचमथं चिदाकारमकं तुरीय चयम्‌ ह्‌ (२ ्रह्ममूग्य परब्रह्मरूपं मनावागरत।त महः २।व ५३ स्वशत्तयदिशक्त्यन्वपिहासनस्थं मनोहारिसवंद्गरलादिमूषम्‌ | टाचन्द्रगङ्कास्थिसंपकंमोलि प्राजञक्तिनितं नुमः पथवक्तरम्‌ २॥ शिरेशानततृरूषाषोरवामादिमित्रघ्यमिषटनयुखेः पद्रः | अनोपम्यप्‌्रिशतं तखविद्यामतीतं परं त्वां कथ वेत्ति क। वा| ३॥ पवालपवाहप्रमाशोणम्ं मरुतन्मणिश्रीमहःइ्याममपेम्‌ गुरु स्य॒तमेकं वपुश्वैकमन्तः स्मरामि स्मरापात्तततप(त्तटतुमर्‌ २॥

~न

भिक ----------~--<~~ ~ "~

कं न्मतदादरि। रक्रया ञ। ६६

६९४

श्रीमच्छकरदिगिजयः। [ समः १४ ]

विलोक्य ताञ्गख्पिनाकहस्ता- नेवानुगच्छेयमिति ब्रुवन्त्याम्‌ तस्यां विष्ठन्याननयेन शेवा-

र्‌ [९ नस्तादथा माधवमादरण ३८

= ------~---~---------~----~------------------~*

--~-----~~-~- ~~--~~--------------- ~ ---- ----

स्वसेवासमायातदेवापुरेनद्रानमन्मौ लिमन्दारमाढाभिषिक्तम्‌

नमस्यामि इमो पदाम्भोह्हं ते मवाम्भायिपोतं मवानीविमाव्यम्‌ | ५॥ जगन्नाथ मन्नाय गोंडा नाय प्पन्नानुकाम्पिन्विपन्नारतिहारिन्‌

मह .स्तोममृतं समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु

महादेव दरवेश देवादिदेव स्मरारे पुरारे यमारे हरति

तुवाणः स्परिष्यामि भक्त्या भवन्तं ततो मे दृयाङील देव प्रसीद विरूपाक्ष विश्वेश विश्वापिकेड यीमृल इमो शिव यम्बक त्वम्‌ |

प्रसीद स्मर चाहि पश्यवपुष्य क्षमखाऽऽप्रुहतीक्ष पादि क्िपामः॥ < त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्परन्नोऽवदन्यास्तु दैन्यम्‌ |

चेत्ते भवेद्रक्तवात्सल्यहानिस्ततो मे दयाछो दयां संनिषेहिं ।॥

अयं दानकाटस्त्वहं दानपात्रं मवान्नाथ दाता तदन्यं याचे | भवद्रक्तेमेव स्थिरां देहि महं छृपाशील शेभो कृतार्थोऽसि तस्मात्‌ १० पशुं वेत्सि चेन्मा त्वमेवापिरूटः कलङ्कीति वा मत्रि परत्से खमेव |

दविजिहः पनः साऽपि ते कण्डमृषा तदङ्कीरताः इवे सर्वेऽपि षन्याः॥११॥ शक्रोमि कतु परद्रोहकेशं कथं प्रीयप५ चं जाने भिरीश |

तथा हि प्रसन्नोऽपि कस्यापि कान्तासुतद्राहणा वा पिनृद्राहणो वा ॥१२॥ स्तुतिं ध्यानमर्चां यथावद्विधातुं मजन्नप्यज(नन्मटेशावलम्बे |

त्रमन्धं सुतं तातुमम मृकण्डोयमप्राणतिवापणं त्वतपदाग्नम्‌ | १३ सकण्डे कलङ्ारनङ्के मुजंगादपाण। कपालादृमाऽनलाक्षात्‌

अमलो शशाङादवामे कलवादहं देवमन्यं मन्ये मन्ये | १४

इति ्रहादेवः स्तुलया प्रसन्नः स्वदूतान्यषयामाप ३७

दर पिनाकहस्तास्ताञ्शिवदूतान्दष्टाऽहं नेवानुगच्छयनिपि त्रुवन्यां तस्यां जनन्यां सत्यां हिवदृताननुनयन व्रिसृन्य लक्ष्म पतिं स्तुतवान्‌ ३८

ग. स्मान्न

[ सगः १४] धनपतिषुरिकतटिण्डिमाख्यरीकासंवरितः। ४९९

भुजगाधिपभोगतल्पभाजं कमरङुस्यरकल्पितार्‌ः धिपश्नम्‌ अभिवीजितमादरेण नीख-

वषधाम्यां चरमानचामराभ्याप्‌ ३९॥ विहिताञ्चखिना निषेत्पमाणं विनतानन्दकृताऽग्रतो रथन धूतमृतिभिरसख्रदेवताभिः

परितः पञ्चभिरञितोपकण्ठम्‌ ४० महनीपतमारूकामरढु

य॒कुटीरस्नचयं महाहपन्तम्‌ शिशिरेतरभानुशीरसितग्रं हरिनाीरोपरभूधरं हसन्तम्‌ ४१ तत्ताटशं निजघुतादितमम्बुजाप्ष

चित्ते दधार मृतिकारु उपागतेऽपि चित्तेन कंजनयनं हृदि भावयन्ती तत्याज देहमबरख किट योगिवत्सा ४२॥

माधवं अरिरिनषटि | मृजगापिपस्य शषस्य मोगासकं देहालकतल्यं शय्यां मज- तौति तथा वं कमलाया लक्ष्म्या अङ्ुस्यल उत्पङ्स्थरे कल्पिते स्यापिपं चरणक- मले येन तं नाल व्रसुवांख्याम्यां खमाय।म्यां चलमानाभ्यां चामराम्यां वीनिवम्‌ वसन्तमालिका वृत्तम्‌ ३९ | [ आद्रेण परेम्णा | ३९

विहिताञ्जलिना विनतानन्दगरता गरुडेन रथेनाग्रता निषेव्यमाणं वृतमूर्तिभिः पशवमिः रशहूचक्तगदाषनुप्ुख्याघ्रदेवतमिः परतोऽञ्ितोपकण्ठं स्फरत्समा- पमु || ४०॥ [ विनतेति। विनताया अमरतपदानदाश कदरदस्यत्सकाशानर- माचिनेन परमहपकची ] ४०

पजनीयं माखवत्केमकमद्भः यस्य मुक्तं रत्तसमदायं महाह यन्तमत एष शििरेवरमानुरुष्णगुः सूयेस्तेन शीकलिताय्ं शोमिताग्मिनद्रनीठमणिभूषरं हस- न्तम्‌ ४१॥ [ महाहंयन्प स्वमुकुरस्पिततादतुलशचमज्ञालिनं कङयन्तमिति यवत्‌ ||| ४१॥

तत्तादशं निजसुतोदतं कमलनयनं माधवं चित्ते दवार | मृतिका उपागते चेत्ते तं हृदि मावयन्ती साऽबला य)गिवदेहं तत्याज व्न्वत्िका वृत्तम्‌ | ४२॥

1 ~~~ ~~ -------------+ ---~+ ~~ ~~ ~~~ ~~~ चक

ग्‌, म्या ।॥

४९६ श्रीमच्छंकरदिगििजयः। [ सैः १४]

ततः शरचन्द्रमरीचिरोचि- विचिन्नपारिप्रपकेतनास्यम्‌ दिमानमादाय मनोन्नरूपं

परादुबेभवुः किर पिष्णुद्ताः ४३ वेमानिकांस्तान्नयनाभिरामा-

नवेक्ष्य हृष्टा प्रशश्गस् पुत्रम्‌ प्रिमानमारोप्य विराजमान-

मनापि तेः सा बहुमानपुषेम्‌ ४४॥ इयमचिरहवेखक्षपक्षा-

नपु दल्वाससमानिराकचन्द्रान्‌ चपरावरुणेन्द्रधातृरोका- नक्रमशोऽतीत्य परं पदं प्रपेदे ४५ स्वयमव विक।पुरेष मातु-

वरम कमं समाज्तुहाव बन्धून्‌ किमहास्ति यते तवाधिकारः [कितवेत्येनममीं निनिन्दुरुचेः ४६ अनर ब्रहुधाऽधिताऽपि तस्मे

वत नाऽऽदत्त बन्धुता तदांपा॥ अध कोपपरीतव्रतान्तरोऽसा- वखिरांस्तानशपनच्च निममेन्द्रः ४७॥

--- ~ ~~~ --~--------~-~~~~~~~~~_~~~~~-~-~-~~~-_----- ------------ -

[ अम्वुजेति अम्बुनायाः कमलाया क्षिणी नेत्र यस्िन्स तथा वमित्यषः | एतेन परमसुन्दरं तन्न सूच्यते ] ४२॥ |

विचिगः कम्पमानैष्वंजेराव्वम्‌ उपजातिवृक्तम्‌ ४२॥

विराजमानं व्रिमानमारोप्य सा तेबेहुमानपृतरेमानीता २४

अचैरभिरहरदिनं वलक्षपक्षः शुक्पक्षः षडदङ्मासा उत्तरायणमामाः समा सव त्परः इयं सत्यचिराद्यमिमानिदेवता वायुसूय॑चन्दरविदयुद्रुणादिलेकांश्च क्रमङाऽ- तीत्य परं पदं वैकुण्ठं प्रपदे वसन्तमालिका वृत्तम्‌ ४५॥

मातुरन्त्यं दाहादिकमे खयमेव कतुमिच्छबेन्धुन्समाहूतवान्‌ | हं यते कितव व्व क।सिमिन्कमणि तवापिकारः किमस्वीत्येवममी बन्धव उचेर्निनिन्दुः॥ ४९६

केवलं निन्दरामेव रववन्तोऽपि तु बहुषा प्रायिताऽपि तदीया बन्धुवा | बते.

ख, ग्‌, घ. ` स्तोत्यमी

[ सगः १४} धनपतिष्ठरिकृतदिण्डिमाख्यीकाषंवस्ितिः ४९७

सचित्य काष्टानि सुशुष्कवन्ति ग्होपकण्ठे धूततोयपात्रः

दक्षिणे दोष्ि ममन्थ वहि

ददाह तां तेन संयतात्मा ४८ याचिता वह्विमहुयदस्मे

शशाप तान्स्वीयजनान्सरोषः

इतः परं वेदबहिष्कृतास्ते

द्विजा पर्तना भवेच्च भिन्ना ४९॥ गरहापकण्ठेषु षः उमशान- मद्यप्रभृत्यस्त्विति ताञ्शशाप अद्यापि तदेशभवा वेद-

मर्धीयते नो यमिनां भिक्षा॥ ५०॥ तदाप्रभ्ःपेव ग्रहोपकण्टे- ष्वासीच्टरमशानं किर हन्त तेषाम्‌ महत्सु धौपूवकृतापराधो

भवेत्पुनः कस्य सुखाय रोके ५१

वरि खेद आश्रये वा| अधि नाऽऽदत्त। अथानन्तरं कोपव्याप्तान्तःकरणोऽसौ निम मन्द्रः अशंकरस्तान्पवान्वन्पृ नशत्‌ | ४७॥

गृरसमपे स॒शष्कवन्ति कानि सचित्य धृते जलपातं येन माठुदुक्षिणे वाहौ वद्ध ममन्थतेन तां मातः संयतात्मा ददाह उपजातिवृत्तम्‌ ॥| ४८ |

अङ्शापदित्यक्तं विवणोति | यद्यस्पाद्याचिता वह्िमस्भ॑नादुस्तस्मात्सरपस्तान्ख- य॒जनाञ्शशाप | इतः पर ते द्रिजा केदृब॑हिष्कता मवन्तु यथना [मक्षा चा गृहेषु चे भवत्‌ | उपन्द्रवच्र। वृत्तम्‌ ४९

वो यप्माकं गृहसमीपे चाद्यप्रमति इ्मशानमस्तिद्ये+, ताञ्शशाप | ग्रन्ूदाह अद्यापि तदेशभवा वेदाध्ययनं कृन्त | य्न भक्षा नात उपजाति त्तम्‌ ५० |

भर विस्मयोन कार्यो यतौ महत्सु बुद्धिपृवेकं कतोऽपराधी लोके पुनः कस्यापि सखाय मवति | ५१ |

~ = -- - _---- ~ - ---- ---~~--~-----*---~----- ------- [

१क्‌, देन्‌।

४२८ श्रीमन्छंकरदिगिजयः। [ सगः १४]

शान्तः पुमानिति पीडनमस्य कार्य शान्तोऽपि पीठनवशान्क्रधमद्रेत्सः॥ ङतः मुखोऽपि मथितः किर चन्दनदु- स्तीत्राहुनारशजनको मवति क्षणेन ५२॥ यद्यप्यगाच्रीयतया परिमाति

तेजस्विनां कम तथाऽप्पनिन्द्म्‌ दिनिन्यकृत्य किर मागवस्य

ददुः स्वपुत्रान्कतिचिद्रकाय ५३॥

रति सरजननममो मनिजनेगपि प्राधि्तां पुनः पतनवज्ितामतनमो ट्पसदोहिनाम्‌ यतिप्नितिपति्गति वितमस नीत्वा तत स्तताऽन्यमतशातने प्रयतते स्प प्र्वातरे ५९॥

महत्मु बद्धिपुवेमपराषो कें इति बोविततमथ शान्तोऽपि पडनीय इयययाह शान्तः पुमानिति विश्रम्भेणपस्य शान्तस्य पढने कायम्‌ | क्षु क्रोषम्‌। तत्न दृष्टान्तः ड़ीत इति चन्दनदंशचन्दनदरुमस्तीवस्याऽऽ समन्ताद ताशस्यामेजं- नकः ५२ || नन्वशास्रीयमेतत्कम किभित्याचारयेरनष्टितमित्या्ञङ्कयाऽऽह यद्यप्यज्ाख।यवया। पिमाति तथाऽपि तेजस्विनां कम निन्य मवति तद्क्तम्‌ | “धमव्यतिक्रमो दृष इश्वराणां साहसम्‌ तेजीयसां दोषाय वहेः सवेभूजो यथा | मागेवस्य परशुरामस्य व्रिनिन्चं कृत्यं समातृकधातृहननरूपम्‌ | यथाच केचिन्मु- नय। वृकाय पृतरान्द्दुः | मूगुवश्यस्य कस्यचिन्मुनेः कल्यं प्रा्थिताप्रदानरूपं विनिन्य रदुरे।ति वा| उपजातिवृत्तम्‌ ॥५३॥ [मगवस्य परञ्ुरामस्य व्िनिन्यकृत्यमपि मातुवव- लक्षणं गृह कमपि यथा वेजछिचद्निन्यं तद्रारेययः। यद्रा मागवस्य जमदग्नेः शापन पृचनयहननरूपं वरेनिन्कृलयमप्यत्र तजस्ित्वादनिन्यं तरिलति योजन। | तद्विनि- न्यतमे व्यतिरकमुखेन प्रथयति द्दुरियारिशेषेण अत्र किचिदपि लोकाः सपु- जान्तृकाय वृकवद्कस्वादरक्षकाय मृद्यत ददुः किमपितु नव ददुरिति सव्रन्पः। अनन तु तदपि शापतः कृतमित्यस्य कमेणस्तथात्रमिदयाक्यः ] ५३

इद्वे मु(नजनराप प्रावता पनः पतनव।भतामनससस्यस्य सदान तमार्‌-

~~~ ~ ~ ~~~ = ~~ -- ~= ~ ~ ~ ~ - = - ~~

१क, द्रम ।> के, ध्याऽस्हवा।

[ सगैः १४] धनपतिषूरिकृतदिण्डिमाख्यटीकासंबरितिः। ६९९

अथ तत्सहायजलखजादःघ्युपागम-

च्छरभीप्सितेऽत्र विलम्ब एपकः

जख्जाङ्प्रिरप्यथ परा निजाज्ञया

कृतवानुदीच्यवबरहुतीथसेवनम्‌ ५५

भाससाद शनकेरदिंशं मने

यस्य जन्म वमुधाघरीं स्पृता

सा श्रतिः सकरुरोगनाशिनी

याऽपिवज्ञरुधिमेक बिन्दुवत्‌ ५६

अद्ररक्षात्पुभ गाहिभषिततनं श्रीकारहस्तीश्वरं

रद्र सनिहितं दधान्मनिरं चान्द्री कलां मस्तके

पावत्या करुणारसाद्रमनसाऽऽश्िष्ठ प्रमोदास्पदं

देपैरिन्द्रएरागमेजय जयेत्याभाष्यमाणं मुनिः ५७ हितां गतिं सोऽसा यत्तिरानः खलजननीं नीला प्र्वीतहे ततस्तत।ऽन्यमतनिव्रहणे प्रयद्वं कृतवान्‌ | प्रवी वृत्तम्‌ ५४

अथ तस्मि्नन्यमतशातने सहायस्य प्रद्यपाद्स्योपागमनपिच्छुगमिरषिते तभ्मननेष आशकरो विलम्बं चक्रं जथ जलजारघ्िरपि निजाज्ञया पूव प्रथममदीस्यबहुनीथे- सेवने कतवान्‌ "सजसा जगे मवति मञ्जुमापिण' ५५

मुनेरगस्त्यस्य दिशं दक्षिणां वसुषाषरं। मृत्कुम्भा यम्या प्रसिद्धा श्रुतिः अव. णम्‌ | सकलरोगनारिनी यच्छ्रतिरिति वापाठः | यः समुद्रमकबिनदुवदपिन रथोद्धता वृत्तम्‌ ५६ [ यम्य पनेजेन्म वमृधेति | परकुम्धायभः | ५६ |

तस्य दिशि लिङ्क संनिहवे श्रकालरस्तीश्वः मृनिरद्रक्षीत पिनष्टि समगेनाहिना मृषिता तनुय॑स्यानिशं चार्द्र। कलां मस्तके दधानं करुणारमेनाऽ् मनौ यस्यास्तया प्ैयाऽऽकिङ्तं पमोदस्थानमिन्द्रपमखदवेनय जये्यामाष्यमा- णम्‌ | शादृखविक्र।डितं वृत्तम्‌ ५७ | करुणेति व्रह्मव्िचया मर्याऽ्य पर्‌ मात्मरूपः परशिवोऽनालिङ्गित चत्‌ ` शिवमद्षतं चतुथं न्यन्यं दति श्ुतेरदतचिन्पात्रा- द्स्मत्कथ मृमृक्षणामविद्याविनितवृत्तिः स्यादति दवव्राच्छन्नरमजाष्दतव्रह्माक्यान- न्द्निग्यवित्तयलायः | पुनिः श्रापद्मपद्राचायः ] ५७

दख, ग्‌. प्रर प्रथित्रीन।

५०9

श्रीमच्छकरदिगििजयः।

स्नात्वा सुवणयखरीसशिरशयेऽन्त- गत्वा पनः प्रणमति स्म शिव भवान्या आनचं भावकुयुमेमनसा तनाव

स्तुत्वा तं पुनरयाचत तीथंयात्राम्‌ ५८ खट्ष्वाऽनुज्ञां तञ्ज्ञराटूकारहस्ति- प्षनात्काश्चीक्षेत्रमागात्पवित्रम्‌ संसाराच्धि सतितीर्षाः प्रसिद्धं

बद्धाः पराहुयद्भि टोके हयगरष्मिन्‌ ५९ ततेकोश्राधीश्वर्‌ं विश्वनाथं

नत्वा गम्प स्वीयभाग्यातिशत्या

देवीं धामान्तगंतामन्तकार-

हदं रुद्रस्येव जिज्ञासमानाम्‌ ६०॥ कंल्लारेशशं द्राक्ततो नातिद्र

लक्ष्मीकान्त सवसन्त पुराणम्‌ कारूण्याद्रेम्बान्तमन्तादिशन्यं

दृष्टा देवं संतुतोषेकभक्तया ६१

~~~

=

[ सरः १४1

सुवणेमुखयो नयाः सकिलाङ्ञयेऽन्तः ल्लात्वा पृनगेत्वा भवान्या सहितं शिवं प्रण- मति स्म | मवपृष्पैरचयितवा मनसा स्तुतिं चकार वसन्ततिलका वृत्तम्‌ ५८

५९ | [ तञ्ज्ेति ह्मवित्सवेमौमः श्रीपन्रपादाचायं इत्यथः | यक्काश्ची- क्त्रम्‌ अगुष्मिन्निति परोके सं्ारेति मुमुक्षोभरणादिद्रारा परिद्धं साधनं वद्धाः प्राहुरित्यध्याहृत्य याजना ] ५९

खीयमभाग्यातिशयेन प्राप्यं घामान्तगैतामन्तकस्यार्‌ स्द्रस्य हाद निनज्ञासमानापिव स्थितां देवीं नत्वा ततो ज्जटिति नातिदूरे संवसन५ कहाटेशारूयं लक्ष्मीकान्तं देवं दषटेकमकत्या तुतोपेति परेणन्वयः शान) वृत्तम्‌ ६० | ततरैकाम्रे्वर कामाक्षां प्रणम्य तन्निकरस्थं कलालग्रामनायकं रक्ष्पकान्तमपि वरी्ष्यास्तोदित्याह | तत्रेत्यादियुग्भन ] | ६०

स्वान्तं मनः | आदचयन्तरदितमाचन्तारिसवेविकारश॒न्यम्‌ ६१

[>>

क. कान्याधा" > ग, कृष्णाटेरं। कृष्णाटेराष्।

[ सगैः ४] धनपतिष्ठरिकृतंटिण्डिमाख्यरीकाषं ङितः ५०१

पृण्डरीकपुरमाययो मुनि-

यंतर नृत्यति सदाशिबोऽनिश्चम्‌ वीक्षते प्रकृतिरादिमा हदा पावतीपरिणतिः शुचिस्मिता ६२ ताण्डवं मुनिजनोऽज् वीक्षते दिग्यचक्षरमराशयो ऽनिशम्‌ जन्ममन्युभयमेदि दशना-

नने मानसविनोदकारकम्‌ ६३ किचात्र तीथपिति भिक्चुगणेन कथ्ि- तष्टो ऽब्रवीच्छिवपदाम्बुजसक्तचित्तः सप्राधितः करूणयाऽस्मरदत्र गङ्ख देवोऽथ संन्यधित दित्यसरित्मुतीथंम्‌ ६४ शिवान्नयाऽभदिति तीथमेत-

च्छिवस्य गद्खां प्वदन्ति खोके स्नानादयष्यां विधुतोहूषापाः

शनेः शनेस्ताण्डवमीक्षमाणाः ६५॥

~~ --- ~ ~- = ~ ----------~-~

आदिमाऽऽद्या प्रतिः प्रषेतीरूपेण परिणता चरयन्तं शिवं सदा वीक्षते | रथो- दधता वृत्तम्‌ ९६२ [ अथास्य व्याघ्रपुरगमनमाह पुण्डरीकेति | ६२

ने

जन्ममृत्युमयमेदकं दनान्नेत्रमानसविनोदकारकं वाण्डवं दिम्यचक्षुरमलाश्ञय। म॒निजनोऽत्रानिशे वीक्षते जन्ममूृत्युमयमेदि यदशेनं स्मादिति वा ६२

किं चात्र तीथेमिति पश्रपादादिमिक्षगणेन ष्टः कश्चिच्छिरपदम्बुनसक्तचित्त)ऽ- रवीत्‌ सुंपाधितो महदेवोऽत् गङ्ख सस्माराथ स्परणानन्त दिम्यसरिषतुतीष संनि- धापितवती वसन्ततिलका वृत्तम्‌ ६४

एतत्तीधँ शिवाज्ञयाऽम्‌दिति देतेरेवत्तीथं शिवगङ्गति छेके प्रवद्वत ये

दन्ति तानाह अमुष्यां गङ्भायां ल्ानाद्विधुतोरुपापाः शनैः शनेस्ताण्डवमीक्षमाणाः उपजाविवृत्तम्‌ ६९ |

जन =>»

ख. ग, ध, वरप्रदा ५३

५०९ श्रीमच्छंकरदिग्िज्यः। [ समैः १४]

शिवस्य नास्यश्रमकरित्य

श्रमापनोदाय विचिन्तयन्ती

शिवेति गङ्कापरिणामगाऽभ्‌-

ततोऽथ वेतत्पथितं तदाख्पम्‌ ६६ उत्यत्तीरहतस्खरुलर्गतेः प्यापतद्धिन्डुक पाश्वं स्वावसतेर्वेनोदवशतो प््वकन्पापयः॥ चत्यं तन्वति धृट विगसितं पङ्कलयमण्डला- त्ेनेतच्छिवजान्हीति कथयन्त्यन्ये विपध्िल्लनाः ६७ ज्लायं स्नायं तीथंबय॑ऽत्र नीत्पं

वक्षं वीतं देवपादान्नयुगमम्‌

शोधं शोध मानसं मानवोऽसो

वीक्ेतेदं ताण्डवं धुद्धचेताः ६८

शुद्धं महद्रण यितुं क्षमेत

पुण्यं पुरारिः स्वयमेव तस्प॥

निमज्ज्य शेभुद्युप्रित्यमष्यां दाक्नायणीनाथमुदीक्षतें पः ६९

शिवगङ्धानाम्नयन्यत्यवृत्तिनिमित्तमाह नाव्यश्रमकशितस्य शिवस्य श्रमापनोदायं विचिन्तयन्ती शिवा प्राव॑ती गदति परिणामगाऽमृत्ततोऽथवा शिवगङ्गारूयमेवत्ती् प्रापितम्‌ उपेन्द्रव्रा वृत्तम्‌ | ६६ [ विचिन्तयन्ती पि हेेः शिवा गौरथैव मति गङ्खारूपेण यः परिणामस्तं गच्छरत।ति वपेयथः ] ६६

यहु कन्याप्यो धूजेर इत्यत्र सति पङ्खतश्रलतो जरामण्डलाद्रितं तेनैतत्ती- थमन्ये विपश्चिजलनाः शिवजाषह्ववीवि कथयन्ति पेद्वलट मण्डलं विशिनष्टि च्यत तीरेण हतस्य स्खवो जस्य गतिय॑स्मिन्‌ सस्याऽऽवपतेनिकेतनात पयो पि्षि- नटि पाश्वं प्रयपतन्तो बिन्दुका बिन्दवो यस्यं शादृलविक्रीडितं वृत्तम्‌ ६७ [ िनादेति ताण्डवविलासवशव इल्यः ] ६७ |

तस्मादास्मस्वीथवर्ये लत्वा लाला देवपादान्नयुग्मं दृष्ट दृष्ट मनः शोधयित्वा ोषयित्वाऽसौ शुद्ध पित्त मानव इदं वाण्डवं वीक्षेत शालिनी वृत्तम्‌ ६८

एतच्छुद्धं पुण्यं वभयतुं शिवाविरिक्तो क्षम इत्यारायेनाऽऽह शुद्धमिति। योऽमुष्यां गमूद्यु ५२ निमज्ज्य दृक्षायणीनाधं वीक्षे तस्य | उपजाविवृत्तम्‌ | ६९

0 9278.) 7 1

१. "स्य स्वमिकरेननप्य पाश्वं शतिषाः श^२ ध. शिववुप्तरिति।

[ समैः १४] धनपतिसरिकृतटिण्डिमाख्यटीकसिव खितः ५०६३

इतीरितः शंकरयोजितात्मा

केनापि भिकषुमुंदितो जगाहे

तीर्थ तदापुत्य ननाम शंभो-

रद्गप्रे जितास्मा भुवनस्य गोधः ७० रामसेतुगमनाय दधे

मानस मुनिरनुत्तमः पुनः॥

वत्मनि प्रयतमानो रज.

न्सददशं सरितं कवेरजाम्‌ ७१ यत्पपित्रपुरिनस्थर पयः- सिन्धुदाप्षरतसिकाय पिष्णरे भभ्परोचत हिरण्यवाससे पश्रनाभयुखनामशासिने ७२॥ सह्चप्षेतुतातिनिमर- म्भोमिषिक्तमगवत्पदाम्बुजे भाकटय्य बहुशिष्पसंदृतः प्रास्थितामिरुचितस्यराय सः ७३ गच्छनाच्छन्मागेमध्येऽभियात

गेहं भिकुमातुरस्पाऽऽजगाम

दृष्टा शिष्येस्तं चिरेणामिषातं

मोदं परापन्मातरुः शाचवेदी ७४॥

~ 0 ~~

इत्येवं केनापि कथितः शंकरे योजितमन्तःकरणं येन भिक्षुः पशचपादो मुदितो जगाहेऽवगाहनं रतवान्‌ ७०

पुनरनुत्तमो मुनिः पश्रपादो रामसेतुगमनाय मनो दषे प्रयतं मनो येन स्र पपि गच्छन्कवेरजां कवेर नदीं ददशे रयाद्धवा वृत्तम्‌ ७१॥

यस्याः पवि्रपृलिनस्यकं क्षीरसमुद्रवामरपिकायामि व्यापकायापरि ईिरण्यवास पद्चनाभादिनान्ना शोममानायाम्यरोचत ॥७२] [ हिरण्येति पीताम्बराय ॥७२॥

सृह्यपव॑वसताया अविनिमेकेनाम्भसाऽमिपिक्ते भगवत्पदम्बुने आकलय्य ध्याता बह ्िष्ययवतः सोऽभिरुधिवस्यलाय प्रास्त प्रस्थानं रुतवाम्‌ रथ द्रा व॒त्त्‌॥७२

शेष्ये; सहितम्‌ बान वृत्तम्‌ ७४

५०४ श्रीमच्छंकरदिग्विजपः। [ समैः १४]

शुश्राव तं बन्धुजनः शिष्य स्वमातुरागारमुपेयिवसिम्‌

भाग्य हृष्टा चिरमागत तं

जहषं हषौतिशयेन साश्रु: ५५ रोद कश्चिन्मुयुदेऽतर कथि

व्लहास पृ्वाचरितं बभाषे कश्चित्पमोदातिशयेन किचि

द्रचः स्वरुद्रीः प्रणनाम कश्चित्‌ ७६॥ उचेऽथ तं ज्ञातिजनः परमोदी

दृष्टा चिरायाक्षिपथं गतोऽभूः

दिरक्षते त्वां जनताऽतिहादा-

तथाऽपि शक्तापि वीक्षणाय ७७ पुत्राः समित्रान बन्धुवर्गो

राजबाधा चोरभीतिः॥ कृताथतामू रपदं पतित्व

प्रसुनवन्तं फलितं महान्तम्‌ ५८ शाखोपशाखाितमेव बर्ष

बाधन्ते आगत्य तद्भिहीनम्‌

यथा तथा वा धनिनं दरिद्रा

बाधन्त आगत्य दिने इने स्म॥५९॥

-.--------*----- नण ~ +> ----~- ^

आस्यानकंी वृत्तम ७५ ७६॥ `| शुश्नावेति बन्धुजनः पुवाश्नमसंबन्वि- जनः | | ७५

अयानन्वरं वं दृष्टा पमो क्ञातिजन ऊचे यतश्चिरकालाखमक्षिमागे प्राप्तोऽ- स्यतो जनताऽतिनेहाचां दिरक्षते तथाऽपि त्वं वक्षिणायन शक्तोषि | तथाच लेह- साधा तव नास्वीत्यथेः ७७

किच सरवबापातिनिमूक्ततात्कवाथेतामूढपदं यवितवमवत्याह। पुत्रा इति वेषा मभावि दत्छेदा बाधा नास्वात्यैः धनिनामिव बाधान दु निष्कश्वनानामिवि दृष्टान्तमाह पुप्पवन्पं फकितं महान्तम्‌ वृक्षभिति परेणान्वयः ७<

शाखोप्चाखाभिराथिवं व्यापतमलूतं वा वथा वा तथैव ॥७९॥ | शाखेति पश्ष्यादय हति शेषः ] ७९

0 सी

१, "स्कृता

[ सगः १४] धनपतिष्ठरिकृतदिण्डिमाखूपटीकासंवरितः। &०५

कुटुम्बरक्षागतमानसाना-

मायाति निद्राऽपि सुखं जाहु देवताचां तीर्थयात्रा

वा निषेवा महतां भवेश्ः ८० अश्रीष्प सन्याप्तकृतं भवन्तं विपरा्कुतश्चिदरहमागता्नः कारोऽत्यगात्ते बहुरच देवा- त्तीथस्य हतोग्हमागतस्त्वम्‌ ८१ यथा शकुन्ताः परवधितान्द्रमा- न्समाश्रयन्ते सुखदांस्त्यजन्त्यपि परपङपनान्मव्देवताग्रहा-

न्यतिः समान्नित्य तथोऽश्चति धरम्‌ ८२ यथा हि पुष्पाण्यमिगम्य षट्पदाः सग्रह सारं रसमेव मुञ्ते

तथा यतिः सारमवाप्ुवन्पुखं गहाद्रहादोदनमेव भिक्षत ८३

~~~ ~~ ~~~

किंच कुटुम्बरक्षागतमानसानामस्माकं सुखं यथा मवति तथा कदाचित्निद्राऽषि जाऽऽयाति तथाचैव॑विधानां मः देवताचौदि [ कट्म्बेति मवाद- शमिति महवामिलयन्न विशेष्यमायिक्‌ | <०

कस्माचिदेशान्नो गृहमागतात्कस्माचिद्धिप्रादिवि वा इन्द्रवत्रा वृत्तम्‌ <१॥

तीयैस्य हेपोस्त्वं गृहमागतोऽसि तु ममतावशाचतेः खीयत्वेन रृदपरि्रहामा- वारित्याशयेन सदृष्टान्तमाह यथा शकुन्ताः पक्षिणः परवार्पेतानृक्षाःसुखदान्समा- श्रयन्ते यजन्लररिं अमुखदांस्तांस्यजन्दयपीति बा | तथा यतिः परपङकप्ानमगन्दे- वतागृहाश्च सुखदान्समाश्चिय धुत्रमुन्ञ्ञयपि वंशस्थ वृत्तम्‌ <२॥

तत्रापि वत््रहे यतेग॑मनं भमरवतपौडाकरं मवीत्याह्‌ यथेति पुखं॒वया स्यात्तथा उपनातिवृत्तम्‌ <३

---*--~

कृ, "तानां नाऽभ्या {२ ब. "संनम्‌" ३क. ख. "पि।त।

५०६ श्रीपच्छकर दिगिजयः। [ समैः १४]

यतेविरज्यात्मगतिः कस्तं

देहं एहं संयतमेव सोख्यम्‌ विरक्तिभाजस्तनयाः सखरशिष्याः किमथनीयं यतिनो महात्मन्‌ ८४ मनोरथानां समा्ठिरिष्यते

पुनः पुनः संतनुते मनोरथान्‌ दारानभीष्टुयतते दिवानिशं

तान्पाप्य तेभ्पस्तनयानभीप्सति ८५ अनाप्नुवन्दुःखमसो शती

पाप्नोति चेष्टेन वियुज्यते पुनः सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुषषेण कायां ८६ विरक्तिं मनसो विशद तन्मृरमाहुर्महतां [न १३।१॥ भवादशास्तेन दृरदेशे

परोपकाराय रषामटन्ति ८७॥

१) ~ --- “~~-------- ~ --* ~ ~ -~ - ~ ---------~ ~ “~~~ -- --=---- -= ~ ~~ ~ ~~~ ~न +~

किंच यतेः किमपि प्राथ॑नीयं नस्ीत्याह | यतेर्विरल्य याऽऽ त्माव्रगतिः सेव मायां हे महात्मन्‌ < | [ यतेरिति विरन्य वैराग्यं संपाद्य याऽऽत्मगतिनाम- देतमिय्यत्वानुभवपूर्विकाऽ्दतत्वेनाऽऽत्मप्ाधिरित्यथेः सैव कलत्रं मायंति यावत्‌ | “कायो देहः क्वीबपृसोः इत्यमरः संयतमेव संयमनमेव (त्रितयं संयमः इवि पातञ्जलसूव्राद्धारणाध्यानपमाध्यमिवसधन वयजन्यं जीवनमुक्तिविकसनमेव सौरूवं मवरीत्यथेः ] <४ ||

कामवकस्य वु दुःखमेवेत्याह मनोरथानामिविद्राम्याम्‌ तेभ्यो दरिभ्यः॥ <५॥

दारादीननाप्रवन्दुःखमेव सुतीत्रं माप्रावि पृनरिषटेन वियुज्यते <६

विरक्तिश्च भवद्विवानां महतां सेवया शृद्धचेतसो भवतीत्याह मनसा विशुद्धि विरक्तमलमाहूः तस्या विशुद्धमलं महते! निषेवामाहृस्तेन कारणेन भवादशाः परोपकाराय दूरदेशे मूमिमरन्ति ८७

नन "+

क, "तां स्वौ

[ सेः १४] धनपतिद्रिकृतदिण्डिमाख्यटीकासंवरितः। ९०७

अनज्ञातगोत्रा विदितात्पतश्वा

खोकस्य दृष्या जडढवद्विभान्तः

चरन्ति मतान्यनुकम्पमानाः

सन्तो पटरच्छोपनतोपभोग्पाः ८८

चरन्ति ताथान्यपि संग्रहीत

रोक महान्तो नन्‌ शुद्धभावाः।॥ यरद्रात्मविद्याक्षपितोकूपापा-

स्तज्ञुषटमम्भो निगदन्ति तीर्थम्‌ | ८९ वस्तव्यमनत्र कतिचिहिवसानि विद्र

स्त्वदशनं वितनुते मुदितादि भष्यम्‌ एष्यद्वियोगचकिता जनतेयमास्ते

दुःखं गतेऽत् भवितेति भवत्यसङ्घं ९० कोशं शमस्य रस्यण्हमप्युद्रहसामार्षं पेशृन्यस्प निशचान्तयुत्कट मृषाभाषाविशेषाश्रयम्‌ हिसामांसरमाभिदा घनधनाशक्तानशंसा वेयं वर्यं दुजनसगमं करुणया शोध्या यतीन्दो त्वया ९१॥

~ ----- -~ ---- ----- ~+

यष्टच्छयापनतं समाप प्राप् भग्य येभ्यस्वं | <<

ती्ान्यपि लोकपंग्रहाये चरन्वि तु खशद्धचथेम्‌ | यतः शुद्धमावा यतः शृद्धा- स्मविद्याक्षपितोरूपापाः (तद्‌ पिगम उत्तरपवांघयोरेष विनाश तद्यपदेशात" इति न्यायात्‌ वयाचैवंविषैर जष्टं जलं तथं निगदन्ति | तेषां वत्र गमनं लोकपयह-

भक क्र

थमवेल्यथेः <९ [ निगदन्ति शाल्लज्ञा इति शेषः ] <९

एवं स्तत्याऽमिमखीरु्य प्राथयते विदन्त कविचिदिवसानि वस्तम्यं यतां भव्ये शमं योग्यं वा मवदशेनं मृदतादिं वितनुषे इयं जनता सङ्के भवति ला गते सत्यत्र दुःखं मविष्यतीवि विचायोधुनैव भविप्यदःखेन चकिताऽऽस्ते। वसन्त- तिलका वृत्तम्‌ ९०

अत्र निवासं विषाय वयं चया संशोध्य हति बन्धवः साक्रोशमाहः | केरमलस्य कोशं पात्रपपिचोत्कररहसामतिमाहसानामाकयं पशृन्यस्य प्रदोषपुचकताय। निशा- न्तमोकः |

*+----~~--------------------------~

९०८ श्रीमच्छंकरदिग्विजयः। [ सगः १४]

सयुनक्ति वियुनक्ति देहिनं

देवमेव परमं मनागपि

इष्टं गतिनिवृत्तिकार्यो- निर्विकारहृदयो भवेन्नरः ९२ मध्याहकारे क्षुधितस्तृषातंः

मेऽन्रदातेति वदनरुपेति

यस्तस्य निषोपयिता क्वुधातेः कस्तस्य पुण्यं वदितु क्षमेत ९३ सायं प्रातवैह्धिकार्यं वितन्व- नमन्नस्ताये दण्डकृष्णाजिनी नित्यं वर्णी वेदवाक्पान्पधीय- न्दृध्वा शीध्रं गेहिनो गेहमेति ९४

'निशान्व्िषु शान्ते स्याक्ीवं तु मवनोषसोः'

इति मेदिनी उक्कटमृषामाषणस्य विशेषेणाऽऽश्रयं माषाविरोषाणामिति वा| हिंसया मांसलं व्याघ्रं यतु योग्यं दुजेनानां संगमो यत्र तथामृतं स्फुद्रहमाभ्चिता अव एव घनीमूतया घनतुष्णया कराः घना डा घनारेंसा येषामिति भिन्ने वा पदम्‌ घनषनस्याऽऽशंसा येषामिति वा समासः एवमता वयं हे यतीन्दौ त्वया करुणया शोध्या इल्यथः | शादूलविकरी डित वृत्तम्‌ ९१

एवमुक्तः पद्मपाद उवाच | परमे ह्लादिके क्षुद्रं स्तम्बादिकमपि देहिनं दैव भेव संयुनक्ति वियुनाक्ते वस्मारिष्टसंगतिनिवृत्तिकाल्यनरो निर्विकरटदय।- भवेत्‌ | ९२

यत्तु प्रसूनवन्तपित्यायुक्तं तत्राऽऽह मध्याह्नकारं इति उपजातिवृत्तमर ९३ [ मध्याहेति यत्यादिरित्यार्थिकम्‌ ] | ९३

कविचाऽऽग्रम्योपर्जाग्यत्वदमि पृण्यमाग्ृहस्य इत्याशयेन ब्रह्मचारिणस्तदुप- जीवकता णहं सायमिति दण्डरुष्णाजिने अस्य स्व॒ इवि वयामृतो वर्णी व्घ्ठ-

च. त्यं वेदवाक्यानि पठनभषुदष्वा क्षुवां प्राप्य शीरं गेहिन) गेहमेति शाछिनी वृत्तम्‌ | ९४ ||

[ सगेः १४] धनपति्रिकृतदिण्डिमाख्यदीकापवर्ितिः। ५०९

उचः शच्च भाषमाणोऽपि भिध्रु- स्तारं मन्न संनपन्वा यतात्मा मध्येषसरं जाररामरो प्रदीप

दण्डां निसं गेहिनो गेहमेति ९५॥ यदनदनिन निनं शरीर पुष्णस्तपोऽय कुरुते सुर्तीत्रम्‌ कतुस्तदर्धं ददतोऽन्नमध-

मिति स्मरतिः पववृतेऽनवय्या ९६ पुण्ये गृहस्थेन विचक्षणेन

ग्रहेषु संचेतुमरं प्रयासात्‌

विनाऽपि तत्कतरैनिषेवणेन तीथादिसेवा बहुदुःखसाध्या ९७ ग्रही धनी धन्यतरो मतो मे तस्पोपजीवन्ति धनं हि सर्व चोेण कध्चिखणयेन कश्चि-

दानेन कश्चिद्धरुतोऽपि कित्‌ ९८

सो -जमाका ----कक-~-------~- --- ----------------~--~----------- ~~ ---~~--~ --- ~~~

भथ यतेस्तामाह | उच्चैरिति वारं प्रणवं घल्लस्य द्विनस्य मध्य इन्द्रवत्रा त्तम्‌ ९५

वानप्रस्थस्य तामाह यस्यान्नदानेन निजं शरीरं पृ्णन्नयं तपर सुती तपः

कुरुते तपः कतुस्तस्य तपसोऽ्धं तस्यान्नं ददपोऽषेर्मिप्त स्णरतिः प्रवतृषे उपजापि- वृत्तम्‌ ९६ [ संववृते संपवृत्ताऽस्तीत्यथः | ९६

नन्वेवमपि र्हव्यग्रस्य गरहस्यस्य तीया मेवाजन्यं पुण्यं तु दुखभमवेति चेत्त- चाऽऽह विचक्षणेन गृहस्थेन प्रयासाद्विनाऽपि प्रयाप्तकवृनिषेवेणेन पुण्यं संचतुमरट रक्यवे वीयादिसेवायाः प्रयासप्ाध्यत्ं प्रपिद्धमेवेल्याह तीथांदीति ९७

केव बरह्मचायादय एव गृहस्यमुपजीवन्त्यपि तु समे एवेत्याह एहीति

हि

हि यक्षात्‌ ९< [ बलं परचक्रम्‌ ] ९८

ख. 'श्िच्छट। ६४

५१० श्रीमच्छकरदिगिजयः। [ समैः १४.

सतोषयेद्रेद विदं द्विजं यः संतोषयत्येष पत सवेदेवान्‌ तद्वेदविप्रे निवसन्ति देषा इति स्म पाक्षाच्छरहिरेव वक्ति ९९ स्वधमनिष्ट विदितालिख्था जितेन्द्रियाः सेषितसवतीथाः परोपकारव्रतिनो महान्त

आयान्ति स्वँ ग्रहिणो गृहाय १००॥ गरही ग्रहस्थोऽपि तद्युते यत्ती्थसेवाभिरवाप्यते जनेः

तत्तस्य तीथं गृहमेव कीतितं

धनी वदान्यः प्रवसेन कश्चन १॥ अन्तःस्थिता मपकमुख्यजीवा बहिःस्थिता गोगरगप्षिमुख्पाः जीवन्ति जीवाः सकरोपजीन्य- स्तस्माद्रही सवेवरो मतो मे॥२॥ शरीर मृं परुषायेसाधनं तचान्नगृरे श्चुतितांऽवगम्यते तच्चान्नमस्माकममीषु संस्थितं

स्वं फं गेहपतिद्वमाश्रयम्‌ ३॥

= ® क.

किंच यों वेदविदं विप्रं संतोषयेत्स एष सवान्देवान्संतापयति | तदेदतिपे वेदविद

ब्राह्मणे ९९

ननु तथाऽपि स्वयमेव प्रवासं छता पुण्यं कुतो न॒सपादनीयमिति चेत्तत्राऽऽह्‌ सपेतिद्वाभ्याम्‌ || १००

तत्तस्मात्तस्य गृहमेव तीथ कौतितमतो घनी वदान्यां दाता स्यान्न तु कश्वनापि प्रवासं कुर्यादित्यथेः १॥

गृहिणः सवेश्रष्त्वं पुनरूपपादयति अन्तःस्थिता इति २॥

किंच शरीरं मृं यस्य तथात्रिवं पुरुपाथसाषनं तच शरीरमन्नं ग्रं यस्य तत्तथामृतम्‌।

~----------~-

१स.ग्‌. घ्‌. स्थित मृ" ख. ग, ध. "स्थितं गो" 1३ स्त. ग, स्थितमिति

[ सगेः १४1] धनपतिष्रिक्रतटिण्डिमाख्यटीकासंवरितः। ५९१

ब्रवीमि भूयः गृणुताऽऽदरेण षो

ग्रहागतं पजञयताऽऽतुरातिधिप्‌

संपजितो बोऽतिधिरुद्धरेत्कुरं

निराक्रतात्कि भवतीति नोच्यते ४॥ विनाऽभिसधि कुरुत श्रुतीरितं

कमं द्विजा नो जगतामधीश्वरः॥

तुष्येदिति प्राथनयाऽपि तेन

स्वान्तस्य शुद्धिभविताऽवचिरेण षः १०५ ससरम्भश्िष्यत्सुफएणितिवधृर्कुचतर्ट- पटीवत्पा्टीरागरवनवपद्ाङ्तहृदः तथाऽप्येते पता यतिपतिपदाम्भाजमजन- पषणक्षीणङ्केशाः सदयहृदयाभाः सुकृतिनः

क~~ ~ ~ ----~--~ --~-------~----~-~------~-~-~--- ~~~ ~ ~ = ~~~ ----------------------- -----------~-~

'अन्नादेव खल्विमानि मृतानि जायन्ते” इति श्रुतेरवगम्यते [गेहति गेदपति- ग्रहस्य एव दमः कन्पहुमस्तदाश्रयमस्नीव्यथः ]॥

एवमुक्त्वा पनः परमहितोपदेशाय ससाधनतामापादयति त्रवी मीति युष्माकं गरहानागतमातुरमतिथिमादरेण पूजयतेत्यादरपद्मतराप्यनुषञ्जनीयम्‌ | किमत इति च॑त्त- ्ाऽऽह सपूनितोऽतिधिवेः कुलमृद्धरेत निराङतात्तद्मात्कि मवर्ताति पेत्तदत्यन्तम- निषटत्वन्मया नोच्यते |

किंच श्रुपिचोदितं नित्यादिकमे फलामिपपि पिना कृरुत इं द्विजा जगतामर्बीश्र- रस्तप्येदिवि माथनयाऽपरि नो कुरुत तेन तथामूनेन निप्कारणकभ॑णा वाऽन्तःकरणस्य शुद्धिरचिरादेव मपिष्यति १०५ [ जमिषंथिं पिना फणर्च्छां विनैव |॥ ५॥

यदपि मवादशा इयादुक्तं तत्र(प्याह संरम्भं यथा मवति तथा श्टिप्यन्त्या याः सुफाणितिवध॒स्यः प्रियव।रिन्यो वध्वस्ता्ां कुचतस्याः पर्टवदाचरता पार्टरेण चन्द्नमयेनाऽऽगरवेगागरुमयेन नवेन पड्कनाद्धितमन्तवेदिश्वान्तःकरणं येषां यद्यप्येव॑मृता एते वयं तथाऽपि यतिपतैः श्रीशेकरस्य पदकमलयोमजनोत्सवेन क्षीणाः छशा येषां मजनक्षण इति वा (कालविशेषोत्सवयो; क्षणः" इत्यमरः शिखाणी वृत्तम्‌ ५॥

५१२

श्रीमच्छंकरदिगििजयः।

संदिरयेत्थं बन्धुतां भिक्ुरानो

भिक्षां चक्रे मातुरस्यव गेहे

पप्रच्छैनं मातुखो भुक्तवन्तं

किं स्विच्छनं पुस्तकं रिष्यहस्ते ७॥

टीका विद्रन्भाष्यगेति ब्रुवाणं

तां देहीति परोचिषे दत्तवांश्च

अद्राक्षीत्तां मातरस्तस्य बुद्धि

दष्टाऽऽनन्दीत्खेदमापच्च किंचित्‌ बन्धनिमोणविचित्रनेपुणीं

दषा प्रमोदं विवेद किंचित्‌

मतान्तराणां कि युक्तिजार-

निरुत्तर बन्धनमाटरोचें

गुरोमतं स्वाभिमतं विशेषा-

निराकृतं तत्र समत्छरोऽभूत्‌

साधुनिवन्धो ऽयमिति ब्रवाण-

स्तं साभ्पसयोऽपि कृताभिनन्दः ११०

सेतुं गच्छाम्पाखये पुस्तभार

ते न्पस्पेमं वर्तते मेऽत्र जीवः॥

विद्रन्यद्रद्रोश्हाद) परेषां

प्रातिः पणा नस्तथा पुस्तभारे १९१॥

उपसंहरति संदिरयेति शानी वृत्तम्‌

एवं श्रत्वा भाष्या ठाकिति व्रवाणं पद्मपाद तां टीकां दृह

®

पद्यपाद] दत्तवांश्च | कचित्खदं प्रापत्‌ <॥ तस्येदयारि विवृणोति प्रेति वेद पराप खेदन्वयादि स्मोरयति मतान्त-

राणागिति उपजापिवत्तम्‌ [ नेपूर्ण। निपृणत्म |

[ समैः १४]

.--- --------~~~-------~~~--------------

मातुलः प्रोवाच

किंच खामिण्तं ए्रमाकरमतं तिरेषात्तत्र निबन्पे निराकुतमालोकिववान्‌ | आलुल। चं

तन्नेति पदद्वयं मध्यम((न्यायन।मयत्रापि संबन्धन।यम्‌ |

यत ॒पवमरतस्तत्र ।नब्न्व

समत्सरोऽमत्‌ सापुप्रबन्धोऽय(धिति तं हुवाणः साभ्यसूयं ताभिनन्द्‌।ऽ- भरत ११० अथ पञ्मपाद्‌ उवाच प्स्तकमारं तवाऽऽख्यं न्यस्य सतु गच्छामात्यत्र मन्‌

„न ---~

स, घ, स्फारष।

॥ो)

[ सर्गैः १४] धनपतिस्रिकृतटिण्डिमाख्यटीकावर्तः। ५१३

इत्युक्त्वा तेमातुरं मस्करीशः रिष्येहष्यन्पेतुमेष प्रतस्थे

प्रस्थातुः श्रीपञ्चपादस्य जातं

कष्टं चेष्यत्सूचनये निमित्तम्‌ १२॥ वामं नेत्रं गन्तुरस्पन्दतेव

वाहुः पुस्फोरापि वामस्तयोरुः चुक्षावोच्चेहैन्त कश्चित्पुरस्ता-

तत्सर्वं द्राग््ञोऽगणित्वा जगाम ९३॥ गतेऽत्र मेने किर मातुखोऽस्य

ग्रन्थे स्थितेऽस्मिनगुरुपक्षहानिः॥ द्ग्धेऽज जायेत महान्प्रचारो

नोक्तया निराकतेमपि प्रभृतम्‌ १४॥ पस्य नाशाद्ुहनाङच एव नो

वरं ग्रहेणेव दहामि पुस्तकम्‌

एवं निषप्य न्यदधाद्भुताशनं

चुक्रोरा चाग्मिदंहतीति गृहम्‌ ११५

वरते | स्थापनस्य रक्षाधेलात्सम्यक्लया रत्ता का्यत्याशयनाऽऽ्ह्‌ विद्र निति ठवेदं विदितमिति सबोनाशयः शाठन वृत्तम्‌ ६५

मपिप्यत्सुचनाय कष्टं निभिततं जातम्‌ ६२

किं तदिलयपेक्षायामाह अस्य गन्तुवामं नेतमस्पन्दत वामो बाहुरपि पस्फोर्‌ तथा वाम उूरपि हन्त खेदे कश्रित्परस्ताद संश्वक्षावि क्ष रत वान्‌ तत्सव सोऽगणयित्वा इटिति जगाम १२

असिमन्प्ञ्रपादे गते सति अत्रास्मिन्यन्य ट्ग्पे सत्ति गरूपक्षस्य मह्‌न्प्रचारः। नन वा्चैवन्मतं निराकवेन्यमित्याशद््याऽऽह उक्त्या नरक त॒ प्रमतं ना्ि। इद मसगवामिलुक्त्याऽपात्ि वा उपजाातवृत्तम्‌ १४॥ [ गरुः प्रमाकरः ] ॥१२॥

तस्मात्खग्रहेण पप पुस्तके दहाम यत्त स्वपक्षनाशाद्रहनाश एव॒ नास्माकं वरि खमनसि विचायं गृहे वहं स्थापितवान्मे रुह मदिदेहतीदि चुक्रा १९१५॥

„~~

-~-----------

१क, ह. ग. पेष वा ख. स्वपक्षना।३क. यैव वा।

९१४ श्रीमच्छंकरदिगिजयः। [ सेः १४]

एेतिद्ठमाभित्य वदन्ति चेषं

तदेव मरं परम भाषणेऽपि

यावत्कतं तावदिहास्प कतुः

पापं ततः स्याहिगुणं प्रवक्तः १६ गच्छनसों फु्मुनेजं गाम

तमाश्नम पत्र रापचन्द्रः॥ अश्वत्थमृरे न्यपित स्वचाप

स्वयं कुशानागयुपरि न्यषीदत्‌ १७॥ तीर्त्वा समद्र जनकात्मजायाः संदशनोपायमनीक्षमाणः

वसुधरायां प्रणाः पुषगा

वारिराशौ परुबनं क्षमन्ते १८ सचिन्तयनिति कुशासनसनििष ज्योतिस्तदक्षत विदृरगमेव किचित्‌ सत्याप्रवज्जगदिदं सृखश्चीतर य- त्संपाथनीयमनिशं यृनिदेवतामिः॥ १९॥ आगच्छदात्मामिमुख निरीक्ष्य

सं तदुत्तस्थरुदारवीाः

तत॑ः पुमाकारमदरयतेत- न्महाप्रभामण्डल्मध्यवति १५०

^-^ -- - --- --~ ~ ~~ ~~ -------- ~ -- -~~-----~

तु गु्तमेव मया प्रकाशिवं यतो यावत्कतं तावदेवेह कतुः पापं स्यात्मवकतुस्त ततः कतुः सकाशाहिगुणं स्यात्‌ अपरकाशितपकाशकं कथनं द्विगुणपापावहमिति बोधनाय प्रशब्दः १६॥ [ननु त्वयेदं कथं ज्ञातं तजाऽऽइ एतिद्यमिति ] १६॥

गच्छन्नसो पव्रपादः फुमुनेस्तं प्रसिद्धमाश्रम जगाम यत्र रामचन्द्रोऽश्वत्थ- मले चापं न्यवित स्वयं कुशानामुपरि न्यषीददुपव्िष्टवान्‌ जस्यानकी वृत्तम्‌॥१७॥

समद्र तीत्व। जानक्या यदशनं ततरोपायमनीक्षमाणः शवेगा वानरा भूमे प्रवणाः एवनशीला वारिराशौ श्वनं क्षमन्त इति एचिन्तयन्कृशापनसनिविष्टः श्रीरामच- द्रस्तदा विदूरगमव किंचिन्ज्योतिरेक्षत तद्िरिनषटि संत्याप्नुवदिति उपजाति- वसन्ततिलक वृत्ते १८ १९

एतज्न्यातिः उपजातिवृत्तम्‌ १२०

नि पीर

१खग.ग. घ, "तः प्रभाका।

[ सगः १४] धनपतिष्ूरिकृतदिण्डिमाख्पटीकासिवि रितिः ९१५

मध्येप्रभामण्टरमेक्षताितं

शिवाकृति सवेतपोप्रयं पुनः खोपादिय॒द्रासहित महायुनिं

प्राबोधि कम्भोद्रवमादराल्नेः २९ अगस्त्यटश्वा रघुनन्दनस्ततः

खेदमन्तःकरणोत्थ पत्यजत्‌

प्रापो महदर्थनमेव देहिनां

प्षिणोति खेदं रविवन्महातमः ५२॥ सभार्यमघ्यादिमिरचयित्वा रामस्तदङर्पि शिरसा ननाम

तृष्णीं यदत ठ्यसनाणवस्थों

धृति समास्थाय पुनवेभाषे २२॥ दष्टा भवन्तं पितृवल्पमोदे

यन्मामगा दुःखमहाणेवस्थम्‌

मन्ये ममाऽऽत्मानमवाप्रकाम

वंशो महान्मे तपनाल्पव्रत्तः ५४

~ ---~

ननन ~^ ~+

प्मामण्डलस्य मध्ये स्फुरच्छिवाकतिं तपोमयं न्योतिरैक्षत पृनलापाऽऽद्यः स्यास्तथाभृतया मुद्रया छोपामुद्रयेति यावत्तया सरितं कुम्भाद्भवमगस्त्यं जन॑ः सह्‌ पाबोपि जनैः करणरिति वा २१॥

अगस्त्यदश्वाऽऽगस्त्यं दृष्टवान्‌ ततो दशैनानन्तरमन्तःकरणीच्ं॑सखेदमत्य- जत्‌ २२ |

दुःखसागरस्थो मृहूदं तुष्णीं भूत्वा युपि समास्थाय पुनदवाच २३ [ अङ्- धिमिदेकवचनं समः समविभक्ताङ् इति महारामायणादिमसग श्ररिमवणनरला सक खपुमुत्तमलक्षणदयपत्तिसृचकायन्तसाम्यामिपायमेव २२

पित्वद्रवन्तं दष्ट प्रमोदे यस्माहुःखमहाणवस्थं मा मगा जागतवानान | जह्‌- मात्मानं प्राप्नकामं मन्ये | एवं म॒निमामिमखोशय खदुःखमावदय्‌पि | महानवर- स्तपनाद्‌ादिलात्यवृत्तो तेति परेणान्वयः इनद्रव्रवृत्तम्‌ ९४ | तपनः गग्रिता रविः" इत्यमरः ] २४॥

५९१६ श्रीमच्छकरदिगििजयः। [ समैः १४]

तत्र माहग्जनिता जातः पदच्य॒तोऽहं प्रथमं सभाः सरुक्ष्मणा ऽरण्यमुपागतश्च मारीचमायानिहतान्तरद्ः १२५ तत्रापि भार्पामहूत च्छरेन

रावणो राक्षसपुगवो मे॥

सा चाधुनाऽशोकवने समास्ते

कृशा वियोगात्पखत एव तन्वी २६ तीत्वां समुद्रं विनिहत्य दुष

वरेन सीतां महता हरामि

यथा तथोपायगुदाहर तं

मे त्वदन्योऽस्ति हितोपदेष्टा २७ इतीरितो वाचमुवाच विद्रा

न्मा राम शोकस्य वशं गतोभृः॥ वेशद्रये सन्ति खा महान्तः

सपाप्य दुःखं परिय॒क्तदुःखाः २८

तस्मिन्वंशे मम सदृशो नोत्पत्स्यते नाप्यजनिष्ट | कृत इति चदेववित्वान्ममे- त्याह आदौ समायैः पद द्राज्यात्पच्युतस्तत्राप्ययोध्यायां स्थितः कितु सल- कष्मणो वनमुपागतवः| तत्रापि मारीचमायया निहतान्तःकरणः उपजापिवृत्तम्‌ ॥२५॥

तत्रापि राक्षसपंगवो रावणो मे मायां छलनाहृत तन्वी रुशाद्भी २६॥ [ अशेकेति च्छेदः | शछेषाच्छोकारण्य इत्यथः | समा परया खधमप्रमया सहिता समाऽच्युतपातिब्रयेयथः ] २६

२७ | [ तीति दृष्टं महापराधिनं रावणमित्यािकम्‌ | २७ २८ | [ ततः ॒किमकरोत्तदाह इतीत्यादिपश्चभिः ईरितः स्वदुःखनि-

वेदनपूवकं पराथनया प्रेरितः | एतादशो विद्वानगस्त्यः। वंशदरये सूयेचन्द्रोभयवेशयोर- सात्यथः। ठप्‌ इरिश्वन्द्रनङाद्यः| एतेन ह्यत्र मादगिति समाहितं बोध्यम्‌ ]॥॥२५॥

[ समैः १४] धनपतिश्रिकृतदिष्डिमाख्यदीकासवस्तिः ५९१७

स्वमग्रणीदाशरथे धनुरा

तवानुजस्यापि समो रक्ष्यते पुवंगमानामधिपस्य कोटिशो

मा मुञ्च मा गश्च वचो बिनार्थप्‌ २९॥ सहापस्षपर्निरिय तवास्ति हितोपदेए्टऽप्यहमसिमि कचित्‌

वारां निधिः किं कुरूते तवायं

स्मराधुना गोष्पदमात्रमेनम्‌ १३० प्रेव चावव्धिमहं पिवामि

शुभ्केऽत्र तेन प्रतियाहि खम्‌

एवं मया कीर्तिरूपामिता स्या-

दवदव वार्धौ तव साऽजिता स्पात्‌ ३९॥ सेतं वाधौ बन्धापला जदि त्व

दुष्टं चोयोचेन सीता हृताऽऽसीत्‌ प्रप्रोपि कीतिमाचन्द्रतारं

तेनाजाच्धि बन्धय त्वं कपीन्दरः॥ ३२॥ इत्थं यत्र प्रेरितांऽगस्त्यवाचा

सेतं रामो बन्धयामाप् वाधा

तदधः गृहधैवानरस्तन गता

तं हत्वाऽऽजो जानकीमानिनाय ३२

यदक्तं त्र मामिति तच्राऽऽह त्वमिति तस्माद्िनपिमनपि वर्ति वचा मामञ्चमा मघ्रेति संभ्रमे वीप्सा | २९॥ [ त्वमिति। पुव्रगमानामित्पाि स््ीवस्यापि समः कोटिशो विचारे रुतेऽपि लक्ष्यत ई।¶ स्च | २९

जलानां निधिः समद्र: | १३० [ सहायेति कृश्चिदित्यात्मनामाग्रदणवमेप रिपालनाभं चिदामासस्यातनत्रैचनीयवस॒चनेनाऽऽत्मासङ्गतव्ञापना५ || १३०

चारः सृन्दुरश्चासावन्धिश्च तं चार्‌ यथा स्वत्व वा | तन पनेनासिमन्पमुरर शष्के सति सा कीरिः ३१॥ [ उपजिता मषादिता | ३६

यस्मादेवं तस्मात्सम&ं सतं बन्प।यघा इटं जई | यन्‌ सोयात्पाता त्‌\७9~ सीत्‌ शा'लरन। वृत्तम्‌ ३२

तङकरुच्छरिस्तेन सेतनां ते रावणमाजां संग्राम ३२ || [ वानरैः सह |॥३३॥

--~---~--

_ _----~-----~ -------- ~ ------ ------

ग, पिपाश्च को क, "थवत्‌ २९॥ क. यवरनायव््य+ ९५५

५९८

श्रीमच्छकरदिगििजियः।

तत्तारके तत्र वीर्थ सभिश्ुः

स्नात्वा भक्त्या रामनाधं प्रणम्य

तन श्रद्धोन्पत्तये मानुषाणां शिष्येभ्यस्तद्रेभवं सम्पगरचे २९॥ तन्माहात्म्यं वणयन्तं गनितं

पप्रच्छेनं कश्चिदेवं दिपश्वित्‌ रामशाख्या किसमासोपपना ्रषटस्रधाऽवोचदेवं समासम्‌ ३५॥ रघ्द्रहस्तत्पुरुषं परं जगो

शिवो बहुत्रीहिसमासमेरयत्‌

रामन्वरे नामनि कर्मधारयं

पर समाहुः स्म सुरेभ्वरादयः॥ २६॥ एवं निश्ित्यादितं तत्समासं

श्रुत्वा तत्रत्यां ब्रुधो याऽभ्यनन्दत्‌ अम्भोजाङ्पिस्तेरथ स्तयमानः कंचित्कारं तत्र पागीडनेषीत्‌ ३५ तस्मादायः प्रस्थितोऽभत्सरिष्य- स्तीयस्नानापात्तांचत्तामरुत्वः परयन्देशान्मातुरीयं जगाहे

गेहं दाहं तस्प पस्तेन साधम्‌ ॥३८॥

नीदयथः | पद्मपादाचाय।ख्यः ] ३४ केन समासेनपपन्ना ३५ रामस्यज् इति तत्पुरुषं केवलं श्रारामचन्द्रौ जगं शिवस्तु राम शो यस्येरि बहूत्री हिसमामं केवलमुक्तवान्‌ इन्द्रादयस्तु रामश्वामार्वीश्वरश्चति कमधारयं समाहुः स्म उपनातिवृत्तम्‌ || ३६ | तस्या राभराख्यायाः समाय तत्रत्या वरिपश्चित्समुदायः | यागोडयागीशः शाछिनं। वृत्तम ३७ | [ उद्तिं कथितम्‌ | | ३७ छाननोपात्तं चित्तनमकप्यं येन तस्य गृहस्य पुस्तकेन सह दाद भ्रुत्वाति प, णन्वयः ३८

[ सर्गः १४]

~ ---- ~ ----~----^~~~ ^~ *

३४ | [ यत्रलयाकाड् पितं परयति तदिति तादृक्ष तादशो महार्मादिम

[ सैः १४] धनपतिश्ररिकृतदिण्डिमाख्यटीकासव रितः ५१९

श्रत्वा किचित्वेदमपिदिवान्ष

मत्वा मत्वा धेयंमपिदिवान्सः

श्रावं श्रावं मातुरीपस्य तीतर

दाहं गेहस्यानुकम्पां तयधत्त २९ विश्वस्य मां निहितवानसि पुस्तभार

चादहद्रतवहः पतितः प्रमादात्‌ तावान्न मे सदनदाहकतो ऽनुतापो या्वास्तु पुस्तकगिनाशक्रतो मम स्पात्‌ १४० इत्थं ब्रुवन्तं तमथा न्यगादी

तपुस्तं गतं बुद्धिरवस्थिता मे॥

उक्त्वा समारब्ध पुनश्च दका

कतुं धोरो यतिङ्न्दवन्वः॥ ४९॥ दृष्टा ब्रादधे मातुरुस्तस्य भौ

भीतः पास्यद्धोजने तन्मनोघ्रम्‌ किचिद्रःपं पववनाक्षमिष्ट

टीकां कतुं केचिदेवं ब्रुवन्ति ४२॥ अत्रान्तरे ऽन्येनिजवच्चरद्धिः सवैस्तीर्थयात्रां दयितेः षतीर्थ्येः॥ अर्थादुपेत्पाऽऽश्नमतः कनि

ज्ञातः सखे: मनिः समेक्षि ४३॥

----- ~न

मता मत्वा पदाथष्ठङ्पं ज्ञाचा ज्ञाा वयमाप्रुवन्मातुखमवान्थना ट्स वात्र वह श्रत्वा श्रा करूणा [वरादतवान्‌ मातुट जादात शप | एतेभृतः पममषाब््‌। विश्वस्येघ वमादिप्रकरिण व्रवन्तं पातमिति वा सबन्वः | इन्द्रवन्र। वृत्तम || ३९ |

निहितवानसि स्थापितवान वपेमानसप्यं स्टू | प्रमिति हु ताशोऽदहत्‌ वसन्ततिलका वृत्तम्‌ ५४०

न्यगादीदक्तवान्‌ | रकां कतुपारम्भं कृतवान्‌ इन्द्रवच्रा वत्तम्‌ ४६

प्रास्यत्पाक्षिपत्‌ नक्षपिष्ट स्थो नामन्‌ शारिन॑। वृत्तम्‌ ४५

अनरान्वरे खवत्तथयाजां चरद्धदयि्ैः खीयैः सतीर्येरश्रमाकनि्ैयदच्छय।-

पत्य ज्ञातः सखेटैः मुनिः समनषि सदृ्टः | इन्द्रवत्रा वृत्तम्‌ ४२॥

१य्‌, "।३॥

॥)

णाना -क ~~~ -----~-~------

~ 3 कककक

५२० श्रीपचछंकरदिग्विजयः [ समैः १४]

रषा पञ्मार्प्रं क्रमात्ते प्रणेमु- स्तत्पादाम्भोजींयरणन्दधानाः अन्योन्यं द्रागाददुस्ते ददुश्चा- नफानेहापोगनेक्पान्नमांसि ४४ वाणीनिजितपन्नगेश्वर गरुप्र चेतसा चेतसा विभ्राणा चरणं युनेर्विरचितव्यापह्वं पट्टुषम्‌

धन्वन्त प्रभया निबरिततमाशद्ापद कामदं रेजेऽन्तेवसतां समररसुत्हत्तत्याहितात्याहिता ४५॥ धुश्राव साऽन्तेवप्ततां समि

स्वदेशकपां सुखदां सुषाताम्‌ अथात्सर्मपागततः कुतश्चि-

हिजन्द्रतः सेषितसवतीयात्‌ ४६

+--~-~--------.^~------- +“~------- - ~ # = =-= .-ू----------~~

अनेककालायोगजन्यारेकयान्ज्ञटित्यन्यान्य नमामि नपस्कारन्दरदगददुश्च | शाखिन वृत्तम्‌ ४४ | [ दधना मस्तके ब्रारयन्तः सन्त इत्यथः |॥ |

वाण्या निमिता: शेषगरुवाल्मीकयं। यया सा चेततमा मुनेः ्रीडकरस्य चरणं तिभ्राणा रेजे। चरण वरन विरचितव्यं मवितव्यमाप््वं पहववद्धन्वन्तं प्रभया निवारिततममतिक्षयेन निवारितमाशङ्कानां पद्माश्रयमृतमनज्ञानं यंन पुनश्च कामः परुषाथचतुषटयप्रदम्‌ | शिप्याणां समथि विरिनष्टि | जुहवां प्राणष्टतांक्षुतपपासादनां वलया प्ङ्क्या निपित्तमूवयाऽऽहितं सीकूतमत्याहितं जीवनापिक्षं क्म ययासा सयुषटदां कामादीनां बाह्यानां पङ्कावाहूवं स्थापिदपदयाहितं महाभयं ययाति वा

८अलयाहितं महाभत जीवनिक्षकमणि'

इति मेदिनी शाहु विकर) डितम्‌ ॥४५॥ [ अघुहूदिति | एतन शमादिपेपत्ति वादिविदरनशक्तिश्च मृचिता | [ चरणमित्येकवचनं तु प्रागुक्तया रते।परि त्रयो शतिश्छाके रामस्तदर्मिपित्यद्‌धिशब्दैकवचनन्यास्यान्रीलया सर्वात्तमत्वसूचकात्य

साम्याभिपायमेवे॥वि ज्ञेयम्‌ ] ४५

|

साऽन्वेवसतां समाः कुतश्चिदेशादत्समीपरमागतात्सेवितसवे या दविनात्छदेश कयां सुखदां सूत्रातां सु्राव्‌ आस्यानक वृत्तम्‌ ४६

कि ~ --~------ ------------ “~ ~~ = ~~~ = ~~~

१क, ख. ध, सा अव्याहितं महाभी

[ समे; १४] धनपतिष्रिकतटिण्डिमाख्यदीकास्वख्तिः। ५२१

अथ गृरूवरमनवेक्ष्य नितान्तं व्पयितहूदो मुनिवयविनेपाः कथमपि षिदिततदीयबुबाताः समधिगताः किरु केरख्देशान्‌ ४७॥ अत्रान्तरे पतिपतिः प्रमुषोऽन्त्यकृत्यां कृत्वा स्वधमपरिपारनसक्तवित्तः अकारर धिवरकरमहरुहेषु

श्रीकेररेषु मुनिरास्त चरन्पिरक्तः ४८ विचरनथ केररुष॒ विष्वड्‌- निजशिष्यागमनं निररक्षप मोनी विनपेन महामुराख्पेश

तरिनमन्नस्तत निस्तरखानुभावः ४९ सद्सच्व विमुक्तया प्रकृत्या

चिद चिद्रपमिदं जगद्विचित्रम्‌

करूपे जगदीश रीख्या चं

परिप्रणस्य हि प्रयोजनेच्छा॥ १५०

~> -----~~--~

-----~---~-- -----~

अथानन्तरं गृस्वरं श्रोकरमनरेकष्यत्यन्ं व्यथितं त्टयेषा कथमि विदिता भगः वत्पादाः केरलेषु सन्तीपि गुरुसबन्धिनी सुात। यैस्ते मूनिव्यिप्याः केरलाख्यद- शान्संपाप्ठाः नवम मवि गुरावुपचित्रा ४५७

माकाशलड्पघनोऽलयन्ततुङ्गः प्रः केदस्यतृक्षा येषु तेषु करलेषु मुनिश्वरन्ास्व स्थितः| वसन्वपिलका वृत्तम्‌ ४८ || [ प्रसुवः 'जनयिवी परमृभाता' दृत्यमरातपृवौ- श्रमजनन्या त्यथः अन्त्येति अन्त्यिमित्यः श्नति भ्रीमाप्यकरचरण- सञ्ञौचक्रीमन्वः शोमशालिनर्पे पे केरान्केरसंज्ञकान्वुकषविशेषान्याददपे ते ते तथा तेष्वित्यथः ] ४८

अथानन्तरं विष्वङ्सपमो निरुपमः प्रभावो यस्य श्रीशंकरः केरलेषु विचरन्सनि- जशिष्यागमनं निरीक्ष्य मनी पैमौषणमकुकौणो महासुरस्य शरविपणं विनयन नमस्कुवैनस्तुतिं कृतवान्‌ वसन्तमालिका वृत्तम्‌ ४९

सतुतिमुदाहरति हे जगदीश सचाससा्भ्या विमुक्तयाऽनिवाच्यया प्रुया मायया जडसेतनात्मकमिदं विचितं जगहटीकया चं कुर्पे | हि यस्मात्प रिपृणेतवात्तव

_ ---------~~ न~ _ 4 =

~"

१ग्‌. घ, “पु वपत

५२२ श्रीमच्छकरदिगिजयः। [ समैः १४ ]

रजसा एजसीश सत्वदृत्ति- लिजगद्रक्षसि तामसः क्षिणोषि बहुधा परिकात्पसेचस्वतवं विधिवेकण्ठरिवाभिधामिरेकः ५९ विरिेषु जराशयषु सोऽयं

सवितेव प्रति्रिम्वितस्वभावः॥ बहुष्टपमिदं प्रविदय पिश्व स्वयमेकोऽपि मर्वा-वमात्पनकः | ^ इति देवमभिष्टन्विशिट- रत॒तितोऽसो सुरस्मनिषिष्टः चिरकारुवियोगदीन्चित्तेः

शिरसा शिष्यगणरथो ववन्द ५२३ गरूणा कशरानुयोगपुष

सदयं शिष्यगणेष सान्तिषपु अतिदीनमनाः रान॑रवाद- द््‌जहद्रद्रदिक पद्मपादः॥ ५४॥

प्रयोजनेच्छा नास्ति छकवत्त ठाला कंवन्य मिति न्यायात १५० | सदस- त्वेति दरन्द्रान्ते श्रयमाणं पदं प्रयेकं स्वध्यत इवि न्यायात्मचापचाभ्यां शृन्य- येति यावत्‌ ]॥ १५०

ननु व्रह्मा स्र जगत्छुरूत इति चेक्त्रऽऽह हे इंड त्वभव ब्रह्मा मन्र्जप्ता सृजि सखव र्वप्णुः संस्तमसरा रिवः सन्‌ अतश्च त्वक विध्यादिसन्ञा

¢

मिवेहुधा परिकौयपे ५१ कैवल्मेतेदेवापि तु स्वयमेकोऽपि भवान्बहुरूपपिदं विश्वं पविदयानेक। विभा-

वीति सदृष्टान्तमाह पिविपेषु जलञ्जयेषु यथा मृयेः प्रतिविम्बितखमावस्तथाऽऽ-

मेषु प्रतिबिभ्बितस्वमावः सोऽयं भवानेलयन्वयः। तथाच श्रुतः | "यथा ह्यं

च। |

न्योतिरात्मा विवखानपो भिन्ना बहुभक)ऽनगच्छन्‌ | उपा{पन। क्रियते मेदरूपो दैवः ्े्ेप्वेवमज।ऽयमत्मा' इति ॥५२॥

ववन्द इति कमणि छिद्‌ वे तं शरसा ववन्द्र इत्यथः ५३ [ असौ ओशंकराचाय॑ः ] | ५३॥

कुशलिनो भवन्त हति कुशरपक्नपुपैकं सदयं यथा स्यात्तथा सान्त्वतेषु किष्यगणेषु

[ स्मः १४] धनपतिश्र्कितदिण्डिमारुपटीकासवरितः। ९२१

भेगवक्षमिगम्य रद्गनाथं

पथि पश्चाक्तमहं निवतंमानः॥ वहुधाविहितानुरनतिनीतो

बत पवीश्रममातरेन गह्‌ १५५॥ अहमस्य परो मिदावदेन्दा-

रपि पवाश्नमवासनानुबन्धात्‌

अपठं भवदीयभाष्यटाका-

मज्यं चात्रकृतानयोगमेनम्‌ ५६ द्ग्धमद्रमुखयद्रणमब्र ध्वस्ततकगरुकापिरुतन्रेः

वितो निगमसारपुधाक्ते-

मातरं तमजयं तव सक्तः ५७ खह्ाखङ्िविहारकस्पितरजे काणादसेनागुखे शघराछिकृतं श्रमं विषम पर्यत्पदानां पदं ष्टीयष्टिमवरं कापिरुबर खद यनं तावक

कः 9

सुकेयोक्तिकवरामोक्तिकमयनांऽऽपद्यते वितः ५८

----~~-- ~~

मध्ये पन्रपादोऽजहद्दरदिकं यथा स्यात्तथऽवादीत्‌ ५४] [ गद्वदति वाप्पार्छततक- ण्ठध्वन्यनुकरणमेव | १५४

पतरश्रममातुलेन खगेहं प्रति बहुधाविदितानुनयन मातो बतेयलयन्तखेदे १५५ [ रङ्नाथ पद्ना विष्णुम्‌ | १५५

मदवादीन्दरप्यस्यामरे मम मातुलोऽयिि पूतरवायनानुबन्ध दृह्‌ भवर्द्‌।यमःप्यरी. कृामपठमस्यां राकायां कतोऽनयोगश्चोद्यं येन तमजय ५६ ॥|

अलयमिद्यनेन प्राप गई वारयति | तव सूक्तवेमतुल्यं राक्षतस्वमजय त्‌ स्वपा- म्थयैनेति मावः | तानि विरिने | द्ग्वा तप्ता चक्रामुद्रा यवा तेषां मखापषा- यकमन्रः प्नश्च ध्वस्त ग।तमादशाच्नाि मवदमागटमणसुथयाऽश्जतंः | स्वागता वृत्तम्‌ ॥५७॥ | द्ग्प्रेति | दग्पेव मुद्राऽऽङपनस्य यमा द्ग्पा काष्व्यक्तः सचः प्रमारुणकान्तिरतिदतप्ता मवति तादशं मुखं ्वुमत नरोषादतिसतप्तत्वाद- र्णं वदनं येषां मेदवाद्विनां तेषां यन्यद्रणं मृरकर्‌१ त्स्य मृन्र। ९१ पपा्रकात भुरयथः | वितो व+. कवचं संजातं यस्य | ६५५

किच मने यौ क्तेकलक्षणवेशागेक्तिकमयैस्तव सूते (भतः केष च। (५ रक्षितः काणा-

व.

न्य

ठ. ध. गः ५५ घ. 'थाऽनीत्‌ क, ¶१॥ज।

५२४ श्रीमच्छकरदिगििजयः। [ सैः १४]

अथ गृढहृदो यथापुर मा- मभिनन्चाऽऽदहितस्त्करिपस्य तस्य अधिसरद् निधाय भाष्ययीका- महमरयाऽऽयमशङ्ता निशायाम्‌ ५९ युगपयंय दत्यदु ग्रफार- उ्वखनज्वारुकरारकांरजारः दृहनोऽधिनिशींथमस्प धान्ना

बत दीकामपि मस्मप्ादकार्षीत्‌ १६० अदहतस्वग्हं स्वयं हुताशो

पिमतग्रन्यगसौ दिद्ग्धुकामः मतिमान्यकरं गरं भक्षे

त्यधितास्येति विज्रम्भते स्म वातां ६१॥

द्मेनामुखे खडाखईिव्िहारेण कल्पितं रुजं नाऽऽपद्यते तयाऽक्षपादानां गौतमानां पदे श्राशाघ्रक्तं श्रमं नाऽऽपद्यते | तथा कापिरुपन्ये यष्टीयष्टिजन्यं खेदं नाऽऽपद्यते शाट ्िक्रीडितं वृत्तम्‌ ॥५<]) { पदे दुं व्यवसिवत्राणस्पानलक्षमा- टुद्रिवस्तुषु" इत्यभिधानादुद्धास्यन्यापारप्रिशेष इत्यथः विषमं दुःसहम्‌ ] ॥१५॥

अथ पराजयानन्तरं यथापुरं माममिनन्द् संपादितसत्कियस्य गृढहृद्यस्यास्य सद्मनि माप्यरीकां निवायाहमशङ्कित जाय गतवान्‌ | निशायामित्यस्य परेणान्वयः। मालमारिणी वृत्तम्‌ ५९ [ गृढहटदः कपटिनः | अस्य मातुलस्याङड्भित एतत्स मेन्विहृनिमकरणशङ्ारुन्य एव सन्निय५॑ः | निशायामेव सेतुरिदक्षात्रयाऽरुगोदय एव शोचल्लानारिनियरृत्यं स्पाच सूरयोदयातूतमेवेत्यः आय॑ गतवानित्य- न्वयः | | १५९

निशायामयिनिशीथममराचाव्िरस्य धान्ना सह टरीकामपरि मस्मसाद्कारपौत्‌ | दहनं विशिनि युगपयेये भरलयकाठे उत्यत उग्रस्य महास्द्रस्य फले ठलारे यो ज्वलनो वष्िस्तस्य शिखाव द्र यंकरं रशिखाजाछं यस्य ९; ६० | [ भवयिनिङीधं मभ्यराव्र एव | दितीयदिनस्येव्याधिकरम्‌ | १६०

हता कुत्िताऽऽशा यस्य सः | इत्येवमस्य वातौ त्िजम्भते पकप प्राप ६१ [ हताशीऽहभतत्वण्डनं विधाय सखामिमतप्राभाकरमतसंस्थापनमन्यम्नन्य- रचनेन करिप्यामाति नष्टाऽ्डशा यस्य तथेदयथेः गर विषप्मानं कोद्रषकल्पाष्‌- तुण्डफृला)देदुरल्ननेत्यथः | व्ययित नियाजयामापेत्य५ः। इत्यस्य मातुलस्य |॥६६॥

=

१८. प्रभ २. प्रटध। भट कं ख. तः॥ ६० ॥इ।

[ सगेः १४] धनेपतिसरिकषडिण्डिमाख्य्दीकासंपरितः। ५२१

अधुना धिषणा यथापुरं नो

विधुनाना विशयं प्र्षादमेति

विषमा पनरीदशी दशानः

किमु पक्ता भवदर्पिकिंकराणाम्‌ ! ६२॥ गुरुवर तपर या भाष्यवरेण्ये

व्यरचि मया ख्रिता किर वृत्तिः निरतिशयोज्ज्वरुयुक्तियुता सा

पथि किल हा षिननाश कृशानौ ६३॥ परयतेऽह पनरव यदा तां

प्रपिधातुं बहुधाक्रतयत्नः

यथापू्रमुपक्रमते ताः

पटयुक्तीभेगवन्मम बद्धः ६४॥ कृपापारावार तव चरणकोणाग्रशञरण

गता दीना दृनाः कति कति सवन्वरपदम्‌॥ गुरो मन्त॒नन्तुः इद मम पापां इति चः न्मृषा मा भापिष्टाः पदकमरखचिन्तार्वाधिरसा ३८

गरप्रमावश्च जात इत्याह अधना नो बुद्धिदेन यथापरं संशयरह्तिं पादं नाऽऽप्राति विषमा पनरीदरी दशा मवद्ङ्धिकरिकराणामस्माक्रे क्रिमु युक्ताऽपि तु नव युक्तेत्यथेः ६२

अतिदुःखितः साक्रोड। पुनराह गुरूवरेति उप्राित्रा वृत्तम्‌ ६३॥

मनु पुनस्तथेव रचनीयेत्याशङ्कयाह यदा बहुवारुतप्रयलस्तां व्िवातुमर्ह पयते हे मगववस्तदा यथापूर्रं वाः पटुयुक्तीमेम बुद्धिनपिक्रमते ६४ |

रूपासमुद्रं तव॒ चरणकगाय्रहरणं गताः पूर्वं दीना अपि दनाः खिन्नां अगि सर्वशवरपदं के केन प्रा्ठा अपितु सर्वेऽपि प्राप्ताः | गता इत्यस्य देदषटादीप्कन्या- येनोमयत्र संबन्धः | हे गुरो नमनं कतुमेम इव भनतुरपरावः मन्तुः पूुस्यपरा- पेऽपि मनुष्यैऽपरि मजापरती' इति मेदिनी पापांश इ।त चेततेयेमी पापांशो गुरुपदकः मल।न्तनमेवावपियंस्येति मृषा मा मपिष्टाः शिखरि्णा वत्तम्‌ ६५

~ --=--------~-~~---~--^--~----~---> = ~ ~~

9 कृ, शनं गुतेः कः ख. चेत्र ह्यसौ ५६

५२६ श्रीमच्छकरदि गिजयः। [ सर्गः १४

इति वादिनमेनमायंपादः करुणाप्रकरम्भितान्तरह्कः अगरताव्धिससैरपास्तमोहे-

वंचनेः सान्त्वयति स्म वल्गबन्धेः ६६ विषमो बत कमणां विपाको विषमोहोपमहुनिार एषः

विदितः प्रथमं मयाऽयमथेः

कथितश्चाह् सुरेशदेशिकाय ६७

प्रवं श्रदुक्ष्माधरे मत्समीपे

परेम्णा याऽसौ वाचिता पञश्चपादी

सा मे चित्तान्नापयात्यच शोको

याताच्छीध्रं तां रिखत्पाख्यदायंः ६८ आन्वास्पेत्थं जलजचरणं माष्यकृत्पञ्चपादी- माचख्यो तां कृतिगुपहितां पुषेयेवाऽऽनुपूर्या नेतचचित्नं परमपुरूषेऽव्याहतज्ञानशक्तो

तरिमन्प्ररे निभुवनगरो सपे विचापव्त्तेः ६९

-~-----~~=*----- ~ >>>.

करुणापरकेणाऽऽश्छिषटमन्तरङं यस्य आयपादः श्रीशंकराचायं दत्येवं वादिन मेनं पद्मपाद्‌ं पीयुषसमद्रतुल्येरपास्तो निराकृतो मोहो यवन्गुः मुन्दरो बन्धो वन्ध अन्यनं येषां तैवेचोभिः सान्वयति स्म | वसन्तमालिका वृत्तम्‌ ६६

»

बतेति खेदे विषजन्ममोहतुल्यश्वायौं दुनिवःरशवैप कमणां विपाका विषमोऽि प्रथममेव मयाऽयम्थों ज्ञातः सुरेश्वराचायौय कयितश्च || ६७ ||

अतोऽद्य ते शोको यातादपगच्छतु शीघ्रं तां छिखित्याय॑ः श्रीरशंकरोऽवौचत दाठिनी वृत्तम ६८ | [ श्रद्कष्माधरे श्रङ्गगेरावित्यथः ] ६<

अमुना प्रकारेण पद्मपादमाश्वास्य माष्यकारस्तां परचपादीं ठपिं पूतरेयवाऽऽः पृव्यां युक्तारचख्यां | चिन्न मन्वानान्पत्याहं अव्याहता ज्ञानशांक्तयस्य तषि

८. [ ^ श.

खिमुवनगुर सवं दद प्वृत्तमले महापुरूप तच्चित्रं भवतिं | मन्दाक्रान्ता वत्त || ६९ [ स्वति मठे निदाने अत एव च्िमवनगुर्‌। | तथा तैत्तिरीय ममामन।(त | शईृसानः सवेविद्यानाम्‌' इत्यादि ] ६९

[ सेः १४] धनपतिष्ठरिकृतदिण्डिमाख्पदीकारसव शितिः ५२७

प्रसभं विरिख्य पञ्चपादीं परमानन्दभरेण पञ्मपादः उदतिष्ठद तिष्टदभ्यरादी- त्पुनर्द्रायति त॒ स्म उत्ति स्म॥७०॥ कविताकुडरोऽय केरणक्ष्मा-

कमनः कश्चन राजरोखगाख्यः॥ मुनिवयममुं मदं पितेने निजकोटीरनिषृष्पनखांग्पः ७१॥ प्रथते किमु नाटक्नयीं से

त्पमुना संयमिना ततो नियुक्तः अयगृत्तरमाददे प्रमादा-

दनक साऽऽहुतितागुपागतेति ७५ मुखतः पठितां म॒नीन्दुना तां विलिखनेष विसिप्मियेऽथ भूपः

वद किं करवाणि किकरोऽहं

वरदेति प्रणमन्व्यजिज्ञप्च ७३

पद्मपादः प्रसमं हेन प्रथपादीं विषटिख्य परमानन्दागिशयेनोदति्दश्वमति- हतपुनः सममतिष्ठतपुनरभ्यरोदीद नन्दाश्रण्यमु बतपृनर््वायति स्म॑ तु पुनशत्यति स्म | वसन्तमाछिका वृत्तम्‌ ७० ||

कमनो रञ्जको निकरः किरीटसबन्धिरतैर्विषु् पादनखाग्रचं यन सोऽ नि मदं वितेने। मालभारिणी वत्तम्‌ ७१ [ मृदा हषण अम्‌ प्रतम्‌ | निवय॑ श्रीशंकराचायम निजेति एवासं कितने ववस्तारतवास्त प्रात प्रण ते यावत्‌ ] १७१

एवं प्रसादितेनामुना सयमिना सा नटक्रयी कि प्रथत ट्पिं ततां नियुक्तः प्माद्दर्चै साऽञहवितामुपमतेर्दमुत्तरमुषाददे | ७२

-/ <

तां नारकजयीम इई दरद्‌ किंकरोऽटं कि करवत प्रणमन्व्ते। तवान्‌ ७३ |

-=----~--- =

~--- ~ -----------~ ~~

.-_-----------~----~----

१क.ख.घ्‌. मुदा! क. रधम्‌ ॥७१५प्र।३ग. स्म पु" कृ. र्यं ययपत

ताटशमम्‌ं

५२८ शरीमच्छकरदिग्िजयः | [ सगः १४ `

मप कारटिनामकाग्रहाय- द्विजकमनधिकारिणोऽच शपाः॥

भवताऽपि तथेव ते विधेया

बत पापा इति देशिकोऽश्चिषत्तम्‌ ७४ पद्रार्पां प्रतिपच नष्टविवृति तषट एनः केरर- ध्मापारो यतिपार्वभोमस्षपिधं पराप्य प्रणम्याञ्चपा रव्ध्वा तस्य मखात्स्नारकवराण्यानन्द पाथोनिधो मरज्ञंस्तत्पदपद्यपुगममनिश ध्यायन्प्रतस्थे पुरीम्‌ १५६२ इति श्रीमाधववीये तत्तीथपात्राटनाधकः संकषपरंकरजये सर्गोऽजनि चतुदंशः॥ १४॥

~~~ ~~~ = ^~ ---------~~ ~ --~--------~~~-~

¢ @ ^ #

एवं राजशेखरेण विज्ञापितो देशिकः श्रीशंकर हे त्रप कालटिनापकोऽग्रहार येपां ते दिजकमौनविकारिण इद्ययेदार्न[ शप्ता भवताऽपि तथैव व्रिपेया यतः पाप ट्ति र[जानमाकषत्‌ ७४ ||

उपसंहरति पश्नपादे नष्टतितिं परतिपद्य तु? माति पनः केरलमृपालो यतिमः वेभोमस्य सपरिवं सपं प्राप्याज्जसा ज्ञटिति प्रणम्य तस्य गुखात्खनारकवराणि लव्ध्वाऽऽनन्दजछयौ मजंस्तस्य॒ चरणकमलयुग्ममनिशं ध्यायन्पुी प्रतस्थे शादेलक्रिकीडितं वृत्तम्‌ १५६२ [ नष्टेति नष्ट या विवृत्तमप्यर्टका तामि यथः | प्रतिपच्च प्राप्य ] | १७५

[ इति श्रीति तदिति तस्य प्द्पादस्य या तीपैयात्रा त।ध}4 गमनं दुद" यदृटनपितस्ततः परिभमणं तदरवाथ| यस्य तथे; ]॥ ६४

9. [॥ [|

इति श्रौमत्परमहंपपरित्रालकाचायव्रालगापालती यश्रीपादशिष्यः तव शावतपरामकमार्नुवनपतिसरिकपे श्ररकराचा+- जयरिण्डि५ चतुदश: स": १४॥

----~~~ ~ -------~~~* ~ ~~ -- -~-

[ सर्गैः १५] धनपतिस्रिकृतटिण्डिमाख्यदीकाषवर्तिः। ५२९

अथ पञ्चदशः सगः। अय शिष्पवरेयुतः सहसे- रनुपातः भ्ुधन्यना राज्ञा ककुभो पिजि्गीपुर्ष सवाः प्रथमं सेतुमुदारधीः प्रतस्थं १॥ अभवत्किर तस्य तत्र शाक्ते- गिरिजाचाकपयन्मधुपरपकतेः निकटस्थवितीणभरिमोद- स्फुर रि क्कुत्पदयुक्तिमान्विवादः २॥

~ „~ ---~ ----- ~न =-------------------~

अथ दिणिजयकैतकं सपरिकरं निरूपयितुमुपक्रमतं अधानन्तर्‌ पञ्रपादहस्ता- मरलकमपमित्ागिचद्विलासन्ञानकन्द््रिष्णगप्रशद्धकीपमानुमराचक्प्णद शनत विरिश्चिपदशद्धानन्तानन्दगिरेपमखेः सहः रिष्यवर्युतः सुधन्वना रज्ञा चानुयाव सवी दिशो विनिगीषृः एष्‌ उदारः श्रीशेकराचायः प्रथमं पेतं प्रति प्रतस्थे वसन्तमालिका वृत्तम्‌ अत्र प्राचीनानुर्‌।वन मध्याजुरनं पराप्य ततः मञ। ककुभो विनिगीषः प्रथम येतं प्रति प्रतस्थ इति न्यास्यम्‌ | तथा | “*‰शकराचाया घ्यानं नाम श्षिवाविभतिस्थल्विरोषं पाप "पथ्याजुनश्ञानपृष्टपू्व वराक पलितपादपब्मम्‌ | वबद्ध।पच।ररमजत्परे निप्पापिता त्रा फटेकपात्रम्‌ तत्र कि मगवाञश्रीङकराचाय॑ः सदारिवमवमत्रवीत्सापन्पध्यासुन सवरि" वृद्[ऽपि सपन्नोऽपि तस्मानिणमा2 तात्मयगोचरो दतमेव वप सशयस्य सवषा पश्यतां निवृत्ति क्विति प्रार्थित मध्याजुनेर िङ्ग्ात्सावयवरूप निप्क्रम्य पव वद्रम्भौरया गिरा दक्षिणस्तम॒चम्य स्यमदैतं सयमय सयमत तिस्पत। लिङकमरेऽन्तदैवे पश्यतां नराणां महद दु वमासत्तद्क्ताचच तदेशस्थिताः श्रशिकरथव सद्ररं कत्वोमागणप्तशाकौच्यवाचोपराः प्रातःल्लानादि(शुद्धाः पवचजञेवतयत। श्रविसंचोदिताचारगाः इद्धद्वितपरायणा बभूवुः एव तदेशस्थानद्वैतवादरैनः रता प्रमथः शंकर इव शिष्यसमता रामश्वर्‌ प्रति जगा" इति| [ सहस्रपर | [ सथन्वना प्रागिन्द्रावतारसेन वरिपेन सुषन्वामवन ९५ ] [ सव।; ककृभ। दश लक्षणया तत्स्थमेद्वादिनः प्रवीयथः ]

तत्र किल तस्य शारविवादोऽभवत्‌ तान्विशिना्ट गिरजा च।कषर १५. सक्ते: विवादं विश्चिनषटि | निकटथेभ्यो विण दत्तो बहुद। वाभिस्वाश्च त। कुट यथा स्यात्तथा रिहन्त्यः स्फुरन्त्यो याः पट चश्चतुरा युक्तयस्तहान्‌ १९

"18: -------~------------------------^-

५३० श्री पच्छकरदिगिजयः। [ समैः १५]

कचित्पाठः | तथाहि "तचस्था गुरुशेखरं यतिवरं मृप्राऽमिवाधोचिरे खामि्रस्म- दिदं मतं अणु सितं चित्रं परं पावनम्‌ आद्या राक्तिररोषकायेजननी शंमोगुणिभ्यः परा यन्मायावशतो महत्पमुखरं सवं जगजायते तस्या वागा्यगम्यतास्से- वायोम्यत्वहेतुवः तदंशाया मवान्यास्तु पादसेवापरा वयम्‌ खणैनिर्पितत- त्पादेवेदधमीवाः सुबाहवः जीवन्युक्तियेतो वि्योपासकानां फलं श्रुतम्‌ विदां चाविद्यां यस्द्रेदोभयं सह अविद्यया मृदुं तीत्वां वि्ययाऽगृतमश्चुते।२॥ तसमात्कराक्षलेरेन मुक्तिदा या मृमृक्षुमिः॥ सेवनीया प्रयलेन प्रक्तिः सेशरू- पिणी प्ररतिश्वैश्वरश्वेति श्रुवितस्तदमित्नता || सदेवेादिवाकयानि त्राणि मतानि तु अकारादेयंथोत्पत्तिः प्रणवस्थस्य संमता तच्छक्तीनां मवानी- लक्षम्यादकानां तथाऽस्ति सा सिद्धान्तः सवेदेवानां कारणस्य प्रमोः प्रा | चन्द्रस्य चन्द्रकावद्या रुद्रोद्रोषकरूपिणी < स्वापानवहमेदयुक्ता शत्त। रुद्रस्य भो यते धैवस्तीयं मवानीति निश्चयेन युता वयं | नरव्यपरमवद्धिश्च क्त्वा तदिह्रवारणम्‌ सेवोपास्या यवो मातवा मुक्तिदा परमेश्वरी १० इदयुक्त भाचायंवरो महेशः संमा तान्त्यमिदृं तथाऽपि शरष्ठस्य॑वपात्पुरूषस्य मुक्तेः संपरोरितत्वात्सकटेऽपि शाघ्वे ११ आत्मानमात्मना ध्यात्वा मुक्तो भवति नान्यथा तमेवेत्यादिविक्यानि प्रमाणान्यत्र कोटिशः १२॥ अजामित्यादिमत्रेऽ- जाखरूपमाभिषाय वै* ततस्त्वं परेशस्य युक्त्यथ॑ संप्रकाशितम्‌ | १२३ किंचापि सस्यैः पररृपेः परस्य विकारहीनस्य सुबोधः सा उक्ताऽव दशस्य सुखेकषाम्नो ज्ञानाद्विमुक्तिः परमस्य मन्न: १४ एक्यं चोक्तं व्रष्रणा ज्ञानिनो हि बह्न्ञो ज्येव नान्योऽस्वि काचित बदठेत्याद वेदवक्येऽत एव ज्ञानं सम्यक्साधनीयं मवद्भिः १५ विद्यारूपा मवानी धा संप्रोक्ता 5तौपिनं। तस्य; संसवना- राश चिततशुद्धििनायवे ११६ तस्मकुुमपृण्टाि पर्यन्य तथव ईैम- पादारिचिद्वानि विद्यायां रविमागताः १७ व्रद्माहमितिरूपायां मुक्ता मवयं नान्यथा एवमुक्तास्त्यक्तचिह्वाः सर्वे नत्वा परं गुरुम्‌ १८ ल्ञानसभ्यापरयः पथ्पूजादिनिरतास्वथा शद्धाद्रेतकत्रद्धाः सच्छिप्यत्वमुपागताः १९ महा- रक्ष्या मक्ताः परमपुरुषं शकरमथो समेत्योचुनेत्वा निखिलफल्दा समेजननी महारक्ष्मरा्या परकतिरसदित्यादिनिगभैः सदेवेति श्त्याक्तपरपुरुषस्यामलतन्‌)ः॥२०॥ ब्रह्मादयोऽपि जायन्ते धृस्या यस्यां परैरितुः अप्यन्तभौव एवासि सव सेन्या

“~ ~~ ---------------~ ~ ------------- - ~- --------- ~

१क. भ्‌ ॥९॥ निखदयभ"। क, सवमा घ, "स्य ज्ञानादयु' ४. घ. हि। क. क्ये तदेव क. याप्रोक्तासा ६" ७बग.घ, स्याः सुमे ।<८ग.घ्‌. तनियंपृ क, 'शरुया परमपु" १० ग, यत्या

[ सगः १५] धनपतिषूरिकृतटिण्डिमाख्यरीकासंवरितः। ५३१

मुमुक्षुभिः २१॥ लक्ष्याः समाराधनतत्राणी पर्ाक्षमाराभिरर्छृतानाम्‌ वाहश्च कञ्चाङूविमूषितानां सुकडुमेनाड्धितमस्तकानाम्‌ | २२ हस्तर्थिवा मुक्ति- रतो मवद्विरुपासनीया सकट श्वरेश्वरी इदयुक्त आहादुतमेतदुक्तं मवं मवद्धिः शणु- तापि त्वम्‌ ॥२३॥ छटा परात्मा तु कश्चिदन्य एकोऽ द्वितीयः सदृ सत्छद्पः त्वं आत्मेति निनोधितः श्रुतत्रानन्दरूपः तु वतेते सदा २४ प्ररूते- स्तद्धौनाया मोचकं संङ्तम्‌ अहं ब्रह्मेति यो ध्याता तस्य मुक्तिः करं स्थिता | २५ अनित्याषासकानां तु छकावापषिस्तथाविषा अवो यूयं परि त्यज्य पद्मकुड़मधारणम्‌ २६ शुद्धामद्रेतविचां वै समाभ्य सुसाषवः मुक्ता भवरिप्ययेलुक्ताः रिप्यदां समुपागताः २७ तत॒ आगत्य चाऽऽचा्ं शारदो- पासने रताः पुस्तपुण्ड्कचिद्धंन युक्ता नत्वा बभाषिरे २८ चखामिन्वेदस्य नित्यत्वाच्छारदा नित्यकपिणी कारणं सवेलोकानां प्रात्परवरा मता २९ जगत्कर््ीति नित्या वागिति श्ुतिवाक्रयतः वाऽऽ त्मत्रह्मविष्ण्वादिशब्द्‌ जाटंरूदा- हवा ३० गुणातीतस्वरूपा सेव्या सवैमृमृभ्षुमिः वागुपासनमेवातः कुरुध्वं सुप्रयतलनतः ३१ नवेदेल्ादविवक्येन वेदापज्ञानवनितः तत्परं वाक्ष्वरूपं ना वेदेति प्रकाञ्ञनात्‌ ॥३२॥ वक्सरूपानुसंवानं स्वेदा निश्चयेन हि वेदा- धज्ञानपूत वै प्रकवेव्यं द्विजातिना ३३॥ इयुक्तो भगवानाह कण्ठ ताल्वादिसंग- मात्‌ | सयुदूतस्य वेदस्य निल्यता कथमुच्यते ३४ वणेमाचरस्य नित्यलं वणा- नां संततेरुत नाऽऽद्यः स्ैलये तेषां ठयसंमवहतुतः ३५ यस्य निःश्वसितं वेदा इवि जन्यत्वदशेनान्‌ | यजन्यं तदनित्यं चति प्रमाणान्न चान्तिमः | ३६॥ महर्षिभ्यो रवैः प्राह सृ्िकारेऽखिल्पभुः || युगान्ते प्रछयं यातं वेद्‌ मङ्गसमान्वि- तम्‌ ३७ इटुक्तं सयंसिद्धान्ते वेदराजञेः परववेनम्‌ गतस्य प्रय॑ सूय।च्छार्‌- दानित्यत्ता कृतः | ३८ अनित्यत्वेऽपि देवानां व्रह्मण। नित्यता मता निद्या सा शारदाऽतश्ेत्नैव रम्यमिदं यतः ३९ आद्यस्य जीवस्य चतुगुखस्य नित्यतवशन्यस्य मुखे स्थितायाः अनित्यतायां खल्‌ शारदाया सुशयो बु्धिम- तोऽस्ति कश्चित्‌ | ४० परक्विः परमा सरखती या महदा: सकरस्य कारणं सा इति चेन्न समञ्जसं यतोऽस्ति परमात्मव्यतिरेकिण। मृपाचम्‌ || ४१ वागा- तीतः प्र एव मृमा सदादिवोध्यः प्रतिम वाच्या सदादिशब्दैरत तस्य जञानं ससम्यक्रपरिसाधनीयम्‌ | ४२ ज्ञाता तमेव खलु मुक्तिपदं प्रयाति माग चन्य इति वेद उदाजहार || शदधाद्रथं प्वतमेव रता भवन्तः लान!दिकमपरमा- पणुद्धिमन्तः || ४३ कुभन्ननेकद्रितान्यपहाय दूरं शुद्धि गताः सुखघनस्य वि

[

१ग प्रतु! रघ. मिच्‌! क. यतोवैप।

५३२ श्रीमण्छंकरदिग्विजयः। [ समैः १५]

हि युक्तिभरर्विधाय शाक्ता-

न्परति वाग्याहरणेऽपि तानशक्तान्‌

द्विजजातिवहिष्कृताननायान-

करोष्ोकहिताय कमसेतुम्‌ धतो वै' || मुक्ता भविष्यथ कदाऽपि चान्यथा हीयुक्ता बमवुरखिला यमिनः सुशशिप्याः ४४ | वामाचाराः समेत्याहुस्ततो ज्ञानवतां वरम्‌ संवित्खरूपम- ज्ञात्वा वरपा्रषषरो मवान्‌ | ४५ निरतोऽदरैतविज्ञाने वन्ध्यापृत्रसमे यतः छयेऽपि भदसत्तातोऽद्ैतं नैव कदचन ४६ इश्वरेऽपि विमशोऽयं प्रथवति स्वेदा यया विना परेशस्य क्रिया स्वल्पाऽप्रि दलंमा ४७॥ सा रशक्तिरस्वीहं सदा खतत्रा जगद्विषत्रि। शिवस्य बीजम्‌| वद्यात्मका तत्र रतिं गतानां पृक्तिः करस्था किठ नेतरेषाम्‌ || ४< || विमेसंज्ञमव्यक्तं ब्रह्न मृग्वादयो जगुः || तत्परास्तच- तोऽस्त्यन्यत्ततो यदत्त तद्रशम्‌ | ४९॥ तस्याः सेवानिरतमनसां नो निपेवेऽपिकाे नाये विदितकरणे सिद्धतामागतान.म्‌ || निच्गुण्ये पथि विचरतां को मिविः को नियो मखादानाममलमनसां नः प्रवृत्तिं मानम्‌ ॥५०॥ तस्माद्भवन्तोऽपि विहाय सुर विद्यं परापाश्रयवाऽऽत्ममृक्तये इयुक्त आचाय उवाच मैवं यत्रेति वेदेन बधकारे ५१ आात्मापिरक्तस्य निषे एव कृतस्तदानीं विमरेदेशः लस्ति सत्य्वमनात्मनां नो मुक्तिस्त्वनित्यप्रर्वेसूपास्त्या ५२ मायाभिरिन्द्र पुरुरूप ईयत इत्येवमस्या बहुरूपता श्रुता | तस्माचिदात्मा प्रतेः प्रः प्रमङ्ञंयोऽप्ि मोक्षाय मुमक्षुभिमुदा ५३ ईशानो मृतमव्यस्वे्यादिकशुतिबेधिते अकिंच- त्कर इत्यु क्तम ब्वादेव चान्यथा ५४ कलञ्ादनक्षीटानां सुरापान।दि कुव. ताम्‌ || ब्राह्मण्यं नासत युष्माकं कुहतातो विनिष्कतिम्‌ ५५ मगुणा ताईतों विष्णः कुम्मजेन सरितः पीवः कथं मवतामस्ति शक्तिस्तथाविषा ५६ तस्मराद्वमृढतां त्यक्ता भषेत्राह्मणजातितः | पायश्ित्तमनुएरेयभिदयक्तास्ते परं गरम्‌ ५७ || नत्वा प्रायश्ित्तमवाऽऽशु कतवा शुद्धाद्रेप संरताः साधुवृत्ताः सत्क- मध्याः प्दपून(परास्ते जाताः रिष्याः सवपपविदानाः'॥ ५८ २॥

एतत्मव्‌ ्ग्ररण द्यति | सम॒दि ‰रकरस्ताञ्शाक्ता५(प वाग्न्याहरणऽपि युक्त्य।परार्थर्राक्ताग्विवाय करमसेतुमकरीव्‌ तात्वरिनष्ट द्विजेति आचायस्य

[न कोप

वरजय।ऽपि स्वस्यात्या्य५ मिलयाह्‌ लोकहितायेति ३॥

=~"~------------------- --------------- --~ -----

ध. द्राक्‌ क. २। प्र ३ग. "ति भरुयादहि। ढक, ववसैर हही"

[ सगैः १५] धनपति्धरिकृतदिण्डिमाख्यटीकासवरितः। ५३३

अमिप॒लज्य सत तत्र रामनाधं

[ऋ क, [१ सह पाण्ड्यः स्येव विधाय चोखन्‌ द्रविडांश्च ततो जगाम कारी

नगरी हस्तिमिरेनितम्बकाश्चीम्‌ ४॥

एवं सेतुं प्रति प्रस्थितन तत्र परस्थाने तुलामवरानीनिकटस्यानां पराजयं संक्षेपेण पद्श्ये रामश्वरप्ान्तदेशस्थानां ते संग्रहेण वणेयितुमाह अभिपृल्येति रमेश्वरं वकष्यमाणप्रकारेणामिपून्य पाण्ब्येः सह चोलान्देशविशेषान्द्रविडंश्च वशे विधाय ततां हस्तिपंज्ञकस्य पवेतस्य करिमेखलामृतां कार्थं नगरीं जगाम | इद मतावयेयम्‌ | ` रामे- श्वरं रामकतपरतिषठं कामेश्वरीमषितवाममागम्‌ ! मटेन्द्रनीलो)ज्ज्वलदु किरीर भीमेश्वरं तामिह पूजयापि १॥ इपि गङ्गाजलेः शदधेरचयामापर इकर; सुविलैः पड पृष्प- वेन्येषैन्यफठैस्तथा ॥२॥ तत्र माप्दयं वापं छतवत्याये आगताः अद्रतद्रोदिणः शैवा लिङ्गाङ्कितमुजदयाः ॥३॥ फे शृकाङ्किता रौद्रा मक्ता लिङ्धेन चिद्िताः॥ डमव दधा बाहुद्रये तम्रास्तथा हरि ॥४॥ शकं शिरपि लिङ्गं प।रिणा जद्भमास्तथा | लछरे हृदये नाभौ बाहः शठेन चिह्धिताः॥५॥ गुर पाशुपता नत्वा प्राचः कारणमीश्वरः रिवोऽतश्चिह्वभयु फः सेवनीयः प्रयत्नवः | ६॥ ऋतं सत्यं परं त्र्य पुरूष कप्णिंग- लम्‌ | उध्वैरेतं विरूपाक्षं विश्वरूपाय वे नभौ नभः ॥७॥ चोपुधानं यस्य वेद। वदन्ति खंपरै नामि चन्दरसुगीं चनेते॥ दिशः श्रा वागिवृत्ताश्च वेदास्तं मुमृ्षवं शरणमहं प्रप्य ॥<| शत्यादिवचरुक्तं रिव मकिमतां यते तस्य छक्र भवेद्वासः शिव चद ङ्ितालनाम्‌ ॥९॥ किच कारणविन्तायां शंमुराकाशमध्यगः प्रोक्तस्तया सुगः पृष्टः कस्त्वमित्याह शकरः ॥१०॥ अदमेकः पुर देव। मत्त। चापरः ददानीम वास्मि सदयो जगदीश्वरः ॥११॥ इति तम्माच्छिवः कतो सामान्येरप्युदरीरितः | सद्र- ह्ासादिकैः शन्देरुपादानतया प्रमुः|१२॥ वामुदवः पुरा ह्याधानन व्रह्मा शच २।करः॥ इत्र वासुदरेवाख्यो महादेव इतीरितः ॥१३॥ वसय सिमञ्जगत्स वामुस्तेन प्रक त. चास; देव इत्युक्तो जगत्कत महेश्वरः ॥१४॥ शं सुखं जीवनं य,ऽसी कदत्यस्य परकर: पालक। विष्णरार्यतः नाऽऽसीत्पाते छये ॥१९५॥ पाल्यस्य मात्रत।ऽ- त्यत्र परमाणं छष्णमापितम्‌ | रुद्राणां इकर श्वास्मात्थवं शिवरहस्यके ॥१९६॥ महारवस्य वाक्यानि मुनि दुरम परति | सव्रवानतय। तानि श्रातव्य।'ने यततीश्वर ॥१७॥ भह - मेकाक्षरः कतौ परातरतरः किवः॥ सद्‌ सा ब्रह्मविष्ण्वोश्च छोकानापा कारणम्‌ | १८॥। पुराणः पूतरगः पूरज्येष्ठः प्रषठोऽदमदरयः | मरिच्छरूपिणी शक्तिणेगत्सहारकार््णी ॥१९॥ छना मय्येव सा सृष्टा पुनः सृष्टौ मयाऽन सा महत्तमुत्पा्य चिगुणाङ्कु-

--- -----~- ~ ------

ग, घ. "कपः ।२कं, ग. टुप्ता। ६५५७

५३४ श्रीमच्छकरदि गिनयः। [ सैः १५]

रकारणम्‌ ।|२०]) अहंकारं समुताच त्रैगुण्यं पूवेतखतः | गुणत्रयात्मिकान्कत्वा रुद्राने- काद्शाग्ययान्‌ |२१॥ राजसान्मुष्टिकमोथं कारयामास सादरम्‌ साचिकान्पालनपरां- स्तामपान्परलयेश्वरान्‌ ॥२२॥ कमाद्वण)।त्छनाता उवणोज्च मवणेतः तेषु मुख्यतया ब्ह्मविष्णुरुद्रा इति तिधा २३ अन्ये तदनुवृत्तिस्या एवमकादशेश्वराः तेषां विमृतयः स्वँ देवा लोकाश्चराचराः | २४ एथक्ट्थङ्नामगतास्तत्तत्कमीनुसारतः ते सर्वे प्रलये ब्रह्मतेजस्येव लयं गताः २५ राजप रक्तवर्णे तु ब्रह्मा सम- स्तमृत्‌ कष्णे नारायणस्थ॑व वेजस्यस्तऽमवत्पुरा २९ रुद्रस्य शष्कवणं तु हयस्तो नारायणः स्वयम्‌ | सतु रुद्रः प्रकलयन्तगतः इङ्केन तेजसा २७ मदि- च्छाशुक्कवणो सा मय्येव विलयं गता | अताऽस्म्यनन्तः सव।थतेरंशपि गोचरः २८ वेत्ति कश्चिन्न मन्मायां जन्मस्थितिलयावहाम्‌ अतो सद्राचेनपरा रुद्रपू- क्तजपाशरिताः २९ पञ्चाक्षरीजपपरा हद्राक्षामणोयुताः मृतिमूषितसवङ्काः सदा ध्यानपरायणाः | ३० | ईश्वरं सुद्रमव्यक्तं व्यक्तरूपं जगंत्रये येऽचंयान्ति नरश्रष्ठास्तषां मुक्तिः करे स्थिता ३१ अतस्त्वं भृतरुदराक्षवारणं कुरू सवदा कुरु निलयं महाः वपूजनं भक्तिसयुतः || दुवसे मुनीन्द्राय देवमुक्त्वा सदाशिवः ३२ अन्वदष वदाचारमक्तोऽमून्मुनिसत्तमः इत्यतः परमात्माऽस सेवनीय मम॒क्षमिः ३३ नारायणोऽकामयताद्विवीयः प्रजाः सृजामीति ततो महान्ति मृतान्यजायन्त तथा परिघाता प्रजापविश्वापरि जनिं प्र॑यावां ३४ अत्रापि नारा- यणङन्द्वाच्यो महेश एवास्ति यतस्तु नारम्‌ त्रघ्न्द्रिप्णवारिदरणां समूहः स्थानं तदस्याखलवृद्धिगस्य | ३५ अस्येवांशा व्रिश्वदेवाः प्रमाणं चान्नं वेद्‌ एवा- स्ति य।ऽसौ ये मूम्यादौ सन्ति स्द्रा नतिस्तेभ्यः स्वम्योऽस्वेवमाहापिरलात्‌ | ३६ ॥| कारणत्वेन ज्येष्ठत्वं तथा प्राह कनिष्ठताम्‌ | काय।त्मना यत जाताच्चिदैवा इवि श्रुतिः |३७॥ सत्यं ज्ञानमनन्तं यां गृहायां निहत परमुम्‌॥| वेरेत्यादिभरति- परोक्तस्तता देवो महश्वरः | ३८॥ निगुणोऽप्यप पपरेशश्िन्त यताऽ चिरं प्रा || गृजामी- त्यात्मनस्तजः सूय।कारेण सृष्टवान्‌ ३९ मनश्चन्द्रं तथा सचं ५५५ सौम्यं तु वाङ्म- यम्‌ || सुखज्ञानमयं दृवगुरु शङ्कमयं मितम्‌॥ ४० || शाल्मके शनिं पव॑ चकार परमे- श्ररः सुयोदिमण्डलानीशषतेजमा मान्ति खतः | ४१|| तत्र सूर्या माति चन्द्र तारकं नेमा विद्युतो मान्ति कुतोऽयमधिः|| तमेव मान्तमनुमान्ति परे तस्य मासा स्वै- मिदं विमाति|४२॥ दति श्रुतस्ततो देवान्नारायणपदास्पदात || व्रह्मा प्रजायते विष्णुः प्रनापालनरत्तथा ०२॥ आसीन्नारायणः पूतं नेश्चानो वरि।प॑स्तया || इति श्रुत विष्णुरक्त ईशानो महेश्वरः ४२ सवाभवेऽ नामावः परेश्य॒ कराचन

--~-----=--~~-------------- =

१ग. 'रूपजः ग. "ग्यम्‌ वेऽ घ. प्रयातः शुक्रम

[ सैः १५} धनपतिद्धरिकृतटिण्डिमाल्यरीकासव स्तिः ९३१

जगत्कारणमृतस्य वेदवाकयपमाणतः ४५ कमणा जायते लोकः कमणेव हि लीयते || इपि वक्याजगद्ीजं कमवास्िति ने।यितम्‌ ४६ ईशं विना जडं कमे फकदाने क्षमं हि व्रह्मामावतरिरो निन्दा वेद उक्ता ततो सः॥ ४७॥ असन्नेव मवति अपद्रहयति वेद चेन अस्ति वरहमेपि चद्वद सन्तमेनं तवो विदुः ४८ इति तस्माल्गत्कमहंशस्य परात्मनः उपासनं तथा तस्य चिह्ननां धारणं सुसत्‌ ४९ इत्युक्त अ{चायत्रर। वमप सू स्थाति नाञ्मधक एव ब्ह्मादिरुपण करोति इवा वदाय एपाऽमिमता ममाप | मलन तु ठद्गाद- पारणं त्यान्य५व हि सतै वालयस््यास्य तापः श्रयस्कर्‌। ।ह॥२॥ नाम रुष्व सोमपास्त न(भ्यधस्तादमोपपाः देव।्तिषठन्ति विपेनद्रे वद्वेदाङ्पारगे शिखां शिरो लार कणौ; घ्राणं कपोलकम्‌ जिहवाम्रंच वथा चेष्टौ चिबुकं काठटमेव | अंपद्यं मनद बाहहस्तयुगं तथा | वक्षो नाभिं कट छिद वृषणं चारुजानुकम्‌ गुल्फ पादौ समातनित्य मदाचाः सवेदेवताः | रितर। मनयन्चव ल्लानाद्याहिरमि रयः ।नेत्यादकनामस्तप्ता मवम नत्र सराय; टृत्येव प्र॑क्तवान्त्रह्माऽरूणकेतं प्रद श्वरः ‰।पस्त५।च सक्छ | ववा वन-

हे खल मसरस्य ततोऽस्य तापर॑तु र्ते सुरास्तं पलय्य स्यन्त शर

*ॐ ^

तोऽस्य | < एनं शप्त्वा पलायन्वे देवाः शोषौदिवासिनः परतिव।ऽय भवत्य दा दवह्ितिकाष्ठवत्‌ व्याधिं विना कमयोग्यव्रिपाद्ग वचिह्वमक्ष्य ठ।क- श्वरं मानपक्षेदथ वा हदमाविशेत १० इयाद्वाक्यान बहू।न सान्व च[5. न्यापितीयं श्रिय साक्षात्‌ | उपासनं मेदयतं विनन्दं वू तथाऽन्या भुर वमाह ११ लोकान्ड सवौन्खल्‌ कमेणा पिताभनवत्वह।नानवल।क्य भमर; निरवद्मायान्न कतेन लभ्यते म॑क्षोऽत अ{तसमन्ञमनन्यमानसः १५९॥ वदाथज्ञ ब्रह्मबोषाय गच्छेरिदेवं तस्पाद्विमक्षाय बोध्यम्‌ | व्रह्मवान्य।चह्वत्नवर्ण तु व्व क्तिः केवलज्ञानत।ऽस्ति | १३ | दर२। गदमनुपव्ट गृहाहिति गह दृष णम्‌ अध्यात्मय्‌गानगतेन रवं मत्व[ परो हषर।कं। जनहा ५४ नयः मात्ा प्वचनेन छभ्य।] भया बहना श्रु्पन | य॒नष्‌ 3 वृषु तन कम्चत्त स्यषृ आत्मा विवण्पे ठन खाम्‌ १५ अशरीरं शररेप्वनवस्थप्वरव।स्थवम्‌ | मह्‌ [न्तं वरिमपात्मानं मता षर्‌ शाचति १६॥ यदा चम्वरकिारा व्[य्‌- यन्ति मानवाः तदा देवभविज्ञाय दुःखस्यान्तं मवेप्या ६७ वल्‌

---+~-- ~ ~~ +~ ------ वि ~ --~- -----

* आपि.वात्ताधुतलम्‌ 1 अनुदात्तेत्वलक्षणासःपदस्यानिल्यत्वादिना साध्यष्‌

~ ~~~

क, देवमय २ग. घ, चक्कं क. "वलं ज्ञा। तनुं

५३६ श्रीपच्छंकरदिगिजयः। [ सगेः १५ }

प्ति परात्मविचां प्राप्तां गुरोरेव कपाकराक्षात्‌ अभेदवादामृतपानेतृष्ठो मवे संश्रुय गुरोमृखान्नात्‌ १८ दिद्वेपनीरनामा वै कश्चििङ्मृद णीः उवाच परमप्रीतः स्वामिनं परमे गुरुम्‌ १९ खागिस्त्वमेव शरणं मम सवेदाऽपि संसार- सपैविषदषटतनुं नयाऽऽञु मामद्य युष्मदृतिनिमेलवेदवाक्येन्टा मिदाऽस्मि शिव एव जगतपिताऽहम २० महादेवस्य पृजायाः फले त्वमसि सत्तम अदेवा मृवदाता त्वं सद्धादप्युत्तमोत्तमः ॥२१॥ इवं स्तुतिपात्रं वं स्तुत्वा नता मृहुमृहु॥ पीत्वा पादोदकं सम्यक्तदुक्ताचारतत्परः २२ स्वकुलग्रामदेशस्थान्पवानदैष॑- वर्बिनः रत्वा गुरं नमस्ठय सुखमास इेकरम्‌ २३ तपोऽन्ये मृतिरुद्रा- क्षषारिणो छिङ्गचिन्दिताः प्राच कपक्षशूलाद्या दृष् स्वाभिनमद़वम्‌ २४ मायविषवरः कस्त्वं पामाणिकमतादमुम्‌ भष्टं छृताऽधुना गन्तुं पवृत्तोऽस्यतिव- श्वकः | २५ व्राह्मण्यादुक्तयं परोक्तं वेष्णव्यं मुनिसत्तम वैष्णव्याद्पिकं शैव्य मियजः प्राह नारदम्‌ २६॥ तस्मादारूढपतनं किम५ मवता कतम्‌ | नमस्त द्धि वेदेन स्तुतः सम्यङ्महेश्वरः २७ सवननरिरोभवः सतमृतगुहाश्चयः स्वे- व्यापी भगरबास्तस्मात्सवेगतः शिवः २८ | इ।प श्वेताश्वतयं। पमृक्तमुक्रतो- पसंहतम्‌ ततस्तेनापि सवरत्मा शिव एवे निरूपितः २९ पल्य ते दश्च .लभ्मीश्च पाश्वैऽह।रात्के मते इाप वक्यद्वयेनापि शिव एव निरूपितः ३० गङ्का हीः पवेत लक्ष्मस्तत्पतिः शिव हरितः स्कान्दे यामले चैव तद्राक्य।नि मुने शृण ३१ हिमाय्ादपवन्मंलौ गङ्का रुद्रस्य वेगतः तदौयमारसन्रन्तो लव।द्‌त्तां सदाशिवः ३२ हीमत। भव नादयुश्वेपसे प्राप्य मामिह पूरुषं पुरुषशरष्ठ ब्रहमविष्ण्वादेकारणम्‌ ३३ सा वं नत्वा महादेवं तदाप्रभृति मक्तितः। हिया वं याऽऽ मिवा ह।९।१ प्राच्यते बुधैः ३२ तस्याङ्धमधुनाऽऽरूट। शकतिमाहेश्वरी परा महालक्ष्ारवि स्याता श्या सवैमनोहरा ३५ तस्या- स्तेजःकणाजाता लक्ष्मीवाकोरयः परा || शिवतेजःसमदता हरिव्रह्मादिकौरयः॥३६॥ क्रियन्पे पुनरष॑ते तत्र तत्र टयानुगाः इपर तस्माच्छवस्यव तत्पतिपवं सुनिच्वि- तम्‌ ३७ शद्धस्फारकसंकाशे दक्षिणे पाश्वके मतम्‌ | दिनत्वं रात्निता वामे भागे देव्या मता यतः ३८ इय।मवणाऽपरि चाथवैवेदे सवौत्परूपताम्‌ निल्या- निलयोऽहित्यापन।ऽऽह छस्य सुराञ्डिवः ३९ जगत्कारणमूस्य वभा रिव- रृहस्यके यथ्येयत्वादिकमाख्यातं शिवस्य परमात्मनः ४९|| ध्यय तव्‌ साक्षिण मुनिगणा ज्ञानप्रदव्वे डक पैधतवे निगमाः स्वभक्तविमतक्रान्पं इवान्वादयः।

१. "नतुएो भः रध्‌, "मो मतः॥२१॥ ग. घ. "तव्रत्तितः। $ घ्‌. "तयौ पु ग.घ. न्देयाः !६ग. घ. मलक चै" क. "तलं °

[ समेः १५] धनपतिश्ररिकृतटिण्डिमाख्यदीकाक्षवण्तिः। ५३७

नि्यत्वे मगवन्पितामहशिरःछणवन्दमाचन्तयोः शून्यत्वे वराहह सवपुषौ पग्राक्ष- पग्रास्नौ | ४१ एवं श्रुतिषु सवत्र लगत्कारणमीश्वरः सद्र उक्त इवि ज्ञेयं चवान्यो विवेकिभिः ४२ तप्र लिङ्कारिरुद्रक्षप्रिमयारिकयारणात्‌ प्रीगच- चेनया चैव संद्राध्यायजपेन ४२ सवेपापविनिमुक्तः प्राप्रोति शिवरूप्ताम्‌॥ रद्रकाण्डेऽयमथों हि सम्यक्त्वेन निरूपितः || स्तेयं कृतवा गुरुदारांश्च गत्वा सुरां पीत्वा त्रह्ह्यां रत्वा मस्मच्छन्ना मस्मशय्या्ायानो रद्रा ध्यायी मुच्यते स्वेपपः ४५ क।टिजन्मानिपः पण्यैः रिषे भक्तिः प्रजायते बहुनाऽत्र किमुक्तेन यस्य॒ भक्तिः रिव चा ४६ महापापोधपपघकोरिग्रस्त।ऽ मुच्यते इत्युक्तं शिवगीता पुनस्तत्र कीर्वि- तम्‌ ४७ | पमोेकाममाक्षणां पारं यास्यथ येन वै | मृनयस्तत्यवक्ष्यामि व्रतं पाञुपतामिषम्‌ ४८ कुवा तु विरजां दीक्षां मृतिरद्राक्षवारणम्‌ | जप्यवां वेद्‌ सारास्यं शिवनामपहस्रकम्‌ ४९ सलयन्य तेन मदयलवं चती तनुप्वाप्स्यय ततः प्रसन्नो मगवाञ्डकरो ठोकशकरः ५० मवतां दृश्यता कैवल्यं वः परदास्यति इति काल.िषदोपनिषच्यपि निरूपितम्‌ ५१ अवश्यं व्राह्मणेव।यौ मिमतिरिप विल्तृतम्‌ | अतो विमूतिमाहत्म्थि प्रवक्तुं केन शकते ५२ ३1 कण्ठे कणेयोश्च बाहो सद्राक्षवारणात्‌ नीलकण्ठ भवेन्मर्य ब्राह्मणश्रतरातरः॥५३॥ इल्यगस्यस्य संप्रोक्तं सदितायां यहोश्वर्‌ अतप्तात्तनुव वद्धमितीपिं मानतः लिद्ाङ्धनमवदथं वै कव॑व्यं पक्षकक्ष; || इत्युक्त जाह “वात्र वह्ि- तापो विव्र्षविः|| ५५ पतु ठच्छर।कं तापः रच्छरचान्द्रायणैः कृशः | इत्यु- क्रनारद्‌।येन विरोवद्रहता तथा ५६॥ लिङ्गाङ्किततनं दृष्ट शङ्क्चक्राङ्कप। तथा लानमेव तदा कायेमथ वा सयमक्षयेत्‌ ५७॥ पतितं वप्तलिङ्धाल् चक्राङ्कितमथापि वा || व।डमान्नणापे नाचत प१।खण्डाचारतत्परम्‌ || ५८ || शद्रवत्स प।रत्याभ्य्‌। जीवञ्शवसमारूतिः तस दत्ते ह्यं कव्य॑चापरि वृथा मत्‌ ५९ | तदरनातरित्याज्यमननं मन्रामिःत्रतम्‌ | अमि द्ृ्रक्षणादृसेङ्चक्राङ्कत विना | ६० अपि चेत्निगपाचाररतो वैदाङ्गतत्परः लिङ्चक्राङ्मानेण सद्यः परवितो मवेत्‌ ६१ इत्युणः रि बृहन्नारदीये कं चे धरकारपितम्‌ || माकेण्डयपु- राणि वै श्रोचन्य तत्समादिपेः ६२ त्राह्मणानां गायच्याः स्वाद।ऽमृन्महा- न्परा अतस्तयौऽतिसंश्चप्ताः पाषष्डाश्चैव देवताः ६३ वेद्‌/क्तकभर्‌नाश्च तात्रिकाचारवत्पराः युयं कट मवन्तवर्वामति तानाह सा स्षा॥ ६४ अतः

.--.--------.----------.~--~---~~------*---------~ ~------- ~~~ - ------ -------- - -------------~-~-----

क. “तम्य कम वत्तं सुश।२ग. घ, “डूनं तथाञ्ज ग. घ. यं काप, शाङ्ग ५य्‌, घ. "पाषण्डा॥६य्‌, च।७१्‌, "याञ्पिस।

५३८ श्रीमच्छकरदिगिजयः। [ समैः १५]

कछियुगे परापे मविष्यन्ति दविज (चमाः॥ वेदायेदीनाः पाषण्डा लिङचक्रादिविहिवाः ६५ ज्ञानकमेपाद्र्टाः कामक्रवदिपीडिवाः॥ दुरात्मानः सत्यघमेवार्जताः शापमागिनः॥ ६६ कलो त्रिशत्सहस््राब्दे पुननेष्ट मवन्ति ते निःशेषतां गवाः पश्वाद्दैताथोनुचिन्तकाः ६७ सत्यवमेपरा मूयो मररष्यन्ति संशयः इति तस्मान्न कवेन्यं छिङ्गदषारणं नरैः ६< यतो वाचो निवतेन्ते अप्राप्य मनसा सह इति सत्यादिरस्यस्योपास्त्यग।चरता मता ६९ तत। व्रह्मावतारस्य शिवस्योपासनं श्रुत प्राक्तं तस्य निरासो नो कु केनापि शक्यते ७० || मृति रद्राक्षयोश्चामि कव्यं पारं नरैः रतु लिङ्गारिचिहानां धारण मानशून्यता ७१ || ततः प्रोवाच मक्ताग्रगण्यस्तं परम गरुम | अवमथ।ः परा देवश्िपरापु- रनाशने ७२ इषुं ते कल्पयामासुलमिर्विष्भिचन्द्रकैः भदावभधिः शरी मध्ये विष्णुरन्ते प्रपिष्ठितः | ७३ तते। विचारयामासुः इषं वारयिष्यति रुद्रो षारयिता केचित्पोचस्तत्र दिवकमः | ७४ | यतता रुद्रस्य वहचादि तेजः सकरूमेव हि तस्य नेतरेऽभिचन्द्र। स्तौ विष्णुस्तदेहजः स्मृतः ७५ | साचि कांशात्समुद्धृतस्तस्माद्रारो वस्य वै इति देवा पिचाय।ऽऽशु प्राथयामापुरीशवस्म्‌ ७६ | सोऽत्रवीदरमिच्छामि देवाः कमिति चात्रुवन्‌ सोवाचाहं पदानां षै प्रवानः स्यां पतिः किल ७७ उचुकवा वयं पवः पञ्मजादयः | तमकः पतिरस्माकभित्युक्त्वा ते सदाशिवम्‌ ७< लिङ्ग गृल।दिचिह्वानि पारयामासुरी- श्वरः | तत। ज्यां वासक कत्वा भसं कृत्वा पनुषराम्‌ ७९ रथं चन्द्ररवी चक्र वेदनश्वाःवधाय त््याणं सार्‌।५ छता स्त्यमानः रिवोऽग्ः॥ <० वाणेन तेन ता-दयान्ददाह परम श्वरः तस्मालिङ्रियिह्वानां धारणं युक्तमेव हि <१॥ दशनच तथा लके पव्यसेवकयोमुने अस्माभिः सवतश्विहं सव्यस्य परमेशितुः <२ अग्रह्यभव स्ग्रह्यमित्युक्तः प्राह वं गुरुः | मानद्‌।नमिदं वाकथं यता देवादिषु केचित्‌ | <३ लिङ्करेषारणं नैव प्रसिद्धं कितु तेषु वै॥ मृल्य।देव।रणं॑किंच केवल्योपनपद्रचः <४ | श्र द्रामक्तध्यानयोगादवेह। तयेव ब्रूतं नैव रल 'दिचिहम्‌ ज्ञानस्याङ्कं तेन नास्येव तस्य ज्ञानप्पूनां वारणं भ: कंद्‌।ऽपि ॥<५॥ नान्यः पन्था व्रियते केऽपि मुक्त्या इयाय वेदवाक्रथममृक्तीः नास्येवथ। ठहस्तापतलन निन्द्‌] तस्य श्रयमाणा हि इाघ्र | <६ ठक राज्ञ- श्छ तचिं मृ दं शृलादे{र संवरणं चत्‌ युष्माक के।ऽप्याअ्रहस्तार्‌ कहं खीकपव्यं तेन तद्वार | ८७ || किंचास्य भक्तेन मज।दिमृषणं सपादक वाय. मनन्यचेतप्ा | प्ररं त॒ नैतत्छल्‌ युज्यते नरे सपेभमणापि मयेन कम्पिनि ८८

ध. दिमूखिताः क. 'यारिधार घ. "च्छूनां घ, 'मुक्ताविद्ा।

[ सगः १५ ] धनपति िकृतटिण्डिमाल्प्टीकासंवरतिः। ९३९

तस्मादिमां पापरबद्धिमाशु विहाय चिं समप्यं कम वेदोक्तमीशे प्रनीवयो श्ै- क्यस्यानुसषानमनन्यचित्तः | ८९ कृवत्नितोषेन परस्य तस्याज्ञानस्य नाशेन भविष्यसि तम्‌ मनो चान्येन यथा कदाऽर्प्युक्तः आचायेवरं प्रणम्य ९० चिह्वानि संलयञ्य सपुत्रवान्वः शिष्या बभवाद्रयवादतत्परः तथैव चान्येऽपि गुरोः प्रसादतो बमरनुरदतपराः युखा्रिनः | ९१ अनन्तक्षयनं नाम प्दशे प्राघ्रवास्ततः || देवस्य दृर्नं कृतवा मासमास स॒ तच ये ॥९२॥ भक्ता माग- वताश्वैव वेप्णवाः पाश्चरात्रिणः॥ वैखानसाः कीना षटवा वैष्णवा मताः॥ ९३॥ तानाह शंकराचायः किं वो लक्षणमुच्यताम्‌ भक्ताः प्रथममाहस्तं सतज्ञो जगदी श्वरः ९४ वासद्वः ॒रामाच्यानवतारान्विभत्यनः तदुपास््या वयं मढाः प्ाप्स्यामस्तत्सलोकताम्‌ ९५ इति वबुद्धचा वधं स्वे कण्डिन्यमुनिना परभ; प्रसादितस्य सेवायामनन्तस्य सदा रताः ॥९६॥ भचारो हिविषोऽस्माकं क्रियान्ञा- नविमेदतः | कमंडा व्रह्मगप्ताचा विष्णश॒म्यो वयम्‌ ९७ | ज्ञानिनोऽजव पिष्टाम इत्युक्तो ज्ञानलक्षणम्‌ पप्रच्छ विष्णुमाऽभ प्राह तेषु विचक्षणः॥ ९८ अनन्तमगवत्पादृकमलं सारणं प्रम इति तप्णीस्यितिज्ञानं यतो *व तदाज्ञया ॥९९॥ विना तुणादिसंचारो भवतीदयुक्त आह तम्‌ जन्मना जायते श्रः कमणा जायते द्विजः ॥१००॥ निय संध्यामुपासत प्रलवराय्यन्यथा मवेत्‌ | प्रतरादिपु कटेषु ्भिहत्ा- दिकं बुषः ॥१०१॥ कृवन्वं ब्राह्मण विद्रान्सकटं मद्रमश्नु | इत्याश पिवक्रयानि नित्यं स्तुवन्ति हि २॥ अतः सरः श्रृतिपाक्तं कतव्य सवदा || वेषस्य तस्य सत्यागादूःखस्याऽऽधिं मनुजे ३॥ जीवन्कपरित्यागं यः करोति नरा पमः || स॒ म्रढो नरकं याति यावदामृतसमेषटवम्‌ यततौनामपि क५।रत छलनदेवा- यनादिकम्‌ व्रह्मण्यहानिरात। भषटनां ख।यकभतः १०५ अन्दः कतिपयेरे स्थितिरिलुक्त अह तम्‌ व्रिप्णुराम। मया तुल्यः सप्तमः पुरूषः प्रभो ।|६॥ शिच मेप्रस्तस्य पिताऽमद्धति वै श्रवम्‌। व्ये मयेति संप्राक्तः प्राहं द्रं ्रजाधुना ७॥ एवमुक्तः तु शापूरेतः सगणस्तदा परणम्य दण्डवद्‌ क्षमखेल्याह ते गरुम दष्ट तं शरणं प्रां प्राह शिष्यान्द्यानिपिः प्रायश्चित्तविधाना५ तेऽपि कु्स्तयैव हि॥ ९॥ प्राया्यत्तन शुद्धा विष्णुशमौद योऽपि ॥॥ कमेनिष्ठास्तमाचार्य प्राचुस्तत्छपया पभो | १६६० व्राह्मण्यिद्धिरस्मकं जता पक्तिः कथं मवेन टयुक्त आह परम गुरुः फरुणयाऽन्वितः ११ ब्राह्मणाचाररेवाः स्युरीश विष्णुः नेश्वरः उमागणपापिश्चैतर वेषां पूजापर। नराः १५२ व्रघ्मापणविया कार्मा स्त्यक्ला केम चरन्त एवं छते निलयकम॑ण्यमले मना प्रम; १२ जस्य

----------->

= --- ---------~----~----- +

१६.च। घ.)

---~-------~-----~~ ~ ~~

~~~ -~--

५४० श्रीमच्छंकर दिगिजयः। [ समैः १५ ]

मिदामावो भवत्येव संशयः मृलान्ञानस्य तत्तस्मानिवृत्तज्ञोनकारणम्‌॥ १४॥ तेन भग्ने लिद्देहै य॒क्तिमवति नान्यथा इत्यादिष्टो विष्णशषमा दृण्डवत्पणिपर्य तम्‌|| ११५ | सगणः कारयामाप् निदं कम गुरं स्मरन्‌ स्मात॑चारपरिश्रान्तः प्रपू- जाविक्ञारदः | १६ त्रिपृण्डं भस्मना कुवरश्वन्द्नेन सुव्रतः | लाता मृत्तिकया चोध्वेपण्डुं कुवेन्प्रयत्नतः | १७ एवं तेषु निरस्तेषु ब्रह्मगुप्ताद्यस्ततः समागत्य प्रणम्योचुः लागिन्स्मातेन वत्मना १८ कुन्तो वयमाचाय कमे ब्रह्मापणं षिया॥ रत्वा वयं वपामोऽब्रयुक्तः स॒ प्राह तान्गरूः | १९ | इतः परं पश्चपूजावत्राः शुद्धमानसाः मेद्वास्नया मुक्ता भवन्तः स्वातमबोधतः १२० लिङ्गदेहेन निमुक्ताः सचिदानन्दमद्रयम्‌ प्राप्रुवन्तीति संपराक्ता नता तं स्वस्यमानसाः॥ २१॥ बमूवुर्य तं प्राह समागत्य परं गुरूम्‌ कश्चिद्धागवता विपः खामिञ्छुणु मतं मम २२ स्वेवेदेषु यत्पुण्यं सवेतीरथषु यत्फलम्‌ तत्फलं नर आप्नोति स्तुत्वा देवं जनादृनम्‌ ५३ इत्यादिवचनाद्विष्णोः कीतनेऽह्‌। शं रतः रद्ुचक्रादि- पंचिहश्विहवितस्त॒लसीगलः २४ \ उध्वपण्ड़ी वप्ाम्यत्र मुक्तिमेम करे स्थिता इयुक्त आह मा चक्राचङ्कनस्य विनिन्दनात्‌ १२५ पिच मूरविमेगवतश्वतुषां वतेते शृणु परकाऽऽकाशरूपा स्याद्रचसामप्यगं।चरा २६ यतो वाचौ निव- तेन्ते अप्राप्य मनसा सह इत्यादि श्रुतिवाक्येभ्या द्वितीया व्यृहसंक्निका २७॥ सवेलोकातिक्रा तस्य विष्णोध्िह्रस्य पारणम्‌ समथश्चत्कुरुष्वाऽऽशु तपेभैकेन वा चटम्‌ || २८ शोषौदिपदपयन्तं देहमङ्कय नाशतः | तस्य सेत्प्याति भ"्ण- वचं यदलभं ठणाम्‌ | २९ विभूतिमृतेयस्तस्य मत्स्या्याः परिकीतिताः तप्त- लोहमयी तामिरडकय देहकम्‌॥ १३० कि५ जडशङ्खादेः कव॑ग्यं चिहषा- रणम्‌ विप्णुवह्हचक्रादेव।रणं कुरु वा सदा ३१ अचामृतः शिकामय्याः खरूपणाथ वाऽड्कय शरीरं मढ तस्माचं कतेन्यं चिहपारणम्‌ ३२ पिष्णा- रपि विहायाऽऽशु पाखण्डमपरिमाश्रय खकमोणि फं तेषां समपय परेश्वरे॥३३॥ वेन शुद्धस्वतोऽदतवादिनं गुरुमाश्रय तस्य।पदेशतो न्टकमवन्ध विमोक्ष्यसि॥३४॥ नान्यः पन्था रिदयते मुक्तये हयुक्तं श्रूला तेन बौपऽतियलः क्या मोक्षाकाड- किमिः शदधाचित्तेरिप्यक्त)ऽसों 0पररेवो यतीशम्‌ ॥१३५॥ सम्यङ्नता प्राह पुण्यै- रनकै: सचवत्पादाम्भोजयोदेशनं मे जातं तस्मान्मां कवा करुपवेदवं तेन पराध तोऽ] बमापे ३६ भो प्रिपदवाऽऽशच विहाय चहं कमौणि कुवैन्खलु काम- हीनः दरद्राहमस्मापि विभावय वं मुक्तो मविष्यस्यवर्ब।धतोऽद्धा ३७ पुन-

# ~ ® _ ®

रन्य गुर प्राह शाङ्गपाणिरिवि श्रुतः।॥ नमो नारायणायेति मन्रमुचारयन्पुनः॥ ३८॥

कवकावककककक भ"

ग्‌. घर्‌, वर्‌ २ग. "एण्यैः

[ सर्गः १५] धनपतिष्रिकृषदिण्डिमाख्यटीकासवखितः। ५४१

तस्य मुदरादिकैः शङ्गखचक्रकायैः सुचिह्ितः संसारबन्धनान्युक्तो वकुण्ठं वैष्णवो- ततमः ३९ गमिष्यामि यतस्तत्र तथाभूता वसन्ति तत्‌ | चिह्स्य धारणे मानं पुराणं श्रृणुमो मुने २४० ये बराहुमृलपरिचिरह्ितशङ्खचक्रा ये कण्ठलस्यतुल- सीनलिनाक्षमालाः ये वा ललाटफलके ठसदृध्वैपण्डास्ते वैष्णवा मुवरनमाशु पति चयन्ति ४१ इदयुक्त भचायं उवाच मेवं भरुतेरमावा्तथनीयमत्र अतप्तदेहो समश्नुतेऽयं विभाक्षमेषा श्रुतिरस्ति मानम्‌ ॥४२॥ नैवं यतः परतकरना्नाथं महत्तपः कल्छरमुखं खकमं यद्वाऽथवा ध्यानमवीश्वरस्य प्रोक्तं श्रुती चिहमतो कायम्‌ ४३ व्रह्मज्ञो यः सोऽश्नुते मैक्षमिलयादवोक्यानमोक्षस्य हेतुररिगोधः स्षाणे पण्ये मत्यकोकं विशन्तीयादेवोक्यादन्यतः संसृतिः स्यात्‌ ४४ पुराणषु बृहत्नारदौयारिषु निपेषनम्‌ दश्यते तप्तशङखादे पारणस्य प्रयत्नतः ५४५ चिह्वानां धारणेनाहं मिप्यापि हरेः समः इत्येतत्तु मनारान्यमात्रं अद्रो यथान हि ४६ शिखायन्ञोपवीवारिषारणादरव सिजः त्रह्माल्मतोयततस्तस्मात्तत्मापिः श्रुतिानतः ४७ तस्मद्भ्मादमित्यवं चिन्तनं समदा कृरु तन नध भिदरागन्पे जीव एव परः रिावः॥|४८॥ {रावः शिवरोऽहमस्मीति वानं यं कचन आत्मना सह तादात्म्यमागिनं कुरूते मृशम्‌ ॥४९॥ इ्युन; शिवगीताखियुक्त। वै -णवर आह्‌ तम्‌| नमस्कय कृतार्थाहं खामिस्त्वदु पद शतः ॥१५०॥ अधृनाऽदरतानष्टोडं मविष्या- मीति सोऽत्रवीत्‌ ननाम दण्डवदृमौ तं प्राह गृरुपत्तमः॥ ५६ मुक्ता (पं स)ऽ- प्ुक्तः स्मात।चारेषृ तत्परः | पश्पृजारतो निलयं खरे शस्थाञ्जनानापि ॥५२ | तभराकरो- ततः पाश्रात्रागपसुदक्षितः आह पक्ति्रतिष्ठादिमृलमृवाऽस्मदागमः ५३ तस्माद्यतेऽयमाचारो विधैः कायांऽखिरेर५ इप्युक्तः श्रागुषः प्राह यि केदावि- रुदता ५४ अस्त्यागमे तदा तस्याऽऽ्च।ा अ्राह्ला चान्यथा अन्यमत्रा- ग्रहे तत्र वैष्णवत्वं प्रकीतितम्‌॥१५५॥ गायन्या उपदेशस्तु व्राह्मण्यायांस्त सवथा एवं वैष्णवस्य मङ्कु एव समागतः ५६ | तद्मावे ॒व्रिप्रलं॒व्रिप्णुमन्रशंत- रपि वैष्णवत्वं कुतोऽस्त्यस्याः सचे ननु हरेध्यिम्‌ ५७ शक्तिः शङ्खाय खस्य श्रवणादिति चत्तद्‌ा रुद्रस्य शक्तिरेवस्तु चन्द्रशेखरतादिकम्‌ ५< श्रयतेऽस्या यतः पवमुखल्वां देहगम्‌ अस्तु वा सवेधपूल्या शुमद। प्रमे- श्री ५९ ननु पूर्य स्थितस्यास्य प्राधान्यं तेजसा यतः निरूप्यते ततो विष्णोः शक्तिरव यतो हारः || १६० मानुमण्डलवर्तीति वण्यते तत्र तत्र पथास्यताऽपि नो तस्मिन्बहुरूपे विरुध्यते ६१ इ।पै चेन्न यतस्तस्याः समु त्पत्तिर्जिरूपिता | व्याहतिभ्यः किलाऽऽसां तु प्रणवात्सा महेश्वरात्‌ ४६२ अस्य पोक्ताऽत एतस्य शक्तिनौन्यस्य कस्यचिन्‌ || नारयणश्रुतौ परोक्तः सखरकत। मटश्वरः ६३ यो वेददौ खरः प्रोक्तो वेदान्ते प्रतिष्ठितः तस्य प्ररति- (4

५४२ श्रीमच्छकरदिगिजयः। [ सभं १५]

छीनस्वं थः परः महेश्वरः ६४ | अषटमूर्तिमहेशस्य मूरपिराद्रिय हरिवः तस्मात्तस्यैव शक्तिः सा प्थवकवरादिसंयुता १९५ वेष्णवेन त्वयैवं नो रिवमृरर्वि भावसुः सेग्योऽतो ब्राह्मणत्वस्य हानिरेव तवाऽऽगता ६६ वद्टभावोऽस् का हानिर्वेण्णवोऽस्मीवि चत्तदा | भष्टोऽपि माषणायोग्यो जीवन्नेव मृतोऽपि भोः | ६७ ततस्तु माधवः कक्िदरष्णवः पराह तं गुम वेप्ठं शह्कादिकं षाय लोकं प्राप्रोति वैष्णवम्‌ ६८ पाञ्चरात्रागमे परोक्तमित्येवं तस्य मानवा त्वदुक्त्या नाशमायावीलुक्तः पाह परो गुरः ६९ आगमादक्त आचारो आर्यो वेदादैकू- तः विरोषे त्य ग्राह्म उक्तं चेदं स्फुटं किट १७० अतीन्दरियाधैविज्ञाने परमाणं श्रुतिरेव हि भशरुत्याचारमृतेऽ ्रह्मताऽऽगमानां प्रसन्यते ७१ भवो वेदविरुद्धं यत्तनमानं कदाचन अतो ब्राह्मण्यसिद्धच खकमेनिरतो मव ७२॥ तेन सम्यविशुदधः संस्वखन्ञानमवाप्स्यसि मुक्तिस्तस्मान्न चान्यस्मादत्रा्थे तं शिं सणु ७३ सवेमूतेषु चाऽऽत्मानं सेमूतानि च।ऽऽत्मनि संपश्यन््रह्न परम याति नान्येन हेतुना ७४ तस्मात्वखण्डचिह्वानि विहायाँ्रतनिष्ठठवा स्पाचा मोक्षपिध्यथमित्युक्तः माघवः || १७५ खकुर्ामदेशस्पैः सहदरैतपरः सदा संध्यािहोत्रमुस्यानि कुरेन्कमाणि शृद्धताप्‌ ७६ प्राप ॒श्री्ञंकराचार्यपसादा- तत आगतः वेखानसम्ताचो व्यसदाम इति श्रुतः ७७ उवाच मो यते बह्माऽपि मतक्षनिवारणे समर्था यत। देवः परो नारायणो मम | ७८ तद्वि पणाः परमे धामेदयादिविदेन बोपिता नारायणपदस्यवे श्रष्ठता मुनिसत्तम ७९ तथा नारायगाद्रद्या जायते संद्र एव इत्यादि श्रुतिमभिस्तस्य कारणल्मुदाप्वम १८० तस्मा्सेन्यः सरेवायमन्तयौभ परेशवरः लक्षणं तस्य भक्तस्य परोक्तं वैखानपरे मते <१॥ राह चक्रपवित्रङ्ग उध्मपण्ड हृति प्रभ इत्युक्तः पराह विप्णुस्तु पालको वाज्य व्रह्मवा॥ ८९ अस्तु तत्न विवादः कः पदं तवावृत्ति- नितम्‌ छम्यते तच्वबोषेन नैव वन्येन हेतुना <३ यष तं विष्णभक्तोऽमि तदा तत्पीतं कुरु || कम नैव तु तप्तानां चक्रादीनां विधारणम्‌ ८४ प्रमाण भावत वेदविरुद्धं नैव मानता || मागमे विप्रतान्चो नो चेत्स्यदिव सया १<५॥ इत्युक्त आह तं व्यासदृसिः पूचयुगे मुने दत्तत्रेय परो योगी प्शमृदरातिमुद्रितः | <६ आपिीत्तस्मान्महद्भिः सकता मर्गों मुमृक्षमिः आह्वः पिच पुराणेषु चक्रारेष।रणं श्रत्‌ <७ अन्यथा वैप्णवरत्वस्य हानिरेव समापपेत्‌ तस्माद्र- गवत श्वह्ं धायमित्यु द्वितो गुरुः << उवाच भ। विकस्ते किमु वा्योऽस्व बालकाः || जि जानन्ति मुद्राभिरडूनेन प्रय।जनम्‌ =९ | दृत्त(नैयस्य नैवासि

~~~ ---~-~~~~_--~-~~-~----- --~--~--------~-~~--------- ~~ ~+ ---------- ~~

क. तपश २४. "नुसारतः। ग. घ, "लापण्ड ग. घर्माऽप्यस्मस+

[ सगः १५] धनपतिप्ूरिकृतटदिण्डिमाल्यटीकासंवखितः। ९४६

2 >

योगिनस्तसवदिनः मुद्रयाऽङ्कितरेहो दततात्रेयोऽस्वीपिं केनचित्‌ १९० भ्रुवं ननैव वतो मढबुद्धि यक्त्वा सुखी मव पुराणेषु श्रुतं चिह्थारणं तिति नोचि- तम ९१ प्रहादस्य बिंभीषणस्य गजराजस्य पवस्याऽऽनिठेद्रौपरया बनवा- पिनां खलु कश्वक्राङ्नं रेऽकरोत्‌ तस्मान्मृढमपि विहाय सकलं पांखण्डचिद्ं त्यज ब्रह्मास्मीति विभावनेन युमुखं गच्छाऽऽश्ु मोक्षं पद्म्‌ ९२ अवश्यं चेखया कार्यं चिह्वानां पारणं तदा कपोलयोगंछे चेव शेषेण गरूडे ॥९३॥ अनं कुरु कर्मन्द्रयप्रधाने मृजद्रये कपोल द्वितये चैव ज्ञानेन्द्रियपमीपगे ९४॥ चिहिते पशुवद्धतुं योग्यो भव विबन्धनः तयाचेवं विषस्या्न वैष्णवस्य लकमेणा १९५ हीनस्य शुधवच्राणां घारणं तवज्िप्यते तु कमाभिहोजादीयुक्तः संपाह सद्ररूम्‌ ९६ सख्वापिस्तव प्रपदेन पपिवेकोऽस्मि नाङ्कितः कितु मे गुरुरेवाऽऽसीत्तथेति मगवजश्रुवम्‌ ९७ | ततः शुद्धाद्रयस्थं मां कुरु तवं यतिशे- खर इति विज्ञाप्य तं ममौ दण्डवल्मणिपर्य ९८ कताञ्जहि समासीनमी- पर्नम्नं विलोक्य सः करुणानिषिराचायेः प्रहसन्निद्मत्रवीत्‌ ९९ ब्ह्मवाहं संसारी गुक्त।ऽहमिति भावय व्मिन्विधावशक्तस्त्वं वाक्यमेवदुदरीरय २०० इत्यमभ्याप्तपरित्यक्तदवदरेषणषड्‌[कः विरिखा परमात्मानं मुक्तौः मवि नान्यथा ॥२०१॥ इति सवोपिवः शिष्यः कताप।ऽहमितीरयन्‌ व्रह्माहमिति संजल्पन्यय) स्वकृङपयुतः॥२०२॥ तत अचा्य॑मागत्य नामतीर्थो हि वैष्णवः कमन इदं प्राह भो; खवामिञ्श्रणु मे मतम्‌॥३॥ शेषेणाप्यप्रकम्प्यं सव विष्णुपयं जगत्‌ इत्यारेश- दतो मोक्षं गण परयच्छति ॥४॥ वदान मवन्तं गुः पाधयवे पभो || मच्छिप्यं निजपादारविन्दं प्रापय सोऽप्यथ २०५ एवमुक्तः करोत्येव वेव जगदीश्वरः तस्मान्मम पुनजैन्महेत्वभावो यतीश्वर॥ ६॥ ज॑ वन्मुक्तोऽदभिवं वै भवन्त पि मुपुक्षवः॥ कभेहीनाः सुरेशं तं विष्णुं सवैमयं परमुम्‌॥ समाम्ब्याज्ञप्त मुक्ता मरिष्यन्‌ निश्चयः एवमुक्तो गुरुः प्राहं सलयमुक्तं त्वया मतम्‌ < || कमभरष्टो भवा्जविन्मुक्त एव संशयः निन्यानिन्व विदीनः सन्पवृततोऽसि पिञाचवत्‌ देरोक्तपर- कमणि रता तेषां फलापेणम्‌ कतेव्यं ब्रह्मणीत्येवं ज्ञानमार्गोऽयमारितः ॥२१०॥ फलार्थं कमकरणं कममार्गोऽस्ति तद्विषात्‌ अष्टस्तव॑दण्डनी योऽसि विष्णुमक्तोऽपि नो मवान्‌ ११ चलप्नि निजवणैषभ्ता। यः सममविरात्मसुहद्विपक्षपक्षे जहति हन्ति कंचिढुधेः सिवमनसं तमप विष्णुभक्तम्‌ ॥, १२ श्रुति

नन न> ~~ -~~-------------- ~~~

% अत्राऽऽपताप्रस्वोऽप जदतिवां कल्पनीयः

----------~--------~-~-+--~~~

१४. मुद्ाङ्गिततनुदेत्ता। २घ. तितु फे ३ग. प्रदूकदस्य। ४.क.घ. व्रिभीषगह्य ग. घ. पाषण्ड" ग, घ, “पयं यत्स ग. घ, 'इमस्म्येवे

५४४ श्रीमच्छंकरदिग्िजपः। [ समैः १५ ]

स्मृती मैवाऽऽज्ञे ते उहध्य प्रवते आज्ञामद्गी मम द्राही मद्रक्तोऽपिन वैष्णवः १३॥ आज्ञाठेदी मम द्रोही याति नरकं सदा इद्यादिवचनेभ्योऽतः कमं्यागो शस्यते १४ ब्रह्मणः कमे कुर्वतिदयादिवाक्यान्न कमणः त्यागो देवान्तरल्यागौ बराह्मणानां चास्ति टि ॥२१५॥ अध्मिदरषो द्विजातीनामिति वाकयात्ततस्तु मोः ब्रह्मचायौिकैः सैः कमे सक्तं शक्यते १६ संध्याच- यातिक्रमदोषशान्तिः रच्छ त्रयणास्ति ततो द्विजत्वम्‌ तच्यागतो नैव कभणेति श्ृतिस्तु संन्यासममुष्य वक्ति १७ इदयुक्तोऽसों नामतीथः प्रणामः प्रतं कला कमेशीलो बमत एवं सर्वै खण्डनं स्व॑लपक्षस्य श्रुता ते निष्ठतिं संविषाय ॥१८॥ शुद्ध दविताटम्बिनः सत्रिपृण्ड विदपोक्ताचारनिष्ठा बमवुः तस्मात्सुत्रह्मण्यसज्ञं कुमार- स्थानं प्राप श्रीगुरुः पञचवकतैः १९॥ लत्वा कुमारधारायां नां शिप्यसमान्वितः॥ भक्त्या संपूजयामास षण्मुखं रेषरूपिणम्‌ २० काषायवच्रदृण्डाब्यः कम- ण्डललसत्करः मृपिमृपितसवाह् वमौ रुद्र इव स्वयम्‌ २१ नानादेशस्थवि- प्रोघाः सब्रह्मण्य पमाणताः | चट ३।कराचाय।म॑दम्‌चः सविस्मिताः २२॥ द्विजा वरय व्रहमकुल द्राः परमो मनुपरमृत्युक्तसुकमतत्मराः दिरण्यगभ(चनलन्पमान- सपरशुद्धयः स्थयेमुपागतास्तथा २३ दिरण्यगमः समवरताग्रे मृतस्य जातः पतिरेक आसीत्‌ दावार एर्व चामुतेमां कस्यै देवाय हविषा विषम २४ इल्यादिमत्रात्सकटस्य कत। ब्रह्मा तथा पालक एष एव कयस्य कतां (नलिलत्त- मश्च सवार्वकानन्देकरूप उक्तः २९५ एव सृष्ट नखर जग्मुः प्रविश्य सवोत्मतया स्थितो वै दरैक्षतेयादिविचोभिररितः करोति विष्णं शिवं मुना- भ्याम्‌ २६ तद्ीयमक्ताः किल योगनिष्ठाः कमस्िवाः कृच॑कमण्डल् {ताः वयं यतिं वीक्ष्य भवन्तमद्धा जाताः छता५।: इणु भैस्तधाऽपि २७ वचोऽस्म- दोयं मगवन्परयाजनं किमस्त्यमेरैन यतश्चतुमुखात्‌ जनिं गत जवगणः खकभ॑णा पृनः पुनः सृप्ति दुःखदम्‌ २८ तवरा लयं ब्रह्मण एव कृष लयं प्रया- त्येष कयस्य काटे मौक्षोऽन्यथा व्रह्मपिदेष याति परं पदं व्रह्मण एव लकम्‌ २९ तस्माद्रवान्दृण्डकमण्डलुश्रितस्तह्टोकयोग्यां यत्िङ्ञेखर) गुरुः इत्युक्त आचायं उवाच शंकर्‌। व्रह्मादिभृतानि यत मवन्ति तम्‌ ५३० ज्ञाता विमु्ि- भवतीति हि श्रतै। परोक्त ततस्तस्य विबोवकारणम्‌ वेदान्तवाक्यश्रवण।। रेक सदा- कार्य विपक्षा दं छया केतितः॥३१॥ स॒षप्ित्ल्य। नच कम्यते पर कायस्य हि ब्रह्मण एष सेवनात्‌ | श्रछवमाचायेमखाद्विहाय ते चिह्वानि शुद्धात््रि-

घ. शस्यते क. स्तस्य १1 रग. प्रपच्ंप्र। ष्ग.ध, तोऽ ।त। ५, "दिभिर्दरितिऽसी 4 "दिभयीडितोऽसौ २"

[ सेः १५] धनपति्धरिक्रतटिण्डिमाख्यटीकासंवरितः। ५४५

बोघतत्मराः ३२ शिष्या बमृवुस्तत आगतास्तं प्रोचुगुरं वद्विमतानुवर्तिनिः खामिन्वयं बद्विपरा यतो पे मत्रेण केवाऽयमुदीरिवोऽस्ति ३३ अग्निर प्रथमां देवतानां सपातानामृत्तमो विष्णुरात यजमानाय परिग्रह देवं न्दीक्षयेतं हविरा- गच्छत नः ३४ | ततश्च विस्फुलिङ्कात्ममणेः शकर्वारणम्‌ रत्वा मुक्ता मवि- प्यन्ति ब्राह्मणा वहन चुपाप्नकाः २३५ | अधिदेवो द्विजातीनामिति वाक्याच्ती- श्वर अधिदेवो चान्योऽस्ति किंच प्ाप्रहरः श्रुतः ३६ उद्दीप्य जात- वेदोऽपघ्रनिषति मम | पश्च मह्यमावह जीवनं दिशो दिश ३७ अतः सवे ैरभिरेत सेव्यः प्रयलतः॥ कृवरुत्या भवन्वस्मादरवन्तोऽप्यस्य सेवया ॥३८॥ इदयुक्त भह देवानामवमो वहिरीरितः परमो विष्णुरास्यातो देवास्तन्मध्यगाः स्मृताः ३९ वथाचाभिः सुराणां वै मागदः कमदेवता अ।यकारणवाक्यानि मृतासाभिपराणि तु ॥२४०॥ तस्मादयं वह चीनं रि कुबन्ताऽसिमिन्विष्णमा- राधयन्त: शुदध्ैते तत्परा यास्यथाद्धा मुक्तिं प्रोक्ता एवमाचायवरथः ४१॥ नत्वा सवं सीकृवद्ैतानिष्ठाः स्वस्था जातास्ते सुहोत्रादयोऽन्य | तत्राधाऽऽगलयाऽऽ- हुराचायेतरयं भक्त मानोगरण्डिता रक्तपुष्प ४२॥ द्विाकर'दयः पृणमण्डछाका- रमाभ्निताः तिलकं शृणु मोः खापिन्नसमदीयं मतं धुवम्‌ ४३॥ सूयः परोक्तः वै- लोकस्य चक्षुः भरत्या तस्मात्सोऽप्तिं विचा रूपः॥ सृष्टिथत्याद्‌ः इतश्च वस्मा- दारित्योऽयौ व्रह्म चयाह वेदः ॥४४॥ रर षृणिः सूये आरित्यमिपि वेदे मनुः श्रुतेः स्युरस्योपासका रक्तचन्द्नातनितमस्तकाः २४५ तन्मालाकवयीवाः षड्षाः सूय॑परेवकाः उद्यन्तं मण्डलं केपित्कारणं ब्रह्मरूपिणम्‌ ४६ भजन्या- काशमध्यस्थमीशरूपेण केचन जगहयस्य हेतुं तं तेनेवे।पक्रमोऽपि ४७ | उपपंहारकेणति विनिश्चिय मजन्वि वमर्‌ केचित्केचितु विप्णवात्मकतवेनास्तभये पमोः | ४८ बिम्बं पालकमेतस्पादेव सृष्टयादिकारणम्‌ | निमूत्य।सतया काल- चये बिम्बस्य सेवकाः ४९ केचिदन्ये तु तन्मण्डलेक्षणव्रतवारिणः | हिरण्य दम श्ुकेशादियुक्तं तन्मण्डले स्थितम्‌ २५० मनन्ति फिच तनकदेशिनस्तु वरदकष- णम्‌ || कृतवा सपृज्य प्रा्याचैरनमश्नानति नान्यथा ५१ केचित्तु तक्षलहेन फा भजयुगेतथा वक्षस्थठे चिह्वानि मण्डलस्य विवाय ते ५२ अनुक्षणं मन- स्येवं ध्यायन्तः सन्दुपास्काः स्रप॑रुपास्य।ऽयमुक्तमन्र। यतीश्वर ५३ श्रुतयः सन्ति तन्मण्डलस्तुतिपरातिपादिकाः बहयः पुरुषृक्तेऽपि मानुर्व निरू- परितः ५४॥ सपरमदनिरूप्यत्वातपुरुपं रष्णपिद्गलम्‌ इत्यादिस्द्रमत्रे पुर-

अ~ - =

ग. सेयाता। क. ध. "्वान्देदृक्षये ध. "त्ति दिव्यादि"। क, "कित ब्रह्मादि क. ध्य इति ५६. तः अस्य चोपा" क. ग, मुजद्रधे

५४६ श्रीमच्छकरदिग्िजषः। [ समैः १५ ]

षशब्दोऽपि वत्परः २५५ अरूणः सुयमान्‌ चन्दरस्तपन एव भित्रो हिरण्यरेताश्च रव्ययेमगमस्तयः ५६ विष्णु दिवाकरश्वेति संपोक्तादित्यमध्यगः विष्णुरुक्तस्ततो विष्णुः एवास्ति चापरः ५७ आदित्यानामहं विष्णु्यो- विषां रविरंशुमान्‌ इति कुष्णेन संपोक्तं रिच ब्रह्मादिका त्रिभोः ५८ सूयो

०/९ [ब

देव समुतन्नास्तस्मात्सवमम्॒षुभिः भयमेव समाराध्य इति माक्तः परो गुरुः॥५९॥ उवाच शृणु भो मूढ दिवाकर वचो मम॥ चन्द्रमा मनसो जातः सूयस्तस्य तु चक्षुषः २६० | इति वेदेन जन्यत्व॑य्योक्तं तद्निल्यवा तकंपिद्धान्ततोऽनित्ये बह्नता कथमागता ६१ सूयेनिष्टपरत्रह्मबोपिकाः श्रुतयस्तु ताः जगदीशा- ज्ञया सूर्यो मतीवि श्तं स्फृटम्‌॥ ६२ मीषाऽस्माद्रातः पयते भीषोदेति सूयः मीषाऽस्पाद्भिशवन्द्रश्च मृत्युषरोवति पश्चमः॥ ६३॥ यत्र सूरयो माति चन्द्र तारकं नेमा विद्युतो मान्ति कुतोऽयमपिः तमेव मान्वमनुमान्ति सवं यस्य मासा सवेमिदं विभाति ६४ इतिश्रूया परेशस्य मासा भानं प्रकीर्वितम्‌ सयीदेस्तु तथा पोक्ता ज्योतिः शा्चेऽप्यनियता २६९॥ सृष्टिः सरो सिनवासरादौ विय राणां विलयस्तदन्ते आदयन्तकाकः कल्प उक्तः कल्प्यं दिवसं पिरि: ॥|६६॥ एवमृतस्य सूयेस्य जनकत्वं तयेरितम्‌ तरह्मादिकस्य तस्मात्ते त्रिया चलयन्तशो- भना ६७ तस्मादेकः प्रात्मेव सूयस्थो निगमैः स्तुतः ततः पखण्डचिहानि विहायाऽऽचारतत्रराः ६८ शद्ध द्वैतस्य बोपन मुक्ता भवथ मों द्विजाः इयु- क्तास्ते गुरुं नत्वा सवे वच्छिष्यतां गताः ६९ ततस्तच्ाऽऽगतियेः स्वैरपि यतीश्वरः समानितां यय वस्माद्रायारश्चां जयेच्छया २७० शिष्येषु तरिस- हस्ेषु केचित्तं राहुप्रणेः केचिद्वाचविशेषैश्च केचित्ताठेः शुभोक्तिमिः ७१॥ केयिद्रण्टानिनां रश्च कर्तारश्च केचन केवचिद्यजनवापिश्च भिच्छवापिश्च केचन ७२ समचयन्ति संन्यस्तस॒खदुःखं यतीश्वरम्‌ तत्तदेशगता विप्रा दृष्ट तच्छिष्यतां गताः ॥७३॥ एवं प्रतिदिनं गत्वा तत्र तत्राऽऽगवान्दि जान्‌ कुमत- स्थान्परानन्दभाजः कला शुभोक्तिभिः ७४ | पुरं गणवरं प्रप गणपत्याश्र शुभम्‌ तत्न नां दिं केमुयां ल्ात्वा वि्रशमन्ययम्‌ २७५ संपृञ्य यति€टृतत्र माप्तमास सहानुगैः पद्रपादमुखाः शिष्याः प्रश्वपूज(रायणाः || ७६ दिगजा इवि विख्याताः परविद्याप्रभदिनः॥ परपरक्षयोचयुक्तवचपः परौढवादिनः॥ ७७ तद्वाक्यं शिरसाऽऽग्ह्य रप्य(ऽन्यः पुरनिद्रलः नियतः सवेरिष्याणां पाकार्दषु कभु || ७८ समच॑यन्गुं भिक्षां दा वस्मे परात्मने पञ्नपदस्वाऽन्येषां

^

9 ध. तयोदितः। ध. परो ह्यासा सू ३ग. घ. "गन स्तु ग. घ, "पण्ड क, 7, स्तत्र ग. घ. ॒कोक्तिभिः ध. "राड < क. शक्षहृरोय॒"

[ सैः १५] धनपतिष्ररिषृतटिण्डिमारूपरीकारसवङित। ५४७

कषिष्याणां षट्पैयृतम्‌ ७९ भद्दाद्रोजनं मित्यं ब्रह्मापैणपिति स्मरन्‌ साब- वने गर शिष्यास्तमाचायेरिरोमणिम्‌ ॥२८०॥ द्विषा वं नमस्छलय ढकाताल्कराः शिवम्‌ स्तुवन्तो ठयमाचक्रः परेशं संचिदहयम्‌ <१ प्रपूरणं ब्रह्माहं निखि- रजनकं बुद्धि निहितं चिदानन्दं सलं सकषजगदाधारममलम्‌ अगम्यं वागायैः सुजतकरगज्ञोतमनषैः मुनिवोणं लब्ध्वा यदिह पनः संसुतिरयः॥ <२ जल्पन्त एवं बहुषा सुखं कुवेन्त आचायेसमीपमंस्याः परीतिं गवास्तष्ुरुदारचित्ता हर्षेण युक्ता निखिला विनेयाः <३ एवमानन्द्संतृष्टमाचायं सेवकानपि | वत्पटटन- दविजाः पर्य किमेतदिति चात्रवन्‌ < हि युष्मन्तं सम्यगिव भावि हि पश्यताम्‌ | आकारशवनिरालम्बमद्र यं व्रह्म केवलम्‌ ॥२८५॥ मनोवागादिवृत्तीनामगो- चरतरं परम्‌ कथमन्ञोपबोधाय योग्यं स्यान्मतमींदशम्‌ ८६ तरयक्लाऽस्म- न्मतं सम्यगाचरन्तु शमाप्तये गाणपलयमिपि स्यातं षङ्खिभदैः समन्वितम्‌ ८७ समस्तवेद तातप्यस्तदेव हि सर्मीस्तम्‌॥ वदाचरतमयन्वशान्तिदं मोक्षदं उणाम्‌॥<८॥ तुण्डकद्‌ नतचिह्वाम्यां चिदह्ितं शक्तिसंयुतम्‌ महागणपतिं यस्तु सदा ध्यायलयन- न्यवीः <९ तन्यढमन्रपठनपरः सन्त्राह्मणेत्तमः यो वतेते एवात्र मोक्षमा- ग्मवति धुवम ९० ध्येयो वहमया चन्द्रकलयाऽऽष्ि्टो ज्वलदृषया विश्वो- त्पत्तिपिपत्तिसंस्थितिकरोऽविघ्रो विशि्टथदृः इयेवं गणनायकः खल्‌ जगत्पृष्टचा- दिकर्तरितों युक्तं चैवदजादिकस्य विल्येऽप्यस्मिन्स्ते हीश्वर ९१ आपद णपविस्तवेक इति श्रु परकीतितः | ्रह्मारिकग१।२।ऽय्‌ तस्माद्‌ खिलकारणम्‌ ॥९२॥ तन्मायया विरचिता बह्माचा जगदीश्वराः इत्युक्त आह भो मूढ गजास्यः कारणं कथम्‌ || ९३ किंच सुद्रयुतत्येन प्रसिद्धः कारणं पितुः कथं मवेदव। व्रह्म कारणं भ्ुतिमानवः ९४ || व्रह्म वा इदमिद्यादिवाक्यतस्त्वत्समीरितम्‌ वाक्यं ब्रह्मपरं नेयामित्युक्तो गिरिजासुतः ॥२९५॥ उवाच पुनराचा्य सलमेतद्वचोऽस्तु ते तथाऽ- प्यङधेन शुन्योऽयं पमान्देवस्य सनिषौं | ९६ गन्तु योग्यः कथ ॒मूयाच्छष्टस्य यतिपृङ्कव इत्युक्तः श्रीमदाचाय॑ः प्राह मूढमते शृणु ९७ ब्राह्मणस्य कुले जन्म शिखदेश्च विधारणम्‌ वेदोक्तकभनिष्टत्वं विप्रत्वे समुदाहृतम्‌ ॥९८॥ एता- वता भवेदिपः कतरृत्यस्वतीऽस्य तु पाखण्डमात्रभवाीस्त तत्ताचिह्स्य पारणम्‌ ९९ || वेदेन विरुद्धं यत्पुराणेषु निन्दितम्‌ वत्काय प्रवृत्तेन माक्ष स्यां तििकिना ३०० पिच हेमनिभे चके मृलाधारे चतुद गणेश॥ऽ स्ति तया चक्रे खापिष्ठानकपेज्ञफे ३०१ प्दले दु माकारे वरह्माऽस्ति मणिपूरके || दविपश्चदलपय्तं नीकपर्णे स्थितो हरिः ३०२ द्विष्वस्तु द9युक्तेऽ नाहवे

------~-~-

~~

ध. श्चा आद २ग,ध, पाषण्ड ३. तु।

९४८ श्रीमरछंकर दिग्विजयः। [ समैः १५]

पिङ्गले स्थितः रुद्रो मूतपतिर्देषो जीवात्मा परन्रवणेके विदध द्यष्टमियुक्ते दङैराज्ञाभिषे तथा सहस्रदटपंयुक्ते चक्रं कपृरवणेके परमात्मा स्थितम्त- स्मेह एव व्यवस्थितः गणेरस्तस्य चिह्न प्रयोजनमण्वपि ३०५ तथाचाऽऽज्ञामिपरे चक्रं स्वगोऽपि व्यवस्थितः सवान्पंपेरयित्वा हि खयं साक्षी परं निगणः सच्िदरानन्दरूपोऽसै सवात तोऽखिखोत्तमः सम्यग्वरेषु संपोक्तस्वं परेशे विचिन्तय मुक्तो मविष्यपीष्युक्तः सगणः शिष्यतां गतः यक्तचिह्रो गरोस्तस्य शोकस्य महात्मनः < प्श्चपूजापरो निदं पचयज्ञपरायणः गुरशुश्रषणापक्तः सममृद्रिरिज सुतः आगत्यान्यो हरिद्रागणपविमतवादी गरु तं नगाद्‌ ब्रह्मादीनां गणानामपिपतिममरेशोपदेषटादिकानाम्‌ अदिष्टारं कवीनां सलिलजजपतिं ज्येष्ठरानं परेशं ध्यायेमेयादिं वेदौ वदाति यतिपते स्वेकरयेषु पूज्यम्‌ ३१० तस्पदेवादभिः सवैः सपू्योऽयं गणेश्वरः ध्यानमस्य तु संप्रोक्तं स्कान्दे सम्यग्यतीश्वर ११ पीताम्बरधरं देवं पीतयज्ञोपवीपिनम्‌ चतुमुजं त्रिनयनं हदरालपदाननम्‌ १२ पाज्ञाङ्शधरं देवं दण्डामयकराम्बनम्‌ एव यः पृजयेदवं युक्तो नात्र संशयः ३॥ जगत्कारणमेवायं ब्रह्माचा अंश- रूपिणः | अस्मादेव समुसन्नास्तस्मात्पवे पितामहम्‌ १४ 'विघ्रेशानं भवन्तोऽपि मजन्तु जगदीश्वरम्‌ तुण्डाकारेणटोहेगेकःन्ताकः।रकेण ३१५ सतपतेनाड्ि- तस्येव मुक्तिरस्ति मृनद्रये इयुक्त आहं स्वजञो गुरुस्तं करुणानिधिः १६ अस्त्वेवं परमातेव जगत्कतां त्वयेरेतः गणापिपतिशब्देन सवनामा महेश्वरः १७ अंशांरिनोरमदेन सद्रपुतोऽपि खयम्‌ | संभवत्येव सवौत्मा स्वतिघ्र- निवारकः १८ उपासनाय एवायं निखिलरस्त्‌ स्वेदः किंच वितरिगेणेशाचाः पश्च पज्या मुगृक्षमिः ॥१९॥ कितु तुण्डादिचिहूस्य धारणं सविरुध्यते॥ वेदेन पुराणेन तस्माचह्ं विहाय मोः ३२० पश्चपूजादिसंपन्नोऽ४तनिष्ठो विमोक्ष्यसे एवमुक्तो गुरं नत्वा द्विषड्धा तकराक्षतः २१ पवित्रतां गतो ध्यायंस्तमेव परमं गुरुम्‌ पथ्चपृजादिकं कृवन्सुखमापरामितं द्विजः २२ ततो गणकुमारास्ये नरस्पेऽन्यः समागतः आचायमाह रहरम्बमुतस्तं परमं ॑गुरुपू २३ महागणपतेस्तवेकं हरि द्रागणपस्य उ!च्छष्टगणपस्यैकं नवन।तगणे- शितुः २४ मतमेकं तया छणेगणपस्पकमरिवम्‌ संतानगणपस्येकणग रेव संज्ञकं | ३२५॥ उच्छिष्टगणपस्याहमुपाप्ननपरायणः उच्छष्टगणपः पोक्तो वाँम- मागोवलम्बनात्‌ || २६ चतुमृजं चिनयनं पाशाङ्शगदामयम्‌ तुण्ड[गरत।बम-

=-=

१ग. दद्ेत्वष्ट।२क.दहि।३घ. वरिषिन्तयन्‌। ४, किघ्शवरं ५. सवदा क. त्च, "वामागरनात्र।

[ सेः १५] धनपतिष्ररिकृतदि ण्डिमाल्यटीकासंबर्तः ५४९

पुकं गणनाथमहं मजे २७ महापोठनिषण्णं तं वामाङ्गपरिसंश्िताम्‌ देवीमा- लिङ्गयचुबन्तं खशंस्तण्डन वे मगम्‌ २८ इवि ध्यानं हि संपोक्तं वैस्मायुकतं तृ चिन्तनम्‌ जीव्रेशयासिश्यस्यं तयोस्तु यतिनायक २९ कटममाडििफालोऽहं भक्तो मागेद्रये स्थितः हच्छाषानानि कर्माणि कचा देवं भन सदा ३३० एतत्सम मत नास्तात्यव मत्व(ऽतहृषटवाः मपन्नाऽ स्म यतं किच पमाऽस्त्यास्म- न्मते ठणाम्‌ ३१ सर्वेषामेक प्मैकजातित्वत्तद्रदैव स्॑स्वा योषितस्तेषां तासां चव प्रियोगतः ३२ सयोगतश्च नो दोषः कश्चिदपि यतीश्वर अय- मष पतिह्स्या इति नास्ति नियामकः ३३ अन्योन्यमङ्गजानन्द्‌ प्राप्ति विमुक्तता आनन्दात्मा गणिश्चोऽयं तदंशः प्रजादयः ३४ अंशं शिनोरभ- दस्तु वेदे सम्यक्प्रकीरपितः गणेभ्यो गणेभ्यश्च नम इत्यारिना यते ३३५ रुद्रस्तु गणपातमेव त्वन्यो मुनिपुंगव कमणति § श्त्या कमं ना मोक्षकार्‌- णम्‌ ३६ किंतु त्यागः पाहिष्णुत्वमुखयुक्तः समीरितः द्द्रता पृण्यपापा- द्‌वप्य्ति हि मते मम ३७ अनुकृकमिदुं तस्मादेतदेव मुमृक्षुभः सेव्य(५- सयुक्त आचायेस्तमवाच यतीश्वरः ३८ सुरां नैव पितेव परायां समाप्रुयात्‌॥ द्त्यादिबहुमिवदवचोमिनिन्दितं मवे ३९ गृह्यं यत्र तच्याज्यं दूतः मुख - काङ्क्षिभेः || कमणत्यादिका तु श्रुतिस्तखविंदां यतः ३४० सवपापविहा नस्य व्रते मोक्षं पापिनः सुरापानपरस्याथ परदाररतस्य ४१ सुराप नादिना मुक्ति प्राप्स्याम हापि जल्पनम्‌ दुःखदं द।क्यमेवस्ति त्यक्वा तस्मा- रिदं मतम ४२॥ विप्राणां वाक्यतत्स्तेषां प्रपादन विनिष्कविम तरिवाय मोक्षमागस्थाः पश्चपजापरायणाः २४३ पथयज्ञाद्नर्ता मृखवराद् चक्रक सध्यायन्ता गणेशादानजपामन्त्रतत्पराः ४४ तद्ववध्यानता मुका भव्रप्यथन संशयः | पवमक्तास्तथा चक्रहरम्बसतपर+काः २४५ जागत्याथ गुरु प्रचिरव।रश- छाल्लय।ऽपि ते खामिन्नेतलगत्पवं गणपत्यात्मना वयम्‌ ४६॥ चन्तया+ विमोक्षाय पूज्यं स्वैः हमा्धिमिः वस्माटू पितवन्तो वे कथमवन्मतत्रयम्‌ ४७ भवन्त इति सपोक्तस्तानाह यतिपुंगवः मढा युयं ततः शाघ्ठतच्ं शृणुत निधि- तम्‌ ४८ पृरुषाविष्टवायाः पररृतेरादौ महानभूत्‌ तताऽहंकार्‌ उत्पन्िगु- गात्मा सएव हि ४९ रद्रविष्ण्वादिरूपोऽमत्तच रुद्रस्य सूनवः गणेशश्च कमारश्च भरवश्नेति विश्रताः ॥३५०॥ स्वघ्ािक्ररनिवाहे तत्पराः प्ञ्यतां गताः तस्माद्वेतणेदाचास्तत्तचक्रेष संस्थिताः | ५१ चन्तनायाः प्रयत्नेन तदशक्ता

अ~~ -- ~ (+ = = == => -- ^ ------ ~--------

१ग्‌. नं द्ूधाप्रा। ग, त्व गुक्तमत्‌ यत ज। ३. स्य हयतगरोश्चिन्तनं तयाः ८९। करु" ४ग. घ. 'तमालोऽ ।५घ. "ला प्रसननेषाः। ग. घ. मस्ता मुदाविमिः। ६५९

~ न्न

५५० श्रीपच्छंकरदिगिजयपः। [ सर्गः १५]

मुरधाम तत्रे कारयित्वा परपिधयाचरणानुसारिं चित्रम्‌ अपवायं तान्त्रिकानतानीद्धगवत्याः श्चतिष्षमतां सपयोप्‌ ५॥ निजपादसरोजसेवनाये विनयेन स्वयमागतानथाऽऽन्धान्‌ अनुद्य पेकटाचषेशं प्रणिपत्याऽऽप विदभराजधानीम्‌

= ---- --~ ---- ~~ ~~~

-~~-~-~-----+~-------~-- - ~-~-~----~ ~~~ 2 = ~~ = "=

तु देवताः पश्च पज्या महेशाद्या इत्यक्तास्ते प्रं गर्म ५२ वीरमद्रादयो नत्वा त्यक्तचिह्वाः मुशिष्यताम्‌ गतास्ते पचपृजादिरता अंद्तवादिनः'' ॥३५३॥ तदेतत्सकषप्योक्तं स्ववश इत्याररिना

तत्र काश्यां परविदच्याचरणानुमारि चित्रं देवमन्दिरं कारयिता ताश्रिकांश्च विनि- वाये श्चतिसमतां मगवत्याः पजां स॒ श्रीशेकराचार्यो विस्तारितवानित्यथेः अत्रेदम- वपेयम्‌ “परमगुरुः श्रीशंकराचार्यो यत्र किं महादेवः खकीयप़थिवीमृत्योविमतशि- इःरूपेणाम्बरेश इति प्रसिद्ध्या वतेते तस्िन्काथीनगेरे मासमानं स्थित्वा इंकरप्रवि- ्ाप्वेकं शिवकाश्चीति पनं निमाय तत्यागाविभततरिष्णुं वरदराजं समाभ्रिय तत्र विष्णुकाश्चीति प्नं निमाय तत्सेवाथं वराह्मणादीननेकमक्तजनान्पपाच तानपि शुद्धा हतवृत्तीनेव सवैवेदान्ववात्मथनिष्ठांश्वकार्‌ ततस्तदेशवासिनः सवै तान्नपर्णीतरदा- गत्य परमगुरं नत्वेदमृचुः खामिन्नसिछेके दैदादिमेदस्य परतयक्षत्वात्परकेऽपि तत्तत्कमणा तत्तदुपानया तत्तछकप्रा्चिश्रवणाच मेद एव सयवद्वातीति पष्ट आचाय उवाच मो द्विनाः परमाथतचखमविदित्वेद मुक्तं भवद्भिः “यत्र तवस्य सवै- मातमवामत्तत्केन कं पयेत्‌” इल्यादिशुतिभिस्वचज्ञानासिदग्पपापपञ्जरस्य मुक्तिदशायां मेदाभावपतिपादनाव्‌ ''वत्मृष्टा वदेवानुप्राविश्ञत." “अनेन जविनाऽऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि!" इलयादिशाघ्नतासर्यण जगत्कतुत्रद्ण एव जीवरूपेण जगद्न्वः परवेशावगमाच्च | किच “कति देवाः" इत्युपक्रम्य जयश्च त्रौ शवा ्रयश्चत्री सहस्तति देवानेकतामभिधायान्तमवक्रमेणैका देव इति प्राण इति ब्रहेति तह्मण एवानेकत्वं पदङितम्‌ बहु स्यां प्रजाये इत्यादिश्रुत्या मोकतृमोग्यात्मकपकलप्यागर पपश्चस्य प्रमासरूपवा प्रतिपादिता तस्मात्सवेसं नि्यशुद्धनुद्धमुक्तस्भावं सकल- विवताविष्टानं व्ह्न मुमुुमिरपाप्नीयं वस्माद्भवन्तोऽपि जोवप्रमात्ममेदं देवतामेदं विहाय इद्ध ्ैतद्रह्मोपासनया मुक्ता मवपेति सम्यगुपरि्टाः काञ्तान्नपणीदिशवा- धिनः शद्धादतविदाश्चिवा वमतः" इति ५॥

एतदेव स््रदणाऽऽह अथ निलपादसरोजप्तवनाप विनयेन खयमागतानान्धर- शायाननुण्ह वकटचटेशे पणिपत्य विदभराजवानीं प्राप

[ गैः १५] धनपतिष्ूरिकृतटिण्डिमाख्यदटीका्षवस्तिः। ५९१

अभिगम्य भक्तिपुषेमस्यां कृतपूनः क्रथकेशिकेश्वरेण निजसिष्यनिरस्तटृष्बुदीन्व्यदधाद्धेवतन्त्रपतावरम्बान्‌ अभिवाद्य विदभराडवादीदथ कर्णाट रधरामियासम्‌

भेगवन्बहुभिः कपाटिजारेः हि देशो भवतामगम्यदपः <

हि ते भगवद्यशः सहन्ते निहितेष्याः श्रुतिषु बवीम्यतांऽहम्‌ अदिते जगतां समुःसहन्ते महितेषु प्रतिपक्षता वहन्ते इतिवादिनि भूमिपे सुधन्वा यतिराज निजगावधिन्यधन्वा

मपि तिष्ठति कि भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्पः॥ १० अथ तीथंकराग्रणीः प्रतस्थे किरु कापारिकनारुकं विजेतुम्‌ निशमय्य तमागतं समागात्क्रकचो नाम कपालिदिरिका्र्पः ११॥ पितृकाननमस्मनाऽनुख््िः करसंपराप्रकरोटरत्तगृरः

सहितो बहुभिः स्वतुल्यवेषेः इति स्माऽऽह महामनाः सगवः॥१९॥ भितं धृतमित्यदस्त युक्तं शचि संत्यज्य रिरःकपारमेतत्‌ वहयाशचि खरं किमर्थं कथकारमपास्यते कपार्‌। ॥१३

कयेकैशिकेश्वरेण मक्तिपपरममिगम्यास्यां विद्भराजवान्यां कुतपृजः भेरवत्न्त्ेण पावङम्बानवरम्बसहितान्निजशिष्येिरस्ता दुशटबुदधयषां तथामूतान्व्यद्वात्‌

अथ कणौरममिं गन्तुमिच्छमनभिवाद्य विदभराटुक्तवान्‌ इई भगवन्स दरा बहुमिः कापाछ्किमेवतामगम्यरूपः <

यतस्ते कापाका मगवचज्ञो सहन्ते यतश्च श्रुतिषु निहिता स्पापिवेष्य। धस्वे यवश्च जगवामहिपे समत्सहन्ते सम्यगृत्साहयुक्ता भवन्ति यतश्च मट्मु परपरिपक्षतामद्रहन्ते खीकृवैन्त्यत एवमहं ध।५

इत्येवं विदमो धिपे वैदति सत्यधिज्यपन्वा सुधन्वा यविराजं बभाष हं यापनाय मयि तव भक्ते पिष्टि पामरेभ्यः परेभ्यस्वव किमि मयं नास्ति १० | परभ्य रतरुभ्यः | १०

अथ ाखकराग्रणीः कागाङिकजाछकं रिनेपुं स॒ उजयन्यास्यपुर प्रवस्थ ॥१६॥

दमशानमस्मना टिषाङ्कः करसंपाप्तमनुष्य।रेरःक्पालः ६२ रस्म धृतमिदोदं तु युक्तं परं तु चि क्षिरःकपालमेतत्सरियन्यापवित्र मृन्मयः एपरं किमर्भं हथ | कथंकारं कथं कपाली भ॑वा मवाद्भन।पास्यत १२

_-___-_------_-__--~____-___-_______-_~-___~_~_-_*

क. घ. “थकेशि क, ध. "धङेशि घ. वादिनि घ, 'पाडं येन १२५

५५२ श्रीमच्छंकरदिग्विजयः। [ सगेः १५]

नरशीषक्शेशयेरेरष्ध्वा रुधिरकतेमेधना मैरवा्चाप्‌

उमया समया सरोरुहाक्ष्या कथमाश्िषटवपुमुदं प्रयायात्‌ १४॥ इति जल्पति भेरवागमानां हृदयं कापुरूपेति तं विनिन्य निरवाप्तयदात्मवित्समाजात्पुरुषः स्परधिकारिभिः सुधन्वा १५॥ भकुटकुटिरखाननश्वरोषः सितमुचयम्प परश्वधं मरखेः

भवतां शिरांसि चेद्रिमिन्यां क्रकचो नाहमिति ब्रुवन्नयासीत्‌ ॥१६॥ रुषितानि कपार्निां कुरानि प्रख्याम्भोधरभकरारवाणि

समना प्रहितान्पतिप्रसंख्यान्यभियातानि सम्यतायधानि १७ अथ विप्रकुरं भयाकरं तद्रतमारोक्य महारथः सुधन्वा

कुपितः कवची रथी निषदा धनुरादाय ययां शरान्विगुश्चन्‌ १८ अवनीश्रति पोधयपत्परीस्तां स्त्वरयेकत्र ततोऽन्यतो नियुक्ताः क्रकचेन वधाय मृशुराणां हुतमासेदुरुदायुधाः सहस्रम्‌॥ २९॥ अवलोक्य कपारिक्षघमाराच्छमनानीकनिकाशमापतन्तम्‌

व्यथिताः प्रतिपेदिरे शरण्यं शरणं शकरय)। गिन द्विजेन्द्राः ५०

--------- ---~ ~~~ - ------ ~ ------~~ "~~~

--------------------~~---~-----~--------------- ~ -~- ~~~ =-= "~-----------*---- ~~

रविशाकेनेर्िरोक्षणकप्छ^चेन भरवाचोमलन्ध्वा कपाली भैरवः स्वसमा- नया कमलाक्ष्योपयाऽऽखश्टिष्ठवपुमेदं कथं प्राप्ुयात्‌ १४ | [ नरेति नर इति गोषः ] || १४॥

इत्येवं कचे भैरवागमानां हृदयं नल्पपि सति हं कुत्िपृरूपपि तं वनिन्य स्वीथ॑रापकारिभैः सुवन्वाऽऽत्मविदा समाजाद्र्दिश्चकार १५॥

सितं परश्वधमुदयम्य मवतां किरांपि विभिन्ां चेत्ता ककची नाहमिति वरवन्नयासात्‌ १६

प्रलयाम्भोवरवद्रयकरः शब्दा येषाममुना क्रकचेन पपितान्यप्रगणितानि कंष- छिना कटान कोपतानि समुद्यतायुवान्यभियातानि १४७

जथ तेषमभगमनानन्तरं तद्विपकुं मयेन व्याकुछमाहकय ज्ञटिति कुवः सुधन्वा षनुरादाय बाणान्विमृश्चन्ययौ १८

त्वरया तानर[नकत मामप स॒वन्वेनि योधयति सलयन्यत) ब्राह्मणानां ववाय करकचन ।1युक्ताः सह ल्स्ख्या उदायुषा द्रृतमाश्दुराययुः १९

य।तल्न्यस्म॑पिमौपतन्प कपाखस्व दृराद्वर।क्रय व्य। यता मृपुद्न्द्राः शारण्य

१२. ४५, एड्ला।२प्‌., मायान्तं |

[ सगः १५] धनपतिष्रिक्तटिण्डिमाख्यदीकासंवरितः। ५९दे

असितोमरपट्टिशत्निगुरेः प्रजिषांबन्रशमुन्डिताट्रहासान्‌ यतिराटूष चकार भस्मसात्तामिजहुंकारभुवाऽग्निना क्षणेन २१ नृपतिश्च शरैः वणं पुसेर्विनिकृत्तेः परतिपक्षपक्तपदनः

रणरङ्भुवं सहस्रसंधेः समरंकत्य युदाऽगमन्मुनीन्द्रम्‌ २२॥ तदनु क्रकचो हतान्स्वकीयानरुजांश्च द्विजपुगवानुदीक्ष्य अतिमत्रविदृयमानचेता यतिराजस्य समीपमाप भयः २३ कुमताश्रय पर्य मे प्रभावं फरमाप्स्यस्यधुनेव कर्मणोऽस्य

इति हस्ततरे दधत्कपारं क्षणमध्यायदसौ निमील्य नेते २४॥ सुरया परिप्रितं कपाटं ञ्जटिति ध्यायति भेरागमन्ञे |

निपीय तदधंमधेमस्या निदधार स्मरति स्मभेएं ॥२५॥ अथ मत्यंशिरःकपारमारी जशर्नज्वारजटाछ्टतिशदी विकय्प्रकटट्हासशारी एरतः प्रदुरभन्महाकपारी ५६

तव भक्तजनहुहं हसा संजहि देवेति कपालिना नियुक्तः कथमात्मनि मेऽपराध्यसरीति क्रकचस्येव शिरो जहार्‌ रुष्टः २७

ारणयोग्यं श्रीशंकरयोगिनं शरणं प्रेद्ररे २० [ शमनेति यमधेन्यस्तदश- भिययेः ] २०

निजर्हुकारपसूतेन वहिना २१

नृपतिश्च सुवेषं सैः शविच्छिननैः प्रततिपक्षिणां मुखपः सह्ये रणमूमि सम- खृत्य मुदा मुनान्द्रमगमत २२

अत्रिमात्रमत्यन्तं विदूयमानं पीड्यमानं चित्तं यस्य सः २३॥

असो ककचो नेतरे निोल्य क्षणमानं ध्यानं कृतवान्‌ | २२४ [ कुमरतेति इवि जल्पान्ित्याधिकम्‌ |॥ २४

भरवागमज्ञे ककव ध्यायाप सति सुरया मद्येन कपालं परिपूरितं परिपृणेममवं- त्स्याः सुराया अप॑ स॒ क्रकचः सम्यक्पीतवा तस्याः सुराया जव निदेषार्‌ स्थाप्या मास पुनरभरवं स्मरति स्म २५

अथ भरैरवस्वरूपस्मरणानन्तरं वद्िज्वालापदृशानां जरार्नां छरा समूहो यस्य महाकपाटी भेरवः २६

हे एव तव मक्तजमदृहं दध्या संजदीति कपािना ऋकचेन नियुक्तो भरस्त-

क, "ममत्त

९५४ श्रीमच्छकरदिगिजयः। [ सथः १५]

यतिनाग्रषभेण संस्तुतः सन्नयमन्ताधैमवाप देववयः॥ अखिरेऽपि खिरे कुरे खरानामुमानचुरटं द्विजाः प्रहृष्टाः २८

-----~---"-~-------------- -------~-~-- -----~~-~-~~-~ =-- --~ ----~

स्वविदां ममाऽऽत्मत्वान्मद्वतारत्वाहया कथं ममाऽऽत्मनि श्रीक्ंकरेऽपराध्यसीति रुष्ट- स्तस्यैव रिरो जहार २७

खलानामसखिरेऽपि कुठे खिल उच्छिन्ने सति प्रहृष्टा द्विजा अमु श्रीशंकरमा- नचैः | अत्रेदण्वपेयम्‌ ““संहारभरवं नत्वा समापनः किलात्रवीत्‌ खामिन्वेदेषु शाष्वेषु पुराणेषु कमे यत्‌ | १॥ प्रतिपाितमस्तीह तत्कतव्यं हि घभेतः॥ विप्राणां कयेणा पमः साध्यः स्वादिति मे मवम्‌ ॥२॥ धर्मेण सवेपापौषो नाक्ञं याति शुचित्रतात्‌ पापसंपे तेथा ने मनःरद्धिः प्रजायते शुद्धे मनसि सवात्म- साक्षात्कारो मवदम्‌ एवं सदसि सवेषां ब्राह्मणानां मयरिवः वद्रक्तः सहसाऽऽपादि दुष्टयुक्तिपरंपराम्‌॥ एतन्नोचितमिदयुयो मच्छिष्येस्ताडितः तु ॥५॥ अकरोदागतं वां तु मत्रब्रीजपरायणम्‌ इतः परं वभवैत्सलयासलय॑ विकेैचय | ६॥ इदयुक्तो भैरवः प्राह विपदण्डाथेमागतः || रकरस्तवं सदा एन्यः सवेत्ेदपदा५म।क्‌ ॥७॥ भवत्कतं हि यत्कमं मयाऽपि छृतं रि ततर वेषां कापारुकानां तु ब्राह्मण्या. चारतां कुरु विकरे तु कलै प्च वेषा वृत्तियंभेप्सिता ।। बभूव मन्वरदधोऽरं परयक्षोऽस्मि धमेतः इयुक्लाऽन्तरैषे देवः कापािकमतानुगाः तद्रा कयश्रवणाद्रीताः परिव्राट्‌ कुरशेखरम्‌ १०॥ न्वा द्वादश्षषा सवं बटुकाचाः सुवि- समिताः सामिममूढा वय॑ यस्मालालयारसमश्च सादरम्‌ ११ एवमालामिनो दा करुणपुणेवरिरहः आज्ञप्रयामास यतिः शिष्यांस्तेषां विघने १२ पर्मपादमुखाः शिष्याश्वकु्ान्व्ाह्मणाध्वगान्‌ प्रातः लानरतान्नियं सेध्याकमदद- नवान्‌ १३ पथगूजापश्चयज्ञपराननिश्चैलमानसान्‌ परं गुरुं समाश्रय ऽपि सच्छिप्यतां गताः || १४॥ तत्राऽऽगलय ततः कश्चित्कपाटी दारूणारतिः पाहद न्यूनता चेत्कापाडिकानां मते तदा | १५ फं किमपि नान्य विद्यते बट्का- दयः बमूवुः स्वमतभ्रष्टा यत्तु तत्रास्ति दूषणम्‌ १६ महद्रह्मणजातित्व॑ जाला प्रयोजनम्‌ किंच देहस्य सवस्य भौ ैकतान्न कस्यचित्‌ || १७ वक्तं ।₹ दक्यतरे जाविस्तस्मात्संकोलमिता लयम्‌ जाविनोवः पमाणं त्कितु जविद्रय परतम्‌ १८ घ्रौजात्िरेका नरजाविरन्या वत्रामि शरष्टत्वमुपागताऽऽचा प्राक- स्यमानन्द उपैति यस्याः संयोगवोऽतो विचार इष्टः १९ गम्या हीयं नैव

गम्येयमसति गच्छेन्नासावन्यभायौमिवीदम्‌ वाक्यं नाद्गकु॑हे दोषमवाचस्मात्स्व।-

-----~----

१४.तदा। रध. शवयमा। ३, “पि तच्छिष्यण ४, किंवा दे। ५ग. घ. व्कुसिता

[ पैः १५] धनपतिषूरिकृतटिण्डिमाल्यटीकासंवछितः। ९५५१

स्वीयतामात्रजन्ति॥ २०॥ आनन्दां चमेणश्चमयोगं कुवेञ्जीवः पापुयात हनथ॑म्‌ जीवस्यासो मोक्ष एवास्ति तिः स्वेच्छष्टाऽऽनन्द्तो दशिताऽवः ॥२१॥ नन्दो यो व्यक्तिमायाति सद्ात्तदरपोऽसो भैरवो देहपाते॥ तस्य प्राधिर्मोक्ष इदेव तखमित्युक्तः श्रीशंकराचायै आह २२ उक्तं मोः कापालिके सुसम्यक्सलं वाच्यं कस्य पुत्री त्वदीया मातेत्युक्तः पाह कापारिकोऽसो स्वामिन्माता दीक्षितस्याप्ति पत्री ॥२३॥ दीक्षितच्वपिदमागतं कुतस्ततितुः तु जगाद्‌ भो यते || तालमुख्य तरूगां सुराम- सावाहरन्ननु रे विक्षतः २४ ज्ञानवानपि छयं तां पातुमिच्छदि परं तु विकये || शीर्वानत दम सदा जनो दीक्षितं वदिं तस्य पुत्रिका | २५॥ मातुतामृपगता ममाऽऽत्मद्‌हापणन सुखस्ागरं जनान्‌ जागतान्खटल नरान्पदाऽ- करोत्पटरतान्पुमुखलर्ग्धय यत २९ उन्मत्तमेरवसमाख्यामिम विवाव तस्याः सुत मम पिताऽपि सुराकर्‌।ऽमूत्‌ तत्पनिषौ स्थितिमपीह सुरा मन्वे नो मद्यगन्ध- विमुखा हि प्रलायिताष्ठं २७ तस्मादेवं सत्कुलं प्रसृतः सम्यक्पृज्योऽहं मद्भिः सुमक्या इत्युक्तोऽसौ प्राह कापटिक तवं गच्छैतस्मात्सेच्छया संच- राऽऽञ्ञ २८ व्राह्मणान्ननु सुदुष्टमतस्थानेव दण्डयितुमत्र समागाम्‌ नेतरानत इतोऽयममाप्यो दूर आङ करणीय इ्तीत्थम्‌ २९ पोदिता यतिवरण तदाग- ल्ाऽऽश्रवाः सुवचनं शिरसा प्रा्यजन्खलममुं सवदरं शेकरं तु तव एयस षट ३० चारीक इत्थं ह्करो्टिचारं मृखजनैग्याप्तमिदं समस्तम्‌ देदा्ती- तात्मव्रिबोषिमिस्तत्सद्काद्रता मरढतमत्वमन्य ३१ दृष्टा मतिना म्ताऽपि तस्ात्तथाऽपि तेषामयमगरचारा संन्यापवानस्ति तु कथ्िरेष व्वरिकयुक्तो यदि चेत्तदग्रं ३२॥ स्थास्याम ना चदहमि रीत्रमव विचायस्यि समा प्रापिश्य उवाच तं विदितं तवास्ति तदा विमुक्तेवद लक्षणं खम्‌ ३२३ अदौ क्िविको मम बध्यतामयं कायात्पदहस्य तदाद्रू।पणः जिस्य माक्षा वटय। चतरस्त- स्याऽऽगमं मृढविय। ब्रुवन्ति भाः ३४ ठय गताना सासवा समुद्र वद्यागितः स्यान्यरण) गतानाम्‌ स्यादतो मन्त इयं मृतिरि श्रद्रारिकंक्मेतु कुपरेषे यें ३५ | त्तिस्वनेनेति मृं गतानां तेषां विवेकः किमु वाचनीयः॥ [कंच प्रजल्पान्व परास्ति काक खछभस्तथाऽन्यां नरकोऽपतिघारः ३६ पुण्यन प्राप्न यान्त तत्र क्षयात्तयोमल भम विशान्ति तर्षा मवं तत्सुतराममान यताक्तवदंतास्तचुभयानु मरतिः ३७ | स्वर्गी भोक्ता कथ्यतेऽपां सखस्य या वा मृङ्के शमष द्वितीयः तस्पाद्यक्ता कल्पना नां परोक्षा प्रयक्षणवानुम्‌(५ गताऽ स्व ३८ दह्‌।"दरयव्‌ मृतेषु नष्टेषु प्रढोकगः क। जीवस्य भेदेऽपि षटाकाशवदस्य तु ३९

हि"

=

ध्र, "क्रं सन।

५५६ श्रीपच्छंकरदिगििजयः 1 [ सगैः १५ ]

गमन रूपहीनत्वान्नैव संभवति कचित्‌ तस्मादस्मन्मतं सम्यगिलुक्तः प्राह शंकरः ४० भ्रुतिबराह्ममिदं मतं यतोऽतो सम्यक्श्रृणु मे मतं ततस्तवम्‌ | स॒ तु देहमुखादिमिन्न आत्मा परमात्मा परिपस्यते विमुक्तः ४१ विबद्धः परात्राऽ- पबोषाद्विमक्तः परिज्ञानतो देहपावाद्विमुक्तिः त्वदयेयमुक्तिनेमादेव नूनं भ्रुतिन्नो- नमाघ्रदधि मुक्तिं जगाद ४२ ज्ञानाच्चिदग्धकमोणो यान्ति तह्न सनातनम्‌ इत्याचाऽस्ति श्रुतिः सरक्षात्तद्राक्यं प्रमेति चेत्‌ | ४३॥ भवद्वाक्यं कथं मानं कुत्सितं किल वद्विना स्थरे दग्वेऽपि देहेऽस्मििङ्कयुक्तो ्रजल्यमुम्‌ ४४ स्योतिष्टोमािकं वाक्यं मानमत्र ददं स्मृतम्‌ जलोकाजन्तुतुल्योऽयं जीवः पोक्तस्तथा श्रुतौ ४५ देहादेहान्तरं याति परलोकं गच्छति श्राद्धादिकमे कव्यं तस्य पुत्रादिना खलु ॥४६॥ तव्यततववि मृकत्य पुण्यलेकस्य चाऽऽप्तये गयादौ पिण्डदानं करव्यं तस्य गुक्तये 2७ इलयेस्तु पुराणादौ बहुषा संपद शितः तस्मासपदैशाङ्कं लिङ्क खासतया गतः ४८॥ परत्र पक्षिव्रद्यापि सिदधान्तोऽयमुर्‌स्विः मृद चावौक तस्माखमितस्तृषणीं त्रनापुना ४९ इलयक्तो वेर्पभाषाद यक्त्वा गुरुपदद्रयम्‌ नत्वा तत्पुस्तमारस्य भरणे यतोऽ- मवत्‌ |५०॥ ततः सौगतः रोकरं पनकायः प्रणम्याऽऽ्ह कका इमे मृढमवात्‌ सदा कमडीला यत भौतिकस्य विशुद्धिन ल्लानदानादिनाऽस्ति ५१ सदु निभो देह पावादिमुकतस्त॒ जवः पुनज।यवैऽसावृणिन प्रजल्मनिति मूखौ धनं तद्धि देहाद्यदृ्ेन लभ्यं ततो नास्ति मीतिः॥ ५२ दहन्ते वा ऋणामावाहणं कत्वा धृतं पिवेत्‌ इति वक्रयस्य मानत्वादेहपुष्टिः सदैव हि ॥५३॥ कषव्या बुद्धयुक्तेन तत्छत्वा तत्र तत्र सवभक्षण्ीरस्य सुखस्याऽञ्वाप्निगप्नितः ५४ विगोक्षस्येति संपोक्तः रकरः प्राह सौगतम्‌ वृथा ते जलनं यस्मात्सरल)केगमादि- क्म्‌ ५५ भशरुतिस्ू्।तिहासाद प्रोक्तं भोगाय कणः तस्मारणारिकं कतुः पृनजन्म सुनित्वतम्‌ ५६ तथाचाज्ञानवरुद्धि चं पपदिग्वां वरहाय 4 सन्मा- गेस्थो मवेदानी मिदयुक्त पुनराह सः ५७ सुगताख्यो मुनिः सव मुवं दष्ट सुविस्मितः | विचाये जगतः सं प्राण्युपासनतत्परः ५८ काले महुपदेशस्य करुणाविष्टमानमः इदमाह घर्माऽस्ति परः प्राण्यवििसनम्‌ ॥५९॥ तथािषेन घम॑ण कपालस्य निवतनात्‌ मुक्तो भविप्यसीयुक्तस्तद्ारम्याहमप्ययम्‌ ६० तत्पादयुगरूध्यानी रिरसाऽऽग्ह तद्वचः दयापरोऽसि स्वेषु प्रागिज।वषु सवेदा ६१ यस्माद्धम[ऽतो चान्योऽ्ति सारस्तस्पाद्रमस्थानमेतन्मतं मे सवेशङ्गी- काय॑मित्यवमुक्ती भूयः प्राहाऽऽचायं इत्थं महाता ॥[ ६२॥ किं त्वं जलसपि

१ग. घ, "व्राद्धिमु1 २क, दरार स।३ ष. "मदाहदः। ध. वैरम"

( सगे: १५] धनपतिष्रिकतटिण्डिमाख्परीकासंवरितः। ५९७

दुष्टसोगत कथं र्मोऽस्त्यहिंसापरो यागीयस्य हि हिंसनस्य निगमे षभत्वमुक्तं स्फुरम्‌॥ भ्निषटाममुखे क्रतो खलु पशोः खगेपरं हिंसनं श्रुत्याचाररतैरूपेयपपरे पाखण्डिनो विस्फुटम्‌ ६३ वदनिन्दापराये तु तदाचारपिवार्जिताः ते स्वं नरकं यान्ति यद्यसि व्रह्ववीयजाः ६४ इव्यव मनुनोक्तत्वात्तदाचाररताः किल पच्यन्ते नरके घोरे यव्रद्रह्मख्यो मतरेत ६५ तस्मा्धिपादिवणानां वेदादिषृ निरूपितः आचारः परमं मानं यस्य तन्नास्ति स।ऽपमः ६६ इययुक्तोऽसं। सोगवो मान- शून्यो नत्वाऽऽचा4 पद्मपादादिकानाम्‌॥ तच्छिष्याणां पादकावाहकोऽमृततेषामुच्छि- ्टाद्नेनातरिपृष्टः ६७ परीनमाचधामना तु काश्चतसषपणकः स्मृतः एकसिमन्कर धृत्वा गोलयन्तरं द्वितीयकं ६८ तुरीयन्त्रं समादाय समागलयाऽऽह रोकरम्‌ खापिञभ्रणु वचित मे मतं परमञ्चामनम्‌ ६९ पृणेपमयनामाहं सूर्य कालप्वतकम्‌ बद्ध्वा त्वाभ्यां सुयन्नाभ्यां समयज्ञानतः शमम्‌ ७० अशं त्रिलोक्यां यम्यं तद्रव्मि मंस्फुटम्‌॥| किंच कालः परो दैवो मत्पक्षस्य प्रिचालने ७१ प्रशोऽपि समर्था नेदयुक्तस्तं प्राह शंकरः सम्यगुक्तं त्यात यत्कारवित्तं वेद्म्यहम्‌ ७२ तस्मान्मदृाश्रयस्तिष्ठ पराक्नाकाल आगते तवा प्रच्छाभोवि संपोक्तस्तथेवाङ्गीचकार सः ७३ कोपीनमात्रसंवारी जनस्तु तत्‌ आगतः मलेन दिग्धपवौङ्‌ः सदाऽदंन्नप इलया ७४ उचरन्नसरृचायेः डन्याङःशन्यपुण्डकः | विन्दुपुण्डपमेतश्च शष्यैः सवभयंकरः ७५ पिश्ञाचव- त्समागत्य प्राह आशेकरं गुरुम्‌ निना २३।ऽ प्त सर्वषां मुक्तिदः प्राणिनां हारं ७६ जीवात्मना स्थितः सोऽतिज्ञानमात्रेण सवदा पुक्ततवात्तस्य देहस्य पातात्तु समनन्तरम्‌ ७७ || जीवः शद्धः सरदैवास्ति मलपिण्डस्तु देहकः ल्ना- दिकमेणा नैव शद्भि याति कदाचन ७< तस्मात्नान(पिकं नैव पकतन्यं वृथा यतः हइ्युक्तोऽस जगादेदं मैवं मो जैनदुमरते ७२ जीवस्य देहनितयं हि विद्यते स्थश्च सृक्षपश्च तथेव कारणम्‌ तेषां कमाजातु ठय। मवे यदा स्यात्स्चि- दानन्द्वपस्तदा तयम्‌ ८० भिन्नोऽहमशिारेति पीरविचा बद्धस्तया नदिया वेमक्तः एवं विमोक्षस्य सदृलेमस्य देहस्य पातान्न सम ्िषमवः <१॥ एं भरता िष्ययुक्तः जनो मापवेषायेकवमुक्तो गुरूणाम्‌ नित्यं वान्याक णे संप्रयुक्तः प्द्मास्यायेरेष जातो वणिम <२॥ बै द्वस्ततस्तं शबलाख्य एत्य प्रोवाच मोषस्तव भो निरथेः नरस्य शङ्कण समो ्यमेदः सव।त्तमः स।न्कमतः प्तृत्तः॥८३॥ र्ट फट त्व प।रहाय दरमदष्टमाकाडङ्क्ष।स द्टशनुः || तच्र[[पत गव फट पराक्ल रन्यं पराप्ष फटाय क्सम | ८४ (नज वित्वाचःप्यपा मतत एकारप्वाल

->-*---- ---~-~~-~~-~-+ ~> --~------------- ~~ ~ ------*--

ग. *०सईठना

५५८ श्रीमच्छंकरदि गिजयः। [ समैः १५]

चेतनो मे मते" तु | मूृत्वाऽनेकः प्रेरको हन्मुखानां नित्यं मुक्तो दरैवशून्यः सुखात्मा ॥<५॥ कता मोक्ताऽहं परानन्दरूपो मन्वानः खाभीष्टमस्यास्ति यावत्‌ तावत्करीड- नेषु देहेषु पश्चादहं त्यक्त्वा मक्त इत्युक्त आह ८६ सत्यञ्चोचपरो यस्त॒देवतातििपजने सर याति ब्रह्मणो लोकं यावदिन्द्राश्चतुदंश <७ अच्चिष्टोमं देवताप्रीतिदं चेत्कुयौदस्मादिन्द्रलोकं स॒ याति सत्याख्यं सत्पौ- ण्डीकात्याति तत्तदेवोपासकास्तं तमेव << योयो्यां यां तनुं भक्तः अरद्धयाऽ्चितुमिच्छाति | वस्य तस्याचलां श्रद्धां तामेव विद्षाम्यहम्‌ ८९ इत्यादिवचनादस्य परलोकगमादिकम्‌ सिद्धं॑तस्मान्न देहस्य पातमात्रादविमुच्यते ९० सव्रेमूतेषु चाऽऽत्मानं सवेमृतानि चाऽऽत्मनि संपर्यन्तरह् परमं यादि नान्येन हैतुना ९१ इत्यादिश्रुया ज्ञानेन विना माक्षोनकभ्यते इृत्युक्तमत आत्मानं परं ज्ञा विमुच्यते ९२ कल्पितां जीवतां हिता सवानथेपदा- यिनीम्‌ सचिदानन्दुरूपेण मुक्तिह्क्ता सदा स्थितिः ९३ तस्माच्च मर्ता त्यकत्वा भव खस्थ इतीरितः परं गुरु नमस्कृत्य तद्यञःस्तवतत्परः ९४ बन्द्गघस॒तानां वेषैधार्‌। बमव *तस्मार्छिष्ययुतः प्राप पो्दिनकरप्रमः॥९५॥ अनुमहपुरं त्र दिनानामेक्विङतिम्‌ स्त्वा तत्र स्थितान्वीक्ष्य तानुवाच परो गुरुः ९६ प्रभातमुखकाले खं छययं वदत मो द्विजाः एवमुक्ता नमस्य प्रोचुस्ते प्रवासिनः ९७ मष्ठास॒रहरः स्वामिन्महारीति प्रसिद्धताम्‌ लोके

® ® =.

पापतः परेशो यस्तस्य मूर्ििम वयम्‌ ९८ संपृज्यानुदिनं भक्त्या शूनस्तद्राहनस्य `वेषभाषारिसयुक्ताः कण्ठे धृववरारिकाः॥ ९९ निःशङ्का्चिषु कलेषु नास्य वाद्यादिभिः प्रमुम्‌ महार सुपसन्नं तं रत्वा वासं परकमेहे ॥१००॥ तत्कर क्षजनिते रि सवैदावधैमानसुखसागरे ताः तस्य गमेगमिदं तुं निदा चिन्तयाम सुखे- च्छया युताः ॥१॥ किच वेदेऽस्य साव्यं प्राक्त तद्राहनस्य तद्विद्धि तख- मेवातस्तद्ेषादिकषारणम्‌ इच्छा जायपऽन्यत्न वत एव भवानपि वेदोक्तमिममाचारं सशिष्यः सौकरोतु मेः श्रुतिराह नमः शवभ्यः श्वपति- भ्यश्च वो नमः वराटकानि दास्यामो योग्यानीदयुक्त आह तानू ° एकऽ - द्विरीयः खड सवेसाक्षी स्वमायया स्वेजगद्विषाता सदादिवेदाभिहिवः परेश यद्वमेजा सुद्रविरििम॒ख्याः १०९ यथा दीरमद्रादिकैरशमूतैखयः साध्यते कपि रुद्रस्य नैव तथाऽप्या्ति तेषां विनोषादविमुक्तेस्तथा व्रह्मणेऽशस्य रुद्रस्य बोधात्‌

मो माका मा ०० कना

कणाटमभूमेः सकाशात्‌

9 ध. तैन घ, "रधा" प्र, वेशभा'।४क. नु! ५क.१।

[ सर्गैः १५] धनपतिष्रिकतटिण्डिमाख्यटीकाप्परतिः। ५५९

क्िचैकादशरद्राणामियं स्तुतिरुदाह्वा तदंशानां कथं सा स्यादेकस्य बहुता तथा यस्य सपृ्ट्या मृदा ल्लानं विपाणां परिकीवितम्‌ तस्य वेषा- दिचिहस्य धारणं बहृदोषदम्‌ < एवं॒॑वंशपवृस्या हि श्ववेषादिविधारणम्‌ नित्यादिकमेसत्याग्निकालं नास्यसक्तवा चरितं भवेतां सवै ब्राह्मण्यस्य विघावकम्‌ | वस्मान्निरक्षणेनापि मुखस्य मवतां किल ११० सूयावलोकनं शाले चोदितं मौनमेव त॒ कवैव्यपिति संपोक्ता न्यपतन्गुरुपंनिषौ १९ रत्तमूला यथा वृषा राज्ञो मृेऽपराधिनः तानवेक्ष्य दयायुक्तस्तिष्टवामति सोऽ व्रवात्‌ १२॥ भथाऽऽज्ञया गुरोः शिष्याः पव्रपादमुखाः खट्‌ वाच्छर्‌ (मुण्डन नदच्यापरचु्ल्ान- मेव | १३ मृदाऽय मण्डनं मयः शवल्लाने मृदातथा याम्य कणवत्वा- न्यत्मायश्चित्तमतन्द्रिताः १४ ब्राह्मण्यमागेगांशचक्रुस्तास्वेऽपि तु पर गुरूम्‌ नता सच्छिष्यतां यवाः शौ चल्लानादितसराः ११५ प्रश्चपूजारता जाताः शाघ्राध्ययनरसरवाः श्रीशंकरपसादेन मुक्तिमाजनतां गताः १६ तस्मात्त श्िममागेगापी मन्वसंज्ञं प्रमाप शिष्यैः ठकाद्वाच्यानुचलत्कर(पा।चत्रवन्वा- दिबहुप्पयेः १७ तत पूय विचित्रं वे विष्वक्पेनस्य गोपुरम्‌ तत्वतः प्रषः ङाठां विपुलां ततर कल्पनाम्‌ १८॥ श्हारीनामसो कतवा सम्यग्दभासनास्यतः मनोन्मन्यमिषाङ्गष्टमाच्ररक्षयं परं पुम्‌॥१९॥ संपृणमण्डकाकारमात्मान नरक सः पीयषबिन्दत्तरोहपानतप्ाङ्कएव § १२० कुण्डलना पुनमृकषिर नाली चद श्वरम | स्तत्वा गणपतिं वत्र चिरमाप्र सखं गरुः २१ वत्रल्याः खान नता विष्वक्सेनपरायणाः॥| शङ्कचक्रविराजद जदण्डस्वात्रपाणयः २२ ऊचुस्छन्च सषु विष्वकसेनापिदैवतम्‌॥ पुण्यदं सतु वैकुण्ठे सेनापतिरूदाष्टवः ॥२९९॥ त्व भक्ता वयं नास्ति मयं नो यमराजः देहपावाद्धदेस्तप्य चोदितेन यथा किंड २४ कुण्ठ एव गन्तव्य इत्युक्तः प्राह तानगुरूः “व नारायणस्तप्‌ विप्वक्तन प्रकारपवः १२५ भक्तस्वभेवेशमक्त वैकृण्टे सन्त्यनेकशः।तद् क्ता अ।१ सपृज्यास्वद्गफसत्यतुञवा २६ कथं वेषामपास्यत्वं खवातडयेण मर्वे्किल | प्रमाणामावतस्तस्मत्तिगृगत्वाप्त्‌ एव हि २७ | वह्ोकपेप्सभिः सेव्यः पारपयण मुक्तिदः नसयणत्वमक ध्यातुः प्रत्यगमेदवः २८ मक्तिः साक्षाद्वा युयं यादं चन्मुक्तकाड्नणः॥. तदाऽदरयमखण्डं तं गुरुशाघ्चोपदेशतः २९ ध्याला सम्यर्धर्यलन पक्ता मच, मा चिरम्‌ इत्युक्तास््यक्तलिङ्कास्वे प्रणम्य ररा गुरुम्‌ ६२० तर दरान सपाप्य विद्यां सपृत्यादिदर्दिवाम्‌ कमौदौ सुगताः समै बमृवुः साधुवृत्तयः ॥६६॥ ततः समागत्य तु मन्मथस्य भक्ता नमस्कृत्य गुरुं समूचुः शृष्व्मदि पवनईव

~ ---~--= > न= --~ १५५

१६. "वदीयंतु ब्रा 1२. प्राप्ताः

५६० श्रीमच्छकरदिगिजयः। [ सर्गः १५]

त्वं यो मन्मथः सवेह स्थितः सः ३२॥ सग।दिकतांऽव उपासनीयः सवोर्थिमिः सवैनुतः परत्पा सुवपैाकारवरिमूषणाभ्यां वशीरवं येन हदि स्थिवाभ्याम्‌ ॥३३॥ कान्ताकदम्बेन तदीयद्चनपरस्पशेनामभ्यां बहुसोस्यदाम्याम्‌ कामात्मनः पूणेसुखस्य न्धिमोक्षोऽस्यतो यूयमपीह तस्य ३४ सपुल्पवे पञ्चशरस्य चिदं पृत्वा ्न- नवेन सुखेन युक्ताः वेगेन मुक्ता मवथेति सोक्तः प्रोवाच मेवं वदतापमाणम्‌ १३५ कमरजयप्रमुखा जगतः स्मृता उद्यपालनसंयमने राः चं हरेः सत एष हि पाठको सुते सवितुर्हिं तथा प्रमा॥३६॥ ल्लीणां वत हिना सदुः दूरतः परिवजेयेत्‌ इत्येवं प्रतिषेधस्य सचाहुष्ट॒भवन्मतम्‌ ३७ किंचानङ्गस्य मोक्षादिदातृते शक्ततां कुतः पयुप्नस्य कृत्व सृष्टचादेनं षिरो- षतः ३८ | पत्यक्षदेरिति श्रत्वा नता क्रोचव्िदादयः यक्तचिह्वा बमूुस्त पश्चपजादितत्पराः ३९ तस्मादूद्क्पथायातं पुरं मागघमदुवम्‌ कृबेरोपापतका- स्त केरपमुखाः स्थिताः १४०॥ नवनिध्यात्मसौवणपदकावलिकशोमिताः उचु- नेवनिषीशत्वात्सवोषिकथनः किल ४१ कृेरस्तस्य भक्तानामस्माकं द्रिद्रता॥ तत्रो नः पृण भनन्दो ्रह्रूपोऽस्ति मो यते ४२ कमेगोऽप्यथमूलत्वात्तत्पतेः सेवनं वरम्‌ मोक्षा्याकाङ्क्षिमिः स्वैः कतेव्यं सुपरयत्नतः ४३ किंच ब्रह्मा दकानां घनदानेन पाठकः तस्मात्समग्रलःकानां खाम्ययं सेव्यतां गवः ॥४॥ तस्य सेवाकरी काचि्क्षिणी सुरसुन्दरी महै श्रयेलाभस्तत्सेवनाद पि नायपे ॥१२४५॥ तस्मात्तदन्यसेवां कुवन्ति मनुजादयः माक्षाचाकाङक्षिणस्ते तु मन्दा माग्यविव- जिताः ४६ तस्पाद्भवन्त।ऽपि कृबेरसेवां कुवेन्तु मोक्षाथमनन्यचित्ताः इत्युक्त माचाये उवाच युष्मन्मतं प्रमाणेन विहीनमेव ॥४७॥ खामी कुवेरोऽस्तु परो पनस्य तथाऽपि कश्चिन्न रि तेन वृप्ठः लोभेन युक्तस्य कृतोऽस्ति तुप्षिरगेऽस्य धम{ऽपि विद्यतेऽणुः ४८ मौक्षस्य वावा चतिदूरगाऽस्ति तस्मात्मरिल्ाम्यमनपरूपम्‌ द्रव्यं प्रयलेन मुमक्षुभिःस्तत्येव्यं यस्यास्ति पृनर्धियोगः ४९ अभमन५ भावय नित्यं नास्ति यतः सृखटेशचः सलयम्‌ पुत्रादपि षनमाजां भीतिः सवेत एषा विहिता नीतिः १५० ददयक्तननु घमऽपरि तत्साभ्य इति चेत्तथा अस्तु नाम कृवेरस्तु व्यो नैव पनाधिना ५१ यतः प्रकसुरूतादेव षनमाजो जना मताः ब्रह्मा हिरण्यगर्माऽस्ति विप्णलक्ष्मपपिह्रः ५२ हिरण्याय नदरस्तु सुवणाच- लस॑स्थितः एवंविधा घनेनास्य अवन्द।यतिपाहसम्‌ ५३ मदननिन्दा५क वाकयं नैव वास्यामितः परम्‌ चिह्वानि सपरिदयन्य क्ानसंध्यादिततराः ५४ अहटतव्िच्या युक्ताः प्थपुजारताः सदा मवतेदयदिताः सवं गुरुपदाम्बजं रताः

क. वत्नेन २. घ. वतः

[ पगे: १५] धनपतिद्धरिकृतदिण्डिमाष्यटीकासंवछितिः | ५६२१

|| १५५ त्यक्तचिह्वा बमृवुस्ते पश्चपूजादितत्पराः इृन्द्रमक्तास्वतो नता तमूचुः परमं गुरूम्‌ ५६ इन्द्रः खामिन्देवगन्वेयक्षैः सर्वेशः स्षगदिकती सुपेम्यः ब्घ्ना विष्णु रुद्र इत्येष वेदे वत्तच्छब्दैवौच्य एवैष नान्यः ५७ सर्वेशं सवै- दातृ्वमस्व वेदे पोक्तं वामनश्चानुजोऽस्य रत्नं सव॑ दद्रहे चामृता देवाः स्वँ यस्य कुवन्ति सेवाम्‌ ५८ सवैस्याऽऽत्मा निर्विशेषः परात्मा सवोतीवः शिक्ष- कोऽसौ यतीनाम्‌ प्रायच्छन्तान्सवाथेहीनान्वुकेभ्यस्तस्मादिन्द्रः सेवनीयो भवद्धिः ५९ श्रेयस्कमिरित्यसौ पोक्त आह भेव वाच्यं ब्रह्मशब्दादिवद्धि परणे्वयें सचिदानन्दरूप इन्द्रः शब्दो नैव वत्रादियुक्तं १६०॥ सदेवेलयादिवक्येषु परं ब्रह्न निरूपितम्‌ कारणं जगत) यस्माद्रद्यविष्ण्वादिसमवः ६१ व्रह्मणस्विन्द्रव- चारिदेवादीनां सरुद्रवः इन्द्रः सतटेवि चेदन्ये लोकपालाः कुतो हि ॥९६२॥ सवेदातृत्वमप्यस्य सापेक्षं सवेजन्तुव्रतं व्रह्मतायां सुवापानात्तदानन्त्य॑प्रसन्यते | ६३ एकमेव वेदो हि व्यथः स्यात्त तथा सति सहस्रयुगकालस्य व्ह्मणा दिवसस्य वै चतुदश शस॑जीवी कथं स्यात्परमेश्वरः तस्मात्सवेये रिष्ट सदादिपातिपारितम्‌ १६५ नगत्कःरणमेष्टव्यं श्रुविरूपात्पमाणतः मद्रय। दिभिः डद्धादैतवियामुपाभ्रितैः | ६९ एवगुक्ता गुरं नता स्मातिकमपरायणाः बभूवुः पथचपृजादिवत्मराः शिष्यतां गताः €&७ तस्पाद्चमपस्थपुरं पयातस्तत्र स्थितो मासमथाऽऽगता ये यमस्य मक्ता महिषात्मतप्लोहाङ्िता बाहुषु उृत्यवन्तः ६< नत्वोचिरे किंकरसंत्तका्या ठयस्य हेतुयेम एव तस्मात्‌ सुटचारिक- तौऽपि एव नृनं ततस्तदीयाः खलु मुक्तिभाजः ६९ यमाय साम सनुत यमाय जुहृता हविः यमं यज्ञो गच्छत्यभिदूतो अरं रतः १७० इत्येवं यज्ञमोक्ततं श्रुवौ पोक्तं यमस्य हि तस्मादयं परं बह्म सृटयुतच्यादिकारणम्‌ ७१ तस्य मूविर्दिवा ज्ञेया शुकरुष्णविमेदतः यच्छ तत्परं त्रह्मेति श्रषेः शक्ृरूपिणी ७२ या पूर्तिः सा परं व्रह्म तस्मानिगुणतो यमात्‌ महत्तचा- दिसंमृतिदाय सद्र यमस्य ७३ जातोऽवतार्‌ एतस्माक्कृप्णवर्णा यमः किठ। विष्णानामा समुखन्नस्तस्य नाभिपरोजके ७२ रक्तवणे। विविस्तस्माद्ट। दिक्प- तयोऽमवन्‌ ग्रहाः सयो(दयः सर्वै जगजन्ञं चराचरम्‌ १७५ प्रं रुला स॒ शिक्षा दप्षिणाशापिपालकः दण्डपाणिमहार्न।शो म।द्‌षारूढ आभवत्‌ ७६ || इन्द्रादीनां निजांशानां मध्ये तद्रविठक्ष्यते मस्मन।ऽन्तगताङ्गारवत्स सला रूपकः ७७ तस्माद्विशदधवुद्रारिरूपः समस्य कारणम्‌ तस्यांशः सगुणां नैव निगुण पासने प्रभुः ७८ काश्ित्तस्माद्रयं नीलवणैस्योपासनं सदा कुमस्वेन यत ना

१कृ,घ. “त सुधापनिन ब्रह्मते तदा" ध. ^रे कक" क. ग, शो यच्छ

५६२ श्रीमच्छकरदिगििजयः। [ समैः १५ }

[क

मलाक्ञानं प्रप्ते ७९ | तस्मिन्नष्टे यमः सवेमिति बोधो विजायते ततः शृ यमस्याऽऽपिरूपो मोक्षो मवतः ॥१८०॥ यये पोक्षाधिनः सव कुरूतानन्यचेतसः | तदीयोपासनं तस्य मुक्ते प्राप्स्यथ बोषवः |॥<८१॥ शयुक्त आचाय उवाच भव॑ वाच्यं विरुद्धं श्रुतितो मवाद्धेः॥| परा पितुः शापवशाद्धि कश्िदिजः पर पराप्य यमस्य गेहम्‌ <२॥ नायिकेवा असत्रिराजमन्नं विना तं ह्यवि सुकन्या युक्तं यमः प्रेष्य सुवेपमानः प्रोवाच मूरेवमतीव नन्नः॥ ८३ पितो राजीयेदवात्स गेहे मेऽनश्नन्त्रघमच्र- विथिनेमस्यः॥ नमस्तेऽस्तु बह्मनघस्ति ५ऽस्तु तस्मास्पति जीन्वरान्वुणीष्व <४ इत्येवं वु यमेनासौ नमः पवमुदीरिवः॥ नचिकेता उवाचेनं वचनं युम्नाहरम्‌ ॥१८५॥ शान्तसंकल्पः सुमना यथा स्याद्रीतमन्युगौवमा माऽमि मृत्यो | तवत्यसष्टं माऽमि वदै त्यतीत एतत्रयाणां पथमं वरं वृणे <६ यम उवाच यथा पृरस्ताद्रविवा प्रठीत मौदालकिरारूणिमेत्पमृष्टः॥ सुखं राजीः शयवा वीतमन्युस्त्वां दह शेवानमृत्युमुख- त्पमुक्तम्‌॥ ८७॥ खगे लोके भयं किंचनास्ति तत्र त्वं जरया बिमपि॥ उभे तीत्वोऽश्लनायापिपासे शोकातिगो मोद्पे स्वगे।कं ८८ नचिकेता उवाच त्वमा खग्यमध्येषि मृत्यो परब्रूहि चं श्रदधानाय मह्यम्‌ || खगेलोका अमृतत्व भजन्त एतदिवीयेन वृणि वरण ८९ एवमुक्त उवाचाभः खरूपं यम आदरात्‌ नचिकेवास्वतः प्राह मृत्यु बुद्धिमतां वरः १९० येयं परप विचिकित्सा मनुप्येऽ- स्तीत्येके नायमस्तीति चैके एतद्विवामनु्िष्टस्त्वयाऽरं वराणाम॑प॒वरस्तृपीयः ९१ एवमुक्तो यमस्वस्य छोममत्पादयन्बहु धनादिना वरस्यास्य गोप्यताम- मिरक्ष्य सः ९२ अथैनं कोमनिमुक्तं विद्याधिनमकल्मपम्‌ दृष्ट प्राह यम- स्तं सुगोप्यमधिकारिणे ९३ सव वेदा यत्पदमामनन्ति वपामि सव।णि यद्रद्न्त्र यरिच्छन्तो बरह्मच चरान्ति वत्त पदं संग्ररण बवीम्योपित्यतत्‌॥९०॥ अशरीरं शरीरेष्वनवस्येष्ववस्थितम्‌ महान्तं विभुगात्मानं मत्वा षीरो शाचति ९५ यस्य तह्य क्षत्रं उमे मवत ज।दनः | मृत्युसस्योपततचनं इत्या वेद्‌ यत्र सः ९६ इत्यादिनोपदिष्टः कताथ गृहमागमत्‌ इति श्र य^- नैव मृदय्मोपतेचनम्‌ ९७ प्तं खयं खस्य मक्ष मवितुमहोपि तत यमात्परं व्रह्म कारणं सवैवस्तुनः ९८ || ब्रह्मविष्ण्वादिरूपेण पवनय प्रयलतः उपक्ष्चनलिङ्कानां वारणेन विमुक्तवा ९९ इत्युक्तेरवबेधान्न। मवतां साहसा- सिका मकेण्डये श्रुणु परोक्तं पुराणे मक्तवत्सलः २०० महाव। य५ निप५।ब्य भक्तपरिपालनमू अकरोर्किच पापात्मा सुन्दराख्य) बमृव हइ रत जागरणं तेन षनठोमाकदाचन शिवरात्रौ ततो दूते यंमस्याऽऽरुण्यतां गवे कि क, 'तीयक्रः «१

सगः १५] धनपतिप्ररिकृतटिण्डिमाख्यटीकासंवरितः। ५६३

जीवेऽस्य तत आगत्य शिवदूतैः सुतािताः प्ररियन्य गता याम्याः शिवछोकं सुन्दरः नीतः हेवं भक्तानामग्गण्यो बभूव अजामिलोऽपि कमीणि ब्राह्मणानां विहाय तु नोचल्नोसद्धतः पृजान्पश्च प्राप्य कनिष्ठकम्‌ नारा- यणं तुवन्प्राणास्त्यजन्याम्येः प्रपीडितः २०५ विष्णुदूतेस्तदाऽऽगल्य रक्िवस्त तु किंकराः यमस्य मग्रसंकल्पास्तरन्मान्द्रमथो ययुः तस्माद्यूयं परियस्य चिद्वान्यदततत्पराः वेदिकं कम कुवेन्तः शृद्धास्तेन ततः परम्‌ गुरूपदेशतो जानं ठब्ध्वा शान्ति गमिष्यथ इत्युक्तास्तं प्रणम्याज्ु बमृवुस्ते तथेव हि तस्मात्याप प्रयागास्यं स्थल पण्यविवषेनम्‌॥ गङ्भाय। यमुनायाश्च सरलाश्च संगमम्‌ तत्र स्थिते गुरौ पाशाचिह्वा वरुणमेवकाः समागतास्तथा वाय॒पासका ध्वजचिहिताः २१० मरपिदेवस्य सेवायां रताः पृणोड्वारिणः॥ त॑।यैस्योपासका निन्दुचिद्वाश्चव समागताः ११ तत्राऽऽद्यानां गुरुः प्राह गुरुं वीथपपिस्तदा श्नोतम्यं मन्मतं चित्रं पुण्यदं यारशेखर १२ सत्तम जीवनहैतुरस्य देवादि- वन्यो वरुणः सुसन्यः तं प्राणनाथस्त्ववदत्सरम रः स॑स्य हि प्राण उपाप्रनीयः १३ मुनिं ततोऽनन्त उवाच चैनं सवात्तमा मूमिरुपासनीया नत्वा ततो जोवनदौो जगाद तीप सुमेम्यं सकलः मुखरः १४ तच्च ्िविणीति परथामुपेवं पापापहं यस्य हि ब्रिन्दुमात्रम्‌ केचित्तु वदशनतो विमुक्तिं वदन्ति सवात्तमता ततोऽस्य २१५॥ अम्ब त्वदशेनान्मुक्तिनं जाने ल्लानजं फलम्‌ नारदैनोक्तमेवद्धि किंच सर्वात्मकं जलम्‌ १६ आपो वे स्युरिदं स्वेपलारिश्रुतिवाक्यतः॥ तस्मात्सबीतमकत्वेन ब्रह्मच्रऽस्यैतदेव हि १७ मोक्षाविमिभवद्भिस्तु सेवनीयं प्रयलनतः इयेवमुक्त आदद्‌ शकरः परमो गुरः १८ उपाप्तना सुखनननी कार्यमा ह्यनियताऽद्ः सकलका्ेगा मता जस्य सवेपरमता तु योदिता श्रत तु सा क्षितियुखरा्यपेक्षया १९ पुक्तिरतो युष्माकमहभ्या नासि विमक्षेऽनिलय- मुभेवा साधनमामनज्ञानमतः संसाप्यमलं मोहं परिहाय २२० विश्वमुखाति- कान्तममेयं पराप्य विमुक्ता आमवथाद्धा | ते श्रुतवन्तः श्रीगुरुङिष्यास्यक्तानिजाङ्ाः संप्रति जाताः २१ शुन्यवादी ततो नत्वा गुहं प्रोवाच शंकरम्‌ किचि मया मेँ सावधानमनाः श्रुणु २२ मृगतृष्णाम्मापर ल्लातः खपुष्पकृतशेखरः युखं वन्ध्यासुतो याति शरशशरुदषनुषरः २३ तं दृष्ट देवमवेन प्रणम्य शिरसा भम्‌ आगत)ऽस्मि यतिभरेष्ठ तवान्तिकमहं हुतम्‌ २४ हयुक्तं आह भो विद्रत्तर्‌ त्वन्नाम फिस्मृतम्‌ | सतु प्रोवाच मो खामिन्निरालम्बनसंज्ञकः॥ २२५ अहं पित्रा मदायस्त छृप्रनमिति विश्रुतः मन्मतस्य प्कक्तेपि श्रुता प्राह परो

घ. "मिदैवतसे* ग. “स्तु कर्पिताद्योऽपि'

९६४ श्रीमच्छंकरदिमिजयः। [ सगः १५ ]

गुरुः २६ शन्यरवात्त मतं निन्य शन्यस्य ब्रह्मता तमेव मान्तमित्यादि श्रतेस्तस्पाद्विमृटताम्‌ २७ विहायद्वितव्रियां तं समाभ्रित्य मुखी मव इयु- क्स्तं पनः प्राह खं व्रह्मास्तु श्रतीरितम्‌ ॥२८॥ जाकाशः सवभृतेभ्यो जायान्ोऽसि परायणम्‌ | ते प्रत्येवारतणयान्तीत्येवं हि शरतिरत्रवीत्‌ २९ किच वेदान्त आकाशमस्तिङ्भादिति तस्य सा || निशिता ब्रह्मता तस्मात्छीकतग्यमिदं मतम्‌॥२३०॥ दृदयक्तोऽसौ गुरुवर आह भवं मो मृढतम कदाऽपि वाच्यं खं यत्सगुणमतो नास्य ब्रह्मत्वं ननु पवनस्य | ३१ हेतुः पोक्तं खलु परकायं सदरदेऽसावुमयविबोधी आकाशोऽतः परमिह बोध्यः शब्दरनेतन तु खमेतत्‌ ३२ ज्यायस्त्वं यस्य खादिभ्यः भ्रुया सम्यगुदीरितम्‌ तद्रघ्यानन्द विन्ञानं सन्मानं दरैतवजितम्‌ २३॥ अन्तवक्ेन दोषेण शालवत्यमतं परा निन्दित्वा शेवटी राजा दोषयुक्तं कर वदेत्‌ ३४ एवमसौ श्रवणादतिहृ्टः प्राह गुरं प्रमं पुनरित्थम्‌ दशेनतो भवतामहमषः पावनतामुपयात इतस्वम्‌ २३५ त्रह्मोपदेशं कुरु येन मुक्तः स्याप्ित्यसौ प्रक्त उवाच भूयः आकाशमात्मानमुपस् सम्यग्धुदि स्थितं तेन तवास्तु मोक्षः ३६ इन्युक्त आचायवरस्य शिष्यो बभृव तं शंकरदे शिकन्द्रम्‌ प्राहाऽऽगतो मक्त इदं वराद नत्वा यते मे श्रृणु सुन्दरं म॑तम्‌॥ ३७ प्रलयाम्भापि ीनाऽऽदिवराहेणोद्धूता मही || येन तं मृक्तिपिद्धच भजध्वं युक्तचेतसः ॥३८॥ दषट्ाङ्ितमुनाः से ददुक्तः प्राह तं गुरः मेवं हि वराह्मणनेकं तपः कार्य प्रयत्नतः ॥३९॥ वेदाक्तं यदि चिह्वानां षारणेऽस्ति दुराग्रहः तदाऽ; कृभमत्स्यादरइुनीयं शरीरकम्‌ २४० || वेदोक्तकमणोऽन्येन विप्रस्यार्था कश्चन सगुणे व्रह्म संपे व्यमिति चेत्सव्यतां मुदा ४१ रिवविष्ण्वादिरूपं तत्सयक्त्वा चिह्वारणम्‌ विप्रः संलयक्तपंथ्यादिकम दण्डं स्पहंति ४२ तम्पान्यदमिं व्यक्रताटलिङ्गशन्यः कुलोचितम्‌ कृरु कर्मैव तेन चवं शदो मुक्ति गमिष्यमि ४३॥ ज्ञानलभेन सोऽप्युक्तो ज्ञानं प्राप्य गुरोमखात्‌ बभृव लक्ष्मणाख्य।ऽस्य शिष्य; परमतापस्ः ४४ तत।ऽन्यः कामकमोख्यो मनुलाकसुसेवकः आगतं नमस्छय प्रोवाच परम गुरुम्‌ ५४५ लोकानां एव एवास्ति परेशोऽतो मुमृक्षमिः सेवनीयो भव- द्विव एवानन्यवुद्धिभिः ४६ सत्यलोकात्मिका मक्तिस्तत्सेव वी चान्यथा।॥ इलुक्तः प्राह भो मृढतम नानित्यसेवया ४७ अदतमूवया मुक्तिः सलयरूपा रम्यते || इयुक्तोऽसौ गुरं नतवाऽद्ैतवृत्यान्रितौऽमवत्‌ ४< ततस्तं गुणै वायां ततरा: परमं गुरूम्‌ नैवोचुई गुणाः खापिन्कारणं जगतां मताः ४९ ब्रह्मादीनां हि कत।रस्वेषां सेवापरा वयम्‌ कताः सवेसंपूर्यास्तेषां सवेमयत्नतः

~~~

घ. खंवेस्गु*। रग. मतं।३घ. सादरं ड्ग, सन्‌।५घ. नता प्राच"

[ सगः १५ ] धनपतिशरिकृतडिण्डिमाख्परीकासंवरितः। ९६५

२५० मवद्विरपि वे सेव्या इयुक्तः पराई तान्गुरुः जन्योपास्नमत्यन्तमयुक्तं मोक्षसिद्धये ५१ इयुक्ताः कुमति लयक्ला शद्ध्वितपरायणाः तथैव शिष्यतां यातास्तवः कशित्समागतः ५२ सांस्यः प्रधानवादी तं नलोवाच परं गुरुम्‌ उपादानं प्रधानं तु कारणं जगतः स्मृतम्‌ | ५३ स्मृतिः प्रमाणमस्माके मन्वादि स्मृतिवद्यते गुणसाम्यं प्रानं स्यान्महत्तचादिकारणम्‌ ५४ अव्यक्तं व्यक्त- भावं जगव्येकं परात्परम्‌ तदुपासनमात्रेण मुक्तिः संनिहिता वरणाम्‌ २५५ हत्यादि सयेते तस्मात्खकतेग्यभिदं मतम्‌ इदयुक्त आह मोः साश्य भवं वेदवि- रोषतः ५६ स्मृतेवेदानुकृकायाः प्रामाण्यं हि चान्यथा | अज्ञब्दत्वा्वानं तु जगतः कारणं हिं ५७ वेदोक्तस्थक्तितृ चस्यामाउ।दस्य जडस्य नाश- न्दमीक्षवेरित्यत भचार्यरूदीरिवम्‌ ५८ तस्मात्स रेकषतेलयादि श्ुतिवाक्यान्न कार्‌- णम्‌ || परवानं कितु चेतन्यं परं ब्रह्म सदात्मकम्‌ ५९ अतो मृढमति त्यक्रत्वाऽ- देतविष्ठो मवाषुना इदयुक्तः प्राह नाशब्दं प्रषानं श्रुतिरस्ति हि २६० ज।च- न्त्यमग्यक्तपरूपमन्ययं तथाऽरसं॑नित्यमगन्ववच्च यत्‌ | अनाद्यनन्तं पहतः पर धुवं निचाय्य तं मृदयुमुखात्पमुच्यते ६१ दत्यव्यक्तन शब्देन प्रवानं प्रपिपारि- तमू || इति श्रुत्वा गुरूः प्राह प्रज्ञः प्रकरणादिना ६२ उक्तशब्देन सप्रक्त किच ज्ञानं समवेत्‌ | गुणमाम्यसुसेवातः सत्वस्योद्रेकरूपकम्‌ ६३ तस्मा - वन्पतं त्यकताऽदैवत्रि्यां समाधितः य॒खीभवेति संप्रक्तः साश्योऽस। शिष्यतां गतः ६४ वतोऽन्यस्तं नपसक काप्िलो योगवित्तमः पराई प्रामाणिकं योग(- न्मक्तिरस्तीपि मे मतम्‌ २६५ विविक्तदेशे सुखाप्ननस्थः शुचिः समर्जपररारः डरीरः॥ अन्त्याश्रमस्थः सकछेन्द्रयाणि निरुष्य भक्या गुरु प्रणम्य |६६॥ हतपु- ण्डरीकं विरजं विग्धं विचिन्त्य मध्ये विदं विशोकम्‌ ज।चन्ल्यमन्य्तमनन्तरू 1 शिवं परशान्तं भमृवं ब्रह्मयोनिम्‌ ६७ अनादिमस्यान्तप्रिहोनमकं पिमं चिदान- न्द्मरूपमदुतम्‌ उमासहायं परमेश्वर पुं तरिकोचन न॑।खकण्ठं प्रशान्तम्‌ ६८॥ ष्यात्वा मृनिगेच्छति मृतयोनिं समस्तसाल्षि वमस्रः परस्तात्‌ इत्यादिवाक्यं निगमेषु संस्थैः प्रमाणतां यातरि मवं मदीयम्‌ ६९ कचाऽऽगमेषु संपेक्ता जपति विघानत; मेद्नं चक्रषटकस्य वथा पक्तमत मवम्‌ २७० मुक्त याकाङ्‌निभिः राचाथै सेवनीयं परयत्नतः इद्यक्त आह भवं भो वेदरररस्तिका ७१॥ विद्योक्ता तदुक्तोऽयं योग मोक्षस्य कारणम्‌ ७२ अजपमूलमत्रस्य साऽह- मिखभनिश्वयात्‌ जविश्षयोमिदागन्धामवादचोगः कथं मरेन ७३ सवमूतस्थ- मात्मानं सपरमृतानि चाऽऽत्मति संपश्यन््ह्न परमं या नान्येन देतुना | ७४॥

(नाज

१६, 'क्तिनिःतशया २. "परतर ७१

५६६ श्रीमच्छकरदिगिजयः। [ समैः १५]

इत्यादि श्रुतिभिंगो ज्ञानादन्यो निषिध्यते षर्‌चक्रमेदनाचोऽ्य मुक्तेः किच श्रुमि- जगौ २७५ | शान्त्यादियक्त आत्मानं प्रश्यदात्मनि केवलम्‌ अधिकारी शुदध- चित्तः श्रवणाचेः युसापनेः ७६ वेदान्तविज्ञानसुनिश्चितायोः संन्यासयोगाच्- तयः श॒दधसत्वाः वे बरह्मलोकेषु परान्तकले प्ररामृतात्परिमुस्यन्ति सवे ७७ इत्यादिभिः ओतवचोभिरेष योगो मवत्मोक्त उपेक्षणीयः इयुक्त आचायंमुवाच मयो यतेऽपरिज्ञानवशाद्रवीषि ७८ भन्ञात्वा खचरीं मुद्र ्ह्न्ञोऽहामितत दिजः यो वदरेत्तस्य जिह्वायां चदं कर्विंत्ति शासनम्‌ ७९ नदीत्रिवयसंयांग त्रिकट ख्यमिति द्विजः व्रह्माहमिति यो द्रते तजिह्ाछेदमाचरेत्‌ २८० अव्रिदित्वा द्विजो यस्तु शु्खारकमतः परम्‌ ब्रह्माहमिति यो व्रते तजिद्वाछद्माच- रेत <१ मनौन्मन्याः खरूपं हि परणमण्डलमाैतः अविदित्वाऽ त्रवीद्रद्मे्स्य निहां हि संखिनेन्‌ ८२ अङ्गष्माजस्य पुमः स्थानज्ञानं विना द्विजः व्रह्मा स्म युच्यते येन तस्य जिह्वा हि *संछिनेत ८३ अवस्थातरितयस्थानं नीचोन्म- त्त विगर्हितम्‌ अज्ञाता व्रष्म यो वृते शिरस्तस्य पतल्यषः || ८४ छयवत्परमं याति व्रह्म नान्येन वत्पेना हटवित्परमं स्थानं याति व्रह्म सनातनम्‌ २५५ इत्यादिवचनैयोगः सवेदा मौक्षकाङ्क्षमिः | मवद्भिरतियतनेन स्वीकतेम्य इती- रितः <६ गुरुराहं वृधेवं चं जल्पस्य ज्ञानमोदितः अटङ्गयोगजा मुक्तिनं तु कितु विशुद्धिदः <७ एेकाञ्यद्स्तया श्रौव। विरुद्धा वेद्तोन दि॥ खेचयो्िकम॒द्राया विज्ञानेन विना हि॥ << मुक्तिरिलुक्तिरव्यन्तसाहसादेव नान्यथा वह्मज्ञानाचतो मुक्तं वेदौ वदति नान्यवः ८९ वस्माच्छूतपोदि-

हि 9 कर

तकमनिष्ठो विशुद्धाचत्तः पुरुषौ विवेकी वैराम्यवाञ्शान्तिदमादि युक्तो मुमृकषुरात्मान- मनं स्दिष्णः २९० गुरोयुखात्तचमसीति वाक्यं श्रुत्वा विचाय।ऽऽत्मगाि सम्यक्‌ सच्ित्सुखं मेद विहीनमद्धा विज्ञाय मुक्तो मवर्तीति चोक्तः || ९१ नत्वा गुरोः परद्युगं सुभक्या शिष्यो बभूवाथ प्राणुवादम्‌ समाश्रिता पौररिवादयोऽन्ये समागवाः प्रोचुरिदं यवीम्‌ ९२ कतौ परेशो यदुदीरितऽस्ति सृष्टौ मृम्या- द्णुकान्युनक्ति निदया्हये तान्वियनक्ति चैष मम्यादिमिर्लोकगुरुः ठाकान्‌ || ९३ विवाय सृष्टा विविधांश्च जावानास्वे स्वयं सराक्षिवदेष पणेः इत्युक्त जाचाय उवाच भवं शरुतेविरोषाच्छरृणु वद्वरोषम्‌ ९४ || परत्मनः खादिकषगं उक्तः श्रुतौ कथं र्षु तु निल्यताऽपः परेश एकः खल्‌ निलयरूपो जन्यं जगत्सवे- मनिद्यभ्व २९५ जगद ्ञादजन्यतं केषु चिद्यं वतेते त्य तं वक्तव्यं

# इद्‌ माषम्‌

१क, धवैवरतं।

[ परमैः १५] धनपतिश्ररिकृतटिण्डिमाख्यटीकापवसितः। ५६७

सवैस्याजनकत्वतः ९६ भधीय गोवरी विदां सोगीर्छी योनिमाविशेव इया- दिवचनात्ता तु विहायद्रैतमाश्रिताः ९७ मुक्ता मव शद्धात्मविज्ञानाद्ररुभक्वि- जात्‌ इत्युक्तास्ते बमबप शिष्या षीरशिवादयः ९८ पावः छ्रात्वा चिवेण्यां हि गुरुः शिष्यसमन्वितः प्राङ्पाग।ताप्य पक्षापौत्काजीं का्षारसयुताम्‌॥ ९९॥ स्तुतिभिः करतषेश्च रद्भारिनिनरेस्तथा चि्मासीततत्र मासत्नितयं संस्थिते गुरौ ३०० खामिनं केचिदागय नत्वा तं कमेवादिनः परोचुर्विशवस्य स॒ष्टारि कमणो मवति प्रमो १॥ रम्येण कमणा रम्यां योनिं विपारिकस्य वै पापेन केमणा पापां शृद्रादेस्तां वरजन्ति हि ॥२॥ कमेणैव हि संसिद्धिमास्थिता जनका- द्यः इव्यादिकैवेचामिमुपृक्षुभिः कमे यलतः कायं सुखस्य सपापिमाक्ष हयमिधीयते इदयुक्तः प्राह भवं यस्येतत्कम॑ति हि श्रुतिः ब्रह्मकाय जग- दूपे ध्येयं तत्कारणं तथा इत्युपक्रम्य सत्रेते शमुराकाशमध्यगः॥ ३०५ ऋतं सयिदयादिश्रतिश्वास्ति विब्रापिक्रा ब्रह्मणः सृक्षपस्थूलादि विश्वकारणरूपरिणः ६॥ तस्मात्सवज्ञ एपेशः कारणं जगतो मतः नैव कमे नडउत्वाचे मन्दास्तेऽथाऽऽश्रयन्ति तत्‌ इत्युक्तास्ते परां विद्यामा्चताः रिप्यतां गताः ततो वाभरणाख्यस्तं शिष्यैः सह समागतः < नत्वोवाच चन्द्रोऽसं। स्वेल)कप्रकाञ्यकः देवा- दिपालकः पूरमादौ पृज्यः प्रयलतः॥ तदुपापनया मक्ितरत्युक्वः प्राह नास्ति सः अनिलयोपासनालभ्यो निलयो मोक्षः कदाचन ३१० इष्टपृ्।रिं कमे रत्वा चन्द्रस्य मण्डलम्‌ | प्राप्य भूयोऽस्य छकस्य प्राधिरकता परात्मना॥१५६॥ पूमो रातिस्वथा रुप्णः षण्मासा दक्षिणायनम्‌| तत्र चान्द्रमस ज्यतियागी प्राप्य निव्‌-

0

वेे १२ एष देवा्नित्युक्त श्रुतौ तस्मान्न मुक्तता अन्नस्यास्य सुमेवातः किं

[द्‌ *

तु तलोकसंसिथतिः १२ तस्मान्मृढमतिं लक्ता शद्ध द्वप समाश्रितः मुक्तो भवेति सपोकतः सच्छष्ये।ऽमो बमृव १२४ ततो भौमादिकानां यहां समुपासकाः नमस्कयोचुराचार्यं शंकरं ते र्पानिपिम्‌ ३१५ भेमारकस्य सेवापो मक्तर्ेदे परचिता तस्मान्मुमृषुमिः सेव्या एत एव प्रयलतः १६ इत्युक्त आह कोकानां ग्रहपीडानिवृत्तये सेवा परोक्ता युक्य सा तु चेतन- बोधतः १७ | सदरैवे्यादि मिौक्यैवेदे सम्यगुौरिता इति भुताऽ्य ते सव गताः शिष्यत्वमाद्रात्‌ १८ ततः क्षपणक नत्वा गुरुमाह प्रभो मया चदा- येण पृण्मासः काल नीतस्ततो मतम्‌ १९ मदीयं शृणु कालोऽयं पर्‌ व्रह् सुपेग्यताम्‌ मुक्ल्यथेमि।ति संप्रकतः प्राह कारस्य जन्म दि ३२०॥ स्वत्रोऽजा- यत काल एष इति शरुतिः प्राह ततः कुबृद्धिम्‌ विहाय शृद्धादयमात्रितस्तं मुक्ता.

~

१६, दागाटीं \२प.ते। बग. ते,

५६८ श्रीमच्छंकरदि ग्विजियः। [ समैः १५]

मेलयुक्व इमं मुनीशम्‌ २१ समस्वस्वज्ञक्षिरोवतंस नत्वाऽदये बरह्मणि संरतोऽ- मृत्‌ ततः पितृणां समुपाप्कास्तं समागताः प्राहुरिदं यतीशम्‌ २२ अभिष्वा- ताद्‌ यंश्चन्द्रमण्डलोपरि वासिनः निलमुक्ताल्लयस्तषु मर्विहीनाः समृतेयः २३॥ चत्वारः सेवनं तेषां षमोदिफलदं स्पृतम्‌ मुक्तिदं चैव संपोक्तं सेग्यास्तेऽतः प्रयत्नतः २४ श्राद्र्सलयवाद। एृहस्थोऽपि विमुच्यत चान्द्रमासप्रमाणेन पितुम- ध्याह्वभ तम्‌ ३२५ भमातस्तत् केन्य श्राद्धादि परितुष्य तेषामिति संप्रोक्तः प्राह तान्परमी गुरुः २६ भवं नेलयापिविेदो हिं क, मृक्तेने सापनम्‌ षति ब्रूते परं वषम प्राप्रोयातमज्ञ इत्यपि २७ || तस्मात्कम।णि सत्यस्य श्ुढचित्तः परेश्वरम्‌ भुत्वा गृरुमुखात्सम्यग्विचांय)ऽऽश विमुच्यते २८ इवि भ्रुत्वाऽथ ते स्वं सलमोदयो गुरुम्‌ | नत्वा तदुपपेन सगताः रतरलयताम्‌ २९ शङ्क- पादामिषः कश्चित्कुन्व्टीरस्तयेव || ममागल्योचतुनैत्वा यतीशं पर गृ्म्‌॥३३०॥ यत्र नारायणः शेते सेन्यः शेष इश्वरः | गरुडोऽथ विमोक्षाय तस्य वाहनतां गतः ३१ इत्युक्त भह चेदेवं नारायणसुमेवनम्‌ | कतेन्यं तु ततः शुद्रचित्तौ गुरुमुखात्रम्‌ ३२ श्रत्वा विचाय॑ विज्ञाय ततो मकि गमिष्यथ इटुक्त। गरु नत्वा स।च्छप्यत्वमणगत। | ३३ [चरवेतिमखाः धिद्ध(पापकास्तत आगताः | परणम्य।चुवेयं मन्राेश्ध्वा सिद्धोपदेशतः ३४ हतकृलयास्ततो यूय मवेयेतनम- तानगाः श्ररोलारिकरटेष प्राप्य मन्रा।देक।उङाभान्‌ || ३२३५ || सदनायाद्य |तदा: कुवाथााश्वरजावनः तेषा समपदेरन तथामरता वर्यं स्थिवाः ३९६ ।१।चजाज्ञनपरल्या।नवद्या।भः सवे१।दनः || तस्मादस्मन्मतं भेत्तं शक्यं के।चद्यत २७ ॥| इद्युक्तं आचाय उवाच फल्गफलेप्स.मम।वणमप्यय॒क्तम्‌ | विचित्र११।६ ।क्य)। गहा द्‌ कराप्ररवात्त प्ररखलामात्‌ ३८ तथा चिरं जीवनतः फक >+ देही यता दुःखमयोऽस्ति सवेदा तस्मादविशद्धः किल साधन यस्त्यामैन देहस्य विम्‌ रत्युषायः ३३ श्रुाऽय ते हिप्यवरा बमवभन्वृवैभक्तास्तत उचराय॑म्‌ || विश्वा- पदृप्रातनत। ।हईं नाद्विज्ञानत। ।वेन्दुकेटा।वषाषात्‌ ४०॥ कतकलया वय॑ युयमत। मुरकत्यामलाषेणः भम॑ गान्यवेविचायां करध्यं सदेव दि ॥४१॥ त्यक्तः > मुरः “व वदरावर्‌।वत; | तत्र शाब्दराचयपतत्वं वह्मणः प्रप्रपारिवम्‌। ४२॥ जराब्दरमह्सर।मर्पप्रव्यय तथाऽरसं ।नल्यमगन्पवच्च यत्‌ || अनाद्यनन्वं॑महतः परं सुव ।नचाय्य मृन्युमुखात्पमुच्यप ३४३ || इति स्मृत तथा प्रोक्तः परः शब्दा- चयग[चर्‌ः नाद्‌ बन्टुकलातीत यस्व १द्‌ सर वदवित्‌ ॥४४| हृति तस्माद्रवन्त।ऽपि नह्य नाराच चरग्र मजघ्व तन पां तु गाभप्यथ सयः ॥३४५॥ इदयक्ताः

द.

---- ~----- -- ~ === ~~~ ~ ---- - -- =-~ - >

ग. व्राः रक. "चायु पुत्रि! ब. कन्जदटीष्त्ः। ष्क, ग. "विदः

[ समैः १५] धनपतिषरिकृतदिण्डिमाख्यदीका्तवर्तिः। ५९९

यतिराहथ तेषु तेषु देशेष्विति पषण्डपरान्द्रिजान्विमभन्‌ अपरान्तमहाणंबोपकण्ठं प्रतिपेदे प्रतिवादिदपंहन्ता ५९ विरुखासर चरुत्तरहहस्तैन॑दराजोऽमिनयनिगृढमथेम्‌ अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान्महारवेण ३० बहुरुश्रमवानयं जात्या सुमनोभिर्मधितश्च पुव॑मेव

इति सिन्धु पेय क्षमावानिव गोक्णगुदारधीः परतस्थे २१ अवगाह्य सरित्पतिं तजर परियमासाद् तुषारशेरुपएुन्याः स्तवसत्तममद्रतार्थचित्रे रचयामास मजगवृत्तरम्यम्‌ ३२

शिष्यतां यातास्प॑तो वेताल्पेवकाः | चितामस्यानलिष्राङ्गा मतसवारतस्तया ॥४६॥) बभाषिरे गुरुं नत्वा खामिन्मूताच्युपापकाः स्वेरोकवज्ञीकारे समथा इति तद्वचः | ४७ श्रत्वोवाच यदीकस्तान्न युक्तं मवतां मतम्‌ ब्राह्मणानां सपोक्ता यतो भताद्यपापना < अपसपन्त ते मता यं भवा म॒मसस्थिताः॥ मृता विघ्रकतारस्त नश्यन्तु शिवाज्ञया ४९ इत्यादिषचनात्तस्माद्रषटाचार्‌ पदाय तम्‌ खवणोचितकमणि करुवादैतमाश्रिताः ३५० खकमेहीना गाप मन्ते श्रतवेद माचायवर परणम्य खकभरीलाः किक पञ्चपूजप्रायग्राः ।रष्यवय बभव: | ३५१ २८ ||

तदेतत्सवं संक्षिप्याऽऽह | यतिराहिति अपरान्तमहाणेवोपकण्ठं पश्चिमसमु- द्रसमीपम्‌ २९

चल्स्तरङ्मस्कैरसैस्वथाऽवधीरिवसिरस्कगो दन्दुभिखनो येन॒ तथाभूतेन महता शब्देन निगृढमथमभिनयन्परकटयन्महान्दरानः समृद्रः परतिबादिवद्विलास विशशभे | ३०

आचारथस्ताई किमिद क्षत इयाशङचाऽऽह बहुरेति परतिवादतुस्य (प बहलावपलक्षणभमवाञनडात्मा प्नश्च देवलक्षणेः संस्कतचित्तेः पण्डपः पुर्व काय तश्वेति हेतोः समद्रमपेक्ष्य श्रीशंकराचायैः क्षमावानिवोदारवीगकिणं परततप | ट्वशब्द्‌ उोक्षाथकः ३१ [ जडति उछयाः सव्रण्य।जलद्पः। पक्षे जडनु- ह्‌ रत्यथः | ३१

श्रीशणंकरस्तत्र सरित्विं समद्रमवगाह्य हिमाचलघुतायाः पवत्याः ।पय महाः कवमासाय 'चतुभिर्यकरिमजंगपयावं' इदयुक्तरक्षणभुजं पपयातवृत्त रम्यमवुरथर्िचिनतं स्तवप्त्त रचयामाप्न ३२

1

ध. श्यावे" २. ग, (ता मृविसं प्रपाय

९७० श्रीमच्छंकरदिगििजयः। [ समैः १५]

तदनन्तरमागमान्ति्ां परणतेभ्यः प्रतिपादयन्तमेनम्‌ हरदत्तस्माह्नयोऽधिगम्य स्वगुरं संगिरते स्म नीरुकण्ठम्‌॥३३॥ मेगवत्निह शंकरामिधानो यतिरागत्य जिगीषुरायेपादान्‌ स्ववशीकृतभटूमण्डनादिः सह शिष्येगिरिशाख्ये समास्ते ३९४ इति तद्भवनं निशम्य सम्पग्प्रथितानेकनिबन्धरत्नहारः शिवतत्पर्धत्रभाष्यकती प्रहसन्वाच युवाच शेवपयंः २५॥ सरितां पतिमेष ोषयद्रा सवितारं वियतः प्रपातयद्रा पटवत्सुरषत्मं वेष्टयेद्रा विजये नैव तथाऽपि मे समथः ३६ परपक्षतमिस्चथदरकमंम तरकैबंहुधा विशीयमाणम्‌

अधुनेव मतं निजं परपतिति जल्पननिरगादनस्पकोपः ३७ सितमतितरङ्खितासि रदः स्फुटरुद्राक्षकलापकस्नकण्ठेः

(3 भ्भ भट

परिवीतमधीतरोवशाचरमनिरायान्तममुं ददस्चं शिष्यः ३८

स्तवसत्तमरचनानन्वरं वेदान्तविद्यां नस्रीमूतेभ्यो विनेयेम्यः प्रतिपादयन्वमेनं श्रीशंकर हरदत्तसमास्योऽविगम्य खगुरुं नाककण्ठं प्रोक्तवान्‌ ३३

यत्पोक्तवांप्तदूदाहरति हं भगवञ्शकराख्यो यतिरायपादान्भवत। विजिगीषुरि- हाऽऽगत्य शिष्यैः सह शिवालये समस्ते दस्यापेक्षणीयलं वारयति खवरारुवा महपाद्मण्डनमिश्राद्यों येन सः ३४

इति वस्य हरदत्तस्य वचनं श्रता सम्यग््रयितोऽनेकनिवन्धलक्षणे रनेहारो येन पुनश्च दिववत्परस्य अथातो व्रह्मजिन्नापा' हयारिमु जाणां माप्यस्य कतौ रववः प्रहुस्नन्वाचमवाच ३५

वाचमेव सगवामुदाहरति यदेष यतिः समुद्रं शषयेत्‌ | यदि वा गगनात्स- विवरं सूर्यं प्रपातयेत्‌ यदि वा परवदाकाज्ं वेषटयेत्तथाऽपि मे विजये समर्थो नैव भवेत्‌ ३६

प्पक्षलक्षणान्धक्राराणां निवारणे स्फुरद्भिः सुथमेम ररकैरपुमवानेकषा विशयमाणं

निजं मवं स्र यत्रि पर्यलिवि जल्मन्ननत्पकेपी न।ककण्ठो निभतवान्‌ | ३७

शतमूला म्याघ्तान्यद्भानि येषां पूनश्च स्फुररुदराक्षाणां समूहेन कम्रः कमनायाः कण्ठ येषां तथामतैरथीतदौवशाबः रिप्यैः पसिष्टितमायान्तममुं नीलकण्ठं मनिः शको दइ ३८

१६. श्र्ंकरचाय

[ पगे: १५] धनपतिभ्ररिकृतदिण्डिमाख्यटीकासंवलितः। ५७१

अधिगत्य महर्षिसनिकषं कविरातिषटिपदास्पमपक्षमेषः शकतातकृतात्मञ्ञाच्रतः प्राक्रपिराचायं इवाऽ ऽत्मशाच्रमद्धा ३९॥ भगवन्क्षणमात्रमीक्ष्यतां तत्पथमं तु स्फुरदुक्तिपाय्यं मे

इति देशिकपेगवं निषायं व्यवदत्तेन परेश्वरः सुधीरः ४०॥

यमते तव कोशं विजाने स्वयमेवैष मुनिः प्रतित्रवीत्‌

इति ते विनिवत्यं नीरुकण्ठो यतिकर्टीरवसगरवस्टदाऽऽषीत्‌ ४१॥ परपक्षवरिष्ठावरीमराखेदचनेस्तस्य मतं चखण्ड दण्डी

अथ नीरुगरः स्वपक्षरक्षां नहदद्रेतमपाकरिप्णद्चे ४२॥ प्रशर्भिस्तदसरीति यच्रपीकैः कथितोऽथः युरुयते त्वदिष्टः अभिदा तिमरिखपकाशयोः करि घटते हन्त पिरुद्धधमवच्वात्‌ ४२

----- ~ ~

महः श्रीशंकराचाय॑स्य संनिकप॑॑ समप प्राप्येष कविर्नीहिकण्ठ आत्मपक्षमाति- षएटिपत्सम्यक्स्थापितवान्‌ तच्रापमानमाह शुकस्य वापन रवेदन्यासेन कतादा- तमपविपादकाच्छघ्राच्छारकमांसासंन्ञकात्पाग्यथा कपिलाचायेः साक्नात्छशाच्ं स्थापिववांस्तदत्‌ | ३९

तदानीं स्वगुरुं निवाय सुरेशो विषादं कतवानित्याह हे मगवन्क्षणमात्रं पथम तु मे तत्सफुरदुक्तिपारववीक्ष्यवामिपि दैक्िकपुगवं नित्राये सुपीनामीशः सुरेश्वरस्तन नीलकण्ठेन व्यवदृत्‌ || ४०

परिवदमानं सुरेश्वरं परति नीलकण्ठो यहुक्तवास्तदाह सुमवं तव कुशकतां

वरिजानेऽतः स्वयमेवैष मुनिः पाति्रवीतिविवि तं सुरेश्वरं विनिवदयं तदा यविषिहस्‌- मुख जओप्तीत्‌ ०१

ततः प्रपक्षलक्षणबसावीमक्षणे दपेवैचनैस्तस्य सम्यक्स्यापितं मतं दण्ड श्रीरकरश्चखण्ड खण्डितवान्‌ अथानन्तरं नीलकण्ठः स्वपक्षरक्षां दलयजन्नक्षतमत निराकतुमिच्छुरुवाच | ४२

यदूचे तदाह पङ्कः दे मशामिसतचवमस्यारिेदवयीमस्तकै्विश्वरमेदल्तणो यस्त्वद्रष्टोऽथैः कथितः स॒ युज्यते फं वमःपकाशवोरभेदो षटपे नव युन्यवे तत देतुर्विरुदधवमेव्वात्‌ तथाच जवेश्वरामेदो मवति विरुद्धपमेवखात्तमःपरका- रायोर्विवि युक्तिविरोषाचवदिष्टोऽरथो वेदारनेव कथित ति भावः २२

५७२ श्रीप्रश्छंकरदिगिनयः। [ समैः १५]

रवितत्पतिविस्बयोरिवामिदटतापिस्यपि तत्तो वाच्यम्‌

यके प्रतिबिम्बितस्य मिथ्यात्वगतेव्पौमशिवादिदे शिकोक्त्या ४४॥ मुकुर स्थगुखस्य विम्बवक्त्राद्धिदया पाश्वंगरोकरोकनेन अतिविम्बि्तमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका ४५॥ मापिकजीवनिष्माव्येश्वरसवेज्ञविरुदढधधमबाधात्‌

उभयोरपि चिच्खषटपताया अविशेष।दभिदेव वास्तवीति ४६

हि मानशतेः स्थितस्य बाधाऽपरथा दत्तजनराञ्जरिरभिंदा स्यात्‌ वरिपरीतह पत्वगोखबाधाद्धयपन्बोनिजरूपकेक्ययुक्तपा ४७ यदिमानगतस्य हानमिष्टं भवेत्तर्हि चेश्वरोऽहमस्मि॥

इति मानगतस्य जीदसर्वेश्वरभेदस्य हानमप्यभीष्टम्‌ ४८

ननु रितत्यतिविम्बयोग्यभिचारश्वाचल्याचा्ल्यादिविरुद्धषमेवसेऽप्यमेदामा- वामावस्य सरखात्तथाच विरुद्धवैमेयोरपि तयो रवितत्पतिविम्बयोरिवामिदो युज्यतामि- त्याशङ्क्य परिहरति रवितत्पतिनिम्बयोरिव तच ।ऽमिदमेदो घरतामित्यपिं वाच्यं तत्र हेतुव्यमकिवादिरेशिकोक्या द््पणे प्रतिबिम्बितस्य मिभ्यावा- वगतेस्तथाच बाध्यस्यधतिविम्बस्य(मेद्ये्यताया अमेन स्यभिचारामावात्टृश- न्तेन जीवेश्वरयोरमेदो युज्यव इत्यथैः ४४ [ व्योमेति व्योमरिवनामा कश्ित्पाशुपतमतपरवतकस्वत्पमृतिगुरुक्त्येययेः ] ४४

किव मवदौयमतानुयाय्युक्तिरप्यस्वीत्याह बिम्बमुखान्मृकुरस्थमुखस्य मदेन समीपस्थल)कावलोकनेन हेतुना प्रविविम्बितं मुख मृषा स्यादिति भवरदीयमवानुगो- करिका | खार्थकः| ४५

ननु जीवनिष्ठमीब्वस्ये श्वरपावेज्ञस्य विरुद्धवभ॑स्य मायिकत्वेन बाधादुभयोरपि चेतन्यलङ्पताया भव्रिरोषदस्ववोऽमेद पएवेद्याशङ्कय परिहारं प्रतिजानीते | चेति ४६॥

त्र हेतुमाह {ह यस्मात्ममाणशपः स्थितस्य विरुद्धषमंस्य बाधो समवि बाधामावेन मायिकत्वमप्यस्य नास्तीति भावः | विपक्षे बाधकमाह अपरेति मानकः स्थितस्यापि वाधाङ्कीकारे मेदो दत्तजलाज्जाेः स्यात्‌ तत्र युक्तिमाह विपरी वयोरश्वत्वगोत्योवावादश्वपश्व; सरूप्यैकयपरवेति युकत्येत्यथः || ४७ अपरथाऽन्यथा ] | ४७||

यदि प्रत्यक्षादिमानावगतस्य हानमिष्टं भवेत्ताई चश्वरोऽहमस्मीपि पत्यक्षपर- माणावगतस्य जीवसर्व्वरमेदस्य हानमप्यमाष्टं भवेदित्यथः ४८ |

१६. ब्रृधा। घ, धरमिणोर

[ गैः १५] धनपतिष्रिकृतदिण्डिमाख्यदीकासवरितिः। ५७३

इति युक्तिशतैः नीरकण्ठः कविरक्नोभयदद्भितीयप्षम्‌ निगमान्तवचः प्रकारयमानं कर्मः पञ्मवनं यथा प्रफुट्लम्‌ ४९ भथ नीर्गरोक्तदोपजाखो भगवानेवमवोचदस्तु कामम्‌

गणु तत्छमसीतिसंपदायश्रुतिवाक्यस्य परावरेऽभिषधिम्‌ ५० ननु वाच्यगता विरुद्धताधीरिह सोऽपसावितिषद्विरोधहाने

अविरोधि तु वाच्यमाददेक्यं पदयुगं स्फुटमाह को विरोधः ५१ यदिहाक्तमतिप्रसञ्जनं भो भवेन हि गवाश्वयोः प्रमाणम्‌ अभमिदाघयकं तयायतः स्पाहुमयोरक्षणयाऽमिदानुमतिः ५२ ननु मोख्यस्षमस्तवित्वधमान्वितजिग्वरहपतोऽ तिरिक्तम्‌

उभयोः परिनिष्टितं स्वषटपं बत नास्त्येव यतोऽत्र रक्षणा स्पात्‌ ॥५३॥ इति चेन समीक्ष्यमाणजीवेश्वरषपस्य कर्पितत्वयक्तया

तद धिष्ठितसरत्यवस्तुनोऽद्धा नियमेनेव सदाऽभ्युपेयतायाः ५४

+~

इत्येवं युक्तेशतेः कविर्नीलकण्ठो वेदान्तवचोभिः परकाश्यमानमद्रेतपक्षमक्षोभयत्‌ | यथा प्रफुं सरोजवनं हस्तिपोतः क्षोभयति तद्त्‌ ४९

अथ तत्तद्वितपक्षक्षोमानन्तरं नीखकण्डेनोक्तं दोषजालं यस्मै भगवाञ्शेकरा- चायं उवाच एवं छदुक्तं ययेष्टपस्तु तथाऽपरे तखमसीतिसंपरदायश्रुतिवाक्यस्व परावरेऽमिपेविममिपायं श्रृणु परे व्रह्मादयोऽवरे यस्मात्तथामूतेऽखण्डेकरमे यदवा कार्योपपरिक। जीवः कारणोपाविरीश्वर दृव्युक्ततात्कारणाभिनने काय ५०

इइ तखममिवाक्ये सोऽयपितिवद्विरुद्ध ताबुद्धिननु वच्यगतान तु लक्ष्यगता | तथाच मागलक्षणया तस्य विरोधस्य हाने सत्यत्रिरोवि वाच्यं चैतन्यमात्रं तु खीकु- वेत्तखमिति पददयमकयं स्फरमाहातः केऽपि विरोषो नास्ति ५१॥

यखपरयत्यायुक्तं तत्राऽऽइ यदिति हृदवमुच्यमाने योऽपिपसङ्गावयाक्तः सन मवेत्‌ | हि यस्माद्रवाश्वयोरमेदषयकं प्रमाणं नास्ति| थतः प्रमाणात्तयागेवा- श्वयोरूभयोमांगलक्षणया मेदानुमवः स्यादित्यथ: ५२

नीलकण्ठः शङते ननु ` मौव्वपमोन्वितजीवलखरूपात्सवेत्ततवभयुक्तश्वरखरूपा- चातिरिक्तमुमयोजविश्वरयोः परिनिधिवं खरूपं खलु नास्त्येव यतस्वथामभूतखरूप- सचादत्र खरूपे लक्षणा स्यात्‌ यद्वाऽत्र तवमसिवाक्ये ५३ [ पनित पस्तुखमावसिद्धम्‌ | ५३

परिहरति इति चेन्न तत्र हेतुमाह मव्यादिविरुदधवमेवरिशिष्टं जोवादिखर्पृ

~~~ ------~---

घ. मीख्यध' ७२

५७४ श्रीमच्छंकरदिगिनयः। [ सर्गः १५1

भवताऽपि तथा हि ददयदेहाचहमन्तस्य जडत्वमभ्युपेयम्‌ परिशिष्टयुपेयमेकष्पं नन्‌ किंचिद्धि तदेव तस्य पम्‌ ५५ जगतोऽसत एवमेव युक्तया त्वनिषूप्यत्वत एव कल्पितत्वात्‌ तदधिष्टितम्‌तहूपमेष्यं ननु किंचिद्धि तदीश्वरस्य सत्यम्‌ ५६ तदिह श्चतिगोभयस्वदपे निरूपाधो हि मोस्यसवैविच्चे

जपाकमुमत्तरोहितिश्नः स्फटिके स्याननिरूपाधिके प्रसक्तिः ५७॥ अपि मेदधियो यथा्थ॑तायां भयं मेददशः श्रुतिमेवीतु विपरीतहशो ह्नधंयोगो मिदाधी्विपरीतर्धीयंतः स्पात्‌ ५८

कल्पितं दश्यत्वाच्छक्तिरूप्यादिवदिति परिदश्यमानजंवेश्वरखरूपस्य कलिपतत्व- युक्त्या तेन खरूपेणापिष्ठितस्य तद्पिष्टानस्य सव्यस्य वस्तुनः सदा नियमन साक्षादम्युपगन्तन्यत्वात्‌ अद्धेत्यस्य पृवेपरेन वा संबन्धः ५४

न्वभ्युपगन्तव्यं मवद्विमेया तु नाभ्युपगम्यत दत्याशङ्याऽऽदौ समीकष्यमाणनी- वखरूपायिष्ठानमभ्युपेयमवेत्याह भवताऽपीति दि यस्माद्रवताऽपरि द्यस्य देहादेरहमन्वस्य जडइत्वमभ्युपेयं तस्य जीवस्य परिशिष्टं तदैव किंचित्सत्यं रुपं खक तेन्यमेव ५५

तथेश्वरखरूपमपीलयाह अपरतो जगतो स्युत्थितं प्रति विमतं केल्पितमनरूप्य- त्वाद्रन्लूरगवदित्येवमेव युक्त्या कल्पिततवात्किचिद्धि तत्सल्यमीश्वरस्य जगद्पिष्ठानमृतं रूपमेष्यमवहयमद्धोकायमित्यथैः | ५६

तत्तस्पादिह श्ुतिगम्ये निरुपाघावुभयखरूपे मैव्यपवेप्रिखे नैव स्तः] तत्र

दृष्टान्तमाह जपपुष्पा्याप्तस्य लाहितिन्नो निरुपापिके स्फटिके प्रसक्तिने हि स्यात्तद्रत्र ५४७

अपि मेदृषियौ यथाथतायां मेद्दशः पुरुषस्य ““मृ्योः मृदयुमाप्रावि इहं नानेव परयति उदरमन्तरं कुरूतेऽथ तस्य भयं मवति”” इत्यादिभ्रुतिमेय्‌ वरव।तु व्रूयात्‌ | हि यस्माद्नथ॑सनन्धो व्रिपरीतद्‌।दीनः स्यात्‌ यतश्च भिदाषीभेदव्‌ (द विपरीत्ान स्यात्तथाचोक्त्रत्या मेददरदिनो मयस्योक्तत्वादनथयोगस्य परिपरी- तद्रिन एव युक्तषवाद्रदप) परीतर्धीयेत्यथः ५८

ग, "मेवे ₹'

[ सेः १५] धनपतिभूरिक्तटिण्डिमाख्यटीकासवर्तिः ९७९

अभिदा श्चुतिगाऽप्यताचिकीं चेत्पुरुषार्थश्रवणं तद्रतो स्यात्‌ अशिवोऽहमिति भ्रमस्य शाघ्राद्िधुमानत्वगतेरिवास्ति बाधः ५९॥ तदबाधितकरपनान्नतिनो श्रुतिसिद्धात्मपरक्यतुद्धिनाधः निगमात्पवरं विखोक्यते माकरणं येन तदीरितस्य बाधः ६० ऋरषिभिवेहुधा परात्मतच्ं पुरूषाथंस्प त्वमप्यथोक्तम्‌ तदपास्य निषटपितपकारो भवताऽसो कथमेक एव धा्पैः ६१॥ प्रवरश्रुतिमानतो विरोधे बरहीनस्परतिषाच एव नेयाः

इति नीतिवरश्रयीविरुद्ध ऋषीणां वचनं प्रमात्वमीयात्‌ ६२

~ ~~ ~~~ ~~~

एवं मेददशः श्रतयाऽन्यथानपपस्या मेदबद्धे विपरी तषीत्वमपवण्यं (तत्र क। मह्‌ कः शोक एकत्वमनुपश्यतः" इवि श्रत्याऽभेदज्ञाने श्रुतपुरूषाथान्यथानुपपर्याऽमेदस्य ताचिकल्माविष्करोवि अमिदाऽमेदः भ्रुतिगाऽप्यताचिक्ययधायौ चेत्ता त्रप तस्या जभिदाया गतौ ज्ञाने पृरषाथेस्य श्रवणे स्यात्‌ | यत्तु यदि मानगतस्५- त्यादि तच्राऽऽह अरिपोऽहमिवि भ्रमस्य प्रत्यक्षपिद्धचन्द्रगतप्रादेशमानत्वव्रुद्धरिव शाघ्राद्रापोऽस्ि | तथाच चेश्वरोऽहमस्मीति बुह्धभ्रमः शा्वेण बाध्यमाना द्विधुमानतवबुद्धिवत्तस्य बायेन चामेद्‌ एव ॒श्रुतिगम्यो वास्तव इति भावः| यत एवरमतस्तदनाभिवकल्पनायाः क्षतिः क्षयो तु श्रुतिसिद्धात्मपरैकयबद्धिबधोऽतस्त- द्बापितत्वकल्पनाक्षवेहतोन।क्तबद्धिषाष इति पाठान्तर व्यास्ययम्‌ | कृत। नास्ता वदृन्तं प्रत्याह | निगमा्यबलं प्रमाकरणं प्रमाणं किं विलोक्यते येन निगमीक्त- स्याऽऽत्मपक्यस्य बाधः स्यात | ५९ ६०

नीलकण्ठ आह | ऋषिभिः कपिकादिमिवहुषा परात्पतखमभ पृरुषाथस्य च्‌ तखमप्युक्तं तदपस्थेक एव निषूपित्परकारो भवता कथं धाय। बहूनामनु मरणस्य न्याय्यत्वात्‌ | ६१ ||

परिहरति प्रबलश्रुविप्रम।णन विरोपे सति बछदीनाः स्मृतिवाच एव नाङ्गक- पव्या इवि नयबलद्विद चयीविरुदमृषीणां वचनं प्रमादं प्ाप्रयात्‌ तथाच प्रमाण- लक्षणस्थो जैमिनिन्यायः | रोपे चनपेक्षं स्यादृसरावि ह्नुमानमिति “आदुम्बर। स्ृष्टद्रायेत”” इतिश्रतेर्विरुद्धाऽपि सव। वेटयितम्यति स्म्रतिमनि न्‌ वि (वषयरष्टका- स्मृतिवन्मानमिति पवैपक्षे राद्ध(न्तस्त पवेपक्षमपनुरापि | व्रुतिविराविं स्मृतः प्रमराण्व- मनपक्षमनादरणीयं स्याड यस्मादस।त विरा मरटश्रद्यन॒मापकतया स्तर मानापेत्ति न्यायाः | एवं वेदविरुदवचसां बहुनापप्यनुसरणमन्याय्यमवात मवि;

क्क ग. ध, विरेषेऽ्ट

५७६ श्रीमच्छंकरदिग्विजयः [ सगेः १५]

ननु युक्तियुतं महषिवाक्य श्रुतिवद्ग्राष्तमं परं तथाहि प्रतिदेहमसी विभिन्न आत्मा शुखटुःखादिविचित्रतावरोकात्‌ ६३ यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराज ख्यमीयात्‌ अगुकः ससुखोऽगुकस्तु दुःखीत्यनुभूतिनं मवेत्तयोरभेदात्‌ ६४॥ अयमेव विदन्वितश्च कतो हि कतूस्वमचेतनस्य रष्म्‌ अत एव भुनेभवेत्स कतां परभोक्ततवमनिप्रसङ्खदुष्टम्‌ ६५॥ पुरूषाय इहेष दुःखनाशः सकरस्यापि रुखस्य दुःखयुक्त्वात्‌ अतिहेयतया पुमथंता नो विषग्रक्तानवदित्यभेययुक्तेः ६६ इति चेन्न सुखादिचित्रताया मनसो धमतयाऽऽत्मभेदकत्वम्‌ कथचन यज्यते पनः सा घटयेत्पत्युत मानसीयमेदम्‌ ६७॥ || ६२ [ प्रवति अत्र प्राबल्यदे।वेस्यं कमान्मूरप्रमाणानपक्षत्वसपिक्षतव एव ] ६२॥ एवमुक्तो नीककण्ठः शङ्त चतुर्भिः ननु युक्तियुक्तं महरपिवाकयं प्ररं केवलं ग्राह्मतमं त्याज्यम्‌ युक्तेयुक्तत्वमेव दशेयितुमाहं तथाहीति ६३ विपक्षे दोषरमाद यदि चाऽऽल्मन एकता स्यात्तदानीमतिदुःखी युवर्‌।जमीय प्ाप्ुयात्कचामुकः सुख्यमुकस्तु दुःखीलयनुमवो स्यात्तय।रमेदात्‌ ६२ किंचाऽऽत्मनोऽकवृत्वमचेतनस्यान्तःकरणदिः कतृत्वमिति मवन्मतमप्ययुक्तमिया- शयेनाऽऽह अयमव ज्ञानान्वितः कतो 1है यस्माद्चेवनस्य कव्य दृष्टम्‌ | अत एव मृजेर आल्मा कत। मेद्यतः कतुरन्यस्य माक्ततं देवदत्तर तकमफलमाक्तृतं यज्ञदत्तस्य स्यादिलयतिप्रसद्गन दृष्टम्‌ ६५ किंच मोक्षोऽपि मवदामिमत।ऽय॒क्त इत्याशयेनाऽऽह टह रोके वेदे वा प्र पाथेऽप्येष दुःखनाश्च नतु युखापतिस्तत्रामे्यां युक्तिमार्‌ | सतैस्यापि सुखस्य दुःखयक्तताद्वेयत्वन विषप्क्तान्नवतपुरपाभैतवं नस्तीलयमेद्याया युपतस्तथाचायं प्रयोगो विमतं पृरूषार्था टःखसयक्तवा्रिषसंष्क्तान्नवत्‌ ६६

( कप

परिहरति इति चेत॑ति तत्र सखदुःखाि चित्रवावलकनादिदत।ः पक्षावत्ति- त्ेनाऽऽत्मदकत्वामापे देवुमाह सुखाद।सत्रताया मनसां षम॑षेनाऽऽत्ममेद्‌कत्व कथचिद्पि युज्यपे प्रत्युत सा चित्रता मानस मनाि४ मेदं षटयथत्‌ | तस्या मनीषमते तु कामः संकल्प" टयादिश्रतिम(नमिति मावः ६७

१ग,च। रग, घ. "युत

[ समैः १५] धनपतिश्रिकृतदिण्डिमाख्यटीकासं वरितः ५७७

चितिपोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात्‌ तदभावत एव कतँता स्यान तृणादेरिति कर्पनं वरीयः ९८ विषयोत्यश्चखस्य ुःखयुक्त्वेऽप्यरयं ब्रह्मसुखं टुःखयुक्तम्‌ पुरुषाथतया तदेव गम्यं पुनस्तुच्छकटुःखनाशमान्म्‌ ६९ इति युक्तिशतोपवृहितार्थकंचनेः श्रुत्यवरोधतोषिदद्नेः यतिरात्ममतं प्रसाध्य रेवं परकृदश्चनदारुणेरनेषीत्‌ ७० विजितो यतिमृश्रता सर दोवः सह ग्ण विद्ठज्य स्वभाष्यम्‌ शरणं प्रतिपेदिवान्महपिं हरदत्तपरमलेः सहाऽऽत्मरिष्येः ७१॥ यमिनामृषभेण नीरकण्ठं जितमाकण्यं मनीषिधुयेवयम्‌ सहसोदयनादयः कवीन्द्राः परमदवेतमुषश्चकम्पिरे स्म ७२॥ विषयेषु वितत्य नेजमाणष्याण्यथ सौराष््युखेषु तत्र तत्न

बहुधा विद्धः प्रशस्यमानो भगवान्द्रारवतीं पुर विषेश ७३

----------~~----~----* -----~

अथ हीत्यादि यदुक्तं ततराऽऽह चैतन्ययोगविशेष एव ददद येऽचेतनेऽप्र

कतत्वषटकः स्यात्‌ | तस्य चितियागप्रेषस्यामावादेव तृणादेः कतृता स्यादि क्पनमेव श्रुत्यनकृलत्वाच्टष्ठमिय५; ९६८

यद्परि प्सूषाथं इत्यादि तत्राप्याह विषयोत्थयुखस्य दुःखयुक्तत्ेऽपरं नाशर- हतं ब्रह्मं दुःखयक्तम्‌। आनन्दं ब्ह्मण। विद्वान्न बिमेति कतश्वन? तत्र को महः कः सोक एकत्वमनपश्यतः' इत्यादि श्रतेः तस्मात्तदेव परुपाथतयाऽवगम्य तु तुच्छकं दुःखनाशमात्रम्‌ चाथ तदतः ६९

इवं युक्तिशतेरूपवंटिताऽर्थो येषां तेः पुनश्च "सौ व्रिद्ाः कशचुकिनः' इवयमरा- च्छ्रलयवरोधकश्ुकवद्भिवचने यतिः श्रीशंकरचायः खीयमछतमतं प्राभ्य पररूच्छा- सरस्य दारूणेस्तथामूपैवचनेः शौवं मतमनेषीत्‌ निराकरणेन नितवान्‌ | ७०

यतिराजेन विनितः रैवो नीठकण्ठ) गर्वेण सह खभाप्यं विसृज्य पृनहर्‌- दततप्रमृखेरात्मशष्येः सह महिं शरणं परा्ठवान्‌ ७१

प्रमत्यन्तं चकम्पिरे स्मेति पाद्रप्रणे ७२ [ परभित्यनेनातछतं मीतेर्यो- तयते ] ७२॥

अथ सौराष्ारिषु त्न तत्न देशेषु द्वायमाण्याणि प्रसाय विनुमेः सुष्ण्डिर्दवेश बहुषा स्तूयमानो मगवाञ्ज्ंकरो द्वारवतीं पुरी विवेश ७३

५७८ श्रीमच्छंकरदिगिजयः। [ समैः १५]

भूजयीरतितप्शङ्कचक्राकृतिखीहाहतसंश्तत्रणाहुगः शरदण्डसहोदरोष्वंपुण्डास्तरषोप्णपनायकणंदेशाः ७४ शतशः समवेत्य पाञ्चरात्ास्त्वमृतं पश्चमिदाविदां वदन्तः युनिशिष्यवरेरतिपरगरभे मंगराजेरिव कुंजराः प्रभग्नाः ७५ इति वेष्णवशेवशाक्तसोरपगुखानात्मवशंवदान्विधाय अतिवेखचोञ्चरीं निरस्तप्रतिवाचुज्ञयिनो पुरीमयाक्तीत्‌ ७६ सपदि प्रतिनादितः पयोदसखनशङ्कुरगेहकेकिनारेः शश्नन्युकुयहेणाग्रदङ्ख्वनिरश्रयत ततर मर्िताश्ः ७७॥ मकरध्वजविद्विडापििविद्राञ्महृपुष्पदगन्धवन्मरुद्भिः अगहृद्रवधूपधू पिताशं महाकारनिवेरानं विवेश ७८ मगवानभिवन्य चन्द्रमोरिं मुनिषृन्दरमिवन्यपादपद्रः॥ श्रमहारिणि मण्डपे मनोज्ञे प्रिरश्नराम विष्रत्वरप्रभावः॥ ५९॥

भुजयोरतितक्न शङ्चक्राङूतिक)रेन!ऽऽहतेषु ताडिपेप्ववयवेषु स्मृतानि समा- सारितानि त्रणानामङ्कानि येः पुनश्च शरदण्डसदश उ््वैपण्ड येषां पुनश्च तुलसीपतरैः सनाथः कणेदेशे। येषं ते शतशः पाथरात्राः पमवेत्यामृतं मक्ष पथनिदाविदां जीवे- श्वरमेद्‌। जीवानां परस्परभेद वानामचितां मेद इश्वरस्याधितां मेदोऽचितां पर- स्परभेद इत्येवं पथविषमेद्‌ विदां वदन्तः प्रगल्भमैनिशिष्यकररः मिहमा इव प्रम्माइवि दयोरथः ७४ [ शरस्तणव्िशपः | ७४ ७९

इत्येवं शेवाद्‌।नात्मवशं वदृरन्तति तथात्रिवानिवधायातिक्रान्तेला५चकद)मिर्वि- रस्ताः प्रतिवादिन। यन उजपिनी परीं प्रप्रवन्‌ ७६ ||

पयोदखनशडुया मवरब्दाशङ्कय। व्याकुर्धगेदे परादौ रुदधधैचुरसमुदायैस्तत्षणे परविनादिवः पुनश्च व्याप्ता दिश। येन वथामूवश्वन््रशेखरस्य महाकाठाख्यश्चिवस्य - ज्यासंवन्विमृदङ्गाणां घ्वनिस्त्ोजयिन्यामश्रयत ७७ |

मकेरध्वजविद्रषः कामविद्धिषः शिवस्य प्राचि जानातीपि तथामृतः महाकाल. मद्रं विवे तद्विरानष्टि | पृष्पसुगन्ववद्रायुभिः श्रमहत्‌ पुनश्वागरुद धूपेन पू।१ता ञ्चा यत्र तत्‌ ७८

मनिसंवैरमिवन्यपादपशरौ विसृतरः पसरणज्ञीलः प्रमावो यस्य ग॒ मगवाञ्शंकर- शवन्द्रेखरं महाकलिश्वरमाभिवन्य श्रमहारिणि मनोज्ञे मण्डये विश्रामं कृतवान्‌ ॥७९॥

-------*~

न्न ~~ ~ ~~~ ~~~

"पत्रस। > क. "ददु" क, मन्दिरादौ

[ सगः १५ ] धनपतिषूरिकृतटिण्डिमाख्यदीकासपछितिः। ५७६

कवये कथयास्मदीयवार्तामिह सोम्येति भटभास्कराय विससजं वशेवदाग्रगण्यं मुनिरभ्यणं गतं सनन्दनारयम्‌ ८० अभिषपकुखदतसमतं बहुधाम्याकृतस्वेवेदराशिम्‌ तमयत्तनिरस्तदु ःसपल्लं पतिपचेत्थमुवाच वाद दकः ८९ जयति स्म दिगन्तगीतकीर्सिमेगवाञ्योकरयोगिचक्रवर्ती प्रथयन्परमाद्वितीपतचं शमयंस्तत्परिपन्थिवादिदर्पम्‌ ८२॥ जगाद बुधाग्रणीभेवन्तं कुमतोतेक्षितसतरवृत्तिनारम्‌ अभिभूय वय त्रयीरिखानां समवादिष्म परावरेऽभिसधिम्‌ < तदिदं परिष्ह्यतां मनीपिन्मनक्षाऽऽलोच्य निरस्य दुमेतं स्वम्‌ अथ वाऽस्महुदग्रतकवज्रप्रतिघातात्परिरश््यतां स्वपक्षः ८४॥ इति तामवेहरुपवेवण। भिरमाकण्यं तदा रुव्धवर्णः

यशसां निधिरीषदात्तरोपस्तयुवाच प्रहसन्यतीन्द्रशिष्यम्‌ ८५॥

~~ ~,

---~ .-------------~-------~-~~~-----------~~*--------~-------------~^

्रिश्रम्य यत्छतवांस्तदाह इटास्यां पया मटमास्कराय कवयऽस्मदौयवातां हे सौम्य कथयेल्युक्ल्वा स॒ मुनिवैरंवदाय्रगण्यं किष्याञ्रगण्यं समीपगत पद्मपादायं विस- सजे ८०

वावटृकोऽतिवरक्ता सनन्दनायस्तं प्रतिपद्योतराच | पे विशिनष्टि अभिरूपकुटस्य नुषरगणस्यावतसमृतम्‌ ।-/ अभिरूप) तुष रम्य" ट्‌।ते 7 | भटा व्यास्यातां वेदरा- शिर्यनायल्नेन निरस्ता दुःपपला थन तम्‌ <१॥

यदुवाच तदाह यो दिगन्तगीतकीतिमेगवाञ्येकरयोगिचक्रव्तौ परममदेततचं प्रथयैस्तस्य परिपान्थिनां वादिनां गर्वं शमयञ्जयति स्म बुवाग्रणीभेवन्तं जगादे- तिपरेणान्वयः <२॥

यद्वभापे तदाह कुत्सितं मतं येषां तः कुमवरुत्मत्तितं सूृतरवृत्तिजालममिभूय वेदान्तानां परादरे त्रह्माभिन्न प्रतीचि वात्तयमवारिष्म <३

तत्तस्मादिदमस्मदायं मतं मनसाऽऽल)च्य खीयं मवं विहाय परि्हयतां यतो है मनीषिन्‌ अथवा स्वमते दुराग्रहश्वत्तचैसमद्‌ योद गरतकेलक्षणवनच्रपरतिवातात्सपक्षः परि रश्यताम्‌ <४ |

इत्येवमवज्ञाप्ैका वणा यस्यां तां गिरमाकण्यं लब्धवर्णो विचक्षणो या निपिर्यषत्पाप्तरोषो मदमाष्करः हसंस्तं यतीन्द्ररिप्यमुवाच ८५ |

५८० श्रीमच्छंफरदिगििजयः। [ सगः १५]

धरुवमेष शुश्चुवानुदन्तं मम दुर्यादिवचस्ततीनुदन्तम्‌ परकीतिवि्ाङ्रानदन्तं विदुषां प्रधम नानटत्पदं तम्‌ ८६

मम वल्गति सृक्तिगम्फवृन्दे कणमुग्ञरिपतमल्पतागुपैति

कपिरस्प परायते प्रखापः सुधियां केव कथाऽधुनातनानाम्‌ ८७ | इति वादिनमव्रवीत्नन्दः कशलोऽथेनमविज्ञ माऽवमस्थाः

हि दारितमूधरोऽपि टद: प्रभवेद्रच्नमणिपभेदनाय ८८

तमेवयरदीयं तीथकीतेरुपकण्टं प्रतिपद्य सद्विदगयः॥

सकर तदबोचदानुपव्यां महात्माऽपि यतीङ्मास्रसाद ८९ अथ भास्करमस्करिपवीरो बहुधाक्षेपसम्नप्वीणो बहुमिर्व॑चनेरुदारवरतेव्यंदधातां विज्येपिणो विवादम्‌ ९०

अनयोरतिचित्रशब्दशय्यां दधतोदुंनयमेदशक्तयुक्तयोः पटाद मृधेऽन्तरं तटस्थाः श्युतवन्तोऽपि किचनान्वविन्दन्‌ ९१

एष तव गुरुमेम तं वृत्तान्तं शुश्रुवान्‌ उदन्तं विशिनष्टि दुबौदिवचस्ततीनु- दन्तं प्रकीतिलक्षणविसाङरान्भक्षयन्तं विदुषां शिरःसु नानरदतिशयेन शयत्पदृ यस्य <प || | नुदन्तं खण्डयन्तम्‌ | <६&

मम सूक्तगुम्फतृनदे सृक्तिरचनासमुदाये वल्गति सति कणादभापितमल्पतां पाप्नोति के(पडस्य तु प्रलापः पलायते तथाचाधुनातनानां सुधियां कैव कथा ८७

इवि वादिनमेनं मटमास्करमथानन्तरं कुशलः सनन्दनाऽत्रवीत्‌ इेऽविज्ञ माऽव- मस्था माऽवजानीहवज्ञां मा कुरु यस्मादारितपैतऽपि ङो अवदारण वच्रणमिदः नाय समथा मवति << ||

प्द्मपादस्तं मटमारकरमेवमदीय तीथेकीरतयुरोः समीप प्राप्य सद्िदामभ्यस्तत्स- तमानुपूल्या प्रोक्तवान्‌ प्रहता मदटमास्कराऽपि यता प्राप <& [ तीर्थेति तीयेवत्ययागादितापैराजवदविश्वपावनकर्तरी की्ियरस्यतस्य मगवत्पाद्‌- स्ये्यथः ] <९ |

अथानन्तरं म्करयतीशप्रवीरौ बहुषाक्ेपसमथनयोरतिकुशढौ विजयैषिण बहु- भिरुदारपयेवेचनैवैवादं रुववन्तौ ९०

भतिचित्रशब्द शय्यां तथामूतपदारनुगुण्यविश्रानति दषतोहयुक्तिमेदे शक्ता युक्तयो ययास्तयोरनयोः प्टुवादसंस्ये वरस्थाः श्रुतवन्तोऽपि विंचिदन्तरं पा वन्तः ६१

क. “मेमोदन्तं ब" क. “नशान्त

[ समैः १५] धनपतिषरिकृतटिण्डिमाश्टपटीकासंवर्ितिः। ९८१

अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्नान्जशरल्डाग्जमतम्‌ बहुधाऽऽस्िपदस्य पक्षमा्पो विनुधानां पुरतोऽपभातकक्ष्यम्‌ ९२ अथ भास्करविरस्वपक्षगुप्ये विधृतो वाग्रमवरः प्रगलभयक्तया शरुतिञ्चीषवचःप्रकारयमेवं कविरदरेतमपाकरिष्णष्टचे ९३ परशामिस्त्वदुदीरिते युक्तं पकृतिजपिपरात्ममेदिकेति

भिनत्ति हि जींवगेश्चगा वो भयमावस्य तदुत्तरेद्भवत्वात्‌ ९४ ग॒निरेवमिहोत्तरं बभाषे य॒कुरो वा प्रतितिम्बविम्बभेदी

कथमीरय वक्त्रमात्रगश्वेचचितिपात्राश्िदियं तथेति तुल्यम्‌ ९५ चितिमान्रगतप्रकृत्युपाघेजंहतो विम्बपरात्मपक्षपातम्‌ प्रतिविम्बितजीवपक्नपातो मृक्रस्येव विरुध्यते जातु ९६

भथ यतिस्तस्य दाक्ष्यं समीक्ष्य खपक्षचन्द्रस्य शरत्कालीनकमलमूतम्‌ अब्जो धन्वन्तरौ चन्द्रे निचुरे शद्भुपञ्नयोः' इति विश्वप्रकाशः तथाच विदन्नस्य चन्दर स्यामे यथा जडान्जं कमलं मुरकलितं भवति तथाभृतमस्य पक्षमार्यः श्रोशंकरो बह - धाऽऽक्षिपत्‌ | पक्षं विश्िनएे युपण्डितानामगरेऽपमाताः कतया: कोत्यो यस्मि स्तम्‌ | ९२ [ दाक्ष्यं दक्षम्‌ ] ९२

जथ भास्करो विद्रान्वाम्िवरः प्रकम्पितः मन्तपक्षपालनाय श्रुतिकोषेवचोमिः परकरश्यमद्वैते प्रगल्भया युक्लाऽपाकरिष्णुरवमुव्राच ९२ [एवं वक्ष्यमा. गम्‌ | ९३

हे प्रशमिन्परतिर्जीवपरात्मनर्भदिफेति तदृतं युक्तं हिं यस्मात्सा जीत्रगा परा- त्मगावान भिनत्ति | तत्र हैतुरूभयभावस्य जीवमवस्येशञमावस्य प्रकृयुत्तराद्- वत्वात्‌ ॥९४॥ [ उभयेति जी्रलपरमासतस्येत्यथः तदिति “ज वेशावामा- सेन करोति माया चाविद्या खयमेव मवति" इति श्तेः पकृत्युत्तरमारितवादति यवत्‌ | ९४

इत्युक्ता मुनिरेवमिहोत्तरपुवाच आदशः किल प्रवित्रिम्बिम्बभेद। थि द्रेदी तारि चिन्मात्राश्रतेय

परविनिम्बग उत बिम्बण दृतीरय मुखमाजगश्वेनुकुरस्तद्भदी तहि परतिरमि बिम्बपरतिविम्बमेदिकेपि तुल्यमित्यभः ९५

नन्वेवं तहिं विन्भा एव दुःखितारिकं कुतो नाऽऽपादृयति किमिति जव एवाऽऽपदयतीति चेत्तत्राऽऽह चितिमात्रगतप्रङृत्युपावेरिम्बम्‌ परत्मपन्षपति यजंतः परतिबिम्बमृतजीवात्पपक्षपातो दपणस्यव कदाचिदपि विरुध्यते | ९६

~~~

गृ, जहतः

५८१ श्रीमच्छंकरदिणिजयः। [ समैः १५]

भविकारिनिरस्तसङ्गबोधेकरसात्माश्रयता युज्यतेऽस्याः अत एव विशिष्टसभितत्वं प्रकृतेः स्यादिति नापि शङ्नीयम्‌ ९७ हि मानकथा विशिषटगतवे भवदापादित इक्षते तथाहि

अहमज्ञ इति प्रतीतिरेषा हि मान्वमिहाश्ुते तथा चेत्‌ ९८ अनुभव्यहमित्यपि प्रतीतेरनभूतेश्च विशिषटनिषठता स्पात्‌ अजडानुभवस्य नो जडान्तःकरणस्यत्वमिताष्ता तस्याः ९९ ननु दाहकता यथाऽग्रिपोगादधिकूटं उपदि इयते तथेव अनुमूतिमदात्मयागतोऽन्तःकरणे सा ग्यपदिदयतेऽनुभ्रतिः॥ १००॥ इति चेन्मेवमिहापि तस्य मायाश्रयचिन्मात्रयते तथोपचारः

पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि १॥

«~ -------~~ ~~~ ~~~-------~-^- ~~----- -*~ ~~ ~+ ~न ----~-~-- ~~ ~ ~ ~

नन्वस्या विकारेण्या अबोषरूपायाः प्रतेरविकारी निरस्तसङ्क ज्ञानेकरसखरूपं ब्रह्माऽऽभश्रयो युज्यते विरोषात। अव एवान्तःकरणविशिष्टसंत्रितचं प्रकतेः स्यादि त्याशङ्ग्य परिहरति अविकारीति अत एवेल्यपि शङ्नीयापरिति वा ९७॥ [ विशिष्टेति प्रकुतिलेशात्मकाविद्याविशिष्टजीवपंश्रितचमित्यथेः ] ९७

हि यस्माखयाऽऽपादिते विञ्ञिष्टणतवे प्रमाणकथा दश्यते | नन्वहमज्ञ इति पिरिष्टाश्चिताज्ञानानुमव एव॒ मानगिल्याशङ्ाऽऽह तथाहीति इहासिमिन्रथऽह- मनज्ञ इत्येषा प्रतीतिमानलं ॒द्यशनुते तथा चेद्वित्यस्योत्तरेण संबन्धः ९८ [ विशिषटगत्वे प्रहतेर्विशिष्टस्तदेकदेर्धमृताविद्याविशिष्टो यो जीवस्तन्निष्टतवे विष्य टल्थः ] ९८

विपक्षे दोषमाह तथा चेदुक्तपरतीतिमनत्वमश्नुते चेदहमनुभवीयपि प्रतीतेर्हेतौ- रनुमृतेरपि विशिष्टनिष्ठता स्यात्‌ इष्ट पत्तिमाशङ्याऽऽह भजडस्यानुभवस्य जडा- न्तःकरणनिष्तवं संमववीवि हेोस्तस्या विशिष्टनिष्ठताया इष्टवा नासि ९९

मटमास्करः शङ ननु यथा दाहकवद्वितादाप्म्याष्ठोह पिण्ड दाहकता व्यपदि- इयते वयवानुमूवमदात्मवादात्म्यादन्तःकरणे साऽनुमृतव्यैपदिश्यत इल ५ः॥१००॥

परिहरति इवि चेन्मेवं यतस्तेहापि मायाश्रयचिन्मा्युतेऽन्तःकरणे वस्या- ज्ञानस्यापचारो पुनस्तस्य चिन्मातरस्योपाप्रः प्ररतेयोगतोऽन्तःकरणस्येत्यन्यथा- गिः समाना ६॥ [ इह।प्यहमन्ञ इत्यनुभवेऽपीदयथः ]॥ १॥

१ग, तिन विश

[ मेः १५ ] धनपति्चरिकृतडिण्डिमाष्यदीकासंव रितः ५८३

तन्न हि बाधकस्य सच्वादियमस्तु प्रकृतेन साऽस्त्यबाधात्‌ इति वाच्यमिहापि तज्ञवित्ते तदुपाित्ययुतेश्च बाधकत्वात्‌ २॥ अधि ुप्त्यपि चित्तवति तत्स्याचदि चाज्ञानमिदं हदाभितं स्यात्‌ तदिहास्ति मानमुक्तरीत्या पकृतेदंउ्यविशिषटनिष्ठतायौम्‌ ननु प्रतिबन्धिकेव बुप्राषिति सा दृरत एव चिद्रतेति प्रतिबन्धकयून्यता तु शपे: परमात्मेक्यगतेः सतेति वाक्यात्‌ नच तत्र तत्स्थितिप्रतीतिः सति संपच विहुनं हीति वा्पत्‌ श्ुतिगीस्तदपिक्षिपत्यभावपतिपत्तेनं निहवोऽत्र नेति १०९॥ ननु ततरान्तःकरणेऽनुमृतेव्येपदेशेऽजडानुभवस्य जडान्तःकरणस्थत्वमनुपपन्नभिति बाधकस्य सचखादनुमूतिमदात्मयोगादन्वःकरणेऽनुमृविग्यपदश इतीयं गतिरस्तु प्र- तेऽन्वःकरणस्य मायाश्रयत्वे बाधामावान्मायाश्रयचिन्मावयु१७न्वःकरणेऽज्ञानस्य।१- चार इत्युक्ता सा तिनौस्तीत्याशङ परिहरति इति वाच्यमिति कव इत्यपेक्षायामाह तले विद्याजनिपे चित्ते पिाश्रयत्वायोगस्य बाधकत्वात्‌

किचेदेमन्ञानं यदि हृदाभितं स्यात्तद्यधिसुप्त्यापि सुषुप्तावपि चित्तव तदज्ञानं स्यौत्त्तस्मादि हास्यं परतेदेश्यान्तःकरणविशिष्टनिष्ठतायामुक्तदीत्या प्रमाणं नस्त्यत- श्विद्रतैव सेत्यथेः

एवमक्तो मटभासकरः शङ्ते नन्वित्यारिचतुरभिः ननु सुषु जीवव्रद्मक्यप्रापेव- न्षिकाऽवियैव नास्तीति हेत): साऽविद्या तदानं। चिद्रताति दूरत | अत्र प्रा- णाकाडमक्षायामाह सपे प्रपिबन्धकशुन्यता तु “सता म्य तदा सपत्ता मवाप स्वमपीतो मवति" हृति वाक्याज्ञ(्रस्य परमात्मवक्यस्यावगतस्वथाचक्त शर पवार्य^-

वात्र प्रपाणपराते भववः।॥ ४॥

ननु साति संपद प्रि्रिति वाक्यात्तत्र सुषुपरवज्ञानस्थिपिप्रतीतिरियाशङ्च परिहरति चेति सति परमात्मनि संपयैक्यं पाप्य जनान व्िुः किमपिन जानन्ति रतमाह यत॒ उक्श्रुपिगीस्वज्ज्ञानपविर्तिपपि निषैवपि | ननु दह्र] जञाननिपेषोऽत्र नास्तीयाशङ्ग्य परिहरति चेति निह्वयोऽत्र श्रुपिभिरि नेति | अन्न हेतुमाह विदुरिति ज्ञानमावपर्तीतदपि क. ग्यदिवाङ्गाः २क.श्याः)३।न'। ३ग. घ. स्यात्तस्मा ४बग. सोम्य ग, स्वयम'

५८४ श्रीमच्छकरदिगििजयः [ समैः १५ ]

किम निस्पमनित्पमेव चैतत्पथमो नेह समस्ति युक्तयभषात्‌ अनिवतकसन्वतोऽस्य नान्त्योन हि भिचादविरोधि चित्मकाशः॥ ६॥ तच्छमयेज्डप्रकाशोऽप्यविरोधात्छुतरां जडत्वतोऽस्य तदिहाप्रतिबन्धकल्वमस्य प्रभवेत्किह तद्रमाग्रहादि ७॥

इति चेदिदमीरय भ्रमः फो मन॒जो ऽहं त्विति शेमुषीति चेन्न अतिविस्मृतिश्ीरता तवाहा गदितुः स्वेपदाथक्षंकरस्य

® [$ 9

किंचेतदज्ञानं किमु निद्यम॒तानित्यमेवेति विकल्प्य दूषयवि { किम्विति। इहोक्त-

्रिकल्पद्रये प्रथमे व्रिकल्पः मम्यङ्नास्ति | तत हेतुयुंकतयमावात्‌ नान्त्योऽस्यानि- वतैकसखतो निवेकाभावात्‌ | एतदेवोपपाद यन्किमस्य चित्यकाश्ञो निवतेक उत जडप्रकाश इति विकल्प्याऽऽचच प्रत्याह | हि यस्मात्तदज्ञानमविरोपि चित्पकाशी भिद्यात्‌ | उत्तरश्टोकस्यतत्पद्मत्रापि संबन्धनीयम्‌ ६॥ [ अविरोधीति साक्षितवेनाज्ञान विरोपित्वविषुर एतादृशो यश्चित्यकाशः स॒ तावदज्ञानं पूतं मावरू- पत्वेन भवत्स॑मतं नैव भिचादिल्यन्वयः ]

द्वितीयं प्रयाह तदज्ञानं नप्रकाशो शमयेत्तत्र हेतु जंडन जडस्य विरोषा- भावात्‌ *तत्तस्मादिहावस्याजचयेऽस्याज्ञानस्यापतिबन्धकतवं प्रभवेदज्ञानं प्रतिबन्धकं भवतीः | तथाच सकेटससारबीजमृतमवरस्था्येऽप्यनपायि संसारविमोक्षद्रारा जायमानमज्ञानमस्तीति भवत्सिद्धान्तोऽनुपपन्न इति भावः| किंतर्ह प्रतिब्रन्पक- भि्याश्ञङ्याऽऽहं किं पिति इहविस्थात्रये तत्पतिबन्कं विदनवमापनिमित्त भमागरहादि भमो मिध्याज्नानभग्रहोऽग्रहणम्‌ आदिपदेन तत्प॑स्कारारिस्‌ग्रहः। [ प्रतिवन्धकतं जीववरघ्वक्यमान इ्याथिकम्‌ | प्रमवेत्किम्‌।१ तु नेव प्रभवे- दित्यथैः | नन्वेवं निद्रातो व्युत्थितस्य किविषयकः परामशो इत्यत्राऽऽह त्विरेत्याैशेपेण इह सुषुप्त तु भमाग्रहाचव तदृज्ञानत्तैन जाग्रतिपरामृश्यमानं वस्तस्वीयथः ] ७॥

भ्रमे निरस्ते संस्कारनिरासोऽौत्त्स्ययय्रहणं चयाग्यत्वादेव नोपपन्न भल्य।५- प्ायेणाऽऽचायं आह इतीति मिन्नामिन्नविषयप्तन सवपत्यययायाथ्यान्न भमति- द्विरिति किशब्दायेः | प्रश्रं मचवात्तरमाह मनुप्य।ऽह्‌भित्यहकारारिदे पयन्पऽना- तमन्यात्मबुद्धिभेम दृलयथः उपहासपूररैकयुत्तरं॑वक्तुपाचा्य॑ आह इति चन्नाही सवेपदाधसंकरस्य वरनुस्तवातिविस्मरणशीकता < [ सबात मेदाभदाभ्यां

# एतदारभ्य ग्रह इत्यन्त ग्रन्थः क्र 2 ग. पस्तक्रयोन टद्यत

----~--~-~~-----------=- ^~”

"= ~

~~ -------*-~ ~-~^-~~~ ~--= ~~ ~ + --~~-~----

१क्र,ग्‌. दह प्र।२बग.

[ समैः १५] धनपतिष्रिकृतटिण्डिमाख्पटीकाक्तवरितः। ५८५

प्रमितित्वमुपाश्रयन्प्रतीतेरमकः खण्ड इति स्वशाघ्रसिद्धात्‌ भिदभिदयगोत्तरसवहेतोधिपमेतां तु किमित्युपेक्षसे तम्‌

> अनुमानमिदं तथाच सिद्धं विमता धीः प्रमितिमिदामिदतात्‌ इह चारू निदशेनं भेरा तव खण्डोऽयमिति प्रतीतिरेषा ११० ननु संहननात्मधीः प्रमाणं भवत्येव निषिष्यमानगत्वात्‌ हदमिति प्रतिपन्ष्प्यधीवत्पवरा सत्प्रतिपक्षे चेन १९१ व्यमिचारयुतत्वतोऽस्य खण्डः पशथुरित्यत्न तदन्यधीस्थमुण्डे इतरत्र निषिध्यमानखण्डो्टिखितत्वेन निरुक्तहेतुमच्वात्‌ १२९

--.. ~ --~-------~ ~

सवस्तुसमिश्रीमावस्येव्यथैः अतीति परमविस्मरणक्ीलताऽस्वीत्यथः तथा त्वन्मते रमः पदाथे एव नास्तीति भावः | <

विस्मरणशोलतमिवाऽऽह सैस्यापि मिदमिह यतिष्यलात्छशाख्सि राद रोर मुकः खण्ड इवि मेदामेदप्रत्ययस्य पमाणत्वमुपाश्रयन्नहं मनुज इति प्रत्ययं मेदृमिद विष्य तु चवं मेदमेदाम्यां सवेसकरवा्द। किमुपेक्षसे

तथाचेदमनुमानं सिद्धम्‌ विवादास्दाऽहं मनुज इति बुद्धिः पमाणं मिन्नामिन्वि- षयत्वात्सा खण्डोऽयाित्येषृ। तव प्रतीतिरिहानुगाने चारू निदशेनं दान्तः ॥११०॥

ननु सषातात्मबुद्धिरपमाणं निषिभ्यमानवरिषयचवादिदमिति प्रतिपन्नरजतवबरादध- वारेति साध्यामावसाषकहेत्वन्तरेण प्रबां सत्पतिपक्षतामापरादयाति मदमार नन्विति नाहं मनुनो ब्रह्मास्मीति परतिप्त्ययसामथ्यान्निपिध्यमानविषयतवमित्यथः। दृष॒यती इति चेन्नेति ११॥ [इदमिति पतिपन्नत्यत् “पहम्यां च' इति वचनेन वस्य पैकाल्पकगुरुत्वाभिषानान सा मद्कलल्नानविशुद्धगात्री यृहीतपलुदरमनीयव- छवा! हति कुमारसमः तथैव प्रयुक्तत्वाच च्छन्दोभङ्कपततिरति ईक्‌ ५१

वतन हेतुमाह अस्य हेतोः खण्डः प्शुरित्यत्र व्यमिचारयुक्तत्वति एतदिति तत्ाहं इतरत्र नायं खण्डो गौः किंतु ण्डो गौरिति खण्डान्वभीस् मुण्डे निषिध्यमानखण्डह्ि।खतत्वेन निपिध्यमानप्रिषयत्वरूप।तैरुक्तर तुमखात | तथाच खण्डमुण्ड(भ्यां गोत्वस्याभिरंप्रत्ययवदेह्‌्ह्मभ्या जीवस्यमेदपत्यय॑स्वापि प्रामाण्यौ-

®

पपात्ताराव म्रः १२९

""-~------------------------~~--------*---------

अरअदिराकृ तिगणत्वादच्‌

~ ---~ ~" ~

१क.घ. "भिरा क. ग, 'दुवर' क, ग, `यस्य प्रा

१८६ श्रीपच्छकरदिगििजयः। [ समैः १५]

ननु हेतुरयं विवक्ष्यतेऽज् प्रतिपजोपधिके निषेधगत्वम्‌

इति चेन्न विवक्षितस्य हेतोव्यभिचारात्पुनरप्यगुत्र चैव १३

ननु गोत्व उपाधिके त्वगुष्य प्रतिपन्नस्य हि तन्न नो निषेधः॥

अपि तु प्रथमानमुण्ड इत्यत्र तथाच व्यभिचारिता हेतोः १४ इति चेन्न विकल्पनासहत्वात्किम खण्डस्य तु केवर निषेधः

उत गोत्वसमन्विते युण्डे प्रथमो नो घटते परषक्तयभावात्‌ ११५॥ हि जास्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संप्रसक्तपभावः॥ चरमोऽपि गोचयुक्तयुण्डे खट खण्डस्य निषेधकार्‌ एव १६॥ स्वविशेषणभूत गोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात्‌ तदिदहोदितहेतप्चतोऽस्य व्यभिचारो दृटवज्ररेप १७॥

ननु नायं निषरिध्यमानविषयत्वमात्रं हेतुः कितु प्रतिपन्नोपाधौ निपिध्यमानकवि- षयत्वमिवि मदमास्करः शङ्पे | नन्विति प्रतिपन्नस्य प्रतीतस्योपपिकं उपाधाव- पिष्ठाने वथाचदमंशे प्रतिपन्नं तत्रैव निषिध्यते नेदं रजतमिति तथाऽऽत्पनि प्रति- पर्नं मनुजलत्वं तत्रैव निषिभ्यव इति तस्य भत्वं खण्डो गौँरित्यस्य तु ॒तद्वैपरीत्यान्न त्वामेति भवः दूषयति इतीति वत्र हेतुर्विवक्षितस्य हेतोः पनरप्यमुत्र खण्डा गोरिलमुष्मिन्ग्यमिचारादेव १३

ननु नायं खण्डः किंतु मण्ड इति गोत उपाय प्रतिपन्नस्य खण्डस्य तत्र निषधोऽपि तु प्रथमानमुण्ड इवि तथाच हेतोग्य॑मिचारिता नस्वीति शङ्कते नन्विति १४॥

परिहरति इवि चेन्न विकल्पनापहत्वात्‌ विकल्पनामहत्वमव यातिं किमू शवण्डस्य केवले मुण्डे निषेध उव गोत्वापहिते मुण्डे स॒ निपेषस्तन्न प्रथमो युज्यते प्राप्यमवात्‌ || १५

हि यस्मादिह मतले षटो नेत्र मृतहध॑सृष्टतया प्रतिपन्नस्य स्मयेमाणस्यान्यत्र निषेषा दष्टः प्रो मुण्डस्तु कदाचिदपि खण्डे प्रसक्तो मवतीत्येतस्माद्यस्कत्यमातरः। द्विवीयं प्रया चरमीऽपरि यतो गोत्वौपहितमृण्डे खण्डस्य निषेवप्रमय ुण्डविशेषणीमूतगोतवेऽप्येतस्य खण्डस्य निपेषनं भ्रुवं स्याचयेदमि प्रविपन्नमिद॑व- पहितद्यक्तिव्यक्ते निषिध्यते तद्रदित्येः | तत्तस्मारह प्रतिपन्न(पाधौ निषिध्यमान- विषये खण्डज्ञान उक्तदेतोः प्रहिप्नोपाधौ निषि्यमानप्रिषयस्य सचखादस्य हेतोन्य॑- भिचार। ददढवत्रलेप एव १६ १७॥

[ सेः ५] धनपतिष्ूरिष़ृतटिण्डिमाख्यदीकासवरितिः। ५८६४

ननु भातितरायुपाधिरत्रादर्देतद्यवहतरंतेति चेन्न

अहमो ऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं १८

ननु तद्यवहरसंछिदाया इह तत्केन कमित्यनेन युक्तौ श्ुतिवाक्यगतेन संपरतीतेव्येवहतुनं कथं छिदेति चेतन १९॥

तदिदं घटते मतेऽ स्पदे तदबोधोद्ध सितततोऽखिरस्य तदबोधरये ख्योपपत्तेजंगतः सत्यतया छिदा ते स्यात्‌ १२०॥ ननु पश्च स्थख्षु भेदो ह्ममिदा नो तु शरीरदेहिनोस्ते॥ प्रथितस्थरपश्चकतरत्वात्फलिता ह्यत तथाच हैठसिद्भिः २१

न~ ~ "~~~

अत्रानृच्छिननेतद्यवहारत्वमुपाविरपिशयेन माति शङ्कते नन्विति नायं खण्डो गोरिति निषेषप्रत्ययेत्तरकालमापि खण्डे गोत्व्यवहारो रक्ष्यत तथा व्रह्म- साक्षा्कारादृरध्वं मनुजत्व्यवहार दति भावः साघनन्याप्कवान्नायमुपापिरिति समाधत्ते इवि चेन्न साक्षात्कारोत्तरकाटमपि प्रारव्धकम।नुरोषादहं मनुज इह- मोऽनुभवेन साधनव्यापकत्वात्‌ ६८ [ अदलन्त्यनुच्छिचमाना चासावतद्य्रह- तृता चेत्यथेः ] १८

प्रारम्षकमेसमापेरूष्य व्यवहारस्य व्यवहतुश्चोच्छरान्न सानव्याप्कत्वमित्याशयन चोदयति नन्विति “यत्न चस्य सतैमारवामृततत्केन कं पद्येत! इति श्रुतिवक्रय- गतेन मोक्ष इह तत्केन कमिलयनेन वद्यवहारोच्छेदस्य सम्यक्रपरतीेव्येवहतुरुच्छदः कथं नास्ति किं तस्त्येव परिहरति इति चेनेति १९॥

यस्पात्तदिदमस्मदीये मते वटते तस्य परव्रह्मणोऽवषः चासावबाष इति वा सरस्य तदल्ञानविछपितलात्तदज्ञानलये ठयपपत्तः | ते मवे तु जगतः सलयतया-

क|

च्छेदो स्यात्‌ १२० |

भिन्नामिन्नविषयत्वस्य हतोरपिद्धि शङ्त नन जातेव्य।फगुणगु।गिकायकारणाव- शिषटखरूपांशां गि सतन्पा यत्र विद्यन्ते ततर प्रथयत स्थकषु मेदाऽमदश्चनतु शर रदेहिनोस्ते मिदाभिरे ततर हवरुकतः प्रथिवस्थलपश्वकेतरलात्‌ अयमथेः। देहदे हिना ्रेग्यत्व।नातिव्यद्टितवा गणगनिमावश्च संमवापि नापि कायकारणता देहस्य भीति- कत्वात्‌ नापि विङिटखरूपता दण्डवंशिषटयस्य चंत्रतन्रतावर्दहस्याऽऽत्मतत्रत्ा- भावात नाप्यंशञांशिता देहिनो निरखयवद्रव्यतात्र | तथाचात्र द६द।६नादत्वापिद्ध्‌- रव फएकलितेत्यथेः २१

[9

ग. ध. "नन्तव्य" २ग. घ. "कितं गुण।

५८८ श्रीपच्छकरदिगिजयः। [ स्गेः १५]

इति चेन्न विकल्पनाषहत्वान्मिङितानां मिदभेदतच्रता किम्‌

उत वा प्रथगेव तन्ननाऽऽद्यो मिर्तिाःपश्चन हि कचिद्यतः स्युः॥२२॥ चरमोऽपि युज्यते तदाऽङ्काङ्िकभावस्य तच्रतान कि स्यात्‌ योजकगोरवं दोषः प्रकृते तस्य तवापि संमतत्वात्‌ २३ अपि चान्यतमस्य जातितद्रत्पश्रतीनां घटकत्व आग्रह्चत्‌

अपि सोऽत्र दुरभश्चिदात्माङ्गक्योः कारणकायभावभावात्‌ ५४ वाच्यमिदं परात्मजत्वात्छकरस्पापि जीवकायतेति तदभेदत एव सवंकस्याप्युपपत्तेरिह जीवकायतायाः २५॥ तदसिद्धिगुखानुमानदाषानुद यादक्तनयस्य निम॑ुत्वम्‌ भ्रमधीप्रमितित्ववेदिनांऽतस्तव भ्रान्तिपदाथं एव सिध्येत्‌ २६ अपिच प्निम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽस | परिणाम इृहाऽऽदिमो तस्याऽऽत्मगतत्वानुभवस्य भद्पत्तेः २७॥

भ~ -------- --- -

परिहरति | इति चनेति किं मिहितानामतेषां मेदामेदप्रयाजकतमुत एथग | तंजाऽऽ्द्यो समवाते यतां पिहिताः प्रच कपिदपिनस्युः॥२२॥

अन्त्योऽपि युन्यते तदृ प्रत्येकं प्रयोजकत्वे गुणगुणिमवादिवदङ्ाङ्गकमावस्य देहदेहिमावस्यापि प्रयोजकत्वं कं स्यात्‌ | प्रयोजकगैरवमपि दोषः। प्रते तस्याङ्भाङ्िकमावस्य तवापि संमतताव्‌ | देहदेहिनोेदामेदानङ्गीकारे सवेस्ंकर्वारेन- स्तव सिद्धान्ता बराध्यत | २३॥

अपि जाविनात्िवत्यमृतीनां जातिग्यक्त्यादीनामन्यतमस्य प्रयोजकत्वेऽमिनै- वेशश्चेत्सोऽप्यत्र दुलेमो नास्ति चिदालमशरीरकयोः कायकारणमावसचात्‌ | २४॥ सकलस्यापि प्ररात्मकायत्वान्न जीषकाय॑ततीदं तया वाच्यम्‌ | अजविस्य ब्रह्मा भेदादेव सतस्यापीह जीवकायेताया उपपत्तेः | २५ |

ज{सिद्धचादिद।पवेधुय।दनमानं निर भिलयपसंहरति तत्तस्माद्‌ पद्ध चादौनाम- नुमानदोप्राणामनुद्‌ यदुक्तानुमानस्य निमैढत्वमतो भमपरभितित्ववेदिनस्तव भमपदा एव पिध्येव्‌ | २६ |

अहं मनुज इ्यादि प्रययानां याथाथ्यान्न भमच्वमित्युक्ते संप्राते समत्रायकारणप- योलाचनयाऽपि भरमल्वं प्रतिक्िप्यत इद्याह अपि यैष भ्रमः किं तव मतेऽन्तःकर्‌- णस्य प्रेणामोऽथवा चिदात्मनोऽसौ परिणाम इ्यिन्पक्षद्य जाचों संमवाति | तस्य भमस्याऽऽत्मगवत्वानुभवस्य भङ्कापत्तः | मृ्स्य घटस्य तन्त्वनाश्रयत्ववद्न्तःकर- णपरिणामत्वे ्रमस्याऽऽत्माश्रयत्वं स्वाद्यथः|२७]|[एषी उह मनुप्य इति जमः|२७

ग, कत वरयखा त।

[ सैः १५] धनपतिश्चरिकृतडिण्डिमाख्यरीकासंवल्ित! | ५८९

ननु रक्ततमप्नयोगात्स्फयिके संस्फुरणं यथाऽरुणिन्नः भ्रमसंयुतचित्तयागतोऽस्य श्रमणस्यानुभवस्तथाऽऽत्मनि स्यात्‌ ॥२८॥ इति चेदयमीरयाऽऽत्मयोगो्रमणस्याऽऽध्ित एप सन्नसन्वा प्रथमा घटत सषछजस्तेऽपरथाख्यातिवदस्य शृन्यकत्वात्‌ २९॥ चरमोऽपि युज्यतेऽपरोक्षप्रथनस्यानपपद्यमानतायाः॥ परिणामविशेष भत्मनोऽसो रम इत्येष यज्यतेऽन्त्यपक्षः ॥१३०॥ अप्तमागतयाऽऽ त्मनो निरस्तेतरयुकतेः परिणत्ययोग्यतायाः परिणत्ययुजेश्च योग्यतायामपिब्ुद्धचाकृतितधिदात्मनोऽस्य २१॥ हि नित्यचिदाश्चयप्रतीचः परिणामः पनरन्यचित्स्वहूपः

गुणयोः समुदायगत्ययोगाद्रणतावान्तरजातितः सजात्योः २२॥

ननु रक्ततमस्य जपाकुसुमस्य यागाद्यथा स्फटिके हयस्य स्फुरणं तथा भममं- यु तचित्तयागादस्य भमस्याऽऽत्मन्यनुमवः स्याप्रिति शङ्कते नन्विति ५<

एतत्परिहतु पृच्छति इति चेदयमन्तःकरणाभ्रितस्य मस्य खीकृत आत्मसंबन्धः पन्नसन्वा तन्न प्रथमा षटवे | अन्यथाख्यातिवादंनस्तव मत संसगस्य रृन्यत्वात्‌। तथाचाऽऽत्मन्नमसंबन्धां स्यादित्यषः २९

नाप्यप्तखमपरोक्षप्रथाया अनुपपद्यमानत्वादिलयाह चरम।ऽपाति एवरमन्तःक-

रणस्य परिणामो भम इति पक्षं निरारृत्याऽऽत्मनः परिणापविशेषोऽमां भ्रम इत्य. तमन्त्यपक्ष निराचष्टे परिणामविशेष इति १३०

तत्र हेतुर्निरस्तेतरसङ्कस्याऽऽत्नोऽसमागतया निरवयवद्रव्यत्वन प्रिणामायो- ग्यत्वात्‌ परिणापित्वमङ्गीरत्याप्याह योग्यतायामाभि बुद्ध चारूविण) ज्ञानान्तरा- कारेण चिदात्मनोऽस्य परिणामायोगादित्यथेः ३१

हि यस्माननित्यज्ञानाश्रयस्य सखमहमस्वाप्पं ॒किंचिदवेदिषमिति सुघ्ोत्थित प्राणडौनुमेयं करणविरमेऽपि सखेन नित्यं यज्ज्ञानं तदाश्रयस्य प्रत्यगात्मनः पुन रन्यचित्वरूपो भंपन्ञानात्मकः परिणामो संभवदि गुणत विान्तरजा तितः सजा. त्योगुणयोः समुदायगत्ययोगायुगपत्समवायायोगात्‌ एकद्रव्यारतरूपरसादिगुण- व्यत्य गुणतावान्रेति विशेषणम |॥ ३२ [ गणतेति | गृणत्व्रान्तरजात्यः स्यथः ] ३२ ना 1

१. प्युतेश्च ।२क. “यं कार" क. भ्रमास" ठक. ध. ताजिक ७४

५९० श्रीमच्छकरहिगििजयः। [ सर्गः १५ 1

युगपःसमवेति नो हि शोह्शद्रयके यत्न कुत्रचिच्देतत्‌ ननु चिन्न गुणो गुणी तथाच प्रसरेनोदितदुष्टतेति चेन्न ३३ कटकाश्रयमृतदीप्रेश्नो सचकाधारकभाववत्तथेव अविनािचिदाश्रयस्य भृयोऽन्प॑विदाधारत्तया स्थितेरपोगात्‌ ॥२४॥ संस्कृतिरग्रहोऽप्य बिद्या भ्रमशब्दायेनिरक्तयसंभवेऽपि प्रमसक्ञितवस्त्वसंभवेन भ्रमसंपादितसंस्कृतेरयागात्‌ १३५ धपि नाग्रहणं चितेरभावश्चितिषपग्रहणस्प नित्यतायाः तदसभवतो वृत्यभावस्तदभावेऽपि चिदात्मनोऽवभासरत्‌ ३६ भञ्जकमीक्ष्यते तस्योपगमे दुःखजबाडतात्मकस्य इति वाच्यमखण्डवृत्तिषृदेभ्वरबोधस्य निवतंकत्वयोगात्‌ ३८ अपि चेष्टतदन्येतुधीजे जगतः कृत्यकृती ते घटेते सकरुव्यवहारसंकरत्वात्तदरुं जीवनिकाऽपि दुरम ते ३८ हि यस्माच्छोङचदयं यत्र॒ कुच्रचिदपरि मो संभवति ननु मन्मते ज्ञानं गुणोऽपि तु गुणी द्रव्यपद्‌ायेस्तथाच नोदिवदुष्टवा परेत एतदूषयति इति चनेति ३३ तत हेतुमाह कटकाभ्रयमृतदीप्तसुवणैस्य तदैव सुचकाधारतवं यथा तथेव निचय- ज्ञानाश्रयस्य मयो ज्ञानान्तराधारतया स्थितेरयोगात ३४ [ शचकेति सुच- कसंन्ञकालंकारविदोषाधारकत्वं तदैव करकदशायामेव यथा वटवे तथैव ] ३४॥ ननु भमशब्दाथनिरक्त्यसंमवेऽपि संस्छतिरम्रहणं वाऽविद्य स्यादित्याशडू्य परिहरति चेति तत्र हेतुमाह भ्रमसंत्नितेति १२५ अग्रहणमपि करं सवरूपय्महणस्यामावः उत आगन्तुकस्योति विकल्प्याऽऽं प्रत्याह | नाप्यग्रहणं चितेरमावश्चितिरूपम्रहणस्य नित्यत्वेन तस्य चितेरमावस्यास- भवात्‌ | द्वितीयं प्रत्याह वृत्यमावोऽप्यग्रहणं भेवति तत्र हेतुस्तस्या वृत्तरागन्तु- कस्य म्रहणस्यामवेऽपि चिदात्मनः स्फृरणान्न तस्य प्रतिबन्धकत्वमित्यथः ३६ नन्वासन्यन्ञानामभ्युपगमे तस्य मञ्जके नेक्ष्यत इत्याशङ्य परिहरति चेति तचमस्यारिमहावाक्यजन्याखण्डवृच्यारूढपर व्रह्चैतन्यस्य निववेकः्वयो- गात्‌ | ३७ [ ननु दुःखाद्यात्मकाज्ञानोपगमे किं तन्निवपेकमित्याशङय समाधत्ते चेति ]॥ ३७॥ किंसेष्टानिष्टसाषनन्ञानजनिते सवस्य जङ्कमस्य प्रवृत्तिनिवृतती ते सवेसंकर-

~~~“ मन --

9

कृ. ननु विन्न। क, ग, शिविरा क. गर न्यत्रिदाः ४. नपि ५४५ "न समः

[ सगेः १५ ] धनपतिष्रिकतदिण्डिमाख्यदीकासवर्तिः ५९१

इति युक्तिशतेरमत्यंकीर्तिः ुमतीन्द्रं तमता्द्रितं जित्वा श्तिभाव विरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ३९ इति भास्करदु मतेऽभिभृते भगवत्पादकथाबुधा ससे घनवार्षिक्वारिबाहजारे विगते शारदचन्द्रचन्द्रिकेव १४० कथाभिरन्तिषु प्रसिद्धान्विबुधान्बाणमयुरदण्डिगुख्यान्‌ शिथिीकृतदुमताभिमानानिजम।०यश्चवणोत्एुकांश्चक।र ४१ प्रतिपद्य तु बाहू छिकान्महर्षौ दिनयिभ्यः प्रषिदृण्वति स्वमाष्यम्‌ अवदन्रसहिष्णवः प्रवीणाः समये केचिदधाहंतामिधाने ४२॥ ननु जीवमजीवमासरवं भितवत्संवरनिजेरो बन्धः

अपि मोक्ष उपेषि सप्रसंख्यानन पदाथान्कथमेव सप्रमद्कवा ४२

+-=---~----~-----------------------------------------------

मते संवतः सकटग्यवहारस्य संकीणैत्वात्‌ जीदनिकाऽपि पे दुकभा तत्तस्माद- ठमित्याह अपि चेति ३< ह्येवं युक्तिशतेः सोऽमत्येकीर्विमेगवान्माष्यकारस्तमनलपं सुन्दरं महमास्करं जित्वा ्रुविभावविरोधिमावमाजं विमतन्थं ज्ञटिति ममन्थ ३९

इत्येवं मास्करदुमेतरेऽमिमते सति मगवत्पादकथालक्षणा सुषा प्रसते विस्तारं गता यथा षनीभूतानां वार्पिकपयोदानां जाके विगवे सतति शरत्का्टानचन्द्रच- न्द्िका वद्रदित्यथेः॥ १४०

सोऽवन्तिषु जनपदेषु पिद्धन्वाणादीन्पण्डितान्कयामिः शिपिलीकवदुभतामिमा- नानिजमाष्यश्रवणोत्कण्ठितांश्चकार्‌ कथाभिः प्रसिद्धानिति वा ॥४१॥ (सप्रक्त श्रीशं कराचायंः ] ४१

नाह रिकस्तु देशान्यतिष्च हप श्रीशंकर शिष्येभ्यः समाप्यं ववृष्वाि सत्य- हेतसंज्ञके विवसनसमये प्रवीणाः केचिदसहिष्णव उचुः ४२ [ परविवृष्व।प प्रकर्षेण विवेचयति सतीत्यथः ] »२॥

बोधात्मको जीवो जडवम॑स्वजीव एतयोरयमपरः प्रप जीवा।स्वकायः पृद्रला- स्विकायो षमस्तिकायोऽधमस्तिकाय आकाशास्विकायश्वै पर पथ अ।स्वकाया नामा स्तीपि कायन्ते शम्न्त इत्यस्तिकायाः | के गै शब्द्‌ इध स्मरणात्‌ | पच जीवा" स्वकायक्चिषा बद्धो मुक्तो निलसिद्धश्च | भर्दनियपिदध इतरे केचित्साष क्ता अन्ध बद्धाः पुद्रलास्तिकायः पोढ। | ्रपन्यादन चत्वारि भूतानि स्थावरं जङग" ति|

~~~ ----~-------न्-~ ~--.-----~ ---~--- ----

>. क्‌ ९.__ % प्रसरणानुकूटव्यापाएनङररव्यापारयंका्मोपसृष्टलृधाति।: ऽरि टिट्तत आत्मनेपदम्‌

वका

भक 9

१ग, इति गु

५९२ श्रीमच्छंकरदि गिजयः। [ सगेः १५]

शास्नीयवाद्यवच्या ह्यान्तरोऽपुवाख्यो धरमोऽनुमीयत इति परयृच्यनुमेयो षमोस्तिकायः। उध्वगमनज्ञीठस्य जीवस्य दृहेऽवस्थानेनाषमंऽनुमीयत इति स्थिलनुमेयोऽपमांस्ति- कायः | आकाञ्चास्विकायो देषा लोकाकाशोऽकोकाकाशश्च | तवोपयुपरि स्थितानां लोकानामन्ववेलयो चस्तेषामुपारे मोक्षस्थानं द्वितीयः पुरुषं विषयेष्वाल्नावयति गमय- तीतीन्द्रियपवृत्तिराछ्वः इन्द्रियद्रारा दि पौरूषं ज्योतिर्विषयान्स्शदरूपादिज्ञानरूपेण परिणमते अन्ये तु कमोण्याक्लवमाहुस्तानि कतोरममिन्याप्य सरवन्ति कतारमनु- गच्छन्तीलयाक्चवः सेयं मिथ्या परव॒त्तिरनथहे तुत्वात जीवमजीवमाल्लवं चाऽऽधिव- वन्तौ तेः सहिरो संवरनिजेरौ सम्यक्पवृत्ती वत्र शमदमादिप्वृत्तिः संवरः सद्यास्त- वस्ीतसो द्वारं संवृणोतीति संवर उच्यते निजेरस्त्वनादिकाठपवृत्तिकषायकलुषपु- ण्यापुण्यप्रहाणहतुस्तप्तशिलारोहणादिः हि निःशेषं पृण्यापुण्यं युखदूःखोपभोगेन जरयतीति निजेरः | बन्धोऽष्टविषं कमे ! तत्र घातिकमे चतुिषं तदथा ज्ञानावरणीयं द्रेनावरणीयं मोहनीयमान्तरायपिति तथा चलायेषाविकमाणि तद्यथा वेद्नीयं नामिकं गौज्निकमायुष्कं चेति तन्न सम्यग्ज्ञानं मीक्षसाषनं हि ज्ञानद्रस्तुधि- द्विरपिप्रसङ्गारिति विपययो ज्ञानावरणीयम्‌ | जआहंतदशेनाभ्यासान्न मोक्ष इति ज्ञानं द्३नावरणीयम्‌ बहुषु तिप्रविषिदधेषु ती पकरैरुपदशितेषु मोक्षमागषु वि्ेषानवधारणं मोहनीयम्‌ मेक्षमागेपवृततानां तद्विप्रकरं ज्ञानमान्तरायम्‌ तानीमानि भ्रेयोहन्त्‌- त्वादावीनि कम।गयुच्यन्े | अधात नि कमणि तद्या शुशरौराकारेण परिणामह- तु्वेदनीयमर | तद्वारेण तचवेदनहंतुत्वात्‌ तदनुगुणं नामिकं तद्धि शङ्कपुद्ररस्याऽऽ- द्यामवस्थां कठलबृदुदादिरूपामारभपे गौोनके त्वव्याहृतं वतोऽप्याचं देहाकारष- रिणामश्चफरूपेणावस्यितम्‌ जायुप्कंचाऽऽयुः कायातिे कथयत्युत्पादनद्वारेणेति शुकशो।धतखरूपम्‌ यद्वा मम वेदनीयं तखमपरीति वेदनीयम्‌ | एतन्नामाह स्म लयमिमानो नामिकम्‌ | अहमच्रमगववाो देिकस्यादतः रिप्यवंशे प्रविष्ट इत्यभिमान) तकम्‌ शरीरस्थित्य कम।ऽऽयुष्कम्‌ वान्येतानि तचखविद्कशङ्कपुद्रकाभ्रयतवा- द्घात(नि कम। | तदतत्कम।टकं पुरुषं बधरातीति बन्धः विगलिवस्तमस्वङ्केशत- द्रासनस्यानावरणीयज्नानस्य सुखैकतानस्याऽऽत्मन उपदेशावस्थानं मोक्ष इतके | जन्ये तृध्वेगमनरशालों हि जीवो षमौवमांस्विकायेन बद्धस्त द्विमोकादृध्वं गच्छत्येव मक्ष इति| सप्चानामस्वितादनां मङ्कानां समाहारः सप्तमङ्ग। तय) पल क्षितान्सप्रपदाथा- न्कथं नद्ोकरोषि। सप्रमङ्कास्वु स्यादस्ति स्यान्नाक्ि। स्यादस्ति नास्ति च। स्याद्वक्त>4५:। स्यद्त्ति चावक्तन्यैः। स्यान्नास्ति चावक्तव्यश्च | स्यादस्ति नास्ति चावक्तव्यश्चेति स्यादिति विडनन्तप्रतिरूपवः क्थचिद भकमव्ययम्‌ | तत्र वम्तुनोऽ- स्तित्ववाञ्छायां प्रथमो मङ्कः प्रवय | न(स्तत्ववाञ्छायां द्वितीयः करमेणोमयवा- ञछाया तृतीयः युगपदु मयवाञ्छायां चतुषः जआद्यचतुपमङ्कयाव।ञ्छारया प्थमः।

[ स्गैः १५] धनपतिघरिकृतटिण्डिमाख्परीकासंवख्तिः ५९३

फथयाऽऽहंत जीवमस्तिकायं स्फटमेवं विध इत्युवाच मोनी

अवदत्स देहतुख्यमानो दटकर्माटकवेष्टितश्च विद्वन्‌ ४४ अमहाननणुधंटादिवत्स्यात्स नित्योऽपि मानुषाच् देहात्‌ गजदेहमयन्विशेन कृत्प्र प्रपिशे्च पुषिदेहमप्यङृत््ः ॥९४५॥ उपयान्ति केचन प्रतीका महता संहननेन संगमेऽस्य अपयान्त्यधिजग्युषो ऽल्पदेहं तदयं देहसमः समश्चुतेश्च ४६ उपयन्त इमे तथाऽपयन्तो यदि व्व जीवतां भजेयुः परभवेयुरनात्मनः कथं ते कथमाट्मावयवाः प्रयन्तु तस्मिन्‌ ४७ जनितारदहिताः क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽ त्मनस्ते अग्रकोपवितः प्रयाति कृतं तमुकेश्ापवितः प्रयात्यकृत्त्रम्‌ ४८॥

"--. = -- ------~ ------~ == =-= ---~ --------~--- -------

दविवीयचतुर्थच्छायां वष्टः तृतीयचतुधेच्छायां सप्तम इवि विवेकः ४३॥

एवमुक्तो मौनी श्रीशंकराचायं उवाच हे आहेत जीवारितकायमेवंविधों जीवा- स्तिकाय हवि स्फुटं कथय एवमुक्तः चाऽऽहंतो बभाषे देहतुल्यपरमाणो ददे- न।क्तकमाष्टकेन बद्धश्च ४४ ||

आचाय आह अपमहाननणुर्हपरिमाणा जीवो षरादयो मध्यमपरिमाणाचथा नित्यास्तथा नित्यो स्यात्‌ | पि रारौराणामनवधस्थितपारेमाणलान्मनुष्य- जीवो मनुष्यशरौरपरिमाणो भूत्वा पुनः केन यित्कविपकेन हस्तिजन्मपामुन्न सव हस्विशरीरं प्रविशेदेहापरदेशो निर्जीवः स्यातपुत्तिकादेहं पराप्तं व। पविशेत्‌। देहाद्हिरपि जवः स्यादिः चकाराद सन्नपि जन्मनि केमास्यौवनस्थविरेषवेष दोषो बोध्यः | १४५

एवमुक्त आहैतः शङ्कते महता संयातेनास्य जीवस्य संगमे सृति केच नावयवा उपयान्ति तथाऽस्पदेहममिगन्तुिच्छोः केचनावयवा भपयान्तीयेवं समानन्यापषेश्व चाप्नावयं जीवो ३हसमः ४६

चायं आह यदूमेऽवयवा उपयन्तस्तथाऽपयन्तश्च वह्यागमापायिलाच्छ- रीरवदात्मवां भजेयुः किंचानात्मनस्वे जीवव्रयवाः कथं प्रदुमेवेयुः कथं तस्िन्ननात्मनि ते कीयरन्विरोषादियथः ४७

आहव आह आलत्मनस्तेऽवयवा जन्मना रिताः क्षयेण हीना निलया एव समुपायान्यपयान्ति तथाचामुकैरुपचितो गजादिरेदं त्क प्यालमुकैश्वापचितः पुत्तिका देहमत्र खल्पं प्रयाति ४८

कं, ' पायन्त्य

५९४ श्रीमच्छंफरदिगििजयः। [ समैः १५ ]

किमचेतनतात चेतनत्वं वद तेषां चरमे विशुद्धमत्या

वपुरुन्मथितं भवेत्त परव बत कार्त्स्येन वयुनं चेतयेयुः ४९ चंर्यन्ति रथं पथेकमत्या बहषो वाजिन एवमप्रतीताः इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य १५०

बहषोऽपि नियामकस्य सनच्वात्पुमते तत्न भजेयरेकमत्यम्‌

कथमत्र नियामकस्य तद्रद्िरहात्कस्यविदप्यदो घटेत ५१ उपयान्ति चापयान्ति जीवावयवाः कितु महत्तरे शरीरे विकसन्ति संकुचन्त्यनिषटे यतिवयौत्र निदशेनं जंखीका ५२ यदि चैवमभी सविक्रियत्वाद्वटवत्ते विनश्वरा भवेयुः

इति नश्वरतां प्रयाति जीवे कृतनाशाकृतसंगमां भवेताम्‌ ५३ अपि चेवम॑राबपद्भवाब्धो निजकमाष्टकभारमग्रजन्तोः सततोध्वेगतिस्वद्पमोक्षस्तव सिद्धान्तसमथितो सिध्येत्‌ ५४॥

चायं उवाच | कि तेषामचेतनत्वमुत चेवमत्वमिति वद तत्रान्त्ये पक्षे बहूनां चेतनानामेकामिप्रायनियमामावात्कदापिद्विरुदमल्या शरीरमृन्मपितं मवेत्‌ सादये तु कात्स्यन शरीरं चेतयेयुः | ४९

न्त्यकल्पमवलम्म्याऽऽहेव आह यथा बहवोऽप्यश्वा एकमत्या रथं चल- यन्ति वथाऽन्योन्यमपतीताश्वेतनवामभि प्रतिपच हं तचज्ञापिपेतेऽद्गं शरीरमेजयन्ु चालयन्तु १५० [ अन्यपक्तेणाऽऽदैव आह वर्यन्तीति } १५०

आचायंः परिहरति बहवोऽपि वाजिनो नियामकस्य सखादैकमलयं तत्र रथ- चाने मनेयुरतर तु तद्रत्कस्यचिदपि नियामकस्यामावादद्‌ एेकमल्यं कथं घटेत | कराक्षेण संबोषयति हे ुमत इति ५१॥

आहत आह उपयान्तीति अनिष्टे पुत्तिकादिदेरे ५२

एवमुक्त आचाय उवाच यदि चैवं तट विक्रियत्वाततेऽप्‌ विनश्वरा भवेयु- रित्यवं जीवे नश्वरतां प्रयाति सि कतनाशारूताभ्यागमौं ममेताम्‌ ५३

फिचवं सति वुम्बिकावत्संसारसागरे निजकमोटकमारेण मम्रस्य जन्तो; सवव ध्वगतिखरूप) माक्षस्तव सिद्धान्तसमरथिवो बाध्येत ५४

~", ~~~ ~-~--~-----~--------------~~--------------*~ - --- ------~----~-~-

ग. घ, वटयान्ति २ग.घ. जटा ३४. मसाम्बुः ४क, चाटयन्ति ग. वरयन्ति ग, ध, "ते इ"

[ समः १५] धनपतिष्ररिकतदिण्डिमाख्यटीकासपङितः। ६९4

पि साधनभृतसप्रभङ्खीनयमप्या्हत नाऽऽद्वियामहे ते परमा्थसतां विरोधभाजां स्थितिरेकन्न हि नैकदा घटेत १५५ इति माध्यमिकेषु भग्रदपेष्वथ भाष्याणि नैमिशे वितत्य दरदान्भरताश्च गुरसनान्कुरुपाश्चारयुखान्बहूनजेषीत्‌ ५६ पटुयुक्तिनिकृत्तसवशाच्रं गुरुभट्रोदयनादिकेरजय्यम्‌

हिं खण्डनकारमृढदपं बहुधा स्यु वशंवदं चकार ५७ तदनन्तरमेष कामष्टपानधिगत्याभिनवोपशव्द गु्म्‌ |

अजयत्किर शाक्तमाष्यकारं भभ्रो मनसेदमालोचे ५८ निगमाघ्नविकासिबारमानोनं समोऽमुष्य विरोक्यते त्रिरोक्याम्‌ कथचन मद्रशेवदोऽसो तदमु देवतकृत्यया हेयम्‌ ५९ इति गृढ मसो िचिन्त्य पएशवात्सह शिष्यैः सहसरा खशाक्तमाष्यम्‌ परिहृत्य जनापवादमीत्या यमिनः शिष्य इवान्ववतेतेषः १६०॥

अपि हे आहेत ते साधनमृतप्तमङ्खोनयमपि नाऽऽद्ियामहं हि यस्मात्रमा- धपसतां त्रिरापमाजां सदसच्वादिषमोणामेकरिमन्वरपिण्येकदा युगपत्स्थितिने घरेव ॥५९॥

इत्येवं माध्यमिकेषु मम्र्वेषु सत्छथानन्वरं ओशेकराचायःं नैमिशे भाष्याणि विस्ताये दरदादिकान्देशविशेषाक्ञिठवान्‌ ५६ [ माध्यमिकेषुं मध्यमपरिमाणा- त्मवादिषु दिगम्बराख्यादंतमतानुयायिषु ना्तिकविशेषैष्वित्यथेः ] ५६

हि माष्यकारः खण्डनकारं श्रीहषीख्यं बहुधा वादं रत्वा वकद चकार तं विशिनष्टि पटुयुक्तेमिः खण्डितानि स्वैशाघ्लाणि येन गुरुः परमाकरो मदो मदद ममास्करश्व गुवोरिमिजेतुमशक्यमत एवोढदषेम्‌ ॥५७॥ [ उदयनो न्यायमाष्य- कारः | आदिना पाथसारयिपिश्रादयः | व्युद्य वादु कुत्रा | ५७

कामरूपान्देशविशेषानपिगत्य प्राप्य अभिनव उपशब्दो यस्य चापरो गुप्तश्च तममिनवगुष्ठमिति यावत्‌ म्मोऽभिनवगु्ठाचार्यां मनसेद्‌ वक्ष्यमाणं विचार- यामास ५८ [ शाक्तेति शक्तिपरत्वेन वह्मसूजमाप्यकतारम्‌ | ५<

तदेवाऽऽह बेदान्नवरिकासिनो बाहसृयेस्यामुष्य करस्य समल्िलोक्यां विोक्यतेऽवोऽसौ महशंवदः कथंचिदपि भविष्यति वस्मादमुं दैवतरलययाऽहं परिहरेयम्‌ ५९

इत्येवम गृढं विचिन्त्य पश्वाच्छिष्यैः सह विचिन्तय जनप्वादभयेन सलशाक्त- भाष्यं सहसा प्रित्यनज्येषृ यमिनः शिष्य इवान्ववततत ११० 1१

ग, "द्ये महमा

५९६ श्रीमच्छंकरदिग्िजयः। [ सगः १५]

निजशिष्यपदं गतानुदीश्यानिति कृत्वाऽथ विदेहकोश्चरायेः विहितापचितिस्तथाऽङ्गवद्केष्वयमास्तीयं पशो जगाम गोडान्‌ ॥६१॥ अभिभूख मुरारिमिश्रवय सहस्रा चोदयन विजित्य वादे

अवधूय धर्मगुप्तमिश्रं स्वयशः ग्रोढममापयत्स गोडान्‌ ६२॥ पूवै पेन विमोहिता द्विजवरास्तस्याषततो ऽरीन्करी

बुद्धस्य प्रविभेद मस्करिवरस्तान्भास्करादीन्क्षणात्‌ शाच्रान्नायिनिन्दकेन कुधिया कूटप्रवाद ग्रहा

निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ६२३

शक्तेः पाशुपतेरपि क्षपणकः कापाखिकिष्णवै-

रप्यन्येरखिेः खिलं खट्‌ खरेदुंगदिभिर्वेदिकम्‌

मागं रक्षितुम॒ग्रवादिषिजयं नो मानहेतोव्यंधा-

त्सवेज्ञो यतोऽस्य संभवति संमानग्रहग्रस्तता ६४॥

"वन ~ ~ >

हत्येवमदीच्यानुत्तरदिंशि भवान्खरिप्यपदं गतान्विषायाथ विदेहादर्विहिता पजा यस्य तथाऽङ्कादिष्वयं यश आस्तीयं गीडाञ्नगाम ६०

तेषु गोडदेशेषुं स्थितान्मुरारमिश्रादीनिवजिय पदं खछयश्ञो गैडपंशोद्रवानगा- पयत्‌ ६२ |

® _ %\ ®

पूव कलो येन शा्राम्नायवरिनिन्दकेन कबुद्धिना द्विजवरा विमोहिवास्तस्यासत बुद्धस्यारीस्वान्मास्करादीन्निगमागमादिषु निष्णातः पारं गता मरस्कारिवरो यतिश्रषठः श्रीशंकराचार्यः क्षणमात्रेण प्रविभेद ननु बुद्धारीणां तेषां प्रविमेदनमनुचिविया- दाङ्ानिरासाय तान्विशिनष्टि कटेषु भिथ्यामृतेषु परवादेप्वाग्रहो येषाम्‌ | नन्वेवं तादं बुद्धमतस्थापनं कृतं मविष्यतीलयाशङ्काग्यवच्छेदायाऽऽह | करग्रहे मिथ्या- मृतपक्षलीकरि दक्षस्य वुद्धस्यापि मतं परविभेदेयनुषन्यपे | शदरलविक्रोडितं वृत्तम्‌ ६३

५, ^

राक्तारिमिरन्पेवेशेषिकारिभिरपि समदेवारिमिः लिरमुच्छिन्नं वैदिकं मार्ग रितु सवेज्ञः श्रीशंकराचाये उग्रवादिप्रिजयं म्यधान्मानहतोन | यतोऽस्य संमान- अह्‌ ्रस्तता स्ंमपति ६४

ध. दिग्मवा"

[ सेः १५ ] धनपतिसूरिकृतडिण्डिमाख्यरीकाप्षवस्तिः ५९९७

दिष्टे पद्जविष्टरेण जगतामायेन तत्पूनुमि-

निर्दिष्टे सनकादिभिः परिचिते प्राचेतसायेरपि श्रोताद्वितपथे परात्ममिदुरान्दुर्वादिनः कण्टका- न्पोद्रत्याथ चकार्‌ तत्र करूणो माक्षाध्वगक्षुण्णतां ६५ शान्तिदान्तिविरागता हयपरतिः क्षान्तिः परेकाग्रता श्रद्धेति प्रथिताभिरेधिततनो षद्क्तवन्मातृमिः॥ मिक्षप्नोणिपतौ पिचण्डिकतरोचण्डातिकण्डच्ल- त्पाखण्डायुरखण्डनेकरसिके वाधा बुधानां कुतः ६६ यत्राऽऽरम्भजकाहराकलकरेरकायतो विहतः

काणाः काणभुजास्तु सेन्परनसता सास्येष्र॑ताऽसांख्पधीः युद्ध्वा तेष पलायितेष सहसा *योगाः सरैवाद्रव-

न्को वा वादिभटः पटुर्भवि भवेद्रस्तुं परस्तान्पनेः ६७

----~-~-~ ~ =

किच जगतामा्ेन कमलासनेन चतुर्ुखेन दष्ट उपदिष्टे पृनश्च तस्य पुत्रः न- कादिभिर्निर्दिे' सम्यगपदिष्टे पनश्च वाल्मोकयादिमिः परिचत पार समन्तात्सचिषे श्रौताद्तमा्गे पराल्पभेदिनो दुवादिनः कण्टकान्प्रदूदाानन्तर्‌ तत्र॒ मतान पोक्षाध्वीमेयक्षभिः क्षण्णतामभ्यप्ततां चकार ९५ [ करुण ठतग [ड षणम्‌ दयालभेगवान्माप्यकार इल्यथः ] ६५

तमिः षडाननवत्मितामिः आन्त्याद्याभिरेयिततनं पूनश्वातिशयितं पिचण्डमुरग येषां ते परिचण्डिलाः स्थलोदृराः 'पिच्छारित्वादरिरच' "बृहत्कुक्षिः पिचिण्डः इत्य- मरः | अतिशयेन पिचष्डिकानां परचण्डानामतिकण्डु[चलतां पाखण्डाल्मकानामतुरा खण्डमैकरिके मिक्षराने श्रीशंकराचार्य सति वृवानां पण्डितात्मकाना वाना च| कतः कतोऽपि नवेत्यथेः ६६

यजाऽऽरम्भजन्येः काहलाकलक्रले कगौलास्यवा व्िंशेषकोलाहछैः ' कलकल उक्तः कोलाहलः" इति मेदिनी लोकायतश्ववाक्रो विहतः काणादस्तु चच काणा जाताः सांष्यस्त्वांख्य्षीदरता युद्ध रत्वा तदु चावकरादष परापतपु चे सहैव पातञ्जला अपि सहसा पलाय्याऽऽगतास्तथाच भू कं। वा वा।दभट। मुन परस्ता्रस्तं पटमवेन्न कोऽपोत्यथैः ६७ [ 1 असंस्यधीर छेदः अयुद्ध द्भारेत्यथः | | ६७ > अशदिगकृतिगणलादन्‌। + मूले सांद्यैधताऽसांद्यधीस्यत्र साद्येध्रनाऽसत्यधीरिति एाठानुरोधेनेदम्‌ आदरीपुत्तकषरु तु ना्रमुपटम्ये

^ ~~~

) क, "ठेका" क. च््यैनूताऽ १.४. ४१. «9 4

-----~*-~--*

_._-------~-------------------- `

५९८ श्रीपच्छकरदिगिजयः [ समैः १५]

उच्चण्डे पणबन्धवबन्पुरतरे वाचंयमक्ष्मापतेः

पवं मण्डनखण्डन समुदभूचो डिण्डिमाडम्बरः

जाताः शब्दपरंपरास्तत इमाः पाखण्डदुर्वादिना-

मद्य श्रोत्रतगाय्वींष दधते दावानरज्वारताम्‌ ६८ बद्धो युद्धसमु्यतः किं पुनः स्थिता प्षणाद्विद्रतः

कोणे द्राहृणमुग््पटीयत तमःस्तोमाव्रृतो गोतमः भग्रोऽसो कपरः पलायत ततः पातञ्चरश्वाञ्चरि चक्रुस्तस्य यतीशितुश्चतुरता केनोप्मीयेत सा ६९ हस्तग्राहं ग्रहीताः कतिचन समरे वेदिका वादियोधाः काणादाद्याः परे तु प्रस्भममिहता हन्त खोकायतायाः गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वरान्ये नियुक्ताः सेवन्ते तं पिचित्रा यतिधरणिपतेः गरतावा दया वा॥१७०॥ शान्त्या्यणवव्ाडवानखशिखा प्तत्ा्न्रात्या दया- त्योत्छादरनिशाऽय शान्तिनिखिनीराकाशशार्कदतिः आस्तिक्यद्रमदव्रपावकनपनज्वारावरी सत्कथा-

हसी परवरडखण्डि दरण्डिपतिना पखण्डवाञ्बण्डर। ७१

न~ षय => ~~~

पणस्य ग्लहस्य बन्धनेन बन्पुरतर्‌ऽतिशोमने प्रचण्डे पृ मण्डनस्य खण्डने यो वाचंयगकष्मापतेडिण्डिमःउम्बरः समुदमत्तस्मा इण्डिमाउम्बराजाताः शब्द्परपरा अद्य पखण्डदुवौदिनां श्रोपटार रीषु दवाधिज्वाटतां दधत | ६८ ||

किंच युद्धाय समुद्यतो बद्धः किल पुरः स्थिता क्षणाद्वदरतः | कणादरम्तु ज्ञटिति कोणे विकयं गतः गौतमस्तु तमःस्ताभनाऽऽवृवः कचिद्रादान्धकारे म्म: अमै केपिलस्तु मग्नः संस्ततः पलायत | ततस्तस्मात्कारणादि।(प वा पातञ्जलाश्चाज्जां चक्तस्तस्य यतिपतः सा चतुरता केनीपमीयत ६९ ||

केचित्काणादाच्या वैदिका वादियावाः संमामे हस्तां गहत हस्तेन गृहीता इत्यथैः पर तु वेदवाद्याश्चावौकाच्या बरलात्कारेणामिहताः इन्तेति दपं काणादायाः युचिरं गाढं बन्दीहताः अथ पुनः खखरान्ये खशरूप व्रह्मानन्दलक्षणे नियक्तास्तं सेवन्ते तथाचादो अपिचित्रा यतिमूनिपतेः अूरतावा दयावा। सगरा वत्तम्‌ १७० ||

किंच प१।खण्डवाङ्मण्डल] (इप(पनाऽख खण्डिता | तां वरिरिना४ रान्या-

ग. पाषण्ड ग्‌, पाण्ट ३२ ग.घ्‌. पषण्ड ग. घ. पाषण्ड क. ग्न्य दान्ति"

[ सेः १५ ] धनपतिखरिक्रतडिण्डिमाख्यटीकासंवरितः। ५९९.

अद्रेताग्रतवपिभिः परगुरुव्याहारधाराधरः

कानतेन्त समन्ततः प्रषठमरैरुत्कत्ततापतरपैः

दुभिक्ं स्वपरेकताफर्गतं दुर्भिक्षपतपादितं

शान्त सप्रति खण्डताश्च निविडः पाचण्डचण्डातपाः॥ ७२॥ शान्तानां सभयः कपारिकपतद प्राह ग्रहव्याप्रताः काणादप्रतिहारिणः प्षपणकक्तागीरवेतासिकाः

सामन्ताश्च दिगम्बरान्वयभुवश्वावकवंशाद्कुरा

नव्याः केचिदरं मुनीन्वरागरा नीताः कथारेपताम्‌ ५७३ इति सकरुदिशाय दरेतवात। निवृत्तौ

स्वयमथ परितस्तारापमद्रेतवस्मं

प्रतिदिनमपि कुरेन्सवेसदेहमाक्ष

मी (==

दिलक्षणममद्रस्य वाइवाध्िरिखा सत्यलक्षणमेपस्य वाया वय॒पमृहो दयालक्षणाया- श्चन्द्रिकाया अमावास्याएतिः शान्तिलक्षणायाः कमडिन्याः पृणेमा्साचन्द्रकान्तिरा- स्तिकयतृक्षस्य दृवानलनृत्नज्वालछानामव्ह़्ी सत्कथालक्षणाया हंस्याः प्रावद्‌ अथेति पदं सवेत्र संबन्धनीयम्‌ खण्डनयोग्यताबोवकानि पिशेषणाति शादलगक्रीडिषं वत्तम्‌ | ७१

हन्पति हपु ममन्ततः परमुगेरः प्रसरणङ।लः कान्तैः सुन्द्रसद वामृतवर्षिभिरु- त्ठत्तमुन्मटितमाध्य।त्मिकादिरपरिकाविभेतिकलक्षणं तापत्रय य॑: परगुद्व्याहारलक्षणैः पयोदै पिक्षतपादितं स्वपरेकतालक्षणफलव्रिषयं दुर्भिक्ष संप्रति शान्तम्‌ | निव्रिडाः पखण्डठढक्षणाश्वण्डातपाश्च खण्ताः ॥७२॥ [ स्वेति मत्मा परं व्ह्मानयार्थे- कतैक्यं तदेव फलं तत्र गच्छर्तति तथा तद्विषयकमिति यावत्‌ दुर्भिक्षवी बदाः द्यः |॥ ७२

शान्तानां पातञ्जलानां सुभटाः कपालिकानां पतदूम्राहाणां रहण व्याप्ताः | काणादानां परतिहारिणः क्षपणकराज्ञा वैतालिकाः दिगम्बरवंशोद्भवाः सामन्ताः | केचिन्नव्याश्चावौकवंशाङ्रा मुनीश्वरगिरा कथारेषतामलं नीताः | ७२

उपसंहरति इत्येवं सकठास दिशासु दरैतवातानिवृत्त। सत्याम खयमर्य म्रति-

दिनं संदेहनाशं कुवन्रहैतमार्ग विस्तारेतवान्‌ यथा दिमिरपे संमरशान्पे सति रय-

-----*

(व

१ग, पाषण्ड रग, घ. प्राषण्ड। ग, तदाग्राविज्ञः

६०० भीमच्छंकरदिग्विजयः [ सगेः १६]

इति श्रीमाधवीये तैत्तदाशाजयकोष॒की सकनेपशचकरजये सगः पञथ्चदशोऽभवत्‌ १५॥

अथ षोडशः प्षगेः |

अथ यदा जितवान्यतिशेखरोऽमिनवगुप्रमनुत्तममाचिक्म्‌

त॒ तदाऽपनजितो पतिगोचरं हतमनाः कृतवानपगोरणम्‌ ९॥ ततोऽभिचचार मरटबुद्धिपतिश्चादेरुमयु परटरोषः

£~.

अचिकित्स्यतमो भिषम्भिरस्मादज्निषएठास्य भगदराख्परांगः॥ २॥

- ------------------------- ~~~

सं प्रकाशं वितनोति वहत्‌ रत्यमदवेतमतस्थापनानन्तरं कलियुगोदु तनराणां शद्ध द्वैत विद्यायामनपिकारमालक्ष्य॒प्रमतकालन-लक्ष्मण-रिवाकरःच्निपुरकुमार-गिरि- जाकृमाराख्याञ्डिवविष्णासूयेशक्तिगणपतिभक्तानाहय तदायं श्रुत्वा करमेण खस्व- मतस्थापनार्थं प्रेषयामास ततो मगवन्मन्मतस्य का गतिरिुक्तवन्तं बटुकनाथाख्यं कापालिकं रीवादिमतपृरैपक्षवया स्वमतं स्वयेत्याज्ञापयामायेति प्राचीनादवगन्तम्यम्‌ मालिनी वृत्तम्‌ १७३९॥ [परेतस्तार सूत्रभाष्यादिपाविष्ठापनद्वारा विस्तारयामा- सेति संवन्धः ] १७३६

[इति श्नीति तदिति माप्यकारीयदिगिजयकेतुकवणेनशालीत्यथेः| सक्ष- त्याद्यक्ताधम्‌ ] १५

इति श्रीमत्परमहसपरत्राजकाचायेबालगोपारतीपश्रापाद रिष्य- दृत्तवंशावतंसरामकमारसनुषनपतिपरि ते श्रीमच्छकरा- चायपिजयडिण्डिमे प्रशदृः सेः | ६५ अथ षोडशसगस्य टाका |

एप दिगिजयकतुकं प्रतिपाद्य शारदापठवासं सपरिकरं निरूपयितुमारभप अथानु ्ममान्रिकेममिनवगुष्रं यतिशखर। यस्मिन्काले जितवास्तासिन्काल सतु परा जितो हतमना यतिविषयमपगौरणं वपौद्यम्‌ इृतवान्‌ | दूत विलम्बितं वृत्तम्‌ १॥ [ हतेति द्बद्धः ] १॥

म्रदवुद्धिः पररूढकपोऽभमिनवगुप्रस्तदनन्तरं य{तशेखरमाभिचचाराऽऽ भिचारैक कमे कृतवान्‌ अस्मादभिचारादस्य श्रारंकरस्य पदरचिकिस्यतम। भगैद्रास्य। राग।ऽ जनिष्ट वसन्तमारखक वृत्तम्‌ २॥

क्न < ~~ = न्न

एत्‌दारिरवगन्तव्य्रमिदयन्तो ग्रन्थः कः गः पृस्तफयोन टदयतं

~ ~~-----------------~-

ग, तदङ्नःचिज ।२ कृ, तममा ।३क.ग्‌, कया कृ

[ सेः १६ ] धनपतिश्रिक्रतटिण्डिमाख्यदीकाक्तवरितिः। ६०९१

अचिकिरस्यभगदराख्यरोगप्रसरच्छाणितपद्िरस्वशात्याः अज्ञगुंप्सविशोधनादिषूपां परिचयौमकृतास्य तोटकार्यः भगेदरव्याधिनिषपीडितं गुरु निरीक्ष्य शिष्याः समबोधयन्शनेः नोपेप्षणीयो भगवन्महामयस्त्वपीडितः शत्रुरिवर्धिमाप्रयात्‌ ममत्वहानाद्धवता शरीरके गण्यते व्याधिकृताऽऽतिरीदशी पर्यन्त एवान्तिक्वर्तिनो वयं भरश्ातुराः स्मः सहमा व्यथासहाः॥ ५॥ चिकित्छका व्याधिनिदानकोविदाः सप्रच्छनाया भगवनितस्ततः परत्यक्षवत्संप्रति सन्ति परुषा जीवातुेदे गदिताथसिद्धिदाः उपेक्षमाणेऽपि गरावनास्थया शरीरकादो पुखमात्मनीन्वरेः नोपेक्षणीयं गुरुदुःखटश्वमिदुंःखं विनेयेरिति शाघ्निश्चपः स्वस्थे भवत्पादषरोरहद्रये स्वस्था वयं यन्मधुपापिव्त्तयः॥ तस्माद्रेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति प्रञ्य नां मनः॥८॥

आचविक्रित्स्येन भगेदसल्यरोगेण प्रसरच्छणितस्य पङ्केन ग्याप्ताया भचायेशाव्या अनुगुप्सपरिशोधनादिरूपां सवां तोरकायेः रतवान्‌ |

कम

हे मगवन्महायेगस्तपेक्षणीथो मवति नो चेदपीडितः शतनुषधद्िाप्रोति तथा वुद्धि प्राघुयाव उपजातिवृत्तम्‌

यद्यपि शरीरके ममत्वहानाद्रवतेवंविषाऽमि रोगक्ूता धाडान गण्यते तथाऽपि समीपव्िनः क्ष्या वयं पर्यन्त एव सहमा व्यथासहा मूश्ञात।; स्मः ५॥

किं कर्ैव्यमिति तत्राऽऽहः चिकि्सका इति संपति जीवातुवेदं जव- नापषरषवेदे पैद्यकशाघ्ने जीवातुरश्चियां मक्त जाधवित जविनापिष इ। | गदि- ताथसिद्धिदा उक्ताभपिद्धिदाः परुषाः प्रदक्षत्त्सान्त

नन यथा मयोपेक्ष्यते तथा भवद्धरप्यपेक्षणीयभित्याशङगयाऽऽहुः शरीरकादा- वनास्थया गरावात्मानि सखमपेक्षमाणे स्यपि गृरूदुःखद्‌]राभः समथः ।राप्यनव्ि्त णयामि शाख्ानेश्चयः

किच खस्थे मवत्पादसरोजदवदरे वयं खस्था यत्र प्रादमरोखदद्वयं चमर्णा वृत्ति- यषां तस्मा्तावकविग्रहो यथा खस्थो भवेत्तथा हे पृज्यास्माकं मनो वाञ्छा इन्द्र वेशा वृत्तम्‌

8) ------------ “~~~

¢ स,

कृ, घ, "गप्स्यवि" २१. 'खदरिमि ३ग. "द्येन ते" 1 ग. धयो नास्ति नो +

६०२ श्रीमच्छकरदि गििजयः | [ समैः १६ ]

व्यापिर्दि जन्मान्तरपापपाको भोगेन तस्मास्षपणीय एषः अभुज्यमानः पुरूष मुञ्च जन्मान्तरेऽपीति हि शाघवादः व्यापिद्विधाऽसो कथितो हि विद्धिः क्मोद्भवो धातुकृतस्तथेति आद्क्षयः कमेण एव खीनाच्चिकित्सया स्याच्चरमोदितस्य १०॥ सप्नीयतां कमण एव संक्याद्याधिः प्रवृत्तो चिकित्स्यते मया पतेच्छरीरं यदि तननिमित्ततः पतत्ववरश्यं बिभेमि किचन ११॥ सत्य गरो ते शरीररोभः स्प्रहाटृतां नस्तु चिराय तस्मे त्वल्जीवनेनेव हि जीवनं नः पाथश्चराणां जलमेव तद्वि १२॥ स्वयं कृतार्थाः परतषिहेतोः कुन्ति सन्तो निजदहरक्षाम्‌ तस्माच्छरीरं परिरक्षणीयं त्वय।ऽपरि छोकस्य हिताय विद्रन्‌ १३॥

----------~---~------------------ -----००--- >-

एवं शनेर्बोधित आचाय उवाच हि यस्माद्रोगो जन्मान्तरपापस्य पाकस्तस्या- देष भोगेन नाँशनीयो हि यतश्चवामन्यमान एषं प्रुष जन्मान्तर्‌ऽपि लयजदिति राछवाद्ः उपजा[पिवृत्तम्‌ || ||

( (भ

नन्वेवं तर्हि चिकित्माशाच्रतैयथ्यमिति चत्तजाऽऽह | विद्रद्विरमी व्यापिद्धिपकार कथितः | कर्मोद्रवौ वातादिषातुमिः कुतश्च तत्र कमेण ठीनदवाऽऽचस्य क्षयः | चरमोक्तस्य चिकित्सया क्षयः स्यात्‌ || १०

तिं घातुरृत्वाचिक्केत्सया नाशनीय इति चेत्तत्र ऽऽह भयं प्रवृत्ता व्यापिः कमण एव संक्षयात्संक्षायतां मया नैव चिकित्स्यते तई रोगवशाच्छररं पतिष्यतीयाश्च- हूयाऽऽह यादे तज्निमित्ततः शरं प्रतत्तहयेवश्यं पतु तत्पतनाक्किचदपि विभमि ११॥

एवमुक्ताः शिष्याः पराह गुरो मव्य तव॒रारीरलोभो नात्ति तथाऽप्यस्म।क चिराय चिरकालं तस्स्यितये खृहालुताऽन्ति रि यस्मात्तत्र जवनेन ना जीवनम्‌ | हि यतां जलचराणां जलमेव तजीवनम्‌ १२

भवत्वेवं तथाऽपि मया निजद्रहक्षा किमिति कतैव्येलयाशङ्चाऽऽहुः | स्वपमिति।

१३ | [ विद्रनिति भाप्यकारसंबुध्या सवरेदिषयकन्ञानवति परमेश्वरावत।र्‌ स॒द्ररा- वस्मामिः पामरैः किं प्राणेनीयमिल्यारयः सृच्यते ] १३

~ .~--- - ~~~ -~ -

=~~~-------~--

~ ~+ ~

ग. ता नोऽस्ति चि" घ. श्या तरलो" 1 ग. क्षपर्णीयो ४ैक, प्रज" ५, तुकः ।६ ग. श्यावेन वि" क. घं तदर्थं चितः

[ सगेः १६ |

धनपतिूरिकृतटिण्डिमाख्यदीकासंवल्ितः।

निर्बेन्धतो गृरूवरः प्रददावनुज्ञा

दिग्भ्यो मिषग्वरसमानयनाय तेभ्यः॥ नत्वा गुर्‌ प्रतिदिशं प्रययुः प्रहृष्टाः रिष्याः प्रषासकुशखा हरिभक्तिभाजः १४॥ प्रायो द्रप कप्रिजना भिषजो वदान्यं वित्तायिनः प्रतिदिनं कुशला ज्पन्ते तस्मादमी खपपुरषु निरीक्षणीया

इत्येष चति मनारथमाद्धानाः १५ तेऽतीत्य देशान्वहुखान्स्वकाय-

सिद्धये कचिद्राजपरे मिषग्भिः

अवाप्य संदशनभापणानि समानयंस्तान्गरूवय॑पाश्वम्‌ १६

ततो द्विजन्दरेिजसेवकेस्ता- न्संतोपितान्स्वाभिमताथदानेः

यद्न्न कतत्यमरदीयतां त-

त्कर्मः स्वशक्तपेति वदाञ्जगो सः १५ उपगदं भिषजः परिबाधते

गद उदेत्य तनु तनुमध्यगः॥

यदिदमस्य विधेयमिदं धरुवं

वदत रोगतमस्तिमिरारयः॥ १८

९६०३

एवं शिप्याणामाग्रहाद्रस्वरा दिग्भ्यो वंच्वराणा समानयना५्‌ तम्च रिष्येभ्याऽ- ज्ञां प्रदो वसन्ततिलका वृत्तम्‌ १४

वदान्यमुदारं जुषन्ते सेवन्तं १५

गुरुवयेसमीपं तान्मिपजः समारनातवन्तः | उपजातिनृत्तम्‌ १६

ततो निनसेवक्ेः चामिमतागेदामैः संतोपितान्यदत्र कतेम्यं तत्कथ्यतां सशक्रा कुमे इति भाषमागां्तान्स गुस्सा ५७ यदुवाच तदाह ईं भिषजो गुदस तनुमध्यग। गदा राग उल शर परि- वते | यदिदमस्य रोगस्य व्रियेयमोपषं तदिदं शरुवमव्यमिचारि वरव

म्तिपिरारयः। तव्रिरुम्बितं वत्तम्‌ ५८॥ | गदत कथयत ]॥ १८

ग्‌, गत

0०

६०६

श्रीमच्छंकरेदिगिजयः।

विर मुपेक्षितवानहमेतकं

टुरितजो ऽयमिति प्रतिभाति मे॥ तदपि रिष्यगणेर्निररदिस्यहं प्रहितवान्भवदानयनाय तान्‌ १९॥ निगदिते मुनिनेति मिषगवरा

विदधिरे बहुधा गदस्तक्किपाः॥

शशाम गदो बहुतापदां

विमनसः पटवो भिषजो ऽभवन्‌ २० अथ य॒निविमनस्त्वस्षमन्विता- निदमवाचत सिद्धभिषग्रान्‌

अटत गेह मगात्समयो बहु-

गदहूते भवरततामत इषां २९॥ दिनचयं गणयन्पयिरोचनः

प्रियजना निवसेद्ररहातरः नरपतिभंवतां शरणं धवं

सच विदेशगमं श्च॒तवान्यदि॥ २८॥ रुषितवानन वो वितरेनृपः फणितजोवितमक्षतशास्नः

तुर गवनरुपतिश्चरमानसो भिपजमन्यमसा विदघात वा २२॥

[ समैः १६ 1

--------- --~~~~-~~~ ~“ ^~

नन्वेर्वभतो रोग एतावत्कां किमिल्यपे ्षितस्तत्राऽह चिरमिति | तथाऽपि शिष्यगरणैरहं ।नरहिस्यदयाग्रहण नियाजतत्वादाषतः १९

ह्येवं मुनिना कापिते सति वैद्वरा रोगस्य सत्किया बहुधा व्रिदषिर २० [ परवश्वतुरा अपीत्यथः ] २०

इतो गेहमटत गच्छत | यतो रोगह्रणाथपरित आगतानां मवतां कालो महान-

गाव २१॥

अवश्यभेव भवद्भि न्तव्यमिलयनुशयैनाऽऽह विरहातुरः प्रियजनः पथिलोचनो दिन्रुदायं गणयःन्नवशेदिति | संभावनायां छिर्‌ किंच नरपतिभेववां धुं शरणं भवतां विदेशगमनं यदि श्रुतवान्‌ २२॥ तदा कुपितः सन्नृपः कथितं जवितं परिज्ञावां जीविकां युष्मम्यो ददात्‌ |

न~ ~ ~ ~ = ~ ------------==--~ =

ध, "पः कथित २ग, सत्रृपः।

[ सगः १६] धनपतिष्रिकतदिण्डिमाख्यदीकांवस्तिः। ६०५

जनपदो विरखो गदहारकेवंहुरुरुग्णजनः परकृतेरतः

गरगयते भवतो भवतां एह गदिजनः सहितुं गदमक्षमः २४॥ पित्रकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति जनितमप्यफ भिषज विना भिषगसौो हरिरेव तनभृतः २५॥ यटुदितं भवता वितथं तंत्तदपि क्षमते ब्रनितं मनः॥

सुरभुव प्रविहाय मनुष्यगां त्रनितुमिच्छति कोऽत्र नरः सुधीः ॥२६॥ इति निगच ययुभिपजां गणा विमनसः पटवोऽपि निजान्ण्रहान्‌ अथ मुनिर्विंजहन्ममतां तनो गुरुवरो ग॒रुदुःखमसोढ सः २७ पथितेरवनी परःसहसेरगदंकार चयेरथाचिकित्स्पे

धवे सति हा भगदराख्ये स्मरति स्म स्मरशासनं मनीन्द्रः २८ स्मरशासनशासनाननियुक्तो द्विजवेषं पिधाय भृमिमापरौ उपसेदतरखिनों देव सुभजौ साञ्चनरोचनौं सुपएस्तौ २९

~. ~~~ -----------~--- = ~~~ "~

यतोऽक्षतङ्ञासनः यद्रा यस्माद्श्ववन्रृपतिश्चलमानसस्ततोऽसावन्यं वेद्यं विदधीत २३ [ तुरगवदिवि चलल्मातरे निदशेनम्‌ ]॥ २३

किंच रोगहारकर्विरलो रहितो जनपदः खभावादेव बहुलं रुग्णा ज॑ना यस्मिन्नतो रोगिजनो रोगं सहितुमममथा मवतां गे भवतो विचनुवे २४॥

जनिजेन्माव्रनं पाठनं तस्मादसौ वैचः शरीरमृतो पप्णुरेव तद्दुपासनीय इत्यथैः २५ [ जनितम्पीति शरीरपित्यािकम्‌ | २५

एवमक्ता भिषज उचः | भवता यत्कथितं तन्मिथ्या भवति तथाऽपिगन्तुं मनो क्षमते यतो देवमभि विहाय मनुष्यभूमरं गन्तुं सुषीनेरोऽत्र जगति इच्छपिन कोऽपीयथे; २६ | [ सुरभुवमिति अपरावतीमिल्षः ] २६

इति निगचैवमुक्रता २७

ममौ पथिः सदस्रादप्यःवकैरोपधकारसमृदमेग॑दरास्ये परवल दैति से जविकित्स्य सदं मुनीन्द्रः श्रारकराचायेः कामशासनं मह दें स्मरति स्म वसन्त- माङ्किा वृत्तम्‌ २८ तावा)

समृतमहदेवाज्ञया नियुक्तौ देवावन्विनीकुमारो दविजेषं पत्रिवाच भूम प्रात पुर्न। साञ्जनरोचनैौ सुपुस्तकयुक्तौ मुबीन्दरपोपे विविशतुः २९ | सुभुजा बह्मचारिवपत्व।देव ] २९

_______-------- ध्‌, रग्णो रप्र, जनो। घन तिप्ेमु

७६

६०६ श्रीमच्छकरदिग्िजयः। [ समैः १६]

यंत्तिवयं चिकित्सितं शक्या परकृत्याजनिता हि ते रुगेषा

इति तं सम्रदीयं पोगिवर्थं विबुधो तो प्रतिजग्मतुयथेतम्‌ २० तदनु स्वभरुरोर्गदापनु्ये परमत्र तु जजाप जातमन्युः

मुहुरायंपदेन वायंमाणोऽप्यरिवर्गेऽप्यनुकम्पिनाऽब्जपादः ३१ अमुनैव ततो शदेन नीचः प्रतियातेन हतो ममार गुप्तः

मतिपवैकृतो महान॒भावेष्वनयः कस्य भवेत्णुखोपष्ध्ये ३२ स्वस्थः सोऽयं ब्रह्म सायं कदाचिध्यायन्गङ्खाप्रसङ्गा्रंवतिः आगच्छन्तं सेफते प्रस्यगच्छचोमीशानं गोढपादामिधानम्‌ ३१॥ पाणो एुद्धश्वेतपङ्कहह श्रीमेत्रीपात्रीभूतभास्ा घटेन आराद्राजत्केरवानन्दषध्यारामारक्ताम्भोदरीरसां दधानम्‌ ॥२४॥

उपविश्य यदूचतुस्वदाह भो यतिवर्येषा ते रुग्रोगमश्चिकित्सितुं शक्या हि य्मात्ररृत्ययोत्पादितेति वं योगिवयं समुदीये तौ देवौ यथागतं प्रविज- गममतुः | ३०

तदनन्तरं जातकोपः शच्ुवर्गेऽप्यनुकम्पिनाऽऽयेपदिनाऽऽ चार्येण मृहुवायैमाणोऽपि पर्मपादः खगुरो रोगस्य नाक्ञाय परं मश्रं तु जजाप ३१॥ [ परेति परश्चासौ मश्रश्च परमन्रः सर्ेमश्रराजल्ेनोत्करः प्रणवस्तमित्यथेः। (तारमेव जपद्विक्षुयेथाकारम- तन्द्रितः मश्रान्तरे नाधिकारः श्रूयते स्मयेते यवेः' इति वचनाद्यतीनां मत्रान्तरेऽन- पिकारात्‌ | ३१॥

ततः किं वृत्तमित्याकाङ्क्षायामाह अगुनवेति प्रचियातेम प्रतिपान ॥३२॥ [ गृ्ठोऽमिनवगुप्ः शाक्त इत्यथः ] [ भनयोऽपराधः | ३२॥

खस्थः सोऽय श्रीऽकराचायेः सेकवे सायंकाठे वरघ्न ध्यायम्पन्गङ्कपूरेणद्रैवायुभिः सहाऽऽगच्छन्व योगीशं गौडषदसंज्ञं परलनुध्यत शाहिनी वत्तम्‌ ३३॥ [ स्वस्थः सदयो निरस्तमगेदराख्यरोगः ] [ शकते धिकतामये गङ्गावर एवावलोकयेवि रोषः | प्रत्यगच्छ दमिमुसखो जगामेलन्वयः ] ३३

तमव वणेयति पाणो हस्ते परफुदठितस्य श्वेतकमलश्य या श्रीस्तया या मेत्री तस्याः पात्रीभूता मा; कान्तियेस्य वेन घटेन कमण्डलुनाऽऽराद्राजक्कैरवस्य धितपङ- नस्याऽऽनन्दो यस्य तस्य संध्यारगेणाऽऽसमन्वाद्रक्तस्य पयोदस्य ठीलां दृषा- नम्‌ २४॥

क, ` वेऽप्यन्‌" क, "ठम्धौ ३२ घ" ग. "यं शं"

[ सगः १९६] धनपतिश्रिक्तटिण्डिमाख्परीकासव खतः ६०७

पाणो शोगाम्भोजबुष्यासमन्ताट्फराम्यदह्गीमण्डटीतुल्पङुस्पाम्‌ अङ्गुल्यग्रासङ्गिरदराक्षमाखमङ्ग्म्ेणापकृद्धामयन्तम्‌ २५ आरय॑स्पाथो गोडपादस्प पादावम्यच्यासौ शंकरः पङ्नाभौ भक्तिश्नद्धासभ्रमाक्रान्तचेता; प्रहुस्तस्थावग्रतः पाञ्जरिः सन्‌ ३६. सिश्चनेनं क्षीरवारारिवीचीसाचिन्यायांऽऽसनयत्नैः कटक्षिः दन्तज्योत््नादन्तुराश्चापि कुवेना्षाः शक्ति संदधे गोडपादः २७॥ कच्चित्सर्वा वेत्सि गोषिन्दनान्नो हया विया संघदद्ारङ़चा कलितत तत्वमानन्दष्पं नित्य सच्िनिमटं वेत्षि वेचम्‌ ३८ भक्त्या युक्ताः स्वानुरक्ता विरक्ताः शान्ता दान्ताः संततं श्रदधानाः॥ फलित्तत्चन्नानकामा विनीता श्रुश्रुषन्ते शिष्यवयां गकं ताम्‌ ॥३९॥ कचचिन्नित्याः शत्रवो निनितास्दे कचित्पा्ठाः सद्रणाः शान्तिपृवाः कञ्चिद्योगः साधितोऽष्ङ्गयुक्तः कचि्चित्तं प्ाधुवित्तखमं ते ४० ॥.

पुनश्च हस्ते शोणपश्रवृदन्या समन्तंद्भाम्यन्तीनां भमरीणां या मण्डली तत्तुल्यकु- छोद्भवां वत्सदशामङ्ल्यग्रासङ्धिरुद्राक्षमालां पनः पूनभामयन्तम्‌ १५

अथो अनन्तरमाय॑स्य गौडपादस्य पङ्कजा षदृवसो शेकरोऽभ्यच्ये मक्तेश्र- द्वाभ्यां यः संभरमस्वेन तैरवाक्रान्तचित्तो न्रीमतोऽगतः प्राञ्जछिः सन्नवतस्थे | ३६॥ [ भक्तीति मक्तिरनुरागः श्रद्धा विश्वासः] ३६

एनं इंकरं क्षीरवारिराशिपादश्यायौऽऽसन्नयलैः प्राप्रयलेः करकषैः पिश्वन्दिश- श्च दन्तन्योत्लया दन्तुरोग्याप्ताः कुवेन्सष्कतिं संदधे ३७

तामेव दद्षयवि कचिदिति प्रश्ने | संसायेद्धारकारणीमूता हृदयस्य प्रिया या गोविन्दनान्नो विचा वां सवौँ वेत्सि जानासि सच्छाघ्रपपिद्धं नियं सच्चिदमलं वेचं तखं त्वं कचिदरेत्सि | ३८ [ विचमदेतव्रषतिचामियेः ] ३८

भक्तया सेवया युक्ताः खसमिस्वयि स्वात्मनि वाऽनुरक्ता विषयेषु विरक्ता क्र तान्तरिन्द्रिया जितबाह्यकरणा निरन्तरं श्रद्धावन्स्वचन्ञानामिलाषा विनयं प्रप्रा शिष्यवय।; कचिच्वां गुरु सेवन्वे | ३९

निलयाः शवः कामाद्या यमनियमासनपाणायामप्रयाहारषारणाध्यरानपमाषिष- लकेर्टभिरङकयंक्तः साधुचित्तखगं सम्यकेतन्यवच्छविषयम्‌ ४०

9 ग. '्याऽघपन्न" क. ग, "त्ता" घ. "न्ताद्रमन्ती" क. न्ती भ्र ५ग.

"याऽऽयन्न क, "अन्द" क. "रा उ्नतरदा आशया दिशोऽपि धवरीकु ग, ध. सि५. तच्छ

६०८ श्रीमच्छकरदि गिजयः। [ सगेः १६ ]

इत्यद्रेताचायंवर्येण तेन परेम्णा पृष्टः शंकरः साधुशीरः भक्तय॒द्रेकाद्धाष्पपयाकुखाक्नो बघरनमृधेन्यञ्चरि प्याजहार ४९१॥ यद्यत्परं स्पष्टमाचायंपदे स्तत्तत्सवं भो भविष्यत्यवर्यम्‌ कारुण्याब्धेः कल्पयुष्मत्कटातषेएस्पाऽऽहुदुंेमं किंन जन्तोः ४२॥ मरको वाग्ग्मी मन्दधीः पण्डितागरयः पापाचारः पुण्यनिष्ेषु गण्यः कामासक्तः कीतिंमानिस्प्हाणामायापाङ्गाखोकतः स्याक्षणेन ४३ खश वाऽपि ज्ञातमीष्टे एमान्कः सींमातीतस्याद् युष्मन्महिश्नः॥ तुषटाऽत्यन्तं तस्वविचोपदेष्टा जातः साक्नाचस्य वेयासकिः सः॥ ४६॥ आजानास्मन्ञानसिद्धं यमाराद)दास्न्पा्लातमात्रं व्रजन्तम्‌ प्रेमवेशात्पुत् पुत्रेति शोचन्पाराशयः प्रतो ऽनुप्रपदे ४५ यश्चाऽऽदूतो योगभाण्पप्रणेत्रा पित्रा प्राप्ठः प्रपश्चेकभावम्‌

स्वाह ताशीर्नाचोगममेः प्रत्याक्रोशं परातनोदृक्षषटपः ४६

~ ~~ ----~-~-----------~ -~ ~ ~ ~~~ --*~- ~

बाष्पपयाकुले प्रिव्याप्रे अक्षिणी यस्य ४१॥ [ म्रपनि मस्तके | ४१॥

हे भमगवन्नाचायंपादेय्यत्टष्टं॑तत्तत्मवेमवश्यं स्पष्टं भविष्यति यस्मात्कार- ण्यसमुद्रस्य कल्पैः सद रभेवत्कर क्षेर्स्य जन्तोः किंनु दुलमं किमपि दुलमं नेयाहुः | ४२

एतदेवोपपादयति मवद्विधानामायोणां कराक्षावछोकाल्षणमात्रेण मूका वाग्मी स्यदेवममेऽपि निष््हाणां मध्य कीरचिमान्‌ | ४३॥

सीमाद)वस्य मवन्महिम्नो लेशं वाऽपरि ज्ञातुमच् कः पुमान्समरथो कोऽपीय५ः। कुत इति चेततत्राऽऽह यस्य मवतः सोऽत्िपरपिद्धो व्यासप्नुः शुकाचाय।ऽदनतं तुष्टो मत्वा साक्षात्छयमेव विचोपदेष्ठा नात)ऽत इयथः ४४॥

वैयासकिरिलुकत्या व्यासपुत्रलेनैव तस्य भ्रष्टं नास्त्यपि तु॒खतोऽपीलयाशयेन वण॑यति यं जन्मत एवाऽऽत्मन्ञानपिद्धम)दाद्)म्येनाऽऽरत्समापादहूरं वा जाव- मातरं व्रजन्तं परेमविशात्पुतर पुत्रेति शोचन्पराशरनन्दनो वेदव्यासः प्रष्टतोऽनुपपेदे अं१।६क विशब्दे परे डुतोऽदतवत्स्यारिलयथकेनाष्ुववदुपस्थित इवि सूतरेणाषटुवव- त्स्वरस।पः ४५

यश्च योगमाष्यप्रणेत्रा पित्राऽऽदृतः सवौदंमावशीकना्ोगमूेः प्रप्चैकमावं प्तः वृक्षरपः प्राकर प्रातनोत्‌ | तथाचोक्तम्‌ “य॑ प्र्रजन्वमनुपेतमपेवरल द्वैपायनो विरहकातर आजुहाव पुत्रेवि वन्पयवया तरवेऽभिनेदुस्वं॒व्यासपनुमू-

घ, "यमित्यादि भागवते यो"

[ सगः १६] धनपतिष्ररिकतदिण्डिमाख्यरीकास्षवरितः। ६०९

तत्तारकन्नानपाथोधियुष्मत्पाददरद्रं पब्मसोहादंहयम्‌ देवादेतदीनरग्गोचरशेद्रक्तस्येतद्रागपेयं ह्मेयप्‌ ४७ इत्याकण्यायात्रवीद्रौडपादो श्रुत्वा बास्तवांस्तद्रणोधान्‌

द्र शान्तस्वान्तवन्तं मम त्वां गाटोत्कण्डागभितं वित्तमासीत्‌ ॥४८॥ कृतास्त्वया भाष्यमखा निबन्धा मत्कारिकाारिजनुःयुखाकीः श्रतरेति गोविन्द यखात्पहृष्य दगध्वनीनोऽस्मि तवाच विद्वन्‌ ४९॥ इति स्फुट पोक्तवते पिनीतः सोऽश्रावयद्वाष्यमशेपमस्मे

रििष्य माण्डक्यगभाण्ययुगमं श्चुतवा प्रहृष्यन्निदमव्रवीत्तम्‌ ५० मत्कारिकाभावपिभेदितारल्याण्डक्यमाष्यश्रवणाव्थह५ः

दातुं षरं ते विदुषां वराय प्रोत्साहयत्याशु वर णाप ५१

प्राह पर्यायशुकषिमीक्ष्य भवन्तमद्राक्षमतिष्यपूरूषम्‌

वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्त्वगं मेऽस्तु गुरो निरन्तरम्‌

¢

पयामि गरं मनीनाम्‌” दति योगमाहास्म्यन गमनागमनयोः संमवरात्रीक्षदुपरदषटूत्वव- दरौडषादोपदेषटतवमपि विरुध्यत दति द्रष्टव्यम्‌ ४६ [ सर्वेति “अहमेवेदं पर्वा” इति समत्र यदद्‌ ताश्ीढनमात्मैक्यानु पंधानाम्यसन तदक्ष्णा याञयमापमन्ता- चोगश्वित्तवत्तिनिरोषस्तस्य मन्ना महिम्रेयथैः | सप्रपश्चेति पपपथ्ं प्रप्चविरिष्ट यद्भह्म तैन साकं एकभाव एकवं वं प्ाप्रः म्निति यावत्‌ २६

तत्तम्मदिवं विषस्य ज्ञानम द्रस्य भवतः कमलस्य साहादन सादहरेयन चन्वतता- दद्दर £वादस्मष्विषद्‌ौनदष्टिषयमृतं यादे स्यात्तह्यतद्क्तस्यप्रिक्य भग्वब्र ४७

शान्तमनखन्तं तां द्रष्टपव्यन्तात्कण्ठगाम मम मानसमास्रात्‌ ४८

किच मत्त्रतकारिकाव्जनमखसयः माप्यादयां निबन्वास्वया रता इध गार मखाच्छत्वा हरं प्राप्या हे विद्ठस्तव दल्िमागगाऽ।स्‌ ४९

माण्डक्यगतं भाप्ययग्प श्रतिभप्यं मौडपर्दियकादकामाप्य चलथः | उपजाति- वृत्तम्‌ ५०

यदाच तदाह मत्क।रिकामावविमेदिनस्तादृशयामाण्डुकयमाप्यय। श्रवणेनो- त्थितो हर्षो विदुषां मध्ये श्रेष्ठाय तुर्य वर दु मरोत्साहयति तस्माच्छ वर्‌ वृणीष्व | इन्द्रवन्रा वृत्तम्‌ ५६

एवं वरग्रहणाय प्रेरितः श्रारेकरः प्राहं भवात पययेण रूपान्तरेणोप्ठक्षिवं शका शकर; प्रयोयमिति वा सव।त्ना शुकापतुल्यमव भगवन्तमकछपुष

-------------

१क, घ, "चरं चेद्ध रग, घ. जनः पु गतमा" क. ` टिपर

६९१० श्रीपच्छंकरदि गििजयः। [ स्गेः १६]

तथेति सोऽन्तिमपास्तमोहे गते चिरंजीविगुनावथासो

बृत्तान्तमेतं युदाऽऽश्रवेभ्यः संश्नावयंस्तां क्षणदामनेषीत्‌ ५३ अथ ुनद्यायुषसि क्षगीन्द्रो निवैस्यं नित्यं विधिक्स्स रिष्ये;

तीरे निदिष्यास्नखारुसोऽमदनान्तरेऽश्रूयत रोकवातां ५४ जम्ब॒द्रीपं शस्यतेऽस्पां एथन्यां तन्नाप्येतन्यण्टल भारताख्यम्‌ कारमीराख्यं मण्डर तजन शस्तं यत्राऽऽस्तेऽसो शारदा वागधीशा॥५५॥ द्वरेयुंकतं माण्डपेस्तच्चतुमिरव्या गेहं यत्र सवेन्नपीठम्‌

यत्राऽऽोहे सववित्छञ्जनानां नान्ये सवं यत्परेष्ट क्षमन्ते ५६ प्राच्याः प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तायुदीचों प्रपन्ाः॥ सवेन्नास्तहारमद्भाय्यन्तो दाक्षा नद्धं नो तदुद्धा्यांन्त ५७ वार्तामुपश्चत्य दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन्‌ काडमीरदेशाय जगाम हृष्टः श्रीशंकरो द्रारमपावरीतम्‌ ५८

त्रियुगं परमात्मानं विष्णुमेवाहृमद्रक्षमतोऽस्मात्वरो वरः कोऽस्ति कोऽपि नासि तथाऽपि हं गुरो मे चिन्वनं सदैव चैतन्यतत्वप्रिषएयमस्तविति वरं देहीयथेः उप- जाविवृत्तम्‌ ५२ [ *दकष्यावलोक्य सं्मादेवायमपप्रयोगऽपि मक्तिरसपरिपो- पृकत्वादक्तगण एव हापितः “कासि हं सभरु" इति मदिरत्यादिवदिवि ज्ञेयम्‌ ] ॥५२॥

तथेवि गोडगदः प्राहेत्यनुकृष्य संबन्धनीयम्‌ अधापास्तमोहे चिरंजीषिमु- नावन्वार्धं गवे सत्यसवेवं वृत्तान्तं शिष्येभ्यो मुदा संश्रावयंस्तां रातरिमनेषीत्‌ ॥५३॥

अथ प्रातःकलठे श्रीशकरः शिष्यः सह नित्यकतेव्यं गङ्धायां वि(पवत्संपाच तस्यास्तीरे निरिध्यासनलाठसोऽमूरे वस्मिन्नन्वरे लोकवातऽश्रूयव ५४

तमिवाऽऽहइ जम्बृदरीपमिति शिन वृत्तम्‌ ५५

मण्डपसंबन्विमिश्चतुमिदररैयुक्तं तस्या दम्या गेहं यसिन्गेहे सवेज्ञपठं यत्राऽऽ- रोहे सति सजनानां मध्ये सवेज्ञ) भव पि सवेज्ञादन्ये सर्वेऽपि यद्रेहं प्रवेष्टमपि ्षमन्पे यद्वा यदैवमृतं वदेव्या गेहमियन्वयः ५६

दाक्षा दाक्षिणाद्याः पिनद्धं वहारं नोदारयन्ति॥ ५७ ||

तस्या वातोया इदं प्रमाणं मातुमिदं मानं वेवि निश्वेतुमिच्छस्वहारमुद्धारयतुं कामीरदशाय जगा ५<

# शुकरषिमेक्ष्पति तु पठितुं युक्तम्‌

भवी

१, जम्बु

[ सगः १६] धनपतिष्रिकृतटिण्टिमाश्यदीकाततवल्तिः। ६९१

द्वारं पिनद्धं किरु दाक्षिणात्यं सन्ति विद्वांस इतीह दाप्षाः तां किंवदन्तीं विफलां विधातं जगाम देवीनियाय हृष्यन्‌ ५९ पादित्रातगजेन्द्रदुमंदघयादु गेवसंकषण- श्रीमच्छकरदेशिकेन्द्रमु गराडायाति सर्वाधपित्‌ दूर गच्छत वादिदुःशठगजाः संन्याप्दं्ायुधो पेदान्तोरवनाश्रयस्तदपरं द्वैतं वनं भक्षति ६०॥ फरटतयान्तवान्तमदसौरभसारभर- स््ठरूद छिसश्रमत्करमकुम्भ विजुम्भिवरः हरिणि जम्बुकानमददन्तगजान्कुजना- नपि खड्‌ नाक्षिगोचरयतीह यतिदैतकान्‌ ६९॥ सश्रावयन्नध्वनि देरिकेन्द्रः श्रीदक्षिणद्रारभुषं परपेदे कवाटमुद्धास्य निवेष्टकामं ससंभ्रमं वादिगणो न्यरोर्सीत्‌ ६२॥ किलेति प्रसिद्धं दाक्षिणात्यं द्वारं पिनद्धं यव इह ममो दाक्षिणादया विद्वांसो नैव सन्तीति किंवदन्तीं जनश्रुतिं विफलां विषातु जगाम भाख्यानकी वृत्तम्‌ ५९ वादिसमृहा एव गनेनद्रास्तेषां दुमेदषटानां यो गवेस्तं म्रम्यकषैवीति तथा चापौ श्रीमच्छकरदेरिकेन्द्रलक्षणो मृगेन्द्रः सवोधेविदायाल्यते हे वादिदुःशठगजा दूरं गच्छत किं करोतीति चेत्सेन्यासलक्षणद्ायुधो वेदान्तलक्षणवृहदनाश्रयो वेदान्तादन्यैतपतिपाद्कशाल्रलक्षणं वनं भक्षतीलयध्वनि संप्रावयन्नितिन्यवादितेना- न्वयः शादलविक्रीडितं वृत्तम्‌ ॥६०॥ करटतटान्ताद्रनगण्डतट पौन्तमागादुद्वमिवमदसौरमसारभरेण स्वद्िरङिभिः मति गजकुम्मे विजम्म स्फुरदरढं यस्य धिंहो यथा कद्रान्पुगालान्मददन्तव्निवा- न्गजांश्च नाक्षिमोचरयति परतिगणयति तथेह लोके यतिनिन्दिवान्कुत्सितजनान्नाः कषिगोचरयंति गणयति | “यदि भवतौ नजौ मजजला गृरुभकंटकम्‌, ९१ इयेवं मागे सश्रावयन्देदिकेन्द्रः श्रीदक्षिणद्रारमेमिं पावन्‌ ततः केषवायमुदरास्य परवेष्टुकामं ससञ्नमं तं वादिगणो निरुद्धवान्‌ उपनातिवृत्तम्‌ ६२

-------+~-~--

9 घ. कपाट" २. शरन्तादु ग. 'द्राञ्छुगा ४. "नग" 1 ग. घ. ति॥ हयद्शभिनजौ* घ. “मृमिमाप्त' घ, कपाट

६१२ श्रीमच्छंकरदिगिजयः। [ सेः १६]

अथात्रवीद्रादिगणः देशिकं किमर्थमेवं बहुसभ्मरक्रिया

यदन्न कार्यं तदुदीर्यतां शने-

ने संप्रमः कतैमर तदीप्सितम्‌ ६३ यः कश्चिदेत्येत्‌ परीक्षितं चे-

द्रेदाखिर नाविदितं ममाणु

इत्थं भवान्यक्ति समुनरतीच्छो

द्त्वा परीक्षां बज देवतारयम्‌ ६२ पट़ाववादी कणमुञ्ंतस्थः

पप्रच्छ स्वीयरहस्यमेकम्‌ सयागभाजः परमाणयुगमा-

जातं हि ह्म द्यणुकं मतं नः ६५॥ यत्स्यादणुत्व तदुपाशितं त-

ज्ञायेत कस्माद्रद सर्ेविच्चेत्‌

नां चेत्पभुत्वं तव वक्तुमेते

सवज्ञभाषां पिहितां *#कथन्ते ६९६

^~ न्न ~ -------------- ==> + ~~ ~~ ---- -~ “~------- ~~~ ~~~ ---~--~ ~~ ---*---~------~

अथ निरोवनानन्तरं वादिगणा देरिकमुवाच | एवं बहुसंभ्रमा क्रिया किमयं चहुसंभ्रमस्य क्रियाकरणमिवि वा यद्र काय तत्कथ्यताम्‌ यतस्तदीप्सितं कर्तु संभमः समर्थो मवति वंशस्थवृत्तम्‌ ६३

यः कश्वत्परीक्षितुमायाति काममागच्छतु यतोऽदमखिलं वेदाण्वपि ममाविदितं नास्तौवि मवानवक्ति चेत्तर्हि हे समुनपीच्छ। परीक्षां चा दृवतालयं व्रज | इन्द्रवन्र नृत्तम्‌ | ६४

एवं श्रुता परीक्षां दातुमवस्थितं श्रशंकराचायं प्रति कणादृम॑ते स्थित एकं खीयं रहस्यं प्रच्छ | वं॑विरिनष्टि | द्रव्यगुणकमस्ामान्य्रिरोपसमवायाः षड्मावा इति वादी | रहस्यमेव दशयति संयोगमागिनः परमाणुद्रया्पृक्ं द्यणुकं जातमिति नौ मतम्‌ ६५

द्यणुका।तमणरत्वं यत्स्यात्तत्कस्माजायतेति वद्‌ यदि तं सपेज्नो नो चेत्तव परमुचं वक्तुम तव [राष्या रचितां सवज्ञमापां व्रवन्ति त्वथतस्तवं सवज्ञाऽप्रीयथः॥६५६॥

# इद चन्यम कर्थाच्णिचो ककल्परकतेन तदमावेऽप्यात्मनेपदोपरपत्तेदःसाधतात्‌ आद. पुत्त्र त्‌ प्त्र्वपद्‌मवेप्रटभ्यतं

~ ~~ -~---

१ग. ठटददी ।८ग. घ. 'इमताधरयः पप्र क, नास्ति वा्द्गिण आदह अमुना प्रकारेण भ" ग. घर, "मताध्रय

[ समैः १९६] धनपतिषूरिकृतटिण्डिमारूपटीकासंवलितः। ६९३

या द्वितक्षख्या परमाणुनिष्टा सा कारणं तस्य गतस्य मात्रा

इतीरिते तद्वचनं प्रपज्य स्वयं न्पवर्विष्ट कणादरक्ष्मीः ६७

तत्रापि नैयायिक आत्तगवेः कणादपक्षाचरणाक्षपक्षे

यक्तर्विरोषं वद सवेविशचेन्नो चेत्पतिज्ञां त्यज सर्वविच्े ६८

अत्यन्तनाश्े गुणसगतेयां स्थितिनभोवत्कणभक्षपप्चे

गक्तिस्तदीये चरणाक्षपन्ते साऽऽनन्दसंवित्सहिता विगक्तिः ६९

पदायभेदः स्फुट एव सिद्धस्तयेग्वरः सवजगद्रिधाता

ईशवादीत्युदितेऽभिनन्य नेयािकोऽपि न्यत्रृतननिरोधात्‌ ७०

तं कापिरः प्राह मखयोनिः किंवा स्वतच्ना चिदधिषठितावा॥

जगनिदानं वद सवेविच्वान्नो चेतपवेशस्तव दुरुमः स्यात्‌ ७१

सा विश्वयोनिबहुषूपभागिनी स्वय स्वतच्रा जिगणात्मिका सती त्येव सिद्धान्तगतिस्त्‌ कापि वेदान्तपक्षे परतच्रता मता ७५॥

परमाण्रहयनिष्ठा या द्विचपंस्या सा तस्य द्यगुकगतस्यागरुत्वस्य कारणमिति मातरा ताता श्राशकरण काथवे सात तद्चन प्रपृज्य केणादलक््मीः सयमत वनत्रत्ति गता | ढपजातिवृत्तम्‌ | ६७

तदनन्तरं तेषु मध्ये गौतममताश्रय आतत्तगर्वो नैयायिक आई कादपक्षाद्रातम- पक्षे मुकतर्विशेषं वद्‌ यदि तं सवा नो चेत्मवैत्चे प्रतिज्ञां यज ६<॥

एवमुक्त माचाय॑ आह गुणसबन्वस्यात्यन्तनाक्ञे नभेवरद्या स्तिः चा काद्र पक्षे मुक्तिः वैदुीये गोतमपृक्षे तु सा गुणसंगपेर्न्वनारे नमभ।वरस्त्थितेरानन्द्प॑वि- त्सहिता मुक्तिरिलयथः ६९

पदाथमेदस्त स्फुर एव सिद्धः कणादम्पे सप्र पदाथा ॑तममतं तु परडश पे। तथाच केणमुकस॒त्म्‌ | दद्रव्यगणकमेसामान्यविशेषसमवायामावाः सप्त प्रदाः" तथा गौवमीयमापि प्रमाणप्रमेयसंशयप्रयेजनद्ान्तसषिद्धान्वप्रेयवतकनिणेयवाद्‌ नल्पात- तण्डाहित्वामासच्छलजातितिगरहस्यानानां वच्ञानान्निःश्चवसापि गमः! दपि संेजग- निपित्तकारणमूत ईन्वरस्वथा कणादपक्वरलुदिति सति देरव नवाविचा७ि निरोधन न्यवृवन्निवृत्तः || ७० ,

ततस्तं सांख्यः प्रौह मलप्रकतिः फिं खतत्रा जगत्कारणमुत [चदव सत लेपं वद्‌ नो चत्यवेशस्तव दुङभः स्यति ७६ |

एवमुक्त आचाय आह सा विश्वयोनिः सखरजस्तप५।मिधगुणत्र्ापपक्रा तत्रा

---------~---- -- ------~ "=--------~

ग. "क्तिस्तया २ग्‌. तदय ग. व. प्राहाद्म्‌ ५५१५५

६९४ श्रीमच्छंकरदिगिजयः। [ समैः १६]

ततो नदन्तो न्यरूधन्सगर्वा दत्वा परीक्षां रज धाम देव्याः बोद्धास्तथा संप्रथिताः एरथिष्यां बाह्यार्थविज्ञानकगृन्पवादेः ७३॥ बाह्वाथवादो द्विविधस्तदन्तरं वाच्यं वििक्षयदि देवतास्यम्‌ विज्ञानवादस्य किं विभेदकं भवन्मताद्ूहि ततः परं रन ७४॥ सोत्नान्तिको वक्ति हि वेयजातं रिङ्भाधिगम्यं तितरोऽक्षिगम्पम्‌ तयोस्तपोभेङ्करताऽवििष्ट भेदः कियान्वेदनवेचभागी ७५॥ विज्ञानवादी क्षणिकत्वमेषामद्खीचकारापि बहुत्वमेषः वेदान्तवादीं स्थिरसंविदेकेत्पङ्खीचकारेति महान्विशेषः ७६ अथात्रवीदिग्वसनानुसारी रहस्यमेकं वद सव विचत्‌ यद स्तिकायोत्तरशव्दवाच्यं तात्कि मपेऽस्मिन्वद देरिकाऽऽयु ॥७७॥ सती बहरूपमागिनी जगन्निदानमिति तु कापि सिद्धान्तगतिर्वदान्वपक्षे चस्याः परतन्नता मत। ७२

ततस्तदनन्तरं कयेव बाह्यथविज्ञानकशन्यवादैः पृथिव्यां प्रपिताः सगवः सोा- न्तिकवेमाषिकयोगाचार्यमाध्यमिकमतावरम्बिन) बौद्धाः परीक्षां दा देव्या षाम व्रजति नादं कुवेन्तो निरोधं कुववन्वः ७३

यदि त्वं देवतालयं विविक्षस्ा दवितिषो यी बाह्याथेस्तदन्तरं तया वाच्यम्‌ विज्ञानवादस्य मवतो वेदान्तवादिनो मता विमेदकामिति त्रहि ततः प्रं ब्रन ॥७२॥

एवमुक्त आचाय उवाच सैत्रान्तिकः स्वमपि वे्मनुमानगम्यं वक्ति वेभा- परिकस्तु तत्रव प्रयक्षगम्यं वाक्त तयौ: सौतान्तिकभापिकयोस्तयोः पदाथयोः षणभङ्करता समाना वेदनवेवव्रिषय। मेद लिङ्गे क्षपिचतरूपौ विशेषः किया- न्विद्यत इत्यथैः || ७५ |

विन्ञानवाद्यय रिज्ञानानां क्षणिकत्वं षहत्वं चाद्गीचकार अयं वेदान्तवादी वु 1रेथरमेकं ज्ञानमय द्ग।चक!रतिः महान्विशेषः | इन्द्रवच्र। वृत्तम्‌ ७६

अथ दिगम्बरानुसार। जगाद यद्रि ल॑प्रवेज्ञस्त्कं॑ गृह्यं वद्‌ किं तद तत्रा ऽऽह | काय इदयुत्तरशब्द येपां तवास्य यद्रस्मञ्जनमतेऽस्ति तत्कि है दरि काऽऽशु वद्‌ | उपजापिवृत्तम्‌ | ७७ |

) घ, प्ररत २क. ता ७२ दतो नदन्तो न्यषधन्निति ततत घ. 'स्तयोरथ

[ स्गेः १६] धनपतिप्ररिकृतदिण्डिमाख्यदीकाषषवस्तिः | ६१५

तत्राऽऽह देशिकवरः श्रृणु रोचते चे- ल््ीवादिपञ्चकममभीष्मुदाहरन्ति तच्छब्दवाच्यमिति जेनमतेऽग्रशस्ते यद्यस्ति बोद्धमपरं कथयाऽऽगु तन्मे ७८॥ दत्तोत्तरे वादिगण तु बाह्य

बभाण कश्चित्किर जेमिनीयः॥

शब्दः किमात्मा वद जेमिनीये

दर्यं गुणो पेति ततो व्रज त्वम्‌ ॥७९॥ नित्या वणी; स्वंगाः श्रोत्रवे्या

यत्तद्रुपं शब्दजार नित्यम्‌

दरव्यं व्यापीन्पव्रुबसैमिनीया

इत्येवं तं प्रोक्तवान्दे शिकेन्द्रः ८० ाघ्ेषु सर्वेष्वपि दत्तवन्तं

प्रत्युत्तरं तं समपजयस्ते

द्वारं समुद्धास्य दहुश्च मार्ग

ततो पिवेशान्तरम्‌मिभागम्‌ ८१

-----------~- ~~~ ~ ~~ --------- =~~--------~ *

तैरजीविास्तिकायः पुद्रलाप्तिकायो पमोस्तिकायोऽवमास्तिकाय अक्ञास्तिकाय इपि शब्दैवौच्यं जीवादिपथकममीषटमिलुदाहरन्ति वलषटमुक्लाऽपर्ते जनमतऽ- परमपि यज्ज्ञातुमपति तच्छीधं वदयाह जेनमत इति वसन्ततिलका वृत्तम्‌ ७८॥

एवं वेदबाह्य वादिगणे तु द्तोत्तरे सति कश्विजेमिनिमतावलम्न्यध्वरमीर्मा सक जगाद्‌ जैमिनये मते शब्दः किंखरूपः विंशब्दाथमाह द्रव्यं गुणो वेति तथाच शब्दृ्लरूपमुक्तवा तती ब्रज उपजातितृत्तम्‌ ७९

नित्या वणौ व्यापकाः श्रोतेन्दरियेद्या यद्रूपं शब्दजालं त्र नित्यं द्रव्यं ग्यापोति जैमिनीया अह्वन्नित्येवं तं मेमिनीयं देरिकेनद्रः परोक्तवाव्‌ शाकिन प्रवम्‌ ८० |

सवेष्वपि शात्रेषुपलयततरं दत्तवन्तं तं॒श्रशंकः वे वादिनः सम्बगपूजयन््रर समुदाव्य मार्गे ददुः | तदुनन्तरमन्तरभूमिभागं वितरेश उपजातिव॒त्तम्‌ <१॥

~ -- -~---*~-* --- --~ ~ ~

^~ कः > =

गर, श्नीयम" ग. घ. निद्र

६१६ श्रीमच्छकरदिगिजयः। [ समैः १६]

पाणां सनन्दनमपताववरम्ब्य त्िचा- भद्रासनं तदवरोढु मनाश्चचार अत्रान्तरे विधिवधृर्वं्रधाग्रगण्य- माचायंशोकरमवोचदनङ्कवाचा ८५ सर्वज्ञता तेऽस्ति परेव यस्मा-

त्सर्वत्र पक्षि भवान्न चेत्ते पिरिञ्िषूपान्तरविश्वष्पः

शिष्यः कथ स्यातयिताग्रणीः सः ८३ सर्वज्ञतेकेव भवेन्न हेत

पीटाधिरोहे परिशुद्धता च॥

सा तेऽस्ति बा नेति पिचा्य॑मेत-

तिष्ठ क्षणं त्वं करू साहसं मा <४॥ त्व चाद्घुनाः सगरपमञ्य करारहम्प- प्ावीण्यभाजनममय॑तिधमनिष्ठः आरोट मीटशपदं कथमर्हता ते सवज्ञतेव विमरुत्वमपीह हेतुः ८५.

हस्ते मनन्दनममाववम्व्य वद्विद्यामद्रायनमारोदृमनाश्चचालेाभ्मन्नन्वर्‌ विवृषा- गरगण्यं शंकराचायमङरीरवाचा शारदाऽवोचत्‌ वसन्ततिलका वृत्तम || <२॥

यदुपोचत्तदुदाहरति ते सव॑जनतायां मेश्ञये। नान्त यस्मात्पूषमव वेत्र परीक्षा प्राप्ठाऽमि। यरि मवान्पवयो नामवत्ताहं वरिलविरूपान्तरं यस्यसचापां विश्वरूपः प्रयितानाप््र॑पीस्ते शिप्यः कथं स्यात्‌ | उपजातिवृत्तम्‌ | <३

यद्यप्येवं तथाऽपि पीठाविरेदे केवलं सवत्व हेतृने भेदपि त्‌ पिशुद्धताऽ।प सा तेऽस्ति वेत्यतद्विचारणीयमतः क्षणमात्रं चं तिष्ठ साहमं मा कुषं इन्द्रवत्रा वत्तम्‌ ८२

एव कोटिद्रयमृक््वात्तरकोरि साधयति लं यते। यतिभनिष्ठः मननङ्भनाः सम्य- गुपभुक्त्वा कमकलारहस्यपवीणतापात्रममूरत इदृशपदमार) दृ वैमतस्य तव ॒यौग्यत। कथमपि नाति | यतः सवेज्नतेव विभछताऽ्पीदाऽऽर्‌।हे हेतुः ८५

=

काका ~ "~ "~ ------------- -------~-- ~

ग्‌. “व्रगण्यः॥ ८३ क, “ज्ञो नाभवत्त क. गीः सरि,

[ सेः १६ ] धनपतिष्रिकतटिण्डिमाख्पटीकाप्वकितिः। ६१७

नासिमिञ्शरीरे कृतकिल्विषो ऽहं

जन्मप्रभ्रत्यम्ब सदह ऽहम्‌

त्यधापि देहान्तरषश्रपाय-

त्न तेन रिप्पेत हि कमणाऽन्यः ८६

इत्थं निरुत्तरपदां विधाप दव] सवज्नपीठमधिरुद्य ननन्द समभ्पः॥

संमानितो ऽमवदसो विवुधेश्च वाण्या

गार्ग्या कहोखगुखरेरिव याज्ञवच्क्यः ८७

वाद प्रादुविनोदप्रतिकथनमुधीवाददुवारतक- न्यक्रारस्वेरधाटमरितह रिदुपन्यस्तमाहानुभात्यः सवज्ञो वम्तुमहंस्तमिति बहुमतः स्फारभारत्यमोघ- श्छाधाजोपरण्यमाणो जयति यतिपतेः शारदापीटवासः ८८

एवमुक्तः ररक उवाच | नेति अहमपि संदिहेऽम्रायास्तव मुदरहां नास्तीति क्रिम वक्तव्यपित्यपिरयेन सेबेवयति हेऽम्बेति यत्तु चं चाङ्ना इत्यादि वत्र शण यत्कं दृहान्तरसंश्रया्विदिषं वेन कमेणाऽन्योऽयं दहा लिप्यत | छकराच्रप्रसिद्ध चतत्‌ | उपजा।तवृत्तम्‌ <६॥

सरलया पण्डितैश्च परजितोऽमवत्‌ यथा गाग्या कहीलाद्मिश्च यज्ञिवल्क्य- स्तद्रत्‌ ८७ [ कटोरेति कहल एव मुखर शद्ध द्रेतात्पानमव्राप्त्या वस्ति विकातिवक्ता यषां तैः ] <७

अथ मगवत्पादस्य शारदापौटवाम्‌ वरणेयति | वादेन प्रदुप्परकटता गता येषां तेचतेप्रतिकथनमवियः प्रतिवादिपाण्डिता मण्डनपिश्नपमु लास्स; सकचा वादुस्तत्र ये दवररास्तक) अविज्ञाततचेऽथं कारणोपपत्तितस्तचन्ञना५प हस्व युक्तटक्षणा स्तषा न्यक्रारं ।परस्कार्‌ क्रा स्वतन्रामिवराीमियद्धयातामिभरतामिन्याप्रा१द।९ द्विरिगिमरूपन्यस्वं वीतं माहानमाव्यं महाप्रभावे यस्य मद्व पत्रैनाऽत एष बहमभिः समस्तगण।छितवेनाद्यन्तं सभाविवोऽसिमिन्पीट वस्तु चाच ट्त स्फरमा- र्या विज्ञाया वाचाऽमोषभ्टाघया सफलप्रशंसया सवजापुप्यमाः। मरा घुष्यमाण। यतिपतेः श्रीशकरस्य शारदा पीठवासा जयति स्व त्कषण वतत | स्फार यथ।[ तथा भारत्या सरखत्याऽमोषश्यधया जोधुष्यमाण दव वा | छगच। वृत्तम ५८« |

~= ~ ~> =

~ ~ ------~न्----~ -- -

क. घ, श्नु २. धा स्यात्तया।

६१८ श्रीमच्छकरदिग्विियः। [ सगेः १६]

ङुत्राप्यासीत्परोने क्षणचरणकथा कापिरी कापि रीना भ्माऽभग्रा गुषटक्तिः कविदजनि पर्‌ भटपादप्वादः॥ भूमावायोगकाणादजनिमतमथाभूतवाम्भेदवातां दुदान्तव्रह्मविचागृरुदुरुदकथादुन्दुर्धिधिमेतः <९ काणाद्‌ः क्र प्रणादः कपिखचः काक्षिपादप्रषादः काप्यन्धा योगकन्था गुरूरतिरुषुः कापि भादटरप्रघट्रम्‌ द्ेताद्वेतबातां क्षपणकविवरैतिः कापि पाषण्ड षण्ड- ध्वान्तष्वसेकभानोजयति यतिपतेः शारदा पीस्वापे ९० ततो दिविषदध्वनि त्रितपध्पराशावरी- धुरंधरसमीरितत्रिदशपाणिकोणाहतः

अरन्द्र हरिदन्तरं स्वरभरेभमत्सिन्धुमि- धेनाघनघनासगप्रथमवबन्धुमिदुन्दुमिः ९९

-----* ~ ~ ~ ~~-~--- - ~~~ -------- ~ ~ -----~------ ~----~----~~- ~~~

किंच दृदोन्वेरुदतवादिभिः सह व्ह्मवि्यागरोः श्रशकरस्य वादलक्षणद्यतक- थाया इन्दरमोर्पविम इति शब्दरादीक्षणचरणस्याक्षपादस्य गोतमस्य कथा कापि प्रकरण ठीनाऽऽस।त्तथा कापिी कपिककथा क्रापि कीनाऽऽसीत्तथा पृवेमभग्माऽपि प्रभाक- रोक्तिमेम्राऽऽसीत्‌ भटरपादपवादः परं केवलं कवचिदपि मृमावजनि प्रादुमेतः | किंचाथ तथा पावञ्जलेः काणारैश्च जनिं यन्मतं तदमिव्याप्य मेदवात।ऽभतवागन्‌ चितवागामीत्‌ असमवायिति वाऽसत्यवागिति वा "मतं क्ष्मादौ पिशाचादौ जन्तौ

ॐव तिषूचिते। प्राप्ते वृत्ते समे सत्ये दृवयान्यन्तर्‌ तु नाः हाप मदिनी॥<९॥

किंच पषण्डमंषातात्मान्धकारय्वंपैकसृयंस्य तिपतेः शारदा१।दवापे जयति सति काणाद्‌ः पवादः कन कापीत्यथेः| कापि कच क्षपणङ्वितरृतिराहंतम्यास्यानम्‌ ॥९०॥ [ परप वाक्यरचनम्‌ द्वेतेति मद्टमस्करप॑मतमदामदकथेत्यथः ] ॥९०॥

ततः शारदरापीठरोहणानन्वरं दिवरिषदध्वनि दवमार्गे त्वरिपं इटि यज्ञमृक्प- ङ्िुरंधुर इन्द्रस्तन सम्यक्पेरिवानां देवानां हस्वप्ान्तमाग॑राहत आसमन्तात्ताडिती इन्दुभिश्मन्तः पिन्धवः समुद्रा यवेन धनो मेषस्तस्य धनीमूतानामारवाणां शब्दानां प्रथमवन्पुमिस्तततुल्येः स्वराणामविशयैहे (वां दिशामन्तरमन्तरालमरन्दध रोधितवान्‌ | थ्वी वृत्तम्‌ ९६

©. ® भे

9 ग, 'दृष्दुक"। घ, "दुहृद घ. 'वृतिद्रतपा। क, पाल्ण्ड

[ सगैः १६ ] धनपति्ठरिकृतटिण्डिमाख्यटीकासंवल्ितिः। ६९९

कचभरवहन प्रखोमजाया कतिविदहान्यपगमंकं यथा स्पात्‌ गुरुशिरसि तथा सुधाशनाः स्व- स्तरुकुसृमान्यथ हषेतोऽभ्यव्षन्‌ ९२॥ इति मुनिर तितुष्रोऽप्युष्य सर्व्नपीठं निजमतगुरुताये नो पनर्मानहेतोः कतिचन विनिवेदयाथष्यंशरङ्ञश्नमादौ मुनिरथ बदरीं सर प्राप का्रत्छशिष्येः॥ ९३॥ दिवसान्विनिनाय तत्र कांश्चि-

त्स पातञ्चरुतब्रनिएितभ्यः॥ कृपयोपदिशन्स्वसू्नभाष्यं विजितत्याजितसवेदशनेभ्पः ९४ नितरां यतिराइडराजकर- प्रकरप्रच॒रप्रसरस्ययशाः॥

स्वमयं समयं गमयत्रमय-

न्हृदयं सदयं सुधियां थुशधमे॥ ९५॥

~+ ---+~---~~ ---- ~ -~-----~------~-

अथानन्तरं सुधामृनो देवाः पृलोमनायाः शच्याः स्यतकेशभरवहनं कातिचिदै- वसान्यपगमेकमपगतेषद्विकसतपृष्पके यथा स्यात्तथा गुरः भीशंकरस्य शिरसि कस्प- वक्षपष्पाणि हपेणाम्यवषैन्म्यग्वष्टि कतवन्तः। पएप्पिताम्रा वृत्तम्‌ ॥९२॥ [ अपगमभक माल्यं “मालास्नौ मत्रि केशमध्ये तु गमक” इत्यमराद्पगतो गभ॑कः कन्तलोत्तसीक- तसंतानािकुसुमविरेषा यस्मात्तत्तयेत्यथः अत्रातिशयोक्तिरलकारः | ९२

टत्येवपतितष्टो मनिः भ(इकरः सवैज्ञपीठमध्यष्य तेदुपरि स्थित्वा तदपि निज- मतस्य गरुताये श्रेष्ठ्याय पृनमोनहेतीरथानन्तरं कापेचन सुरधरादाञ्शष्याद्र- प्यश्रहगश्रमादौँं व्रिनिवेर्याथ ॒मुनिबेदर्‌। बदरकाश्रमं कश्चत्स्वरिष्यः सात सन्प्राप माहिना वृत्तम्‌ | ९३ [ निजेति | अदवैतमतमहचाथम्‌ | ९३

अथ तत्र यत्छृतवांस्तदाह्‌ तत्र बदय{ श्रीरंकराचाय। त्रिजिताश्च ते त्याजितसरदरशनाश्चेपि ते तथामतेम्यः पातञ्जलशाघ्ानषएपम्यः रुपया स्वत भाष्यमप।देरान्सन्क][चहिवसानि व्यपिक्रान्तवान्‌ | वसन्तमाख्का वृत्तम ९.४ ||

<टराजस्य चन्द्रस्य करप्रकर्‌ः किरणकलापस्तद्र्पतच्तरः प्रभर्‌। यस्य तथयामत

~~~ -------~-~~-“~“~----- ---~

क्र. पुष्पव ।२ग उप्र

मान

६२० श्रीमश्छंकरदिग्विजियः। [ सगः १६ ]

एवंप्रकारः फरिकस्मषपरः

शिवावतारस्य शुभेश्वरितः

्रात्रिंशदत्युक्वरुकीरतिराशे

समा व्यतीयुः किर शंकरस्य ९६

भाष्ये भृष्यं सुश्ीरेरकलि किमरध्वंसि केवल्यमरल्यं हन्ताहता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम्‌ सयो विद्योतिताऽसौ विपएथविमथनेभक्तिपचाऽनवय्ा

श्रेयो भूयो लृधानामधिकतरमितः शकरः किं करोतु ९७॥ हन्ताऽऽशोभि यशोभरेचिजगतीमन्दारङ़न्देन्दुभा- युक्ताहारपटीरहीरषिहरनीहारतारानिभेः॥ कारुण्यामतनि्रेः सुकृतिनां देन्यानरः गृन्यतां

नीतः शंकरयोगिना किमधुना सोरमभ्पमारमभ्यताप्‌ ९८

स्वीयं यशा यस्य स्र यतिराट्‌ श्रीशंकराचायेः स्वमयमात्पपचरं समयं शाघ्लमवगमय- न्सद्य सुपिया हृदय रमयन्सात्नतरां रुशम वोरके वृत्तम्‌ ९५

उपसंहरति प्प मकरैः कलिकल्मपत्रैः शमश्च एिरन्न्वलकीर्तिराशेः शिवावता- रस्य रकरस्य द्राजरात्सवत्सरा व्यत्ीयुराति याजना | आख्यानकी वत्तम्‌ ९६ | 'चतुवदयषटमे वपं द्वादशे सवशा्ठवित | षोडशे सवदविगजेता द्राति मनिरल्यागात्‌ इद्याभयुक्ता ्तदतिरत्सस्याकाः समाः 'हायनोऽग्ौ शरत्समाः! इलयमराद्र्पाणि व्यती- युरतिक्रान्तान्यापन्नियन्वयः ] ९६ |

श्ीरोकराचायां माप्यादिकरणः सुधियां कते निरतिशयं श्रेयः संपादितवानिदया- रायेनाऽऽह भाष्यमिति सुशैभेप्यं कलिमलप्रिनाशकं फवल्यस्य मुल्यं वेतनं भाष्यमकछ स्तम्‌ | हन्तातं हप क।मलामत्रण वा| कमतानां नमस्कारैः कृता या प्रण्डतानामर्हेता स्रा समन्तात्खाण्डिता एवं विपथमधनैरसा्रनवद्या मुक्तिपरचा मोक्षपद्धतिः सयोः विद्यातिवा तस्मादेवंकत) इ।कर टृतऽ पिकतरं श्रेयः पनः किं करोतु तस्यामावारित्यथेः सगरा वृत्तम्‌ ९७ [ सुशीेभप्यं व्याख्येयम्‌ कलिमल- विनाशक कैवल्यस्य मृन्यं वेतनं माप्यमकार्‌ ठतम्‌ अन्न पृ्पृ प्त्युत्तरोत्तरस्य कारणत्वं बाध्यम्‌ ] | ९४७ ||

किच हन्पत्याश्चयं दर्पं वा| निजगत्यां चिोक्यां यानि मन्दार।दीनि तत्तल्यै- राममन्ताच्छमर्नयरासां भरम।र्रतिशयेव। कारूण्यामृतस्य निक्षः प्रवाहः इ।करये। गना उुर।वना रन्यलक्षण।ञ। चः सूनयतां न॑।वाऽवस्पनाधूनाऽ्वः परं सौरभ्यं सौगन्ध्यं

[ सगः १६ ] धनपतिश्ूरिकृतडिण्डिमाख्यरीकासवर्ितः ६२१

अआक्रान्तानि दिगन्तराणि यशसा साधीयसा भूया विस्मेराणि दिगन्तराणि रचितान्यत्यद्कतेः क्रीडितेः भक्ताः स्वैप्सितमुक्तियुक्तिकरूनोपायेः कृतार्थीकृता भिशषक्ष्मापतिना किमन्यदधुना सोजन्पमातन्यताम्‌ ९९ पारिकादक्षीश्वरोऽप्यापदुद्धारकं

सेवमानातुरुस्व स्तिविस्तारकम्‌ पापदावानखातापसंहारकं

योगिद्न्दाधिपः प्राप केदारकम्‌ १००॥ तत्रातिश्चीतादितशिष्यस्घ-

सरक्षणायातुरस्तिप्रभावः

तप्रोदकं प्राधयते स्म चन्द्र

कराधरात्तीथंकरप्रधानः १०९१ कमेन्दिदृन्दपतिना गिरिशांऽपितः म्संतप्रवारिरुहरो स्वपदारविभ्दात्‌

परावतंयलपथयती यतिनोथकीतति

पाऽचापि तत्र समदञ्चति तप्रतोया १०२॥

_-------~---~-~------~----- ----~~-- ---

किमारम्यवाम ततेन्दमाश्वन्द्रन्योत्तञा परीरश्वम्द्नम्‌ हीरो वत्रम्‌ विहरनाहा- रश्चलतुषारः शाद विक्रीडिवे वृत्तम्‌ ९८

किच साधीयसा बाढतरेणातिच्टेन मयस यक्षस्य दिगन्तराण्याक्रान्तानि व्याप्तानि अन्विकबाढयोर्नेदसाधाविपि बाढशब्दस्य सावादेशः।“.बादं ददप तेज्ञय।:'” इवि मेदिनी तथाऽत्वन्वमाश्वययरूपैरतिमानुपैः क्रीडिपेदिगन्तसानि वस्ता व्र यकषालानि रचितानि | वथा खमक्ताः स्वसेप्मितभोगमोक्षप्ाप्युपायेः कताधङ्तास्त- स्मादेवं कतवता यतिराजेनाधनेतोऽन्यत्सोजन्यं किमावन्यताम्‌ ९९

पारिकाङक्षीश्वरोऽपि वापेश्वरोऽपि तपस्वी तापसः पाद्काडक्षा हत्यत केदारकं प्राप | तं विशिनष्टि | आपदुद्धारक सेवमानानामतुलायाः खस्पावन्तास्क पापदावाञचिपरापस्य संहारकम्‌ सगण वृत्तम्‌ १००

तज केद्ारकेऽतिश्चीतेन पौडिशस्य शिष्यसमहस्य संरक्षणाथमवुलपरमावः शाघ्रक- तेषु पथानः श्रोशंकराचयेश्वन्द्रकलाधरान्महदेवात्तधादक पराधेयामाप | उपजातिः वत्तम्‌ १०१ कमन्दिवन्दस्य भिक्षसमदायस्य पतिः शरशकराचायस्तेन प्राथितः सनयारशः रावः

हि .-- ~~~ ~~न

^~ ~~~ ~~

१ग, "तशि क. करय ९७८

६२ श्रीमच्छंकरदि ग्िजियः। [ सगः १६ |

इतिकृतसुरका्यं नेतमाजग्मरनं रजतशिरिग्रदं तड मीरावतारम्‌ विधिशतमखचन्द्रोपेन्द्रवास्यभ्निपूर्वाः

सुर निकरषरेण्याः सपिसंधाः ससिद्धाः १०३

संतप्ततायलहरीं नद खचरणारविन्दाच्यवर्तितवान्‌ या तप्ततोया यतिनाथकीर्ति विस्तारयन्त्यद्या तत्रं समुदञ्चति समूद्रच्छाति समृहमतीति वा | वसन्ततिलका वृत्तम्‌ १०२.

इत्येवं छप देपकायं येन तमेनमीज्ञावतारं श्रोशंकरं तुद्धपुन्नतं कैल।सगिरि- द्धं परति नेतं व्रह्ेनदरादयः सुरममुदायपवरा ऋपिसंषैः सिद्धेश्च सहिता आनग्पुः | माहिन वृत्तम्‌ १०३ [ इईरोति ईश्ररावतारम्‌ विधीति वििब्रे्ठा | शतमख इन्द्रः गौररमणावतारतं तु श्रीक्छकराचाभस्योक्तं शिवरहस्ये नवर्भाशे पोडराध्याये

स्कन्द उवाच--

तदा गिरिजया पृरष्टच्िकाटज्ञ। भव्रिप्यच्छिवमक्तानां मर्फि संवीक्ष्य

विस्मये || ।वरिस्मय जाप सति | देवो वभाषे वचनं मुने | शृणु घ्वमेमि [शवभक्तानां मव्रिप्याणां कलावपि |

इन्वर्‌ उवाच--

ट्ण देवि भ्रष्याणां मक्तानां चरितं कलो वदा सअरहणव श्रवगाद्भ- किववेनम्‌ | मोपर्नायं प्रयतनन नाऽऽस््येयं यस्य कस्याचत्‌ पाप्रं पृण्यमा- युष्यं श्रोतृणां मङ्लवहम पापकमेकनिरतान्विरतान्सवेकमंसु वणाश्रपपरि- भरष्टन्पमप्रसवणाञ्जनान्‌ कल्यन्प मजमानांस्वान्दश्ाऽनुक्राशतोऽम्बक ६॥ मदं शजावं द्वशि कठाक्रपि तपोवनम्‌ केरटषु तदा विप्रं जनयापि महेश्वरि तस्येव चरितं तेऽद्य वक्ष्यामि अण शैलजे कलापिमे महादेवि सहस्नदिवयातलरम्‌ ॥<॥ सारखतास्तथा गडा भिश्राः काणोनजिनो द्विजाः आममानाङ्ञना देवि जयो वतानुवायिनः ओौत्तरा विन्ध्यनिलथा भविष्यन्ति महावले | शम्द।धन्ञानक्‌- रालास्तकंककंशबुद्धयः | १० जना वद्धा बुद्धियुता रमांसानिरताः कला वेद- बावदूवाक्यानामन्यधव प्ररचकराः ११६ वेदस्य बेवदान्यद॑तबोषप्रदानि यानि वाक्यानि वेषामियथः" | प्रटक्षवादकुंशाः शल्यमृताः मिश्राः शाघ्चमहाश- चरेद ता्छदिनऽम्बिके ॥१२॥ कमव प्रमं श्रयो नवेशः फठ्दायकः | इति युक्िपरामू-

1

[कि

रेजया प्ट इ।त स्वन्पः! | पलिमान्दोलय- ।गपमृनिशिप्यंः सुरैस्तथा | २॥ प्रभव

[य

१२. गृ, तरे ममु

[ सर्गः १६ ] धनपति्रिकृतटिण्डिमाख्यरीकासषव रतिः ६२३

टवक्वेरुद्वोवयान्ति १३ तेन घोराः कुराचाराः कमभारा भवंस्तथा | “कमे- भारा जमवन्नितिपदयोरपि संधिरयं छान्दसः! तेपामुद्वारना्य मृजामीशचो मदंश- नम्‌ ॥१४॥ केरे शशटग्राः व्रिप्रपल्न्यां मदंशतः मविप्याति महादवि शेकराख्यो द्विनोत्तमः १५ उपनीतस्तदा माचा वदरान्याङ्ान्य्रहीष्यति | अब्दावपि ततः शच्द विहते सुतकेजाम्‌ मिं मीमांसमानाऽमा कतवा शान्रेषु निश्चयम्‌ वादि मत्तदविपवराञ्शोकरत्तमकेपरी | १७ भिनस्येव मह्‌ विद्यानियद्धत्रि्ानपि दुतम्‌ | जैनान्विजिग्ये तरमा तथाऽन्यान्मतानुगान्‌ १८ | तदा मातरमामऩय परित्राट्‌ष भरिष्यति परितराजक्वेषण भिनश्रानश्रमद़पकान्‌ | १९ दृण्डड्म्तम्तथा कृष्डी काष्रायवसनाऽमखः | मःमारन्य(जपृण्ड्[दा सद्राक्षामरणाज्जलः || २०॥ साररुद्राक्न- पाणः शिवलिङ्गाचनपरियः। खिप्यस्तादशवृप्यन्भाप्यवक्यानि सोऽग्बिक॥२१॥ मदत्तत्रिचया मिक्षुर्वैर।जति शशाङ्क | ˆआप। वगजगीति' | माऽद्रैताच्छेदकान्पा- "पानु च्छद्यऽऽक्षप्य तकतः | २९॥ सवपतानगतान्द््‌व कर्‌।त्यव्र ।नरग्म्‌ 'ठथाऽप प्रत्ययस्तषां नप[ऽऽ२। च्छद: | २३॥

सृत उवाच- मिश्राः शाघ्रास्रकुशलामस्तकंककदावुद्रयः तेषापुद्रोधना्ांय यतिमाप्यं करि- प्यति २४ माष्यनुभ्यमहवि्थिस्तिष्यजातान्इतिप्यति "तिष्यः कलिः! | व्यासोपदिष्टसृत्राणां द्रैतवाक्रयात्मनां शिवे २५ अदैतमेव सूत्रा प्रामाण्येन च~ ^~

कं।रष्यातं || अप्रमत्त सप्रास्नि व्यास वक्यं्राजम्यच | २९ शकर स्वाति हृष्टात्मा शकररास्य।ऽथ मस्कर्‌ |

३।कर उवाच-

सत्यं सत्यं नेह नानाऽस्ति किंचिदीशाबास्यं व्रह्म स्य जद्धि॥ व्रहयैवेदं वरह पश्चातपरस्ताेको स्द्रौ द्वितीयोऽवतस्थ २७ एका देवः सवभूतेषु गृढो नानाकारोद्रासमनैस्त्वमात्मा | पर्णोऽपौनंमद्प विह नो विश्वातीतो विश्वनाशे मर॑शः || २८ || भतं भव्यं वतेणानं त्यागे सामान्यं वं दंशकरारखदह।नः॥ नात प्राप- वेदवे ्यस्त्वपङ्ः सङ्ग।व चं लिङ्संस्थो विमाि॥ २९ उद्धामा स।मसूयनयन्दर भमीपरेवरित्येष सयश्च वः|| चं वेदद्रं स्वर एका महश वडाला स्विककाभवतच || ३० वैच[ऽपद्यः सवमताद्यविधा भद्यदृट्ातव हत्तमाऽद्य ॐकार पुरुषस्त्वमृतं सदन्ञानानन्दममाऽपसि स।म ३९१ बद्धा मुक्ता नाद सङ्पतङ प्राणप्राणो मनपरम्त्वं मनश्च चत्तो वाच मनसा स्रववृत्तस्तात्राऽ ऽनन्द्ज्ञातन। वद्धमावाः'॥ ३२ ताः संनिवृत्ता वाचः। वा निश्चितम्‌ आनन्देति ब्रह्मद बद्धेति ्तानिमातरकतुकानिवद्रमेमवशेषाः सन्तीयथै; “तवत्त जाव भूतजाल

६२४ श्रीमच्छंकरदिगिजयः। [समैः १६]

विचुद्रह्टीनियुतसमुदारब्धयुद्धेविमानैः

संख्यातीतेः सपदि गगनाभोगमाच्छादयन्तः स्तुत्वा देवे जिपुरमथनं ते यतीशचानवेषं

मन्दारोस्थेः फुमुमनिचयेरबरुवनर्चयन्तः १५८४

-----~ -~- ~~~ ------------ ~~~ ---- ----------- ~~~“ ~ ~ --~- --------~-------=------+

महेश त्वया जीवत्येवमेवं व्रिचित्रम्‌ छय्येवाऽन्ते सं्िशत्येव विश्वचा धैकोवा स्तुवत स्तन्यम्‌ ३३॥ किचज्ज्ञाला सवनव्स्य बुद्धया तामासानं वेब द्रवं महेशम्‌ ३४॥

है्वर उवाच-

इति शंकरवाङ्येन विश्वशाख्यादहं तदा प्रादुबमूव लिङ्कात्छादलि्ोऽमि महै- श्वार॥ ३५ पप्रदुमेविष्यामीति वाच्ये प्राूबेभवेल्याषेम्‌' | त्रिपुण्ड विलपत्फालश्च- नद्रापरतर।खरः नागाजनात्तरासद्धा नीलकण्ड श्लिक।चनः ॥३६॥ वरकाक[द्रान- दराजद्दारस्वयाऽगम्बक तमत्रयां महदपि प्रणतं यतिनां वरम्‌ | ३७ [शष्य॑- श्वतुमिश्च युतं मस्मरद्राक्षमृषणम्‌

इश्वर उवाच-

मदेशस्तवं सुजात।ऽमि मुवि चादरैतमिद्धये | ३८ पापमिश्रातनिते पा्गं॑नेन-

हि"

४८

दबदवदवकैः | भिन्ने वेरैकसंसिद्धे ते दैतवाकयतः | ३९ तद्वेदगिणिज्नस्त संजात।ऽनि मदंशतः द्वािशत्परमायुस्ते घं कैलासमव्रम ४० || एतत्परति- गृहाण तं पथलिङ् सुपजय मस्मदराक्षसपन्नः प्रथाक्षपपरायणः ४१ शत- रुदरावतेन॑श्च तरेण ममितेन बिल्सपतेश्च कृसुमैनेवेयैर्वििधिरपि ४२॥ त्रिवारं सावधानेन गच्छ सवेनयाय ॥४३॥ तदर्थं कैलापाचलवरसुपाछीगतमहा- समृधचन्द्रामे स्फृरटिकववलं लिङ्कुलकम्‌ समासीनं चोतद्विपलकमलेरचय परं कटौ लिङ्घाचौयां मवति हि विमुक्तिः परतरा | ४य॥ शेकरो मां प्रणनाम मस्करी मयस्करं तस्केरव्यमागे सगर लिङ्गानि जगाम वेगाद़गै य॒बद्धारतमिश्रमनान्‌॥४५। द्ागभागवरमुक्तिसुमाक्षयागलिङ्खाचनात्पाप्तजयस्वकाश्रयम्‌ वन्धे त्रिगिग्य तरमाऽक्षवशाष्वारः िध्रान्म काव्यामथ सिद्धिमाप इति ४३॥ एतत्क. याजं ब॒हच्छंकरव्रिजय एवे मदानन्दज्ञानास्यानन्द्रगिरितिरचतं द्रष्टव्य दिक्‌ |॥ १०३

आगत्य यत्छृदवन्तस्तदाह विचुदर्टीनां नियुतंलसः सम्यगारन्वं युद्धं वैर्विचु- दरक्वीनियुततुल्वैरिवि यावत्‌ | तथामरतैः संख्यार हिप विपानेः सपादे तत्क्षण आमोग १० गगनमाकाङमाच्छादयन्तो यतीहवेषं निप्रमथनं महादेवं स्तुला मन्दारेत्थः पष्पसमुदराव॑रचयन्तम् ब्रह्नादयो देवा अव्रषनुकतवन्तः | मन्दाक्रान्ता वृत्तम्‌ ॥१०४॥

[ सगेः १६] धनपतिषरिकृतडिण्डिमाख्परीकासंपणितः ६२९

भवानाद्यो देवः कवरितविषः कामदहनः पुरारातिर्विश्वपभवखपरेतुच्िनपनः

पद्थं गां प्राप्तो भवमथन वृत्तं तदधुना

तदायाहि स्वगं सपदि गिरिशास्मस्मियकृते १०५॥ उन्मीरद्भिनयप्रधानयुमनोवाक्यावसाने महा-

देवे संभूतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ोखादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तःक्षणा-

दक्षा शारदवारिदुग्धवरदाहकारहुकारकृत्‌ १०६ इन्द्रोपेन्द्रपधानेधिदशपरिव्देः स्तुयमानः प्रसूने. दिव्येरभ्यच्येमानः सरपिरुहमुवा दत्तहस्तावरुम्बः॥ आर्योक्षाणमग्रयं प्रकटित मुजयनटचन्द्रातसः गृणन्नारोकशब्दं समुदितमृपिमिरधाम नेजं प्रतस्थे १८९२

=-= [प

वरुव॑स्तदुदाहरति जाद्यः सर्वकारणमूतो देवो चोतनात्मकः सकलदेवादिजैग- रक्षणाय कवितं असितं विषं समुद्रमथनाटुत्थं हालाहलास्यं येन पुनश्च कापदहूनः पुरारातिक्चिपूरसंहारकतां विन्बोत्पत्तिरयकारणं चिन्नो महदिवो भवान्यद५ वेहम- याद्‌ स्थापनां मूमिं परापतस्तदधुना हे संमुपिनितारक वृत्तं संपन्नं तत्तस्मादधुना सपदि द्राग्े गिरिशासलियाथं खगेमायादि शिखरिणी वृत्तम्‌ ६०५ [ खगं खगा- पलक्ितं कैलासं परत्यायाह्याति य॑जना ] १०५

विकसद्विनयप्रधानानां सुमनस्नां देवानां वाकयस्यान्त उन्भीढता विनयप्रवानसु- मनोवाक्यस्येति वा महादेवे श्रीशंकर साकृतसेश्मे निजपदं गन्तुं मनः कुति सावि प्रमथ सुदरगः परिष्ठतं भूषिते वपुच॑स्य शैलादिरक्षा नन्चास्या वृषस्त- तक्षणाच्छ्रशकराचायस्यामे तस्थौ तं विनष्ट | शरत्काछान जस्य दुग्वस्य वर- टाया हंसयोपितश्वाहंकारस्य शौक्ल्याहमवस्य हुंकाररुद्रत्पनकततभ्य।ऽपि शङ्क इत्यः (हंसस्य चोषिद्ररा' इलमरः शादृलग्रिक्रौडितं वृत्तम्‌ १०६

अभ संपादितपतमस्तमुरकायस्य श्र।ङकराचायंस्य स्ववामारोहणं वयते | इन्द्रो. पेन्द्रपधोेश्िदशपरिवृिदवादिमैः स्तूयमानः पुनश्च द्वि मतैः पत्पर्च्यैमानः कमलजेन ब्रह्मणा दत्तो हस्तावलम्ब यस्मे स।ङग्यं श्रष्ठ वृषं नन्दिनं समार्य पकरर) जराजुखचन्दरावतन येन ऋषिः समुदितमाल।कञन्दरं बनिदिभप्िणशब्द्‌ गण्वन्स्वीयं घाम प्रतप्ते (जालोकम्तु पुमान्याति दृशेने बन्दिमपणि' इति भदिनी | सगरा वृत्तम्‌ १८४२

६२६ श्रीपच्छंकरदिाग्वजयः। [ समैः १६ ]

रतिश्रीपाधवीये तच्छारदापीढवास्गः। सप्षपशचकरजये सगः पर्णाऽपि षोडशः १६॥

जज

--------------- ~~~ --- -~ ~~ ~~----~---~----~---------~ -~ ~~ -~----- ~ --------- ~~ ~ ~~ ~~~ ------ -~----- --~

[ इति श्रीति तच्छारदेति तस्य श्रीशंकराचायंस्य यः शारदा्पीठे प्रागुक्ते वापरः समापिरोहस्तं गच्छति प्रतिपादयतीति तथेल्यधेः। षडशोऽपि पृणैः ] १६॥ जीवन्नव विमुच्यत यदुदिति वह्मादयं तारकं शरुत्वा तं द्विजराजसौश्रतपद्‌ं भापाविपस्याऽऽत्पदरम्‌। वेदान्तामृतयुक्तकण्ठपमदेहयैः सदा सेवितं भोग्यासदङ्कव्रिवनिवं या्तिवरं नोम्यदुतं शंकरम्‌ १॥ पराण्डेप्वदितरिशपमिते शुभवत्परे श्रावणे सितपञचर््यां विहं सिद्धो गुरत्रयम्‌ २॥ डति श्रामत्परमद्सपाशत्राजकाचायवारग)पालतीयश्रीपाद शिप्यमारस्तनात्य- न्तगतदृत्तवंशावतंपरामकणरमनुधनपतिसुरिव्रिराचते श्रमच्छंकराचाय- व्रिजयडिण्डिमि पाडः समैः | १६॥ [अद्रनसचिदानन्दवाणंनद्रगरुषटपिणम्‌ | नता श्रीरांकराचायमच्युत।ऽदं तथाऽभवम्‌ || १॥ शरानारायणगुवङ्नपद्नपामुपरसाद्तः | अंतरास्यलक््मानेः समाप्राऽमतरदिष्टदा २॥ श्रामावववाणी शरीशकगतरिजियद्पिर्ण्‌ा तद्पि। भररघुवारगुरका तम्यां मजतरान्यलक्ष्महत्‌ | ३॥ शाके शश्रश्रुतिम्‌कलानापनस्यऽत वध मामऽन्त्यऽपि द्िजवरदिनि शु्कपक्च चतुश्याम्‌ | पृ व्याख्या सममवदिियं पथ्ववश्यां प्रयतना- च्छरमच्छमश्चरणङपयवाच्युण। यामकरार्पीति |

इयि मत्परमहंमप।त्रानकाचातश्रमदद्रेतमचिदानन्दन्द्रपरम्वपादरम- नरचरणमग[जर।जहेगयमृतमानसनाच्युतन विरतायां ५५ न्मपरीयमंतपङ्करप्रिजयन्यास्यायाग्दरतराज्यलत(- समाख्याया परटणोछापः य्पृणः ||