आनन्दाभमसंस्कतग्रन्थावलि र्थः २२ क [ कद 1 वेयासकन्यायमाख। ॑ अर्थात्‌ वेदान्ताधिकरणन्यायमाखा परमहसपरितराजकाचार्यश्रीभारतीतीर्थमनिप्रणीता तत्तदधिकरणपद्शेकमहविविदन्यासप्रणीत- ब्रह्मसव षिता । जयपुरमहाराजाभितेन संस्छृतपाठशाटाध्यापकेन दाधीचपण्डितशिवदत्तेन संशोपिता। साच च क महादेव चिमणाजी ष्टे इयनेन पुण्यास्यपत्तने आनन्दाश्रमसुद्रणालये आयसाक्षेरभ॑द्रयित्वा पकारिता। शख्वाहनशकाब्दाः १८१३ चखिस्ताब्दाः १८९१ ८ भस्य सवैऽधिकारा राजशासनानुसारेण स्वायत्तीकुताः ) मख्य पादोनद्पकद्वम्रम्‌ । वेयासिकन्यायमाखायामधिकरणारक्रमणिका। अधि° : प्रथमाध्यायप्रथमपादे- ९ ब्रह्मणो विचायत्वम्‌ । ‰ ब्रह्मणो रक्षणम्‌ । ३ ब्रह्मणो वेदकतूत्वम्‌ । )) ब्रह्मणो वेदेकमेयत्वम्‌ । ४ वेदान्तानां ब्रद्मकपरत्वय्‌ । ,) वेदान्तानां ब्रह्मण्यवसानम्‌ । ५ ब्रह्मण एव सच्छब्दवाच्यत्वम्‌ | दै ब्रह्मण आनन्दमयत्वम्‌ । ७ परमेश्वरस्यैव हिरण्मयपदवाच्य- त्वम्‌ ।* ` | < ब्रह्मण ॒ एवाऽऽकारशशब्दवाच्य- त्वम्‌ । ९ ब्रह्मण एव प्राणशञव्दवाच्यत्वम्‌ । ब्रह्मण एव ज्योतिःशब्दामिषे- यत्वम्‌ । ब्रह्मण एव प्राणरब्दव्युत्पा्य- त्वम्‌ । प्रथमाध्यायद्वितीयपादे- ब्रह्मण एव मनोमयत्वम्‌ । ` इश्वरस्येवात्त॒त्वम्‌ । जीवब्रह्मणोरेव गुहापविष्टस्वम्‌ । ब्रह्मण एवाक्षिगतत्वम्‌ परमेश्वरस्येवान्तयामित्वम्‌ | परमेश्वरस्येव मृतयोनिखम्‌ । परमेश्वरस्येव वैश्वानरत्वम्‌ । प्रथमाध्यायतृतीयपदे- १ ब्रह्मण एष चुभ्वाद्यायतनत्वम्‌ | २ परमाट्मन एव भूमत्वम्‌। 2 बह्मण एवाक्षरत्वम्‌ । ४ परबरह्मण इक्षतिकमत्वम्‌ । + ब्रह्मण एव दहराकाशत्वम्‌ । ६ शेषरस्येवाक्िपुरुषत्कम्‌ । १० अधि < चेतन्यस्य सवेजगद्धासकत्वम्‌ | „ < परमेग्वरस्याङ्गषटमात्रत्वम्‌ । ९ देवादीनामप्यधिकारित्वम्‌ । ग्रस्य ब्रह्मविचायामनधिकारि- त्वम्‌ । ईै्वरस्येव कम्पने तुत्वम्‌ । ९२ ब्रह्मण एव च्योतिष्टम्‌ । २३ ब्रह्मण एव नामषूपनिवांहकत्वम्‌। १९ ब्रह्मण एव विज्ञानमयत्वम्‌ । प्रथमाध्यायचतुथंपादे-- ९ कारणरारीरस्येवाव्यक्तशब्दवा- च्यत्वम्‌। तेजोवन्नात्मकपरकृतेखाजात्वम्‌। मराणादीनामेव प््चजनतवम्‌ । ४ जगचोनो ब्रह्मण्येव वेदान्तवाक्य- समन्वयः। | परमात्मन एव जगत्कतृत्वम्‌। परमात्मन एव दशनयोग्यात्म- त्वम्‌ । । ब्रह्मण एवोपादाननिमित्तकारण- स्वम्‌ । < ब्रह्मण एव जगत्कारणत्वम्‌ । ९.९६ 0 6 ५ 1 द्विवीयाध्यायस्य प्रथमपाद- ९ सांख्यस्प्रतेबाध्यत्वम्‌ । ` २ योगस्मतेबोध्यतम्‌ । ` ३ वैखक्षण्याभासस्य जगत्कारण- त्वाकाधकत्वम्‌ । श काणादादिमतेबोष्यत्वामावः। ` ५ द्वैतस्य भोक्तभोग्याकारभासमा नत्वम्‌ । ६ ब्रह्मण्यद्वेतस्पेव ताचिकत्वम्र्‌ \. ४ आघण ७ परमेश्वरस्य दहिताहितभागित्वा- भावः। ` < धञषिकतत्वम्‌ । ब्रह्मणः परिणामित्वम्‌ । बरह्मणो ऽशरीरस्येव मायासद्धावः। तृ्स्यापि ब्रह्मण एवं जगत्स त्वम्‌ ५ न्र्‌ १२. ब्रह्मणो पेषम्यनेदृण्याभावः। १३ निशणस्पापि ब्रह्मणः पकरतित्वम्‌। द्वितीयाध्यायद्वितीयपादे- प्रधानस्य जगद्धतुत्वाभावः। ब्रह्मणो विसदशजगदुत्पत्तौ का- णादीयदष्टान्तसद्वावः । परमाणुकारणवादनिराकरणम्‌ | वेनारिकखण्डने सयुदायासिद्धिः। विज्ञानवादनिराकरणम्‌ । आहतानां सप्रभङ्गानिराकरणम्‌। तटस्थश्वरवादनिराकरणम्‌। जीवोत्पत्तिवादनिराकरणम्‌ । द्वितांयाध्यायतुतीयपादे- आकाशस्य ब्रह्मजन्यत्वम्‌ | वायोत्रह्मजन्पत्वम्‌ । ` सद्रह्मणोऽजन्यत्वम्‌ । तेजो बह्मजन्यत्वम्‌ । अपां ब्रह्मजन्यत्वम्‌ | एथिवीमात्रस्या्नब्दवाच्यत्वम्‌ ९९ ९० ४.५; १ @ 9 6 ० ७ ७ णत्वम्‌ । खयक्रमनिषूपणम्‌। ९ प्राणादिषटष्टो क्रमनिषूपणम्‌ | ९० जीवस्य जन्ममरणरादित्यम्‌। ११ जीवस्य नित्यत्वम्‌। ` १२ जं।पस्य चिद्रूपत्वम्‌ | १३ . जीवस्य स्वेगतत्वम्‌ । 4 अद्वितीयवब्रह्मण एव नानाषि- ~-----~-~- ~~ ~~~ ~~ वेयासिकन्यायमारयाम्‌-~ जीवस्य कवम्‌ । जीवस्याध्यस्तकतत्वम्‌ । इश्वरस्य जीवपरवतंकतवम्‌। जीवेश्वरव्यवस्था | द्वितीयाध्यायचतु्थपादे-- इन्द्रियाणां परमामजन्यत्वम्‌ । इन्द्रियाणामेकादशस्वम्‌। इन्द्रिपाणामणुत्वम्‌ । प्राणस्य जन्यत्वम्‌ | प्राणस्य तचान्तरत्वम्‌ । प्राणस्याणुत्वम्‌ । न्द्रियाणां देवपरतन्रत्वम्‌ । इन्द्रियाणां प्राणात्तचखान्तरत्वम्‌ देश्वरस्थेव नामषपव्याकवतवम्‌ । तृतीयाध्यायस्य प्रथमपादे- १ जीवस्य मूतसूक्ष्मेष्टतस्येव पर- खोकगमनागमने । २ स्वगांदवरोहतो जीवस्य सानुश्च- यत्वम्‌ । ३ पापिनां स्वभे गत्यभवः। ४ स्वगादवरोहे जीवस्याऽऽकारा- दितुल्यत्वम्‌ । ५ स्वगादवरोहतां त्वराविरम्बौ । ६ स्वगादवरोहतां त्रीद्यादो सं्टेषः। सोपाधिकब्रह्मण एव कार्यकार- | ध तृत्तीयाध्यायद्वितीयपदे- १ स्वप्रघषटर्मिथ्यात्वम्‌। सषुपरो जीवस्य हरस्य ब्रह्मणेक्यम्‌। ३ सुधस्येव जागरणम्‌। € मूर्छया अवस्यान्तरत्वम्‌।. ५ ब्रह्मणो नीरदपत्वम्‌। & ब्रह्मणो निराकरणाविषयत्वम्‌। ७ ब्रह्मातिरिक्वस्तुनिराकरणम्‌ । ८ कम।(राधितेश्वरस्यव फएर्दातृत्वम्‌ तुतीयाध्यापतृतीयपादे-- अधिकरणानुक्रमणिका । सवेवेदान्तप्रत्ययोपास्नाया एक. त्वम्‌। ` राखान्तरोक्तस्याप्युपसंहारः । उद्रीथविचयाया भिन्नत्वम्‌। उद्रीथस्योकारविशेषणत्वम्‌। वसिष्ठत्वादीनामाहार्त्वम्‌ । आनन्दादीनायुपसंहारः। पुरुषस्येव ज्ञेयत्वम्‌ । ई्वरस्थेवाऽ ऽत्मशब्दवाच्यत्वम्‌। पराणविचायामनग्रताबुद्धेरेव विधे- यत्वम्‌। शाण्डिस्यषिचायाः समानत्वम्‌ । नान्नोष्येवस्था | संशरत्यादीनामनुपसंहारः। पुरुषविद्याया विभिनत्वम्‌ | फरणम्‌ । १९ ज्ञानिनः कर्मणां हान्यपायने। )) विधूननशब्दस्य परित्यागाथंक- त्वम्‌ । ९६ उपासकानां कमंत्यागव्यवस्या। १७ उपासनया ब्रह्मखाकगन्तणाभव | मागेष्यवस्या। १८ सवास्वेवोपासनाग मार्मकस्पना। १९ तत्चन्ञानिनां यक्तनेयत्यम्‌ । २० निषेधोपसहारः २९ "पिबन्त" "द्रा सुपर्णा" इतिमन्न- द्रसस्य पि्क्यम्‌। २२ उषस्तकहोरुयोर्वियेक्यम्‌ | ०३ देहादित्यमण्डख्वत्युपासनाया विद्याभेदः २४ सत्यविच्ा । २५ दृहरहादाकाशय।रुपस्हारः। २६ उपवासे पराणाहुतिरोपः २७ अङ्खावबद्धोपस्त्यनेत्यम्‌ । वेधादिमन्राणां विचाङ्त्वनिरा- २ आधर ५८ वायुप्राणोपासनयोः पयो भेदः । २९ मनश्िदादीनां स्वतन्रखम्‌ । ३० आत्मनो देहातिरिक्तत्वम्‌। ३ १. उक्थादिधियोः शाखान्तरेऽनु- वृत्तिः | २२ वैश्वानरविद्यायां समस्तेपासनम्‌। ३२३ शाण्डिल्यादि विद्यानां भिनत्वम्‌। ३४ अह ग्रह विद्यायां विकल्पनियमः। ३५ खोकिकप्रताकेषु याथाकाम्यम्‌ | २६ कमङ्परताकेषु याधाकाम्पम्‌ । तुतीयाघ्यायचतुथंपादे- ९ आत्मज्ञानस्य स्वतच्रत्वम्‌ । « कर्मेत्याभिन एष ब्रह्मनिष्ठत्वम्‌। )) संन्यासिन एव ब्रह्मनिष्ठत्वम्‌ । ३ रसतमत्वादीनां ध्येयत्वम्‌ । ४ आख्यानस्य विद्यास्तुत्यथत्वम्‌ । ५ आत्मज्ञानस्य कर्मानपक्षत्वम्‌। ६ ज्ञानोत्पत्ता यज्ञशमदमाचपेक्ष- त्वम्‌ | ७ आपदि सवानभाजनान॒न्ना । < यज्ञादीनामाश्नमविचोभयदेतुत्वम्‌ ९ भनाश्नमिणोऽपि ब्रह्मज्ञानम्‌ । | १० आश्नमाणामवरोहनिराकरणम्‌ । १९१ ऊर्ध्वरेतसः पातित्ये प्रायश्चित्तम्‌। १२ श्रष्टस्य कृतप्रायश्ित्तस्याप्यन्य- वहायेत्वम्‌। १३ कऋत्वक्कृताद्ष्यानस्य स्वामि- गामित्वम्‌। र४ मोनस्य विधेयत्वम्‌ । १५ भावथद्धेरेव बास्यशब्दाभिषेय- त्वम्‌ । १६ आत्मज्ञानस्यहिकामरण्मिकल्म्य- वस्था। । १७ गुक्तेरेकविधसम्‌ । ट साध० ६ चतुथाभ्यायस्प प्रथमपाद ७. उपासने दिगादिनियमनिराकर- २२ ९ | न ४ न < १ 2 ^ र, वेयासिकन्पायमारायामधिकरणानुक्रमणिका । श्रवेणमननादीनामाब्रहिः। आत्मत्वेन ब्रह्मणो प्रहरणम्‌ । प्रतीकेऽहदषटनिराकरणम्‌ । उपास्ये ब्रह्महष्टिः। अद्धेष्वादित्यत्वादिधीकरणम्‌ । उपासन आसनावरयकत्वम्‌ । णम्‌ | उपासनानामामरणावतेनत्वम्‌ । ज्ञानिनः पापरेपनिराकरणम्‌ । ज्ञानिनः पण्यर्ेपनिराकरणम्‌ ज्ञानादनारवब्धपुण्यपापयोरेव नि- वृत्तिः अिहोत्रादिनित्यकमेणाो नाश- निराकरणम्‌। नित्यकर्मणां विद्यासाधनत्वम्‌ । अधिकारिणामपि मक्तिसभवः | चतुथोध्यायद्वितीयपदे- गादीनां मनसि वृत्तिरुयः। मनषषः प्राणे ख्यः। प्राणानां जीवे ख्यः। ज्ञान्यज्ञानिनोरुत््रान्तिसामान्यम्‌ उपासकस्य ब्रमण स्वष्पेण ख्यनिराकरणम्‌ । ज्ञानिनः प्राणानां | तक्रान्ति श देहादनु- | अधि ७ 1 6 ०८ तन्ववित्पाणानां परमात्मन्येव ख्यः । तच्वविद्रामादिख्यस्य निःशेष- त्व्‌ । | उपासकोत्क्रान्तशषः। रानिम॒तस्यापि ररम्यनुसारित्वम्‌ तच्वविदो दक्षिणायनेऽपि विद्या- पएरुम्‌ । चतथौष्यायत्रतीयपा- अविरादिकस्यव ब्रह्मखोकमास- त्वम्‌ । वायोः संनिवेशः। वरुणादिखोकानां व्यवस्था । अविरादीनामातिर्बाहिकत्वय्‌ । काथेबह्मण एवोत्तरमागंगम्य- त्वम्‌। प्रतीकोपासकानां ब्रह्मरोकगति- निराकरणम्‌। च तथाँध्यायचतुथपाद-- गरक्तेनेवीनत्वनिराकरणम्‌ । बैह्यमिनतानिराकरणम्‌ । _ सविरीषतादिव्यवस्थानिराकरः णम्‌ । परलखोकगोपाखकस्य भाग्यवस्तु- स॒ष्। सकत्पहतत्वम्‌। देहभावाभावयोरे च्छकत्वम्‌। ज्ञानिनोऽनेकदंहेषु सात्मकत्वम्‌। ज्ञानिनो जगत्छष्ृतवनिराकरणम्‌। ॥ वैयासिकन्यायमाखधिकरणानुक्रमणिका समाप्रा॥ ॥ वेयापिकन्यायमाराभूमिका ॥ ॥ श्रीमद्रह्यणे नमः॥ यस्मिन्भेद्ः पपश्चस्य परपश्चै नास्ति यद्विदा | नरिय हर्यमरर्यं च यजढान्सोऽहमक्षरः | १ | गाषरङकप्तवासततानुरक्तश्रीमाधवाधीशसद धिपे | र्मसमृछ्ापिततकान्तिचन्द्रामात्यप्रसादन रिरन्धकारे | २॥ इण्डर्दरा जयपत्तनेऽसमन्नषीविना संसकवशाघ्सारये | दाभोचविहच्छिवदत्तनाप्ना प्रयत्यते रायनभूमिकाथेम्‌ | ३ | कि ककर पमाथकाममोक्षास्यपुरुषाय्नतुष्टयसपातोह वदाथज्ञानाधीना' इयत न केष्ाम- अचण विप्रतिपत्तिः | वेदश्च ^मन्रत्राह्मणयेदनामपेयम्‌"' इत्यापस्तम्बाद्यक्तेमे- त्र त्राह्मणाोभमयात्मकः कमाप्रासनाज्ञानपरत्तिपाद्कः | तन--दवद्रग्यामयसाध्यां यागादिः कमं ब्मजवयारूपास्योपरासकत्वहषिरुपासना, जीवव्रह्मणोरमेद एवात्र रान्‌ । तन च पद पूवापरविरोधादिना वास्तवार्थव्रिचिकित्सायां प्रसक्तायां तद्वारणाय = मामास्तशा्च रचेतम्‌ । तत्र--कमेसापिकानां श्रतीनां विचाररूपो भागः प्वकाण्डप- तत्रराब्दवाच्या मामांसात्वेन पसिद्धो जै मिनीयतवेन स्याति गतः | उपाप्तनाज्ञान- तावकनां शतानां विचाररूपो वेदान्तत्वेन परिद्धो भागः रारीरकशब्दवाच्यो वैया- सकत्वन्‌ स्याति गतः । बहूनामृषीणां मीमांसकत्वेऽपि समिन यत्व--पेयासिकत्वमा- तस्यात कारणं तु देवा एव जानन्ति । प्रैयाधिवैतेन स्यातेऽस्मिन्वेदान्तापरपर्याये "नमासामाग पद्पश्चाशदुत्तरा प्थशती सूचाणां वर्तवे | द्विनवत्युत्तरशतकमविकरणा. तामा । समुदितस्यापि मीमांसाशाच्रस्योपरि वृत्तिव्याकरणाचायमगवत्पाणिनिगर्‌ वषेसहोद्रेण ध्वापस(रत्सागर्‌पवर्भिनन्द्रान्यसमयोत्पन्नमगवहपवरषेणाकारि । तथा- चाक्तम्‌ "एक आत्मनः शरीरे मावात्‌"' (० म्‌०३।३।५३ ) इल्यव माष्ये राकरभगवत्पारैः-- “अव एवं च भगतेतप्वर्षण--परथमे तत्रे जात्मास्तित्वाभिधान- „ ग ” उत्काचारिजन्यान्यायरूपान्धक्रारङ्चन्ये। २ अत एत्र शाल्लस्माप्िसूच्रततराणिक्रायाम्‌ “नन्वेवं रति पाति रयत्वादन्तवच्ठमैश्व्यस्य स्यात्‌ ततश्चेषामाषृत्तिः प्रसज्येत, इयत उ तरं भगव्रन्बादधयणः पठति” इति भाष्ये “शाच्सम।पि श्ववन्सूत्र रार्‌ पूजयति- भगवानिति” ॥ इति रलनपरमायां चोक्तम। ारपयणस्तु व्याप्त एव । तया चोक्तं धिकः ण्शेषे-- | ठेष्णद्वपायन। वेदग्यासः स्यात्सल्यभारतः । प्ररि सघ्यवतो माठरो बादरायणः, इति । [२1]. प्रसक्तौ शारीरके वक्ष्यामः-- इत्य॒द्धारः कुतः” इति । एतस्मृचमाष्यादित एव शजैमि- नौयवेयासिकयोरेकन्त्वम्‌' इलयपि तीयते । ततश्चोक्तवततेदुकेभत्वम्‌ , माष्यस्य दुरू- हत्वं चावछछोक्य माष्यकूच्छंकरमगवद्वि चावशजेन भओ्रीभारतीतीथेयतीन्दरेणेयं वैया- सिकन्यायमाढा रचिता । अयं श्रीभारतीतीथंयतीनद्रश्च नेमिनीयन्यायमाराविस्व- रक्तः श्रीमाधवाचायंस्य गुरुरिव प्रतिमाति । तथा चोक्तं माधवाचार्येण विस्तरे- ““इृन्द्रस्याऽऽद्घिरसो नरस्य सुमतिः व्यस्य मेधात्तिथि- धौम्यो धमेसुतस्य वेन्यनुपतेः स्वोजा निमेर्गोतमिः ॥ परत्यगदष्टिररन्धतींसहचरो रामस्य पुण्यात्मनो यद्रत्तस्य विभोरभतद्ुरगसमंन्रीं तथा माधवः ॥ १॥ स खदु पराज्ञजीवातुः स्वेशाघ्चविशारदः ॥ अकरान्नेमिनिमते न्यायमा गरायक्षीम्‌ ॥ २॥ तां पशस्य सभामध्ये वीरश्रीबुकरभूपतिः ॥ कुर विस्तरमस्यास्त्वमिति माधवमादिरात्‌ ॥३॥ स भव्याद्धारतीतीथेयतीन्द्रचतुराननात्‌ ॥ कृपामत्याहतां रुष्ष्वा पराध्यप्रतिमाोऽभवत्‌ ॥ ४ ॥ निमाय माधवाचार्य विद्रदानन्ददायिनीम्‌ ॥ जंमिनीयन्यायमाखां व्पाचष्टे बाख्बद्धये""॥ ५ ॥ इति॥ पश्चदश्षीन्यास्या्राऽपि-- नत्वा ओमारतीतीथेविचारण्यमुनीश्वरौ । इति प्रतिपरकरणं व्याख्यामङ्लचछोके माधवस्यैव द्ितीयनामविदयारेण्यतो बहचत्वेऽप्य- म्यरहितत्वेन मारतीतीथेस्येव पूद्रेनिपातः कृतः । अनेन श्रीभारतीतीथेयवीन्द्रेण पञ्च द्श्यामपि कतिचन प्रकरणाने निमितानि ॥ व्याससूचवृत्तिकतो रङ्नाथस्त॒- “धविद्यारण्यकतैः -छोकैरेपिहाश्रमसूक्तिभिः ॥ संहब्धा व्याससूत्राणां वृत्तिमाष्यानुारिणी ॥ इति छिखन्विदयारण्यनामपरू्यातमाधवाचायेकतत्वमेवास्या जपि न्यायमाछाया ` मन्यते । तन्न विचारसहम्‌ । माषवीयत्वमुद्रामृतस्य बुक्रमूपतिवणैनस्यात्रामावात्‌ । ` यदि तु-षोडशाध्यायमिवस्य समुदिवन्यायमालायन्यस्यैकतेन माववाचायंकूतत्वं न विरुध्यते--इदयच्यवे | तदा- ` १ सन्यासप्रहणोत्तरं माधवस्यैव विद्यारण्य इति नाम जातमिति द्षिणाद्यानां शिवदन्ती । ( ३] “परणम्य परमात्मानं श्रीविदयातीषैरूपिणम्‌ ॥ वैयापिकन्यायमाला शकैः संगृह स्फुटम्‌” ॥ इति पृथमम्कलाचरणस्य वेयथ्यापातात्‌ | नच --जैमिनीय-वैयासिकमागसूचनये- व पृथग्मङ्गरख्करणम्‌ हृति वास्यम्‌, विस्वरकरणस्यापि पथक्पतिनज्ञाकरणापत्तेः ॥ अस्मन्मत तु कान्यपकाजादिवत्सन्याख्यकारिकाणामेव न्यायमाटात्वम्‌ | जत एवा- घ्यायाक्समाप्ता--व्याख्यासमाप्राविव श्रीमारवीतीयमुनिप्रणीवायां वैयासिकन्याय- मखायाम्‌ इदव।पर्भ्यते | इलं काकदृन्तगणनया ॥ वेदान्तीयिद्धान्वानां करामख्वद्नायासदर्शकस्यास्य न्यायमालामन्यस्योपादेय- त्वमल्यावश्यकामिति इेतोरस्य प्काशनमुचितमिति सकरप्राचीनदठमयन्थपकाशन- रार: सकठाबदरत्सुहत्तमः आपटे" इलुपास्यैश्चिमणाजीदयासर्यया परिद्धानां विप्रव- त्राणा तनचमहादृवशममिरस्य न्यायमाखाम्न्थस्य शोषनायानुमोदतोऽहमपि यथा- त शाधनमकापम्‌ | तस्येतस्यातिदुकमस्य अन्यस्य शोधन येमहात्ममिययार्थान- [ष र न्दान्नमविषायम्य उक्तमहाशयम्यः पस्तकपेषृणेन ताहस्यमकार्‌, चषामुपकारवणनाय ८.4 करुर्मरजन राक्यम्‌ , कवा हैहयापिपेन ॥ पुस्तक्प्रेषकनाम | पुस्तकनाम | पुस्तकपत्राणि । वेर द्रानेवासिनां पवधेनोपाहयानां श्री रा० रा० रष्णराव मीमाशकर इदेतेषाम्‌-- ` ¶कःइति। ९४ पटर ग्रामानवासनां चिदम्बरदीक्षितकरोतन्नानां ० ३°्शा०सन्रा^रा० मादण्डदीक्षिवानाम्‌-- !ख' इति । १९१ महमयानवापिनां वे° शा० सं जयकूष्णमहारा- जानाग्रू-- ग! इति | १३० व बुस्तक्नयावारण यथामति शोधने कवेऽपि यदि मनुनघमैत्वाल्पमादो भवेत, पाह क्षन्तव्यम्‌ । यतः- . गच्छतः स्खलनं कापि मवत्येव प्रमादतः | इसन्वि दुजेनास्तज समादधति सननाः.॥ इति प्रार्थयति विदुषामनुचरः शिवदत्तशमी ॥ ` कना प 9 अनेन--भधिकरणीयानां सर्वेषां पदाथानां सुमाहयलवं सूचितम्‌ ॥ वेदान्तभागे मीमांसकानामषीणां नामानि। ऋषिः . जैमिनिः आदमरथ्यः बादरिः सौद्रायणः आडोमिः क{रारूत््ः काष्णोजिनिः आत्रेयः मीमांसकचषिनामविशिष्टसूत्म्‌ ¢ साक्षादप्यविरोधं जमिनिः” “भभिनग्यक्तेरित्याइमरथ्यः'' (“अनुस्परतेवादरिः “ “(तदुपप बादरायणः संभवात"! (*उक्रमिष्यत एवेमावादित्यौडखोमिः" (अवस्थितेरिति काशक्रस्स्रः" “चरणादिति चेननोपटक्षणा्थैति काष्णाजिनिः"” ३ “स्वामिनः फर शरुतेरित्यात्रेयः" ९ त # ० ^< ५ ० ~ «छ « ९५ ॐ तत्सद्रह्मणे नमः ॥ [1 ७ ० वयाारकन्यायमालहा । + क" श्रीमारतीतीथेगुनिप्रणीदा ॥ प्रादाप्सवग्रन्यस्याविन्नन परिसमाप्तये प्रचयगमनाय शिष्टाचारपरिपाछनाय च विरिंेष्टदेवतावचं गुस्मूत्यं पाधियुक्तं नमस्कल अन्यं प्रतिजानीते ` प्रणम्य परमात्मानं श्रीविदयातीथैषपिणम्‌ ॥ वयासिकन्यायमारा शोके संगहयते स्फुटम्‌ ॥ १ ॥ परणम्यति। व्याेनोक्ता वेयाधिकी वेदान्तवाकयाभनिणौयकान्यपिकरणानि न्यायाः, ` तेषरामनुक्रमेण यथनं माडा । यद्यप्येषा सूतभाष्यकारादिभिः प्रपञ्चिता, तथाऽपि दुजाद(नामावमाज्ञागेषयत्वानमन्दनुद्धचनुमरहाय -छोकिरेषा माढा स्फुटं संगृह्यते | तेनेकेकमधिकरणं प्श्वावयवम्‌ । विषयः, संदेहः, संगतिः. पर्वपक्षः ) पिद्धान्त- श्वेति पश्चावयवाः | तेषां संगह्कारं दशय(- एको विषयसदेहपूवपक्नावभासकः ॥ 8काऽपरस्तु सिद्धान्तवादी संगवयः स्फयः ॥ २॥ 0 चर्वकस्या करणस्य संग्राहक दो दवो -छोको । वयोराचन्छोकस्य प्रवर्धन द्वाव. वयव सषृलत । उत्तरापनेकः | द्वितीय-छकेनं चैकः । यद्यपि संगत्यास्य एवोऽव- यवः; शिष्यत, तथाऽपि-प्रयधिकर्णं न श्थकतग्रहतन्यां भव। तवे | सरूदव्यत्पन्नस्य रुषस्य स्वयमवाहतु शक्यत्वात्‌ ॥ संगतिं विमन्य व्युत्पादयति-- रान्न ऽध्यायं तथा पादे न्यायसंगतयधिधा ॥ राघ्रादिविर्षये ज्ञाते तेत्तत्संगतिषहृद्यताम्‌ ॥ ३ ॥ साछ्लततिप्राचम्‌, अध्यायप्रतिपाचयम्‌, पाद्व चायेमवगम्य शाघसंगतिः, जध्यायस्षगात्ः पद्स्तगातश्च,-इापे ।तस्लः सततय ऊ[इत्‌ शक्यन्ते | * नागराः सुमनसः सवाथानामुपक्रमे । यं नतला कृतद्खःयाः स्यस्तं नमामि गजाननम्‌ भय प्रारम्मन्छकः (ल, ग. पुस्तकयोरध रोऽस्ति । नमन्ती १ख.ग. तत्य भ्र । २क.ग. "रिष्टः ।३ ख. श्य वेयासिक्रील्य तरार्धन भ्र" ।॥ ४ क, ख. यासकिन्या- । ५ग अनरैक। ६ क. न्ते स्फुटः ॥२॥। ५ कं केनकः। ८ क. पि नासो प्र ।९क्ञ, "लप । १० से, षयज्ञाने त । ११ घ, तत्संगतिश्दाहता ॥ ३ ॥ श्चा । २ श्रीभारतीतीथमनिप्णीता- ` [उपोद्धातः] राघ्परतिपा्यम्‌, अध्यायपविपीचं च द्यति- शास ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः ॥ समन्वयाविरोधो द्रौ साधनं च फर तथा ॥ ४॥ सवषा वदन्तवाक्यानां नरह्यणि तात्य परयेवसानं प्रथमेनाध्यायेन प्रतिपाद्यत | द्रतवन समाविववराषः परिषहियवे | तरतीयेन विद्यासावननिणेंयः | चतर्थन विचा- फट नणयः | इत्येतंऽध्यायानामथाः | वत्र प्रथमाध्यापगतपादाथोन्विमिनते- समन्वये स्पष्टरिषद्कमस्पष्व्वेऽप्युपास्यगम्‌ ॥ जञेयगं पदमा च चिन्त्यं पादेष्यैनुक्रमात्‌ ॥ ५ 1 स्पषठव्रह्मलिङ्युक्त वाक्यजातं प्रथमपादे चिन्त्यम्‌ | वद्यणा--“अन्तस्वद्धमोपिदे- शात्‌?” [ ब० सू० १।१।२० ] इत्यत्र सार्वह्य--सावीतम्य--स्रपापविर- हादेकं ब्रह्मणोऽसाषारणतया स्पष्टं लिङ्खम्‌ । भस्पष्व्रह्मलिङ्त्वे सत्यपास्यविरपैय- वाक्यजातं द्वितीयपादे चिन्यम्‌ | तद्यथा--प्रथमाधिकरणविषये शाण्डिल्योपास्ति- वाक्य मनीमर्यत्वपाणररीरत्वादिक सोपापिकेत्रह्मणो जीवस्य च साषारणखादस्पष्ं बद्मालङ्खम्‌ । तृतायपादे त्वस्प ्वह्मीकङ्गत्वे सति ज्ञेयत्रह्मविषयं वाक्यजातं चिन्त्यम्‌ | तचया-प्रयमाविकरण मुण्डकगतत्रह्यात्मतच्ववाक्ये दुषयव्यन्त)रेक्षपरोततं सबा- त्मनः परवरह्मणश्च साधारणत्वादस्षषटं बह्म रङ्खम्‌ । यद्यापि दूतोयपादं केठवल्यादि- गतत्रह्य वत्ववाक्यानि तरचारवानि, तुतीयपादे च दृहरोपासनवाक्यं विचारितम्‌ | तथा व्यवान्तरसयाव्छामन तद्वचारस्य प्रासङ्ककच्वान्न पादाथयांः सांकयोपत्तिः । क इत्थ पादे्यण वाक्यविचारः समापितः । चतुथेपादेनाव्यक्तपदमजापदं चेत्येवमादि सादग्य पदं चिन्त्यम्‌ ॥ ` द्वितीयाध्यायगतपादाथाौन्विमनते-- -पतितकोभ्यामविरोधोऽन्यदुष्टता ॥ छ [तेरप्यविषरूद्रता॥ ६ ॥ ध ॐ 6 स्मृ।१।भ; सस्याद्रप्रयु क्ततरकेश्चं विरोध) ३दृन्त- "1द--साख्या(द्मतारनां दुष्टत्वे दरवम्‌ | वरृताय- ३ के, गरिक्षीय"। ४ क. श््राथौः।५ क, ष्वद: ग. यप्राः । ° ख. ररीरदिक्रमोपा"19०ग. नल 1 9दक, हयवाः | १४क.दतव्यः। ९ [उपोद्धातः] वैयासिकन्यायमाख । ३ पादे-पवेभागेन पश्चमहामेतश्रतीनां परस्परविरोधः परिहृतः, उत्तरमागेन जीवश्रतीः नाम । चतुर्थपादे- िंङ्गशरीरभ्रुकीनां विरोधपरिहारः ॥ तृतीयाध्यायगतपादाथोन्विमजते -- तृतीये विरतिस्तच्वंपदाथंपरिशोधनम्‌ ॥ गणोपसहतिज्ञानबदिरङ्घादिस्ाधनम्‌ ॥ ७ ॥ प्रथमपदे-जीवस्य प्रछोकगमनागमने विचाये वैराग्यं निरूपितम्‌ । द्वितीय- पादे-पूर्वभागेन त्वंपदाथैः शोधितः, उत्तरमागेन तत्पदाधैः । तृतीयपादे--सगुण- विद्यासु गुणोपसंहारो निरूपितः । निगैणे ब्रह्मण्यपुनरुक्तपदोपसंहारश्च । चतुथं पादे च--निगृणज्ञानस्य बहिरङ्गसाषनमूवान्याश्रमयज्ञादीनि, अन्रङ्पाधनमभूतश्च- ` मद्मनिदिधष्यासनादीनि च निरूपितानि ॥ चतुोध्यायगवपादाथोन्विमिजते-- चतुथं जीवतो युक्तिरुत्क्रान्ते्गं तिरुत्तसया ॥ ब्रह्मपाप्रिब्द्मरोकाषिति पादायथसंग्रहः ॥ ८ ॥ परथमपादे--श्रवणावत्या निगणमुपासनया सगुणं वा बह्म साक्षात्छ्य जीवतः पापपुण्यकरेपविनारलशक्षणा मुक्तिरभिहिता। द्वितीयपादे--त्रियमाणस्योत्कान्विपकारो निरूपिवः | वृतीयपादे--सगुणविदो मरतस्योचरमार्गाऽमिहिवः । चतुर्थपादे-पुवै- भागेन निगणवरह्मविदो विदेदकेवल्यपा्षिरमिहिता । उत्तरमागेन सगुणवरद्मविदो वह्- कके स्थितिरनिरूपरिता । एवं पदाथाः संण्डीताः ॥ सन्त्वेवं शाख्राध्यायपादपरविपा्या जथौः | किं तत इलयत आह ऊहित्वा संगतीस्तिसस्तथाऽवान्तर संगतीः ॥ | ऊहेदाक्षेपदष्टान्तपप्युदाहरणादिकाः ॥ ९ ॥ तद्यथा--दक्षल्धिकरणे--““वदैक्षत'*-- इवि वाक्यं प्रवानप्रं, ब्रह्मपरं वा, इति विचायेवे । वस्य विचारस्य ब्ह्मसंबन्षित्वाद्रद्मक्विचरिशांछसंगतिः । “वाक्यं ब्रह्मणि वात्मयेवत' इवि निणेयात्समन्वयाध्यायसंगिः । इक्षणस्य चेरत ब्रह्मण्य साघारणत्वेन स्पधव्रह्मलिङ्गत्वालमथमपादसगविः । एवं सरवष्वप्यधिकरणेषु यथायथं सगतिघ्रयमूहनीयम्‌ । भवान्तरसगविस्त्वनेकषा मिच्वे--जक्षेपसंगतिः, दष्टान्तसं- गावः, प्रखुदाहरणस्षयातवः, प्राप्घाङ्गकमप्गतिः; इत्यवमादः ॥ ख. श्रु । २के. नवाह । ३ क. ` दे सतस्य सगुणविद उत्त । र ख. "णानि च ॥९॥त 1५ ग. द्द्कम्‌ ।॥९॥त ।६ ख. चारः श्चा । ५ ग. शास्रे सं । < कू. "तन्न ९. स्वापि" । १० क. श्यायोग्यंसं"| ` | ५ २ | श्रीभारतीतीधम॒निप्रणीता- [उपोद्वाः] राल्लपतिणद्यम्‌, अध्यायपरविपीचं च दङयति- राच ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः ॥ मन्वयाविरोधो द्रौ साधनं च एकं तथा ॥ ४ ॥ सवषा ठद्‌ान्तवाक्यानां बरह्मणि तातयण पयेवस्ानं प्रथमनाध्यायेन प्रतिपाद्यत तावन समारतावरोषः प्रिहियवे । तृतीयेन विद्यासाधननिणेयः | चतर्थेन विद्य. फरखानफयः | इत्यतंऽध्यार्यानामथाः | वन प्रथमाध्यायगतपादाथोन्विमनते- समन्वयं स्पष्टडिङुमस्पष्टत्वेऽप्युपास्यगम्‌ ॥ ङयग पदमात्रं च चिन्त्यं पादेष्वैनुक्रमात्‌ ॥ ५ । सष्टव्रह्मलङ्गयुक्ते वाक्यजातं प्रथमपादे चिन्त्यम्‌ | व्या--““अन्तस्वद्धमोपदै- शात्‌” [ त्र० सू०१।१।२०] इत्यत्र सवेस्य--सावोत्म्य--सपेपापविर- हारकं ब्रह्मणाऽसाषारणतया स्ष्टं छिङ्कम्‌ । भस्पष्टवह्मलिङ्तवे सत्यपास्यविर्ैय- वाक्यजातं द्वितीयपादे चिन्यम्‌ | तद्यथा--प्रथमाथिकरणविषये शाण्डिल्योपास्वि- वक्यं मनामर्य्वपराणररीरत्वादिकं सोपाधिकव्रह्मणो जीवस्य च साधारणव्वादस्पष्ट ब्रह्मलिङ्गम्‌ । चुतीपपादे त्वसंटवह्मीठङकत्वे साति ज्ञेयव्रह्मविषयं वाक्यजातं चिन्यम | तचथा--पथमापिकरणे मुण्डकगतव्रह्ात्मतच्चवाक्ये दुप्रथिन्यन्तरिक्षपोततवं सना- त्मनः परत्रह्मणश्च साषारणत्वादृस्पष्टं ब्रह्मलिङ्गम्‌ । यद्यपि द्वितीयपादे कठवछ्यादि- गतत पर्ववाक्यानि विचारितानि, तृतीयपादे च दहरोपासनवाक्यं विचारितम्‌ | तथारप्यवान्तरसतगावरभेन वद्विचारस्य प्रासङ्किकत्वान्न पादाथेयोः सांकयौपत्तिः । इत्थ पाद्जयण्र वाक्यविचारः समापितः । चतर्थपादेनाव्यक्तपदमजापदं चेत्येवमादि सदर्पं पदं चन्दयम्‌ ॥ द्वितीयाध्यायगतपादाधान्विमजते-- द्वितीये स्मृतितकभ्यामविरोधोऽन्यदुष्टता ॥ भूतभाक्रश्चताख्टुश्चतेरप्यविरुद्धता ॥ ६ ॥ परथमरपद--प्ताख्यय।गकाणादादिस्म(तिमिः सांख्याद्विप्रयक्तवर्कैश्च विशेषो वेदान्व- समन्वयस्य प्रहतः । ददरतायपादे--सास्यादिमतानां दुष्टत्वं दवम्‌ । वृतीय- 1 ९१. ब्रारप्रातपाथच। २ यमाध्या"। ३ क» 1९६&य ।४ क. याथा: ।५ क, ्वद्‌ ५ ऋ ॥६ सग. रहत्वादि' । ७ क. पिना" < ग. "वप्रा ।५ख. नीरादिकरमोपा" 19०. धट 1 41 क. तत्‌ 3 १२ कृ, ररक्षास्ायतनलयं । १६३ क, ह्वा | १४क. देतव्य । 4 १ ॥१ ६ [ईग्धप १ 2.9 [उपोद्वावः] वेयासिकन्यायमासा । ३ | पाद-पृवमागन पञ्चमरहामतश्चदाना परस्परविराषः पार्तः उत्तरमामन जवश्रतः नाम्‌ । चतुथपाद-द्कशरीरश्रतीनां विरोषपरिह्यरः ॥ तुतांयाध्यापगव्रपादाथोन्विमनते- तृतीये विरतिस्तत्चंपदाथेपरिरोधनम्‌ ॥ गुणोपसंहृतिज्ञोनवबदिरङ्ादिसाधनम्‌ ॥ ७ ॥ ` भ्रथमपदि--जीवस्य परलोकगमनागमने विचायै वैराग्ये निरूपितम्‌ । द्वितीय- पादे--पूवेमागेन तवंपदाथेः शोधितः, उत्तरमागेन तत्वदाधैः । तृतीयपादे--सगुण- ` विद्यासु गुणोपसंहायो निरूपितः । निगैणे ब्रह्मण्यपनरुक्तपदोपसंहास । चतेथ- ` पादे च-निगरणज्ञानंस्य बहिरङ्गपाधनमृतान्यान्नमयज्ञादीनि, अन्तरङ्गसाधनम्‌तश- `` मदु मानादृच्यासनादाने च निरूपितवान्‌ ॥ चतुथोध्यायगवपादाथोन्विमजपे-- चतुथं जीवतो गुक्तिरत्करान्तेर्मेतिरुत्तरा ॥ बरह्मपापित्रह्मरोकाविति पादाथसंग्रहः ॥ < ॥ परथमपादे--भवणाद्यावृत्या निगणमुपासनया सगुणं वा ब्रह्म साक्षात्छल्य जीवतः परपपुण्यकेपविनाशलक्षणा मुक्तिरमिहिता | द्वितीयपादे--नियमाणस्योत्करान्विपरकारों नरूप्रितः । चृतायपाद-सगृणविदो गरतस्यात्तरमागडमिाहूतः । चत्तथपाद्‌-प्रवं- मागेन निगुणत्रह्मविदो विदेहकेवल्यमापधिरमिहिता । उत्तरमागेन सगुणव्रष्मषिदो वद्य ठके स्थितिर्निरूपिता । एवं पदाथाः संगृहीताः ॥ ` सन्तेवं शाघ्राध्यायपादपतविपाया अभौः । किं तत इयत जाह-- ऊहित्वा संगतीस्तिस्स्तथाऽवान्तरसंगतीः ॥ ऊहैदाक्षेपदष्टन्तप्रस्युदाहरणादिकाः ॥ ९ ॥ तच्यथा-इक्षयपिकरणे--दैक्षव'-- इवि वाक्यं पानपरं, बह्मपरं वा, हाते विचायतं । तस्य विचारस्य वब्रह्मसंबान्ित्वाद्रह्यविचारशीखसंगतिः । शवाक्यं ब्मणि वत्यवत्‌ इति निणेयात्समन्वयाघ्यायसगविः । इक्षणस्य चेतने त्रद्मण्य- साषारणत्वेन स्पव्रह्मलिङ्गत्वात्मयमपादसंगतिः । एवं स्ष्वप्ययिकरणेषु यथार्यथं सगतिघ्रयमूहनायम्‌ । अवान्तरस्तगतिस्त्वनेकधा मिच्वे--भाक्षेपसंगतिः, द्टन्तसं- गाचः; प्रदयुदाहरणस्षाचः, परापाङ्गकसगविः; इत्यवमारिः ॥ | १ख. थु । २क. नवाह । ३ के. दे सुतस्य सगृणविद उत्त । ४ ख. "णानिच ॥९॥त ।५ग. दिकम्‌ ॥९॥ त*।६ ख..श्वारः शा । ५ ग.“ दासे सं" । < क. तन्न ९ स्त. स्वापि" । १० क. "यायोग्यं सं' | | | ४ शरीमारतीतीयेयुनिभणीता- [अ ०शपा०१अबि ०१] सेयमवान्तरसंगिग्युत्पन्नेनोहितुं शक्येते । वस्वा व्युत्पादयति-- पूवेन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये ॥ पूषेप्षस्य युक्तिं च तत्राऽऽकषेपादि योजयेत्‌ ॥ १०॥ तद्यथा प्रथमाधिकरणे शव्रह्मविचारशाघ्रमारम्भणीयम्‌। इवि सिद्धान्तः । वत्र युक्तिः-- बरह्मणः संदिग्धत्वात्‌” इति । द्वितीयािकरणस्य (जगलन्मादि बह्मकक्षणं न मवति" इति पूेपक्षः | वन युक्तः--"जन्मदेनंगननि एठत्वात्‌" इति । तदमयमव- ठाक्य तयोराक्षपपंगतिं योजयेत्‌ । “संदिग्धत्वाह्नश्च विचायैम्‌" इत्येप्रदयक्तम्‌ । न्माद्रन्यनिष्ठत्वन ब्रह्मणा छक्षणामावे सति ब्रह्मैव नास्ति, कृतस्तस्य संदिग्धतवं विच च॑त्वे च-इत्याक्षपसगतिः | दष्टान्तपरलयुदाहरणसंगती चान्न योजयितुं शक्येते! यथा सद्ग्पत्वन इंतुना ब्रह्मणां विचाये्वम्‌, तथा--जन्मादयन्यनिष्ठतवेन हेत॒ना ब्रह्मणां लक्षण नास्ति इति द्टन्तसंगतिः । “यथ विचायत्वे हेत्रस्ि, न तथा ठक्षणसदधवि इतु पर्यामः' इति प्रुदाहरणसगतिः । ते एते द्टान्तप्रदयदाहरणपं- गतीं स्वेन सुमे । पृवापिकरणसिद्धान्वेवदुत्तराषिकरणपूवैपक्षे हतमचखसाम्यस्य उत्तराधिकरणसिद्धान्ते इेतुशून्यत्ववैलक्षण्यस्य च मन्दैरम्युत्येक्षितुं शक्यलाव्‌ । जाक्षेपस्तगतियथाय गमुज्ेया । जथ प्रासङ्किकसगतिरूदाहियते--देवतापिकरणस्याषि- क्र वंचाररूपत्वात्समन्वयाध्याये ज्ञेयबरह्मवाक्यविषये त॒तीयपादे च संगत्यमावेऽपि बुद्धस्थावान्तरस्तगात्तरस्वि । तथाहि--पूवाधिकरणे “अङ्कषएमात्तवक्यस्य ब्रह्मपरत्वा- ` देङ्गष्ठमात्रत्व ब्रह्मणा मनुष्यहृदृयापिक्षम्‌ , मनुष्याषिकारत्वाच्छाच्लस्य' इत्यक्तम्‌ | तत्पसङ्गन दवताषकारा बुदधस्थः। सेयं परास्िकसगतिः। तदेवं न्यायसंगरविर्निरूपित॥ जयेदाना प्रत्यपिकरणमवयवचतुष्टयं छोकाभ्यां संग्रह्यते- ( तत्र ( प्रथम ब्रह्मणो विचायेत्वाधिकरणे ) शाघ्नस्य प्रथमं सूचम्‌ | ) ` अयात्ता ब्रह्माजन्नापा ॥१॥ प्रथमापिकरणमार्चयप्ि- अविचार्यं विचार्य वा ब्रह्माध्यासानिषटपणात्‌ ॥ असदहाफरुत्वाभ्यां न विचारं तदर्हति ॥ १९१ ॥ अध्यासाऽहबुद्धिसिद्धोऽसद्गं बह्म श्रुतीरितम्‌ ॥ "= -मुक्तिमावाच्च विचायं ब्रह्म वेदतः॥ १२॥ ` । २ क. 'पक्षोक्तयु" । ३ क. "तद॒क्तम्‌ । ४ग.श्वे प। ५ ख, ७ के, कारित्वा | < क, ग, 'तिब्य॑त्पादिता । ९ ग. श्लास्यामवि°॥ ` (अर श्पा०१अमपि ०२] वैयासिकन्यायमाख । ५ मात्मा वा अरे द्रष्टव्यः ओतव्यो मन्तव्यो निदिध्यासितव्यः? [ बह २। ४ । ५ ] इयच्ाऽऽत्मदशेनफरमुदिश्य तत्साधनत्वेन श्रवणं विधीयते | अवणं नाम वदान्तवाक्यानां ब्रह्मणि वासर्यं॑निर्णेतुमनुकृो न्यायविचारः । वदेतद्विचार विषा- यक वेक्य विषयः | न च--भयं विषयः छोकयोने संग्रहीतः--हति शङ््यम्‌ , सदंहसग्रहणेवाथात्तत्सयहपरतीतेः । 'त्रह्मविचारात्पकं न्यायनि्णयात्मकं शाघ्चमनार- भ्यम्‌) आरभ्यं वा, इति सदेहः | पूर्वोत्तरपक्षयक्तिद्यं सवेत्र संदेहवाजमन्नेयम्‌ | तत्र भनारभ्यम्‌ इति वावत्पा्म्‌ , विषयप्रयोजनयोरमावात्‌ । संदिग्धं हि विचारवि- षया मवति | बह्म त्वसदिग्धम्‌ । तथाहि-पत्कि बह्माकारेण संदिद्यते, आत्माकारेण वा नाऽऽदयः, “सत्यं ज्ञानमनन्तं व्रह्म” | तैत्ति० २।१।१ ] इति वाक्येन बद्मा- कारस्य निश्चयात्‌ | न द्वितीयः, जहंपरत्ययेनाऽऽत्माकारस्यापि निश्वयात--भध्य- स्तात्मविषयत्वेन भरान्तोऽहप्रययः--इपि चेत्‌ । न, जध्यासानिरूपणात्‌ | तमः- प्रकावद्विरुद्ध छ मावयोजेडाजडयोर्दृहात्मनोः श्क्तिकारजतवदन्योन्यतादात्म्याध्यासो न निरूपयितुं शक्यते । तस्मादभान्वाम्यां श्रुयहंपदययाम्यां निश्ितस्यासंदिग्धला- द्विचारस्य न विषयोऽस्ति । नापि प्रयोजने पश्यामः, उक्तपकारेण बद्यात्पनि निश्चि- वेऽपि मुक्यदरनात्‌ । तस्मात्--"वद्यं विचारानहैम्‌" इति शाघछ्पनारम्भणीयम-- [व पवपप्नः। भन्नोच्यते--शा्चमारम्मणीयम्‌ । कुतः--त्रिषृयप्रयोजनसद्धावात्‌ । श्रय्हपर- ` त्यययोर्विप्रतिपच्या सदिग्ं ब्रह्माऽऽ त्वस्तु । “अयमात्मा ब्रह्म |बृइ ० २। ५। ९९ | इति भुत्रिरसङ्ग ब्रह्मात्रत्वेनोपदिशति । अहं मनुष्यः इलया हंबुद्धिदहवा- दात्म्याध्यासेनाऽऽत्मानं गह्णाति । अभ्याप्तस्य च दुर्निरूप॑णत्वमटंकाराय । वस्मास्सं- दिग्धं वस्तु विषयः । वच्निश्वयेन मुक्तिठक्षणप्रयोजनं श्रया विददनमपेन च प्रि द्म्‌। तस्मात्‌-वद्‌ान्ववाक्यविचारमुखेन वद्यो विचाराहत्वाच्छाघ्मारम्भणीयम- इवि सिद्धान्तः ॥ क. (वि वाये बरह्मणो रन्षणाधिकरणे सूत्रम्‌ |) जन्माचस्य यतः ॥ ९॥ द्वितीयाषरिकरणमास्चयवि-- ` १क. ततद । ख. "बीम । २ क. योजनामा । इ क मनङ्ग धौत्तदेहसं । ख. "धौतं | २ क. योजनामा* | ३ क. “ह्य न विचारमैतिः ` ङ । ग, द्य ततत्वाविचामदत्ि" इ | ४ ख. स्तु विधयः। “अ. । ५, क, "दृद्यदिता' | ६ क, पत्वं 1७ ज्ञ. "न्ति । ८ लर सिद्धप । । | | ह 4. ६. ् श्रीभारतीवीयमुनिप्रणीता- [अ०११ा०१अबि०३्‌] छक्षणं ब्रह्मणो नास्ति किंवाऽस्ति, नहि वि्ते॥ जन्मादरन्यनिष्त्वात्छत्यादेश्चाप्रसिद्धितः॥ १३॥ ब्रह्मनिष्ठं कारणत्वं स्याद्वक्ष्म सग्भुजल्वत्‌ ॥ ` सोकिकान्येव सत्यादीन्यखण्डं रक्षयन्ति हि ॥ १४॥ यता वा इमान मूतानि जायन्ते, येन जावानि जीवन्ति, यत्पयन्त्यमिसति- रन्ति, वद्विजिज्ञासख तद्रघ्म'" [ तेत्ति० ३। १। १1 इति, “सत्यं ज्ञानमनन्वं हम” [ वेत्ति २।१।१] इति बाक्यद्यं विषयः | परयन्ति म्रियमाणानीलर्भः तज श्रयमाण ब्रह्मरक्षणं न घटते, षटवे वा-इति संश॑यः। न वरते | तथाहि किं जन्मादकं तक्षणम्‌ , उत सत्यादिकम्‌ । नाऽऽ्द्यः, तस्य जगनिष्ठत्वेन बद्मसंब्‌- न्वामावातव | दितायङमि लाकप्रसिद्धेस्य सलयज्ञानारेः खीकारे मिन्नाथेत्वाद खण्डं बह्म न ।सघ्यत्‌) जपराप्तद्धस्य तु स्यादेकक्षणत्वमयुक्तम्‌ । वस्मात्-वरस्थलक्षणं खर्‌ पलक्षणं च न विद्यते| गनाच्यतत--यष्ठक्षण रूपरानन्तमूतं सत्पदाथान्तरम्यवस्थाहेतुः, वत्तरस्थलक्षणम | जन्मादर्न्यानषटत्वञ प तत्कारणत्वं ब्रह्मणि कल्पनया संबद्धं तरस्थलक्षणं भविष्यति । था भुजङ्गः सा सक्‌!“ दविवत्‌ (यजगत्कारणं तद्भघ्न' इति कल्मितेनापि वस्वनोपि- टक्नायदु राक्यत्वात्‌ | भिन्नायोनामपि पितृसुवभात॒जामावादिरब्दानामेकदेवदत्तपरयं तावत्व यथा न वराः) तथा ठोकसिद्धमिन्नायेवाचिप्यादिशब्दानामखण्डव्रह्मप्‌- ` यवन्नापित्वे खरूपलक्षणसिद्धिः । इत्युमयमप्युपपन्नम्‌ || 9: ( तर्त॑य ब्रह्मणो वेदकतुत्ववेदेकमेयताधिकरणे सूत्रम्‌ | ) शाघ्रयोनिलात्‌ ॥ ३॥ यावकरणस्य प्रथमं वणकमारचयपि-- न कवु बह्म वेदस्य किंवा कतर, न कँ तत्‌ ॥ विरूप नित्पया वाचेत्येवं नित्यत्वव्णनात्‌ ॥ १५ ॥ "'"्ण्नाद्युक्तार्नत्यत्वं परवेसाम्पतः ॥ प कतत्वात्सवविद्रपेत्‌ ॥१६॥ ध 7 यजुर्वेदः सामवेदः" [बृह ० २।४॥ देवस्य नित्यपिद्धस्य ब्रह्मणो निश्वास ` !"* २५५।९ ल. ग, अन ।३क. शये 1न।४ स्र. ्दितः।५ ख. ग. ष्टस्य जञानादिस्व' । ९ ख. गः "ते-जन्मा" । ७ ग, संबन्धं । ८ ल. "यैवस्तना" । ९ ख. ग, “वमप 0 [० शपा०अभषि०३] वेयापिकन्यायमाल। छ इवायत्नेन सिद्धम्‌” इत्यथेः--व्रह्म वेदं करोति, नकरोपि वा --इति संरेहः । न करोति, वेदस्य नि्यत्वात्‌ । “वाचा विरूप निलया” इलयस्मन्मत्रे--पविरूप' हप दवता सत्राध्य नत्यया वाचा स्तुतिं प्रेरय" इत्येवं प्राथ्यैते | नित्या वाग्वेद एव, आनादिनेषना निया वागुत्सष्टा खयंमवा | जाद वदमयीं दिग्या यतः सवाः प्रवत्तयः”” | ह्‌ स्तः । भवः न वेदकतुं ब्रह्म | इवि भ्न, नूमः-- बह्म वेदस्य कत्र मवितुमहति । कतः-निःश्वसितन्यायेन)- परयत्नातत्यवगमात्‌ । ""तस्माचन्ञात्सवेहुत ऋचः सामानि जज्ञिरे” इति, स्पेन हूयमानाचज्ञशब्दवाच्याद्रह्मणो विरपष्टमेव वेदात्पात्तेश्रवणाच । अप्रयत्नो तंच्येवारथेष बुद्धया रचतः काडिदासादिवाक्येरवैलक्षण्यादपौरुपेयत्वम । परतिसर्म पूवेसाग्येनो प्प प्रवाहरूपण नत्या । सवेजगद्यवस्थावमासिवरेदकतैत्वनिरूपणेन व्रह्मणः सप. सात्वं नेरुूप्िवं मवाति | द्वितीयं व्णैकमाइ- अस्त्यन्यमयताऽप्यस्य कषां बेदकमेयता | धटव्िद्धवस्तुत्वाद्भद्यान्येनापि मीयते ॥ १७॥ रूपिङ्धादिरादित्यान्नास्य मांन्तरयोग्यता ॥ क भर = क त्वोपनिषदेत्यादो भोक्ता वेदेकमेयता ॥ ९८ | ९ प्वातानषेद्‌ पृरूष एच्छामि'' [ बृह० ३।९। २६ ] इति शाकल्यं परति यज्ञिव्रल्क्यनक्तवक्ये पर्‌व्रह्मरूपस्य पृरूषस्येपनिषटेयत्वं प्रतीयते | तद्वाक्यं विषयः| वन ब्रह्मणः पदक्षादिगम्यत्वमस्ति, न वा! इति संशयः | पूवेपक्षस्त्‌ विक्षष्टः सपरसाचमावान्नानद्रययाग्यता । लिङ्गमादश्यादिराहिलयाच नानभीनोपमानारि- | गम्यता | "उपनिषत्सवेवाविगतः' इति व्युत्पत्या “नविदविन्मनते तं बृहन्तम्‌” रयरयानपधशरुला च वेदकमेयत्वम्‌ | माप्यकरैः “जन्मादि” सूत्रे--“श्रयादयो- ऽगुभवाद्यश्च ययास्तमवमिह पमाणम्‌"" इत्यन्यगयत्वमङ्गोकूतम--इति चेत्‌ | म्‌ | पथमतः श्रुत्यैव प्रमिते बरह्मणि पश्वादनुवादृरूपणानुमानानुमवयोरङ्ीकाराव्‌ | भतो वेदेकपेयं बह्म ॥ | १ क. शुतेः। २ ग. “येते हयः । ३ त. ग. श्त्तौ चार्थं युद्ध्वा र" । र ग, श्त्तेः प्र" । ५. वा वैदिक । ६ क, मानान्त* । ७ क. ख. ष्वदिया* । < क. विस्र । ९ च. रपा | १० ल. थ, माना । 19 ग. च वैदिक । १२ ख. ग. प्रयलनतः। १३ग. तो वैदिक्यै) ` ८ श्रीभारतीती्थमुनिप्रणीता- [अर ्वा०शअपिर्ड] ( चतु वेदान्तानां ब्रह्ैकपरस्वाधिकरणे सृतम्‌ ॥ ) तु समन्वथात्‌ ॥ ¢ ॥ चतुथोयिकरणस्य प्रथमवणेकमाह- वेदान्ताः कवरदेवादिपरा ब्रह्मपरा उत ॥ अनुष्ानोपयोगित्वास्कनीदिपरतिपादकाः ॥ १९ ॥ भिननप्रकरणाद्धिङ्षटराच्च ब्रह्मबोधिकाः ॥ सति प्रयोजनेऽनथंहानेऽनुष्टानतोऽत्र किम्‌ ॥ २० ॥ स्पष्टो विषयसंदेहौ । जीवप्रकाशकवक्यानि कवृपराणि । ब्रह्मपकाशकवाक्रयानि देवताप्राणि । सष्टिपरकाशकवाक्यानि साधनपराणे । तथा सति वेदान्तानामनुष्ठानो- पयोगित्वं मविष्यति । बरह्मपरते त्वनुष्ठानासंमवािष्पयोजनत्वं स्यात्‌ । तस्मात्‌-- वेदान्ताः कतुदेवतासाधनप्रतिपादकाः ॥ अत्रोच्यते-- ब्रह्मपरा वेदान्ताः । कृत॑ः--मिन्नपकरणपटितानां वेषां कत्नोदिप- विपाद्‌कवया कमेदोषत्वासंमवात्‌ । तात्थेनिश्चयहेतुिङ्गषट्केन ब्रह्मपरेत्वसंमवाच । िङ्पट्‌ रं पूर्वाचार्येदैहितम्‌-- ` ““उपकरमोपसंहारवम्यासोऽपूवता एम्‌ । अथैवादोपपत्ती च छिद्धः तात्पयैनिश्वये” इति । +“सदेव॒सम्येद्मय आसीत्‌” इत्युपक्रमः । ““एेतदात्म्यकिदं सवम्‌ । तत्सं स आत्मा तत्वमसि!" इत्युपसंहारः । तयोवरेह्यविषयत्वेनेकरप्यमेकं लिङम्‌ । असरत्‌ ““तखमसि'" ह्युक्तिरम्यासः । मानान्वरागम्यत्वमपूवेत्वम्‌ । एकविज्ञा- नेन सैविज्ञानं फलम्‌ । उतत्तिस्थितिप्रलयपवेशाभेयमनानि पथ्ाथेवादाः । मृदादिदृष्टान्वो उपपत्तयः । एतैहिङ्के्रह्मपरत्वं निश्चयम्‌ । न चानुष्टानमन्तरेण प्रयो- जनाभावः, (नायं सपः” इद्यादाविव बोषादनथनिवृत्तेः सेमवात्‌ | ह्ितीयं वण॑कमाह्‌ पन्िणन्नि विधित्सनित ब्रह्मण्यवसिता उत ॥ वेधातारो मननदेश्च कोतंनात्‌ ॥ २९॥ प्त विधिः शास्त शंसनादपि॥ बोधाहदह्यण्यवसितास्ततः ॥ २२॥ १ क. तेऽनु ) २ ग, "तः-च्रह्यप्रः। ३ ग. कतत्वादि। ४ ख, व्य॑हेतनिश्वपलि । क, लि" । ५ क. “एलां | ६ ग. "निथये । ७ ख. ग, "रूपत्वमे" । < ख. ग. “यु । सृष्टिस्थि" । ¶ग, न्तादृप 1१० स, ङ्गव । 39ग. त्वत्त तरिं । १२न कतृ" । १६३ग. "खं सास्ना [म०श्पा०१अपि०५] वेयासिकन्यायमाा । | ९ एकदेशी मन्यते--बह्मपरत्वेऽपि वेदान्ता न व्रह्मण्येव पयेवस्यन्वि । किं तर्हि पारायण त्रदह्यतच प्रातेपाद्य पश्चादपराक्षप्रातिपात्ति विदषात | तथा च साते वेदा. न्तार्ना शासनाच्छाख्लत्वमुपपद्यते | किंच ^शओतन्यः इति श्रवणं शब्द्ज्ञानात्मकं विधायाथ (मन्तव्यो निदिध्यासितव्यः” इलयनुभवन्ञानात्मर्कं मननादिकं स्पष्टमेव विधीयते | तस्मात--पिपत्तरविवातारो वेदान्वाः । इवि प्रात, नरूमः--न पतिपततरविषिः संभवति, कतुमकतुमन्यथा वा कठमशक्यत्वाद पुरुषतश्र- त्वात्‌ । शाच्रत्वं तु नानुष्टयश्ापसनादेव नियतम्‌, सिद्धवस्तुशंस्नेनापि तदुपपत्तेः । काब्दज्ञाने जाते पश्वादनुमवा्मकं मननाैकं विधीयते-इति वक्तं न युक्तम्‌ | दबामस्त्वमसि' इतिवच्छब्दस्येवापरोक्षानुमवजनकत्वेन शाब्दबोषःत्पुरेवासमावना- दिनिवृत्तये व्यापाररूपस्य कतेतन्नस्य मननादर्विवानात्‌ । तस्मात्‌ "तमिः" इदययादयो वेदान्ता व्रह्मण्यवसिवाः ॥ | ( पश्चमे ब्रह्मण एव सच्छब्दवाच्यताधिकरणे सत्राणि ॥ ) शकषतेरनाशब्दम्‌॥५॥ गौणश्रे्ाऽऽ्मशचब्दात्‌ ॥ ॥ & ॥ तनिष्ठस्य मोक्षोपदेशात्‌ ॥ ७ ॥ हेय- स्वावचनाच ॥ ८ ॥ स्वाप्ययात्‌ ॥ ९ ॥ गति- सामान्याद्‌ ॥ १०॥ श्रतखाचच ॥ ११॥ प्चमावकरणमारचयत-- तदृक्षतेतिवाक्येन प्रधानं ब्रह्म वोच्यते ॥ ब्लानक्रियाशक्तिमच्ात्पधानं स्वकारणम्‌ ॥ २२ ॥ इक्षणाच्चेतनं ब्रह्य क्रियाज्ञाने तु मायया ॥ भात्मशब्दा्मतादारम्ये प्रधानस्य विरोधिनी ॥ २ ॥ छन्दाग्वे षष्टठाध्याये--"“सदेव सोम्येदमग्र आसीदेकमेवाद्वि तीयम्‌”! इति प्रस्तु “वदेक्षत--बहु स्यां परजायेय--इति तत्तेनोऽसजत”” इति श्रयते | त्न सांख्या मन्यत सच्छब्दवाच्यं सवेजगत्कारणं प्रधानम्‌ । न तु ब्रह्म, प्रानस्य सच्वगुण~ चुक्तवया परणामतया च ज्ञानशाक्तेक्रियाराक्तिसंभवाव्‌। निगरणस्य कूटस्थस्य बह्य- णस्तदृस्षभवात्‌--हति | . | १. ण ओान्द्। रग. ज्ञानाथं म ख. “्ञानायेम ३ ख. ग. “क्यतेनापु। ४ क, शाञ्च ज्ञाने! “^ क. "ति तच्छ] ९ क. "धिनि ॥ च ॥ छा ७ ग, न्ते-तच्छ। १० श्रीभारतीतीथंमुनिपरणीता- [अरशपा०१अबि ०६ अत्रोच्यते--हइक्षितत्वश्रवणाच्वेतनं ब्रह्म सच्छब्दवाच्यम्‌ | भचेतनस्य प्रधान- स्याक्षतृत्वायागाव | ज्ञानक्र याङक्तां तु ब्रह्मणि मायया संमविष्यतः | कंच--“"ने- न जविनाऽऽत्मनाऽनुपावेङ्य नामरूपे व्याकेरवाणि?? इति नामरूपव्याकर्जी नगत्कारण- दवता सखवाचकंनाऽऽत्मशब्देन चेतनं जीवे व्यपदिश्चाति | तथा ^'तचखमसि"" इति चेत- नस्य श्वेतकेतोजेगत्कारणतादात्म्य गुरुरूपदिशति । तदुभयमप्यचेतनस्य प्रधानस्य जगत्कारणत्वे विरुध्यते । तस्मात-- चेतनं बह्म सच्छब्देनोच्यते | ( षष्ठ ब्रह्मण आनन्द्मयताधिकरणे सजागि | ) अनन्द्मयाञभ्यासात्‌ ॥ ३९ ॥ विकारशब्दा- नात चन्न प्राच्यात्र ॥ ३३॥ तद्धतव्यपद- राच्च ॥ ३५ ॥ नंतरीऽनपपत्तः॥ १५ ॥ न्त्रवणिकमेव च गीयते ॥ १६ ॥ मेदग्यप- दशाञच्च ॥ ३७ ॥ कामाच्च नालमानापेक्षा ॥ ॥ ३८ ॥ तास्मन्नस्य च तद्योगं शास्ति॥ १९॥ पष्ठापिकरणमकदे क्िमतेनाऽऽह-- संसारा ब्रह्म वाऽऽनन्दमयः, संसायं भवेत्‌ ॥ विकाराथमयटशबष्दाल्मियाद्यवयवोक्तितः ॥ २५ ॥ अभ्यासोपक्रमादिभ्यो बह्यानन्दमयों भवेत्‌ ॥ प्राच्चयाथा मयट्ञ्ब्दः प्रियायाः स्यरूपाधिगाः ॥ २६ ॥ तैत्तिरीयके द्‌ प्रा्रमनाब्चुद्धचानन्दरूपा जन्नमय--प्ाणमय-मनामय--षिज्ञा- । नमयानन्दमय--संज्ञकाः प्च पदाथः क्रमेगैकैकस्मादान्तराः परशिवः | त्न- सवोन्वर आनन्दमयः संसारी, परमात्मा वा-इति संदेहः । "संसारी" इति प्राप्तम्‌ । कुंतः-- "आनन्दस्य विकार आनन्दमयः" इति व्य॒त्पत्तेः संसारिणि संभ- वात्‌ । जितं तु परमा्मन्यसा न सेमवति | किच ^^ तस्य परियमेषं शिरः, मोदो _ दक्षिणः पन्नः) पमोद्‌ उत्तरः पक्षः, जनन्द्‌ आत्मा, बह्म पच्छ पतिष्ठा'' इलयान, न्दृमयस्य पञ्चावयवा उच्यन्ते | अपेक्षितंविषयदशंनजन्यं सखं प्रियम्‌ । तछ्ाभ- जन्या मादः । तद्भागजन्यः प्रमोदः 1 स॒षप्ल्यादो म समानमज्ञानोपहितं सखसामान्य्‌- ८ ८ | | ` 9. क. "जीवात्मा | रग ह्य तच्छ 1३ ख "धितः ॥ २६॥त।४ख.ग सं्िताः । ध ^ [भर ्पा०जवि०६] वैयासिकन्यायमार | ११ मानन्दः । निरूपाधिकं सुखं व्रह्म । प्रियादीनां पश्चावयवानां लिरभारिरूपत्व प्राति - पातत्ताकयाय कल्प्यते । प्लत्वेन कल्पितस्याऽऽनन्दमयस्य. शिरः पक्षौ च, इलयवयव- नयम्‌ , आत्मशब्देन मध्यशशरीरं -चतुथौवयवत्वेनोच्यते, पृच्छमपरमभाग प्रतिष्ठ पादो, अयं पेमोऽवयवः । न च निरंशस्य परमात्मनोऽवयवा यक्ताः । तस्मात-- घपायवाऽऽनन्दमयः ॥ इत्येवं प्रापे, ब्रूमः-भानन्दमयः परमात्मा | कतः--भभ्यासाव “सैषाऽऽनन्दस्य मीमांसा भवति! ““एतमानन्द्मयमा्मानमपरसंक्रामपि इलयादनाऽऽनन्दमयोऽभ्यस्यते | - अभ्यापश्च तात्यलिङ्कम्‌--तात्यं चं वेदान्तानां ब्रह्मण्येव--इल्यवोचाम । किंच सत्य ज्ञानमनन्त ब्रह्म!” इति तह्मोपक्रमात्‌ “इदं सरवैमसजत? इति सवेसष्टत्वा- दिभ्यश्वाऽऽनन्दमयो बरह्म | न च ब्रह्मणि मयटशब्दानपपत्ति पाचयाथत्वसमवाव्‌ | ` प्रियाद्यवयवा अपि विषयददौनाद्यपाधिकूवा मविष्यन्ति | तस्मात्‌--परमात्माऽऽन- न्दुमयः--इत्येकदे शिनां मतम्‌ ॥ ईइदाना खमतानुारेणापिकरणं रच्यते- अन्याद्धं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम्‌ ॥ स्यादानन्दमयस्यां पुच्छऽदह्ुत्वपरसिद्धितः ॥ २७ ॥ खट खासमवादत्न पुच्छेनाऽऽधाररुक्षणा ॥ (9 क भनन्दमयजावा ऽस्मिनाधितोऽतः प्रधानता ॥ २८ ॥ ह्म पुच्छ पतिष्ठा^ हति यच्छतं ब्रह्म तत्किमानन्दमयस्याङ्कतवेन निदर्यते, उत खयं प्राधान्येन प्रतिपाद्यते- इति सशयः--आानन्दमयस्यावयवत्वेन-इवि तवत्माप्म्‌ । ठाकरे पृच्छशब्द्स्यावयववाचित्वेन प्रसिद्धतव[त्‌ | उच्यते---न पुच्छरशब्दोऽवयववाची । कित राङ्गल्वाची | न चाऽऽनन्दमयस्य सन समव ।ल ङ्गस्य गवादिठक्षणांनिमयावयवव्वैदानन्दमयस्यावयवत्वायोगात। 14; छच्छराब्द्‌न मुरूयाथसंमवे सति योग्यतावशादत्राऽऽषारो रश्ष्यते। बह्म - आन- उगवस्व जविस्याऽऽषारः, वत्कल्पनाविष्ठानतवात्‌ | न च--आनन्दमय परमात्मा, प्राच्ुयाथस्वकारेऽप्यल्पहू खसद्भवप्रतातंः । तस्मात्‌-जीवाषारो नल्ल प्राषान्य॑न्‌ ्रावपाद्यत | तथाच _ | ) ल. ग परावः | २ ग. च सवैवे" | ३ ख. ग, "धसं ॥ ४ क. पुच्छाङ्ग' । ५ ख. "गादन्न- भमवादव | क णा्रमयादवयवल्मान्‌ । ६ क. खे, स्वात्‌ ।अ । «ऽक ग्‌, रदाब्द्स्यप्‌ | | | < भू. यजी । के, "यश्च जी*। "5 व १२ श्रीभारतीतीथयूनिपणीता- [अण०्श्पा०१अे ०७] ८‹भसन्नेव स भवति भसद्रद्येति वेद चेव ससित ब्रह्मेति चेदरेद्‌ सन्तमेनं वतो विदुः" ष्यादिं व्ह्नाम्यास्तः; (श्रह्मविदापरोति परम्‌ इति ्मोपक्रमश्वानुकूको भवति । ( सप्तमे परमेश्वरस्यैव हिरण्मयपद्वाच्यताधिकरणे सृने-) अन्तस्तद्धर्मोपिदेशातव्‌ ॥ २० ॥ भेदव्यपदेशाचान्यः ॥ २१ ॥ सप्त म्रावकरणमारयात--- हिरण्मयो देवतात्मा फ वाऽसो परमेश्वरः ॥ मयादाधारषूपोक्तेदेवतात्मेव नेश्वरः ॥ २९ ॥ सावात्म्यात्सवेदु रितराहित्पाचचेश्वरो मतः ॥ + 9 शोर मयादाचा उपास्त्पथमीरोऽपि स्युरुपाधिगाः ॥ ३० ॥ छान्दाग्यस्य प्रथमाध्याये उद्रीयोपासनायामपस्जैनान्यपास्यान्यमिषाय प्रधानम- पास्यमभिवातुमिदमान्नायते-“भथ य॑ एषौऽन्वरादित्ये हिरण्मयः परुषो दश्यते?” हति | तज्ञ--आदिल्यमण्डङे वि द्याकमोतिरायवशात्कधिनीवो देर्वेमावमुपेय जगदवि- । फारं निष्पादयन्नवतिष्ठते, ईश्वरश्च सवेगतत्वान्मण्डंरेऽपि वतैते । अवस्तयोः संशयः । वत्र (देवतरासमाः इवि ववत्पाप्म्‌ | कृतः--मयौदाधाररूपाणामच्यमानत्वाव्‌ । "ये चामुष्मात्राश्वां छोकाः) तेषां चेष्टे देवकामानां च" इदयेश्वयैमयीदोक्तिः, “अन्तरा- दिये! इलयाधारोक्तिः, "हिरण्मयः" इति रूपोक्तिः । न § सर्वेश्वरस्य सर्वावारस्वं ` नीरूपस्य परमेन्वरस्यैष्वयेमयीदाधाररूपाणि संमवन्ति । तस्मात्‌- केववात्मा | इदि प, | उच्यते--दिरण्मय ह्वरो भवेत्‌ । कृतः--सर्वीतत्वश्रवणात्‌ ।'सैवकं तत्साम, तदुक्थम्‌, त्यजः, वद्वह्म"" हापि वाक्ये तच्छन्दैः प्रकवं हिरण्मयं पुरुषं पराग्रर्य तस्य क्पामादशेषजगदात्पकत्वयपादिश्यते | तचाद्वितीये परमेश्वरे ` मुख्यमुपपद्यव । न तु सद्वितीयायां देवतायाम्‌ । वथा---“स एष्‌ सर्वेभ्यः पाप्मभ्य उदितः" इति श्रूयमाणं सवैपापराहियं बह्मणोऽसाधारमं छम्‌ । यद्यपि देवतायाः (4 ५१ ` क ` कमण्यनविकारात्करियमाणकरिष्यमाणपापयोरभावः | तथाऽप्यघुरादिननिवदुःखसद्वा- ९५५. , १ क. स्या दंशे"! रग. ^न्दोगयेपमर। ३ क. यदेषोः । ४ल.ग. वतामाग पग. ठेषव"। ६ क, "ण्यधि" । ७ ख. 'दिनिमिचज।॥ ` | 1 [भ०१पा०१अवि०८] वेयातिकन्यायमाख | ` १३ ` वासद्धेतुभूवं जन्मान्वरसंचितदुरितमनुवतेत एव । मयोदाधाररूपाणि तपा घर्मेतया सीपापिके परमात्मन्युपास्ये ववितुमहन्ि । स्मात्‌ --हृश्वरो हिरण्मयः ॥ ( स्मे ब्रह्मण एवाऽऽकारशब्दवाच्यताधिकरणे सूत्रम्‌ ॥ ). आकाशस्तष्ठिङ्ञाद ॥ २२॥ सटमापकरणमारचयाव~- भाकाश इति होवाचेत्यत्न ख बह्म वाऽत्र खम्‌ ॥ शब्दस्य तत्न शृटत्वाद्राय्वादेः सजैनादपि ॥ ३१॥ साकारजगहुत्पत्तिहेतुत्वाच्श्तरूटितः॥ एवकारादिना चान्न ब्रह्मेवाऽऽकारशब्दितम्‌ ॥ ३२॥ पवोक्ताद्धिरण्मयवाक्यादुत्तरस्मिन्वाक्ये शालावत्येन महर्षिणा सवेटोकाधांरवस्तुनि पृष्टे सति प्रवाहणो रानोत्तरमाह । तत्रत्यं वाक्यमेतत--""आाकाञ्च इवि होवाच; सवोणि ह वा इमानि मृतान्याकारा्ेव स्मुत्रचन्वे, आकाशं प्रयस्तं यन्ति, काशो देवेभ्यो ज्यायान्‌, जकाडाः परायणम्‌" इतिं । वच--भकाशकब्दार्था वियत्‌, ब्रह्म वा-इति संदेहः । रूढत्वात्‌ “व्रियव' इति प्राप्तम्‌ । स्वेमूतोतत्ति- यहेतुत्वं च वियर्तं उपपद्यते | "आकाशाद्वायुः, वायाराभ्चे--!इत्यार। वाय्वादीनां ` स्वेभूतानां वियत्कायेत्वश्चवणात्‌ ॥ ` भनोच्यते-- व्र्वाऽऽकाशशब्दाथेः | ^सवाणि इ वै""--इत्य्ासंकुचितसवश- ब्देन वियत्सहितस्वभूवोत्पत्तिहे तुत्वश्रवणात्‌ । न च वियतो वियद्धेतुत्वं संभवति । रूढिस्त॒ किकी वियत्येवास्त्‌ | त्रीरी तु ब्रह्मण्यपि । “आकाशो वै नामरूपयोर्भि- वहित” इति प्रयोगदशेनात्‌ । कंच “आकाशादेव” इत्येवकारः कारणान्वरं ` व्युदस्यति । न चैवादियत्पक्षे संभवति, घटादिषु वियद्यतिरिक्तानां म्रदादिकारणा- नामुपम्मात्‌ । ब्रह्मपक्ष तु व्रह्मणः सदरूपस्य सवोनन्यतया कारेणान्तरब्युदास उप- पद्यते । ज्यायस्त्वपरायणत्वे च श्ुयन्तरे तर्यणः भ्रयेते--^“ज्यायान्प्रथिव्याः, ज्यायानन्वरिक्षात””, ““विन्ञानमानन्दं ब्रह्म रातेद्‌।तुः परायणम इति । 'कमेफढ दुं समधम” इत्यथः । तस्मात--बरह्मैवाऽऽकाशशब्देन विवक्षितम्‌ ॥ १ ख. वोत। २ ख. “य्वारेगनना" | ३ क. "पि ॥ ३१ ॥ आक्राञ्चजग। ग. पि ॥३१॥ आक्ाचाज्जग | ४ स, ग. ्वक्तदहिर। ५ ख. ग. "परि व । ६ सख. ग णोनामराःः।७ ग, ततराऽऽ्यवा" । ८ ख. "त एवोप" ! ९ क, ^रणन्यु" । १० खर ग, "यथि श्रु" । १४ श्रमारतींतायंयुनिप्रणीता- [अ.शपा.१५अपि.९- १०] ( नवमे ब्रह्मण एव प्राणशब्दवाच्यत्वाधिकरणे स्रम्‌ ॥ > अत्‌ एव प्राणः ॥ ९३ ॥ गवर मावकरणमारचयात-- गुखस्था वायुरीशो बा प्राणः प्रस्तावदेवता ॥ पायुभवेत्तत्र सुप्र भतसारेन्द्रियक्षयात्‌ ॥ ३३ ॥ संकोचोऽक्तपरत्वे स्यात्सर्वभतल्यश्चतेः ॥ सकाडाशब्द्वत्पाणशब्दस्तनेरावाचकः ॥ २४ ॥ भकारावाक्यादुत्तरस्मिन्वाक्ये प्रस्तावनान्नः साममागस्य देवतां प्रस्तोता ष्ट यामुषस्तिरुत्तरं ददौ । तत्रत्यं वाक्यमेतत-- प्राण इति होवाच । सवाणि हवा इमान भूतानि प्राणमवामिसविरान्ति, प्राणपभ्युल्िहते, सेषा देवता परस्तावमन्वायत्ता""” इति । तत्र--प्राणशब्दा्थों मुखबिरान्तवेर्तिवायुः, बह्म वा-इति संदेहः । मख- विलान्तवेवी वायुभेवेत्‌, सवैमूतलयस्य वचर ससंपादत्वात्‌। सषिकाछे सवेमूतप्तारा- णामन्द्रयाणां माणवाय प्रविर्यात्‌ | इति प्राप्त, ४७ उच्यतं-इन्द्रियमानलयप्रत्वे व्याख्यायमाने ^'सवणि इ वै”--हयंसौ सवशब्द्‌ः संकुचितः स्यात । भाकारशब्द्वत्माणशब्दरोऽपरि न्रीतरू्येवका- | राभ्यां ब्रह्मवाचकः | मस्ति हि प्राणशब्दस्य ब्रह्मणि श्रीतरूढिः, “प्राणस्य प्राणम” इत्य बह्यविवक्षया द्वितीयपाणरब्दप्रयोगाव्‌ । तस्पात-डेश्वरः प्राणः | ( दरम ब्रह्मण एव ज्यातिःशब्दामिपधेयत्वाधिकरणे सत्राणि ॥ 9 ज्यातिच्ररणाभेधानात्‌ ॥२५॥ छन्दोभिधाना- नतेचत्रतथाचेतोपणनिगदात्तथाहि दशैनम्‌॥ ॥२५॥ मूतादिपादव्यपंदेशोपपततेशचेवम्‌॥२६॥ उपदेशभेदान्नेति चेन्नोभयसिमिन्नविरोधात्‌॥२७॥ दृशमाधिकरणमारचयत्ति-- ` कायं ज्योतिरूत ब्रह्म ज्योतिदीप्यत इत्यदः ॥ ` बरह्मणो ऽसंनिधेः कायं तेजोरिङ्बरादपि ॥ ३५ ॥ ५ कग, सस्म्वा ।२ख.ग. चोऽसुपः । ३ ख. श्वा ।डग तजाऽ्स्यवा ।५क., ` ` च्न्दाक्तोमुः । ६ क.ग. लमू" जख.ग, व्रूमः । <ख.ग. चवि |९ख. ्यवस) ` 1 %, दनात्ता॥ १० स, यतः 1 त्र" । १३ क. कायैमृतेलि। 4 | ॥ [भज्श्पा०१६अषि०११] वेयासिकन्यायमार | | १५ चतुष्पासकृतं बरह्म यच्छब्दे नानुव॑त्यंते ॥ ज्योतिः स्याद्रास्कं ब्रह्म खं तूपाधियोगतः ॥ २६ ॥ छान्दोग्यस्यै तृतीयेऽध्याये गायच्ीविद्यायां हृदयच्छिद्रोपासनममिध्यायेद्मान्ना- यते---“भथ यदतः परो दिवो न्योतिरदौप्यते"' इति } तच--“द्युरोकात्परं दीप्य मानं वस्तु ॒किं कायेरूपं ने्ानुगाहकं तेजः, उत व्रह्म इवि संशयः । "कायैम्‌! इवि तावत्पाप्तम्‌ | “ व्रह्मणोऽसंनिहितत्वेन वाक्यस्य ब्रह्मपरत्वायोगात्‌ । वेजःप- रत्वं तुपपद्यते, तच्िङ्गसद्भावात्‌ । ¢“ इदं वाव तद्यदिद्मस्मिन्नन्तः पुरूपे ज्योतिः" इति श्रूयमाणो जाठरागन्यमेदस्तेनोछिङ्म्‌ । अत्रोच्पते--भसिद्धोऽसंनिषिः, पूवे सिमन्गायत्रीखण्डे-- “पादोऽस्य सवां मूतानि त्रिपादस्यामृतं दिवि" | इति चतुष्पदो ब्रह्मणः प्रकृतत्वात्‌ । तस्य चाच प्रकतवाचिना यच्छब्देनानुवतै- नात्‌ । (अस्य बरह्मणः सवौणि भूतान्येकांशः, पादच्नयोपछक्षितमर्नन्तखरूपं चोतना- त्मके दिवि खसिमिन्नेवावतिष्ठते' इल्यथेः | न च ज्योविःराब्दस्य त्रह्मणि वृच्यनुपपत्तिः) मासकत्ववांचित्वाद्‌ | ब्रह्मणो जगद्भासकत्वात्‌ | तेजो त्वीपािके ब्रह्मण्यवक- क, (० ल्प्यते | तस्मात्‌--न्योतितेष्य | ( एकादशे ब्रह्मण एव प्राणशब्दव्यत्पाद्यलवाधिकरणे सचाणि | ) प्राणस्तथाऽनुगमात्‌ ॥२८॥ न वक्तरार्मो पदे- ९[[दाति चद्व्यात्सत्तबन्धभूमा ल्यास्मनर ॥ ॥ २९ ॥ सास्रटषटया तपदशां वामद्‌ ववत्‌ ॥ ॥ ६१ | माविड्ल्जबनागाद्ङ्ञन्नार्त च्नाषा- सानर्वभ्यादाच्रतवादह तद्योगाद्‌ ॥ २३ ॥ एकादृशापिकरणमारचयति-- प्राणो ऽस्मीत्यत्र वायिबन्द्रजीषब्रह्मसु संशयः ॥ चतुणा लिङ्कसद्रावात्पृवेपक्नस्त्वनिणेयः ॥ ३७ ॥ बह्मणोऽनेकलिद्ानि तानि सिद्धान्यनन्यथा ॥ ` अन्यंषामन्यथासिद्धेव्युत्पा्य ब्रह्म नेतरत्‌ ॥ ३८ ॥ १ख.ग. वतेते । २ ख. “स्य द्वितीयाध्याः। ३ क. ग, संद्र । ४ क, "नन्तं स्व ५ ख तमाना । ६ क. ख. स्मित्नव । ७ ग, वाचकता 1८ कख, दे व्युता'। ^. ५ शद श्रीभारतीतीययुनिग्रणीता- [{भर्श्पारर्जवि०] कोषीतकीनामुपनिषदीन्द्रपवदेनाख्यायिकायां प्रत्देन परतीन्द्रो वक्ति-“प्राणोऽस्मि पज्ञात्मा वे मामू-आयुरमृवम्‌-इद्युपास्छ” इति । तजन चतुविपलिङ्गवशाचतुधां संशयः । “इदं शरीरं परिग््योत्यापरयति” इति पाणवायोर्टिङ्गगर । अस्मि" इति वक्तुरिनद्रस्याहंकारवाद्‌ इन्द्रिङ्कम्‌ । “वक्तारं विघात” इति वक्तत्वं जीवछिङ्गम्‌ । "“आानन्दोऽजरोऽम्तः'” इति ब्रह्मलिङ्कम्‌ । तत्र-- प्राबल्यदौवेल्य विवेकाभावादानि- णेयः--दृति पर्वपक्षः । सिद्धान्वस्तु--सन्तयच व्र्मणोऽनेकलिङ्गानि । तद्यथा--^त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमत्वयेकं लिङ्गम्‌ । “यो मां विजानीयात, नास्य केनचन कमेणा छोको मीयते, न मातृवषेन) न पितृवधेन” इति ज्ञानमात्रेण महापातकाद्यरेपोऽपरं लिङ्गम्‌ । एवमन्यान्यपि लिङ्कान्युदाहतेव्यानि । न चेनि प्राणेन्द्रजीवपक्षेषु केथंचिदप्युपपाद्यितुं शक्यन्ते | प्ाणादिलिङ्घानि तु बह्मण्युप- पद्यन्ते, प्राणादीनां बह्वबोधद्\रत्वात्‌ । वथा सति व्रह्मलिङ्कानामनेकत्वादनन्यथा- {०६ सिद्धत्वाच्च प्रावस्यम्‌ । तस्मात--श्रदमैवाच व्युत्माद्यम्‌, न प्राणादि" इति सिद्धम्‌ ॥ 9 इति श्रीमर्परमहसपरिव्राजकाचायेश्रीभारतीतीथयुनिपणीतायां वैयाप्तिक- ` न्यायमाराया प्रथमास्यायस्य प्रथमः पादः॥१॥ भत्र पादे जादितः धिकरणानि १६ . ९१ सूवाणि ३६१ ३१ ( अथ प्रथमाध्यायस्य द्वितीयः पादः) ( प्रथमे ब्रह्मण एव मनोमयत्वाधिकरणे सूत्राणि ॥ 9. सर्वत प्रसिद्धोपदेशाव्‌ ॥ १ ॥ विवकषितरुणो- ` पपत्ते्च ॥ २ ॥ अनपपत्स्त न शारः ॥३॥ कमकतुन्यपद्शाचे ॥ ° ॥ सब्दाकेशेषाव ॥ ॥ 4 ॥ स्मृतेश्च ॥ & ॥ अभकोकस्वात्तद्यप- 1 सख. ग. तक्यामु । २ख. "टौ" | ३ख.ग. न्द्रस्य 1 ४ ख. 'रोऽमगेऽमृ" । ५ ग. कदाचि । € ख. ग. ्ैवव्यु"। ७ क. ग, इति प्रथमाध्यायस्य प्रथम पादः । ख शारारकाधकरणमारयां प्रथमाध्यायस्य प्रथमपा | ~ जिण्टारर्मवि०र] वैयासिकन्पायमास । १७ दृशाच्च नेति चेत्र निचाय्यतादेवं ग्योमवच्च ॥ ॥ ७ ॥ संभोगप्राप्निरिति चेत्र वेशेष्यात्‌ ॥ ८ ॥ द्वितीयपादस्य प्रथमाविकरणमारचयति-- मनोमयोऽयं शारीर इंशो का पाणमानसे ॥ हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगाः ॥ २ ॥ शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते ॥ प्राणादियोगश्चिन्तायेश्चिन्त्यं बरह्म मसिद्धितः॥ २॥ छान्दोग्यस्य तृतीयेऽध्याये राण्डिल्यविद्यायामिदमान्नायते--“मनोमयः प्राण- शरीरो मारूपः!” इति । त्--"जीवः, ईशो वा' इति संदेहः । "जीवः" इति ताव- रपाघ्नम्‌ । मनःसंबन्धादीनां जीवे सुसंपादत्वाव्‌ । (मनसो विकारो मनोमयः' इति मनःसंबन्धः | “प्राणः शरीरमस्य इति प्राणसंबन्धः । नचेदं दयमीन्वरे सुसपादम्‌ । “भपाणो यमनाः ज्जः" इति निषेधात्‌ । तथा--'“एष म॑ भालाऽन्तहैदयेऽणी- याच्‌” इति श्रूयमाण हृद्येऽवस्थानम्‌ , अणीयस्त्वं च निराधारस्य स््वेगतस्य न कथं चिडुपपदयवे । तस्मात्‌ू-जीवः । इति परपर, ब्रूमः--^“सवं स्वल्विद रह्म तजनठाव्‌--इ ति शान्व उपासीत” इये तसिमञ्शम- ` विषिपरे पृकेवाक्ये श्रूयमाणं यद्वद, वदेव (मनोमयः, प्राणडरीरः' इदे ताम्यां तद्धित हु त्रीहिभ्यां विरेष्यत्वेनपिक््यवे । इामवाक्यस्यायमथेः--“यस्मात्सवेमिद्‌ं ब्रह्म तज- त्वात्‌ , वहृत्वात्‌ , रवद॑स्त्वाचच, वैस्मात्सवौत्मके ब्रह्मणि रागद्वेषविषयासमवाहुपास्ति- काठे शान्तो भवेत्‌" इत्ति । एतद्वाक्यगवे बरह्माणि विशेष्यत्वेनान्विते मनोमयवाक्य- मपि बह्मपरं मविष्यति | न च--त्रह्मणो मनःपाणसंबन्धाद्नुपपत्तिः) निरूपापेके तदनुपपत्तावपि सोपाधिकस्योपास्यंस्य चिन्वनाथेवया वदुपपत्तेः । तस्मात्‌--रवे- ष्वपि वेदान्तवाक्येषु यद्भघ्मोपास्यत्वेन प्रसिद्धम्‌ , वदेवाचाप्युपास्यम्‌ । न ह कचि- भ, दपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम्‌ । तता (त्रद्चैव' इति सिद्धान्तः ॥ ( द्वि्वये, इन्वरस्येवात्तत्वाधिकरणे सूने- > अत्ताचराचरग्रहणाद्‌ ।। <॥ प्रकरणाच्च । 9०॥ द्विवायावकरणमारचयात-- १ख. ग. तीग्राध्या ।२क. स, ति प्राप्तः | ३ क्ल.त। ४ क. तदनत्वाव, त । ख, तदन्त्वात्‌ । ग, तदनन्यत्वातच्‌ । ५ क, तनलान्‌ । तस्मा । ६ ग. 'स्यचिन्ताथेः | ७ ख, ग, दान्तेषु । ८ खे, राद्धान्तः । ५ ड १८ श्रीभारतीतीथगुनिप्रणीता- [अ०र्पा०सर्मवि०] जीवोऽभिरीशो वाऽत्ता स्यादोदने जीव इष्यताम्‌ ॥ ` स्वाद्रत्तीति श्रुतेवेद्धि्वाऽग्निराद इत्यतः।॥ ३ ॥ बरह्मक्षत्रादिजगतो भोज्यत्वात्स्यादिहेष्वरः॥ ` इशप्रश्नो ्तरत्वाचच संहारस्तस्य चात्तता ॥ ट ॥ कटवद्टीषु दवितीयवह्चयवसराने पञ्यत-- “यस्य ब्रह्म च क्ष्रं च उमे मवत ओदनः | मृत्युयेस्योपसेचनं क त्था वेद्‌ यर सः* इति जयमथः--्राह्मणक्षत्रियजती यस्यौदनस्थानीये, मृत्वुश्वोपपसेचनस्थानीयः) स परुषो यच्च वतैते तत्स्यानम्‌ (दृदमित्यम्‌" इति कों वेद । न क्रोपिं नानाति, इत्यथः | अत्र-ओदृनोपसेचनशब्दाम्यां कथ्िद्धक्षकः प्रतीयते | स जीवः, अगिः, ईशो वा हति जेथा संदिह्यते । (जीवः इति तावस्पा्म्‌ । कृतः“ तयी रन्यः पिपलं स्वाद्रत्ति"” इति जीवस्यात्तुत्वश्रवणात्‌ । अथवा वद्िभवेत, ““जधिर्‌- इत्यत्तत्वावगमात्‌ । इति प्राप, अ उच्यते--वद्यक्ष्रयोरूपलक्षणत्वेन कख जगदिह मोन्यत्वेनावगम्यते । नर्हि तादृशस्य मोज्यस्येश्वरादन्योऽत्ता संमवति । कच-- { (अन्यत्र धमोद्न्यत्राधमादन्यत्रास्मात्कतारूतात्‌ | ` अन्यत्र भूता मन्या यत्तत्पश्यसि तद्वद! | | इति षमोधमेकायेकारणकाङूचयातीते परमेश्वरे ` नचिकेतसा पृष्टे सति ˆ"यस्य ब्रह्न च--दपि वाक्येन यम उत्तरं ददौ । तस्माद्‌-ईेश्वरोऽत्र प्रतिपाद्ः-- ` “अनश्चन्नन्योऽमिचाकशीति' इतीश्वरे भोक्तत्वंनिषिध्यते--इति चेत्‌ । तद्यत्रा- तत्वे नाम सहतत्वं मविष्याति | तच्चश्वरस्य सवषु वेदान्तेषु प्रसिद्धम्‌ ॥ ( ततीय जीवबदह्यणोरेव गृहापवेशाधिकरणे सत्रे ) गरहा प्रव्रहवात्मानां 1ह तददयनत्र ॥ 39 ॥ वद्षणार्चे ॥ २९ तेत¡या[पकरणमारचयात~- गहां पविष्ठो.धाजीषाो जकेशां वा हदि स्थितेः ॥ (3 {~ अ छापातपौ्यां दष्टन्ताद्धीजीवो स्तो विखक्षणौ ॥९॥ ` १ ग. इथ्यदः । २ क. ओदनम । इक. "तीयं य" ।डग. दनीदस्थानं म । कृ. द्नस्या- । १ र मात्रम्‌ । ग. लक । € क. र्‌ नाचक्रं । ७ ख. ग, शरस्य भो | ८ ख. ग्‌. दत्त | _ ६ स्ख. ग. स्थितौ । १० खग. "पद्य । ४ [अन्शपाररअविन्य] वैयासिकन्यायमारा। १९ क. पिबन्ताविति चेतन्यं द्रयोजजविश्वरो ततः ॥ हर्स्थानयुपरुब्ध्ये स्पद्वेरुन्षण्यमुपाधितः ॥ ६ ॥ कञ्वद्धीष्वेव ततीयवह्यादो श्रयवे- “तं पिबन्तो स॒रूतस्य राके गृहा प्रविष्टा परमे पराष | छायातपौ बह्मविदो वदन्ति पश्चाञ्चयो ये च चरिणाचिकेवाः” इति। जयमथेः--“सुकूतस्य फलमुतं यद्भाह्मणादिशरीरं वत्परस्या्षं प्ररत्रह्मण उपक- व्धिस्थानम्‌ । तच्च परमम्‌, विद्याधिकारहेतुङामदमाद्युपेतत्वात । वादृशस्य शरी- रस्य मर्ये स्थितं हृदयपुण्डरीकं गृहा तां प्रविष्टौ । यद्वा-तशम्द्वाच्यं कमेफरं पिबन्तो छायातपवत्परस्परविलक्षणौ वेदविदो वदन्ति" इति । पौ द्वौ बुद्धिजीवौ, जवेरौ वा-इति देहः । "वद्धिजीवौ' इति पाप्म , तयोः परिच्छिन्नयोगहापरवे- शसंमवाव । जडाजडरूपत्वेन च्छायातपवद्रेरक्षण्याच् ॥ | अत्रोच्यते--“पिबन्वौ' इपि द्विवचनेन दयोश्वेतनत्वं प्रवीयवे । ततः--चेतना- विह जीवेश्वरौ मववेः | सवेगतस्यापीधरस्य हृदयेऽवस्थानमुपरुन्ध्ये वण्यैते । दयो. (१ कीर श्वेतनत्वसाम्येऽपि सोपायिकलनिरूपाधिकत्वाभ्यां वेक्षण्यमुपपर्यते ॥ (चतुय ब्रह्मण एवाक्षिगतस्वाधिकरणे सूताणि-) अन्तर उपपत्तेः ॥ १३.॥ स्थानादिव्यपद्‌ शा ॥ १९ ॥ सुखविशिशमिषधानदिव च ॥ ॥ १९५ ॥ श्र॒तोपनिषकगयमिघानाच ॥ ॥ १६ ॥ अनवस्थितेरसंमभवाच नेतरः ॥ १७ ॥ च युचाकरणमारचयाव- छायाजीवो देवतेशो वाऽसो सोऽक्षंणि ररयते ॥ आधारहख्यतोक्तयेशयादन्येषु त्रिषु कश्चन ॥ ७ ॥ के खं ब्रह्म यदुक्तं पाक्तदेवाक्षण्युपास्यत्ते॥ ` | वामनात्वादिनाऽन्येष नागतत्वादिस्भवः ॥ ८ ॥ ग. तन्यद्रयं जीवे । २ क. “छग्ध्या स्या" | ख. "ठ्व्ये स्याः | ग. 'खन्पेस्या ग प्येऽवस्थि* । ख. ष्येऽव्यवस्थि" । ४ क. ख. ग. संदेदे । ५ क. "तः । छन्निणो यान्ति' इतिवदे- ` काशे ठक्षणेयथेः । स" ! ६ क. ख, ग. योऽक्षिणि । # कठवहीमाष्ये तु-छन्निन्यायेन सुदत्य स्वयेश्तस्य कमणः" इत्युपरभ्यते । २० | श्रीभारतीतीर्थपनिप्रणीता- [अरपा०रेअषि ०५] छान्दोग्यस्य चतुथोध्याये--उपकोसरवियायायुपकोसलं शिष्यं प्रति सलयकामो गुरुश । तत्रयं वाक्यमेतत---“य एषोऽक्षिणि पुरुषो दश्यते, एष आत्मेति हावाच । एतदमृतम्‌ , एतद्भद्य'" इवि । तज चतुधौ संशये सति-"अक्षणि स्व टेश्यमाना छायाः इति वावत्‌ पराघरम्‌, अक्ष्याधारतदश्यतयोस्वस्यामंपि स्पष्टता | यद्वा--जीवोऽयं मवितुमहेवि; रूपदशेनवेछार्यां तस्य॒चक्षुष्यव्थितत्वेनान्वयम्य- विरेकाभ्यां दश्यमानत्वात्‌ । अथवा--देवता स्यात्‌, “आद्ियशवक्षमैताऽक्षिणी माविशत्‌" इति दशनात्‌ । स्वेथा न परमालसमा, तस्याऽऽषारत्वदह्यत्वासंमवात्‌ । तस्मात्‌-छायाजीवदेवेषु यः कोऽप्यस्तु | इति परापरे व्रूमः--कं ब्रह्म!” “खं ब्म इतति सुखरूपम्‌, आकाशवत्रिपूर्ण यद्भद्य पवेवाक्येनोक्तम्‌, तदेव “य यषोऽक्षिणि--' इति प्रकूतवाचकेनेतच्छब्देन परामृश्याक्षण्युपास्यत्वेनोपदिश्य वामनीत्वमामनीत्वसंयंदमत्वादि गुणानुपास्नयोपाद- राति | वामनीत्वं कामपापकत्वम्‌ । मामनीत्वं जगद्धापकत्वम्‌ । संयद्वाम प्रा्ठकाम- त्वम्‌ । एवेगुणेरूपास्यब्रह्मणः सोपाधिकत्वादक्ष्याधारत्वं शाघ्दृष्टया दश्यमानं च न विरूष्यवे । छायाजीवेदैवतेषु त्वमृतत्वामयलवादीनि न संभवन्ति । तस्मात्‌--ईश्व- रोऽत्रोपास्यः ॥ (पश्चमे परमेश्वरस्येवान्त्यामिताधिकरणे सूत्राणि-) अन्तयाम्यावद्वादष तद मव्यपदशाद्‌ ॥9८॥ न्‌ च स्मातमतदमाभलापात्‌ ॥ ३९ ॥ शारः रश्वोमयेभपि हि मेदेनेनमधीयते ॥ २०॥ पच मावकरणमारचयात- ` पधान जीव ईशो वा कोऽन्तयोमी जगत्पति ॥ कारणत्वात्यधोनं स्याज्जीवो वा कर्मणो युखात्‌ ॥ ९ ॥ + संयद्रामलाद्गुणोप्देशश्च तरिभन्िवकल्यते “एते संयद्वाम इत्याचक्षते । एतं दि सवौणि वामान्य- भिसंयान्ति । एप्र ड एव वामनीः । एष हि स्वाथि वामानि नयति । एष उ एव मामनीः, एष हि सवषु ठाक्षु मातः इते--इति तु सारीरकमाष्यम्‌ । ^“संयद्वारेवि | वामानि कमंफटान्ये. ` तमक्षिपुरुषमभिरक््य संयन्त्युतदन्ते । सर्वरुखोदयदहेतुरि्थः 1 ऊोकानां फएठदाताऽ्प्ययमेकेव्याह-- ` वामनीरेति | नयति फखानि । लोष्ठान्रापयतीलयषैः । भामानि भानि नयत्ययमिदयाह-भामनी- रिति । स्वाथप्रका्चक इत्यथैः” इति रत्नप्रमा || [99 य १ख.ग. रुख्वाच +त ।२ ख. ग, `तमभयमेत*। ३ ख,ग, “स्यामेव प्रसिद्धत्व*। सख. द्रामिला । ५ क. "धानं जीवो । | [जर्श्पा-रजपि.६] वेयासिकन्यायमाख | ५९ जीवेकत्वामृतत्वादेरन्तयांमी परे्वरः॥ द्ष्टस्वादेनं प्रधानं न जीवोऽपि नियम्पतः ॥ १०॥ बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उदारकं प्रलयाह--'“यः परथिवीमन्वते यमय्येष त आात्माऽन्तयोम्यमृतःः' इति । तन्न--ष्थिव्यारिजग्पति योऽन्तयोमी, भ्यते, तदम्चेधा संशये सति प्रधानम्‌” इवि प्रापम्‌ । तस्य सकठजगदपादानतवेन स्वकायं प्रति नियामकत्वसंमवात्‌ । अथवा-जोवोऽन्तयौमी । स हि पर्माधमैरुपं कमानुषटिववान्‌ । वच्च कमे खफकदानाय फरमोगसाधनं जगदत्पादयति । अत कमद्ूारा जगदुताद्कत्वाज्यावांऽन्तयामं ॥ इति प्रप ब्रूमः-““एष त आत्माऽन्वयोम्यमृतः” इल्यन्तयौपिणो .जीववादा- त्म्यममृवत्वं च श्रूयते । तथा-ए्रथिन्यन्तरिक्नादिषु सवेवस्तुष्वन्तयापित्वोपदेशेन सवंग्यापित्वं प्रतीयते । तेभ्यो हेतम्योऽन्वयांमी परमेश्वरः । न च प्रषानस्यान्वयां- मित्वं संभवति; “जद्ष्टो द्रष्टा, अश्रुतः श्रोता इति द्रष्त्वभ्रोतृत्वा्यवगमाद्चेत- नस्य प्रवानस्य तद्संमवाव | नापि जीबोऽन्तयामी, “य आत्मानमन्तरो यमयति इति जीवस्य नियम्यत्वश्रवणात्‌ । तस्माद््‌--अन्तर्यामी परमेश्वरः ॥ (ष्ठ परे्वरस्यव भूदयोनितवाधिकरणे स॒जाणि-) अदृश्यवाद्गणको धमतः ॥ २१ ॥ विशे षणभेदव्यपदशाभ्यां च नेतरो ॥२२॥ रूपो- पन्यास्रच ॥ २३ ॥ "प्रकरणतस्वात्र ॥ २५ ॥ पटार्वकरणमास्वयात- भूतयोनिः प्रधानं वा जीवो वा यदि वेन्वरः॥ आद्या पक्षादुपादाननिमित्च त्वाभिधानतः ॥ ११ ॥ इम्वरो भूतयोनिः स्यात्सवेज्ञत्वादि कीतेनात्‌ ॥ दिव्यादुक्तेनं जीवः स्यान्न प्रधानं भिदोक्तितः॥ १२॥ युण्डकोपनिषदि भरूयते--““वद्न्ययं यदूतयोनिं परिपश्यन्ति वीराः” इति । तच तरेषा संशये सत्रि-परानम्‌,जीवो वा, इति पक्षद्वयं तावत्पाप्तम्‌ । योनिश. # अस्य सूत्र्वं कवठ रङ्गनायेन वृत्तिकृताऽङ्गकृतम्‌ । भाष्यतोऽपि प्रतीयते । भामतीकारा- दइय। भाष्यग्याष्याता ऽन्ये वात्तकृतश्चास्य भाष्यमन्थत्वमेवाङ्गकवेन्तीति ध्येयम्‌ ॥ "^-^ --~--------------------------------------~---------------------~----------- तिकि कणि २२ श्रीभारतीती्थ॑युनिप्रणीता- [अ०१पा०रभधि०७] व्द्स्योपादाननिमित्तरक्षणाथदयवाचित्वात्‌ । प्रषानस्य विश्वाकरेण परिणममा- नस्योपादानत्वात्‌ । जीवस्य च धमौवमेदारेण निमित्तत्वात्‌ ॥ अवोच्यते-- | “यः स्वेज्ञः सवैवित्‌, यस्य ज्ञानमयं तपः” | इवि (सामान्याकारेण स्वैज्ञम्‌ , विशेषाकारेण सतैविखम , पथौलोचनात्मकं तपश्च; इत्य॑तादशस्य ह्मलिङ्गस्य कीवेनादूतयोनिः परमेश्वरः । न च जीवस्य मृत- योनित्वं युक्तम्‌ , । “दिव्यो हयमूतेः पुरुषः सबाद्याभ्यन्वरो ह्यजः "| इति बाद्याभ्यन्वरव्यापित्वजन्मराहित्ययोः श्रवत्वालरिच्छिननस्य जन्मादिमतो जीवस्य तदसंभवात्‌ | नापि प्रषानस्य मूतयोनित्वं युक्तम्‌, “अक्षरात्परतः परः"! इत्यक्षरराब्दवाच्यास्यधान द्वेदेन मूवयोनेः परत्वामिषानाव्‌ | वस्माव-रईश्वरो भृत- योनि; ॥ | | ( स्मे परमेश्वरस्येव वेश्वानरत्वाधिकरणे स॒जाणि-) वैश्वानरः साधारणश्ब्दविरेषात्‌ ॥ २५ ॥ स्मयमाणमनुमानं स्यादिति ॥ २६॥ शब्दा- दिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेत्र तथा ए्य॒पदृशाद्संमवासपुरुषम पि चेनमधीयते॥२७॥ ` अत एव्‌ न देवता भूतं च ॥२८॥ साक्षा- ` दुप्यविरोधं जमिनिः ॥२९॥ अमिग्यक्तेरिया- श्मरथ्य ३० ॥ अनस्मतेवादरि ॥ ३१ ॥ संपत्तेरिति जेमिनिस्तथाहि दृश्चंयति ` ॥ ३२ ॥ जामनन्ति चैनमस्मिव्‌ ॥ ३३ ॥ र ॥ सप्रमावकरणमारचयात- क) अ वश्वानर: काक्षभूतदवजावेश्वरषु कः ॥ | व वानसत्मश्चब्दाभ्पामश्वरान्येषु कश्चन ॥ १३ ॥ अ ¢ (. 3 ॐ*. तेतर । क, कल्पम्‌ । ख. कोक्षिभू | ३ क. स. मीशरन्येषु। = [जशश्पा०देगपि ०१] = वैयासिकन्यायमाला । ` ५३ दयमूधत्वादितो ब्रह्मशब्दाचेश्वर इष्यते ॥ केश्वानरात्मशब्दो तावी्वरस्यापि वाचको ॥ १४॥ छान्दाग्यस्य पञ्चमाध्याये वश्वानरविद्यायामान्नायते--“आात्मानं वैश्वानरम- प्ते” इति । किमयं वेन्वानरः कुक्षिस्थतोऽयिः, किंवा मृताः, आहोलिव- भादिलयदेवता, किंवा जीवात्मा, अथवा परमात्मा, इति संडायः । तच वैश्धानरश- ब्द्वशादादयं पक्षत्रयं पापम्‌ “जयमभिवेश्वानरो योऽयमन्तः पुरूषे(येनेद्मन्नं पच्यते)" इति श्रुतौ वैश्वानरशब्दो जाठराग्नौ पयुक्तः | “विश्वस्मा अगि मुवनाय देवा वैश्वा- नरम्‌” इवि बादयेऽयो प्रयुक्तः । “वैश्वानरस्य सुप्तौ स्याम" इति देवतायां प्रयक्तः | भवः पक्षत्रयमुपपद्यते | भा्मशब्दस्य जीवे रूढतालीवो वा वैश्वानरः स्यात्‌ | न त्वीश्वरः, तद्रमकामावात्‌ । इति प्रप्र, ब्रमः वैश्वानरो बह्म भवितुमहंति, द्युमधेतवादिश्रवणात्‌ | “तस्य ह वा एत- स्याऽऽत्मनो वैश्वानरस्य मूर्धैव सुवेजाः'” इद्यादिना दयुलोका्रोषजगतो वै-वानरावय- वत्वं श्रूयते । न चेतदीश्वरादन्यत् संभवति । किंच “कोन आत्मा, कि व्रह्म इवि व्रह्मरब्द्वेशवरे युख्यः । वैश्वानरशब्दस्तु योगवृत्या ब्रह्मणि वतैते । विश्वश्वासौ नरश्च विश्वानरः । सवात्मकपुरुष इलयथेः । विश्वानर एव वैश्वानरः । आत्मराब्द्श्व जीववद्रह्मण्यापे वतेते | तस्मात--वै-्वानरः परमेश्वरः ॥ | इति श्रीमत्परमहसपरित्राजकाचायश्रीभारती तीर्थमनिप- णतायां वेयाकसिकन्यायमारायां प्रथमाध्यायस्य द्वतापः || >२ | अत्र पादे आदितः जपिकरणानि ७ १८ सूत्राणि ३३ ६४ यिमित मोक्तु ( जथ प्रथमाध्यायस्य तृतीयः पाद्‌: ) ( परथमे ब्रह्मण एव दभ्वाचायतनत्वाधिकरणे चाणि --) वुभ्वाचायतन खशब्दात् ॥ १ ॥ स॒क्तापस्छ- प्यत्यपद्याद्‌ ॥ ९॥ नानमानमतच्छब्दात्‌ ॥ ~~~ ~~~] ~-~-~-~-~-~--~-~-~~----~-~~-~~--~~---~-------------- +» 9 क. ख. क्िस्योञन्ने । २ ग. अभिभुवः । ३ क. "मक्रत्वाभाः। ४क. ख. ष्व इ' | ५केर् स्त, ग, इत्‌ प्रथमाध्यायस्य द्वितीयः पाद्‌ः। ` | ५ २४ श्नीभारतीतीथमुनिप्रणीता- [अ०शपा०३अपि०१] ॥ ३ ॥ प्राणमृञ्च ॥ ¢ ॥ भेदव्यपदेशात्‌ ॥ ॥९।। प्रकरणात्‌ ॥६॥ स्थियदनाभ्यां च।।५७।॥ प्रथमाधिकरणमार्चयति- सत्रं प्रधान भोक्तेशो चयुभ्वा्यायतनं भवेत्‌ ॥ श्वतिस्मृतिप्रसिद्धिभ्यां भोक्तृताचेश्वरेतरः ॥ ९ ॥ नाऽऽ पक्षावात्मशब्दान्न भोक्ता मुक्तगम्यतः ॥ रह्मपकरणादीशः सवेज्ञतवादिंतस्तथा ॥ २॥ यण्डकानपषिदि श्रयते-- '“यस्मिन्योः परथिवी चान्तरिक्षमोतं मनः सह प्रणिश्च सवः | तमवेक्‌ जानथाऽऽत्मानमन्या वाचो विमु्थामृतस्येष सेतुः" इति । 'दुरोकमृखेका्यशेषं जगद्यस्मन्नावरे आश्रितम्‌, वैमाधारमेकमेवाऽऽत्मानं जानीय, न त्वाध्रितं चु्धिन्यादिं । इतोऽतिरिक्ता जनात्मपरतिपादिकस्तकशाघ्रादि- वाचो विमु्थं, अपुरूषायेत्वात्र" इयथः | ज ( संरायः )--किं द्यभ्वाद्यायतनं सात्मा, किंवा प्रयानम्‌, अथवा भोक्ता, आाहोलित्‌ ईश्वरः- इवि "सदेहः । सूचात्मा स्यात्‌) “वायुना वै गौतम सूत्रेणायं च रोकः परश्च कोकः, सवाणि च मृतानि संहम्ानि भवन्ति” इति श्रुतिप्रसिद्धया वायोः सूत्रात्मनो दयुम्वाद्यायतनत्वावग- मात्‌ | प्रानं वा स्यात्‌, तस्य पांख्यस्प्रत्रिपसिद्धचा सवधारतवावगमात्‌ । मोक्ता वा स्यात्‌, ^तमवेकं जानथाऽऽत्मानम्‌'' इयात्मशन्दरात्‌ । इति प्राप, ब्रूमः--न तवेदाचो पक्षौ संभवतः, उक्तस्याऽऽत्मशब्द्स्य तयोरसंभवात्‌ । नापि क्ता) ८ | ^ ( यदा पश्यः पद्यते सक्मवर्णं कतीरमीशं परुषं ब्रह्मयोनिम्‌ । } तदा विदवान्पुण्यपपे विधूय निरञ्जनः परं साम्यमुपैति" इति दुभ्वाद्यायतनस्यं मुक्तपुरुषप्राप्यत्वश्रवणाद्भोक्तुर्जीवस्य रव्पाप्यत्वासंभवाव्‌ । ।कस्मिन्नु भगवो विज्ञाते सवेमिदं विज्ञातं मवति" इदयेक विज्ञानेन सवैविन्ञानमपक्रा- स्तम्‌ । “ब्रह्म वेद्‌ बद्लैव भवतिः” इदयुपसंहृतम्‌ । ततो ब्ह्मप्रकेरणादूतयोन्यधिकर- णोक्तसवेज्ञत्वादियुक्तेरपि त्रैव द्यभ्वाद्यायतवनम्‌ ॥ | # “चथ इत्येतत्पयेन्त एव्र पाठः सवत्र पुस्तक्रेष । १ क. रेश्वरः। २ क, "दिति शुतेः॥२॥ मु | ३ क, तमाधारमेवा। ग. तमरकमेवा ४ कत ।५ग. सदह । ६ क. ` व््सूचाक्मप्रधानप।७कृग, "स्य पु] ८ क, तत्राप्याद्मता भक्‌. ग. रणलाद्धू | $ [न०१पा०३अधि०] वैयासिकन्याथमाख | २५ (द्वितीये परमार्मन एव भू मत्वाधिकरणे सने-) भूमा सप्रस्ादाद्ध्युपदेशात्‌ ॥ ॥ < ॥ धमपिपत्तेश्च ॥ ९ ॥ द्वितीयाचिकरणमारचयति-- भूमा प्राणः परेशं वा प्रश्नप्रत्युक्तिवजनात्‌ ॥ अनुवत्थातिवादित्वं भमोक्तेशासुरेव सः ॥ ३॥ विच्छिचेष त्विति पाणं सत्यस्योपक्रमात्तथा ॥ महापक्रम आत्मोक्तेरीशोऽयं द्रेतवारणात्‌ ॥ ४ ॥ न्दोग्ये सप्तमाध्याये नारदं प्रात सनत्कुमारो नामादीन्युत्तयोत्तरमूयांसि बहूनि तत्वान्युपदिश्यान्वे निरपिशयं भू .नमुपदिशति--““ यत्र नान्यत्पश्यति, नान्य ` च्दणाकि, नान्यद्विजानाति, स भूमा इति | तत्र -ममशब्द्वाच्ये द्विषा संदिगै सति, "प्राणः" इति तावत्पाप्म्‌ । प्रश्नप्युक्तिवमैनाव्‌ । पूरवेष नामादिवचेषु “अस्ति मगवो मूयः'” इति नारद . प्रदे पदे एच्छति, सनत्कमारश्च "अस्ति" इति पाववाक्त) एवे च पश्चपविक्चनपूवकतया नामादीनि प्राणान्तानि तचखान्युपरदिश्य णस्योपरि विनैव परशनैपदुक्तिम्यां मूमानमवतारयाति | जतः प्राणमम्नोर्गध्ये विच्छे- दकस्यामावात्माण एव ममा | किच-प्ाणतचमुपदिक्य प्राणेोपासकतवयाऽतिवादि- त्वनामकमुत्कषेममिवाय प्रकरणविच्छेदृशङ्भानिवृत्तये तदेवातिवादित्वमनवत्यं भमान- गुपादरन्पाणम्‌ज्नरमद गमया । तस्मात---प्राणो ममा | इति प्रष्ठ, ब्रूमः--अयं मूमा परमेश्वरः | कतः-““एष तु वा अतिवदति यः सत्यनाविवद्‌ति” इत्यत्रातिवादित्वहेतुं प्राणोपानं तुशब्देन व्यावलयै मस्यातिवा- | दच्वहतात्रह्मणः सदयशब्देन एथगुपक्रमात्‌ | तथा--परमोपक्रमे “तरति शोकमा. र्मवित्‌"* इति वेद्यतया परमात्म च्यते | तथा--““यत्र नान्यत्पश्यति" इति दवेत. निषेषेन भून्नो लक्षणमभिवीयते । तस्मात्‌--अद्रैवः परमादेव भमा | (तृय व्ह्मण एवाक्षरताधिकरणे सूत्राणि--) अक्षरमम्बरान्तधरतः ॥ १०॥ सा च प्रशास- नात्‌ ॥ ३9 ॥ जन्यमावन्याहत्तेश्च ॥ १२ ॥ याप्करणमारचयाति- मि 1010 का १. कत्तेवायुरे । २ खे "श्रयुक्ति*। ३ स, *मदिश्य। २. श्रीभारतीतीथमनिप्रणीता- [अ०१पा० ३जाघि०४] अक्षरं पणवः किंवा ब्रह्म रीकेऽक्षराभिधा॥ वणे प्रसिद्धा तेनात्र प्रणवः स्यादुपास्तपे ॥ ५ ॥ अभ्याकृताधारतोक्तेः स्वधमनिंषेधतः ॥ ` रासनाद्रषटुतादेश्च बद्यवाक्षरमुच्यते ॥ ६ ॥ चहदारण्यके पश्चमाध्याये गारी प्रति याज्ञवल्क्य आह--““एतद्वे तदक्षरं गार्भं ब्राह्मणा अभिवदन्ति, भस्थूमनण्वहस्वम्‌” इति ! अत्र --“अक्षरशब्देन प्रणवो ब्रह्म वाऽमिधीयते"--इति संदेहे, “प्रणवः इति प्राप्तम्‌ । कृतः-रखोके ' येना- क्षरसमान्नायमविगम्य'* इलयारौ वणीऽक्षरशेब्दप्रसिद्धेः । परणवाक्षरस्यात्रोपास्यतया वक्तव्यत्वात्‌ । इति प्रपर, बमः--त्रहनैवाक्षरशब्दवाच्यम्‌ | कुतः--“'एतस्मिन्खल्वक्षरे गाग्यांकाड ओतश्च प्रातश्च!" इटाकाराशब्दवाच्यमेग्याकृतं प्रत्यक्षरस्याऽऽधारतोक्तः । प्रणवस्य तदसम- वात्‌ | किच--““अस्थ॒लमनण्वहखम्‌"” इत्यक्षरे सवैसंसारधमी निषिष्यन्ते । तथा-- “एतस्य वाऽक्षरस्य प्रक्ञासने गागि सूर्याचन्द्रमसौ विधृतौ 1तिष्ठवः*” इति तस्येवान्ञ- रस्य जगच्छाधितुत्मच्यते | (तथा) ^" तद्वा एतदक्षरं गाग्येदष्ं द्रष्ट, अश्चतं श्रोत इत्यादिना द्रष्टच्वादिंकं प्रमाणाविपर्यत्वं चाऽऽगश्नातम्‌ । तदेतत्सवे न परणवपक्षेऽवक- ल्पते | तस्मात--ब्रध्मेगाक्षरम्‌ ॥ (चतुथं पर ब्रह्मण इक्षतिकमंता (ध्येयता) विकरणे संचम्‌-) रक्षातकमव्यपदल्चात्सः ॥ उ३२६॥ सतु याविकरणमारचसात-- सिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम्‌ ॥ | _ब्रह्मरोकफखोक्त्यादेरपरं बरह्म गम्यते ॥ ७ ॥ इक्षितव्यो जीवघनात्परस्तत्पत्यभिज्ञया ॥ भवेद्धचेयं पर ब्रह्म क्रमयक्तिः एर्ष्यति ॥ < ॥ प्रश्नोपनिषदि भ्रूयते--“यः पुनरेतं चिमारेणोपित्येतेनेवाक्षरेण परं परुषमभि. ध्यायीत?” इति । तच “ध्येयं वस्तु हिरण्यगभोख्यमपरं बह्म, उत परं ब्रह्म"-- इति सये सति, "अपरम्‌! इति तावत्पाघ्ठम्‌ । कुतः---""स सामभिरुन्नीयते ब्रह्मरोकम्‌!" १ क. ठीक क्ष २ क वण्प्र। ३ ग. निरोध ४-क. ख. ततर । ५ क."शब्दः प्रसिद्धः| प्रः । ६ क, प्रणवोऽक्षररब्दस्य चातो | ७ ख. दिनाप्र 1 ८ क्ल. 'यवेनाऽऽम्रा' | म, "यत्वा खछाञस्न्ा । ९. ग्वुध्य्‌ । १०, रेवंक्रिः। [स० पा०३अधि ०५] = वेयापिकन्यायमाख । ` ` २७ दति कमलासनरोकेप्रा्ठिफृकश्रवणात्‌ । पर ब्रह्मध्यानस्य परमपुरुषा्ेस्य वावन्मात्र- फठत्वानुपपत्तेः | “परं परुषम्‌ ” दति प्रशब्द विशेषणमपरसिमन्नपि वह्मण्युप्पद्यते | वैस्यापीतरापेक्षया परत्वात्‌ । इति प्राप, तरमः--परमेव ब्रह्मामिष्येयम्‌ । कुवः--रेक्षितव्यस्य परस्य ध्येयत्वेन प्रत्य~ भिज्ञानात | “स॒ एतस्माजलीदधनात्परात्परं प्रिशयं परूषगीक्षते'” इति वाक्यशेषे श्रूयते | तस्यायमथेः--“य उपासनया ब्रह्मलोकं प्राप्तः, स॒एतस्मात्सवेजीवसमष्ि- रूपादृत्ठष्टाद्धिरण्यगभोदप्युत्कष्टं सवेप्राणिहदंये शयानं परमात्मानं पश्यति" इवि । तन्रेक्षितव्यो यः परमात्मा स॒ एव वाक्योपक्रमे ध्यानविषयत्वेनामिपरेतः--हत्यवग. म्यते | परपुरुषशब्दाभ्यां तस्य ॒प्रत्यमिज्ञानात्‌ । न च व्रह्मकोकैपा्तिमात्रं फकम्‌, क्रममुक्तिसेमवात्‌ । तस्मात्‌--बद्रैव च्येयम्‌ | = (पच्च ब्रह्मण एव दहराकारात्वाधिकरणे सत्राणि-) दहर उत्तरेभ्यः ॥ १९ ॥ गतिशब्दारभ्या तथा हि दृष्टं ङिङ्गं च ॥ १९५॥ धृतेश्च मरहि- ® क म्रोऽस्यासिन्नपरूब्पेः॥१६॥ प्रिदे॥१७। इतरपरामशात् इति चेत्रासभवाद्‌ ॥ १८ ॥ पथ्चमापकरणमारचयच- (८) ८ दहरः को वियन्नीवो बह्म वाऽऽकारशष्दतः ॥ पियत्स्पादथवाऽल्पत्वश्चतेजीवो भविष्यति ॥ ९ ॥ बाह्याकाशोपमानेन द्भम्पादिसमाहितेः ॥ ` आत्माऽपह तपाप्मत्वात्सतत्वाच परेश्वरः ॥ ९० ॥ छान्दोग्पस्याष्टमाध्याये श्रयते--“जथ यदिद्मसिमन्नह्मपुरे दहरं पण्डरीकं वेम, दृहरोऽस्मिन्नन्तराकाश्चः, तस्मिन्यदन्तः, तदन्वेटव्यम्‌ , तद्वाव विजिज्ञासितन्यम्‌" इति । ˆ बह्मण उपलरूल्विस्यानत्वेन शरीरं बह्मपुरम्‌ , तत्रासं हृद यपृण्डरीकं वेदम यद्वपिष्ठते, तास्मन्वेहमन्यल्प अकाश वतते इत्यथः | पंत्राऽऽकाङस्य नेषा १ ख, "क्न । २ कृ. तस्य पिण्डापे" । ख. तस्यापि तदपे" । ३ क. ख. भियः । ४ खं भिधानाः । ५ ख. "मादु । ६ ख. "दवञ्च' । ७ ल. कमा" । < क. ख. नीवन्रह्मस्वाक्रा" | ९ ख. "समाश्रयाव्‌ । आ । १०५ क. ख. "तात्परमेश्र" । ११ ख. “व्यमिति । तं चेद्‌त्रयुयेदिदमस्मि. नव्रह्मपु दहरं पृण्डरीकं वेदम, दहरोऽस्मिच्नन्तराक्राश्चः। फ तन्न वियते यदन्वेटव्यै यद्वाव विजिह्ा- ("सतन्यमिति | स ब्रूयायावान्वा अयमाकाशः । श्रू" । १२ ग. तनापि । १३ क, ख, तस्याऽऽद्ना | ८ श्रीभारतीतीयंम्रनिप्रणीता- [अ०श्पा० अषि ०६] संशये सति, वियत्‌” इवि तावत्पारम्‌ , भाकाशशब्दस्य वियति रूढत्वात्‌ । यद्रा द्‌ हरशब्देनाल्पत्वोक्तेः परिच्छिन्नो जीवो भविष्यति | नतु बह्म ॥ इति प्राप्रे बूधः--त्रह्येवाऽऽकाशशब्दवाच्यम्‌ | “यावान्वा भयमाकाशस्तावाने- षाऽन्वहेदेय आकाशः" इति प्रसिद्धेन वियवोपपितत्वातर्‌ | न हि वियतो वियदुपमार्नं संमवावि । नाप्यल्परपरिमाणो जीवो वियत्परिमाणेनोपमावं शक्यः | ठोकिकरूदिस्तु ओतरूढ्या परिद्वा | किंच --““उमे असमिन्यावा्यिवी अन्तरेव समाहिवे"' इदयादिना यावा्रधिव्याचशचेषजगदाषारत्वं दहराकाशस्य श्रूयते । “अथष जात्माऽपहतपाप्मा!! इल्यात्मत्वमपहतपाप्मत्वं च । “य आत्मा स सेतुविषृतिः"” इवि जगन्मयेदानामां- कयाय विधारकत्वलक्षणपनेतुत्वं च । तस्मदेतेभ्यो हेतुभ्यः प्रमासा ॥ ( षष्ठ ईश्वरस्येवाक्षिपुरुषलाधिकरणे पत्राणि- » उत्तराचेदावभरूतस्वरूपस्तु ॥ १९ ॥ अन्याथश्च परा- मशः ॥ २० ॥ अल्पश्रुतेरिति चेत्तदुक्तम्‌ ॥ २१ ॥ षष्ाचकर्णमास्चयात--~ यः प्रजापतिविद्यायां स कि जीवोऽथवेश्वरः॥ जाग्रत्स्वप्रुषुषराक्तस्तद्राज्ञीव इदोचितः॥ १९१॥ आत्माऽपहतपाप्मेति पक्रम्यान्ते स उत्तमः॥ पुमानिस्युक्त इशोऽन जाग्रदाययवदुद्धये ॥ १२॥ दृहरविद्याया उपरि प्रजापपिविद्यायामिन्द्रविरोचनप्रजापएतिसवादे भ्रयते- एषोऽक्षिणि पुरुषो दश्यते, एष आलस्मेति होवाच” इवि। #तत्र--“जीवात्मा' इवि पराम्‌ । कुतः--अवस्या्रयोपन्यासरात्‌। “अक्षिणि पुरुषः” इवि जागरणोपन्यासः। . श्य एष स्वप्रे महीयमानश्वरवि" इति स्वप्रोपन्यासः । ^“सुघः समस्वः संप्रसन्नः ` सवप्रं न विजानाति" इति सुषुप्ोपन्यासः । एवमवस्था्नय उपन्यस्ते सलयवस्थावा- ओवो अहीतुमुचिवः, हैश्वरस्यावस्थारारिलयात ॥ ` इति प्रप, ब्रूमः--दहश्वरोऽन्न अदातव्यः | कृतः-“य॒ आत्माऽपहतपाप्मा विजरो विग्रः” इवि प्रमातानमुपक्रम्य ^स उत्तमः पुरुषः?” इत्यनेन परमात्मन * सदेदस्य स्फुटतवात्संेहमन्थो नोपन्यस्त इति प्रतिभाति । १ क.भिननो। २क. "जीव एवेह भ्र [भ०शपा०३मपि०७-<]} वेयासिकन्यायमाख । २९ एवोपसहारात । नच--एवंसवि जागरणायुपन्यासवेयथ्यम्‌) शाखाचन्द्न्यायन पर्‌ मात्मबोषोषयु क्तत्वात्‌ । तस्मात--देश्वरोऽक्षिपुरुषः ॥ ( समे चैतन्यस्य सपेजगद्धासकत्वाधिकरण सने-- ) अनुकृतेस्तस्य च ॥ २२ ॥ अपि च स्मयते ॥ २६ ॥ सप्तमाधिकरणमारचयति- न तत्र स्यो भातीति तेजोन्तरयुतन चित्‌ ॥ तेजोभिभावकत्वेन तेजोन्तरमिदं महत्‌ ॥ ९२ ॥ चिस्स्यात्हयौयभास्यत्वात्ताहकेजोप्रसिद्धितः ॥ | सवेस्माल्परतो भानात्तद्रास्षा चान्यभासनात्‌ ॥ ९९४ ॥ मण्डकोपनिषदि भरूयते-- | “न तत्र स्यो मापि न चन्द्रतारकं नेमा विच्युतो मान्ति कुतोऽयमभरः। तमेव मान्तमनुमावि सर्वं तस्य मासा सवेमिदं विभाति“ इति । अयमधः-- वच प्रवेपते ज्योतिषां ज्योतिषि चन्द्रसूयांद्यो न मान्ति, कि बु तमेव ज्योतिषां मासकं पुरतो मासमानं पदाथेमनु सव॑ जगद्धाति । मासनद्शाया नं खतेत्रेण मनिन जगद्भाति । किं तह वस्य मासकपदाथेस्य मासा सवेमिद्‌ं विभावि' इति । +अस्िन्क्रये श्रयमाणं जगद्ासकं किं सयो दिसदरं चाक्षुषं तेजोन्तरम्‌, उत चैवन्यमू इवि संशये--“वेजोन्तरम्‌" ईति प्रापम्‌ । कुतः- सूयौदितवेजोमिभावकत्वात्‌ । मह- तस्तेजसः संनिषौ खल्पं वेजोऽभिमूयते यथा सूयसान | तथाच सय दीरनां यद्मिमावकं, तत्सूयौरिम्योऽप्यधिकं वेजोन्वरमेव ॥ इति प्राप्रे, उच्यते-सूयादिमिरभास्यत्या श्रूयमाणे वस्तु चवन्यम्‌ । कुव सूर्याचमिमावकस्य महतस्तेनोन्तरस्यापरसिद्धत्वात । किंच “तमेव मान्तमनुभावि सवम्‌ इति सैस्माखरोमासमानत्वं चैवन्यषमेः | वथा--“ स्य भासा सवेमिदं विमति” इवि प्रकारशापकाशरूपसवेजगद्धासकत्व चंवन्यपम एव | वस्माखवन्य वाक्यप्रातवेपाचम्‌ ॥ (अष्टमे परमेश्वरस्याद्कष्ठमात्रताधिकरणे सूत्रे) शब्ददिव प्रमितः ॥ २४ ॥ दयप क्षया त मनष्याधिकारातर ॥ २५ ॥ अष्टमाधिकरणमारचयति-- १क. ग्खाग्रच"। २ग. श्तापि चि" । ३ क. "भनि स्यात्त! ४ क, ख समान्‌ । ५ म, | भमासक्ं | ६ कृ, “स्यमानत । 7» ९ ३० | अभिरतातीथगुनिपरणीता- [र शपा०३अपि०९।| अङ्गमत्र जवः स्पार्द्ा वाऽद्पपमाणतः। ` देहमध्ये स्थितेश्यव जीवो भवितमहति ॥ १५ ॥ भूतभन्यद्यता जवे नास्त्यतोऽसाविहेश्वरः ॥ स्थितिपमाणे ईशोऽपि स्तो हृथस्योपरुभ्ितः ॥ १६ ॥ कटपष्टीषु चतुथवछयामाम्नायते-- "(ङ्गष्माजः पुरुषो मध्य आत्मनि विष्टि । ईरान भूतभग्यस्य ( न ततो विज्ञगप्सते › ” इति | वन---अङ्गषटमात्रा जीवः | कुवः-- “अङ्कमा” इदयल्पपरमाणत्वात्‌ | (मध्यं जात्म विष्टि” इति देहमध्यैदेरावस्थानाच ॥ इति पाप, ब्रूमः-- परमातमा जङ्कष्टमाचः । कुवः--““ईश्ञानो मूतमन्यस्य इय पतानागत्जगदोहत्त्वश्रवणत्‌ | न च-३२[रातत्व जवेऽस्त, जीवस्येशितन्य- तात्‌ । भलपपमाणत्व) दहम्येऽवस्थानं चेन्वरस्यापि समवतः, हृदयपुण्डरीके ब्रह्मण उछम्भत्तप्षया त्हुमयसंकीवेनाव्‌ । तस्मात--अङ्गष्ठमाजः परश्वः | ( नवम देवादीनामप्यधिकारित्वाधिकरणे स्‌जाणि-) = तदुपयपि बादरायणः संभवाद्‌ ॥ २६ विराधः कमणीति चेनानेकेप्रतिपत्तरर्चनाव्‌ ॥ ॥ २७ ॥ श्चब्द्‌ इति चेन्नातः प्रमवास- प्यक्षानुमानाभ्याम्‌ ॥ २८ ॥ जत एव च नित्यत्वम्‌ ॥ ९९ ॥ समाननामरूपलाचाऽऽ- ृत्तावप्यविरोधो दर्शनास्स्मतेश्च ॥ २० ॥ मध्वादष्वसभवाद्नाधेकारं जैमिनिः ॥ ३१॥ ज्यातिषे मावच्च ॥ ३२ ॥ भवं बादरायणोऽस्ति हि ॥ ३२ ॥ नवमाधिकरणमास्चयवि-- | मम १म्‌ वयेश्चिता । २ कृ, श््यप्रदेशेऽव* । ३ ख, ््येभ 1 [भ०एपा० जवि ०९] वेयांसिकन्यायमाखा । ३१ नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ॥ विदेहस्येन सामथ्यहानेनेषामधिक्रिया ॥ १७ ॥ अविरृद्रज्ञातवादिमन्रादेदेहचखतः ॥ अधित्वादेश्च सोरुभ्यादेवाद्या अधिकारिणः ॥ १८ ॥ बृहदारण्यके तृतीयाध्याये श्रयते-““वचो यो देवानां प्रबुध्यत स एव तदभवत्‌, तथर्पौणाम्‌/' इति । देवानां मध्ये यो बह्म बुबुधे स एव ब्रह्मामवत्‌” इत्यथः | तत्र देव॑षेयो विद्यायां नाधिक्रियन्ते” इति पाघ्रम्‌ | कृतः--“अर्थौ समर्थो विद्राञ्चाल्चेणापयं द्स्तोऽधिक्रियते' इत्युक्तानामपिकारहेतूनामजरीरेषु देवेष्ठसंमवात्‌ । न च--मन्रायै- वादादिभ्यीं देवानां विग्रहवच्म्‌, विध्येकवकर्यवापन्नानां मन्रादीनां घ्रं तात्र यामावाव्‌ ॥ | | इति प्राते त्रूमः--निविषो ह्ेवादः- गुणवादः, अनुवादः, मूतोथवादश्चैति | तथा चाऽऽह- ““विरोषे गुणवादः स्याद्नुवारोऽवषारिते । मूताथेवास्तद्धानादथेवादच्चिषा मतः " इति | “जादित्यो यूपः" “यजमानः प्रस्तरः" इत्यादिषु प्रत्यक्षविरोषे सत्या- दित्यादिविद्यागनिषाहकत्वगुण जादिल्यादिशम्रेरुपलक््यव इति गुणवादः | “अज्िर्हिः मस्य मेषजम्‌”” “वायु क्षेपिष्ठा देवता इ्यादिषु मानान्तरसिद्धायनुवादिरत्वीदनु- वादत्वम्‌ | तयोरूमयोः साथे तात्य मा मूत । “इन्द्रो बजाय वचचमुद्यच्छत्‌"' इत्यादिष्वव्िरुद्धेष्वननव।देषु च मूत.थवादेषु खतः प्रामाण्यवादे खां तात्पय॑स्य निवारायेतुमशक्यत्वात्पदैकवाक्यवया स्वार्थेऽवान्वरतात्पर्यं प्रतिपाद्य प्श्वाद्राक्येक- वाक्यतया विषिषुं महातात्तयं भूताथवादाः प्रतिपद्यन्ते” । मत्रेष्वप्ययं न्यायो योन्यः । तेथाच--मत्राथवादादिबल देवादीनां विहवे सति श्रवणादिषु साम्य सुलमम्‌ । अधैत्वं चैश्वयंस्य क्षयित्वसाविशयत्वद्‌ शनान्पोक्षसाधन व्रह्मविद्याविषयमप- पद्यते | विद्रत्ता चौपनयनाध्य यनरहितानामपि खयंमातवेद वात्सुकभेव । तस्मात-- देवानां विद्यायिकारो न निवारयितुं शक्यः । यद्यपि--जादि यादिदेवतानामादि- त्यादिध्यानमिश्रासु सगुणव्रह्मविद्यसु ष्येयानामन्येषामाददेलयादनामसंभवात्‌, जादि- ॐ तयोहानं तद्धानं तस्मादति विग्रहः । प्रमाणान्तरविरेध-प्रमागान्तरावधारणयोहौनादि- व्यथः । इत्यथस्मरहकोंमदी । ॥ि “प | | १ क. रुद्धज्ञा.। ल्ल, सख्धज्ञातवा । २. ख, वष्याोद्यो 1३ स. च श्रात्म । ख ` क्यतया वातानां 1 ५ क ख. ताथानुवा। ६& र दस्त्रथानामथे" ७ ज. "दिवियाङ्गनि। < ख क अ, क व्वात्तयो। ९ क. मयाथ प्र1१०कर. नन्ते तेष्व" ११ ख. तत्र.।१८क. त यादना मेवातामा॥ क ३२ श्राभारतीतीथगुनिप्रणीता- [अ०१पा०३अवि १०] त्यत्वाद्पराघ्ररक्षणस्य विद्याफस्य सिद्धत्वाच मारऽस्त्वावकारः, तथाऽपि निगेणव्िद्य" याम्रविकारं का दोषः | वस्मादस्त्येवाधिकार || (वरम श्द्रस्य ब्रह्मवि्यायामनधिकाराधिकरणे प॒च्ाणि--) ` गस्य तद्नाद्रश्रवणात्तदाद्रवणासप्रच्यते हि ॥२५४॥ क्षत्रियतगतेश्वोत्तरत चैत्ररथेन छिङ्गात्‌ ॥ २५ ॥ संस्कारपरामर्शात्तदभावाभिखापाच ॥ ३६ ॥ तद्मावनिधारणे च प्रततेः ॥ ३७ ॥ श्रवणाध्ययनाथप्रतिषेधारस्मरतेश् ॥ ३८ दरापाव्रकरणमारस्वयात-- गृद्रोऽधिक्रियते वेदविद्यायामथवान हि ॥ अन्रवाणकरदवाया इव शद्रोऽधिकारवान्‌ ॥ १९ ॥ दवाः स्वयभातवेदाः गृद्रोऽध्ययनवजेनात्‌ ॥ नाधिकार श्रुतो स्मा त्धिकारो न वायते ॥ २० ॥ छान्द्ग्यस्य चतुथाध्यायं संवगेविद्यायामान्नायते--''भाजहरिमाः ग्र, अनेनैव मुखनाऽऽकापयष्यथाः” इति | जानश्चत्तिनोम कश्चिच्छिष्यो गासहस्ं दुहितरं मक्ता- ठार रथ काच्विद्धामश्वपायनत्वेनाऽऽनीय रेकनामानं गुमुपससाद्‌ | तैव रेकवचनमे- वत्‌ ह श्र जानश्चत, इमा गास्दल्ला्या आहतवानापे, अनेनैव दहिवाद्यपरायन- , धल मत्त मत्ताप्दरायष्यि' इति । वतर "शूद्रोऽपि वेदति ्यायामधिकारवान्‌ ईव प्रम्‌ । अनेवाणकदेवद्टान्ताच्खद्रस्याप्यतरवर्णिकस्य तत्संमवात्‌ ॥ ष इति प्ते बूमः--अस्ि देवदयोवेम्य्‌ | उपनयनाध्ययनामविऽपि खय मातवेदा देवाः, तादृशस्य सुकृतस्य पूर्वमुपाजितत्वात्‌ ! शद्रस्व ताद शसुरुतराहिं द्यान्न खयभातवेदः । नारिं तस्य वेदाभ्ययनमाक्षि उपनयनामावात्‌ | अतो विद्- ताख्यस्याविकारहतारभविन्न भौतवियायां श्रोऽपिकारी | कथं वहि--उदाह्ते वक्यं जानश्चुतिविषयः रूद्रशब्दः, 'यौभिकोऽयं न रुढः इति तरूमः। वविद्यारा- ` [ह्लयननतया डचा गुरु दुद्राव इति ददरः । नच-रूध्या यागापहरः, रूढ ह १ ग. रथरम्यक । २ क. ख. तस्य कस्य व । ३क रमिच्छसि । ४ क. ख ` शन्तेन बू | ५ क, ग, वंप्रतिमातः । भ ४ | | [भ.ध्पा.रेमधि.६१-१२] वैयासिकन्यायमाख । ` ३३ रत्रासंमवात्‌ । अस्िन्ुपार्याने क्ष्तुपेरणाचैश्वयोपन्यासेन जानश्रुतेः क्षत्रियत्वावग- मात्‌ । ननु--दद्रस्य वेदविद्यायामनयपिकारे सति युमक्षायां सल्यामपरे मुक्ति पिध्यत्‌--हृवि चेत । न । स्मृविपुराणादिुखेन॑वबह्मविद्योदये सति मक्तिभिद्धेः । तस्मात- न श्रो वेदविद्यायामयिक्रियते ॥ ( एकादश ईश्वरस्येव कम्पनहेतुताधिकरणे सूतच्रम्‌-- ) कृम्पनाव्‌ ॥ ३९ ॥ एकाद्शचापिकरणमारचयति- जगत्कम्पनकृत्पाणोऽशनिवोयरुतेश्वरः ॥ अशनिभयहेतुत्वाद्रायु्वां देहचारनात््‌ ॥ २१ ॥ वेदनादमरतत्वोक्तेरयशो ऽन्तर्याभिष्पतः ॥ भयहतुश्चाखनं तु सवेशक्तियुतत्वतः ॥ २२ ॥ कडठवल्लाष षष्टवह्यामान्नायवे- दिदं किच जगत्सवं प्राण एजति निःसृतम्‌ । महद्रयं वघ्रमुदवं य एतद्वि्रमरतास्वे भवन्ति इति । अयमयेः--““निःसृतमत्पन्नं यदिदं जगत्सर्व प्राणे निमित्तमते सवि कम्पते । तच प्राणरब्द्वाच्यं वस्तूययत वमिव महामयहेतुः । एतत्पाणशब्दवाच्यं ये विदुः) ते मरणरदहिता भवन्ति” इति । वज-जगत्कम्पनकारिणि प्राणे जेषा संदिग्े सति--अशनिः' इति तावत्पाप्म्‌। कृतः-“महदूयम्‌”” इति भयहेतत्व- अवणात्‌ । वायुवां मविष्याति “प्राण एजति” इत्रि शब्द प्ाणवाच्यस्य देहादि चाठर्यक.- तेत्वावगमात्‌ ॥ | इति प्रते ब्रमः--रैशधरः पराणशब्दवाच्यो मवितुमहति, “य एतद्विदरम्रतास्ते भवन्ति" इवि तद्रेदनादमृतव्वोक्तेः । मयहेतर्ताऽप्यन्तयौपिरूपेणेश्वरस्य मविष्य। भ्राऽस्मद्वातः पवते" इवि श्रुयन्तरात्‌ । देहादिकम्पनचं च सवेशक्तित्वादीश्वर- स्योपपद्यते | तस्माव्--रहैश्वरः प्राणशब्दवाच्यः | ( द्वादशे बह्मण एव ज्योतिष्टाधिकरणे सूचम्‌-- ) ज्यातद्श्नात्‌ ॥ ४० ॥ दाद्‌ सयापकरणमास्चयतति- १ ग. क्षतः प्र ।२ख. नवि।३क. ख. प्राणो जगदेज ४ क, ग, नता । ५ क्‌. ` त तन्त ।६ क. ख. 'दिचाखक्रसं । ष्का ॥,। | द श्रीभारतीतीयमुनिप्रणीता- [अ०शपा०३भपि ०१३] परं ज्योतिस्तु खयेस्य मण्डरं बह्म वा भवेत्‌ ॥ सय॒त्थायोपसतपचत्युक्त्या स्याद्र विमण्डरप्‌ ॥ २२३ ॥ सयुत्थान त्वपदाथद्युद्धवाक्याथवोधनम्‌ ॥ सपत्तिरुत्तमत्वाक्तेबह्य स्यादस्य साक्ष्यतः ॥ २४ ॥ छान्दोग्येऽषटमाध्याये प्रनापतिविद्यायामान्नायते--“"एष संप्रसादोऽस्माच्छरीरा त्समुत्थाय पर्‌ ज्यातहपसपद्य खेन रूपेणाभिनिष्पद्यते स॒ उत्तमः पुरुषः" इपि | जस्वायमर्थः-- सम्यक्पक्षादलयस्यामवस्थायाम्‌'! इति संप्रसादः यषः, तस्यापव स्थाया तद्वाञ्ञीव उपलक्ष्यते । "एष जीवोऽस्माच्छरीरात्समत्थाय'हइति । शेषं सगमम | तत ज्यातिःरब्द्वा््य द्वेवा संदिग्धे सति, "रविमण्डलम्‌" इति तावत्पाप्रम्‌ । ` रररात्समुत्याय न्यातरूपसपद्य” इति "देहाचिगेय न्योषि; पाप्रोति इद्युच्यमानत्वात्‌ । ब्रह्मप्राप्तौ निगेमामावात्पप पाष्टव्यमेदान्‌पपन्तेश्च ॥ रत प्रष्ठ, बरूमः-ज्यातिःशब्दवाच्यं बह्म स्यात्‌ | कुवः-“स उत्तमः प्रुष्‌; रत्यत्तमपुरूपकवनद्रिविमण्डलस्य तद्योगात्‌ । “यौ वेदे -हृदं जिघ्ाणि--इति त नात्मा । या वद्--इृद्‌ शरण्वाने--इति, स आत्मा” इत्यादिना घा्त-घाण-तेय- तव--त्रवण--्रावन्यारेसाक्षिलमात्मनः श्रयते | तदेकवाक्यतया व्योतिःशब्द वाच्य व्रह्म । यदुक्तम्‌--शरीरल्घरमुत्थाय, ज्योतीरूपं संपद्य इत्येतद्यं ब्रह्मपक्षे न समवव-इति | तदसत्‌ | न ह्यत्र समत्थानं निममनम . कि तार्‌ त्वपदाथस्य जीवस्य शरीरनयद्धिविकः | नाप्यपसपत् पाप्रिः, किं तर्हिं तस्य शोषितत्वपदाथंस्य ब्रह्मत्वेन विबोधनम्‌ । दस्मात्‌-- ज्योतिर्बह्म ॥ | गमननोकममममाणान ( जयादसे ब्रह्मण एव नामषपनिर्वीहकताधिकरणे सच्रम्‌-- 9 अका्चाञथन्तरत्वाद्व्यपदशाव्‌ ॥ &१ ॥ ` चयोदक्ञाधिकरणमारचयति-- वियद्वा ब्रह्म वाऽऽकाञचो वै नामेति भुतं, षियत्‌ ॥ अपकारापदानेन सवेनिवाहकत्वतः ॥ २५ ॥ ` निषेदृत्वं नियन्तृत्वं चेतन्पस्यैव ततः ॥ त्रह्म स्याद्राक्यरोषे च ब्रह्मातमेत्यादिशब्दतः ॥ २६ ॥ # द्वबेह्यतओधनम्‌ | इति वा स्र पाठः समीचीनः--इति प्रतिभाति । = ॥ ` क दहति ग. दा रच्च क्षता ल्त । ग, दृक्षिताक्षितः। २ क. ख, प्राप्तप्रा। ३ग्‌. 'रद्याः। सिद्धः | बुद्धपरिणामरूपार्णां वासां वृत्तीनां बहिमोवात्‌ । एवं च सति--स्थख्देह [भ०पा०देअपि०१४] वेयासिकन्पायमाडा । ३५ छान्दोग्यस्याष्टमाघ्यायस्यान्ते श्रूयते--“आाकाशो है नामरूपयोर्निवैहिवा, यदन्तरा तद्भल्य, तदगरतम्‌ , स जात्म” इतिं । अस्यायमथेः--"आकाशाख्यः काश्च त्पदाथः स च जगहरूपयोानामरूपयोर्निवेहिता निवाहकः | ते च नामरूपे यस्मादाका- सादन, अथवा-यस्याऽऽकाजञस्यान्तर छे वर्तेते । तदाकाशं मरणररहिवं ब्रह्म, वदेव मरत्यगात्मा' इति । तत “जकारो इ वै नामि यच्छं, वद्वियत्‌ स्यात्‌, क ९ क नामरूपयोरनिवेहिता” हदयुक्तस्य निवांहकल्वस्यावकाशपदातारे वियति संमवाद्‌ ॥ इति प्राप, तूमः-भच निवाहकत्व नाम नावकाक्षप्रदानमाचम्‌ | कितु नियामकम्‌ | सवेपरकारनिवाहकत्वस्य नियन्तु खान्तभीवात्‌ । वैव नियन्तत्वं चेतनस्य बरह्मणो युज्यते । श्रुलन्तरे च श्रयते--“भनेन जीवेनाऽऽत्मनाऽनप्रविर्य नामषह्पे व्याक- राणि!" इति । न हि वियतोऽचेवनस्यं नियम्यविशेषानजानतो नियन्त संमवति। तव भकार व्रह्म स्यात्‌ । कैच वाक्यशेषे ““वद्भ्य, तद्गतं, स आत्मा” इवि ब्रह्मत्वामृतत्वातसमत्वानि श्रयन्ते | ततोऽपि गदनेवाऽऽकाराम | ( चतुदेशे वह्मण एव विज्ञानमयल्वाधिकरणे सुषप्त्यक्रान्त्यार्भदन ॥ ५२॥ पयाद्शब्दभ्यः ॥ ५२ ॥ चतुदरापकरणमारचयात- स्याद्विज्ञानमयो जीवां ब्रह्म वा जीव इष्यते ॥ आदिमष्यावस्तानेषु ससरपरतिपादनत्‌ ॥ २७ ॥ विविच्य सेकससिद्धं जीव प्राणाचुपाधितः॥ ब्रह्यत्वमन्यताऽपाप्र वाध्यते बरह्म नेतरत्‌ ॥ २८ ॥ बृहदारण्यके प्ष्ठाध्यायं भ्रूयवे--योऽयं विज्ञानमयः प्राणिषु हृ्यन्तन्योतिः पुरूषः समानः सन्ुम। लोकावनुसंचरति” इति । जस्यायमथः--विन्ञानमयो छिष्क शरारमयः । वेन स्थृरदंहव्यतिरेकः सिद्धः । प्रणेषु चक्षुरादीन्द्रियेषु, ` पाणादि- वायुषु च; हचन्तःकरणे, सप्ठमीविभक्त्याधारत्वानिदेरादाषेयस्य ` पुरूषस्येन्द्रियवा- चुमनापिारक्तत्व सिद्धम्‌ । अन्तःराब्दन पावृत्तिभ्यः कामस्कल्पादिभ्यो व्यविरेकेः ) १ स्रे.अय ।२ क. ख. स्यान्तरे व । ३ क. रनियन्तत्वेऽपि संभवा । ४ क, ग. तच । ५क. ख. "स्य वि" | ९ ग. तचाऽऽका ७ क. ख. लारीनि । < क. "तार्प्र" । ९ ब. "यमनो- ` वायुर्वाति । क. यवागुमनोन्यतवं । १० क, ख. 'हिभूतत्वात्‌ । ` ह २६ । शरीमारतीतीयंयुनिप्णीता- [अ०पा००भपि० १] न्द्ियेभ्यः प्राणवायुम्योऽन्तःकरणाततरत्तिम्यश्र ञ्यतिरिक्तः) तेषं साक्षििन चिनज्न्यो- तिःखरूपः पुरुषः-इत्युक्तं भवति । स च पुरुषो लिङ्शरीरतादात्म्याध्यातेन ङ्रसरण समानः सान्नहलोकपरखोकावनु संचरति" इति । तत्र विज्ञानमयो जावा भविनुमहंवि; ज्योतितव्राह्मण--शारीरब्राह्मणयोरादिमध्यावसानेषु संसारस्थैव पपश्च्यमानत्वाव । आडौ वावत--“उमौ लोकावनुसंचरपि इति संसारोक्तिः स्पष्टा । मध्ये च--संपसादस्वप्रान्तवुद्धान्वकण्डिकामिरवस्या्यं प्पश्चयते | अन्तेऽपि “स॒ वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः” इत्यादिना सोपापिकस्व- रुूप्रवणनेन ससार एवाच्यवे । तस्मात-जीवः ॥ इति प्रा, बूमः- न तावजीवोऽज प्रविपा्ः, ठोकिकादर्हपत्ययादेव सिह त्वात्‌ । किमथ ताह जोवाद्यभिषानम्‌--इति चेत्‌ । प्राणाद्यपाधिभ्यो विवेक्तमादाव- वानम्‌ । मच्यऽप्यवस्थाजयसङ्कराहित्यं दशेयितुममिषीयते | अन्वे तक्तजीवखषशूप- मनूद्य तस्य त्रह्मत्वं पतिपा्ते । ब्रह्मस्य मानान्वरेणीपाप्रत्वात । तस्मात-- र्या पतिपा्यमु, न तु जीवः । इवि सिद्धम्‌ ॥ | | इति श्रीमत्परमहंसपरिताजकाचायश्रीभारती वी्थमरनिपरणीता्यां त्रैयासि- कन्पायमादलखयां प्रथमाध्यायस्य तृतीयः पादः ॥ ३॥ भनेषादे आदितः मविकरणानि १ ३२ सूनाणि | यर १०७ (अथ प्रथमाध्यायस्य चतुथः पाद्‌: ) | ( पथम कारणशरीरस्यवाव्यक्तशब्दवाच्यताधिकरणे सूताणि-- ) आनुमानेकमप्येकेषामिति चेत्र सरीररूपकवि- न्यस्त्हीतेरशंयति च ॥ 9 ॥ पृष्ष्म तु तद्‌- इवात्र ॥ २॥ तद्धीनवादुर्थवत्‌ ॥३॥ श्ेयतावचनाच ॥ ४ ॥ वदतीति चेन प्रत्नो ` हि प्रकरणात्‌ ॥ ९<॥ अयाणामेव चेवमुप- न्यासः प्रश्नश्च ॥ & ॥ महच ॥ ७ ॥ चतुथपषद्स्य प्रथमाेकरणमारचयति-- ` स (च १ ख. व्यतिरेकः । २ ख. “न ज्योतिः* । ३ ख. म, प्रसिद्धत्वात्‌ । र स्र, "णाप्रतिपायत्ा* । + ख, ग. दाते प्रथमाध्यायस्य ततीयः पादः । ` | ५ [भरशपा०्यजधि०१] = वैयासिकन्यायमासर 1 ३७ महतः परमनव्यक्तं प्रधानमथवा वषुः ॥ प्रधानं सांख्यशाघ्रोक्ततत्वानां प्रस्यमिज्ञया ॥ ९ ॥ शुताथेप्रत्यमिज्ञानात्परिशेषाच तद्वपुः ॥ सृ्ष्मत्वात्कारणावस्थमव्यक्ताख्यां तदर्हति ॥ २॥ कटवदह्लीषु तुतीयवहयामान्नायते-- (“महतः प्रमव्यक्तमव्यक्तासुरुषः परः" इति | अज--भव्यक्तशब्देन सांख्यामिमवं प्रधानमभिधीयते । कृतः--प्रयमि- ज्ञानात्‌ । महद्भ्यक्तपुरूषाः सांख्यशाघ्रे परापरमावेन यथा प्रसिद्धाः, व्व श्रुवौ प्रयमिज्ञायन्वे । तस्मात्‌--अग्यक्तशब्दवाच्यं प्रधानम्‌ | इवि प्रप, त्रमः-भन्यक्तशब्द्वास्यं वपुभेवितुमरैति । पवैवाक्योक्तशरीरस्यात्र ©. क्न प्र्याभिज्ञानात्‌ | पृवेस्मिन्वाक्ये शरीरादीनि रथादिविनोक्तानि-- “आत्मानं रथिनं विद्धि शरीरं रथमेव वुं । बुद्धि तु सारथिं विद्धि मनः प्रमर्हमेव च ॥ इन्द्रियाणि हयानौहुर्विषयांस्तेषु गोचरान्‌ ” इति । ` तानि पूतैवाक्योक्तानि वस्तरन्यस्मिन्वाक्ये प्रयभिज्ञायन्ते | ` ^“दृन्द्रियेभ्यः प्रा हथो अ्थम्यश्च परं मनः| मनसस्तु परा बुद्धिवुद्धेरात्मा महान्परः ॥ महतः परमन्यक्तमव्यक्तात्पृरूषः पर्‌ः" | इवि स्मावपरयभिज्ञानादषि भौतं पलयमिज्ञानं प्र्यासन्नत्वात्मबटम्‌ । नन्वेवमपि बर्हूना प्रल्याभज्ञायमानत्वाच्छारीरमवाग्यक्तरब्द्वाच्यम्‌--इति कुतो विनिगमः। परिशेषात्‌” इति व्रूमः । तथाहि-पूवेसिमन्वाक्ये इन्द्रियायेमनोवुदधिर्बैनिर्दि्ः पदाथाः, उत्तरस्मिन्वाक्ये तैर शब्दै निंदिश्यन्वे। पुवेत्राऽऽत्मशब्देन निर्दिष्टं वस्तृत्तरत् ` पृरुषशब्देनापदिष्टम्‌ । उत्तरवाक्ये महच्छब्देन यदुक्तम्‌ , तत्पूवैवाक्ये वृद्धिशब्देन संग्हीवम्‌ । बुद्धि द्विषा--अस्मदादीनां बुद्धिरेका, वत्कारणमभूता हिरण्यगभबदधि- रपरा महच्छब्द्वाच्या । तयोः पूवे्रैकत्वेन निर्दिंटयोरत्तरत्र भेदेन निर्देशः । एवं सति पृवेवाक्ये शरीरमेकं परिशिष्टम्‌ , उत्तरवाक्ये चाव्यक्तराब्दः परिशिष्यते | न च--एव परिरषेऽपि शरीरस्य स्पष्टत्वादग्यक्तशब्दवाच्यत्वमनुपपन्नम्‌--इवि राङ्नी- न „ 9. ख. श्रुल्यथं ।२ग. -दित्वाक्ताः ।३ग.च।४ग. 'हषएव 1 ५ग. "यान्याह ६ ग, पृवक्ता 1७ ग. स्तूनि यमि < ख. ग. “शब्देन निर्दि" । ९ क. प्रपमन्रास ब. पूत्रेमात् १० क. क्त, द्विविधा! 99 क, श्वं च सः | ३८ श्रीभारतीतीर्थमुनिपणीता- [अ०शप०यधि०र्‌] कारणावस्थापन्नस्य शरोरस्य सक्ष्षत्वेनासपषटवयाऽ व्यक्तरब्दाहत्वात्‌ | वस्मात- भव्यक्तरब्द्वार्च्य वपुः || ( द्वितीये तेजोवन्नात्मकपकृतेरेवाजात्वाधिकरणे सूनाणि- ) चमसवदविशेषात्‌ ॥ ८ ॥ ज्योतिर्पक्रमा तथा ह्यधीयत एके ॥ ९ ॥ कल्पनो- पदेशाच मध्वादिविद्प्िरोधः ॥ १० ॥ दवितीयाधिकरणमारचयति- अजेह सां ख्यपकृतिस्तेजोबन्नात्मिकाऽथवा ॥ रजआदो खोहितादिरश्षयेऽसौ सांख्यशाच्रगा ॥ ३ ॥ रोहि तादिग्रत्यभिन्ञा तेजोबन्नादिरुक्॑णाम्‌ ॥ काति गमयेच्छो ती मजाष्कुपिमघुत्ववत्‌ ॥ ४॥ शताश्वतरोपनिषदि चतुथाध्याये श्रूयते--“अनमिकां लोहिवशक्ठरष्णाम्‌”'दवि। जन--अजाशब्द्‌न सस्यशाघ्लाक्ता प्रधानशशब्द्ृवाच्या परूतिर्विवक्षिवा | जथवा- छानद(ग्य ुवदुक्ता तजाबन्नात्मिका प्ररूविः, इति संदेहे, ' पानम्‌" इति तावत्प्राप्तम्‌ तः-- सखरजस्तमागुणात्त्वपतीवेः । यदपि कोहिवडह्ृदंष्णवणी एव श्रयन्ते न तु गुणाः | तथाऽपि छहितादिशब्दैगेणा रु््यन्ते | तत्र लहु वशब्द्न रञ्जकत- साम्वाद्रनागुण उपान्त.) शुद्कशब्देन छच्छत्वघाम्यात्सचखगुणः, रष्णशब्देनाऽऽव- रकत्वसाम्यात्तमोगुणः । एवंसति शंच्ान्तरपतीतिरनुश्दीवा मवति । वस्माच-- प्रवानम ॥ कस कष्‌ दाव पाक्त) त्रूमः-- यद्भ रहितं रपर तेनसस्तदूपम्‌, यच्छुङकं वद्पाम्‌ , यर्कष्णे वदनस्य" इवि च्छान्दोग्ये तेजोवन्नात्मका्यः प्रूवेलोहिवशक्कष्णरूपाणि श्रव. न्येवा्न मत्यमिज्ञायन्ते | त्र त्रोतमल्यमिज्ञायाः प्राबल्यात्‌, ठोहिवादिशब्दानां सुख्याथेसंमवाच वेजोवन्नात्मिका पररूविर्नेपरि गम्यते । यद्यपि-अनाशब्दश्छा- | ववातितवन्नाक्तपरूव रूढः । नापर “न जायते इति योगः संमववि, वेजोबन्नानां ` | ८ ८ मरह्मणा जातत्वात्‌ । तथापि च्छ ]गृत्वमक्तप्ररूतां सखावबोषाय परिकल्प्यते । यथा-- | ध 9 क, शस्याव्य (२क.अजादहिरसां'। ३. “प्रतिज्ञाते ते ४ क. क्षणम्‌ । प्र । ग, श्षा।प्रः। ५क.ख. त्र ९ क, "छष्णा व" । ७ कृ. उपलक्ष्यन्ते । < क. ख. “नाप्याव" । ५ क, गाखान्त । १० क. "याः प्राषल्याद्कृ" । ११ क, ख, "तानि तान्ये" । १२ क, ततः । १३ क, “तिति । [अरश्पायजविन्रे) वेयासिकन्पायमारा | ३९ आदिदयस्यामधुनो मधुत्वम्‌ “असो वा आदिदयों देवमधु इत्यादिवाक्येन परिकल्पि- व वम्‌ ; तद्त्‌ । तस्मात्‌--तेजोवह्नाभिका प्रकृतिरजा) न सांस्योपसंयहादपि ॥ ( तृतीये प्राणादीनामेव पञ्चजनत्वाधिकरणे सूचाणि-- >) न संख्योपसंग्रहादपि नानाभावादतिरेकाज ॥ ३१ ॥ प्राणादयो वाक्यरीषात ॥ १२॥ ज्योतिषेकेषामसयत्रे ॥ १३ ॥ तृतीयाधिकरणमास्वयति-- पञ्च पञ्चजनाः सांख्यतन्यान्याहो श्ुतीरिताः ॥ प्राणाद्याः साख्यतच्वानि पञ्चर्षिशतिमास्तनात्‌ ॥ ५॥ न पञ्चविशतेमोनमात्माकाशातिरेकतः ॥ सज्ञा पश्चजनेत्येषा माणाचाः संज्ञिनः श्चताः ॥ ६॥ बहदारण्यके षष्ठाध्याये श्रयते- “यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठिः | तमेव मन्य आत्मानं विद्वान्ह्मामृतोऽमृतम्‌” | अस्यायमथेः-- "पञ्च पश्चजना भाकाश्चश्च य्मिन्नान्निताः, तमेवाऽऽन्रयम्‌तमा त्मानममृतं ब्रह्म मन्ये | इत्थं विद्वानहममृतो मवामि' इति । त्र--"पश्च पश्चजनाः' इति प्राक्ताः पदाथाः किं सांख्यराघ्ोक्ततामि, भाहोखित--श्रतिप्रोक्ताः प्राणचक्ष ओरच्नमनोन्नसंज्ञकाः,--इति संदेहे, "सांस्यतचखानि" इवि वावत्पाप्म्‌ । कतः-पथ्च- विदयातिसख्यायाः सांरुयशाघ्पसिद्धाया अचावभासनात्‌ । तथाहि-- "पश्च पश्च" इवि राब्दद्रयं श्रूयते । तत्रैकेन पश्चशब्देन तत्वगता पचसंख्या विवक्षिता, द्वितीयेन पथससख्यापिषयाऽपरा पञ्चसंख्या विवक्षिता । तथाच पपश्चसंख्याविशि्टानि तचखप- श्चकानि' त्युक्तं मवति । ततश्च पशथचमिः पश्चकैः पशर्विशलयवमासनात ॥ | सांख्यतच्वानां पाठो बमः-यद्यपि पश्चसंख्याविषयाऽपरा पञ्चसंख्या श्रयते तथाऽपि न पथ्र्विरातिरियं भवितुं शक्रोति, पथविशतिसंर्यानां तखानामाश्रयव्वे नाऽऽत्मनाऽवमास्नात््‌ | नह्ययमात्मा पश्वावेशदयन्तःपातां । वथाच सवि ` एकस्य वाऽऽषयत्वमाषारत्वं च' इति विरोधप्रसङ्गात्‌। जकारोऽप्यपरः भ्रयवे। न च तस्यापि ॥ नन १५०१७४०१४० | १ क. ते अस्मि। २ ख. शश्रयमात्मा ग. शश्रयात्मा+ ३ ख. “न्य द्रयथैः । ३५४ कृ. ख सरये। ५. तिनियन्तुं रक्यते शच। ६ क. न स्वप । ४० शरीभारतीतीरथमुनिपरणीता- [अ०पा०्४्जधिन्ण) प्थविशलयन्तःपावित्वम्‌ , ““आकाशश्च” इति एयथिदशसमुच्चययोरविधानात्‌ । तैव जत्माकाराभ्यां सह सर्विशतिसंपतेने सांख्यतखानामत्रावकाश्चः । कृस्तहि वाक्याथेः--उच्यते- पश्चजनशब्दोऽयं समस्वः सज्ञावाची, “दिक्संख्ये संज्ञायाम्‌ | पा पू०२।१५।५० ] इति समासविधानात्‌ । वतः "पश्चजनसंज्ञकाः पदाथोः प्रथसंख्याकाः” इक्तं मवति । संक्ञिनस्त वाक्यशेषात्माणादयोऽवगन्तव्याः | “पराणस्य पाणमुव चक्षुषश्चक्चरुत श्रोजस्य भो्ुवान्नस्यान्नग्‌ ; मनसो ये मनो विदुः इति वाक्यशेषः । पाणाद्नां पश्चानां साक्षी चिदात्मा द्वितीयः प्राणादिशबदैरमिषी- यते । तस्मादराक्यशेषात्पाणाद्यः पथजना मवेयुः ॥ | ( चतुथं जगचोनो ब्रह्मण्येव वेदान्तवाक्यसषमन्वयाधिकरणे स॒तरे-- ) =, श ^ थाग्यप्‌ क[रणत्वन चाञकाशार्ष यथान्यप- कक्‌ | £ दिटक्तेः ॥१५४॥ समाकर्षात्‌ ॥१५॥ चेतुथोपिकरणमारचयति-- समन्वयो जगयोनो न युक्तो युज्यतेऽथवा ॥ न युक्तो वेदवाक्येषु परस्परविरोधतः ॥ ७ ॥ सग॑क्रमविवादेऽपि नासौ सखष्टरि वियते ॥ अव्याङ्ृतमस्पोक्तं युक्तोऽसो कारणे ततः ॥ < ॥ भ योऽयं वेदान्वसमन्वयो जगत्कारणविषयः सापछिभिः प पतिपरादितः) तमा- क्षिप्य समाघातुमयमारम्भः--न युक्तोऽयं समन्वयः" इति वावत्परा्षम्‌ । कुतः-- वेदान्तेषु बहुशो विरोषप्रवीतेः पामाण्यस्यैव दुःसपादत्वाव । तथाहि--""जालमनः आकाशः संभूतः" इति तैत्तिरीयके वियदादीन्पति सनष श्रयते, छान्दोग्पे-- “वत्तेजोऽप्ृनत्'” इति पेन आदीन्यति । ठेतरेयके--““स इमाहीकानसुजव” इति छोकान्यति । मुण्डके--““एतस्मान्ायते पराणः” हरि प्ाणारदीन्परति | न केवलं कायेदररेगैव विरोषः, किंतु कारणस्वरूपोपन्यासेऽपि- “परेव सौम्येदमभ्र आपी- वः" इति च्छान्दोग्ये सद्रूप कारणस्वावगम्यते । तैत्तिरीयके--““भसद्वा इदमग आसीत्‌! इलसदूपत्वम्‌ । एेतरेयके तु--“जात्मा वा इदमेक एवाय भातीव” इलयात्मरूपरतवम्‌ । अतो विरोधान्न समन्वयः ॥ ^ इति प्राप, चूमः--मवतुनाम सुषु ।वेयदादिषु वत्करमे च विवादः वियदादी | १ क.ख. विरेधद्र। २क.ख. अत।३ग. “दषे प्राः ४क. ^ते। एत" | ५ क, ख.स््येषु! ` ौ क [जर्श्पान्ड्मपिन्] वैयात्िकन्यायमाख। ४१ नामवातयैविषयत्वादद्वितीयब्रह्मबोषायेवं तदुपन्यासः । वात्येविषये तु जगत्छष्टरि बरह्मणि न कापि विरोधोऽस्ति । कचित्सच्छब्देनोक्तस्य बह्मणोऽन्यत्र सवैजीवस्वरू- पविवक्षयाऽऽस्मशब्देनामिषानात्‌ । यत्तु--असच्छब्देनामिषानमु) वदब्यारूतत्वांमि- ` धूानामिपरायम्‌ । न त्वलयन्ताभावामिप्रायम्‌ , “कथमसतः सन्नायेत'” इति श्रुत्यन्त- रेणाभावस्य कारणत्वनिषेषात्‌ । तस्मात--एकवाक्यवायाः सुसंपादत्वादयुक्तो जग- त्कारणे समन्वयः ॥ ( पश्चमे परमात्मन एव जगत्कतरत्वाधिकरणे सूत्राणि-- ) जगदहावित्वात्र ॥ १६ ॥ जीवमख्यप्राणरिङ्गा- तेति चेत्तहयाख्यातम्‌ ॥ १७ ॥ अन्यार्थं जेमिनिः प्रश्रव्याख्यानाभ्यामपि चैवमेके ॥१५॥ व्व मावकर्ममास्चयाचव- पुरुषाणां त॒ कः कतां पणजी वपरात्मसु ॥ केमति चरने भाणो जवोऽप्ष विवक्षिते । ९॥ जगद्राची कमशाब्दः पुमान्न विनिषृत्तये"॥ तत्कतां परमात्मेव न म्रषावादिता ततः॥ १०॥ कोषीतकिब्राह्मणोपनिषदि बालाकिनान्ना बाह्मणेनाऽऽदिलयारिषु षोडशसु पुरुषेषु बरह्मत्वेनोक्तेषु राजा तान्निरारूल्य खयमाह--“यो वै बालके, एतेषां पुरषाणां कतौ, यस्य वे तत्कम, स वै वेदितव्यः इवि । अत्र चधा संरये सति प्राणः" इति ताव- तापम्‌ । कृतः--कमराग्दस्य . चछनवाचित्वात्‌ । देहादि चार्नस्य प्राणसंबन्वि- त्वात्‌ | अयतवा- पुरुषाणां कत। जीवो भवेत्‌ | कुतः--कमरब्द्स्यापूववाचेत्वात्‌ । ` जीवस्य चापूवेखामित्ात्‌ ।. सतया न परमात्मा ॥ इति परापे, ब्रूमः- नात्र कम॑शब्दश्च छने वतेते, नाप्यपूरवे । कित्वयं जगद्राची , “क्रियव दति कम इति व्युत्पत्तेः । सति जगदाचित्वे कमशब्दृः सप्रयोजनों भविष्यति पुरूषमाज्नकतत्वशङ्ानिवत्यथेत्वात्‌ । तथाच श्चुतिवाकयाक्षराण्येवं योजयितन्य(नि-- हं बारूकिं त्वदुक्तानां पुरूषाणां ष्राडशानां यः केत। स एवं वेदितव्यः | नतु वे पुरुषाः | अथवा किमनेन "षोडशानां कतो" इति संकोचेन-एतत्कत्सनं जगद्यस्य 1 क. वहित ।२ख प्रिवारोऽसि । ३ क. ख. 'ताभिप्राः । ४ क. ° चामा । ख, रेऽ्मा। ५.ग. कमाति"। ९ क, पवो वि"। ग, 'ूवैवि"। ७ ब.ग.स्स्यचेतः। < क, दिचछः । ९ क. ख. "वस्यापु" | | ५ चू 9 | | ६... | ४२ श्रीभारतीतीरथयुनिप्रणीता- {अ०श्पयजषि०६] कार्यम्‌, ^स एव वेदितव्यः” इति } रत्लजगत्कतृत्वं च परमात्मन एवं । न जीवपा- ग्रयोः | एवं सति राज्ञो मृषावादित्वदोषो न मवति, “व्रह्म ते त्रवाणिः इति प्रति- ज्ञाय षोडश प्रुषान्त्रवतो बाछाकेः “मृषा वे किट''--इत्यनेन मृषावादृत्वमापाच राजा खयं ब्रह्म विवक्षयोदिं पराणजीवीं व्रयात्‌, तदा बारखकारेव रज्ञा मूषवा स्यात्‌ । तचायुक्तमू । तस्माद्‌ --वाक्योक्तो जगत्कतो परमासेव ॥ ( षष्ठे परमात्मन एव दर्घनयोग्यात्मत्वाधिकरणे सूत्राणि-- ) वाक्यान्वयात्‌ ॥ १९ ॥ प्रतिज्ञासि- देरिङ्माश्मरथ्यः ॥ २० ॥ उक्तमि- “` ॐ | ऋ क व ष्यत एवंभावादियोडरोमिः ॥ २१ ॥ | क क, ("= की. | अवास्थतारातं काशकरत््ः ॥ ९९ ॥ षृष्ठाविकरणमार्चयति-- आत्मा द्रष्टव्य इत्युक्तः ससार वा परेश्वरः ॥ संसारी पतिजायादिभोगपीत्याऽस्य सूचनात्‌ ॥ ११॥ अग्रतत्वमुपक्रम्य तदन्तेऽप्युपसंहृतम्‌ ॥ संसारिणमन्‌ यातः परेशत्वं विधीयते ॥ १५॥ ` बृहदारण्यके चतुथोध्याये भे्रेयीं मार्या परति याज्ञवल्क्यः पतिरूपदिशरि- “ जात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्यासितव्यः' हति । अच-- सासनि देषा संदिग्धे सति संसारी! इति तावत्प्राप्तम्‌ । कुतः-““न वा अरे पद्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पवि; प्रियो मवति इद्यादिवाक्यं मोगपरीतियक्तस्याऽऽत्मनः संसारित्वसचनात्‌ । जयमन वाक्याथेः-“पदयो प्रीतिं कुवती जाया न पद्यः सखाय प्रीति केर।ते | किंतु स्वसुखायव । एवं पातपुत्रादयाऽप ` स्वस्वभोगायवेततरच परीति कुवन्ति, इति मोगश्च नाचैङ्गस्येश्वरस्यावकल्प्यवे | तस्माव~. ` संसारी | | इति पाप, बरूमः-एतद्वाकयोपक्तमे पेत्ेयी "वित्तसाध्येन कमणा किं ममामूृतत्वे स्यात्‌ इति पप्रच्छ । याज्ञवल्कयस्त॒ “अमृतस्य तु नाऽऽशाऽस्ति वित्तेन” इति “अमरत्वं ` प्रत्याश्चाऽपि कमणा नास्ति" इच्य॒त्तरमाह्‌ । वराह्मणावसानेऽपि “एतावदरे खल्वम्रतत्वम्‌ टत्यपसहृतम्‌ । अत उपक्रमापसहारवक्लादमृवत्वसाधनमात्पज्ञानमनच्र प्रतिपाद्यम्‌ । १ क, श््ी्तस्य 1 ग. "प्रोयस्य ¡ २ ख. ग, "सङ्गश्च" । ३ ख. ग, "णा किममृ* । ४क.ख. नमां प्रः । | ए | | - क [सर्शपा०्यजविच७] वैयासिकन्यायमाख } ` ४३ जीवात्मज्ञानं च नामृवत्वसरावनम्‌ | वस्मात्-मेगप्रीतिम्‌चितं जीवमनू च तस्य्‌ ब्रह्मत प्रवरपाच्यत ॥ ( सष्ठमे ब्रह्मण एवोपादाननिमित्तकारणत्वाधिकरणे सूजाणि-) प्रकृतिश्च प्रतिन्नादशटन्तानुरोधात्‌ ॥२३॥ ` जमिष्योपदेशाच्च ॥ २४ ॥ साक्षाचो- भयाप्नानात्‌ ॥ २५ ॥ आत्पषत्तेः परि. णामात्‌ ॥ २६ ॥ योनिश्च गीयते ॥ २७ ॥ सप्रमापिकरणमारचयवि-- निमित्तमेव ब्रह्म स्यादुपादानं च बीक्नणात्‌ ॥ कुराख्वनिमित्तं तनोपादानं मरदादिवत्‌ ॥ १६३ ॥ बहु स्यामित्युपादानमावोऽपि श्रुत ईक्षितुः ॥ एकबद्धया स्वधीश्च तस्माह्ह्योभयात्मकम्‌ ॥ १४॥ ` जग्कारणत्वपतिपादकानि सवोणि वाक्यानि विषयः । तज---षकिं व्रह्म निमि. कारणमेव, उव~--उपादानकारणमपि इति संदेहे निमित्तकारणमेव" इति वावत्मा- म्‌ | कुवः--“वदैक्षत'”-- इवि सज्यकायेविषयपयालचनश्रवणात्‌ । पर्यालोचनं च निमित्तमवे कृ्खालाद्‌ वेव दृष्टम्‌ । नोपादानमुतग्रदाद । तस्मात्‌-निगित्तकारण- मेव ॥ ` इति प्राप्रे, ब्रूमः-“^तदैक्षव बहु स्यां प्रजायेय” इ सकषतुरेव पकप(तपस्या बह़मावः श्रयते । वत उपादानत्मास्ति | किच ““येनाश्चतं श्रतं मवि” इत्यादिना ब्ह्मण्येकस्मि- ञ्छ्ते सति, अश्रतमपि जगच्छतमेव मवति" इति प्रविप़र्यते | तदेकविज्ञानेनं सवव ज्ञानं च | तंच व्रह्मणः सवांपादानतें साति बद्मन्यतिरेकेण कायोणाममावादपपादयितं सुराकम्‌ । केवलानामत्तत्वं तु सवषु कायषु ब्रह्मव्यावारक्तष सत्स कथ नाम्रकविज्ञ सवावज्ञान प्रात्तपाद्यव । वस्मात-उमयविषकारण व्रह्म ॥ १ ग. “चितजी | २ क. वेक्षणात्‌ । ३ ग. "निवा । ४क. ख. "उठ एव। ५क. ख. भ्तायां खदि। त । € क. "णोत्तरंन ब | ग. "भात्पाय्य ब" । ७ क, ल. समैमिरं प्रिज्ञात्‌ । त ।<८क., तन । ग. ' ैषृक्तव्यतिरेकेषु | | | | 1. श्रीभारतीतीरथम॒निप्रणीता- [अज०श्पाररजपि०] (अष्टमे ब्रह्मण एवं जगत्कारणत्वाधिकरणे सूत्रम्‌-) एतेन सवे व्यास्याता म्याख्याताः ॥ २८ ॥ सष्टमाधिकरणमार्चयति-- अण्वादेरपि हेतुत्वं श्चुतं बरह्मण एव वा ॥ वटधानादिदृष्टान्तादण्वादेरपि तच्छरतम्‌ ॥ १९ ॥ गून्याण्वादिष्वेकबुद्ध्या सवेबुद्धिनं युस्यते ॥ स्युब्रह्यण्यपि धानाचास्ततो बह्येव कारणम्‌ ॥ ९६ ॥ वेदान्ता विषयः । तर “किं ब्रह्मण इव परमाणदन्यादीनामपि श्रौतं कारणत्वम- सिति, अथवा--सवेनन ब्रह्मण एव कारणत्वं परतिनियतम्‌ , इवि संशयः । अण्वादेरपि कारणत्वं श्रौतम्‌ । वरधानादिदृ्टान्तश्रवणात्‌ | तथा हि-- छान्दोग्ये षष्ठाध्याये श्वेतकेतुं प्रत्युपदिशन्रुदालकः सूक्ष्मतचे स्थूलस्य जगवोऽन्तमौवं प्रतिपादयितुं महावु- क्षगमिवानि वटबीजानि दष्टान्ततेनोदाजहार । अतस्तादशाः परमाणवो दा्टौनिवके भ्रुवा भवन्ति । न्यस्य तु “असद्वा इद्मय्र आसीत" इति साक्षादेव कारणत रुवम्‌ । ““स्वमावमेके कवयो वदन्ति, काठं तथाऽन्ये” इति स्वमावकार्पक्षौ श्तौ । तस्मात्‌-परमाण्वादानापापे श्रौत कारणत्वम्‌ ॥ इति प्रा, ब्रमः--एकविज्ञानेन स्वेविन्ञानं श॒न्यादिमतेषु नोपप्यते । श॒न्या- ` दिभिरजन्यस्य बह्मणः श॒न्यादिज्ञानेनाज्ञाववात्‌ । षानाद्ष्टान्तस्तु ब्रह्मण्यपीन्द्रिया- गम्यतया सूक्ष्मत्वादुपपद्यते । असच्छब्द्स्य नामरूपराहिदयाभिप्रायश्चतुथाधिकरणे णतः । सखभावकर्पक्षा तु पूवपक्षत्वन श्रलयापन्यस्वी । वस्माठद--त्रघ्यवं त्रयाभ- हितं जगत्कारणं) न परमापरादीनि, इवि सिद्धम्‌ ॥ इति श्रीमटपरमहंसपरित्राजकाचायंश्रीभारतीतीर्थयुनिप्णीतायां ` वेयासिकन्यायमारायां प्रथमाध्यायस्य चतुर्थः ` | पादः समापघ्ः॥ ४॥ ॥ ॥ समाघ्रश्च प्रथमोऽध्यायः | १ ॥ जधिक्रणानि 9 क. “पि किं तत्त्वं । २ ख. द्दान्तविषयाः । त ३ क. पि कचिनगत्कारणतवं श्रतमस्ति। ४ स, युतम्‌ । ५ ख. यतुमाहद । ६ क,ख. शन्तिकतवेन श्र" ७कं., प्मतेनोे*। न्ख, क्मतमलत्वा । ९ क. "काठ तु | १० क, ल, “वादि, इ“ । क [० रपार१अपि०१-२)} वेयासिकन्यायमासा । ` ४९ (अथ द्वितीयाध्यायस्य प्रथमः पाद्‌) ` ( प्रथमे सांख्यस्पतेाध्यत्वाधिकरणे सूत्रे) स्मृयनवकारादोषप्रसङ्ग इति वचेन्रान्यस्मृयन- वकाशदोपपरसङ्गात्‌ ॥ १ ॥ इतरेषां चानुप- रुग्धंः ॥ २॥ । परथमापिकरणमासर्चयचि- साँख्यस्य्रत्याऽस्ति संकोचो न वा वेदसमन्वये ॥ धमं वेदः सावकाशः संकोचोऽनवकाशया ॥ ९ ॥ त्यक्नश्चुतिम्खाभिमेन्वादिस्प्रतिमिः स्मरतिः॥ ॐ कष, क अमरख कापिरी बाध्या न संकोचोऽनया वतः ॥ २॥ आस्मन्पादे सर्वेष्वधिकरणेषु प्वोध्यायोक्तः समन्वयो विषयः । तच्ासिमिन्नविक- रणे वैदिकेस्य समन्वयस्य सां ख्यस्मरत्या संकोचोऽस्वि न वा इति संदेहः । “संक चाऽस्ति, इतिं तावत्पाघ्म्‌ । कृतः- सां ख्यस्मृतेरनव कारत्वेन प्रबरुत्वात्‌ । सांस्य- स्फातिं वस्तुत्रच्वनिरूपणायेव प्रवृत्ता, न च्वनुष्टेयं धथ कंचिदपि प्रतिपादयति । यादे वास्मन्नपि वस्तुन्यस्तौ बाध्येत, तदा निरवकारा स्यात्‌ । वेदस्तु षथत्रह्मणी प्रविपाद्यन््द्मण्येकदिन्वाध्यमानोऽपि धर्मे सावकाशः स्यात्‌ । वस्मात--भनवका- राया स्पत्या सावकारास्य वेदस्य सकाचां यक्त: ॥ इत्ति परापे, ब्रूमः--सांख्यस्मत्या पेदस्य संकोचो न युक्तः। कृतः--मन्वादि- स्पृपतरमव्रह्मकारणत्ववादिनीमिनांषितत्वात्‌ । प्रवा हिं मन्वादिस्पृतयः पद्यक्षवेदमूठ- कत्वात्‌ | न तथा कपिरुस्मतेः प्रषानकारणवादिन्या मृलमूतं कंचन वेद॑मुपकमामहं हरय मानवेद्वाक्यार्ना ब्रह्मपरत्वस्य पवमव नि्णीत वात | तस्मात-न साख्यस्मरत्पा वेदस्य संकोचो य॒क्तः ॥ { द्वितीये योगस्यतेवाध्यताधिकरणे सूज्म-) एतन यागः प्रव्यक्तः ॥ २३ ॥ दइ तवाचावकर्णमास्चयाव- ॥ ^ (क । | 9 ख. "कस | २ क. "तेनिरव” । ३ ख. 'स्तुनि" । छे ग, "तसो वायेते तदा । ५क.ष.* प्त्वा । ६ कक. थाकरापि ।५सख, दमृखमु { क ष श्रीमारतीतीयगुनिपणीता- [अररपा० १अबि०३] यागस्मरत्याऽस्ति संकोचो न वा योगो हि वैदिकः ॥ तच्यज्ञानोपयु क्तश्च ततः संकुच्यते तया ॥ ३ ॥ पमाऽपि योगे तात्यादतात्पर्यांन सा पमा ॥ अवेदिके प्रधानादावसंकोचस्तयाऽप्यतः ॥ ४॥ योगस्मृतिः पातञ्जटं शाच्चमू । त्ोक्तोऽष्टङ्गयोगः परलक्षवेदेऽप्यपढभ्यते । शवेताश्वत॑रादिश्ाखासु योगस्य प्रपथितत्वात्‌ । किंचायं योगस्च्वन्ञानोपरयोगी हर्यते त्भ्यया बुद्धर्यां"” इति योगसच्यस्य चित्तिकाञ्यस्य बरह्मसाक्षा्तारहेत ख. ध्वणात््‌ । ततः प्रमामभूरं योगशाघ्म्‌ । तच्च प्रधानस्य जगत्कारणतां वक्ति | त्रस्मातू--वामस्प्रत्या वेदस्य संकाचः ॥ इति पप्र, बूमः--भषटङ्भधोगे तात्र्ैवखात्पमाणमताऽपरि सती य गस्पृतिरैदिके पवानाद्‌। न प्रमाणम; तत्र तात्पयामावात्‌ | तथा हि--“भथ योगानुशासनम्‌" इते पतिज्ञाय “'योगश्चिततवृत्तिनिरोषः'” इति योगस्यैव ठक्षणमुक्त्वा वमेव रुत्लशाबच मरपश्चयामास्तवि तज यमे तातयंम्‌ । न प्रघानादीनि प्रतिपाद्यतया प्रविजज्ञे। किरतां दतीयपादे यमादिसाषनप्रपिपाद्के हेयं हेयहेतं हानं हानहितं विवेचयन्पस- ` श्रात्सास्यस्वि्रपिद्धानि प्रषानदीनि व्याजहार । वतो न कत्र वात॑ | स्मात-न सगिस्मत्या वेदस्य सक।चः॥ ( वृतये वेरक्षण्याभास्तस्य जगत्कारणत्वावाधकलाधिकरणे सूत्राणि-) न वरक्षणवादस्य तथाव च शब्दात ॥ ¢ ॥ आमिमानिन्यपदेरस्त विरोषानग- तिभ्याम्‌ ॥ 4॥ दृश्यते त ॥ ६ ॥ अस्‌- दितं चेतर प्रतिषेधमात्रताव ॥ ७॥ जपता तदसरसङ्भदसमञ्चसम्‌ ॥ ८ ॥ न ` दृष्टान्तभावात्‌ ॥ ९ ॥ खपक्षदोषाच ॥ १० ॥ तकप्रतेषएठानादप्यन्यथाऽनमेय- मिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥ त॒तीयाषिकरणमारचयति-- ` १ गर यागम्पा । रग, “तरोपनिषदि यो ३ क. व्वा सूक्ष्मया स॒क्ष्मद्शिभिरिति ।४्घ् साध्येकस्य । ५ ग. "तच्चप्र* । ६ क यागतावत्प्र । ग्‌, योगे तात्पयाख' । ७ क, यमनियमाः । स. यमनियमासनप्र । < क. ष, 'तिसि | | | [अ०रेपा०१भधिन्] वेधासिकन्यायमारा | ४७ वेरक्षण्याख्यतर्कैेण बाध्यतेऽथ न वाध्यते ॥ वाध्यते साम्यनियमात्कायकारणवस्तनोः॥ ९॥ म्द्रयादो समत्वेऽपि दष्टं बृ्चिककंशयोः ॥ स्पकारणेन वेषम्यं तकाभासो न बाधकः ॥ ६ ॥ जचेतनं जगच्वेतनाद्भद्यणो न जायते विछक्षणत्वात्‌ | थद्यस्मह्विछक्षणं, तत्त- स्मान्न जायतं । यथा गोमाहूषः- इत्यनेन तकण समन्वयां बाध्यते | इति परापरे, ब्रूमः--ये ये कायेकारणे वे ते सलक्षणे' इत्यस्या व्य्चरवुश्चिकादौ व्यमिचारो दश्यते । अचेतन द्रोमयद्‌ वृश्चिकस्य चेतनस्योत्पत्तः | चेतनात्पुरुषादचेत- नानां केशनखादीनामुत्चयमानत्वात्‌ | अतो वेद्निरपे्षः शुष्कको न कापि पतिति- एति । तदुक्तमाचर्यैः- भ तस्मात-आामासव्वरक्षण्यहे तने बाधकः ॥ ५ ( चतुरे काणादादिमतैवौध्यत्वाभावाधिकरणे सूच म्‌-) एतन अणपाश्रहय अप व्यास्याताः ।। १९॥ चतुथापिकरणमारचयति- बाधोऽस्ति परमाण्वादिमतेनो वा यतः पटः॥ न्यूनतन्तुभिरारब्धो दष्टोऽतो बाध्यते मतेः ॥ ७ ॥ रिष्ेष्टाऽपि स्प्रतिस्त्यक्ता शिष्टत्यक्तमतं किय ॥ नातो बाधो विवर्त तु न्यूनत्वनियमो न हि॥८॥ सांख्ययोगस्मृतिभ्यां तदीयतर्फण बाधो मा मून्नाम, कणाद्ुद्धादिस्मतिभिस्तदी- यतकेण च समन्वय।ऽपि बाध्यताम्‌। कणादो हि म॑हर्षिः परमाणूनां जगत्कारणत्वं स्मरति स्म) तकं च तसिन्नथं प्रोवाच--"विमतं द्णुकार्दिकं खस्माल्युनपरिमाणेनाऽऽरन्धं, कायद्रग्यत्वात्‌, यथा वन्तुमिः पटः! इति | बद्धश्च भगवतो विष्णोरवतारोऽमावे जग- धतुं स्मरति स्म | तकं च वदनुकुरमा --विमवं भावरूपं जगदामवपुरःसरं मावरूप- त्वात, यथा--घुषु्चिपुरःसरः खप्रपरपश्वः' इति । तस्मात-तैः पबे: कणादादि- मतबावितः॥ ए | री १ के.ल. ययन कठि ।२ख.ततो।३क यया। रक, ल, परमिः। ५क. खर.वाधः। इः । ८ श्रीभारतीतीययनिप्रणीता- [ज०रपा०१अपि०५] इति प्रपर, बरूमः--यद्‌ वेदिककिरोमाणिभिः पराणकतेमिस्तच तत्र पसङ्काहुदा- हृतां पकतिपुरुषादिपतिपादिका सां ख्ययोगस्मृरतिजेगत्कारणविषये दौ्वल्येन परि- लक्ता । वदा निखिकैः शिस्पक्षितानां कणादादिमवानां दौवैल्यम्‌--हि किमु वक्तव्यम्‌ , न खलु-त्राहपाब्मादिपुराणेषु कचिदपि प्रसङ्ग यणुकादिपक्रियोदा- हता । प्रत्युत- [ि | “४ हैतुकान्वकवृत्तोश्च वाङ्मात्रेणापि नाचैयेत्‌”” | इति बहशो निन्दोपरभ्यवे । यस्त-- न्य नारभ्यत्नियम उक्तः, नासौ विवरैवा- देऽस्ति । दूरस्थस्य पवेता्रसथितेमेह द्विव कषेरलयत्पदूवां ्भ्नमस्य जन्यमानत्वात्‌ | यदपि~ जमावपुरःसरतानुमानम्‌ , तत्रापि साध्यविकठो दृष्टान्तः | सुषुेरवस्थांलेवावस्थाना- दास्मनः सद्रूपस्याङ्कीकरणीयत्वे सपि सखप्रस्याप्यमावपुरःसरत्वामावात्‌ । वस्मात्‌-- एतेमेतेनौस्ि बाधः ॥ च (पश्चमे द्वैतस्य भोक्तृभो ग्याकारभासमानत्वाधिकरणे सूत्रम-- ) (क भवक्तापत्तरविभागरव्वस्स्याह कवत्‌ ॥ ३२ ॥ प्वमावकरणमारचयात-- च, उद्वेत बाध्यते ना वा मोक्रभोग्यविभेदतः॥ पत्यक्षादिम्रमासिद्धो मेदोऽसा्ेन्यवाधकः ॥ ९ ॥ तरङ्घफेनभेदेऽपि स्दरेऽभेद इष्यते ॥ भाक्तभोग्यविभेदेऽपि ब्रह्मद्रेतं तथाऽस्तु तत्‌ ॥ १० ॥ समन्वयनवगस्यमानमद्रत प्रत्यक्नादाप्तद्धन भक्त्रमाग्यमद्न बाध्यते | हापि चेत्‌ | न | तरद्खादरूपण मदस्य, समद्ररूपणामेदस्य च दषटत्न भेदामिद- ४ यावकराधाभावात्‌। गद्ाभदावर्‌वन्यवहारस्याऽऽकारभेरेनापि रहितेऽत्यन्वमेकास्मन्नपि वस्तुन सावकाशत्वात्‌ । तस्मातू--तब्रह्याकारेणाद्वत भकतुमाग्याकारेण द्वम्‌ ईत्याकारभरद्यवस्थापेद्धां न क।ऽपि बाधः ॥ | १ | 2 क. 'हृतप्रः । २ गर (ता प्रतिपादिता प्र । ३ क. ख. ^स्यप। ४ क. ख. स्यावेनाव- सशक्त जति ।५क. ख. ग्रस्य मावपुरःसरत्वात्‌ । £ ख. "प्रसिद्धोऽतो मे| ऽ ख. वस्यवबा+ | भि ५: क.ख मुद्राभे । ९, "दिरिः । १० ख. मुद्रादिङ | ११ख. “पि ग्रहतत्वादरेकः 4 = ॥ [मरर्पारशअविन्द] वेयात्तिकन्यायमास। ४९ क्र ( षष्ठे ब्रह्मण्यद्रेतस्येव ताखिकत्वापधिकरणे सूत्राणि-- > तद्नन्यत्वमारम्भणश्चब्दा दिभ्यः ॥ 9९ ॥ भावे चोपरुब्येः॥ १५॥ सच्वाचावरस्य ॥ १६॥ ` असब्यपदेशात्रेति चेत्र धर्मान्तरेण वाक्यशे- षात्‌ ॥ १७ ॥ युक्तेः शब्दान्तराच्च ॥ १८ ॥ पटवच्च ॥ १९ ॥ यथा च प्राणाटि॥ २० ॥ षटा्रकरणमारचयात- भेदाभेदो ताच्िको स्तो यदि वा व्यावहारिक ॥ समुद्रादाविव तयोबाधाभविन ताचिको॥ १९१ ॥ बाधितो श्रुतियुक्तिभ्यां तावतो व्यावहारिकौ ॥ कायस्य कारणाभेदादद्रेतं ब्रह्म ताच्िकम्‌ ॥ २२॥ स्पष्टो संदेह पवेपक्षौ । “नेह नानाऽस्ति किंचन"' दाति श्रतिभरं बाते । यक्तिश्व परस्परोषमद।तकयामदामेद योरेकतासंमवः । एर्कालिश्वन्द्रमसि द्विासंभवात्‌। यदुक्तं पूवोधिकरणे--भाकारमेदाद्वेदः--इति । वदप्यसत्‌, अद्ैतवस्तुन्याकारमेदस्थेवौप- विप्तेः । समुद्रादौ तु द््वर्दम्युपगम्यते | “न हि दृष्टेऽनुपपन्नं नामः इति न्यायात्‌। अनार बह्माकारजगदाकारो दष्टौ-टरति चेत्‌ | न। बह्मणः शासैकपैमयि- गम्यत्वात्‌ । तस्मातू-भुतियुक्तिव पितत्वोद्यावहारिकौ मेदमेदौ । कि ताहि वम्‌-- हति चेत्‌-भदेतमेव वखम्‌---हृति बूमः । कार्यस्य कारणौनपिरेकेण कारणमात्रस्य वस्तुत्वात्‌ । तथाच भुतिगरत्तिकादिदृष्टान्तैः कारणस्यैव सत्यत्व॑प्रतिपादयपि- यथा सोम्य॑केन मृतिण्डेन सवं मृन्मयं विज्ञातं स्यात्‌ । वाचारम्भणं विकारो नाम- धय मृत्तिकेत्यव सत्यम्‌ | एवं सम्य स आदेशः इति । अस्यायमयैः--गौगो सृतििण्डः कारणम्‌; तद्विकारो षरटशरावादयः । तच्र-मृद्स्त्वन्यत , घटादीनि चान्यान वस्तूनि! इपि तार्किका मन्यन्ते | वत्र षटादीरनां प्रयग्वस्तुत्वानिरासाय पिकाररब्दन वरुवस्वान्युदाहरति । गरदस्तुनां विकाराः संस्थानविरेषा षटादयो न श्थग्वस्तुभूताः । यथा देवदत्तस्य बाल्ययैवनस्थाविरादयः, तद्वत्‌ । एवं सति षराद्ा- कार्पातमासद्रायामाप मृन्माज खतत्रं वस्तु । तता मृद्यवगतायां घयदीनां यत्ताचिकं ` सर्प वत्तवमवगतम्‌--जाकार विशेषो न ज्ञायते--इति चेत्‌ | मा शायतवा नाम । न= ___ भनति : १ ख. तवती ।२ ख. "क्ति्तु प"। ३ क. "संप्र ख. "वाभर्िः। स" । ४ लु. "द्वग । ५ खः कगम्य | ९ त, तान्न व्याव । ७ ख, "णाव्यति"। ८ क. ख. 'स्तान्ग्यवदू" | ५० ` श्रीमारतीतीथेगनिप्रणीता- [अनरपा०१अपि०जअ्‌ तेषायवस्तुमूतानामनिज्ञासाहत्वात्‌ । चक्षषा परतिमास्तमाना अपि विकारा निरूपिता सन्ता सृद्यातिरकेण न स्वरूप किंचिल्लमन्ते | घरोऽयं , शरावोऽयम्‌” इति वाङनिष्पा- चनामपेयमातरं कमन्ते । अतो निरवस्तुकत्रे सलुपलभ्यमानैतरूपेण पिण्यातटक्षगे- 1 पततत्वादस्तलया विकाराः । सत्तिका तु विकारव्यतिरेकेणापरि स्वरूपं छमते, इति तत्वा | तथा वह्मापदेरोऽवगन्तन्यः, बरह्माणि सृत्तिकान्यायस्य, जगति घटादिन्या- यस्य याजायतु राक्यत्वात्‌ । तस्मात- जगतो तह्माभदादद्त व्रह्म ताचकम | दव तवतचारञून्यानां पुरुषाणामापातहष्टया वेदेनाभ्युपेताद्ितीय््रह्मपतिपततेः प्र्- लाद्ममदपरतिपत्तश्च सद्रावात्समुद्रतरङ्गन्यायेन मेदामेदाववभासेते | तस्मात--ग्याव्‌- हरकाविात स्थिः | ( सप्तमे परमेश्वरस्य हिताहितभागित्वामावाधिकरणे सृज्रागि-) रतरव्यपद्शादताकरणारेदाषप्रसक्ति (कण्यकी ॥९१॥ जधेकं तु भेद्निद॑शात् ॥२२॥ अश्माद्वच्च तद्न॒पपत्तिः ॥ २३ ॥ सप्त मापकरणमारचयाति - हिताक्रियादि स्यान्नो वा जीवामेदं पपरयतः | जावाहितक्रिया स्वायां स्यादेषा नहि युज्यते ॥ १३ ॥ अवस्तु जावससारस्तेन नास्ति मम क्षतिः॥ इति परयत ईरास्य न हताहितभागिता ॥ १४ ॥ परमन्वरो हि केषांचिज्ीवानां सरछीरसक्तानां वैर्‌ाग्यादिकं हितं न निभमीते जहत च नरकहतुमवम निर्मिमीते | निर्मिमाणैश्च स्वस्य जाेरमेद्‌ सवेन्नतया ` शर्वा । तस्मात्‌--स्स्यव हितकरणम्‌ , अदहितकरणं च परसन्येयाताम्‌ | एतच न क्तम्‌ -। नाइ पक्षावान्कश्चित्छस्य दितं न कराति, आह्व वा करोति | तस्मातू--हिताकरणादिदोषः | । इति परै; व्रूमः सवज्ञतवौदीश्वरो जीवसंसारस्य मिथ्यात्वं खस्य निरेपलं च ` ` पश्यति । अतो--न हितारितमाकत्वदोषः ९ के. तेषावे। रक. प्रंठम ३ ॐ. 'नस्वङ" ४ क."नोक्तला"। ५ क पेयद्वैत ५१. "ण्त्यस्वः। ५२क. "लधवेष"। ` (भ ०मपा० ¶भपरि०<-९] वेयासिकन्यायमाहा } ` ५१ ( अष्टमऽद्वितीयत्रह्मण एव नानाविधलष्टिकतंत्वाधिकरणे स) उपतहारददयना्रेति च क्षीरवादे॥ ॥ २९४ ॥ दंवादेवद्पि रोके ॥ २५॥ ओष्ट मापिकरणमारचयाते- ` न सभवेत्सभवद्रा षिरेकाद्वितीयतः ॥ नानजातयकायाणां क्रमाज्ञेन्म न संभवि ॥ १५॥ अद्वत तत्वतां ब्रह्म तच्चावि्यसिहायवत्‌ ॥ नानाकार्यकर्‌ कायक्रमोऽविचंस्यञ्चक्तिभिः॥१६॥ एकमवाद्ितीयम्‌!* इते ब्रह्मणः स्वगतसजावीयविनातीयेभेः शन्यलमवग - म्ब । सष्टन्यान चाऽऽकारवाखगन्यादीनि विचित्राणि । नह्यविचितरे कारणे काथवे- चज्य युक्तम्‌ | जन्वकस्मादेव क्षीरादधिपेलाचनेकविचि्रकायेपसङ्गात्‌ । करमश्वाऽऽ- कराद्ना दुत्याऽवयम्यतवे | नच तस्य भ्यवस्थापकं किंचिदस्ति | तस्मात--अने- केकायाणां कमेण जन्पाद्विवीयत्रह्मणो न संमति ॥ इति मरि ब्रूमः-- यद्यपि ववतो व्रह्म्वैतम्‌ , तथाऽपि-अविद्यासहायोपेतम्‌-- इवे भरुवियुक्त्यनुभवेरैवगम्यते, > | भ्मायां तु परकूवि वरियान्मायिनं व महेश्वरम्‌ | इवि वेः | मायैवावि्या, उमयोरप्यनिर्ैचभीयत्वरक्षणस्थैकत्वात । न च-- मायाङ्गोकारे दैतापत्तिः, वास्तवस्य द्वितीयस्यामावात्‌ । अत एकमपि बह्माविद्ाषहा- -तरान्नानाकायकर भविष्यति । न च कायैक्रमस्य व्यवस्थापकामावः, अ्रिधागवानां साक्तबरप्राणा व्यवस्थपकत्वात्‌ | तरस्मत--अद्वितीयव्रह्मणो नानाकायणां करमेण साष्ट; समवा ॥ (नवम ब्रह्मणः परिणागित्वाधिकरणे स॒जाणि-) ङृत्सप्रसक्तानरवयवतश्चब्द्कोपो वा ॥ २६ ॥ श्रुतस्तु शब्द्मररलाव्‌ ॥ २७ ॥ आत्मनि चैवं विचत्राच्च ह ॥२८॥ स्वपक्षदाषाच ॥२९॥ नवमापिकरणमारचयति- [1 | १ क, संमत । २ क. 'यास्वरक्तितः ॥१६॥ “ए ३ वायवाद्‌।। ग. "वास्वनादरी ४ क" ल. तावेव । ५ ग. वेगेम्य। ६ क. शरुतिः । ७ ग."चनठक्षणेक"। ल, 'चनलक्षगलस्यै"\ ` ८ ले, ब्रह्म मायस्त' ।९्ग पक्रामावात्‌। १० के. स्मादद्वितीगरद्रह्म"। । ९२९ ` श्ीमारतीतीयेयुनिपरणीता- [अ०र्पा० १भपि०१०] न युक्तो युज्यते वाऽस्य परिणामो न युस्यते ॥ कात्स्न्याह्नह्यानित्यतापिरंशात्सावयवं भवेत्‌ ॥ १७ ॥ मायामिबेहुषटपतवं न काल्स्न्यान्नापि भागतः ॥ युक्ती ऽनवयवस्यापि परिणमोऽन मायिकः ॥ १८ ॥ आरम्भणाषिकरणे (२।१।३ ) कार्यकारणयोरमेदः प्रतिपादितः | अतो नशर पिकवदारम्मवादो बह्मवादिनोऽमिमवः । वस्मात--क्षारदधिन्यायेन पारिणीमोऽभ्यप्‌- गन्तन्यः । तन कं बह्म कात्छ्येन परिणमते, उत-एकदेरोन । नाऽऽदयः--अज्ञेपष- स्णाम ब्रह्मणः क्षरवदनियत्वप्रसङ्गाव । द्विवीये--सावयवलतपर्सङ्ः । तस्मात्‌- न परिणामः ॥ इति परप्, ब्रूमः--“हनद्रो मायाभिः पुरुरूप ईयते” इति शरतेनैह्यणो मायाश्च- क्रिमिजगद्रूपपरिणामः | न तसौ वास्ववः | पेन कत्स्नंकदेराविकल्पयोनांत्रावकाञ्चः । तस्मात्र-युज्यवे परिणामः ` ( दशमे ब्रह्मणोऽशरीरस्येव मायासद्वावाधिकरणे से-- ) पवापता च तदशनात्‌ ॥ ३० ॥ वकरणववात्रातं चत्तद्क्तम्‌ ॥ ३१ ॥ दरमायिकरणमारचयत्ि- नाराररस्य मायाऽस्ति यदि वाऽस्ति, न विद्ते ॥ ये हि मायाविनो खोके ते स्वैऽपि शरीरिणः ॥ १९ ॥ वाह्यहतुगरते यद्न्मायया कायेकारिता ॥ ऋतेऽपि देहं मयेव ब्रह्मण्यस्तु भेमाणतः ॥ २० | ठकं मायाविनपिन्द्रनाठिकानां शरीरित्वद्चनादशरीरस्य बरह्मणो माया न संभ वि| | | इति प्रः ब्रूमः--ए्हादिनिमातृणां खः न्यावारक्तमृदार्तृणादिबाद्यसाषनसपेक्ष त्वदशनेऽप्येन्द्रजािकस्य ब द्यसावनानसरपल््यण यथा गृहादि निमोत॒त्वम्‌ , तथा ठीकि- ` | कमायाविनः शारारसापक्षत्वदशेनेऽपि ब्रह्मणो मायासिद्धय्‌ पदपन्ना मा मृत्‌ | जथो- ॥ ५क. जञ. पिकारिव"। ६ ख. "णामवारोऽ्य- । ७ क. ष्य पः । ८ ग. “सद्गात्‌। ९क. "णामो ` मकः ५३ । १० क, ज्ञ, "पतप" । ११ ग्‌. प्रमाणता । १२ग, "नामिन" । ५ ३ क, “रूपाषाणाः + ख. वाऽस्याः १।२ ग. "तवं कात्स्यान्नापि विभा-। ३ ग. “क्तो नाव" ४ क. अनन्तराधि [अ.रषा १अबि ११-१ २] वेयासिकन्यायमार । ९९ च्येत-पेन्द्रजाछिकस्य बाहहेतुनेरेश्षयेण निमौतृत्वे प्रलक्षं पमाणमस्ि तेह ` ब्रह्मणोऽपि सरीरनैरपषयेण मायासद्वावे “मायिनं तु महेश्वरम्‌” इवि श्रविः परमा. परमस्तु || ॑ | ५१५ (एकादशे तस्यापि ब्रह्मण एव जगत्खष्टतवाधिकरणे सूत्रे-) न प्रयोजनवत्वात्‌ ॥ ३२ ॥ रोक- वन्त॒ रीरुकेवल्यम्‌ ॥ ३३ ॥ एकाद्शापिकरणमारचयप्रि- तुषोऽसरष्टाऽथवा सरष्टा, न सष्ठ फट्वाञ्छने ॥ अतुः स्यादवाञ्छायामुन्मत्तनरतल्यता ॥ २१ ॥ रीराश्वासव्रथाचेष्टा अनुदिरय एरु यैतः ॥ अनुन्मततर्विरच्यन्ते तस्माृपस्तथा सृजेत्‌ ॥ २२ ॥ “आनन्दो बह्म" इति" शुनि तृ: परमेश्वरः । वादस्य सिविषयायामि- च्छायामभ्युपगम्यमानायां नित्यतृचिन्यौहन्येव । अनम्युपगम्यमाना्या तु--अबु- दिपूर्विकां सृष्टिं विरैचयत उन्मत्तनरतुल्यवा पसज्येत ॥ इति प्र, बूमः--ञुद्धिमद्धिरेव राजादिभिरन्वरेण प्रयोजनं कीया मृगयादिपवु्तिः क्रियते| श्वासोच्छरन्यवहारस्तु सा्वेजनीनः । व्यथचेषटाश् बाढकेःकरियमाणा बहुशो दर्यन्पे । तद्वन्नित्यवृ्तोऽपीशवरः प्रयोजनमन्परेणाप्यनुन्मत्तः सन्नशेषं जगत्सर्वे । ( द्वादशे बरह्मणो वेषम्यनेषैण्यामावाधिकरणे सूजाणि-) वेष्‌ ेर्धरण्ये क [स स म्यनषटण्यन सापक्षत्वात्‌ः तथा ह दृर्- ; ; क । | (भ्त ग दिति न दि याते ॥ ३४॥ न कमाविभागादिति चे्रानारि- । : क | फ क त्वात्‌ ॥२५॥ उपपद्यते चप्टुपर्म्यतं च॥२६॥ इादशाविकरणमारचयति-- क | वेषम्यादयापतेन्नो वा सुखदुःखे नृभेदतः ॥ छजन्विषम इशः स्याननिघ्रंणश्चोपषहरन्‌ ॥ २३ ॥ भाण्यनुष्ठितधमादि मपेक्ष्येशः प्रवतंते ॥ | ___ नातो वेषम्यनेधूण्ये संसारस्तु न चाऽऽदिमान्‌ ॥ २४ ॥ ` | र ` अक्.ष्ति। रब.न. गृहः (म्द न्त र्द्ध र्रल्स क.इति। रख. ग. अतृप्तः | &ख. ततः। ४क., ख. मति राख्रान्नियर {प $. #्स्वयदयुन्मः । ६ क, ख, "जतु । द्वा" । ७ क. श्थन। | | १ ९ श्रीभारतीतीथंमुनिप्रणीता- [अ०रपा०१अि ०१ ३] ह्रो देवादीनत्यन्वसुखिनः सजति, प्वादौनत्यन्वदुःखिनः, मनुष्यान्मध्य- एप तारवम्यन पुरूषारराषषु सुखदुःखे सजन्नीश्वरः कथं विषमो न स्यात्‌। कथ नाचरप्यल्यन्तजगुप्सतं दृवातिथङ्मनुष्या्शेषं जगदुपसंहरननिधैणो न भवेत्‌ | तस्परातू--वषम्यने्ण्ये प्रसन्ययाताम ॥ इति परापे, वूमः- न तावदीन्वरस्य वैषम्यपसङ्गोऽस्वि | पाणिनामरममध्यमा- वमल्लणवेप्म्य वत्तत्कमणामेव प्रयोजकत्वात्‌ । न चैवावदेश्वरस्य खातनयहानिः -एतयामतवा कमाव्यक्षलात्‌ । नन्वेवं सति बहकुरीप्रमाठन्याय आापपद्यते, ईश्वरे पस्य परड्वु कमणां वेपृम्यहेतुत्वुक्त्वा पुनरीश्वरस्य सावशयसिद्धये वत्कमैनिया- कत्वरभ्युपरगम्यमानं सत्यन्ततो गतवेश्वरस्येव वेषम्यप्रसद्धात्‌ । नौयं दोषः | निया- कत्ते नाम पत्तदरस्तुराक्तंनामग्यवप्यापरिहारमात्रम्‌ | राक्तयस्तु मायाशरौरमताः। न वापतामुत्वादक इश्वरः । ततश्व खखशाक्तवशात्कमणां वेपम्यहेतत्वेऽपि न व्यव यापकृस्वश्वरस्य वपम्यप्रसङ्ग. । संहारस्य सुषुिवहुःखाजनकत्वात्‌ । प्रत्यत सतै रा वपरकत्वात्समुणत्वमव | ननु--भवान्वरसषटिषु पुवेपुकैकमौपेक्षया सजत इश्व स्स्व तपम्यामावेऽ।पं पयमप्नषट। पूवकम।सेभवद्विषम्यदोषस्वद्वस्थः--इति चेत्‌ } न | दादपरपराया अनादित्वात्‌ । “नान्तो नचाऽऽविः“--इलादिशाल्रात्‌ । वस्मात्‌-- न काऽपि दाषः॥ | ( चयौदशे निरुंणस्यापि ब्रह्मणः परकृतित्वाधिकरणे सू्म्‌-) सवेवमापपत्तत्च ॥ २७ ॥ जयादृशापिकरणमारस्चयति- नास्ति प्रतता यद्वा निशंगस्यास्ति, नास्ति सा॥ गदाः सगुणस्येव मरकृतित्वापर्म्भनात्‌ ॥ २५ ॥ फमाधिष्टानताऽस्मामिः प्रकृतित्व एपेयते ॥ निगणऽप्यस्ति जात्यादो सा ब्रह्म प्रकृतिस्ततः ॥ २६ ॥ न * यथा घट्टे पवतीयाविषममामे राजकरादातः कस्यचिद्राजपरुषस्य कटी वकते । तत॒ कर्दनः , भयेन रात्रौ माग॑न्तेण चितस्य सशल्य मार्भ भ्रान्त्या प्रभति ततनैवाऽऽग्मनम्‌ । तद्रव्-दयेवरूपा टिप्पणी शः संज्ञके पुस्तकेऽस्ति ॥ | ., _ > क. त्माधमर । ग, 'त्तममध्यमानां ठ" २क. ग. तत्क! ३ ग. धट्कुव्यां प्रण + ष ४. न्य हतुत्य्र ।५ग्‌, नाप्ययं \ ६ स. तद्व ऽग, ्वखद्च" 1 ` । निरसानर्ञधि०१] वैयासिकन्यायमाख । ५९ परकूतित्वं नाम कार्याकारेण विक्रियमाणत्वम्‌ | वन्न रकं सगण एव मृदादवुपल- स्वम्‌ । तता न निगुणस्य बरह्मणः प्रकुतिता | इति परापे, ब्रूमः--यद्यपि क्रियते विक्रियतेऽनया--हइृति पररूतिः इवि गयत्र्या विक्रियमाणत्वं प्रतीयते | तथाऽपि तद्विक्रियमाणतवं द्वेधा संमवति-- क्षीरा वत्वास्णामत्वन वा, रज्ज्वादिवद्रमापिष्टानत्वेन वा | तच निर्मणस्य परिणापित्वासं- भप जमाविष्ठानत्वमस्तु । हर्यते वुं निगुण जालयादौ अमाविष्ठानता | मङ्निवा- ह्ण दष्टा शद्रोऽयम्‌' इति भान्तन्यवहारदृशनात्‌ । तस्माव--निगेणमपि व्रह्म प्रकूतिः--इति सिद्धम्‌ ॥ | ईति श्रीमत्परमहंसपरिवराजकाचायं श्नीभार्तातीर्थयुनिभणीतायां ेयासिक- न्पायमाछायां द्वितीयाध्यायस्य प्रथमः पादः ॥ १॥ अन पर आदितः अधिकरणानि १३ ५३ सूत्राणि ३७ १७२ स ~~ (भथ द्वितीयाध्यायस्य द्वितीयः पादः ) (प्रथमे प्रधानस्य जमद्धेदत्वाभावापिकरणे सत्राणि- र्चनातपपत्तेश्च नानमानस्‌ ॥ १॥ प्रतरत्तेश्चं ॥ २॥ पयोम्बुवचेत्तत्रापि ॥ ३॥ व्यतिरे कानवास्थतेश्वानपेक्षतवात्‌ ॥ ¢ ॥ अन्यघा- भावा न तरणादिवित्‌ ॥ ९4 ॥ अम्यपगमेऽ- व्यथामावात्र्‌ ॥ £ ॥ पुरुषाश्मवदिति चेत्त- थाप ॥ ७ ॥ जङ्गित्वानपपत्तेश्व ॥ ८॥ न्यथानुमता च ज्ञशक्तिवियोगात्‌ ॥ ॥ € ॥ वव्रत्तषाचचासमन्चसम्‌ ॥ १० ॥ द्तायप्राद्स्य प्रथमाविकरणमारचयति--- ` १ क. दन्क्षता। २ कृ. हि।ख. च। क, स. इतत द्वतीत्राघ्यायस्य प्रथमपादः | भ. इत्याधक्रणमा्चायां दित व्ाघ्यायस्य प्रथमप्रादः।॥ ` | ५8 श्रीभारतीतीर्थयनिपणीता- [अण०्रपान्र्जपि०र]. धान जगतो हैतुनं वा स्वै घयदयः॥ अन्विताः सुखहुःखायेयंतो हेतुरतो भवेत्‌ ॥ १॥ हेतुयोग्यरचनाग्वृत्पादेरसंमवात्‌ ॥ सुखाय्यया आन्तरा बाह्या पटाचास्तु कतोऽन्वयः | २ ॥ सुखदुःखमाहात्मके परधानं जगतः प्रकृतिः, जगति सखाचन्वयदरीनात्‌ । घट पराद्य उपकभ्यमानाः सुखाय मवन्ति+ उदकाहरणपरावरणादिकारित्वावं | त एव घरादयोऽन्येरपह्वियमाणास्वस्यैव दुःखजनकाः | यैदोदकाहरणादिकार्यं नापेकितम्‌ । पदा सुखदुःखे न जनयन्ति, केवखमुपेक्षणीयच्वेनावविष्न्ते । तदिदमपेक्षाविषयत्वं मोहः, “मुह वैचित्ये" इति धातोर्मोहसैब्दनिष्पततसुपक्षणीयेष चिन्चवच्यनुदयाव्‌ | जतः सुखदुःखमोहान्वयदशेनात्‌ “परधानं प्रकतिः* इति सांस्या मन्यन्ते ॥ इति प्रपर, ब्रूमः--न पधानं नगद्धेतुः, देहन्द्ियमहीषरारिरूपस्य विचित्रस्य पविनयतनानासनेवंशवेशेषस्य जगतो रचनायामचेतनस्य प्रधानस्य योग्यत्वासं- भवात्‌ । कोके हि प्रतिनियतकायैस्य विचिं्नानापरासादादेरतिबद्धिमत्कर्ंकत्वोपल- म्भाव्‌ । आस्ता तावादेयं रचना, तत्सिद्धचयया पवृच्तिरपरि* नाचेतनस्योपपद्यते, चेत- नान। वातं रकरदूं तद्दृश्चनात्‌ । अथ पुरूषस्य चेतनस्य ॒प्रकत्ययिष्ठातत्वमभ्य- वगम्यत ताह--भसङ्गत्व पुरुषस्य हीयेत --इलयषसिद्धान्तापरत्तिः । यद्क्तम्‌-- सलडुःखमाहाच्वता वरादयः---इति । तदसत्‌ । सुखादीनामान्वरत्ादटादीनां बाह्य्वात्‌ | तस्मात्--न प्रानं जगद्धेतुः ॥ (4 (दिती ब्रह्मणो विसदशनगदुत्पत्तौ काणादीयदृ्टान्तसद्वावाधिकरणे सू्रम्‌- > महद पिवहा हस्वषारमण्ड ख्यम्‌ ॥ १३॥ दवितीयापिकरणमारचयति- नास्ति काणाददृष्टान्तः किं वाऽस्त्यसरश्चोद्भवे ॥ नास्ति यृपटः यं्ात्तन्तोरव हि जायते ॥ ३ ॥ अणु द्यणुकगत्पननमनणोः परिमण्डरत्‌ ॥ अदीधाद्रयणुकादी्ं ज्यणुकं तन्निदर्शनम्‌ ॥ ४ ॥ | स्मन्पाद्‌ चतनादह्यण विटक्षणप्रचतन गगज्ायत--टलयन् सास्यान्पातं न अ; ० ग, त्‌ ।अत।२क. ख. यदा तद“ \ २ ग. सन्द्त्पत्ते । ४ ख, "त्त्यक्त्यन्‌"| ५ क देन्द्रम"। £ ग. "प्रासाः । ख नेदवाच्यार्‌ । ७ क. पिच" |< ल. ग. "गम्यते तर्हि। ९ ख, ग, दीयते ¦ 1० क. स्र, शशो भवेत्‌ | ना 1 21 कृ, स. रुङ्कः प । १२कृ. से, शङ्कवन्तो ° | [अ.रपा.२अषि.३) वैयासिकन्यायमाल । ५७ रकित योमयतृच्विकादि निदरनममिहिवम्‌, तावदा सांस्थेः क्रियमाणस्याऽऽकषिपस्यं परिटवत्वात्स्वपक्षसाधनसंपन्नं परप्षदृषणं चास्मिन्पादे प्रकम्य पृवाधिकरणे साख्यं मत दूतम्‌ | इतःपरं वेशञोषिकानां मतं दूषयितग्यम्‌ । वन्पतस्य॑ च यरक्रियाबेहल- तवाक) तद्वासनावाषितः पुरुषस्तत्पक्रियासिद्धविरक्षणोत्पत्तिद्टान्मन्तरेण बह्मका- ` रणवादं न बह मन्यते | अवो विसदजात्पत्तौ काणादमतपिद्धो दष्टान्तोऽस्ति, न पाः इति विचायैवे | "नास्ति" इति वव्माप्तम्‌ । यतः शङ्क; प्रः इङ्किभ्य एव वनुभ्या जायत, नतु रक्तम्यः | तस्मात--नास्ति | | इति मात, ब्रूमः--अस्लेव वरिसदशोत्पत्तो ह्ान्तः | तथादि- परमाणवः परारि. । उटवपरमाणचुक्ताः । न वधुपरिमाणयुक्ताः | दवाभ्यां च परमाणभ्यामणपरिमाण- रदताभ्यामणुषररिमिगोपितं द्यणुकमुत्पचते । इदमेकं निदरीनम्‌ । तथा--हस्वपार्‌. ` ाताप्व द।घपरारमाणरहितं द्यणुकम्‌ । तादरोभ्य विसदशेभ्यक्चिभ्यो व्यणएकेभ्यो दवितारमाणापतमषुपरिमाणरहिवं उयपरकमुत द्यते | इदमपरं निदरनम्‌ । एवमन्या- वाव व्रतस्क्रयासद्धानि निद्शेनान्युदाहेव्यानि | वृरीय परमाणुकारणवादनिराकरणाधिकरणे सूनाणि-) उभयथाअपे न कर्मातस्तदभावः ॥१२॥ सम- बायाभयुपगमाच् साम्यादनवस्थितेः ॥ १३ ॥ ` नियमेव च भवात्‌ ॥ १४ ॥ रूपादिमचाच विपर्ययो दशनात्‌ ॥१५॥ उभयथा च दोषात्‌ ॥ 9६ ॥ जपारग्रहाच्चायन्तमनपेक्षा ॥ १७ ॥ पृतायापकरणमारचयति-- +>) जनयन्ति जगन वा संयुक्ताः परमाणवः | माचकमजतसयागाहयणुकादिक्रमाजनिः ॥ ५ | सनिमित्तानिमित्तादिविकल्पेष्वा्कर्मण); ॥ अततभवादत्तयागं जनयन्ति न ते जगत्‌ ॥.६ ॥ £ मरठीने पूर्वरिद्धे जगति यदा महेनवरस्य सिसक्षा भवरि तदाः पाणिकमेवशािं - ^€ (नत न ----~ ~ लग" प्यप्र | २ ख, "वेठवत्वात्‌ । ३ क, "पेततादा्षैः | ४ कः, सख, शिश्रे | ९८ शरीभारतीती्ंयुनिषणीता- [अ०र्पा०२अधिन्भं खिङषु परमाषुष्वाचं कमांतरद्यते । तस्सात्कमेण एकः प्रमाणः प्ररमाण्वन्वरेण संय- ज्यत । तस्माच संयागादचणुकमारम्यते । तेम्यच्चिभ्यो द्यणुकम्हयणकम्‌- इत्या दिक्रमेण जगदुत्पत्तौ बाधकामावात्संयुक्ताः परमाणवो जगन्नयन्ति | इति पराप बूमः--यदेतदादं कमे तन्निभिमित्तं सनिमित्तं वा। नि्निमित्तते नियाम. ` काभावात्सरवदा तटुत्पत्ता प्रलयेऽपि तत्पसतङ्कः | सनि मित्ततवेऽपि तन्निमित्तं टम . अदृष्टं वा | न वावदृष्टम्‌ , पयत्नस्यामिवातस्य वा शरीरोत्पत्तेः परागसेमवात्‌ | ईैधरमयलनस्व निलयस्य कादाचित्का्कर्मासत्ति प्र्यनियामकत्वात्‌ । नाप्यदृष्टमाचकर्मनिपित्तम , ` जत्मि्षमवतस्यादष्टस्य प्ररमाणुभिरसंबन्धात्‌ । अत एवमादिविकल्पपरसरे सलयाचक- मासमवन्न प्रमाणुरषयागो जायते | ततः--पसियुक्तेम्यः परमाणुभ्यो जगननिः' इत मव दृरापास्तम्‌ ॥ "न~ ~---*---------~ -+------------=-न ~~~ - + ( चतुथ वेनाशिक्खण्डने समदायासिद्धयधिकरणे सूताणि-) सथ्रदाय उभयहेतुकंअपे - तद्प्रापिः ॥ १८ ॥ इतरतरप्रययत्वादिति वचेत्रोप्पत्तिमाभनिमित्त- पवात्‌ ॥ १९ ॥ उत्तरोत्पादे च पूर्वनिरोधात्‌ ॥२०॥ अपति प्रतिज्ञोपरोधो योगपदमन्यथा ॥ ९१ ॥ प्रातिसख्याप्रातेसंस्यानिरोधाप्रापिर- विच्छेदात्‌ ॥ २२॥ उभयथा च दोषात्‌ ॥ ९२॥ आकाशे चाविशेषाद ॥ २८ ॥ अनुस्मृतेश्च ॥ २५ ॥ नासतोऽदृष्टतात्‌ ॥ ~ ® ॥२६॥ उदासीनानामपि चैवं सिदिः ॥२७॥ चतुथाविकरणमारचयाति-- सम्रदायावुभा युक्तावयुक्तां षाऽणहेतंकः ॥ एकाऽपरः स्कन्धहेतुरित्येवं युज्यते द्वयम्‌ ॥ ७॥ ` स्थिरचेतनराहित्यात्स्वयं वाऽचेतनत्तः॥ न स्कन्धानामणृनां वा सम्रदायोऽज य॒ज्यते॥ ८॥ | कमी क ग --------~--- क. कमानिमि" । २ कः अनिमित्ते । ३ क. "ठयाभावप्रस' । » ख, भमिमतः। ५ कृ, त्ताप्र | 6 ख. (तुक्न ! ए | ६. | 1 | ५ भमो य (जन्द्पा०२्मपि.<५] वेयापिकन्यायमार |. ` ५९ बाह्यास्तित्ववा द्धा मन्यन्व-- दं समुद्ायौ- बाह्यः, अभ्यन्तरश्चेदि। वन बाह्या मूनदप्तमूद्रादिकः | आन्तरथिक्तंचेत्यात्मकः | तेद तत्समृद्ायदयमेवाशेषं जगत्‌ | तत्न बह्मप्मुद्‌ये परमाणवः कारणम | ते चं पर्माणवश्वतुर्विवाः--केचिं- त्कठिनाकाराः पाधिवास्याः, अपरे सिग जप्याः, अन्ये चोष्णास्वेजसास्या जन्य चठनात्मका वायवीयाः । तेभ्यश्चतुर्विवेम्यः प्ररमाणभ्यो युगपत्पज्जीमतभ्यो बाह्यसमुदायो जायते | आन्तरस्य समदायस्य स्कन्धपश्चकं कारणम्‌ | रूपस्कन्धः विज्ञानस्कन्धः, वेदृनास्कन्ः, संज्ञास्कन्धः सस्कारस्कन्यश्वंवि पथस्कन्वाः | पन ।चत्तन नरूप्यमाणाः अब्द्स्पशोदयो रूपस्कन्धः | तदाभन्यक्तिविज्ञानस्कन्धः | तजन्यं दुःखं वेदनास्कन्धः । दतदत्तादनामवय संज्ञास्कन्धः | एतेषां वाना तस्कारस्कन्ः | तम्यः पम्यः पृञ्जीमवेभ्य आन्धरसमदायो जायते | तस्मात्‌-- युज्यते समुदायद्वयम्‌ ॥ इति पाते, ब्रूमः--किमणानां स्कन्धानां च संवौवोतन्तौ नेमित्तमूतश्चेतनोऽन्योऽ- स्व) कवा--स्वयमव संहन्यते | जायेऽपि" चेतन स्थाय, क्षामकरा वा | स्थाये- प--भप।सद्धान्तः । क्णकत्वे-- प्रथमं सर्यलनग्धातमक पश्चात्सधात्रात्त्ति करो- व इव वक्तुमरक्यम्‌ ॥ द्वितीये त-भचेतना स्कन्धा जगवश्चं नेयामकृ ` वरनमन्तर्ण प्रतिनेयताकारेण कथं संहन्यन्ताम्‌। तस्माव्‌-- न युक्तं समुदायद्रयम्‌ || जानना ०००५ ( परमे विज्ञानवादनिराकरणाधिकरणे सत्राणि-) नभाव उपर्न्येः ॥ २८ ॥ वेध्यं न सप्रद्व ॥ २९ ॥ न भावोऽन- पर्ब्धः ॥ ३० ॥ क्षणिकता ॥ ॥ २१ ॥ सवथाऽनुपपत्तेश्च ॥ ३२ ॥ पर्ववमाककेरणमारचयाति- विज्ञानस्कन्धमात्रत्वं युज्यते वान यज्यते ॥ युज्यत स्वग्रहष्टान्ताहु द्येव व्यवहारतः ॥ ९ ॥ गक ० 71 | १ ग. चूतलादि । २ क्ल. "तचेतात्* । ३ क. ख. "दायस्य प । + ख चिस्स्थिशः + ५ कं -पत्याद्याः । ल. अबाख्याः । ९ ग. चठनाख्या । ७.क. ख. पच्स्वन्पेभ्यः । ८ क. ख न्तरः त ॥५क. ल्‌ धातापत्ती | १० क. पिसचे' । ख. “पिन्‌. चे'। ११ क. स्वयम" \ १२ कु, खे. त्सघातापत्ति* = . ` ६० अमारतीतीयडनिपरणीता- = [जरसपाररमधिण्दे] अवाधात्स्प्रवेषम्यं बाह्यायेस्त्‌परम्यते ॥ बहिवैदिति 'तेऽप्युक्तिर्नातो धीरथ॑हपभार्‌ ॥ १० ॥ केचिद्धद्धा बाह्याथेमपलपन्तो विज्ञानमानं वच्छमाहुः । न च~न व्यवहारानु- पपत्तिः, स्वप्रे बाद्याथोननपेकष्य केवखया बुद्धया ग्यवहारदशेनात्तथेव जाग्रह्यवहार- स्याप्युपपत्तेः । तस्माद--विज्ञानस्कन्धमाचतवं युन्यते | इति प्रापे, ब्रुमः--विषमो 1§ सप्रद्टान्तः, प्रनोषदशायां खप्रस्य बाध्यमान- त्वात्‌ । जायद्यवहारस्य च न कचिद्वोषं पयामः । न च-वाह्ययेसद्वावे' प्रमाणा- मावः, उपरन्धेरेव प्रमाणत्वात्‌ | उपरुभ्यन्वे हिं घटादयो बरिष्कैन । जयोच्येव-- बुद्धिरेव बाह्यवटादिवदवमासते । तथा चाऽऽडुः-- | ““यदन्वर्जयतखं तद्रहिवैदवमासते"' । इति-- ( इति ) । एवं वहि--त्वदुक्तिरेव बाह्याधेषदरवि प्रमाणम्‌ू--इवि ब्रुमः | कवचिदपि बाद्यथोमत्रे वदून्युतत्तिराहिलयाव 'वदिषैत' इत्युमानोक्तिमै संगच्छत । तस्मात्‌--बाह्ययेसद्वावादिज्ञानमाचतवं न युक्तम्‌ | ( पठ आहतानां सपरमह्ीनिराकरणाधिकरणे सूतराणि-- ) नेकस्मित्रसंभवात्‌ ॥३३॥ एवं चाऽऽत्माका- स्स्यम्‌ ॥ २३४ ॥ न च परयायादप्यव्िरोधो विकारादिभ्यः ॥ ३५ ॥ अन्यावस्थिते- श्वामयानयलादुविशेषः ॥ ३६ ॥ पडावकस्णमरारचयात-- तिद्धिः सपपदाथौनां सप्तमह्ीनयान्न वा ॥ साधकन्यायसद्वावातच्तेषां सिद्धा किमद्भुतम्‌ ॥ १९१९॥ एकसिमन्षदसत्वादिषिरुद्धपतिपादनात्‌ ॥ ` अपन्यायः स्रमज्खी न च जीवस्य सशता ॥ ९२॥ ) कर `षम्याद्ाह्या"। २ ख. ते युक्ति" | ३ क. “मा्चवमाठम्बनमा* । ४ क. अन्न । ५. वाधक प" । ६ क. वे प्रामण्यामा ७ कै, दि परया" । ८ क, “व आद्य" । | [ज०रपा०रअविन्दे] वेयासिकन्यायमाखा | ९ आहता मन्यन्ते--जीवौऽजीवश्वेति द्वौ पदार्थो । जीदश्वेतनः शरीरपरिमाणः सावयवः । अजीवः षहः | तत्र महीषरादिरेकः, आस्वसैवरनिजंरबन्वमोक्षाख्या प्च | आल्लवलयनन जीवां विषयषुः इलयाछ्लव इन्द्रियसंवात; । “संवणोति विवेकम्‌! इत्यविवेकादि संवरः । “निःशेषेण जीयंल्यनेन कामक्रोधादिः" इति केशोष्श्चनतप्क्षि- लरोहणादिकं तपो निजेरः। कमौष्टकेनाऽऽपादिता जन्म॑मरणपरम्परा बन्धः | चतारि घात्रिकम।णि पापविशेषरूपाणि । चत्वारे चाघातिकमीणि पृण्यविशेषरूपाणि । शश्रो- क्तोपायेन वेभ्योऽष्टभ्यः केमेभ्यो विनिगगतस्य जीवस्य सततोध्वंगमनं मोक्षः त एते सपर पदाथीः स्मङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते | स्यादस्ति, स्यान्नाप्ति, स्यादस्ति च॑ * ज वास्तकायषिविधः--कशिनीवो नियसिद्धोऽहेन्मल्यः, केचित्सांप्रतिकमक्ताः. केचि दद्वः, इति । पुद्रखास्तकायः षोढा-प्रथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति । प्रषति ` स्थितिरिङ्गौ धममौधमोवुक्तौ । जकाशास्तिकायो द्विविधः--लोकावकाशः सांसारिकः, अरोकावकार मुक्ताश्नयः, इति । बन्धाख्यं कर्मा्टविधम्‌--चत्वारि घातिकर्माणि, चत्वार्यैघातीनि । तच ज्ञानावर- णीयं दशेनावरणीयं मोहनीयमान्तर्थं चेति घातिकमौणि । 'तत्त्वज्ञानान्न मक्तिः" इति ज्ञानमायं कर्म । माहंततन्नश्रवणान्न मुक्तेः" इति ज्ञानं द्वि तीयम्‌ 1 बहुषु तीथैकरप्रद्दितेषु मोक्षमारगैषु विरशेषानवधा- ` रणं मोहनीयम्‌ । मोक्षमगेग्रदरत्तिवि्चकरणमान्तयैम्‌ । इमानि प्रेयोहन्तृलादघाक्तैकमाणे । अथाघा- तीनि चत्वारि कमांणि- वेदनीयं, नामिकम्‌, गौनिकम्‌, आयुष्कम्‌, इति । “मम वेदितव्यं तत्त्वमस्ति? इूत्यभिमानो वेदनीयम्‌ । "एतन्नामाहमस्मि' इत्यभिमानो नामिकम्‌ । अहमन्र मवतो दैरिकस्यार्हव रिष्यवंशे प्रविशेऽस्मि, इयमिमानो गौतरिकम्‌ । ररीरस्थिलयथं कमो ऽऽयुष्कम्‌ । अथवा--श्ुक्रशोणित- मिभ्रितम्‌--आयुष्कम्‌ । तस्य तत्तवज्ञानानुकरदेहपरिणामरश्तर्गोच्निकम्‌ । शक्तस्य तस्य द्रवीभावानक्‌- रुकठलावस्थाया बुहुदावस्थायाश्चाऽऽरम्भकः क्रियाविहेषो नामिकम्‌ । सक्रियस्य जाटराभिवायुभ्यामीष- दघनीमावो वेदनीयम्‌ । तत्तववेदनानुकूरुतात्तान्येतानि तत्त्वावेद कञुङ्कपुद्रराथत्वादघातीनि । तदेतत्कमी टक जन्माथेत्वाद्न्धः । इति रलनप्रमा ॥ 1 सप्तानामस्तित्वादीनां भङ्गानां समाहारः सघ्ठभङ्गी । घटादोर्है सवौत्मना सदेकरूपतवे प्राप्या- त्मनाऽपि अयमस्येव सः” इति तत्प्राप्तये यलो न स्यात्‌ । अतो घटत्वादिरूपेण कर्थचिदस्ति प्राप्य- त्वादिरूपेण कथंचिनास्ति, इयेवमनेकरूपत्वं वस्तुमात्रस्य । तत्र ॒वस्तुनोऽस्तित्ववाञ्छायां ^स्यादस्ति" इत्यादयो भङ्गः । प्रवतेनास्तित्ववाञ्कछायां श्याच्ास्तिः इति द्वितीयो भङ्गः 1 कमेणोभयवाञ्छायां श्या- दस्ति नास्ति वाः इति तृतीयो भङ्गः । गुगपदुभयवाञ्छायाम्‌ अस्ति, नास्ति" इति शब्दद्रयस्य सकरद - सुमशक्यत्वात्स्यादवक्तव्यतवं चतुर्थो भङ्गः । आदयचतु्थमङ्गयोवीञ्छायां ^स्यादस्ति चावक्तव्यश्च" बति पञ्चमो भङ्गः । द्वि तीयचतुर्थेच्छायां “स्यान्नास्ति चावक्तव्यश्च" इति षष्ठो भङ्गः । ठतीयचत्थेच्छायां शस्या- दस्ति नास्ति चावक्तव्यश्च" इति सप्तमो भङ्गः । इति विभागः । एवम्‌--एकत्वमनेकत्वं चेति दयमा- दाय स्यादेकः, स्यादनेकः, स्यादेकोऽनेकशव, स्यादवक्तव्यः, स्यादेको ऽवक्तव्यः, स्यादनेकोऽवक्तव्यः, स्यदेकोऽनेकश्वावक्तव्यश्च, इति । तथा--स्यान्नियः, स्यादनियः, इलादुह्यम । एवमनेकरूपतेन वस्तुनि प्राप्तियागादिग्यवहारः संभवति । एकरूपतरे स्वै सर्वत्र सर्वदाऽस्येव” इति व्यवहारविलापापत्ति स्यात्‌ । तस्मादनेकान्तं सवैम-श्येकरूपत्रह्मवादबाधः । इति रलनप्रभा॥ . 9 १ # १ग्‌. हीमहीष।! २ ख. निःरेषं ग, विदेषेण। ३ ख,. “न्प्र ४ क. ख, शस्य सत ।५ग. च स्यात्नासिति। | ६२ श्रीमारतीतीययुनिप्रणीता- [अश्र्पा०र्मपि-७] ` ~ । नास्ति च) स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्य] स्वि चे नास्ति चावक्तव्यश्च, इति सप्मङ्गीनयः | जयमथः--स्याच्छब्द दृषद्थे- वच [नपातः | प्रतिवाद्नोऽप्ि चतुविषाः-सद्वादिनः, असद्रादिनः, सदसदा- दिनः, जानरचनायवादेनश्वाते । पनरपि--अनिकेचनीयमवेन मिश्रितानि सदादि-. मतान; इवि तविषा वादेनः | वानेवान्सप्तव्िधान्वादिनः प्रति सप्तविषा न्यायाः वाक्तव्याः । तचया--सद्रादी समागत्याऽऽहैतं प्रवि किं तन्मते मोक्षोऽस्ति" इति ट्च्छाप। तत्राऽऽहंव उत्तरं ब्रूते --ईषदस्वि' इति । एपरमन्यानपि वादिनः प्रवि स्य्नास्ति" इत्यादीन्युदाह्‌वेव्यानि । वावता वादिनः सवै निर्विण्णाः सन्तो नोत्तरं पवरपर्न्त | जवाऽस्य सप्मङ्गीरूपस्य साषकन्यायस्य सद्भावाजीवादीनां सप्रपदा- थानां सिद्धो किमत्राऽऽश्वयैम्‌ | ` (म इति प्रापे, ब्रूमः-पमद्भीरूपोऽयम्पन्यायः | एकस्य जीवपद्‌ाधेस्य सद्रादिनं प्राव सदूपत्वमर; जसद्वाईन परलयसष्ूपत्व च, इ्येवमादिविरुद्धवमेपतिपादकत्वात्‌ | न च--जविस्य सावयवत्वं युज्यते, अनित्यत्वप्रसङ्गात । वद्नित्यते च मोक्षः कंस्य पुरूषाथः स्यात्‌ । तस्मात्‌--न्यायामासेन सप्मङ्न्याख्येन जीवादिपदाभीनां न सिद्धिः ॥ ( सकषम तटस्येश्वरवादनिराकरणाधिकरणे सू्राणि-- } ` परयुरसामन्ञस्यात्‌ ॥ ३७ ॥ संबन्धा- नुपपत्तेश्च ॥ ३८॥ अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥ करणवचेत्न भोगादिभ्यः ॥५०॥ अन्तवत्वमसवनज्नता वा ॥१॥ सपमाार्वकरणमारचयात- , तटस्थेश्वरवादोऽयं सर युकतीऽथ न यज्यते ॥ युक्तः कुलाख्दष्टान्तानियन्तृखस्य संभवात्‌ ॥ १२॥ न युक्तं विषमत्वादिदोषादरेदिक ई्वरे॥ ` अभ्युपेत तरस्थत्दं त्याज्यं श्रुतिषिरोधतः ॥ १३ ॥ जनमत १ ल. शन्यायः। रक. नोहिच'। ३ कः. "वत्वेन ४ ग, निषा \ ५ क. "पोऽ न्या ६ क्‌+ क्तोवा न्‌ । ५. कृ, सन्नरमप्‌ } : - त [सरर्पाररभपि०््‌] वैयासिकन्पायमास | ६३ ` पूवोध्यायस्ोपान्त्याधिकरणे--“ जगतो निमित्तमपादानं वेश्वरः"--इत्यागमब- छाचदुक्तम्‌ , तदेतदसहमानास्तार्किकाः शेवादयः केवरं निमित्तत्वमी वरस्य मन्यन्ते | युक्ते चाऽऽहुः-ययथा कृडालोऽन्‌पादानमतो दृण्डवक्रादीन्रियच्छन्क्ती भवति तथा तरस्य इश्वरः ॥ | ति प्रष्ठ, ब्रूमः-न युक्तं केवकनिमित्तत्वम्‌ , वैषम्यैवृण्यदोषस्य दष्परिहर- स्वात्‌ । कथ ता्‌ त्वया देषः प्रहतः इति चेत्‌ । “पाणिकमसापृक्षत्वात्‌ इति नुमः । तथात्वे चाऽङगमोऽस्माकं प्रमाणम्‌ | त्वयाऽप्यन्ववो" गत्वाऽऽगमश्वेद क्रियते, (तहि) तटस्थत्वमीश्वरस्य परित्याज्यं स्यात्‌ | “बह स्यां प्रजायेय” इद्यपादानश्रत्या विरोधात्‌ । तस्मात्‌--न युक्तस्वरस्येश्वरवादः ॥ . ` ` ( अष्टमे जीवोत्पत्तिवादनिराकरणांपिकरणे सुणि -- उत्पत्यसंभवात्‌॥ ५२ ॥ न च कर्तः कर- णम्‌ ॥ ९३ ॥ विज्ञानादिमावि वा तदप्र- (ष तिषेधः ॥ ५६ ॥ विप्रतिषेधाच्च ॥ ५५ ॥ स ट्पाविकरणमारचयात-- जावात्पत्यादिक' पश्चरात्रोक्तं युज्यते नवा॥ युक्त नारायणव्यूहतत्समाराधनादिवत्‌ ॥ १४॥ युल्यतामविरुद्ांशो जीबोत्पत्निनं युज्यते ॥ उत्पन्नस्य विनाशित्वे कृतनाशादिदोषतः } १५ ॥ पाञ्चरात्रा भागवता मन्यन्ते--'मगवानेको वासदेवो जर्गहपादानं निमित्तं च। तत्समाराधनध्यानज्ञानमेवबन्धच्छेदः | तस्माच वासदेवात्पकषणास्यो जीरो जायते, जोवाच्च प्रद्यन्नाख्यं मनः| मनपश्चानिरुद्रास्योऽहंकारः। व एवे वासुदेवादयश्चत्वारी व्यूहाः सवाल्काः-ईइति.॥ तत वासुदेवं सत्समाराधनादिकं च श्रंतेरविरोषादम्युपगच्छामः । यत्त--जीवं उत्पद्यते--इचुक्तम्‌ । तद्सतः | कवनाशारताभ्यागमप्रसद्घात्‌ । पूरवैस॒ष्टौ यो जीव- ` स्तस्योतत्तिमत्वे प्रङ्यद्श्ञायां - तस्मिन्विनष्टे सति वत्ठतधमाधमरेयोरफलप्रदतेन नन ` १क. ल. "ककरो" रक स्र "वठनि"। 3 क, "णम्‌ । तयाऽप्य" # खल. "तो जगलानम । ` ५ क. कं पाञ्च । $ क. 'विरोधोंऽजो | ख. ¶विरद्धोऽरो । ७ क. ^राचिका भा< क, ख. गत उपा ।९क ख. न्धविच्छै 1 १० क श्रुयति" 4 ख. श्रन्यवयो" | ११ क. ख. -स्तस्मित्रुत्प- `. . त्तिमत्ेन प्रटयदशायां विन" । ` १1 = | | ६४ श्रीमास्तीतीयनिप्रणीता- [अ०र्प०३ेजपि०१] परिनाशः प्ज्येवं । असिमश्च कल्प उत्पचमानंनूतनजीवस्य षमोवमयोः पतंमननुष्ठि- कि तयोः सतोरिह यखद़ःख प्राप्िम॑वतीलयरु ताभ्यागमः प्रसन्येत । स्माजीवोत्पस्यादिकं ह ४ _ (~) _ 9 इति श्रीमत्परमहंसपरित्राजकाचार्यश्रीभारतीतोयमुनिप्रणातायां वेया- सिकन्यायमाखायां द्वितीयाध्यायस्य द्वितीयः पादः॥ २॥ अत्र पादे आदितः अधिकरणानि < ६१ सूत्राणि ४५ २.१७ ~~~ ~----------------- ( अथ द्वितीयाध्यायस्य तृतीयः पादः ) ( पथम आकाशस्य बरह्मजन्यताधिकरणे सूत्राणि-) | (३ विसि भ ह्‌ नरा न र्वियद्श्चुतः ॥१॥ आस्त त॒ ॥२॥ गण्यस ञं ध ( ५ म | भवात्‌ ॥२॥ शब्दाच्च ॥५॥ स्याचेकस्य ब्रह्यञ्च- न (क 0 इ प ब्ट्वृत्‌ ॥॥ प्रात्ज्ञाहयनरन्यातरकाच्छन्द्भ्य ॥६॥ यावाहेकारं त विभागो ठ [कवत्‌ ॥७॥ [चपाद्स्य प्रथमावकरणमारचयात्त-- | भ्याम नित्यं जायते वा हैतुत्रयविवजेनात्‌ ॥ जनिश्चुतेश्च गोणत्वानित्यं व्योम न जायते ॥ ९॥ एकनज्ञानात्सवबुद्धेविमक्तसाल्निश्चतेः ॥ विषते कारणेकत्वाद्रद्मणो व्योम जायते ॥ २॥ तेत्तिरीयके--““ तस्माद्वा एतस्मादात्मन आकाशः संमतः" इति श्रयते तज्ञ ~~ नाका नित्य) न तु जन्मवत्‌ । कुतः--जाकाशोत्पादकस्य समवाय्यसमवायिनिमि- तास्यकारणाचततयस्य दुःसंपादत्वात्‌ । "संमतः" द्रति जनिश्रतिस्त संपरतिपन्नबह्मका- येवट्न्योश्चि सत्तान्रयत्वगुणयागालयवत्ता । तस्मात --अनाचन्तं न्यम, न जायते || इति यि, ब्रूमः--एकविज्ञानेन ` सविज्ञानं ताव रोषेषु वेदान्तेषु -----" पानेन समविजानं वारेषु वेवान्ेषु डिण्डिमः । १६ ग द्वितीयः पाद्ः। [ । # चत्र।त | ७ ख. सतव" । ` त । तास्मि । २क.ख “नस्न । ३.क- इति श्रीम हवासक्याधकरणमारायां ` सम. इति द्ित.व्ाघ्यायस्य द्वितय पाद्‌; । ४ ग, वाभितात्‌ | ५. ख तेः | ६. ` [अररेपा०३जपि०२] वेपाधिकन्यायमास | ६५ वच न्याम्ना ब्ह्मकाचत्वं रृद्वटन्यायेन ब्रह्माग्यतिरेकादुपपाद्यितुं सुशकम्‌, नान्यथा | किच--'आाकाशं जायते, विभक्तत्वात, घटवत्‌ | नच--अयमसिद्धो हेतुः, वाया- दिवैकक्षण्यस्याऽऽकाशे प्रसिद्धताव। नच--बरह्मण्यनेकान्तिकत्वम्‌, सवात्पकस्य ब्रह्मणः कर्मा चद्‌।१ [वभक्तत्वस्य दुभणत्वात्‌ । जनिश्तिश्चोत्त्तिवादिन्यनग्रहीता भवति | तु--कारणनतयासतभवः--इत्युक्तम्‌ । तदसत्‌ । आरम्भवादे चिवयपिन्नायामपि विवपेवादे वदनपेक्षत्वात्‌ | वस्मात--एरेभ्यो हं वुभ्यां ब्रह्मणः कारणाद्योम जायते ॥ ( दिवीये वायोव्दहयजन्यस्वाधिकरणे सूत्रम्‌-) एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥ द्वितीयापिकरणमारचयत्ति-- वायानत्पा जायते वा छान्दोग्येऽर्जन्मकीर्तनात्‌ ॥ संषाऽनस्तमिता देवतेत्युक्तेश्च न जायते ॥ ३ ॥ श्ुत्यन्तरोपसहाराद्रोण्यनस्तंमयश्चतिः ॥ वियद्वजायते वायुः श्प ब्रह्म कारणम्‌ ॥ ४ ॥ तेत्तिरीयक एव-- “आकाशाद्वायुः” इषि श्रूयते । सेयमत्त्तिश्रविौभी न्दोग्पे सृ्िपरकरणे--तेजोवन्नानामवोतत्तेरमिवानाव | नन-- क चिद श्रवणमन्यज्न नुच न वारयितुमुत्सहवे' इवि न्यायेन तेत्तिरीयश्चतेः कतो गाणत्वमू---इति चेत्‌ | $ुयन्वरषरोषाच” इवि व्रूमः । बृहदारण्यके--^सेषाऽनस्तमिता देवता यद्वायुः” इत वायाविनाशपरातिषषात्‌ । उत्पत्तिमत्वे च तद्योगात्‌ । तस्मात--न जायते वायः | इति पराप्त, बरूमः-- छान्दोग्ये जन्माश्रवणेऽगरि गुणोपसंहारन्यायेन तैत्तिरीयवा- कयस्थतरनपसंहारे सतति श्रतमेव च्छान्दोग्ये वायुजन्म | अनस्तमयश्नतिस्त न मुख्या, उपाप्तनाप्रकरणप।उतत्वेन स्तुलयथत्वात्‌ । भाकाशोत्पत्तिहेववश्वातानसंपेयाः | न च--पायोराकाशकायेतवेन ब्रह्मण्यनन्तमोवाद्रज्ञानेन वायुज्ञानं न सिष्येत--इवि | ` शाङुनायम्‌; पूवपूवेकायविशिष्टस्य ब्रह्मण उत्तरोत्तरकायैहेतुखस्य वक्ष्यमाणतया विय- छपापरल्नस्य ब्रह्मण एव वायुकारणत्वात्‌ | तस्पात्-वायजीयते || | १ ग. त्वेन घट" । २ ग, बह्मव्य" । ३ "यितम्चक्यम्‌ । » क नापि। ५ क. "क्तत्वेन ई । ग, क्तस्यदु । ६ ख. ग. "दिनाऽनुग्र*। ७ ख क्षणात्‌ । ८ ख. जन्थकी 1 ९ ग. "कतर्म (नी चरजा। १० क. स्तमिति श्रु! ११ क. ज्ञ. ग. स्वरूपं । १२क, त्पच्यभिधानाद्वायोरुतत्यनभि | | क 0 १\.। 609 श्रीभारतीतीेनिप्रणीता- [जर रपा० अधि ० ३-४] ( नुतीये सद्ह्मणोऽजन्यत्वाधिकरणे सूत्रम्‌-) असभवस्तु सताऽनुपपत्तः ॥ € ॥ याधिकरणमारचयपि-- सह्रह्य जायते नो वा कारणत्वेन जायते ॥ यत्कारणं जायते तद्वियद्रायवादयो यथा ॥५॥. अस्ततोऽकारणत्वेन खादीनां सत उद्भवात्‌ ॥ व्यपरजादिवाक्येन बाधात्सन्नेव जायते ॥ ६ ॥ छान्दोग्ये--“सदेव साम्येदमय्र आसीत! इवि श्रूयते । तत्सद्रूपं ब्रह्म जन्म- वद्धवितु महेति, कारणत्वात्‌, विधद्वत्‌ ॥ इति प्रापे, ब्रमः--सद्रूपं बह्म न जायते | कृतः--तजनकस्य कारणस्य दुरि- रूपत्वात्‌ | तथा हि--न तावद्सत्कारणम्‌ (कथमसतः सजनायेत”“ इति निषेधात्‌। नापि-सदेव सतः कारणम्‌, आल्माश्रयापत्तेः | नापि--वियदादिकं सतः कारणम्‌ , वियदादीनां चतः सतो जायमानत्वात्‌ । या तु व्यािः--यद्यत्कारणं, तत्तना- च> यते”--इति । सा “स्वा एष महानज आत्मा” इति श्चति्वीध्या | वस्मात्‌- सद्द नैव जायते | (चतु तेजसो ब्रह्मजन्यत्वाधिकरणे पूज म---) तज। अतस्तथा द्याह ॥ ३० ॥ सतु थावकरणमारचयात- ब्रह्मणां जायते वह्धिवायोवां बह्मक्षयतात्‌ ॥ तत्तेजो ऽस्जतेत्युकेबरह्यणां जायतेऽनरुः ॥ ७ ॥ वाया भ्ररिति श्रुत्या पवेश्चत्येकवाक्यतः ॥ ब्रह्मणां वायुरूपत्वमापननादथिस्भवः ॥ ८ ॥ न्दाग्ये--"तत्तेज)ऽ सृजत! इति तेजसौ ब्रह्मनत्वं श्रयते । तेत्तिरीयके-- ““वायोर्चिः' इति वायुजत्वम्‌ । तच--'वायोः इति परश्चम्या आनन्वयोथेस्यापि सभवात्केवकब्रह्मनन्यं तेजः ॥ ` इति प्रे, ब्रूमः--अनुवतेमानेन संमतजब्दरेनान्विताया वायोः इति पश्च्यां उपादानायेत्वस्यंव मुरुयत्वात्‌ । उभयो; श्रुयारेकवाक्यत्वे सति--वायुरूपापन्नाह्र- द्मणस्तेजो जायत-इति लभ्यते ॥ =" १क. खना च समद्भ । ख. नां च सदद्धा 1 २ क. "्यदादिवत्‌ । ख, "यद्रा्वारि- चत्‌, ९ ख. .स्प्यता .1४ क. तिषाध्या । ५ क. दरद्यैवन जा । ६ ख. “म्या जपाः । ५: [जररपा०रेअधि०५-] वैयासिकन्यापमाला । ` ६७ ( परम अपां ब्रह्मजन्यत्वाधिकरणे सूत्रम्‌-- ) ` जपः ॥ ३१॥ प्वमाार्वकर्णमास्वयति- ९ £ क ब्रह्मणां ऽपां जन्म किंवा वहनाम्रजंरोद्धषः॥ विरुद्धत्वान्ीरजन्म ब्रह्मणः सवैकारणात्‌ ॥ ९ ॥ अगराप इति श्त्या ब्रह्मणो वह्नद्पाधिकात्‌ ॥ अपां जंनिरविरोधस्तु शृकष्मयोनाभिनीरयोः ॥ १० ॥ यद्यपि ““तद्पोऽप्ननवः, “अग्नेरापः” . इत्यमयोरछान्दोग्यतैत्तिरीययोस्वेजो- जंन्यत्वमवापरं श्रूयते । तथाऽपि न तद्युक्तम्‌ । निवत्यैनिवपषैकयोरभनिजलयोधिरुद्रभोनं हेतुहेतुमद्भावः । इति पवपक्षः ॥ पञ्चीरुतयाहश्यमानयार्विरोषेऽप्यपश्चीकुतयोः श्रुदयेकसमविगम्ययोर्विरोषकल्पना- मात्‌ । सवापापिक्यं सखेदेवटचद्भवदशेनाच । श्रविद्रयान्‌सारेण तेजोरूपापन्नाद्र- व्मणाज्प जनेः | इति सिद्धान्तः ॥ ( षष्ठ प्रथिवीमात्रस्यान्रशब्दवाच्यताधिकरणे सूजम्‌-) एथनव्यावरकारस्पश्चब्दान्तरम्यः ॥ ३१२॥ षृष्ठाधिकरणमारचर्याच- ता अनमसूजन्तेति श्ुतमन्न यवादिकम्‌ ॥ प्रथिवी वा यवायेव छोकेऽन्नत्वप्रसिद्धितः॥ ११ ॥ भूताधिकारात्कृष्णस्य रूपस्य श्रवणादपि ॥ तथाऽद्रचः एथिवीत्युक्तरन प्रथ्व्यबहत॒तः ॥ १२॥ छान्दोग्ये-- “ता भन्नमसजनन्व'” इत्य दूयोऽन्नस्य जन्म भ्रय॒ते। तत्र--भन्न- रान्द्त्य रकपास्षदन्या तहु यव।देकमथः | इति पठे, ब्रमः-एषिन्यत्रान्रशर्ग्दाथः । प्रमहामतसष्टरविकूतत्वात्‌ | किच--“यद्भर रोहितं रूपं वेजसस्वदरूपम, यच्छुक्कं वद्पाम्‌, यत्छष्णं तदन्नस्य” ` इव रुष्णर्प्‌ ्धे्यां बहृटमुपरम्यते, मतु बीहियवादो | तथा--“' द्‌ चः परथि“ ˆ --------------{-{-------------------~------------------------------~- -------------- ~... क. ¢ =, | 9 गर नामा जठा ।२क. खे. जन्म विरो | ३ क, "जन्मत । टक. योदतहेतमद्धावो । न युक्तः । इ । ५ क. दद्रवाद्ध । खे. दष्र्याच्युद्धः। ६ ले. सिद्धम्‌ । ७ ख. यथादि"। लम नज । ९ कृ, थः । कृतः--प। १० ग. श्दू्नं। | ६८ श्रीभारतीतीर्थमुनिप्णीता- [ज ०रपा० ईअषि ०७-<] नुपपत्तेः, कायेकारणयोरनए्यिन्योरमेद विवक्षया तदुपपत्तेः । वस्मात--अन्नं प्रथिवी ॥ ( सद्म सोपाधिकब्रह्मण एव कायैकारणत्वाधिकरणे मू्रम्‌-- ) तद्मिध्यानादेव तु तषिङ्ञात्सः ॥ १३ ॥ स्ठमापिकरणमारचयति- व्योमाद्याः कायंकतारो ब्रह्म वा तदुपाधिकम्‌ ॥ व्योन्नो वायुवायुताोऽभिरत्युक्तेः खादिकवरता ॥ १३॥ इम्वरोऽन्तयंमयतीच्युकतेव्यौमायुपाधिकम्‌ ॥ ब्रह्म वायादिहेतुः स्थात्तेजआदीक्षणादपि ॥ १४॥ पृवाधिकरणेषु-पुतेपूवेकार्योपापिकाद्रद्यण उत्तरोत्तरकायों सत्तिः--इति यदैव- त्सिद्धवत्छल्य सिद्धान्वितम्‌ , तदयुक्तम्‌ । “जाकाद्वायुः, वायोरधिः” इत्यादौ बरह्मनिरपेक्षात्केवराद्योमदेरुचरकार्योतत्तिश्रवणात्‌ ॥ इति परापे, बूमः-“य आकाशमन्तरो यमयति, यो वायुमन्तरो यमयवि इत्यादिनाऽन्वयोपिब्राह्मणे व्योमादे; खाव्छयं निवारिवम्‌ । वथा-““वत्तन रेक्षव ता आप पेक्षन्त' इवि तेजअदेरीक्षणपूवेकं क्लषटतवं भ्रूयवे । तचेक्षणं चेठनव्रह्मनि- रपेक्षाणामचेतनानां न सभव । तस्मात-~न्योमाचुपाविकस्य ब्रह्मण एव कारणत्वम्‌ ॥ | | ( अष्टमे ख्यक्रमनिदूपणाधिकरणे सृत्रम्‌--) @ ९, अ क विपययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥ अष्टमापिकरणमारचयति-- सषटक्रिमा स्ये ज्ञेयो विपरतक्रमोऽथवा ॥ ध कर्प्याद्वर तेन ख्ये खष्टिकरमो भवेत्‌ ॥ १६३ ॥ हतावसति कायस्य न स्वं युज्यते यतः ॥ पथिव्यस्स्िति चोकत्वाद्विपरीवक्रमो ख्ये ॥ १७ ॥ आकाशादिक्रमः सो कषः । अतः प्रख्येऽपि स एव कमः। इति प्रे, बूमः-- प्रथमतः कारणे लीने सति निरूषादानानां कायाणां कंचित्का- ठमवस्थानं प्रसन्येव | किच--~ ` | | | + क. 'स्या्ेजसादी" । २ क. निवर्तितम्‌ । ३ क, "तेजस ए" । ड क ^रयेन तेन सुः ॥ ५ कं, ग, पतः । प्र । ^ च, येप्येवं क्र | | भ + 9 [अ रपपा०३अपि०९-१०] ` वेयासिकन्यापमाख । ६९ ““"जगत्पतिष्टा देवप प्रथिन्यप्सु प्रलीयते । ` ज्योविष्यापः प्ररोयन्ते ज्योविवायो प्रीयते ॥ ( वायुः प्रलीयते ग्योन्नि तचाव्यक्ते प्रीयते” । > इवि पुराणे विपरीवक्रमस्योक्ततवात्छप्ठ एवायं क्रमः | तस्मात्‌- पृथिव्यादिक्रमेण ध्रकीयते ॥ - [15 ० | [1 कवय | ८; =| (नवमे प्राणादिदृ्ठो क्रमनिषूपणाधिकरणे सूजम्‌-) [ (क क, क अन्तरा विज्ञानमनसी क्रमेण तहि- कादिति चे्नाविशेषातर्‌ ॥ १९५ ॥ नवमाधिकरणपारचयति- किगुक्तक्रमभङ्कोऽस्ति प्राणायेनोस्ति वाऽस्ति दि॥ णाक्षमनस्तां ब्रह्मषिपतोमंध्य इरणात्‌ ॥ १८ ॥ पाणाचा भोतिका मृतेष्वन्तभूताः एथक्क्रमम्‌ ॥ नेच्छन्त्यतो न भट्ोऽस्ति प्ाणादौ न क्रमः श्ुतः॥ १९ ॥ गृण्डकोपनिषदि श्रयवे- | ^एतस्माजायते प्राणो मनः स्न्द्रियाणि च। खं वायुन्यतिरापः प्रथिवी विश्वस्य धारिणी ” इति | त्- प्राणादीनां वियदादिम्यः पर्व॑ श्रयमाणलादाकाशा्िकः पूर्वोक्तस॒ष्िक्रमो भन्य॒व ॥ | इति पप, ब्रूमः--“ अन्नमयं डि सौम्य मनः"ग, “आपोमयः प्राणः", “पेजो मयी वाक शते प्राणादीनां मोतिकत्वश्रवणाद्भवष्ववान्तमविन एथक्कमा नापक्षतः। न च-गुण्डकश्चुतिः क्रमवाचिनी, "आकाशाद्वायुः वायोरभः'' इदयादाविव क्रमस्या- प्रवायमानत्वात्‌ , उत्पात्तमान केवरं व्रतवं | तस्मात्‌-नानया यद्या पूवम. भद्ध [ऽ स्व | दशम जीवसय लन्ममरणराहत्याधिकरणे सूम्‌) चराचरव्यपाश्रयस्त स्यात्तद्यपद्शौं भाक्तस्तद्रावभाविखात् ॥ १६ ॥ दशमाविकरणमारचयव्ि-- १ क."तष्य ऋ" । २ ख. "त्वात्मसिद्ध ए" । ३ क, ठ्यः । ४ क. ग. “क्क्रमः ॥ नैवं ततो । ५५क. भज्येत । ६ क.ख, तैतु | । ७० श्रीभारतीतीर्थमूनिप्रणीता- [अर्रेपा०३अवि०११] ` जीवस्य जन्ममरणे वपुषो वाऽऽत्मनोहिते॥ जाता मे पुत्र इत्युक्तजांतकमौदितस्तथा ॥ २० ॥ मुख्ये ते वपुषो भाक्ते जीवस्येते अपेक्ष्य हि ॥ जातकमे च रोकोक्तिजीवपेतेतिशास्रतः ॥ २१ ॥ लोके--पुत्रो मे जातः" इति ग्यवहाराच्छा्ने जात्कमीदिसंस्कारोक्तेश्च जन्मम- रणे जीवस्य ॥ इति प्राप्रे, ब्रूमः-- जीवस्य मुख्यमरणाङ्गीकारे कतनाशाकूवाभ्यागमप्रसङ्कस्य दुर्मिवारस्वादेहगते एव॒ जन्ममरणे जीवस्योपचर्येवे । ओप्रचारिके एव ते अपेक्ष्य लोकव्यवहारकमशाखयोः प्रवृत्तिः | उपनिषच्छान्चं तु “जीवपेवं वाव किंठेदं प्रियते, न जीवां जरिये" इति अवविमक्तस्थव शरीरस्य मख्यै मरणममिषाय जीवस्य ताने. वे राचष्ट | तस्पात--वपषां जन्ममरणे | "© ( एकादशे जीवस्य नित्यत्वाधिकरणे सृत्रम्‌-) ~. न (~र भ्यः । नाऽश्स्माश्न्युतानत्यत्वा् ताभ्यः ॥ १७ ॥ एकाद शाधिकरणमारचयत्रि-- कल्पादीं ब्रह्मणो जीवो वियद्र ङायतेनवा॥ ट्टः प्रागद्रयस्वोक्तेजायते विस्फुरिङ्वत्‌ ॥ २२ ॥ ब्रह्माद्वयं जातदबुद्धो जीवत्वेन विशेत्स्वयम्‌ ॥ भ 9 [$ * ,. ५ । आपाधिकं जावजन्म नित्यत्वं वस्तुतः श्रुतम्‌ ॥ ५३ ॥ (“एकमेव द्वितीयम्‌” इवि सृष्टेः प्राग यत्वं श्रूयमाणं ब्रह्मव्यतनिरि क्तस्य जीवस्यानु- त्पत्तो नोपपद्यते श्रतिश्च विस्फुलिङ्द्टान्तेन जीवस्योतति परंतिपादयति--“ “यथाऽमरः कद्र वि्छुलिङ्गा म्युचरन्वि, एवमेतस्मादात्मनः स्वै माणाः, स्वै कोकाः, सवे वेदाः, स्वांणि मृतानि; स्वे एव आत्मानो व्यु्वरन्ति” इति । तस्मात--कल्पादौ वियदादिवद्रद्मणो जीवो जायते ॥ इति प्रि, बूमः---यददये ब्रह्म तदेव जातायां बद्धौ जीवरूपेण प्रविशति “द | त्सुष्च वदेवानुप्राविशव.” इतिश्र॑तेः। जवा जीवानुत्त्तौ नाद्रयश्रविविरोषः। विस्फ़ारे- ङ अविस्त्व पापिकजन्मामिप।या प्वत्ता। अन्यथा कृवनाशादिदोषस्याक्तत्वात्‌ । वस्तु. ४ । | १ क. ख. "वरियुक्त २ ग, संपादयति । ३ क, ख. देवाः। ४क. नतेः! ओ । ५क.ग्‌, ` शतिश्वापाः । ६ ष प्रायास' । | | | [अनरपा०देभपि० १२ १३] प्ैपासिकन्यायमाला । ७१ तखामिपायेण तु नित्यत्वं श्रुतिदरूवे--““नित्यो निलयानां चेतनश्चेतनानाम्‌" इति । वस्माक्ल्पादौ जीवो नोत्तचते ॥ ( द्वादशे जीवस्य चिद्रूपत्वाधिकरणे सूजम- ) ज्ञोऽत एव ॥ १८ ॥ दादशापिक्ररणमास्वयति-- अचिद्रूपोऽथ चिद्रूपा जीवोऽचिद्रूप इष्यते ॥ विदभावात्शुषुप्त्यादां जाग्रचचिन्मनसा कृता ॥ २४ ॥ ब्रह्मतादेव चिद्रपश्चित्मुषुपो न टुप्यते ॥ देतादद्रितखोपासहि द्रष्टरिति शते: ॥ २५ ॥ तार्किका मन्यन्ते- - सुषुधिमुख्छसमापिषु॒चेतन्यमावादचि द्रूपो जीवः । जागरणे चाऽऽत्ममनःसंयोगाचेवन्याख्यो गुणो जायते--इवि । तद्सत्‌ | चिद्रूपस्य वह्मण एव जीवरूपेण पवेशभ्रवणात्‌ | न च---चैतन्यं युषु- प्यादौ डुप्यते, सुपृप्त्यादिसा्ित्वेनावस्थानात्‌ । अन्यथा सूषुप्तौदि परामशयोगात्‌ । कथं त््--सषप्त्यादा द्वैतापरतीविः--इति चेत्‌ | दरेवरोपात्‌'इति त्रम: | तथाच श्युतिः-- “यद्वै वन्न परयति पर्यन्य तन्न प्रयति, न 75 द्रषुरे्ेविपरिरोपो विद्य- तेऽबेनाशत्वात्‌ , न तु तद्वितीयमस्ति वतोऽन्यद्विमक्तं यत्पश्येत्‌"! इति । अस्या- यमधैः---तत्र सुपुपौ जीवः किमपि न प्रयति, इति यद्धोकिकैरूच्यते, वद्सत्‌ । पृदयतच्चेव जवस्तदानीं न परयति, इति भान्त्या केवलं व्यपदिश्यते | कथं तदृशै- नमू-- इलतच् हेतुरुच्यते--द्रष्टरात्मनः खरूपम्‌ताया दढ ।पो नहिं विद्यते विना- रारहितस्वमावत्वात्‌ | अन्यथा छोपवादिनोऽपि निःसाक्षिकस्य कोपस्य वक्तृम॑डाक्य- त्वात्‌ | कथं त लकिकानां (न परयति" इति अगः--इलयत रहतुरुच्यते--्रह्म- चैतन्यादन्यच्छियाकारकफ़रूपेण विभक्तं जगदृास्यं यह तयं वस्तु, तन्नास्ति तस्यं स्वकारणे छीनत्वात्‌ । अतो जागरण वद्र ्टदश्यद रोनव्यवक्ाराणाममावाव्‌ “न पयि! इति टोकिकानां भमः--इति । तस्माव--चिदूपो जीवः | (नय)दशे जीवस्य सवगतत्वाधिकरणे साग) उत्राान्तगद्यागतानाम्‌ ॥ १९ ॥ खात्मना (भि 1 ` १क. ख. "ुप्त्यादि' । क. "णड्वद्रष्ट। ,. -. ७२ , श्रीभारतीतीथंमुनिपरणीता- [भररपा०३ेअवि०१३] चोत्तरयाः ॥ २० ॥ नाणुरतच्छरतेरिति चेनेत- राधिकारात्‌ ॥ २१ ॥ स्वरब्दोन्मानाभ्यां च ॥२२॥ अविरोधश्चन्दनवत्‌ ॥२३॥ अवस्थि- ® क पिवेशेष्यादिति चेनाभ्यपगमाददि रि॥२९॥ गुणाद्रा खोकवत्‌ ॥ २५ ॥ व्यतिरेको गन्ध- वत्‌ ॥ २६ ॥ तथा च दृशंयति ॥ २७॥ एथगुपदेशाव्‌ ॥ २८ ॥ तहणसारसात्च॒त्य- पदेशः प्राज्ञवत्‌ ॥ २९ ॥ यावदात्मभाविखाच न दोषस्तदशनात्‌ ॥ ३० ॥ पुंस्तादिवत्तस्य ¢ सतोऽभिग्यक्तियो गात ॥३१॥ नियोपरुब्ध्यनु- परुव्पिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥३२॥ क्रयोदृशाविकरणमारचयः(त- जीवोऽणुः स्वगो वो स्यादेषोऽणुरिति वाक्यतः ॥ उत्क्रान्तिगत्यागंमनश्चवणाच्राणरेव सः ॥ २६ ॥ साभासबद्धयाऽण़त्वेन तहुपाधित्वतोऽणता ॥ जीवस्य स्वैगत्वं तु स्वंतो ब्रह्मत्वतः श्चुतम्‌ ॥ २७ ॥ “एषोऽणुरात्मा चेतसा वेदितन्यः' इदयणुत्वं श्रुतम्‌ । “अस्माच्छरीरादुत्करामि” हत्य॒त्कान्तिः । ““ चन्द्रमसमेव ते स्वे गच्छन्ति” इति गतिः । ““तस्माह्टोकासुन* रोति" इलयागमनम्‌ । नद्यत्कान्त्यादयः सवेगतस्योपपद्यन्ते | मध्यमपरिमाणस्य वदु- पपत्तावम्यण॒श्रातावरूध्यतं । जनिदत्व च ठवारम्‌ । तस्मात्‌-जग्जावः ॥ इति प्राप, ब्रमः--चेतन्यपतिबिम्बसहिता बद्धिरसवेगता | तदपाधिकत्वाजी- वस्यागत्वत्कान्यादय उपपन्नाः | खतस्त जीवस्य बह्मरूपत्वात्सवैगतत्वम्‌ | ^ वा एष॒ महानज आत्मा! ““सवव्यापीं सवेमतान्वरात्मा!, इद्यादौ स्वेगतत्वं श्चतम्‌ | तस्मात्‌--सवेगतां जीवः ॥ | ` १ स.दि। रक. "गतीनां थ| ६ क, सतो।४क, ल. "णुचः । ५ क, “न्यमिम्बि्‌ ` ता। ख. न्यवुद्धि्त । 1. + + [ररपा०ेजपि ०१०४-१ वैयासिकन्यायमाख । ` ७ ( चतुदंशे जीवस्य कतुत्वाधिकरणे सूचाणि-) \ 9 | थ्‌ न क केता शाघ्ार्थवच्वात्‌ ॥ ३३ ॥ विहारोपदे- शात्‌ ॥ ३०५ ॥ उपादानात्‌ ॥ ३५ ॥ व्यप- ० ¢ ,. = (~ दि श +» ह, ॥ देशाच्च क्रियायां न चेनिदेशविपर्ययः ॥ ३६॥ [0० (क ( ¢ ® £ उपलव्यवदानयमः ॥ २५७ ॥ राक्विपयं- यत्‌ ॥ ३८ ॥ समाभ्यभावाचच ॥ ३९ चमुदेशापिकरणमास्चयति-- जीवोऽकरतांऽथवा कतौ धियः कर्वत्वसंभवात्‌ ॥ जीवकतृतया कि स्यादित्याहुः सांख्यमानिनः॥ २८ ॥ करणत्वान्न धाः करनी यागश्रवणरेकिकाः ॥ घ्यापारा न पिना कतना तस्माज्ीवस्य कवरंता ॥ २९ ॥ सुदधेः परिणामित्वेन क्रियवेशात्मकं कत्वं संमववि) न त्वसङ्कस्याऽऽत्मनः' इति यत्सा ख्येरुक्तम्‌ । तदसंगतम्‌ । करणत्वेन छप्रशक्तिकाया बुद्धेः कतृशक्तिने कल्पयितुं शक्या, ` क्रटारादावदशेनात्‌ । बुद्धेः केतवे करणान्तरस्य कल्पनीयत्वाच्च | न च-- मा मत्कतौं --इति वाच्यम्‌, पूवैकाण्डोक्तयागादिन्यापाराणाम॒त्तरकाण्डोक्तश्रवणादिव्यापाराणां लौकिकरुष्यादिव्यापाराणां च कतंसपिक्षवाव । तस्मात्-जीवः कवौ || (पश्चद्े जीवस्पाध्यस्तकतुंत्वाधिकरणे सू्रम्‌-) यथा च तक्षोमयथा ॥ ४० ॥ पञ्चदशाधिकरणमारचयत्ि- कतृत्पं वास्तवं किंवा कल्पितं वास्तवं भवेत्‌ ॥ ` यजेतेत्यादिशाच्रेण सिद्धस्याबाधितत्वतः ॥ ३० ॥ असद्वा हीति तद्धाधात्स्फटिके रक्ततेव तत्‌ ॥ अध्यस्त धीचक्षरादिकरणोपाधिसनिषेः॥ २१॥ प्वाषिकरणे प्रतिपादितस्य कतेत्वस्य बाधामावादरस्तवम्‌ ॥ ` ५ ` कण्व | १ क. ख. ग. जीवः कतौऽथवाऽकरता । २क.ग. कती । ३ख. ररात्न ति" । ४ ऋ, ` दरस्ववलम्‌। | + व ७ श्रीभारतीतीर्थमुनिप्रणीता- [अ.रपा.३अपि.१६-१७] इति पपे, बरमः-- “भसद्धो ह्ययं परुषः" इति श्रल्या कतेत्वसङ्खो बाध्यते । भतो यथा जप्रकृसमसंनिधिवशात्स्फ टिके रक्तत्वमध्यस्तम्‌ , तथ।--भन्वःकरणसंनि- पिवशात्कतृत्वमात्मन्यध्यस्यते ॥ (रोड ईश्वरस्य जीवपरवतेकत्वाधिकरणे सूत्रे) ` परात्त॒ तच्छरतेः ॥ ५१ ॥ कृतप्रयलापेक्षस्त्‌ विहितप्रतिषिदधवेयथ्यारिभ्यः ॥ ५२ ॥ षोडशाधिकरणमारस्चयति- प्रवर्तकोंऽस्य रागादि्यीशो वा, रागतः कृषो ॥ ष्ठा प्रवृरत्तिर्ेषम्यमीरस्य प्रेरणे भवेत ॥ ३२५ ॥ सस्येषु वृणटिविज्ञविष्वांशस्याविषमत्वतः | रागोऽन्तयाम्यधीनाऽत इश्वरोऽस्य प्रवतंकः ॥ ३२ ॥ कोके कषीवडदीनां रागद्रेषवेवं प्रवतेकों द््टौ | तदनुप्राराद्धमोघमंकतृ जीवं स्यापि तवेव परवतेैकावभ्युपेयो । इश्वरस्य परवतेकत्वे काश्चिजीवान्धर्मे प्रवतेयति कांश्चिदषम, इति वैषम्य ठ्वारम्‌ | तस्मात-- नेश्वरः प्रवतकैः ॥ | । इति प्रे, ब्रूमः--न तावदीश्वरस्य वेषम्यदोषप्रसङ्ः । वृष्िवत्साधारणनिमित्त- त्वात्‌ । यथा वृष्टः सस्यामिवृद्धिहै तुत्वेऽपि व्रीहियवादिविषम्ये ब।जानामेव निमित्त त्वम्‌ , तयेश्वरस्य “यथायथं जीवाः प्रववेन्वाम्‌” इत्यनुज्ञया साधारणप्रवतकत्वात | असाधारणपववेकत्वेऽपि न वैषम्यम्‌ , पूवेरूतकमेणां वाघनानां च वेषम्यहेतुत्वात्‌ ।- कमणां फलहे तुत्वमेव) न कमान्तरहे तुत्वम्‌-इति चेत । सलयम्‌ । सुखदुःखरूपस्य खफटस्य प्रदानाय जीवे व्यापारयत्सु॒कमेखयैौत्कमौन्तरमपरि निष्प्र्यव इति दुवोरं तद्धेतुत्वम्‌ | वासनानां त॒ सान्नादेव कमेहेत॒त्वम्‌ । तथाचेश्वरस्य कृत। १ष्म्यप्रसंङु त॒--रामस्य प्रवतेकत्वनिदरोनमदाहतम्‌ । तत्तथाऽस्तु | न तावतेश्वरस्य प्ववेकत्व- £ ~ $. | हानिः, सव(न्वयानमनश्वरण रगस्सापि नयम्यमानत्वात्र । तस्मात-इश्वरा जस्य परवतकः ॥ (द | (श किक ( सप्तदशे ज वेश्वरव्यवस्थाधिकरणे स॒जाणि-) अंसो नानामग्यपदेशादन्यथा चापि दाश्चकित- १ क. ग्‌. "त्वकषयोगो ब | २क. ल. "या-क" । ३ क, “मिग दश्वरस्य राण । [अ०र्पा०रेमापि०१७] बेयातिकन्पापमारा | ७५ वादित्मधीयत एके ॥ ४३ ॥ मन्त्रवर्णा ॥ ‰ ॥ अपि च स्मर्यते ॥ ४५ ॥ प्रकाशा- दिवत्रैवं परः ॥ ६ ॥ स्मरन्ति च ॥ ९७ ॥ अनून्ञापरिहारो देहसंबन्धाज्योतिरादिवत्‌ ॥ &८ ॥ असततेश्वाग्यातेकरः ॥ «€ ॥ आभास एवे च ॥ 4० ॥ अदृष्टानियमात्‌ ॥ 43. ॥ अमभसभ्यादष्वपि चवम्‌ ॥ 4२॥ प्रदशाददात चत्नान्तभावात्‌ ॥ 4३ ॥ पदशाधिकरणमारचयति-- ` कि जविन्वरसांकय व्यवस्था वा श्चुतिद्भयात्‌ ॥ अभेदभेदविषयात्सांकर्यं न निवाते ॥ ३४ ॥ अंरोऽवच्छिन्न आभास ईत्योपाधिककस्पनैः ॥ जवेशयो्यंवस्था स्याल्जीवानां च परस्परम्‌ ॥ ३५ ॥ ‹“तखमसि”' इत्यादि श्रातिर्जविशयोरमेदं प्रतिपादयति । “'जात्मा वा अरे द्रष्ट ष्यः" इल्यादिना द्रष्टद्र्टव्यरूपेण भेदः प्रतीयते । तथाच सति मेदश्चतिबटाव्‌ ^जीवो नासि !इदयपकुपितुमरक्यम्‌ ।. अभेद श्र्या चे श्वरात्परथक्त्वेन व्यवस्थापयितुं न शक्यते । तस्माद्वि्मानस्य जीवस्य श्वरेण सांकर्यं दुवोरम्‌ । परस्परं च जीवानामीई- रादभदद्रारा साकयमानुष्ङ्किकम्‌ | तस्मात्‌-- ब्रह्मवादिना न जगद्यवस्था ॥ इति प्राप, ब्रूमः--यद्यपरि--गोमरहिषवव्नीवेश्वरयोरलयन्वमेदो वास्तवो नासि | तथाऽपि ग्यवहारदृशायामुपाविकल्िितवं मेदमाश्रिदय शाघ्राणि बेधा जीवं निरूपयन्ति ~. (भममेवांश्ञो जीवरके.जीवम्‌तः सनावनः” | | इत्यशत्वमवगम्यते |. “स समानः सच्ुभौ छोकावनुसंचरतिः ऽति रतो विज्ञा नमयस्य जीवस्य विज्ञानशम्द्व(स्यया बुद्ध्या समानप्रिमाणेनिदेशाद्वराकाशवदव- च्छिन्नतवं प्रतीयते--. . “एक एव तु भूतात्मा भूते मूते व्यवस्थितः |. . .. ि एकधा बहधा चेव खदयते जलचन्द्रवत्‌ | | जनिमन ५ ) क. इति सोपाधिकस्प' | २ क. ख. "रपयितु । ३ क. "मानं जी" । ४ क. “श्वरमेद्‌* । ५ कण धा भेदानीवं। ६ क. वाच्यस्यबु | ७ कर णत्वनिः | ५ । ७६ श्रीभारतीतीरथगनिपणीता- [अ २पा०ण्भमि०१] इत्याभासत्वमवगम्यवे तस्मात्ुङुभेव ब्रह्मवादिनो जीवेश्वरव्यवस्या । जीवानां च प्रस्परमनेकजकपा्स्थबहु सूय पति बिम्बवद्यवहारव्यवस्था सुचरामुपप्ते । तस्मात्‌- न कोऽपि दोषः-इति सिद्धम्‌ ॥ इति श्रीमत्परमहंसपरिनाजकाचा्वश्रीभारतीती्ं युनिपणीतायां वेयासि- कन्यायमारायां द्विकीयाध्यायस्य तृतीयः पादः ॥ ३॥ अज्र पादे आदितः अविकरणानि १७ ७८ सूत्राणि ५३ ३७० (जथ द्वितीयाध्यायस्य चतुथः पादः) ( प्रथम इन्द्रियाणां परमारमजन्यत्वाधिकरणे सूत्राणि- ) तथा प्राणाः ॥ १॥ गोण्यसंभवात्‌ ॥ २॥ ताकंश्चतेश्च ॥ २३ ॥ तस्पू्वकताहाचः ॥९॥ शधत्येपादस्य प्रथमाविकरणमास्वयति- किमिन्द्रिपाण्यनारीनि छज्यन्ते वा परात्मना ॥ सृष्टः प्राण्षिनान्नेषां सद्धावोक्तेरनादिता ॥ ९॥ एकबुद्धया सवैबुदधर्मोतिकत्वालनि शरुतः ॥ उत्द्यन्तेऽथ सद्रौवः परागवान्तरदषटितः ॥ २ ॥ (“जपो वाव वेऽमरे सदासीत । ( वदाहुः ) के ते ऋषयः-ईइपि । प्राणा वा अरुषः" ईति श्रुत्या सृष्टः पूतेमिन्द्रियाणां सद्भावावगमाद्‌नादित्व तषाम्‌ ॥ इति पपर, ब्रमः- एकविज्ञानेन सवैविज्ञानं वावदिन्दरियाणामनुतत्तौ न घटते । तथा--'“अन्नमयं हि सौम्य मनः| भपोमयः पाणः । तेजोमयी वाक्‌! इति भृत कायेत्वमिन्द्रियाणां भ्रूयपे । | ८“एतस्मालायते प्राणो मनः सयन्द्रियाणि च" इति खष्टमेवेन्द्रियाणां जन्मश्रवणम्‌ । यत्त--सृषटेः प्राक्खद्धाववाक्यम्‌ । तदवाः ® . &"^ ६ न्तरसृधिविषेयवया व्यास्येयम्‌ । वस्मात्‌-इन्द्रियानि परमात्मन उत््न्त ॥ | १क. ज्ञ. नित्रवाव्‌ ।। ड । २ ख. "द्वावात्प्राग। ३ क, धवत्‌ | ४ कणख.ग तद्भे । ५ क, इयत । & क, “यें व्या" । ७ कं, "रस्मादुत्य' । | [अ ०२्पा०यजवि०२-३] वेयासिकन्यायमास । ७७ (द्वितीय इन्द्रियाणामेकादश्ञत्वाधिकरणे सूत्ै-) सप्र गतेविंरोषितवाच्च ॥ 4 ॥ हस्तादयस्तु स्थितेऽतो नैवम्‌ ॥ £ ॥ द्ितीयाविकरणमार्चयति- सपैकादश वाऽक्नाणि सप्र प्राणा इति श्रुतेः॥ सपर स्युमृधनिष्ेषु च्छिद्रेषु च विरीषणात्‌ ॥ ९३ ॥ अरीषण्यस्य हस्तादेरपि वेदे समीरणात्‌ ॥ ्नेयान्येकादशाक्षागि तत्तत्कायानुस्ारतः ॥ ४॥. संपेवेन्द्ियाणि | कृवः--^“सप्च प्राणाः प्रमवन्ति इति सामान्यश्च॒तेः । “'परष् वै शीषैण्याः प्राणाः" इति शिरोगवसप्तच्छिद्रनिषठत्वेन विशेषितत्वाच ॥ इति प्रि, ब्रूमः--रिरोनिषठेम्य इतराणि हस्तादीन्यपि वेदे समीयन्ते । (“हस्तौ चाऽऽदातव्यं च, उपस्थश्चाऽऽनन्दयितय्यं च" †इलयादिना । तथाच वेदात्नि- श्वये सलेकादशन्यापाराणां दरोनश्रवणग्राणाखादनस्षशेनाभिवद्‌नादानगमनानन्दविस्त- गेष्यानानायपरम्मात्तत्ाघनव्वेन--इन्द्रियाण्येकाद्‌ ङः इव्यभ्युपगन्तन्यम्‌ ॥ ( तृतीये, इन्द्रियाणामणुत्वाधिकरणे सूत्रमू--) ` अणवश्च ॥ ७॥ याधिकरणमारचयति-- व्यापीन्यणनि वाऽक्नाणि सांख्या व्यापिप्वम्चिरे ॥ वर्तिरभस्तन्न तनन देहे कमवशाद्भवेत्‌ ॥ ५॥ देह स्थव्रत्तिमद्भागेष्वेवाक्षत्वं समाप्यताम्‌ ॥ उत्करान्त्यादिश्चुतेस्तानि हण्नि स्युरदशनात्‌ ॥ सक्ैगतानामिन्दियाणां तत्तच्छरौरावच्छिन्नपदेरेषु वत्तच्वीवकमेफरोपभोगार्यं वृत्तिकामा भवति" इति यत्सा ख्य॑रुक्तम्‌ । तदय॒क्तम्‌ । कल्पनागौरवपसङ्त्‌ । देहावच्छिन्नवृत्तिमद्गिरेवाशेषव्यवहारसि दधी किमनया वृत्तिरहितानां सवेगतानामिन्द्रियाणां कल्पनया । किच--श्रुविरुत्कान्ति- { आदिना “पाय विसर्जयितव्यं च, पादौ च गन्तव्यं च” इति भाष्यदर्शितं ज्ञेयम्‌ । ५ १ ख. सत्तेति । २ क. वेदमखान्नि" । ख. वेदमुखादनिणेपे । ३ग. `प्राणखा । ४ क, य॑ प्रव" | । | ७८ श्रीभारतीतीषेमुनिप्रणीता- [अ ०रपारयभपि ०४.५९] गल्यागततीजविस्य प्रतिपादयति । वाश्च सवैगवेस्य जीवस्य न मस्याः संमवन्वि- ति मुरूवत्वासद्धचयमिन्द्रयोपाषिः खीरुतः । यदि सोऽप्युपाविः स्ैगवः स्यात्‌, रतस्तद्यत्कन्त्याद्यां मुख्याः संमवेयुः | तस्मात्‌--मस्ेगतान्यक्षाणि | मध्यमैप्- रिमाणेष्वेवादश्यत्वविवक्षया सूत्रकरेणाणुशब्द्‌ः प्रयुक्तः ॥ ` ( चतुथं प्राणस्य जन्यताधिकरणे सू्रम्‌-- ) ॐ शरश्च ॥ < ॥ चतुधांधिकरणमारचयति- मुख्यः प्राणः स्यादनादिजायते वा न जायते ॥ आनींदिति प्राणचेष्ठा पराक्छषटेः श्रूयते ' यतः ॥ ७॥ आनीदिति बरह्मसच्वं परोक्तं ्वोतनिषेधनात्‌ ॥ एतस्माज्ञायते पाण इत्पुक्तेरेष जायते ॥ < ॥ ` ` ` मुखबिठे संचरचुच्छरापकारी यो वारयः स प्राणः | सोऽनादिः | कुतः--“'नास- दाप्तीव- इवि सूक्ते--“आनादवावम्‌"” इति “आनीव' शब्देन सेः प्राक्या- णचेष्टाभ्रवणात्‌ ॥ ति पा, बरूमः--“मानीव' शब्दौ न पाणव्यापारं वक्ति, “वातम्‌” इवि पलिष्चति । क वाइ--र्बह्मसचं त्रे, “सदेव सौम्येदमग्र आसीत""हत्यादिभिः ` शष्टपागवस्थामरविपाद्कञचुत्यन्वरेः समानाथेत्वात्‌ | ^^एवस्माल्लायते प्राणः” इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति | तस्मात्‌--इन्द्रयवत्पाणी जायते ॥ (पचम प्राणस्य त्वान्तरताधिकरणे सूत्राणि-) न वायुक्रिये एथगपदेशाव्‌ ॥ ९ ॥ चक्ठरादि- ` वत्त तत्सहशिष्टयादिभ्यः ॥ १० ॥ अकरण- „+ कषतच युद भन्ति नन व क््~ माणमनिद्धात्ति राणो वाव ज्येष्ठः शर्टशव” इति श्ुतिनिदेशाद्‌- इति माष्यम्‌ ॥ व 1 न | ज. त्थ्चजा । २क. मप्रमा" | ३ ख. ^तेऽथतः। ४ क. वा तन्निषे"। ५ ख स्व जा । ६.क. 'युमुख्यः। स चेन्द्रियवनायते। कु ७ क."ति दतः स॒क्तेन--“आ, खय श्तेः-- ` "ॐ । ८ क, बरह्मसक्रं ; ९क.स्प्टंप्र {: [ज °र्पाररभपि०५] वैयासिकन्यायमाछ् । ` ७२ त्वाच्च न दाषः, तथा रि दर्शयति ॥११॥ पञ्च्रत्तिमनोवद्यपदिश्यते ॥ २ पश्वमाधिकरणमार्चयति- वायुवाऽक्षक्रिया वाऽन्यो वा प्राणः श्चतितोऽनिरः ॥ सामान्येन्द्रियदत्तिवां साख्यैरेवमुदीरणात्‌ ॥ ९ ॥ भाति पाणो वायुनेति भेदोकतेरेकताश्चतिः ॥ पायुजत्वन सामान्पदृत्तिनाक्षेष्वतोऽन्यता ॥ १२० | चह ्रव वेणुरन्रवन्मुखच्छिदरे मविरेयावस्थिवः मराणनान्ना न्यप्दिश्यते। न तु णो नाम किचित्तचान्तरमस्ति । कृतः--ध्यः प्राणः स वायः" इति श्ुतेः। सयवा प्रज्ञरस्था यथा ब्रुवः पक्षिणः स्वर्यं चछन्वः पञ्चरमपि चालयन्ति, एवमे. काद्शक्षाणि सखन्यापारद्रारा देहं चे्यन्ते | तज देहचारनास्यो योऽयं सर्वेन्द यसाधारण) व्यापारः; स प्राणो मविष्यति । तथाच सां ख्यैरक्तम्‌- | सामन्यकरण्वृ (त्तः प्राणाचया वायवः पञ्च" इति | तस्मात्‌- न तच्वान्वर्‌ प्राणः | इति प्रपर, ब्रूमः--"“पाण एव व्रह्मणश्चतुथेः पादः, स वायुना न्योतिषा माति (च तपते च)” इति श्रुयन्वरे चतुष्पाद्घ्मोपासनपरसद्गनाऽऽध्यातिकप्ाणस्याऽऽ- पिदेविकवायोश्वानुयाह्यानुग्राहेकरूपेण मेदः स्ष्टमेव निरदि्टः । अतः--“व्यः प्राणः स वायुः“ इद्येकत्वश्रुतिः कायकरणर्यीरमेदवृस्या नेवन्या । यत्तु--पांस्येरुक्तम्‌ । तदसत्‌; इन्द्रयाणां स्तामान्यवृत्यसंमवात्‌ । पक्षिणां पु चाठनान्येकाविधानि पञ्र- चालनस्यानुकृढानि, न तु तयेन्द्रियाणां दरनश्रवणगमनादिन्यापारा एकेविधाः | निष देहचालनानुकूलाः । तस्मातू--वान्वरं प्राणः--इति परिरिष्यते || भद ८५५५ # (भाद्यभिव्यज्यते, अभिव्यक्तः सस्तपति कायैक्षमौ भवतीत्यर्थः - इति रलनप्रमा ॥ 1, | त + क. "तोऽल्पता । २ क. बाह्यरवेणुरन्धर" । > ख. "विद्य स्थि" । ४ स, स्वस्य व्या" । ५क. ख. ग. . "मान्या क“ । | ६ ख. "टकविभेदेन स्पश्मेव निर्दट: । अ ७ क. "विभेदः < ख ` योरेकलवबुद्धया न" । % क, "तु सामान्यचर १० ख "णमनना"। 95 क. न्नापि त्विन्द्रियाणि ॥ ` तस्मरत्तचान्तरं प्राण इति परिशिष्यते । जन्यं सः । ““एतस्माजायते प्राणः? इति धृतिस्तु स्पष्ट प्राण- जन्म प्रतिपादयति । तस्मादिन्दियवस्मापो जायते । न वायुकनिया । नापि देहचाठनानुकूलो । त" ८० | श्रीभारतीतीथेमुनिप्रणीता- [अ ° रपारयभवि०६-७] (षे प्राणस्पाणुत्वाधिकरणे सूत्रमू-) युच्च ॥ ३३॥ षष्ठापिकरणमारचयति- प्राणोऽयं विभुरल्पो वा विभुः स्पाट्ष्य॒पक्रमे ॥ दिरण्यगभेपयन्ते सवैदेहे समोक्तितः ॥ ९१ ॥ समष्टिव्यष्टिहपेण विभुरेवाऽऽधिदेषिकः ॥ ध्यात्मिकोऽस्पः प्राणः स्यादहशयश्च य्येन्द्रियम्‌ ॥ ९२॥ षिनाम मशकाद्पि न्यूनकायः पृत्तिकास्यो सजीवः | तमारभ्य सवात्मकहिरण्यग- यन्तेषु देहेषु तैस्तेर्दरैः समत्वं पाणस्य श्रयते--““समः रिणा, समो मकेन, समो श््नागेन, सम एमिश्चििर्ककिः समोऽनेन सर्वेण” इति । तस्मात--ग्यापी प्राणः ! इति प्रे, ब्रूमः--भपिदे विकस्य हिरण्यगमेपाणस्य समष्टिरूपेण म्य॒ष्टेरूपेण चावस्थानाहिमृत्वमस्तु--“वायुरेव व्यष्टिः, वायव समष्टिः इति भ्ररैः | तदेव विभुत्वं “समः इुषिणा'” इयादिश्रतवुपासतनार्भं परपाथचवग्‌ । आध्यातिमिकस्त रपम द्ान्द्रयवद्‌हर्यः पारिच्छन्तश्च | ( समे, इन्द्रियाणां देवपरतच्रताधिकरणे सूवाणि-- ) ®. ®. [, ज्योतिरा्यधिष्ठानं तु तदामननाव्‌ ॥ १ ॥ प्राणवतां राष्दात्‌ ॥ १५ ॥ तस्य च नियतात्‌ ॥ १६ ॥ सप्तमाधिकरणमारचयावि- स्वतच्रा देवता वा वागाद्याः स्यः स्वतश्नता ॥ ना चद्धागादिजो भोगो देवानां स्यान्न चाऽऽत्मनः॥ १३॥ ` श्तमगन्यादितन्नत्वं भोगोऽगन्पादेस्त नोचितः ॥ दैवदंहषु सिद्धत्वाल्लीवो भुङ्‌ स्वकर्मणा ॥ १४॥ वागादान्यन्नाण स्वस्वविषयखात्ञयेण प्रवतेन्ते, न तु देवतापरतश्राणि । अन्यथा वागारेजन्यस्य भोगस्य देवानां मोक्तत्वान्न जीवात्मनो भोगः स्याव ॥ इति परा, ब्रपः--“जयिवीग्‌त्वा यख पाविशव्‌"" इत्यादो वागादीनागमन्या्य- काजक अाकाोम ५ † नागो हस्ती" उति रत्नपभा । छ | „ ख वन्त । रख. रहस । ३ क. ग. विभुतषाऽऽथिरैविशी । ४ ख. जन्तः| ५क्‌. वन्त । ६ क धुतेरेव व्रिभुलं । ७ क, प्राणिषिन्दि। ८ ग, भोग्यस्य ।.९ ख. ग. देवतानां । १ [भरर्पारध्जपि०्य] वेयासिकन्यायमालं | <१ नुश्ह्‌।तत्वं श्रूयते । तता देवतापरतत्रेवेन्द्रियवृत्तिः । न च-एताव॑ता देवतानाम भोक्तृत्वम्‌, महापुण्यफल देवत्वं प्राघ्ठाना्मषमभोगस्यानुचितत्वात्‌ । देवतादेहेषं परम- भोगस्य सिद्धत्वाच्च । मनुष्यादिजीवस्तु देवरेरितरप्यक्ेरापादिवं मोगं खकमंफकतय्‌ा। ङध--इत्युपप्ते । तस्मात--देवतापरतत्राणीन्दियापि ॥ ( अष्टमे 9 इ{्द्रियार्णां प्ाणात्तयान्तरत्वाधिकरणे सनाणि-- ) त इन्द्रियाणि तद्यपदेस्ादन्यतर षरे ष्ठात्‌ ॥१७॥ भेद्श्चुतेः ॥ १८ ॥ वैरक्षण्यात्‌ ॥ १९ ॥ भटमातकरणमारचयाते-- प्राणस्य वृत्तयोऽक्नागि प्राणात्तखान्तराणि ग ॥ तहूपत्व श्चुतः प्राणनाश्नाक्तत्वाच्च वृत्तयः ॥ १५ ॥ श्रमाश्नमादिभदोक्तगाणे तदरपनामनी ॥ आदखचकत्वेनान्यानि माणो नेताऽप्नदेहयोः ॥ १६ ॥ धगादीम्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति | कतः- तेषां पाणरूपतवश्रव- णात्‌ । ““हन्तास्येव सवं रूपमसामेति) त॒ एतस्यैव सवै रूपममवन्‌" इति श्रतेः ! किच-प्राणशम्देनव तानि छक व्यवहियन्ते---भियमाणस्य नाद्यापि प्राणा निगेच्छन्तिः दलयादौ । श्रतिश्च वागादीनां परौणनामकतामाह--^नन त्रै वाचः, न चक्षूषि, न ओआत्राणि, न मनांसि, इत्याचक्षते । प्राणा हइलेवाऽऽ चक्षते” इति तस्मात्‌-~ न प्राणादृन्यानि व्खानि ॥ | इति प्रर, ब्रूमः---“"तानि गत्युः श्रमो भूत्वोपयेमे । तस्पाच्छ्राम्यत्येव वाकः त्यादिना वागादीनां छखविषयेषु श्रान्तिममिषाय “जयेममेव नाऽऽप्रोच, योऽयं मध्यमः प्राणः) यः संचरश्वासचरश्च न व्यथते" इतिं पामस्य खव्यापारे भआन्त्यमाव- पराह | जयमेकों मेदः | तथा---प्राणसंव दे वागादिनिगेमनप्वेशयोदंहस्य मरणोत्थाना- भावममिधाय प्राणनिमेमनप्वेशयोमेरणोत्थाने दृशेयति । अत एवमादिभेदोकतेवौगादीनां प्राणरूपत्वं पाणनामत्वं च गौर्णम्‌ | त्यन्यायेन प्राणानुवर्वित्वाद्‌ । व्यवहारमेदश्च भ्रयानुपरुभ्यते | ख खं विषयं परिच्छद्याऽऽल।चकानीन्द्रियाणि, प्राणस्त्वक्षाणां देहस्य | च नता | तस्मात्‌~-बहुषेरक्षण्याल्याणात्तखान्तराणीन्द्रियाणि ॥ | 9 ग. मन्नमो । २ क. 'मध्मैभोः । ३ ग्‌. 'मोगसिद्धिखा । ४ ख. प्राणत्ाः | ५ क आणानांप्ाणनानैक' । ल. प्राणनेक" । ६ क. "म्बान्यक्षाणि । ७. क. देहे प्राणस्पोत्या" । < क. णू । मटयुन्या । ८ | । 9 ८२ श्रीभारतीतीर्थमुनिप्रणीता- [अण०स्पा०यअपि०९] ( नवमे, ईइन्वरस्येव नामष्पव्याकर्वृत्वाधिकरणे सत्ाणि- ) ( ® क „4 8 ह क . सन्नान्रतद्कात्रस्तु नत्रद्छुवत उपदशात्‌ । @ क चठ, क | श॒ क ॥२०॥ मसादिभामं यथाशब्दमितरयोश्च ॥ ९१ ॥ वशष्यात् तदादस्तदाद्‌ः।॥२२॥ नवमाधिकरणमारचयति-- | नामहूपव्याकरणे जीवः कताऽथवेभ्वरः ॥ | अनेन जीवेनेस्यक्तव्याकतां जीव इष्यते ॥ १७ ॥ जीवान्वयः प्रवेशेन संनिधेः सर्वसजने ॥ जीवोऽशाक्तः शक्त ईश उत्तमोक्िस्तयेक्षितः ॥ १८ ॥ ईश्वरेण पश्चमूतेषु सृष्टेषु मोतिकयोरश्यमानयोमेहीषरादिनामरूपयोर्जीव एव सखष्टा स्यात्‌ । कृतः-““अनेन जीवेनाऽऽत्मनाऽनपविरय नामरूपे व्याकरवाणि? इति जीवरूपस्येव चष्टावन्वयश्रवणात्‌ | क भ इति परापे, बूमः-““जीवेनानुमविरय” इवि परवेशेनव जीषोऽन्वेवि संनिदित- त्वात्‌ । "जीविन म्याकरवाणि' इत्युक्तो म्यवहितान्वयः स्यात्‌ । नाहे जीवस्य गिरि- भन नदीनिमाणि शक्तिरस्ति । ईश्वरस्तु सवैशक्तियुक्तः ““पराऽस्य शाक्तिर्विविपरैव भूयते” इति श्रवणात्‌ । क्िच---“व्यकरवाणि? इत्युत्तमपुरुषोऽपीनश्वरपक्षे समञ्जसः । तस्मात्‌--है शवर एव नामरूपयोः सरष्टा | कथं तर्हि-वरप्टादौ कुलाढादेनिमात्‌- त्वम्‌ । हे श्वरपेरणात्‌ इति व्रूमः । तस्मात्‌--ईश्वर एव स्वेकठो--इपि सिद्धम्‌ ॥ इति चीमरपरमरसपरित्राजकाचायश्नीभारतीतीयगयुनिप्र- णीतायां वेयासिकन्यायमारयां द्वितीयाध्यायस्य चतुथः पादः ॥ ४॥ ॥ इवि द्विवीयोऽध्यायः समाः ॥ २॥ 5 अपदे आदिः ` अधिकरणानि < ८७ सूनाणि २२. ३९२ + क. 'क्तस््वेक्षि"। २ ल, सृषटयन्वयश्र" | ग. सृशन्व ॥ [अन्डपर्श्जषिन्] वैयासिकन्यायमार। ८३ (अथ तृतीयाध्यायस्य प्रथमः पादः) ( पथमे जीवस्य भ्रतश्ष्मेष्ितस्थेव प्रोकगमनागमनाधिकरणे सूत्राणि-) तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्रनिरू- पणाभ्याम्‌ ॥ १ ॥ अयारममकलात्त भूयस्वात्‌ ॥ 9 ॥ प्राणगतेश्च ॥ ३ ॥ अग्न्यादिगतिश्च- तात चते माक्तत्वात्‌ ॥ ० ॥ प्रथमेऽश्रव- पादात चन्र ता एव द्यपपत्तेः ॥ 4 ॥ अश्च- तत्वादिति चेनष्टादिकारिणां प्रतीतेः ॥ ६ ॥ भाक्तं वाऽनात्मभावितात्‌, तथा हि दशेयति।।७॥ तृतीयाध्यायस्य प्रथमपादे प्रथमापिकरणमारचयत्ि-- अवेष्टितो वेष्टितो वा भूतचक्षमेः पुमान््रजेत्‌ ॥ भूतानां सुरुभत्वेन यात्पवेष्टित एव सः ॥ ९॥ बीजानां दुरेभत्वेन निराधारन्द्रियागतेः ॥ पश्च माहुतितोक्तेश्च जीवस्तेयौति वेष्टितः ॥ २॥ पूपादपविपरादितप्राणोषाधिको जीवः शरीरान्तरपापिवरेछायाभितो निगैच्छन्भा- वेशरीरवीजेः सृक्ष्ममूतेरवेशितो गच्छति, परश्चमतानां सवै सलमत्वेनेतो नयनस्य निरथकत्ात्‌ ॥ इति परापे, ब्रूमः--मूतमात्रस्य सुखमव्वेऽपि देहवीजानि न सपत्र सरमानि । वस्मात्र--इवां नेतव्याने । किंच जीवोपापिम्‌तेन्द्रियाणां मवाधारमन्वरेण परलोक- गमन न समवति, जीषदरशायामदरेनात्‌ । श्॒तिश्वैवमाह--“"पश्चम्यामाह तावापः पुरुषवचस। भवन्ति” इति । अस्या अभयमथेः--युरोकपजेन्यप्रथिवीपृरुषयोषितः पच्च पाथो उपासनायमभितवेन परिकल्पिताः । तेष्िष्‌ स्वगाय गच्छन्पनराग- च्छश्च जव आहुवित्वेन परिकल्पितः । इष्टापतेकारी जीवः छगैमारुह्योपभो- गन कमाण क्ञाण पजन्य पव्िवा वृष्टिरूपेण मूमि पाप्य, अन्नद्वारेण पुरूषं प्राप्य र्वाद्वारेण यातेव परविश्य शरीरं गृहावि । तपोऽपशेब्दरापरक्षिवानि देहवीनानि पश्च भूतानं जवन सहं दुरकाद्पशचस्थानेषु गत्वा पथव॑मस्थाने शरीरमवं प्राप्य प्रष्‌- `~ न्च ५ # ल. जीवानां । २.ख. "ुतियुक्तेश्च । ग, "हययुक्ते° । ३ क, ग, "तैखवे" ख, ष्तोऽ- पिञ्च ग. "तो भूत्च। ५ क. "देन ठ" । ६ क, “मे स्था" । न ८४ श्रीभारतीतीथंगनिप्णीता- [अ०डपा०१अि०३) राब्दवाच्याति मवान्ति-इवि । तस्मात-बीनैरवेष्टित एव प्रोकं गच्छति ॥ (> ` क क, कोन ( द्वितीये स्वगोदवरोहती जीवस्य सानुशयताधिकरणे सूजाणि--) नसयवान्द (> फ $ ४६९ कृ तायवषरनुशयवान्दृटस्म्रातभ्या वथतम- क # @ न क क | न्वं च ॥ ८ ॥ चरणाददातं चन्नापटक्षणा- ० क (0 | 9) £ । थति कारष्णाजिनिः ॥ ९ ॥ जान्थक्य- मि (~ =. = | मिति चैत्र तद्पेक्षलात्‌ ॥ १० ॥ सुकृत- कोर 9 क | ब्‌ ८. | दुष्कृतं एवातं तु बद्रः ॥ 93 ॥ दविवीयाधिकरणमारचयति-- स्वगोवरोदी क्षीणानुशयः सानुशयोऽथवा ॥ यावत्सपातवचनात्षीणानुशय इष्यते ॥ ३ ॥ जातमानस्य भोगित्वादेकमेव्ये विरोधतः ॥ चरणश्चुतितः सानुश्चयः कमौन्तरेरयम्‌ ॥ ४ ॥ खगमुपमुन्य ततोऽवरोहन्पुरूषो निरनुशय इहाऽऽगच्छति । अनुशयो नाम कम- रोषः “जीवमनुरोते' इति ग्युत्पत्तेः । न च--स्वगोदवरोहतोऽनुश्चयः संभवति, अनु- शयफ़लस्य सवस्य वेतरैवोपमुक्तत्वात्‌ । जव एवावरोहविषया भ्ुविः--““याव्संप- तमुषित्वाऽथेतमेवाध्वानं पुर्नर्निवदते”” इलयाह । 'संपतलयनेन कभेणा स्वमैम्‌" इति संपातः कमेस्रमूहः । संपातमनतिक्रम्य यावत्सपावं निःशेषं केलं मोक्तु वत्रोषिवा" --इयथः । तस्मात्‌--कमरष्राह वाऽवरहाते ॥ | इति प्राप्रे, त्रूमः--स्वमोधमनुष्ठिवस्य कमेणः साकल्येनोपमोगेऽप्यनपमक्तानि संचितानि पण्यपापानिं बहून्यस्य विचन्वे । अन्यथा--पद्यःसमुतन्नस्य बाटस्येह जन्मन्यनुष्टितयोषेमावमेयोरमावात्घुखडुःखेपमोगो न स्यात्‌ । यख कैशिदुच्यते-- पएकास्मन्ञन्मन्यनुष्ठितः कनसमूह उत्तररिमन्नेव जन्मन्युपमोभेन क्षीयत्र--इवि । वरद ` सत्‌, इन्द्र(दिपद्पापकाणामन्वमवादीनामु) विडराहादिदेद्पापकाणां पापानां च युग- = प्दुपमोगासंमवेन “पकमविकः कमोनुश्यः' इति मवंस्य विरुद्धतात्‌ । ततश्रेकस्मिज्ञ- ` न्मन्यनुटवाना मन्व कस्माश्वज्ज्याद्िष्टमादिकमणि मुक्तेऽपि कृता न कमान्वराण्य- 9 क. ग. "मन्यवि" । "भग्यं वि" । २ ख. तोप" । ३ क. ग. "नराव । ४ क. 'दःतभो तस्यावि" | < क. ध्ये ज्योत" । ५ | [अ ०देपा०१जपि०३]- वेपासिकन्यायपाख । ८५ विचरन्‌ । यवत्सप्रातशब्दश्च स्वमेपद्कमेविषयः, नतवितरकरमविषयः | श्रिश्व ख दविर पवम्बामह्तां शदीरं गृहा पर्षाणां वद्ेत्वोः पुण्यपापयोः सद्भावं द्स- यति--““य इह रमणीयचरणा अभ्यासे ह यत्तं रमणीयां योनिमापदेरन्बाह्मण. आलि का; लाच्रययानि वा वरययोनिं वा, भथ य इह कपयचरणा अभ्याशो ह यत्ते कृवा यतनमापचरञ्धयानिं वा, शुकरयोतरिं वा चाण्डाख्योनिं वा” इवि । रमणी चरणाः सुरुतकमाणः) कपूयचरणाः पापकमोणः, अम्याश्योहयत' इदयन्ययसमदा- चस्य [क्प्रत्वतमथः | वदेव--सानशया जवर्‌ाहन्त--इाते स्थितम्‌ || (तृतीय पापिनां स्वरे गत्यभावाधिकरणे सूत्राणि-) अन्टाद्कारणामापे च श्चतम्‌॥ १२ ॥ संय मने तनुभ्रयेतरेषामारोहावरोहौ तद्रतिदरश- नात्‌ ॥ १३ ॥ स्मरन्ति च ॥ १५ ॥ अपिच सप्त ॥ १५ ॥ तत्रापि च तद्यापारादविरेध ॥ १६ ॥. विद्याकमणोरिति त॒ ॒प्रकृतल्वाद ॥१७॥ न तुतीये तथोपरुब्धेः।॥ १८ ॥ स्म- यतेऽपि च छाके ॥ १९ ॥ द्रशनाच ॥२०॥ तृतायशब्दावराधः संशोकजस्य ॥ २१ ॥ याविकरणमारचयत्ति- ` चन्द्रं यात्तिनवा पापी ते स्वं इति वाक्यतः॥ पञ्चमाहूतिरभार्थं मोगामावेऽपि यात्यसौ ॥ ५ ॥ गाथमेव गमनमाहुतिव्येभिचारिणी ॥ सवेश्ुतिः सुकृतिनां, याम्पे पापिगतिः श्चुता ॥ ६ ॥ य वक चस्मष्टकात्प्यानत, चन्द्रमसमेव वे स्वे गच्छन्ति” इवि श्रवणाच- न्द्र कास्यं खग पापिनोऽपि गात्रा स्व । यद्यप-पाप्रिनस्तन् भामा न समवाव वथाऽ पि पृनरागलय रारीरग्रहणे पथ्चमाहुतविरामाय स्वगेगतिरभ्युेया | इति पारः त्रमः--मोगाथेमेव हि सगेगमनम्‌ । न प्रथ्चमाहतिकामायेम , पथमा- = वन्येमिचारित्वाव । द्रोणादीनां योषिद्ाहुवेरमावात्‌, सीतादीनां पुरुषाहुतेरप्यमा- ` अक 4 -----~-~- ~ 2 ल हतावन्य' ॥ २ क. याति । ३ क, ख, "नराऽऽग* । ४ क, "चाराद्‌ । ८ श्रीमारतीतीर्थयनिपणीता- [अ०रेपा०२अषि ०४-५] वात्‌ | "वे सर्वे इति सवेश्रविस्त॒ सुकूतिविषया । पापिनां तु यमके गतिः श्चवा- ८“व्रैवस्वतं संगमनं जनानां यमं राजानं इविषा दुवस्यत” इति । पापरजनेगेन्वव्यं यमं प्रणयतः इत्यथः । तस्मात्‌--न पापिनां स्वगं गतिः ॥ ( चतुर्थे स्वगगावरोहे जीवस्याऽऽकाशादित॒ल्यत्वाधिकरणे सतराणि-- > साभाग्यापर्तिरुपपत्तेः ॥ २२॥ चतुथोविकरणमारचयत्रि- वियदादिस्वषूपत्वं तत्साम्यं वाऽवरोहिणः ॥ वायुभूत्वेत्यादिवाक्यात्तत्तद्भाविं प्रपद्यते ॥ ७ ॥ खवत्छुक्ष्मो वायुवशो युक्तो धूमादिभिभरेत्‌ ॥ अन्यस्यान्यस्वदपत्वं न यृख्ययुपपद्यते ॥ ८ ॥ सव्गादवरोहपकार एवं भ्रूयवे--“अथेतमेवाध्वानं पननिववैते यथेतमाकाशम्‌, आकाशाद्वायुम्‌, वायुभूत्वा धूमो मवा, धूमो मूत्वाऽम्भं मवति, अब्भं मूता मेषो मवति, मेघो भूत्वा पवषैवि इति । यथेतं यथागतं तथेयपैः । अंतर स्वगादवरोहतो जीवस्याऽऽ काशाादिस्वरूपत्वं मवति, "वायुभूताः हवि वत्तद्रावपतिपत्तेः श्रवतवात्‌ ॥ इति परापरे, ब्रमः-भन्यस्यान्यस्वरूपतासंमवादाकाश्चपतिपत्तिनौमाऽऽकाश्चव- च्पौक्म्यं रूपं विवक्षितम्‌ । वायुमावो वायुवशवा | पूमादिमावो वमादिभिः संपकैः-- इति निणयः॥ ( पश्चमे स्वगौदवरोहतां ्रतिकनीपिषत सूचरम्‌-- ) नातिचिरेण विशेषाद्‌ ॥ £ ॥ पच्वमाविकरणमारचयात्-- ्रीह्यादेः पाग्विृम्बेन त्वरया वाऽवसोहति ॥ तत्रानियम एव स्यान्ियामकविवजेनात्‌ ॥ ९ ॥ दुःखं त्रौद्यादिनियाणमिति तन्न विरीषितः॥ विरुम्बस्तेन पवतर तवराऽर्थादवसीयते ॥'१० ॥ परवषणानन्तरं ब्रीह्यादिमाव आम्नायवे-~““त इह जीहियवा अआौषथिवनसतय- १ क. ति भत्तिरिशटदिकारवि" | २ क. पापिजना गतये य“ । ग. पपेजनैमीव्यं। ३ क. यथेतमिति । ४ क. त्न । ख. ततः । ५ क. ख. इत्यादिना | € क, अन्यान्यर* । ग, अन्यस्यान्य- ` रूपासं । ७ क. विशेषतः । ग, पियत । ८ 5 | [न्देपा०अपि-द] वैयासिकन्यायमालछा। | ८७ | [स्तलमाप्रा इति जायन्ते इवि | प्र गेतस्मादूज्ीह्यदिमावादाकाशादो विखम्बत्वरयो- बनियामकामावादानयतिः ॥ इति पप, बरूमः--त्रीह्यादिमावममिवायानन्तरम्‌ “भतो वे खल दुनिष्परपवरम्‌” ₹त नह्याद्भवानिगमन दुःराकम्‌' इति वुवत्री श्रुतिर्बीह्वादो विरम्बनं दिशेषयवि। तताऽथात्र-- पव त्वराः इत्यवसीयते ॥ (षष्टे स्वगोद्वरोहतां व्रीह्यादौ संद्धेषाधिकरणे सू्ागि-) अन्यावाटत प्ववदाभटापाद्‌ ॥ २७ ॥अशु- सममत चन्न शब्दाद्‌ ॥ २८५ ॥ रतःसेग्योः गाञ्य ॥ ९8 ॥ योनेः सशरम्‌ ॥ २७॥ षृष्रापिकरणमारचयति- नाद्यादा जन्म तेषां स्यात्सश्ेषो वा जनिभवेत्‌ ॥ जायन्त इति मृख्यत्वात्प थ॒हिसादिपापतः ॥ ११॥ पेधान्न पापसष्छेषः कमेव्याप्रत्यनक्तितः ॥ श्वविप्रादां मुख्यजनो चरणन्यांएतिः श्च॒ता ॥ १२॥ जकारादातव बाह्याद्‌ न संशषमाजम्‌ | किंत॒--बीह्यादिरूपेण मख्यं जनप विवक्षितम्‌, "“जायन्ते” इवि श्रवणात्‌ । न च--स्गे स॒रूतफलमनभयावरौ पापफ़लरूपस्य स्थावरजन्मनोऽसंमवः, तद्धेतोः पशहिसादेर्धियमानलाव्‌ | वस्मात-- मर्य जन्म ॥ इति पठि, ब्रूमः--वेषत्वा्न पशुहिंसा्िपैः पापम्‌ । अवः ““जायन्ते”" इवि यत्या सछषमात्र विवक्षितम्‌ | न तु मुख्यं जन्म, कमन्यापारानमिषानाद | यच तु मुख्य जन्म व्यव।स्थतम्‌, तत्न कमेन्यापारमभमिवत्ते--““रमणीयचरणाः. कपयच- रणाः इते। तस्मात्र--खगोदवरोहवां बीद्यादौ संखेषमाचम्‌--हति स्थितम्‌ ॥ इति श्रीमत्परमहंसपरित्राजकाचायंश्नीभारतीतीषेयुनिपरणीतायां मेयाप्षिकन्यायमाखयां तृतीयाध्यायस्य परथमः पादः ॥ १॥ अचर पाद आदितः अविकरणानि 3 > > „द मू्राणि २७ ` २१९ (ण न त 1 ५क.ख, दिकंपाः।॥६ ग. स्थितिः. श ह व सरटि अरति १. | श्रीभोर्तीतीयथंमुनिप्रणीता- - [अश्दरैपा०२भपि०१] ( अथ तुतोयाघ्यायस्य द्वितीयः पादः) क कध ( प्रथमे खप्रचष्टमिथ्यालाधिकरणे सत्राणि- )} 9 ट ये @< € भ ० पथ्यं शछष्राह हं ॥ 9 ॥ निंमातार्‌ चैक कृ „~ पुत्रादयश्च ॥ ९ ॥ मायामात्र तु कास्स्यना- (र पः । क मू श नाभिव्यक्तस्वस्ूपत्वातर ॥३॥ चचक्ष दह्‌ ५ क (९ | (+ | श्चुतः, जचक्षतं च ताहेद्‌ः ॥ & ॥ पराभ ४ क ॐ क ॐ क, (न ?\ न्यानातच्च तंराहत तता दस्य बन्वावषय- श्त . व न, | । ६ यां ॥ ५4 ॥ दृहयोगाहा सीऽपे ॥& ॥ द्वितीयपादे प्रथमाधिकरणमारचयति- सत्या मिथ्याऽथवा स्वप्रषृष्टिः, सत्या श्ुतीरणात्‌ ॥ जाग्रदेशावि्िषटत्वादीश्वरेणेव निभिता ॥ ९॥ देशकारायनोचित्याद्धाधितताच् सा मृषा ॥ अमावोक्तेद्रेतमात्रासाम्याज्ञीवानुवादतः ॥ २॥ अथ रथान्‌ , रथयोगान्‌, पथः सनते इति नुया खप्रे रथादीनां सृष्टिरीरिता। भतो वियदादिस्र्िवद्यवहारदशायां सत्या मवितुमहति। न च--जायहेशस्य स्वप्र देशस्य च केचिद्विशेषं पश्यामः | तत्कारे मोजनादीनां तृस्या्थैक्रियाकारित्वात्‌ | अतो-पिषता सृष्टिः सत्या, देश्वरकवेत्वात्‌, वियद्ादिंसृषिवत्‌ ॥ इति परापर, ब्रूमः--खप्रसृटिगरेषा । कुतः--तद्‌ चितदेराकाराद्यसंभवात्‌ । न हि केशसहस्तांशपरिमितनाडीमध्ये गिरिनदीसमृद्रादीनामुचिती देशोऽस्ि; महानिञीये हयानस्य सूयेग्रहणोचितः कारोऽस्वि । नापि--अनुपनीतस्य बास्य पुबोत्सवादि- दषैनिमित्तान्युचितानि। किच--सप्रोपरम्वानां पदाथानां लप्र एव बावा दर्यते-- केदाचित्तरुत्वेनावसीयमानः पद्ाथस्तदेव गिरित्वेनावासितो मवति । यदुक्तम्‌--^खप्र- मेते" इति । तत्र साऽपि श्तिरमावपर्विकामेव स्रष्टिमाह--“न तत्र रथाः न रथयोगाः, न पन्थाना भवान्त | अथ रथान्‌ , रथयोगान्‌ , प्रथः दुजतेः इति । ` मतो 'वस्तुतोऽस्न्तो रथाद्याः शक्तिकारजतवद्वमाघ्न्वेः इति श्तेरमिपायः | ~, वते यदपरि--नाभत्साम्यमुक्तम्‌ । तदप्यपयोजकम्‌, अनुचितदेशकालादरभूयसो वैष॑म्य- स्योक्ततवात्र । यदपरि--ैन्वरनिमितत्वमुक्तम्‌ । वद्प्यसत, “य एष सुपेषु जागविं ` ` .. १ख...रेण विनिः ।>ग. तप्ताय । ३.कं. ख. स्ति नहिनः। क. ख. "न्तोऽभिरस्म ५ ऋ. वैरकष्यस्यो" । ६ कर. ^रनिमित्तकल"। ` १ 0 [अ०रेपा०रेमधिण्र] वेयासिकन्यायमाडा | ८९ कामं कामं पुरूषो निर्मिमाणः” इति जीवस्यैव खप्रनिमौतत्वेन श्र्ाऽनूचमानत्वाद्‌ | तस्मात्‌--खप्रसृषिगेषा ॥ ( द्वितीये सुषु जीवस्य हर्स्यव्रह्मणेकयाधिकरणे सते--) तदमावा नाडष् तच्छ्रतरात्मान च ॥ ७ ॥ अतः प्रवोधोऽस्मात्‌ ॥ ८ ॥ देतीयाविकरणमारचयति-- नाडीपुरीतद्रह्माणि विकरप्यन्ते सुषुप्ये ॥ सयुचधितानि वेकाथ्यौद्रिकरप्यन्ते यवादिवत्‌ ॥ ३ ॥ समुचितानि नादीमिरूपरप्य पुरीतति ॥ हैप्स्थे ब्रह्मणि याव्येक्यं विकष्पे त्वष्टदोषता ॥ ४ ॥ क्र जसु तदा नाडीषु सपा मवति इति अतो सषप्निकाले नादीप्रवेशो गम्यते हि “वामः प्रत्यवसृप्य पुशैतवि शेते” इति श्तौ पुरीत्रवि वदाभनिवत्वं प्रतीयते । “ एष[ऽन्तहृदय अआाकाशस्वासमञ्रोते" इति श्चत्यन्वरादाकाशशब्दवाच्यत्रह्माभितत्व मतीयते । तान्येतानि नाब्यादिस्थानानि विकल्िवानि मवितुमहन्ति, एकपयोजन- त्वात्‌ | यथा व्रहिमियजेत) यवैयजेत” इत्यत्र पुरोडाशनिष्पार्दकत्वस्य पयोनन- स्थेकत्वेन पिकल्प आाभितः । तथा--अत्रापि सुषप्त्यास्यं प्रयोजनमेकम । तस्मा- त-- केदाचत्पुरातावे स्वपि; कदाचिन्नाडीषु स्वपिति, कद्‌।चिद्भद्यणि' इति नाब्यादीनां विकल्पः | इति प्रप, ब्रूमः--एकपयोजनत्वमसिद्धम्‌ । पृथगुपयोगस्य स॑ंवचत्वाव्‌ | तथा ।ह₹--नाज्यस्तावचचक्षुरादिषु सचरतो जीवस्य हृदयानिष्ठं बह्म गन्तं मागेमता मत्रि. प्यान्त्र | अत्त एव ्त्यन्तरे “ताभिः प्रत्यवसृप्य” इति तृतीयया साधनत्वं नादीनां युतम्‌ । हृदयवेष्टनरूपं तु पुरीतत्पासादवदावरकं भविष्याप्ति । ब्रह्म त मजञ्चकव- दावारः । भवो यथा द्वारेण प्रविक्य प्रासादे पङ्क शेते, तथा नाडीभिः परत्यवसप्य पुरातात ब्रह्मणि जीवः रायिष्यवे, ईत्युपकारमेदान्नाब्यादीनां समयः | सप्ती अद्मणि जीवावस्याने कुव जाधारापेयमावो न प्रविमापि- इति चेत्‌ | "एकामावाव्‌ ईइ व्रूमः । वथा पीद्ककुम्भस्वडागजले प्रक्षिप्तो मोन पृथग्माति, वथा- 1 ग. सृल्यपु । > क,ख. ह्स्थत्र ३ क. सुपो । ख, प्रसो। ४ क. "दनध्य। ५ कौ ग. वृत्तस्य । ६ ग. सुवचनलादु। ७क, ख. "निन । ८क, स. इति प्रका । < क, ल, "म्नः सन्पृयस्न माति। . 4 ९० श्रीमारतीतीरथमुनिप्रणीता- [अ०३पा०२अपि०३] न क [4 अन्तःकरणोपाविको जीव आावरकाज्ञानसहिते ब्रह्मणि म्यत्ान्न पृथगवमासते | अंत एव श्रुत्यन्तरे सुषुप्रौ जीवस्य बरह्मणा सह ॒तादात््यपरतिपरत्तिमाइ--*“ तसा सोम्य तदा संपन्नो भवति” इवि । यस्तु विकल्पस्त्वयोक्तः । सोऽष्टदोषथस्तत्वादनु- पपन्नः । तथाहि--यदा जीवो नाडीषु सुप्तो मवति, तदा पुरीतद्रह्मवाक्ययोः प्राप मरामाण्यं परियक्तव्यं स्यात, भप्राप्ं चाप्रामाण्यं स्वीक्रियेत । यद्ा--पुनः पुरीतद्भ- ह्यणोः रेते, वदा पुरीवद्भद्मवाक्ययोः पूैत्यक्तं प्रामाण्यं स्वीक्रियेत, पूर्वं स्वीरूतं चापामाण्य परित्यन्येत, दवि पराघ्तपरित्यागः, अप्राप्तस्वीकारः, त्यक्तस्वीकारः, स्वीकूतपरित्यागश्व, इति दोषचतुषटयं पुरीतद्भद्यवाक्यकोरौ | तथा नाडीवक्यकोव्या- मपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः संपन्ते । वस्मातू--समुय एव मह्यः; नतु विकल्पः ॥ ( ततीय सुप्रस्येव जागरणाधिकरणे सरम्‌-- ) स एत कमानस्मतिश्चब्दविपेभ्यः॥ ९॥ यायिकरणमार्चयपति-- येः कोऽप्यनियमेनात्र बध्यते सृुप्रएववा। उदविन्दुरिषाशक्तेर्नियन्तं कोऽपि बुध्यते ॥ ५ ॥ कमाविद्यापरिच्छेदादुदविन्दुविरक्षणः ॥ स एव बुध्यते शाच्रात्तदुपाधेः पुनमेवात्‌ ॥ ६ ॥ यथा समुद्रे पक्षित ( यो ) जलबिन्दु, स एवँ नियमेन पुनरुद्धतुमशक्यः । तथा सुषुपो व्रह्म प्राघ्रों ( यो ) जीवः, स एव बुध्यत इवि नियन्तुमरक्यताव-- यः कोऽपि बुध्यते | | | इति परापे, बूमः--विर्षिम उपन्याप्तः। “चिद्रूपो जीवः कमोविद्यवष्ठितो बरह्मणि निमलति । उदबिन्दुस्त्ववेष्टिवः' इति वैषम्यम्‌ । यथा गङ्कोदकपरिपूणेः पिदितद्वारः ॥ ९ ^. न, काथ्चनकृम्भः समद्र निक्षिप्तः पुनरूद्धयते, तत्रत्यं गङ्गाजलं तदेव पनरविवक्त शक्य- के, तथा स्र एव जीवः प्रतिबध्यताम्‌ | अत एव श्रुतिराह-"त इह व्याधा वा हा वा वृकावा वराका क्रा वा परतद्ावादशावा मशका वा चचद्भवान्व | तत्तदा वन्ति” इति । “व्याघ्रादयो ये जीवाः सुपेः पर्थं थेच्छरीरं प्राप्य. वतन्ते त एव जीवाः सुषप्रेरूपरि प्रबध्यमानास्तद्व शरीरं पाप्रवन्विः इत्यथः न च- १. रेणा 1२. हती ज । ३ क. ए्द्व। ४के. ख, पारत्यत्त। ५ स.यः + क ९ क. ख. निन्दरविल । ७ ख. ग. "वपुः । ८ ल्ल. "पमोऽयमुप ९क. ज. प्रक्षिपिः। ` १० त. सुताय । ११ ख. यचरश्री। | [अ ०३ेप०२ेमधि०४-५] वेयासिकन्यापमाख । ९१. रघा तद्य पराप्रस्य जवस्य मुक्तवत्पनरुद्रवानपपत्तः, अवच्छदकस्यापापषेः ससेनं तदुद्रव जवाद्भवस्तमवाव्‌ । वरस्मात्‌-यः सुप्र: स एव प्रतिबध्यते | ( चतुथ म्रदछाया अवस्थान्तरतापिकरणे स्नम्‌-) मुग्व-धसपात्तः पारशंषात्‌ ॥ १०॥ पे ुथाविकरणमाद्चयाव- किं गछका जाग्रदादो किंवाऽवस्थान्तरं भवेत्‌ ॥ अन्याऽवस्था न प्रसिद्धा तेनेका जग्रदादिष ॥ ७॥ न जाग्रत्स्वप्रयारेका द्रताभानाच सुप्रता॥ मुखादि विकृतेस्तेनावस्थाऽन्या रोकसमता ॥ < ॥ जाग्त्सप्रसषुपषिम्योऽन्यस्या अवस्थाया अप्रधिद्धतान्मृछीया नायकादावन्- भोवः ॥ इति पे, ब्रमः-परिरोषादवस्थान्तरमम्युपेयम्‌। न तावलायत्छप्रयोरन्वमौवः द तप्रतीलयमावाद्‌ । नापि सुषौ, विलक्षणत्वात्‌ । स॒घः प्मान्पसन्नवदनः समन्वासो निष्कस्पररीरां मवाति, मृखितस्त॒॒विकूतमुखो विषमश्वासः शरीरकम्पादिय॒क्तः | यद्यपि नाय्रदादिवदैनदिनतवामावन्नि मृछोया बारकादिषु प्रसिद्धिरस्ति, तथाऽपि कादाचेत्की मूखावस्थां विज्ञाय वृद्धाश्चिकित्सन्ते । वस्मात्--अन्येयमवस्था ॥ तदेवमधिकरणचतुष्टयेन व्वंपदाथः शोधितः । तत्र स्वप्रसष्टेभिभ्यात्वेन सुख खकवेत्वा्यवमापेऽपि जीवोऽसङ्क एवेति शोधितम्‌ । स॒षघो श्रद्धक्येन तदेवासद्गत्- मनुमावतम्र्‌ | तस्यव पुनः प्रतिन्‌वनानयत्वाशङा नरारूता । मञािचारण . < प वाताढस्वव्यवहारखापड पि मरण जीवनाशं नाऽ ऽशङन।यः ईपि द्रावम्‌ ॥ ( प्रशमे ब्रह्मणो नीहपत्वाधिकरणे सृत्राणि-- ) न स्थानतोऽपि परस्योभयणिङ् स्वैव रहि ॥ ११ ॥ न भेदादिति चेत्र प्रयेकमतदचना- त्‌ ॥ १२॥ अपि चेवमेके ॥ १३२ ॥ अरू- पवदेव हि तसप्पानताद्‌ ॥ १४ ॥ प्रकाश- १क. ग. "भवे प्राः । २ख. सुपी। ३ ख. “मुखविषमश्च पपर । ४ क, । ष्वान्मर्छ" | ५ क, शते । ६ क. ब्रह्मवाक्येन । ७ केर 'वोधनानिय । < क. "वविन्‌/। ९ कख. योन} ` ९२ श्रीभारतीतीयमुनिपरणीता- [अ०रेपाररेभपिन्े] वचावेयर्थ्यम्‌ ॥ १८५ ॥ आह च तन्माम्‌ ॥ १६ ॥ दशयति चाथो अपे स्मयते ॥ १७ ॥ अत एव चोपमा सूयकादेवतर ॥ १८ ॥ अम्बुवद्ग्रहणात्त न तथावम्‌ ॥ १९ ॥ हद्रहासभाक्वमन्तमावादुभय- सामञ्चस्यादवम्‌ ॥ २० ॥ द्रनाच ॥ २१॥ पञ्चमाधिकरणमारचयति- ब्रह्य किं रूपि चाषटपं मवेननीषपमेव वा ॥ द्विविधश्चुतिसद्वाबाद्रह्य स्यादुभयात्मकम्‌ ॥ ९॥ नीहपमेव वेदान्तः प्रतिपा्यमपवंतः ॥ रूपं त्वन्‌यते भ्रान्तयुभयतं विरुष्यते ॥ १०॥ “^तदेतचतुष्पाद्रह्य/ इल्यादिश्रुतयो रूपवद्भघ्य प्रतिपादयन्ति । (“भस्थम- मणु'-- इदयादि श्रुवयो नीरूपम्‌ । वस्माठ--वस्त॒त उमया्मकं ब्रह्म ॥ इति परापे, त्रूमः-नीरूपमेव शाखरपतिपायम्‌, ॐ मानान्तरासिद्धताव्‌। जगत वृत्वादृरूपयुक्त तु ब्रह्मं `क्षिलादिकं सरकवृकं कायत्वात्‌ इलयनुमानेनाप्यवगन्तुं शक्यते । जत एवोपाप्नायानूचते, न तु तात्प्ैण प्रतिपाद्यते । न च--अनमा- नजाञ्लसिद्धयारूमयव।स्तवत्वम्‌, एकासमन्वस्त॒नि सरूपत्वनी रूपत्वयोर्विरुद त्वाव । व्स्मत्र--मतातयवषयस्य सरूपत्वस्य आान्तत्वान्नीरूपमेव वस्तुता बह्म ॥ ( षष्ठे बह्मणों निराकरणाविषयत्वापिकरणे सूत्राणि-- ) प्रकृतैतावच्छं हि प्रतिषेधति ततो अरवीति च भयः ॥ ९९॥ तदव्यक्तमाह हं ॥ २३॥ जप संराधन प्रयक्षानुमानाभ्याम्‌ ॥ २९ ॥ प्रकाशाद्वचचावेशेष्यं प्रकारश्च कर्मण्यभ्या- | # “यतो वाचो निवतेन्ते अप्राप्य मन्ता सहः देव्यो ह्यमतैः परुष; स बाह्याभ्यन्तसे ह्यजः ` इत्यादिमिममानान्तै रूपवच्वस्यासिद्रतादिति भावः प्रतिमाति ॥ १ से. क्षतार्क । २ ख. याम्रन । ३ क, ख. 'ख्योवांस्त | ४क, 'रूपाक्षङ । ५क, शपवतत्वस्य । ६ क, तततो । | | [अन्डेपाररभपिन्द] वेयािकन्यायमाख । ९३ सात्र ॥ २५ ॥ अतोऽनन्तेन तथा हि लिङ्- म्‌ ॥ २६ ॥ उमयन्यपदेशाचदिङ्ण्डख्वत्‌ ॥ २७॥ प्रकाशाश्रयवदा तेजस्वात्‌ ॥ २८॥ पूर्ववया ॥ २९ ॥ प्रतिषेधाच्च ॥ ३० ॥ पषाप्रकर्णमारचयव- ब्रह्मापि नेति नेतीति निषिद्धमथवानहि॥ द्विरुक्त्या ब्रह्मजगती निषिध्यते उभे अपि॥ ११॥ वीप्सेयमितिशब्दोक्ता सवेदशर्यनिषिद्धये ॥ अनिदं सत्यसत्यं च ब्रह्मेकं शिष्यतेऽवधिः ॥ १२॥ (द्रे वाव बरह्मणो रूपे मूतं चेवामूर्वं च” इयतसिमन्बाघ्चणे महता प्रवन्षेन एथि- व्यपेजोरक्षणं शर॑वरूपं, वायवाकशठक्षणममृवरूपं प्रपश्य तदन्वे व्रह्मोपदे्टुमिदमु- मू--“जथात देशो नेति नेति” इति । अस्यायमथः-- जथ रपद्रयकथना- नन्तरपरूपिणो ब्रह्मणो वक्तव्यत्वावर मेति, नेतिः इलययं ब्रह्मोपदेशः” इति । तत्र पूवे. पक्षी मन्यवै--प्रथमनेविशष्देन जगत एकस्येव निषेध्यत्वे द्वितीयो नेवि' शब्दो निरर्थकः स्यात्‌ । अतो द्वितीयेन ब्रह्मापि निषिध्यते ॥ इति प्राप, ब्रूमः-न वावद्वितीयस्य निषेधस्य वैयभ्येम्‌, वीप्सापेत्वात्‌ । स्यां च वीप्सायां यद्यरश्ये, इति शब्द निर्दशं च, तत्सवं ब्म न मवति-इति निषिद्धं मविष्याति | बिना तु वीप्ामेकेन नकारेण म॒तामतेयोः प्ररुततेनेतिशब्द्‌ निर शादेयो- निषेधे सति मृतादमावस्य मृढाज्ञानस्य चानिषिद्धत्वात्तयाग्रह्यत्वं प्रसज्यत । ननु-सया- क्षी कन क मापे वोप्सायामस्त्येव दोषः, वीप्साया नरङ्कृरात्वाद्रद्यापषं चध्यत्र--इात। चन्न ॥ भ क ह्मणो दस्यत्वामविेन निषेध्यस्रमपैकेविरब्दानहेत्वात्‌ । कंच---“अधात आदेशः" ` इति महता संरम्भेण बरह्मोपदेषटं प्रतिज्ञाय तदेव ब्रह्म निषेषन्ती श्रुतिः कथ न व्याह्‌- न्येव | वाक्यशेषश्च न वद्मनिषेषे संगच्छवे । वक्यरेषे च ^( जथ नामपेयं ) सत्यस्य सत्यम" इलयादिना विवक्षितस्य बरह्मणा खक्रिकसत्याद्वरनदीसमुद्रादेरापक- मात्य न्तकं सत्यत्वं सूचयतु नाम [न ददष्टम्‌ | सवानपेषपन्ञ सवमप्यतत्कद्‌ावतव स्यात्‌ | वस्मात्‌-न वह्न निषिध्यते॥ [कभक १ग. शषिदेते उ । रक.ग. पं चाम्‌ः। ३. ग. मूर्त ङ । ४ क.ग. 'काञ्चादिङ। ५ क. व."पच्रयान्ते। ६ ख. निषेध्यस्य ! ७ क. ^दूदयं तत्तदिति । < क, ख, अन्तरेण । ९ क. ` नेति" । १० कृ, "देषस्य च । ११ ख. नामारि । ९४ श्रीभारतीतीयेमुनिप्रणीता- [अ० ईप २ेअपि०७] ( पपतमे ब्रह्मातिरिक्तवस्तुनिराकरणाधिकरणे सू्ाणि-) परमतः सेनूल्मानसंबन्धभेदव्यपदेशेभ्यः॥२१॥ सामान्यात्तु ॥ ३९ ॥ उदयथः पादवत्‌ ॥ ॥ २३ ।॥। स्थानवेरोषासकाश्चादेवतव्‌ ॥२९॥ उपृपत्तश्च ॥२५॥ तथाजन्यप्रातषेधादर ॥३६॥ अनन सवगरतत्वमायामरन्दादृन्यः ॥ ३७ ॥ सप्माकिकरणमार्चयात-- वस्त्वन्यद्ह्मणा नो वा विद्यते ब्रह्मणोऽधिकम्‌ ॥ संतुंत्वोन्मानवचवाच संबन्धाद्धेदवच्तः ॥ १३ ॥ धारणात्षतुतोन्मानमपास्त्ये मेदसगती ॥ उपाध्युद्धयनाश्ाभ्यां नान्यदन्यनिषेधतः।॥ १४॥ ८८१, = यदेतद्भद्म “नवि नेति” इति ददयपतिपेषेन व्यवस्थापितम्‌, तस्मादपि व्रह्मणोऽ- न्यद्रस्त्वस्वि--इत्यभ्युपगन्तन्यम्‌ । कृतः--सेतुत्वादिग्यपदरेभ्यः । “भथ य॒ आत्मा सर सतुवधृविः”” इति सेतुत्वं व्यपदिर्यते | तत्र यथा कोके पारावारवाञ्ञ- ठस्य वषरकः स्तु, वं च सेतुं त्वां द्वितीयं नङ्क परतिपद्यते। तथा--त्रह्म- णाप स्तुत्वन जगद्विषारकत्वाद्नद्य तीत्वो गन्तव्येनान्येन केनचिदपिवव्यम्‌ | ` पथा -उन्मानन्यपदशाऽपि ब्रह्मणः भ्रूयवे--“ चतुष्पाद, षोडशकलं ब्रह्म” इवि । तचान्मान सद्रवायं गवादूा दष्टचरम्‌ , न स्वाहितीये कुजचित्‌ | तथा--संबन्धन्यप- दराऽप ब्रह्मणः न्रूयते-- “सता सोम्य वदा संपरन्नो भवाव” इति । स च संबन्धः सदरूपाद्रल्मण।ऽन्यस्य विद्यमानं तायामवकल्प्यते । तथा--“आात्मा वा अरे द्र्टन्यः” इते द्रष्टद्रष्टव्यभेद्‌ व्यपदेशोऽपि । तस्मात्‌-- नादि वीयं बह्म ॥ 4 इति परा, त्रूमः--न तावद्रह्नणः सेतुत्वं सुर्यं संमवति, मृदारुमयतवपरसङ्गात्‌ | केनाचत्ततुसामान्यन सतुत्वविवक्षायां विषारकत्वमात्रं विवक्षिम्‌ | न तु-पसद्ववाः यत्वम्‌ , ““सेतुर्विधतिः इवि अवणात्‌ । उन्मानं तृपास्त्ये व्यपदिश्यते, तत्पकरण~ ` त्वच्‌ । न तु. तवावबाषाथम्‌ | मदन्यपदेराश्वोपाध्य॒द्धवमपेक्ष्य वर काशमहाकाशवदु-, 1 # भ्गढ वातभूयषटम्‌" इति वैदोक्तेवातप्रचुरो देशो जाङ्गटम्‌ । इह तु देशमात्रं विवक्षितम ` इतिं रत्नप्रभा ॥ | | क 3 क स. अस्वयन्थ । २ क. ख. ग, "तुखान्मान"। ३ ग. जगजाछठं | ४ क, ^तीयएव 4 ग 1५. ग्‌. पत्रः । ६ क, '्नतयाञ्च ५ क,ख, प्वेवश्षयताम्‌ । ८ क, ख, बोदाय। भे क [अरदेपा०र्जपि०] वेयासिकन्यायमारा । ९९ ` पपद्यते । संबन्धग्यपदेशश्चोपायिनाशमपेकष्य षटमङ्घे षटाकारमहाकाशवदुपचर्यते | तस्मात--व्रह्मग्यतिरिक्तवस्तुसाधकेतृनामन्यथासिद्धत्वात्‌ “एकमेवाद्वितीयं बह्म” इलयन्यवस्तुनिपेषाचाद्वितीयमेव ब्रह्म ॥ ( अष्टमे कमांरापितेश्वरस्येव फर्दातृत्वाधिकरणे सूजाणि--) फटमत उपपत्तः ॥ ३८ ॥ तत्वाच्च ॥३९॥ धम जामानरत एव ।॥ ५० ॥ पवत॒ बाद्‌- रायणा हठव्यपद्द्चाद््‌ ॥ ०१ ॥ | अष्टमायिकरणमारचयति- केव फख्दं यद्वा कर्माराधित ईश्वरः ॥ अपूवावान्तरद्रारा कर्मणः फएर्दावृता ॥ १५॥ अचेतना्फखासूतेः शाघ्नीयाप्पूजितेश्वरात्‌ ॥ काछान्तरे फएरोत्पतच्तेनौपूर्वपरिकस्पना ॥ १६ ॥ जनुक्षणविनाकषिनोऽपि कमणोऽपूवग्यवधानेनापि काठान्तरमात्रिएदातृत्वसंमवा- दश्वरकल्पन॑ ग|रवम्‌ ॥ इति परापर, ब्रूमः--अचेतनस्य कमणोऽपृवेस्य वा तारतम्येन प्रविनियतं एं दातु न सामथ्यमास्त; ककं सवादाक्रयायामचतनाया तद्दरानाकव्‌ | ततः सादेतरा. जवत्पूनिवेश्वरात्फरसिद्धिरभ्युपेया । न च--कल्पनागौरवम्‌, शाच्ठसिद्ध सेने श्वरस्या- कल्पनीयत्वात्‌ | “एष्‌ हेव साधु कमे कारयति तं, यमेम्ये। ठोकेभ्य उन्निनीषति । एष्‌ उ एवासाधु कमे कारयति तम्‌ , यमधो निनीषते" इति श्ुतिरीश्वरस्यैव धमौधमैयो फर्दातृत्वम्‌ , तत्कारायतृत्वं च।[मद्पात । सति चंश्वरस्य प्रामाणकल्ं वववं प्रत्यु- ` ताभ्रुतस्यापूतैस्य कल्पने गौरवं मवेत्‌ । तस्मात्‌--कमेमिराराषित हडेश्वरः एरदाता ॥ तदेवमविकरणचतुष्टयेन वत्पदाथः शोधितः । तच प्रथमेन व्रह्मणों नीरूपत्वम्‌ , ` द्विवीयेन निषैधाविषयत्वम्‌ , वृतीयेनाद्विवीयत्वम्‌ › चतुयन म्यवहारदशायां कमल- ` दावृत्वम्‌, शाखाम्रचन्द्रन्यायेनोपठक्षणत्वाय प्रतिपादितम्‌ । इयेवं वत--त्वेप- ` ` दाथ शोषित" इति स्थितम्‌ ॥ ` १ क, अन्वक्षात । > ख, स्म्‌ । ९द श्रीभारतीतीयैगुनिप्रणीता- [अ०देपा०३अपि०१] इति श्रीमत्परमहसपरित्राजकाचा्श्चीभारतीतीथयनिप्रणीतायां वेयासिकन्यायमारायां तृतीयाध्यायस्य द्वितीयः पादः॥२॥ अचर प्रादे आदितः जपिकरणानिं ~ १०१ सूजाणि १ ३९० (भथ तृतीयाध्यायस्य तृतीयः पादः ५ € प्रथमे सवेवेदान्तप्रत्ययोपास्ननाया एकत्वाधिकरणे सूजाणि-) सववेदान्तप्रययं चोदनाद्यविशेषात्‌ ॥ १॥ भेदामेति चेत्रेकस्यामपि ॥ २॥ स्वाध्यायस्य तथातेन हि समाचारेऽधिकाराच सववच ततियमः॥ ३ ॥ दर्शयति च ॥%॥ तृतीयपादस्य परथमाधिकरणमारचयति-- सवेवेदेष्वनेकत्वमु पास्तेरथवेकता ॥ अनेकत्वं कोथुमा दिनामधमे पिमेदतः ॥ १॥ विधिषटपफरेकत्वादेकत्वं नाम न श्चुतम्‌ ॥ रिरोत्रताख्यधमस्तु स्वाध्याये स्यान वेदने ॥२॥ ` छान्दोग्यब्हदारण्यकयोः-प्थाथ्यु पासनमान्नायते । तदेकं न मवक्ि नाम भेदात्‌ । “केथुमम्‌ इवि च्छान्दोग्पगवस्य नाम, "वाजसनेयकम्‌ इति बहदारण्य- केगतस्य नाम । तथोपासनान्तरषु योजयिवन्यम्‌ । षमभेदोऽप्युपासनमेदगमकः राः नच्षणा मुण्डकततज्ञाखायां भरूयवे--(.तेषाभेवैतां ब्रह्मवियां वदेत्‌ , रिरोत्रतं विधवद्स्तु चणम्‌ इति । रिरोत्रतं नाम वेद््रतविरोष आथर्वणिकान्प्रपि विहितो न॑तरान्पति । तस्मात्‌--शाखमेदादुपासनामेदः॥ इति प, ब्रूमः--शाखामेदेऽपि विधाचमेदादुपासनं न मिते । वथाच च्छान्दोग्य-- याह वेज्येषच श्रेष्ठं च वेद इवि यादशः प्राणविदयातिविः = षाद्रा इव वहदारण्यकेऽप्याज्नायपे । तथा--दुपजेन्यष्थिवपुरुषयोषिदास्यमभ्नि- ` प्यके व्यतया । प्चाध्चिविद्यायां यत्लछरुपरम्‌, तद्भयोरपि खयोः समानम । नन 9 १, ग्ना । २ के, पध्यमे । म, विध्या" | ३ क. वेन्द्तया | ४ क, शान्नयाः | [०देपा०रेनवपि०२-द] वेयासिकन्यायमाखा । ९७ फृटं च “ज्येष्ठश्च ह वै ओषठश्च मवति” इत्येवरूपं पाणोपा्िजन्यं शाखाद्येऽप्ये- काविधम्‌ । यस्तु कौुमादिनाममेद्‌ उदाहृतः, नासौ श्रुत्याऽमिहितः । कि तहि- अध्येतार एव केवलं वत्तच्छाखापमवतेकमरना्ना तं तं वेदं व्याहरन्ति । योऽपि शिरोत्रतार्यषममेद्‌ उक्तः, सोऽप्य्ययनविषरय एव । नतूपास्तिकिषयः, ५ नैतदची- णनताऽषीवे' इलयभ्ययनघमेत्वावगमात्‌ | %तस्मात्‌--देक्यहे तुसद्रावात्‌, मेदरहेतभा- वाच्च न शाखाभदादुपासनं मिद्यते ॥ ( द्वितीये शाखान्तरोक्तस्याप्युपसंहाराधिकरणे सचम्‌-) क कर उपसंहारोऽथाभेदारिधिशेषवस्समाने च ॥५॥ र तीयाविकरणमारचयति- एकोपास्तावनाहायां आहायं वा गुणाः श्रुतौ ॥ अनुक्तत्वादनाहायां उपकारः श्तेगंणेः ॥ ३ ॥ श्ुतत्वादन्यशाखायामाहारयै अथिहोत्रवत्‌ ॥ विशिष्टवि्योपकारः सशाखोक्तगुणेः समः ॥ ४॥ वाजक्षनेयक--प्राणवि द्यायामपिकों गुणो रेवजाख्यः भुतः--““रेतो होचकराम”” इति । नासो छान्दोग्ये--पाणविद्यायामपरसंहवेन्यः, भत्रानक्तत्वात्‌ | विद्योपका- रसत्व श्रतेरेव प्राणवागादिभिगणेमेविष्यति ॥ इति प्रप्र, ब्रूमः--एवच्छाखायामश्रवणेऽपि शाखान्तरे श्रतत्वादुपसंहायं एव | जभिहानाद्यनुष्ठानेषु शाखान्तरोक्तगणयं क्तवयैवानष्ठानदशंनात । न च---स्वराखो- क्तगुणैरेव विदयपकारसिद्धो गुणोपसंहारो निरथेकः-इति वाच्यम्‌, “कर्म॑भूयस्त्वा- त़ठमूयस्त्वम्‌! इतिन्यायेन स्वशाखोक्तगुणवत्परशखोक्तगुणानामप्युपर्कारकत्वात्‌ | तस्मातू-गुणोपसंडारः कवेन्यः॥ (तृतीये, उद्रीथविद्याया भिन्नताधिकरणे सूजाणि-) अन्यधाव शनब्दादात चत्नाविश्षातर ॥&॥ जभमिनिनाऽ्परि द्वितीयाध्यायान्ते घवशाखाप्रययेककर्मताधिकरणे “नाम--रूप--पमीविशेष-- निन्दा-ऽशक्त-समाप्िवचन-प्रायधित्तान्याथेदशेनाच्छलान्तरेषु कर्मभेदः स्यात्‌” (प° मी° स्‌० २। ४ ॥ <) इवयादिभिः सूतैः (स्वंशाखाप्रययं सवेबाह्यणप्रत्ययं चेक कर्म चोयतेः इस्येव सिद्धान्तितम्‌ ॥ ` .9 के. वितु तदयं प्रकारोऽध्ये । २ क. ख. नाऽऽन्नातं वे ३ ग. भेदं । ४ सर. व्यवहृरन्ति। ५ ग त--एकदे । ६ ग. 'हेतुत्वाभा" । ७ क, ्यादन्नि' | ८ क. स्र. ^रस्तज्न । ९ क, व्यक्तः | स्तयेवा" । १० क, ल्ञ, "कारिलात्‌ । ह 2. ९८ श्रीभारतीतीयथयुनिपणीता- [अ०देपा०३अजषि०्य्‌] ® नवा प्रकरणभेदारपरोवरीयस्सारिवत्‌ ॥ ७ ॥ संज्नातश्रेत्तदुक्तमस्ति त॒ तदपि ॥ ८ ॥ तृतीयाधिकरणमारचयति-- एका भिननाऽथवोद्रीथविच्ा छान्दोग्यकाण्वयोः ॥ एका स्पाननामसामान्यात्सग्रामादिसमत्वतः ॥ ५ ॥ उद्रीथावयवोकार उद्रातिस्युभयोर्भिदा ॥ वेद्यभेदे ऽथंवादादिसाम्यमनाप्रयोजकम्‌ ॥ ६ ॥ क क क, “उद्रीथविद्या इति समाख्याया एकतवाच्छान्दोग्यकाण्वशाखयोर्वियेक्यमचितम्‌। अथ समाख्या न जोत, तथाऽपि--श्रोवाः संम्मामादंय उमयच्र समानाः । वथाहि- च्रन्दाोग्पं दवासुरमाे कमण स्ाखकेन्द्रियवत्तनां तामरसा्द्रियवृत्तीनां चाङ्गीरुलय ` तत्संमामं निरूप्य वागादिदेवानामसुरविद्धत्वमुक्त्वा प्राणस्यैव तदविद्धवमुक्तम्‌ । एत- त्सव काण्ववेदऽपिं समानम्‌ । तस्मात- उभयचर विद्यक्यम ॥ इति परपर, बूमः-मिन्नेयमुद्री थविद्या वेचखरूपमिन्न्वाव । छान्दोग्ये वाव- त्सामभागविशेषस्येप्रीथस्यावयव ओकारः । स एव प्राणदष्टयोपासनीयः । काण्ववेदे तु ऊत्लोद्रीथभक्तेयं उद्राता वागिन्द्रियपेरकः प्राणः, स उद्रात्त्वेनोपास्य इति वेध- मेदः । यन्त--संम्रामादिषाम्यमुक्तम्‌ । तदप्रयोजकम्‌ , जथेवादृत्वात्‌ । यदपि प्राण- स्यासुरविद्धत्वामावेन भरेष्ठत्वम्‌ । त द प्युपास्यम्‌ , तथाऽप्युक्तस्य वेद्यमेदस्यानिराकर- क न भ णात~मन्नवद्रायविद्या ॥ (चतुथ, उद्रथस्याकारविशेषणत्वाधिकरणे सचम्‌- ) व्याप्रत्च पमञ्चप्तम्‌ ॥ ९ ॥ च तुथाचकरणमास्वयात्-- किमध्यासोऽथवा बाध एक्यं वांऽथ विशेष्यता ॥ अक्षरस्यात्न मास्त्येक्यं नियतं हेत्वभावतः ॥ ७ ॥ वेदेषु व्याप्र आकार उद्राथेन विशेष्यते ॥ अध्यासादां फं कस्प्यं सनिङृष्टशरक्षणा ॥ ८ ॥ ` १ क. द्यञ्तिस्माः।त । २ क. प्राणदेवस्यवे । ख प्राणदेवस्येकस्येव + ३ ख. षियै- ` ९१. विद्चिष्यते । १० खे, क्षिणमू । ष ५. ५ ह । | | 0 [अ ० देपा०३अपि०५] वेयासिकन्यायमास । ६. (“अ मित्येतदक्षरमुद्रीथम॒पासीत? इत्यक्षर द्रोथयोः सागनापिकरण्यं श्रयते | तन्न चठुषा सशयः । वयाहे-- नाम व्न्चदुपासीव'” इत्यच नान्नि बह्मदटयध्यासाय सामनिाविकरण्य श्रुवम्‌ । वथा--वाषादिष्वप्युदाहियते--“यश्वौरः स स्थाणः इति चरस्य बाषः । “यो जीवस्तद्रह्म” इत्यकत्तम्‌ । "यन्नाख तदुत्पलकम्‌! इति विरत्यत्रा । जतारक्षरस्य चतुषा संदेहे सवि इद्भव" इत्यत्र नास्त्यभ्यवस्तायः । नियामकस्य हेतोरमावात्‌ ॥ | इति प्र? ब्रूमः--भक्षरस्योदरीयेन विशेष्यवा नियन्त शक्यते । भौकासे हि ऋग्यजुःसामप्ु चिषु प्रज्यते । तत्र (कस्योपस्यत्वम्‌ इलयपक्षायाम्‌ , “उद्री- थमागरस्थितस्य, न त्विवरस्यः इति सामवेदगवस्य विरेषणीयतवात्‌ । अध्यासवाषै- वपपकषपु कढमात कल्पनाय परसन्यत, स्वतत्रोपातनत्वेन फटस्याऽऽकाङ्क्षिवलाव्‌ । (रतमतक्ष दु व््यमाणरसवमत्वादिंगुणापासनाय प्रतीकत्वेन कार उद्रीयेन विञेष्यपे न ठु छतरत्रमुपासनम्‌ । वतो न एथक्फकं कल्पनीयम्‌ । ननु--उद्रीयशब्दः रुत््भ- क्वाचकः । आक्रस्तु तदवयवः । एवं चकारं विशेष्टुुद्रीथशब्देन तदंशलक्षणा स्वीकरणीया स्यात्‌ । बराम्‌ | वथाऽप्यध्यासपक्षात्समीचीनो विरेषणपक्षः । अध्यास. पक्ष तु यथा विष्णुशब्दः स्वा५ सव परिलन्याथान्तरमतां शिदाप्रचिमां लक्षयति, तथद्रायरन्दाऽपीति विपकषैः । अंशलक्षणायां तु स्वारथकरेशस्थेव परित्याग इवि सानक्षेः | जकराराद्‌वर्दक्षरजावं यदस्ति सोऽयं पारलक्तन्यस्वदकर्शः | तस्मात्‌- वदान्वरगवकारग्यावृत्यथमुद्रीथावयववेनेतदक्षरं विशिष्यते ॥ [1111 (पथमे वसिष्ठत्वादानामाहायेताधिकरणे सूत्रम्‌-) सवाभेदाद्न्यतरेमे ॥ १० ॥ “ पश्चमाषिकरणमारचयति- वेसिष्टत्वा्यनाहायेमाहार्यं वेवमित्यतः ॥ उक्तस्येव परामशोदनाहायंमनक्तितः ॥ ९ ॥ माणद्रारण बुद्धिस्थं वसिष्टत्वारि तेन तत्‌ ॥ एवराद्धपरामश्चयाग्यमाहायंमिभ्यते ॥ १० ॥ चवि छन्दागाः काण्वाश्च व्िष्ठत्वमतिष्ठादिकान्गुणानामनन्ति, न त वस्यककपतक्वादयः । त॑त्र वसिष्ठत्वादिकं नोपसंह ेन्यम्‌ । कृतः--“य एवं वेद” ईत्यवशब्दन तत्तच्छाखाक्तगुणानामेव परामश ॥ ध | `: १क. ति। तन कीः । २ क. स्ननस्व [२ प्त व्व मसर म्लः क. त्यत्रास्य । ३ क. प्रसूजेत । ४ क. "तराक्ष' । सख. श्ततेऽ- ` त्र । “५ क. यदस्य । ग, यदाअकस्ि।1 ६ क, त्वेनेदमश्च ७ घ, थद नतरद्‌ । ८ क, ग. छन्दोगाः } ५ १०८ श्रीभारतीतीयगुनिप्रणीता-[अ ० देपा०३अपि०६-७] इतिं परे, ब्रूमः-उक्तगुणवद्नुक्ता अपि गणा एवंशब्दपरामशंयोग्याः । कुतः-- गुणिनः प्राणस्येकत्वेन तद्वारा गुणानां बुद्धिस्यत्वात्‌ । यथा-देवदत्तो मथुरा- यामध्यापयन्दष्टः, पनमाहिष्मत्यामनभ्याप्रयन्नप्यध्यापकत्वेनैव प्र्याभिन्ञायते | तथा छन्दोग्यादौ वसिष्ठत्वादिगुणयुक्तवयोपरब्बः, पुनैरैतरेयादौ केवर उपरम्यमानोऽपि तदुणविशिष्टतयेव बुद्धिस्थो भवेव ॥ वस्मात्‌--एवंशब्दपराम्ैयोग्यत्वादसिष्ठता- दिकमुपसंहतेव्यम्‌ ॥ ( षष्टे, आनन्दादीनायुपसंहाराधिकरणे सूत्राणि-- ) आनन्दाद्यः प्रधानस्य ॥ ११ ॥ प्रियशिरस्वावप्रापिरुपचयापचयो हि द्‌ ॥१२॥ इतरे वथसामान्यात्‌॥१३॥ षष्मापिकरणपारचयात-- नाऽऽहाया उत ॒वाऽऽहायां आनन्दाया अनाहुतिः ॥ वामनींसत्यकामदेरिवेतेषां व्यवस्थितेः ॥ १९१९॥ विधीयमानधमांणां व्यवस्था स्पाचथाविधि ॥ प्रतिपत्तिफखानां तु सवेशाखा्र संहतिः ॥ १२॥ “आनन्दो ब्रह्म!" “सत्यं ज्ञानमनन्तं बह्म" इदयानन्दसल्यतादयस्तैत्तिरीयके परन्रह्मविद्यायां पञ्यन्ते | ते "प्रज्ञानं बह्म" इल्यायैवरेयकादिपोक्तास् परब्रह्मवि्ास नापसहतम्याः । वामनीत्वददिवद्यवस्थोपपत्तेः | “एष उ एव वामनीः, एष्‌ उ एव भामनीः" इवि कामनेतृत्वमासकत्वाद्यो गुणा उपकोसङविद्यायामान्नावाः | “ यकामः सत्यसकल्पः”' इवि सत्यकामादयो गुणा दहरविद्यायां समान्नाताः | तच यथा परस्परं गृणानुपस्ंहारः, एवमानन्दादीनां ग्यवस्थाऽस्त्‌ ॥ इति प्राप, बूमः--विषमो दृष्टन्तः । वामनीतादिना ध्येयत्वेन विधीयमानर््वो- द्यथापषि व्यवस्था युक्ता । आानन्दादयस्तु प्रतिपत्तिफला इति न विषीयन्ते । अतो न्यवस्थापकविच्यमवात्यतिपत्तेफटस्य सरवेत समानव्वा्चाऽऽनन्दादय उपसहवन्याः॥ ( सप्म पुरुषस्यव ज्ञेयताधिकरणे सूने-- ) ५ अब्पानाय परवाजनामगन्‌ इ ॥ १४ ॥ ् 9 १ क. स्वदेश व्यव" । २ क, कामयितृ" । ३ क. "त्वादीनां संयत्वेन विधी" ! ४ क. श्वा [अ०देपा०३अवि०७] वैपापिकन्यायमाखा । ` १०१ जअस्मशब्दाच्चं ॥ १९ ॥ स्ठमापिकरणमारचयति- सवा परम्पराऽ्षादेज्ञेया पुरूष एव वा ॥ ज्ञेया सवा श्रुतत्वेन वाक्यानि स्यबहूनि हि ॥ १३ ॥ पुमथः पुरुषज्ञानं तन यतः श्चुतो महान्‌ ॥ तद्धाधाय शरुताऽक्नादिवेच एकः पुर्मास्ततः॥ ९४॥ कठ्वद्धीषु पव्यते-- ` “इन्द्रियेभ्यः परा हथो अथैम्यश्च परं मनः| मनसस्तु प्रा बुद्धिबृदधेरासा महान्परः ॥ महूत; परमन्यक्तमन्यक्तात्पुरूष्‌ः परः | पुरुषान्न पर किंचित्सा काष्ठा सा परा गतिः" इति । जस्यायमथः-- मनसा विषयानमिरष्य पश्वादिन्दरियैबौद्यान्विषयानाप्रोति । वन्न बाह्यविषयभ्य इन्द्रियाणामान्वरतात्परत्वं प्रसिद्धम्‌ । उन्द्ियेम्यश्वाभि- रुप्यमाणत्वद्शापन्ना भथा जान्तराः | वेभ्योऽप्यमिखपषात्मिका मनोवत्तिरान्तरा । वृत्तेर वृत्तिमती बुद्धिरम्यन्तरा | बुद्धेरपि बुद्ध्युपादानमतो महच्छब्दवाच्यो हैरण्य- गभ्रूपात्म$ऽऽम्यन्वर्‌ः | गह्‌ ताऽप तदपादानमतमन्यक्ताख्य मलाज्ञानमाम्यन्तरम | जन्यक्तद्‌पि वद्‌ वष्टानम्‌वाश्चद्रूपः परूषोऽम्यन्तरः | परुषादम्यन्तरं न किंचि. दस्त | पुरुष एवाम्यन्तरतारतम्यस्य विश्रान्ति मपिः, पुरूषाथकपमेः परमो गन्तव्य श्व" इवि । तत्र यथा पुरुषः श्रूल्या तात्पर्येण प्र॑विपाचः, एवमिन्द्रियादिपरम्पराऽपरि प्रतिपाचव । अन्यथा--तदुपन्यासवैयभ्योत्‌ । बहुनां प्रतिपादने वाक्यभेदः स्यात- इति चत्‌ । बाढम्‌ । सन्त्यव तानि बहूनि वाक्यानि, एकव।क्यत्वासंमवात्‌ ॥ इति प्रे, ब्रूमः-पृरु्षज्ञानस्याशेषसंसारनिदानमताज्ञाननिववैकलवात्परूष एव यतया प्रविपाद्यः । अत एव वाक्यशेषे पृरुपज्ञानायेव महता प्रयतनेन योग उपदिष्टः | । | | एष सवेषु भूवेषु गृढोत्मा न प्रकाशते | . दश्यते तग्यया बुद्धन्या सृक्ष्षया सृक्ष्मदरिीमिः"' इति | अस्यायमथः-- सवाम्यन्तरत्वेन गृढोऽयमात्मा बहिमेखानां न प्रकाशवे | अन्तमुखा ये सृषह्ष्मतच्वदशनरीरस्तेर्यागाम्यासेनेकाभ्यमापन्नया बद्धया स॒क्ष्मवस्तु- 9 ख. यच । २ स, ग. यलश्चतेमहा* । ३ क. शखायामर्था । सख. गभीसा ।५क, स्म्य । ६ क्‌, प्रतिपादितः । ७ के. सन्तवेता" । ८ क. "स्याज्ञान । ५ क, "लेनैव यो । ` १० ग. -म्यासमापनैकाम्या बु . | १०२ श्रीभारतीतीयगुनिप्णीता- [ज०३ेपा०३अधि०] विषयया द्रष्टं शक्यते" इति | न च--पुरुषस्येव प्रतिपादत्वे परम्परोपदेशैयभ्यैम बहिमुखस्य चित्तश्य परुषद्व प्रवि परम्परायाः साधनत्वात्‌ | तस्मात्‌--पृरुष्‌ एव सादन्य; | ( अष्टमे, ईश्वरस्येवा ऽ ऽ त्मशब्दवाच्यताधिकरणे सूत--) आत्मग्रहीतिरितरव दत्तराव ॥ १६ ॥ अन्व- यादिति चेस्स्यादवधारणाव ॥ १७ ॥ भटमावकरणमारचयाच- आत्मा वा इदमित्यत्र विराट्‌ स्यादथवेश्वरः | भूताष्ेनेष्वरः स्याद्रवा्यानयनाद्विराट्‌ ॥ १५ ॥ भूतोपसहतेरीरः स्याददरेतावधारणात्‌ ॥ अथवादा गवादुक्तिब्रद्यात्मत्वं विवक्षितम्‌ ॥ १९ ॥ आत्मा वा इदमक एवा आसीत्‌! इयत विराडवाऽऽत्मशब्दवाच्यः, ने धरः} कुवः--"“स एक्षव- लोकानु पूजे" इवि पश्चभूवसूष्टिमनुक्त्वा लोकमात्स॒षटरमिषा- नाव्‌ । हश्वरपरकरणे' तेत्तिरीयच्छान्दोग्यादिष मृतसष्चमिषानद्शेनाव्‌ | “ताभ्यो गामानयत्‌!” इति धाक्तं गवाद्यानयनं शरीरिणो विराजो षरते, न त्वरारीरस्य परमे- श्वस्य | | ि इति प्रे, ब्रुमः-“एक एवाग्र आसीत्‌"” इत्यदवैावधारणादीश्वरोऽच्राऽऽल्पशच- ब्दाथः | तथाच सत्रि शाखान्तराक्तमूतस्रत्ोपसंहतं शक्यते । यत्त--गवाचान- यनम्‌ | वद्थवाद्र्पम्‌ । तदेदनस्य स्वावश्रयेण पुरुषाथैत्वामावाव्‌ | अथ-वा वाद्त्वं मन्यथाः, । वड विराडादिद्ारा परमेश्वर एव गवादिकमानयतु अथ--श्रय- , भाणत्व गवानचनपरप्चस्याधवादत्वे शरुवेर्विवक्षिवाथेः कोऽपि न सिष्येत--इति चेत्‌। न» ग विव्रह्यकेवस्य विवक्ष्रलात्‌ । “आत्मा वै--इलयुपक्रम्य “स एतमेव प्रुष बह्म तत मपरयत । परज्ञानं बद्न'' इयुपसेहारात्‌ । तस्मात्‌- श्रं एवाऽऽत्मश्न्दवाच्यः । ` द्विवीयव्णेकमाह-- ` | ध , १ क,ख. स्य कमेण पुरषप्रे् पर"! २क. नेशः। ३क.ग, "गेषु तै" | ४क. ङ्ग. ` चोक्तं । ५ क, ^ अतण ~ व 2 [अ०देपा०३अवि०९] वैयापिकन्पायमा्य। १०३ द्रयेवस्त्वन्यदेकं वा काण्वच्छान्दोग्यषष्ठयोः ॥ उभयत्र प्रथग्वस्तु सदात्मभ्पायुपक्रमात्‌ ॥ १७॥ साधारणोऽयं सच्छब्दः स आला तचमित्यतः ॥ वाक्यशेषादात्मवाचीं तस्माद्रस्तेकमेतयोः ॥ १८ ॥ पिषष्टाध्याये “केतम जाता” इत्यारम्याऽऽत्मा प्रपितः | छान्दोग्यषषट (“सदेव सोम्येदमग्र आसीत्‌" इल्यपक्रम्य सद्रस्तु प्रपञ्चितम्‌ | न हि ठोके सच्छ- त्पशब्दो पयय । तस्मात्‌ -- वस्तमेदः | इति प्राप्रे, बमः-सच्छब्दोऽयमात्मानात्पसाषारणवात्संदिग्धः) स च वाक्य- रेषे “स॒ आत्मा, तच्वमस्षि” इति श्रवणादात्मवाची भविष्यति । वस्मात्‌--एकमेवो- भयच्र वस्तु | | ( नवम प्राणविद्यायामनय्रतावुद्धेरेव विधेयत्वाधिकरणे सूत्रम्‌--) कार्याख्यानादपूर्वम्‌ ॥ १८॥ नवपाधिकरणमारचयति- अनय्रवबद्वथाचमने विधेये बद्धिखि वा ॥ उभे अपि विधीयेते द्रयोरन श्रुततः ॥ ९९ ॥ स्मतेराचमनं प्राप भरायत्याथमनद्य तत्‌ ॥ अनग्रतामतिः पाणविदोऽपू्ां विधौयते ॥ २० ॥ णविद्ायां वाक्यशेषे श्रयते--('अशिष्यन्नाचामेत्‌,रित्वा चाऽऽचामेत । एतमव तद्नयनय्ं॒कुरुते'” इति । तत्र प्राणस्यान्मताबुद्धिः, आचमनं च, इत्यु- भय ववयम्‌ , दय: शचततात्‌ ॥ इति पपत, ब्रूमः--“अपराघे शाख्लमथेवत्‌”” इविन्यायेन मानान्तरापाप्ठमनस्रता- चिन्वनमेव विपेयम्‌।“मोजनात्पागृध्वं चाऽऽ चमनीयाखम्सु वासोबुद्धि कुत्वा तेन वाससा ` प्राणस्यान्यतवं ध्यायेत्‌" इत्यथैः । आचमनं तु द्धश्वथैतया स्पृतिवकदिव पाघम्‌- इति न विधीयते । न च-- तस्याः स्पतेरयं श्चतिमृलम्‌--इवि शङ्कनीयम्‌ , वणो श्र- मघमप्रकरणत्वामावेन भिन्नविषयत्वात्‌ | मृढभूत (तु ) श्चत्यन्वरमनुभयम्‌ । तस्मात्‌- ` ` अआाचमनस्य पराप्तत्वाद्नय्मताबुद्धिरेव पाणोपासकं परति विषेया ॥ * एतमेवानं प्राणं तत्तेना ऽऽचमनेनानम्माच्छादितमिति रत्नप्रभा ॥ "------------------------------------- ~ ----~---- ~~~ ~~~ ` ` १ ल, यद्यय । २ क. क्ञ, "दावा ।३क.ख.ग, तदनत्रम। ४ क, ख. "्येयेवश्रु" । ` १०४ श्रीभारतीवीर्थमुनिप्रणीता- [अ.रेपा.३अपि .१०-११] ( दशमे शाण्डिस्यविद्यायाः समानताधिकरणे सृ्म्‌-- ) समान एवं चाभेदात्‌ ॥ १९॥ दशमाविकरणमारचयवि- राण्डिस्पविचा काण्वानां द्विविधेकविधाऽथवा ॥ द्विरुकतेरेकशाखायां द्रे विये इति गम्यते ॥ २९ ॥ एका मनोमयत्वादिप्रत्यमिज्ञानती भवेत्‌ ॥ | विद्याया विधिरकन स्यादन्यत्र गुणे विधिः ॥ २२ ॥ काण्वानामथिरहस्यत्राह्मणे शाण्डिल्यविचा पय्यते--““स आत्मानमुपासीत मनौ- मयं प्राणङरीरम्‌”” इवि । तंथा-तेषामेव बृहदारण्यके सेव विद्या पठिता--“मनो- मयोऽयंपुरूषो भाःसत्यः" इति । तत्र पौनरूक्त्यमयाद्विामेदः ॥ इति प्रापे, ब्रूमः--मनोमयत्वारिकस्य वेस्वरूपस्य प्रत्यभिन्ञानादेकैव विद्या | न च--पुनरुक्तिः, एकन विद्यां विधायापरत्र तदनुवादेन सत्यत्वसर्वेशानतवादिगु- णानां विधातुं शक्यत्वात्‌ । “अभिहोनं सुहाति, दभ्रा जुहाषि इदयादिवत्‌ । तस्मात्‌--एकवियेव शाण्डिल्यविद्या | | (एकादशे नाश्नोव्येवस्थापिकरणे सूत्राणि-) बन्धादेवमन्यत्रापि ॥ २० ॥ नवा विशेषात्‌ ॥ २१॥ दश्चयति च ॥ २२॥ एकादशावकर्णमास्चयाच-- संहारः स्याद्यवस्था वा नाश्नोरहरहं त्विति ॥ वियेकत्येन संहारः स्पादध्यात्माधिदेवयाः ॥ २२॥ तस्योपनिषदित्येवं भिन्नस्थानत्वदशंनात्‌ ॥ स्थितासीनगुूपास्त्योरि नाश्नोतव्यवस्थितिः ॥ २४ ॥ क श क बृहदारण्यके सत्यवेद्यायामाविदविकस्य पुरुषस्याऽऽदित्यस्य अहः" इत्येतन्नाम ध्यानायोपदिश्यते । आघ्यात्मिकस्यं त्वक्षिपुरुषस्य “भहम्‌" इत्येवन्नाम । तज-- विद्यकत्वंन दयानाज्नाः परुषह्य उपसंहारः ॥ | इति पाप, ब्रूमः--“"य एष तस्मिन्मण्डले पुरूषः इद्युपक्रम्य ^"तस्योपनिष- ` १ क व शा" २ ख. अथ । ३ ग. "यतया विदा ।४क. "वरू । ५ कश्य चक्ुधु'\ [भ०ेपा०रेजधि०१९] वैयासिककन्पायमाल । ३०१ दहः” इति तच्छब्देन मण्डस्थमेव परामृश्य तस्येव नामप्रिशेष उपदिष्टः । वथा “"याऽयं द्क्षिणेऽकषन्पुरुषः”” इष्युपकरभ्य “तस्योपनिषदह म्‌"” इति तच्छब्देना- ्षानष्मव परमृश्य नामविशेषं इपदिष्टः । अतौ विचैकष्वेन वेद्यस्य सत्याख्यस्य रण एकत्वेऽपि स्थानविरीषे कटाक्षेण नामविंधानादाध्यात्मिकापिदैविकयोन्यैव- स्थिते नामनी | न वु तयेरूपसंहारोऽस्ति | यथा लोके गरोरूपास्यस्थैकतवेऽपि तिष्ठतो गुरोये उपचारः, नासावासोनस्य य॒न्यते | आसीनस्य य उपचारः पादाभ्यद्ादि नासां विषतो मवति, तद्वत्‌ ॥ तस्मात नाघ्नोन्यैवस्था द्रष्टव्या ॥ ( द्रादरे सशचस्यादीनामनुपसंहाराधिकरणे सूत्रम्‌-- ). संमृतिदयम्याप्त्यापि चातः ॥ २३ ॥ ददज्ञाधिकरणमारचयति- आहायं वाने वाऽन्यतन संश्रुत्पादिविभतषः ॥ आहायां ब्रह्मधमेत्वाच्छाण्डिल्यादाववारणात्‌ ॥ २५ ॥ असाधारणधमाणां भत्यभिज्ञाऽत्र नास्त्यतः॥ भनाहायां धममन्रसबन्धोऽतिपरसश्चकः ॥ २६ ॥ रणायनीयानां खिटेषु पव्यते-“ बह्म्येष्ठा वीयौ संमकनि ब्रह्मऽ व्ये दिषमाततान' इवि । अस्यायमथेः-~यामि छोके वीयाणि इरिहरकमरसंनादि- देहेषु पसिद्धानि, तानि सव।णि ब्रहमपुरःसराण्येव समृतानि संमवन्ति । नहि सश-.. क्तेक व्रह्मानपेक्ष्य वीयाणि संभवन्ति | तच तह्य ज्येष्ठं ८ व्रह्म > पव दिवं व्याप्या- व्थितम्‌' हति । भन --आपिदैविकस्य बरह्मणः संमतिद्युभ्याप्त्यादयो गुणा उगा- स्यत्वनावगम्यन्तं । शाण्डल्यादिद हरादिविास्वाध्यात्मिकं हृद्यान्तवेति व्रह्मोपास्य- पया शतम्‌ | तच्--त्रह्मण एकत्वात्समृत्यादयो गणाः शाण्डिल्यदृहरारिविष्चासप- सह तव्याः ॥ इति अरघ, ब्रूमः- न तवत्संभृल्यारिगुणाममन्यतमोऽपि शाण्डिल्यादिप्ि्यास- बरखभ्यत् | अतां विद्यकेत्वपत्यमिनज्ञानामावाटणा नोपरसंहतेव्याः । त्र्नैकत्वमानेणोप- लट्वा न काप्यनुपसहार्‌ दति परसङ्कः । तस्मात्‌--संमृ्यादेन(पसंहारः ॥ भ ) क. क्षिस्थमेवं । २ क. ततो। ३ क."कतवोपस्थो"। ४ ख. नारायणीयानां । ५ क ."सनदे" | स. प्नाद्धु । ६ क ठ, ण्डिव्यद्‌"। ७ क, "ण्डिव्यवि*1 ८ स, "यास्‌ छ*। १०६ ` श्रीभारतीतीयेगुनिषणीता- [अ.रप.३अपि.१३- १४ ( चयोदशे एरुषविद्याया विभिन्नताधिकरणे सूचम्‌-- ) पुरुषविद्यायामिव चेतरेषामनाभ्ानाव्‌ ॥ २४॥ त्रयोदशाधिकरणमारचयति- | पुविद्येका विभिन्ना वा तेत्तिरीयकताण्डिनोः ॥ मरणावभथत्वादिसाम्यादेकेति गम्यते ॥ २७ ॥ बहुना रूपभेदेन किवचित्साम्पस्य बाधनात्‌ ॥ न विदेक्य तेत्तिसये ब्रह्मविच्याप्रशेसनात्‌ ॥ २८ ॥ अस्ति तेत्तिरीये पृरुषवि्या--““तस्येवं विदुषो यज्ञस्याऽऽत्मा यजमानः” हृति | ` तथां-ताण्डिशाखायामपि श्रूयते--““पुरुषो वाव यज्ञः” इवि । सेयमेकैव प्रर- विद्या, "यन्मरणं तद्वमथः, “मरणमेवावभथः'” इत्यभयज समानवर्मश्रवणात । प्राततःसवनादानां च समानत्वात्‌ ॥ इति प्रा, ब्रमः--वे्यस्यं रूपस्य भूयान भेदः श्रुयते । तथाहि--पविदषो यों यज्ञः, तस्य यज्ञेस्याऽऽत्मा' इति तंत्तिरीपके व्यधिकरणे षष्ठ्यौ । अन्यथा (जात्मां यजमानः इ।च व्याघातात्‌ ` वद्वानव यज्ञः, सर एव यजमानः! इति कथं न व्याहन्येत | ताण्डिनां तु पुरूषयज्ञयोः सामानापिकरण्यं श्रततमित्यको रूपभेदः | आत्मयज- मरानादिकं च सवेन्र श्रवम्‌ , ताण्डिनां नोपरुभ्यते। यत्त ताण्डिनामपलभ्यते चेवा- विभक्तस्याऽऽयुषः सवनच्यत्वमिलयादि) वन्न किचदपि तेत्तिरीयके पश्यामः | अतो रणावमुथत्वाचल्पसाम्यबाघाद्िचयोमदं एवोचितः। अपि च न तेत्तिरीयाणामपास- नप्रद्म्‌ । किं वहि व्रह्मवि्याप्रशंसा (तस्येव विदुषः” इति बह्मविर्द उत्कषणात-- तस्मात्‌--न वि्ैक्यशङ्गाया जप्यवकाशोऽस्वि | (चतुदश वेधा्यधिकरणे सूत्म्‌-) वेवाचर्थभदात्‌ ॥ २4 ॥ चबुदेशाषिकरणमारचयति-- वेधमन्नपवग्पौदि विद्याङ्कम्थवानत्‌॥ १.९. (7) तरिचयासतनिधिपारन विद्याङ्के मच्रकमेणी \ २९ ॥ | 9 क. कैन ग । २ ग. या-ङण्डिकराखायज्ञवियाया"। ३ क. “स्य सू | ४ क. ख, उपलभ्यते । ५ ग. नवे यज ।६ ख, टक्ष्येत । ७ ख. “दन्यसामान्यवा* 1 ८ क. थविदोनत्क' । ` १, वि्त्कं ।९कृ. विदामः | ख. -वेदम। १० ख. 'धवेतरतू वि" ११क. स्र. ग, "कर्मणि । [ज०देप०देअषि०१५] वेयासिकन्यायपाखा । `. ९०७ लिङ्खेनान्यत्र मच्राणां वाक्येनापि च कर्मणाम्‌ ॥ विनियोगस्संनिधिस्तु बांष्योऽतो नाङ्तां तयोः ॥ ३० ॥ आथवेणिकानामुपनिषदारस्मे--““सई प्रविध्य हृदयं पत्िध्य, इत्यादय जामिः ताकमन्राः प्रञ्ाः । काण्वानामुपनिषदारौ प्रवर्यब्राह्मणं परडिवम्‌ | एवमन्यत्र(प्य- ९ भ, + ९६ तव्यम्‌ | तत्र त्रचात्तानापवसान्मन्रकमणावैद्याङ्ः त्वम्‌ ॥ इति पप्र, बरूमः--हृरयवेवदिमनत्राणां छिङ्कादमिचारकपणि पिनि गः | प्रव- गयस्य (पुरस्तादुपसदां प्रवृणक्ति” इलयभिष्टोमे व्रिनियोगो दश्यते । “ठिङ्वाक्थे च तन भवरवयिपा इति पूवकराण्डे श्रुतिलिङ्गाधिकरणे व्यवस्थापितम्‌ । वप्मात्‌- न विद्याद्कत्व मन्रकपणोः | (पश्चदरे ज्ञानिनः कर्मणां हान्य॒पायनापिकरणे सूत्म्‌-- ) हना त्पायनशब्द्शेषलाकशाच्छ- न्त्‌ स्प्यपगानवत्तदुक्तम्‌ ॥ ६8 ॥ पृश्चद्शाधेकरणमार्चयति- प्रथमवणेकमाह-- उपायनमनाहा्थं हानायाऽऽदहिथतेऽथ वा ॥ अश्च॒तत्वादनान्तेपाद्वियमेदाच नाऽऽहतिः॥ ३१॥ विद्यामेदेऽप्यथवाद आहाः स्त॒तिसाम्यतः ॥ हानस्य रत्पभिज्ञानादेकविंादिषादवत्‌ ॥ ३२ ॥ राव्यायनिनः पठन्विः-- “वस्व पत्रा दायमुपयन्ति, सुषदः साथरूयाम द्विषन्तः पापरुल्याम्‌ “ इति । अस्यायमथैः--ज्ञानिन एनस्थानयाः स्वे प्राणिनस्तदीयं वित्तस्वानाय कम यथायोग्यं ग्रहन्वि"- । तीण्डनस्त पठन्ति-- ` | “भश्च इव रोमानि विधय पापं चन्दर ईव रह्‌।गुखात्ममुच्य वृत्वा शरीरम्‌” इति। तथाऽऽथवणिकाः परन्वि--“वदा विद्रान्पुण्यपपे विषय निरञ्जनः परं साम्य मुवि” इवि । निरञ्जनो माविजन्मकारणरहिवः, साम्बं बरब्मल्ररूपम्‌ , इत्यथैः | तत्र पसवनज्ञाननः परापपृण्यपरिलयागप्रतिपादिकासु उवप परयक्तया।ः पृण्यपापयोरितरपरु- तलाकार। नापस्हतन्यः; त्यागन्रुतिषु काप्यन्यस्वीकारस्याश्चतत्वात्‌ | अश्रतमप्याक्षि- १ के, बाध्यते ना ख, बाध्याऽतो । २ क. न्ताऽनयो | 3 ख. वेदादे। ग, "वधम # ल. दा भवर प्रवृणातः"इ। ५ ख, ग्यैः श्रति'। ६ के. वञपमप्रा । ७ क, ह्म्‌ | १०८ श्रीभारतीती्ंगुनिपरणीता- [अ०३पा०३अपि० १६] प्यते--इति चेत्‌ | न अनुपपचेरमावाव । इवरलीकारमन्दरेणारि ज्ञानिनां परित्याग ` उपपद्यत एव । किच~--इवरस्वीकारवाक्यं सगुणविंधायां पठितम्‌ । त्यागवाक्यं नि्मणेविच(याम । तस्मात-~केवखायां हानो. श्रूयमाणायामूपायनं नोपसंहवेव्यम्‌ ॥ इति प्रि, बूमः--त्य विचय भेदोऽस्ति । अव एव न वयमपायनमनृष्टेयषमे- तयोपंहरामः । किं तवथेवादतवेन । यथा श्रूयग्रणन पृण्यपापरपरल्मन ब्रह्मवद स्तयते, वथतरखीकरेणापि स्तोतुं शक्यत एव । नच--अथेवादतमाजेण हानोपायन्‌- श्रलयोः स्वां तत्पयोमावः, मानान्वरपतिद्धिविरोषयोरमवेन भूवाथवादत्वाव | यत्तु-- हानश्रैविषु न काप्युपयनं श्ुवम्‌--इदयुक्तम्‌ । तदसत, कोषितकीश्रुदौ हानोपायन- योरुमयोरवगमात्‌ । ““तत्कूतदुष्र्ते विधन । तस्य प्रिया ज्ञातयः सुरूतमुप+ यन्ति, अप्रिया दुष्छृतम्‌!' इवि । वत्तत बह्म कप्राक्ठिविखायामित्ययः । एवं च सति कौषीतकीश्रुतस्य हानस्याऽऽथरवणिकताण्डिशाखयोः प्रत्यमित्नानात्कोषीतकीपो- क्तस्योपायनस्योपसंहारो युक्तः| ननु--अपेवादान्वरपिक्षोऽथवादी नं कचिद्टुटचरः- इति चेत्‌ । न, सगोपास्तिस्तावकत्वेन अअतस्य ““एकर्विशचां वा ईइवोऽ सावाद्ित्यः” इत्ययैवादस्यैकरविरत्वनिणेयाय तेत्तिरीयकग्वसश्चप्रकरणस्थाथवाद पक्षत्वात्‌ | “द्रा दृश मासाः, पश्चतैवः, चय इमे ठोकाः, अप्तावादित्य एकविंशः" इवि हि वत्र संख्यानिवांह उक्तः । तस्मातू-~अथेवादल्वेऽप्युपायर्नमुपरसंहवेन्यम्‌ ॥ दवितीयवपकमाह--- विधूननं चारनं स्याद्धानं बा चारन भवेत्‌ ॥ दोधूयन्ते ष्वजाग्राणीत्यादां चारनद्शचनात्‌ ॥ ३२ ॥ हानमेव भवेद्राकेयसेषेऽन्योपायनश्चवाद्‌ ॥ कां न ज्परित्यक्तमन्यः स्वीकतुमहंति ॥ ३४ ॥ (सुकुवदुषकवे व्रिषूनुते” इलयत्र विषूननशब्दस्य 'दोधयन्ते' इदयादविव चाल~ ` नेम्ेः | नवु परित्यागः ॥ इति प्रापे, बरूमः--वाक्यशेषे श्रयमाणस्येवरखीकारस्य विना परिलयाणमनुपपत्त- ` ` श्वाढ़नवाचिना विधूननशब्दन परियाग उपलकते ॥ ररी ( षोडशे; उपासकानांक्ैत्यागन्पवस्थाधिकःणे सूत्रे) सपयय ततन्याभावात्तथाद्यन्यं ॥ २७ ॥ 2 क. गुणायावि।२क. श्रुतीन। ३ क. विधृनुवते। ४ क्‌, ततर ।५क.ख.न्‌ क्रि ष्ट ।.६ बग. द्य ।७ ग, तत्तोनप्रः। < क, “नमङ्गकप" । | [मग्देपा०देभपि०१७] वेयासिकन्यायमाख । ` १०९ छन्दत उभयाविरोधात्‌ ॥ २८ ॥ पोडशाविकरणमारचयति-- कमेर्यागो मागेमध्पे यदिवा मरणात्पुरा॥ उत्तीये विरजां स्यागस्तथा काषीतकी श्रुतेः ॥ ३५ ॥ कमप्राप्यफरखमभावान्मध्ये साधनवजेनात्‌ ॥ ताण्डिश्युतेः पुरा त्यागो बाध्यः कोषीतकीक्रमः॥ ३६ ॥ पृवोधिकरणोक्तः युरतदुष्ठतपरित्यागो ह्मोकमागैस्य मध्ये यवितुमर्हति, तल्ोकसमोपव्तिन दुत्तरणानन्वरं तच्छवणात्‌ | “स आगच्छवि विरजां नदीं वां मनपैवायेति वत्सुकूव दुष्कृते विधूनुते" इति । तस्मात्‌--मागेमध्ये परित्यागः ॥ इति प्रपि, ब्रुमः--ब्रह्मलोकमागेमध्ये बह्पादठिन्याविरिक्स्य सुरुवदुष्कताम्बां पप्रव्यफ़ङस्यामावात्तयोनेदीपयेन्तनयनं निरथेकम्‌। किच~ मरणात्पाक्पारेत्यक्तयोः सुरु्दुष्कतयोमागेमध्ये परित्यागस्य साधनं न समवि, . देहराहित्ये साषनस्यानु- छठातुमशक्यत्वात्‌। न च--मरणात्पुरा वस्यागे प्रमाणामावः, “जश्च इव रोमाणे"-- इति ताण्डिश्चुतौ वद्वगमात्‌ ॥ वथा च शरुत्या (नदीमुकीर्यं परित्यागः" इत्ययं कौषीतकीपरोक्तः क्रमो बाषनीयः । तस्मात्‌--मरणात्पागेवोपस्ये साक्षाव्छंर त्रयोः परित्यागः॥ [र ि ् { स्ठदशे, उपासनया ब्रह्मरोकगन्त्णामेव मा्मव्यवस्थाधिकरणे सूत्र-) गतेरथवच्वमुभयथाऽन्यथा हं विराधः ॥२९॥ उपपतस्तद्टक्षणाथापरून्धटा कवत्‌ ॥ ३० ॥ सप्रदशाधिकरणमास्वयति-- उपास्तिबोधयोमो गः समो यद्रा व्यवस्थितः ॥ सम एवोत्तरो मागं एतयोः कमंहानवत्‌ ।॥ २७ ॥. देशान्तरफख्पाप्त्पे युक्तां मागं उपास्तिषु ॥ आरोग्यवद्धाोधफर तेन मागा व्यवस्थितः ॥ ३८ ॥ चतुथौध्यायस्य तृतीयपादे वक्ष्यमाणोऽचिरादिमागेः सयुणव्रह्नोपापस्तकस्य निगु णव्रह्मतखविदश्च समान एव, सुरुवदुष्रूवकमेहानवत्समानत्वसंमवात्‌ ॥ इति प्रप्त, त्रमः--उपास्तिपराप्यस्यं बरह्मरोकफलस्य देशान्तरवतित्वाद्यक्तस्तज ` १ सरग. “णसु | २ क. प्राप्यस्य फ । ३ क. देदरद्तिन। क. कृतषएवषः\ ११० श्रीभारतीतीयुनिप्रणीवा-[ज० ईपा०३अपि० १८१९] मागः | ब्रह्मज्ञानफलं तु रोगनिवृत्तिवद्‌विद्यानिवत्तिमांचमिपि किं तत मार्गेण करणीयं स्यात्‌ । तस्मात्‌--उपासकस्यैव, न तु ज्ञानिनः--इति व्यवस्थितो मगेः॥ . ( अष्टादशे सवास्वेवोपास्तनामु मा्गंकस्पनाधिकरणे सत्रम-- ) जनियमः सवासामविरोधः शब्दानुमानाभ्याम्‌॥६१॥ अशटादशाधिकरणमारचयति-- मागः श्तस्थरेष्वेव सर्वेपास्तिषु वा भवेत्‌ ॥ श्तप्वेव प्रकरणाद्विःपारोऽस्य कृथाऽन्यथा ॥ ३९ ॥ ओक्तो विचान्तरे मार्गो ये चेम इति वाक्यतः ॥ तेन बाध्य प्रकरणं द्विःपाडश्िन्तनाय हि॥ ४०॥ छान्दोग्ये पञ्चा्िविद्यायामुपकोशख्विद्यायां चोत्तरमागेः पठितः। शाण्डिर्य- वेश्वानरादहिविद्यासु न पठितः। तथाच प्रकरणवशाद्यास विद्यास श्रतः, तास्वेव मार्भो व्यवाष्ठठ) न त्वन्यत्र पसहपन्यः | उपहारे च सरुत्पटितस्यव सवन्ापप्तड्‌ रक्यतया विद्याद्य पाठो निरथेकः स्यात्‌ | वस्मात्‌--श्रतस्थटेष्वेव म्भः ॥ इति प्राप, बरूमः-पथायिवि्ावाक्रयरोषे पश्चादयुपासकानामुत्तरमा्म ब्रुवती शुतरविद्यान्तरशाष्िनां च मुंखतव एवाचिरादिमागैमुदाजहार--“ वच इत्यं विदुः, ध्य चेमङरण्यं अद्धातप इत्युपासते, वेऽचिषममिसंमवन्ति" इति । अस्यायमथः-- शय उपाप्तका इत्यं पश्चा्ानुपासते, ये चारण्ये श्रद्धा तप इदयेवमादिषमेय॒क्ताः सन्तोऽ- प्युपासनान्तरषु प्रवतेन्ते, ते सवेऽप्यचिरदिमागं प्राप्रवन्तिः इषि । ततश्च ममगे- परतिपादकवाक्येन प्रकरणं बावितम्यम्‌ । न च--दविःपाठ्वेयथ्यैम्‌ , उपास्यगुणचि- न्तनाधतपपत्तेः | तस्मात--सर्वोपास्विषृत्तये मार्गोऽवगन्तम्यः ॥ ( एकानविशे तच्वज्ञानिनां मुक्तिनैपत्याधिकरणे सृत्रम्‌-- ) यावद्धिकारमवस्थितिराधिकारिकाणाम्‌ ॥ ३२ ॥ एक।नर्वशारवकरणमारचयात-- ॐ ^ अतः पच्र्भिरिदो गृहस्याः, ये चेमेऽएणये वानप्रस्भः परिव्राजकाश्च सह तैभ्किनद्यवा- सिमः श्रद्धा तप इयवमाद्ुपासते । श्रदधानाः तपखिनश्वेयवैः ` इति च्छान्दोग्यमाष्यम-- पार्नाजकाश्च' इयमुद्यसन्यापिनाश्ेदण्डिनो गृह्यन्ते । मख्यकन्यापिनां श्रह्मसस्थोऽगमृतत्वमेतिः इति क उवरकु7त्वत--इृत्यानन्दमिरि | 1 ग, मन्तम्‌ । किं । २क.ठेप्येव।३ग, "गोँञवाति"।४ ख, '्तस्थोप। ५क,ग्‌. ` ये दविःपा" । ६ ग, मुख्यत । ७ क, "णतचिन्त । ग, "णवचिन्त्‌" + ` | ` जर्ङेप्रारडेमपरि०२०] वेयासिकन्पायमाख । २९ ब्रह्मतच्वविदां युक्तिः पाक्षिकी नियताऽथवा॥ `. पाक्षिक्यपान्तरतमःपरभरतेजैन्मकीतंनात्‌ ॥ ४१ ॥ . - नानादेहाोपभोक्व्यमीशोपास्तिएर बधाः ॥ भुक्त्वाऽधिकारिपुरुषा मुच्यन्ते नियता ततः ॥ ४२ ॥ पुराणषु--अपान्वरपमा नाम वेदपववैक आचायों विष्णोराज्ञया द्रापरान्ते रष्णद्रपायनरूपण शरीरान्तरं जग्राह--इति स्मयते | तथा--सनत्कमारः स्कन्द. रूपग्र पावेतापरमश्वराभ्यामजायत । एवमन्येऽपि वसिष्ठादयस्तच्वन्ञानिन एवं सन्त- स्तच तच शापद्वारा खेच्छया वा शरीरान्वरागि जगृहुः--इति स्मरणात--मुक्ति- स्तखविदां पाक्षिकी ॥ | इति पठ, बूमः--य एवे त्वयोदाहताः पुरुषाः, ते सवै जगननिवौहकारिणः, ते च पूते।स्मन्कस्पं महता तपसा परमेश्वरमुपास्यास्मिन्केल्पे नानादेहोपभोग्यमधिकारिपदं भेजिरे । क्षणे परारव्वे कणि माक्षन्तं | तथ।--अनारब्धकमेणां तचन्ञानेन दाहस्य निवारायेतुमशक्यचात्तखविदां मक्तिर्नियतैव | ( विंशे निषेधोपसंहाराधिकरणे सूत्म्‌-- » अक्षरधियां वविरोधः सामान्यतदा- भ्यामोपसदवत्तद्क्तम्‌ ॥ ३३ ॥ विदावकरणमारचयाते-- निषेधानामसंहारः संहारो वा न संहतिः ॥ आनन्दादिवदात्मत्वं नेषां संभाग्यते यतः ॥ *३॥ श्रतानामाहूतानां च निषधानां समा यतः ॥ आत्मरुत्तणता तस्मादास्यायास्तपसंहूतिः ॥ ४४॥ भस्थूकमनण्वहस्वम्‌/” इत्यादिना व्रह्मावबोधनाय गार्मीविाह्यणे केचिधिपेषाः धृताः | वथा च कठवह्लाषु--"अशब्द्मसपशेमरूपमनग्ययम्‌"” इति| एवमन्यज्ाप्य- बाहृतन्यम्‌ | तत निपरषानां परस्परमुपसहारो नास्ति, आनन्दसत्यतवादिषमैवदात्म- स्वरूपत्वामवनपत्तहारे प्रयाजनामावाद्‌ ॥ इति पर, ब्रूमः-- यथा खशाखायां श्रयमाणानां निषेषानामात्मस्वरूपत्वामावेऽ= | १ क. ख. ^न्मवर्णनाः। रक. ३ ख. धाचाऽऽरन्ध । ४ क "न्दादेव नाऽऽ्ल"। य. नामश्रुताः । ६ क, समासतः| ७ क. ्ठ्मङू। (पि १९२ श्रीभारतीतीथमुनिपरणीता- [अ.देपा.रअपि.२१-२२]. प्यात्मोपरशक्षकत्वम्‌ , तथा--शाखान्तरेभ्य उपसंहृतानां निषेधानामपिं वत्समानम्‌ | न॒ च-- स्वशाखोक्तनिषेधेरवोपठक्षणसिद्धावितरोपसंहारषेयथ्येम्‌, इ वरोपसहारस्य दाब्यौधत्वाव | अन्यथा स्वकशाखायामपि द्वि्ेपरतिषेधमानेण तस्सिद्धाविवरवय्यं प्रसन्येत | तस्मात--निषेषा उपसंहरैव्याः ॥ ( एकविंशे मन्रद्रय॑स्य वियेकयताधिकरणे पचम्‌-- } इयदामननाद ॥ २० ॥ एकविशाविकरणमारचयात~ पिबन्तो द्वा सुपर्णेति द्रे विद्ये अथवेकंता ॥ भोक्तारो भोक्नभोक्ताराविति विचे उभे इमे ॥ ४५ ॥ पिबन्तो भोक्त्रभोक्तारापित्युक्तं हि समन्वये ॥ इयत्ताप्रत्यभिन्ञानाद्वि्येका मन्रयोद्रयोः ।॥ ४६ ॥ (“अतं पिबन्तो सुरतस्य रोके'*--इत्यस्मिनमन्रं द्विवचनेनं दयोमाक्तृ्वं पतीः यते ] “दरा सुपणो--इत्यसिन्मन्रे ““वयोरन्यः पिपलं स्वाद्वत्ति" इत्यकस्येव कम॑फकमोक्तुत्वम्‌, ““हतरस्य तु “अनश्नन्न्योऽमिचाकशीवि?” इत्यभोकतुस्वम्‌ । ततो वेद्यस्वरूपमेदादि भेदः ॥ इति पाठे, ब्रूमः--प्रथमाध्यायस्य द्वितीयपादे सृतीयाधिकरणे--^पिबन्तोः हति शब्दस्य जीवव्रह्मपरत्वेन मोक्तभोक्तारावथेः--इव्युक्तम्‌ । अतो न वे्यमेदः। द्वित्वसंस्या चोभयत्र प्रत्यभिज्ञायते | वस्मात्‌-एका विद्या ॥ | ( द्वाविंशे, उषस्त--कहोखयोविर्थकाधिकरणे सूत्र ) अन्तरा भूतग्रामवस्स्वास्मनः ॥ ३९८ ॥ अन्यथा भैदानुपपात्तारोते चे्नोपदूर्घान्तरत्‌ ॥ ३६ ॥. द्रा विराधिकरणमारचयति-~ विद्याभेदोऽथ विद्येक्यं स्यादुषस्तकरोख्याः ॥ समानस्य द्विराच्ननाद्वि्यामेदः प्रतीयते ॥ ४७॥ सवान्तरत्वमरभयार स्ति विद्यकता ततः ॥ | राूमविशेषनुत्ये द्विःपादस्तस्वमसौतिवत्‌ ॥ ४८ ॥ 9 क, "दान्तान्तखै' | २ क. ख. 'कथीः॥ मो" | ३क.ग, धयोनीस्ति।+ ,. [भ०देपा०देअधि०२३] वैयांसिकन्यायमारं । ११६ | यत्ताक्नाद्परान्ताद्रह्य य आत्मा सवान्तरः" इत्येकस्यां शाखायमेवोषस्तमो- लण कहाल्त्राह्मणं च पठतम्‌ । अपरोक्षात्‌” इत्यच विभक्तिव्यत्ययेन (जपरोक्षमः इत्यथेः । तयोरूमयो बौह्यणयोरन्यूनान पिरिक्तवया पठितस्य वाक्घयस्य पोनरुक्लप- हाराय विद्यामदः | ति पक्षे, ब्रूमः--दयोरपि ब्राह्मणयोः सर्वान्तरत्वं पपिपा्ते | तचेकास्मि्नेव वष्ट समवा | दयास्तु वस्तुनोरेकतरस्य बहिमोवोऽवरयंमावी । तस्मात--सवौ- परस्य वद्यस्वकत्वान्न धवद्याभेदः | न च~--पुनरुक्तिः, यथा शाखान्तरे तद्विशेष. रङ्कापनुत्यथम्‌ “'तचखमसि” टरति नवत्वं उपन्यस्तम , तथाऽत्राप्यप्पत्तेः | उषस्तत्रा- लप्रन ठहाघात्मत्वशङ्ाऽप।चते, कहोखब्राह्मणेन देहारिव्यपिरिक्तस्य बह्मत्वमापा- यत । वाक्यरोषयास्वथादृशनात्‌ | तस्मात---एका विद्या || ( जथािशे देहादित्यमण्डख्वत्युपासनाया विद्यमेदाधिकरणे म्‌जम्‌--) नयातहारा वारषान्त हतत ॥ ३७ ॥ नयाविशावकरणमारचयात-- | व्यतिहार स्वात्मरन्यारेकधा धरत द्विधा ॥ वस्त्वक्याद्‌ कधक्यस्य दाल्याय व्यतिहारगीः ॥ ४९॥ एक्येऽपि व्यतिहारोक्तया धीर्दरपेशस्य जीवता ॥ युक्तापास्त्प वाचनिकं मूर्तिवदाव्यमाथिकम्‌ ॥ ५० ॥ ठेतरेयके पय्यते--“वचोऽदं सोऽप, योऽसौ सोऽह म्‌” इति । जस्यायमथः-- थ यप दह।"द्रवयत्ताक्षा जीवात्मा) स एवाऽऽदिलयमण्डलवरा परमात्मा, यो मण्ड- रवत) स एवास्मदहयाद्वताः इवे । तत्र--ख ₹रवम्रण्डटय।रन्यान्यव्यतिहारे भ्रयमाणङ पि ज विब्रह्मक्यलृक्षणस्य वस्तुन एकत्वादकेषव वादः क्तवव्या | न्‌ चे न्याविहरपारषेयभ्यम्‌ एकस्यापि वस्तुनो दार्वयीय तदुपपत्ते; || इति पे, ब्रुमः-- न खल्विदं तवावबोधप्रकरणम्‌ | यनेकत्वपविपत्तिदोव्येमपे- कषतव । क ताह सगुणोपास्तिपरकरणम्‌ | उपास्तिश्च यथावचनमनुष्टेया | वतो ग्य्ति- हारेण द्ेषानुद्धिः कवैन्या | नन्वेवं सवि जीवस्य बहैकयमत्कषय कल्पते ब्रह्मणस्तु ` ज वक्यमपकषाय स्यात्--इति चेत्‌ । नायं दोषः, यथा दिरहि वस्याप्युपासक- अ चित्तस्थयाय चतुभुजाष्टमुजादिमृत्यपदेशेऽपि नापरकषैः, तथा वचनबला्षशस्य जीव. ` 9 क. दहात्म । ख. देहृद्रयात्म । २ क. "पोद्यते। ३ क. एकैव । *क.ल्ञ.ग धेकस्य । ५ क, देक्योऽपि। ६ क्र. ख रेह" । ७ क, ततः । ८ क. "व्ययित" | ९ क. श्दीशवरस्य । १५ | ११४ = श्रीभारतीतीर्थमुनिपणीता- [अ.देपा.३अधि.२४-२५] तवोपासनेन वव का हानिः । यदि--उपासनाय व्यतिहारेऽनुषटीयमानेऽ पौ्नीवव- ह्णोरेकत्वपतिपत्तिर्ढा भवेत, ताहि चरिवाथौः संपद्यामह । वस्मात--व्वतिहरेण द्विधाबरद्धिः कतेव्या ॥ ( चतुर्विंशे सत्यविद्याधिकरणे सूजम्‌---) सेव हि सयादयः ॥ ३८ ॥ ` चतुर्विश्ाधिकरणमारचयति-- द्रे सत्यविचे एका वा यक्षरव्यादिवाक्ययोः ॥ फरभेदाहुमे सोकजयात्पापहतेः प्रथक्‌ ॥ ५१ ॥ परकृताकषेणादेका पापघातो ऽद्धीफखम्‌ ॥ अर्थवादोऽथवा मुख्यो युक्तो ऽधिकृतकल्पकः ॥ ५२ ॥ च्रहदारण्यके श्रयते--"“स यो हेतन्मह क्षं प्रथमजं वेद्--सत्यं ब्रह्म--इति जयतीमाछोकान्‌'” इति । यक्षं पज्यम्‌, प्रथमजं हिरण्यगभरूपेण प्रथममुत्पन्न म--~ इत्यथैः | अनेन वाक्येन सलयवि द्यां प्रतिपाद्य पश्चादिदं प्रतिपायते--““त यत्तत्सत्यम्‌ असौ स आदित्यो य एष एतसिमन्मण्डठे पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः इति । तत्तत्रेयथैः । एवं वाकयद्वयोक्ते सलयविद्ये दे मवतः । कुतः--फरमेदात । यक्षवा- क्ये--लछोकजयः फलमुक्तम्‌ । रविवाक्ये च “हन्ति पाप्मानं जहाति च” इति पापघातलक्षणं प्रथक्फठ श्रूयते | तस्मात--विद्यामेदः ॥ इति प्रप, ब्रूमः--एकैवेयं सलयविद्या | “"वयत्तत्सलय म्‌” इति पक्त सत्यं बह्मा- नू “असौ स आदिः” इति रविरूपरत्ववणैनात्‌ । न च--भतर फ़लमेदोऽस्ति, पापघातस्योपास्तिफकतवेनायेवादत्वाव्‌ । “अङ्कृषु फलश्चविरथेवादः' इविन्यायेनावि- वकषितत्वात्‌ | अथवा--अतोपासनायामधिकायेश्रवणाच्छरूयमाणफ़कस्यैव कामोपवन्ध- मध्याहृत्याधिकारिणि कल्पायेतम्ये सति "परापषावलोकजयकाम उपासीत; इवि वक्तुं शक्यत्वाद्विशिष्टफलस्य विवक्षितच्वम्‌ । तस्मात्‌--एकैवेयं सत्यवि्या ॥ ( पञ्चविंशे दहूरहादाकाशयोरूपसहाराधिकरणे स॒च्रम--) कामादातस तत्र चाऽभ्यतनाद्भ्यः ॥ ३९ ॥ पञ्च विङापर्कर्णमारचयात-- १ ल्ल, 'क्सव्यादि' । २ क. 'याद्घहृतेः । ३ क. "दो यथा मु" | ४ क. रव्यादिवा । [० देपा०३अपि०२६] वेयासिकन्पायमा | ११५ असंहृतिः संहतिर्वा व्योश्नोर्दहरहार्दयोः ॥ उपास्यज्ञेयभेदेन तहुणानामसंहतिः ॥ ५३ ॥ उपास्त्ये कविदन्यत्र स्तुतये चास्त॒ संहतिः ॥ दहराकाश आत्मेव हृदाकाशोऽपि नेतरः ॥ ५४ ॥ न्दाग्ये--"दहरोऽस्मिन्नन्वराकाशः”' इवि हृद्यौन्तगेतत्वेन श्रवस्य दहरा- कारस्य सत्यकामत्वादया गुणा उक्ताः| बहदारण्यके त॒ “य एषोऽन्वष्टेदय आकाशः" इदयक्तस्य हाद काशस्य वरित्वादयो गुणा उक्ताः| वन्न न परस्परगणोपसंहारः हराकारस्यपास्यत्वेन, हादाकाशस्य ज्ञेयत्वेन वि्याभेदात्‌ | इति प, ब्रूमः-- वत्र वश्चित्वादीनां दहराकाश उपसंहार उपास्य विष्यति ' सत्यकामत्वादीनां तर हादाकारं उपसंहारः स्तुल्यथेः। न च-प्योजनवचखेऽपि विच ५द्‌। दुप्पह्रः--इति वाच्यम्‌, विच्य मेदेऽप्युमयताऽऽकाशशब्दवाच्यस्याऽऽत्मन उकतवात्‌ । दहराकाशस्य तावदात्मत्वं दहराधिकरणे (्र० सू० १।३। ५) वणितम्‌ | हाद्कारास्यापि (महानज आत्मा इदयुपक्रमादातत्वमवगन्तन्यम | तस्मात्‌- उमयत्रोपसंहारः ॥ (पडशे, उपवासे पाणाहुतिरापाधिकरणे स॒ञे--) आद्रादरपः ॥ ¢ ॥ उप- स्थतजतस्तह चनात्‌ ॥ ५१ वाइ राविकरणमारचयाते- न छुप्यते टुप्यते वा प्राणाहुतिरभोजने ॥ टप्यतेऽतिथेः प्रवं भुक्चीवेत्पादरोक्तितः ॥ ५५ ॥ भुज्यथानोपजीवित्वत्तद्टोपे खोप इष्यंते ॥ भुक्तिपक्षे पवभुक्तवादरोऽप्युपपचते ॥ ५६ ॥ छान्दोग्ये वेश्वानरविद्यावाक्यजेषे--““यां प्रथममाह तिं जुहयात वां जह याव माणाय खाहैवि” इति प्राणाहुतयः पर्यन्ते । वत्र केनचिनिमित्तेन मोजनरोपेऽप्य. पासकस्य प्राणातिनं लुप्यते, 'पृत्राऽतिधिम्योऽश्नीयाव!” इयति यिमोजनात्वेमपास- कस्य यजमानस्य मजनं परतिपाद्यन््याः श्वेः पाणाहुतावादरदृशनाव्‌ । तमद १ के. याद्यन्त । २ क, नोक्ताः । ३क. ख. “स्परमुप } ४ क. ख, श्स्तलर्भमप । ५ ग, पुवेमति" । | | ९११६ .. ` श्रीमारतीतीमुनिप्रणीता- [अ०३प०३अ१ि ०२७] मख्यापायतुमवातिविमाजनस्य प्राथम्यं निन्द्रवि--“यथा इ वै स्वयमहत्वाऽच्िहोतर परस्य नुयात, वारक्तत्स्यात्‌^ इति । तस्मातू--प्राणाहवेररोपः ॥ ति परप, बूमः-“"वचदक्तं प्रथममागच्छेत्तद्धोमोयम्‌”” इवि मोननाथीन्नस्य होमद्रव्यलश्रवणाद्धोजनङेप द्रव्यामावादाहुतिङ्प्यते । आदरस्तु मोजनपक्षे प्राथम्य विधानाय मविष्यति । वस्मात्‌-मोजनरोपे प्राणाइुविल्ुप्यते | ( सघरविंशे, अङ्खाववद्धोपास्त्यनेयत्याधिकरणे सूत्रम्‌-- ) ततनिधारणानियमस्तदृषटः एथ- ग्यप्रतिबन्धः फर्म्‌ ॥ %२॥ सप्र्विंशायिकरणमास्चय्वि | नित्या अह्भावबद्धाः स्युः करम॑स्वनियता उत ॥ पणेवत्कतुसंबन्धो वाक्यान्निस्यास्वतो मताः ॥ ५७ ॥ पथक्फरश्ुतेनता नित्या गोदोहनादिषत्‌ ॥ उभा कुरुत इत्युक्त कमापास्यनुपासिनोः ॥ ५८ ॥ उदोथादिषु कमाङ्षु प्रतिमादिवत्पतीकमूतेषु विधीयमाना देवतोपास्वयोऽङ्गाव- बद्धाः | ताश्च कमस्वनुष्टीयमानेषु कमोद्गवन्नियमेनानुष्टातन्याः | कमेपरकरणमारमभ्या- ध्ययनामावेऽपरि वाक्यात्करतुसबन्धोपपत्तेः । यथा-+“यस्य पर्णमयी जहर्थवपि* इत्यनारमभ्याधीवस्याप्यन्यमिचारिनुहूद्रारा वाक्यात्करतुसबन्धः, वथा “य एवं वरि द्रानुद्रायावे, य एवं विद्वान्साम गायति” इत्यादिष्वव्यमिचारितक्रतुसब न्धिदामेद्रा- ब्द्यस तदुपाप्तनाना कतुसबन्धृः प्रतोयते । तस्मात--कमसु नियता उप्रास्ठयः॥ _ इति पप, ब्रूमः-गोदोहनादिवद्नियवा उपास्तयः । यथा--““चमसेनापः प्रणयेत्‌, गोदोहनेन प्ञ्चकामस्य'' इत्यत्राप्पणयनमाभ्रिय विध्रीयमानमपि मोदोहन- मक्रत्वथत्वार च्छिकमर्‌, न तु प्रणयनादिर्वनियवम्‌ । तथा--कमौड्गन्याभित्य विधी. नाना उवरास्वया न क्रत्वयाः) क्तु पुरूषाथोः, कर्मफकातृथक्फलश्रवणाव्‌ | पषति हा" इवि पञ्चविपे सामनि वृष्ठिदेववाम॒पादानस्य कामवटिः ऊतुफ- ® सयक्फङत्वन श्रयते । किच “ पेनोमौ कुरुतो यस्तवेवदेवं वेद, यश्च न वेद्‌ र वसिमनिङ्गववद्धपास्तवाक्यरेष उपासकानु पास्कयोरुपौस्याघारमूतेन वेनाङ्केन मानुषान वस्सष्टमान्नायते । वस्मात्कमेखनियता उपास्यः ॥ | | १ ख. त ॥ वणे" । २ ख. शिं नास्ति गो । ३ क, इद्यक्तेः । ४ म, "वनिं मतध्‌ ॥ | ५ ॐ. उक्तमफठात्पृ । & ख. पास्याधारानाधारम' | ध 1 [अ.रेपा.३ेअपि.२--२९] वेयासिकन्पायमाखा । ११७ ( अष्टावशे वायुप्राणोपास्तनयोः प्रयोगमेदाधिकरणे सूत्म्‌- ) प्रदानवदव तद्कम्‌ ॥ ५३२३ ॥ मष्टाविशापिकरणमारचयति- एकाकृत्य पए्रथग्वा स्पाद्रायुप्राणानुचिन्तनम्‌ ॥ तच्वामेदात्तयोरेकीकरणेनानुचिन्तनम्‌ ॥ ५९ ॥ अवस्थाभेदताऽष्यात्ममधिदेवं पथक्श्तेः। परयोगभेदा राजादि गुणकेन्द्रप्रदानवत्‌ ॥ ६०॥ सवगेविद्यायाम्‌-जपिदैवं वायरूपास्यतैवेन श्रतः, अध्यात्मं च प्राणः | त्-- पाणस्य वायुकायत्वेन तचखमेदाभावादुमयोरेकीकरणेन चिन्तनम्‌ ॥ इति प्रपर; बूमः-पखमेदामावेऽपि कायंत्वेन कारणत्वेन चावस्यामेद्स्य सद्रावाव “इलयाधिदैवम्‌ । अथाध्यात्मम्‌" इवि विविच्य प्रथगनुचिन्तनाय शरूतिविविनक्ते | तस्मात--इन्द्रप्दानवत्पयोगमेदो द्रष्टव्यः | यथा--““इन्द्राय राज्ञे पृरोडाशमेकादरकपाम्‌, इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे" इवीन्दरस्यैक- त्वेऽपि राजाद्िगुणमेदाट्थक्पुरोड।शपदानं कवम्‌, तथा--एकस्यापि वायुतच्वस्य स्थानमद्‌ाल्थाक्चन्तनं भविष्यावि || ( एकोनक्नँरो मनश्चिदादीनां स्वतन्नताधिकरणे सू्ाणि- >) ठेङ्गभूयस्त्वात्तदधि बरीयस्तदपि ॥ ‰ ॥ पूवावेकल्पः प्रकरणास्स्याक्ियामानसवत्‌ ॥ ॥ ४९ ॥ अतिदेशाच ॥ %६ ॥ विद्येव तु निधारणाव्‌ ॥ ७ ॥ दशना ॥ ¢८ ॥ श्यादेवरीयस्ताचच न बाधः ॥५९॥ अन- बन्धाद्भ्यः प्रज्नान्तरष्थक्त्ववद्ृष्टश्च तद्‌ तम्‌ ॥५०॥ न सामान्यादप्यपरुन्धेमत्य- वराहे रोकापत्तिः ॥ ५१ ॥ परेण च शब्द्स्य ताहिध्यं मृयस्व्वनवन्धः ॥५२॥ एकानानशापिकरणमारचयाते- १ क. भेदाद्यजाः । २ ख. "तेनाभिधाय ततोऽध्या ३ ग, इन्द्राय प्रः । ४ग. सराजाय | . ` ५य्‌, प्रानं । ` 4 | ११८ श्रीमारतींतीयेगुनिपरणीता- [अ०देपा०३अभि०२९] कमेरोषाः स्वतन्ना वा मनश्ित्पयखांमयः ॥ कमशोषाः प्रकरणाद्धि स्न्यार्थदरैनम्‌ ॥ ६९ ॥ उनेयविधिगाद्धिङ्कादेव श्त्या च वाक्यतः ॥ वार्यं प्रकरण तस्मात्स्वतच्च वह्विचिन्तनम्‌ ॥ ६२॥ अपिरहस्ये कर्सिमश्िद्भाद्मणे श्रयते "पट्चिशवं सहल्ताण्यपरयंदालनोऽ्ीन- कन्मनामयान्मनश्ववः^” इवि | जस्यायमथेः--"पुरूपस्य शतसंवत्सस्परिमिव भायि पट्‌ [नशत्सह सराणि दिनानि मवन्वि | वतरकैकस्मिन्दिविसे या मनोवृत्तिः, तस्या एकैका- [अत्वन घ्यानं सति प्यातन्या अग्नयः षटर््िशत्सहस्राणि संपचन्ते । ते^ च प्रयगा- त्मलरूपत्वन व्यया; । एत एवाचेनीयाः | मनसा चीयन्ते संपदयन्वः इषि मनश्िवः। एव---वाकतः, प्राणचितः, चक्षुश्विवः--इवि ते चाग्मयोऽभिचयनपरकरणपि- तत्वात्कमेरेषाः; न वु सतत्रविद्यात्मकाः । ननु-िङ्गबलात्स्वतन्रविदयात्मका भविष्यन्ति | तथाि--“वोन्हेवनेवंविरे सवदा सर्वाणि मृतानि चिन्वन्त्यपि स्वपते” इवि वाक्यशेषः पस्यते। वस्यायमथैः--"उपासकस्य स्वपतोऽप्यञ्मयो न च्छिन्नाः खकोयमनावागारदिवृच्युपरमेऽपि पवुद्धपुरूषमनोवागादिव॒त्तीनां सवेदा प्रवेमानत्वात्‌, स वरेषेण पुरुषमनजादिवत्तीनामथित्वेन वणेनाव्‌ । तस्मात-- एवंविदे खपतेऽपि तानेतानीनसवेदा सवाणि मृतानि चिन्वन्ति,--इति | भन्न यावननीवमभ्रीनामविच्छे- देन नैरन्तर्यं प्रवीयपे | तच्च विद्यास्ातत्रये छिङ्खम्‌ । कमंशोषतवे हि-कमेणो याव- व्यति नरन्तयामावात्तच्छषाणां मनच्िदादीनां कथ नैरन्तय स्यात्‌ | तच छिङ्ग प्रकरणाद्रखयः | तस्मात्‌--स्वतन्राः--ईइवि चेत्‌ | नायं दोषः, अन्याथदशंन रूपत्वेन छङ्स्यतस्य दुषरत्वात्‌। वथाहि--द्िविषं छिङ्कम्‌--सामथ्यैम्‌ , अन्याथैद्‌- २।न च, इति । तत्र--विभ्युदेरागवं ङिङ्गः सामथ्येम्‌ । तच स्वातञयेण प्रमाणम्‌ | भधवादगवं त्वन्यरेषवाक्ये हर्यमानत्वाद्न्याथेदृशेनम्‌ । तच ॒वात्पयंरहितत्वान्न स्वततररवण प्रमाणम्‌ | कितु प्रमयस्तावकप्रमाणान्तर्‌ं केवछमुप) द्रं भवति । एवं च सल्यवोद्ह विद्धस्य दुभेकत्वात्पकरणाक्कमेरेषा मनश्चिदादयः | इति परपर, ब्रूमः- न वावद््र शन्दरो विषिरूपकम्यते, छिङ्डमदेर श्रवणात्‌ | कि त्हि--अथवादृसामभ्याटुन्नेयो विधिः| तथा च--एर्प्रतिपादकस्तावकवाक्यानां १,६० राततन्नन्यायनावक(रिसमपणपयवस्ानादशेष्मप्येतद्भाह्यणं विविरूपं भविष्यति | स १ से, लाना; ॥क । ग. तादयः। २ त. नेयं वि" ग. शन्ेयं विधिना छिङ्गा। ३ क रयत्तदा । ४ ख. रमितायु। ५क.ये। ९ क. तिन इते चा1७ त्र. ^रणेप८क, “ङ्गवत्छ। > क, क. ताना ।१० ख. याङ्च्छ । ग. योऽनवच्छि"! 9१ क, ख. अरेषपु* | १२क.. ल. तन । १.३ ख. सखतन्नरविदयात्मकाः-ई 1 १४ ग. यसाधकप्र" । १५ क. ग्‌. "तस्य द° । १६५ क, काएसः । [ज० उपा ३अधि०३०] पैयासिकन्यायमार । ११९ पता विध्युदशगतत्वेन छिङ्गस्य प्राबल्यम्‌ | किच ^“ते हैते विद्याचित एव" इत्येव यया कमाङ्गत्वं व्याववते तथा “विद्यया हैवैत एवंविदश्चिता भवन्ति” इति वाक्य- मप्र स्वातञ्यगमकम्‌ |. तस्मात--श्विङिङ्खवाक्येः प्रकरणं बाधिता खतश्रविद्यात्म- कतत मनब्िदद्ानामभ्युपगन्तम्यम्‌ | ( निशे, आत्मनो देहातिरिक्तत्वाधिकरणे सृतरे-) एकं आत्मनः शरीरे भावात्‌ ॥ ५३ ॥ व्यति- रकस्तद्रावामाव्त्वात्रतरपखान्धवत्र्‌ ॥ 4९ ॥ निशावकरणमारचयात-- आत्मा देहस्तदन्यो वा चैतन्यं मदशक्तिवत्‌ ॥ भूतमख्नज दह नान्पत्राऽऽत्मा वपुस्ततः॥ ६२॥ भूतापरुब्धिभूतेभ्यो विभिन्ना विषयित्वतः ॥ सेवाऽऽत्मा भोतिकादेहादन्योऽसौ प्ररोकभाक्‌ ॥ ६४ ॥ भमनश्विदादीनां कत्वथेवा नास्ति, विंतु पुरूषाथैत्वम्‌' हृलयक्ते सति "कोऽसौ पुरुषः हप पसङ्गाद्चायते । वदेवदधिकरणं पूर्वात्तरयोरुमयोर्मौमांसयोः .रोषमपैम , स्व मक्षमागिन आत्मनः पत्िपाचत्वात्‌ | तज--बाद्धा खोकायतिकाः--दह एवाऽऽत्मा- द।व मन्यन्वे | अन्वयन्यतिरेकाभ्यां चैतन्यस्य देह एवोपम्भात्‌ । साति हि देह पयमुषकम्यत; न त्वस्तातं । न च--यचेवन्यस्य जादयन्तरतवया देहव्यतिरिक्त भत्मत्वं शङ्कनीयम्‌) कमुकनागवह्ठीचूणोनां संयोगान्मदशक्तिरिव देहाकारपरिण- चम्बा भूतेभ्यो जायमानं चैवन्यं कथं नाम जायन्वरं स्यात्‌ । तस्मात--चेवमो देह आत्मा | इति माप, ब्रूमः--एथिन्यादीनां मृतौनामुपरब्धिरतेभ्यो भ्यतिरिक्ता मवितुम- हत). [वषायत्वात, `यद्यद्रषाय, वत्तद्विषयाद्यतिरिक्तं, यथा रूपाचक्ष । तथाप] * वाहरातचततन्यमात्मतचं वदन्तं मवि कर्थं भोतिकदेहरूपत्वमापचेत । सेव देहे चैव- न्यमुपकभ्यते, नाप्तावि' इति यावन्वयन्याविरकावुक्तौं, तन व्यतिरेकोऽसिद्धः, अस- प प्यापर दह्‌ परट।कगामनाश्वदात्मनः शाघ्ेणपरम्भाव्‌ । शाघ्रस्य चं प्रामाण्यं स्म वनयम्‌ । सत्यप्रि मृते दहे चेतन्यानुपकन्वेश्वान्वयापिद्धिः ॥ ` | ) क. हक्ते | २ क. ब्रत्वमाव" । ३ क. “रणस्य बाधिततवात्स्वत° | ४ ख. न्य आता । + के. पम्‌, ददव्यतिरिक्तस्य स्व । ६ ख. 'गितेनाःऽऽत्म* । ७ स, "तानां ज्ञानमु ! ८ क. ५ स्याऽऽ्म | | 4 १२० श्रीभारवीतीथेयुनिपर्णाता- [अ.रेपा.२अपि.३१-३२] (एकात्रशे, उक्यादि धियः शाखान्तरऽनव्रच्यधिकरणे सते--) अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्‌ ॥ ॥ ५५ ॥ मन्वादिवदाऽविरोधः ॥ ९६ ॥ एकनिशापिकरणमारचयति-- उक्यादिधीः स्वशाखाङ्कष्वेवान्यत्नापि वा मवेत्‌ ॥ सानिध्यात्स्वस्वशाखाङ्ष्वेवासो व्यवतिष्ठते ॥ ३५ ॥ उक्थोद्रीयादिसामान्यं तत्तच्छब्देः प्रतीयते ॥ शरुत्या च संनिपेबधिस्ततोऽन्यत्रापि यात्यसौ ॥ ६६ ॥ अट्वाववद्धोपासनेषु--उक्यराघ स्ये कमोद्यृथिव्यादिद्धिरेतरेयोपनिषदि श्रयते | उक्थं तु कोषीतक्यादिशाखान्तरेष्वपि विहितवम्‌। तत्र--ृथिव्यादिदष्िरै- तरेयगतोक्थ एव व्यवतिष्ठते, उत--कौषीतक्यादिष्वनुवतेते" इवि संदेहे सति सनि- हि तत्वात्छशाखायामेव ग्यवतिष्ते | इति प्रे, बूमः--उक्थशब्दस्तावन्मुख्यया वृच्या सवेशाखागवमुक्यस्रामान्य- माचष्टे । तत उक्थश्रुतिवशात्सवेशाखागतोक्थशाच्रेष्वनुवृ्तिः पराठा । श्रुतिश्च 9 १ सनिषेबटायसी । वस्मात--कचि द्वहता षीः शाखान्तरष्वनगच्छति |) ( दरात्रिंशे वेश्वानरविचायां समस्तोपास्नाधिकरणे पूत्रम्‌-- >. भूञ्नः क्रतुवन्ज्यायस्त्वम्‌ः तथा हि दशयति ॥ ७ ॥ दवात्िशाविकरणमारचयति-- ध्येयो वेश्वानरांशोऽपि ध्यातव्यः कृत्् एव वा॥ अशेष्पास्तिफएख्योरुक्तेरस्त्यंशधीरपि ॥ ६७ ॥ उपक्रमावस्रानाभ्यां समस्तस्यैव चिन्तनम्‌ ॥ अशोपास्तिफर स्तुत्यं परत्येकोपास्तिनिन्दनात्‌ ॥ ६८ ॥ [ कक नेप वश्वनिरवचाया वराइपवश्वानरस्य दुखुकरसूयवायाकाशोदकणथेव्यो मपचक्ष- णमध्यङरीरमूतस्थानपाद्रूपेण ध्यातम्यांशा निरूपिताः । वेषामंडानामपि प्रत्येकं ` खातद्रयेणपासनं विद्यते, उपास्विशब्द्स्य फएककथनस्य च प्रत्येकमुपकम्यमानत्वात्‌ । 1 | १ ख. उक्यादिं 1२ ग, अङ्गष्‌ । ३.क. रंश । छ, रस्वंश'। ४ गअङ्गोपाः। ५ कृ, यिव्यादयोमर | ९ ग. मरस्था | घ. `मरुस्थाः। 1 [० देपा०रेअपि०३६३] वैयांसिकन्यापमांख । १२१ तथाहि--“ओौपमन्यव कं त्वमातमानमुपास्ते इति, '्दिवमेवं भगवो राजज्निषि होवाच” इति परश्चोत्तराम्यां बुोकमानोपास्विरवगम्यते | तस्मात्र--““तव सुवं पदुवमापुव कुक हर्यते इवि सुतादिंशब्दवाच्यानां सोमयागविशेषाणां संपत्तिः $कूत्वनविगम्यते | एवमशान्वरेषदाहवैम्यम्‌ | स्वावयवसमष्टयपासनं तु “तस्य ह कवा एतस्याऽऽत्मना वेश्वानरस्य' इति वाक्य॒रषे विस्पष्टं प्रतायत । वस्मात्‌-- व्यस्तपरासन समस्तापरास्तनं चोमयं विवक्षितम्‌ | | इति पाप, श्रमः--समस्तोपासनमेव ववाक्षतम्‌,न पु व्यस्तोपाप्तनम | कतः--- उपक्रमापसहारास्वामकवाक्यत्वावगमात्‌ | उपक्रमे तावत्‌ “को न आत्मा क बह्म" इ।त रृष्सलमव्‌ बरह्मापास्यववेन विचारयितुं पक्रान्तम्‌ | उपसंहरेऽपरि “ वस्य ह वै“--इत्यादिना समस्तोपाप्नं विस्पष्टममिधीयते । तथा च सति--अशोपास्तिष दयगभ्युपगम्बमानाप्रु वाक्यभेदः परस्तन्यते | प्थगपाप्िफटकथनं त कैमुतिकन्यायेन रत्व भावष्याव | जथ--बहपाक्िकामाय वाक्यमेदोऽप्यभ्यपगम्यते तदा प्रत्ये ॐप।स्व।नन्दाकचनानि कथं समथचेयाः | निन्बन्ते हि पत्येकोपास्तयः | (“मघां न्यप्रतिष्यत्‌” हवि शिरोमात्नोपासनं निन्यवे। वस्मात--समस्तापासननमेव विवक्षितम ॥ ^ चयघ्िरे साण्डिल्यादिषिद्यानां भिन्नताधिकरणे सजनम --) नाना सन्दादभदाठ्‌ ॥ ८८ || चर याश्लराधिकरणमारचयति-- न भिन्ना उत भिचन्ते शाण्डिस्यदृहरादयः ॥ समस्तपास्तनचष्टयाद्रद्यक्यादप्यमिन्नता ॥ ६९ ॥ कत्स्नापास्तरशक्यत्वादुणनह् पएथंक्ृतम्‌ ॥ दहरादीनि भिचन्ते पृथक्पृथगुपक्रमात्‌ ॥ ७० ॥ छान्दाग्यं शाण्डल्यविद्यार्यां मधुवि दे्यादयः पठिताः | तथा~शाखान्तरेष्वपि | न पूवा वकरणन्यायन समस्वोपासनस्य भरेऽत्वात्‌, वेद्यस्य ब्रह्मण एकत्वाच्च स्वौ सामेकवि यात्व्‌ ॥ इति प्रा व्रूपः--अनन्तासुं विद्याखेकीकरनानुष्ीनं तावदशक्यपिति तिचा- मेदोऽभ्युपगन्तन्यः | न च~ वेचस्व ब्रह्मण एकत राङ्नीयम्‌, गुणभेरेन मेदो पपत्तेः । नच--एकैकस्या बरिद्याया इयत्ता निशरेतमश्षक्या | परत्येकमुपक्रमोपसंहा- र्य्तिन्नश्चायकेत्वात्‌ | तस्मात्‌-- विद्यानां नानात्वमिति | । | १ क. ल-त! र. उविन्य । ९१ उकम पन चद्न रः २ से. ठचिन्तनं | ३ ग. समर्थानि । ४ ग. "सनं त्रै । ५ कृ. घ. ` यग्यतः ॥ द“ | ६ क, “गये दहपवयाण्डस्यतेय्ामपु । ७ ग, "रातं ता १६ १५२ श्रीमारतीती्थयुनिप्रणीता- [अ.३पा.३अपि.३४ ३५] ( चतुरे, अहंग्रहविचायां विकस्पनियमाधिकरणे सूतम्‌-- > विकल्पो ऽविशिटफङखाव्‌ ॥ ५९ ॥ चतुलिञ्ापिकरणमारचयवि-- अहग्रहेष्वनियमो विकल्पनियमोऽथवा ॥ नियामकस्याभावेन याथाकाम्यं प्रतीयताम्‌ ॥ ७९ ॥ $शसाक्षात्कतेस्त्वेकविद्ययेव पसिद्धितः॥ अन्यानथंक्यविक्षेपौ विकल्पस्य नियामको ॥ ७२ | दिविषान्य॒पास्नानि-महंग्रहाणि, प्रतीकानि चेवि। आसनः सगुणत्वोपासने- प्वहं॑हस्य चतुर्थाध्याये वक््यमाणत्वाततान्यहंमहाणि । जनात्मवस्तुनि देवताया सरकुदयोपास्यमानानि पर्तीकानि । तत्र--अहयहेषु शाण्डिल्यविचादयुपासनेषु, एकं दवे ` वहनि चोपासनानि याथाकाम्येनानुष्टेयानि; विकल्पस्य नियामकामावावर | न हिं 'शाण्डिल्योपाघनं दहरोपासनमन्यद्वा, एकमेवानुष्यं नेतरत्‌” इति विकल्पनियमे किंचित्कारणमस्वि । तस्मात--यााकाम्म्‌ | इति पापे, व्रूमः--अन्यानथेक्यं तावदेकं नियामकम्‌ । तथा हि--दं ्वरसाक्षा- त्कार उपासनस्य प्रयोजनम्‌ । तचेकेनेवोपासनेन सिध्यति, वेचान्योपासनवैयभ्येम्‌ | किंच--उपासनेष न प्रमाणजन्यः साक्षात्कारः । किं तर्हि निरन्वरमावनया ध्येय- तादात्म्यामिमानः | स चामिमान एकमुपास्नमनुष्टाय तत्परिल्यन्यान्यत्र प्रवतेमानस्य परुषस्य चित्तविक्षिपात्कथं नाम॒ दीभवेत्‌ । तस्मात्‌--जानथेक्यविक्षोपयोर्नैयामक- त्वाह्विकल्पो नियम्यते | ( पथ्चचिरे खोकिकप्रतीकेष याथाकाम्पाधिकरणे सूत्रम्‌-- ) म्यास्तु यथाकामं समुचीये- रत्र वा पूर्वैहेखभावात्‌ ॥६०॥ पञथ्चविदापिकरणमारचयति-- प्रतोकेष विकल्पः स्याद्याधाकाम्येन वा मतिः॥ अह्‌ ग्रहे षविषेतेष साक्षात्कृत्य विकल्पनम्‌ ॥ ७३ ॥ १ ऊ. ल. "गुणापा" । २ क. "हे च । ख. ग्रहेषु च ३ क स्तयो क. ख. शण्डि. शपा 1५ क. वच जीणिचो) ६ घ ततोऽन्यो । ७ ज्ञ, रयाभा। < क. शेपे कथ [अ ० ईपा०३अपि ०३६] वेयासिकन्यायमास । ९२३ देवो भूतेतिवन्रात्न काचित्षाक्षात्कृतौ मितिः ॥ याथाकाम्यमतोऽमीषां समुचयपिकस्पयोः ॥ ७४ ॥ प्रतकरापास्षनष्ु पवाविकरणन्यायः | इति प्रप, ब्रूमः--अस्त्यत्र महद्ैषम्यम्‌ । “देवो मृत्वा देवानप्येति दृति जविज्लव भवनापरकषवराहवसात्तात्कार्‌ पराप्य मृतो देवत्वमुपेति" इति यथाऽहं महे- स्वेवगम्यत्त; न तथा प्रवकषु साक्षात्कारफछ्त्वे किचिन्मानमस्ति | साघ्नात्कारणटत- भवि च तन तन प्राक्ता मग्यत्स्तुपा्ठयः एर्त्वेनाभ्युपगन्वव्याः | तथा च सति. मन्नकर्त्वान्नान्यनिथक्यम्‌ | विक्षपशङा तु दूरपिता, एकं प्रतीकं कषुचतक्षणेषू प्व भगान्वर्‌ परवाकान्तरापास्षनं पूवापास्िजन्यस्यपृवेस्याविनाशात्‌ । तस्माव-- फिकिस्पनक्मव वा, बहाने समुचय वा, याथाकाम्येन प्रतीकमपासितन्यम्‌ | ( षटजिशे कमाङ्गपरतीकेषु याथाकाम्पाधिकरणे सूत्ाणि--) जङ्गषु यथाश्रयभावः ॥ ६१ ॥ शिष्टश्च ॥ ६२ ॥ समाहारात्‌ ॥ ६२ ॥ गणसाधारण्यश्चतेश्च ॥ ६५ ॥ न वा तत्सहभावाश्रुतेः ॥ ६५ ॥ द्र्चनाच ॥ ६६ ॥ १द[नदयाषकरणमारचयाति- सयुच्चयोऽद्बद्धेषु याथाकाम्पेन वा मतिः ॥ समुचितत्वादह्खानां तद्वदे समुचयः ॥ ५७५ ॥ ग्रहं श्रीत्वा स्तोत्रस्याऽऽरम्भ इत्यादिवन्नहि ॥ श्रूयत सहभावाऽत्र याथाकाम्यं ततो भवेत्‌ ॥ ७६ ॥ द्विविधानि प्रवीकानि--डोकिकानि, कमोद्धानि च । तच छौकिकेषु पर्त केषु नेणयः पूवाक्तः । जन कमोङ्खषु समुचययाथाकार्ये विचार्यते | वच कैमोभे कमा- ङ्गाव समुचियवानुष्ट यतया प्रयोगविषिपापिवानि । वथां चाङ्गतन्नत्वादह्वबद्धोपास- नानामपि समुच्यानियमः | इति परप, ब्ूमः-- “गहं वा गृहीत्वा चमं वोन्नीय स्तोचमुपकुयोत्सत॒तमन- शसति” इदयादो यया अहस्तोचरंसनादीनां निरयेवः पौवपयेण सहमावः श्रव; | न एचाकाप्तनपु श्रूयत | तस्मात्‌--विकल्पसमुच्ययोयोथाकाम्यम्‌ || | ¶ग, ङ्गानि तं । २ ख. तद्वततेषु। ३ ग. छौक्रिकानां | * ख. “येषु विचार्यते । ५ ग. क. भनि ।९क. "ध चाङ्गतच्रद"\ दध. "था चाङ्गं तजर तद्रा" । ७ द्ध, "यतं पो" ग. "तपौ" १९४ श्रीभारतीती्थमुनिप्रणीता- [अ०३पा०यअषि०१] इति श्रीमत्परमहंसपरित्ाजकाचार्यश्रीभारतीतीथयनिपणीतायां वैया- सिकन्यायमारयां तृतीयाध्यायस्य तृतीयः पादः॥३॥ अञ पादे आदितः अधिकरणानि ३६ १३७ सूत्राणि ९६ ३२६ ( अथ तृतीयाध्यायस्य चतुथः पराद्‌: } (परमे पुरूषाथाधिकरणे-आत्मज्ञानस्य स्वतन्रताधिकरणे सूत्राणि-- ) | पुरूषाथऽतः शब्दादातं बादरायणः ॥ १॥ ~ @ ल क क पत्वदुरषायवादा यथान्वाव्वातं जामानः ॥९॥ आचारद्शनात्‌ ॥ ३॥ तच्छतेः ॥ ‰॥ समन्वारम्भणात्‌ ॥ 4॥ तहता विधानात्‌ ॥ & ॥ [नयमा ॥ ७ ॥ जाधेकोपदशात्त बादरयमरस्यव्‌ तददानातव ॥८॥ त्ल्यत द्शनम्‌ ॥ ९ ॥ असावप्रिकी ॥ १०॥ वि- भामः शतवत ॥ ३३ ॥ अभ्ययनमाय्रवत ॥ १९ ॥ नाेशेषातव्‌ ॥ १३ ॥ स्ततयेऽनम- तिवा ॥१४॥ कामकारेण चैके ॥१५॥ उपम - च्‌ ॥ १६ ॥ ऊर्व॑रत सु च शब्द्‌ {हि ॥ ३७॥ तृतीयाध्यायस्य चतुथेपादे प्रथमाविकरणमारचयत्ि-- ` क्रत्वथ मात्मविज्ञानं स्वतच्रं वाऽऽत्मनो यतः॥ दृहातिरेकमज्ञात्वा न कुर्यात्क्रतगं ततः ॥ १॥ नादद्रतधाः कमह तुह न्ति परव्युत कमं स्ा॥ आचारा दाकग्राहां स्वतन्ना बह्मधीस्ततः॥ २॥ ` भात्मनो देहादिव्यिरेकज्ञानमन्तरेण प्रोकगामितानिश्वयाज्न्योविःोमादिपवृ, पतिरेव न स्यादिति कदुषुं पववैकत्वेनौपनिषदमात्मतखज्ञानं षु पररकलनापनिष्दमात्मतचज्ञानं कमोङ्गम्‌ ॥ ५ ५ क. क्रसखथेपुरुषसंस्कारतेनोप [अ०३पा०४भपि०२] वेयासिकन्यायमारा । ४६ इति प्रापे, बमः- द्विविधं देहन्यतिरिक्तासन्ञानम्ू--परलोकगामिकवोत्पविज्ञा- नमकम्‌ , द्वितीयं ब्रह्मालतचखन्ञानं चेवि । ततरै--कत्रोत्मज्ञानस्य प्रववेकत्वेऽपि मद्वेतव्रह्मतच्वज्ञानं प्रवतेकम्‌ । प्रत्युत --क्रियाकारकफठ निषेधेन निववेकमेव | ननु तत्वविदामपि जनकादीनां कमेपवत्तिङक्षण आचारो दश्यते । बाढम्‌ । ठोकरसंग्रहि- मयमाचारः स्यात्‌ । यदि तखविदामपि मुक्तये कमोण्यनुष्ेयानि स्युः, कथं तर्हि ग्रजादिवैयथ्यैश्रुविरपपेयते । “कि प्रजया करिष्यामो शश्येषां नोऽयमात्माऽयं रोकः” इवि--आत्मतच्व॑खरूपस्य लोकस्यापरोक्षत्वे सलयनात्मोकस्चाधनमभुवायाः प्रजाया वैयर्थ्यं श्रूयवे । एवं “किमथ वयमध्येष्यामहे, किमथो वयं रयक्यामह इयाद्यदाहरणीयग्‌ । तस्मात--जात्मतखखन्ञानं खतश्रं पुरुषाथसावनप्‌, न तु कमाङ्गम्‌ || { द्वितीये परामशांधिकरणे-संन्पासिन एव ब्ह्मनिष्टताधिकरणे सूत्राणि-) | च्ल (~ क ~ क परामरी जेमिनिरचोदना चापवदृति हि ॥ १८ ॥ अनुषटय बादरायणः साम्यश्चु- तः ॥ ३९ ॥ वाध्वा धारणवत्‌ ॥ ९०॥ दवितीयाधिकरणस्य प्रथमवणेकमारचयति-- नास्त्यृष्वेरेवाः किंवाऽस्ति नास्त्यसावविधानतः ॥ वीरघातो विधेः छप्रावन्धपङ्ग्वादिगा स्मरतिः ॥ ३॥. अस्त्यपवेषिधेः छरर्वीरिहाऽन्थिको श्ही ॥ अन्धादेः प्रथगुक्तत्वात्स्वस्थानां श्रूयते विधिः॥ ४॥ पुवाधिकरणे--स्वतत्रमात्मविज्ञानम्‌-इत्युक्तम्‌। वस्य चाऽऽत्मविज्ञानस्योध्वरे- तःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्िन्त्यवे । तत्र--नास्लयुध्वैरेताः--इति प्रम्‌ । कुतः--विध्यमावात्‌ । छान्दोगये--च्रयो षमेस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचायोचायकुकवासी तृतीयः” इल यज्ञाचुपरुक्षित- ॐ येषां नाऽस्माकमथमपदेक्षः सत्रात्माऽयं छोकः प्रयक्षं फम्‌, ते वयं फ प्रजया करिष्या- ` इति निधिया्गिदोजारि न इतवन्तद्यथैः--इति रलप्रमापै ॥ि ८ १ ख. मजातात्मन्ञा। २ ख. च-जावात्म। ३ के. फठनि ॥४क. हा्थाञ्य। ५ क. पचत क | ६ क. त्वर्‌ ७ग्‌. यक्ष्यामः < ख, ग, रहातो 1 ९ ज्ञ, दिकरास्षछ] १० करर ॥ :: क्ञ.ग, कस्ते वीर" | क ए 12१ 0 १२६ श्रीभारतीतीथशुनिप्रणीता- [अ०इपा०भपि०२्‌] गाहेस्थ्यस्य तपःङब्द्खाक्षतवानपरस्थत्वस्य, नेषठिकब्रह्मचयेस्य परामञ्चमानचे गभ्यवे नतु विषिरूपठम्यते | न च--अपूवाभत्वेन विधिः कल्पयितुं शक्यः, “वीरहा वा एष देवानां योऽभिमुद्रासयवे इत्यग्न्युद्रासनरक्षिवस्य गाहैस्थ्यपरित्यामस्य निन्दितत्वात्‌ । “चत्वार आश्रमाः'-- इति स्मृतिस्तु गाहंस्थ्यवमीनपिकूतान्धप- ङ्ग्वादिविषया मविष्यति | न न्धस्याऽऽन्य वक्षणोपेवे कमेण्यधिकारोऽस्वि | नापि पङ्र्विष्णुक्रमादयुपेवे कमण्यविकारः | तस्मात्--चक्षुरादिपारवयक्तैस्याऽऽत्पज्ञानोप- यक्त ऊ्वेरेवा आश्रमो नाप्त ॥ इति प्रपर, ब्रूमः--अ्त्युध्वेरेवा आश्रमः | विध्यश्चवणेऽप्यपृवौथत्वेन विषः कल्पायतु शक्यत्वात्‌ | न च--वीरघात्रदाषः, उत्सन्नाभिगृहस्यविषयत्वाद्रीरहत्यायाः| यत्तु--अन्धादे विषयत्वं स्मृवरुक्तम्‌। तदसत्‌ , “भथ पृनरव्रती तती वा, लातकोऽ- लावक वा, ॐउत्सन्नािरनभिको वा, यदृहरेष विरजेव, वद्हये पत्रनेव्‌*” इति गाहस्थ्यानषरूवानां पएृथक्सन्याप्तविषानाव । न च~-चक्षरादिपारववतामाश्रमान्त. रविषिः कल्पनायः, जाबाठश्ता प्रत्यक्षविध्युपम्मात्‌ । “ब्रह्मचर्यं समाप्य गृ भवेत्‌ , गृहादनी मृत्वा प्रतरजेत्‌'* इति । वस्मात्‌--अस्त्याश्रमान्तरय ॥ द्वितीयवणेकमारचयति-~~ खोककाम्याश्नमी ब्रह्मनिष्टामर्हेति वानवा॥ यथावकाडच ब्रह्मष ज्ञातुमहेत्यवारणात्‌ ॥ अनन्यचित्ता ब्रह्मनिष्टाऽसो कमठे कथम्‌ ॥ कम॑त्यागीं ततो ब्रह्मनिष्ठामहति नेतरः ॥६॥ नेया पमस्कन्धाः'” इत्यत्राऽऽश्रमानयिरत्य “सवै एप पण्यलोका मवन्ति रप्वान्नमानु्ावर्ना पण्यककमामिवाय “ब्रह्मसंस्थोऽमृतवमेवि” इति मोक्षसाषन- ` त्न व्रह्माचष्ठा पतिपाचवे । सेयं बह्मनिषट पृण्यलोककामिन आश्रपरिणोऽपरे संमाम्यते। आद्रमकमाण्यनुषठाय यथावकाशं ब्रह्मनिष्टायौः सुकरत्वात्‌ | नहि 'कोककामी बह्म न जानीयाव' इवि निषेधोऽस्ति | वस्माव--अस्वि समस्याऽऽश्रमिणो ब्रह्मनिष्ठ ॥ इति पापे, बूमः-बह्मनिष्ठा नाम स्वेन्यापारपरिद्यगेनानन्यचित्ततया ब्रह्मणि समाः | न चासो कमंशरे संभवि कम नुष्ानलयागयाः. परस्पर . पिरोषात्‌ । वस्मात्--कमत्यागिन एव्‌ बह्मनिष्ठा ॥ न ¢ , +न * उ्सन्नामिमायांमरणेन नाश्निः । अननः प्रैमेवामिपरमरहरदितः । "८ सदर ,। २ क. "तस्योध्वै'। ३ ग, उच्छिता" | ४ क. ख. बहौ । ५ क. कर्मत \ £ ग्‌, भिधीयते नर" | ७ क, श्या; कतस | < क. "नतच्या । ४ [अ ० देपा०४मपि०३-४] वैयासिकन्यायमार । ` १२७ ( तृतीये रसतमरत्वादा्ना ध्येयल्वाधिकरणे सतचे- ) स्ततिमा्रमपादानादिति चेनापर्व- त्वात्‌ ॥२१॥ भावशब्दाच्च ॥ २२॥ तृतीयायिकरणमारचयतपि-~ स्तोत्रं रस्ततमत्वादि ध्येयं घा गुणव्णनात्‌ ॥ जुहूरादित्य इत्यादाविव कमटसस्त॒तिः ॥ ७ ॥ भिन्नप्रकरणस्थत्वानाङ्कबिध्येकवाक्यता | उपासीतेतिविष्युक्तष्यंय रसतमादिकम्‌ ॥ < ॥ उद्रीथावयवस्याकारस्य रसतमत्वादयो गुणाः श्रयन्ते--““स एषं रसानां रसवमः रमः” इत्यादिना । तद्र वमत्वादिकरमोकारस्य स्तुततिः, न तु ध्यातव्यम्‌ | यथा हयम जुहृराद्त्यः, कूमः खल किः, इत्यादौ कमाङ्गभूतानां जहवादीनामारित्या- दिरूपेण स्तुतिः, तथा रसवमत्वादिगणेरोकारस्य स्त्तिः॥ इति परापे, ब्रूमः-- विषमो दृष्टन्तः । “जुहूरादित्यः" इत्यादिकं जह विधिप- करण पाठतत्वात्स्वाजमस्तु, रसत्तमत्वादिकं तूपनिषदि पठितत्वेन कमपकरणपठितो- दयव।ववक्विनकवाक्यत्वामावान्न स्तावकम्‌ । कितु (“भोमित्येतदक्षरम्‌द्रीथमपासी- #+ क त” इति सनिहिवेन विषिनैकवाक्यत्ाद्रसवमत्वादिकं ध्या्तन्यम्‌ || ( चतुथ, आख्यानस्य विचयास्तुत्यथैताधिकरणे सृते-- ) पार्छवाथा इतं चत्र वथाषततात्‌ ॥२३२॥ तथा चेकवाक्यतोपबन्धा्र ॥ २५ चतुथाधिकरणमारचयति-- पारिपुवाधमाख्यानं किंवा विचास्तुतिस्ततेः ॥ ज्यायोऽनुष्टानशेषतवं तेन पारिपुवार्थता ॥ ९॥ मनुववस्वतां राजेत्यवं तजन विश्चेषणात्‌ ॥ अन विचकवाक्यत्वमाबाद्विचास्तुतिवेत्‌ ॥ १० ॥ * भाष्यकृता तु यमव पृथिवी जुहूः, आर्यः कुर्मः, स्वलोक आहवनीयः इति पि तम्‌ ॥ रल्नपरभायां ‹ जदरियमेव पृथिवीति, स्तूयते । कूर्मश्च नयनगतः सन्ादि्य इत्ति, आहवनी. योऽभिः स्वर्गलोक इति वत्स्तुतिरेवेय्थः । ` इति व्याख्यातम ॥ | त तयम „_ १ कर, तमाद्‌ । रकग. स्वगा ठोकः । ३ क.ग, ताया जुह्वादि । ४्क, ति्रुतेः। ५ क, तत} = | | ध १२८ श्रीमारतीतीयभुनिपणीती- [अ०रेप०४्अधि०५] (अथ इ याज्ञवल्कंयस्य दे माये बमृवतुः-- ““जंमको इ वेदेह भासांचकरे"” इ्यािकमुपनिषंदि भ्रूयमाणमास्यानं पारिष्टवायं भवितुमहेति । अश्चमे्षैयागे रानिष्‌ राजानं सकृठम्बमपवेश्य तस्याम वेदिकान्युपाख्यानान्यष्वयुणा वक्तव्यानि । तदिदं पारिश्वाख्यं कम ` ““पारिषटवंमाच॑क्षीतः इति वैक्रयेनं विहितम्‌ । तदथेत्वे सलोपनि^ षदास्यानान्यनुष्ठानायोपयुज्येरन्‌ । ज्यायोऽनुष्टानं विच्यस्तुतेः तस्मात्ारि्टवायेम्‌ | इति पापे, बूमः--प्थमेऽहनि-~-'मनुतरैवस्ववो राजा,! द्वितीयेऽह नि--“यमो वैव- खवो राजा", इयाद्याख्यानानां पारिषटवाथोनां विशेषितत्वादौपनिषदानामास्य- नानां तच्छेषत्वं न संभवति । संनिहितविद्यस्वावकत्वे तु विद्यवाक्येरेकवाकयता लेक्ष्यते । तस्मात्‌--विद्यास्तावकमाख्यानम्‌ || | ( पश्चमे, आत्मज्ञानस्य क्मानपक्षत्वाधिकरणे सत्रम्‌--) अत एव चा्रीन्धनायनपेक्षा ॥ २५॥ पश्च पाधिकरणमारचयपति- आत्मबोधः फर कमापेक्षो नो वा, ह्यपेक्षते ॥ अङ्धिनोऽद्धेष्वपेक्षायाः प्रयाजादिषु दनात्‌ ॥ १९॥ अविद्यातमसोध्वैस्तो दषं हि ज्ञानदीषयोः॥ नेरपेक्षयं ततोऽत्रापि विद्या कमानपेक्षिणी ॥ १२॥ विमतो ब्ह्मतच्वावबोधः स्वफलपदाने" स्वाङ्गभतकमीपेक्षः, अङ्कित्वात , प्रयाज पेक्ष- देशेपृणेमासवत्‌ । यद्यप्रि प्रथमाधिकरणे विधायाः खतश्रपुरुषाथेत्वपतिपादमेन कमा ङ्त्व नवारतम्‌ । तथाऽप्याङ्घत्वं न निवाररतम्‌ । अतो नापिद्धो हतुः । भतः कमौ- ङ्ापेक्षा बोधः | | इति परपठि; ब्रुमः--विमतं ब्रह्मज्ञानं स्वविरोषिनिवंलेनिवतैनेऽन्यापेक्नं न मवति प्रकारत्वात्‌, दौपवत्‌ , धटज्ञानवच । यत्तु--अङ्कित्वमुक्तम्‌ । त्न कमणः कीदशम ङत्वमाभप्रतम्‌-किं पयाजादिवत्फलोपकायङ्गत्वम्‌ , उत---भवधातादिवत्छरूपोपक।- ` यङ्गत्वम्‌ । नाऽऽद्यः, मुक्तैः कमजन्यत्वेनानिलयत्वधंसक्तेः | दवितीये--साभ्यविको शान्तः, जवघातादौ प्रयाजादीनां खरूपो पकायेङ्गत्वामावात्‌ । तस्मातू--उत्पन्ना वचा स्वफ्द्निं कमणि नापेक्षते ॥ व 1 क, षच्छय ' २ क. मेधे या। ३ ग. "म “पिः । ४ ख. "चक्षते ३" ५ क.ष्ट्यायि- ` कानां । \ स. ठभ्यते। ७ क. "तोऽयं ।८ ख. ने सर्वाङ्ग । क.तो नपि" । १० क.ख. मि । 13 के "वतैनपि' । १२ क. ग. "मङ्ख" । १३ क, "प्रसङ्गात्‌! दवि। १४ ग, "दानक ` [भ०ड्पानभषि° ६-७] वैयासिकन्यायमास | १२९ ( षषे ज्ञानोत्पत्तो यज्ञशमदमाद्पेक्षाधिकरणे सत्रे-- ) सवापक्ता च यन्नाद्श्चुतरश्ववत्‌ ॥ २६ ॥ तमदमायुपतः स्यात्‌ तथाप त॒तादेषे- स्तदस्तया तपषामवश्यानुष्टेयतवात्‌ ॥ २७॥ ष्ृष्टाधिकरणमारचयत्ि-- उत्पत्तावनपेभेययुत कर्माण्यपेक्षते ॥ च ० त्‌ ९ यथाऽनर्प॑क्षवमत्पत्तावनपक्षता ॥ १३ ॥ यज्ञशान्त्यादिसापक्षं वि्याजन्म श्चुतिद्रयात्‌ ॥ हरऽनपक्षितोऽप्यश्वो रथे यद्रदपेक्ष्यते ॥ १४ ॥ बह्मवद्या खफठ यथा कमणि नापेक्षते, तथां स्वोत्पत्तावपि । अन्यथा- कंचि इपलत, काचन्नापक्षव-- इल षजरतीयन्यायः प्रसन्येत | इति प्रे, बूमः--नाधैजरवीयत्वदोषोऽ नास्ति, योग्यतावरोपैकस्थैव कायौधरोपे प्वपन्नानपक्तवारुपपत्तः | यथा लाङ्गल्वहनेऽनपेक्नितोऽप्यश्वो रथवहनऽपेक््ये, तद्वत्‌ | न च विद्यायाः स्वोत्पत्तौ कमपेक्षायां पमाणामावः, ““तमेतं॒वेदानुवचनेन बाह्मण विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” हाते प्रव्तिरूपाणां वेदानुवचनादीनां पातदनद्रारा बह्िरङ्कसाधनत्वावगमात्‌ । “शान्तो दान्त उपरतस्ितिक्षः समा- त्वाऽऽत्मन्यवाऽऽत्मानं परयाते" इति निवृत्तिरूपाणां शमदमादीनां विद्यो- काठकऽप्यनुवतमानतयाऽन्तरङ्गसाधनलावगमात्‌ । तस्मत्‌-- यज्ञादीनि शमाः न च विद्या प्वीत्पत्तावपेक्षते | ( न 2 2 >? ॐ कनौ 9 ॐ ~ [ (| ( स्मे, आपदि सर्वानभोजनानुज्ञाधिकरणे सूवाणि--) सवात्रानुमतिश्र प्राणायये तदशनात्‌॥ २८ ॥ अवाधाच्च ॥ २९ ॥ अपि च स्मर्यते ॥ ३० ॥ सब्द्श्वातोऽकामकारे ॥३१॥ सप्तमापकरणमारचयात-~ सवाशनपिधिः प्राणविदोऽनुज्ञाऽयवाऽऽपदि ॥ अपरव॑त्वेन सवान्भुक्तिष्यातुर्विधीयते ॥ १९॥ ` ~--~-~---~----------- । ५ 9 क था चोत्प | गः "या नोत्प" । २ क, "चिननैय" । ३ क, पदयेत्‌ । ४ १३० श्रीभारतीतीयेमुनिप्रणीता- [अन इपा०धमधि०य] श्वाद्यजभोजनारशक्तेः राघ्रादाभोज्यवारणात्‌ ॥ आपदि प्राणरक्षाथेमेवानुज्ञायतेऽखिम्‌ ॥ ९६॥ प्राणविद्यायां श्रूयते--“न ह वा एवंविदि किंचनानन्नं मवति"” इति । पाणोषा- सकेन भोक्तुमयोग्यं न किंचिदस्ति" इत्यथैः। तच्च सर्वा्नमोजनस्य मानान्तरेणापराप्तत्वा- त्पराणोपासकस्य तद्विधीयते | इति पार, ब्रूमः--“ यदिदं किचाऽऽश्वभ्य आकृमिभ्य जआक्रीटपतङ्केम्यः, वत्तेऽ- जनम्‌?” इति श्वादि मोज्यमन्नमुपासकस्य मोज्यतया विधेयम्‌, न चे तद्विषातुं शक्यम्‌, यतो भक्ष्याभक्ष्यव्िभागराघ्ं सीन्नाशनविवो बाध्येव । वस्मात्‌--आापदि याववा प्राणरक्षा मवति तावन्मानं निषिद्धान्नमप्यनुज्ञायते । अत एव चाक्रायणो मुनिः पाणायये प्राप्रे पयुंषितान्गजतत्ाककोच्छिषटान्कुर्माषान्मक्षयिा श्र माण्डस्थमुद्कं न पपौ, तत्रोभयत्र कारणं चदोचत्‌--“(न वा अजीविष्यमिमांनखादन्‌” इति; "कामां म उददँपानम्‌”” इति च । तस्मात्‌--आपदि सवो्नभक्षणमम्यनुज्ञातम्‌ ॥ ` ( जष्मे यज्ञादीनामाश्चमदिच्योभयहेतुतखाधिकरणे सूत्राणि-- ) विरितवाचाऽशश्रमकमापे॥३र॥सहकारिवेन ` च ॥ ३३ ॥ सवंधाऽपि त एवोभयिङ्गाव्‌ ॥ । ३९ ॥ अनभिभवं च दृशंयति ॥ ३५ ॥ उषटमावविकरणमारचयातत--- वि्याथमाश्रमा्थं च द्विः प्रयोगोऽथवा सक्त्‌ ॥ प्रयोज्ञनविभेदेन प्रयागोऽपि विभिद्यते ॥ १७ ॥ श्राद्धार्थभुक्त्या वुठिः स्याद्वि्यार्थनाऽऽश्नमस्तथा ॥ अनित्यनित्प्षयोग उक्िभ्यां खादिरे मतः ॥ १८ ॥ यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहिवानि) ठान्येवाऽऽश्रमधमेतवेन पुवकाण्डे विहितानि । वेषां पयोजनद्र विध्याद्िरनुष्टानम्‌ ॥ क इति परषठे, ब्रूमः--यथा ब्राद्धाथभोजनेन तुिनोन्तरीयकतयाः सिध्यति, तथा विद्याथेमनुषठितेः कमेभिराश्रमघमेः सिध्यतु । न च~-वि्यारैतूनां काम्यत्वात्‌) आन्न- | १ क. 'खाद्धोज्यत्ववा* । ग. "ाचामोज्यवारणम्‌ ॥ आ । २ख. ^तेजल'। ३क. किचिन्नानात्ं ॥ ४क. ख. "व्निवि" , ५ क. ग, 'मभ्यनु" । ६ ख. "मान्रखा'। ७ क. दक्षा +. | ध ८, सम ।९क. कद्ग | | | ६ [ज ० देपा०ण्जधि ०९-१०] वैयामिकन्पायमाडा | १३१ ¦ मधमाणां च नियतवात्सकत्पयोगे निल्यानिलयसंयोगविरोधः-- इति वाच्यम } वचनद्य- बठेनेकस्य कमेण ाकारद्रयोपपत्तेः | यथा--“खाद्िरो यपो भवति, खादिरं वीये- कामस्य यूप कुर्वीति इत्य् वचनद्रयबलेनैकस्य नित्यस्वं काम्यत्वं च तद्वत्‌ | तस्मातृ--उमयविधानां यज्ञादीनां सरूदेव प्रयोगः ॥ । ( नकम, अनाश्रमिणोऽपि ब्रहमज्ञानाधिकरणे साणि-) अन्तश चापित॒ तदटृष्टेः॥ ३६ ॥ अपिच स्मयत ॥ ३७ ॥ वंद्ेषानग्रहश्च ॥ ३८ ॥ अतास्ततरञ्ज्यायां खङ्ब्च ॥ ३९ ॥ नवमापिकरणमारचयति- | नास्त्यनाश्नमिणो ज्ञानमस्ति वा नेव व्रियते ॥ धाथयुद्धयथान्नमित्वस्य ज्ञाने तोरभावतः ॥ १९ ॥ अस्त्येव सवेसतबन्धिजपादेश्चित्त द्वितः ॥ | श्रता हि विद्या रेकादेराश्नमे त्तिशुद्धता॥ २० ॥ पतमाश्नम पारसमाप्य कनापि करणनत्तिरमान्नममप्रावपन्न।ऽनाश्रम | स्व[विक्ाव्‌- यराः । वस्य वखनज्ञान न संमाग्यते, बुद्धिश्ुद्धिहेतोराश्रपित्वस्यामावाव्‌ | इति परि, ब्रूमः-संमवलयनाश्रमिणोऽपि ज्ञानम्‌ । आश्रमनिरपेक्षस्य जपादेव द्धिरुद्धिहेवुत्वाद । जप्यन्व तु सात्तर््यद्भाद्मणां नात्र सराय: इति स्मरतेः | ईवश्च सवगविद्यायामधिकारोऽनाश्रमिणो विवाहार्विनो रेकस्य । एवमाश्र- मराहता गाग्वादय उदाहायाः । न च--एवं सलाज्मवेयथ्येम्‌, शद्ध याविशय र्‌. वत्वात्‌ । तस्मात्-भनाश्रगण)ऽपि संभवत्येव ज्ञानम ॥ (दरम, आश्रमाणामवरोहनिराकरणाधिकरणे सूत्रम्‌-) तद्भूतस्य नातद्वागो जैमिनेरपि नयमातद्रपामार्वभ्यः ॥ &० ॥ दरमा्करणमारचयावे-- ।ल.नव।२ख. हेतुर । ३ ख. अस्त्यनाश्रमसं' । ४ क. "दरना्मे तेति इृद्धताम्‌ ॥ पू ।५क. ख. “मस्या । ६ क. ख. श्रतिश्च | ग, श्तेश्च । ७ क. "उयार्थला* । १३२ | श्रीभारतीतीयथयनिप्रणीता- [अ०३पा०यअषि०११) अवरोहोऽस्त्याश्रमाणां न वा, रागात्स विद्यते ॥ परव॑धरममश्नद्धया वा यथाऽऽरोहस्तयेच्छिकः ॥ २९ ॥ रागस्यातिनिषिद्धस्वाद्विहितस्येव धमतः ॥ आरोहनियमाोक्तपादे नावरोरीऽस्त्यशाच्नतः ॥ २२॥ “भव्रह्मचयं समाप्य गृही मेत्‌, गरडादनी मृत्वा प्रबनेत्‌"' दइलयाश्रमाणामारोहो यथेच्छाधीनो मवति) तथा "पारिान्यादनस्यः' इदयाद्यवरोहोऽपि कचिद्रागवशात्‌, कचित्पूवोश्रमधमेश्रद्धावशाच युक्तः ॥ इति परापरे, बूमः-रागस्वावान्पिथ्याज्ञानमरुत्वादतिनिषिद्धः । न च पृवोश्रमधर्मे श्रद्धा युज्यते, उत्तराश्रमिणं प्रयविहितत्वेन षमैतामावात्‌ । न हि--यो येनानुष्ठावु दाकयते श्रद्धीयवें च, स तस्य धर्मां मवति | किं त्हि-यो यें प्रि विहितः, स तस्य धमः । कत्व ^^ततो न पुनरेयात्‌" इदयवरोहनिषेषेनाऽऽरोदहो नियम्यते । कप न चाऽऽरोहवद्वरोहेऽपि शिष्टाचारो विद्यते । तस्मात्‌--नास््यवरोहः ॥ (एकादशे, ऊष्वैरेतसः पातित्ये मायध्चित्ताधिकरणे सूत्रे) नचाञ्अवकारकमाष पतनानमानाः तद्यागाद ॥ 4१9 ॥ उपप्रवंमापं त्वकं भावमशनवत्तदुकम्‌ ॥ ५२ ॥ एकादशापिकरणमारचयति- भ्रषटोष्वरतसो नास्ति पायश्चित्तमथास्तिवा॥ अदशनोक्तेनास्त्येव ब्रतिनो गदभः पशुः ॥ २२॥ उपपातकमेवेतद्त्रतिनों मधुमां सवत्‌ ॥ भायधित्ताच् सस्काराच्छुद्धिय॑लपरं वचः ॥ २४ ॥ ` भैषठिकवह्मचयौदुष्वैरेवस्तवं पस्य पनः खीसद्धेन भटस्य प्रायश्चितं नासि | (“आरूढो नैष्ठिकं धमे यस्त॒ पच्यवते पनः | प्रायश्चित्तं न पश्यामि येन इष्येत्स आत्महा" हवि प्रायश्ित्तादशेनवचनात्‌ । “भथ यो ब्रह्मचारी स्चीमुपेयात, स गदैमं पड- मामत इत्यस्ति प्रायश्ितम्‌--इत्यु च्यते । तन्न, तस्यं ब्रतिविष्यत्वात्‌ । उप- ` १क.श्ज. दोऽ शाः । २क, "मकम" । ३ ख, "स्येतदत्रति | *ं ख, प्राप्य \ ५क. स्य तें प्रव्यवि" | | 9 ¢ [भ.दपा.रजपि.६२-१३] वैयासिकन्यायमा । ` ` ९३१३ कुवोणकार्यो यो वेदाध्ययनाङ्कत्वेन वबरह्मचये्रतमनु तिष्ठति, तद्विषयमिदं प्रायश्चि- तवचनम्‌ । तस्मात--उध्वेरोतस्त्वाद्रषटस्य नासि प्रायश्चितम्‌ ॥ इति प्रति, त्रमः--यथोपकुवौणकस्य मधुमां समक्षणमुपपातकमिति . प्रायं पुनःसंस्कारो वियते, तद्रदृष्वेरेतसोऽपि गुरुदारादिम्योऽन्यत्न प्रवृत्तिरुपपातकमेव न तु महापातकम्‌ | ततः प्रायशित्तासुनःसंस्काराचच शद्धिमैवति । यदि महापातकेष्व- परिगणिततवेनोपप्रातकत्वमाधित्य प्रायश्ित्तमुच्येव, तहयदशेनंवाक्यस्य का गतिः-- इति चेत्‌ | 'यत्नपरं तद्वाक्यम्‌" इति त्रमः | अत एव प्रायत्वित्तं न प्दयामिः इत्याह, न तु (नास्ति! इवि । प्रायश्चित्तं तु गदंभपश्रेव, ब्रह्मचारित्वस्य समान- त्वात्‌ | तथा--वनस्थपरिबाजकयोरपि नशे प्रायश्चित्तं स्मयवे--“'वानपस्थों दीक्षा- कच्छं द्राद्राराचं चरिता महाकक्षं वधयेत्‌ | भिक्षुवनस्यवत्सामवु द्विवजम्‌, कति । कक्षवद्धिवेनवासः । सोमवृद्धिरपि स एव ॥ ( दादशे श्रष्टस्य कृतपरायश्चित्तस्याप्यव्यवहायंताधिकरणे सूत्रम्‌- ) बहिस्त्मयथाऽपि स्मरतेराचाराचच ॥ ४३ ॥ दादशाविकरणमारचयति-- शुद्धः शिष्टैरुपादेयस्त्याज्यो वा दोषहानितः ॥ उपादेयो ऽन्यथा शद्धः पायश्ित्तकृता कृथा ॥ ५ ॥ आगुष्मिक्येव शद्धिः स्यात्ततः शिष्टास्त्यनन्ति तम्‌ ॥ प्रायधित्ताष्िवाक्यादशद्धिस्त्वेहिकीष्यते ॥ २६॥ पर्वोक्तपायश्चित्तापादिवञ्चुदचन्यथानुपपच्या कत प्रायश्चित्तस्य रिष्टः सह व्यव- हारोऽस्वि ॥ इति प्रापे, ब्रूमः--आमुष्मिकुद्धिसद्धवेऽपि पायथित्ताद्‌शेनवचनादैदिकड्- द चमावाच्छ्ष्टेरेष न व्यवहायैः | | ( अयोदशे, ऋचिवकुताङ्कष्यानस्य स्वामिगामित्वाधिकरणे सूताणि -) स्वामनः फर्श्चुतारत्यात्रयः ॥ ५४ ॥ आचिज्यमित्योडरोमिः, तस्मे हि पार्रायते ॥ ५५ ॥ श्रतेश्च ॥ && ॥ नयद्शावकरणमारचयाद- 9 क, "तसो आष्ट । २ क, ख्‌, "नवचनस्य । ३ क, समला" । ४ क. "वैनावापः । सो" । १३५ श्रीभारपीतीयंडनिपणीता- [अ.दपा.०्मधि, १४] . क. १ सङ्कध्यान पाजमानमात्विजं वा यतः फर्‌ ॥ प्यातुरव श्रुत तस्मा्याजमानय्रपाप्तनम्‌ ॥ २७ ॥ घ्रयादवविदुद्रातेत्पालिंनत्वं स्फुटं श्रतम्‌ ॥ कर तत्वाहत्विजस्तेन कृते स्वामिकृतं भवेत्‌ ॥ २८ ॥ | आक्गातेबद्धपूपासनषु यजमान एवानृष्टाता, नविनः, ध्यातुः फठश्रवणाव्‌ | एठं ` ड यजमानस्वाचत, स्वामित्वात्‌ । वस्मात्--फलिनी यजमानस्यैव ध्यातृत्वम्‌ ॥ ` इति पप्र, ब्रमः-““एवंविदुद्रावा त्रयात्‌" इति वाक्यङ्ेष्‌ उद्रतुरूपास- क्तव सट भूयत युक्तं चतत्‌--ऋतविजामशेषकेमानुष्ठानाय यजमानेन कीतत्वाव | पस्मात्‌--ऋात्वाग्मः छतं यजमानेनैव कृतमिति ४।रत्वपपत्तरुपासनग्रत्वजां कम ॥ ( चतुदेरो मोनस्य विधेयत्वाधिकरणे सतराणि-- ) सहकयन्तरावेधेः पक्षेण तृतीयं त- सवता विभ्याद्वत्‌ ॥५७।। कृत्स्नभा- वाच ग्रहणापप्रहारः ॥५८ ॥ मोन- वदितरषामप्युपद्शात्‌ ॥ ¢९ ॥ चव॒द्गापिकरणमारचयापि- अविधेयं विधेयं वा मोनं तन्न विधीयते ॥ प्रा पाण्डित्यतो मौनं ज्ञानवाच्यभयं वतः ॥ २९ ॥ निरन्तरज्ञाननिष्ठ मौनं पाण्डित्यतः प्रथक्‌ | विधयं तद्भेदरष्टिपाबस्ये तजनिढत्तपे ॥ ३०॥ ९६।छब्राह्मण भूयत वस्माद्राह्मणः पाण्डित्यं निर्वि बाल्येन तिष्ठसि बल्य च पाण्डित्यं च निरवद्याय मुनिः" इति| भस्यायमथेैः--यस्माद्रद्ममावः र बरर्मपुरूषाथः, तस्माद्रह्म बुमूषुरुपनिषतच्चातयनिणैयरुपं पण्ड्त्य [नःरषेण सपाद नक्वन्नारागद्रषत्वेन यु क्ताऽसमावनानिराकरणाय युक्तं र्यू।चन्तयन्नवस्थातुमिच्छेत्‌ तवः पाण्डित्यबाल्यं निःशेषेण संपाद्य, अथे मुनः-- इति । वच--"मवेत्‌" इवि विध्यश्रवणान्मनित्वं न विधेयम्‌ | नच---। वपिः केल्पायेतु शक्य › पाण्डित्यशब्दन ` +कः ख. कतव्यानु। ६ क. कृतमपि । ७ ख. छृतं मवतीति । < क. ग, ततः। ९ क. ख.नन्तरं शा 1 १० ग. "नपा । ११ ख, निवारणा“ । १२कं.ख, ग युक्ति" । १३ ख. नत | क मा च चर -------- सज्ववा। २क. स, विन्यत्वं। ३ क. ननस्योचिः। ष्क, जपाः) [अ.इपा.टजपि.१५-१६] वैयासिकन्यायमाख । १३५ पाप्ठस्य मोनस्यापृवाधेताभावात्‌ । पण्डितस्य विदुषो भावः पाण्डित्यम्‌--टृति ज्ञान- वाचकोऽयं शद्रः । तथा मुनिरशब्दोऽपि, (मन ज्ञाने इत्यस्माद्धापोस्वन्निष्पत्तेः | तस्मात्‌--प्राप्रस्य मौनस्य नव [वाधकेल्पनम्‌ ॥ इति परै, ब्रूमः--पवोकतंस्य पाण्डित्यस्य पएनयनिशब्देनामिधाने प्रयोजनामावा- ननिरन्तरज्ञाननिष्टाऽपूवार्थो मुनिशब्देन विवक्षितः । वतः "विष्टासेतण इति पदानुवृत्या विरम्यते | अस्ति च ज्ञाननेरन्व्यंण प्रयोजनम्‌ , प्बहमद्‌ वासनावासितस्य तन्नि त्यथत्वात्‌ | तस्मात्‌-ानदध्यास्नात्मकं मान [ववयम्‌ | । ( पथदशे भावशद्धरेव बादस्यशचब्दाभिधेयताधिकरणे सजम्‌-) अनावष्डवन्नन्वयात्र ॥ <० ॥ पथ्चदृशायिकरणमास्वयति- वास्य षयः कामचारो धीशुद्धिषां प्रसिद्धितः ॥ वयस्तस्याविधयतये कामचारोऽस्तु नेतरा ॥ २१ ॥ मननस्योपयुक्तत्वाद्धावथद्धिविदक्षिता ॥ अत्पन्तानुपयोंमित्वाद्विरुद्त्वाज्च न द्यम्‌ ॥ ३२ ॥ “बाल्येन विषठासेत्‌"' इत्र --बारस्य मावो बाल्यम्‌--इति प्रसिद्धया वयौ भवेत्‌ । अथ---तस्य विध्यनहंत्वम्‌ ,--तरि--बास्य कमै--इति व्युत्पत्या काम- चारादिकमस्तु । स्वेथा धीशुद्धिने बाल्यम्‌ || इति भाते, न्रूमः--पाण्डियमोनासर्ययोः अवणनि दिध्यासनयोमेध्ये मननं विषेय- त्वेन श्रल्या विवक्षितम्‌ । तस्य च मावशुद्धिरुपय॒क्ता, रागद्रेषमानापमानादिदोष्स्त- त्वेन बहिःपवुंत्तिमपरित्यम्य मन्तुमशकयत्वात्‌ {-- बालस्य कमै--इति स्युत्पत्तिसतु यथेच्छाचारे, मावशुद्धौ च समाना । वयःकामचारौ तु मननस्यालयन्तमनुपयक्तौ । गरत्युत विरोधिनौ, मूढस्य बहिःप्वत्तस्य वा मनसो मननविनाशकत्वात्‌ । तस्मात्‌-- भावञ्चद्धरेव बाल्यम्‌ , मेतरदमयम्‌ | ( षोडशे, आत्मज्ञानस्येहिकामष्मिकतवनत्यवस्थाधिकरणे सचरम->) एह कमप्यप्रस्त॒तप्रतबन्प्‌ तहरनात््‌ ॥ 43 ॥ पडरावक्रर्ममारचसाद-- ^ १ क. पृत्त्वाभा । > ख. प्राप्यस्य । ३ क.न | ४क. क्तपा | ५ । नेतरः । ग< | ० नेतरव्‌। ६ ख. 'र्ार्ला"। ७ क, ख. त्ति प । ८ क. "येचा" । (1 १३६ श्रीभारतीतीयेयुनिप्णीता- [अ०देपा०४जवि०१७] इरैव नियतं ज्ञानं पाक्षिकं वा, नियम्यते ॥ तथौऽमिसषेयज्ञादिः क्षीणा विविदिषाजनो ॥ ३३ ॥ असति परतिबन्धेऽत्र ज्ञान जन्मान्तरेऽन्यथा ॥ वणायेत्यादिशाच्नाद्रामदेवोद्धवादपि ॥ २४ ॥ शअरवणमनननिदिध्यासनेष्वनुष्टीयमानेषु--अस्मिन्ेव जन्मनि ज्ञानं जायते--इति नियम्यते | न तु-इह वा; जन्मान्तर वा--ई्ि कारविकल्पः । कृतः न्रवणाः दिषु प्रववमानस्य परुषस्य ज्ञानेच्छाया एहिकनज्ञानासात्तविषयत्वात्र । इहव म वदा जायवाम” इव्यभिसंधाय पुरुषः प्रववेवे। न च--भद्टफकाना यज्ञादाना वत्सा्ध- कत्वेन खर्गवजन्मान्वरे ज्ञानोत्पत्तिः शङ्नीया, श्रवणादिप्रवत्तेः प्रागेव विविर्दिषामुताच यज्ञादीनां चरिवाथत्वात्‌ । तस्मात--एहिकत्वेन ज्ञानात्वत्तानयम्यतव | इति मापे, बूमः--भसति प्रतिबन्धे ज्ञानमिहेव संभवति, सति तु प्रदिबन्धंऽ- च्रानष्ितैः अवणादिमिजैन्मानतरे ज्ञानमुत्प यते । प्रतिबन्धश्च बहुविधः भ्रूयते-- धअवणायापि बहुभिर्यो न कभ्यः चुण्वन्तोऽपि बहवो यं न विद्युः | माश्वयों वक्ता कुशकोऽस्य कन्धा आश्चयं ज्ञाता कुशछानुशिष्टः'” इति । न च--पूवैजन्मानुष्ठितैः श्रवणादिमिजन्मान्वरे ज्ञानोत्पत्िने दृष्टचरी, वामदेवस्य गमे एवावस्थिवस्य ज्ञानोसपत्तिश्रवणात्‌ । “गमे एवैतच्छयानो वामदेव एवमुवाच" हति श्वेः । वस्मात--ई वा, जन्मान्वरे वा ज्ञानोत्पत्तिः ॥ ( सदश मुक्तेरेकविधत्वाधिकरणे सूत्रम्‌-- ) 4 [ ^ | (य्‌ थ एव्‌ मुाक्तफलखानयमस्तदवस्या भभ थ्‌ च २ | धृतेस्तद्वस्थाधृतेः ॥ 4 स्ठदङायिकरणमारचयति- युक्तिः सातिशया नो वा फरुत्वाद्रह्यरोकयत्‌ ॥ स्वगेवच्च छभेदेन मुक्तिः सातिशयेव हि ॥ ३५ ॥ ` करि 1 9 ब्रह्यव मुक्तन बह्म कवित्सातिराय श्चुतम्‌ ॥ अत एक विधा मरक्तिदिधसरो मननस्य च ॥ २६ ॥ यया वह्मरकास्य फर साराक््यपसारूप्यसामीप्यसाधिमेदेन चतुविषम्‌ | तत्र १ क. `थाऽपि सं" | २ ग. "नपृर्षेच्छाया । ३ क. ख, "घनत्वे" | ४ ग. ."तते्ञनोत्पत्तेः ` ना । ५ कग. न्तरेऽपिज्ञाः | नन्त्रेवाङ्ञाः। ६ क, इैव। क. ७क. ख, स्वगीवघानभे*। ` श. स्दर्गवत्फठभे" । | | ५ [भ०देपा०ण्भषि०१७] वैयापिकन्यायमार | १३७ साष्टिनांम चतुमुखन समनिश्वयत्वम्‌ । यथा वा--““कमेमूयस्त्वात्फलम्‌यस्तवम'” इषि न्यायेन खगो बहुविषः । वथा मक्तिरपि फएरत्वाविशेषात्साविशया ॥ इति पाप्ठ, ब्रूमः--मुक्तिनोम निजपिदधनह्मसवरूपमेव, न तु स्वमैवदागन्तुकं किंचि- दूपम्रू--इति वक्ष्यते । ह्न चेकषिधत्वेन भ्रुवं निर्णोपि च । तस्मात्‌--चतुमंखस्य मनुजस्य वा गुक्तिरेकविषेव । सारोकयादिविशेषस्तु जन्यरूपत्वादुपासनावारतम्येनं साव्रिशयो भविष्यति । मुक्तिस्तु न तादशी, इति सिद्धम्‌ ॥ इति श्रीमत्परमहसपरिव्राजकाचायेश्रीभारतीतीर्थमुनिप्रणीतायां वेयासिकन्यायमाखायां तृतीयाध्यायस्य चतुथः पादः ॥ ४॥ ॥ व्रतीयोऽव्यायश्च समाघ्रः | ३ | अत्र पादे जादितः अधिकरणानि _ १७ १५४ सृजाणि ५२ ७ १३८ श्रीभारतीती्थमुनिप्रणीता- [अ०य्पा०१अि० १-२] ( अथ चतुथाध्यायस्य प्रथमः पाद्‌; ) ( प्रथमे श्रवणमननादीनामाद्त्यधिकरणे यूरे-) आष्रत्तिरसकृदुपदेशाद ॥ १ ॥ छिङ्गाचच ॥२॥ चतुथोध्यायस्य प्रथमपादस्य प्रथमाधिकरणमारचयति-- श्रवणाद्याः सकृत्कार्या आवत्यां वा सकृतः ॥ शास्राथस्तावता सिष्येलखयाजादो सक्त्कतेः ॥ १॥ ` आवत्यां दश्चनान्तास्ते तण्डुखान्तावधाततवत्‌ ॥ दष्टेऽज समवत्य्थं नादृष्टं कर्प्यते बुधे; ॥ २ ॥ सकृत्ते कवः ज्ञाच्नायेः'' इति न्यायेन श्रवणादीनां प्रयाजादिवस्परदेवानु- घ्ठानम्‌ ॥ डति प्रप्र, त्रमः--उक्तन्यायस्यादृषटफटविषयत्वात्‌ । जज बदह्मसाक्षात्कारटक्ष- णस्य दष्टफटस्य संमवात /दष्टे संमवलयदष्टं न कल्पनीयम्‌! इवि न्यायेनावघातवत्फ- ठसिद्धिपयन्तं ्रवणाद्यावतैनीयम्‌ ॥ क = ० क ( द्वितीये, आत्मत्वेन ब्रह्मणो ग्रहणाधिकरणे सृचम्‌-) आ्मति त्पगच्छन्तिः ग्राहयन्ति च॥ २॥ द्वितीयापिकरणमारचयति-- ज्ञाता स्वान्यतया ब्रह्म. ग्राह्ममात्मतयाऽथ वा ॥ अन्यत्वेन विजानींयाहुःख्यदुः खि विरोधतः ॥ २ ॥ ओपाधिको विरोधोऽत आत्मत्वेनेव गृह्यताम्‌ ॥ पहनन्त्येव महावाक्यः स्वशिष्यान्ग्राहयन्ति च ॥ ४॥ यच्छ च्परतिपा्ं ब्रह्म, वन्नीवेन ज्ञात्रा खब्यतिरिक्ततया अहीतव्यम्‌, दुःर्यदुः- ` चिनोर्जाविब्रह्मणोरेकेत्वविरोषात्‌ ॥ ` इति पष्ठ; बरूमः-- वस्तुतो त्रदह्मखरूपस्यैव सतो ` जीवस्यान्तःकरणोपापिकूतो ` हइगखत्वावसत्तारवमः. इतं वियत्पादं (त्रसू ज०२पा० ३) जीवविचारे प्रपञ्चि- र त्मर्‌ । जत। वास्तवविरोषामावादाल्मतवनेव व्रह्म गह्यताम्‌ | अत एव “अहं ब्रह्मा- स्मि” “भयमात्मा तह्य" इयादिमहावाक्येस्वखविद आत्मतेनैव बह्म णृहन्वि । ` ` भ" [जन्छेपा०१अि०३-४] वेयासिकन्यायमाडय | १३९ तथा “तमसि” हतयादिमहावाक्यैः सवरिष्यान्याहयन्त्यपि । वस्माव-भात्मे- नैव व्रह्म प्रहीतव्यम्‌ ॥ ( तृतीये परततीकेऽहंदष्टिनिराकरणाधिकरणे सूज्म्‌-) न प्रतीकेन हिसः॥&॥ वृत्रीयाधिकरणमारचयति-- परतीकेऽहहष्टिरिस्ति न वा, ब्रह्मापिभेदतः॥ जीवपतीकयोबेद्यद्राराऽहदष्टिरिष्यते ॥ ५ ॥ प्रतीकत्वोपाप्षकत्वहानि््रद्येक्यवीक्षणे ॥ अवीक्षणे तु भिन्नत्वान्नास्त्यहरष्टियोग्यता ॥ ६ ॥ (“मनो ब्रह्मेत्युपासीत" “जारियो बह्म" इयादिषु ब्रह्मदटया ससटं मनअ।- दिलयादिप्रतीकमुपास्यम्‌ | वच प्रतीकमुपासकेन स्वाततया अहीवन्यम्‌, प्रतीकस्य ब्र्मकायेतवेन ब्रह्मणा सह्‌ मेदाभावात्‌ , जीकस्य च व्रह्मामिन्नताव , ब्रह्मदसेपास्यपर- तीकस्योपास्तकजीवस्य च मेदामवेनेकेत्वसमवात ॥ इति प्रापे, ब्रूमः--यदि ब्रह्मकायेस्य प्रतीकस्य व्रदनैकयमवलोकयते, वदा प्रवीक- खरूपमेव विरीयंव, घटस्य मृहूपेणेक्ये विडयदशेनात्‌ । यदि च जीवस्य बचेक्य- मवलाक्येत, तदा जीवत्वापाये सत्युपास्रकत्वं हीयेत । जथ--उपास्योपासकस्वदरहप- छोमेन कायंकारणेक्यं जीववघ्ेकयं च न पयौरोच्येव, तदा गोमहिष्वदत्यन्वमिन्नयोः परवीकोपस्कयोनस्त्यिकत्वयोग्यता । तस्मात्‌--प्रतीके नास्त्य्हदष्टि; ॥ { चतुर्थ, उपास्ये बरह्मष्ट्यधिकरणे सूजचम्‌-) ब्ह्मदिरुकषाद्र ॥ 4 ॥ चतुयाधिकरणमारचयति-- किमन्पधीत्रद्यणि स्यादन्यस्मिन्बह्मधीरूत ॥ अन्यहष्ट्योपासनायं ब्रह्मात्र एख्दत्वतः ॥ ७ ॥ उत्कषतिपरत्वाभ्यां ब्रह्महरध्याऽन्यवचिन्तनम्‌ ॥ ` अन्योपास्त्या फर्‌ दत्ते ब्रह्मातिथ्यादयुपास्तिवत्‌ ॥< ॥ ` ` - १ क. स, ब्रह्मवि । २ ग. तु ब्रह्मत्वा । ३ ग, °स्कृतमच्रआदित्यप्र । ४ग. दीयते । । ५ सख. "ठेपेन। ग, सामेन । ६ ग, "हमगः स्या" ५ क. रल्छे्तिपटसा । <. कछया च वि १४८ श्रीमारतीतीर्थमुनि्रणीता- [अ०ग्पा०१अपि०५] ऽमनो ब्रह्म --इयत ब्ह्मललरूपमनोदि ब्मणि कुत्वा ब्रह्मोपासनीयम्‌ , बरह्मणः फटप्रदल्वेनोपास्य वाईहच्वातर ॥ इति प्रापे, ब्रुमः--त्र्मण उच्छष्ववादषि्निरुष्टे मनसि कतन्या | काकं ह निरे मत्ये राजष इत्वा राजवत्त पूजयानच | किंच “मनो ब्रष्येत्यपास्रीव' इन्यत व्रद्मराब्दः इविशब्द्परत्वेन दा्ट्षक्। भविष्यति । मनःशब्दश्चानितिपरत्वा [वाची | यथा सस्याघं चेर्‌ इ प्रव्येवि" इयत स्थाणुराब्दा मुख्याथवाची चौरशाब्दो दषिठक्षकः, वद्रत्‌ | नच--अव्रह्मखङ्परस्य मनस उपरास्वत्व बरह्वणः फल प्रद्त्वानुपपात्त जत्रह्मखरूपस्याप्यतियेरूपासने कमोध्यक्षत्वेन यथा फं प्रय च्छति, वददन्नापिं संमवात्‌ । वस्माद्ब्रह्माण प्रतक्क बह्म तव्या | ( पश्चमे, अङ्ष्वादित्यत्वादिधीकरणाधिकरणे सूत्रम्‌-- ) (क दिमत क आदियादिमतयश्वाङ्ग उपपत्तेः ॥ & ॥ पञ्चम{वकरणमारचयादच- आदित्यादावङ्टष्िर्े रव्यादिधारुत ॥ नोत्कर्षौ बह्मजत्वेन द्रयोस्तनं च्छिकीं मतिः ॥ ९ ॥ आदित्यादिधियाऽङ्ञानां संस्कारे कमणः फएरे ॥ युज्यतेऽतिशयस्तस्मादङ्घष्वकदिषृष्टयः ॥ १० ॥ “य एवासं वपति, तमुद्रीयमु गीत?" इत्यत्राऽऽदित्यदेववां प्रतीकं रत्वा कमाङ्ग- भूकद्रोथरषिः कवेव्या, विपययेण वा कमोङ् जआादित्यदष्टिः | आदित्योद्रीथयारूभ- याब्रद्मकायत्वन पवाधकरणीत्कषेन्यायानवतारेण चियामकाभाकत्‌ ॥ इति परे, ब्रमः-- आदित्या क्ङ्गः संस्कवैव्यम्‌ । तथासवि दषटिमिः संस्कृतस्य कमणः एलातिरायसंमवात्‌ | विपयेये तु कमाङ्गेरादित्यदेववायां संस्छ्- वायां किं वेव फठिष्यति । न ह्यकरियात्मिका देवता फलस्य साधनं वदि । अन्य्‌> भा देषवायाः साषारणेन यजमानायजमानधो; एकसाम्यप्रसङ्कात्‌ । वस्मात्‌--~ भद्गष्वादित्यादिदृ्टयः कर्वन्याः | क. भ - ब म.--पदृब्र । २क. टोशिकि ५ ३ क. ख. स्थाणश्रीर। ४ क. "हयरष््ः\ ं ६ खे» ततर | ७ कृ. | ६ क. "यो; साधारणफल्तप्र । ` ` क फं भवति । < क, भविष्यति । त" संभवत ६ [मर पपार६मधि०दे-७] वैयातिकन्यायमाखा । १६९ ( षष्टे, उपाप्न आस्नावदयकताधिकरणे सूत्राण-) आसीनः संमवात ॥ ७ ॥ ध्यानाच्च ॥ ८ ॥ अचरं चापेक्ष्य ॥ ९ ॥ स्मरन्त च ॥१०॥ षृष्ठाधिकरणमारचयाति- नास्त्यासनस्य नियम उपास्तादुत विद्यते ॥ न देहस्थितिसपेक्षं मनोऽतो नियमो न हि॥२९१॥ रायनोत्थानगमनेरविकषेपस्यानिवारणात्‌ ॥ धीसमाधानहतुत्वात्परि शिष्यत आसनम्‌ ॥ १२ ॥ ‹आसीनेमैवोपाधितन्यम्‌' इवि नास्ति नियमः, मानस्षव्यापारं प्रवि देहस्थितिवि डोषस्यानुपयुक्तत्वात्‌ ॥ इति परा, त्रमः--परिशेषादासनं नियम्यते | तथाहि--न वावच्छयानेनोपा- सितुं शक्यम्‌ , अकस्माननि दरयाऽभिभितेः संमवात्‌ । नाप्युत्थिवेन गच्छता वा, देहषा- ५ क अ रणममिनिश्चयादिव्यापारेण चित्तस्य विक्षिप्रत्वात । अत आसीनेनेवोपासितम्यम्‌ ॥ ( स्मे, उपान दिगादिनियमनिराकरणाधिकरणे सूत्रम्‌-- >. यत्रैकाग्रता तत्राविशेषात्‌ ॥ ११॥ समाषिकरणमारचयति-- दिग्देशकाख्नियमो विद्यते वा न विद्यते ॥ विद्यते वैदिकस्वेन क्ेस्वेतस्य दश्चंनात्‌ ॥ १३॥ ^हेकाश्रयस्याविशेषेण दिगादिनं नियम्यते ॥ मनोनुकूरु इत्युकतेदष्टा्थ देशभाषणम्‌ ॥ ९४ ॥ ` (्रह्मयन्ञेन यक्ष्यमाणः प्राच्यां दिशि” इति दिधचियमः | “प्राचीनप्रवणे वैश्व- देवेन यजेत" इति देशनियमः । “अथ यद्पराहे पिण्डपितृयज्ञेन चरन्ति” इवि काठमियमः | वदेवननियमत्रयं यथा कमणि ददयते, तथौपासनेऽपि द्रव्यम्‌ । वेदे कत्वस्याविशेषात्‌ | इति प्रापि, ब्रमः - काय्यं हि. ध्यानस्य प्रधानं साघनम्‌ | न च--तस्य दिगादिनिधत्या कश्चिदतिशयो विद्ते । अतो नास्ति नियमः । जव एव श्रुवियागा- म्यासाय प्रदेशं निरदिंरन्ती “मनोनुकूके"” इत्येवाऽऽह । यस्मिन्देशे सौमनस्यं, तत्रैव ` = द्ध स्वय पिः । र क. निम | ल. ममिमृतिसेमः । ३ ख. "शवासादि* । * क. ल. क्तेऽथन। ५, एकाभस्या" ! & क, स, अथाप" । ७ ग. "धनसा । ८ क यमेक ' क॑ ¢ 0) र ९९ श्रीभारतीरी्थ मनिपणीता- [अ०भेपा० १अपि०<-९] ५ मनो यञ्यात, नतु शाघ्चेण नियमितः काश्चदेशोऽस्ति इत्यथः ८।समे शचौ शच- करावद्िवालकाविवजिते” इति योगाम्यासाय देशविरषः श्रयत ईपि चेत्‌ ! स- लयम्‌ । द्टसौकयौे त॒ तत--इवि वाक्यशेषे मनानुकूरत्वाविरेषणान्निश्च वद | त. @=~ ‰ _ #" ^ स्मात- नास्ति दिगादनियमः॥ ( अष्टमे, उपाषनानामामरणावतेनाधिकरणे सूत्रम्‌-- ) ञप्रायणात्तत्रापि हि दृष्टम्‌ ॥ १२ ॥ सष्टमाधिकरणमारचयति- उपास्तीनां यावदिच्छमाब्रत्तिः स्यादुताऽऽमृति ॥ ` उपास्त्ययोमिनिष्पत्तेयोवदिच्छ न तूपरि ॥ १५॥ अन्रपप्रत्पयतो जन्म भाव्यतस्तत्प्रसिद्धये ॥ [मत्यावतैनं न्याय्यं सदातद्राववाक्यतः ॥ १६ ॥ विजारीयपर््यैयेनानन्वरिविसजातीयपत्ययपवाह उपासििशब्दाथः । स च कियताऽपि कालेन संपद्यते | अतो यावर्दिच्छमावृत्तिः; न त्वामरणम्‌ ॥ इति याघे, ब्रूमः--माविजन्मनः पयोजकोऽन्त्यमखय जमरणमाकततिम- न्वरेण न समः | मत एव स्मरातिः--"“सदा तद्भावभावितः” इत्याह । कंथ तईि- ज्योतिष्टोमादिकेमेणा स्वगं गच्छतोऽन्त्यपरत्ययः--। ‹कमेजन्यापूवेव्चात्‌" इति त्रमः --उपासनेऽप्यपुवमास्त--ईप् चद्‌ | बाटम्‌ । तावता नरन्वराव्‌ चिढक्षणो दृष्टोपायः परित्यान्यो मवति । अन्यथा सवस्य सुखदुःखादरपूक्जन्य- सखेन मोजनाद्य्थो दष्टः प्रयैलः परित्यज्येत्त | ततो दृ्टाथापायत्वादामरणमवितन्‌ तव्यम्‌ ॥ यद्यपि--एवान्य्टावयिकरणानि साधनविचारलासूौध्याये योम्यानि; तथाऽ फुटपत्यासन्नसाघनत्वात्फलाध्यायं विचारवान्‌ ॥ ( नवमे ज्ञानिनः पापरेपनिराकरणाधिकरणे सूत्रम्‌- ) तदधिगम उत्तरप्वाघयासर्श्ष- विनाशा तव्यपदेशात्‌ ॥ १२॥ नवमापिकरणमास्चयति- व न १ क, गलश्रवणाः । २ क. दिग्दे्नि" । ३ ग, प्पत्तियो* | ४ क. सर शव्ययान | ५ ल्ल. 1 “दिना क 1 ६ क, सतरेदुः ।७ कृ यत्नस्व्यज्ये° 1 ८ क. "ध्यायो । | [भन०्छपा-१अधि०९०] वेयासिकन्पायमास । ९४९ भ ज्ञानिनः पापरेपोऽस्ति नास्ति वाऽनुपभोगतः॥ अनार इति शाघ्रेष घोषाद्धेपोऽस्य विद्यते ॥ ९७ ॥ अकन्नीत्मधिया वस्तमरिश्नेव न छिप्पवे ॥. अश्टौषनाशादप्य॒क्तावज्ञे घोषस्तु साथेकः ॥ २८ ॥ भनामृक्तं क्षीयते कमे कल्पकोरिशतेरपि"ः । हृति पापाविनाशस्य सवेशाख्चपरसिद्धत्वाद्भ्यज्ञानिनाऽप्व स्ति पापट्पषः || छ, [प इति पराप्ते, जूमः--तत्र तावन्निगुणत्रह्चाह्मवच्वविदः प्रापठपकाङ्काऽ पि नेदिति भनाकार्षम , न करोमि" न करिष्यामि, इति कालत्रय॑ऽप्यकयू ब्रह्मस्व रूपत्वन निश्चि त्ततात ] न ह्यकरैरठेपं मन्दा अपि शङ्कन्ते । नापि सगुगब्रह्मविदा कषा स्वि, ज~ घृविनाशयोः श्रवत्वात्‌ । व्रह्मसाक्षाक्ारादूध्वं देहन्द्रियव्यवहारवशात्समावितस्य पापस्याेषः श्रयते | तद्यथा--““यथा पुष्करपलाश आपो न॒ छष्यन्तं) एवमत्‌- विदि पापं कमे न श्छिष्यते' इति । साक्षात्कारात्पूं त्विह जन्मनि जन्मान्तरषु च संचितस्य पापसंघावस्य विनाशः श्रयते--"“त यथेषीकातूकमभ्ा प्रात प्रदूचत, एव हास्य स्व पाप्मानः प्रदूयन्ते” इति। ““नामुक्तम्‌'-- इत्यादि शाख तु सगुणदुण- ब्ह्मज्ञानरदिवविष्यम्‌ । तस्मात्‌--नास्वि ज्ञानिनः पप्ड्पः । {( दशम ज्ञानिनः पुण्यङेपनिराकरणाधिकरणे तम्‌-- ) इतरस्याप्येवमसं्केषः पाते तु ॥ १९ ॥ दसलमाविकरणमारचयि- पुण्येन छिप्यते नो वा; छ्प्यतेऽस्य श्रुतत्वतः ॥ न्‌ हि श्रौतेन पुण्येन श्रोत ज्ञानं विरध्यते॥ ९९॥ अरपो वस्तसामथ्यात्समानः पुण्यपापयोः ॥ श्चुतं पण्यं पापतया तरणं च सम श्चुतम्‌ ॥ २० ॥ मा भृत्पापेपः । पृण्यङेपस्तु॒ विते, पण्यस्य भ्रीदलेन त्रोतत्हयजञानेनं संम विरोषामावात ॥ इति पपे, त्रमः--अकवौतमवस्तुसामभ्यात्प पवत्ुण्येनापि न किष्यते । सगुण- ज्ञानिनस्तूपासनन्यतिरिक्ते काम्यं पण्यं पापवदेवमजन्महेतुत्वात्पापसममेति मखा पापेनैव दृहरविचावाक्यशेषे शविः परामृहषवि--““सवे पाप्मानोऽतो निक ` ५ क. ^र्क्तिकाम्यपु" । ६ क. ग. "धमज । | | ॥ १४४ | श्रीभारतीतीथंमुनिप्रणीता- [अर्रपा०१अमपि० ११) न्ते, इति | अस्यायमथेः--^सुङतं दुष्कृतं तत्फलं च पृवेवाक्ये यदद्‌ नुक्रान्तम्‌, ते सवे पाप्मानोऽस्मादपासकान्निववैन्ते' इति । किच--~““उमे उ हवेष एते तरि” इति अतिः पण्यपापयोरुमयोज्ञनिनां तरणे सममेव ब्रूतं । तस्मात्‌--पाप्वत्पुण्यं- नापे च [छप्यत ॥ | [1 ( एकादशे ज्ञानादनारब्धपण्यपापयोरेव निबस्यधिकरणे सृजम्‌-- > अनारब्धकार्ये एव त पूर्वे तद्वेः ॥ १९५ ॥ शकादशाधिकरणमारचयति-- आरब्धे नर्यतो नो वा संचिते इवं नरयतः ॥ उभयननाप्यकतुत्वतद्धाधो सदशां खट्‌ ॥ २९ ॥ आदेहपोतसंपारश्चुतेरतुमवादपि ॥ इषुचक्रादि दृष्टान्तानेवाऽ ऽर्थे विनहइयतः ॥ २२ ॥ च कनकः ज्ञाना संचिते पुण्यपापे द्विविषे-आारब्ये, अनारब्धे च । तयोदविविषयोर- प्यकतुत्वमात्मनः समानम्‌, वहमोधश्च समः । ततः--अनारब्धवद्ारन्धयोरपि ज्ञानोदयसमय एव विनाशः ॥ इति प्रे, ब्रमः-श्रय नुमवयुक्तिभ्य आरन्धयोरविनाश्षो गम्यते | “वस्य ताव - देव चिरं यावन्न विमो्येऽथ संपत्स्ये" इति श्रुतिः । जस्या अयमयेः--^तस्य तख- विदो मुक्तिर्विङम्बमानाऽपि नात्यन्वं विछम्बते | किंतु गमाधामकांे छरप्स्याऽऽयुषः क्षयामावेन यावदेहः प्राणेनै विमोक्ष्यते, वावदेव विलम्बते । अथ दृहुप्राणविधोमे सति ब्रह्म संपद्यते" इति । यथाऽनया श्रुया तच विदोऽप्यादंहपावं संसारोऽङ्ीकवः तथा विद्वद्नुमवोऽप्यममिन्नय स्फुटः । युक्तिश्चोच्यते--यथा रोके णनिष्टेषु बाणेषु | पानुष्कस्य लीकारपरित्यागयोः साव्येऽमि मुक्ते बाणे खातर न॒ दृश्ये, स तु बाणो वेगे क्षणे खयं पतति । एव॑ कुढाठचक्रभमणमुदराहैन्यम्‌ । वथा दृष्टौन्ति- केव्रह्मज्ञानस्याप्यनारग्धकमेनाकषकत्वे सखातेशयमस्तु, न त्वः व्पे कमेणि, आरुग्धस्य प्वृत्तफकत्वात्‌ । यदतः भश्रुलयारिभिरारम्धाश्थविन। भ्युपगम्यते, वदोपदेष्टुरमावादि द्यापंप्रदाय उाच्छद्येत | न तावत--भविद्वानुपदे ट--इति वक्तं राक्यम्‌ | विद्रंस्व॒ वद्नसमय एवे म॒च्यत हति के। नाणपदेषटठा सभवाते | तस्मात-~नाऽऽरन्वय [नाशः ॥ १ ख. "पातं संसारः र" । २ ग, "संस्कार" । ३ क. ठम्न्यमा" , ४ क. 'छम्ब्यते । ५ ख. खुञभव्यक्तस्यङ्क । ६ ग. विगते स ।७ ख, ग. ददन्ते सं । ८ कृ, तृणान्निष्ृषेषु । ९ कर कस्य त्र । १९ क, रब्धक । 1 6५ ५ [भ.्पा.१५अपि.१२- १३] वैयासिकन्यायमास । १४५ ` ( द्वादशे, अग्निहोत्रादिनित्यकमंणो नाशनिराकरणाधिकरणे सूच-- ) अग्निहोत्रादि तु तत्का्यौयेव तदशनात्‌ ॥१६॥ अतोऽन्याऽपि देकेषामुभयोः ॥ १७ ॥ दादशापिकरणमारचयाति- नदये्ो वाऽथिहोत्रादि नित्यं कमं, विनख्यति ॥ यतोऽयं वस्तमहिमा न कवित्पतिहन्यतं ॥ २३ ॥ अनषक्तफखांशस्य नारेऽप्यन्यो न नरयति ॥ वि्यायाम॒पय॒क्तत्वाद्वाव्यश्ेषस्तु काम्यवत्‌ ॥ २४ ॥ ज्ञानात्पर्वमिह जन्मनि जन्मान्तरे वाऽनुष्टितं यदश्चिहोत्रादि नित्यं कमं तस्यापि काम्यकमैवद्कचौत्मवस्तुमो षमदि्ना नाराऽभ्युपरयः ॥ इति प्रापे, ब्रमः--दरवंशो नित्यकमेणः--एकोंऽशः प्राधान्येन चित्तशुद्धि भपरींऽशोऽन्‌षङ्ण खगौदिफकपरद्‌ः । वैस्य नाशोऽस्तु नाम । चित्तशुद्धिमदस्य तु विद्यायामुपयुक्ततवान्न नाशो वणेयितुं शक्यः | न हि के भोगेनोपक्षीणं बरीारदिकं नष्टं मन्यन्ते | यत्त ज्ञानादुरध्व नित्यं कमे वस्य कार्म्येवद शूषः ॥ | ५ च ( चयोदृञचे नित्पकमंणोविचासाधनताधिकरणे सू्म्‌- ) यदेव विद्ययेति दहि ॥ १८ ॥ चयोदशाधिकरणमारचयति-- _ किमद्धोपास्तिस्तयुक्तमेव विद्योपयोग्युत ॥ केवर वा, प्रशस्तत्वात्सोपास्त्येवोपयु्यते ॥ २५ ॥ केवरं वीयेवद्वियासंयुक्तं वीयेवत्तरम्‌ ॥ इति श्रुतेस्तारतम्यादुभयं ज्ञानसाधम्‌ ॥ २६ ॥ विद्यासाषनं निकमे द्विविधं संमाग्यते--अङ्वबद्धापास्विसहितम्‌ , तद्रा च । तत्र--सोपासनस्य कमणः प्रशस्तत्वात्तदेव विद्यासाथनम्‌, न तूपास्तिरहितम्‌ | ति परापे, ब्रमः-“यदंव विद्यया करोति तदेव बय॑वत्तरं भवाति” इति श्रति सोपासनस्य कमंणोऽतिङायेन वीयेमस्ति' इति वदन्ती निरूपास्नस्यापि वीयैमाच्नम- 1 ` १ स. देष वाः | २ कृ, "चिद्धिनिहः। ३ क. शेध्प्यंयो न। ४ ग. "तेऽप्यं्यो"। ५ क, शस्यानाः । £ क. ठोक्रोपभो" | ५ कृ* “म्यताव" । ` १९ | द्यम्‌ ॥ {3 ९, २.४६ श्रीभारतीतीथयुनिप्रणीता- [अण्ेप०अवपि०१य४] भ्यनजानाति । अन्यथा तरप्रययानुपपरत्तेः । तस्मात-सोपास्ननिरूपापनयोस्वारत- म्यन विद्यासापनत्वम | ( चतुदश, अधिकारिणामपि मुक्तिसभवाधिकर्‌णे सूत्रम्‌) ऋ क क्र च (क $ व भाग्रन [ततर्‌ क्रपायत्वा सपद्यत ॥ १९॥ चतु्ैशाधिकरणमास्वयति-- वहुज्ञन्मपदारब्धयुक्तानां न स्त्युतास्ति गुर्‌ ॥ विद्याखोपे कृतं कमं एख्दं तेन नास्ति यर्‌ ॥ २७ ॥ आरब्धं भांजयेदेव न तु विद्यां विरोपयेत्‌ ॥ । सुप्रञुद्धवदश्चेषतादवस्थ्यात्कुतो न यक्‌ ॥ २८ ॥ अधिकारिपुरुषाणां सक्तिनांस्ति, प्रारब्वभोगाय बहष॒ जन्मघ्च स्वीरतेष॒ तत पव।- जितविद्यायां यत्कमे क्रियते वस्य फएरुप्रदत्वे स्य॒त्तरोत्तरजन्यपरम्पराया अवश्यभा- वित्वात्‌ | | ५ इति प्रापे, बरूमः--आरब्धं कमे स्वफ़के सुखदुःखे मोजयेत, तदथमव पवृत्त- त्वात्‌ । न ह वि्याछोपार्थं किंचित्कमे पवेमनष्टितम्‌, येन कर्मवशाद्विचालोष आज्- ङ्येव । न च--मरण व्यवधानमात्रेण षिद्यालोप्ः, सुषु्िव्यवधानेन वष्टोपादशे- नात अतां विद्यायामवप्थितायां बहुमिरपि क्रियमाणैः कमेमिरख्षात--अस्यधि- ` कारिणां यक्तिः। यद्यप्येतदहुणोपसंहारपादे निर्णीय, तथाऽपि रस्थेवाऽऽकषेपसमाधाने--इलयनव- ` इति श्रीमत्परमहसपरिनाजकाचाय श्रीभारतीतीयंमनिप्रणीताया वैयासिक- न्यायपाखसया चतथाघ्यापस्य प्रथमः पादः॥९॥ न 1 भचर पादे आदितः 1 भविक्ररणानि २६४ व १ 3 छ. -स्युपस्तिपु । २ ग. फलगुक्तेन । ३ क. ^स्धकर्मणो भो" । ४ ल. अस्वधि+ = [नन्ढपा०रभपि०१-२] वैयासिकन्यायमाखा । १४७ ८ अथ चतुथोध्यायस्य द्वितीयः पादः ) ( प्रथमे वागादीनां मनसि इृत्तिरुयाधिकरणे सूत्रे) वाङ्मनसि दशनाच्छब्दाच्च ॥ 9 ॥ अत एवं च सवाण्यनु ॥ ९॥ चतुधीध्यायस्य द्वितीयपादे प्रथमापिकरणमारचयवि-- वागादीनां स्वषूपेण बृच्या वा मानसे ख्यः ॥ श्ुतिर्षाङ्यनसीत्याह स्वणूपविख्यस्ततः ॥ १ ॥ न रीयतेऽनुपादाने कायं वृत्तिस्तु शीयते ॥ वह्धिवृत्तेजरे शान्तवीक्शब्दो वृत्तिखुक्षकः ॥ २] उत्करानितक्रमर्छान्दोग्ये भ्रूयवे--““अस्य, सोम्य. पुरुषस्य प्रयतां वाङ्न संपद्यते, मनः प्राणे, प्राणस्वेनसि) तेजः परस्यां देवतायाम्‌" इति तत्र- त्रियमाणस्य पुरूषस्य वागादीनि दशेन्द्रियाणि. मनसि लीयन्ते | सच ठ्यः किं खश्- पेण, वृत्या वा--इवि संशये सति “वाङ्मनपि'* इवि श्रुतौ व॒त्तिशब्दाश्रवणास्छ- रूप्यः | | इति पपै, बमः-- मनसो वागादिकं प्र्जुपादानत्वात्‌ !उपादान एव कायस्य खरूपकयः' इति मृदवरादी व्यािदरोनान्न वागादीनां खरूपेण लयः । वृत्तिस्त्वनु प्रादानेऽपि ठयमहंवि। अङ्करेषुः जरूमध्येः प्रक्षिपेषु वद्धिवृत्तेराहपकाशासिकाया भनु पादाने जठे कयदशेनात्‌ । श्चतो तु वाक्शब्देन वृत्तिकेक्ष्यते । दत्तिवृततिमतोरमेदोप- चारात्--वागादोना मनासि वृत्तिर्यः ॥ ( द्वितीये मनसः प्राणे ख्याधिकरणे सत्रम-) तन्मनः प्राण उत्तराद्‌ ॥२॥ द्विवीयाधिकरणमास्वयति-- ` मनः प्राणे स्वयं दृच्या वा खीयेत, स्वयं यतः।। कारणान्नोदकद्रारा पणो हेतुमेनः परति॥३॥ साप्नात्स्वहतां खीयेत काय प्रणास्किन त ॥ ५ गाणः प्राणास्कि हेतुस्ततो एृत्तिख्या पिपः॥ ४ ॥ १क.ल. विल्यः!रस ग "तिदिः १३२क च रम . १ क. त. वलयः 1 २ख. ग, (त्प्रविर द. ऋ. ख, टीयतै । भकं प्राणाह्कि म | ५८ छ ` ग प्राणाके। ५ क. ख. ग, प्राणः ९८८ प्रीभारतीतींमुनिपणीता- [अ०्णपाररमपि०३] वागादिषु मनि वृत्या प्रटीनेषु तन्मनः प्राणे खरूपेण कयमहैति, मनः प्रवि पाण- स्योपादानत्वसंमवात्‌ । तथा हि--“अन्नमयं हि सोम्य मनः"" इति श्रुतेमनसोऽननं कारणम्‌ , “आपोमयः प्राणः” इति श्रुवेश्च प्राणस्याऽऽपः कारणम्‌ । तथासति मनःप्राणर्ब्दाम्यां तत्कारणे अन्नोद्के उपटक्ष्य “मनः प्राणे छीयते' इतिवाक्यस्य भन्नममप्मु ठीयते” इयां व्यारूयातन्यः । तथाच कायस्य स्वोपादाने कयो भविष्यति तस्मात्‌--मनसः स्वरूपेण क्यः ॥ | इति प्रे, बूमः--द्विविषमुपदानम्‌- यख्य, प्रौणाछिकं च | तत्र प्राणमन- साग्ेदूषरयःरव न मुख्य उपादानपादंयमावोऽस्ति | किं तर्हि--त्वदुक्तप्रकारेण सेबन्धपरम्परया प्रणाल्या । नहि पाणालिक उपादाने कायस्य ठयं कचित्पश्यामः। तस्मात्‌--मनसः भाणे साक्षादनुपादाने वृत्या प्रविर्यो द्रष्टव्यः ॥ ( तृतीये प्राणानां जीवे ख्याधिकरणे सूत्राणि-) 9 = ५ क पः 1 | क ध सोऽध्यक्षे तदुपगमादिभ्यः ॥ ¢ ॥ मतेष्वतः ज, ९५ ४ कः शं =, श श्तेः ॥ 4 ॥ नेकस्मिन्द्शयती हि ॥ £ ॥ तृतीयापिकरणमारचयति- असोभूतेषु जीवे वा र्यो, मृतेषु तच्छरतेः ॥ स प्राणस्तजसात्याह न तु जीव इति कचित्‌ ॥ ५॥ एवमेवेममात्मानं प्राणा यन्तीति च श्रुतेः ॥ जीवे रीत्वा सहैतेन पनधैतेष लीयते ॥ ६ ॥ ` # ५५ । अ, इ क, जन्तकानकाद्सोन्द्रययुक्तस्य प्रणस्य वेजोबननेषु भूतेषु वृत्या प्रविलयः । न त॒ जीवे, ““प्राणस्तनसि'"हवि श्रतेः ॥ इति पाठे, ब्रुमः--"'एवमेवेममात्मानमन्तकठे स्व प्राणा अमिप्तमायान्वि” इवि = शुविजिवे प्राणलयगाह । "यथा राजानं मयियासन्तं स्र भृत्याः समायन्ति, वदद” इति शरुवेरथेः । न च “प्राणस्तेजप्ति” इति श्रव्या विरोधः, जप्रेन सहितः प्राणः पश्वात्तनजादिमुपु लीयते" इति व्याख्यातुं शक्यत्वात्‌. । तस्मात्‌-पाणो जीवे प्रथमतो ठयं प्राप्य पश्वत्तहूारा मतेषु कीयते ॥ १ क.इति स एवान्न | २ क. प्ाणाडिकं \ क्ल. ग, प्राणादिकं । ३ क. प्राणाहिक । क. ग. प्राणदिक | ^ 0 ४. [भन धपारर्अधि ०2५] वेयासिकन्यायमाल । १४९ ( चुं ज्ञान्यज्ञानिनोरुत्कान्तिसामान्याधिकरणे सूतम्‌) समाना चाऽऽदप्युपक्रमादमृतवं चादुपोष्य ॥ ७ ॥ चतुथाधिकरण्मारचयति-- ्ञान्यज्ञोत्क्रान्तिरसमा समावा,नदहिसास्मा॥ मोक्षसंसारटपस्य फरस्य विषमत्वतः ॥ ७ ॥ आर्हँत्युपक्रमं जन्म वतंमानमतः समा ॥ ` पश्चात्तु फएरवेषम्यादसमोत्क्रान्तिरेतयोः ॥ ८ ॥ निगुण ्रह्मज्ञानिनस्वावदुत्क्रानितरेव नास्ति"--इति वक्ष्यति । या तु सगुणनह्य ज्ञानिन उच्कान्तिः, नासावज्ञान्युत्कान्त्या समाना, बरह्मलोकेर्ूपस्य मोक्षस्य, वद्विप - रीवसंसारस्रूपस्य च फढस्य विषमवेन तत्पासिद्वारभूताया उक्कान्तेवेपम्यस्यो- [चतत्वाव ॥ | इति प्राप, ब्रूमः--सगुणज्ञानिनो मूषैन्यनाडीप्रत्रेशः, उत्तरमागेपिक्रमः; ज्ञानर्‌- ` हितस्य नाब्यन्तररवेशो मागौन्वरोपकरमः; मागेपयेन्तमिदमेवे वरेमानं जन्म) अव दहिकसखदःखवदत्कान्विरपि समाना । उपक्रान्ते तु मार्गे ्वदुक्तफमेदद्वेषम्यमस्तु ॥ ( पश्चमे, उपासकस्य ब्रह्मणि स्ष्पेण ख्यनिराकरणाधिकरणं सूजाणि--) तदाऽपीतेः संसारव्यपदेशात्‌ ॥ ८ ॥ सूक्ष्मं प्रमाणतश्च तथाोपरून्धः ॥ ९ ॥ नापमदनात ॥ १० ॥ अस्येवं चापपत्तरष उष्मा ॥ ३३॥ पश्चमावकरणमास्व्यात्र-- स्वरूपेणाथ वृत्या वा भूतानां विख्यः परे ॥ स्वरूपेण ख्यो युक्तः स्वोपादाने परात्मनि ॥ ९ ॥ आत्मज्ञस्य तथात्वेऽपि -वृच्येवान्यस्य तट्यः ॥ न चेत्कस्यापि जीवस्य न स्याज्नन्मान्तरं कचित्‌ ॥ १० ॥ ^“तेजः परस्यां देवतायाम्‌! इदयत्र तेजः प्रमृतीनां मतानां परमात्मनि खरूपेण ` प ठया य॒न्यते, परमात्मना मत(पादानचाव | जोकि नो कमभि = [सति (4 ककि # सतिर्मागंस्तस्योपक्रमोऽधिःप्राप्तिः--दति रत्नप्रभा ॥ १ स, "त; ॥ ७ ॥ असु" | ग, "तः ॥ ७ ॥ आमल्यु' । २ क्त, "कसर" । ३ क. "पेणा । १५० ` शरीभारवीती्थुनिप्रणीता- [अण्४पा०रभषि०६-७] ॥ि इति थफ, त्रूमः--आत्मवचनज्ञानिनस्वदुक्तप्रकारेण मृतानां खरूपेण ठयोऽस्त | पस्य नणप्यमाणत्वात्‌ । उपासकस्य कर्मिणश्च जन्मान्तरपिद्धये विय एवाभ्य. पगन्वन्यः | ९ ष ज्ञानिनः प्राणानां देहादनुत्क्रान्त्यधिकरणे स्राणि-) परतिषवादातं चन्न शरारत ॥ १ ९ ॥ स्पष्टे ह्कषाम्‌ ॥ १३ ॥ स्मयते च ॥१ ५ ॥ प टठावकरणमारचयात-- कि जीवाद्थवा देहात्माणोत्करान्तिर्निवा्ते ॥ जीवानिवारणं युक्तं जीवेदेहोऽन्यथा सदा ॥ ११॥ तप्रारमजख्वदह्‌ प्राणानां विलख्यः स्मरतः | उच्छुयत्यव दहोऽन्ते देहात्सा विनिवाप॑ते ॥ १२ ॥ “(न तस्य प्राणा उत्कामन्ति"” इति दचखविद प्राणानामुक्ान्तिर्निषरिभ्यते | वस्य निषस्यापादानं जीवः) न बु देदः। अन्यथा देदादनुतान्तौ मरणार्मोबः पसन्येत ॥ ` इति पप, त्रूमः-तप्तास्मनि पक्षिं जलं न यथाऽन्यज गच्छति, नापि श्न रयत; कतु स्वरूपरण टीयते । तद्रत्तच्विदः प्राणा देहादभैत्कान्वा प्रि न द<-वडन्त [कतु वियन्ते | अतो जीवनासेमवाव शृतो देहः” इवि न्यवहार; सदुतकरान्ताना पराणानां देहावस्यानामावे देहस्योच्छूनत्वमेव लिङ्क । ननु--इयवः म्रचासाद्रर्‌ दहाुत्कान्तिरस्तु; पतिषेषस्तु जीवापादानको मरष्याति | मैवम देहादु- (नत्व जिन सहवस्थितेषु प्राणिषु देहान्वरयहणस्याऽऽवशयकत्वान्मक्तिरेव न स्यात्‌ । वस्मात--उत्कान्विपतिपेधस्य ददं एवपाद्नं, न जीवः ॥ ( सप्तम तत्व पित्पाणानां परमात्मन्येव ख्याधिकरणे सत्रम्‌-- > ५ तान पर्‌ तथा द्याह ॥ १९ ॥ स्ठमापकरणमारचयति- शस्य वाद्यः स्वेस्वहेतां खीनाः परेऽथ वा॥ गताः कख इति श्रुत्या खस्वहेतुषु तद्धयः ॥ १३॥ ५.५. ख. मनि क्षि" । ९ क. तजापि। ५ ख. "नुकामन्ते न। ८<क्‌ देदस्था ¦ «क. [न ल" त्वात्‌ । तस्मादुपरा। २ ग. उच्छुययन् दे ३ क. देहान्तो दे। ४ क. “भावानिदयत्ता [अनण्पारर्मविण्ट] वैवोसिकन्यायमाखा | १६१ नद्यव्धिर्यसाम्योक्तेरि द्र दृष्टया ख्यः परे ॥ अन्यदृष्टिपरं शाघ्रं गता इत्यादुदाहूतम्‌ ॥ २४८ ॥ वच्वज्ञानिनो वागादयः प्राणा विलीयमानौः प्रातिसिकेष्वग्न्या्ाधिकरणेषु विलीयन्ते; न तु परमात्मनि, “गताः कठाः पश्दश प्रविष्टाः" इति कठाशब्द्वा- स्यानं प्राणादीनां परतिष्टाराव्द्वाच्यस्वस्वकारणप्रापि परतिपादकत्वात्‌ | “यत्रास्य पृरु- षस्य वागप्येति, वातं प्राणः, चक्षुरादित्यम्‌!” इत्यादि श्रतेः ॥ इति पठे, त्रूमः-व्विदो दृष्टया परमात्मन्येव छय इति भरत्यन्तरा- निश्चीयते | “यथा नद्यः स्यन्दमानाः समरद्रेऽस्तं गच्छन्ति नामरूपे विहाय, वथा विद्रा्नामरूपाद्िमुक्तः परात्परे पुरुषमुपैति द्िग्यम्‌”” इति श्रुतौ नच- न्पिक्यदष्टान्व उपन्यस्यते । भथ--दा्टान्तिके परमात्मनि कय इत्ययमर्थो न विशद्‌ः--तरईि श्रुत्यन्तरे विशदो गम्यते-- (यथेमा नद्यः स्यन्दमानाः समुद्रा- यणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिचेते तासां नामरूपे, “समुद्रः इत्येवं प्रोच्यवे, एवमेवास्य परदरिष्टुरिमाः षोडश कटाः पुरूषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, पुरूषः। इत्येवं पोच्यवे” इति । मियेते विीयेते । सेयं शरत्तिस्त- सवविदष्टिविषयां । “गवाः कठाः” इवि शाघ्वं तु तरस्थपुरुषपरतीतिविषयम्‌ । न्निय- माणे वखविदि समीपवतिनः पुरुषाः खस्वदष्टान्तेन तदीयवागादीनामप्यस्यादिषु छयं मन्यन्ते | अतः शरुत्याने विरोधः । तस्मात्परमात्मन वच्छविदः प्राणानां क्यः ॥ (अष्टमे तच्विद्वागादि र्यस्य निःशेषत्वाधिकरणे सूत्रम्‌--) अर्भागां डखक्वह्‌ ॥ १& ॥ ष्टमाधिकरणमारचयति-- तट्यः शक्तिरोषेण निःरेषेणाथवाऽऽत्मनि ॥ शक्रिशषेण युक्तोऽसावङ्ञानिष्पेतदीक्षणात्‌ ॥ १५ ॥ कषः विवि नामष्पविमेदाकतनिःशेषेणेव तट्यः ॥ अज्ञे जन्मान्तराथ तु शक्तिरोषत्वमिष्यते ॥ १६॥ पुवाषिकरण उक्तो क्यो न निःरेषः, कितु सावशेषो मव्रितुमहेति, वागादिकय- त्‌, भज्ञानिवागादिलयवत्‌ ॥ भना मनमि भजन ग: गढममिवागिखु २ क. नाः सस्वर ३ ऋ. न्त्यः । ४ कया ॥ = “भन्नि वागप्येतीति शाः । ५, ग. संक्षयः| ५ क.ख.अमरे। ५७क.ख "य तच्छक्तिं । ८ क. ` को सख. "र्णा ठ' | "प्णोक्तो ठ । १५२ श्रीमार्तीतीयैयुनिप्रणीता- [न०ध्पा०२अधि०९्‌] इति प्रष्ठ, ब्रूमः-"मियेते चासां नामरूपे'' इयत्र जीवस्य याः षोडशकलाः संसारे तवः, वासां कठानां नामर्परविभेदः श्रूयते | काश्च वाक्योपक्रमेऽनेक्रान्वाः -- “स प्राणमसृजत, पाणाच्छृदधां खं वायुर्ज्योतिरापः ए्थिवीन्द्रियं मनोऽन्नम्‌, अन्ना- दीय तपो मन्राःकमे कोकाः, छोकेषु च नाम च” इति | यदि प्राणादीनां नामान्वानां नाम्ूपे शकत्थवरेषेण ठीयेते,वदा नामरूपविमेद शरुतिरपरुष्येत शक्त्यात्मना नामरू- परयोः सृहष्योरवस्थाना्‌ । ज्ञानिनस्तु जन्मान्वरसिद्धये शकत्यवरोषत्वमिष्यते । तस्मात--तचखविदो वागादीनां निःशेषेण परमात्मनि कयः ॥ [१ च, कहि (नवमे, उपासकोत्करान्तेविंशेषाधिकरणे सूतरम्‌-) | त ¢ ज _ (® भ | पि तदोकोग्रज्वलनं तस्काशितदारो विद्या- सामथ्यात्तच्छषग्रयनुस्मातया गाञ्च हाद गृग्रहतिः रताधिकया ॥ १७ ॥ नवपाधिकरणमारचयति- | भविद्येषो विशेषो वा स्पादुत्कान्तेरुपासितः ॥ प्र्यातन्ताम्याक्तेरविशेषोऽन्यनिगेमाद्‌ ॥ ९७ ॥ मधन्ययेव नाढ्याऽसौ ब्रजेन्नादीविचिन्तनात्‌ ॥ विचयासामथ्यतश्चापि विशेषोऽस्त्यन्यनि्गंमात्‌ ॥ १८ ॥ उपासकस्य चयमुत्कान्विः) सयमितरोत्करान्या मा्गोपिक्रमपय॑न्तं समा-इत्युक्तम्‌। सथ मागोपक्रमेऽपिं समेव मवितुमरहति, हत्यद्योतन देः समव्वश्रवणात्‌ । तथा हि-- तस्य हतस्य हृद सस्याय प्रद्यवते. तेन परच(तनषृ जात्मानष्कामावे चक्ष ता मन्न | | वाऽन्यभ्यो वा शरीरदेशेभ्यः? ईव श्रयत । अस्यायमथः-- "वाङ्मनसि सप्तेः इति क्रमण सजीवं ठिङ्गशरीरं शक्त्यवशेषं परमासानि यदा लीयते, वदा प्रवजन्म समाप्त मवाते | जय जन्मान्तराय वङ्ग पनह्द्य प्रादुमव।ते, तस्मिन्नवसरे हृद- पव स्तस्य लिङ्गस्य गन्तव्यमाविजन्मालो्च॑कात्मकोऽन्त्यपल्ययत्वेन रोके प्रसिद्धः कश्चित्यद्योतो भवति, तेन यक्त; सन्नाडाभ्यां निगच्छति!" इति | एतञख सवषां समानम्‌ | चस्मात--न।पासक्स्येतरेभ्या विशेषः ॥ | इति यक्ते, वूमः--मून्ययैव नाब्योपासको निगच्छति, इृवराभ्य एव नाडीभ्य 1 ऋ नुत्कान्ताः । २ क, "क्लवयत्रशेः । ३ ग, श्रतेः 1४ कं चना्यान्यय' \ [भ.४पा.रअवि.१०-११] वैयासिकन्यायमारा । १८६ हतर | कतः--उपासकेन मन्यनाब्याश्चिन्तिवत्वात्‌ । सगुणत्रद्मविचासामभ्याच । श्रत्यन्तरे चायमथैः स्पष्टमेव गम्यते-- “ङतं चैका च हृदयस्य नाब्यस्तासां मूधानममिनिःसतका ॥ वयोध्वेमायनच्नमतत्वमेति विष्वङ्डन्या उत्क्रमणे भवन्ति” इति । "अन्या नाल्य उत्छरमणायोपयुन्यन्ते) न त्वमृतत्वप्राप्रयेः इत्यथे : | तस्मात्‌-~ भस्त्युपासकस्य विशेषः ॥ ( दमे रात्निशतरस्यापि रदम्यनस्तारित्वाधिकर्णै सूत्रे-- ) रश्म्यनसार ॥ 9८ ॥ बश नत चन्र सब न्धस्य यावदहभाविष्वात्ः दशंयाते च ॥३९ || दृशमाधिकरणमास्चयति ~~ अहन्येव मतो ररमीभ्पातिं निरंयपि वा निशि ॥ सूर्यररमेरभावेन मतोऽहन्येव याति तम्‌ ॥ १९ ॥ भ यावदहं ररिमनाञ्योर्योगो ग्रीष्मक्षपास्वपि ॥ देहदाहाच्छ्रतस्वाच्च रहमीनिर्यपि यात्यसरो ॥ २० ॥ ८८अथेतेरेव ररिमिभिरूष्यैमाक्रमपै"ः इति म्न्यनाञ्या निभेतस्य रदिमषंबन्ै। श्रयते | स चाहन्येव मृतस्य संमवति | न तु राजो, ररम्यमावात्‌ | इति प्राते, ब्रूमः--रदिमिनाब्योः संबन्धो यावदेहमावी । भत एव ग्रीष्मनिशासु देहदाह उपरम्यते । ऋत्वन्वरेषु तु पविषिद्धत्वादनुपरम्भः । श्रुविश्च रदिममाञ्यो- रवियोगं दरेयति---“*अमरष्मादादिलया्तायन्ते ता आपु नाडीषु सृपाः, मामभ्यो नाडीभ्यः प्रवायन्वे वेऽमृष्मिन्नादित्ये सष्राः” इवि वस्मातू-निर्यपि खतो रश्मीन्याति ॥ (एकादशे, अयनाधिकरणे-तच्वविदो दक्षिणायनेऽपि षिय्याफएखापिकरणे सज~) अतश्चायनेऽपि दक्षिणे ॥ २०॥ योगिन प्रति च स्मयंतं स्मात्‌ चते।॥ 9 एकादशापिकरणमारचयति-~ ` | + प्रतायन्ते विस्तृता भवन्ति-इति रत्नप्रभा । | ४ क, प्रजायन्ते | ग, प्रतीयन्ते । क, १५४ शरीमारतीतीयंदुनिपणीता- [जर उपा० ३अधि०१] अयने दक्षिणे मत्वा धीफरं नेत्यथेति वा ॥ नेत्युत्तरायणाद॒क्तमेष्मस्यापि प्रतीक्षणात्‌ ॥ २१॥ आतिवाहिकदेवोक्तेवेर ख्यात्ये पतीक्षणात्‌ ॥ फरेकान्त्याच्च वि्यायाः फं पाप्रोत्यपासतकः ॥ २२॥ दक्षिणायने मृतस्योपाप्कस्य न विद्याफलं बह्मलोकपराधिः संभवति, उत्तरायणस्य बह्मलोकमागंस्य शरुतिस्प्योः पाठात्‌ । दक्षिणायने मृवस्यापि विद्याफकङ्खीकारे गोष्मस्यात्तरायणप्रतोक्षणं निरथंकं स्यात ॥ इति परप, ब्रूमः--नोत्तराय॑णशब्देन कारो विवक्षितः क्रं तातिवाशिकिदेवताः हति (० सू०४।३।४ ) वक्ष्यति । मीष्मस्य प्रतीक्षणं त पित॒पसादलब्धलखच्छन्दमर- णवरस्यापनय । यदि काठविरेष्मरणापराधेन फर न पाप्रयात्‌, तहि पाक्षिक फखा वया प्र्तज्य॑त | वस्मात्‌---दक्षिणायने मृतोऽपि विद्याफलं प्राप्रोति ॥ इति श्नीमत्परमहंषपरित्राजकाचा्यश्रीमारतीती्थमनिषणीतायां वेयासिकन्यायमारायां चतर्थाध्यापस्य द्वितीयः पादः॥ ॥ अच्र प्रदे भादितः अ वपिकरणानि १५ +> १७९ सत्राणि २१ ` ५१८ [ गो प ( अथ चत॒थोध्यायस्य ततीयः पादः ) ( पथमे, अर्चिरादिकस्येव ब्रह्मरोकमार्गंताधिकरणे स्म्‌-- भ. जाच्याद्ना तस्राथतंः ॥ ३॥ पादे प्रथमाधिकरणयारचयति- ` नानाविधो ब्रह्मरोकमामौ यद्वाऽयिरादिकः ॥ नानाविधः स्याद्ि्याम्रु वणेनादन्यथाऽन्यथा ॥ १॥ एक एवाचिरादिः स्यान्नानाश्ुत्युक्तपदंकः ॥ यतः पश्चाभिविद्यायां विद्यान्तरवतां श्चुतः ॥ २॥ गष्यलोकमगेरछान्दोग्यव्रहदारण्यकयोः पथाधिवियायामार्चरारिकः पैडिव १ क, -दहोक्ते | २ क "यणेन श" । ३ क. "हिका दे" ४ क. "गलवरदानपद्या" , ५ क, ख. पव्यते | 1 क [अ पा०३अघि०्२्‌) वेयासिकन्पायमाल । १५९ ८“ तेऽविषममिसमवन्ति ” (“जविषोऽहः "~ इति । विद्यान्तरे वु वायवा्देकः-- ५५स वायमागच्छपि इवि । कोषीतकिनः पयडविद्यायामाभ्ख।कारदिकमामनान्व-- ^“स॒ एतं देवयानं प्न्थानमापचाभ्भिलोकमागच्छवि" इति । एवमन्यत्रापि द्रष्टन्यम्‌ । तस्मात्‌---वहुविषो मामः ॥ इति पर, ब्रूमः-अचिरादिकं एक एव मागे: । कुतः- पजाभरिचवाक्य- जेषे पश्चाभिवि्ाविदो विद्यान्तरोपासकाश्चोदिश्याविरादिमामेस्येव पटठिवत्वात्‌ | “य॒ इत्थं विदुः, ये चेमेऽरण्ये अद्धा तप इद्युपासते, वेऽचिषममिसंभवान्वि'* इति श्रत्यन्वरोक्तानां वाखादीनां गणोपसंहारन्यायेना्चिरादि मागेयवेशे सति दत्पवेत्वसं- (क गवात्‌ । तस्मात--भचिरादिमामे एक एव ॥ ( द्वितीये वायोः संनिवेदाधिकरमे सूखम्‌- ) ~) वायमन्दाद्विशेषविशेषास्याम्‌ ॥ २॥ दितीयाषिकरणमारचयति- नेवेशयितुं वायुरलाशक्योऽथ शक्यते ॥ ` न शक्यो वायुखोकस्य श्रुतक्रमविवज्ञनात्‌ ॥ ३ ॥ वायँच्छिद्राद्विनिष्क्रम्य स आदित्यं बजेदिति ॥ श्ुतेरवांग्रवेवायुदवखोकस्ततोऽप्यधः ॥ ४ ॥ ^“तेऽचिषममिसंमबन्ति, अविष्रोऽहः, अन्ड आपूयेमाणपक्षम्‌ , जापूयेमाणपक्षा- „ द्यान्षड्दर्‌ढेवि मारास्वान्‌, मासेभ्यः संवत्सरम्‌ , संवत्सरादादित्यम्‌ , भादित्याचन्द्रम- , चन्द्रमसो विद्युतम्‌, तत्पुरुषोऽमानवः, स एवान्बह्म गमयवि”” इवि श्रूयमाणेऽ- विरादिम्गे शाखान्तरे श्रुतो वायुः केनापि संनिवेशेनान्तभोवयितुमरक्यः ^अस्योपर वायुः" इवि कमस्याश्रुवत्वात्‌, कल्पकाभावचच ॥ इति परप्े, बूमः-- ध्रुयन्वरं तत्कल्पकम्‌ । वथाहि--'“स वायुमागच्छति तस्थै स विजिहीते यथा रथचक्रस्य खम्‌, तेन स ऊव्वं आक्रमते स. जादिलयमागच्छति"" इति । इतो निभेयोपासको यदा वायुमागच्छति, तदा तद्वायुमण्डलं छिद्वितं मवति, तेन ` रथचक्रच्छिद्रपमाणेन वायुच्छिद्रेण व।युमण्डलमुद्छङ्घ्याऽऽदिलयमण्डठं प्राप्रोति" इत्य- थेः। एवं च वायोरादिदात्पृवेत्वमवीवेः क्रमविरेषोऽवमन्तुं शक्यवे ।-- “मांसेभ्यः सव- , त्सर्‌, संवत्सर्रायुम्‌, वायारादिलयम्‌" इदं सौनिका; कवन्यः। बृहदारण्यके तु- + मासानन्तरं संवत्सरं परिलयन्य तस्य. स्थाने देवलकः पठितः । स च संवत्सरानन्वरं 9 ग. “संविश्चन्ति। ग. "सेविशन्ति। ३ "धन्दरि" । ४ ग, संविक्नन्ति। ५ क. समैभ्यः ६ न १५६ श्रीभारते तीरथगरनिप्रणीता- [अ ०डंपा०३ेजपि० रै -४ | वायोरवौड्निवेश्षयिवव्यः, मासरसंवत्सरयोः संबन्धित्वेन परसिद्धयोरानन्वर्यस्यानिवा- रणीयत्वात्‌ । तदेवं संवत्सरादि्ययामेध्ये देवटोकवायुरोकौ संनिवेशयिवन्यौ ॥ (त्तीये, वेरुणादि खोकानां व्यवस्थाधिकरणे सूत्रम्‌-) तडितौऽधि वरुणः संबन्धात्‌ ॥ ३॥ तृतीयापिकरणमारचयति-- वरुणादेः संनिवेशो नास्ति तंज्ोत विते ॥ नास्ति वायोरिषेतस्य व्यवस्थाश्चत्यभावतः॥ ९॥ विदयुत्संबन्िदृष्िस्थनीरस्याधिपतिंत्वतः ॥ वरुणो विर्चुतोऽस्त्यर्वं तत इन्द्रपरजापती ॥ ६ ॥ कोषीतकिनः पठन्ति--=“स वरुणलोकम्‌ , स इन्द्रलोकम , स प्रजापविरोकम"* इति । त वरुणाद्यलछ्लया कका अविरादिमागे निवेश्ायितुमषकयाः, वायोरिव व्यव स्थापकाभावात्‌ ॥ | इति राप, ब्रमः-विदयुह्ोकस्योपरि वरुणलोकः संबन्धवशाद्यवस्ाप्यते, 4विदय. तपूवकवृष्टिगतनीरस्य वरूणोऽधिपतिः--इवि विदयुदरुणयोः संबन्धः । इन्द्रपनाप, त्यास्तु स्थानान्तरासंमवेऽपि “आगन्तुकानामन्ते संनिवेशः" इति न्यायेन वरुणलोक्‌- स्य।प।र सानवेराः । तदेवं वरुणादीनां संनिवेशादर्चिरादिमागो व्यवस्थितः ॥ ( चतुथ, अचिरादीनामातिवाहिकल्वाधिकरणे सत्राणि-) आतिबाहिकास्तदिङ्गात्‌ ॥ 9 ॥ उभयन्यामो- हातच्ात्सद्धः॥ 4 ॥ वद्यतेनव ततस्तच्छतेः ॥६॥ चतुथोधिकरणमारचयति-- मागेचिह्ं भोगमूर्वा नेतारो वाऽचिरादयः ॥ नाच स्यातां मागचिह्वसाषप्याह्लोकशब्दतः ॥ ७ ॥ अन्ते गमयवी्युक्तेर्नैतारस्तेषु चेदशः ॥ त । निद्रीऽस्त्यत्र छोकाख्या तक्निवासिजनान्पत्ति ॥८॥ ` अ एतेऽचिराद्यः श्रुताः, ते मगचिहाि भवितु हन्ति, कोकिकमागेचिन्हसारू- | न १ कर “पितुं शक्यौ । २ ग. तजराय । ३ क. मतस्लतः । ४ क्‌, ख. "दुतस्त्‌ध्वं । ५बृ, . सपतस्ापतः ।.६ कः `चिष्ानि भैतानि नो वा लेोकाविभेदतः ॥ आ । ५ शदशस्तत् । | [सर््पा०३ेअपि०्५] वैयातिकन्पायमाखा । १५७ प्येण निरदिश्यपानत्वावे । कोका हि माम॑ज्ञानायेवं निर्दिशन्ति--म्रामाननिगेयय नदीं जज, वतः पर्व॑तम्‌, तवो घोषम्‌, इवि । तद्रद॑वाप्रि--“जविषोऽहः, अह्न आपू- येयाणपरक्षम्‌”' इवि निदिंयवे । तस्मात--मा्चिह्वानि । यद्रा-- बरह्मरोकं जिग- मिषोर्विश्ामस्यान-भोगभूमयोऽचिरादयः । कृवः--वायुरोकम्‌ , वरूणलोकम्‌ , इवि प्रयुक्तस्य छोकरब्द्स्य भागममे प्रा्रदत्वात्‌ ॥ । इति प्रपर, त्रूमः--““वत्पुरुषोऽमानवः, स एवान्त्रह्म गमयति!" इत्यन्ते श्रूय- माणस्यामानवस्य विशयुत्परुषस्य नेत॒त्वावगमात्‌, । तत्पाहचर्येणा्चिरादयोऽप्यावि- वादहिकृदेवता हदयवगम्यते । यत्तु--निर्देशसाम्यमुक्तम्‌ , तदातिवाहिकदेववास्वपि समानम्‌ , "गच्छ त्वमितो बरवमौणम्‌ › ततो जयगुषतम्‌ , ततो देवदत्तम्‌, इत्याद निदेशदसैनात्‌ । ठोकशब्दस्तृपास्कानां तत्र॒ भोगामाविऽप्यातिवाहिकदेवानां मोगम- पेक्ष्योपपद्यते । वस्मात--भाविवाहिका अविरादयः ॥ ( पश्चमे कायंब्रह्मण एवोत्तरमाेगम्यत्वाधिकरणे सत्राणि-- ) काथं बादरिरस्य गस्यपपत्तेः ॥ ७ ॥ विशेषि- तत्वाच्च ॥ ८ ॥ सामीप्यात्त तद्यपदश्च ॥ ९ ॥ कायांयये तदध्यक्षेण सहातः परम- भिधानात्‌ ॥ १० ॥ स्मृतेश्च ॥ ११॥ प्रं जेमिनिर्युख्यत्वात्‌ ॥ १२ ॥ दर्शनाच ॥१३॥ न च कर्यं प्रातेपच्याभसा्ंः ॥ १९८ ॥ थ्व मावकरणमारचयाचव- प्रं ब्रह्माथ वा काय॑यदर्मागेण गम्यते ॥ मुख्यत्वादमृतत्वाक्तंगम्यते परमेव तत्‌ ॥ ९ ॥ कोयं स्याद्रतियोग्यत्वात्परास्मस्तदसंभवात्‌ ॥ सामीप्याद्रह्मशब्दोक्तिरग्रतत्वं क्रमाद्रवेत्‌ ॥ १० ॥ “स एतान्त्ह्न गमयवि” इति श्रूयमाणं यदुत्तरमामेपाप्यं वस्तु, तत्परं ब्रह्म भवि- तुमहवि । कुवः--त्रह्मराब्दस्य तत मुरूयत्वात्‌ । “तयोध्वेमायन्नमतव्वमेति” इल ` तत्वकथनाच || > प मनम १ ख. "त । ऊौकिकमा" । २ क. ष्दन्यत्रा"। ३ ख. मच्निगुपरम्‌ । ठ ख, दछताभो*\ ` ५ ग, कायेस्याऽइ्हति" ¦ ९६ क, 'दुत्तरमारम प्राप्यव* । ख, "दुक्तमार्भ प्राप्य । ५ नवक १ १५८ श्रीभारतीतीयेगुनिप्णीतवा- [अ०४पा०३अभवि०६] इति परे, ब्रमः--सलयटोकारूयं कार्य ब्रह्म, उपासकम्यतिरिक्तवासरिच्छिन्न- त्वाच गतिपूत्ेकपरियोम्यम्‌; न तु तया प्रं बह्म, तस्य सवैगत्वात्‌ । उभसकषरू- पत्वा | व्रद्मशब्दस्तु मुस्यायोसंमवेन सामाप्यसंबन्वात्सयलोकमाचषे । समीमो हि सद्यककः परब्रह्मणः, वह्ोकवापिनां वचज्ञानेऽवर्यमाविनि सति पृनजेन्मव्यवषान- मन्वरेण मोक्ष्यमाणच्वाव । भव एव स्मृठिराह- व्रणा सइ ते सवे पाष च प्रतिसंचरे ॥ प्रस्यान्वं रृतात्मानः प्रविशान्त प्र्‌ पद्म्‌" इति| एवं च सलयमृतत्वश्रुतिः कममुक्त्यमिपराया । वस्मात्--उत्तरमा्गेण प्रप्य काय व्रह्म॥ ( १४ परतीकोपासक्रानां बह्मरोकगतिनिराकरणाधिकरणे सने-- ) सव्रताकाटृस्बनात्चेयतीतं बादरायण उभययथाश्याः पात्‌; तरतु ॥ 9५ ॥ विशेषं च द्श्चयति॥ १६ ॥ पषएठावकरणमारचयाव-- ` -पतीकोपास्तकान्ब्रह्मरोकं नयति वा नवा ॥ अविर षश्चुतेरेतान्बरह्मोपास्कवन्नपेत्‌ ॥ ११ ॥ अह्यक्रतोरभावेन पतीकाहंफंरश्नवात्‌ ॥ न तान्नयति पञ्चामिविदो नयति तच्छरतेः ॥ १२॥ | स एतन्‌ व्रह्म गम्रयात्त इव त्रूयमाणाऽमानवः पुरुषा ब्रह्मोपासकवत्वतीकोः- पाप्कानपि सल्यलोकं प्रापयति, अविरोषश्रवुणात्‌ || | इति पाप, त्रूमः-- “ते यथा यथोपासते तदेव मरि" इति श्रतौ वद्मभावना- रूपः कतु ह्यपा दवुषरयवगस्यते | न हिं प्रतीकोपास्तकानां बह्मक्रत्रस्ि, श्येन वे सल्यल।क गच्छयुः । [कंच यथाप्रतीकमवर्चनानि फलानि तेषु श्रयन्ते--“"याव- जाक्न[ गव तनास्य यथक्रामचार। मप इवि ॥ (नापव्रह्मोपापितः शब्दशाष्रादि- छक्नण नामरिरषे खातन्त्यं मवति! इयथः । कथं ताहि प्थाथिविदां प्रवकोपास- ˆ ` , # प्रतिसंचरो मदहाप्र्यः, त॑स्मिन्प्रपि परस्य हिरण्यगरमत्यान्ते समिटिङ्गशरीररूप्िकारावसनि ब्रह्मछोकनिवासिनः कृतात्मानः रशृद्धधि परस्ततरोत्पन्नसम्यग्धियः स्प बरह्मणा मच्यमनिन सह परं पदं ५ प्रविशत--इति योजना--इति रलप्रमा ॥ द 0 | | ल, प्रा्तयाग्य' । २ ज्ञ, "प्मृते" । ३ ग, "फखभयाद्‌ । ४ ख, येनैते । ध ध ः ८ [भ०्येपाजय्जपि०्१] वैयासिकन्पायमाख। १०९ काना सत्यलकपा्चिः;-- वेचनबरात्‌' इति श्रयः । तस्माव-- परायतौ न प्रतीको पासकान्सयलाकं प्रापयति ॥ इति ना मत्परमहंसपरिवाजकाचायंश्रीमारतीतीर्थमनिप्रणीतायां वेया- सिकन्यायमालसयां चतुर्थौध्यायस्य सृतीयः पादः ॥३॥ ` ` भचष्रदं आदितः भपिकरणानिं ६ १८५ सजाणि १६ ५३४ ( भथ चतुषौभ्यायस्य चतुर्थः पादः ) ४ 2 ^ ( प्रथमे भक्तेनेवीनत्वनिराकरणाधिकरणे स्ाणि- ) सपद्याऽअवेभावि स्वनरब्दाद्‌ ॥ १॥ मुक्त प्रातन्नानाह्‌ ॥ २ ॥ जात्म प्ररणाद् ॥ ३॥ चतुथ्यायस्य चतुयपादे प्रथमावकरणमारचयाते-- नक्रवन्रूतन युक्तिरूप यद्रा पु्तनम्‌ ॥ ममिनिष्पत्तिवचनात्फटतादपि नतनम्‌ ॥ ९ ॥ ` स्वेन छपणति वाक्ये खशब्दात्तत्पुरातनम्‌ ॥ ` आविभावोऽभिनिष्पत्तिः परं चाज्नानहानितः | २ ॥ ९१ प्तपप्ताद्‌।ऽस्माच्छरीरात्समूत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणामिनिष्प- चते इति श्रूयते । भंस्यायमथैः--““सम्यक्पीर्त्यपाध्यपशान्ती इति सप- सादा जवः । स च शरीरतरयामिमानं परित्यन्य परं ब्रह्न प्राप्य भक्तिरूपेणावाति- ४ दप । तच--एवन्मुक्तिरूपं न जीवस्य पू्रसिद्धम्‌, कितु स्वगैवदागन्ठुकम्‌ । कुतः-“.भमिनिष्पद्यते इदयत्पा्यत्वश्रवणात्‌ पूवसिद्धत्वे संसारदशायामपि सद्भावन एकत्वं न स्याव । तस्मात्‌-खगेवदिरं नवमं. मुक्तिरूपम्‌ | इति म, व्रूमः "लेन रूपेणामिनिष्पते"' इवि लराब्दरेन विशेषिवत्वात्यै- ` ममि विव एवेदं रुक्तिरूपम्‌ । नच--भत्र खराद्रः सकीयममिपतत विशेपणवेय- भ्येपसद्गातृ--ययदरपं यक्तेवुपादते तत्ततस्वकायमेव--इति कस्यं व्यावृत्तये विशे- = प नकम कम । रक. पठे । ३ स. अस्यायैः। ५ क. "इ्य्यामुपा* । ५ ग्‌. मुक्त" । & क. क्तावाद्तते। 4 ५ ६ 4 ह १६०. श्रीभारतीती्मनिप्रणीता- [अ ० पार ठेजपि ०२-३] ष्येत | आ्मवाचितवे त॒ स्वशब्दस्य खकीयत्वग्यावत्तिः प्रयोजनम्‌ । नच--जमि- निष्पत्तिरुत्पत्तिः, पूवैपिद्धस्यो त्पत्तरसंभवात्‌ । किं वर्हितच्वज्ञानेन बह्मत्वाविभवाऽमि- निष्पत्तिः | नच--एवंसति “उपसंपद्य, अभि निष्पद्यते इप्यनयोः पुनरुक्तिः इति शङ्कनीयम्‌ ; उपसंपत्तिशब्देन तत्मदाथेशोधनस्य विवाक्षतत्वात्‌ । अमिनिष्प- ततिस्वं वाकयाथोवबोषः। नच--प्वेपिद्ध तवे म॒क्तिरूपस्य फटत्वविरावः, निवृत्ताज्ञानता- कारेण पूरवभिद्धस्वामावात्‌ । तस्मात--पुरातनं वस्तेव गुक्तिरूपम्‌ ॥ । ( द्वितीये मक्तेत्रह्ममिन्तानिरराकरणाधिकरणं सत्रम्‌ ) १५. अविभामेन शृएटत्वाद ॥ ५ ॥ ॥ दवितीयाधिकरणमारचयति- भुक्तषटपाह्नह्म भिन्नमभिन्नं वा, विंमिचते ॥ संपद ज्योतिरिप्येवं कर्मकतृमिदोक्तितंः ॥ ३ ॥ अभिनिष्पनदूपस्य स उत्तमपुमानिति॥ ब्रह्मत्वोक्तेरमिन्न तद्धेदाक्तिरुपचारतः ॥ ४ ॥ षृर्वीविकंरणे निर्णीतं यदेतन्युक्तस्ठरूपम्‌ , तत्परस्माद्रह्मणो मिन्नं भविषुमहंति । कुतः--कमेकवमेदम्यपदेशात्‌ । ^“एष संप्रसादः प्र॑ज्योतिरपसंपद्यः" इत्यत्र संपर- स्रादशब्दोदितो जीव उपरसंपत्त; कतेत्वेन व्यपदिश्यते । न्योतिःशब्द्वाच्य च तद्य कभत्वेन | तस्मात्‌--मुक्तस्य जवस्य स्वरूप त्रदह्मणा मननम्‌ ॥ इति प्रा, व्रमः--““ल्योतिरूपसंप द्य!” इति वाकयं तत्पदाथेशुदधि विषयमृक्तम्‌ । अतस्तदानीं मेदोऽस्तु नाम | तत उपरि “स्वेन रूपेणाभिनिष्पद्यवे" इति वाक्यं ` षाक्याथदश्ापन्नं मक्तिखरूपं प्रतिपादयति । न च~-तस्य प्रह्मणा भेदाऽस्वि, "स॒ उत्तमः परुषः इति वाक्ये तच्छब्देनामिनिष्पन्नरूपमुक्तस्वरूप परामृश्य तस्यांत्तम- पुरुष्डान्दर वाच्य व्मस्वरूपत्वामिषामात ! वस्मात--पक्तस्वरूप वद्मामन्म्‌ | | ( त्रदीये सषिरेषस्वादिव्यवस्थानिराकरणाधिकरणे सृजाणि--) ब्राह्मेण जेमिनिरूपन्यासादेभ्यः ॥ ५ ॥ चितितन्मात्रेण तदात्मकवादिवयोडरो- ` मिः ॥ & ॥ एवमप्यपन्यासासपूवंमा- ` १, "दतलरतरिण । २ क, अभिरतपय।३ स, “स्तु अरब्रह्माप्मीतिवाः। = : ` 4. ` [भण्डपार्जविव्ण] वैयासिकन्यायमार । १६१ वाद्विरधं बादरायणः ॥ ७ ॥ तृतीयाधिकरणमारचयति-- मेण य॒गपद्वाऽस्य सविशेषाविशेष॑ते ॥ विरुद्रसात्कारमेदाद्यवस्था श्र॑तयोस्तयोः ॥ ५ ॥ गक्तागुक्तहंशोर्भदाद्यवस्थासंमवे सति ॥ अविरुद्धं पौगपगैश्चतं क्रमकर्पनम्‌ ॥ ६ ॥ मत्तस्य स्वरूपभतं बरह्म श्तिषं॑द्विवा प॑ंतिपा्यते--~काचत्साविरपम्‌ । कचि विेषम । वधाहि--““य भास्माऽपहतपाप्मा विज विमृत्युनशकि विनिघत्सोऽपि- पासः सलखकामः सत्यसंकल्पः” इति सविशेषैत्वश्रुतिः । “स यथा भेन्धवघनोऽन- न्तरोऽबाह्यः ङृत्लो रसधन एव, एवं वा भरेऽयमात्माऽनन्वराऽ बाह्यः रुव्लः प्रज्ञा जघन एव" इति निर्विंशेषत्वश्रुतिः । ते एवे सविशेषत्वानिविशपत्वं पुाक्तद्शाय। ब्रह्मणो न य॒गपत्संमवतः, परस्परविरुद्धत्वात्‌ | अतः कारभेदृनाभ व्यवस्थापन || इति पपर, बरूमः-- परतिपत्ुमेदाचयुगपदव पविशेषत्वनि विंश्ञेषत्वे उपपयेते । मुक्त रविपस्या निर्विरोषत्वमेव, बद्धर्पतिपस्या तु सविशेषं मुक्तस्वरूप व्रह्म सर्वज्ञता" णविक्ञिष्टं सन्गत्कारणतवेनावभासते । न हि मुक्ताः पुरूषाः कदाचदा¶ सव्ञत्वत- ल्सैकल्पत्वादिगणयक्ता वयम्‌ * इति प्रतिपद्यन्ते) तत्पपिपित्तिहतुमूताया जवद्य विनाशितत्वात्‌ । बद्धस्वरूपास्त्ववि्यायुक्ताः सन्तो निविरषमव व्रह्म स्वज्ञलादतः शिष्टम्‌" इति कल्पयन्ति । जतः प्रतिपत्तूमदाद्यवस्यासदा किमनेन काडमद्‌कल्पनन | स्मात्--युगपदेव सविरोषत्वानावरैषत्व ॥ ६ चतुथे पररोकगोपासकस्य भोग्यवस्तुष्ो संक्पदैतुताधिकरणे स॒त्र--) केटपादेव त॒ तदतः ॥ < ॥ अत एव चानन्यापिपातेः ॥ ९ ॥ ॑ श चतुषावेकरणमारचयति-- भोग्यस्रष्टावस्ति बाह्यो हतः सकत्प एव चा ॥ आरामोदक्वेषम्याद्धेतबो ह्यो ऽस्ति खोकवत्‌ ॥ ७ ॥ | \ क. ख. ण्वकौ॥ वि। २ख. 'ट्शाभेदा । ३ ख. "मश्रौतं । ४ क. ग्युत्पा्ते । ५ क. ग. श्वर । € क. ग, ष्देन व्य" ७ क. मुक्तिप्र॑तीया । < क प्रतीयात्‌ । ष. सिद्धपरति. पर्या । २ ख. 'तिप्क्षदं । २१ १६ श्रीभारतीतीर्थमनिप्णीता- (अर४्पा०यमवि° पु संकल्पादेव पितर इति श्रुत्याऽवधारणात्‌ ॥ संकल्प एव हेतुः स्यद्रेषम्यं चनुचिन्तनात्‌ ॥ ८ ॥ ` पुवौधिकरणत्रयेण विदेहमुक्तो विचारितायां ब्रह्मलोकलक्षणाया मुक्तेरवशिष्टतवात्त- द्विचार आपादसमापेः पववेते | तच-अबिरादिमार्मेण ब्रह्मकोकं प्राप्स्योपासकस्य भोग्यवस्तूनां सूषटौ बाहे तुरपेक्षितः, न तु मानसपंकल्पमात्रं तद्धेतुः, तथात्वे सया- सामोद कंसरमत्वेन पुष्ककमोगामावप्रसद्धात्‌ ॥ इति परार, ब्रूमः--“स यदि प्ितृोककामो भवति, संकल्पादेवास्य पितरः समुत्तिष्ठन्ति इल्यादिना पितृमातृशातृगन्वमाल्या्िंमोग्यसृष्टो संकल्पस्य सावनत्वम- मिवायेवकरेण बाह्यहेतुं निराचष्टे । न च--संकल्पकायांणामाश्ञामोद्कसमानलतं शङक- नीयम्‌ , उपार्जितमोदकसमान्वस्यापिं संकल्पयितुं शक्यत्वात्‌ । संकल्पशक्तेरुपा- सनाग्रसदेन निरङकशालातर । तस्मात्‌--संकल्प एव मोमग्वसृषटो हेतुः ॥ | (पश्चमे देहमावाभावये)रेच्छिकताधिकरणे सू्ाणि--) अभावे वादरिराह देवम्‌ ॥ १० ॥ भावं जेमेनिविकल्पामननात्‌ ।। ११। दाटशाहव- दुभयविधं बाद्रायणऽतः ॥ १२॥ तन्वभावे- संभ्यवदुपपद्यते ॥१३॥ भवे जा्रहठ्‌ ॥१५॥ पश्चमाविकरणमारचयति- व्यवस्थितावेच्छिका वा भावाभाव तनोयंतः ॥ विरुद्धो तेन पभेदादुमो स्यातां व्यवस्थितौ ॥ ९॥ एकस्मिनपि पुस्येतषेच्छिको कारभेदतः ॥ भविराधात्स्वप्रनाग्रद्ागवद्यन्यते द्विधा ॥ ९०॥ भमनमेवान्कामान्पश्यन्मते, य एते बह्मरोके” हृति मानसं भोगमूपपादयन्ती भुतिबोयदेहस्य सेन्द्रियस्यामावमाह । “प एकवा भवाति जिधा मवति" इति श्रति- वंहसद्धाव व्रूवं । तवेत देह भावामावावेकसिन्पुरुषे विरुद्धौ । तयोः प्रुष्भेदेन भ्यव प्थितिः ॥ | इति पप, ब्रूम--एकस्यापि पृरूषस्य कालभेदेन वौ व्यवस्थितौ । यदा देह- ` १, श्रत्व रग. चाञ्ञ्लधि रग ग्घ इ पद करच्ञ पच ग्क्न १ ख, श्रत्यव। २ ग. चाऽऽत्मचि", ३ क. बाह्या ह । ४ क. कफटत्व। ५यख. मागस। ५ क, ल्पा । छ, 'त्कारगल्वसा" १७ क मद्धाग | ८ क. द्यमोगस्य देदन्द्रियाभाः । ५क., इद्धाः | छ ५ | (१ १ ४ ` [जग््पारगजषि०द-७] वेयातिकन्यापमासा १६३ गिच्छति, तदा संकल्पेन देहं सृष्टा तत्रावस्यितो जाग्रदशायामेव मागान्मुङ्कः चना देहं नेच्छति, तदा संकल्पेन तमेव दृह मुपसष्टय छप्रदरायाप्रव मन्व भागान्भङ्कः | तस्मत--एक्यापि परुषस्येच्छका दंहभावामावा ॥ ( षषे ज्ञानिनो ऽनेकदेरेषु सात्मकत्वाधिकरणे सूतै- ) प्ररीपवदावेशस्तथा हि दशेयति ॥ १९॥ खा- प्ययसंपच्योरन्यतरापेक्षमाविष्कृतं हि ।॥१६। षृष्ठायिकरणमारचयति-- निरात्मानो ऽनेकदेहाः सास्मका वा, निरात्मकाः ॥ अभेदादात्ममनसोरेकस्मिचेव पतनात्‌ ॥ ९९॥ एकस्मान्मनसोऽन्यानि मनांसि स्युः पदापवत्‌ ॥ ` आत्मभिस्तदर्बच्छिनेः सात्मकाः स्युच्िघेत्यतः ॥ १२॥ म्स एकवा भवति, त्रिधा मवति) पञ्चर्था, सक्ता, नवधा” इति युगपद्नेक- , शआरीरसीकार रेचक आन्नायते ॥ तत्च--एको देहः सात्मकः, इतरे निरात्मकाः, ` भात्ममनसोबहुमावस्याश्चतत्वाव्‌ | कल्पकामावाच || इति प्राप्रे, ब्रूमः--अस्ति कल्पकं युगपदनेकदेह मीगानुपपत्तिरूपम्‌ । भोगाय हि ` बहवो देहा निर्मिवाः। न च--एकेनैवाऽऽत्मना मनसा च युगपद्रहुेहानां मोगो दष्ट- चरः । तस्मात--आत्ममनसोबैहुत्वं कल्पयितम्यम्‌ ॥ यद्यपि नोऽऽत्मान उत्पाद्यः, तथाऽप्येकेन मनसा संकस्प्य बहुषु मनःसूत्पादितेषु तैमनोभिरवाच्छन्ना आत्मानो बहवः स्युः | एतदेवाभिमेय ¢स एकवा भवाति, तिषा मवति" इत्यादि भ्रुवम्‌ । तस्मात--साः्मकः सवं दहः | ( समे ज्ञानिनो जगत्खष्त्वनिराकरणापिकरणे सृत्राणि- ) नगद्यापारवने प्रकरणादसंनिहिततवाज्च ॥ १७ ॥ प्रत्यक्षोपदेशादिति चेन्नाऽऽ | रद्गनाशवरत्तों तु--एकस्य मनसोऽवस्था विपलीभावसज्ञका ॥ जायते तैन सबन्धात्सात्मक. त्व न हन्यत इव्येवं पाय दरयते, व्याद्यालोऽप्यग्रभेव पाठः ॥ | ` . , १ कर नतंदेः।२ क, 'षस्य चच्छि"।३ग. दशनात्‌ । ठग. धा भवति, स" ५. १६४ श्रीभारतीती्थयुनिप्रणीता- [भन छपा०्यमवि ०७] [ना [० । ल क ५ | धिकाशिमण्डरस्थोक्तेः ॥ १८ ॥ किका- | ति ® क थ (९ रवति च तथाहि स्थितिमाह ॥ १९ ॥. दर्शयतश्वेवे प्रयक्षानुमाने ॥ २० ॥ भोग- म्रसाम्यटङ्च ॥ २१ ॥ अना- व 2 । न॑ (~ शृढ ठ वत्तिः शब्दाद्नाग्रात्तः शब्दात्‌ ॥ २९९ ` सप्माधिकरणंमारचयति-- जगत्सष्टत्वमस्त्येषां योगिनामथ नास्ति वा॥ अस्ति स्वारान्यमाप्रोतीत्यक्ते्वयानवग्रहात्‌ ॥ १२ ॥ सष्टावपरकृतत्वेन कष्टता नास्ति योगिनाम्‌ ॥ स्वाराञ्यमीशो भोगाय ददौ रुक्ति च विचयया॥ १४॥ बरह्मठोकं प्रा्ठानामुपासकानां यथा मोगयोग्यदेदेन्द्ियसतष्टत्वमस्ति, तथा विंयदां दिजगत्सरष्टलमस्ति ““जाप्रोति स्वाराज्यम्‌ इति श्त्या निरवद्श्वयावगमात्‌ ॥ इति प्रापे, ब्रूमः--वियदादिजगत्सुष्टिपरतिपादकषु भकरणषु सवत्र प्रमात्मव्‌ खष्टतेनावगम्यते, न कापि योगिनस्वथाऽवगम्यन्ते । भतो न वेषां जगत्लषटतवम्‌ । | भन्यथाऽनेकेश्वरतरे सति कश्चित्सिसृक्षति, कश्चत्सिदीषति) इति जगद्यवस्था न ` पिष्येत्‌ | कथं तर्हि--स्वारान्यंश्रुतिः--इेश्वराधीनस्वारान्यामिप्रायेणः इति रूम: | ईश्वरो हपास्नया तोपितस्तेषां मोगमात्रिद्धये स्वाराज्यं ददौ, मुक्तं च तखव्रेयो- त्पादमेन दत्तवान्‌ । त्मात--जगत्सष्टौ स्वातञ्रयामवेऽपि मोगमोक्षयोस्तेषां ्वात- यभस ॥ इति श्रीमत्परमहंसपरित्राजकाचायंश्रीभारतीतीयुनि प्रणीतायां वेयात्ि- कन्यायमारायां चतुर्थाध्यायस्य चतुथः पादः ॥ ४ ॥ | समापरश्चायमध्यायो अन्यश्च | | | अत्रपाद्‌ दितः ` भविकरणानिं ७ 9. सूच्ाणि २२ . ` ५५६ ङ्गम । ख. मस्तीव्यरोषमतिमङ्कटम्‌ ।