आनन्दाश्रमसंस्कृतमग्रन्थार्खिः । कि नि वि 08 0 ^ 9) ग्रन्थाङूःः २५ श्रीमत्स्कन्दपुराणान्त्गता व क क सृतसंहिता । श्रीमाधवाचामप्रणीततासयर्द पिकराव्पाख्यासमता | ( तजाऽऽग्र खण्डत्रितयम्‌ ) -प्र मं रवण एतत्पस्तकं प° शा० रा० रा० पणरीकरोपाह- वपुदेवशाचििः सं ^ पितम्‌ । तच्च यी° ए० इत्युपपदधारिभिः विनायक गणे आपटे इत्भतैः पुण्याख्यपत्तने ५ क अनन्दाश्रमसुद्रमार्य आयसाक्षरैमुद्रयित्वा प्रकाशितम्‌ |, दवितीषयमङ्कनावृत्तिः | श्राणिवाहनञ्चक्राब्दाः १८४५ ` खस्ताय्दाः १९२४ ८ भस्य स्दऽधिकारा राक्षासनानुसारेण स्वापर्तीरृत।ः ` मूरयं साधरूपकत्रयम्‌ (२।))। आदश्चपुस्तकोद्ेखपत्रिका 1 अथास्याः सङीकसूतसंहितायाः पुस्तकानि येः परदितेकपरतया संस्कर- गाथं प्रदलानि तेषां नामादीनि पुरतकानां संज्ञा इृतङ्जतया प्रकाश्यन्ते (क) इति संह्ञितगू-मूटं सटीकम्‌, अन्तिमभागे किंचिदपएूणं, यंबा९रनिबा- सिनां वे श्ा० रा० रा० जयकृत्ण महाराजः इत्येते षाम्‌ | पत्राणि २८२ । एकपत्ररथाः पर्‌ क्तयः १३ । एक- पर्गक््िरथान्यक्षराणि ८५२ । टेखनकाटरतु साभरद्वत्तव- त्स रातपुरतोऽर्तीत्यनुमीयते | (ख.,) इति सक्खितम्‌- मूं सर्यीकं किंविदपू्ण, मुंबाणएरनिवासिनां बे ० रा० रा०जयकृष्ण महाराजः इत्येतेषाम्‌ | पत्राणि ३९५। पङ्क्तयः १३ । अक्षराणि ३५ | टेश्चनकास्तु साधेश्चतवत्सरमित इत्यनुमीयते | (ग,) इति संहतम्‌-- मृं सटीक रिंचिदपूर्ण, बडलीग्रामनिवासिनां वचद- म्बरदीक्षितङरोत्पक्नानां वे° श्ा० रा० रा० 'मातष्डदी- क्षित" इत्येतेषाम्‌ । पत्राणि ३३२ । पद्क्तयः १३ । अक्षराणि ४७ । टखेखनकालस्तु पादोनश्तबरसरमित इत्यनुमीयते । (घ) इति सङ्खितम्‌- मूलं सरकं पुणेम्‌, अष्टग्रामनिवासिनां रा० रा० “गोबि- न्द्राव छिमयेःः इत्येतेषाम्‌ । पत्राणि ४२८ । पद्क्तयः १० । अक्षराणि ६० । टेखनकालः श्रतवरसरपमितोऽ- स्तीत्यनुमीयते । (द) इति संङ्ितम्‌-मूरं सरी पृणेमृ , मेणवलीग्रामनिवासिनां रा० रा० (रावसाहेव फदणीस' इत्येतेषाम्‌ । पत्राणि ४७७ । पट्नक्तयः १२ । अक्षराणि ४८ । टेखनकालः शतव- न्सरमित इत्यन॒मीयते। पुण्यपत्तननि वासिभिः राजवाडे' इत्युपाषठैः, वे ° शा ० रा०्रा० दृष्णशास्नी' शत्येतेरेकं पुस्तक प्रदत्तं, तस्यापि मुद्रणकाटे श्ोधनाथमतीवोपयोगः संदत्तः, सम्नियमाद शेपुस्तकोधे खपञिका । ॐ तत्बहह्यणे सपः श्रोमरस्टन्दपुराणान्तगेत सूतसंहिता । स्परैमापवाचायप्रणीततात्प्यदीपिकान्याख्यासमेता 1 मी 9 0) 99 + > 0 0 + ^ ^ 9 0 शिवमाहतस्म्यखण्डम्‌। 0 गरणमापमि परं ब्रह्म यतो व्या्रतद्त्तयः | अविचीरसहे वस्तु विषयी कुर्वते धियः १ १ ॥ भ्रीपत्कारीतरिखासाख्यफरियाश्ञक्तीशसत्रिना । श्रमर्यम्बफपादान्जसेवानिष्णातचेतसा ॥ २॥ वेदश्षास्रपतिष्ठात्रा श्रीमन्पाधवमन्त्रिणा । तात्पय॑दीपिका सूतसंहिताया विधीयते ॥ ३ ॥ क्रियते तत्तत्मकरणतात्पयभथनपूेकं विशदम्‌ । विषमपदवाक्यविवरण मन्दधियापनुग्रहाय भक्त्या च।४॥ ङ्ह हि भगवान्बादरायणो लोकानुग्ररैकरसिकतया परशिवस्वरूपाविष्करः णप्रधानां संहितामारभमाणो महत्त पृरुषाथप्य परत्युहमाचु्यात्तननिषत्तये शिष्टा चारानुमितश्रुतिवोधितकत॑न्यताकं परशिवस्य मणिधानप्रणामरक्षण मडगला चरणं स्वयं कतं शिष्यिक्षाये म्न्थादावुपनिवध्नाति--पेश्वरमितिश्छोकदर येन । द्विविधं हि पारमेश्वरं रूपम्र्‌ । निष्कलं सकट चेति । तत्र निष्कलं शुद्धम्‌ । सकट रोभुलिङ्गमू्तिरूपं॒स्वभकाशाखण्डसस्चिदानन्देकरसमद्रितीरय स्वपरतिपत्तिफलं तत्मणिधानं भ्रथमार्धन । निष्कटस्वरूपं बोधानन्दमयं प्रणि भ्रयत्वेनोक्तं देवागमे- « परेक्यपापरकः ज्ञान वच्मि सम्यग्यिताय वः | चिदानन्दघनं पूर्णं मरत्यश््रह्मात्मना स्थितम्‌ ॥ जगन्मूटमकतोरं बोधानन्दमयै वम्‌ । निष्कलं स्वप्रकाशं च संचिन्त्य परमं शिवम्‌ ` इति ॥ तत्रव “टृत्तेः साक्षितया दत्तिपागभावस्य च स्थितः । युयुत्सायास्तथा ज्नोऽसपीत्यापातन्नानवस्तुनः ॥ असत्यालम्बनत्वेन सत्यः सवैजइस्य तु । साधकत्वेन चिद्रूपः सद्‌ा प्रेमास्पदत्वतः ॥ ककन ~~~ ----- -------------------------~- ~~~ ~ 0 ोाा- िण्िि ० कयनदकयोकिेकि १ ग. वृ्तित्रु । २ ङ. “यारा । २ च. धिया। ४ ग. गे स्ुषियाः। ५ ल. उम 1 ६म्‌. षं पा | 9 4. व तारिर्पतया वृत्तेः प्रग 1 ८ इ. 'स्मात्यज्ञा | # 8 । २ तात्प्मदौपिकासमेता-- [ १ रिव्रमाहाल्यख्ण्ड- आनन्दरूपः सवायेसाघकफत्येन हेतुना । सवसंदन्यवस्ेन संपु्णः शिवसंक्गितः ॥ जीवेशत्वादिरहितः केव्रखः स्वपभः एवः । एति शैवपुराणेषु कूटस्थः मविवेचितः '† ॥ तहुक्तं मगेन्द्रसंहितायां पितं परदृत्य-- ‹ जगजन्मस्थितिष्वंसतिरोभविककारणम्‌ | भूतभोतिकभावानां नियमस्यैतदेव हि !' इति ॥ फञवधरं परमं तमादिमध्यान्तवजितम्‌ । आधर सवंटोकानामनाधारमविक्रियम्‌ ॥ १ ॥ तत्र चेश्वरं रूपमपैरमचरुतनयादयुपाधिविशिष्टम्‌ । परम निरस्तसमस्तो- पाकं सवमतिष्टमखण्डं सच्िदानन्देकरसम द्वितीयं तत्तम । त्रकाटिक- बाधशुन्यम्‌ । मिथ्यामूतपरिकर्पितस्वरूपमायातत्कायसस्पशायरहात्‌ । ननु * घ. संज्ञकपुस्तक एय हतः पूर्यमेकादृरा पयानि मङ्गलछाचरणरूपेणोपटम्यन्ते तैषां संम्रहश्च यथा-- सीम्यं महेन्दरं साक्षात्सत्यविक्ञानमद्वयम्‌ । वन्दै संसाररोगःस्य भेषजं परमं मुदा ॥ १॥ यस्य राक्तिरूमा पवी जगन्माता अयीमयी । तमद शंकरं वन्वे मटामायानिवुत्तये ॥ २॥ खस्य विप्तेभ्वरः भीमान्पचः स्कन्दश्च वीयवान्‌ । ते नमामि महादेवं सवदेवनमस्कतम्‌ ॥ ३ ॥ यस्य भरसादलेरास्य लेशलेशरवांशकम्‌ । लब्ध्वा मुक्ता भवेजन्तुस्तं वन्दे पर^भ्वरम्‌ ॥ ४॥ यस्य िङ्गगचमेनैव व्यासः सवाथंपित्तमः । अभवयत्तं महेशानं प्रणमामि घुणानिायम्‌ ॥ ५॥ यस्य मायामयं सर्वं जभदीक्षणप्रूवंकम्‌ । त वन्द रिवमीरानं तेजारारिसुमापतिम्‌ ॥ ६ ॥ यः समस्तस्य लोकस्य चेतनाचेतनस्य च । साक्षी स्वाम्तरः शाभुस्तं धम्दे साम्बमीभ्वरम्‌ ॥ ७॥ यं विशत जमाः शान्ता वेदार्तश्रघणादिना । जागनस्त्यातमतया यन्द तमह सत्यचित्ससम्‌ ॥ ८ ॥ दरभक्तो हिरण्याक्षः हेवप्रजापरायणः । क्रा स्ताङ्कंराहरः ( ! ) प्कोच देशपूजापरायणः ॥ ९ ५ छनक(रवल्टभे) लुब्धौ छोषुपो सछोटृरोचनः। =. महाप्राह्ञो महाध।मान्मदाब्ाहुमहोवरः ॥ १० ॥ हाक्तिमाञुशक्तिदः शङ्कुः रादष्ुकर्णः शनैश्चरः । मगवार्भप्रपापयथ भयो भवभयाय्टः ॥ ११ ॥ [णीती ~ ८ --“~--- कनक => > --------- जम जन (नेक 9 ५. [ त ५ १६. प प्वश्षन्व्च | सभ्ाजः १ | खूतलटिता | ४1 मायाकफार्येण काटेनावच्छेदादेव कथं तदसंरपश इश्रि सत्रा ऽऽद-- आदति | स्वपागभावावच्छिन्नो भूतकाठ आदिः) स्वावच्छिस्नो यतेमानकाटो मध्यः स्वंमध्वंसावच्छिन्नो भविष्यत्कालोऽन्तः। एतद्चितयवर्जिपम्‌ | फलातसर्वसह- भावि हि कारुतच्वम्‌ । उक्तं हि-- पुंसो जगत्कतेत्वाथं मायातरतर्यपञ्चकं भवति काटो नियतिश्च तथा भृतयष्स्छार्वभावाश्च । तथा च कास- इभावी काल एव नार्ति। कुतो निष्कलपरमलिवस्य तत्कृतपरिच्डेद सङ केत्य- भिप्रायः । इत्थ निप्कल्रणिधानं कृतम्‌ । सकलमपि द्विविधम्‌ । समरतजग- दात्मकम्‌ । समस्तजगन्नियन्तृ | समस्तजगदात्मकञुपाद नस्यात्‌ । जगन्नियन्त्‌- ीखावताररूपेण च नमस्कारः कृतः । तत्र जगदारपना प्रणाममाह तीया धैन-आधारमिति । यथेव हि जगतां नियन्ता सरखमायोपाधिवदात्मउपाि- बशाज्गदात्मकंः । एव॑ रजोगुणोपाधिवशाजज्गदाधारोऽपि। उक्तं दि गान यन्तृ्वजगदात्मकत्वे परमे्वरस्य--““ क्िषो दाता कषिग्नो भोक्ता शिवः सर्म मिदँ जगत्‌ ' इति ॥ 4 र्थितिस॑यमकतो च जगतोऽस्य जगय्च सः " इति| श्रैतेथ “ सो<एःमयते वहु स्यां प्रजायेय !” इति । तेन हि सोऽकामयतेति निमित्तत्वम्‌ । षटु स्याभित्यु- पादानत्वम्‌ । तथा पारमपं सूत्रमपि "परकरतिश्व पतिङ्गा्टान्तादुपरः यात्‌" इति। यथेव सवेरोकानामयमाधार एवमरयापि कथिदन्य आधार इति म॑ य्युद्‌ स्यति--अनाधारपमिति । स्वातिरिक्ताधाररषितः । स भगवः करिमन्परतिष्टत इति स्वे मदिष्रीति रवमदहिमप्रतिष्टखश्रुतेः । नु जगत आधारशेदप्पियजगदा- त्मना धमण उपायायायवन्चाविकारित्यं तस्य स्यात्‌ ॥ « उपयन्नपयन्धर्मो विकरोति हि धर्मणः ` इति न्यायादिति तनाऽऽह-- आवेक्रियमिति । कल्पितत्वेन जगतो न स्वाश्रयपिकारषेतुता । नहि मर्मस- विकाजसेम॑रभूमिरार्रकरियत इत्यथः ॥ १ ॥ नन्तारन्दयोधाम्बनिपिमद्धतदिकमम्‌ । अ7विकापपिमीशनग॑नीश प्रणमाम्पहम्‌ ॥ २॥ इदानीं जगनियन्तुत्बे खीखावताररूपेण म्रणिधानमाह--अनन्तेति द्विती य श्टयोकेन । अवतारो हि ध्यानपूनाद्यथेमपि शिवेन र्वी क्रियते । तदुक्तं सुपरभेदे- । ० गिनि १क.ख.ग. घ पुस्तकेषु सवप्रस्वसावच्छिनकाटो भरिन्यदन्तेः) रषाषच्छ्णि वतमानकाष्टी © मध्यः इतति व्यस्तमुदृटभ्यते। २ग. रषभव्र्च। रेव. "वुनंस्यात्‌) ४ ड. (कः एःरजौः| ५क.घ श्रूयते च। ६ ड. भमर ५ ग. मतिर । ८ इ. निवन्तृ्धी"। ४ - तात्पयदीपिकासमेता-- [ १ शिवमादाव्थरषण्डे- यतीनां मलनिणां चैव त्नानिनां योगिनां तथा । ध्यानपुजानिमित्तं हि तनुँ गृहणाति मायया” इति । अद्धुता विक्रमाख्िषुरदहनादयो यस्य तम्‌। अम्बिकायाः पाबेत्याः पतिर- म्बिकापतिरतामिति च । विजयपरिणयनादयः परमेश्वरस्य खीखा दिताः । तिं प्राकृतपुरुषवदेव रागद्रेषादिदोषपारतन्त्यासं सार्येबासो तत्राह--ईशानम- नीशमिति । संसारिणां हि अनीकघेतुरवातपुस्पाम्तरपरतन्नःवार्च स्वयमरनाश्चा इंदावन्तश्च । शिवस्तु लीलयैव यिजयपरिणयनादिष्यापारानाचरन्नपि रागे पादिविरदी सवैजगदीष्षैता च । न पुरषान्तरपरतन्न इति । न लौक्षकसम इत्यथः । ननु लोकवदेव सर्वेऽपि व्यवहाराः शिवस्यापि श्रयन्ते । भत एषां खीखारूपतेव कुत इत्यत आद-अननतेति । अन्तः परिच्छेदरतद्रहितयोरा- नन्द बाधयोरम्बुनिषिः समुद्रश्च ततदरतपरिच्ख्दविरदहात्‌ | ष्ारमेश्वरयोरानन्द्‌- ञ{नयोने ट वि.कानन्दङ्नानयदुतपत्तियिनास्वरवम्‌ । वरतुकरतपरिच्टेटविर दाच्च तयोरखण्डेकरसः्वम्‌ । अतिशायन वस्त्वन्तररयाभायेन निरतिशयित्वै चेति कुतो रोकिकव्यवष्ारसाधारणाश्ङ्कावकाक्ञ इत्यथः । यद्यप्यपां निपिरन्तवा- न्सातिक्षयश्च तथाऽपि लोकिकानां सथुदरेऽन्तवच्च सातिक्षयत्व विरहाभिमानात्त- दभिमतदृषटन्तेनेन परमे्वेरस्याप्यनन्तप्वं॑निरतिकश्षयरवं परदे शयितुमम्बु निधिना रूपकं कृतमिति। ननु खोक्तिका अपि सवात्मकादीन्वरादभिन्ना एवेति फथं तदीयो ज्नाननन्दौ न तरसद्शाधिति । सत्यम्‌ । तत्सदशौ । अ्नानेनाऽऽइतत्वा्त तत्सादृश्यं न ते जानन्ति । उक्तं टि- ५ अन्ञानेनाऽऽतो समः साक्षामाययणोऽपि च । स्वस्वरूपं तु नज्ञासीत्‌ '' इति ॥ अतस्तिरोदितेन्नानत्वा्टौकिकानां व्यापाराहुःखमया एवे न टीखाः । अना- वरणपरमानन्दज्ञानतसेन तु परमेग्बरस्य विजयपरिणयनादिव्यापारा खीर एवेत्यभिप्रायः | अत्र निष्कल शिवस्य तदुपतथाऽवस्थानमेव पणामः । सकटस्य त भ्यानस्तुतिपृजात्पकः । तदुक्तं सुपभेदे- 4 ध्यानपूजाविदीनं यन्निप्कठं तद्िषायकम्‌ | तसस्माःसक रं शभु निष्कलं संप्रपूजयेत्‌ ' इति ॥ २॥ सजावसाने मनयो विशुद्धहदया भृशम्‌ । नैमिषीया महात्मानमागतं रोमहषणम्‌ ॥ ३ ॥ इत्थं मङ्कःटाचरणं विषाय ऋषिसतसं तदात्मना पएराणमारभये--सत्राबसन भव्पायः १] सूतसंहिता । । ५ श्त्यादि । ननु व्यासेन सताय प्रागेवोपदिष्टान्यष्टादश्च पराणानि। अधुना तत्पु- नयुंनयः श्रुण्वन्ति सूतो व्याचष्े । व्यासरतु कुस्ते मङ्गलाचरणमित्यस॑गतमु- च्यते । व्यासः सूताय पुराणानि भ्रागुपदिश्यापि तान्येव सरति युनिसूतसं- बादात्मना निब॑ध्नाति स्वयं क्रियमाणनिबन्धनादो र्वयभेव मङ्गलमाचरतीति किमनुपपन्नम्‌ । अथ सूताय स्वात्मन उपदेशरूपं परित्यज्य व्यासेन मृनिसूत- प॑वादात्मना निदन्धने कि प्रयोजनम्‌ । उच्यते । पुराणप्रतिषाद्यायास्तच्ववि- प्रायाः प्रमावातिश्चयाविष्करणं भरयोजनम्‌ । तथाहि इर्थपरभावेयं विद्या पर्सूतः पराखदाकनीयानपि व्यासात्पुराणष्ुखादेनामधिगम्य, अग्रनानामपि पुनीनां स्वयं तस्वोपदेशकतो जात इति । तत्र॒ सत्रावसाने विश्ुद्धहदयाः प्रसननेन्द्रियमानसा इति पदत्रयेण युनीनों पर विन्वचिताधिकारसपत्तिनिरूपणम्‌। तथाहि श्रतिरगरतीत्िहमसपराणप्रतिपादितयेदानुषचनयङ्गदानतपीत्रतादिभिः पर णसक.ख्कटुपरयात एषं छुद्धवुदधेजनितमिज्नासरय परशियसवरूपविद्यायाम- धकारः । अत इटग्विघविद्याग्रहणाधिकारे कारणयुणगणा उचितत्वादावि- कःतेव्याः; । तत्र स्नावसान इत्यनेन श्रौतसकलकमीनष्ानं विद्यामरतिबन्धक- प्कलपापापनयनरूपविशयुद्धहृद यत्वे कारणमुच्यते । चतुर्विधा हि सोमयागाः | एकाटाहीनसत्रायनातपकाः । प्यैकदिनसाध्या अग्रिष्टामादय एकाहाः | द्विरा- रदाय एकाद श्राजदसाना अनाः | द्वटशाषरतु सद्रादीनोभयात्मकः। ्रयोदकल्रातरादीनि सत्राणि | सवत्सरसाध्यान्ययनानि । अयनेष्वापि च सत्र- पयोगो दृयते । गावो वा एतत्सत्रमासत पिश्वखजः समाः सत्रमासतेति तथा। 4 नैमिपे निमिषक्षेजे कषयः सीनकादयः | सरं स्वगाय लोकाय सहस्रसममासत "` इति । तदिह मेभिपीयैः क्रियमाणस्यानेकसंख्यासवत्सरसाध्यस्यायनत्वेऽपि सत्र- पदमयोगोपपत्तिः । सच्रै च परमो धमे इत्यपरेषामपि महतां वेदासुवचनानां दानतपाव्रतादीनापुपलक्षणम्‌ । तेषामपि हि चच्तछ्द्धद्रारया विविदिषाकारण- वमिप्यमाणवेदनकारणर्वे च श्रूयते । “ तमेतं वेदानुवचनेन ब्राह्मणा विवि- दिषान्ति यञ्नेन दानेन तपसाऽनाङ्केन '' इति । तथा पाद्युपतत्रतस्यापि पर- शिबसाक्षा.कारकारणःदमथवेक्षिरसि इश्यते । अध्भिरित्यादिना भरम गृहीत्वा निमृञयाड गानि संरपृशत्तरमाद्‌व्रतमेततपाश्चुपतं पडपाशविमास्येति । उक्तस्य पत्रपदूोपलक्षितःय कमराशेषदधिधद्धो कारणभावमाह-विद्ुद्धहद या इति हृदयं [४ २, दिना ।नः। २क.खु.ग. घ, बध्र्तीति। ३ क, ग. ष, श्हान्कनी? ४१, गतम । ५, योगा इदन्ते । श तात्पयदौषिक्रासमेता-- [१ दिबम्रदः्-लण्डे- बुद्धिस्तस्य विश्ुद्धिनाम सचितदु रितापनयनेन तन्निबन्धनस्य दुःखस्य निरा- सः । नैमिषीया इति । ब्रह्मणा विषस्य चक्रस्य नेमिः शीयते कुण्ठी भवति यत्र तन्नेमिषं नेमिषमेव नेपिषम्‌ । तथाचोक्तं पायवीये-- ‹ एतन्मनोमयं चक्रं पया खष्टं विषञ्यते । यत्रास्य श्रीयते नेमिर्मैमिषं तच्छभावष्म्‌ ॥ इत्युक्त्वा सयसंकारं चक्रं खृष् मनोमयम्‌ । प्रणिपत्य महादेवं विससजं पितामहः ॥ तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां पतिम्‌ । प्रययुस्तस्य चक्रस्य. यच नेमिर्व्यशीर्यत ॥ तद्रनं तेन विख्यातं नैमिषं मुनिपूजितम्‌ '” इति ॥ नेमिषमेषां निवास इति नेमिषीयाः। तथा प्रसन्नेन्दियमानसा इति । मनसः प्रसादो नाम रजस्तमोभ्यामनयभिभवादावरणविक्षेपविरहेण तच्वपणिधान एेका- ग्रयम्‌ । इन्द्रियाणां पसादो नाम प्रसन्नता मैनःपातिकूल्यपरि हारेण प्रत्युत तदा- नुकृस्येनेव वतेनम्‌ । श्रूयते रि-- ^ यस््वविङ्गानवान्भवत्यमनस्कः सदाऽशुचिः । तस्येन्दरियाण्यवहयानि दुष्टाश्वा इव सारथेः ॥ यस्तु पिज्ञानवान्भवति समनस्कः सदा च्रुचिः। तस्येन्द्रियाणि वद्यानि सदश्वा इव सारथेः `` इति ॥ पतञ्जलिरप्याह ““स्वविषयासंप्रयोमे चित्तस्वरूपायुकार दव द्धियाणां प्रत्या- हारः `" इति । इत्थमिह जन्मनि जन्मान्तरे वा पिहितेत्रेतदानादिभिः स॑चित- दुरितनिराम्द्रारा रजरतमाल्यामनभिमूतष्ूद यास्तच्वजिन्नासवबो विद्याग्रहणा- धिकारिणा दिताः । विच्योप्देरो तु सूतस्येदानीमधिकारितामाह- महात्पा- नमागत्तमिति। उभयं हि तत्रापेक्षितम्‌। असुग्रहख) मथ्येमनुग्रहशीटत्य चेति । तज भहात्मानमिति महादेवपभसादादासादितपरश्चिवस्य साक्षात्कारनिवन्धनमनग्रहसा- मथ्ययुक्तम्‌। आगतमिति विशिष्टाधिकारि लाभ्षदृद्धरणाथमनाहतस्यापि स्वय- मेवाभिगमनात्परमकारुणिकत्वादनुग्रहदील त्वयुक्तम्‌ । यथा जनकं प्रति याज्ञव- ल्क्यस्येति ॥ २ ॥ ॥ कि - ~ रक र श 9 जा न भन वा 9 पो 9 ~ कज क-म 9 --- टु 9 -क यण = 9-90-० प -वर्ककन्काननण् ु िधकेककीनण ोनि्यि-िनयियिनेाा-िि -कान्कमनिषय मिनिहिििकनकमनककेम कक ११. श्यस्य । २ ख. प्पा्हरेण 1 २३ क. व. मनम्पतिकुर्पा. | ग. ड. ननः प्रति प्रतिक्‌21 । ४ क. ख. ध. (नमिभदादधद्‌' । ५ क. घ, महत्तपःप्रकष्ादासादवितपदःरिवक्षा" | भव्याय; १ सूृतसटरिता। ७ टरा यशा संपूज्य प्रसन्नन्दियमानशः । पप्रच्छुः संहितां पण्यां सूतं पराणिकं मृदा ॥ ४॥. अथ विच्राग्रहणाधिकारसंपन्ना मुनय उपदेशोचितगुरुखाभनिवन्धन॑या गीत्या तं परिपूज्य स्वजिज्नासामापिष्कृतवन्त इत्याह--पप्रच्छुरिति 1 उक्तं हि~ “तद्दधि प्रणिपातेन परिपिश्नेन सेवया । उपदेक्ष्यन्ति ते त्रानं ज्ञानिनस्तस्वदरशिनः' इति ॥ ४ ॥ एवं पृष्ठो मुनिश्रेष्ठः सुतः सर्वाथदापिनम्‌ । महदिव महात्मानं ध्यात्वा व्यासं च भक्तितः ॥ ५॥ एवं निभिः पृष्ठो मनीनां पुराणसंद्िताश्रवणे भुख्याधिकारसिद्धये परश्षि- बमरणिधानपृुरः सरां शिष्यावलोकनरूपां चाध्षुषीं दीक्षामकाषींदित्याई-एवं ष्ट इत्यादि । उक्ता द्यागमेषु चाक्षुषी दीक्षा-- ““चक्षुरुन्मीस्य यत्तच्यै ध्यात्वा रिष्यं समीक्षते | पश्ुवन्धावेमोक्षाय दीक्षेयं चाक्षुषी पता `` इति ॥ ८ यस्य देवे परा भक्तियेथा देवे तथा गुरो तरयतं कथिता हयथाः प्रकाशन्ते महात्मनः! ॥ डति श्वेताश्वतरश्रुतेः परदिवप्राणिधानवट्‌ गुरुमणिधानमपि किधियमित्याह- व्यासं चति ॥ ५॥ समाहितमना भूता विलोक्य मुनिसत्तमान्‌ । दक्तमारभपं सुतः संहितां श्रुतिसंमिताम्‌ ॥ ६ ॥ संहितां श्रुतिसंमिताम्‌ । सकलश्रुत्यथसंग्रहात्पिकामित्यथः ॥ ६ ॥ सुत उवाच-- राह्म पुरार्ण परथमं द्वितीयं पाद्मुच्यते। तृतीयं वेष्णवं भाक्तं चतुथं वमुच्पतं ॥ ७ ॥ पिवक्षिताया अस्याः सदिताया व्यासयुखादागतस्येन प्रा्ाण्यं स्थापयितुं नानामनिभरगीतस्कलोपपएराणमृकुभूतानामष्टाद सानां पुराणानां बेदश्षाखाविभा- गरय च प्रणयनेन व्यासं सवेन्नत्यमतं एव तस्थ माहेश्वरावतारत्व च प्रतिपाद्‌- यितुमष्टाद्र पराणान्यनुक्रामति--व्राह्ममित्यादि | ब्रह्मसंवन्धि ब्राह्यम्‌। ^तस्ये १. "नत्या | ९. सर्‌ डि । ९४. प्त्रात्त्यै६०। ४ क. सप्हायरू। ५ डः शप्रणीत | 3 फ.ख, च, (रयप्सग्रः | ४ ड, ध्यय १६ | ह: तात्पयदाौपिकासमता- [ १ दैौवमादप्प्खण्ड- द्म्‌' इत्यणि ‹ नस्तद्धिते ' इति टिोपर्य, अमिति प्रकरतिभावेन निरासेऽपि ‹ ब्राह्योऽजाती › इति निपातनाद्िलोपः ॥ ७ ॥ || ८ ततो भागकदतं भाक्तं भविष्यास्यं ततः परम्‌ । सप्तमं नारदीयं च मारकण्डयं तथाऽमम्‌ ॥ ८ ॥ आभरेयं नवमं षश्वाद्रूहमवैवतमेव च । ततो लङ्ग वराहं च ततः स्कान्दमनुत्तमम्‌ ॥ ९ ॥ वामनासख्यं ततः कार्म मात्स्यं तसरमुच्यते । गरुडाख्यं ततः भक्तं बह्लाण्डं तत्परं विदुः ॥ १० ॥ ग्रन्थतश्च चतुलक्षं पुराणं मुनिपुङ्कवाः। अष्टादशपुराणानां कता सत्यवतीसुतः ॥ ११ ॥ ॥ ९ ॥ १० ॥ ग्रन्थतश्च चतुटक्षमिति संख्याभिधानं मेपविषठव- परिहाराय । ११॥ कामिकादिपरभदानां यथा देवो महेश्वरः । अष्टादश पुराणानि श्रुता सव्यवतीसुतात्‌ ॥ १२॥ कामिककारणादीनामागमसंटितानां शिवेनैव प्रणयनात्मापाण्ये यथा विश्र- म्भ एवं नारायणाकतारेण व्यासेन अरणयनात्पुराणेप्वध्यसाव॑निशिष्र इत्याह-- अष्टादरूपुराणानामिति । नानानिमरणीतानघ्ुषपुराणानामःप्येतन्मूरत्वादेतेषां पणेतुव्यासस्य सावेरयं किं वक्तव्यमित्याद-अषएटादस् पुराणानि श्रतवेति॥१२॥ अन्धान्युपपुराणानि मुनिभिः के।तितानि तु। आयं सनक्कृमरंण भोक्त वेदविदां वराः ॥ १२॥ दवितीयं नारसिहास्यं ततीयं नान्दमेव च। चतुर्थं शिवधर्माख्यं दोर्वासं पथमं विदुः ॥ १४॥ षष्ठं तु नारदीयास्पं कापिल सप्तमं विदुः. अष्टमं मानवं भ्राकतं ततश्चाशनपेरितम्‌ ॥ १५॥ ततो ब्रह्मण्डपक्ञं तु वारुणाख्यं ततः परम्‌ । ततः कार्खौपुराणाख्पं विरिष्टं मुनिपुङ्खवाः ॥ १६ ॥ १ क. यमुच्यते । २ ङ्‌. विकत्पपरिः । ३ ङ. ण्ण्येन यः| ४ यख. व्ररिष्र। ५. 1, वामनं | अश्पाबः ? | संतसंशिता } ९, तती वासिष्ठलेङ्गाख्यं पक्त मदिरं परम्‌ ) ततः साम्बपुराणारूपं ततः सौरं महाद्धेतम्‌ ॥ १७ ४ पराशरं ततः प्राक मारीचाख्यं ततः प्रम्‌ । भानवास्पं वतः प्रोक्तं सर्वधमाथसाधकयं ॥ १८ ॥ उपपुराणन्यष्टादेश्चामुक्ामपि- आयं सनत्कुमारेण भोक्तमित्यारिमम ॥ ॥२३॥ १४ १५॥ १६॥ १७।॥१८॥ लक्षं तु यन्यसंस्याभिः सवपिज्नानेसोगरम्‌ स्फान्दमदयाभिवक्ष्यामे पुराणं श्रुतिरसमितम्‌ ॥ १९ ॥ षड्विधं संहितामेदैः ¶अआशत्वण्डभण्डितम्‌ । आया सनक्कम।रोक्ता द्ितिपा सुतसंहिता ५ २० ॥ अथेदानीं दिवक्षितां सूतसंितामवतारायेतुमयुक्रान्तानां पराणान मध्ये जयोदशषस्य॒स्कान्दपुराणस्य सेहितापद विभागमाद--स्कान्दमयाभिवक्ष्या- सति ॥ १९॥ २०1 त॒ीया शंकरी विपराश्चतु्यीं बेष्णवी मता । तत्परा संहिता बाह्ली सोराऽन्त्या संहिता मता१५२११ गन्थतः पथ्चपथाशस्महसेणोपहक्षिता । आया तु संहिता हिता द्वितीया षटृशहशिक्रा १२२५ तृतीया यन्यत्चिशस्तहसेण(पलक्षिता । तर्पया सहिता पश्चपहसेणाभे निमे ५२६१ ततोऽन्या बिसहसेण अन्थनेव विनिर्मिता \ अन्या सहखतः सश यन्थतः पण्डितातिमाः ॥ २४ ॥ सौराऽन्त्येति 3 सूरसंबन्षि सौरम्‌ । तदस्यायस्तीति सीस ‹ असमंज भ्योऽच्‌ › इत्यजन्तं मत्वर्थीयान्ता्राप्‌ । सूरस्येयं संहितेति व्युत्पत्तो “ तस्ये. दम्‌ › इत्यणन्तरन्डपिपा भवितव्यमिति ॥ २१ ॥ २२९॥ २३ ॥ २४॥.. १. ग्‌, ङ, जेगोपला न्क । १० तात्वमदीषिकासमेता-- [१ रिबमादःज्भलण्डे- द्वितीयां संहितां वक्ष सर्वपापप्रणाशनम्‌ । मुनििद्वगन्धर्पः पूजितामतिशोभनाम्‌ ॥ २५ ॥ हत्थं विभागममिधाय पिचलि्तां संदितां सूतः प्रतिजानीते-द्वितीर्या संहितां बरक््य इति ।॥ २५॥ चतुर्था खण्डिता साऽपि पिं वैदस्तामिता | रिवमाहारम्यखण्डाख्यः प्रथमः परिकीतिंतः ॥ २६ ॥ यद्यपि सखण्डान्तरेष्वपि शिवमाहात्म्य्युच्यते तथाऽपि प्रथमस्य तत्पाधा- न्यात्तेनं व्यपदेशः ॥ २६ ॥ द्वितीयो ज्ञानयोगास्यः स्ववेदान्तर्सग्रहः। ततीयो मुक्तिखण्डाख्यश्चतुर्थो यज्ञवेभवः ॥ २७ ॥ दितीयो ज्ानयोगाख्य इति । न्नानस्य योगा उपाया यमनियमादयो ज्ञान- योगा आख्यायन्तेऽस्मिनित्याख्यः । ' आतश्ापसर्गे ' इति कममत्ययः । ज्ञान- योगानामाख्य इति संवन्धसामान्यपष्ठयाः समासस्य तु प्रकते सवन्पविहेषे कृत्वे योग्यतावखात्पयवस्यति । न च कमणि पषयैव समासः सिन स्यादिति वक्तव्यम्‌ । ‹ कमेण्यण्‌ › इत्यनेन परेण वाधापातादिति । यक्गवेभव- खण्डे तु यज्ञा य्नविशेपा वक्ष्यन्ते ते सर्वे ज्ानात्पका एव यन्ना: । इह तु तदु- पाया यमनियमादय इत्यसंकरः । यज्ञयेभव इति । यज्ञानां वेभवः प्रभावोऽ- स्मििति यज्ञवेमवः ॥ २७॥ आयः सप्तशतं प्रोक्ते अ्रन्थतः पण्डितोतणः | द्वितीयो अ्रन्थतः सप्तशतं भिथत्ततोऽधिकम्‌ ॥ २८ ॥ ततोऽधिकं च सतव मुनपः परिकीर्तितः । तृतीयः षटूशतं विप्राः सप्त्विशद्विदर्जितः ॥ २९ ॥ आद्यः सप्रश्तामेति । सप्तानां शतानां समाहारः सप्शतामिति समाहारे द्विगुः । अकारान्तत्वेन प्राप्रं क्वीिङ्गत्वं ‹ पात्रादिभ्यः प्रतिषेधः ` इत्यनेन निपिध्यते । नन्वेकाऽयं खण्डः कथं सप्ररातसमाहरात्वकः । अत उक्तं ग्रन्थत षति । ग्रन्थद्रारा स्वादयवमृतानां ग्रन्थानां सष्रतसमाहारात्मकत्वात्तदभेदेन स्वयमपि सप्रशतमिन्यथः । तरोऽधिषतमिनि । अधिक च पिंविदरतीति न्वामः १] सूतम्ैता । १९१ सापान्येनोपक्रस्य फ्रियत्तदिति जिङ्गासःयां तररदिति.“.शक्यमञ्ञखिमिः षतु वाताः केतकिगन्धिनः ' इतिवत्र्‌ | २८ ॥ २९ ॥ चतु५स्तु मुनिश्रष्ठाः सटस्राणां चतुष्टयम्‌ | उपथधोभागगदादुद्विधाभूतः स उच्यते ॥ ३० ॥ अतुथे इति । चतु्रखण्ड उपरिभागोऽधोभाग इति भेदेन: ष्विमकारः ॥३०॥ आयस्चय(द्शाध्राय द्वितय) विंशविस्तथा । ततया नव विभन्द्रश्चतुथस्तु तथेव च ॥ ३१ ॥ प्रटरतसहितामतखण्डचतुष्टयस्याध्यायविभागमाह-आव्यस्चयोद्‌ शाध्याय इति । आदयः खण्डोऽध्यायश्रयोदज्च ग्रन्थतः सक्षशतमितियत्‌ । नतु योद शभिरध्या- यैरिति “ दिक्संख्ये स॑त्नायाम्‌ ' इत्युक्तत्वात्‌ । इद च द्विगुसमासनिपित्तानां संङ्गादौनामभावात्‌ । आद्यञ्यादश्नाध्याय सति तु पाटः भयान्‌ | कत्रि त्रयाद्‌ रति पृथक्पदम्‌ ॥ ३१ ॥ सप्रपष्टिः समस्तानां 4दानाम५ आरितकाः। ःस्पामव स्थितः साक्षातहितायां न संशयः ॥ ३२॥ तत्र प्रथमे खण्डे मरथमेऽध्याये प्रन्थावतारः । द्वितीये पाट्युपतव्रतम्‌ । वृर्तीये दीश्वरविप्णुसंवादेनेश्वरपतिपादनम्‌ । चतुय इश्वरपूजाविधानं देवपुजाफरणं च | पञ्चमे शक्तेपूजावि{धिः । पष्ठ लिवभक्तपूजा । सष्मे सृक्तिसाधनम्‌ | अष्टमे कालपरिमाणतद्‌ नवा नरवरूप्क यनम्‌ | नवमे पथिव्युद्धरणम्‌ | दक्षमे ब्रह्मणा सृषटिकथनम्‌ } एकादशे दिरप्यगभोदि विशेपः । द्राद ये जातिनि- णेयः । योदश तीथमादात्म्यम्‌ ॥ ॥। द्विदीयखण्डे विंशतिरध्यायाः ॥ तत्र प्रथमेऽध्याये ज्ञानयोगयपदयपरस्परा | द्वितीय आत्मना सृष्टिः । त॒तीये घ्रह्मचयोश्रमविधिः । चतुर्थे गृहस्थाश्रमविधिः । पश्चमे वानपरस्याश्रमविधिः | पष्ट सन्यासविधिः । सपमे पायधित्तम्‌ । अष्टमे दानर्मफलम्‌ । नवमे पापकरम- फलम्‌ । द्मे पिष्डोरप्तिः । प्कश नष्रस्व्रम्‌ प्श नडषह्द्धः त्रयोदंशेऽष्टाङ्गयोगे यमविधिः । चतुरे नियमविधिः । पञ्चदश आसनविधा- नम्‌ । षाड प्राणायामविधिः । सप्रद्ने भरत्याहारविधानम्‌ | अष्टादशे धारमा- पिधिः } एकोनर्विञ्चे ध्यानद्रिपिः | विशे स्पापिः॥ टहठीय पएत्तखष्े नवाध्यायाः ॥ ततं प्रथमे इुततिटुवधयुषयमास्कमचकप्दच्दुदिध्मश्नः न~~ का~ 9 > ~~~ ~~ ~~~ +~ -~न ~ ------*--~- «~ ^~ कन ज [1 च्छ्व 1 [० दय. ' पृखाष्टपद्म | १२ सात्पयपिषिकासमेता-- [ १ प्षिवमाटत्मखष्ड-- द्वितीये मुक्तिभेदकथनम्‌ । तृतीये मुक्त्युपायकथनम्‌। चतुर्थ मांचकफथनम्‌ । पञ्चमे मोचकमदकथनम्‌ । पष्ठ ्नएनोत्पत्तिकथनम्‌ । सप्षमे गुरूपसदनङश्रुषणम्िमा । अष्टमे व्याघ्र पुरे देवानामुपदेशः । नवम ईग्वरनृत्यदश्चनम्‌ ॥ ॥ चतु्खण्टे स्तषष्टिरभ्यायाः । त्र पूवभागे सप्रचत्वारि श्रत्‌ । तत्र प्रथमेऽध्याये स्ैवेदा- यमश्च: । द्वितीये परापरबेदाथनिचारः । वृत्तीये क्मयञ्न वैभवम्‌ । चतुर्थे गचि- कयत्र; । पश्चमे णवनिषवारः । षे गायत्रीमपश्चः । सप्रम आत्ममन्नः । अष्टमे षटक्षरपिचारः। मचमे प्वानयङ्नः | दस्यं ब्रानयन्नः। एकाद शादिपश्वरस्य्यायेषु ज्रानयन्नविङ्ञेषाः । षोटश ब्रानोत्पत्तिकारणम्‌ । सष्ठदशचे वैराग्यविचारः । अष्टा द शेऽनित्यबस्तुबिचारः | एफानविङ्गे नत्यवस्तुविचारः । विशे विशिष्टपर्म- विचारः । एकविं मक्तिसाधनविंचारः । द्राविश्े मागेपामाण्यम्‌ । ्यो्विस दंकरपसादः । चतुर्धिशपश्चतिज्ञयोः प्रसाद वैणवम्‌ । षद्विशे शिवभक्तिविचारः। सप्रविश्े षरषदस्वरूपविचारः । अब्रवं प्रिवलिद्‌गस्वरूपकयनम्‌ । एकोन- त्रिश्च द्विबस्थाननिषारः | भि भरमभारणयैमवम्‌ | एक्चशे सिवपीतिकरं जीवनत्रद्येक्वव्रानम्‌ । दवा्धिश्चे मक्त्यभावकारणम्‌ । अयस्निशे परतत्ननामवि- चारः । चतुश्र महादेवभरसादकारणम्‌ । पञ्चत्रिञचे संपरदायप्रम्पराविचारः । षटूत्रिञ्े सयोगक्िकरक्षत्रपदिमा । सप्तति से मुक्त्युपायविचारः। अष्टाघ्रिये मुक्ति- साधनविचारः । एकानसत्वारि्े बेदानामविरोधः । चत्वारिश्ने सवेसिद्धिकर- धमिचारः । एकचत्वारिगरे पाततकविचारः । द्विचत्वारि्चे भायथित्तविचारः। निचत्मारिशचे पापञुद्धय्पीयाः । चतुकत्वारिशे दरव्यज्चद्धिभिचारः । पश्चचत्वा- रिंेऽगक्ष्यनिरतिः । षट्चत्वारिभ मृत्युसूचकय । सप्तचत्वारि्येऽबरिषटपाप- स्वरूपकथमम्‌ ॥ चतुथखण्डस्योत्तरभागे विंशतिरध्यायाः | तत्र परथमे बह्यगीतिः। द्वितीये बेदाभविचारः । वृतीये साक्षिशिवस्वरूपकथनम्‌ । चतु साक्ष्यस्तित्य- कथनम्‌ |, पञ्चम आदेशकथनम्‌ । षषे द हरोपासनस्‌ । स्मे बस्तुस्वरूपविचारः। अष्टमे तचत्बवेदनविधिः । नवम आनन्दस्वरूपकथनष्‌ । दषम आत्मनो भ्रद्मत- स्वमतिपाद्‌नम्‌ । एकादशे ब्रह्मणः सवेशचरीरस्थितिः। दादे शिवस्याेमत्ययाश्र- यत्वम्‌।. योदश सृतगीतिः। चतुदंश्च आत्मनां ृष्टिः। पञ्चदशे सामान्यखष्टिः। षो- दशे विदोषख्ष्टिः । सप्रदश्च आत्मस्वरूपकथनम्‌। अष्टादशे सवैर्शाख्रायेसंग्रहः । एकोनविंशे रहस्यविचारः। विंशे सवेवेदान्वसंग्रहः । इति सामान्येनाध्यायाथौः तदध. व्यमि चनम रि । रग वपाय. ।च 1 ४य. ्रव्य्चद्- कापः. ५ग, उ, ग्गीता । दि" । ६ क. ए. अहतःप्र। ७ ग. इ, प्ता । च ८ ब्‌. द्यप +, अन्धाय: १ | सूतसंहिता । १२ फायिताः ॥ सकटश्रुत्यथेसंग्रहात्मकत्वादस्यां स॑हितायामवश्यमादरो विषेय इत्याह--समस्तानामिति - श्छोकदोषेण ॥ ३२ ॥ सगेश्च प्रतिस्षगश्च वंशां मन्वन्तराणि च। वंशानु चरितं चेव पुराणं पश्चलक्षणम्‌ ॥ ३२ ॥ लानाविधोपाख्यानप्रतिपाद नपयैवसिते पुराणे कः प्रसङ्गो बेदाथेस्य तजा ऽऽ- ए--सगेधेत्येकेन । ब्रह्मणस्तटस्थलक्षणत्वेनं सष्टिस्थितिप्रखया एव वेदे प्रधानं प्रमेयम्‌ । ““आस्मेवेदमग्र आसीत्‌” “स रेक्षत'' इति मदासगेः । “नेह नानाऽ- स्तिः” इति महाप्रख्यः। अन्यट्सवं स्थित्यवस्थाविलासः। इत्थमेव पुराणेऽपि घद्मन्वन्तरवशायुचरितानि स्थित्यवस्थात एवेति ॥ ३२ ॥ यश्वतुर्वदविद्धिभः पुराणं वेत्ति नार्थतः त दृषा भयमाभे।ति वेदा मां प्रतरिष्यति ॥ ३४॥ बेदाथं एव चेत्पुराणे स वेदेनैव सिद्धः कफं पुराणेनाति तजाऽऽह--यशवतुर्वे द्‌ विष्टि इति। तज स्थितस्याप्यथस्य तावतैव दुरधिगमत्वात्तदुपवृंहणाय पुराण- मित्यथेः। अनुपर्ंहणे वाधमाद-- तं दृष्टति। विषुषस्य दुष्परिदरत्वं दशयित वेदे भयारोपः । प्रतरिष्यति विष्ावायेष्यतीति विभेति । अतरत समुपवूये- दित्यन्वयः ।॥ ३४॥ दतिहारपुराणा्यां षदं समुपवृंहयत्‌ । वेदाः प्रमाणं प्रथमं स्त एव ततः परम्‌ ॥ ३५॥ सवेथा पुराणादिकमपेक्षितं चेत्तेनैव पयाप्म्‌ । किं वेदैः | न । वेदानां स्वतः प्रामाण्या्तन्मृखतयेवं पुराणादेः स्वरूपाभादित्याह-- वेदाः प्रमाणं प्रथम- मेति ॥ ३५॥ स्मतयश्च पुराणानि भारतं मुनिपृङ्गबाः । अन्यान्यपि मुनिश्रष्ठाः शाख्ाणि सुबहूनि च ॥-३६. ॥ अन्यान्यपि | आपस्मृतिपुराणम्‌लानि। तदर्थ संग्रहक्ास्राणीत्यथेः | २६॥ सप पदाविरायन प्रमाणे नान्यवत्मना। एक एव द्विजा वदे वदाथश्चकं एव तु॥३७॥ वेदाविरोपधरन । "विग त्वनपेक्षं स्यादसनि श्नमुमानम्‌' इति हि जमिनीरय॑ ॥ क ~----~---- ----- ~~~ ---- -- -- --- न --- ~~ - --- ~ ~ च के १ र. कविरधण । २. ग्‌. व, स्थ इरति) १४ तात्पसदीषिकासमेता-- [ १ सिनमाहात््खण्दे- सूष्रम्‌ । मूरभूतवेदानुमानेन स्मृत्यादेः प्रामाण्यं तद्विरोधे त्वनुमानमेव नोदे- तीति मूखाभावादुपेक्षणीयम्‌ । अथवा यावन्मूलोपलम्भे परत्यक्षश्रतिषिरुद्धस्मू- त्यार्थो नानुष्ठेय इति सूत्राथः । वेदाविरोधेन चेत्मामाण्यं तरिं ऋण्येदेऽनुदि- तदोम॑ निन्दित्वोदितदयेमो विधीयते-- “प्रातः प्रातरनूतं ते वदन्ति परोद याज्जुह्धति येऽप्निदोम्‌ । दिवाकीत्यमदिवाकीतयन्तः सूर्यो ज्योतिने तदा ज्योतिरेषाम्‌'” श्ति। यनुर्वेदे तुदितहोमनिन्दयाऽनुदितदोमो विधीयते--““यथाऽतिथये प्रहु ताय शून्यायावसथायाऽऽहा्यं हरन्ति तादक्त्यदूदिवे जुति” इति । अतः परस्परविरोध्रेददयपममाणं स्यादित्यत्राऽऽद-एक एव पविना वेदं इति । सर्वोऽयमेक एव वेद स्तत्करुतः परस्परविरोधः । नचेवं स्ववचमग्याघातः । पोडदिग्रहणाग्रहणवचनवष्टिकस्पाभिप्रायत्वादित्यथः।। २७॥ तथाऽपि मुनिशादूलाः शाखामेदेन भेदितः । अनन्ता ष द्विजा षेदा भैदार्थोऽपि द्विजोत्तमाः ॥ ३८ ॥ कथं तदं मेदव्यवहारः- “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायापरैस्तरः'! इति स्पतिः । “वेद्‌ वा एते अनन्ता वे वेदाः" इति च श्रुतिरित्यत आह-तथा ऽपीति । एकरयाप्यपरिपितस्य वेदस्य केनविदप्येकेन पुरपेणाध्येतुं तदथस्य चायुष्ठात- मशक्यत्वादेकं वेदमृग्यजुःसामाथवभदेन चतुधो विभञ्य तत्रकैकः पुनरैतरे यादिशाखाभेदेन भदित इत्यथः ॥ ३८ ॥ अनन्त। १दवदयस्थ शकरस्य यिवस्पतु। मायया न्‌ स्वरूपण द्विजा हा द्वरव॑भवम्‌ ॥ ३९॥ ननु वेदशाखा एव वेदसंख्याताः कथं तर्हि “एक एव रुद्रो न द्ितीया- य तस्थे" इति तैत्तिरीयकश्चतिः । “अहमेकः प्रथममास वतीमि च भविष्यामि च। नान्यः कथिन्मत्तो व्यतिरिक्तः" इत्यथवसिरसि वचनमित्यत आदह- वेदवेद्यस्येति। मायया न सरूपेगेति । परमाथतो ह्यद्वितीयो रुद्र इत्युक्तम्‌ । अतस्तेनेय खीखया निर्मितस्य मायामयस्य न वास्तवेन तदौतेन विरोध इत्यथेः। नन्वेतादशी खीटा कचिदपि लोके न दृषटसैत्यत आद द्विना ~~ ~~~ -=~ --- + ++ ~ -- --~ --~-- --- ~~~ ~ -- ^~ ~~~ न्क १ ख. तद्रेत तयण | भध्मापः १] सतस॑टिता | ११ हा देववैभवमिति । ^“ अह त्यद्‌ ते खेदे '' इत्यभिधानम्‌ । अन्यतरा मद्‌युतरयाठकारो न द्‌षणमित्यथः | ३९ ॥ बरह्माणं मुनयः पूवं सृष्टा तस्म महेश्वरः। दत्तवानखिलान्वेदानात्मन्येवं स्थितानिमान्‌ ॥ ४०॥ नन्वपोस्पेया देदाः ‹ बाचा विरूपनित्यया ' ‹ अनादिनिधना नित्या वागु त्सष्ा रवयैभुवा ' इति श्रतिरमृती इति ते कथं निर्मिताः क्ैता एतावती प्यति यस्य ढृते निायेरान्नःयत आद--त्रह्माणं नयः पुयेमिति। स्वय मेव खीटया स्फट्वेदग्रणसमर्थं ब्रह्माणं निमाय रवारमानि नित्यमवरिथत प्रव वेदारतमे दत्ता इत्यथः | न च नित्यसिद्धवेदसमपणे ज्लिवरयापाध्याय तुस्यता । उपाध्याय हि सवयमन्यता टय्ध्वा रदिष्यानभ्यापयाति | शिवस्‌ नैवमन्यताऽ्ीते स्वारमनि नित्यमवरिथतानामेव तेषां व्रह्मद्रारा संप्रदाय प्रव यति । धयो ब्रह्माणं विदधाति पवैयोवे वेदांश प्रहिण्पाति तस्म ` इ स्थितानामेव वेदानां पापणश्रतेः ॥ ४० ॥ बह्मा सवंजगत्कत। शिवस्य परमात्मनः । प्रसादादेव रुद्रस्य स्मृतीः सस्मार स॒वताः॥ ४१॥ रमृतिपराणार्दानाम्पि तहि दिष्चन्व पराप्णं चद्रेदसापम्य॑ न चदप्रामाण्यं सत्राऽऽह-- व्रह्मा र्वजगः.कर्तति | वदे हिष्र मागां कम्रभागो ज्ानमागश्चेति आच्स्याथः रमृतिष्खेन दरद्यणा शिवाज्ञेयेव व्यारयातः | द्ितीयस्यतु वि ष्णुना व्यासरूपणावताये एुराणयखनति स्मृतिपुराणानां वेदमृल्ता न रबा न््यामित्यथः | यद्यपि रमतिष्वपि दिद्यानिरूपणमारेत तथाऽपि तत्पासडगिषं {व्यश्ुद्धिमसङ्गेन हि कयितम्‌-- ^“ प्षजरज्नरयेश्वरज्नानाषद्द्धिः परम्म मता ` इति। चतुथाश्रमधर्मम्रसडगेन चापानिपद तरबनिरूपणं कृतमिति । पराणानां तु विद्यमाधान्यं प्राखडगिरक कमनिरूपणम्‌ । एराणेषु हि जगदुत्पत्तिरियतिल्यः कारणत्वं शिवस्याभिपर्योत्पत्तिकारणत्वं सर्गेणाक्तम्‌ । कय फारणत्य च परति सर्गेण । रिथतिकारणत्वं च वंश्षमन्वन्तरब॑श्चायुचरितनिरूपणेन तत्मसङ्गादा- श्रमधमा आगता इति । अत एव धर्मबिषये रस्ृतिषुराणविमतिपत्तौ स्मृतीनां भरावल्यं॑तत्र तासां तात्पय॑त इति तस्वज्ञानविषये पुराणपाबस्यमिति विषिकः ॥ ध१॥ _ 1 ~ ~ ~ ~ > भरकम ^ न ब ~क गदर ` ज ` दय र - श च. ।* म्‌ स्न्‌ | १९ तात्प पिन समत । ९ (1 न नहित. रिष्णुविश्वजगन्ना५। विश्वेशस्थ भिवस्य तु । आज्ञया परया युक्तो व्यासो जज्ञे गुरुभम ॥ ४२॥ ¶ स्यासेन प्राणानां प्रणयनं प्रागुक्तं तस्य तु विष्णोरवतारत्वमिदानीमाद-- विष्णुर्विन्वजगन्नाथ इति ॥ ४२ ॥ स॒ पनदैवदवस्प प्रसाद द॑म्बिकापतेः ) संक्षिप्य सकलान्वदाश्चतुधां छतवान्दिजाः ॥ ४३ ॥ कै भ, ङे न केवले बेदोपवहणाय पराणप्रणयनम्‌ । महतो वेदस्यास्पवुद्धिभिदुरव- गाद्यत्वात्तत्तच्छाखाविभागं कृत्वा संप्रदायपभवतनमपि तेनैव कृतमित्याह--स पुनर्देवदेवस्येति ॥ ४३ ॥ ऋग्वेदः प्रथमः प्रोक्तो यजु॑दस्ततः परः । ततीयः सामवेदाख्यश्वतुथ।ऽथवं उच्यते ॥ ४४॥ एकविंशतिभेदेन कगवदी भेरितोऽमृना । यजुवद द्विजा एकशतभदन भेदितः ॥ ४५ ॥ अथवेशब्दोऽकारान्तोऽप्यस्ति । अथकवीय ञ्येष्ुषत्राय पराह' इति प्रयोगा तेन रोके भाचूर्येण पोक्तत्वादरेदोऽप्यथवंः । भरोक्तार्थे बाऽणि कृते “संन्नापूर्वको विधिरनित्यः" इति वृद्धिमकृतिभावयोरभावः ॥ ४४ ॥ ४५॥ नवधा मेदितोऽथर्ववेदः साम महस्तथा । व्यस्तवेदतया व्याम इति लेके श्रुतो मुनिः ४६ ॥ गीतिविरेषः साम । गीतिषु साम्येति हि जमिनिः । तदाभ्रयमन्त्रयोगा- देदोऽपि सोम । उक्ते वेदविभागे व्यासनामनिवंचनमेव प्रमाणमाह-- व्यस्तवेद- तयति । वेदान्विभज्याऽऽसमन्ताच्छष्येभ्यो व्यस्यर्तति व्यासः । व्यादमवुप- सर्गो पचायच्‌ । व्यस्ता वेदा; रि्रेनेव कत्र महर्षिरूपेण निजेनेवावतारान्त- रेण करणेनेति करणे वा घन्‌ ॥ ४६ ॥ १. "०रेवाषतार । २ ङ. पराणानां प्रण ।३ ख. ध्वी षेद्‌ः। घ. ऊ, तोऽ बषः ४ क, ख, म, “ध्वेस्स्यता° | ` व्यभ. ?) सृतसेएैसी ! % अ५ साक्षान्महमपोगी ष्पासः श्र्वज्न हृश्वरः। महापेरतमाश्च। निमे समवल्मुनिः ॥ ४७ ॥ सव्र द्रदमयितु स्वकस्येन चतुविधपरूपत्यप्रकारशकस्य मह्वयारदस्य तेते घ मणयचमाह-- अयं साक्षन्मह्मयोगीति 4 उर्त हि-- < श्ये तथे च कामे च मोक्षे च भरतषभ) याददारित तदन्य यंमेल्लस्ति न तन्कचत्‌ " इदमेव हि मह्याभारतम्रणयनं स साक्लाद्विष्णोरवतार इत्य गमकम्‌ | यदा दुः ‹ कृष्पाद्रफ्वयनं व्यासं सरदद्धे चारायण भभम । का हन्मः पण्डदकाक्षान्पदयभारतदढ्‌ दर्दः इते 11४७ तस्य रिष्या महाभ्ागाश्चनारो मर्निसत्तमाः अपेवन्प मृनिस्तेऽ्यः पलादिश्योऽददाच्छ्रत।ः १४८३ तेञ्वाऽयोता भृतिः सथः साध्य {पः सनातनी । तया वृणाना चारः प्रचा बेददेचभः 1 ४९ ॥ पुराणानां पवन्रं स मृनिमा न्यपजयत्‌ । तस्माद्य मुनिथेढाः परा पवदाम्परहम ॥ ५० ॥ येलादिभ्यः येत्टशस्पायनन(मनिसुमन्तम्यशतुरा मदान्धा वे यथ्‌ चत्मववेने वियु २५ प्राणानि मद॑ दचवाऽहं नियुक्त इति वदाज्ञयेदेये अया च्याक्ियत इत्यथः ।॥ ४८ 1 ६९ ॥ ८० 4 ख्या प्रया युक्तः शृणुध्वं मृनिपृङ्गबाः । इति श्रुता मुनेश्रष्ठा जमषावाः सनातनाः ४५१ ५ शुणुध्वभिति व्यल्ययेनाऽऽत्मनेपदम्‌ ॥। ५२ ॥ | प्रणम्य सूतमव्ययं पूजयामासुरादरात्‌ 1 सऽपि सवजगद्धतुं शकर परमेश्वरम्‌ ॥ ५२ अम्बिक्रापतिमीशानमनन्तानन्दचदूषनम्‌ । पाला तु छुचिरं खट भक्टःा परवशो ऽभचत्‌ ३५२) 7 ` एक. ण. व पावसतद 1२ इ, रस्यते प । ९ च. कृस्स्वनप्रः १ ३ १८ तान्पथदीपिकासमेता-- [ ? िवमाहृम्यखष्डे- प्रणम्येति | पर्बद्ष्ा यथाहाःति देरोननिवन्धना पूजा | इह तु. श्रवणार- स्भनिवन्धन्‌ पणन दुदोनाम्‌ । इन्य्मेधं पृष्टौ इनिश्रेठरित्यत्र सुतेन शिर पणि .न चादयदोषत्यत्‌ | इह तु प्रणिधानं एराण्यरम्भासति। सयग तुःसति जगतेष्ुपारानस्पेण । सकर परमद. त निित्तरूपण | अंभ्िकापतिभिति खीटाव्रतरसूपेणानन्तानन्द स्ट यनामिति निप्कलरूपण प्रगिधानापानि ।॥ ५२॥ ५२३ ॥ नमः सामाय रुद्राय शुकराय महासने । बह्मविष्णुसुरेन्द्‌णां ध्यानगम्धाय भूटिनि ॥ ५४॥ भक्तिपारवदयषिव तन्धुरवादभयत्नेनेयमह्नता ततिः । नमः सोमायेति । सोमदन्टरः सितस्य स्मौ रतिः | ददं च पृथिव्याभिमूत्यन्तरसप्रकस्याप्युपल- क्षणम्‌ । उमया वा सहतः समः | सद्रम्निषठं रपय द्रधसी शद्रः | उक्त च वाय्वा स(दतायाद्‌-- “स्यं दुःखहत्‌ च विद्रावयति नः प्रभुः इस्युच्यते तरमाच्छिविः परम्क(रणम्‌'' ॥ इति | न केवलमनिष्टनरताविष्माद्रवपि स एवं कारणित्याः--रकरायाति । भक्तिव्यतिरिक्तेरुपायस्णस्यरप्यगस्यत्वेकथनाय तरय निरतिसय॑ भभावमाद- मन्लत्मन इति । तदुपपादनाय भक्तिविरहे भवद्छानामपि प्रयत्नारतत्र कुण्ठिता इत्याह- व्रद्मधिष्णुसरेन्द्राणातिति । उक्त टि तलवकारोपनिपादद “ ब्रह्मह देवेभ्यो विजिग्ये ' इत्यारभ्य परशितरानुग्रहणत प्रा्तिजया इन्द्रादयः रवमा- हात्म्यनिरन्यनयेव तं त्रिजयं २ेजरे । शिवश्च तेपां तनाशध्तयुं मदमपनेतुं दूरे रिग्येन ज्यामनन स्वेणाऽऽपिराीत्कि्नद सकरोत्तर रूपामते तिमर्गन्तोऽपि ते तं नाद्रासिपुः | तदाह तन्न व्यजानत किमेत्रक्षाधति यक्षं यजनीयं पूना- मिति ततेःताजज्ञासया गतयोरसितवास्याः प्रतिहतयाः रवय॑गतायेन्द्राय देवो द्ननमपि न प्रादात्‌ । ततौ व्यपगतमदाय निरतिशयभाक्तेयुक्ताय तत्रैव हैम- वतोारूयेणावतीय व्यादाचीत्परकिवोऽयं भवतां विनाषदेतुं मदमपनेतुमनुग्रह- णाऽऽविरा सादिति | तदिदयुक्तै ध्यानगस्यायाति ॥ ५४ ॥ भाकच्गम्याय भक्तन ववहुषामाससू्पिण | स्वानुभुतिप्रसिद्धाय नमस्ते सवपाक्षिणे ॥ ५५ ॥ ~ --- -~ --- ~-- ~~~ - ~ न प 4 अ~---- - ~ ---- --“--क---^-*--च + कक्ष क. ख,ग. (हेतु वि । २. करणाति । ३ ङ. यष्टव्यं। यष््ाब्ः २] ` मृतमारना। 1 इति श्रीस्कन्दपुराणे श्रौसुतसहतायां रिवमाहात्म्यखण्ड ग्रन्थावतारकथनं नाम प्रथम((ध्पापः॥१॥ भक्तिगम्यायाति भक्तेः फलभूतं ज्ञानयोगमाह-परिदुपामापमरूपिण इति | पदुषा निजररूपन्न ननः स्वान्सानसवं पपयतीत्यथः । दत्थथृतरय पश्वरय स्वरूपमाह-स्वायचुभातम्रसद्धायति | रवय रवतंच्र एव मास्ते न प्रकाश न्तरेण । स्वातिरिक्तस्य च सवःय मानं रवयमेवं हैतुभवति । ““ न तत्र सूर्या मानिन चन्द्रतारकं नमा विद्यत भान्ति करुतोऽयमभधिः। तपरैव भान्तमसु- मालि सवेम्‌ '' इति च श्ुनेरित्यथः ॥ ५५॥ दति श्रीपत्छागीतिरासक्रियालाक्तपर्ममभक्तश्रीयदछयम्बकपादाव्जसेषापरयायणेः नोपनिषन्मागपवतकेन माधव्राचाण विरचितायां श्रीसुनरःरिताता- त्पयदपिकायां निवमाहिात्म्यसण्ड ग्रन्थावतारकथन नम परधमाऽध्यायः ।॥ १॥ [ नाता द्वितीपोऽध्यामः | ष १ ग्गं नमिपीया उचुः-- ¶ ^~ ~ _ _ सव॑ जगदिदं विद्रन्विक्तं केत देतुना ।. उत्पन्नं केनवित्तस्मादनिस्पं च ततः पशुः ॥१॥ अथ पारुपतव्रतपुवर देवोपदेशादसुभवपयंन्तं बोधो भवतीति वक्तु द्विी- योऽध्याय आरभ्यते । तत्रास्ति किचेज्गतः कारणमिति सामान्यतो जानन्व एद तादिति विकेपेणाजानन्तो युनयस्तजिज्ासया सतं परन्हः--सर्वं जग- दिदं विद्रत्ितिं । प्रक्नोपपत्तयं समान्यत ज्ञानरतुमाह- उत्पन्नं केनाचे दिति। अनिस्यत्वादेव जंगदत्पत्तिमदुत्पात्तिथ न विना करणेन । अतोऽपि किचेत्फारणामिति सामान्यतो ज्ञातमित्यथेः। अधुना विषेण ज्ञाने फारणम- माह-- ततः प्युरिति ॥ १॥ क ~ -~ --- ~~~ -- - ~ ~~न ० = ~ क~ ~~ ---~--~-~-----*----=~-न- --- ~“ >. ॥ फ, ष्व, दं वद्यन्विः । २ र. जमगदन्पर्तिश्च । ३ घ. फारण्स्येन्‌ | र नास्पयदीपिकासमता-- [ ? [वम ६.-ज्यसब्ड- = न्न्‌ ~ क अज्ञलाेव हेतुः स्यान्न च प्रतिरव च । € ज्‌ ॥ न्प अतः सवजगद्धतु.न्य एव्‌ तप्‌।धन ॥२॥ तमस्माक् महा्षागे नहि पृण्यवतां वर्‌ । अङ्गत्वादिति { जगन उपादानादन्नानमन्तरेण तसत्कतुन्वािद्धरजावस्य परि- च्छिन्न एनत्वालकृतें जडत्वेन तद भवान्न तत्कारणतोपपत्तिरित्यथः । मल- मायाक्रम॑टस्णपप्रात्यवद्धा जवाः पश्चव्‌ः ! तत्र मनपाशिमात्रबद्धए विज्ञान केकाः { ते द्िषिधाः ! समाप्नकटुषा असमप्िकट्षप्य ॥ अघ्याः तगरेण । द्वितीयाः सप्तकोटिमहमन्रार्मका; ॥ मलकमगक्षणपारद्रयदद्धाः पररयकनाः ॥ तेऽपि मखकमेणोः परिपाद्छमावाभावाम्यां द्विविधाः । यषां तत्परिपाकः नास्ति २ से कमवज्ञान्रानासोनिषु जायतते | येषां तु मटकमपरिपाकोऽस्ति तेषु केषु- चिदेगन्वरानुग्रहाद्धवनषलयः भवन्ति। परात्रयवद्धास्तु कलप्दियोगात्सक्लाः। तत्राए्ादशाधिकशचतससख्याकाः शिवानग्रहन्म्चेश्वरा भवन्ति । तत्र श॒तरद्राः (9 र च्‌ कः ९. भ ॐ ग्‌ ¢= न * सतमण्डणिनोऽष्ट। क्रपादया ऽष्ट ्रकण्डवीरश्वरां चति। तव्यतिरिक्ताना मध्ये येवां मलनत्रयपरिपाकरतानाचायेरूपेण रिव प्य दीक्षयाऽरुगृहणाति । अपरिप- कंमखास्तु मटपरिपाकाथ मागाय नानायोनिषु चेनिय दन्तं । एने सर्वेऽप्पे पशवः सत्यपि ज़्निात्कषतरवपभतवे सावह्यभावान्‌ जग॑तः कतारः । प्रकृतेस्तु जड- न्वात्तटृदूरत एव कत्वम्‌ । अतोऽन्येनेव्‌ केनचित्मयपनेन जगतः कत्रा भवि- तव्यम्‌ ।\ २ ॥ सूत उवाच-- | परा विष्णव्रादयो दवाः सव सेभरुय कारणम्‌ ॥३॥ विचायः जगता विप्राः संशयाप्रिष्ट पतसः । ५ # 9 ॐ > >= ॐ अतीत सुखदं शुद्धं र।दं लोकं समागमन्‌ ॥४॥ फोऽसापिति मुनीनां जिन्नासा । ॐव्रोत्तरपययैशिरातै रिथतयाऽऽग््यायि- केयेव सून आह--परा विष्ण्वादयो देवा हति । अतीव सुखदं छद्धमिति ॥ नेथा च श्रतिः-- “देवा ह ये स्वग छोकमममन्‌ '' इवि । तदांुः-- ~ `.“ ५-यल दुःखेन सभि न च ग्रस्तमनन्तरम्‌ । अभिलाषोपनीतं च सुखं स्वगेपदास्पदम्‌ "` इति ॥ ३॥।४॥ _ "क~ -- _ > ~ भ न -कित-~- = =>--जकि-> ^> =" प" प "दिका उयकेयकर-जर -कि-> र चग) कक पह--=> = सुक = # 0 वि । जि , त „०4 २३. शङ्ञानवत्छतस्‌ । रष्व, मिवा | कख, मन्धेरा भः । ४ क-ख, ग. कोधायाद्या" # = सतसंदटटितां | २१ तेषा मध्ये महादेवः संसारद्वङ्न हरः । रुद्रः परमकारुण्यः स्वयमाविग्भृदद्विजाः ॥ *५ ॥ @ शः [ पि अदृषपुत्‌ ते दृषा द्वा विष्णुपुरोगमाः । प्रणिपत्य महदिवमपृच्छन्के। भव।निति ॥ & ॥ परमकारण्यः करणव कारण्यम्‌ । ‹ चतुवेणादिभ्यः स्वार्थ ` इति ष्यञ्‌ | ^ $ ® अ, =. [न त्‌ तमाविमभ्‌तं रुद्रं देवाः का भव(निव्यपृच्छन । तदाह श्रुतिः“ ते देषा रद्रम- पृर्छन्को भवानिति ” इति ॥ ५।॥ ६ ॥ क. [+ द ० _ ¢. स (4व्रव[द्धगवान्रुद्‌ः पशूना पातराश्वर्‌ः । ५ 9 द सवनः सवत्सानां तचभुतः सनातनः ॥ ७ ॥ पशनां पतिः । उक्तटक्षणानां त्रित्रिधानां पशनाममुग्रहेण पालनात्पातिः | उक्तं हि मृगन्द्रसहितायाम्‌- « अथान मल्मापतः सवरकृत्सवेटक्‌ रिवः | पूत व्य्यासितेःयाणः पाशजाटमपोहति `` ॥ इति । पाशानां रखव्यापारे सत्मथ्याप्रानान्पदनं भोगापवगेप्रदानाच्य तेषामा इत श्वरः | यथाऽऽदुरागमिकाः-- ^“ शर्त म।क्तभणूनें रेव्यापारे समथनाधानम्‌ । जडवरगरय पिधत्ते सवानुग्राद्कः दभः '' | इति | सवतत्ानां तससमूत इति । अत्धिलयमवरिथतानि त्वानि भलयेऽप्यव- स्थानात्त सनातनः सिवः सतरेतसवानां तेस्वमूनः । तदुक्तम्‌-- ‹ आप्र यतत्तषठ(तं सवेषां मागदयि भृतानाम्‌ | तत्तरभितिं परोक्तं न शरीरप्रगद्धि तच्वपतः `} इति । ७ |) अहमक्र। जगद्धतुराम प्रथममीश्वरः । ८ ^~ ^~ [किरि 4 पताम च भवष्पाम न मत्[५न्प्‌ाजस्त कश्चन्‌ ॥ < ॥ श्द्रस्यो सरम्‌-- अहमेक इति । जगद्धातुतर्णः सकाशादपि पमरथममहमासं अतमि भविष्यामि च । एकैककालकृतपरिच्छेदविरहाभिप्रायं नतु फालन्नरयसं- घन्धाभिप्रायपदमक इति न मत्तोऽन्य इति च | स्वातिरिक्तसय कालस्यापि निरासात्‌ । आत एव चैक इत्यपि द्िचयादिसेर्यासंबन्धानिरासो चिवक्षिता य ¬ श्रा ८ 0 नि ना ६, # उ. त ॥ = चर त्वा न } > त दरा ०1): ॥ ९) क्प्ा नत शतेधके । ११ 7 °च त्म > ५२ तात्पयदौनिकागपमता- शिवमाह त्बरम्ण्डे- नफत्वसवन्धः । यदह श्र॑तिः--.“ अहभेकः मथममास वतामि च भव्रिष्यापि च नान्यः कथिन्पत्ता व्यतिरिक्तः '" इति॥ ८ ॥ मन्मायागक्तिरवलप्तं जगत्सवं चराचरम्‌ ¦ साऽपि मत्तः पृथग्विधा न।स्तयव प्रमानतः ॥९॥ कथं तर्हिं खाकस्य चराचरजगद्रचरोऽनुभव इत्यत गशई--मन्मायाशक्ते- सक्टूप्रमिति । तरिं तयैव मायया सद्विदीसत्यं यन्न | तरया अपि परमार्थतः सर्वा भाषा टित्याह-साऽपातिं | अयमभिसधिः वेद्धानि {दै यान्यव- भासन्ते तेत्र तानि परिकटिपितानि यथाऽयं सर्पो दण्ड इर्य धारेति रज्ज्वा इदम॑शेनायुविद्धतया भास्यानाः सपैदण्डधारादं यस्तत्र परिकल्पिताः । सदभु- विद्धं चदे सकलं जगद वभासत सन्पटः सम्प इति । अतः सन्माजरूपे पर- शिवे विश्वं परिकस्पितम्‌ । नच तरय सन्पात्रत्यानवभौसमे तद युषेपेन कस्मि तावभाससभव इति सदव तरय प्रकालोऽभ्युपगन्तव्यः | नच तस्य प्रकाश्का- न्तरं क्रिचटे(रत । रवव्यतिरेक्तंरय सवेरय फास्पततंसौ जडत्वात्‌ | अतः र्वपकारातया तदवे चदरपम्‌ । तथां च भ्रूयते-- "स्तं सव सन्सद ते । चिद्रीदं सवं कारेते कारिते च '' इति । तरय च सवान्य नोऽनानिरेकादान्येनः परममे- म।रपदस्वेन परमानन्दरुपत्वःत्‌ । श्रुतिभिश्च परानन्द्करसत्तरं प्रतिपादितम्‌ | इत्थं सन्चिदानन्दंकरसः परमान्मा मन्मामत्यत्र मच्छब्देनेच्यते | कद्पितस्य जगताऽनात्नन्तते सवद.।पलम्मप्रसद्कन्‌ कादाचि. कत्वम्‌ । काद7चित्करय च कारणापेक्षत्वात्तदयुरूपं वकिंच.क्पितयुपादान पड गीकनव्यम्‌ | सःम(पादेनत कायरसापि कस्पिततवव्याघातात्तरय च कारणरयाऽऽहिमस्यं तारकारणान्त- रकल्पनानवस्थापातादनाच्रैव तसरवीकतेव्यं सेयमरुच्यते मायेति। सा च सत्वर जस्तमोथुणात्मिकाऽपि न सांस्याभिमतप्रधानवत्स्वतन्ना परत्वीम्वरस्य परतच्रे त्याक्ञयेन शक्तिरिव्युक्तय्‌ । शक्तिरिति परतन्नतामादेति विवरणाचायीः। ते च भुणा; परस्पराभिभवात्पकाः | उक्तं टि मोतसु- ^“ र जस्तमश्धामिमूय सस्य भवति भारत | रजः स्य तमश्चैव तमः सस्व रजरतथा "| इति । तेन सा माया तधा भ्रति । रम्‌ रतमसारत्यन्ताभिभवेन विद्ुद्धसत्वा- स्मिका तावदेका । इपटद्धृताभ्यां रजरतमोभ्यां मलिनसत्वात्मिका द्वितीया । क ~ -कनणी, ० --७ ज =क --- कक १क. ख. ग, भात्रित? । रष. (श्य ३ क, ख. त्मनश्व पः । ४ छ, वष्टमत्छादा"। ५ य. स्थाटयावाना? | दध. गन मा? | अध्ममः २] सतसहिता | २९ तमसोऽत्यन्तर्‌द्धवनात्य्तामिम्‌तयो;ः सस्वरनसारसत्प्यत्वात्केवलतमामयीो तृतीयेति । तंत्र मन्मायत्यत्र मच्छष्टोपलक्षतं मायातीत्‌ सच्चिदानन्देकरसं परदिवस्वरूपम्‌ । विषदसरवमधाना तु पाया म्य नं वज्ञी करोति । किंतु तस्य वशे वत॑ते | तथाच रवादीनमायापाधिविशिएठं तदेव पररिवरवरूपमिहं गर्छष्देनाभिपीयम्मनमीन्वरा जमाक्ता स्वजो भोगप्रदं इत्यादिशष्टर्य्यतं | पक्त हि व्यासेन--“ फलटमत उपपत्तेः" इति । पटिनसच्वप्रधाना तु मायिन वकी करोति । तद्रशचीकरतं च चैतन्यं जीवः ससार कता भाक्तत्यादिभिरुच्यते | केवटतमोमयी तु स्वाश्रसमसत््राय कृत्व भृतमातिकजगदास्मकमाग्यरूपण प विवतत । तत्र मच्ख्ब्देना्भिद्िति य इम्वराः मागम्रदस्नत्परतन्त्रा माया मन्मायरक्तरिस्युक्ता तय॑वे द्वितीयां दशं प्राष्धयोसपिभूतया ति भ- तारो अौवशबदरेनोक्ताः । तथैव ततायां दशां परा्तसपाधिभूतया विरिष्टं भोग्यं जडं जगद्‌चरमित्युच्यते | इत्थं भागग्रदमाक्तमाग्यविभागकास्पकाया मायायाः क्पिततवरान्मायातदपरश्चिवव्यतिरकण परमाथतो न 4 इति| तदुक्तं श्वेताश्वतरोपनिपदै-- | ५ भाक्ता भपय प्ररितारच मन्त्रा स्वं प्रोकं तिति त्रह्ममतत्‌ `" इति | यावद्रह्यं न जानाति ताकस्रन्यिता भोगपद इश्वरः | भोक्ता जीरः भाग्यं जगदिति विभागः | व्रह्म मत्वा तु रिथतस्यर्ताद्चिकिध त्रहव भवाति। अतो मायाशक्तिसक्तय्वाभिव्यथः । आगापरका अप्या सेवा दत्ता रिव भाक्ता शिवः स्वपदं जगत्‌ | शितो यजति यञश्च यः हिवः सोऽहमेव हि ''॥ इति । मायातोतः सिव एव स्वमायया भोगदाता भाक्ता भाग्यं च भेवति । यदा त॒ भाक्ता शितं साक्षन्कुरते तद्वा विभागहेतुभताया मायाया नाशान्प्वयं शिव- रूपतामेव प्रतिपद्यत इत्यथः । अयमथः सम॑ प्रपञ्चेन भविप्यति ।॥ ९॥ सभवं वदवाक्यष्या जानात्याचयपृवकम्‌ | यः पशुः स विमुच्येत ज्ानाहेदान्तवाक्यजात्‌ ॥ १०॥ उक्तमायापरिद्यरणा रोवरवरूपमराप्नावपायमाह-मामेवमिति । वेद वाक्येभ्य हाति । तच्वमसरत्यादिभ्यः । सएव मुख्य उपायः | ^ तं त्वापिनिषदम्‌'' इति रतेः । आचार्य॑पूवंकमिति । “जाचायवान्परपो वेदे!" इति श्चेतेः । ° यो जाना- ` १ दिश्य । रक. २ दिरष्ेस् | २क. छ. श्मभोग्धः | ३ कृ. ८. जीवाश्ररराष्द । ४ ड, जग्रा खर | ५. भःति। ६ ह्म चतत्‌ । “८ ङ. मत्योपस्िः | < ख. मामेव वेद्‌ । ९१, '"्तशाश्लना- । १९० क. ख, घव. एव हि १९। २४ तात्पयप्मीपिकासमेता-- [१ प्रिबमाहः कण्डे ति सोऽज्नानान्छुस्यते' इति । (व्रह्म वेद ब्रह्मैव भवति" इति । (तमेव विरित्वाऽ- ति स्यमति! । ' तपेवं पिद्रानभंत इह भवति नान्यः पन्था विद्तेऽयनाय ! इति च श्रुतः ॥ १०) दत्युक्ला भगवा; स्वे पूण हवमात्व्‌ | नापश्यन्त तत। सु दवा ष्णपुमर्माः । ३१॥ थं गुरूपद शरदेव ज्ञातव्यं रवरूपमुपटिस्य तन्साक्षात्कारसाधनानां षाठ पतव्रतप्रणधपश्चेःक्षरजपादीनां शसन एव दवेज्ञातुं शक्यतवन कतेव्यामोवा- च्छविः स्वमतिष्टठोऽभव्रदित्याह-इल्युकता भमवरान्ह इति ॥ ११ ॥ अथवशिरसा दवमस्तुवश्च।ध्ववाहवः । अन्नानाविधेः सूक्तैः श्रीमसञ्ाक्षरण च ॥ १२॥ पनः साक्षाच्छिवज्ञानपिद्धवथ म॒निपुङ्कवाः आय्रहचसमतन भरा्ग्ड्साभ्न्डसणत्‌ ॥ १३२॥ निधाय पात्रं शुद्ध तत्पाद प्रक्षाल्य वारिणा | द्विराचम्य मुनिश्चष्ठाः सपविच्राः समाहिताः॥ १४॥ उपदेसपरितुषारतषटवुरत्याह--जथवेसिरसा देवमिति । ५। च ददर इत्यादि नेत्यथः । तदाह श्रतः-तता ठेवा रुद्रं नाप्यते ठता द्रं ध्याथन्ति। ततां देवा उस्वेवाहयः सतुबन्ति या तरेस्द्रः स भगवनित्यादि | अटभ्यत्ाभ्‌- निवन्धनस्य दर्पोत्कपषस्य टि ङ्गमृध्यवाहृत्वम्‌ । अन्धनानाविधेः सूृक्तेरिति। क्षतरुद्रियादिभिः॥ १२॥ १२३॥१४॥. ओमापः सवंमिप्येतन्मन्बमुचा यं भक्तितः । ध्याता परिप्णे जलाध्यक्षं गृहीखा भस्म वारिणा ॥१५॥ उ्मापः सवभिति । 'ऽन्ाप उयाती रसोऽमृतं व्रह्म भवः स्वरोम्‌" इत्ये तन्मन्त्रभित्यथेः । सवेशष्देनायष्रारा ज्योतिरदयः शव्द गृलन्ते ॥ १५॥ विमृज्य मन्जरजाविालरपिरित्यादिसप्तभिः | समाहितापेयः शुद्धाः रिव ध्यास शिवामपि ॥ १६॥ अश्रिरित्याटरोति । सप्रमिरिति शष्यपरा निर्देशः | आदिशब्देन जमिति स्थलमित्यादयो बृहन्ते ॥ १९॥ _ __________. १ ८. सुवरोम्‌ । २१. ८. ` प भस्मस्थः। ~ ~+ - ^ ~~ ~ ~> ज्वं अभ्यायः ९] ` सुसंहिता । रेष समृद्धल्प मुनिभ्रष्ठा आपादतलमस्तकम्‌ । सितेन भस्मना तेन ब्रह्मभूते भावनात्‌ ॥ १५७ ॥ ठटटे हदय कुक! दे दर्रे च सुरोत्तमाः । तिपुण्डधारणं छतवा बक्मविष्णु[*(वात्मकम्‌ ॥ १८ ॥ एवं छत्वा बतं देवा अथवगिरा स्थतम्‌ ¦ शान्ता दान्ता विरक्छाथ त्यक्तवा कर्माणि सुवताः ॥१९॥ अरह्मभूतेनेति । ब्रह्मत्वेन भाव्यमानतया ब्रह्मीमूतेनेत्यथः।१५७।१८।।१९॥ व।ल[ग्रमातं पिश्वेशं जतवेदस्वरूपिणम्‌ । हत्पद्चकणिकामध्यं ध्यात्या वेदविदां बराः ॥२०॥ सर्वज्ञं सर्वकत।रं समस्ताघारमद्धतम्‌ । प्रणवनेव मन्भेण पृजपामासुरीश्वरम्‌ ॥ २१ ॥ वादाग्रमा्रमिति । अतिसृष्ष्मे दहराकाश उपलभ्यमानत्वादीश्चस्य वाला- ग्रमात्रत्वम्‌ । जातमाविभतं वेदो ज्ञानं तदेव स्वरूपं तदन्तम्‌ । यद्रा चरमसाघ्षा- त्कारषत्यभिन्यक्तेः सकारणं संसारं दहता।त जातवेदा इत्यभरेत्वारोपः। शरूयते ह“ वालाग्रमाय्र हदयस्य मध्ये विश्वं देवं जातवेदं षरेण्यम्‌ इति।(२०।।२१॥ अथ तेषां परप्मादाथ पशूनां पतिरीश्वरः । उमाधविग्रहः श्रीमान्पामाधरृतशखरः ॥ २२ ॥ नालकण्ठ। निराधारो निम निरुपपुवः । बह्मविष्णुमहेशानेरुपास्यः परभ श्वरः ॥ २३२ ॥ अथ तेषामिति । पसादो नेमल्यं सरकाराविद्यानिष्टत्तिस्तद थमित्यथः । नयु चतादिभ्यः पूवेमपि देवः शिवः साक्षात्टरतः सम्ुपदिदेशेत्युक्तम्‌ । व्रतादिभिः को विश्षेषो जात्त इति । न । सकें रूपे तत्र साक्षाल्टृतम्‌ । निष्कलं तु शिवेनोपदिषठ सच्छन्दत्तः परोक्षतयेव ज्ञातम्‌ । अधुना तु व्रतादिभिः प्रतिबन्धकद्‌ रितिपक्षया- द्त्पाक्परोक्षतया ज्ञातं तदेव निष्कलं तरै प्रत्यक्षतोऽप्यान्नेति विशेषः नन्वचराप्युमाधाविग्रहः सोमापंटृतङखर इति सदःलमव रूपयुच्यत्ते । न । यः माग्ष्टः सकल उमाधविग्रहादिरूप इत्यनूद्य स एव निराधारत्वेनिमखत्वादिना ----~ ~-----~ ---- ~~~ ~ 0 ~~ ~~ ~~ ६ ध, समदय । २६ तात्पयदीपिकासमेना-- [ १ तिवमाट.स्यवण्डे- निष्कलरूपण साक्षात्सांनिष्यमपराक्षज्ञानविषयभावंमकगादेति विधानान्‌ । निराधारः। स्वमहिमप्रतिष्ठत्वात्‌ । "स भगवः करसियिन्पतिष्ठित इति स्वे पदहिम्नि इति श्रुतेः । मायापारतन्त्यलक्षणकाटप्यविरहान्नेमल्यम्‌ । अत एव मायाका यसंसारोपषएवाविरदानिरुपपुवः ॥ २२॥ २३ ॥ सानिध्यमकगेद्रदः साक्षात्संसारनाशकः । * [द । ऋः तं | यं प्रपश्यन्ति वेदान्तैः स्वरूपं सवंसाक्षिणम्‌ ॥ २४ ॥ तमेव शकर साक्षाददशुः सुरसत्तमाः । यंन पश्यन्ति दुवत्ताः श्रातस्मातेविवजिताः ॥ २५॥ तमव ५करं साक्चाददशुदवपुज्गवा यत्प्राप्य द्विजेवदा अधायन्त समाहिपः ॥ २६ ॥ तभव रुद्रम।शानं ददृशुचिदशा भुशम्‌ । यं यजन्तं मुनिश्रष्ठाः श्रद्धया वराह्मणात्तमाः ॥ २७ ॥ तर्भव प्रमं देवं ददृशुः स्ववासिनः । यं प्रपश्य।न्त 2१५ यागिन्‌।( दर्धाकिल्विषाः ॥ २८ ॥ तभव सवमानन्मं ददशुल।कनायकाः | यस्य प्रपतादाद्धगवान्विष्णुरविश्वजगततिः ॥ २० ॥ तभव सवेटोकेशं ददृशुः परुषाधिकराः । यसस्नादादाद्विना बह्मा सरष्टा सर्वस्य सुव्रताः ॥ ३० ॥ वदेव साक्षाक्रियमाणं निष्कलं रूपं सकलाद्विविच्य षिरादकतुमाह--य प्परयन्तीत्यादिभिः । वेदान्ते; ‹ सत्य ज्ञानमनन्तं ब्रह्म ' इत्यादिपिः पदाथ- पदे रवान्तरवक्यगतरतस्षमस्य॒व्रह्मास्भीन्यादिभिमहवाक्यगतंश्च पदेरभि- धा्ृ्या सगुणं रूपं ज्ञारषा लक्षणया निष्कले रूष पश्यन्तत्यथेः । तथाष्ट-- सत्यन्नानननन्तनन्द्ब्द्‌ाः परापर जातिवाचिनरतदापारभतपिकामानन्दव्याक्ति ब्रह्मत्वेन लक्षयन्ति | त्वमर्यं व्रह्मा्मत्यादा च तद्रदोन पदानि सवरन्न- त्वजगत्कारणत्वादि त्रिशिर ्वमाटौनि च संसारदिविशिषएमभिधाय विरुद्धं विशे- पणां श॒ट्रयं परत्यञ्याखण्डंकरसं लक्षयन्ति । म्बरूपमिनि । न्व निर-तनसम- प्सापाघ्कं रूपमित्यथेः । मवसष्णादाति ! यथा साप्त व्यत्रहममन्‌- सध्यायः २ | सृतम एता । २७ नुभविष्ठ उद्‌।सीन एषं संसाराननुपरविष्मृद। सीनःमिनयथेः । भ्रापि शेकरमिनि सकट रूपमनुद्य तरय तमेव सक्षददृद्युरिति निष्कलरूपतया साक्षाश्शनघु- च्यते । यद्रा श सुखं संसारिणां भक्तानां च करोतीति ककरः । तथाहि-ञ्चभक- मोपरथापितविषयेन्द्रिमसमयागननितान्तःकरणवृत्तां पर एवाऽऽनन्दः संसार णां मात्रया व्यज्यते । श्रयत॑ हि--“ एतस्यवाऽऽनन्द म्यान्यानि भूतानि पात्रा मरुपजीवभ्ति ' इति । सकलसंसारनिषत्तो च साकव्येन व्यज्यते । ‹ एषोऽस्य परमानन्दः ' इत श्रतः । तदुक्तं ततत्वावद्धिः (‹स्वमात्रयाऽऽनन्द यद ज जन्तून्सवात्मभावेन तथा परत्र | यच्छकरानन्दपर हृदव्जे विराजत तद्यतय। विञ्चन्ति ' ॥ इति | यत्पाप्त्य् द्विज्वेदा अधीयन्तं । य॑ यजन्त इति । ` तमेतं वेदानुबचनेन व्रादह्मणा (वेविद षन्ति चङ्ञेन ' इति श्रुतः । दद्रमीश्ानामिति शंकरपदं बदनुवा- त्वभव | यद्रा स्ट दःखं द्रावयनीति स्द्रः | अपरतन्त्रत्वादीश्चानश्चेति निप्क- ल्परतया व्यार्येयम्‌ । न कवलं (त(वदिपन्ति [विदन्ति चेत्याह--यं प्रप्य न्तिदेवेश यागिन इति । यरय प्रसादादिति। यद्िष्णोजेगतः परिपालने सामर्थ्यं यद्रह्मणरनत्छष्टा सायथ्य॑ तदुभयं शिवप्रसादादेवेत्यथेः ॥ २४।२५॥।, |} २६ ॥ २७ ॥ २८ ॥ २० ॥ ३० ॥ तमेव सत्यमीशानं ददृशुः स्वमरयुताः। अथतं तुष्टवृ्देवाः साम्बं सवफलप्रदम्‌ ॥ ३१ मसारगगदुःखस्य भेषजं गद्रदस्वराः। अथ दवो महदिवः साम्बा दवैरकिष्टतः ॥ ३२॥ विखाक्य स्वानखिटान्५त।ऽस्मत्यनवीद्धरः । नदवान्समालक्य रुद्धा ।वप्णपररोगमात्‌ ॥ २२॥ सरवसंयुता विशद्धस्वाः । श्रूयते 1६--ङ्ञानपरसदेन भियुद्धसच्वस्ततस्तु तं पञ्यते निष्क ध्यायमानः! इाति । अथ त॑ तुषवबुरिति । इयमपरोघज्नानलाभ- निवन्धन स्तुतिः । अथवेशिरसा दं वमस्तुवननिति तृपदे शतः परोक्षन्नानराभनि वन्धना स्तुतिरिति । स्वेफलम्रद भिति । निरतिश्यानन्दन्वेन सुखजातस्य ममस्तस्यात्रैवान्तमवात्‌ । श्रयतेदि--“ यो बरद सोऽश्नुते सवीन्कामान्सष डति ॥ ३१ ॥ ३२ ॥ ३३ ॥ १९ ड. तदुव । २ इ. योगज" । ३८, विरानपे । ४ ख. येन दानेन । ५4 ख. स्वमी) | ६६, प्ररत । से तात्पयदीविकासयेता-- { १ क्िवमारर्यकन्डे- प्राह गम्पीरया वाचा भगवान्करूणानिधिः | अहमव प्रं तत्वं मत्ता जातं जनगत्सुराः ॥ ३४ ॥ मय्येव संस्थित नष्टं मत््मा नाधिकः सदा । - मन्स्वृष्पपारज्ञनादव सप्तारनहमतः ॥३५॥ नमूपदेदेन परोक्षज्ञानं देवानां रिवेन प्रागेव जनितम्‌ । भागुक्तपाशयुपतत्र- तादिसाधनेथ तेस्तनिप्कल रूपमपरोक्षतया ज्ञातम्‌ । किमतः परमष्टपेव परं ततत्वमित्यादिना तेभ्यः शिविनोपदेष्टव्यम्‌ । अथ तस्य तन्निष्कटरूपरय साक्षा- त्कृतस्यापि वत्रा रवरमादमेद उपदिष्यत इति । न । तरयाप्यषटमेयो जगंद्धा- तुरित्यादिना प्रथमत एवोपदिष्त्वात्‌ । सःयम्‌ । येयं मम निष्कटरूपता भव- दधिः भागुपदेशतो ज्ञाता सेवेयमिदानीं भवद्धिः साक्षात्दृतेति देवेज्ञाताया अपि शिवेन परत्यभिङ्गाप्यमानःवात्‌ । मत्ता जातमिति | ‹ यतोवा दूमानि मृतानि जायन्ते । येन जातानि जीवम्ति। यत्पयन्त्यभिस्विश्चन्ति › इति भरते । मत्समो नाधिकः सदेति । म॒क्तो द्वितीयस्येवाभावात्सं सारे सतोऽपि द्ितीयस्य शिवादपङृष्टत्वाश्न कदाचिदपि परः शिवेन समोऽस्ति कुतोऽभ्यधिकस्य कथा श्रयते हि---"न तत्समश्वाभ्यधिकथ दृश्यते ' इति । ज्ञानस्य मोक्षेतुखं यत्पागुपदिष्म्‌ "यो जानाति स मुच्यते! इति । तन्पत्याभेज्ञापयाति--मत्स्वरूप- परिज्ञानादेवि ।॥ २४ ॥ ३५॥ । मम ज्ञानं च वेदान्तश्रवण।देव जायते । म॒मुक्षोर्बतनिष्ठस्य भशान्तस्य महात्मनः ॥ ३६ ॥ ्रानर्य वेदएन्तदेतुकत्वमुपदिष्टम्‌ ‹ ज्ञानं वेदान्तवाक्यम्‌ ' इति तत्मत्य- भिज्नापयति-- मम ज्ञानं चेति । तदपि श्रवणमभिदितव्रतादिश्षपितफल्मषस्येब फलपयन्ते भवति ' नान्यस्येत्याह--युमुष्येधरतेति । विविदि षापरिपन्थिपापाप- मयनं यन्नादिना । उत्पन्नविपिदिषस्य मुमुकषोर्वेदनपरिपन्थिपापापनयो त्रता- दिनेति ॥ ३६ ॥ त्यक्तकमकलापस्य ध्याननिष्ठस्य शूटिनः । यज्ञदान।दिर्भः क्ष।णमहापापाणवस्प च ॥ ३७ ॥ त्यक्तकर्मेति । पिक्षेपकत्वेन कमकटापस्य ध्यानविरोधित्वात्‌ । श्रटिन शति कम्रेणि षष्ठी । शिवगोाचरं शद्धयानं तनिष्टस्येत्यथः ॥ ३७ ॥ ------~- - -~-- -~ - --------- ८६. नवतः! २क. गत्‌ ।२ ख. द {क्ष ।४ कृ. त. ग, ष, यच्छत) सध्यायः२| ` सूतसंहिता | ' २९ एमां ये। पिजानाति स सष वेद नतरः। उक्ते पैदान्तविज्ञानं युष्माक सुरपुङ्घवाः ॥ ३८ ॥ स स्र मेदेति | एकवित्नानेन सवेविक्नानश्रुतेः । उक्ताधिकारकारणाभावे जातमपि ज्ञानमूपरनिक्षिप्रं बीजमिव निष्फलं भवेदित्याह-- नेतर इति । येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्टितम्‌ । तेषामसे विरजौ ब््मखोको न येषु जि- हयमनूतं न माया च' इति श्रुतेः । ब्रह्मेव टोक्रो निष्कलः शिव इत्यथः।। ३८ ॥ व्रत पाशुपतं चीरणं सद्विगराद्रण च। तेषामेष (पदेष्टव्धामति पदानु शास्तनम्‌ ॥ ३९ ॥ अत॒ एव व्रतादिमिजनिताधिकाराणामेबोपदेष्टव्यमित्याह-- व्रतं पाशुपत चीणीमिति । लोकरद्मनमात्रप्रयोजनतया दाभ्भिकेः कृतमापि व्रतादैकं निम्फ- रमेवेत्यह्--आदरेणेति । इति वेदानुशासनमिति “(क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्धत एफर्षि श्रद्धयन्तः । तेषामेमेतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवयस्तु चीणेम्‌' इ्यादिश्चुतेः। अप्रैकर्पिहोमशिरोत्रतादिकमध्ययनधमंत्वादाथवैणिकानामेव । अन्येषां तु क्रियावरवादिकमेव विद्याधिकारकारणम्‌ । तदुक्तं व्यासेन ‹ स्वाध्यायस्य तथात्वेन हि समाचारेऽपिकाराच्च सववच्च तन्नियमः ` इति ॥ ३९ ॥ सूत उवाच- (९ [$ इत्युक्ता भगवानरुद्स्तत्रैवान्तरपीयत । ततो देवा मुनिश्ष्ठा देवद्वस्य ववम्‌ ॥ ४०॥ मिदिता तं जगद्धेतुममन्यन्वानसूयवः। तस्मादपमि भ्रष्ठाः सवक्ञं परभश्वरम्‌ ॥ ४१॥ जगतः कारणं वुद्ध्वा भजध्वं सवक्रारणम्‌ । सऽपि सषजगद्धेतुः सोमः सोमाधरेखरः॥ ४२॥ प्रसादाभिमुता भूत्वा बह्लविष्ण्वादिभिः सह । सानिध्पं वदारिच्छेष्ठाः क।रष्यत्पाेलश्वरः ॥ ४३॥ अतः सवैजगद्धतुरन्य एवेति मनिभिः प्रश्ने यन्निर्दिष्टं तदेतरवेभ्यः शिषे प~ य === ~~~ ---~- ~ ख. ग. यन्ना" 1२क.ल. द. म्‌ र. ङ. स. उ, श्रतिः। ३० नान्पयदापिकासमेना-- [१ धिवमाहःः्बवण्डै- नापटिषटमिति मूतः पन्याभन्नाषयननुपसहरति-इतीपिं । त जगद्धतेममन्यन्त रति । युनिश्रष्ठा इतं संवाधनम्‌ । ५ भुनिश्रष्ठा देवा अमन्यन्तेत्यन्वयः | अनसूयव इति । असुया 1६ चित्तस्य मलम्‌ । मलिनपत्तास्तु न बुध्यन्ते | अत पय चित्तस्य मलनिरासकः।रेकमाण्युक्त(नि पतञ्जटिना--पमत्रीकरुणामुदि नीपेक्षाणां सुखद्ुःखपुण्यापण्यतिपयाणां मावनातधित्तमस(दनम्‌ ' इत्यादीनि | सुखितेषु म्रीं भावयतः परकीयमपि सुखे स्वकीयमेवेत्यभिमानाच्चित्तमतमी ष्याम निवतैते । दुःखितेषु करुणां भावयतः स्वयं दुःखोत्पादनरैतुट्रेषमलं निवतते । प्ण्यकृत्सु मुद्धितां भ(वयत गुणेषु दापारेपणरूपमसुयामलं निकः तते । पाष्षूपेक्ां भावयतस्तत्यसगेन्यागान्सस्गजदोपमलं निवर्तत इति । शिवस्य दवेः सह संवादापन्यासस्य फलमाह--तरमाद्य्रापिति । भजनफन माह--सोऽपि सवजगद्धतुरिने ॥ ४० ॥ ४२१॥ ४२ ॥ ४३॥ इते श्रता महात्मान नामषारण्यवासनः । महास्वस्य माहात्म्यं श्मताशुपतस्यच॥ ४४॥ हृष्ठयित्ता महात्मानं सूतं सवाथसागरम्‌ । प्रणम्य पृजयामासुक्त्या विज्नपिसिद्धये ॥ ४५॥ दत श्रीस्कन्द्रपुरा श्रीमूतसंहितायां गिवमा- हार्म्यखण्ड पाशुपतवतं नाम द्वत य।ऽध्यायः ॥ २॥ सूनमनिसवरादमुपन्यस्तं व्यास उपसंहरति--इति श्रुत्योति । विन्प्तीति पः ‹ सनीवेन्तधं ` इति सनी डागमभिकल्पात्‌ ‹ यस्य विभाषा ` इति निष्ठ यागुक्तां यो निषेधः सः ' ऋस्वाद भ्यः क्तनिष्(वद्धवति ` इति निष्ठाबद्धा चाल्क्तन्यपि भवति ॥ ४४ ॥ ४५ ॥ दति भ्रीमत्काशीत्रेकासक्रियाशाक्तपरमभक्तश्रीमडयम्बकपादन्नसे वापरायणन।पलनिषन्मागेप्रधतकेन माधवाचार्येण विरचितायां श्रीसृनमं्ितानान्पयदौपिकायां सिवमाहात्म्यखण्डे पाञ्यु- पत्रं नम द्ितीयोऽध्यत्यः ॥ २॥ क्षप्पायः ३ | म॒षमेटिना | २१ तुताय।ऽध्वाय; । ७० नेमिपाया उचुः- . (^ ध [1 द हि न भगवन्कः रुरः सर्वरसुरेः सिद्धकिनरः । ® ® न्ध च = ( ज ^ ॥ मनिपिपक्षगन्यपतैस्तथाऽ4ः सतजन्तुभिः॥१॥ विरक्ताः शिवसेवया तत्य्नानेनं पर्यन्तम्‌ । येतु न केव पोक्षं भोगान- प्यपेक्षन्ते तः का देवः सेव्य इति मुनयः सृतं पृच्छनि भगवन्कः सुरे रति ॥१॥ वि क श 1 व म शुक्त्यथ च विमुक्त्य५ पृज्यः पृण्यद्तां वर । ॥ [रे यु ।॥ १ (भीः तमर्पाक महमभग वर!ह सवाधद्ित्तम ॥२॥ युकत्यथपिनि । प्रथमतो मुक्त्ययं क्रयेण युक्न्य्थ च । अथदा सर््षां मध्य कंिद्धुक्त्यथमपरेमुक्त्यथमिति विभागेन संमहभ याथमित्यथः | ऋममक्तिरपिदि भरूयते--"स सामभिरन्नीयते ब्रह्मलोकं स एतस्माज्ीवघनात्पगन्परं रियं पुरुपमीक्षते' इति ॥ २॥ सूत उवाच- साधु साधु महाप्राज्चाः पृष्ठततनगद्धितम्‌। वक्ष ते श्रद्धयापताः शृणुध्वं मुनिपुङ्गवाः ॥ २॥ न्वयमुपरतचित्तेः केवल मोक्षापश्षरपि भवद्धिः करुणया भागाधिभ्या एित- मतत्पृष्ठामेन्याह- जगाद्धेतापिति ॥ ३॥ (ष ९; थ ३ पुरा विष्णुजगन्नाथः पुगणः पुरूपात्तम्‌ः | मायया मोहितः साक्षाच्छविस्प परमासनः ॥%॥ परुपात्तमर इति। पुरुपयपृत्तम इति परुपात्तमः | "यत्च लनिधारणम्‌' इति ता तया निधारणसप्तम्या समासः । एस्पश्चासानुत्तमश्ेत सापानाधिकरण्य हि 'सन्महत्परमात्तम' इति प्रथमानि सास्पू्रनिपात उत्तपप्रुप उति स्यात्‌| पु रुपाणामुत्तम उति निधारणपष्यां तु ' न लिधारणे' इति समासनिषेधः । अता ---* ~ ~~~ -- ~ ~~ ४ ~ ~ ~~ “~~~ ~ ~ ~ ~~ = ~~ -~ ^ ~ 4 ५ = ~~ -----~---~-- ~~ --~--~ ~-- ५ ~ ~ ~= -~ ~ ॐ [थ १६, 'यत्तत्तम | ३२ तात्पयवेगपिषासमेता-- [१ शिवमाहात्धखण्ड- यथोक्त एव विग्रहः । विष्णोरप्येतादशी दशा केवान्यस्य कथेति विवक्षया विष्णृदाहरणम्‌ ॥ ४॥। अहमेव जगत्कता मय्यधदं जगाप्स्थितम्‌ | मत्समश्वाधिकश्वापि नास्ति स्वे्र सर्वदा ॥ ५॥ मम शक्तेविलासाऽयं जगत्सवं चराचरम्‌ | अहमेव समाराध्यः सव॑दा सजन्तुभिः ॥ ६ ॥ मोहमूरवचनमाह-- अहमेव जगत्कर्तेति ॥ ५॥ ६॥ इत्यहमानसंखनः स्वात्मकरतें महेश्वरम्‌ । अविज्ञायाम्बिकानाथमनन्ा > न्दविदघनम्‌ ॥ ७ ॥ अतीवाऽऽज्ञापयामाम बह्लद{नखिखान्दरिः। अथ ववो महारवः सवता सवेताप्रकः ॥ ८ ॥ नन्वहमेव जगत्कर्तति जीवेभ्वरतादात्स्यमतिपादकयि्दं सहावाक्य तदनुर्- दधानेऽस्य विष्णोः कथं व्यामोह इत्यत आह-इत्य्मानससन इति । बा- च्याथपरित्यागेन लक्ष्यस्य चिदानन्दघनस्यासुस॑धाने न व्यामोहः । अहं- कारविशिषट त्वात्मानं मन्यमानस्य तस्यासदेव साव्यं चरुवतः कथं न व्यामो इत्यथः ॥ ७॥ ८ ॥, | तस्प शक्ति समाहत्य म।हयरामास्र शक्रः । ततस्तदमुखाः सयं वह्मयाः पशवो भृशम्‌ ॥ ९॥ अविमरीदङ्ञायां व्यामुद्यतोऽपे विप्णो््धिमदीक विवेकः स्यात्तमापि शिवः संजहार ब्रह्मादिसकललोकव्यामोदजननपराधनिमिततेनेन्याह-- तस्य श्ाक्त- मिति ॥ ९॥ मोहिता मायया शंभनोविवशाश्च विरोषतः। एतास्मन्नन्तरे भीमान्न्द शकरवह्भः ॥ १०॥ सवविज्ञानरत्नानामाकरः करुणालय: । समागत्य हरिव्रह्मपरमुखानमरापिपन्‌ ॥ ११॥ _ नन्दी दवानप्यब्रहीतुं समे इत्याह -सनविननानेति । न केवलमलुग्र १ स, (ति ज्यःणां सब्न्व; | २ इ, "धस्य परि । २ ग. नायि जाव | अध्वयिः द] सूतसंहिता । ३१ सपर्थः । अयुप्रहषीरो ऽपीत्याह--करुणालय इति । उमयभर कारणपाह-- शुकरवट्टभ इति ।॥ १०॥ ११॥ वोधयाभात्त सवज्तः परं भावं शिवस्यत्‌ । नरिदिफैश्वैर उव्‌[च-- विष्णा विश्वजगस्नाथः शफरः परमेश्वरः ॥ १२॥ पष॑साक्षी महानन्दः सव।स्मतेन संस्थितः । स॒ एव सवेजन्तुनामात्मा सवरावभासतकः ॥ १३ ॥ पर भावमिति । भावः सत्ता । शिवस्य यः धरो भावो निष्कलं रूष तद्धि स्वरूपं पारमाथिकस्वात्सदिस्युच्यते । तदेव स्वात्मनि परिकरिपितषुं सम- स्तवस्तुपु सत्सादित्यनुगमात्सत्तव्युच्यते । जखतरङ्गचन्द्रुमातििम्वेप्वनुगते चन्द्ररूपं यथा तद्रत्‌ । सा चारुगस्यमानवस्तूपटिताऽपरो भावः । उपाध्यप- गमे त्वटुगत॑ं सन्मात्रं सत्परा भविः । सकट वा विश्वाधिक सोऽपि स्वेतर- समर तवररधतिशयेरषात्परो भावः । विश्वाधिको सद्र महपिरिति हि श्रतिः। तस्य धिश्वाघ्कत्वे विश्वस्य स्वत्वं तस्य च रवामि्रयिति स्वस्वामिभावषट- षणं कारणमाद-बिश्वजगसाथ इति । भोगापवगपदानलक्षणं शंकर इति । नियमनसामथ्थ परमेश्वरं इति । सथन्नरवं संवसाक्षीते । नित्यतुष्रतामाह-- महानन्द इतिं । स्वात्पन्यध्यस्तस्य सवेस्य सत्तास्फतिपद त्वं सबात्मत्वेनेते | म फेवलं भोग्यवगंस्य अपि तु भोक्तृवमस्यापि स॒ एवाऽऽत्मेत्याह--स एव सवजन्तूनामात्मति । नच तदात्मकस्य तस्न्यन्तृत्वाद्यसंभवः । वास्तवं हि तादात्म्यम्‌ । लखीटखाकस्पितविभागनिवन्धन तु नियन्तुत्वादिति । अत एव हि भ्रूयते-- अन्तः प्रविष्टः जास्त जनानां सदात्मेति । आत्मत्मे सत्ताप- दत्व कारणमाह--सवाव्रभासक इति । स्वसत्तयेव लन्पसत्ताद करोती त्यथः ॥ १२ ॥ १३ ॥ ह क अस्य प्रसादरेशस्य दवटशलवेनं तु । इदं विष्णुपदं छभ्ध्‌ त्वया नान्येन हेतुना ॥ १४ ॥ अन्धपामपि सर्वेषां पदमस्य प्रसादतः । अनेनेदं जगत्सर्ष विना न भवति स्वयम्‌ ॥ १५ ॥ . क. = ऋ = 9 १ ख. (मित्यव भा? । २ कृ, ख, ग. यथा चन्ल्वमित्येस्यते । इग, सर्बात्मोति। ९4 २३९ तात्पयेदीपिकासमेता- [ १ शिचमाह^््रखण्डे विश्वाधिक वक्त शिवस्योत्कयष्रुक्त्वा तदन्यस्यापकषमाह--अस्य सादति ॥ १४॥ १५॥ | ध॒ [ ध्‌ य च्‌ ५ वृ अयं धाता मिषाता च सर्वदा सर्ववस्तुनाम्‌ | म. = द्ध =. (® <~ यथा तश्वन्ररगद्म५। ददत भाकविच॥ ३६ ॥ घाता पोपकः । दिधाता निमातता। अतरतेन पोष्यत्यं निमायमाणत्वं च तद्‌- न्यरय ततोऽपकर्थे हैतुरित्यथेः । वस्तुनामिति ‹ संन्नापूवेको विधिरनित्यः ' इत्यदीत्वम्‌ 1 अन्य्पाम पे रदार्पनीप्रेनः भति यत्पोपकत्वादि तच्छिवमसादलट- व्यत्वाच्छिदरमवेत्यत्र निद रनम्ह--यथा दैम्वानरेणेति । अयसो यदग्धत्वं भान च तद्यथा वह्वर् तथेन्यथ; ।.उत्तरत्र चाय दृष्ान्तः । अयसो यथा दाह- प्रकारो वह्वरयवं विप्यानन्दः संनि (वस्यम स्वरूपभूता इति ॥ १६ ॥ तथाऽनेन भेवतेतज + स+ विनापि च॑ | अस्पाऽऽनन्दस्प भुतानि ठेरमन्पानि सर्वदा ॥ १७॥ अस्याऽऽनन्दरयेवि । ‹ एतरय॑ बाऽऽनन्दर्यान्या ने भूतानि मतनामुपजी- षन्ति ` इति श्रुतेः ॥. १४७ ॥\ तन्ध्वा. सता षमाप्रन्नान्पतवि वल्यववत्तमाः । अस्मवाऽऽज्नारवारुट' जगन्नित्यं प्रवतते ॥ १८ '॥ असतैवाऽऽपे ति । “एतस्य वा अक्षरस्य भकषासने गागं द्यावापृथिवी विभृते तिष्ठतः ` उत्यादश्रुतः ॥ १८ ॥ अ[वज्ञानमात्मतमि भव्रनत्पमन्तमाहतः। अहंकारपमनश्च भवता मोहितं जगत्‌ ॥ १९ ॥ सतस्त। घरान्तमुत्पूज्प स्वात्मकुत महेश्वरम्‌ । ` आरापय्‌ाऽ५२१५व सह देषरुपापतिम्‌ ॥ २०॥ सूत उवाच-- इत्यु्त्वः मृनयः र माच्न्दी भेकरवहक्नः । अगमद मारुद्य भरीपकटासपर्वतम्‌ ॥ २१ ॥ काराभिमयो तैप्णोः परातसूदेनोक्तः । अधुना तु नन्िनिति न पोनस पत्यम्‌ | १९॥ २० ॥ २१॥ अध्याय; द ] सूतर्सश्वा । २५ तता विश्वाधिक रुदं महिं सवसाक्षिणम्‌ | बह्मविष्ण्वादय। स्वाः पएजयामापुरा्रात्‌ ॥२२॥ । महपिमिति । दरौनाद्पिः। कप्द्ङ्माद्विति सारकः | दरय मद्य सर्वज्ञत्वात्‌ ॥ २२॥ तथा लक्ष्यादयो देव्यस्तथा०ऽन्यं स॒वजन्तवः| पुजयामापुरीशाव पुरुष छष्णा"ङ्गटम्‌ ॥ २३ अथषां पुरतः श्रीमानम्विक्रापरतिरीश्वरः | आविर्बभूव सवज्ञः शंकरी वुषवाहनः ॥ २४ ॥ दष्ट तं व्रह्मविन्मृख्याः पशूनां परतिरम। रम्‌ । बह्मविप्ण्वादयः सवं प्रणम्य भविं दण्डवत्‌ ॥२५॥ शिरस्यञ्जलिमाधाय प्रसननेन्दियमानसाः। अस्तुबन्मुक्तेदं भक्त्या भुक्तिदं भवेभषजम्‌ ॥ २६॥ द्वा ऊच्‌:-- नमस्त दवदेवेश्‌ नमस्पं करुगाटय । नमर स+जन्तनां भुक्तेमुद्फिलप्रर्‌ ॥ २७॥ नमस्त सव॑डोकानां सृष्टिस्थत्यन्तकारण । नमसा भदन तानां पवकः तिपिमदन ॥२८॥ युरुषयिति । अन्तयामित्वेन सवषां हट. २ऽवरश्मनात्पृष शरीरेषु शेत इति पुरुषः । श्रुयते हि ‹ सवा अय एस्पः स्म्मसु पएषु ९ टिद्धयः ' दृति । दष्णः पिङ्कटमिति । कण्डे कृष्णः । टटा पिद्खलः “ २२८१ दप्ण्पिङ्गटम्‌ ' इति हि श्रुतिः ॥ २३॥ २४॥ २५॥ २६॥ २७॥ २८॥ नमस्ते वेदवेरान्तेरसनाय द्िजात्तमे नमस्ते शटहस्ताय नमस्प दह्धिपाणय ॥ २९ ॥ नमस्ते विश्वनाथाय नमसते मिश्वग्रोये। नमस्ते नीटलकण्डाय नमस्ते छत्तिवार्मे ॥ २०॥ । + ~~ --- ~~~ -~ --* ~ --- २ त, ब्वात। ९. ।+दहफा) ३६ तात्पयदरीपिकासमेता-- [ १ शिनमाह्नरखण्डे- वेदवेदान्तेरिति । वेदाम्ते; पारमाधिकेन रूपेण ज्ञापनमचने वेदेः स्तुत्यत्वेन चेषटव्यत्वेन वाऽभिधानम्‌ ॥ २९॥ ३०॥ नमस्ते सोमरूपाय नमस्ते सूयरूपिणे । नमस्ते वह्धिरूपाय नमस्ते जलरूपिणे ॥ २१॥ नमस्ते करामिरूपाय नमस्ते वायुमुतये। नमस्ते व्यामहूपाय नमस्ते ह्या लरूपिणे ॥ ३२ ॥ मस्ते साोमरूपायेत्यादिना ऽष्मूतित्वकथनम्‌ । आस्मरुपण दति । आत्मा यजमानः ॥ २१।३२॥ <. नमस्त सत्यरूपाय नमुस्तेऽसत्यरूपिणे । नमस्त बोधद्पाय नमस्तेऽबाधरूपिणे ॥ ३३॥ नमस्ते सुखहूपाय नमस्तेऽमुखरूपिण । नमस्म पृणरूपाय नमस्तेऽपृणरूपिणे ॥ ३४ ॥ नमस्ते सत्यरूपायेत्यादि भावाभावप्रपश्चसय समरतरय शिवे परिकल्पित- त्वाच्छिव एव तस्य पारमाथिकं रूपं रजतादेरिव शुक्त्यादीत्यथः। असत्यरू- पिण इत्याद्यकारमद्टेषो द्वितीयपादेषु सवे । सुखरूपाय परमानन्द रूपाय । पृणरूपायानन्ताय ॥ ३३॥ ४ ॥ नमस्ते बह्मरूपाय नमस्ते ऽब्रह्मरूपिणे । नमस्ते जीदरूपाय नपस्तेऽजीवरूपपेणे ॥ ३५ ॥ जीब्ररूपामाऽऽत्मरूपाय ॥ ३५ ॥ नमस्ते व्यक्तरूपाय नमस्तेऽव्यक्रूपिणे । नमस्ते शब्दरूपाय नमस्तेऽशब्दरूपिणे ॥ ३६ ॥ नमस्ते स्पशरूपाय्‌ नमस्तेऽस्पश रूपिणे । नमस्ते रूपरूपाय नमस्तेऽरूपरूपेणे ॥ ३७ ॥ नमस्ते रसङूपाय नमस्तेऽरसदू५णे । नमस्ते गन्धरूपाय नमस्ते ऽगन्धद्पिणे ॥ ३८ ॥ क्िकककन् 9 + - धक -क------ ~~ कक न नन म्प ^ “न~~ १ क. ख. 7. जलमये । सभ्यायः ३ | सतसहिता । ३७ नमस्ते देहरूपाय नमस्ऽरहरूपिणे । नमस्ते प्राणरूपाय नमस्तऽप्राणरूपिणे ॥ ३९ ॥ नमस्ते भ्र(चरूपाय नमस्तेऽश्रौ चरू पेण । नमस्ते तवक्स्वरुपाय नमस्तेऽत्यक्स्वरूपिणे ॥ ४० ॥ नमस्ते दृष्िरूपाय नमस्पऽटृष्ठिरूपिगे । नमस्ते रसनादूप नमस्ते ऽरसनात्मने ॥ ४१॥ नमस्ते प्राणरूपाय नमस्तप्राणद्पिणे । नमस्ते पादरूपाय नमस्तऽपादरूपिणे ॥ ४२ ॥ नमस्ते पाणिहूपाय नमस्तेऽपाणेरूपिणे । नमस्ते वक्स्वरूपाय नमस्तेऽवाक्स्वरूपिणे ॥ ४३ ॥ नमस्ते लिङ्करूपाय नमस्तेऽचिङ्गरूपिणे । नमस्ते पायुरूपाय नमस्तेऽपायुरूपिणे ॥ ४४ ॥ सत्यज्ञानानन्दात्मानन्तशब्दा अनृतजउदु ःखानात्मत्वाम्तवच्वनव्युदासद्रारा व्रह्म लक्षयन्तीति हुक्तं व्यासेन ‹ आनन्दाद्यः प्रधानस्य ` इत्यत्र | तत्र देश्ञ- कालयस्तुकृतपरिच्टेदनिरासवाचिनाऽनन्तशब्दे न वस्तुकृतस्यापि परिच्छ्दस्य निरासाद्धावाभावावपि वस्तुतः परमाल्यना न पृथमित्यभिपमामेण वहुधा भावाभावरूपताभिधानम्‌ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१॥ ४२ ॥ ४३ ॥ ४४ ॥ नमस्त चिचरूपाय नमस्तेऽचित्तरूपेणे । नमस्त मातुरूपाय नमस्तेऽमातुरूपिणे ॥ ४५ ॥ मातुरूपायेत्यादि मितिः ममा तस्याः कतो माता ॥ ४५ ॥ नमस्ते मानरूपाय नमस्तेऽमानषूपिणे । नमस्ते भयरूपाय नमस्तेभमेयरूपिणे ॥ ४६ ५ नमस्ते मितिरूपाय नमस्तेऽमितिरूपिणे । नमस्ते सदरूपाय नमस्तेऽसर्वरूपिणे ॥ ४७ ॥ करणं मानम्‌ । त्रिषयो मेयम्‌ । तदरपायेत्यर्थः ॥ ४६ ॥ ४७ ॥ ६८ सात्पयदीपिकासमेता-- [र शिवमादः्यखण्डे-- रक्ष रक्ष महदव क्षमरद्‌ करुणाय । भक्तचित्तसमःस।न बल्यविप्णुगिवात्भक्‌ ॥ ४८ ॥ रक्ष रक्षन । अहमेव जगत्कर्वेत्याष्ट यद्क्तं यच्यान्यैस्तथा प्रतिपर्बं तमप- राधं क्षमस्म तनिग्रःयनादनथोच्च रक्ष | यतस्त्वं करुणाटखय इत्यथः । “हृदि यमात्मा” * ईग्वर; स्वभुतानां हदैशेऽजुन तिष्ठति ' इति श्रतिस्मृतिदर्शनात्‌ । सर्वेषां चित्तेषु यद्प्यरिस तथाऽपि यक्तचित्तेषु पिशोषतं इत्याह- भक्तचिसेति । ब्रह्मविष्णुशिवात्मकेति । “स ब्रह्मा स दिवः सहरिः इति श्रुतिः ॥ ४८ ॥ सुत उवाच-- इति ब्रह्मादयः स्तुता प्रणम्य भुपि दण्डवत्‌ ` भाक्तेपार गता देवा वक्वुः परमेश्वर ॥ ४९॥ भक्तिपारमिति । प्ियातिशाय वदाच्चित्तरय विपयान्तरव्यावृत्तस्य तदेक- निष्टतां भक्तः पारम्‌ । ४९ ॥ न पृ = = (३ ~ = देवद महादेवः सवंमर्तहिते रतः । अनुग्रद्यावशान्यवानम्बिकपपिरश्वरः ॥ ५० ॥ त * * त अनृत्य प्रम भि स्वकरे सम्यक्मट्‌रयत्‌ । चहमविष्णवादिभिः साक श्रीमद्रयःपपुरं गतः ॥ ५३ ॥ अत एव्‌ व्यवहारान्तरा्यःवमाः--यवा(नति | इटग्दशेपटम्मेन देवा- न्मृख्याधिकारिणो त्नान्वा परतरवतरिपय साक्नान्कार्‌ तपामन्व्रटित्याह-अनु- गृद्यति । इरशी हट दशा साक्षात्काराथिकारकारणमक्ता पतञ्जटिना-विद्येषद- अन आत्मभावमाकनाविनिव्रृतिरिति । भावी देकादिपिपयां रति; । यदाहुः “ रतिदवारि विपयाऽव्ययिचारितयाऽर्सिता । भावः परोक्तः ` इति । स चह व्रिषयस्य शिवस्य परमानन्दरूपत्वात्तद्रिपयः स्वयमपि परमः तं स्वात्मनि वतमानं परम भावमभिनयेन विशदं ददोयिदुं देवैः सह नृत्योचितं स्थान श्रमरद्रयाघ्रपर गत इत्याह--पनुत्य परमं भावमिति | वथा रत्याद्दिरथा- यिभावरकायस्य बणनेनाभिनयेन वा पदरेने स रन्यादिरमिव्यक्तः सशुङ्गा- रादिरमरूपतामापद्यत । उक्तं हि-- ~~~ ~~~ ~ ~~~ - ~~ न न~~ --- "=" अ 2. 1 = 577 वा प) ९ न+ च रक्रा नन्‌ रन ~ ~~ -*-9 १ स, दक्छेव इति । भकल्या<धीनानां देवानां व्यषः | २ क, ग्लया्क्निबः | सष्वामः ३ ] स्यतखंहिता | ३९ व्यक्तः स तेविभावाघ्येः स्थायी भावो रसः स्मृतः" इति | पयं परतरयवरवरूपामपया भादाऽपि ततकायणामिनयन विह्दाभतः प्रक षण दृश्यत इति । प्रदशेयक्निति (ट्णहैत्योः क्रियायाः! इति देतां श्तपत्ययः नतनं द्रष्रमिच्खयति सबन्धः ॥ ५० ॥ ५१ ॥ तत्र स्वं सुग मिप्राः श्रद्धया दष्टूमिच्छया। अवतन्ताखटेशस्य ननं परक्िमू।केदरम्‌ ॥। ५२॥ परापरपरप्यध्दःसाधनःतवरनैच्छा न एनरोत्सुक्यमात्रेणत्याह--श्रद्धयेति ] यक्तिरक्तिदप्पिति । भागमाष्साधनोप्देश्य द्वयमध्याय आदावेवावता+ पतः ¦ ५२॥ भवन्तःऽपे महादेदप्रसादाय मुनीश्वराः ] पृजयध्वे सटाप्क्त्या महारवं घुणानिपिम्‌ ॥ ५३॥ इति श्रुत्वा मुनिश्र्ठा नामेषीयास्तप्रधनाः । प्रणम्य दण्डवमो सूतमासहितप्रदम्‌ ॥ ५४ ॥ ज्ञि दैवदेव(९२॥। ५।करस्व(म्बकापातेः । पुजनीय इति श्रीमान्सवदा सवेंजन्तुभिः ॥ ५५ ॥ तेषां रिष्याः प्ररिप्याश्च तथाऽन्ये सर्वजन्तवः । महादेवः सदा सपः पूज्य इत्यव ज्ञिर्‌ ॥ ५६५ ॥ इति श्रीस्कन्दपुराणे श्रीमुतसंहितामां गिदमाहातम्यखण्डे नन्दष्वरविष्णुसवदिनश्वरप्रि पादनं नाम त॒त।य(ऽध्यायः ॥ ३॥ भवन्तोऽपीति । पृजयध्यमितिमध्यमपरुपाक्निपनस्य युप्मच्छब्दस्यापिना सवन्यः | भवन्त इते सोच्रन्तम्‌ | यृयमप दववद्धाक्तपरवशाः सन्तं; पूनयव- मित्यथैः | पएृय्य इर्य जज्निर्‌ इति फयमिरसंकम्यव्िरह एवकाराथेः । तादृशी हि पूना सास्छक | उक्त टि गीताप्र-- 'अपफलाकाद्प्िमियंजा पिपिष य इज्यते । यष्टव्यमवातं मनः सप्ाधाय स साच्िकः' इति । =^ ~ ~ ~ ज्म (~ ~ १ ख. तचाति। ® तात्पयदीपिकासमेता-- :{[ १ शिवमाहास्यणण्डे- जज्जिर इति “अनुपसगाज्जञः' इत्यात्मनेपदम्‌ ५२। ५४। ५५ ॥ ५६॥ इति श्रीपत्काश्चीषेखासक्रियाश्चक्तिपरमभक्तश्रीमडयम्बकपादानग्जसेवापरायणेः नोपनिषन्मागभवतंकेन माधवाचाथण विरचितायां श्रीसूतसंहिताता- त्प्यदीपिकायां रिवमाहात्म्यखण्डे नन्दीश्वरविष्णुसंवादेने- श्वरपरतिपादनं नाम तृतीयोऽध्यायः ॥ ३॥ चतु {ऽध्यायः । नैमिषीया उचुः- भगवन्देवेदेवस्य नौटकण्ठस्य भूठिनः । नुःहे पृजाषिधिं विद्रन्छ्पया पुक्तिमुक्तिदम्‌ ॥ ३॥ पूज्यस्वरूपापरिज्ञाने पूजाया मन्दफलत्वादध्यायद्रयेन मुनयस्तत्स्वरूषं नात्वा पूजां जिङ्नासन्ते--मगवन्देवदेवस्येति ॥ १ ॥ मृत उवाच- वक्ष्ये पूजाविधिं विप्राः शृणुध्वं भक्तिमक्तिदम्‌ । भरुतिर्मृत्युदितं कम छ्त्वा श्रद्धापुरःसरम्‌ ॥ २ ॥ कृतनित्यमेमित्तिकस्यैव पृजाधिकार इत्याट--भ्रुतिस्मृतीति । भद्धेति । उक्त गीतासु- “अश्रद्धया दूरत दत्तं तपस्तक् कृतं च यत्‌ | असदित्युच्यते पाथ न च स्त्य नो इह" इति ॥ २॥ स्नाता शुद्ध सम 2२ गमयनापलपिते । समार्मनः प्रदा मानी निश्वटोदङमृुखः सुखी ॥ ३ ॥ सलात्वेति । स्पातकमाङ्गत्येन वारुणं स्नान॑॑कृतवताऽपि शिवपूजाङ्कत्वेन भस्मस्नानमपि कायामित्य्थः। अथ वा ^्णा शोचे इत्यतः सनात्वोति पदं निष्प- मनम्‌ । अतः पञ्चसु शदीर्वधायेत्यथः । आह सोमशंयुः- यो ०-५-०४ ~~~ -------~-- -- ---~~ ~~ ~ ~ ^~ 0-60-० ~ ~~ -----~-~--^~-~) “. क १, “ज्यस्य स्वः । शन्थाजुः ४ सृतसंहिता 1 ४१ ! इत्थमात्माश्रयद्रव्यमच्रलिङ्गविशचुद्धिषु 1 कृतासु देवदेवस्य पजन नान्यथा भवेत्‌ ` इति | सदेति यावत्पूनाकाखपित्यथः 1 निश्वश्वासा द दूमुखश्व । उद ट्मुखतवं चाक्तं सामशभुना-- | ‹ देवदक्षिणदिग्भागे सनिविष्ठः सुखासने } उत्तरस्थो विनीतात्मा न्यस्तमद्चकरट्रयः ' इति ॥ उदङष्ुखत्वे करणयक्तं जानरत्नावस्याम्‌- ° न प्राच्यायग्रतः शभानत्तिरि यापिदाश्रये | न प्रतीच्यां यतः पृष्ठं तस्मादक्ष समाश्रयेत्‌ ' इति ॥ दृष्चं देवस्य दक्षिणभागम्‌ 1 तं चाऽऽशित उत्तराभिमुख एव भवति ॥ ३॥ विवचिच्मासनं तत्र निधाय बह्मपित्तमाः1 आगस्+नव शाण प्र क्तटक्षमटक्षितम्‌ ॥ ४॥ विचित्रमिति । स्थिरलिङ्ग आधारशक्त्यादि क्षिवासनपयन्तेतिविधव्याप्भि- भावेनापिषयत्ित्रमित्यथः । चरनिङ्ने तृक्तरूपं स्थिरासनं समानार्थ षटुत्थं चल्टासनं च द्त्यथः । आमर्त्येनेति नानागमपरक्षणम्‌ । हलिङ्गक्षण- मुक्तं श्रीकाटोत्तराेषु-- ‹ स्थिरलिङ्े सदा काय पिलिकामेः परयत्नतः । स॒क्तिमुक्तियदं एसां चरि ङ्गे शिवाचनम्‌ ॥ स्तर सस्थितः पूज्यः सवाधारेषु सवदा ! तथाऽपि छिडमो भगवान्पूजां गृहणाति धृजटेः ॥ असंपूणा कृता पूजा मन्रद्रव्यक्रियागुणेः | तथाऽपि लिङ्गे संपणा पूजा भषसे पण्युख ॥ लीयन्ते यत्र भतान निगच्छान्त यवः पनः । तेन जिद्गं परं व्योम निष्कः परमः रिवः ॥ ल्िङ्ग्यते चिन्त्यते यन भावन भगवाञ्शवः। यागिभिसताज्नधां एरटगं न्यक्ताव्यक्ताभयात्पकम्‌ | व्यक्तं तत्सकलं जे यमव्यक्तं निष्कलं मतम्‌ | जानज्यातिमयं लिङ्गं व्यक्ताव्यक्तामदं स्मृतम्‌।। ^ न= क~ कन ~ "= ~ -- -----~ = ~ = ह [षे ^~ = ~ आ क -कके-क्कज्दि - = #४। र्‌ वलट ५, शर तात्पयसखचिकाश्नमेता -- [ १ शिवमादःन्मखग्के-- स्फाटिकं जिधर तम्र सयवन्दरनलात्मकम्‌ । श्वतं र्ते च परीत च कृष्मच्छायं द्विनासिषु ॥ तिपञ्चत्रारं सस्येष्र तुलामनाम्यं न नायते । तदा बाणं समाख्यातं शेषं पापाणसंभयम्‌ ॥ नद्यां वा प्र्िषे्ूयो चवा तदुपलक््यते । वण्क्किद्मं बद्‌ विद्धि ' इति ॥ तथा तत्रैष मून्मयादिलिद्गानायत्तरोत्तरोत्कपीभिधानपस्तावे-- ` संस्थाप्य बाणलिङ्गं तु रत्नात्कोटिगुणं भवेत्‌ । रसषिट्गे तत्तो बाणान्फलं कोटिगुणं स्पृतम्‌ ॥ का गुणृत्रसलिङ्स्य वक्तु दृक्रोति शांकर | सिद्धमो रसलिङ्े स्युरणमाचाः सुर॑रिथिताः ' इति ॥ ४ ॥ आद्याय, श्रद्धया विप्रः शिवलिङं समाहित तञेषाऽऽब्ाह्य दर्रे प्रणवेन हृदि स्थतम्‌ ॥ ५॥ प्ोक्तक्षणककितं हिबशे्गःमादाय दीक्षापुरःसरं परिग्रह । आबाह्येति । आवाहनं लिङ्कऽभिव्यक्स्यनुस॑धानम्‌ । बिसनंनं तु मिजरूपेणावस्थानाचेन्त- नम्‌ । उक्त दि- ‹ आवाहनमभिग्यक्तिः शक्तियावो विसर्जनम्‌ ' इति ! आवाहनं बदादिसंस्कारदक्कोपलक्षणम्‌ । यभाऽऽहुरागमविदः-- ° आवाहनं स्थापनं च सांनिध्यं स॑निरोधनम्‌ं । सकल्रीकररममृतीकर्णं चाथ पाचकम्‌ ॥ तत आचमनं घा्यं पुष्यं च दद्र संस्क्रियाः ` इति । प्रणवेनेति । तेन हि यत्कृतं तदहोपैेत्रेः तं भवति । श्रुयते दि-! य पणवमधीते स सवेमधीते इति । तथा ' एतद जुखर्यीं विद्यां प्रत्येषा वागेतत्परमयक्षरम्‌ * इति ॥ ५ ॥ अट दवा मृनित्रष्ठाः पृरकतेनेव मन्त्रतः । पायमाचमनं चेव पुनः पुररक्तमन््रवः ॥ ६ ॥ पुवक्तिनेति । परणत्रेन । प्रञ्जतो मच्धेण पश्चाक्षरेण ॥ ६ ॥ ~ -- --- --*--*- ---~---*~ * ~~ ---- ~ ^~ -“-~------- = ~= = क-म ई, दक्त्यभा | २४६. म्‌ । तकं | सत्यायः ४. सृतसंशिता । ` ४२ पुनः स(प्य महदिवमपोरिष्ठादिभिचिपिः । तथा पुरुषंसुक्तेन भ्रीमत्पश्चाक्षरेण चं ॥ ७ ॥ पुनराचमनं दत्व प्रतिष्ठाप्याऽऽने हरम्‌ । दवा वस मुनिश्रेष्ठाः प्रणवेन समाहितैः ॥२॥ छपवीतं पुनद कषणानि च सदिरम्‌ | गन्पं पुष्पं तथा धूपं दीपं चवाऽ्दरेण च ॥९॥ श्रीमत्पश्चाक्षरेपव प्रणवेन युतेन च॑। ^~ ~{* =. ¶ ~ द. ट्‌वे(नवथ देवाय पन्‌।५नं सहाऽऽदरातं ॥ ३० ॥ पुनराचमनं दवा ताम्बृलं सोपदंशकम्‌ । माल्यं द्याऽनुदेपं च भ्रणम्थ पुव दण्डवत्‌ ॥ ११ पञ्चाक्षरेण चेति । चकारादन्येरपि श्वरुद्रियादिभिः ॥ ७ ॥ । ^ ॥! ॥ १०॥ ११॥ | न. ~ = १८ व ~ . क, अन (नभ्य ठ।किकेषादिकैः स्तोः स्तुवा हदि विसजंपेत्‌ ` पणन महादेवं सवनं सवकारणम्‌ #१२॥ _ भणयरेन हृदि विसर्जयेदिति हरि स्वमतिष्ठिततया शिवमनुरखःयादित्यथः । हृद्यं तस्य नियतं स्थानम्‌ । , “वर; सवेभूतानां हृपशेऽजैन तिष्ठति ' ई स्मृतेः । हर्द तद्विनानीयादित्यारभ्य ‹ तस्याः शिखाया चच परमात्मा = स्थितः ' ‹ स ब्रह्मास रिवः स दरिः सेन्द्रः सऽक्न-पस्मः. र< श श्रुतेश्च । इत्थं संग्रहेण शिवपूनाविधिरुक्तः । पतावर्त+यसौ. पूणं एव । वह्वलपं वा स्वश््योक्तं यस्यं याक्समरतितम्‌ । : ऋक तस्य तावति शोखार्थे कृते सवै; कर मनरेत्‌ ` इत्यायात्‌ ॥ प्पञ्चस्तु पराणान्रादागमान्तरेभ्यश्चोक्तो 4ीरुदध..उपरसंइत्य : ॥.१९॥ बह्म चार। गृहस्यश्च वानप्रस्यश्चसुत्रताः ।, एवं निनं दिने देव पुनयेदभिकापातम्‌ः। १२ ॥। उक्तपूजाविधावांश्रमभेदेन पन्यरव्यवर्थामाह--त्रह्मचारोतिः॥ १२॥ ~ ~ ~ --2 1 = | १ ------ ----------- ------~---------- ख. तु । २ ऊ. पङाऽध्दुः | र र, भौागण्वु-केः 1४ € | कपा ' । ४ तात्प्यदीपिकासमेता- [ १ तिगमादात््यख्न्ड - सन्पासा द42१श प्रणवन्‌पर पजमत्‌ | गनमट्तिनि [सवनव स्ेणापजा विधारे । १ \ पञ्चाल्षरपुजायां स्रीश्द्राणां तरशेपमाह-नमोन्तनेति ॥ १४ ॥ वेरक्तानां च शूदाणामेवं पूजा भ्रकौपिता । अन्यषामपि स्नपा नराणां मुनिपुङ्गवाः ॥ १५ ॥ उन्यपापितिं । संकरजातीनां देषारयं दृष तस्य देवाटयस्य प्रणाम एव जा \का्तिता ॥ १५ ॥ पजा देवालयं हृष्ा प्रणामस्तस्य केतितः । ए4 पूजा छता यन सफलं ठस्य जीवितम्‌ ॥ १६ \ पुराणःन्तरेषु स्री ददरादीनां सर्देषां प्रणवमात्र॑॑परित्यज्यावारषटेन पञ्चा- परेणेक पूञाऽभिदेता । यथाऽऽह बसिष्टुः-- “व्रह्मचारी गुरस्यश्च यानपरस्थश्च भिक्चुकः । सदां नमः वायाते शिवमन्त्रं समाश्रयेत्‌ ॥ पाक्षरः सप्रणवो द्विजरज्ञाोतरिपीयते । विरुशद्रजन्मन्तं वाऽपि स्रीणां नि्वींज एव ६ि॥ खबीजः सस्वरः सोम्य पिपरक्षनिययेोद्रेयोः नेदरेषामितीश्ानः स्वयमेवाऽऽह शैकरः॥ दुततो इत्तदीनो वा पतितोऽप्यन्त्यजोऽपि वा । जपेत्पथ्वाक्षरी विद्यां जपेनवाऽऽप्नुयाच्छिवम्‌ `' इतिं [1 द्रव पराणे शिबोऽप्याह-- ८५ समद्यत्रे तु पतितो छचयेद्यदि पद्मज | नारकी स्यान्न संदेहो मम पच्छाक्षरं विना ५ मयाक्तमेतद्धि परा पठितं पञ्चाक्षरं मच्रमिय शिवाय । साधारणं पद्मन वेदसारं ममाऽऽ्नया सवेभिदं सुरेश "' इति ॥४ नन्दीभ्वगोऽपि-- ‹ शुणृष्वातिरदस्ये मे वदामि मुनिपुङ्कव । हिताय सवैलोकाना पतितानां विशेषतः ॥ . समच्रकं सकृद्राऽपि पतितः पजयेद्दि | ` नारकी स्याम सदेः रवपश्ापसर विना ' इति {` ॥ सष्कीगः ‰ | सुरसंदिवाः | ईप ईत्थयुक्ता पूना । तत्फलमाह--एवं पूजा कृता येनेति ॥ १६ ॥ पूजया भुक्तिमाभोति पूजया मुक्तिमाप्नुयात्‌ । प्रा कथवन्महःपापी पुल्कसः पुरुषाधमः ॥ १७॥ बह्मणानां कुं हतया गवां १द्‌ वशं वराः । अपहत्य धनं माभ प्राणहिमापुरःस्ररम्‌ ॥ १८ ॥ स्वच्छन्दं निर्घण। विप्राश्चचार पृथि तले। तस्य मिचरमभूत॑गश्वद्राह्षणो गणिक।पतिः ॥ १९॥ तजाऽऽदरातिक्षेयायमास्यायिकामाह-- पुरा कश्चिदित्यादिना । एल्कसल- क्षणमत्र ष वक्ष्यते-- ‹ जातः शद्रेण राजन्यां पेदेद्यस्यः स पएल्कसः ' इति । एल्कसकरृतपपिप्रपश्चवण॑नं तादृगपि द शरसभादशेनपात्रादेव विड्धुक्त इति सभादरनप्रभापाःकपज्नापनाय ॥ १७॥ १८ ॥ १९ ॥ तस्म दन्तं धनं िचितुत्कषन द्विजोत्तमाः । स पुनव्राल्लणस्तुष्ट। मते तस्मे प्रदत्तवान्‌ ॥ २०॥ बास्मण उवाच-- सुवन्धा मम दुवद्धे वया पापानि निर्धण। छतानि सवदा मृढतहोा किंते फकटिष्यति ॥ २१ ॥ दत्यव्‌ बहा । व्रः पृल्कस भरत्पमषित । सोऽ।पे विप्रषचः भ्रुवा बहशः पण्डितेत्तमाः ॥ २२॥ मति तस्मे प्रदत्तवानिति । दातुं प्रटचतैवान्‌ । आदिकमेणि क्तवतुः । अन्यथा ‹ अच उपसगात्तः ` इति तत्वे प्रत्तवानिति स्यात्‌ । आदिकम॑णि तु ˆ प्रदत्तं चाऽऽदिकमणि › इति क्तेन क्तवतारप्युपलक्षणात्तत्वमातिपेषे ददिश एषं भव्ति । यादे या ब्राह्मणेन पस्कसं प्रति इद्धिदानं वदहुशेः कृं तदलम्‌ । मतिदानस्य प्रारम्भमात्र॑ं ततोऽप्यतिश्यितस्यापरिमितस्य कतेव्यस्य संभवा- रकृतरयाऽररम्भमत्रत्वमित्यादि कमाभिप्रायः ॥ २०॥ २१।॥ २२॥ ~~ ~ = ~ ~ ~~ -- ---ज्---- -- ~ ग, इत्यक | र इ. इायन वृक्का ।३ द. तइ! भा | कर्पर्यदौपिकासमेता-- :[ १ ग्रिवमादार्धरष्डे-- काटनं महता दान्तः पुल्कसः परुषाधमः । जन्भान्तरसहसेषु छतपृण् वणेन च ॥ २३॥ प्रणम्य दण्डवद्धिमं पप्रच्छ बद्मवित्तमाः। पुल्कस उपाच- देव विप्र सुबन्मो मे मया सर्त सव॑दा ॥ २४ ॥ महाघ।र।णे पापानि छतानिं मम नायक । किं करोम्यहम्य॥[्भहाके मूदे.ऽतिनिर्षृणः ॥ २५ ॥ तद्रदातिभयः ष्ट मानसं मम संततम्‌ । नाहमण उवाच- साधु साधु त्वयाऽयोक्तंः तव वक्ष्ये हितं शृणु ॥ २६ ॥ पुणरक्षत्रे महातीथ पुराणे वसुधातले । मुनिभिः शिद्धगन्धर्दरमरेश्च सुसे.प॑ते ॥ २७ ॥ भ्रीमद्रय रपर यत्र प्रनुत्यत्यम्बिकापतिः। तत्र भाक्तपर। भृत्वा स्लला प्रातः समाहितः ॥ २८ टष्टवा दभ्नऽभां दुरे प्रणम्य भुवि दण्डवत्‌ । याभिनां पेमिनां नृणां द्वा सव॑स्वमर्जितम्‌ ॥२९॥ स्थानस्पास्य भये जपि रक्षणं कुरु यत्नतः । सूत उवाच-- एवं दे ज।त्मेनोक्तः पुल्कसः पुरुषाधमः ॥ ३० ॥ श्रीमद्वयाघपुरं पुण्यं गततः श्रद्ध पुरःसरम्‌ । माह्मणा<।प सहानेन श्रद्धया मुनिपृङ्गवाः ॥ ३१ ॥ प्राप्तवान॑तदत्यन्तं श्रद्धया स्थानमुत्तमम्‌ ! पृल्फसः श्रद्धया खाता बाह्मण वेदवित्तमाः ॥ ३२॥ ^¬ ज > 9 न = > ~ ^+ ख. रेरे १०। सष्थाभः $ | सूतल । 9, योगिष्यश्च तथाऽन्येष्यो दसा सर्दस्वमर्बितम्‌ । भी मद्श्नसक्नां नित्यं अह्मणा वेदपारगाः ॥ ६३॥ दान्त इति । दम इन्द्रियाणां निषिद्धव्यापारापरमः । विप्रजनितोपरैशेन जात- निर्वेदं मनस्युपरते वदधीनन्यापाराणि तर्माट्व्यापारादृपारमनित्यथेः ॥ २३॥ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३२ ॥३२। ३३ ॥ दुरे दृषा नमस्छ्तवा पञ्चक शाद्रिर्िनाः। उवास सुचिरं कालमेवं छवा दिने रने ॥ ३४॥ नमर्टृतेति । नम दृति श्ब्दपगा निर्देशः । मम इत्येतत्पदम्रयोगं रत्वे- त्यथः । नमस्कृत्येति तु पाठेऽथपरस्य नमःजब्दस्य गतिसमासे ‹ नर ग- सोागत्योः ' इति सत्त्र । नमस्कुत्वोति तु पठि क्त्याऽपि च्छन्ददीति च्यपोऽ पवादः क्त्वादेश्रुटान्दसः ॥ ३४ ॥ एवं चिरगते कलि पुल्कसः पुण्यगेरवात्‌ । स्थानररक्षणव्याजीत्तमेव मरणं गतः ॥ ३५॥ स पुनभरणादुध्ष भ््का तोगाननेकशः। भ्र मद्र्याघ्रपरंशस्य प्रसादादम्बिकापतेः ॥ ३६ ॥ स्थानसरक्षणव्यानादेति । व्याजशब्देन निमित्तमात्र टक्षितम्‌ । सर्षणा- द्वेनारेत्यथः ॥ ३५ ॥ ३६ ॥ अवाप परमां मुक्तिमविद्रेन द्िनोतमाः। बाज्मणौ ऽपि तथवासिमिन्स्थानि प्रातः समाहितः ॥ ३५७॥ रनानं छसा महाःवमम्विकापतिमश्वःम्‌ | पुजयापास पृराक्तप्रकरेण महेश्वरम्‌ ॥ ३८॥ तस्पापे बह्मविच्छ्रष्ठाः पुजया परमेश्वरः । श्रीमदधसभानाथः प्रदो मृकिमीश्वरः ॥ ३९॥ वहवा वदमिच्छेःः प+कतेनव वर्स्मन।। रिवटिङ्गाचतं छेषा विमुक्ता भवबन्धनात्‌ ॥४०॥ त ---- -- ---~--- -----~-~--~--~ ~ - -----------------+-~-कान्मन्म-नय चि~ ------- नभ ~ "--- ~ ----~-------~------ ~ १ग. बाह्यणासेह्षारमान्‌ । ४८ .. तात्पयदीपिकासमेता-- [ १ शिनमाहाह्मखण्दे-- ` ब्राह्मणोऽपीति । गणिकापतिरपि ब्राह्मणः सभाददनमात्रेण कृतप्रायाधत्त इति पूर्वोक्तप्रकारेण प्रणवेन पूनयामासेत्युक्तम्‌ ।॥ ३७।॥ ३८ ॥ २९॥ ४० \ कंचिद्रारागसां गत्वाऽप्पृञय पूरवाक्तःत्मना। मह्‌ देवं महात्मानं तिमुक्ता भवबन्धनात्‌ ॥ ४१॥ केयिच्छरीसोमनाथाख्यं के चत्केद्‌।रमद्ुतम्‌ । = क [ * | 1 के चेचरपरवेत मुख्यं केचिद्पवर्त नराः॥४२॥ केचिदक्षिण-्टासं केविदयीश्वशमिधम्‌ । कं। चच्छाह्रताथस्यि के चद्वृद्धाचला ष्यम्‌ ॥४२॥ केचिद्रल्मीकमाश्वय केोचिद्धःटास्पसाज्ञतम्‌ । पेविद्मिश्वरं पुण्यं कैपित्कानतारमद्गत्‌ ॥४४॥ पप्य पक्तमाम्ण रििपुय द्िजैतमाः। अ.याभन समार्‌द्विमुक्ता ५द्‌(+तमाः॥ ४५॥ क्षत्राणां परभावोत्कपतरतमभावस मवे ऽप्युक्तपूजाविधानमाह्मन्म्यानिरतिश्- यश्रदधापूवकात्सममेव फटमपवगेलक्षणं प्रतिपन्ना इत्याद-केचिद्राराणसी- मिति। आपूञ्येहयाकारमश्टेपः । शिवं पूज्येत्यसमासेऽपि स्यवादै श्श्छान्दसः ॥ ४१ ॥ ४२९॥ ४३ ॥ ४४॥ ४५॥ केचित्सम से गृहे सव समाराध्य यथावटम्‌ । पूवत्तितव म्‌।५ण िमुक्ता भपवन्धनात्‌ ॥ ४६॥ यथावरखमिति । वटं समध्यैमनतिक्रम्य विद्यमानसामथ्यमवश्चयित्वा । अत एव गहै शिवे समाराध्य विमुक्ताः | भवो जन्म स एव दुःखमयसंसार- वन्धहेतुत्वाद्भन्धनं जन्माभावे हि दुःखाभावोऽपवर्गो भवति । उक्तं हि गात- मेन ° दखजन्यप्रनिदोपपमिथ्यात्नानानागरूनरो्रपाये तदनन्तरापायादषपवगैः पति दा 4जानततेस्यञ्ानदद मयुप्य इतिं निथ्या्नानाश्तये सगाददापापा- याद्धमाधमयोः श््टत्यभावेन तनिवन्धनमन्पाभावादात्यान्तक इुःखनिरतिरू- पोऽपवर्गो भवतीत्यथेः ॥ ४६ ॥ रि क २ केचिद्धगेच्छया रवं पुरक्तेनैव वत्मना। भरद्धयाऽऽपृञ्य देवेशं भृक्तवन्ती महामुखम्‌ ॥ ४७॥ ज्यायः ४ | सूतसंहिता । ` ४१, किम बहूनाक्तनं श्रूयतां मृनिषुङ्गगः । पूजया सवजन्तूनां भोगमेक्षां च नान्यथा ॥ ४८ \ भोगेच्ख्यति । भोगापवगसाधनं शिवपूजेति ्टुक्तम्‌ ॥ ए ॥ ४८ ॥ ` तस्माद्धवेन्तोऽप्मुना पुर्व क्तनवं वत्मन। । पुजयध्वं महदिवं भुक्तिमुक्रिरुटपरदम्‌ ॥ ४९ ॥ इति श्रुता मुनिश्रषठाः सृतं सव।थपागरम्‌ । प्रणम्य पूजयामासुः शंकरं शरिकूषणम्‌ ॥ ५० ॥ तेषां पुत्राश्च पात्राश्र ज्ञातयः मुहदा जनाः । पुजयामासुरशानं मुनिभिस्पः प्रचोदिताः ॥ ५१ ॥ तस्मादिति । भवन्त इति शत्नन्तम्‌ । यूयमपि भरागुक्ता इव सन्तः-पूजयध्व- पित्यथः ॥ ४९ ॥ ५० ॥ ५१ ॥ [ता पनया सहश पुण्यं नात्ति लेकजयेष्वपे | पृनयेव महादेवः करः परमेश्वरः ॥ ५२॥. न।ठक्रण्ठो विरूपाक्षः रावा नेव्यः भरस्दति । पूजिते देवदेवेरो पुगणे सर्वकारणे ॥ ५३ ॥ पूनयेवेति । यथाधिकारं प्रागुक्ता मानस्या बाह्या वा ॥ ५२ ॥ ८३ ॥ पूजिता देवताः सव। इति वदान्तनिश्चयः । पाग माक्षं च लभते नात्र कायां विचारणा ॥ ५४॥ ` इते भीस्कन्दप्रा० श्रीस्रूतसाहितायां गवमाहाध्यखण्ड दश्वरपज(विधानं नाम चतुथ(शध्यायः।॥ ४॥ पूजिता देवताः सवां इति बेदन्तनिश्वेय इति । उक्तं हथवशिराि रिप नेव भां यो वेद स सकान्देवान्पेद' इति + ५४ ॥ इति श्रोमकार्चषिटासंक्रियाङ्चक्तपरमभक्तश्रीमडग्रस्वकपादान्न- सेवापरायणेनोपनिप्रन्मागपरवतेकेन माघवाचार्येण विरचितायां भीमतसंहितातात्पयंदीपिकायां शिवमाहांल्न्यखण्ड ईन्वर- __ _ पृजारिधान नाम चतुयऽध्यायः॥९॥ .----.--- [र ~ इलमरः ५ ९५० तात्पयर्दापिकास्येता- | १ [वमा म्बवम्ड- वे प पमऽघ्पपिः। = णि त (7 म पिषीया उचुः-- = र्य प्रि 4 भमवन्तवगाञ्ाथपरज्ञानवता षर) ~ ~ ^~ र 9 (= बरहि पुजःवि्पिं शक्तः परापाः संग्रहेणतु॥ ११ सूत उवाच-- किय ® क 9 पि क वक्ष्ये पजावियि शक्तैः पराया आस्तिकोत्तमाः । अत्यन्तश्रद्धया सा५। शुणध्यं भक्तिमुक्तिदम्‌ ॥ २ ॥ उक्तभागापवगलक्षणं फलं परमेभ्वरः रक्षक्लयेव दातुं शक्तो नाम्यथा | तदृक्तम्‌- ८८ सत्त या 0 च पत्त भ र्य क्तो यया स इलभु्ठत्तेो पत्त च पटूुमणरस्ास्य | तामेनां पिहपामादयां सवात्म्नाऽरिम नतः!" इति ॥ अत उक्तशिवपृनाफकलानाप्रमऽवहयाप" तां नयः शक्तपूजां पृच्छन्ति- भगवन्सवशा र्याति । आरत काचित्पराटाक्तरनमम यत्पनया स्विवपना भोक्त- फटा भवतीत रायान्यतो जात्या शयक्तःप्ररूपतभागतत्पृज्धविधीं थ विश- पता जज्ञासनां यनानाम्य॑ परः| दादपाकमकाशविपयः शक्तया वह्वया- दावपि सात | ट्य तु सिवरय जगन्निमण्मादि(.पस्ति प्यास इति चिस्पणम्‌। अत्यन्तश्रद्धयोति । सषपूजाया ज्ञातत्वात्मासद््गकीयं जिज्ञासे मा भूत्‌ । तत्साफस्यर्य तदधानत्वाद जातिशयेन मवितव्यमत्याद्षयः । यथा दण्टच- कादयः स्वरूपेण वथा व्यपदधेश्यमाना अतये कायप्लदिप्रतसगिनिरूत्यण रूपेण कारणानीत्युच्यन्ते । एवं परश्च वरवरूपेण तथोस्यमानोऽपि कृ त्पपश्च- कलक्षणरक्येय निरूप्यमाणः परा शाक्त रिप्युच्यत । उक्तं हि तस्य ृत्य- पश्चकम्‌-- | | “पञ्चविधं तत्फूत्यं छ ए्िःयतिसहतित्तिरोभानः तद्द ुग्रहकरणं परोक्तं सततादि तस्यास्य" इति ॥ परमाथतःतु सा च शक्तिः शक्तिमतः खिषाठमभिननिवेत्यागमेवु बहुधा परप जितम्‌- [1 |, ~~~ --=------------~--~~------~---- अनण्‌ नव ०० नन्दिको ६ग. ड. तमेतं) ~ ख. भवामति। ३ ट गमिह्येः। ४ ख. (मेमेत्पा। सष्यायः ५ ] शर्मषटिता । ४.4 ‹ पावकरयोष्णतेवेयमष्णांश्चारिष दीधतिः । चन्द्रस्य चन्दिेवेयं शिवस्य सहजा ध्रुवा" इत्यादाभिः ॥१।२॥ पजा शक्तः परायास्तु द्विविधा पकीरतिता । बह्याण्यन्तरकदेन बह्यातु द्विविधां मता॥ ३॥ तत्पूनाया अधिकारिभेदेन व्यवस्थां दशयितुं विभागमाट--पूना शक्तेरि- ध्यादि ॥ ३ ॥ वैदिकी तान्िकी चपि द्िजन्द्रास्ताश्तिकी तु सा। तान्तिकसव नान्यस्य वैदिका पिकस्य दि॥४॥ तन्मृखरभृतिएराणादिभरिपादिता वैदिकी । तदनपेक्षया शि वमोक्त. कायि- काद्यागममतिपादितप्कारा तान्त्रिकी । तत्र तान्त्रिक्या आधिकारिविद्येषमाद- तान्तरिकस्येवेति । तन्त्रोदीरितदरुण्डमण्डपादि एरःसरदाहासरद् तयेव न तद्रा तस्येत्यथः । वैदिकस्येति । रवगृहयोक्तसरकारसैर र तस्येवेत्यथः ॥} ४ ॥ दत्य समस् देवानां पज, विप्रा उपस्थिता । आ ज्नायान्वथा पूजां कुरन्पतपिं मानवः ॥ ५॥ न केवकं शक्तेः । शिवविष्णधिनायफादीनामपि पेदिकतान्तरिकयिमागेन पूजादिमेदरतद पिवरिमेददःयाह- दयं रप्र्त्ति । उथवतरिविभाग्म- धानप्योजनमाह-- अङ यिति । रवम्बगातिव्रिपय हि त्य्व न्पव्तः ^“ सो वै स्वां देवतामपि त्यजते स सवायै देवतायं च्यवते न परां ्राममोपति पापीया- न्भवति "' हति । स्वां देवतामिति सवोचितमागोपटक्षणम्‌ ॥ ५॥ आसनावाहने चाष्ट पायमाचमनं तथा । स्नानं वासीत्तरीयं च प्रुषणानि च सर्वशः ॥ ६ ॥ तत्र बाह्यां पूजामाह-- आसनावाहने चाघ्यमित्यादि । इ्य॑टि बाह्गपकरः णसनग्यपेक्षत्वाद्वाघ्चा । वासोत्तयी यामेति । बास इति वाससाजन्त्यलोपश्टयः न्दसः॥ ६॥ | गन्धपुष्पं तथा धूपं द्‌ पमन्नेन तपणम्‌ | मःल्यानलेपनं चेव नमस्कारं मिसर्जनम्‌ ॥ ७ ` सं मातृकया कपान्नातृका मन्बनायिका। ऋक ~~~" -- -------- ---~~~=~-- -- ~~~. --- -- ~~ ~ -~~~ ~ ~ -----==- -- - ~ -- ~व भ स | ध धमे; [रि ९ ग, वु, स्यर्तल्यजः। ९ स. इथाम्‌ | ५५२ तान्पमेदीपिकाञ्मेता-- | १ शिवमाद्‌ः-खण्डे- मातकाव्यतिरङेण मन्ता नैव हि सत्तमाः ॥ < ॥ ` उक्तापचारजातस्य शक्तिपूनामन्नस्य सर्वं दातृयति । तथैव करणे कार- णमाह--मन्तरनायेकेति । तत ॒एवोदत्य हि सवेमन्त्रा मीयन्त इत्यर्थः ! मातुकाव्यतिस्कणेति । नहि मातुकायामननुप्रष्ठमक्षरमस्ति न चानक्षरात्मको मन्ब्ोऽप्यस्ति । अतो. मातृकया कृतं मर्भैरेव मच्नेः कृतं स्यादित्यथः ॥७।८॥ मातुका च चिधा स्था सूक्ष्मा रक्ष्मतगऽपि च| गुरूपदेशतो ज्ञेयो नान्यथा शाच्रकोरिभिः ॥ ९ ॥ , परथममध्यमीत्तमानामधेकाररिर्णां स्वाधिकारायुसारेण मातुकारूपपूनाकर- णमित्यभिपरेत्य तस्यादैरूप्यमाद- मातृका च त्रिधेति । भथमोऽधरिकारी र्थृखया मातुकया पूजयत्‌ । मध्यमः सृक्ष्मया । उत्तमः सृष्ष्मतरयेति विभागः। स्थूलाएिरूपत्रयं॑चैवमवगन्तंम्यम्‌ । नियतकालपरिपाकाणां हि प्राणिकमेणां मध्ये परिपकूाणागरंषमोगेन प्रक्ष्पददि तरेषां चापरिपछाणां भोगाभायेन तदथायाः खष्टेरनुपयोगात्पाफ़ृतपल्ये ग्रस्तसमस्तपपश्चा माया स्मप्रतिष्ठे निष्कटे पर- शिवि विखीना यव्रदवदिष्टकमपरिपाकं वरते । उक्तं दि-- - ५८ प्रख्यं व्याप्यते तस्यां चराचरमिदं जगत्‌ " इति ॥ तथा-'“"जमत्पातिष्ठा देवष पृथिव्यप्सु प्रीयते । सेजस्यापः प्रटीयन्ते तेजो ब्यीं प्रीयते ॥ -- . चायुः प्रयते व्याम्नि चदन्यक्तै प्रलीयते। अव्यक्त परुषं ब्रह्य निष्कले संप्रीयते `` इति ॥ अव्यक्तं माया ' तस्यांच सम्यक्पटयो . नामं ॒बुक्ताचिव नाऽऽत्यन्तिको नाशः । कितु सुक्षो सत्ति मायागोचरभरत्तीनायप्यभावात्स्वेपतिष्टपरमात्मभका- शस्याप्यत्यन्तनिनिकस्पतया तद्वखद्धासमानाया अप्यप्रतिम तपरायत्वं न पूनर- नवभानमेव प्रतिभासमात्रश्वयैरस्य हि मिभ्य(वस्तुनोऽनवभाने सत्यभाव पएव ~ ---6- @ स - रामणा- भजक ज ज काा-किजि- ण ण कयके-> -- क---- १ ठ. "जामा २ ङ, वा| ४9 सभ्यायः ५ ] मृतस॑हिता | ५३ म्ये । “स एेष्ठत टोका रजे ' इत्येन्रेयफे | ' सोऽकामयत बहु स्या परजायय ' इति तततिरीयके | ' तपसा सीस्ते पद ' रत्ति एण्ड्के | ८ वि्विकीदघनीभ्‌ता द चिदभ्यति पिन्दताम्‌ ` इति भपश्चसारे अपारपककमाभदाट्‌ घनीभावरतद व्यापार व्राचिकीपा । पारिपदः कमाकार- पारेणतमायाविलिषएं विन्दुरतदिदम्दभागतदस्थपय्यत्तः मुच्यते । अत एव तस्योत्पत्तिः स्मर्यते- ‹ तरमादव्यक्तयुत्पनश्नं भगण द्विजसत्तम ' इति । स एव जगद द्कुराकाराऽध्यात्मं चाऽऽधारादावभिग्यजञ्सयानःकृण्डस्या दव्य रुच्यते । यदाहुः ^“ श्छ; कण्टलिनीति विन्वजमनव्यापारवद्ध।य्मां ्ात्वेत्थं न एनर्विंशन्ति जननीगर्भेऽभेकत्वं नराः '' इति । ८ कुण्डा सवेथा ज्ञेया सुपुम्नान्तगतेव सा `” इति । चिन्दोः फालक्रमेण चिद चिदंशविभागानेविध्यं तत्रवोक्तम्‌- कटेन विद्यमानस्तु स विन्दुभवाति जधा ॥ रथ सृ परः वैन तस्य बेविध्यापिष्यते । स पिन्डनद्दृयोजत्वमेदेन च निगद्यते ` इति ॥ अचिदश्ः स्थूलो कीजम्‌ । चिद चिन्मिश्रः सुक्ष्म नाद; । स एव पुरुष शिदं्ञः परो विन्दुः स एवेश्वरः । तस्य च निधाविभागसमये शब्दे व्रह्माप्र्‌- नामधेयस्य रवस्योत्पत्तिर्क्ता-- ° विन्दोस्तस्माद्धियमानाद्रवा व्यक्तात्मकां भषेत्‌ । स रषः श्रुतिसपन्नेः शव्दत्रह्ति गीयते ' इति ॥ स एव ज्ञब्यव्रह्मात्मको रवो जगदुपादानं विन्दुतादात्म्येन सचगतोऽपि प्राणिनां मृटाधारेऽमिव्यजञ्यत इत्युक्तम्‌-- सतु सवत्र संस्मृतो मखे व्यक्तस्तया पुनः । आविभेवति देदृषु प्राणिनामथविस्तृतः '' इति ॥ देहेप्विति मृलाधारप्रदेश तस्यानुस्यूतस्य रवस्य संस्थितपवनभर्नाभि- व्यक्ति राविभावः । तंत्र हि पवनस्यीत्प्तिरुक्ता ““ ददेऽपि मूरखाधारेऽसिमन्समुय्य- ति समीरणः" इति । ज्रातमय विवक्षोः परषर्यच्छया जातेन प्रयत्नेन पृल धारस्थः पवनः स॑स्छरतस्तन पवनेन सवत्र स्थितं शब्दब्रह्म तत्राभिन्यञ्यते । । भः नक्र 1, भद गकि ~" चोककिन्यकनि कन्दक चक्क कः नोय ना म ण > 9 क पः ~ 1 क ॥ (9 न भ = १ स्व. ग, इप्त।२क. म्‌. ङ. -दानाभेः। (ति ) व 0 2 ५५ तात्पयदौपिकासमरता-- ` [ १ श्षिगमदात्नखष्डे- तद भिन्यक्तं शव्दप्रह्म कारणविन्द्रत्मकं स्वपरतिष्तया निन्द सत्परा वागि- त्युच्यते । तदेव नामिपय॑न्तमागच्छता तेन वायुनाऽभिष्यक्तं विमद्यरूपेण मन्‌- सा युक्तः सामान्यरपन्दभकाश्चरुपिणी कायविन्दुताम्मिकाऽधिदे वमीन्वररूपा परयन्ती वागित्थुच्यते । तदेव शब्द - ह्म तेनैव वायुना हद यपयन्तमाभिव्यञ्य- मानं निथयात्पिकया बुद्धया युक्तं विकञेषरपन्दरूपनाद्‌ विन्दु पम्यधिद वतं हिरण्यगभरूपा मध्यमा वागित्युच्यते। तदे वाऽऽस्यपयन्तं तेनेव वायुना कण्ठा दिस्थानेप्वमिव्यञ्यमानमकारादिष्षकारान्तवणमालारूपं परश्रोत्रग्रहणयोग्यं भीजात्मकमपिदैवं विराद्रूपं देखी वाभित्युच्यते । तदुक्तमाचाः- ‹ पृटाधारात्मथमसुदिती यस्तु भावः पराख्यः पथात्पश्यन्त्यथ हृद यगो बुद्धियुङ्पध्यमाख्यः । वक्त्रे वेखयंथ सरदि षोरस्य जन्तोः सुषुम्नां वद्धरतरमाद्धवति पवनः परितो बणसं॑ज्ञः * इति ॥ तन्न वैखरी रथा मातृकां सा प्रथमाधिकारिणः पूनोपकरणम्‌ । मध्यमा सूर॑मा मातेका मभ्यम्पाक्रकारिणः पूजाप्करणम्‌ । प.ारण्क.ासपिन्द्रापिम्का परापदयन्तारूषणा सृतंरा स्पदूकात्तदिवनर्णिः पूराप्करण्म्‌ | मातुवात्र- पिध्य॑ सवमच्रोप्टष्मम्‌ । अतश्च स्वमच्रा उक्तरीप्या रथृटसृदमस्‌म्तररूपाः परथममध्यमोत्तमाधिकारिविषया इयथः; । वहुवक्तव्यशायम्थः । रचित भङृतोपयोगादािष् तमिति । गुरूपदेश्षत शति । उपदश्मन्तरेण शारद रथिग- मत्वात्तथेव च फलातियत्वास्चेत्यथेः ॥ ९ ॥ प पर प (करे न ण अथाण्यन्तरप्‌जायामिक।रो भमदि । त्य र [ (ऋरि 4 की ® त्पवता बवद्लाममिमा वूजामान्र्वदपरा बषः ॥ १० ॥ प्रयमपभिधानाद्भाद्मपजेव पुख्येतया जनधन्येतिथमानिरासाय संलभत्व- निमित्तं बाद्यायाः प्रथममभिधानेम्‌ । उत्तमा त्वितरैवेत्याह-अथाभ्यन्तरेति । पूजास्वरूपस्य शासतः रम्यक्परिज्नानं चित्तस्यंकाग्रता वाऽधिकारः ॥ १० ॥ ९ 3 ~ वि ध्‌ रि कीतिं पुजा यातयनतरा साऽपि पविविधा परिकीर्तिता । साधारा च नराधरा नराधारा महत्तर । १३॥ मनसा पारिकल्पितमृतावाधारे सच्चिदानन्देकरसस्य शिवस्याऽऽवाहनाधा- [ ॥ "~ *- = ~--~ = ~+ ~ ~~ ~^ ~~~ ~ भ = कक = --- न भो कि कि 1 3 त क. म्‌. ध, ढः, पष्क रदित्यशधः | गः | सभ्पामः ५ ] सृतसटिता । १५२५ स्मिका या सा साधारेत्वाह--साधारेति। आधारफास्पितमन्तरेण साक्षाच- स्येवारुरंघानं निराधाया । अत पव महन्तरे्युक्तम्‌ ॥ ११॥ साधारायातु साधारे निगधारातु स्विदि। आधारे वणस्क्टृपत(िग्रहे परमेश्वरीम्‌ | १२॥ आराधमेदतिःप्रीत्या गरुगौक्तेन वत्म॑ना । यापूजा सपिद भेक्तासातु तस्था मनोकपः॥ १३॥ करिपताधारस्वरूपमाद--आधार इति । पुखाघारमुखाद्रतविसतन्तुनिभम- भाप्रभावेतसुधियाऽऽधारविस्तृतलि पिजाताहितमुखकरचरण्महि कायां सुदराक्षमा- छामृतकलरपुरतकहस्तायां मूती सविद्यावाहनादेभिरासधयेदित्यथः। सा तु तस्यामिति तुचब्देनाऽऽधारवन्मानसोयचारकल्पनाया अपि विरहलक्षणं वेख- क्षण्यमाह । कि तद्यस्याः पूजाया रूपमित्यत आह- तस्यां मनोय इति । विषयान्तरव्याद्रस्या तदेकाविषपयाचत्तप्रवाहानरात्तरित्यथः ॥ १२॥ १३॥ संविदेव पम शफि्नितरा परमाधतः। अतः सविदितां नित्य पूजये मुनिसत्तमाः । ३४॥ कथमर्या निराधारतेति चे पूम्यतदाधिष्ठानसारा्व्यानितक्राद्धदविरद्यदित्याह- सविदेवेति | शक्तिस्वरूप॑ तु वक्ष्ये पनात शक्तः परायाः' दृत्यत्क्तम्‌। शक्तिशाक्तमद्ध दव्यवहारोऽप्यापाथिकादेव भेदान्न वारतवादित्याह--नेतरोति। अत एवातः सवि तां नित्यमित्यापे भेदव्यवहार आधारान्तरविरहनिवन्धन एवेति | ‹ ख भगवः करिमन्पतिष्ठित इति रवे मद्धिश्नि ` इतिवत्‌ ॥ १४॥ सविद्रुपाःतरकेण य्िचिसतिभास्ते । स हि संसार आस्पातः सवषामत्मनामापि॥ ३५॥ उक्ते निराधाराया महये ससारसागसेत्तारणदेतुत्वकारणमादट-सैविद्पा- तिरेकेणेति । साधारायामिव पुञ्यपूजाधकरणपजकपृजापकरणादरप्रपञ्चलक्ष- णसंसारसमृद्धासववेरहात्संसारनाञ्यषतुत्वेनेयं महत्तरेत्यथः ॥ १५ ॥ अतः स्सारनाशाय साक्चषिणीमात्परूपिणीम्‌ । आराधयलगं शाक्ते प्रपञ्चोह्ठासव्जिंताम्‌ ॥ ३६ ॥ रः न नि 9 9- ---क १. न॒ २ श. "रिते द्रशयरनैः! ३ प, भिकर्क्‌ ४, ग. दत्वं ङ़ः] + ^ मः ॥ ५५६ तात्पयदीपिकासमेता- | १ [दोत्रमःह।7 ग्द णि क@ क क साक्षिणीमिति । साक्ष्यप्रपश्चोासविरहेऽपि साक्षित्प॑ स्वरूपापरोक्षाभिपायं तदुष्टाससमयभाविं वा तद्टिरददश्चायामसदप्युपलक्षणतयेनोपादीयते ॥ १६॥ सविद्राचकेशम्भन सोविदपामनाकृटः । अययेदाद्रे«व शिवामाद महामतिः ॥ १४७ ॥ निरस्तसमस्तोपाधां निविकल्पिकायां स्विदि चित्तमवतारयितुयुपायक्रम- माह-सविद्राचकति। सविद्राचकशब्दाः भरणवहृष्टखादिमन्नाः । प्रणयां द्- काराकारमकारैजोग्रत्स्वप्रसुपुश्चिसाक्षिणीं विन्दुनादशक्तेश्तेश्च तुरायतुरी यातीतशत्तशान्तास्पकां संविदं प्रतिपाद याननेष्मश्चसाविदै प्यवस्याते। एवं हृटेखामन्नोऽपि हकाररेफेकारविन्दुनादशाक्तशान्तलक्षणेः सक्षभिमागसिते। अनयोध्चते भागा. आगमे मरदाशताः- ' अकारश्चाप्युकारश मकारो चिन्दुरेव च। नादः शक्तिश्च शान्तश्च तारभेदाः परकोतिताः ॥ हकारे रेफ ईकारो तिन्दनादो तथैव च। शाक्त शान्ती च सपरोक्ताः शक्तर्मेदारत्‌ सद्रधा' इति ॥ सपिद्रूपामिति । संविदेव हि हृद्खामच्रप्रतिपाद्या दवतोक्ता ' वोधरवरूप- वाची सवित्तन॑व देवता गुरुभिः इति। मणवस्य तु सथिद्राचेकता सकलश्रति- स्मृति पराणेतिहास सद योष्यत एव | अत आदो प्रथमवस्थायां विक्षपकावेषय- व्याष्रतेन चेतसा यथाक्तमच्ररू५ः सं॑विद्रचकरन्दनिर्विकल्पायां स्विद्यवतरे दिस्ययः ॥ १७॥ पुनः समस्तमृत्सृज्य स्वपृणां परभविदम्‌ ! स्वात्मन्वान॒मंधाय पुनस्च व्रिमगरेत ॥ १८ ॥ अनर योगे निष्णातस्यानन्तरकक्षामाह- पनः समस्तमितिपादत्रचण। आलम्ब- नमात्रपारत्यागेन जागरादिकमपरित्यागेन च परमायामेव संविष्ट पत्ययादा्ति कृेत्यथः । तृतीयां कक्षामाह--पुनःतच भिसजयेदिति । दृत्थमसुष॑धानेन सक्षाल्कृतपरसंवित्सवरूपः स्व तदात्मा भूत्वा ध्यानध्यातुध्ययतिभागायुसधान- माप पारत्यमारित्यथः। तीयकक्षायां ई भरत्यया ऊप्यनुसपीयन्ते । इह तु स्वरूपतः सतोऽ तानयुसयाय प्रत्यतव्यमेधातुसयीयत इत्येतावानेव 1 3दपः | प्रत्ययस्वरूपस्याप्यभापे तु सुपृध्ितः समधेरपिरेपापातः ॥ १८॥ ५ ~~ कनेक च ~---~--~ ~~ -----~ "~~ --- 1-.~--“-~~- --~ ~~~ ~~ ----------~- --^~-~-- ~ -+~---~-~--~-~ ~ १६६. पपारोकष्याभिः। २२. शठश्ति। ग, रर्द्रोध्य्त ! ५१. सवर्णं | सप्यायः ५) सृतसं दिता । ॥. स्वानुपत्या स्वयं साक्षात्स्वात्मपृतां महेश्वरीम्‌ 1 जयेदादगणेब पुजा सा पुरुषार्थदा ॥ १९ ॥ परित्यऽय कथं तिष्दित्यत आह--्वानुभूत्येति । परत्ययानामप्यनवभासे परानन्देकरसस्वभकादसंविदात्मना स्वयमपरोक्षतयाऽबभासमानोऽदतिष्टनीति । गयं हि संविदः परमा पूजा । एषा च सकलसंसारकारणाविधानिरासेन याव दारम्भकफमसंस्कारानुृसिस्तायज्जीवन्मुक्तिटक्षणं तषि परकैवरयष्षणं ख पुरुषाय ददातीत्यथेः ॥ १९ ॥ पूजाविपिर्मया शकैः प्रोक्तो वेदैकद्ितः । पूजयध्वे भवन्तोऽपि मृदा तामुरवर्त्मना ॥ २० ॥ इति श्रीस्कन्दपुराणे भ्रीसूतसंहितायां शिवमाहारम्यखण्डे शक्तिपुजाविपिनाम पचमोऽध्यायः ॥ ५॥ वेदेकट्‌ शित इति । श्वेताश्वतरे ध्यानयोगस्यैव परश्षक्तिसाप्नार्फारदतुषोक्ता ¦ ते ध्यानयोगानुगता अपश्यन्दे ात्पशक्तै स्वगुणेर्निगृष्टामर ` इति । एको गुल्यः केवलो बा सद्षित एकद्ितः । बेदेनेफेन दर्धित इति विग्रहे 'ूवेकारेफसवेजर- स्पुराणनयकेवलाः समानाधिफरणेन' इति प्रथमान्िशषदेकश्चव्दरयेबे पूवेनिपात एफषेददृ रित इति स्यात्‌ । पूनयष्पभितिमध्यपपुरुपेणाऽक्षिष्प्य युष्पच्छ- ्द्‌स्यापिनाञन्वयः । भवन्त इति तु भरथमानिर्दके शत्रन्तम्‌ । यूयमपि तां सविदघुक्तवत्मना तदूपाः सन्तोऽखभ्यलाभरिवन्धनया पृदपैताः एनय- ध्वमित्यथः ॥ २० ॥ इवि श्रीमत्फाश्ीषिखासक्रियाशाक्तेपरमभक्तश्रीमद्यम्बकपादाप्नसे- बापरायणेनोपनिषन्पागमरयतफेन माधवाचार्येण विरचितायां भीसृतस॑हितातात्पयेदीपिकायां शिवमाष्ा्म्यखण्डे शक्ति पूजाविधिनम पश्चमोऽध्यायः ॥ ५ ॥ १८ तात्पयदीपिकासमेता-- [ १ रिवमाहास्म्यखण्डे- पष्ठोऽध्यायः। नैमिषीया उचुः-- पभगवचव्णिवभक्तस्य कथं पूजा प्रशीतिता | फटं च कोटं प्रोक्तं पृजाया'तद्रदाऽऽदगत्‌ ॥ १॥ बेदेन मुख्यतया दर्दितस्विप्पूमालधा ये न समयीरतेपामपि सामभ्यमा- पिरनायासेन तत्फला यया द्विचभक्तपूनया भवति सा कीदृशीति मुनयः पृच्छन्ति-भगेवाक्नाति । अप्द्वधा भक्तिरतन्मध्येऽपि िवभक्तपूनैव मथमत उक्ता शिवप्यणे-- ‹ द्धक्तजनवात्सल्यं पूजायां चानुमीदनम्‌ । स्वयमप्यचनं भक्तया सदयं चाङ्गच्टितम्‌ ॥ मत्कथाश्रवणे भक्तिः स्वरनंत्राद्खगधेक्रिया । मन्नामकीतनं नित्यं यश्च मां नोपजीवाति ' इति ॥ १॥ सूत उवाच-- वक्ष्ये पूजावियिं विप्राः शिवभक्तस्य सादरम्‌ । शृणुध्वं श्रद्धयोपेतः कुरुध्वं यत्नतः सदा ॥ २ ॥ ^ 13 7: ञे अपेन सुकरेणोपायेन परमपुस्पाथः कथं सिध्येदित्यनान्वासातच्छरवणे करणे वाऽनादगो न त्रधय इत्याह--गृणुध्यं श्रद्धयापेता इति ॥ २ ॥ येन केन प्रकारण वषक्तस्य जायते। मनस्तिस्मथा दुर्वातजा सवे मयोदिता॥ ३॥ संग्रदेण पजामाद-- यन कैन५॥३॥ शुद्धता समादाय लवभकत्स्य सादरम्‌ । पादं प्रक्षाटप्स्साऽपि पूजा विप्रा गरीयसी ॥ ४॥ तेलाण्यङ्ग तथा पजां प्रवदन्ति मनीपिणः। गातरमदनमप्यस्य शिवभक्तस्य सुव्रताः ॥ ५॥ १ क प्प म भगः छ २ ख, शनि॥ १॥ वक्ष्य इति| अ?। ३. भे पा | ४, ड. शृद्ंत।°। भष्यायः ६ | सूतसंहिता ) ० अन्नपानधदानं च भोक्ता पुजा गरीयसीं । अथदानं च पूना स्पाद्रघ्रदानमपि द्विजाः ॥ ६॥ सक्चन्दनादिदानं च वनितादानमेव च। फमिदानं च गादानं तिटदानमपि दिजाः॥ ७ # जटपाचप्रदानं च गृहदानं तथेव च । ताटबरृन्तपरदानं च पादानं तथेव च॥८॥ छजपादुकयोद।नं शय्यादानं तथैव च! शिवभक्तस्य पूजेति प्रवदन्ति पश्चतः॥९॥ प्रपञ्चयति- शुद्धामित्यादिना ॥ ४॥ ५॥ ६ ॥७॥८॥९॥ पुरा कश्चिदद्रिना वश्यः समद्धाऽकनमहीतले । तस्य पुताः समुत्पन्नाश्वारा वेदवित्तमाः ॥ १०॥ संग्रहविवरणाभ्यामभिहितायां पृजायामाश्वासातिश्चयजननाय पुरात्तान्यु- दादहरति- प्रा कथिदित्याद्यभ्यायर्पेण ॥ १० ॥ तेषां ञ्य्रतमः पुत्रः सत्यवादी महाधनः। सवशूतानुकम्। च वञ्चचयपरायणः ॥ ११ ॥ सत्यदयाव्र्यचरयैरेव शिवभक्तिदभ्येत्शह--सत्यवादीति ॥ ११ ॥ शिवभक्तः सदा विप्राः प्रसा नियताशनः । जन्ममत्यु्तयाक्रान्तस्त्वगमाण्पे विमुक्तये ॥ १२॥ श्रीमद्राराणसंमेत्य बह्मिष्ण्यादसं वेनाम । स्वधनं गिवपक्तेषयः प्रदवः श्रद्रया सह्‌॥ १३॥ पृजया {~ वतक्तानां विमुक्तः कभवन्धनात्‌ । दवितीय वश्यपुत्रस्तु परि क्यीव सुव्रताः ॥ १४॥ सोमनाथं महास्थानं समकामफटप्रदम्‌ | समागत्य सह स्वस्य भायया वेदवित्तमाः ॥ १५॥ ग. अध्यद्‌ानं। २ गर शन्ति ।& पण्डिताः । २गर ङः, शच्च धर । „० तात्प्यदीपिकासमेता-- [ १ शिवमाहाघ्यखण्डे-- सवंस्वं शिवपक्तेश्यः प्रदत्वा श्रद्धया सह । पृजया शिवपक्तानां तथा मृक्तिमव(प्तवान्‌ ॥ १६॥ पतरस्तुतीयो वैश्यस्य प्रोजिन्नताशेषवान्धवः। अन्यायेनव मिण व्तमानश्रिरं द्विजाः ॥ १७॥ महाघनपातिभरत्वा पूरपुण्यबछन सः । श्र मद्रयाघ्रपुर पुण्यं समागत्य द्िजोत्तमाः ॥ १८ ॥ तत्मसाद्वताम॑व सकलप्राणिसाधारणावापि जन्ममृत्यू भयहैतुत्वेन भासेते इत्याह--जन्ममृत्युभयेति । भ्रूयते एै--विवैकि्न नाचेकेतसं भराति संतुष्टस्य मृत्योधचनम्‌-- + न सांपरायः परतिभाति बां प्रमाद्न्तं वित्तमोहेन मूढम्‌ | अय॑ रोको नात पर इति मानी पुनः पुनवेशमापद्यते मे ' रति ॥ १२॥ १३॥ १४॥ १६॥ १७।१८॥ अन्नपानं तथा वचं चन्दनं पृष्पमव च। ताम्बलं रिवभक्तेणयः प्रदत्वा भ्रद्धया सह ॥ १९॥ संपत्स्ये छा पृजामेव द्विजोत्तमाः। पजया शिवभक्तानां विमुक्तः कभवन्धनात्‌ ॥ २०॥ वेश्यपत्रश्वतथ। ऽपि बाह्नणानविचारतः। हत्वा सधन तेपां समादाय मनीश्वराः ॥ २१॥ िरानां च ननां च गायकानां तथव च। मृख[णामापे दत्वा स सदा वेश्यापर्‌ ऽभवत्‌ ॥ २२॥ स पनः समरागात। गृहीतो ब्रह्मगक्षसा | एवं चेरगपं कारे पिता तस्य महाधनः ॥ २३॥ पु्रस्नह्न संतप्तः सत्वरं द्विजपुङ्कवम्‌ । सवंशाचघाथतच्न्ञं समागत्य मुनीश्वराः ॥ २४॥ परणम्य दण्डवद्धिप्रं दत्वा तस्मे महाधनम्‌ । पुनर्वज्ञापयामः।स पजवृत्तमशेषतः ॥ २५॥ मध्यायः ६ ] सृतसेदिता । ६१ भूत्वा वृत्तं दि नस्तस्य बाह्मणः पण्डितोत्तेभेः । विचा सुचिरं कटं दिनित्रित्यात्रषीदद्धिजाः ॥ २६ ॥ प्रदच्येति । संज्ञापूयकस्य बिधेरनित्यत्वा्वभावः ॥ १९ ॥ २० ॥ ॥ २१ ॥ २२॥ २३॥ २४॥ २५॥ २६ ॥ ब्राह्मण उवाच- श्रीमद्बद्धाचरं नाम स्थानं सवेनिभवितम्‌ । सर्वपद्रवनाशाय शंकरेण विनिर्मितम्‌ ॥ २७ ॥ ब्रहमविष्ण्वादिभिनित्य सवितं सवदाऽऽदरात्‌ । नराणां दशनदिव वत््राद्भुक्तिमुकतिदम्‌ ॥ २८ ॥ अल्पदानेन सर्वेषां महादानफटगप्रदम्‌ । बह्हत्याघ्रुरापानस्वणस्पंयादिनाशनम्‌ ॥ २९ ॥ ` अगस्त्येन च रक्षार्थं कोकानां पुजितं पुरा । मणिमुक्तानदी्तर सवंत ५समादृते ॥ ३० ॥ अस्ति तत्सह पेण समागत्य मम प्रिपः। नयामस्यां स्वपुनैण सह्‌ स्लाप्वा दिने दिने॥ ३१॥ श्रीमदव्रद्धाचलेशानं दण्डवत्रणिपत्य च। छत्वा प्रदक्षिणं भक्त्या शतमष्ट हरम्‌ ॥ ३२॥ प्रसादयितव्‌ संदश्य बाक्चणं चान्यमेव च। रवभक्तं समाराध्य स्थानेऽस्मिञ््रद्धया सह ॥ पुजया शिवभक्तस्य पृजमुद्धर यत्नतः ॥ २३॥ वाराणसीसोमनाथव्याघ्रपृरदृद्धाचल्लक्षणानि मष्तमानि तीथानि पापा नामापि तद्भलाछव्धविवेकानामेन्ततः शिषभक्तपूनयैव परमरुरपाथमापिजीतेति पुरा्त्तचतुष्टयदाइरणतात्परयम्‌ । अत एव हे तदेमावे तेषामपि न फर्व- सेति ब्यति-- >-~---------------- न अ --- - -------=-- ------- ~ ------ --- - ----- - ~~~“ १ क. सखे. प्रिय । ग. प्रिया ।२क. ख. ग. मन्तः चि" । ६२ तात्पयदौपिकासयेता-- [ १ शिवमाद्यल्यखण्डे- ^ अदर्वा सषटिमतरं यो दशेऽरिमन्युनिएङ्गषाः । यो भुङ्क्ते तस्य संसारानटि शुक्तिः कदाचनः" इपि ॥ ‹ पूजया शिवभक्तानां भोगमोक्ष च नान्यतः ` इति ॥ २७ ॥ २८ ॥ ॥ २९॥ ३० ॥ ३१॥ ३२॥ ३३ ॥ सूत उवाच- एवमक्तस्त <श्याऽपि बाह्म न समाहितः । सह पुत्रेण चार्थन भार्यया बन्धुवान्ध्ष॑ः ॥ ३४ ॥ श्रीमदुबृद्धाचल पुण्यं समागत्य मूनाश्वराः । मुणिमुक्तानदीताये महापापविनाशनं ॥ ३५ ॥ वन्धुवान्धयैरिति । बन्धूनां संवन्धिनो वान्धवाः । बन्धुभिस्तदवन्धुभिशर- त्यथः ॥ ३४ ॥ ३५ ॥ खान छवा महादेवं श्रीमदब्रद्धाचलेश्वरम्‌ । पकत्या परदाक्षिणछः4 निवर्त शतम्‌ ॥ ३६ ॥ मनोरमं मठं छप्वा दत्वा तच्छिवध।गिनं । नित्यं प्रपूजयामास शिविभक्तानतिप्रियः ॥ ३७ ॥ धनेन धान्येन तिलेन तण्डुटस्मथव ` टेन तथोद्केन्‌ च्‌ । दुकृलपुष्पाभर५रपि द्विजा मन्‌।नुकृटेन च पृजनेन ।३८॥ अष्टोत्तरं शतम्‌ । वारानिति शेषः ॥ २६ ॥ ३७ ॥ ३८ ॥ एवे संव्ःसरऽप।ते पुती नीरोशतें गतः । पनया रिवभक्तानां निवृत्त ब्रह्मरात: ॥ ३९ ॥ स पुनः गिवपतक्तेषयः प्रता धनमर्मिनम्‌ | आस्मन्द्‌। विमुक्तऽभृत्पृनया परपाऽनेया ॥ ४० ॥ पिता तस्य महापीमान्देशस्पास्य तपोधनाः । ज्ञा्वा माह" त्म्यमाहाद्‌ त्व॑स्वं पद्‌ वत्तमाः ॥ ४१॥ क. ख. "निस्तमाः। २ ख. नान्कैती । ३ ड, “त्य हिक" ] भष्यायः ६ ] सूतसंहिता ] ६द प्रदा शेवपक्तानां विमतः कर्मबन्धनात्‌ | तस्य बन्धुजनाश्रेव शिवभक्तस्य पुजया ॥ ४२ ॥ अनायासेन संसःराद्धिमृक्तास्तत्र सुव्रताः । अरिमन्ःशे प्रदचं यम्मु्छमान्नसपि द्विजाः ॥ ४३॥ तदन्तं भवत्येव नाति कार्या विचग्णा | अदुत्दा मृष्ठिमात्रं तो दशऽस्मिरम॒निसत्तमाः ॥ ४४॥ यो भुङ्क्तं तस्य संसारान्न हि मुक्तिः कदाचन्‌ । अगस्यःशप्नो ध्मष्ठः श्व-र्पो भगवान्मुनिः ॥ ४५ ॥ वेश्यपृजस्य वेश्यस्य बृन्धूनामपि सुव्रताः ! श्रत्वा मक्तिमगस्तयन भरिते मुनिरुतमाः॥ ४६॥ प्राप्येतच्छृद्धया स्थानं श्रौमदबरद्धाचछा्मिपम्‌ । मधिमुक्तनदीताये स्नानं छ्ल। समाहितः ॥ ४७॥ अकंवारे तथाष्टम्यां पर्वण्याद्ादिने तथा । मघक्ष च महादव श्रीमदुवृद्धाचटेश्वरम्‌ ॥ ४८ ॥ नीरोगतां गतः । निवृत्तो ब्रह्मराक्षस इति । न केवलं परमफरूमपवगं एवावान्तरफलमासेग्यादि कमापि शिवभक्तपूनया भवतीत्यथः ॥ ३९ ॥ ४० ॥ ४१ ॥ ४२॥ ४३॥ ५४ ॥ ४५॥ ४६ ॥ ४७ ॥ ४८ ॥ पुजयामास्‌ धममत्मा मभिमुक्तानदी जः । तज पूजितं त्न श्वतनवाभयन्नदी ॥ ४९ ॥ नाम्ना श्वःनदीटुक्ता सवेपापविनागेनी । पनः श्वेतो मुतः भ्रीमाञश्रद्धया परया सह्‌ ॥ ५०॥ पूजयामास धमन्ञ रिवभक्तननकधा । देवदेवो महदिवः भ्रीमदव्रद्धाचटेश्वरः ॥ ५१ ॥ सानिध्यसकररोन्स्य भक्तानां पूजया तथा । मनिश्व देवदवेशं श्रीमद्‌व्द्धाचटेश्वरम्‌ ॥ ५२॥ ६४ तात्पयदीपिकासमेषा- [ १ हिवमादाल्यखण्डे~ पुजयामास पुष्पेण पत्रणेवोदकेन च । एतस्मिनन्तरे विप्राः शिषस्य परमात्मनः ॥ ५३ । प्रस दाच्छिवभक्तानां पुजया परया तथा । अवपि परमां मूर्ति मुनिः श्वेतो महामतिः ॥ ५४ ॥ वहुनाऽज किमुक्तन बराह्मणा वेदवित्तमाः । पुजया शिवभक्तानां भोगमेक्षौ न चान्यतः ॥ ५५॥ इति श्रुता महामानो नैमिषारण्यवासिनः । सादरं पृजपामापुः शिवभक्ताननेकधा ॥ ५६ ॥ पूनयामासेति । जटं सम्य पूजयामास ‹ ल्यब्लोपे पश्चमी ` # तेनैव ९ कारणेन तज्जलं लोके पूमितमभूत्‌ । तेनैव निभित्तेन सा नद्यपि नान्ना श्वेत नदीत्युक्ताऽभमवदित्यथः ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२; ॥ ५३ ॥ ८४ ॥ ॥ ५५ ॥ ५६ ॥ पनया शिवभक्तानां प्रसन्नः परमेश्वरः । ननतं पुरतस्तेषां मुनीनामस्विकापतिः ५७ ॥ मुनयो देवदेवस्य शंकरस्य शिवस्य तु । रषा ५५नन्दमहानुत्तमवशा अभवन्मुदा ॥ ५८ ॥ इति श्रीस्कन्दपुराणे श्रीभूतसंहितायां शिवमाहाप्पखण्डे शिवभक्तपुजाविधिनाम षष्ठोऽध्यायः ॥ ६ ॥ ननतेति । अभिनयेनेव परानन्दसाक्षात्कारोपदेश्नो नृत्ताभिपराय इति मागेवु व्याख्यातम्‌ । तेनोपदेश्ेन जनितसाक्षाच्छाराणा भुनीनां बाह्यविषयास्फुर णेन तत्परवशतानुरत्तिमाह-- दृष्ाऽऽनन्दमहानृ्तमिति ॥ ५७ ॥ ५८ ॥ दाति श्रीमत्काहीविलासक्रियाशक्तिपरममक्तश्रीमडयम्बकपादाग्जसे- वापरायणेनोपानेषन्मागेभमवतैकेन माधवाचायण विरचितायां श्री- सृतसं हितातात्पय॑दीपिकायां शिवमा्टात्म्यखण्े शिवभक्त- पूनाविधिनाम षष्ठोऽध्यायः ॥ ६ ॥ ~ - कन्न - + -- = >~ (-- --- न # दतद्चवाख्यानानुरोषेन मर मणिमक्तानदीतिपञम्बन्त्र एव पादोऽगगगवते | ----- -------~-------- ~~ -= ~~~ ज--०---र ०-००-० अध्यायः ७ ] सूतसंहिता | ६५ सत्तमा ऽध्यायः | + र नेमिषीया उचुः-- भगवल््रातमिच्छमः सव्रतद्विशारद । भ क $ ५ [9३ [ (र क वेःचित्कवलवित्नानं प्रशंसन्ति विमुक्त ॥ १॥ शिवेनाभिनयरूपोपदे शेन तिशदीटरतपरतच्वा जीवन्धुक्ताः कृतकृत्या अपि मुनयः सकन्टत्टकोपकाराय सुखभं मुक्त साधनं जिज्ञासमानाः संश्ञयतीजभृता खुद्धेिपरतिपत्तारुदाहरन्ति- भगवण्श्रोतुमिच्छाम इति । कवन्यविक्नानर्पाति चेदान्ततच्यपिदः ॥ १ ॥ केचित्समुञ्चिव्रं कष ज्ञा्चन बरह्मवित्तम । 1 र * न > ~ * केचिददानं प्रशसान्ति तथा #चिदवतं वधाः ॥ २॥ समुचितं कभ॑ति । तैकदेरिनः- शव्रिद्यां चातेद्यां च यत्तदरृदोभय> सह | अविद्यया मृत्युं तीत्वां विद्ययाऽमृतमश्वते' यथाञऽन्ने मध॒सयुक्तं मधु चान्न स्युतम्‌ । एवं तपश्च विश्रा च सयुक्त भषज महत्‌ ॥ इत्याद्याः श्रुतिरमृतयो मोक्षकमसमुचया इति अमन्यमानः । केविष्ानमिति शकं भगवन्तः परमं वदन्तिः दूति प्रस्तुत्य (दाने स्वै प्रदिष्टं तरमाश्षनं परम वदन्ति" इति श्रु श्रद्धधानाः । केचिटत्रतमिति न केचन वसतीं प्रत्या- चक्षत तट्‌त्रतं तस्माद्या कया च विधश बहन प्राप्तुयात' “मन्नं न निन्दा तट्‌त्रतम्‌ ` उन्यादि पदयन्तः॥ २॥ के(चयनज्ञ प्रशस्त तपः कैचित्तमोधनाः € 9 ॐ _ ॐ [॥ अ बक्चयाश्रमं कवि हस्थ्यं भूवि कंचन्‌ ॥ ३॥ केचिश्ञ्नमिति । ध्यजेन हि देवा दिवं गवाः' इत्यारभ्य 'तस्माय्यजं परम चदम्ति' इति श्रपिमाद्वियमाणाः । तपः केचिदिति । तप इति (तपा . नान नात्परम््‌ः इत्यारभ्य तस्मात्तपः परमं वदान्ति' इति श्रतिषुदाहटरन्तः । ब्रह्म- चयाश्रममिति ‹ येषां तपो ब्रह्मचयम्‌ ' | ‹नेष्टिको ब्रह्मचारी वा वसेदामरणान्ति- ~~~ - -------- --------- ~ -------~--------------~-- क्क - ----------- ----न ९ क. स. परस्नम।स्त-माद्त्् (रताद न्ता अरर ताः क 3. तात्पयदीफिकासंयेता-- [१ शिवमाहास्धसखण्डे-- फम्‌" उन्यादिश्रतिस्मृक्के परिशीखयन्ः । गाहरध्यमिति ^ क्श्रम्यं त्वाचायाः गृत्यक्चाविषानह्ादस्थ्यस्य' इति गीतमद्यसा वश्िताः ॥ ३ ॥ वानप्रस्थाश्रमं केचिस्सन्यास्नं भवि केचन । तीथसेषां पशि खोध्यायं भुवि केचन ॥ ४॥ वानष्स्थाश्रमपिति । “(तप॑श्रद्धे ये ह्ुषवसन्त्यरण्य शान्ता विद्वांसो भैक्षचर्या चरन्तः"? इति श्र॑तिमेन्पसम्तः । सन्यासमिति । न्यासं इति वरदित्युपक्रेम्य (तानि वा पतान्यवगणि तपाध्लि न्थख पवाल्यरेचथत्‌ ईति %तितीत्पयै- पदः । सीसेवात्मिति | दीं ज्ञाति तीयथेमेव समानानां भवति! इति श्रुति दकिनः। स्वाध्यायमितिं। अपहतपाप्मा रवाध्यायो देयैपवि्ज वो तस्मान्स्वाध्यो- यऽध्यत्तव्यो यं यं ऋर्तुमधीते तेग तेनास्येषटं वमिं दति श्रतिमधीयानः॥४॥ केचिस्स्थाने महेशस्य विभिष तनं सद्‌ । एवमन्यानि ठेकेऽस्मिन्प्रशसन्ति विमृक्त१ ॥ ५ ॥ रषा यस्सजन्तुनां करतुं शक्यं तरिमुक्छिदम्‌ । तद्स्माके महाभागं वद्‌ सूतं हिवि रते ।६॥ कचिन्स्थान इतिं | ‹ संप्राप्य कासी तिवरमजवानैीं मदकल तेट्गरे पणकरणिकायीप्‌ | टष्टाऽय पिश्ेश्वरमेकदाऽ ऽभे रपृ प्रणामः परमो टि षमः ` ॥ इत्यादेवचनसहस्राणि व्याहरन्तः । पदमन्पानीत्रे | ‹ यः; पसरते जमात णोमित्येतेनेवाक्षरेण परं उरूपममिध्यार्यीत ' इत्यारभ्य “ परात्परं परिश्रय पुरुषमीक्षते ' इन्थाश्ि्चतीभृशन्तः प्रणंवध्यानदिकियेवं प्रशस्ति ।[५॥ ६ ॥ चत उवाच-- गुणुध्व मृनयः स्वे सम॑धाय मनः सदा पुरा नरायण व्पापषः अवेकुण्ठनिकाक्िमम्‌ं ॥ ७1 विकर नकन > न, ~ ~ = -~-------~- -~- ~ १ क, >, सप्र; पः | प क 1 | अध्यायः ७ | सटृलसंषहिका । ६.७ प्रणस्य रण्डवद्भकत्वा प्ग्रषृच्छदिदं बुधाः । सोऽपि नारायणः श्रीमानक्तीव भीतमनसः ॥ ८ ॥ समुत्थाय महालक्ष्म्या बरह्मणा च सुरैः सह्‌ । वेदव्यासेन केलासमगमतरम्धयः ॥ ९५ सृतस्त्वाण्याभिकमेवोक्तरमाह--एरा नारायणं व्यास इत्यादिना ॥ ७ ॥ ८॥ ९॥ तत्र देव्या समानं टकण्ठमुमापतिम्‌ | तेजसा शासयन्सर्वं चतुवंगफलप्रदम्‌ ५१० आसयति द्वितीयार्थे परथमा । तेजस सर्वं भाखयन्यथक्तकैभपफ खम्रदस्त भिति पकर्यशेजिकतेषणे अ कोभने षटबीरिक्रियामिदप्खवत्‌ । विष्णुवा भास- यमनस्तु ॥ १० ॥ दृश्वराणां च सरवष्मोश्वरं परमन्वरम्‌ । पतं पतीं परमं दैवतानां च देवतम्‌ ॥ ११५ स्मविसानेण सषामनीष्टफरद्‌(मिनम्‌ । सस्यं विज्ञानमानम्दं संपृण सभ॑साक्षिणम्‌ ॥ १२ ॥ प्रणम्य पर्या भकतया पप्रच्छेदं जगद्धितम्‌ । महादवे भरि. सन्नः सरवेत रतः ॥ ३३ ॥ प्राह सवामरशाना वाचा सधर्मा ब्धः । ईश्वर उवाच-- साधु साधु मरहारिष्णो भरता पृष्टमच्ुव ॥ 3३४ ॥ पुरा दवीं जगन्माता स्पुताहिते रता । मरमपृच्छादेद भर्त्या प्रणस्य परमेश्व ॥ ३५५ यतः सर्भषासल्पसशामीन्वरोस्तः प्रसभन्छरः ।॥ ११।१२॥१२।॥१५०।११५॥ तदिद्रि छभया यक्ष्म पप्र हवनगद्धितम्र | ज्ञ(मेम महाबिष्ण स क्षप्ताधनमच्यत्ते ॥ १६ ॥ विदितप्रनौमिपाय्रः क्षिबः सुभं सवाधिकारं च युक्तिसाधमः त्रक्तु परति- ६८ तात्पयेदीपिकासमेता--- [ १ ध्ावमादात्म्यलण्ड-- जानीते-- तव स्व॑जगद्धितामिति । सुलभरय सुकरस्य स्ाधिकारस्य च विव- 4 ननद्रारा सुक्तिखाधनतां च वङ्के साक्ान्पोक्षसाधनत्वं॑ज्ञान- स्येवेल्याह-त्ानयेव महाविष्णो इति । ' तमेव विदधिस्वाऽति मत्युमाते नान्यः पन्था विद्यतेऽयनाय ' इनि भुतः | १६॥ 9 ॐ क = क ( ॐ क क क नानं वद(शिगद्धूतमिति म निश्चिता मतिः १ द म 1 +8 क~ अनक जन्मशुद्धाना श्रतिस्सातान्‌वतिनाम्‌ ॥ ३१७॥ तदपि ज्ञानमुपनिपदराक्यादेवेत्याह- वेदशिसेद्धूतमिति ‹ त॑ त्त्रीपनिषदं परुषं पृच्छामि ` इति | ' वेदान्सावेञ्(नसनिश्विताथाः ' इतिश्रृतम्‌ । तस्यतु व्रनिस्य वक्ष्यमाणोपायरष्टतैः प्रयत्नातिशषयलम्यतामाह--अनेकजन्णाति । निप्कामकृतानि एह कमाणि भरवदाराधनद्रारेणेव तरयज्ञानं साश्यन्ति । फल तु तत्सन्नानमन्यद्रा शिवपसपदादेव भवति । उक्तं टि फलमत उपप रिति ॥ १४७॥ जायत ताोच्छवज्ञान प्रसददेवे महर । नवरात्तपमनिष्ठस्तु बाह्मणः पद्कजेक्षण ॥ १८ ॥ शिवज्ञानानि । भदो यनिप्कलतस्वद्नानाभित्मथः । उक्तज्ञानसाधनपु तार- लम्यनायकारितिमागमष्ट--जिवृज्निधयीति । निषटत्तिषमः सेन्य।सपुवक॑ श्रव- णमनन( (कम्‌ । या्गवस्केसः प्रवव्राज | ! दरष्व्य; भ्रातव्ये। मन्तव्यं निद ध्यासितेव्यः ` इतिं श्रयते ॥ १८ ॥ उक्तो मृख्याधिकारीति ज्ञानाग्यामं मया हर । भन्ये च ब्राह्मणा विष्णा गजनश्व तथव च ॥ 3१ । क = । न | श. वरयाश्च तारतम्यन्‌ (नपस पकार्णः। [ [ब ® > ९ ~ [ । ह जञ (णामाप ्रातकज्नानाग्गासनधकारता ॥ २० ॥ अन्ये चति । अकृतसन्यासा्िकः; । सारतम्येने।ति । न्यूनाधिकयावेन तर- तमद्यव्दाभ्यां तरतसयत्कयवाचकाभ्यां तदथावतिदयया लक्ष्येते । तत्रापि द्रयो- रातय(तरवथाद्भ नाभतिद्ययस्तमवथेऽधिक रातिं सद्धाषिस्तारतम्यम्‌ । द्विन- स्णामि।त । ' अथ दनं गमी बाचक्रवी पप्च्छ ' इत्याद गाग्यादेवित्रव्य- घहारद रीनात्‌ । आस्तपदस्य पुवीर्धेन संषन्थः ॥ १९ ॥ २० ॥ ० ५ 24.२4 ध व ---2 १ पव. सीनताधन्‌ं } २ द. यत्तदहतनं | ^ व्ययः ८७ | सृतसंदिता | ६९, [कर क थि अस्ति शूदस्य श्रुभ्रूषोः पुराणेनव वेदनम्‌ । वदन्ति केविद्रिद्रज्रः सीणां शुद्रसमानताम्‌ ॥ २१॥ शूद्रस्य शुश्रुषोरिति । स्वधमेनिष्टस्य प्रिनशुश्रूषा दि शुदरस्य पुर्या इत्ति; । “ शद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिगभवेत्‌ ` इतिस्मृते; । पुराणेनेवेति । वेदवाक्यश्रवणस्य निषिद्धत्वात्‌ । ‹ अथ हास वेदमुपशुण्व- तस्ण्जतुभ्यां श्रोज्रमतिपूरणम्‌ ' इति । इदमेवोक्तं व्यासेन ्रवणाध्ययनाय- प्रतिपधान्स्मृतेश्च ' इति । सखीणां शद्रसमानतामेति । यथाऽञ्दुः-- ' स्ीगुदरद्विजवन्धूनां चयी न श्रुतिगोचरा । इति भारतमाख्यानं कपया मुनिना कृतम्‌ ' ॥ इति | गागीपत्रेय्यादीनामपि श्रुतिवाक्यान्न त्ववोधः किंतु पांरुपेयैरेव वाक्ये- जानतस्तच्छाववोश्र शख्यायिकारूपया श्रुत्या व्यव्रहूत इत्येताबादिनि दहि ते मन्यम्त इत्यथः ॥ २१॥ [रि भ्यः $ ॐ क = @ ॐ अन्यषाम।ष्‌ सवेषा ज्नाश्चस्न कषायत | भाषान्धरण काटेन तषां ब्राऽप्युपकारकः ॥ २२॥ येपां तु ्ौन जातीनां ५रणेऽप्यनधिक्रारर्तेपामापे रवदेशभाषया तरवा द्ायामन्त्यधिकार इत्याह--अन्येपापमिति । नचैवं सर्वेषां फरसाम्यम्‌ । कालटसनिकपविपरकपा्ट कृतमेपम्यस भवादित्याह-- काषटेनोति ॥ २२ ॥ पषाम।स्त पारज्नानं वन्‌ ज्ञानसाधनम्‌ । कल्प्यं तत्साधनं तेषां पृवजन्मसर सू।रेभिः॥ २३॥ नन्‌ निद्ठत्तिधमश्रवणादिकं विनैव बामदेवदेगेभरथरयेव स्वतो बोधः भ्रूय- ते-- "गर्भे नु सनन्धपामवेदस्‌ ` इति भरतुत्य गभं एतरैतच्छयाना वामदेव एषमुवाचति तःकथ॑ श्रवणा; सायनताति तत्राऽऽट--येमामरस्तीति ॥ २२॥ (किः (@ $ 4 ज ध्‌ ~ _ > मुख्पायिक्ारिणां नणां भरतिवन्धविवनितम्‌ । = न _„ _ ^~ दं ^. ज्ञानमृतपयते ऽन्येषां प्र।पबद्धं विजायते ॥ २४ ॥ सवेषां फट साम्याभावाय वैपम्यान्तरमाद- मंख्याधिकारेणापिति।।२४।। प्रतिबद्धं परिज्ञानं नेह मुक्ति प्रयच्छति) वेशुद्ध वह्मदिज्ञ(नं पिशुद्धस्थय सिध्यति ॥ २५॥ ५99 प्पयदेतपिकाखूमेता--- = [ १ 4०.६.दवण्डे- परतिबद्धेन फं क्रियत हति चेतु । अनेकृनन्प्न्यवपानपित्वह--मतिबद्धं परिन्नानमिति । उक्तं टि व्यासेन--' शैदहिकमप्यभस्तुतपमतिषन्धे सदेनात्‌ ' इति 1 भगवानसप्यईद-- ‹ अव्रेफभन्मखसिदस्वतौ साति षर मित्‌ ' दपि | इह ज्मनि जन्प्णन्त्रे वा मुखिश्वेत्सिष्यति फियान्विह्धेष इदि चेत्र । ह चेदभदीदय सत्प्रमस्छि न चेद्विषवरिदरीन्मटबरी विनष्टिः" इति त्रखुवका रोपभिषादे महतो वैषम्यस्य दश्चनादिह्यपि जाय्रणाने बाऽपिकारिमेदेम वलक्षण्यमाहट- विश्ुद्धमिति । उक्तयुर्याथिकारिणोऽपरोक्षाघुमवपयन्पं ह्ानमितरस्य तु स्वा- धिकारतागढम्येन परोष्मधोत्यथः ॥ २५ ॥ मतः सबमनष्प्राणां नहि मृक्तिरवत्नतः। अह्तद्मनाधिकिमा णि न साक्षान्सक्तिसेद्धये ॥ २६ # अधिकारवविञयप्रुपसहरति-- अतः सर्येति । यानि कैचिन्पुकतिसाधनान्वु- त्तानि तान्यत्यन्तविष्रङृ्रन्येवेश्याह---यज्ञदएनार्दति 1 भिष्कामङ्तान्यापि टि यज्ञा्द्नि असिवन्धक्रपपमिसद्रा सच्वङद्धिमरत्रं जनयन्ति तेन च परिपय- हपरदशेनं तता भसाम्य तेन चभरेयसि जिन्नासा ततः संन्मासपुवकान्मननेनि- घ्यास्नोप्तकताच्छवणाचत्वज्ञानेनप्रिषमं इति । अतस्तेषां प्ररमतच्वाद्यभिधा- नमपि परम्परासपधनत्ाभिपायपेव । तथच--" पपत बेदानुवचनेन न्द्यणा विविद पन्ति यज्ञेन दानेन तपसाऽनाद्चकेन ` दति यन्न्रानां लिविादि पामान स।धनत्व॑ न वेदनेऽपि किमुत तत्फरे मोक्षे । ‹ त्रिया चाधि््यां च यस्तद्रेदभय सह ' इत्यत्राप्थविद्राशब्दामिधयरय फमेणो वित्रा सहोपायोपेयभावेन वेदनं पव सह्भयः श्रुतो म पुमरसुष्ठामे । अतो ज्ञानकमेणेः क्रमसञ्चय पव । प्रस्वप्यन्याि ज्ाबकम॑सङ्खयवचनानि तान्यप्युक्त सत्या कम्रसमुञ्चयप्राण्येव्र | अते प्न नसेन्र साधनम्‌ । सच्वाधिक्रारितेचितर्य्रात्साधमपयतनत्रेबिस्यास्चाने- कतारतम्यैपेतमिति प्रकरणाथंः ॥ २६ ॥ तस्मादयत्नत, मकः सवर्षा येन्‌ हेतुना ले वदामि मह्मकिष्णो हिताथ ज्मतां शण ॥ १७ ॥ सन्ति लके विशिष्टानि स्थानानि मम मपित्र। तेषामन्यतभे स्थानें वतेनं श्रक्तिमिक्तिदिव्‌ ॥ २८ ॥ भष्यावः ७ | सुतस॑हिता। ७१ श्र मद्राराणसी पुण्या पुमे नित्ये मम ्िपा। यस्थामच्कममाणस्य प्रणिर्जन्तीः रपाभ्रलात्‌ ॥ २९॥ यदर्थोऽयं प्रपश्चसतपिदानीं तीर्थविजेषभावं बणेयितुमारभते- तस्माद य- त्नत इत्यादिना ॥ २७ ॥ २८ ॥ २९ ॥ तारकं व्रह्मविन्नानं दास्यामि भ्रेषं हरे । तस्यामव महाप्िष्णो प्राणत्यागो विमुक्तिदः॥३०॥ प्राणत्याग इति | वक््यमाणवीथविदपेष्वपीति शेषः | ३० ॥ स्थानं दक्चिणकेखाससमास्यं सत्छतं भया । यत्र सत्राणि तीर्थानि सर्वटीकगतानि तु ॥३१॥ सुवण मृखरीते 4 पवित्रे पापनाशने । मासि मासि व्यतीपाते मघक्षं माघमास च ॥३२॥ अकवारेऽप्यमाषास्यां स्लानं छा महेश्वरम्‌ । श्रौ कालहस्तिशेलेशं पृजयेन्मां सुरश्वगम्‌ ॥ ३३॥ तानि ऋमेणाऽऽह-- स्थानं दिणकलासेस्याषिना ॥२१। ३२।३३॥ यज संवत्सरं पक्तयायोवाकोव। दिनि दिन। हृष्टा दक्षिणकेलासव्ासिनें करुणानियिम्‌ ॥ ३४ ॥ कटके तैस्यं महाविष्ण। ज्ञनं तस्य विमुक्तिदम्‌ । जायते भरणे काठे तैन मुक्तां भवनरः ॥ ३५॥ श्रीमह्याघपृरे मिध्यंयोवा को वा महैश्वरम्‌ | परणम्य दण्डवद्भूमी मासंद्रादशकं मदा ॥ ३६॥ तस्य स्षिद्धा प्रा मृक्तिनं हि संशयकारणम्‌ । श्रीमहृद्धाचखे भवत्या दतेते वरसरद्रयम्‌ ॥ २३७ ॥ योदाकोवा मेहदवं श्रीमद्रद्धाचदेश्वरम्‌ । प्रदक्षिणत्रयं छता प्रणम्य परमश्वरम्‌ ॥ ६८ ॥ +~-------- 4 - ४ ----“-*“--~ १८. हरम्‌) २८७. परगरकागणम्‌ | ७२ तात्पयदीषैकासमता-- [ १ चिवमादाल्पखण्डे-+ तस्य म॒क्तिरयतनेन सिध्यत्येव न संशयः | स्थाने वतनमाजण विशिष्ट मानवोऽच्यृत ॥ ३९ ॥ अयत्नेन विमुच्येत स्वस॑सारमहद्धयात्‌ । तस्माद्विमुक्तिषन्विचछश्नयत्नेतव मानवः ॥ ४० ॥ पजेदन्यतमं स्थानमतेषां श्रद्धया सह्‌ । सूत उवाच- इति श्रवा हरियलप्रमुखरमग्गपिं ॥ ४१॥ वेदव्यासेन लक्ष्म्या च सह्‌ वदुदा वगः | प्रणम्य परया भेकत्या भवं भंक्तमिये रतम्‌ ॥ ४२॥ विहाय पद्मसंभुतं पागशयं सुरानपि | भ्रीमहक्षिणक्रलासं सदो त्तमो त्तमम्‌ ॥ ४३॥ पयय जनविस्पी्णं दशयाजनमायतम्‌ । बहमणा च सरस्वत्या वज्जिणा जीटया तथा ।४४॥ काठेन हस्तिना चान्यर्देवगन्धर्वगाक्षसः । मुनिभिः पूजितं स्थानं भुक्तिमुक्तेफलप्रदम्‌ ॥ ४५॥ अवाप पद्मया विष्णुः सह सवभगततिंः । बल्ला दवें मुख्यः भ्रीमद्रद्धा चट मृदा ॥ ४६॥ यो वाका वेति। पागुक्ताधिकारादिरवोचिच्यनिवन्धनाऽपि न विकोषः कधि- दस्तीत्यथः ॥ ३४॥ ३५॥ ३६॥ ३७॥ ३८ ॥ ३९॥ ४०॥ ४१॥ ४२॥ ४३ ॥ ४४॥ ४५॥ ४६॥ पाप्तवानाशु भारत्या प्रषन्नः पापनाशनम्‌ । वेदव्यासं मुनिः श्रीमानिश्ववित्तानसागरः ॥४७॥ भाप्तवानाद्रेणेव श्रीमद(राणसीं पुरीम्‌ | त्था सम सरा विप्राः परसना भ।क्तमुाक्तेदम्‌ ॥४८॥ ५ क न णन ~~ न ~+ -- ~~ ~~~ ^ ~ ~ ~~ ~+ - ~ ~~~ -~~-----+-~--- ~--- --- - ~~ ------------------ ~ ‡` ~ - ~ ~~न १ €. भक !६4 | भष्याथः ७ ] सूतसंहिता । ७३ श्रीमद्वयाघ्पुरं भक्त्या प्राप्तवन्तो मनीश्वराः । तथाऽन्ये मुनयो व्याघ्रपुरं पृर्व॑तपोवलात्‌ ॥ ४९ ॥ अव(पुयेत्र देवेशः प्रनृत्पत्यम्िकापतिः । अहं व्यापवचः श्रत्वा श्रद्धया प्रया सह ॥ ५० ॥ विश्वविन्नानसागर इति विष्णोरवतारभेदस्य व्यासस्य वि्येषणं तदीयादर- विषयभूतोया वाराणस्याः सवेत उत्कषोभिमायेण ॥ ४७। ४८॥ ४९॥ ५०॥ श्रीमहक्षिणकेखासऽप्यु पित्वा वसरं बुधाः । पुण्डरीकपुरे तद्रच्छरी मदुवरद्धाचरे तथा ॥ ५३ ॥ वाराणस्पामपि ज्ञानं टन्धवानतिशोभनम्‌ । भवन्तोऽपि यथाश्रद्धं वतध्वं पण्डितोत्तमाः ॥ ५२॥ एषामन्यतमे स्थाने विष्टे मुक्तिसिद्धये । वहवो वतेनदिष॒ विमुक्ता भवबन्धनात्‌ ॥ ५३ ५ दति श्रीस्कन्दपुराण श्रीसूुतसंहितायां रिवमाहासम्यखण्डे मृ क्तसःधपनपरकारो नाम सप्तमोऽध्यायः ॥ ७ ॥ अत एव सृतः स्वयमपि द्िणकेलासग्याघ्रपुरदद्धाचटेषु वत्सरं बःसर- मुषित्वा वाराणस्यामेव परमपुरुष पाप्रबानस्मीत्याह--भ्रीमदक्षिणकेलासेऽ- पीति ॥ ५१ ॥ ५२ ॥ ५३ ॥ इति भीमत्काद्चीविदखासक्रियाशक्तिपरमभकतश्रीमडयम्बकपादाग्म- सेवापरायणेनोपनिषन्मागंप्रवतेकेन माधवाचार्येण विरचितायां भीसृतसंहितातात्पयंदीपिकायां शिवमाहात्म्यखण्डे युक्ति साधनपकारो नाम सस्रमोऽप्यायः ॥ ७ ॥ ७92 तान्पयदीपिक्रासमेत [- | २ शनिवमादह(्म्य्ण्डे- अष्ठमा<ध्यायः | भ दिः @ क~ --- नीमषायः उचु--- काठ्सस्या क्थ वद्रनक[थता कक्ष।द्मिः] क: क[टनानवाच्छना ३द्‌ कृरुणपतामभनप्र ॥ 3॥ उक्ततीथसया जानिततच्वन्ानानां गक्तानामपि कालपारिच्छदं समाभ्यः सकाजाद्‌ विश्पप्रसङ्ख द्रशपन्ञानाय परिच्छदकं कालन्ठेरूपं तदनवार्द्ध्नस- स्पच मनया जज्नासन्त--काटसग््या कयामति।॥ १॥ मून उवाच-- । 9 ससख # प क ¢ $ कमटसंख्या मया वक्त न शक्या जन्मकाटिभिः। मुनन्दुरप्‌ दवन विनापि महात्मना ॥ २॥ तथा ^~ # ॐ , वृ ५ . ऽपि संग्रहणाहं क्षप युष्माकम^दरात । काष्ठा पञ्चदश पक्ता निमषाः पण्डितात्तमाः ॥ ३॥ # त्क ए. अशनम्‌ ति (म तास्नां चिशत्कला तासा चिशन्महूतितेण गतिः । ॥ 8 * १ [1 * मृहूतनां दिजाधिशाद्वागातरं त मानवम्‌ ॥ ¢ सगप्रलयपरवाहर याऽऽनन्न्यादिगह्िनि इयन्मास उइयद्रपप्व वा कार इतिदि पारन्छदरूपां कालसग्या भव्रद्धिजिज्ञासनता मा नान्त्य) असता च सामया एनन्द्रः शिवेन तरा कथं गरक्त शक्या | नाह नरत्िषाणरय परमण कन्दर गक्यामन्याद--कारसल्या मयान 1 युगपन्वन्तरकल्पमहाकल्पाना व्रा मर्या चन्पृच्छयत सः कम्यत इत्याह । तथाऽपातति । अपारनज्ञातपारमाण कं श ~~~ # ग च क ल्पाठक ज्पायतु पारज्ातपारमाण सनिपपादकमारभत-- काटा पञ्चदगात | दिवागत्रं तु पानवापत्यवमन्तं सावनमानाप्प्रायम्‌ | सरग्चान्दरनाक्षत्रमानषु पनुप्याणां गातेदिवावेभागव्यवहाराभावात्‌ | साह त्रभागव्यवहारः सयसातन पानवाना१्‌) चान्द्रपान पितणाप्र्‌ | सारमान देवानाम्‌ । तथाह सयदशनादश्ना- पराक्षतयोाई कारभागयादवागात्रिसस्डा व्युत्पन्ना | ता च सुयादेसमरम्य पाएव<कात्पककाटमध्य मनुष्याणां भवतः | चन्द्रटाद्धन्नयावार्छ्नेन्तु का- रग. एव का । व. एनास्‌ | उ एव टिका | २क्.ष.व. निभपमारमभते। २. ख बग, व, पतवमा | ध्याय. ८ | मनसाहिता | ५५१५ छान्दो मासः | तत्र पिनणां कृप्णाष्म्यां मैयेहियः । 5हम॑भ्यम्‌ । २ स ए<्यामस्तपयः | पणमाय्या रत्रमःयापात स चान्द्राऽहांगच्रः।|२।३।४॥ अहोरात्राणि विभन्दाः पक्षः पञ्चदशः रमृतः । पश्चदर५न मासः स्यान्मा^ः पइक्निद्रजामाः॥ ५॥ अहोराज।ण। विप्न्द्रा उति तिध्यामिप्रायम्‌ । तेषु {६ गुक्टपतिपदादिपोण- मारन्तषु मानवानां कपक्षव्यवहरः सव कृप्णपक्षव्यवध्र इत्ति । ' पन्नू येन मासः स्यात्‌ ` इति तु चान्द्रमासामिपायम्‌ | स हि यथाक्तपक्षद्रयात्पकः। सावनरतु मासा सदा कदाचिदारभ्य अिन्चन्मृमदयात्कः | साररतु सृयत्य- करशिभोगमातन्मक इति न तां पक्ष्रमान्मकल्तेन व्यतब्रहवियेतन्‌ ।६; १६ रिन्यारभ्य मारमानेन ॥ ५॥, अयनं द्रऽमन वषं क्रमात्ते दक्षिणोत्तर । गजिदिव।कसां पू+ दिवा सवो्तगायणम्‌ ॥ ६ ॥ यद्यपि चलन्द्रादीनामपि दस्षिणात्तगयणे विद्ते तथाऽपि न तयम।सप- टृकान्मकेल्वम्‌ । नापि तट्‌ दरयस्य वषोत्यकत्वम्‌ । क्रमात्ते इति| ककयाधनमारभ्य मकरायणपयन्तं दक्षिणायनम्‌ । तस्पिन्वलु कानि क्रान्तमण्टलर्यात्तरयनमा- नम।र्भ्यदिने द्विनेसूर्यो दक्षिणत एति मकरायणपयन्तम्‌ । तदारभ्य दिने धिन कान्ते दक्षिणावसानमारभ्योत्तरत एति ककटायनपयन्तमिति तदुत्तरायणम्‌ । पूर्य दक्षिणायनं देवानां रात्रिः । उत्तगायणै तेषामहरित्यथः । नञ मपादिदाः रिषर्‌कं निरक्षःेशदुत्तरत्शछरति तत्ररथ स्यसदा दकाः पथ्यान्त | अतःनप। तदः । तुलादिराशिषटूके निरप्षदेशाष्क्षिणतश्चरतनि तत्रस्थ सूथमसुरा नियं पटयन्ति देवा न कदाचिदेता दैत्रानां सा गजः| उक्त हि सुयसिद्धान्त ` सुरासेराणामन्योयमहयोगयर॑ विपयय(त्‌ ' इति । अत उत्तरायणानुप्राचिष्ठ पकरकुम्भमोनमासत्रये देवरानां स॒यदशनाभावात्क मकन्रमुत्तगायणं तैषामदरित्युच्यते । तथा ककट्कसिष्टकन्यामासपृक्तदन्निणा यनानुमविष्पु दवाः सदा सुय प्यन्लाति तेषां कथं रात्रिर्च्यत इति तञ व्रमः । उक्तायुपपसिवन्टदवात्र शाक उत्तरायणशब्देन म्करादेमासपर्‌कं गरद्यते । दितृत्तरगालमेतं मेपादिमासपट्‌कम्‌ | वद्धि निरष्टदेश्ञादुत्तरतः रिथतपि तत्र वतमानः सुय गतेन प्रन्यागनेन च सदा निरष्देशादत्तरत एतीति तदे #~ ~ -- ~ ~ त १क ८. सूयर्याद्‌ ध; । ६ तात्पथेदीपिषफासमेता-- [ १ शिवमाहाप््यखण्डे- रायणमत्र विवक्षितम्‌ । तत्र च सूयं सदा देवाः पयन्तीति येषादिमासषटक वानामहरिति। एतन तुखादिमासषटकं देवानां रात्रिरिति व्याख्येयम्‌ । यद्राऽ्र देवाशब्देन स॒यैस्यो्नतफारो श्ष्यते । रात्रिशब्देन च तर्य नतकालः । मक- दिमासपू्कं हि देवान्यति सूयेस्योश्नतकाटत्वादिवेत्युक्तम्‌ । कफटादिमासपयकं तान्मति नतकास्वाद्राजिरिव्युक्तमिति । तदेवं दक्षिणायनोचरायणश्ब्दौ बा [य॑स्य निर्दे श्चादक्षिणोत्तरगोलममनाभिप्रायो । राभदिवाश्चब्दौ वा देवा- प्रति सूयैस्य नतोख्नतकालाभिपायाविति सर्वे समञ्जसम्‌ ॥ ६ ॥ मनुष्याणां यथा तद्देवानामपि सुरिभः पक्षमासायनान्दानां विभागः कथितो द्विजाः ॥ ७॥ मनुष्याणां पश्चदा तिथयः पक्षः । पकषद्रयं चान्द्रो मासः । सृयैस्यैकरााशष गोगस्तु सौरो मासः । राक्षिषद्कभोगोऽयनम्‌ । अयनद्रयं संवत्सर इति। यथा नुषः सेवत्सर एवं देवानां स्वमानेनादहोरात्रस्तदनुसारेणेव पक्षमासायनानब्दा भपि द्रष्टव्या इत्याह- मनुष्याणामिति ॥ ७ ॥ दिव्यद्रादशस्ताहसषर्षः भक्तं चतुयुंगम्‌ । छतं त युगं विप्राः सहक्लाणां चतुष्टयम्‌ ॥ < ॥ तस्य संध्या च संध्यांशः प्राक्तश्वाष्टशताऽनघाः। जिभिष॑यसदहसेस्तु तरेता दिष्पैः प्रकीर्तिता ॥ ° ॥ छता्षं द्परः पोक्तस्तदर्थं कयिरुच्यते । कमात्सध्या च सध्याशस्तुरीयांशरिवजितः ॥ १० ॥ तरेतादापरतिष्याणां युमानां मुनिपुङ्गवाः । एवं द्वादशसाहसं प्रोक्तं विप्राश्चतर्यगम्‌ ॥ ११ ॥ दिव्यद्रीदशेत्यादि । दिव्याब्दानां सहसदरादकषफेन कृतत्रेताद्रापरकटलिना- मकं युगचतुष्टटये भवति । तत्र दरादशसदस्रमध्ये चतुःसदस्राण्यष्टौ शतानि चाब्दाः कृतयुगप्रमाणस्‌ । आदाववसाने च शइतद्रयं शतद्रयं च संध्या । तत्संनि ृष्टं शतद्रय शतद्रय च संध्यांशः । तन्मध्यवरतिं सहखचतुष्टयं युगशरीरम्‌ । जिभिरित्यादि यादि । । कृतप्रमाणं पादोनं जेता । कृतां द्वापरः कृतचतुर्थाश्षः ११, यक्त । २. पच सभ्यायः ८ ] स्‌तसंहिता ७७ कटिः कृतसध्यांशो पादोनौ नायाः कृतवदमितो द्रष्व्यौ । अ्धीढृतौ ्रापरस्य चतुर्थीशः करिति । उक्तं दि मयसिद्धान्ते-- “ दिव्यद्रादश्साहखमिन्नैरकंः चतुयुगम्‌ । युगस्य दशमो भागश्चतुखिद्रधकस्गुणः ॥ क्रमात्कृतयुगादानां षष्ठा ऽश्चः संध्ययोः; रवकः ` | दति ॥ ८ ।॥ ९॥ १०। ११॥ युगानामकसप्तत्या मन्वन्तर मिहोच्यते । मनवो त्रह्मणः प्रोक्ता दिवसे च चतुदेश ॥१२॥ युगानामिति। उक्तचतुयुगानाम्‌ ॥ १२॥ स = =, बाह्मभकमहविप्राः कल्प इत्युच्यते बुधैः । तावती रात्रिरप्युक्ता ब्रह्मणः षण्डितात्तमाः ॥ १३॥ व्राद्यमेफमहरिति । कल्पादावेकः संधिः । मन्न्तरावसाने सचेकेक ति पञ्चद संधयः कूतयुगममाणाः कृतचतुरथोशश्च कलिरिति चतु्ुणितेः पञ्च- दशभिः पष्टिः कटिपमाणानि भवन्ति । दशभिः कटिपरमाणेरेकं चतुयुगापेति पषटया पटूचतुयुगानि भवन्ति । चतुदंश्गुणितया चैकस्या षटुनं सहस भवति। मितं युग ब्राह्ममेकमषः स कर्प उच्यत इत्यथः । तदवसाने च भृशवः स्षरिति ोकत्रयं लीयते | तद्राञ्यवसाने च लोकत्रयं खञ्यते | सा च छष्टिरनन्तराध्याये वक्ष्यते ॥ १३॥ त्रिशते: षष्टिभिः कत्पेतरह्मणो वर्षमीरितम्‌ । वषाणां यच्छतं तस्ये द्विपरापमिहाच्यते ॥ १४॥ जिज्तेरिति । तावत्तावद्राजियु्रित्यथेः ॥ १४॥ बरह्मण[ऽन्ते मृनिश्रष्ठा मायायां टीयतं जगत । तथा विष्णुश्च रुदश्च प्रत विलयं गत। ॥ १५॥ ब्रह्मणश्च तथा विष्णास्तथा रुद्रस्य सुत्रताः। मतय। विविधाः स्सषु कारणेषु लये ययुः॥ १६॥ ब्रह्मणोऽन्त इति । स्थूटभृतकार्य जगन्स्थृमूतेषु तानि सूक्ष्मभूतेषु | २ ८. {नि | ९२ ड. त । रज्य | ७८ नान्पर्यदीपिकासमेता-- [ १ भिवमाहःर्वण्डे- जनगन्परातिष्ठा 2वप॑ पथिव्यत्म प्रलीयते | तमस्यापः प्डनन्ते तजो कायं। म्रीयते ॥ चायुः भयत च्याभ्नि तदव्यक्तं प्रदीयत | ड्यक्तटस॑न्ययेः ते५। (२. नि । व्रह्मवेप्णुर्द्राणामवतारमृनेयः स्वकारणेषु मायाया रजः सस्वतमागुणेषु भविन्त । सतयं तु परमेश्वरात्परय वरमन्ते।। ४५। १६॥ माया च प्रख्ये काट प्रस्मिन्परभश्वर | शक ध ॥ 0 रत्यव्‌। धपुवानन्तबह्मरुदा।दे९ ज्ञप ॥ १७॥ परलय ऋएट उते। प्राकरते भतिसचरे | यम्य ह्यनन्तरभावी सर्गो दमेकाद याभ्यायय।वक्यत--सत्यवाप्राति | मन्यज्ञानानन करसन्वरिषस्यात्तं टिती य।याय मन्मायाशाक्तिमक्न्रमामि-यत ॥ १७॥ ऊ १ कज ® = ( भदन स्थात साल हतस्तच शठम्‌; | अन्वधामततरहतत्वाडिपि माम्मात कत्ता ।॥ १८ ॥ अ(त्पतत्वातिरस्कारात्तम इत्युच्यत वुः वियनाश्ययत(५व्रया म।हस्तत्कारणव्वतः ॥ १९ ॥ सद्रलक्षण्यदृषएटययमसदित्युदिता बृ; । १.४. क 9 ज = 1 क्य नप्पात्तहतुवात्कारण प्रोच्यते वर्धः ॥ २० ॥ अभदन ल्यिर्तिं यातीति | मथा तन्या मदेन नावभासो यथा च नाऽऽन्य न्तिका न.शरतयाक्तं पञ्चमाध्याये सातुका च नरिपेत्यत्र । ननु काय॑भपञ्च वल्कः र्णमूता मायाऽप१ कस्मान चिल्ाप्यत किमिति तयाऽवरथातव्यम्‌ | उत्तरसग थ।मात चन्‌ | अथ तस्य स्वमदहिमपातिषठस्य किमत्तररपि सगस्तजाऽऽह-- स्तत्र मुदुगप दत । तदक्तपाचाः भागाय सषटिरित्यन्यं ऋडायेमपि चापरे | दवस्य॑ष प्रभावोऽयमात्तकामःम का स्पृहा ' ॥ इति | उक्तं ६ व्यासंन न्टोकवत्त ीरकेवस्यमिति | विष्णुपराणेऽपि-- “ क्रटता वारकर्येव चेष्टास्तस्य निक्ञामय ` । इति | नयु कायपरपञ्चस्य कारणे योऽस्तु कारणं तु मायेबेति। डतः । असद क्तादिरान्देः श्रृनिःमृतिपराणेषु कारण्रयानेकधात्रिपरतिपात्तिद शंनादित्याजद्कः {> रप भ्रू, धमता | अध्यायः द सृनसहिना । ७९, प्रहृसिनिमित्तमदन मायादिशब्दा एकमवाथ प्रनिपादयन्तीन्याभिपरेत्य प्रवृत्त निपरित्तभदरमाह-अन्यथ(मानत्यादटना॥ 2८ | १९॥ २० ॥ ट वृदठ [दः क ® ् का५वदव्यक्ततारावादव्यक्तामति माप्तं । पषा मारश्वर। शक्तिनं स्वतन्वा पगःमवत ॥ २१॥ नमा दवद्वस्प [व्रस्य परमात्मन्‌: । उदितः परमः काटत्तद्रगाः सवजन्तवः ॥२२॥ पगन्पव्ेति } यथा पर्मान्पा स्वतन्त्र नवपषा स्वतच्रा | अत एव हि शाक्ति{रन्युक्तम्‌ । परमः काट इति | द्विधा हद कालः परपाऽपरपन्रति | गिवमायासंवन्धरूपः परम उति | व्रक््यति ब्ुत्तरग्बण्ड-- ‹ कात्या पायान्पस्‌वन्धः सत्रसाधारणान्पकःः ' | उनि | स पत्र कल्पमन्वन्तरस्वत्सग्मासाय्यात्मना पट(यान्परिर्दन्टम्नपरः काय दत्युच्यतं । तदृक्तम्‌-- ` भात मवद्धनमयं कव्ययति नगदेप कलाऽतः ` । इनि तदाह-- तद्रा; सचति | मायावदनादिग्प्यसा तदघीननिख्पणनया तया- त इत्युच्यत ॥ २१।॥ २२॥ साऽपि साश्ान्पहादव क।त्पता मापरया मदा । सर्वे काटे पियन्त न काट। टीपतेसदा॥ २३ ॥ अन पव मायावरत्तत्सवन्धरूपः कान्सष्पि कल्पत उत्याह--मा<पानि | यथा माया मायाटए्चव कल्पिता नथा तन्सवन्धा<तपि | य (टुगचायाः-- अस्याविच्रन्यिद्यायामत्राऽ<मिन्वा प्रकन्व्यत्‌ | व्रह्मदृष्टया त्वविद्यं न करयचन युज्यते ` ॥ इति| ननु मायश्चवसवन्धान्मनः कष्टन्य मायाति उरितत्व नगाधिप माऽपि तिनाञ्चीति प्ेमितन्तान्क्थं तत्प्रमाणं (दावना्तप ज्ातुमद्गक्यमित्युक्तामत्यत्‌ अआह- सर्वे कार उति | येन कानः पारन्छत्व्यः स सवः कानत पारन्छ- श्रत इति कार्य परिर्छ्टकायाव्रदपरिमिन उन्युक्तपिन्यथः | उदित दति न जन्माभिपायम्‌ । किंतु मायात्न्सदा सद्धावापदति | मसत; सत्तासवन्ध- वाचका दुदयज्ञव्दः प्रागभावं पारत्यञ्य सत्तासवन्धांजमात्‌ लक्षयाति। यशः ९ ग. यश्या | ८० तात्पयदीपिकासमेता-- | ? शषिवमाहाघ्यखण्डे~ त्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति जेमिनिसत्र उन्पत्तिशब्द; । तथाहि त ष्यारव्यातं शाबरभाष्य ओत्पात्तिक इति नव्यं त्रुम इति ॥ २३॥ कालो माधा च तत्कार्यं शिवेनेवाऽ्रृतं बुधाः । शिषः कालानषच्छननः काटतच्वं यथा तथा ॥ २४॥ काटस्य कदाचिटपि विखयाभावात्कथं कल्पितत्वमुक्तम्‌ । त्रानपिलाप्य- स्थेव कल्पितत्यनियमादिव्यत आह-काो मयेति । मायाकार्य च माया च तत्संबन्धसूपः कश्च भरितयमपि क्ञिवतच्वेज्नानेन वियत एव । तदन्य- तिरिक्तोपायेने विलीयत इत्यभिप्रायेण तु न काल्ये लीयते सदेत्युक्तमित्यथः काटस्य सवेपरिच्छदकत्व सवान्तभावाच्छिवस्यापि तेन परिच्छदो न शद्धः नीय इत्याह-शिवः कालेति । यथा कालः कालेन न परिच्छिद्यते तथा श्षिवोऽपीति ॥ २४॥ तथाऽपि काकाऽसत्यत्वान्मायया सह टौयते। शिवो न बिटय याति दिनाः सत्यस्वभ(वतः॥ २५॥ फाटशिवयो रुभयोरपि कालानवन्छेदसाम्येऽपि सत्यासत्यत्वद्टतं वेलक्षण्य- पित्याह-तथाऽपीति ॥ २५ ॥ उत्पन्नानां प्रनष्टानामत्पायानां तयेव च, शिवः कालनवच्छि्नः कारणं त्विति केतितः ॥ २६ ॥ कालसामान्येन शिवस्यानवर्छेद उक्तः । कालविरेपैस्तु सुतगमनवच्छेद्‌ एत्याह--उत्पन्नानापिति । शिवादेब् हि जगजजायते नस्मिननेव बर्तते तत्रेव लीयते । अतो जगतः पागपि ससवान बतमानभविष्यत्कालाभ्यामवन्छद्यते | स्थितिकारेऽपि सच्वान्न भूतभविष्यद्धयां विनारोत्तरंमपि सत्वान्न भूतवत- भानाभ्यापिति ॥ २६ ॥ | प्रसादादस्य देवस्य बह्मविष्ण्वादिकं पदम्‌ । तदधीने जगत्सवंमित्येषा शाश्वती श्रुतिः ॥ २७॥ नु जगदुत्पत्तस्थतिरयकारणं ब्रह्मविष्णुरुदरार तत्कथं शिव इत्युच्यत इत्यत आह-पसाद्रदस्येपति | शिवा यत्तकाल "वच्छ ब्रह्मादयोऽपि न स्वत- [ )) नी ल नि जन = ह १.८. ध, (कारम | ध्यायः ८ ) सनसैहिनी । ९१ खाः } कालस्य है प्ववायत्तता श्रूयते--“ एतस्य वा अक्षरस्य मरशासने मागि निमेषा बृहत अधमासा मासा इत विधृतारितषन्तीपते } इतिचग्दौऽनुक्तस- कटकाक्यागसेग्रहथः ।। २७ ॥ असंख्या बिटमरं याता बरह्मणः पण्डितोत्तमाः । ससंख्या विष्णो रुढा अस्या वासवादयः षप २८१ घह्मादीनां मृक्छालपारच्छदमरेट--असख्या विलयं यातां इति ॥ २८ ॥ [ णिः न्तामेद्धं स पक पव्‌ 1.बवः सक्लाव्छाष्यवन्त)सद्धय । प्रह विष्ण*वस्पाभिः करमनाभििङम्पितः ५२९२४ तवकभने यवे बद्यदयः सवनच्राः । न} तदाऽपि तद्रूपेण शिवस्य सगा ए कतुत्वादत्याह--एक एवात ॥ २२ ॥ रञजगृ^+न संखनो वरज्माभयिष्ठाव ते गुणम्‌ } खगा भवति सवस्य जगतः पण्डिता।तमाः ५३० ॥ गर॒“न तमस छन रिष्णुः स्वगुणं वगाः । अयिष्ठाप भवेत्स नगतः पाटकः प्रभुः ॥ २१ तथा सल्यगुगच्छना रुदो विप्रास्तमं।गुणम्‌ अयिष्ठात्र भवद्धन्ता जमतः सत्पवःदिनः ॥ ३२ ॥ कर्पनावंचिच्ये गुणयेविच्यै कारणमाद---रजोेगुणेनेति । व्रह्मा हि रक्तवर्णः त्वाद्भही रजोगुणेन सछनः परटत्तिशणेकम्वादन्तराव तयेव तष्रति । इन्द्रन छश्यापत्वाद्विप्णुरन्तरतमसा सस्न्य जगतः पालनेन वेहिः सरवग्धिविष्ठाति | चन्द्रकोटपकाशत्वादृद्राऽन्तः सच्ेन सछनः सफरससारयदह्ागाद्रलिप्नम्पमु नति । गृणवाचञ्य ब्रह्मादीनां युणनय(नवन्धनम्‌ 1 रक्तकृष्णन्वंतरूपानति रतगीतासु ह्वतीयाध्याय व्यापि । सत्यवादिन उति मननं सवाधनम्‌ ॥ २०॥ ३१ ॥ २२॥ प्‌ = , हि च्मणे। मृत॑य। ऽनन्ता जायन्ते गृणकनैदतः । तथा दिष्णोस्तथेशस्य गंगभेदेन सुचताः ॥ ६३ 1 नन वह्मादीनां भूतफापरिच्छेदे कथमधुनः तना भविप्यन्वा समा दि रित्यत आदह--व्रह्मणो मृत्तयोऽनन्ता इति }। ३३ ॥ १६. ° यां नि । २व. ह. ">~. हउ । [कि ११ ८२ तात्पयदीपिकासमेता-- [ १ शिबमाहाप्पग्दण्डे- कच्वित्सत्यगृणदकार्िशिष्टा म॒तयो द्विजाः । क्‌ श्च =. = [08 4 = ~ 6 ([श्वत्तम!गण 2 कज्चहन्च्पा वद्वित्तमाः ॥ २४ ॥ पहासगाणामाननःयान्यतिमदासर्ग ब्रह्मादखषस्तन्पर्तवीनामानन्त्यम्‌ | न केवकं प्ह्मादयाऽपरा अध्यनन्तः शिवस्य मृतयां गुणभेदेन वचत्रा इत्यादह-- फाशित्सरगुणद्रेकादिति । ‹ य अन्नेषु विविध्यन्ति ! ' ये पथां पथिरक्षयः' इत्या- द्यी हि निग्रहानग्रहव्यापारयः सिवपतेयाऽनन्वाः श्रयन्तं इत्यथः ॥ ३४ ॥ परस्परोपर्नाव्याः स्पुहताय जगता द्र्नाः। सर्वेमतिष्पयं साताच्िविः सत्पादिलतणः ॥ ३.५॥ परल्पगोपजीव्या इति । सह।रकगुणन्त्रे हि न सर्गोऽमिर्रमरति । सच्वैकयुण- त्थे च दर्पण तरिनःयवुः | अतः परस्परापजीवनं जगता (लतम्‌ । उन्थ॑ मूर्तीनां गुणत्रचित्येण शान्तयाग्युढतेति । तत्र सवत्रानुगतस्य लितस्य स्वरूपादच्यू- तिमाह---सनमू(तीस्यति ॥ ३५ ॥ अप्रच्युतासनवेन सदा तिष्ठति सुव्रताः | , | इ. रषु ~ न अ तमरहृप्रतपयरव्पाजास+ जानान्त जन्त: ॥ ३६ ॥ सथत्रातुगम किमित्यनुपलम्मरतज्ाऽऽह--तमदृमत्यमेति । अहेपत्ययो हि सनेपत्यकःवं विप कभति । सवरान्तरत्वं च शिवस्य स्वरूपप्र्‌ | श्रयते टि-- ‹ अन्तः प्रवि: शास्ता जनानां सव।त्मा ` इते । अनोऽदहामिनि प्रन्यगात्पनो त्रानं तत्सव रिवस्येवेत्यशः ॥ ३६ ॥ तथाऽपि शिवहूपेण न विजानन्ति माग्रया | परस(दाद्वद्वस्य श्रस्यु्न्नात्मवि्यया ॥ वहूनां जन्मनामन्ते जानन्त्येव शिवं बुधाः ॥ ३५ ॥ तरि सच प्राणिनः कृतकरत्या इति किं शासरैगचावति तचरा ०ऽद--तथाऽपी- ति । निरुपाधिकशिव्रस्वरूपन्नानं हि पररुषाथः । न तत्तेषामारेत मायया माहै- तत्वादित्यथः । कथं तार मायां जित्वा शिवरमवास्नुयुारति तत्राऽऽह--प्रसादा- दिति ॥ ३७॥ 9 ~ ------- ---~~ “~~~ ~ भ - ~ -~+ ------- --------~ ------- =+ क्क = ~~ -~---~~ ------------=-~-----~---~-~-- ~ == -- ~= - - १९. घख.ग, नच्च | २व. मन्तः ने वि | छष्यःसः ८ ] सृनसिनां | ८३ प्रसादष[नाः पापिष्ठा माहित मायया जनाः । नेव जानन्ि देवेशं जन्मना शादिषीडिताः ॥ ३८ ॥ केषां ।चदात्मविद्याया अनुदयकारणमाह--प्रसाददीना उति ।॥ ३८ ॥ यां यांमू[7 समाश्रित्य बह्मभावनया जनाः! आगधपन्ति ते सर्व कमाजानान्ति करम्‌ ॥ ३९ 1 तर्हिं तत्तहैवताभाजो न भाप्तुयुरेव फं शिवं नत्याह-- यां यामिति । क्षिद शुद्ध सवासु मूर्तिषु क्रियमाणाऽऽराधना शिवन्ये्वन्यथेः | उक्तं हि गीतासु-- “योया यां यां तुं भक्तः श्रद्धयाऽचितुपिच्छतति ' इत्यादि ।॥३९॥ रुदस्य मूतिमाराध्य प्रसादात्करम्राजिताः। अयत्नेन जानन्ति शिवं सवत्र संस्यतम्‌ ॥ ४० ॥ नात्कि सवामु पूतिष्वेकमेव फलमिति नेत्याह--रुद्ररयति ॥ ४० ॥ रुदम्‌तिषु सव।सु शिप ऽतीव प्रकाशते | अन्यासु तारतम्पेन रिवः साक्षात्मकाशते॥ ४१॥ मत्र कारणमादह--र्द्रगृतिप्विति || ४१ ॥ अ{द्भं निगटे यद्रद्रृश भाति मुखं द्विजा त्थ(ऽतीव महादेवा भाति शुद्धासु मूर्तिषु ॥ ४२॥ वारनम्यन पकाञ्े कारणमाह-- आदश दति ॥ ४२ ॥ कानिचिद्वेदव(क्यानि बाह्मणा वदवित्तमाः | रदमृतिं समाश्रित्य शिवे प्रमक(रणे ॥ ४३॥ पयवस्पन्ति किरन्दास्तथा वाक्यानि कानिचित्‌ । ।वेव्णमांप समाश्चित्य बह्म च कानिचित्‌ । ४४॥ आपने मूपिमाध्रितय श्रुतिव.क्धानि दनवित्‌ । सूपम्‌पिं तथान्न्येषां मूर्तिं चाऽऽभित्य कानिचित्‌ ॥४५॥ नानादेबताप्रतिपादकानां तत्तन्पर्तिष्रारा परशिवे पयवसानयाह-फानिनि देदवाक्यानीति । श्रूयते दि-.सर्े वेदा यन्पद्‌ पममस्नि' इनि 1४३11 ४४।४५। ८४ ताल्पयदापविकासमेता--- {१ £.वमादाः्टखप्नं - प्राणेदशमिरविप्राः पाक्त शमुस्तथव च) चतुभिगवान्विष्णुद्र।ष्यां बरह्मा प्रकीर्तितः ॥ ४६ ॥ अःप्रफन किमेन्द्रास्तथकेम्‌ दिवाकरः । एवं मत्यभिधानन द्ारणव मुनीश्वराः ॥ ४७ ॥ प्रतिपायी महादेवः स्थितः सवासु मूर्तिषु । स ण्व >।चकः सन्षाच्छिवः सत्पादलक्षणः ॥ ४८ ॥ तथाऽपि ङिवमूरतिष्वेव भयर्सा एराणानामादर इत्याह- पुराणारोति † या- न्यपि देशेभ्योऽवरशिषानि पराणानि तेषामपि लन्तन्पूृतया द्रारसात्रम्‌ । पयेव- सान तु परिव एवत्याह-चतुभिरित्यादि । सर्वेषां पराणानां साक्षात्परम्परया वा परदिवि पयवसाने कारणमाह--स एत्र मोचक इति । मोचको मोक्षदः स एव साक्षान्मोक्नपरदः। अन्ये वहारा ॥ ४६ ॥ ४७ ॥ ४८ ॥ वक्लविष्णुमहाद्‌षरुपास्यः सर्वद द्विजाः । अतऽन्यदात वन्दा अविनाश्योऽपमप हि ॥ ४९॥ नमु शिवः सवात्यकः श्रयते | 'सर्वे वेदा यत्रैकं भवन्ति" इत्यारभ्य “अन्तः प्रविष्टः शस्ता जनानां सबेात्सा' इति श्रुतेः । अतो बह्यदीनप्रपि तेदात्मकत्वे पिनिवन्यनयिदमुपास्योपासकभावरक्षणयैरक्षण्यामित्यत आह- ब्रह्मविषप्ण्विति । निरस्तसमस्तोपाधिकं सचिदानन्दरेकरसं परशिवस्य स्वरूपं तदेव तत्तद च्चावचो- पाधिविशिष्टं सद्रद्यादय इत्युच्यते । तत्रोपाधीनामन्तचच्येन तद्रिरिष्टरूपाण(मप्य- न्तवच्वम्‌। शिवस्य तु निरूपाधिकंत्मेनानन्तवस्वमित्येतद्रेरक्षण्यमित्यथः । “एष त आअत्माञन्तयोम्यमृतोऽतोऽन्यदार्तम्‌' इति श्चवः ॥ ४९ ॥ अयमा.मविदामात्मा द्य मज्ञानिनः्मापि । अस्मादव समुत्पन्नं [स्थतमस्मिन्दिज। तमाः ॥ अ।रमन्ष्टामिद्‌ स+ जगन्मायामपं बुधाः ॥ ५० ॥ ननु विरिष्टस्यान्तवच्वे तदन्तःपातित्वेन विशेषणस्यापि तथात्वात्कथं सबोत्मतेतिचत्‌ । वििष्टाकारस्य कल्पितस्वेऽपि स्वरूपाकारस्य चेतनाचैतन- जगदधिष्ानत्वेनाकल्यितत्वाननैवमित्याद-- अयमात्मविदामित्यादि ॥ ५० ॥ ------ ~ ~ ~~ -- ~ ~~ ~= = १८. कृत्वान | भध्यायः ८ ] सृतसंष्टिता । ८५५ प्र।तकल्पं मुनिश्रेष्ठा बह्मनारायणादयः ॥ ५१ ॥ अस्मदव वनायन्ते विद्ास्ते यथा पुगा। अयमेक। महादेवः साक्षी सव।न्तरो हरः ॥ ५२॥ नन्वनादो संसारे कद (चिदासोदट्रद्यादीनां टयो न वा। आसीचेत्कथपिदानीं सदुपटम्भः। न चहितः पर्‌ भविप्यति कैव प्रत्यात्यत आह- परतिकल्पमिति। स्य तु तथाविधत्वमित्याह--अयमेकः इति । सवान्तरत्वेनाधिष्ठानत्वानन तथात्वमित्सथंः । ‹ एष त आत्मा सवान्तरः ` इति श्रुतेः ॥ ५१ ॥ ५२ ॥ सम्वकसहता च्ल म्‌द्‌कण्टखलाचनः चन्द्राधशखरः श्रीम। उश्रीमदव्याघ्रपुरं तथा ॥ ५३ ॥ वागणस्यां तथा सोमनाथ ब्द्धाचलाभिषे | वेदारण्पे च वत्मीकं ्रमक्तंदारसन्ञिते ॥ ५४ ॥ श्रीमदक्षिणकेटान्ने सर्वस्थानोत्तमोत्तमे । नित संनेस्ति भक्तैराखलेरमरेश्वरेः ॥ उपास्यः सर्वदा विमा: सवर्मिव्यत्वकाङक्षि(पिः ॥ ५५ ॥ ननृक्तनिरुपाधिकञिवस्वरूपं वाञ्नसयोरगाचरतया भ्रूयते-- यता वाचो निव्रतेन्तं । अप्राप्य मनसा सह ` इति । तत्कथमवाचीनं रुपासनोयमत्यत आट-अम्विकासटित इति । स्वीकरत- दिव्यावताररय तस्य रथान्रिरेपेषु सुकरमुपासनमित्यथः ॥ ५३ ॥ ५४।।५५॥ का °न्यः: संसारमप्रानामपास्यां मोचकः प्रभः ॥ ५६ ॥ त्‌ सा्न्महा<सव्‌।गत्सयषा शश्चत त्रत: | अतः सरप्रथत्नेन भवद्धिमनिसत्तमेः ॥ ५७ ॥ काटपाशविनाशाय शंकरः शशिशेखरः । उपासनौीयः श्रोतव्यो मन्तव्प्रश्च द्दिजत्िमाः॥ ५८ ॥ तस्येवोपासनीयतवे श्रुतिमथत उदरहरति- काऽन्य इति । यदा चमेवद्‌ाकाश्ं वेष्टयिष्यन्ति मानवाः । तद्रा हिवमविज्ञाय दुःखःयान्तो मविप्याति ` राति श्रुति ८६ नात्पयदीपिकाममेता-- [१ धिनमाहः्वनवण्ड- त्राप्येषा श्रतिभविप्यति। उक्तोपदेशस्य फलमाह--अतः सवैभयत्नेनेति। उपासनीय इति । उपनिषच्छब्दानां जाक तात्पयावधारणन्यायानुसधानं श्र्रणम्‌ । बस्तुरतयात्वव्यमेरथापकन्यायानस्या्च मननम्‌ | श्रवणमननाभ्यामव- धतेऽथं विजातयप्रत्यमाव्यव्रा हतस मातयप्रत्ययस तानानुश्त्तिनिदिभ्यासनमुपा- सना । ‹ आपा त अर्‌ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्यासितव्यः ' इति टि दशनमनृद्य तत्साधनरवन श्रवणादीनि रि श्रयन्ते | ५६ ॥ ५७ ॥ ५८ ॥ [१२ ॥ ॥ . =, १ ६।त स्‌^वचः चत्वा नतप्रणएपव्‌। सनः । शवः काटानवच्छिन्न दत्यजानन्त पण्डिताः ॥ ५९ ॥ दति भ्रीस्कन्दपुराण श्रीमूतसाहताधां शिवमाहाप्म्धखण्डे कारपारेमाणतदनवच्छिननस्वरूपकथनं नमा- एमा्ध्यायः ॥ ८ ॥ फः कऋलिनानवाच्छिन्न इति यत्पृष्टं तस्यात्तरमुक्तमुपसद्टरति । भिचा काति ॥ ५९ ॥ इति श्रामत्कासविटलासक्रियाजाक्तपरमभक्तश्रीमञयम्बकपादान्जसे वापरायणनोपनिषन्पामेपरवतकेन माधवाचार्येण विरचितायां श्रोसृतसंहैतातात्पयदीपिकायां शिवमाद्यत्म्यखण्ड काटल- पारिमाणनद नवार्दनरवरूपकथनं नामाएमोऽ- ध्यायः ॥ ८ ॥ नवमोऽध्यायः ॥ नमिषीपा उच्‌ः- | भगवन्विष्णुना तोवात्क4 भूमिः समृद्धता । तदस्मे समारन वद्‌ सव्‌।५वेत्तम ॥ 3 ॥ व्राद्यमेकमहः कस्प इत्युक्तव्रह्मदि नावसान सीनस्य पृथिव्यादि टोकत्रयस्य तदीयराञययसान पनरत्पत्तिप्रकार जिज्ञासमानः मुनयः पृच्छन्ति--मगव- न्विष्णुनेति , । वरादरूपणाहरादा हि ब्रह्मा वरादृरूपों मृत्वा सटिटे मग्र यवपृद्त्यं पुनग्रेहयेव भृन्वा लोफजयमखजटिनि शरूयते (आपो बां एृदमग्रे सलि- शस्मायः ° | रतसटिता | <७ न्टमासीत्तस्मिन्मजापतिवायुभेन्वाऽचरत्स इमामपश्यत्तां वराद मत्वाऽदरसां विश्वकमां भत्वा व्यमार्‌ साऽप्रथत सा पृथिव्यभवत्‌" इत्याहि | विष्णुप्राणेऽपि 'तायान्तः स पदीं ज्ञात्रा जगत्येकाणवे प्रभुः। अदुभानात्तद द्वारं कतकामः प्रजापतिः ॥ अकरात्स तनूमन्यां कल्पाद्रैषु यथा पुरा| मत्स्यक्रमा्कां तद्रदराराहं रूपस्पर्यर्तः' इति | १॥ सूत उवाच- अ 9 ~ (क्‌ * क आ९।<क[(णव्‌ च।रमव्रिभिगग तममवब्र्‌ | छ. ॐ (1 क > शान्तनिलाःक सवेन व्रज्ञापत कऋ्चन ।॥>२॥ सूतस्तु एवेकल्पावसानप्रकाराभेधानपुरःसगपुत्तरे व॑क्तुमारभते-- आसीद काति । तपोमयमिति । चन्द्रादित्याटिउयोतिपापभावात्‌ | अत एव विभागपि- रिज्नानाद्‌तिभागम्‌ ॥ २ देव "न घृ [रि ॥ [किर क्र तेदेवक।म्बुधा नषे जगति स्थावगाम्कि। ष्णुः साक्षाःसमद्धतस्तद्‌। तभ्मिन्महाद्धो ॥ ३॥ स पनर्वदविच्छेषठाः सःसखन्षः सहखपात्‌ | सत्स" [१ परग दनताना मावः ॥४॥ जगतत । जगति प्रथिव्यादिरोकत्रयान्पके यररयावरजङ्खमनातं ति न्सवस्मिन्न्यपुते । अत एव्र जनोकनिवासिनाऽरतुवान्नानि ददयतति । [णु सादिति | ब्रह्मा चहरवसाने विष्णुरूपा २पप^ङ्ःशाय (थत्वा बरार पेण युवमद्धत्य रवेनवाऽऽत्मना पनोकत्रय मद्रान्‌ । अतपव व्य त-- "(्क्ञ्य रूप्‌ वरागदरवय व्रह्मा भवद्धारिः' उति ॥३॥५॥ रष्वाप सालटे साक्षास्छिष परमक्रारणप्‌ | कतं सत्य परं बह्म पुरुष माम्बमाश्वरम्‌ ॥५॥ ट रे 9 ट (म १ व ऊत्वृरत्‌ [वर्प हद्‌ ८ प{ग्रपह्श्वरम्‌ | इभ चोदाहरन्त्यत्र श्ट।क नारायण प्रप॥६॥ तरतं सत्यमिति । उमासहायमभ्येरेनम्‌ चरनेन महेन्वग्मृतसन्यामिपेयसःम- थुन्खभूतापद्धाकन्नतसमरतजगदात्मकः पएस्प पारेपूण प+^ नकन (यायन।।५।६॥ = [1 ~ध ~ जकन --- ~ ~= -~ -~ ग~ २ ^च्क्थिक क~~ क 1 = <~ १ दः, त तत्प | २ ग. वरह | ८८ तात्पयदीपिकासयता-- [ १ (शेबनाद्‌।न्यख०१- आपो नारा इति प्रोक्ता आपा १ नरसूनवः। ता यदत्यायनं तेन परोक्त नारायणः स्वयम्‌ ॥ ७॥ ॥ स पुनर्देवंर्वस्य यिवरस्य परमात्मनः । आज्ञया सलिले मरां सर्हमुद्धतुमिच्छयां ॥ ८ ॥ व(राहं रूपमास्थाय मरहापव॑तसनिभम्‌ | अट्रहासं द्विना: छता प्रवश्य च रसरतिटप्‌ ॥१.॥ द॑प्रायामुजह्‌।गेनां महीमन्त्मेतां जले 1 तस्थ दष्रायविन्यस्तामणुपायां महीमिमाम्‌ ॥१०॥ रषा विस्मयमापन्ना जनलाकनिव।सिनः । ते पुनर्वदविच्छरष्ठाः सिद्धा बह्मपयाो हरिम्‌ । ११॥ अस्तुवञग्रद्धया रिष्णु महाबलपराक्रमम्‌ | नह्मषय ऊचुः- नमस्ते दवदेवानाम।दिभूत सनातन ॥१२॥ पुरुषाय पुगणाय नमरते परमात्मनं । जरामरणर्‌। गादिविहीना पामलात्मने ॥ १३॥ दह्मणां पतये तुध्यं जगतां पतये नमः । ठ[काटोकस्वरूगय ठीकनां प्तय नमः॥१४॥ शङ्ग्खचक्रगदापदश्चपाणये विष्णवं नमः । नेम। हिरण्यगभाय रपे परुष नमः॥ १५॥ नरो दिरण्यगभस्तत उत्पन्नत्वादाप नरस्‌नवः । यतं आदुः-- “अप एवं ससजाऽ्दौ तासु कीयमवाश्चजत्‌' इति । जनलोकेति । पृथिव्याहदिखोकतचरये जव्ष्ठुतेऽपि चतुर्थ महटफि निवसर्तां पञ्चमे जनन्टके गतत्वाज्नलोक निवासिनं इत्युक्तम्‌ । जनन्धकं प्रयान्त्येते महर्टेकनिवासिन दत्ुक्तम्‌ । लोकारेकरिति । सकरभुतात्मकरकषादरूपाय स्वप्रतिष्ठत्रिपाटूपाय च | “पादोऽस्य विश्वा भूतान त्रिपादस्यामृतं दिनि! हति श्रुतेः ॥७।॥८ ॥९॥ १०॥ ११॥ १२॥ १३॥ १४॥ १५॥ स सृतस॑शिता । ८९ नमः स्वयेषुवे तुभ्यं सूत्रात्मादिस्वरूपिगे ) विराट्प्रनापतेः साक्राननक्ाय नमा नमः ॥ ३६॥ सूत्रामादीति । सूत्रात्मा क्रियाश्चक्तिमरधानः प्राणेपाधिकः। आद्िशब्दे- नान्तयामी ज्ञ नस्षक्तिपरधानो मनउपाधको दिरण्यगभः । विराट्‌ समि रूपः स्थूलश्रीरः ॥ १६ ॥ विश्वतेनसखूपाय पराज्नखूपय ते नमः । जाभ्रत्छभ्रसवरपाय नमः सुप्त्यात्मने नम॑ः ॥ १७ इत्थं समष्टिरूपपेश्वानरषिरण्यगर्भश्वररूपतामुक्त्वा व्यषिरूपविनश्वतेन सपान्न- रूपतां तद वस्थारूपतां चाऽऽह--विन्वतैजसेपते । अवस्थाचयविशिष्टो विन्वा- दिः ॥ १७॥ अवस्थासाक्षिण तुयमवस्थार्वानताच्य॒ुत | तमया विशुद्धाय तुयोतीताय ते नमः ॥१८॥ अवरथोपलक्षितस्त्रष्रा तत्साक्षी । तदप्यप्यन्सवप्रतिषटो ऽवरथावर्जितः । सािणं वरि्रणोतते- तुरौ यायेति । स हि विष्वादित्रयपिक्षया चतुथत्वाततुगीयः। अवरथाधित्रानतं विद्रणोपते--तुय।तोतायेनि ॥ १८ ॥ प्रथमाय समस्तस्य जगतः परमात्मनं । ॐकारेकस्वरूपाप शिवाय शिवद्‌ प्रभो ॥ ३९ ॥ सर्वविज्ञानसंपन्न नमो विज्ञानदानिने । जगतां योन५ तुक्य वेधसे विश्वरूपिणे ॥ २० ॥ अकारेति । ‹ एतद्र सत्यकाम परे चापरं च व्रह्म यदकारः ` इति शूयते । प्रणवप्रतीकत््ाच्तत्पतिपादयत्वाद्रा तत्स्वरूपः ॥ १९ ॥ २० ॥ नित्यशुद्धावय वृद्धाय मुक्ताय सुखरूपिणे । नमा वचामतीताय नमोऽगम्यायते नमः ॥ २१ ॥ अप्रमेगाम शान्ताप स्व्ंभानाय साक्षिणे । नमः पुं पुरागाय भ्रयःप्राप्तयेकहेतवे ॥ २२ ॥ ~ ------- १ क. द. । ग. प्रे! ङ. परम्‌ । २. तुयौयत बि" । १२९ ९० तात्प्यदीपिक्ासमना--- [ १ िवमाहात्परवण्डे- नमो वाचामिति । ‹ यतो वाचो निबतन्ते | अपाप्य मनसा सह ' इति श्रतेः ॥ २१ ॥ २२॥ अआद्शा,दवपच्चाय नरमस्तद्‌प कर । माणारूपाप मायायाः सत्ताद्तां जनादन ॥ २३॥ मायाया इति । यतोऽधिषठानमन्तरेण मायाऽपि न सिध्यते ॥ २३॥ नमः प्रय॒प्रहूपायथ नमः सकषणातमनं । नमाऽनिरुद्धरूपाय वासदवाप्र ते नमः ॥ २४॥ योगाप योगगम्याय यगानामिष्टसद्धमे । नमस्ते मत्स्यरूपाय नमस्ते कूम खापिणे ॥ २५ ॥ नमस्तुक्यं वराहाय नारसिंहाय त नमः। नमा वामनरूपाय नमा राम्रयासन्‌ ॥ २६ ॥ नः छृष्णाय स्वन्न नमस्म कत्किरूपिगे । कर्मिणां फटरूपाप कम॑ख्राय प नमः॥ २७ ॥ कर्मकरं नमत^तुयं नमस्त कमसाक्षणे । नगे विज्ञपिरूपाय नमो ददान रूपिणे ॥ २८ ॥ गुगतचवात्मत तुर्यं नमो नगु गूम" । अद्धतायाभरशाय रिवप्र.ष्टमकटैतप ॥ २९ ॥ नमा नक्षत्रह्पाय नमसा सोमरूपिणि। नमः. सुधा्मने तुभ्यं नमे वज्रपरायते॥ ३० ॥ नमते पञ्चनाप्ताय नमस्त शाङ्गपाणष ) नमस्तुगयं विशाराक्ष नमः श्रीधर नमक ॥ ३१ ॥ नमः ससारतत्तानां तापन। रोदे । भ्रोतस्मातेकतिष्ठानामतिरदिव मुद ॥ २२॥ अनपामपि सर्वषां ससारिकदः उपय । नमं(ऽमरावपदाय नमो 'वैद्याधराचत | ३३ ॥ १ फ. ख. ग. शरनम्‌ ।२क. ग. व. योणनापशटमिद्धु सम्पामः ९ | मूनसंहितां | ९१ क रोदशायिने तुषं नमा वकृण्डवासिने ; नमो रगाजिकतानां १रागपपुवदापिन ॥ ३२४ ॥ सत उवाच-इत्थं वरह्मपिमिः सिद्धः सनकांयरगिषटुतः । परसादमकर। चेषां श्रीवाराहशरःरभुत्‌ ॥ ३९५ ॥ ततः पृव्रवदार्नय महीं सःक्षान्महीपतिः । विसृज्य रूपं वाराहं स्मय ब्रह्माऽभव्द्धरिः । ३९ ॥ सा मदी संस्थता विभ जटस्योपरि निवि । तस्या व्रह्मा महादेवप्रसा रवं सुरताः ।॥ ३५ ॥ पृवनगोत्थविध्वस्तानखिदटानमरप्रभः | यथापृवं द्वेजाः स्रष्टं मतिं चक्रे भरनार्पात: ॥ ३८ ॥ हति श्रुसा मुनिश्रष्ठा नैमिषारण्यवरिनः । पुजयामासूरत्यथ सूते सव॑हितपरदम्‌ ॥ ३९ ॥ इति श्रीस्कन्दपुरणि श्रीसुतसंहितायां रिवमाहात्म्पखण्डे पृथिव्पुद्धरण नाम नवमाऽध्यायः ॥ ९२ ॥ नमः रुम्नायेति । सवात्मकत्वेऽपि विभृतिमत्सु संनिधानात्तदात्मकसवेन सनुयत । स्मयत दि- ° यदय दविभूतिमत्सच् श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्थं मम तेजाशसं- भवम्‌ › इति ॥ २४ ॥ २५॥ २६ ॥ २७॥ २८ ॥ २९५९।३०।३१ ॥ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५॥ ३६ ॥ ३७॥ ३८ ॥ ३९ ॥ दति श्रीमत्काशविलासक्रियाशक्तिपरपभक्तश्वीयञयम्दकपादाव्स- वापरायणेनापनिप्ःमाभेमदतषेन मधवाचारिण (नः दायां श्री- सुतस॑हितातात्पयेदपिकासां शिवमाह्मत्म्यखष्डं पाथव्युदधु- रणे नाम नवमोऽध्यायः ॥ ९ ॥ [गि ~न न भन जक कोका 9.99 ----> = जः ०---- त" ------ -------- -- च ~ ~ ` ~-ग--------~--- ॐ जद चका 2 क ग्यगरिरिीरीरििरं ग. पर्ब, | ५२९ तात्पयदीपिकासपेता-- { १ रिवमाद।त्म्यखण्डे- | | दशमे[ऽष्यायः । नमिष्‌।या उचुः- थं ~ 1 कथं बह्माऽसूर्जाद्रदजगत्सव चराचरम्‌ । 9 (1 [ र 1 संग्रहेण तदस्माकं बरूहि पण्यवतां वर्‌ ॥१॥ अहरवसाने ध्वरतरय लोकत्रयस्य तन्निवासिनां च पृथिव्युद्धरणसमनन्तर- भाविसगंक्रमं मुनयः पृच्छन्ति--कथं ब्रष्येति । ब्रह्मा प्रजापतिः ॥ १ ॥ सूत उवाच- [ (म ~ ९ ५ क । ससुक्लत्रक्मणस्तस्य बाह्मणा बेदावत्तमाः । कः 8 ९ इ थ्‌ अबुद्धपूथकः सगः कत्पादिषु यथा पुरा ॥ ८ = श [र = प्रद ति[ऽम्बिकमतुराज्ञयव तमामयः॥२॥ सिसक्षारिति । अन्रप सगक्रमः । व्रह्मण आयुरवसाने प्रसतसमरतपपश्चाया अत्यन्तनिरविक्ास्पिकाया मायाया जडत्वेन सवप्रतिष्ठं निरस्ततरङ्खसमद्रकस्पपर- नह्य यावत्माणिकम॑परिपाकमवतिष्टते । पारेपकषु तु कमसु तरय परब्रह्मणः सगाभिगुखे प्रथमपारिस्यन्दे ज्ञानेच्छापरयत्नविर दाद वुद्धिपूव॑के ष्टन्यमाणिकर्म- मररणयव प्रवर्तिते तद्विषयतया सबिकस्पकत्वेन तदावरणमायाया यत्स्फुरणं सोऽयमनुद्धिपूच्रकरतमसः सगः प्रथमः । यद्‌यिकृत्योय्यते ‹ तरमादव्यक्तमुत्प- न्नम्‌ इति । श्रूयते च ‹ नासदासीत्‌ ' इत्यारभ्य ‹ तम आसीत्तमसा गृदर- मग्रे ` इति । एष च तमःसगः पञ्चमे शशक्तिपूजाध्यायेऽरमाभिः प्रपाश्चतः । ततोऽत्यन्तनिविभागायां तस्यां मायायां तमःक्लब्दाभिपेयायां मोहमदहामोदता- मिद्ान्यताभिखापरपयाया अस्मितारागदरेषाभिनिवेशाश्चत्वायो त्रिपय॑याः प्रसुप्त तया वतन्ते । यथा तत््वखानानां दहि । उक्ते टे पातञ्नके । अविवास्मितारा- गद्रेषाभिनिवेशाः । अविद्ात्रयमुत्तरेषां प्रसु्तनुक्च्छनदिराणाम्‌ । तथा-- ° प्रसु्चारतत्वटीनानां तनुद ग्धारतु योगिनाम्‌ । विच्छिन्नादाररूपारतु छशा विषयसङ्धिनाम्‌ ` इति ॥ तत्रानात्मनि देहादापात्मतस्यविपययोऽरिमता स मोहः । तेन च देहभा- पे गोपकरणे स्रक्चन्दनादावभिखापौ रागः स . मह्यम; । तत्माप्निपारेपन्थिने ११. (तडेद्गपवि" | ¶ गर १० |] मृतसंहिना । ९६ | षः स तामिस्रः । तदिदमाहैताभेति ज्ञात्वाऽप्यज्ञवदपरित्यागो ऽभिनिवेक्ञः पोऽन्धताभिद्धः । यदा- ‹ तमोऽविवेको मोहः स्यादन्तःकरणविभ्मः | महामोदसतु चिन्नो प्रान्यभोगसुखेपणा ॥ मरणं हयन्धताभिद्धं तामिदं क्रोध उच्यते । अविद्या पश्चपवैषा प्रादु भेता पदहात्मनः ` ॥ हति । तस्मादाविभागापनगुणत्रयादव्यक्तात्तमसः सकाञ्चादन्तर्विभागरथगुणत्या- 'पकस्य महतः सर्गो द्वितीयः । अंजेदमुच्यते- ' अग्यक्तादन्तर्हितत्निभेद गहनात्मकम्‌ । मह नाम भवेतच्वं महतोऽदंकृतिरतथा ' ॥ हति । तरमाद्वटिविभागगुणत्रयावस्थैस्याहमरतृतीयः सगे; । अत्निदमुच्यते- । चैफारिकस्तैनसश्च भृतादिधव तामसः । त्रिविधोऽयमद॑कारो महत्तरखाद जायत ` इते ॥ तत्र भुतादिनामकात्तामसाददकाराद्रनसोपष्टव्धात्पञ्चतन्मात्राणां सगश्वतुथंः। पैकारिकनाश्नः साच्िकराददकाराद्रनमोपष्म्धादेकादशेन्द्रियगणस्य सगं) पमः । यदाहुः सांस्याः-- ‹ साचस्िक एफादरश्चकः भवतेते रेकृतादहंकारात्‌ । भृतद्स्तन्मात्रं स तामरसरतेजसादु मयम्‌ › ॥ इति। शेवास्तु सास्विकाददकारान्मनसो राजसादिद्दियदश्रकर्य सगमादुरिरमे- तावान्विशेषः । यदाहः ¦ सारिविकराजसतामसमेदेन स जायते पुनस्रेपा | स च तेजसवेकारिकमृतादिकनामभिः समुच्छसिति ॥ तैजसतस्तत्र मनो यैकारिकतो भवन्ति चाक्षागि-। भूतादेरतन्माजाण्येषां सरगऽयमतरमात्‌ ' इते ॥ इन्दियदङकाथिष्ठातृदेवसर्गः पष्टः । पडिमे पराकृता; सगां ईन्वरकतृकाः उक्तं भागवते- आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । द्वितीयस्त्वहमो यर द्रध्यज्ञानक्रियोदयः ॥ त) नि ~= ^~ = ~ -ल- क नन्वेष > = अ १. तवेः। २९, ख, स्थस्य महृतस्प ३ के. ग.जयत्रेद्‌ 1} ४ क्‌. ख. दु | च्व छ ~ ~+ ---च-न्वाकान> --- म । तात्षसदौीदिफासमेता--- [१ िवमादा््वखष्डे- भरेतसगरतुतीयरतु तन्मात्नौ द्रव्यश्ाक्तेमान्‌ । चतुथं रेन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ॥ वैकारिको देवसगेः पञ्चमो यन्मयं मनः । पट्सु तमसः सर्गा यस््वदुद्धिवृतः भभोः॥ पादेमे प्राकृताः सगा येद्धतानपिमे श्णु इति । वस्तुगत्या म्रथमरमापि तमःसग॑रसाद्द्धयकस्य इुद्धिएवकस गपञ्च- छानन्तरमुषन्यासादुपन्यासक्रमायुसारण पषटत्दम्निते । अयमेवाबुद्धिषूवकरत- पःसर्गः । रवौ प्रजापतिनाऽपि प्रथमं रष्टरततो दक्षादिश्चुस्यः सगरततरित- क्तः प्वादिः } तल उभ्वेस्मोतो देवादिः । तततेऽवीक्स्नोतो माङपरततो भतमरेतादिरिति षटकरताः परादरतवेक्रुतारमक एकः कौमार इति । तत्र परजापते रवसष्ठ प्रथमं तमःसगमाह--अवुद्धिपवंक दाति । अदुद्धिराविदया सा पबा यरं स्मितदेः स॒ तथोक्तः । अथवाऽदुद्धिरनःरुधानं तत्पूयकोऽत एव॒ त्रह्यमणः प्रादुभूत इत्याह नतु ब्रह्मा तं सस्जाति । महाक्ल्पादिषु यथा परम्त्मनः सकाशात्पश्चपर्बाऽविद्या प्रादुभेवस्येवमदान्तरकर्पे स्वरष्टौ ब्रह्मणोऽपि परार भूत्‌ । अवान्तर कल्यपु चातीतेष्वनन्तरषु यथा मादुरास्पेदवमास्मन्नापि कल्प हात । २ ॥ तम माहा महामाहस्तामिस ह्यन्धसंज्ञितः ॥ ३॥ आया पच्चपदकु प्रद्‌ ता महनल्मनः। पद्चपाऽवह्यतः समैः प्रवृतस्तामसो द्विजाः । ¢॥ लान्येव पञ्चपवाण्याह-- तमो मोह इति | तमादीनां स्वरूपं भागुक्तम्‌ । तदा तु मोहादीनां विपययाणामनुत्पन्नत्वात्मसुप्ता इत्तिस्त्ता । इह त॒ सथुदा- चरटद्रत्तिताऽणीत्येतावान्विरपः । पञ्चेति । तामसा यः सग उक्तः स पञ्चप्रकार इत्यथः ॥ ३॥ ४॥ नःबटिश्व वेदन्तास्वप्रकाशस्तथ॑व च। स्तन्य बसस पवरापपशवनमुन(गणः॥ "॥ अधुना दक्षादिमुसख्यसगेमादह--अन्तवध्िति । अयमिति स्थावरा्ितुस्यः सगः । सगादक्रमण्यामरसय कमे-- चतुर्थ भख्यसगाख्यो युख्यरतु रथावराभेषः । इति वक्ष्यमाणत्वान्‌ । अयामिति प्रकरततमःपरामर््े तु स्थावरसर्मस्य | ` ङअन ऊ रत. पर्पाद्कि 1 । मन्पायः १० ] शवसंदिता । ९,५५ पयगनभिधानाद्ुपन्यस्तस्येव तदमुक्रमणे रयादिति । दक्षाद च्छेदन आद- ना ननित दृःखसुखमावरज्ञानवस्ेऽपि तत्यतीकरारं तदुपायं चाऽऽन्तरं वाद्यम प्यजानन्यदष्ननाभावादमफाशः । नासापरिङ्ञानानिः संज्ञः, व्यापारासम्थत्वेन पतव्धश्नोच्यते । अत एवेयं युख्यस् परकृत्य विष्णुर राणम्‌-- धव िरन्तामफाक्ञः संद्रत्ताःमा नगान्पकः | मुख्या नगा यतश्वाक्ता युस्यसगरततस्त्वयम्‌ ' इति ॥ ५॥ तं टदा भगवान्वह्मा भिमृश्चुः सव॑मास्तिकाः। अमाधकं इतिज्ञातवा पुनः सोऽपरम।श्वरः ॥६॥ असाधक इति । रषिकःएप्प्किहितादिततदुपायतसपतीकारबिरषाद्प्ष- साधकत्वप्‌ । सगान्तरमाह--ए्नः सोऽपरमिति ॥ ६ ॥ अ ःन्यतास्य वेशज्ञा ब्रह्मणा ध्यायतः पुनः । र म तं भव ( क्स षि स॥(4तत दःवादय(ईतमरकस्लतिः प्रजपिवः ॥ ७॥ पश्वा; सतु विज्ञेयस्तियवक्ातः समासतः| त चासधकमित्येवं ज्ञात्व ऽपन्यत्पर प्रभुः ॥ ८ ॥ तियग्मृतं समेतो गमनमाहारसचाराद्यमरयेति तियैक्ोताः । हरवत्व- मापन । समासत इति । व्यासतरतु पराण्लन्तरे तद्धेदा अ्टाशतिदै रिताः । सगोन्तरमाद-- तं चेति । अपन्यदमन्यत ॥ ७।।८ ॥ पुनन्िन्तयतस्तस्य साच्िकोऽवत॑त द्विजाः । स (क = , ^ ऊध्खोत दति ख्यातः सगाऽताव सुखावहः ॥ ९॥ देवस दति स्पत: सतु सत्यपरायणः । तमप्पस।धकं मता व्रह्मा व्रह्मापिदां दरा: ॥१०॥ सास्विकत्वादेव देवसगस्योध्वल्नोतस्त्वम्‌ (उध्वं गच्छन्ति सस्वरथाः' इति, गीता । भोगमुमौ हि देवा वतन्ते न कमभूमौ । अतस्तदीयसगस्यासाधष, त्वम्‌ ॥ ५॥ १०॥ अ ५ | 1. 6 च क, क भ ॥ मन्यत्‌ पर सग रज्स्र्बकात्तमाः। तस्य चिन्तयतः सृष्टिं परादुरःसीच्छवाज्ञया॥ ११॥ ॥ भभ ९१९ तात्पव्ीपिकोखये्ता-- [ १ निवमाहःर्यरण्डे~- - अकदस्रोत इति स्यातः सगो धिप्रारतु मानुषः । पनक्रिन्तयतस्तस्य बरह्मणः परमेष्ठिनः ॥ १२॥ राजसमिति । राजसो हि रागेण कमणि. म्वर्तमानोऽसो साधको भविष्य- तीति स्पुराभिपायः ।,उक्तं टि- † , भरनो रागात्मकं विद्धि तुष्णासङ्गसमुद्धवम्‌ । तन्निवध्नावि कौन्तेय कमेसङ्गन दे दिनम्‌ ' इति । देवलोकादर्वाचीने मनुष्यलोके गमनमेषामित्यवाक्सततसो मनुष्याः । अ्वाग्वा पुज्रपौजादिरूपपरयाहरूपेण गमनमेषापिति । यच्यप्येतत्पश्वादावपि समानं तथाऽपि मनुष्येषु रूढोऽयं शब्दः । गच्छतीति मौरिति यथा प्रुषु । साधकत्वेन पनुष्यसर्गे नास्त्यपरितोषः ॥ ११॥ १२॥ | महदिवाज्ञया विप्राः सर्गो भ्तादिकोऽयत्‌ । भ, क~ दति पञ्चषिधा सृष्टिः प्रवृत्ता परभ॑'छनः ॥ १३॥ भूतपदेक इति । आदिशब्देन प्रेतपिशाचादयः । इति पञ्चव्रिधोति । मुख्य सर्गो दक्षादिः मथमः + तिर्यक्सोतः पश्वादिद्वितीयः । उर्वेसरोत्ते दैवसगेरतु- तीयः । अवोक््ोतो मनुष्यसगश्चतुभेः । भूतादिः पञ्चमः । इति वैकृताः सगाः पञ्च | यस्तु प्रजापतेः परथमस्तामसः सगेः सोऽबुद्धिपुवंक इति इद्धिपूवकवे- कृतसर्गेषु न गणनीय इति । अत एव प्राकरतेष्वपि परमात्मनः सकाशदव्य- कार्यस्य तमसः सगो नं गणनीयः ॥ १३ ॥ सस्तु प्रथमो ज्ञेया महतो बह्मणस्तु सः । द्वितीयो वेदविच्छष्ठास्तन्मात्राणां च भौतिकः ॥ १४॥ अन्तमैदिर्विभागगुणत्रयात्मनोमेहदरैकारयोरन्तवदिविंभागलक्षणविशेषपरि त्यागेन गुणत्रयावेभागात्मनेकीकरणान्हतेः सगैः प्रथमः । महतो यः सर्गो ब्रह्मणः परमात्मनः सकाञादित्यथेः । सृकष्मभूतानां तन्मात्राणां शब्दादीनां सर्म द्वितीयः ॥ १४॥ | , ` वैकारिकास्यो वेदन्नास्ततीयः परिकीर्पितः ।. भ्रः ?१ ] ` ` भूतसोरैकी 1 ~. ९७ चतुर्थो मुख्यसगाख्पो मेख्यस्तु स्थाबराभिषः ) ति ५ङ्खोतस्त पश्चाद; पश्चमः परिकीतितः ॥ १६३ दश्ठग्तु देवसगाख्यः सप्तमो ऽव्र्वप्रका पितः | ष्ठ सुनिश.दल। भूपरतादिसंज्ञितः ॥ १७ ॥ व ये न्यस ह हि इन्दियतदधिष्ठातृदेवतास्मयेकारिकल्वेनेकीकरोणाषिन्दियसगरतृतीय इनि भाकृताक्चयः ¦ वैकारिकाख्य ति । इह एराणेऽहकाररय परतः पृथयुपादा- नात्तन्माजगतज्गानक्रियाशन्तजनफत्यमेवं दकाररकरब्दायथेः । अये चार्थोऽग्रव एव ददिरण्यग्ं वकष्यामीत्यन रपष्टीभपेप्यपते 1 उक्त मुस्यसगदिया वेकृताः पञ्चेत्यष्टौ वेकृतेषु अयमस्या सुख्यसस्य पादतो खीनपेक्ष्य चतुथत्वम्‌ । पव तैैग्येन्य दानां पञ्चमत्वादिकपिति।॥ १५॥ १६॥ १७॥ ड, न ष ७५ = र च , पेसारा रवम: प्रार्तः भाटत। षटतश्च सः) एषामवान्तये केदो मया वक्तु न शक्यते ॥ १८ ॥ कौमारः सनकादिरमरे वक्ष्यमाणमरभावातिङययोगासपरजापतिना शटःध्च पाकरतवैकरतेभयात्मकः । इति सगा नव । यद्यपि सुनिमिभर्युद्धरणानन्तरभा- निपजापलिद्कते वेदत एय स्मः पृष्टः स्तेन स्वयमपि रिरुक्लोतरह्ण इया दिना स "एव व्युत्पाद्ैतरतथाऽपि स्गार्जमणपरतावेन पकरतमपि रमचय- य॒ुपन्यस्तामिति तेन सह सगा नवेत्युक्तम्‌ । ऽराणान्तरेषु स्यसगः पड्मिषः । तेयग्योन्येश्विश्मिभेदो देवसर्गोऽष्टविध इत्यादयक्तम्‌ 1! इदं तदनमिधाने कारणमाह--एषामवान्तर इति । न. इक्यत इति । नेष्यत इत्यथः 1 १८ ॥ अल्प -दुपय। गस्य दविजा नाय बदाम्पहम्‌ | सनकं च दिज्रषठास्तभव च सनातनम्‌ ॥ १९॥ | ३ व सनन्द््‌नसमास्य च तथव बह्यातरत्तमाः | करं समक्कृमारं च रसने परजापतिः ॥२०॥ व्रह्म" मानसः: पता दमे बह्मसमा दिनाः । (> ४ - दावेराग्पसेपन्ा अभषन्पच सूब्ताः ॥ २१ ॥ ~~~ =-~--------~~--~ १ म. मुख्यः स्थवरजाि०। २ घस. भर. ^क्तिजत्व" 1 ग्‌. क्तिनः । ट गक्तज्ञ- त्व 1 ३ गं. धतरातिरथ।7 | ४, निर्जि ` 1, त (द, । ९८ ताप्पयदीपिकासमेता [ १ श्षिषमाद्म्पणक्डे अकत्रत्मानुसंधानाजाता एते प्रजापतेः ¦ शिवध्यानेकमनसो न सृष्टो चक्रिरे मतिम्‌ ॥ २२॥ अनिच्छाकारणमःद--अल्पत्वादिति । फीमारस्य सर्मरय दिमागमाह-- सनकं चेति ॥ १९॥ २० ॥ २२॥ २२॥ सृष्टय 4 भगवान्बह्मा! टोकानामम्विकापतेः । मुमोह मायया सयस्तं दृष्टा पुरुषोत्तमः ॥ २३ ॥ सनफादयशरेत्सृष्ठो र्ति न चररिरे ब्रह्मा षा फिमिति केशािमिकायां मातत मकरोदित्यत आह--रु्टयथेमिति । स हि रिबाह्गया स्वयं खष्टौ नियुक्त हति तेनावश्य॑ सा कतेव्येत्यथेः ॥ २३ ॥ बुबोध पुत्रं ब्रह्माणं हिजा नारायणः पिता । प्रनोधितश्चतुर्वक्नो {ष्णुना तिश्वयानिना ॥ २४ ॥ महाधघःरं तपश्चक्रे ध्यायन्वष्णुं सनातनम्‌ | एवे चिरगपे कलि न किंचित्पत्यपयत ॥ २५ ॥ ततः क्रोधो महानस्य बरह्मणोऽनायताऽऽस्तिकाः । कोपेन तस्य नेत्राभ्यां प्रपतज्नशरुबिन्दवः ॥ २६ ॥ एत(सिपन्समये तस्व ब्रह्मणः परमेश्वरः । अरदाल्छ्पया वृद्धिं भगवान्करुणानिधिः ॥ २७ ॥ स पुनर्देपदेवस्य परसादादम्बिकापतेः । तताप परमं घोरं तपे विपराश्चतुमृखः ॥ २८ ॥ घुबोध बोधयामास ॥ २४ ॥ २५॥ २६ ॥ २७। २८ ॥ सएव 4 ब्रह्मणस्तस्य भुवो्राणस्य मध्यतः । अयेमुक्ताध,देशात्स्वके यातु विशेषतः ॥ २९ ॥ तरमृ्तीनां. महेशस्य द्रेजा वेद्‌(५रिन्माः । असप्रतो महादेवः सव॑देवनमस्छतः ॥ ३० ॥ अनार्ये भूला प्र दुरासरीदगानिधिः | तमजं शकः माक्षात्तेजोगरगिमृमापािमृ ॥ ६१ ॥ सश्च: ?०. | स्वसौदैता । भ 3 सष्टचर्यमिति । सष्टपर्यं तपतरतस्य ब्रह्मणो चदोघ्रोणसरय च मध्ये यद- वियु क्ताभिधान पिजं त्रिमूर्तीनां ब्रह्मविष्णुमहेन्वराणष्पटालधरथ्नसदेन साधार- णमपि विरेषतो महैश्वररय रवकीयम्‌ । तत्रास भतमऽनादिरपि परमेश्वरः कृप- याऽपनारन्वरः सन्बदुरासीत्‌ । शुवोघ्राणसय च मध्य॑ शेवयदिर्‌ तभिध- पमिति टि जाबालोपनिषदि श्रूयते--' अथ हैनमत्रिः प्रपच्छ रह्दस्वयं स पोऽनन्तोऽव्यक्त आत्मा तं कथम विजानाय. (म्पि | सद्तपदच सज्ञवल्वयः सोऽविदुक्त उपारयो य एषोऽनन्तोऽव्यक्त आत्मा स्ोऽदट्क्तं परिष्टिति इति सोऽविमक्रः फरिमन्धतिष्ठित इति वरणायां नास्यां च म्भ्य प्रदिष्टितदहति काये घरणा का च नासीति सषानिद्धियकृवतान्दषान्पारसति त्न वरणः भवति स दीनिन्द्रिय द तान्पापाक्लाशयाति सेन नासी भवाति कर्टमं चारय रथान मवती- ति श्वोघ्रण्सय च यः स्थिः सएष धोषटक्िपिय पररय च स्येरभदतीति ` ॥.२९ ॥ २० २३१॥ सरक्तं सर्वत।रं नटरोहितसंक्नितम्‌ । दषु नलया महापवस्या स्ठ्षा हृष्टः प्रजापतेः ॥३२॥ उपाच देवरेवेशं मृजेमा विरिधाः प्रजाः | ह्णन वचनं देवः श्रुषा विश्वजगतातिः ॥ ३३ ॥ ससजं स्वात्मना तुल्पाश्शिः। रुदान्दिनोत्माः । त पुनश्राऽऽह ३३२ बहला विश्वनगतपषः ॥ ३४ ५ मीरुष्टोहितमिति । कण्ठे नीलोञन्यत्र स्मदितः ॥ ३२ ॥ २३ ॥ १४ ॥ जन्मत्युय{ष्टाः सृज देव प्रजा इति । एवं श्रुता महदेव: प्रहस्य करुणानिपिः ॥ ३५ ॥ परोवाचाशोभनाः शक्ष्ये नाहं बह्मन्मजा हमाः । अह्‌ द्ःखाद५। मग्रा उद्धरामि प्रजा ह्माः॥६३६॥ जन्मसूत्युभयेति । तथापिधा एष प्रहरयभिष्रखा यत्तः ॥ ३५ ॥ २६ ॥ सम्यग्न्नानपरदानन गुरुमपि परेयहः । समेष सन दुःखाय।ः परजाः सभ; प्रजापते ॥ ६७ ॥ शुरुगुतताति योजयति परे तस्मे स दीक्तयाऽऽचाय पदस्थः › हति दुक्त्‌॥३५७॥ कषक ~ - दि ---- किकिदीविना 9 नय दिनमा नकि क -------न - १ ख. ९षोऽन्यर्त)ोऽनन्त आत्मा ९८. (तमर्षाष्य) २. ` वुः्ष्पःः। १०० तरात्पयदीपिकासमेला [ १ दिवमा द्ाः्पखण्डे दत्यक्लाऽन्तेहितः श्रीमानागवा्ीठटा.हेतः । ततस्तस्य प्रस्रदेन निवाय कमलासनः ॥ ३८ ॥ रुद्‌(नत्यन्तकल्पायन्परजासृष्टौ प्रवर्तकान्‌ । शब्दादीनि च भूतानि पशचोरत्य द्विजोत्तमाः ॥३९॥ सद्राीटटोदितैन सृष्रनिवाय॑ शब्दादीनि तन्मात्रापरप्यायाणि सक्ष्मभू- तानि प्रागेष परमास्पना खष्ानि पञ्चीकृत्य तरियदाप्नेनां पञ्चानां भूतानां मध्य परैर्क पञश्चात्पकु इत्वा । यथा वियदादिकमेकेष्ट. ए्विधा द्विधा विभस्य तत्र द्विधातो द्वितीयभागं चतुधा विभज्य बाय्वादिभूतचतुष्रय्रथमभागेष्ठेमै.कं योज- येत्‌ । एवं दासोरपि द्वितैयभागं चतुधा प्वभञ्य बायुप्रथमभागं परित्यज्य वायुव्यतिरिक्तमृतचतुषटयभथमभागेषु साजयेत्‌ । एवं तेजस उदकस्य एथि- त्याच द्वितीयं द्वितीयं भागं चतुधा विभज्य स्वरवप्रथमभागं पित्य्यावक्षि- एभतचतुषएटयपरथमभागेषु योजिते सत्यकेकभृतस्यां स्वकीयमरधं सेतर म्‌तच- तुष्टयात्मकमित्यकेकस्य पञ्चात्पकत्वेऽपि भागाधक्यात्वृयिव्यादि विभागव्य- वहार इति । उक्तं व्यासेन- वैशेष्यात्तु तद्रा रतद्राद इति ॥ ३८॥३९॥ तेभ्यः स्थुलाम्बरं वायुं वद्वि चेव जलं महीम्‌ । पवतताश्च समृदांश्च वृक्षादीनपि सुव्रताः ॥ ४० ॥ तेभ्य इति । तेभ्योऽपच्चीकृतेभ्यः शब्दादिभ्यः सकाशात्पश्चीकरणेन निष्पननानि रथृलादौन्याक्ाश्चादीनि भूतानि भोतिकानि पव॑तादीने च ससर्ज त्यथः ॥५ ० ॥ । कट[[दयगपमन्तान्कठनरपृतनाप्‌ प्रभः मृष्ठवा वेदविदां मुख्याः सापुक्रानसूजप्पभुः ॥ ४१ ॥ ` कलादीति । कलाकाष्टायुहृतादिकाटब्रिभागानां दह्वस्पत्‌प्रनपरिस्पन्दोपाधि- करतत्वेन पञ्चीकरणोत्तरकाटभावित्वम्‌ । फाटस्वरूपमात्रस्य तु मायापरमात्म- संबन्धमाज्रकल्वेम ऋगेवं सिद्धेः ॥ ४१ 1 मरे च्‌ स्वनेत्रारया हृदयाद्भूगुमव च) शिरसोाऽङ्किरस पव॑ तथोदानादि्विनाचमाः ॥४२॥ पुलस्त्यं पुलह व्यानादपानात्करतुम। श्वरः । दर्षःप्राणालयेवार्भिं खोया मनिर्पृगधाः ॥४३॥ सथाम; 49 | . - ` सतस॑रिता | ` १५६ समाना वरिष्ठाख्यं संकलव्पाद्धम॑संज्ितम्‌ | एवमेतानजः भ्रःमःनसजत्स.धक)तमान्‌ ॥ ४४ ॥ तामेव साधदानाह-- मरीच चेत्या | ४२॥ ४३।४४॥। पृनस्पदह्निमा वित्रा घमः संकलपसंन्नितः। मान हयमापन्नः स॒ धकस्तु प्रवर्तितः ॥ ४५॥ साधक्रम॑रीच्यादिवसिषटान्तनवभिः प्रवर्तिते धम एव मनुरूपतां प्राप्त इत्या ^. ह-एनारति ॥ 24 ॥ ततश्वतु्मखः स्वस्य जघन्‌'दसुरान्दनाः। दद्‌ मप पुनरत्यक्त्वा शरारारतरमात्तवाच्‌ ॥४६॥ -ततश्तुष्ख इति । असुरान्सृक्षा ब्रह्मणा प रित्यक्तं तच्छरीरे रात्यात्मर- मासीत्‌ । तथ तसितीयके इदं वा अग्रे नव किचनाऽऽस्वेत्‌' दाति ब्रह्मणोऽ- हमद लोकजयदृष्टं प्रक्रम्याक्तम्‌ ‹ स जघनादसुरानखनत तेभ्यो मृन्मये पात्रेऽन्नमदुहद्याऽस्य सा तनुरासौत्तामपाहत सा तमिस्राऽभवत्‌" इति ॥ ४६॥ सा तनुत्रह्मणा त्यक्ता रातिरूपाऽपवन्नणाम्‌ । पनृब्रह्ला°अतरहस्य मृुलात्ससावनम्पतात्‌ ॥ ४५॥ मृष्ठा सुर।नजस्तच शरीर त्यक्तवान्पुनः। तत्पुनव॑दविच्छेष्ठा अभरूल्णां देनं शुनम्‌ ॥ ४८ ॥ एखा.सचविजाभ्मितादिति । उध्वेरोतसो हि सारिवका इत्युक्तम्‌ । श्रूयते दिस एखार्वानखजत तेभ्यो हरिते पात्रे सोममदुहत्‌ । याऽस्य सातनू- रासोत्तामपादत तददरभयष्द्‌ाति ॥ ४७ ॥ ४८ ॥ पुनश्च सर संयुक्तं शर।रं भगवाननः। | आस्थाय वह्मविन्मुख्याः पितृन्सृष्ा वेहाय तत्‌.॥ ४१५ %रीरान्तरमापन्नश्चतवंक्वः शिवाज्ञया | ` त्यक्त मूर्तिना सौ तुं संध्पा तेनापवदद्धिभनाः^।५०॥ पुनश्च सच्वसंयुक्तमिति । पिनृन्देवपित्तन्‌ `तु * व्रतः स्वल ' वै, देवाः पितरः ` इति श्रतेः ६ मर्छृष्यापितरस्तु तदा न जोकः शव `} तान्सष्ा त्यक्तं शीरं स्याः जातः } श्रुयते फि--“ म ` उपपभभ्याभेधर्चूनसेजतं तेभ्यो राजते १९२ तोत्समदीपिकासपेका ( { िषनाटन्वन्डण् पात्रे ृतमदुहत्‌ । याऽस्य सा तनूरासीक्ताषपाहत सोऽहोरात्रयोः संपिरभवत्‌ ' शते ॥ ४९॥ ५० ॥ ह्मणो वग्रहदिव रजसा पर१९ितात्‌ । जरिरे मनुजाः सर्व त्यक्तं त्रं पनः ॥ ५१ ॥ ज्य .स्स्नास्पेण निषा पुरर्दूहम्तरं गतः। द्या तस्थ शरीरात रजता महिता दिनाः ॥५२॥ सुतपाकामेपूनाश्च रक्ताः पन्नगास्या। भूतमन्ध्वड्पाश्च स्मुरन्ना बलान्विताः ॥ ५३ ॥ रजसा परिवेष्टितादिति । अबाक्सोषसो हि राजसा इत्युक्तम्‌ । भूयते हि स मजननादेव पजा अजत! इत्यारभ्य (ताभ्यो दास्मये पात्रे पयोऽदुद- ध्याऽस्य सा तनूरासीत्तामपादत सा ल्योत्सल्राऽभवषत्‌" एति । रजसा सहितादिति । रजसी रागात्मफटवरात्ततो नाता राक्षसादयः स्प पासादिपरीता जाताः ॥ ५१॥ ५२॥ ५३॥ पुनर्दहाम्तरं गत्वा तती विश्वजगस्वतिः। वयांसि गर्दभानश्वान्मातक्घाम्रासपान्मगान्‌ ॥ ५४ ॥ पत्तत्सष्टव्यायुरूप तं तं देहं स्वीकृत्य हषं स्वं एषषानिरयाह-र नरद मतरं गत्वेति ॥ ५४ ॥ ससना्न्याश्च विश्वात्मा तेभयोद्राज्नमव च । कचे चैव तरिवृ्छोमं तथा चैव रथंतरम्‌ ॥५५॥ ओोद्रात्मुद्ातृकमे । ऋचं यज्ञम्‌ । ब्रि्ठदादीनि य्नाङ्गगनि । शरूयते हि “ षं स्ममखजत यदिदं च चो यजूषि सामानि व्छदांसि यङ्गान्मजां पूर्‌ " शति ॥ ५५ ॥ अव्रिष्टोमादिकं सर्वं सहाङ्घन परजापतिः | तथव सर्वनामानि निर्ममे वेदशब्दतः ॥ ५६ ॥ ` . पेदक्षष्दत्त इति । सया चो पराणे--- ऋषीणां नामधेवानि कमभि विविधानि च । ` ` वेदशब्देभ्य पवाऽऽ्दो निमे स परेभ्करः' दति ॥ ५६ ॥ "अन्वापय १० | लृतस॑रिता । १०३ पीरतानि भूतानि ब्रह्मणा मूनयः परा । सवेषां कारणतसेन प्रोक्तानि ब्रह्मदादिभिः । ५५ ॥ थानि पुरा ब्रह्मणा पञ्चीकृतानि भतानि वान्येवो्तस्य अब्दार्मपरपशभा- तस्यं कारणमित्यथः ॥ ५७ ॥ एवं विचित्र जगटरम्तरात्मा प्रजापतिः स्वप्रसमं स सृष्ठवा। भपतादतस्तस्य महश्वरस्य पुनस्तमेरूपमवाप सयः ॥ ५८ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां शिषमाहात्म्पखण्डे घहसृष्टिकथनं नाम दशमोऽध्यायः ॥ १० ॥ एवं वरिचिभ्रमिति । निरतिश्षयङ्नानवेराग्यसपन्लो हि परजापतिः । यग्रेदमुरपवे~ श्गानममरतिमे यस्य वैराग्यं घ जगत्पतेः | पशव्यं चेव धमथ सह सिद्धं चतुष्टयम्‌” इति ॥ सह स्वभावत एव | एवंभूतोऽपि खृञ्यपाणिकमेभिः भवर्तितस्य परमेश्वर- स्याऽञ््ञया मायामयं नगनिमाय परभोरात्नां निप्पन्नां मन्यमानः स्वाभाविकीं स्वरूपपतिष्ठं प्रापत्‌ । त्वनिष्टं चेयं रोकिकटृष्री नामविषयत्वात्तमोरूपप्रा- धिरुच्यते । उक्तं गीतासु- ध्या निक्चा सर्वभूतानां तस्यां जागति सयमी । यस्यां जाग्रति भूतानि सा निशा पश्यती युनेः' हति ॥ ५८ ॥ हति भ्रीमकाश्चीविखासक्रियाज्ञक्तिपरमभक्तश्रीमत्ञयम्बकपादाग्जसेवाप- रायणेनोपनिषन्मागेभवतंकेन माधबाचार्येण भिराचितार्या भ्रीसतसं- रितातात्पयेदीपिकायां किवमाद्यत्म्यखण्डे ब्रह्मरष्टिकथनं माप हक्ञमोऽध्यायः | १०॥ १०४ तात्परेदौषिकासमेता [ ९ सिबमाहर्पखण्दे रकादशो ऽध्यायः वापा ८ ` नपर्षाया अचः-- एय सृष्टया पनत स्थावराणि चयाणिच। _ भगवन्भगवनाशः किं चक्राराऽऽगु तद्द्‌ ॥ १॥ प्रजातः स्वपरतिष्टत्येऽ्वरिषखष्ठेः खष्रपरिषाटनं सांपिकससारोपरन्मच कथ रयारिति जिन्नासमाना नयः पृच्छन्ति | एव॑ खषटरति।॥ १॥ सूत उवाच-- संहः रहतुभरतेन तमपा पदिवेितः | विहाय तत्तमाह्पं सृष्टानामभिवृद्धपं ॥ २॥ दिरण्यगरभमज्ञस्य ब्रह्मणो रूपमाप सः । हरण्यगग वक्ष्यामि तथाऽन्यदपि सुरताः । द॥ संहारहेतुमूतेनेति । जगत्कतरि प्रजापतौ स्वरूपप्तिष्ठे हि 'जगत्पतिष्ठा देवर्प' इत्युक्तरीत्या सकरन जगदव्यक्ते टीयते। अत उक्त सेहाभ्प्तभूतं तमः। तेन पारेवाएतस्तदुपाधिक्रः स रुष्टानाप्पमिदरस्ये तरम्यरूप (ज र{ | अय्य शयः - अत्रिद्ास्मितारागद्रेपाभिनि त ` दि कमाद्यः पाणिभिरिहाप्रु्र च टके भोक्तव्यः । यदुक्तः पतञ्ालिना- दलं कम्म ¡ दृषटदृषएनन्मवेदनीय इति । यादच कमणां दरभतं ह शपश्चकमनुचतते तावत्तस्य कमाज्ञयस्य तिविधः परिपाको भद्ति नानापरिघयोनिषु जन्ममाप्रेधाऽऽयुश्च इखदूःखटक्षणफलोपभोगकेति । तदप्युक्तं तेनेव ‹ स्ति मूर तद्विपा्े नतत्यायुर्भोगाः › इति । तत्र पूवदिीरिददष्टयां केषांचिन्न देतुकमणां चरिताथत्वेऽप्यवरिष्टानां चाऽऽ्युहतूनां च कमणां फटपदानामुरू- पसगपयन्तानां पभाराङ्गामनुखदपानस्तदयं॑दिरण्यगभापरपयायरय व्रसमणों रूप परापाद्वातं । यर््रपि व्रद्या रिरण्यगभरूप पव रथांऽपि सृतः प्रादरतसग- रपं वरिवक्ुराजिन्नासितायिधानेऽनवययवचनतापातात्ता्पयां जिज्ञास युनीना- मत्पादायतु द्िरण्यगभेसन्नस्येतिं विशिनष्टि । अम॒नव विशेषणेन प॒नीञ्जात- जिज्ासानाकटय्यावृष्टऽपि सृतः. सवयमेष वक्त प्रतिजानीते | हिरण्यगभीमिति | तथाजन्यादिति । सूत्रामानमन्तयामिणं तरय्राणापमेष्ठिनपुपाभित्रयं तदृत्पच्िम- {२ चन्सथः॥ २ ३॥ भूभ्यः ११ | ` ' सुबसंहिता ।॥ .- २५५ पथचभतषु जातेषु शब्दस्पशादिषु द्विजाः } विजःतास्तेषु सच्वैन मृणन्‌ ज्ञानशक्तयः ॥ ४ ध तथा समधिपतानां दिजाः स्वानां रजोमृणात्‌ । श्ढ्दस्पश।दितेषु विजाताः छ वेश॒क्तयः ॥ ५ ॥ पतेषु सस्थिता ज्ञानशक्तयः पंच संयुताः । समितं सर्वषां म,नसं करणं भवेत ॥ ६ ॥ तद्रतो भगवान्बह्य। विमूतीनां द्विजपेताः । हिरण्यगभे इप्युक्ते मुनिभिः सक्ष्मदशि्भिः ॥ ७ ॥ पञ्चमूतेप्वाते । अयमथः । अवृद्धिपुवकं तमीरूपमव्यक्छमुत्पनामेति. यद- घादिष्म तद ्िष्ठितनिष्कलः परशिव ईश्वरः सगुणं त्रद्मेति चोच्यते । ततं उत्पन्नं यन्महत्तस्वं पाकरृतसगमध्ये प्रथमम्‌ ‹ समस्तु तु पमो जेयः ' इति मायु क्तं तर्य गुणत्रयात्पकत्वात्तत उत्पन्नानि शब्दरपशचरूपरसगन्धतन्मग्चपरपय- याणि सृक्ष्मभूतान्यपि गुणत्रयात्मकान्येव । अतप्तेषु संच्गुणनिबन्धना याः पश्चज्नानरक्तयरताः प्रत्येक श्रोत्रत्वक्यद्कणिह्वप्राणलक्षणानि ज्ञघ्ाद्धयाणि पश्च जनयन्ति । तेष्वेव पञ्चसु सृक्ष्पभुमेषु रजगुणात्समाटमृतानां स्वाना वा- क्पाणिपादपायूपर्थखक्षणानां कथेन्दियाणां कारणभूताः पञ्च क्रियाङक्तयं यन्ते । तथ॑ति कथनात्समृ्िभूतानां स्वानाभित्येतत्पूवचपि योजनायम्‌ [ तंन त॒ भ्रात्मद्मनां ज्ञानन्द्रयाणां कारणम ज्ञे(नदक्तय इयययः | समषटमूतानाः बति व्यण्टिस्यवच्छ{थम्‌ । तथा| व्यद्िभूतरथुलभूतसूषक्ष्मकारणापाधिभिः रुपात तत्त्य॑विश्वतैनसमानेश्चःदेराभेधीयते । सपष्टिभूतेरतेस्प्रिते तदवे वैन्वानरदिरण्यगर्भे्वरपदेरमिधीयते । तथा श्त तापनयोपनिषपदि श्रूयते ‹ विग्वो वैश्वानरः प्रथमः पादरतेनस्यो दिरण्यगभ द्वितीयः पादः धात ईश्वरस्तृतीयः पादः ' इति । तदिह दहिरण्यगमैस्य विवक्षित्तव्वास्सपटभ्‌ तानापित्युक्तम्‌ । तत्र समष्िसक्ष्मयतेषु पञ्चसु {रथतां ज्ञनश्कैयो मत्वा मनोवुद्धयपरपयायं समष्टिमूतमन्तःकरणं जनयान्ति । पश्चम्‌तगतज्नानशक्त्या- त्मकस्यापि मनसर्टन्दरागापनिषदि यदक्मयत्वाभिघानम्‌ (अन्नमयं एदे, साम्य इति तदन्नपाचुयाभप्रायम्‌ । अनेनिबन्धनोपचया भेम बः । तथाच तमेव .पञचदसचाहानि माऽशीरित्यादि नाऽन्हानोपादानाभ्यां . चित्तस्पमचंयोप अ वलः ~< [षो पी ग. र. ({हेतल(न्मनाोः । २ ईइ, `चया चद | ध १४ | । ४ - ~+ ~~+--~----~ ~ -----~--- ~ ~~ १०१ तात्प्ददीपिकासमेता-- [ १ दवनःहःत्म्यणण्दे- चयायेवोदाहरनित । अष्ुनेवामिमरायेण यङ्नवैभवखण्ड उपरिभाग. पएश्वमाप्पाये ' अन्नेनाऽसऽ्प्यायिते शुक्तनाधीतं तस्य मास्ते '। इत्याप्य प्यन एवान्नरय्मसापारणकारणतां वक्ष्यति | तदुपषितः परमाःमां दिरण्यगभ ईल्युच्यत 4 स एव च व्रह्मविष्णुद्रार्यमर्तित्नयमध्ये प्रद्ेसयुस्य- ते॥ ४।।२९५॥ ६॥ ७, तथेव बह्मविच्छष्ठाः संयुताः छृतिशक्तयः । सम. प्तः प्राणानां भवेत्राणः शिवान्नया ॥ < ॥ तयथा सुक्ष्ममूतपञ्चक याल्करयाजक्तिपखकवं तन्पिटिते ततसमष्टिभतं पणापा- नाद्ेपञदचिकं प्राणं जनयति } आपोमयः प्राण दृत्यप्यश्पयबरप्ादुयाभिपरा- यथ्युपचयाभिप्रायं गा ॥ ८ ॥ | त्रस्थो भगवान्विष्णुः सूत्रात्मेति प्रकार्पितः। उभयत्र स्थितः सक्षात्रिमूर्तीनां मन्श्वरः॥९॥ अन्तय। मीति वे.षं गीते वेदवित्तमाः । हिरण्यगररूपं सः प्राततः श्रुतिषु शिश्वितः ॥ १०॥ तदुपषितः परमात्मा सृत्रात्पयुर्यते। स एव च ब्रह्मादिमूतित्रयमध्ये विष्णु- रिति। उभयत्रेति। क्रियात्नानपरेविभेगमन्तरेण भृतसाक्तिपञ्चकारपने परिहृतमनः- प्राणावियाग एकरिमलुषाधा स एव परमात्पाङन्तयाग्धाते । स च द्रह्मादिमू- तित्रयमध्ये महेश्वर इत्युच्यते । अचिभक्तङानत्रियाद्क्तः दादिरपा.कारण्(प- पिक ईन्वरोऽप्यन्तयामीतिकथ्यते । "एष सर्यश्वर एय सन्न एपोऽन्तयाम्य योनिः सवस्य प्रभवाप्यय हि रतानाम्‌ दृति हि श्रयत] प्ट्षु गोयत्त इति । वृहदएरण्यके पञ्चमाध्याय उपालकयलबरययसूवाद्‌ सदस्प्राष्यण ष्टा ग्युषालकं प्रति यान्नवल्क्येनाक्तस्‌ । ‹ यः पृथिव्यां त्िषटन्पृथिव्या रोय पृथिवी न वेद यरय पृथिवी सरार यः प्रेथिवीपन्तसे यमयत्येष त आल्माऽ- न्त्याम्यमृतः' इत्यादिभिर्वहुभिः पयायगन्तर्यामी निरूपितः । तथा पायुं गौतम तत्सुत्रमित्यादिना प्राणः स्तान्मा निरूपितः | तथा पहिरण्यगभं खमवतेताग्रे ' इति दहिरण्यगर्मोऽपि श्रनिषु गीयत | हिरण्यमभरूपामिति | ब्रह्मा हि त्रिमु्तिमध्यवरतिना ब्रह्माण्डाभिमानिविरादा्मना च व्यपदिध्यत। सवुभय- पन्यवच्छेदेन समषिसिक्ष्मोपाधिकपिवक्षया यः प्राग्पिरण्यगभैरपं माप्त इन्युदिन श्न्युक्तप्‌ ॥ ९। 7.८ ॥ शभ्थावः ११ | स्मरित १०. म पुनगवान्वल्ला माययव स्वक पनः । दधा रता मुनिश्रष्ठा अपन पुरुषोऽपयत्‌ ॥ ३९॥ दिप कृत्वेति । यदाह मनुः- ‹ द्विषा कृलखाऽऽत्मनी देषम्घेन पुर्षोऽमवत्‌ } अधन नारी तस्यां तु विराजमखूजत्प्रभुः ! ॥ शति | ए्यत्पयन्सं प्राकृतसगविशेषः । अव्यक्तमष्टदएकारतन्मात्राणि श्षटौ भरङतय इत्युव्यन्त इत्यारभ्य पदतस्गविशचेषः । दिकारषोटक्षकान्तरवर्तिपशीढृतम्‌- सकार्मा ६ ्रह्याण्डः। ११॥ अर्थेन ना तस्यां तु विराजमसनंसुनः ॥ पुनश्च भगवानस्पां रवराडास्यं तथेव च ॥ १२९॥ सध्राठ.त्मःभिधं विप्रा अ्जदोकनायकः ते पृनस्नेन वि-न्द्रः ब्रह्मण्डेनाऽत्वृताश्चयः ॥ १३॥ विराजमिति । सम्षटिरूपरथुटभू तपश्चमयत्रद्धाष्डामिमानिनम्‌ । स्वराडा- रूयपिति घ्रह्याण्डान्तरवर्तिसमषटिटि द्र यराभि.मानिनम्‌ । सम्राडारमेति सदुभयकारणान्याद्ताभिमानिनम्‌ । त्न स्रा हिरप्यगमेन द्रह्माष्टेनाऽ्टता इत्युक्तप्रकारेण ॥ १२ ॥ १३ ॥ प्रधान्येन विराडात्मा ब्रह्माण्डम.भ्नमन्यप। स्वाद्‌ रषरुपमभयं सप्राडित्यव्रवीच्छतिः ॥ १४ उक्तमेव प्रकारमाह-- प्राधान्येनेति । रवरूपपिति । स्वरूपं समषटिरिङ्कस्व- रूप॑ समष्टििद्खन्शरीरं तद्धथाससारमनुषटचेः रवरूपामित्युच्यते । यदाह व्यासः- क्दापीतेः सूसारव्यपदे शादिति। आपोतिरप्ययो मायायारतत्पयन्दमापीतेरिति । अव्रवीच्छातिरिति । तेत्तिरीयकोपनिषदि ' आपदा ददं स्वम्‌ ` इति प्रक्र सम्राडापा विराडापः रवराडापः ` इति ज्ित्यारप्करदेनापां सतिं इुषाणा शरुतिरुक्तस म्राडादित्रितयं ख्यवहूतवत्तीत्यथेः } अन्यत्राप्येते बहुषु प्रदक्ेषु श्रुत्या व्यब्रह्ियत्ते उपरय्तभेमन्त्रणे ‹ विराडसि सपरलहा सम्राडसि चातुन्यहा स्वरराडस्यभिमाति्धत-) ` तथा `" विरादुरसोतिरपारयररुद्राटर्सतरधास्य तस्वराद्ञ्यातिरधारयंत्‌ ' इति ॥ १४॥ | "न्नर --- ~ ---*---------+ --- - -- = ~~ ~~~ यद. वरा 1 २ क, ए, मदो । ३ ट 'जलभरुः। „ इ. °्ते यथो प्रः । १०८ तात्पर्यदीपिकासमेता-- [ १ (सिकनःदःस्यसन्दे-+ विट्‌ स्वायमरषं किष अदजन्भनुमास्तिकाः। '' अभूनधोणिर्न नाशं शत ख्फां तषत्वनीम्‌ #॥ १५ ॥ सा पृनमनुना तन्‌ ग्रलति+)।व शाकिना तस्यां तेन समुत्पन्नः परिषवृत्तस्तथव च ॥ १९ ४ -:.. उनत्तानप.दसंज्ञशव तथा कन्याद्वयं पुनः । ८. - --उत्तानपादर्जा कन्यां द्विना दक्षप्रजापतैः ॥ १७ ४ आकृतिं दत्तवान्शुद्धां मानसस्य प्रजापतेः । आकृत्या मानसस्पाभयज्ञो पिप्राश्च दत्षिणा॥ १८ ॥ रकृत; प्रस्त॒तत्वाद्िकाररूपत्रह्माण्डाभिमानिना विराजेव कृतं सगमाद- विराट्‌ रवार्य॑भुवामिति 1! बिरादव्रह्मा साऽपि स्वशरीरं स्ीपुसात्मक्‌ इत्वा तद्धागुवेव मनुशतरूपे ृतवानित्यथः । तदुक्तं भागवते-- ° करस्य रूपमभूटृदरेा यत्कायमभिचक्षते । ताभ्यां रूपविभागाभ्यां पिथुनं समपद्यत ॥ यस्तु तत्र पमान्सोऽभन्पनुः स्वाय॑शरुवः स्वराट्‌ । स्री याऽऽसीच्छतरूपाख्या मदिप्यस्य महात्मनः ' ॥ इति । कस्य विरादब्रह्मण इत्यर्थः । ्रुतिरप्याह--* स द्वितीयम॑च्छत्स देतावानास यथा सीपरमांसो संपरिष्वक्तो स इममेवाऽऽरमानं द्वैधा पातयत्ततः पतिश्च पत्नी चाभवताम्‌ 2 इति प्रक्रम्य ‹ तां समभवत्तत्ो मनुष्या अजायन्त ` इः त्यादि । स्वयशो विराजोऽपत्य॑ं स्वायंयुवो मनुः । तेनेव दयुक्तम्‌- तपरतप्त्वाऽखजयै तु स स्व्यं पुरषो विराट्‌ । तं मां वित्तास्य स्ैस्य सप्रारं द्विजसत्तमाः ' ॥ इति । ` दतत त्रत पियदरत्तः भियत्रतः । उत्तानपादजामिति । उत्तानपादानुजां जातां भसूरविं कन्यां दक्षप्रनापतये । मानसस्येति । सचिप्रजापतये । यदाहान्यत्र-- ददौ भसूर्तिं दक्षाय आदूतिं रुचये परा । प्नापतिः स जग्रा तयोयेङ्गः सदक्षिणः! इति। १५॥ १६॥ १.७५ १८॥ -अक्नस्य जतिरे पच मुनयो ददशा स्तकाः। दस्षज्जताश्वतस्च्व तथा पूत्यश्च {शनिः ॥ १९॥ ५ म रः ५ ॥ [ 0 १. ढ. जाप |, सक्षायः ११ | सूतसंहिता । १५९ धर्मस्य दत्ता दक्षेण श्रद्धायास्तु जये।दश । तमव तेन संपसाः श्रद्धायाः कन्यका दशु ॥२०॥ तक्यः स्पाप्यादय। विप्रावशष्ठाः षट्‌ च पश्च च। एवं कमानुख्पेण प्रणिनामम्बिकापषः । आज्ञया बहवो जाता अरख्पाता द्विजषभाः ॥ २१ ॥ यज्ञस्याति । दक्षिणायामिति शेषः । दक्षाज्ाता इति । चतुर्विश्तिकन्याः ) तत्र श्रद्धाद्याल्लयोदश्च धमेस्य पलन्यः । यदाह पराक्षरः ‹ श्रद्धा रक््मीधेतिस्तुष्टिः पषठिमधा तथा क्रिया । बुद्धिलेजा वपुः शान्तिः सिद्धिः कीर्तिख्रयोदन्नी ॥ पलन्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः इति । ताभ्यः श्रद्धादिभ्यस्योदशभ्योाऽवशिष्टाः ख्यात्यादय एकादश । तास्वष्टौ दक्षव्यतिरिक्तेभ्यः पभरजापतिभ्योऽषटम्यो भवाय॑फा पितुभ्य एका बह्वय एका । यदाह प्राशरः-- ‹ ताभ्यः शिष्ठा यबीयस्य एकादश्च सुखचनाः स्याति: सत्पथसभूतिः रमतिः भीतिः क्षमा तथा| सम्नतिश्ानसूुया च उजौ स्वाहा स्वधा तथा । भृगुभवो मरीचिश्च तथा चवाङ्किरा मुनिः । पुलस्त्यः पुलदृशैव ऋतुश्वर्षिवरस्तथा ॥ अत्रिवसिष्ठे बहन पितरश्च यथाक्रमम्‌ । र्यात्याद्या जगृहुः कन्याः ' इति ॥ १९ ॥ २० ॥ २१॥ स्पभावदिद संतं समस्तामेति केचन । तन्न सिध्यति विपरन्दा देशक्ाल।(यपेश्वया ॥ २२ ॥ न केनचित्खष्टं स्वाभाविकमेयेतज्नगदिति लोकायतिकास्त॑मुपन्यस्य निर- स्यति । स्वभावादेवेति । कादमीरेष्वेव इदकुमामेति देश्ापिक्षा । अहन्येव कम- तानां विकासः | रात्रावेबोरपलानामिति कालपेक्षा । आदिशब्देन पुण्यकृत एव सुखं पापिन एव दुःखामित्यद्टापेक्षा । सवमिदमीन्वरेच्छयेतीष्वरापेक्षा । स्मेयैतःस्वभाव इतिचेत्‌ । न । ईटग्विधस्य शोकायतपक्षस्य वैदिफमतात्रिज्ञ- पातु ॥२२॥ ॥। = === == १1 > = न वय कानडनकनक-9- िज-७ न ण "ण करजः न (4 8 ~ # 6 क्क ४ क ४9 ङ 1 १॥ ११० तात्पपदरौषिकासमता--- [ १ भिवमाहस्मरवण्डै- फर्म०व समुत्पन्नं समस्तामि{प केचन्‌ । तस्छृतिस्मू।तवादस्प विरुद्धं मुनिपुंगवाः ॥ २३ ॥ । करमणेबोति । अनीश्वरवादिनः । शरतिरमृतिवादस्य (वरुदवामिति ननु दुण्यो पे पण्येन कर्मणा भवति पापः पापेनेति दाजसनेयोपरिषपद्द कमर्णैवेति पक्षः स्वीकृसः । न । ईश्वरापिष्ठितयःस्वं तयोः सवरूपलाभः स्दकार्यकरैत्वं चेत्यपि श्रताबेवोदी रणात्‌ } श्रूयत रि-एषं उ एव साधर कमं कारयति त॑ यमेभ्यो ल्योकेभ्य उनिनीषाति | एष उ एवासाधु कम कारयति तं यमधो निनीषसीपि ! स्यासोऽपीन्वरादेव फषप्राक्षिपाह--फखमत उपपत्तरिति । स्मयते च- ‹ अरं सर्वस्य पभवो मत्तः सर्व पवतेते ' हति ॥ २३ ॥ पुरा हिमवतः पाश्वं मुनेः सत्यषतीसुतः। समन्तुर्जभिनिश्वैव वैरोपायन एव च ॥ २४॥ पेटः कपिटसंज्ञश्च तथा विप्राः पतञ्जटलिः। अक्षपादः कणादश्च तथवाऽऽद्भिरसो मु: ॥ २५॥ मुनयो मो चकश्चेव महाकालो महामतिः । कालरूपः कलामाटा कामषूपः कपिध्वजः ॥ २६ ॥ वेदज्ञो १दिष्घो विद्रान्विदषी पेणुवाहनः | ाल्वड। वकरो वह्लिजरण्डः परंतपः ॥ २७ ॥ पापनाशः पविचश्च तथान्ये च महषयः । परस्परं वेचायाथ श्रद्धया प्रमषधः॥ २८ ॥ संशयावेष्ठमनस स्तपश्वरु महत्तरम्‌ । ` णत्सिमिन्नन्तर सदः प्रपन्नः करुणानिधिः ॥ २९॥ सरवदमाविरकसपां परतः परमेश्वर तं टवा मनयः सय प्रसमेन्दिपयद्धयः ॥ ३० ॥ प्रणम्प परया भक्त्या भगवन्तं चरिलोचनम्‌ । छताञ्जटिपदा(: सवं पप्रच्छः परमेश्वरम्‌ ॥ ३१॥ 1 ~> ~-- ~ ---~------ -- ---* ---~ २ क्क्व | रव. गगणं चे ३ ट. पएव तसाः । ४ग्व, चिष्रिषो वै" | ह. निरद्धा। गर्भाव; ११ ] सतसंदहिता4॥ १११ दवदेवा महादवः सन्नः.-करुणानिधः । कपर्दी नोरकण्ठश्च ाटकाटा महेश्वरः ॥ ३२ ॥ उक्तेयं मुनानां संज्ञयापनयनाय परमेन्वरवाक्यमुदाध्तं स॑श्चयानान्युनीन- नुक्ामाते- णरा धिमदत इत्यादिना ॥२४॥ २५॥ २६॥ २७॥ २८ ॥ २९ ॥ ३०॥ ३१॥ ३२॥ ~ सोमार्धगेखरः सोमः से.मसुय। भिखीचनः । उवाच मधुर वाकयं मृनानां संशयापहम्‌ ॥ ३३॥ इश्वर उवाच- न स्वभावाजगजन्मरिथपिष्वसा मुनाश्वराः | न मया केवटेनापि न च केवलक्र्मणा ॥ ३४॥ प्राणिनां कमपकेन मया च मुनिसन्तमाः | जगतः संभवो नाशः स्थितिश्च भवतिं द्विजाः ॥ ९५॥ एवं कमानुरूष१ण जगजन्मा।द यन्मया । एष स्वभावा विपरन्दा इति वेद्ध निर्णयः ॥ ३६ ॥ सूत उबाच- एवमुक्त्वा महादेवः सव॑ज्नः करुणारिपिः । अनुगृह्य मुनिशरेठस्तनवान्ता तो ऽ१दत्‌ ॥ २७ ॥ मुनयश्च पनविप्राः समाप्राष्य परस्परम्‌ । अतीव पोणिमापत्ाः अर. सन्धेद,° तमाः ॥ ३८ ॥ भवन्त ऽपि म॒नित्रेठाः पा ~कम।नुरूपतः। सुष्[ संहरताशान डा वित्त उ.गस्सदा ॥ ३५ ॥ इति श्रुत्वा मुनिश्र्ठा नमिषयार्ूपोयनाः | प्रसन्नहदमाः शष पजयामासुरादरात्‌ ॥ ४०॥ इतिं ब्रीस्कन्दपुरणि सूतसहितायां गिवमाहाःस्पखण्ड दिर ण्यगभादिषिः षम्‌ िनमकःदगोऽध्यावः॥१३॥ ११२ तात्पयंदौपिकासमेता-- ( १ क्ोवमाट[कूर्यण्डे~- मुनीयां यथोपन्यरतः संशयस्तश्निरासाय परमेश्वरमणिधानं च श्वेताश्व- तरोपनिषदि श्रुयत्े-- ‹ काटः स्वभावो नियतिय॑दच्छया मृतानि योनिः एरुपः ' इति चिन्त्यम्‌ । ‹ संयोग एषां न त्वात्मभावादात्पाऽप्यनीश्चः सुखदुःखदेतोः ` । ते ध्यानयोगानुगता अपश्यन्दे वात्मशाक्तं स्वगुणोर्निगृढाम्‌ ` इति ॥ ३३ ॥ ३४ ॥ ३५॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ इति श्रीमत्कारीविलासक्रियाशक्तिपरम भक्त श्रीपष्टयम्बकपादानग्ज- सेवापरायणेनोपनिषन्मागपवतेकेन माधवाचार्येण विरचितायां श्रीसृतसंहितातात्पयदीपिकायां सिवमाहात्म्यखण्डे हिर- ` ण्यगभाद्देमिकेषखषटिनोमेकादशोऽध्यायः । ११ ॥ दू[दशो<ध्यायः | 1 च क न।मषीया ऊचुः- भगवन्सवशास्रोथपेरिज्ञानवतां वर 1 [तिमि § * = च ^ म्‌ ह जातिनिणयमध्माकं वद वदकद्[शतम्‌ ॥ १ ॥ प्राणिनां कमपाकेन मया चेत्युक्तन्वात्कमणां च जातिमेरेन व्यवरसिथतंत्वा ज्नातिभेदं भिन्नासमाना युनयः पृच्छन्ति- भगवन्निति । वेदैकदितपिति ४४ पुरणानामपि मूलमृतवेदानुमापनेनेव धर्मे पमाणत्वात्‌ । वेदेकमरमाणकः धमे इति ज॑मिनिरप्याह-चोदनालक्षणाऽ्था प्रम इति ॥ १ ॥ सूत उवाच. वक्ष्य टोकोपकाराय जातिनिणयमादरात्‌ । अगस्त्योऽपि पुराऽपृच्छतणम्य वृषवाहनम्‌ ॥ २॥ अगस्त्योऽपाति । ` सं॑रिवे यदपृच्छत शिवेनोक्तं तदहं वो वच्मी त्यथः-॥२॥ ---*~--+~---- - +++ = =-= ---+~-~-*- - -----~--->-~- ---- १ = -- -~----~----+~ - --~--~-~------~ ~ ~~~ धि ~ क ~ ---~- ~~~ ~ -- ~ ~~~ ~ ~> च ` १, °मानेनेष। भत्मायुः २२1 सूतसारता । ११३ ' पुरा सर्वं मुनिश्रेष्ठाः परटपे विलयं गते । अन्धकारावृने लके विप्मोरंशो म॒हायुतिः ॥ ३॥ सहखःीषा पृरुष। विष्णुन।गयणाभिषः | क्षीगव्ध। विन्तयन्रुदं सुष्वाप ब्रह्मवित्तमाः ॥ ‰ ॥ कदावित्पङ्कजं विभास्तरुणाित्यसनिभम्‌ । तस्य सुप्तस्य देवस्य नाभ्यां नातं महत्तरम्‌ ॥ ५५१ हिरण्यगभां भगवान्वह्मा विश्वजगत्पतिः। आस्थाय परमां मूषि तस्िन्प्म समुद्रमा ॥ ६ ॥ प्रलय इति । नमित्तिकमटयावसरे स्मरेक्रये व्रिखय॑गते साति मुप्वाप्यं- न्वयः । प्रख्यक्ाष्टे वा विलयं पराप्॥३॥४॥५॥ ६) तस्य वेदररिदां भ्र्ठा वह्मणः परमष्ठिनिः । महारवाज्ञया पृवेवासनामहितःन्मृबाव ॥ ७ 1 सगावसरे व्रह्मणा एरवाद्रद्िणा जात इत्यननान्वयः । पस्यादाद्यणा डान श्रयते {ह ' व्राद्यणाऽस्य मुखमासीाद्राह गजन्यः करतः | उरू तदस्य यद्ररय, पद्धयां शुद्र अजायत ` इति ॥ ७ ॥ नाक्मणा ब्राह्मणर्खभिः सह जातास्तप्‌।धनाः | तस्य हस्ास्सह स्रोभिजीन्ञ* परथवीभजः॥ < ॥ ऊरुभ्यां सरितः श्रीभिजांता वध्याः शिवाज्ञया | पद्धयां शृदाः सह प्रीभिनन्ञि वदविनमाः ॥ १॥ माद्यणा इत्या जात्या भप्रपपमत उक्तं सह सराभारततं ॥ || ९ || स्वख्च॑पु स्वस्य वधन मागणोत्थः स्वम पवत । अवगसूत्तमाजातस्वनट।मः प्रकीर्तितः ॥ ३०॥ अस्क्णस्य जातचतुषएयस्यं कञ्णपाह--स्वसखीष्विाति । ब्राह्मण्यां ब्राद्य- णस्य प्षन्नियायां प्षबरियरयेत्यादि । स्मयते हि-- ‹ सवर्णेभ्यः सवरणास॒ जायन्ते हि स्व्रनानयः ` उनि । १. ग. विन्वो नार्‌ | २ ग, व्यधः प्रः | ३ क. ल, दिजावयः। १५ ११७ तान्पय॑दीपिकासमता-- {१ रितमाहाल्पकण्द- वेधनेति । विवाहादिविध्युक्तेन। अन्यथा जनानां कुण्डगोकरादीनां सत्यपि सवणत्वे शद्रधमेत्वं स्मयत-- ‹ शुद्राणां तु सघमाणः सर्वेऽपध्वस्तजाः रमृषाः ' इति । संकीणाननुलमजानाह । अवर्स्विति । प्षज्नियवेश्याशरुदरासु ब्राह्मणस्य । वेदयस्रद्रयोः क्षयस्य । शुद्रायां वैशयस्येत्यथेः ॥ १० ॥ उत्तमास्वपराजातः प्रतिलम हा रमृतः। वणस ष्वनुटामन ज.तः स्यादान्तरालिकः ॥ ११॥ वणापु प्रपिलाभन जातो चाव्य दयति स्मृतः) ब.ह्मण्यां सवायां य। बराह्मणेन 'द्रेजात्तमाः । जातध्व।चण कृण्डाऽसा विधवायां तु ग।लकः ॥ १२॥ उत्तमाःवति | ब्राह्मण्यां प्ष॑न्नियादित्रयात्‌ | क्षन्नियायां वरदयशुद्राभ्याम्‌ | वेरयायां रोद्रादि न्ययः । वणस्रीप्विति । अनलामपतिनामजाः सियो व्यव्‌- स्स्नित्ति वणारवरन्यपि । ङुण्डगानक.यलक्षणपाह-- ब्राह्म्यां सपवाया- मिति ॥११॥ १२॥ नृपापां बाह्मणाञ्जातः सव इति वेः तितः । १३॥ यं(यादस्यामननोत्थो नाश्ना नक्षजजीवनः | 4श्या्या ब्राह्मणाज्जातो निषादो वेदवित्तमाः ।'१४॥ नृपायामिति। क्षज्रियामनुत्यामजो विधिना जातक्रैत्सवणः। चर्थण चेन्न क्षत्रनीवीत्यथः | १२३ ?१४॥। अस्यामनेन. चाण कुम्मकारोऽभिजायत । ऊरध्व॑ना पत ण्वामा नाभ्ना वेदविदां वगः ।॥ १५५ ॥ शृदापां बःहनत्था द्विजाः पारशवः स्मृतः) चाचणास्यां निषाद।ऽपिनाभ्रा वेदाथवित्तमाः ॥ १६ ॥ कुस्मकरारसयव नामान्तरमृध्वनापित इति ॥ १५ ॥ १६ ॥ दाष्यन्त्पां त्ाह्मणाज्नात -पाताख्या भवेदद्रिजाः । आ गव्परां तु क्वरिण पिङ्गला नाम जायत ॥ १७॥ द्राष्यन्त्यापिति | शुष्रायां प्रज्नियाज्नातो द्राप्यनत रति वस्यति । तज्नानिः; भष्पाबः १२ |] सूतसंहिता । ११५ दी दीप्यन्ती । आयागव्यातति । द्राद्रदयायां जात आयोगवः । तज्नाता स्त्यायोगवी । एतावन्पयन्तं॑व्राह्मणाद्राद्यण्यादिपु सौयजा अचौ्यजा- अक्ताः | १७ ॥ विप्रयां क्ष्वियाज्जातः सृत इत्युच्यते बुधैः । चःणास्पामनेनोत्ो रथकार इति स्मृतः ॥ १८ ॥ भभ्नियेण घ्राह्मण्यादिषु पूवेवप्िविधानाद-विभायां ्ष्ियादित्यादिना ॥१८॥ क्षध्िस्लीषु वैश्यात्तु भोजश्च दिजायते । वेश्यायां क्ष्ियाज्जातो माहिष्यः ऽम्यघ्ठसज्ञितः ॥ १० ॥ ध\णास्यामनेनोत्थो भवेदपिरसज्ितः | शृदढा्यां क्षक्ियाजातो दीष्यन्त्यारूपो भवेद्द्विजाः ॥ २०॥ पादिष्य इत्यम्बष्ु शति नापद्रयेनोक्तं इत्यथे: | १९ ॥ २० ॥ चा५णास्यामनेनेत्थः शुटिकर) भवति द्विजाः । बराह्मण्यां वैश्यतो जातः क्षत्ता भवति नामतः ॥२१॥ घदयाद्वाष्यण्यादिषु पुव॑वरद्रिदिध {नाद त्राद्यण्यां वेद्यता लात उन्या- दिना।॥ २१॥ अध्यामनेन चाण म्खेच्छो विप्राः प्रजायत | जाने( वेश्यान्नृपायां यः गालिको मागधश्च सः ॥२२॥ अस्यामनन चार्येण पिन्द जायते बुधाः । मणिकारस्तु वैश्यायां चायाद्िश्येन जायते ॥ २३॥ शुद्धायां वेश्पत। जात उग्र इत्यच्यते धृधः । अस्यामनन चर्येण कटकारः धरकेीर्तितः॥ २४ ॥ शालिकमागधक्षष्दौ पर्यायौ ॥ २२ ॥ २३ ॥ २४ ॥ शुद्राद्विपाङ्कनायां तु चण्डाटो नाम जायते। अस्यामनेन चयण बाद्यदासस्तु जायते ॥ २५ ॥ गृद्राद्राह्मण्याद्रिषु पूवेवद्विविधानाट--गुद्राद्रमाङ्खनायामिन्यादिना ॥२५॥ ११६ तात्पयद्रीपिकासमता-- [१ रिवभादाः्यसण्टे- जातः शुदण राजन्यां वदेहास्यश्च पुल्कसः । अस्यामनेन च।4ण वेटवाख्या विजायते ॥ २६ ॥ जातः शृण वेश्यायां पभवेसत्तनशादिकः । अनेनास्या भवेच्चर्का चायाद्रह्मतिदां दराः ॥ २७ ॥ गजन्यां राजन्यायाम्‌ । वेददएल्कसक््दो पयायो ॥ २६ ॥ २७॥ चायच्छदण शुदायां जातो माणविको भवत्‌ ) अम्बघ्ठायां समुन्न: सवण॑न दिजोत्तमाः ॥ २८ ॥ अप्रा जपि नानाविधा; संकरजा्तीराह--अम्बष्ठायामित्यादिना | अम्क्‌ प्रायां क्षजियद्ह्यायां जातायां सवर्णेन व्राद्यणान््षचेयायां जातेन ॥ २८ ॥ अप्रेयनतकास्पः सहति १।क्त। महातसभिः। करणाया तु विन्द माहिप्यायो विजायते ॥ २९ ॥ म तक्षा रथकारश्च प्राक्तः शिल्पी च वकी । ट हकारश्च कम।र इति प१दाथवेदिभिः॥ ३०॥ विप्रायामग्र१ जातस्क्षवृत्तिः प्रकतितः। वेश्यायां तैन निष्फलः समुद्रौ नाम जायते ॥ ३१ ॥ वाह्षण्यां यो नपादेन जातितः सतु नापितः । नृपाधां यो निषदिन जाते ऽोनाफिनः स्मृतः ॥ ३२॥ प्राया नापित।जनतो वेणुकः प।९कातितः । राप य। जनितस्तेन भकारः स उच्यत ॥ २३३ ॥ वेश्यायां तु निषादेन सुनिषादोऽनिजायते ॥ ३४ ॥ ` व्र हण्यां या मुनिभरष्ठ वेदेन प्रजायते । स नाम्ना रनक ज्ञयः पण्डते; पण्डतोत्तमाः॥ ३५ ॥ --~ =-= ---- ~ ~ ~ ~ कदन ६. पप्दन्त्राद्धा ] जभ्वायः; १२ | सृनसंध्िता | ` १ १७. द्विजात्तमाां चण्डाखायः पुमाज्ञायंते भवि । श्वपचः सतु गिज्नेयः सर्वगास्रविशारंदः॥ ३६ ॥ श्वप वेाद्विप्रकन्यायां गुहको जायत सुतः । वेश्यायां यस्त॒ चण्डाटाञ्जाता दन्तकवलकः ॥ २७॥ जनित।ऽनेन शूद्रायां विप्रा आश्रमः स्मृतः। परग्टमनषादायः शृदापां सतु भैरवः॥ ३८ ॥ शूदर(यां मागधाञ्जातः ककृन्दः प्रोच्यत्‌ बुधः । नपायां मागधानज्जातः खनकः पारकीततः ॥ ३९ ॥ खनकाद्‌[जकन्यायामृद्रन्पो नाम जायते । अयागपेन बराह्मण्यां चेमकारः प्रजायंते ॥ ४०॥ विप्रनाव्यात्त वप्राणां बन्दर नाम जायते| क्च्रवरास्यान्नपायां त॒ खो मत्तश्च महकः ॥ ४१ ॥ महान्त पिच्छटस्तेन नटस्य जायत भुवि । न गत्करणरसज्नस्तु करणा्कमसंत्नितः ॥ ४२॥ तेन दमिल उत्पनने[ नपायां वेदवित्तमाः । वश्वतरात्यात्त वश्यायां सुधन्वा जायते द्विजाः ॥ ४३ ॥ अनिनावायसंनरत्‌ भारुत। भारुषाद्पि । दिजिन्मा जायते तस्मान्ैत्रा मत्रा सात्वतः ॥ ४४॥ करणायामिति । श्राया वज्ञ उत्पन्नायाम्‌ । माद्प्याटिति । अम्बष्ापर- पयोयात्‌ । उय्यत इति । श्रायां त्यतो जात उग्र इत्युच्यते तस्मात्तेनेति ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४॥ ३५॥ ३६॥ ३७ ॥ ३८॥ ॥ २९ | ८० ॥ ८४१ | ८२ ॥ ४३ ॥ ४४॥ भे्रद्रेःहको जानः स मातङ्ग कीर्तितः । मातज्ाज्ज।यते सूतः सूतादस्यः प्रजायते ॥ ४५॥ न म ~ = 4 =. = ----छे ५ ग, चान्डा्वः | २, भिकः 1३ ङ महां | ५ य. भार | ११८ तात्प॑यदीपिकाममेता-- [१ दिगमादः्बकण्डे- दस्योजाता मृनिश्रष्ठा मालाक्रारः समाघ्यया । प्रतिलेमनिषदेन कैवतस्ये। तिजायते ॥ ४६ ॥ तिलक्ाःरञदां जात आयोगेन दिजोत्तमाः । नौ सादिव५चिकरता नाश्ना वेदाथोपित्तमाः ॥ ४७ ॥ कार यारुसपरस्पायां निषदिन मुच।श्वराः। चम॑जीवी समुतन्नः सवं वेज्ञानस.गराः । ४८ ॥ मातद्गादिति । वेश्यायामित्यसुवतते ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥ युभ्माकं संग्रहणव मयोक्तो जातिनिणयः । यथ(ऽगस्त्याच्छरतः प सद्रारनुशासनात्‌ ॥ ४९ ॥ इटदा नामनुक्तानामनन्तानां मदानां सभवादाद--संग्रदेणमि ॥ ४९ ॥ स्मनात्पुक्तं यथाशक्ति कृते कर्म यः पुमान्‌ । मुक्तिस्तस्यव संसागदिि वेदानुशासनम्‌ ॥ ५० ॥ जातिनिण्यप्रयोजनमाह-- स्वजात्युक्तामिति । वेदानुशासनमिति । “ धर्मा विश्वस्य जगतः प्रतिष्ठा धर्मे सर्वं परिम्‌ ' हनि हि वेदवाक्येऽनुरिष्यने । स्वजात्युक्त एव टि धमः ॥ ५० ॥ सर्वषां जन्मना जातिनन्यथा कम॑कोटिपिः । पश्वादीनां यथा जातिर्जन्मनेव न चान्यथा ॥ ५१॥ जन्मनिवन्धना एता जातयः सन्तु कमनिवन्धनास्तु कीटस्य इत्याश्धुन्ध ता. न संभवन्त्येवत्याह-- सर्वेषापिति । तत्र दृषटरान्तमाह-पन्बादीनामिते।।५१॥। साऽपि स्थूरस्य दस्य भै।तिकस्प न चाऽऽ्मनः। तथाऽपि दहेऽहमानाद।त्मा विप्रादिसंक्ञितः ॥ ५२ ॥ यदि जन्मनिबन्धनैव जातिस्तर्ि जन्मरटितस्याऽऽत्मनः सा कथं भषेषदे- भावे वा तस्य कथं जातिपयुक्तथर्मेषु नियोग इत्यत आह--साऽपि स्थयुक- रयेति । सूृष््मभूतकायस्य लिङ्खकशरीरस्याप्यात्मवन्नात्यभावाभिप्रायण स्थुख- सथेनभक्तम्‌ । जा तिमदेहादितादान्म्याध्यासाद जातेरप्यात्मनां विम्रत्वादेव्य- वहार इत्यथः | ५२ ॥ 0 सि रि मी {कि नि -- सन्म "क नकण्नरबषी १. इ. अयरोभन। नभ्य १२] सृत्॑हिती । ११९. स्वस्वरूपापरि ज्ञानादहेऽहमानं आत्मनः+ अप।रज्नानमप्यस्य बाञ्लणा वेदपित्तमाः ॥ ५३॥ आदिमन्न भवल्पन्तस्तस्य ज्ञनेन सुव्रताः नानं वेशन्त विज्ञानमिं सद्णरुनिणयः ॥ ५४ ॥ अध्यासोपादानमज्ञानमाह--स्वरवरूपाति । अज्ञानस्य तहिं को षतु; । अनादित्वे वा तरयाऽऽत्मवदन्तोऽपि न स्यादिति च॑न्न। यथां प्रागभावस्यानाः दे भावेन निवृत्तिरेषमनादेरज्ञानस्य ज्ञानेन निवृत्तिरित्याह--अपारन्नानप्ति। लोकायत शास्ोक्तप्रज्ञानादङ्गाननिवृत्ति वारयितुमाह--ज्ञानामाति । यथाथ दर्दिनो यथादृषएाथत्रादिनश्च व्यासादयरते सटृगुरवः । ोकायतादयस्तु विप्रटम्भकत्वाद्रजत्वाच् मैवेविधा इत्यथः ॥ ५३ ॥ ५४ ॥ यस्पापरोक्षविक्नानमस्ति वेदान्तवाक््यजम्‌ | तस्य नासि नियोजयत्वभिति वराथनिणयः ॥ ५५॥ मनानिनरतर्हिं जात्यभावे कथं तस्य तन्पयुक्तो वभनिषेधात्राति चेन्न रत्‌ परव तस्य तावित्याह । यरयापरोष्षेति । वेदार्येति । ‹ स न साधुना कमणा भूयान्ना एबासापुना कनीयानिति ` बाजसनयश्रुतिः । । एष नित्या महिमा प्राद्यणस्य र कमणा वधते नो कनीयान्‌ ' इति काटकश्रतिः ।॥ ५५ ॥ वर्णिनामाश्रमाः प्रोक्ताः सवशास्राभवेदिपिः | तेषां वण(श्रपस्यानां वेद्रिंकरता सदा ॥ ५६ ॥ वणधमवदाश्रमधर्मोऽपि तरवन्नानविरदिणामेवेत्याह--बरणिनामिति । व॑द फिंकरता वेदेन फमसु नियाञ्यता ॥ ५६ ॥ असि चद्रह्म व्ञान खया वा परुषस्य वा| वणाश्रमसम।चारस्तयोनास्त्यव स॑दा ॥ ५७ ॥ खीत्वादीनामपि वणाशधमवद्डधमत्वेन देटाध्यासविरहे स्ति कमेरवनियो- छ्यत्थ न तत्कृतः काऽपि तिप इत्याद आमिति चोदेति ॥ ५७॥ ९. इः. मम. २ ग. वणानाः | १२७ तात्पर्यदापिकासमेना-- [ ? रिवमाहाःर ५खण्ड- अविज्ञायाऽऽससद्धावं स्ववणाश्रममास्तिक्राः। जहाति मः म महात्मा पतत्येव न संशयः ॥ ५८ ॥ तत्मात्सवप्रयत्नेन श्रद्धया सह सर्वंश्र | कतव्यो वाणिपधर्मः श्रतिः समानश्च मुक्तये ॥ ५९॥ संश्चासौ भावश्च सद्धावः पारमार्थिकं रूपमा्मनस्तदसाक्षात्छरत्य क्मपरि- त्यागे पातिव्यमाह-आरज्ञायति | ५८ ॥ ५९॥ इत्याकण्यं मुनीश्वराः श्रुतिगतं सू गोपदि्रं प्रं सत्ानन्तसुखकाशपरमं बह्म त्माःन्नानदम्‌ । श्रव ज।तिविनणयं सकलल।काम्पायिपारं सश सत्पास्तेयद्या गवादिसदितात्तष्टा वभव॒भृशम्‌ ॥ ६० ॥ इति श्रीस्न्दपृगण श्रीम्‌तसाहतापां गिवमाहाप्प्रखण्डे जातिनिणय। नाम द््‌दश्ध्यायः ॥१२॥ सत्यानन्ताति। जातिनिणय {टि तत्मथुक्तकमी यष्ठानद्रारा तच्छज्ञानदेतुः॥ ६ ०।) इति श्रीमत्कवाश(वरासाक्रयाचाक्तपरमभक्तश्रामडयम्बकपादान्नस- वापरायणेनापनिषन्मागंभवतकेन माधवाचार्येण विरचितायां श्रोस्‌तस॑ हितात्‌ (्पयदीपिकायां क्षिवमाह्टान्म्यखण्ड जाति- निणया नाम द्रप्दस्पऽधयः | १२॥ चपोदशाश्ध्यायः । नामषीया उचुः- भगवेस्ता५माहस्म्पं स्वशाखघाधवित्तम । महि कारुण्यताऽस्माङं हिताय पराणिनां मृडा ॥ ३॥ तच््ज्ञानमन्तरेण कभ॑त्यागे पातित्यमुक्तम्‌ । पमादराज्ञातस्य तरय निर्ण जने तीथयेवा सुकराोपाय दनि यन्यमाना मुनयन्नीथमादान्म्यं जिन्ासम्ते-~ भगवरंर तीर्थानि ।। ?॥। भष्यायः १२] सूतसंहिता । | १२१ सून उवाच-- {1 लेथम तस्म्यं संग्रहेण मुनीश्वराः । शृणुध्वं सदे (क्तं भ्रद्धया प्रया सह ॥ २1 गङ्ग, महां सवेरवनिषाप्रितम्‌ । तत्र स्रात्वा रवो मे; स्थितेऽशिन्धां मुनीश्वराः ॥ ३॥ य+; क्रि धनं दत्वा श्रद्धया शिवयोगिने । उपोष्य सवरप मुच्य मानवो दिजाः ॥ ४॥ समती शमिति स्यातं सोमनाथस्य सनिधो । समुद पश्चिमे विधाः स्थितं योजनमाप्रतम्‌ ॥ ५॥ विस्तण योननं विभा पिश्वद्१ निषेवितम्‌ । पर्वण्ात्दिन म्यां व्पतीप।ते तथा द्विजाः ॥ ६ ॥ अन्वा चतु*श. छ्.त्वा दरवाऽत्र भाजनम्‌ । भ-.म्य सोमना^ाख्यं सोमं सोमविभुष्रणम्‌ ॥ ७ ॥ उपोप्य रजनामक। भस्मादिग्धतनृरुहः । सवप." विनिमुक्तः शंकरं माति मानवः ॥ < ॥ वार.णस्मां महारीथं नाघ्रा तु मणिकणिका | तत्र क्तवा महाभक्त्या प्रातरेव समाहितः ॥ ९॥ टा विभे्वरं देवं करुणासागरं हरम्‌ । य५ा«क्त्वन्नपनादि दर. मुक्तो भवेन्नरः ॥ १०६ प्रपागःरु4 महारो भवेगस्थ भेषजम्‌ । भरण्गं रतिकायां तु रोरिण्यां वा विशेषतः ॥ ११॥ तत्र स्राला रवो मे) वतंताने मुनीश्वराः। यथाशक्ति धनं दता विमुक्तो मानवो भेत्‌ ॥ १२ ॥ त, शला नरो भ । भ ९ ` द १२य् तात्पयदीष्रिकासमेता-- [ १ यिवप्रादयत्पणण्डेनः आद्रायां मागशीर्षे वा गङ्गासागरसंगमे । स्रात्वा मध्यंदिनं दत्वा यथाशक्ति धनं मृदः ॥ १३॥ सर्वपापविनिरमुक्तः रशिवस्रायुज्यमाप्यात्‌ । नम च महार्ताथ नरकद्रारनाशकम्‌ ॥ १४ ॥ जह्य विष्णवादिभ्िनित्यं समितं शंकरेण च । ततर स्नावा यथाशक्ति धनं दत्याऽऽद्रेण च ॥१५॥ बरह्मटाकमवापरोति नरो नात्र विचारणा | क = क =, कन यूना च महाता यमेनापि निषेवितम्‌ ॥ १६ ॥ अद्धयेति । तद्विरहे तीथानामापि निप्फलत्वम्‌-- "च्रे तीर्थे दिने देवे दैवज्े भेषजे गुरो । यादृञ्ञी भावना यत्र विद्धिभवति तादशी" इत्याहुः ॥२॥२३॥ ॥ ४॥५॥ ६.॥ ७।८॥९॥ १०॥ ११॥ १२॥ १३॥ १४॥ १५॥ १६ ॥ तच स्ञाता नरो भक्त्या रभा व्रृषभसा६५ते । विशाखे स्ुयवार वा इत्वा विप्राय भोजनम्‌ ॥ १७॥ सव॑प(पयनमृक्तः नवेन सह म।दत । सरस्वते।(१ विर्याता न सम्वरप्रर ॥ १८॥ यस्यां वागीश्वणे भ्व वत सर्वदाऽध्रात्‌ | तस्यामाद्‌।दि ज्ञावा यत्किचिच्छवेय।गेन ॥ १८ ॥ द्वा पञ इभः सा+ नरः स्वगंवाभयति । ग,द२।१या ठकि सुप्रातद्धा महानद ॥ २०॥ [सेहरा ९५ सूयं सहयुक्ते बहर्प०। । तस्या स्त्वा यथाशाकं धनं दत्वा.तु मनवः ॥२१॥ गङ्ग.यां द।दशाब्दस्य्‌ [नत्यं स्ल'नफल टमप्त । ~. “ ९०३०५ या लाक प्रोक्ता विप्रा मह्यनरदे ॥ २२ ॥ व मवि मन्----~----- -- ~~ --------- १, ड, (हनम्‌ | ख. तत्र । घ. यस्य.1 ३ ट, सिहुिुनि र्य पिस्य च नदृसयत। भपमः १२}. सूनमैपिता | ` १२२ विज्ञाख इति । विशाखान्षत्रयुक्ते सूय॑वारे ।[ ‹ नक्षत्रेण युक्तः फालः ' इत्यण्‌ । संतनापूवैकस्य विधेरनित्यत्वादादिद्द्धयभावः । सूयेवारस्य विरेष- स्योपादानात्‌ “ लुवविप ` इति न टुप्‌ । अत एव युक्तवद्रधाक्तेवचने न भवतः । अथवा सुय॑वारे विशाखे स्यातां चेदित्यथः ॥ १७ ॥ १८ ॥ १९॥ || २० ॥ २१ ,॥1 २२ || सवयोर्ग(श्वगरध्या सद्यदिवोद्रता शुक्रा । हन्दनीटगिरियंस्यां स(वाऽनुच्छंकरासनम्‌ ॥ २३ ॥ नित्य यस्यां महादेवः स्नावा विष्णादिभिः सह । तस्मिन्गिरिवरे श्रीमान्वतेते शिषया सह ॥ २४॥ स्नाता तस्भं नरः पर्वण्युपोष्य ब्रह्मवित्तमाः । यथाशक्ति धन॑ दा मुच्यते भवबन्धनात्‌ ॥ २५ ॥ स॒वणमृुखरी नाम नदी संसारनाशिनी । समस्तप्राणिनां भृक्तिमुक्तसिद्धयथम।स्तिकाः ॥ २६ ॥ वैवटं छपया साक्षाच्छिवेन परम।त्मना। निनिता मघनक्षे माघमासि द्विजोत्तमाः ॥ २७॥ यस्यास्तोरे महादेवः शंकरः शरेभुषणः । श्री महक्षिणकेलासे रिवया परया सह ॥ २८ ॥ वतते तां समाल।क्य सुवणमुखरीं नदीम्‌ । यस्यां संभूय त।थानि स्वपापध्वस्तिसिद्धये ॥ २५ ॥ रनानं छता महाभक्त्या मघक्षं माघमा च । यथाशक्ति धन दत्वा श्रद्धया शिवयोगिने ॥ ३०॥ भीकाटहास्तिर केशं रिदं शेषकरं नणाम्‌ । भ्रीमदृक्षिणकेटासवासिनं वासवाितम्‌ ॥ ३१ ॥ प्रणम्य दण्डवद्धक्त्या विमत्त हधपञ्जरात्‌ । नात्वा तस्यां नरो भक्त्या मक्ष माघमासि च ॥३२॥ | ----- -- = - न कवटा [0 ---- -- ~ “ ए < अ = त १ग. भ्मोगैष्वर] न -- म ज अहि १२४ तात्पयदीपिकासपेता- [ १ शिवमाद्यत्म्यखष्डे- सव॑पापविनिमुक्तः शिर सायुज्यमाप्नु्रात्‌। कम्पा नाम नदी पुण्या कमलारन.नमित ॥ ३३ ॥ यस्पां द्विन,त्तमाः स्नावा शकरं शिशे्रम्‌ । द्वा भक्त्या नरः सयो मुच्यते भवबन्धनात्‌ ॥ ३४ ॥ आदिरिङ्ग महाविष्णुरयस्यां स्नात्या महेश्वरम्‌ । समाराध्य स्थितस्तत्र देवदेःस्य सनि ॥ ३५ ॥ निरीक्ष्य श्रद्धया जिप्रा न्म त मच्ुतां ह्यरैः। तस्यां स्नावा<र्वारे च तह्मणाः भ्रद्धया सह ॥ ३६ ॥ सष्ादिति । सष्यपवेतात्‌ ॥ २३ ॥ २४॥ २५॥ २६॥ २७॥ २८ ॥ ॥ २९ | २०॥ २३१॥ २२।॥ ३३२ ॥ ३२४।॥ २५ ३६ ॥ हस्ते बा भगनक्षते तथा पवण्यपि दिजाः। विप्रायान्नादिकं द्वा नरः स्वगं म<।यते ॥ ३७ ॥ कृटिला नाम ण टो भरासद्धा मरत नदी । यस्यास्तीरे मुनिश्रष्ठा वीरू. वेदवित्तमाः ॥ ३८ ॥ भरावण्यां पणमास्यां तु ¶दकादौ दृटवता । अयिकासंन्ञितां रत्यां पुयमादिरनतिःमताम्‌ ॥ ३९ ॥ भगनक्षत्र उत्तरफर्गुन्याम्‌ ॥ ३७ ॥ ३८ ॥ २९ ॥ अप्सरोगण संकौीणमाभितामसुरेः षरे । कि # भभ्येत्यारेषदेवानामादिभुतं महेश्वरम्‌ ॥ ४० ॥ प्रतिष्ठाप्य नटेनास्याः नाप्य ्रद्धापु रम्‌ । प्राथयामास्न ध.नज्ञा देवदेव धृणानेगधम्‌ ॥ ४१॥ यः पुमान्दे .देवास्यां स्नात्वा भ्रद्धपुरःसरम्‌ । श्रादण्वां पोर्णनास्यां वा दृष्टवा स्तुत्ऽिषन्य च।॥ ४२॥ ख. प्पानाः।२ख.षा। ₹ ख, षदेव | भध्यायः १३1 सूतसंहिता । १२ ददाति विदुषे दश्चं धनं धान्यं यथाबलम्‌, तस्य शु च मुक्त च प्रयच्छाशगनायङ् ॥ ४३॥ सूत उवाचव-- व्‌।रया प्राधितो देवो विभन्दा बह्यवित्तमाः । तथा भवतति प्राह रवो गम्पीरषा गिरा॥ ४४॥ तस्यां स्नावाजक्रवारे यः श्रद्धया परमा सह । ददाते धनमन्यद्रा स मुक्तो नात्र संशयः ॥ ४५ ॥ मणिमुक्ता नदी दिव्या महादेवेन निर्मिता । यस्यां विष्णुश्च रुदश्च बह्मा वहश्च मारुतः ॥ ४६॥ विश्वे देवाश्च वसवः सू५। देवः पुरंदरः । आदे चःपसय॒क्ते श्रद्धः[ऽ१द्‌। ननि द्िजाः ॥ ४७ ॥ स्नान छता धनं दरवा श्रीमदरद्धाचटेश्वरम्‌ । प्रणम्य दण्डवद्धूमे। कानां हितकाम्यया ॥ ४८ ॥ प्रा५यामासुरी तानं श्रीमद्ृद्धा 'टेश्वरम्‌ । द्रत वा सुवृत्तो वा मृखावा पण्डताऽपि वा॥४९॥ माङणो वाऽथशूगे वा चाण्डाले बाहन्यएववा। अस्यामस्मिन्दिने स्नाता श्रद्धया शिवयोणिने ॥ ५० ॥ यथाशक्ति धनं दा धान्यं वा दश्मेववा। श्रीमदवद्धारटेाय त्ह्मणा वेदवित्तमाः ॥ ५१ ॥ उपोष्य प्रतिरवशं श्रमदवृद्धाचटेश्वरम्‌ । यो नमस्करूपं तस्य प्रयच्छ परमां गतिम्‌ ॥ ५२॥ दत्यवं प्रार्थितः सर्वः शी मदूवृद्ध।चटेश्वरः । तय दारित्वति संतष्टः प्राह गम्मपैरया गिरा ॥ ५३ ॥ तस्यामादादिने ज्ञाति भ्रद्धया मानवो दिनाः। तस्य संसार्िच्छत्तिः सिद्धा नात्र विचारणा ॥ ५४ ॥ २.५ तात्पर्यतौपिकासमेवा-- [ १ धिवमादाह्यखण्दे~ श्रौ मद्व्याघपुरे रम्पे महालक्ष्म्या निषेविते । शिवगङ्गति. विख्यातं तटाकं तीथमुत्तमम्‌ ॥ ५५ ॥ तस्य दक्षिगतरे श्रीकरः शा शेखरः । प्रनुत्यति परानन्दमनुभूयानुभ्रुय च ॥ ५६ ॥ यस्मिन््ह्लादयो देवा मुनयश्च दिने दिने । स्नानं छता प्रनृत्यन्तं भवानीसहितं शिवम्‌ ॥ ५७ ॥ प्रणमान्ति महातक्त्या भररोगनेवृत्तं। यस्मिन्पाक्षान्महादेवा भवान सहितो हरः ॥ ५८ ॥ ्दह्यविष्ण्वादिभिः साध मवक्च माघमास च| स्नानं करोति रक्षा५ प्राणिनामीश्वरश्वरः ॥ ५९ ॥ % अप्सरेरप्सरोभिश्च न कादाचित्कत्वं सैकतं किंतु नियतवासोऽपि तासामियं पुरीत्यथेः ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६ ॥ | ५७ ॥ ५८ ॥ ५९ ॥ ५० ॥ "५१ ॥ ५२ ॥ ५३ ॥ ५० ॥ ५५॥ ५६॥ || ५७ || ५८ ॥| ५९ || जकन तस्मिन्भक्त्या नरः स्नावा ददाति धनमादरात्‌ । स सवंसमतामेत्य ब्रह्माप्येति द्विजोत्तमाः ॥ ६० ॥ गुद्यतीथमिति स्पातं समुद्‌ वेदवित्तमाः । श्री मद्व्या प्रपुरस्यास्य प्रागर्दाख्धां दिगि स्थितम्‌ ॥ ६१ ॥ एकया जनवेस्तीणेमकयाजनमायतम्‌ । समृदरतोरमारर्य बरह्मणा विष्णुना तथा ॥ ६२ ॥ रुदेणाशेपदेवादय्निभिश्च नितेतितम्‌ । पुर वेदविदां मुख्या करुणो जलनायकः ॥ ६३ ॥ „ प्रमादाद्र्‌ह्णं हत्वा तत्प(पविनिवृत्तये। व्यात्रपाव्वचः श्रता त्वरया परया संह ॥ ६४॥ मीम न ~क गि \ ' > असुरः सररप्सरे(मेश्त्यवेश्षितमितिं प्रतिभाति । ~> भष्यम्‌; १३] =. मुतसहिता। .. १२. गृद्यतीथमिदं ग्वा मघक्षं माघमासि च। ` तत्र ज्ञात्वा महाभक्त्या वरुण दग्यकल्पषः ॥ ६५ ॥ एतस्मिन्नन्तरे भ्रीमान्नीलकण्ठोऽम्विक। पतिः । प्रसादमकरोत्तस्य वरुणस्य छपावङात्‌ ॥ ६६ ॥ व्रुणोऽपि महाध्वं वाज्छिताभप्रदायेनम्‌ । प्राधयामासि पमात्ा टोकानां हितकाम्पया ॥ ६५७ ॥ वरुण उवाच-- कगवन्देव मतपूजां मघक्षं माघमासि च । छत्वा यः श्रद्ध५वास्मिस्तीर्थं स्लात्वा ददाति च ॥ ६८ ॥ स सवेसमतामेत्येति । समत्वराभो हि महत्तरं फलम्‌ । तथा च गीतासु- ‹ सुहन्मित्रायूदासीनमध्यस्थदरेष्यवन्धुषु । साधुष्वपि च पापेषु समवृद्धिर्विप्यते ' इति ॥ ६० ॥ ६१॥ | ६२ ॥ ६३ ॥ ६४ ॥ ६५ ॥ ६६ ॥ ६७ ॥ ६८] तस्य मुक्ति प्रयच्छाऽशशु व्राह्मणस्यान्त्यजस्य वा। सुत उवाच -- देवद्रो महादेवो वाङ्मनोगाचगे हरः ॥ ६९ ॥ तथव स्विति विप्रेन्द्राः प्राह गम्ीग्या गिरा । अत्र पवणि यः ्ल.त्वा ददाति धनमादगत्‌ ॥ ७० ॥ सम. तपाप।नमृक्तः स या परमां गतिम्‌ । वहवोऽच मनेभ्र्ठाः छ्राला पर्वणि प्त्रणि ॥ ७३॥ विहाय सवेपापानि विमुक्ता भदवन्धनात्‌ । बह्मत। ५ मेति स्यातं तटाकं बह्मणा कृतम्‌ ॥ ७२ ॥ ्मद्रलपुराख्यस्य मध्यमे सुप्रतिष्ठितम्‌ । रोमशो भगवान्यास्मिस्तरके वेद्‌ वेत्तमाः ॥ ७३ ॥ ----- -- ---~-------~~-् क ~ = न््-- ---०---~ = १३. मापि मा । रख. लोमशो । १२८ तात्पयेदीपिकासमेता-- [ १ शिवमाष्टाल्पखण्डे ज्ञात्वा नित्यं महःभक्त्या तताप सुमहत्तपः । यस्मिनहया दिनाः स्नाता कल्पे परमेश्वरम्‌ ॥७४॥ पुजयामास ठोक्रानां सृः्ास्थत्यथमादगत्‌ । तव स्ञ.सःऽकषवरि च ग्रहणे चव पर्वणि ॥ ७५ ॥ यो ददाति धनं भक्त्यासयतिपमेषरम्‌। सू्यपष्करिण) नाम ०. थ॑मत्यन्तश भनम्‌ ॥ ७६ ॥ श्रम द्रह्मपुराख्यस्प प्श्वमस्यां दिशि स्थितम्‌ । यत्र स्र.त्वः4कवरे च ग्रह चन्द्रसूधंयोः ॥ ७७ ॥ रिषुव यनकाटेषु पवेण्याद्‌(दने तथा । पुष। दक्षाध्वरध्वरतदन1हन्ध्वा प्रियं गतः ॥ ७८ ॥ पुरा रावणपुञस्तु विनि सकड जनत्‌ | दन्द जिद्‌ थमारुह्य प्रमत्तः पण्डितोत्तमाः ॥ ७९ ॥ गच्छन्नप्यन्तवगेन व्यश्च लङ्क प्रति दिजाः। त.थस्यास्य रथ्त।रे दक्षिण सुस्थितोऽप्वत्‌ ॥ <° ॥ सोऽपे तपरक्ष्य विभन्दा विचायं सुचिर सुर्धाः। पुजयाम,स तेव श्रद्धया प्रम॑श्वरम्‌ ॥ ८१ ॥ देषदेगो महादेवो राक्षसानां महाधनम्‌ । ` तेञेषाऽस्ते स्व प्रीत्या भवानी सहिपा हरः ॥ ८२॥ इन्द्‌ः जेत्पुनरादातुं न शशाक तर्म।श्वरम्‌ । स॒ पुनः सुचिरं काट वेचा५ परमेश्वरम्‌ ॥ ८२॥ प्रदक्षिणत्रयं कृत्वा समारुद्य रथ, त्मम्‌ । विवर्णं विव <त।व द्विजा लङ्कपुः। गतः ॥ <४ ॥ अस्मिन्पवं५ यः छ्लातवा भोजयेद्राह्मणं मुदा । सवेपापविनि्मक्तः शिवयाकं स गच्छति ॥ ८५ ॥ : --- ~ ---- ना ~ ~ # रः. (महानपा। अध्पामः १३ ] सतसंरैती । .. 0 1 „९१ ध, यः साति वेदविच्छेष्ठाः कवियुंदधिसंगम । सव।णि तस्य पापानि वेनश्यन्ति न संशयः ॥ ८६ ॥ श्वतारण्ये तथा कृम्मकणे मध्याजुने द्विना आप्रत(थ हद्‌ स्थनि तथा मङ्ट्वशकं॥ <७ ॥ चिकोटिहास्ये कावेरी वरिष्ठ सवकामदा | एषु स्थानषु काव्या ज्ञाता प्रवणि यः पुमान्‌ ॥ << ॥ अकवर तथा विप्राः पणम्य परमेश्वरम्‌ । ददाति धनमन्यद्रा मह्यपापायमृच्पते ॥ ८१ ॥ पापिष्ठो वावा वा यः पृमान्मरणं गतः। एषु स्थानेषु विपन््ाः स मुक्तो नात्र संशयः ॥ वहो मरणान्मुक्त एषु स्थानेषु सप्तसु ॥ ०० ॥ क्षारकृण्डमिति ख्याते भवरोगस्य भेषजम्‌ । सवत थाम पुण्यं स्वेपापप्रणाशनम्‌ ॥ ९१ ॥ सर्वकामप्रदं दिव्यं श्रीमद्रल्मीकमध्यगम्‌ | उत्तर फ।त्गुने मासि ब्रह्मणा विष्णुना तथो ॥ ९२) शंकरेण तथा दवमनिभिः सवजन्तुभिः । सेषितं सोमसूयाणयां स्वगाद्रव्मीकमागतम्‌ ॥ २८३२॥ वाडनागाचर इति । वाञख्नसाऽगोचरः ॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ ७३ ॥ ७ ॥ ७५ ॥ ७६ ॥ ७५७ ॥ ७८ ॥ ७९} ८० ॥ < १ ॥ <२॥ ८३ ॥ ८८ ॥ ८५ ॥ ८६ ॥ ८७ ॥ ८८ ॥ ८९ ॥ ९० ॥ ९१ ॥ ९२॥ ९३ ॥ यः स्लाति फाल्गुने मासि श्रद्धयवोत्तरे दिने । तस्य सवोणि पापानि विनभश्यान्त द्विजोत्तमाः ॥ ९४ ॥ यः साव।(ऽ व्यदीषति ददाते भनमादरात्‌ । तस्य मक्तिरयत्नेन सिध्यत्व न संशयः ॥ ९५॥ ` १९. लःत्वातुव्यः। १ दर तात्प्यदीपिकासमेता [ १ शिव्रगाहास्म्पखण्डे देवतीथमिति स्यातं क्षीरकुण्डस्प पश्िमे ! देवरःजः पुग यत्र छ्लातवा पवैःण पवेणि।॥ ९६ ॥ चत्तर्‌,न्ते मह देवं त्मीकावारूमादरात्‌ । प्रदक्षिणत्रयं खसा परणम्य भुवि दण्डवत्‌ ॥ ९७ ॥ विसृज्य देवराजप्वं विमुक्तः कमबन्धन्‌ात्‌ । यत्र स्रतवात्तरे मतयः श्रद्धया मसि फाल्गुने ॥ ९८ ॥ दाक्षिण्यं छत्वा वल्मीकावासमीश्वरम्‌ । ददाति धनमत्पं वा मुच्यते भवबन्धनात्‌ । ९९ ॥ अकवारे य(त)थाऽषदयां रष्णाष्टम्यां 0िरषतः। यः स्नाति देवतीथ<स्मिन्स यापि परम। गतिम्‌ ॥१००॥ सेतुमध्ये महाता गन्धमाद्नपवतम्‌ । य्स्रावा महाभक्त्या रद्रवः सह सतया॥ १०१॥ लक्ष्मणेन तथेवान्धः मगरी प्रमु वरैः । मनििर्द्रगन्धवयक्षवियाधरादिजिः ॥ २॥ राक्षसेशवध. सनां बह्महव्यां दिहाय सः । प्रतिष्ठाप्य महादेवं श्रीमदामन्वरापिधम्‌ ॥ ३॥ वेरित्वा तीथम।हातम्यं दत्तवान्धनमुत्तमम्‌ । यत्र ज्ञात्वा व्यतोपृते ग्रहण चन्दसूभयाः॥ ४॥ उत्तरे दिन इति । विशाखे सूयंवारे रेतिवद्र्यास्येयम्‌।। ९४ ॥ ९५ ॥ ९६ ॥ ९७ ॥ ९८ ॥ ९९ ॥ १०० || १०१ ॥ १०२॥ १०३॥ १०४॥ अक्रेवारे भृगे।।२ पवण्याद्‌।दिने तथा । विषुवायनकाटेषु षडशीतिमखे तथा ॥ ५॥ अर्धोदयेऽथवा विप्राः सुमृहूर्तषु चाऽऽस्िकाः । यथाशक्ति धनं दत्वा दृषा रामेश्वरं वम्‌ ॥ ६ ॥ भस्व्‌पः १६] सृतसदेता । १२९१ टोकिकैर्वदिकैः स्तोत्रैः स्तुता वेदाथपारगाः । प्रदक्षिणत्रयं भक्त्या यः करोति द्िजोत्तमाः ॥ ७ ॥ बरह्हत्पादिभिः पांपर्महद्धिः स विमुच्यते । ऊतघ्रश्च विपुच्यन्तं सयत्र मरणे गताः ॥ ८ ॥ स्रात्व.ऽयव महाः.क्वया मासमाने दिने ढिने । रु रामेश्वः दा सुवणं निष्कम।दरात्‌ ॥ ९ ॥ उपोष्य रजन. मेकं मासान प्वेणे द्विजाः । बह्महत्यासुरापानस्व्णं तेयादेपा-कैः ॥ ११४ ॥ मुदधिपूर्वछ्तेरमतथा मृचयते नात्र संशयः । छः1थ.: स्ञानमतिण बहवे,ऽचाप्रवंन्दिजाः ॥ ११ ॥ सून उवाच-- एतानि तथान पुरोदितानि षदेषु शादेषु रिवागमेषु । षट भवानी पतिरम्बिकायाः प्रोवच कारुण्यबलेन देवः ॥ १२ ॥ वी पुनः प्राह गृहस्य शकर गुहो विरि्ाय चतुम्‌ स्ततः । 7रोमम.शषनगत्मसिद्धयं गुरुममापाररूपामहदधिः ॥ १३ ॥ युष्माकं परमरूप।वण्न वप्रा अस्मा(पेः काथित।मेदं जगद्धिताय । ष्याणां सतत,मेदं मृदा भवद्ध- पृक्तठथं पःमशिवप्रसादसिद्धये ॥ १४ ॥ य इदं तःधमाहात्म्य पठते सुमहूत्के। स्वप.पविनिरमुक्तः स याति परमां गतिम्‌ ॥ १५ ॥ य इदं श्णुधान्नित्यं सुमृहूर्तेषु वा पुन्‌: । सर्वपापविनिमुक्तः शिवदके मदयते ॥ १६॥ <न एः + +> शी ज) > ् रं भी [8 । ग 1 1; १. नत्वा | १३२ . तात्पयर्दपिकरासमता-- [ १ धिउनाहाल्यखण्डे- १२ अ० त।धपु श्राद्धकार वाय इदं श्राग्येन्मदां | दारिद्यं सकलं व्यक्ता स महाधनवान्भवेत्‌ ॥ १७ ॥ यः श्रृण्वन्देवतापूजां करोतीदं मृदा नरः । तस्थ ब्रह्मा हारशवापि परसीदातिं महेश्वरः ॥ १८ ॥ भगवान्दवकौसुनः सवंकूतहिप रतः । महादवप्रसाद।थमिदं पशतं नित्यशः ॥ १९ ॥ तरमद्धवद्धिगनयः श्रद्धया परया सह्‌ । परटितव्यमिदं नित्यं परसादा५ चिशूटिनः ॥ १२० ॥ एवमुक्त्वा मृनीन्देभ्यः सूतः सवांथवित्तमः । अतीव प्रातिमापन्नः सोमं सोम(५५खरम्‌ ॥ २१ ॥ सर्वज्ञं सवंकतारं संसारामयमेषजम्‌ । सरासुरमनीन्दरश्च भ्रणताडप्रिसरःरुहम्‌ ॥ २२ ॥ ध्यात्वा हत्पङ्जे भक्त्या प्रसन्ने च्ियमानसः । प्रणम्य दण्डवद्धभां महादवं जगदट्ररुम्‌ ॥ २३ ॥ वेदव्यासे च संसारसमुद्रतरणपुवम्‌ । विहाय मुनिशार्दलान्कटासमचले गतः ॥ १२४ ॥ इति श्रीस्कन्दपुराणे शिवमाहान्यखण्डे तीथमाहा- त्यकथनं नाम चयादश।ऽध्यरायः ॥ १३॥ षडशीतिगुख इति । मिथुनकम्याधनमीनराक्षेषु रविस॑क्रमे ॥ ५॥ ६ ॥ ॥ ७॥ ८ ॥'९ ॥ ११० ॥ ११॥ १२॥ १३ ॥ ९४ ॥ १५ ॥ १६ ॥ ॥ १७ ॥ १८ ॥ १९ ॥ १२० ॥ २१ ॥ २२॥ २३ ॥ १२४॥ इति श्रीमत्काशीविलासश्रीक्रियाशक्तिपरपभक्तश्रीमञयम्बकपादान्नसे- वापरायणेनापनिपन्मागेप्रवतकेन माघवाचार्यण पिराचतायां श्री- सृतसंहितातात्पयेदीपिकायां शिवमाहात्म्यखण्डे तीथमाहा- त्म्यकथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥. , ममाप्रामिदं शिवमाहारम्यखण्डम्‌ । | र|: ॥ भथ द्वितीयं ज्ञानयोगखण्डम्‌ । केटासरशिखरे रम्ये नानारत्नसमाकुटे । नानापुष्पस्तमाक।० नानामृटफटोदके ॥ १ ॥ नानावद्ीसमाक्ाणं नानामृगस्तमाकृटे । नानाव्क्षसमक्रोेणं नानायगिसमावृते ॥ २॥ नानासिद्धसमाकीण नानामुनिसमाव्रते । नानादवसमाकीर्णं नानाचारणसविते ॥ २ ॥ नानौवक्षसम.कीण। नानागन्धवसंविते । सुखासीनं सुप्रसन्नं सुनेत्रं सुस्मतं शुचिम्‌ ॥ ४॥ स्वतेजसा जगत्स भासयन्तं भयापहम्‌ । सर्वशास्ाथतखन्नं वद्वेदोङ्गपारगम्‌ ॥ ५ ॥ भस्माद्धलितसवी ङ्ग तिपुण्डाड्ितमस्तकम्‌ । रुद्राक्षमाखाभरणं जटामण्डलमाण्डितम्‌ ॥ ६ ॥ जितेन्दियं जितक्रोधं जीवन्मुक्त जगद्गुरुम्‌ । व्थसप्रसादसंपर्चं व्पासवःदरेगतस्पृहम्‌ ॥ ७ ॥ वेदमार्गे सदा निष्ठं वेदमागभरततकम्‌ । कनुक।(य(र।र। ग्रीवं नास्‌।यन्यस्तठेचनम्‌ ॥ < ॥ स्वयं रवमेव ध्यायन्तं सूते बुद्धमतां वरम्‌ | विष्णुरृद्धो विशाटाक्ष। वसः कुण्डिन आरुणिः ॥ ९ ॥ जावालो जमदभिश्च जर्जरो जङ्गमी जयः । पकः पशधरः पारः पारगः पण्डतोत्तमः॥ १०॥ क -- ~--- ~ - ----- १. नपक्चिस 1 २ र, चिनवं। 3 क,ख. दन्तपा | ४कं.यघ. सम्म न्यः £ वग. इ. वल्क । १३४ तात्पयदीपिकासमता [ २ ज्ञनयोगद्वण्दे- महाकायो महा्रीवो महावाहूमहो दरः । उदहाटको महासेन आतं आमटकमियः ॥ ११॥ एकपारो द्विपादश्च त्रिपदः प्मनायकः । उग्रवीययो मह.वीय॑ उत्तमोऽनुत्तमः पटुः ॥ १२॥ पण्डितः करुणः कालः केवल्यश्च कलाधरः । कल्पान्तः कङ्णः कण्वः काटः काटाप्चरुढकः ॥ १३॥ श्रेतवाहुभहा राज्ञः भ्वताश्वतरसज्ञकः । एषां रिष्याः प्र<प्याश्च पाशविच्छेदनं रताः ॥ १४॥ पिचाय॑माणा भदा विषण्णा विवशा रुशम । समागम्य समापिस्थं दण्डवत्माणिपलय च ॥ १५॥ ्नातव्यं वरतु परथमखण्डेनोपदिश्य ज्ञानोपायं वक्तं द्वितीयखण्डमारभते-- फैखासेत्यादिना । केटासेत्यारभ्य मुनय उजुरित्येतदन्तं व्यासवाक्यम्‌ ॥१॥ ॥ २॥३२। ४।॥५॥६।॥७॥८॥९।॥ १०॥ ११ १२।॥१३॥ ॥ १४ ॥ १५ ॥ स्तोः स्तुता महात्मानं पप्रच्छुः पण्डिते ततमाः । मृनम ऊचुः- भवता कथितं सर्वे सक्षेपाद्रेस्तरण च ॥ १६॥ इदानीं श्रोतुमिच्छमो ज्ञानमोगं सहेतुकम्‌ । साक्नादवष्णं जगन्नाथाक्छष्णद्रेपायनाद्योः ॥ १४७ ॥ अवापक्तानये।गस्सं न भ॑त्तावामूते भुवि तस्मात्कारुण्यत)ऽस्म.कं तक्षेपाद्रक्तम्हसे॥ १८ ॥ दति पृष्ठो मुनिश्र्ः सृतः पौराणिकः प्रभुः । साक्षातवश्वरं साम्बं संसारामयभेषजम्‌ ॥ १९॥ क्क~-~- ~ = क => ~ = =-= ~ नक य ~~ [ <न =-= ~ --जौ का नक ॥0 १ग. घ. भरभ्यरते। २ ख. (र्त्त । ३ यख. वाप्तो क्ञाः। ४ घ. रमयः । 2 सूतसंहिता । १२५ सथ॑जञं सर्वगं शर्वं सभूति रतम्‌! ठप्र रस. म्बःधरं व्यास्यानेकरतं विभुम्‌ ॥ २०॥ चतुषुज शरचद चन्दिदिधलाहतिम्‌ गङ्गाधरं विरूपाक्षं चन्दरमाटिं जटाधरम्‌ ॥ २१ ॥ नीटर्यावं चिरं स्मृता व्यास्षमप्यामितोजसम्‌ । प्रहृष्टः परया भक्त्या परिपृण मनोरथः ॥ २२ ॥ टोिकर्वदिकैः स्तोतरेः स्तता सम्पक्समाहित वक्तृ मारपते सवं प्रणिपत्य महेश्वरम्‌ ॥ २३ ॥ संक्षपविर्तराभ्यामुपदिष्टस्यापि तच्स्यानादिभवपरम्परोपात्तदुरितोपहत- चित्तदुराधिगमत्वादुरितमक्षय रा तेषामपि तदधिगमे क उपाय दति मुनयो जिङ्ञासन्ते । भवता कथितमिति । योग॒ उपायः । सोपायं ज्ञानसाधनं शृश्रूपामह इत्ययः ॥ १६॥ १७ ॥ १८ ॥ १९ ॥ २०॥ २१॥ ॥ २२॥ २३॥ सूत उवाच-- शृणुध्वं मुनयः स्थे भग्यवन्तः समाहिताः । एतदेव पुरा प्रच्छद्विगं नाथो महेश्वरम्‌ ॥ २४॥ गिरां नाथो वृहरपातिः । सक.ललोकदितपयावदयगरष्व्यमर्थपसो वृहरपातिः च्छति ॥ २४ ॥) देवोऽपि देकरीमाटोक्य करुणाव्िष्टवेतसा । पराह गस्पीरया वाचा मुरव मुनियुगवाः ॥ २५॥ आदखार्कयात । 2व्पख्कनामप्रायः | २५॥ देव्या अङ्क समासनः स्कन्दाऽपे श्रृत्स्तेदा । स्कन्दादसिष्ठः संधाप्तः पृवजन्मतपावलात्‌ ॥ २६ ॥ व रिष्टाहृन्धवाञ्शाक्तः शक्तेः भरातः पराशरः पराशरान्म॒निश्रेष्ठा भगवन्व्यास्षसंन्नितः ॥ २५७ ॥ ~ ~~ --~-~-----*-~--- ण्ये --+ ---~ ~> १ ङ. घ, पर्षे। २. व्देदमार | ३व. ड. 'श्रष्.दधधग?। १२९ तात्पयदीधिकासमेता-- [ २ क्ञानयगणण्दे- तदहं श्रुतवान्व्यास्ाजन्मान्तरतपोवट।त्‌। वक्ष्ये वेदविदामय युष्माकं तथयथाश्रतम्‌ ॥ २८ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयाग- खण्डे ज्ञनयागसंप्रशयपरम्पराकथनं नाम प्रथमाऽप्यायः॥१॥ वक््यमाणापाये समाश्वासनननाय शिवादिवक्त्रपरम्परापन्यासः ॥ २६॥] ॥ २७॥ २८ ॥ इति श्रीसृतसंदितार्दीकायां ज्ञानयागखण्डे त्नानयागसमदाय- परम्पराकथनं नाम प्रथमोऽध्यायः ॥ १ ॥ ईश्वर उवाच-- अवाच्यमेतद्िज्ञानमतिगृद्यमनुत्तमम्‌ । आम्नायान्तकसंसिद्धमगपक्र नाशनम्‌ ॥ १ ॥ सोपायज्नानयागे शद्रबत एवाधिकागे नेतरस्य । उक्तं हि-- “५ अश्रद्धया दते दत्तं तपस्तप्नं कृतं च यत्‌ | असदित्युच्यते पाथे न च तन्मेत्य नो इह "` इति ॥ अतस्त ज्ञाने भ्रद्धातिशयजननाय स्वरूपतः फलतश्च तस्य निरतिश्य- ्रत्कषमाह--अवाच्यमित्यादेभिः । अक्ञेषक्केशनिवहणत्बेन नित्यनिरतिशया- नन्दपरापकत्वेन चात्यन्तमुत्तमत्वादातगुद्यमतिरदस्यामेदं जान यत्र तज्नानाधि- फारिणि न वक्तव्यम्‌ । न व्रिद्यामूखर वपदित्यथः | तत्र च ज्ञाने चिविधा आधेकारणः | विद्ुद्धसरवाः समाहेतचेतस उत्तमाः । तेषां वेदान्तश्रवणमा- प्रमेवोपायस्तदाह--आख्रायान्तकस॑सिद्धामिति । वक्ष्यति च सप्तमाध्याया- वसाने- ‹ सवदा सवेमुत्सुञ्य वेदान्तश्रवणं कुरु › इति ॥ १ ॥ अनन्तानन्दमान्नास्यव्हमप्ाप्त्यकसाधनम्‌ | आभ्रमरसिदेुक्तमष्टङ्गेरपि संयुतम्‌ ॥ २॥ १. राधः । ~ग. पएयृतः॥ २\॥ भभ्यायः २ ] सुतसंहिता । १२७ ये तु विवेकवेराग्यसंपन्ना अपि रजोटेशामुद्रस्या विधिप्रचेतसो मध्यमा- ह्थकारिणः सटहसेव चेतस एकाग्रत्वं न लभन्ते तेषाम्टाङ्योगो ज्ञानसाधनम्‌। सच्च दकमाध्यायमारमभ्य खण्डदोपेण वक्ष्यति । येतु प्रदन्छतरद्‌ रिप्रानिषद्ध्‌- प्चत्ता ओत्सुक्यमात्रेण मर्त्ता _ अप्यमानिष्ठितजिङ्नासा अधमाधिकारिणस्तेषां जिज्ञासामतिषठा्थं दणाश्रमधेमाणां कथचिद्रयतिक्रमे तन्निमित्तं तेन विश्चद्धानां दानधमादिकं चोपायः । ˆ विविदिषन्ति यज्ञेन '--इत्यादरेश्ुनेः | स चायमु- पायो दशमाद वाचीनेनाध्यायजातेनोपदिश्यत इति सकलाभ्यं खण्डो ज्ञानो पायप्रातिपादकः । २ ॥ वक्ष्ये कारुण्यतः सक्षाच्छणु वाचस्पतऽधृना । आसीदिदं तममात्रमात्माभिच्ं जगतपुरा ॥ ३ ॥ ततः सत्वगुणक्षोभान्महसच्वमजायत । एक एव शिवः साक्षात्तिस्रो मूर्तीदिया पुनः ॥ ४॥ रजेगुण समास्थाय बह्मा स्पाल्मृणिकारणम्‌ । सखमःस्थाय विष्णुः स्पात्पलनाय वृहस्पते ॥ “॥ तमसा कालरुदारस्यः सवसंहारकारणम्‌ । असंख्या मूतयस्तषां विजायन्तं पृथक्पृथक्‌ ॥ ६ ॥ उतनत्तमाधपरूपेण गुणवेषम्प मारतः । शब्दादीनि च भुताने श्रात्राद्‌ी न्दिधपर्ेकम्‌ ॥ ७॥ वागादिपञ्चकं तद्रसाणापानािपञ्कम्‌ । मने(वृद्धिरहकाराश्चत्ं चाति चतुष्यम ॥ ८ ॥ अव्यक्तात्काटप।केन परजायन्ते पृथक्पृथक्‌ । स्वं कालपराधीना न कालः कस्यचिद्रशे ॥ ५॥ तत्रेतस्मिबध्याये वणोश्रयर्धरेण सिं चर्त महदादि क्रमेण हिरण्यगर्भो त्पततिमाह-आसीदिदमित्यादि । एप च सगक्रम्े गतखण्डऽष्मादिष्वध्यायेषु अपञित इति नेह पुनरुच्यते । तत्र तु सूतेन मुनिभ्यः रववचनेनेवोक्तः । इह १. तेज । र२क. व. "धर्माः क । ३ ङ. व्वकारणका" । ४ ड. "सरूपेण प" । ५ ङ. "सेब त° | ६ क. खरग. इ. शवमाणां दिरण्यगर्भण मृ°। १८ १३८ तात्पयेष्टापिकासमेदा-- [२ ज्ञानमोगदणड-. 6 1 तु शिवेन वृषटरपतय उपटिष्मकारद्णनप्वेत्येतावानेभ विघ्रेषः ॥ ३॥ ४॥ ॥ ५॥ ६॥७।॥८॥९॥ काटो मायारमसेवन्धा सर्दैस.धारणातकः | हिरण्यगर्भो भगवान्परादुरासीतजापतिः ॥ १०॥ दिरण्यगमे दति । यथोक्तसृषटमभृतेन्दरियफरणोपाधिक्ो हिरण्यगर्भः पञश्ची- कृतभूतमयजरीरः परजापतिरूपेण प्रादु रासीदित्यथेः ॥ १० ॥ सवे शरीरी प्रथमः सवे पुरुष उच्यते| तेन बह्माण्डमुत्पन्नं तन्मध्येऽयं बृहस्पते ॥ ११ ॥ भरवनाने च देवाश्च शतशोऽथ सहस्रशः । स्थावरं जङ्गमं चव तथा वर्णाश्रमा च ॥ १२॥ साम्बं सर्वेश्वरं ध्यात्वा प्रसःदात्तस्य निम॑म। प्रसदिन ना देवाः प्रस्दन विना नयः । १३॥ परसदेन विना लेका न सिध्यान्त महामने। प्रसद्‌ देवदेवस्य ब्रह्म! बह्मसमागतः ॥ १४ ॥ पथमः शरीरीति रथुटमुतमयदरीरसंवन्ध एव । तर्येव यतः प्रथम इत्यथैः । प्रजापतिपदेप्राप्केण तपसा सवांणि पापानि पएवेमोपटीति पस्पः | श्रुयते दि- स यदपूर्वोऽरमाःसवस्मात्सवान्पाप्मन ओंषत्तरमात्सस्पः' इति॥ ११ ॥ १२॥ ॥ १३ ॥ १४॥ दिष्णुरिष्णपदे प्राप्तेः रुद्रा रुद्रत्वमागतः। वणाश्रमाचारवता पुरुमण मंहैश्वरः ॥ १५ ॥ आराध्यते प्रहादाथ न दुत्रैततैः कदाचन । यसिमिन्परसने सर्वेपां पृष्टेनायित पुष्कला ॥ १६ ॥ एवं वणोश्रमाचाराणाघ्चुत्पत्िममिधाय तदाचरणोपयोगमाद-- वणीश्रमा- शारघतेति ॥ १५॥ १६ ॥ #) ~= ~ ~ - - ज्म व. मेष प्रि ।२ ख, शस्मत्पकःपा? ! ङ, शरम्पवोऽरमालामन भौ" । शभ्ान्‌; २] सूतसंहिता । १२५ अहो तेन विना लेक्श्वष्ठःऽन्पत्न मापया । बह्म चय।श्रमस्थानां यतना च विशेषतः ॥ १५७ ॥ वानपरस्थाश्रमत्थानां गृहस्थानां वशो हरः । वण। श्रमस्माचारात्पसने परमेश्वरे ॥ ३८ ॥ साक्षात्तद्विपयं ज्ञानमपिरादेव जायते । ज्ञानादज्ञ(नविष्यस्ति्न कर्मभ्यः कदाचन ॥ १९ ॥ ज्ञाने सति संसरो ज्ञनि स कथमुच्यतं । तरमाज्तानेन मुक्तः स्पादज्ञानस्य क्षयान्मुने ॥ २० ॥ चतु्णामाश्रमाणां शिवभसादद्रारा ब्रानोपयोगमाह--त्रह्मचयाभमेति॥ १७॥ | १८ ॥ १९ ॥ २० ॥ सर्वं संभेपतः प्रोक्तं मथा वेदपिदां वर । तस्मा च महाभाग वणाश्रमरतो भव ॥२१५॥ सूत उवाच- इति श्रत्वा मुनिश्रेष्ठाः प्रणस्य परमेश्वरम्‌ । स्तोपुमारतते विप्राः प्रसादार्थं विशूटिनः ॥ २२॥ सर्व तंप्तेपत इति । अयमुपायोऽयुषटेय इति संक्षपेणोक्तमित्यथः । अनुष्ठा- नमकारस्तु प्रपञ्चेन वक्ष्यते--वर्णाश्रमरत इति । तत्मयुक्तधमेरत इत्यथः । तत्र वर्णधमाः-- ब्राह्मणो वृहरपतिसवेन राजा राजसूयेन यजेत वद्यो ्रेरयस्तोमेन' इत्यादयः । आश्रमधमाः--' आदूतश्चाप्यधीयीत † इत्यादि- ब्रह्मचािध्मा; । ‹ प्षोमे वसानो जायापती अभ्रिमादधीयाताम्‌ ' इत्यादयो इृहस्थधमीः । अरण्यवासादयो वनस्थधमीौः । प्रवणादयो यतिधमोभेति ॥ ॥ २१॥ २२॥ बुहस्पतिरुषच- नमो हराय देवाय भिनेचाय नेशूटिने। > =, तापस्य महेशाय तचन्नानप्रदायिने ॥ २३॥ च> ~ ----~ -- - ~~ ---~-~~~- ------------"- ~ ---------- =-= नन णा ण "ज ना ननन ० = -हयिहहि १८. न्य जनदीन्व' । २६. भप्णा | १४० तात्पय॑दीपिकासमेता-- [ २ ज्ञानये.गणण्डे- वेणाश्रमप्रभाणामुत्पत्ति संग्रहेण स्वरूपं च श्रुतवानपि वबुहस्पतिरतत्मपञ्च- शुश्रूषया देवं तुष्टाव--नमां हराय देवायेत्यादिना ॥ २३ ॥ नम मानाय शुभ्राय नमः कारुण्यमूरतये । स॒मा दवाड्ड्वाय नमा वद न्तवद्न्‌ ॥२४॥ नमः पराय रुदढवि सुषाव नमा नमः विश्वमतं महेशाय विश्वाधाराय ते नमः ॥ २५॥ नमो मीलायाति । युल्ना अन्नं ' उरग्यं मुन्ना ' दाति श्रतेः । तच भोर , मिति तत्संबन्धी भोगपद इम्वरस्तस्मे | मुद्धपदेन मञ्नवान्वा हिमव्रतः भिर रटे श उपरक््यते । सोऽस्य निवास इति मौज्ञस्तस्मै । ' परो मोञ्जवतोःै हि ` इति श्रुतेः ॥ २४ ॥ २५॥ नमो भक्तपवच्छेदकारणायामठातने । कालाय काटकाटाय कालातेताप ते नमः ॥ २६) जितेन्दिपाय नित्याय नितक्रधायते नमः । नमः पाषण्डभङ्गाय नमः पाप्हगयते॥ २७॥ कालाय भाप्रिकालवद्युतमयं कलयति जगदेषप काट्ऽतस्तदात्पने । काट- कालाय । तमाप कटयते तस्यएपे परिच्खेदकाय | काटातीताय स्वयं फेन- विदप्यपरिच्छन्नाय | २६} २७॥ नमः परतराजन्दकन्यकापतये नमः । यगानन्दाम योगाय यागा प्रतय नमः ॥ २८ ॥ योगानन्दायेति । योगः समाधिः । ‹ युज समाधौ ' इति धातुः। तत्राभि- सपज्यमानो य आनन्दस्तदूपाय । योगाय समाधिरूपाय । योगिनां प्रतय इति योगसमा्पिनिष्ठानां समाधिफलप्रदानेन पाटकाय च नम इत्यथः ॥ २८ ॥ प्राणायामपराणां त॒ प्राणरक्षाय ते नमः। मूाधारे प्रतिष्ठाय मृटदीपाष ते नमः ॥ २९॥ प्राणायामाति । श्ासषन्वासयोगतिषिच्छेदः भाणायामस्तदभ्यासपराणाम्‌ ) +~ = -~------~~ ~ ~~न १ व.मञा॥२ क,ख. ग. घ. (व्रिभव्रर । ~ --- -क नआि -~--+-~ सप्यायः २ | सृतसंहिता । १४१ क्क = ~ `~" की तेहि यदा कण्ठादिस्थानेषु कारादि भूतवर्भैः सह प्राणनियमैमभ्यस्यन्ति टद्‌ ते कालं वञ्चयन्ति । उक्तं हि-- £ कण्डे भ्रूमध्ये हृदि नाभौ सवादः रमरेः क्रमश्च; | टवरसमीरणपवभ॑रनिलसमा काटवश्चनेयं र्यात्‌ ' इति । अतरतेषां वश्ित्तकालनां या प्राणरक्षा भवाति साऽपि त्वत्पसादलभ्ये- त्यथः । मुखाघार इति । परा हि श क्तिमूलाधारादामस्तकमू दवता ततर चन्दरैमण्ड- ररंस्पशात्सछवदमृतधारया सह स्वयमपि पएनमुखापारं परविशति । यदाहुः-- 4 मुल्खाखवालकृरमादुदिता भवानि प्न्य पटेसरसिजानि तदिष्टतेष। भूयोऽपि तत्र विज्ञसि धरुवमण्डलेन्$ निष्पन्द मानसु खता वसुधास्वरूपे'' । इति । तस्याः शक्तः शक्तिमाञ्यवाऽप्यमिन्न इति एह निरूपितम्‌ । अतः सोऽपि मृटाधार मविष्ट इत्यथः । मृलदीपायाति । सोमसृयाब्रयो हिं सर्वै दीपयन्तीति दीपास्ते हि चित्यकारेन प्रतिभातमेवायं दीपयितुं श्षक्नुवन्ति नान्यथा श्रूयते दि-- ‹“न तत्र सूर्या माति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमभभिः। तपेव भान्तमनुभाति स्य तस्य भासा सवेमिदं विभाति ॥ '' इति | अतधित्पकार मृलदीपस्तदात्मने ॥ २९ ॥ ८ रः ८ ह = ¢ ^) शिर नािकन्दे प्रकिष्ठाय नमा हृदेशवातनं । सथिदानन्दपृणाय नमः साक्षात्रात्मने ॥ २० ॥ नाभिकन्द इति । तत्र तयारापे रथानयांरभिव्याक्तदेतुत्वात्‌ ॥ ३० ॥ नमः शिवायाद्धृतविद्रहाय ते नमः रिवायादतविक्रमाय ते। नमः गिवाप्ाखिटनायकाय तै नमः रिषायामृतेहतवे न॒म्‌ः॥ २३१ ॥ सूत उवाच-- य इदं प्रतं नियं स्तोतें भकतया सुसंयतः । तस्थ सूरिः करस्या सपाच्छकर प्रकरणात्‌ ॥ ३२) वियार्थी लप्रते विदां [वाहार्थ गही भवेत्‌ । तराग्पकमि ठमते तर्य भवतारकम्‌ ॥ २२॥ कन्न -------- ------- ~ १२.घ. ङ. मनमः। २८. दाकलते । दष. न्ब्र्पः | ४ वर, कृण्डे प्रः} 4 लात््वदौषिकासमेत्ता- [२ जनभगंश्दे- अतषेतष हति । अर्त शुण्यफःरं रदगादि दिधाफरुं घापवगीः । तदुभय- हेतवे । तथारसं च गदखष्डे तृतीयाध्याये वणिदम्‌ | ३१॥ ३२॥ ३३ ॥ तस्म।दिने दिने युयमिदं सोत्र समाहिताः पठन्तु भवनागाथमिदं टि भवनाशनम्‌ ॥ ३४ ॥ दते श्रीस्कन्दपुराणे सूपसंहिताः! ज्नानयःगखण्ड आलना सार्णा रुपगं नाम द्ितामोऽष्यायः ॥ २॥ पटन्त्विति एरुषघ्यत्ययः | ३४७ | # इति भीरकन्दरएगाणे सतसस्तिधकार्या ानसोगखण्ड आत्मना खुषएटिनिरूपणं नाम प्तीख-प्यायः ।॥ २॥ ईश्वर उवाच-- अथातः संप्रवक्ष्यामि व्रह्मचयाभ्रमं मुने । आघ्नायेकरुसंमिद्धमादरच्छृणु सुव्रत ॥ १॥ विदितवृस्पत्यभिपरायः क्षियो वणोश्रमथमान्मपञ्चयति-- तम्र व्रह्मचर्यपुवं कत्वादाभ्रमान्तराणां तद्धमानेव अथममाह-अथातः संप्रवक्ष्वाम्रीति । यतय ब्रह्मचर्यं प्रथम आाश्रमोऽतो वृहस्प्तीरभिञ्नासानन्तरं तद्धमान्संभवक्ष्यापे । आन्ना- येकाति । ‹ अवयं ब्राह्मणमुपनयीत ' इत्यादिश्रुतेः ॥ १ ॥ उपनीतो दिनो षेद्‌।न५।य।त समाहितः । दण्डं यज्ञापदीतं च मेखलां च तथव च॥२॥ ङृष्णां नं च काषायं शुङ्कवा वश्मुत्तमप्‌ । धारयेन्मन्यतां द्र न्स्वसुतरोक्तेन वत्मना॥ ३॥ खपनीतो द्विन इति । अध्यापनस्य ृद्धययेतया पराप्ठस्येनातरिधेयत्वात्‌ (उपनीय तमध्यापयीत ` इतिबाक्ये प्रयाजकव्यापारवािभ्यापपनयनाध्यापन- धातुभ्यां प्रयोज्यव्यापारखक्षणया “ उपगच्छेत्सोऽधीयीत ' इति हि व्याच- षते ॥ २।२॥ ~~ ~~ कक # सहितायाश्च सूतस्य वपराख्यां तात्पयदींपकाम्‌ ।) सुरधतामनुगरहणत्‌ षिय!ता“ मदम्ब; ॥ --- -- ~ --- ~~ ~~~ ~~~ -- ~ ~~~ ~ ~ ~~~ ~~~ ~~~ ~ ~ ~~ --~ ~ + --~- ~ --- -- ---न क. यतति हि दाः । ठ. र्यतेत्यरिमन्कप्पे | भष्ा्रः २ ] चूतसंहिपा | १४२ भिक्षषहागे यथाकामं गृरुशश्रुषणे रतः । धारयद्रत्वपाटा" दण्डा केशान्तिक दिनः ॥ ४॥ आश्वत्थं वा ऋज साम्यमप्रणं लग्वरपितम्‌ । सायप्रातरुषासात रध्या विप्रः समारितः ॥ “५ ॥ बैखपाटाञ्चो विकल्पिते । केशान्तकापवि पिं । केश्चानामल्तिकौ । पुरुष- १ क्ररःसमितावित्यथेः ॥ ४।॥ ५॥ कामं कोद तथा लभ महं व विवजयेत्‌ । अध्रिकारयं द्विनः कुय'त्तायं प्रातः स्वसूत्रतः ॥ ६ ॥ कामाभिति मदमात्सययोरय्युपटक्षणम्‌ ॥ ६ ॥ रेवःनर्ष्‌पतुःस्राला तपयद्रल्लणोत्तम सा प्रसमुत्थन विरजानटजन च ॥ ७ ॥ स ्िहोच्रसमुत्थन भस्मना सजटन च। अभ्रिरित्यादभिमन्त्रः षद्‌भवां रुप्तभः कमात्‌ ॥ < ॥ विमृज्याङ्गानि सव।णि समृद्धृल्य ततः परम्‌ | तियकरत्रपुण्ड्मुरसा टलाःन करादितः॥९॥ =, अ (० समिद्धाद्िसमुःयनेति। सपद्धोऽद्ेः द्विवारिरददुत्यन मर्म्ना । षक्त घेवागमेषु-- “द्धं गोमयमादाय सद्यामातन भरमचित्‌ । पञ्चराय्यात्पकः दण्डं क्ुःता तापन नास्लूप्मः ॥ स्िवबा्िना दद्दर चान्या श्रालयत्परम्‌ | स्मरन्नीशं नवे कुम्भे भरम टेन संचयेत्‌ ॥ ततः किचत्सद्ुद्धर्य जम्त्रा श्ण सषा । ्रमशषः क्षिरसः काय तेनाङ्खोघप्रघषणम्‌ ॥ ततश्च यावता रनानं ताद कृस्य मञ्जयेत्‌.। फलाभिभपम गायच्या ब्रह्माङ्ख् शिवाणुना '' | #* च'टयन्तरम्‌ ( ! ) इत स~पस्त्करेष्ु टरयत । ------ -~-----*~---५म ,_ -- ~~~ ------~~ - ~अ ~~~ --~~ ~+ ~ --~-~ -- #-नजक-०--- ~ ~~~ --- ९. भ्य वलः क| २ क, ख. म. च. (तै हि ताऽष्म")रस्व. सरिन्या 1 ४ ग्‌. रज्र १४४ तात्प्यदीपिकासमता-- [ २ ज्ञानयागणण्डे- ‹ ॐसद्यो जाताय "विद्महे । वामदेवाय धीमहि । तस्नो घारः प्रचोदयात्‌ हात भस्मगायत्री । विरजानलजेनति । उयोतिरहं विरणा विपाप्मा भूया- स< वाहा "' दृत्यतम्नरतारदविग्जानचगतदृन्थेन ॥७॥ ८ ॥ ९॥ ग्रीवःयां च शुचिरा गिवं ध्याता निवा तभा | मघावीत्याद्‌ःभर्मन्वधार द्राणः सदा ॥ १० ॥ ^ मेधावी भूयासं ` ‹ तेजस्वी भुयासय्‌ ` इत्यादयो मनच्नाः ॥ १० ॥ तियायुषं जमश््राग मन््रेणवा द्विजः। महदेवायनं कूयात्पुष्पाद्रा पत्रतोऽन्यतः ॥ ११ ॥ मातरं पितरं वृद्धं तथा ज्येष्ठ स्वकं गुरुम्‌ । अध्यासन्ञानिनं नित्यं श्रद्ध५व.भिदादयेत्‌ ॥ १२॥ अन्यत इति । अन्थैरक्षतचन्दनादिभिः। ११॥ १२॥ असाद्हं भो नामास्मि सम्यक्प्णपिपुवकम्‌ | आयुष्मान्भव स।स्५ति वाच्या विप्रोऽभिवादने ॥ १३॥ आकारश्रास्य नाप्रोऽन्त वाच्यः पूदक्षरः ष्टुतः । व्यत्यस्तपाणिना कासमुपसंग्रहणं गरः ॥ १४ ॥ अभिवादने कृते अभिवारितयैव गुवादिभिः ' आयुष्मानभव सौम्य देव- दत्ता ३ ` इत्यादिक्रमेण प्रतयाभिवादनं च कायाभित्याह । आयृष्मान्भवेति ॥ ॥ १३॥ १४॥ सव्येन सव्यः स्पदरव्धो दश्षिणनं पु दाक्षणः। ठाकिक वेदिकं चापि तथाऽध्यात्मिकमेव च ॥ १५ ॥ आददीत यता ज्ञानं तल्पूवमभ्मिवादयेत्‌ । मातापित्रोश्च वेश्याश्च गरुवश्यान्गुणाधिकान्‌ ॥ १६ ॥ अनुवःत मनसा वाचा केम साद्गम्‌ । गुरं दृष्ठ समु।ष्ठे्नमस्छ्ता रतिः ॥ १७ ॥ तेनेवाभिहितः पश्वात्समासीतान्यभागतः । सत्यमेव वदेन्निव्यमर्धातं च न विस्मरेत्‌ ॥ ३८ ॥ भष्पापः २ ] सृतसोहिता } १४५ नित्यं नेमित्तिकं फर्म मोक्षकामनयाऽथवा ! विध्युक्तमिति बुद्धया वा शान्तो प्रत समाचरेत्‌ ॥ १९॥ ख्यत्यासमेव दश्चेयाति । सव्येनेति ॥ १५ ॥ १६ ॥ ६७ ॥ १८ ॥ १९ ॥ भिक्षामाहत्य विप्रेभ्यो छे वणोन्तरेष्वपि । निवे गृरमेऽ्चीयाद्रल्लचारी दिने दिने॥२०॥ विप्रेभ्य दाति । तदलाभे वणान्तरेषु ॥ २० ॥ भवत्पुवं चरेद्धक्ष्पमुपनीतो द्विजस्तथा । भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्‌ ॥ २१ ॥ अभिशस्तषु सर्वषु भिक्षां नित्यं विवनयेत्‌ 1 प्राङ्मुखो ऽन्ानि भञजीत सूयापिमुख एव वा ॥२२॥ भवत्पूवमित्यादि । भवाति भिक्षां देदीति ब्राह्मणः ॥ भिक्षां भवाति देहीति सनियः । भिक्षां देहि भवतीति वेय इत्यथः ॥ २१ ॥ २२ ॥ प्रक्षाल्य चरणों हस्ता द्विराचम्यास्भुरपवेत्‌ । पाणपित्यादिभिमन्तेहैतवा प्राणाहूतीद्विनः ॥ २२॥ वेदा7यासेक निष्ठः स्यान्नान्यमन्बरतो भवत्‌ । एवमश्यसतस्तस्य वेराग्यं जायते यदि ॥२४॥ प्रजजेत्परमे हंसे मोश्चकामनया दिजः । नेष्ठिको वा गृही चाऽपि भवत्कामी यथारुचि ॥ २५॥ दति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोग- खण्डे बह्म चयाश्रमवि।धेफथनं नाम तुतीप(ऽध्यायः ॥ ३ ॥ प्राणायेति । प्राणाय स्वाहाऽपानाय स्वाहैत्यादयो मच्राः ॥२३॥२४।२५॥ इति भीस्कन्द पुराणे सृप्तसैहिताटीकायां ज्ञानयोगखण्डे ब्रह्मचयोश्र- मविधिकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ ६ ऋ ः = ~ ----- प्स जा णवि ॥ १ग. श्वं भवेद्धक्षम्‌^। २ग. च। ५ १४६ तान्पयदी पिकासमेता २ ज्ञानयगलण्डे- ( अथ षखतुर्थोऽध्यायः ) हश्वरं उषाच- भथातः संप्रवक्ष्यामि गाहस्थ्यं संग्रहेण ते भधीस्य वेदान्ि पिधान्पवाकेनेव वर्मना ॥१॥ अष्यचयधमीन्संग्रहेणाक्त्वा गरहरथपमान्वक्तं प्रतिजानाते-- अथात शति | यतश्वरितब्रह्मचर्यस्येव विवाहः । ययाऽऽदुः-- “ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्‌ ॥ अविष्टुतव्रह्मचर्या लक्षण्यां सरिययुद्रहेत्‌ ` इति ॥ अतस्तदनन्वरं ग्रहस्थधमा उच्यन्त ॥ १॥ आचा्यानुन्नया युक्तः स्त्वा गाहस्थ्यम्‌।विरेत्‌ | अनुकृटे कटे गारप्रवराद्दिवाजते ॥ २ ॥ सूत्रोक्तेनेव मार्गण वरयेत्कृरजां घ्ियम्‌ | सवलक्चषणसपन्नां साध्वीमन्यां पिवजयत्‌ ॥ २॥ कश्चसन्नां नदीसन्नां वृक्षसंज्ञा च बजयेत्‌ । तया धर्म चरेन्नित्यं सहितः सेपतेन्दियः ॥ ४॥ खात्वा समावतेने कृत्वा । भवरादि विवजिन इनि । ‹ असमानापगोत्रनाम्‌ इति स्मृतेः ॥ २ ॥२३॥४९॥ कतुकाटेऽज्गनासेव। कय सपराज्ञः सपःचकम्‌ । देवागन्यतिथिंतैक्षयार्थं पचनेवाऽऽत्मक्ारणात्‌ ॥ ५ ॥ समन्त्रफमिति । ‹ अमोहमस्मि सा त्वम्‌ ' इत्यादयो मघ्राः॥ ५॥ आत्माय यः पचन्मोदान्नरकाथ स जीवति । धमार्थ जीवनं यषां संताना च मथुनम्‌ ॥६॥ ते मुच्पन्ते हि संमारान्नान्प नारर्िणिः सदा| याजनाध्यापन(भ्यां व विशुद्धभ्यः प्रतिग्रहात्‌ ॥ ७ । आ्माथेमिति । ‹ नायेमणं पुप्यति नो सखायं केवलाघो भवति केवलादी शति श्रुतेः । ‹ न पचेदन्नमात्पनः ` इति स्मृतेः ॥ ६ ॥ ७॥ -~ --- -~~ =~- ~ ~= =-= ~ --- --- - ---- ~~~ ~= ५ 9, -~----- --~--- - -------~-~+न्न १. तंग. वच, यतस्व | २ कत. माच,त्‌। सध्यायः ° | सृतर्महिता । १५७ याचाथमर्जयेद५ यागाथ वा द्विनीनमः। निर्जने निर्भय दश पिण्मृत्रारि पिसजयेत्‌ ॥ < ॥ प्रक्षाटयदगुदं [भ श्रं पदद्रह्‌ करद्यम्‌ । मृलटायां यथाशक्ति गन्पटपानिद्त्तय ॥ ९ ॥ यावन्माचं मनःशुद्धिस्तादच्छ। च वधयित । पश्चादाचमनं कुय। दन्तकाष्ठ च भक्षयत्‌ ॥ १०॥ द्विराचम्य पुनः स्लात्वा छत्यशेषं समाचरेत्‌ । प्राणायामचपं कुथीतपराकित। च जपेद्बुधः ॥ ११ ॥ उपस्थानं ततः कु्यान्मध्याहनऽप्येवमा चरेत्‌ । बह्मयज्ञं दिजः कृयद्धिद्पारायणे रतेः ॥ १२१ न्यानि यानि कर्माणि निष्यं तानि समाचरेत । अभिका दिजः कयाद्रलिकमादिकं तथा ॥ १३॥ यात्रार्थं शरीरयात्राथम्‌ ॥८॥९॥ १०॥ ११॥ १२॥ १३ ॥ नित्यश्राद्धं तथा दानमशक्तानां च रक्षणम्‌ । दयां सर्वषु फतेषु कुयदरदिस्थ्माश्रतः ॥ १४ ॥ यतिसंरक्षणं कुयादल्लपानादिभिः सदा । यतिश्च बह्मचारी च पकान्नस्वामिनावृभ। ॥ १५ ॥ तयोरन्नमदस्वा तु भकवा चान्द्रायणं चरेत्‌ । यतिहस्ते जटं दय्याद्धक्ष दय त्पुनर्जटम्‌ ॥ १६ ॥ तद्धक्षं मरुणा तुल्यं तनटं सागरापमम्‌ । एकवारं गरही नत्यमश्रीयाहुत्तमं हि तत्‌ ॥ १७ ॥ दवारं वा क्षमोऽश्रीयादद्रा्चिशदग्रासमन्वहम्‌ । कक्कृटाण्डप्रमाणन नदृ न व्रिषश्वान्‌ ॥ १८ ॥ दयां सर्वेषु मूतिष्विति । यतो दरहरथाश्रमः सर्वेपाृपजीव्यः । श्ेयते हि हषष्कषके-क---- -क~ -७-- -= ~ ~ ~~ १६, द्क्षयं द । ०, ड, (सः न्रयम्‌ | ३ इ, न, प्रपाद्‌ः | क~ ~अ ~ ~क ~ ~~~ ----- ~~ -------~- ~ [रि रि रि क १७८ तात्पय॑दीषिकासमेता- [ २ ज्ञानयोगख्ण्डे- गृहस्याश्रमयादिदय--"“अयमारमा सर्वेषां भूतानां लछाकः। स यञ्जुद्याते यद्यजते तेन देवानां रोकः । अथ यदुत्रृते तेन ऋषीणाम्‌ । अथ यतिपितुभ्या निपृणाति यत्मजामिच्छत तेन पितृणाम्‌ । अथ यन्मनुप्यान्वासयने यद भ्योऽशनं ददाति तेन मनुष्याणाम्‌ | यदरय गदेषु श्वापदा दयांस्यापिपीटेकाभ्य उपजीवन्ति तेन तेषां खोकः'' इति ॥ १४ ॥ १५ ॥ १६ ॥ १७॥ १८ ॥ हमि जपे च भुक्ता च गुसव्ृद्धायुपासने। तथेवा ५ऽचमने यज्ञ(पवीती स्यान्न चान्यथा ॥ १९ ॥ वेणर्व्‌। धारपेयष्टिं सोदकं च कमण्डलुम्‌ । उद्धटनं सरककु्या रषवदेवोक्तवत्मना ॥ २० ॥ न चान्ययेति । उपवीतरहिता न स्यादित्यथः ॥ १९ ॥ २० ॥ अयम्बकण मन्त्रेण सतारेण शिवेन च । त्रिपुण्ड धारयेन्नित्यं गृदस्थामश्रमाध्चितः ॥ २१ ॥ तेनाधीतं भते तेन तेन सवमनुष्ठितम्‌ । येन विप्रेण शिरसि तिपुण्डूं भस्मना धतम्‌ ॥ २२॥ चिपुण्ड्‌ धारयेद्धक्स्या मनसाऽपि न ठडषयेत्‌ । भरत्या विधीयते यस्मात्त्यागी पतिता भेवत्‌ ॥ २३ ॥ तरैयम्बकेणेति । सतारेण रिवेन सप्रणवेन पश्चाक्षरेण ॥२१।२२।२३॥ रुद्राक्षं धारयेन्नित्यं सुदश्चाणामिति श्रुतिः । टिङ्घे समचयेन्नत्यं देवदेवं मदैश्वरम्‌ ॥ २४ ॥ ` अग्नीनाधाय विधिवःकयायज्ञाननन्तरम्‌ । यज्ञैः सर्वाणि पापानि विनश्यन्ति न संशयः ॥ २५ ॥ प्रक्षीणागषपापस्य शुद्धान्तःकरणस्य तु । देषदेवपरिज्नानं वाञ्छा जामेत सुव्रत ॥ २६ ॥ हद्राक्षाणामिति श्रतिरिति । स्मृत्यनुमितश्रुतिरित्यथेः ॥ २४॥२५॥२६॥ स्वगेकामा यदि स्वगं याति यज्ञाद्दिजोत्तमः। पुजमुत्पादयेत्स्वस्यां पितृणामृणशान्तये ॥ २७ ॥ सध्पायः ४ | सूतसंहिता । १४९. निष्कामस्य जिज्ञासाजनका यज्ञाद य इत्युक्तम्‌ । सकामस्य स्वगौदिक जनयः न्तीत्याह--स्वगीकाम इति । यदि स्वगकामस्तर्हि यङ्नात्स्वर्म यातीति 'स्वगकामो यजेत ध्य्नेन विविदि पन्ति ` इति श्रतिद्रयादियं व्यवस्था ॥ २७ ॥ सत्यं तरयास्पिषं बरूयात भुतेषु सवदा | एवं समाचरन्धिप्रा पिरक्श्वेदृगृहाभ्रमात्‌ ॥ २८ ॥ ९ (~ सन्पसत्सवकृमाणण वदान्ता्यास्तयत्नवान्‌ । व्दन्तश्रवणाक्ाके पातत। ऽय पवेदूघरुवम्‌ ॥॥ २९ ॥ गरह्यश्रमात्सन्यसेदिति च । ““ ब्रह्मचर्यं समाप्य गृही भवेत्‌ । ग्राद्रनी भूत्वा मत्रजनेत्‌ । सादे वेतरथा द्रद्यचयादेव म्रत्रजट्‌गरदाद्रा वनाद्वा" इति ॥ || २८ || २९ ॥ विगक्तोऽपि ममुक्षश्रे्धसे वा सन्यसेद्गृहीं । वहूदके वा शक्तश्वनन्यसेद्विधः कुर्टौ चकं ॥ २०॥ विरक्तोऽषीति । ॒य॒क्षश्ेत्परमदसो भवेत्‌ । अभुगक्षुरपि रक्तथेद्धसा बहू दको वा भवेत्‌ | अशक्तथेत्कुटीचको वा भवेदिव्यथेः ॥ ३० ॥ आर्ध गहय चान्त वानप्रस्थ समान्रपत्‌ । अथवा यावदायुष्यं गाहस्थ्यं सम्यगाचरेत्‌ ॥ ३१ ॥ अविरक्तो गृहीति । अतो गादैस्थ्याद्रानपरथाश्रममाश्रयेदित्यथैः । यावद्‌ युष्यं वा सम्यग्गाैर्थ्यमाचरेत्‌ | ३१ ॥ गरहस्थाद्‌ाश्रमाः स समुपन्नाः सुरक्षिताः । तस्माद्गृहस्थ एव स्यादविरक्तो द्वज: सदा ॥ ३२ ॥ इति श्रीसूतसंहितायां जानयोगखण्ड गुहस्थाश्रमविधि- निरूपण नाम चतुथाशध्यायः ॥ ४ ॥ गाषटस्थ्यस्य भ्रारस्त्ये हेतुः । गृहर्थादाश्रमा इति । यत आश्रमान्तराणां सर्वेषां स्वरूपलाभः स्वधमपारेपाटनं च गुहस्थाश्रमानिवन्धनम्‌ । अतः परशस्तं इत्यथः ॥ ३५ ॥ इति श्रीसृतसंहितातात्पयंदीपिकायां ज्ञानयोगखण्डे गृहस्थाश्र- मावेधानरूपणं नाम चतुर्थोऽध्यायः ॥ ४ ॥ षि----- -- - - - - - --- -- ~ ~ ~ छ क कक -=--*-- ---- ----- ~ = ~ = ~ स च - जद 3 १ र. सोषा ब? | १५० तात्पय॑दीपिकासमेता [ २ ज्ञानयोगवण्डे- ( अथ पञ्चमाऽध्यायः ) ईश्वर उवच- अथातः संप्रवक्ष्यामि वानप्रस्याश्रमं म॒ने। पुत्रे भार्या विनिक्निप्य गहीला वा समाहितः ॥१॥ शुक्तपक्षे शुभे वारे शुभनक्षत्रसंयुते । सुमहते वनं गच्छेदगहस्थश्चात्तरायणे ॥ २॥ बरह्मचयोदुत्तमं गाहर्थ्यमभिधाय ततोभप्युत्तमं वानमस्थाश्रमं च वक्तं परति- जानीते--अथात इति । यतो गृहस्थादुत्तमो वनस्थः । यदाऽऽदुः-- ° ब्रह्मचारी गृहस्थश्च वानपरस्थोऽथ भिक्षुकः ॥ चत्वार आश्रमाः भक्ता यो यः पथात्स उत्तमः ' इति ॥ अतो गृहस्थथमाभिधानानन्तरं वानपस्थधमाभिधानमित्यथैः ॥ १॥ २॥ यभादिसहितः शुद्धस्तपः कृयात्समाहितः । शाकंमृरफलाशी स्यात्तनशं पजयेद्वुधः ॥ ३ ॥ तेनेशमिति । तपःपभूतिफ हि वनस्थस्य स्वधर्मः । स्वधर्मातुष्ठानमेवेश्व- रस्य पूजा ॥ ‹ स्वकमेणा तमभ्यच्यं सिद्धि विन्दति मानवः ' इत्युक्तम्‌ ॥ ३ ॥ ग्रामादाहव्य वाऽश्रीयाद्र(सागष्‌।डश बुद्धिमान्‌ । जटाश्च बिभृयान्नित्यं नखटोमानि नोस्पृनेत्‌ ॥ ४ ॥ पोदेति । यत आहुः-- “ अषां ग्रासा मुनेः पोक्ताः पोटशारण्यवासिनः ॥ दरात्रशत्तु गृहस्थानां यथेष्टं ब्रह्मचारिणाम्‌ "' इति ॥ ४॥ वेदाश्यासं सदा कयाद्राग्यतः सुसमाहितः । अग्रिह। तं च नुहुयासञ्च यज्ञान्समाचरेत्‌ ॥ ५॥ ्।रवासा भवेत्कयात्त्ानं िषवणं बुधः । सर्वभूतानुकम्पी स्पासतिग्रहविवर्जिंतः ॥ ६॥ भव्याय: ५] सूतसंहिता । १५१ पञ्च यङ्नानिति । श्रुयते हि--' पञ्च वा एने महायज्ञाः । देवयन्न; पिततो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्न इति । यदग्नौ जष्टोत्यपि समिधं तदेवयन्नः सति- ते । य्तितृम्यः स्वधा कसेत्यप्यपस्तत्पितृयज्ञः संतिष्टेते । यद्धतेभ्यो वाश हरति तद्धूतयज्नः संतिष्ठते । यद्राद्मणेभ्योऽनं ददाति तन्मनुष्ययन्नः सतिषटते । यत्स्वाध्यायमधीयीतकामप्यृचं यजुः साम वा तद्रद्मयतः म॑निषटने' इनि।।५।।६॥ वजयेन्मधुमांसानि भमानि वनजानि च । एकवारं समश्ीयाद्रात्रो ध्यानपरो भवेत्‌ ॥ ७ ॥ जितेन्दियो जितक्रोधा भविदध्या त्मचिन्तकः । कमो शयीत सततं सारतरं च जपेद्वुधः ॥ ८ ॥ भोमानीति । श्ादीनि । वनजानीति । बनं जम्‌ । जल जानि कच्छ पादीने- ८ पञ्च पञ्चनखा भ्या गोधाकच्छपश्टकाः ॥ शशश्च नङुटश्च `` हति गुहस्थस्याभ्यनु्ञातान्यपि । तथा मधु माक्षिक च बनरथन वजर्नीय- मित्यथंः; ॥ ७।॥। ८ ॥ क्रोधपशृन्यानिदादि दृर्तः परवजयेत । रच्छ चान्द्रायणं कृयान्मासि मासि वने स्थितः॥९॥ छर चान्द्रायणपिति । कृच्छटक्षणानि मनुनाक्तानि- “ उयहं प्रातस्त्यहं सायं उयहमद्याद याचतम्‌ । यह पर्‌ तु नाश्नीयान्पाजापत्यं चरन्द्रनः '' रति ॥ एकभक्तादिषु ्राससर्याऽऽपरतम्बन-- ‹ सायं द्राविशतिग्रासाः प्रातः पिंशति; रमृताः ॥ चतुर्विगतिरायाच्याः परं (नरशनं रमृतम्‌ ' इति ॥ तत्पममाणमपि तनवोाक्तम्‌-- ' कुक्कुटाण्डम्रमाणन यथा चाऽऽसय॑ विशेन्सुखम्‌ ' इति ॥ चान्द्रायणं पञ्चविधम्‌ । पिपीलिकामध्य यवपध्यमृपिचान्द्रायणं शिद्यु- चान्द्रायणं यतिचान्द्रायणं चति । पिपीटलिकामभ्यमाह वसिष्ट ‹ मासस्य कृष्णपक्नाद ग्रासान्याचतुदंश | १५२ तात्फपदीपिकासमेता- [२ ज्ञ.नय,गद्ण्डे- ` तथेव शरुङ्कपक्षादो ग्रासं ुञ्जीत चापरम्‌ ॥ ग्रासोपचयभाजी सन्पक्षशेषं समापयेत्‌ ' इति । यदाऽऽह यमः- ‹ एकैक हासयेतिपण्दं कृष्णे शि च वर्धयेत्‌ । एतत्पिपीटिकामध्यं चान्द्रायणम्रुदाहतम्‌ ॥ वधयेतिपण्डमेकेकं शक्त कृष्णे च हासयेत्‌ । एतच्चान्द्रायण नाम यवमध्यं प्रकांततम्‌ | व्रीस्ीन्पिण्डान्समन्नीयान्नियतारमा ददव्रतः | हषिष्यान्स्य वे मासमृषिचान्द्रायणं रमृतम्‌ ॥ चतुरः प्रातरश्नीयाचतुरः सायमेव वा| पिण्डानेताद्ध बालानां चान्द्रायणं रमृतम्‌॥ पिण्डानष्टो समश्चीयान्मासै मध्य॑दटिने र्बो। यतिचान्द्रायणं ह्येतःसवकर्मषनारनम्‌ ' इति ॥ ९ ॥ ग्रीष्मे पञ्चतपाश्च स्पादषास्वभावकाशगः। आदवासास्तु हेमन्तं कमनो वर्धयंस्तपः ॥ १०॥ पश्चतपा इति । पश्च तपांसि तापकानि दिवचतुष्टयेऽग्रय उपयादित्यश्ेति यस्य स पञ्चतपाः । अग्राद्काक्ग इति| अश्रदश्ैनवानवकाशो<श्रादकाको द वादयन्त्वरादि कस्तत्र गत इत्यथः ।॥ १० ॥ छ पर्पृश्य तरषवणे पितुदेांश्च तपयेत्‌ । एकपदिन तिष्ठेत वायुभक्ष(ऽव्दमध्यमे ॥ ११॥ पयः पिवेष्क्रपक्ष छृष्णपक्षे च गामवम्‌ । जीर्णपणांशनो वा स्यात्छच्छेव। वतय त्प्तदा ॥ १२॥ योगाण्यासपरो भृत्वा ध्ययेतशपतिं शिवम्‌ । रूष्णाजिनीं सोत्तरौयः शुक्कयज्ञेपर्व(तवान्‌ ॥१३ ॥ उपस्पृश्य स्नात्वा । उपपृवैः रपृशिः साने प्रयुज्यते त्रिषवणमुदकोपस्पर्षी चतुथकाटपानभक्तः स्यादित्यादौ । वायुभक्षः पवनादहारः । तदशक्तौ पयः- प्रभृति शक्त्यनुसारेण कुयादित्यथ; । रमयते हि- “मृट फलं पय आपो वायुराकाञ्च इति । उत्तरमुत्तरं स्यायः' रति । अन्द्‌ स्थम ५५ खूतसेरिती } ११५ मध्यम एकरयाब्दस्य सषस्सररूब मध्ये सदा वायुगेषर भल यसित्पपेः 1 ११॥ ॥ १२॥ १३॥ | अथवा न्समारोप्य स्वात्मनि ध्यानतत्परः । अनभिरनिकेतः स्यान्मुनिर्मोक्षपयो भवेत्‌ ॥ १६ ॥ अधुना चतुथोश्रममाह । अयवाऽग्रीनित्यादि । स्मय॑ते हि-- * आत्मन्यग्रीन्समारोप्य ब्राह्मणः प्रत्रनेदृगृहापर ' इति , ५ अनभिरनिकेतः स्यादश्चमौऽक्चरणो मुनिः "” शत्पापस्तम्बोऽप्वा्‌ ॥ १४} सदापनिषदौपासपरो वा स्यात्ममाहितः। निषृण्डोद्ूलनं फुय।दग्रहः्थस्योक्तमन्वतः ॥ १५ ॥ गृहस्थस्यति । शरहप्थस्य स॒ उक्तर्त्यम्बकमश्चः सप्रणषः पश्वाक्षरथ हेने स्पधः | १५॥ यदा वैयग्मुत्पन्नं तदेव प्रबम॑हनी । वहूदफे वा हसे षा ममक्षः परहंस ॥ १६ ॥ *&, 2 ` ॐ यदेति । एषा च प्रव्रज्या सत्येव वैराग्ये कायो | हुदषे देतिवचनाल्मा- सनी फुटीचकपिषया कुटीचकरषष्टदकादिचातर्धि्यं च ब्ष्यमाणतचद्धरमा- नुष्टानसामभ्योनुसारेण व्यवस्थया विफरप्यते ।। १६॥ सवं संशरूपेण सम्यगुक्तं बृहस्पते । तस्मात्सवप्रपत्नेन भ्रद्धपा विद्धि सुतेत ॥ १५ ॥ इति श्रीसूतसंद्ितागं ज्ञानयोगखण्डे वानप्रस्याश्रम- वि.धनिरूपणं नाम पञ्चमोऽ्यायः ॥५॥ सेग्रषटरूपेणेति । सेन्यासभेदानाषदेमात्रमत्र वनस्थेनाटुष्टेयवया षमस्थथ सौध्याये कथितम्‌ । संन्यासधर्ममपशचस्त्वनन्तराभ्याये वक्ष्यते ॥ १७॥ हति श्रीसुतसंरितातात्पयदीपिकायां इनयोगखण्डे बानमस्था भमविधिनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५॥। नि ११४ ताट्पयदीपिकासमेता- [ २ जाननौगरन्ड- ( अधं बटोऽष्यायः ) ५. भ पिनि ५ इश्वर उव(च-- अथातः संप्रवक्ष्यामि संन्यासं मुनिसत्तम । ्तुविधास्तु शजनिया भिक्षो वृच्तितैदाः॥ १॥ कुटः च) मुतिभ्र्ठस्तथेव च बहूदकः । हसः परमहसश्च तेपा वर्तिं ददामते।॥२॥ वनरयमररः द्नोर्ष्मिव कुटीचकाद्धचतुष्रय॑ तद्धम्बमिधानाय एनरदवद्ति । अथात इृप्ि। अत उक्तमाश्रमन्र्य धमरकन्धः स्ांरएिकरूलपविषय एव । श्रयते पि त्या धपेरकन्धा यद्शाऽध्ययनं दानपते | पमरयपरतप एव । स्तीयो ब्रह्मचायाचायकुटद्ासी | तुतीयोऽयनतमातमानमायार्यडुखेऽवसादय- न्सवे एते एष्यलाका मनन्तीति । अतनतत विरक्तरयानन्तरमषए्नराद्रत्तिरूप- व्रद्मपराप्तये प्वानस्कन्पः सन्यास उच्यते। श्रूयते एि-““ व्रह्मसस्थोऽगृतत्वमोति "” रति । व्रद्मणि सस्था सम्यटनिषटरा यस्य चदथोश्रमिणः स व्द्यसस्थः स एयाडूतत्वम्पवग प्रानति । आश्रुम्न्दराप्यापपि व्रह्यसरथाःदसंभवं प्रापय्य पारेटूरत दे तच्वप्रिद्धिः- “"टोफकान्या्रमी व्रह्मनिष्रसरतिकान वा; यथावकादं ब्रद्येव सतुम $त्यवारणा न्‌ ॥ चित्तता व्रह्मनिषएाऽस काणे कथम्‌ | कमेत्यागीं ततो व्रद्यनिष्ठपधते म॑तरः'' इति । पितं चेततैरेव त्रयो घमरकन्धा इःयत्राऽऽश्रपानधिष्रत्य “सथ एते पुण्य- टोका भवान्त इति| आ्रसारयएािनं सण्यटोकमाभघाय “व्रह्मसरयाअमृत- त्वमति! इति मोष्टसापनत्येन ब्रह्मनिष्ठा प्रत्तिपाद्मते | सय॑ द्रह्छनिषठा पण्यखो ककामिन आश्रमिणोऽपि समाव्यते । आश्रम्कयाण्यनुष्टाय यथायकरासं ब्रह्म निष्ठायाः कतौ सुकरत्वात्‌ | न हदि टककामी क्म न जानीयाद्रति निपेषोऽ- रिति, त्मादाद्त सवेस्याऽऽश्रभिणो द्र्छनिषतति प्रच व्रमः- त्रदनिष्ठा नाम सयव्यायारपारित्यमेनानन्याचत्ततया व्र्ाभे सयः । नचासो कमजुरे सभ- ---------~ थि १. स्थावंध । - ध. पात्य । २८. यमो व्र? । ४ इ. 'हम्यवाः | षड, "८ क्नाभेः | ९ ग. इ, "स्वि स}: शम्बभिः ६ | लृतरसदिता 1 # बति फमोनुष्ठानत्यागयोः परस्यरविरोधात्‌ । तस्मात्कर्मत्यागिन एव प्रह्यनि- छत । हत्तिमेदत इति । आचरमेदेतः ॥ १॥ २॥ कुटी दकश्व संन्यस्य स्म सवे वश्मि निव्यशः। पिक्षामाद्य दुजात स्ववन्धूना गहेऽथवा ॥ ३॥ >. खी यह्ोपर्व य स्पाच्दण्डी सफ़मण्डटुः । सरवितश्च कषा/ मार्च च जपेत्सदा ॥ ४ ॥ सप्र दधुटनं कु।रपुण्ड्‌ च नस्‌ पषु । शिर्वाठिङ्खा "नं कुयाच्छरद्ध५व ‰ दिने ॥ ५४ घम्र छुदीयःस्य दृतविमाह- ईदाचफश्चेति। ३॥ ४।॥ ५॥ यटूद्ङ्श्च सन्यस्य वेन्धुपुत्र दिकितः। सतःगाः ररेद्धेकषयमे नं परिव येत्‌ ॥ ६ ५ वष्ट्दफस्य दचिमाद--यष्टदव-याति ॥ ६ ॥ गोवारःउनुसंवद्धं पिदप्डं ५ क्यमद्धुतम्‌ । पतं ज्पतितं च दनर्पनं च कमण्डलुम्‌ ॥ ७ ॥ आच्छादनं त्था कन्थां पादुकां छच्मद्धुतम्‌ । पपेचमनजिनं सूच पर्षिण.मक्षसुच्रकम्‌ ॥ ८ ॥ जलपवित्रं जटस्ोधनवद्धम्‌ ।॥ ७।॥ ८ ॥ योगपद्रं बद्वितरं मृत्दनरी स्प्‌,णक्राम्‌ । सवं दयम तद्व्र ण्डं “व रत्‌॥९॥ शएखनिनत्रीमिति । प-खन्यवे यया सननाद्य तां पणिं इृपण्णफार- धीध्मकोरपदितां यष्टिम्‌ ॥ ९॥ सिख। यक्षोपथाणो च देवराराधने रतः। स्वाध्यायं) स्षद्‌। धाचमु.शमेत्त्थानतसशः ४ १०५ सपाध्यारतरते । स्पाप्पाय एषोऽखञ्यपानो धाच्चपित्यापस्तभ्दः १० ¶ १५६ ताट्क्यंदौषिकासनेता-- [ २ ्ानगागङ्ष्ट- संष्याकाटेषु सा विनी जपन्कर्मं समाचरत्‌ । हेसः कमण्डलुं रिक्पं भिक्षापात्रं तथेव च ॥ ११॥ कम्थां कोपीनमाष्छायमङ्वसरं वरिःपटम्‌ । तकं तु वैणवं दण्डं धारपेन्नित्यमाद्रत्‌ ॥ १२१ ॥ तरिपृण्डाद्धलनं कुपाच्छिवलिङ्कं समचयेत्‌ । भषटग्रासं सखृनित्यमश्रीयात्स शे खं भवेत्‌ ॥ १६ ॥ सेध्याकाटेषु सावित्रीजपमध्यात्मधिन्तनम्‌ । तीभसेवां तथा रच्छं तथा चान्द्रायणादिकम्‌ ॥ १४ ॥ ेसस्य इत्तिमाद- दसः कपण्डट्पिति ॥ ११॥ १२ १३ १४॥. कर्मन मिकराजेण न्यायेनेव समाचरेत्‌ । पःहसक्चिदण्डं च रज्जुं गोवारानेमितम्‌ ॥ १५॥ रि क्यं जलपवित्रं व पितरं च कमण्डलुम्‌ । पक्षिणीमजिनं सुची मृत्खनिर्भी रपाणिकाम्‌ ॥ १६ ॥ शिखां यत्नोपवीतं च निस्यकमे परिव्यजेत्‌ | कपीनाच्छादनं बखर कन्थां शीतनिशरिकाम्‌ ॥ १७॥ योगपद बहवश्च प टुकां छन्रमद्भूतम्‌ । अक्षमालां ष मृह्धीयद्विणपं दण्डमव्रणम्‌ ॥ १८ ॥ ब्रमटसस्याऽऽह--परंदसद्धिदण्टमित्ते ॥ १५॥ १६॥ १७ १८॥ अभिगत्पारिभिमन्तैः कृपादुद्धूलनं मुदा । भमोमिति च जिः भोच्य परहसाश्चपुण्डूकम्‌ ॥ १९ ॥ ओपोभिति । अजपासद्टितेन परणमवेन. भिरक्तेन भरिपुण्ड कुयात्‌ ॥ १९॥ मृत्पात्रं कांस्यपात्रं दा दारुपात्रं च वेणवम्‌ । 1 पाणपात्रं च गृहीयादाचम्यैव तथोदरम्‌ ॥ २० ॥ देयोपदेसविभामविवक्षया भथमं साधारण्येन संभवत्पात्रल्लातमुर्श्चिति-- इनक ----~ ----~-~----- --------- ----=न- - -- ~~~ --~-~ -ज------- भे क म श १. दइ, पतेत्‌ ५+१.क.ख.. व, ररम .१ ऊ. -ममात्प), ` भभ्वायः ६ | सृरखाटिता । १.७ इ्पात्रमिति । एतथाखायुपाञ्रस्याप्युवलक्षणम्‌ । “पृत्थाजमलाषुपा्र दारुपात्रं धा' (त्यारुणिश्रतेः | उरिष्टमध्य उपादेयमाह-दारुपा्रमिति । एतच कास्य- ध्यतिरिक्तस्योक्तस्पोपल् णम्‌ । उपादेयमन्यदपि सटुष्िनाति-तयोदर- मिति ॥२०॥ बहूदकानां हसानां पाणिपात्रं तथोदरम्‌ । कृस्यिपाजं न विध्युक्तं मृत्पात्रमिति हि भरुतिः॥ २१ ॥ माधुकरमथकाननं परहंस समाचरेत्‌ । नात्यश्चतस्तु योगोऽस्ति न चैकान्तमनश्चतः ॥ २२ ॥ तस्मायोगानुगृण्येन भुञीत परहंसकः । भभिशस्तं समुत्सृज्य सार्ववणिकमाचरेत्‌ ४ २३१५ उत्तरोत्तरलषि तु पूर्वं पूर्व परित्यजेत्‌ । गुरुशुश्रूषया नित्यमास्मज्ञानं समण्यसत्‌ ॥ २४ ॥ एतच्च न केवरं परमहंसानामेवेत्याह--षष््दकानामिति । पात्रान्तरमपि समुधिनोति-- पाणिपात्रमिति । यथोदरं तथा पाणिपात्रं वेत्यथः। प्तथा- चाऽऽरुणिभ्रुतिः-- 'पाणपात्रपरुदरपात्रे चः इति। उपादे यमभिधाय हेयपाह-- कार्यपाजं नति । शृत्पाजपमिति हि श्चैतिरिति यथोदीरितास्णिश्रुतिः ॥ २१॥ ॥ २२ २२॥२४॥ लानं *(चमरिध्यानं सत्यानतकिषर्जनम्‌ । क [मक्रोधपरित्याशं हषर षविवजनम्‌ ॥ २५ ॥ सव्यारृतपिवर्जन मिपि । असत्यवत्सत्यमपि ष्यवहारं श्क्यं भिवभेयेत्‌ । दित्तेकाग्रयविरोषादिःरयथः । श्रूयते हि-(तमेषेकं जन आत्मनमन्या बाच शिष्यः ¶ति | स्पमयतेच- “त्यज धममधर्म च उमे सत्यानृते त्यज । उमे सत्यानृते त्यक्त्वा येन त्यजर्धिं त॑ त्यज! । इति । २५॥ ~~ ~ ~ -- = - - ~क ----क ~ ~~ । षी ॥ + ---ज-- ---= ---~- ~ -- ~~ ~न = ~ ~ --- ऋ -- -+ न = न +भ ~ ~~ ~ हि +~ १, "जिक्षलह्वा ¡1 २ डद. बनार्भतम्‌ । २३. जाब | ४ ग. नि पत्वन ४ १... तात्प लीदिकासमता- [२ श्ानपगक्णण्ड- लोपिमोहपरित्याशं रम्पद)। देवजंनम्‌ । चातुमास्थ च सवेषां वान्ति बह्मादिनः \ २६ ॥ चातुर्मास्यमिति । वषारवेकच बास चत्वारो मास्ाश्टाुमरयम्‌ । ठद्धि.तार्थ द्विगुः । "चतुबणादिम्यः राये" इति ष्यस्‌ ॥ २६॥ कुट चकाश्च रसाश्च तथव च बहूदकाः । सापिजीमाचसंपन्ना भवेयुर्मोक्तकारण।त्‌ ॥ २७ ॥ सर्वेपां चतुर्विधानां यतीनां परमद सव्यतिरिक्तरय प्रधान जप्यमाह- इदी- पका दरति | मोचं पयोजनषटुदिद्य साविच्येव तरवमनुस॑दध्युरित्यथः ॥ २७॥ प्रणवायञ्च" वेदाः प्रणम प्थ॑वस्थिताः । तस्मायणवभवेकं परहंसः सद। जपेत्‌ ॥ २८ ॥ परमहंसस्य प्रप्येकनिषटतां विवष्षुः प्रणवस्योन्छरृषटतामाह-अणवाद्या इति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ““ ब्रद्योपाञ्वानीति ' ““ ब्रद्येबोपामोति '" इति श्रुतेः । प्रणवे पय॑वस्थिता इति । प्रणवस्य वेद जयसारत्वात्तत्तिनिधित्वम्‌ । तथात्य च भ्रूयवे छान्दोग्योपनिपादि बद्टचव्राह्मणे च । टकदे बवेदग्याहूत्यक्ष- रत्रयसारत्यं प्रणवरय । तंत्तिरी योपानिपादि च ब्रद्मयज्ञमकरणे ““ ॐमिति प्रपद्यत एत युखर्यीं विद्यां प्रति "' रति ॥ २८॥ सध्याकालेषु शद्धासा प्रणवेन समाहितः) पटप्राणायामकं कुयाजपेदष्ट त्रं शतम्‌ ॥ २९ ॥ विक्तदेशमाश्रिस् सुखासीनः समाहितः । यथाशि समािस्थो भेवेत्तन्धासिनां वरः ॥ ३० ॥ पटिति । षण्णां प्राणायामानां समाहारः षटूमराणायामम्‌ । पात्रादिभ्यः प्रतिपेधः इति न डीप्‌ | स्वार्थे कमत्ययः ॥२९।३०॥ क्रमाद्राऽकरमतो विद्दानुत्तमां वृत्तिमाभ्रपेत्‌ । उत्तमां वरृत्तिम.पनो न नीचां वृत्तिमाश्रयेत्‌ ॥ ३१ ॥ क्रमादिति । “ ब्रह्यचय॑ समाप्य गदी भवेद्रदृदाद्रनी भूत्वा भव्रजेत्‌ ”” इवि "~~ ---- -~---- ---~ -- ~~~ । + १, शहसातिरि 1 २क, ख. ग, ट, मताङिम्यः। ण नाथः ६ | लतसं हिता । १५१ भावाठश्रुतिः । अक्रमतो बेति। “यदि वेतरथा ब्रह्मचयदिष भवनजेद्यहादरा ति तत्रैव ॥ ३१॥ उत्तमां वृात्तेमाभ्रित्य नीचां पृर्ति समाश्रितः । भारुढपतितो ज्ञेयः सर्वेधभवदेष्छतः ॥ ३२॥ पररजन्तं द्विजं दृषा स्थानाचलति भास्करः । एष भे मण्डलं भिता बह्मटोकं गमिष्यति ॥ ३३॥ रूपंतु द्विविधं भाक्तं चरं ष(ऽचममवे च। चरं सन्धासिःपं रूपमचर मृन्मयारिकिम्‌ ॥ ३४ ॥ यस्पाऽऽश्रमे यतिनिः्यं वतते मुनिसत्तम । न तस्य दुदकं किंनि्रिषु लोकेषु वियते ॥। ३५ ॥ दुर्व्ो वा सुवृदां वा मृखां वा पण्डितोऽपि वा | वेषमात्रेण संन्यास पृञ्यः समश्वरो यथा ॥ ३६ ॥ चल चय।श्रमस्थानां बह्मा देवः प्रकीर्तितः । गृहस्थानां च स स्युतीनां तुं महेश्वरः ॥ ३७ ॥ वानप्रस्थाश्रमस्यानामादित्यो देवता मता। तरमातपर्वेषु काटेषु पृञ्यः संन्यासिनां हरः ॥ ३८ ॥ मते न दहनं काय परहस्य सवद । क१०५ खननं तस्य नाशाय तदकक्रिया ॥ ३९ ॥ ॥ ३२३३ २४॥ ३५ ३६॥ ३७॥ ३८॥ ३९॥ अश्वत्थस्थापनं काय तदेगेऽध्वयुणा मने । अश्व्ये स्थापिते तेन स्थापितो हि महेश्वरः॥४०॥ दशनात्स्पःनात्तस्य सर्वं नश्यति पातकम्‌ । अन्पपामपरि भिक्षुणा खननं पूर्वमाचरेत्‌ ॥ ४१॥ [ षि १ ग. (ग्मुः । रख. ककम" दख. ब। ~= क~~ ~~ - 4 १९० तात्पसदौपिकासमेता- [ २ ानमोगरूण्टे- पश्वादगृही यथाशा्चं कुयादहनमुत्तमम्‌ । अश्वमेधफलं तस्य स्रानम।जादहिशुद्धता \ ४२॥ सव॑मुक्तं समासेन तव रिष्यस्य धीमतः। तस्मदेतदविनानीरि वेशन्ताथप्रकाशनम्‌ ॥ ४३॥ इति श्रीसूतसंहितायां ज्ञानयोगखण्डे सन्पास्षिधि- निरूपण नाम षष्ठोऽध्यायः ॥ ६॥ अश्वत्ये रथापित इति । तेनाध्वयुणा । त्राश्वत्थस्य स्थापनमात्रेणा। ` शिविङ्गःस्थापनेन यत्फलं तट्छभ्यत इत्यथः । तस्य प्रकृतस्य तस्मिन्स्था स्थापितस्याश्वत्थस्य महेन्बरस्य वौ दश्चनस्पदनाभ्यां सवेपातफनाञ्च हृत्य , ॥ ४०॥ ४१ ४२॥ ४३॥ इति भौसृतसंटितातात्पयदीपिकायां ज्ञानयोमखण्टे सेन्यासपरिषिनि- रूपणं नाम षष्टोऽध्यायः ॥ ६ ॥ ( अथ सप्तमोऽध्यायः ) ईश्वर उवाच- अथातः संप्रवक्ष्याःमे प्रायशित्तं समासतः। दोषाणामपनुरयथ सवेभूतानुकम्पया ॥ १ ॥ नित्यधर्माभिधानानन्तरं नेमित्तिकधमीभिधानायाध्यायान्तरमारंभ्यते-- अथात इति । यत उक्तस्य विधिनिपेधात्मकस्य नित्यस्य धर्मस्य भमादादिन व्यतिक्रमे तननिमित्तमायथित्तपिक्षाऽते नित्यानन्तरं तदुच्यत इत्यथः | १ । बलहा मयपः स्तेनस्तथव गुरुतल्पगः । एते वेदविदां श्रेष्ठा महापातकिनः स्मृताः ॥ २॥ अपनोदनीयान्मधानदाषाननुक्रामाति-ब्रह्मरेति। तथाच च्छान्दोग्योपनिष? (“स्तेना दिरण्यस्य सुरां पिष अ गुरोस्तस्पमाषसन्घद्दा चेते पतन्ति चत्वार पञ्चमश्चाऽऽचरेस्तेः' इति ॥ २॥ १ ङ, ख. | ~ इः, रभत। ~~ --~- -~ ~ = ~न सध्यायः ७ | स॒तसंहिता । ९६ एभिः सह वसयस्तु संवत्सरमस।वपि । बह्महा निजनेऽण्ये कुटीं कृता वसेन्नरः ॥ ३ ॥ दादशाब्दानि संतप्तः सव॑दा रिजितन्दियः | पिक्षामाहत्य भर्ज(त स्वदाषं स्यापयन्नणाम्‌ ॥ ४ ॥ वसेदिति वचनात्सहवासादिनव सवत्सरात्पानित्यम्‌ । याजमाध्यापनयो- नसं बन्धस्तु सद्यः पातित्यम्‌ । यदाह यान्नवस्क्यः-- ‹“संबत्सरेण पतति पतितेन सहाऽऽचरन । याजनाध्यापनव्यानाम तु पानाशनादितः'" ।। इति ॥ उक्तनिमित्तार्नायुदशक्रमेण पायधित्तान्याह-- व्रह्मा निजेन इरया || २ ॥ युद्गीतेति ।॥ ४ ॥ हि शाकमृटफलाशी वा छता शवरगिगेध्वजम्‌ । संपृणं द्वादश वषं बद्महस्यां व्यपोटतिं ॥ ५ ॥ अक्रामरूतदे(षस्य पभरायशित्तमिदं मुने । कापतश्रेन्मुनिश्रष्ठ प्राणान्तिकमृदीरितम्‌ ॥ ६ ॥ अथवा मुनिशादृ पापशुद्धयथ॑माःमनः ! ग्रमादनलमाहत्य प्रविशेत्परितापतः ॥ ७ ॥ पश्चादनशनो भत्वा धर्मयुद्धऽथ वाऽनटे । अप्सु वा मुनिश।दुर महाप्रस्थानकेऽपे वा ॥ < ॥ बाह्मणाथं गवार्थं वा सम्यक्प्राणान्परित्यमत्‌ । सुरापानादिदोषोऽपे नश्वत्येतेन सुत ॥ ९ ॥ अभिवणा सुरां तप्तां प्राणविच्छेदनक्षमाम्‌ । पत्वा नषएटशरस्तु सुरापानाद्मुच्पपे ॥ १०॥ गोमू वा घृतं तोयं गोशछृद्रसमेव वा । अतितपरं पिवेत्तेन मृतो मुच्येत दोषतः ॥ ११ ॥ \ ष. ङ, "पयेन्न्‌* । २ म. "र । यज०। ३ घ. ङ. ग्नयोनिध" । ४ ख. गनादृनपा- नाश्चनापनात्‌ 2) इ । ^ घ. उक्ताना निः। ६ ग. (नामनुदै । ५८ इः, ^तापिप्तः। <€ व, “स्यते ते" । २१ १. ०। ~~ ---------~-~ १६२, तात्पयदयीपिकासमेसा-- [२ ज्ञनयोगखण्डे- सुवणस्तयरुत्साक्षाद्राजानमभिगम्प तु । स्वकमं ख्यापयन्तरयान्मां भवाननुशास्त्विति ॥ १२॥ यसं मुम सोष्णं मृहीस्वा स्वयमेव्‌ तु। ृन्यात्सङृस्रया+ण राजा तं पुरुषाधमम्र ॥ १३॥ शलवदियोधष्वजपमिति । रमयते हि-- सिरःकपाटी ध्वजवरान्यिक्षाश्ी कम चादयट' इति ॥५।६॥ ७) ॥८॥९॥ १०॥११॥१२॥१३॥. मुच्यते स्तेयदभिम नास्त रज्ञाऽपि पातकम्‌ | अवगृरेत्खियं तप्तामयसा निनितेां नरः ॥ १४॥ स्वयं वा रिश्चव्रषणःवुसास्याऽप्याय चाञ्जो | दाक्षणा द मागमच्छदद्दत्प्राणारतम चनम्‌ ॥ 3५ ॥ अभवगषटिति । आद्टषेत्‌ ॥ २४॥ १५॥| जनन वाधना यर्ते म॒च्चत मरुतत्पम्‌ तप्तरृख्टछ चरे्पः सेवत्समतन्दितः ॥ १६ ॥ महापातकिनां नृणां ससगात्स विमुच्पते । मातरे मातुसहशा भागेने। तेथे च ॥ १४७ ॥ तप्नकृच्छुमिति । तप्रकृच्छरक्षणयुक्तं यमेन-- यहप्रुष्णं पिव॑दस्भर्त्यहगरप्णं पयः पिष्‌ | यहमुष्णं पिबन्सापिवायुभक्षः परं च्यष्टम्‌ ॥ तप्नकृच्छं विजानीयाच्छात गीतपुदरहूतम्‌ ` इति |. अम्भःप्रभतीनां पारमाणमुक्त पराङरण-- पर्पटं तु पिषेदम्भाखिपटं तु पयः प्पयन्‌ | परमक धवेत्सापरस्तप्कृरट वधायत इत ॥ ९१६ ॥ १७॥ गति्वसारमारहय कवात्सस्श्रातङ्‌च्छक। । चान्द्रायणं च कुर्वीति ततपापविरिवत्तम ॥ १८ ॥ कुः दछ्ातिकृच्छ विति । द्विराष्टतं दरच्त्ातिद्न्टूकः कुयात्‌ । तद्टक्षणमुक्तं यात्नवस्क्येन- । णी मी म वाक सक री की पि न पिरप ९९. `प यनः । सन्नामः ७. | सप्त खंहिता । १६३ "कृर्छ्रातेकरच्छः पयस दिवसानक्िञ्तिम्‌' रमि । एकभक्त नक्तायाचितदिवसेपु यो भोलनकालरतास्पिम्नेव काटे केवणययुद- केन घा वतनं कृच्छातिङ्रच्छो भवतीत्यथः ॥ १८ ॥ स्वसारं मुनिशादृट गला दुहितरं तु ग । रच्छ सांतपनं कृयादाषशुद्धव्थमात्मनः ॥ १९. ॥ कृष्टं सांतपनमिति । त क्षणमादह यान्न वस्क्यः-- “गोमू गोमय क्षारं दपि स्विः कुशोदकम्‌ । एकरात्रं चोपवसेत्कृच्छ सांतपनं भवत्‌" इति ।॥ १९ ॥ त्रातुत्रायांजिगमने चान्द्ायणचतुष्टयम्‌ । चरेत्पापविशुद्धचर्थ संतप्मो बाह्मणोत्तमः ॥ २०॥ वैतष्वतेरय,गमने मातुलादुत्थितां सियम्‌ । चान्दायणं चरेदक कामताऽकामतोऽपिवा॥ २१ ॥ अवशिष्टा सव।सु दिजश्रीषु महामुने । गत्व छच्छर चरे्तप्तमकं तदोषशान्तयं ॥ २२॥ क्षधिगराणां च तथ्यानां खष गत्वा द्िनश्वरेत्‌ । सच्छरमम्यासु बहुः गत्वा छ्च्छं चरेष्टिनः ५ २३॥ बह्म चार धिम गला क(मत। मुनिसत्तम । संवत्सरं चरेद्धश्षयं दत्वा गर्दभाजिनम्‌ ॥२४॥ स्वपापकीत॑नं कृथन्स्ष। त] जिषवणं पुनः । तेस्मात्पापा सरमच्येत पण्नासा कामवाजेतः. ॥ २९५ ॥ -भिकायपरत्यागे रेणत्सर्गे समदः । स्नाता प्रणवसंयुक्त व्याहत।श्च तथैव च ॥ २६ ॥ सावित्रीं सशिरा मान। जपेदयुतमादरात्‌ । यत्तीनामिन्दरपीर्हगं स्लाव। शुद्धः समाहितः ॥ २७ ॥ ~ = ज -००-०- क नक --> ~~ = लज ~ =-= ----~------- = त मदक कज ~ १ क. म. "परया [२ प, च्रटकपः | $ ग, सन्स्नप्ट्य । १६४ नान्पयदीपिकासमता-- [२ ज्ञानयोगशखण्डे- प्रणवं परमात्मानं जपेदयुतमादरात्‌ । द्विजर्खाोगमने भिक्षुरकीणिव्रतं चरेत्‌ ॥ २८ ॥ न्यासु बुद्धपुवं चेत्तप्ररुच्छं समाचरेत्‌ । हत्वा वेश्यं च राजानं ब्रह्महत्यात्रतं चरेत्‌ ॥ २९ ॥ कमान्मासतयं पं प।एमासिक मनन्तरम्‌ । बाह्मणस्तु विमुच्येत भूद हत्वाऽधमास्ततः ॥ ३० ॥ विहिताकरणे तद्रप्रतिषिद्धातेसेवनं । वेदविपावने चैव गुरुद्रहेऽन्यकर्मणि ॥ ३१ ॥ तप्तधच्छरं चरेतेन मुच्यते स्वदोषतः । अथ वा सर्वपापानां विशुद्धवर्थं समाहतः ॥ ३२ ॥ कृवेञ्शुश्रुषणं नित्यं वदान्तज्ञानभापिणाम्‌ । श्रद्धाविनयसयुक्तः शान्तदान्त्यादिस्षयुतः ॥ ३३ ॥ ॥ २०॥ २१॥ २२॥ २३॥२४॥ २५॥ २६॥ २७॥२८।।२९॥ | २० | ३२९ ॥ ३२। ३२॥ यावञ्ज्ञानोदयं तावदेदान्ता निरूपयेत्‌ । नास्त ज्ञानात्परं किचत्पापकान्तारद(हकम्‌ ॥ ३४ ॥ मासम।चाद्विनश्यन्ति क्षुदपापानि सुव्रत । प्ण्मास्श्रवणात्सव नश्यत्येव पपातकम्‌ ॥ ३५ ॥ महाप।तकसंघाश्च नित्यं वेदान्तसेवनात्‌ । नश्यान्ति वत्सरात्वं सत्यमक्तं बृहस्पते ॥ ३६ ॥ नास्ति ज्ानादिति । उक्त गीतासु- ““यथेधांसि समिद्धोऽप्निभ॑स्मसात्ुरुतेऽजन । ज्ञानामिः सवेकमाणि भस्मसा्सते तथा" ।।राति॥।२४।।३५।।३६॥ यः श्रद्धया य॒तो नित्यं वेद्‌।न्तज्ञानमभ्यसेत्‌ । तस्य संसारविच्छिन्तिः श्रवणादिति हि भ्रतिः॥ ३७॥ -------- ~~~ ्वन्यदी क,ख. ग, १ षण्माः | र ई, निवेदयेत्‌ । ध्यायः ७ ] सृनसादिता । १६५ यः श्रद्धयेति । भ्रवणाच्छब्दंशक्तितात्पयावधारणन्यायानुसधानमुखेन वेदान्तज्ञानमभ्यसेत्‌ । तस्य॒ संसारविच्छत्निरिव्यस्मिन्नर्थं श्रतिरसतीत्यथेः । सा चयम्‌- ““वेदन्तविज्ञानसनिधिताथाः सन्यासयंगाद्यतयः श्चद्धसच्वाः | ते ब्रह्मलोक तु परान्तकारे परामरतात्परिम्रच्यन्ति सर्वे" इति ॥३७॥ एवमयसतस्तस्य यदि विद्व) ऽभिजायते । 1 716 द्रकत्व्‌ 10 न सवटाकान्क्रमाद्धकत्वा भूमा विप्राऽभिजायते ॥ ३८ ॥ एवमभ्यसखत इति । अजेन पति भगवनोक्तम्‌-- ““प्राप्य परण्यकृताट्टाकानुषिन्वा शान्वतीः समाः| शुचीनां श्रीमतां गेहे योगच्रष्टोऽभिजायते'' इति ॥ ३८ ॥ सवलक्षणसंपन्नः शान्तः सव्यपरायणः । ४ € ¢ 9 €^ = पुनश्च पूरवृभविन दिदं पयुपासते ॥ ३९ ॥ . नश्रेति । 'पृव्राभ्यासेन तेनेव हियते द्व्ोऽपि सः'' इति । पथुपासत । पञपास्त । रपौ दुगभावज्छन्दसः ॥ ३९ ॥ तत्संपक।्स्वमाःमानमपराक्ष छता मुनिः । स्वपादिव विमुच्येत स्वसंसारमहोदधेः ॥ ४०॥ = _ > वह्‌ प तस्म।्सवप्रयत्नेन स्वमुक्त्यथं बहस्पते । सदा सःमत्मृञ्य वेदान्तश्रवणं कुर्‌ ॥ ४१॥ इति श्रीसूतसंहितायां न्ानयोगखण्ड भरायश्चित्तवि- धिनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥ अपरोक्षीकृत उति । सपदादित्वाद्धावे किप । आत्मानं प्रति यदपरोक्षीकः रणं तस्मादित्यथः | ४० ॥ ४१ ॥ | इति श्रीसृतसंदहितातात्पयदीपिकायां ज्ञानयोगखण्ड भायधित्त- तरिधिनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥. ९ क, ग. इ. “ब्दृताः | -------- म ज्होन न 9 ) . १६६ तात्पयदौपिकासमता-- [ २ क्नयागष्ठ- ( अथाष्टमोऽध्यायः ) ९१२ उवाच- अथातः संप्रवक्ष्यामि दानधर्मफल म॒ने। सर्वषामेव दानानां विय(दानं परं स्मतम्‌ ॥ १॥ वयया प्राणिनां मुक्तिस्तस्मात्तद्‌ानमुत्तमम्‌ । भूमिदानं च गोदनमथदानं तथव च । ॥२॥ कन्यादानं च मुख्यं स्पाद्दानं तथ च। थनधान्यसमृद्धां यो भूमिं दयादृद्रेनाप सः॥ ३॥ इह टके सुखी भुत्वा प्रेत्य चाऽभनन्त्यम्नृते। अरात्ममाना वा भाम दयाद्रम्न।वः नरः ॥४॥ उक्तप्रायधित्तेः परिहतपरतिवन्धकपापजाटस्य पुरुषरय येयेदानि पर्थ यानि यानि फलानि भाष्यन्ते तानि तानि वक्तं प्रतिजानीदे--अथात इति | यतः मतिवन्धकापगमे सत्वं साधनं रवकार्य सममत प्रायश्चित्तानन्तरमि- त्यथः । ? ॥ २९॥२॥ ४॥ ४ सवेपापविनिमुक्तः ससारमतिवपते । विनीतायोपसन्नाय विप्राय श्रद्धया युतः ॥५॥ या दयद्विदिकीं विया न स भूयोऽ्निजापते । यतय श्रद्धया नित्यमन्नं दय(यथावलेम्‌ ॥ ६ ॥ ` वह्मला।कमवप्राति न पनजायते भुपि । मट्‌ वा यतय द्या स भेयाजभिजायते ॥ ५॥ विनतायापसन्नायेति । श्रूयते {ह-- "तरम स व्द्रानुपसन्नाय सम्यक्मशान्तचित्ताय शमान्विताय) यनाक्षरं पुरुषं व॑द सत्यं प्रोवाच तां तवता ब्रह्मविद्याम्‌ इति ॥ विप्रायेति नवार्णकोपलक्षणम्‌ | विद्यद्रहणाधिकारविभागो हि गतखण्ड- सप्तमाध्याये ““निषत्तिपमनिष्ठसतु ब्राह्मणः? इत्यत्रोपवणित इति ।५।।६।५॥ १५ ङ. स्माहानमन॒प्तमम । २ स, तेः प्र ३ग, इ, प्प्नो | ४ क, ठमानिि ` ताय | ध, समन्विताय | क्षव्यायः ८ ` सृतखहिता | १६७ अमावस्यां मुनिश्रेष्ठ ब्राह्मणायानसुयवे। अन्नं दयान्महादवं समुद्दिश्य समाहितः ॥ ८ ॥ साऽक्षयं फलमम्राति महादवसम। भवत्‌ । ` यस्तु छृष्णचतुद्श्यां श्रद्धाभक्तिसिमान्वितः ॥ ९ ॥ आराधयेदूद्िज्मृखे महाव स मृच्यतं । जयोद्श्यां तथा स्नाला बाह्मणं भाजयेन्मुदा ॥ १० ॥ बह्मलोकमदाभ।ति बरह्मणा सह मुच्यते । द्वादश्यां तु द्विजः स्नात्वा विष्ण॒मुदिश्य भक्तितः ॥११॥ बाह्मणाय विनीताय दयादन्नं समादिः । सर्वपपविनिमृक्ती विष्णुल।कं स गच्छाति ॥ १२॥ तिधथिदेवताविरेषेणान्नदानफलान्याह--अमावास्यामित्याहदिना । अमावा- स्यायाम्‌ | ““कालाध्वनोरत्यन्तसंयागं'" इति द्वितीया ॥८॥९।।१०।११।१२॥। एकादश्यामुप।ष्थैव द्वादश्यां पक्षवारि । वासुदेवं समद्िश्य ब्राह्मणान।जयनरः ॥ १३ ॥ सप्तजन्मछृतं पापं ततक्षण।दव नश्यते । दशम्पाभिन्द्मदिश्य य। दथाद्राल्मण शुच। ॥ १४ ॥ अन्नं वा तण्डल वाऽपि स दे+न्द्रमवाप्नुयात्‌ । नवम्पां पर्मर(जानमृदिश्य ब्राह्मणे शुचा ॥ १५ ॥ अन्नं दयःयथाशक्ि धर्मराजः प्रसीदति । अष्टम्यां ५।कृरं पुञ्य ब्राह्मणं भोज+नरः " १६ ॥ सर्वपापविनिरमक्तः गिवस युज्यमाप्तुयात्‌ । सप्तम्यां चन्दुमुदिश्य ब्राह्मणान्भाजयेदद्विजः ॥ १७ ॥ जक क, क्षय्य फर ¦ २ ढ्‌, मलेमदरार। ३ ग. फलमहं। ४ क.ख.ग. ध, ष्णं ->>=>0 + ० ॥ १६८ सात्पयेर्दापिकासमेता- [२ ज्ञःनय.गक्ण्डे- चन्दट,कमाप्रोपिं नात्र काया विचारणा । पष्ठयामादिव्यमुदिश्य वराह्मणानव भे।जय॑त्‌ ॥ १८ ॥ सू भलोकमवाप्राति सुखमक्षप्यमश्ुते । पञ्चम्यां पावती विप्रानुद्िश्याननैन भोजयेत्‌ ॥ १९ ॥ सर्वेपापविनिर्मक्तः सम्धग्न्नानमवापुयात्‌ । चतुथ्या बराह्मणाब्शृद्धादक् मृदश्च भोजयेत्‌ ॥ २०॥ दारिशं सकटं त्यक्वा महारक्ष्ममव मृयात्‌ । ततीयायां द्विजः स्रात्वा बःक्षणान्मोजथत्सक्त्‌ ॥२१॥ तस्य बल्ला हरिश्वापि महद्वो वश! भेवत्‌ | द्वितायायां विशुद्धाया बाह्मणान्भोनयन्रः ॥ २२॥ तस्य वाचि सदा वदा नुव्यन्ति स्म महामुने | सवेपापावेनिर्भुक्तः सम्यमज्ञानमवामुयात्‌ ॥ २३॥ प्रथमायां पवित्रायां परबह्मपणं द्विजः । यो ब्राह्मणमुखं कृच्छद्धः भक्तिसमन्वितः ॥ २४ ॥ पक्षयोरपीति । यत्त॒" शुक्रमेव सदा गृही ' इति तटगृहस्थोऽपि चां छदां कामायुपदहतणमपत्‌ ह व्याचक्षत । यदारहुः-- “सक्रामानां गृहस्यानां काम्यव्रतनिपेधनात्‌' इति ॥ १३ ॥ १४॥१५॥। १६।१७।१८॥१९॥२०।२१।२२।२३।२४॥ स ससमताभेत्य व्रह्मप्थेपिं सनातनम्‌ । बरह्मणाय मुदा दयाच्छुक्कां गामुत्तमां नरः ॥ २५॥ सवपापविनिमुक्तः साक्षाद्रह स गच्छति) यां दयात्कन्थकां शद्धा बराह्मणाय किक्ोपिताम्‌ ॥ स्वेपापविनिमक्तः गिवलाकं स गच्छति ॥ २६ ॥ यम्‌ कैन प्रकरण य य॑ देवं समचयेत्‌ । , तंतं देवं समाभोति नात्र कायां विचारणा ॥ २७॥ १ क, “णान्भोजयेदद्िजः॥ १८ ॥ सू” । २ ङ, भित्वा ।३ क. ख.यदृद्धिजः। मध्यायः ८ | सूनेसेहिता । ९६ स सवेसमतामिति । ““ सुहन्मित्रायुदासीनमध्यस्थदरेप्यबन्धुपु ) साधुष्वपि च पापेषु समनबुद्धिरविकषिष्यते ॥ निदोषिं हि समं ब्रह्म तस्माद्रद्मणि ते स्थिताः `? षति भी्षासु ॥ २५ ॥ २६ ॥ २७) यं यं कामयते लोकं त तमृरिश्य भक्तिमान्‌ ॥ आच्मन्न दचयेन्नित्यमत्मज्ञामिति हि भरति: ॥ २८ ॥ आत्मन्नमिति टि श्रतिरिति ! मुण्डकापनिषदि-- « य॑ ये लोकं मनसा संविभाति विद्युद्धसनत्व ‡ कोमयते योश्च कामान्‌ } वं तं लोकं जायते तांश्च कामीस्तस्मादात्मन्न ्यवयेद्धूतिकामः `` इति ॥ २८ ॥ किमिकीटपतङ्गक्यः भ्रष्ठाः पश्वादयस्तथा ॥ पभ्वादिक्यो नयः ब्रेष्ठा नर्यो बाह्मणास्तथा ॥ २९. ॥ बलणेभ्योऽथ विद्वांसो विद्रस्षु छतबद्धयः । ङूतवुद्धिषु कतारस्तेषयः संन्यासिनो वराः ॥ ३० ॥ तेषां कृटीचकाः ग्रष्ठा बहूदकसमाश्िताः । घहूदक दरो हसो हसात्परमहसर्कः ॥ २३१ ॥ परहसादपि भ्रयानात्विन्नास्त्यताऽधिकः । तस्मादातमषिदः पञ्याः सवेद। सवंजन्तुभिः ॥ ६२ ॥ नैस्मादात्मविदः पूज्या इति यदुक्तं तंत्र हेतुत्केनाऽऽत्मपिद्रायाः सर्वतः भाश्षस्त्यमाह-- क्रिमिकोटेत्यादिना । „. मनुरप्याह-- | ५ तानो भोणिनः श्ष्ठाः माणिनां बुद्धिजीविनः | _ . बुद्धिमन्सु नराः शरेष्ठा परेषु ब्राह्मणास्तथा ॥ ` ब्राह्मणेषु च विद्वांसो विद्रत्सु एततपुद्धयः। . .. कृतवृद्धिषु कतरः कर्वषु व्रह्मवादिनः ॥ ब्रह्मविद भ्यः परं किशन भूतं नं भपिष्याति ' ॥ ॥ २९ | ३९८ ॥ ३१॥ ३२॥ ।; < -- ------ - ~ -न् + १. कृतनेश्वयाः | ९ क. ख, ग. ढः. तत्र ९९ ~~ १७० तान्प्यदीभिकासमेता- [ २ ज्ञाभयोगखण्डे- बह्मव चसकामस्तु ब्रह्माणं पृजयननरः | आरोग्यकाम आरित्यं बटकामः समीरणम्‌ ॥ ३३ ॥ क तिकामोऽनटं तद्न्भधाकामः सरस्वतीम्‌ । ज्ञानकामा महादेवं सिद्धिकामो विनायकम्‌ ॥ २१ ॥ पोगकामस्तु शशिनं मोक्षकामस्तु शंकरम्‌ । वैसम्यकरामो विद्रा पृष्टिकामः शचीपतिम्‌ ॥ ३५ ॥ ` तिथिभेदेन देवताभेदाः मागुक्ताः । कामनाभेदेनं तानाह-- ब्रह्मवर्चसकाम त्यादिना 1 ३३ ।॥ ३४।॥ ३५॥ चत।स्पाचरतः भ्रद्धाभक्तियां संयतः शुचिः। कषीयन्ते पापकर्माणि क्षीयन्तेऽस्येति हि श्रुतिः ॥ ३६ ॥ ञ्यातिष्टोमादिकं कर्म यः कृयाद्विधिपुव्कम्‌ । स देवत्वमवाप्रोति नाज काया विचारणा ॥ ३७ ॥ यः म्रद्धया युतो निव्यं शतरुरदि यम्यसत्‌ । अभ्रिदाहास्सुरापानादरत्पाचरणात्तथा ॥ ३८ ॥ क्षी यन्तेऽत्याति हि श्रुतिरिति । कटव्रह्टीषु हि श्रयते-- ८ भिद्यते हृदयग्रन्थिच्छिन्ते सवसंशयाः ॥ क्षीयन्ते चास्य कमाणि तस्मिन्टष्टे परावरे '' हति ॥ ३६ ॥ ३७ ॥ ३८ ॥ मुच्यते बह्महत्याया इति कैवल्यशाखनः । शतशाखागत साक्षाच्छतसरदर्यमत्तमम्‌ ॥ ३९ ॥ केवरयज्ञाखिन इति । श्रयते हि केवल्योपनिपदि-- यः शतरप्रियमधीते पोऽग्निपूता भवति, सुरापानात्पुतो भवति, ब्रह्महत्यायाः पूता भवति, कृत्या- ृत्यात्पूा भवाति ' दाति । साक्षात्मत्यक्षभता याः ज्ञवसंख्याका अभ्वयुंशाखा- लतासु सर्षासु गतमित्यथेः । शतं रुद्रा देता अस्यत्यर्थे ‹ शतरद्राद्घशच ' ~" - -~~ = ~ - -~ ~~~ ६॥ ४ 0 षश = ----- - ~~~ --~ ---- -~ १३. शन तरषवा? | २. (तिवश्र। ३ कृ, तल. य्त्‌ । ४ ख. म. 'ल्त्पतो | | सन्धाय: ८ ] सृतसाहिता । १७९१ षमी घः । शतं सदसखरभिन्यपरिमितप्यायाः “ सहस्राणि सषल्शोयेदस्ट्रा अधिभुम्याम्‌ ' इति ह श्रूयते ॥ ३९ ॥ तस्माच नपमाभ्रण सव॑पपात्ममृचयतं । चमकं च जपेद्विद्रान्सपापपरशाम्तये ॥ ४०॥ यमप सेति । वसो्धाराम्‌ ‹ अग्नाविष्णु सजोषस ' इत्यादिकाम्‌ ॥' ६०. ॥ सहस्रश ष। सक्तं च रिवक्तकस्पभेव च । जपेत्पश्ाक्षरं चव सतारं तारणक्चषमम्‌ ॥ ४१॥ त्रिःसप्रकुलमुदधत्य शिवलाके मरहयतं । तत्र नानाविधानपोगानुक्तवा कमपरिक्षयात्‌ ॥ ४२॥ शिवयंफल्पम्‌ । “येनेदं भूतं वनं भविष्यत्‌ ' इत्यादिफप्‌ ॥ ४१ ॥ ४२ ॥ कलोके जामते पुण्ये पापं वा कुरुते पुनः याषज्जञानोभ्पं तावजायते भ्रियतेऽपि च॥ ४३९ ॥ याब्जञ्जानाोद यमिति । ज्ञानघ्रदेति यस्मिन्दिने तज्जानांदयं दयावदायाति ६वदित्यथः ॥ ४३ ॥ असुखे सुखमारोप्य विषयेऽज्ञानतो नरः । कराति सकट कम तत्फटं चावशोश्ुते ॥ ४४॥ अह। मायावता ठकः स्वासानन्दमहोदधिम्‌ | विहाय षिवशः क्षद्‌ रमते किं वदामि तम्‌ ५ ४५॥ तस्मान्मायामयं भोगमसारमविटं नरः । विहाय विमट नित्यमात्मानन्दं समाश्रयेत्‌ ॥ ४६ ॥ सवसग्रहरूण ससेदं सम्पगारितमर । तस्माच्वं सकलं त्यक्तवा स्वात्मानन्द कृरु भ्रमम्‌ ॥ ६७ ५ इति श्रीस्कन्दपुराणे सुतसंहितायां -ज्ञामपोगखण्डे दानधर्मफटकथनं नामाष्टमोऽध्यायः ॥ < ॥ अन्नानत इत्यारोपे शतुः ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४७॥ इति श्रीस्कन्द पुराणे सृतस॑हितातात्पयदीपिकायां ज्ञानयोगखण्डे दाम- धमेफल् क्रथनं नामाष्रमो ऽध्यायः ॥ ८ ॥ १ के. स. ग. ष. द. ` ठ्१्त३- | १८२ तान्पयदीिकासमेना - ; | २ ज्ञानयोगे जान ( अय्‌ नवमाऽध्यायः दर उवाच-- अथातः संप्रवक्ष्यामि पापकमफटं मुने । सरोष्रसूकराजाविमजाश्वमृगपक्िणाम्‌ ॥ १ ॥ चण्डालुल्कसस्वं च प्रप्राति बदह्महा कमात्‌ । दस्यूनां विडभुजां योनिं पक्षिणां च तथव च ॥ २ ॥ क्रमिकीटपतङ्गानां सुरापः पापुमादद्रेजः। राक्षसानां पिशाचानां चारा पाति सदशः ॥ ३ ॥ कथ्याददष्रिणां पनिं तणादीनां तथव च । कूरकम॑रतानां च प्रभाति गुरुतल्पगः ॥ १ ॥ ब्राह्मणस्य धनं क्षेजमपहत्य नराधमः । मह्यराक्षप्तां याति शतशोथ सहस्रशः ॥ ५ ॥ स्वगापवग॑स धने विहिते धर्म्ञाने उपादानायामिधाय हानाय निषिद्ध कमाभिधातुं परतिजानीते-- अथात इति । यता हि बिहितकार्णामपि निषि- द्धापरित्पागे सग्कः ।- अता विहिताभिधानानन्सरं हानाम निपिद्धपुच्यन्‌ इत्यथः } बह्लरनर्कोपभोमानन्तरं शेषेण खरोषठादिसन्मपापः ॥ १ ॥ २ ॥ ३॥ ४॥ ५॥ धान्यचोरो श्वेदाखर्जटं हना पवो भवेत । कास्यं हत्वा भवेद्धंसः श्वा रसं नकटे। पतम्‌ ॥६॥ पयः काक भवेन्मांसं हत्वा गृधो भवेत्तथा । क्रवाकस्तु ठवणे वकस्तटापहारतः ॥ ७ ॥ प्रव इति| मवा मण्डकः | षचाश्रच्‌ ॥ & ॥ ७ ॥ कौशेयं तिजिरिः क्षामं हत्वा ददुरमनकः । पत्रशाक्रापहरिम बर्हिणः स्यनराधमाः ॥ < ॥ णी ~~ --> ~~ ~~ ~ +~ ए चण्डा" दय. (निष्पनाः ५३११. तक्ति \ भष्यायः ९ | मतसंहिता । १७३ श्वाऽन्नं हत्वा भवेत्पष्पं मर्कटः स्यात्तथेव च । यानापहग्णाद्ः पशु हत्वा भवद्जः ॥९॥ ददृगे भकः॥८॥९॥ | शृवभक्षणता राजा वश्यः पयाशनो भवत्‌ । ४मनाशनो भवच्छरदो जटृको रक्तपो भवेत्‌ ॥१०॥ सवभक्षणतो राजति । यादि राजा न्यायन प्रजाः परिपाटयति म ब्राह्म णादनन्तरे परशस्यते । म्मयन्‌ ° श्रयान्पतिग्रहो राज्ञा पाडन्येषां ब्राह्मणाह्‌ ' इति । यस्त्वन्यायकारी क्रुग राजा स उच्यते शवभक्षणतो गजेति । मदि सूनिचकरेध्वजित्ेव्याभ्याऽपि निद्ृषएः स्मयते-- “* भरतिग्रहे सृनिचक्रिध्वजिवेक्यानराधिपाः ॥ दृ दक्षगुणं प्रोक्ताः पुवादेते यथाक्रमम्‌ "" इति । + दशस॒निसमश्वक्री दशचाक्रिसमो भ्वजी ॥ दशध्वजिसमा वेद्या दशवश्यासमो नृपः "† इति । एवं वेऽ्यशुद्रयोरपि निकृष्टयोरिहामिधानम्‌ । न्यायवर्तीं तु श्रः साघु सियः साधुरिन्यादिदशनं विने । वैश्योऽपि न्यायवर्ती तुकाधारस्तीरथसे- विनो जाजलिव्राद्यणादुल्करृष्ठः स्मयते ! तस्य हि जाजि पत्येतद्राक्यम्‌-- ‹‹ जाजले तीथमात्मेव मा स्म देश्षातियिभेव `" इति । १० ॥ नेतावताश्ठं किमिन्द पापकर्मफलोदयम्‌ । नरक वतेनं चास्ति महाघांरेऽतिदारुणे ॥ ११ ॥ हस्तद्रद्ं ददं बदध्वा ततः शुङ्कलयपा तथा । क्षिप्यत द पवद्धा च बह्महाऽऽचन्दतारकम्‌ ॥ १२ ॥ अतितप्तायसेर्दण्डः पीड्यते यमकिंकर: । प्रणिरिसापग गादं कल्पकोटिशतं मने ५१३॥ तप्ततेट्गाहेष बद्धा हस्तौ पद्यम्‌ । क्षिप्यते यमदतेन तेल चार महामुने ॥ १४ ॥ >---~--+----~ ~ --- ~ च. श्वावे&'।, २ क. "पहरा ३ क. मदनः । ४ प. ग. ष. (क्ष |, १.७ नात्पयंदौपिकासमेता - [ २ कानयोगखण्ड- । पापकमणः फलमुदेति यस्मिन्वर्तने तदिन्यथः | अधिकरण ष्रच । त्रु तनमेतावता नाटमित्यन्वयः ॥ ११ ॥ १२॥ १३॥ १४॥ तपत॑ताग्रकटषहिषु क्षिप्य मिथ्याभिशंसनम्‌ । जिह्मृत्पाटयन्त्याशु बहश यमाक्रिकर(ः ॥ १५ ॥ पिध्याभिदसिनपिति । अविद्यमानं दाषमारापयन्तम्‌ ।} १५॥ तप्तताग्रनले तीक्ष्णैः फिवत्युक्ताऽधयस्तायुधः । दियत यमदुतस्तु सुराफनरतो नरः ॥ १६॥ छिसखा छता पृन्दग्ध्वा पिण्डीरत्य पुनस्तथा । क्षिप्यते पुयपणऽरिमिन्करहि गुरुतल्पगः ॥ १७ ॥ मःतरं पितरं ज्येष्ठं गुरुमध्यात्मदिनम्‌ । महादेवं तथा वदं विष्णं बाह्मणभेव च ॥ १८ ॥ आदित्यं चन्द्मभिंच वायुं निदन्तिय नराः, कत्पकाटिशतं दिव्यं पच्यन्ते नरकाठये ॥ १९॥ यतिहस्तं जल चान्नं न दत्तं येनराधमेः। इक्षवन्सपभपीञ्यन्ते म॒दरम निसत्तमाः ॥ २०॥ पद्‌ चाऽस्य तथा पाश्वं नाणा रिश्च गृदेऽ्षिणि। निखन्यन्ते महति: शङ्कुभिश्वाथहारिणः ॥ २१ ॥ अयसा निनितां कान्तां सुतप्तं अरञ्रीरताम्‌ । ग(टमालिङ्गचते मत्यः परदारपरिग्रहात्‌ ॥ २२॥ दुश्वारण्यः वियश्रापि सुतप्तं पुरुषं तथा । श्र।तस्मातविहयना च निषद्धाच्रण रताः॥ २३॥ पच्यन्त नरके तत्रे कल्पकोटिशतं सश । रिवायतनारामवा्पीकपमदादिकम्‌ ॥२४॥ हि पं ष ~~~ ~~ ~ ---~- --- ~ ~ + +~ = ना १८. गृ. त्ततः । २क. ख. तत्क । २४५. स. सम ६२० \¶ |, कष्यायः २, | सतसंषटिता } १७५ उपद्वम्ति पापिष्ठा नपास्तत्र रमन्ति च। व्यायामाद्ररतनाग्यङ्लानपानानभाजनम्‌ ॥ २५ ॥ ॥ १६ ॥ १७ ॥ १८ ॥ १९॥ २० ॥ २१॥ २२॥ २३॥ २४॥२५॥ क्रीडनं मंथुनं यतमाचरन्ति मदाद्धताः । त च तद्िविधर्घररिक्षेयन्नादिषीडनंः ॥ २६ ॥ आचरन्ति पङ्रने देवारयादी ॥ २६ ॥ निरयाभ्रिषु पच्यन्ते यावचन्दरदिवाक्रग। । वदमागरताचायरनिन्दां शुण्वान्ति म नगः ॥ २७॥ दुततामप्रादिभिस्तेषां कण आपूयते4नव ॥ २८ ॥ निरया नरका पवाभ्रयस्तेषु । २५७ ॥ २८ ॥ घागस्यं नगक कचित्पच्यन्तं प(पकर्मतः। सुघगाख्ये तथा ठचिदतिघरि च कचन ॥ महाघ।गमिध कचिदयारष{ च केचन ॥ २९ ॥ करालास्यं तथा कचित्तथा कचिद्धयानके | काटराते। महापापास्तथा कचिद्धय। कटर ॥ ३० ॥ केचिच्ण्ड(भिप केचिन्महाचण्डागिध सदा । चण्डकोखाहट कैविव्रचण्डायां च॑ केचन ॥ ३१ ॥ तथा पद्मापिधायां च पद्मावत्यां च केचन! तथा केचन भामायां कचरद्ध।पणसर्भिति ॥ ३२॥ करालेतु तथा कंचिर््विकगल च भ्चन। वजे चरिक।णसन्ञे च पद्मक।५ च केचन्‌ ॥ ३२ ॥ सुदीरधं वतुलास्ये च सप्तपामे च कंचन अष्टनेमे चदुप च गरव चव केचन ॥३४॥ प्रारमुघागदया नरकिरपाः | २० ॥ ३५.॥ ३१।॥ ३५॥ ३३ ॥ ॥ २४ ॥ ` ~--- ~~ -+--~~ ~ १ क, 1, च| १७६ लान्पयद्रौपिकासमतां- [ २ क्षानयोगखण्डे- केचिदन्येषु पापिष्ठाः पच्यन्ते विवशा भृशम्‌ | अहा कष्टं महाप्राज्ञ पापकर्मफरोदयम्‌ ॥ ३५ ॥ पापफमणां फल्यमुदेति यस्मिनरकजाते तत्पापकममफल्टोदयम्‌ ॥ ३५ ॥ एवं पापफल ज्ञत्वा मने ज्ञानग्त। भव न्नानाभ्निः सवंकम।णि भस्मसात्कुरुते मुने ॥ ३६ ॥ अहा ज्ञान परिव्यज्य मायया पारिमोहिताः | नरकेषु हे पच्यन्ते सवभकल्पषु दुःखिताः ॥ ३७ ॥ इह जन्मानि जन्मान्तरेषु च कृतस्य पापरञञेर्पशमोपायस्य वनानत्वातरा- तिस्विकमायधित्तकग्णासभवान्सकलपापनिहेरणस्य सुकरमेकमुपायमाह-पएतरं पापोति ॥ “ पगोपनमान्मव्न्नानं शाब्दं दरेिकपूवकम्‌ ॥ ुद्िपुवकरतं पापं कृत्स्नं दनि ब्धवत्‌ ॥ अपरोध्ान्पविज्नानं शाब्द द शिकपुवंकम्‌ ॥ मसारकारणाज्ञान्तमसश्वण्डभास्करः `` ॥ हृति वक््याते ॥ ३६ ॥ ३७ ॥ एवं पापफटं भुक्त्वा महादवप्रसादतः । पश्चाद्मा विजायन्ते मानुष्यं कमसाम्यतः ॥ ३८ ॥ इति श्रीस्कन्दपृराणि सृतसंहितायां ज्ञानयागखण्ड पपकगफलनिरूपणं नाम नवमोऽध्यायः ॥ ९॥ मानुष्ये मनुष्यलोके । कमसास्यतः पुण्यपापकमंणोरुभयोरपि भूगपत्प गिपाके | " समाभ्यां पण्यपापाभ्यां मानुष्यं पाप्नुयानरः ' हृत्यग्र वक्ष्या ॥ ३८ ॥ हते श्रीस्कन्दपुराणे सुनसंहितानात्पयदीपिकायां ज्ञानयागशण्दे पापि- कमफल्टनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥ © ^~ 1 कृ, (1 | र्‌ ह, (निमहणर। शम्पायः ४० | सनस ! १ ॐ { अथ दश्चमाऽध्यरयः " ९ दश्वर्‌ उवच थ \ सप्रव ८२ क ॐ कू के अथातः संप्रवक्ष्यामि द॑हात्पचिं महामुनि । शृण ए वः द नय ५ [7 द्य (मव्‌ णु चराग्य।सद्धयथमात्मशुद्धयधमव्‌ च ॥ १ ॥ एवमु त्तमाधिकरिणो वेदान्तवरक्यश्रवणमेधमाधिकारिणां च कमाणि ज्ञानसाधनमभिधाय कमनिः प्रह्षोणदरतिवन्धकटरितानास्पि रजसा वि्नप्नच- तसां सटा मनस रेकाग्रयासंभवात्तदय नादासुहद्धपरःमरमष्रद्खयगं वक्तृ प्रथमं पवण्टात्पतच्िपाह-- अयात इन । यत उ्तपाप्कमफलयज्नाननरद्‌ह(पानि- ज्ञानपपि व॑रग्यापयःगि, अतस्तदनन्नरमिन्यथः । दे दान्पत्तिक्रमकयन टि गभ- कलवणनाद्रगम्य जायत। अत एव यागसाधनप्ररराततद्रासा व्रह्मननानमपि मिध्य- तात्यथः ॥ १॥ = अ तप ए 1 % पुण्यद्वतममःप्रति पापः स्थावरताममात्‌। समायां पण्यपापाप्यां मानुष्य प्राप्नृ्रान्नरः ॥२॥ पण्मरदेवत्रेमिे } ` पण्येन पण्यं रोके जयति पायन पापमुभाभ्यामेव मनु- प्यन्ययेकम्‌ ' उति श्रतः।॥ २॥ य्‌ ~ 0 9 9 + तच<द्त्या रर्विनिस्ये वपत मुनिसत्तम्‌ । ई €+ ~^ र क य र सूवरकए्विजातत वृ्ग्पचमः कमात्‌ ॥ रे ॥ स॒त्राऽऽदृत्याति | यदादः ‹ अग्रा प्रास्ताऽऽ्निः सम्यगादित्यमरपतिष्ते | आदित्यासस्ते शए्दप्रनरं त्तः प्रजाः ` इति॥३॥ आओषधोपयरा ऽन्नमन्न च नित्य भुङ्कः च मानवः । पञ्चभृतामक भुक्त किटरसारात्मना द्विधा ॥४॥ (` ध्‌ व थुः | टू ष ४. पुनद्धिधा भवेसारः रथुटसूक्ष्मविैदतः । किंट़म्‌ तपुर पाास्थमदस्नास्वात्मना भवंत ॥ ५॥ पथ्चभ्‌तात्पक भुक्तामानि | श्रयते हे-- ` अन्नमशितं जधा विधीयते | तयं १. मनना ॥ २ ङ, भृतैः क वृरतमारा । १२ १७८ तात्पयदीपिकासमेता- [२ क्ञानगोगदण्डे- सः स्थि धाःर्तत्‌.रीषं भवाति, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मनः । आपः पौतापेधा तरिपीयन्ते । तासां यः स्थविष्ठो धाटदुरतन्पूत्रं भवति, यो मध्यमस्तःा.त, योऽणिष्ठः स प्राणः । तेजोऽशितं चधा विधीयते । तस्य यः स्थविष्रो धातुस्वदस्थि भयति, यो पध्यमः स पञ्जा, योऽणिष्ठः स वागितिः। अत्र च युक्तानां स्थूलादीनामन्नादीनां मनआदिक म्रत्युपचयमातरहेतुत्वम्‌ । उपादानेत्व॑तु सृक्ष्मभूतानामेवेति गतखण्ड ॒एकादश्चाध्याये ' दिरण्यगर्भ घ्यामि ” इत्यं॑नक्तम्‌ ॥ ४ ॥ ५॥ पुरीषमूत्रे विमजेदनिलः क्रमशो मुने। सारयोः रथुटक्नागस्य पचता -कैः कमात ॥ ६ ॥ क्रमादिति । समनन्तरवक्ष्यपाणावकाशदानादित्रमेणेत्यथेः ॥ & ॥ व वन्य धातव्रः सर्वे तेषां मध्य महामुने । आकराशाद्धातवः स्वै वर्धन्ते वायुना वटम्‌ ॥ ७ ॥ अभ्चिना वधते मज्जा लोहितं षधते जलात्‌ । भुवा मासस्य वृद्धिः स्पादिन्थं धातुविवधनम्‌ ॥ ८ ॥ तमेव कममाह-आकाञ्चाद्धातव इति । अवकादादानद्राराऽऽकाषस्य द्धि हेतुता । व्युहनगरा वायाः । पाकद्राराओरेः । छदनद्रारा जलस्य । घनीभाव- दारा युव इति द्रष्टव्यम्‌ ॥ ७॥ ८ ॥ अवा ठो रसांशश्च द्विधा सचगुणेन च । राजन गुणेनापि भवेतसं्वं तप।धन ॥ ९ ॥ अवशिष्ः सारयोः सृक्ष्पः । द्विधोते । सत्वरजाभेदेन ।॥ ९ ॥ तयोः सत्वप्रधःनस्य भूमपागानहःमुने। पर णे.न्दयस्यापानस्य वधक्श्च सद! भवेत्‌ ॥ १०॥ उपस्थस्यापे विपरन्दा जिह्वायाश्च ज्खशकः । अनिद।कवक्ुषोश्वमहस्तयोरनिटस्तथा ॥ ११ ॥ तत्र साप्विकस्य सारस्य पश्चभृतात्मकस्य यः पृथिन्य॑श्चः स प्राणापानयोः १४. यो निङ््टप्त | रग, ^तभृतत्वं"। ३ यृ, सत्यतवगोक्त | ४ "्णाका०।५ल. 9१, ^त्प्त्यं तˆ । भभ्यायः १०|| मृतसहिता,। १७९ पेपैफः । एवमेषाधंश्षा अपि चत्वारश्तुर्णा ज्ञानकर्मेन्दिययुग्माणामित्ययः ॥ १० ॥ ११॥ ध आकाशो वधकः प१।दगश्रोत्रयोभ॑निसत्तम । सांशो वर्धकश्वान्तःकरणप्राणसंन्नयोः ॥ १२॥ सर्षाशि वधकः इति । पृथिव्याद्यशपश्चकं सारिविषः मनः प्राणवाय्योर.पष्ट- भकम्‌ । विशेषेण त॒ पृथिव्यवंशो मनःप्राणयोः पाश्चभोतिकयोरप्यक्षपराण- योर्विशेषेणोपवयरेतत्वादेव “ अन्नमयं हि सोम्य मनः| आपोमयः प्राणः” इति शरेतिः, इति गतखण्डे कथितम्‌ । नयु ज्ानेद्दियपश्चकं मनश्च भरत्येव शक्तिप्मारा ससस्य हेतुत्वम्‌ । कभन्द्रियपश्चकं प्राणं च प्ति तु शक्तेदारया रजस इति प्रागुक्तम्‌ । सर्वरय कारणता कथष्कुच्यत इति । सत्यम्‌ । रक्ष्म- भतगतयोः; सरस्वरजसाम॑नःपाणो ्ानफरन्द्रियाणि च प्रति पिभागेनोपाद्‌ा- न्वं तत्रक्तम्‌ । इह तु रथुटभृतसारतराङगतस्य सरवस्याविभागेनोपष्म्भ- कत्वमच्यत इति को विराधः ॥ १२॥ विशेषेण महीभाग वधको मनसो भवेत्‌ । तोयं प्राणस्य वह््यशो वदनस्य †शषतः ॥ १३॥ नयु तेजोवाग्वाकाज्ञानां मनःप्राणावपि प्रति कारणत्वे तेजोमयी षागि- . त्यादि वागादि मात्रकारणत्दव्यवदहारः कथामेत्यङ्ङ्क्य तदपि विदपाभिपाय- मित्याद-र्ह्वचो वदनस्येत्यादि ॥ १२॥ वाय्वंशः पा>मृटस्यप पादमृटस्य चाम्बरम्‌ । तथा रगेगुणग्रर्नो राः. कःटकम॑तः ॥ १४ ॥ सारिविकरसभागस्येन्द्रियमनःमाण्योष्ट्रभ्वताप्मिष्ायं राजर९र.भ्मगस्य रक्तादित्रमण धादुःपाद्‌षरतामर- तथा सज३.०५त इत । १४ ॥ प-दक्तं मतमाज्न. * रक्तं मा भवेरन मार1रर्द्‌स्तः स्ावुस्तस्मःद्‌ ध्य स्गुदढधःम्‌ । १५॥ टान्दरसएण। स्गाद{दवाः ष्क्‌ ससम श्ररसष््रम्द (1 72 रः ५: { तु परतिद्वसारमिदानाम्बोपपरस्रताः पःय प्टकरय ६ ----~~-----~----~--~ - रक्तान्म। मिः श (५५ क. मबा | ५. ड. 'मन्वाखकन्ला | व. णपः | २ घ (५1 दभा प, पस्य भी | ड, ` तध्व सः | १८० ` नात्पयदीपिकासमता-- [२ ज्ञानयोमरू्डे- “ त्वगसङ्पां समेदारिथमञ्जाश्चुक्राणि घातवः † एति त्वगादयः छकान्ताः सप्र घातवः कथ्यन्ते । तत्राऽऽद्याः षटकाश्षतवे- नोच्यन्ते [ मज्ारिथस्नायवः इुकद्रक्तारवद्‌ मांसशोणितानीति पाटो नाम देहो मवति | इह रवन्नरसादेव पच्यमानांदह्सारारप्ना रदग्रर्योर्पष- त्तिरिति किद्मूरतां सचमनादत्य रस एव रक्त भवतीति तदारभ्य मेदस रमावर्था स्नायुपदेन पृथग्धात्वात्मना काशारमना च रवीकृत्य कोरमतषदटू- संख्या धातुगतसप्चसख्या चेति द्रष्टव्यम्‌ ॥ १५॥ ततो मनोद्धवस्तस्माद्र ष्श्वाःसमद्रतम्‌ बलाच्छाणेतस्युक्तासजा काठबिपाकतः ॥ १६॥ वरमिति । शुक्रम्‌ । बलाच्छाणितसयुक्तादिति । मातुवीजसदितासिपितृदीः- जात्‌ । काखावपाक्रत इतं | स कट लपदपप्रणप्क्रमण ॥ १६ ॥ कतुकाले यदा # शुक्र निद्‌पं यानिसंगतम्‌ । कदाचिन्मारुतेनव खीरक्तेनकताभियात्‌ ॥ १७ ॥ शुक्रशोतसंयक्त कटलटे बृदवुदं तथा। पिण्डं भवेदददं तद च्छिरः प्श्वातपदद्यम्‌ ॥ १८ ॥ तथाऽङगल्यः करट कृक्षिस्तद्रपपृष्ठारिथसथयः । यक्षुष्‌। नासिका अञ पश्वाजीवप्रकाशनम्‌ ॥ १९ ॥ तदाह-ऋतुकार इत्यादिना । निर्दोषमिति । धातुषु नियं रिथतानामपफि वातपित्त शरेष्मणां प्रतिकूलत्वे सत्येव द्‌।षतवम्‌ । अनुकूरत्वे तु गुणत्वमेव ॥ यदुक्तम्‌-- ‹ काटेन जन्तुभंवति दांषास्त्वनुगुणा यदि ' इति ॥ पारुतेनेते । तदुक्तमागमे-- “ स्वस्थानत्च्युताच्ुकराद्विन्दुमादाय मारुतः } गमास प्रापयति सदा तुल्यं तदा परः ॥ ~ ~ ~~ ------*-~ =-= --~- ~+ ~~ - ~~ ---~----~-~ * क. ख. म. पस्तकषु कर म्द्स्थाने पवच श॒क्रमिति पतते । न~~ ~~~ ~ -~ = ~~ ~ ----~ -- ~ ~~~ ~~~ ~ कन्न ~ 99 ज ~न १» ष. धद्रकत्वट्‌* । हृ, तात्‌ । षा । रग. प. श्च रताविस्थदु | ५. त, "ण ररः भ<व्ट^ ॥ । निय ~~ जः सभ्यायः १० | मृतसंहिता । १८१ आतवात्मसमं बीजमादायास्याच्र मूलतः ॥ यद्‌ गभार्य नेष्यत्यथ समिश्रयेन्मसत्‌ ” हति ॥ १७॥ १८॥ १९॥ , अङ्घपत्यज्ग संपूण भतत कमशो मुने । एकाहारसप्तरात्रेण तथा पचद्न च ॥ २०॥ एकदितिक्रमेभव मासनं तद्दिवे । इत्थं परिणतो गभः पुवकर्मवशान्म॒ने ॥ २१ ॥ पक्तकटलादिपरिणामस्य काटपरिमाणमाद-एकादात्स प्रा णेत्याद | तदुक्तं गर्भोपनिषदि -““एकराजोपितं कललं भवति, सप्चराजोपितं बुट्‌ बुदं वति, अधमासान्तरेण पिण्डो भवाति, मासाभ्यन्तरेण कठिनो भवति, मासद्रयेन दिरः कुरते, मासत्रयेण पादपरदेक्षौ भवति, अथ चतुर्थे मासेऽद्र टिजयरकटिमदेदा भवति, पञ्चमे मासे पृष्टवशो भवति, पण्प्रसे नाङकिश्च्णि भवन्ति, सपमे मासे जीदन संयुक्तो भव्ति, अमे मासे सवसंपर्णो मवति" ॥२०।॥२१॥ महदरुःखमवाम, र॑ -वे नरक यथा| तां पीडां च विजानाति तदा जातिस्मरो भवेत्‌ ॥ २२॥ जातिस्मर इति । कारणकमपरिङ्गानेन दृःखाभिदद्धये तान्येव कमाणि पू्ैजन्मान्तराण्यपि रमारयन्तीत्ययः । श्रूयते हि तनैव-“नवमे मासे सवेल- कषणसैपूर्णो भवति, पूरयजातीः स्मरति, कृतादृते च कमे भवतिःदधमाङ्मं च कम॑ विन्दतिः इति ॥२२॥ = क (4 वे नानायोनिसर्खाणे पुरा प्रप्रानि वै मया। आह्यरा विविधा भक्ताः पीताश्च विविधाः स्तनाः॥२३॥ अहो दःखोदयो मभ्रां न पश्यामि प्रतिक्रियाम्‌ । यदि योन्याः प्रमुश्चामि तं प्रपये महेश्वरम्‌ ॥ २४॥ अध्येष्यामि सदा वेशन्साङ्गान्शुभ्रुषया गुरोः । नित्यं नैमित्तिकं कम॑ श्रद्धयेष करोम्पहम्‌ ॥ २५॥ १क, ख. ग. व. °केत्तत्करम २क. ख "र्गुल्यजठरकठितैपर घ, (कृल्यजटर्कटिप्र। क. (साक्षिण) श्रो म. इ. तथ।। ~ ~न ---न १८२ तात्पयंदीपिकास म्रता- | २ ।नयोगलण्ड~ कुतदारः पुनय्नान्करोग्पात्मविशुद्धय । यज्ञेदग्यमरो भ्रूला ज्ञाला संसारहेयताम्‌ ॥ २६ ॥ वेरः ग्यातिशयेनेव मोक्षकामनया पुनः निरस्य सर्वकर्माणि शान्तो भुत्वा जिषन्दरियिः ॥ २७ ॥ विरजानलजं भसम गृहीत्वा चाप्िहोत्रजम्‌ । अभिरित्यादिकिभ.ते. षडिराधवणेः कतात्‌ ॥ २८ ॥ विम्‌ याङ्गानि मूषटिचरण.न्वानि सादमम्‌ | समुद्धल्य सदाऽऽच। १० ःव्याऽऽत्मवियय। ॥ २९ ॥ गरमोपिनिषद्‌यं संद्हमति-नानायोनीर्यादि । इत्थं दि भ्रूरते- “नानायोनिसहस्राणि टैषएटश्चैव ततो मया | आद्रा विधा सक्ताः पीता विविषाः रतनाः॥ जातश्रैव मृतश्चैव जन्म चेव पुनः पनः । अहो दुःखोदधो मप्नो न परणमि प्रतिक्रियाम्‌ । यदि योन्यां अमुञ्वामि सास्य योगं समाश्रये । अश्युभक्षयकतारं फलमुक्तिप्रदायिनम्‌ । यदि योन्यां प्रमुश्वामि त॑ प्रपद्ये महैम्वरम्‌"' एत्यादे ॥ २३। २४॥ २५।२६॥२७॥२८॥२९॥ सस्र, रं षरं ङ्घ 4म्हमात्नः। हत्थं गगनः स्मृवा याियन्वप्रपीडनात्‌ ॥ ३०॥ जापते वायुना याति विस्मृतिं वैष्णवेन च। अज्ञाने सा, रगाया पमापर्मा च तद्वशात्‌ ॥ ३१ ॥ धमोधमवशातुंसां शरीरमुपजायते। ज्ञाननेव निव्र्तिः स्यादज्ञानस्य न कमणा ॥ ३२॥ इत्थं गभेगत इाति। तदाह सेवोपनिषत्‌--"योनिद्रारेण सपराप्रे यच्रेणाऽऽ- पीड्यमानो महता दुःखेन जातमात्रस्तु वेष्णवेन वायुना संस्पृशत्ति तदा न स्मरति' इति ॥३०।॥ २१ २३२॥ १५. दृष्ट्वा यव । २१. शतस । = ~ ~न ० ~ ~ चयो मध्यामः १० | सृत्संहिता । १८२ ययात्फा माटठिनः कतां भोक्ता च स्यात्म्वपावतः। नःस्ति तस्य विनिर्मोक्षः संसाराज्जन्प्कोरिभिः ॥ ३३॥ यद्यात्मा मलिन इति । मलिनसच्वपधानमायोपाधिकत्वमात्मनो मालिन्यं तन्निदन्धनश्च भोग दति भरागुक्तं तद्यदे स्वाभाविकं स्यात्तदा न भृक्तिरि त्यथः ॥ ३३ ॥ »+ ^ ¶ आस्माऽयं केवलः स॑च्छः शान्तः सूक्ष्मः सनातनः । अस्ति सवन्तरः सक्षी चिन्मचरसुखपिग्रहः । ३४ ॥ छथ तहिं विनिर्मोक्षस्तत्राऽऽह-आत्माऽयं केवर इति । अनेन शो्धतस्त्वं पदार्था दरितः।॥ ३४ ॥ भयं स भगदान।शः स्व^ज्यापिः स 1नः। अ माद्धि जा^+ते वेश्वमत्रेव प्रवर्ट^+ते। ३५॥ तस्य तत्पद्ाथेताष्टात्म्यरूपं महावाक्याथमाह-- अयं स भगवानिति॥३५॥ अयं ब्रह्मा शवो विष्णुग्यमन्दः प्रजपतिः । अयं वायुरयं चाश्रयं सवश्व ५वताः ॥ ३६ य एवेभुतमात्मानमन्यथा प्रतिपद्यते । किं तेनंन कृतं पपं च।रण.ऽऽत(परारिमा । ३७ ॥ अयं ब्रह्मेति । श्रूयते हि स ब्रह्म्या) स शिवः सहरिः स इन्द्रः सोऽक्षरः परमः स्वराट्‌" इति ॥ ३६ ॥ ३७ ॥ नाह्मण्यं प्राप्य ठा , ऽस्मिन्नमकोऽवः रो भवेत्‌ । नापक्रामःते संस्नारात्स खलु बह्महा भरेत्‌ ॥ ६८ ॥ ब्राह्मण्यं प्राप्येति । अमृकः शाखराण्यध्येतु शक्तः । अवधिरः श्रोतुं क्षमः हत्थं ज्ानसामग्रीसद्ध बेऽपि, आरस्यादिना सच्चिदानन्देकरसमात्मानमजानानः एनः पुनः संसारे पातयति यः स ब्रह्मघातक इत्यथः ॥ ३८ ॥ लि स (क आत्मानं चद्विजान।यादयमरमीति परुषः किमिच्छन्कस्य कामाय शसरमन्‌ संजरेत २९॥ ~ न~ = ~ ~ = ~+ १. स्वस्थः २ख. ह. 'स्माद्िजना | ३ य. ग. वक्यमा?। # ग, न निकृतं] १८४ तात्पयदीपिकासमेता -- [२ ज्ञानयोगखण्ड- ` ^ कद्ध आेदुषः सं सारमाप्त्याऽऽत्मघातकतामुक्त्वा विदु षरतद्विरेतामाह- आत्मानं चेदिति ॥ ३९ ॥ भियते हदय्रन्थिर्छियन्ते सवसंशयाः । क्षीयन्ते चास्य कमणि ष्टे द्यासनि सुरत ।॥४०॥ ज्ञानिनस्तपपहेतुशरीरेन्द्रियादिस॑बन्धविरहे कारणमाद-भिय्यत इति ॥४०॥ यतो वाचो निवतेन्पं अप्राप्य मनसा सह्‌ । ज्ञातवाऽ<त्मानं परानन्दं न विभेति कृतश्चन्‌ ॥ ४३॥ तस्मार्सवेप्रयत्नेन श्रद्धया गुरुपक्तितः । उत्सृज्य प्रातं भवं शिब हमिति भादयत्‌ ॥४२॥ एः, द्धि जन्पस्ाफल्ये दह्लणान विशपतः । प्रप्थतत्छतस्त्यो हि द्विगो भवि नान्यथा ॥ ४३॥ कुतश्चनेति । विहिताकरणाद्‌ वििदकरणप्रेयथः । श्रयते दहि: “एवं ह वाव न तपाति फ्िमहं साधु नाकरवें किमदं पापमकरवम्‌' इति॥४५।।४२।४२॥ सवषेदान्त सर्वस्वं मया प्राक्त बःस्पते । भरद्धं१व विजानीहि भ्रद्धा सज कारणम्‌ ॥ ४४॥ भद्ध वेति । श्रद्धा हि समाधिलामद्रारा परुषाथसाधनष्क्ता पातञ्नले शश्रद्धावीयरमतसमाधिपरङ्गाप्‌बरक इतरेषाम्‌ इति ॥ ४४ ॥ सूत उवाच-- , इति श्रुता मुनिश्रष्ठा गिरां नाथः समाहितः । स्तोतुमारभते भक्त्या द्वदेवं त्रियम्बकम्‌ ॥ ४५ ॥ वुहस्पतिरुव।च-- नमः रिवाय सोमाय सपुत्राय त्रिशूलिने । भधानपुरुषेशाय सृष्टिस्थित्यन्तंहेतवे ॥ ४६ ॥ सवज्ञाय वरेण्याय शंकरायाऽऽतिहारिणि । नम। पेदांतवेयाय चिन्मात्राय महात्मने ॥ ४७ ॥ = ---~--~~--------~-~--- ~~~ ~ ~ -----~ ----*~ -~----- -- --- नक ~~ ~ ~~~ ^~ छै १. “इत्वमा। २ घ. "मुक्तं पार । भव्योयः १० |] सूतसंहिता | दभ देवदेवाय देवाय नमे विश्वेश्वराय च ॥ कतं सत्य प्रं बह्म पुरुषं रुष्णा, गलम्‌ ॥ ४८ ॥ ऊध्यरेतं विरूपाक्षं विश्वरूपं नमाम्यहम्‌ ॥ विश्वं विश्वाधिक रुद्रं विश्वम्‌तिं वृषध्वजम्‌ ॥ ४९ ॥ नमामि सत्यविज्ञानं हदयाकाशमध्यगम्‌ ॥ चन्द्रः सूयस्तथन्वृश्च वहश्च यमसंज्ञितः ॥ ५० ॥ निक्रतिवरुणो वायुधनदां सुद्रसंक्ञितः ॥ स्थूला मृतिमहेशस्य तया व्याप्तमिदं जगत्‌ ॥ ५१ ॥ यस्य प्रस।दटेशेन देवा देवत्वमागताः । तं नमामि महेशानं सः ज्मपरानितम्‌ ॥ ५२ ॥ नमो दिग्वाससे त॒श्यमसम्बिकापतये नमः| उमायाः पतये तुष्यम।शानाय नमो नमः ॥ ५३ ॥ ॥ ४५ | ४६ ॥ ४७॥ ४८ ॥ ४९ ॥ ५०॥ ५१ ॥ ५२॥ ५३॥ नमो नमो नमस्तुक्यं पुनर्भूयो नमा नमः । ऊकारान्ताय सुक्ष्माय मायातीताय ते नमः ॥ ५४॥ नमां नमः कारणकारणाय तें नमो नमो मङ्कटमङ्गल।(त्मने । नमा नमे वेदषिदःं मनीषिणा- मुपासनीयाय नमा नमो नमः ॥ ५५ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे पिण्डासति कथनं नाम दशमोऽधायः ॥ १० ॥ ञ्धकारान्तायेति । अकारस्य दह्यन्तो नादस्तत्पतिपाद्यतया निष्कलः शिवोऽपि तथाच्यते ॥ ५४ ॥ "५५॥ इति श्रीसूतसंहितातात्पयदीपिकायां ब्ञानयोगखण्डे पिण्डोत्पसि- कथनं नाम दश्चमोऽध्यायः॥ १०॥ ग. घ. ङ, स्थरल्म" | २ ङ, ^भ्यनाक्तान।१ नमा तः । म षष १८६, तात्प्यदीपिकासमता- [ २ डानयेगण्डे- -. ( अथेकदशोऽध्यायः ) ईश्वर उवाच-- अथतः सप्रक्ष्यामि नाईचक्रमनुत्तमम्‌ | श्रद्धया गुरुभक्त्या च रिद्धि वादस्पतेऽधुना ॥ १॥ यतः शरीरसंस्थानज्ञानाधीनं नाङज्ञाने तदधीनं च तच्छाधनादेःानमतः शर्य रोत्पतिकरथनानन्तरं नादीचक्राभिधानं प्रतिजानीते-- अथात इति ॥ १॥ शरं तावदेव स्यात्पण्णवःः ढगृलामकम्‌ । मनुष्पाणां मुनिश्रेष्ठ स्ङ्गुल्मनिरेपे श्रुतेः ॥२॥ पण्णवत्यङ्गुलेति । अत्राङ्गुीक्ञव्यन शरीरायामस्य षण्णवतितमं श्ोऽभि- धीते ॥२॥ देहमध्पं शिखिस्थानं तपर >गम्बुनदप्रभम्‌ । त्रिकोणं मनुना तु सर-मुक्तं ब्ृहभ्पते ॥ ३॥ गदान्‌ द्रयङ्गुखाद्‌४, मदत द्र ङ्गुटादधः । पहैमध। वेनाद मनष्प्राणणं बृहस्पत ॥ ४॥ ताद्शानयच्पनापःयप्रव-पारियत्तममधन्तादुप्रिच परि य-य २.५ये यृटा- धारस्तमाद-रेद्मध्य इमि । {सिर यानपदिरथानम्‌ । तद +गागमिकाः-- 4 पण्णवनयङ्गष्टो-तथा ददः पव्ुहिम्ानतः। पच्य पयय दुन्ादूम+ टित ~ढपङ्गुलारध. । मध्यपेका त यच देद्म्यं पचकते" इति।॥ ३॥४॥ न्दस्थन भुत्रठम्‌ पागन्नवाङ् मर । चतुरङगटमदामपिर्‌ रर्‌ं मृनिसत्ता ॥ ५॥ कुद्कुशण्डव कारं रातं च त्वगर्ग भिः तन१४{ नापिग्वयुक्तं मुने -दन्पवेदिभि \६॥ इ, नानन्दीा7। <. स्यम) ३ व. प्रायंतद्य ¦ व्याधः ११ | मृत्संहिता । १८७ कन्दर्थानपित्यादे । तदुक्तमन्यत्र-- (“नव्रङ्गुलोप्वतस्तर्याताःत कनदोऽण्टमानिभः। चतु हभ पिरतार उःस्षे.रत्पे त-समः। स्वगास्यभूषितः कन्दररतन्ध्यं नमिस्ट्यते'' इति ॥ ५॥ ६॥ कस्दमध्ये स्थिता नाडी सुषम..ति प्रकीततता | तिष्ठति पेतस्तस्या नाहय {= सत्तम ॥ ७ ॥ दविसर्मा।सहस्राणि सासां मृख्याश्रतुग । रषुम्ना पिद्धठा तद्र -इः + सरस्वत ॥ ८ ॥ पुषा च दारुणा चैव ह्स्मानिहा यशस्विनी । ् व अटप्वुषा कूः विष्वोदाग प्यस्व"॥॥९॥ द्भ १व्‌ ग्‌. हत मल्साल्तृद्‌न । ताः. गुख्पतम([स्सस्तित्तुष्व केरा कन ॥ ३० ॥ पवनस्य सुषुश्न.भ अलक्षणं योगमग्रं विवक्षुः सुपुस्नाया नाद्यन्तरेभ्यः प्राधान्यमाह--कन्दमध्य इति ॥ ७॥ ८ ॥ ९॥ १० ॥ बह्मनाडा सा प्राक्त मुन प॑र वेदिभिः। पृ्ठमध्यं स्थि. नोपथ्ना बीणादण्डेन दुत्त ॥ ११॥ ब्रह्मनादीति । व्रह्मलोकमारद्ररत्वात्‌ । तथचाऽऽयवैष्मोपनि पनि“ इतं चैका च हृदयस्य नाड्यस्तासां मृधानम्मिनिःर् तेवा । तयोपवमायद्मृ तरवभेति विष्+ङ्डन्या उत्क्रमणे भवन्तिः” इत्ि। अमततं हतर व्रहुःलोकमा्तिमता । “आनमूतसशवं रथानममृतप्वं हि भाप्यतेः' इत्याहुः । उक्तानां नाडीनां सरथानमभिरि (ते) त्युः प्रथमं सुषुख्नामाद-- पृष्रमध्य इति । \१॥ € म [ सह मस्तकपयन्त सुषुम्ना सुप्राष्टैता । ` नाभि रन्दादधःस्नं कुण्डल्या द्व्य ङ्गं मने -॥ १२ ॥ पवने हि मृलाधाराद्त्थित इडापिङ्कलाभ्यां ददिरे दर्ति । तदुक्तम्‌- ` चै १, “्बोदुरा | २, नान्या" 1 ३ व, "थ छान्देर्ोपः | ४ प, घ्ृम्न्या, नान्पयदीपिकासमेता- [ २ ज्ञानय।गखण्ड- की 8 ९ ५५ ^“ देहेऽपि मृखाधारेऽस्मिन्छमद्यति समीरणः | नादीभ्यामस्तममभ्येति प्राणतो द्विषडङ्गनरेः इति । तत्र मूलाधारादुस्थितस्य वायः स्वस॑युखावरिथतमध्यवर्तिसुपुम्नाद्रारपरि. त्यागेन पाश्वस्थितयोरिडापिङ्गलटयोः स॑चारे कारणं स॒षुम्नाद्रारस्य इण्डल्या स्वफणप्रेणापिधानमभिधातुं ङण्डल्याः स्थानं स्वरूपं व्यापारं च त्पेणाऽऽह- नाभिकन्दादिति ॥ १२ ॥ अष्टप्ररूतिरूपा स्रा कृण्डटी मुनिसत्तम । यथावद्रायुचेष्टां च जलानादीनि नित्यशः ॥ १३॥ अष्टमकृतीति । “'टप्रकृतिरषिकृ तिमंहदाद्याः प्रृतिविदतयः सप्त" इत्युक्ता अष्टौ भकृतयः। तत्र मूलपदरत्यासमका कुण्डी तस्याः सुपुश्नावे नाने महदादिसप्नमकृतिविकृत्यास्मकानीत्यष्पकृतिरूपता । सा द्यष्ठधा कुण्डर्छकरृता तिष्ठति । यदादुः- “कुण्डली पारितस्तस्मादष्टपा इण्डलीङृता । अष््मढृतिरूपा सा सुभ्रसपेसमाढृतिः'' शति । एवं स्वरूपमुक्त्वा व्यापारपाह- यथावदिति ॥ १२३ ॥ पारितः कम्दपार्श्वषु निरुध्यव सदा स्थिता । स्वमुखेन सद्‌(पेष्टय बह्मरन्धमृखं मुने ॥ १४ ॥ मुलाधारादुत्थितस्य पवनस्य साक्षात्स्वसंम्खसुषुण्रद्रारसं चारादियथाव- दरायुषेष्टतामियं निरुणद्धि । काटगतस्य ह्टशितपीतादेमुलाधारस्थञ्वलनव्यव. धायकत्वेन त्वरया पाकमतिवबन्धो जखान्नादीनां निरोधः । स्वयुखेनेति । मुखेन सृषक्नाफ्छरन्धं पिधायाष्धाङण्डटीभावेन स्वग्रीवां परिवेष्टय शेषकायं वंशास्थिसबन्धमरुपरि नीत्वा पुच्छेन ब्रह्मरन्ध पिदधातीत्यथः । तदुक्तम्‌- “ कन्द्‌नाभेरधोरन्धे निधाय स्वफणां ददम । संनिरुध्य मरुन्मार्ग पुच्छेन स्वमुखं तथा ॥ बद्मरन्धं च संवेष्टय पृष्ठास्थ्ना सह सुस्थिता ' इति ॥ १४॥ =, , ० सुषुम्नाया इडा सव्ये दक्षेण पिङ्गला स्मृता । सुरस्यती कुद्ूव सुषुम्ना पाश्वयोः स्थिते ५ १५॥ कष्णिदोक्रागन्कयनययकयणः -~ - व" - -- - जक नः १ दङ्‌. र््रवायां पर | म्या: ११ | सुतसंहिता । १८९ गान्धारी हस्ताजह्या च इडाःाः पृवेपाश्वयोः । पूषा यशस्विनी चेव पिङ्गलापृषठपुर्वयाः ॥ १६ ॥ कृहाश्च हस्तिजिदाया मध्ये विश्वोदरी स्थिता । यशःेवन्याः कुहोमेध्य वारुणा सुप्रतिष्ठिता ॥ १५७ ॥ पुपायाश्च सरस्वत्या २६५ भोक्ता पयस्विनी । गान्धारायाः सरस्वत्या मध प्रका च शङ्किनी ॥१८॥ उदप्रायनीयद्रारायाः सुपुश्चायाः संस्थानमभिधाय निरोद्धन्यः!1 -योरिडापि- क्ल पोराह--सुपु्नाया इति | सररवतीन्यादिनादीस्थानसंनिवेश्ाभिधानस्य पयोजनं प्रमादात्तत्र प्रविष्टस्य पवनस्य प्रवेशमार्गेणेैवापकृष्य सुषुस्नायोजन- मिति । सरस्वतीति । सुपुश्नायाः प्रतः सरस्वती । तदुक्तम्‌- ८८ सुपुख्नापूबभागस्था जिहवान्तस्थ, सरस्वती । पृष्ठतश्च कुटः ` इति ॥ १५ ॥ १६ ॥ १७॥ १८ ॥ अलम्बुषा स्थिता पायुपयन्तं कंन्दमध्यतः। प्वेभगे सुषुम्नाया मेदानतं संस्थिता कुटूः ॥ १९ ॥ अपश्चोध्वं स्थिता नाडो वारुणी सर्वगामिनी । पिङ्गठासरजिता नाड़ी याम्यनासान्तमिष्धते ॥ २०॥ पूवभागे सुपुश्नाया इति । पृषत उत्पन्नाऽपि सुषुख्नायाः पूवभागं समागत्य मेदान्तं गतेत्यथेः ॥ १९ ॥ २०॥ इडा च।तरनास.न्तं स्थिता वाचस्पते तथा) यशस्विनी च याम्यस्य पादाङ्गुष्ठान्त(मेष्यते ॥ २१ ॥ पृषा याम्याक्षिपयन्तं पिङ्गलायास्तु पृष्ठतः । पयस्विनी तथा याम्पकणांन्तं प्रोपते वृधेः ॥ २२ ॥ सरस्वती तथा चोध्वंमा जिहाग्राः स्थिता मुने हास्तिजिहा तथा सव्यपादाङगुष्ठान्तमिष्यते ॥ २२ ॥ १. ६, सराभ्िनी। ५९ * तात्पयदीपरिफासमता- [ २ क्ञानयोगखण्ड- गद्धिनी नामया नडी सम्पकर्णारः म॒च्यैते |` गान्धारौ रव्यनेत्रान्ता प्राक्त वेदःन्तयेदिनिः ॥ २४॥ विश्वादराभिया नाडी तुण्डमध्यं व्यतसिविता। प्र८ोऽपानस्तथा व्यानः रम नोद्‌न एव च ॥ २५॥ याम्यस्य पादेति । याम्यस्य पादस्य योऽद्गष्ठस्तत्पयन्तमित्यभः ॥ २१॥ २२ ॥ २३ ॥ २४॥ २५॥ नागः कृमश्च रकग देवदता धर्नजयः । एतं नाडु मवु चरन्ति दग वायदः॥ २६ ॥ तेषु प्राणादयः पञ्च मुख्याः पञ च सुबत। पराग धज्नस्तथाऽपानः पृज्यः प्राणत्तयोर्मुने ॥ २७ ॥ दश वायव इति । तत्राऽश््रा नव देदारिथातिरतवः । दशमो धन॑जयत्तु लौकिकः; । यदा टः ५ धन॑जयाख्यो देदैऽस्मिन्कृयीद्वहविधान्रवान्‌ | सतु टाग्ककवायुत्वान्मृतं चन पिमृख्ति'' इति| २६।२७॥ -स््नासक 'मध्य नाति प्ये तथा हृदि । परा सन्ना नां नः; व^१ मु नसत्त। ॥ २८ ॥ व्यापिनाद्रपि प्राण्मनां रयारविदपेषु कायेभेदकरताममिमरेत्याऽऽह-आस्य- नांसेकरपरति ॥ २८ ॥ अपन्‌। वत) नित्यं गुदमेदूहसंपेषु । उःरे वृषण कट्यां नभौ जंघे च सुत्त । २९ ॥ व्यानः श्रदामिमध्य च सक्व्याङ्ूगष्ठवा-पि। घ.ण-धाने गे चैव वते) मुनिपुंगव | ३०॥ उदानः सवसं; विज्ञेयः पादहरतोः। समानः स्वदेहेषु हगाप्य तिष्ठव्यसंशयः ॥ ३१ ॥ ऊर सधिवेदणः ॥ २९।॥ ३०॥ ३१॥ ' १ धर -ह््करो 3 सध्ययः ११] सृतर्सह्ता । १९ ना्गाि्रायवः पञ्च त्वगस्थ्यारिषु सस्थिताः। उद्वारादिगुणः प्राक्त नागाद्ञस्य बुधस्पते ॥ ३२॥ ि,मीठनारि कूर्मस्य क्षुत्‌ तु सकरस्य च। देवदत्तस्य वम स्णात्तन्दीकभ महमुने ॥ ३३॥ धन जयस्य शाकादि कमं प्रोक्तं वृहस्पते । निः साच्छारकासादे प्राणक्मं बृहस्प) ॥ ३४ ॥ अपान।ख्यस्य ववास्तु विण्मुजादिविसर्जनम्‌ । समानः सवसानोप्यं कराति मुनिस म॥ ३५॥ नागादि वायव इति । नागाद्रोनां वकाश्चदतित्व पणादानामन्तःकाशव- तित्वं चोक्तमन्यत्र-- | ८“ एते प्राणादयः पञ्च मध्यकादःषु सारयताः | त्वगादिपश्चकांशरथा नागाद्या दाद्यवायवः `' इति ॥ ३२॥ ॥ ३३ ॥ ३४॥ ३५॥ उदान उध्वगमनं करोत्येव न संशयः ॥ व्यानो विवादस्सराक्तो मुने बेदन्तर्वाःभिः॥ २६ ॥ विवाददरदिति । विवादः प्ाण्वप्नसणः पररपरप्रतिदन्यादुभयामावः | तदुक्तं सन्द ८ यद्रे णिति स प्राण यदपानिति साऽपानोऽ्य यः प्राणापानयोः संधिः स च्यनः, यो व्यानः सां वात्त.रमादरमाणन्ननपानन्वाच- मभिव्याहराति `` इत्यादि ।॥ ३६ ॥ सुष॒म्नायाः शिवो भ्व इडाया देवता हारः । पिङ्गटाया विरिञिः स्याररूररवस्ा विगाण्मुनं ॥ ३७ ॥ पषा द्ग्देवता प्रक्ता वारुण वायु -वता । हरि. जिद्ाश्षिधा-तु वरुमो देवता भवेत्‌ ॥ ३८ ॥ य्पिविन्या मुनिश्रष्ठ भगव.न्भास्करां मन । अटम्बुषाभिमान्यासमा वरुणः परिक ;ततः ॥३९॥ किकः खी + ० --न५ ~~~ <~ ~ + न क न ~क ~~ ~ न~ ~ ~~ ~~ ~= ~ -~- ~------ ~ ~~~ --- ~ न = कक क. ख.ग.स॒। रव.मन) १५२ तात्पयकीपिकासमेता- [ २ ज्ञानयोागखण्डे- कुहोः कृर्दवतेा प्रोक्ता गान्धारी चन्द्रदेदता । शङ्खिन्याश्चन्द्‌मास्तदत्पयसिविन्याः प्रजापतिः ॥ ४०॥ उक्तनाडीनामधिष्टातृदेवता आह--सुपुश्नायाः शिव इृत्यपदे ॥ ३७ ॥ ॥ ३८ ॥ ३९ ॥ ४० ॥ विश्वोद्राभिषायास्तु भगवान्पावकः पतिः | इडायां चन्द॒म। नित्यं चरत्येव महामने ॥ ४१॥ दिनरात्रैषु विषुवायनग्रहणानि देहे दशयित तेषां चन्द्रसूर्यायत्तत्वात्तोरेव तावदैहैऽवस्थानमाह- इडायां चन्द्रमा इति । अत एवेडायां पवनस्योट्रमकाले रात्रेः । भरवेशकालस्त्वहः । रात्रावहनि च परिप्णरय चन््रस्योदयास्तमयानै- यमात्‌ । पङ्कःटायां तु पवनस्यद्रमो दिनं भ्रवेश्लो रातिः | तद्क्तं॑भ्रप- असारे-- ““ देहेऽपि मुलाधारेऽस्मिन्समुद्यति समीरणः । नादीमभ्यामस्तमभ्येति प्राणतो द्िषउङ्कटे ॥ अहोराज्मिनेन्दु भ्यामृध्वाधोदत्तिरिष्यते '” इति ॥ ४१ ॥ लया रवस्तद्रन्मुन वदि दविर । पिङ्गटाया इडां तु वायोः संक्रमणं तु यत्‌ ॥४२॥ तदुत्तरायणं प्रोक्तं मने वेदाथवेदभिः। इडायाः ।पङ्कलाया त॒ प्राणस्रक्रमणं म॒न ॥४२॥ पिङ्कगलाया इति । पाङ्मरखस्थयितस्य हि रस्परय ङ्न्य दक्षिणदिशि भवाति । इडा तुत्तरदिशे । मकरायनसमये च दक्षिणदिगवरिथतः सूथैः कर्कं रायनपयन्तं नित्यमत्तरो गच्छतीति तदृत्तरारणं यथा। एवं पिङ्कनलायां रिथितः पवनः सूयात्मा यावत्साकल्येनडां संक्रामति तावदुत्तरायणमित्यथेः | इत्थं दक्षिणायनमपि द्रष्टव्यम्‌ । तदुक्तं पपश्चसारे- ““वामदक्षिणनाडभ्यां रयादुदग्दक्षिणायनम्‌'' इति । कारोत्तरे च- “उत्तरं दक्षिण परोक्तं वामदकषिणसंत्ेतम्‌' इति ॥ ४२ ४३॥ दक्षिणायनमि्युक्तं गिङ्गलायामिति श्रुतिः । इड पिङ्गलया संधिं यदा प्राणः समागतः ॥ ४४॥ [नि अ ---- ~ --~--~ ~- ~~~ ~~ ~~~ ~ न न कज काणक निक 8 =-= [ ~ ~> - कक 9-> 9 ~ -- 95 कनन = ~, क षि १६, (त्तरं ग1: | ड, “त्तरे ग? | स्थायः ११ | सूतसंहिता । १९३ इडा पिङ्कल्योरिति । अमावास्यायां हि चन्द्रकं सदैवोदये सहैषास्तं च भरतिपययेते । इडावतीं च प्राणश्वनद्रः पिङ्कलावर्वी सूयः संधिसमये चोभयत्र प्राणः सम एव वतमानः सरवोदेति सहेव वास्तमेतीति साऽमावास्या ॥४४॥ अमावास्या तदा प्रोक्ता दहे देहपृतां वर मृलाधारं यदा प्राणः प्रविष्टः पण्डिता त्म ॥ ४५ ॥ मृत्ाधारमिति । सूर्यो हि प्राणः । बथा च पम्रभ्नोपातरिपादि--“ आदित्यो ह वै पराणो रयिरेव चन्द्रमाः '" इति । स च प्राणो मृखाधारपवेश्चानन्तरमुदेति । पूधपवेकानन्तरे प्राणतो द्विषडङ्खले चारतमेति । देवानां चाऽऽद्दिषुत्रे मेषायनं सूर्यो: । विपुबान्तरे तुलायने चारस्तमबय इति ॥ ४५ ॥ तदाऽऽयं विषुवे प्रोक्तं तापसेस्तापसोत्तम । प्राणसज्ञो मुनिभ्रे्ठ मूर्धानं प्रविरयदा ॥ ४६ ॥ प्राणोद यास्तमयसमयी विषुवद्रयत्वेनोक्तां । अजामावास्यात्वनोक्ता यः संप्िसमयः स एव विपुवद्रयत्वेनाक्तः । द्विरातिकारोत्तर-- ““ मध्ये तु तरपूव भाक्तं प्टद्रयषिनिःखतम्‌ `' इति। तत्र दक्षिणाद्रामगमनसमये यः संधिः स उत्तरायणमध्यवर्तित्वादाद्यविधु- वकारः । इतरस्तु दक्षिणायनमध्यवोतित्वाटद्ितीयपरिषुवकाल इति ॥ ४६॥ तदारन्त्यं विषुवं प्राक्त पार्मिकैस्तचचिन्तकेः । निःश सरग्रसनं सर्वे मासानां संक्रमो भत्‌ ॥ ४७ ॥ सक्रमकारमाह- निःश्वासेति । उडाचारिणां निःश्वासोच्दछ्ासानां ततः सकाश्चाद्ः सुषु्नाप्रवेशकाट स्ततश्च पनः पिङ्घन्टाप्रवेश्चकाटस्ततः पुनः सुपु्ना- प्रवेशफालः पनरिडाप्रपे्काक्छ इति । तेऽविषेषेण सक्रमकाला उत्यथः। तदुक्तं काटात्तरे-- * सेक्रान्तिः पुनरस्येव स्वस्थानानिलयोगतः › इति । स्वस्यानिलस्य यानीडापिङ्कखासुषुश्नास्थानानि तेषां तद्योगत इत्यथः । तथा च स्प्ीकृते तत्रेव-- “डा च पिङ्कःला चवं अमा चैव तृतीयका सुपुख्ना पध्यमे शङ्क ददा वामे परकीरतिता । विद्खःला दक्षिणे चङ्क एषु संक्रान्तिरिष्यते' इति । भमा सुपुख््रा । तत्र हि मूयाचन्द्रमसाः सरैबोद यार्तमयां भनत दति ॥५५७। २५ १ ९.४ तात्पयदीपिकासमेता-- [२ क्ञनयगखण्डे- इडायाः कुण्डल स्थानं यदा प्रण: समागतः । सामग्रहणाभव्युक्तं तद्‌। तच्वव्रिदां वर ५ ४८ ॥ दाया इति । इडास॑चारिणः प्राणस्य चन्द्रात्मकल्वात्तस्य सुप्रसपाकारकु- ण्डर्ठारथानेऽन्तर्हितत्वात्स सोमग्रहणकाल इत्यथः ॥ ४८ ॥ तथा पिङ्गलया भाणः कृण्डटीस्थानमागरतः । यदा तदा भव्सूयग्रहणं मुनिसत्तम ॥ ४९ ॥ तथा पिङ्कलयेति। पिङ्घन्साचारिणः भ्ाणस्य सृयात्मकल्वात्पूववदेव तस्यापि ग्रहणम्‌ ॥ ४९ ॥ श्रीपवेतः गिरस्थाने केदारं तु खृलाटकं । वाराणसी महाप्राज्ञ भुवाच्चाणस्य मध्यम ॥ ५०॥ योगिनः शरीरस्थान मेद! नामेव तत्तत्तीथावेशेपतामाह--श्रीपवत इति।।५०॥ भरुवाघ्राणस्य यः संविरिति जवाटकी श्रुतिः । कुरक्षं कृचस्यान्‌ प्रयागा हत्सगरुहे चिदम्बर च हन्मध्य भाधारः कमलाटयः ॥ ५१ ॥ जावाल्छकी श्रुतिरिति । “अथ दनमत्रिः पच्छ यल्लवस्क्यं य एषौऽ- नन्तऽव्यक्त आत्मा तं कथमहं व्रिजनीयामिति। स हवाचं यार्जवस्क्यः साऽ विमुक्त उपास्या य एपांऽनन्तोऽव्यक्त आत्मा से।ऽ्िमुक्ते प्रतिष्टित इति। साऽनवरिपरृक्तः कम्मिन्तिषटिति इति वरणायां नार्यां च पध्ये प्रतिष्ठति इनि । का संवरणा काच नासीति सानिद्धियकृरतान्दोपान्त्रारयति तेन वरणा भवति सकरानिन्धियकृतान्पापान्नारायनि नेन नासी भवतीति कर्तमं॑चान्य स्थान भव्रतीति च्नुवाघ्राणरययच यः संधिः स एपद्रार्यकिस्य पररय चं सथिभवति `" इति हि तत्र श्रुयते | ५१॥ आत्मस्थं तीवमृत्सृज्य वहिस्तीथ।नि मा व्रनेत्‌ | करस्थं स महारत्नं त्यक्वा काचं विमाभति ॥ ५२॥ उक्ततीथानां बाह्यतीर्थभ्यो विदचेपमाह-- आत्मरथ({ । विमागाति गने. पते | ५२ ॥ "------~-~- ------~- ~~~ -- ~ -------"~--~-- ~ ~ -~ - ~~~ --=- ~ "----- ---~ ~ ~ ~ ~ - ~~ -~-~---- ~ ~र [क क | -- ~-~-~---~--- ग, लत्वा । २. "तमद्ाष्य। सध्यायः ११] सृत्सरिता । ९. € @. 6 रत ५ 9 * 8 & भावर्ताथ पर तथ प्रमाण सवकमसु । € ङ्ग्य ५ ४ क > अन्यथाऽभयङ्कयत कान्ता भातन दूहुताऽन्यथा ॥५३॥ नन॒वाह्यानि तीथानि परत्यक्षता निरीक्ष्यन्त अन्तराणि तु भावनामाच- सिः नीति कथं तनरतेषापल्कप इन्यत. आ{ट--भावतीथमिति । मावः शास- प्रतिपादितेषुं पराक्रतनीधप्वात्तक्यवुद्धिः । सा च ससारोत्तरणकारणतर.ा रन्त्यननति तीथ तद्विपयीए्रतस्याथरय परमाथत्वात्पमाणं च | बाद्यनीथ- म्नानदानादिषुं सनप्वापि कमसु सत्यव भावे फलसाधनता नान्यभाति तरय सवत्र प्रमाणतेत्यथेः । कमण एकरूपन्वेऽपि मावमेदस्येव निषेधानिपेधवैष- म्यदेतुन्वपदादरति--अन्यथाऽभनङ्खः५न इति ॥ ५३ ॥ तीथ।नि त।यपृ्णानि देवान्काष्ठादिनि्मितान । यागिना न प्रपयन्ते स्व।त्परत्ययकारिणः ॥ ५४ ॥ वहिस्त।थ।त्परं ती५मनःस्ताथ महामुन्‌ । आ्मती्थं परं तीथमन्यती 4 (रकम्‌ ॥ ५५ ॥ चिनमन्तगतं दुष्टं तीथस्लाननं शुध्यति । शतशोऽप षतं सुराभाण्डमिवाशुचि ॥ ५६ ॥ स्व्रात्मप्रत्यथात । स्वात्पन्यव्‌ सा सरटारितलथाोदेपरि्वासबन्त ₹त्युथः) ॥ ५४ ॥ ५५ ॥ ५६ ॥ विषृवायनकाटष ग्रहण चान्तरे सदा । व्‌[राणस्यादिक स्थाने स्ता शुद्धा भवेन्नरः ॥ ५७ ॥ अतः भरागुक्तपुण्य॑कार्यु परागुक्ततीथसानेषु वित्तरथापनटक्षणमव स्नानं कायपित्याह--पिषुवेति ॥ ५७ ॥ न्ञानयागपरणां त॒ पादप्रक्षाटेतं जलम्‌ । पापशुद्धयथमज्ञानां तत्ती५ मुनिसत्तम ॥ ५८ ॥ त।५ दानं तपृ।यज्ञ काष्टे पाषाणके सदा । शिवं पश्यति मूढात्मा व दहे प्रतिष्ठितेः ॥ ५९ ॥ (--------~-- द 1 च ज = १ 1 ९ क. ख. पु प्रतरः | २. ण्रध ३ ग. क्रा । ४ बग. “++ १९५४ ताःपयदीपिकासमता- [ २ ज्ञानयोगणण्डे- सवत्रावस्थितं शान्तं न प्रपश्यन्ति शकरम्‌ । ज्ञानचक्षविहीनलादहां मायाबलं मुने ॥ ६०॥ आत्मस्थं यः शिवं त्यक्ला बहिःस्थं यजते शिवम्‌ । हस्तस्थं पिण्डमुत्सृज्य लिहैत्कृपरमात्मनः ॥ ६१ ॥ उक्तयोगासम्थानामपि लघुप्रश्षस्तं चोपायमाह--ज्ञानयोगेति ॥ ५८ ॥ ॥ ५९. ॥ ६० ॥ ६१ ॥ शिवमात्मानि पश्यन्ति प्रतिमासु न योगिनः । अज्ञानां भावनाथाय प्रतिमाः परस्कित्पिताः ॥ ६२ ॥ प्रतिमानामुपयागमाह-अज्ञानापिति ॥ ६२ ॥ अपृवानपरं बह्म स्वात्मानं सत्यमद्रयम्‌ । प्रजञानघनम।नन्दं यः पश्याते स पश्याति ॥ ६३॥ अपूर्वं कारणर्हितमनपरं कायरहितं निष्कलमखण्डमद्रयं सचिदानन्दै क- रसमित्यथैः । स पयतीति । तदीयमेव देनं फल वदित्यथंः ॥ ६३॥ सवंभुतस्थमाप्मानं विशुद्धज्ञानदेहिनम्‌ । स्वात्मन्यपश्यन्वाद्येष पश्यन्नपि न पश्यति ॥ ६४ ॥ अन्तर्योगाभावे केवनवध्ि्योगस्य वेफल्यमाह--सवेभूतति ॥ ६४ ॥ देवतां महरत।मन्यामुषास्ते स्वात्मना नरः । न सवेद पर तत्वमथ यो<न्यामिति श्रुतिः ॥ ६५ ॥ महतीं देवतां परशिवात्मिकां स्वात्मनः सकाश्चादन्यां य उपास्तेमभेदेन स पूढः पद्रित्यबैः । अथ योऽन्यामिति श्रतिरिति । वाजसनेयके हि भ्रुयते-- “अथ योन्यां देवतामुपास्ते, अन्योऽसावन्याऽदमस्मीति न सवेद यथा पशुरेवं स देवानां यथाह वे बहवः पदावो मनुष्यं सुञ्ञ्युरेवमेकेकः परुषो देवान्धुनक्त्येकस्मिनेव पशावादीयमानेऽपयं भवति किमु बहुषु । तस्मदषां च्ल पिरय यदेतन्पनुष्या विद्युः” इति ॥ ६५ ॥ नाडीपुज्जं सदासार्‌ नरभावं महामुने । समुत्सृ ञ्याऽऽत्मनाऽऽस्मानमहमिस्यवधारय ॥ ६६ ॥ न च - = - र --- ----- ---------------- --*-"=--~------ 1 ्ः ८ ~ ~~ ~ 0 अभ्यायः ११ |] सृतसंधिता । १९७ भदन चन्नोपासनीयं तिं कथमित्यत आह-नादीषुञ्जामिति। नर इति मावाऽ- (रौ | तदुपलक्षितं „१ हमभिमानो यस्िस्तं नाडीुञ्जं तदुपलक्षितं शरीरब्रयमुपाधिभूतमात्मना सब त्छञ्य बुद्धधा विविच्याऽऽत्मानमहमित्यवधारय परमात्मानं प्रत्यक्तादात्म्येना- नुस॑पेदीत्यथेः ॥ ६६ ॥ अशरर॑रं शरीरेषु महार विभुम श्वरम्‌ । आनन्दमक्षरं साक्षान्मत्वा धीरो न रोचति ॥ ६७ ॥ उक्तेऽथं काटकश्रुतिमथत उदाहरति--अशरीरमिति । भरुतिपारस्त्वेवम्‌- “अश्रीर ज्ञरीरेष्वनवस्थेष्ववास्थितम्‌ । महान्तं विभुमात्पानं मत्वा धीरो न श्चोचति'" शते । मत्वा ज्ञात्वा || ६७ ॥ (न क ५ 3 किर विपदजनकेज्ञाने नष्ट ज्ञानवटान्मूने । आत्मनो बरह्मणो भेदमसन्तं कः करिष्याति ॥ ६८ ॥ तावत्तव शाकाभावे कारणमाह--वरिमदेति । निरतिशषयानन्दपर शिवस्वरू- पस्य हि जीवस्य तथात्वापरिज्ञननिवन्धना यो भेदः स एव सांसारिकसकल छशदेतरकात्भ्यज्ञानेन तारगज्ञाननिषटत्तो ब्रह्मणः सकाञ्चादात्मनो जीषरय तन्निवन्धनमेदाभावानिर्धतुकः ससारशोक इत्यथः ॥ ६८ ॥ स्वं समासतः परोक्तं सादर म॒निसत्तम । तस्मान्मायामयं दह मक्त्वा पश्य स्वमातमकम्‌ ॥ ६२ ॥ सत्‌ उवाच- इति भ्रुवा गिरां नाथो भक्त्या परवशः पुनः । स्तोतुमारभते देवमम्बिकापतिमद्धृतम्‌ ॥ ७० ॥ बृहस्पतिरुषाच- जय देव परानन्दं जय वितप्न्यविग्रह । जय संसाररःगत्र जय पापहर प्रभो ॥ ७१॥ जय परणं महदिव जय देव।रिमद॑न । जय कल्प्राण देवेश जय चरिपुरमदन ॥ ५७२॥ क म -- ~ न~ -~ "ककि { ख. (पिचष्म्‌- | ९. न्दुवीन्नरं । २१. (नवतां मने। १९८ तान्पयदीपिकासयेता-- [ २ बानधेगखण्डे- जयाहक(रशचरघ्र जय मायाविषाप्ह । जय दान्तसंवेय जय वाचामगचर ॥ ५३ ॥ जय रागहरभरेष्ठ जय द्रैष्हराय्रज | जय सम्ब सदाचार जय सर्व्षमाद्धुत ॥ ७४ ॥ जय ब्रह्मादिभिः पृञ्य जय विष्णो परामृत। जय वियामहेशान जय पियाप्रदानिशम्‌ ॥ ७५ ॥ जय सव।ज्गसंपृण नागाभ्नरणभुषित । जय बह्मपिदां प्राप्य जय भोगापवगंद ॥ ७६. ॥ जय कामहर प्राज्ञ जय कारुण्य!-ग्रह्‌ | जय भस्म महादव जप भस्म।वग।ण्ठत ॥ ७७ ॥ जय भस्मरतानां त पाथभङ्गपरायण। जय हत्पङुजे नित्य यतििः पञ्यावेग्रह ॥ ७८ ॥ सूत उवाच- इति स्तुत्वा महादेवं प्रणिपत्य ब्रहस्पतिः। ताथः करुशानमुक्तो भक्त्या परवश) ऽभवत्‌ ॥ ४९ ॥ य इदं पठतं (नव्यं सध्ययारुपभय।रपि । भक्तेप्‌रं गता भत्वा परं बह्लाधिगच्छति ॥ ८० ॥ ग॒ ्ाप्रवाहवत्तस्य वावभ।तेषिजम्ातं । बरहुस्प्‌।तसमा वृद्धया गृरुषक्त्या मया स्मः ॥ <१॥ पृत्रःथीं टपते पत्र कन्यार्थी कन्यक(मियात्‌ ब्रह्मवचसक्रामस्त्‌ तदाप्राति न सशयः ॥ <२॥ तस्माद्धव।द्धमनयः संष्ययारुभयोरपि । जप्यं स्तातरमिदं पुण्यं देवदेवस्य भक्तितः ॥ <३॥ #------------------ 0 ------------ १८. य [वसन्त । २ प्रकरनम्‌ 1 २ उ. भागदम्‌ । अध्यायः १२] सृतसोहेता ९ इति श्रीस्कन्दपुराणे सृतसंहितायां ज्ञानयोगखण्डे नाडीचकरनिरूपणं नाभेकादभोऽध्यायः ॥ ११ ॥ || ६०, || ७८ | ७१ || ७२ ॥ ७३ ॥ ७४ ॥ ५५५ ॥ ७६ ॥ ७७1! ७८ ॥ ॥ ७९ ॥ ८२ ॥ < १ ॥ ८२ ॥ ८३ ॥ इति भ्रीश्रुतसंहितातात्पयदीपिकायां ज्ानयोगखण्डे नाडीचक्रान- रूपण नामकादशोऽ्ध्यायः ॥ १९ ॥ (८ अथ द्रादशाऽध्यायः ) > ~--~---------------* ईष्वर उवाच- अथातः सपवक्ष्यामि नाडीशुद्धिं समासतः) विध्युक्तकरमसयुक्तः कामसंकल्पवनजितः ॥ १॥ यमाय ज्सयुक्तः शान्तः सत्यपगयणः | गरुशृश्रूषणरतः पितुमात्पगयणः ॥ २॥ यता नादीचक्रज्ञानाधीनं तत्र चिन्तप्रणिधानपू्वक नाडीश्योधनमतरतदन- न्तरं तत्कथनमिति प्रतिजानीत-- अथात इति । पापनिदन्धनस्य शाधनस- मय नाडास्खलनस्य -परहारायाऽऽह-- विप्युक्तेति | सित्तविश्चपनिदन्धनस्य पारहाराणऽऽह-कामात। २ ॥ २ स्वाश्रमं संस्थितः सम्यरन्ञानिनिश्च सुशि्चितः । पवता नदीतीरे विल्वम्‌लं वनऽथवा ॥ ३ ॥ जञानिभिरिति । शाधनेऽनुभवपयन्वं त्नानवद्िः । एेकाग्रयायुकृलं दशमाह- पर्वताग्र इत्यादि ॥ ३ ॥ | मने(गमे शुचो दशे वैरघोपस मन्वत । फलमुलः सुमपृणवारमिश्च ससेयुते ॥ ४ ॥ सुशोभन मदं छला सवरक्षासमन्वितम्‌ । चिकाटस्नानसंयुक्तः श्रहधानः समाहितः ॥ "५ ॥ ~~~ - - ~ - --~--- --- = --- --- -~- श्छ ग, °<'स्नवन'।! इ, इ सपद्न- | २, "ने तथा| २०० तात्पयदीपिकासमेता-- [ २ कानयोगखण्डे- विरजानलजं भस्म गृहीला वाऽ्धिहांत्रजप्‌ | अभिरिष्यादिभिमन्तेजाबालः सप्तभिमुने ॥ ६॥ पड्भिव।ऽऽथ्वणमन्त्रः समुद्धृत्य ततः परम्‌ । तियक्रित्रपुण्डमुरसा गिरसा बाहूमृरतः ॥ ७ ॥ धारयत्परया भक्त्या देवदेवं प्रणम्य च। सरस्वतीं सुसंपज्य स्कन्दं विघ्रेश्वरं गुरुष्‌ ॥ ८ ॥ चन्द्रमादित्यमनिटं तथेवाभिं महामन । आरुह्य चाऽऽसन पश्वात्माङ्मृखोदङ्मुख। ऽपि वा ॥ ९ ॥ पावनत्पाय वेदिकाधिष्ठितं देशमाह-वेदघोपेति । नतु यगाभ्याससमये वेद पोषपक्षा । “समे शुचो शकेरावह्निवाटकापिवमिते शब्दजलाश्रयादिभिः | मनायुकूले नतु चश्चुपीडने गुदानिवाताश्रयणे परंयाजयेत्‌'' इति ग्वेता्वतरशरुतेः ॥ ४।॥ ५॥ ६॥७॥८॥ ९॥ समग्रीवशिरःकायः संवृतास्यः सुनेश्वटः । नास।थ शशभूद्धिम्बं विन्दुमच तुरीयकम्‌ ॥ १०॥ सवन्तममृतं पश्येननेत्रायां समाहितः । इडया प्राणमारूष्य पृरयित्वोदरस्थितम्‌ ॥ ११ ॥ समरग्रीवेति । तथाच गीतासु- “समं कायशिरोग्रीवं धारयमषषं स्थिरः | संमरकष्य नासिकाग्रं स्वं दिशचानवलोकयन्‌ ॥ परशान्तात्मा विगतभीव्र्मचारिवते स्थितः । मनः संयम्य मित्तो युक्तं आसीत मत्परः इति । नासाग्रं एति । नासाग्रे चन्द्रबिम्बं तत्र यसुरीयकं यकारातु्थं वकारं सजिन्दु कममृतस्राविणं स्मरननेत्राभ्यामपि तमेव देदं पदयभित्यथः । तदुक्तमा- गभ-- ~~ ------~~-- ~~~ ~~~ -- -~-----*~- ~--- “ ~~~ -- ----~---+-~----- नकी १, टकेभः। २ ड, बिश्शर्‌ | मध्यायः १२} सृतसोहेता | ५०१ “नासाग्रे मण्डलं चान्द्रं ज्योत्छाजालसमन्वितम्‌ | नाद्‌ बिन्दुयुजा पध्ये वकोरेण विराजितम्‌ | ध्यायन्पपूरयेद्रायुम्‌" शति ॥ १० ॥ ११ ॥ तततो ऽधि देहमध्यस्थं ध्पायञ्जालावढीमयम्‌ | विन्दुन।द्पमायुक्तमभिबीजं विचिन्तयेत्‌ ॥ १२४ पशवाद्िरेचयेखाणं मन्दं पिङ्गखया वृधः । पुनः गिङ्कलयाऽपृयं वदहिबीजमनु्मरन्‌ ॥ १३॥ पुनर्पिरे चयेद्धीमानिडयेव शनेः शनेः । त्रेचतुष्सरं वाऽथ तरिचतुमासमेव वा ॥१४॥ पटृःत्व आचरेन्निदयं रहस्येव तरिंधिषु । नादी शुद्धिमवामोति प्रथकिचहोपटस्षिताम्‌ ॥ १५ ॥ बिन्दुनादसमायुक्तमिति। षिन्दुरयुस्वारः । नादस्तदनुगतो ध्वनिः ॥ १२॥ ॥ १३।। १४।। १५॥ शरीरलघुता दी िदेहेजंठरवतिनः । न।दाभिष्परक्तिा सेत बिद तसिद्धिसूचकम्‌ ॥ १६ १ नादाभिष्याक्तेरिति । अनाहतनादः स्कुरतीत्यथः}) १६॥ पाददेतानि संपश्यचाषदेवं समाचरत्‌ । अथवतत्परित्यज्य स्वात्मुद्धिं समाश्रयेत्‌ ॥ १७ ४ विवेकज्ञानाधिकारवतस्तु तदेव पयां नाडीशयुद्धयादिभिने भयोजनमि- र्याह--अथवेतादैति । पृक्ता विषुदधिनाडीगतपित्तछेष्मादिश्लोषणेन देह्य द्धिमात्रे हेतुः । विवेकज्ञानं तु नाईपरिर्हेतं स्थूटं देह तज व्याप्र॑ लिङ्कनशगैरं तदुभयोपादानं चाविद्यामात्मनः सकाञशात्परिशोध्य विविक्तं सचिदानेन्दैकर- समात्मतच्वं व्यवस्थापयतीति पूवेस्मादिदं मश्चस्ततरमित्यथः ॥ १७ ॥ आत्मा शुद्धः सश नित्यः सुखहपः स्वयंपरभः। अज्ञानान्मटिनो भ।ति ज्ञानच्छृद्धो वितात्ययम्‌ ॥ १८ ॥ १८. भीजं मुनीश्वर 1 २के. ष. छ. “क्षितम्‌ 1 ९ व. स्फुरती । ४. "दृते स्थूः। ५7, (ननक््रमात्मत | ५४ २०२ तात्पयदीपिकासमेता-- [ २ ज्ञनयोगण्ण्डे- अङ्ञानमलपडूः यः क्षाटयेञ्ज्ञानतोयतः। स॒ एव सवेदा शुद्धो नाज्ञः कर्मरतो हि सः ॥ १९॥ वस्तुभृतश्छप्मादिमलनिरसनं हि वरतुमभृतेनेव पवनेन भवति । नित्यञ्युद्ध- सवपरकाशंचिदानन्देकरस आत्मा त्ववरिद्यामटेनैव मलिन रति विद्या तन्नि- रासे स्वाभाविकी तस्य शुद्धिव्यव्रतिषएटत इत्याह-आत्मा शुद्ध इति ।। १८॥१९॥ न बुद्धिभेदं जनयेदज्ञानां कम॑सङ्किनाम्‌ । कम केतंव्यमिव्येवं वोधयेत्ताग्समाहितः ॥ २० ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञान- योगखण्ड नाइीशुद्धिनिरूपण नाम द्रादशोऽध्यायः ॥ १२॥ इयमेव यदि मरदारता किमिति तर्हिं भृतपुत्रा शद्धः शातैरपदिश्यत इत्यत आह--न बुद्धिमेदमिति । अन्नो हि कमेणि सक्तो ज्ञानानधिकरत इति तस्य कृते साऽपि शुद्धिवक्तव्येत्यथः ॥ २०॥ इति भरीसृतसंहितातान्पयदीपिकायां ज्ञानयोगखण्डे नादीशचद्ध- निरूपणं नामं द्वादशोऽध्यायः ॥ १२ ॥ ( अथ त्रयादशाऽध्यायः ) दश्वर -उवाच-- अथातः सपरवक्ष्पामि तवाष्टाङ्गानि सुत । यमश्च नियमश्च तथेवा ऽऽसनमेव च ॥ १ ॥ प्राणायामस्तथा विप्र प्रव्याहारस्तथा परः| धारणा च तथा ध्यानं समाधिश्वाष्टमो म॒ने॥२॥ यत॒ उक्तनाडीशाधनसपिक्षाणि यमादीन्यष्टौ योगाङ्खान्यतरतदनन्तरं तदाभिधानमिति प्रतिजानीते-- अथात इति ॥ १। २॥ + ------~----+~- ~ -------~- ~ ` --~ ~ -- ~~~ - ~ ~~~ ~~~ ~ ज ० ५ व्यायः १३ ] सूतसंहिता । ४ अहिंसा सत्यमस्तेमं बरह्मचर्यं दथाऽऽजवम्‌ । क्षमा धृतिमिंताहारः शचं चेति यमा दश ॥३॥ उदहेश्क्रमेण यमस्य लक्षणमाह- आदिसेत्यादि । ३ ॥ क्तेन प्रकरिण विना पत्यं तपोधन । कयन मनसा वचा ।हसा हसा न चन्पधा\४॥ “न रिस्यान्सता भूतानि" इति निपेधः स रागनिवन्धनायां एव साया: अतः ““अग्रोषामीय पशुमालभेत! इति विधिनिव्रन्धना रिसा न निषिध्यत इत्याट--वेदाक्तेनेति । अभ्रीषोमीयस्य हि सोमयागाङ्खात्तद्धिसा विधिनिव- न्धना । “शयेनेनाभि चरन्यजेत'' इत्यत्रापि इयनयागाङ्भृतपञ्ुहिसा बिधिनि- वन्धनेव न निषिध्यते । यातु तेनाभिचारयोगेण शच्रवधास्मिका हिसा सा ्ेषनिबन्धनेबोति विध्यसस्पशीननिपिध्यते | शारीरहिसाया एव हिसात्व न पुन वाचिकमानंसयोरिति भ्रमनिरासाय तद्धेदानाह--कायेनेति । साऽप्येकेका तरिविधा । स्वयं कृताऽन्येन कारिता क्रियमाणा केवरमनुमोद्धिता चेति नवषा। तत्राप्येकेका त्रिविधा । लोभगृला क्रोधमृलाऽज्नानयृखा चेसि सप्तविशतिधा । ऽप्येकंका तरिविधा । मृदुमात्रा मध्यमात्राऽधिकमात्रा चेत्येकाशचीति्िं दिसा- भेदा वितकनामानस्त्यक्तव्याः । तच्यागापायश्च तेषां निरविशयदु;खहेतक- स्तत्वज्नानपतिवन्धकाश्चेति प्रणिधानम्‌ । एतच्च सत्यवचनादि जितफम्तरेष्वपि द्रष्टव्यम्‌ । तदुक्तं योगशास्रे- “धव्रितकंबाधने परतिपषटभावनम्‌'"' “वितका हिसादयः कृतकारिवानुमोदैना ोभक्रोधमोहपूवेका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति भरतिपक्षभाव्‌- नम्‌' इति ॥ ४॥ आसा सवंगतोऽच्छेय अदाह्य इति या मतिः । सा चारिसा परा प्रोक्ता मने वेदान्तवेदिभिः ॥ ५॥ कायिकादिहिसाया वजनबुक्त्वाऽऽस्मर्हिसाया वजेनमाह-- आत्मा सबै गत इति । ‹“अच्छेद्योऽयमदाद्योऽयमङ्क्रोऽजोष्य एब च | नित्यः सवेगतः स्थागुरचलोऽयं सनातनः" इति । उक्तरयाऽऽत्मस्वरूपरयाज्ञानमात्मर्हिसा । यदाहुः १क, "ते! हश्‌ । २ ख, नक | ३ क. ख. घ, धिक्रमाः | २०४ तात्पयदीपिकासमेता- [ २ ज्ञानयोगकण्डे- “ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । प्रायधित्तं न पश्यामि येन शुध्येत्स आत्महा " इति । अतो ज्ञानेन तन्निरासः परमाऽहिसेत्यथः ॥ ५॥ य खदुषटेन्दियेरषठं श्रते वेदविदां वर । तस्येगोक्ति्िविद्िम सत्यता नान्यथा भवेत्‌ ॥ ६ ॥ आहसावत्सत्यमपि परमपरं चति द्विविधम्‌ । त्रापरमाह--यश्षदुष्टति । भ्रमदृष्टाभिधानं ममाणरष्स्यापि रागादि भिरम्ययाभिधानं चासत्यमितययः॥६॥ सवं सत्यं परं बह्म न चान्यदिति या मतिः। र्सत्यं परमं प्रोक्तं वेदान्तज्ञानभाकितिः ॥ ७ ॥ - परमं सत्यमाह-सवै सत्यमिति । सर्वं वरतु ब्रह्यस्वरूपेणेवं सत्यं पृथक्तवे- नासत्यमिति यज्ज्ञात्ाऽभिधानं तत्सत्यमित्यथेः ॥ ७ ॥ अन्यदीये तृणे रत्ने काश्चने मोक्तिकिऽपि वा | मन्ाऽपि निवृत्तिया तदस्तेयं विदुर्बुधाः ॥ ८ ॥ अस्तेयमपि द्विषिघम्‌ । तत्राऽऽयमाह-- अन्यदीय इति. । मृदूमध्याधिक- पात्रा इत्युक्तभेदोपलक्षणत्वेन तृणादि विभागकथनम्‌ ॥ ८ ॥ आ त्मनाऽवात्मपाविन ह्यपहार विवर्जनम्‌ । यत्तदस्तेयमिव्युक्तमात्मविद्धिमंहात्मन्षिः ॥ ९॥ दवितीयमस्तेयमाह-- आत्मन इति । अनात्मा देहेन्दियादिस्तदरपत्तयेवाऽऽ- त्मना यत्परिज्ञानं स आत्मापदारः | योङन्यथा सन्तपात्पानमन्यथा प्रतिपद्यते | कि तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा `” इत्युक्तम्‌ । तद्विवजैनं देहेन्द्रियादिव्यतिरिक्तात्पानुसंयानं परममस्तेयमित्यथः ॥ ९ ॥ कायेन मनसा वाचा नार्यां परिवजनम्‌ । कऋतुसेवां विना स्वस्यां बरह्मच तदुच्यते ५ १०॥ अपरं ब्रह्मचयमाह- कायेनेति । अनुरागपुरःसराणि नारीणां र्पदभाषण- चिन्तनान्यब्रह्चयम्‌ । उच्छं हि- १. ददृर्यस्याः। रष. व पम्यपूः। सव्याय: १३ | सूतसंहिता । २०५ “८ स्मरणं कीर्तनं केलिः मेक्षणं गुह्यभाषणम्‌ ॥ संकस्पोऽध्यवसायश्च क्रियानिषत्तिरेव च ॥ पतन्मेथुनमष्टाङं । मवदन्ति पनीपिणः | विपरीतं ब्रह्यचयम्‌ `" इति । ऋतौ स्वभायासेवा तु व्रह्मचयंमेव । ऋताविति विहितकालोपलक्षणम्‌ । श्रूयते हि--“ परणं वा एते भ्रस्कन्दन्ति ये दिवां रत्या संयुञ्यन्ते । ब्रह्मच- यमेव तव्यद्रात्रौ रत्या संयुञ्यते `” इति ॥ १० ॥ बह्मभावे मनश्चारं बह्मचयं परं तथा । आत्मवत्सवभृतेषु कायेन मनसा गिरा ॥ ११॥ अनुकम्पा दया सेव प्रोक्ता वेदान्तवदिभिः। पुत्रे मित्रे कलत्रे च रिपो स्वात्मनि संततम्‌ ॥ १२॥ ब्रह्मभाव इति । बरह्मात्मेकत्वे मनसश्चरणं ब्रह्मचर्यम्‌ । श्रयते हि- ५५ येषां तपो ब्रह्मचय॑ येषु सत्यं प्रतिष्ठितम्‌ । तेषामसा विरजो ब्रह्मरोको न येषु जिद्यमनृतं न माया च ` इति । अत्र परमपरं व्रह्मचय॑ विवक्षितम्‌ । आत्मवदिति । अरुकम्पा रक्षामिमुखा वृद्धिः । यदुक्तमागमे- ‹ सोगातेस्य रिपोबोऽपि मित्रस्यान्यरय बा एनः । तद्रक्षाभिमुखी वृद्धिदेभपा भाविता बधे; इति । पुत्रे मित्र इति । तदुक्तं गीतासु-- ८८ सुहन्मित्रायुदा सीनमध्यस्थदरेष्यवन्धुषु ॥ साधुष्वपि च पापेषु समवुद्धिविशिष्यते " इति ॥ ११ १२॥ एक रूप्यं मुने यत्तदाजवं भोच्पते मया । कायेन मनसा वादा शचभः परिपीडिते ॥ १३॥ कायेनेति । त्रिभिरपि करणे पीषटने चित्तविक्षेपविरहः क्षमा ॥ १३ ॥ चितक्षाभनिवृत्तिया क्षमा सा मुनिपंगव । वेदिव विनिमक्चः संसारस्य न चन्यथा ॥१४॥ 1 आ त -- ~न अ ---क् अ-~--~------------~--------~ -- -- ---------~~ कमि जि क ति वर प्राणावा। रव. पक्यरूप्‌ | २१०६ तात्पयंद पिक्रासमेता-- | २ ज्ञानयोगखण्ड~ वेदीदेवेति । वेद विावकवचनेषु सत्स्वपि वेदविरुद्धधमपारिहारेण वेदिकध- मेषु स्थेयमपरमा धृतिः ॥ १४ ॥ ति विज्ञाननिष्पत्तिधतिः प्रोक्ता हि वेदिकः । अहमात्मा न मर्त्यो ऽर मोत्ये वमप्रच्युता मतिः ॥ १९५ ॥ परभामाह--अहमात्मेति.। उक्ता हि धृतिरदेहाद्विविक्तात्मविषयेति परमां धूतिः ॥ १५॥ यासी प्राक्ध पातः श्रेष्ठा मने वेदकवेदिभ अल्पमिष्टाशनाक्यां तु नास्ति योगः कथंचन ॥ १६ ॥ अस्येति । अल्पाशने तु धातुसंक्षोभः । अधिकेऽजीर्णं निद्रालस्यादि वा । अतो मिताहारो योगाङ्कमिति । उक्तं च-- ५ अन्नेन कुकषे्रोव॑शो पानेनैकं पूरयेत्‌ । प्राणस॑चरणाथ तु चतुथेमवेषयेत्‌ ॥ गुरूणामधसौहित्यं लघूनां नतितुप्नता "' इत्यादि वेद्यशास्रोक्तं द्रष्टव्यम्‌ ॥ १६ ॥ तसमायोगानुगण्येन भोजनं भितभोजनम्‌ । स्वदेहमरनिरमोक्षा मललाभ्यां महामुने ॥ १४७ ॥ स्वदेदहेति | ““लोचं तु द्विविधं पाक्त बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां मवरद्वाद्यं भाव्रश्ुद्धिस्तथाऽऽन्तरम्‌ `` | इति रमरणात्‌ ॥ १७॥ यत्तच्छ चं भवेद्राद्यं मानसं मननं विदः । अहं शुद्ध इति ज्ञानं शचं वाञ्छनत पण्डिताः ॥ १८ ॥ अहं शुद्ध इति। “स्थानाद्भाजादुपष्टम्भाननि ष्पन्द। निधनादपि । कायमापेयज्ञाचत्वात्पण्डिता ह्श्चुचि विदुः" | अतस्तद विवेक एवाशेचं तद्विवेकज्ञानं शौचमित्यथेः ॥ १८ ॥ अत्यन्तमरिन देहा देही चात्यन्तनिभलः उभयोरन्तरं ज्ञाता कस्य शोचं विधायते ॥१९॥ ~~~ ----= - ~ -~ ~~ ------ ~ ~ न~ न ~ ~~~ १. निघरत्तिः। सघ्यायः १४] सूतसंहिता २०७ ज्ञानशचं परित्यज्य बाह्ये या रमते नरः ¦ स मूढः काश्चन त्यक्वा लोष्ट गृह्णाति सुत्रत ५२० 9 ज्ञानाम्पसेव शुद्धस्य ऊतरूत्यस्य भोगिनः । कतंव्यं नास्ति ठोकैऽस्मिन्नस्ति चेन्न स तखित्‌ ॥ २१॥ विवेकज्ञानस्येव शोचत्वे हेतुमाह-- अःयन्तमटिन इति ॥१९।२०॥२६॥ लोकत्रयेऽपि कतेव्यं ङरिचिन्नास्त्यामेदिनः । इहेव जीवन्मृक्तास्त इह चेरिति हि श्रतिः ॥ २२॥ तस्मात्सव॑भरयत्नेन मनऽहिसादिसाधनः | आत्मानमश्चरं बह्म विद्धि जानातत वेदनात्‌ ॥ २३॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञनयोगखण्ड यमपि धिनिरूपणं नाम चयोदशोऽध्यायः ॥ १३॥ किचदिति । किमपि नास्ति। इहैव जीवन्युक्तत्वे श्रतिखदाहरति-रृहं चदिति । ८(इृह चेदवेदीदथ सत्यमरित न चदिहावेदीन्महती विनष्टिः" इति तलवकरारोपनिषदीत्यथः ॥ २२ ॥ २३ ॥ इति श्रीसतसंहितातात्पयंदीपिकायां ज्ञानयोगखण्डेऽष्टाङ्कयागे यमविधिनिरूपणं नाम जयादहऽध्यायः | १३॥ ( अथ चतुदंशोऽध्यायः ) श्वर उाच-- अथातः संप्रवक्ष्यामि नियमान्मुनिसत्तम । तपः संतोष आस्तिक्यं दानमीश्वरपूजनम्‌ ॥ २ ॥ सिद्धान्तश्रवणं चेव हीम॑तिश्च जपो बत्‌ । एते च नियमाः प्रोक्ता योगविन्चिमहात्मभिः॥ २॥ 1 १९ ड (दजनम्‌। २० तात्पयदीपिक्ासमेता- [२ ज्ञ नयोगलण्डे-+ यतो यमवभियमा अपि योगाङ्खमतस्तदनन्तरं तान्यक्त मतिजानीते- अथात इति ॥ १।॥ २॥ तानहं कमशो वक्ष्ये शुणु भ्रद्धापुरःसरम्‌ ¦ वेदाकतेन प्रकारेण छृच्छूचान्द्रायण।दिभिः ॥ ३ ॥ अपरं तप आह-तेदोक्तेनेति । कृच्छचान्द्रायणादिस्वरूपं प्रागुक्तम्‌ ॥ ३॥ शरीरभ। षणं यत्त्तप इत्युच्यते बुधः । कोऽहं मोक्षः फथं केन संसारं प्रतिपन्नवान्‌ ॥ ४ ॥ इत्याटो चनमथज्ञास्तपः शंसन्ति पण्डिताः । यहच्छ(लाभतो निचये प्रीतिया जायते नृणाम्‌ ॥ ५॥ प्रप्र॑ तप आह- कोऽहमिति । उक्ते हि- “'मनसथेद्धियाणां च एेकाग्रयं परमं तपः | चज्ञ्यायः स्वधर्मेभ्यः स धमः परमो मतः" इति ॥ ४॥५॥ तं संतोषं विदुः प्रज्ञाः परिज्ञनेकततपराः । चह्मादिलोकपय॑न्ताद्विरक्स्य परात्मनि ॥ ६॥ प्रेमं यत्तन्महाप्राज्ञाः संतोषं परमं षिदुः। श्रते स्माते च विश्वासो यत्तदासितिक्यमुच्यते ॥ ७ ॥ न्या्राजितं धनं चान्नं श्रद्धया वैदिके द्विजे । अन्यद्वा यत्रदीयेत तदान प्रोच्यते मया॥<॥ अविदिकाय विप्राय दन्तं यन्मुनिपुङ्कव । नोपकाराय तत्तस्य भस्मनीव हूतं हविः ॥ ९ ॥ परमं सतोपमाह--त्रह्मादीति । श्रूयते हि-- “ते ये शतं बृहस्पतेरानन्दाः, स एकः मजापतेरानन्दः) श्रोत्रियस्य चाका- महतस्य'' इति ॥ ६ ॥ ७॥ ८ ॥ ९ ॥ बरह्माणं विष्णुमीशानं वेशयक्षज्रिपवा$वेः । यथाशक्त्यच॑नं भक्त्या यत्तदीश्वरपुजनम्‌ ॥ १०॥ ---~~~----~~----------~-----~--~----- ^-^ ~नकध, १ घ. तजयः। २१, शक्तः पाम | क. ग. ध, शक्ल्यार्चन° | भ्याम: १४] @सुतसोरेता। ०९ रागायपेतं हदयं वागदुष्टाऽनृतादिना | हिसाविरहितः काय एतच्चेश्वरपजनम्‌ ॥ ११ ॥ ब्रह्माणमिति । वच्येब्रह्याणं क्षत्रिेर्विष्णुम्‌ । वाडवा बाद्मणास्तैरीशानं स्वीकृत्य यदचनं तदित्यथः ॥ १०॥ ११ ॥ सत्य ज्ञानमनन्त च परानन्दं धुवं परम्‌ । परत्यामेत्यवगस्यन्तं वेदान्तश्रवणं बुधाः ॥ १२॥ भरत्यगिति । अवगतिरापरोक्ष्यम्‌ ।॥ १२ ॥ सिद्धान्तश्रवणं प्राहद्िजानां मुनिसत्तम । श्रुद्ाणां च विरक्तानां तथा चघीणां महामुने ॥ १३॥ सिद्धान्तश्रवणं परोक्तं पुराणश्रवणं वुधैः । वेदो किंकमार्गेषु कुत्सितं कमं यद्धवेत्‌ ॥ १४ ॥ तस्मिन्भवति या टना हीस्तु सेवेति कीर्तिता । वैदिकेषु हि सर्वेषु श्रद्धया सा मतिर्भवेत्‌ ॥ १५ ॥ तथा स्लीणामिति | तरवणिकस्मीणां तु भोते विकल्प उक्तः ॥१३।१४।।१५॥ गुरुणा चोपरिशऽपि तन्तसंबन्धवर्जंतः । वेदोक्तनेव मर्गेण मन्व्रणयाप्तो जपः स्मतः ॥ १६ ॥ कल्पे सूतरेऽ्थ वा वेदे धरममशासरे पुराणके । दातिहासेभनुवृत्तिधां स जपः प्रोच्यते मया ॥ १७ ॥ उपदिष्टोऽपीति । न पुनः पुस्तकपाादिमात्रेण ज्ञात इत्यथः । तच्नसेबन्धेति। कापारं नाङं वाममित्यादिवेदविरुदधागमसेस्पदेरहित इत्यथः 1 १६॥ १७॥ या वेदवाद्याः स्मृतयो याश्च काश्व कृष्टयः । सवास्ता निष्फल; परत्य तमोनिष्ठा हि ताः स्मताः ॥ १८ ॥ षेदविरुदढधतचसंबन्धत्यागे कारणमाह-या वेदबाश्वा इति ॥ १८ ॥ ११. ड. विभिः! हिः । २ग. जपे । ९ व. पते चवर । इ. सेनिवृ ।४ ङ्‌ "स्र पथरषे" | । , ९७ २१० तात्पथढीपिकासमेता [२ ्ानयेमलण्डे~ भरेयान्स्वधर्मा विगुणः परथमीत्स्वनुितात्‌ । स्पथर्मे निधनं भ्रयः परधर्मो भयावहः "1 १९॥ तस्मात्सवप्रयत्नेन वदपन्तरं सद्‌। जपेत्‌ । जपश्च द्विविधः भक्तो वाचिको मानसस्तथ( ॥ २० ॥ वेदोक्तधर्मसम्यगनुष्ठानाशक्त स्यापि यथागाक्ति तदयुष्ठानमेव न तु बिरुदध- पञ्राथोनुष्ठानमित्याह--त्रेयान्स्वधमे इति ॥ १९ ॥ २०॥ वाचिकोपांशरुचेश्च द्विविधः परिकीर्तितः । मनसो मननध्यानमेदादुद्रेविध्यमास्थितः॥ २१ ॥ उचेर्जपादुपंशुश्च सहस्रगुण उष्यते । मानसश्च तथोपां शोः सहस्चगुग उच्यते ॥ २२॥ वाचिक्रापां एरिति । संधिरखान्दसः ॥ २१ ॥ २२॥ उचेजं१स्त सर्वेषां यथोक्तफटदो भषेत्‌ | नीचैः श्रुतो न चेःसोऽि भरुतश्रेनिष्फलो भवेत्‌ ॥ २२॥ पञ्चेजंपादुपां्ुजपः फेन सहस्रगुण उक्तः । उचयेजेपस्तु कियत्फल इत्यत आह-उचै्जपस्तु सर्वेषामिति । यो मन्नजपो यावतः फलस्य साधनत्वेन शाखे कथितः स तावत्फलस्तत्सस्गुणस्तन्मन्नोपांञयनप_ इत्ययः । उच्चेजे- पोऽपि यथा नीचैर्म्लैच्छैने श्रुयते तथाऽरण्यादौ विविक्तदेशे क्रियते चेदुक्त- फलो भवति । प्रमादाततः श्रं तथेतच्तस्य यथोक्तमपि फले नास्तीत्याह-- नीचे. रिति॥ २३॥ कपिं छन्दऽधिदेवं च ध्यायमानो जपेन्नरः । परसन्नगुरुगा पृवमुपरिष्ठं त्वनुज्ञया ॥ २४ ॥ दश्चमं नियमव्रतमाह-प्रसश्नाति । परतिबन्धकपापनिरासद्रारा चित्तश्युद्धये पुण्योपचयद्रारा फटानुक्ूल्याय च ॒यगुवैनुज्नया क्रियमाणञ्ुपवासादिकै व्रत- मिस्यथेः ॥ २४ ॥ धमांथम(मशुद्धयभमृपायग्रहणं वतम्‌ । अथवाऽऽथवेणेमन्तरेगृहीा भस्म पाण्डुरम्‌ ॥ २५॥ १. ख. ग. घ, “गृणोऽस्तृक्त°। \ इः, याषत्फल० 1 ९ घ, श्रतस्थेतप्य। भस्याबः १४] सूतसंहिता { २११ घसरब्दस्याथौन्सरमाह -- अथवेति ॥ २५ ॥ पवांङ्गोद्धूटनं यत्तदू्रा भाक्तं मनौ पिभिः । एतद्वेदशिरोनिष्ठाः पराहुः पाशुपतं मने ॥ २६ ॥ एतदवदेति । अथवक्षिरसि--““ अग्निरित्यादिना भस्म गृहीत्वा निरृण्या- हननि संस्पृशषेदव्रतमेतत्पश्चुपतम्‌ "! शत्युक्तमित्यथः ॥ २६ ॥ केचिच्छिरोवतं प्राहुः केचिदत्याश्रमं षिदुः । फेचित्तदू्रतभिव्युचुः केयिच्छाभिवभश्वरम्‌ ॥ २७ ॥ ्रतपदस्य मतभेदेनाथोन्तराण्याह- केचिदिति । “ शिरोव्रतं विधिवदैस्तु षषीएीम्‌ ›' इत्यांथवणिका आहुरित्यथेः । केचिदिति । “ अत्याश्रमिभ्यः परम पवित्रम्‌ '” इति श्वेताश्वतरश्ञाखिनो व्यवहरन्तीत्यथः । व्रतं नाम शां भवपित्यन्ये, पेश्वरमित्यपरे कथयन्तीत्यथेः । अथवा यथोक्तपाङ्ुपतव्रतमेव क्षिरोव्रतत्याश्र- मज्ञा मवेश्वरङब्दै राथर्णिकादिमिरभिधीयत त्यथः ॥ २७ ॥ अस्य व्रतस्य माहास्यमागमान्तेषु संस्थितम्‌ । स्वेपपहरं पण्यं सम्धम्तनानप्रकाशकम्‌ ॥ २८ ॥ आगमोन्तेष्वपरेष्वपि षहुषु वेदान्तेषु ॥ २८ ॥ यः पशुस्तत्पशुतं च वतेनानिन न त्यजेत्‌ । तं हत्वा न स पापीयानिति वेद्‌न्तानेश्रयः ॥ २९॥ यः पञ्ुरिति । सुकरसवेभोगोपकरणं परमयुरुषाथसाधनं चेतत्पाञ्ुपतघ्रतम्‌ । अघ्रुना व्रतेन यः पञ्चः स्वात्मनः पश्त्वं न जहाति स आत्मघातकत्वादात- तायी । अतः-- ८ आततायिवपे दोषो हन्तुनास्त्येव फथन "' इति वेदविदः स्मरन्तीत्यथः | २९ ॥ सवमृक्तं समासेन नियमं मुनिसत्तम । अनेन विधिना युक्तो भस्मज्योतिषविष्यति ॥ ३० ॥ ~~~ ---~------~-=--~- ---------ो--० - -ाादनाणाण्ोयाणनयण्यदिन जान ००० १ ग. व्त्यायाथ० | २. मान्तरेष॒। २१. 'मान्येन। २१२ तात्पयेदीषिकासमेता- [२ ज्ञानयोगखण्डे- इति श्रीस्कन्दपुराणे सूतसंहितायं ज्ञानवोगखण्डे नियमविधि- कथने नाम चतुर्दशोऽध्यायः ॥ १४ ॥ भस्मज्योतिरिति । भस्मेवोक्तरीत्या तत्वाघबोधहेतुत्वाज्ञ्योतिर्यस्य स प॒थोक्तः ॥ २० ॥ इति श्रीसूतसंहितातात्पयदीपिकायां ज्ञामयोगखण्डे मियमवि- भिकभनं नाम चतुदेश्लोऽध्यायः ॥ १४ ॥ ( अथ पञ्चदशोऽध्यायः ) शश्वर उवाच- आसनानि पृथगवक्ष्ये श॒णु वाचस्पतेऽधुना । स्वस्तिकं गोमुखं पद्मं वीरं सिंहसिनं तथा ॥ ११५ भदं मुक्त।सनं चेव मधूरासनमेव च । सुखासनसमाख्यं च नवमं मुनिपुंगव ॥ २॥ यमनियमानुक्त्वा कमपराप्नमासनं बृहस्पतिं भति वक्तुमीश्वरः परतिजानीते- भआसनानीति । तानि नव तावदुिश्ति--स्वस्तिकमिति॥ १॥ २॥ जानूर्वोरन्तरे विप्र छ्त्वा पादतले उभे । समग्रीवशिरस्कस्य स्वस्तिकं परिचक्षते ॥ ३५ स्वस्तिकस्य छक्षणमाह- जानूर्वोरिति । दक्षिणजानूरुमध्ये वामपादतं वामजानूरमध्ये दक्षिणपादतलं च विन्यस्य ऋजुकाय उपविषशेदेतत्स्वस्तिका- सनमित्यथेः ॥ २ ॥ सव्ये दक्षिणगुल्फं तु पृषठपाश्चं निवेशयेत्‌ । दक्षिणेऽपि तथा सव्यं गोमुखं तत्मचक्षते ॥ ४ ॥ सव्ये वामे तस्मिन्पृष्पाश्वे दक्षिणगुल्फं दक्षिणे च पृष्टपार्वे स्व्यं वरं विन्यसेदेतद्रोयुखासनम्‌ ॥ ४ ॥ |) मनषि गीणपीीषषी षिण पि पि [1 ध्‌. निता । २१. ठ, भूमगृ्कवि भध्यायः १५ | ` सूतसंहिता । ११३ अङ्गृष्ठावपि गही वाद्धस्ताग्यां ब्युक्तमेण तु । उर्वौरुपरि किपरन्द छतवा पादतलद्धयम्‌ । पद्म[सनं भवेदेतत्पापरोगप्यापहम्‌ ॥ “५ ॥ अङ्गृष्ावपीति । दक्षिणस्यारोर्परि वामपादतटं यिन्यस्य तदीयमर्‌गुष पथिमपथा गतेन वामहस्तेन सृहीयात्‌ । एवं वामर यरो स्पार न्यस्तस्य दक्ि- णपादतटस्याङ्नुषट पधिमपथा गतेन दक्षिणदस्तेनत्येतत्पग्मासनष्ुक्तफरुमि त्यथेः ॥ ५॥ दक्षिणो त्तरपादं तु सव्य ऊरुणि विन्यसेत्‌ । छ जुकायः सुखासीनां वीरासनमुदाहृतम्‌ ॥ ६ ॥ दक्षिणसुत्तरपादं नाम पादाग्रं सव्ये वाम उरौ विन्यसेत्‌ । एवच्ोपरक्षणम्‌। सव्यं बामं दक्षिण उरावेत्ीरासनमिव्यथः | दक्षिणोत्तरपादं तु दक्षिणोरुणि विन्यसेदिति पाठान्तरम्‌ । आगमे चोभययुक्तम्‌- ऊर्वोरुपरि ङर्वीत पादो वीरं चेति ॥ ६ ॥ गुल्फो च वृषणस्याधः सीवन्याः पश्वयोः क्षिपेत्‌ । दक्षिणं सव्यगुल्फेन वामं दषिणगुल्फतः ॥ ७॥ हस्तो च जान्वोः संस्थाप्य स्वाङ्गुीश्च प्रसार्य च । नासाग्रं च निरीक्षेत भवेत्िहयसनं हि तत्‌॥ < ॥ सीवन्या बामपार््वं दक्षिणगुर्फं दक्षिणपार्श्वे च वामगुरफं परसारिताङ्घुडि- हस्तो जासुमूरध्नो्विन्यस्य नासाग्रदशेनं सिंहासनम्‌ ॥ ७।॥८॥ गुल्फो च वृषणस्याधः सीषन्याः पार्वयोः क्षिपेत्‌ ॥ ९॥ पाश्वपाद च पाणिष्यां ददं बद्ध्वा सुनिश्वटः । भदासनं भवेदेतद्विषरोगविनाशनम्‌ ॥ १०॥ भद्रासनमाह--गुर्फो चेति । सीवन्या वामपार्श्वे बामगुर्फो दक्षिणपार्् दक्षिणगुरफो यथा भवति तथा पादतले परस्पराभिभुखे सीवन्या अधस्ताप्रि निवेश्य दक्षिणारं दक्षिणपाणेना वामोरं च वामपाणिना सम्यङ्निष्पीस्या- घस्थानं भद्रासनभित्यथः | ९॥ १०॥ हीिनयकोकोकिकनकाािषदाक्कनकननकन जक ~ ---- ------ ------- ----- १. दू षामपादा। क, ड. निर्सक्ष्येत । २१४ तात्बय॑दौपिकासमेता-- [२ ज्ञानबोगखण्डे- निपीड्य सीवनी सक्षमा दाक्षिणात्तरगुल्फतः । वामं याम्भन गुस्फेन मृक्तापनमिदं भवत्‌ ॥ ११॥ मेद्‌ १रि विनिक्षिप्य सेभ्पगुफं तथे।परि । गुल्फान्तरं च संक्षिप्य सुक्तासनामिदं भवेत्‌ ॥ १२ ॥ सीवन्या अधस्ताद्रामो गुर्फस्तस्याधस्ताक्षिणः । अथवा मेदृस्योपरि सव्यो गुल्फस्तस्योपरि दक्षिण इति द्वेधा सुक्तासनमित्याह-- निपीड्य सीव- नीमिति ॥ ११॥ १२॥ कृपरागय्रो मुनिश्रेष्ठ निःक्षिपि्नामिपाश्वयोः । भूम्यां पाणितलददं निःक्षिप्यैकाग्रमानसः ॥ १३॥ समुजतशिरःपादो दण्डवदव्यात्नि संध्थितः । मवुरासनमेतस्स्यात्सवपपप्रणाशनम्‌ ॥ १४॥ कूपैराग्राविति । तथा चाऽऽगमे-- ““सुवि पाणितले छृत्वा परो नाभिपाश्वगौ । सयुनतिरःपा्र दण्डवव्योमसंश्रयम्‌ ॥ कु्यादेहामिति भक्तं मायूरं पापनाशनम्‌" शति ॥ १३॥ १४॥ येन केन प्रकरण सुखं धभ च जायते । तत्पुखासनमिस्युकूमशक्त स्तत्सम(श्रयेत्‌ ॥ १५ ॥ येन केनेति । तथा च पातञ्जटं सूच्रम्‌-““स्थिरसुखमासनम्‌''इति ॥ १५॥ आसनं विजित येन नितं तेन जगत्रयम्‌ । आपनं सकलं परोक्तं मुने वेदविदां वर ॥ १६ ॥ जग्रयमिति । आसनजयस्य चित्तेकाग्रयहैतुत्वात्‌ । शीतोष्णादिद्ैरनुपा- ताच्च । आह पतञ्नाटिः--“ततो द्रु्रानभिघातः'' इति ॥ १६ ॥ अनेन विधिना युक्तः प्राणायामं सदा कृरु ॥ १७॥ दति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्ड आस- नविधिनिरूपण नाम पचचदश।ऽध्यायः॥ १५॥ पिकन्ककन््क््~--------------------------------- --------------------------~----~-~-------~----------~---~--~----~-=----यनाननभकि ५ग. ङ, वामेन । २7. प्रादत् | ३ &. सफ | लध्पायः १६ | ि सुसंहतौ | ९५ अनेनेति । यसनवतेव हि प्राणायामः कर्तव्य शत्या विधिनेति। श्वासेप्रश्वासयोगतिविच्छेदः भाणायाम इति ॥ १७॥ इति श्रीसूतसैटितातात्पयदीषपिकायां ज्नानयोगखण्डे, आसनविभि- निरूपणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ( अभ षोटश्चोऽभ्यायः ) इश्वर उवाच- अथातः संप्रवक्ष्यामि प्राणायामं यथाविधि | प्राणायाम दति प्रोक्तो रेचपुरककुम्पकेः ॥ १ ॥ वणत्रयालकाः भाक्ता रचपृरककृम्माकाः । स एष प्रणवः प्राक्तः प्रणायापश्च तन्मयः ॥ ९॥ यतो जितासनस्येव प्राणायामो निस्पद्रवः सिध्यति, अतस्तदनन्द्रं वत्प- तिजानीते-- अथात इति ॥ १॥२॥ डया वायुमारूष्य पूरयि वोदरस्थितम्‌ । शनैः षोडशभिमाजेरकारं तज संस्मरेत्‌ ॥ ३ ॥ घर्तं वणोत्मकत्वं विदरणोति-इदटयेति । म्रेम्ाभिः। सछक्षणयुक्तम्‌- ‹ फाटेन याचता स्वीयो हस्तः स्वनानुमण्डलम्‌ । पयति मात्रा सा तुल्या स्वयेकश्वासमात्रया' इति | अफारं व्रह्मात्मकम्‌ ।॥ २ ॥ पूरितं धारयेसश्चचतुःपश्या तु मात्रया । उकारमतिंमर्चापि संस्मरन्पणवं जपेत्‌ ॥ ४ ॥ यावद्रा शक्यते तावद्धारयज्जपसषयुतम्‌ । पुरितं रचयेत्पश्वान्मकरिणानिरं बुधः ॥ ५॥ शनेः पिङ्रया विष द्रार्िंशन्मात्रया पुनः । प्राणायामो भवेदेष ततेश्चेवं समयसेत्‌ ॥ & ॥ ङ्‌, ्तनि.्वा | २. ्वारिमिः। रग. ट. (तिमता | २१३ तात्पयंदीपिकासमेता-- | २ बा नयोगणण्डे-+ उकारमृतिं विष्णुगृतिम्‌ ॥ ४ ॥ ५॥ ६ ॥ पृनः पिङ्कखयाऽप्पूषं मकरैः पोडशभिस्तथा । मकारमूति म्पि स्मदेकाग्रम।नसः ॥ ७ ॥ धारयेत्पूरितं विद्रान्प्रणवं विंशतिदयम्‌ । जपेदत्र स्मरेन्मरतिमुकाराखूयां तु वेष्णवीम्‌ ॥ ८ ॥ अकारं तु स्मरतश्चादेचयेदिडयाऽनिखप्‌ । एवमेव पुनः कुयांदिडयाऽपुयं बुद्धिमान्‌ ॥ ९॥ मफारमूरति रुद्रम्‌ ॥ ७।८॥९॥ एवे सम्यसेन्निव्यं प्राणायामं यतीश्वरः । अथवा प्राणमारोप्य प्रयित्वोदरस्थितम्‌ ॥ १० ॥ प्रणवेन समायुक्तां व्याहतीभिश् संय॒ताम्‌ । गायजीं सजपेच्छरद्धः प्राणस्य मने चयम्‌ ॥ ११ ॥ पुनश्वेवं तरिभिः कुयद्गुहस्थश्च निसेधिषु । बह्मचय।श्रमस्थानां वनस्थानां महामन ॥ १२॥ पणवव्याहूतिपूविकां गायत्रीं वा कुम्भके जपित्वेत्याह-- अथवेति ॥ १०॥ ॥ ११॥ १२॥ प्राणायामो विकल्पेन प्रोक्तो वेद(न्तवेदिभिः । दिजवत्क्षजिपस्याक्तः प्राणायामो महामने॥१३॥ विकल्पेनेति । उक्तविकस्पेनेत्यथेः । क्षतरियवैरययोरपि वेदिकमनच्नाधिकारा- द्विमिवदेव परणवगायत्रीभ्यां प्राणायाम इत्याह-द्विनवदिति ॥ १३॥ विरक्तानां प्रबुद्धानां वेश्यानां च तथेव च। शुद्राणां च तथा स्रीणां भाणस्ेयमनं मुने ॥ १४॥ नमोन्तं शिवमन्तं वा वेष्णवं वा न चान्यथा ) नित्यमेवं प्रकुवीत प्राणायामास्तु षोडश ॥ १५॥ १ ड्‌. "कारं त्रि २. ष, तिमा ३ख.त्‌। ._ . -अ्यायः १६] सूतसंहिता ) २१७ बह्महत्यादिभि : पापिर्मुच्यते मासमात्रतः 1 पष्ठमासभ्यासतो षिपभा वेदनेच्छामवाप्नुपात्‌ ॥ २६ ॥ दयूद्राणामिति । बेदानधिकारात्‌ ॥ १४ ॥ १५॥ १६ ॥ वत्सराद्रष्म विद्रान्स्यात्तस्माचित्य समभ्यसेत । योगाश्वास्षरत निर्यं स्वथमनिरतश्च यः ॥ १७ ॥ पाणसंयमनेनेव ज्ञानान्मुक्तो भविष्यति । बाह्यादापएरणं वायोरुदरे परको हि सः ॥ १८ ॥ संपुणकृम्परवद्यायोर्पारणं क्रम्भको भवेत्‌ । वहिरिरेचनं वायोरुदरादे चकः स्मृतः ॥ १०. ॥ पस्वेदजनको यस्त॒ फणायामेषु सोऽधमः कम्पनं मध्यमं वियादुत्थानं चोत्तमं तथा ॥ २०॥ धूर्व पूवं प्रकुर्वीत यावदुत्तमसंभवः । संभवत्युत्तमे प्राज्ञः प्राणायम सुखी भवेत्‌ ॥ २१ ॥ योगाभ्यासेति । यः स्वधमेनिरतः सन्योगाभ्यासरतो भवति तस्य प्राणा याम एवोक्तरीत्या ज्ञानद्वारा मोक्षसाधनमित्यथः ॥ १७ ॥ १८ ॥ १९ ॥ ॥ २० २२९॥] भाणायामेन च्रं तु शुद्धं भवति सुत्त । चित्ते शुद्धे .मनः साक्षाखत्यगज्योतिष्ववस्थितम्‌ ॥ २२॥ पाणश्ित्तेन संयक्तः परमात्मनि तिष्ठति । णायामपरस्पास्य पुरुषस्य महात्मनः ॥.२३ ॥ प्राणायामेन चित्तमिति । आह प्रतञ्जणिः-““ ततः क्षीयते भरकाश्ावरणं यारणासु योग्यता मनसः ` इति ॥ २२ २३ ॥ देहशवाच्तिते तेन किचिज्ज्ञानाद्धिमुक्कता । रचक. पूरक. मुक्ता कम्भकं .नित्यसोपसेत्‌ ॥.२४ ॥ १ प, साध्याक्ततो विप वे" | २८ | २१८ तात्पयदीपिकासमेता- [ २ ज्ञानयोगखण्डे~ सर्वपापविनिमृक्तः सम्यग्ज्ञानमवाप्नुयात्‌ । मनोजयत्वमाप्रोति पटितादि च नश्यति ॥ २५ ॥ प्राणायामिकनिष्ठस्य न फिंचिदपि दुणम्‌ । तस्मात्सवेप्रयत्नेन प्राणायामं समस्यसेत्‌ ॥ २६ ॥ विनियोगान्परवक्ष्यामि प्रणायामस्य सुव्रत । संध्ययाबाह्मकारे वा मध्याहे वाऽथवा सदा ॥ २७ ॥ किंचिज्ज्ञानादिति । प्राणायामो हि सच्वश्ुद्धि जनयति । तया ज्ञान भवति । श्रूयते हि-““ ज्ानमरसादेन विशुद्धसच्वस्ततस्तु तं पद्यते निष्कलं ध्यायमानः '* इति । २४ ॥ २५ २६ ॥ २७॥ वाह्यप्राणं समार्ष्य प्रपित्वोदरेऽनष । नासाग्रे नाभिमध्ये च पादाङ्गरृष्ठे च धारयेत्‌ ॥ २८ ॥ नासाग्रं नाभिमध्यं पादाङ्गु च चिन्तयतस्तत्र चित्तं धृतं भवति तेन च भाणो जीयत इत्यथः । एतद्योगपकारः सविशे पमन्यत्रोक्तः-- ५ इडया वायुमाकृष्य पूरयित्वोदरे दम्‌ । वामाङ्घ्यङ्गुष्ुफे नाभो नासाग्रे धारयेस्स्थिरम्‌ ॥ पनः पिङ्गलयाऽऽपुये दक्षाङ्श्यङ्गुष्ठकेऽनिलम्‌ । नाभो नासाग्रके भाग्वद्धारयेद्धयानसंयुतः। पुराभ्यामथवा वायुं पूरितं धारयेस्स्थिरम्‌ । अनेनाभ्यासयोगेन प्राणवायुजितो भवेत्‌ ` इति ॥ २८ ॥ स्वरोगविनिरमुक्तो जीवेद्ष॑शतं नरः । नासाग्रधारणाद्भायुजिता भवति सुव्रत ॥ २९ ॥ सर्वरीोगविनाशः स्यान्नाभिमध्ये च धारणात्‌ । श्रीरलघुता विष पादाङ्गुष्ठनिरोधनात्‌ ॥ ३० ॥ जिहया वायुमारूष्य यः पिवेस्ततं नरः । श्रषदाहषिनिर्मक्तो भवेन्नीरोगतामियात्‌ ॥ ३१ ॥ धारणाज्नयस्य पृथक्फलमाह-नासाग्रेति ॥ २९ ॥ ३० ॥ ३१ ॥ शभ्यायः १६ | सूतसंहिता । १९ जिहया वायुमाटष्य जिहयामुले निरोधयेत्‌ । पिबेदमृतमग्यग्रं सकलं सुखमाप्तयात्‌ ॥ ३२॥ इडया वायुमाङ्ष्य भुवे मेध्ये निरोधयेत्‌ । यः पिबेदमृतं शुद्धं व्याधिभिमुच्यते हि सः ॥ ३२॥ इडया वेदत ज्ञ तथा पिङ्गलयाऽपि च । नाभो निरोधयेनेन व्याधिभिभृच्यते नरः ॥ ३४॥ जिह्वामूले निरोपयेच्चित्तं धारयेत्‌ । तमेवात्यन्तीतलममृतमयं वायुसव्यग्र शनेः पिबेत्‌ ॥ ३२ ॥ ३३ ।३४॥ मास्षमात्र तिसध्यायां जिहयाऽऽराप्य मारुतम्‌ । अमतं च पिवेन्नाभों मन्दं मन्दे निरोधयेत्‌ ॥ ३५॥ वातपित्तादिजा दोषा नश्यन्त्येव न संशयः । नाड्यां वायुमाङृष्य नेतद्रदर निरोधयेत्‌ ॥ ३६ ॥ ने्ररोगा विनश्यन्ति तथा भ्र जनिरोधनात्‌ । तथा वायुं समारोप्य धारये च्छिरामि स्थिरम्‌ ॥ ३७ ॥ जिहयाऽऽरोप्येति । जिह्वाग्रसंस्पशीं यथा वायुभवति तथा काकचञ्चुव- दोष्टौ हृत्वा मन्दं मन्दं पवनमकर्षन्नाभो चित्तं घारयेदित्यथः।२५।३६।२५७॥ शिरोरोगा विनश्यन्ति सत्यमुक्तं बृहस्पते । स्वास्तकासनमास्थाय समाहितमनास्तथा ॥ ३८ ॥ समुखीकरणयोगमाह-स्वस्तिकासनमित्यादि ॥ ३८ ॥ अपनमूर्वमारष्य प्रणवेन शनैः शनेः । हस्ताभ्यां बन्धयेत्सम्यक्ृर्णादिकरणानि वे ॥ ३९ ॥ ऊध्वैमाकृष्याऽऽकुञ्च्य शनेः शनैः । त्वरया हि कृते ना्यन्तरभविष्टः पवनो ल्यथयेव्‌ ॥ ३९ ॥ -~ अङ्गुष्ठाभ्यामुभे रोते तजंनीभ्यां तु चक्षुषी । नास्तापृटावथान्याण्यां प्रच्छाय करणानि पै ॥ ४० ॥ ख. ध्या प्रनः। नाः । रग. ष, क, वायपिः । २ ग. भमाक्ष्य नाभो। ,२०५ तात्पय॑दीपिकासयेता- [ २ ज्ञानयेमखण्डे- आनन्दाविर्भवं यावत्तावन्मूर्धनि धारयेत्‌ । - प्रामः प्रयात्यनेनेव बह्मरन्धं महामने ॥ ४१ ॥ वामदक्षिणहस्ताङ्गुष्टाभ्यां श्रोत्रे । तजेनीभ्यां चक्षुषी । मध्यमार्भ्या सापुटो च निरुध्य यावद्‌ानन्दाविभावो भवति तावद्रह्यरनप्रे चित्तं घारयक णः सषुश््ां प्रविशतीत्यथः ॥ ४० ॥ ४१ ॥ क्‌ क जः. बोत्पयते ॥ बरह्मरन्धे गते वायां नादश्वोत्पयते ऽनघ । गड्खधष्वनिनिभ्वांऽऽदो मध्ये मेवध्वनि्य॑था ॥ ४२ ॥ शिरीमध्यगते वायो गिखिखवर्णं यथा । पश्वाचित्तं महाप्राज्ञ साक्षादात्मोन्मुखं भवेत्‌ ॥ ४२ ॥ नादशोत्पद्त इति । तद्धदा दसोपनिषदि दशप कथिता; । चिणीति थमः { चिणिचिणीति द्वितीयः । घण्टानादस्तुतींयः। शङ्कनादथतुथेः । पञ्च म- तेच्नीनादः । षष्ठस्तालनादः । समप्नमो बेणुनादः । अष्टमो भेरीनादः । नवमो दङ्गन्णदः । दशमो मेघनाद इति ॥ ४२ ॥ ४३ ॥ पुनस्तजज्ञाननिष्पत्तिस्तया संस।रनिहनुतिः। दषिणोत्तरगुल्फेन सीवनी पीडयेच्छिराम्‌ ॥ ४४।॥ सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः । जान्वोरधः स्थितं स्थि स्मृत्वा देवं च अ्यम्बकम्‌ ॥ ४५॥ षिनायकं च संस्मृत्य तथा वागीश्वरीं पुनः । टिङ्गनालात्समाङ्ष्य क्षायुमव्यग्रतां मने ॥ ४६ ॥ प्रणवेनाभियुक्तेन बिन्दुयुक्तेनं वद्धिमान्‌ । मृलाधारस्य विपेन्द्‌ मध्यमे तु निरोधयेत्‌ ॥ ४७ ७ निरुद्धवायुना दीप्तो वहनिर्दहाति कुण्डटीम्‌ । पुनः सुषुत्रया वायुरवहविना सह गच्छति ॥ ४८ ॥ एवमग्यसतस्तस्य जितो वायुरभवेद्‌धरुवम्‌ । वेदः प्रथमः पश्वात्कस्पनं मुनिसत्तम ॥ ४९ । दव. "श्वास म । १. श्यते ॥"' लध्यायः १६ | सृतसंहिता । २२१ उत्थानं च शरीरस्य विहमेत्त्जितेऽनिठे । एवमण्यसतस्तस्य मृररोगो विनश्यति ॥ ५० ॥ भगदरं च नष्टं स्यात्तथालन्पे व्याधयो मने । पातकानि विनश्यति क्षुदाणि च महान्ति च ॥ ५१ ॥ उत्कपप्राणायाममाह--दक्षिणोत्तरेति । वामेन गुल्फेन पीडयित्वा जान्वो- रध; स्थितं तमेव वामगुर्फसंधिं दक्िणगुल्फेन पीडयित्वा शिवविनायकवागी- शान्स्मरलिङ्कनालं समाकृष्य निरुद्धस्य पवनस्य नाड्न्तरपवेक्षपरिहाशथे- माङुशितोरबणवबन्धं कृत्वा रेफविन्दुयुक्तं भणवमनुस्मरन्मृखाधारपवनं निरोध- येत्‌ । मुखाधाराङ्श्नटक्षणं मृखबन्धं कुयोदित्यथेः । अयञ्ुत्फषपाणायामयोग आगमे सविशेषो दर्दितः- ८ अथोत्कषाभिधानस्य प्राणायामस्य संयमः | इडाधः सीवनीं सृक्ष्मां पाडयेद्रामगुल्फतः ॥ तद्‌ गुल्फोपारि निक्षिप्य दक्षगुरफं समं स्थिरम्‌ । जङ्पोरुस धिं निश्छिद्रां बद्ध्वाऽऽसीत समाहितः ॥ मूखाधारे चतुष्पत्रे रक्त के ्गल्कशोभिते । मनसां प्रणवं ध्यायन्दक्षगुरफं विखोकयन्‌ ॥ यावन्मनोलयस्तर्स्मिस्तावद्रायुं निरोधयेत्‌ । अपानोऽनेन योगेन वह्धिस्थानं प्रजेत्तदा ॥ आभ्रेय मण्डले रक्ते तनरिकोणे देहधारकः । वैश्वानरो वसत्यभिर्नपानादिपाचकः ॥ अपानमपनिना साधं प्राणं ततेव निश्वसम्‌ । धारयेत्मणवं ध्यायन्यावदभ्निर्जितो भवेत्‌ ॥ जातेऽप्निविजये सम्यगूध्वं तद्रह्विमण्डलातत । कन्दनाभेरधस्ताच्च स्वाधिष्ठाने च षद्दखे ॥ प्राणापानौ समारोप्य निश्चलं बहना सह । नाभि विखोकयन्दषटया मनसा प्रणवं स्मरन्‌ ॥ यावन्मनोखयस्तस्मिस्तावद्रायुं निरोधयेत्‌ । ततोऽप्रिनाऽभ्यावर्तेन प्रबोधं याति इण्टखी ॥ ककिकजकनमेककनकणकानक नन > ----- ~ ------- - ---- --- ग्‌. इः, "तऽनरे। २. `धाञन्य व्याः | २२ तात्पय॑दीपिकासमेता- [ २ ज्ञानयोगख्ण्ड- पवुद्धा कुण्डली कन्दनाभिरन्धरात्फणमं स्वकम्‌ । अपाकरोति तेनैतत्सुषुश््रामृखरन्धरकम्‌ ॥ विवृतं भवति क्षिप्रं तसिमन्वायुं भ्रप्रयेत्‌ । रशने; सामि सुषुल्ञायामा मृध्नेः प्रणवं स्मरेत्‌ ॥ धारयेन्मारुतं साभ सुषुश्नारन्ध्रमूथनि । मरुताऽऽपूरिते देहे सुसवाङ्घ सवह्विना ॥ तदात्मा दश्यते मूध्नि यथाऽऽकाडे प्रभाकरः " इति ॥ ४४ ॥ ॥ ४५ ॥ ४६ ॥ ४७॥ ४८ ॥ ४९ ॥ ५० ॥ ५१ ॥ नष्टे पापे विशुद्ध स्याचित्तदपणमृत्तमम्‌ । पुनत्रंह्यादिलोकेभ्यो वैराग्यं जायते हदि ॥ ५२ ॥ अनेन योगेन न केवलमासोग्यं फं तु समाधानं ज्ञानमप्यपवर्गफलं भवती- त्याह-पुनबरद्यादीति ॥ ५२ ॥ विरक्तस्य तु संसाराज्ज्ञानं केवल्यसाधनम्‌ । तेन पाशापदानिः स्याज्ज्ञात्रा देवामेति श्रुतिः ॥५३॥ अहो ज्ञानामृतं मुक्त्वा मायया परिमोहिताः । परिभ्रमन्ति संसारे सदाऽसरि नराधमाः ॥ ५४ ॥ ज्ञात्वा देवमिति । ‹‹ ज्ञात्वा देवं सवेपाज्ञापहानेः क्षीणे; केशेज॑न्ममृत्युप्रदाणेः हति श्वेताश्वतरोपनिषदित्यथः ॥ ५३ ॥ ५४ ॥ ज्ञानामृतरसो यंन स्रूदास्वादितो भवेत्‌ । स सर्वकायंमुत्सृञ्य तत्रेव परिधावति ॥ ५५ ॥ ज्ञानामृतरसः प्रायस्तेन नाऽऽस्वादितो भवेत्‌ । यो वाऽन्यत्रापि रमते तद्विहायेव दुर्मतिः ॥ ५६ ॥ असारसंसारपरिभ्रमणं ब्नानाभृतरसापरिन्रानादित्युक्तम्‌ । तत्परिन्नानवतस्तु पद्विरशमाह- ज्ञानामृतति ॥ ५५ ।॥ ५६ ॥ ज्ञानस्वरूपमेवाऽऽहुजंगदेतद्विचक्षणाः । अथंस्वरूपमन्नानात्पश्यन्त्यन्ये कुरष्टयः ॥ ५४७ ॥ ९. 'येन्मरुतः प्रा" । भभ्यायः १६ |] सूतसंहिता । २२३ यततर्देवत्वममोति तपेभि्बह्मणः पदम्‌ ¦ दातैर्मोगानवामरोति ज्ानाद्रह्लाधिगच्छति ॥ ५८ ॥ चराचरजगन्नातस्य पररशिवपरिकल्पितत्वेन वस्तुतस्तन्मयतां तच्वविदः परयन्तीत्याह- ज्ानस्वरूपमिति । “सद्धीदं सवै सत्सदिति । चिद्धीदं सर्व काते काते च" इति तापनीयश्रतिः । ज्ञानात्पृथगथंस्य पारमा्थिकत्वाभि- मानस्त्वविचेकनिबन्धन इत्याह- अर्थेति ॥ ५७ ॥ ५८ ॥ कर्मणा केचिदिच्छन्ति कैवल्यं मुनिसत्तम । ते मुढा मुनिशादल पवा दयेत इति श्रुतिः ॥ ५९ ॥ आन्मेवेदं जगत्सर्वमिति जानन्ति पण्डिताः । अज्ञानेनाऽच्वृता मत्या न विजानन्ति शंकरम्‌ ॥ ६० ॥ अज्ञानपाशवद्धत्वादमुक्तः पुरुषः स्मृतः ज्ञानात्तस्य निवृत्तिः स्यावकाशात्तमसो यथा ॥ ६१ ॥ पुवा ह्येत इति ॥ ““पुवा छेते अटा यन्नरूपा अष्टादशोक्तमवरं येषु कम । एतच्छ्रेयो येऽभिनन्दन्ति मृढा जरामृत्युं ते पुनरेवापियन्ति" इति युण्डकश्ुतिरपव्स्य कम॑साध्यतां प्रतिक्षिपतीत्यथः।५९।।६०।।६१॥ आत्मस्वरूपाविज्नानादज्नानस्य परीक्षया । क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥ ६२ ॥ रागायसंभवे प्राज्न पृण्यपापोपमदनम्‌ । तयोनांे शरीरेण न पुनः संभरयुज्यते ॥ ६३ ॥ अशरीरो महानाःमा सुखदुःखेन बाध्यते । ङ्ेशमुक्तः प्रसन्नात्मा मुक्तं इत्युच्यते वुर्धः ॥ ६४ ॥ तस्मादन्ञानमृखानि सर्वदुःखानि देहिनम्‌ । ज्ञानेनैव निवृत्तिः स्यादज्ञानस्य न कर्मभिः ॥ ६५॥ नास्ति ज्ञानात्परं किंचितवित्रं पापनाशनम्‌ । तदश्यास्राहते नास्ति संप्रारच्छेदकारणम्‌ ॥ ६६. ॥ २२४ - तात्पयदीपिक्रासमेता-- [२ ज्ञानयोगखण्डे~ त्रानान्मिथ्याज्ञाननिषटत्तौ तन्निवन्धनरागा्यमावेन ध्मांधमंदटत्तिषिरदे तदुभयफलमोगनिमित्तस्य शरीरस्परिग्रहस्याभावाइुःखात्यन्तनित्तिरपवर्गो भवतीत्याह-आत्मस्वरूपेति । तथा च गोतमसुत्रम्‌--““दुःखनजन्मपरृत्तिदोष- पिध्याङ्गानानाग्रु्तरोत्तरापाये तदनन्तरापायादपवगेः" इति ॥ ६२ ॥ ६३ ॥ ६४ ॥ ६५ ॥ ६६ ॥ सर्वमृक्तं समासेन तव सेहान्महामृने । गोपनीयं व्वेयेवेष वेदन्तार्थो महामुने ॥ ६५ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयीगखण्डे प्राणायाम- विधिनिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ गोपनीयमिति । ज्ञानस्यैव हेतुत्वं कमेणामहेतुत्वं च यद्चपि सकटवेदान्ता- येस्तथाऽपि मूखषु न प्रकाशनीयम्‌ । “न बुद्धिभेदं जनयेद्नानां कमंसङ्किनाम्‌ । जो षयेत्सवेकमोणि विद्वान्युक्तः समाचरन्‌ ॥ डाति गीतासु भगवतोक्तमित्यथः ॥ ६७ ॥ इति श्रीसूतसंहितातात्पयेदीपिकायां ज्ञानयोगखण्डे भाणायामविधि- निरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ ( अथ सप्तदशोऽध्यायः ) इश्वर उवाच-- अथातः संपरवक्ष्यामि प्रत्याहारं महामुने । इन्द्रियाणां विचरतां विषयेषु स्वभावतः ॥ ३ ॥ यतो जितप्राणस्येवेन््ियनियमनदैतुपत्याहारस भवः, अतस्तदनन्तरं स उच्यत इत्याह--अथात इति । लक्षणमाह--उन्द्रियाणामिति । आह पत- सणिः--“ स्वविषयासभरयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः " इति ॥ १ ॥ | ---- [9 त ----- ~ --~ ~ ० नन -न- न --------#---, १. घ, नीयेस्त्वये" | २ ख. नीय इति । ३ व, पपंये(° | अध्यायः १७ ] सूतसंहिता | २२५ बखादाहरणं तेषां प्रत्याहारः स उच्यते । य यत्पश्यति तत्स्थं बह्म पश्येत्समाहितः ॥ २ ॥ ज्ेयभपश्चस्य सवस्य ज्ञानादव्यतिरेकानुसंपानमिन्धियानियमनाद पि परक्षस्त प्रत्याहार इत्याह- यद्यदिति । ^‹ ब्रह्यवेदममृतं पुरस्ताट्रह्य पश्वाद्रह्य दक्षिणतश्वोत्तरेण । अधश्चोध्ै च भतं व्रद्येवेदं विश्वमिदं वरिष्टम्‌ " इति दि मुण्डकोपनिषत्‌ ॥ २ प्रत्याहारो भव्येप बरह्मविद्धिः परोदिष्षः। यदि शुद्धमशुद्ध वा करोत्यामरणान्तिकंम्‌ ॥ २ ॥ सवेग्यापार जातस्य ब्रह्मणि समपणलक्षणमपरं भत्याहारमाह--यदि श्ुद्ध मिति। ^ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌ | यत्तपस्यसि कौन्तेय तत्कुरुष्व मदपणम्‌ ॥ लुभाश्युभपफलेरेवं मोक्ष्यसे कमेवन्धनेः " इति हे गीतासु ॥ ३ ॥ तत्सं ब्रह्मणे कुयास्रत्याहारोऽयमुच्यते । अथवा नित्यकर्माणि बह्लाराधनवुद्धितः ॥ ४ ॥ निषिद्धानि वजेयिस्वा नित्यानां काम्यानां च फलानभिसंधानेन मगवदा- राधनवुद्धयाऽनुष्टानलक्षणमपरं भत्याहारमाह-अथवा नित्येति ॥ ४ ॥ काम्यानि च तथा कुयास्मच्याहारः स उच्यते । अथवा वायुमाकृष्य तत्तत्स्थाने निरोधयेत्‌ ५॥ ५ ॥ दन्तमृलात्पादष्कष्टपयेन्तं प्राणस्यापकपणरूपमपरं पत्याहारमाह-अथवा चायुमिति । पूषेस्थान्लदपरं स्थाने भति वायुमाकृष्येकैर्कुत्र स्थाने यावदचि खोऽपि प्राण आगत्य स्थिरो भवति तावत्तं धारयेत्‌ । अनन्तरेमवस्थाना- न्तरं नयेदित्यथेः ॥ ५॥ १ व. प्रसूतं । ड, प्रािद्धं । २ टर. ततः।२३ग. ध, “भ्य स्भानात्स्थाने नि । ड, “व्य स्थनान्तस्थं नि । ४, (कत्था? | ५. रसमेव स्थाः। २९ २२६ तात्पय॑दीपिकासमेता-- [२ ज्ञानयोगखण्डे- दन्तमुठत्था कण्ठे कण्ठाद्रसि मारुतम्‌ । उरोदेशात्समारूष्य नाभिकन्दे निरोधयेत्‌ ॥ ६ ॥ नाभिकन्दास्समारूष्य कृण्डल्यां त॒ निरोपयत्‌ । कुण्ड्ीदेशतो विदान्मृाधारे निरोधयेत्‌ ॥ ७ ॥ तथाऽपाने कटिद्द्रं तथोरुद्रयमध्यमे । तथा जानुद्रये जङ्षे पादाङ्गुष्ठे निराधयेत्‌ ॥ ८ ॥ तानि धारणास्थानान्यवराहेणाऽऽह--दन्तमृलादिति | & ॥ ७॥ ८ ॥ प्रतयाहारोऽयमित्य॒क्तः प्रत्याहाग्परेः पुरा । एवमरयास्तयुक्तस्य पुरुषस्य महात्मनः ॥ ९ ॥ परत्याष्टारोऽयमिति । दन्तमूलमारम्योक्तस्थानक्रमेण प्राणस्य पादाङ्गन्टुपर- त्याहरणं प्रत्याहारः ॥ ९ ॥ सर्वपापानि नश्यन्ति भवरोगाश्च सुरत । अथवा तव वक्ष्यामि प्रव्याह्यरान्तरं मुन ॥ १०॥ माडीकं वायुमाष्प्य निश्चलः स्वस्तिकासनः । पुरयेदनिटं विद्रनापादतल मस्तकम्‌ ॥ ३१ ॥ पश्चात्पादद्रये तद्रन्मृखाधारे तथव च । नाधिकेदे च हन्मध्ये कण्ठक्ूप च तालुके ॥ १२॥ घुवोमध्ये टला च तथा मृधनि रोधयेत्‌ । अकारं च तभोकारं मकारं च तथेव च॥ १२॥ नकारं च मकारं च शिकार च वकारकम्‌ | यकारं च तथोङ्कारं जपद्वद्धिमतां वर ॥ १४ ॥ पवनस्य पादद्रयमारभ्याऽऽरोहरूपं परत्याहारान्तरमाह---अथवा तवेति । पादद्रयादिस्थाननवके पूवेप्वस्थानजयानन्तरमृत्तरोत्तरस्थानक्रमेणाकारादि वणं- नवकेन सह चित्तस्य धारणमित्यथः । एष च पवनधारणरूपः प्रत्याहार आनममे दरतः १ क. प्व. ग. घ. धारयेत । सध्यायः १७ ] सृतसाहेता | २२७ “'चित्तातमेक्यधृतस्य माणस्य स्थानसंहतिः स्थानात्‌ । प्रत्याहारो ज्ञेयश्चतन्यय॒तस्य सम्यगनिटलस्य ›' इति | धारणास्थानाने तु तत्र कानिचिदधिकानि- ““अङ्खन्रगुल्फजानुद्रितयानि गुदं च सीवनी मेहम । नाभिहटयं ग्रीवा सलम्विकाग्रं तथेव नासा च। श्रूमध्यलटलाराग्रं सुषुम्नाद्रादज्ञान्तमित्येवम्‌ ॥ उल्करान्ती परकायपवेक्षने चाऽऽगती पुनः स्वतनो । स्थानानि धारणायाः प्रोक्तानि मरत्मयोगविापिनिपुणेः " राति ॥ १०॥ ११॥ १२॥ १३॥ १४॥ प्र्याहारोऽयमिव्य॒क्तः पण्डितैः पण्डितोत्तम । अथवा मृनिशादुल प्रत्याहारं वदामि ते ॥ १५ ॥ विषयादिभ्यः पत्याहृत्य बुद्धेरात्मा धारणरूपं प्रत्याहारान्तरमाहट-अथवा मुनिक्षादुरेति । १५ ॥ देहायत्ममतिं विद्रान्समारुष्य समाहितः । आत्मनाऽऽत्मनि निदे निकिकल्पे निरोधयेत्‌ ॥ १६ ॥ प्रत्याहारः समाख्यातः सक्षादरेगान्तवेदििः । एवम+पसतस्तस्य न शिचिदपि दुर्छपम्‌ ॥ २७ ॥ आत्मना बुद्धया ॥ १६ ॥ १७ ॥ तस्य पुण्यं च पापं च नहि सस्यं ब्रहस्पते। अयं बरह्मविदां भ्रष्ठ: साक्षादवेश्वरः पमान्‌ ॥ १८ ॥ तस्य पुण्यं चेति । पापवद्धोगकारणं पुण्यमपि संसारावहतया हेयमेष । ८ तदा विद्रान्पुण्यपापे विधूय निरञ्जनः परमं साम्यपुपति ' इति मुण्डक - श्रुतिः ॥ १८ ॥ प्रत्याहारः समाख्यातः संक्षेपेण महामुन । गोपनीयस्तवया निस्य गृद्याद्शुद्यतरं ह्ययम्‌ ॥ १९ ॥ इति श्रीस्कन्दपुराणे सूतसहितायां ज्ञानयोगखण्डं प्रत्या- हारवि धाननिषूपणं नाम सप्तदशाऽध्यायः ॥ १५७ ॥ २२८ तात्पथदीपिकासमेता- [ २ ज्ञानयोगखण्ड- गृह्यात्पवनपत्याहारादपि विमश्रूपस्य पत्याहारस्य विेषमाह-गोपनीय शपे ॥ १९ ॥ डति श्रीसतसंहितातात्पयदीपिकायां ज्ञानयोगखण्डे प्रत्याहारषिधान- निरूपणं नाम सप्रदशोऽध्यायः ॥ १७ ॥ ( अथाष्रादश्ोऽध्यायः ) ईश्वर उवाच- अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत । देहमध्यगते व्योम्नि बाद्याकाशं त॒ धारयेत्‌ ॥ १ ॥ निरं =, प्राणे बाद्यानिलं तद्ञ्जलने चाभिमोदरे तोयं तोयांशके भूमिं भूमिभागे महामुने ॥ २॥ हैयवरटकाराख्यं मन्तमुच्चारयेत्कतमात्‌ । धारणेषा मया भोक्ता सर्व॑पापविशोधिनी ॥ ३ ॥ यतः प्रत्याहारेण वशीकृतस्य चित्तस्य धारणासु योग्यता, अतस्तदनन्तर ता उच्यन्त इति भरतिजानीते--अथात इति । तत्र शसीरान्तव॑र्तिपु वियदादिषु दैयवरख्वणेभूतवीजेः सह वाद्यविपयादितादात्म्येन बुद्धिधारायेतव्या । एषा च धारणा सह फटेन श्वेबाश्वतरापनिषपदि वणिता- ५ पृथ्व्यप्नेनोनिटखे समुत्थिते पञ्चात्मके योगगुणे पवृते | नसस्यरोगोन जरान मृत्युः प्राप्रस्य योगामििमयं शरीरम्‌ ? उति ॥ १।२॥३॥ जान्वन्तः पृथवीनागां ह्यपां पास्वन्त उच्यतेः। हदयान्तस्तथाऽगन्यंशो भूमध्णान्तोऽनिठांशकः ॥४॥ आकाशान्तस्तथा प्राज्न मुधान्तः परिकीर्तितः । बरह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ॥ ५॥ १६. हयरवछ- । २ ग. `दोषिणी॥३५३ घ, इयय? । ४ ख. "वियदादि। ५ ख. ड. “ध्यांरोऽनि" । अध्यायः १८ ] सूतसंहिता । २२९ उक्तानां वियदादीनां शरयैरे धारणावस्थानविरेषात्सह तत्तदैवताभिराद-- जान्वन्त इति ॥ ४॥ ५॥ अग्न्पशे च महेशनमीश्वरं चानिछांशके । आकाशांशे महाप्राज्ञ धारयेत सदाशिवम्‌ ॥ ६ ॥ महेशानं रुद्रं पञ्चधा विभक्तेषु पादादिपु शरीरपदं शेषु पृथिव्यादिपञ्चभ्‌ता- त्मकतां तेषु च ब्रह्मविष्णुरुद्ररसदाशिवरूपतां च सदा भावयेदित्यथेः ॥ ६ ॥ अथवा तव वक्ष्ाम वारणा मुबनपुगव। मनसीन्दुं दिशः श्रोते कन्त विष्णुं वरे हरिम्‌ ॥ ७॥ अथवा तवेति । पनःमभृत्याध्यात्मिकशरीरभागेषु चन्द्रादीन्याधिदेषिकरू- पाणि तादात्म्येन भावयेत्‌ । कान्ते कमणनोपरक्षिते पादे । हरिमिन्द्रम्‌ ।॥ ७॥ वाच्यं मिचमुत्सग तथोपस्थे प्रजापतिम्‌ । वचि वायुं तथा नेते सू्यम्‌पिं तथव च ॥ < ॥ उत्ख नत्यनेनेत्युत्सर्गोऽपानं तत्र ॥ ८ ॥ जिह्यायां वरुणं प्राणे भृमिर्ेर्वी तथव च । पुरुषे सवेशास्तारं वोधानन्दमयं शिवम्‌ ॥९॥ धारयेद्‌ द्धम।नित्यं सवंपापविशुद्धये । एषा च धारणा मोक्ता योगशास्चाथवेदिभिः ॥ १० ॥ पुरपे जीवे । सवेशास्तारं परमात्मानम्‌ । “अन्तः परविष्ः शास्ता जनानां सवात्माः इति श्रतेः ॥ ९।॥ १०॥ बह्मादिकायषूपाणि स्वे स्वे संहत्य क।रणे । सवंकारणमनव्यक्तमनिरूप्यमचेतनम्‌ ॥ ३१ ॥ साक्षाद।त्मनि संपृणं धारयेसयतो नरः । धारणेष। परा प्रोक्ता पार्मिकरवेदपासीः ॥ १२ ॥ धारणान्तरमादट-ब्रह्यादीति । ब्रह्मादीनामपि चिद॑शा; स्वस्वकारणपरम्परया मायायां लीयन्ते । माया च परमात्मनि । ब्रह्मादयस्तु परमात्मरूपेणेव न्यवाते १, क्ता वदरा । २क., ख. ग. मचिः। २३० तात्पयदी पिकासमेता-- [२ ज्ञानयोगखण्डे- न्त इति भावयेदित्यथेः । अव्यक्तमनभिव्यक्तम्‌ । नामरूपानिरूप्यमानिर्च- नीयम्‌ । अचेतनं जडम्‌ ॥ ११॥ १२॥ इन्द्रियाणि समाहत्य मनसाऽऽत्मनि धारयेत्‌ । कंचित्कालं महाप्राज्ञ धारणेषा च पृजिता ॥ १३ ॥ धारणान्तरमाह--इद्द्रियाणीति । मनसेव विषयेभ्य इन्धियाणे व्यादरच्य मन आत्मान धारयेदित्यथः। इयं च कठवद्धीषु सविश्षेषं दार्षता-- “"यच्छद्राङ्मनसी प्राज्नस्तव्रुछेञज्नान आत्मनि | ज्ञानमात्मनि महति नियच्छेत्तयच्छच्छान्त आत्मनि" इति ॥ १३॥ वेदादेवं सदा देवा वेददिवं सदा नराः । वेदादेव सदा ठका वेदादेव महेश्वरः ॥ १४॥ वेदादेबेति । देवादयः सर्वे वेदशब्देभ्य एव सषएठाः | “एते असग्रमिन्दव - स्तिरःपवित्रमाङावः'' इति। अत्र मच्र एत इति वें प्रजापतिर्देवानखनत। असग्रमिति मनुष्यान । इन्दव इति पितृन्‌ । तिरःपवित्रमित्यन्या; प्रजा इति श्रुतेः । (“ऋषीणां नामधेयानि कमोणि च पृथक्पुथक्‌ ॥ वेदशब्देभ्य एवाऽऽदौं निमेमे स मदेन्परः' इति स्प्रृतावपि ऋषपिपदस्य सवेशष्रव्योपलक्षणाथत्वात्‌। मषेश्वरोऽपि बेदा- देव ज्ञातव्यः “नावेद विन्मसुते तं बृहन्तं सवारुभवमात्मानं संपराये" इाति॥१४॥ इति चित्तव्यवस्था या धारणा सा भरकीततिंता। बलवां सदा नाहं देवो यक्षो ऽथवा नरः ॥ १५ ॥ न देह्‌(न्दयवद्धयादिनं माया नान्यदेवता । इति वृद्धिग्यवस्थाअपे धारणा सोति हि श्रुतिः ॥१६॥ सर्वं संक्षेपतः भाक्तं सवंशाच्विशारद । आगमान्तैकससिद्धमास्थेयं भवता सदा ॥ १७॥ इति श्रीस्कन्दपराणे सूतसंहितायां ज्ञानयोगखण्डे धारणा- वापारनरूषण नामहद्योऽव्यायः ॥ १८ ॥ १. व मृहदेववे"। क. षट. शनुथुव^। ३ स. दैटे^दियमनेबुद्धिन। ४ ष, णा रति। सध्यायः १९ 1 ` सतसहिता | २२१ व्रह्मवाहमिति । “अयमात्मा व्रह्म" इति श्रतावात्मनः परमात्मतादात्म्या- भिधानेनेव तदितरसमस्तवस्त्वात्मकत्वावगमादित्यथः।। १५ ॥ १६ ॥ १७॥ इति श्रीसृतस्दितातात्पयदीपिकायां ज्ञानयोमखण्डे धारणाविधिनिरूपणं नामाष्टादशीऽध्यायः ॥ १८ ॥ ( अथेकोन्विश्ञोऽध्यायः ) श्वर उवाच-- अथातः संप्रवक्ष्यामि ध्यानं संसारनारनम्‌ । आकाशे निमटं शुद्ध भासमानं सुशीतटम्‌ ॥ १॥ सोममण्डलमापृणंमचलं दृष्टिगोचरम्‌ ! ध्ात्वा मध्ये महदेवं प्रमानन्दविग्रहम्‌ ॥ २॥ उमाधदेहे वरदमुत्पत्तिस्थतिवािंतम्‌ । शुद्धस्फाटकसंकाशं चन्वुरखावतंसकम्‌ ॥ २ ॥ चिरा चनं चतुवाहुं नीटथीवं परस्परम्‌ । ध्यायेन्नित्यं सदा सोऽहमिति बरह्मविदां वर ॥ ४ ॥ यतो धारणाभ्यासेन परित्यक्तचापटस्य मनसो ध्यानयोग्यता, अतस्तद- नन्तरं तदुच्यत इत्याह--अथात इति । तच सगुणनिगुणलक्षणविपयभदेन द्विविधम्‌ । तत्र सगुणध्यानान्याह--आकाश्च इत्यारि । आकाशे व्तमानमु- लक्षणं सकलल्ोकदणटिगोचरं चन्द्रमण्डलं प्रथमतो ध्याता तन्मध्ये ““विज्ञा- नमानन्दं व्रह्म" इति श्रत्युक्तं सचिदानन्देकरसं परमेव ब्रद्योमासहायत्ादि यथाक्तटक्षणं स्वीकरतव्यीखावतारं शिवमात्मत्वेन ध्यायेदित्यथेः । तथा च काज- सनेयके “य्‌ एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मो पासे" इति वालाकिनोक्त नेतन्निप्कलरिवस्वरूपं फं त॒ स्वीकृतटीटावतारं सकलमिदं रूपमि्याभिमायवताऽजातश्रणोक्तम्‌--““मा मेतस्मिन्संव दिष्ठा वृद- न्पाण्डरवासाः सोमो राजेति बा अहमेतमुपांसे' इति।॥ १॥ २॥ ३॥ ४॥ ~~ ~~~ -----~---~- ~या ड, अ[टस्याजा । २३. पापत ईइ | २२२ तात्पये दीपिकासमेता- [२ ज्ञानयेगलण्डे- अथवाऽऽकाशमध्यस्ये प्राजमाने सुशोभने । आदित्यमण्डले पूणं टक्षयोजनविस्तुते ॥ ५ ॥ चन्द्रमण्डल वदादित्यमण्डलमप्याकाशे ध्यात्वा तत्र स्वीकृतदिव्यावतार पररिवमेवं ध्यायेदित्याह-अथवाऽऽकश्िति ॥ ५॥ सवंोकविधातारमीश्वरं हेमरूपिणम्‌ । हिरण्मय श्मभ्रुकेशं हिरण्मयनखं तथा ॥ ६ ॥ हेमरूपिणिपिति । उद्वीथविद्यायामादित्यस्थस्य पुरुषस्य कतिचिदिरीक्त हेमरूपत्वादिगुणाः भ्रूयन्ते--““य एपोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यदमश्रर्दिरण्यकेश ओं प्रणखात्सये एव सुवणेस्तस्य यथा कप्यासं पुण्ड: रीकमेवमक्षिणि"” इति ॥ ६ ॥ कप्पास्यासनवदरक्तं नीटग्रीवं विल[हितम्‌ । आगोपाटप्रसिद्धं तमम्बिकार्धश्रीरिणम्‌ ॥ ७ ॥ कप्यास्यासनवदिति । कपीनां हि केषां चिदास्यमासनं च रक्तवण तथ रक्तवर्णं पुखमित्यथेः । आगोपारखमिति । श्रयते हि सद्राध्याये-- ““उतेनं गोपा अदशनदशन्रुददहायेः । उतेनं विभ्वां भृतानि स दृष्ट ंडयाति नः "' इति ॥ ७॥। सोऽहमित्यनिशं ध्यापेत्सध्याकाटेष वा नरः । अथवा वेदिक शुद्धेऽप्यत्रिहेत्रादिमध्यगे ॥ < ॥ आत्मानं जगदाधारमनन्दानुभवं दा । गङ्धरं विरूपाक्षं विश्वरूपं वृषध्वजम्‌ ॥ ९ ॥ चतुर्भुजं समासीनं चन्दमालिं कपर्दिनम्‌ ¦ रुदाक्षमालटभिरणमुमायाः पतिमीश्वरम्‌ ॥ १०॥ गोक्चीरथवलाकारं गृद्यादुगुद्यतरं सदा । अव्यद्भुतमनिददरमहवुद्धया विचिन्तयेत्‌ ॥ ३१ ॥ कं. ग्‌, आ प्रन | व. आ नघा । २ ड. %उद्रक्तं नीर | जन्याय १९ ] सृतसं हिता । २३३ उक्तलक्षणे परिवसश्रौ वा स्वीकरतवक्ष्यमाणद्विव्यावतारे ध्यायेदित्याह-- अथवा वेदिक इति । परपद्य सगुणमग्मावुपारयत्वेनोक्तं है वाटाकिनैव--““य एवायसग्रो प्रप एतमेवाहं ब्रह्मोपासे' इतिं । उक्ताथन्द्रादित्याम्मयः रिवम्‌- तिंत्रेनाऽऽगमेप्वापि परसिदाः- ^ क्मावह्ियजमानाप,जटवातेन्दु खानि च ॥ कीर्तिता मृतय चष्ट "' इति ॥ ८ ॥ ९॥ १८१ १९१॥ थवाऽहं हरिः साश्वात्सर्वलः परुष१।्मः। सहस शाषा परुषः सहखक्षः सहसपत्‌ ॥ १३२॥ आदित्यमर्तिव------पि परशिवस्य षक्ष्यमाणद्टी्ादतारस्य स्नात्म- तादात्म्येन ध्यानमाह--अयवाति १ ततर प्रथमता विष्णुमृतराप स्वात्मतादा रम्यानुरपानमाह-- अहे हरिरिवि । सटसश्षीपा ब्रह्मादि पिधोटििकान्तसय- मणिषु वनेमानानि सदसाण्यनन्तानि शीपाणि शिरांसि यस्येति स तथोक्तः) पुरुपः पणेः । सदस्षः सहस्तएण्यनन्तानि परजासं वन्धीन्यक्षीणी्द्रियत्णी ति सटखाक्षः । एदं सहस्रपादिति ॥ २२ ॥ विश्व। नारायणो दवः अश्चरः परमः प्रभुः । इति ध्यरासवा पुनस्तस्य हदमाम्मो जमध्यमे ॥ ३३ तिश्वो विन्वत्वेन स्थितः । नारायणः न नये पचाद्यच्‌ । नरो नेता सवस्य स्वामी । तस्यापत्यानि साराः स्ये चतना अचतनाश्च । अपत्येऽण | तेपामयनम- पिषएानस्वेनाऽऽभ्रयमतं जटचन्द्राणां विन्वचन्द्रवत्करधांतार्दीनो शक्तिकां वदिति । नारायणः पूवेषदान्संज्ञाम्मिति णत्वम्‌ । देरो देवनसीलः। अक्षरो न क्षरतीति सवेमश्चत इति वाऽक्षरः । अद्यः सरपत्ययेऽक्षरम्‌ । परमः सर्वोत्छिष्टः 1 यद्राञ््षरः परमः परमाक्षरः परमय्याप्रकौ व्यापकानापपि च्यापकः । भयः सर्वेषां प्रकथण भरणक्षनः । तदात्मकस्य स्वात्पना हद याभ्मो- जमध्ये ““ पद्यकोशप्रतीकास हृदये चा-यपगुखम्‌ `' इतिश्रुत्युक्त ॥ १३॥ पाणायामिविंकसिते प्रमेश्वरमन्दि^ । अधरष्द्दलोपेते वियाकेसरसंयते ॥ ३४ ॥ रेचकमप्राणायापेन विकासोकृत्य, उ्वेमुखीकरतपरमेम्बरमन्िरे । तत्र ह परमे- ~ „न~ ~~ ~~~ ~~ ---~ -~ ---~---~--~ - - ~~~ ~~~ --- +~ - ~~ ---~---~---~- - ~ ----~-~ “~~~ ----~---~-- ख. (न्यक्षाणी? । रक, ग. प, कष्या | ३ व. `काद्‌ानं शाक्वर । ४ कर रभ (ति खक्ष १ स ॐ २३४ तात्पर्यदीपिकासमेता- [ २ ज्ञानयोगरण्डे~ श्वरो ध्यातव्यत्येन वक्ष्यते । अणिमादीन्यष््बयाणि दलानि तेरपेते तच्च- विधारूपेः केसरयुते ॥ १४ ॥ ्नाननाटमहत्कन्दे प्रणवेन भ्रवाधिते । विश्वार्सिषं सहावह्विं जलन्तं विश्वतोमुखम्‌ ॥ १५ ॥ शाश्चविषयं ज्ञानं नारं यस्य तस्मिन्महत्तत््वमेव कन्दो यस्य तस्मिन्मणवेन प्रयोधिते प्रागुक्तविकासे प्रणवदिवाकरस्य कारणतोच्यते । उक्तहदयकमल- मध्यगतसुषुश्नायामन्तयक्ष्यमाणवरह्निशिखाया; कारणभूतं मूलाधारस्थं वेश्वा- नरमाह-षिन्वा्चिषामिति } विश्वाचिषं सवेतःपसरज्ञ्वाटम्‌ । विश्वतोुखं विश्वावकाशोदीणेमुखसामभ्यम्‌ ।॥ १५ ॥ वैश्वानर जगयोनि भिखातान्विनमीश्वरम्‌ । तापयन्तं स्वक देहमाप।दतलमस्तकम्‌ ॥ १६ ॥ निर्वातदीपवत्तस्मन्दीपितं हव्यवाहनम्‌ । नीटतोयदमध्यस्थं विदुद्ेखेव भास्वरम्‌ ॥ १४ ॥ जगद्योनिम्‌ । यद्धि जगद्पादानं परमात्मञ्योतिस्तःपरतीकत्वन तदातमक- मिदं मूटाधारस्थं ज्योतिस्तेन जग्योनिरि्युच्यते । तत्मतीकत्त्र॑च श्रूयते छन्दोग्ये--““ अथ यदेत; परो दिवो उयतिदप्यते `” इत्यारभ्य ““ इं॑वाव तद्यदिदमन्तः परुषे ज्योतिः इति । शिखां तनातीति शिखार्तान्यनम्‌ । ओणादविक। त्िनिपरत्ययः । तापयन्तमिति । श्रूयते च तेत्तिरीयोपानिषदि-- «« संप्तापयति स्वं देष्मापादतलमस्तकम्‌ ' इति ॥ १६ ॥ १७॥ नीवारशुकवद्रूपं पीताभासं विचिन्तयेत्‌ । तस्य बहे: शिखायां तु मध्पे परमकारणम्‌ ॥ १८ ॥ प्रमात्मानमानन्द्‌ परमाक्ाशमाश्वरम्‌ | प्रतं सत्य परं व्रह्म साम्पं संपारणषजम्‌ ॥ ३९ ॥ ऊध्पूरेतं विरूपाक्षं विश्वद्प महेश्वरम्‌ । नाटम्रीवं स्वमात्मानं पश्यन्तं पापनाशनम्‌ ॥ २० ॥ तस्य बह्वेरिति । शरूयते च--"तस्याः शिखाया मः५ तु परमात्मा व्यवस्थयि- तः ' इति ॥ १८ ॥ १९॥ २० ॥ ९. न्य्व" । २ क ग, विला | २ क. १, इ, "न्वितम।४ब्‌. वद्धिः । सव्याय: १९ | सूतसंहिता । २२५ ब्मविष्णमरेशानेर्ष्येयं ध्येयविवर्जितम्‌ । से[ऽहमित्याद्रेणेव ध्यायेयोगी महेश्वरम्‌ ॥ २१ ॥ स्वर्यं व्रह्मादिभिध्यय स्वात्मना ध्यातव्येनान्येन वजितम्‌ ॥ २१॥ अयं मुक्तेगहामागं आगमान्तेकसंस्थितः। अथवाऽहे मुनिश्रेष्ठ बह्मा छोकपितामहः ॥ २२॥ इति स्मृता स्द॑हन्मध्म शिवं परमकारणम्‌ । सक्षादवदान्तसवेयं साम्पं संसारभषजम्‌ ॥ २३॥ ध्यानस्य मोक्षेतुत्वे श्रुतिः म्रमाणपित्याह-आगमान्तेति । ^“ ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्‌ †” इति श्रूयते । विष्णुम तिरिव स्वयं व्रह्ममृतिभत्वा रवहृदये शिव ध्यायेदित्याह--अथवाऽहमिति ।॥ २२। २३॥ अहंबद्ध्या विमृक्छ्यथं ध्थायेद शानमव्ययम्‌ । अथवा सस्यमाशानं ज्ञानमानन्दमदयम्‌ ॥ २४ ॥ अनन्तममलं निलमादिमध्यान्तव्जिंतम्‌ । तथा<प्थटमनाक्ारामसस्पृश्यमचक्षुषम्‌ ॥ २५॥ सवौधारत्वजगव्कारणत्वादिविशि्टबाचकस्य स इति पदस्य बुद्धघादि- विशिषपरत्यक्च॑तन्यवाचकस्यादपदस्य च सामानाधिकरण्ये सत्यखण्डेकरसे ट्य यन्न वाक्यार्थे पयवसानमतः सोऽहमिति महावाक्येनानुखद्रष्यादिति। निष्कटाविषय ध्यानमाह--अथवा सत्यप्रति ॥ २४॥ २५॥ नरसंनच गन्धाख्यमपरमेयमनुपमम्‌ | सर्वाधारं जगदुपममूर्त मूतमव्ययम्‌ ॥ २६. ॥ तत्राहपद बाच्यस्य वुद्धधादिविशिष्मत्यक्चे्तम्यस्य सकललोकम्त्यक्षत्वेऽपि स इत्येतत्पदबाच्यस्य परोक्षत्वेनाप्रसिद्धत्वात्सवांधारमिव्यादिना पदजातिन तनिर्देशषः । ततः भाक्तनेन च सत्यमित्यादिना टक््यस्याखण्टेकरसप्रद शनं सोऽहमिति च टक्षणावीजस्य सामानाधिकरण्यनिदेश्च. इति विभागः; । त्राद्र कि ~+ = ~ ~~~ ~ ------ ~ ~- [क ० १. (महामा आः । २३६ तात्पयदीपिकासवेता-- [ २ ज्ञनयोगष्वण्डे- यमरथृ्टमनाकाङरमित्यादया प्रैतादिनिषेघमुखेन लक््यं पयतवस्यान्त । सत्या- दयस्तु स्वाथापेणप्रणाडति विशेषः । तदु क्तमाचायः ‹(तत्रानन्तीऽन्तवष्रस्तुव्याष्ेस्यव सिशेपणम्‌ । स्वायापेणप्रणादया तु परिरिष्े धिकेषणम्‌ ` इति | वाजसनेयश्रतिररप्येतव्य ्रत्तियुखेनेयेतदेव लक्ष्यं निर्दिश्चाते “एतद्रे तदक्षरम्‌ गमिं ब्राह्मणा अभिवदन्त्यरथ॒लमनण्वहस्वमदीघमन्ोटहितमस्नेहफरदायमत- मोऽवारवनाकामसङ्कमरपशमगन्यमरसमचष्चप्कमश्र त्रम्‌! इत्यादि । पकृत्याऽ- मूतमपि मायया मतम्‌ ॥ २६॥ अदृश्यं दश्यमन्तस्थं वरह सवतोमुखम्‌ । सर्वतःपाणिपादं च सर्वकारणकारणम्‌ ॥ २७ स्वज्ञानादिभय॒ क्तमहामत्येव चिन्तयेत्‌ । अयं पन्था मृनिग्रष्ठ साक्षात्ससारनाशने ॥ २८ ॥ एयमदश्ये हर्यमव्ययं तच्वावबोधपयन्तमनिदटत्तोपाधिकम्‌ । अन्तस्थ- पिति । अन्तवच तत्सर्व व्याप्य नारायणः स्थितः " इति ट श्रुतिः ॥ २७४ ॥ २८ ॥ । अथवा सचिदानन्दमनन्तं ब्रह्म सुत । अह मस्मीत्यकिध्यायेद्धचेयातीतं विमुक्तये # २९ ॥ उक्ते वाच्याथपव्कटक््यानुसधानेक्षणे सति ववच्व्यानुस॑धानमपि त्यक्त्वा लक्ष्य एवार्थोऽनुसंघय इत्याह-अथवा स्िदिति । सचि .नन्दादः शब्दश रक्षणयाऽखण्डेकरस्रमेव स्वरूपं समथयन्ति ।५ २९ ॥ इदंतया न दवेशमभिध्यायेन्मनागा । बरह्मणः साक्षरूपन्वानेदं यदिति हि श्रुतिः ॥३०॥ एव्‌ ध्यानपरः साक्षाच्छिव एव न चान्यथा । अनेन सदृश। रोके न हि वेदविदां वर ५ ३१ ॥ प्र्षीणाशेषपपस्य ज्ञाने ध्याने भवेन्मतिः । पुपीपहतवृद्धीनां तद्ता(ऽपि सुदुटभा ॥ ३२॥ [पि ष्व, निप्ये वि" | क. द, छ. गप्परेत।,३ द. निर्दुदपति 1४ ख. व, सर्म्पन्ति ह सध्यायः १९] मृतस॑टिता । २२७ भरत्यक्तादात्म्यनवामुसधाननियमे कारणमाह--इदे तयेति । नेदं यादिति हि श्रुतिरिति । “व्यचक्ुपा न प्यति येन चक्षि पैश्यति । तदेव व्रह्म त्वरे विद्धि नेदं यदिदमुपासते॥ इति तरुवकासोपनिषत्पराक्त्वेन व्रद्मणोऽनुसंघानं प्रत्याचष्ट इत्यथः ॥३०॥ ॥ ३१ ॥ ३२॥ अथवा विष्णुमव्यक्तमाधारं देवनायकम्‌ । श द्चक्रधरं दवं पद्महस्तं सुरखोचनम्‌ ॥ ३३ ॥ किरः टकेयूरधर पीताम्बरधरं दारम्‌ । श्रीवत्सवक्षसं विष्णं पृणचन्द्रनिभाननम्‌ ॥ ३४ ॥ पद्मपुष्पदलाभष्ठं स॒भसनं शुचस्मितम्‌ । शुद्धस्फटिकस्काशमहमित्यव चिन्तयत्‌ ॥ ३५ ॥ एतच्च दुम प्राक्त यमशास्रविशारदः । अथवा देवद्वेशं बरह्माणं परमेष्ठिनम्‌ ॥ ३६ ॥ अक्षमालाधरं देवं कमण्डलृकराम्वुजम्‌ । वरदाभयहस्तं च वाग्दव्या सहितं सदा ॥ ३७ ॥ कुन्देन्दुसहशाकारमहमित्येव चिन्तयेत्‌ । अथवाऽ तथाऽऽदित्य चन्द वा देवतान्तरम्‌ ॥३८॥ सकटनिष्कलात्मकस्य शिवस्य तादार्म्यादुध्यानान्युक्त्वा विष्ण्वादीना- प्रपि सकलध्यानान्याह-- अथवा विष्णुमित्यादि । निष्कटं तु विद्ोषाभावात्त- देव भविष्यति न प्ृथयुक्तम्‌ ॥ ३२३ ॥ २३४ । ३५ ॥ ३६. ॥ ३७ ॥ ३८ ॥ वेदाक्तनेव मागण सदाऽहमिति चिन्त्‌ । एवमयासयुक्तस्य पुरुषस्य महामनः ॥ ३९ ॥ कमादरदान्तविज्ञानं विजायेत न संशयः । ज्ञानादज्ञानविच्छिनिः सेव तस्य िम॒क्तता॥४०॥ ढ्‌. प्रत्यगात्म्वेः । कृ, पर्णन्ति । ३. लुसंगनाः। ४ ड. वििक्तता। २३८ तात्पयंदीपिकासमेता- [ २ ज्ञानथ'गखण्डे- सर्वभृक्तं समासेन मया वदान्तसंग्रहम्‌ । मत्सादादिनानोहि मा शाङ्ःाः कदाचन ॥ ४१॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे ध्यानविविनिरूपणं नामेकोनर्विंशोऽध्यायः ॥ १९॥ अत्र सगुणध्यानानि चित्तैकाग्रयद्रारा पापक्षयद्रारा वा निष्कलसाक्षात्कारे कारणम्‌ । निष्कलं ध्यान त्वव्यवधानेनेत्याह-एवमभ्यासेति । ३९ ॥ ४०॥ ८९ || । ति भ्रीसृतस॑हितातात्पयदोपिकायां ज्ञानयोगखण्ड ध्यानविधिनिरूपणं म, 9 नामकानिह्राऽयायः ।॥ १९॥ ( अथ विंशोऽध्यायः ) कक >~ -->--9 > इश्वर उवाच-- अथातः संप्रवक्ष्यामि समार्य भवनाशनम्‌ | समाधिः सावदुतत्तिः परजीवयतामातः ॥ १ ॥ यतः साधनभूतध्यानस्वरूपङ्नानायंत्ता तत्फलसंविदः समाधिपयी्याया उत्पत्तिः । अतस्तदनन्तर तद भिधानमिति परतिजानीते--यथात दति । महा- वाक्यलक्ष्यरवरूपसाक्षात्कार एव समाधिरिह विवक्षित इत्यथः ॥ १ ॥ यदि जावः प्राद्धिन्नः कायतामेति सुत्त । अचिखं च प्रसज्येत घटवत्पण्डितात्म ॥ २॥ विनाशित्वं भये च स्यादद्वितीयाद्रा इति श्रुतिः । नित्यः सर्वगता ह्यात्मा कटस्थो दोषवमिंतः ॥ ३॥ भ्यानफलमृर्ततच्वविमकशस्वरूपफलमाह- यादे जीव इति । “ कस्मोद्धथ- भेष्यदद्ितीयद्रि भयं भवति '" इति वाजसनेयश्रतिरित्यथः ॥ २॥ ३॥ एकः स भियते च्रान्त्पा मायया न स्वदू्पतः तस्मादुद्रैतमेबास्ति न प्रपयो न संसृतिः ॥ ‰॥ क्रि -----~-~--- ~~ ~~~ --~ --- --=------- - -~- -~~--------------- --~ क. ख. “वकता | २ङड, ध्य तत्तत्फ“। रे क. वयनिल^। ४ घ. (तत्व | ५५ 7. °स्मायने जडी सध्यायः २० | सूतसंहिता । २३९ यथाऽ4काशो घटाकाशो महाकाश इतीरितः ॥ तथा चान्तेद्विा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥ ५॥ स भिद्यत इति । माययाज्ञानेन जानता या भ्रान्तिर्वपसीतन्नानं तया भेदो गृह्यते । ममेयभेदग्रहणस्य “ नेह नानाऽस्ति ' इति श्रुतिबाधितत्वेन ्रान्तित्वा दित्यथः ॥ ४॥ ५॥ नाहं देहा न च प्राणो नेन्दियाणि तथेव च॥ न मानाऽहे न बुद्धिश्च नेव चित्तमहंृतिः ॥ £ ॥ आवद्ययाऽऽत्मतादात्म्येनाध्यस्त॑स्य देहेन्दियमनः पराणाद वंमशेजनितेन विवे- कज्नानेन निरासमभिनयेन दश्याति- नारं देह इति ॥ £ ॥ नाहं पृथ्वी न सदिं न च वहिन चानिलः ॥ न चाऽऽकाशो न शब्दश्च न च स्पशस्तथा रसः ॥५॥ नां गन्धो नर्ूपंचन मायाऽहं न संपति: ॥ सदा स।क्षिस्वरूपत्वाच्छिव एवास्मि केवलः ॥ < ॥ यथा भूतकायस्य देदादे विवेक एवं तत्कारणस्य पृथिव्यादिभूतजातेस्य चेत्याह- नाहं पृथ्वीति ॥ ७॥ < ॥ इति ध।या मनिश्रष्ठ सा समाधिरिहोखपते ॥ अथवा पश्चकतेकयो जातमण्डं महामुने ॥ ° ॥ फूतमातरतया द्रध्वा विवेकन॑व वहिना ॥ पुनः स्थृटादिभूतानि सृक्ष्मभूतालना तथा ॥ १९० ॥ सकारणाद्धतभोतिकपपश्चादात्ानं बुद्धयेव तभिविक्ते तस्मिन्माधिरक्तः। अधुना तं प्रपञ्चं बुद्धयेव पविलाप्य परिशिष्टे तसिमननद्वितीमे समाधिमाह- अथवा पश्चोति । ^“ तदनन्यत्वमारम्भणसष्दाद्रिभ्यः '' इति न्यायेन भोषिकं ब्रह्माण्डं पञ्चौकृतभूतात्मना तानि च भूतान्यपश्चीकृतभूतात्मना ॥ ९॥ १०॥। वलाप्पव विर्क्न ततस्तान्पाप बद्धमान्‌ ॥ माप्रामात्रतया दम्ध्वा मायो च प्र्मात्मना ॥ 3३१ ॥ ~~~ कयाय क कन > ~ ~ 99 ~ ~ क 2 3 ~~~ ~~ -+----------------~~ [रि १. ड, स्तदु । २ व. (नत्वा ३ व. निनाञ्प्यवं | २४० तातपयेदापिकासमेता-- [ २ ज्ञानय।गखण्डे~ सोऽहं बह्म न संसारी न मत्ता<न्यरफद्‌ चन ॥ इति वियात्स्वमात्मानं स समाधिः प्रकातितः ॥ १२॥ 3 € अ । ॥ ३ [ १ तान्यपीति। ^“ पयायेणानुक्रमी ऽत उपपद्यते च ' इति न्यायेन पृथिव्या- दिक्रमेण मायायां तायप्यात्पनि बुद्धयव प्रमिलाप्य परिशिष्टेऽद्रितीये केवरमा- त्मनि स्वात्पतादालत्म्यनायुखंधान समाधिरित्यथः ॥ ११॥ १२॥ अथवा योगिनां भ्रष्ठ प्रणवालमानमीश्वरम्‌ ॥ ४ हति; [क (~ वणत्रयात्मना वियाद्कारादिक्रिमेण तु ॥ १३॥ वाच्यवाचकप्रपञ्चस्य ब्रह्मणि परिकरिपतत्वा्पणववास्यस्थूलसूृक्ष्मभप- स्य सकारणस्यापसटारद्रारा निष्कयव्रह्याणि समाधिममिधाय वाचकप्रणवा- वयवानामकारोकारमकाराधेमात्रारूपाणां सकारणानां मरविरापनं ब्रह्मणि समापिपिदानीमाह- अथवा यागिनापिति | ^“ प्रणवो ह्यपरं ब्रह्मं भरणवश्च पर्‌ स्मृतम्‌ । एवं हि प्रणवं ज्ञात्वा व्यश्चुते तदनन्तरम्‌ "` इति क्तम्‌ ॥१३॥ ऊऋण्वेदोऽयमकाराख्य उकार। यजुरुच्यते ॥ मकारः सामवेदाख्या नदस्त्वाथवणी श्रुतिः ॥ १४ ॥ अक्ारोकारमकारनादानां वेदचतुष्टयात्मकत्वमाह- ऋग्वद इते ॥ १४॥ अकारो भगवान्त्रह्ला तथोकारो हाः सवयम्‌ | मकारा भगदान्रुदस्तथा नादस्त कारणम्‌ ॥ १५ ॥ तेषामेव ब्रह्याप्रष्णुरुद्रतत्कारणात्मकतामाह-- अकार इति ॥ १५ ॥ -अभ्यश्च तथा सका अवस्थावसथाच्वः। [र क १ र म उदात्तारिस्वराः काटाश्चते वणचयासमङ्मः ॥ १६ ॥ तेपामेव गाश्पत्यदक्षिणाहवनीयसं वतकापिरपात्मकतामाद-- अग्नय इति । लोका इति तु प्रथिव्यन्तरिक्षद्सामलाकात्मकतां दशयति । अवस्था इति | जाग्रत्स्वभमुषुप्नतुरीयात्मकतामाह । अवसथा इति | नाभिद्धयकण्टपुधांत्म- कतामाह । जय इति संवतंकादीनां चतुथनमप्युषलक्षणम्‌ । उदात्तादीति ~ --- ~~~ ------+~------ -- ----“~ ----- -~~-~- = ~~ -- ---~- १९ग. घ. (ति । विपययेगत क्रा 1 ड. °ति । विप्रतयणानुक्रमो नोप । २ डः, ष्त्मका परि । २ क. ख. व. च्यप्रः । ४. त्गतप्रःपऋाः। 4, जच । म ॥ ६ कृ, पस्प्र$ । ८ क, ' तुयात्म | स्््यायः २० ] सुतसंहिता । २४१ उदात्तानुदात्स्वर्तिकश्ुस्यात्मकतामाह । काष्छा इति मूतभविष्यद्रतेमानसा- धारणक्राटतामाह । वणनयेति नादस्याप्युपकक्षणम्‌ । ऋग्वेदाच्ात्मकता चाकारादीनां श्रूयते--^“ तस्य ह वे प्रणवस्य या पूव मात्रा पृथिव्यकारः स ऋग्भक्र्बेदो ब्रह्मा वसवो गायत्री मार्पत्यः । द्विवीयाञन्तरिक्ष स उकारः स यजुभि्ययुर्वेदो विष्ण र्राचिषटव्दक्षिणामिः । तृतीया ययोः स मकारः स सामभिः सामवेदो रुद्र॒ आदित्या जगत्याहवनीयो याऽवसानेऽस्य चतुभ्यधे- माजा सा सोमलोक उ्कारः साऽऽथवेणेमेन्नैरथवे्ेदः संबतेकोऽग्निमरुतो विराेककऋपिः "" इति । तथा-“जागरिते ब्रह्मा स्वभे विष्णुः सुपु र्दरस्तु- रोयमक्षरम्‌ ”” इति च । तथाऽन्यत्र-नाभे्हद्‌यं कण्ठो मूधा चेति ॥ १६ ॥ इति ज्ात्वा पुनः सवेमक्षरत्रयमाचरतः । विखाप्यकरारमद्रदमृकारारुपे विरापमेत्‌ ॥ १७ ॥ उक।र च मकारास्ये महानदि मकारकम्‌ । तथा माधात्मना नादं मायां जीौवास्मरूपतः ॥ १८ ॥ जी षमीश्वरभावेन विधात्सोऽहमिति धवम्‌ । एषा बुद्धिश्च विद्रद्धिः समाधिरिति कोतिता ॥ ३९॥ यथा फेनतरङ्गादि समृद्धादुल्थितं पुनः । समुद लीयते तद्रनगन्मस्थेव लीयते ॥ २० ॥ उक्तरूपोपेतमकारं तथात्रिध उकारे तं च तथाविधे मकारे तं नादे तं मायायां तां च तदुपांधरके जीवे तं च परमात्मनकौकृत्य त्दूपेणाबतिष्त इत्यथः ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ तस्मान्मत्तः पृथङ्नास्ति जगन्माया च सर्वद | इति बुद्धिः समाधिः स्यास्समायिरिति हि श्रुतिः ॥२१॥ इति दहि श्रुतिरिति । ^“ इदं सवै यदयमात्मा ` इति दहि श्रूयते ॥ २१॥ यद्येवं परमारमाऽयं प्रत्यृतः प्रकाशितः । स याति परमं भावं स्वक साक्षासरामृतम्‌ ॥ २२॥ --------- --- --** +~ ---~ ---- ------ १ क, ख. (भिहरयक्ण्ठं म । ग. (मिहदयं कण्ठम्‌" । २४२ तान्पयवीपिकासमेता- [ २ ज्ञानयोागखण्डे- उक्तसमाधानेष्ठस्य फलमाह--यस्यवमिति । परमं भावमित्यतद्वतखण्डतु- तीयाभ्याये निरूपितम्‌ ॥ २२॥ यदा मनस चतन्य भात सवत्रग सदा| योगिनोऽव्यवधानेन तदा सेपयते स्वयम्‌ ॥ २३ ॥ यदा सव।णि भूतानि स्वात्मन्येवान्िपश्यति । सर्वभतेषु चाऽऽत्मानं ब्रह्म सपयते तदा ॥ २४ ॥ यदा सव।णि भतानि समाधिस्थ न पश्यति । पक्भतः प्रणामा तदा भवात क्वद्‌ः ॥ २५ ॥ योगिन इति । व्यवधायकस्याज्ञानस्य निरासात्स्वयं ब्रह्म संपद्यत इत्यथः | ॥ २३ ॥ २४॥ २५॥ यदा स्वं भमुच्यन्त कामा यस्स हदि [स्थताः । तदाऽसावमतीकतः क्षेमं गच्छति पण्डितः ॥ २६॥ यदा सयं इमि । तज्जरानेनाज्ञाननिगासात्त्कायनिष्रतौ “ योऽकामो नै- प्काप आष्काम आत्मकामो न तस्य प्राणा उत्करमन्त्यत्रय समवनीयन्ते ८४ व्रह्मव सन्त्रहयम्यति "' इतिशरन्युक्तं ब्रह्य संपद्यत इन्यथः ॥ २६ ॥ यदा भूतपृथगावमेकस्थमन्‌पश्वति । तत एव च विस्तार बह्म सेपयतं तदा ॥ २५ ॥ यदा भूतेति । भतानां पृथिव्यादीनां यः पृथग्भावो भदः स सवं एकसिमि- नेव व्रह्मण्रि प्रयदश्चायां तादात्म्येन स्थित्वा पनः खरा तत एव विस्तारं प्रातपद्मत इत यः; पदरयातं स त्रह्य सपद्यत इत्ययः | श्रातचराणयारय समानः पाठः | «५७ ॥ यदा प्श्याति चाऽऽत्मानं केवलं परमाथतः । मायामात्र जगत्छस्तं तद्‌{ भवति निर्दृतः ॥ २८ ॥ यद्‌। जन्मजरादुःखव्यापोनामकभेषनम्‌ | केवरं बक्मविज्ञनं जायतऽसा तदा शिवः ॥ २९ ॥ १५क.ख.ग. तभावः क्षः । २. सख.ध. वलय | ३ ग. डः, [स्त;। ४ व, नि2।त; । ५ ङ, (तेऽस्मे त° । जघ्याः: २० ] म्रतसंहिता । प: १५ तस्माद्विज्नानता मृक्तिनन्यथा कमकाटिपिः। क मसाध्यस्य नित्यं न सिध्यति कदाचन ।३०॥ ज्ञानं वदान्तविक्नानमज्ञानमितरन्मुने । अहौ ज्ञानस्य माहात्म्यं मया वक्तं न शक्यते ॥ २३ ॥ अस्पत्प। पे यथा वद्िः सुमहन्नाशयेत्तमः । ज्ञानाञ्यासस्तथारल्प। ०पि महत्पापं विनाशयेत्‌ । २२ ॥ निटतरतुपौ मक्त इल्यः ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२॥ यथ[ वद्धिर्महादीपतः शुष्कमा्ं च निरहेत्‌ । तथा शुभाशुकं कम॑ ज्ञानाभिदहति क्षणात ॥ ३२ ॥ पद्मप््ं यथा तोः स्वस्थरपि न रिप्येते । तथा शब्दादिभिज्ञान) विषयेनं हि लिप्यते ॥ २४ ॥ मन्ब।पधिवदयद्रजीयते भक्षितं षम्‌ । तद्रत्सव।णि पापानि जीयन्ते ज्ञानिनः क्षणात्‌ ॥ ३५ ॥ पश्यन शष्वन्स्पृशाजघन्नश्नन्यच्छन्स्वपञ्श्वसन्‌ । प्रलपन्विसुजन्गृहनरुन्मषान्नामषन्नपि ॥ २३६ ॥ अकते।(ऽहमभोक्ताऽहम सङ्क: परभश्वरः । सदा मत्संनिधःनेन चेष्टते सपमिन्दियम्‌ ।॥। ३४७ ॥ [ति विन्नानसपनः सङ्ग त्यवता कराति यः। लिप्यते न सर पापन पद्मपत्रमिवाम्भसा॥ ३८ | यं द्विषन्ति महात्मानं ज्ञानवन्तं नराधमाः । पच्यन्ते रारवे कलत्पम॑कान्ते नरके सदा ॥ ३९ ॥ शुष्कमाद्र चति । परस्परविराधिनोः श्युभा्चुभयोरेकरूपेण जानेन दाहे निदशेनम्‌ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ दुवृत्ता वा सुवृत्तो वा मृखंः पण्डत एव वा | त्ञ(ना१यासपरः पृञ्यः किं पुनत्तनवन्नरः॥ ४०॥ १. `स्ञानं [ज्ञाः । २४४ तात्पयदीपिक्रासमेता- [ २ ज्ञानयोगखण्डे- ज्ञानाभ्यासपर इति । ज्ानसाधनयोगाङ्खयमाद्यभ्यासब्रानपि पृञ्यः कि पुनङ्गानीत्यथेः ॥ ४० ॥ निरपक्षं मनि शान्तं निर्वरं समदर्शिनम्‌ । अनु्जाम्पहं नित्यं पूयेयेत्यङपिरेणुभिः ॥ ४१ ॥ यथा राजा जनः सर्वैः पूज्यते मुनिसत्तम । तथा ज्ञानो सदा देवेमुंनिभिः पुज्य एव हि ॥ ४२॥ यस्य गेहं समुदिश्य ज्ञानी गच्छति सुब्रत । तस्य कीडन्ति पितरा यास्यामः परमां गतिम्‌ ॥४६॥ यस्यानुभवपयन्ता बुद्धिस्ते प्रतते । तदटठिगोचगः स॑ मुच्यन्ते सवंकिल्विषेः ॥ ४४ ॥ कुलं पवितं जननौ छताथां विश्वभरा पुण्यवती च तन । अपारसचित्सुखसागरे सदा विरोयते यस्य मनःप्रचारः॥ ४५ ॥ निरपेक्षमिति। तरिवेकविज्नानातिरिक्तस्य निष्कलत्वावधारणाद्रिवेकविज्ञानस्य ्ाप्रत्वात्कचिदप्यपेक्षारहितमित्यथः । सपदश्चिनमिति । तथाच भगवताक्तम्‌- ८ सुहुन्मित्रायुदासीनमःध्यस्थद्रेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धि विंकिष्यते '' इति । ॥ ४१॥ ४९॥ ४३ ॥ ४४॥ ४५॥ महात्मनो ज्ञानवतः प्रदशंनामुरेश्वरत्वं इटिति प्रयाति । विहय संसारमहोदपो नरा रमन्ति ते पापवलादहो मृने॥४६॥ महानि प्राप्यं विहाय वृथा विचेष्ठते मोहवटेन वाटकः । यथा तथा ज्ञानिनमीश्वरेश्वर विहाय मोहेन चरन्ति मानवाः ॥ ४७ ॥ = = = ~~ = मध्यायः २० | सृतसंहिता । २४५ अहो महान्तं परमार्थदर्शनं विहाय मायापरिमोहिता नराः । हिताय रोके विचरन्ति तै मुने विषं पिबन्त्येव महामृतं विना ॥ ५८ ॥ बहूनाक्तंन किं सर्वं संग्रहेणोपपादितम्‌ ॥ श्रद्धया गुरभक्त्या तं विद्धि वेशान्तसंग्रहम्‌ ॥ ४९ ॥ महात्मन इति । श्रूयते हे मुण्डकोपनिषदि यं यं लोकं मनसा सेविभाति विशरुदधसच्वः कामयते यांश कामान्‌ । तं तं लोकै जयते तांश्च कामांस्तस्मादात्मजञं दर्चयेद्धूतिकामः '' इति । इत्थं सकश्रेयोमृरस्य तस्य परिन्यागेनान्यत्र परवृत्तिः संचितदु रितकटेतु- केत्याह- विहायेति ॥ ४६ ॥ ७७ ॥ ४८ ॥ ४९ ॥ यस्य देवे परा भक्तियथा दवे तथा गुरा । तस्यते कथिता ह्यर्थाः प्रकाशन्ते न संशयः ॥ ५८ ॥ गुरुभक्तस्तत्र कारणत्वे श्वेताश्वतरश्रुतिमुदाहराति- यस्य देव इति ॥ ५० ॥ सूत उवाच- इत्येवमुक्त्वा भगवारतुष्णीमास्ते महेश्वरः । वक्तव्याभावमाटोक्य मुनयः करुणानिपिः ॥ ५१ ॥ बृहस्पतिश्च मुनया वेदान्तश्रवणातुनः । आनन्दाङ्किन्नसव।ज् आत्मानन्दवशोऽभवत्‌ ॥ ५२ ॥ गवन्ताऽपि महाप्राज्ञा मत्तःप्राप्तात्मवेदनाः । अपवन्छतरृत्याश्च मा शङ्ध्वं कदाचन ॥ ५५३ ॥ स्थापयध्वामिमं मागं प्रयत्नेनापि ह द्विजाः| स्थापिते वेदिके मार्गे सकं सुस्थिरं भवेत्‌ ॥ ५४ ॥ सृतो मुनीन्संबोध्याऽऽह--इव्येवमुक्त्वेति ॥ ५१ ॥ ५२ ॥ ५३॥ ५४ ॥ यो हि स्थापयितुं शक्तो न कु्यान्मोहतो नरः । तस्य हन्ता न पापीयानिति वेदान्तनिर्णयः ५५ ॥ २४६ तात्पयदीपिकासमता- [ २ ज्ञानय।गखण्डम्‌ | यः स्थापापितुमथुक्तः श्रद्धयेवाक्षमोऽपि सः! सपापविनिमुक्तः साक्षाज्जञानमव.प्नुयात्‌ ॥ ५६ ॥ यः स्वविदाभिमानेन वेदमगपमरव्तकम्‌ । छटजव्यादपि गी यात्स महापातकी भवेत्‌ ॥ ५७ ॥ य इमं ज्ञानयोगाख्यं खण्डं श्रद्धापुरःसरम्‌ । पठते सुमृहूतेष न स ्रयाऽभिजायते ॥ ५८ ॥ ज्ञाना५ ज्ञानमाप्राति सुखार्थी सुखमा नुपात्‌ । वेदकामी लभेद्ेदं विजयार्था जये लभेत्‌ ॥ ५९ ॥ राज्यकामो लक्नेद्राज्पय क्षमाकामः क्षमी भवेत्‌ । तरमास्सर्वेषु कालेषु पठितव्यो मनीषिभिः ॥ ६० ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञनयोगखण्ड समापेन(म विंशोऽध्यायः ॥ २० ॥ कृतकृत्यस्य [के स्थापनप्रवस्याऽपौत्यत आह--या हि स्थापयितुमिति ¦ स्वयं कृतकृत्येनापि परमकारुणिकेन शत्रोरपि भवदल्पमप्यनिष्टं न सोढव्यं क्रियत सकललोकस्य प्राप्रं त्रद्यासंपरदायोच्छेदलक्षणं महत्तरमनिष्टमित्यथः ॥ ॥ ५५ ॥ ५६ ॥ ५७ ॥ ५८ ॥ ५९ ॥ ६० ॥ संहितायाश्च सतस्य व्याख्यां तात्पर्यदीपिकाम्‌ । सुस्थिरामनुगरृह्ात्‌ विद्यातीथपदेश्वरः ॥ १ ॥ दाति भ्रीमत्काशीविरासभ्रीक्रयाञ्चक्तिपरमभक्तश्रीमदयम्बकपादाग्नसे- वापरायणेनोपनिषन्मागंपरदतेकेन श्रीमाधवाचार्येण विरचितायां श्रीसृतसं हितातात्पयंदीपिकायां ज्ञानयोगखण्डे समा- धिनिरूपणं नाम बिश्चोऽध्यायः ॥ २० ॥ समाप्तामिदं ज्ानयोगखण्डम्‌ । [ क क 91 9 ए) =^ ~ ॥ भीः ॥ ॥ अथ तृत।यं मुक्तखण्डम्‌ ॥ सोभ्ं महेश्वरं साक्षास्सतस्यविज्ञानमद्रयम्‌ ॥ वन्दे संसाररागस्य भषनजं परमं मुदा ॥१॥ यस्य शक्तिरुमा देवी जगन्माता चया।मयी । तमहं शकरं वन्दे महामायानिवृत्तये ॥ २॥ स्य विद्ेश्वरः श्रीमान्पुत्रः स्कन्दश्च ३।यवान्‌ । तं नमामि महदेवं सवदेवनमस्छ्तम्‌॥ २1 यस्य भ्रमादटेशस्य टशटेशलवांशकम्‌ । टम्ध्वा मुक्त भवेञजन्तुस्तं वन्द्‌ परमश्वरम्‌ ॥ ४ ॥ यस्य लिङ्गाचनेनेव व्यासः सर्वाथवित्तमः। अभवतं मंहशानं प्रणमामि घुणानिपिम्‌ ॥ "५ ॥ यस्य मायामयं सवं जगदीक्षणपृवेकम्‌ । तं वन्द्‌ शिवमीशानं तेजोगारिमुमापत्तिम्‌ ॥ ६ ॥ यः समस्तस्य लोकस्य चेतनाचेतनस्य च। सौश्नी सर्वान्तरः शस्तं वन्दे साम्बर्माश्वरम्‌ ॥ ७॥ यं विशिष्ठ जनाः शान्ता वदान्तश्रवणादना | जानन्त्यात्मतया वन्द्‌ तमहं सत्पचित्सुखम्‌ ॥ < ॥ पव ज्ञानोपायमभिधाय ज्ञानफलभृताया रक्तः परमपरसाजनत्वात्तस्याः सोपकरणाया अभिधानारम्भे सपरिवारिवप्रणिधानमरणामनक्षणं पद्कलखाचरणं कृ तम्रुपानिवध्नाति व्यासः शछाकए्कन स्ोम्यामत्यादना । सकलकल्याण- ~ ॐ (न गुणंगणनिधेरपि भगवता सक्तिप्रदानावसर तदुपाधकरुणावाशषटतयव भाण- धानमुचितम्‌ “ तं यथा यथोपासते तथव भवते ˆ इति श्रुतारात सोम्यतन्व- सत्यज्नानत्वस सारवद्यतवयुणानामृपनमासः ॥ || २ ॥ ४॥५।६॥ || ७ । ८ ॥ १ ध. तस्य । रघ तस्य । > ग. प्ाह्धत्ितितरः । ४ ठ. उृपक्रातत ॥ ५क. ख णि? | दग. इ. श्रतिरि० | छव. (ति प्ा्यः | ढ, "(त प्म्पत॒रत्र । २४८ तात्पयदीपिकासमेता- [ ३ मुक्तिष्ण्ड- हरभक्तो हिरण्याक्षः शेवपूजापरायणः । अम्विकाचरणस्ेह ईश्वराङ्चिपरायणः ॥ ९ ॥ क्तेः परमप्रयोजनलत्वेन ततरौऽऽदरातिशयजननाय जिज्ञासूनां हरभक्तादीनां मुनीनां भूयसामुपन्यासः । हरभक्त इत्या दिमहपयशत्यन्तेन ॥ ९ ॥ क्रान्तः कशदहरः छ्ीव ईशपजापरायणः । ॐङ्कारवह्वभो लुब्धा लोप रोटटोचनः ॥ १० ॥ महाप्राज्ञो महा्ीमान्महाबाहुमंहोदरः । शक्तिमाञ्शक्तिदंः शङ्कुः शङ्कुकर्णः शनेश्वरः ॥ ११ ॥ भगवान्तग्नपापश्च भवो भवभयापहः । भयरदर्पा पवप्रीतो भागज्ञो भडगुराशुभः ॥ १२॥ अभ्चिवण। जपावणां बन्पुककुसुमच्छविः । विरक्ता विरजो विद्रान्वेदपारायणे रतः ॥ १३॥ समचित्तः समग्रीवः समलोष्टास्मकाचनः । शाकाशी फटमृलाशी शृत्रुमित्रविवर्जितः ॥ १४ ॥ कालरूपः कलामाटी काटतत्वविशारदः । अणिमाण्डो मुनिभ्रेढठः सोमनाथः परियः सुधीः ॥ १५॥ वेददिद्रेदविन्मख्या विद्रत्ादपरायणः । विशारहदय। विश्वो विश्वव।न्विश्वदण्डधत्‌ ॥ १६ ॥ पविचः परमः पङ्गुः पडङ्नारुणलाचनः । टम्बकरणां महातेजा टम्बपिङ्ञनटाधरः ॥ १७ ॥ ग्रद्ययणसृतां ग्रीष्म ग्राहभङ्गपरायणः । लोकाक्षितनयोद्भूतो टोकयात्रापरायणः ॥ १८ ॥ ९. श्वापि । २५. त्वारभ्य म ।३२ग. द्‌: रोथुः राद्कुकणः नेश्वरः । घ. वद्‌ लड्कुः राङ्कु° । ४ क, ख, ग, घ, भगद्प । ५ व अहिमा । € ग, इ, “ष्म रह" ७ के. लोमाक्षि° । ड, लोमाक्षे° । - अध्यायः १1 सतेसेहिता ) २.४९ जगीषष्यस्य पुत्रस्य प्रातःस्लायी जितेन्दिमः)। वत्सपुत्रो मुनिश्रष्ठा वशक्राण्डप्रभो भृनिः ५१९५ ऊध्वरता उमाभक्त रुदभक्तश्च वल्कल \ आश्वटायनसूनुश्च ब्रहमविद्यारतो मुनिः ॥ २० ॥ मुकुन्दो मोचको मुख्यो मु्षटी मृटकारणः । सवज्ञः सर्व॑वित्सवः सवं प्रणिहिते रतः ॥ २३ ॥ अव्युग्रोऽतिप्रसन्नश्च प्रमाणज्ञानवधकः । आरणेयोा महावीर आरुण्युपनिपत्परः ॥ २२ प्र आत्मवियारतः भरीमानश्वताश्वतरपुत्रकः + श्रेताश्वतरशाखायाः श्रद्धयेव प्रवर्तकः ॥ २३ ५ शतरुदसमाख्यश्च श॒तरुदि यभक्तिमान । पथ्चपस्थानरैतुज्ञः श्रीमत्पश्चाक्षरमभेधः ॥ २४ ४ गिवसंकत्पभक्तश्च शिवम्क्तप्रवतकः खिङ्गसूक्तापरेयः सक्षा्तवत्यापनिषातिषः ॥ २५॥ जाबाठध्यपनध्वस्तप्‌पपञचरसुन्दरः पुराणः पुण्यकमा च पुरुषाथपभरवतंकः ॥ २९६. ॥ मजायणश्रुण्सिही महामित्रायणो मनिः! वाष्कलाध्ययनप्रीतः शाकलाध्ययनें रतः ॥ २७ ॥ सवशाखारतः श्रीमान्संगममादिमहप॑यः । द्विःसप्ततिसहस्राणि सरह द्रादशसंस्यया ॥ २८ ॥ सरवे शमदमोपेताः शिवभक्तिपरायणाः । अभिरित्यादिभिमन्त्रभस्मोदूटितविग्रह्मः ॥ २९२. ॥ रुदाक्षमालाभरणासिपृण्ड्ाङ्तिमस्तकाः । लिङ्गाचनपरा नित्यं शंभोरमिततेजसः ॥ ३० ॥ ॥ १०॥ ११॥ १२॥ १३॥ १४॥ १५॥ १६॥ १७॥ १८11 १९॥ ॥१ २०|| २१॥ २२॥२३॥२४॥२५॥ २६॥ २७] २८ ॥२९।३२०॥ १. वटकं । २ ग. अरुणयो । ड. अरुणो या। २. आरण्युः । ड. अश्ण्यु-॥ ४ व. रतिः ५ व. इ, ररुष्रीय्रः। ६ ङ. "सूत्रप्र। ॐ र २५० तात्पयदीपिकासमेता- [ ३ मृक्तिखण्डे- सत्रवसने संभूय मेरुपाश्चं विचक्षणाः । परस्परं समाले(च्य श्रद्धया सुचिरं वधाः ॥ ३१ ॥ म॒तिः मुक्तेरुपायं च मोचकं मोचकप्रदम्‌ । तपश्वेरुमंहाधीराः शंकरं प्रति सादरम्‌ ॥ ३२ ॥ परस्ाद्‌(देव रुढस्य रवस्य परमात्मनः । व्यास्षरिष्यो महाधीमान्सूतः पराणिकोत्तमः ॥ ३३ ॥ आविवंपुव सवैज्ञस्तेषां मध्ये महात्मनाम्‌ | मनयश्च महामानमागतं रोमहषगम्‌ ॥ ३४ ॥ र्ुव्थायातिसंघ्रान्ताः संतुष्टा गद्रदस्वराः । प्रणम्य बहुशां भक्त्या दण्डवस्पृथिर्वतटे ॥ ३५ ॥ पादयप्रक्षालनायेश्च श्रद्धयाऽऽराध्य सलग्म्‌ । समाश्वास्य चिरं काल प्रसन्नं करुणानिधिम्‌ ॥ ३६ ॥ परस्परमनुन्ञाप्य युक्तयादेकं सत्रमारोच्योर्श्य तं जिन्नासवः अकरं प्रति तपश्चेरुः ॥ ३१ ॥ ३२॥ ३३ ॥ ३४॥ ३५॥ ३६॥ स्वज्ञ स्वजन्तनां निशिताथप्रदायिनम्‌ । पप्रच्छुः परमां मुरि मुक्त्युपायं च मोचकम्‌ ॥ ३५७ ॥ माचकग्रदमन्यच् विनयेन सह दिनाः | भुता मुनीनां तद्वाक्यं छोकानां हितमुत्तमम्‌ ॥ ३८ ॥ सूतः पोराणिकः श्रीमान्ध्यातवा साम्बं चरियम्बकम्‌ । वेदव्यासं च वेदाथपारिज्ञ(नवतां वरम्‌ ॥ ३९ ॥ प्रणम्य दण्डवद्धूमो भक्त्या परवशः पुनः । वक्तमारभते सर्वं सर्वभृतहिते रतः ॥ ४८ ॥ क ~~ ~ > ^ ~~~ = ~ ~ न क~~ - ~~ ----- ~~~ न~~ --- ~ ----~---- “कन, ९ ॐ. राकरम्‌ । अध्यायः र्‌ | सृतर्सहिता । २५१ इति श्रीस्कन्दपुराणे सूतसंहितायां मुक्तिखण्डे मृक्तिमुक्त्युपायमोचकमो चकप्रद चतरविषप्रश- नेरूपण नाम प्रथमोऽध्यायः ॥१॥ मुक्तेः सायुञ्यादै । तदुपायो ज्ञानम्‌ । मोचकः शिवः । वत्पदस्तञ्जापक आचायः । अन्येति च पष्ा्यायादिषु वक्ष्यमाणङ्गानोत्पत्तिकारणादि | २७ ॥ ३८ ॥ ३९ ॥ ४० ॥ इति श्रीस्कन्द पुराणे सृतस॑हितातात्पयेदीपिकायां मुक्तिखण्डे मुक्ति- मुक्युपायमोचकमोचकमद्‌ चतुर्विधप्र्ननिरूपणं नाम प्रथमोऽध्यायः ॥ १ ॥ ( अथ द्वितीयोऽध्यायः ) सुत उवाच-- शणध्वं वेदविन्मृख्याः श्रद्धया सह सुत्रताः । परा नारायणः श्रीमान्सवेभूतहिते रतः ॥१॥ किरीटकेयुरधरो रबकृण्डलमण्डितः । पीतवासा विशालाक्षः शङ्खचक्रगदाधरः ॥ २॥ कुन्देन्दुस्हशाकारः सव।भरणभूषितः । उपास्यमानो मनिभिर्द्वगन्धरवराक्षसेः॥ ३॥ पयंनुयुक्तः सूतो मुनिभ्यो वक्तुमारभमाणो वक्तव्यस्य मुक्त्यादि चतुष्टय स्यात्यन्तदुरमल्येन तत्र तेषां श्रद्धातिक्षयजननाय स्वगवेपरिहाराय यथावदु- पसन्नाय जिज्ञासमानाय विष्णवे शिवेनोक्तैरेव षचनेस्तचतुष्टयं प्रतिपाद यितुमाह- गृणुध्वमित्यादिना ॥ १ २॥ ३॥ श्रीमदुत्तरकेलास् पव॑ते पवतोत्तमम्‌ \ स्मरणादेव सवेस्य पापस्य तु िनाशकम्‌ ॥ ४ ॥ १९. “संगतो षे पवतो०। २५२ तात्पयदीपिकासमेता- [ ३ मृङ्गिखष्टे- अनेकजन्मसंसिद्धः श्रातस्मार्तपरायणे: । शिवभक्तर्महाप्राज्ञरेव प्राप्यं महत्तरम्‌ ॥ ५ ॥ अवेदिकेश्च पापििवेदनिन्दापररपि । देवताद्षंकरन्यरप्राप्यमतिशोभनम्‌ ॥ & ॥ अनेककोटिषिः कल्पैमया मद्गुरुणाऽथ वा । ब्रह्मनारायणाक्यां बान शक्ये वर्णितुं वृधेः ॥ ७ प्रप्य साक्षान्महाविष्णुः सवलोकेश्वरां हरिः । तताप परमं घरं तपः सवत्सरचयम्‌ ॥ < ॥ ततः प्रसन्नो भगवान्भवो भक्तहिते रतः । सवलाोकजगत्पृषटिस्थितिनाशस्य कारणम्‌ ॥ ९ ॥ उत्तरैःलासमिति । सषेत्रविग्रेषकृतेन तपसा प्षपितकस्मपाणामेव यथोक्तावे- षय उपदेशः क्रियमाणः एरटषयन्तोः भवाति नान्यथेति विवक्षया तदुपन्यासः ॥ ४॥५॥ ६ ॥७॥८॥९॥ सव॑ज्ञः सव॑ वित्साक्षी सवस्य जगतः सदा । परमाथपरानन्दः पज्ञानकचनाहयः ॥ ३० ॥ शिवः शंभुर्महदिवो रुढा व्रह्म महेश्वरः । स्थाणुः पशुपतिविष्णुरीश ईशान ईश्वरः ॥ ११ ॥ परमाथे इति वरिषयानन्दवन्नाभिमानमात्रसिद्धः परमानन्दः । परन्नानघनः इत्यखण्डकरसत्वम्‌ ॥ १० ।॥ ११ ॥ प्रमात्पाः प्रः पारः परुषः परमेश्वरः । पुराणः परमः पृणस्तत्व काष्ठा परा गतिः ॥ ३२॥ काष्ठति । “ युरषान् परं किंचित्सा का सा परा गतिः." इति काटक- श्रतिः ॥ १२॥ -~---~---------- --------------~-) १६, "द्िदवे श्रो | २म..'मा वथा। ३ =, वर्गित.। ४ क, ख, ग, बुषा, सध्यायः र | सूतसंहिता । २५२ पतिर्दवो हरौ हता भर्ता सरष्टा पुरातनः । महाग्रीवो महाधारः अत्ता विश्वाधिकः प्रभुः ॥ १३॥ महाधार्‌ इति | महाननवाच्छन्न आधारो विस्तारो यस्य स पहाधारः रवात्पनि परिकास्पितस्य मायातत्कायेजातस्य॑ रञ्जारिव सपीदेराभ्रयः। अत्तति। “यरय व्रह्म च क्ष्रं च उमे भवत ओदनः । मृम्युयैस्योपसेचनं क इत्था वेद यत्र सः" इति काठकश्ातिः ॥ १३॥ महषिभंतपाटोऽप्चेगकाशो हरिरव्ययः । प्राणो ज्योतिः पुमान्भ।मः अन्तयामीं सनातनः ॥ १४ ॥ भूतपाल इति । “एष भृतपार एप सेतु्रधरण एषां टाकानामसंभेदाय'' दाति काण्वशरुतिः । अश्रिरिति । ‹“तेजो रसो निरवतेताः' इति हि भ्रूयते। अग्काश इति । ““माकाश्ो ह्येवैभ्यो ज्यायानाकाज्ः परायणः" दाति च्छान्दी- ग्यम्‌ । प्राण इति। “प्राणोऽस्मि म्रन्ास्मा तं मामायुरमृतमरुपास्स्व' इते कापीतकिश्रुतिः । उ्यातिरेति । “तदेवा ज्योतिषां ज्यातिरयुर्होपासतेऽमू- तम्‌ इति माध्य॑दिनश्रुतिः । अन्तयोमीति। ““एपोऽन्तयाम्येष योनिः सवस्य” इति माण्डुक्योपनिषत्‌ ।॥ १४ ॥ अक्षरो दहरः साक्षादपरोक्षः स्वप्रभः । असङ्ग आत्मा निर्द्र: भरत्यगात्मादिसेनज्नितः ॥ १५ ॥ अक्षर इति । “एतद्र तदक्षरं गार्गं ब्राह्यणा आभिबदन्ति'' हति बाजसनेय- श्रुतिः । दहर हात । ““दहरोऽस्मिन्नन्तरांकाश्चः' इति चछान्दोग्योपनिपत्‌ ॥ १५॥ उमासहायो भगवान्नीरकण्टधिटोचनः । बह्मणा विष्णुना चेव रुदेणापि सदा हदि ॥ १६ ॥ उपास्यमानः सर्वात्मा सरवेवस्तुविवर्जितः । रपा केवलं विष्णुं विश्वमृतिंवृषध्वजः ॥ १७ ॥ अनुगह्या्वीद्धिभा देवो मधुरया गिरा । किमर्थं तप्तवानििष्णो महाघोरं तपश्िरम्‌ ॥ १८ ॥ हष्------------------~--- ---~---------~न~----~------- ~~ ~~~ अ -- = --> -र १. ता सषा पातापु" रग. महा्पीरो। २ ड. स्य मायार"\४ म. घ. °निव्‌* । \ घ. "र(त्माऽऽका" । २५४ तात्पयदीपिकासमेता- [ ३ मुक्तिखण्डे अत्यन्त प्रीतवानस्मि तव तद्द मेऽनघ इत्युक्तः शंकरेणासो विष्णुविंश्वजगन्मयः ॥ १९ ॥ प्रदक्षिणत्रयं छत्वा दण्डवत्पृथिवीतले । प्रणम्य वहूशः श्रीमानक्त्या परवशां हारिः ॥ २० ॥ साम्बं वं परानन्दसमुदं पुरुषोत्तमः । नेचार्यामागटं पीता कंचित्कालं दिजषभाः ॥ २३ ॥ ॥ १९॥ २० ॥ २१ ॥ प्रमत्तः शकरादन्यं न किंचिद्रेद सु्रताः। ततः प्रबुद्धा भगवान्प्रसन्नः कमलेक्षणः ॥ २२ ॥ प्रमत्तः प्रकर्षेण हृष्टः । ततः प्रबुद्ध इति। दषपारवश्यं मुक्त्वा परकृाति- स्थः । २२॥ अपृच्छदेवमीशानं छपामूर्तिं जगत्पतिम्‌ । विष्णुरुवाच-- भगवन्पूतभ्नव्यज्ञ भवारन।सख शकर ॥ २२ ॥ मुक्ति मुक्तेरुपायं च मोचकं मोचकप्रदम्‌ । तथेवान्धच मे ब्रहि श्रदधानस्य शकर ॥ २४॥ ष्टन्यप्रमकाषठामसो विष्णुः पृच्छति--मगवननिति ॥ २३॥ २४॥ सृत उवाच-- एवं पृष्ठो महददिवो विष्णुना विश्वयोनिना । विलोक्य देवीमाहादादाम्बिकामचिलेश्वरीम्‌ ॥ २५ ॥ प्रहस्य किंचिद्धमवान्भवानीभ्षहिता हरः । प्राह सवामरेशानो रिष्णवे मुनिस्तत्माः ५ २६ ॥ ६श्वर उवाच-- ११. परवरत्यप । मध्याय; २] सृतसोहेता । १५५ भद्‌ भद्र महाविष्णां त्वया पृष्ठं जगद्धितम्‌ । वदामि संय्रहेणाहं तच्छृणु श्रद्धया सह्‌ ॥ २७ ॥ विलोकयेति । देन्याोकनाभिमायः--आहलादात्‌ । “ छादी सुखे च ' । आदलादत इत्याहखादः । पचाद्यच्‌ ॥ २५ ॥ २६ ॥ २७ बहूधा श्रूयते मक्ति्विदान्तेषु विचक्षण । एका सालोक्यरूपोक्ता द्वितीया कमलेक्षण ॥ २८ ॥ बहूधा श्रूयत इति । सालोक्यसामीप्यसारूप्यसायुज्यस्वरूपावस्थालक्षणाः पञ्च युक्तयः । बेदान्तेष्विति । “तपःश्रद्धे ये ह्ुपवसन्त्यरण्ये शान्ता विद्वांसो भेक्षचया चरन्तः । सूयंदरारेण ते व्रिरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा"! इति मुण्डकश्रुतिः । त्र हि सूयद्रारेणेति सूर्योपलाक्षतेनाचिरादिमार्गेण गत्वा यत्र सत्यलोके स परुषो ब्रह्मा वतेते तत्र यान्तीति । सामीप्यमेतद्‌ध्वं- रेतसां स्वाश्रमेषु यथोक्तधमानुषएठानवताम्‌ । सालोक्यसारूप्यसायुस्यरूपासु तिसृषु सुक्तिषु ^“ एतासामेव देवतानां सायुज्य साष्टता* समानलोकतामा रोति "” इति ते्तिरीयकश्रातिः । अचर हि प्रतिमादिषु विष्प्वादिदेवतानामिव तत्समानलटोकत्यै सालोक्यम्‌ । अन्तरेणैव परतीकं स्वात्मनः पृथक्त्वेनन्बया्े- रेषविशिषटतया देवताया उपासकस्य सारतां समानरूपता सारूप्यम्‌ । सगुणं देवतारूपमदेग्रहणोपासनीयस्यापास्यदेवतातादात्म्यं सायुज्यम्‌ । एताश्चतस््री युक्तयः कमेफलमूता आनित्याः सातिक्ञयाश । या तु ज्ञानफलभूता नित्यानै- रतिशयानन्दाभिव्याक्तेटक्षणा सा पश्चमी । तत्रापि “य एव॑ विद्रानुदगयने प्रमीयते देवानामेव महिमानं गत्वा ऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे पमीयते क णामेव महिमानं गत्वा चन्द्रमसः सायुज्य सलोकतामाम्रोत्येतौ वे सूयाचन्द्रमसाोमेहिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्रह्यणो पदहिमानमा- भोति `” इति तैत्तिरीयके | अत्र हि केवलकर्मिणां चन्द्ररोकपराभिरक्ता । य एवं विद्रानेति विद्रच्छब्द एभेहितमतीकाद्यूपासनात्रयवतो देवानामेव मरिमा- नापोति सालोक्यसारूप्यसायुञ्यलक्षणारितस्रो युक्तय उक्ताः । ब्राह्मणो विद्रानिति ब्रह्मनिष्ठस्तच्वज्ञानवागुच्यते । एतौ कर्मोपासनापाप्यत्वेनोक्तो सूयौचन्द्रमसोमहिमानौ । एतौ तरे, एतादृशौ खद सातिशयत्वाटतत्वानै- त्यत्वादिदोपोपेतत्वात्‌ । ^“ द्वितीयष्रे भयं भवाति "” “ स एको पानुष ङ विष्ण॒रिपारि। २ ड. शता स्मानाष्टिता पः ।३ क. ङ, पितणा | २५६ तात्पयदीपिकासमेता- [ २ मुक्तिखण्डे- आनन्दः; '' “८ तद्यथेह कमेजितो लोकः क्षीयते '' “ पवा हेते अदृढा यज्ञ- रूपाः ' “ अतोऽन्यदातैम्‌ ? ““ वाचारम्भणं विकारः '' “तेतं जुक्त्वा स्वरगटोकम्‌ `` ““ कामात्मानः स्वगेपराः ` “ क्षरन्ति स्वरे वेदिक्यो जुहो- तियजतिरियाः '' “ आ ब्रह्मयुवनाह्टोकाः. `` ““ स्वर्गोऽपि यच्चिन्तने भिघ्रो यत्र निवेशितात्ममनसो ब्राह्मोऽपि खोकोऽस्पकः ' ^, याविकारं तु विभागो लोकवत्‌ "” इत्यादि श्ुतिस्मृतिन्यायमरासेद्धौ महिमानो बुदध्वा ब्राह्मणो दद्रा न्पकरृतिपाकृतमलेरनास्कन्दितं परं ब्रह्माऽऽत्मतया तद्धावं गतो ब्राह्यणो ऽभिज- यत्यभितः पराकरोति । यद्रा, एती महिमानो सूयाचन्द्रमसोज्ञानादैः्वयापर- मावटक्षणो विद्रान्त्राह्मणोऽभिजयत्यात्मत्वेन प्रा्नोति । स्वात्मानं ज्ञानाति- दशयत्वात्तयोरानन्दादिमदिश्नोः स्वात्मन्येव प्यति । “ एतस्यवाऽऽनन्दस्या- न्यानि भृतानि मात्रामुपजीवन्ति '› हति । “ सौऽश्चते सवान्कामान्सह `” « तमेव भान्तमनुभाति सवेम्‌ "' “ एप उ एव वामनी; "” ^“ एष उ एव भामनीः '? «‹ यत्यद्विभूतिमत्सत्वम्‌ ` “* यावान उदपाने "' इत्यादि शरुति- सतिभ्य । तस्माद्रह्यणो महिमानमाम्राति । येन सम्यग्ानेनावच्छेदकाधि- श्वादिसर्वोपाधीनामात्ममात्रतया प्रविलाप्य तदुपटितज्ञानानन्दादीन्स्वात्पमात्र- तया पयाति विद्रान । वस्माद्रद्यात्मकत्वन्नानाद्रद्मणो निरस्तसमस्तोपप्रवान- न्तसत्यपरमानन्दबोषेकतानस्य परमात्मनः स्वरूपभृतमटिमानं महच्चमपास्त- समस्तातिकशयपरमानन्देकतानरक्षणं स्वान्मत्ेनाऽऽय्मोति । एकत्वन्नानेन =पवधायिकाविश्चानिद्रत्तिरेवाऽऽपातीत्युपचर्यते । “ ब्रह्मैव सन्व्र्माप्योति इत्यादिश्रुतिभ्यः | तत्र प्रतीकोपासकस्य मुक्तिमाह-एका सारोक्योति।।२८॥ सामीप्यरूपा साहप्या तृतीया पुरुषोत्तम । अन्या सायुज्यदूपोक्ता सुखदुःखविवर्जिता ॥ २९ ॥ उ्येरेतसां स्वाश्रमेषु यथोक्तधर्मायुष्रानततां मक्तिमाह- सामीप्योति । अन्तरेणेव प्रतीकं स्वात्मनः पृथक्त्वेन विविध्वर्योपितदेवतोपासकस्य मुक्ति- म्राह-सारूप्येति । अरग्रहोपासकस्य॒युक्तिमाह--अन्या सायुज्येपते । इत्थं चतसः कमेफलमृता युक्तय उक्ताः । ज्ानफलयुक्तिमाद-- सुखदुःखेति । अन्ये त्यनुवतते । दुःखेन क्षयातिशयवता वैषयिकसुखेन च विता । निन्यनिरति- शयपरानन्दलटक्षणत्वाद्धि्याफठस्य मक्तेरित्पथेः॥ २९ ॥ १ क. शह्मभव 1 २. श्वय देव | ३ ग, असमः । भध्यायः २ | सूतसंहिता । २५७ (द (4) शु [९ पठकावविक्रियाहीना शुभाशुषविवर्जिता । वृदं श „र सत (क ~ सवंदद्राविनिमुंक्ता सत्यविज्ञानरूपिणी ॥ २० ॥ वैपयिकसुखदुःखविरहे तदयोग्यत्वं कारणमाह-पडभावेति। जायतेऽस्ति विपरिणमते विवधतेऽपक्षीयते विनदयतीति पड्भावविकाराः । येपयिकसुख- भाप्तौ वा दुःखनिदत्तो वा, एते स्युः । ““उपयन्नपयन्धर्मो विकरोति हि धमि णम्‌ ' इति न्यायाननित्यनिरतिशयानन्दस्वरूपस्याऽऽत्मनः स्वरूपाभिन्याक्त- रूपायां मुक्तो नेतन्संभव इत्यथः । वेपयिकसुखदुःखविरहे कारणमाह शुभाश्च भेपि। विहितं यागादि छभम्‌ । प्रतिषिद्ध॑हिंसादयञ्चुभम्‌ । तदुभयं विदुषो नास्ति “ ननं कृताकृते तपतः `” इत्यादिश्रतिभ्यः । द्ुदरान्तरविरहस्पाप्युपल- कषणमित्याह--सर्वेति । रागदरेपौ मानाव्रमानौ शीतोप्णावित्यादिद्रू्रेन स्पृश्यत इत्यथः ॥ ३० ॥ केवलं बह्मरूपोक्ता सवदा सुखलक्षणा । त क < + । ॥ि ध॒ €^ न ह्या नाप्युपादेया सवसंबन्धवर्जिता ॥ ३१ ॥ आत्मनः स्वरूपत्वेन हातुमहक्यत्वादटहेयाऽत एव नित्यभाप्रत्वानोरपादात- व्याऽपीत्याह-- न हेयेति ॥ ३१ ॥ [4० व. (६ नदष्ानभ्रुता दिष्णो न चाऽस्वाया न तकिंता। र ® ९ ८ = [ स३वरणनिमुक्ता न ज्ञेया निराभ्रपा ॥ ३२॥ (5 त्त & (| वाच्यवाचकनिमंक्त ठक्ष्यलक्षणवनजिता । सर्वषां भाणिनां साक्षादात्मफता स्वयंभपा ॥ ३३ ॥ न दृष्टेति । “अदृ द्रष्ाऽश्र॒तः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता, एप त आत्पाञन्तयाम्यमृतः'' इत्यादिश्रतिभ्यः । ननु मदहावाक्यात्सिकया श्रुत्या लक्षणया वेद्यत्वात्कथमश्रुतत्वमित्यत आह-सवांवरणेति । अवि. द्याऽऽवृतस्यव स्वरूपस्याऽऽरणनिरासाय लक्षणया वाक्यजन्यज्ञान- विपयत्वानिरस्तसमस्तापाधिकस्य त्वावरणेन र्ठक्ष्यत्वेन श्रतिजन्यज्नानन च नास्त्येव सबन्धः । तथाविधस्वरूपश्चेह मुक्त इत्युच्यते । ““यद्राचाऽनभ्युदितम्‌'” इत्यादिभिन्नानाविषयस्येव वस्तुत्वेन व्यवस्थापनात्‌ । नन्वेवं तस्योपनिषदज्ना- नविषयत्वेऽवस्तुत्वाद वस्तुनि नोपनिषदां मामाण्यमवरिषयत्वे च सुतरामिति ग. नके । २ क्र, आलानं स्व ३. प्यदियाप्पी?। ४ ग. लक्षणेन । ५ ट, नचैवं । २२ २५८ तात्पयदीपिकासमेवा- + कथमौ पनिपदत्वं वस्तुन उच्यते ““ तं त्वापनिषदं' पुरुषं पृच्छामि इति। सत्यम्‌ । वस्तु ज्ञानाविपय एव । “यता वाचो निकन्तते, अप्राप्य मनसा सह इति वाखखनसातीतस्येव वस्तुत्वन व्यवस्थापनात्‌ । ओपनिषदत्वं तु, उप- निपञजन्यान्तःकरणद्रत्या स्वात्मानमप्यातरेपयीकुवेत्या वस्तृतस्वमात्राकारया प्रतिवन्धकाज्ाननिटरत्ता स्वरूपभूतस्फुरणनंवं वस्तुनाऽवभासमभिमरेत्याक्तमिति न दोषः । तदिदमुक्तं स्वयभमेति ॥ ३२।॥ ३३ ॥ (ज ध ~~ (= ९ 3 च प्रतवग्धावानमुक्छा सवय परमाथत आकचरद्शाया त्‌ प्रातवद्धा स्वमाया ॥ २४॥ स्वरूपातिरिक्तस्य परतिबन्धस्याङ्घीकारे तेनैव द्रुतापचिस्ताननष्ट्तये कमा- पक्षा च स्यात्‌ | नहि वस्तु ज्ञानेन निवतेते यतो ज्ञानमन्ानर यंव निवतकमि- त्यत आह-प्रतिवन्धेति । अज्ञानस्यर्वे प्रतिवन्धकत्वाभिधानाद्रास्तवेपतिव- न्धकानङ्खीकारान्न यथोक्तदाोष इत्यथः ॥ ३४ ॥ १ [> क्त व श ध्‌ 0 एषैव परमा म॒क्तः प्रोक्ता वेदा५न^दिभिः। ॥ ९ ® „^ ^ ह अन्याश्च मुक्त्यः सवा अवरः पारकातताः ॥ ३५॥ प्राक्तनयुक्तिचतुषएटये वर्हि प्रतिबन्धकरयाज्ञानस्यारनष्र्ेः कथयता मुक्तय इत्यत आह-एपेवति । इयमेम युग्या मुक्तिः। अन्यास्तु कियत्यः क्रिय- तोऽपि दुःखस्योपरमान्पक्तत्वनोपचरिता दृभ्यथः ॥ ३५ ॥ जन्मनाशारमिपताश्च त।रतम्यन्‌ सास्थिताः | । भि प्ल ५ ि ४ स्पधयापहता नत परतन्त्राध्च सरवद्या ॥ २३६ ॥ तासाममुख्यत्वं कारणमाह जन्यत्यादे । दुःखरसंपृक्तत्नापिश्ुद्धत्वानक्ष- यित्वात्सातिङषयत्वाच न दा मुख्या मुक्तयः; । इयमेव च तद्विरहान्मुख्या । यकुक्तम्‌-- “"टृषवदानुश्रविकः स द्यावश्नाद्धक्षयातज्ञययुक्तः तद्विपयतः भयान्ग्यक्ताव्यक्तज्नविज्ञानात्‌'' इति ॥ जन्मनादोति विनाशित्वम्‌ । तारतम्येनेति सातिश्चयत्वम्‌ । सातिञ्चयत्वेस्य ~ १ द १।२ ड. न्धकाने* | ३. व वरतभूनस्यप्र1 ध. शस्येगर्तुप्रः।४व. °नोपाच? ।.५ ध, 'तवद्रौ ` । सध्यायःर्‌ ] सृतसंहिता । &१ दोपतामाह--स्पधंयाति । उपकरणपारतन्त्यादपि तासां न मुख्यत्वमित्याद- परतच्रा इति ॥ ३६ ॥ सखोत्तरा अपि श्रेष्ठा दुःखमिश्राश्च सरद । एताश्च मुक्तयाऽन्येषां कषांचिदाधकारिणाम्‌ ॥ ३७ ॥ विश्रान्तिभुषयः साक्षान्मुक्तः प्रोक्ताः कमेण वे। अत्यन्तशुद्धाचत्तानां नृणामता विमुक्तयः ॥ ३८ ॥ अविश्चद्धिमाह- स खात्तरा अपति । कथं तघ्ता पुक्तित्वेन परिगणिता इत्याशङ्कय मन्दाधिक्ारिविपयत्वेनेत्याह--एताश्चति । साक्षान्मुक्तंरवाचीना पता मेण तारतम्यनपिता वश्रान्तभूामत्वस्यान्मुक्तय इत्युपचारता इत्यथः „ आसा 41 त्त मुपचारे तामव्यापि {वचकन पव्‌ जानान्त्‌ । आवबाक नस्तु स्वगवद्धोगभूमीरेता एव मुक्ित्वेनाधिमन्यन्ते । कमणो हि रवगमपि गरक्तित्वेन व्यवहरन्ति | “ अपाम सापममता अभमागन्म उयातिरविदाम दवान्‌ ¦ उति | तदटायसाममानस्य थ्रमपरटलतव ४०३ काटषु श्रूय त- ‹ अविद्यायां वधा वतमाना वयं कृताया इत्यभिमन्यन्ति वाराः | यत्कमिणां न प्रवेदयान्त रागात्तनाऽऽतुराः क्षीणल्ाोकाडस्यवन्ते `” इत्यादि ॥ ३७ ॥ ३८ ॥ भवान्त विष्णो भोगाय स्वगवत्ताश्च नश्वगाः | एताश्च बहुधा भिन्ना द्धि पड्कःजट।चन ॥ ३९ ॥ काश्विच्छकरसारुप्यरूपाः प्रोक्ता विमुक्तयः । काश्िन्मुकृन्दसारूप्यरूपाः काश्चिजनार्दन ॥ ४०॥ बह्मा रूप्यषूपाश्च तथा काश्चिद्धिमृक्तयः । रह्म विप्णमहशानामवोग्रपसमाः स्मृताः ॥ ४१॥ काश्चित्सदा शिवादीनां रूपेण सदृशा हरं । काश्चिदन्धसमा विष्णा मृक्तयः परिकेतिताः॥ ४२॥ काश्चच्छकरसाभोप्यरूपाः परोक्ता विमुक्तयः। विष्णस्रामीप्यरूपाश्च काशिद्िष्णा विमुक्तयः ॥ ४३ ॥ = जाक ० ~~ ~ ~ ~ ~--- 9 १ ख. क।{र{३। \ इ, 'तम्योपे- | २६० तात्पयदीपिक.समेता- [ ६ म॒क्तिवण्डे- बह्मसांमःप्यरूपाश्च तथा काश्िद्धिमुक्तयः । पिभ॒तिरूपसामीप्यरूपा ज्ञेया विमुक्तयः ॥ ४४ ॥ शिवसालोक्यरूपाश्च प्रोक्ताः काश्िद्विमुक्तयः । विष्णुसाटोक्यरूपाश्च काशिद्िष्णा विमुक्तयः॥ ४५॥ बह्मसारोक्यरूपाश्च तथा तेषां जनान । विभृतिरूपसारोक्यषूपा ज्ञेया विमुक्त्यः ॥ ४६ ॥ श्रमयुक्तीनां स्वर्पमेदं विवेकिभिरतासां दानाय व्युत्पादयति-पताश्च बहुधति ॥ ३९ ॥ ४० ॥ ४१ ॥ ४२॥ ४३ ॥ ४४॥ ४५॥ ७६ ॥ एवे बहुविधा ज्ञया मुक्तयः पुरु१। तम । एतास्वशृद्धाचत्तानामिच्छा निव्यं प्रजायते ॥ ४७॥ नणां विशुद्धचित्तानां करममुक्त जनादन । साज्छा षिजायते तेषां सिध्यस्येव परा गतिः ॥ ४८ ॥ जिविधा द्धिकारेणः । अविश्ुद्धचित्ता वश्ुद्धाचत्ता अतीव शद्धचित्ता- शेति । आगा च्रममुक्तिमिच्छन्ति । द्वितीयाः कमयुक्तिम्‌ । तुतीयाः साक्षा न्युक्तिमित्यधिकारिभेदन मृक्तिविभजञ्यत--एतास्वशुद्धेति ॥ ४७ ॥ ४८ ॥ अतीव शुद्धचित्तानां प्रसादादेव मे ह्रे । टच्छा सायुज्यरूपायां म॒क्त[ सरम्या-वजायते ॥ ४९ ॥ सक्षात्पसादहीनानां मुक्त नेच्छा विजायते । वेदमार्गकनिष्ठानां मद्धक्तानां महात्मनाम्‌ ॥ ५० ॥ सायुज्यरूपायामिति । अत्र सायुञ्यपदेन निथणव्रह्मात्मभाव एव ॒विव- क्षिता न देकतातादार्म्यमिति ॥ ४९ ॥ ५० ॥ श्रद्धा प्रवृ्तिप्य॑न्ता साक्षान्मक्ता विजायते । सायुज्यरूपा प्रमा मुक्तिर्जवपरालमनोः ॥ ५१ ॥ १. सारूप्य । २क.ग.ग.व. ड. विश्युद्धचित्तानां नगो ।२ क. ग, ध. इ. परसादहीनानां षक्षान्मुक्ती । ४ क. ट. ग. घ. इ, प्रदृत्तिपयन्ता श्रद्धा । जध्यायः र्‌ ] सूतसं्िता । २६१ पारमाथिकतादात्म्यरूपाऽप्यज्ञाननाशतः । मुमक्षोव्य॑ज्यते सम्यगिति वेदान्तनिण॑यः ॥५२॥ वेदान्तोति । “ब्रह्मविदाोति परम्‌ ` “व्रह्म वेद ब्रह्मैव भवाति" इत्यादिः श्रुतिषु ॥ ५२ ॥ यस्य स्वकभावकूतेयं मुक्तिः साक्षात्परा हरे । अभिव्यक्त स एवाहमिति मे निशिता मतिः ॥ ५३॥ तादात्म्यस्य स्वाभापिकत्येनाविद्यामा्रनिवन्पना तदप्रापिरविद्यया तनिरत्ति- रेव प्रापिरेवाभिव्यक्तेत्युक्तम्‌ ॥ ५३ ॥ यस्य मृक्तिरतिव्यक्ता स्वात्मसव।थवेदिनी । तस्य प्रारब्धकमान्तं जीवन्मुक्तिः प्रकीर्विता ॥ ५४ ॥ तराननाविययानिरत्तां तत्कायप्राणदेहधारणरक्षणजीवनस्यासं भवात्कथं खोक वेद याजीवन्पुक्तिरिति व्यवहार इत्यत आह- यस्य मक्तारिति । द्विविधो द्यवि- द्ाव्यापारः। दृष्यस्यावभासकत्वरं तस्य वस्तुत्वामिमानजनकत्वं चेति । तत्र यस्मिञ्यरीरे | विद्योदयस्तदारम्भककमावसाने जाता विद्या देहाभासनगदवभा- सावापि निवत॑याति । या त्वारम्भक्कर्मशेपे सत्येव घरद्या जायते सा तेन कमेणा प्रतिवद्धा जाताऽपि ण्यस्य वस्तुत्वाभेमानमेव व्यवार्छिनत्ति न स्वरू्पाभासं सा जीवन्मुक्तिः । स्वात्मन्यध्यस्तं सर्य स्वरूपप्रकारोनेव वेत्तीति स्वात्मसवोथे वेदी तस्य च मुक्तिः स्वरूपभूत । यदादूः-- ‹“निदत्तिरात्मा मोहस्य ज्ञातत्बेनोपर क्षितः । उपलक्षणष्टानेऽपि स्यान्युक्तिः पाचकादे वत्‌" इति ॥ अतः सा सर्वायेवेदिनीत्यभिन्यक्तेति चोच्यते। भारनब्धकर्मणोऽन्तोऽव- सानं तदवधिका जीवन्मुक्तिरित्यथेः । श्रूयते दि- “(तस्याभिध्यानाद्योजनात्तच्वभावाद्धूयश्ान्ते वि्वमायानिवत्तिः' इति ) तिसा हि मायावस्थाः । दृश्यस्य वास्तवत्वाभिमानात्पिका प्रथमा । सौ युक्तिशास्रजनितविवेकङ्ञानाननिवतेते । तज्मि्टत्तावपि प्रागिव साभिनिवेशन्य- @ वहारहेतुर्ितीया । सा तच्वसाक्षात्कारान्निवतेते । तनिटत्तावपि देहाभासजग- १ ख. "क्तात्मएः। २ग. इ, शराः । ३ क. ख.ग. "क्ता स्वतःसिद्धात्मरूपिणी । ल. ग, ङ, -परविभा-। ५ क, ख, ग, त्वे" ६ गर व. “गात्ममो । ७ ख,ग. स्ना मृक्ति^। २६२ तात्पयदीपिकासमेता- [२ मुक्तिषण्ड- दवभासदेतुरूपा तृतीया । सा परारन्कमीवसाने निवतेत इत्यथः । ““स्वतः- सिद्धात्मरूपिणी' इति पाठान्तरम्‌ ।॥ ५४ ॥ स्वतःसिद्धात्मभताया मृक्तेरज्नानहानतः । अषिव्यक्तमंहाविष्णो बद्धतवं दग्पवखवत्‌ ॥ ५५ ॥ प्रपञ्चस्य प्रत्तत्वाजीवनं पुरुषोत्तम । फलोपभोगास्रारग्धकभणः संक्षये हरे ॥ ५६ ॥ दग्धवस्ं॑प्रावरणादिव्यवहारज॑ननाक्षममपि तदाकारप्रतिभासमात्रेण यथा वस्रमित्युच्यते । एवं त्रानाभिना दग्धप्रपश्चः पागिवाभिनिवेश्ञाजनकोऽपि , € ~ क र अवभासमात्रेण वद्ध्‌ त्युच्यते । अमिनिवेश्ञाभावादेवं चाऽऽत्मनां मुक्तत्मि- त्यथः ॥ ५५ ॥ ५६ ॥ [ (के म म * प्र(तक्ाक्ष । नवतत ध्रपञस्प न सशयः। यस्य दृश्यप्रपञ्चस्य भतिभासोऽपे केशव ॥ ५४७ ॥ इयं चेच्जीबन्मुक्तिः का तर्हिं परमा मरक्तेरित्यत आह-यस्य दृश्येति || ५५७ || (भ न (| $ नेतरृत्ः स्वषवत्स।ऽयं मुक्त एव न सशयः । पतपृानुसंधानान्मुक्त इत्युच्यते मया ॥ ५८ ॥ वन्धश्चेद वस्तुत्वेन न॒ कदाचिदेप्यरिति तर्हिन तस्य निष्रततिरिति क्थ तन्निशटत्तिरूपा मक्त रित्युच्यत इत्यत आह-भूतपूर्वोति । यथा वस्तुतोऽ- सतोऽपि वन्धस्याऽऽविद्यकं सस्मेवं तन्निष्टत्तरपीत्यथेः । न च निद्रत्तेर वस्तुत्वे निवरथ॑मवतिष्ठत इति वाच्यम्‌ । यथाऽऽदुः-- ““मिथ्याभावेन भृतं किं मिथ्यानाशान्न नश्यति इति ॥ ५८ ॥ संन मुक्तन वद्धश्च न मुमृश्चनं चापरः। य एवमात्मनाऽऽत्मानं सुदं वेद्‌ केशव ॥ ५९ ॥ वस्तुतस्ताईं कथमित्यत आह--स न मुक्त शाति । तदुक्तमाचायः-- “न निरोधो न चोत्पत्तिने बद्धो न च साधकः । न मुमृक्षुने वे मुक्त इत्येषा परमाथेता"” इति । ढः. "ननेऽधे। २ख. (पि) आभा। र ड.^त्यमेव पि । ४ प, तिषटेतति। ५इनससु अध्यायः २] सूतसंहिता ! २६३ य एवमिति । नित्यनिदत्ताया मायाया निदत्तिमात्मस्व॑भावभूततां स्वरू- पप्रकारोनेव्रं वेद, एवं जानीयात्‌ ॥ ५९ ॥ स॒ एव प्रमन्नान। नेतरो माययाऽब्रतः | एवं जाना।मे सुदृढामिति यां वेत्ति केशर ॥-६० ॥ इतरस्तु ज्ञानव्रिषयतामविपयस्याऽऽन्मना मन्यमान आत्मानमनानननेव जानामीति व्यवहाराद्रश्चक इत्यथः । उक्तं तलवकारोपनिषाै- « यस्यामतं तस्य मतं पर्त यस्यनवेद सः। आपिज्ञातं विजानतां विज्नातमावजानताम्‌ “ इति ॥ ६० ॥ स मूढ एव संदेहा नास्ति विन्नानवश्चकः । मृक्तिस्वभावो वेदान्त्मया च परिभाषितुम्‌ ॥ ६१ ॥ अशक्यः स्वानुभूत्या च मानमेवात्र युज्यते । माक्तरुक्ता मया विष्णा मह्या श्रद्धया तव ॥ ६२॥ त्वमपि श्रद्धया विद्धि भ्रयस भूयसे सदा । सूत उवाच-- एवं निशम्य भगवाचिविष्णु्वदाथमुत्तमम्‌ ॥ ६३ ॥ सवज्ञं सर्वपतेशं सर्व्रतापमेये रतम्‌ । प्रदक्षिणत्रयं छृत्वा भवार्न।साहितं हरम्‌ ॥ ६४ ॥ प्रणम्य दण्डवद्धक्त्या भवं भवहर 1गावम्‌ । स्तोतेः स्तुत्वा महादेवं पृजयामास्‌ सुव्रताः ॥ ६५ ॥ ` इतिं श्रीस्कन्दपुराणे सूनसंहितायां मुक्तिखण्ड मुक्त १दकथनं नाम द्वितीयोऽध्यायः ॥ २ ॥ मक्तेस्वभावे इति । मुक्तंरात्मस्वरूपत्वात्तस्य च वाङ्मनसागोचरत्वान्म नमेव तत्र शोभत इत्यथः । श्रूयते हि-““ अवचनेनैव मोवाच `" इति ॥६१॥ ॥ ६२4 &३ ॥ ६४ ॥ ६५ ॥ न ~> 9 ~ म कन्य ------- ---- ----~------------~ १ ट, 'स्वरूपभःवमनस्य स्वरूपप्रकाड्यत्येनवं । २ घ. (ल्मयया प । २६४ तात्पयेदीपिकासमेता-- [३ सुक्तिलण्डे- इति भीसृतसंहितातात्पयेदीपिकायां मुक्तिखण्डे मुक्तिभे- दकथनं नाम द्वितीयोऽध्यायः ॥ २॥ 2 # ( अथ तृतीयोऽध्यायः ++; द्र उवाच-- अथातः संप्रवक्ष्यामि मुक्त्युपायं समासतः । श्रद्धया सह भक्त्या च विद्धि पङ्जलोचन ॥ १॥ यत उपेयाभिधानानन्तरं तदुपायाजङ्नासाऽतस्तदनन्तरं स उच्यत रति भरतिजानीते-- अथात इति | १ ॥ आत्मनः परमा मुक्तिज्ञानादेव न कमणा । ज्ञानं वेदान्तवाक्यानां महातातयनिणयात्‌ ॥ २ ॥ ज्ञानादेवेति । यद्यपि ज्ञानमेव मुक्तिसाधनं न कमादिकामेति प्रथमखण्डे सप्तमाध्यायेऽप्युक्तं तथाऽपि साघनभृतस्य तस्य ज्ञानस्य च स्वरूपं यथाच तस्य साधनत्वं स प्रकारः संकटो बणनीय इत्ययमारम्भः । महातात्पर्यैति । तच्ंपदाथयोरेकेकस्य स्वरूपे ““ सत्यं ज्ञानमनन्तं॑बरह्म ` ““ योऽयं विज्ञान- मयः प्राणेषु हय्न्तञ्योतिः पुरुषः ` इत्यादेरवान्तरवाक्यस्य यत्तात्पर्यं तद्‌- वान्तरतात्पर्यम्‌ । शोधितपदायद्रयस्य तादा्म्येऽखण्डेकरसरूपे तत्वमस्यादि- वाक्यस्य यत्तात्पर्य तन्पहातात्पर्यं तननिर्णीयते । येन वेदान्तर्मीमां सान्या- यसंदर्भेण तन्निणैयस्तस्मादित्यथेः ॥ २ ॥ उत्पन्नायां मनोव्ृत्तो महव्यामम्बुजेक्षण । अभिव्यक्तं भवेदेतद्रर्वा ऽऽ्मा विचारतः ॥ ३ ॥ विषयस्याखण्डेकरसस्य परमपुरुपाथत्वेन तद्विषया मनोष्टत्तिमंहती विचा- रत उत्पन्नायामेति संवन्धः ॥ ३ ॥ अनेनेवाऽऽव्मनो जज्ञानमात्मन्येव वियते विटी भ न स्‌ ४४ (र क ने स्वातमनोऽज्ञाने दतं वस्तु विनश्यति ॥ ४ ॥ ` १. ङ. स््यज्ञाः।र२ग. स लोकव | २ क,ख. ग, ष, व्वाऽऽत्मविय।४ क, ११. ङ. श्स्यज्ञाः। २ ग. स लोकव । २ क. ख. ग, घ. वाऽऽत्मावि ॥ ४ क, ग, घ, दवब्रवर । भध्वापः हे | सूतस्तसशतिर । ` २६५ अनेनैवेति । यद्यापि बह्य स्वात्मन्यध्यस्वस्य मायातत्कायजातस्य स्वरूप- स्फुरणेनेव भकाशकमत एव यः सवेन्नः सवैविदित्यप्युच्यते तथाऽपि तदेव जह्य यथोक्तरूपायां हत्त परतिषिम्वितिं सत्तस्येव मायातत्कायजातस्य किना- शफः भवति । एकरयाप्यचस्थामेदेन तत्यकाञ्चफत्वं तन्निवतेकत्वे चाविरुद्धम्‌ । तथा ह- ५ भकाङायति भा भानोयव तृलतुणादिकम्‌ । सा सूयंकान्तसं क्रान्ता तददृन्त्युपलभ्यते * इति 1 अन्नानविनाशे तत्कयत्वेन दरैतयस्त॒नो विनाञ्चः ॥ ४ ॥ द्वेतवस्त्दिनग्शे च शोभनाऽशोभना मातिः । क्षीयते मतिनाशेन रागद्वेषा विनश्यतः ॥ ५॥ तयोनाश महाविष्णो धर्माधर्म विनश्यतः । धमपर्मश्चयददिहो पिषयाणीन्द्िवाणि च ॥ ६ ॥ यथोक्ततच्चक्नानेनाज्ञाननिष्टत्तावुपादाननाश्ञादेव स॑चितरय धममाधमोदेनाश्ः 1 सूतनस्य तु निरूपादानत्वादनुत्पत्तिरेव । रागद्रेपो वरनक््यत इत्यादौ नाश शब्द पिनेत्युच्यते(१) ॥ ५॥ & ॥ नश्यन्त्यव न संदेहो ज्ञाला द्वाेति भ्रातः । घःज्ञानादटाज्ञानं पथा लोकै विनश्यति ॥ ७ ॥ ज्ञात्वेति । “ ज्ञात्वा देवं मुच्यते सदेपाशः ` इवि ्ेताभ्ववरश्रतिरित्यथेः । ज्ञानस्याज्ञाननिवतकत्वे घटज्ञानं टन्त; ॥ ७ ॥ तथाऽ<स्मज्ञानमाचेण नश्यस्यज्नान मात्मनः । रज्ञवज्नानविनशन रज्जुसप। विनश्यति ॥ < ॥ तथाऽऽ्माज्ञानन भेन संस्ारश्च विनश्यति । तस्मादज्ञानमृखस्य संसारस्य क्षयो हर ॥ ९ ॥ अन्ञाननाश्दरमनिटत्तो रज्जुसपेन्यायः ॥ < ॥ ९ ॥ आत्मनस्तच्वविज्ञानात्तवं बह्व केक्टस्‌ । यथा स्प॑दमंशस्य ततं दण्डादि केवटस्‌ ५१०॥ १६. "धा ह्यञ्च( \ ९६४ २६६ तात्पयदीपिकासमेता-- [ ३ मुक्तदण्डे- नयु कथम्ात्मन्नानादज्ञानतत्कायनिवृत्तिः संसारदश्ायामह कताऽटं भोक्ते- त्यादावहपित्यात्पाने भासमाने सत्येव तज्राऽऽरोपितसंसारावभासादित्यत आह-आत्मनरतच्वोति । अन्नानं हि निरश्चमव्यात्मानपंशवन्तमिव कृत्वा तत्नकमश॒मावृणाति नेतरम्‌ । यन्नाऽऽवणाति स॒ विच्रमदशायामहामित्यवभातो ्रमतःकारणयोरथिषठानम्‌ । तन्मात्रावभासो भ्रमस्य हेतुरेव न निवतकः । य॑ ए१नरावृणोति निरतिश्यानन्दरूपमद्वितीयं तदज्ञानस्य विपयमात्मनस्त्तरं ब्रह्मेव तज्जानादज्ञानस्य निषटत्तिनाधिष्ठानन्नानमात्रादित्यथः । अधिष्टानन्नानस्य श्रमाः निवतेकत्त्रे वरिशेषन्नानस्य च नितरेतकत्वे निदशनमाह--यथा स्पीति । अयं सपे इति विच्रमेऽभासमानो दण्डस्य तनुँदीवत्वादि साधारणाकारोऽधिषएटानम्‌। आव्तस्तु दण्डत्वादिरसाधारणाकारो व्रिपय्रेदमश्षसय पारमार्थिकं सूपं तेन रूपेण दण्डस्य ज्ानाष्िरमनिवरत्तियथेत्यथेः ॥ १० ॥ अस्य सुसाग्णिस्तच्ं तथा ब्व केवलम्‌ । अज्ञानमृटं कज।दिकारकक्नाननिर्मिंतम्‌ ॥ 94 दाष्न्तिके योजयति-अरयेति । कर्मणः ससारनिवर्तकल्वेन तन्पृराज्ञाना- निवतकत्वं(१) कारणमाह- अन्ानेति ॥ ११ ॥ अज्ञानवाधकं कमं न मेदम्बुजेक्षण । कर्मणा परमा मुक्तयाद सिध्यति केशव ॥ ३२॥ सा विनध्यत्यसदेहः स्वगाकं। यथा तथा | तस्मान्न कमणा मुक्तिः कलकाटिशतेरपि ॥ ३३ ॥ न केवलं कमणः स्वमूरत्वादज्ञानं॑प्रत्यनिवतंकत्वं॑निवतकन्वेऽत्ाननिद- तिरूपाया मुक्तः कमेजन्यत्वेन स्वगवद नित्यतरपरसद्धगदपि तद. निवतकत्वमि- त्याह-कमेणेति । ‹ कमणेव हि ससिद्धिमारिथता जनकादयः `! | इत्यादिभिरपि न कमणो गुक्तिदेत॒तोच्यते । किंतु सम्यक्रिसिध्यत्यनया यक्तारते विद्या सासद्धपदेनीच्यते । तत्पातिवन्धकपापनिराकरणर्द्ररा पर- + ङ पस्तके--“ तस्मान क्मगा मक्त स्तानादृव कवटात्‌ । कमवप म॒क्तिः क्लक्रटि्तरयपं 2 | इतिं विदोमपाठां दस्यते । --------~ --- ~ ~~ - -- ---~न---- -- ~~~“ १५६. भतेभ्र । ङ. भाप्रतशः । २ व. "वस्थाभाः। २ ड, "नुवद्‌।वं । ४. -षय।च्पद्‌ । 4 ष, ङ. त्वेत | ६ व. भजेद्‌ | ७व. ङ, टाक 1 । < क. ल. म्‌. ध, दूरेण व्ि्याप्ताः । सस्यायः ३ ] मृतसंहिता | २६७ युक्तो साधनता कमणेऽभिषीयत दाति मन्तग्यम्‌ ॥ १२ ॥ १३ ॥ कम॑णेवपरा मुक्तिर्न ज्ञानादेव कवछात्‌ । तच कम॑ द्विधा वि ष्णा विजानीहि विचक्षण ॥ १४ ॥ एकं केमऽऽन्तरं बाद्यमपरं पङ्कजक्षग । वायिकं कायिकं वाद्यं कमं मानसमान्तरम्‌ ॥ १५॥ कमणः साक्षात्परममुक्तावसाधनत्मे वैयथ्यमेव प्राप्चामिति चेन्न । विचित्र हि कम तत्र किंचित्साक्षादसाधनमपि ज्नानद्रारा परमुक्तं साधनम्‌ । किंचित्पु- नरपि परिपक्षज्ानसद्टकृतमपरथक्तो । विचित्त केवलं भोगसाधनमि्यादिपका- भेदेन तदुपयोगसंमवरादिस्याह--कमेणवापरेत्यादिप्रपञ्चेन । कमणा सहेव त्रानादुपासनारूपादपरिपकषात्पन्नानेष्रा तयोरन्यतरलाभमात्रेण कमत्यागेनाक- रणनिपित्तपत्यवायात्तदुपायमपि परतिवध्यत परिपकात्मन्नानं पनरनादिमावप- रम्परोपानित सचितमपि निदेदेत्‌ । न केनचित्मतिवध्यते । श्रयते हि-- “ एतः ह वाव न तपति । किमह. साधु नाकरवम्‌ । किम पापमकरव- पमितिस य एवं विद्रानेते आत्मान स्पृणुते" इति । स्मयते च-- ५४ ज्ञानासि; सनकमीणि बस्मसात्कुर्तेऽखन "` । ‹‹ नटि ज्ञानेन सदृश पथित्रापेह विद्यते '' इति । वरिभागनोपयागं दरोयतं कमे विभजत-- तत्र कर्माति ॥ १४॥ १५॥ तजर सष प्रं बह्म न चान्यादति यः पुमान्‌ । उपास्ते श्रद्धया नस्ये स सम्यगन्ञानमामृयात्‌ ॥ १६ ॥ आन्तरस्य कमणः फटमाह-- तत्र सवेमिति ॥ १६ ॥ यः पुमान्देवदवेशं तरिन्॑रं चन्द्र।खरम्‌ । उमाधविग्रहं शुद्धं नाटयरीवं महेश्वरम्‌ ॥ १७ ॥ तस्यव विषयभेदेन फन्टाम्तरमाह-- यः एमानिति ॥ १७ ॥ वरह्विषप्ण॒महदेवेरुपास्यं गणम॒तिभः । उपास्ते तस्य विज्ञानं जायते पारमेश्वरम्‌ ॥ १८ ॥ पारमेश्वरमिति । परमेन्वरय्य सकलरूपेविषयसाक्षकारक्रमणं निष्कनरू- पावेषयं चेत्यथः ॥ १८ ॥ क---- -- -- -- ~~~ -- -------==-------=-~---~---- ~= =-= ------ -- -~ २६८ तात्पयदीपिकासमेता- [ ३ मुक्तिखण्डे - अथवा चित्तकाट्ष्याच्छिवसारुप्यमच्युत । ठन्ध्वा भुक्त्वा मंहाभागानन्ते विज्ञानमश्वरम्‌ ॥ १९ ॥ रागाद्यसुपहतचित्तस्याक्तम्‌ । तदुपहतनित्तस्य पनराट-- अथवा चित्ते ति॥ १९॥ ठष्ध्डा तेन महाविष्णां प्राप्रोति परमां गतिम्‌ । य; शिवं गुणमूर्तनामुएमस्ते श्रद्धया सह ॥ २०॥ गुणमूर्तनिापीति । ब्रह्मविष्णुखद्राणां मध्ये यो स्द्रमुपास्त इत्यथः ॥ २० ॥ स ठन्ध्वा सुद्रसारूप्यं कमानज्ज्ञानेन मुच्यते । यो रुढस्यापरां मृतिंमृपास्त श्रद्धया सह ॥ २१ ॥ स ठन्ध्वा रुद्रसारुप्यं भुक्खा भागानतिपियान्‌ । सित्तपाकानगुण्येन शिवक्षारृप्यमेव च ॥ २२॥ अदहग्रह्मदिवेचिच्येण सायुञ्यादिव्यवस्था प्रागुक्तरीत्या द्रष्टव्या ॥२१।।२२॥ गिवस्ायुज्यमाम)ति शिवज्ञानन केशव । अत्यन्तापरमां मूर्तिं यः पुमानीश्वरस्य त्‌ ॥ २३॥ उपास्ते रुद्रसारोक्यं स ठब्ध्वा पुरुषांक्तम । पक्त्वा भ।गान्कमाद्विष्णा सुद्रसारूप्यमेव च ॥ २४॥ अत्यन्तांपरमामिति । परतीकमत्यन्तापरमं फएरायेम्‌ । तन्तद्रणवशेष्टमप- रम्‌ ॥ २३॥ २४॥ रुदसार्म प्यमन्यद्रा सायुज्यं विख्याऽऽप्नुयात्‌ । अथवा विष्णरोक्रादी नवाप्य पुरुषोत्तम ५ २५१५ तच तच महाभागानवाप्य कमदक्षण । पृथव्यां जायते शुद्ध ब्राह्मणानां कटे नरः ॥ २६ ॥ स्वाभाविकं परमं प्रतीकोपासकः; ऋमात्स्वरूपोपासनं कभत्‌ इत्याह- विद्ययेति ॥ २५॥ २६ ॥ यः पुमाञ्श्रद्धया नित्यं स्वामुषास्ते जनार्दन । स शुद्धचित्ता विष्णो प्रप्य कटेन मामपि ॥ २५॥ मध्यायः २] सूतसंहिता । २६९ विष्ण्वादिप्रतीकादिष्वाह- यः पुमानेति । अनन्तरोक्तमिदं च निष्कामस- ापविषयमिति द्रष्व्यम्‌ ॥ २७ ॥ भक्त्वा भोगान्पुनज्ञानं ठन्ध्वा मुक्तो भवेन्नरः । अथवा चित्तपकलत्याद्विष्णुसारूप्यमव्‌ १। ॥ २८ ॥ विष्णसामीप्यमन्यद्रा विष्णुसारोक्यमाप्रयात्‌ । यस्तवापरमां मृतिंमुपास्ते श्रद्धया नरः ॥ २९ ॥ तव सामीप्यमापोति कमेणेव विमुच्यते । अत्यन्तापरमां मति य उपास्ते तवाच्युत ॥ ३० ॥ स लब्ध्वा तव सालोक्यं पुनः सामीप्यमेव वा । सारूप्यं वा पुनश्ित्तपरिपाकानुकृटतः ॥ ३१ ॥ मामवाप्य परिज्ञानं ठभ्ध्वा तेन प्रमुच्यते । अथवा वित्तकाटुष्याद्रह्ादिभवनं गतः ॥ ३२ ॥ वैकल्यादिति । रागादियोगात्‌ ॥ २८ ॥ २९॥ ३० ॥ ३१ ॥ ३२ ॥ तच भक्त्वा महाभागान्कमाद्भूमो विजायते । यः पुमान्हदये नेत्य ब्रह्माण पङ्कजक्षण ॥ ३३ ॥ अक्षमाठाधरं शुभ्रे कमण्डलु कराम्बुनम्‌ । वरदाभयहस्तं च वाचा सहितमीश्वरम्‌ ॥ ३४ ॥ उपास्ते ब्रह्मसारूप्यं स याति परुषात्तम । विशृ द्धचित्तशवन्मत्यस्त्वामवाप्य ततः परम्‌ ॥ ३५ ॥ पराप्य मामद्रयं जानं कब्ध्वा तेन प्रमुच्यते । अथवाऽपक्चित्तश्द्रु्मरोके महायुखम्‌ ॥ ३६ ॥ भक्त्वा प्रम। महाप्राज्ञः सदाचारवतां कले । जायते पूथ॑भविन बह्मध्यानरतो भवेत्‌ ॥ ३७ ॥ बर्णः परमां म॒तिं य उपास्ते जनादन । बह्स्ामीप्यमापोति नात्र कार्यां विचारणा ॥ ३८ ॥ १ ङ. ' प्यम॒च्यते । २ ख.ग.च। ३ ङ, गन्कमाद्धूमां प्रजा ।४ क. ल. घ. ड, द्मणोऽप | २७० तात्पयंदीपिकासमता-- [ ३ म॒क्तिष्ठण्डे- विशुदहदय। मतः कमान्मामामयाद्धेर । अविशद्धा वजायेत करमेण वसुधातले ॥ ३९ ॥ अत्यन्तापरमां मतिं ब्रह्मणः परमेष्ठिनः । य उपास्ते स साटोक्यं याति शुद्धस्तु मृच्यते॥ ४० ॥ अशद्धा जायते भमो कमाद्धूवत्वा महासुखम्‌ । यो देवतान्तरं नित्यमुपास्ते श्रद्धया सह ॥ ४३॥ चित्तपाकानुगुण्यन मृत्युतकषबलेन च । साटाक्यादिपदं टब्ध्वा पुनव्रह्मपद्‌ हरे ॥ ४२॥ टन्ध्वा विष्णुपदं वाऽपि मम रूपं महत्तरम्‌ । भत्ता ठन्ध्वा मम ज्ञानं तेन मुच्येत बन्धनात्‌ ॥ ४३ ॥ अथवा मलिनस्तत्र भुक्तवा भ।गाननेकशः । भूमे। विजायते मत्यः सत्यमेव न संशयः ॥ ४४ ॥ सवेमृतिंष मां वुद्ध्वा श्रद्धया परया सह । य उपास्ते महाविष्णो मुल्य॑त्कषक्रमेण तु ॥ ४५॥ चित्तपाकानुगरण्यन हरे श॥प्रं क्रमेण तु । अवाप्य प्रमां मूर्पिं मम सर्वोत्तमां नरः ॥ ४६ ॥ || २३३ ॥ ३४५४ ॥ ३५ ॥ ३६ ॥ ३७ । ३८ ॥ ३९ ॥ ४० ॥ ४९ ॥ || ८२ ॥ ४२॥ ४८४ ॥ ८४५॥ ४६॥ लब्ध्वा मत्तः शिवज्ञानं तेन याति परां गतिम्‌ । एवमव करमाद्विष्णो नरो बाह्येन कर्मणा ॥ ४५७ ॥ मामव।प्य शिवज्ञानं टन्ध्वा तेन प्रमुच्यत । अविशद्धोऽपि बाह्येन कमणा तत्र तत्र त ॥ ४८ ॥ *- ~~~ ------------ -------------- = कनज १. न्मा प्राप्तुः | ग. इ. तता । ३. मतः । ४१, (वमादि्क्र" । अव्ययः ३ | सूतसंहिता । २७१ सालोक्यादि पदं रभ्ध्वा पुण्यकरमंक्षपे पुनः । परम तरिजायते पश्वात्कुरुते कर्म पूर्ववत्‌ ॥ ४९ ॥ वाद्येन कमणा मृक्तिः करमत्कलिनि सिध्यति । आन्तरेणाचिर।देव कमणा मृक्तिरच्युत ॥ ५० ॥ मानसकर्मोक्तन्यायं बवाचिककायिकरमणोरतिदिशति--एवमेवं -कमादिति || ८७ || ८८ ॥ ८९ ॥ ५० ॥ यथाऽऽन्तरापचारेण नराणां वह्टभाः चिवः | तथाऽनन्तरेण ध्यानेन वह्पा मम जन्तवः ॥ ५१ ॥ वाद्यं कम महाविष्णो ज्नानच्छात्पादकं भवेत्‌ । स्पागश्च कमणां तद्न्महाविष्णा शम।(दयः ॥ ५२ ॥ मानसस्य बाद्याद्िकेपे निदशनमाह--यथाऽऽन्तरेति ॥ ५१ ॥ ५२ ॥ ठंहव सम्परग्ञानाङ्गमित्येषा शाश्वती श्रुतिः | वाराणस्यादिके स्थाने विशि परमश्वरे ॥ ५३ ॥ वतनं केवर विष्णा नराणां मरणातरम्‌ । सम्यग््ञानप्रदं दिव्यं सत्यमक्तं जनादन ॥ ५४ ॥ निव्यं द्वादशसाहस्नं प्रणवं य। जपत्यस्चा । मत्प्रसादान्मम ज्ञानं मरणादुध्वमाप्नयात्‌ ॥ ५५ ॥ भ्र मत्पशचाक्षरं मन्ते प्रणवन षडक्षरम्‌ । नेत्यं द्वादशसाहस्रं यो नपेच्छृद्धया सह ॥ ५६. ॥ स पुनमरणादुध्वं मम ज्ञानं महत्तरम्‌ । मत्तो लब्ध्वा परां मुक्तिं तेन याति न संशयः ॥ ५७ ॥ यः पुमाञ्शतरुदी ध जपति श्रद्धया सह । दिने दिने महाविष्णो मरणादध्वेमेश्वरम्‌ ॥ ५८ ॥ णना > ~ ---- ~ - --- --- ध. मक्तस्च्य)! २. णज्ञातं । २ ङ. प्ररमात्परम्‌ | ---- --- -- ~ कज = न ---~---- २७२ तात्पयदीपिकासमेता-- [ ३ मुक्तिखण्डे- ज्ञानं ठभ्ध्वा स विज्ञानादेब याति परां गतिम्‌ । याने कर्माणि बाह्यानि मरणादु्वेमच्युत ॥ ५९ ॥ शभ्वैती श्रुतिरिति । कमणो ज्ञानेच्छामात्रजनकत्वे “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यङ्गेन दानेन" इत्यादिश्रतिः । कमादीनां ज्ञानं भत्य- न्तरङ्कनत्वे “शान्तौ दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्‌" इति श्रतिः । त्यागस्य तु ^ त्यागेनैके अमृतत्वमानशुः इति | सन्यासवद्ाराणस्यादो शरीरत्यागः प्रणवादिमच्रजपोऽपि साक्ाज्ज्ानसाधन- मित्याह- वाराणस्यादिक इति ॥ ५२ ॥ ५४ ॥ ५५ ॥ ५६ ॥ ५७॥ ॥ ५८ ॥ ५९ ॥ मम ज्ञानप्रदानोति कथितानि मया तव। तानि कल्याणवृत्तस्य विद्धि नान्यस्य कस्यचित्‌ ॥ ६८ ॥ पापिष्ठानामपि श्रद्धाविहिनानां जनार्दन । म॒क्तिदं मरणादर््वं शिवक्षकवतंनम्‌ ॥ ६१ ॥ पुराकोखाहटो नान्ना वृषटो विधिचोदितः । कामिन पीडितः स्वस्य पितरं पङ्जेश्षण ॥ ६२ ॥ हत्वा मातरमादाय गत्वा मोहेन केशव । वेद्‌।रण्यं यथाकामं चरिता मरणं गतः ॥ ६३ ॥ तजर वत॑नमात्रेण स पृनः पुरुषाधमः | प्रनष्ठपापः शुद्धात्मा वेदारण्यवतो मम ॥ ६४ ॥ प्रसादादेव वेदान्तज्ञानं छर्ध्वाऽमृतोऽप्रवत्‌ । तस्माद्विमुक्तिकामानां रिशिष्टेषु जनादन ॥ ६५ ॥ शिवक्षत्रेषु मद्धक्त्या वतनं केवलं परम्‌ । सूत उवाष-- एवं महेश्वरेणोक्तं निशम्य पुरुषोत्तमः ॥ ६६ ॥ अध्यायः ६ ] पृतसंरितं । २७३ परणम्य प्रया भक्त्या परच्छेद्‌ पुनरदिनाः ॥ विष्णुरुवाच- वेदारण्यस्य माहार्यं भोतुमिच्छामि शंकर ॥ ६७ ४ तदय भगवन्त्राहे ममं कारुण्यविग्रह ॥ दश्वरे उवाच- दामि तव विष्णो श्रीवेदारण्यस्य वेभवम्‌ ॥ ६८ ॥ अतीव श्रद्धया साधं शुणु सवेजगद्धितम्‌ \ श्रीमद्रत्मीकसंज्ञस्य मम स्थानस्प दक्षिणे ॥ ६९ ॥ जपादिभ्यः शिवक्षेत्राणां विशेषमाह- तानि कस्याणद्त्तस्येति ।॥ ६० ॥ ॥ ६१ ॥ ६२ ॥ ६२ ॥ ६४ ॥ ६५ ॥ ६६ | ६७ ॥ ६८ | ६९ ॥ समदरर्त।रे मद्धक्तरखिटेरावृतं सदा पुरा सर्गे महाविष्णो भ्ररये विलयं गते ॥ ७० ॥ कल्पादी वेदनां शरीरिणां अथमएवतारस्थानत्वेन तस्येव केदारण्यमिति परसिद्धिरित्याह- प्रा सगेइत्याे ॥ ७०॥। मयि संस्काररूपेण स्थिता वेदाः सनातनाः । कल्पादा पूर्ववन्मतः भ्रवरत्ता विमलाः पुनः ॥ ७१ ॥ समस्तलोकरक्षाथं हरे भत्वा शरीरिणः । श्रद्धया सहिताः श्रीमदेदारण्यं महत्तरम्‌ ॥ ७२॥ अवाप्य वेदतीथोख्ये समुद्रे संस्थिते ह्रे । अधयाजनावेस्तीर्णे पादथोजनमयते ॥ ७३ ॥ स्नानं छऊत्वाऽकवारे च सदा पवणि केशव । पृजयामासुरी शानं श्रीवेदारण्यनायकम्‌ ॥ ७४ ॥ श्रीवेदारण्यनाथोऽपि सह देव्या जनार्दन । प्रसादमकरात्तेषां वेदानामम्बिकापतिः ॥ ७५ ॥ १ ङ. "ग्रहात्‌ ॥ ९.1२. ढः. मद्रास्मी" । र इ, पप्तता । २५ २७४ तात्पयदीपिकासमेता- [ ३ मुक्तिण्डे- स्कन्दश्च मःसुतस्तर्सिमिस्तीथं स्नात्वा महत्तरे । प्रीवेदारण्यनाथासख्यं समाराध्य प्रसादतः ॥ ७६ ॥ निहत्य तारकं विष्णा महावीपपराक्रमम्‌ । पददो सर्वटोकानां परमं सुखमच्युत ॥ ७७ ॥ नारदो मुनिरत्रव स्नात्वा पकाणि शंकरम्‌ । श्रीवेदारण्यनाथाख्यं श्रद्धया परया सह ॥ ७८ ॥ मत्तो मत्सकाशात्‌ । स्पष्ठोऽध्यायरेषः; ॥ ७१ ॥ ७२ ॥ ७३ ॥ ७४ । | ७4 ॥ ७६ ॥ ७७ |} ७८ ॥ समाराध्याऽ^त्मवित्नानं संसारच्छेदक।रणम्‌ । सन्कृमारात्सवज्ञादाप्तवानम्बुजेक्षण ॥ ७९ ॥ याज्ञवल्क्यो मुनिस्तत्र स्नावा तीथं महत्तरे । वेदारण्येश्वरं भक्त्या प्रातःकाठे समाहितः ॥ < ° ॥ पर्वण्याराध्य तस्येव प्रसादादेव केवलात्‌ | योगीश्वरोऽभवद्धीमान चिरादेव केशव ॥ ८१ ॥ तथा गार्गी च मेयी तत्र तीर्थं महत्तरे । वेदतीथाभिपे स्नानं छत्वा पवेणि केशव ॥ <२॥ श्रीवेदारण्यनाथास्यं शंकरं लिङ्गरूपिणम्‌ । प्रदक्षिणत्रयं कतवा प्रणम्य वसुधातले ॥ ८३ ॥ प्रसादादेव तस्येव ज्ञानयोगं विमुक्तिदम्‌ । आवचेरादेव सवज्ञायाज्ञवल््यादवापनुः ॥ ८४ ॥ श्वेतकेतुमुनिस्तत स्नानं छलवाऽम्बुजैक्षण । परदाक्षिणचयं रत्वा वेदारण्याधिपं हरम्‌ ॥ <५ ॥ प्रणम्थ दण्डवद्भूमौ भक्त्या परमया सह्‌ । पितुरुद्‌। टकान्साक्षाद।सविज्ञानमच्युत । <६ ॥ ~~~ ---~ ----- --- -- --------- ------~--- ~ ---- ----~ ~~~ --~------*-- १ ग. हरे । मध्याय: ३] सूतसंहिता । क ^ १९ग. वकप्रप्रपद्क । € क्षयप्र्ादतः॥ ५.० 1अ । २ क्ल्य [ अवाप सवेसंसारकारणाज्ञाननाशकम्‌ । वरुणो वेदार्तीथऽस्मिन्प्वणि श्रद्धया सह ॥ ८७ ॥ स्नानं छृत्वा महादवं श्री वेदारण्यनायकम्‌ । समाराध्य प्रसदिन प्राप्तवानात्मदशंनम्‌ ॥ << ॥ तस्प पुत्रो भुगुस्तस्मिस्तीथं स्ञाला महत्तरे । वेदारण्याधिपं दवं वेदवेदान्तनायकम्‌ ॥ ८९ ॥ दृषा पदक्षिणीदत्य श्रद्धयाऽऽराध्य शंकरम्‌ । प्रसादात्तस्य विज्ञानं ब्रह्मत्मकंयप्रकाशकम्‌ ॥ ९० ॥ अपरोक्ष पितुर्टभे वरुणाहषि सत्तमः । तरिशङ्कर्वैदतीथऽस्मिञ्श्रद्धया सह प्रवणि ॥ ९१ ॥ सानं छरुत्वा महदिवं वेद्‌(रण्याधिपं हरम्‌ । प्रदक्षिणत्रयं छत्व प्रणम्य वसुधातले ॥ ९२॥ लेभे परमविज्ञानं सुहृदं सवहुःखनुत्‌ । वहवा वेदती्थऽस्मिन्वेदारण्ये ऽतिशोपने ॥ ९३ ॥ सानं रलाऽम्बिकानाथं श्रीवेदारण्यनायकम्‌ । टदा भरदक्षिणीरत्य व्रह्मविज्ञानमय्युत ॥ ९५४ ॥ अव(पुरवद्जं तस्य प्रसादादेव मुक्तिदम्‌ । अचर भूमिप्रदः साक्षादद्रलोके महीयते ॥ ९५ ॥ आवासकमिद। रातं पदमाप्रव्यसंशयम्‌ । धनधान्य प्रद्‌ मर्त्या धनदेन समो भवेत्‌ ॥ ९६ ॥ अन्नदानपरः श्रीमानयोगी भवति धुवम्‌ । तिलदानान्महापापन्मुष्यते नात्र संशयः ॥ ९७ ॥ कन्यादान प्रदानेन पावन।लोकमाुयात्‌ । वस्रद्‌नेन दवेन्दौ भवत्येव न संशयः ॥ ९द ॥ २७१५ २] [1 स्‌ 0 ) २७४ तात्पर्यद्ीपिकासमेता-- [ २ सुक्तिदण्डे- विषुवायनकाटेषु ग्रहणे सामसययोः । व्यतीपाते तथा पर्वण्याद्‌यामेन्दुवा्षरे ॥ ९९ ॥ सात्दा यो बेडतीर्थऽस्मिञश्रद्धया परया सह । परदक्षिणडयं रत्वा वेदारण्याधिपं शिवम्‌ ॥ ५०० ॥ प्रणम्प दण्डवत्तस्मे भदत्वा दीपमच्पुत । निष्कमानं धनं दसा श्रद्धया शिवयोगिने ॥ 3 ॥ उपवासं करोत्यत्र स मुक्तो नक्रं संशयः । सुमृहू्तेषु यस्तत्र क्लात्वा दष्ट महेश्वरम्‌ # २॥ शिवयोगिकरे दसा पणमाञ धनं मृदा । मरहमहत्यादिभिः पपेर्मुच्यते नात्र संशयः ॥ ३ ॥ त्रैव मरणं पतो विमुक्तो भवति धुष्‌ ॥ सवरोगहरं स्थानमिदं भक्तिमतां नृणाम्‌ ॥ ४ ॥ मया च मम देव्या च मम भक्तेमहत्तमेः। पूजितं पुण्यदं स्थानमेतद्ुक्तिषिमुक्तिदम्‌ ॥ ५ ॥ मुक्युपायो मया शक्तः सववेदान्तसंप्रहः । श्रद्धाहीनाय मत्या न्‌ देथोऽं लयाऽच्युत ॥ ६ ॥ सूत उवाच-- इति माहेश्वरं व्‌(क्वं निशम्य कमलेक्षणः । प्रणम्थ देवमीशानं परितुप्तोऽभवद्धरिः ॥ १०७ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां मृक्तिखण्डे मुकत्युपायकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ | ५९ ॥ ८० ॥ ८१ ॥ ८२ ॥ ८२ ॥ ८४ ॥ ८५ ॥८ ६॥ ८७ ॥< < ॥. ८५ ।। ९.० ॥ ९९ ॥ ९२ || ९३ ॥ ९४ ॥ ९५ ॥} ९६ ॥ ९७ ॥ ९८॥ ९९ ॥ १००॥१। २५३ ४ ५\॥ &॥ १०७॥ ~ 9 -- ~ [9 छ धः --- + ~~ ------ --------------- इति श्रीसृतसेदितातात्पयेदीपिकायां युक्तिखण्डे युक्त्युपायकथनं नाम्‌ । तृतीयोऽध्याय ‡: || २ ॥ १. काटे च. भ्र । रग. तनव्‌ । सस्याय; £ | सूतसंहिता । २७७ ( अथ चतुर्थोऽध्यायः ) -\+ >+ ;- ईश्वर उवाच-- अथातः संप्रवक्ष्यामि मोचकं पुरुषोत्तम । श्रद्धया च महाभक्त्या विद्धि वेदेकदर्भितम्‌ ॥ ३ ॥ पुरा सरस्वती देवी सतवियालया शभा । अकारादिक्चषकारान्तेवर्णरत्यन्तनिमलेः ॥ २ ॥ आविकतस्वरूपा श्रीज्ञानमुद्धाकरा परा । अक्षमालाधरा हैमकमण्डदुकर)म्बुना ॥ ३ ॥ सवेक्न।नमहारत्नकोशुपुस्तकधारिणी । कून्देन्दुसदशाक।रा कण्डलद्वय मण्डिता ॥ ४ ॥ प्रसन्नवदना दिव्या विचित्रकटकोञ्जला । जटाजृटधरा शुद्धा चन्दाधरुतशेखरा ॥ ५ ॥ पृण्डरीकसमासीना नीलग्रीवा तरिटोचना । सवेलक्षणसंपृणा सवाभरणभूषिता ॥ & ॥ उपास्यमाना मुनिभिरदेषगन्यरवेराक्षसेः । मामपृच्छदिदं भक्त्या प्रणम्य शुषि दण्डवत्‌ ॥ ७ ॥ यतो मुक्तिरवरूपतदुपायपरिज्ञानानन्तरं युक्तिमदातारे जिज्नासा । अतस्त- दनन्त्रं तत्कथनं प्रतिजानीते अथात इति । वेदे कदर्दिततमिति ॥ १५ २॥ ॥ २।॥ ८५।॥ ५॥६॥ ७॥ अहे च परया युक्तः छपा पुरुरोत्तम । अवोचं मोचकं देव्ये हितापाखि्देहिनाम्‌ ॥ < ॥ घन्धहतेत्वं तरिमोचकरवम्‌ । तदुक्त युत्तरतापनीये--स्वात्मवन्धहर इति । गभापिनिषद्यपि- १ ङ्‌. (करी प । २क. ष. 'न्यहतृचं मो" । ग. नन्धकरतृत्वं हिमो । छ, (न्पहतुत्व दिष्ठे \३ ख. स्वात्मा ९. । २७८ तात्पयदीपिकासमेता-- [ ३मक्तिखण्डे- “"अद्युभक्षयकतीरं पाशमाक्तिभदायिनम्‌ । यदि यान्यां पश्वा तं प्रपये महेश्वरम्‌ ॥ ८ ॥ रह्य(य(: स्थावरान्ताश्च पशवः परिकीतिताः | तषां पतिरहं देवः स्मृतः पशुपतिवुधेः ॥ ९ ॥ पद्युपाशविमोचनकतोरं मोचकं वक्तं बद्धान्पश्चुनाह-- ब्रह्माद्या इति । कर्मः परिपाकात्माग्भोगपदानेन कमेपरिपाकानन्तरं मोक्षप्रदानेन च पाति पशुनतः स्वयं पटुपतिरित्याह-- तेषां पतिरेति ।॥ ९॥ मायापाशेन वघ्नामि पशूनेतान्सरस्वति । तेषां पशूनां सर्वेषां मोचकोऽ्टं सुटो चने ॥ १०॥ वन्धानिवतेकमांत्पानमुक्त्वा बन्धकारणमाह-- पायेति ॥ १०॥ ममिव मोचक प्राह श्रुतिः सध्वी सनातनी । भ्रतिषरीयसती भाक्ता प्रमाणानां सुलोचने ॥ ११॥ नमु बिरहितकरणादकरणनिमित्तपापानुदयात्काम्यकमौक्ररणेन च भोगहे, तुपुण्यानुद यात्पूवेदतपुण्यपापयोश्च भोगेन पक्षयादयत्नसिद्धा विमाक्तः किं त मोचकेन } यद्यवश्यं मोचकेन भवितव्यं तथाऽपि शिव एवेति कृतः । अन्योऽ हियः कधिदन्रूयात्स्वयमेवेति तत्र कुतो निश्चय इत्यत आद-- मामेवेति श्रुतिस्त्वज्चभक्षयेव्यादिका समनन्तरोदाहुता गर्भोपनिषत्‌ । आप्रवचनादिभ्य श्रुतेः मास्ये विशेषमाह श्रुतिवेलीयसीति । ज्ञानस्य स्वतःपरामाण्यात स्वतःश्रतेरनादित्वेन कारणाभावान्न कारणदोपादप्यपामाण्यमित्ययः ॥ ११। स्वतश्च परतो दोषा नहि तस्याः कदाचन । अन्येष(मक्षजादीनां प्रमाणानामविद्यया ॥ १२॥ दोषस्तभावनाऽस्त्येव ततस्तेषां सुटोचने । विरोधे वेदव।क्येन प्रमाण्यं नेव सिध्यति ॥ १३॥ श्रुतिव्यतिरिक्तेयु प्रत्यक्षादिषु कारणदोषसभवध्ेत्कथं तहिं तत्र पभरामाण्य व्यवहार इत्यत आह--अन्येषाभिति । अविद्याकायैत्वेनावस्त्वेव विषयीकुये “~ १ख. ग. ड. (मात्मन्ञानमु। २. द्धानिमुक्तिः। २. “दिम्पोऽच श्रु ४ष दित्वात्‌ । नकाः | ५ ग. इ. नासि । ध अध्याय; 9 ] सूतसंहिता । २५९ तमेषां व्यावहारिकफमेव प्रामाण्यम्‌ | उपनिषदस्तु वस्तुतरिषयत्वात्तस्वावेदनल- षणं मामाण्यम्‌ । यदाहुः-- “(प्रत्यक्षादिममाणानां प्रामाण्यं व्यावहारिकम्‌ । आभित्या्यं प्रपञ्चः स्याद लीकऽपि प्रमाणवान ॥ अद्रेतागमवाक्यं तु तत्वावरेदनरक्षणम्‌ । प्रमाणमभावं भजता बाधवेधुयहेतुतः " इति । तथा संदरपाण्ड्यवार्तिकमपि-- “(देहात्मप्रत्ययो यद्रपपाणन्वेन संमतः | लोकिकं तद्वदेवेदं प्रमाणं त्वात्मानिश्चयात्‌'' इति । १२॥ १३॥ स्मतयश्च पुराणानि भारतादीनि सुदरि । वेदमलान्यतस्तेन विरां५ मृटिनामपि ॥ १४॥ स्मृतिप्राणादीनां तु वेदाविरोधेनेव प्रापाण्यापिति प्रथमखण्डस्य प्रथमा ध्याये वार्णतम्‌ । अनुमितवेदमूरानां स्थरृतिप्राणादीनां यावन्मृलोपरम्भनं मत्यक्षश्रुतिरिरोषनानयुष्ठानलक्षणमपरामाण्यभूक्तम्‌ ॥ १४ ॥ न सिध्यत्येव सुश्रोणि प्रामाण्यं सृक्ष्मदशन । पाञ्चराजादिमार्गाणां वेदमलत्वमास्तिके ॥ १५॥ पञ्चरात्रादीनां तेः स्वयमेव वेदमृरतानङ्खीकाराद्रेद विरुद्धानेकार्थोपिदरशशाच स्मृतिपुराणादि वन्न यावन्मृलोपलम्भं किंतु सवेथेवापरामाण्यमित्याद--पा्चग- तेति ॥ १५ ॥ नहिं स्वतन्त्रास्ते तेन भ्रान्तिमृटा निरूपणं । तथाऽपि यांऽश। मागांणां वदेन न विरुध्यते ॥ १६ ॥ वेदमृटत्वं नहि किंतु स्वतच्ाः । हिशम्दो वेदमूलत्वविरह तदीयशाखम- सिद्धिमाह । आपाततः भमाणवदाभासेऽपि निरूपणे शआरान्तिमूरा एवेन्यथः। वेदाविरुद्धांशे प्रामाण्य करि न स्यादित्याश्चङ्क्य तद्धवत्येवाधिकारिषविशषं प्रतीत्याह-- तथाऽपि य इति ॥ १६॥ सांऽशः प्रमाणमिवयुक्तं केषाचिदधिकारिणाम्‌ । अत्यन्तगटितानां तु प्राणिनां वेदमागेतः ॥ १७ ॥ तानेवाधिकारिण आह--अत्यन्ताति ॥ १७॥ १. "तामेतेषां। २क. घ. णय ३ प. प्पाण्स्ववा? | ४ व. `न ॥ प्र, २८० तात्पयेदीपिकासमेता- [३ म॒क्तष्ण्डे- पथरात्रादयो मागाः काटेनेवोपकारकाः तान्तिकाणामहं देवि न दकयोऽव्यवधानतः ॥ १८ ॥ तेषामप्युपकारकत्वे भश्रुतिसाम्यमेव तर्हीत्यत आह--ताचिकाणााति । अव्यवधानेन न टभ्यः किंतु व्यवधानेनेव ॥ १८ ॥ फालेन देवताप्राभिद्व(रेणवाहमास्तके । लभ्यो वेदैकनिष्ठानामहमव्यवधानतः ॥ १९ ॥ तदेव व्यवधानम।(ह- काटेनेति ।॥ १९॥ ततापि कमनिष्ठयो ज्ञाननिष्ठस्य सदरि । लष्यो न ज्ञानिनां दकयस्तेषामा५व केवलम्‌ ॥२०॥ कमेनिष्ठेभ्य इति । तेषां कमेभिः पापक्षये ज्ञाननिष्ठाद्रारेणेव लभ्यः । ज्नान- निष्ठेभ्यो जिज्ञासुभ्यः सकागाज्ज् ननां विशेषमाह--न ज्ञानिनापिति । तेषामा सत्वेन लन्धत्वान्न लब्धन्य इत्यथे; । अन्येपामात्मभूतोऽप्यज्ञानेन व्यवहितः त्वा्टभ्य एव न तु रन्ध; ॥ २०॥ सर्वेषामात्मश्रृत ऽहमेव संसारमोचकः । न मत्तोऽन्यः पुमानज्न इत्येषा शाश्वती श्रुतिः ॥ २१ ॥ व्यवधानाव्यवधानाभ्यां मोचैनीयप्वेचित्यवन्मोचके न वैचिञ्यमित्याह- सर्वेषामिति ॥ २१॥ माम॒ते साम्बर्माशानं माचकोऽन्यो न वियते । अहमप्राप्संसारः सर्व्ञश्च स्वभावतः ॥ २२॥ तव तदं को मोचक इति तत्राऽऽह--अहमपोप्राति । तथा मुग्र - +अथानादिमकापेतः सवेकृत्सवंदक्शिवः ॥ पूवे व्यत्यासितस्याणोः पाशजालमपोहति' इति ॥ २२॥ मदन्यं वात्मविज्नानविदहीना माययाऽऽवृताः । सदा संसारिणो मोच्याः प्रकूतिः केवलं जडा ॥ २३॥ रिवादन्यस्य माचकत्वं संसारिणो वा प्रकरतेर्वीति। नाऽऽ इत्याह-- १ डः, (त्मतन्नेण ठ. २क. ख. ग. घ, -चयितव्यप। ३ ख, गहूं माचफः क इति । मध्यायः ४ | सूतसंहिता | ५८१ मदुन्य दाति | रयं बद्धाः कथमन्यं मोचयेयुरिन्यथेः । ननु मोच्यत्वं मोचकत्वं च म्रकृतरत्राते सांख्याः | यदा; (“रूपः सप्भिरप्रं वध्नान्यात्मानमात्मना परकृतिः । र॑व च पस्पय्यार्थं विमाचयत्यक्छरूपण' इनि ॥ तताऽऽह--प्रकरतिरिति ॥ २३॥ तस्मात्पभूनां सवषामहं संसारमोचकः । न मत्ता<न्यः पुमान्सत्यमि्येषा शाश्वतो श्रुतिः ॥ २४॥ णवं निशम्य मद्राकेय महाविष्णो सरस्वतीं । पजग्रामास मां भक्त्या जगन्माता चर्यामयी ॥२५॥ त्वमप्परेत्यन्तकल्पाण। मद्ध कश्च विशेषतः । त्वया नास्ति समः काशक विष्णा महामते ॥ २६ ॥ नित्ययुक्तः शिवरतद्रिरक्षणानां जीवानां भोगमोक्षरक्षणस्वाभिमतपुरुपाथ- पापक इति कारकं कथितमिन्याह- शाश्वती श्रुतिरिति । पवर {दि “ नित्यो नित्यानां चतनश्चतनानामक्रा वहनं यो विदधाति कामान्‌ । तमात्मस्थं येऽनु परयबन्त धीगररतपां लान्ति; शाश्वती नतरपाम्‌ '' इति ॥ २४ ॥ २५ || २६ ॥ तस्माद्व मया प्राक्तस्तव संसारमाचकः । वेदमार्गेकनिषठानां धामिकाणाममानिनाम्‌ ॥ २७ ॥ मद्ध क्तानां विशुद्धानां द्िजनामम्बजेश्चम । मयोक्तेोऽथस्वया देया न देया यस्य कस्पवित्‌ ॥ २८ ॥ सूत उवाच-- एवं निशस्थ पुरुषोत्तम आदिपत- मम्बासहायममलन्दुकृटबतप्तम्‌ ॥ सर्वामररखिखयागिपिरचनीयं सस्(रमोचकं दति प्रतिपय भक्त्या ॥ २९१ ॥ । २६ तात्पयदीपिकासमेता-- [ ३ मक्तिवण्डे- नत्वा परापर विभागविहीनवोाधः , सत्यामताद्रपशिवापिधसवेनाथम्‌ ॥ स्तता णरा परवशोऽपवदभ्बुजा्ष शिछठाहते शिवकरं शिवमाद्रेण ॥ ३० ॥ अपानिनाप्रति । (नरदक।रिणाप्रू। न दूय इति | यदाहनरक्ताः- बिदा ह वै व्राद्मणमानगम गापाय मा शेवधिष्टहमारम | असयकायात्रजव जडाय नेमां वयद्राय्वती तथा स्यान्‌ '' इवि ॥ २७॥ २८ ॥ २५ ॥ ३० ॥ ९ | < ५ श्रणुध्वमन्यद्वक्ष्यामि मांचकतप्रसाधकम्‌ । श्या सहता मृधे मुनयां मुनिसत्तमाः ॥ ३१ ॥ पगा कचिदुद्विनशघ्रः श्रद्धया करम वदिकम्‌ । छत्व भदग्धपापरतु विशुदधहदयां ¶शम ॥ ३२॥ पता जन्मिनाशात्यामतोव मुनिपृगवाः । क्रमण सऱ्टान्देवान्स्वसंसारतिमाचकान्‌ ॥ ३३॥ मत्वाऽऽगध्य पुनः सवाज्जन्मनाशव्रेतानिमान | परित्यज्य विचाःण भगवन चरिलार्नम्‌ ॥ ३४ ॥ प्रलम्बितजट(पद्धं चन्द्रे बावतसकम्‌ । नीरटर्य.वं शरचन्द्रचन्दिकापिविर जितम्‌ ॥ ३५ ॥ गश्च रपवटखाङ।रं चन्दनिम्बसमाननम्‌ , सुःस्पतं सप्रसने च स्वात्मतसयेञसंस्थितन्‌ ॥ ३६ ॥ गङ्गाधरं रिव शान्तं टसक्करेयुगमण्डितम्‌ । सवभरगसंयुक्तं सर्वदश्षणसयुतम्‌ ॥ २७ ॥ (रसने समानां वेदयन्नापवूतिनम्‌ । भस्मधागभिरामं त नागाक्षःगभू| पतम्‌ ॥ २८ ॥ भिति । मोचकँसवख्यज्नाप एमास्यानान्तरं वह्यामीत्यथः ॥ २? ॥ २२३ ॥ ३४ ॥ ३५॥ २९ ॥ २७ ।॥ ३८ ॥ एस श्ण । क. २. व्‌. 'व्तस्वथा २क. १. वेस््स्वङू"। ~---~-~------~----* अध्यापः ¢ || सूतसंहिता । २८२ व्याप्रचमाम्बरं शुद्धं यागपद्व्रितं शुभम्‌ । सवषां प्राणिनामालाज्ञानापस्मारपृष्ठतः ॥ ३९ ॥ विन्यस्तचरणं सम्यग््ञानमद्‌धरं हरम्‌ । सवविक्ञानरत्नानां कोशपते सुपस्तकम्‌ ॥ ४८ ॥ आत्माज्ानेति । आत्पतत्विपयं यद नं तस्यव तच्विच्यामेतिवन्धम- परपाररूपण प्राप्य १ वामपादं 2धानामत्यथः | ३९ ॥ ४०॥ दधाने सव॑तेत्वाक्षमाटिक कृण्डिकामपि । स्वात्मप्रतपरानन्दपरशक्त्यधविग्रहम्‌ ॥ ४१॥ धममरूपवरृष पतं ध।िकर्वंदप।रगः । मनिभेः सवरत मायावटम्‌लाश्नतं शुपम्‌ ॥ ४२॥ ईशानं स्ववियानामीश्वरेश्वरमव्ययम्‌ । उत्पर्यादिविनिमंक्तमाकारकमटासनम्‌ ॥ ४३२ ॥ स्वाःमवियाप्रदानन सदा संपारमोचक्म्‌ । रुदं परमङारुण्यात्सवपाणाहिते रतम्‌ ॥ ४५॥ उपासकानां सर्वपामाषठमकटपरदमे । द्षिणामूपिदेवाख्यं जगत्सग।दिकारणम्‌ ॥ ४५॥ समागत्य महापदत्य[ दण्डवत्पृ थिते । प्रणम्य बहुशो दवं सम्गध्य यथाबलम्‌ ॥ ४६ ॥ रुद्र यत्ते मुख तेन दक्षणं पहि मामिति । उक्तवा पनः पुनव्वं पूनयामास भक्तितः ॥ ४७ ॥ पुनवा महादेव दक्षिणामूतिरी श्वरः । र स्वास्मविज्ञानं तस्मं विप्राय रवताः ॥ ५८ ॥ तस्य ससारविच्छेदमक्रादम्बिक (परिः । हव दाक्षिणापृतिप्रसादाश्व जन्तवः ॥ ४९ ॥ -------~ करु. स. ग. व, दद्‌!" | २. म्‌ ॥ दक्र दृ्िण.मिं जः । २. त्ता वरति" । २८ तात्ययदीपिकासमेता-- [ २ मुक्तवष्डे- अनापासन संपाराद्विमुक्ताः प्रमपयः। भवन्तोऽपि महादेवं महानन्दुःवरूपिणम्‌ ॥ ५० धै संसारमा चक्‌ वद्ध्वा भजध्वं सभावतः । अस्व भजनादिव स्वं सिष्यत्य्मशयम्‌ ॥ ५१ ॥ दति श्रुत्या द्विजाः सव श्रद्धया परया सह । प्रणम्य सृतं सर्वं पृजयामासुरद्धतम्‌ ॥ ५२॥ इति भ्रीस्कन्दपगण सूरा तायां मक्तिखण्डे मोचक कथनं नाम चतुधाशध्यावः ॥9॥ ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥ ४९ ॥ ॥ ५० ॥ ५१ ॥ ५२ ॥ डति श्रसतस॑हित।तात्पयदा(५कायां माक्तखण्ट माचककथनं नाम्‌ चतुऽध्यायः ॥ ४ ॥ ( अथ पञ्चमोऽध्यायः ) == ११ ईश्वर उवाच्‌- अथातः संमदक्ष्यामि तवाहं माचक्रप्रदम्‌ \ अतीव श्रद्धया सा५ शण प्ड्जटोचन॥ ११ यतं इम्वरोऽप्याचायपटे ९।द गत एव मोचको भवति । अतो मोचकाभ- धानानन्तरं मोचकपदमाचाय वक्ष्यामीत्या- अथात इति ॥ १ ॥ आचायं एव रमारम॑[चकरप्रद्‌ उच्यते । आचाय नाम वेदान्तविचारणाऽप्वेदनः ॥ २॥ तमप्यनकधा विद्धि श्रद्धया पुरुपषेत्तम। उत्तमौ मध्यमस्तद्रदधमश्व)म्बजेश्चण ॥ ३ ॥ आचाय एमति । ईभ्वरः ससारमोचक इति यद्यपि श्रतिरमृतिचुराणादिभि- रपि ज्ञातं शक्यते तथ।ऽपि तत्स्वरूपमाचायेद्धखादेव ज्ञातं पलटपयन्तं भवतीति १५८. `नाव्दय | द भ, गाड्ङ्म३े । सध्यायः ५) सूतसंहिता । २८५ नेव त्नातय्यम्‌ । श्रूयते हि--““ आचायाद्धेव विद्यां विदिता साधिष्ठं परापत्‌ "' ते।॥२।३॥ उत्तमा बराह्मणः प्रोक्त मध्यमः क्ष्ियस्तथा । अधमो वश्य इत्युक्तः सर्वशाघ्राथवेदिभिः ॥ ४ ॥ अधमाऽच्यत व्यस्य शुद्स्यापि गुरुषवेत्‌ । मध्यमो मध्यमस्थापि तथ वश्यस्य केशव ॥ ५ ॥ शूद॒स्यापि गुरुः प्रोक्तः शुश्रष।रालसवेदििः | उत्तमा ब्राह्मणस्यापि क्षत्रियस्य तथेव च ॥ ६ ॥ विशं शुद्धस्य शुश्रुषागुरुरिव्युच्यते मया । शृद्राणां च तथा खीणां गुरुव न कदाचन्‌ ॥ ७॥ 4 ९ (~ ^~ =. ( (~न यद्यपि वणानां ब्राह्मणां गुरुरिति कचिद्राद्यणस्य॑व भुर्त्वं स्मयते तथाऽपि श्रतिस्प्रल्यन्तरपयाटोचनया समनेन्तरवक्ष्यमाणविभागनेतरेपामस्तीन्यभिपे- त्योक्तम्‌ ¦ सवशाख्राति ॥ ४॥ ५॥ ६ ॥ ७॥ क्ष्क-~~---------------------- वेश्यस्यापि तथा रज्ञे( विय तकर्षवटेन च । गरुतवं केचिदिच्छन्ति स्वोततमं प्रति केशव ॥ < ॥ उत्तमः पथध। प्राक्तो गरुबल्यात्मवदिभिः | घह्मचागी गृहस्थथ् वानप्रस्थश्च (भिक्षुकः ॥ ९ ॥ अतिवणाश्रमी चति क्रमाच्छष्र (वचक्षण । अश्रष्ठानां हरे भरेष्ठ{ गुरवः परिकीतिताः ॥ ३०॥ बह्मचागी गृहस्थस्य वनस्थस्य यतेरपि । पियातकषबलनव गरुषव।ति नान्यथा ॥ ३३ ॥ गृहस्थोऽपि वनस्थस्य यतेरप्यम्बुजेक्षण । विदो त्कर्षबदनेव गुरुष॑वति नान्यथा ॥ १२ ॥ क. ग. घ. 'य(ञपिगता 1२१. मध्य॒त 1 २ ड. (रित्युक्त ठद्‌बा" (४ ङ, “न्ति ---~-+ हत्त" । ५ इ, ^स्थश्च य०। २८६ तात्पयदीपिकासर्ता- [ ३ यक्तिख्ण्डे- वानपरस्थाश्रमस्थाऽपि तथा संन्यासिनां हर । वियोत्कषबलनव गुरुर्भवति नान्यथ। ॥ १३ ॥ रान्ना गुरुत्वं कचिदिति । वृहदारण्यके दप्रवालकेत्रद्मणस्य त्रियमनात- दात्र मति स हेवाच गाभ्यं उप त्वा यानीत्युपगमामिघानदरेनाचथा कैकेयं त्रिय भति भाचीनशाादीनां पणां सुनने वश्वानरविचालामायापगमद- निदशनात, उत्तमं व्राह्मणं प्र्यपि ्रि्योत्क पवतः स्षच्चियस्य म|त्वमरतानि तपापङ्ञियः । अन्येतु “ प्रतिमं वे तद्रद्राद्यणः प्षचियमरुपयात्‌, वद्य मे वृह्यतीति । व्येवं तवा जापायप्यामि '' इति क्षत्रियणाजातश्चन्रुणा गुरुन्वमद्खी- कत्य गार्य प्रति चिज्ञापनःशनात्तथा प्राचीनशारदरोनपि केकेयन ““ तान्हा- सुपनीयचतदुवाच `" इति उपसद नम्तरेषछवे वेश्वानरतिद्ामिधानद शनादृन- मनाभिहेतमापि गुरुत्वं विदिना नाङ्कीकतव्यामिति मन्यन्ते | अतन उक्त केचिदिति ॥८॥९॥ १०॥ ११ ॥ १२॥ १३॥ अतिवण।श्रमी प्राक्त गुरु. सवाधिक्रारिणाम्‌ । न कस्यापि भवेच्छिप्यो यथाऽहं पुरुषात्तम ॥ ३४॥ अतिवगाश्रमी साक्षादृगृखूणां गुरुरुच्यते । तत्समा नाधिकश्चास्मिटकिऽम्त्मव न संगवः ॥ १५॥ ब्रह्मचयादीनामाश्रममातररूपन्वरन्स्वो नमं मन्यपि वि्योन्क पभ गुरन्वम- द्ीकृतम्‌ | वणाश्रमाक्रमरतु निरतिशयज्ञानोन्कप एवेति तद्रनतमपक्ष्य करयापि विद्रोन्कपाभावान्सं शुर्व न चिप्य इत्याह--अतित्रणाश्रमीति || ६४ १५ ॥ यः शर रन्दरयादित्थों विभिन्नं सवसाक्षिणम्‌ । पारमाथक्विज्ञानसुखात्मानं स्वयंप्रभम्‌ ॥ १६ ॥ प्रतिजाते तस्य सर्वत्किपमुपपादप्यतुं तदटक्षणम्वह-यः शरीरेति ॥ १; प्रतत्य विजानाति मोऽतिवर्णाश्रमी भवत्‌ । या वेदान्तमहावक्वश्चवगर्नव कैशुव ॥ १७ ॥ विजानाति व्रिकेपेण जानाति साक्षात्करोतीत्यथः। इत्थ॑भृतो दहि रोकरस- १. त्‌ भकेथं क्षनिय्मत्तः | २८ड. अन्यन्ते । ३ ग. वेद्‌ | ४ ग. इ. "हादूना म । 4 ङ, कैयान्तान्डाः । ६ क. ख.व, यदुनांन। । ध्यायः ५ ] मृतसंटिता | २८७ ह्यय बणाश्रमधमानाचरन्ननाचरन्वा सवेत्तमःयेन गुरूरवेत्यथः । ताद्श- यापि हि तदचरणं भवाति | ° सक्ताः कमण्यविद्रसा यथा कुबान्ति भारत । कुयी्द्रारतयथा<सक्तष्िकापृरकिसग्रहम्‌ ` उति ॥ यो वेदान्तेति । “ तं त्वरापनिषदम्‌ ` इति श्रुतेः ॥ १७॥ आत्मानमीश्वर वद्‌ साऽत्वणाश्रम्‌। भवत्‌ । ५ थ्‌ < ९ 07 = र ध | श सा ववव्यत्रपानमक्तमपर्{नयक्ाश्नरणम्‌ ॥ 3३८ ॥ पर्तत्यसाक्तात्कारस्य भननानिद्धःयासनाङ्गनिवेन्धनत्वद्रिदनधिद्रतानां पाटिदखेन ज्नपपि कमेण वेदापिकारपादरारणतापकारकाम्िते एह भागु- ्‌- ‹ उन्येपायपि सर्वषां ज्रानस्यासा प्रघीयत भाषान्तरेण काटन तेषां साऽव्युपक्रार्कः '' दनि | तमवराऽञ्त्पवदनक्रमम्राह--योञम्थति ॥ १८ ॥ 1. [^ र ८ य १ ~ 2 महाव [वजानाति सःतिवणाभ्रमा भक्त । ^ भ्र = छ ^~ करि वंणा्रमादमा दह माव्य पारकात्पताः ॥ ३९ देह इति । दे हसंवन्धोपाधनिवन्धना आाल्महनि कल्पिताः ॥ १९ ॥ ध = [व य २ ४ क्ष्य ८ नाऽ (त्पना बाधरूषपस्प मम त सान्त ९वदा | ^~ ् = अ =. स 8 म्र ^~ ५ ठति या वेद वेदा: सऽतिवणाभ्रमी भवेत्‌ ॥ २० ॥ वोधान्ाक्रस्पनया सन्तोऽपि वरतुता न सन्ति | दपोत्तरकाले त्वमव- ऽपीति सव्रदत्युक्तम्‌ | २० ॥ आदित्यसानिध। टाङश्चष्टते स्वयम नु | तथा मत्सनिधावरैव चेष्टते सकट जगत्‌ ॥ २१ ॥ नन्ववस्यात्रयविरदटे स्वरयाऽऽत्मनाञकनतेत्म्रादोश्वरस्य च जगत्कतृत्वात्कथ- त्मानमीन्वर्‌ वदेति तत्राऽऽह-- आदिरस्येति । य इन्वरोऽपि वस्तुतो न कता सिमन्नधिषठान सव्यापारस्य जगतः कस्पितत्वादैव तस्य जगत्कतुत्वव्यवहारः | थाऽऽदिन्वस्य संनिधा लोकस्य प्रष्रततिद शेनादपरवतेकेऽप्यादित्ये प्रवतेकल्व- पवहाररतटरत्‌ ॥ २१॥ ~----~--- - -- ९. ध. कलिना | इव. यद्वान्मम । ३ क. ग. "नुभे<५ | इ, चम्‌ । २८८ तात्पयदीपिकासमेता- [ ३ ुक्तिखण्डे-+ इति ये। वेद वेदान्तः सोऽतिवणांश्रमी भवेत । सुवणं हारकेयुरकटकस्वस्तिकादयः ॥ २२ ॥ कल्पिता मायया तद्रजजगन्मय्येव सवदा | ति क म. ° ^ १8 छ. ~. दतिया वैद वेदान्प सोऽतिवणाश्र्म भवत्‌ ॥ २२ ॥ परर्परव्या्तते चेत्यं सवमनुदत्ते चिद्रपे कल्पितमित्यत्र निदशेनमाह-- सुरण इति । श्रूयते टि-- “चिद्धीदं स कदेति काञते च'' इति॥२२।॥२३॥ शुक्तिकायां यथ( तारं कल्पित मायया तथा । ¦ महद्द्‌ जंगन्मायामय मय्येव काल्पतम्‌ ॥ २५॥ मरदादानामपि सति परमातयवाध्यन्व सत्यत्वीमिाते मन्यमान प्रात सत्व प्रमातार्‌ वा-यमान युक्तरूप्ययुदाहरात--क्तकायामात ॥ ५४ ॥ इति यो वेद्‌ वेदान्तः सोऽतिवण।श्रमी भवेत्‌ । चण्डटरेह्‌ पश्वादिशरीर बह्मविग्रहे ॥ २५ ॥ एिमन्नेव रूपे विचित्रं वस्तु यथा कट्पितं तथा तदुप धिकं तारतम्यम- ीव्यत्र निदशेनमाद-- चण्डारदेह इति ॥ २५ ॥ अन्मेवु तारतम्येन स्थिंतषु पुरुषोत्तम । वप्रा मवत्सरवदा व्थाप्तः सवसंबन्धवजितः ॥ २६ ॥ एकरूपा महाव: स्थितः सोऽहं परामृतः । इति यो वेद वेदान्तः सौऽतिवर्णाश्रमी भवेत्‌ ॥ २७॥ सूचीपाशचादिसंवन्ध तदुपाधिकं तारतम्यमाकाश्च यथा कस्पितं तद्रदि- यथः ॥ २६ ।॥ २७॥ विनषटदिग्न्रमस्पापि यथा पूवं विभाति दिक्‌ । तथा विज्ञानपिध्यस्तं जगन्मे भाति तन्नहि ॥२८॥ नन्वतिवणांश्रमस्य तत्वज्ञानेन सकायंस्याज्ञानस्य निवृत्तो शिष्यमपर्यतः कं प्रति गुरुत्वं शिष्यपरतिभाने बा तत्कारणमन्नानमनुर्भवनासो विद्रानिवि चेन्न ¦ विदुषोऽपि वाधितानुषटत्तिसंभवादित्यमभिमेव्य त्न निदशैनमाद--षिन- १९. ड, प्त्वेन स०।२ग.घ. डः, 'धिकताः। ३ क, त, म, 'भ॑स्तेनासो। अध्यायः ५, ] सूतसंहिता | २८९ छरति । तिस्रौ दज्ञानस्यावस्थाः । एका ताव॑ददध्यं सवं सतयमित्याभिमानहेतुः। सा युक्तिशास्रननिताद्विविकन्ञानानिवतने । तान्नषटत्तावापि यथापूवेमभिनिवेशेन च्यवहारदेतुर्रितीया सा तच्वसाक्नन्कारान्निवतेते । तानिघ्रत्तावपि संस्कार- मात्रण देहाभासजगद बभासटेतुस्ततनीया वाधितानुद्रात्तारेत्युच्यते । सा चरम- साल्क्षात्कारेण निवतते । एतद बर्थात्रयै कमेणव भ्रूयते-- ('तस्याभिध्यानादयो जनातक्छमावाद्धयथान्ते विग्वमायानिद्रत्तिः'' इति। तत्र तृतीयकक्षायां रिथतस्यातिवणांश्र्स्य विदुषोऽपि शिप्यादिदशना4- पदंरसभव्रद्य्रहनक्षत्रगत्यादिदशेनानेरत्ाजपे दिव्याः सस्कारमात्ायथा भासत पवमिह सेस्कारमात्राच्छिप्यादिमभीवादृपदेशोपपत्तिद्रताभावभ्य युक्ति शाश्चादुभतैरवधरतत्वाद्द्रत्ताऽपीन्ययः ॥ २८ ॥ इति या वेद वेदान्तः सोऽतिवणाश्रमी प॑त । यथा स्वमपपश्चोऽयं मा मायाविजस्पितः ॥ २९. ॥ तथा जग्रसपञ्चाऽपि परमायाविजम्भितः । इति मां वेद वेद्‌: सोऽपिवर्गाश्रमी भवेत ॥३०॥ नन बाधितस्य कथमनुद्रत्तिः । अनुवृत्ता का कथं वाधः । अभावधोधे टि वाधः। न च भावेन सहाभावां वोधा इत्यत आह- यथा स्वश्नात | वोधो- तरका वाधितः स्वप्नप्रपञ्चः प्रागव्पसस््ेन प्रतीयमानोऽपि पराक्रारमदान्ध- तया स्परृत्या यथा त्रिषयी रियत, पवं वतमानघपश्चोऽसत््रेनानुमूयमानोऽपि | सस्कारवशात्तत्कारसंबेन्ितया क्रि न भासेतेन्यथः ॥ २९॥ ३०॥ यस्प वणन्नरमाचार गठतः स्वात्सदशनात्‌ | स व्णानाश्रमान्सव(नतीत्य स्वात्मनि स्थितः ॥ ३१ ॥ योऽती्य स्वाश्रमान्वणानासन्येव स्थतः पुमान । सो ऽतिवणःश्रभी प्रक्तः सथवेन्तवेदिभिः ॥ ३२ ॥ नन वणोश्रमाचारातिक्रमश्रदित्थमरुत्कपकारणं जितं पाषण्डीरिल्यत आह-- यस्य बणीश्रमेति। तत्व साक्षात्कारेण विगलितदेहाचात्पत्वाभिमानो देहेन सैष तद्धर्माणां वणोश्रमाणामतिक्रमादतिवणोश्रमी । इदट्क्परमकाण्राममा- १. देहभा"'। २क. घ्र. चव्रेणे' | रव. ममि'। ४ सख. ग. व. "भानादु । ५4. ^द्िदुष।भ्पा २५ २९० तात्पयदीपिकासपता- [ द मुक्तिखण्ड- परोऽपि नास्तिकः प्रमादारस्यादिभिरयजनकरणानिपेत्तमत्यवायोपचयादधः पतति । अत एव एं प्रागत्र॑वाक्तपू-- ''वणाश्रमाचरयता पस्पण मश्वस | अगध्यते प्रसादाय न दुवृत्तः कदाचन इति] प्राप्रपसादस्त्वातवणाश्रमाति महदरेपस्यप््‌ || ३ ॥ ३५ ॥ न्‌ दृह नन्दय त्राणान्‌ म्ना वृद्धयहरना | न चित्तं नेवमायाचन च व्यमादिकं जगत ॥ ३३॥ न कता नव पाक्तयचन च भजायता तथा| केवट चतमद्‌न्‌-द ब्मःऽन्त्मा मभधधतः ॥ ३४॥ उक्तस्यातवणाध्रमस्यानुभन विल्दयात-- नदह दृत्यादना | २9४] जटस्य चटनाम्व चश्चलत्यं यथा रषः । तथाऽरङ्(रसंवन्धादवं ससार आतसनः ॥ ६५ ॥ ध ५. ट त 9 ५। तस्पादटन्यमता वणा आश्रमा आप्‌ चव । अ।त्मन्यारापित न्त्या; = (त्मन्यार(पिता प्व चरन्त्या त नाऽऽस्मेदिनः ॥ ३६ ॥ तच्विपयं तदीयमनुभवप्रकार्मुकत्वा दृध्यविपयामिदानीमाह --जन् र्याति । आत्पनि कनृत्वभाक्तृन्याद्विर पयन्नस्यापाधक श्रमकस्पितन्वाद ससछनव स परयतीत्यथः || ३५॥ ३६ ॥ विधि ८. ~ भध ध उप्‌। व्‌ 5५ न क्न नचवधथ्व न वञ्पावञ4कैत्पन्‌ । ^ ~ ^ ४ न्प्र न्‌ 8 आत्मविनातन्म(स्त तथा ना वजनादन ।॥ ३२५ ॥ वणाश्रमयाः कल्पितत्वेन तदुपजीविनोतरेघ्रानपेघयोरनदभीनयोदह्मनापादए नया तथात्वापत्यादे- न तविधागत | तथा नान्यादाति । लाकरकव्यापार्‌- जातमापे ।॥ २७॥ व ~ “~, (~. { ^ न | आत्मविज्नानिना निषठामीश्वगिमम्बुनेश्रण । "~ ¢. 6 न ८ ८ मायया माता मत्या नव जनाना सद ॥ ३८ इत्थपियं निष्ठा प्रशस्ता चल्कथिति सवनाऽऽन्रियत इत्यत आह--आत्मवि- १ ङ. समाएव्यः। २ ब. गदान, ॥२९॥ त । ३२ ग. जानानष्टानार्म) द्र।म7 । व, सानिन। [78 ।मदृ राम | सन्यायः “~ ] सृतसंहिता । 6 ज्ञानिन इति । श्रूयते हि-- ^ उष्रापृते मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयःतं पमृढाः । नाकस्य पृषते सुक्रतेऽनुभ्न्वमं लाकं हीनतरं वा विशन्ति)" इति ॥ २८ ॥ न मासचक्षुषा निष्ठा वल्लिज्ञानिनामियम्‌ । दध्र शक्या स्वतःसिद्धा विदुषः सव्‌ केशव ॥ २९ ॥ न मांसेति । यतो माय्रामोहितानां मांसमयं चश्चुदरनसाधनमियं तु निष्ठा स्यानुभवकवद्त्यथः ॥ ३९ ॥ यत्र सुपा जना नित्यं प्रबृद्धम्तच सयम । प्रवृद्धा यच ते िद्रान्मपुपतस्तत्र केशव ॥ ४० ॥ यत्र मुरा उति | तचस्वरूपे जना नित्यं सुप्रास्तत्र संयमी (निन्य प्रवृद्धः । यत्र टृठयप्रपञ्च टाका प्वृद्धास्तत्र वि्रान्सुवुप्नः । उक्तं हि भगवता-- ८ या निरा सव्रभूतानां तस्यां जागतिं संयमी यस्यां जाग्रति भूतानि सा निशा परयता मुन; '' इति ॥४०॥ क 00. ज एवम।त्मानमदरद्रं निषिकत्पं निरन्ननम्‌ । (0 ५ द्र [नि प्‌ 9 „+ * । नित्यं शुद्धं निराततासं संविन्मात्रं परामृतम्‌ ॥ ४१ नििकल्पं विक्षपरगितिं निरच्रनमावरणरदितप्‌ ॥ ४१॥ यां विजानाति वेदान्तः स्वःनुभुत्या च निश्चितम्‌ । स, ऽ{पिवर्णाश्र्मा नान्न स एव गुरुरुत्तमः ॥ ४२॥ यरय न शब्दजानषाय किंल्वनुभवपयन्तमपीत्याह--स्वामुभत्येति ॥४२।॥ स णव वेदवित्तमः स एव माचक्परदः। ४ य यृ य प स पव्‌ सवमाचकः स पव स्वरक्गणप्र्‌ ॥ ४२ ॥ वरद वित्तम दाति । कमञ्जानवन्पञ्पि बेदविदः | वरेदात्रित्तमस्त्वापनिपदतस्व- ज्ञानवानेव । यज्नगन्पृ्कारणं तस्यन्नानमरद्ानन माचकर इश्वगो यश्च तमीश्वरं ज्ञापयति मोचकपद आचायापरतयात्रमागाऽप्यतद्रदृदृष्टयव । विदृपरतु भेद तोरतानस्य विनाश्ल्साऽपि विभागोऽपि नारतीन्याह--स एवे स्मारक इत्याद | ४३॥। २९० तात्प्यदयीपिकासमता- [ इ रुक्तिखण्डे- परोऽपि नास्तिकः प्रमादारस्यादििस्यजनरकरणानिपित्तप्रत्यवा योपचयादधः पतति । अत एव टे प्रागत्रैवाक्तम्‌-- ‹“वणाश्रपाचारयता परस्पेण मदन्वरः | आगभ्यते प्रसादाय न दुवर्तः कदाचनः इवि 1 प्राप्रपमसादर्वातवणाश्रमाति महटरेपम्यम्‌ | ३१ ॥ ३२ ॥ न्‌ दृहा नान्य बाणान मना बृच्रयहछ्ता | न चित्तं नवमायाचन च व्य(मादिकं जगत ॥ ३३२३॥ न कत] नव भाक्चन च भोजयिता तथा। कव्‌ट्‌ [चरत्मद्‌,नःद्‌ ब्रह्मर९न्त्मा मधाधतः ॥ ३२४॥ उक्तरयातवणाश्रमस्यानुभन्‌ त्रश्दयात-- नं दह इृत्यादना ॥२३॥ २४] जटस्य चटनास्व चश्चटत्वे यथा र: । तथाऽहङ्ः(गसंवन्धादव समार भआलनः ॥ १५ ॥ तस्पदटिन्पमता वणा आश्रमा आप्‌ कचव | अत्मन्यारापिता एव चान्त्या १1 नाऽऽस्मवेदिनः ॥ ३६ ॥ तत्तव्िपयं तदीयमनुभवप्रकार्पुकतवा दृदयात्रेपयसिदानीमाह ज्रयति । आन्मनि कतुत्वभाक्तुन्वादविपं पव्यन्नव्यापाध्रकश्रमकल्पितन्वाद्‌सच्नव स परयतीत्यथः ।। ३५॥ ३६ ॥ न विधिर्न निषधश्च न वनञ्प्‌।वज्५कत्पन्‌ा | आ्मविक्नातिन्ममस्ति तथा नान्पजनादन ॥ ३५ ॥ चणा प्रमया कल्िनन्त्ेन तदृपनीविनोघरोत्रनिपेधयोरनदपीनयो हानो पादप नयो तथात्वमित्याई--न व्रिधारेति । तथा नान्य्िति । राकिकव्यापार- जातमापि ॥ ३७॥ आ्मविन्नानिना निष्ठामाश्वःीमम्बनेक्नण । मायया मोहिता मत्या नव जननि सद्‌ा ॥ ३८ इत्थपियं निष्ठ प्रशस्ता चत्कपिति सनाऽऽन्रियत इत्यत आट--अषत्पवि- ~ ---------- ---क १९ ङः. समातध्यः। २ दान, ॥२३९ ॥ त । ३. सञातानषनार्म रामः | व, ज्ञानिनः नष्टम दरम । क सूतसंहिता । २९१ ज्ञानिन इति । श्रयत हि--“ टष्रापृते मन्यमाना वरिष नान्यच्छ्रेयो वेदयः भ्रमृढा; । नपकस्य पृते सक्रतञ्नभत्व्रमं लाकं हीनतरं वा विशन्ति" ॥ २८ ॥ न मासचभ्रुषा निष्ठा व्रलिज्ञानिनामियम्‌ । दध शक्या स्रतःसिद्धा विदुषः सव केशव ॥ ३९ ॥ न मांसानि । यता मायामाहितानां मांसमय चर््रुदरनसाधनम्यि तु निष्ठा स्यानुभवकरवद्रत्यथः ॥ ३९ ॥ यत्र सुपा जना नित्यं प्रवृद्धस्तत्र संयमी । प्रबुद्धा यच तं पिद्रान्मुपुत्तस्तत्र केशव ॥ ४०॥ यत्र सुपा इति । तेरवस्वरूपे जना नित्यं सुप्रार्तत्र सयमी नित्यं परवृद्धः} यत्र टृऽ्यप्रपञ्च लोकाः मरवुद्धासतत्र विद्रन्स॒पृप्नः । उक्तं हि भगवता-- “ या निकला सवभूतानां तस्यां जागतिं सयमी | यस्यां जौर््रति भूतानि सा निजा परयता मुन '' इति ॥४०॥। १ 9 क 0. न एवमःत्मानमद्रद्रं निविकत्पं निरजनम्‌ । | (ऋस , द्र , [नि ॥ि [) ५ ) । नित्यं शुद्ध निराततासं सविन्माचरं पर मृतम्‌ ॥ १ नििकल्पं विक्षपर्मदतं निरद्जनमावरणर्हितम्‌ ॥ ४१ ॥। या विजानाति वैदान्तः स्वःनुभुत्या च निशितम्‌ । [ (कि 6 ®, ् ए ४ स, ऽ{वणाध्र्म। नाघ्र। म एव गुरुरुत्तमः ॥४२॥ यस्य न गब्दरजानमायं क्रिल्वनुभवः` ` ^ ` ह--स्वानुभत्येति ॥४२॥ स एव वदविच्मः स एव माचक्प्रटः। = ४ चृ; र स पव संवताचकः स पव सवक्णप्‌ ॥ ४२॥ वट वित्तम इति | कमद्ानवन्ः्पि वेदविदः | वेदपरित्तमस्त्वापनिपदतस्व- ज्ञानवानेव । यज्गन्मृरुकरारणं तस््रज्ानमरदानन मोचक ईइन्वगो यश्च तमीश्वरं ज्ञापयति माचकपद्‌ आचायांद्रतयात्रमागाऽस्यतिष्दृदृष्टयव । पिदुपरतु भेदह- तोरत्ानस्य विनासान्साञपि तिभागातपि नास्तीन्यह--स एवे स्मारक इन्यादि ।। ४३॥ २९२ तात्पयदीपिकासमेता-- [ ३ गुक्तिण्डे- म एव सत्यचिदघनः पष एवं मुक्तिरुत्तमा । स एव सरवमुक्तिदः स एव सवेमच्युत ॥ ४४॥ दाति तव प्रमाथः सव\दान्तसिद्धः सटमुनिवगणां देवतानां नराणाम्‌ । परमपुरुष साक्षान्मुक्तिसिद्धये मयोक्तः परमकरुणयव प्रथितेन सयव ॥ ४५ ॥ सूत उवाच- एवं निशम्य भगवान्वासुदेवो जगन्मयः । स्वमृधिं चरणदरद्रं शिवस्य परम।त्मनः ॥ ४६ ॥ विन्यस्य वह्मविज्ञान वेदान्तोक्तं विमुक्तिदम्‌ । लम्ध्वा परम। महाभक्त्या विवशो गदरदस्वरः ॥ ४७ ॥ प्रणम्य बहशः भ्रीमान्मलिखाद पुटा चनः छता्थाऽभवदीशान प्रसादादेव सुवताः ॥ ४८ ॥ भवन्तोऽपि द्विजा एवं भ्रद्धथा मोचकप्रदम्‌ । विदित्वा तस्य शृश्रषां कुरुध्वं यत्नतः सदा ॥ ४९ ॥ स्य देवे परा भक्तियथा देवे तथा गुरा) तस्य प्राक्ता द्विना ह्यथ।ः प्रकायान्ते महात्मनः ॥ ५० ॥ टति श्रीस्कन्दपुराणे सूतसंहितायं मुक्तिखिण्ड म।चक्रप्र- दकथनं नाम पञ्चमोश््पायः ॥५॥ न केवलमस्य मायोपाधिकं जगन्कारणल्वे किंतु मायातीतसचिदानन्देकर- सत्वमपीत्याह-- स एव सत्यति । नयु मुक्तेरसत्यत्रे तद वाभचर पुरुषाथत्वाद्‌- न्यत्वै वाकथं स पव सत्यमिन्धुक्तमित्यत आद-स एव मुक्तिरिति । यद्यपि सालोक्यादक्मपि मक्तिरतथाऽपि तन्मायावस्थाविशेष एवं । उत्तमा तु मुक्तः स्वरूपमेव । यदाह --““ आत्भवाज्ञानदहानिनो ` इति । अन्यत्रापि- म -~--- ------ ~~ --------~--~---- --- -----------~-- ककन ~> ---- ~ १९ग्‌. सममुच्यते । ग. तलत कायदा हय्राः | ३क.व, ह, जा अ्ाः। भध्याय; ६1 सृतसं टित । २९३ ‹“ निष्टत्तिसाःम्र म्मह्यय इ्ाततेनोपलषितिः | उपलष्षणदहाने<पि स्यान्पृक्तिः पाचकादिवत्‌ `" इति ॥ एवं तच्दृ्टयाऽतिवणीश्रमरय रवरूपयुक्तम्‌ । मायादृष्या तु भोगमदतं -पक्तुमोग्यरूपता च तरयवेत्याद--सं एव सचैमिति ॥ ४४ ॥ ४५ ॥ ४६ ॥ 1 ४७ ॥ ४८ ॥ ४९ ॥ ५० ॥ इति श्रीसृतसदितातात्पयेदीपिकायां पुक्तिखण्डे मोचकमद कथनं नाम पञ्चमोऽध्यायः ॥ ५ | ( अथ पष्ठाऽध्यायः |) 611 श्वर उवाच- अथातः संप्रवक्ष्यामि न्रानानस्‌।पकारणम्‌ | शृणु त्वं श्रद्धया यृक्तः परिदहागय केशव ॥ ३ ॥ यदुपा ययुक्न्साटिचतुषएयस्वरूयनानेऽपि प्रातिदन्धरकरूपापरिज्ञाने तत्परि- हग न शक्यः । अवरतदनन्तरं तदभिधानं प्रतिजानात-- अथात इति।१॥। शिवद्राहस्त्‌ विज्नानानृत्तमृलकाग्णम्‌ । वप्तक्तःपगधश्च [नवज्नानस्य दूषणम्‌ ॥२॥ चिपृण्द् दटनद्रषस्तदनुष्ठानव॑म्‌ | रुद्राक्चयाःणाक्तावा ज्नानःन॒सत्तिकारण्म्‌ ॥ ३॥ तव द्हस्त्वदीषानां प्रहेषश्च जन।दन । तर्द यधनवाच्छा च ज्ञाननःपात्तकारणम्‌ ॥४॥ रह्दराहस्ः दी यानां प्रद्रपश्च जन.दन । तदी यधनवाञ्छा च ज्ञानानुत्पत्तिकारणम्‌ ॥ ५॥ कामः क्रोध लोभश्च माही दम्स्तथव च । आटस्यमपि मासम त्नानानुत्पात्तिकारणम्‌ ॥ ६ ॥ ९५ तात्पयदीपिकासमेता- [३ मुक्तिखण्डे~ पर्माषिम॑श्वरास्तितव संदेहश्च तथव च । तेषामपाववुद्धश्च ज्ञानानुत्पत्तिकारणम्‌ ॥ ७ ॥ मातृमरक्षणाभावो मात्रदाहश्च केशव । मातुसतापकारति ज्ञानानुत्पत्तिकारणम्‌ ॥ ८ ॥ वेदवेदान्त विद्रेपरतेदध्ययनवजंनम्‌ श्रोचियस्यापराधश्च ज्ञानानुतत्तिकारणम्‌ं ॥ ° ॥ वेदाङ्गानां च विद्वेषः स्मतीनां च तथव च। पुराणानां च विद्वेमी भारतस्य तथव च ॥१०॥ तेषामध्येतुविद्ेपस्ते्षां बाधश्च केशव । तेपमथ।पहारश्च त्ानानत्पात्तिकारणम्‌ ॥ 3३ ॥ || २।।२॥ ८४। ५ ६॥५७॥८।॥५। १० ११॥ व्‌मपाशुपता नामश्रातानां परिग्रहः । पाञ्चर,चाश्रयश्व.पि जानःनुस्पत्तिक!ग्णम्‌ ॥ १२॥ गिछठानामसद्‌रापः शशषटसेपतभवजनम्‌ । अः-ष्टता च म्द्ध्‌ कैन।नानु प्तिकारणम्‌ ॥ १३॥ दव्रृरपि संसगः वृत्तानां च पापम्‌ । दुवरृतवं च भूगथ ज्ञान नुप्पतनिकारणम्‌ ॥१४॥ पितद्ा श्च शुध्रृप.पावस्यस्य तथव च। पितसंतापकात। ज्ञानानुत्सिकारमणम्‌ ॥ १५॥ गवां संगक्नणात्ाव गजं स्सा त५व च। गे प्रचारस्थट वाधा ज्ञानानु सात्तकारणम्‌ ॥ १६ ॥ पर,.संचा "मामस्य निर।पस्तसरय बाधनम्‌ | तत्र कण्ट 1 नितप्‌ ज्ञाननुवपस्किारण ॥ १७॥ छिन ~ ~ ~ = ~ -~ ~~~ ~~~ ~ -~-- ~ ~ ~ ¬~ - -- - -- ~ - - --- -- -- ----- -- -- - - ~ -- - -------~~-- ~~ -* १ इ. भारतस्य पतणनां ्ञानानुतःत्ते [रणम्‌ । अध्यायः ६ ] मूतस॑हिता । १ वरणिवातात ङ्क" गटप्राप्तम्म वजनम्‌ | तदक्न'करणं चापि ज्नानानुतपल्िकरा णम्‌ ॥ १८ ॥ वाप कृपतडागादिवाधस्तञ्जटदृषः म॒ । तथा तञ्जल्च्य च ज्ानानुयन्तकःरणम्‌ ॥ १९ ॥ व्याप्रच।गादितीतस्य गक्षणाकरणं तथा| साधूनां भयकाग्तिं ज्ञानयृलत्तिद्गणप्र ॥ २० ॥ वृश्या{करषणविद्रपस्तम्भाच्च.टनकारेग । <{पचारक्रिया चापि नानु प तेक(रणम्‌ \, २१ ॥ अ श्रोतानामिति । श्रोत हि पादपं जानोन्पनिकारणन्मेन महता भवन्धेन प्रपातम्‌ | १२॥ १३॥ {५४ ॥ १५॥ :६॥ ६७॥ १८ ॥ १९॥ || २० ॥ २१॥ अश्षयुतविनोदश्च नृत्य्मातपु मीहनप । अपगब्दप्रपागश्च ज्(नानुत्पत्तिकःरणम्‌ ॥ २२॥ वणाश्रमविरिषानामवमानस्मथव च । तेषां शुश्रूपणाभावा जानानत्पनिक्ागणम्‌ ॥ २३॥ पुचामसगृहक्षतरभ्रातुबन्धुजन रतिः । अरतिगेरुषादे च ज्ञानानत्पन्तकारणम्‌ ॥ २४॥ असक्ष्वभक्षणश्रद्धा तथानोक्षपम्य भक्षणम्‌ | अपिक्ष्यरश्षणस्पिज्ञानानुसततिक्रारणम्‌ ॥ २५ ॥ परखी२।नश्रद्धा परखीगमने रतिः । परखीगमनं च।पि ज्ञानानुसत्तिकाग्णम्‌ ॥ २६ ॥ स्वखे।५।नादिद्रषः स्वश्रीदशनवर्मनम्‌ । स्वघौवाधश्च कल्याण ज्ञानानुतत्तिकाणम्‌ ॥ २७ ॥ -------- --~------- ~~~ “ये १.1, तटाक" | २. दिमिष्स्य । २ वर मदन्‌ २९६ तात्पयदीपिकासमता-- [ २ माक्तिव्ण्डे-~ गरगनिष्ठाचरणं गुरोरिष्टविवज॑नम्‌ । गुरोश्च सेवाकरणं ज्ञानानुतात्तिकारगम्‌ ॥ २८ ॥ दश्वर च गुगावेदे ज्ञानि चभिक्तिरच्युत । तथा स्मुरुसतानं ज्ञान्‌.नुत्पत्तिकःरणम्‌ ॥ २९ ॥ स्वाचायाय महाभक्लया स्वदेहम्यानिवदनम्‌ | निवदनं तथाऽन्यस्म ज्ञानानुप्पत्तिकारणम्‌ं ॥ ३० ॥ आचातनिन्दाश्रवणं तद्राधस्य च दशनम्‌ । विवादश्च तथा तेन त्ननानुत्पत्तिश्मरणभ्‌ ॥ ३१ ॥ आचार्यऽनीश्वःज्ञानपृपना च तथव च। तदुक्त विस्मृतिश्वापि ज्नानुत्पत्तेकग्णम्‌ ॥ ३२॥ अपलब्ाति । ^ तस्माद्राद्कण्यो न स्नच्छतवं नमात | म्लेच्छो ह वा एप यदपञ्न्दः ' इति {द श्रूयते ॥ २२ ॥ २३ ॥ २४॥ २५॥ २६ ॥ ॥ २७|| २८ | २९॥ ३२३०।३१।३९ ॥ आचाय बाटवद्धिश्व नग्वुद्धस्तथ च। अशषएटवद्धिगन।थ ज्ञानानुसत्तिका(रमम्‌ ॥ ३३ ॥ अगक्तनामरश्चा च तथाऽगक्तापगावनम्‌ । अशक्तानां च निदा च ज्ञानानुतान्िक्रागणम्‌ ॥ ३४ ॥ अधनस्य [नन्दा च तथा तस्यापराधनम्‌ । तस्य सकोचसंतुज्ञानान॒त्पत्तिकारणम्‌ ॥ ३५ ॥ रूपह्‌(नस्य निन्दा च तथा तस्यापराधनम्‌ । वष्टः तस्य संतृषि्ञानानु षति रणम्‌ ॥ ३६ ॥ सूत उवाच-- एवे महेश्व गदिष्णृत्तान(न॒त्पचि कारणम्‌ । ध्रुता प्रणाम छतवान्भक्त्या परमया सह ॥ ३७ ॥ ~~~ -~--~ ----- ~ ~~~ -~-~-~-*---~ -- ----~>--- ~ भन ---- ----- ---# अव्थायः ७ सृतसोहिता । >९.७ वर क क [ शि कन द्ध | न क ॐ भितवन्ताजप यकवन्ञानसद्धयथ मुानपमवाः । (क ४९ ध्वम्‌ = ष्‌ न प्रहत्यव वतत्वमतानश्रानशषतः ॥ ३८ ॥ इति श्रीस्कन्दपुराण सूतसंहितायां मुक्तषण्डे ज्ञानान॒त्प- [ थ + उ ह । त कसणक्तथन्‌ साम षष्ठारत्यामयः ॥ & ॥ आचार्ये वाटवुद्धिरति । ““ शित एव द्याचायरूपेणानग्रह्णाति `` इत्याग- मेषु भरसिद्धम्‌ । यदाह-- ‹ योजयति परे तके स दीक्षयाऽऽचायंमूर्निस्थः "` दाति | अन्यत्रापि-- ‹ गुरटवतानापात्यक्यं सभावयन्समाटितधीः `' इति । अतः स मनुप्यबद्ध्या न ग्राह्यः । अत पएव मेयसा कनीयानपि ज्यायस्त्वे नव प्राततिपत्तव्यः । तस्य कूलकृत्यत्वेन वणाश्रमपिरहेण च॒ कतेव्याभावाष्ि # तारमन्न मन्तच्यामत्यथः | ३३ ॥ ३४ ॥ ३५॥ ॥ २६ ॥ ३७ ॥ ३८ ॥ डति श्रीसृतसंहितातान्पयंदीपिकायां ज्ानानुन्पत्तिकारणकथनं नाम पषठाञध्यायः ॥ & ॥ { अथ सप्नमाऽभ्यायः।) इष्वग उवाच- अथातः संप्रवक्ष्यामि तवाहं परुषोत्तम | विद्रच्छश्रुषणपरं शुणु अद्धापुरःसरम्‌ ॥ १॥ प्रा कश्वदद्विनश्ष्ठः शाशवणसमाहयः । पाकयज्ञसषमाख्यस्य तनयः पापकमर्त्‌ ॥ २ ॥ तमोभिकतां पश्च बह्मविज्ञानदूषकः । वेदनिम्दापरः सर्वभ्राणिहिसापरोऽधमः ॥ २॥ वा न्द्‌(परः सवदेवताद्षकः सदा । पमनिन्दापरस्तद्रद्धामिकस्यापराधस्त्‌ ॥ 9 ॥ ६८ २९८ तान्पयदीपिकासमेता- [ २ मुकिखण्ड- वर्णधर्मविनिर्मृक्तस्वथवाऽऽ्रमवर्जितः । मातहा पितृहा तद्रद्रातृदोही मथाव्रलम्‌ ॥ ५४ गोघनश्चय छतघ्रश्च महान्‌।स्तिक्यगर्वितः । करचद।गहरस्नदरदयिदा गग्दस्तथा ॥& ५ चण्डालं प्तस्त दन्मधुमासादितक्चकः । महाधीरो महापाप्मा चचार पृरथिर्वात्टे ॥ ७॥ हातव्यन्वेन जिज्ञासते विद्यप्रतिवन्धकारण जाते साति यतो विद्योत्पत्ति- कारण विद्रच्छश्रपादा प्रहत्तः स्वफलज्ञानायत्ता । अतस्तदनन्तरं तदभिधान- मिति प्रतिनानात-- अथात इवि ।॥ १॥२॥३॥४॥५॥६॥७) पितरस्तस्य म॒वस्य ब्रह्मल।कगता अपि। स्वर्माकगताश्वान्यं विवशा नगक गताः ॥ < ॥ पितररतस्योनि । वहिताकरणा्रिना टि पितृणामघः पतनं रमयते-- ‹‹ अधमाभिभवात्द्रष्ण `` इत्यारभ्य ““ पतन्ति पितग श्चषां --~--८क- क्रियाः `` उन्यन्तन ॥ ८ ॥ गाशिवणऽपि काटेन व्यापिभिः प।डितोऽच्युत 1 अपस्मागपिशाचादिग्रहग्रस्त।ऽप्वद्धशम्‌ ॥ ९ ॥ पाङ्यज्ञः पिता तस्य मम भक्ता महत्तरः । निथम्प तनयक्कुण नि्गतप्राणवत्सुधीः ॥ ३१० ॥ पतता नेतरे विष्णा रोदमानोऽतिदुः खितः । त हृद्रु :वभक्तास्या मनिः सर्वाथवित्तपः । ३१॥ रूपया पाकयन्नख्पं वभाषे वाक्यमुत्तमम्‌ । उनिष्ठात्तिष मा गपीः पाकयन्न पवप्रिय ॥ ३२॥ त्व्पुवरस्या। वक्ष्यामि भ्रपःप्रापेस्त साधनम्‌ । श्रीमद पवते रम्भ गिवप्रप्तमकसाधन ॥ ३२३ ॥ ॥९॥१०॥११॥ १२॥ १३॥ - ----- - ----------- --~~न्ण १५ क. व. हानन । ड. ज्ञात-वरतवेा । सध्यारः ७ | सृतसोरता । ( पाडशक्।शविस्त।०। तावन्माचायते वेगे । शिवशक्तिरुमादेवा यत्र गोपवेतेश्वरम्‌ ॥ १४ ॥ आराध्य श्रद्धया संज्ञां चकार परमेश्वरी । शक्तीश्वर इति स्यस्य स्तया भवनाशिनी ॥ ३५ ॥ यत्र शक्तौश्वरं भक्त्या व्रह्माऽऽराध्य यथावलम्‌ । शन्िमानभवत्मृष्ठा जगतस्तव््सादतः ॥ १६ ॥ यत्र शक्तोश्वरं पृञ्य परसादेन पुरदरः । अधिपः सवदेवानामभवत्तागक)। ऽसुरः ॥ ३७॥ यत्र शक्तीश्वरं पुञ्य प्रवलोभुन्मह।तटे । उवंशीं यत्न शर्तशं भक्त्या पूज्पन्दरब्रह्पा ॥ १८ ॥ यत्न वाचस्पतिरवं शक्तोशास्यं यथाबलम्‌ । समागध्याभवत्साक्षादवेन्दस्य पुराहितः ॥ १९. ॥ यत्र पूञ्याऽवच्छुकः शक्तेशाख्पं महेश्वरम्‌ । अदायां नक्रैते साक्नादयुगणां प्रोदितः ॥ २. ॥ यत्र पर्वणि देवेशं दृषा शक्त श्वरारमिधम्‌ । प्रदा धनमन्यद्रा नरः साक्षाच्छिव वनेत ॥२१॥ यत्र पुण्येषु कालेषु श्रद्धया परमश्वरम्‌ । प्रणम्य शिवभकतेभयः प्रदा धनमुत्तमम्‌ ॥ २२॥ नरो मुक्तिमवाभाति शक्तीशस्य प्रसादतः । यर दष महादेवं शक्त।शास्यं धनं मुदा ॥ २२॥ द्धा भोगानवामाते विनयं चापि मानवः यत्र शक्तीश्वरं नित्यं दष्टा संकत्पपूर्वकम्‌ ॥ २४॥ परदरवा मुष्टिमात्रं वा प्रष्थं वा सिक्थमेव वा| तण्डुलं व्रह्म वेद्धरते विमुक्त। म(नवा भर॑त्‌ ॥ २५॥ 1 १४॥ १५ ॥ \६॥ १७॥ १८ ॥ १९५॥ २०॥ २१॥ ५२ ॥ ।॥ २२३ ॥ २४॥ २५॥ ३०० तात्पयदीपिकासमेता-- [ २ मुक्तिण्ड- यत्र सवेमह।पापयुक्ताऽपि मरणं गतः । नरो म॒क्तिमवापरीति शक्तीशस्य प्रसाग्तः ॥ २६ ॥ यत्र साक्षान्महायोगी सववेदान्तपारशः । महाकारुणिको नापरा महानन्द्परायणः ॥ २७ ॥ आस्ते तं वेदविच्छषठं पाकयज्ञ स्वसूनुना । सह रषा महाघक्त्या प्रणम्य भुवि दण्डवत्‌ ॥ २८ ॥ तस्य शुश्रूषणं नित्यं कुरु तत्तारक भषेत्‌ । इत्युक्तो देवभक्तेन मुनिना पङ्कजक्षण ॥ २१. ॥ प।कयन्नः पिता पुत्रं शाशवणसमाहयम्‌ । अतव प्रीतिमापन्नः श्रीौमद्रपवंतं गतः ॥ ३० ॥ पनः शुक्तीश्वरं देवं सह पुत्रण पर्वणि | षा प्रदक्षिणीरूस्य श्रद्धयाऽषटात्तरं शतम ॥ ३१ ॥ प्रसादात्तस्य सवनं जीवन्मुक्त जगदगृरुम्‌ | अतिवणाश्रमं धीरं महानन्दपरायणम्‌ ॥ ३२ ॥ दधु दुरे स्वपुत्रेण सह भूम म॒हूर्महुः । प्रणम्य दण्डवंद्धक्त्या पाक्यन्नः छताञ्जलिः ॥ ३३ ॥ सवं विज्नापयमास पुण्डरी कनिभक्षण | सोऽपि सक्षान्महयोगी महाकारुणिकाच्मः ॥ ३४ ॥ स्वात्मानन्दानु संधानपरमोदन सहाच्युत । विदाक्य पुत्रं पापिष्ठं शाशवणसमाहयम्‌ ॥ ३५ ॥ शशव्वनाग्रघेदिष्णो बह्मवियावलेन तु । तस्यावलोकनादेव शशिवणस्य कानिचित ॥ ३६ ॥ विनष्टानि च पापानि तत्परिग्रहक।रणात्‌ । कानिचित्कल्मपाण्यस्य सोऽपे न\रोगतां गतः ॥ ३७ ॥ ॥ २६ ॥ २७॥ २८ ॥ २९५ ॥ ३० ॥ ३१॥ ३२॥ ३३॥ ३४॥ ३५॥ ॥ २६ ॥ २३७ ॥ जप्याय; ७ | सतसंदेता पनः कषठ तृणं ताय शाकमृख्फलानि च। दिने दने समादाय गुरव दत्तवान्मुदा ॥ ३८ ॥ तस्प गारक्षण चपि ग< वण; समाहितः । अकरोत्तन पापानि नष्टानि सुबहूनि च ॥ ३९ ॥ पुनस्तस्य च शुश्रूषां पादमऽनमच्युत । तलाग्यज्गं च वखरादिशधनं चाकगनमुदा ॥ ४० ॥ तेनव हेतुनाऽप्यस्य शशिवणस्य केशव । महत्तगाण नाच पापानि सुव्हूि च ॥ ४१॥ ततः प्रसनः सवक्ञा महाय।गीश्वरश्वगः । रवभुक्तशषं कारुण्याद्‌ तस्मे प्रियेण सः ॥ ४२॥ तद्ध ङ्गप(मतपानभान्त- रवाघतापा गृरुमाद*ण | नत्वाथ शुश्रुपणमस्य 'शेष्व- शक्र सदऽनाव महानुभ(वः ॥ ४२ ॥ | २८ ॥ २५ ॥ ५० ॥} ४८ ॥ ८५॥ ५३॥ ततः प्रसन। गुरूरस्य विद्वा नस्वागप्यमनं शशिवणसन्नम्‌ | प्रनएप(पं परशुद्धचित्तं भगृह्य भृत्या मितयास्य देहम्‌ ॥ ४४ उद्धत्य तस्म प्रददे/ महात्मा वद्ान्तपिज्ञानसुन(ता५म्‌ | वद्ध्वा हृषीकेश मम प्रसाद- [च्छष्प।ऽ(पे मामात्मतयग परोक्षम्‌ ॥ ४५॥ ६ ड्‌ {~ निष्प च्व | ८ क. श्ट तावम | ९५ २०२ तात्पयदीपरिकासमेता- [ २ मनिःचण्डे- क मृक्तोऽपवत्तस्प पिताऽपि वेष्णो श्रुत्वा बटेनेव मम्‌ प्रसादात्‌ । शुश्रूषया तस्प विरक्षणस्य वियामवाप्याऽशशु विमुकतिमपि॥ ४६ ॥ पितरस्तस्य परात्मावेयया नरक देव समुद्धता हरे | कलमप्यस्य पव्॒रतां गतं पृथिवी पुण्यवता विशेषतः ॥ ४७॥ शक्ता पुरा तेन महानुभाव चण्डाटकन्या ऽपि देवं प्रविष्टा । नष्टा नरा भूधर नाक्रपृष्ठ विय।!वटेनास्य सुख प्रयाताः ॥ ४८ ॥ श्रृणुष्व चान्यत्परया मृद्‌ हरे तवाहमयापिवदामं सद्गुरोः । विंलक्षणस्याऽऽमविदो महात्मनः शरारशुश्रूषणनं महाफलम्‌ ॥ ४९ ॥ पुरा महापापवलास्पुरातना- ` चिहत्य वेश्या सुभगाभिधा पतीन्‌ । धनानि तेषामभिवाञ्छया सदा हरे समादाय सुहनन्‌रपि ॥ ५० ॥ || ८८ । ८५ ॥ ८४६ ॥ ८७ ॥ ४८ | ८९ ॥ ५० ॥| स्वदासव{: सह पुत्रकः स्वर स्तथाऽम्बया भक्तवते। महासुखम्‌ । क~~ ~~~ ~ (न --- = ~~~ ~ ~ ~ ~~ ----~ नोनि १३. प्र सघ्यायः ७ 1 सूतसंहिता | ५६ ९) ०९५ पिशाचकाभिः परिपीडिता पनः सदा महाव्याधिभरप्यतीव सा ॥ ५१ ॥ निदाऽपि नमभृतपरुपोत्तमास्याः कष्टं दशामाप सह स्व।१: ॥ तस्या गृहं चक्रधरातिदिदरा- नकषुत्पीडितों विवशः सेंप्रपदे ॥ ५२ ॥ अनकनन्मार्जितपुण्यकर्मणा वलक्षणं बह्ममिद गृहागतम्‌ । विलोक्य सा भूमितले समःहिता प्रणम्य ततादसरोरुहद्रयम्‌ ॥ ५३ ॥ स्वान्तगृहे शीतटगन्धःायेः प्रभात्य पाद्‌दकमादरेण । आदाय पीला सुभगा विमुक्ता पिशाचिकाभिश्च समस्तगोगेः ॥ ५९४ ॥ || ५९१ || ५२ ॥ ५३॥ ५४॥ ततः प्रशान्तं सुगाऽतिविर्मिता महानुपावं परमाथ१दिनम्‌ । अपपशाल्पोदनपू+केवरः सुभोजितं चन्दनकङ्कमादिभिः ॥ ५५ ॥ परशान्तं दृष । अतः “शमोऽद शेन" इति दशेनपयुदासान्न मिरवम्‌ ५५ वसः सुसूषष्मेश्च सुगन्धपृष्पे- स्ताम्बलवर्दटपृवकेश्च । आराध्य भक्त्या सह सुप्रसन्ना तं प्राथयामास पगत्मानिष्ठम्‌ ॥ ५६ ॥ १. शन; प्रद्यनमुभ । २०४ ता.प्य॑दीपिकास्सता- [ ३ म॒क्तिखण्डे द ननव समस्तगोगता विमक्तदह।ऽहमतीष नि्मखा । अतश्च मसामरणादतिभ्रभा सुषु ङ्क्ष्व दास्यं करवाणिते सदा ॥ ५७ ॥ इत्यवं प्राथ॑तः सम्यक्तया प्रीत जनार्दनं | परारन्धकमणा ततस्तथा चक्रे मतिं वधः ॥ ५८ ॥ साऽपि नित्यं महाविष्णा श्रद्धण्‌ प्रया स अत।व पजणामास स्वाप्प्न च भरनेन्‌ च } ५९ ॥ वत्सगणां चयं परां छला तस्व महात्मनः | सुगा सा वथा तानं टन्ध्वा मृक्ताम्षवद्धः ॥ ६० ॥ तस्याः पुत्राश्च पचा मुहर उन्पुवान्धवराः | दा वञशव मता च स्वभटाक गतादहेरे ॥ ६4 ॥ वटव वह्म(4 दामि समागध्य यथाबलम्‌ । तेन ब्ह्मामवित्नानं वदान्ताधरविमृक्िदम्‌ ॥ ६२ ॥ अपगोक्षमवाप्याऽश्शु विम॒क्ता भववन्यनात्त | यत्र नित्यं वसेज््रानी तजा सर्वदा स्थितेः ॥ ६३॥ सुदूरमपि गन्तव्यं यत्र मादेश्वगो जनः । परथनेनापि दष्टव्यस्तजाहं सर्वद स्थितः ॥ ६४ ॥ निमेषं चवा तदधं वा यत्र ज्ञान।[ हरे स्थितः। तत त।थानि सवाण तिष्ठन्त्पव न संगयः ॥ ६५ ॥ ।५न बह्ल(नछठस्य करोययज्ञानत। ५ बा । ।वमृटः स ममा(गष्टं कत्व न संशयः ॥ ६६ ॥ 11 ५९ ॥ ५७ ॥ ५८ | ५९ ॥ ६० ॥ ६१॥ ६२॥ ६२॥ ६५ ॥ ५. ॥ ५.. न अररः । २ ङ. प्रन्ङ्नात। - -- ---~-~~----^ नव) मध्याय: 9 ] सरसम / ३०४ अग्विकायाः प्रियान््पथं मम ज्ञानी सदा ह) बटिष्ठाः सर्वदा सज्ञान तात्मेवमे सदा ॥६७॥ आत्सनिष्ठं च मां विष्णा विभिन्नं प्रवदन्ति ये) ते म्ढा एव मनुना नत्र कायां विचारणा ॥ ६८ ॥ ३। ६७ ।॥ € ८ ॥ तस्मादात्मविदः सर्वः पूजनीया त्रिशेपतः। वेदेदान्तवाकमानां मयाऽधः संग्रहेण ते। कथितः सारप्नतोऽयं शेषाऽन्या अन्थविश्तरः ॥ ६९ ॥ शाङ्ाण्यधीत्य म॑वाधी गर।र्यस्प तान्यपि । पट[टमिव धान्याथ। व्यजेद्नन्थमशेपतः ॥ ७० ॥ तस्मादात्मविदं इति । श्रूयते दि--““ यय लकं सनस सविभाति तिश्च दसः कामयते यां कायान्‌ । तं तं लोकं जयते तांश कामीर्तस्मादात्मङ्ग क्षच॑येद्धतिकामः * इति ॥ ६९ ॥ ७० ॥ यावानथ उदपानं सव॑तःसंप्टताः.के। तावान्सर्वेषु वर्षु बाह्मणस्य विजानतः ॥ ७१ ॥ याव्रानथ इति । सवरिमिन्भमण्डके जकप्टुत सति पिपासाद्दपाने कूपे यथां न किंचित्पयाजनमवं तस्वतरदां वेदरततल्मतिपदतकमभभिवो न िचिन्पमया- जनं(मत्यथः ।॥ ७१ ॥ द्टभं प्रप्य मानुष्यं तेच्रापि बह्मविग्रहम्‌ | ब्राह्मण्यं च तथा तिष्यो देदान्तश्रवणान्निा ॥ ७२॥ अतिवगाश्रमं रपं स.चदन्‌न्दभद्रयम्‌ । यो न जानापि से)ऽविद्रान्कदा मुर भाविष्यति ॥७३॥ विग्रैव प्रेयसी चेक्किमिति वेदैः फसाणि प्रपश्ेन प्रतिपादितानि | तेषाम- प्यथेवरे वा कथं दैफस्यवचनयित्यःसद्धन्यं “ तिलतैल्ययेय भिष्ठंयेन नशं घतं कापि '' इति न्यायेन (द्नपधिद्रवानां ससाप्स्कलरखाय तातकाटिकदु खपरिहारयाय चं काण कथितानि | अधिद्तस्य तु परपपरुपाथसःधनतया विधैव भ्रेयसीत्याह-- दुखं प्रा.यैति। --------~~---~ ~~~ ~~~ अः ---- -~ ~+ २ 2. १.९8; । २ त. मववन्‌ | २१ ३०६ तात्पयदीपिकासमता- [ ३ पक्तिवण्डे- (नतानां अ्गनः श्रष्राः प्रणनां करद्धजापरिनः | -द्धिमन्यु नगः भ्ठ नरगं प्राद्यप्नद्‌यः '' ॥ इत्यक्तदका मयुप्यत्वमेव सावहेरभम्‌ । तत्रातप व्रद्यादश्रहप्यति | व्रह्म वद- रतदहावेग्रहं चैबागकत्वं प्राव्यत्यथः । वदान्तश्रवृणादना ब्राह्मण्य व्रह्मानष्ट- ताम्‌ । “ मौनं चामोनं चं निविद्याथ बरद्यणः ' इति द्रह्मनिष्टेता ज्ाद्यभ्य- पदाथत्वन श्रुता ॥ ७२ ॥ ७३ ॥ यद्‌ चंमंईदाकाशं वष्टयष्यन्ति मानवाः । तदा<वेज्ञःय च विं दुःखस्यान्तो भविष्यति ॥ ७४॥ जान्व्यतिर फेण कपकालिभरपि रुक्तरमाधमाह-- यदेति । अविङ्गायेति रुथ्द्‌; || ७४ ॥ वहूनां जन्मनामन्तं मह्य पृण्यवनां नृ राप्‌ । प्रसाददेा म वक्याज्जानं सम्यजजुापते ॥ ८५॥ विद्रनत्येक्रता्ापपि निष्कामाणां धिद्यावद्चिद्रारा कमे कारणमरतीत्याहू- वहू नामिति ॥ ७५ ॥ यस्मिन्दहे दु ज्ानमपरक्षं विजायते। तदेहनाशपर्यन्तमव संसारदशनम्‌ ॥ ७६ ॥ नन्यन्नानी विद्याशपैए नं शक्राति। जाना तु पक्तः सन्दर्यमातरिं न परयति कियत द्विष्यादीव । कथं वरिद्यासप्रदायप्रद्टात्िः | हानिनोऽपि वा ससारद- दने केनेतानी मुक्तिरित्यत आह --य्रिमन्दह इति । विद्ररह्रम्भकव्यातिार- क्त कभणामेव हि विद्यया निष्टत्तिः | आरन्भकणां तु विषपो जीचन्पुक्तस्य देदटाभासजगदवभास जनयतामास्थाविरदिणा भोगाभासेनेव निषत्तिः । उक्तं हि व्यासन--“ अनारव्धकायं एव तु पृतं तदवधेः ` इति । ^ मणेन सििनर छ्पयित्वा संपद्यते ` इति च । श्रूयत च--“ तस्य तावदेव चिर यावन्न तरिमक्षये, अथ संपःस्य `` इतिं । अता जवन्पक्ताऽतिकणाश्रमो चा संप्रदायप्रचतक्र इत्ययः ॥ ७६ ॥ पर[५।प नास्त सपण्द्‌^न्‌ परमा“+तः। क्थ तहशन सहवरनागाई६१मष्कृत | ७ ॥ ~~ -~ ---- ~~ -~ ----+~--*~~-~--~--->~--~-+-- न्वै ४. ।५ त-प 1 २९ म जनता. ।॥२ ग. इ. मर्च्छके | सध्वायः ७ | सूतर्सहिता । २०७ तस्पाद्र्चात्पविन्नानं ददं चरमारग्रहे । जनायते सक्तिं शुद्धं प्रसाददिव मेऽच्युत ॥ ७ द्‌हनाशानन्तर्‌ ससार ररम कृसतिकिन्यासमाह- परग ऽपाति | परा नध भमाज्रण दरशन पश्चत्ति तदपि नास्तत्यथः | ५७ ५८८ ॥ सूत उवाच- इत्येवमुक्त्वा परमश्वगो हर- सखयीमयोऽपीएटफलप्रदा नणाम्‌ ॥ ` चिरखाचन)ऽम्बासहितः छूपाकम न क्िविदप्याह पुनद्विजोत्तमाः ॥ ४९ ॥ निशम्थ वेदाथमशेपमच्युतः प्रणस्य शँ शशिशेखर हरम्‌ ॥ परमृद्य पादम्बुजंमास्तिको हरिः स्वम विन्यस्य करद्रयन सः ॥ ८०॥ अतिप्रसादन रवस्य केरावः समस्तस सःरावेवमितो ऽवत ॥ प्रनृत्य देऽ मृकन्दसंनिष। पनः सुरन्दरखलः समाघ्रतः ॥ ८१ ॥ पुण्ड, कपुरमाप शकर. स्तच सर्वगणनायकः पनः ॥ पुष२।[शमिरहर्नि। मुदा प(ज्‌तश्च भगवान्सपापातेः॥ ८२ ॥ एव्‌ सृत३चः श्रता मनय। वेदवित्तमाः प्रणम्य सुतं सवंज्नं सवद। करुणाकरम्‌ ॥ ८३ ॥ व 1 1 > -8 ॥ --------~~~ ~~~“ ~~न नन ३०८ तात्पयदीपिकासःता- [ \ मुक्ति द - तस्य शुश्रूषणे नित्यं मतिं चक्रः समाहिताः ॥ ८४ ॥ इति श्रीस्कन्दप्रणि सूतसंहितायां मृक्तिखण्ड गुरूपसदन्‌शुश्रूपामाहेमकश्नं नाम सप्तमोऽ६्गायः ॥ ७ ॥ न किचदहिति । वक्छव्यस्य परिपृणत्वाद्रकतव्यान्तराभावाष ।॥ ७९ ॥} ॥ ८० ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ दति ्रीगतस॑हिः तापय म कामां गुक्तिखण्ड गुरूपसद नशरुशरुषा- १( ट्रक नाम सप्रमाऽ-वलयः (| ७ ( अथाष्मोऽप्धाय्‌ः ) - *+‰--\ - मुनय ऊचुः-- प्व महश्वराज्जानं ठन्ध्या विष्णुः सनातनः ॥ ततः किमकरोः चयद्‌ कारृण्यपि्रह ॥ १ ॥ सूत उवा र-- श्रणुध्वं तत्प्रवक्ष्यामि सुनयः संशितव्रताः । महादेव नमरर्यय [ष्णुव्य। घ्रपुरं गतः ॥ २॥ टाकिकैषदिकः स्ताः रतुवाऽनज्ञःमदाप्य च; आरुद्य गरुडं विप्रा अमररखिंखहरेः ॥ ३ ॥ स्तयमानो महाविष्णच्ध्ट व॑कुण्ठमाप सः । ततस्तं सवरोकशं शुद्चक्रगदाधरम्‌ ॥ ४ ॥ श्रीपतिं भूपमिं विप्राः सुरा व्रह्मपुरोगभाः। प्रणस्य दण्डवद्धूमां भक्त्या प्रमया सह ॥ ५॥ छता ञ्जटिपुटा भरत्या पप्रच्छुः पद्कजेक्षणम्‌ । देवा ऊचुः-- भवगरल श्वः सस्व भरता श्रुतमच्युत ॥ ६॥ # अव्‌ ष्टो; (क ) पुस्तके नास्ति । जध्पायः ८ ] सृतसंहिता । २०९ त्सव श्रातुसिष्छामा ब्रहि नः संग्रहेण तत्‌ । पिप्णरव।च-- द्धि च्छ क तद्धि तं 4 पर्वाद्ध वच्छ दवास्ताष्टते सवरदनाम्‌ ॥ ७ ॥ तथाऽपि नाई वयामि भिवे एव प्रवक्ष्यति । +< प $ भवन्तः श्रद्धया सार्धं पण्डरीकपुराभिधम्‌ ॥ < ॥ तथा ल्यं शक्याया आपि विद्याया देकषिकविेषनिवन्धनं क्ित्रविशेषनि- वन्धनं चोत्कपातिश्यं वणयितुं पुण्डरीकपुरकासिनं रितं प्रति जिङ्गासूरनां देषानां विष्णुना प्ररथापनं विवक्षुस्तदयं मुनीनां प्रश्चमवतारयति-मुनय उतु रिति । एवं महेम्वरादिति॥ १॥२॥३२॥४॥५।६।७॥८<॥ स्वगाट॒सन्तस्व दवस्य हत्सगोरुहमध्यगम्‌ । [ (क दनं दितऽथपा पक्षि पक्चेवा मासि मापमिवा॥९॥ र्यमदसतस्यति । शिवो ए पञ्वीदतभुतकाय॑समष्टिरूपस्थुलक्षरीरमाभिम- न्यमानो विराट्‌ | तव्यायकमपश्छीकृतमूतकायसपाषटिरूपं सप्दशकं रिङ्खशरीर- मभिमन्यपानः रराद । उथयक्रणयनव्यादतममिपन्यस्रनः सम्राडिति प्रथ- मखण्ड षकगदङाध्याये वर्णितप््‌ । तत्र रकयाटृस॑ज्नस्य देवस्य हून्सरोरुहं हृदय- पण्डकं तन्परध्य वतप्नं एरं पण्टरीकयृरध्‌ | “ हृग्रयभिति तस्माद्वद यमिति हृद चेप आशत्मा । अयथ यदिदमारिमन्त्रह्मपर दृटर पुण्डरीक वेश्म ८ इन्रः सवभूतानां हैशेऽजेन तिष्ठति " दतिश्रतिरभृतिपयालखोचनया यरिमन्नेव सरीरभदैशे शिवा नित्य विरेषतः संनिहितः स एव प्रदेकी हृएण्डरीकम्‌ । व्यापकस्य च रवराटृश्रीरस्य पथ्ये # ^ ~ व्याप्रपुरे दिवा [नित्यं संनिहित इति तदेव रवराजो हृन्सरोदं॑तन्मध्यगत्‌- मित्यथः ॥ ९ ॥ पृणमासान्तेष वाव्दान्तेष्वाशर(रविमोक्चषणात्‌ । श्यते प्रणिना येन श्रद्धया तस्य म॒क्तिदिम्‌ ॥१०॥ अचिगस्सवपापत्रं तामदं भोगका(मनाम्‌ | उपेत्य सुमहती तपः छता सुदुश्वरम्‌ ॥ ११॥ १४ङ. रामम्‌ । घ. रण माङ" | २१० तात्पयदीपिकासमेता- [२ मुक्तिषण्डे- श्रीमत्पश्चाक्षरं मन्वे सतारं सदमिदिदम्‌ । सव्रमन्ववरं नितं शतरुद्वौयमध्यगसर्‌ ॥ १२॥ जपित्वा लक्षमेकं वा श्रीमदन्रसतापतिम्‌ | ट्वा पश्चाक्षरणव सनारणाऽ०स्तिकाः सुराः ॥ ३३ ॥ पुजय्‌ध। महदिव युष्माकं करुणाकरः । अम्बिकापतिरानन्दर्महाताण्डवपण्डितः ॥ १४ ॥ सव(धारवटच्छादानिषण्णी प्रूतिभृषणः । सोमाधशेखरः स।मः मोमसुयाभिलेचनः॥ १५॥ कपद्‌। काटकण्ठश्रीवदयज्ञेप। तवन्‌ । गङ्गाधरः मुधसनः रस्मिते। नागकेपगः ॥ १६ ॥. दीघवाहू(+गाटा्चस्तुन्दवन्धवेगाजतः । हारकेयुरकटक्तुपृगादविपषितः॥ १७ ॥ ॥ १०॥ ११॥ १२ ॥ १३॥ १४॥ १५॥ १६॥ १७॥ भस्माधारधरः श्रीमानककण्डटमण्डितः । पवित्रपाणावान्पुण्डकृत्वगम्बरः ॥ १८ ॥ क गककि[णसयुकतकटकार्ं। विराजतः । स[भरणरसंयुक्छः सवठक्षणसंय॒तः ॥ १९ ॥ गोश्षारधदलाकारः कृन्दन्दुसटदशपरभः । संसरभयकीतानाभकनवाभयप्रदः ॥ २० ॥ एण्डगीकत्वगस्वरा व्याप्रतजनवसनः ॥ १८ ॥ १९ ॥ २० ॥ अन्धन पाणिना सवभक्तप्रणिपारय्रहः । तदन्यकरसंट्रसम्यग्डमरुकध्वनिः ॥ २१ ॥ स्वान्भक्तान्पाणिनोऽभिमतवरमद्‌नेन परिगृहणाल्यनुगृहातीति सवमक्तप्रा- णिपारेग्रहः। पचाय्यच | २१ ॥ ९१. महत्ताण्डवम(ण्ड। रष. प॒ इम | भव्यायः ८ | सूतसंहिता । ३१९ वम, गाध्वप्‌।णस्थमहादीप्हूताशनः । छप वाऽऽतममायात्थपारापस्णरसंस्थितः ॥ २२॥ कपयेवेति | उमाय श्त यो प्रोगोऽपनमाररते पदेनाऽऽऋत्य बतत हति यतदरपि तरिमःकृपमव । पादरपदून स कताथ भवग्वित्यव देतुने- त्यथः ॥ २२॥ स्वस्दरूपमहानन्दप्रका५.च्पृता हरः | प्रसन्नः सवेविक्नानमुपद्याति स प्रभुः ॥ २३॥ यूत उवाच-- पृण्डरं(कपुरमापृगास्तक्राः शरद्ध५व सह यतर नृत्यति ॥ अम्बिकपपिरशपनायदः श्वन्द्रमादिगखिटामन्‌ मृदा ॥ २४ ॥ तेत: सुराश्वरुगतीमं सत्तमा विङक्षणा कूतिविकपिताश्चमम्‌ ॥ वरतानि दानान्‌ तपामि चाऽध्दरा- न्मुनीश्वराः सवंनगसिय रताः ॥ २५ ॥ प्चाक्षरं परममन्वमशेषवेद्‌- वेदान्तसारमतिशोभनम।दगेण ! जप्वा सुरः प्रणवरसयुतमम्बिकेर। षटु सपापतिमगरपगुरं प्रणम्य ॥ २९६. ॥ यत॒ एवं प्रोरापरमारः पादेनाऽऽकरन्तः, अतएव पदानन्दपकाशचदिष- ध्युतः || २३२ ॥ २४॥ ८५॥ २६॥ पक्त्याऽधृज्य महेश्वराख्यममटं मुर्केपरदं भक्तिदं शुक्त्या युक्तमतिप्रसन्नवदनं बरहमन्दपुव।: सुराः । ३१२ तात्पयदीपिकासमेता- [ ३ पुक्तिषष्डे- नित्यानन्दनिरञनामतपरज्ञानानुभूत्या सदा नत्यन्तं प्रमेश्वरं पशुपतिं भवकलभ्ये परम्‌ ॥ २४॥ र।किकेन वचस। मुनीश्वरा वेदिकेन वचसा च तुषः, देवदेवमखिला्िंहारिणं बह्यवज्रधरपवकाः सुगः ॥ २८ ॥ । श्वरा मह्श्वरः समर्त<वन्‌ाक्‌ सु्दरायरन्षिमाजरस्तपा पज्जराच्‌ । अनुग्रहेण शकरः प्रगृह्य पावैतीपतिः समस्तम॑दशाखसारमृतमुत्तमात्मप्‌ ॥ २९ ॥ नित्यानन्येति । आत्मनः रवभाव्रभतो ऽपे च्वनन्प्े दश्ामेदेन द्विषिधः | अनित्या [नित्यश्च । मायया नित्यमादतः संज्छंमक्मूपिर्ापित विषयेन्द्रियसे- प्रयोगजनितद्रस्यभिव्यक्तलक्ष्णः स्फुरन्व्यन्नफद्रततिनाशै एनरितसयोभवन- नित्य इत्यथः । परङिवरवभावभूतस्तु निरतिशयानन्दः कदाचिदप्यनाष्टतत्वा- न्नित्यः । इत्थं ज्ञानमपि स्वभाकभतं मायया ततिराहितं सटद्रस्यभिव्यक्तम- नित्यम्‌ । शिवरवरूपयथ्रतं तु ज्ञान मायापरनाद्धाऽद्धननानारतत्वान्न कदाचि दापि म्रियत इत्यमृतस्‌ | प्षणिक्भ्या इ्तिञानभ्या निरतिज्ञया-कपात्तःपरं ज्ञानं नित्यम्खण्डकरसं बस्त्वत्यन्तानक्रस्येन परपेमास्पदत्वादानम्द्‌ इति रवर तरव्यवहारकारणप्रकाशतमश्ध ज्ञानमिति च व्यपदिश्यते | तस्य च रवपका- शस्य स्वभावभूता यः परकाज्ञः स एवादुभूतिरनुभवो नृत्यरय कारण- शित्यभथेः } न्यस्य च परानन्दाभिनयात्पकत्वं वर्णितं प्रथमखण्डे द्वितीया- ध्याये ॥. २७ ॥ २८ ॥ २९॥ भदश यन्नटेश्वरः समस्पदेषसंनिध। स्वनतंनं मिमुक्त्दं महत्तरं महेश्वरः । समरतलःकरक्षकं सहात्मनां हृदि स्थिते निरीक्षणाहमीश्वगोऽकरोःसपरापतिः शविः ॥ ३० ॥ पशुपतिताण्डवदन।त्सुरः प्रममुद्‌ा कवा वच्रताः। पि नित्ानः + २व. नाडो यरता" + अध्यायः € } सूतसंहिता २१३ पृनरमला महेश्वरं प्रणस्य पियघदनं विनयेन संयुताः ५३१ ५४ निसेक्षणारेमिति 1 अनुग्राह्यणां देवानामपयोक्षङ्ञानजननटक्षणफल्पदधेतो- नैत्पमरकरोपरित्यन्वयः ॥ ३० ॥ ३१ ॥ पप्रच्छुः परमश्वरं पशुपतिं पाश्वस्थिताम्बापतिं सवंत्नं सकरेश्वरं शगिधरं गजाधर सुन्दरम्‌ | विन्नन निणिलाः सुर. श्रुतिगतं संसगदुःखापहं निर्द्र भणवाञ्िवो गृरगरूः प्रोवाच कारुण्यतः ५३२ ॥ दश्वर उवाच- वक्ष्यामि परमं गद्यं विज्ञानं सुरसत्तमः \ युष्माकं श्रद्धया साधं शृणुध्वं तन्समाहताः ५ ३३१ ॥ ३२ ॥ ३३ ॥ आस्मा तावत्पुग अस्ति स्वसषेय) निरास्पदः ) आनन्दः पृणय॑तन्यः सदा सेऽहं न संशयः ॥ ३४ ॥ देदेन्ियादिव्यतिरिक्तस्याऽऽन्मनः सद्धावे हे वटवो वरतिपनाः । अति एवं नचिकेता यम प्राति व्य्तिररक्तात्पसद्धावसश्यमव प्रथममृद्ानहार-- «ध्येये मेते विचिकित्सा मयभ्येऽस्तीत्येके नायमस्तीति चके । पएतद्वियामनु- दिष्टस्त्वयाऽदम्‌'' इति । यमोऽपि तस्य दुरधिगमतामेव प्रथममाह-- “देवै रत्रापि प्रचिकित्सितं पुरार्नादि संपरिि यममरेष धमः?" इति । तददस्तित्यमेव च रथपततो ज्ञातग्यमित्याह तेत्तिरीयक्श्रुतिः--^“ अरित ब्रह्मेति वद्र 1 सन्तमेनं ततो व्रिदुः? इति। कोठकेऽपि--““अस्तीत्येवोपकभ्धस्य तत्वभावः प्रसीदति" इवि । अतः परमेश्वरो देबान्परयात्पनः सद्धावमेव वावदरद- आत्मा ताव- त्सुरा अस्तीति ! अरित तावत्स्वतस्तस्य स्वरूपपरमाणप्रकरविरेषा अप्यग्रत एवोरयन्त इति तावच्छन्दाथः । सरमसाधारणं रूपमाह--निरास्पद इति । मायावत््ययनावे सकलमात्मारपदम्‌ । आत्मा तु “स भगवः कस्मिन्पततिष्ित पणि ६ घ. ` रव ध्र । । # । २१४ तात्पयदरीपिकासमेता-- [ ३ प॒क्तिखण्डे - इाति स्वे मरिन्ि'' इति श्रुतेः स्वमहिमपतिष्ठितत्वादनन्यास्पद इति । तेदेव तस्यासाधारणं रूपमित्यथः। प्रमाणमाह-- स्वसंवेद्य इति । “यती वाचो एनिव- तन्ते । अप्राप्य पनसा सह” इति वाञ्नसविषयातिवतिनि तसिमिन्भगवति स्वभावभतः प्रकाश एव मुख्यं प्रमाणमिन्यथेः | ज्ञानातिरिक्तरय जडत्वेन ज्ञानस्यैव स्वयपरकाशन्ात्तसय च प्णिकल्मलद्पस्याऽऽन्मनाऽपि तथात्वमिति रमं व्युदस्यति -पृणचतन्य इषि | दत्यवन्छ्देन हि चैतन्यं क्षणिकमिव भवति । तैदनवान्स्ध तु परिपू तन्निःयपित्यथेः | इन्यं दुरधिगमरय प्रय त्नताऽधिगमे फलमाह-- अनिन्द्र उति | उत्मृक्तर्प्नय ्तिव्यरय तंच्वरय ्नातुरात्पनः पृथक्त्वं कबारयति- सामाति | प्राकणयग्यूतस्यव जीवस्य शिव- तादात्म्यबुपायलभ्यापिति कचन श्नान्तः । यदादः “अआ मुक्तभद पव रयाय च पर्यचं। मुक्तस्य तु न भटागत मददनारभावतः ॥ इति | तान्वारयति-- सदत | अद्रा तीनि सन्यन्ध्र्‌ | रवसंमय उति ऊनन्वम्‌ | पणं इत्यनन्तत्वम्‌ । आनन्दे दनि सन्त्‌ । साञ्टपाति परत्यदन्प्रपिति रूप- पश्चकमुक्तम्‌ । तन सलयज्नानानन्ताननरान्यन्क्रष्णन रूपपश्चकेनानृतजडान्त- वत्वदु;खानात्मत्व्रमव्युदाःं ` "सं रवरुपृषपटिष्मिति दर्व्यप्‌।२४॥ तस्य क(वित्तुराः शक्तिमाख्7ऽस्( विमाहिना। [विचागवृलाया सा.न्त्मा भवत्व्‌ न सान्पथा॥ २५॥ इृत्थमेकरस तास्पिन्व्रतुतनि कथे दद्मस्‌ मंगदमभासातिति तत्राऽऽदह स्य काचिदिति । तद धितमायाघ्रन्यसपाजमतद यात्य च विखरजनिततएन- नवः यत्वादिव्यथः || २५ ॥ | तदपदेन स।ऽप्यात्मा प्रठ4+ जगतः स्थितः । तस्मिन्प्रप्चसस्कारः थतः सर्वः सुरोत्तमाः ॥ ३६ ॥ प्राकरृतप्रतिसचरे ताहि मायाया अपि न्व्काह्हुतः प्नेः प्मटभाव इत्यत आह---तद भद नानत । प्रस्तसथरतप्रणज्या माया स्वग्रानिुत्वादत्यन्तानेतिकस्प- कंन चतन्यन तरावच्यमानाजप नाद(न्प्याधवासात्पकासनेवं पकारमाना वतेत एव । ““ अग्यक्तं ए्स्पे त्रह्मन्निप्कटे मयर्लयने `" दृत्यपि किविकाव- ------*~ चं ----- सं ~~ ~ ---- १क.ख.ग. व. 'तन्यस्य क्षः । रम इ. तदवाच्न | ३२ क. 'चाग्तियां खा वाऽ^्त्मा | ४ क, तररिमन्प्धं +, (भत्ति | द ग. (ति तत्वा अघ्यायः ८ | मृत॑संहिता | २१५ भासविरहमात्राभिपाययेतेति भपञ्चितं पथग्खण्डे पश्चमाध्याये । तद्‌व्‌- रथांया मायाया यथापूव जगदत्पत्ता ऋनमाह-- तारिमान्नाति | परिपकस्य कमरणो मोग्॑रेदानेन पणन्वादितः्ःय चाप्दिपाकाद्धोप्यः परपश्चः सकलोऽपि मायारवेचिते तारिमन्नान्माने लनः सरकारसूपण पतेमानः एनः स्गसय वानम्‌ | ३६ ॥ स्पभाव।दव संभुव्धा वासना कणा भवेत्‌ | ततस्तेत्सोभयु कत्वे क्छि। ऽपि स्वभावतः ॥ ६५७ ॥ सैरकारापरययायवासनवशान्यापि पकेण कमणा पुता कायाभिघुख्यं पापिता भवती-५यः | परिपदस्य दि दयलः स्वभाव ण्व स यद्रसनाक्ना- भकल्वम्‌ । कृ<रयनित्यतया सवतं (द्कारेणात्ि चिकृतवासनासंयागाद्रिका- रामिव प्रद्वनाऽऽन्पना पाम्‌ कायाभमम्यं नीयत इत्याह--ततस्तत्स्ो- भति ॥ ३५७ ॥ 1 कः ऋतस्वर्‌्4 पनः चान्न सयुतः | इदषण पववर्डतता पनत्रल>क जगत्‌ ॥ २३८ ॥ “ काटो सायात्पसंत्रन्धः `` इन्युक्छरक्षणेः काटः । इक्षणमिति । काल- कमयुक्तस्वाऽजन्भ्य '' स दक्षत टकरलु खजा इति "` इत्यादिश्रुत्युक्तपरिपाटया प्राक्तनस्गेयर्त्पमसदशमतं सग २१ | “ सुयाचन्द्रमसो घाता यथापूवमक- स्पयन्‌ | दियं च पृथिवीं चान्तरिष्तस्या सुवः ` इति श्रृतरित्यथः ॥ ३८ ॥ सुद्धा ऽनुष्राप्य तन्मोहत्सुगः संसारमण्डले । तेयज्ञाादिकेऽशुद्धे स्भतल्ये महत्तर ॥ ३९ ॥ अनायन्ते ऽवा भृल्दा सुगः कमानरूपतः ५ चचां पानिमासःय सुष्द्दुःखादिपीडितः ॥ ४० ॥ र्राउनुप्ा-यन्यदवि | मायासीनः परस्{न्स प्राणिफमेरणाजनितीखासर्म मवृत्ता विृदधसरवपरधानम्योपाधिफः सघ मूल्या राजसतामसमायामयं भोक्त- ६ यलक्षणं प्रपञ्चं सषा तत्तादारम्याभिमानं तदयुमवेक्ं च विधाय सुखदुःख- मय संसारमयुभवेति । ^ इदं सवमसृजत तत्छष्ठा तदेवानुप्राविशत्‌ '? इत्या- दिश्रृतरित्यथः॥ २९॥ ४०॥ , श क.ग.व. स्यामा | व. पयायवाप्तः । क्र. ख. ग. पधयाव{"।३क.घ त इमाष्टाक्राः | ४गरव्दुं च स "~~ ~ ---- --= = ३१६ तात्पयदीपिकासमेता-- [ ३ म॒क्तिवण्डे- पवजन्माजितादुण्यान्नरो भत्वा महीतले । मःपरसदेन वेद्क्त कमं ठ्सा विशद्धधीः ॥ ४१ ॥ किचाय सर्वं दुःखायमनिस्यं सार वर्जितम्‌ । विरक्तो मोक्षताकाङनक्षन्मीक्षापायं महत्तरम्‌ ॥ ४२ ॥ वेदेन दर्शितं सम्यक्संपायास्मसखसादतः। आत्ममात्रं परां मुक्ति प्रप्रोत्यात्मा स्वयं सुराः ५ ४३॥ इत्थं संसरतो जीवस्यापवगेपक्रियामाद-- पूवजन्पत्या द ॥ ४१ ॥ ४२ छ ॥ ४३॥ सवषाम्‌।त्मविज्ञानदिव्‌ मृक्तिनि चान्यतः) ज्ञानादन्यत्सुराः सर्वं विज्ञानर्येव साधनम्‌ ॥ ४४ ॥ ्रानकमेणो रभयोसक्तत्वात्समसमुचय खमनिवतनाय कमसमुचय इत्याद- सर्देपामिति ॥ ४४ ॥ त्च शान्त्यादिकि सर्वमिदव ज्ञानसाधनम्‌ । मम रथान मृतिः शुद्धे वाराणस्पार्कि सुराः ॥ ४५ अयोग्यानां च योगानां नराणां मरणात्परम्‌ । विशुद्धबह्न वियायाः साधनं सुरसत्तमाः ॥ ४६ ५ ध।मत्पचचाक्षरा मन््ो मन्त्राणामुचमात्म्‌ः । मग।णां वेदमागश्च प्रप्यानां मुक्तेरत्मा ॥ ४७४ देवतानामह्‌ मुख्यः स्थानानां सुरसत्तम; । मप स्थानानि मुर्पानि तेषां वाराणसी तथा ॥ ४८ ॥ भीकाठहस्तिशेलास्यं श्री मदव्द्ाचराभिषम्‌ । पृण्डराकपुर तद्रच्छरीमटल्मीकमुत्तमम्‌ ॥ ४९ ॥ वेद्‌रण्यप्तमास्यं च स्थानं सख्यं सुरोत्तमाः । एषां मुख्यतमाः स्याता श्र मङ्राराणसी पुरा ५५० ५ नमनिष-व्वकन्कन्क््व्कनन्न्छन्--न्-~---~---------------------------------------------- १ग्‌. घ्‌. ड, सारता । २. एांस्यादिकं । १ ध. (स्णामपरत्प | सथ्यायः ८ ]} सूतसंहिता । २१७ पुण्डरीकपुरमप्यातिप्रयं वित्त ससुरसत्तमा मम । १ क्तमुदिकरमाशु दहना भ(क्तेरण्यम।(तिभनं सदा ॥ ५१ ॥ विदु षायुपायमभिधाय विदद विद्रत्साधारणष्पायमाह-- पम स्थान इत्यादि [| ८५ ॥ ८६ ॥ ०७ ॥ ४८ ॥ ५९५ ॥ ५० ॥ ५१ ॥ अस्मा{पिः रसत्तमा अभिहितं विज्ञानमव्यद्धुतं युष्माकं मनिपुगतरपि तथा सवधपारं गतेः । मद्धक्तेर तिशाभनं पुरवरं संसेवनीय नरे मुक्त्यथ प्रमास्तिकैरिति प्रा साध्यी श्रतिवाक्ते हि ॥५२॥ सत उवाच- एवं मटेश्वरः सक्षा्च्छुमहततभ।पतिः। देवदेवी जगन्नाथः पशुपाशविमोचकः ॥ ५२३ ॥ आस्नापान्तकपवेयः साक्षी सवस्य सवदा | अम्बिकासहितः श्रीमान्प्रोवाच ज्ञानम॒त्तमम्‌ ॥*५४॥ देवाश्च ब्रह्मविज्ञानं बदान्तात्थं विमुक्तम्‌ । श्रता संवश्वरं विप्राः प्रणिपत्य महीतले ॥ ५५ ॥ ठाकिनेवेदिकेः स्तः स्तुत्वा भक्त्या सप्रापतिम्‌ । पजां प्रचक्रिरे देवाः श्रीमसञ्चाक्षरेण वे ॥ ५६ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां मुक्तिखण्डे व्याघ्र पुर दवोपदेशकथनं नामाष्ठम्‌।<ध्यायः ॥ < ॥ साध्वी श्रुतिरिति । “ स भगवः करिमन्पतिटित इति वरणायाम्‌ ›› इत्या- दिकेत्यथेः ॥ ५२ ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ॥ दति श्रीसूतस॑हितातात्पयेदीपिकायां सक्तिखण्डे व्याघ्रपुरे देवोपदेशक- थनं नामाष्टमोऽध्यायः ॥ ८ ॥ न ३१८ तात्पयेदीपिकासमेता- [ ९ पुक्तिखण्डे ( अथ नवमोऽध्यायः } ) ~ मुनय उचुः- पवता सवमा ख्यात सक्षपाद्विस्तरादपि । पवत्प्रस्ाद।दस्माभिविज्ञातं च विचक्षण ॥ १॥ तथाऽपि दवदेषस्प शिरस्य प्रमालनः। पिश्वाधिकस्य रदस्य ब्रह्मणः सवसाक्चिणः ॥ २॥ नतन दषएमिच्छामः शक्ररस्याभ्विकरापतेः | अतः कारुण्यतो ऽस्माकं तदुपायं वदाद्भृतम्‌ ॥ ३ ॥ उक्तमुक्तयुपायजातमध्ये भगवभ्मन्यद शनस्यव सुकरत्वं सुरभत्व॑महाफ- लत्वं च निभ्चन्वतां मनीनां तदृपायगोचरं प्रश्षमवबतारयति- भवता सबेमिति। ॥ १॥२॥३॥ सूत उवाच- शरृण॒ध्वं तत्पवक्ष्यामि श्रद्धया देद्‌व्तमाः | पुरा नन्दीश्वरं धीमानपृच्छच्छानका मनिः ॥ ४ ॥ साऽपि कारुण्यतः ५।मारन्दी वेदविदां वरः| श।नकायादर्द नत्वा महदेवं घणानिपिम्‌ ॥ ५॥ नान्दकेश्वर उवाच- कलाम संध्ययोः शपः करोत्यानम्दन्तनम्‌ । तच्छवा केवलं ९९ त्यन्यस्तत्र न पश्यति ॥ £ ॥ पृष्पायं ब्रुवाणः सृतस्तत्र प्रर्ययदाहयाय पुरावृत्तमुदाहरति--पुरेत्यादि। ॥ ४॥५॥ ६॥ पण्डरी कपुर रुदः %नकाऽजनन्दनतेनम्‌ । श्रीमहप्रसभामध्यं करोति भगवान्सदा ॥ ७॥ १५क. ख, (क्तयुक्त्यः | २ ख. विचिन्वतां । ग, विनिशिन्वतां | भप्यायः ९ | सूतसंषिता1 ` ` ३१९ दुलममिति यत्र स्थाने सुलभं केखासे नित्यं सतोऽपि नतनस्य दैनं तद्‌ाह-पुण्डरीकपुर इति \॥ ७ ॥ तत्रापि शोनकाम्बाऽपि स्कन्दो विघेश्वगेऽपि च। से्रपाटो मया सार्धं पश्यव्यन्यो न पश्यापि ॥ < ॥ अम्बाऽपि गोयपि ॥ ८ ॥ येषां प्रसादो देवस्य शानकास्ति महत्तरः । ते प्रपश्यन्ति तव महानतेनमश्वरम्‌ ॥ ९ ॥ तस्माससादसिद्धयथं श।नक श्रद्धया सह | पण्डरीकःपुरं गवा गवे चापस्थिने सति ॥१०॥ आद्यां प्रातिरव त्वं शुचिकीला समाितः। गिवगङ्खिपे ती क्ञानं छया महत्तर ॥ ११॥ यथाशक्ति धनं धान्यं द्ालन्यद्र(ऽनसुयवे । उपे।ष्य दिनमेकं वा भ्रीमृटस्थाननायकम्‌ ॥ १२॥ भक्त्या प्रदाक्षिणीदत्य प्रणम्प भुवि दण्डवत्‌ । भीमसचाक्षरं मन्त्रं जपिसाधयुतसादगत्‌ ॥ १६॥ दिने दिने मृनेऽव्दान्ते ख्रानं छलवा यथा पुरा) प्रणम्प देवमाशनं श्रमृलःथाननायकम्‌ ॥ १४ ॥ पुनर्नित्यं महाक्सया श्रीमदभ्रसपापतिम्‌ ॥ प्रदक्षिणत्रयं छता प्रणम्य भवि दण्डवत्‌ ॥ १५ ॥ श्रीमतश्चाक्षरं मन्त्र जपित्वा पू+ष्तुनः | वत्सरान्ते यथारःक्रि धनं द्वा सभापतेः ॥ १६ ॥ पूजां पथाक्षरणेव कुरु भ्रद्धापुरःसरम्‌ । पनः प्रसादस्ते तस्य भविष्यत्येवं शोनक ॥ १७ ॥ ९. न्टदुव्राह्मणाय च ॥उ। र ङ, 'द्तस्तस्य) २२० तात्पयेदीपिकासमेता- [ ९ सुक्तिखण्डे- वहवो देवदेवस्य नुत्यमत्र प्रसादतः | द्वा रववाज्छितं सर्व प्राप्तवन्तो मुनीश्वराः ॥ १८ ॥ सूत उवाच-- एवं नन्दीशवचनं श्र वाऽसौ शोनको मुनिः । सर्वं छ्स्वा कंभणेव श्रद्धया मुनितत्तमाः ॥ १९॥ सदेन महेशस्य नतनं सवसिद्धिदम्‌ । रवा दभ्रसामधम भवान्या सह शानकः ॥ २० ॥ अतीव भोतिमापन्नः स्तः सत्वा यथावलम्‌ । सदत्या परप्रशा भत्वा फिविक्क्ालं महामुनिः ॥ २१॥ पण्डसीकपुरे दशनतसमोपायमाट--येपामिनि ॥ ९॥ १०॥ ११॥ १२॥ | १३॥ १४॥ १५ १६॥ १७ १८ ॥ ९५९ ॥ २2 ॥ २१॥ पुनश्च दृष दषं नृत्यन्तं दूवनायक्रम्‌ । प्रमदेन स्वयं रिष अकररोहण्डनतनम्‌ ॥ २२॥ देवदेवोऽपि संतः शानकाम द्विजोत्तमाः । पाह गम्भीरया वाचा शोनक चं महामुने ॥ २३॥ दण्डनतनमिति । दण्डप्रणामेः सिते दर्पोत्कपनिमित्तवशपररच तरत्तमि- त्यथः ॥ २२॥ २३॥ बेदानमादिभूनस्य कमदस्य मम्‌।ऽभज्ञया। पष निव(हकस्तच शाकल्यस्य विशेषतः ॥ २४ ॥ एवमात्त(पितस्तेन शिवेन मुनिसत्तमः । शोनको भगवानिप्रास्रथा निवहकोऽभवर्‌ ॥ २५॥ भव निवीदक इति । अत एव मदाव्रते दोतुपरयोगस्य निवोहः शौनकेन छतः । शाकरयस्योति । श्ञाकल्यकृत्तपदविभागानुसारेण हि शोनक ऋग्विधन- घुहदेवतामहावतप्रयोगािग्रन्थानकाषींदित्यथेः ।॥ २४ ॥ २५॥ ग. ड रृत्पमे 1 २ ड्‌. दाकरलस्य। अध्यायः 2 1 सूतसोदेता } ३२१ तस्र शिष्पस्तु पिप्रन्द्रास्तद््‌ाकयादाश्वलायनः । पृवोक्तिनव मागण भगवन्तं िधम्बकम्‌ ॥ २६. ॥ श्री मद्भरसभामध्ये नृत्यन्तं देवनायकम्‌ । रषु प्रणम्य मेधावी प्रसदेन िवस्यतु ॥ २७॥ अभवत्सूचरृद्िपाः शाकल्यस्य महामनः । एवं पूर्वाक्तमागण श्रद्धया वहवो जनाः ॥ २ ॥ ट्वा दच्सभ(मध्ये नतेन शुकरस्य तु | ताथा वेद्‌षेच्ेष्ठा अकवन्नचिरेण तु ॥ २९ ॥ तस्माद्धवन्तोऽपि पुरोक्तवस्मना शुवस्य नृत्तं शिवया नेर क्षितम्‌ ॥ दृषठुवा महेशस्य हरस्य शरूदेनः प्रसादमातरेण विमुक्तेतागिनः ॥ ३० ॥ भवत परमत्प्राप्तयुपाया मयोक्तः सकलगुरुवराणामृत्तमो व्याससंत्नः ॥ अवद्दतिरहस्यं मे पुरा शरद्धयव परष्रगुणनिधानः पद्मनाांशुतः ॥ ३१ ॥ एवमुक्ता मनीन्देष्यः सृतः पौराणिकोत्तमः । छष्णद्रेपायनं व्याम सस्मार श्रद्धया सह ॥ ३२ ॥ न केवरं सवयमकारपीत्‌ । कितु स्वशिप्यमाश्वलायनमापि त याकरणे निगु तवान्‌ । स आन्वलायनाऽपि तथा कृतवानित्याह-तद्राक्यादाश्वलायन इत्यादि ॥ २६ ॥ २७॥ २८ ॥ २९॥ ३० ३१॥ ३२॥ एतस्मिन्नन्तरे श्रीमान्महाकारुणिकोत्तमः। ङ्ष्ण(जिनी सात्तरीयथ आषठिन विराजितः ॥ ३३ ॥ भर्मोद्टितसवाङ्गः शुद्धतियवित्रपुण्डधुत्‌ । रुदराश्षमालाभरणो नपन्पश्चश्कषर मृदा ॥ ३४ ॥ र ३२२ तात्पर्दीपिकासमेता- [ इ सुक्तिवःडे- शिष्यस्ताहगििधयुक्तो महासा स्वयमागतः) ते दृषा परमग्रीत्या प्रणम्थ भ्रुवि दण्डवत्‌ ॥ ३५ ॥ सूतः स्वशिष्यमृनिभिः सह सत्यवत। सुतम्‌ । तत्परादपङःजदरद्र निधाय शिरसि कमात्‌ ॥ ३६ ॥ चक्षषाहंद्पे चव संतोषट्रद्रदस्वरः । | प्रदप्रक्षाटनं कत्वा पवेत तजटं पुनः ॥ ३७ ॥ आपादेनेति । “ आपा व्रतिनां दण्डः ›' इति हखायुधः ॥ २३३ ।॥ २४॥ ॥ ३५ ॥ ३६ ॥ ३७ ॥ पीला यथाहं संपृज्य व्प्रासं शिष्यगगाव्ररम्‌ 1 तदाक 4 वेद्वत्सत्पं स्वशिष्यान्वेदवित्तमान्‌ ॥ ३८ ॥ तद्रा व्यासवाक्यम्‌ ।॥ ३८ ॥ श्रव्रयि्वा महाव मान्तह तेना^ठएपि । श्रीपद्रचाघ्रपुरं दिव्थमवाप पुरुषार्थदम्‌ ॥ ३९ ॥ पनः सवं मृनिग्रष्ठा वेदव्पासपुरगमाः । चपि सूर्ये स्थिते रोदे नक्षत्रे श्रद्धया सह ॥ ४०॥ व्या्रपुरमभावेऽ(वा);त प़यनक्षत्र(येनेद)म्‌ । सेद्रे नक्षत्र आद्रायाम्‌ ॥ ॥ ३९ ॥ ४० ॥ सानं छतवा महार्ती५ रिवगङ्गाभिषं वरे । यथाशक्ति धनं दत्वा ब्राह्मणानां मनं।पिणाम्‌ ॥ ४१ ॥ उपोष्धकं दिनं दा श्रीमृटस्थाननायकम्‌ । प्रद क्षेणत्रधं रत्वा प्रणम्य धरणीतले ॥ ४२॥ ८डक्षरेण मन्बेण श्रीमृटस्थाननायकम्‌ । सम।राध्यायुतं (नेत्य जपित्वा मन्तमृत्तमम्‌ ॥ ४३॥ न ~ ~ ~+ १ ग+मृहार्थाः | भ्स्मायः ~ | सृतसंहितः २२द्‌ वमरान्ते च तीर्थरस्मिनछ्लानं छता महत्तरं । पद्याऽपपञय देवेशं श्रीमृटस्थाननायकम्‌ ॥ ४४ ॥ ततः सभापति नित्यं प्रणम्य भुवि दण्डवत्‌ । मन्त्रं ६डक्षरं नित्यं जपिल्वाऽय॒तमादरात्‌ ॥ ४५॥ वराम्ते धनं द्वा बाह्मणानां यथावलम्‌ । श्रीमलश्चाक्षरणेव सतारेण मट्श्वरम्‌ ॥ पजपामापुर्यन्तं श्रद्ध५व सभापतिम्‌ ॥ ४९६ ॥ ततः प्रत्नो भगवान्मद््ा मु दोश्वराणामपि दृष्टिगोचरः । प्जृत्यमानोऽपवदम्विकापतिः समव्तवेदान्तसभापतिः शिवः ॥ ४७॥ व्पास॒;दमो वेदविदां वरा हरं दिव(कराणी शुदफाटिकोरलिः। समारतजस्वःमत)प निभलं विशुाटक्षस्थटमातिंहारिणम्‌ ॥ ४८ ॥ दष्ट प्रसादेन महत्तरेण ते प्रणम्य स\ प्रवि दण्डवत्पुनः । परजल्प्य भक्तया विवशा विचेष्टिता निवृत्तवन्धा अकवन्प्रसादतः ॥ ४५ ॥ पष्पवृटिरपवन्महत्तरा स स्तिमङ्कखपुरः सरा(ऽ५।प१ च । काहट .दिरवपूरितं जग- तो विता भि सुरासुरा जनाः ॥ ५० ॥ [वा क १ डः. उर। ३९४ तात्पयदीपिकासमेता-- [ ३ पुक्तिखम्डे ~ गता अपि स॒राघरा जना अप्परोभिरशखिटेरनत्तमः । करश्च भगवान्स पापतिः सवाकटितकाम्पयाऽम्बपा ॥ ५१. ४ सह्‌ षूरेकरवन्थं मेदमन््रेण कतया निखलकधननाथा नीटकण्ठश्चेनेत्रः । सकल जमसमहेः सेव्यमानः स्वभकतै- स्तनययुगलयुक्तो नन्दिनाऽऽनन्दितेन्‌ ॥ ५२ ॥ महोत्सवमिनेदेन भगवान्परमेश्वरः । पुण्डर।कपुरं दिव्यं प्रादक्षिण्यक्रमेण सः ॥ ५३ च।रेता रि।वगङ्गायां शंभस्ताण्डवमण्डितः । स्नानं छता दद्‌। तीर्थं सवैषां प्राणिनां हरः ॥ ५४ ॥ सुरासुरादयां यसिमिल्गिवगङ्ख(पिथे वरे । श्रद्धया संनिधा तस्य स्नानं छवा यथावटम्‌ ॥ ५५ ॥ धनं धान्यं च वश्च तं गां भूमिमुत्तमाम्‌ ¦ प्रदत्ता शिवभक्तेफ्यः शेकरं शशिभदणम्‌ ॥ ५६ ॥ । ८१९ ॥ ४२ ॥ ४३ ॥ ४५ ॥ ४५ ॥ ४६ ॥ ५७ ॥ ५८ ॥ ४९ | ॥ ५० ॥ ५१ ।॥ ५२॥ ५३२ ॥ ५४ ॥ ५५। ८६॥ नीटकण्ठं विरूगाक्षं तुष्टवृश्च सुरादयः । नमस्ते रुद्‌ मन्यव उतोत इषवे नमः ॥ ५७ ॥ नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः। यातेरुदर्‌ शिवा तनुः शान्ता तस्ये नमा नमः ॥ ५८ ममस्ते रुद्र मन्यव इति । रक्षायां साक्षादुपक्ररणत्वेन स्द्रसंबाश्धिभ्यो मन्यु- धनुगणदस्तेभ्यो नमस्कारः । मन्युरिह्‌ स्वपरिपान्थिविषयः ॥ ५७ ॥ ५८ ( सव्याय: ९] सूतसंहिता । २२५ नमोऽस्तु नौट्थावाय सदहसाक्षाय ते नमः| सटस्रपाणये तुर4 नम। भीोदृमाय ते ॥ ५९ ॥ कपदिने नमस्यं कालदूपाय ते नमः । नमरते चाऽऽ्तशच्राय नमस्ते शुलपाणये ॥ ६० ॥ मीदृषटमाय शरष्टतमाय ॥ ५९ ॥ ६० ॥ हिरण्यपाणये तुयं हिरण्यपतये नमः । नमस्ते वृक्षूपाय हरिकेशाय ते नमः ॥ ६१ ॥ हरिकेशाय दरितवणकेशाय ।॥ ६१ ॥ पशूनां पतये तुयं पथीनां पतये नमः पृष्ठानां पतथ तुयं क्षेत्राणां पतये नमः ॥ ६२ ॥ णष्ठानामिति । भावे निष्ठा | रानां वाक्रुष्टज्नानप््यादीनां दशशष्ण्टीनां पतये ॥ ६२ ॥ आतताविस्रूपाय वनानां पलप नमः| रोहिताय स्थपतमे वृक्षाणां पतये नमः ॥ ६३ ॥ आतताधिरवरूपायाऽऽततेनाधिञ्यन धनुपा जगद बतीत्याततावी । अवते शिनिः । तरमे । तिष्ठति पातीति रथपतिस्तस्म ॥ ६३ ॥ नमस्ते मन्त्रिणे साक्षाक्कक्षाणां पतये नमः । आषधीनां च पतये नमः साक्षासराप्मने ॥ ६४ ॥ कक्षाणां कक्षा गहना देशगहना भापागहना धमाधमादेगहनास्तेषां पतये । यद्रा गिरिनदीगहरगुस्पाद यथ कक्षारतेषां रवामिने तत्र स्थितानां वा रक्ष काय ॥ ६४ ॥ उचर्घाषाय देवाय पत्तीनां पतये नमः। सत्वानां पतये त्यं धनानां प्रतमे नमः ॥ ६५ ॥ सहमानाय शान्ताय शंकराय नमो नमः| भाधीनां पतये त्यं व्याधीनां परते नमः ॥ ६६ ॥ ३९५६ तात्पयदीपिकासमेता- २ मुक्तेष्ण्ड- उर्घोपाय । उरिदरितशब्द्‌ायोच्दितरतोज्ाय } पत्तीनाम्‌ “ एकेभैकरथा उयम्वा पातेः इत्यमरः । तासां पतये । स्वानां सह सदतां मदाप्रमथग- णानां पतये ॥ ६५ ॥ ६६ ॥ क्कृपाय नमस्तु नमस्तेऽस्तु निषङ्गिणे । सेनानां पतये तुये छतिमाय नम्‌। नमः ॥ ६७ ॥ ककुभाय । ककुभो दिशो बासतेनास्य सन्तीत्यशचेआदित्वादनच्‌, तस्थे ॥ ६७ ॥ | तस्करार्णा नपस्तृष्यं पतय पपद्यारण । वृश्चते परिवश्चते स्तायूनां पतये नमः ॥ ६< ॥ वश्चते गच्छते बरचिगः्यथः । परिवश्चते परितः सवेत्र गच्छते । स्तायू- नाम्‌ । छञ्चचारिणो ये वखादीनपहरन्ति कपरसाधुवेषारते तायव; “ उत- स्मेनं वच्मथि न तायुम्‌ `” इत्यादो दरेनात्‌ । तत्र वा सकारलोष्‌; । अत्र. वा सकारोपननरतषां पतये ।॥ ६८ ॥ नमो निचेरवे तुण्यमरण्यपतप नमः | उष्णीर्णि नमरतु्यं नमस्ते परमाःमने ॥ ६९ ॥ विस्तृताय नमरतुभ्यमासानाय नमो नमः] शयानाय नंमरत्र्ये सुषप्ताय नमो नमः ॥ ७०॥ प्रबुद्धाय नरस्तुयं स्थिराय परमासने । सगारूपाय ते नित्यं समायाः पतये नमः ॥ ७३ ॥ नमः शिवाय साम्बाध व्रह्म सवेसास्िणे ॥ ७२ ॥ सू उवाद-- एवं सुगसुःरन्थः शंकरे(ऽशिष्टुतः पुनः । कत्वा प्रसादे सर्वषां तत्रवान्तहिंताऽपवत्‌ ॥ ५७३ ॥ अस्प तयस्य माह।लम्थे स्थानस्यास्य सपतेः । यां वेत्ति श्रद्धया मुक्तेः सिद्धा तस्प महामनः ॥ ७४ ॥ सध्याय; २) सृतस्दिता | २९७ यः पठच्छणुयाद्राभपि मुक्तिखण्डाभिमं सदा ॥ स सक्षान्मुक्तिमाभाति प्रसादेन सभपतेः ॥ ७५ ॥ नमो व्यास्षाय गरवे मम विज्ञानदापिने ॥ नमः शिवाय समाय साक्षिणे प्रत्यगातमने ॥ ७६ ॥ श 9, क्‌ न्दपु धि # ® € इति श्रीस्कन्दपुणणे मूतसेहितायां मुक्तिखण्ड ईश्वर- त्य ८ + व न ् ॥ चृत्यद्‌नन्‌।म नवम्‌।(ऽध्ययः ५९ निचेरवे निमतं नितरां चरणक्षीलाय ॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ & ७३ ॥ ७४ ॥ ७५॥ ७६ ॥ इति श्रीमत्काकीविरासश्रीकरियाशक्तिपरमभक्तश्रीमडयम्बकपा्दाभ्जसेवा- परायणेनोपनिषन्मागेपरवतकेन श्रीपाधवाचार्येण विरचितायां सृतसंहितातात्पयदीपिकायां पुक्तिखण्ड ईन्वरग्रत्यदशेनं नाम नवमोऽध्यायः ॥ ९॥ सभाप्षिमगमदेतत्ततीयं युक्तिखेण्टबर्‌ । सुतसंदितायखण्डत्यान्तगेतम्टोक।यवरण वणानुक्रमः \ शे काथचर्णानि अ अकतऽहमभोक्ता ऽहं अकत्रात्मानुसंधानात्‌ अक्रामनरतदोपस्य अकारे तु स्मरेत्पस्त्‌ अकारा भगवान्बद्या अक्षद्तविनदश्च अक्षमालाधरं वरेषु अल्षमल्टाप्र्‌ शख... अक्षरो दहरः साक्षात्‌ अगस्त्येन च रक्षाथ... अग्रयश्च तथा लोकाः आभिकायेपरित्यागे ... अग्निना वधते मजा. अभ्रिरित्यादिभिमचः अभिरेकेन विभन्द्राः.. आग्ने सुरां तपना... अनभरवर्णो जपावणेः आगरेष्ठोमादैकं स्म... आप्रिदोचरसयत्थेन .... अग्रोनाधाय विधेवत्‌ अग्न्येञ्चे च महेशानं अङ्कप्त्यङ्कपंपूणम्‌ अङ्कषटाभ्यामुमे भरोत्र अङ्खुमषमवपि शह्लीयात्‌ आचिरात्सवपापध्रम्‌ अङ्त्वान्नैव हेतुः स्यात्‌ अज्ञानपाशवद्धत्वात्‌ अज्ञान ब्मधक कमे जज्ञानमटपड्कः यः ... पष्ठः अज्ञाने सति ससारः... अतत्त्वं ्रान्तिमुल्छज्य ... २४३ आतितप्तायसदेण्डे । आतेप्रसादन शिवस्य केशवः ९८ १६९१ | आतिवणाभ्रमे रूपं .... २१६ आतिबणांश्रपी चति २४० अतिबणाभ्रयी परोक्तः | .. २९९ | आतेवणाभ्रमी साक्षात्‌ २३७ | अतीव प्रतमापन्नः .... २६९ | अतीव शुद्धचितानां २५३ | अतीव श्रद्धया साधम्‌ ६१ | अतीवाऽजज्ञापयामास २७४० | अत्यन्तं प्रीतवानास्पि १६३ । अत्यन्तमलिनो देहः १७८ | अत्यन्तापरयां सतप १५६ | अर्यरपाऽपि यथा वहलः ८४ ¡ अत्युश्राऽतिप्रसननश्च १६१ । अत्रेव मरणं पाप्नः . २५८ | अतः ससरनाञ्चषय.... १०२ अतः सवेमनुष्याणा .... १४२ | अथ वेषां प्रसादा... .. १४८ | अथ्वक्षिरसा देवं .... २२९ | अथवाऽऽकाश्चमध्यस्थ १८ १ | अथवाऽऽग्न्समारोप्य .. २१९ अथवा चित्तकाटुष्यात्‌ ५, ९९ अथवा तव व्यापि अथवा मलिनस्तत्र अथवा मुनिच्चादृल ... २० ९८ .. २२३ | अथवा योगेतां श्रष् -.. २६६ „ ०२ अथवा वष्णुमनव्यक्तभ्‌ श्म कधिचरणानि गथव्रा सथिद्‌ानम्दं ... 1 99.१। ॥ । 9 9.१। प्रङ््‌)ः १३९ २ सूतसंहिता खण्डत्रयान्तगतश्चौकायचरणानां-- शं कायचरणानि क अण ˆ<: {गरः ६त्‌ ५ ४ ~ ~ ४ भन्न (रि २ अ; 744 ण ९४२९) + ६ ^ + | १९ 9. ९ @ पृषङ्क: | शो काद्यचरणानि २३३ अ्न्नवा तण्डटं बाऽपि १४६, | अब्नदानपरः श्रामान्‌ ६६, १४७२, अन्नपान तथावसं... १.५७ & \१ १ ०५ ०७) | अंन्पानप्रदानं च २१५, २२४, २२८, २३१, २२८ २६४, २७७, २८४, २५४७, २९३, अथाभ्यन्तरपूनाया अथेषां पुरतः श्रीमान्‌ अदृश्यं टश्यमन्तरथम्‌ अष्ष्टदूवत दष्ट अध्पाञ्च्युत वैश्यस्य अधः्तेध्यै त्थता नाडी अध्येभ्यापे सदा वेदान्‌ अनन्तगमलं नित्यम्‌... जनन्तानन्दवापाम्बु- अनन्तानन्दमोभास्य- अनन्त वदवेयस्य .... अनया देवदेवस्य अनायन्तेऽवसो भूत्वा अनायासेन ससारात्‌- अनायासेन संसारात्‌ अनुकम्पा दया सेव असुगृद्याव्रवीद्रिपाः ... अनुवर्तेत मनसा अनेककोटिभिः कल्यै अनेक जन्पसासद्ध अनेन तरपधिना युक्तः अनेन प्रिधेना युक्तः अनेनावायरसज्ञस्तु अननंयऽ5 मनां ज्ञानम्‌ अन्तदेदिश्न वेदज्ञाः .... अन्तानि वेदेषु ... अन्नं दद्या्यथाज्रक्ति... उर, 2 य तेण र अन्यानि यानि कमाण ५2 ' अन्यान्युपष्राण्णान २५ | अन्यासु बुद्धपूत चत्‌ २३६ | अन्यन पाणना सव- २१ अन्येषापपि सर्वेषां .. २८५ अन्यामपि स्वेषां .... १८९ | अन्मरपमिपि सर्वेषां .... १८ १ | अन्येषु तारतम्येन .... २३५ | अपराक्ष पितुर्लभे ३ | अपराक्षमवाप्याऽञश्ु १३६ अपानगध्वमाह्रष्य .. १४ अपानाल्यस्य वायास्तु ७९ अपाना वतते [निन्यम्‌ ३१९१५ | अपूम्रानपर ब्रह्म ६३ | अपृर्छदवमाश्ानम्‌ ... २८४ | अप्रच्युतात्मभावन .... २०९५ अप्रमयाय ज्ान्ताय ... २५३ | अम्सरागणसकीणा ... १४५४ | अभक््यमक्षणश्रद्धा ... २५२ | अभवत्सृत्रकृद्रिभाः .... .. २५१ | अभि्चंस्तेषु सर्वेषु .... अनेकजन्पार्जतपुण्यकमेणा ... २०३ | अभेदेन सिथति याति १६२ | अमन्यत परं सग २१४ अमन्यतास्य वेदज्ञा ११. | अमावास्या तदा प्राक्ता २६४। अमावास्यां मूनिश्रष्ठ ९ +, आम्बकायतिमीश्ञान १०६ आम्तिकायाः पियोऽत्यथ १ ६७। आम्िकासहितो निधय पष ङ्कः १६७ ५५०५५ ६9 = २०४ ९४७ 4 १६४ छे कादयचरणानि अयं धाता धाता च अयं ब्रह्मा शिवा विष्णुः अयं स भगवनीशः... अयं साक्षान्पहायोगी अयत्नेन विमुच्येत .. अयनं ट्रेऽयने वरप अयमान्मतदापात्पा अयसा निमितां कान्ताम्‌ .--. अयोग्यानां च्‌ योग्यानां अकवारे चतदेश्याम्‌ अकृदारे नथा विपा अर्कवारे तथा ष्रम्यां अकंवारेऽप्यमावास्यां अकरवारे भगवा, अकवारे यथाऽद्द्रायाम्‌ अध्य दत्वा मुनिश्रेष्ठाः अथशषनस्य निन्दा च अधनारीन्वरो भून्वा अर्धेन नारी तस्यां तु अर्घादयेऽथवा तिपाः अवीकक्चोत इति ख्यातः अलम्बुषा स्थिता पायु- अल्पत्वादुषयोगस्य .... अस्पदानेन सर्वषां .. अधघशिष्टासु साघु... अवरिए़ा रसांश्च .... अवस्थासाक्षिणि तुभ्यं अवाच्यमतद्रिजानम्‌.... अचाप पद्मया प्विष्णु अघाप परमां मक्त अवाप सवसंसार- अवापयेत्र देवेराः अवापृर्ेदजं तस्य अवाप््ञानयोगस्त्वम्‌ वणोनुक्रम ; | . प्रदा; | छो कयचरणानि पषठाङ्का: ३४ अवाप्य बेददीथांस्ये ... ९५७३ १८२ | आवन्नायाऽऽत्मसद्धा्रम्‌ ... १८० १८३ ¦ आविज्ञायेनमा्मानं क १७ आतरश्रा पञश्चपपा ,.., ९४ ७२ | अविरक्तो गृही चान्ये .... १४९ ७५ अवंद्रिकाय पिप्राय + ८४ अतैदिरैश्च पापिष्ठः... ... ८५२ १७४ , अव्यक्तालकाटपाकन .-. १३७ . ३१६ अर्यक्तानापरक्षाच... ... ८९६ १२१ अश्लक्ष्यः स्वानुभूत्या च ..“ २६२ १२९ अशर्(र शरारपु .... ,,, १९७ ६२३ अश्मर महानात्मा ,.. २२३ ७१ अशुद्धा जायते भूमौ ... २७० १३० ¦ अन्वत्थल्यापनं कायम्‌ ... १५९ १३० अषप्रकृतिरू्पां सा ,,, १८८ ... ४८२. असंख्या वल्य याता ... ८१ , २९६ असाव भा नामास्मि ,.. १४४ ९८ | असुर रुरवमाराध्य ,... १७१ ०७ | आस्त चदरह्यावज्ञानम्‌ ... ११९ १३० आरित तत्सहपृत्रेण ... .... ६१ आस्ति शुद्रस्य शुश्रूपा ~ ६९ १८९ असर्तुवजञ्श्रद्धया विष्णुं ... << ९७ , अरमादेव विजयन्ते ... ८५ ६१ अरमाभः सुरसत्तमा ,,,, ३१७ १६३ अस्मिन्रएमिदं स्र .... < १७८ | आसिमन्पकाण यः रना ... १२८ ८९ | अस्य तीयस्य मादाय .... ३२६ १३६ अरय प्रसादटेशस्य... --- ३३ । अस्य व्रतस्य माषशःस्यम्‌ .... २११ ४७ अस्य ससारिणरतच्वं ... २६६ २५५ अरयापनेन चो^ण ५: ६११ . ७२ अस्यापमेन चास्ण 44 ^ ` २७५ अहं च परया युक्त; .... २७७ १३४। अदषुद्धचा धिभुक्त्यथम्‌ २३५. ४ सू .संहिनाद्खण्डत्रयान्तगत टो काव्चरणानां-- क, ॥ 1 अहमेको जगद्धातः ... ... अहम जगत्कतो आस्स सत्यमरतेयम्‌ अश ज्ञानं परित्यज्य अहो त्नानामृत युक्त्वा यहो तेन विना रोकः अहो दुःखोदधौ पन्नः अहो महान्तं परमायेदश्चिनम्‌ अहो माया्रता काकः अहाराजाणि पिप्रन्द्रा ॐ आकारश्चास्य नाश्नीऽन्ते आकाञ्ादिप्रषश्चाय आकाल्चान्तस्तसा भर्ग इ आकाशो वधकः पाद्‌ आद्रूति दत्तवाञ्श्ुद्धाम्‌ आगता आपि सुरासुरा जनाः आग्रेयं नवमं पश्चात्‌ आग्रेयनतेकाख्यः सः आप्री मृतिग्मभ्रित्य आचाय एव संसार्‌ आचायेनिन्दाश्रवणम्‌ आचायानु्नसा युक्तः आचार्येऽनीरवरनानम्‌ ~ आचार्ये वाटबुद्धथ आच्छादनं तथा कन्थाम्‌ आतताविस्वरूषाय .... आत्मतच्वरतिरस्कारात्‌ आत्मनस्तच्व विज्ञानात्‌ आत्मनिष्टं च मां विष्णा आत्मनः परमा भुक्तः आत्मविन्नानिनो निष्ठाम्‌ ओत्पस्य तालकस्ञ्य आत्म्रस्थ यः दव त्यक्त्वा... प्र ङ्ध ^ पङ्काः ४ ९ आत्मान जगदाधारम्‌ १७; आत्मनोऽनात्मभावेन आ्मरबरूपविज्ञानपत्‌ आत्माऽ केवलः १२९ १८ ९ १७९ ९०) आददीत य॒तो ज्ञानम्‌ २२८ आदश नमल यद्रत्‌ १७९ आदाय श्रद्धया विपरा; १०८ । आदित्यं चन्द्रम च ३२४ | आदिव्यसंनिधो रोकः ८ | आददिमन्न भवत्यन्तः ११६ ई ८२३ . आद्यस्यादश्चाध्यायो २८४ । आद्यः सप्तं प्रोक्तो . २९६ यानन्दाविभ॑वं यावत आपा नारा इति परोक्ता १४६ २९६ २९६ १५५ ¦ आराधयदातेप्रात्या आभ्नाया-दन्स्नैदययः .. ३२५ | आराध्यते प्रसादाथम्‌ ७८ |आरापयदद्िनयुखे २६५ आराध्य श्रद्धया सन्ना ... ३०५ | आद्रायां प्रातरेव त्वं .. २६४५ आद्रायां मृगर्ीष व „ ५९०९ १९४ । आविवृभूव सवज्ञः ... आवासभूमिदो रोद्रम्‌ १९६ आविभतस्वरूपा श्रीः र. कदयचरणानं २१ |आस्मा ताबत्पुरा आस्त ३२ | आत्मानं चेद्विजार्नाीयात्‌ „ २०३२ आत्मानमीन्वरं वेद .-. स्वच्छः; .... ५४५ | आत्मायं यः पचेन्मोहात्‌ आमा विद्यारतः श्रामान्‌ .... ७५ | आतमा शुद्धः सदा नित्यः .... आत्मा सवेगतोञच्छेयः | 0 ... ४१४ | आत्मेषेदं जगःसवम्‌ आदि लिङ्क महाविष्णुः आयस मुसल ताह्णम्‌ वणोनुक्रमः | ५ छोकदयचरणानि प्र्रङ्का मवार नि आश्वत्थ वा नर्म सोम्यम्‌ त १ ५ रत्यहं शे यन ५ आसनं तरिजितयेन .... .... २१७५ ३त्याक्रण्यं पुनी न्रा । आसनानि पृथग्वक्षय २१२ इत्यालोचनमथन्ना | कः आसनावाहनं चाच्यं ५१ दत्युक्त्वाऽरन्ता श्रीमान्‌ क आसीदेकाणवं घोरं ... ८७ इत्युक्त्वा भग 1 + न आस्तेतंवेदविच्छष्र... २०० इत्युक्ता त २ आस्यनासिकयोेध्ये १९० इत्युकत्वा मुनयः श्रीमान्‌ ““ ५ त्युक्त्वा मुनयः श्रीमान्‌ .-. ३४ इ इत्यम प्राथितः सम्यक्‌ २०४ इति चित्तव्यवर्था य्‌ा .... २३० माधितः सः 9१ इति ज्ञात्वा पुनः सभम्‌ त्येवं बहधा विप्रः... .... ४} १ इति तव परमार्थः सर्वेदान्व- २९२ (२ येवमुक्त्वा परमेश्वरी हरः... ३०७ इति धीय य॒नि्रष्ठ.. २३९ इत्येवद्क्त्वा भगवान्‌ .... २४५ इति पष्ट मनिश्रषटः ..- | २३६ र्ति ब्रह्मादयः स्तुत्वा ३८ र्दन श्रोतुमिच्छामः ९ २४ इति मादेश्वरं वाक्यम्‌ ५६ 0 = १ इति यो वेद वेदान्तैः ‰.. २८८-२८९ इन्दरिसाण समाहृत्य . २३० इति विज्ञाननिष्पनिः 4 0 इति चिज्ञानसंपन्नः २४३ [रवा पद्‌तच्छन्न .* २१९ इति श्रुत्वा गिरां नाथः १९७ ९०११५ णरोरथानम्‌ १९४ इति शुन्या द्विजाः सरै २८४ [इडा चात्तरनासान्तम्‌ १८९ इति श्रुत्वा पष्टात्पानो १ राके सुखी मृत्वा १६६ इति श्रुत्वा महात्मानो 0 ४ ५ भरन वा यनिश्रष्ठा ३९ ञे ति श्रुता मुनि ति निति ॥ 9 २८३ शति तवा सनिभ्ठा क {4 ग ६७ इति भुत्वा यनिभरषा 1 श्वरे च गुरी वेदे .... २९६ इति श्रुत्वा शनिः १८४ 1 इत सूतवचः श्ुला.... ८५ | उकार राख इति स्तुत्वा महादेवम्‌ १ ९८ त १ 1 [0 | उक्ता गुख्याधिक्रारीति „^ ६८ इति स्मृत्वा स्वहुन्मध्ये २३५ | उचर्पोषाय देषाय इतिहासपुराणाभ्यां ..- १३ (उच्चे ि भ व पस्तु सर्वेषाम्‌ २१० त्थं समस्तदेवानां .... ५१ |उन्चेजं ५१ |उच्येजपादुपांडुश्च २१० त्थं ब्रह्मपिभिः सिद्धः ९१ । उत्तमाधमरूपेण £ सुतसंहिता्रखण्डत्रयान्तगत श्छोकाय्रचरणाना-- शं फादयचरणःनि उत्तमास्ववराज्नातः .... उत्तमां ठत्तिमाशरित्य उत्तमो ब्राह्मणः प्रोक्तः उत्तमः पश्चधा पाक्त; उत्तरोत्तरखामे तु उत्थानं च शरीरस्य उत्पन्नानां प्रनष्ानां .... उत्पन्नायां मनाशत्तिः उत्तानपादसंज्ञथ् उदान उरध्वेगमनम्‌ . .. उदानः सवसाधेस्थः ध उद्धृत्य तस्म प्रददौ मह्य्मा उपद्रवन्ति पापिष्ठाः... उपनीता द्विजा वेदान्‌ उपवास करा्यत्र उपवीतं पुनदरतरा उपस्थस्यापि तिप्रन्द्राः उपस्थानं ततः कुयात्‌ उपस्पृय त्रिपवणम्‌ उपासकानां सर्वेषाम्‌ उपास्ते ब्रह्मसारूप्यम्‌ उपास्ते सद्रसाटोक्यम्‌ उपास्यमाना मनिभैः उपास्यमानः -सबात्मा उपोष्य प्रातरवेश्चम्‌ उपाष्य रजनीमरेकामर्‌ १२१ उपोष्यकं दिन दष्ट उमाधदद वरदम्‌ उमासहायो भगवान्‌ उवाच देवदेवेशं ॐ ऊरुभ्यां सिताः सीभिः उध्यूरेतं विरूपाक्षे ... चप नमेतं सिरूणश्म,, (1; ,,.. ८ वि: क. , २५३ श्छोकादययचरणानि ११४ उध्यैरेतं विरूपाक्षम्‌ १५९ उध्वरेता उमाभक्तः न २८५ ' ऋक्षसन्नां नतत १५७ ऋग्वेदः प्रथयपः भाक ऋ्म्वेदोऽयमकाराण्यः ८० ऋतुकारेऽद्धनासेवाम्‌ १६५ तऋ्तुकारे यदा शुक्रम्‌ १०८ ऋते साक्षान्महादेवं १९१ ऋषि छन्दोऽधिदेवं च ९९.० ए २०१ षकं कमीऽऽन्तरं बाह्यम्‌ ७५ एक एव शिवः साक्षात्‌ १४२ एकद्रिवि्रमेणेव एकपादो द्विपाद .-. एकया ननतरस्तीणंम्‌ एकरूपा मादेव .... एकर्विर्ातमेदेन एकाटस्याप्रुपोष्यब ९९ एतच दुं पाक्तम्‌ एतद्ध जन्मसाफल्यम्‌ एतास्मनन्तरे श्रामान्‌ २ पतास्मिन्समये तस्य \५१७ एभिः सह वसेद्यस्तु एवं कपानुरूपेण एवं श्रुत्वा व्रतं देवा एवं चिरगते काटे ... एवं ध्यानपरः साक्षात्‌ एवं नन्दीङवचनं ११३ एवं निश्चम्य पुरुषोत्तम ८७ एवं निशम्य भगवान्‌ ^८` एवं निञ्लम्र ण्दाक्यप एकः स भिद्यते चान्त्या .... एतानि तीथानि पुरोदितान | + 9 1 घणानुक्रमः। ७ शे कायचरण्ानि पृषठङ्काः। छोका्यचरणानि पुष्ठाङ्काः एवं बहप्रिधा जेया... एवं पापफलं ज्ञात्वा | ५७९ ककुभाय नमस्तुभ्यम्‌ ३२६ पव पापफल शरक्त्वा १.७६ कथ ब्रह्माऽखजद्रद्रन्‌ ९२ एवे पृष्टा महादेव्‌ः ... २५४ कदाचि"पङ्कजं विपः ११३ एवं पृष्टो धनिष्ठ ७ कन्थां कौपीनमाच्छाग्रम्‌ ... १५६ एवं महेश्वरः साक्षात्‌ २१७ कन्दमध्ये स्थिता नादी १८७ एवं महेन्वराज्ज्ानम्‌ ..- २०८ कन्दर्थानं भनिश्रष्ठ १८६. एवं महेन्वराष्िष्युः 1 २५६ कन्यादान च मुख्य रयात्‌... १६ एव माया विजानाति .. ९ । कन्यादानप्रद्निन 7 ७५९५ एव विचित्र जगटन्तरात्पा.... १०३ कपदटिने नमस्तुभ्यम्‌ , २३२९५ एवे सेवत्सरेऽवीति ... ९२९ कपर्द कालकण्डश्री ३१० एवं समभ्यसन्नित्यम्‌ २९६ कप्यार्यासनवद्रक्त २३२ एवै सुरासुरेरन्येः -- २९६ करात्ास्ये तथा कै चत्‌ १५१५ एव सूतवचः श्रूत्वा ` २०७ कराठे तु तथा काचित्‌ १७५ एवं खषा पुनत्रह्या ` ९ ४ कमक नमस्तुभ्यं ... ९० एवमर्यसतस्तस्चय ... १६५4 कतणा केविदिन्छन्ति २२२ एवमभ्यस॒तस्तस्य . ५२० कमण समुत्पन्नम्‌ ११० एवमाज्ञापितस्तन कमणेबापरा मुक्तिः २६७ एवमात्मानम्‌द्रनद्रम्‌ ... कल्खादयुगपमन्तान १०० एवयुक्तस्तु व्योऽपि ९ कल्पिता मायया तदरत्‌ २८८ एवशुकतवा महादचर. कल्पे सत्रेऽथवा वेदे... २०९, एवमुक्त्वा मुनीन्द्रेभ्यः ऋमाद्राऽक्रमतो विद्रान्‌ १५८ एवमुक्त्वा मुनान्द्रभ्यः ^ ऋमद्रेदान्ताविन्नानम्‌ २३७ एषा यत्सवजन्तूना क्रमान्मासतरयं पूवर्‌ १६४ एषामन्यतमे र्थन ७३ ऋव्याददषएिणां यानम्‌ १७२ एषु स्थानेषु विषरन्द्राः {२५ क्रिमिर््ीदपतङ्खमनाम्‌ १७२ एषेव परमा क्तिः 4८ क्रिमिकीटपतङ्गभ्यः... १६९ | क्रीडन मेथुन दुतम १७५ फकरूप्यं मुने यत्तत्‌ 1. । 0 पेग्वर परमं तच्च .... कन्तः इछशहटरः छतः ९४ ड कं णात्काकाणसमयुक्त- २९० अ ्षत्रियस्रीषु वेश्या १५४५ ओमापः सवेमित्येतत्‌ २४|क्षन्नियाणां च वेश्यानां १६२ आओषधीभ्योऽनमन्ने च १७६ |क्षारङृण्डामेति ख्यातं १२९. ,... २६०. फ़ ८ सूतसंदितायखण्डत्रयोन्तरीत श्रो काश्रचरणानां-- श्ोकाधचरण। नि क्षीरोद शायिने तभयं ्ुत्पिपासाभिभ ताश प्षोभकः कारुतरस्य कानिचिद्रदवाक्यानि .... कामं क्रो तया लोभम्‌ कापिकादिप्रभेदानां.... कामः क्रोध रखोभश्च काम्यानि च तथा कुयात्‌ .... कायन मनसा वाचा कारा चारसमा्यायाप्‌ कायवटूयक्तता भावात्‌ काटपाश्विनाश्चाय .... „^ काटरूपः कल्खामालो कालसंख्या कथं विदन्‌ काटसख्या मया वक्तं काटेन देवतापरापरि- काटेन महतां दान्तः कारेन हरितना चान्यः काटो माया च तत्का कालो मायात्मसंवन्धाप्‌ काधिच्छकरसापीप्य- काशिच्छकरसारूप्य- काधित्सच्गुणोदरैकात्‌ काथित्सदाशिवादप्नाम्‌ किमन् बहूनोकतेन ... किरीटकेयूरधरम्‌ किरीरकय्‌रधरः कोर्तिकामोऽनकरं तरत्‌ कुक्कुटाण्डवदाकारम्‌ .. कुटिखा नामया खोक कुर्टचकथ्च संन्यस्य... कुटी चकाश्च हंसाश्च .... कुर्समचको युनिभरष्ठः .... छुन्देन्दु सदश्राकारम्‌. $ पषङ् छ क) यरचरेणीनि ९१ कुन्देन्दु सदशाकारः ९१०९ कुवनञ्युश्रूषणं नित्यम्‌ ३१५ फुयन्प्राभिकरत्रेण ८३ कु पवित्रं जननी दनाय... १७३ कहोः कुटेवता पाक्ता ८ [यु ह्वाश्चं दरितजिद्क(या, ८९३ फपेराग्रा मनिश्रेए २२९५ कृतदारः; पुनमज्ञान्‌ ... २९०४ कृताञ्नारपटा मृत्वा ११८ क्रतां द्रापरः परोक्तः ७९ कपया पाकयज्ञा त्य ध्य्‌ भ्‌ |, ८ 6 कचिन्छिरोत्रतं भारः ५७ नायास्यं २८० कचि-समुचितं कमं ४६ | केचित्स्थाने महेशस्य ७२ केचिन्स्वे स्वरे गदे देवं ८ °= कैचिदन्येषु पापिष्ठाः १३२८ कोाचिदक्षिणकेलास ... २५९ कोचद्धागच्ख्या देवं ५५९ | काचिद्यन्नं प्रञ्ंसन्ति .... ८२ कोचिद्रस्पीकमाथ्र्य ... ८५९ |कचिद्राराणसी गत्वा ७९ कबलं कृपया साक्षात्‌ २३७ कवलं ब्रह्मरूपोक्ता ८५१ कं लासाक्षिखरे रम्ये ..- १७० कलास संध्यया; सुः १८६ |कोञन्यः संसारमग्रानां १२४ कौमारो नवमः परोक्तः १५५ ।कोेयं तित्तिरिः क्षौमम्‌ ९५८ १५५ स + २५४७ | खनकाद्रानकन्यायाम्‌ कृष्णाजिनं च काषायम्‌ कचच्चण्डाभिधे केचित श्डो काध्चरणा नि मं गद्काद्रारं महातीयम्‌ .... गङ्गाधरं शिवं शान्तम्‌ गङ्गपरवाहवत्तस्य गङ्गया द्वादशाब्दस्य गच्छन्त्यन्तवेगेनं ... गन्धर्ष्पं तथा धूपं .... गवां सरक्षणाभावः... गान्धारी हस्तिजिह्वा च॑ गुणत्रयात्मने तुभ्य गुणन तमसा छनौ गुदात्तु व्यङ्खादुध्वम्‌ गुरुणा चोपदिषएठोऽपि गुरोरनिषएाचरणम्‌ गुटफो च टषणस्याधंः गुह्यतीयमिति ख्यातम्‌ गुह्यतीथपिदं गत्वा यहरथादाश्रमाः सर्वे गरहर्याजप वनस्थस्य गोक्षीरधमलटाकारम्‌ ... गोक्षीरपवलराकारम्‌ ... गोक्षीरधवलाकारः .... गोघ्रधेव कृतघ्नश्च गोप्त्रे वा घतं तोयम्‌ गोवाटरज्जुसंबद्ध्‌ द्ध अन्तश्च चतुख्ष ग्रन्थतः पञ्च पश्चाशय्‌ ग्रा हत्य वाऽर्नीयात्‌ ग्राह्मयणसुती ग्रीष्मः; ग्रीवायां च शुचिभूत्वा ग्रष्पे पञश्चतपाश्च रदत र्‌ चध्रुपोहदये चेव ९ प्ट ््‌। १९९, चणोयुक्रम ‡ । चण्डाटपुल्कसतर च... चतुथस्तु भनिर... चतुथ मुख्यसमास्ये १२८ (वतुर्धा खण्डिता सअपे चतुभनं शरच्चन्द्र-... .,. १५८२ :<८ चतु%जं समासीनप्‌... चन्द्ररोकमवाशपति ... चरित्वा शिवगङ्खगयां चित्तक्षोभनिवसिर < ¦ ,चित्तपाकायुखण्येन .. १८६ [चित्तमन्तर्गतं दृषएम्‌ .. च।रवासा यवत्कुयात्‌ चौ योच्च्रेण शरद्रायाय्‌ ९८ ` २१६ चौ्यादस्यामनेनात्थः .... ५२६६ चौर्येणास्यामनेनोन्यः ... १२७ चौर्भेणास्यामनेनोत्यः 1 ४९ त १ छत्रपादुकयोदनं ज 9 , २९८ जगतः कार्णं बुद्ध्वा ^ जनिरे देवदेबोऽसी १५९ जनिते ऽनेन श्द्रायाम्‌ = जन्मनाशाभिभुताश्च ९ | जन्ममृत्युभयाविष्टाः १५५० जपित्वा लक्षमेकं वा _ २४८ जय कोमहर मान्न . +> जय देव्‌ परानन्द ५२ | जय प्रृणे महादेव जय ब्रह्यादिभेः पूज्य जय भस्मरतानातु... ३२२ जय रागहरशरेष् न्द्रमादुत्वमर्तचद्‌ ध छिच्वा छित्वा पनदेग्ध्वा .. ` चै देका यचंत्णानि पप्रङ्काः; चण्डाटस्रीपातिस्वद्रत्‌ ... २९८ १५९२ १० सृतसंहिताद्रखण्ड्रयान्तगतश्टोकाश्चचरणानां-- छ कयचरण न प्रदः, हाकाद्यचरणा ल प्रष्ठङ्कः; जय सवाङ्कसंपृण ~ ..- १९८ नोऽभि देहमध्यरथम्‌ । जयाहकारशच्घ्न .... .. ६९८ ततोऽधिकं च सपैव ... ध जटपात्रप्रदानं च .... ... ५९ | ततोऽन्या त्रिसहष्रण . ९ जलस्य चटनादेव .... .... २९० |ततो ब्रह्माण्डसजेतु.... .... ८ जातः रुद्रेण राजन्याम्‌ ..- ११६ |ततो भागवतं प्रोक्तं... .... ८ जानुर्वोरन्तरे निभ .... “२१२ ततो मजाद्रवरतस्मात्‌ .... १८ जान्वन्तः पृथिव्रीभागः ..- २५८ तना वासिषठलङ्कगस्य 1 ९ जादाल्टाध्ययनध्वरत-- .... २४९ तता विन्वाधिकं स्र .... ३५ जावालो नभदभिध .... .... १३३ ततः क्रोधो महानस्य 2" जायते तन्वान... ~ ६८ ततः पूव्रवदानीय .... ... ९१ जायते वायुना याति = 42 | ततः मरशान्तं सुभगाऽतिव्रिस्मिता २०३ जितेन्द्रयं जितक्रधिप्‌ --- २३३ ततः प्रसन्नः सवन्नः..- .-- ३०१ नित्याय नित्याय ...- १८४० ततः प्रसन्ना गुरुररय विद्रान्‌ ३०१ मितेन जितक्रोधः .- १५१ ततः प्रसन्नो भगव. ... २८५२ मिह्वया वायुमाकृष्य... ८२८, २२९ ततः प्रसनना भगवान्पदम्नरः.... ३२३ जिहा्यां वर्णं प्राणे .... ८२९. तत्‌ः सच्यगुणक्षाभान्‌ .... ९२७ जावमीान्वरभनन -.. .... २४२ |ततः सभापति नित्यं .... २२३ नेगीषव्यरय पुत्रध ... „~ २४९ ततः सुराश्च रुरतीव समाः ३११ नानं बेदरिरोद्धत-.... .... ६८ तत्रतत्र महाभोगान्‌ ,... २६८ ज्ञान ठध्थ्वा स विज्ञानात्‌ ..- २७२ तत्रद्धेव्या समासीन ... ६७ ज्ञानं वेदान्तावेज्गानम्‌ --- २४३ तत्र जुक्त्वा महाभागाम्‌ ..- २६९ ज्ञाननाटमहःकन्दे ... --- २३७५।तत्र व्तनमात्रेण .. .. २७२ ्नयोगपराणां तु .... .- ८९५ |तत्र शान्त्याद्विकं सवष .--. ३१६ त्रान ताचं परिच्यस्य.... .... २०७ तत्र स्य परंब्रह्म ... .... ५८६७ त्रान स्वरूपमेचा 55; .. २२२ तत्रसर्नेमुरा विप्राः... ..~ ३९ ममननम येन ...- -- २५२ भगवान्परः .... १०६ दधन शुद्धस्य .... २०७ तेत्र स्ञात्वा रवौम्च ..~ १२९१ ना 44 ५ नमामाति .... २४६ तज खात्वा नरो भश्स्या ... १२२ ज्योतिष्टोमादिकै कमे ... २७० तत्रापि कमीनेषठिभ्यः ... २८० ज्योत्स्नारूणेण नप्यन्नं ९०९ तत्रापि सोनकाम्धाऽपि ~. ३१९ त ।तत्राऽऽदूल्या रव्रिनित्यम्‌ .-. {७७ तं दृष्ट भगवान्ब्रह्मा ,... ९य | तःसंपका स्वमात्मानम्‌ ५. ९84 तं सट विदुः पना; .... २०८ [तत्सव ब्रह्मणे कुयात्‌ --- २९५ ततश्वतुशुखः स्वस्य... .... १०१ तर्सव श्रोतुमिच्छामः “३०९ छे कृ यचरण।नि तथा मार्गीं चभेत्रेयी.... तथाङ्गुःट्यः कटी कर तथा जाग्रत्पञ्चा ऽप तथाऽऽत्सज्ानमाजेण तथाऽऽत्पज्ञानमान्रण तथाऽनेन भवत्येनत्‌.... तथाञ्पान कटिददरे ... तथा पद्माभिधायां च तथाप काटाऽसत्यत्वात्‌ .... तथा फिद्कुःखया प्राणः तथाऽपि देवदेषस्य तथाऽपि नाहं वक्षामि तथाऽपि मरनिक्ादखः; तथाऽपि शिवरूपेण तथाऽपि संग्रहणादं .... तथा टष्ष्म्य या देव्यः त॒था सत्गुणच्छन्नी तथा स्मएिभूतानाम्‌ तथेव चद्मविन्टेष्ठाः तदत्र भगवन्त्ररि तदनन्ते भवत्येव तदरमदेन साभप्यात्पा तद्द श्रतवान्व्यास्ात्‌ तदाऽयं विषुवं पाक्छम्‌ तदाजन्त्यं विषुव प्राक्तभ्‌ ; कृपया वक्ष्ये तदुत्रायणं प्रोक्तम्‌ तदमैकाम्बुधो नष तद्रतो भगवान्व्रह्मा तद्धक्तरपाप्रतपानखान्त- ... तद्धिक्ष्य मेरुणा तख तद्रदातिभयावषठ तप्तश्र्प चरेत्तेन तप्तास्रकटादषु पृत्र।ङ्‌] षणौ तुक्पः | २७४ तप्रताम्रजटं तीक्ष्णे १८० तप्ततेरकटाहैषु २८९ तप्रप्यमेकथा विद्धि ५६५ तमस्म करटरद्रास्वः २६१. ¦ तमस्माक पहाभास २४। गेव परमं देव॑ २२६ |तमेय स्द्र्माशान १७५ | तम्य शकर साक्षात्‌ ८ ० । तपेव सत्यमीश्ानं .... १९७८ । तमव सवमानन्द २१८ । तमेव सचलोकेश्ं ३०९ | तमोभिमृताचेत्तश्च १४ तमो माद्या महामोहः ८२ तयोरन्नमदत्वा तु ७४ तयोनाशे महापिष्णो २५ | तयाः सचप्रधानस्य ८ १ तव द्रोहरत्वदायानाम्‌ ०८५ । तव सामीम्यमा प्रति १०६ | तस्कराणां नमस्तुभ्यम्‌ २७३ तस्मात्तञ्नपमात्र॑ण .... ६२ | तस्परात्पर्ूना सव्पाम्‌ ३१४ | तरमा.पसादसिद्धवभेप १३६ | तम्गाःसवेप्रयत्नेन .... १६५५, १८५, =° १९३ | तस्मादजानमृन््ान .. ६७ तस्माद्‌न्यगता वणाः... १९२ |तरमादयत्नता मक्त: ८७ | तस्मादात्मविदः सये १०८५ तस्मादेव मया परोक्तः ३०१! तरमादिने दिने युयम्‌ ९४५ । तस्पाट्र खाप्पवङ्गा नरम्‌ ६ । तस्माच्छवाश्दनः ... १६४ |तरषाद्धवन्ताऽपि ५साक्त १७५. त्रम॑प्द्ररेन्ताञययुना ९९३ श्ःकादयचरणानिं 4, र षङ: ७, २ १५७ १५८३ ५८ ¢ ४ २७ २० २ & १९. सूतसंहिनाद्रखण्डत्रयान्तगीत ्टोकाययषरणानः-- छं क.यचरणधने तस्मादयोगाच॑ण्येन ..- तरमाद्धिज्न(नता क्तः तरतन्पचः पृयङ्नरित तस्पान्पायापय भोगम्‌ तसिमिन्भक्त्या नरः स्मता. तरिपन्भवति या र्जा तस्मै दत्तं धनै किंञित्‌ तस्य काचित्सुराः शाक्त; .-. तस्य गोरक्षण चप्रपे तस्य दक्षणतारे श्री-- तस्य प्ण्यचपाप च्‌ स्य षत्रां मुगुर्तास्मन्‌ तस्य ब्रह्मा हार्घापि तस्य युक्तिरयन्ननः तस्य वाचि सदा वदाः तस्य वेदविदां भ्रष्टाः तस्य शाक्तिं समाहत्य तस्य शिष्यस्तु तिप्रन्द्रप् तस्य शष्या सहामागाः तस्यदट्श्र.णं निर्यं तस्य श्ुश्र+ण नित्यं तस्य संसारविच्ध्दम्‌ तस्य संध्यां च संध्यांश तस्य सिद्धा परा पाक्तिः स्या सावाञ्कवारर्‌ चः ` तस्यापि ब्रह्मविन्च्छ्राः स्यामाद्रादिने स्नप्तते तस्याः पुत्राश्च पोत्रान्न तान्ह मसो वक्ष्ये... ताभ्यः स्यात्यादेयो तिपा... तारकं ब्रह्मविज्नानः ... तासा त्िंशत्केखा तासां तिलकारिखियां जातः दथीनि तोयपृणांनि ` पृष्ङ्भाः १२६ तेत्‌ द्रामेर उत्पन्नः . २०९ तेनाधीतं श्रर्त तेन .. ५ | तन॑व हेतुनाऽप्यस्य २९४ तनेवाभादेतः पथात्‌ ०१ तेभ्योऽध्रीता श्रतिः स - १९६ तभ्य: स्थुलाम्बरं वायुं ` २२७ ते मुच्यन्ते हि संसारात्‌ ` २७५ तवां कुटाचक्रषटं श्रष्ठाः १९८ तेषा उयषटतमः एत्र; ७२ तेषां पजा पौचाश्च.... १६८ तेषां मध्ये महदेकः... ११२ तेषां शिष्याः प्रहिष्याश्च २२ तपामध्यतुिद्रषः २२१ सधु प्राणादयः पञ्च १७ तेखाभ्यङ्घः तथा पनां ` ३०० त्रिकोटटास्ये कतरी -` ३०८ जिपण्डः ध(रथद्धक्ल्या ` २८२ त्रिषण्डाद्धृनं कुयात्‌ => चरिपुण्डाद्टनद्रेपः ७८ [तररतानां मखस्य ` १५५ त्रियायुषं जमदगरः .... ४८७ [त्रत्ाचन चतुवीहुम्‌ . १२५ |जिशतैः पषठिभि; कल्पे , २०४ बिःसप्रकुलमुद्दत्प .... - २०८ चताट्रापरिष्याणां १०९. जयम्बकेण मच्रण ... ७?! त्यक्तकमेकटापस्य ७४ त्वत्पचस्यापि वक्ष्या ११८ त्वदश्नेनेव समस्तरोगतों १९५५ त्वमपि श्रद्धया विद्धि छ) कदयचर्णानि २५.७-२०६ तीर्थ दाने तायन्ने .... . २७३ तीर्थेषु श्रादधकारे बा - २४१ तुतीया ग्रस्थतिशत्‌ १७१ तृर्ताया शाङ्करी विप्राः ४ , २०४. “२६३ वणीनुक्रमः | १३ शोकादयतच्चरणरनि पष्क | शछोकायचरणानि प्ष्ठाङ्क(: त्वमसप्म्‌-यन्तवकटयणः, ... २८१ | ध ? भमत ग्यार्तम्‌ १३० श दबरदवाय देवाय १८९५ द॑ष्राभ्याग्र्लहरेनां 1 ८८ | 2क‰१।गप (२,६(1अ ३२२० द्क्षिणायननपमित्युक्तम्‌ १९, ।९१दवा महत्व २८-१९१९१ दक्षिणोत्तरपादं तु २१३ त १२८-१२७ रघा पुत्रादिभिः साधम्‌ १२२ सग इति ख्यातः ९९५ दस्षा भागानदःभोति .... २८९९ (वाद्‌ बनाता १४७२ हदाति षनमन्यद्रा ... १२९ ९११ नल्माजज्ञानव्‌ २१७ ददाति विदुषे ब्म १२५ टचा {नः बराह मूह्स्य १२१ दधानं स्तचाक्षम्‌ २८३ देवाऽपि दवौमारक्य १३९५ न्तम्‌ खात्तथा कण्ठे २२६ | द्या मङ्ख सालन; १२५ दशे नात्सपरनात्तरय १९. दे हाद्यात्पमति [कद्रान्‌ २२७ द्‌ र्याजातो निश्रे्ठाः १ देहमध्ये शिःखरयानम्‌ १८६ दार्यं सक्रटं त्यक्त्वा १ ६८। ददश्वौत्तिषटेते तन २१७ (रन टन प्रनञऽव्टान्ते ३१९ दपिसमाववमाङस्त्यव्‌ २५७८ दिव्यदशसःटसे 1 पन्त्या न्रह्यमणज्नतः ११९४ दीघेवादविंशारक्षः ३१० दततास्राादाभर्तपाम्‌ १७५ देनं प्राप्य सानुप्यम्‌ ३०५ ‰९.२१स्न्‌ सतत्‌ १६१ ट्‌ श्चा7^ण्य! 1दयश्रपं १ ७९ प्रिमात्तमामा चण्डाच्ात्‌ १ १७. हुठतंरापि शरगे ,... २९४ दना तमान्‌ द प्यन्तात्‌ ११६. ट्‌ णतो वा सुदता बा १५९..५४३ । &1५१ नार्‌।सहयस्य्‌ । „4 नर दषा नमर्न्रत्वा ९७ रताय साई ता चक्ष्य १५ ट्टा त व्र्मावन्मरुश्ूयाः ९ द्रताया ज्ञासपमरप्मास्यः १५ दृष्ट्रा दश्रसरभां दूरे .. दरूराचस्य एनः स्नात्वा १९७ ट्ष दथ्रसमापध्ये .... २१ दरवार वा प्षमाऽश्ायात्‌ ... १४५७ दृष्टा दर रवपत्रेण प्रिस्षतिसदहस्षण १८६ दृष्टा प्रदक्षिणीकृत्य ,,., २७१५ दरेतवस्तुविनाश च ~. ~ २६५ दष प्रसादेन पहत्तरेणते .... ३५३ ४; दृष्टा य॒था संपूज्य .... .... ७ धनेजयस्य शोकादि १९९१ दृष्ट्रा विन्वचवर देवम्‌... १२९१ | धनं धान्यं च वखच ३२४ दृष्ट्रा विस्पययापनना ... ८८ | धमेरूपटषापेतम्‌ .... ... २८३ दष्रोत्थायातिमे चान्ताः ५० धर्मस्य दत्ता दक्षेण १०९ देवतां महतीमन्याम्‌ १९६ | घ्माधमवशात्प साम्‌ ... १८२ दैवतानामं सख्यः ... ... ३१६ धमाधर्मश्वरासितत्वे ... '.. २९४ १४ सतस -ताद्रखण्डत्रयान्तगे श्छोकाश्रचरणानां-- शि छं फायचरण।नि षषः लोकालचरणानि पृष्ठाङ्काः धम्ाचतात्म्द्धचयम्‌ ,... २१० नमस्ते सत्यरूपाय ... ३६ धान्यचोरो भवेदाखुः .... १७२ नमस्ते सवैटोकानां ... ३२५ धारयेन्परया भक्त्या .... २०० | नमस्ते सुखरूपाय .... .... ३६ धारयेत्पूरितं द्िद्रान्‌.... ... २६६ नमस्ते सोम॒रूपाय ... .... ३६ धारयटृवुद्धिमान्नत्यम्‌ ... २५९ नमस्ते स्पशरूपाय .... .... ३६ ध्यात्वा हृवद्कन भक्त्या .... १३२ नमामि सत्याकन्नानम्‌ .... १८५ न न मांसचरश्रुपा निष्ठा ... २९१ न कती तेव भोक्ताच २९० [नमा दिग्वासस तुभ्यम्‌ ... १८५ नकारं च मार च. `` २२६ | नभो नक्षत्ररूपाय ~ --- ९० नत्वा परापरविभागतेदीनवोधः २८२ नमा नमा नमस्तुन्यम्‌ ..- ९८५ नचान श्रता विष्णो ... २५७ नमा नम; करणङ्ार्णावत १८ न देदाद्धिगनृद्धयां `: २३० नमा निचेरवे व ... ,.. ३२६ न देहो नन्ियं माणः `. २९० |नमो भक्तभवच्छद-- "` १४० न यृद्धिभेदं जनयेत्‌... .... २० नमा परज्ञाय द्ुखाय ४ 04 नमरतुम्यं वगदाय ... नमोन्तं सवम वा .... २१६ नमस्ते अस्ते धन्वने... २२४ |नमो व्यासाय गुरव ... ३२७ नमस्त प्राणरूपाय .. नगाऽसतु नौलग्रीवाय .... ३२५ नमरते चित्तरूपाय .... ३७ | नमाऽस्तु हराय टवा .-. ५२९ नमात दणिरूपाय ३७ नमः कृष्णाय सवेजग- ... ९० नमते देववर .., ३५ नमः पराय रुद्राय .... ... १४० नमस्ते देदरूषाय ... ...; ३७|नमः पत्रतरानेन्द्र- .... .... १४० नमस्ते पद्मनाभाय .... ... ९० नमः गृचुर्लरूपाय्‌ .. -.. _ + नमरते पाणिरूपाय .... .... ३७ नमः शवाय साम्बाय -.. २२९ नमस्ते बह्मरूपाय ‰.. नमः शिवाय सोपाय .... १८४ नमते भृमिरूपाय ... .... ३६ नमः शिवायाद्धतविग्रहाय ते १४१ नमस्ते मानरूपाय ... ... ३७ नमः संसारतपतानां ह "© नमरते मातरूपाप ,... ३७।ननः सोमाय स्द्राय.... .... १: नपरते मन्त्रिणि साक्षात्‌ .... ३२५ नम स्वयंसुव्र तुभ्यं... .... ८९ नमरते रसरूपाय .... .... ३६ नशे मुक्तिमवाभाति .... २९९ नमप्ते लिङ्करूपाय.... .... ३७ नरसं न च गन्धास्यम्‌ २३९५ नमरते विश्वनाथाय... .... ३५ नतनं द्रष्मिच्छामः .... .... ३१८ नमरते वेदवेदान्त; .... .... ३५।नवधा भदितोऽथवे-.... .... १६ नमते व्यक्तरूपाय .... .... ३६ |न तरेधन नषघश् .... .. २९० नमस्ते भ्रा्रूपाय .... .... २७ | नश्यन्त्येव न सदेह; ,,.. ,... १६५ हक दयचरणानि पष्क: शे कायचरणान पृष्रङ्कः न सिध्यत्येव सुश्रोणि .... २७९ [नरुद्धवायुना दीप्र .... २२० नष्टे पपि विशदधं स्यात्‌ .... २२ | निकऋतिव्ररुणा वायु 4 न सवभावाजगन्नन्म ... १११ |निवातरोपवत्तत्भन्‌... ... २३४ न हि रवतन्त्रास्ते तेन ... ८७९ निदत्त; समवृन्सोऽयम्‌ .... २६२ नागः कर्म॑ ककरः ,... १९० निशम्य वेदाय पर पमच्युतः. ... २०४५ नागादिवायवः पञ्च ,... १९९१ [निहत्य तारकं ॥वष्णां ... २५४ नाडीषु सदासारभ्‌ .-. १९६ |नीलकण्टं विरूपाक्ष... ... ३२४ नाभ्यां वायुमाकृष्य .... २२६ |नालकण्ठा निराधागे .. २५ नाऽऽत्मनो वोधरूपस्य .... २८५७ [नीखकण्ठी विरूपक्षः ... ४९ नानायक्षसमाकीर्णे .. .... १३३ [नीलग्रीवं चिर स्मृत्वा .... १३५ नानायोनिसहस्राग ... १८१ |नीवारथुकव्रेपम्‌ .... .... २३४ नानावष्टीसमाकीर्ण.... ..- १३३ [रणां वि्युद्धाचत्तानाम्‌ ... २६० नानासिद्धसमाकीर्णे .... १३३ |व्रपायां ब्राह्मणाज्नातः ... ११४ नाभिकन्दात्समाक्रप्य ,... ५२६ नेत्ररोगा विनश्यन्ति नाभिकने पविषएठाय... .... १४९१ | नतावताऽ्छं विन्द्र... ^. १७३ नाभ्नरा श्ेतनद "युक्ता ध न्यायामितं धनं चन्‌ ... २०८ नारदा मृनिरत्रेव ... २५७४ प्‌ नाहं गन्धो न रू्पच .... २३९ | पच्यन्ते नरक तात्र... ... १८४ नाहं देहान वचप्राणः ... ३५ |पश्चभूतयु जातेषु ... ... १०५ नाहं पृथ्वी न सांटच्ब्‌ ... २८३९ |पश्चयांननविस्तीर्णं ... ७२ नास्ति ज्ञानात्परं किचत्‌ .... २२३ |पञ्चरात्ादयो मागाः; .... २८० नत्य द्रादशसाहस्रम्‌ --- २७१ | पञ्चाक्षरं परममन्त्रमरपवेद-.. ३११ नित्यं नेयिन्तिकं कण .... १४८५ | पञ्चीकृतानि भूतानि ... १०३ नत्य यस्यां महादेवः -- १९३ |पाण्डतः करुणः कालः ... १३४ नित्यशचद्धाय वृद्धाय... -- ८९ | पातितो भूतले विष्णा =... २९८ नत्यश्राद्ध्‌ तथा दानम्‌ --- १४७ |पतिन्वोदहेय हता .,. २५५३ नद्राजप नाभूत्पुरुपात्तमास्याः ३०३ | पद्ठपत्रं यथा ताये ... २४३ निधाय पात्रे शुद्धे तत्‌ .... २४ |पक्पपपदत्मभोषएठम्‌ ,... २३७ निपीडय सीवनीं सृक्ष्माप्‌ _. २१४ | पपरछः परमेश्वरं परपति ... ३१३ निमीलनादि करूमस्य ... १९९१ |पयः काको भेवेन्मांसम्‌ .... १७२ निमेषं वा तदर्धं वा ... ३०४ पयः पिबेच्छक्कपक्षे 4 1 निरपेक्षं म्नि शान्तम्‌ .... २७४ | परतक्तवं जानाति ... -- २८६ निरयाभिषु पच्यन्ते .... १७८ [परमात्मानमानःदब्‌ „~ ... ८३४ निर्यीह््य श्रद्धया विपा; ... १२४५ | परमात्पा परःपारः... ,.. २५२ १६ सूतसंहिता खण्डजयान्तगेत श्छोकाय्चरणानां शो क।य चरणं।नि परस्रीदरोनश्रद्धा परर्परापजीव्याः रयु परहसाद पि भ्रेयान्‌ .... परितः कन्द पान्वैचु प्वरयन्ति विगेन्द्राः पवेण्याराध्य तस्येव पावेजः परमः पङ्कः पुना पतय तुभ्यम्‌ पश्चात्पाद्रये तद्त्‌ ... पश्चाट्‌नरना मन्वा पश्ादगृही यथाज्ञास्रम्‌ पश्चाद्विरेचयतप्राणम्‌ परयऽ्गृण्वन्स्पृशञिघ्रन्‌ पन्वाद्‌ः सतु प्ज्ञेयः पाकयज्ञः पता तस्य पाकयन्नः पिता पत्र पाट प्रक्षटननख पापनाशः पप्रिचश् .... पापिष्ठानापापि भरद्धा पारमाथिकतादात्म्य- पाराशरं ततः प्राक्त... पाश्वेपादो च पाणिभ्याम्‌ ... पिङ्ःलायां रविस्तद्रत्‌ पितरस्तस्य परात्मवियया ... पितरस्तस्य प॒खस्य पिता तस्य महाधीमान्‌ वितुद्रोहथ शुश्रूषा .... पीत्या यथाहं संपूऽ पुण्टरीकपुरे रुद्र पुण्डरीकपुरमप्यतिपरियं पुण्डरोकपुरमाप शंकरः पृष्ठ ङः ९५ | एण्डरीकसमासीना ८२ एण्यक्षेत्रे मद्यतीर्थे १६९ ण्यद्‌ वत्वमाभोति .. १८८ पत्रामत्रगदहक्षत्र- ८२ । पुत्रस्तृतीयो वेध्यस्य ५७४ चृच्रस्तेहन सतप्नः .... २४८ प्रार्थी रभते पत्रम्‌... पटुपतिताण्डवदश्ैनोन्सुरः.... २९२९ पनराचमन दरा ... ... ३२५ , पुनराचमनं दकता प्रतिष्ठौप्या- . २२६ वा महादव १६१ | ५नर्देहान्तरं गत्वा ... १६० पुनरद्रिधा भवन्सारः... २०१ प॒नानःय पहाभङ्त्यां २४२ प. ` ९५ पुनश्च दषम दवेसम्‌ ... २९८ । पुनश्च सं्वसंयुक्तं .... . ३०० पनधिन्तयतस्तस्य ... -.. २५० पुनरेवं त्रिभिः कुयात्‌ पादे चाऽऽस्ये तथा पार्श्वं ... ९७४ पनस्तञ्ज्ञानानष्पा ५; १९० एनस्तस्य च जुश्रुष। २७२ एनः कष्ठ तृणं तायं ५६१ | पुनः पिङ्कलयाऽऽपूय ९ एनः शक्तीश्वरं देवं २१३ पनः समस्तधरुत्मरञ्य ९९२ पनः सा्नार्छिवन्नान- २०२ पुनस्तदाज्नया विभा -- २९८ ' पुनः सर्वे मुनिश्रेष्ठ ९३ पनः स्ताप्य महादेवं ५९४ पुरा कथिदरद्रिजत्रष्ठः ..-. ८२ पुरा कश्िट्‌द्ररिजा वेद्यः १८ पुरा कोखाहलो नान्न ... ३१७ पुराणानां पवक्तारं ... ३०७ पुराणेदेशभिर्विपाः ... पुण्डरीकपुरमापुरारसितिकाः ... ३६१ पुरा देवी जगन्माता काद्र चरण्यानि ५२ ४ श्म कःष्यष्वरण। नि ९९२ ररा ऽदाप्ापर.लाः सदनात पुरापि रपत सर] १३ न्‌ स्तु एग विप्णुगगन्नाथः... परा वरस्व दना... पग सर्वे गुनिश्रष्ठाः... एरा विमदतः पारव... एगपमूतरे {खनत ... एर्याय पृर^ण्ाय रटल्य ९ लृट्‌ व्यानतत्‌ एष्य वृस्भदन्मरत्रा एम १६६ पूजनया रक्तपा. नात पूजयार्पस प्रम; पूजयाप्मस धसामा पूजयायास \प्पण ... पजयातास टत्क्मनाम्‌ पूमयात्यदरयक्नां पनया सद्यं रण्यं पना पन्वाह्षरप्त्‌ पमा दुवान्यररष्ठ जा याऽभ्यन्तगा साऽपि .. पूनाविधिमया शक्तः पना शक्तः पगयास्तु.... पाजदता कताः सका, प्रेतं धारयन्पटत्‌ पव र्र्् प्रकुत्रति एथजन्प्तजिताः ष्यात्‌ पवर्ग थतभ्वर्ता पूपा दिष्देवता परोक्ता पूषा वारुणीं चेव पपा यास्याक्षिपयन्तम्‌ एपायाश्च सर्वया धैतप्वसेयीगमने ३ प्रणायक ¦ | १९७ ष्ठाः शेकाद्यचरणाति प्ष्ठष््ाः ६०६ ५ वृपिन्रर् जश्च ५० २०२ प्रहासः. मुद स्शम्‌... ६ ४७ २८ | भरषस्य चरण ६:त। ० २94 २४ | प्र्ष्षेणास्पपापरय १७८, ५३६ २.७९ | प्रणमान्त मह्मभक्तया १२६ ४१३ प्रणस्य दण्डवत्तःम॑ २.७६ ११० प्रणम्य दण्ड्व्रद्धकत्त्या ६७,१२३,२६३ १७८ | परणम्य दृण्डवद्धूम्पे ५६५० ,८\७५ ८८ । प्रणस्य दण्डवद्‌ष्रू्र .... ....५६,६० १०० | प्रणस्य परया भक्तया ६७,१ १०१८४७३ ३२३ प्रणस्य वरकः श्रमस्‌ ५९५ ३५० पणस्य रुतमय्यग्रं .... ... ६७ ८ | पणवं परमात्य्नम्‌ ६ ६३ | प्रणव्द्रातितय 470... ८८६ ह : | प्रणवन समायुक्तम्‌ .. २१६ .. ६४ प्रणननाप्रियुक्तैः .. .... ५८२० ४२८ | प्रतिपाद्या मस्दिवः ... .... ८४ ,.,८५९-६ ¢ | प्रातवेद्ध्‌ पारञ्ञान --. ... ६९ "4 | प्रतिवन्ध्ानम्क्ता .... २५८ २१९ प्रातभासा नतत .. ,... ८६२ ५। प्रतापय जर्नास्याः १२४ ५५ प्रत्याहारः समास्य, ५२.७५ (1 ८७ । प्रहारः समस्मात्‌; र~... «२७ ५१ | प्रत्याहार भवत्येष... .-. २२५ ७९ प्रत्याहाराऽयापित्युक्तः २२६१२८२७ , २१९५ प्रथमाय समस्तस्य = २१७ प्रथमायां पवित्रायाप्‌ १६८ २१६ प्रदक्षिणत्रयं कृत्वां १२८,१३०,२.४ ९१ प्रदस्वा मुष्टिमा्रवा २.९९ १.९ प्रद्रा शिवभक्तानां ५" 3 १८७ प्रद २(यन्नटेश्वरः समररतदे वस नि१३१२ १८९ | प्रत्रेत्य परम भवं .... ... ३८ १८९ प्रपश्चर्य प्रतीतत्वात्‌ २६२ १६३ ' प्रबुद्धाय नमस्तुभ्यम्‌ ३५8 १८ रूतसदितादखण्डजयान्तगतश्छाकाद्यचरणाना- छ काश््चणानि प्रमत्तः इकरादम्यं ... प्रमादाद्राह्यणं दत्वा प्रयागाख्यं पहान्यय्‌ प्रखम्वितजघ्मध्यभ्‌ प्रव्रजन्तं द्विज दष... प्रत्रजेत्परमे हसे प्रसनवदनां ट्य प्रस्दावल्त्रा स^~र्य- प्रसादेनाः पापिष्ठः प्रसादा(्च्खवभक्ना प्रसड1 तरम सतज भसाददस्य देवस्य... प्रसाददिव तन्व .... प्रसादादेव रटरस्य ... प्रसाद दष वेदान्त-.... प्रसादाभिमखः शल्या प्रसदिन मह्चरयं व्रसादिन विना व्ोकाः प्ररेद जनका यस्तु... हरय फवद्धमग्न्‌ प्राणसंयमननव प्राणायापपराण तु... प्राणायापस्तथा पिप प्रःणाग्रापेन चिच तु... प्राणायायेकानिष्ठल्य ... प्राणायांमतिकांसते ... प्रणा यामो तरकस्पेन प्राणनां कमपाकेन प्राणसंचारमागस्य. प्रागे बाहद्यानटं पद्रत्‌ प्रधः्येन विराडातसा भराप्वानादरेणेवं प्रात्तवानाश्च भारत्या भराप्वानेतदत्यन्तं पष्ठङ्काः „ ८४ . २७५७ ४ | २०० प्राप्य पूर्वोक्तमार्गेण .... परास्य माप्द्रयं ज्ञानम्‌ प्राप्य साक्ान्मह्नततप्मुः भाव तच्छरद्धया रथनं पाथयामपासुरीदानम्‌ पराह गस्भीरया पचा प्राह सवामरशानं ६१। भि~ यत्तन्महापरान्राः... ८२ | मोवराचाशोभनाः सक्षय ६४ ५ वलादाहरण। तेषाम्‌... ८० | बहव टेबदेवर्य १२६ १२१ ९८२ १५९ ९४९५ -.-->»-------------=-*--- - न - ------- - २७४ | वहवो ब्रह्मविद्रसं ... - २५०, वटवा वेदविच्छप्राः.... <४७९ त्परं तथच २९ बहूधा श्रयते एति... २२० वहुनाऽच पिसक्तेन १२८ | वरुनोक्तन क सवम्‌ , २१७ वहूद्क्व् संन्यस्य ... रध ्द्रूदकानां च्सानाम्‌ -.-. २९७ | बहूनां जन्मनामन्ते १४० बाह्यं कम महाविष्णो ` २०२९ | बाह्यप्राणं समाकृष्य - २१७ | वादेन कमेणा मक्तिः २१८ | बुदिपुवङ्कतभत्यः ` २२२ बुबोध पते व्रेयार्णं. . ` २१९ | वृह्पतिश् मुनयः ११९१. बाधयामास् सवन्नः. - २९४ ब्रह्मचयाश्रमस्थानाम्‌ - २२८ ब्रह्यचारीं यदहरयथश्च १०७ ब्रह्मचारी घहर्यर्य ७२ प्रह्मचारी सिय गत्वा ७२ | ब्रह्मणश्च तथा विष्णोः ७६ अ्रह्मणा पतय तुञ्{... श क।धश्चरणानि पष्टाष्भुाः ¢ श ८६९ ५.५१ ५२ १२५ २८ ६\७ ९०८ ॥, वणोनु्रमः) ९९ शाकरद्यचरणानि प्ष्ठाङ्काः | द काश्रचरणा(नै पषा ब्रह्मणोञन्ते स्मिश्रेष्टः .... ७७ ब्राह्मण्यां यो निषारन ४. व्रह्मणा मानसः पत्राः ... ९७ ब्रह्यण्यां यो सृनि््रष्ठाः १ # #) ^ क्र इदि ४ ब्रह्मणो रुत^ञनन्ता;ः ..+ ८१ | व्राह्यभकमहपिप्राः ... ..-. ७७ ब्रह्मण यिप्रगदिव .... ..- १०२ भ नछणः प्रमया दूधन --- “५ | भक्तगम्याय भक्तानां ... ६८ रदो ररतदायानान्‌... ... २९३ | भक्त्या पूञ्य महश्वरास्यममटं ३११ बरस्मनाऽधत स भाक्ता ..-. १८७ | भक्त्या प्रदक्षिणीकृत्य... ३१९ अहयनात नन्त्‌ -- -- २०4 | मगेदरं च नष्टे स्यात्‌ ... २२१ ब्रह्मरन्य गवाय .-- .-.. २८२० | मगवंस्ती्माहात््यम्‌ ,... १२० बह्मा कमवा्पति १२२-१६६-१६७| मगवन्कः सरैः सदेः ... ३१ त्रह्यवचंसकाम्‌रत्‌ ..-. --- १७० | मगवभ्श्िवभक्तरय .... -.. ५८ ्रह्यविप्णुमहादे १; --- ८४-२९७| भगवजञभश्रतुभिच्छामः .. ६९५ व्रह्म पिष्णुमटेशानं ४... ,.- २२५ भगरन्रेवदेवस्य ... ,... ० बरह्मविष्ण्वाभिनित्य, ६१-१२८२ | मगवन्देव मस्पूनन्‌ .. ... १२७ म्स वष्ण्वाद्धमि, सवधम्‌ ..-. १२६ भगवन्विष्युन्‌। तोयात्‌ ८ ८ & म्महत्या भिः पापैः १३१-८१७ भगवन्सपशाच्वाय -... ... ८. व्रह्मसामा-यरूपाच्च ... --- २६० भगवन्सवशासाथ-.. ... ११२ ब्रह्मल्ारूप्यरूपनि -.* =“ २५० | ममवान्देबकीसुनः ^... ... १३२२ ५. ` १९० भनेदन्यतमं स्थानं .... ... ७२ ब्रह्माणं नयः पूव... --. १५ भद्रे भद्रं महाविष्णो... .... ब्रह्माणं विप्वुमोशानम्‌ =“. २०८ भदरं मुक्त सनं चैव . .. २१२ ब्रह्माठिकायेरूपाणि.... --* २८९ भूव परमतकप्रास्त्युपायो ... ३२१ ब्रह्मप्राः रयावरान्तल्ि ... ७८ भवता सवेमाट यातम्‌ 3९८ घ्रा स्वजगत्कता .... .... १९५ भवत्पूर्वं चरेदधध्यम्‌, .. ... १५४ व्रा एराणं मयम. .-“ ७| भवन्ति पिप्णो मोगाधम्‌ ,... २५९ त्रा्गणस्य धर्न॑क्ष्रम््‌ .-- १७२ भूवन्तो.पि दिजा एवम्‌ ... २९२ व्ाङ्मणानां कुलं हस्रा = ..- ४५ | भवन्तोऽपि मत्व; .. .. ३९ द्राद्मणा व्राह्मणस्; --~ ११ मे भृवन्ताजपे पम्पा ... २५५ ब्राह्मणाय विनीताय... ~ १६७ भवन्तोऽपि मुनिश्रेष्ठाः ~~ १११ व्राह्मणार्थं गवार्थे वा .-- १६१; अबन्तोऽपि शिवज्ान- ... २९७ ब्राह्मणेभ्योऽथ विदरंसः ~ १६९ | मवेदरक्तं महामराज्न .... .-. १७९. ाद्मणो वाभ्य शद्रा वा .. -१२५] मस्माधारघरः श्रीमान्‌ --- ३१. प्राश्मण्यं प्राप्य दपशश्मन्‌ ०५० -१ २ भम्मोग्रुलितस नाम "““ १२२ “^~ © .“ ङ. 9 सतमाहनाय्यस्वण्डव्रया्तग तं छ क्रायचरणरनिां--- शछ,काच्चचरणान भावतीर्थं परंतयेम्‌ ... मिक्षापाहुत्य किपभ्य, भिक्षाहारा यथाकापम्‌ भियते हटयग्रन्यः ... भातो जन्पविनाङ्ाभ्याम्‌ क्ता पु तेन महनुभाव-- भुर््रत्य्य च्‌ [वक्<यर्ध भक्त्वा भमा महाप्राज्न भुक्त्वा भोगःन्पनज्नानय्‌ भुङ्क्तं तस्य मन्लाविप्मा युवम्मनि च द्वा भूतमात्रतयां दग्धः .... भ्तपु सेयत्नान- भटक जायते ण्यम्‌ भागकऋ्पर्त शागनम्‌ चःत पास्मिगमने शवाप्रणस्य यः सिः भ्त म न्ये खाट च्‌ म्‌ मरणिसुक्ता नदी दिव्या मत्याऽऽराध्य एनः सवत्‌ .. प्रदन्य तवात्मात्र्ान- म्दुक्तःनां विङ्द्धानाम्‌ प्रयुष्याणां यथा तद्रू मनोर मटं कृत्वा .... प्रनोरमे छचो दे पचोपपिषयेयद्रत्‌ मन्पायारक्ति सक्र प्रम ज्ञान च वदान्त-- म्म ज्नानप्रदानीति परम चक्तिविखासोऽयं मयाच्‌ मम देव्या च परनि सै्काररूपेण .. यव सर्थते न... पष्ठङ्ः। शसकद्यचरणनि पृष्ठकः १९५. | मरीचं च रतरनेत्ान्यां १०८० १४५५. मदा पिच््लछःतन ११७ १४२ पट्‌ दःखम तात... १ १८४८ | मह पिभ तपाल; ... ५५५ ९८ ९ महाका मत्व... १३४ २०५। महाघोर तपश्च ९८ २६ | महाघोरणि पादु ४६ ` १९६९ ¦ महात्मनं ज्ञानवतः पदश्नात २४४ ९६९ | मष्टा वं विजानाति २८७ ७९ | महदेवाज्नया विप्र; ९६ {२८ | मद्यधनपतिभूस्वा ६० ५२९ पमनानप्वः प्रप्य प्रिद्यय तंष्टया २८४४ १०५ | महापातकस्पत्र ९६४ ८५७० | मलपान्करिनां नृणाम्‌ १७५ पदप्रात्ना पहम्‌ ५४८८ १६२ | पहात्सवाविनादन .... ३२४ ५९४ | पतर पितर्‌ उग्रं .... .... २७४ ९८६ | परातरं पितरं छदम ... ४४४ मातुका च तिधा रथुत्या ४ १२५ मातुप्वसा\ मरुदयं ६९ ५८ ९ | मातृस्तरक्णप्मतः ... ५९ २८८ ~ | मूकरमकानम्‌ १५७ २८ १ | मामवाप्य परिज्ञानम्‌ ८६९ ७६ | मामवाप्य शियज्ञानम्‌ २७० ६५ | मामेवं वेदवाक्येभ्यों .. २२ ९५.९ | म्तं सत्स्वग्नश्ञानम्‌ ... २५ ८४३ | मामव मोचकं प्राह ... २७८ ८२।माया चग्रखये कार ७८ २८ | मायापाशेन वध्नापि.... ०७८ २७२ | मासमात्रं [तरिसंध्यायाप्‌ २१९ ३२ | मासमात्राद्विनक्यन्ति {६४ २७६ | मुकुन्दो मोचकथ्व ... ४१० २७३ | गरकुन्टो "चकम प्रस्यः .... २४९ २८ णुः युक्तद्पायं च... „~ २५० वणोनुक्रमः। ६१ छ कादयचरणामि पष्ठङ्काः । श(कायचरणानि पप्रङ्काः एति सक्तरपायं च --. २५४ यत्र शक्ताश्वरं पृज्य ४. 4 मक्ताऽभव्रत्तरय पिताऽपि विष्णो ३०२ यत्र श्क्तीश्वरं भक्त्या .... २९९ कतया मसा प्राक्त; .... २५६ । अर सवत्र यन्या ... ५१ प्रस्याहपिकतरणां रणां यत्र सर्वमहापाप्‌-- .... .... ३०० मच्र्त त्र्यन्याय) ... १७ ज सालनन्पहायोगी .., ३०० 8". “~ ५९२ यत्र मुक्ता गना नित्यम्‌ ... २९१ स्नस्शथ ९ नक्भाः | यत््वदुष्रन्द्रियर्टएम २०५ यनया देवद्रवस्य ..- | नः 0 8 २३२ मृनाभ्वरा मदभ्वरः समर्त-.... ३१ क मृतेन दहन काथ ,.. .... १५९, यथाञऽन्तरापचारण ६: 4.9६ मत्पाजं कुस्यपचंवा ... १५६ सया फनतरद्धः 6 २४१ मटापरि {विनिक्षिप्य .... २१४ यथा राजा जन॑; स+ ..- २७४४ गत्रादरदेदेको जातः .... .... ११७ यथा बह्भिमहादीप् .... २४३ मन वणद्भपतन्तह्य --- --- ५४ यथल्ाक्त धनं दरवा... १८१.-१२५ रचकप्र मन्यच्च ~ १९५० | २ थााक्ति धनं धान्यम्‌ 2९ मोहटता मान्या समाः २२९ यदा चरम्रबदाकारम... .... ३०६ य यदा जन्पजराईःख-- ... २४२ यंयं कामयते टोषः .... ५६९। यदा पशर्यात चाऽत्पानम् ... २९८२ यं व्रजि जनाः शान्ताः .... २४७ कदा भतथग्भावम्‌ --. ..* २४२ य इदं तीथम्पनत्न्यम्‌ .... १३१ यदा व॑राग्यगुत्पन्नम्‌ .... ... १५३ य टद परत नित्यम्‌... १५१, १९८ यद्वा सराण भतान 3 य इद शृणयान्नस्यम्‌ ... १३१| यदा स्वे प्रमुच्यन्ते... ... २४२ य इम इ(न्यगाल्यम्‌ ..-. २४६ याद्‌ नावः पगद्धनः .... २३८ य पएवैभ्‌तमात्म्नम्‌... ..-- १८३ यद्यात्मा मलिनः कता .... १८३ यञस्य जिरें ष्चाः 1 यमाट्धेसा्तः इद्ध .... १५० यशदवत्दमाञओति .-- „~ २२३ यमाव्ष्ङ्गसैयुणः .... ... १९९ य(तिसग्ध्णं कुयोत्‌ ... .... १४७) यशस्विन्या यरनिभ्रे्र 2 ९९ यातिद्स्ते जटं चान्नम्‌ .... १७५ | यथ्चतुर्वेदनिट्रिपः -. ... १३ यनो दाचो निवतेन्ते ... १८४4 यस्िन्देहे दं जानम्‌ ... ३०२ यत्तर्स्य भवेद्धा्यम्‌ --- २०६ यत्मिन््रह्मादयो देवाः .... १२६ यत्र पयाण दवरर्‌ ..- ~. २९९ | यस्य गेदं सयुादस्य.... २४४ पज पण्येषु कालेषु ... .. २९९। यस्य देवे परा भक्तिः २४५-२९२ यत्र पृञ्याऽभवच्छक्रः .-.. २९९ यस्य प्रमाटरेशस्य.... ..- = ४९ यच वाचरपतिर्देवम्‌ .... „~. २९९, यस्य पसादरशेन .-. ... १८ २-१्‌ रतसंहधितायखण्ड्रयान्तगत श्टोकायचरणानां-- ६ ।काद्यचरणानि पृष्ठङ्काः | श्ट।काद्यचरणानि पृष्ठङ्ाः यस्य मायामयं सयेप्‌ ८७७ | योगिभ्यश्च तथाञन्येभ्यो ७ यस्य गक्तिरभिध्यक्ता . २६१ | योऽतीत्य सवाश्रसान्दणात्‌ .... २८९ यस्य टि ङ्खचेनमव २४७ यौ ददाति धन भक्रव्या १२८ यत्य वणोश्रमाचारः २२९ २। दूय्ाादक्‌ विच्रम्‌ १६६ यस्य रिघ्नेष्रः श्रीमान्‌ ... २४७ योऽनिषं व्रह्मनिष्टरय .. ३०४ यस्य राक्तिस्मा देवा क २८९७ या ङ्क्त तस्य ससारत्‌ ... ६३ यरय स्वभावभृतेयम्‌ २६२ यातकराकावां महादव ५ १ यरयायुभवपयन्ता ५४४ या द स्याचानतु शक्तः २७५ यर्यापराक्षावेज्ञानम्‌- ११९। यः पटच्छरृगुयाद्राजप २२७ यस्याऽऽश्रमे यातिर्नित्यम्‌ .... १५९ | वः (र्ततत्व च २९१६ यत्यारतीरे महादेवः .... १२३4: भनानमवचास्वानर्‌ ० यस्या द्रिनोत्माः स्ताला „... १२४ यः पुमान्देवरेषेर। ** २९७ यस्यां वागीण्वशदेवी ... १२२| यः ६माञ्रतस्वम्‌ = "~ ५७१ यस्थेवं परमात्माऽयम्‌ .... २८१ चः पृमा-श्रदधया ननत्यन्‌ ५६८ यांयां मूर्विं समाश्रित्य ८३| ५; चसरानरवारभ्यः २८६ याज्ननल्ययो निरतत्र २७७ यः रुण्यन्दवतापूनान्‌ १३२ यात्ाथमजयेद म्‌ ५१७ यः श्रद्धया युता निन्यम्‌ १६४,१७० य।वजञ्ज्रानोदयै तावत्‌ , १६४ यः = लाकस्य अ-१८। यावदेतानि सपदयेत्‌ .. २०१ र , 8 .. । । । यावद्रा शक्यते तावत्‌ 1 त त र ५ यावन्पार् मनःद्द्धः १४७ र " स स न यावानर्थ उदपाने ३०५ | य. जात्वाऽ व्यतीपाते कः यां वेदवादः रमरतयः २०९। यः स्वव्रद्याभमानन २४६ यारा प्राक्ता छातः श्रष्टठ ५०६ र्‌ युगानाम्कसप्नत्या «५७ | रक्ष रन महादेव ... ३८ युष्पाकं परयपकरृपावदेन विप्राः १३१ | रजागुणेन सन्ना .... ८ १ युष. संग्रहणेव ११८ | रजोगुणे समास्थाय... १३७ ये पन्ति हास्मानम्‌ , २४२. गक्सशवधोत्यन्नाय्‌. .. १८० येन केन प्रकरेण ५८-८६८-२१४| रागादेप्तं हृदयम्‌ २०९ येषां प्रसादो देवस्य... २१९! रागःद्समपे पान्न .-- ५८८३ येषामारित पारिञ्नानं .... ६९ राउयक्रामाो टभेद्राञ्यसू २४६ गप षहिवसखम्‌ १५५-१५६ | स्दरमूतिषु सवासु ... ८ योगाभ्यासपये भूना ~ ;१५२| सद्र यत्ते ट्ख तेन ... २८ योमाय योयगन्यायं ‰ ` ९१ इद्रसापीव्यमन्यद्ञ “~ ~, ५८ क कश्चच्रणारनं एदरन्य रतस्मराभ्य.... एटा, धार स्िस्यम्‌ रद्रा स्पलाभर्ण्मः.... रद्रा त्यन्त्क.र्प्मर्त्‌ ९द्रण1३। पद; सू्पतु दरप्ट्ध भ्रक्तम्‌ हपदोनरय निन्दा च स खक्ष तु ग्रन्थसर्याभिः स्ष्ग्णन तथत्रान्येः ट्वा तेन मह्यमद्रित्णी लध्ध्वा मतः शिवञ्ानम्‌ स्ञ्ध्वा वष्णुपंदं वाऽपि खट्ध्या सतापपपन्न। सलाद हूय क लेभे परमविनम्र्‌ ... ट {ऋ रप कतम ट. भग्{द्पारत्सामगम्‌ @ ® 9 @ ॐ ॐ षणानुक्रपः। प्रद ८३ विनाशत्य भय ष ९४८ । वनिर(गलन्परवकयम ५५४९ | {विन्यर््तचरण सस्सक ६१०० विन्यस्य त्रद्यपि निम्‌ ९२६ विमरव्रात्यात्त विमायःम्‌ ६५९ विप्रायां क्षत्रियजातिः २९६ विप्रायां नापिताः विप्रायामृग्रता जातः... ९ विभेद जनके ऽन १३० विमृज्य मवरोजावरारे १६८ | विप्रञ्याङ्खानि भूषादि .... २७० | विष्रऽयाङ्ानि सकण ,... ६७९५ ल्म (ककन वयसा मनीश्वराः; छो किवं भदिके; रताति १२१, व्‌ विचाय जगता विप्राः विचायमाणा वेदाथम्‌ चिचाय सवं दुःखाद्यम्‌ विचित्रमासन॑ं तत्र. विर्न च नटानां च विदित्वा त॑ जगद्धतु- विदित्वा तीथमाहत्स्यम्‌ विद्यया प्राणिनां सक्तिः विद्यार्थी रभते विद्याम्‌ विनष्टदिग्थ्रमस्यापि... विनष्टानि च पापानि बिनायक च संस्पृत्य ९ र ५ 9 द ०८ १ र ९ ७, २७० | विरक्तस्यतु ससाोरात्‌ ३४ विरक्तानां च शुद्राणां २५ श्रिरक्तानां मरवुंद्धानामर्‌ िरक्त।-प मुयल्ुश्रत्‌ ०७ {वरर्मानलम भरम. १५९८ | विरजानिर्ज भस्म २१२ [विरदुन्वायन्रूरवं विप्राः ४३ विसा<य॑वं विवक्न विरखाक्यि दवानांखखान्‌ ` | विविक्तदशमाभ्रित्य.... २० विशां शद्रर्य शुन्रुषाः १३४ विशुदधहृदया मतः... २३१६ | विर्पण मदहीभव्गः... विश्रान्तिगमयः साक्षात्‌ ६०। विश्वतेनसरूपाय २९ विश्व देवाश्च वसवः... १३० विन्वादराभिधा नडी १६६ | विश्वोदराभिधायास्तु .. १४९ विर्वा नारायणो देवः वायनक्राटेषु १२ ३०० | पिष्णुविन्वजगननाया.... . २२० | विष्णुर्विष्युपर्द प्रप्र... ह्ोकनयनरणी.नि ५।८्‌ . 188. 1 २२३२ ८ )॥ १ ४ ५ | २९ 9 ह १६ १२८ २४ मूतस हिता्रप्डेत्रयान्दमैत षटोकाय दरणाना-- श काद्यचरणानि प्रष्ठद्क।ः छाकाद्यचरणांने वचषद्कः पिष्सागीव्यमन्य्र २६९. | वाच्य मिन्रुत्सर्ग ... २२९ विद्धच्य्‌ देदराजःवंम्‌ १२३० नातपित्ताटिजा दीपाः २.९ विरत्ण सजन त्वषा ६२८१ | वैनप्रत्याश्रम काचन्‌ ..-.- ६६ व्रिरदृत्षय नपर्तुभ्यम्‌ ३२८६ | वानप्रट्थाश्रपरथानादू १३९-१५९ विहाय पद्मसरतं ७. , वानप्रस्थाश्रमरथाऽपि ... २८६ वहाय सवपापानं १२५७ | वापीकूपतडागादि .... ... २९५ ्विव्ताकरणे तद्वत्‌ .... १६७ | वामनास्यं ततः कौ ... ८ वक्ष्यामि परमं युधम्‌ ३१३ वामपाद्चपतादीनाम्‌ .... २९४ व्य कार्ण्यतः साक्षात्‌ ...- १३० बपिभगाव्वप्णरभथ- 4 वद्य पूनयोयं विप्राः ४०) ५८ | व्राग्मशः पाणिदूलरय ७९ वक्ष्ये पूजात्रापिं रक्तः ~ ५० वार्‌.णरयां तथा सोप ८१4 वक्ष्य छाकापकराराय १६९ वारणस्यां महातीथप्र्‌ ..- १२९१ वरसराणां यं पूजां ३०४ | वाराणरयासपि न ७३ वत्सराटरद्य विद्रान्स्यात्‌ २९७ वाराहं रूपपान्याप .. ८८ वत्सरान्ते चं तायञरेपत्‌ ... ३२९२ वाखग्रमाच विन्वेचं... २९५ वनसरन्ते धनं ट्वा २९३ वीरया प्रातसिता देवः .... १२९५ वत्सरान्ते महादेवम्‌ ..- १२० वीरासने समासनम्‌ ... २८२ वदाम तीयम्हारन्यम्‌ १२१ शष्रवातातपक्छशः ८ ९,५ वर्णीऽपि महादं बम्‌ १ ७ वेदनो व्रेदिको व्रात .-- ११० वजयन्मधुमंसानि -.-. १५१ वेदमार्गे सदानिष्म्‌.... .... १३३ वणन्नयात्यक्ाः प्रोक्ताः - २१५ | वटविद्रेदाविन्मुस्यः .. ५४८ वणधमक्रैनिभुक्तः २९८ | वद वेदान्तघिप्रेषः २९४ दणाश्रमाविाशषएटानाम्‌ २९५ | वेदग्यासं च संसार- १३२ वणासु प्रातिलामन्‌ ... ११४ | यदव्यासन लष््पाच .... ५२ द{णनाप्राश्रपाः प्रात्छाः ... १९९ वदान च कवह्रपः .... ५९ वतते तां समाोक्य १२२ वेदादेव सदा देवाः ... २३० वतनं केवट चिप्णो २७१ वेदानामादिभतस्य .... २२० वधन्ते धातवः सर्म १७८ वेदाभ्यासं सद्‌ कयत्‌ ११५० वहयाकषणावद्रेषः ,... ..~ २९५ | वदाभ्यासेकानिष्ठः सयात्‌ .... १४५५ वासिघ्ठाछग्यघाञ्रक्ति १३५ | वेदारण्यसमाख्यं च... “~ २१६ २०३ | वेदेन दितं सम्यक्‌ .... वागादिपञ्चकः तद्रेत १३७ बेदाक्तेन प्रकारण ... ... २०३ वाचिकापांश्चस्यश् .... २५० वेदाक्तेनेव मार्गण .. वास्यवबाचकनिपक्ता ,.. ८५७ देकारिकाख्यो बरेदर्नाः वसैः सुमक्ष्मे सुगन्धपुष्प े,काद्चरणान परेणवीं धारयेचष्टिम्‌ वैदिकी तानि चाति मैराग्यातिश्चयनेव वैश्यएत्रश्चतु थप व॑श्यपत्रस्य वर्यरय मर्यस्यापि तथा रन्न: र्य तारतसम्यपन वेन्वानरं जगव्रानम्‌.... व्याघ्रचमाम्वरं शद्धम्‌ व्याप्रचारादिभौतस्य व्यानश्रोताक्विमध्य च व्यासाय वेदविदां वरा दरम्‌ ३२३ व्रतं पपत चण वतान्याचरतः श्रद्धा... ५९। दाकरेण तथा देवैः राङ्खचक्रगद।पञ्च-- .. राङ्धनी चव गान्धामा शङ्खिनं, नाम यानाद रातर्द्रसमाख्यश्च दानः पिङ्कटया विप रार तावदव स्यात्‌ शशरन्यनरुता दीपिः ... दरीरपापण यच्त्‌ ... श॒रीरान्तरमापनः रावभक्षणता राजा ... राशिवर्णाऽपि कारन शाकमलफलाङ्ी वा शास्राण्यधीोत्य मथावी शिक्यं जटखपावि् च... सिखां यश्नापवीत च शिखी यज्गोपवीती च शिखी यत्नोपवीती स्यात्‌ [शैरस्यञ्नटिपाधाय.... घणोनुक्रमः। प्रष्ठ: ¦ छो कः [दश्वरणानि १४८ शिरमध्यगत वायो .... ५१ शरोगगा विनयन्ति ९८२ 1{रवक्षचरषु पद्धक्ल्या ६० ६३ ९८५ ९८ ५२४ २८ २ २९ १९० ५९, १७० १२९ शक्तिकायां यथा तारम्‌ ८८ १ ८५ १९० २५४९ ५८ १८६ | आद्रायः मागधाज्ातः २०१९ २०८ १०६१ १७३ - २९८ | ९६१ २०५ ९५६ १५६ ९५१. १८५५ २५ २ वद्राहस्तु ध्नज्ञानमर्‌ [रचानन्दापर्‌ः स्व- {२वभकः सदा त्रप्राः | [रावमातस्पनि परयन्ति 8व गगिकरे वचा... [रवर्कलवरमक्छव [रतरसायुज्यमामातं (रिवसा तकम्रूपान्च रिष्यत्वेनापग्रहीद्िप्णा सष्यरतादग्िविधयुक्तः शु ््शोणितसंयुक्तम्‌ सकष शुभ वार युद्धतायं समादाय शद्रस्यापि भरुः प्राक्त; 2द्रा्निपाङ्नायां तु दाद्रायां व्राद्मणेनात्थः शुट्रापा इर्यता जातः ग णुध्यं तन्पवक्ष्यामि.... ण णुध्व मुनयः सर्वे गृणुध्वं वदविन्पुर्याः जुणुध्वमन्यद्रकष्यापि शु गुष्व चान्यत्परया मदा हरे श्रद्धेया परया युक्ताः श्रद्धा परात्तपयन्ता श्रावण्यां पणपास्यां तु श्रावयित्वा महाधीमान्‌ ,श्रीकारहरितरत्यापयं शवः २ ग्श्ुपहद्‌वः.... । २।८ना मस्‌ (रवः ... २६ सतस हिता्यखण्डत्रयान्तगंतश्छौकाद् चरणानां -- श्र काद्यचरणानि श्रीकोलहस्तिररेशम्‌ श्रीपतिं पति तिपाः श्रीपवेतः शिरर्थाम प्ष्ठाङ्कः १२३ पडविधं सहिताभदे; २०८ पम्मायान्तेषु वाञब्दीन्ते १९४५ पष तु नारीयास्यं श्रोमत्पश्चाक्षरं मन्व्‌२७१-३१०-२१९ पष्स्त्‌ देवसर्गाख्यः. .. %\मत्पश्चाक्षरेणेव श्रामत्पश्चाक्षरा मन्त्रः श्रोमदुत्तरकल्ासम्‌ ... श्रीपदक्षिणक्लासे ... भ्रामदश्रसभामध्ये ... श्रीमट्रद्यपराथ्यस्य ... श्रीपद्राराणसी ष्ण्या.... श्रीमद्राराणसीमेत्य ... श्रोमटग्रद्धाच॑ट नाम... श्रमट्‌थद्धाचकरं पण्यं श्रोपट्‌श्रद्धाचरयान .... श्रापद्र्याघ्रचरं पण्यं... श्रीपद्रयाघ्रपर भक्त्या श्रीपद्रयाघ्रपरे नित्यं... श्री मद्र्याघ्तपरे यत्र ... श्रीमद्रयाघ्रपुरे रम्य... श्रीवेदारण्यनाथास्यम्‌ श्रीवेदारण्यनाथोऽपि श्रुत्वा दत्ते द्विजस्तस्य श्रयान्स्धर्परे तरियुणः ग्वपचाद्विपरकन्यायाम्‌ म्वाऽन्न एत्वा भवत्पुष्पम्‌ श्वेतकतुरनेस्तत्र म्वेतवाहमहाप्रान्न भ्वेतारण्ये तथा कुम्भ-- प्‌ षट्कृत्व आचरे न्नित्यम्‌ षटक्षरेण मन्त्रेण षट्भावावाक्रयादीना षडाभवाऽऽयवेणेमन्त्र १ २,७-१२८ ४३ पाडरक्रोश्चविस्तीर्णे .. २१६ ५९११ ¢ स्‌ ७२-८१५ सवत्सरत्र्य करत्या ... ५२१ सावदेव पराश्ाक्तः.... संविटपातिरकेण सविद्राचकश्ष्यन 4९ सशयपतत्रएमनसः ६१. सहारहतुभतन । ९२ | सिहरा्या 1रेथते सर्य ६१ | संसारमायचकं वुद्ध्वा ४६ | ससाररागदृ खस्य .... ७३ ससारसागरं घारम... ७१ स एव परमनान॑ी ८६ स एव वदेवित्तमः ९२६ स एवं सत्यचिट्यनः ७ स तन्ना रथकारशं „७९ | सत्यं ज्ञानमनन्तं च ६१ | सत्यं व्रूयात्पियं ब्रूयात्‌ २५९० सत्रावसान मनया .... ९१४७ | सत्रावसानें संभूय .... १७३ . सदोपनिषदभ्यास- ७८ सद्रेसक्षण्यदएएयं १२३५ सन मक्त न वद्ध १२९ सनन्दनसयाग्स्यं च ... सान्ति खोकर विरेए्ठानि २०१ संध्याक्राटषु शुद्धात्मा .. ३२२ संध्याकाटेषु सावित्रीम्‌ , २५७ संध्याकाटेषु सावित्री ००, सन्यसेत्सवकमणि छ) काद्यचरणानि 9 प्क; ९ 14 त । न ६० 4. 4.4 ९५६ ११० १०४ ९२२ २८४ २७ १८२ = 4 न. ९१६ ९८९, ९४९ ८९५० ९५२ \9८ = २६२ ९,५9 ५9 © १५८ १५६ ९५९ १४९ बणानुक्रमः! २७ श्रे कादयरणान पङ्क &।कायचरणानि ्र्ाङ्का: सन्यासी देवने... „~ ७४. सवं समासतः पाक्तम्‌ १९७ स पनद्वरैवस्य .... १६ ^... सर्र सक्षपतः प्राक्तम्र्‌ १३९ स पुनभगवान्त्रद्या ... ... १०७ सव सेक्षेपनः पाक्तम्‌ २२० स पुनमरणादूभ्वेय्‌ .... ४७,२७१ स सग्रहरूपमण १५३ स पनर्वेदविच्टष्ठाः... ... ८७ सवच सवृक्रतार्‌ .... २५ स पनः रिवभक्तेभ्यः ... ६८ सवेन सवमूतसम्‌ २६३ स पनः सवरोगातीं ~~ ६० सवकामपरदुं दिव्यम्‌ १२९ सप्चजन्मक्रते पापम्‌ .... .... १६५ सवकापप्रदं पण्यम्‌ १२९, सप्रपएठः समस्तानां... ... १९१ सर्वर सवेगं शवम्‌ १३२३५ समचित्तः समग्रीवः.... ... २४८ | सवज सवकनतारम्‌ ९९., ९३२ समाटितपना गत्वा... | सव्ज्ञानमहारत्न-- ... + १७५७ समग्रीवशिरःकायः .... .-. २०० सवज्नानादसमयुक्तम्‌ ४ 28 समरतपापानप्रक्तः ...- ..~ १२७ सवनज्नञाय वरण्याय .... १८४ समस्तलाकरक्षायथम्‌ .... ... २७३ | सत॑च्रातरारयर्ते शान्तम्‌ ६९६ समागत्य पहाचक्त्या .... २८३ सवपापवानमक्तः .-- १२२, १२३ समानाच वसिष्ाग््यं ..-- १०१| १५८४) १६६) १६७, १६८ समाराध्याऽऽत्मावनज्नानम्‌ .... २७४ सवपापानि नच्यान्त २२६ समुत्थाय महालक्ष्स्या .... ६७. सव्रभनस्थसात्मानम्‌ + 26 समुद्धुट्य मुनत्रष्ठाः ..-- २५ समक्तं सासन १६०; २११ समद्रतार मदधक्तः ... .... २७३ २८७,२३८ समुन्ताररःपादः ... .--. २१५ सवमर्तिप मां वट्ध्वा २७० स मृद एव सदह ... .-. २६३ सवेयागीश्वराराध्या ... १२३ पृणङ्कम्मवद्रा + --- --- २१८ | सवरोगावना्ः स्यात्‌ .-. २१८ सम्यम््नानप्रदानेन -..-. ५९ | सवरामावानमृक्तः ... . २१८ सम्राडात्माभप कपाः .... १०७ सबलटलक्षणसपन्नः . १६९५ सररवती तथा चोध्वम्‌ ... १८९ | सवटोकविधातारम्‌ २३२ सगव प्रातसगेश्ं .... ... १३ सवेविन्नानसंपन- .... ८९ सगेस्तु प्रथमा ज्ञेया... .-- ९६ सववेदान्तसवेरवम्‌ १८४ सव॑ जगादेदं बदरन... .... १९ स्वरशाखारतः श्रामान्‌ त ८४९ सवज सवेजन्तूनां + ~ = 49 सवेख॑ग्रहरूपण १७० सर्वज्ञः सवविन्सघ्ी ... २५२ सवसाक्षी महानन्दः ३३ सव मातुकया कुयात्‌ ... ५१ | सव सत्यं परं बह्म... २०४ सवं विज्ञापयामास ... ३०० सवेस्वं शिवभक्तेभ्यः ६० सर्व बेद्राविरोधेन ... .. १३ सवीङ्कोटधुखनं श्यात्‌ ९५५९५ २८ रुतसंहिताद्यखण्डत्रयान्तगतश्ोकाद्यचरणाना-- श्ट कःयचरण।नि स्बङ्गोदधृरनं यत्तत्‌ सवाधारवरच्छाया-- सर्वे समद मोपताः सर्देषां जन्पनां जातः सर्वेषामात्पभूताऽहम्‌ सर्वपामात्मविङ्नानात्‌ स टघ््वा तव सखाटोक्यम्‌ स टब्ध्वा सुद्रसारूप्यम्‌ सं वै शरीरी प्रथमः --- सव्यतरेण गुस्फेन ... सध्ये देकषिणगुर्फ तु सव्येन सव्यः र्प्षव्यः ससज रवात्मना तस्यान्‌ ससजान्यां घ विश्वात्मा स सवेसमतामत्य पृश्द्धूः २११ ३१० २८९ ९१९८ २८ ० २१६ २६९ ५६८ ५२८ ५९० २१२ १७४। न १०२ १६८ सह पारकर्वन्ध बदमन्चण कत्ता २९९, सहमस्तकपयन्तम्‌ सहमामाय शान्ताय सहाप ५ रुपः सहस्रशीपासक्त च साक्षात्तद्विपय ज्ञानम्‌ साक्षात्पसाद दीनानाम्‌ साक्षादात्पनि स्पूर्णे साधारायातु साघारे साधु साधु महाप्राज्ञाः स[{निध्यमकराचस्य ... र1निध्यसकरा्ट्रः सा तटुत्रह्मणा त्यक्ता र. (न्यं पल्नतप्णा .... रग्ऽपि रश््रय देहस्य सा पएनमनना तेन ... सा पे सलिथिता विपरा सासोप्यरूपा स्मरूप्या साम्व्‌ दव ५५नन्द्‌-- ^ ८७ २५५५ १९३. १७१ १३९ २६०. २५२९. ८९८ २१ ६३ २६। १०९ २०५ | ‰५[क्‌;दयचरणानि साम्बं सर्वैन्वर ध्यात्वा सावित्रीं सिरं मोना साटाक्याद पदं टन्ध्वा सा विनरश्यत्यसंदेहः.... सिद्धान्तश्रवणं चव .... सिद्धान्तश्रवणं प्राहः सिद्धान्तशर्षणं प्राक्तम्‌ सिखक्षाव्रणसरवरयं वणंमुरवरोा नाम स खोात्तरा अपि श्रा प्रागर््ये तथा फेचित्‌ सदां वतलास्य च सट्गसापि गन्तव्यं मुवन्धो पम इदु सुरामसुगदया यिमिन्‌ मवृणम्ुरवरी तये सवणरतयष्रन्साक्षात्‌ सुखाभन मटं करता .. मुपुश्नाया इटा ... सुपुस्रायाः {सिवो देवः सेप्वाप सण्िटे साक्षात्‌ सतः पाराएणकः श्रीमान सतः सवशिप्यमनिमभिः स॒चराक्तनव मार्गण .. रयल्कमवाभ्ाति ... स्यथ व्रष्णरतस्य खष्टयथं मगवान्बह्या ... श ष्ाऽयुप्राप्य तन्माषह्टात्‌ सृष्टा स॒रानजस्तच ११८ सेत॒दध्य पहातीथम्‌ १०८ | साऽक्षय फलमाश्चाति ५. २५६ ५९५ । साऽपि तत्प्र्य तिपरन्द्राः सोऽपि कारुण्यतः श्रीपान्‌ .... साऽपि साक्षन्महादेते पृष्ठङ्ा; १२३८ ९६२३ २७१ ५६६ २०७ २५०९ ५०९ @ ह| ९१२२ २९५९. ९७१५ ९७१५ । क ८५ २९४ ९८ १९१ ९५९ २२२ वणौनुक्रमः | २९ शछोकायचप्णाने पूष्टङ्काः छोकाद्यचरणानि पष्टङ्काः सोऽव्रदीद्धगवानरुद्रः २१ क्चन्दनाहिदानं च ५९ सोमतीथमितिख्यातम्‌ १२१ | सवनम्तममृतं पत्‌ .... २०० सामना महास्थानं... ५९. | रव जात्युक्तं यथाशाक्त ११८ सोममण्टलमापृणम्‌ .... २३५ | स्वच्छन्दं निधणो विप्राः ४५ सोमाधेशेखरः सोमः १११ स्वतेनसा जगत्सवेम्‌ १३३ साऽदं ब्रह्मन स्सारी .... २४० स्वतश्च परता दोषः... २७८ सा ऽहामत्यानश्ं ध्यायेत्‌ .... २३२ न्यतिद्धान्पमूतायाः . २६२ सोऽ; प्रमाणमित्युक्तम्‌ =... २८९ स्यदतितनः सह सरकः स्वकः ३०२ सोम्यं महेन्वरं साध्यत्‌ ~ २५७ स्वरधायादेव समूतम्‌ .... १०९. स्कन्दश्च मन्सुतस्तरिमन २७5 स्वयं त्रा रिदनद्रषणो १६२ स्तूयमानो मह्यतरन्णुः ... ३०८ स्वयं स्वमेव ध्यायन्तम्‌ १३३ स्तात्रैः रतुन्वा महात्मानम ... १३४ रवयमाविरमभृत्तेपाम्‌ ११० स्था दक्षिणकरैरास-- ७१ | रवगकामा यद्र स्वगम्‌ १७८ स्थानस्यार्य भय जते ४६ | स्वपापक्राननं कुवन्‌... १६३ स्थापयप्वमिमं मागेष्‌ ... २४५ स्वभावादेव संङ्न्धाः .... ३१५ सात्र तस्यां नरः पण्य- .... २२३ | सराट्सज्नस्य देवस्य . २०९ स्नात्वाऽनेव महाभक्त्या .... १३१ ससार य॒निशादुल ... १६३ खात्वा नित्यं महाभक्त्या .... १२८ रवस्ीदरनव्दरिषः .... २९५ खात्वा यो वेदतीर्थेऽस्मिन .-. २७६ | स्वस्ीपषु स्वस्य वेधेन ११३ सत्या शुद्ध सम दषे ५० | स्वस्वरूपापरिज्ञानात्‌ ११९ 4 ८ ^+ रवाचा्याय महाभक्त्या ... २९६ स्तनं कृत्वा महतीः क लानं कृतवा महादेवं ...४७, ६२, सवात्मविद्ामदानेन ॥ . २८२३ „ । `. रवात्पानन्दानुस्थान-- .... ३०० ॥ स्वानुभूत्या सवयं साक्षात्‌ .... ५७ सान कृत्वा महाभक्त्या १२३ रवान्तशहे शीतलगन्धतोयः.... २०३ स्ता छत्वाऽभ्विकरानाथम्‌ -.. २७५ | सबाभ्रमे सस्थितः सम्यक्‌ ... १९९ तानं कृत्वाऽकरवार च २७२ | स्वस्वरूपमहानन्द- ... ~ ३११ सानं शोचमभिध्यानम्‌ १५७ रमृतयश्च पुराणानि .... ३१, २७९ ह रमृतिमात्रण सर्वेषां .... ६७ हत्वा मातरमादाय ... १० सुतसंहिता खण्डत्रयान्तगीतश्छो का चरणानां णोनुक्रमः ! श्ाकाद्यचरणानि प्रष्ठङ्काः छोकायचरणानि पष्टाङ्काः हयवरकाराख्यम्‌ .... ... २२८ दिरण्यगर्भो भगवान्‌ ... ११३ हरभक्ती दिरण्याक्षः..- -.-. २४८ हिरण्यगभसन्नस्य .... .... १०४ हस्तदरदरं ददं बद्ध्वा... ... १७३ [दिरण्यपाणये तुभ्यम्‌ .... ३२५ हस्ते वा भगनक्ष्रे ... ... १२४ हृषए्चता महात्मानं... ... ३० हस्तो च भान्वोः संस्थाप्य... २१३ दौमे जपे च गुक्तोच ... १४८