अनन्दाश्रमसस्कृतग्रन्थाव्धिः । ्न्थाहः २५ श्रीपतस्कन्द पुराणान्तगता सुतसंहिता । भ्रीमाधवाकच्ंपरण)ततातयदीपिकिव्यास्यासमेता 1 ( तत्राज्ञिमस्य चदुयस्य यङ्गवेभवसखण्दस्योपारेभागः ) सी एततुस्तकौषे० शा० २० रा० पणर्‌।करोपाहै- वासुदेवशाधैः संशोधितम्‌ । तच वी, ए, इत्युपपदधारिभि विनायकं गणश्च आपद दत्यतं पण्याख्यपत्तने आनन्दाश्रमघुद्रणारये आयसाक्षघ्यित्वा प्रकारितम्‌ | दवितीयेयमङ्नावृत्तिः शाटिवाहनशकाब्दाः १८४७ लिस्ताब्दाः १९२५ ९ अस्य प््वेऽधिकारा राजाप्तमानुप्रारेण स्वायत्त मूर्यं पादोनरूपकचतुष्टयम्‌ । अथास्याः सूतसंहितायातुथेस्य यज््ेभवखण्डस्योपरिभागे अ्रल्गीताप्रारम्भः । तत्र प्रथमोऽध्यायः | मुनय उचुः- भवता सर्वमाख्यातं संक्षेपादिस्तरादपि । हदानी भरोतुमिच्छामो बरह्मगीतामनुत्तमाम्‌ ॥ १॥ सव॑विज्ञानरत्र।नामाकरस्य महामनः । टृष्णद्वेपायनस्येव भवाञ्विष्पः सुशिक्षितः ॥ २॥ त्वथेवाविदितं किंचिन्नास्ति स्यं प्रभाषितम्‌ । यदि प्रसन्नो भगवांस्तन्ना वक्तुमिहार्हसि ॥ ३॥ सूत उ।च- वक्ष्य तामादरेणेव ब्रह्मगीतामनुत्तमाम्‌ । शरद्धया सहिता युयं श्णुत ब्रह्मवित्तमाः ॥ ४ ॥ नमः भीककरानन्दगुरुपादाम्बुजन्पने । सविटखासमदहामाहग्राहग्रास्तकरक्रमणे ॥ १॥ एवमुपानिषदेकसमधि गम्यब्रह्मार५^कलविज्ञानस्य निःश्रयसस्ाधनत्वमुक्तम्‌ । एतच्च स्वेशाखासंमतमिति दशेयितुपेतरेयतेत्तिरो यक्रादि समस्तो पनिषदथेस्य साकरथेन प्रतिपादिकां ब्रह्मगीतां वक्तं पनीनां प्रन्षमवतारयति- भवतेति ॥ १॥२।॥३२॥४॥ पुरा कल्पान्तरे देषाः सवं संभय साद्रम्‌ रिचायं सुष्चरं काटं वेदानामथमुत्तमम्‌ ॥ ५॥ सशयाविष्टवित्तास्तु तपस्तप्त्वा महत्तरम्‌ । अभिजम्मुविंधातारं र्ट देवा मुनीश्वराः ॥ ६ ॥ अथ तां वक्त पुराषत्तपुदाहरति- पुरेति ॥ ५॥ ६ ॥ १ ड. क्ष, "कधर्मिणे। ७५६ हात्पयदीपिकासमेता- [ ४ यहतौमवखण्डोपरभागे- यभ्राऽऽस्ते जगतां नाथः सर्वज्ञः सर्ववित्रभुः | महाकारुणिकः भ्रीमान्बह्म। भक्तहिते रतः ॥ ७ ॥ सधक; सयेविदिति । सामान्यतः सर्वै जानातीति समेन्नः। विशेषेणापि सर्व वेत्तीति सवेतरित्‌ । यद्रा सवैशासौ कथेति समजः । सवेनगदात्मकधिदेक- रसशरीर इत्यथः । एव॑रूपः परशिव एव हि रजोगुणोपहितः सन्निखिलजग- स्सजैनाय ब्रह्मा भवति । पररिवस्य चैवरूपत्वमाज्ञायते--“ यः सवैङ्गः सवै. विधस्य प्रानपथं तपः '' इति ॥ ७॥ भेरुशङ्गे दरे रम्ये स्वयोगिसमावृते । यक्षराक्षसगन्धर्षसिद्धायेश्च सुमेविते ॥ ८ ॥ नानारत्नसमाकर्णे नानाधातुविविरतरिे । शकुन्तेषु नानातीथसमावृते ॥ ९ ॥ गुहाकोटिसमायुकते गिरििकचवणेयुते । मधुरादिरसैः षड्भिः समृद्धेऽतीव शाने ॥ १०॥ तत्र ब्र्षवनं नाम शतयोजनमायतम्‌ । शतयोजनविस्तीर्णं दीर्धिंकाभिः सुसंयुतम्‌ ॥ ११ ॥ नानापशुसमायुक्तं नानापक्षि्माकुलम्‌ । स्यादुपानीयसंयुक्तं फलमृरेश्र संयुतम्‌ ॥ १२ ॥ परमद्भ्रमरसंछनसुगन्धकुसुमहुमम्‌ । मन्दानिलप्षमायुक्तं मन्दातपसमायुतम्‌ ॥ १३ ॥ निशाकरकरेयुक्तं वनमस्ति महत्तरम्‌ । तन्न जाम्बूनदमयं तरुणादि्यसंनिभम्‌ ।: १४ ॥ ॥ ८ ॥ ९॥ १०॥ ११॥ १२॥ १३॥ १४॥ १. फटा । २ ड, शववुषरे । ३. "मू ॥ दृरायेजन"। ४, ज्ञ. 'पृक्षिसमाः युक्तं ननाम" । ब्रह्मगी ° अ०१॥ सूतसंहिता । ७५७ नवप्राकारसयुक्तमशी तिदारसयुतम्‌ । महाषटसमपते दारपरेश्च कोटिभिः ॥ १५॥ खड्गतोमरचापादिशखयुक्तेश्च रक्षितम्‌ । पष्पप्रकरसंकीणै पर्णकुम्मश्च संयुतम्‌ ॥ १६ ॥ उ्वलदीपेः समायुक्तं पृष्पमालाविरानितम्‌ । षिचित्रचित्रसेयुक्तपित्तिके(टिमुशोभितम्‌ ॥ १७ ॥ मुक्तदामसमायुक्तं वितानेमोक्तिकेयुतम्‌ । अ्निगामिध्वनैयकतं प्रांशुतोरणमेयुतम्‌ ॥ १८ ॥ नृत्यगी तादिभियुंक्तमप्रोगणसेवितम्‌ । नानाविपमहावायेननाताेश्च संयुतम्‌ ॥ १९ ॥ मृदुमध्योग्रशब्दाढ्यं नानाकाहट्युतम्‌ । वेदघ)षसममायुक्तं स्मृतिधोषसमनिवितम्‌ ॥ २० ॥ पुराणघोषसंयुक्तमितिहासरशान्वितम्‌ । सर्वविय्ारयुक्तं सरवे समावृतम्‌ ॥ २१ ॥ अगाधजलपयंन्तमपरोधस्मन्वितम्‌ । रथक)।टिसमायुक्तं कोटिकोटिगजावृतम्‌ ॥ २२ फ।टिक्र टिसहसैश्च महाश्वैश्च विराजितम्‌ । अरशचादिसंयुकतेरसंख्यातबलान्पितैः ॥ २३ ॥ ` असंख्याति१टेनित्पं रक्षितं पुरमुत्तमम्‌ । अस्ति पुण्यवतां प्राप्यमप्राप्यं पपकर्मणाम्‌ ॥ २४ ॥ तसिन्नन्तःपुरे शुद्धे सहक्चस्थूणरयुते । सवलक्षणसयुक्तं सवांलंकारसेयुते ॥ २५॥ ॥ १५ ॥ १६ ॥ १७॥ १८ ।॥ १९ ॥ २० ॥ २१ ॥ २२ ॥२३;: ॥ २४॥ २५॥ ॥ + तात्पय॑दीपिकासमेता- | ४ य्ञषैमवसण्डोपरिभमागे- मदुतोरणसयुक्ते क्पवृक्षसमन्विते । कनी रवृमुखरुकते षटुपदस्वनसेयुते ॥ २६ ॥ मृदुतल्पस्षमोपेते रत्ननिर्मितमण्डपे । देव्या चापि सरस्वत्या वर्णविग्रहया सह ॥ २७॥ सषशब्दाथश्रतस्तु ब्रह्मा निवसति प्रः । तत्र देषा दिना गला दषृशुरखोकनायकम्‌ ॥ २८ ॥ लानारत्नप्तमोपेतं विवित्रमुकृटेजञ्वलम्‌ । रत्नकृण्डलसयुक्तं प्रसन्नवदनं शुभम्‌ ॥ २९ ॥ नानारत्नसमोपेतहारापरणगूषितम्‌ । महारईमणिरयुक्तकेयुरकरसंयुतम्‌ ॥ ३० ॥ पिचित्रकटकोपेतमङ्गर्टी पकशोभितम्‌ । उत्तरीयकसंयुक्तं शुककधज्ञोपवीपिनम्‌ ॥ ३१ ॥ नानारत्नसमेपितं तुन्दबन्धविराजितम्‌ । चन्दनागरुकपुरक्षोददिग्धतनूरुहम्‌ ॥ ३२ ॥ सुगन्धकृसुमोपन्ननानामाटाकिषूषितम्‌ । शुङ्कवखपरीधानं तत्तजाम्बुनद्प्रभम्‌ ॥ ३३ ॥ स्वभास। सकं नित्यं भासयन्तं परासरम्‌ । सुरासुरमुनी नश्च वन्यमानपदाम्बुनम्‌ ॥ ३४ ॥ तं दृषा सर्वकर्तारं साक्षिणं तमसः परम्‌ । महाप्रीतिसमोपेताः प्रसन्नवदनेक्षणाः ॥ ३५ ॥ ॥ २६।॥ २७। २८ ॥ २९।॥ ३०३१।२२।३३ । ३४३५ ॥ संजातपुलकैरयुक्त। विवशा गद्रदस्वराः । प्रकारितसुखाश्ध्यन्तनिंमग्ना निमलाघ्रृतम्‌ ॥ ३६॥ निरस्तनिलिरध्वान्ताः प्रणम्य वसुषातठे । शिरस्यञ्जलिमाधाय सवं देवाः समाहिताः ॥ ३७ ॥ हमगी ° अ० १ ] सूतसंहिता । ७५५ तुष्टव मीशानं सवलोक पितामहम्‌ । मुक्तं पुण्यनिष्ठानां दुःखदं पापकमणाम्‌ ॥ ३८ ॥ ¢ (4 निमेलावृतपिति । निमे; सनकादिदिव्ययोगिभिः परिवृतमित्यथः ]1३६॥ ॥ ३७ ॥ ३८ ॥ देवा उचुः- ब्रह्मणे बह्मविज्ञानदुग्धोदधिविधापिने । बरह्मतचखदिदक्षूणां बरह्मदाय नम। नमः ॥ ३९ ॥ ब्रह्मतेति । ब्रह्मणः पारमाधथिकं निष्मपश्चसच्चिदानन्दाखण्डेकरसरूपं साक्षात्कतुमिच्छतां यमुमृक्षुणां मरत्यगात्मन उक्तलक्षणत्रह्मरूपबोधकाये- त्यथ; ॥ ३९ ॥ | कष्टसागरमप्रानां सं १ रोत्तारहेतवे । साक्षिण सर्वतानां साक्ष्यहीनाय वे नमः ॥ ४०॥ साक्षिण इति । सवदा सवेवस्तूनां साक्षिणे साक््याननुमव्षेन स्रूपचेत- स्येम भासक्रायेत्यथ; । साक्ष्यहीनायेति । परमार्थोपाधावज्ञानैतत्का य॑स्य साक्ष्य. स्याभावात्तद्विहयीनः ।॥ ४० ॥ सव॑थात्रे विधात्रे च सवदरदरपहारिणे । सव षस्थासु सर्वेषां साक्षिणे वे नमी नमः॥ ४१॥ स्ैथात्र इति । सर्व॑स्य जगतो धारयित । विधात निमौतर इत्य । संषीव- ए । स्थास्विति । सैषां माणिनां जाग्रदादि सकीवस्थासु साक्षिचैतन्यरूपेणावरियती. येत्यथः ॥ ४१॥ परात्पराविहीनाय पराय परमेष्ठिने । +परिज्ञानवततामात्मस्वहपाय नमो नमः ॥ ४२॥ पश्चजाय पविभाय पद्मनाभसुताय च। पञ्मपुष्पेण पृञ्पाय नमः पृश्चषराप च॥ ४३॥ ------------------~--न कोन ~~~ = ५ ०१ १ब्‌. "कर्मणाः । र स्घ, नकर । ७६० तात्पयेदीपिकासमेता- [ ४ यन्तवेमवखण्डोपरिभगे- सुरज्येष्ठाय सुर्यादिदेवतातृतिकारिणे । सुरासुरनरादीनां सुखदाय नमां नमः ॥ ४४॥ परात्परविष्ठीनायेति । महदादि भूनमौतिकादि क ।यापेक्षया परं तस्मादपि पर- मष्यक्तं मायापरप्यायं तद्रहितायेत्यथेः ॥ ४२॥ ४३॥ ४४॥ वेते दिश्वनेत्र।य विशुद्धज्ञानरूपिणे । वेदवेयाय वेदान्तविधये व नमो नमः ॥ ४५॥ विश्वनेश्रायेति | श्वस्य सर्वस्य नेतरवत्मकाश्कायेत्ययथः ॥ ४५ ॥ विधमे विधिहीनाय विधेवाकंयविधायिने । विध्युक्तकमनिष्ठानां नमो भियाप्रदायिने ॥ ४६ ॥ रिरि्चाय विशिष्टाय विशिष्टातिहराय च। विषण्णानां रिषादाभ्धिविनाशाय नमो नमः ॥ ४७॥ नेमो हिरण्यगभाय हिरण्यगिरिवतिने । हिरण्यशनरष्याय हिरण्यातिपरियाय च ॥ ४८ ॥ विधिष्टीनायेति । विधिविधाताऽम्यो यस्य नास्तिस तथोक्तः ॥ ४६॥ | 9७ ॥ ५४८ ॥ शतानन्दाय शान्ताय शांकरज्ञानेदायिने । शमादिसहितस्यैव ज्ञ।नशय नमो नमः ॥ ४९॥ श्रतानन्दापेति । शतगुणित आनन्दो यस्य । यद्वा शतसंबत्सरं सुखेन ज्ीदन यस्य स तथोक्तः ॥ ४९॥ शंभवे शंपुभक्तानां शंकराय शरीरिणाम्‌ । शकरन्नानहीनानां शवे वै नमो नमः ॥ ५० ॥ नमः स्वयंशरुवे नित्यं स्वपशरुबरह्मदायिने । स्वयं ्र्षस्वहपाय स्वतन्त्राय परात्मने ॥ ५१ ॥ ॥ ५० ॥ ५१॥ निक ----------------------------------------~~--~--- ५० १. '्ुतिंविः | बर््मणी ° अ० १ सूतसंहिता । ७६१ दुहिणाय दुराचारनिरतस्य दुरात्मनः । दुःखदायान्यजन्तूनामात्मदाय नमो नमः ॥ ५२॥ न्यहीनाय देन्याय वरदाय परस्य च। वरिष्ठाय वरिष्ठानां चतुव॑क्त्राय वे नमः ॥ ५३ ॥ पजापतिसमास्याय प्रजानां पतये सदा | प्राजापतयविरक्तस्य नमः प्रज्ञानदायिने ॥ ५४ ॥ पितामहाय पित्रादिकल्पनारहिताय च । पिशुनागम्यदेहाय पेशलाय नमो नमः॥ ५९५ ॥ जगत्कतरे जगद्रोप्जे जगद्धन्बे परात्मने | जगद्दश्य विहीनाय चिन्मा्रज्योतिषे नमः ॥ ५६ ॥ ॥ ५२ ॥ ५२ । ५; ।॥ ५५ ॥ ५६ ॥ विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे । स्थपरकरिकमानाय नमः पूरणपरात्मने ॥ ५७ ॥ समभकाशेकमानायेति । सवमङाशस्वरूपयतन्यमेङमेव भानं यश्य सं तथोक्तः । स्वरूपपकारेनेव भक शमानो न तु मानान्तरगस्प इत्यथः ॥ ५७॥ स्तुत्याय स्तुतिहीनाय स्ताच्रहप्‌।य तश्छतः। स्तोतृणामपि सर्वेषां सुखदाय नमो नमः ॥ ५८ ॥ ® भ न स्तुतिहीनायेति । गुणिनिष्टगुणाभिषानं हि स्तुनिः। सा ष प्रपाथतां [> नगणस्य न मषताति स्तुतिहयनः ॥ ५८ ॥ सूत उवाच-- एवं ब्रह्माणमादिध्याः स्तुश्वा भक्तिपुरःसरम्‌ । पृष्ठवन्तस्तु सर्वेषां वेदानामथमादरात्‌ ॥ ५९ ॥ मक्षाऽपि बह्मविनपुरूयः स्वदेदेरभिषटुतः पराह गम्भीरया वाचा बेदानामथमृत्तेमम्‌ | ६० ॥ जोक ढ्‌. बम्पदीनाय । २ ड़. भन्धय। प, प्त, शाद्‌" । ४ ङ. भ्पुस्पाः प०। १५ ०-4०-0 ० => 9 ०००५-> [णी ७६२ तात्पयेदीपिकासमेता-- [ ४ यज्ञतैमवखण्डोपरिभागे- इति श्रीस्कन्दपुराणे सूतसंहितायां चतुथंस्य यज्ञवेभवखण्ड- स्योपरिभगे बह्मगीतासूुपनिषस्सु बह्मग।तिनाम प्रथमोऽध्यायः ॥ १॥ वेदानामथमिति । समसतैदेस्तात्प्येण प्रतिपादितो योऽथः स कीटग्निध इति पृष्टवन्त इत्ययः ॥ ५९ ॥ ६० ॥ इति श्रीमत्काशीविखासक्रियाश्चक्तिपरममक्तश्रीपडयम्बकपादाव्जमेवापरा यणेनोदनिषन्पागेप्रवतेकेन माधवाचार्येण विरचितायां सतसंहितातात्प यद्‌(पिकार्यां चतुथस्य यज्ञवेभवखण्डस्यापरिभगे ब्रह्मगीतासपनि- षत्मु ब्रह्मग।तिनोप प्रथपाऽध्यायः।॥१॥ अथ द्वितीयोऽध्यायः | बहलोवाच-- > 04 ४ (अन्वा अवाच्य एव वेदथः सवथा सर्वरचतनः। तथाप वक्ष्ये भक्ता युष्माकं शणुताऽश्रात्‌ ॥ १॥ अथ ब्रह्माऽपि पृष्टं सकलवेदानामथं वक्तुमारभमाणस्तस्य विवक्षितस्याद्रि तीयनिगुणव्रह्मस्वररूगत्मकस्य वेदाथस्यामिधावु्यविषयतरं तावदाह -- अव्राच्य इति । उक्तत्रिधब्रह्मलक्षणो यो बेदाथः सोऽयं शब्देन सवेपरकारेणाप्यभि- धावृ्या प्रतिपादायतुमश्चक्य एव । तस्य निगुणत्वेन तत्र जातिगुणक्रियादीनां शब्दुपवृत्तिनिमित्तानामभावात्‌ । अत एव शरुतिस्तस्य बागगोचरत्वं दशेयति- ““थता वाची ।नवतेन्तः' इति । तथाऽपीति । एवममिधावृच्यव्रिषयत्वऽपि सक्त णावृत्या प्रतिपादायेष्यत इत्यथः ॥ १ ॥ आत्मसंज्ञः शिवः शुद्ध एक एवाद्यः सदा | अग्रे स्वमिदं देवा असी त्न्मात्रमास्तिकाः।॥ २॥ तत्र तविषस्य प्राथभ्यात्तद्‌।यपिनपष्मातपाद्रमय वक्तकम एय पन्था हस्यादिगुणभागस्य चित्तकाद्रयादिजननद्वरा निगणमागशेषलादनन्परेष सया स्वातन्व्येण फलबरद्रह्मात्मेफत्व विङ्गानजनकस्य “आत्मा वा इदमेक एवाग्र आसीद्‌” एस्यादिनिगुगमागस्येबाय संगरहाति-आससं इत्यादिना । तत्र जल. र्गी ° भं०९] सूतसंहिता । ७६३ विकारस्य तरङ्खमबुषृ षुदादेवस्तुतः कारणजषस्वरूपानतिरेकवन्नामरूपविक्रारा त्मककायभपश्चस्यापि कारणभरूतादद्वितीयात्परमेश्वरादव्यतिरिक्तत्वं साधयितुं तेत्सकाशात्छष्टिर। ज्न।यते । "“ आत्मा वा इदमेक एवाग्र आसीन्नान्यरिकृचन मिषत्स ईक्षत लोकाक्षु सृजा इति स ॒इमाहठिकानसृजत' इत्यस्याः श्रुतेरर्थं घरूते- आत्मेति । अपमोस्युपादानकारणतया स्वकायेभूतं स॑ जगदन्तवदिश व्याभ्रोतीत्यास्मा । उक्त हि- ““पच्चाऽऽग्नोति यदादत्ते यच्चात्ति विषयानिह । यश्चास्य संततो भावस्तस्मादस्मेति गीयते), ॥ इति । स षाऽऽ्मसज्गः सच्चिदानन्दलक्षणः परशिव एव न तु प्रधानं परपाण्रा- दिकं वा पराभिमतम्‌ । तस्याचेननस्वेनानार्पस्वात्‌ । यतोऽयं शिबोऽत एष षुद्धः । अश्युद्धः कमसबन्धहेतुकत्वाद्ध गवति तर्सिमस्तत्सबन्धस्य च प्रागेव निरस्तत्वात्‌ । उक्त हि- “ब्रह्मणः कमंसेषन्धामाव्रं चाऽऽह परा श्रुतिः") इति | तस्याद्य इति विशेषणेन विजातीयमेदनिरासः । एवकारेण सज।तीयान्तर निरासः। एक इति स्वगतभेदनिरासः । सृष्टिम,क(वत्सृषट्त्तरकाटमपि निवि कारतया तस्य परमेश्वरस्भेदृग्रुपत्वमिति श्।तयितुं सदेति षिक्ेषणम्‌। अग्रे सटः मक्ता इदं परिद्श्यमानं नामरूपात्मकं सव॑ नगदुक्तलक्षणात्मस्रूपमे- वाऽऽसीत्‌ । अन्याढृतारमना तस्स्वरूप एव छीनमाधरदित्यथेः ॥ २ ॥ ततो नान्यन्मिषक्किवित्स पुनः काटपाकतः। पराणिनां कर्मसंस्कारास्स्वशक्तेर्गतसखतः ॥ स पेक्षत जगत्र्वं नु सृजा इति शंकरः ॥ ३ ॥ मान्रचो व्यवच्छे्ं दशेयति--तत इति । ततस्तस्मादात्मस्वरूपावृन्य- जलाभरूपात्मना पृथग्भूतं मिषत्स्फरत्यकराशमानं किमपि वस्तु नाऽऽसीदित्यथैः एवं कारणात्मना सद्भावप्रतिपादनादसदेव कार्यमुत्प्यत इति पक्षो निरस्तः नन्वेवमसङ्खदासीनस्य स्वपरतिषटस्याद्वितीयस्याश्चरीरस्याऽरत्मनः सव्य पयालोचनरूपमीक्षणं कथं संभवतीत्याशङ्कग्याऽऽह--स पुनरिति । अती- तकरपसवितानि माणिक्रमाणि स्वक्रारणमूतमायया सह संहृतिस्मये पर- शिवस्वरूपे वासनाश्चेषतया म्रछौनानि काटवशात्पच्यन्ते स्वरफलमदानोन्भुख छक्षणमतिशयं म्ाप्तुबन्ति । तस्माच्च कालकरतात्पाकल्सष्टुः परमेश्वरस्य सिष- ह्षदतुभूतः कमजनितोऽपत्रोवान्तरपयायः संस्कार उदृबुध्यते । उद्बुद्धाच्च तस्पात्स्रस्य परशिवस्य या शक्तिस्िगुणा माया तत्र रजस्तमोभ्यामसंस्पृष ७६ तत्पयदीपिकासमेता-- | ४ यज्ञैमवसण्दोपारेभागै-~ यद्र्॒द्ध सत्व तस्माद्ध तास्तदुपाधवरात्सिसक्षारूषमाक्षणं जायत इत्यथः | कथ. माक्षितवानिति तदुष्यत नामरूपात्मकं यदिदं स्व जगदतावन्तं कालं विलीन पासी सजा श्त । नुश्षब्दा पित । तत्प॒जा इति िमिष्यवरूपणेक्षितता- नित्यथः । अत्र सवे जगादात वदता छाकाश्रु सृजा इति भातिकलोकमष्ट प्रतिषादकायाः श्रतराकाश्ञादिमृतसाषटरापे विष्रक्षिता । सा तूपसंहारन्यायन सिद्धाति प्रयोजनाभावान्न पृथगुक्तस्यभिभायो षणितः ॥ ३॥ स पनः सकानितष्टोकानात्मीयशरकितः । यथापरं करमणेव सुरा असृजत प्रभुः ॥ ४ ॥ एवम) क्षणानन्तरं किं इूतथानिति तत्राञऽह-स पनरेति । “ अम्भो मरी पघामरमापः '' शाव य छाकाः भ्रत्याऽनक्रान्तास्तानतान्सवाष्टाकरान्स परमश्वरः प्रभुः स्वतश्त्रोऽपि “ सृयाचन्द्रमसा धाता यथापूत्रमर्पयत्‌ ” इति श्रुतेरती तकरपक्रमानुसारणबाऽऽत्मीयक्चाक्तत आत्मनथ ससंबन्धिनी जगदाकारेण विबतमाना या च्रगुणा मायाश्ाक्तस्तद्वलार्सम्यकंपृष्टवानेत्यथः । अम्भः पमृतानां निषचन च श्त्यव प्रातिषादतम्‌ “ अदाऽम्भः परेण द्व द्याः प्रातिष्ठाऽन्तारक्ष मरीचयः । पृथिवी मरो या अधस्तात्ता आपः, इति। स्षशाकादसत्यङाकान्ता अभ्भःशब्द वाच्या पमरीचय इत्यन्तीरक्षोक। मर इति मत्याभ्ता यलाकस्तस्याधस्तादतलाध्ाः सप्राप्लब्दवाच्या इति तस्याः श्रुते रथः । अत्र खष्टुरात्मनः परमेश्वरत्वमुक्तम्‌ । तथाल च भगवद्धाष्यकाररापे ^ अस्मिगृहातारतरवदुत्तरात्‌ :' इत्याधकरणस्य प्रथपव्रणक नगतम्‌ । तथा हि किमत्र सषटृतवनोक्त अत्मा बिराडुत परमेश्वर इति बिशथे ^“ आत्मन आकाशः सभूतः › इति परमेश्वर कयृष्टराकाशादिपह।मूतविषयत्वादन्न च “ स इप्रा्धाकानसुजत "” इति भतसष्टव्यातिरेकेण विराटूकतंकलाकखषरव।पा- दानत्ताभ्या गामानयत्ताभ्योऽग्व पानयदिति गवानयनादिशषरारधारेव्यवहर- दशंनाद्क एषरेत्यद्विती यतर वधारणस्य च सव्रिक।रथपश्चपिक्नपा व्युत्पत्तेवरा- वात्र सषटृतवनाक्त आत्मेति प्रप्नऽमिधीयते । उपरिष्टाद्धि पृथिव्र वायुराकाश आपो ज्योतीषीत्यादिना महाभूतैः सह सत्रं कयेजातमनुक्रम्य स तलसन्गाने- त्रमिति प्र्ञाब्रह्मपरत्वश्रवणादुपक्रमेऽपि महामृतखष्टिरुपसहतेव्या । तथा च मूत सृष्टिवेषयत्वात्परमेश्वर एवात्र सरष्टा । एवं चेकत्वावधारणमपि न कदायितं भवति । गवाद्यानयनं तु विधास्तुत्यथत्वान्न विरुध्यते | तथा चाक्तम्‌- कन्न ------------------------- ---------- --- ~------------------------- ------- ~~ -------------------------------~------- ० १ इ, “थक्त्वेनेत्य° । षौ ° अ०९। सूततंहिता | ७६५ 4 आमा षा इद पिस्यत्र विराद्स्यादथवेश्वरः । भृतश्ए्नश्वरः स्याहवाश्रानयनादिराद्‌ । भूतोपम॑हुतेरीश्ः स्याददरनातरधारणात्‌ । अथेवादो गवादयक्तिब्ह्मात्मसवं विवक्षितम्‌ " इति ॥ ४ ॥ त हरं केचिदिच्छन्ति केचिद्िष्णुं सुरोत्तमाः ॥ "५॥ क ४ क क क कि (न क फे चिन्ममेव चेच्छन्ति केविदिन्दादिरेवताः । फवित्धानं जिगुणं स्वतन्त्रं केवटं जडम्‌ ॥ ६ ॥ एवं लोकषटिपतिपादनेन परमेश्वरस्वरूपं ताटस्थ्येन लक्षयिला श्रस्युक्त छोकपालादिसृषटरपि सषटटक्षकस्वरूपस्य पमयोजनस्यैकसरेन गताथेस्वादन्यस्य च सबेस्य स एतमेव सीमानं बिदार्यैस्यादेः परज्ञा भरतिष्ठा भक्ञानं ब्रह्मेति ब्रह्मा समकत्वलक्षणप्रतिपादक ग्ाक्यशेषर्वात्स\ परित्यञ्य कोऽयमासरत्यादिवाक्यसं- दभैभतिपादितम वक्तुकामः (तं भरपदाग्राभ्यां प्रापयत ब्रह्मम पुरुषं स एतमेव सीमानं बिदाधतया द्रारा प्राप्त इति श्रुतिबलात्पादाग्राभ्यां अरह्मरन्धाश्च परिष्टः क्रियाशक्तिज्ञानशक्तिलक्षणयोनब्रह्मणोमेध्ये कतरः स आत्मेति जाय. मानसंश्षयप्रद्रादिविम्रतिपत्तेरपि तद्धेतुत्वात्तयुदाहरति- त हरमित्यादिना । य सषटेनोक्त आतमा तमित्यथेः । केचिमधानामिति । स्या हि चेतनोपादानत जगतो जडत्वाजुपपततस्तद नुरूपमचेतनं सत्छरजस्तमोगुणार"कं मधानमेव जगदु- पादानमिति तस्थव सष्टूतमिच्छन्ति । बेदान्त्यमिमतमायातो वेलक्षण्यमाह- स्वतन्त्रमिति । सा हि परमेन्वराश्चिततया तत्परतन््रा ॥ ५॥ & ॥ अणवः केविरिच्छनित शब्दं केचन मोहिताः । क्षणप्रध्वंसिषिज्ञानं केचन घान्तचेतसः ॥ ७ ॥ र का +य कष भणवः केचिदिति । न्यूनपरिमाणेमृदवयवेरधिकपरिमाणस्य घटादेरारम्भ- दकशेनात्पा्थिवादिपरमाणव्र एव्र दयणकादिमक्रियया प्राण्पदृषटबरशात्सवे जगद्‌ार. भन्त इति तारकाः । शब्दं केचनेति । वैयाकरणास्तु शब्दब्रह्मवायेप्रपश्ास्मना विवतेत इति शब्दस्यैव कारणत्व वणेयन्ति । उक्तं हि- «५ अनादिनिधनं ब्रह्म शब्दतच्च यदक्षरम्‌ । विवतेतेऽथभावेन प्रक्रिया जगतो यतः ' इति ॥ ७ ॥ १ सष. प्रतिपयत। ७६६ तात्पयैदीपिकासमेता- [ £ यत्तवैमववण्डोपरिभागे- शून्यसंज्ञं सुराः केषिनिरुपार्पं विमोहिताः । कैदिन्रूतानि चेच्छम्ि निसर्गं केचन धमात्‌ ॥ < ॥ त्र तन्नैव तर्कश्च प्रवद्‌नि यथ।बटम्‌ । स्वं पादाः भ्रतिर्मत्योर्विंरद्धा इति मे मतिः॥ ९॥ भूतानि चेच्छन्तीति । भूतेभ्य एव भोतिकस्य सवेस्येत्पत्तिद शनात्तेषामेव खट्व न तु त द्रथततिरिक्तः फशित्खषटा तियत इति केषचित्पक्ष; । अपर तु ्रन्तान फदाचिदनीष्टशं जगदिति स एव नास्तीति मन्यन्ते | तथाच श्रतावपि जगत्कारण वादिविप्रतिपत्तिदरिता-“ काः स्वभावो नियतियं टच्छा भृतानि योनिः पुरुप इति चिन्त्यम्‌? इति । श्चतिस्मृत्यो्िरुदधा इति । (सोऽकामयत बहु स्यां प्रजायेयेति तदास्मानं स्वयमकुरुत"! “प्रत्तः परतरं नान्यरिकिचिदसिति धनजय । मयि सवेमिदं मोतं सूत्रे मणिगणा इव ॥ मयाऽध्यक्षेण प्रकृतिः सयते सचराचरम्‌ ॥ इत्यादिश्तिस्मतिभ्यां चेतनस्य परमेश्वरस्य जगदुषादानेस्वनिपित्तत्योः भरवणात्तद्विरुद्धतया वादि विप्रतिप्रत्तरमामाणिकत्वात्तद्धतुकः संशयो जगत्का- रणे नास्तीति सिद्धमात्मसङ्गः शिव इति प्रति्नातम्‌ ॥ ८ ॥ ९॥ पापिष्ठानां तु जन्तूनां तन्न तन्न सुरषभाः । पराकससारशदिव जायते रुचिरास्तिकाः ॥ १०॥ तेऽपि काटविपाकेन श्रद्धया पूतयाऽपि च । पुरातनेन पुण्येन देवतानां प्रसादतः ॥ ११ ॥ कलेन महता देवाः सोपानक्रमतः पुनः । वेदमागेमिमं मुख्यं प्राप्नुवन्ति चिरंतनम्‌ ॥ १२ ॥ नन्वव ज्रतिस्पताव्ररव्ात्सख्यददङशदक्षणापप्रापण क्थ तन्न तीथकर राणां महात्तारयाच्द्य तन्न प्रवृत्ता पपिमव करणामत्याह-पापहानाम- त्यादना । सापानक्रपत इति । स्वस्त्रशस्रदिात्मानात्मविवक सामान्यन जानाना; सास्याद्‌यस्तद्विशेपपरतिपाद्‌क्रमु \निषन्मागं प्रपरया समाभयन्त इत्यथः ॥ १०।॥ ११ १२॥ १६, “ननि । २१. इ, ती्थंारयगां। मह्मगी ° अ०२] सूतसंहिता । ९६७ पराकसंसारवशादेव ये विचिन्त्य बलाबले | विवशा वेदमापन्नास्ते.पि केवल्पभागिनः ॥ १३ ॥ वेदमागमिमं भुक्त्वा मागेमन्५ं समितः । हस्तस्थं पायसं त्यक्तवा टिहैत्कुपरमात्मनः ॥ १४ ॥ विना वेदेन जन्तूनां मुक्तिमाग।न्तरेण चेत्‌ । तमसाऽपि विना छोकं ते पश्यन्ति घटादिकम्‌ ॥ १५॥ वि न्त्य बलाबरं इति । वदमागंमाश्रतास्त सरश्चास्चस्य ब्दस्य च बरछा बटे विचायं पुरुषबुाद्वपमव्रल्वन स्वशासनस्य द्‌{बिदथमपारुषयत्वन वदस्यच निदु मामाण्यं नि्चिन्बानास्तत्परतन्त्राः स्वमागं॑परित्यज्य वेद्मागमेव केव माश्रयन्ते । अतः सोपानक्रमेण तेषामपि वेदोदिता मुक्तिभेयसा करेन यतीत्यथः ॥ १३ ॥ १४॥ १५॥ तरमद्विदोदितो ह्यथ॑ः सत्यं सत्यं मयोदितम्‌ । अन्येन वेदितो ह्यर्था न सत्यः परमाथतः ॥ १६॥ तेस्मादात । यस्पादव मागानतर।णामपि वद्‌ पयवसान तस्मादपोरुषेयत्येन निदषटवेदवाकयपरतिपादित एव सत्यो न तु बेदन्यतिरिक्तेनेत्यथेः ॥ १६॥ परमार्था हिधा प्रोक्तो मया हे ख्गवासिनः । एवः स्वभावतः साक्षासरमारथः सदेव तु ॥ १७ ॥ स शिषः सत्ययेतन्यसुखानन्तस्वलक्षणः । अप्रः कल्पितः साक्षाद्रह्मण्यध्यस्तमाधया ॥ १८ ॥ भनु वेद्‌ प्रानतपादत।ऽथः सत्यश्वात्क्रय(कारकाद्‌मद। नरस्य जमगताश्प्यल्म चेद्रदातया सत्यत्व स्यादव्य।श्चङ्ग्कंव तस्य व्यावहारकसत्यत्व प्रतपादव्तु पद।५२५ दरैतिध्यमाह-- परमा५ इति । वेदे हि काण्डद्रयम्‌ । तत्र ज्ञानङण्डे मत ्ञानादिलक्षणो योऽथः मरतिपादितः स एव साक्षात्परमायैः । कम श- णद ,तिप।दितम्तु स्व पूग ददेवत।लक्षणः भपश्चः सत्यज्ञनादिलक्षणे परमा- ८५८४५ स्नमायया प्रिकरिपितः । तदे तत्काण्डदर स्य कटिपताकल्पितविष्यत्वं भगे पपञ्वितम्‌ - पनेन न-पा देि १. ष, पिष दि । ७६८ तात्पथैदीपिकासमेता- [ ४ यज्ञवैमवखण्डोपारेभागे- ८ सत्यद्वैतपरः कशिद्रेद मागः समासतः । कटिपतद्रेतनिष्ठस्तु वेद भागोऽपरस्तथा › इति ॥ १७॥ १८ ॥ कल्पितानामवस्तनां मध्ये केचन मायया । परमार्थतया क्लृप्रा व्यवहरे सुरषभाः ॥ १९ ॥ व्यवहरे तु संक्टृप्ताः केचनापरमाथंतः । आकाशादि जगच्छकतिरूप्ये ते कथिते मया ॥ २०॥ यथेव कटिपतद्ेतपरः कमेकाण्डस्तदि सर्वोऽपि ब्ेदाये; सत्य इति नियमो न स्यादित्यत आह --करिपतानाभिति । सवस्य मायापरिकर्पतत्वेनावस्तु त्वेऽप्याकाश्चादिकं ग्यावहारिकसत्यत्वेनैव परिकरप्यते । शुक्तिरूप्यादिकं तु ठ्यवहारेऽप्यसत्यतयवेति ॥ १९ ॥ २० ॥ व्यावहारिकसत्याथं साक्षात्सत्पाथविद्ूषनम्‌ । उभयं वक्ति वेदस्तु मागां नेवं षदन्ति हि ॥ २१॥ जगतोऽपि व्यावहारिकसत्यत्वाङ्क)रान् चेदाथस्य सत्यत्वहानिरित्याह- ध्यावहारिकेति । सति प्रमातय बाध्यमानं जगद्यावहारिकसत्यम्‌ । कदाचिदपि बाधविधुरं सत्यह्गानानन्देकरसं ब्रह्म हि परमायेतः सत्यम्‌ । तदुभय बेदः प्रतिपादयति । पागोन्तरं त॒ नवमित्यथंः ॥ २१॥ स्व्रवस्थासु सक्टृप्तसत्यार्थेनं समानिमान्‌ । अथनिवाऽऽमनन्त्यन्ये माग हे स्वगेवासिनः ॥ २२॥ क तहि मागन्तरेः भतिपादितमिति तदाई--खदनेटयादिना। अन्ये सौगत- निमिता मागः स्ञ्नावस्थापरिकटिपतसत्यायंसद्शाज्ञ ग्रदथानेव केवलं प्रति पादयन्ति न पूक्तविधं साक्तास्पत्यमात्मानम्‌ । अन्ये तु वेरेषिकादिमागां जब्र. हैषस्थायां ष्यबहारिकसत्यतस्वेन मायापरिकरिपतो यो बेदान्त्यभिमतस्तत्. ्ाद्रभ्यशुणकफमेलक्षणानथोनेव केव मतिपादयन्ति ॥ २२ ॥ जाग्रत्काले तु सैक्लृपतसत्पा्थन समानिमान्‌ । मागो एवाऽऽमनन्त्य्थान्का कथा प्ययिष्टषमे ॥ २३॥ अतो माणां सल्यचिद्धने पारमार्थिके वस्तुनि का कथा प्रतिषादनपरस- क्तिशपि नास्तीत्यथः ॥ २३॥ कुतस सी हः" िनयोमनमिियवपययमियेवययसयोददायण्यतसपयक १५, क्ष, ब्रह्मापि प१०। ब्रह्मणी° अ० २] सृतसंहिता । ७६९ तस्मदिकेकया दृष्टया मागाः सत्या्थकापिणः । दष्टचन्तरेण ते भ्रान्ता इति सम्यङ्निरूपणम्‌ ॥ २४ ॥ तस्मादिति । व्याब्रहारिकसत्यस्य जगत प्व प्रतिपादनात्पारमायिकसत्य- चिद्‌घनवस्तुनोऽमतिपादनाचेत्यभैः | एककया इष्यति । व्यावहारिकदृष्टया । टृष्यन्तरणेति । पारमार्थिकद्टयत्यथः । चरान्ता इति । व्याबहारिकसत्यस्याऽऽ- काशादिजगतः पारमाथिकसत्यस्वेनान्यथाग्रहणात्तेणां श्रान्तस्वरम्‌ ॥ २४ ॥ चतन्यापक्षम्रा चत्प च्चमाद्‌ सकट जगत्‌ | असत्यं सत्यरूपं तक्कुमकुञ्यायपेक्षया ॥ २५ ॥ ननु व्यावहारिकसत्यत्वमेव पारमार्थिकसत्यस्वम्‌ । न हेकमव षस्तु दष्टिमेदमा रेण सत्यमसत्यं च भवतीत्यत आह- चेतन्मोति । मोह दिकारणेषु सत्सु तत्न घटादिकायंलयदश्चनात्कारणमात्रस्य सत्यत्वं कायस्य चासत्त्वं प्रसिद्धम्‌ । तथाच कारणभूतं परशिवचतन्यमपक्ष्य तत्कायं चेत्यं वियदादिभूतजात- मसतयम्‌ । तच्च घटङ्कख्यादिलक्षणस्वकायस्य कारणभूतं सत्तद्पक्षया सस्यम्‌ | ५५ ॥ कुम्पकुडयादयो भवा अपि व्योमाययेक्षपा । असत्याः सत्यह्पास्ते शुक्तिरुष्यायपेक्षपा ॥ २६ ॥ हम्भकुड्याद्योऽपि स्वङारंणभूतत्रियदादिमहाभूनपिक्षयाऽसस्यस्तऽपि सत्येव प्रमातरि बाध्यमानं शुक्तिरजतादिकमपेक्ष्य सरथा! सति प्रमातरय. बाध्यमानलात्‌ ॥ २६॥ जाग्रदित्युदितावस्थामपेक्ष्य स्वपनाभिधा । अवस्थाऽसत्यरूपा हि न सत्या हि दिवौकसः ॥ २७॥ तथा जाग्रदवस्था स्वरकारणमपेकष्यासत्याऽपि सति प्रमातरि बाधविरहस्यै(- स्वभ्ावस्थातैशक्षण्यास्सत्या ताप्पेश्य स्वमावस्याऽपि सत्यव भमातरि बाधित- त्वाद सत्येव । एवमेकस्यैव वस्तुनो व्यवहार्या सत्यत्वं परमार्थोपाधावस- प्यत्वं च न विरुध्यत इत्यथैः ॥ २७ ॥ तथाऽपि सष्ठ तु वस्तु स्वर्गनिवासिनः । सूचकं हि भवत्येव जाग्रल्तत्याथसिद्धपे ॥ २८ ॥ १, रणीम्‌ । ९१. "विष्‌ । ३. ° पाष । ६५ ७७० तात्पयदीपिकासमेता-- [ ४ यज्ञवैभमवलण्डोपरिमागे- ययेवं परमाय॑दृ्याऽसत्यस्यैव सत्यतयाऽध्यवसायान्मागो भ्रन्तास्तहि मिथ्यामृतानां तेषां परम्परयाऽपि कथं वेदमागावरातद्रारा परमाथैसत्यचिद्धनप- रशिवस्वरूपावाप्निहेतुत्वापित्याशङ्कय सदृष्टन्तदुपपादयति-तथाऽपीति । यद्यपि स्वप्नावस्था मिथ्याभूता तथाऽपि स्वप्नदृष्टं वरस्तु भाविनः सत्यस्य फटस्य सूचकं भवति । सूचकत्वं भगवता व्यासेनापि सूचितम्‌-““सूचकथ हि शरु राचक्षते च तद्विदः» इति । सा च भश्रुतिरेवमान्नाता- "यदा कमसु काम्येषु सयं स्वमनेषु प्यति । समृद्धि तजर जानीयात्तस्मिन्सञ्निदशेने ” इति ॥ २८ ॥ न न क तथेव माग।ः सुत्रान्ता अपि वेदोदितस्य तु । अथस्य प्राप्तिसिद्धयथा भवन्त्येव न संशयः ॥ २९ ॥ तस्मद्विदेतरा मागां नेव त्याज्या निरूपणे । वेदनिष्ठस्तु तन्मागन्कदाचिदपि न स्पुशेत्‌ ॥ ३० ॥ वेदनिष्ठस्तु मागौस्तान्मोहेनापि स्पृरेयदि । प्रायश्चित्ती भषत्येव नाज काया विचारणा ॥ ३१॥ एकस्यामि तैः सार्धं पङ्क्तौ पेदेकसंस्थतः। मोहेन।पि न भृज्जीत भुक्ता चान्द्‌ायणे चरेत्‌ ॥ ३२ ॥ इञ्यादानविवाहादिकापमध्ययनं श्रुतैः । यद ५माहूतः क^त्कृबाच्चाच्च्‌।यणनमरम्‌ ॥ २३२॥ धर्माधम।दिविज्ञानं नाऽददरीत भरतो स्थितः । तेषा महदा" प्रज्ञाः भ्रयरकाम। कदाचन्‌ ॥ ६४ ॥ वेदबद्धिषु माभषु संस्छता ये नराः सुराः। ते हि पाषण्डिनः साक्षात्तथा तै: सहवासिनः ॥ ३५ ॥ यथधाचव तथव 1 र्यामूता अषप मागा ब्दप्रातपादतस्य सज्िदानन्द्‌ा खण्डकरसस्य परमायसतयव्रतुनः सोपान क्रमण प्राप्हतव्ा मवन्तात्यथः।२९॥ ॥ २३० ॥ ३१। ३२।॥ ३२३३।३४।३५ १ स्र, 'चिद्न"दृप। २ ड. प्प्रान्ता। ३ प्न गज्ञः। र्गी ° भ०९) सूतसंहिता । ७७१ कठो जगद्िधातारं शिवं सत्यादिलक्षणम्‌ । नार्चयिष्यन्ति वेदेन पे(षण्डोपहता जनाः ॥ ३६ ॥ वेद(सेद्धं महादेवं साम्बं चन्दाधशेखरम्‌ । नाच॑पिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ३७॥ पेदोक्तेनेव मागेण भस्मनेव तिपुण्डुकम्‌ । धूलनं नाऽऽचरिष्यन्ति पाषण्डेपहता जनाः ॥ ३८ ॥ रुद्राक्षधारणं भक्त्या वेदोक्तेनेव वरत्मना । न करिष्यन्ति मोहेन पाषण्डोपहता जनाः ॥ ३९ ॥ लिङ्क दिने दिने देवं शिवरुष्‌दिसं्ञितम्‌ । नाचैपिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ४० ॥ देवकार्यं न कृषन्ति पितरकायं विशेषतः । ओपामनं न कृषन्ति पाषण्डोपहता जनाः ॥ ४१ ॥ पथयङ्ञं न कुर्वन्ति तथेवातिथिपजनम्‌ । वैश्वदेवे न कृवे[न्त पाषण्डापहता जनाः ॥ ४२॥ वेदबाह्येन मार्गेण पूजयन्ि जनार्दनम्‌ । निन्दन्ति शंकरं मोहात्पाषण्डोपहता जनाः ॥ ४३ ॥ ब्रह्माणं केशवं रुदं भेदपविन मोहिताः । पश्यन्त्येकं न जानन्ति पाषण्डापहता जनाः ॥ ४४॥ अदक्षिणमनकयङ्गमघोतचरणं तथा । कुवन्त्यनभरिक श्राद्धं प्षण्डापहता जनाः ॥ ४५॥ एकादश्यामथाष्टम्यां चतुश्यां विशेषतः । उपवासं न कुषैन्ति पाषण्डोपहता जनाः ॥ ४६ ॥ ॥ ३६ ॥ ३७ ॥ ३८ ॥ २९ ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ ५४॥ ४५ ॥ ७६ ॥ १ डः. पालण्डोः। ७७२ तातर्मदीपिकासपेता- [ ४ यक्तवैमवलण्डोपारिमग- शतरुद्री चमकैस्तथा पौरषसृक्तकैः । नाभिषिश्चनिति देषेशं पाषण्डोपहता जनाः ॥ ४७ ॥ चिरंतनानि स्थानानि शिवस्य परमात्मनः। न्‌ दरक्ष्यन्ति महाभक्त्या पाषण्डोपहता जनाः ॥ ४८ ॥ भ्रीमहक्षिणक्रेलि वर्तनं श्रद्धया सह । त्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ४९ ॥ श्ीमदृष्यात्रपुरे पुण्ये वतनं भुक्तिमुक्तिदम्‌ | षस्सरं न करिष्यन पाषण्डोपहता जनाः ॥ ५० ॥ अन्येषु च विशिष्टेषु शिवस्थानेषु वतेनम्‌ । षरःसरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५१ ॥ दिने दिने तु वेदान्तमहवाक्पाथनिर्णयम्‌ । आचार्यान करिष्यन्ति पाषण्डोपहता जनाः ॥ ५२ ॥ संन्यासं परहसास्यं नाङ्खीकृवनि मोहिताः । प्रेष च करेष्यन्ति पाषण्डापरहता जनाः ॥ ५३ ॥ अन्यानि यानि कर्माणि वेदनेशेदितानि तु । नाऽऽचरिष्यनिति तान्येव पाषण्डापहता जनाः ॥ ५४ ॥ स्मात।न्पपि च कर्माणि यानि यानि सुरोत्तमाः । नाऽऽचरिष्यान्ति तान्येव प।षण्डेपहता जनाः ॥ ५५५ ॥ उध्वैपुण्डं लट तु वतुं चाथचन्दकभ्‌ । धारयिष्यन्ति मोहेन पारण्डोपहता जनाः ॥ ५६ ॥ शङ्कचक्रगद्वजेरङ्कनं विग्रहे स्वके । मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः ॥ ५७ ॥ मनुष्पाणां चनाघ्रातु तेषामाकारतोऽपि च। लाञ्छिताश्च भविष्न्ति पाषण्डोपहता जनाः ॥ ५८ ॥ ॥४७।४८॥४९॥५०॥५१॥ ५२॥ २।५०।।५५।॥५६।५९५॥५८॥ ्रह्मगी ° अ०६। सूतसंहिता ७७३ बहुनोक्तेन कं वेदमयीदापिदनं सुराः । भ्रद्धयेव करिष्यन्ति पाषण्डोपहता जनाः ॥ ५९ ॥ धीरा विशिष्टश्च महेश्वरस्य प्रसादयुक्ताश्च महत्तमाश्र । वेोदितं केवमेव देवा मुदा करिष्यन्ति विमृक्तिसिद्धये ॥ ६० ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञेवेभवखण्ड- स्योपरिभगे बह्मगीतासूपनिषन्सु वेदाथविचारो नाम द्वितीयोऽध्यायः ॥ २॥ ॥ ५९ ॥ & ० ॥ इति सू्तसंहितातात्पयेदीपिक्रायां चतुधैस्य यङ्गैभग्रखण्डस्यो- परिभागे ब्रह्मगीतासूपनिषतसु वेदायत्रिचारो नाम ® ¢ न ॥द्त।य{जध्ययः॥ २॥ अथ तृतीयोऽध्यायः । ब्रह्मोषाच- स्वात्मा शंकरो नाम साक्ष्येव सकठस्प तु । साक्ष्पभवे जगत्सक्ष्यं कथं भाति सुरोत्तमाः ॥ १ ॥ तं हरे केचिदित्यादिना वादिविप्रतिपत्ति निरारत्य श्रुतिपसिद्ध एवाऽऽस्मां जषटतेनोक्त इत्ययमये; प्रतिपादितः; । स एव स्वदेहेषु क्रियाशक्तया- त्मना प्राणरूपेणावस्थितः “ तं परपदा्यां प्रापयत ब्रह्मं पुरुषम्‌ › इति श्रुतेः । तथा चिच्छक्तिरूपेण च ब्रह्मरन्धात्मव्ष्ः “ स एतमेव सीमानं विदा- यतया दवारा भापद्यत " इति श्रुतेः । अनयोम॑ध्य कतरः स अत्मा यः प्रत्य गाःमस्वररूपस्ेन ज्ञातव्यः । सरि प्राणरूप्‌ उत विच्छक्तयात्मक इतिहि म्नः श्रुताववतारितस्तस्योत्तरमूता ¢ येन वा प्यति येन वा ब्णोति", १, ^त्माऽऽत्रब्देनो° । ५७४ हाखयदीपिकासमेता- [ ४ यन्तवैमव्ण्डोपारमागे-- इत्यादिका शरुतिः । अथ तस्याः श्रुतेरर्थं वक्तुपात्मनः सषसाक्ित्वं साधयति- सषात्मति । सर्वषु शरीरेष्वात्मत्नावस्थितो यः परमेश्वरोऽसौ सवस्य जडयप्रप- शस्य भासकः साक्षी चिन्माज्रस्वरूप एवेष्टव्यः । विपक्ष वाधकमाह-सा्ष्य- भाव इति । यथसौ चिन्मात्रस्वरूपः साक्षी न स्यात्केन तहिं प्रकाशेन साक्ष्य जगंदासेल । अतः साक्षरूपं भानमङ्गाकरतल्पमित्य्थः ॥ १ ॥ स्वतो भानविहीनं हि जगत्सवं चराचरम्‌ । जडताऽजडता चास्य जगतो भानवत्तथा ॥ २॥ साक्षिस्वरूपवत्सा्ष्यस्यापि स्वत एव भानं कस्मान्न भवतीत्यत आह-- स्वत इति । जटं हि जगत्स्वाभावेकस्फुरणराहितम्‌ । अतः साक्षिस्फुरणाभावे तस्य भानं न स्यादित्यथ; । ननु साक्षिणोऽभपरेऽपि जड जगदजडेन ज्ञाना- धारेणाऽऽत्मना ज्ञायत एवेत्यत आह-जडतति । अनात्मनो जडत्वमात्मन- धाजडत्वमित्येत दुभयपप्यस्य जगतो भानवत्तयेवाधिगन्तव्यम्‌ । यदि दहि नग- द्धानाविषयं स्यात्तद। तस्य चिद्धास्यत्वाञ्जडत्वम्‌ । यस्तु तादश्चभानाश्रयः सोऽजड इति जडइत्वाजडः\ उभे अपि भानाधौननिरूपणे दृत्यवश्यं साक्षिरूपं भानमङ्कखीकतेव्यमित्यथः ॥ २ ॥ क्ष भानं विज्ञानतो जन्यमिति कैधिदुदी्ते । तन्न संगतमव स्पाञ्जन्यं चेज्जडमेव तत्‌ । जडानमिव जन्यत्वं कुम्भादीनां हि संमतम्‌ ॥ ३॥ नन्वस्तु भानं तत्तु चक्षुरादिवैदमकाशमानेनं नि छीनेन विज्ञानेन स्वविषये जन्यत इति भाटरमतपाशङ्कनते-- भानमिति । ताज्निर स्यति- तन्नेति । यादि हि विषयस्फुरणरूपं भानं जन्यं स्यात्तं मृञ्जन्यघटादिवज्जन्यत्वहेतना जडमेव स्यात्‌ । अता व्रिषयवरद्धानस्यापि जडत्वाविशेपात्तद्भलान तस्य रफू(तिसंमव इत्यथे; ॥ ३॥ विज्ञानं चापि भानस्य नेवोत्पादकमिष्यते | ज्ञ नस्य भानरूपण परिणामो न सिध्यति ॥ ४॥ © न. १. शगद्धयादृतः। २ ड. 'सेदतः। ३ ड. °इत्वालइ१। ४ द्ध, नाध।रनिः। ५, "बन्निली° । ६ ङ. “न विज्ञाने" । नहमगी° अ०३ भूतसंहिता । ७७५ अविक्रियताञ्ज्ञानस्य यदि तस्यापि विक्रिया । तहि क्षीरा दिवकवत्यं भवेत्तमेव वेदनम्‌ ॥ ५ ॥ यत्तावदुक्तं विज्ञ नेन भानं विषये जन्यत इति न तद्यञयत इत्याह-विङ्ञानं चेति । भानस्य विज्ञानं जनक्मिति बदन्वादौ प्रष्टव्यः | किं व्रिज्ञानं भानरू- पेण परिणंतमुत भानस्याऽऽरम्भक्रमिति नाऽऽ इत्याह- जनस्येति । विका रिण एव क्षीरादेदेध्यादिरूपेण परिणामो दष्टः स स्यविक्रियत्वाज्जानस्य न संभवति । यादे ज्ञानस्यापि विक्रिया स्यात्त क्षीरादिवदेव चेत्यं भवेत्‌। अतो $ कि वाक्रयावच्छ सत तस्य ज्ञानत्वरमव हययतत्यथः॥४॥ ५ तथा भानस्य विज्ञानं नेवाऽऽरम्भकमिष्यते । अदव्यलादरणतवेन पररङ्गीरृतततः ॥ ६ ॥ आरम्भकत्वमपि निराक्राति--तयेति । द्रव्यं हि दद्रव्यान्तरारम्भक् | तन्तुपद्‌ं तथा दृष्टत्वात्‌ । ववेज्ञानं तु न द्रव्यम्‌ । गुणत्वेन परेरङ्गीकारात्‌ । अता भानद्रव्यस्याद्रव्यन सता ज्ञाननाऽऽरम्भा न युक्तः ।॥ ६ ॥ असव्रुपस्य पानस्य ज्ञानं नाऽऽरम्पकं भवेत्‌ । वन्ध्य(सूनोरपि ज्ञानं तदा ह्यारम्भकं भवेत्‌ ॥ ७ ॥ असद्रुपस्येति । आरम्भवाद ह्यसद्‌व काय्ुसपद्यत इति स्थिति; । तथा चासद्रपस्य भानस्य ज्ञानमारम्भकमिति न युक्तम्‌ । यदि ह्यसद्पि ज्ञानमारमते तहि तञ्ज्ञानं वन भपुत्राद्रप्यारम्भक स्यात्‌ । असच्राविज्ञेषादित्यथः ॥ ७ ॥ परागसद्रूपभानस्य ज्ञानं नाऽऽरम्पकं भषेत्‌ । असतः भाकत्वपूञ।णां विशेषाणामक्तावतः ॥ ८ ॥ अता विज्ञा+जन्थतं नासि भानस्य सर्वदा ॥ ९॥ नतु परागसतः सत्तासंबन्ध उत्पत्तिरित्यद्कीकारद्रन्ध्यासुतादेश्वाद्यन्तास सत्कथं तद्‌ रम्मकमसक्तिरित्यत आह-भसतः प्राक्तपू्ोणामिवि । प्राक््व- मरत्यन्तासरवमित्येवमादिभावेरूपधमेविरेपाश्रयत्वामावरात्तद। भ्र ‹त्वे च भावस परसङ्गाद सतस्तर्छृतो भेदो न युक्त दृत्प्रथेः। परिणामाररभकत्वब्यतिरेफेणोस्प( दकस्वानिरूपणाद्िजञानं भानस्य जनकमित्युपसंहरति- अत इति ॥ ८ ॥ ९॥ यमका ~ ~-----------~-------------------------- ~ कनकनाोकडि्ये १व. च, "गमते उत। ५७६ तात्पैदीपिकासमेता- [ 9 यहधैमबखण्डोपरिमगे- ज्ञानस्यापि न जन्यत्वमास्ि हे स्वमवासिनः। उक्तन्यायेन जन्पत्वपरती तिभ्नान्तिरेव हि ॥ १०॥ उक्तमथमन्यत्राप्यतिदिश्षति- ज्ञानस्येति । उक्तम्यायेनेति । यदि दहि हानं जन्यं स्यात्तहिं जैन्यत्वहेतुना घटरलढमेव स्यादित्यनेन न्यायेनित्ययेः। ननु रूपादिविषयेश्वक्रादीद्ियसंपभरयोगानन्तरं रूपादि विषयज्ञानं जायमानं हृयते का तहि तस्य गतिरित्यत आह-जन्यत्वेति | विषयाकारपरिण ताऽन्तःकरणृत्तिहं तत्र जन्यते । अतस्तदीयं जन्यं तद्वच्छिननवैतन्येऽपि स्फटिके छोहित्यादिवदवमासते । अतो भ्रान्तिरेव ज्ञाने जन्यल्प्रतीतिरि त्यथः ॥ १०॥ भानस्यापि तथा भान्तिजन्यत्वपतिभा सुराः । भावसे सत्यजन्यवाद्धानं निव्यं सुरोत्तमाः ॥ ११॥ भानस्यापीति । घटादिविषयस्फुरणरूपस्य भानस्यापि जन्यलप्रतीतिभ्री- न्तिरेब तस्याप्युत्पत्तिमदूवृलिङ्गानान्बयव्यतिरेकानुप्रिधयित्वेन तस्येव जन्य- त्वस्य तत्राध्यवसानात्‌ । एवं भानस्याजन्यत्व भसाध्य्‌ नित्यत्वं सापयति-- भावत्व हति । अजन्यस्यापि प्रागमावस्यानित्यत्वदशेनात्तदरथावृरपथं विशि. नष्टि--भाषत्वे सतीति । विमतं नित्य भावत्वे सत्यजन्यत्वादास्मबदित्यभि- प्रायः | ११॥ यजगद्धासकं भान नित्य भाति स्वतः सुराः । स एव जगतः साक्षी स्वात्मा शंकरापिथः ॥ १२ ॥ एव्र भानस्य नित्यत्वं प्रसाध्य तदभेदात्परमेश्वरस्य प्रतिज्ञातं साक्षिचिन्मा- घ्रूपत्यं निगमयति--यल्नगदिति । यदेतत्स जगतो भासकं नित्यं भानं स्वभावतो भानान्तररपक्षयेण भाति स एव समैश्य जगत; साक्षी द्रष्टा सवै. देष्वात्मभावेनावस्थितः परमेश्वरः । यद्धानमित्ुदेश्यस्य नपुंसकशिङ्गतेऽपि स एति पुलद्खःनेर्दशो विधरयापेक्षया । उक्तं दि-".निदिह्यमानपतिनिरदिंश्य. मानयेरेकतामापादयन्ति स्ैनापानि पर्याभेण तचचिङ्गतामुपादुदते ' इति। तदशषभानास्मको यः स एत्र सक्षिरूपेणाव्रस्थितः पररिषोनतु जडरूप हत्ययेः ॥ १२॥ । + "गणश ि21 १ स, जडत्व । २ क्ष. गति षह्'। ब्ह्मगी ° अ ०३ सूतसंहिता । ९७० तेन कल्पितसंबन्धादनज्ञानं भाति न स्वतः अज्ञानजन्यं चित्तं च रागद्रेषादयस्तथा ॥ अज्ञानस्पृष्टचतन्यादेव भान्ति न च सतः ॥ १३॥ तस्य च नित्यस्वभकाशभानमात्रस्वरूपस्याज्ञानतत्का म॑ रूपसषैजगत्साक्षित्व- युपपादयति-- तेन कलिपत्तसंबन्धादिति । ^“ असङ्ख ह्यय पुरुपः ? इत्यसङ्धः ्ुत्तमोनमातररूपस्य परशिवस्य न केनचिदपि पारमार्थिकसंवन्धः शक्यते वक्तुभू्‌ । अतश्वाज्ञानवत्सवन्धोऽपि साक्षिणि प्ररिकरिपतो विद्यत इति तत्ववन्ध- बशात्तन साक्षिभावेन तत्स्वरूपेऽध्यस्तमज्ञानं भाति नतु स्वामाविकरेन प्रकाश. नेत्यथैः । अज्ञानजन्थमिति । तेनाज्ञानेन जन्यं यत्सत्छपरिणापरूपमन्तःकरणं ये च रागादयस्तद्धमास्तस्सर्वे स्वोपादानमभृनाज्ञानसंबरदववेतन्यादेव भातिनतु सभावतः ॥ १३॥ प्राणश्चापि तथा बाह्यकरणानि वपुस्तथा । [क [य +न कम = णे ध यित्तव््यभिसबन्धद्वारणेव दृगन्वयात्‌ ॥ १४ ॥ [^ [) म, [^ ५ [वभाान्त न स्वेता बाह्यावषयाश्चं तथव च ॥१५॥ प्राणश्चाप्रीति । प्राणेद्द्ियदेहादिकमप्युपादानमतान्नानसवन्यद्रारा चित्स विता यौ चि्त्त्तिस्तद्र्वाप्तया परम्परया इभ्रूपराक्षिचंतन्यसवन्धवशा- देव भातिनतु स्वत इत्यथ; । बाह्मविषयाभ्चेति । बाश्चघ्रटपटादिविपयजातमपि रषसपयुक्तचक्षुरादीन्द्रियसबन्धाित्सवलिततद्विषयाकारान्तःकरणटत्तिव्प्ाप्य त्‌ या परम्परया साक्षिचेतन्यसंबन्धादेव भाति ॥ १४॥ ६५॥ # चन [ अनुमानादिवरत्तिस्थ चेतन्यं सुरसत्तमाः । 9 [कर $ @ भ ) अधानामपि फैषां चिन्च्‌।सकं तेन करः ॥ १६ ॥ (४ = प क $ सपावभसकः प्रोक्तस्तेन भातमिदं जगत्‌ । र > भ अतो हपाणि तेनेव पर्यतीशेन मानवैः ॥ १४७ ॥ अनुमानादिधरत्तिस्यमिति । आदिशेग्द्नोपमानादिसंग्रहः । धृमवच्रादि- हयाप्निहतुजनिता याञन्तःकरणदत्तिस्तत्न प्रागक्तरीत्या यद्‌ बस्थितं चेतन्यं तदपि स्वात्यभूतान्तःकरणबुत्तिजनकभूमवत्तवादिहैतुग्यापक्रानामा्निमचाद्‌न। नच ११, मम्‌ पर्विर। ६४ ७७५ तात्प्दीपिकासमेता-- [ ४ यन्ञषैभवखण्डोपारेभागे- केषाविदर्थानां परम्परया संबन्धाद्धासक्रं भवति । अपरोक्षङ्ञानवरिषयेषु हयोषष्ानस्फुरणसंभवाद्‌व्तिव्याप्यत्ववत्फटव्याप्यत्वमप्यस्ति । अनुमानादि- परोक्षङ्गानविषमरेषु नेताद्शचे फरव्याप्यत्वमस्तीति इत्तिस्थपिति बवदतोऽभि- प्रायः । भानमात्ररूपस्य पररिवस्योपपादितं सवेसक्षित्वं निगमयति- तेनेति । एवं जीवभावेन प्रविहयाब्रस्थितस्य परशिवस्य साक्षिचिन्पात्ररूपत्वं भसाधितम्‌ । तथा च कतरः स आत्मेति श्रुत्या मागव्रतारितस्य मश्नस्य सर्वै. साक्षी चिद्रूप एवस आत्मान तु भाण इति प्रतिवचनं जातम्‌ । इममेवार्थ ्ुतिरत्तररूपेण प्रतिपादयति । येन वा पश्यतियेन वा बृणोति येनवा गन्धानाजिघ्रति येन वा वाच व्याकरोति येन वा स्वादु चास्वादु च जानाती- त्यस्याः श्रुतेरथ॑ संग्रह प्रतिपाद यति-अतो रूपाणीत्यादिना । यत उक्तयुक्ति- बलात्‌ “ तस्य भासा सत्रमिदं विभाते ' इते भरुतेश्वाऽऽत्मा साक्षिरूपेण सवे. वस्त्ववभासकोऽतः कारणात्तेनेव सवोवभासकपरशिवस्वरूपेणानेन सवेसा- क्षितया हृदयमध्येऽस्थितेन चक्ुःसंभयुक्तरूपननितमन)वृस्यभिष्यक्तेन चिल फारेनेव रूपाणि प्यति ॥ १६ ॥ १७॥ शुभोस्यनेन शब्दश्च गन्धानाजिघ्रति भियान्‌ 1 अनेनैव सदा बाच व्याकरोति तु मानवः ॥ अनेन स्वादु चास्वादु विजानाति च मानवः ॥ १८ ॥ तथा श्रोत्रसंमयुक्तशब्दजनितमनोवृरयमिभ्यक्तेनानेनेव चितमकाशेन शब्द्‌. ञ्जानाति । न्धानाजिघ्रतीतावचप्यवं योज्यम्‌ । सद्‌ा वाचमिति । व्याकरन्य शब्द विषयमनोवृर4 [मन्व क्तेनानेनं4 चित्मन्मयेन वागिद्धियदवारा वास्य वाक्यं व्यवहरति । एतेचन्यस्य प्णिपाद्‌ाद्रप क्मन्द्ियस्योपलक्षणम्‌ । अनेन स्वादु चेति | ररनेन्द्रियसमयुक्तमधुरादिरसननितमनो्स्यभिग्यक्तेना. नेव चित्रक पन स्व।द्रस्वादविभागं जानाति । भ्रतिगतो बाञ्चब्दशायै । एतद्‌ ९५ भ१५।त | चक्षुः जान [रवा नन्नकरणजा तषु रूप।दङ्घनेञ याऽवमनुग. तीश्वेसकाश्चः स ए३ स्ाक्षरूप आस्मेति । नन्नप हि द्रष्टा श्रतेत्यादिश्ुतेर. सावेबोप्रुब्धो यो5..गतथित्मकाज्ञः भरदर्वितस्तस्य च परयतीत्यादिकते गवि तिड)ऽभि{ितत्वादनेनेति कथं तती यान्तनिरदेशञः । नेष दष! । अन्तःकरणतं दृ्पिरेक्पितमेदोपजीवनेन करणत्वोपचारात्‌ | अत एव कढवद्वीघप्या, १, वचनं । पती, भण] सूतत॑हिता । 9७९ म्नातमू- ““येन रूपं रसं गन्धं शब्दान्स्पशंथ पथुनान्‌ । एतनैष िजानाति किमन् परिशिष्यते । एतद्रे तत्‌” इति । आचायास्तु “रहञया वाचं समार बघा स्ोणि नामान्यासनोति भज्ञया चक्षुः समारुह चश्चुषा सर्वाणि रूपाण्य भोति '” इति कौपीतकिभुतेरेकस्येव पर्ञादाग्दाभिधयान्तःकरणस्य वाक्च्षु रादिनानाबिधकरणभावेनावस्थानात्तस्य चान्तःकरणस्य प्रपदाभ्यां प्रविष्टस्य प्राणस्य च ^ प्राणःसाप्रक्ञायावा प्रहास प्राणः ” इत्यकत्वश्रुतेर- पटन्धिकरणत्वेन गृणमभतत्वासम्राणोऽनाप्येति दशयित येन वा पश्यतीत्यादौ तृतीयान्तपदं चक्षुरादिभेदभिन्नान्तःकरणपरतया व्याख्याय यदेतद्धृदयं मन वेति हृद यमनः शब्दाभ्यां निश्चयरूपं संकर्पविकरर्पात्मकमन्तःकरणं सक्ठेन्धि यसाधारणं प्रतिपाद्चत इति वचक्षुरादिजनितमनोदत्तिछक्षगोपाधिप्राधान्यवषिव- लया व्याकाषुः | यथाऽऽहुः--एतेनान्तःकरणेनेकेन चक्षभतेन रूपं पयति भरोत्ररूपेण शणोति प्राणरूपेण जिघ्रति बाग्भतेन च बदति निहाभूतेन रस. यति स्वेनैव कर्पनारूपेण मनसा संकस्पयति हृद्‌ यरूपेणाध्यवस्यति । तस्मा- त्सवे विषयव्यापकमकमिदमन्तःकरणमिति ॥ १८ ॥ शकराख्यं तु विज्ञानं बहुधा शङ्क्यते बुधैः । फेविद्धुदयमित्याहूर्बाह्मणा हे सुरोत्तमाः ॥ १९ ॥ अत्रतु हृदयमनःशब्दावपि संज्ञानादिश्ब्दवन्नामत्वन प्रतिपाद्यते उपधे- यवेत्परापान्यविवक्षया तानि च नामन्येवम।च्नातानि-- ^“ यदेतद्ुदरयं मनर तत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिधेतिमेतिमनीषा जतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सवोण्येवेतानि प्रज्ञानस्य नामपेयानि मवन्ति' हति । एतानि च नामानि चिन्माज्नस्वरूपस्य परक्शिवस्य ग्यवहतृप॒रुषमदापे क्षये तावन्ति भवन्तीति तद्रयवहतेपरुषसंबन्थितयेव तानि नामानि संगहाति- शंकरस्य तु विङ्ञानामित्यादिना । तुशब्दो ऽ्रधारणे । यदेतननित्यस्वप्रकाश्च- साक्षिचिदात्मकं समदा सवेवस्त्रवभास्कं भानं शंकराख्यं भागुपन्यस्तं तदेव हृद यमनः संह नादि शब्दंस्तत्तदुपाधे संबन्धवबलात्तत्तन्नम्ना बहुधा विद्रद्धिगीयते त्वस्माचिदात्मनो हृद यमनःप्रभतिकं तच्वान्तर मित्यथः । हृद यमित्याहुरिति । ह्यत इति व्युत्पस्या हृन्मध्यवत्यन्तःकरणं हदयं तज्चाज्ाध्यवसायात्मकं विवक्षितम्‌ । हदयस्वरूपेणाध्यवस्यतीति पथात्वपरतिषादकाचायेभाष्यस्य च १. यतदे०।२घ. मूतिः।३ ष. ्ञादि?। ४स्ञ. तत्तथा" । ७८० हात्पथदीपिकासमेता-[ ४ यक्ञवैभवखण्डोपरिभागै~ गुदाहृतत्वादवे निश्वयरूपन्तःकरणोपादानबलेन तदुपहिते भक्तिमात्रं बरह्म स्वरूपपरपि हृद्‌ यश्चष्दन ग्यवबहरस्तात्यथेः ।॥ १९ ॥ मन इत्यप सन्तः सेज्ञानमिति केचन । [कअ वि $ = ®, र आज्ञानमिति विद्दासः केचिद्धे स्वगवासिनः ॥ २० ॥. पवं मनःसज्ञानादयोऽप्रि सत्छरपरेणापरूपान्तः करणस्य टत्तिमेदाशिन्पा- रस्य साक्षिण उपाधिभृताः । अतस्तदुपादानवकषात्तस्य तानि नामधेयानीति यो. जनीयम्‌ । उक्तं ह्याचायः-इत्येवमाग्या अन्तःकरणस्य वृत्तय उपलब्धुः श॒द्धप- ज्ञानरूपस्य ब्रह्मण उपाधिभरतास्तदुप्‌।धिजानितगुणनामपे यानि संज्ञानादीनि । तत्र चाऽऽदावन्तःकरणस्य संकटविकरपरूपा एत्तिमनः । संज्ञानं संह्चियं गरोगादस चेहन इति ग्पपदिहयते । आज्ञानमाज्ञाप्षिराङ्ा््ति रूपा वत्ति;\।२०॥ न्‌ क~ क# ॐ. क~ वी विज्ञानमिःतं चाप्यन्ये प्रज्ञानभिति कचन । मेधेति ब्राह्मणाः केविदरष्ठिरिव्यपरे बुधाः ॥ २१॥ विज्ञानं लाकिकसू्मवस्तुविपया इत्ति; । परज्ञानं प््प्तिः प्रज्ञा | यथो. क्तम्‌-- (रम तिर्त्वरतविपया मती रग।द्िगोचरा | बुद्धस्तात्का।लकरं प्राक्त प्रज्ञा जकाटिषणे मता! ॥ इति। मेधाग्रन्थधारणसामध्यंम्‌ । दशशक्षुरादीन्दियद्ररा घटपट।दितरिषयाकार्‌. परिणता वृत्तिः ॥ २१॥ [क क धूपिरिव्यपरे प्राज्ञा मतिरित्यपि केचन । क नषेति मरप्राज्ना जतिरिव्यपरे बधाः ॥ २२॥ त धुतिद६न्द्रयादधारणसामधस्यम्‌ । मातमननमागामाव्रषया हत्त । मनापा मनस ईव । तत्र स्वरातर्त्ग्रामात यवत्‌ । जूता रगाद्ामन्रतसा दुःखत्वमा वना॥२९॥ स्म॒तिरित्पास्तिकाः के चित्तकल्प इति केचन । कतुर्त्यपरे प्राज्ञाः काम इत्यपरे जनाः ॥ २३॥ [9 ® = [ (भ स्मृतिरदुमू।7विपया संस्कारजा वृत्तिः । सकरा इदं जुद्धपिदं दृष्णमिति १. (सा भूति" । नक्षगी ° भ०१। सूतसंहिता । ७८१ भेदेन प्मभ्यक्वरपनारूपः । प्रतुरिदमित्थमवत्यध्यवसायः । कामोऽसंनिहितवि षपयकाङ्क्षा ॥ २३॥ वश हृत्यास्तिकाः केचित्सर्धाण्येतानि संततम्‌ । प्रज्ञानस्य शिवस्यास्य नामधेयान्यसंशयम्‌ ॥ २४॥ बशः सनिहितस्लक्चन्दनर्यन्नपानादि विषयोऽभिराषः । अत्रासुरिति भुत्यक्तं नाम प्राणवाचकतया मरसिद्धत्वात्तदुपाधिकस्य ्ञनत्रह्मणोऽमरसिद्ध- मिति न पृथगक्तम्‌ ! २४॥ एष ब्रह्मेष एन्द्‌ एष एव प्रजापतिः एष एव हि देवाश्च भूतानि भुवनानि च ॥ २५॥ अण्डजा जारुजाश्वेव सेदजा उद्धिजा(ना) अपि । अश्वा गावश्च मत्याश्च हास्तपवास्तथव च ॥ २६॥ एषमन्तःकर णतदर्युपाहैतं रूपशब्दादिसकलवस्त्रवभासक नित्यस्वप्रकाश- सःक्षच॑तन्यमेवाऽऽत्मति प्रतिपादितम्‌ । तस्यव ब्रह्मादिस्तम्बान्ते स्थावर. जङ्खमात्मके जगति जीवभावेनोपादानमावेन च सवेतरावस्थानाभिप्रायण परिच्छदश्रमं व्युदसितुं श्रुतिः सावारम्यं प्रतिपादयति- “एष ब्रहम दर एष प्रजापतिरेते स्वै देवा दमानि च पञ्च॒ महामृतानिं पृथिवी वायुराकाश आपो ज्योरांपील्येतानीमानि च कषद्रमिभ्राणीव बीजानी- तराणि चेतराणि चाण्डजानि च जास्जानि स्वेदजानि चाद्धिल्नानं चाश्वा गावः पुरुषा हस्तिनो यक्किचेदं पराणि जङ्कमं च पतत्रि च यच्च स्थावर सव॑ तस्म्ञानेत्रे भ्ञाने मतिष्ितम्‌ ” इति। इमां श्रुतिं सग्हाति- एष ब्रह्मत्यादिना । यः ागुक्तः स्वभरकारः साक्षी चिद्रूप आत्मष एव ब्रह्मा। अपश्चीकृतपश्चमहाभूततत्कायेटिङ्गःशरौरसमष्ट्युपहितः सन्हिरण्यगमापरपयाया ब्रह्मा भवतीत्यथः | यद्रा ब्रह्मेति नपुंमरकलिङ्खतया पदविभागः । यत्परं ब्रह्म सत्यज्ञानादिलक्षणं जरतरङ्गबुदबुदादिष्वनुपरदिष्टसूये बिम्बवत्सवमाण्यन्तःकर णोपायिष्वनुभरविष्ट एष एव तद्रह्य नान्यदित्ययः। एवभरुत्तरत्रापि योजना । पर भश्वयेयागादिन्दरः | यद्रा इदंकारास्पद्‌ घटादिवादिदमित्यापरोक्ष्येण यः साक्षी ₹ -त्ममूत ब्रह्म साक्षात्करोति स इन्द्रः । श्रूयते हि-^इदमदशेमिती ३। तस्पादिद्न्द्र नमेदन्द्रोह य नाप ताभदन्द्र सम्तामन्द्रामत्याचक्षते पराक्षणः इति । यद्रा देवानामधिपतिरिन्दरस्तस्य हृदयेऽपि साक्षिरूपेणावस्थानादेष एव स इत्यथः । परजापतिः परञ्चीकृतरथ॒रम्‌तारब्धत्रह्माण्डान्तवता प्रथमक्ञरीरी विराट्‌ । देवा अग्न्यादयः । योऽयमन्तर्दहेऽवास्यतश्िदात्मष एव त्रद्यन्द्राद ७८१ हात्प्यदीपिकासमेता-- | ४ यद्ञवैभवैवण्डोपरेमागे- हेहेष्वपि साक्षिरूपेणाषस्थितः ¦ चित्यकाश्चसाम्येनकयप्रतिसंघानात्‌ । वद्धदपरती तिस्तुपाधिकृतेत्यथः । भतानि भुवनानि चेति 1 सवशरीरोपादानमभूतानि यानी- मानि पृथिव्यादीनि पश्च महाम्‌ताने तत्कायरूपाणे याने च भुवनानि छोका- स्तन्पध्य वतमाना यरण्डजाः पह्यादयः;ः। य च जारुजा जरायुजा मनुरष्या- दयः । ये च स्वेदजाः स्वेद बिन्दुपरिणामरूपा युक्राच्राः। ये चोद्धित्ना भूमिमुद्धिव जायमानास्तरगुर्मादयः । एवं सामान्यतथातुर्विध्येन सर्वै जगन्निदिह्य विके षतोऽपि निदिंशति-अश्वा इति। हस्तिपुवां इति । हस्तिपाः प्राणिन इत्यथैः ॥ २५ ॥ २६॥ स्थावरं जङ्मं चेष तथाऽन्यदपि किंचन । सर्वमेतदयं शंभ्रः प्रज्ञानघनटक्षणः ॥ २७ ॥ स्थावरमचलं वृक्षादिक्रम्‌ । जङ्खमं पादगमनशीटम्‌ । तथाङन्यदपीति । पक्षा- भयापाकशे पतनक्षीलं यत्पतत्रि चेति श्रुत्युक्तं॑तदरन्यङष्देन विवक्षितम्‌ । एवं यदेठद्ूतभातिकरूप स्थावरजङ्कमार्मक, जगत्तःसवे प्रज्ञान ब्रह्मरूपे सवेसाक्षिण्यु त्पात्तस्थितिरटयापिष्टानेऽज्ञानपरिकर्पितत्वाददगरुपण तेनेव मरतीतिपथं नीय मानत्वास्च वस्तुतस्ततस्वरूपानतिरिक्तत्वान्निरन्तरभज्ञानघनटक्षणः; परमेश्वर एव न तु ततोऽतिरिच्यत इत्यथः । सर्वं तसमन्नानेत्रमिति परतिज्ञातायस्य प्रतिः पादनाय प्रज्ञानेत्रो लोक इति वाक्यम्‌ । यतः सर्यऽपि लोकः प्र्ञानेत्रधिदधी- नमर्वृत्तकत्वादुदारितमह्िरूपसाक्षिनेजक एव परिदर्यते । अतस्तत्सवं जग- त्मानेत्रमिरयथः ॥ २७॥ प्रतिष्ठा सर्ववस्तूनां परन्ेषा पारमेश्वरी । धज्ञानमेव तद्रह्म रिवरुढ्‌।रिसंज्ञेतम्‌ ॥ २८ ॥ जञाने मरतिष्टितमिति यत्सवैसा्षभतं अन्ञानमापरेयपराधान्येन गुणमूततयाऽ- धिकरणत्वेन निरिं तस्याऽऽपेयस्कटजगदुपलक्षितस्य मरज्ञानमात्रस्य मुख्यतया ज्ञेयत्वं च्ोतयितुं पुनराधारमरधान्यन निर्दिश्य तदनूद्य तस्य ब्रह्मात्मतवं परतिषादयनि श्रुतिः “८ प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म '' इति तदर्थं सं हाति-- प्रतिष्ठेति । पारमेश्वरी परमेन्वरस्थेव जीवभावेनावस्थानात्तत्संब- १ क्ष. °्यच्छब्देः | २ क्ष. 'रूपत्वान। ३. नल । ४ व, °तितत्परति्चान।थ° । ५ घ, तथाऽऽपः ब्रह्मगी ० अ० ६ | सूत॑हिता | ७८६ न्धिनी या सवेसाक्षिणी चित्यैषा प्रागुदीरितरीत्या सषैवस्तूनां परतिष्ठाऽऽभ्रयः। सवाज्ञानपरिकरिपतसकल जग दत्पत्तिस्थितिल याधि करणत्वात्‌ । अत एव तैत्ति- रीयके सप्राञ्नतम्‌--““ यतो घा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्पयन्त्यभिसंविशषन्ति ” इति । एवं सकरुकट पनास्पदं सदा सवेवस्त्ववभासकं यत्साक्षिरूपं परज्ञानं साधकस्य हृदयमध्य उपरभ्यत एतदेव शिवरद्रादिसंङ्गितं हज्जगत्कारणं ब्रह्म यत्‌ “ आत्मा वा इदमेकमेवाग्र आसी- तू" इत्यात्पशब्देन नादम्‌ । अयमथेः- साऽय दवदत्त इत्यत्र परस्परवि- रुद्धतदेतदेशकाल संबन्धतरिध्यं परित्यज्यावरद्धस्य देवदत्तस्वरूपमान्नस्य यथेक्यपरतिप्निस्तयेवात्र परर: क्स्वप्रकाशसाक्षिचिद्राचिना भ्ञानशचब्देन जगस्कारणपररिविवाचिना ब्रह्मशब्देन च सामानाधिकरण्यान्यथानुपप्या संसारसाक्षित्वजगत्कतुत्वा दविरुद्धधदेवरिष्टयत्यागेनोमयत्रानुगतं यच्चिदेकरसं मत्यस्तमितसर्वोपाधिव्रिशेषं भत्यभ्ब्रह्मणोः पारमाथिकं स्वरूपं तस्येक्यं प्रति पाचतेऽङ्नानपरिकटिपतमेद्‌ घ्रमनिरासायति ॥ २८ ॥ एवंरूपपरिज्ञानदिव मर्थाऽमृतो भवेत्‌ । न कर्मणान प्रजया न चान्येनापि केनचित्‌ ॥ २९॥ रतौ ८ स एतेन पर्ञानालसनाऽस्माह्लोकादुत्क्रम्य ?' इत्यादिना ब्रह्मासमैक्य- विक्षानस्य यदगृतस्वसाधनत्वं प्रतिपादितं तत्संगृहय श्रुते । एषंरूपेति । वस्तुतः पररिवस्वरूपस्य मत्यगात्मनः संसारित्वस्य स्वस्वरूपयायात्म्यापरितानपृष्- त्वादज्ञानस्य ज्ञानेकनिवत्यत्गाञ्ज्ञानमेव ब्रह्मात्भक्यरक्षणाया सुक्तेः साधनं न फमोदिकम्‌ । तस्याज्ञानकायत्वादविरुद्धतयेन तमनिवतेकत्वामावात्‌ । अत एष श्रुतिः कम।दरमतत्वावा्चिसाघनलं निषधाते--"“ न कमणा न प्रजया घनेन ) इति ॥ ,९॥ बह्मवेदनमाजेण वह्लाऽऽपातयेवं मानवः । अत्र नास्त्येव संदेहधि्षः शपथयाम्यहम्‌ ॥ ३० ॥ ब्रह्मवेद नमत्रेणोति । मान्रग्रहणेन ज्ञानकमसमुच्चयस्यामतत्वसाधनत्वानि रासः । प्रत्यगात्मनो ब्रह्मालकलज्ञानमाजेणेवाति्यामिवृक्तो निरतिशयानन्द्‌- रूपतया युगपत्सवेकामनार्पदं ब्रह्मरूपं भाप्रोरेयेव | एतेन “सवान्कामानाप्त्राऽ- भृतः समभवत्‌ ” इति श्रुपरथ। ब्‌।णतो मवति । अन्यत्राप्यान्नात्‌ -^ ब्रह्म १ न्भ. “नं ज्ञाना । ७८४ तातपर्यदीपिकासमेता [४ यज्ञवैमवसण्डोपारभागे- वेद ब्रह्मेव भवति ” « ब्रह्मविदामति परम्‌ '” इति च । रेतरेयकशरुतिभ्या- ख्यानं समाप्तम्‌ ॥ ३० ॥ तदियाविषयं बह्म सत्यज्ञानसुखाद्रयम्‌ । संप्ारके गृहावास्ये मायाज्ञानादिसंक्निते । निहितं बह्म यो वेद परमन्पोमसन्िते ॥ ३१ ॥ एवमेतरेयोपनिषदथेपयोलोचनया कमादिनैरपेकषयेण ब्रह्मात्मैकस्वसाश्नाकता रस्य परमक्तेसाधनतवं प्रतिपाद्य तेत्तिरीयापनिषदथपयालोचनयाऽपि तथाल मरतिषादथितुं तदर्थं संगृह्य वक्तुमारयते -तद्विद्याविषयमित्यादिना । ते्तिरी- यके है-““ ब्रह्मपदास्राति परम्‌ '' इते ब्रह्मप्रतिापपादायेषया कृत्लापानष- दथेमचनारपत्रमरतेनानेन बाक्येनाज्ञानतत्कार्योपाधिसंवन्यवक्षाल्ीव्रतामापन्नस्य साधनचतुष्टयसं पन्नस्य मुक; परत्यक्चेनन्यस्य ब्रह्ममेदनमात्रेणाव्रे्यानिव्रातत दवारा निरतिश्षयानन्दाद्ितीयत्रह्मतरावाभिस्ताञ्जिज्ञासाजननाथ सूत्रितासूतरि तोऽथेः संग्रहस्तराभ्यां व्याख्यातः | तत्र श्रोतृणां सुखावब्ोधाय संग्रह भ्यारूयानमृयुदाहरणेन भ्रद्ितम्‌ । सा चवमाक्नाता--“ सत्यं क्ञानमनन्तं ब्रह्म ›› “यो वेद्‌ निदितं गहायां परमे व्योमन्‌ "“ “ सोऽश्चेते सवान्कामा. स्ह ब्रह्मणा विपथिता "› इति । तत्र जिज्ञासूनां दवानां पुनजिज्ञासाजनने परयोजनाभावात्तञ्जनक़ सूत्रभूतं वाक्यपुकतयक्तवक्षपमाणसंगत्यमिधान पुरःसरं तस्या ऋचोऽ संग्हणाति-तदिति । सवसाक्षमूत यल्मज्ञानं तद्रद्ेत्यमृतत्वसा- धनमृतपरव्रिद्याविपयतया यद्रह्य निदि तद्र सत्यादिलक्षणम्‌ । बहतिधा- त्वथेस्यानुगमात्‌ । तथाहि-परह बृहि बुद्धाविति धातुवद्धिमाच््े । सा चात्र भतियोगिविकशेषादुपादानान्निरातिश्येव विवक्षिता । सति च वस्त्वन्तरे तेन परिच्छेदादृषद्धनिरतिकश्ञयतवं भञ्येत तथाच वस्स्वन्तरछतपारेच्छद र हितमेब ्रह्मरब्दनाद्यं भवितुमहति । द्ैतपपश्चस्य तत्स्वरपेऽध्यस्ततसैव प्रतीते. सपुतस्तरस्वरुपानतिरिक्तत्वाद्‌ । तथाच षसमुषृतपरिच्छेदनिरकरणेनेव देश. काट वर तप१रिच्छदोऽपि निरस्तो वेदितव्यः | देशकारय)रपि परिकदिपतत्वेन -धस्तुनस्तद्रुपानतिरेकात्‌ । एवं द्वेतारोपस्याधिष्टानत्वेन तद्धाधपावधित्रेन ब ्नव्रिधपरिच्छद्रषहितं यद्द्वितीयं तत्सत्यम॑वष्भ्यम्‌ । इतरथा निरयिष्ठा नश्चे. निरषधित्वाधय।ः प्रसङ्गात्‌ । अतसतश्च सवेप्रकारणापि निरषाख्यः स्वेना धिष्ठाना +धित्वाुपपत्तेः । तच सत्यं स्वेदाओपरतिभातं चन्नररिष।णसमं ष. शत्तितमि°। २ ङ, °्रेतोऽर्थः। ब्रह्मी ° अ०६ | सूतसंहिता । ७८५ स्यात्‌.। अतस्तरभतिमातमेवेत्यय।द्‌पन्नम्‌ । तथाच स्व्रकाशमेव तत्परभका- यत्वे परेण वरत्वन्तरण परिच्छदानिरतिशयद्रद्धिवाचकरव्रह्मपदस्याकोपः स्यात्‌ । एव ब्रह्मपदन निरतिकयवृद्धिपरतिपादनद्रारा यदानन्प्यादिकं सूचितं तच्छ(निविवरिच्याऽऽचष्टे “ सत्य ज्ञानमनन्तं ब्रह्म › इति । एदरूपस्य च ब्रह्म णोऽनन्यश्ेषतया वेद्यत्वप्रतिपादनाद्‌ानन्द्‌ रूपस्य तथात्वानुपपततेनिरतिश्यसु खात्मकत्दम्पि तस्य स्ध्यति। अत एवाऽऽश्नायते- “आनन्दो ब्रह्मेति ग्यजा नात? "(विज्ञानमानन्दं ब्रह्म इते च | तदिदमुक्तम्‌ । सत्यज्ञानसुखाद्रयं. म।ते | नन्वतद्रह्मणः स्वरूपलक्षणं सत्यादि शब्दाश्च सत्यत्वादिपरापरनाति. प्रवु।त्तनिमित्त्काः कथ निभेदमेकरसमक्तविधव्रह्मस्वरूपं प्रतिपादयितं शक्न- बन्ति । नष दोपः । सद्धिद्‌ानन्द्करसे ब्रह्मणि परिक सपतरो भि.कसत्यज्ञाना. देषु सरमत्वादिपरापरनातिपवत्तिनमेत्तव.रपि सव्यादिक्षब्देः सत्यज्ञनानन्द- क.रसम्यक्तलेक्षःयतु शक्यत्वात्‌ | अनन्तपदं स्वन्तबच्छग्यतिरेकावट्छिन्नतया तत्स्वरूपं छक्षयाते । न चकेनेव पदेन टक्ष्यस्वरूपस्य विज्ञातत्वात्पदान्तरै. यथ्य[माति मन्तव्यम्‌ । अनृतजडइदुःखान्तवच्छन्यवृत्तिपरस्रेन सम पोजनल्रात्‌ । यथाऽऽहबार्तिककार। '' तज्रानन्तोऽन्तबद्रस्तृष्याबस्यव्र वेगेषणम्‌ | 9. स्वाथापणप्रणाच्या तु परिशिष्टो गिक्षेषणम्‌ " ,: पु वे्यस्वरूपं प्रतिपाच्च वेदनपरकारपाह- संसारक इति । सं सरव्यनेनेति संसारः । संसार एव संसारकम्‌ । अन्याकृतम्‌ । कारणभूतं तस्मिन्‌ । कार्य- भूताः स्ये पदाथ भूतमविष्यद्रतेमानलक्षणेषु जिष्वपि कटेष्येतीतानागतवतं माना्मेदंनिगुह्य वबतेनादहन्ते सत्रियन्तेऽस्मिननिति ब्पृत्पत्या तदण्या- कतं श्रतिगदगुहाङब्देन बाच्यप्‌ । तदेष बिचित्रदुधेशकायेकरणत्सप्र फाशनिप्मपशचव्रह्मस्वरूपङ्गाननिव्रत्यत्वाच्च मायाज्ञानादिसंज्गं भवति । अदि कब्देनावरिश्रा जदक्षक्तेरित्यादीनाप्पि संग्रहः । एतदेवाष्याटृतं परम- व्योमसंङ्तम्‌ । ^“ एतस्मन्लसवक्षरे गाग्याक्ाश्च ओतश मोतश्च यो वै स बहधा पुरुषादाकाशो यो वै सोऽन्तःपुरुष आकराङ्ञः "' इत्पादिश्र्यन्तर- प्रसिद्धचाऽव्यादतस्य ग्योमशब्द,भिधेयत्वात्‌ । बह्याकराशापेक्षया परमतं च वेदितध्यम्‌ । एवं च गुहायां परमे व्योमन्निति श्रुतिगते समानाधिकरणे सप म्यन्तपदे। यथाऽऽहूभ)ष्यकाराः- गुहायां परमे ग्योमन्निति सापनाधिकरण्या- ११, ई, ना५भे° | ९९ ७८६ तात्पयैदीपिकासमेता-- [ % यक्घवैभवखण्डापरिभागे- दव्याढरता काकमेव गुहा । तत्रापि निगृढाः सवेषदाथांस्िषु काटेषु कारणत्वा- दिति | तथाच कायकारणात्मना देहेन्द्रियादिरूपेण च परिणते पश्चको्ा त्मके तस्मिन्नव्याटरते निहिते स्थितमित्यथा भवति । उपरञ्ध्यभिप्रायमेतत्‌ । सबोन्तरस्य निर्विशेषस्य ब्रह्मणो विशिष्टदेशसंबन्धान॒पपत्तेः । एवमन्नमयप्राण- मयादि ब््यमाणपश्चकरोकश्षरूपेणात्रस्थिते सन्परजस्तमो गुणात्पमकऽव्यारतेऽन्त- निहितमुपलभ्यमानं सत्यज्गानानन्देकरसमद्वितीयं ब्रह्म यः भ्रत्यगात्मस्ररूप- त्वेन वेदःन्तभ्रवणमननादि साधनजनितया तादृग्रह्माकारमनोवृत्या साक्षा त्राति स इृव्यपारेष्त्सवन्ध. ॥ ३१॥ सा्नते सकटान्काम(निक्रमण सुरषभाः विदतवब्रह्मरूषण जविन्म॒क्छ न सशयः ॥ ३२॥ एवेभतस्य ब्रह्मतरेदनस्य फल्माह- सो श्रुत ३१ । काम्यन्त इति कामाः इखोपभोगाः । स वेदिता सगरोन्कामानक्रमेण युगपदेकक्षणोपारूढननश्रुते भरामोति । केन रूपणेति चे च्यते । विदितब्रह्मरूपेण स्वात्मत ग साक्षाच्छृतेन निरावरणतया सवेद्‌। समत्र सत्रितुमकाशवत्सयवस्त्यवमासकेन स्वयमकशमा- नेन चिद्रूपेण ब्रह्मणा रूपेण । ब्रह्मविद्‌वभूतसवेन्नब्रह्मार्मकः संस्तचज्ञानेन भेदश्चमहेतेरविच्रायाः स्मूटग्ुन्पूखतत्वात्स््ात्मनो निरतिशयानन्दाविमात्रेन ते ्मूतन्सवोन्सुखतिशेपानपि स्वरूपपरकार्न धमादिनिरपेक्षेण युगपद्न्या- प्नोतीत्यथेः । अक्रमणत्ति पदता श्रतिगतसदृशब्दस्थ न सादहित्यम्थऽपि तु योगपद्यमवेत्यभिप्रायो वणित भवति। तथा बिदितव्रह्मरूपेणेति वदता ब्रह्मणा विपश्चितेति श्रुतिगतततौयाऽपि पुत्रेण सद्ाऽऽगत इतिवन्न सहयोगछक्ष णाऽपि तु श्वतच्छत्रेण राजानमद्राक्षादिर्यादिवादित्थमातरे तृतीया वग्यारूयाता भवति । अत एव “ अन्ता दा इृद्पक एवाग्र आद्वीद्‌ ” “ एको देवः स्ै- भूतेषु गूढः ' इत्यादेश्रु।१।भरात्मनः पारमायतकतवप्रतेष द्‌ नन्ननाव्रिधरर।- रेषु तन्नानात्वमरततेश्च घट।काशो १द।का२ ईतिवद्‌।प।धिकभेद्‌ कर्पन याम्प्युपपत्त ततप तदेगनुपातिशत्‌ › ‹ अनेन जीवेनाऽऽमन।ऽनुविदय नामस्पे व्याकर. रवाणः'; इत्यादिश्रुत्यक्रस्५व सषटेरात्मना ज।वमावन नानाववद्हमवेश्चनास्च न वास्तवो गौवपरधाभेदो रिच्यते । अतीञ््र मेदोपजौीतरेन सहयोगलक्षणा तृतीया न युक्तेत्यामिमेत्य भाप।कार्रप्येवं व्यारूवातम्‌ । तथाऽहुः -करिम- [१ ९ [९ स्मद्‌द्वत्पुत्रस्वगदिन्पयायण नतह सह यगपद्‌कक्षणापारूढानति। ४६. दव । २. नदृ ।३घ. युरुपे। ्रह्मगी ° अ० ६1 सूततंहिता । ७८७ तेन सबहगरूपेण अह्मणाऽश्ुत इति च । जीवन्ुक्त इति । उक्तब्रह्मातमक्रिखार- धकमरेषेण प्राणेन्द्रियदेष्टादिकं घारयन्पाकृतजनवद्‌ षास्थता ऽपि मुक्त एव न पुनस्तस्य पन्धाशङ्कत्यथेः ॥ ३२ ॥ प्रतयगज्ञानविक्ञानमायाशक्तेस्तु साक्षिणम्‌ । एक बह्म च संपश्यन्साक्षाद्रह्मविदुत्तमः ॥ ३३ ॥ एवमूगक्षरानुसारेण तदर्थं प्रतिपाद्र फटितपथमाह -- प्रत्यगिति । प्रत्यगा- त्मनो ब्रह्म॑रूपत्वाच्छादकम्ञानं म्रत्यगङ्ञानं विविधं ज्ञायतेऽनेनेति विज्ञानम स्तःकरणं तदुभयरूपेणाव्रस्थिता र स््रजस्तमोगुणात्मकां मायाशक्तिः कारण- शरीरमित्याख्यायते । तस्याः साश्षित्रेन पश्चकोशान्तवेतेमाना यधिन्पात्रस्वः रूप आत्मा यस्च “ सत्यं ज्ञ नमनन्तं ब्रह्म ” इति सत्यज्ञानानन्तानन्देकरसं ब्रह्म तदुभयमेकं संपदः क्तरीत्या संशयविपयसबिरदेण सम्यक्साक्षत्कुवेन्‌ ¢ ब्रह्मविदूभ्नोति परम्‌ ” इत्यादिश्रस्युक्त व्रह्म बिद्धयेतीस्यथेः ॥ ३२.॥ व्रह्महूपत्मनस्तस्मादेतस्माच्छाक्त(माश्रतात्‌ । अपरत आकाशः संतो रञ्जुमर्षवत्‌ ॥३४ ॥ ` श्रुतौ सूतरितस्यायेस्य संग्रहव्यार्य।नानन्तरं संभवच्छङ्कमनिरासाय्‌ विस्तरन्याख्यानपपि कृतप््‌्‌ ^“ तसपा? इत्यारिना ““ इत्युपानपत्‌ "" इत्यन्तन । त।दतः पर्‌ संगृह्य प्रतिपाद्यते । तत्र ताव्त्‌ “सत्य ज्ञानमनन्त बरह्म" इति यदानन्त्यं प्रतिज्ञाते तन्नोपपद्ते बियदादिमूतभातिकपपश्चलः पणस्य परिच्छेद कवस्तवन्तरस्य विद्यमानत्वादित्याशङ्क्य तदुपपादयितु तत्सकाशात्सषटिमाह- त्रह्मरूपेत्यादिना । एवं घ्यान्नायते-- “तस्माद्रा एष- स्माद।त्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरप्भेः । अघ्ररापः । अद्भयः पायवः इते । अस्याः श्रुतरथ प्रातपादयात--त्रह्मति । तस्माच्छब्द्‌न श्रुतो बरह्मव्रिदा प्नोति परमिति व्यवहितसूत्रवाक्यनिर्दिष्टं ब्रह्म पराधशयते | एतस्मादिप्येतच्छब्देन सत्यं ज्ञानमनन्तं ब्रह्मति संनिहितमन्त्रवाक्यनिर्दिषम्‌ । असङ्खोदासौनस्य परपाथतो निरव्िद्यस्य सष्टत्वासंभव इत्यभिप्रेत्य तत्समाव- नायाऽऽह -शक्तिमिश्रितादिति । प्राणिक्रमेपरिपाकवरशेन सिसुक्षितकायंपरष- श्यीन्पुखात्तस्वरूपपरिकरिपतत्वेन ` तदाश्रिता मणाशक्तिस्तन्मिभ्नितात्तदुषा धिकादित्प्थैः । एवं माया्चक्तिवलाद्रद्यरूप।द। तन; सकाशादपश्चीडृतः ब्काकन्कष्ककक् ----------------------------------- ---------- १ बन्धा । २ घ. "ह्स्ररूपान्छ। १. कायाच । ७८८ पात्पयीपिकासमेता- [ ४ यज्ञवैभवखण्डोपारेभोगे- सृकष्पशष्द गुणोऽरकाशात्पक आकाश; संभूतः समुत्पन्न; । पञ्चफरणेन हि मतान प्ख मव्रान्त । तथार। चग्र छन्दुरर्यापनषद्‌यथकथनप्रस्ताब प्रतिर पादयष्यते । निाम्ेक्रारणवाचश्ष्दादापे पञ्चमा मव्राति हता वधानात्‌ तथोपादानकारणवावचिशब्दाद परि ^“ जनिकतुः प्रकृतिः ' इति स्मरणात्‌ । एषं चाम्र तस्मादिति पश्चमी तदुभयरूपा तन्तेणोपात्ता द्रष्टव्या । ब्रह्मव हि कायस्य जगतो निपित्तययुषादानं च| “ सोऽकामयत बहु स्यां प्रजायय ' इति फामयितत्येन स्वस्यव बहुभापेन चाभिन्ननिमित्तोपादानस्याग्रे प्रतिपादितः त्वात्‌ । बादरायणोऽपि ब्रह्मण उभयरूपतवं सत्रयामास--'' प्रकृतिश्च प्रतिज्ञा. षष्टान्तानुपरो धात्‌ » इति । ये त्वस्पशेद्रः१त्वादात्मवदाकशस्य नित्यत्वं मन्यः मान।; सभूत इत्याभव्याक्तपरतयाक्तमथमन्यथ गन्ति ते ब्रादरायणनव ' न वियदश्रुतेः ' इन्यापक्रण निरादरूताः । नु व्रियदाद्‌कायेप्रपञ्चनव वस्तुना ब्रह्मणः परिच्छेदः स्यत्‌ । तथा ब्रह्मोपादानं सरक्षीरद पिन्यायेन जगदाकारेण परिणमतेऽथवा प्रदधटन्यायेन जगद्‌,रमत इत्यन मोरन्यतरदङ्गीकतेव्यम्‌ । तथाच ब्रह्मणोऽनित्यत्वादिपरसक्तिरिर्याशङ्कंयाऽऽ१-रञ्जञसपेवदिति । न खख्वत्राऽऽरम्भवाद्‌ः परिणामवादो बा तरिवक्षितः | येनव॒प्रसञ्येत | आतु विबतेबाद्‌ एव विवक्षितः । यथा रज्जुः स्वयमविकृतैव सती मायया सपा दारेण विवतेते । एवं ब्रह्मापि निविकारमेव सत्समायाश्क्तेमिरासेन प्रियदा. दिजगदाक्रारेण बिवतेते । कारणस्वरूपाविरोभेन क। ¶भतिभासो विते । अतो ब्रह्मणो नि्विकारत्वादिघतान्नानित्यलप्रसक्तिरित्यथः । अयमेवार्थो धादरायणेनापि एत्छमरसक्तिर्निरपयवत्वशब्दकोपो पेत्यत्र निर्णीतः | एव॑ ब्रह्माकारस्य गियदादिमूतमतिकमपश्चस्यािष्टुनि ब्रह्मणि कारणे मायापरकखििततरन रज्जुसपदेवाधिषएटानःदव्पतिरिक्तत्रा९( त्वम्‌ ) । यथाच मृत्काय घटश्राबोद्‌ग्वनादिकं कारणमूतमृव्यपिरकेण।छन्धसत्तकत्वार.थुबु ध्रोदराक्रारादिरूपविरेषध्य तद्वाचकधट।दिशब्धस्य च वाचारम्भणमात्रत्वा त्कारणमृन्पान्मेव न तु ततोऽन्यत्‌ | एवं ब्रह्मकायस्यापि कारणानन्यत्वाट्र हाणस्तत्कृतपारच्छद्‌ा न श्ङ्कनाय इत्यथः ॥ ३४ ॥ आकाशाद्रायुसज्ञस्तु स्पशोऽपश्चीरतः पुनः ॥ वापोरभिस्तथा चाभेराप अद्धयो वसुषरा ॥ ३५ ॥ आकाक्चादिति । आरोपिःस्पाऽऽकाञ्चादेरनिवोच्यत्रेन कायोन्तराथिष्ठान- १. करित्वा । घ. 'णङब्दुष" | मक्ञाी+ भं ०६] सूतसं हेता । ७८१ शवायोगात्‌ “ इदं सवेमखजत यादेदं किंच ' ८ एतस्मल्लायते प्राणो मनः सर्बन्हियाणि च । खं ब्रायुञ्योँनिरापः पृथित्री विश्वस्य धारिणी " इति षिच पेण स्ैस्यापि दैन -पञस्य ब्रह्मकायत्यभ्रवणाचाऽऽकाज्ादितत्करायैदिकशेषाः रोष।पिष्ठानभ्तं तद्ुपाधिकं ब्रह्मबोपादानत्वेनाऽऽकाज्ञादित्यादिभिः पञ्चम्यन्त निदिह्यते । तस्मादासन आकशरूप पननाद्वह्मणः सक्राज्ञात्स्पशेतन्माोत्रापिरन पथायः सू्ष्मो वायुः स्व्रकारण्गुणेन शब्देन खगुणेन स्पर्ञेन च गुणदयधाः र्समुसन्नः; । वायोरा्ररति । एवं वायुरूपापन्नाद्रह्मणः स्वस्वकारणगुणाभ्यां शब्दस्पश। भ्यां सगुणेन रूपेण च गुणत्रयवान्सृ्ष्मोऽभ्निः समुत्पन्नः 1 तथाच ८ बायोरघ्निः '' इति तेत्तिरीयकं तजसो वायुपादानसश्रवणात्‌ । छन्दोग्ये च ^“ तत्तजोऽपजत "' इति सदूपद्रह्मोपादानश्रयणाच् श्रत्योर्भियो विरोधादमामा- ण्यमितिकशङ्का निरवकाशा तत्तिरीयकञ्प्युक्तरीत्या ब्रह्मापादानतस्याि- घातात्‌ । अन एव भगवानत्पासोऽप्यमुप्थमसूत्रयत्‌ ^ तेजोऽतस्तथा द्याह "! इति । अग्रेराप इति । तस्मा्चा्निरूपपननाृद्मणः सकाश्ातकारणगतेः शब्दा- द्य खिभिगणेः स्वगुणन रसन च गुणचतुषटयवरत्य आपा जाताः । अद्धो वसुं धरेति । अघ्रूपापन्नात्तस्मादेव ब्रह्मणः फारणगतगुणचतुष्टयेन स्वगुणेन च गन्धन पञ्चगुणा पृथिवी समत्पक्ला ॥ ३५॥ तानि भृतानि सुक्ष्मणि पञ्चीद्धल शिवाज्ञया | तष्य एव सुराः बृष्ट बह्मण्डाख्वामद्‌ मया ॥ २३९६॥ [क रि > क ® ॐ भुवनानि विरिषष्टानि निमितानि शिवाज्ञया । क. ^ = [ब ( ब्रह्माण्डस्योद्रे देवा देवाश्च विविधा अमी ॥ ३७॥ देवादयो मनुष्याश्च तथा प्श्चदयो जनाः। सः ९ ^ तत्तत्कभानुरूपेण मया सृष्टाः शिवाज्ञया ॥ ३८ ॥ रुतौ ^‹ पृथिव्या ओपषरथय ओपधीम्पोऽन्नपन्नारपुरष; ”' इति मौतिकमोक्त- पपश्चसष्टिराश्नाना तं संगरृहाति-- तानीति ¦ परेश्वर पृष्टानि विवदादिमूषम- भृतानि तानि तदाज्ञयैव पश्चीकरणेन रथूीद्रत्य तत्कागभूतं ब्रद्मण्डादिकं मया निर्भितपिति ब्रह्मण उक्तिः । पररिवो हि स्वसृष्वरियद्‌ादिसूष्ष्ममूतोषा धिकः सन्दिरण्यगरभो यः परथमः शरीरी पजापतिब्रह्येति च शब्देव्यंपदिश्यते तत्कतक पए ह सवा भावत्कः सगः | ब्रह्मण्डसगस्य म पृथिव्पादिलो कास्तेषु चोषधिवनस्पत्यादरिकं स+ भोग्यजातं देवासुरमनुष्यादि भोक्तुं ७९9 तात्प्दीपिकासमेता-- [ ४ यजञतैमवरण्डोपारभागे- शष्टवानस्मीस्यैः । देवा इत्येकं संबोधनम्‌ । देवादय इति । ` अत्र देवक्ष्द्‌ कमदेवामिपाथः । अन्येषां देवानां देवा इति पदेन पृथक्पतिषादितत्वात्‌ । त्तस्कमानुरूपेणेति । तत्तत्माणिकरृतपरि पकपण्यपापनिवहस्य वैचिच्येण तफलभूतविचित्रसुखदुःखोपभोगाय देवमनुष्ादेमेदेन नानाविधमोगायत- नानि निर्मितानीत्यथेः । सत्स्वपि सर्वषु प्राणिषु पुरुषस्येव विधाधिक्रार्‌ इति तस्येव छृष्टिः श्रुत्या प्रिपादिता । अत एव तैत्तिरीयके पुरुषाकारप- रिणतदेहमध्ये ऽवरस्थितस्यव्राऽऽत्मनो ज्ञानविजेषाविमातरेन वियाधिकारः श्रयते । (४ पुरुपत्वे षाऽऽविस्तसमात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं बदति विज्ञातं पश्यति वेद्‌ श्वस्तनं षद्‌ लोकालोक मर्त्येनामरतमीप्पति " इति ॥ ३६ ॥ ॥ २७॥ ३८ ॥ अस्थिज्ञास्यादिरूपं यच्छरीरं भाति देदिनापर । तस्मास्राणमयो ह्यात्मा विि्चश्वःऽऽन्तरो यतः ॥ ३९ ॥ अक्ञपरिणामरूपपुस्पशरीरनादरातम्यापन्तस्याऽऽत्मन; सवीन्तरग्रह्मरूपतवं प्रतिपादयितुं बाह्माभ्यन्तरमवेनान्नययप्राणमयमने(पयतिन्ानमयानन्दमयाख्य। च कोशाः प्रतिपत्तिम।कयाय “८ सवा एष पुरुषोऽन्नरसमयः" इत्यादिना श्रुतौ प्रतिपादितास्तान्सं॑गृहाति --अस्थीत्यादिना । तत्न तादन्लीवभावर नावस्थितस्य नणि शरीराणि भवन्ति स्थृलमूष्पकारणालना । तच्राल्ञरसप- रिणामरूपं पाट्‌ङारिक्र र्थलक्ञरीरं तक्तादारम्पापननोऽन्नपय आमा भवति | ५स वा एष. पुरुषौऽन्नरसमयः ` इति श्चत। तच्छब्देन प्रढनमालसमानं परमृद्य तस्यःज्लमयत्वप्रतिपादनात्‌ । एवं पराण।दितक्ष्वमाणक्ोतादातम्येन म्ाणमयादिल्ममि तप्याऽञत्मनोऽपिगन्तग्यम्‌ ।! तस्य चाक्नप्रिणापररूपरस्य स्थुलशरीरस्याऽऽत्पस््ोपदेशन ` स्वशरीरादन्यस्य पुत्रामित्रकछत्रादेर।त्मत्र. श्रमो निवतिंतः । तस्य.मध्ये ऽपिं सुष्मम्‌ रन्धं त्सप्तदशरं लिङ्क तदात्मनः मरकष्मशषरीरं त्दुभयस्य हेतुभूता या मङिनसत्सपरधानाञग्िच्ा सुषुप्राववमास्तते सा त॒स्याऽऽत्मनः कारणक्ञरीरम्‌ । तत्र मक्ष्मक्षरीरे प्राणमयमनेमयविङ्नानमयाख्य षशत्रयान्तमावरः । आनन्दमयस्तु कारणगर॑रमिति भिविकः। सच्वरजस्तमो- गृणासपकपायाकरायेत्वाद्भू गन्यपि गणत्र यात्मकानि । तत्र वियदादिसृक्ष्मम्‌तानां ये पञ्च रजोरास्तेरारन्धानि वाक्पाणिपरदादीनि पञ्च कर्मह्द्रियाणि । तद्रन- १. ड्‌, रुषे त्वेबाः । २ च. विज्ञाने । ३ ग. शिज्ञानं। ४, ङ, इ, यवधरत््य। ५ क्च, ' पादुपयुपस्थानि । । नहमगी° अ० १ | सूतसंहिता । ७५१ श॒समुदायारग्धः प्रणनादिक्रयाहतुः क्रियारक्तयात्पकः प्राणस्तस्य भाणा- पानाद्याः पञ्च हत्तयः | एवं पञ्चप्राणक्रमन्द्रियरूपप्राणमयक्रो शवि शिष्टस्याऽउत्मन उपदेशेन बहयस्यानात्पत्वं॒प्रतिपादयति श्रुतिः “^ तस्माद्वा एतस्मादन्नर- समयादन्याऽन्तर आत्मा प्राणमयः ? इति । तदेबाऽऽह-- अस्थीति । अन्नम- यस्याऽऽत्मन उप।धिभूतं यद रिथस्नाय्य(दिरूपमन्नकार्य षाटृकौरिकरं क्षरीरं तस्पात्सकाङ्ञोदुदोरितप्राणमयकोर विरि आत्मा विभिन्न एष ज्ञातव्यः | यतः कारणाद्‌यमान्तरोऽन्तर देहमध्ये वनमानोऽनभ्‌यते । अतो बाह्यादेहतस्राणमय आत्मा त्रियेकरेन प्रत्येतव्य इत्यपः । अन एवासिकोशेद्रहिराच्छादकत्वतामा- न्य्ादन्ञविकारस्य देहस्य दोश्त्वम्‌ । एवमुचरत्रापि मनोमयाग्रात्मो पदेशेन पस्य पूत्रेस्य बाह्यतया विविक्तत्ेनाऽऽत्पत्वचपनिरसाकोश्चरूपत्वमवगन्त- व्यम्‌ ॥ ३९ ॥ म 4 थि १ (की ¢ ® ¢ योऽयं प्राणमयो ह्यात्मा भाति सतरशरीरिणाम्‌। ततो मनोमयो ह्याला विधिन्नश्राऽ{न्तरत्वतः ॥४०॥ एवं प्राणमयापदेरेन बाह्यस्वान्नमयस्याना पलं प्रतिपाद्य प्राणमयस्यापि फोशचरूपतरेनानात्मलत प्रतिपादयितुं तस्पादेप्वान्तरं मनोमयमातमानमुपदि श्चति शरुतिः -- “तस्माद्र एतस्माल्ाणमयादन्योऽन्तर आत्मा मन,मयः' इति तत्सेगृहानि- योऽयमिति । वियदादिपश्चमूक्ष्पमूतसत्साशरारग्पापि श्रोत्रा दोनि पश्च ज्ञानेन्दिशाणि तत्सच्ांशसमुदायपरिणापरूपमन्तःकरणं तदुपादान- भूतस्य सस्स्याऽऽमसवरूपभूतसुखपकाशामिव्यज्चकसामध्यसद्धावात्तत्कायम- न्तःकरणगपि स्वरूपस खामिन्यञ्चकट् रयातमना स्वरूप५क।श।भिव्यञ्ञकट स्या- त्मना च द्विधा परिणमते । तन्न पवाश्ामिव्याज्ञका दचिरपीषद्रनोनुेधत्संकस्प- विकरपालिका मनःसंज्ञा ठमभते । रजःसस्पशचविरह।च नेम॑र्ये साति निश्चय. रूपा रूती बुद्धधयाख्पां छभने । एव मनोबुद्धमेद भिन्षत्तिमदन्तःकरणसदष- तानि चश्षुरादीन्दरियाण्यापि बिमसनिथ्यरूपद्वेविध्गानजनक्स्वेन द्विविधानि भवन्ति । तन्न विमशज्ञानजनकपश्चन्ननेद्रयसहिनपनःसन्नकवृत्तिमदन्तः फरणे(पाधिविशिष्ट आत्मा मनोमयः । सच प्रगुक्तासणापानादिसं्रासराणं मयादान्तरस्मेन विभिन्नः | तत्र देतुगह-आन्तेरस्वतत इति । अन्तरस्थ. तार्मस्बरूपयैतन्यामिन्यञ्जकत्वलक्षणात्समावमदादान्तरत्वमित्ययेः । प्राणम. यस्तु रभःपरिणामरूपत्वान्नोद रितं चिस्मकशमभिव्यन क्ते । अत एव सुषुपी ~~ 0 रिषि रपि १४. तदेतद । २. न्तर; खतः।१थ. इ. नतरः सर्वः ५९२ तात्प्दीमिकासभेता [ ४ यज्ञपैभवखण्डोपारैभागे- सत्यामपि पराणवृत्तौ जाग्रचेतन्यस्य वरिशेषाभिव्यक्तिनं हृयते । उच्छु(सनिः. श्वासादिक्रियाभवतेकः सन्ननमयदेहस्य धारणमेव केवलं करोति । तथाच माणवाक्यम्‌ ““ अहमेतरेतत्पश्वधाऽऽत्मानं परतिभज्येतद्धाणमन्टभ्य त्रिधा रयामि ” इति । एवमनयोषितिक्तरूपत्वान्मनोमय आत्मा प्राणमयादूःन्तरो विविक्त. प्रत्येतव्य इति भावः ॥ ४९ ॥ न, , # य त ^ 11 [^ >) योऽयं मनोमयो ह्यास भाति सवेशरीरिणाम्‌ । अव 2. विज्ञानमय आला च ततोऽन्यश्चाऽऽन्तरो यतः ॥४१॥ एवं भ्राणमयस्य बाह्मत्येन को्चरूपत्वादेनात्पखं प्रसाध्य मनोपयस्यापि तथात्वं पमरतिषादारतुं तस्मादप्यान्तरं विज्ञानपयमात्मानमुपदिशषति श्रुतिः - तस्माद्रा एतस्मान्मनोमयादन्योऽन्तर्‌ अत्मा विज्ञानमयः" इति तत्सगृह्णाति- योऽयं मनोमय इति । प्राग्दी रितसीत्या निश्वयज्ञानजनकचक्षुरादीन्द्रियसहित- बुद्धया रूयवृततिमदन्तःकरणिरशिष्ट आत्मा विज्ञानमयः । विज्ञायतेजननेति- विज्गानमक्तविधमन्तःकरणं तन्मयस्तद्विकारः । स च विमक्ेरूपान्पनोमया दान्तरस्ेन विभिन्नः । आन्तरसवं च रजःसंस्पशेतिरहेणान्तरवस्थितासमचै- तन्यस्य निश्रयरूपेण विज्ञेषतस्तन्नराभिव्यक्तेः। अनुष्टेयपदायेविषयनिश्वयङ्घान- घत एव {्राकपम्णोरधिकार इत्यभिमेत्य विज्ञानमयात्मनो यङ्गादिक्रियाह- तुस्रमान्नायते - ^ निज्ञानं यज्नं तुते कमणि तनुनेऽपि च ” इति ॥ ४;॥ विज्ञानमय आमा यो विभाति सकलालनाम्‌ । अनम्दमय भत्मा च ततोऽन्यश्वाऽऽन्तरो यतः॥४२॥ मनामरबद्धहनमयस्यापि बद्चत्ेनानात्मल्वं म्रतिपाद्‌यितुमस्मादेप्यान्तर्‌ पानन्दमयमात्मान श्रतिरूपाद्‌श्चति ' तस्माद्रा एतसपाद्रज्नानमयादन्यारन्तरं आत्ाऽऽनन्दमयः'' इति तत्सगृह्णात- विज्ञानमय इति । व्रेद्यक्रमणाः फटम्‌तं सखमानन्दस्तदभिन्यञ्चफोपापधेविश्टं आत्माऽऽनन्दमयः । स च॒ फलरूपले- रान्तरङ्कल्रादफटरूपापरज्ञानमयादान्तरो [िावरक्तश्च स एवाऽऽत्मलत्वन बाद्धभ्यः। व्ेङ्ञानमयस्तु त्त्फलसाधनमूतावेचाकनष्पादकतया बरद्रङ्कतवाद्रद्याऽ नात्मा । एवं मराणमयादिकोशत्रयस्य विवेकेनाऽऽ्मनः सूर्म रीराद्पि विवेकः सिद्धो भवति । (८. [क न्द भय ज्ञानेन्द्रियाणि पश्वेव तथा कमन्द्ियाण्यपि। धायवः पश्च बुद्धि मनः सप्तदश विदुः" ॥ ब्रह्मणी ० अ० ३] सूतसंहिता । ७९३ इति हि सुक्षपक्चरीरस्वरूपम्‌। एतस्येव सप्नदृशकस्य प्राणमयादिकोश्चनयसरूपेणाव- स्थितस्य प्रतिपादितत्वात्‌ । एवं स्थूल सृुक्ष्पश्ररीराभ्यामात्मनः सिद्धेऽपि वितरेके कारणशर।रादपि तस्य विवेकेन भवितव्यं तदथमिदं चिन्तनीयम्‌ । किमान मय एव सवान्तर आत्मोत ततोऽप्यान्तरमन्यद्रह्यासिति तदेव सबोन्तरमा- त्मत्वेनाभिमतम्‌ । अ.नन्दमयस्त्वन्नमयादिवत्सोपाधिक एति | तज्रान्योऽन्तर आत्माऽञनन्दमय इतिवदस्मादन्पस्याऽऽन्तरस्माऽऽत्मनोऽनुपदेश्षान्मयटो विकार प्रायपठितस्य तद्वधेन प्राचुयाथतयाऽप्युपपत्ते; मियरिरस्त्वादीनां रोपाभि त्वेनाप्वस्मिन्समवरात्‌ ^“ यदेष आक्राश्च आनन्दो न स्यात्‌ ”» ^“ सेषाऽऽन- न्दस्य मीमांसा मवति " इत्याद्मानन्दक्षब्दाभ्यासस्य “ वसन्ते वसन्ते ज्योतिषा यजेत ' इति ञ्याति-श्ब्दस्य ज्यातिष्टोमप्रतिपादकल्ववदानन्दमयपातस्वेन योजयितुं शकयत्वादभ्यस्यमानः स एव सवान्तर आत्मेति चेत्‌ । मेषम्‌ । ! ब्रह्म पुच्छं प्रतिष्ठा › इत्यानन्दमयादि सवोधारस्य सवान्तरस्य ब्रह्मण उपदे श्ात्तत्खदत्र भराधान्येन विवक्षितम्‌ । “^ ब्रह्मविदा प्राति परम्‌ " इति फल बह्ह्मात्मन्नानं प्रक्रम्य “ सस्यं ज्ञ।नमनन्तं ब्रह्म ' ^“ ब्रह्मणा विपधितेति " ^ अस्ति ब्रह्मेति दे्ेद्‌ ' इत्येवमभ्यस्यमानल्वात्‌ । अभ्यासो हि तात्प॑- लिङ्गम्‌ । ८ उपक्रमोपसह।रावम्यासोऽपुत्रता फलम्‌ | थेवाद्‌ापपत्ता च लङ्क तात्पयानणय ॥ इयुक्तत्वात्‌ । ब्रह्मशब्दोऽप्यपरिच्छिन्नि निविकारे ब्रह्मणि मुख्यः । न तु सावयव आनन्दम्‌ । न चतस्य ““ ब्रह्य पुच्छ प्रतेष्ठा `` इत्यानन्दमयावयव- त्वश्रवणादुप्राधान्यमिति मन्तव्यम्‌ । ब्रह्म »» पुच्छमिति पददरयरूपाद्राक्याल्मणे- यमानस्यावर यवत्वस्य ब्रह्मपदशरुत्या बाधात्‌ । श्रुते।ह वाक्याद्व्ीयस्त्वात्‌ । आनन्द शञब्दाभ्यासः सोऽपि निरतिशयनिविंकारसुखरूपे ब्रह्मणि भ्ुख्यः । ८ विज्ञनमानन्द्‌ं ब्रह्म ? ^“ आनन्द ब्रह्मेति व्यजानात्‌) इत्यादिश्तम सिद्धेः । ययत्राऽऽनन्दमय एव्र सवोन्तर आत्मा स्यात्‌ “ असन्ञेव स भवति । असद्रष्येति बेद चेत्‌ ” इति श्छोकोदाहरणमसेगतं स्यत्‌ । तथा ““ पतमा- न्दमयमा्मानमुपसंक्रामति " इत्यन्नमयादिवदु \संक्रमितत्वप्रतिपादनं नोपप- गेत । अन्यस्योपपक्रमितव्यस्याभावात्‌ । तस्माद्रद्यव सत्रान्तरं स्वभाधान्येन निर्दिषिर्यद्घकतम्यम्‌ । पुच्छशञ्दस्त्ववयवपरायपठिताऽप्याधारत्वमात्रल षः । एवं चाऽऽनन्दमय इति मयटो विकरारमरायपाडेऽनुग्रहीतो भवति। | १. हा. एरमा९। ६१९ ७९४ तात्पयदीपिकासमेता-- [ ४ यज्ञषैमवलण्डौपारमागे- तस्मादन्षमयादिवदानन्दमयोऽप्युपापि विश्चिष् इति सिद्धम्‌ । एतच्ाऽऽनन्दमयोऽ- भ्यासादिस्यधिकरणे निर्ण।तम्‌ । स चोपाधिः प्रागुदीरितसाच्िकान्तःकरण- परिणामरूपाऽऽत्मस्वरूपसुखाभिम्यञ्जिका इत्तिः । सा च प्रियमोदादिभेदेन बहुधा भिद्यते । निरतिक्षयानन्दो ह्यात्मनः स्वरूपम्‌ । तच्च शुभकर्मापस्था- पितिष्टपुत्रवित्तकटत्रादिदकषेनलाभोपभगजनितेः प्रियमोदादिसंजगकैरन्तःकरण टृत्तिविशेषेरभिग्यजञ्यते । अभिव्यक्तं च तदिषयसुखमिति छोको व्यवहरति । तत्र क्षणिकत्वमभतीतिस्तु व्यञ्जकोपाधिकृता । तथाव्रिधाश्र वृत्तयः स्वापप्रल- यादा स्वकरणे सत्रे टीयन्ते । तथाच कारणात्मनाऽस्थितं तथ।विधष्टत्तिकं मलिनसत्छपमरधानमरिद्रापरपयांयं भावररूपाज्ञानमेवाऽऽनन्दमयोपाधिर्विव्षितः स चाऽऽनन्द्रऽन्तःकरणवृत्तिविरेषेऽभिन्यज्यते । तथा विविक्ते परसननेऽन्तः- फरण आनन्द इति च वदतो भाष्यक।रस्यापि कारणसचपरत्वमेवाभिपरतोऽथं इति व्यारूयम्‌ । ये न्यथा व्धाचक्षते तेषां तथाविधादज्ञानाद्विवेको न कृतः स्यात्‌ । ईटग्विधोप।पिविशिष्टो योऽयमानन्द्मयः सोऽयं प्रागुक्तरीत्या षिद्ठान- मयाद्‌ान्तरो ज्ञातव्य इत्यथः ॥ ४२॥ धि वि # ४ योऽगरमन्नमयः सोऽयं पृणः प्राणमयेन तु । मनोमयेन प्राणोऽपि तथा पूर्णः स्वादतः ॥ ४३ ॥ तथा मनोमयो ह्याल्मा पुणा ज्ञ(नमभन तु । भानन्देन सदा पृणस्तथा ज्ञानमयः सुराः ॥ ४४॥ एव पश्च कोशाः प्रतिपादिताः । तत्र बह्यप्य बाह्मस्यानरेपमयादेरान्तर णाऽऽन्तरेण बोरेन यत्पुणेतं श्रुतिः प्रतिपादयति “तेनैष पृणैः । सवा एष पुरुषविध एव इति तत्संग्रह्णाति-योऽयमिति । योऽयं मतिपत्तिसौ.- कयोय शिरःपुच्छपक्षन्तरादिभेदेन परिकद्पितोऽन्नमयः कोश्षः सोऽयं स्वस्मादान्तरेण तथागरिधपरिकदिषताबयवेन भाणमयेन पूणे; । यथा मुषा कारा प्रतिमा सखात्मनिषिक्तंन द्त.म्रेण सवशः पुयेते तद्वत्‌ । एवयुत्तरत्रापि याजना ॥ ४३ ॥ ४४॥ तथाऽऽनन्दमयश्वापि ब्रह्मणाऽन्पेन साक्षिणा । ` संव न्तरेण संपुणा बरह्म नान्येन केनचित्‌ ॥ ४५॥ १, 'स्तिकमं म | २ क्ष, ध्यं ्रत्यगु" । ३ ठ, तत्तता्नेग । र्गी ० भ०१। पूतसंहिता । ७९५ प्रह्मणाऽन्येनेति । यचष्यानन्दमयादन्योऽन्तर आल्मोति पृथङ्निशो नारित तथाऽपि ^ ब्रह्म पुच्छं प्रतिष्टा” इत्यानन्दपयाधारस्वेन निदिं सत्य- हवानादिशक्षणं स्वात्मान माय।परिकल्पिताश्नमयादिसकलानास्मवस्तुसाक्ष- भूतं पञचकोशान्तगंतं सर्वान्तरं यद्भह्म यस्य च तादारम्याध्यासादन्नमयादयोऽ. प्यारमानः स्युस्तेन सवाधिष्ठानेन साक्षिचैतन्यरूपेण बह्मणाऽऽनन्दमयोऽपि पर्णो व्याप्तः । ब्रह्म नान्येनेति । उक्तविधं ब्रह्म तु देशकालवस्तुकरतनिविधपरि- च्छद्र हित्येनाद्विपी यत्वादन्येन केनचिदपि वस्तुना न व्याप्तुम्‌ | स्वयमेव सवेमापुयोपरिच्छि्ने तद्रेत इत्यथः ॥ ४५ ॥ यदिदं ब्रह्न पुच्छार्यं सत्यन्नाना्पासमक१ । स रसः सव॑दा साक्षान्नान्यथा सुरपुंगवाः ॥ ४६ ॥ एतावता निदितं गुद्यायामिति मन्न्रवाक्ये यहूदानिदितत्वे ब्रह्मणः प्रदतं तद्रयारुयातं मवति । तथाविधस्य सवान्तरस्य ब्रह्मणः प्रतिप्युपायत्वेनाक्षम- यादिपश्च कोशाः प्रतिपादिता न तुपासनाथा; । ननु “येऽन्नं ब्रह्मोपासते ये भाणं ब्रह्मोपास?” इत्यादिमन््रवाक्यादक्नपयादीनाग्रुपासाङ्घत्वं भरतीयत इति चेत्‌ । भेवम्‌। श्राखन्तरीयस्योपासनाभरकरणस्थस्य “अन्नद्र प्रजाः प्रजा- यन्ते इत्यादिमन््स्य श्रुत्या कोश्चत्वेन भतिपादिताज्ञपराणारिसद्धत द्रढयितुं तत्तत्कोशावसाने संबादस्वेनोद।हृतत्वात्‌ । य््रैवोपासनाविधिः स्यात्तं परमा- त्मनो मनोमयकोशोदाहृनश्छोकेऽप्युपास्तिचोदना श्रूयेत । न च श्रूयते। अतो मनो- मयकोशस्य तवरदुपदेश्षायेलमेव न तूपासनायेत्वं तरसामान्यादत्र(पि तथेत्यङ्गी- कायम्‌ । इतरथोपासनोपदेशरूपरतिपाध थभेदाद्वाकयमेद्‌ः स्यात्‌ । संभवति च तदैक्ये तद्धेदो न युक्तः ““ संभवत्येकवाक्यतवे वाक्यभेदस्तु नेष्यते? इति न्यायात्‌ । एषं सवोन्तरं ब्रह्मोपदिश्य तस्य निर्विेषलरेन बाङ्मनसातीतत्वा- दसस्वमाश्रङ्म्ध तक्निरासाय मन्त्ोऽयगुदाहृतः “असन्नेव स भवति । असद्ृह्मेति षेद चेत्‌ । अर्ति ब्रह्मोति चेद्द्‌ सन्तमेनं ततो विदुः" इति । तन्न यत्प्य सदेव ब्रह्म तथाऽपि तदस्तीति वेदनीयमित्येवेविधायेस्य स्फुरणाच्छिष्यस्य संशयो भवाति । किमसदेव बरह्मोत सदेवेति । तथा तस्य ब्रह्मणः सवेगतत्वाद्‌- विद्रनपि तद्ह्म प्राति न वा। यदि न प्रा्मोति तत्सामान्याद्भदानपि तद्रह्म न भ्ाद्ोति भास्ोति वेति । तरेत विद्वदविदद्िषयो प्रश्नौ श्रुत्येव प्रदरितो । ५८उत।विद््‌ नं लोक प्रेत्य कश्चन गच्छति । आहो विद्वानमुं रोकं मत्य कश्चि- १. सुरपत्तमाः। रध. ह, विधिपरस्याऽऽत्म' । ३ व. क्ष. ध्नोतिवे"। ४. क्च द्ददि°। ७९६ तात्पथदीपिकासमेता- [४ मत्तवैभबखण्डोपारभागे- स्समश्ुता २ उ'” इति । अत्र ष्टुतिरविचाराथां । एतेषा त्रयाणाघुतरभूता श्रुतिः “सोऽकामयत' इत्यादिका । तन्न रसरूपत्वाह्र्मणो यदस्तित्वं तत्मतिपादितं रुतौ “रसो वे सः । रसं हेवायं रभ्ध्वाऽऽनन्दी भवति"? इति तत्पगरह्याऽऽह- यदिदामिति । “ ब्रह्म पुच्छ प्रतिष्ठा ” इति यदिदं पञ्चकोशान्तरेऽपरोक्षतया भासमानम्‌ "“ सत्यं ज्ञानमनन्तं ब्रह्म › इव्युदीरितरक्षणं श्रह्म सोऽयं पधुरा- दिरसवत्सवंदा मरत्यग्रष्टिमि्योगिभिः सान्षादेग्यवधानेनाऽऽसादनीयत्वाद्रमः ॥ ४8 ॥ एतमेव रसं सक्षाह्वब्ध्वा देही सनातनम्‌ । सुखी भवति सर्व॑ नान्यथा सुरसत्तमाः ॥ ४७ ॥ एतेद्रसात्मकल्वभरुपपाद यति-- एतमेवेति । आत्मज्ञो हि देश सनातनमनाध्- नन्तमेतमवाऽऽत्मानं निरतिज्ञयानन्दरूपतया रसामकं स्वात्मान साक्षात्कृत्य सर्वेषु देशेषु सर्वेष्वपि कषु सुखौ भवति। एतद्वयतिरिक्तमधुराग्रनित्यबाह्यर सरमे तु कचित्कदाचिदेव सुखित्वम्‌ । अतां विद्रदनुभववर।दस्य रसात्मकः त्वमतो रसस्वाद्रह्मणोऽस्तिसवं सिद्धमित्यथेः ॥ ४७ ॥ | असत्यस्मिन्परानन्दे स्वात्मन्रतेऽखिलात्मनाम्‌ । जं तः ध भ (> 9 वे न के जीवति नरोदेवाः केः वा नित्यं विचष्ठते॥ ४८ ॥ पुनरपि तत्साधना्थ श्रूयते “ को ह्येवान्यात्कः प्राण्यात्‌ । यदेष अकाश आनन्दो न स्यादेष छयेव्राऽऽनन्दयाति ` इति तत्तगरृह्ण।ति-अपत्यस्मिन्निति । यादि प्राणिनां शरीरमध्ये परमव्योमसज्ञकेऽव्याकृताकाशे स्वात्मभूतो निरतिश्- यानन्दरूपोऽयमाल्मा न स्य।त्तदिं को बा जन्तुजौवति प्राणव्ारणं करोति को वा प्राणनादिचेष्टा नित्यं कुयोत्‌ । तत्सत्ताव्यतिरेकेण तत्रऽऽरोपितस्य सानु पपत्तेः । अत आरोपितकाय॑सन्रानुपपत्या तत्कारणस्य ब्रह्मणः सच्च- मङ्ककतैव्यमित्यथेः ॥ ४८ ॥ अ % श क तस्मत्सवातनां चित्ते भासमानां रसो हरः। आनन्दयति दुःख।द्ये जीवात्मानं छपाबरात्‌ ॥ ४९ ॥ तस्मादिति । यस्मरादेवमानन्दरूपो विध्यते तस्पात्सवभरागिहृदय अपरो. श्येण भासमानं ब्रह्म रसशब्दाभिधेयं भवति । कुतोऽस्याऽऽनन्दरूपतेत्यत अ(ह-- आनन्दयतीति | यस्मादसो सेसारदुःखामिभूतं जीवासानं तत्छृतध- मह्ममी° अ ०६] सूतसंहिता । ७९७ मोडुरूपेण र खयति तस्मादस्याऽऽनन्दरूपत्वम्‌। अत एव चान्य्राऽऽन्नायते-- ८ एतरयेवाऽऽनन्दस्यान्यान भृतानि मात्रा्ुपजीवन्ति ” इति ॥ ४९ ॥ र (~ [३ यदा द्यवेष एतरिमिन्नदश्यत्वादिलक्षणे । न्य. = न+ निभदं पमेकत्वं विन्दते सुरसत्तमाः ॥ ५० ॥ ५२१ + द + तदैवाभयमत्यन्तं कल्पाणं परमामृतम्‌ । स्वात्मभूतं परं ब्रह्न स याति स्वर्गवासिनः ॥ ५१ ॥ भयाभयदहेतुतयाऽपि ब्रह्मणः स्वं समा्थेतं भ्रुतौ-- ““यद्‌ हेवेष एतस्मि. सष्टदयेऽनात्म्येऽनिरक्तऽनि खयनेऽभयं प्रतिष्ठं विन्दते । अथ सोऽभयं गतो [+ करं [१ [ [न (य [^ भवति । यदा हेवेष एतरिप्रभमदरमन्तरं कुरुते । अथ तस्य भयं भवति"! इति तत्संगह्णाति-यदति । अद्ृश्यत्वादीत्यादिशन्देन श्रुतयुक्तानारम्यादिसंग्रहः | यदा खस्वेतस्मिन्साक्षिरूपे ब्रह्माणि । विरूपे । अदृश्ये दृश्यभपश्चरहिते । अनात्म्य आतपनः संबन्धित्वादात्म्यं रथुलश्रीरं तद्रहिते । अनिरक्ते सृधष्पभूतारब्परत्वा तसृक्ष्ममपि तन्निरुच्यत इति निरुक्तं छिङ्खश्चरीरं तद्रहिते । श्रयते हि-“न तस्य कायं करणं च बिद्यते '” इति। अनियने । निदीयतेऽस्मिन्कार्याक।रभपश्च इति निलय भावरूपमज्ञानं कारणशरीरं तद्रहिते । एव॑भूते ब्रह्मणि निर्भेद पहमन्यो ब्रह्मान्यदित्येवविधमेदरहितं पारमाथिकमेकलं श्रवणमननादिसाधनैः साधको विन्दते छभते तदेव तस्मन्नेष समयेऽभयं भयरहितम्‌ । भयहेतोर्भेद्स्य निव त्त्वात्‌ । मेदो हि भयहेतुः । “द्वितीयाद्वै भयं भवति इति श्रुतेः । निरतिश्षय- निर्विक।रानन्दरूपतयाऽत्यन्तशो भने परमं सर्वोत्ृष्टममृतं कदावेदप्यनश्वर- मेवेमूतं परब्रह्म स ब्रह्मात्मेकत्ववरिद्याति प्राप्नोति ॥ ५० ॥ ५१ ॥ त पै [9 ~ 47 यद्‌। यवैष एतस्मिन्नत्पमप्यन्तर नरः । १ [क (| [4 वजानाति तेदा तस्य भय स्यान्नात्र सशयः ॥५२॥ यदा खस्ेतस्मन्लक्त क्षणे ब्रह्मण्यट्पपप्यन्तरं भदं॑पर्यति तदा तस्पा- मन्यः ससार म्तोऽन्यद्रहेत्येवं मेददाशंनस्तद्रह्य भयं भयहैतुः स्यादित्ययेः ॥ ५२॥ ` सर्वैषामात्मभतं यद्र सत्यादिलक्षणम्‌ । उदास्ये तस्ुरशष्ठा यथाजातजनं प्राति ॥ ५३ ॥ ज्मन्न --------------------------------------------------~--~~----~~------------- ञ्ज, शक्षिणे । ८.९८ तात्पथदीपिकासमेता- [ ¢ यकवैमबखण्डोपरिम- ननु ब्रह्मणः सरमैत्र सामरे नाबस्थानासक्षपतायोगाच्च भेददरिनोऽप्यभ- यप्राप्निः किं न स्यादिति तग्राऽऽह- सर्वेषामिति । भेदद्चिंनापमददिनां च सर्वेषां हद यमध्य आस्मश्वेनोपलभ्यमान सत्यादिलक्षण यद्रह्य तन्परसजनं मत्युदास्त उदासीनमेव भवति । अनधिकरारिणं भ्र्युदासीनमेव ब्रह्म तस्य ब्रह्मजन्ासापराङ्शुखत्वान्न प्रकाक्चत इत्यथः ॥ ५३ ॥ सम्यग््ञानेकनिष्ठानां तदेव परमं पदम्‌ । तदा खात्मतया भाति केवटं छृपमरा सुराः ॥ ५४ ॥ ये स्वद्वितीयनिरतिशषयानन्दब्रह्मातमकेत्वविषयनिरिचिकित्ससाक्षात्फारन्ननै- कनिष्टास्तेषां पद्‌ पदनीयं परमं सर्बत्छष्टं मायातत्कायोतीतं तदेव केवलं ब्रह्म तदा तास्मिन्ाक्षात्कारसमये स्वात्ममावेन कपया माति परकाशते । अत एवा- न्यत्राऽऽन्नायते- “नायमास्मा प्रवचनेन रभ्या न मेषया न बहुना श्रुतेन । यमेतरैष हृणते तेन छभ्यस्तस्यैष आस्म दिष्ृणुते तनुं स्व्राम्‌ "' इति ॥ ५४ ॥ तस्वेषाधीतवेदस्य सहाङ्गः सुर{गवाः । मननेन विहीनस्य भयहेतुः सद्‌। भषेत्‌ ॥ ५५ ॥ ' यस्तु सत्यधिकारे मननादिसाधनेन तत्स्वरूप न साक्षात्करोति तस्याऽऽस्यापएहतस्य ब्रह्म भयकारण स्यादित्याश्नातम्‌ । तस्व भयं विदु- षो ऽमन्वानस्येति तस्सेगृह्णाति -- तक्तेषेति । तदेव ब्रह्म तु साङ्कन्ेदाध्यापे- नोऽपि ब्रह्मसाक्षात्कारनिपित्तं मननमकुवरीणस्य भयहेतु्मवतीर्यथेः ॥ ५५ ॥ भीषाऽस्मात्पवते वायुर्भीषोदेति दिवाकरः पषाऽस्मादाप्रारन्द्रश्च मुत्युध(वातं पञ्चमः ॥ ५६ ॥ चक्त ब्रह्मणो भयहेब॒त्व द्रढयितुं श्रतिमन्तरान्तरमदाहरति-“"भीषाऽस्मा- दरतः पवते भीपदिति सये मीषाऽस्मादभ्मिशनदरश्च म॒त्युधावति पञ्चमः! इति तदन्र संगृह्णाति - भीषेति । वाय््रादीनामखिटजगद्रथवहारनिवेतंनेऽधि कृतानां महाप्रभाववतां देवानामपि ब्रह्म भयहेतुः किख किमु वक्तग्यभन्येषां प्राणिनां भयहेतुरिति भावः ॥ ५६ ॥ अस्यवाऽऽनन्दटेशेन स्तम्बान्ता दिष्णुपृवरकाः । भवान्ति सुखिनो देवास्तारतम्यक्रमेण तु ॥ ५७ ॥ १ €, (कत्वादिष” रहमगी ° अ० ३ | सूतसंहिता । ७९.९ एवं भयाभयदेतुत्वादपि ब्रह्मणोऽस्तितवं 1िद्धम्‌ । “यदेष आकाश्च आनेन्दो न स्यात्‌ । एप ह्येवाऽऽनन्दयाति ” इति यन्निरतिक्षयानन्दरूपत्रं ब्रह्मणोऽ. सितत्वसाधनायोपन्यस्ते तदुपपादनाय त्देश्षमूतं सा्भोमादषिरण्यगर्मान्त- धृत्तरोत्तरं शतगुणमावेनावस्थितमानन्द मरवाहं प्रतिपादयति श्रतिः-““सेषाऽऽ- नन्दस्य मीमांसा भवति” इत्यादिना “स एको ब्रह्मण आनन्दः" इत्येवमन्तम तत्संगरहणाति-अस्यवेति । त्रह्यस्वररूधमूनो योऽयं निरतिशय आनन्दोऽस्थैवाऽऽ नन्दस्यंकदेशेन ब्रह्मादि स्तम्बान्ताः सर्वे देहिनस्तत्तत्स्वरूपानन्दाभिन्यञ्चको- पाधिमह््रारपीयस्त्वाभ्यां तरतमभ।वेनावस्थितमानन्दं प्राप्य सुखिनो भघन्तीप्यथे; ॥ ५७ ॥ तत्तत्पदविरक्तस्य भ्रोतियस्य प्रसादिनः । स्वरूपभूत आनन्दः स्वयं भाति पदे यथा ॥ ५८ ॥ न श्रुतौ साबेभोमाच्ानन्दविरशेषमुपन्यस्य तत्र तत्न “ श्रोत्रियस्य चाकामह- तस्य :” इत्याम्नातं तदमिभायं संग्हाति-तत्तदेति । तेषु तेष समभौमादिष- देषुत्तरोत्तरं सातिशयत्वराद नित्यत्वं परिङ्षाय ततो बिरक्तस्थैषणात्नयगिनिक्तस्य प्रसन्नचित्तस्य श्रवणमननादिसाधथनकलापमनुषटित्रतः श्रोत्रियस्य ब्रह्मवि- दोऽनवरच्छिन्नानन्दब्रह्मरूपतव ध्रवणात्तलेशमूतः सवेभोमादिभेदेन तरतमभाव नावर्थितः सर्वोऽप्यानन्दस्तस्य विदृष; स्वरूपभूत शति तत्तत्पदे ऽवस्थितस्य सावैभौमादेयेथाऽऽनन्द विक्ञषोऽ्रभासते तथा षिदृपोऽपि खयं साधमान्तरमैर- क्षयेण तथातरिध आनन्दो भातीत्यथः ॥ ५८ ॥ अयमेव रिवः साक्षादादित्यहृदये तथा । $ (> [० क न्येषां हृदये चेव भाति साक्षितया स्वयम्‌ ॥ ५९ ॥ एतेन सावमौमादिहिरण्यगभीन्तं तरतमभावेनावस्थिता आनन्द विशतेषा जरतरङ्गबुह्धुदादयः समुद्र इव यत्रकयं गतास्तदद्वितीयं ब्रह्म परिच्छेदका- भावान्निरतिकश्चयानन्दरूपं भविष्यतीत्यभिमेत्य तरिसद्धयय जीवेश्वरमेदश्नमं भ्रुतिव्यैदस्यति ““ सं यश्ायं पुरुषे यथासाबादित्ये स एकः " इति तत्सं- ग्रह्णाति- अयमेवेति याऽयमाकाज्चारिकारणत्वेन निर्दिष्ट विदुषा स्वस्वरू- पतया सक्षाच्कियमाणो निरतिश्यानन्दरूपः परक्चिव एष एवाऽऽदित्यहृदये । आदित्यो हिरण्यगमे;ः ““ स तेधाऽऽत्मानं व्यड्ुरुताऽऽदित्यं तृतीयं बायु 0 ररी १४, श्य आन°। ६०० तात्पर्यदीपिकासमेता [४ यज्ञवैभवखण्डोपरभागे- क 9 तृतीयम्‌ ” इति श्रुतेः । तस्य प्रथमशषरोरिणो रहिरण्यगभस्य हृदयं व्ुद्धस- ्वपथानमायोपाधिक्रः सत । साक्षंदिति व्यवधानाभावमाह्‌ | अनावरतन्नान- तया सभङ्ग इश्वरो भातीत्यथः। तथेप एव परश्वोऽन्येषां जीवानां हृदये पश्चकोक्षमध्ये मटिनसचप्रधानाविद्योपाधिक्रः रिचिज्जञः संसारसाक्षित्वेन भाति ॥ ५९ ॥ विहाय साक्ष्यं देहादि मायान्ते तु विषेकतः। स॒वेसाक्षणमात्मन यः पशात स पश्यात॥ &०॥ एवं विरुद्धस्वभावयोरप्यनयोजीतरशवर योरेक्यपरतिपत्तिमकार पाह विहायेति । माया नामात्र सच्वरजस्तमोगणात्मिका परकृतिः सा चोदीरितजीगेश्वरो पापिद्रयसाधारणरूपा । अतस्तच्छब्देन तदु भयमन्र विवक्षितम्‌ । तथा चोभ- यत्र रथषटशरीरादितत्कारणमूतमा यापयन्तं सवज्ञत्व+चिज्जञत्मादिविरुदधधमे- हेतुभूतं साक्ष्यत्वादनारमेति विविच्य तत्परेत्यञ्य यदुभयन्रानुगते साक्षिचि न्माज्ररूपमत एव परिच्छद कः भावात्सवंसाक्षिभूतं तदेकमेवेत्येवमेक्येन य आत्मान पष्यति स यथाथदशा ॥ ६०॥ रुदनारायणादीनां स्तम्बान्तानां च साक्षिणम्‌ । एवं तकंप्रमाणाक्यां पः पश्यति स पश्यति ॥ ६१ ॥ रुद्रनारायणादीनापिति । ते हि परजिवस्यावतारविशेषा रीटात्रिब्रहषरि- णस्तषामन्यषां जीवानां च साक्षिम॒तं चिन्पात्रमुक्तरीत्या स्वत्मभावेन यः प्यति स एव ब्रह्मपरित्‌ । एतेन सचिदानन्दरूपस्य परिवस्य नीवेश्वरोषा- पिषरतपरिच्छेदानिरासेन तस्यापरिच्छिन्ननिरनिशयज्ञानानन्देकरसत्वमुपपादितं भवति । यद्प्येतत्सौत्रपरपदतात्वयंमतिपाद कस्य स्ौन्कमानिति मन्त्र भागस्य ष्याख्यानरूपत्वादन्ते समाञ्न तव्य तथाऽपि यदेष अ कराश्च आनन्दो न स्यादि. स्यपन्यस्ततकेसमथनायपत्रेव प्रसङ्ख।दाश्न(तामिति द्रष्टव्यम्‌ । एवमद्वियनिर तिशयनिविक्रारसचिदानन्देकरसस्य त्रह्मगोऽस्तितवपरतिप।दन।दसिति नास्तीति सश्चयो निराकृतः ॥ ६१॥ यस्थेवं तर्क॑म.नाकयामस्िति विज्नानमास्िकाः । स छोफ।दःखेटादस्माह्िभियाऽऽत्मानमात्मना ॥ ६२ ॥ ~ ---------------~नन्क १६. त्र। २ ज. क्षद्‌ादित्यव्यवधःनम।* | मह्मगी ° अ०३] सूतसंहिता । ८०१ अन्नादीनसिलान्कोशानाभासेन विभासितान्‌ । उपरक्रामती शस्य प्रसादादेव केवखात्‌ ॥ ६३ ॥ विद्वानपि न पराप्नोति चेति प्र्नप्योत्तरमूता श्रुतिः--"“ स य एषं विद्वान्‌"! इत्यादा ““एतमानन्दमयमात्मानमुपसक्रामतिः' इत्येवमन्ता । तदर्थं संग्हाति- यस्येषमिति । यस्य खलु विदुष एवमुक्तमकारेण निरतिशयानन्दब्रह्मासमैकत्व- हवानमरित स ब्रह्मविदृदृष्टाृष्विषयसमुदायरूपाद खिर दस्मा्लोकाल्पृथिष्यन्त- रिक्षप्वगीदिमेदमिन्नादनात्मप्रपश्वादात्मानमातमना बुद्धधा विविच्यान्नमयौह्मा भूत्वा पुनरपि धिवेकेनाऽऽन्तरं पराणमयाच्रलसानमवरलस्न्य चिद्ाभासेन भसि तस्य बराह्मस्याक्षमयदेरनात्पत्वं जानानोऽन्नपयादिपश्चकोेभ्यो ऽप्पान्तरं सै. अगत्कल्पनास्पदं सत्यज्ानानन्तानन्दैकरसं ` ब्रह्म पुच्छं मतिषठ ' इति संतोधा- रेन यभष परह्य तदुपसंक्रामति । साधकः परकिवापेणबुद्धधाऽनुष्टितैयंह- हानादिभिः प्रीणितस्य परमेश्वरस्य प्रसाद्रेन वरिदयेादये सति मेदहेतोरविध्राया निपुततरतरछृतमेदश्नमनिर सास्सबेगतसेन नित्यपाक्षमपि ब्रह्म कण्ठगतचामी- करन्यायेन पुनः प्राप्नोतीत्य्थः । एवं च विद्वानेव प्राप्नोतीति प्रतिपादनाद्ति. तुषोऽपि ब्रह्ममापतिरस्ति षा न षेति प्रश्नोऽपि निराकृतो बेदितव्यः॥ : ९॥ ॥ ६२॥ यतो षायो निवतन्ते निमित्तानापभाकतः। निर्विशेषे शिवे शब्दः कथं देवाः प्रवतेते ॥ ६४ ॥ एवं॑बेदनमाश्रह्रह्ममा्निमतिषादनेन ' ब्रह्मरिदाप्नोति ? इति सूत्रवाक्य- भागस्तदधाख्यानरूपो “ यो षेद सोऽश्रुते इति मन््रभागश्च व्याख्यातो भवति । अआद्ितीयनिरतिश्यानन्दाभयवब्रह्मप्रापषज्ञानमात्रसाध्येत्य स्मन्स्वपरति- पादितेऽयं श्रुतिः संषादा्य केचिन्पन््मुदाजहार । स चेवमाम्नातः--“ य॒तो षाघो निषतैन्ते, अमष्य मनसा सह । आनन्दं ब्रह्मणो रिदरास् बिमेति कुतः श्चन ›› इति तत्सग्रृह्णति-- यत ति । यतो य्मादुक्तलक्तणादत्यन्तनिनि- कलपक्राह्रक्मणः सकाशाद्राचो निबरेन्ते । अभिधातुपशक्ताः परावगैन्त इस्यथेः। कुत इत्यत आह-निमित्तानामिति । नात्यादीनि हि शब्दानां भवृत्तिनिमि- . सानि तेषां पषृततिनिपित्तानां ब्रह्मण्यभावादित्यथः । एतदेषे।पपादयति-निदि- शेष इति । यस्मात्‌ “ अस्थूष्टमनण्वहस्वम्‌ › इत्यादिश्रुत्या ब्रह्म निर्विक्षेष- १३. यावि प" । ६१६ ८०२ तात्प्मदीपिकासमेता- [ ४ यज्ञतैमवखण्डोपारेभागे- मवगम्यते । अतस्तथाविधे जात्यादि सकरधमरहिते कथमभिधावुर्या शब्दः भवतेते नैव मवर्तितु शक्रोतीत्यथः ॥ ६४ ॥ विशेषं कंचिद्भित्य खलु शब्दः प्रवध॑ते । यस्मदितन्मनः सूक्ष्मं व्यावृत्तं स्वगो चरम्‌ ॥ ६५ ॥ विशेषं कचिदिति । अभिषेयगतं जात्यादिकं कंचिद्विशेषं भरत्तिनिमित्त स्मेनोपादायेव हि छोके श्रब्दः प्रबतेते । अतस्तद्रहिते ब्रह्मणि शम्दमवृत्तिर युक्ते ` त्यथः । सृक््मंसृ्मायंग्राहकम्‌ । सर्वेन्द्रियसहफारितया सवोविषयगो चरंमन्तः फरणमपि स्वषत्तिभिः सह यस्मानिविक्ररपका र्मणा व्यावृत्त निवृत्तम्‌ । नन्‌ तन्निरस्तसमस्तोपाधिक वबाञनसातीते वचेत्तत्सद्ध।वावेदकप्रमाणाविषयत्वा भररशृङ्गवदसदेव स्यात्‌ । नंप दोपः । अविषयस्यापि तस्म लक्षयितुं शक्य त्वात्‌ । तथा हि सत्यज्ञानादिवाक्यं तत्रलोकसिद्धसत्य।(द१।तपादनदरा यथादीरितनिविंशेषं ब्रह्म विधिष्ुखेन लक्षणया प्रतिपादयति । “ अथात आदेशो नेति नेति" इत्यादिक तुं ग्यतिरिक्तसकटनिषेषेन प्रपश्चग्यति रेकाषच््छिकनं तदूग्यतिरेफयुखेणाभिदधततद्ग्यतिरेकविनिमुक्तं तत्स्वरूप लक्षयति । न चेहरस्य वेदान्तवाक्यस्याज्गातक्षा५कत्वेनोत्पत्तिवेधिरूपल्वाद्विषां रक्षणा न न्याय्येति स्थितेस्तज्र लक्षणा न युक्तेति वाच्यम्‌ । मरतिनियतवाच्यायेत्यागेन विधां छक्षणास्वीकारे लक््यायेस्यानियपत्व्रादनेकतवेन सदेहः स्यादित्यभिपषरा येण हि विधो लक्षणा न न्य।य्येत्य॒च्यते । यजत्र तु युखान्तरेण संदेहो निबायेते तत्र तरिधात्रपि लक्षणा न दुष्यति । यथाऽगरमन्तर्वर्थं बहिर्वेदीति । एवमन्नापि ध्यतिरिक्तसकछनिषेधादनकत्वसदेहाभावात्परिशपेण तस्यव लक््यत्वसिद्धेवि- धावपि लक्षणा नदुष्टा । नच ््यत्वविरिषटस्येव प्रहणानिरुपाथिकस्य श्भ्दाविषयत्वमिति मन्तम्यम्‌ । र््यत्वस्योपलक्षणत्रेन ग्राह्कोट।वननुभवे- शात्‌ । अतोऽत्र वागविषयत्वोक्तिरभिधाृस्यभिप्राया । अ एषेपनिषदेके दस्वमप्याम्नातम्‌ “ तं स्वापनिषरं पुरुष पृच्छमि ” इति । भिपिनेषेध- पखवाक्यद्रैविध्यात्तज्निता ब्रह्माक्रारमनोषत्तिरपि द्वेधा भवति । तन्न वषि रूपवाक्यजनिता मनोदत्तिः स्वोपादानबलेन निरुपाधिकं ब्रह्म विषयी इबेती . तदवगमयति । न चैतावता निरुपाधिकस्य मनोद्र्यत्रिषयरव मङ्खः । मनोवृन्तरे धापाधेः सद्धवेनास्य सोपाधिकत्वात्‌ । न।प्यवस्तुत्वम्‌ । उपाधेरुपलक्षणत्वेन विषयकोटावननुमवेक्ात्‌ । एवं निषेधमुखेन भवृत्तवषथजनितमनोवृत्तिरपि १८. घ. क्ष, पनत । २. च. ' तीति तदेष ग°। ्रहमगी ° ७०६ सूतसंहिता । ८०३ समस्तोपाधिष्यतिरेकावच्छिन्ं तहूह्म गोचरयन्ती तदव्श्छेदकं व्यतिरेकं स्वात्मानं च फदकरजोन्थायेन निवतेयति। एतदेवाभिमेत्याऽऽन्नायते-“"मनसै.- प्दमाप्तव्यम्‌") इति । एवरुक्तरीत्योपाधिसंस्पशेबिधुरस्य निरस्तसमस्तोपाधिक- स्यात्यन्तनिर्धिकटपकस्य वाञ्मनसातीततवं सिद्धम्‌ ॥ ६५ ॥ यस्माच्छरोघत्वगक्षयादिखानि कर्मन्दिपाणि च । ध्यावृत्तानि परागस्तृविषयाणि सुरोत्तमाः ॥ ६६ ॥ परारपस्त॒विषयाणीति ¦ पराग्वरत्नीदकारास्पदानि शब्दादीनि त्रिषयो येषां ताने तथोक्तानि । तथात्वं च कृटराम्नायते-- “पराञ्चि खानि व्यतृणत्छ- यंभूः” इति ॥ ६६ ॥ तद्रह्ञाऽऽनन्दमद दरं निगुण सत्यचिद्वनम्‌ । विदित्वा स्वात्मरूपेण न बिपैति कुतश्चन ॥ ६७ ॥ हत्थं यदह वाञखनसातीतं तदद्रदमद्ितीयं रीतोष्णादिसक्द्रदनिमुक्त च । अत एव निगणं सव्यज्ञानानन्दैफरसमेवंरूपं ब्रह्म स्वात्मभावेन विदित्वा | ननु कथं तस्य वेदनं संभवति बुद्धश्व्रिषयत्वात्‌ । नेष दोषः । व्यतिरेकाव. च्छिन्नं तद्विषयीकुवेता मनसां ऽदूरतिपरक्रष॑ण व्यवस्थापयितुं शक्यत्वस्योपपादि- तत्वात्‌ । एवं ह्ानेनाद्िती यनिष्यपश्चस्वमकाशचिदानन्द ब्रह्मा्मभावेनावस्थितो बिदरान्कस्पाचिदपि न बिमेति । भयहेतो; स्वातिरिक्तस्य द्वितीयस्य वस्तुनोाऽ भावात्‌ । चनशब्दोऽप्यर्थे शरुतो ॥ ६७ ॥ एषं यस्तु विजानाति स्वगुरोरुपदेशतः । स साध्वसाधुकर्मीयां सदा न तपति प्रभुः ॥ ६८ ॥ उक्त ब्रह्मविदो यत्फरमाम्नातम्‌ ^ एतभ्ह वान तपति क्रिमह« साधु नाकरवं किमहं पापमकरवम्‌ » इति तदथं सगृहणाति- एवमिति । योऽयगुक्त- रीत्या गुरूपदेशषक्रमेणाद्िती य ब्रह्मात्म विस्स ब्रह्मीभूतोऽकरतेन साधुक्रमेणा पुण्येन कृतेन बाऽसाधुकमणा पापेन न तपति । स्वरात्मानपिति शेषः । मूटाज्ञाननि वृत्या तद्विलस्तितस्य क्रियाकारकफ़ ात्मकस्य ॒प्रपञ्चस्यापि बाधितत्वात्‌ । अङ्गानी हि पुपूषावस्थायां यज्ञदानादिश्ुभकमाकरणःत्सगाद्यपाप्िं सहृतपा- ~~ -~-------+. ~~~ [9 १ इ, प्रसिद्धम्‌ । २ च. 'साऽिवृ। ८०२ तात्प्यदीपिकासमेता-- [ ४ यन्ततैभवखण्डोपरिभागे- पफषटनरकभाप्निं च पनसा समाोकयस्तार्पा विमति । जनी तु माबिजमा- पाद्‌ककमंसंचयस्य ब्ञानाभ्निन। दग्पसाद्धाविजन्माभवरेन न तपतीत्यथेः ॥६८॥ तप्यतापकरूपेण षिभ।(तमखिं जगत्‌ । प्रत्ग।त्मतया भाति ज्ञानाद्रेदान्तव।क्पजात्‌ ॥ ६९ ॥ 'स य एवं वरिद्रानेते आत्मानं स्पृणते, इति बाक्यस्यायेमाह-तप्यताप केति । तप्यस्तपिक्रियाविषयो मेक्तृभपश्चः । तापकानि साध्वसाधुक्रमदीनि । एवं दिध्येनावस्थितमपि सर्वं जगद द्वितीयब्रह्मासमेफलहानाद्विदुषः सस्वरूपत^व भाति नतु खरातिरिक्तं फिसित्पदयति येनासौ तप्येत । ६९ ॥ फता कारयिता कमं करणं कयमास्तिकाः । सर्वमात्मतया भाति प्रसादास्पारमेश्वरात्‌ ॥ ७० ॥ अत्यर्पमिद्‌पुच्यते क्रियाकारफलक्षणः सर्वोऽपि प्रपश्चः स्वरात्ममात्रतयेव तस्य भावीत्याह--कर्वत्यादिना ॥ ७० ॥ प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा। सम॑मात्मतया भाति प्रसारात्पारमेश्वरात्‌ ॥ ५१ ॥ नियोज्यश्च नियोगश्च साधनानि नियोजकः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्‌ ॥ ५२ ॥ भोक्ता भोजयिता भोगो भोगोपकरणानि च । सवंमात्मतया भाति प्रसादत्पारमेश्वरात्‌ ॥ ७२ ॥ गर हकश्च तथा ग्रहां गरहणं सर्वतोमुखम्‌ । सर्व॑मात्मतया पराति प्रसादातारमेश्वरात्‌ ॥ ७४ ॥ अन्यथाज्ञानमक्ञानं संशयज्ञानमेव च । सर्वमात्मतया भराति प्रसादात्ारमेश्वरात्‌ ॥ ७५ ॥ घटज्ञानं परज्ञानं कुव्य(दिज्ञानमेव च । सवंमात्मतया भाति प्रसाद्‌ स्पारमेश्वरात्‌ ॥ ७६ ॥ ॥ ७१ ॥ ७३ ॥ ७३ ॥ ७४ | ७५ ॥ ७६॥ ब्रहमगी ° अ०६] सूतसंहिता । ८०५ घटः कुल्यं कुूटं च पटः पतरं घ पेतः ॥ सर्वेमात्मितया भाति प्रसरादायारमेश्वरात्‌ ॥ ७७ ॥ पाताटयाश्च टोकाश्च सत्यलोकादभोऽपि च ॥ सवंमत्मतया भाति प्रसादत्पारमेश्वरात्‌ ॥ ७८ ॥ ब्रह्माण्डं तन्न कंटप्तानामण्डानां शतकोटयः ॥ सशमारमतया भाति प्रसादात्पारमेश्वरात्‌ ॥ ७९ ॥ समुद्राश्च तटाकाश्च नयः समेन अपि ॥ स्षम।त्मतया भराति प्रमादात्पारमेश्वरात्‌ ॥ ८० ॥ मेरुमन्दरपर्वाश्च पपताश्च महत्तराः सषैमात्मतया क्नाति प्रमादासारमेश्वरत्‌ ॥ <१॥ वनानि वनेदेशाश्च बन्यानि षिरिधानि च। सवंमात्मतया भाति प्रसदत्पारमेश्वरात्‌ ॥ ८२ ॥ वृक्षाश्च विविधाः ्ु्रतृणगुल्मादयोऽपि च । सवमात्मतया भाति भरसादात्पारमेश्वरात्‌ ॥ ८३ ॥ आकाशादीनि भूतानि गोतिकान्यखिलन्यपि । सरषमात्मतया भाति परसादात्पारमेश्वरात्‌ ॥ ८४ ॥ शृब्दस्पश।दितन्म।ज्हूपाणि सकलानि च ॥ सव॑मास्मतया भाति प्रसरादस्पारमेश्वरात्‌ ॥ ८५ ॥ रमिकी।टपतङ्गाश्च क्षुदा अपि च जन्तवः । सरव॑मात्मतया भाति प्रसदात्पारमेश्वरात्‌ ॥ ८६ ॥ पशवश्च मृगाश्येव पन्नगाः पापयोनयः । सर्वमात्मतया भ।ति प्रसादात्पारमेश्वरात्‌ ॥ ८७ ॥ ॥ ७७ ॥ ८८ ॥ ५९ ॥ ८० ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८० ॥ <५॥ ॥ ८६ ॥ ८७॥ ~~. १ ध. पर्वताः। २ङड. च, ध, °न्मा्रारू° | ८०६ तात्पयंदीपिकासमेता- ४ यज्ञवैमवल्ण्डोपरिमागे- मनुष्याभरेव मातङ्ग अश्वा उष्टराः खरा अपि। सषमाप्मतया पति परशाद।तपारमेश्वरात्‌ ॥ ८८ ॥ यक्षराक्षमगन्धवभरमुखाः सिद्धकिंनराः । सर्वमात्मतया भाति परसादालारमेश्वरात्‌ ॥ ८९ ॥ फर्मदषाश्च देवाश्च देवराजा विरादृस्वराद्‌ । स्वमासमतय। भाति भरस्ादात्पारमेश्वरात्‌ ॥ ९० ॥ अहं च मद्विभूतिश्च मम भक्ताश्च दोहिनः । सवमात्मतया भाति प्रसादालारमेश्वरात्‌ ॥ ९१ ॥ विष्णुविष्णुविधूतिश्च विष्णुभक्ताश्च देहिनः । सवमात्मतया भाति भरसदात्पारमेश्वरात्‌ ॥ ९२ ॥ रुदो रुद्रविभुतिश्च रुदभक्ताश्च देहिनः । सवमात्मतया भाति प्रसाद तारमेश्वरात्‌ ॥ ९३ ॥ हश्वरस्तद्िभूतिश्च तदीयाः सर्वदेहिनः । स्मात्मतया भाति प्रसादाप्पारमेश्वरात्‌ ॥ ९४ ॥ सदारिवस्म। ख्यस्तु शिवस्तस्य विभूतयः । सर्वमात्मतया भाति परसादात्प।रमेश्वरात्‌ ॥ ९५ ॥ दिशश्च विदिशश्चैव साधं नक्षत्रमण्डलम्‌ । सवेमात्मतया भाति प्रस्तादात्पारमेश्वरात्‌ ॥ ९६ ॥ पासुदेवः संकर्षणः प्रयन्नश्वानिरुद्धकः । सव॑मातमतया भाति -प्रसादापपारमेश्वरात्‌ ॥ ९७ ॥ मत्स्यः कुमा वराहश्च नाररमिहोऽथ वामनः । तद्धक्ताश्च तथा भान्ति प्रषादासारमेश्वर।त्‌ ॥ ९८ ॥ आश्रमाश्च तथा वर्णाः संकरा विविधा अपे । सवंमात्मतया भ।ति प्रसादा तारमेश्वरात्‌ ॥ ९९ । ॥ ८८ ॥ ८९ ॥ ९० ॥ ९१ ॥ ९२ ॥ ९३ ॥ ९४ ॥ ९५ ॥ ९६ ¦ | ९७ ॥ ९८ ॥ ९९ ॥ न्मी ° अ०३] सूतसंहिता । ८०७ निषिद्धं चानिषिद्धं च निषेधा विधयोऽपि च। सवंमात्मतया भाति प्रसादात्पारमेश्वरात्‌ ॥ १००॥ शरीरामिन्वियं प्राणो मनो बुद्धरंकतिः । सवंमात्मतया भाति प्रसरादात्पारमेश्वरात्‌ ॥ १०१॥ कामक्रोधादयः सर्वं तथा शान्त्यादयोऽपि च । सवंमात्मतया भाति प्रसाशत्पारमेश्वरात्‌ ॥ १०२॥ जीवात्मा प्रमात्मा च तमोर्भदश्च पेदकः । सर्वमात्मतया भाति प्रसादास्।रमेश्वर।त्‌ ॥ १०३ ॥ जडशक्तिपभरो दाश्च चिच्छक्तेरतद्धिदाऽपि च । सवंमाप्मतया भाति प्रस।द्‌त्पारमेश्वरात्‌ ॥ १०४ ॥ आस्तिशब्दोदिता अर्था नास्तिशब्दोदिता अपि । ` सवमात्मतया भाति प्रसादत्पारमेश्वरात्‌ ॥१०५॥ ॥ १०० ॥ १०१ ॥ १०२] १०३॥ १०४॥ १०५॥ भत्मा नाम सुराः स्वेन भासा यो भाति संततम्‌ | तमेव त्वमहंशब्दपरतेययाण्यां तु जन्तवः ॥ १०६ ॥ व्यवहरे विजानन्ति न जानन्त्येव तेऽथ॑तः । अथतश्चास्य वेत्तारो न वि्यन्तेऽरय त्तः ॥ १०७॥ नन्वेवंविधं सर्वं जगद्विदुषः स्वात्मतया प्रतीयते चेदात्मनः सविशेषत्वाप ` त्िरित्याङ्च्कयाऽऽह-- आतमा नामेति । खस्मिन्नरोपितमरपश्चस्य भासकं साधनन्तरनिरपेक्षेण स्वयमेव पकराश्चमाने यत्साक्षिचिन्मात्रं स एवाऽऽलमा स्यं॑तु॒ जगदध्यस्तत्वच्छक्तिरूप्यवन्मिध्प्ायूतमित्यथे; । नन्तरेवमात्मा स्वयेपफाशरतहिं विदुषामिवाविहुषामप्यसो. प्रकाशमान एवेत्ययत्नत एव सँ ्येरकभित्यत आई--तमिति । स्वभकाशमपि तं त्वमह तिशब्देन तदथेबिषय- मनोमया चाहकारवेशिष्टयेनेव जानन्ति किक परमाथतो निरस्तसम- स्तोपाधिकमद्वितीयं चिन्माननस्वरूपं नेव जानन्ति । अद्रयलत' इति । अद्रि ध = (क वे तीयत्वदिवबास्याऽऽसनः परमाथतो वेदितारो नेव बिधन्ते | वेदमयं परमा- पूममाणादिभेदसपक्षत्वात्‌ ॥ १०६ ॥ १०७॥ ८०८ तात्प्बदीपिकासमेता- [ ४ यज्ञवैमवखण्डोपारेमागे- एवमात्मानमद्वेतमात्मना पेद यः स्थिरम्‌ । सोऽयमर्थमिमं नित गायन्नास्ते स्वभावतः ॥ १०८ ॥ तदं दिद्रनपि कथं तं बरेदेस्यत आह- एवमिति । एमुक्तपकारेण श्रवणा- दिसाधनजनितया निरस्तसमस्तोपाधिकत्रह्मात्मत्रिष यमनो वृत्या ऽऽबरणङ्ञा - नापनयने सत्यद्वितीयमारमानं सरूपमक।शेनेव विद्वान्साक्षारफरोति । एवं विदुषो यज्जानं भरददवितं श्रुतौ ““ एतत्साम गायन्नास्ते ” इत्यादिना “ सुवनं ञ्योतीः ” इत्यन्तेन तदन्वयपरयोजनकथनेनोपपादयति-सोऽयमित्यादिना । ८ हबु हाडेवु ह।३वु " इत्यादि “ सुषनं ज्योतीः” इष्न्तं साम। तस्य चायमर्थः । यदेतावन्तं कारं भोक्तृमोगयभोगमदरूपं नगद्विमक्तपासी- त्सवम्मेव न मत्तोऽन्यरिकरचदसिति । अहो इदं महदा + स्वभकराश्चाचह् लषणपरमञ्योती रूपोऽहमेव तत्सत्रेमभिभवामीति तरसाम गायन्निममथमनुसद्‌ - धानो बिद्रान्विक्षपहेतोरमावादग्याक्कुरमास्त इत्यथः ॥ १०८ ॥ यथा नतेनमीशस्य स्वभावाहोकरक्षकम्‌ । तथा विया विनोदार्पा गीतिरछक्रोपकारिणी ॥ १०९॥ पतष्ान्तनापपादयति- यथति ॥ १०९ ॥ यथेवाऽऽदिगृरोर्गीपिरछोकरानां हितकारिणी । तथेवास्य गुरोगीतिहाकानां हितकाम्यया ॥ ११०॥ आप्तकामस्य रदस्य २ तिव्याख्पानलक्षणा । परोपकारिणी तद्ग तिरस्यापि सहरोः ॥ १११॥ परमरश्बरनतेनवद्िददिष्ठानमपि रोकरक्षहेतुरित्युपपाच्च परतच्छमतिप्युपा- यततामपि तस्य शृषटन्तेनोपपादयति-यथतेति । आदिगुराः परमेश्वरस्य । कतरि ठ | तत्कतका गीतिः । परत्खन्यारूयानरूपा येश्वरगीतेति षू^पुराणे मसिद्ा ह 2 भ ॥ @ ^ _ सा यथा परतत्तरापदेशेन गीतिर(कोपकारिण्येवपस्य व्रिदुषा गशीतिरपि परत- सदप्रतिपादनन जगदेनुग्रहायेत्यथेः ॥ ११० ॥ १११॥ लो केकेष्वपि गनिषु परसादं कुरूते रिवः । क्ष पुन्ैदिके गनि ततो गानं समाश्रयेत्‌ ॥ ११२॥ नन्वयमुपदेश। वाक्यान्तरादपि प्रसिद्ध॒ इति विदुषो गानमयुक्छमित्यत आह-लोकिकेष्विति ॥ ११२॥ नसौ ५ अ० | सूतसंहिता । ८०९, [ व्यार्यागानेष्पशक्तस्तु शिवमुद्िश्य भक्तितः लोकिकीमपि वा गीतिं कु्यानित्यमतन्दितिः ॥ ११३ ॥ गीतिज्ञानं शिवप्राप्तः सुतरां कारणं भवेत्‌ । गीतिज्ञानेन मोग: स्पायोमादेवे शिविक्यता ॥ ११४ ॥ गीतिज्ञो याहि योगेन न याति परमेश्वरम्‌ । प्रतिबन्धकबाहूल्यात्तस्येषानु चर भषेत्‌ ॥ ११५ ॥ केवलं ठटोकिकं गानं न कुयान्मोहतोऽपि वा । यदि कृ्यासमादेन प्रायि भवेद्द्विजः ॥ ११६ ॥ व्याख्यागानेष्विति । संस्कृतशषगः रूप गथ्यपच्रारपकर ग्याख्यागानम्‌ । तत्त- देशीयभाषया प्रमेश्वरविषया गीतिलेक्रिकीो ॥ ११३ ॥ ११४॥ {१५॥ ॥ १,६॥ अतस्तु संसारविनाशने रतः ्रुतिभमाणेन च तकंव्मना | परोधमासराय शिवस्य तं पुनः ` संदेव गायन्विचरेदिमां महीम्‌ ॥ ११७ ॥ रुत त्युपनिषदिति ॥ ११७॥ इत्यु पनिषत्परतत्वविषथा वः सत्यमुदिता सफ्टदुःखनिहभ्नी । कष्टहृदयस्य मनुजस्य न देया ¶क्तेसहितस्य तु शिवस्य खढु देषा ॥११८॥ हति श्रीस्कन्दपुराणे सूतसंहितायां बतुरथस्य यन्ञवैषवख- ण्डस्योपरिकागे बक्ष्गतासूपनिषल्सु साक्षिरिवस्वरूप- कथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ यदिदं त्र्मविग्रानिगमने तत्संगृहणाति--इतीति । अनेन यथोक्तमकारेण परतस्वविषयोपनिषधुपदिष्ट । उपनिपम्नाम ब्रह्मविदा । भत्यगात्मानं निरस्त- १९ ट१० तात्प्यदीपिकासमेता [ ४ यज्तवैभवखण्डोपारभागे- समस्तोषाधिकं ब्रह्मोपनीय मेदथ्रपहेतुभतमविद्यातत्काय निवतेयतीति तच्छ- ब्दव्युत्पत्तेः । उक्त ह्याचा्यंः- “४ उपनीयेममात्मान ब्रह्मापास्तद्रयं स्वतः | निहन्त्यविद्यां त्तं च तस्मादुपनिषन्मता "' इति ॥ ११८ ॥ इति श्रीम तसंहितातात्पयदीपिकायां चतुयेस्य यज्गतैभवखण्डस्यो- परिभागे ब्रह्मगीतासूपनिपतस॒ साक्षिशिषस्वरूपफथनं नाम तृतीयोऽध्यायः ॥ ३॥ अथ चतुर्थोऽध्यायः । नु ब्रह्मावाच- @ _ न [१९ € श अस्ति देवः स्वतः सिद्धः साक्षी सवस्य सवेदा । संसार।णेवमप्नानां साक्षात्संस्तारमो चकः ॥ १ ॥ एरमतरयकत[उते | त्तरीयकस्याप्य्दपयं प्रतिपादितम्‌ । अथ सामवदोपनिषदो ब्रह्मात्मेकत्वपरत्वं॒वक्तमारभमाणस्तावज्मिनिसापश्चाखोपनिषद ५ सग्रहा चतुर्थनाध्यायेन । यथोदतं ब्रह्मात्मलमुपदेश्गम्यमेव न तु तकेगम्यमित्यञ्ुमर्ं द्योतयितुं श्रुत्या प्रश्नमरतिवचनाभ्यां ब्रह्मोपदिश्यते । ^“ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रेति युक्तः । पेनेषितां वाचमिषां बदन्ति चक्षुः श्रोत्र छ उ दवो युनक्ति” इति रक्षः, ^ श्रोत्रस्य शरोत्रं मनसो मनो यद्वाचो वाच॑ स उ प्राणस्य प्राणधक्षुः ” इति प्रतिवचनं तदेतदुभयमयथतः संग्रहयति- अर्ति देव इत्यादिना । स्वतः सिद्ध इति सवेकालिकरं पारमार्विकं सत्यत्वं गिबक्षितम्‌ । साक्षीति स्वपरञ^ वहारहैतुमतवचिस्मकाररूपत्वं सा्यभपञ्चानन्त- भो^न कूटस्यनित्यत्व च ॥ १॥ सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु । विषये गच्छति प्राणश्रेष्ठते वागवदत्यपि ॥ २॥ सवैषाभिति । तेन स्मैसाक्षिण्ण स्वतन्त्रेण परमेश्वरेण सव्रेपागिहृदये जीव. मावेनाजु१५६“1वस्थितेनश्छामानन।सरितं ५१तितं सत्स्वविषये मन्तव्ये मनः । गि पि [1 १ क्न, निकष । ह्मगी ° अऽ ४] ृषसंहिता । ८११ परतेते । न च देरेन्द्ियादिसधात एष तस्मेरक इति बाध्यम्‌ । तस्य परसिद्ध स्वेनोपदेशषैयथ्यपरसङ्खात्‌ । अतस्तदतिरिक्तेन चिन्मा्रञ्योतिषा फेनविस्ेरि तमेव मनः स्वविषयं प्रत्याययतीति युक्तमभ्युपगन्तुप्‌ । प्राणापानादिपश्चवु त्यात्मफो पुखयप्राणश्च तेन परेत एष प्राणनादिवेष्टं करोति तथा सेशब्द व्यवरहैतुभूतं वागिन्दरियमपि चिन्पात्रस्वरूपेणतेन मेरितमेवाभिवदनरूपं स्वकायं करोति । चक्ुःभ्रोत्रयोरप्येवं योऽयम्‌ ॥ २॥ चक्षुः पश्यति रूपाणि श्रोत्रं शब्दं शुणोव्यापि । न्यानि खानि सर्वाणि तेनेव पेरितानि तु ॥ ३॥ स्वं स्वं विषयमुदिश्य भ्रवतन्ते निरन्तरम्‌ ॥ परवतकप्वे चाप्यस्य मायया न स्वभावतः ॥ ४॥ अन्यानीति । उक्तथ्यतिरिक्ताने बद्धीन्द्रियाणि केन्दियाणि वेस्यथैः । नन्वसङ्गोदासीनस्य कूटस्थनित्यस्य निस्तरङ्कसमद्रकस्पस्य चिन्पात्रस्वरू पस्याऽऽस्मनः कथमीषग्विधं मेरकत्वं संभवतीत्यत आह--प्रवतेकत्वमिति । माययेति । सकखभधानमायापरिणामरूपदेहेन्ध्रियाश्ुपाधिसंपकंवकषनेस्यथेः | ३॥ ४॥ दृन्धियाणां तु सक्ता च नेव स्वाभाविकी मता। तप्तायः पिण्डवत्तस्य सत्तयेव सुरष॑भाः ॥ ५॥ ननु मेरक आलमाऽन्यस्ततोऽन्यसर्य मनआदिकमिति दतापत्तिजायेतेः्यत आह-इ्दरियाणापिति । मनः प्रभृतोनामिन्द्रियाणां सद्रूपे तास्मिन्नध्यस्नत्वा तप्तायःपिण्डन्यायेनाधिष्ठानसच्वमवाऽऽरोपितेषु मनःप्रभृतिषु धमत्वेन भ्रति भाति | नच तेषां स्ाभाविक सच्वमस्तीत्यथः ॥ ५ श्रोमात्मनि चाध्यस्तं स्वयं देवो महेश्वरः । (4 कैन [अ अनुप्रविश्य भ्रोतचस्य ददाति श्रोत्रतां हरः ॥ ६॥ एवं मन्‌आदिक यस्येच्छामातरात्स्वस्वग्यापारे प्रयते स करूप इति प्र्नोऽ- नुक्तोऽप्यथोदवगन्तव्यः । अस्य ॒वचोत्तरमाह--भ्रोत्रमिति। ओतं तावदितर भपश्चवदृृहयत्वात्सवाधिष्ठानमूते सचिन्मात्र आत्मन्यध्यर.मित्यविषादम्‌ । तच्च भ्रंयतेऽनेनेति ग्युत्पत्या श्रवणसाधनमिन्ियमधिष्ठानत्वेन तदनुप्रपिश्य स्वभकाशचिद्रूः परशिवस्तस्य श्रोजनस्य भोनवं भ्रवणसाधनसामथयं भयच्छति। ८१९ तातप्यदौपिकासमेता- [ ४ यतञमैभवसण्डोपारपगे- स्बान्तर स्वपरकाश्चातमचेतन्यभ्योतिःसमषधनेन हि , तस्सर्कयश्ष्दाप- ष्यञ्जनसमर्थं भवति । अतः भोज्ञस्यापि श्रक्णसामथ्य्रदानात्तथाविषंः स्ा- न्तरेषन्यं श्रोभस्य श्रोज्मिति श्रुःया निर्दिश्यते । एवं मन आत्मवीत्यादा- षपि योज्यम्‌ ॥ ६ । मन आत्मानि चाध्यस्तं प्रविश्य परमेश्वरः । मनस्वं तस्य सत्वस्थो ददाति नियमेन तु ॥ ७ ॥ सक्स्रस्थ इति । कार्येऽन्तःकरणेऽनुगतं यत्कारणं. सत्तं तस्य चैतन्य- [न न [न © क प्रकाशाभिन््ञ्जनसामथ्य्रात्तेनावच्छिम्‌ इत्यथः । मननस्मामध्येयुक्तं हि मनस्तच्च सापध्येमदौरिनरीत्या तस्य चैतन्येनाऽऽपीयत इति तन्मनसो मन इत्युप दिष्यते | ७॥ षराचो षाक्तवमनुभ्र।प्य भाणस्य प्रणतां हरः । कि क क क हदाति नियमेनेव चक्षुष चक्षुषस्तथा ॥ ८ ॥ वाचो वाक्तवापिति | स्वारमन्यध्यस्तं बागिन्दरियमनुप्राप्य तस्य स्वस्य संभ. बधनेनाभिवदनसाध्येरू वाक्यं भरयच्छतीत्यथेः । तथा स्वालन्यध्य- स्तस्य पञ्चवृत्तेः माणस्यापि माणनादिक्रियासापथ्यैरूपं प्राणस्त प्रयच्छति । अत एवान्यत्राऽऽज्ञाय०--'उरभ्य॒॑प्राणयु्नयत्यपानं प्रत्यस्यति । मध्ये वा मरन आसीनं विश्वे देवा उपास्ते" इति । चक्ष चक्षुषस्तथेति । यथा भोजनस्य भरोत्रस्ं तयेत्यथः ॥ ८ ॥ केष [ >) श (०) [५ अन्पेषामिन्धियाणां तु कलितानामपीश्वरः । तततदरूपमनुप्रप्य ददाति नियमन तु ॥ ९॥ भ्रा्ाज्ञातस्योपलक्षणायेलवाद्नाज्नतिनदरिय संहाय ऽह -अनयेष्मिति । एषं श्रोत्रादिपरिकलखयनास्पदं करिपितानां च तेषां श्रवणादिसामधममदं सवौ. न्तरं चिदेकरसं ब्रहमत्युपदिष्ं भवति ।॥ ९ ॥ न | 5 तत्न चक्षुश्च बाकूचेव मनश्चन्यानि खानि च । न गच्छन्ति स्वयेञ्यो तिःस्ववि परमासनि ॥ १०॥ नन्वीशे वस्तु घटादिवद्विविक्ततया स्पष्ट कस्मान्ननुमूयत इतीमामाश्डनं निरसितुमरश्नायते -“न तत्र चक्षुगेच्छाति न बागच्छति नो मनः ' इति । ~ १ ङ्‌ च, समाधा ब्रहमगी ० भ० ४ | सूतसंहिता । ८१३ तततृहणाति ~ तत्रति । षाक्देति । शष्दाभिष्वश्चकमिन्दियं तदभिष्यङ्गन्य। क्ब्दथोमयप्रज वोकदाब्रेन पिवक्षितम्‌ । तस्मादेताने चक्षरादीनिः ऋणि प्राययाऽध्यस्तस्वालदासमकानि । अतः स्वास्मभते ब्रह्मागे कथं तेषां महति विषयविषयिभावस्य भेदसाप्षत्वात्‌ । तदमिषयस्वसमथंनाया$ऽश-- स्वयं स्यातिरिति । स्षमफाशयिदूपस्य सवान्तरस्य चक्षुरादिकरणं प्रति साक्षिण. स्तादरेषयरवानुपपत्तिरित्यभिपभरायः ॥ १०॥ स देषो विदितादन्यस्तथेवाबिदितादपि । वाचा च मनसा चेव वक्षुषा च तथेव ॥ ११॥ भरोत्रेणापि सुरश्ष्ठाः प्राणिनान्येन केनचित्‌ । नः शक्यो गोचरीकर्तुं सत्यमेव मयोदितम्‌ ॥ १२ ॥ यस्येदमखिटं नित्यं गोचरं रपषद्वेः । तदेवं परमं ब्रह्न वित्त युयं सनातनम्‌ ॥ १३ ॥ एषं अक्षसदि सव णातरेषयं परशिवस्वरूपमागमोऽपि कथं भस्याप्रयेदित्याः शङ्भ्थ॒ विदि ताविदितव्यतिरेकावच्छिन्नं॑तस्मतिषादयितुं शषयपित्यमि- पर्या ऽऽम्नायते-- “ज अन्यदेव तद्विदितादथो अविदितादधि " इति । कह गृहाति- स देव इति । ^ श्रोत्रस्य श्रोत्रम्‌ ” इत्यादिना निदिष्श्रबणादिसा मथ्यपरदा यः सवान्तरः स्वपक्षः साक्षी चिद्रूप आला स विदितादिदि क्रियाफलम्याप्रादिषयादन्यो विलक्षणः । तथाऽविदितादङ्गायमानादपि विष क्षणः स्वयपरकाशमानत्वात्‌ । एवं तिदिताविदिताभ्यामन्यत्वेनाऽऽगमभमा- णात्प्रतिषत्तुं शक्यत इत्यथः । एवप्ात्मन्युप।दषऽपि ततोऽन्यदेव' परिचिदुषा- सनीयं ब्रह्मतिरिष्यशङगनिरासायपाम्नायते-“ यद चाऽनभ्वुदितं . येन बागभ्युश्चते । तदेव ब्रह्म त्वं॑विद्धि नेदं यदिदमुपासते । यन्मनसा न मंसुते येनाऽऽहुमेनो मतम्‌ । त~व ब्रह्मत्वं विद्धि नेदं यदिद्ुषासते | य्वघुषा न पयाति येन चक्ष॒५षि पश्यति । तदेव ब्रह्म स्वे विद्धि नेदं यदिदघुपासते। यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्‌ । तदेव ब्रह्म त्वं बिद्धि नेदे. यादि दयुपःसते । यल्ाणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं बिद्धि नेदं यदिदयुपास्ते ' इति । तस्संगरृहणाति- बाचा वेति ।: यद्रागादिभिरिन्द्ि- येविददीकतमशकयं विदि ताविदिताभ्यामन्यत्वेन निर्दिष्टं सवपरका्रसाक्षिचिद्पं १. स्त्यभरने। € १४ तात्पर्यदीपिकासमेता-- [ 9 यक्षयैभवखण्डोपरिभागे- प्रस्य च सषीन्तरस्याऽऽत्मनयित्मकारोन वाजनसाच्रसिलं जगत्मूयभकारेन दपमिष प्रकाश्यते स््ग्यापारे प्रयते च तदेव च स्वान्तरं घ्रह्य वित्त जानीते नेतरमादन्यदिदेकारास्पदपि्येषकारायेः ॥ ११॥ १२ ॥ १३॥ एवं जानन्पि ये धीरास्तकंतश्च प्रमाणतः । गुरूक्त्या स्वानुभूत्या च भवनि खटु तेऽमृताः ॥ १४॥ एवमिन्द्रियादिविविक्तस्य तत्साक्षिणः प्रत्यगात्मनो यद्रह्मरूपत्वज्ञानमुपः दिष्टं तस्य फकमाम्नायते -^“अतिमुच्य धीराः म्रत्ारमा्टोकादमृता भवन्ति) हति । तदर्थ त्रुते--एवा्धाति । धीरा धीमन्तो विद्ंसः । एवथुकतप्रकारेण देहे द्दियादिकमास्मनो विविच्य ततो बिविक्तमद्ितीयत्रह्मात्मतचं प्रमाणतकौभ्यां गुरुमुखादधिगभ्य मनननिदिध्यासनजनितनिविचिफिन्ससाक्षात्कारलक्षणेन स्वानुभवेन ये जानन्ति तेऽमृतत्व लक्षणां मुक्ति माप्नुबन्तीत्ययैः ॥ १४ ॥ सुज्ञातमिति तद्रह्न मनुध्वं यदिहे सुराः । हभमेष.हि तत्ताक्षि बहन वेथं कथं पित्‌ ॥ १५ ॥ इत्यं स्वात्मतयो पद्य ब्रह्मणोऽवगतिसमये शिष्यस्याहं मां ब्रह्म जाना- मीति कमकतेभावलक्षणमेद्‌।वमासस्यावस्तुतिषयत्वं भरतिपादयितुं तथाबिधमे- दविनिमुक्तमंखण्डेकरसं प्रह्मात्मतच्चं सवरूपपकारोनेव ज्ञापयितुं च गुरुषरिष्य- फतोक्तिमरेरक्तेरूपेण श्रुतिः प्रवदते--'“यदि मन्यते सुेदेति दभ्चमेवापि नूनम्‌ । त्व वेत्थ ब्रह्मणा रूपम्‌ * इति गुरुवाक्यम्‌ । ^“ नाहं मन्ये सुषेदाति षेद च्‌” इति तत्परतिवचनरूपं रिष्यवाकंयम्‌ । तदेतदरक्यद्रयामिपरेतम्थं संगृह ब्रह्मा देबान्मत्युपदिश्चति- सूङ्ञातमिति | हे देवा ययं तत्सरात्मभतं ब्रह्म सुक्षातं सृष्टबस्मामिबुद्धिवत्त्या विषयीहृतमिति यदि जानीथ तदाऽबारछल्ञ- स्व भावं तद्रह्य बुद्धिदृत्तपरिच्छ ादध्रमरपमेज भवेत्‌ । तथा च वस्तुगोचरमेत- ञङ्वानं स्यादित्यथ; । तथाविधबुद्धि्त्तः साक्षितेन भासकं तद्रह्म कथं तत फारयं भवेत्‌ । अतः स्मकाशसाक्षिरूपस्य ब्रह्मणो वेद्यत्वासभवादुबुद्धित्ति- पं सोपाधिकमेव रूपं न तु निरपाधरिकमिति वेद्यस्य दृश्रत्वम्‌ ॥ १५ ॥ यस्य स्वात्मतया ब्रह्म विदितं कम॑तां विना। तस्य तञज्ञानकतेत्यविहीनस्प मतं हि तत्‌ ॥ १६ ॥ † घ. तद्धन | ्रहयगीं ° अ०४] सूतसंहिता । ८९५ यस्य खलु तद्रह्य विदिक्रियाजन्यफलमागित्वमन्तरेणेव स्वात्मतया प्रत्य- क्साक्षिरूपेण विदितं स्दरूपप्रकाशेनेव भातं भवति स च भ्रकाश्चो नित्य इति तं पराति कंतत्वमपि नास्ति तस्य विदुषस्तदनवच्छिननं निरस्तसमस्तो- पापिकं ब्रह्म ज्ञातं भवति ॥ १६ ॥ यस्यामतं तस्य मतं मतं यस्यन वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्‌ ॥ १७ ॥ किप्याचायसंबादेन निणपैतमयं श्रतिरवधारयति-- “यस्यामतं तस्य मतं मत यस्यनवेद सः । अग्िह्वातं परिजानतां विज्ञातमविजानताम्‌ ” इति तां संगृह्णाति-यस्येति । यस्य साधकस्य ततस्वात्ममूतं ब्रह्मामतं मनाोस्याऽ विषयीकृतं केवलस्वरूपप्रकाशेनेव प्रकाशितं तस्य द्रष्य मतं ह्ञातं भवति यस्य तु तद्रह्य मतं मनसा विषयीकृतं नासा तन्नानाति । तस्मात्तद्रह्म बयं जानीम इतिबुद्धिवृत्तिविशिष्टरूपेण जानतामनवगतमेव भवाति । बुद्धिवुरयवे- शिष्ट्येन जानतां तु स्वरूपपकाशेनव तज्ज्ञातं भवतीत्यथेः ॥ १७ ॥ ब्रह्मज्ञाने षटज्ञानं भानतज्ञानेऽपि चाऽऽस्िकाः। नेव कतं ने कमपि बह्म चित्केवलं क्षपेत्‌ ॥ १८ ॥ नन्‌ यस्य॒ खरवमतं कथं तस्य तन्मतं स्यात्परस्परविरद्धत्वादित्यश्ङ्क्य मतशषब्स्यादीरिताथेप्रतिपादनं समथयितुपाश्नायते । प्रतिबोधविदितं" मत- ` भिति । बुद्धिवत्तयो बोधा; सवास्वपि वृत्तिषु तद्धासकसाक्षिरूपेणावस्थिवमने गतं समकाश्चपेतन्यं॑प्रकालाव्यमिच।रान्मतमित्यस्यत इति श्तेरि्य्मथेतः संग्रहाति-- ब्रह्मेति । यदेतच्सरृब्रणमननादि साघनजनितनिरस्तसमस्तोपाधिक्ष- परमाथ॑सद्ृहविषयं हानं यच्च॒ व्यावहारिकसत्यधटादिविषगयं चक्षरादी.- न्द्ियसमयोगजनितं ज्ञानं यञ्च पापीत्तिकसत्यश्युक्तिरूप्यादिनिषयं ` श्रान्तङ्गानं तेषु सर्वेषु ततिङ्षानेषु निरुपाधिकं स्वात्मभूतं चिदैकरसं ब्रह्माविक्रियत्वात्क नपि न भवति नापि कमं कतु तस्य सवेस्य साक्षटवेन भासकं स्वप्रकाशता नमेव केव भवेदित्यथः ॥ {८ ॥ पस्य कततया भातं बरह्माकं सुरोत्तमाः । तस्य ब्रह्मामतं यस्मात्कर्तं तस्य मतं हि तत्‌। १९॥ ॥ {९ ॥ ८१६ तात्पर्मदीपिकासमेता-- [ ४ यज्ञवैमवसण्डोपारैमागे~ ` यस्थ कर्मतया भातं ब्रह्मकमे सुरोत्तमाः । तस्यः भह्लामतं यस्मात्कंमं तस्य मतं हि तत्‌ ॥ २०॥ अकथविषयपरत्यक्पकाशः स्वात्मनैव तु । विना तरकभरमाणायां ब्रह्म या वेद वेद सः ॥ २१॥ एवैरूपपरिज्ञानमपि दृश्यतये तु । यस्य भराति सर तत्साक्षी बरूत बरह्मातमवित्कथम्‌ ॥ २२॥ ब्रह्मवि्याऽपि ज्ञाता चेद्रेया भवति कम्पतेत्‌ । भवेयं ह्न वेयं स्याद्रेयविय(भिसंगमात्‌ ॥ २३ ॥ वेकताऽपि वियासेषत्धात्सविशेषो भवेदधुषम्‌ । निर्विशेषं प्रं अह्न ततो विद्वान्न चाऽऽस्मवित्‌ ॥ २४॥ विाया आश्रयत्वेन विषयत्वेन वा भवेत्‌ । न * ब्रह्म नवान्यथा तन्न ब्रह्म बह्व भवत्कथम्‌ ॥ २५॥ ॥ २०॥ २१॥ २२॥ २३ ॥ २४॥ २५॥ बह्बेन्धहीना चेद्विया ब्रह्न तु वेदितुम्‌ । अशक्यं त्र हेदेव(ःकोवा ब्रह्मामविद्धषेत्‌ ॥ २६ ॥ एतदेव ब्रह्मणः फतेकमेमावरा हित्यमुपपाद्‌ यति--त्रह्म संबन्धेति । न ताब- दषिक्रियस्यासङ्कस्य ब्रह्मणो विया परत्याश्रयत्वे विषयत्वं बा संभवति । तथा- गिपधमेषवनैवः परिच्छेदादपरिच्छमनायेप्रतिपादकमह्यश्न्दाभिययस्मेव तस्य हीयेत" अतोऽपरिच्छिक्षस्य केनचिदपि पारमायिकः संबन्धो दुनिंरूप इति विदय परमधेतोःब्रह्मसबन्धरहितेतरेत्यङ्गोकायेम्‌ । सा वेदेवेविधां तथा सति त्याः दिच्या ब्रह्म वेदितुमक्षकयम्‌। विदिक्रियाजन्यफरूमागित्वाद्रेचस्वस्य खय- मेद -तथाबिभफलात्मके ब्रह्मण्युदीरितक्रियाफलमागित्वासेभवादनुपयोगाज्च । न रि परमाथतो निरस्तसमस्तेपाधिकस्य स्वयभकाशमानस्यानाभेषातिशषस्य विधया कथिदुपयोगोऽस्ति येन तन्लन्यफलमागितया त्रेधा स्यात्‌ । तभे. मेत्वे सति फो नाम ब्रह्मात्मविद्धवेत्‌ । कमेत्वकतौस्वलक्षणधमेसंबन्धसण्यपे- षत्बा्रह्यःत्मवित्वस्य । अतो ` विद्रान्सकलोपाधिव्यतिरेकाषच्छिन्नतया तस्सा. त्मभूतं अर्म साक्षत्पुवेन्वाङ्मनसातीतं सपकाङ्ं ब्रह्मेव पेवखं मेभ तु बह्मा स्मविदित्पथं; ॥ ६६ ॥ नहमगी० अ०४] सूतसंहिता । ८१७ बह्मण्यध्यस्तमायादिनिद्र्चि कुरुते तु सा । विध्या यादे न मायायाः प्रस्यगात्मन्यसंभवात्‌ ॥ २७ ॥ एव स्वप्रकाशे ब्रह्मणि विद्यया प्रकाङजनकत्वासंभवेऽपि तत्स्वरूपावरणा- वि्ानिषटत्तिजननद्रारा तत्संबन्धमाशङ्कग्य निरस्यति--त्रह्मणीति । प्रत्यक्त्वेन साक्षात्ते परमाथतो निरविये ब्रह्मणि मायातत्कायेसंस्यशासंभवादवि्यानि- टृच्यथां वियेत्येतदपि न विचारसहमित्यथेः ॥ २७ ॥ प्रत्यगात्मा परं ज्यीतिमाया सातु महत्तमः। तथा सति कथं मायासक्नवः प्रत्यगात्मनि ॥ २८ ॥ तस्मात्तकप्रमाणाध्यां स्वानुभत्या च चिद्घने । स्वप्रकशेकसंसिद्धेनास्ति माया परात्मानि ॥ २९ ॥ एतदेवोपपादयति-- मरत्यगिति । सूयौदीनि प्रसिद्धानि ज्योतीषि तेषामपि चित्पफाशाभेसंबन्धव्रलनेव भरकर कत्वमिति तथाविधस्वमरकाक्षचिद्‌ातमा परं ज्योतिः । श्रुयते हि--““ येन सूयैस्तपति तेजसेद्धः ' ““ तमेव भान्तमनु भाति ` स तस्य भासा सवोपिदं विभाति '” इति “ परं ऽयोतिरुपसंपर्च स्वेन सूपेणा- भिनिष्पधते ?» इति च । शाभररतमोवदाच्छादकत्वादवि्यमानस्य नामरूपपरपश्च- स्योपस्थापनञ्च माया नमापिक तम एव । सा च कथथ्ुदीरितक्षण ब्रह्माऽऽ भ्रयेद्विषयी कुमरा । न हि प्रकाशमानं सूयं चैकं तम आश्रयति । विषयी करो. तौत्यथंः | २८ ॥ २९ ॥ व्यावहारकिदृष्टयेयं वियाऽवियं। न चान्यथा । तच्वदृष्टया तु नास्त्येव तच्वमेवास्ति केवलम्‌ ॥ ३० ॥ , ननूक्तरीत्या ब्रह्मस्वरूपे विद्याया अकिंचित्करतवे ^ ब्रह्मविदा्रोति परम्‌ " ¢* ब्रह्म वेद ब्रह्म॑व भवति ' ^ अथ परा यया तदक्षरमधिगम्यते "” इत्यादिशु- तिभि्विद्यायास्तत्स्वरूपपराप्तयुपायप्रतिपादनं ब्याहन्येतेत्याशङ्म्य(ऽऽ६-ग्याबह्‌(- रिफेति । व्यवहारमात्रासिद्धं मायपरिकदिषतं परपश्चमान्रित्य हि भत्यक्षादि- भमाणानि मवृत्तानि । अतो वेदोऽपि तदन्तगेतत्वाद्भ्याबहारिकष्एटयव विधाय! अविधानिवृत्तद्वारा त्माप्तयुपायत्वं शासित । अतो विद्याऽत्रिद्या चेत्येतहुमय- मपि ष्यवहारषएटयैब । परमाथेषष्टया त्वद्वितीयं स्वभकाशं ब्रह्मारमतक्मेवासिति ॥ ३० ॥ [त १. इ, च, निरवधे। १९३ ८१८ तात्पयदीपिकासमेता-[ ४ यत्तश्ैमवलण्डोपरिभागे- ग्यावहारिकरष्टिस्तु प्रकाशाव्पभिचारतः । प्रकाश एव सततं तस्म(दद्ैतमेव हि ॥ ३१॥ एवं परमाथतो ब्रह्मणोऽसङ्घत्वेन विद्रासबन्धाभवाद्रह्यतदितरगोचराणां सवासां बद्धिवत्तीनां यद्धासकं साक्षिस्फरणं तत्परिशेषात्स्वप्रकाश्षमद्वितीथं चेति ^“ प्रतिबोपविितं मतम्‌ ” इतिश्रत्य्थं निगमयति--ग्याव्रहरिकेति । व्यवहारः पुरुषस्य घटपटादिविषयमनोवत्तिष॒सवेत्र साक्षिचितपकािस्य भासकलरेनाव्यभिचरितत्वाद सुगतस्वपरव्यवहाररैतुप्रकाशस्वरूप एव ॒प्रत्य- गात्मा । तस्मादव्यभिचारिणि चित्मक्राश्े ब्रह्मणि रज्ज्वा इदमंशे सपेधारादि द्ष्याभषारिष्द्यप्रपश्चेस्य परेकारपतत्वन टिथ्यात्वालसकाश्चरूप ब्रह्माद्रतमेवेति सेद्धमित्यथः ॥ ३१॥ अद्वेतमिति चोदि भकाशाग्यभिचारतः । परकाश एष सततं तस्मान्मौनं हि युज्यते ॥ ३२॥ मन्धदरेतमिति द्ैतनिषेध वरिष ब्रह्म प्रतीयते । तथा च कथं निरविेष्रह्म- सिद्धश्त्यत आह-अद्ेतमिति । अद्रेताक्तिरपि भकाशचाव्यभिचारादग्यभि चारिचित्मकाज्चात्मनेकरूप्य।षगपाित्ययः । प्रक।श एव सततमिति । परकाश- स्वरूपादन्यस्य द्रैतनिपेधस्य प्रतं वस्स्वारमनोऽप्यन्यत्वप्ताभ्येन स्त्रेनेव निषते- नात्तमिषेधविनिमृक्तः केवरं विलमकाज्ञ एवाव्रशिप्यते । स च स्वसत्तायां मका ग्य तिरेकतिः हितत्वात्स्वपरकाञ्च इति सतत२ब्द्‌ थ । एवं निर्विशेषचित्मक- शात्मनि व्रह्णि रष्देन मनसा च विषयीक्रि"माणे तत्तपाधिवेशिष्ट्य पसङ्गानतष्णीमवस्थानमेव विदुषः स्वरूपमतिपल्युपाय इत्युप्रसहरति -तस्परा दिति । भरोतरादीनीद्धियाणि समनस्कानि स्वविषयेभ्यो ग्यावृत्यान्तमंसे विक्षिप्वासनाविनिपुके प्रसन्नान्तःकरण तद्धासकमत्यकचेतन्यस्वरूपं ब्रह्म स्वयमेव प्रादात्‌ इत्यभिप्रायः । एतावता यस्यामतं तस्य मतमिति श्रुत्यथेः सम्यगुपपादितो भवति ॥ २५ ॥ मत्यक्षादिपमाणेश्च तर्कः शरुत्या तथेव च । स्वएुरोरुप्देशेन भरसरादेन शिवस्य तु ॥ ३३ ॥ -""""-----~------------~---~---~~-~--~-~--~-----~-~--~-~---~-~---------------~-~-----------~-~~---~- क 1 च. 'तकस्त्वात्मनो । ९ अ, नाभि" । ्हमगी ° अ०४] सूतसंहिता | ८१९ ननु मौनमाभरं चेद्रह्मोपदेशः स च सर्वेषां सुलभ इति तरिसद्धयथं न प्रय ति्ष्यपित्यत आह-प्रत्यक्षादीति ॥ ३३ ॥ अ्जितेरपि धर्मश्च कालपाकेन धार्मिकाः । अर्था महानयं भराति शकरः पुरुषस्य तु ॥ ३४॥ भवपरभ्परासु वणोश्रमधमेरतिभिः परमरश्वर सपाराध्य समासादतततस्प्रसा- दस्य सापधनचतषएटयसपननस्य कस्यचिदेव पुमु्ताः परष्स्य पहारसक्ष्पत्वनात्‌ शभ्भीरोऽयमर्थो माति नान्यस्येत्यथः ॥ ३४॥ यस्य प्रकाशितः साक्षादयमर्थो महत्तरः । तस्य नास्ति क्रियाः स्वा ज्ञानं चाप्यद्रयत्वतः ॥ ३५ ॥ ्ुतावशृतत्व हि विन्दत इत्यादिना साधनान्तरनिरपेक्षस्य यथाक्तन्नानस्य यदमतघ्व्रपाप्त्युपायत्व प्रातपदत तत्ताल्पय।यक यनन वणात-यस्यत्या दना | अद्रयत्वत इत । स््रात्मनाअद्रतायब्रह्मसान्षाच्छरर्ज्ञानकप्णाः. सष नभूतवस्त्वन्तरप्रातमासतामावादद्वतायब्रह्मालनाञवास्यतस्य [्रदुषस्तत्रानाधः कार इत्यथः ॥ ३५॥ अयमथा महान्यस्य स्वत एव प्रकारितः। नसजीवोनच ब्रह्म न चान्यदपि फिंचन॥ ३६ ॥ अयमर्थो महान्यस्य स्वत एव भ्रकारशितः । न तस्य वर्णा वियन्ते नाऽऽग्रमाश्च तथेव च ॥ ३७ ॥ अयमर्थो महान्यस्य स्वत एव भ्रकाशितः । न तस्य धमाऽधमश्च न निषेधो विपिनं च॥ ३८ ॥ एतमर्थं महान्तं यः प्राप्तः शंभोः प्रसादतः स॒ शुष नेवान्य इति मे निधिता मतिः॥ ३९ ॥ एतमर्थं महान्तं यः प्राप्तः शंभोः प्रसादतः तस्याहं वभवं वक्तुं न शक्तः सत्यमीरितम्‌ ॥ ४० ॥ [नी [य ६ च. "हन्सुरूक्मः। ८९१ तातपदीपिकासपेता- [ ४ यज्तवैमवसप्डोपरिमगि- न केवछमेतावदेष भेदोपजीषनेन प्रहतः सकरोऽपि व्यवहारस्तस्य न संम वतीत्याह-अयमर्थो प्रहानित्यादिभिः पयायः ॥ ३६३७ ॥ ३८॥३९॥४०॥ . एतम महान्तं यः प्रातः शंभोः प्रसादतः । वैभवं तस्य शिष्णुश्च न शक्तो वक्तुमास्तिकाः ॥ ४१॥ एतमर्थं महान्तं यः प्राप्तः शंभोः प्रसादतः । वैभवं तस्य सदश्च न शक्तो वक्तुमास्तिकाः ॥ ४२॥ एतमर्थं महान्तं यः प्राप्तः शभोः प्रसादतः वैवं तस्य वेदाश्च न शक्ता वक्तुमास्तिकाः ॥ ४३॥ ्रतावात्मना विन्दते बीयंमिति यद्वियाप्रकाशितात्मस्वसूपेणेवाविधा तत्कायीयिमवसमर्यं वीयं विदरा्हमत इति प्रतिपादितं तदशेयति-वेभव तस्येति । वैभवं महच्छम्‌ । निर्व यैस्य महस्रासंभवात्तेन मह्न खकारणभूतं निरतिश्षयं वीय रक्ष्यते । धनसहायमन्त्रोषधादिसाधनजनितं वीयं ह्यनित्य. ` धस्तुजनतत्वादम्रतत्वव्यातार्क्तस्यव्‌ फलस्य सधनामरति तत्परिच्छेत्तं शक्यम्‌ आत्मविश्चाजनितं वीयं स्वतथारिधमितीग्वरोऽपि न तद्रक्तु शक्रोतीत्यथेः ॥ ४१॥ ४२॥ ४३ ॥ अस्मिन्देहे यदि ज्ञातः पुराक्तोऽथो महानयम्‌ । स॒ साक्षा्सत्यमदतं निर्वाणं याति मानवः.॥ ४४॥ क क, एषा चामृतत्वसाधनभूता विद्या सुकृतवश्चाद्वन्धेति विविदिषुभिः शरीरे विद्यमान एव यरेनतः संपादनीया । तदिमन्सत्यवि तदसंपादने पुरुषस्याऽऽ- त्यन्तिकसंसार एषेति श्रुतिरधिकारिणं प्र्युपदिशति-"“ इह॒ चदद्रेदीदथ सत्यमस्ति न चेदिहावेदीन्पहती विनष्टिः '' इति । अस्याः श्रुतेरथं ब्रते अस्मिन्निति । अस्मिन्विद्याधिकारिगि मनुष्पादिदेहै सत्येव पूर्गोक्तपत्यग्रह्म- रूपोऽथ।( यदि हातः स्यात्तदा स दिद्रान्परमाथेसत्यं निरस्तसमस्तोपाधिक्रम- द्वितीयत्रह्मलक्षणं मुक्तस्वरूपं प्रामोति ॥ ४४ ॥ अस्मिन्देहे न विज्ञातः प्रोक्तोऽथा महार्था विनष्टिरेव महती तस्य नेव परा गतिः ॥ ४५ ॥ उक्तमथ व्यतिरेकमुखेणोपपादयति-- अस्मिन्निति । यथ्स्मिनििद्याधिका- रिणि देह सत्यप्यालस्योपदतस्वेन श्रवणमननादिसाधनानुष्ठानाद्विद्ोद्‌यामा- ह्मगी° अ० ४] सूतसंहिता | ८२१ बेन प्रागुक्तार्थो न ज्ञातः स्यादा सत्यं तस्य मिरतिक्षयानन्दावाप्तिरक्षणपर" मपुरुषायंहानिभैवाति । तथा च तस्याबिदुषः संसारपवाहपात एषेति नैव कदा बिदपि युक्तिः सिध्येदित्यथेः ॥ ४५॥ | स्वशरीरेऽन्यदहेषु समं निधित्य तं ढम्‌ । भथ धीरा न जायन्ते ह्यमृताश्च पवन हि ॥ ४६ ॥ एवमन्बयभ्यतिरेकाभ्यां विव्िदिषृशरीरे विद्यायाः सौलभ्यमभिधाय तत्क- छमाभ्नायते - “भूतेषु भूतेषु विविच्य धीराः मेत्यास्माह्ठोकादगृता भवन्ति" इति । तद्र्याचषट-स्वशरीर इति। ये नाम प्राज्ञाः सकौयश्रीरे देहान्तरेषु सोपाभिषु घटज्ञरावादिषु चन्दरस्ररूपवत्साम्यनावस्थितयुदीरितलक्षणं ब्रह्मसम- तस्स भ्रव्रणपननादिभिः साक्षात्कृत्य पीरा धेयवन्तो दहनिश्वयाः संसारभय. रहिता वतन्ते । ते पुनरेतदंहपातानन्तरं न जायन्ते । वरि्यया सकरसंस्मरनि- दानभूताविद्याया; समू निवर्तितत्वात्‌ । अपि तु कदाचिदप्यनश्वरत्रह्मात्मका. एव भवन्ति ॥ ४६ ॥ बद्धो मुक्तो महाविद्रानज्न हत्यादिषेदतः । एक एवं सदा भाति ननिव स्वभवत्प्वयम्‌ ॥ ४७॥ नन्देकस्यैवाऽऽत्मनः स्वेतरसवंशरीरेषु कथं साम्यनावस्थानं बद्धमक्तादि व्यवस्थान्यथानुपप्या तज्नानात्वस्यावहयंभावादित्याशष्न्याऽऽह - बद्ध इति । यथा स्वभ्रावस्था यां तेजस आत्मेव मदहीधरादिलक्षणस्वामरपदाथसरूपेण नानेवा- वभासते तथक एव चिदात्मा स्वादिद्यापरिकरिपितापाधिनानात्ववर्न बद्धा मुक्तो शिद्रानज्ग इत्येवमाग्रौपाधिकविरुद्धधमसंसगितया नानेव भवति ॥ ४७ ॥ र, अतः स्वमुकत्येवान्येषाम।भासानामि धुवम्‌ । मरतिः जाना है देवा आत्मनामात्मिदुरः ॥ ४८ ॥ स्बससारदशायां तु स्वघान्त्या सवदोहिनाम । 4 ५4 # क [44 न आकाक्ना च समार वद्‌ मुक्तं तथव च ॥ ४९॥ नन्येवमात्मन एकिमश्चिदुपाधो केनचिद्विययाऽऽत्मनि साक्षात्कृते सत्य- विद्यानिवच्या रस्येकस्याऽऽत्मनो मुक्तत्वेन पनरविश्रासंबन्धानुपपततजीवप्रप- १. ञ्च य| २ड ष्टु बद्वमृक्तारनेः ! घ, "दीनर्हीध । ४ व, तथ ८९२. तात्पय॑दीपिकासमेता- | ४ यक्ञवैभवलण्डौपारैभागे- स्थ सवस्य युक्तिरयस्नतः सिद्धेस्याशङग्थाऽऽ६-अत इति। यत एक एषाऽ6- स्माऽतः भरप्रणमननादि साधनकृलापमनुष्टितवरतो िहुषः स्वस्य मकप व स्वश्यति रिक्तानामपि तत्तदन्तःकरणोपाधिपरतिविम्बरूपेण दपेणमतिबिभ्वितमुखामासव- दामासतया प्रतीमानानाग्त्मनां तच्छतः स्षस्मादव्यतिरिक्तत्वात्खमुक्तिसमये तेषामपि पुक्तिमसौ विद्राञ्जानास्येव | तथाऽपि तु स्वपतसारावस्थायां स्वभ्रान्त्या स्वाधिध्रया स्वस्यान्येषां शरीरिणां च संसारमपि जानाति आन्तिनिवृत्ता मुक्ति यथैवं तथाऽन्येऽप्यामास्ररूपां आत्मानः ससंस।रदश्चायां स्वयाऽविध्चय। परिकषिषितसंसारे विद्योदयपयन्तं जानन्त्येवेति विद्दया युक्तसेऽप्यव्िदुषां तेषां न. ससारित्वानिधृत्तिरित्ययः ॥ ४८ ॥ ४९ ॥ प्रार्थकम॑पयन्त कदाचित्परमात्मकित्‌ । जगजीषादिकं वेद कदाचिन्नैव वेद्‌ तत्‌ ॥ ५० ॥ नन्वेषमविदुषां स्वाविद्यावश्चादस्तु जगलतिभासो बिदुषस्त्वविधानिवृत्या तत्का येस्य जगतः प्रतिभासोऽनुपपन्न इत्यत आह--परारब्पेति । कपीणि दिषि- धानि । आरन्धफलान्यनारन्धफलानि च । तत्नानारन्धफलबदारब्पफलनां हाननिबत्येस्वाभावेन भोगेनैव क्षपयिव्यत्वात्तावत्पयंन्तं कदाचित्फरमोगसमये तत्साधनभूतं भोक्तृभोग्यात्मक जगद्धद्ानपि जानाति । कदाचिदद्वितीयब्रह्मा- त्मारभवसमये तु नैव तज्लगल्नानातीत्यथेः ॥ ५० ॥ द्‌ चिद्रह्न जानाति भरतीतमखिलं सुराः। कदाचिन्नैव जानाति स्व पावदिव तच्ववित्‌ ॥ ५१ ॥ नन्वविदुष इव बिहुषोऽपि जगत्पती तिरसि चेत्तस्य को विशेष. इत्यत आह कदाचिद्रह्योति । यत्सवैस्य प्रत्यग्भूते ब्रह्मण्यध्यस्ततया प्रतीयमानमखिलं जग- दस्ति तरपव बह्म जानाति । आरोपितस्यापिष्टानादग्यतिरिक्तत्रादधिष्ठान- ब्रह्मात्मनेव कद्‌चिलतीतिसममय विद्राञ्च।नातीत्यथेः । कदाचित्सपाध्यवस्थायां त्वधिष्ठानब्रह्मयाथात्म्यज्ञानेनाऽऽरोपिनस्य विर(पनात्स्वात्मनो निष्मपञ्चस्वा. भाग्यादेव जगन्नेव. जानाति । अतो विदुषोऽध्यस्तत्रेनव कादाचित्को जगेद्ध सः । अविदुष इव न परमाथत्वन सातरका।खक इत्यथः ॥ ५१ ॥ जगजजविाद्ख्पण यदा ब्रह्म ।वुभास्षत । वे तदा दुःखादिकोगोऽपि पाति चाऽऽभासरूपतः ॥ ५२ ॥ १. "पात्मनः। ९१. क्च, 'गत्प्रतिभापः। नेगी ° अ० ४ | सूतसंहिता | ८९३ जगल्लीवादीति । यदा चेवं विदुषो विक्षेपसमये ब्रह्म बाध्यभोग्यभष- श्वत्मना भासते तदा विदुषस्तत्छृतसुखाग्ुपभोगोऽपि साधनवदाभाससरूपरतयैव भाति ॥ ५२॥ यदा ब्रह्मात्मना सरवे विाति स्वत एव तु । तदा दुःखादिभोगोऽयमाभासरो न विभासते ॥ ५३ ॥ यदातु समाधिसमये प्रतीतं सवं जगस्स्वकीयवाधावपिमतबह्माल्मना मह्मावकेपेण तिभाति तदा दुःखसाधनस्य जगतोऽपतिभासाततद्ध तुकः संसार दुःखादिरपि नेव तस्य प्रतीयत्‌ इत्यथः ॥ ५३ ॥ जगी वादिहपेण पश्यन्नपि परात्मवित्‌ । न्‌ तत्पश्यति तदरूपं बह्वस्त्वेषव पश्यति ॥ ५४ ॥ नन्वविद्रानिव दद्रनपि सकलं जगदन्यू(नधे)नानुभूतं प्रयाति कुतस्तं परति जगत आमासरूपतेत्यत आह- जगदिति । आरोपितं जगत्पश्यक्षप्यपिष्ठान- सच्विद्रूपपरमायैत्रह्मारमनेव प्यति न तु नामरूपात्मनेत्यथेः ॥ ५४ ॥ ब्रहमणोऽन्यत्सदा नासि वर्तुतोऽवस्तुतोऽपि च । तथा स्ति शिवादन्यत्कथं पश्यति तत्छपित्‌ ॥ *५५ ॥ एतवेव ब्रह्मध्यतिरिक्तस्यादशनं विदुष उपपाद्यति-श्रह्मण इति। षस्तुष. स्ताबह्ह्मग्यतिरेक्त नास्ति ^“ नेह नानाअस्त कचन ' इति श्रुतेः अरम्तुतोऽपि नैवास्ति । अवस्तु मतस्य सवस्य जगतस्तत्स्वरूपेऽध्यस्तत्वेन तेद नन्यत्वनियमात्‌ । एवं च विदरान्पररिषव्यतिरिक्तं कथं जानीयादित्यथ ॥ ५५ ॥ ब्रह्मरूपेण वा साक्षाजगजं।वामन[ऽथवा । यथा यथा प्रथा सक्षाष्रूत् भाति तथा तथा ॥ ५६॥ च + अतो विदुषः सवदा प्रह्मभानमेतरेति निगमयति ब्रह्मरूपेणेति। अधिष्ठा -भन्रह्मरूपेण वाऽऽरोपितभोग्यभक्तृप्रपश्चात्मना वा यथा यथा विदुषः प्रथा प्रतिभाने हानं मवति तथा तथा सान्नद्रल्षैव तस्य भातीति संबन्धः ॥ ५: ॥ यथा यथाअभासोऽयं स्वभावदेव भासते । तथा तथाननुत्तधान योगिनः स्वात्मवेदनम्‌ ॥ ५७॥ ८१४ तात्पयैदीपिकासमेता-- [ % यज्ञभवखण्डोपरिगगे- = = (भ ^~ उक्तरीत्या सव॑जगदवमासोऽपि विदुषः समाध्यवस्थानतो न विशिष्यत इत्युपसंहरति - यथेति ॥ ५७ ॥ नामतश्वाथतश्वापि महादेवी यदि प्रभुः । किं जहाति तदा दिद्राक्कि गृह्णाति सुरषपाः ॥ ५८ ॥ महादेवकब्दाथपयोलोचनयाऽपि न विदुषः स्वरपादन्यक्किचिद्धेयमुपादेयं बा सभव्रतीत्याह-नापत इति ॥ ५८ ॥ ग्राह्यं वा शकरादन्यच्याज्ये वा यदि वियते । महं तस्य हीयेत सभारो न विहन्यते ॥ ५९ ॥ महं तस्येति। त्रिविधपरिच्छेद्‌राहिरयं हि तस्य महम्‌ | तच्च तस्पात्सर्व- भर्यगध्रतात्परक्िवादन्यसिमन्देयोपादे यवस्तुनि स्वीक्रियमाणे विहन्येतेत्यथैः | इष्टापत्तिशषङ्म निवारयति-- स्वभाव इति । तद्धि महस्रं परमेश्वरस्य स्वरू- पम्‌ । न च तद्वन्तं युञ्यते तस्थैवाभावपरसङ्गादित्यथेः ॥ ५२ ॥ महस नेष धर्मोऽस्य भेदाभावातपरात्मनः । ध्मधमित्ववात। च भेदे सति हि षियते ॥ ६० ॥ ननु मं परमेश्वरस्य न स्वभावोऽपि तु तस्य धमे इति नोक्तदोषापात्त. ` रित्याशद्कधाऽऽह- महं नवेति । मेदामावादरिति । परमात्मन एकमेवाद्विती- समेति स्वगतसनातीयगिजातीयमेदनिरासस्य श्त्या मतिपादितत्वात्‌ । भत्य- ह्षादिभमाणानां च मेदग्रहणासामथ्य॑स्य दक्मेऽध्याये प्रागुपपादितत्वानचेत्यथः। -धमधमित्वेति । न हि स्वयमेव स्वस्य धमो भवतीति धमधर्मिभावो नियमेन भेदसापेक्षित इति व्पापकमेदाभावात्तद्व्याप्यधमेधमिभाषोऽपि न संभवती- € त्यथः ॥ ६० ॥ पदोऽपेदस्तथा मेद्‌पिदः साक्षत्परासना । नासति स्व।त्मातिरेकेण स्वयमेवास्ति सव॑दा ॥ ६१ ॥ ननु तश्चिदप्यारनो मेदो नास्ति चेदृरश्यपरपश्चतादारम्य रक्षणो ऽभेव्‌ः प्रा पोत्तीति सविशेषत्वं ब्रह्मण इत्याशङ्क्या ऽऽह- मेद्‌ इति । भेदवदभेदादैर्‌- प्याध्यासिफतवादात्मस्वरूपव्यतिरेकेण सद्भावो नास्तीत्यथेः ॥ ६१॥ १८. च अदुः । च, द तेवुप्रष"। नह्म¶ी० अ० ४ सूतसंहिता । ८२५ हेव. वियते सक्षादरस्तुतोऽवस्तुतोऽपि च । तथा सति शिवज्ञानी किं गृहति जहाति किंम्‌ ॥ ६२ ॥ हेयोपादे यविभागपतिपादकाभासराहित्यं विदुषो निगमयति-त्रह्मेवेति | अध्यस्तप्रपश्चस्य सदसद्विछक्षणत्वेन वस्तुताऽवस्तुतश्वापिष्ठनाह्क्मणः पृयग- भावादद्ितीयं ब्रह्मैव सवेतः प्रतिभातीति ज्ञानी किं जह्यार्ि बोषाददीते- त्ययः ॥ ६२ ॥ मायया विद्यते स्मिति केचन मोहिताः । शिबहपातिरेकेण नासि माया च वस्तुतः ॥ ६३ ॥ नास्ति मायेति । प्रपश्च॑क।रणत्मेन परिकरप्यमानमायाया अपि सदसद्िरक्ष. £, णत्वान्मायामयं जगदस्तीति विरुद्धामिधानमित्यथैः ॥ ६३ ॥ मायया वा शिवादुन्यद्धिथते चेच्छिवस्य तु| महत्वं परमं साक्षाद्धीयते सुरपुंगवाः ॥ ६४ ॥ भाययेति । यदि मायायाः सत्यत्वमङ्गीृत्य तन्मयं जगद स्तीति स्वीक्रि. ते, तिं पूर्वोक्तं परकिवि्य तरिबिधपरिच्छेदरारैत्वलक्षणं महतं भज्येत त्यथः ॥ ६४॥ महस्य तु संकोचो नासि सम्यङ्निरूपणे । असि चेदप्रमाणं स्याच्छरतिः सत्पार्थवादिनी ॥ ६५ ॥ 9 ¢ ® अस्ति चेदिति । आकाल्ञादीनाभिव परशिवस्य मह्वमापेक्षिकं वेत्तारं ५ अनन्तं ब्रह्मः” “"एकमेवाद्धितीयम्‌ '? इति जिषिधपरिच्छेद्‌राहित्यप्रतिप।दिका भुतिरममाणं स्यादित्ययैः॥ ६५ ॥ तस्मादस्ति महादेव एव सक्षर्स्वयपरकुः । आनन्दहपः संपु्गां न ततोऽन्यन्न किंचन ॥ ६६ ॥ हेयमेव तु तकाणां निष्ठाकाष्ठा सुरोत्तमाः । परत्यक्षादिप्रमाणां पद्‌ न्तानामपीश्वराः ॥ ६७ ॥ भरतिपादितम्थै निगमयति---तस्पादिति ॥ ६६ ॥ ६७॥ नन्ही १, "षह । प श्ववत्त९२।१०। २३, प्रभः ॥ ज०। ८२६ तात्पयदीपिकासमेता-- [ ४ यज्तमवखण्डोपरिमागे- स्मृतीनां च पुराणानां भारतस्य तथेव च । वेदानुस्षारिवियानामन्यासमास्तिकोक्तमाः ॥ ६८ ॥ शैवागमानां सर्वेषां विष्णुपोक्तागमस्य च । अस्मदुक्तागमस्यापि सुराः सृक्ष्मनिरूपणे ॥ ५९ ॥ बुद्धागमानां सर्वषां तथेवार्हागमस्य च । यक्षगन्धष॑सिद्धादिनिर्मितस्याऽऽगमस्य च ॥ ७०॥ प्रमद्वितविज्ञानं कस्य मरस्य सिध्यति । कस्य देवस्य वा सक्षाच्छिवस्पेव हि सिध्यति ॥ ७१ ॥ परमादेत विक्ञानं शिवस्यामिततेजसः । स्वभावसिद्धं देव्याश्च शिषाया आस्तिकोत्तमाः ॥ ७२॥ ॥ ६८ ॥ ॥ &९ ॥ ७० ॥ ७१ ॥ ७२ ॥ प्रसाददिव स्वस्य शिषायाश्च तथेव च । परमद्रितविज्ञानं विष्णोः साक्षान्ममापि च ॥ ७३ ॥ विरादृसंज्ञस्य देवस्य स्वरादुसं्तश्य चाऽऽस्मनः ।. सप्रादृसंक्ञस्य चान्येषं प्रसादादेव वेदनम्‌ ॥ ७४ ॥ युष्माकमपि सर्वषां शिवस्य परम(त्मनः । परमाद्ितविज्ञानं प्रपाददिव नान्यथा ॥ ७५ ॥ यक्षराक्षसगन्धरव॑तिद्धादीनामपीश्वराः । परमाद्वितविज्ञानं प्रसाददिष शुठिनः ॥ ७६ ॥ मनुष्याणां च सर्वषां पश्वादीनां तथेव च। परमदितविज्ञानं प्रसाददिव शूलिनः ॥ ७७ ॥ प्रसाद सति कीट वा पततगो वा नरोऽथ वा। देषो वा दानवो वाऽपि लकते ज्ञानमुत्तमम्‌ ॥ ७८ ॥ “ब्रह्म ह देवेभ्यो विजिग्ये” इत्यादिकायाः श्रुतेरय बक्तम(रभमाणस्तद्पो- दरधातत्वेन तत्त्वहानस्यामामहेश्वरमसादलमभ्यत्वं दयेशति--परसादादेवेत्यादिना ॥ ७३ ॥ ७४ ॥ ७५ ॥ ७६ ॥ ७७ ॥ ७८ ॥ ्ह्मगी° अ०४ |] सूतसंहिता । ८१७ एष एष हि जन्तूनां पैरकतानं ददाति ष । न विष्णुर्नाहमन्यश्च सत्यमेव मयोदितम्‌ ॥ ७९ ॥ आदाने च तथा दाने न स्वतन्त्रो महन्हरिः । तथेवाहं पुरशरेष्ठाः सत्यमेव मयोदितम्‌ ॥ ८० ॥ स्वतन््नः शिव एवायं स हि संसारमोचकः । तं षिना न मयोद्धतुं शक्यते संसृतेर्जनः ॥ ८१ ॥ विष्णुना च परेणापि महादेवं घृणानिपिम्‌ । विना जन्तुं समृद्धतुं शक्यते न हि सत्तमाः ॥ ८२ ॥ दरवीन्पायेन संसारादुद्धरामि जनानिमान्‌ । न स्वातन््येण हे देवाः साक्षाद्िष्णुस्तथेव च ॥ ८३ ॥ देषदेषस्य रुद्रस्य स्वहूपं तस्य वेभवम्‌ । को वा जानाति नास्सेव स्वयं जानाति वा नवा॥ ८४ ॥ दुनिया महदेबो महतामपि देहिनाम्‌ । प्रसदेन विना देवाः सत्यमेवं मयोदितम्‌ ॥ ८५ ॥ | ७९ ॥ ८ ० ॥ ८ १ ॥ ८२ ॥ ८३ । ८५ ॥ ८4 ॥ पुरा सुराणां सरवैषामसुराणां द्रासनाम्‌ । महामोहेन स्रामः संजातो दुर्निवारकः ॥ ८६ ॥ असुरैः पीडिता देवा बल्वद्धिः सुरा भृशम्‌ । तान्दष्वा भगवानीशः सवज्ञः करुणाकरः ॥ ८७.॥ देवानां विजयं देवा असुराणां पराजयम्‌ । ददो तेन सुरः शीघ्रमसुरास्तु पराजिताः ॥ ८८ ॥ दीरितखक्षणस्य परतक्वस्यारयन्तनिरविं्ेषत्वेन दुङ्ञोनत्वान्महतामि द्रादिदेबानापप्यपदश्गम्यत्वभीश्वरपसादरुभ्यत्वं च दशेयितुमाख्यायका- रूपा श्रुतिरान्नायते- “ब्रह्म ह दषेभ्यो तरजिग्ये” इत्यादिका । अस्याः नुतः रभिप्रायं विषणोति- पुरा सुराणामित्यादिना ॥ ८६ ॥ ८७ ॥ ८८ ॥ व. इ. परिकान। ९ प. जन्तून्पम्‌ ° । ३ क्ष, ददाति च सु" । ८२८ तातपयैदीपिकासमेता- [ ४ यज्ञमैभवण्डोपरिभागै- अधिज्य महदिववेभषवं परिमोहिताः । षयं षिजयमापन्ना असुराश्च पराजिताः ॥ ८९ ॥ हत्यहंमानसंछन्नाः समं देवाः पुरातनाः ॥ अतीव प्रीतिमापन्ना अवन्सुरपुंगवाः ॥ ९० ॥ (“तस्य ह ब्रह्मणो प्रिजये देवा अमष्टीयन्त त रेक्षन्तास्माकमेव विजयोऽ- स्पाकमवाय पदमेति" इति श्ुतिवाक्यस्यामिमेतमथं दशेयति- अविङ्गायेः त्यादिना ॥ ८९ ॥ ९० ॥ पुनर्विश्वाधिको रुदो भगवान्करुणानिपिः । स्वस्य दशेयितुं तेषा दुङगयत्वं तथेव च ॥ ९१ ॥ ` तेषां भान्तिनिवृरयर्थमपि साक्षान्महेश्वरः । आविरबपूष सवज्ञो यक्षरूपेण हे सुराः ॥ ९२॥ «५ तद्धषां विजज्ञो तेभ्यो ह प्रादुबेभूवः, इति भ्रुतिवाक्यस्यार्थं ब्रूते--पुन िह्वाधिक इर्यादिना । स्वस्य दशयितुमिति । स्वस्याऽऽत्मनो दुरषगमत्वं तषामिन्दरादानां दश्यित॒पित्यथः ॥ ९१॥ ९२ ॥ तं दृष्षु। यक्षमत्यन्तं षिस्मपेन सहामराः । विचायं सर्व संभूय किमिः यक्षमित्यपि ॥ ९३ ॥ ¢ तस्म व्यजानत किमिदं यक्षमिति" इति श्रुतिवाक्यस्यार्थ श्रुते तं १्६ते ॥ ९३ ॥ पुनरि समाहूय दवाः सर्वे विमोहिताः । अग्रुवस्तवं विजानीहि किंमेतयक्षमित्यपि ॥ ९४ ॥ व अभिस्तथाः करोमीति पे।च्प यक्ष गतोऽपवत्‌ । यक्षरूपो महादेवः कोऽीत्याहानटं प्रति ॥ ९५॥ अभिवां अहमस्मीति यक्षं प्रत्याह सोऽपि च। साऽपि प्रोवाच भगवांस्वयि किं पीय॑मित्यपि ॥ ९६ ॥ ““पञनिमहुवन्‌” इत्यादिभुतिमागस्यायेमाह--पुनरमिमित्यादिना ।। ९४ ॥ ॥ ९५॥ ९६ ॥ क्षगी० अ०४। ` सूतंषहिता। ८१९ इदं सर्व दहेयं यदिदं पम्पां व्यवस्थितम्‌ । ह्याहभिस्वृणं तस्मे निधाय परमेश्वरः ॥ ९७॥ एतदहोति भगवान्स्मयमानोऽयभाषत । अभिः स्वजवेनेष तद्ध तृणमास्िकाः ॥ ९८ ॥ अशक्तो टना पृक्ते पीतोऽगच्छन्सुरान्भति । मपा तस्येव विज्ञातुं न शकष वैभवं सुराः ॥ ९९ ॥ ॥ ९७ ॥ ९८ ॥ ९९ ॥ वित्त यूयं महायसादित्याहाभिः सुरान्प्रति । तच्छृत्वा वायुमाहूप विजानीहीति चा्ुवन्‌ ॥ १०० ॥ ‹‹अथ वायुमन्ञयन्‌” इत्यादिश्ुतिवाक्यस्या्यं संगृहाति- तच्छत्वा बायु- माूयेत्यादिना ॥ १००॥ ` सोऽपि गता तथा तेन यक्षरूपेण शंभरना । भशं प्रतिहता भूत्वा तथाऽगच्छत्सुरान्परति ॥ १०१ ॥ तथेति । यथा “५ अश्भिवां अहमस्मीत्यत्रवीज्ञातवेदा वा अहमस्मि” इत्यह कारग्रस्तत्येनाशनित्रह्यणाऽभिभूत एवं वायुरपि “जायु अहमस्मीत्यत्रवीन्मात- रिश्वा वा अहमस्मि" इ्येवमहंक। रुक्तं वाक्यं॑व्वनभृश्ं' भतिहतोऽभवदि- त्यथः ॥ १०१॥ पुनरिन्दः स्वयं मोहादहताकञ्चुक वृतः । विज्ञातुं यक्षमगमत्स तत्रैव तिरोदधे ॥ १०२॥ नद्रोऽपीवे विषण्णस्तु महतापरस्षमनितः । वियारूपामुमां देषां ध्याता कारुणिकेत्मामू । १०३॥ ८, अयेन्द्रमन्रुवन्मघवननेतद्विनानीहि किमेतद्क्षभिति तथेति तदभ्यद्रवत्त- स्मात्तिरोदधे") इरिशुतिवाक्यस्याथमाई--पुनरिनदर इति ॥ १०२॥ १०३॥ टोकिकेमदिकः स्तोतरस्तुष्टाव परमेश्वरम्‌ । सा शिवा करुणामूिजंगन्माता तरभामयी ॥ १०४ ॥ ८.१५ .. तात्पयदीपिकासमेता-- [ ४ यज्ञतैमबलण्डोपारेभगि-: एवं भग्नाहकाराणां तष्रहमस्वरूपापदेशाय परशक्तेः संनिधानमाश्चायते- "स तस्मिननाकाशे खियमाजगाम वहुश्ोमनामुपां हैमवतीं हँ होवाच कपि. तश्क्षमिति? “ द्रह्ेति होवाच ” इ्यतद्वाकयायेमाह-- लोकिैरित्यादिना ॥ १०४ ॥ । शिवाभिन्ना परानन्दा शकरस्यापि शंकरी । स्वेच्छया हिमवदुभी स्वभक्तजनपत्पला ॥ १०५ ॥ महादिषस्य माहार्म्ं दुर्बेयं सवजन्तुभिः । हति दर्शयितुं देवी तेतरैवाऽऽविरभृतसयम्‌ ॥ ९०६ ॥. तामाराध्य शिवामिन्व्‌ः शाभमानां तु सर्वतः| उमां पवंतराजेन्द्रकन्यकामाह वजभुत्‌ ॥ १०७ ॥ ` किंमेतयक्षमत्रेष प्रातं तिरोहितम्‌ । धक्तुमरैसि देवेश मम कारुणिकोत्तमे ॥ १०८॥ देवी परमकारुण्याद्रूहन मे प्रतिरत्र तु। राहुं तिरोपरृतमित्याहाशेषनायिका ॥ १५९ ॥ विज्ञेयो महदिवो विष्णोः साक्षादजस्य्‌ च । अन्येषामपि देवानां तवापि मघवनुशम्‌ ॥ ११० ॥ प्रद पितुमीशानो दुर्षयत्वं स्वकं परम्‌ । आविभरतो न चान्येन कारणेन सुराधिप ॥ १११ ॥ ॥ १०५ ॥ १०६॥ १०७॥ १०८॥ १०९ ॥ ११०॥ १११॥ स॒ एव भेषदेवानां तवापि विजयप्रदः । ॥ि पराजयकरोऽन्येषां तमेव शरणं ब्रज ॥ ११२॥ ह्युक्त्वा सा महादेवी चिद्रूपा सव॑साक्षिणी 1: गक्तनां पाशहन्त्री तु ततरवान्तर्हिताऽपवत्‌ ॥ ११३ ॥ ५ ब्रह्मणो वा एतद्विजये महीयध्वम्‌ "' इति वाक्यस्य तात्पयोयेमाच्ै-- स एवेति ॥ ११२ ॥ ११३॥ क्न १६. तदेवा 1. ््मगी ० `अ०४] सूतसंहिता । -८३१ पुनर्देवा महादेवं महाकारूणिकोत्तमम्‌ । दुवित्नेषं सुरश्रेष्ठाः स्वतन्त्रं भुक्तिमुक्तिदम्‌ । विदुः सुनिशितं त्यक्वा मात्स्यं भवकारणम्‌ ॥ ११४ ॥ ॥ ११४ ॥ | परसदि सति विज्ञातुं शक्यते परमेश्वरः । प्रसदिन विना नैष शक्यते सर्वजन्तुभिः ॥ ११५ ॥ प्रषादेन विना दिष्णुनं जानाति महेश्वरम्‌ । तथां चाहं न जानामि देवताः सकला अपि ॥ ११६ ॥ पसादस्य तु सिद्धयथ खलु सर्वं सुरषभाः प्रसादेन विना देवं ये जानन्ति सुरषभाः । ते. जानन्ति षिना प्राणं गन्धं हस्तेन केवलम्‌ ॥ ११७ ॥ प्रसादे सतीति । उक्तरीत्या, इन्द्रादीनामपि तत्वह्तानस्य षरमेश्वरभसाद्‌- रभ्यत्वादन्येपापवीश्वरमरसादे सत्येव परशिवसवरूपं श्ञातुं शक्ष्यते नान्यथे- त्यथेः॥ ११५ ॥ ११६ ॥ ११७॥ प्रसादो नाम रदस्य क्म॑साम्ये तु देहिनाम्‌ ॥ ११८ ॥ दशिकाटोकनाजातो पिरिष्टातिशयः सुस: । प्रसादस्य स्वहपं तु मया नारायणेन च ॥ ११९ ॥ रुदेणपि सुरा वक्तं न शर्वपं कत्पकोटिभिः। केवलं लिङ्गगम्यं तु न प्रत्यक्षं शिवस्य च॥ १२०॥ शिषायाश्च हरेः साक्षान्मम चान्यस्य चाऽऽस्तिकाः। परहषेः स्वरनेतराङ्गविक्रिमा कम्पनं तथा ॥ १२१ ॥ पसादस्य स्वरूपमाह- प्रसादा नामत । कमसताम्य इति । युखदुःखह्तभू तथोधेमोधमेरक्षणयोः कमणोरुपमोगेन प्रक्षीणत्वसाम्ये सतीत्यथः । प्रागुक्त शक्तिपातस्वरूपनिरूपणपरस्तावे चतुखिशेऽध्याये ॥११८॥११९।१२०॥१२ ॥ जोकि १. "याऽहं चनं। ८२२ तात्प्यदीपिकासमेता-- [ ४ यज्ञवैमवखण्डोपारेमागे- स्तोमः शरीरपातश्च भमणं चोद्रतिस्तथा । आकाशेऽवसिथितिदवाः शरीरान्तरसंस्थितिः ॥ १२२ ॥ अदशनं च देहस्य प्रकाशतरेन भासनम्‌ । | अनधीतस्य शाखस्य स्वत एव्‌ प्रकाशनम्‌ ॥ १२३ ॥ निग्रहानुग्रहे शक्तिः पर्वतदेश्च भेदनम्‌ । एवमादीनि लिङ्गानि प्रसादस्य सुरषभाः ॥ १२४ ॥ तीवात्तीवतरः शंभोः प्रसादो न सभो भवेत्‌ । एवंरूपः प्रसादश्च शिवया च शिवेन च ॥ १२५ ॥ ज्ञायते न मया नान्येर्नव नारायणेन च। अतः सर्वं परित्यज्य शिवादन्यततु देवतम्‌ ॥ १२६ ॥ तमेव शरणं गच्छेत्सथो मुक्तिं यदीच्छति । विष्णुभक्त्या च मद्भक्त्या नासि नासति परा गतिः ॥१२५॥ शंभुशवतयेव सवेषां सत्यमेव मयोदितम्‌ । शपुभक्तस्य देहेऽस्मिन्परसादे गम्पते पथा ॥ १२८ ॥ न तथा विष्णुषक्स्प न मद्धक्तस्प देहिनः । तस्मान्पुमृकषुमा विष्णुमपि यक्षा महेश्वरम्‌ ॥ १२९ ॥ आभ्रपेत्सवभावेन प्रसादं कुरूते हि सः । प्रसदे सति देवशो दुङजञेयोऽपि सुरषपाः ॥ १३०॥ शक्यते मनुजेगष्ठं प्रतयग(सतया सर । सित प्रद सति देवेशो दुङ्गयोऽपि सुरमा: ॥ १३१ ॥ ` ॥ १२२ ॥ १२३ ॥ १२४ ॥ १२५ ॥ १२६ ॥ १२७ १२८ ॥ १२९॥ ॥ १३० ।॥ १३१॥ बसग ० अऽ ४ | सूतसंहिता । ८३१ शक्यते मनुर सदा मुर्यात्मिनेव तुं । परलोदे सति देवेशो दुङञ॑योऽपि सुरषरशाः ॥ १३२ ॥ शक्यते मनुजेषु सदा संवात्मरेपतः । सवेसाक्षिणमात्मानं विदित्वा सकले जनमत ॥ १३२ ॥ ॥ १३२॥ १३३ ॥ साक्षिमा्नतया नितं यः पश्यति स पश्यति। परमादरतनिष्ठा हि निष्ठाकाष्ठा सुदुहा ॥ १३४ ॥ शिवादन्यतया न्रान्स्या द्वैतं वा वेद्‌ चेत्पशुः । परम द्रतविज्ञानी स्वयं तु परदेवता ॥ १३५ ॥ तस्येव प्रमा मुक्तन हि संशयकारणम्‌ । मतमस्य मुनेः शापदधीचस्य च शापतः ॥ १३६ ॥ जन्मा न्तरष्तास्वावेदयमर्थो ने सेचते । महपपवती ना प्रमो दरैतवेदने ॥ १३० ॥ देषो जाय॑ते सक्द्िदजन्ये शिवेऽपि चं । महीपापवती नृण शिवज्ञानस्य साधनं ॥ १३८ ॥ सव॑ ङ्ोद्धलने तियकितरिपुण्डस्यं च धारणे । रुदरक्षपांरणे रुदेलिङ्गस्येव तु पृजने ॥ १६३९ ॥ द्वेषो जायते निर्यं शिवशब्यनपेभपें चं। अनेकंलम्मसिद्धानां शरे तस्मर्तानुकतिंनाम्‌ ॥ १४५ ॥ परमादेत विज्ञानं जायते सुरपुगक्षः। पैर्दरेतवि्नानी मयाऽशरध्यः सदेव तु ॥ १४१॥ साक्षिमात्रतयेतिं । सवेहमीन्वरं चयं जगे स्व्त्येरमुताह्वितीयसाक्षिचि न्पात्रतया यञ पशष्याते स एष यथायदज्ञत्ययेः । नगदृन्याख्यानमन्यत्‌ ॥ ॥ १३४ ॥ १३५॥ १२६ ॥ १३७ ॥ १३८ ॥ १३९ ॥ १४० ॥ १४१॥ १ म-~र ------~ १७. ददर पवहिमि । ९१, (क्षानदका नित्यं परमाचते। प । ११५ ८३४ तातपर्यदीपिकासमेता-[ ४ यज्ञवैमवखण्डोपरिभागे- नारायणेन रुदेण तथा देवैर्विशेषतः । परमद्वितविज्ञानी यत्र कुतर स्थितः सुराः ॥ १४२ ॥ तन्न संनिहिता मुक्तिनात्र कायां विचारणा । परमद्वितविज्ञाननिष्ठस्थेव महात्मनः ॥ १४२ ॥ शुश्रुषा कियते येन तत्पादौ मम मस्तके । प्रमद्वितविज्ञाननिष्ठस्य परयोगिणः ॥ १४४ ॥ समं देवा न पश्यामि न हरिं महेश्वरः । परमद्वितविज्ञाननिष्ठाय परपोगिणे ॥ १४५ ॥ शरीरमर्थं प्राणांश्च प्रदयाच्छृद्धया सह । परमद्वितविज्ञाननिष्ठस्य प्रयोगिणः ॥ १४६ ॥ शुश्रुषा शुद्धविथायाः साधनं हिन संशभः। षेद दयेषु तन्त्रेषु नराणां वासनाऽपि च ॥ १४७ ॥ कुतकंवासना लोकवासना च सुरष॑भाः । पत्रमि्रकठचाद वासना चाथवास्ना ॥ १४८ ॥ देहेन्दियमनोबुद्धिभाणाद।वपि बास्षना । पाण्डित्यव।सना भोगवासना कान्तिवासना ॥ १४९ ॥ परदेषवासना रदरषेदनारायणादिषु । ज्ञानसाधनभूतेषु विपुण्डरोदरनादिषु ॥ १५० ॥ ्रद्रेषयासना पपवास्तना सुरपुगवाः । परमदितविज्ञानजन्मनः प्रतिथन्धकम्‌ ॥ १५१ ॥ तस्मान्मुमुक्षुः श्रद्धालवीसनामचिलामिमाम्‌ । विभज्य परमद्वितक्नाननिष्ठो प्वेत्सदा ॥ १५१ ॥ ॥ १४२ ॥ १४३ ॥ १४४ ॥ १४५ ॥ १४६ ॥ १४५ १४८।१४५॥ ॥ १५० ॥ १५१ ॥ १५२॥ गहमगी० अ०५] `. सूतसंहिता ८३५ बेदोदितमहदठितपरिकषानस्य वैभवम्‌ । न शक्यं वक्तुमस्माभिस्तस्मदिषोपरम्यते ॥ १५९ ॥ कथितमखिटदुःखध्वं सकं वः समस्तं प्रमभुखरिवात्मप्रापकं सथ एव । विगतस्षकल्दोषा वेदवेदान्तनिष्ठा | हदयकुहरनिष्ठं कर्तुमर्हन्ति चेतत्‌ ॥ १५४ ॥ हति श्रीरकन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवेभदखण्ड- स्योपरिभागे ब्रह्मगीतासूपनिश्सु तद्वकरारोपनिष- दृव्याख्याकथनं नाम चतुथं ऽध्यायः ॥ ४ ॥ ॥ १५३ ॥ १५४ ॥ इति श्रीसृतसंहितातात्पयदीपिकायां चतुैसय यज्ञवैभवखण्डस्योपरिभागे तङवकारोपनिषदृव्याख्याकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पश्चमोऽध्यायः। वयकः चिकक्कक चच्यकदक् षह्लोषाच- अतीव गुह्यमदिशमनन्ताथपकाशकम्‌ । वक्ष्ये युष्माकमयाहं शृणुत श्रद्धया सह ॥ १ ॥ अथ सामक्षाखान्तरोपरनिषदोऽप्युदे)रितब्रह्म त्मेकत्वपरत्वमध्यायद्रयेन भ्रति- पाथते । अत्र हि श्रुतौ निष्मपश्चमद्ितीयं ब्रह्म स्वात्मत्ेनोपेषटुं कायेभपञ्चस्य कारणभूताद्रह्मणो ऽनन्यत्वेनैक विज्ञान स्सवैविज्ञानं परतिज्ञाय सदृ्टान्तमुपपादितं « उत तपादेश्चमप्राकष्यः । येनाश्रुतं श्रुते भवति "” इत्यादिना “ एवं सोम्य स आदेश्चो भवति ' इत्यन्तनेतां श्रुतिं तात्पयेतः संगृह्णाति--अर्तीवत्यादिना । अतीव गुष्ठपत्यन्तं रस्यम्‌ । उपदेशगम्यामिति यावत्‌ । आदिश्यते ज्ञाप्यते तद्द्वितीयं सद्ह्मानेनेत्यादेशषः । यद्वाऽऽदिश्यत इत्यादेश इति कमणि व्युत्पस्योक्तविधं ब्रह वाऽऽदेशशग्दार्थः । अनन्तायेभकाराकमिति । अपरि- च््छि्माभेप्रकाक्षफं ब्रह्म स्वात्माने परिकरिपतस्य सकलस्य जडपपश्चस्य भासक्षप्‌ ॥ १ ॥ ८९३६ तापपदीपिकाहिेषा- [ ४ पौमहिमोपिमीति+ पस्य श्रवणमात्रेण शतोवाश्रतं पेत्‌ । मतं चं मतं तातपरधिक्ञातं चं सत्तमाः ॥ २ ॥ स आदेश्षो विक्षष्यते-~यस्येति । यश्य खक कारणभूतस्य. .सदूपस्य ब्रह्मणः । कमणि षष्ठौ । ब्रह्मविषयेण. श्रुतिजनितङ्ञाने नाश्रुतं भ्रुतिजनितज्ता- मादिषयीटृतमपि सर्वं कायं जगत्स्रक्ारणब्रह्मानन्यततया श्रुतमेव मवेत्‌ । तथाऽमतमतर्कितमपि काय जगश्रल्मरननेन प्रते त्रितं भवतिं | तथेवाविज्ञात- मनिधितपपि तद्यद्रा्रनिश्रयङ्ञानेन तदनन्यतया विज्ञतं निश्चितमेव भवति तथाविधृप्रादशमिति संबन्धः ॥ २॥ एकेनेषु बु पिण्डेन मृत्तिकाया प्रथा पुराः । विज्ञातं मृन्मयं स्व॑ ब्रदभिन्नवतः सद ॥ ३ ॥ एकेन रोहमणिना सवं ठोहमध यथा | * च = * [ष ॥ विजनां स्पायरथेकेन नखानां छर्तनेन च। हवं कार्मा यसं ज्ञातं तदभिज्नयत; सुरः ॥ ४ ॥ नन्वन्यस्मिन्वज्ञाते कथमन्यद्जगातुं शक्यत ईइत्याशङ्कंथ कारणमूतस्प बरह्मणः कायाल्लगतोऽनन्पतं॑दृष्टान्तरुपपादयति - एरनवेत्यादिना । मृद्भि कमसत इति । कारणस्ेनानुगुहीतमृदयतिरेकेण घशदिकायंस्य पृथग्न्धात्म कत्व तदमिन्नत्वप्‌ ॥३॥४॥ कार्य तु कारणाभिन्नं न शिन्नं नोपियंस्मकम्‌ ॥ ५॥ भिन्नपक्षे तु सद्वाऽसत्कायं तदसदेव वां। सथेत्क।रणसक्ता वा कायस्न्ताऽथव। परा ॥ ६॥ त्वे कारणाह्दह्यणः कायस्य जन्रतोऽनन्यत्वे तस्य सविग्रषत्वापत्तिरिः त्यद्यं जगतस्तद्धिश्ुस्वमबरष्ट्रमित्यत आह--का\ सिति । न भिषुषिि ्रतिङ्कातमरथं साधयितुं विकुरपयति-मिनुपक्ष इति । तजाऽऽव्रं पक्षपरजुव व्रति हच्चेदिति ॥ ५। ६॥ ग्रडदि कृररणसर्तव के(वरस्त्ता ब चरा तहिं कारणसत्तेका कथं सत्तापि भवेत्‌ ॥ ७ ॥ १ द्ध नखलनिङृः। २ क्ष, "गानित्यं न। रहती; अ०९) सृतपहिता । ८३9 रा किं कराथेगतस्ला -कारणंरुनेषोत तत्तोऽभ्येति दिकरप्वाऽ्े ह्यं स्यासस्वैमेवाऽऽयातमिति प्रतिपादयति-- तेति । कारणतन्तैष जेश्कार्ेश्व सला तहिं सा चेति कास्य पृथकसंत्वाभावात्कारणाभिन्नत्मेतेत्यर्भः॥ ७॥ सरतेकाऽपि श्षेद्धिननं कारणात्कारयस्नितप्र | हति वार्ता च वार्तेव कार्यन्नमसस्वल्‌ ॥ £ ॥ नस्वेवं सनताया एकत्वेऽपि कारणात्कार्य पृथगेवानुमूयत इतीपरापाहन्कम- ्रनृश्र निशाचै-- सन्तति । कारणसत्तैव काय सत्तेत्यद्धीकारास््रभादतः श. मसदेबोपपन्नपिति भिन्नं काय सदित्यतद्रातामात्रपित्यथः॥ ८ ॥ सताहीमस्य कमंस्पासचमेव हि युज्यते । प्राप्तेऽसत्वे तु कायस्य सत्कार्योक्तरवंथा भवेत्‌ ॥ ९ ॥ एतदेषासर्यत्वमुपपाद यति--सनताहीनस्येति । सत्ताहीनस्य कायस्य नरः बिषाणवदसस्रपव हि युक्तम्‌ । न हयन्यदीयसत्तयऽन्य्सद्गवति । लर्डिषीण- स्थापि सशवभच्ङ्खगादिस्यथः । अत पथास्मिन्पक्षे कार्मस्यासरपे सति सर्कार पिति बधनं निरथकमित्वथः॥९॥ - नैव फारणसतेव फा ससा ऽपैरेव चेत्‌ । तहिं सा क्राथसत्तातु तया कारणसत्तया ॥ १,॥ एवं तहं कारणसन्लातोऽन्येव कायंसत्तेति द्वितीय; करपोऽस्तवत्याक्ष" ङ्ते-नैवेति । तभिराकरोति - तहीति.॥ २०॥ सदरपेणेषे भित्रा स्यादसदपेण वा भवेत्‌ | सदपेणिति चेदेका सत्ता भिन्ना न सा भवेत्‌ ॥ ११ ॥ कारणसत्तातः पृथग्भूता सा कायंसत्ता किं सदरेण भिन्नोताघदटूवेगीति विकरस्याऽऽरं भरवाह- सद्रूपेणेति चेदिति । उभयोरपि सत्तयौः सदटपेणैकः रूप्याव्रगमासेम रूपेण मेदो न युक्त इत्येकैव ससा भवेदिष्ययैः ॥ ११॥ भदरुपेण सा भिन्ना कायसत्ता तया यदि। हिं सा नेव सस्ता स्यादकतसखादेव शुन्यषत्‌ ॥ १२ ॥ १ श्न, °्णातसः। २ द्ध. स्मपया०। उव. ङ. ञ्च. ददि तहीति। ४३, प्हत्ताभा। ५ घ, ज्ञ, पुवमसि"। ८१८ तात्पयदीपिकासमेता- [ ४ यज्ञतैमवलण्डोपार्भागे-- ` द्वितीयमनूथ दूषयति-- असषटूेण सा भिक्षेति। सा सरव ने भषति कशशषषिषाणवदसतवादेवेत्ययः | १२॥ यसत्कयमिष्येत न कार्य तहिं तद्धवेत्‌। बन्ध्यापु्रो न कस्यापि वस्तुनः काय॑मिष्यते ॥ १३ ॥ एवं सतकायपक्षं निराङृस्यासदेव कार्य कारणाद्धिन्नमिति पक्षपपि निरा. करोति । यद्चसदिति। प्रागसतः सत्तासंबन्धो हुत्पत्तिः परेरभिपरता ¦ साच ~ £ [] [4 © म ०० बन्ध्यासुतवदसतः फायंस्य न संभवतीति तस्य कायस्वमेव हीयेसेत्यथः ॥१२॥ पध्वसोऽपि न कायं स्यात्तस्योत्पत्तेरसंभवात्‌ । नास्ति कारक सबन्धः प्रध्वंसस्य सुरोत्तमाः । शून्यवन्निरुपाखूयत्वात्ततो नासि जनिक्रिया ॥ १४ ॥ -. ननु मध्व॑सामावबदसतोऽपि कायेता किं न स्यादित्यत आह-प्रध्व॑सोऽ. परीति । मध्वंसस्यापि कायेत्वं न संभवति । उदीरितलक्षण।या उत्पत्तस्तत्रायो- गातू । उत्पत्यसंभवें प्रतिपाद यति-- नास्तीति कतकरणादिकारकफसंबन्धवतो हि घटादेजेनिक्रियोपषटभ्यते | ` असतः ध्वंसस्य शक्विषाणवनिर्षकत्वात्- थाविधधमाश्रयत्वेन भावरूपत्वपरसङ्खातकारकसंबन्धरक्षणो परमो न संभवति । अतस्तदपेक्षया जनिक्रियाऽपि नास्तीति तस्य फायैत्वं न युक्तमित्यथः॥ १४॥ असिसेऽपि विशेषोऽस्ति कथस्येति मतिर्यदि ॥ १५॥ को विशेषोऽस्य संबन्धः कारकैर्यदि तन्न हि । विशेषे सति संबन्धः संबन्धोऽस्य प्त एव हि ॥ ५५ " , मम्बस्तरेऽपि कार्यस्यास्यन्तार्येतो बन्ध्यासुतादविशेपो विधते तेन च तस्य कायत सिध्यतीति शद्खममनुमापते-असस््ेऽपीति । कोऽसौ विकेषः दि कार. फसंबन्ध उत जनिक्रियाश्रयत्वमाहोखित्सत्ता संबन्ध इति विकरस्याऽश्चं भत्याहु-को विरेष इत्यादिना । निविंशेषस्यासतः कारक तैवन्धित्वे वन्ध्यासू- नोरपि सत्सबन्धित्वसंभावनया कारयत्वप्रसक्तिरित्यवश्यं केनविद्शेषेण विशे- क ॐ तु पितेऽसति कारकसंबन्धो वक्तव्यः| स च विरेषोऽयमेव संबन्धेति स्ववि- . `` ११. तदधित°। इञ, तद्गेत्वहु। व । २ब्ल. ^णसेः। १७. श्फेयरि। ४, 0. 9 पसे ष०। नह्षगौ ° अ० ५] सूतसंहिता । ८३९ रिष्टे सखवृत्तिरित्यात्माश्रयता । यदि संबन्धादन्यः स विशेषस्तेनापि केनचिषि शेषित एवासति वितव्यम्‌ । स च विशेषः कि पूर्वोक्त संबन्ध एवान्यो षा तृतीयो विरेषः । आधेऽन्योन्याश्रयत्वम्‌ । द्वितीयेऽपि चतुथोदिषिरेषानङ्खी कारे चक्रकापात्तिः । अङ्खीकारे स्नवस्थेत्यसतः कायस्य कारफसंबन्धशक्षणो विक्षेषो दुनिरूप इत्यथे; ॥ १५॥ १६॥ जनिकरियाश्रयतवं चेद्िरेषोऽस्य तदाऽपि तु । पोक्तदोषः संपाप्रस्तस्य नास्ति निवारकः ॥ १७॥ द्वितीयं प्रत्याह-जनिक्रियेति । जनिक्रियाभ्रयत्वलक्षणो विशेषोऽपि केन॑ चिद्विशेषितस्यासत इति वक्तव्यम्‌ । इतरथा नरवरिषाणस्यापि ताश्गविश्षेषत्ष- परसङ्कगत्‌ । स च विशेषः किमिदमेव्र जनिक्रियाश्रयत्वमन्यो बा । इदमेव चेदा त्माभ्रयत्मिस्यादिमागुक्तो दोष; पयांबतेत्‌ इत्यथः ॥ १७ ॥ सत्तासेबन्धवसं चेदिशेगोऽस्य न तस॑दु । तदाऽपि दोषः पृक्तः प्राभोत्येव न संशयः ॥१८ ॥ उक्तदे।ग्रस्तत्वादेव सत्त संबन्धलक्षणो विरैष इति तृतीयः कल्पोऽपि ने युक्त इत्याह-सत्तेते ॥ १८ ॥ अतोऽस्तो न काय॑त्वं सदसचं न संगतम्‌ ॥ उक्तदोषद्रय।प्तेरतः का तु कारणात्‌ ॥ आैन्नमेव भेदस्पाहभवदेव वस्तुतः ॥ १९ ॥ प्रतिपादितमसतः कायत्वासंबन्धयुपसंहरति--अत इति । यत उक्तरीत्या भरविषाणवसदतो विकेषसैवन्धो दुनिरूपोऽनोऽसत्ाविशेषात्तद्रदेव तस्य कार्यत्वं न युक्त मित्यथ; । सद्सद्‌(त्मकं कायपिति ततीयं कर्प निरस्यति-- सदसत्वमिति । एवं कारणादिन्नस्य कायस्य सदसदादिषिकस्पेन निरूपयितुं मशषकयत्वार्कारणाभिन्नमेव तत्कायंमङ्ग कतेग्यमितेयुपसंहरति--अतः काये- मिति | तम्र हेतुमाह--मेदस्येति । भेदावगमस्य घर्मप्रतियोगिंमेदाधीननिङ- पणस्वेनाऽऽलाश्रयादिदोषभ्रस्ततया परमाथतः क चदपि निरूपणासंभवादि त्यथः ॥ १९॥ १. "त्पडुः। त | [4 तात्पर्मदीपिकासंमेता-- [ ४ यजञवमकसण्डोपार्ममि= गैदपिदपेमाख्या तु सुतरां नेष सिध्यति। क रणा्कायैजातस्य भेदाभावाच वरतुतः ॥ २० ॥ कार्यकारणतेदश्च कारकब्याद्ृतिस्तथा । उत्पत्तिश्च विनाशश्च तथेकथङ्रियाऽपि च ॥ २१ ॥ ८ नामहपविशेषश्च सर्वं भान्त्या पाकिभ्यति ॥ २२॥ भदामेदेति । नाकामावंयोरेकत्र समुचेतुपशक्यतराद्धेदपकषोक्तदोषपसङगच मिलामि कामिति मेदामेदपक्षप्त॒ सुतरां न युक्त इत्यथः । ननु कास्य _कारणानन्यत्वे मेदप्रतीते; का गतिरिति तामाह--कारणादिति । परमाथत; कायस्य कारणादूमेदेऽप्यविचयावक्चात्काय॑कारणादिमेद्मति मास; सिध्यतीं त्ययः ॥ २०॥ २१ २२॥ त न्दौ (द श. [न अतः ता वकर वाचा केवलमास्तक(ः। अस्तीत्यारथते नामधेयमा्चे हि स्तदा ॥ २६॥ एषं कयरय कारणमात्रं मदाध्यासिमकषये श्रतं योजयति--अत इति । विक्रियते विविधं क्रियत इति विकारः कायवग; । यतस्तद्धेदफक्भिसो शान्त्याऽतः सर्वेऽपि विकारा वाचैव षट पस्तीत्यारभ्यते नं तु केरतुतेऽक्ि | अतो धटेश्राब (त्यादिनामपेयमात्रमेब । सदा सवदा परध्वस्तावस्थायामिव स्थितिफरेऽपि कायस्य कारणमात्रलकेवावारिष्यते ॥ २३॥ भ्ातीतिकेन खण विकारोऽसत्य एव हि । क(रण(कार एवास्य सलः स्रक्षाततदा इराः ॥ २४॥ नन्वेवं विकारस्य नामयेयमात्रस्ेऽथोद सन्तःमक्तं भवति । ताष्शस्य कथं फारणभूतसद्रद्य नन्यत्र सदसतो; परस्परविरोधादित्याशङ्क्याऽऽह--पराती तिक्षनेति । कायस्य हि दर्पे पृयुवुध्ोदरा्राफरभिशिषात्मकमेकं मातीतिकं रूपम्‌ । तथाऽनुगतमूृद्‌(ट्मकमपरं कारणरूपम्‌ । तत्र प्रातीतिकेन स्पेणास्षर्य एष कपयवग; करणमूहूपेण सत्य; ॥ २४॥ कारण(पिंनरूपेण क कारणमेव हे । सदुपेण सदा सत्यं पेदेनाक्तिमषा खल ॥ २५ ॥ [णीः ११. च, व्यपति । ९ ड. श्रषाच । रव, इ, च, भिन्नं! ४ ङ. तत्सदा । बह्वगौ ० अ० ५] पृतसंदिता | ८४१ नन्वेवं कायसब न्धकारणरूपमेकं कारणं वान्यदित्यदैतकारणत्वग्याक)प इत्यत आह--कारणाभिन्नेति । कायं संबन्धिसत्कारणामिन्नं रूपं तत्कारणमेब नानयोभ॑दो विश्त इत्यथः । एवमुक्तेऽथे मत्तिकृत्येव सत्यमित्यादिका कार. णमात्रसत्यस्वमतिपादिकां श्रुतिं योजयति-- सद्रूपेणेति । श्ुतिगतवारस्य फलमाह-मेदनेति ॥ २५॥ [क ¢ ¢ [® अतः कारण।वक्नानात्पवावज्ञानमारस्तकाः। सुतरामुपपन्नं हि न संदेहोऽस्ति कश्चन ॥ २६ ॥ प्रतिपादितमर्थं निगमयति--अत हति । यतो लोके मृदादिकारणेषु जातेषु तदनन्यतया तत्कार्यधटशरावादिकमपि कारणाक्रेण ज्ञातेन भरति । अतः सवजगत्कारणमृतसद्रह्मात्मङ्ञानात्तत्कायं स्रेमपि कारणात्मना हातमेव भव. तीस्येतदुपद्रत इत्यथैः ॥ २६॥ तच्च कारणमेकं हि न भिन्नं नोभय।सकम्‌ । पदः सर्वम मिथ्यैव धम्यादिरानिरूपणात्‌ ॥ २७ ॥ भेदे ज्ञति हि धम्प्ादिविभ।गस्य च वेदनम्‌ । पिदेनेष धम्यादौ विज्ञति भेदयेदनम्‌ ॥ २८ ॥ नयु छागस्य कारणः न।ङ्ञानेऽपि कारणजाती पस्य तेन जतुपर्च क्यला- स्कथमेकविज्ञान।त्छनैविज्ञानमित्यत आई--तच्ेति । तञ्च जगत्कारणमेकम- द्वितीयपेव नतु भिन्न नापि मिन्नाभिन्नात्मक्रम्‌ ) भेदस्य कवचिदपि रब्धाल- फत्वामामेन कारणे शङ््गतु-प्यशकंयत्वादित्यथः । घटात्पटे भिन्न इति भेदः प्र्यक्षतोऽनुभूयत पएवेरपत आह-भेदः सतव्रेरेति । धमिप्रतियोगिङ्ञानधान निरूपणो हि भेदव्रमासः । भेदेन ज्ञातयोरेव धर्मि्रतियोगिष्मित्यन्योन्यार्धः- ननिरू ,णतरेन कषिदपि मेदस्याऽऽत्मलामासंभवरान्मिथ्याभूत एत्र प्रतीयमाने भेद्‌ इत्यथः ॥ २७ ॥ २८ ॥ मेदनिरूपणादय पिदा न संगतः । अतश्च कारणं निव्यमेकमेवादमं सुराः ॥ २९५ ॥ प अतश्नेति | यतो र्द्स्य भेदस्याभावार्तद्रिपयाबभासोऽपि न पारमाथिकः | | 1 1 ॥ त ष वि १ च. °्देन हि ५०। ११६ ८७२ तात्पर्यदीपिकासमेता-- [ ४ यज्ञवैभवखण्डोपारेभागे- अतः कारणाद्िदारणात्मकमेदासंस्पशत्कारणं नित्यं स्वगतसनातीयमेदाभा- वाच्यैकमेवाद्वितीयमिति सिद्धमिस्यथः ॥ २९ ॥ कुलाखदिभदादेश्च षदे दृष्टेऽपि धुतले । अचैतन्थान्मृदादेस्तु कृखालादिरपेक्ष्यते ॥ ३० ॥ छ $ @ श्र क. [ ^> अत्र कारणमद्वतं शुद्ध चतन्यमव्‌ 1ह्‌। तेन नापेक्षते ह्यन्यत्कारणं चेतनात्मकम्‌ ॥ ३१ ॥ स्वयं चेतनमप्येतत्कारणं न कुलालवत्‌ । अपेक्षते मृदा तुल्यमचिद्रूपं तु कारणम्‌ ॥ ३२॥ ननु छेके घटादिकार्येषुपादानं निमित्तं चोभयं पृथग्हह्मते । तथाऽद्विती- यस्य॒ सदरस्तुनो निमित्ततरन निरपादानं काथ नोत्पद्रते तदुपादनस्वे च निनिमित्तत्वप्रसङ्धः इत्याशङ्क्य तस्योभयरूपतामाह-कुरारदेरित्यादिना । मदादैरचेतनत्वेन हि स्वातिरिक्तवेतनङ़लालाच्पेन्ञा । जगदुपादानं तु स्वयमेब चेतनत्वान्नन्यं चेतनमपेक्षते तथा चेतनत्वेऽपि कुखालबत्सरातिरिक्ताविद्रूपोः पादानापेक्षाऽपि नास्ति । अभिश्ननिमित्तोपादानस्य श्रुतत्वात्‌ । अत्रेव श्रुयते हि-““ तदैक्षत बहु स्यां प्रजायेय "' इति । तत्रेक्षणान्निमित्ततं बहु मवनेनो- पादानतव चाद्िनीयस्य सद्रतुनाऽवगम्यते । अतो जगता निमित्तमुपादान च स्वयमेतेद्येः ॥ ३० ॥ ३१॥ ३२ ॥ प्रतीस्ा केषठं शक्तिरविदुपा तमोमथी । न क, क _ [+ ५... सपक रेविदद्धिरनिरुप्याऽस्ति शांकरी ॥ ३३ ॥ नन्वेविक्रि यस्यासंगस्य सद्रूपस्य ब्रह्मणः कथमीहज्िधं कारणत्वं संभवति पराययेति चयेत्तहिं तया दैतापत्तेरेरयत आह-- प्रतीत्येति । प्रतीत्या भरतीति- मात्रेणेव रिद्धा प्रतीत्येश्चरौरेति यावप्‌ | स्वरपकाशत्रह्मस्वरूपाच्छदकत्वा- तमःग्धाना निरूपणसमर्थेरपि व्िद्रद्धिः सदसदादि सवैपरकारेनिवकतुपशक्या ॥ ३३॥ १ तया दुषेदकारिण्या तादार्म्मनेव संगतम्‌ । कारणं सकलन्ष्ठ सम॑रंहतृं चाऽऽस्तिकाः ॥ ३४॥ ११, 'रिकिवि०।२ च, 'त्थेन चप" । ब्रह्मी ° अ० ९ | सूतसंहिता । ८४३ ईदग्विधमायातादारम्यस्य सूये ब्रह्मण्यध्यस्ःस्वा्तदीयसक्छरजस्तमोगुणो- प्ापिभेदेनावपिक्रियस्यापे ब्रह्मणः सषटूतवादिकफयुपपग्रते । नापि द्रेमपत्तिः मायाया अनिवेचनीयस्वेन सदन्तराभावात्‌ ॥ ३४॥ पालकं च सदा सच चिदरूपतवात्सुरोत्तमाः । चिद्रूपस्य तु सत्तं युक्तमेवाऽऽस्तिकाः सदा ॥ ३५ ॥ एवपद्त।यत्रं प्रसःध्य सदूपत्वमपि साधयति-- सदा सचेति । “ विज्ञान- मानन्द्‌ ब्रह्म ` इत्यादिश्चतेच्दरूपं ए जगत्कारण ब्रह्म । तथाच विमत सत्‌ । चटरपत्वात्‌ । यत्त॒ सद्विक्षणं नासां दद्रूः । यथा रज्जुसपे इति भावः। ठ्याप्निमुपपादयति । वचिद्रूपस्येति । जडपपश्चप्रतीतिबाधसाक्षितया सवदाऽब- स्थानाश्िद्रूपस्य तदपिष्टानस्य ब्रह्मणो युक्तमव सवेकाटकं सत्यल्ामत्यथ ॥ २५ ॥ भविदपाहिरञज्वदिमृषातं संमतं खु । अतस्तत्कारणं देवाः सदेवेकं च शाश्वतम्‌ ॥ ३६ ॥ चिदरपस्याप्यसत्यत्वं कृतो न भवतीत्यत आह-अचिदिति । अहर ऽञवादे रञ्ञ्जुसपादेरित्यथेः । तत्न ए मिध्यात्वमचिद्रूपत्वेन व्याप्तं दृइयते । तश्च चिटरप।ज्नगत्कारणादृग्यावतेमानं स्वव्याप्यं मिथ्यात्वमापि व्यावतेयती त्यभिभायः । अस्मिन्पतिपादितभ्ये ““ सदेव सोम्दमग्र अद्देकमवाद्विती- यम्‌ ) इति श्चतिं योजयति-अत इति ॥ ३६॥ ददं सर्वं जगपपर्व सदेवाऽऽसीप्सुरषपाः । अपद सीदिति भर।न्ता वदन्ति सुरपुंगवाः ॥ ३७ ॥ यत उक्तरीत्या जगत्कारणमद्ितीयं सदेबातः कारणादिदं परिदृश्यमानं नामरूपात्मकं कायं सवे जगत्सृष्टेः पूर सदेवाऽस्सात्‌ । सदरूपकारणातमनेव वतेते न तु नामरूपात्मनेत्यथंः । एवं सत्कारणवादं परस्तुत्यतद्ाल्याथ श्रुत्या शून्य वा्रभिमतमसत्कारणपक्षमुपन्यस्य तस्य निरासः कृतः । ‹ तद्धके ` इत्यादनां ५ कथमसतः सज्नायत 2 इत्यन्तेन । तस्याः श्रुतरभप्रायमाविष्कराति-- असदासीदित्यादिना । विनष्टदेव हि बीजादरह्कुरादकायात्पात्तदशेनात्कारणं नानुषमृद्य भ्रादुभावोऽस्तीत्यभावस्यंव तत्र कारणत्वम्‌ । एवं जगन्पूलकारणमपि ताटृशमस्‌द्रुपमेवेत्येवं वदन्ताऽपद्रादिनो चान्ता; । मृतदेवदत्तस्य पुत्त्पादनः ८४१ तासवदीपिकासमेता- [ ४ यज्ञवैमवलण्डोपारेभये.- शक्तिषभषटस्य कारणस्य फायेजनमशकःपयोगात्‌ । अद्कुराविकायसमथे च बीजादिकारणसंस्थानादिविक्ेषाणां तद्ब्रयबानामनुवृरे्च नासतः कारणस युक्तमिति तेषां भ्रान्तत्वम्‌ ।; ३७॥ असन्न कारणं युक्तं वस्तुतखनिरूपणे । वन्ध्यापुत्रोऽपि सर्वेषं कारणं स्यात्स्यं खदु ॥ ३८ ॥ तदेषो पपाद यति-- असन्न क.रणमित्यादिना । न तावदृसतः कारणस युक्तम्‌ । तस्य सबेपरकारेणापि निरुपारूयस्य क।रणत्वलक्षणभावरूपयमांभ्रय- त्वायोगात्तदाश्रयत्वे च वन्ध्यामुतस्याप्यस्ातिरेषात्सवेकारणत्वं भसञयेते- त्यथ; ॥ ३८ ॥ स्वशक्तयाऽसच सर्वषां कारणं परवतीति चैत्‌ । शक्तिरप्यसतो नास्ति सतो बीजस्य दशनात्‌ ॥ ३९ ॥ नेन्बसतोऽपि जगन्यूहकारणस्य स्वशक्तेवकशात्कारणत्वं सेत्स्यतीति शडुनं क । क दू षयि तुमनुभाषते- स्वशक्तथेति । तदेतददूषयति--शक्तारेति ॥ ३९ ॥ अङ्कुरोतया दिका शक्तेः सृब्रपस्थेव हश्यते । खलु बीजस्य सर्वर नास्ततस्तददशनात्‌ ॥ ४०॥ अद्कुरादिक्ाय जननकशक्तेरपि सदूपस्यैव बीजादेरन्वयव्यतिरेकाभ्यामवर- सीयते नासतः । अतो इष्टवरिरोधादसतः शक्तेकरपनमयुक्तमित्यथः ॥ ४० ॥ साऽपि शक्तेः सती किंवाऽस्ता सदसती तु वा| सती चेत्सा सती शक्तिः कथं वन्ध्यासुताश्रपा ॥ आश्रपरत्वं सतो दृष्टं खलु छोके न चासः ॥ ४१॥ विकरपासहत्वेनापि दूषयति-- साऽपीति। आगरं करपमनूश निराच्ै -सपी चेदिति । भावरूपा शक्तििरुपाख्यस्पासतः कथं धमे; स्यात्‌ । न हत्यन्तासतो व्ध्यासुतादे स्ताट्चशक्तियागो इृहयते युज्यते वा । तथाविधरशत्तंयाश्रयतवे च सत एव हि बीजदिषं न त्वसतो नरवरिषाणदेः । अतस्तदाभ्रयसे बीजादि- वदेन्‌ भावरपत्वपसङ्गादतोऽसतः सूदरूा शक्तेरस्तीति न युक्तं करपयितुमि- स्यथ! ॥ ४१ ॥ | मह्मगी ० अ ०६] सूतसंहिता । ८४५ तीऽसती चेच्कथ शक्तिः फायनिषीहिकाऽमती ॥ ४२ ॥ षन्ध्यापु्रः स्वयं नेव काय॑नि्वौहकः खदु । निव।हकत्वधर्मश्च सत एव हि दृश्यते ॥ ४३ ॥ द्वितयं कर्पमनृश्च निराचष-साऽसती चेदिति । असतः कारणत्वोष- पादनाय दहिया शक्तिः परिकरप्यते साऽपि यथ्सती स्यात्तं तस्या अपि धन्ध्यासुतादित्कायनिषहणसापथ्यानुपपत्तिः । नन्वसतोऽपि तथाविधसाम दशेनबलादभ्युपगम्यत। मित्यत आह--निवोहकत्वेति । एष॑ चासदूपा शक्तेः परिकल्पिताऽपि नासतः कारणत्वञुपपादयितु शक्रोतीत्यथैः ॥ ४२॥ ४३ ॥ शाक्तः पदसता सरा चदुिद्रयसमागमः। अतः स्वशक्त्या चासत्तु सर्वेषां नेव कारणम्‌ ॥ ४४॥ ततीयं निरस्यति- शक्तिः सदसर्न)ति । दोषदयसमागम इति । सत्सरासत्तव पक्षोक्तयोदरयरपि दोषयोः भरसङ्खः इत्यथः । प्रतिपादितमसते।ऽकारणत्वं निग मयति- अत इति ॥ ४४॥ तस्मात्साऽयमसद्वादो जल्पमात्रे न युक्तिमान्‌ । अतः सदेव सर्वषां कारणं नासदास्तिकाः ॥ ४५ ॥ एवमसःकारणवादस्यायुक्तत्वार षी तुशब्देन तक्निरादरत्य यत्मकृतसत्का- रणवाद निगमनम्‌ ‹ सदेव सोम्येदमग्र आसोदेकमेादितीयम्‌ ” इति तदशे- यति-- अते इति । नासदिति श्रुतिगततुकषब्दाभिभायक्थनम्‌ ॥ ४५॥ सृष्टेस्तु भागिदं सर्व सदेवाऽऽसीनु कारणम्‌ । तच्च कारणमाचन्तविनिरमक्तं सदद्रयम्‌ ॥ ४६ ॥ एवमेकविज्ञानात्सतविङ्वानं पतिङ्ाय तदुपपादनाय गृदादिष््ट+तेः कायस्य कारणानन्यत्वं साध्य किं तदेकं वस्तु यद्िज्ञानात्सव विद्ञायतेत्याकाङ्क्षा- या ““ सद्‌३ सोम्यदमग्र आस्त '› इति सद्द्वित।य नदह्यापाद्ष्म्‌ । तत्का- सर्वे हि जगतस्तत्कारणविज्ञानेन विज्ञातत्वपित्यभिपरेत्य तत्कायस्वमातिषाद नाय त्त्सकाक्चात्छष्टिराश्नायते ‹' तदेक्षत बहु स्यां प्रजापेय ›› इत्यादिना । १. ङ शसुतव।२व. नन्त; कर ३ ड. च ज्ञानत्व ८४६ हात्पवदीपिकासमेता-- [ ४ यक्ञवैमवखण्डोपरिमगे- [^ ताँ शष्ट श्रुत्य भिपरेताथामिधानप्रःसरं शहाति- तचचत्यादिना । आच्न्तवि- निगुक्तमिति । आदिरुतपत्तिरम्तो विन।शस्तदुभयवरिनिधक्तम्‌ ॥ ४६ ॥ पूथेकत्पप्रप्ोत्थसेरकारेणारुरञ्चितम्‌ । काटकमंविपकेन सखवृत्तिसमाभितम्‌ ॥ ४७॥ नन्वद्धितीयात्सदूपादेकविधात्कथमनेकविधकारय॑मपञ्चोतपत्तिरित्यत आह-- पुवेफटपेति । अतीतकरपमरलौनमपश्चजनिता या वासना तदनुभव जनितो यश्च संस्कारस्तदुमयसंबालतमिस्यथेः । कालकमेविषाकेनेति । कालकृतः प्राणि- कमणां पण्यपापरूपाणां यः परिपाकः फलमदानंन्मुरूयं तेनेत्ययैः । सच्छवृ त्तिसमाश्चितमिति । अन्तःकरणोपादानभूतसक्छपरिणामरूपा सृष्व्यकाये- भपञ्चविषया दातिसतयाऽवच्छिक्नमित्यर्थः ॥ ४७ ॥ सृष्टयथभक्षत प्राज्ञा बहू स्यामिति शक्तिमत्‌ । पुनस्तत्पुवसंस्कागदाकाशं वायुमादितः ॥ ४८॥ मृष्ठा तेजस्ततः सृष्टा पनः सूषा त्वपस्ततः। अन्नशृब्दादितां देवाः ससजं पृथिवीं पराम्‌ ॥ ४९॥ बहु स्यामिति । उपादानान्तरनेरपेकष्येण स्वात्मरूपेणेव बहुविधं जगद्धषेयि त्यथः। ननु निविक।रस्य निरवयवस्य चिदरूपस्याऽऽत्मनो बहुभवनासंमवरात्तदयोग्यं सांख्याद्यभिमतप्रधानमेव “तदैक्षत बहु स्यां प्रजायेय” इति भरुतिवाक्येन प्रति- पाद्मत इति चेत्‌ । मेवम्‌ । तस्याचेतनत्वेनेक्षणासंमवात्‌ । अत॒ एव भगवा न्बादरायणः सूत्रयामास ““दृक्षतेनाशषब्दम्‌'› इति । कथं तद्त्ताबिधस्य ब्रह्मणे बहुभवनसंमव इति तत्राऽह- शक्तिमदिति। शक्तिः सचदरजस्तमोगुणात्पिका माया तस्या; सार्याद्यभिमतपरकृतिवत्स्वातन्ठय श्म मा भूदिति शक्तेपद- नाभिपानम्‌ । शक्तिमयं च परशिवस्य श्वताश्वतरर।्नायते-- “पराऽस्य शाक्तेर्विविधेव भूयते" इति । यथ्रपि चछन्दोगक्चाखायां तेजःपरमतरेव सष्टिरा- क्राता न वियद्वास्वोस्तथाऽपि तेत्तिरीयकरे तयोरपि सृष्टराश्नातेति गुणोपसं हारन्यायेन तामन्नोपधहृत्य दश्षयति--पुनस्तदिति । बादरायणोऽपि वियद्रा- स्वो रुत्पात्ति५ “न पियदश्रुतेः “एतेन मातरेश्वा व्याख्यातः" इत्यधिकर- णाभ्यां निणीतवान्‌ । श्रुतौ “तत्तेजोऽसृजत '' इत्यादिना या तेजोवननषटि १ इ. दक्तिमान्‌ । ˆ ध, द्योतः । नह्मगी ° अ० ९] सूतसंहिता । ८४७ राश्नाता तामाह सृष्ेति । ततस्तस्पाद्रायुरूपापन्नारस्वाल"नस्त्जः सषटवा पनस्तेजोरूपापन्नात्खस्मादे वापः ससर्जत्यथः । एवं चात्र तत इति “ जनिकतुः प्रकृत्‌; इताबाहतापादाने प्श्चमा । नतु द्ेग्यागरक्षणानन्तयपश्च५ । अनन्तरमित्यध्याहारसपेक्षाया उपपदविभक्तेस्तन्निरपेक्षस्वेन कारकविभक्तेवेखी- यस्त्वात्‌ । न चैवं तेजसः सदरपत्रह्मंजसवम्याक)पः । वायोस्तत्वतो ब्रह्माभे- दात्‌ । बाद्रायणोऽप्यमुम सूत्रयामास-'तजाऽतस्तथा ह्याह" इत्यादिना । अन्नरश्ब्देदितामिति | “"अन्नमसुजन्तः? इति श्रुतां या पुथि्यन्नर्‌ब्देनाभिदहिता तामित्यथः । श्रुतिगतानरञब्दस्य प्ृथिव्यमिधायषलवं च व्यासेन प्रतिपादि- तम्‌--""पृथिन्यामिकाररूपर्षब्दान्त्रेभ्यः' इति । परामि।त | अपर तत्वेन स्ष्मामित्यय॑ः ॥ ४८ ॥ ४९ ॥ तत्पुनः करण ब्रह तानि भृतानि पच च। एकेकं द्विविधं छुला तेषां मध्ये सुरोत्तमाः ॥ ५० ॥ अंशान्पश्च समादाय तेषमिकेकमास्तिकाः । छता चतध। तेष्वंशानादाय चतुरः सुराः ॥ ५१ ॥ श्रुता तेजोबवन्नसृषटेरनन्तरं यच्चिष्टत्करणमाश्नातम्‌ ^“ तासां शेतं भिवत- मेकेकामकरोत्‌ ” इति तद्धृतसृष्टे। विय द्व युदषटेरप्युपसंहसात्पश्चीकरणस्योपलक्ष. णमिति तदशेयति-तत्पुनरिस्यादिना । एतच्च पञ्चीकरणं शिवमाहत्म्यख- ण्डस्य दुपमेऽध्याय विस्तरेण मागस्माभि; मतिपादितम्‌ । पष्व्॑ानाद्‌येति । तेषु विश्चतिसख्याकरेषु चतुध।कृताशेषु वियदधेसंबान्धनश्तुरऽशानादाय वस्वादीनां चतुण। मूतानां संबन्धिनस्तांधतुरोऽध।शंश्चाऽऽ्दाय कारण बरहम कैकेना५>कमरं योजयति । एवं वाय्ादिभूताधसबन्धिनोऽपि चतुरःऽ गरानादाय तत्तद्तन्यात।रक्तभूताधव्तु।भरक५क सयाजयतत्यक्षराथंः; ॥५०॥ ॥ ५१ ॥ . | । यथाक्रमम भूतानी चतुरस्ताच्च केरणम्‌ । यथाक्रमेण भूतायनेकेनेकं करोति तत्‌ ॥ ५२॥ एवमंशान्तरानेतानादाय चतुरः स्वयम्‌ । एकं भरुतान्तराघ॑न करोति करमशः सुराः ॥ ५६३ ॥ ॥ ५२ ॥ ५३ ॥ -----------~-------- ------------~--~----- ---------------~-- कर््-- १ ड, 'क्ञतत्वभ्या" । ८४८ तात्प्यदीपिकासमेता-- [ ४ यज्ञतैमवखण्डोपरिभागे- एवं भूतानि सर्वाणि पश्चीरत्य सुरषभाः । अण्डानि भुवनान्धाशु करोति बह्म कारणम्‌ ॥ ५४ ॥ ॥ ५४ ॥ [| 9 च्लेः [व्‌ [५ [| अण्डजं जारजं चेव स्वेदजं चोद्धिजं तथा । करोति कारपाकेन प्राणिकर्मवरोन च ॥ ५५ ॥ धह सर्वत्र चिद्पेणेवानुप्राप्य साचिकाः | पृथङ्नामानि हपाणि कुरुते पुवेकल्पवत्‌ ॥ ५६ ॥ अण्डज जारजमुद्धि्लमितिश्ुतेरभिपरेतमयं दश्षेयति--अण्डजमिति । स्वेद जस्य यूकादेरण्डजान्त्मावमभिमेत्य श्रुतौ अविध्यमाश्नातम्‌ । अत ॒एवाऽइ मौष्यकाराः- “' स्वेदजसंशोकजयोरण्डजो द्िल्योरपि ( रेव ) यथासभव- मन्तः ” इति । ^“ सेयं देवतेमास्तिक्ल देषता अनेनैव जीवरेनाऽऽत्मनाऽनु भरदिहय नामरूपे व्याकरोत्‌ ” इति श्रुतिवाक्यस्याथेमाह - ब्रह्मेति । जगस्का- रणं ब्रह्म जलतरङ्कबुदुदादिषु सूयेनिम्बवत्सवेभ् ब्रह्मन्द्रादिसवेशरारेषु चिद्रषणं बानुपराप्य पवेकरपान॒सरेणासानामाऽयमिदंरूपमिति नामरूपे भ्याकरोदे त्यथः ॥ ५५ ।¦ ५६ ॥ इदं सवं जगरतत्यमिव भातमपि स्वतः । क ५ करिणत्यतिरकण नारल्यवान्र न संशयः ॥ ५७ ॥ गृदादिश््टान्पः प्रागुपपादितं कायस्य कारणानन्यट। पुनद्रढायेतुं तरित्छृत- रथूलमूतकायप्रपश्चस्याप्यत्रिबु्कृतकारणमूततेजोबन्लमात्रतरमगन्यादिभिशतुभिं रुदाहरणेः श्रुतौ दितम्‌ “ यदग्रे रोहितं रूपम्‌ › इत्यादिना । दं पश्वीकतमूतकायं सर्व॑ जरनैतपरमायेदद्धातमपि कारणमूष््ममूतव्यतिरेकेण नवास्त॥ ५ ॥ यद्रे रोहिते रषं तव्रुपं तेजः सदा । यच्छ तदपां रूपं यक्छृष्णं प्ोममेष तत्‌ ॥ ५८ ॥ फथमेतदुषपश्रत इत्याश्चङ्कन्योपपादयति-- यदेभेरिति । त्िधृत्छरतमूतका्. ष्पमयादिषु छोहितश्चु्ठृष्णारमकास्यो वणो अवमासन्ते । तत्र यष्ट हिस्य ५७. व्मै। रप. ण्जं जरायुज । ६ कष, गद्वत परः । # ङ. ष्दुगी रोः। ड, `द्ाक्रिति। ६ङ, तदः । रही ० अ०६] सूतसंहिता । ८४९ तैवनिचर्छृतम्य सूपस्य तेजसो रूपम्‌ । यच्छोक्टयं र्तदपायू । यत्करष््प तद्धमेः ॥ ५८ ॥ नासति रूपातिरेकेण सदा सोऽभिः सुरषभाः । वाचारम्भणमात्रा हि विकारो वहिसंज्ञितंः ॥ ५९ ॥ त्रीणि रूपाणि हे देस एव सत्यं न चानलः । यद्ध(नो रोहितं सूपं तवरुषं तेजसः सदा ॥ ६० ॥ यच्छं तदपां रूपं यद्छष्णं भौममेव तत्‌ । नास्ति रूपातिरेकेण सदाऽऽदित्यो न सेशपः ॥ ६१ ॥ नस्वेषां रूपाण।मन्यदीयतस्वऽप्यभ्निनाम पीं इतो म स्वदितस्य आई-- मस्तीति । एतद्रूपत्रयमेव हि मिलितमरन्वादिषदेनानिधीयते नतु तंत्रोऽति- रिक्तं किंचित्तस्वान्तरमस्तीत्यथः। ननु दाहपाकादिसमधेतरेनानुभूयमानोऽ्य- दिपद्ाथः कथमपलपितुं शयत इत्यत आह--वाचारम्भणमात्र इति । कारण- भूतरूपत्रयव्यतिरेकेण योऽबमग्न्यादिपदामिधेयो परिकारः संस्थानविशेषः स बायेव केवलमारभ्यते न तु वर्तुत।ऽस्तीत्यथेः ॥ ५९ ॥ ६० ॥ ६१ ॥ भ(न्त्या केवलमादित्य इत्याहुरविवेकिनः । एवे चन्दश्च शिज्ञयो वियुख्ख सुरपुंगवाः ॥ ६२॥ श्रान्त्येति | कायस्य काश्णासृथकसेन भ्यवहारो आपत इत्यथः । ५ यच्चन्द्रमसो रोहितं रूपभ " इत्यादिना श्रुतौ विस्तरेणोक्तमथेमतिदेशन कथयति-- एवमिति ॥ ६२ ॥ ६ घटकृल्यदेयो भावा परूतानि भृषनानि च । सर्व ब्रहमातिरेकेण नास्ति ब्रहैव सत्सदा ॥ ५१॥ घटकुङ्यादय हति । यथा चेमेऽन्यादेयः फारणमूततेजोषक्नन्वतिरेकेण न सन्ध्येवं भूतभौरिकारमरं सः+ जगस्कारणभूतश्रहमभ्यतिरेकेम नेषास्ति । सद्रूपं तदैव सद्‌ विदत इत्यथै; ॥ ६३ ॥ पुव॑पू्वधमोत्प्नवाकनाया बर्न दु । देहन्विपादिसंघनिऽहमतिज।यते चदम्‌ ॥ ६४ ॥ # 9५9 €५४ तात्प्यदीपिकासमेता- [ ४ यज्तयैभवखण्डोपाश्मागे- ब्रह्मणः परभाथत्वे तचमसीति तदात्मकतयाऽनन्तरमुपदक्ष्यमाणो जीवोऽपि परमां इति तदेकविषयोऽदभत्ययः कथप्रसत्यभूतकार्येषसत्येषु दृहादिष्वहृ मनुष्य इति जायत इत्यत आह-पूतपुत्रेति । गतजेन्मश्रमजनितवासनामूल इदान देहादव्रहमिति चपः । इत्थ गतजन्पन्यर्त्यनादित्वान्नानवस्थे त्यथ; ॥ ६४ ॥ देहेन्दियादयो भावा नाहमथां निरूपणे । पौतिकलाच भूतांगेः संदैवाऽऽप्पायिततलतः ॥ ६५ ॥ ८ अन्नपरितम्‌ ” इत्यारभ्य “: दध्नः सोम्य '› इत्यतः ्राक्तनया श्रुत्या मनोवाक्पाणमांसलोहितमलाव्रात्मक्स्य शरीरस्य जडभतत्रयकाथ॑स्ेन जड- त्वास्चेतनेकगे चरमहभरत्ययं भराति परमाथतो न तरिषयत्वमिति प्रपञ्चितम्‌ । तत्संग्रहेण व्याकरोति-देदेन्द्ियादय इति । ब्रान्त्येबाहमथां देहादयो नतु द निरूपणे । पितमातुभुक्तभूतकायेत्वार्स्वयं भुञ्यमानतेजोबनलक्षण भूतत्रयं सैः स्थवहमध्यमसष््मर१च यास्च्त्यथः ॥ ६५ ॥ मृदम्भसा यथा भित्तिनिर्मिता वे मृदमसा । आप्यायते तथा पुक्तेगृतेरदेहादथोऽपि च ॥ ६६ ॥ उपचयस्तावदेहादेरमारिभिर१ लभ्यते । अत्त एव तस्य नि्पीणमपि तैरेषे- प्यत्र निद्शेनमाह--मृदम्भसेति ॥ ६६ ॥ अतो देहादिसंष(तेऽहंममेत्यादिकां मतिम्‌ । विज्य साक्षिचैतन्ये विद्वन्कृथाद्हेमतिम्‌ ॥ ६७ ॥ घ्थार्याताया! शरुते! फलितं तात्पय॑माह--अत इति । यतो देदेन्दरियमं. नसां वाचारम्भणमात्रं तेजेबन्नभतक्रायेत्वेनान।त्मत्वमतस्तत्राहपित्यात्ममतिं परित्यञ्य कूटस्थानत्यचिद्‌त्मन्येव तां कुयादित्यथः ॥ ६७ ॥ दधः सपिं५था जातं मन्थनेन सुरर्षप।ः । तथा बुद्ध्यादयो भ।वा पृतिष्यश्वोद्धवनि हि ॥ ६८ ॥ तेजोबन्नविष्छक्षगार्ना भ्रतन्दरियमनसां कथ तटकायतेते चेत्‌ । दधिविलक्ष- णस्य समपि, तया द्धिकापतस्युदाहुत श्रुत्या “ सन्नः सोम्य; इति तदश्च १ अ, कथं एव्य। र्गी ° अ०५] सूतसंहिता । ८५१ हेयति-- दधः सपिरति । दधो यथा मन्थनेन विरक्षणः सर्पिष्परिणामः। [ पष तजाबन्लानामादयाप्रदृतपाकावेदषेण देहेन्द्रयमनारूपपारणापापिश्षेष इत्यथः ॥ ६८ ॥ पोतिकं देहसंघ।तं विसृज्य मतिमान्पुनः । सर्वसाक्षिणि चिद्रूपे कर्यानित्य महेमतिम्‌ ॥ ६९ ॥ दधिसपिषष्ठन्तेन दादे मोतिकस्वसमथेनेन भगुक्ताया ध्यतिरिक्तात्मानिः षाया निर पबादत्वं सिद्धमित्याह--मोतिकं देहसंघातपिति ॥ ६९ ॥ अन्नेनाऽऽप्यायते शकते नाधीतं तस्य पासते । ततोऽपि बुद्धिरन्नस्य कायमेव न संशयः ॥ ७० ॥ घाकमाणयोः कारययोरस्तु भौतिकतवं मनसतु नित्यमिति वैरोपिकास्तस्कयं तस्य भौतिक्ृत्वमित्याश यवता पुत्रेण पृष्टम्‌“ भूय एव मा भगवान्विज्षापयतु शति । तन्न पितुरुत्तरम्‌ “ षोडशकखः; " इत्यादि । षोडश्षदि नपयन्तमनश्ननेनो पक्षयादधातवेदानामनप्रभासः; पुनरशनेन तदुपचयारवभास इत्यन्नेनोपचय दशेनाद्मयं मन इति पितुराश्यस्तं सगृहाति--अमेनाऽऽपयं यतेऽभुक्ते- नेति । बुद्धिरिति मन एवोक्तम्‌ ॥ ७ ॥ अतोऽपि बुद्धिमन्नस्य का त्यक्त्वा विषिक्तधीः.। सेसःक्षिणे चिद्रूपे कृर्यानित्यमहमतिम्‌.॥ ७१ ॥ देहेन्दि पादिसंघातिऽहंममेत्यारिकां मतिम्‌ । त्यक्त्वा स्व(त्मनि चिद्रूपे यदाऽपीतो पवत्पयम्‌ ॥ ७२॥ तदा स्वपिति दुःखादिदशनं च न विदयते । स्व(तमरूपपुखप्रापिरेवं दृष्टाऽस्य देहिनः ॥ ७३ ॥ अतोऽपि मतिमाितयं त्यक्त्वा देहादिगां धियम्‌ । ` सवेसाकषिणि चिदे साक्षात्कुयादहेमतिम्‌ ॥ ७४ ॥ ` प्रनसोऽन्नपयस्याऽऽकषिप्स्य यत्कृते समथेने तस्यापि प्रागुक्तग्यतिरिक्तात्म- १. न्नेषि०।२घ. ङ. च. `प्यायिते। ३च. श्च. युक्ते । ४. "| पद्‌ शरदि । ५ब, द, च, ध्यापिते" । 4 क्ल. भहकते। ७, चर दु वतो। ८५२' हातप्यरीपिकासमेता-- [ ४ यज्ञवेभक्छण्डोपरिभगे- निष्टामिदिरेष फलमियाह-अतोऽपि बुद्धिमस्येति ॥ ७१ ॥ ७२॥ ७३ ¶ ॥ ७४॥ यदिदं साक्षिणा षेयं तत्पं ब्रह्म केषटम्‌। तस्सत्ं पर्णवैतन्यं त्वमथो न संशयः ॥ ७५ ५ ५८ एकमेवाद्वितीयम्‌ ” हइत्यद्वितीयं ब्रह्म प्रतिकाय तेजोषश्रलक्षणस्य भुत भ्रयस्य तदुत्यन्नस्य भौतिकस्य भोग्यजातस्य भोगायतनानां शरीराणां मोगो- पकरणानामिन्दरियाणां च तत्कायेतयैव वाचारम्भणत्वान्न तस्रतियोगिक- भेदादृदतमतिङ्ञाभङ्कः इत्यध्यायस्य प्रथमभागार्यो न्यारूपातः । तथाऽपि भोक्तृ णामास्मनां नित्यत्न तत््रतियोगिकमेदाददतमतिङ्गामङ्खः इति शद्ग निर- सितु्त्तरो भागः “ उद्ा्को हाऽऽह्णिः ' इत्यादि । तत्र यद्यपि श्यषद्धाक्ता न फशिविरः किंतु परमाय एव तथाऽपि न तत्वतियोनिकभेदा दद्रःभतिह्नाहानिस्तस्य ब्रह्मस्वरूपत्मेन भेदामावादिष्पुक्त१्‌ “ स एषोऽणिपै तद्ारभ्यमिष्ं स्म तत्सस्यं स आत्मा तसरमसि श्वेतकेतो इति । यदेतदबा- आनसगाचरत्वादतिसूक्मं ब्रह्मास्मिननारोपितत्वादृषटहयं सवेमेतेनेषाऽऽत्मवद्रम्‌ः तमिव ्क्तिशफरेन तदग च ब्रह्मं सकलकएषनापिष्ठनस्वात्सत्यं सबेस्य करिपतस्य सत्तास्फूतिपःत्वादात्मा च । यदतदुक्तलक्षणं ब्रह्म तदे त्वपरि न ततो भिच्से हे श्वेतकेतो इति । श्वेतकेतुश्च सक्कमोक्तृवर्गोपलक्षणपिति तामिमां श्रुतिं व्याकरोति- यदिदमित्यादि । ब्रह्म केग्रटपिति । ब्रह्मण्यारो पिततवादथतिरेकेणाभावात्‌ । योऽय सपे; स रऽ्नुदिदं रजतं षच्छुक्तिशकल- मिति तद्धापायां सामानाधिकरण्यम्‌ । तशपरमथं इति । स्वश्ब्दर्थो जीवः पुनः प्रमाधेतस्तदेव पूणीचैतन्यं ब्रह्म न पुनदहयवततत्र कटिपत हइत्यसंशयितव्यमि- त्यथः ॥ \५॥ [| [क क. € [^> तवर्दर्थो य आभाति सोऽहंशबम्याथं एव हि । योऽहंशन्दाथं अति स वंशब्दाथं एव हि ॥ ७६ ॥ ननु त्वंश्षब्द; परागथेवा चकोऽहंशब्दस्तु भत्यगयेवाचक्र इति परस्परभ- तिद्रद्वितया हस्वरदीधशब्टवत्ता विरुद्धा५। । अह ब्रह्मास्ति प्रतीचो ब्रह्म स्वमक्तं श्रुत्यन्तरं तदिह “ त्वमसि ` इति कथ परावो ब्रह्मल्वगुस्यतत इत्यत आह ~ त्वंशब्द्‌।थं इति । एक एव देवदत्तो यथा पुत्रेण ताते इत्युच्यते व. श्य परषपर्थो। २ क्ष. (द पराक्रस्येनाः। ३१. ङ, क्ष. द्दरदत' । बह्म ° ० ९। सूतसंहिता । €". पिन्नाच पुत्र एतिन तत्र तातधुत्रपदार्यापमिधीयप्रामं देबदंससबरूपं भिद्रते | वन्त्‌भेदनिबन्धनम्तु.पितुपुत्रञ्प वहारभेदो न वक्तव्यनिषन्धन। 1 तथा जीव स्येव प्रह्मताद्‌।र्यं स्वेयमनुमुयमानावस्थमंहं ब्रह्मास्मीति उ्यपदिश्यते तदेष च जीवपरकयं पररमै बोध्यमानं तत्वमसीति व्यपदिश्यते । अतो बृकृयहुयस्य संमराना्थत्वादबिरोध इत्यथ; ॥ ७६ ॥ त्वमहेशब्रलक्ष्ा्थः साक्षास्मत्यकिचितिः परा । तच्छब्दस्य च रशक्ष्यार्थः सेव नात्र विचारणा ॥ ७७ ॥ नन्धेवं तक्छरपस्यहं ब्रह्मारमीत्यनयोः परस्परपेराधो मा भृत्तत्र त्वमहश्च- ष्दाभ्यां पुनरः स॑सांरी जीोऽभिधीयते ब्रह्मपदेन तत्पदेन च पुनरलंसारी समहन ईश्वरस्तस्य कथं तनः सह तादात्म्यमित्यत आह- तमहशेति । अयमथः । सल्ङ्ञानानन्तानन्दात्मकामिति अ्रतिपादितपखण्डमदवितीयमेकरस- मनादयनन्तं परमायेमूनं वस्तु । सखरजस्तमोलक्षणन्रयालिका या प्रकृतिरना दिरन्तवती रच्चज्ञनकनिवत्य॑तया मिथ्यैव परिकरिपत्वरादवस्तुमुत्ता साच द्विविधा । रजस्तमसी अभिमूय विशुद्धसक्सैका सा मायेस्युखयते । रजस्नमो- भयामभिभवेन मखिनससवा चापरा साऽविवरेत्युख्यते । सत्र पायास्ाश भुतिविभ्बितः स परमात्मा तां मायां वक्चीकरत्य सवेह; सःग्बर इत्युच्यते । अशिधासत्तवांरे पुनः मतिबिस्विनः स एव परमे्वरस्तया वशीटृतोऽस्तरतन््; कृता भोक्ता संसारी जीव इति । स एव तु परमात्मा तमःरधानपदस्पुपाथिक। सन्भूतथतिकभषश्चलक्षणभे.पातमना बिवतेते । तत्रैक एव पपासा तमः मषानमदृत्युपाधिकरतया जगदुपादानम्‌ । विशुद्धसत्वमधानपह्त्युपाधिकतया भगतो निप्रित्तमित्यभिञ्ननिमित्तोपादानं सत्‌ ““ सदेव सोम्येदम्‌ " इत्यत्र शरछब्देमोक्तम्‌ । तत्र॒ हि ^“ तदैक्षत ” इति चेतनत्वेन निमित्तत्वम्‌ “ बहु स्याम्‌ ? इति कार्याकारेण विवतेम।नतयोपादारत्वमित्यभिन्नानेमित्तोपादा- नत्वं विश्चदम्‌ । तदिह भ तत्वात्तच्वमसीति वाके भरकृतप्रामर्थिना तच्छ नोच्यते । अविश्रोपाधिकरतु जीवः सकलोऽपि पुरोवतिनं श्वेतकेतु निमि तमात छृत्वोद। रकेन पित्रा त्वरब्देनोच्यते । तयोश्च तत्येशन्दवाख्यधेयो- मोयापिग्रोपाधिकवेतन्ययो; परस्परमत्यन्तविलक्षणतया तादात्म्यत्रिरोषात्त. सपश्दौ मायानिध्योभौगपरित्यागेनोभयानुगतमेकं चैतन्यमात्र (हक्तयतः | एवमहं ब्रह्मास्पीत्यत्रापि ॥ ७७॥ १. च. “वस्थायाम"। २ (दादी चोमि० । ३ जञ “विरत ४ इ/दविवाशबदगोः । चाभि । ३ स्ञ. “पिपत ४ र विवारब्दुो-। ८५१ तात्पयदीपिकासमेता- [ ४ यक्ञवैमवखण्डोपरिभागे- समहंशब्दवाच्याथंस्येव देहादिवस्तुनः । न तच्छब्दाथतां क्ति श्रुतिस्त्समरसतीति सा ॥ ७८ ॥ ननु चिदंशे तादारम्यातिरोपरेऽपि त्वमहशब्द्वादया्थस्य तत्पद्बास्यरयेन ताद्य विरुद्धपेवेति चेत्सत्यं विरुद्धं न त्विह तद्विवक्षितमित्याह-त्वमदश्षब्द- कि क क घाच्याथेस्येति । संसारितवस्य सबैक्गत्वाट्पकता नेह श्रुत्या विवक्षितेत्यथेः॥७८॥ तदर्थक्यविरुद्धंशं त्यक्ता वाच्यगतं श्रुतिः । अविरुद्धचिदाकारं ठक्षयित्वा बर्वीति हि ॥ ७९॥ व व व शब्दे नाभिीयमानस्य ससारित्वादरेरविवक्षकरारणपाह-तदर्थेक्येति । सम भिष्याहृतपदान्तरसामानायिकारण्यत्रिरो ध्र एवाविवक्षाकारणमित्यथः ॥ ७९ ॥ तदर्थे च तमर्थक्यविरुद्धाशं किनैष तु । फारणत्वादिवाच्यस्थं लक्षपित्वा तु केवलम्‌ ॥ < ° ॥ चिदाकारं पुनस्तस्य लमर्थेक्पं रवीति च। तत्वंशब्दार्थलक्ष्यस्य चिन्मात्रस्य परात्मनः ॥ ८१ ॥ ` त्वमहैशब्दार्ये कथितपरथ तच्छब्दार्थेऽपि योजयति-ते चेति । तत्प. दवायच्येन जगत्करणत्वसबेङ्ञलरादिना विरुद्ध॒सांसारिकत्वादिकं स्वेपदबाद्य गतं यथा न विवक्षितं तथा त्वपदबाच्यगतसंसारित्वादिना विरुद्धं जगत्ारण- त्वसवेज्ञत्वादिकं तत्पदवास्यगतं न विवरक्षितमिस्यथेः । स्वमथ॑क्यविरुद्धं वक्ष षणभूतं जगत्कारणत्वसवेहञत्वं॒विना केवर विकिष्यभूत चिदाकारं लक्षयित्वा तस्य त्वमर्थेकयं ्रवीतीत्युत्तरेण संबन्धः । एवं तत्यदाथेयोविरुद्धिपरिशर साते यो वाक्याथः संपश्यते दशयात- तच्छ र्ब्दाथटक््यस्यात ॥ ८० ॥ ॥ ८१ ॥ एकत्वं यरस्वतःसिद्धं सर हि वाक्याथं आस्तिकाः । इतो ऽन्यथा यो वाक्षाथेः सोऽवाक्याथां न संशयः ॥ ८२.॥ उक्तरीत्या तच्छ॑शनब्दाभ्यां यद्टक्ष्यं चिन्मात्रं निरस्तसपस्तोपाधिकं स एव हि परमात्मा ^“ विज्ञानमानन्दं ब्रह्म ›' इति श्रुतेः । तस्य च त्रिविषप्रिच्छे- दराहित्येन यतः स्वाभाषिकमेकत्वमभेदः सोऽत्र तस्वपसिवाक्येन प्रतिपाद्यते इ, ज्ञ, ^ति | तत्तम । २ ड. त्वदुभ्कषं। ब्रहमभी ° अ ०५] सूतसंहिता । ८५५ न तुं जीवब्रह्मणोरन्यतरोदेशेनान्यतरस्य प्रागसेद्धमेकत्वं बोध्यत इत्यथः ननु परमथितो भिन्नर्यव संसारिणो जीवस्य रससंपकेवशेन ताभ्नस्य सुवणे- त्वापौत्तचद्‌ (श्व रानुग्रहव शात्तत्त।दारम्यसभवात्तादक्तादारम्यपरत्वं किमिति वा- क्यस्य न स्यादित्यत आह-इतोऽन्ययेति । इतोऽस्मात्सवाभाविकैकत्वरक्ष- णाल्फा. न्तरेण जीवब्रह्मणोः संसगंरूपो विकिषैकत्वरूपो वा यो वाक्यार्थः स वाक्सायं एव न भवाति बरतुतो भिनयेोस्तयोरन्योन्याभावस्यानाचन्तव्वेन तादारम्ानुपपत्तरित्यथः ॥ ८२ ॥ क्ष क # र (क ॥८ एकेत्वप्रामातं वार्कय न करात सुरषभाः। व्यावहारिकमज्ञानं बाधते विये तु ॥ ८३ ॥ नन्‌ तरस्वप्रकाश्षस्य ब्रह्मणः स्वरूपभतमेकत्वमपि तथाव्रिधपितिः तस्थ व।कंथबोध्"त्वे स्वपरकाश्चत्वमङ्कः त्यत आह-एकत्वपरापितीपिाति । यदि बाक्य- मकटवेवेषयां प्रामातं न जनयते त।६ त्स्य वयथ्५ जतापरत्यत आद्- व्याव ारिफमिति । वाक्यं स्वजन्यया विद्य य॑वोद्‌रितब्रह्मासपक्धविषयया मनोवृत््या तदहृः> बाधते | अतो न निष्पयोजनतेत्यथः ॥ ८३ ॥ सदा प्रमितमेकत्वं स्यत एव न चान्यतः। अतो न प्रमिपिं वाक्यं कृरुतेजज्ञानबाधकम्‌ ॥ ८४ ॥ नन्वेकल्वममितौं वाकयव्यापारो नास्ति चेस्मपाणातिषयस्वात्तस्य नर विषो णवदसस्रमित्यत अ।ह-सद्‌। प्रमितमिति । परपरकारयस्य हि प्रमाणाविषय- स्थानेगितमसचछमुद)(रेतमेकत्वं॑तु स्वपरकाश्चचितोऽनन्यल्ात्सदा प्रकाश्चपान- मेवेति नाक्तराषापात्तिः । अतो वाक्यस्याऽऽवरणङ्ञासनिबत्तावेवोपयोगो न स्वरूपपरकराशन इत्यथः ॥ ८४॥ वस्तुतो नास्ति चाज्ञानं चिसकाशविरोधतः । अतो बक्यं न चाज्ञानबाधकं च निदहपणे ॥ ८५.॥ नन्वह्ञानस्याससते नितच्यरुपपनतेब्रह्या मेद च तस्यापि निवृत्तिषसङ्क।दतौऽ म्यक्किचिदज्ञानाख्यं॑वस्त्वङ्गाकतेव्यम्‌ । तथाच द्तापात्तरित्यत अह - बेस्तुत ईते । वस्तुतः परमाथत ज्ञान नास्त्यव | ब्रह्मस्वरूप१भताचत्प्रकश्ं विरोधिन तस्याङ्ञानस्याऽऽलोकविरोधिनस्तमस इव ततर स्वरूपलाभासंभ- षादतरतरस्वरपे पूमपयश्रपसंस्कारवशाद ४ स्तमेवाज्ञ(नं विध्या निषरेत एति <१६ तात्पयदीपिकासमेता-- [ ४ यज्ञ्रैमवखण्डोपरिभागे- विचायमागे वरतूपाधौ वाक्यमन्न नस्यापि बाधकं न भवति ग्यवशरद्एटयेव पस्याज्गानबाधकत्वन्यपरेक्षः ॥ ८५ ॥ एकतवं यत्पुरा प्रोकं तत्स्वयं सेद्धुमरति । न प्रमणिन मानानि तस्मिन्करण्ठी वान्ति हि॥ ८६ ॥ ननु वाक्येनाद्वितीयब्रहमव्रिषयान्तःकरणवृषिः स्वतरिषयवरणाज्ञ।ननिव- तिका या जन्यते घटपटादिविषयवद्यन्तरवन्तस्या अपि स्वविषयप्रकारनसं( मथ्यं कृतो नेत्यत आह--एकत्वं यदिति । यद्रल्यात्मनः स्वाभोव्रिकमेकलयं भागुक्तं तस्स्वरूपभूतचित्पकाशानन्यत्वात्स्यपेव स्वासने सेद्धुं परकराशितु- महेति न प्रमाणव्रक्षत्‌ । अत्र देतुमाह--मानानीति 1 हि यरमा्कारणात्त- तस्वरूपभफाशनाय भवृत्तानि भरमाणानि तेनेव सक्षिरूपेणावस्थितेन प्रका मानानि सवितुभकशेन दोपवत्तसिमिन्प्वपरकाशे चिदात्मनि निरुद्धशक्तीनि भवन्ति । अत एवान्यत्राऽऽप्नायते--“न त्र चश्षुगेच्छ(प न वाग्गच्छति नो मनः" इति ॥ ८६ ॥ । „ ड व्याविहारिकमज्ञानमपि बह्ञेष वतुतः । अज्ञानमिति वार्ताऽपि वथसद्ध(व एव हि ॥ ८७ ॥ स्वाघहारिकमहानमित्वादि | यद्वामंयजन्धया विद्या निवत्यमङ्ञानं तदपि षस्तुतो निरूपणे ब्रहैव | युवरवादावरऽपर्तस्य रजतादेरिव तस्य च ब्रह्मण्- ध्यस्तस्वेन तदव्यांतरेकादित्यथः । अतश्च षस्तुनिरूपणे गानमिति व्यवहा रोभपि न गुज्यत इप्याह--अन्ञानाभर्त।ति ॥ ८७ ॥ सत एव हि सद्धावो नासतः सूष्ष्मदशने । सदसत देनिमंक्तभित्युक्तिश्वाथपापने । खल नाऽऽासपं भानं ब्रह्न वस्त्वेव केवलम्‌ ॥ ८८ ॥ नमु ष्वहरबखादेबाहयनस्य सद्धावः किंन स्वीक्रियते तजाऽऽ२-सत एतेति । सदरपस्यैव ह वस्तुनः सद्धाबो न तद्विः क्षणस्येत्यथेः । नयु सन्धद; सन्पटः सकरुल्यमिति सद्ध बोऽनुमूयत एषेति चेत्र ऽऽइ--सूकष्मद येन इति । अभि. छान सन्तमेव ऽऽरीष्यगतंससयेन तत्र प्रतिभासत इत्यथैः । ननु भ्रतीतिषाधा- न्यथानुपप्या सद्सद्रिलक्षणं॑तदहञानमस्तीति तत्राऽऽद--सदसत्क्रोदीवि 1 नण कमय १ # 0 २.५० 1 मी ° अं ०६ सूतसंहिता । ८५७ सदसदेटक्षण्यभरतिषादनमपि तत्तस्भक्रारनिरूपगासहत्वमतिषादनपरं न ताद्ग. तादगथंसद्धावपरम्‌ । अत ईदग्विधाथेभासने हि सद्‌सदिलक्षणं तदित्यपि व्यवहारो नावभासते | भानरूपब्रह्म वस्त्वेवाज्ञानविनिपेक्तं केवटे भासत इत्यन्न नस्य भासनं न संमवतीत्यथः ॥ ८८ ॥ भानसंबन्धतोऽभ्रनमिति बाताऽप्यसंगता ॥ ८९ ॥ संबन्धिरूपसद्धावे सति सबन्धसंभवः । सद्वि सति संबन्धिरू{ बहिर केवटम्‌ ॥ ९० ॥ ननु मा भूदज्ञानस्य स्वतो मानं भानरूपत्रह्मसबन्धवशात्कुतो न भायादिः त्याश्ञङ्कम्थ(ऽ5ह--भानसबन्यत इति । संबन्धिरूपसद्धावर इति । संबन्धस्य सेबन्धिद्रयसपेक्षसवाद्‌ ब्रह्मवदज्ञानस्यापि स्वरूप्सद्ाबोऽवरपमेष्ष्यः । स च सद्धवोऽधिष्टठानब्रह्मगत एवेति तदेव सत्केव न ततोऽतिरेक्तभह्तानामिति संबन्धिद्रयामावात्संबन्धो दुनिरूप इत्ययः ॥ ८९ ॥ ९०॥ अनिरूपितरूपेण सच्चाव इति चेन्मतम्‌ । अनिरूपितहमस्प रूपं तु ब्रह्न केषटम्‌ ॥ बहव रुपं नेवान्यन्न रपमपरस्य हि ॥ ९१ ॥ ननु मा भृद्रह्मण इवाज्ञानस्य पारमाथिकसद्ावः । आरोपितसद्धाव्रो विश्वत हृति तेनै संबन्धः किं न स्यादित्याशडते-अनिरूपिरेति । विचारसहस्व। क।रणत्यथंः । परिहरति-अनिरू१तेत। अविचारेतरमर्णयरूपस्यध्यस्त स्याधेष्ठानमूतं ब्रह्मेव केवरं स्वरूपं नान्यत्तचतिरिक्तस्य सवेस्याहानतत्का- यंस्य तस्मन्नध्यस्ततपेन स्वता निःस्वरूपत्वादित्यथेः ॥ ९१ ॥ असि वचेदपरस्यापि रूपं तहिं सुरोत्तम(;: । हपरूपेण रूपं च ब्रह्मरूपं पषेत्वलु ॥ ९२ ॥ अस्ति चेदपरस्यापीति । रूप्यत इति रूपं निरू णाहैस्वरूपं तद्रक्मगोऽन्य. स्थापि विद्ते चेत्तद्‌ाऽपि रूप ब्रह्मङ्पमेव रूपतनोभयोरपि मेदाभावा- दित्थेः ॥ ९२ ॥ बरह्मश्येण नान्यस्य श्प शूपान्तरेण चेत्‌ ॥ ९६ ॥ ७,,८७४ १, ०५० | २ व, श्स्यायि। अअ नकाय । ११८ ८५८ तात्पर्यदीपिकासमेता- [ ४ यज्ञैभवलण्डोपरिमगे - तरिं रूपान्तरं रूपाद्धिननं वाऽभिन्नमेव वा । भिंजाभिन्नं न वा भिन्नं पदि रुपाद्विभेदतः ॥ ९४ ॥ तुच्छवत्तदरूपं स्यादभिन्नं चेत्तदेव तत्‌ । उक्तदोषट्यापततेिन्नाजिन्नं न तद्धेत्‌ ॥ ९५ ॥ भवेदेवं यदि रूपमात्रामेदेन ब्रह्मणो यद्रूपं ततोऽन्येनेव सूेणाज्ञानस्य रूप- दत्वमिति र्ते ब्रह्मेति । तदेतदूषयितु विकरपयति--तहीति । तच्कि रूप म्तरं निरूपणाहाद्रस्तुस्वरूगद्धि्नमभिनं भिन्नाभिन्नं बा । नाऽऽ इत्याह- भिन्नं यदौति | विमतं न रूपं निरूपणाहार्स्वरूपाद्धिन्त्वंचशुङ्खवदित्यमि- प्रायः । द्वितय ब्रह्मव्यातारक्तस्याज्ञानस्य पथक्स्रूप्ख(भमा नास्त्यषद्‌- अभिन्न चेदिति । तृतीयं निरस्यति--उक्तदोषेति । भेदाभेदपक्षयोय। दोषा बुक्ता तयोरापत्तिरित्यथंः ॥ ९३ ॥ ९४ ॥ ९५ ॥ अत एवं सुरश्रेष्ठा अनिर पितरूषतः ।. सद्भाव इति वातां च व्तिव खलु केषलभू ॥ ९६ ॥ तथा च।निरूपितरूपेण सद्धाव इति यलातिहातं तदनया रीत्या वातीमाज्. मेवारिष्यत इति निगमयति-- अत एवेति ॥ ९६ ॥ ॐ = ह ९ तस्मादज्ञनमेतेतद्रषैव सततोदितम्‌ । अज्ञानमयमेवेदं सव॑मित्यपि भाषणम्‌ ॥ नेव भाषणमन्ञानाभ।वादेव रिषे विना ॥ ९७ ॥ एवमङ्ञानस्य पृथगतेमसवामावद्रधयावह रिकपक्ञानमपि ब्रह्मे वस्तुत इति यल्मारज्ञाते तत्सिद्धमित्ति निगमयति-- तस्मादिति । अङ्ञानमयमित्यादि। हृदं सवं जगदङ्गानकायमिति यदेतद्रचनं तदपि कंवल शब्द एव न तस्यार्थोऽस्ति। [१ शौ अन अभिष्ठानपरशचिवस्वरूपव्यतिरेकेणज्ञानस्येव दुनिरूषत्वात्‌ ॥ ९७ ॥ तस्मादज्ञानमज्ञानकाय च सुरपुंगवाः ॥ ९८ ॥ एकं ब्रह्मेव नेवान्यदिति मे निशिता मतिः। एतदातम्थमिद सव॑मित्याह हि परा श्रुतिः ॥ ९९ ॥ किमान --------------------------- ~ ~ कमकमणमकमककयोजयायृ) १ङ्‌, ततंसूपैन निः । १, त्वान्नरशु। ३ ड. शशतमप्येत | ्हमगी° अ०५] सूतसंहिता । <५९ तस्मादहानं बरकायं च ब्ह्मासमकमेवं नमयद्स्तीतिमतिपादितऽय शतिं योजयति-- एेतदास्म्यमिति | श्रुतेरक्षराथः पागेव वणित; ॥ ९८ ॥ ९९ ॥ साक्षादर्थस्वभावेन शरुतिः सेयं प्रवतेते । शरोतुधित्ताविपाकेन विषण्णा दिवश श्रुतिः ॥ १०० ॥ ननु क्रियकारकफलस्पस्य पपश्चस्य भेद्मपि शुतिः मरतिषादुयति ५ आत्मन आकाक्षः संभृतः ?› ““ऽयोतिषटोमेन स्वगेकामो यजेत"! इत्यादिना ५ तत्कथ सपैस्य ब्रह्मास्मस्वमिति तश्राऽऽह--साक्षादिति । “ पेतदारम्य सर्वम्‌ » इत्येषा ुतिरयस्वाभाव्येन साक्षाद्धि्मानमेवार्थं परतिष'दमितु मत्ता हटग्विधस्यायेस्यारस्छतविततेदुरधिगमत्वात्तचि्तपरिपाकानुसारेण भेदशुतिमौः यामयश्यवह।रसिद्धं मेदमनुबदन्ती साध्यसाधनफरशादिरक्षणं जगदरैचिञयं भरतिपादयति न परमाथत इत्यथः ॥ १०९ ॥ कृचित्कदाविदन्याथ वक्ति च बरह्मणः पृथक्‌ । सध्यसाथनसंबन्धकथनं फटप्राषणम्‌ ॥ १०१ ॥ जगदवैविभ्यनिर्दशो पर्मापमार्थ्नाषणम्‌ । पणा भ्रमविभागेोक्तिस्तद्धर्मोकिस्तथेव च ॥ १०२॥ शोभनाशोभनोक्िशच भूतपोतिकभाषणम्‌ । शब्दानां ेदनिर्देशस्तथाऽर्थानां च भाषणम्‌ ॥ १०३ ॥ आतमनोाऽग्यस्य सवस्य सद्धापोक्तेः सुर्षभाः। मिथ्यात्वभाषणं तस्य मायासद्धावभ्नाषणम्‌ ॥ १०४॥ मापालोक्तिश्च मायाया बन्ध इत्यभिभाषणम्‌ । गुरुरिष्पकथोक्तिथच बरह्मवियािभाषणम्‌ ॥ १०५ ॥ शाख्चणामपि निर्देशस्तर्काणामेपि भाषणम्‌ । अन्पंद्धितकंजारं यत्तदुक्तिश्च समाप्तः । अन्यार्थेन परं ब्रह्म श्रुतिः साध्वी न ततरा ॥ १०६ ॥ ॥ १०१॥ १०२ ॥ १०३ ॥ १०४॥ १०५॥ १०६ ॥ ` १ ढ्‌. गधित्तवि° | २, 'ष्यतग्रोकति। ३ ड, 'मभिभाग। ४ ठ, न्द्धित'। ८६१ तातपयदीपिकासमेता-- [ ४ यज्ञवभवखण्डोपरिमागे- वित्तपाकनुगुणयेन भरोतृणां परमा शरुतिः । सोपानकमतो देवा मन्दं मन्दे हित नणाम्‌ ॥ १०७ ॥ उपदिश्य विषण्णाऽपि पुनः पकापिकारिणः। एेतदा.म्पमिदं सर्वमित्याह परमाद्रमम्‌ ॥ १०८ ॥ सोपानक्रमत इति । भरोतृचित्परिपकालुसारेण पुतैकणण्डेऽपनिहेत्रादिधमो- न््रमेणोपदिश्य तैः संस्छृताचित्तानां संहितोपासनादिकमुपदिश्यत न प्राप्ेका- दरयमनस्कानागत्तमाधिकारिणामेवं सोपानक्रमेणेतदारम्यमिदं सवेमिति शरुतिर द्वितीयं ब्रह्मवस्त्ववगमयतीत्ययैः ॥ १०७ ॥ १०८ ॥ जगजविश्वरत्वादिविचित्रविभषं विना । कैवलं चितप्दानन्दब्रह्मासिक्यपरा श्रुतिः ॥ १०९ ॥ जगन्जीवेश्वरतादि सर्वँ ब्रहैव केवलम्‌ । हति स्षपु्णताज्ञानं पमद्वितवेदनम्‌ ॥ ११० ॥ इदानीमनुसधानमकारमाह-- जगज्नीवे्वरत्वादीति । भोक्तभोग्यभोगमद्‌- रूपं यदिदं तरेसर्वे विशुद्धं ब्रह्मेति स्वात्मनो यत्परिपुणेब्रह्मसवरूपत्वज्ञानं तद्‌. दैतवेदनमित्यथैः ॥ १०९ ॥ ११०॥ इतोऽन्ययत्पारज्ञानं तदज्ञानं न संशयः । विचारोणायमेवाथस्त्वयमेवाविचारणे ॥ १११ ॥ न कदाचिद्विशेषऽस्तीत्येतज्ज्ानं सुदक्षम्‌ ॥ ११२ ॥ इतोऽन्यदिति । इतोऽस्मात्सावात्म्यज्ञानायदन्यज्जञानमहन्यो ब्रह्मान्यदिस्ये. वविधं तद्न्नानमेव । शरुतिरप्येवमाह--““ अथ योऽन्यां देवतामुपास्तेऽन्योऽ- सावन्योऽमस्मीति न स वेद्‌ » इति । सुदु खेममिति । निर्ि्ेषन्रह्मामक्य- साक्षात्कारस्य वणोभ्रपधमेपरितोपितपरे्वरमसादेक पमपिगम्यतरादित्वथः । ॥ १११॥ ११२॥ यथा यथा स्वभावेन यदद्धाति सुरर्षभाः । तथा तथा रिषो भाति स्वयमेव न चापरः ॥ ११३॥ १च. देवाः श्रतिमनदृहिते नू" । ह्मी ° अ० ५1 सूतसंहिता । ८६१ ` यथा यथा सखभावेनेत्यादि । यश्रद्घटपटादिकं वरतु येन येन प्रकारेण स्वमावभूतेन भाति तेन तेन भरकारेण तदधिष्ठानभूतश्िद्रूपः शिव एव प्रकाशते । अधिष्ठुनरफरणमेव तद्वतस॑च्वबदारोप्यधंमेतया भासत इत्यथंः | ११३ ॥ यथा यथा प्रपा सक्षाच्छांभवी सा न चापरा । इति निश्चयविज्ञानं परमादेतवेदनम्‌ ॥ ११४ ॥ एवं भावनमात्रस्य शिवरूपत्वमुपपाश् तस्यानुसंधानप्रकारमादह- यथा ययेति । घटो भाति ष्टो मातीत्याद्‌ यन येन प्रकारेण चिस्रभाऽनुस्युता लभ्यते संव तत्तद्विषयांशिपरिषहरेण साक्षात्परमेश्वरस्वरूपमतति संशयत्रिपया- सरितं यदनसंधानं तरपरमाद्ः ज्ञानमिति योजना ॥ ११४॥ यथा यथाकासोऽगं शिव एषेति पश्यति । तथा तथा महादेवं भजतेऽयत्नतस्तु सः ॥ ११५ ॥ अपि चैवपनुसंदधानस्य बाह्यः सकलोऽपि व्यापारः परमेन्वरभजनरूपेण संप. दत हृत्याह--यथा यथाऽवभास इति । यजयद्रस्त॒ चश्षुः्रेत्नादिभिः प्रमागेरव. भासते तत्सर्वं व्यबह्रमेवर तदीयं सवेमवभासमनुगतभानात्पमकः क्षि षेति येन येन भरकारेणानुसंधत्ते स योग्ययत्नता यत्नग्य तिरकेणेव तेन तेन प्रकरेण बक यनिध्य प्रमेश्वरभजनमेव करोति न रोकव्यवहारम्‌ ॥ ११५॥ यथा यथा प्रथा पुसस्तद्रस्तुष्वनवस्थिता । तथा तथाऽनुसंपानं स्वभविनेष पूजनम्‌ ॥ ११६ ॥ शिवहपतया सर्वे योवेद स हि तित्‌ । अशिवं वेद य्किचिप्स एव परिमोहितः ॥ ११४७ ॥ [4०3 ॐ क शिवादन्यतया किंचिदपि यो ३द सोऽधमः शिवस्येवापचारं हि कुरुते स पशुर्नरः ॥ ११८ ॥ तथा यन यन प्रकारेण पुरुषस्य मातर।प तत्तदरस्तेऽनवास्थता चश्चला भवत तेन तन प्रकारेण तत्र सवत्र भारूप श्ञिवमर सदधानस्तस्य मान्तमव पूजन कर[तात्ययः । अय यागाजप भगवता मातायामुक्तः १. °सत्च.द्‌/०। २. ध्यत । ३ च. द्य. प्रथा । ४१. (तविज्ञा । ५4. §&* न्स । ६ स्च, पुंसः खत ए भ्य्रवर। ८६२ हात्पर्यदीपिकासमेता -[ ४ यहवैमवसण्डोप्मागे- (पयञ्यूण्वन्सप्जजिघ्रक्श्ननास्छन्स्वपर््बसन्‌ । परलपन्विसुजन्प्हसुन्मिषन्निपमिषञ्नपि ॥ इ्दियाणीद्ियार्येषु बतेन्त इति धारयन्‌ । बरह्मण्याभाय कर्माणि सङ्गः त्यक्त्वा करोति यः॥ छिप्यते न स प्रपेन पञ्मपत्रभिवाम्मसा)! इति ॥ ११६॥ । ११७ ॥ ११८ ॥ शिषरूपतया सर्वं यस्य भराति स्वपावतः। सेच्छाचारः समाचारस्तस्य चाचां च शुनः ॥ ११९ यथा यथा प्रथा शंभोः प्रथा सासा तदचेनम्‌ । हत्पयत्नेन विज्ञानात्पुज्यते परमेश्वरः ॥ १२० ॥ एतत्सावोरम्यवेदनमन्वय्यतिरेकाभ्यमुपफादय ति ~ रिषङ्पतयेत्यादिना ॥ १ १९ ॥ १२० ॥ कीडया जगदाकारा नान्यतश्चाऽस्मदेवता । कीडंयेवाऽऽत्मनाऽऽत्मनं पुङ्ते सा तद्धि वेदनम्‌ ॥ १२१॥ ` प्रकारान्तरेणानुसंधानमाह-क्रौटयेति । येयमात्मदेवता सा स्वाश्रितपा. यायेन लीलयैव भोक्तमोग्यभोगमदरूषजगदाकारं जाता रैया तथैवं लीरया भोग्यरूपेणाबस्थितमातस्मानमेर्वे भोक्तृरूपेणाऽऽत्मना भुर्क्ते॥ १२१ ॥ इन्दि याकारभासा सा विषयाकार्षासनप्‌ । डया देवता भुङ्क्ते सत हृत्य्चनं मतम्‌ ॥ १२२ ॥ तयेन्दियेरथेष्यवहरसमये क स्वभिष्यक्तेन भागेन कब्दस्पशौदिविषयाकारं तदविष्ठानध॒तं भानं क्रीड पेवाऽऽत्मदेवता मुङ्क्ते | एवे पदनुसंधानं तदेवद्रैतविङ्गानमिस्यथंः ॥ १२२ ॥ परमद्वितविज्ञानमिदं पभरवभयापहम्‌ । पवपसादतो र्यं भावनारहितं प्रम्‌ ॥ १९३ ॥ . ` परपादरेतविज्ञानपित्यादि स्पष्टम्‌ । भावनारहितमिति। भावनाजन्यसाक्ता तकारस्य मृतपुत्रसाक्षत्कारद्‌ रमाणत्वा्दरहितमेव ज्ञानं पुरुषाथेसाधनपि- व्यः । उक्तं ्चार्यैः-- १७. करीटया।२प, ट, 'रालाता। २ बम्यथा।४ स, ° मोक्षरू"। ्रहमगौ ° अ०९] सूतसंहिता । ८६३ “भावनाजं फलं यत्स्याद्रश्च स्या््मणः फलम्‌ | न तत्स्थर्निविति मन्त्यं पण्यज्ञीसंगतं यथा » इति ॥ द्रिडेष्विव संगतमिति नैष्कम्येसिद्ध ॥ १२३॥ यथा नक्तंहशः सृुयप्रकाशो नावासते । तथेदं परमाद्वैतं मनुष्याणां न पासते ॥ १२४॥ ननु निनो व्यवहारसमयेऽपि ब्रह्मात्मकत्वं भासते चेदन्येषामपि तरिकः भिति न मासते इति तत्राऽऽह--यथेति । मनुष्यादीनां परकाश्चमानोऽपि सूयमकाश्ञो यथा नक्तो धुङस्य नेव भासत एवं व्यवह(रेऽपि हानिनः सुलममदरेतमहानिनां मनुष्याणां न भात्तत इत्यथैः ॥ १२४ ॥ भसताददेव स्वस्य श्रद्धया सस्य पैय॑तः। देशिकारोकनाचेव कमस।म्ये प्रकाशते ॥ १२५ ॥ ज्ञानिनोऽपि कथ तस्मतिभासत इत्यासङ्क्याऽऽह--पसाद्‌ देवेति । भ्रद्धये. दभिस्थमेनोति विश्वासबुद्धेः । पयं यन्मनसो निश्वरत्वम्‌ । ईशरमसादादिहेतुभि, कम॑साम्ये धमोधमेरूपयोः कभणोरूपभक्तफर्योः फलेन सार्धं क्षयसाम्ये सति तस्य संस्छरतविसस्य निराबणं सक्तदत भासत इत्यथे; । उक्तं हि~ (“जन्तोरपभिमतनो, सति कमंसाभ्ये निःशेषपाश्चपटरर्छिदु राननिमेषात्‌ । फरयाणदेोशिककटाक्षनिर्सक्षणेन फारण्यतो भवति शांमववेधदीमक्षा ” इति ॥ १२५॥ धटुपरकारं बहुशः श्रुतिः सध्री सनातनी । एवमेतं महायासादर्थं वदति दुःखिनाम्‌ ॥ १२६ ॥ बमकरमिरयादि । ब्रह्मारकंयलक्षणो य) वक्याथं उक्ते इममेवार्यं सङ दुपर्यस्तमपि साध्वी मातृबद्धितकारिणी निदंपियं छन्दोगश्ुतिः संसारलक्षम- महायासं भाष्य दुःखिनां नृणां षड्भिः मकारिस्ततदाशङ्क, निरासेन बहुशो वहुवारं पुनः. पुनरुपदिश्चति । तथा दहि-सुषप्त्युक्र .न्त्या्वस्थासु येन रूपेण १ ङ. शत्याीति । २ ङ, मनुध्णं । १. द्र उद्र ४३. ब. श्ुद्धरनम ५ ई, भेष भण | ८६४ तात्पयदीपिकासमेता-- [ ४ य्ञमैमवखण्डोपार्मागे- [क त जीवः संपद्यते तत्तद्रूपं ब्रह्म त्वमसीति गित्रा बोधितः शतकेतुराशङ्कते सषु सस्संपलाः परजास्तट्रह्मात्मकत्वं किमिति न विदुरिति । पधुकरमधुत्वेन [४ मे, समाहूतनानावृक्षरससमुदायवाद्र^कतभरकंयतन सुषुप्त्यद्‌ मरतुताप ब्रह्म न क्ञायत इति तापाश्रङ्कां निरस्य ^“ स॒ एषोऽगिभ॑तदात्म्यम्‌ " इति प्रागुक्त ङ्गः मेवायं पुनरुपदिदेश । ननु युक्तं सुपुप्त्यादां करणाभावादविज्ग नम्‌ । उत्थ तस्तु ब्रह्मणोऽहमुत्थित इति कस्मान जानीयादित्याश्ङ््‌ फायाञचक्तम्‌ । यथा जर्छधरेरम्भोनिधित आदृष्य इ दरानां पुनः समुदरभाप्तानां नदीनां रसन्यस्वेन समुद्रादागमनं समुद्रात्मतं च दुङ्ञोनमेषं ब्रह्मण उत्थितानां संसारिणां तद्र छक्षण्यात्तदासनाऽवस्थायोत्थिता वयमिति न ज्ञानमिति परिहारेण प्रागुक्तं वाकषयमेबोपदिषटम्‌ । तथा सुषुप्त जीवस्य कारणभावापत्ता समुद्रव(च्यादिव- भ्ाशमाशङ्क्य यथा हृक्षस्य परश्वादिना ऊदे रसस्लावि्वात्षजीवस्वपेवं सुषु प्रेऽपि रोहितदशेनान जीवना इति परिहरेण मागुक्त एवाय स्थापिते पुनः श्वतकेतुराशङ्कते । कथं सूकषपाद्रह्मणः स्थूलजगदुत्पत्तिरिति । बटधा- नान्तगेतप्रकष्मरूपादरटोत्पत्तिवज्ग द त्पा्तसंमवेन तन्निरस्य तमेबराथेमुपदि- देश । ननु जगन्भूष्टकारणं ब्रह्म किमिति नोपलभ्यत इत्याशङ्क्थोदकपाक्ष प्खवणधनस्य दशनस्पशनाभ्याषनु परख २५५ पे र षाष्ठव्रणसद्धवनिश्चयवश्वक्षुरा- चद्ह्यमपि ब्रह्म काय लिङ्क।दृस्तीपयुक्तप्‌ । ब्रह्मसाक्षात्करे क उपाय इ्या- शङ्क्य गान्धारदेशचारण्ये च।२नेक्षिप्तस्य बद्धचक्षुषः पुरुषस्य नेचबन्धनि१(- कगान्धारदेश्चगमनवदाचायेकृतादु पदेशा पाक्षात्कारोऽविथ निवुत्तशवत्य॒क्तपू। स बिद्रन्केन प्रकरेण ब्रह्म संपद्त इत्यपेक्षायां बिद्रन्मनअदेरैये सति ज्ञानदौपमकारतं ब्रह्मदेव भपय्यते ना(चरादिक्रममपक्षते । अविदस्तु देहान्तरं ग्रहवात॑ःत्युक्तम्‌ । विद्रास्तु यदि मरिष्यमागो मोक्षमाण ब्रह्म संप. धते तं विद्रानप्यविद्रानिव क्रिमिति नाऽऽवतेत इत्याशङ्क।यायुत्तरम्‌ । तष परशं ग्रहतो; स्तनास्तेनयोस्तप्तपरशोः करतल धयोग।पिषेऽपि सत्यग्यषरहि तेहस्ततछत्वादस्तेनो न॒दह्मते । स्तेनस्तु द्यते । एवमन्तके विदरदबिदुषोः समानायामपि सतपत्तं सत्यब्रह्मा संधिः पृननं देहं गह्णाति । अनृतदेहाग्रा- समु सतु पुनः अररमुपाद्् इति । पुवं तततच्छङ्कानिरातेन नवभिः पया. यस्तत्तमसिवाक्यन प्रागु्दरितं ब्रह्मात्मकं श्रुत्योपदिष्टं तदिदमुक्तं बहुमकारं हूर ईत ॥ १२६ ॥ । मे ककााककककगककककवयकवककावककाकषवकठककककक १३... दौ क ।२१, श्ट्परर।३्‌, त १०। [ 1 दरह्मगी ° अ०५ सूतसंहिता । ८६५ शिव एवासति नेवान्यदिति यो निश्चयः स्थिरः । सद। स एव सिद्धान्तः पूवपक्षस्तथा प्रे ॥ १२७ ॥ अभ्यासस्य, तात्पयलिङ्गवाद्हुकोऽभ्यस्यमानो बरह्मात्कत्वलक्तणोऽ एव श्रुतस्तत्पयगस्या नान्य इत नममयात- ज्व एवात ॥ १२७ ॥ अयमेव हि वेदार्थो नापरः परमास्तिकाः । गृह्णामि परशु तपतं सत्यमेव न संशयः ॥ १२८ ॥ अयमेप हि सत्यार्थो नापरः परमास्तिकाः । विश्वासार्थं शिवं स्पष्टा चिवः शपथयम्बहम्‌ ॥ १२९ ॥ अयमेव हि वेदार्थो नापरः परमास्तिकाः। अन्यथा चेस्सुराः सत्यं मूर्धा मेऽत्र पतिष्यति ॥ १३० ॥ बरह्मार्मश्रुतियत्स्रयमापि प्रमाणभ्रूत इति स्वानुभवसिद्धस्रादप्ययमेव सिद्धा- न्त इति श्चपथं करोति- अयमवत्यादिना ॥ ५२८ ॥ ॥ {२९ ॥ १३०॥ अयमेव हि सत्पा्था नापरः परमास्तिकाः । . अग्रव संनिषिं देवो विभ्वातता्थं करिष्यति ॥ १३१ ॥ अत्रैव संनिधिमिति | न केवलम मेवेममरयं ब्रवीमि । अपि तु परमेश्वरोऽपि भक्त वस्सलतयंऽतरेैव संनिहितः सन्पदुक्तश्यै युष्माकं विश्वासे जनयिष्यती- प्यथ; ॥ १३२१ ॥ सूत उधाच- एवमुक्त्वा तु भगवान्बह्म सविते रतः । प्रणम्य दण्डवद्षुमो भक्त्या परवशोऽभवत्‌ ॥ १३२ ॥ अस्मिन्नवसरे श्रीमाञ्यंकरः शशिशेखरः । नीलकण्ठो विह्पाक्षः साम्बः सक्षाद्धुणानिधिः ।१३३॥ एवगुक्तरेत्यादि, स॒तवाकंयं स्पष्टम्‌ ॥ १३२ ॥ ६३६३ ॥ बह्मविष्णुमेहशयिरुपास्यो गुणमूर्तिभिः । आवि्व॑पूष सर्वज्ञस्तत्रैव सुरसेनिधो ॥ १३४ ॥ यव. ध्या तत्रै । १०६ > ^^ ^~ क ५. क ^ *. 9. ८६९ तात्पयदीपिकासमता - [ ४ यज्ञतैमवखण्डोपारमगे- गणमूतिमिरिति । सत्वरजस्तमोगुणा एव मूतेयो येषां ते तथाक्ताः॥ \३४॥ आसनं विमठं दिव्यं शिवाहं हेममद्पुतम्‌ । आगतं तन्न भगवानासने तस्मिन्यथासुखम्‌ ॥ १३५ ॥ विष्णुर्धिश्वजगत्कता शिवस्यामिततेजसः । बृदध्वोयोगं महाप्रीतस्पेतच् संनिहितोऽभवत्‌ ॥ १३६ ॥ | १३५ ॥ १३६ ॥ पष्यव्रष्टिरवत्पनः पनः शब्दितं च मृनिभिः सनातनः । शुद्वेदध्चनः सुशोभनेभक्तिमद्धिरपि पृजनं दतम्‌ ॥१३७ ॥ उचमन्दमृदुती बक। हलः ५ न्तं च पटहादिभिस्तथा । तामानकशरेस्तथा पैरर्गरिकादिकुशलेः सुधोषितम्‌ ॥१३८॥ ॥ १३७॥ १३८ ॥ अप्सरो भिरपि नतेनं छतं गापनेश्च सहने महत्तर: । गीतम्‌।शु कविश्च क पितं स्थानमीशरशिगोचरं द्िजाः ॥ ३३९ ॥ स्थानमीडेति । परमन्वरदृष्टिगाचरभ॑ततप्यानं पष्पवृष्ट्य।दि मिरचकृतमिति रेपः ॥ १३९५ ॥ विस्मिताश्च मुनयश्च केचन श्रद्धेव शिरसा च नर्तिताः ॥ मृष्टियुद्धमपि कयुंरास्तिकाः श्रद्धयेव परया च केचन ॥ १४० ॥ नातेता इति । अत्र श्रद्धा प्रयाजककन्ा तया नतन प्रापताः । नतण्वन्ता त्कमाण नष ।॥ १४०॥ बहमगी ° अ०५| सूतसंहिता | ८६७ मस्तकेन मनुजानतिपिषान्ुषठतश्च चरणेन पाणिना ॥ दक्ड- रञ्ज॒रिविकादिभिस्तथा केचिःश्वनिकरेवहन्ति च ॥ १४१ ॥ बन्धनं च निगंड्य गति मोचनं च मनुजानति्िरयान्‌ ॥ कुयुरनिकरेश केचन च्छेदनं च विवशाश्च केचन ॥ १४२ ॥ ॥ १४१ || \४२॥ न्धोन्यमाटिङ्गनमाचरन्ति मिषेण केचिन्मुनयश्च कोचेत्‌ ॥ धावन्ति वेगेन पठं विसृज्य प्रियेण चान्धानपि ताडयन्ति ॥ १४३ ॥ विलोक्य सवं शिवया शिवोऽपि प्रहृष्टचित्तस्तु निवार्य सर्वान्‌ ॥ हरिं विरञ्चि च सरानशेषानातिपरिभेणेव निरीक्ष्य विप्राः ॥ १४४॥ उवाच सतयं करुणानिधानः श्रुति परमणिकसुनिधिनाथः ॥ हिताय लोकस्य सुरासुराययेः प्रपृजनीयश्च सदा महेशः ॥ १४१५ ॥ | || १४३ ॥ १.८४ ॥ १४५ ह्वर ऽवाच-- अहं हि सर्वंन च किंचिदन्य- निरूपणापामनिरूपणायाम्‌ । इयं हि वेदस्य पग दहि निष्ठा ममानुकतिश्च न संशयश्च ॥ १४६ ॥ पतद्‌रम्यामद्‌ सवेमित्यादश्रत्यथेतया मोक्तभाग्यमागरक्षणस्य सवेस्याद्र तयन्रह्मलमत्व यद्रृह्यणद्‌।(रत तत्प्त्यमत्रात परमन्वरः स्वल; सात्रात्स्य प्रकटयात- अह 1ह सतरामत्यादद्रना । वरचारदशया वाव्द्रर्जुनचछ सपरा दिवदध्यस्तस्याज्ञानतत्कायैस्य पय्येव विलयान्पत्तेऽतिरिक्तं किंचिन्नःसति। ८'अधिष्टनावशषो हि नाश्षः करिपितवस्तुनः' इति ह्यक्तम्‌ । तथान यदिदं स्व क न तत्स कि सहेवेति बाधाणं सामानाधिकरण्यम्‌ | अगरिचारदशायामध्या रोपितस्य सवेस्यापषटानादनन्यत्त्रादृहमेव प्रतिभासमानसकरलतरस्त्वा्पक इति ~~ ---- - --- ~ ---- ~ --- १, चनप । २ ञ्ञ. ध्यान्‌ ' कुः | ८६८ तात्पथ॑दीपिकासमेता-- [ ४ यज्ञमैमवखण्डोपरिमागे- सगे सामानाधिकरण्यम्‌ । “इदं सवे यदयमात्मा" इति श्रवणे स्याप्ययमेब तात्प्यगम्योऽथे इत्याह- इयं हीनि ॥ १४६ ॥ अहं सदाऽधश्च तथाऽहमूर््व त्वहं पुरस्तादहमेव पशात । अहं च सव्येतरमास्तिकास्तथा त्वहं सदैवो त्तरतोऽन्राठम्‌ ॥ १४५७ ॥ “स एवाधस्तात्स उपरिष्टात्‌” इति यत्सनकत्कुमारनारदसवादे भूमत्रिश्राया मान्न(यतञत्र भसङ्खः (त्द्‌ थमाह्‌- अह्‌ सदाऽधश्चत ।॥ १४७॥ ध परोक्षरूपेण सुसंस्थितोऽहं तथाऽपरोक्षेण सुसंस्थितोऽहम्‌ । अनात्मरूपेण सुषस्थितोऽहं सदासरूपेण स्स्थितोऽहम्‌ ॥ १४८ ॥ जेषेन रूपेण सुसंस्थितोऽहं तथेशरूपेण ससंस्थि- तोऽहभ्‌ । अज्ञानरूपेण सुसंस्थितीऽहं विज्ञानरूपेण ससंस्थि- तोऽहम्‌ ॥ १४९ ॥ संसाररूपेण सुंस्थितोऽहं कैवल्यरूपेण ससस्थितोऽहम्‌ । शिष्पादिरूपेण सुमस्थितोऽहं गुषादिरूपेण सु्षस्थतोऽहम्‌ ॥ १५० ॥ वेदादिरूपेण सुसंस्थितोऽहं स्मृत्या दिहपेण सुस्थितोऽहम्‌ । पृराणरूपेण स॒सस्थितोऽहं कल्पा- दिरूपेण सुसंस्थितोऽम्‌ ॥ १५१ ॥ प्रमातृरूपेण स॒संस्थि- तोऽहं प्रमाणषूपेण ससंस्थिताऽहम्‌ । प्रमेधर्मेण ससंस्थि तोऽहे मितिस्वरूपेण सुसस्थितोऽहभ्‌ ॥ १५२ ॥ कतुस्ःख्पेण सुसंस्थितोऽह किपास्वरूपेण सुसंस्थितोऽहम्‌ । तद्धेतुरूपेण सुपस्थितोऽहं फटस्वरूषण स॒मास्थतोऽहम्‌ ॥ १५३ ॥ भोक्त्‌- स्वरूपेण उसंस्थितोऽहं पोगस्वहूपेण एरसंस्थितोऽहम्‌ । तदे तुरूपण सुस्तस्थिताऽह भोग्यस्वरूपेण उ्स्थितोऽहम्‌ ॥ १५४ ॥ ॥ १४८ ॥ १४९॥ १५० ॥ १५१ ॥ १५२ ॥ १५३ ॥ १५४॥ -~------~-~-~-------~---~--------------~+----=----- न, ~न १ &. सबान्तर' | नह्मगी ° अ०५] सूतसंहिता | ८६९ पुण्य स्वरूपेण सुर्॑स्थितोऽहं पापर्रर्पेण सुसंस्थितोऽहम्‌ । सुख स्वरूपेण सुसंस्थिताऽहं दुःखस्वरूपेण सुसंस्थितोऽहम्‌ ॥ १५५ ॥ रुद्रप्रभेदेन सुसंस्थितोऽहं विष्णुप्रषदेन सुसंस्थितोऽहम्‌ । बक्षपरषिदन सुसंस्थितोऽहं देवप्रदेन सुसंस्थितोऽहम्‌ । ॥ १५६ ॥ मत्यपरपेदेन सुधस्थितोऽहं ति्यक्भमेदेन सुसेस्थि- तीऽहम्‌ । छमिपोदेन रुसंस्थितोऽटं कीटप्रभेदेन सुसंस्थि- तोऽहम्‌ ॥ १५७ ॥ वृ्षप्रौदेन सुसंस्थितोऽहं गुर्मप्रभै- देन सुसस्थितोऽहम्‌ । ठतप्रफेदेन सुसंस्थितोऽहं तृणप्रषेदेन सुसंस्थितीऽहष्‌ ॥ १५८ ॥ कालप्रतेदेन सुसंस्थितोऽहं षट- प्रौदिन सु्स्थितोऽहम्‌ । पटप्रौदेन सुसंस्थितोऽहं कृढ्यादि- पदन सुरस्थितोऽहन्‌ ॥ १५९ ॥ अन्नप्रपेदेन सुसंस्थि- तोऽहं पानप्रभेदेन सुस्थतोऽहम्‌ । वनप्रगेदेन सुसंस्थितोऽहं गिशििभेदेन सुस॑स्थितोऽहम्‌ ॥ १६० ॥ नदीपरगेदेन सुसं- स्थितोऽहं नदप्रभेदेन सुसंस्थिरोऽहम्‌ । समुदरेदेन ससस्थि- तोऽहं तदटपरेदेन सुेस्थितीऽहम्‌ ॥ १६१ ॥ तडागमेदेन सुभं- स्थितोऽहमभ्परमेदेन सपंस्थितोऽहम्‌ । नक्ष्मेदेन ससंस्थि- तऽह ्रहपषिदेन समंस्थितोऽहम्‌ ॥ १६२ ॥ मेपग्रगेदेन ससंस्थितोऽहं वियु प्रषदेन ससस्थितोऽहम्‌ । यक्षप्रषदेन सरंस्थि- तोऽहं रक्षःप्रीदेन रम॑स्थितोऽहम्‌ ॥ १६३ ॥ गन्धर्व गदेन ससंस्थितीऽहं सिद्धप्रभेदेन सपस्थिताऽहम्‌ । अण्डप्रभेदेन सुसंस्थितोऽहं छोकपरषेदन ससेस्थितोऽहम्‌ ॥ १६४ ॥ .॥ १५५ ॥ १५६ ॥ १५५ ॥ १५८ ॥ १५९॥ {१६०॥ १६१॥ १६२॥ ॥ १६३ ॥ १६४ ॥ नक ० न ----~------ ~ ---- ~~ -- ---~-----~ ~~~ = १8. तदामे (0 \ ८७० तात्पयदीपिकासमेता-- [ ४ यज्ञमैमवखण्डोपरिभागे= देशप्रभेदेन मुसर्थिताऽहं प्रामपरदेन ससस्थितोऽहम्‌ । गृह प्रीदिन संस्थितोऽहं मठमभेदेन ससंस्थितोऽहम्‌ ॥ १६१ ॥ कटभकेदेन सुसंस्थितोऽहं प्राकारणेदेन सुसंस्थितम्‌ । पुरमपदेन सुसंस्थितोऽहं पुगीप्रषदेन ससंस्थितोऽहम्‌ ॥ १६६ ॥ व्योमादि- मरन सुसंस्थितोऽहं शब्दादिभेदेन उमस्थितोऽहष्‌ । शरीरैदेन सर्सस्थितोऽहं प्राणप्रदेन ससंस्थितोऽहम्‌ ॥ १६५७ ॥ भ्राजादिके- देन सुमंस्थितोऽदं पाद्ारिमिदेन ससंस्थितोऽईष्‌ । मनःभोदेन सुसंल्थितोऽह बु द्धिभभेदेन ससं स्थतोऽहम्‌ ॥ १६८ ॥ || १६५ ॥ १६६ ॥ १६७ ॥ १६८ ॥ अहुभेदेन सुतस्थितोऽहं चित्तपरोदेन ससेरिथतोऽहम्‌। . संघातषै- देन सुसंस्थितोऽहं जन्मादिषिदेन सरसंस्थितो ऽहम्‌ ॥ १९६९ ॥ जार सरकेदेन सुसंस्थितीऽई स्वेभनेदेन सुमस्थितोऽदरम्‌ ॥ सुप्तिभै- देन ससषस्थताऽहं तुरीपभेदेन सरसंस्थितोऽहम्‌ ॥ १७० ॥ टृश्यक्रौदन स्थितोऽहं दष्टपभेदेन यसंशिथतोऽहम्‌ । साक्षिस्वरूपेण ससं. स्थितोऽहं सवस्वरूपेण सुस्थिता ऽहम्‌ ॥ १७१ ॥ अदुममेदेनेति । अहंकारममेदेनेत्यभैः | १६९ ॥ १७० ॥ १७१॥ आस्तिनास्तिव चनेन भाषितं भातिशब्डपरिाितं तथा । भानहीनपरिभाषितं चमे ख्पमेप हिन संशयः कचित्‌ ॥ १७२ ॥. अस्तनास्ताति । सत्तरासत्त्रार्थां भातत्वामातत्वाभ्यां चं यंदुषन्य स्यते तत्सवं मत्स्वरूपप्रत्यथः ।॥ १७२ ॥ -- ----- - --~-~-----~-~-~------- १ अ. भ्रचप्रभ° | ब्रह्मी ° अऽ ६ | सूतसंहिता । ८५१ शउदगाचरतया स्थितं सश शुब्दगोचरविहीनरूपतः 1 यत्स्थितं तदहमेव संततं | प्रययेऽपि गतिरेवमेव हि ॥ १७३ ॥ चन्द गाचरतम्रात | शब्दन यद्रषसादकरत यच्च जेन्दा ३षयक्रतुन श 1 र [> तरसतव्रपहमय । उक्तमथ बाद्रत्तातरप्याताद्‌श्ञात-प्रत्ययऽपाति।॥ १८<३॥ निव्यशुद्धपरिवृद्धमुक्ततं यस्य नित्यमिति वक्ति व।क्‌ श्रुतेः । तस्य सत्यसुखवोधपृणेत। तथ्यमेव मम नास्ति संशयः ॥ १७४ ॥ वाक्‌ श्रुतेरिति । श्रुतेवाकियमित्यय; ॥ १५४ ॥ यत्स्वरूपमहम। त्मना तथा यत्स्वरूपमिदमात्मनेव तु । भाति तत्त्‌ मम चिद्वपुः स्दा भाति नान्यदिति निश्चयो मम ॥ १५७५ ॥ अहृमात्मनेति । यस्य चिन्मात्रपराशेवस्य स्वरूपपदहमात्मनाऽट्कारास्प्रदन भाक्तसर्पण तथदमरात्पनदक्ररास्पदन मग्यद्पण च मातत त(चन्मात्तमव मदा स्तररूप्‌ नान्यादत्ययः॥ {६४७५ ॥ अहं समस्तं मम रूपतः पृथदुः न किंचिदस्तीति सुनिश्चयः छनः | मया तु वेदान्तवचोभिरञ्जसा पितामहेनापि च सत्यमीरितम्‌ ॥ १७६ ॥ अत्र संशयमतिर्विनश्यति प्रष्ठ एव परमाथदनात्‌ । अन्न निश्वयमतिस्तु मुख्पते कष खपवपाशवन्धनात्‌ ॥ १७५७ ॥ ८७२ तात्पयदीपिकासमेता-- [ ४ यज्ञवैभवलण्डोपरिभागे- कि यस्मान्मदीयो निश्चय एवेरूपस्तस्मात्साबोरम्यप्रतिषादिक। भरुतिस्तद य॑प्रति- पादको ब्रह्मा चोभावपि सत्यबादिनाविति निगपयति-पया लिति ॥ १७६॥ ॥ १५८७ ॥ सूत उवाच- एवमुक्त्वा महादेवः साम्बः संसारमोचकः । समालिङ्गय महाविष्णुं ब्रह्माणमपि सादरम्‌ ॥ १४५८ ॥ विरःक्य देवन खिलान्विशुद्धनेव चेतसा । ¶१द्मस्तु सुरश्रेष्ठा युष्माकमिति चाव्रवीत्‌ ॥ १७९ ॥ देवाश्च देवदेवेशं प्रसन्नं करुणानिपिम्‌ । पुजयामाराहलादास्पज्पुष्पकलादिभेः ॥ १८० ॥ विष्णुर्विश्वजगत्कतां रिश्वशाइ"परेसरारुहम्‌ । स्वमूर्थिं भक्त्या निक्षिप्प पुनः परवशोऽभषरत्‌ ॥ १८१ ॥ पितामहोऽपि सवोत्मा शिवपाद।म्बुनद्रपम्‌ । स्दम्‌ध्न भक्त्या निक्षिप्य तथा परवशोऽभवत्‌ ॥१८२ ॥ ॥ १७८ ॥ १७९ ॥ १८० ॥ १८६१ ॥ १८२ ॥ देवदेवो महदिवः स।म्बः संसारमो चकः । नने परमं भावमेश्वरं सप्रदुर्ुयन्‌ ॥ १८३ ॥ करतालं महादेवी करुणासागरा परा । चकार परमप्रीत्या समाल।क्य महेश्वरम्‌ ॥ १८४ ॥ विष्णु्॑ह्। सुराः स्थे तत्र संनिहिता जनाः । सवं संतोषतस्तत्र न्यनि स्म यथाबलम्‌ ॥ १८५ ॥ देवदेवो महद महनन्देदधिरद्विनाः। विलोक्य सरव न्पुपीतस्तन्ेव।न्तर्दितोऽपषवत्‌ ॥ १८६ ॥ विष्ुर्रह्म।णमाटिङ्गन्य विलोक्य सकलान्सुरान्‌ । प्रसन्नः पञ्चधा सार्थं वेकुण्ठमगमसरभुः ॥ १८७ ॥ रह्मगी ० अ ०५] सूतसंहिता । ८७३ परमं भावपिति। परशिवस्य निरतिक्चयपरमानन्दविषयेा यः परमो भावस्तं मदशेयन्नभिनयार्यं नृत्त कृतव न्‌ । तस्य च भावस्य स्वरूपनिरूपणं रिवमाहा- सम्यखण्डत्य तुर्तयेऽध्याये व्रस्तरेण कृतम्‌ ॥ १८३ ॥ १८४ ॥ १८५ ॥ ॥ १८९ ॥ १८७ ॥ ब्रह्म ऽपि विस्मयापन्नो विलोक्य सकरान्तुरान्‌ । अवशः सन्पुनश्वाऽऽह्‌ श्रद्धयेव तु केवरम्‌ ॥ १८८ ॥ अवदः सन्निति । एवं परमेन्वरविष्ण्वोश्वान्तर्हितयोः सतोः शिवभक्त्या परवश एव सन्बह्या श्रद्धावक्षात्पवोक्तस्य श्रुर्यथंस्य शेषं पुनराहेति सतवा क्यम्‌ ॥ १८८ ॥ बह्मोव।च-- तयाः सवां नृगं साक्षात्संसारस्य प्रवतिकाः | त्मविया त॒ संसारतमस्षः प्रतिघातिनी ॥ १८९ ॥ छन्दोग्ये सप्तमे या मूमव्िद्या सनक्कुमारेण नारदायोपदिष्ठा ता संनिधु- ्ुस्तत्राऽऽत्मत्रिद्याग्यतिरिक्तानं विद्यानां स्वरूपन्ञाननिवेते कतवाभावेन प्रत्युत ग्रन्थतदथधारणनिमित्तश्लोकहैतुस्मवेति यदास्न(तम्‌ ““ ऋेदं भगवोऽध्येमि " इत्यादिना तत्सगृह्णाति-विद्याः सत्रां इति । सवेशब्येन “ स यो नाम ब्रह्म त्युपास्ते ” इत्येवमाश्नातनामवागादितच्छापास्तनां संग्रहस्तासामापे यागनाभ्नो गत तत्रास्य यथाकामचारो भवतीत्येवं तत्तद्राक्यशेषावगतेहिकामष्मिकफरसां धनत्वावगमात्‌ । तदुपनिपद्रयतिरिक्तवेदानां च सांसारिकफलमिषयत्वं भगव. ताऽप्युक्तम्‌-.' नगुण्याविषया बदा नस्गुण्या भवान '' इति । (श्रुतद्येव्म भगवद्हृशेभ्यस्तरति शोकमात्मवित्‌ " इति यदाज्नातं तस्याथेमाह--आत्मवि धति । संसारतमसत इति । संसारस्य निदानभूतमन्नानाख्यं यत्तमस्तस्ये- त्यथः ॥ १८२ ॥ | आल्मियाविहीनस्य शोकसागर एव हि । मुक्तिरेवाऽऽत्मनिष्ठश्य नास्ति संशयकारणम्‌ ॥ १९० ॥ ननु वि्रान्तरस्यापि संसारामवेतकत्वं कृतो ने्थत आद-आत्मार्वद्येति । स्वस्व्ररूपाह्नानं हि संसारहेतुः । न हन ल्मविषयेण तानन तन्निव्रत्यते । अत ---- - ----- ---^ \.---------- ----~--~ ----* = १३. द्ध, न्वः विष्णौ चाम्तः। २ ड. तेतारका" | १११ ^ 6 ^ (० । ४ ॥ ८७४ तात्पयंदीपिकासमेता -[ ? यज्ञवैभवखण्डोपारभागे- अ।तमविद्यारहितस्य ससारपात एव सप्देत्यथः। अत एव सकलविद्ानिष्णा- स्याप्यनात्मविदो नारदस्य वाक्यमेवपाम्नानप्‌ सोऽह भगवः ज्ञाचापमं तं मा भगवाञ्शोकस्य पारं तारयतु ” इति। षुक्तिरेषेति । आस्पह्नानिनस्तु तद्याथात्म्यज्ञनेन तदाव्ररणागरिच्ानिष्त्त निरुषाद।नस्य संसरार।त्मकस्य श्ञोक- वि (५ ^ + ५३ ९ [षि स्योद्यासभवान्धुक्तरेषेत्यत्र स्यां नस्त।त्यथः ॥ १९० ॥ [ (^ स क यत्रान्यत्पश्याति प्राणा श्रणोत्यन्यत्तथव च । [० + ५ „९०. अन्पजानाति चाल तद्यदल्प मल्यमव तत्‌ ॥ १९१ ॥ >. 9 म क यत्र पशात नाच्च न श्रृणादयन्यद्‌्‌। स्तकाः। अन्यच्च न विजानाति स भूमा सुरपुंगवाः ॥ १९२ ॥ श्रत नामादिमाणान्तानि तत्वान्युत्तरोत्तरव्यापक्ानि बद्धेः परनक्छा- वतरणोपायत्रन सोपानक्रपेणपदिश्य “ भूषा सेव विजज्गासतव्यः') इत्य- नवच्छिन्नसुखरूपस्य सवेव्प्राधकस्पाऽऽत्मना ज्ञातव्यत्व प्राज्ञाय ^“ यत्र नान्यत्पहयति ” इत्यादिना भूमवरस्तुलक्षणमाम्नाते ततसगृह।ति--यत्रान्पदि त्यादिना । भूपवरस्तुप्रतियागित्वंन यदसस्य लक्षणम .म्नतिमू्‌ “अश्र यत्रान्यत्य इय तिः इति तत्मातिपात्तस।कयाय प्रथममत्र भरतिपाद्यत इति द्रष्टव्यम्‌ | त्‌ पथः | यत्र खट वस्तुनि परप्रातुवपाणपरमेयादिभर्‌न्यवहारस्तदस्पं परिचिर्ननः मत एव मत्य नश्वरम्‌ । शदशचिपुर्दग्प्बहारा यरिमन्वस्तुनि नास्ति सोऽनव च्छिक्िभूमशब्दाभिषेय अःत्मति ॥१९८ ॥ १९२ ॥ = न + [9 (=, = यो वे भरमा सुखं तद्धि तद्ध केवेल्थमुत्तमम्‌ | किक क ज ध [ द त नाल्प चास्ति चख तस्मान्मह्‌।द्वतपरा भवत्‌ ॥ १९३ ॥ “ यो वै भूमा तत्सुखम्‌ ›` इतिश्रुतिवाक्यस्याथमाह--यो वा इति । यद्‌ परिच्छिन्नमात्मवरस्तु तदेव हि सुखं निरतिशया मुक्तिथ । परिच्छिमे तु सुखं नेषास्ति । परिच्छद्‌ कवरतु तमया रयंमावात्‌ । ^ द्वितीयद्र मयं भवति ” इति ह्याश्न(तम्‌ । अतोऽनबच्छिन्नपखस्वरूप,त्मनिष्ठेत सप.दर्नःयेति निग- मयति- तस्मादिति. .¦ १९३ ॥ महद्धेतपरस्याध्य न नाशो जन्मनैव च। नेव गत्यागती नान्यद्वन्धनं न विमोचनम्‌ ॥ १९१ ॥ रि ^-----------~ ११. ड ई @“निन॑म्थ* | र परगी ° अ०६। सृतसंहिता । ८७५ अनैव स्थौ यते सम्पकसर्भात्मतया स्वः । धुतकरातरिन्यवत्स्वप्रपशचभरतितासवत्‌ ॥ १९५५ ॥ सवमेतदतिशोभनं परं केवलं करुणयेव भाषितम्‌ । देवेःवचरणपरसरादतो नेतरद्धि कथनीयमस्ति वः ॥१९६॥ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य पज्ञवेभषखण्ड- स्थोपरिभागे वह्मगीतासू१निषत्सवदिशक५नं नाम पञ्चमोऽध्यायः ॥ "^ ॥ मरहाद्रैतपरस्येत्यादि । एवमपरिच्छिन्नऽखात्पकन्रह्मात्पनिष्टस्य जन्मनाशद- न्यमोक्षादिसकटपरिच्छेदेव्यवहारो नैवास्ति । कितु तत्सभत्रवासिन्भुमवस्तुनि याथात्म्येन ज्ञायमाने तस्वरूपतयेव सम्यग्टीयते न पुनरु्तिष्ठुति । तत्र दृष्टान्तमाह- धूृतेति । ननु घृतमश्निसंयोगात्पाक्कठनम्‌ । तत्सयागे च तत्का- ठिन्यं दियते । एवं ब्रह्मापि स्वगोचरज्ञान।स्ागयस्तुनः प्रपश्चतसक्रमासीतप- शाच्च निविकेपमिति निकारित्वःदनित्यस््ं स्यादित्याश्द्क्य निःशेनान्तर- माह- स्वरेति । अपरेच्छिन्ने निविकरे ्रह्मवस्तुनि स्वभ्नमपश्चमतिभासवदेव सपैनगसतिमासः । अतः भरतिमासैकरशरीरं तत्न स्वाश्रमे विकरतिमाबहर्तत्ययेः ॥ १९४ ॥ १९५ ॥ १९६ ॥ इति श्रीूतसंहितातात्पय॑दीपिक्रायां चतुथस्य यज्वैभवखण्डस्योपरिभागे ब्रह्मगी तासूपनि षत्स्वादे कषक्यनं नाम पञ्चमोऽध्यायः ॥ "^ ॥ अथ षष्ठोऽध्यायः । बरह्मोषाच- भसिन््रह्मपुरे देश्म दहरं यदिदं सर: । पण्डरीकं तु तेन्मध्य आकाशो दहरोऽस्तितु॥१॥ स रिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमृुभिः । स॒ बिजिज्ञाितव्यश्च विना संकोचमास्तिक: ॥ २॥ ८७६ तात्प्यदीपिफासमेता- [ ४ यङ्त्ैमवखण्डोपारेमगे- ४4 एवं दिग्देशषकालाद्रनवच्छिन्नपद्ितीय सच्चित्सुखात्मकं ब्रह्म {ऽऽदपत्वेनोप दिष्टम्‌ । तच्च मन्दबुद्धिभिद्रागेव साक्षात्रावगन्तुं शक्यत इति हुन्पुण्डरीकमध्ये सत्यकामत्वादि गुणवरिषएटयेन तस्येव ब्रह्मण उपासनं ब्रह्मचयादि साधनसंप करस्य मुमुक्षो रपदिशति “ अथ यदिदमसमिन्त्रह्मपुरे ' इत्यादिका भरुतिस्तामनत्र दहरविचां संगहाति-- अस्मिन्ब्रह्मपुर इत्यादिना । ब्रह्मणः पुरं ब्रह्मपुरमिति तदुपटन्धिस्थानं विद्याधिकारिशरीरगुचयते । उक्तं दि- ‹ उपरन्धरपिष्ठानं ब्रह्मणो देह इष्यते | तेनासाधारणतेन देहो ब्रह्मपुरं भवेत्‌ '› ॥ इति । असश्च ति्याधिकरारिणि देहे यदिदं दहरमल्पपरेमाणं हुप्पुण्डरीकं तेनादच्छेदात्सवेगतोऽपि ददगोऽल्पपरिमाणो य आकाञ्चः श्रुत्या तन्पध्ये जिज्ञा- स्यत्वेनोपदिष्टः स सत्यज्ञानानन्द्‌।त्मकरः प्रिव एव । आकाशशब्दो ह्यासम- न्तात्काश्चत इति व्युत्पच्या स्वप्रमे ब्रह्मणि पुरुयः । अत एवान्यत्राऽऽन्ना यते- "आकाशो वं नाम नापरूपयोर्निवेहित'' इति । तत्र भगवान्वादराय- णोऽप्याकाङशेब्दस्य ब्रह्मपरत्वं सूत्रयामास--'""अकराश्चस्तलिद्ध त" इति । अयमेवाऽऽकाचार्यः पररिवो मुम॒क्षुमिः कमदमादिसाधनकपरन्वेष्णी यः; । भ्रवणमननादि साधनजनितेन ज्ञानेन ज्ञातव्यश्च एवं ददता श्रुतो तसमिन्यदन्त- रिति तच्छम्दस्य व्यवहितयुण्डरीकपरामशेकत्वं व्याख्यातं भवति । द्दराका- रापरापश्ं हि तन्मध्ये व्यवरिथितत्वेन वक्ष्यमाणे द्यावापृथिग्यादिकमेवोपास्य स्यात्तचायुक्तम्‌ । “अथ य ईहाऽऽत्मानमनुवरिच्र व्रजन्त्येतांश्च सत्यान्का्मा- स्तेषु सर्वेषु करेषु कामचारो मवति" इत्यात्मोपास्तेः फलवस्या्गमात्‌ । नन्वेवं परिच्छन्नमेव ब्रह्मोपासनीयम्‌ । नेत्याह--विना संकोचमिति । हृप्पु- ण्डर्‌क। पाथिकृतं परिच्छेदं वरहाय स्वाभाविकानवाच्छनरूपेणापासनीयम- त्यथः ॥ १।॥२॥ स्वाभिव्यञ्जकसंको चात्पको चप्रतिभाऽऽत्मनः । न स्वरूपेण चिद्रूपं सवव्यापि सदा खलु ॥ ३॥ त॒ मा मूदापाधिकः संकोाचिरूपस्याऽऽत्मनथैत्रादिदेहेपु स्रामाविकर पुत्र कचो दश्यत इत्यत आह-- स्वामिव्यञ्चकोति । स्वस्याऽऽत्मनेः स्वभरका रचिदूपस्याप्यावरणा्ञानापनयनद्रारा यदभिव्यञ्चकमन्तःकरणादि तत्परि- क ज शन 18 ।चदात्मान पारच्छदुप्रातमासा रक्तः स्फाटक द।तवन्न स्वामा- १ &च दभः प्रा | नरह्मगी ० अ० ६] सूतसंहिता । ८७७ धिक इत्यथः । कुत त्यत आट चिदिति । सवदात्पत्तिम्थत्यादिक्ाले सवस्यापि प्रपश्चस्याध्यस्तस्य चि्टक्षणं ब्रह्य स्वरूपम्‌ । अध्यस्तस्या- हे धिष्टठानादव्यतिरिक्ततवात्‌ । एतेन कारररतुकृता प।रच्छदा रस्ता ॥ ३॥ [न्वे क = ्ञातरूपेण चाज्ञातसवरूपेण च साक्षिणः । टि (५ क [० 0 सवं हात तदात्रात ततस्तद्रयाप वद्य ॥ ४॥ देशङरतमपि निरस्यति- ज्ञातरूपेणेति । प्रतिभ।समानपपि सवर जगज्ज्ञा तरूपेण ज्ञानविषयीकरतत्वाकारेण तथाञज्ञातरूपणाङ्ञानविपयत्वाकररेण च साक्षिचिन्मात्रस्याऽऽत्पन) भाति । अतधित्पकाङ्घव्यातिरेकः त्रापि नास्तीति देशकरतपरिच्छेदोऽपि न विद्यत इत्यथः । एतदाचामश्प्युक्तम्‌--““ सर्म वस्त॒ ज्ञाततया ज्ञाततया वा साक्षिपतन्यस्य विषय एष) इति। तदामातीति। तत्तु चिदात्पकं ब्रह्माऽऽसपन्तात्समदा स्रयपेव भाति जडप्रपश्चवनान्यं परकाञ्पपेक्षते ॥ ४ ॥ स्वथं सेद्धुमशक्यं हि जडात्मकमिदं जगत्‌ । चिरंहवन्धवटेनेव खलु भाति न चान्यथा ॥ ५॥ ननु जगदपि स्वत एव 1 न भायात्त्ाऽऽह-- स्वयमिति | जडात्मकपिति हेतुगभविशेषणम्‌ ॥ ५ ॥ अतोऽकास्यं सकलं व्याप्य तद्धासकः शिवः । स्वतो व्यापी न चाव्यापी सेकोचश्ान्यसंगमात्‌ ॥ ६ ॥ एवं परशिवस्य प्रतिपादितं व्यापिते निगमति--अत इति । दश्यमनञान- ततःकायेलक्षण सत्रे जगद्रयास्य वतमानः स्वभावत एव व्यापी । परिच्ेदस्तु तस्यान्तःकरणाद्युपापिस्पकेतज्ञाद त ।सद्धम्‌ ॥ ६ ॥ यावान्वा अयमाक्राशस्तावानाकाश आन्तरः । यावापृथवी ऽके अस्मिन्नन्तरे समाहिते ॥ ७ ॥ उप्रावधिश्च वायुश्च सूर्याचन्दमसरवृ्री । नक्ष्ाणि च विच यच्चास्तित्वेन भासने ॥ < ॥ मृ = यद्ध ) १६. वद्ध । ८७८ तात्पर्यदीपिकासमेता-- [ ४ यज्ञवैभवलण्डोपरिमगे- यच्च नास्तितया भाति सवं तस्मिन्समाहितम्‌ । भः सवाश्रयः शृतः सर्वव्यापी स्वभावतः ॥ ९॥ एवरपपादितेभये “ यावान्वा अयपाकाशषस्तावानेषोऽन्तहेदय आकराक्चः हृत्या दका श्रुतिं योजयति--खाबान्वा इत्यादिना । तावानाक्राश्च इति प्रसि द्रभूताकराज्ञसाम्येन सवेगतत्वपभरतिपादनपरं न तु तत्परिमाणलवं ब्रह्मणस्त स्याऽऽकाश्चादिसवजगःय। ।कन्वादत एव(ऽऽख्नरायते-"येनाऽ्वतं ख च दिवं पह च इते | एप्देव सवेव्यापित्व्रमुपपादे याते-्रावापृथ्वां इत्यादिना | अनेन च “ उभे यरिमन्य्राव्रापुथिवी अन्तरेव समाहिते" इत्यादिका "यच्चा स्यहास्त यच्च ने ” इत्यवमन्ता श्रतिव्याख्पणाता भ्रात ॥७॥८॥९॥ एष अस्मा पर्‌। व्धाप पाप्पकिः सकट: सद्‌ा | असो चा(ना)पहतः साक्षी विमृत्युविंजरः उराः ॥१०॥ विशोको विजिघत्सोऽपिपासः सत्यादिटक्षणः। सत्यकामस्तथा सतयसंकल्यश्च सरषपाः ॥ ११ ॥ नन्वेवमीश्वरः सवेन्यापी भवतु | जीवस्य तथामवे किमायातमित्याशङ्‌ धाऽऽह--एष इति । एष एतश्वर आत्मा सत्रेप्ररपग्मूतः । न ततोऽतिरिक्ता ऽवा नमास्त्‌ | नन्वसा धमापमोद्ाश्रयम्‌ताऽन्यो विद्यते तत्राऽऽह--पप भिरिति । पापग्रहणं स॑सारफल्टेतोः पएण्यरयाप्युपलक्षणम्‌ । पण्यपापगयोरन :* करणधमत्वात्तद्विनिक्तस्तत्साक्षौ चिदात्मा ताभ्यां न स्पृश्यत इत्यथः | एष पुण्यपापसस्पशेविरदहात्तत्कवाथ ग्स्युजरादिके स्वं विकारजातं तस्य साक्षिण नास्तीत्यह--विमुत्युरित्यादिना । सत्यकामः सत्यसंकल्प इत्युपास्यगुणक्य- नम्‌ । एष अत्माऽपहतप।प्मा विजर इत्यादि सत्यसंकस्प इत्येवमन्ता श्रुतिः सग्र्ीता ॥ १०॥ ११) यथा कमंजिता छोकाः क्षीयन्ते भुवि सत्तमाः । तथा पुण्यजिता लोकाः क्षीयन्ते हि परत्र च॥१२॥ एवे निगुणस्य सगुणस्य वा ब्रह्मणा यज्ज्ञानं तस्थवाक्षयेफलहेतुखं न त्व्रहोत्रा।दकमेण इत्यस्याथस्य प्रतिपादकम्‌ ““ तद्ये कमाजतो लकि: ” १८६. छ अ. (पनः सुर । २. ड. च छ्य, "प्रू । स एतावताऽप। °: ५. च, छ. अ. प्रिरज इ२। नहमगौ ° अ०६ | सूतसंहिता । ८७९ इत्यादिशरुतिवाक्यं संगृहाति- यथेति । दृ तक्त्वस्यानित्यत्वव्याप्निनियमा- दिति भावः॥ १२॥ येऽविदिता परात्मानं ब्रजन्ति सकलाः करियाः । तेषां स्वेषु ठोकेषु क।मचारो न वियते ॥ १३॥ “(त्य इहाऽऽत्मानमननुवि्य' इतिवाक्यस्याथमाह-- यऽविदिसेक्ते । अि- दित्वाञ्ञालरेत्ययेः ॥ १३॥ ये विदित्वा परालानं व्रजन्तीव क्रियाः स्थिताः। तेषां सवषु लोकेषु कामच।रस्तु वियते ॥ १४ ॥ "अथ य दृहाऽऽत्मानमनुनिद्य' इतिवाक्यस्याथमाह- ये दिदिसरति । ये तर्द रितलक्षणमा्मानं ज्ञासा स्थितास्तेऽ्रिहोज्ादिकाः क्रिया व्रजन्तीव न पन. व्रजन्ति । कतुत्वभाक्त॒त्वादिमदन्तःकरणस्य विदिक्तत्वात्‌ | आत्मविद्या; फट- माहु-- तेषामिति । सर्वेषु रोक्रेष्विति । ये च रोका: कामाविश्ेषाश्च “स यादि पितृराक्रकरामो भवति '› इत्याद्‌ना श्रुता प्रपञ्चितास्तेषु सवषु विदुषः काम चारो भुव्रति । हन्पध्येऽस्थितस्य टहृरब्रह्मणः सत्यकामरादिगुणेरुपास्यपानस्य निरतिश्षयानन्दस्वेरूपतया सवेक्रामानां तद कदेश्चत्वा दित्यथेः ॥ १५ ॥ यथा हिरण्यं निहितं कषेवज्ञानविवर्जिताः उपारे गच्छन्त्य न विन्देयुः प्रजा इमाः ॥ १५ ॥ तथा सुषुपषी गच्छन्तो ब्रह्मठोकं स्वपर परपम्‌ । न विन्दन महामोहादहो मोहस्य वैवम्‌ ॥ १६ ॥ ननु सुषुम्ना तथापिष ब्रह्य प्राप्यते ^“ सता सोम्य तदा संपन्नो भवाति इति श्रुतेः । तथाच विदुष इव सुपुध्यापि समकामावाप्तिः कंन स्यादित्या दाङ्कम्थ सदृष्टान्तमाह - यथा दहिरण्यामिपि । ब्रह्मलोकमिति । लोक्यत इति रोको ब्रह्मैव लोको ब्रह्मलोकः । सुषुप्तावस्थायां स्वमक्राज्ं ब्रह्म सवेभाणिभिः प्ापुपप्यतिध्यावक्ञादपाप्तमेव भवति । निक्षेपस्थानमजनतः पुरुषस्य निधिव- दित्यर्थः । अनेन च ^ तद्यथा दिरण्यनिर्भिम्‌ ' इतिश्रुत्ययैः संशृदीतः ॥ १५ ॥ १६॥ ~-----~- ~~~ <~ ~~~ +~ -- ~ ~ ------ ~ --- ~ -~-~- ८८० तात्पर्यदीपिकासमेता-- [ ४ यत्ञवैमवखण्डोपरिमागे- अयं हदि स्थितः साक्षी सर्वेषामविशेषतः । तेनापं हदयं प्रोक्तं शिवः संसारमोचकः ॥ य एवंवेद स स्वर्गं छोकमेति न संशयः ॥ १७.॥ हृद यश्चब्दनिवैचनादपि सवैगस्य ब्रह्मणो हन्पध्येऽवस्थानं शरुत्या दशितम्‌ सवा एष आला हृदि '' इत्यादिना तत्सग्रह्णाति --अयं हदि स्थित दृति । एतस्य हृन्पध्यावस्थितव्रह्मन्ञनस्य ““ अहरहवा पएर्वचित्स्वगेमू ? इति [4 श्रुतिप्रातपादत फरमाह्‌-- य एवमात । अनन हदब्रह्यवदनन स्वगं ठक लखोक्यमान ‡सखासस्पृष्ट परनन्द्रूप्‌ ब्रह्य प्राप्रात।त्यथः ॥ १७ अस्पाच्छरीरादुत्थाय सुषप्तो यः सुरषभाः ॥ १८ ॥ परं ज्योतिःस्वरूपं तं शिवं संपयते सुराः अभिनिष्पयते स्वेन सूपेणेव स्वभावतः ॥ १९ ॥ अथय एष संप्रसाद इत्यादिश्रुत्या यस्तद्रह्यपराप्िपकारो दितस्तमाभ- धत्ते-- अस्मादिति । स्थुरमूक्ष्मादिशरीराभिमानं परित्यज्य सुपुप्त्यवस्थायां जाग्रत्सरम्मवरिषयोपमोगकृतकालष्यराहित्यन प्रसन्नो यथिन्मात्ररूपः सक्षी हादं ब्रह्मविद्यया ज्ञानलक्षणं क्रारणश्चरीरमपि विहाय विकारजातात्परं तदसंस्पृष् ज्योतिःस्वरूपं केवषं येतन्यप्रकाशातमकं परशिवस्वरूप सपय स्वात्मतया तराल्वाऽविद्याठरतं परिच्छेदं विहाय स्वकीयेनव सूपेणामिनिष्पद्यते प्राति । मक्त्य कण्ठगतचामीकरन्यामेन प्राप्तपात्निरूपताज्ज्ञानमात्रसाध्या न तु ग्रामाद्रामान्तरपराक्चिवत्कमेसाध्येति पुतरेभागस्याषटात्रिशचेऽध्याये प्रतिपादितमन्रा- नुसधयम्‌ ॥ १८ ॥ १९ ॥ एष आतमा न चेवान्यः सत्यमेव मयोदितम्‌ | एतदवामृतं सक्षादभय बह्म हे सुराः॥ २० ॥ ५४ एष आसमेति होवाच › इतिवाक्यस्याथमाह--एष आत्पेति । य एव- ममिनिष्पद्यत एष पएत्राऽऽता नान्यः । इतो ऽतिरिक्तस्य देहादि विशिष्टस्य सोप- पिकतरेन।नात्पत्वादित्यथे; । ^“ एतदमृतम्‌ '' इतिश्रुति संगहपति-एतदेबेति । एतदेवापरिच्छिश्नमाल्मवरस्त्वूतमर्रिनाशि “या 4 भूमा तदमृतम्‌; इति श्रतेः अत एवामयम्‌ । मयहेतोद्रितीयस्यामाव्रात्‌ । अत एवाभयत्व देतद्व्‌. ब्रह्म ८ अभयं वे जनक भाप्रोऽसि ' ^“ अभयं हि ब्रह्म 7” इत्यादिश्रुतेः॥ २० ॥! ~~------ ५४. “िच्।या अङ्ञ।°। ब्गी ० अ० ६ | सूतसंहिता । ८८१ य आत्मा दहराकाशः स सेतुर्विधतिः सुराः । असंभेदय लोकानामेषामेतं महेश्वरम्‌ ॥ २१ ॥ अहोरात्रे न तरतो न मृष्युनं जराऽपि च । न शोको नेव सुरतं न दुष्छतमवीश्वराः ॥ २२ ॥ अथ य आत्मा स सेतुरित्याद्ययुपतापी भवतीत्येवमन्ता श्रुतिः संगह्यते-- य आसेत्यादिना । स सेतुरविध॒तिरिति । सेतुरिति सेतुरिव सेतुमयोदाभुतः । वणोश्रमादिभेदेन क्रियाकारकफलरूपेण प्रतिनियतपरपञ्चस्य विधारणा विधृतिः किमथ तद्विधारणमिति चत्तत्राऽऽह- असमभेदायति । एषां भूरादिर।कानां कतुकमेफलाश्रयाणामसेमेदायाविदारणायाविनाज्ञयेस्यथेः । सेतुर्विशेष्यते-- अहोरात्र इत्यादिना । सवस्य जनिमतः प्राणन; परिच्छेदके ये अहोरा ते एनं सेतुभूतमात्मानं न तरतो नातिक्रमतः। इतरम्राणिवदहोरात्रादिलक्षणेन काठेन परिच्छेद्रो न भवति । तस्य तत्सवरूपेऽध्यस्तत्वेन तत्परिच्छेदकत्ा- लुपपत्तरित्यथः । तथा मूत्युनरादिकमपि देहादिधमेत्वात्तदविविक्तं सेतुभरूतमा- त्मानं न प्राभ्नोति ॥२१॥२२॥. अतः सर्व निवत॑न्ते पाप्मानः सुरपुंगवाः । एषोऽपहतपाप्मा हि बह्मखोकः स्वयेप्रभः ॥ २३ ॥ अपाप्य चातोऽस्मात््मतिहताः सर्वै निबतेन्ते। कुत इत्यत आद--एष इति। छोक्यत इति टोक आत्मा । ब्रह्मेव रोको ब्रह्मलोकः । एष हि यस्मादपहू- तपाप्पाऽतो निवतेन्त इत्यथः ॥ २३ ॥ तस्मद्धि सेतुमेतं तु तीलांऽन्धः सन्सुरषभाः। भवत्यनन्धो विद्धः सन्नविद्धस्तद्रदेव तु । उपतापी तु सन्देवा नोपतापी भवत्यपि ॥ २४॥ तस्माद्रा इत्यादि । यस्पादेहादि विषिक्तस्तस्मा््ानिमं सेतुभूतमास्पार्न तीवा प्रप्यान्धादिधमस्य स्थूरशरीरादिधमेणव सह निटत्तस्वात्तद्रहित एव भबतीत्यथंः ॥ २५४ ॥ य एषो दहराकाश इव्युक्तः परमेश्वरः । स देहादिषिगेषषयः पृथमीतः सनातनः ॥ २५॥ ~~ ~+ - 9 णि १. स्ववभरमुः। १११ . ८८२ तात्प्यदीपिकासमेता- [ ४ यज्ञै मवसखण्डापारिमागे- जाग्मत्स्वपसुषुप्त्यारूपाऽवस्था या भाति देहिनाम्‌ । तस्था अपि महादेवः सक्षी भिन्नः स्वयंप्रभः ॥ २६ ॥ तसिमिन्नध्पस्तह्पेण स्ना विभाति न भति च ॥ २७॥ एवं द्रविद्या्रिषयं ब्रह्मोपदिश्य जग्रदाच्रवस्थाविनिशक्तव्रह्मभरतिपादन परा प्रजापतिनन्द्रायापदिष्ठा या विद्या 'य एषाञन्षाण पूषा दृश्यत इत्या ना श्त्या प्रदर्िता तां संगह्ति-य एष इत्यादिना । देदादेजम्रदाद्र वस्थायाश्च जडत्वेन साक्ष्यत्वा्ततेसाक्षी स्वभरङाञ्च आतपा ततः पृथग््रूह ए मरतिपतम्य इत्यथः । अनात्मनः साध्यस्वदुपपादयत्ति--तसिमिन्निति । तस्मि. न्ब्रह्मणि स्वरूपेणाध्यस्तं जड जगत्कद्‌।चितकाशते कदाचिन्नेति तदृन्याधीन- # = = „^ ¢ [०९ प्रकरा तस्य्‌ स्वपकाश्ल्वर हल्मव्रजगताञपि सवद्ा भानप्रसद्खः इत भाक | || २५ ।॥ २६ ॥ २७॥ स्वदृश्येन शरीरेण सशरीरस्य स्व॑द्‌। । प्रिभाप्रियायां संवन्धो भवस्येव न संशयः ॥ २८ ॥ अशरीरं वापर सन्तं वियया न परियाप्रिि। स्पृशतः सत्यमेवाक्तं ना संदेहकारणम्‌ ॥ २९॥ ५८नह वै सक्रीरस्य सतः "” इत्यादिश्चत्यर्ं संग्रह।ति--सदश्येनेत्या | यता देहादिविश्षिस्यवर पुखदुःख पभोगशछक्षणः संसारः। देहादि विन्त वटमात्मानं जनतस्तु ससारस्पशे एव नास्तीत्थयः ॥ २८ ॥ २९ । य एष दहराकाशः क्ष एव सुरपुंगवाः । नामरूपस्य निमाता तदेव बरह्म शाश्वतम्‌ ॥ ३० ॥ दहराकाशशब्दस्य ब्रह्मपरत्वं द्रढयितुं श्रुत्यन्तरगतम्‌ ^“ अकाञ्चोह वें नाम नामरूपयानिरहता ” इतिवाक्यं सग्रृह्णाति-य एष इति। य आक्रा- श्ाख्यो हून्मध्य ऽस्थित आत्मा घटपडादिनामघेयस्य तदभिधेयाथेजातस्य च निमौता तदेवानादिनिधनं ब्रहमेत्यथैः | ३० ॥ अमृत च तद्वत्स भात्मा सवर्ह्नाम्‌ । तता नान्यत्प्र्‌ [कचन्नप्र्‌ चास्त ।कंचन ॥ ३१॥ 7 के व. श्वेनपिक्िताण । रय. ङ छ. स्न. रं नाप्ति। परभ्रगौ° अ०६] सृतेसंहिता। <८३ स॒ एव सवरूपेण विभाति ने जाति च॑। अहे रुद्रस्य देवस्यं पणताकोनुदेदताम्‌॥ ३२॥ अगृतमित्याधक्ताथंम्‌ ॥ ३१॥ ३२ ॥ यथा मृत्स्वग्रिकारेषु तत्तद्रेण संस्थिता । तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३३ ॥ यथा वारिविकारेषु जलं तत्तत्स्वरूपतः । तथा सवत्र तत्साक्षी तत्त्रुपेण संस्थितः ॥ ३४ ॥ गरथाऽप्निः स्वविकारेषु तत्तदुपेण संस्थितः । तथा सवत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३५॥ भयथा वा स्वविकारेषु बायुस्तत्ततस्वह्पतः । तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३६ ॥ ह्मणः स्वकफायषु भूतमौतिकादिष्वनुगतिप्रदशेनार्थो यथा मृदिति इषटानः। ॥ ३३ ॥ ३४ ॥ ३५॥ ३६॥ यथावा सर्वगं व्योम स्वाकरिणेव संस्थितम्‌ | तथा सवात्मकः साक्षी साक्षिरूपेण संस्थितः ॥ ३७ ॥ अनुगतस7ापि निदेपत्वप्रतिपादनार्य यथा बा सगं व्योमेति निदशेनान्त- रम्‌ ॥ ३७॥ घट्‌(काशादिभैदेन विभिन्नोऽप्यविभागवान्‌ । प क आकाशस्तद्र्द शानो वििन्नोऽप्यविभागवान्‌ ॥ २८ ॥ घटकाश्ञादीत्यनेन ताच्िकामदप्रतिपादनम्‌ ॥ ३८ ॥ महादेवोऽविभागेन विभ गेन च भासते । अन्यथ( चेन्महादेवो महादेवः कथं भवेत्‌ ॥ ३९ ॥ प्रहादे इतिनापथेयबखादप्यस्य सावोस्म्यं प्रतिपादयति-- पहादेवोऽविभा- गेनेत्यादिना ॥ २९ ॥ ॥ मः छपृस्मके स्त्य श्छोतः। ८८४ तात्प्वदीपिकासमेता-- [ ४ य्ञवैभवसण्डोपरिमागे- महादेवो महादेष एव नेषामहानयम्‌ । तथा सति महादेव एव सर्वं न चापरम्‌ ॥ ४०॥ येन केनापि हषेण ययद्धाति न भाति च । तेन तेनेव रूपेण शिव एवावभाप्तते ॥ ४१ ॥ अन्वथसंजा चेयमित्याह- महादेवो महादेव एवेति । यथसौ महान्न स्यान्म- हां्वासौ देवो महादेव इतीदसी संहा कथं सिध्येदित्यथः ॥ ४०॥ ४१॥ यथापातिन रूपेण शिव एषेति या मतिः । सा शिवा परमा संविन्नापरा न हि संशयः ॥ ४२॥ यथाभातेनेति । येन येन प्रकारेण यद्यद्धाति तेन सर्वेण रूपेण तदधिष्टन- सचिदानन्दार्मकः शिव एव भातीति या मतिः साऽपि संविद्रूपा परमा शक्तिः रेव नान्येत्यथेः ॥। ४२ ॥ अहमिति शिव्तत्यचिद्धनः स्फुरति सदा पृथगस्ति नेव वस्तु । हदंमिति वपुषा च तेन बन्धनं न हि मनुजस्य विमोचनं चं फिंचित्‌॥४३॥ शिव इति सकट यदा विभासते न च मरणं जननं तदाऽस्ति किंचित्‌ । हति हृदये वचनं मदीयमेत- न्निशितमतिः सततं निधाय तिष्ठेत्‌ ॥ ४४॥ अहमित्यादिप्रतिपादितः श्रुत्यथेमपश्चः ॥ ४२ ॥ ४४ ॥ परमरिवः परमेश्वरः प्रसन्नो यदि विमला परमानुभूतिरेषा । न हि सकटेरविमदलेरुपामवृन्देनं च हरिणा न मया न चापरेण ॥ ४५ ॥ ॥ ४५ ॥ १. च. "हम रि०। २ ड, दृम्पिवः|३द्.न। ४ द्‌. स्दा। ५4व. ङ्‌. च, छ. ष. “हमेतरेत्या° | ब्रह्मी ° अ०६] सूतसंहिता । ८८५ प्रमरिषः प्रमश्वरः स्वतन्बो मदि कुरुते मनुजस्य वेदनं हि तत्‌ । परमपदं विमलं भरयाति मर्त्या यदि कुरुते न रिवः प्रयाति बन्धम्‌ ॥ ४६॥ दिनकरकिरणेहिं शारं तमो निबिडतरं श्षटिति प्रणाशमेति । घनतरभवकारणान्तर तमः शिवदिनरतपया न चापरेण ॥ ४७ ॥ ह रिरहमप्परपरे सुरासुरायाः परमशिवरप्रभया तिरस्छ्ताश्च । राषिफिरणेरखिटान्यहानि यद्र 'परमशिवः स्वत एव बोधकारी ॥ ४८ ॥ शिवचरणस्मरणेन पूजया च स्वकतमसः परिमुच्यते हि जन्तुः । न हि मरणपरभवप्रणाशहेतुः शिवचरणस्मरणाहते ऽस्ति कंचित्‌ ॥ ४९॥ परमशिवः खलु नः समस्तहेतुः परमशिवः खलु नः समस्तमेतत्‌ । परमशिवः खलु नः स्वरूपरूप परमरिवः खढु नः प्रमाणकूतः ॥ ५० ॥ परमशिवः सकलागमादिनिष्ठः परमशिवः परमानुषूतिगम्यः । परमशिवः परमानुभूतिरूपः परमशिवः प्रमानुभूतिदश्च ॥ ५१ ॥ (5 ~ -----~-~----*--- ॥ ४६ ॥ ४७ ॥ ४८ ॥ ७९ | ५० ॥ ५१ ॥ ---*------~ - *--- -- ५ १. वन्द्‌ | ८८६ तात्पयैदीपिकासमेता-- [ ४ यज्ञवैमवष्कडोषारिमोगे= परमरिषसमुदेऽहं हरिः सदेवा मनुजपशुमृगायाः शीकर एव सत्यम्‌ । विमलमतििरेवं वेदवेदान्तनिषै- ` हंदयकुहरनिष्ठं वेदितुं शक्यते हि ॥ ५२ ॥ मायावलठेनेष हरिं शिषेन सम(नमाहुः पुरुशधमाश्र । मोहेन केचिन्मम साम्पमाहु- माया तु शेषी खलु दुस्तरेयम्‌ ॥ ५३ ॥ ॥ ५२ ॥ ५३ ॥ खेयोतो यदि चण्डभानुसदशस्तुल्यो हरिः शभरना किंपाको यदि चन्दनेन सदृशर्तुल्योऽहमीशेन च । अक्नानं यदि वेदनेन सदृशं देवेन तुल्या जनाः ` किं वक्ष्ये सुरपुंगवा अहमो मोहस्य दुश्ष्टितम्‌॥*५४॥ किंपाक्रो र्दीति। किंपाक्रो नाम दृक्षपिेषः ॥ ५४॥ अतः शिवेनेष समस्तमेतद्धकत्यनम्तेन न चापरेण । शिवस्वभावेन शिवः समस्तं शिवप्रभावेन जगद्िवि्रम्‌॥५५॥ तस्वदफसकलमद्यं सद्‌ा पश्यति स्म परिमोहितः पुमान्‌ । कष्टशिष्टघटकृडचरूपतः कष्टमेव खलु तस्यं वेदनम्‌ ॥५६॥ इदं जगदिति स्वतः सकृलजन्तोः प्रतीति परं जगदिति स्फुरत्यमरबो धस्वभाषेन च । हृदं हि १रवेदनं विमलचित्तस्य पुंसः सदा क क स भवं तरति मानवः परमबोधेन चैतेन हि ॥ ५७ ॥ || ५५ ॥ ५६ ॥ ५४७ | -व्ही९ ५५७] सूतसंहिता । ८८७ छन्दोगश्रतिमस्तके विनिहितं विज्ञानमेतन्मया जन्तूनामविवेकिनामतितरामन्ञानविष्वस्तये ` कारुण्यादमराधिपा अतिशुभवल्लामृतावाप्ये देवाना माधेपापिपस्य वचनादक्तं महेशस्य च ॥५८॥ इति श्रीसरूतसंहितायां चतुथस्य यन्तवेभवखण्डस्योपरि- भाग ब्रह्मगातासूुपनषत्सु दहरापासनावेवरण नाम षष्ठाशध्यप्रिः ॥ ६ ॥ प्रतिपादिक्मथमुषसंहरति- छन्दोगेति । ब्रह्मविच्रायाः सेसारकारणाधरिया- निहक्ति; भथमं प्रयोजनम्‌ । आवरणाज्ञानेऽपनीते सति स्वस्वरूपमृतनिरतिदा- यानन्दाविभोकथ द्वितीयं प्रयोजनम्‌ । त्दुभयसिद्धये ब्रह्मवरिचोपदिषेतव्थः ॥ ५८ ॥ इति भ्रीसूतसंहितातात्पयेदीपिकायां चतुथेस्य॒यज्खरेभदखण्डस्योपरि- भागे ब्रह्मगीतासूपनिषत्सु दहर पासनगरिवरणं नाम षष्ठऽध्यायः ॥६॥ अथ सप्रपोऽध्यायः | बरह्मोवाच-~ अस्ति तख पर साक्षादक्षरं क्षरस्तुनाम्‌। अधिष्ठानमनोपम्यमवाङ्मनसगो चरम्‌ ॥ १ ॥ एवे देदत्रयोपनिषदो ब्रह्मासैक्यपरतवं व्यार्यायाऽऽरषैणमुण्डकोपनिषदोऽपि तत्परत्र ग्याचिख्यासुस्तामुपनिषदं संगलाति- अस्ति त्छ्रमित्यादिना । तत्रं परमार्थभतम्‌ ॥ सिवशक्त्यादीनि पटूनिक्ञद्परतस्वानि ज्याक्तेयितुं विक्षि नष्टि-परमिति। यतो विकारनातेभ्यः परमत एवाक्षरमविनाशि सत्यभृतम्‌।तस्मा देब क्षरवस्तूनां नश्वतर्णां जडपदायोनामधिष्ठानम्‌ । सत्यं हि मिथ्याभूतस्या- धिष्ठानं भवति । अनोपम्यमुपम(नमरृतस्य वस्त्वन्तरस्याभावात्‌ । नि।षकेषत्वेनं जकन 4 1 निं ~------------~-----------~~ ~ १, “न जडा । /* (० ह्मागे ८८८ तात्प्यदीपिकासमेता -[ ४ यन्ञवैभवखण्डोपारेमागे- बाजनसयारीवषयभूतम्‌ । क्षरवस्तुनामितयत्र संह्ापूतको विधिरानिस्य इति नामि दीर्घो न क्रियते ॥ १॥ तास्मन्सुवादत सष व्ज्ञात स्पादद्‌ इरः । तदात्पकत्वात्सवस्य नास्लव [ह सिद स्वतः ॥२॥ भरता '“कास्पन्न भगव विज्ञाते सवेमिदं विज्ञात भवि” इत्यादिना प्रश्चपरति- वचनरूपेण यदधपिष्ठानभताक्षर ब्रह्मवेदनादारो पितसवजगद्रि्ञानं दर्शितं तत्सं हाति-तास्मिन्निति । परतिज्ञतिऽथं॑हेतुमाह-तद्‌।त्मकत्वादिति । ` तदधिष्ठानं ब्रह वाऽऽत्मा स्वरूपं यस्याऽऽरोपितमपश्चस्योति विग्रहः । नं खल्वारोपितरजत।- दिकमपिष्टनक्षक्त्यादिग्यतिरेकेण पृथगात्मानं लभत इति भावः । नास्त्येव हीति । भपश्वस्य ब्रह्मणः सकाश्ात्स्वामाविकमेदस्तु युक्तिभिरसहृत्िब निरस्त इति हेरथः ॥ २॥ द्रे विधे वेदितव्ये हि परा चैवापराऽपि च। तत्रापरा त॒ वियेषा कम्वेदो यजुरेव च ॥ ३ ॥ [ (निः सामवेदस्तथाऽथवेवेदः शिक्षा सरषभाः | कल्पौ ग्याकरणं चेव निरुक्तं छन्द एव्‌ च । ज्योतिषं च तथाऽनात्मविषया अपि बद्धयः ॥ ४॥ एवं भारित्तिताया उपनिषदोऽभिपरेयमथं सग्रहेण प्रदुदयास्मिन्न्थे ^" द्रे विधे दितन्े इति ह स्म यद्रह्मत्रिदो वदन्ति ” इत्यादिकामुपनिषदं योनयति-- विये इति । तत्रापरत्यादि । ऋ्ेदादिलक्षणा श्रुतिपरिगणिदा याऽपरक्रि्ा सा तावद्नात्मविषयत्वादुदौ)रितमद्वितीयं तच्छे न प्रतिपादयति । तथा तज्नन्या बुद्धयोऽप्यग्निहोत्रादिकमेविष यत्वाद्‌ नास्मव्िषया इति ता तामप्वपरविद्याल्रपि त्यथः ॥ ३ ॥ ४॥ अ्थेषा परविय। स। यया ततपरमक्षरम्‌ । गम्यते सदं प्राः स्षच्छंमोः प्रसादििः. ॥ ५॥ “ अथ प्रा यया तदक्षरमधिगम्यते ' इतिभ्रुतिवाक्यं सगृढाति- अरयपेति । यया तक्छमस्याधरुपनिपद्राकंपजनितया विद्या ` वक्ष्यमाणलशक्षणं बको ~~ ------~------------- १६.न त्वारो । च॑” 91 नहमगी० ज2 ७] सूतसंहिता । ८८९ तदक्षर ब्रह्मावगम्यते प्राप्यते साऽऽत्मविषयाज्ञाननिवर्तकसेन मोक्षसाधन त्वास्पैरवियेत्यथंः ॥ ५॥ य॒त्तददेश्यमग्रद्यमगोच्रं रूपवजितम्‌ । अचक्षुःश्रत्रमत्यथ तदपाणिपदं सदा ॥ ६ ॥ नित्यं विं सवगतं सुसूक्ष्मं च तदव्ययम्‌ । तद्धूतयोनि धीमन्तः परिपश्यन्ति चाऽऽसना ॥ ७ ॥ ८५ यत्तददरुह्यम्‌ ' इत्यादिका श्रुतिः स्वरूपतोऽप्यत्र संगह्यत इतीतः परं न परथक्सोदाहियते । तदक्षरमित्युक्तं किं तदिति विश्चिनष्टि--यत्तदित्या- दिना-। अद्श्यमद्श्यम्‌ । चक्षःशरोत्रादिज्गानेद्धियाणामगम्यमित्यथंः ` । अग्रा हमिति वाक्पाण्यादिककमंन्द्ियात्रिषयम्‌ । अगोत्रमनन्बयम्‌ । न ह्य्यद्स्य कारणमस्ति यन सहान्वयः स्यात्‌ 1 अवणेमिति भरोतप्दस्याथमाह--रूपवजि- तमिति । रुप्यन्त इति रूपाणि स्थुरत्वादयो द्रन्यधपास्तद्रहितम्‌ । ““ यः सवेह; सवैवित्‌ '' इति चेतनवचखाविशेषात्ससारिणामित्रास्यापि प्रसक्तं चक्षु भ्र त्रादिकरणसद्धावं ग्यावतयति-अवक्षुःभरोत्रमिति । अपाणिषदपमिति कमे द्दियराहिर्यम्‌ । यत एवं प्राह्मग्राहकरहितमतो नित्यम्‌ । विभुम्‌ । विविधं ब्ह्मादिस्थावरा-तप्राणमेद भवतौति विः | अत एव सवेगतमाकराश्चवद्रधापं कम्‌ । अथापि सुसूक्ष्मम्‌ । अपर्जकृतमूतानि हि सूक्ष्माणि तत्कारणत्वात्ततोऽ. प्यतिकशयेन सुसूक्ष्मम्‌ । उदीरितरूपलादेव तदश्ययम्‌ । न ह्यनवयवस्य निगु - णस्यावयवगुणापचयलक्षणो व्ययः समवति । भूतयोनिं भूतानां विधददीनां योनिः. कारणभूतम्‌ । धारा इत्यन्न र मसीय इति व्यच धीमन्त इति । यदेतददहयस्नादेलक्षणं बह्म धीमन्त. अत्मनाऽऽत्परूपेण स्वस्वरूपतया परि परितः प्यन्ति तदक्षरं ब्रह्म यया गम्यते सा परवि्ेति संबन्धः| एतस्य ्रुनिवाक५ स्थ ब्रह्मपरत्वं भगवता व्यासेनापे नि्णीतम्‌--“अृ्यत्वादि. गणको धर्मोक्तेः "‡ इति ६॥ ७॥ | यथोर्णनाभिः सृजते गृहते च सुरषाः यथा पृथ्यामोषधयः संपवन्ति पथा सतः ॥ < ॥ पुरुषकेशलोमानि तथा चेवाक्षरास्ुराः । विश्व संपवतीहेव तस्सवं स्वपनोपमम्‌ ॥ ९ ॥ | ~^ ण स ~~~ कण्योयिो नमक ककं , ष. त्त्पयवि"। २१, खमतोप"। ११९१ ८२० तात्पय॑दीपिकासमेता- [ ४ यत्ञवैमवखण्डोपरिमागे- उक्तं भूतयोनिं शृषटानैरपपादयति--ययेति । उर्णनाभिटुताकीटः । स यथा कारणान्तरानपेक्षः स्वशरीरात्तन्तन्वहिः प्रसारयति स्वारपन्येवोपपंह- रति च। यथाच व्रौह्या्योषधयः स्वकारणसदशाः पृथिव्याञुत्पच्न्ते यथा च सतो विद्मानाज्जावतः पुरुषाद चेतनानि केश्चखोमानि संभवन्ति । एवमेव फारणान्तरानपेक्षादक्षराद्रह्मणः सलक्षणं विलक्षणं चेतनाचेतनात्मकं सवरं जग- दुस्पद्यते । न चाविक्रियस्य ब्रह्मणः परमाथतो जगद्धावः संमव्ररीति मायाम य॒ तात्तःसवं सष जगत्स्वम्रपपञ्च सटजामत्यथः ॥ ८ ॥ ९॥ तपता चीयते बह्म तदन्नमभिजायते । अन्नासाणो मनः सत्यं ठोकाः कमसु चामृतम्‌ ॥ १०॥ ब्रह्मण उत्पद्यमानं जगदनेन क्रमेणोत्प्चत इति दशेयति-तपसेति' | तज्लगत्कारणं मायाशवहं ब्रह्म प्रथमं॑तपसा परिपकपाणिकमेवशादुतपन्नेन सष्टग्यपयौरेचनरूपेण ज्ञनेन चीयत उपचीयते प्रागत्यन्तनिधिखक्रं सत्त- शादी पद्विकरपायुविद्ध ॒भवरतीत्यथेः । ठन च ज्ञानेनोपचितात्तस्माद्रह्मणः सकराश्चादश्ते भुज्यते सारिभिरिप्यन्नपव्याढरतं मोगयपरपश्चस्य निदान तद्धा. चिक वितस्वरूपेणोत्पथते सषटव्यपयोलोचनावस्यमायरषलं तद्रह्य ग्याचि- फी षवस्थं प्रापदित्यथः । तस्माचान्नरब्दाभिपेयादन्याकृताल्क्ितिपवनसलि- रसयोगवोनोच्छनावस्ाद्वीनाद कुर इवाप कृतपनवभू तत्कायिङ्गशरीरस पषद्चपाष सवज्ञः भाणदेब्दामधया द्दिरण्यमगम उत्पन्‌ः। अत्र ह्र ण्यगमेत्स्यमिधाननेवाप्श्चीकृतमूतानां तत्स्व ९जे।शपरिणामरूपलिद्खशरी- रस्य॒योत्पत्तिस्थादुक्तेति द्रष्ट्यम्‌ । तम्भाच्च प्राणात्पञ्चीकरणविषयं मन उत्पन्न । ततश्च सत्यं सत्यशब्दामितरेया(नि मियदादीनि "रअकरनानि पथम पान्यत्पन्नानि ¡ सच्छब्देन हि मर्यक्षगराह्पृथिन्याद्देमूतत्रभमृरमते । ३।य्ग. काचो तु परोक्षत्वात्परोक्षवाविन। “च्छप्दन । अपं एव श्रुयते ९ स्यस्वाभवदिति । एवं भूतेषु -पननेषु पुनरण्ड। (क्रमेण भूरादयो छोक।स्तेषु च मनुष्यानां वणा श्रम+च।।देताने क्मोणि तेषु चामृत कटकोटिरतावस्था. त्वादनश्वर तत्फट।मत्य पान्यनन क्र^णात्पन्नान।तवयः | १०॥ यः सवेज्नः सवेषियो यस्य ज्ञानमय तषः।॥ ११॥ नी 1 "त "~ केकि ५ ड. दुल्फण। दप. 0 1 थन १ "क्य सर । जैहयगी° अ० ७] सूतसंहिता । ८९१ तस्मदितत्पुरा ब्रह्न नामरूपान्नपृवकष । जायते सत्यवत््वपपरपश्चोपममेव तत्‌ ॥ १२॥ उक्तमेवायमुषसंहरति- यः सवेज्ञ इति। सामान्यतः सर्व जानातीति स्ह्नः विशेषतोऽपि स वेत्तीति सतरेवित्‌ । यस्य च तपो ज्ञानपयं सवेह्स्वभावल्वा- उन्नानात्प्क नतु कृच्चचान्द्राप्णादिग्रयास्रलछन्षणम्‌ । तस्पाद्रद्मण उक्तं काय- रूपं दरण्यगमास्य ब्रह्म दवदत्ता यज्ञदत्त इत्यादनप्रधय तद्‌।मधय नखपा तादिरूपवटूद्रन्यजातं त्र दियवादिलक्षणमन्नं च स पुतरोक्तक्रमेण जायत इत्यथैः ॥ ११॥ १२॥ तदेतदक्षरं सत्यं तद्विज्ञाय विमृच्यते। कर्मणा नासि तस्पाप्तिः संसारस्य विनाशनम्‌ । पूवा येते सुरा यज्ञा अदृढाश्च न संशयः ॥ १३॥ पव परवद्यावषयपक्षर्‌ ब्रह्म सरूपतरस्यटक्षणास्यापपाःश्य ताद्र्ग क ® नमेव परक्षसाधनमिति निगमयति- तदेतदिति । श्रतो मन्त्रेषु कमोणीत्यप- रतरिच्राविषयप्रतिपादनस्य वैराग्यजननायेत्वात्तत्सिद्धबत्करत्वा तस्य पुग ह्येत इत्यादिना प्रतिपादित मोक्षासाधनतमेव संश्रह।।ते-- कमणेति । अहद। इति । दृढो हि पुवः पारप्राप्निक्षमः । अद्दस्तु मध्येसमुद्रं निमज्नाति । अदृदढोेमे यज्ञा- द्य इति न सा्षान्पोक्षहेतव इत्यथः ॥ १३॥ एभिरेव परं शरेय इति जानन्ति ये जननाः । ते मढा अनिशं मव्य जरां चैवापियन्ति हि ॥ १४॥ कर्म॑वब परमपुरुपाथसाधनमिति ये भन्यन्ते तान्नन्दाति--एभिरेबेति । ते मढा इति। स्वगदिरक्षणकायेफरस।धनस्याकायब्रह्मपरपप््युपायसेनान्पथाब्रह णात्तेषां माल्यम्‌ ॥ १४॥ कम॑निष्ठाः स्वयं धीरा मत्याः पण्डितमानिनः ॥ १५॥ मूढा एव न विद्वांसस्तेषां नासि परा गतिः । अन्धेनेव यथा चान्धा नीयमानाः सुदारुणे ॥ १६ ॥ धकुप्‌ पतन्त्यव तथा कर्मरता जनाः ------ ~ € 0 १ ब्ध. क्प्रकारेण। २. इ. छ क्ष, माक्षप्ता । २ ष. दय्‌ | ८९२ तात्पव॑दीपिकासमेता-- [ ४ यत्ततैभवखण्डोपारमागे- कर्मनिष्ठा वयं सरवे छृतार्था इति मोहिताः ॥ १७ ॥ एतदव मपञ्चयति-कमनिष्ठा इति ॥ १५॥ १६ ॥ १७॥ ` अक्निमन्यन्ति ते कमंक्षमेऽवश्यं पतन्ति हि। विना नास्ति परं ज्ञानं तेषां केवल्पमुत्तमम्‌ । १८ ॥ हष्टापुतं मन्यमाना वरिष्ठामिति ये जनाः ते मूढाः प्रमं श्रयो नेव यान्ति न संशयः ॥ १९॥ ॥ १८ ॥ १९॥ अनेकजन्मसंसिद्धः श्रौतस्मातेपरायणः । अनित्यमिति विज्ञाय जगृ्वरार्यमाप्तुयात्‌ ॥ २० ॥ एव्‌ भ्रुतिप्रतिपादितामपरव्रिच्याविपयकमनिन्द्‌ ्रद्रय ““पराक््य ट क्रान्क- चितान्‌” इतिश्रुतिप्रतिपादितं वैराग्यवि्धे संगरृहाति-अनंकति । “परह्य ् लोकान्कमेचितान्त्राह्मणो निधृदमायातर्‌' इति ह्यत्र मट्म॒तां श्रतिः । तत्र परा ्येत्यस्य पद स्याथेकथनमनित्यामिति विन्नायेति ॥ २० ॥ ज्ञानादेव हि सेसारषिनाशो नेव कर्मणा । इति ज्ञाता शिवज्ञानसिद्धयथ पुनरास्तिकाः ॥ २१॥ श्रोतरेयं ब्रह्मनिष्ठं च गुरं गच्छेप्मियेण च । गुरस्तस्मे परां विथां दयाच सरपुंगवाः ॥ २२॥ न न “नास्त्यतः छृतेन' इतिवाक्यस्याभिप्र। यमाह--ज्ञानादेबेति । एवं नित्यानित्यवस्तुविवेक्ङ्गानेन विरक्तस्य श्रत्युदीरितलक्षणगुरूपसद नमेव कत- व्यभित्याह -इति ज्ञात्वेति । गरुस्तस्मा इति। अपरविद्यानिषयात्संसारफ- लाद्विरक्तायेत्यथेः ॥ २१॥ २२॥ विस्फटिङ्गा यथा चापः. उदीप्तसकवन्ति च। अपियन्ति तथा भावा अक्षरे शिवसन्ञके ॥ २३॥ एवं साधनचतुष्टयसंपन्नस्य व्रह्मविद्योपदेष्ग्ये्युक्तम्‌ । तदे तःएत्यमिति तदि क यस्य ब्रह्मण एव सत्यत्वावधारणमयुक्तं जीवानामपि . पृथगििच्रमानत्वादि- १ ट. षयत्वास्पः | २ घ्र. दविवप॑ह्िते। -बहमगी ० अ० ७] सूतसंहिता । ८९३ त्याश्चङ्कंय तेद॒व्यतिरेफं दष्टान्तनोपपादयति- विरफुरिङ्खा इति । प्रभवन्ति चोति । चक्षब्देन शुःयुक्तस्ततरैवाप्ययः संशते । यथ। स्फुिङ्गा दीप्षादङनेना यमानास्तत्रव पुन्ींयमाना न ततोऽतिरिक्ता एवं दिदरूषा अमी जीवलक्षणा भावा अपि देहे्रयादिरक्षणापापिजननवक्ञेन चिद्रगद्रह्यणो जःयमानास्त- रैव -शषिवरङेऽप्तरे तदुपाधिलयनापरिच्छिन्ने नमसि घटकाश्चादिर्टीयमाना -न.-त्ताऽतासच्यन्त इत्यथः 1 २३॥ दिव्यो ह्यमृतं; पुरुषः स्व।दययन्तरो हनः । अप्राणो ह्यमनाः शुत्रो मायाग्रा जीवतः परः ॥ २४॥ ननु .जलरिवत्तेस्याप प्रणादम्‌ ।क न स्यादत्याङ्द्क्य सद्पाषधाशन क्तं स्वरूपमाह- दिभ्य इति .। दि द्योतमाने स्वभकशचेने>५ल्णे स्वात्मान भव दिव्यः। स्वमहिमप्रतिष्ठु इति यात्रत्‌। सच हि यस्पादेमूत। ¢ मूतिरदितः । अत॒ एव परुषः सवमु पूष शरीरेषु व्याप्य तमानः । वाहम्‌ भ्यन्तरं च सकलं व्याप्य ताभ्यां सह यतेत इति सबाह्याभ्यन्तरः ¦ अजो जनिरहितः । एतच्च सवेभावविकारोपरक्षणम्‌ । एरूपोऽयममिद्ाह्टामः प्राणादिमस्तेनं ह्यत । तचवदृषएरया त्वस्य प्राणमनसी न स्तः | अत्र १।णश्‌- ब्देन प्राणनादिष्यापारनिमित्तमता क्रियाशाक्तेस्च्यते । एतच कम॑न्दरियोपल- कणम्‌ । संक्रल्पाच्ासमक मनस्तच बुद्धज्ञानेन्द्ियाणां चोपटक्षणम्‌ । हि यस्मा- देवमय प्राणादिसंबन्धो नास्ति - । अतः शभरा निमेलः । धमौधमेसस्पश्षाभा वान्तनमूलत्वात्सकलसंसारमाटिन्यस्येति भावः । अतो मेग्यपरपश्चोपादानभू- -ताया-पायायास्तद्धो क्तसोपाधिकाल्ीवाच्चायगयुदीरितरूपो निरुपाधिक आला प्र इत्यर्थः । एतेना्षरात्परतः पर इति श्रु्िव्योरूपाता ॥ २४ ॥ एतस्माज्जायते भाणो मनः सरन्दियाणि च। खं वायुज्योतिरापश्च पमििश्वस्य धारिणी ॥ २५ ॥ उक्तमप्राणादिप्रस्वम॒पपादयतु प्राणादीनां तत उत्पत्तिमभिधत्ते--एतस्मा- दिति । प्राणादयुस्तत्कारणानि पञ्चे -भूतानि चोदीरितेरूपादृ ब्रह्मण उत्वश्रनते | उत्पत्तेः भरागविश्मानस्तेः क्यं कारणमूतं ब्रह्म प्राणादिमर्स्यादित्यथः ॥ २५॥ क्वनु = ------ ---~ --------~- ------~-----~ ~~~ १४. “क महाभू" । ८९४ तात्पयदीपिकासमेता-- [ ४ यज्ञवैभवखण्डोपारेमगे- अधिरमर्था चक्षुषी चन्दसूर्भा दिशः श्रोत्रे वागिवृतोश्र वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्यां भूमिः शकरोऽयं हि सत्यः ॥ २६ ५ दिरण्यगमंव्रद्ह्माण्डन्तवेर्तिनस्तदमिमानिनो विराजोऽपि पर्ञिबादुत्पत्ति तदनन्यस्ं च प्रतिपादयति -अगनिमूपेति । “ असौ वात्र लोको गौतमाङ्निः ” इति शुतेरत्रापिरब्दो श्रु कवचनः । वागिवता उदूघाटिता वेदा अस्य बागि त्यथः । हृद्यं विन्वमस्येति । विश्वं सवं जगदस्य विराजो हृदयमन्तःकरणम्‌ । पद्‌भ्यां भूमिरिति । उत्पति शेषः । शंरोऽयमिति । अयमुदीरितेरूपो विरा इप्युपाध्यपग+ सति सत्यस्वमावः परक्षित्र एव नान्य इत्यथः ॥ २६ ॥ तस्माद्भिः समिधो यस्य सूयः सोमादृषिश्रीषधयः पृथिव्याम्‌ । पुमान्रेतः सिति योषिता बहे।; प्रजा बहुधा सप्रसूताः ॥ २७॥ ष्ट विद्रणोति- तस्मादिति । तस्मादेव परस्मात्पुरुषादश्निजो मिध इति । यस्यापः सयः समिधः समिन्धनहैहुः सूर्यण समिध्यमानो च्रकोज््राग्रशन्दामिषेय इतरप्रथेः । छन्दोगोपनिषदि ^ असौ वाव रोको गोतमाभ्रिस्तस्याऽऽदित्य एव्र समित्‌ ” इत्यादिना प्चाप्रिरिच्ायां च्पजेन्यपयिवरीपुरषयोपिद्रूपाः पञ्चम्रय उपदिष्ः । शरखोक्ा- म्ररुत्पन्नात्सोपात्पजेन्यो जायते । तस्माच पृथिव्यामोषधयो व्रीहियवाच्रा, ७५ संभवन्ति । तासु च पुरुषाम्नौ हतास स पुरुषस्तदन्नरसरेरोरूपेण परिणतं ^ योषितायां योषिद्रपेऽप्र सिख्ति | अनेन क्रमेणोत्पाद्ममाना अपि सवाः प्रजा स्तस्मादेब ब्रह्मण उत्पद्यन्त इत्यथे; ॥ २७: तस्माट्चः साम यजुषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाभ्र । संवत्परा यजमानश्च रोकः सोमा यत्र पवते यत्र सूयः ॥ २८ ॥ १ द्‌. "ता अस्यवेः। २ ङ. च. प्मवन्ति। रहमगौ ° अ०७| सूतसंहिता । ८९५ तस्माय इत्यादि । ऋक्सामादीनि कमसाधनानि कमाणि तत्फट च सथैमवि तस्यादेषोत्पन्नमित्यथः । य॒परहिता अश्िहोत्रादयो यज्ञाः । तदन्त ऽयोतिष्टोमादयः क्रतवः । संवत्सरः कमाङ्ग भूतः काः । यजमानस्तत्कतां । लाकस्तत्फलभूतः । स विक्षेष्यते-सोमो यत्रेति । अविदुषा विदुषा च यथाक्रमं ्ाप्यौ सोमसूयेखोकाव्रित्यथः ॥ २८ ॥ तस्मद्दिवा बहुधा संप्रसूताः साध्या मत्याः पशवः पक्षिणश्च । प्राणापानौ ब्रीहियवो तपश्च श्रद्धा सत्यं बह्मचयं विधिश्च ॥ २९ ॥ एवं कमाङ्कमता देवाद्या अपि तत्त एवोत्पन्ना ईइत्याह-तस्मादेवा इति । हुधा वसुरुद्रादिगणभेदेन बहुप्रकारा इत्यथः । साध्या देवविशेषाः । मत्यादीनां येषन्धिनो भाणापानौ । हविर त्रीहियवो । पृुरूषसंस्कारलक्षणं कमोङ्गः तथः स्वतन्त्रं च फलसाधनम्‌ । सत्यब्रह्मचयें प्रसिद्धे । वरिभिरित्थं कते ® ® व्यमिति विधानम्‌ २९ ॥ तस्मासाणा अविषः सप्त हामाः सुरश्रषठाः समिधः सप चेव ।॥ लोकाः सवं चोद्धवन्त्याशु पूरव यथा ताद्र्स्वमतुत्यं तथाऽपि ॥ ३० ॥ तस्मासराणा इत्यादि । सप्त सौषण्यश्ु्ोत्रादयः पाणाः । तथा तेषां सप्तचिषा विषयमकाश्चनशक्त^; सप्त हांमास्तन्नन्यानि विषयह्ञानानि | सपिध इन्द्रयसपिन्धनहेतवो विषयाः | रोकरास्प्षां सप्तनामिन्द्रियागं संच- रणाथानि गोरक्रानि ॥ ३० ॥ अतः समुदा गिरयश्च नय- स्तथा स्वा ओषधयो रस्‌।श्व । सर्वस्याऽत््मा स्वषाक्ष। परात्मा नित्पानन्दोऽं पुराणः सुपुणः ॥ ३१ ॥ १६. ड रीपाण्या चक्षुः । २. विरेषाः। 1 ९६ | तात्पयेदीपिकासंमेता- ४ यज्ञवैभवलण्डोपारमाये अतः समुद्रा इत्यादि निगदसिंद्धम्‌ । सवेस्याऽऽपमति -1 उक्तरीत्या साक भूतः परमारमा सवंस्यानात्ममपश्वस्याऽऽत्मा सखरूपमतसतत्कृतपरिच्छदानुष पत्तरय पारेपृणा नितय्त्यथंः ॥ ३१ ॥ इदं सकलमास्तिकाः पुरुष एष नेवापरं न किंचिद्परं ततः पकलमस्ति सत्यं हि तत्‌ ॥ इदं हि मम वेदनं मृनिगणस्प शंभो नँ कश्चिदपि संशयः श्रुतिमतस्य युक्तः खल ॥ ३२ ॥ अह्यो विषयमायया मरणपुदुःखे।दधौ पतन्ति मनुजा अमी परशिवस्य दियां विना ॥ तरन्ति जननाणवं परगषस्य वियावला- दिद तु शिववेदनं शिषपदस्य सेवावलात्‌ ॥.३३.॥ एवं सं्रहव्रिस्तराभ्यां सष्टिमतिपादननाक्षरस्वरूपं॑ प्रतिपाद्य “पुरुष एवेद विश्वम्‌ ' इति श्रप्या मषएस्य जगनस्तदनन्यत्वमवपारितं त्छगह ति-- इदमि । न पिविदपसमिति । उक्तरीत्या ब्रह्मादिस्तम्बान्तस्य सवस्य त्कायेस्रात्तस्मात्परं नास्ति । अपरमिति प्रतीयमानं कायजातं तत्सखसरूयेऽ ध्यस्तत्वन शुक्तिरूप्यवन्मि ध्यात्वाद्रस्तुता नेव विद्यत इत्यनिभ्रायः ॥ ३२ ॥ ॥ २३ ॥ ध | गहायां निहितं साक्षादक्षरं बेर चेन्नरः [^ [+र ` (७3. (~ + भप = ४ । छतवाऽवियामहभ्र न्थ रवं गच्छत्सनतनम्‌ ।॥ २३४॥ गुहायां निहितमित्पदि । तदृदीरितस्वरूपपक्षरं॑ ब्रह्म गुहाशब्दवार्थ ह्मध्येऽवस्यितं य; स्वात्मतया साक्षात्करोति स तद्विद्या खससरे हेतभ्‌- तमविद्यग्रन्थ छिदा सवेदावाधरदहितं विदेकरसं ` परशिव्रस्रूपं भरप्रती- त्यथः ॥ ६४ ॥ | तदेतदक्षरं ब्रह्न स प्रणस्वहुं वाङ्भनः ॥ तदेतदमृतं सत्यं "तदरेदधव्यं मन पिक्िः.॥ ३५) तदेतदक्षरपिति । ` तत्ताटस्थ्येन भागुक्तमेतदिदानीं गुहायां निहितत्ेन ५७. ममा । २ घ. छ. (मपरिप्रः। १. “न्धि प्रापतति "एत्परचिद्‌ वनः | नहमगी ° अ०७] सूतसंहिता । ८९७ स्वात्मतयोक्तमनश्वरं यञ्चेतन्यरूपं ब्रह्म तदात्पको दि सबै: -्राणेन्द्ियादिसं- घातः ““ प्राणस्य भाणम्‌ ” इत्यादिश्रुतेः । अतस्तदेवामृतै नाश्चरदितमत पवर सत्यं तच्च मनीषिमिर्चिदरद्धरेदव्यं. मनसा पारयित्तव्यम्‌ | तद्विषय मनः कृतग्यमित्यथैः ॥ ३५ ॥ [ ४ 1 । क धनुस्तारं शरो द्याता ब्रह्न तदक्ष्यमुच्यते । अप्रमत्तेन वेद्धभ्यं शरवत्तन्मयो भवेत्‌ ॥ ३६. ॥ वेधनपरकारमाह--धनुस्तारमिति । यथा लौकिकं धनुृश्ये शरस्य भ्रवे- शकारणं तथाऽऽत्मङ्रस्य क्ये ब्रह्मणि भवेशकारणमित्योंकारो धनुः । सवेम- त्यया सोपाधिक आत्मा श्चरः। स खटूपाधिपरित्यागेन शरव्ये ब्रह्मणि स्वानेव सम्मते । तच्च ब्रह्म लक्ष्यम्‌ । एतैश्च धनुरादिभिः साधनैरभ- मत्तेन विषयतष्णादिम्मादरतेनकाग्राचित्तन पुसा वेद्धव्पम्‌ । ततः स वेध- नाद्‌ शेरवद्यथा श्रो रक्ष्येणेकीमवरति तथा देदहादिसाक्षी तरपाक्ष्यमिमान- परित्यागेन छक्यभूनेन तेन ब्रह्मणक। मूतस्तदरूपो भवतत्ययैः ॥ ३६ ॥ लक्ष्य सवगत चव शराभय सवेतायृखः। वद्धा सवगतश्चव वद्ध लक्ष्य न सशव्रः॥ ३७॥ लौ किक्वेधःलक्षण्यमाह- लक्ष्यमिति । लोकिक्मेधस्य हि क्ष्य परि च्छिन्नम्‌ । बाणोऽप्यवमुखः । वेद्धा च कचिदेवावस्थितः । अतस्तस्य रृक्ष्य- भा्निविरहः पाक्षिकः संभवति । अत्र तु तद्रैलक्षण्याटृक्तरक््यं विद्धेव मबती- त्यथ; ॥ ३७ ॥ आत्मानमरमि कृता प्रणवं चोत्तरारणिम्‌ । ध्याननिर्मथनाण्यासादेष पेन्िगृढपत्‌ ॥ ३८ ॥ । मणेनाऽऽत्मनो ब्रह्म रूपत्वज्ञानं श्रुत्यन्तरे प्रतिपादितमिति संत्रादत्वेन दशेयति-अ।त्मानमिपि । एतच बह्म पनिषद्यान्नातम्‌ । यथाऽधरोत्तरारणगिभ्यां निषयनेन निगृढं दारुमध्ये निर्कीनमाभ पयति एप भणत्रेन जाग्रदाय्रवस्थो- पलक्षितं चिन्मातरमा्मानं ब्रह्मरूपत्ेनातुसंदधानस्तदभ्यासवशेन तदूपत साक्षात्करातात्यथेः ॥ ३८ ॥ न 4 स ----- --- १ ड. स. छ. ञ्च. श्योमेप्९।२ ड, घ. छ. परयति ग । ६११ ८९८ तात्पयदीपिकासमेता- [ यज्तवैभवखण्डोपरिमागे- योरन्तरि्ं भूमिश्च मनः प्राणः सुरोत्तमाः । यस्मिन्नोतं तमेवैकं पियासज्ञः समाहितः ॥ ३९ ॥ उक्तरक्षणमतिसृक्ष्मस्वादृदुख ममित्याभेमेत्य पुनरप्युपदिश्ति--योरन्तरि- क्षमत । इदमुपटग्यमान कक्रत्रय मनस्तद्रयतिरक्तनद्रयाण च तत्सवं यास्मन्नक्षर ब्रह्मण्यात समाप्त समाहतमनस्फ्न ववदुषा तद्‌व्कं ज्ञातन्यम्‌ ॥ ३९ ॥ बहोकविषयां शचं वदेत्सततम।स्तिकाः । न्या वाचस्त्यजेदेष सेतुरेवामृतस्य च ॥ ४०॥ तथा तदेकविषयापेव वाचं वदेत्‌ । अन्यास्त्वनात्मविषया वाच उत्छ. जत्‌ । तज्र कारणमाह-एष इति । एष खलतात्मा स्साराग्धेरुत्तएणेनामृतत्व- म ् [+ [३ [न ¢ रातेः सेतु; । अतस्तदे विषमेव वागुचचरित्येत्यथः ॥ ४० ॥ [रक्त न [^> [3 यः सवज्ञः सव॑विये। यस्पेष महिमा भुवि । @ _ ५ (नद = क क. १ क (~ दन्य ब्रह्मपुर व्यात्न शवः सकक्षप्ाताष्ठतः ॥ ४१॥ स चोक्तविध आत्पा कुत्रोपबभ्धग्य इति तत्रा ऽऽह - यः सवेज्ञ इति । सवेज्ञ समेविदित्येतावुक्ताथों । यस्यैष पूर्ोक्तमहिमा वरिभूतिभवि लोके दृश्यते स रिवो दिव्ये सधैज्ञानानामुत्पन्निस्थानतया प्रकाशमाने ब्रह्मणः पुरे हत्पुण्डरीके तत्नस्थे ग्योश्जि प्रतिः । उपलम्ध्यामिप्रायमेतत्‌ । आकाशब्रतसवेगतस्थ कविदव- स्थानानुपपत्तः ॥ ४१॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितः सव॑हदम्बुजान्तः । २ ® [ [क @५ तद्विज्ञानेन परिमुच्यन्ति धीरा यद्ध(ति चाऽऽनन्दवपुः स्वभ।वत्‌ ॥ ४२॥ तस्य स्वरूपं विशिनष्टि-मने।मय इति । यः सव॑भाणिहृदयमध्येऽबरिथ ताशचदरूपः शवः स मनावुकत्ताभरव तत्र'परभ्यत्‌ इतं मनापयः | प्राणज्ञरारनता। मराणरूपं यत्सूक्ष्मं शरर्‌ं तस्य र्थूरदारौरान्तरं भति प्रापयितेत्यथः । ईहग्भूतं १ क्ष. स्चीप्रः । २ ड च. तञ्ज्ञपि° । गञ्चगी ° अ०७] सूतसंहिता। ६4 यदक्षरं ब्रह्म स्वभावात्कारणान्तरमनपेष्य दुःखासस्‌ निरतिशयाननः स्वरूप स्वभासेव भाति तञज्नान विवेकिनां पुक्तिसाधनमित्यथेः ॥ ४२॥ भियते हदयग्रन्थिश्छियन्ते सवेसशयाः क्षीयन्ते चास्य कमाणि तस्मिन्ट्र्े पराप्ररे ॥ ४३॥ भस्य ब्रह्मस्पन्नानस्य फलमाहू-भिग्यत इति । परं कारणम्‌ | अवरं कायम्‌ । तदुभयरूपेणावस्थिते तस्मिन्नद्धिदीये ब्रह्मणि यायास्म्येन शे साक्षा- कृते सति हृदये मनसि प्रन्थरूपेणावस्थितोऽवि्याव।सनाप्रचयो भिग्यते विन- देयति । विद्याया अवरिच्ानिवतेकत्वात्‌ । अन एव कारणाभावारसवेङगेयविषयाः संशयाग्छद्नन्ते । अस्य च निवृत्ताविद्यस्य चछिन्नसंशयस्य विदुष दह जन्पानि जन्मान्तरे वा सचितानि भाव्रिजिन्पापाद्‌कान्यपरवत्तफलानि पुण्यपापरूपाणि कमाणि क्षीयनप । तथा च वेयासिकं सूत्रमू-- “तदधिगम उत्तरपुप्रोघयेार- छपत्रिनाशं तद्रयपदशतर" इति ॥ ४२ ॥ [43 ० भ न ० थ क हिरण्मये परे काशे विरजं ब्रह्म निष्फटम्‌ । तच्छुश्रं ज्योतिषां जोतिस्तयदातविद्‌ विडः ॥ ४४ ॥ हिरण्मय इत्यादि । दिरण्मये ज्योतिमेये विज्ञानभकारसहितेऽसिको शब द्रह्मण उपटन्िहेतुत्रेन कोशभूते सवोन्तरत्वात्परे । एवंविधहादोकाशचेऽव- स्थितम्‌ । रिरजमविद्रादिरजामखवजितम्‌ । निष्कं निगेताः कला अवयवा यस्मात्तथाविधं ब्रह्म देशतो वर्तुतश्चापरिच्छिन्नं यत्पररिवस्वरूपं तदुक्तविशे षणत्वाच्छुश् शुद्धं उ्यातिषां सवेपरकाश्ात्मनामरन्यादनां उ्यातिरभासक्रम्‌ | हि चेतन्यपरकराश्चग्यतिरेकेण।गन्यादयः प्रकाञ्चन्ते | आत्मविदो यत्तत्यं चिवे- कतो जानन्ति तदुक्त विधमित्यथः; ॥ ४४ ॥ न तत्र सूयंश्वन्दश्च तारका विदुतोऽनटः । विभान्ति शंकरे साक्ष।त्स्वयभाने चिदात्मके ॥ ४५ ॥ न @ ~, कृथमतञ्ज्यातषा उय।ताराते तसतपाद यात -न तत्रात ॥ ५५॥ तमेव सकटठं भान्तमनुभाति स्वभावतः । तस्थ भासा सवैमिदं विभाति तत एव हि ॥ ४६ ॥ सय नां तत्राविभासने कारणम ह-तमवात । च॑तन्यस्य स्फुरणपुरः. ® सरं हि चेत्यस्य स्फुरणम्‌ । अतः पश्ाद्धासमान तत्पथममावेनश्चेतनपस्य न ९०० तात्प्यदीपिकासमेता-- [ ४ यजञत्ैमवखण्डोपरिभागे- परकाशकमिस्यथः । न चानुभानमपि तस्य स्वाभाविकरापित्याह--तस्य भासेति। तस्य परशिवस्वरूपचिपः ?1शनैव सवेमिदं तत्राध्यस्तं विति भाति न ताली येनेत्यथेः ॥ ४६॥ न तत्र चन्द्राकवपुः प्रकाशते न बान्ति वाताः सकलश्च देवताः । स॒ एष देवः छतकतभरावनः ` स्वयं विशुद्धो विरजः प्रकाशते ॥ ४७ ॥ एं न तन्न सूर्यां भाति » इति श्रुतिं संगृह्य तस्यास्तात्य्गम्यमथेमाः विष्करोति-न तत्र चन्दराकेति ॥ ४७ ॥ ब्रहिषेदममृतं त्परस्ताद्ज्ञानन्तं परमं चेव पश्वात्‌ । बह्मानन्तं परमं दक्षिणे च बह्म नन्तं परमं चोत्तरे च॥ ४८॥ एवं स्परकाशचिद्रूपस्य ब्रह्मणः सवेजगतकरारणत्वेन यत्सा्बीतम्यमुपपादितं तदुपसंहरति--ब्रहममेदमिति ॥ ४८ ॥ ® ® दा सुपणा रर रजस्सज्जविशास्प स्ह स्थता । तया्जविः फट भुङ्क्तं कृण न महश्वरः ॥ ४९॥ केवलं साक्षिरूपेण विना भोगं महैश्वरः। परकाशते स्वयं भेदः कलितो मायपा तयोः ॥ ५०॥ ननु जीवेश्वरौ संसारित्वादिधमेभेदाच्छायातपवद्विटक्षणस्वभावौ कथमन. योरेकयमित्याशङ्क्य निरस्यति द्रौ सुप्णाविति । सुपणों शोभनपंतनौ । जीवः फरप्रिति । उपाधितादातम्यापन्नलवाज्ञीवस्तत्कृतपुण्यपापफलं सुखदुः. खात्मकं मुडन्तं । ईग्वरस्तुपाधिसंस्परो विरहेण कतेत्वाभावात्तत्फलं न जुङ्क । अतो भोगे विहाय केवलं साक्षिचिद्रूपेण साक्षाद्िविक्त एव स्वयं प्रकारे । एवं च तयोभोक्तुत्वामोक्तत्वलक्षणधममभेदास्मतिमासमानो यो भेद; स मायया परिकरिपतो न वास्तवः ॥ ४९ ॥ ५० ॥ भ क यथाऽऽकाशा वदकाशमहाकशप्रषिदतः | कल्पितः परचिजीवः शिदषूपेण कल्पितः ॥ ५१ ॥ ११. सनन्दुपः। २१. ननन्दुपः।३ च. ण्ती। जी? ्रह्मगी ०.अ० ७| सूतसंहिता । ९०१ तखतशिच्छिषः साक्षाचिजीपषरश्च ततः सदा । चिचिदाकारताऽभिन्ना न भिन्ना चिखहानितः ॥ ५२ ॥ 9 ` चितश्िन्न विद।काराद्धियते जडरूपतः । , भियते चेजेड भेदाश्चदेका सर्वदा खलु ॥ ५३ ॥ प्रतिज्ञातमर्थं दृषटरन्तेनोपपाद्‌यत्ति-- ययेति । यय॑कमेवाऽऽकाश्स्वरूपमुपा धिभेदाद्घटाकाङमहाकाश्चपमेदेन करप्यत्त एवमेकमेव चिद्रूपं ब्रह्मोपाधिगतमा लिन्यविहशद्धिभ्यां जीवेश्वरभेदेन परिकरसप्यते । परमायतस्तूपाधिक्रतमेदपरि- त्याग उभयोरपि तयोरनादिनिधना संदिदेव स्वरूपमित्यथ; । नन्वीश्वरस्य वित्स्वैविषया वस्य तु परिमितविषयेति कथमनयारेकत्वमित्यत आद- चिचचिद।करारत हति । चितो यतपरिमितसयविषयत्वं तदुपाधिगतमाटिन्यविशु- दधिद्ेत न तु स्वरूपष्तम्‌ । अतधिताक्रारग जीरन्वरयोरुभ॑यत्रावस्थिता चिदे दैव न भिन्ना । किंच सा मिद्त इति बदन्बादौ शरष्व्यः। फं सा चिदाका. रण भिद्यत उत जडरूपणेति विक्ररप्याऽन्यं प्रत्याह्--चिच्हानित इति | वरिमता चिन्न भवति चिदाःराद्धिक्त्वात्कुडयवदित्येवं विच्ह।निमसङ्कदि- त्थः | द्वितीये त॒ जडस्येव स मेदो न चित इत्याह--जडरूपत इति ॥ 4१ ॥ ॥ ५२ ॥ ५२ ॥ ततश्च प्रमाणाच्च ।चद्कृत्वे व्यवाद्थत । अपि पापवतां पसा {वपरीता मतिभवेत्‌ ॥ ५४ ॥ श्र त स्मारत॑समाचरेविशुद्धस्य महयतनः । द्‌ क अ 9 क € प्रसाददिव रदस्य चिदेकत्वे मतिर्भवेत्‌ ॥ ५५ ॥ ततश्च प्रमाणाच्चेति । उदीरितरूपात्तकोत्‌ “ चिद्धीदं सप काञ्चते काशते १) इत्येवपाद्यागमप्रमाण चिदेकतवमित्यथै; ॥ ५४ ॥ ५५ ॥ [चद्कत्वप।रज्ञाचान शाचात न मृद्यत । अद्रितं परमानन्दं शिवं माति तु केवलम्‌ ॥ ५६ ॥ चिदेकत्वपरिज्ननादिति । एकस्मिञ्डशरौरे विद्यमानयोमोक्त्रमोक्त्रोम्‌(वि- श्वरयरुपाधिकृतमेदपरित्यागेन यचिन्मात्ररूपेणेक्य तज्ज्ञानमेव शोकमोहादिस- सारभर्यानिवतेनेन परमानन्दावापरिरक्षणाया क्तः कारणमित्यथेः ॥ ५६ ॥ [9 * 0 १ छ. <ताश्न। २ न्घ, थमतयोः। २ छ. "गाच्ेत्य । ९०२ तात्प्दीपिकासमेता-- [ ४ यज्ञवैमबखण्डोपारभगे- रिषस्थने शरीरेऽस्मिन्स्थितोऽपि स्वात्ममायया । दुःखादिसागरे मग्नो मृद्यमानश्र शोचति ॥ ५७ ॥ एवं ^ द्रा सुपणा '” इति मन्त्रस्य तात्पयेव्यार्यानेन भेदपरलं व्युद्‌. स्योक्तायेस्य साक्षासतिपादकम्‌ “ समाने वक्षि ” इति मन्तरं व्याच-शिवस्थान इति । स्वरात्ममाययेति । स्वात्मनो जीवस्योपाधिभूता या माया परलिनसत्वम- धाना तया वञ्चढरृत इत्यथः ॥ ५७ ॥ स्वस्मादन्यतया भातमीशं स्वेनैव सेवितम्‌ । अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम्‌ ॥ ५८ ॥ अहमस्मीति निश्ित्य वीतशोको भवत्ययम्‌ । अस्य चिन्माज्ररूपस्य स्वस्य सवस्य साक्षिणः ॥ ५९ ॥ महिमानं यदा वेद प्रमद्रेतलक्षणम्‌ | तदेव वियया साक्षाद्रीतशोको भवत्ययम्‌ ॥ ६० ॥ स्वस्पादन्यतयात । स्वस्मात्ससार्णारन्यतया वक्षण्यन भाप्तमन स्कृ लसमसिारक्टःखत्र। तह। न स्वात्पनव न्रवणमननादामरपायः सवत परश्िवस्व- = ^ ® रूप॒भव जानन्नस्योदीरितं परमाद्रैतटक्षणं महिमानं यद्‌ साक्षात्करोति । स्वस्य सस्येति समानायिकरणे षष्ठयौ । स्वश्ब्देन कारणं ब्रह्म परामृश्यते । स्वात्म- कस्य स्वविवतंस्य सवेस्य साक्ष्यस्येत्यथ॑ः । तदेव स्वात्मनो ब्रह्रूपत्वगोचरया प्रिद्यया ससारबन्धावानमृक्ता भवतात्यथेः । ५८ ॥ ५९ ॥ ६० ॥ ब्रह्मयोनिं सदा पृण सुकमवर्णं महेश्वरम्‌ । अपश्यन्नेव पश्यन्तं कुत्वेन प्रकाशितम्‌ ॥ ६१ ॥ अनिककोदिभिः कल्येर्जितैः पुण्यकर्मभिः । तकेतश्च प्रमाणाच्च प्रसादात्परमेश्वरात्‌ ॥ ६२॥ पश्यति श्रद्धया चापि यद्‌ विदरान्सुरषंभाः । पण्यपापे विधूयायमसक्तः सर्वहेतुभिः ॥ ६३ ॥ सर्वाकारतया साम्थं परमाद्वैतलक्षणम्‌ । उपेति नाज संदेहः कतेव्यश्च मनौपििः ॥ ६४ ॥ प द्यात्म । २६. वयः "रयत्त्त | ड ्रहमगी ° अण ७) सूतसंहिता | ९०१ ननु भाविजन्पापादकयोः पुण्यपापयोः सतोस्तत्पतिबद्धया परविद्या कथं जीवस्य गृक्तेरित्याश्ड्ुम्धाऽऽह--त्रह्मयोनिमिति । ब्रह्मणोऽपरस्य दिरण्य- गभौख्यस्य योनि कारणम्‌ । पृणेमिति भरुतिगतपरुषशब्दव्याख्यानम्‌ । अपशयज्ञवेति । कमंकतेमावेनापदयननेव स्वरूपमकाशेन परकाशनादशेनक्रिया- कतेत्वेन भरकाशितमितयथैः । इदग्रपं परशिव यदा स्वात्मतया परयति तदा स विद्वान्भाविजन्मापाद्के संचिते पुण्यपापे विधूय तद्धतुभू1; सवेरपि देहैन्दिया- दिभिर्विविक्तः सन्सवेभरकारेण रिवसाम्यं तदेक्यं प्राम्मोतात्यथेः ॥ ६१॥ ॥ ६२ ॥ ६३ । ६४॥ चिन्मात्र हि सदा र्पमुकयोः शिवजीवयोः तथा सति कथं साम्यं चिन्मात्रे पेदवनमिति ॥ ६५ ॥ नयु जीवेश्वरयोश्िन्पात्ररूपयोः; साम्यद्ुत सोपाधिकयोः | नाऽऽ इत्याह- चन्मात्रं हीति । चिन्मात्ररूपेण तयोभेदो नास्तीति प्रागुक्तम्‌ । साम्यं च भेदपिक्षपिति न त्र युक्तमिस्यथः ॥ ६५ ॥ उपाधियुक्तरूपे तु तयोः साम्पं भेयदि । तदाऽपि नेव साम्यं स्पाननीवस्य परमासमनः ॥ ६६ ॥ द्वितीयं परत्याह-उपाधियुक्तरूप इति । नेतर समम्यं स्यादत । सोपाधि क _ ० ०. कयोः पिचिञ्हत्रसवङगतव दियोगेनात्यन्ततरल्षण्यात्सुतरां न साम्यं स्यादि" त्यथः ॥ ६६ ॥ महाकाशसमत्वं तु घट।काशस्य सवथा । यथा नास्ति तथा साम्यं न जीवस्य शिवेन तु ॥ ६७॥ सोपाधिकयोः साभ्यानुपपत्ति दृ्न्तेनोपपादयति- पहाकाशेति ॥ ६७ ॥ अस्तु कवा साम्पमारान उ(वस्यास्य तद्जप त्‌ । कमणा त्रियय। वा तत्ताम्पं सिध्यति नान्यथा ॥ ६८ ॥ एः जीवेन्वरस्वरूपपग रचनया साम्यमाक्षिप्य क।रणपय।लोचनयाऽपि तदाक्षिपति--अस्तु वेत्यादिना ॥ ६८ ॥ कमणा चेदिनाशः स्यात्कर्मसाध्यं रि नश्वरम्‌ । विभव व चेस््ाभ्भं परस्तदेव चास्ति हि॥ ६&९॥ तत्साम्यक्रारण क कमात ।वृद्ति वककर्प्याञञ्च नरक्ररात- कमणा ५६. ततस | ५०४ तात्पयेदीपिकासमेता-- [ ४ यत्तवैमवसण्डोपरिभगे~ चेदिति । कायेस्यानित्यत्वव्याप्नल्ादिस्यथः । द्वितीये तु विधाया अनुपयो- मभाह- वरिच्येमरेति । ज्ञानं हि प्रागत्रस्थितस्य साम्यस्य ज्ञापकं नतु कार कम्‌ ' तथाच तत्साम्यं भरागेवानयोवि्यत इति न तद्वि्राफञं मवीर्यथ।६९। पुरस्तादिव सिद्धस्य बोधकं खलु वेदनम्‌ । अकरूताथस्य चोदति न करोति कदाचन ॥ ७०॥ ज्ञानस्य बोधकरत्वमेवर न तु कारकत्वमितम तद्विषयान्तरे प्रसिद्धामेति दशे. न 9 न यात--पुरस्तादव्‌।त ॥ ७० ॥ क ध तत्वे स्ति साम्यंतु तयोः स्वात्नेवतु।1 ५ € ® न पुरस्तादेव चास्त्येव तदाऽपि शिवजीवयोः ॥ ७१ ॥ परस्तादेव केवत्पं लक्षणेकलतोऽसि च । तथा सति शिवाऽभिनोऽविद्यया भिन्नव्स्भितः ॥ ७२.॥ एवरमाक्षिपने सिद्धान्ती स्वाभिमतं साम्यं ब्रूुत--तनवाभिति। तुरः पक्ष न्थावतेयति । यद्धि येन सवोत्मना समं तत्तेवेत्यक्यलक्षणभेद नरपेक्तमीद ग्विधं साम्यमत्र विवक्षिते न सादृदयम्‌ । येन मेदामाव्रात्साम्यं न.पपयत ह्यथ; । यत्त॒ साम्यस्य विद्यया प्राप्रे पुरस्तादेव तत्स्य(दित्यापादनं तदि- १ वत्य ख । कर।त--पुरस्तादष।प । रक्षणक्रत्यत इति । वचिन्पा्रर्प्रत्य साक्षिणः सवसाक्ष्यस्फरणहेतुस्मन सवेदा सद्धाबात्परमेमास्पद तया सुखशूपत्वाञ् सत्यज्ञानानन्द्‌करसत परश्गिवरस्यव । “सत्य ज्ञानमनन्तम्‌ इते श्रुत्या ताद्युयत्म॑भ्रति+दितमिते तयोरक्षणैकल्वम्‌ । तस्मातसमानलक्तणयोगिसा- तयोरेकं सवेदा सिद्धभित्यथः । अविद्यया भिन्नबदिपति | अभिच्रा हि स्वतो मिथ्याभूता प्रिवस्वरूपस्य न पारमायकं मेदमावरहती पि शरुते२थः॥७१।७२॥ विधा तद्विनाशेन ससताम्पं याति नान्यथा | * न न र न अतः सम्पि तयाः साक्षदक्पमव्‌ न चतरत्‌ ॥ ७३ ॥ बिया चाविद्ानिषटतत। स्वतःसिद्धमेकयमेव जीवेश्वरयोरवश्चिष्यते वदेव स।म्यशञब्देन विवक्षितनिति निगमयति--मत इति ॥ ७; ॥ एवं जीवः स्वकं रूपं रवं पश्यति चेदहम्‌ । स्वातन्पव रतिं कीडामन्यच कुरुते सदा ॥ ७४.॥ ---------------------- -- ०५ ~~ ~ ^~ ~ ~ १ इ, नास्त्येव । नह्ममी ०. ज० ७] सूतसंहिता । ९०५ णो हेष इति. वाक्यस्यार्थं तात्वयेतः संग्रहणाति- एवमिति । उक्तरीत्या यदिः जीवस्याऽऽत्मनो निष्मपञ्चरिवरूपतां निर्विविकितसं साक्तात्करोकि तदा वरस्त्बन्तराभाकास्सात्मविषयमेकः क्रीडादिक तस्य विदुषो भवतीत्यर्थः । अन्य- शेति ध्यानपुजादिकमित्यथेः ॥ ७४ ॥ बहिश्यष्टा च मय्येवं रिवे सत्यसुखात्मके । इति जानाति सवं तु स्वात्मने हि भासते ॥ ७५ ॥ @ ^ क्रियावानिति श्रुतिषदं व्याचष्ट बहिरिति । दस्तपाद्‌।दिचशछनक्पा यां वाक्षक्रिया साऽपि भत्तो नातिरिक्तेति जानतो न रिचिस्ककैवयमककशिष्यत इत्यथः ॥ ७५ ॥ स्वात्मनैव स्वयं सर्वं यद्‌ पश्यति निर्भयः । तदा मुक्तो न मुक्तश्च बद्धस्य हि विमुक्ता ॥ ७६ ॥ तदा मुक्तो न पुक्तश्ेति । बन्धस्याविध्यामयत्वान्मोक्षोऽपि वाहश्च इति पर- मायौ सुक्तस्वमपि तस्य नास्तीत्यथः । अत एवोक्तमाचायेः-- “न निरोधो न चोत्पत्तिनं बद्धो न च साधकः । न मुमुक्षुनं वै युक्त इत्येषा परमाथेता'' इति ॥ ७६ ॥ एवंहपा परा विया सत्पेन तपरस्ताऽपि च । ® ® (न्द नह्मचयां दिभिभर्मलौपा वेदोक्तवत्म॑ना ॥ ७७ ॥ अथं परविधोत्पत्तौ स्कारिसाधनमतिषादकम्‌ “सत्येन छभ्यस्तपसा इति मन्त्रं संग्रह्णाति--एवंरूपेति । सत्यं मूषावदनपरित्यागः । तपश्ितै- काद्रयं तद्धध।स्मदशेनानुङूलं नतु इच्छवान्द्रयणादि । अत एव स्मर्यते- ‹'मनसशेन्दियाणां च रेकाद्रयं तप॒ उच्यते, इति । तब्रह्मचयौदिभिरित्याद- शब्देनाहिसास्तेयादियोगाङ्कस्य संग्रहः । वेदोक्तबत्मैनेति | “श्रोतभ्यों मन्तभ्वो निदिष्यासितम्यः ?» इत्यनेन भकरेणेत्यथः ॥ ७७ ॥ शरीरेऽन्तः स्वयंञ्योतिःस्वरूपं स्वकमेश्वरम्‌ । क्षीणदोषाः प्रपश्यन्ति नेतरे मययाऽतवताः ॥ ७८ ॥ शषरीरेऽन्तरिति । शरीरपध्यस्थे हृषपुण्डरीक इति यावत्‌ । क्षीणदोषं १ इ, सती । २ ड, रिव । २ स्च. बन्धो न°। ११४ ९०६ तात्प्दीपिकासमेता-- [ ४ यजञवैमवलण्डोपारमागे- इति । कामक्रोधाद यथित्तपािन्यापादका दोषास्ते क्षीणा; परज्ञन्ता येषां ते तथोक्ताः । “ सत्यमेव जयति नानृतम्‌ '2 इति वाक्यस्याथमाह- नेत्र इति । मायया ह्यातरेतरूपा अतस्तया वक।कृताः स्वस्वरूपयाथात्स्य न दष्ट मभव- न्तत्यथः ॥ ७८ ॥ एवंरूपपरिज्ञानं यस्यास्ति प्रयोगिणः । [ (भवी [+> 9, ९ क कन्नाचहमन नास्त तस्य सपृणषपिणः ॥ ७९ ॥ ८८ बहञ्च तद्िव्यमर्‌ ” इति मन्त्र तापयतः सग्रहाति-एवरूपपमिति । स्षारपनाऽपरिच््छिन्नपर शिवस्वरूपत्वं विदुषो गमनादिक न संभवति । तस्य एरिच्छिन्नधमंस्वात्‌ ॥ ५९ ॥ न आकाशमेकं संपुणं कुत्रचिन्नैव गच्छति । तद्ैतस्वासविभवज्ञः कृजविन्ेव गच्छति ॥ ८० ॥ तदेव हृषान्तेनोपपाद यति--आकाश्चापिति ॥ ८० ॥ न चक्षुषा गृह्यते नापि वाचा व्र नान्यैश्वेस्तपसा कर्मणा वा । ्ञानपभरसदिन विशृद्धसतखः स॒ निष्कठं पश्यति रपमेशम्‌ ॥ ८१ ॥ यद ततस्वात्मन; परिपू रिबरूपत्वं तदुप सहकारिसाधनं सत्यादि कमुपदिष्टम्‌ । अधुना स्वसाधार कारणमुपदिशति-- न चक्षुषेति । रूपादिश- 1हेत्याचचक्षुराद्यावेषयत्वेम्‌ । नार^+दव्‌ार।प१ । चक्षुव्र।गाणपरत्तज्ञानान्द्र+; कम्‌. द्दि्त्यथैः । तपसा टदृच्छ्रचान्द्रायणार्ना । कम॑णाऽश्निहोत्रादिरूपेण । ननु चक्षुरादिभिनं श्रये चेत्कथं तदं तदुपरन्िस्तत्राऽऽह-ज्ञानभसादेनति । भिशद्धसचो विशुद्धान्तःकरणः पुरुषो ज्ञानप्रसादेन विषयेन्धिपसंसगेजनित रगा दिमलकृतकाटुष्यविरहे सति ज्ञानस्य यः प्रसाद्‌ आदशेवत्स्वच्छता तेन स्वकायं सव।पधिविनिगुक्तं पारमेश्वरं रूप साक्षात्करोति ॥ ८१ ॥ ध्यानेन परमेशस्य सम्बरमूतिधरस्य च । स्वनिष्कलपरिज्ञानं जायते नान्यहेतुना ॥ < २ ॥ क न्न ~~ ~ ----~-- ~~~ ---~ ~ ~~~, १ नञ, सत्सरात्मा विभृत्वा कु? | बह्मगी ° अं०७] सूतसंहिता । ९०७ ` विशुद्धस्य सगुणध्यानमपि निष्करङ्गानोतत्तौ क्रारणमित्याह--ध्यने- नेति॥ ८२ ॥ | एष आत्मा सुसूक्ष्मोऽपि वेदितव्योऽग्रयया धिया । 9 ¢ क पञ्चधा संनिविष्टोऽसुय॑स्मिन्तव। श्रये सराः ॥ ८३ ॥ “एषोऽणुरात्मा इति वाकयं संगरृह्णाति-एष अत्माति । सवंजगतकरपनास्पद्‌ यस्मिन्दहरमध्यावस्थिते परमात्मन्यसु; भणः प्राणापानादिपञ्चदरत्तिभेदेन भविष्टबान्‌ । एष आत्माऽवच्छेदकोपाधिवशातसकष्मोऽपि ज्ञानमस।रेन हैतुभूते गकग्रेण मनसा पूतरेप्रकारेणापररिच््छित्नपर ्वस्वरूपत्वेन ज्ञातव्य दत्यथः॥८३॥ ` पावकात स्वाचत्तन य य लाई वशुद्धप।;। सद्‌ा कामयते यांश्च तजयत्यािटं ततः ॥ ८४ ॥ | एवमुक्त सर्वात्मानमात्मसेन प्रतिपनस्य सवौवा्तिलक्षणं फलम।ह- संविभातीति । एवं विशुद्धधीविदरान्स यदि पितृोककामो मव्रतीत्यादिना श्रुत्यन्तरे मतिपादितं यं य॑ रोकं मनसा भावयति यांश्च तत्रत्यान्करंमयते तस्य सर्वस्य स्वात्मनोऽनन्यस्वेन तत्स्मेव देखयैव भा्नोतीत्य्ः ॥ ८४ ॥ तस्मादात्मविदं सक्षदीश्वरं भवतारकम्‌ । अर्च॑येद्धतिकामस्तुं स्वशरीरेण चातः ॥ ८५ ॥ यस्मादेवं सर्वै कामा विदुषः स्वरूपभूतास्तस्मात्तत्परिचयानिरतस्यामिल पितफङावाप्निः सिध्यतीत्यतीत्यथेः ॥ ८५ ॥ नायमात्मा प्रषचनेन कश्य न मेधया न बहुना शरुतेन । यमेवैष वृणुते तेन लयस्तस्येष त्मा विवृणुते तनं स्वाम्‌ ॥ ८६ ॥ उदीरितमार्मतस्वमक्तोपायव्यतिरिक्तेनान्येन न ज्ञातु शक्यत इति दश्च याते-नायामेति | प्रवचनेन वेदक्षास्चाणां पठनेन । मपया प्रन्थायथधारण- शक्त्या | बहना श्रुतेन बहुकृत्वः भ्रवणन । एतेर्षायन ठछभ्या ठच्छु न जक्यः। ५८0 १. छ. सान । २ ठ, "न्कामान्काम । ३१. €, मकहै । ४ ड. स्त र"। ५दङ.धगन चा | ९०८ लात्पयदीपिकासमेता-- [ ¢ यज्ञवैभवखण्डोपरिमगि- केन तहिं छभ्य इति । उच्यते । एष॒ शिद्रन्यमेवोक्तविधं परमात्मानं कृणुते प्राुमिच्छति तेन कारणेन स परमात्मा लभ्यो नान्येन साधनान्तरेण । त्स्य भरवणमननादिभिस्तत्मास्नं प्राथयमानस्य बिद्ष एष आत्माऽविधासंछनना स्वकीयां तनुं विवृणुते भकाशयति । भवणादिसाधनजानित्तया विद्यया तदबि- ानिवृत्तौ तत्स्वरूपपाविभेवतीत्यथः ॥ ८६ ॥ नायमात्मा बलहीनेन रषयः प्रमादतस्तपसो नान्परिङ्गात्‌ । एतेयतनं यः करोत्येव धीमा- स्तस्याऽ<त्माऽयं विशते बरह्म धाम ॥ ८७ ॥ आत्मपराथेनासष्ायमूतानि बलादीनि च संपादनीयानीत्याह-नायमिति । भआत्मनिष्ठाजनितं वीयं बलं तद्रहितेन पुंसा नासौ रग्धन्यः । तथा पूत्रप्ा दिविषयासङ्कनिमित्तास्ममादाद नवधानात्‌ । अन्यखिद्खादुत्तमाश्रमलिङ्करहिता- सपसः । तपोऽत्र ज्ञानम्‌ । तथाविधाज्ज्ञानादपि नासो ज्ञातुं शक्यते । अतो बलापरमाद्तपांसि विशिष्टाश्रमयुक्तानि तदधिगमेऽन्तरङ्गसाधनानीत्ययेः । “८ प्तैरुपायै्य॑तते ›› इति श्चतिवाक्यं संशलाति--एतैयंर्नमिति । एतैरुतव- लादिभिरित्य्थः । तस्याऽऽत्माऽयमिति । बलादिभियंतमानस्य तस्य बिदुषोऽ- यमात्मा साक्षिचिन्मानरूपोऽयं धाम तेज रूपमपरिच्छिन्नं ब्रह्म तरिंशते प्रा्मोती- त्यथैः ॥ ८७ ॥ संप्राप्येनमृषमा ज्ञानतृप्ताः रुतात्मानो वीतशोकाः प्रशान्ताः । ते स्वगं सर्वशः प्राप्य धीरा श | क युक्तात्मानः स्॑मेवाऽऽविशन्ति ॥ ८८ ॥ विदुषस्तस्पा्चिपकारमाह--संम्राप्योति । एनमात्मानं संप्राप्य सम्यग्तानेना- वाप्य ऋषयो दहोनवन्तस्तेनैव ज्ञानेन तुष्ताः । कृतात्मानः कृतनिश्चया; । वीत- शोकाः शोकमोहदिसांसारिकदु;खरहिताः । प्रशान्ता उपरतेन्धियाः । त आत्मविदः सवैगपकाशवत्सवगतं सवैभफारेणापि प्राप्यो पाधितं परिच्छेदे विहाय धीरा विवेकिनः सन्तो युक्तात्मानो नित्यसमाहितमनस्फाः श्षरीरपात. करेऽपि भिन्ञपटाकाश्रवदविचयादरतोपापिपरिच्छेदनाक्चेन सबोत्सकमपरि- चिं ब्रहमबाऽऽविक्न्ति ॥ ८८ ॥ जक्षभी ° अ०७ |] सूतसंहिता । ९०९ वक्त दारं क ( वेदान्तधिज्ञानसुनिधितार्थाः = हो । क ॥ \ सन्यास्षयोगायतयः शुद्धसाः । ते बह्मलेकै तु परान्तकाठे [न च्य ८9) कि परामृतात्परिमुच्यन्ति सर्व ॥ ८९ ॥ वेदान्तविङ्ञानेति । तसमस्यादिवेदान्तमदावाक्यजनितं ब्रह्मात्पैक्यविषयं यद्विशिष्टं ज्ञानं तेन सुनिधित उदीरितरूपोऽ्थो येषां ते तथोक्ताः । संन्यास- योगात्सवेकमपरित्यागेन केवलब्रह्मनिष्ठास्वरूपाच्रोगाद्चतयो यतनश्षीखा; । अत एव्र शुद्धान्तःकरण; । एवंभूतास्ते सरवे परान्तकाले मूतभोतिककायापे- क्षपा प्रं तत्क।रणमह्तानं तस्य विनाशकाङे समुपजातात्परामृतान्निरतिशया- एतत माधनाञ्ज्ञानाट्रह्यटोके टोक्यत इति लोको ब्रह्म्र लोको ब्रह्मलोकः ् (4 (न [+ ९ #& + (५ स्वस्वरूपतया लोकं धमाने ब्रह्मणि परिमुच्यन्ति परितः सवस्ादपि ससारव. न्धनान्मच्यन्ते । अनर स्थिता एव ज्ञनेनोपाधितरिरपे सति घटाकाशादिवद- परिच्छि्व्रह्मरूपतां भजन्त इत्यथे; ॥ ८९ ॥ गताः कटाः पञ्चदश प्रातघ्ा क नः [ 4०९ देवाश्च सवं प्रतिदेवताश्च । णि १ ५९ कमांणि विज्ञानमप्रश्च अल्मा परेऽग्यये सर्वं एकी भवन्ति ॥ ९० ॥ तस्य मुक्तस्य भाणाय्राः करा; कथं मवन्तीत्मेततमतिपाद्यति-- गताः कला इति । ताश्च भश्षोपनिषदि “ षोडश्च काः भभवन्ति › इति स्तुत्याऽऽ ज्ञायन्ते“ स प्राणमदनत प्राणान्द्द्धां खं वायुञ्योतिरापः पृथिकीन्धियं मनः । अन्नमन्नरीथ तपो मन्न्राः कमेटोका रोकेषु च नाम ” इति ताथ प्राणाः कलाः संसारिणो देहान्तरारम्महेतवः । विदुषस्तु शक्तिसमये नामा- तिरिक्तास्ताः पञचदश्ञ कला; मतिष्ठाः । द्वितीयाबहुवचनान्तमेतव्‌ । स्वस्व कारणं गतास्तत्र प्रलीना मषन्तीत्यथंः । ये च चक्ुरादीन्दियेष्वनुग्राहकत्वेन स्थिता आदित्या दिदेवा; “ आदित्यशशभरूत्वाक्षिणी माविशत्‌ ?, इत्यादि- श्रुतेः । तेऽपि प्रतिनियतं सं स्वं देवहार।रमेव गता भवन्तीत्यथेः । यानि चानारन्थफरानि कमीणि यश्च विज्ञानमयो विज्ञानमयो बुद्धयायुपाधिषिरिष्टः --~ १६. शीलासलत" । २१. सष. "बन्धान्मु० । २१. €. छ. इ. स्तवादे। ९१० तात्पयैदीपिकासमेता-- [ ४ यज्ञैभवलण्डोपरभोगे- कर्ताऽऽत्मा ते सर्वेऽग्यये. नाशरहिते बिकारजातात्परेऽद्धितीये ब्रह्मण्येी भवन्ति । यथा जलमाजनात्तदाधारापनये तत्रत्याः सूयमातिविम्बाः मू तद्व दित्यथेः ॥ ९० ॥ यथा नयः स्यन्दमानाः समुद अस्तं यानि नामरूपे विहाय । तथा विद्रा्नामरूपाद्विमुक्तः परस्परं पुरुषं बह्म याति ॥ ९१ ॥ उक्तमेकीमावं दषटन्तेनोपपादयति- यथा नद्य इति । नामरूपा्िति 1 देव दत्तो यज्ञदत्त इत्यादि नाम । रूप्यत इति रूपं स्थूलशरीरादिलक्षणमुपाषिः । भदरहैतोस्तसमाद्विमक्ता विविक्तः सन्परात्स्वकायेग्यापकरत्वात्परं माया ततः परं रुष पुरश्य पुण ब्रह्म स्वरूप प्राप्त ॥ ९१ ॥ सयाह व तत्परम ब्रह्म बद्‌ सुरषभाः। बलव भवति ज्ञानान्नास्ति संशयकारणम्‌ ॥ ९२ ॥ जीवब्रह्मभेद्स्याविदयामात्रनिबन्धनत्वात्तज्निषटत्तौ च विद्यातिरिक्तसाधनान. पेक्षस्वादरदनमात्रेण कण्ठगतचामीकरवद्रह्मपराक्षिः सिध्यतीति दशेयति-स यो ह वा इति॥ ९२॥ निशितं परं बह्म वेद चेत्स्वानुभूतितः। कुठे भवाति नाब्रह्मवित्तस्य सुरपुंगवाः ॥ ९३ ॥ (“नास्याब्रह्मवित्कुखे भवात इत्यस्यायमाह-सुनिधितामाति । ब्रह्म विदृषः कुखेया या जायते स सव।ऽपेब्रह्मावदेव भवतात्यथः॥ ९२॥ शकि तरत पाप्मन गृहव्रान्थकविनरयात । अमृतो भवति प्रज्ञः सत्यमेव मयोदितम्‌ ॥ ९४ ॥ शोकं तरतीत्यादि । शोकमनेकेष्वैकरय मानसं ताप तरति जवनः बातिक्रामति । पाप्मानं संसारहैतेमतं धमोधमोट्मकमपि तरति । गदाग्रन्िहेद [@ यस्थाविद्यवासनाग्रन्थिः सोऽपि विनक्यति । एव प्राज्ञो विज्ुद्धचित्पकाशः सानवद्ययाऽमृतत्व पराम्नातात्यथः ॥ ९४ ॥ ्ह्मगी ° अ० ९] सूतसंहिता । ९११ सर्वमुक्तमतिशोभनं मया शोकमोहपटलस्य भेदकम्‌ । आशु सव्यसुखवोधवस्तुदं वेदमाननिरतस्य भासते ॥ ९५ ॥ दात न्रस्कन्दप्राण सूतस्षाहताया चतुधस्य यज्ञवपवखण्ड- स्योपरिपामे बरह्म तासूुपनिषर्सु वस्तुस्वरूपविच(रो नाम सप्तमोऽध्यायः ॥ ७ ॥ ` भतिपादितमुपनिषदर्थं निगमयति । सवमक्तमिति ॥ ९५ ॥ इति श्रीसूतसहितातात्पयदीपिकायां चतुर्थस्य यज्ञ्ैमवखण्डस्यो- परिभागे ब्रह्मगीतासू पनिषत्सु वस्तुस्वरूपविचारो नाम सप्तमोऽध्यायः ॥ ७ ॥ ति मुण्डकव्याख्यानं समाप्तम्‌ । अथषएटमोऽध्यायः । बह्मीवाच-- | अस्ति तं परं सक्षाच्छिवरुदादिरंज्ञितम्‌ ॥ तदवश्यं महायासदहेदितव्यं मनाषिभिः ॥ १॥ ¢ @, न ताद्र्या साताक्नषः सव्या नगूढातवि शाभना । आचरात्तवषाप। परव्रह्मप्रदा नृणाम्‌ ॥२॥ अथ केवटयोपनिषदोऽप्युक्तब्रह्मासमक्यपरत्वं दिदशेयिषुस्तां संग्रहाति-- अस्ति तत्त्वमित्यादिना । शिवरुद्रादिसक्गितपमिति । निरतिश्चयानन्दरूपत्वा- च्छव इति । रत्संसारदुःखं तस्य द्रावकत्वाद्ु्र इत्यतादशीं संज्ञं प्राप्त पित्यथः | एवं विद्याविषयं प्रतिज्ञाय तस्यामधिकारिणं प्रयोजनं च क्रमेण रोयति-- तद बह्यमित्यादिना । एवं हि शरूयते--'(अथाऽऽश्व।यनो भग -----------~~---~~_~__~~_~_्‌्‌---~--~-~-~-~-~-~--~--~-~-~--~-~-~-~---~--~-~-~-- ~~~" क ९. प्युक्तं ब्र | ९१२ तातपर्यदीपिकासमेता-- [ ४ यज्ञैभवलक्डोपरिमागि- वन्तं परमेष्ठिनं परिसमेस्योवाच । अधीहि भगवन्ब्रह्मविधां बरिष्ठ सद। सदिः सेव्यमानां निगरढाम्‌ । ययाऽचिरात्सवेषापं व्यपेष्ठ परात्परं पुरुषं याति विद्वान्‌ " इति । एवं सवेन वक्ष्यमाणेष्व्येषु मरुश्रतिरनुमेया ॥ १॥ २॥ श्रद्धया च महाभक्त्या ध्यानेन च सुरोत्तमाः ॥ योगेन च परा वियालीया सा नेष कर्मणा ॥ न्‌ प्रजाभिर्न चार्थन व्पागेनेषां उर्षभाः ॥ ३ ॥ त्याः परविद्याया उत्पत्तावयुकूलसाधनान्युपदिश्षति--ध्रद्धयति । अद्धा गुरूपदिष्टऽथे विश्वासः । भक्तिः सैदा तत्र तात्पथम्‌ । तस्मिशुपदिष्टेऽये सजातीयप्रत्ययपवाहो ध्यानम्‌ । “ विविक्तदेशे च सुखासनस्थः ” इति- शरु्ुक्तोऽ्न वक्ष्यमाणख्सूपो योगः । एतत्सवं॑प्रषिथोत्पत्तौ साधनम्‌ । इटग्विधसाधनसंपन्नस्यपणाजनयपारेत्याग एव मोक्षसाधनं नान्यदिति दक्षेयति- सा नैवेति । कमेणा यज्गदानादिना । प्रजाभिः पुत्रपोत्रादिभिः । अर्थेन धनेन । एतानि हयनित्यफलसाधनानि परविद्या ततथाबिेत्येषां कमदीनां व्यागेतैब भ्राप्येत्य्थः ॥ ३॥ ये वेदान्तमहावाक्यभ्रवणोत्पच्चबियया । सनिश्रिता्थां यतयो विशुद्धहदया भृशम्‌ ॥ ५ ॥ बह्मदश्ये शरीरऽस्मिन्न्तकलटि परस्य तु । | क अज्ञानारूयस्य ते सर्वे मुच्यन्ते हि परामृताः ॥ ५ ॥ अथं परविदयोतपत्ताबसाधारणकारणाभिषानपरःसरमभधिकारिणस्तया प्राप्यं फलमाह- ये वेदान्तेति । उक्ताथमेतद्रतेऽध्याये ॥ ४ ॥ ५॥ अतो विधातिसिद्ध्यथं ममृषु्भतिमत्तमः ॥ ६ ॥ विविक्तं दशमाधित्य सुखासीनो महाशुचिः । समग्रीवशिरःकायः सितभस्माबगण्ठितः ॥ ७॥ इन्ियाणे समस्तानि निरुध्य सरपुंगवाः । प्रणम्य स्वगुरं भवत्या विचिन्त्य हदयाभ्बुजम्‌ ॥ ८ ॥ १७. श्ञागनारतः स । २ ज्ज, "तिपत्तः। १ स, "गृण्ठनः। इ०। बरहयगौ ° अ०< सूतसंहिता । ९१३ एवं विषयपरयोजनसाधनाधिकारिमिः सह विव्ास्ररूपमुपदिष्टम्‌ । अथ तत्साधनभूतं योगुपदिश्ञति--अत इत्यादिना ॥ ६ ॥ ७॥ ८ ॥ विशुद्ध विरजं तस्य मध्ये विशदमीश्वरम्‌ । अनन्तं शुद्धमव्यक्तमचिन्त्यं सवजन्तुभिः ॥ ९ ॥ विशुद्धं विरजमिति । विषयतरैतुष्णयेन तदुपभोगजनितक।टुष्यरहित्याद्विरजं निमैटमत एव विशुद्धं हृद याम्बुजमिति सवन्धः | तस्मिन्हृदयकपलमध्येऽनुसधेयं वस्तु सेदशेयति--विश्षदमिति । विशदं निमेलम्‌ । विद्ुद्धससछमधानमायोपा भिव्ादीन्वरम्‌ । अनुन्तमन्तो बिनाशसतदरहितम्‌ । अत एव शदधम्‌ । शब्द्‌ रपशदीनामभिव्यक्तेहेतूनामभावादन्यक्तम्‌ । अत एवात्यन्तनिविंकटपकत्वा- न्मनसाऽप्यचिन्त्यम्‌ ॥ ९ ॥ शिवं प्रशान्तममृतं वेदयोनिं सुरषभाः । आदिमध्यान्तनिमुक्तमेकं साक्षाद्विकरं तथा ॥ १०॥ परानन्दरूपतया शिवं मङ्गालात्मकम्‌ संसारसंस्पशेविरहानिस्तरङ्गसमु्र वतमशान्तमर । अमृतममृततस्वसाधनमूतम्‌ । वेद योनिमिति श्रृतिगतब्रह्मपदस्य व्याख्यानम्‌ । आदिपिध्यान्तनिमुक्त माद मध्ये चान्ते चावस्थितेन वस्त्वन्तरेण परिच्छेदकेन विनिमुक्तम्‌ । एकमद्वितीयम्‌ । विभुं समेव्यापक्रम्‌ ॥ १० ॥ अरूपं सचिदानन्दमद्धुपं परमेश्वरम्‌ । उमासहायमोमर्थं प्रं साक्षात्रिरोचनम्‌ ॥ १ * = २2२ ष्ट 0 [स नटेकण्ठ प्रशानतस्त ध्यायानत्पमतान्दतः ॥ ११ ॥ अरूप टोक्रिकाकाररहितम्‌ । एवं ताटस्थ्येन प्रतिपादितस्य स्वरूपप्रति- पादनं सचिदानन्दमिति । उमासहायपिति स्वशक्तंया सहितम्‌ । सा हि पर शषित्रस्य स्वरूपानतिरेकिणीति प्राक्परतिपादितम्‌ । अत एवोमथं प्रणवप्रतिषा- धम्‌ । शिवक्घक्तिवाचकस्य सोऽहामेति परमात्पमन््रस्य सकारहकारयोरुपि सति प्रणवस्योत्पन्नस्वात्‌ । उक्त ह्यचा्ः-- ““सक्रारं च हकारं च छोपयित्वा प्रयोजयेत्‌ । संपि वै पूररूपारूयं ततोऽसौ प्रणवो भवेत्‌ ॥ १ ड, च. वुभयभो° | २ सघ. नन्तस्तु ष्याः । ११६५ ९१४ तात्पयदीपिकासमेता-- | ४ यज्ञवैभगखण्डोपरिमागे- एवं निष्कलं रूपममिधाय ध्येयत्वन्‌ लीटाषिग्रहयुपदिश्ति--जिरोचन- मिति ॥ ११॥ एवं ध्यानपरः साक्षान्मुनिबह्याऽऽत्मवियया ॥ १२ ॥ भूतयोनिं समस्तस्य साक्षिणं तमसः परम्‌ । गच्छत्येव न संदेहः सध्यमुक्तं मया सुराः ॥ १३॥ एवं ध्यानपर इति । उक्तब्रिधं परशिवस्वरूपं स्वकीयहृद याग्बुजे ' ध्याना. त्मनस्तदूषत्वसाक्षात्का. ग वियदादिभूतभौतिकस्य सस्य जगतः, कारणं"सस्य सवस्य साक्षिणं तमसो मायायाः प्रमेवंविधं परकिवस्वरूपं भाप्नोति।।१९।।१३॥ योऽयं ध्येयश्च विज्ञेयः शिवः संसारमोचकः । स॒ बरह्मा स शिवः सेन्दः सोऽक्षरः परमः स्वराट्‌ ॥ १४॥ तस्य ज्ञेयत्वेनोपदिष्टस्य परशिवस्वरूपस्योक्तमद्विती यत्वं सार्वालम्येन भरति. पादयति -- योऽयमिति । ब्रह्मादिदेवतारूपेण प्रिव एव तत्तदुपाधिना व्यप दिश्यते । अतोऽस्मात्ते न पृथग्भूताः । स तथाविधः परशषिबोऽक्षसो माशेरहितः । बरहमन्द्रादीनामपि कारणत्वात्परमः । स्वराट्‌ स्वयमेव राजमानः; ` खतन्प्र; | अन्ये तु तत्पारतन्त्य।न्न स्रराजः ॥ १४॥ स॒ एव विष्णुः सन प्राणः स काटोऽगरेः स चन्द्रमाः । स एव सर्वं यद्धृतं यच्च शव्यं समासतः ॥ १५॥ किं बहुना द्विविधं स्व जगद्धूतमतीतकालावच्छिन्नं भव्यमागामिकालाव- च्छिन्नं तदु भयमपि तत्स्वरूपानतिरिक्तम्‌ ॥ १५ ॥ स एव वियाऽषिया च न तेतो<न्यत्त्‌ किंचन । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ १६ ॥ एवं परकिवस्वरूपव्यतिरिक्तस्य फस्यविदप्यमावाद्‌समनस्तदपत्वज्ञालमेव मक्तयुपाय इति दशेयति- जञासवेति । मृत्युं मरणजननादिलक्षणं संसारम्‌॥[९६॥ सर्व्तस्थमात्मानं सकीतानि चाऽऽमानि । संपश्यन्बह्न परमं याति नान्येन हेतुना ॥ १५ ॥ जिका ज न न 3 ~ १. न्च. (त्तेऽपू° | ` हषगी*अ०८] सूतसंहिता । ९१५ सवेभुतस्थापति । भूतभौतिकप्पश्चस्य भरतिभासावस्थायामपि तन्नः सवेत $रणस्वेनाव्रस्थितमारमानं परर्यति । आत्मनि च कायेतयाऽध्यस्तानि तानि सवांणि भूतानि परयति । एवं सावात्म्यं पयन्ननेनेव ज्ञानेन तददितीयं परं ब्रह्मजा्नोतीस्यथे; ॥ १७ ॥ आत्मानमरणिं छता प्रणवं चोत्तरारणिम्‌ । ध्याननिर्मथनादेव पपान्दहति पण्डितः ॥ १८ ॥ नन्ीदग्िधा ज्ञानोत्पत्तिः अतिबन्धक्पापवाहुर्यान्न संमवरतीत्यासङ्क्य तजिषटच्युपायमाह- आत्मानमिति । उक्ताथमेतत्पुवेसिमन्नध्याये । ब्रह्मध्यानस्य पापक्षयोतुष्वं स्प्रतावपि परसिद्धम्‌- ५ उपपातकपुर्वेषु पातकेषु मत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत्‌ " ॥ इति ॥ १८ ॥ स एव प्रगव।नीशो माययेवाऽऽ्मकरूतया ॥ मुह्यमान इव स्थित्वा स्वस्वातन्त्पबलेन तु ॥ १९॥ शरीरमिदमास्थाय करः ति सकलं पुनः । जाग्रत्संज्ञमिदं धाम प्रः तप्य स्ीयमाथया ॥ २०॥ राजपु्रादिवत्तस्मिन्कीडया केषं हरः । अन्नपानादिभिः खीभिस्ततिमेति सुरषभाः ॥ २१ ॥ स्वकाले तथा शंभुजीं वलेन प्रकारितः। सुखटुःखादिकान्णोगानङनक्ते स्वेनेव निर्मितान्‌ ॥ २२॥ जाग्रदायवस्थास॒ सुखदुःखोपभोक्ता संसारी जीवः । दृत न तथाविध इति फथममनयोरेकत्वपित्यत आह--स एवेति । मुह्यमान इबेति । न तु परमा- थेतस्तस्य मोहः संभवनीतीवकश्षब्दाथेः ॥ १९ ॥ २०॥ २१॥ २२॥ क ® पुत्िकारे सकले विीने तमसनाऽ्वृतः स्वस्वरूपमहानन्दं भुङ्क्तं हश्यविव्जितः २३ ॥ € [वे १, पारान्द्‌* 1 २ ढ्‌, अत्स्वपममिः।३ष. छ. सष. -रस्त्वत।४ स, द्‌ विश्ववि° । । ९१६ तात्प्यदीपिकासमेता-- [ ४ यज्ञपैभवखण्डोपरिमागे-. पुनः पृक्रिधायोगाजीवत्ेन भरकाशेतः । जाग्रसंज्ञमिदं धाम याति स्वप्ममथापिवा॥ २४॥ सकले विरीन इति । स्वम्ावस्थायां हि बह्यन्दियेषूपर त्वाप तत्तास्वाम्रपदा- थोकारेण परिणममानमन्तःकरणपस्ति तदपि म॒षध्निकाटे बिीयते। अतः स्वीस्मन्करणमग्रामे विीने सति मावरूषाज्ञानरूपण तमसाऽऽहृतः सन्स्वस्वरू- पमतमानन्द भुद्न्तं साक्षात्कराति । अत एव हि स्वापात्थितस्य सुखमहम- स्वाप्समिति परामशः ॥ २२ ॥ २४॥ क $ = ॐ भ न्र्‌ ® ® @= पुरचयामद्‌ पुसा भागयव वाना्मतम्‌ । भोगश्वास्य सदा कीडान दुःखाय कदचन ॥ २५ ॥ प्रत्रयमिदामिति । जाग्ररस्व्मसुपृप्त्याख्यं स्थानत्रयं पुरुषस्य भोगायव पर- मेश्वरमायया विनिर्भ॑तमित्यथेः । नन्वीश्वर एव चेऽजीवरवरूदेणावास्थतस्तस्य च भोगो न युञ्यते “अनश्नन्नन्यो आभेचाक्शचाति” इतिश्रुतेरित्यत आद- भोगथास्येति । स्वगेनरकादिसकर्टुःखोपभोगोऽप्यस्य क्रीडा न दुःखहेतुः | २५ || [> [न वि प विश्वाधिको महानन्दः स्वतन्त्रां निरूपदवः। श “~ ( ® १ न असक्तः सर्वदोषेश् कथं दुःखी भवेद्धरः ॥ २६॥ कुत इत्यत आह विश्वाधिक इति । यस्मादसौ विश्वस्माद पि जगतोऽ- धिकस्तदारोपबाधयोरधिष्टानावधित्वेनावस्थानात्ततश्चावास्तवो भोगोऽस्य न दुःखहेतुः । किंचायं महानन्दः । अस्य टेश्ञमागोऽन्यानि सुखानि । इतोऽपि वरैषायिकसखोपभोगो लीलामात्रमित्यथः । स्तन्बो निरुपद्रव इति । पार- त्यादिकं हि दुःखहेतुः । अयं तद्‌ मावात्कथं दुःखी भवेदित्ययः ॥ २६ ॥ सन जीवः शिवादन्यो या ¶१ङक्ते कर्णां फलम्‌ । ८ भेदाावाचितश्वेत्यं न #मफमहंति ॥ २५७ ॥ नन्वेवमीश्वर एवं भवतु । जीवस्तु तत्परतन्त्र इति तस्य वास्तव एव भोगः कि न स्यादित्यत आह--स न गौव इति । जीवेन्वरयोतरास्तवभेदो. नासि। उभयत्रावस्थितस्य चिन्मात्ररूपस्य भेदाभावरस्य प्रागेव भरतिपादितत्वात्‌ | --~----- ~~~ ' ~~~ -- ~~ १ इ, भवेदयम्‌ | रही ° अ० ८1 सुतसंहिता । ९१७ किंच चेत्यं हि कमफलम्‌ । तदपि चित्स्वरूपेऽध्यस्ततवेन भिध्यामृतष्‌ | अतः करं तद्विषयोपभोगशचिदरूपस्याऽऽत्मनो वास्तवः स्यादित्यथ; ॥ २७॥ भतः सर्वजगत्साक्षी चिद्रूपः परमेश्वरः । अद्दितीयो महानन्दः कीडया भोगमहंति ॥ २८ ॥ एवं जाग्ररस्तम्रसुषप्स्यवस्थास जीवभावापश्नस्य परशिवस्य वास्तवमोगासं भवात्तत्तद वस्थानिमाण तत्तद्धोगश्च सर्वाऽपि टीलामात्रपिति निगमयाति- अत इति ॥ २८ ॥ धामन्नयमिदं शंभोनं दुःखाय कदाचन । क्रीडारामतया भाति न चोाहां महेश्वरः ॥ २९ ॥ क्रीडारामतयेति । जाग्रदादिस्थानत्रयमीश्वरस्य केवर क्रीदायमुचानम्‌ | आप्तकामस्य तस्य तत्र प्रयाजनान्तरासभवात्‌ । अता न ,तस्य भागपरसाक्त ररतं न चादनायाप्रत्यथेः।॥२९॥ इदं धामजयं शंभोविभिदेन न वियते । शरव तथां भाति न हन्यत्परमेश्वरात्‌ ॥ ३०.॥ नन्वेतत्स्थानत्रयं क्रीडारामतया विद्यते चेद्दैतापजिरेत्यत आह-{द- मात्‌ । ३०\॥ जाग्रत्स्वमरघुषुप्त्याख्यावस्थास्षण भाति यः| स॒ विश्वतेजस्‌प्रज्ञप्माख्यः क्रमशो भवेत्‌ ॥ ३१ ॥ स॒विश्वतैजसेति । स्वस्मिन्पारेकदिपतजाग्रदायवस्थारूपसपित्षभदासस- त्सा विशेषधटितात्तत्साक्षिचिन्मात्ररूप आत्मा विशतेनसादिसंह क्रमेण लभत इत्यथः ॥ ३१॥ विश्वां [ह स्थटभङमनत्य तेजस्षः प्र।वावक्तभ्रक्‌ । प्रज्ञस्त्वनन्दषकसाक्षी केषलः सुखलक्षणः ॥ ३२ ॥ तेषां स्वरूपविशेषमाह- विश्वो दीति । नजाग्रदवस्थासाक्ी विश्वारूप आत्मा स्थूलम्‌ । पश्वीढृतशब्दस्पशोदिविषयः स्थूलः । यद्रा स्ेभोकतृसाधारुणय ------- ---- ----- ~~~ नका १ यं. छ. ञ्ज. °रितनत्सोः । २ छ. प्रज्ञः स्वान । ९१४ » तात्पयदीषरिकासमेता-- [ ४ यन्ञवैमवखण्डोफरमामे., नेश्वरः नि मितो, मोम्यप्रपद्ठः र्थलस्तस्य भोक्ता + तेजसस्तु -सवप्राकस्>। साक्षी परविनिक्भुक्क्‌।. विविक्तं मोक्तरन्तरात्कर्षेणः विविक्तं स्वाशिद्योपरिङ्कय खिितमसाधारणमेव विषय्रजातं भुङ्ख । प्राहः सुपुप्त्यवश्थासक्ती ` सविषयस्ये- द्दियवगेस्यान्तःकरणेन सार्धं स्वकारणमूतेऽहाने विलयाद्वक्षपाभावेन - स्वरूप. मृतप्रानन्दं भूक । एवमवस्थासंबन्धकृत एवास्य भोगः 1 स्वरूपतस्तु प्रात्न्द- रूपः केवछः साक्षी चिन्मात्ररूपः ॥ ३२ ॥ निषु धामंख यद्धोग्यं भोक्त यश्च प्रकीर्तितः । उभयं ब्रहम यो वेद सर भुञ्जाना न रिष्यते ॥ ३३॥ रषु शामस्िति । -जाग्रदादिस्थानत्रयेऽपि भोग्यमपश्चस्य निरुप्षधिकपर- शिवरूपेऽध्यस्तस्वेन मिध्यात्वाद्धोक्तुशोपध्यपगमे सति ` तदनन्यत्वाद्धोक्तुमो- ग्यौत्मफमुमरथमपि श्रहषेति विजानतो भोगजनितपुण्यफापकृतलेपो .न भवदी- त्यथः ३३.॥ -. अश्वमेधसहस्राणे बह्महस्याशतामि च । कुवे्ञपि न दिप्येत यथेकत्वे प्रपश्यति ॥ ३४ ॥ एतदेव विष्णोति--अश्वपेधेति ॥ ३४ ॥ -जीषङ्पः इव. स्थित्वा यः कडि पुरत्रये । सन जीवः सदा शभः सत्यमेव न संशयः ॥ ३५ ॥ |, ~ एवभेकत्वङ्ञानर्य फलमुक्त्वा तदेकत्वमुपपादयति-जीबरूप ` दूवेति । ईश्वर एव क्रीडाञ्वाजेन जवन्पेणावस्थितो. न-तु जीवस्ततोऽन्य -इति ॥ ३५॥ -तरवह्ुः जातं सकलं विचित्रं सत्यवत्सुराः से सत्थोऽसत्यसाक्षित्वास्साक्षित्वाचित्सुखं तथा. ॥६३६॥ पेमास्पदत्वादेतो भेदाभावास्छरषंभाः । ,तसिन्नेव कयं पाति पुरत्रयमिदं ततः॥ ३७ ॥ न" जीवो जीकद्धाति साक्षाद्रहलेष केवलम्‌ । अक्नानानीवर्पेण पासते न स्वभावतः॥ ३८ ॥ अदिङ्धतमर्थ खाधयति-- ततस्तु जातमिति । यदद्वितीयं ब्रह्म ततस्तस्मराः देब भोक्तृभोग्यात्मक विचित्रमिदं सर्वै 'जगन्मा्ावश्ात्सत्यवहूलपननं न तु पर- भद्रौ ४. अ० ८ ] सूतसंहिता ^ १९१९ पनाय॑तः सत्यम्‌ । चिम्माप्रपस्य स्वातमनो व्रद्रलक्षणयोगाचदेकत्वे भक हवि म्सुखात्मतां मतिपादयति--स सत्य इति । असत्यस्य सर्वस्य शयरनि पयबालरसाक्षः हरूष आत्मा सत्य -एवेषट्यः । अत एव जदपफंथसीतिष्यी रूषः । परमेमास्पदत्वात्सुरूपः । भागुक्तरीत्या कचिदपि भेदस्य हुनरप॑विन स्वरूपराम।भावादटतः 1 एवं सश्िदानन्दरूपो यः साक्षी तरिगरजेव जाग्रदाय बस्थात्रयं लीयते । यस्मादवस्था्नयसाश्यवरूपस्तस्मादसो न. जीवः । किंतुपा पिवक्षाज्लीववद बभासमानः स निरस्तसमस्तोपाधिफतेन ब्रह्मेव । कस्तं जीषवद्धान उपाधिरित्यत आह- अज्ञानादिति ॥ ३६ ॥.३७॥ ३८ ॥ ब्रह्मणो जायते प्राणो मनः सवेन्दियाणिः च । खे वायुज्योतिरापश्च पमिविश्वस्य धारिणी ॥.६९ ॥ एवं जीषस्य सशिद्ानन्दाद्वितीयत्वरक्षणं स्वरूपं: प्रतिपा ब्रह्मणोऽपि तदस्थलक्षणतया तस्मतिपाद यति--ब्रह्मणो जायत इत्यादिना ॥ ३५ ॥ यत्पर बर सतवाम वश्वस्पाऽभयतन महत्‌ । सुष्मात्पुष्ष्मतमं नित्यं तशब्दाथं एव हि ॥.४० ॥ सूक्ष्मास्सृक्मतमापिति । सृक्ष्मपपञ्चीकृतं वियदादिक ततीऽपि सुकष्ममध्या- छतं तस्मादपि पृष्षमं यज्लगत्कारणं ब्रह्म । तदेव जीवमराविनस्सवंशब्दस्यां ॥ ४० ॥ यस्तवंशब्दस्य रक्ष्यार्थः स तच्छब्दार्थ एषं हि । तेखंशब्टो स्वतःसिद्धे चिन्मे पय॑वस्यतः' ॥ १ ॥ जगतकारणकायचिनस्तश्छष्दस्य देहाश्चपाधिविशिषटात्मवाबिनस्स्व॑शषष्दस्य च विरशुद्धाशत्यागेनामयश्रानुगतचिन्पात्ररूपेणे कत्वप्रतिषाद नपरत्वं " पञ्चमेऽध्याये प्रपञ्चितं "त्वमहशचब्दबाच्याथस्येवः' इत्यादिना । तदेतत्सिद्धवत्कृत्योच्यते- चिन्मात्रे पयेवस्यत इति ॥ ४१॥ यः पदद्वयटक्ष्याथस्तस्मिनोदः प्रकल्पितः मायावियात्मकोपापिकेदेनेव न वस्तुत ॥ ४२॥ यः `पदह्वयशक्ष्यायैः शति । -तश््वमितिपदद्रयेन वाच्यगतं संसारिखादिषि रुद्धाप ` परित्यज्य शक्षणया -यथिन्मात्ररूपोऽथः भतिपादितः स एवं पारमा. । १ छ श्पस्याऽऽत्म। २ घ. ढ, च, शस्य त्वात्म । २. . 'खदुःवरू° [४ घः ण त° । ५ स, पपोऽथो लक्षणया प्र । ९१५ तात्पयंदीपिकासमेता-[ ४ यज्ञषैमवलण्डोपारेमागे- रिकः । तस्मिन्पायाविद्योपाधिवक्ञाज्नीवेश्वरयोभदः करिपितः । बिद्युद्धसतवभ- धाना स्वाश्रयाग्यामोहकरी मायेश्वरोपाधिः । पमिनसच्वपधाना साश्रय- व्यामोहकयेबि्या जीबोपाधिः । अतस्तयोस्तदश्षादेव मेदो न वास्तव. इत्यर्थः ॥ ४२॥. स्वतःसिदधेकताज्ञानं ब्युदस्य श्रतिरादरात्‌ । स्वभावसिद्धमेकत्वं बोधयत्यधिकारिणः ॥ ४३ ॥ जाग्रत्स्वभसुपप्त्यादिषपश्चतवेन भाति यत्‌ । तद्रह्माहमिति ज्ञात्वा सर्वबन्धैः परमुच्यते ॥ ४४ ॥ यस्तु बह्म विजानाति स्वाना सृषढं नरः । तस्य स्वानुभवस्सेवं स्वभावादनुवतंते ॥ ४५॥ एकताहहानमिति । स्वतःसिद्धं यदेकत्वं तस्याऽऽच्छादकपज्ञानपित्यथैः | श्रुतिरादरादिति । सा शरुतिरेषा--“' सृ्ष्माससुक््मतरं निर्यं तस्वमेव त्वमेव तत्‌ ' इति । अस्य श्ुतिवाक्यस्य निषज्नमथमनुवदति- जाग्रदिति । जाग्र द्राधवस्थारूपेण प्राणमनःरमृतिपरपञ्चरूपेण च यदर्य पारोक्ष्येण माति तदेव त्वमहश्चब्दलल्यमापरस्यण मास्मान प्रत्यक्चतन्यामाते वाक्यायथः॥ ४३॥ ॥ ४४ ॥ ४५ ॥ तरिषु धामसु यद्धाग्यं भाक्ता भोगश्च यस्तथा । तेयो विलक्षणः साक्षी चिन्माजोऽहं सशाशेवः ॥ ४६ ॥ मय्येष सकलं जातं मपि स्वं प्रतिष्ठितम्‌ । मयि सर्वं यं याति तद्र्ञाद्रय मस्म्महम्‌ ॥ ४७ ॥ अणेोरणीपानहमेव तद्र, नमहानहं विश्वमहं विशुद्धः ॥ पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं गिवहपमस्मि ॥ ४८ ॥. , ~ एवं ब्रह्मातमैकतविदुषो जीवन्पुक्तस्यानुसंधानपकारमाह --त्िषि्यादिना ॥ ४६ ॥.४७॥ ४८ ॥ मीर ११. छ. विचित्रम्‌ । अहमगौ :-अं०८) सूतसंहिता । ९२१ अपाणिषादोऽहमविन्त्यशक्तिः पश्याम्यचक्षुश्च शृणोम्यकर्णः । अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम्‌ ॥ ४९ ॥ वेदैरनेकैरहमेव वेयो वेदान्तरृदरेदविदेव चाहम्‌ । न पुण्यपपि मम नास्ति नाशो न जन्म देहेन्डियवुद्धयश्च ॥ ५० ॥ न भूमिरापो मम नेव वदहि- नचानिरो मेऽस्ति न चाम्बरं च । सदाऽहमेवाहमिति स्फुरामि स्वभावतश्वेदमिति स्फुरामि ॥ ५१ ॥ अपातसूपेण तथेव सर्वदा विभातरूपेण च भानङूपतः । अकभानरूपेण च सपरूपतः स्फरामि देवोऽहमतः पुरातनः ॥ ५२ ॥ न चासति वेत्तेत्ति । अन्यो वेदिता मम नैवास्ति । अहमेव सवेदा चिद्रूपः सवस्य वेदितेत्यथंः ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२॥ एवे विदित्वा परमात्मरूपं गृहाशयं निष्कलमद्वितीयम्‌ । समस्तभानं सदसद्विरीन प्रयाति शुद्ध परमात्मरूपम्‌ ॥ ५३ ॥ ई्ग्विधानुसंधानस्य फलमाह--एवमिति ॥ ५२ ॥ १ ड, च, °भाप्िरू° | ११६ ९११ तोत्पय॑दीपिकासमेता-{ ४ यज्तवैभवखण्डोपरिमागे- अतश्च वेदान्तवचोभिरञजसा मुमुशचभिनिंत्पमरेषनायकः । गुरूपदेशेन च तकंतस्तथा पिचिन्तनीयश्च विशेषतः शिवः ॥ ५४ ॥ प्रतिपादितमर्थं निगमयति--अत इति ॥ ५४ ॥ कैवल्योपनिषत्परा परकपायुक्ता यदुबेभदा प्रोवाच प्रथितोजसेरपि हरििल्ञादिभिश्वाऽऽहतम्‌ । हे देवा अहमुक्तवानतिशुभवन्ञापरोक्षाय त- ससवैषामधिकारिणां मतमिदं वित्तातिभक्त्या सह ॥५५॥ इति श्रीस्कन्दपुराणे सतसंहितायां चतु्थ॑स्य यज्ञवेभव- खण्डस्योपरिभागे बह्मगीतासूपनिषत्सु केवल्योप- निषद्िवरणे तच्ववेदनदिधिनामा- ए मोऽध्यायः ॥ ८ ॥ (र * ० (^ | ® _ क [१ नित्तातिभक्तयेति । एवं कैवस्योपनिषदस्तात्पयेगम्यं मया प्रतिपादितमथं हे देवा यूयं वित्त जानीतेत्यथेः ॥ ५५ ॥ ^ [7 ©. ¢ (~ + ९ इति श्रीसूतसंहितातात्पयेदीपिक्रायां चतुथेस्य,. यज्गेभवखण्डस्योपरि- भागे ब्रह्म्गतास्रुपनिषर्सु तच्वेदनविधिनोमाष्टमोऽध्यायः ॥ ८ ॥ अथ नवमोऽध्यायः | [9 1 बह्लोवाच-- प्रत्यग्रूपः रिवः सक्षस्परानन्दस्वसक्षणः। परपरेमास्पदत्वेन प्रतीतत्वास्सुरषाः । प्रमेमास्पदानन्दः सुरा आनन्द एव हि ॥ १ ॥ अथ वृहदारण्यकस्याप्युक्त बरह्माेकेयपरत्वमध्यायद्वयेन प्रतिपाद्यते । तत्र न्द &\ ~ च मत्रेयीब्राह्मणेऽगूतत्वसाधनस्याद्ितीयास्पदश्चेनस्य तस्साधनानां भ्रवणादीनां रघ ° अ० ९] सूतसंहिता । ९२२ च प्रतिपादनेन संपूर्णोपदेशरूपत्वात्तदर्थं रथम संगृहाति- परस्यश्रुप॒इत्या- दिना । अहमिति प्रत्यक्त्वेन भासमानो जीवभावापन्नो यः परशिवः स सान्ता- त्परमानन्द रूपः । तत्र हैतुमाह- परेति । हेतारभयोजकत्वं निरस्यति-परमे- मेति । यधपि परमेमास्पदभूतः पुत्नवित्तादिविषयजनित आनन्दः साक्षादा- नन्दो न भषति । तस्यान्यक्षेषत्वात्‌ । तथाऽपि यो निरतिशशयमरेमास्पद्‌ आनन्दः स तु सख्वप्राधान्यात्साक्षादानन्द एवेति परमेमास्पदत्वमानन्दरूपत्वस्य गमफमित्यथः ॥ १ ॥ ~ अ [8 (9 [९ = $ 9 प्रया भवात भययाः पातः सजय सुरषभाः॥२॥ पतिनं पत्युः कामाय प्रियो वति सरवेथा । किं वामनस्तु कामाय ततः प्रियतमः स्वयम्‌ ॥ ३॥ तच्वाऽऽत्मन्यसिद्धमित्याश्ङ्ग्य श्तौ “न वा अरे पत्युः कामाय पतिः भियो भवाति? इत्यादिभिबेहुभिः पयायः परतिजायापुत्रतरित्तादीनामात्पशेषतयेव मरिय- ॐ त्वोपन्यासेन तस्य यत्सवेभरियतमत्वं प्रतिपादितं त्दमिधत्ते--भ्रियां भवतीत्या- दिना । भायोयाः पतिः भियो भवतीति यत्तन्न पत्युः कामाय | कितु जायार्याः स्वात्मनः सुखायंव । तथाच यो यच्छेषतया प्रियस्ततोऽपि तस्मिञ्शेषिणि भरी तिविश्ेषो भवति । यया पत्ररेषतया तद्धायादिकारपत्रे । एवं स्वात्मरेषतया भियास्पत्युरपि जायाया; स्वासाऽतिक्चयेन भिय इत्यथः ॥ २॥३॥ जायायास्तु न कामाय न हि जाया प्रिया मता। किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌ ॥ ४॥ पत्राणातु न कामाय भयाः पुत्रा भवन्ति च। किं त्वात्मनस्त कामाय ततः भियतमः स्वयम्‌ ॥ ५॥ जायायास्त्वात्‌। पत्युजाया प्रया भवतीति यत्तन्न जायायाः सुखय | कृतु पत्युः स्वात्मनः सखायात्‌ पृववत्तताजप प्रयतनः पत्यः स्वात्मा णव पत्राणां त॒ न कामपायत्यादषु पयायान्तररष्वार्प याजना ॥ ४।॥ ५॥ ब्रह्मणस्त्वेव कामाय न ब्रह्म भवति प्रियम्‌ | किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌ ॥ ६ ॥ १८. नान्यथा । २ क्ष. “मस्त्वयम्‌ । अयं पठः पुप्तः प्रतिपथमन्वेति। २३. च गयाः सु* । ४ ज्ञ, परियातिय। ५ क्ष, (षिण्यपि प्री" । ६ चर क्ष. तथा। ९२४ तात्प्यदीपिकासमेता-- [ ४ यज्तषैमवखण्डोपारेभागे- ्षश्रस्येव तु कामाय न क्षत्रं भवति प्रियम्‌ । किं त्वात्मनस्तु कामाय ततः भियतमः स्वभू ॥ ७ ॥ वित्तस्थेव तु कामाय न वित्तं भवति प्रियम्‌ । किं तात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ८ ॥ लोकानामेव कामाय म भवन्ति परियाश्चते। किं त्वालनस्तु कामाय ततः प्रियतमः स्वयम्‌ ॥९॥ देवानामपि कामाय भिया देवा भवन्ति न । किं त्ातनस्तु कामाय ततः प्रियतमः स्वयम्‌ ॥ १०॥ वेदानामेव कामाय प्रिया वेदा वन्ति न। कि त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌ ॥११॥ भूतान्यपि च श्रृतानां कामाय न भवान्ति च। किं त्वात्मनस्त॒ कामाय ततः भ्रियतमः स्वयम्‌ ॥ १२॥ बरह्मणस्त्वेवेति । ब्राह्मणजातेरित्यथंः \ ६ ॥ ७॥ ८॥ ९ ॥ १० ॥११॥ ॥ १२॥ स्वस्येव तु कामाय न सर्व भवति भ्रियम्‌। किं वालमनस्तु कामाय ततः भ्रिमतमः स्वयम्‌ ॥ १३ ॥ एवं प्तिनायापुत्रवित्तादिकान्मियविषयान्भायनिरपानुपन्यस्यालुक्तसंग्र- हायाऽऽह । सवेस्यबेति ॥ १३॥ अतः प्रियतमो ह्यात्मा सुखवत्सुखलक्षणः । सुखाभिलाषिभिः सोऽरं त्यक्त्वा कमांणि सादरम्‌ ॥१४॥ दष्टव्यस्तु सुरा नित्यं श्रोतव्यश्च तथेव च । मन्तव्यश्च विचिन्त्यश्च सर्वं तदशनादिभिः । विदितं तदभेदेन भवत्यत्र न संशयः ॥ १५ ॥ अतः मयतम इति । यत एवं समेमात्मक्षेषतया मयतममतः सवपियतम [+ शुड (क्न | = ॥ ४ च [^ आत्मा । दिश्षब्दो हेतो । यस्मादेवं परमेमास्पदस्तस्मात्सुखलक्षणो निरति. मह्यगी ० अ० ९] सतसंहिता । ९२५ शरयानन्द स्वरूपः । अतः परिच्छिन्नस॒खसाधनानि कमाणि परित्यञ्यापरिच्छ- न्रसुखाभिलापिभिमुभक्षमिस्तादग्रूप आत्मा सादरं द्रष्टव्यः साक्षाकतेव्यः । तस्य च दशेनस्य मननानदिध्यासनसदहकृतं वेदान्तमहावाक्यश्रवणमेव्र साध- नमित्याह- भ्रोतव्यश्चेति । त्न श्रवणं नाम शब्दशक्तितात्वयाथन्यायानुसं- धानम्‌ । न्यायतः श्रुतिभतिपादितस्याथेस्यासभावनादिनिरान्तेन . तथात्वगमक- युक्त्यनुसधानं मननम्‌ । एवं भ्रवणमननाभ्यामधिगतेऽथ साक्षात्कारं जनयितुं विजातीयग्रत्ययानन्तरितः सजातीयग्रत्ययपरवाहो निदिध्यासनापरपयीयं विचिन्तनम्‌ । तथा चाऽञन्नातम्‌ “आत्मा वा अरे द्ष्ट्यः रोतव्यो प्रन्तश्यो निदिध्यासितव्यः '' इति । अस्य च वाक्यस्य तात्पयेमाचा्यरक्तम्‌-- आत्मद शनफटमुदि्य मनननिदिध्यासनाभ्यां फरोपक्रायेङ्खाभ्यां श्रवणं नामाङ्किः विधीयत इति । “आत्मनो वा अरे दशेनेन'' इत्यादिना यदश्षेनस्य सवौवाश्निरक्षणफलमाज्नातं तद्वयाचष्टे -सर्म तदिति । दशेनादिभिरिस्यादि शब्देन श्रत्युक्तभ्रवणमनननिदिध्यासनसंग्रहः । तस्मिन्भियतम आत्मतच्छे भ्रवेणादिमिष्े सति यत्तस्मिननध्यस्तं तच्छेषतया प्रियं भरागुपन्यस्ते. सवं जगत्त- त्सवे तदभेदेन वरतुतस्तदनन्यत्वेन विदितमेव भवतीत्यथः.॥ १४ ॥ १५ ॥, दुःखरशेदिनाशाय परमाद्वैत विद्धपेत्‌ ॥ १६ ॥ परमादेतविन्ञानात्संसारः प्रविनश्यति । | स्वतःसिद्धाद्रयानन्द्‌ः स्वयमेव विभाति च ॥ १७.॥ नच तावता कथं स्सारदु;खनिवत्तिरिति तत्राऽऽह--दुःखराशेरिति । पर- मादरेतविदः पुरुषस्य स्वातिरिक्तदुःखहत्वभावाद्धब्परम्परानितो दुःखराशि्वि- नश्यतीत्यथेः । ननु दुःखरारेर्विनारेऽपि स्वगादिसुखहेतो; पुण्यस्य सद्धाबा- ्ज्निमितः संसारो विदुषोऽपि तो नेत्यत आह--परमाद्रतेति । अद्वितीय- ब्रह्मासमेकयसाप्षा्कारोत्तरकारं कतुत्वभोक्तुत्वादिमदन्तःकरणस्य' निखिलपु ण्यपापाश्रयंस्य विविक्तत्वात्तत्कृतः सखदुःखोपभोगलक्षणः सर्वोऽपि संसारे विदुषः प्रविनश्यति । इंटग्विधस्य मोक्षस्य सुखदुःखवस्स्वगादिशुखस्यापि नेबतेनाद पुरषायत्वमाश्चङ्क्याऽऽह-सखतःसिद्धेति । कारणान्तरानपेक्षो य आत्मनः स्वरूपमूतो नित्यनिरतिक्चयाद्ितीय .आनन्दरस्तस्य स्वरूपमक्राशनेनव र्फरणान्नीक्तदाष इत्यथः ॥ १६ ॥ १७॥ # १ क्ष, °निदश्चनाः। २अ. ्यव्रि। ९.२६ हात्पयदीपिकासमेता-- [ ४ यक्ञैमवखण्डोषरिमये- प्रादात्तं घुरा बह्म स्वतोऽन्यद्रह्न वेद यः । तथा परादसषत्रं तं लोका अपि तथेद च॥ १८॥ देषा वेदाश्च रतानि प्राहुः खढु तं पशुम्‌ । स्स्वरूपत्परं किंचिदपि पश्यन्प्रणश्यति ॥ १९ ॥ एमं मोक्षसाधनमादिती यपेरमानन्दात्मदशनपुपन्यस्य या मेददशेननिन्दा ¢ ब्रह्म ते परादात्‌ ” इत्यादिभिः पयायः श्तौ प्रतिपादिता तां संगृहाति- व्रादात्तमिति । यः पुरुषः स्वात्मनोऽन्यद्रहम ब्राह्मणजातिं षेद तद्रह्म भेदद्‌ शिनं तं पुरुषं पराद।द्वदिस्त्यजाति तदनधीय सत्तस्य सुखदुःखहेतुभेवतीत्यथेः। एब प्ररादात््षच्नमित्यादिषु योजना । तं पशुमिति । यो हि ब्रह्मक्षच्रादिकं नगत्स्वव्यतिरेफेण परयत्ययथाथदरवित्वात्स एव पशुः । तथा चाऽभन्नातम्‌ ८ अथ योऽन्यां देबतामुषास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा प्रवं स देवानाम्‌ ” इति । अस्त्वेवं ब्रह्मप्षच्नादिभिरात्मनः परादानं ब्रह्मप्षञ्चादे- भेदस्स्वनुभवसिद्धः कथपपरुपितुं शक्यत इत्यत आद-स्वस्वरूपादिति । भती- यमानरस्य भेदस्य शुक्तिकारजतादिवदू्मत्वद्रसतुतः स्वातिरिक्तं ब्रह्म ्.दिक जगत्पयस्तत्कृतपुण्यपापवक्ञीढतो जन्पमरणादिलक्षणं संसारं मामति । श्रूयते हि-““ मत्योः स म्रत्युमाभ्नोति य इह नानेव प्यति › इति ॥ १८ ॥ १९ ॥ ब्हमक्षत्रादिभेदेन प्रतीता हयखिल। अभी । वर्णास्तथाऽऽश्रमाः स्वं संकराः सकला अपि ॥ २० ॥ देवगन्धवेपुवांश्च भूतानि भृषनानि च । अस्ति नास्तीति शब्दार्था तथेवान्यच किंचन ॥ २१ ॥ कथं तहि प्रतीयमानं ब्रह्मकषश्नादिकं बेदनी यमित्याश्षद्कन्थ ततसवेमात्मतयैव ङविन्यमिति यदाज्नातम्‌ “ इदं ब्रह्मेदं क्षन्चम्‌ › इत्यादिना तदाई-ब्रह्मक्ष- ज्रादिभेदेनेत्यादिना ॥ २० ॥ २१॥ मायाविधातमोमोहभरषेदा अखिला अपि । सर्वमातमेव नेवान्यदन्यवुद्धिहिं संसृतिः ॥ २२ ॥ मायावि्ेति। विकवुद्धसच्वमधाना प्हृतिमयेश्वरोपाधिः। मलिनससपधाना १६. क्ष. 'परानः। २ च. °दितत्छतं स॑ । मेहगी° अ० ९ | सतसंहिता । ९१8 स्वविथा जीवोपाधिः। तमःश्ब्देन वियदादिभतोपादाना तमःमरधानां मृतिः रुच्यते । मोहदम्देन कायेमूतरुक्तिरुप्यादिति भ्रमो विवक्षितः । सर्वैमाल्ैवेति । यादिदं ब्रह्मक्ष्रादिकं मायातत्कायंजातमनुक्रान्तं तत्स्वमात्मेव न ततोऽतिरि- क्तम्‌ । तत्स्वरूपेऽध्यस्तत्वेन शुक्तिरूप्यादिवदधिष्ठानादन्यत्वेन निबेक्तुमक्षक्य- त्वात्‌ । अन्यबुदधि्ति । ब्रह्मक््नादिजगतः प्रत्यगात्मन या भेदबुद्धिः सा संसारहेतुः “ द्वितीयाद्वै भयं भवति "” इत्यादिश्ुतेरित्यथंः ॥ २२ ॥ निर्विकल्पे प्रे तत्वे विया बुद्धिविश्रमः । सा हि ससारविच्छित्तिनापरा पुरुषाधिका ॥ २२॥ तस्माद द्वितीयनब्रह्मात्मविचैव निःरेषदुःखोच्छित्तिनिरतिक्षयामन्दौ्वाप्िले- घ्षणाया मुक्तेः साधनमित्याई-- निर्विकरप इति । निर्विंकस्ये निरस्तसमस्तो- पाधिके सत्यङ्नानानन्तानन्दे करसे विकारजतेभ्यः परे ब्रह्मणि भरवणादिसाध- नजनितया तद्वोचरया विया तदाबरणाविधानिवृत्तौ सत्यां विषयान्तरामा. वेन विक्षपवासनारहितायाथित्तवततस्तन्न प्रत्यग्रूपे ब्रह्मणि यो विश्रम उपरमः स हयदीरितलक्षणो मोक्ष इत्यथः ।। २२॥ प्रतीतमविशेषेण सकर ब्रह्न यः पुमान्‌ । वेद तं शिरस्षा नित्यं प्रणमामि जगद्गुरुम्‌ ॥ २४ ॥ क्ञानिनः भभावमाह-- प्रतीतमिति ॥ २४ ॥ | वेदा बहुमुखा भान्ति स्मृतयश्च तथेव च । पुराणानि समस्तानि वद्धाहौयागमान्तराः.॥ २५ ॥ रोवाश् वैष्णवान्नेव मदुक्ता आगमा अपि । अप्नेशाः समस्ताश्च केवटं ठोकिकी मतिः ॥ २६ ॥ ` तकौश्च विविधाः सूक्ष्माः स्थुलाश्र सकला अपि। प्रस्परविरोधेन परभाम सकटत्मनाप्‌ ॥ २७ ॥ = & ^ मन्बेवंविधमद्वितीयनब्रह्मात्मविङ्ञानं किमिति न सवत्र सुलभमिति, वत्काः "~~ --------------------~-----------------------------~----~-~-~---~----------- याकि १ च, "दुःखनिद्रत्ति" । ६२ तातपर्दौपिकासमेता-- [ ४ यज्तैमवखण्डोपरिभागे- स्वैभृतेषु गृढः” इत्येवं परस्परविरुदधायपरतिपादकत्वेन श्ुतिस्शृतिपुराणादयः स्वैषामविश्ेषतः प्रतिभासन्ते ॥ २५॥ २६ ॥ २७॥ तेषामेवाविरोधे तु काटो याति च धीमतम्‌। कथंचित्काटसद्धविऽप्यविरोधो न सिध्यति ॥ २८ ॥ [^> पकक धीमतां विदुषामपि तेषां श्रुतिस्मतिपुराणादीनामविरोपे परस्परविरोधपारे हारे कतेव्ये सति तादर्थ्यन सवेमायुरपगच्छति । कथचित्सद्ध वेऽप्यविरोधो न सिध्यति । तत्तच्छाख्चपरिशीटंन एव बुद्धेरपक्षी णस्वादित्यथः । एतेन ““अस्य महतो भस्य निःश्वसितमेतवदेदो यजुषदः इत्यादिश्रतेस्तात्पयं वणितं भरति ॥ २८ ॥ अतः सवं परित्यज्य मनसो मटक।रणम्‌ । यथाभातेन रूपेण शिवं पश्येत्सुनिश्चलः ॥ २९ ॥ क्रिमिकी टपतङ्खषयः पशवः प्रज्ञयाऽधिकाः । पश्व दियो नराः प्र्नास्तेषु केचन कोविदाः ॥ ३० ॥ तथा तेपयश्च गन्धर्वाः पितरो मतिमत्तमाः । अन्ये च तारतम्येन पण्डिता उत्तरोत्तरम्‌ ॥ ३१॥ युयं सस्वोत्कटाः प्रज्ञाः सवंषामपि हे सुराः। यष्मायोऽहं महाप्रज्ञो मत्तः प्रज्ञो जनादंनः ॥ ३२॥ जनादैनादपि प्राज्ञः शंकरो गुणमतिंषु । ततः प्राज्ञतमः साक्षाच्छिवः साम्बः सनातनः ॥ ३३॥ परतिपांदितमक्यात्मज्ञानमुपसहरति । अत इति । यतो बहुविधश्रुतिस्प तिपुराणादिपरिशाख्नं मनसो विक्षेपहेतुरतस्तत्सवं परित्यज्य वेदान्तमहावा- कैयजनितात्पज्ञानवान्भ॒त्वा यद्यद्रस्त॒ येन येन रूपण भासते तेन सर्वेण रूपेण तदधिष्टठनमदरितीयं परशिवमेव सवेत्रावरोकयेदित्यथेः ॥ २९ ॥ ३० ॥३१॥ ॥ ३२ ॥ ३३॥ स॒ एवं साक्षात्सवज्ञस्ततो<न्यो नास्ति कश्चन । तस्मादियामिमां त्यक्तवा ब्रह्न सवे विटाकयेत्‌ ॥ ३४ ॥ १, लनेनेव । २, प्रज्ञाः प्राते ॐ । २, च. छ, सल, '्लनेन म°। र्गी ° अ० ९ सुतसंहिता । ९२९ तस्माद्ियामिमामिति । क्रिमिीटादीश्वरान्तानामुक्तरत्तिरं प्रज्ञायाः साति श्चयतवेन सवेज्ञत्वासभवादनवच्छिननज्ञानः परशिव एव साक्षात्सवेहः । यस्मा देवं तस्मादिमां भरागुद रितं श्रुतिस्मृत्यादि रक्षणामनात्मविषयां विधां त्यक्त्वा सर्वं ब्रह्मात्मनेवानुसंदध्यादित्यथेः ॥ ३४ ॥ आयासस्तावदत्यल्पः फलं मुक्तिरिहैव तु । तथाऽपि परमद्वितं नेव वाञ्छन्ति मानवाः ॥ ३५ ॥ कदाचिदपि चित्तस्य भयं किंचिन्न वियते । तथाऽपि परमद्धितं नेव वाञ्छन्ति मानवाः ॥ ३६ ॥ स्वस्वरूप।तिरकेण नास्ति मानं विरोधि च । तथाऽपि परमाद्वैतं नेव वाञ्छन्ति मानवाः ॥ ३७ ॥ स्वस्वरूपातिरेकेण तकंश्च न हि विषते । तथाऽपि परमाद्वैतं नेव वाञ्छन्ति मानवाः ॥ ३८ ॥ भ्रुतिस्मृतिपुराणानि भ्राहुरेकव्वमात्मनः । तथाऽपि परमद्वितं नेव वाञ्छन्ति मानवाः ॥ ३९ ॥ अनुग्राहकतकंश्च कुरुते तकंेदनम्‌ । तथाऽपि परमाद्वैतं नेव वाञ्छन्ति मानवाः ॥ ४० ॥ शिवागमेषु चाद्ितं बभाषे परमेश्वरः । तथाऽपि परमद्वितं नेव वाञ्छन्ति मानवाः ॥ ४१॥ आयाक्षस्ताषदित्यादे । उक्तब्रह्मात्मन्ञानस्य मनोन्यापारमज्रसाध्यत्वाद्‌ा- यासस्तावदसख एव षफटत्‌ परमपुरुषाथरूपा माक्तस्तया्प्व्राकवद्यागसनाभः पिहितष््टय; ससारिणस्तदद्रेतं नैव षाञ्छन्तीत्यथः ॥ ३५॥ ३६ ॥ ३७॥ ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१॥ नारायणोऽपि चद्धितं वभाषे स्वागमेषु च । तथाऽपि परमादेतं नेव वाञ्छन्ति मानवाः ॥ ४२॥ अहं चाषो चमदवेतं मदुक्तेष्वागमेषु च । तथाऽपि प्रमादेतं नेव वाञ्छन्ति मानवाः ॥ ४३॥ ११५ ९३० तात्प्यदीपिकासमेता-- [ ४ यज्ञवैमवखण्डोपारेभागे- अन्ये च योगिनः सरवे परहुरदेतमात्मनः । तथाऽपि परमद्वेतं नेव वाञ्छन्ति मानवाः ॥ ४४॥ विशुद्धज्ञानिनां देवा निष्ठाऽप्यदरेतगेोचरा । तथाऽपि परमद्वितं नेव वाञ्छन्ति मानवाः ॥ ४५॥ इत्थं भ्रतिषादितेऽर्थैऽम्यानपि देवान्संपादयति--नारायणोऽपीति ॥ ४२ ॥ । ४३ ॥ ४४॥ ४५॥ केचित्सामान्यमद्रैतं वदन्ति भ्रान्तचेतसः । विशेषं द्वेतमाभित्य न तेषामसि वेदनम्‌ ॥ ४६ ॥ केचित्सामान्यमिति । मेदामेदवादिनो हि कारणब्रह्मरूपेण सामान्यरूपेण सवेमदमद्रेत वदान्त । वियदादभूतभातकावशषाकारण त्वतज्नगत्परतिभा- सोऽपि सत्य इति सागरन्ते । तेषां सम्यमज्ञानमेव नास्त । द्रताद्रतयाः परस्परा. पमदेकयारकत्राभ्युपतुमयुक्तत्वादेत्यथेः ॥ ०६ ॥ न दतमेव हि सर्वत्र प्रवदन्ति हि केचन । न ते मनुष्याः कीटाश्च पतङ्गाश्च घटा हिते॥ ४७॥ द्वैतमेव हीति। भेदाभदपक्षस्यायक्तत्वारसवेभकरिणापि भेद एव परमाये >= चे >~ क इति ये बैशेषिकादयो मन्यन्ते ते चेतना एव न भवन्ति कितु घटादित्रदवे तनाः । भेदानिवरेचनौ यत्वस्य भाक्मतिपादितत्वात्‌ ॥ ४७ ॥ अविशेषेण सर्वं तु यः पश्यति महेश्वरम्‌ । स एव साक्षादिज्नानी सशिवः सतु दु्कः॥ ४८ ॥ >, 9 क अतः सवेपरकारेणादैतमेव वास्तवमित्युपसहरति--अव्रिशेषेणति । विशेषस्य सवेस्य मायामयत्वेन मिथ्यात्वात्तत्सव॑बास्तत्रपररिवस्वरूपमेवेति यः प्यति एत सम्यग्ज्ञानी स एव पररिवः | तादशः पुरुपः कृचित्को नतु सवत्र सुखभ इत्यथः । एतावता ““ यत्रहि द्रेतमिव मव।ते इत्यपक्रम्य ^“ यत्र त्वस्य सवमात्भवामभूत्तत्कन क पत्‌ ? इति पारमाधिं दादर रप्रतिपादिका श्रुति व्याहता भवति ॥ ४८ । १, भ्युणगन्तुमः। { + 9 बह्मणी > अ ०९. सूतसंहिता । ९३ जगदिति प्रतिभा व्यवहारतः परतरः परमः परमार्थतः । इति मतिनं भवत्यपि कस्यै च्छशिधरस्मरणेन हि सिध्यति ॥ ४९ ॥ जगदिति प्रतिभाऽपि च शांकरी मतिमतामिति मे सुविनिश्चयः ॥ हति मतिर्विमला च शुभावहा शशिधरस्मरणेन हि सिध्यति ॥ ५० ॥ तस्य दुरैभत्वपुपपादयति-- जगदिति भतिभेति । यस्य हि परमेश्वरस्म- रणमस्ति तस्थैवेदशी भरतिपत्तिरमेतरस्येत्यथंः ॥ ४९ ॥ ५० ॥ जगदिति प्रतिभासमपेक्ष्य च श्रुतिरपि प्रियहेतुमिहाऽऽह हि । न हि जगत्पतिभान चसा श्रतिः भियकरः सकलश्च नं वस्तुतः ॥ ५१ ॥ श्रुतिरपि परियहेतुपिति । व्यावहरिकजगरस््तिभासमपेक्याग्रिहोत्रं नुहुयादि- त्यादिश्रुतिरपि स्वगादिफटसाधनमशचिहयत्रादिकमुपदिशषति । नैतावता जगत्घ- त्यत्वमित्यथः ॥ ५१ | ू इति मतिविमलां ननु जायते यादि जनः रिव एव ताहशः । न हि छतिः सकला महात्मनां [3 यदि रतिः पशुरेव स मानवः ॥ ५२॥ न हि जनिर्मरणं गंमनागमो न हि मलं विमं न च वेदनम्‌ । शिवमिदं सकट विभ(सपे स्फुटतरं परमस्य तु योगिनः ॥ ५३॥ २.छ.क्ष.नचघतः। च नरः स्तः। रष ङ्‌. 'लातुजाः ।१ घ. ङ, गमागमे । ९३२ तात्पर्यदीपिकासमेता -[ ४ यज्ञवैभवसण्डोपार्भागे- एवं फृतियृतिजनिमितिगमनागमनाद्‌यः सर्वेऽपि भावा व्यावहारिकजनगस- तिभासवबलादेव भरतिभासन्ते न वस्तुत इति प्रतिपादयति-न हि कतिर त्यादिना ॥ ५२ ॥ ५३ ॥ विसुञ्य संदेहमशेषमास्तिकाः , प्रतीतमेतन्नि खिल जडाजडम्‌ । गुरूपदेशेन शिवं विरोकेये- दविढोकनं चपि शिवं विलोकयेत्‌ ॥ ५४ ॥ विलोकनं चापीति । यदद्वितीयतब्रह्मत्मविषयं विज्ञानं तद्वलात्तदतिरिक्तस्य सर्व॑स्य तन्पात्ररूपतां पश्यन्नन्ततस्तद्ज्ञानमपि कतकरजोन्यायेन तत्रैव विङी- यमानस्वाततदात्मकमवलोकयेदित्यथेः ॥ ५४ ॥ विलोकनं चापि शिवं विलोकय- न्विलोकनं चापि विसृज्य केवलम्‌ । स्वभावतः स्वचिताऽवशिष्यते चिताऽवशेषश्च न तस्य तत्वतः ॥ ५५॥ स्वभावमृत इति । ब्रह्मात्मैकयविषयान्तःकरणवृत्तावपि स्वकारणेन सह विलीनायां सत्यापवच्छेदकाभावाद्िदुषः स्वभावभूता या स्वकीया चित्तव केवलमवरचिष्यते चिन्मात्ररूपेणव केवरं विद्वानवतिष्ते । तस्य चिद्रूपस्य पर. माथेतोऽवशिष्टतवमपि न संभवति । अवक्ञेषप्रतियोगिनोऽन्यस्य कस्यविदप्य- भावादित्यथेः ॥ ५५ ॥ निष्ठा तस्य महात्मनः सुरवरा वक्तं मथा शक्यते न प्रौढेन शिवेन वा मृनिगणनरायणेनापि च । वेदेनापि परातनेन परया शक्त्या परेणाथ वा मृकभावमुपेति तत्र विदुषां निष्ठा हि तादाग्िधा ॥ ५६ ॥ सर्वमुक्तमिति वः सुरम॑भाः केवलेन करुणावटेन च । वेद्‌ ए सकटाथबोधकः शेष ए३ वचनं च तस्य मे ॥ ५७॥ म न --~ - , ~ ©. १, “पि विटोद्यगिरवं विलोकनं । बह्मगी° अ० १० | सूृतसेहिता । ९,२३.३ हति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य ` य्ञवेषव- खण्डस्योपरिभागे बह्मगी तासूपनिषर्ु बरहदारण्य- कोपनिषद्ववाख्याने नवमोऽध्यायः ॥ ९ ॥ ॥ ५६ ॥ ५७ ॥ इति श्रीसूतसंहितातात्पयंदीपिक्ायां चठुथ॑स्य यज्ञवै भवखण्डस्यो- प्रिभागे ब्रह्मगीतासृपनिषत्मु ब॒ददारण्यकोपनिषदथा- ख्याने नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः | ब्रहमीवाच- आस्ति सव न्तरः साक्षी भरत्यगात्मा स्वयपरभः । तदेव बह्म संपृणमपरोक्षतमं सुराः ॥ १ ॥ ` वमद्ितीयातमविह्नानं निःभ्रेयससाधनमित्युक्तं स चाऽऽत्मा रिरूप इत्ये- तत्सविश्ेषं भतिपादुयितुमुषस्तव्राह्मणं सग्रह ति- आसति सान्तर इत्यादिना तत्र हि याह्ञवरक्य॒भर्युषस्तमश्न एवमान्नायते--“यत्साक्षादपरोक्षाद्र्म य आत्मा सवान्तरस्तं मे व्याचक्ष्व” इति । अस्य च प्रश्नस्य एष त आसमत्यमि नयेन स्वानुभवगम्यात्पमविषयं प्रतिवचनमुपन्यस्तम्‌ । एवं परन्षपरतिवचनाभ्यां सिद्धोऽथः संगृ्यतं। अस्ति सवान्तर इति । सवोन्तरः सवेस्मात्कायेकारणसंघ। तदभ्यन्तरः । साक्षी साप्तादव्यवधानेन सवस्य द्रष्टा । सोपाधिकस्य श्यपेत्ि- कमान्तरत्वमन्तःकरणष ्तिव्यवधानेनेव द्रषट्वम्‌ । यस्तु सवान्तरो निरपा- पिकः साक्षादीक्षणात्साक्षी स्वयंपरकाज्ञमानश्च स सवप्रत्यग्भत आता तदंवाऽऽ- त्मतच्छं श्रुतिपरसिद्धमपरोक्षतमं स्वयपरकाञ्ञमानमपरिच्छिन्नं ब्रह्म । नानयाभदो विद्यत इत्यथः ॥ १॥ प्राणापानादिभेदस्य यः सत्तास्फृरणग्रदः यस्य संनिधिमात्रेण .चेष्टते सकलं सुराः ॥ २॥ व, क्ष, स्ते ६*। ९३४ तात्पयैदीपिकासमेता- [ ४ यज्ञवैमवलण्डोपरिभगे- «एष त आत्मा) हृत्यभिनयेन निरुपाधिकमात्मस्वरूपमुपदिएमप्यजानानस्यो. षस्तस्य बोधनाय ^यः प्राणेन प्राणिति," इत्यादिना श्रुतौ यत्तटस्थटक्षणमा- स्नात तत्सग्रह(ति-प्राणापानादिमेदस्येति। भेदेन प्रतिभ।समानस्य प्राणापाना कायकारणसघातस्य दारुयन्त्रवत्स्व भाव तोऽचेतनस्य यदधिष्ठानवन्ञात्सत्तास्फु- रणे भवतस्तच्च प्राणापानादिकं सवं यत्सनिधिमात्रेण प्राणाप्‌।नादिवचेष्टाबद्धवत्य- यर्कान्तसनिदहितायोवत्‌ ॥ २ यश्च सर्व॑स्य चेष्टायामसक्तो निष्कियः खयम्‌ । स हि सवौन्तरः साक्षदात्मा नान्यः सुराः ॥ ३॥ यश्चेति । तस्य सवस्य काय॑कारणदसघातस्य सत्यामपि प्राणापानादिरू. पायां चेष्टायां यो निरूपाधिकशिन्पात्ररूप आत्मा स्वयमविक्रियं; संस्तत्कृतैः युण्यपापादिभिने सज्जते स॒ खलु ागुदीरितः स्ौन्तरत्वादिलक्षण आसे. ¢ त्यथः ॥ ३॥ योऽयं सवोन्तरः स्वात्मा सोऽहमर्था न विग्रहः । दृश्यत्वादस्य देहस्य दष्टा योऽस्पसर एवसः॥४॥ योऽयमित्याहि । “अहं ब्रह्मास्मि” इत्यादौ प्रत्यगथंवाचिनोऽहमित्यस्मच्छ- दस्य सबीन्तरः सवेभत्यग्भूत उदौरित आलमैव मुख्योऽथेः। न तु षाट्कौरिकं स्थुश्चरीरभ्‌ । धटादिवदचेतनस्वेन तस्य हृश्यत्वात्‌ । अस्य च स्थूख्देहस्य यो द्रष्टा स एव सवोन्तर आसोत्ययैः ॥ ४ ॥ योऽयं सवान्तरः स्वात्मा सोऽयं न प्राणपृवंकः । टृश्यत्वात्राणपुरवस्य दष्टा योऽस्य सएव स्ः॥ ५॥ एषं श्थटश्रीरादात्मन आन्तरत्य प्रतिपाद्य शिङ्खनशररादापि तसरतिषाद्‌- याति-- योऽयमिति । न प्राणपूवरैक इति । प्राणापाना्राः पश्च वायवो धीक द्दियाणि दुक्च बुद्धिमनसी चेत्येवं सपतदश्षत्मको यः सूक्मदेहः सोऽपि नाऽऽत्मा । तस्यापि भूतकरायेस्वेन दश्यत्वात्‌ । तत्कायेख च्‌ शिवमाहात्म्य खण्डे प्रतिपादितम्‌ । एवं कायेंकारणसंघातस्य यो द्रष्टा स सवोन्तर आत्मेति ताटस्थ्येन निरुपाधिकस्वरूपं रक्षितम्‌ ॥ ५॥ १३. श्ञात्परमाधैः सु? । २ च. °यः सन्डृतपु° । मेह॑गौ२ अ० १०] सूतसंहिता । ९३५ ष्ठा श्रतेः शरोता मतेमन्ता च यः सुराः । विज्ञातेरपि विज्ञाता स हि सवांन्तरः परः ॥ ६५॥. “न हि दृ्टटारं पद्येत इत्यादिना श्रुतौ साक्षादेव तत्खरूपे शृङ्गग्राहिकया स्वपकाशचिदात्मकं लक्षित तत्संश्हाति--शृ्र्ेति । रूपशब्दादिविषयसं- भयुक्तवक्चुरादद्ारा रूपान्रुपरागेण जायमाना सरूपचिच्छायामग्याप्ता बुद्धि हततिदैषटश्रत्यादिषष्ठधन्तपदै विवक्षिता । दृष्ट्रुत्यादयो इछनास्ममूतं रूपा- दिविषयजातमेव भरकाक्चयन्ति न तु स्वात्मनथैतन्यप्रकाशेन व्यापतरं रूपादि. रहितं प्रत्यगात्मानम्‌ । स खलु रौकिक्या दृषटष्टा चैतन्यस्वेरूपया स्वमावभू- तया दृष्टया व्याप्त्या कथ कयौभूतया खौकिक्या दृटा व्याप्येत । एवं श्रुते; भ्रोतेत्यादावपि योजनीयम्‌ । एवं बुद्धिषटतेः पभरकाशकः स्वपरकरविदासमा स एवोक्तविधः सबौन्तरः परमास्मेत्यथः ॥ ६ ॥ अतोऽन्यदातं सकट न सत्यं तु निरूपणे । स॒ एष सर्वं नेवान्यदिति सम्पङ्निरूपणे ॥ ७ ॥ इत्थं सषीन्तरमात्माने स्वरूपतरस्थलक्षणाभ्यामुपदिशष्य तदृष्यतिरिक्तस्य मिथ्यात्वमान्नायते--"“अतोऽन्यदारतम्‌” इति । तद्भिमायमाविभ्करोति -अतं इति । अपोऽस्मात्सवोन्तरादात्मनोऽन्य्त्का्यकारणादिकं भूतभौतिकै जग दसि तदातेमपिष्ठानतया याधात्म्यज्ञानेन शुक्तिरूप्यवद्वाधितम्‌ । अतस्तस्य ष्यबहारदश्चायमिव सत्यत्वम्‌ । परमार्थनिरूपणे तु नैव तत्सत्यम्‌ । पितु सवौ. न्तरे भत्यगातमन्यध्यस्तस्मेन तैव लीयमानमधिष्ठानमत्रेणावरिष्यत इस्यथै! ॥ ७॥ | यथा पृथिभ्यामोतं च पोतं च सकर सुराः भ तथाऽप्सु सकटं देवां ओतं प्रोतं न संशयः ॥ ८ ॥ एवमध्यासपं प्रत्यगात्मनः सबोन्तरत्वघुपदिष्याधिभूतमपि तहदुषंदषुं गाग ब्राह्मणे संगृहाति-- यथा पृथिष्यामित्यादिना । तत्र हि सवान्तरस्याऽऽत्मनो निरतिशयं सूक्ष्मत्वं व्यापित्वं च दशेयितुं पृथिग्यादीनां ब्रह्मोकान्तानागुत्तो" ततरमोतमो तमावेन सृ्ष्मतान्यापित्वेन तरतमभविनाऽऽन्नायते “* यदिदं स्वभ च परोत च") इत्यादिना । यथा तन्तुषु पटो दीधैसूतरैसितियैकसू्ोतमोतमावे- नकद य््््ड | १. 'द्विर° । २ च, *ल्पणषरू ॥७॥ ३ श्च, ग्वास्तत्योतं नेव सं" | ६३६ तात्प्ैदीपिकासमता-; 1 यज्ञवैभवलण्डोपामागे नावस्थितस्तथा पार्थिवं सवं जगत्कारणमृतायां सूक्ष्मायां व्यापिकारयां पृथिव्या- मोतमोतमावेनाबस्थितं यथेव तथा तत्सवं पथिवीतच्छं कारणम्‌ तास्वप्स्व।तमो तभाबेलावस्थितम्‌ । एवमुत्तरत्रापि योज्यम्‌ ॥ ८ ॥ आपश्च वायो हे देवा ओताः भोतास्तथेव च । अन्तरिक्षेषु वायुश्च ठोकेषु सुरपुंगवाः ॥ ९ ॥ अन्तरिक्षाश्च ठोकाश्च तथा गन्धर्वकेषु च । लोकेष्वादित्थलोकेषु स्थिता गम्धवसंज्ञिताः ॥ १० ॥ चन्द्ररोकेषु चाऽऽदित्यलोका ओतास्तथेव च । चन्दरलोकाश्च नक्षत्रलोकेषु सुरपुंगवाः ॥ ११ ॥ देवलोकेषु नक्षत्रलोका ओतास्तथैव च । देवलोकाश्च हे देषा इन्दरोकेषु संस्थिताः ॥ १२ ॥ आपश्च वायाविति । -नन्वपापभिः कारणम्‌ “ अग्नेरापः '“ इति श्रुतेः । त॒था चाऽऽपोऽओ्आाविति वक्तव्यम्‌ । नेष दोषः । अग्नेः पाथिव वायव्यं धातु पनाभित्येतरभूतबरसवातन्त्येणाबस्थानं नास्तीति तत्कारणभूते बायावपामो तुपरोतभाबो . व्यपदियते । अन्तरिभषु बायुशरेस्यादे । अन्तरिक्षकेकानां द्ायोः संचरणस्थानत्वात्स तजरोतभोतभावेनावस्थितः । सृक्ष्मतारतम्यभावक्रमे णोत्तरोत्तरं सातिशयभोगाश्रयाकारेण परिणतानि संहतानि पञ्चमृतान्येवाव- स्यैनविरेतैसतत्तलोकस्वेन व्यपदिश्यन्ते । अत एव स्ोत्रान्तिक्षकेकेषु गन्ध वेर फेष्वित्येवमेकेकस्मिन्नपि रोके बहुवचनप्रयोगः ॥ ९ ॥ १०॥ ११ ॥१२॥ प्राजापर्परेषु लोकेषु स्थिता एेन्दाः सुरषषाः भाजापत्ास्तथा टोका बह्मलोकेषु संस्थिताः ॥१३ ॥ विष्णुलोकेषु हे देवा बह्मरोकाः सुरंस्थिताः दिष्णुलोकास्तथा आता रुढरोकेषु हे सुरा: ॥ १४ ॥ रुदलोकाः स्थिता रोकेष्वीश्वरस्य सुरषेभाः ` सदाशिवस्य लेकेषु स्थिता देशाः सुरषभाः ॥ १५॥ ४ व, ^त्यपूर्वे । २ प, संदितानि। ३ प, 'स्थावि ४ व. लोकास्तथा छ्ी° | बरहमगी० अं० १०] मृतसौहिता । ९३७ षिवु र [कसि ® ओताः प्रोताश्च ते ठोका बरह्मसंजञे परे शिवे। 9 भ [क ह मा > एवं सवं सदा साक्षिस्वरूपे प्रत्यगात्मनि ॥ १६ ॥ प्राजापत्येष्वति । प्रजापतिः स्थटक्रीरामिमानी विराट्‌ | तच्छरीरारम्भ- काणि बैराजपदोपमोगसाधनानि पञ्च भतानि प्राजापत्या छोकरास्तेष्ित्यथंः | भ्रजापत्यास्तथेति ¦ हिरण्यगमेरूपापन्नन ब्रह्मणा पश्चीकरृतानि ब्रह्माण्डारम्भ काणि तान्येव बियदादिमूताने बह्यलोकशब्देनोच्यन्ते | तेषु कारणमूतेषु कायभूनाः प्राजापत्यक आतत्रातमावेनावास्यता दृतवथः | १३ ॥ १४॥ ॥ १५ ॥ १६ ॥ ¢ अ भ ् थ्‌ सवान्तरतमे प्रोता आता अध्यासतः स्थिताः ॥ १७ ॥ € क प्रः द म सवापिष्ठानरूपस्तु प्रत्यगात्मा स्वयपरभः । क9 ® ® () > ४७ न केसंमश्रित्स्थितः साक्षी सत्सरूपः सुरषभाः ॥ १८ ॥ अध्यासतः स्थिता इति । यथैवमेते सर्वै टोका; स्वस्वव्यापकेष्वेध्यासत पवावस्थिता अतो न वास्तवा; एवमेव सवेदा ते सर्य ब्रह्मलोकान्ताः स्वभ [+९ (= निर्‌ (^ , ० ^ ¢ = म [र्‌ [ष तीत्यधिष्टठनमभूत सच्िद्रूपे प्रत्यगात्मान सबोन्तर मायावश्ेनोतप्रीतभावेनाव- स्थताः । सगोधिष्ठानभूतसरतु भरत्यगात्मा च्व्यतिरिक्त कर्सिमधिदोतप्रोतमावे- नागस्थितो न भवति रितु स्वरमहिपमतिष्ठः | परार्धनप्रकाज्ञानां सद्िरक्षणा- नामेव सत्तास्फुरणसिद्धये तादे वस्तुन्योतप्रोतमावः। अयथतु स्ववमरभः स्वयप्रकाश्मानः सत्स्वभावश्च कुत।ऽन्यस्मिन्नाधार आतपोतभविन।बतिष्ेते- त्यथः ॥ १७॥ १८ ॥ क क [ड्‌ थ ] @ ^ रि यास्पन्नध्प्रस्तदू्पण स्थत सवे नक्षपण | स एवं सकट नान्यदिति सम्भङ् निरूपणे ॥ १९ ॥ एव पृथिव्यादीनां ब्रह्मराक्रन्तानां सवान्तरे भरत्यगात्मन्यध्यस्ततय। प्रतीर्षि तिपा परमायेतोऽधिष्टानाग्यतिरिक्तत्वमाह- यस्मिनिति ॥ १९॥ याऽसमात्मा स्वय भात सत्तवारऽन्प।वबार्जतः स एव सक्षात्तर्वषामन्तयामी न चापरः ॥ २०॥ एवं सवेजगत्करपनास्पदत्वेनाऽऽस्मनः सवौन्तरत्वद्ुपपाव्ान्तयीमितयाऽपि नाष + १. क्ष. स्थश^प्रपन्चाभेः २ ड. स्वरूपन्यातिः । १४. च. "पणम्‌ ॥ १९॥ १६५८ ९३८ तात्प्यदीपिकासमेता- - [ ४ यज्ञवैभवलण्डोपारेमगे- तस्रतिपादयितुमन्तयामिब्राह्मणं सश्रहति--योऽयमात्मेत्यादिना । योऽयं सर्वान्तरः भ्रागदीरित आत्मा सत्स्वमावः स एव सर्वेषां हृ्न्तरवस्थाय निय- मनादन्तर्यामी । न तु भरत्यगात्मनस्तस्मादन्यः कशिदित्य्थः ॥ २० ॥ पृथिव्यामपि यस्तिष्ठन्पुथिव्या अन्तरः सदा । यंन वेद्‌ सुराः श्वी शरीरं यस्य भूरपि ॥ २१ ॥ योऽन्तरो यमयत्येतां प्रमि निष्कियखूपतः । एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २२॥ अप्मु तिष्ठन्नपां देवा अन्तरो यंनताविदुः। आपः शरीरं यस्थेता योऽन्तरो यमयत्यपः ॥ एष एव हि नः साक्षादन्तयामी परामृतः ॥ २३ ॥ रुतो ह्यधिदेदतमधिभूतमध्याल च तदुपादानस्वेनान्तरवस्थितो निरस्तसम- स्तोपाधिकः प्रत्यगात्मा तत्तन्नियमनन्यापारयोगादन्तयार्मीत्याश्नातम्‌ । यः पृथिव्यां तिष्ठन्‌ "” दृत्यादविना तच्छरृखाकी करोति--पथिव्यामिति । यः कारणमभ्‌त आत्मा पथिव्यामभितस्तिष्ठुनभवति प्थिग्या बहिरवस्थितो न तां नियन्तु शक्रातीत्यभिमेत्य विशिनष्टि--पथिव्या अन्तर इति । उपाद्‌(नक।र- णत्वेन पृथिव्या अभ्यन्तरपदेशेऽपि व्याप्य वतमानत्वात्स पृथिव्या अन्तरः । एवमन्तवरेतमानं य पृथित्री देवता न वेद ममाप्यन्य कश्चिन्नियन्त। वतेत इति। यस्य चेषा परथिवी शरीरं शर।रबदाच्छदिका न ततोऽतिरिक्तं शरौरमस्ि। एवभूतो यः परमात्मतां भूमिमन्तरबस्थतः सनियमयति सव्यापारे प्ररयत्येष एवान्तयोमी । नन्वन्तयेमनटक्षणनव्यापारयोग।त्तस्य विक्रियाभरसाक्तारित्यत आह- निष्क्रियेति | यत्तस्य पारमार्थिकं निच्छियं रूपं तद्‌परित्यागनेवोपा- पिवश्षान्नियच्छतीत्यथेः । ननु सोपाधिक्रत्वाद यमप्यस्मदादिवत्कथिल्लीव एषे- त्याशषङ्न्याऽऽह-परामृत इति । अन्तयेमनोपावेरात्मीयसेनानामिमानात्साक्षाद- यमेव परामरतः । विकारजातेभ्ः परः सांसारिकदुःखादसंस्पृष्टः परमास्मेत्यथः। अप्सु तिष्टन्नातेपयायञप्येव याञ्यम्‌ ॥ २१॥२२॥२३॥ एवमय्रश्च या नता चान्तारन्स्य ह सुराः ॥२४॥ १. "एति प्ृ° | ब्ह्मगी> अ० १०] सूतसंहिता । ९३२९. वायुपुरवस्य सवस्य चेतन। चेतनस्य च । एष एष हि नः साक्षादन्तयामी परामृतः ॥ २५॥ एवं पयायद्रयं यथाश्रुति ग्रन्थयित्वा “योऽप्रौ तिषटन्‌” “योऽन्तरिक्षे तिष्ठन्‌ ” इत्येवमादीन्पयोयानसपानपाठत्वादतिदेशेन संग्रह।ति--एवापीति । वायपवर्येति | “यो वायौ तिष्ठन्‌” इति निदिंष्ठो वायुः पूर्वो यस्य दवि तिष्ठन्‌ ” इत्यादेना नादषटस्य चुप्रभतेः स तथाक्तः । तस्य॒ चतनाचतनात्म- कस्य सवेस्य कायेपरपश्चस्य यो नेता स्वव्यापारेषु नियमेन प्रेरयितेष एव सबान्तरः प्रत्यगात्मवान्तयेमनयोगादन्तयामी मवतीत्यथः ॥ २४॥ २५॥ अदृष्टोऽयं सुरा दष्टा श्रोतेवायं तथाऽभुतः । अमतश्च तथा मन्ता विज्ञाता केवलं सुराः ॥ २६ ॥ नन्विममन्त्यापिणं स्वात्मनि तिषटन्तमसमदादिवत्पृथिव्यादिदेवता अपि कस्मान्न विदुरित्यत आह-अदृषटोऽयमिति । रूपर।हित्येन कस्यचिदपि चशुदैषनस्यायमविषय इत्यः । स्वयं तु वचश्षपि सेनिहितत्वादृटिस्वरूप इति द्रष्टा । तथा शब्द्राहित्यात्क स्यचिदपि श्रोज्रविपयतामनापन्न इत्यभ्रुतः | सनेश्रोजेषु सनिधानेनाट्पुश्रवणन्ञाक्तत्वाच्छंता सक्रस्पवेकरपात्पक मनस्ते नाविषर्यादरेतत्वादमतः स्वयगल्पुमः, नशि; सन्सवेत्र मनःसु सनिधानान्मन्ता निश्वयास्मिका बुद्धिर्िज्नानं तत्र संनिधानात्छेवं बिद्नात्व नतु तेन विज्ञा नेन विषयीकृत इत्यथ; । एतेन “अदष्टो दरष्टाऽश्रतः श्रोता ? इति श्रुतेरथैः सगहीतः । एवमन्तयामिण एव्र दरष्भ्रोतुमन्तत्वादिरूपेण भतिपादनान्नियन्त- व्यानां द्रष्टममृतीनामन्य एव नियन्तेति मेदभ्रमा व्युदस्तः । अत एव श्रूयते ५ॐ @ ८“नान्योऽता अस्त द्रष्टा नान्याऽताञस्त भ्राता" इत्यादे ॥ २६ ॥ राविसोमाथिपवेषु विनषटेष्वयमास्तिकाः। चित्तसाक्षितया भाति स्वप्रकाशेन केवलम्‌ ॥ २७ ॥ नन्वन्तर्यामिणोऽप्यन्य एव जाग्रल्स््नाद्वस्यासु सुखदुःखमोक्तरः संसा- रिणो जीवा इत्याशय तदनन्यत्वभतिपाद्नाय षषटाध्यायगतं ञ्योतित्रोह्मणं स॑ग्रह्णात-रावसाभत्यादना । उयातब्रद्मण ह जाग्रत्छ्म्राद्यतव्रस्थासु तत्त द वस्थागतपदायथन्यवह्‌।रताऽप्यस्याक्ताव्धस्याऽऽत्मनस्तत्कृतपुण्यपापादस्क- १. १५ षु 1 ९४० तात्पर्खदीपिकासमेता --[ ४ यज्ञतैमषखण्डोपारेमागे- छधमाननुगमनमसङ्खस्वं॑सयज्योतिष्टादि निरतिश्चयानन्दस्वाभाव्यमद्रिती यत्वं चेत्येतानि प्रतिपादितानि । तत्रावस्थात्रयसाक्षिण आत्मनः स्वयजञ्या- तिष्रमतिपादनाय यदाश्नायते--““अस्तामिन आदित्ये याज्ञवस्क्य चन्दर मस्यस्तापिते शन्तेऽ्ौ शान्तायां वाचि किंज्योतिरेवायं परुष इत्यात्मेवास्य उयोतिभेव प इत्यादि तत्तग्रह्णाति-रत्रिसामेति । सूय।दिषु बाह्यज्योतिःषु व्यःवृततेष््रप्यात्मा स्वस्वरूपभतयचंतन्यपरकाशधित्तस्थान्तःकरणस्य साक्षितया स्वस्वरूपप्रकाङ्नेव सवेदा भाति नतु स्वप्रतिभाने बाह्यं ज्योतिरपेक्षत इत्यथः एतेन जाग्रदवस्था बिता ॥ २७ ॥ क न भ ( १ ह चत्तव्पपारनाश तृ तदभाव सुरषभाः। = [ च अ [द स्वप्रकाशेन जानाति सुषुप्त वेद तामपि ॥ २८ ॥ चित्तव्यापारोति । यदा तु स्त्रमावस्थायां चक्षुरादीन्द्रियाणामुपरतत्वाचित्त स्यापि बाह्याचषगव्यापारोपरमः केवं स्वाञ्नपदाथोक्रारपरेणामनावस्थानम्‌। तदा स एवाऽत्मा प्रकाज्चान्तरनिरपेक्षेण स्वरूपचित्मकारेनंव स्वभ्रावस्थां जानाते । सुपृष्ठा बेःति । यदातु कारणभूते भावरूपाज्ञानं इद्दियान्तरव्चि. त्तमपि छीयते तदा सुपुप्तावस्था तदानी केवाज्ञानमय तामप्यवस्थां स्वरू- पचित्मकाञचनेवायमात्मा जानाति ॥ २८ ॥ [1 9 क = क | आवक्षवातरकि।वराहतस्त्‌ स्वप्रभः । ४ [ ¢ [| क 9: भावाकावालकं सवं सदाऽयं वेद्‌ केवलः ॥ २९॥ अतस्तिष्ववस्थासु स्वय॑भकाशमानधिदात्माञऽतिभांवतिरोभावधमेररितः । अते एव सद्‌ा सवेदा मावामावात्म ज्ञाताज्ञातमेदेन द्िधं सर्वं जगत्केवखो निरस्तसमस्तोपाधिकः स्वप्रकाश्चचिन्माज्रूपोऽयमात्मा जानाति ॥ २९ ॥ कावाभावल्मिना वें समस्ते सुरपुगवाः । ति १ + श _ ___ ^ [^> वत्॑वाय्‌ न्‌ चवन्यादाते सुम्यङ्न्र्पणमर्‌ ॥ ३०॥ भावाभावात्मनेति । ज्ञाताज्ञातरूपेणेत्यथेः । उक्तं ह्यचायंः-““सर्म वस्तु ज्ञता्गाततया साक्षिचैतन्यस्य विपय एद इति । एवं रविसोमादि बाह्यप्रका. शनिरपेक्षत्वाज्नाग्रदाद्वस्थासु स्व सवस्य भासकस्वादात्मनः स्वयञ्योंतिषट व्यावतमानास्ववस्थास्वनुदत्तरतस्तदव्यतिरेकथत्यताबस्सिद्धमिति निगपयति- वेत्तवाते । वत्ता वादतव कवर वय्यते न चान्यद्रद्मास्त तस्य परिकाटपत- त्वेन पिथ्याल्वाद्त्यथः | २० ॥ ्रहममी ° अ० १०] सूतसंहिता । ९४१ ॥, एवं द्वत विचारेण स्वात्मना वेद यः पुमान्‌ । स योगी सव॑दा दतं पश्यन्नपि न पश्यति ।॥ ३१॥ “येद तन्न प्यति प्यन्वे तन्न पश्यति" इत्या्ां श्रुतिं व्याच एवं द्ेतम्ित्यादिना । एषमृक्तरीत्याऽवस्थात्रयसाक्षेणं ततो विविक्तं स्वयञ्धोतिः स्वभावमेव तमात्मानं स््रात्मल्वेन यो जानाति स योगी सवेदा सवावस्थासु पश्यन्नपि देते न पयतीत्यन्वयः | अयपयेः । विदुष; ख्यतिरिक्तस्याविध्ा- तत्कायेस्य विद्यया निवतितत्वादसौ प्रेतं जगद््षुरादीन्द्ियजनितविशेषचिज्ञा नेन पश्यति । अथापि स्वरूपज्ञानेन भासमान एव भवति ॥ ३१ ॥ दुष्टेन नाशोऽस्ति दृश्यमेव विनश्यति । तच देतं हरश्यं नास्ति दष्टाऽसि केवलम्‌ ॥ ३२ ॥ कुत इत्यत आद-्ृष्रिति । द्रषुरासमनधित्मकाश्चरूपा या हष्टिस्तस्य- नाशो नास्ति । यथाञ्प्रोष्ण्यं याबदश्निमावि तथाऽबिनाशिन आत्मनो दृष्टि रप्यविनाशिनो याददुद्रव्यभाविनी । अतस्तस्या नाज्ञशङ्का न कायस्यथेः। एतेन (“न हे द्रष्ट १प१।रछापा विद्यतेऽवेनाचेत्वात्‌) इत्यपा श्रुतिग्यास्यातिा । ननु सा दृष्टिः सवेदा विद्यते सेत्तय॑व सवेदा दृ्यजगत्पतिमासः कृता नेत्यत आह-- दश्यमेयेति । हि यस्माद्दृश्य दमिषयं द्रेतं जगन्न पयति । अधिष्ठान यायात्म्मज्ञानेन प्रतिपन्नोपाधौ विलापितं भवति । अतो विषयामावषत एव विशरषाप्रतिमासो नतु वित्खरूपिपरिरोपकरत इत्यथे; । अतस्तदद्ेतं दृशेः भरत्यगात्मस्वरूपपभकारेन परकायं समाधिसुपुप्त्याद्यवस्थामु नैवास्ति । द्रष्ट चिदात्मैव केयं विद्यते । एतेन “ न तु तदुदवितीयमस्ि'' इत्यादिश्रुतिरुक्ताथौ भवति ॥ ३२॥ एषाऽस्य परमा संपद्रतिश्च परमाऽस्य तु। एषाऽस्य परमो लोक एतद्धि परमं सुखम्‌ ॥ ३३ ॥ एवमद्वितीयात्मन्ञाननिष्ठस्य यद्वत्यादीनां निरतिक्ञयत्वमाश्नायते “एषाऽस्य परमा गतिः? इत्यादिना तत्सग्रहाति- एषाऽस्याति । यत्र नान्यत्ष- इयति नान्यच्छृणोति नान्यद्विजानाति संषा ब्रह्मनिष्ठा परमा स्पत्‌ । इतरासां संपदां इृतकत्नानित्यत्वान्नित्याद्विती यत्रह्मात्मानिष्टै विशिष्ट संपदित्यथः तथं५वाऽस्य विदुषो गतिः परमा । ब्रह्मादिस्तम्बपयन्तास्त्वन्या गहयोऽविद्रा- १ ङ, च, छ. ३ दततरिः। घ. च. छ. "व हि न°। ९४२ तात्पशदीपिकासमेता- [ ४ यज्ञतौमवखण्डोपरिभागे- परिकलिपतत्वाद परमा इत्यथः । तथाऽस्य विदुष एष एव परमो लोकः; । ये कपेफटाश्रया छोकास्तेऽपरमाः । उदीरितब्रह्मात्मनिष्ठा तु स्वाभाविकत्वान्न केनवित्कमेणा जायत इति निरतिश्चयत्वाट्धोक्यमानसवाश्च परमो लोक इत्यथः एतदेव हि परमं सुखे यन्निरतिश्यानन्दब्रह्माल्म भाबेन।वस्थानं तत्खद्य नित्य- त्मात्परमे वेषयिकसुखं ह्नित्यत्वादपरमं तेशमूतत्वदुपेक्षणीयमित्यथेः ॥ ३२३ ॥ अषिनि््वैयनीं मुक्तां यथाऽहिः स्वात्मना पनः । न पश्यति तथा विद्वान्न देहेऽहंमतिभवेत्‌ ॥ ३४ ॥ एव ब्रह्मीभूतः पुरुषः पुनः कायकारणसघ।तं नाऽऽत्मत्वेनाभिमन्पत इत्ये- तत्सदृष्टान्तं श्रुरेया प्रतिपादितम्‌ ^“ तद्यथाऽदहिनिखेयनी वर्पीकरे मृता '› इत्या- दिना तस्स॑गृहाति-- अहिनिरषेयनीं मुक्तामिति । अहिनिसेयनी सपेलक्‌ । सपाश्रये वर्मीकराद्‌ निषक्ता तां तच यथाऽषिः सपेः पुनः स्वात्ममावेन न पश्यति । एषे ब्रह्म विद्वानपि विविक्ते देहादिकं न कदाऽप्यात्ममावेनाभिम न्यत्‌ इत्यथै; ॥ ३४ ॥ | स्वाधारे स्वतःसिद्धे रिवसज्ञे तु निम॑ठे । ्रतयग्रपे परानन्दे नेह नानाऽस्ति किंचन ॥ ३५॥ आप च देहाच्ात्मभावस्य मेदाधीनत्वरात्तस्य चानिरूपणादित्यमिमेत्य तज्निषेधश्चुतिमुदाहरति-नेह नानाऽस्तीति ¦ जत्रेहेतिः सप्तम्यन्तेन यन्निषेधाधे- करणत्वेन निर्दिष्टं तद्िहणेति--सबोधार इति । यस्मादुक्तविधं ब्रह्म दवेतन- गत्मतिमासस्याधिष्ठानमतस्तदेव तजननिषेधस्यावधिरोति यदुक्तं द्र॑तमपञ्चवत्त- स्याप्यध्यस्ततवशषद्कं वारयति-- स्वतःसिद्धं इति । स्वत एव सिद्धं न पुनरपि हानान्तरेऽध्यस्तत्वेनान्याधीन सत्ताक्प्रिति यावत्‌ । निमल इति मायाया व्युदासः । एवेभूते क्जिवसङ्ञे प्रत्यगरुपेणावस्थितेऽस्मिन्नात्मनि पृथग्भूतं किमपि बस्तु परमाथतो नास्तीत्यथेः ॥ ३५॥ मृत्योः स मृत्युमापरोति इह नानेव पश्यति । तस्मादध्यस्तमज्ञानं तत्का चाऽऽत्मरूपतः ॥ ३६ ॥ =, ® ® शरत्युक्तं वपल बपक्रपदाहरत- मृत्यारात । याऽस्पनाटयगात्मभाव्‌- [2 १.छ. क्ष. के स॒निः । २. पेषे श्र" । # ्रह्मगौ ० अ० १०] सूतसंहिता | ९४३ नावस्थिते ब्रह्मणि मेदं परयत्यहमन्योऽन्यज्गर्दाश्वरा्कापिति ` सोऽयमविधा- वक्ीकृतः सम्मृत्योमरणातपुनमृत्यु मरणं प्रामति पुनः पुनजांयमानो ज्जिय- माणश्च भवतीत्यथेः | अत उक्तविधमद्धितीयात्मदश्नमेव परक्षस्तपिति निगम- याति- तस्मादिति । यदेवं पारमाथंको भेदो नास्ति तस्मादज्ञानं तत्कायं च वियदादिभूतभौतिकं जग सवेमद्ितीये ब्रह्मण्यध्यस्तम्‌ । अत्रेदं सवेमधि घरुानात्परूपणेकप्रकारणव द्रष्टव्यम्‌ । यस्माद्‌कथवत्ययमपुत्तर शेषः ॥ ३६ ॥ एकधेव महायासादृद्रष्टव्यो हि मृमश्चुभिः । ॐ ॐ ॐ अयमात्माऽप्रमेयश्च विरजश्च महान्ध्रवः ॥ ३७ ॥ पवं ह्याश्नातम्‌-- ^“ एकप वानुद्रषन्यमेतदप्रमे यमज धुवम्र्‌ ?› इति । तस्याय- मथः । एकयेवैकेनेव भकारेण विज्ञानघसकरसत्वलक्षनायमात्मा मुपुक्षुमिभेहा- यासादूदरष््यः । श्ान्तिदान्त्यादि छक्षणसाधन रलापनुष्ठानजनितं महायासं प्राप्याऽऽत्मसाघ्षात्कारः संपादनीयः । महायासादीति कमणि स्यन्टेपे पञचमी। नलु इग्रूप आत्मा चेद्‌द्रष्नयस्तरिं दरिकमेखाद्घटवत्तस्य यत्वं स्यादित्यत आह- अप्रमेयश्चति । अन्यरंखट्वन्येन प्रमीयते । अद्वितीयस्त्वात्मा कथमन्येन भरमेयः स्यादतः स्वविषयसाक्षात्फारे सजति सति स्वरूपमकाशेनेव भकाश्त इति भवत्यसावममेयः । विरजशेति । रजो नाम धमीषमोदिमलं तदराहितः । महान्सर्वकारणत्वेन सवेग्याषी । धरुवः कूटस्थनित्यः ॥ ३७ ॥ तमेव धीरो विज्ञाय भर्नां कुर्वीत बराह्मणः नानुध्यायाद्रहूड्शब्दान्वाचो विग्छापनं हि तत्‌ ॥ ३८ ॥ तमव धीर इति मन्त्रं संगृहणाति- तमेवेति । तमुक्तविधमात्मानमेव धीरो धामानुपदेशतः शास्त विज्ञाय पनस्तद्विषयां साक्षात्फाररूपिणां प्रहा कुवीत ! न खखवपरोक्षश्नमः परोक्षह्नानेन निवतेत हति भावः । एवरपात्माषेद- नात्मविषयान्बहृज्शब्दाल्ञानुचिन्तयत्‌ । ध्यायतेरट्याडागमः । कुं हत्यत आह- वाच इति । हि यस्मात्तद् हुश्षब्द्‌।सुचिन्तनं वाचो मिग्ापनं बागिन्दरि यस्य विरेषेण गछानिकरं तस्परादित्यथः ॥ ३८ ॥ सषा एषं महानासा जन्मनाशाद्वाजतः। वशी सर्व॑स्य टोकस्य सव॑स्पेशान एव च ॥ ३९ ॥ उक्तवक्ष्यमाणंदरतछ पनिषत्मतिपादनपरा ^“ स वा एष, महानज आभा ` “~~-~----------------------------~-----_--_____-~~_~_~_~_~_~-~~-¬ न्यपत तव १, तदुयमथंः । २ भ. (णटक्षण° । ९४४ तात्पय॑दीपिकासमेता- [ ४ यत्तमैभवलण्डीपरिमागे- इत्यादिका येयं कण्डिका सामान्नाता तां संगृहाति-सवा एष इति| तत्र तावद्रधस्वरूपं प्रतिपाद्यते । स ॒पुवाक्तां जगत्कारणभूत एष हृन्पध्येऽवस्थिता योऽयं पहानपरिच्छिन्न अत्मा जन्मनाश्ादिसकलसांसारिकमावाविकराररहितः स एव सवेस्य ब्रह्यन्द्रादिजनस्य वश स्वा ह्यस्य वशे बतेते। आन्नायते हि--“धीषाऽस्माद्रातः पवते । भीषोदेति सूयः '” इत्यादि । न केवर वक्षी | तस्य च ब्रह्मादस्तम्बान्तस्य सवेस्य्ान दृता च भवति ॥ ३२ ॥ सवस्याधिपतिः शुद्धा न भूयान्साधुकमणा । न [५ ४ + कर्मणाऽसाधुना नेव कनीयान्सुरपुंगवाः ॥ ४० ॥ तनेशषानत्वं निरङ्कुशपित्याह-- सवरेस्याधिपतिरिति । अधिपतिरधिष्ठाय पालयिता । स्वतन्त्र इत्यथः । यो ह्यधिष्ठाय पालयति स ई यशश्षानः स वक्ी भवत्येवं याणां विक्ञषणानामुत्तरत्तरस्य पूतरेप्2हंतुत्व द्रष्टव्यम्‌ । यताऽय- मात्मा शुद्धोऽनाधेयातिक्ञयस्वरूपः । अतः साधुना शास्चविहितेनागनिहेत्रादि कमेणा न भूयान्भवति । पुतवोवस्थातः केनचिद्धर्मेणोपचितो न भवतीत्यथंः तथाऽसाधुना शाघ्परतिषिद्धन तब्रह्महननादिना कनीयानस्यतरोऽपि न भवति । पूवोवस्थाता न हीयत इत्यथः । कमवशांेतस्य द्याटमनः साध्वसाधु कमेजन्या- तिश्चयभाक्तवं संभवति । एष तु निरुपाधिक आत्मा सर्यैश्वरः कमसदितस्य सर्ेस्य जगत ईशनशील; । अतस्तत्परतन्ते साध्वसाधुकपेणी तस्िनरुपचयाप- चयलक्षणं विकारं जनयितुं न पमवत इत्यथः ॥ ४० ॥ कि (~ _ _ एष सर्वेश्वरः साक्षाद्रताधिपतिरव च । भूतपालश्च रोकानामसेभेदाय हे सुराः ॥ ४१॥ तथा साक्षादेष एव भत्यगात्मा ब्रह्मादिस्तम्बान्तानां सैषां भूतानाम. धिपतिः । तथा तानि भूतानि पारयतीति भूतपालः । छोकानां मुरादीन। बरह्मराकान्तानामसंभेदाय तत्तन्मयादाया; संभदोऽतिक्रमो मा भूदित्येतद्‌ थू ॥ ४१॥ [५४ क क. एष सेतुविधरणस्तमेवं बाह्मणोत्तमाः । वेदानुवचनेनापि यज्ञेन कटेन च ॥ ४२॥ एष एषाऽऽत्मा बिधरणो वणोश्रमादिव्यवस्थाया बरिधारथिता सन्सेतुभेवति । १३. 'मधिपः | त | बरह्मगी ० अ० १० | सृतसंहिता ९४५ यथा खकिकः सेतुरसमेदहेतुस्तद्रद यं भवतौत्यथेः । अयं मावः । तस्मणीतशरुति स्पृतयक्त मागं योऽनुतिष्ठति तजन्य सुकृतेन संसाराणेवं संतारयतीति सेतुः एवं वेथस्वरूपं प्रतिपाद्य तद्वियोत्पत्तो वेद्‌।नुवचनदेयेत्साधनस्वमान्नातम्‌-- ८८ तमेतं वेदानुवचनेन "' इत्यादि तत्संगृहाति-तमेवेति । मन्बरव्राह्मणत्मकस्य कूर्स्नस्य वेदस्य यन्नित्यस्वाध्यायलक्षणमनुवचनं तेन । तथा ततमतिपाय्ेन नित्यनेमित्तिफरूपेण यज्ञेना्रिहोत्रादिना ॥ ४६॥ दानेन तपसा देवास्तथेवानशनेन च । वेत्तुमिच्छति यो विद्वान्स मुनिर्नेतरो जनः ॥ ४३॥ नेन श्रुतिस्मतिपुराणविहितेन तुखापुरूषादेना । तथाऽनश्ननरूपेण तपसा न तु ढृच्छरचान्द्रायणादिना । अत्रानक्चनशब्देन कामानश्चनं विवक्षितं न तु भोजननिवृत्तिः । सथा सति जीवनलोपपरसङ्कन विद्यानुत्पत्तिभसङ्कत्‌ । एव- मेतेर्बेदानुवचनादिभिस्तभुक्तव्रिधमात्मानमेव यो वेत्तुं वेदितुं ज्ञातुमिच्छति । अत्र तुतीयाश्रुर्या<न्तःकरणशषद्धिद्रारा वेदालुवचनादीनां विविदिषासाधनत्वमु पन्यस्तमू्‌ । स चोत्पन्नतरित्रिदिषः पुनवेक्ष्यमाणंः शान्तिदान्त्यादिभिः श्रवणादे- भिशवोत्पश्नया विद्यया तमुदीरितरूपमात्मानं साक्षास्कुवेक्ेव मननधमयोगान्पु- निर्यागी भवति । न तितरोऽनात्मज्ञो जनः । तस्य ह्यनात्मविषये सत्यपि मनने कमेसंबन्धात्करमिंत्रमेव न मनितम्‌ । आत्मवित्तु कृतकतेग्यत्वातेवलं मुनिरेव । अनेन च “ एतमेव विदिता मुनिभेवति ” इति श्रौतमवधारणं व्याख्यातं भवति ॥ ४२॥ + = (न ® ® क ¢ नेति नेतीति निष्छषटो य एष सर्वसाधकः । साऽग्रमात्मा सदा ग्रह्यस्वसू्पा न 1ह गृद्यत ।॥ ४४॥ सवेस्य वरी सवस्येशान इत्यादिना विधिमुखेन म्रतिपादितस्याऽऽत्मत्छस्य सोपाधिकरवक्षङ्का मा मृदित्यधुना व्यतिरेकमुखेण यदवाखनसगम्य स्वरूपं भरतिपादितम्‌ ““ स एष नेति नेत्यात्मा ' इत्यादिश्रुत्या तत्सगृहाति- नेति नेतीति । इदमथवाचेनेतिशष्देन संनिहितं हर्य परापशयते । वीप्सया च तस्य सवस्य निषेधः । तदयमथेः-- यदिदं 2३१ द्रैतजातमस्ति तत्सं नेति नेतीति विाप्य सवेनिषेधागर्धेभूतो याऽयं निष्ठृष्टो निरस्तसमस्तापाधिक आत्मास एष सवंसापकः । अदिद्याकमादिसवेव्यव्रहमरनिष्याद क; । नातोऽन्यः कश्चित्कतां , ण्टवौमिति नेति वि° । उ. ` ल्एवैमिति नेति नैति १°। २ ङ. कः । ततोऽन्य" त्कश्ि° । च. "क: $° । ११९ २४६ तात्परयदीपिकासमेता-- [ ४ यज्ञेमवखण्डोपरिभागे- भोक्ता परमार्थतो विश्रत इत्यथः । तस्य च सर्वीनिषेधावधिभतस्याऽऽत्मनः स्वाभाविकं रूपमाह- सोऽयपिति । योऽयमदीरितरूपः प्रत्यगात्मा सवेद्‌। हस्तपादादिमिरिन्दियरग्राह्स्रमावः । न ह्यसौ केनचिदिन्दियेण गृह्ये । इ्द्ियाणां रूपादिमद्रस्तुविषयत्वात्‌ ॥ ४४ ॥ तथाऽशीर्यस्वभावश्वं हे देवा नेव शीर्यते । असङ्गहूपो भगवान्सदा न हि सजते ॥ ४५॥ तथाऽयमार्माऽध्यस्तप्रपश्चवद्विकशरणश्ीप्वरूपोऽपि न भवति । न दसा शीयते । निरवयवत्वेन विश्चरणासमवात्‌ । अतो टृहयनिषेधावधि- भूतं तत्तस्य सवेदा वाधवि धुरस्वरूपपित्यथः । ननूपगमापगमधमेवतो दृश्यस्य पंपकवश्ात्तदपिष्ठानस्याऽऽत्मनोऽपि विकारः किं न स्यादित्यत आह-असङ्खः इति । पञ्चप्रवन्निरटेपस्वरूपः । न ह्यसौ इ चित्सल्लत आत्मीयतेन कचि- दप्यभिमानाभावात्‌ । आसक्तेहेतोदृदयस्य च मिथ्पराभूतस्य परमाथैतयाऽ5- एस्कत्वासंभवात्‌ । न हि मरुपरीविकाजलेमरुमूमिरद्रीं क्रियत इति भावः ॥ ४५ ॥ एष नित्यो महिमा बराह्मणस्य न वर्धते कमणा नां कनीयान्‌ । तस्येव स्यात्पदवित्तं विदिता न छिप्यते कर्मणा पप्केन ॥ ४६ ॥ ८(तदेतदचाऽभ्युक्तम्‌*” इति श्रुत्या प्रनिपादिताथसंवादि स्ेनोदाहृतमृङ्पन्तरं संगरहाति--एष नित्य इति| स एष नेति नेत्यात्मतिश्रुर्याऽतद्रयाषत्तिमुखन यदात्पनः स्व्ररूप प्रतिपादितमेष एव ब्राह्मणस्य व्रञ्यविदो नित्यो महिमा । न्ये तु महिमानः कमेकृतत्वादनित्याः । अयं तु स्वरामाविकत्वाजित्य इत्यथः कुत इत्यत आह--न बधेत इति । पुण्यपापरूपेण द्विविधेन कमेणा दद्ध्यद- द्विलक्षणां विक्रियां न प्रामोति । विकारेतुसङ्घविरहस्य प्रतिपादितत्वात्‌ । अतो निर्विकारतस्वादेष एव नित्यो महिमित्यथः । तथा च तस्यैव परिन्लः पद- वित्स्यात्‌ । पञ्चते गम्यते ज्ञायत इति पदं स्वरूपं ॒टस्य पदस्य वेदिता भवेदि त्यथ; ¡ तद्रेदनस्य फटमाह--तं विदेत्वेति । तं नित्यमाहैमरूपमात्मानं साक्षात्कृत्य विद्रान्पापकरन कमणा न लिप्यत । अन्न -पापशष्देन पापवत्पुण्य- - ------ -------- -- ~ - - ~ ~_~_~_~~~~~~~-~-~~-~-~-~--~-~-~-~-~---~-न न ~~~ ~------------ १, ददा भ्रोत्रादै । २३. च. छ. शव देहैवा। ३६. त्‌ं रत्वा °| ्रहमशौ ° अ०१०] सूतसंहिता । ९४७ स्यापि ससारहतुतात्तदुभय वेवाक्षतम्‌ । अतः सपारदहेतुभूतेन पृण्रपापरूपेण द्रविधन कमणा रपो विदुषा वद्या नवत्त इत्यथः ॥ ४६ ॥ तस्माद्र्ज्ञानलाभाय विद्रा ठ्शान्ता दान्तः सत्यवादी भवेच । कर्मत्यागी सववेदान्तिद्धं विथाहैतुं संततं त्वायुषेयात्‌ ॥ ४७ ॥ तत्र विद्योत्पत्तो बहिरङ्कसाधनानि >दानुवचनादीनि प्राग्द्दितानि । अय ५ तस्पादवेविच्छान्तो दन्तः ` दत्यादिश्वुतिप्रतिपादितान्यन्तरङ्कसाधनानिं दश्चेयति- तस्मादति । यस्मादद्वितीयातमाविज्ञानस्येदटग्विधं फं तस्मात्ता भाय शान्त्या दिगुणयुक्तो भेत्‌ । तत्र शान्तो बह्ेन्धिरग्यापारादुपरतः । दान्तो मानसविषः तृष्णाभ्यो निषत्तः । सत्यव।दीति । एतच्च सत्यवदनं कृत्स्नयागा ङ्गोपटक्षणम्‌ । कमत्यागीति श्रुतिगतापरतपदस्य अयाख्यानम्‌ । छाकान्तरसा धनानि विद्यायां विरोधीनि यानि कमाणे तत्प्ागी भूत्वेतयथेः। सवरेवेदान्तसि द्वपत । श्रतव्या मन्तव्य इत्यादवदान्तपरातपादते श्रवणमननादक व्रा हेतुं निरन्तरमुपगच्छदित्यथेः ॥ ४० ;, तरिपुण्ड्मुद्टनमास्तिकोत्माः सदाऽऽचरेच्छकरवेदने रतः रिवादिशब्दं च जपद्विशेषतः प्रपृजयेद्धकतिपुरःसर हरम्‌ ॥ ४८ ॥ तथा जाब(रोपनिषदादिषु प्रतिपादितं जिपुण्ड्धारणादिकमपि चिर्वभातिक- रत्वेन परविदयोत्पत्तावन्तरङ्गसाधनमित्याह-- तरिपण्ड्मिति ॥ ४८ ॥ (= ए [9 साधनैः सकटेः सहितः सुरा वेदनेन समस्तमिदं जगत्‌ । देवहूपतयेव तु निश्रितं वेद्‌ हस्ततरस्थिताबिल्ववत ॥ ४९ ॥ साधने; सकछेरिस्यादि । बेदानुवचनादिभेः शान्तिदान्त्यादिभेः श्रबणम. १व. अतस्तस्माः। २. योगोप। ३ व. `वप्रातिपर्‌* । ४ इ. च. तू । वद्र । ९४८ तात्प्दीपिकासमेता-- [ ४ यज्ञवैमवखण्डोपारेमागे- ननादिमिशरेस्यैः । हृस्ततषटेति । हस्तरेलस्थितविरफरवत्सवेस्य दृश्यजा- तस्य प्रक्षिवस्वरूपघमापरोक्ष्येण यो बेद जानाति ॥ ४९॥ ननं पाप्मा तरति बह्मनिं सर्वं पापं तरति प्रातं च । ननं पाप्मा तपति ब्रह्मनिष्ठ स्वे पापं तपति प्रारूतं च ॥ ५० ॥ तस्य किं भवतीत्येतत्मतिपाद यति- नैनमिति । एवं सम्यम्ानिनं पाप्मा पुण्यपापलक्षणो न तरति नातिक्रामति स एव ब्रह्मविद्धवपरम्परोपभोग्यफठं तत्सवं पण्यपापमतिक्रामति । तथा यनचचान्यत्म्ाढृतं मायामयं कायजातमास्त तत्सवमतिक्रामति । एय हि श्रूयते-- “एतमु हेकते न तरत्‌ इत्यतः पापमकरव- मित्यतः कस्याणमकरवमित्युमे उ हैवेष एते तरति नैनं कृताढरते तपतः इति । तत्र च ृताढरृतयारुभय।रपि पुण्यपापयोस्तरणी यत्वमतापकतव च परति- पादितम्‌ । अतोऽत्रापि पापग्रहणमुभयोरूपलक्षणायं द्रष्टव्यम्‌ । नेनं पाप्मा तरतीति श्रुतिं व्यास्याय ननं पाप्मा तपतीत्यतापकत्वपरतिपादिकां श्रुतिमपि संग्रहाति- नैनमिति । कृताहृतलक्षणः पुण्यपापरूपः पासनं ब्रह्मविदं न तपाति । ब्रह्मविदेवाऽऽत्मज्ञानाभ्रिना सर्वं निदेहाति । कृताटृतयोः पुण्यपपयो- रतापकत्वं ते।्तरौयरऽप्याज्नातम्‌-““एत९ ह वाव न तपति किमहं साधु नक्र- रवं किमहं पापमकरवम्‌ " इति । तथा गीतास्वात्मङ्गानस्य कृत्लपापनिदोहकत्षं भगवताऽ्प्यक्तम्‌- क ज ८“यथेधांसि समिद्धोऽभ्निभस्पसास्छुरूतेऽसन । ज्ञानानि; सबेकपीणि भस्मसात्कुरुते तथ,” ॥ इति ॥ ५० ॥ इत्थं बह्म स्वात्मभूतं स्वके।यम्‌ ्रद्धापूरवं देहमेतं विदित्वा । अथ सरव क्षेत्रजातं समस्तं दयादस्मे देरिङेन्दाय मत्यः ॥ ५१ ॥ ` ८ सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति ? इति श्रुत्या ५ --------- क. "तले स॒स्थि° , नषणे० अ० १०] सूतसंहिता । ९४९ स्वात्मसहितं सेस ब्रह्मो पदेश्कारेणे गुर देयमिति मरतिपादिवं तदप्याह- इत्थमिति ॥ ५१.॥ यश्वाऽऽतृणस्यवितथेन कर्णा- वदुःखं कुवंन्नमृतं सेपरयच्छन्‌ । तं वियातिपतरं मातरं च तस्मे न दुदयव्छतमस्य जानन्‌ ॥ ५२॥ तथाविधस्य गुरोमोतापितुरूपत्वेन सवेदा द्रोहे न कायं इत्यस्याथंस्य प्रति- पादकं यास्कददाषहतमाप मन्त्र स्वय द्शयति- य इत । आकतथन परमाथ देशेन यो गुरः कणांवातृणस्याविध्यति। कि कृवनदुःखं दुःखमकुषेन्‌ । लोकिकं हि कणभेदनं दुःखहेतुभंवाति । न केवलं दुःखाकरणमात्रमू । अपि तहमृतमन श्वरमात्मस्वरूपं संप्रयच्छन्‌ । स्वसरूपभूतोऽप्यात्मा प्राग्ञ नावृतसेन नष्टमाय आसत्पुनगुरोरप इन कण्ठगतचाम्राकरवत्पुनटग्यमाना भवत।त्यामप्रायः। तममृतत्वस्य भ्रदतार्‌ गुरुमेव मरतापितृबद्धया जानीयात्‌ । स्मयते हि--“ हि विश्ातस्तं जनयति तच्च जन्प शरीरमेव मातापितरो जनयतः" इति । अतः कारणादस्य गुरोः स्बन्धि कृतममृतत्वसाधनब्रह्म ज्ञानो पदेशरूपं कमं जानन्द्रृतङ्गतया तस्म कदाचदपि द्राहदा न कयः ॥ ५२॥ स्वदाशकस्यव्‌ रर्‌[राच्‌न्तन्‌ भवेदनन्तस्य शिवस्य चिन्तनम्‌ । सवदेशिकस्येव तु पूजनं तथा दनन्तस्य शिवस्य पूजनम्‌ ॥ ५३ ॥ स्वदेशिकस्येव तु नामकीतनं शिवादिशब्दस्य तु कीतेनं भवेत्‌ । स्वदेशिकस्ये ! तु बाधनं तथा भवेदनन्तस्य शिवस्य बौधनम्‌ ॥ ५४ ॥ १ घ, “दुचिन्त्यस्य । २ व, साधनम्‌ । ९८० तात्पयदीपिकासमेता-- [ ४ यङ्ैभवखण्डोपरिमगे- तस्मा्िदान्सवमेतद्विहाय श्रद्धायुक्तः सद्गुरुं सत्यनिष्ठम्‌ । वियाकोशं वेदवेदान्तनिषठ गच्छेजनित्यं सत्यधमांदियुक्तः ॥ ५.५ ॥ इमं मन्त्रां प्रपञ्चयति-- स्वदे क्षिकस्येत्यादिना ॥ ३ ॥ ५४ ॥ ५५ ॥ वक्तव्यं सकलं मथा पररपायुक्तेन सकीतितं केतेव्यं सकलं सुरा न हि मुनेबरह्मातनिषस्य तु । स्मतैग्यं सकलं तथा न हि सदा त्रस्ेव सच्चित्सुखं संपु सततोदितं समरसं शश्वत्स्वयं भासते ॥ ५६ ॥ इति श्रीस्छन्दपुराणे सूतसंहितायां चतुथ॑स्य यज्ञपवखण्डस्या- परिकागे ब्रह्मगीतासुपनिषत्सु बहदारण्व्यार्याकथनं नाम दशमोऽध्यायः ॥ १.० ॥ समरसपखण्डेकरसम्‌ ॥ ५६ ॥ इति सूतसंहितातात्पय॑दीपिक्ायां चतुधस्य यज्ञ्ेभव्रखण्स्यो- परिभगि ब्रह्मगीतासूपनिषर्सु बहदारण्यन्पारुयाकथने दशमोऽध्यायः ॥ १०॥ अयेकादशोऽध्यायः । ब्ह्मोवाच- अस्ति तचं परं साक्षाददुदर। गूढमुत्तमम्‌ । अनुप्रविष्टं सवत्र गुहायां निदितं परम्‌ ॥ १॥ एव बृद्दारण्यकरपानषद्‌ा ब्रह्माटसक्यप्स्त्‌ व्याख्याय गतस्रामान्य दश्च यतु कठरल्टयपानषदाऽप्यदपय प्रातपादयतुपयपध्याय आरभ्यत अस्त तच्छमिति । तत्र च तं दुदेमित्यतः भाक्तनस्य मन्त्रसंद्‌भ॑स्याऽऽरूयायिकारूप- त्वेन विच्यास्तुत्यथेत्वारपरित्यज्य विध्रास्वरूपोपयोगिनस्तं दर्दशेमित्यादिका ब्रह्मणी ० अ० ११ ] सूतसंहिता | ९५४ एव मन्ता; स्वररूपतोऽथतश्च स गृ्यन्त । यत्र समानः पाठस्तज्न न पृथक्‌- श्रतिरूदाहतंव्या । यत्र तु पाठे तरि्ेषस्तत्र मुभतां श्रुतिमप्युदाहरामः । तद्‌- यमथेः । दुदेशे दुःखेन दशनीयमतिमूक्मतवाञज्ञातुमशक्यम्‌ । गदं गहनं स्थान- मनुपविष्टम्‌ । प्रादृतविपयज्ञानेः स्छन्नमित्य4: । गुहायां बुद्धां निरत स्थितम्‌ । विकारजातेभ्यः परमीदगिविधमारमतस विद्यते ॥ १॥ तद्विदिवा महाधीरो हषशोकौ जहाति च। धममोदि^यः परं तत्तु शूताद्धग्याच्च सत्तमाः ॥ २॥ तद्िदिखा साक्षात्कृस्योत्कषापकषकृतौ हषशोकौ विद्राज्लहाि । ेयस्याऽऽ स्मतस्वस्य निरतिश्चयत्वेन हर्षश्चोककारणयोरुत्कषीपकषयोस्तन्नासंमवादि- त्यथ; | अन्यत्र धमीदितिमन्त्रस्यार्थं संगरृह्णाति--धमीदिभ्य इति । आदिक्ष- ब्रेन श्ुतयुक्ताधमादिसंग्रहः । धमोच्छाञ्खीयधमानुष्ठानात्परं पृथग्भूतं तथाऽध मोद विहिताचरणरूपःत्पापात्परम्‌ । पण्यपापसस्पशेरहितमित्यथेः । भूताद्भूत- कालावच्छिन्नाद्भ्याद्धविष्यकाटावच्छिन्नातरम्‌ । नित्यं बतेमानापिति यावत्‌ ॥ यदामनन्ति वेदाश्च तर्पाि परमं पदम्‌ । बरह्मचर्यं यदिच्छन्तश्वरन्ति शिव एव सः ॥ ३॥ हष्टग्बिधं यत्तं सर्गे बेदाः प्रतिपादयन्ति । सबा च तपा । पदं पद- नीयं यद्स्तु वदन्ति यत्पाप्त्यथानि भवन्तीत्यथंः । तथा यत्तत्त्वं परा्ुमिच्छन्तो गुरुकुखवासादिलक्षणमन्यदपि ब्रह्मचयं चरन्ति पुपक्षवः स ताद्क्ोऽथः शिब च॥३॥ एतद्धयेवाक्षरं बह्म एतद्धयेवाक्षरं परम्‌ । एतद्ध्येवाक्षरं ज्ञालवा यो यदिच्छति तस्य तत्‌ ॥ ¢॥ एतद्धयेवाक्षरमित्यादिकम्‌ “तत्ते पदं संग्रहेण त्रवीम्पोभित्येतद्‌"' इति श्रुतौ यस्मणवात्मकमक्षरमान्नात तदेधैतच्छब्देन परामृश्यते । एतदेव प्रणवात्मक- पक्षरं हिरण्यगमादिषटक्षणमपरं ब्रह्म । तथतदेवा्षरं निरस्तसमस्तोपाधिकं सधिदानन्दैकररसं परं ब्रह्म । प्रणवस्य तदुमयपरतीकत्वात्तादातम्यण्यपदेश्षः । अत एतदेषाक्षरमपरं ब्रह्मात्मनोपास्यं विज्ञातव्य पर ब्रह्य च सवाधिकारानुर- "= ~ ~ = -~ कन) ११, इ, €, ध, प्देव त०२ वघ श्येवा। ९५२ तातपर्यदीपिकासमेता- ¦ ¢ यज्ञवैमवखण्डोपारेमागे- वेण ज्ञात्वा यो यदिच्छति ज्ञातव्यं परं ब्रह्म प्राप्तव्यमपरं ब्रह्म वा तस्य तद्धवति ॥ ४ ॥ एतद।टम्बनं भरेष्ठमेतदालम्बनं परम्‌ । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ५॥ अत॒एव॒तत्परापरब्रह्मभाप्युपायत्वाद्रह्मभाप्त्यालम्बनानां पध्ये शष्ट भरशास्ततमम्‌ । अते एतदेवाऽऽरम्बनं परं ब्रह्मत्रिषयत्वात्‌ । अतः परापरव्र- ह्यातमनेतलमणवात्मकमालम्बनं ज्ञात्वाऽपरब्रह्मज्ञानादचिरादिपार्मण ब्रह्मलोकं ्ाप्यात्र पीयते | तेन तु प्रणवेन परं ब्रह्म जानन्‌ । लोक्यत इति रोको ब्रह्मेव लोको ब्रह्मलोकः । हादाकाशमध्यस्थिते रोकनीये परस्मिन्त्रहमण्येकी- भूतः सन्महीयते ॥ ५ ॥ नं जायते प्रियते वा विपि. नायं कुतधिन्न बभरूव कश्चित्‌ । अजां नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ ६ ॥ अथ तेन प्रणवन ज्ञातव्यं परं ब्रह्म स्वरू९तो निर्दिश्षति-न जायत इति । जननमरशयोराद्यन्तमावविकारयोरात्मनि प्रतिषेधात्तन्मध्यवतिना विकारा अपि तत्र न सन्तीर्त्यथांत्मतिपादितं भवति । स॒ च सवैविक्रियारहित आसा विपशन्भषावी । अपरिटु्तपन्नास्वामाव्यात्‌ । किच नायपार्मा इतधित्कारणा- न्तरादुदेतवदुत्पश्चते तथाविधस्य वस्त्वन्तरस्यैव्ाभावाद्‌ । ननु वियदादिकं वस्तु विद्यत इति तत्राऽऽह--न बभूवेति । तस्मादात्मनः कशिदथोन्तरभरतः पदाथ न बभूव नोत्पन्नः । “आत्मन आकाशः समृतः" इत्याच्रा भरुतिस्तु मायावज्ाद्देतपरपश्चस्याद्वितीये ब्रह्मण्यध्यासप्रतिपादनपरा । तस्मात्कारणान्त- राभावादयमात्माऽजो जनिर हितः । अत एव नित्यो ध्रः । श्ाश्वतोऽपक्तयव- जितः । पुराणः पुत्ैकःेऽपि नवः । निरबयवलेन तदुपचयापचययोरभावा- त्सवेदैकरूप एवेत्यथः । एवंबिध आत्मा स्वाधिष्ठिते शरीरे शख्रादिभिहन्यमा- नेऽपि न हन्यते न दस्यते ॥ ६ ॥ १७, ०त एपेत | २व. १ परत्र |च, क्ष, प्राण्य १०।४स्ञ, प्ल्यर्धः प्रटिफ दिति भः। ५३. शक्ञानघा°। महागौर अ ११} सुतसंहिता । ९५३ य एनं बेत्ति हन्तारं यश्चैनं मन्यते हतम्‌ । ताबुक्तो न षिजानीतो नायं हन्ति न हन्यते ॥ ७ ॥ ननु लोके कशिसयतमान आत्माऽन्यस्याऽऽत्मनो हन्ता इश्यते । अतस्ता- वात्मनो हन्तहन्तष्यरूपेण सबेजनसंमतावित्यत आह- य एनापति । एन. मुं्विषमात्मानं हन्तारं सो वेत्त्ययमस्य हन्तेति जानाति यशनमास्मानं हतं हननक्रियाभ्यातं मन्यते ताब॒भो नैव जानीतः । यतो नायमात्मा हन्ति न चासौ ह्यते । निदिकारस्याऽऽत्मनः क्रि याभयत्वतद्विषयत्वयोर सभवादित्यथैः ॥७॥ अणेरणीयान्महता महीया नात्माऽस्य नन्तोनिंहिती गुहायाम्‌ । तमक्रतुः पश्यति षतिशोको धातुपरसादान्महिमानमस्य ॥.८ ॥ अणोरणीयानित्यादि । अणोररपपरिमाणादद्रव्यादप्यणी यानतिकशयेनाणुः । तथाः महतो मशत्परिम!णादपि महीयान्महत्तरः । अणुमहद्रा यदस्ति राके वस्तु तस्सबेमनेनेषः कारणभूतेनाऽऽत्मना छन्धसन्तां भवतीति तदुभयव्यापकत्वा- दात्बनोऽणीयसत्वादिष्यपदेक्षः । स आत्माऽस्य जन्ताजेनिमता ब्रह्मादिस्तम्बा- न्तस्य भाणिजातस्व गुहायां हृदये निहितः । आत्मभावेनाबस्थित इत्यथः । तं तथा्रचमात्मानमक्रतुरकामो दृष्टा विषये वितृष्णः पुरुषः पश्यति साक्षा. त्करोति । धातुपरसादन्मन आदीनि करणानि शररधारणाद्धातब उच्यन्ते तेषां धातूनां प्रसादाद्विषयोपमोगजनितकाटुष्यविरहादस्य च प्रत्यगात्मनो महिमानमनवबच्छिमबह्मरूकत्वलक्षणं यद्‌।55परोक्ष्येण जानाति तद। वीतशोक; संसारबन्धविमुक्तो भवतीत्यथः ॥ ८ ॥ दुरं जति च[ऽऽसीनः शयाना माति स्वेतः । कस्तं साक्षान्महादेवं मदन्यो ज्ञातुमहति ॥ ९ ॥ दूरं ब्रजतीत्यादि । आसनोऽबस्थितोऽचल एव सन्दूरं व्रजति । तथां क्कानः सन्सतरेतो याति मचख्छति । सवेगते प्रत्यगात्मन्यासनघ्रजनश्षयनाद्‌। न परस्परविरुद्धं नामध्यस्तत्वाद्यगपत्तत्मतिभासो न विरुध्यत इत्यथः । सच विश्द्धधभयोगः परिच्छिन्नस्य न संभवतीत्यपरिच्छिभ्नोऽयमात्मा महादेवः । ~~ ---~-~--~ १ .&. थना । १९० ९५४ तात्पयैदीपिकासमेता-- [ ४ यज्ञवैमवलण्डोपारमागे- एतेन श्रतिगतं मदामद्मिति पदमुक्तायं भवति । तं महादेवं परतोऽन्यः कोवा साक्षाद यप्रहमस्मीति जञातुम तीति नचिकेतसं परति मृत्युवाक्यम्‌ ॥ ९॥ अशरीरं शरीरेषु द्यनवस्थेष्वस्थितम्‌ । महन्तं विभुमात्मानं मत्वा धीरो न शेचति॥१०॥ अभरीरमिति । स्वेन स्वरूपेण शरीररहितमाकाश्चकरपम्‌ । अनवस्थेऽ१व- स्थानरहितेष्वनिस्येषु देव पित॒मनष्यादीनां श्रीरेष्वात्मभावेनावस्थितं सयं नित्य महान्तम्‌ । आकाक्ादिवदस्य महत्वमापेक्षिक मा भूदिति विरिनष्टि-विञु- मिति । विभुं व्यापिनमपरिच्छिन्नमात्मानं सवेभांणिष्वहामिति प्रत्पक्त्वना्ल- ख्यमान मत्वा मननेन निश्चत्य पुनः ससारथाक न प्राम्नाति॥ १०॥ नायमात्मा प्रवचनेन क्यो न मेधया न बहूना श्रुतेन । यमेवेष वृणुते तेन कय- स्तस्थेष अत्मा. वितवृणते तन्‌ स्वाम्‌ ॥* ३१ ॥ नायमात्मेति । अयमात्मा भरवचनेनानेकवेदाध्ययनेनः न कभ्यो छब्धु परशक्यः | नापि पधया प्रन्थधारणश्चक्त्या च । न बहुावधनानात्मक्नाल्चन्रव- णन । केन तद्येपायेनास्त।ं छभ्य इति । उच्यते । यमेव स्वात्मानमेष साधको ठहेणते प्रथयत तनव साधकनायमात्मा छञ्य उपन्यन्यः । तस्य च साधक स्येष अत्मा स्वां तन्‌ निरस्तसपस्तापाधेकं स्वकीय रूप वषणते प्रकाञ्च याते ॥ ११॥ नाविरतो दुश्वरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञनेनेनमाप्नुपात्‌ ॥ १२ ॥ नाविरत इति । दु्रितात्पपाचरणादमिरतोऽनुपरतः । एनगुदीरितमा- त्मानं न प्राप्नुयात्‌ । नाप्यश्ान्त इन्द्ियखटयादनुपरतः । तथाऽसमाहिति- त्तका ग्रयरहितोऽप्येनं प्राप्तुं न शक्रोति । तथाऽन्ान्तमानसः । अज्ञान्तमनग्या्ततं विषयेभ्यो मानसं यस्य सोऽपि ननं प्रप्नोति । यस्तु दुश्वरिताद्विरत इन्दि यलारयाच क्लान्तः समाहितचित्त उपश्ञान्तमानसश्च स एमनमात्मानं गरुत्ा" सकरेतेन प्रज्ञानेन प्रषषटेन निर्विविकित्सापरोक्षङ्गानेन मरामोतीत्यथः ॥ १२ ॥ श~ --------------~----र १. धन ना | ्रहमगी ? अ०११] सूतसंहिता । ९५५ यस्य ब्रह्म चक्षघ्नं च उभे भवत ओदनः | इत्यं वेद्‌ देषो वा मनष्योऽन्यश्च यत्र सः ॥१३॥ यस्य ब्र्मेति । यस्याऽऽत्मनां ब्रह्म क्षच्चं॑चाभे अप्योद्‌नोऽशनं भवतः । उपलक्षणमेतत्‌ । ब्रह्मक्षन्न्युपलक्षितं सव॑ जगदुपसंहियमाणं स्स्य परमा- त्मन इदमोदनस्थानीयं भवति । सवेहरो मृत्युश्चोपदंशस्थानीयः । श्रूयते हि- मयु यस्योपसेचनमिति । स च परमात्मा यन्न वतेते तर्स्वरूपमित्थमेव॑मकार- विष्िषटपिति देवमनष्यादीनां मध्ये को नाम जानं।यात्‌ ॥ १३॥ कतं पिबन्तो सुरतस्य लोके ड क~ चर षै 9 गुहां प्रविष्टो परमे पराध । छायातपौ ब्रह्मविदो वदन्ति [५ + 9@ ॐ न्ट. शरीरणच्छंकरसंक्ितो तो ॥ १४ ॥ उक्तमर्थं रथरूपकलपनया प्रप्तपाप्तम्यभावेन विश्चदयितुं जीवेश्वरयोरोपाधिकं छोकसिद्धं मेदमनुवदति “ ऋतं पिबन्तौ ` इति मन्न्रस्तस्याभिमायमाविष्कर्त तं पठति-- ऋतं पिबन्ताविति । सुकृतस्य स्वयंृतस्य स्वात्मना निवौरतितस्य फमणः फल मूते लोके छोक्यमारेऽस्मिञ्जशरीरे गृहं सच्वपरिणामरूपां बुद्धि भविष्टौ । बाह्मभताकाशपिक्षया हाद।काज्ञं परमं तच्च परब्रह्मोपलब्ध्यधिकर्‌- णत्वात्पराधेमत्कृष्टं स्थानं तत्र प्रथिष्टौ । हादांकाज्ावसिथतबुद्धिसस्वान्तर्मता- वित्यथः । तौ च जीवपरमात्मानाष्टतं सत्यमवश्य॑भावि कमफलं पिबन्तौ भुञ्जानौ 1 तत्र जीव एव कमेफलभोक्ता न तु परमात्मा « अनश्नन्नन्यो अमि- चाकशीति ?' इति श्तेः । अतोऽत्र च्छत्रिन्यायेन पिबदपिवत्समुदाये पिष॑च्छ. ब्दुमयोगः | तौ च च्छायातपवत्परस्परमिटक्षणी संसारित्वासंसारलरमेदेन ब्रह्मविदः प्रतिपादयन्ति । ये च पञ्चभ्यः पञ्चभ्रिविच्यायुक्ताः। जिवारं नाचि- केरोऽप्निश्चितो चस्ते त्रिणाचिकेताः । एतेऽप्येवमेवाऽऽत्मानों प्रतिपादयन्ति । अस्य च मन्त्रस्य जीवपरमात्मपरत्वं भगवता व्यासेनापि सूत्रितमू्‌-“ गुहां पविष्टवात्मानां हि तदशनाद्‌ ' इपि ॥ १४॥ शुरीरभुत्कमफलं भुङ्क्ते योजयिता शिवः । न प्रतीतितो षिरुद्धो तों भेदस्सोपापिकस्तयोः ॥ १५॥ ^ _ ~© १. च. छ. षह्वि ।९ड.च, छ.क, ण ययः | ९५६ तात्प्दीपिकासमेता-- [ 9 यङ्यैमवखण्डोपरिमाये- न चानयोर्भदो षास्तब इत्यक्त परत्वं मन्त्रस्य दशं यि-कषरीरमदिति । तयोर्जविश्वरयोमेदस्तवौपाधिकः । तदुपाध्योमायाबिधयेरभेद्‌ एवापरेच्छिके बरह्मण्यदशरावस्थमेदशवनद्रबिम्ब इव प्रतीयते । अतः प्रातीतिक एवानयोरभेदो नं वास्तव इत्यथैः ॥ १५॥ आत्मानं रथिनं विधाच्छरीरं रथमेव तु । बुद्धि तु सारथिं वियान्मनः पर्रहमेव च ॥ १६ ॥ तत्राविद्योपाभिकृतो यो जीवस्तस्यात्रिध्या संसारगमनं विधया मरोक्ञममर चोभयं रथरूपकरपनया प्रतिषादयति-- आत्मानमिति । कमेफलोपभोक्तारं संसारिणमात्मानं रथिनं रथस्वाभिनं जानीयात्‌ । तदधपिष्टितं श्नरीरं रथं जानी- यात्‌ । ताद्धे रथेऽैरिन्दियेराङ़ृष्यते । व्यवसायथरक्षणान्तःकरणपरिणामरूपां बुद्धि सारथिं विचात्‌ । बुद्धया हीन्दियादिकं प्येते । संकर्पादिशक्षणं मनस्त- तप्र रशनां जानीयात्‌ ॥ १६ ॥ इन्दियाणि हयान्विथाद्विषयानपि गोषवरान्‌ । आलमेन्दियमनोयुक्तं विबाद्ाक्तारमास्तिकाः ॥ १७ ॥ चक्षुरादीन्द्ियाण्वश्वाः । रूपादिविषयास्तत्संचरणपदेशाः। एवं श्ररीर(दीनां रथादिरूपत्वमात्मनस्तस्स्वामित्वं च करटिपतम्‌ । तत्र श्ररीरादिविषिष्टस्येब(ऽ5- त्मनो भोक्तृत्वं न चिन्पातररूपस्येति दश्चेयति--अत्मेन्दियेति । अत्मशनम्दः श्षरीरषाची । देदेन्दरियमनोभिः संयुक्तमेवाऽऽत्मानं भोक्तारं जानीयाद्‌ । तद्रहि तंशिन्माजैस्वरूपस्त्वभो क्ता ध्यायतीव लेरायतीव “ अनश्रभ्न्यो अभित्रक- शीतिः इति श्रुतेः ॥ १७॥ यस्तवविन्नानवान्मर््याऽयुक्तेन मनसषा सदा । तस्येन्दियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ १८ ॥ उक्तां रथक्टृकषिमुपजीव्याविवेकिन इन्द्रियपारवहयं विवेकिनः स्वार्धी्िन्दरियत्वं च प्रतिपादयति यस्त्विति । यस्तु मत्ये; संसायौत्माऽविह्ानवान्कायोका्- विवेक्वानरदितो भवति । तथाऽयुक्तेनापरतिगृहीतेना समाहितेन मन॑सा युक्ती भवति । तस्याङ्गानिनथष्षुःभोत्रादीद्धियाणगि दुष्टाश्ववदपरपानि वन्षीकतुमक्च- कयानि । दुर्निवारणं यानीति यात्रत्‌ ॥ १८ ॥ १च. अदू । नमी ° भ० ११] ` सूतसंहिता । ९५७ धस्तु विज्ञामवान्मर्त्या युक्तेन मनसा सदा । तस्येन्दियाणि वश्यानि सदश्वा. इव सारथेः ॥ १९ ॥ अस्तु पुनरुक्तदप्रीत्येन विवेक ज्ञानवान्युक्तेन समान. मनसा ब ङुक्गी भबति तस्य विवेकिन इन्द्रियाणि स्ववशानि दान्त।्ववत्मवतेयितरुं निवतेभितु च शक्यानीतयथः ॥ १९ ॥ | यस्तवविज्ानवान्मर्त्यो हमनस्कः सदाऽशुषिः । न स तत्पदमाभरोति संसारं चाधिगच्छति ॥ २२४॥ एतौ चोमौ करमेण संसारमोक्षयोरधिकारिणावित्याह--य स्त्विति । यस्त्व- बिह्ठानवान्मागुक्तः । अगृहीतमनस्कथ । अत एवाशुचिरञुद्धः कामवक्षीकृतत्वेना- कार्येऽपि प्रवतेनात्सोऽहनस्ततरागुक्तं॑ष्दं पदनीयमक्षराख्यं भणद्भरतीकं परं ब्रह्म न प्राभनोति। न केवलं तद्पा्निमान्नं भ्र्युतानयथं जन्ममरणादिरशक्षणं संसारे प्राप्रोति ॥ २० ॥ यस्तु विज्ञानवान्मत्यंः समनस्कः सदा शुचिः । स॒ तु तत्पदमाभोति यस्माद्धयो न जायते ॥ २१ ॥ यस्तु चदिपरीतो विवे विश्नानवान्समाहितमनस्कोऽत एवं सदा संथदी छ्षिः शुद्ध मवति । स तु तमागुक्तं पदनीयं ब्रह्म भामति । क्स्य विशिनष्टि यस्मादिति । यस्मादाप्तात्पदादच्युतः.स भयः सुनने नायते संखाः- स्मण्डरं न प्रदिक्षति ताष्टकमपुनरावृ्तिरक्षणं ब्रह्मस्वरूपं पाप्नोहीत्यषः॥११४ विज्ञाचसारथियस्तु मनःपरग्रहषान्नरः। सोऽध्वनः पारमाभोति तद्विष्णोः प्रमं पदम्‌ ॥ २२ ॥ पुनस्तरप़दं बिरिनष्टि- विह्वानेति । निश्चय रूपात्मानात्ममितिकषुरिर्बिह्ञः- जघ । सकरपदिकल्पास्मकं मनः । तथाच विह्नानरूपसारथिना नी ग्रमानः अर. हितपनस्थः् सन्स विद्रानध्वनः ससारगतेः पारमन्तं प्रामरोति । स्वस्वषप्रयः अारम्यज्ञानेन संसारबन्धाद्विपुच्यते । तच्च पारं विष्णोन्योपनशीलश्य अहयः रमे प्रु पद पदनीयं पराप्तव्यं सश्विदानन्देकरसं स्वरूपमिति याक्त्‌ ॥२६॥ पदं यत्परमं विष्णोस्तदेवाखिलदेहिनाम्‌ । पदं परममद्वैतं स शिवः साम्बरिग्रहः ॥ २३॥ ९५८ तातपयदीपिकासमेता-- [ ४ यज्ञवैभवसण्दोपरिमागे- तद्विष्णोः परमं पदमिति श्रुतिवाक्यं स्वयं व्याकरोति-पदं यदिति । “यत्र नान्यत्पक्षति नान्यच्छृणोति ' इत्येव तिपुटीहीनं यद्द्वितीयं तच्छं तदेवा- खिर्देहिनां देबमनुष्यादीनां सर्वषां परमं पदं निरतिश्चयानन्दरूपतया सर भिलपितत्वादीषटमिधं परमं पदमेव टीरुयाऽधेनारीन्वरवरिग्रहः रिषः संपन्नः ॥ २३॥ रुढविष्ण॒पजेशानामन्येषामपि देहिनाम्‌ । करते साम्बं महादेवं किं भवेत्परमं पदम्‌ ॥ २४ ॥ एतदेव सथिदानन्दैकरसं परशिवस्वरूपं रुद्रविष्ण्वादीनां गुणमूर्तीनामन्ये- षामिन्द्रादीनां च प्रम पदं भवतीत्यथः॥ २४॥ | इन्द्िये$यः परा य्था अथणयश्च परं मनः। मनसस्तु परा बुद्धिवद्धरात्मा महान्परः ॥ २५ ॥ महतः परमव्यक्तमव्यक्तासुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥२५॥ इन्द्रियादीनाभरुत्तरोत्तरं स्ष्मत्वव्यापक्रत्वपत्यक्त्वतारतम्यक्रमेण पदनीयस्य परशिवस्वरूपस्य निरतिशयं सृक्ष्मत्वादिकं भरतिपादयति--इद्ियेभ्य इत्या- दिनाः । भूतकायोणि तावदिद्दियाणि स्थुषानि च यर्थः शब्दादिषिषयेः सवात्ममकाशनायाऽऽरब्धानि तेऽया इन्ियेभ्य स्वकारयेम्यः; पररा; सूक्ष्मा महान्तश्च । तेभ्योऽप्यर्येभ्यश्च मनःशब्दवाच्यं मनस आरम्भकं भूतसृक्ष्पं परम्‌ । तस्मान्मनसोऽपि परा मृक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः-। अध्यवसा- याध्या(्रा)रम्भकं मुतमर्षमं बुद्धिशब्दवाच्यम्‌ । तस्या अपि बुद्धेमहानात्मा पर, तत्समष्टिरूपा दैरण्यगभां बद्धिमेहानात्मेत्युच्यते । सा सवासां बुीनां कार णत्वत्सृक्ष्मतरा व्यापिनी प्रस्यग्मूता च । तस्मादपि महतः परं सृकष्मतरं भत्य- ग्ूतं सवेमहत्तरं चाव्यक्तमग्याकृतं नामरूपात्मकं (कस्य) सवेरय नगतो बी नभूतं मायाम्रढृत्या्यपरपयायं त्म्‌ । तस्पादष्यग्यक्तात्परः सुक्ष्मतरः सवकारण मूतः भर्यगात्मा । अत प्व परुषः सवस्य कायभपश्चस्य स्वस्वरूपेण पूरयिता यद्रा सवोसु पै शेत इति पुरुषः । सवीन्तरत्वात्‌ । ततोऽन्यस्य सूक्ष्मस्य मसङ्गं निवारयश्नाह-पुरूषादिति । पुरुषात्सवोन्तराचिद्धनस्वरूपासत्यगारमनः प्रं किंचिदपि वस्तु नास्त्येव । सृ्ष्मत्वमहच्वभत्य गात्मत्वानां तनैव प्रिसमापनात्‌। सव १. च. स्वरु । २. च्‌रक्ष. नरू | वर्छगी° अ० ११] सुतसंहिता । ५५९ परा कष्टा पयेवसानभूमिः । सेव गन्तृणा संसारिणां परा भ्रष्टो भतिरेन्तस्य भाव्यं वस्तु । अन्यास्तु गतयः पुनरावृत्तिमरवादपराः । उक्तबिधा तु गतिः पुनरावृत्तिरादित्येन परा । उत एव भगवतोक्तमू-““यद्वत्वा न निवतेन्ते तद्धाम परमं म्रः” इति । एषा च प्रत्यगात्मत्वेन भरघ्रमात्निरूपत्वाज्ज्ञानमात्रमाप्या | अतो गत्यन्तरवत्कियासाध्यत्वाद्निर्यस्वमस्य न शङ्कनीयपित्यथेः॥२५.२६॥ परुषो नाम सपूर्णः शिवः सत्यादिठक्षणः। ई इ न, (~ वेष साम्बमूतिधरो नान्यो रुदो विष्णुरजाऽपि वा ॥ २७॥ श्तिगतं पुरुषपदं स्वयं व्याकरोति-पुरूषो नामेति । त्िविधपारिच्छेद्‌- रहितः सतयज्ञानादिलक्षणः परशिव एव साक्षासपरुपशन्दामिषेयः । स ए टीरेया स्वस्यं शिवशक्तेरूपतामाविष्कतमधघंनारी्वरविग्रहो मवति । गुणमू- तेयो रद्रादयोऽपि न ततः पृथग्भूता इत्यथः ॥ २७ ॥ एष सर्वषु पूतेषु गृढात्मा न प्रकाशते । & [4 दश्यते खग््यया बुद्ध्या सूक्ष्मया सृक्ष्मद्रिक्गिः ॥ २८ ॥' एष स्ैष्विति । एष उदीरितरूपः पुरुषः सर्वेषु बह्मादिस्तम्बान्तेषु भते. स्वाव्रणाविद्यया गृहः संछन्नः ¦ आत्मत्वेनावस्थितऽपि मोहवशादेहेन्दरियादि- विविक्ततया न भरकास्षते । एवमपि सृक्ष्मदर्पिभिरिन्दियेभ्यः परा श्वथौ इत्युक्त- # ०९ @ , * ५ (६, ^ 0 * भक्ारेण निरतिश्यसषष्मात्मतच्च द्रष्टं शक्तेविदरदधिगुरशासंस्छतया म्िकाप्र- तयाऽत एव सूक्ष्मया बुद्धधा स पुरुषो दश्यते दरष्टुं शक्यत ॥ २८ ॥ यच्छेद ङमनसि भाज्ञस्तवच्छेञ्ज्ञान आत्मानि । ६1 महस्यात्मनि विज्ञानं तयच्छच्छान्त आत्मनि ॥ २९ ॥ तदशेनोपायमाई--यस्छेदिति । माङ्ञो विेकवाम्बाक्छब्दोपलक्षितं कृत्सं बाष्ठवेषयमिन्दरियजातं मनसि यच्छेन्नियच्छेदुपसंहरेत्‌ । -अत्र मनसौति सप्त म्यन्तं पठता यच्छेदराखनसीति श्रुतिपाठगतं दैष्यं छन्दुसमिति भ्याष्यातं भवति । उपसंहूतवबा्यक्ररणं तच्च मनो ज्ञाने मकाशस्वरूपे बुद्धध।रुय आत्म- ुपसंहरेत्‌ । निशवयङ्ञानरूपं तं च बुद्धास्मानं महत्यात्मनि ततमे कमते दिरण्यगभेपाधीं नियच्छेद्‌ । तच्च महदुस्माभिपं हैरण्यगभं बुद्धिस (त)च्वं शान्ते प्यस्तमिताशेषविश्ेषरूपे निर्विकारे सवान्तरे साक्षिचिन्भाभररूपे ११. प्रप्ताप्र २७. अ, स्य श्र ।२ स्न. भं यच्छेतश्डोः। ४ ष. क्ष, केकी व्किः। ९६५ तासयैदीपिकासमेता- { ¢ यज्ञभवलण्डोपारिभगे- रूष आत्मनि नियच्छेत्‌ । एवमिन्दरिपादिकं कारणपयंन्तं विलाप्य परिपूणैः च्वमकापधिवात्मानुसंधएनपरो भवेदित्यर्थः ॥ २९॥ अगेब्दमस्वरामरूपमव्यय तैथोऽरं नित्यमगन्धवश्च यत्‌ । अनायनन्तं महतः परं धूर्व निचाय्य तं मूत्युमृखास्ममुच्यते ॥ ३० ॥ | पृथिव्यादीनां भूतानेमुत्तरोत्तरमेकेकगुणन्य॒नत्वात्सुक्ष्मतारतम्यं दृष्ठं किमु वक्यं पभ्दादिसयेगुणरहितस्य निरतिक्षयं प्मवमिरर्थभिप्रसय तन्िदेधेन हेश्लवूपयुधलस्षयति--अधृब्देमिति । अरशब्दमित्याशक्तायेम्‌ । अन्धयमिति । शि शब्दाविंमदेयति सत्खष ग्ययधमेव्‌ । द वु परशिषखरूपं शन्दादिर हितत्वान्न व्योति न हीयत शत्यव्ययमननश्वरम्‌ । अरसपित्याप्यगुणरयं रंसस्व व्युदासः । अन्ययत्वादेष निस्यं यदीदटग्विधं तसम्‌ । अनादीति । आदिः कारणं तद्रहितम्‌ । अम्तः काय तद्रहितम्‌ । सकारणत्वं कायोत्मना परिणामभा- नित्यत्वक्रारणमिति तदुभयमनेन ग्यवत्येते । महतो महत्तच्ादृबुद्धधारूयात्परं विकैक्ष॑णं नित्यविङ्कपिर्वरूपमिति यावत्‌ । धरं हध्स्य नित्यं निर्विकारम्‌ । तपषनिधं ब्रह्मात्मानं निचाय्य निधित्य मृद्युखन्पृत्युगोचरादविधाकाम- कपीशर्षणारसंसारान्पुस्यते ॥ ३० ॥ पराचि खानि व्यतृणन्महेश- स्तस्मात्पराङ्पश्यति नाऽऽस्महपम्‌ । कथिद्धीरः प्रत्यगातमानमेक्ष- दादृत्तचक्षरमूतत्वमिच्छन्‌ ॥ ३१ ॥ ` नैनूक्ततरिध आमा कस्मास्सर्वेने इदयतं इति तत्र कारणमाह-प्राश्चीति । महेशो जंगत्सष्टा परमे्वर; खानि खमाकाशं तदुपलक्षितानि भ्रो्रादीनीद्धरि- याणि । पराभि परागश्चनस्वभावानि बाहकषम्द्‌।दिविषयम ङाशनाय भवतेमा- नानि बिैखानि खषा तानि अ्यतृणद्धिसितवान्‌। “ उदि दंसानादरयोः; » $ि धातुः .। यस्मादेवं तस्मातैरिन्द्रः पुरुषः पराङ्पह्यति षाहाभ्शष्टस्व- यनिषोपश्चभते. नाऽऽस्पस्वरू जानाति । एषमपि कश्चिह्पनर्धीरो धीमानयूतत्वं मोक्षमिच्छननाहलचकषुबाठविषयदोनसाधनं चशुःभोत्रादिकमि- १८२. जिदूनु । २१, शस्य द्युः। ३.स्ञ, शत्वादिविित्यं नह्मी° अ० १६] सूतसंहिता । ९६१ न्दरियमादत्तं स्वस्वविषयेभ्यो व्यावरतितं येन तथाविधो भूत्वा प्रत्यगात्मान- मुदीरितलक्षणमसंसायोत्मतच्छमेक्षत्पश्यति । “छन्दा लुङ्लङ्लिटः” इति वतमाने लङ्‌ ॥ ३१॥ | प्राञ्चः कामाननुथन्ि बाला मृत्योः पाशं तेऽपियान्ति स्वमोहात्‌ । अथ धीरा अभृतव्वं विदिता धरुवं तस्वं यान्ति कमेरसक्ताः ॥ २२ ॥ पराश्च इति । बाला अह्ना पतुष्याः कामान्कम्यमनाञ्शब्दादिबाह्मवि- षयाननुयन्त्यनुसरन्ति । ते कामिनो मृत्योरिद्याकापक्रपेसघुदा यस्य प्रसारितं पाश्जाटपपियन्त्यपिगच्छन्ति । तत्र कारणमाह--स्वेति । स्वस्याऽऽ त्मनो मोहो यदाबरणमह्नानं तद्रशादित्यथः । अपेत्युक्ततैपरस्ये । धीरा विवि फिनो जनाः परत्यगत्मस्वरूपावस्थानरक्षणममृततं विदित्वा साक्षच्छृत्य तेः कामरसक्ता असंबद्धा; सन्तो धुवं कूटस्थं नित्यं परमाथ॑मतं ब्रह्मात्मानं यान्ति प्राप्नुवन्ति ॥ ३२॥ येन रूपानरसन्गन्धाञ्शब्दान्सपर्शाश्च मेथुनान्‌ । एतेनेव विजानाति किमत्र परिशिष्यते ॥ ३३ ॥ तद्धिगमोपायमाह-- येनेति । येन विज्ञानेन बाह्यनरपादिविषयान्यैथु- नान्मिथुनसंबन्धान्सुख विशेषाश्च विजानाति विस्पष्टं जानाति । एतेनेध देहादि संघातावेलक्षणेन चिन्पात्रभकाशेनाऽऽत्मना तान्विजानाति । यो रूपादिसक- खप्रत्ययसाक्षी स एषाऽऽ्टमा न तु देहेन्द्रियादि संघातस्तस्य रूपादिमस्ेन घर- दिवदनात्मलवादिति भावः । अत्रासिम्टीके विज्ञेयं किं परिश्चेष्यते। सवमेव तु चिन्मात्ररूपेणाऽऽत्मन। तिङ्ञेयमेव भवति न चित्परिशिष्यत इत्यथः ॥ ३३ ॥ जाग्रत्स्वपरसुषृप्त्यारूपं पुरं पेन नपश्याते । महान्तं परमात्मानं मत्वा धीरो न शोचति ॥ ६४ ॥ तेश्य साक्ष्यात्मनः स्वरूपं विशेषेण प्रतिपादयति-- जाग्रदिति । जाद्‌" दिस्थानभ्रयं येन चिन्मात्ररूपेणाऽऽत्मनाऽनुगतेन पश्यति जानाति । महा- 7 अ व ---_______-~~~~~-~~----~- ११. ° देषदे°। २३. विजि" । २ ड» च. "मेतततु चि" । १९१ ९६२ तात्प्ैदीपिकासमेता-- [ ४ यज्ञमैमवखण्डोपारिमा+- न्तमित्याय्युक्तायेम्‌ । एतेन स्वप्नान्तं जागरितान्तं चोभौ येनासुपश्यतीति श्रुति- रवस्थात्रयापटक्षणाथा व्याख्याता ॥ ३४ ॥ जाग्रदादत्रय म्रस्तु वजानात चदत्मना | ततो भेदेन नेवास्ति पुरत्रयमिदं सदा ॥ ३५ ॥ अथ तस्याः श्रुतेस्तात्पयेमाह--जाग्रदादीति । चिदात्मना भास्यं जाग्रदादि- स्थानत्रयमितरदश्यवचिदरये तसिमन्नध्यस्तत्रात्ततो मेदेन नेव विद्यते ॥ ३५ ॥ चेतन्यमाजो भगवाभ्शव एव स्वयंपभः । पुरत्रयात्मना भाति न भाति च महाप्रपृः ॥ ३६ ॥ प्रत्रयाधिष्टानं यचचैतन्यमानं स॒ एव स्वय॑मकाशमानः परशचिवः परिच्छेद्‌- प्रतीतरोषाधिकत्वादतो महाप्रभः स्वतन्त्रः परशिव एव स्वमायाविरासेन कदा चित्पुरत्रयात्मना भाति । तच्छदृ्टेया तु तदात्मना नेव माति । कितु निर स्तसमस्तपाधकः स्वयमेव प्रकाशते ॥ ३६ ॥ इहामुत्र स्थतं तस्व सवकं न तताऽपरम्‌ । मृत्योः स मृ्युमाभोति योऽन्यं देवं प्रपश्यति ॥ ९७ ॥ यदान्नायते--““यदेवेह तदमुत्र यदमुत्र तदान्वह"” इति तदमिपरायमाह-- इहामुतरेति । इहास्मिन्कायकारणसंघतति यदवस्थितं सचिदानन्देकरसं तच्छं यच्चामत्र जगत्कारणे सव्ञे म॒ यात्मके अह्यण्यवरिथते तदुभयं सवेदेकं न तयो- दो विद्यते । िचिज्ज्ञत्वसषेज्गस्वादि भदप्रतिमासस्य मायात्रिद्योपाधिकृतत्वादि त्यथः । अत एवतरेयकतेत्तिरायकयाः समान्नातम्‌-- “ तग्राऽह सोऽसा योऽसौ सोऽम्‌ "' इति। “ सं यथायं पुरुषे यश्चासावादित्ये स एकः"? इति च । विपक्षे बाधक्रमाह-- परत्योरिति । यस्तु स्वात्मनः सक्राञा्ैवं धोतमानं परशिवमन्यं प्यति स मृत्योमेरणात्पनमेत्यं प्राप्नोति । जन्ममरणमरबाहूपतितो भवतात्यथः ॥ ३७॥ + अन्ते अथ्नियथेको भवनं प्रविष्टो रूपं रूपं प्रतिरूपो बपूव । एकस्तथा सकवूतान्तरासमा रपं रपं प्रतिरूपो बहिश्च ॥ ३८ ॥ १ न्न, चोभये। र्‌ ष, °यिकत्वात्सयर। १ घ, सर्वात्म° मगी° अ० ११1 ृतसंदिता । ९६३ वायुपंथको श्रवनं विष्टो ` रपं रूपं प्रतिरूपो बभूव । एकस्तथा सवेभ्रतान्तरातमा रपं रूपं प्रतिरूपो बहिश्च ॥ ३९ ॥ नु परस्माद्रहणः सवस्य जगता भदाञचुभ्रूयत एवत्याञ्चद्कय दृष्टान्तस्त्‌ तादाटस्य प्रतिपादयात-अआग्रययत्यादना । यथा खदयमाम्रः स्वयमक पव भवत्यास्मन्भ्ृतजातानात मूवरनपमय ठलक्रस्त वष्टः सन्ख्प सूप कष्टठादक सव दाष्वमद्‌ प्राप्य तेत्ततरातेरूपा बभूव । दाद्यसमानाकृातमवतत्यथं; । तथ क एव साखद्‌ानन्दस्पः पराश्चवः स्वभतान्तरात्मा सवषा भतानपमन्तरात्पा भत्वा तत्तदवं मचुष्यादद्श्रार्‌ भ्र।वश्य तत्ततप्रातेरूपा बभूव । तथा प्रप्वाद्ध क राप स्वन निरुपाधिकेनाविढृतरूपेणावतिष्टुते । वायुयथक्‌ इत्यन्राच्यव्‌ योज्यम्‌ ॥ ३८ ॥ ३९ ॥ . सूर्यो यथा सवंलकस्य चक्षु €^ भ ९ नं दिष्यते चाकषुषेवांह्यदोषैः । एकस्तथा सवभूतान्तराता न रिप्पतं लोकदुःखेन बह्व; ॥ ४०॥ एवमेकस्य व।55तमनस्त॒त्र तत्र प्रतिरूपत्वावस्थानेन तत्कृतसंसारदुःखानु भवोऽपि स्यादित्याशङ्क्य सदषान्तं निटेपतामाह-- सूर्यो यथेति। यथा सूयः सवेलोकस्य चक्ुराटोकेन चशषुरिन्दियस्योपकारं कुर्वश्क्षुभृतोऽप्यङ्ुच्यादिदश्ष नजनितेश्वक्षपेराध्यातिमवेवाहेः पापदोषश्च न लिप्यते न स्पृश्यते तथेक एव शिवः सवभृतान्तरात्मा सन्नपि वाह्स्तस्मात्सवेस्मादूतजाताद्वविक्तः संस्तदी- यदुःखेन न रिप्यते । अविद्यया ह्यातमरनः संसारमतीतिने च सा परमार्थोपाधां वित इत्यसत्ता संसारदुःखेन कथं परमाथगरुतस्याऽऽत्मनो रेपसंमव इत्यथः ॥ ४०॥ एको व सवकतान्तरातमा एकं रपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धौरा- स्तेषां सुखं -श्‌। श्वतं नेतरेषाम्‌ ॥ ४१ ॥ क ^) १ ङ. न सूपादिकि"।२क्ष, "प्रवृत्तेन । ~~~ -- - ~+ ९६४ तात्पर्यदीपिकासमेता - | ४ य्ञतैभवलण्डोपारेमागे- एको वक्षीति । एकः सवंमुख्यः। न चानेन सदशोऽधिको वा कथिदस्ति । वक्ष स्वतन्त्रः । यतः सर्वे जगदस्य वशे बतेते । तदपि कुत इत्यत आह- सरभेति । सवौन्तरात्मत्वपपि डत इति तदाह-- एकमिति । एकमेकरसं बिष- द्वविज्ञानरक्षणमात्पीयं रूपं बहुधा बहुमकार विचिच्रोपाधेभेदवक्षेन यः करोति तमात्मस्थमात्मनि क्षरीरे हादांकाक्रमध्ये स्थितममिव्यक्तं गुरुशास्लोपदेशेन येऽनुपर्यन्ति सुक्षादनुमवन्ति धौरा विवेकिनस्तेषां विदुषां ब्रह्मीभूतानामेव सुखं शाश्वतं॑नित्यनिरतिशयामिव्यक्तिभेवति । इतरेषामज्ञानिनां तु यच्छब्द्‌- स्पशचोदिविषयभोगसुखं तच्छतं न मवति । शभकर्मोपस्यापितबद्धदस्यतु- विधायित्वेन तस्य प्षणिकतवादित्यथः ॥ ४१॥ येनेष नित्याश्च सचेतनाश्च यस्मिन्विभक्ताः प्रविभान्ति मोहात्‌ । तमात्मस्थं येऽनुषश्यन्ि धीरा- स्तेषांशान्तिः शाश्वती नेतरेषां ॥ ४२ ॥ “नित्यो नित्यानां चेतनशेतनानामू्‌"" इति श्रतेरथेमाई--येनेवेति । व्याव- हारिकनित्याकाशादयो येन यत्सन्तानुबरेधबटेन नित्याः । तथा यन्वैतन्यानुे- धबलेन देबमनुष्याद्यः सचेतनाः । ते च यस्मिन्स्वभकाशे बहमण्यध्यस्ततया विभक्ताः सन्तो मोहादज्ञानवशाद्विभान्ति विचित्रनामरूपात्मना विविधं भासन्ते। तमात्मस्थमित्यादि पूववत्‌ । शान्तिः स्ेविषयेभ्य उपरति; ॥ ४२॥ तदेतदिति मन्यन्तेऽनिदेश्यं परमं सुखम्‌ । कथं नु तद्विजानीयाक्किमु भाति विभाति वा ॥ ४३॥ तदे तदित्यादि । यदात्मस्वरूपभूतं सुखमनिरदेश्यं॒निदे्मशक्यमवाखनस- गोचरं परमं निरतिशयं तदेतदित्यापरोक्ष्येण ब्रह्मनिष्ठा मन्यन्तेऽनुभवन्ति तदात्मसुखमिदानींतनोऽपि कथं नु केन खड्‌ प्रकारेण विस्पष्टं जानीयात्‌ | तत्कि भाति दीप्यते भासमानं हि तदस्य विस्पष्ट माति क्रिवा न भाताति बहिरेव कोव्यन्तरम्‌ ॥ ४३ ॥ आदित्यचन्दानटतारकाया न भान्ति यस्मिन्ननिशं महान्तः । प्रकाशमानं तमनुप्रभानि प्रभानमस्येव हि ने तरेषाम्‌ ॥ ४४॥ ११. क्ष, नित्यं नि । २ क्ष. शिधाभा। २ ड, च. 'लशनिमंहा° । ब्ममी० अ० ११ ] । सूतसंहिता । ९६५ भाति च विभाते रेत्यस्यात्तरं विद्रक्षन्न तत्र सूया भातति श्रतेश्यपाहद- आदित्येति । तमनुमभान्तीति । चेतन्यञ्योतिपि तस्मिन्नध्यस्तत्वात्तत्स्फरणम नुखत्यव प्रभान्तीति सूयाद यः प्रदीप्यन्ते । अतः खामाविकं. भानमात्मज्योतिष एव नान्येषां भातिकानां तेजसाम्‌ । अतः स्वपरकाशचिदेकरसं ॒तत्स्वरूपभूत निरतिश्चयर्‌ सं स्वयमेव भाति च विभाति चेत्यथंः ॥ ४४॥ ऊध्वमृठस्त्ववाक्शाख एषोऽश्त्थः सनातनः । तदेवं शुक्र तद्रज्न तदेषामतमुच्यते ॥ ४५ ॥ दृश्यमानस्य कायेप्रपञ्चस्य मूलकारणमन्तरेणानुपपत्तस्तद सितित्वं भतिपाद्‌- यति-उध्वेप्रट इति | उध्वं संसारमण्डटस्योपयेवस्थिते तद्विष्णोः . प्रथं पद. मिति प्रागुपन्यस्त निरस्तसमस्तोपाधिकं ब्रह्म मृल कारणं यस्य स तथोक्तः अव्यक्तादिस्थावरान्तः संसारष्क्षः । सच स्वगनरकतियवस्रोतोमिः शाः भिरषोचीनश्नाखः। स च सनातनोऽनादिः । अंस्थिरतवाच्छो न तिष्ठतीत्यश्वत्यः। अस्य च संसाररृक्षस्य यन्मृरं कारणं तदेव शुक्र शुद्धं ` सांखारिक्दोषासंस्पृष्टं तदेव ब्रह्मामृतम्रविनश्जिस्वभावं कथ्यते । तत्कायमतसंसारदक्षो वाचारम्भण- न इत्यथः ॥ ४५ ॥ तस्मिहोकाः भरिताः सर्वे तहु नास्येति कश्चन । एतद तस्सुरभ्रष्ठाः सम्यगेव मयीदितम्‌ ॥ ४६ ॥ तस्मि्ित्या६ै। तस्मिन्परमाथसत्ये ब्रह्मणि मायाविलासवशेन स्व लोकाः भिता आभरिताः परमाथवस्तीयन्त्‌ इत्यथः । अतः समस्तजगदुत्पत्तिस्थि तिलयक।रणं तह्रह्म कथिदपि विकारो नास्याति नातिवतते । एतदेव खदु तदस्तु यद्िज्ानादमुतत्वभाकषिवण्येते ॥ ४६ इदं सर्वं जगत्साक्षाच्छिवः कम्पयते धुवम्‌ । महद्धय मिदं वजं विदित्वा मुच्यते नरः ॥ ४७.॥ ५ यदिदं पिच ' इति श्रतेस्तारप्थमाह--इदं सरवैमिति । इदं पराग्भतं सं जगत्कारणयतः परदिवः कम्पयते । तत्मश्षासनभयात्स्वस्वव्यापारेषुः मधतेः मानें जगतसरयतीत्ययेः । भयगुद्तमुद्धतं वेजमिव महामयदैतु; । धष कृरट्यं नित्यं तमात्मानं विदित्वा ससारबन्धान्मुच्यत इत्यथः ॥ ४७ ॥ १ घ. न¡ऽ4वर्भते २.छ. °टस्थने। ९६६ तात्पयैदीपिकासमेता-[ ४ यज्तममवसण्डोपरिमग- तपत्यस्प भयादभ्रिभयात्तपति भास्करः । पयादिन्दशच वायुश्च मृद्युधावति पञ्चमः ॥ ४८ .॥ उक्तं भयहेतुत्वं बिणोति--तपत्यस्येति । अग्न्यादिरोकपाला अपि तद्र यात्स्वस्वव्यापारे भवतेन्ते किमु वक्तव्यमन्येषां भयहेतुरिति भावः ॥ ४८.॥ वतमाने शरीरेऽस्मिनन शक्तो बोद्धुमीश्वरम्‌ । नरः सर्वेषु ठलाकेष शुर्‌[[रत्वाय कल्पते ॥ ४९॥ इह वेदशकत्‌ '› इति श्रुति व्याचषट--वतेमान इति । विद्राथिङ्कारयो- म्पिऽस्मिन्रीरे विद्यमान एव प्रत्यगात्मनोऽनवच्छिक्लपरिवस्वरूपं यो दुं न शक्तः स सर्वषु लोकेषु पुण्यपापेन श्ररीरधारणाय करयत इत्यथैः ॥:४९॥; ` यथाऽद्‌ सकं रूपं यथावनिमले नरः ® भ = क तथा पश्यात्‌ दहअस्मन्नात्मान बह्व कवटम्‌ ॥ ५० ॥ ८ यथाऽदरचे इति श्रुति संश्हाति- यथेति । यथा निमेल आदु स्वकीयं रूपं सम्यक्पयति तथाऽस्मिन्मानुषशरीरे भ्रवणमननादिसाधनकल- पानुष्ठानेनाऽऽत्मीनं ब्रह्मरूपत्वेन साक्षात्तु शक्रोति । अन्यत्र तु साधनानुष्टा- नासंभवात्तउहान न सुलभमिति भावः ॥ ५० ॥ जन्मनाशवतां खानां एथग्ावं परात्मनः । तेषां जन्मविनाशो च विदिताऽनात्मरूपतः ॥ ५१ ॥ पश्चादनात्मरूपेण विदितं केवलात्मना । विदिता स्वानुूत्येव स धरस्तु न शोचति ॥ ५२॥ ८८ इद्दरिषाणां एफमावम्‌ ” इति यदाच्नातं तदमिपभायमाई-जन्मनाशेति । विदित्वाऽनास्परूपत इत्यादि । आत्मसकाश्ाद्विविक्तमिन्दरियादिक प्रथममना- त्भङूपेण षिदित्वा तथाऽवस्यितं तत्पश्चत्केवलात्मभावेन विदित्वा । अधिष्टन भह स्वारपमनि तत्सवं विलाप्येत्ययः ॥ ५१ ॥ ५२ ॥ इन्दियेध्यां मनः शरेष्ठं मनसः समुत्तमम्‌ । सवादपि महानात्मा महवोऽव्यक्तमुत्तमम्‌ ॥ ५३ ॥ नहमगौ ° अ० {1 सूतसंहिता । ९९७ अव्यक्तात्तु परः साक्षाद्रय।पकोऽलिङ्ग एव च । यं विदित्वा नरः साक्षादमृतत्वं हि गच्छति ॥ ५४ ॥ एवं मनआदिकमपि स्वस्वकारणभावापर्या विलाप्य सवराधिष्ठानभूतपुदी रितरूपं पुरुषस्तररूपमेव युमृप्ुणा ज्ञातव्यमिति प्रतिपादयति- इन्दियेभ्य इत्यादिना । चक्षुरादीन्दियेभ्यः सकाक्ान्मनः श्रषटुम्‌ । तदन्तरेण तेषां कायं कारणत्वाभावात्‌ । तस्माच्च मनसस्तत्कारणमूतं स्वं शरषठम्‌ । तस्मादपि महानात्मा देरण्यगभीं बुद्धिः प्रशस्ता । ततोऽपि भरश्स्तमन्यक्तं॑तत्कारणस्वे- नािसूषष्मस्वात्‌ । तस्मादपि सवान्तरः पुरुषः पृण)ऽनवच्छिन्न आत्मा । अन्यक्त!दिस्थावरान्तस्य सवस्य कारणत्वात्साक्षाद्न्यापकः ` स वालिङ्गो लिङ्कग्यते गम्यते येन तदङ्ग बुदूध्यादि तन्न विद्यते यस्य स तथोक्तः । सक लसांसारिकपुण्यपापलपस्य लिङ्गशषरी राधितत्वात्तन्निषेषेनाऽऽत्मनः संसार सप९। बाणतो मत्राते ॥ ५२ ॥ ५४ ॥ न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्रिदेनम्‌ । हृदा मर्नाषा मनसाऽिक्लृषः साक्षादात्मा शक्यते वेदेतं सः ॥ ५५ ॥ नन्वस। निरुपाधिक आत्मा कथं वेदितुं शक्य इत्यारङ्न्धाऽऽह-- न संद्श इति । संश संदक्षेनविषये प्रत्यगात्मनो रूपं स्वरूपं न तिष्टेति । अतेन चक्षषा । उपलक्षणमेतत्‌ । चकुरादिसर्वेन्द्रियेण कथिदप्येनमात्मानं न पर्यति कथं तहिं स द्रष्य इति । उच्यते । हृदा हृत्सयया मनीषा मनसः सकसादि- रूपस्येष्ट इति मनीद्‌ तथाबिधया बुद्धचा मनसा मननरूपेण सम्यग्दशेनेन चाभिक्छप्नोऽमिप्रकावितोऽयमात्मा साक्षाद्रथावद्रेदितुं ज्षक्यते ॥ ५५ ॥ एवं साक्षात्सिदानन्दरूपं भावकवाशेषलोकस्य हतुम्‌ । र्था युक्त्या ब्रह्न जानन्ति मर्त्या विधायोगदिव मक्ता भवन्ति ॥ ५६ ॥ १, लेशस्य। ९६८ तात्पय॑दीपिकासमेता-[ ४ यजमैमवलण्डोपरिमागे- [> ५ य एतद्विदु; ? इति श्रतिवाक्यस्या्य बव्वरिष्टश्ुतिसंदभैस्या्थ तात्प- येत; संगृहाति - एवमिति ॥ ५६ ॥ इति कढवह्धीव्याख्यानम्‌ ॥ वियाषेयं बह्म यद्वेदसिद्धं तस्याचिन्त्या काचिदस्त्येव शक्तिः । शक्त्या भिन्न तद्धवत्यद्रयं स- त्सत्यानन्दासङ्गबेधेकरपम्‌ ॥ ५७ ॥ एवं स्िदानन्देकरसब्रह्मालमेकंयपरत्वं कठटशाखोपनिषदो दरितम्‌ । अथ श्वेताश्वतरश्षाखोपनिषदोऽपि तत्परत्वं दशेयति-- विद्यातरे्यपित्याद्यध्यायक्ञे- षेण । तन्न हि यज्नगत्कारणं तद्रह्मेत्यवगमयितुम्‌ ^“ कालः स्वभावो नियति येच्छा ' इत्यादिना कालादीनां जगत्कारणतं पूषेपक्षीकरृत्य ८ ते ध्यान- योगानुगता अपदयन्देवात्मशक्ति स्वगुणेनिगढाम्‌ ” इति मायाशक्तिसहितस्य ोतपानस्य स्वप्रकाशचिदात्मकस्य ब्रह्मणो जगत्कारणत्वं बणितप्‌ । तादक्श- क्तेयोगं तस्य प्रतिपादयति-- विद्यावे्यमिति । या विद्या प्रागनुक्रान्ता तय- वेदं सकलबवेदान्तेषु प्रसिद्धं यद्रह्म॒तस्याचिन्त्येषटग्विधेति चिन्तयितुमश्षक्या सरैदुषटकारिणी काचिच्छक्तिरस्तयेव । तद्रहितस्याशक्तस्य “ तत्तेजोऽसृजत "! इत्यादिश्रयमाणक्रारणतत्रानुपपत्तेरित्यथः । अत्र भोक्ता मोग्यं भोगमदश्रेति विध्य प्रतिपित्सितम्‌ । तच्चाद्वितीये ब्रह्मणि कथं घटत इत्याश्ञङ्न्य सा शक्ति स्तद्‌ घटयतीत्याह-शक्तयेति । यत्सत्यादिलक्षणमद्विती यं ब्रह्म तच्छक्त्या सत्वरजस्तमोगुणात्पिक्रया मायया घटाद्युपापिभिराकाश्चवद्धिन्न भेदयुक्त भवति ॥ ५७ ॥ > 1 एकं रूपं ब्रह्मणो जीवरूपं भोग्यं विश्वं बह्मणस्वन्यहूषम्‌ । न्पदरूपं बरह्मणः सवंशासं प्रज्ञामात्रं शुद्धरूपं परस्य ॥ ५८ ॥ तत्र मलिनसच्परधानमायावच्छिन्न यद्रह्मणो रूपं तज्जौ वसं खमते । तमः- प्रथानमायावच्छिन्नं तु भोग्यं जगद्धबति। विशद्धसखछपधानमायोपाधिकं स्वन्य- दूपमीश्वरा रप तद्धोगमदं भवति । अन्यदरूपामेति । परस्य मायातीतस्य तस्य (म 9 दल -------- 2-५-99 च. णनां तत्का | ९, एव॑रू°। रहमगी ° अ० ११] सूतसंहिता । ९६९ ब्रह्मणः इृत्छवेदान्तप्रातिपायं केबलं विदेकरसं यच्छद्धरूपं तन्तु सोपाधिकरूप- जितयादन्याद्रेखक्षणमित्यथः । वक््याति एहि भाक्ता भोरयपिति ॥ ५८ ॥ सवाजीवे सवसंस्थे बृहन्ते क 4) भ वरि तस्मिज्जीवो भाम्यते ब्रह्मचक्रे । ब्रह्मात्मानं पररितारं च युक्त्या = ._ + मः न, मत्वा चैकं याति मत्यां ऽमतत्वम्‌ ॥ ५९ ॥ श्रुतां सत्राजवर इतिमन्त्रेण जीवस्याविद्यया संसारचक्रे श्रमणं विद्यया ब्रह्मतादार्म्यं च यदाम्नातं तदाह-सव्राजीव इति । आसमन्ताञनीवनमाजीवः स्वेषामाजीबो यरिमस्ततसवाजीवं तस्मिन्सवेसंस्थे सर्वषां संस्था मरणं स्थितिवां यसिमस्तःसवेसंस्थं तस्मिगससंस्थ। बृहन्ते ““जुबिशिभ्यां श्च” इति विधीयमानो £ [क [क म क्षज्वाहुटकाद्‌ वृहतेरपि द्रष्टव्यः । वृहति विस्तृते तस्मिन्ब्ह्मचक्रे ब्रह्मणा निर्मिते संसारचक्रे स्वाविद्यया संसरञ्जीवो भ।गपदेनेश्वरेण चराम्यते। सच जीवः स्वाजितसुद्रतवक्ञात्परमेश्वरासुग्रहेण चानुष्ठिरभरवणपमननादि साधनक ापः संस्तन गुरूपदिष्टासश्रवणेन प्त्यगात्मानमीश्वरं चैकत्वेन ज्ञातं युक्त्या मत्वा साक्षा्कृत्यामृतत्वं भोक्षं भामरतीत्येः ॥ ५९ ॥ ज्ञाज्ञो जीवाजीवज्ञो प्रतीत्या ८ क चस शरुत्या युक्त्या स्वानुभूत्या ह्यिन्नौ । माया पोक्तर्ागहेतुः परात्मा ॐ क 9 @ (न रप्र गावश्वर्पा हयक्रता ॥ ६० ॥ [> अस्य जीवेश्वरतादात्म्यस्य विस्पष्ट परतिप.दकमन्य मन्त्रमपस्दत्य व्याच्े- ्ञाज्नाभिति । ज्ञोऽपरिच्छिन्नचेतन्येकस्वभ।वस्तत्पदाथः परशिवः । अज्ञ; कता भोक्ताऽअवृतङ्ञ(नस्सवंपदाथेः । तावेतां जोवाजीवसङ्ञा भतीत्या भिन्नो । परमायं तस्तु “'तच्छमसि'' “अहं ब्रह्मास्मि? इत्यादिश्रुत्या तदनु सारिण्या युक्त्या विद्रदनभवेन च तावभिन्नौ । उपाधेङरेत एव तयोभ॑दो न वास्तव इत्यथैः तयोर्भेदापादकमुपायि दशयति- पायेति । माक्तुः ससायात्मना मागहेतुमोया मणिनसच्वप्रधाना । मायावशचटरतो हि भरत्यगात्मा कता भाक्ता भवति । परमात्मा तु स्वाधीनपायत्वादेभिदेह्यमानं; परिकरिपते; सथरपि रूपविश्वरूपो नानावि- १ स्र स्थितिश्वाप्यसिमिः ' २ च, क्त्या चानु । १५९२९ ९७० तात्प्ैदीपिकासमेता-- {४ यज्ञतैभवखण्डापरिभागे- धरूपः सन्नप्यकता कततत्वादिसकलसंसारधरमरहितः । अतरतदुपाषिपरित्यागेन तयोरैक्यं स्वध्यवसानमिति भावः ॥ ६० ॥ क्षरं माया चाक्षरं जीवदूपं क्षरात्मना भियते देव एकः । तस्य ध्यानायोजनात्तचवपावा- द्वयश्चान्ते विश्वमायानिवृत्तिः ॥ ६१ ॥ “क्षरं प्रधानममृताक्षरं हरः!) इतिमन््स्याथमाह-- क्षरं मायेति । कषर स्षरणश्ाट नश्वर विद्यानवत्यंत्वान्मायातत्रम्‌ । अक्षरमनश्वर्‌ ज[विभवपिन्‌ ब्रह्मणा रूपम्‌ । तदुभयात्मनक एव स्वधम, पराञ्चवा भद्यत भना भासत । मायातत्कायेभेदस्य तास्मनध्यस्तत्वन तदन्यातरकरादत्ययः आलत्मज्ञाना सगरा मरक्तरदश्चनात्तस्य तत्साधपनते प्रत्यन्ञावरद्धाम्‌।त ्र५व्यदस्नाय तस्या मिध्यानादद्भात श्रु तमुदाहरात- तस्यात | तस्य नरस्तसपस्तभदस्य चदन न्दकरसस्य च ब्रह्मणा ध्यानात्सव्र खद्‌ ब्रह्यात ताटस्थ्यङ्ग(नाच्छ्वब्रणज।नः तातप्रत्यग््रह्यकयावषयात्पराक्षङ्घनाद्रा भदप्रपञ्चस्य नवृ त्तभवति | तदबाद्‌ ब्रह्मासमात्यात्मतया याजनादककरमाद्याक्तकान्मननन्ञनाद्र म्रताचस्त्वन्रह्य रूपा माया वत्त ध 1 1 यमपरोक्षज्ञान यतं । तन च मायाताद्रखास् नवायत | तस्या नवारताया- मापे तज्ञनता बास्ना प्रारन्धकमफटक्षयपयन्तमनुवततञ्ता वदुषाऽप्‌ ततपयन्त्‌। दह्‌ यान्नाद्यथा व्यवहारा न वरद्ध; । भयः पनश्चान्त्‌ प्ररब्धकरम- फट पमागावसान ।>दह्‌कवद्यावसर्‌ स्ववास्नया स्ह दृत्स्नमायानहात्तमव्‌- तात्यथः ॥ &१॥ ज्ञात्वा देवं सवंपाश।पहानिः ्षीणेः डरे न्ममूव्युपरहाणिः । तस्य ध्परानान्मृटमायाविभैदे विश्वैश्वर्यं याति कैवल्यरूपम्‌ ॥ ६२ ॥ उरकध्यानाद्‌ः फटमातवषाषदक्रा श्रुत स्ग्रह्णत--ज्ञातवात । दव दयतिमान स्वयप्रक्ृाश्च परमात्मानमूर्दीरितरीत्या सवत्मत्तन ज्ञता सवपाश्चापहानः ~~ १. ऽत्स्मात्तत्सा°। २४. (टारे । ३. जन्यते। ४ वच. टापो नि. । ब्रह्मगी० अ० ११] सूतसंहिता । ९७१ मूखमायाकमोदयः पाक्चास्तेषां सर्वेषामविद्यास्मितादीनां केशानां च परिक्षयं भ्राञ्नोतीत्यथं; । तस्याभिध्यानात्ततीयं देहमेद्‌ इति श्रुति व्याच तस्येति | , अदिती यब्रह्मात्मसाक्षा्कारेण मलाज्ञाननित्तां सत्यां केवटयरूपं केवलछाला- वस्थानलक्षण सवेन्वयंमनपक्षक्रमाश्वरतर प्राप्नाते ॥ ६२॥ एतेञ्ज्ञय नत्यमवाऽश्ससस्थ नातः परं वेदितव्यं हि किंचित्‌ । भोक्ता भोग्ये प्रेरितारं च मता सर्व प्रोक्तं तरिविधं ब्रह्ममेतत्‌ ॥ ६३ ॥ आप्रकामत्वान्मायाश्क्तिवक्षा [द्‌ |भोक्तमोग्यादि मावेन भिन्नं रूपं परित्यज्य यदेतदुक्तं वास्तवमभिनने कै्टयरूपमेतदेव नित्यं सवेदाऽऽत्मसेस्थं प्रत्यगासम- भावेन स्थितं जञेयं साघ्तात्कत्व्यम्‌ । नन्वितोऽन्यदाप्‌ किचिज्ज्ञातव्यं स्यादि- त्यत आह- नातः परमिति । अतोऽस्मान्निरतिशयानन्द्‌ लक्षणाद्ह्या- त्मनोऽन्यदरदितव्य किमपि तक्य॑नास्ति “५ अतोऽन्यदातेम्‌ इति श्रतेः । यत्तावद्ोक्तुमोग्यादिभेदेन तिवरिधं जगसमतिभाति तद्‌पि निरूप्यमाणे मायात बरह्मण्यध्यस्तत्वात्ततो न व्यतिरिच्यत इत्यस्याथस्य प्रतिपादकं मन्त्रमुदाहूत्य व्याच भोक्तेति । ब्रह्ममेतदिति । अम्मावच्छन्दसः ॥ ६३ ॥ वद्धेथथा योनिगतस्य मूति- न दृश्यते नैव च लिङ्गनाशः । स भय एवन्धनयानगृह्य स्तद्‌।भय व्‌ प्रणवेन दह्‌ ॥ ५४ ॥ तथाविवस्य ब्रह्मणो ज्ञानोपायं बोधयितुं यदाश्नातं बहवयथेति तत्तमर- हाति- वदेरिति । योनिगतस्य योनिः कारणमरणिस्तदतस्याप्रभूति; सरूप न दृशयते चक्षुषा त्वगिद्धियेण वा नोपलभ्यते । अथापि नव लिङ्गनाश्चः। मथ्य माने सति यद्निसद्धावगमकं लिद्खः५ष्ण्यं तस्य च नाशो नेत्र विद्यते। सोऽग्निः पुनमेथनोपायेनेन्धनयोनिरिन्यनाद्रणिरूपात्काष्टज।यमानः सनिन्दरियग्राह्यो भवति । यथाञय दृष्टान्तस्तथा ब्रह्मापि कायक्रारणसघाते प्रदिष्ट सद्विपेकरेनानु पलभ्यमानप्प्युपायविरेषेण ग्रहीतुं शक्यते तमुपाय दश्चयाति- तदेति | वाश्च ब्दथरथे । तच्च ब्रह्मोमयविध परं चापरं च देहे श॒रीरे हृद याम्बुजपध्पे ध्येयत्वेन हेयत्वेन चावस्थितं प्रणवेने।कारेण गृहत इत्यथे! ॥ ६४! १ हदम्बु'। ----= ९७२ तात्पय॑दीपिकासमेता-- [४ यज्ञ्रैमवखण्डोपरिमागे- स्वदेहमरणि दत्वा प्रणवे चोत्तरारणिम्‌ । ध्याननिमंथनाण्यासादिवं पश्येन्निगूढवत्‌ ॥ ६५ ॥ कथं प्रणवस्य तेद्भहणोपायत्वमिति तदाह--सखदेहमिति । स्वदेहपरक्षित हृदयमधरारणि कृत्वोकारं चोत्तरारणि कृत्वा ध्याननिमथनाभ्यासाद्धयान प्रणव।भिघयत्वेन तदालम्बनत्वेन वा परस्यापरस्य बा ब्रह्मणधिन्तनं तदेव निभेथनं तस्याभ्यासो यावत्साक्षाच्छारमनत्निस्तस्मादुपायादेषं द्योतमानं स्वप्रकाशं निरूपाधिकमात्मस्वरूपं प्येत्साक्षात्करोति । निगरृढवत्‌ । यथा भ कष्टे निगदं विरीनमभ्निपधयोत्तरारणिभ्यं नि्मैथनेनाऽऽबतेनेनोपलभने तदरदि- व्यथः ॥ ६५ ॥ तिदेषु तें दधिनीव सर्पिः रापः सतः स्वरणीषु चाधिः । एवमात्माऽ (त्मनि गृह्यतेऽसो स्मेनेवं तपक्रा योऽनुपेत्ति ॥ ६६ ॥ विहितमातपदरेनमनेकेदेष्टान्तेरुपपाद यन्सत्यादि साधनमुपदिशति- तिरेणि- ति । यथा तिषेष तेटं व्याप्य वतते | यथा वा दाश्च स्पराज्य स्लातस्सु ^> सिकताविशिष्टासु नदीष्वापोऽभ्यन्तरे व्याप्य वतन्ते । अरणीषु कष्टेष्वभ्निः । ययते तेलाद यस्तिछादिषु विवेकतोऽनुपरभ्यमाना अपि पीडनारोडनखननम- थनेविवेफिनोापछुभ्यन्त एवमेव त्वयमात्मा निरुपाधिकः सचिदानन्देकरस अ।त्मनि हृदये गृह्यते भ्रवणमननादिसंस्छरतेन मनसा साम्षाक्करियते । योऽसा- वेव॑विधमात्मानं सत्येन वचनेन तपसा ृच्छनान्दरयणादिलक्षणेन वबणोश्रम विहितेन स्वधर्मेण साधक्रोऽनुवेरयनुपदरयति तेन रत्यादि साधनता पुरषेण गृह्यत्‌ इति सबन्धः । अत एवाययण)पनिषद्यप्यान्नातम्‌ । ^“ सत्येन रभ्य- स्तपसा ह्येष आत्मा ” इति ॥ ६६ ॥ । स्वग्यापिनमात्मानं क्षीरे सपिंरिवापितम्‌ । आत्मविधातपोमलं तद्रजो पानिषत्परम्‌ ॥ ६७ ॥ ` तिलादिषु तेादिवद्रयाप्य वतेमानो यः सवरेग्यापक आत्मा नासावुपचरितः कितु साप्षाट्ह्यवेति प्रतिपादयति- सेव्या पेनमिति । क्षीरे कारणात्मनाऽ १, ¢्मरू* । २ ड, स्त॑मा)०। ३ च, "नो-छ०। ४ ड. यें तैर । ब्रह्मगी ० अ० ११ ] सूतसंहिता । ९७३ स्थितं घृतं यथा तेद्रथाभोस्येवं कारणात्मना कार्यं जगच्छृत्लं, -व्याभ्रोतीति सवेव्यापी । तस्य ब्रह्म सवरूपत्वसंदशेने साक्षात्साधनमाई-- आत्मेति । आत्- नधिदानन्देकरसस्य श्रवणमननादिसाधनजन्या साक्षारकाररूपा यातरिधा यच्च तपो वणाश्रमविहित यज्ञदानादिकमं तदुभयं पटमुपलब्धिक्रारणं यस्य स तथोक्तः । एवभतं य आत्मानं विद्रान्प्यति तदेव परं ब्रह्म । तद्विश्षिमष्ि- उपनिषदिति । उपनिपूत्रात्सदेरयं शरन्दस्तस्य च विश्रणगत्यवसादनेलक्षणो- स्योऽथाः । अद्वितीयं व्र सवेपराणिष्वात्मभ.वमपेत्यं -निरुपायिकरूपेणं प्रक्र शमानं सन्नितरां तदाय ससार विश्रुणाति हिनस्तात्युपानषत्‌ । यद्रा जावभा- वेनावस्थितं साक्षिचेतन्यं नितरां स्वात्मानमुपगमयत्थक्यं प्रापयति तदव्िद्ा- मवसादयति शिथिी करोदीति वपनिषत्परं ब्रह्म । ` यद्रोपनिषत्पद्मिति श्रुतो ` पठन।दत्रापि तथैव पठनीयम्‌ । दथाचोपनिष्च्छब्देन व्रह्मवि्रोर्यते तया पद्‌- नीयं भ्रापठव्यमित्यथः ॥ ६७ ॥ ® च, गुः (+ € ® _ यज्ञदानादाभः पणय गस्चद्धभाकवष्यति। योगात्सनापंते ज्ञानं ज्ञानान्मुक्तिनं कमणा ॥ ६८ ॥ एवमाद्रेतीयस्य ब्रह्मणः स्वश क्तिवश्ाद्धोक्तमाग्यभागप्रद्‌रूपेणावस्थान तद्र वक्तसयापरिच्छिन्नविदानन्दैकरसस्य निरुपाधिकरूपस्य ज्ञानान्मोक्ष्ेति कृत्छशास्ञायेस्य संग्रहेण परतिषादकं सूत्रमूतं व्वेताश्वतरोपानिषदि प्रथमाध्याय व्याख्याय ^यृञ्ञानः प्रथमं मनः" इत्याग्रघ्यायपशकस्य तद्विबिरणरूपतया गतायंत्वात्सगष्य व्याचष्टे यद्ञदानति । “युज्ञानः प्रथम मनः)” इत्यादिमन्त्र- ष्रन्पाहरणाद्यपरक्षितस्याग्निहोजादिनित्यमित्तिकादिकमेजोतस्य योगहैतुत्व- भ्रवणात्परमेश्वरा पणव याऽरेषएटितेन नित्यनेमित्तिककमंणा - तिरुन्नतं स्थाप्य सम श्२रमिरयादिश्रुयक्तरूपस्य योगस्य सिद्धिभेवति । युक्तमनस्कस्य. भव णमननग्रनुष्टानादनायासेन ब्रह्माः कत्वज्ञानं जायते । तेन च मक्तेरित्यध्या- यपश्चकस्य तात्पयाथं; ॥ ६८ ॥ अत्याश्रमिक्यः शान्तयो वक्तव्यं बरह्मषेदसम्‌। . नाप्रशान्ताय दातव्यं नापुत्राय कदाचन ॥ &९॥ ब्रह्मविदा सेमदायगोपनायेमत्याश्रमिभ्यः परमं प्वि्रमित्यादिना श्रतौ यद्धिकारिरक्षणमाश्नतं तदाह-अत्याश्रमिभ्य इति ॥ ६९ ॥.. १व. "वनेकज°। ९ च. १३० । २. धयं यु" । ९७४ तात्प्दीपिकासमेता-- [ ४ यज्ञमैभवखण्डोपरिभागे- अगनिरित्यदिगिमेन्वेभस्मनो दलनं तथा । त्रिपुण्ड्धारणं चापि वदन्त्यत्याश्रमं वृषाः ॥ ७० ॥ क; पुनरस्य चाल्याश्रमाो यद्ोगद्धिकारीति तत्राऽऽह-अश्निरिति । ण्ह > क गबालश्भुतिगतेरन्निरिति भरूटयादिमन्त्रभस्मनोद्धूलनं बरपुण्ड्धारणं च । तच्छब्द्‌ोऽनुक्त सयुच्याथः । तेन च शिवमन्त्रजपतत्पूजादिक संगृह्यते । एतद्‌ द्ढनादिकमत्या्नमं कथयन्त्यभिह्ञाः ॥ ७० ॥ यस्य देवे परा भक्तिथा देवे तथा गुरो । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महामनः ॥ ७१ ॥ शिबभक्तिवद्‌गुरुभाक्तरपि विात्पत्तावन्तर ङ्ग साधनमिति श्रुतिमुदाहरति- यस्यति ॥ ७१ ॥ श्रुतिवचनेन मयेव समस्तं परमरूपाबठतः परितं च । यदि विदितं स नरः स्वकमोहं [+> ®, (५ तरति व्‌ वशात प्रियरूपम्‌ ॥ ७२॥ इति श्रीभूतसंहितायां चतुर्थस्य यज्ञवेभषखण्डस्यो- परिकागे बरह्मगीतासूपनिषत्सु कठवहीश्वेताश्व- तरव्यास्पायामेकादशोऽष्यायः ॥ ११ ॥ क परतिपादितमुपनिषदर्य निगमयति श्रुतीति । मियरूपपिति । निरतिश- यानन्दरूपमित्यथेः ॥ ७२ ॥ इति सूतसंहितातात्पयेदीपिकायां चतुभस्य यह्मैम्रखण्डस्योपरिभागे ` ब्रह्मगीतासुपनिषत्स्वेकादशोऽध्यायः ॥ ११॥ क १४१, पाष | ब्ह्मगी ° अ० १२ ] सुतसंहिता | ९७५ अथ द्रादश्नोऽध्यायः। नह्मोवाच-- वक्ष्ये सारतरं साक्षात्सर्वशाश्चाधसंग्रहम्‌ । ्रद्धया सहिता युयं शुणुतातीव शोभनम्‌ ॥ १ ॥ एवमेतरेयकादिसषैश्षाखागता उपनिषदो व्याख्याय प्रतिपत्तिसौकर्याय तासु सवास परिनिष्ठितमर्थं संग्रहेणाऽऽख्यातुं परतिजानीते-- वश्य इति । ¢ [क ९ षु क [न [] सवंशा्ायेति । सवांसामुपनिषदां येऽथ विस्तरेण प्रतिपादितास्तेषां संग्रह मित्यथेः | १॥ आसति तावद्हुशब्दप्रत्पयाटम्बनं सुराः । सर्वेषां नः परं ज्ञानं स एवाऽऽ्मा न संशयः ॥ २॥ सोऽयं स्वावियया साक्षाच्छिवः सन्नपि वस्तुतः । स्वशिवत्वमविज्ञाय संसारीवावभासते ॥ ३॥ स च सर्मोपिनिषत्समान्नातोऽथेः प्रत्यग्रह्मतादात्म्यरूप इत्याहु-- अस्तीति । स एवाऽऽ्त्मेति । कायेकारणसंघातविरिष्स्य चैतन्यस्याहृशब्दबाच्यतयाऽऽ- त्मत्वे प्रतिभासमानेऽपि देहेन्दरियादेकषिदभास्यत्वाद्‌घादिवदनास्मल्वेन सबा. न्तरः साक्षी चिन्मात्ररूर एबाहशब्द्‌ रक्षय आत्मा न देहादिरित्यथेः । खराबि. येति । स्वस्यासंसारिब्रह्मरूपत्वावरणा्गानेनेत्यथंः । शिवः सन्नपीति । समै. गतः शिव एव हि सवेपभाणिषु तत्तदुपाधिवक्चाज्ीवभा्रेन परिच्छिन्नो मासते ४ अनेन जीषेनाऽऽत्मनाऽलुपाविश्ष्य नामरूपे व्याकरवाणि ” इति श्रतेः ॥ २॥२॥ वेदोदितेन मर्गेण पारम्पर्यक्रमेण तु । मुशलं दृं प्राप्य पुनः शान्पयादिाधनैः ॥ ४ ॥ सहितः शिवभक्त्या च गुरोः पादो प्रणम्पर च। वेदान्तानां महावाक्यश्रवणेन तथेव च ॥ ५ ॥ ५५ तथा देवा ध्यानेन प्रमातमनः । पर्यग्बहेकताज्ञानं दग्ध्वा याति शिवं प्रम्‌ ॥ ६ ॥ ९७६१ तात्पर्यदीपिकासमेता-- [ 9 यज्ञैमवसण्यीपरिमागे- एवं ससारेलवस्य स्वस्वरूपाज्ञानमात्रकृ तत्वात्ततपाप्रा ज्ञनदन्य नापेक्षते तच जञानमनेन क्रमेण सिध्यतीत्याह --बेददितेनेति । पारम्पयेक्रमेणेति । गुरुपर म्परयाः क्रमेगेत्यथेः ॥ ४॥ ५॥ ६॥ प्रत्यगात्मानमद्दमहंगब्दीपल क्षितम्‌ । शिवरूपेण संपश्यननेव याति स्वपुणताम्‌ ॥ ७ शिवरूपतया भातेऽहंशब्दार्थे मुनीश्वराः । अवियाः विर्यं याति वियया परयेव तु ॥ ८ ॥ प्र्वगात्मानमिति । श्ञान्तिदान्त्यादिभिः भ्रवणमननादिभिश्ोत्पन्नङ्गानेन साक्षिचिन्मात्ररूपं सुखदुःखादि सकणद्ुदनिक्तं त्वमदंशब्दाभ्यां रक्षितमपर च्छिन्नपरकिवरूपेण सम्यक्पदयन्सक्षात्कुवस्तत्समक। लमत स्वात्मनः परि पुणैतां भाति । श्रुतिरपि हानसमकालमेव साव।रम्यप्रा्चं विदुषो दक्षेयति- ८ तद्धेतत्पह्यन्नषिव्ोमदेबः प्रतिपेदे '' ““ अह मनुरभवं सूय॑श्च '' इति ॥ ७ ॥ ॥ € ॥ वियया प्ररयाऽवियानिवृत्तौ ब्रह्न केवलम्‌ । शिष्यते खल्‌ नाभाक भावो नान्यस्तथाऽपि च ॥ ९॥ (रष्५ते खट्‌ नाभाव इति . भातेमिव्राल्वकस्य मकटस्याकवद्ापारक्लय तत्वात्तस्याञ प्रतातमात्रत्ररर्त्वन सद्सद्रलक्षणत्वाद्रद्यया तानवृत्ता कवर्ट ब्रह्मवावरिष्यते । न तु भावात्मकमभावात्मकरं वा ्िचित्परेज्ञिष्यते॥ ९॥ व्यवृहारहशाऽकिया तन्निवृत्तिश्च कथ्यते । तवदष्ट्या तु नाषिया तजिव्त्तिश्च हे पुराः ॥ १०॥ बरह्रूपतया ब्रह्म केवरं प्रतिभासे । जगदूपतयाऽप्थेतद्रसेव प्रतिपासतते ॥ ११॥ धियोविधादिरिदेन भावभावादिभिदतः । गुरुशिष्यादिपीदेन बहव प्रतिभासते ॥ १२॥ ननु तस्यापवेस्थायामावच्ानवुत्तरप्य।स्त नवा।ने चद्‌व्द्यव;वद्त इत कथ कवेरप।रश॒षः । आस्त च॑त्सा नवु।त्तराप परिश्रष्यत इत्यत आद्- १ घ. परया तत्के" । २. (रायातक्रः। २४. 'बत्म। ४ क्य, "ह्लं पर । नहमगौ ° अ० १२ | सूतसंहिता । ९७७ व्यवहारेति । व्यवहारद्षटयैवाविद्या तमिहत्तिथ कथ्यते । परमार्थदृष्ट्या तु ते उभे अपि न स्त इत्यथः । अत एवोक्तमाचार्थैः- ८५अस्यां विग्रेत्य विश्या यापेवाऽऽसित्वा प्रकर्प्यते । ब्रह्मदृष्ट्या त्वविद्ेयं न कथचन युज्यते" ॥ इति। कि तहिं तत्वदृष्टया भासत इति तदाह~- त्वाति । एतच्च पश्चपेऽध्या- येऽपि अरतिपादितम्‌-व्यावहारिकमङ्गोनमपि ब्रह्मैव वस्तुत इत्यादिना । तस्मा- तरवटशः स्वष्टथा भावामावादिभेदाभितं कृतं जगत्कारणमृतब्रह्मत्मनेवा- वभासत इति मतिपादयति-जगदरूपतयेत्यादिना ॥ १० ॥ ११॥ १२॥ ब्रह्म सवोमिति ज्ञानं ब्रहमप्रातस्तु साधनम्‌ । जगन्मायेति विज्ञानमज्ञानं फरतो भवेत्‌ ॥ १३ ॥ अङ्गाने फटत इति । ब्रह्मातना यत्सवैज गद्िषयं ज्ञानं तद्रह्मभाप्चिसाधनम्‌। यत्तु ततोऽन्यत्वेन जगद्विषयं ज्ञानं फरतस्तदज्ञानमेव । अन्यथावस्थितस्यान्य- याग्रहणादित्यथेः ॥ १३ ॥ तथाऽपि परमद्धितज्ञानस्पेदं तु वेदनम्‌ । उपकारकेमत्यन्तं तदृष्रुा वक्ति च श्रुतिः ॥ १४॥ किमर्थं तदहं “आत्मन आकाशः सभूतः" इत्यादिकया खृष्टशत्या भेदेन जगतपरतिपाद्‌नमित्यत अ।ह-तथाऽपीति । जगदध्यारोपापवादयोः सतोर्नि. प्मपञ्चमद्वेते ब्रह्म भस्येतं शक्यते । अतस्तत्पत्युपकारकत्मेन द्ैतजगद्रणेनमि- त्यथः ॥ १४॥ | यथा पातस्वरू१ण सत्यसेन जगच्छरतिः । अङ्गोरूत्य हितं नृणां कद्ाविद्रक्ति साद्रम्‌ ॥ १५ ॥ ननु जगन्मिभ्यामूते चेत्कथं तदहि ““यावज्नीवमन्निहोत्रं जुहुयात्‌" “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति” इत्यादिका श्रुतिः साध्यसाधनभाव प्रतिपादयतीति तत्राऽऽद- यथेति । सत्यत्वेन जगदङ्कीढव्य सा श्रतिः साध्यसाधनभावमान्रमरतिपादनपरा न तु तस्य पारमार्थिकं सत्यत्वं प्रतिषादय- तीत्यथेः ॥ १५ ॥ सत्यसेन जगद्भानं संपारस्य प्रवतेकम्‌ । असत्यत्वेन भानं तु संसारस्य निवतेकमू ॥ १६ ॥ १ ध. ज्ञातम । १९१ ९७८ तात्पय॑दीपिकासमेता-- [ ४ यज्ञत्ैभवलण्डोपरिभागे- सत्यत्वेन जगद्धानमितस्यादि । यत्सारमाथिकसत्यत्या जगद्भानं तन्मिथ्या- ज्ानत्वात्ससारस्य हेतुः । असत्यतया तज्ज्ञानं तु परमाथत्वात्सं सारनिष. तकम्‌ ॥ १६ ॥ अतः सप्तारनशाय कदाचत्परमा श्रातः जगत््षवार्मद्‌ माया वदृत्य्त्यन्तानमला ॥ १७॥ परमा श्रतिरिति । “मायां तु प्रकृति ` विद्यान्मायिनं परमेश्वरम्‌ ” “न्द्रो मायाः पुरुरूप ईयते (भायामात्रमिदं दतम्‌ » इत्यादिका श्रुतिः ॥ १७.॥ अतीव प्कचित्तस्य चित्तपाकमपेक्ष्य सा । सर्व बरह्येति कल्याणी श्रुतिवेदति सादरम्‌ ॥ १८ ॥ हेव केवलं शुद्धं वियते तस्सदर्शने । नच विया न चाविद्या न जगच्च न चापरम्‌ ॥ १९॥ समे ब्रह्मेति । “स खट्िदं ब्रह्म” ““ इदं स्वे यदयमात्मा "” इत्यादिका शरुतिः म्रतीयमानस्य दृत्सस्य॒ जगतोऽखण्डेकरसब्रह्मात्मल्य ` बोधयती- त्यथेः ॥ १८ ॥ १९॥ अतः प्रमनिवाणनिष्ठस्य प्रयोगिणः । यथा यथाऽवकास।ऽयं शिव एव न चापरम्‌ ॥ २० ॥ यथा यथाञवमास इति । ब्रह्मनिष्ठस्य येन येन प्रकारेण जगत्तिमास- स्तेन तन स्व॑णापि मकारेण तत्तत्साक्षिमूतः शित एवावभासते न चान्या चिदित्यथः ॥ २० ॥ ¶तपुवानुसंधानात्कथ्यते न च वस्तुतः । यथा यथाऽवभास्तोऽयं रिव इत्यापि वेदनम्‌ ॥ २१ ॥ न हि निव।णनिष्स्य रिवस्प परयोगिणः। यथा यथेति यक्किविद्धास्ते परमाथतः ॥ २२॥ तथा तथाऽवभासेन सेन रूपेण केवलम्‌ । स्तिमितादधिवयोगी स्मयं तिष्ठति नानथा । २३॥ भूतपति । योऽयं सतवजगद्िषयोऽ्रमासः से एष रिव इत्येवेरूषा या ह क । १च.@. स रिव एवे" । ह्मण ° अ० १२] सूतसंहिता । ९७९ बुद्धिः साऽपि भृतपूवेगत्या तदानीं सवस्य जगतोऽतिभासनात्‌ । भरतपुर गत्याश्रयणनेद्श्ची बुः साप तदना न समवतात्याह- यथात | इट्‌।गव्‌. धस्य बदनस्याच्यादद्क्रायल्त्रन कारणानदृच्या नवत्तत्व्रादत्यथः। स्तापता द(धवदिति । निस्तरङ्समद्रवद्विक्षपहेतोर्देतस्याभावादत्यन्तनिर्विकस्पेन चिदा- नन्दकरसस्वमादेन निश्वरं तिष्ठतीत्यथंः ॥ २१। २२॥ २३॥ प्रनिवाणनिष्ठस्य योगिनः प्रमां स्थितिम्‌ । स्वयं च न विजानाति न हरिन महेश्वरः ॥ २४॥ न मया च परिज्ञातुं शक्यते योगिनः स्थितिः । नापि वेदेन मानेन न च स्मृतिपराणकेः ॥ २५॥ अहो निर्वाणनिष्ठस्य योगिनः परमा स्थितिः । यादृशी परमा निष्ठा तादृश्येव हि केवटम्‌ ॥ २६ ॥ एवंखूषा परा निष्ठा शिवस्यासि स्वभावतः | शिवायाश्वाम्विकापतेः प्रसादेन हरेरपि ॥ २७ ॥ तथा ममापि चन्यषां न चोय महेश्वरः । तादृग्रूपो महादेवः खल्‌ साक्षात्सनातनः ॥ २८ ॥ स्वयवचन्‌ विजानातात । स्वप्रकजब्रह्मत्मनाऽवास्यतस्य विदुषा व्ज्गा मृहूत्‌नापमन्त करणादीनामविद्याकायत्वाद्िद्यया तान्नबतन्‌त्स्वय व्द्रनाप त(मवस्थां कमकतेभवेन न जानातीत्यथेः ॥ २४ ॥ २५॥ २६ ॥ २७॥ २८॥ दशी परमा निष्ठा गुरोः सक्षातनिरीक्नणात्‌ । कर्मसाम्ये तनायास्ाल्सिध्यत्येव न संशयः ॥ २९॥ कमसाम्ये त्वनायासादिति | कमणो: सुदृतदुष्करयोः फरमोगेनं साम्यं क्षये सतीत्यथेः। उक्तं हि-““जन्तोरपशचिपतनोः सति कपसाम्पे' इति ॥२९॥ शकं देवदेवेशं शिवं वियाद्विचक्षणः । तदिष्टं सरवंपत्नेन परकृीत्सवेदाऽऽदरात्‌ ॥ ३० ॥ ॥ ३० ॥ १ ज्ञ, 'धस्यस्य। २ च. “श्वलाक्तष्ठः। ३ व. ड. छ. शन क्षयस्रम्ये प्र" | ९८१ ततप्यदीपिकासमेता-- { ४ यज्ञवैमवलण्डोपरिभागे- स्वस्यानिष्टमपि प्राज्ञः प्रकृयादुरुणोदितः । गुरोरिष्टं भरकुवाणः परं निवाणमृच्छति ॥ ३१ ॥ स्वाश्रमं च स्वजातिं च स्वकीर्तिं च तथेव च । स्वां लोकविद्विष्टं बन्धुपुत्रादिसंगमम्‌ ॥ ३२ ॥ गृहक्षत्रधनादीनां हानिं केशं सुखं तथा । अनवेक्ष्य गुरोरिष्टं कु्यानित्यमतन्दितः ॥ ३३ ॥ गुरो प्रीते शिवः साक्षासरसस्नः प्रतिभासते । गुरोरदेहे महादेवः साम्बः सेनिहितः सदा ॥ ३४॥ गुरोरनिष्टं मोहाद्वा न कु्यात्कुरूते यदि । पर्यते नरके तीत्रे यावदात्रतसंषुवम्‌ ॥ ३५ ॥ शिवे कद्ध गुरुशचाता गुरो करदे न कश्चन । तस्मादिष्टं गुरोः कु्यात्कयिन मनस्ना गिरा ॥ ३६ ॥ ॥ ३१॥ ३२॥३३॥ ३४॥३५।३६॥ गुरुनमाऽऽत्मनो नान्यः सत्यमेव न संशयः । आत्मलाभात्परो छाक्ो नास्ति नास्ति न संशयः ॥३५७॥ अनात्महूपं देहादि यो ददाति पिता तु संः। न गुरुः कथितः पराज्ञः शेतुभदो हि सः ॥ ३८ ॥ अद्टश्वथपदस्तद्रहन्धर्वादिपदपदः । सर्वैभोम्रदश्वापि न गुरुः शदो हि सः ॥ ३९ ॥ मन्त्रतन्त्रादिदस्तदह्ठोकिंकोपायदस्तथा । न गुरुः कथितः प्रानैः इेशेतुरदो हि सः ॥ ४०॥ आत्मनो नान्य इति । परमात्मनो न व्यतिरिक्तः स एव गुसमूर्तिमास्थाया- वतिष्ठते । उक्त हि तच्वभकाशे--“ योजयति प्रे त्तरे स दीक्षयाऽऽचा्य- मूतिस्थः ” इति ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ घ. छ, क्ष, पः । गुरहिं क° । ब्ह्मगी० अ० {२ | सूतसंहिता । ९८१ सत्यवत्कटं भातं निश्ित्यासत्परूपतः । सर्वसाक्षितयाऽऽत्मानं विभज्य परचेतनम्‌॥ ४१॥ यस्त्वं तदिति वेदान्तप्रदीपेन स्वकं निजम्‌ । शिषत्वं बोधयत्येष गुरुः साक्षान्न चापरः ॥ ४२॥ सत्यवत्सकरमिति । सन्धः सन्पट इत्यादिना सत्यवति भातमपि इत्लं देवरूपमसत्यरूपेण निश्रित्य देहेन्दरियादिसंघातसाक्षिचिन्माजरूपमात्मानं ततो विभञ्यानवच्िछक्नविदात्मक यत्परं ब्रह्म तदेव त्वमसीति वेदान्तपहाबा- कंयलक्षणेन प्रदीपेनैवं रहय त्मत्ं बोधयत्येष प्व साक्षादूशुरनान्यः । निःशेषदुःखोच्छित्तिनिरतिश्षयानन्दावात्निरक्षणस्य पुरुषायेस्य भापकलादि- त्यथः ॥ ४१॥ ४२॥ . दृश्यरूपमिदं सर्व दृग्रूपेण विलाप्य च । दृपपं ब्रह्न या वक्ति स गुरुनापरः पुमान्‌ ॥ ४३॥ तदेव प्रपश्चयति- दृहयरूपमित्यादिना ॥ ४३ ॥ परमादवतविज्ञानं रृपयेव ददाति यः । सोऽयं गुरुगुरः साक्षाच्छिव एव न संशयः ॥ ४४॥ तादृशं देशिकं साक्षाद्दान्ताम्बुज।स्करम्‌ । तोषयेत्सर्वयत्नेन भेम भूयसे नरः ॥ ४५॥ गुरूगुरुरिति । गुरवः पित्राद्यास्तेषामप्यसौ विद्रन्ुरः ॥ ४४ ॥ ४५ ॥ सवैवेदान्तवाक्यानामथः संग्रहशूपतः । कथितश्च मया देवा मौमाह्‌ परमेश्वरः ॥ ४६ ॥ क © |} [९ € [९ = © ~ परतिज्ञातमथपुपसंहरति--सवेवेदान्तेति । सपषऽयेः ॥ ४६ ॥ सर्वज्ञः सर्ववित्साक्षादाप्तकामः कृपाकरः । सर्वदोषविनिर्मुक्तः सत्यमेवाववीन्मम ॥ ४७ ॥ यथाऽऽह सवैवेदनाम्थं सजन ईश्वरः । तथैव कथितोऽस्माभिः सत्यमेव न संशयः ॥ ४८ ॥ | ७४७ ॥ ४८ ॥ । । । १. ड, ममाऽऽह्‌ । ९८१ तात्पय॑दीपिकासमेता-- [ ४ यज्ञैमवलण्डोपरिपरागे- स्वपरकाशस्वरूपस्य स्वतःशुद्धस्य शिनः । करामलकवत्स्े प्रतयक्षं हि न संशयः ॥ ४९ ॥ वेदनामन्यथेवाथं ये वदन्ति विमोहिताः । ` महासाहसिका एव ते नरान हि संशयः ॥ ५०.॥ मदुक्ताथभकारेण विना ये प्रवदन्ति ते। अन्धकूपे निरालम्बे पतन्त्येव न संशयः ॥ ५१ ॥ वेदार्थः परमद्धितं नेतरत्सुरपुंगवाः । नो चेदत्रैव मे मूर्धा पतिष्यति न संशयः ॥.५२॥ अन्यथा वेदवाक्यानामर्थ इत्यभिशङ्कया । अनिधिताथाशन्मरधा युष्माकं च पतिष्यति ॥. ५३ ॥ हतः परं न वक्तव्यं वियते सुरपुंगवाः । सत्यमेव मया प्रोक्तं शंभोः पादो स्पृशाम्यहम्‌ ॥ ५४ ॥ ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४ ॥ सूत उवाच-- एवमुक्त्वा महातेजा ब्रह्मा च सुरपुगवान्‌ | प्रत्यग्भूतं परानन्दं पवेतीपतिमीश्वरम्‌ ॥ ५५ ॥ ए वपरक्त्वेत्य।दि सतवाक्यम्‌ ॥ ९५ ॥ परमादेतदूपं तं भवरोगस्य भेषजम्‌ । स्मृत्वा नत्वा पुनः स्तुला भक्त्या परशोऽभवत्‌ \ ५६ ॥ देवाश्च देवदेवेशं स्मत्वा साम्बं त्रियम्बकम्‌ । प्रणम्य दण्डवद्धूमो विवशा अभवन्मुदा ॥ ५७ ॥ देवदेवो महदिवो महाकारुणिकोत्तमः । तत्नैवाऽऽविरशदेव्था सह सत्यतपोधनाः ॥ ५८ ॥ ॥ ५६ ॥ ५५ ॥ ५८ ॥ ह्मी ० अ० १२] सूतसंहिता । ९८१ ०, विष्णुश्च पश्चा सार्थं तत्रैव ब्रह्मवित्तमाः । आगतो भगवान्दष्टुमशेषसुरनापकम्‌ ॥ ५९ ॥ पुषपवृष्टिरपवयथा पुरा स्वस्तिपुववचनानि चाभवन्‌ । तत्र भक्तेसहितेन विष्णुना पद्मया च परिपूजितः रिवः ॥ ६० ॥ शंकरोऽपि शशिशेखरः परः स्त्वम्बयेव सहितः सनातनः । तजर नुत्यमकरोदतिप्रपुः स्वस्वरूपपरवेदनमियात्‌ ॥ ६१ ॥ सर्वलोकजननी शिवा परा पपनाशकरबोधदायिनी । ्रह्मवजधरपूवैकानिमा- न्स्वानुपूतिसदितेन चक्षुषा ॥ ६२९ ॥ विलोक्य कारुण्यबलेन केवलं प्रबोधयामास सुरोत्तमानिमान्‌ । पुनः प्रजानाथपुरःसराः सुराः भनृत्यमानं तु शिवं शिवामपि ॥ ६३ ॥ खक्चक्षुषेव ददृशुः श्रुतिमस्तकोत्थ- धिज्ञानरूपपरो चनगो चराहम्‌ । गक्तया पनः परमकारुणिकं महान्तं पथचाक्षरेण भषपाशह्रेण पृज्य ॥ ६४ ॥ ॥ ५९ ॥ &० ॥ ६१ ॥ ६२ ॥ ६२ ॥ ९४ ॥ 4 ~ च. तथेव । २, छ. ज्ञ, “यकः | प. । ९८४ तात्पयदीपिकासमेता-- [ ४ यज्तैमवसण्डोपरिमगि- तुष्टवुः श्रुतिवचोभिरादरा- जष्टकष्टभवपाशबन्धनाः । इष्टि द्धिरपवद्धि वः सुरा इत्यवे चदशुभापहः शिषः ॥ ६५ ॥ शांकरी च शरणागतभरिया बन्धहेतुमटनाशकारिणी । मत्परसादवलटन्धवेदना | इत्यवोचदभवन्नतिपिया ॥ ६६ ॥ केशवोऽपि सुरपुंगवान्धति प्राह शभ्ररयमद्युतः प्रभुः । सर्ववेदाशेरसामगो चरः परीत एव भवतामिति दिजाः ॥ ६५७ ॥ देवोऽपि कारुण्यरसार्दमानसः सुरानशेषानजपृवकान्परति । उवाच गतामतिशाभनामिमां ममान॒कलामपि यः पठेशद्विजः ॥ ६८ ॥ स याति मामेव निरस्तबन्धनः परा शिवा वाचि सदेव वर्तते । दिवाकरेणापि समश्च तेजसा श्रिया मुकुन्देन समः सदा भषेत्‌ ॥ ६९ ॥ एष गता ब्रह्मगीताभिधाना श्रुत्या युक्ता सवंगीतात्तमा च। वेदाकारा वेदनिषेर्दिजेन्दे- गैक्तया पाम्या नेव शुद्रादिीश्च ॥७०॥ ॥ ६५ ॥ ६६ ॥ ६७॥ ६८ ॥ ६९ ॥ ७० ॥ १८. उछ. क्च, प्रियाः ॥ ६६॥ नमग ° अ० ६२] सूतसंहिता । ९८५ इत्येवं परमशिवः प्रभाष्य नाथः रिष्टानामशुहरः पुरत्रयारिः । भक्तानाममलसुखप्रबोधकारी तत्रव स्फुरणसुखे तिरो बभुव ॥ ७१ देवी सा सकटजगद्विविज्चिन्रा कारुण्यादखिट्ुरानजं षिरोक्ष । सुप्रीता प्रमसुखप्रबोधरूषा तन्नैव स्फुरणसुखे तिरो बभूव ॥ ७२ ॥ विष्णलक्ष््या साकमाश्वास्य देवा- नहष्ठस्तुषः स्वस्य वेकृण्ठमाप। बह्म[ देबानात्मवियभियुक्त- स्त्यक्त्वा रुद्रध्याननिष्ठो बभरूषे ॥ ७३ ॥ देषाः सर्वे दण्डवद्धमिभागे भक्त्या सार्धं पद्मयोनिं प्रणम्य । हृष्टात्मानः सत्यबोपेकनिष्ठाः सयः स्वं स्वं देशमीयुरदिजेन्दाः ॥ ७४ ॥ इत्थं साक्षाद्रह्मगीता भवद्धिः शुद्धक्ञनेरादरेण भ्रुतेव । मत्तः श्रद्धाभक्तियुक्तस्य विप्रा नित्यं देया नेतरस्यातिशुद्धा ॥ ७५ ॥ ॥ ७१ ॥ ७२ ॥ ७३ ॥ ७४ ॥ ७५ ॥ इति परशिवभक्त्या प्राप्तिस्तु सुतः सुखधन शेवतच्वपरापिकामेव भीताम्‌ । मुनिगणहितबुद्धयाऽऽपाष्य निर्बाणरपं प्रतरमवटोक्य परज्ञया मोनमाप ॥ ७६ ॥ १९५ ९८६ तात्प्यदीपिकासमेता सूतसंहिता । [ ४ यत °पारे° ०अ०१९ । इति परशिवभक्त्यति कविवाक्यम्‌ ।' ७६ ॥ मुनयश्च गुरु परवेदिनं प्रणिपत्य समस्तहितप्रदम्‌ । हदयस्थमर्हपदलक्षितं | प्रतत्वतयेव विदुः स्थिरम्‌ ॥ ७७ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवेभवख- ण्डस्योपरिभगे ब्रह्मगीतामसूपनिषत्सु रिवस्याहप्रत्य- याश्रयतवं नाम द्वादशोऽध्यायः ॥ १२॥ ॥ ७७ ॥ इति श्रीपत्काश्लीविरासश्रीक्रियाशक्तिपरमभक्त भरोऽयम्बकप।दाभ्नसे- वापरायणेनोपनिषन्मागेमवतकेन माधवाचायेण षरिरचितायां सूत. संहितातात्पयेदीपिकायां चतुथंस्य यज्गवै भवखण्डस्योपरि- भागे ब्रह्मगीतासूपनिषस्सु ब्रह्मविद्यायां शिवस्याह- प्रत्ययाभ्रयलवं नाम द्वादशोऽध्यायः ॥ १२ ॥ समाप्रैयं ब्रह्मगीता । अथास्याः सूतसंहितायाभतु्थस्य यजञपैभरवखण्डस्पो पारिभ्ागे सृत्गीताभारम्भः | गीर तत्र प्रथमोऽध्यायः । रश्वरं परमानन्दमनन्तं सत्यविद्धनम्‌ । आलमल्वेनेव पश्यन्तं निस्तर ङ्गसमृदषत्‌ ॥ १ ॥ निर्िकस्पं सुरपूर्णं धुपरसन्नं शुविस्मितम्‌ । भासयन्तं जगद्धासा प।नुमन्तमिवापरम्‌ ॥ २॥ प्रणम्य मनयः सूतं दण्डवत्पृथिवीतले | रुताज्ञटिपुटा शृत्वा तुष्टवुः परया मुदा ॥ ३ ॥ अथ विद्याथिना गुरनमस्कारस्तुतं। प्रथमतः कतेव्ये इति व्युत्पादयितुं सत- गीतां शोतुकमनमिषीयेः कृते नमस्कारस्तुती उपनिवध्नाति-एेश्वरमिति । आनन्द मनन्तमित्यादिविशेष्णमसकृदुक्ताथम्‌ । आत्मत्वेनवेति । स्चेदानन्द्‌- कर समद्वितीयं यत्पर्‌ ब्रह्य तदात्पम्मवचव साक्तत्ङ्कुवन्तम्‌ । अत एव नस्तर्‌ दुः पमृद्रवाज्ञाककटपन्‌ | रकरपहतास्तचवत्‌।ऽसमभवातू । अत्‌ एव्‌ सुसपृणमप- रिच््छिक्लम््‌ । अवाप्तनिरतिश्चयानन्द रूपतगरा सुप्रसन्नम्‌ । अत एव शुचिस्मित मात्भीयतेजसा श्रस्खं जगद्धासयन्तं तदानामपरसयमिव स्थितम्‌ । एतावद्धि विशेषणेस्तस्य व्ष्यमाणार्थोपदे श्ञसामथ्यप्रतिपादनेन नभस्कारयोग्यत्वमवधा- रितम्‌ ॥ १॥ ३॥ ३॥ नमस्ते भगंवञगकुपरसादावाप्तवेदन । नमस्ते भगवञ्गप चरणाम्भोजवट्भ ॥ ४ ॥ नमस्ते शंभक्तानामग्रगण्य समाहित । नमस्ते शषुभक्तनामतीव हितबोधक ॥ ५॥ नमस्ते वेदवेदान्तपब्मसखण्डदिवाकर ।' व्यास्विज्ञानदीपस्य दतिशरताय ते नमः ॥ ६ ॥ १ छ, "गवः रभु । ९८८ तात्पर्यदीपिकासमेता- [ ४ यक्षवैमवलण्डोपरिमागे- पुराणमुक्तामाङायाः सूत्रधरृताप ते नमः। अस्माकं पषरवृक्षस्य कुट।राय नमोऽस्तु ते ॥ ७॥ ¢ & ने नमरते भगवास्नत्यादे नामषांयक्छषाभः कृते स॒तस्तत्रम्‌ ॥४।॥ ५॥ ॥ & ॥ ७ ॥ रुपासागर सर्वेषां हितप्रद नमोस्तु ते । नमोऽविनज्ञातदोषाय नमो ज्ञनगुणाय ते ॥ ८ ॥ मातृप़ताय मत्यानां व्यास्तरिष्याप ते नमः। धर्मिष्ठाय नमस्तु्यं बह्मनिष्ठाय ते नमः॥ ९॥ समाय सर्वजन्तूनां सारभूताय ते नमः । सक्षात्सत्यपराणां तु सत्यश्रूताय ते नमः॥ १०॥ नमो नमो नमस्तुष्यं पुनकयो नमो नमः अस्माकं गुखे सक्षान्नमः स्वातप्रदापिने ॥ ११॥ अविह्नातदोषायेति । अविद्यमानदोषायेत्यथः ॥ ८ ॥ ९॥ १० ॥ ११॥ एवं गोजरष॑यः स्तुत्वा सुतं सर्वहितपरदम्‌ । [6 >, परशं प्रचक्रिरे सर्व सर्वटोकहितेषिणः ॥ १२॥ भ्न प्रचक्रिर इति । सृतगीताविषयं प्रश्नं कृतवन्त इत्यथः ॥ १२ ॥ सोऽपि सूतः स्वतः सिद्धः स्वरूपानुभवात्परत्‌ । उत्थाय स्वगुरुं व्यासं दध्यौ सवैहिते गतम्‌ ॥ १३॥ गुबेलुङ्ञामन्तरेण यथावत्पतीस्यसंभव।दू गुरुणा व्यासेनानुष्ठात एबाहमिषां गीतां ब्रवाणीत्यमिप्रायेणं हि तद्धधानादिकं कृतवानित्याह- सोऽपीति \२॥ अस्मिन्नवसरे व्पासः साक्षात्सत्यवतीहुतः । भस्मोदु(लितसवांङ्गशचिपुण्डा्भित मस्तकः ॥ १४ ॥ रृष्णानजिनी सोत्तरीय अ।षाठेन विराजितः 1 रुदरक्षमाटाभरणस्ततेष[ऽऽविरपात्स्वयम्‌ ॥ १५ ॥ _ ॥ १४॥ १५॥ १७, °ं दध्यौ व्यासं स॒०। २ ख. छ, ण त° | सूतग#> अ० १ ] सूतसंहिता । ९८९ तं दृषा देरिकेन्दाणां देशिकं करुणाकरम्‌ । ` सुतः सत्यवतीसूनुं स्वशिष्यः सह सत्तमः ॥ १६ ॥ परणम्य दण्डवद्धमो प्रसन्नेन्दरियमानसः । यथाहं पजयामास्र द्वा चाऽऽसनमुत्तमम्‌ ॥ १४७॥ भगवानपि सर्वज्ञः साक्षास्सत्यवतीसुतः । प्राह गम्भीरया वाचा स्वशिष्यं प्रति सत्तमः ॥ १८॥ पद्रमस्तु सुसपूणं सूत शिष्य ममाऽऽस्तिक । तवैषामपि किं कार्यं मया तेदत्रूहि मेऽनघ ॥ १९ ॥ एवं व्यासवचः शरुत्वा सूतः पौराणिकोत्तमः । उवाच मधुरं वाक्यं लोकानां हितमुत्तमम्‌ ॥ २० ॥ सूत उवाच- हमे हि मुनयः शुद्धाः सत्यधर्मपरायणाः। मदवीाज्रमणे चेष्मस्ति श्रद्धा महत्तर ॥ २१ ॥ भवत्यस्तदे सत्येव शक्यते सा विभाषितम्‌ । यदि प्रसन्नो भगवन्वदेत्याज्ञापयाय माम्‌ ॥ २२॥ ॥ १६ ॥ १७॥ १८ ॥ १९ ॥ २० ॥ २१।२२॥ हति सूतवचः श्रुत्वा भगवान्करुणानिपिः। ववद यामय तां गतां ददेषामार्थेनां शुभाप्‌ ॥ २३॥ इत्युकत्वा शिष्यमारिङ्गग्य हदयं तस्य संस्पृशन्‌ । साम्बं सर्वेश्वरं ध्यात्वा निरीक्षयेनं छपाबलात्‌ ॥ २४ ॥ स्थापयिता महादेवं हदये तस्प सुस्थिरम्‌ । तस्य मृधांनमाघ्राम परगवानगमद्गुरुः ॥ २५॥ व्यासोऽपि कृतसंनिधानः सन्सृतस्य पूजानमस्कारादिना तुष्टो भूत्वा तस्य परमायेदशेनसामथ्योक्तदाधारकं परमेश्वरं तेद्धुदये स्थापयामास ॥ २३॥ ॥ २४ ॥ २५ ॥ १. ते सबेः। ९९०१ तात्पय॑दीपिकासमेता- [ ४ यज्ञवैमवखण्डोपरिमगे- सोऽपि सूतः पुनः साम्बं ध्यात्वा देवं त्रियम्बकम्‌ । भरणम्य दण्डवद्भुमो स्मृत्वा व्यासं च सदगुरुध्‌ ॥ २६ ॥ रृताञ्जलिपुटो भूत्वा मन्तमायं षडक्षरम्‌ । जपित्वा श्रद्धया सार्थं निरीक्ष्य मुनिपृगवान्‌ ॥ २७ ॥ छृतप्रणामो मुनिषिः स्वगीतामतिनि्मलाम्‌ । वक्तुमारभते सूतः सर्वलोकहिते रतः ॥ २८ ॥ इति श्रीस्कन्दपुराणे सूपसंहितायां चतुथस्य यज्तवे- भवखण्डस्योपरिषागे सूतभीतायां सूतगीति- नाम प्रथमोऽध्यायः ॥ १ ॥ सूतोऽपि स्त्रेष्टदेवतानमस्कारपुवरैकं मुनिभि; पृष्टमात्मीयां गीतां वक्त परार म्यवानिति परकटायैः ॥ २६॥ २७॥ २८॥ इति श्रीडयम्बक्रपादाग्जसेवापरायणेन माधवाचार्य विरचितायां सूतसंहितातातपयदीपिकायां चतुयैस्य यज्ञैभवखण्ड- स्योपरिभागे सूतगीताग्याख्यायां सूतगीतिनोम मथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यायः | सूत उवाच-- श्रृणुत बह्मविच्ष्ठा भ।गवन्तः समाहिताः । वक्ष्यामि परम गुह्यं विज्ञाने वेदसंमतम्‌ ॥ १॥ , अथ सूत अलत्मीणं गीतां वक्तमारभमाणः शरोतृनभिमुखी केरोति- णु क / > तेति । विद्व यतेऽनेनेति विह्गानम्‌ ` बेदसंमतं मलममाणस्य वेद बाक्यस्याभिमतः मतो वक्ष्यमाणेऽय इविदप्यममाण्यक्चद्कम न क्यैत्ययेः ॥ १ ॥ च छ. वं च न्यम्बः | धूतमी° अ० २] सूतसंहिता | ९५१ असिति कश्चित्सतःसिद्धः सत्यक्ञानसुखाद्रयः । विश्वस्य जगतः कत पशुपाशविलक्षणः ॥ २ ॥ तत्र बेदसिद्धान्प॑तिपार पशपदार्थान्करमेण दशेयति--अस्ति कशिदित्या- दिना । स्वतःसिद्ध इति । स्वाधीना सिद्धिनान्यस्मात्कारणादस्य सिद्धः कितु सषेदा सिद्धस्वभाव एवायम्‌ । अनेन निर्यत्वमुक्तं भवति । शरुतिसिद्धं तस्य सरूपलक्षणं दशेयति- सत्येति । ““ सत्यं ज्ञानमनन्तं ब्रह्म '' इति श्रुतेः । साक्षात्सवरूपङ्ञानस्य दुरवगाहत्वात्तटस्थलक्षणमाह-- विश्वस्येति । सृष्टिस्थिति संहतीनां कतां यः स॒ एव परशिवः स एव वक्ष्यमाणेभ्यः पञ्ुपाकेभ्यो बिल- प्षणतवात्सतन्न; पतिषदाथ; ॥ २ ॥ आकाशादीनि भूतानि प्च तषां प्रकीर्तिताः । गुणाः शब्दादयः पञ्च पञ्च कर्मन्दियाणि च॥३॥ ज्ञनेन्दिया,ण पञ्चैव प्राणादा दश वायवः । मनो बुद्धिरहकारश्चततं चेति चतुष्टयम्‌ ॥ ४॥ पाशपदार्थं दरेयति- आकादीनीति । मायाश्चवखाट्र्ण उस्पमानि बिय- दादिमूतानि पश्च | तेषां गुणाः शब्दस्पक्ञोदयः पञ्च । धीकमनदरियाणि दश्च | मराणापानाच्ाः पञ्च “नागः दूर्मोऽथ ईकलो देवदत्तो धननयः' इत्युक्ताः पश्वेति दश्च वायवः । अन्तःकरणचतुषटयं चेति चतु्ञिशत्‌ ॥ ३॥ ४ ॥ तेषां कारणभरतेकाऽविय्या षटुत्रिंशकः पशुः । विश्वस्य जगतः कतां पशोरन्यः प्रः शिषः ॥ ५॥ पषां कारणभूता या मृखाति्ा सा प्सो । एवमाकाशादिपश्चभिश्च. तरवात्मफः परपश्च। जीवस्य षन्धहेतुत्वास्पाक्षस्तेन च बध्यमानो यो जीवात्मा स एव षटत्रिषरसरूयापुरकः पाशद्धत्वास्पक्षुरित्युच्यते । पशोरन्य इति । स्वाश्रयग्यामोहकाविग्रोपाधिक्ो हि पहः | तदव्यामोहकमायोपाथिकः सवेह; सपैजगत्करैश्वरैः पशुपतिः । अतस्त्वनयोरेकत्वशषद्क न का्ेत्यथेः ॥ ५ ॥ आत्मानः पशवः सरवे प्रोक्ता अज्ञानिनः सदा । अक्नानमात्मनामेषमनाधेव स्वभाषतः ॥ ६ ॥ १छ. “न्पद्रा । २ छ ^न््ः प्रति । ३ ड, (तिपादाः। ४ ङ्‌, च ङृकरो। ५4, वेषं । ६ घ. श््रिंरनी । २८।७. @. रः प्र, प । .९९२ तात्पय॑दीपिकासमेता -[ ४ य्तवैभवलण्डोपारभगे- अङ्ञानिनः सदेति । अहानोपापिमिभा य आत्मानस्ते सव प्रावः भक्ताः । अनायेवेति । जीयोपाधिभूतं तदङ्गानमनायेवाङ्गीकतभ्यम्‌ । आदिमस्वे हि ततः र्स्य संसाराभावपरसङ्गाद्‌ ॥ ६ ॥ संसारबीजमन्नानं संसयंज्ञः पुमान्यतः । ज्ञानात्तस्य निवृत्तिः स्यास्रकाशात्तमसो यथा ॥ ७ ॥ ` नन्वन्थस्मदेव कारणात्संसारो भग्िप्यतीति तत्नाऽऽह- संसारेति । यतो यस्माद; खस्वरूपयाथातम्यमजानान एव पुरुषः संसारी देहेन्दियादिसंघात- कृतवुण्यपापफयोः सुखदृःखयोरात्मन्यध्यासेन तदुपभोगलक्षणससारभोगत्रा- न्भवाति तस्मादङ्ञानमेव संसारस्य निदानं नान्यदित्वथ; । ज्ञानात्तस्येति । तस्य ` संसारकारणस्याऽऽत्मनोऽहानसप तमस अआ!लोकेनैव हानमेव निवृत्तिमेवति । अतश्च भावरूपमपि तञञाननिवः्यस्वादङ्वानमिति व्यपदिश्यत इत्यथः ॥ ७ ॥ अन्नानाकारणेदेनाविय। स्पेनेव केवलम्‌ । पशूनामात्मनां मेदः कल्पितो न स्वभावतः ॥ ८ ॥ अज्ञानाकारभेदेन मायास्येनेव केवलम्‌ । विषागः कल्पितो विप्राः परमात्मतलक्षणः ॥ ९ ॥ अह्नानाकारे्यादि । तस्य च मावरूपाज्ञानस्य मूलमङृतिमायाच्यपरपयो- यस्य द्वावाक्रारौ । मलिनस्च्वमधानाविध्रार्य एक आकारः । अपरस्तु विद्धसच्वभधानो मायाख्यः । तत्र॒ ताबदविद्याख्य आकारः सत्वमारिन्य- तरतमभावभेदेन बहुधा भिद्यते । तेन च पशूनां जीबास्मनां मेद्‌; करिपतः । न त्वसौ वास्तवः ¡ मायास्येनं॑तवह्ञानाकरारेण सवेहेश्वरमनु विभागः कृटिपतः ॥ ८ ॥ ९ ॥ वटाकाशमहाकाशविभागः कल्पितो यथा । तथेव कल्पितो भेदो जीवासपरमात्मनोः ॥ १०॥ उक्तमर्थं दृषटन्तेनोपादंयति- घटेति । यथेकमेवाऽऽकाश्मुपाधिवक्षादधय. काक्षमहाकाक्षात्मना भिञ्मवत्मतिमाति तथैक एव परश्निव उदीरितोपाभि दयपरिच्छेदवशार्जवेश्वरभ वेन कलित इत्यथैः ॥ १०॥ १छ. (दिति टि) २च., छ, प्रदस्य । २ ढ. (कनस्य। ४ ङ्‌, छ, तत्ता ५ “एयेनाज्ञाः । ^ इ, °न तत्छक्ञ° । ृतमौ* भ० २ भृतसंहिता । ९९३ यथा जीवबहुत्वं तु कल्पितं मुनिपुंगवाः । तथा प्रबहत्वं च कल्पितं न स्वभावतः ॥ १३ ॥ यथोच्चावचभावस्तु जीवकेदे तु कल्पितः । तथोच्चवचभावश्च परभेदे च कल्पितः ॥ १२ ॥ यथा जी>बहुत्वमित्यादि । उक्ताविद्योषाध्याकारनानात्वेन यथा जीवानां बहुत्वं कटिपतमेवगीश्वरस्यापि मायोपाधिकगुणनानास्वेन त्र षदिष्ण्वादिमेदेन बहुत्वे करिपतमित्यथः ॥ ११ ॥ १२॥ देहेन्दियादिसंघातेवासनामेदकैदिता । अत्रि्ा जीवपेद्स्य देतुनान्यः प्रकीतितः ॥ १३॥ 9 = क क [ क [१९ ® ए जीवानामवान्तरभेदजनकमुपापिं दशेयाति- देशेद्धरियेति । विचित्रा हि देहेन्द्रियादिसंघ)ता अतस्तज्न्या वासना आपि तथाविधा अतस्तासां मेदेन क [> = ¢ (न भेदिता स्वयमेकाऽप्यविग्रा जीवनानात्वहैतुभवति ॥ १२ ॥ गुणानां वास्तनाभेदभेदिता या द्विनषभाः । माया सा परभेदस्य हेतुनान्यः भकीतितः ॥ १४ ॥ परनानात्वकारणमाह-- गुणानामिति । सच्वरनस्तमोगुणात्मिका हि पाया तेषां गुणौनां परिणामभेदेन तन्नन्या वासना बहुविधास्तासां भेदेन भेदिता [+ [4 [8 [क =." . -- ( माया सा ब्रह्मविष्ण्वादिलक्षणस्येश्वरंभेदस्य हेतुभव्रति ॥ १४ ॥ यस्य मायागतं सदं शरीरं स्यात्तमो गणः । संहाराय जिमूर्वीनां स रुदः स्यान्न चापरः ॥ १५॥ तथा यस्य तमः साक्षाच्छरीरं साचिको गुणः। पालनाय जिमूर्तीनां स विष्णुः स्यान्न चापरः ॥ १६ ॥ रजो यस्य शरीरं स्यात्तदेवोत्प(दनाय च। त्रिमूर्तीनां सवे बल्ला भवेद्धिपा न चापरः ॥ १७॥ , इश्चावचमभेदेनवस्थितान्परभेदाननुक्रामति-- यस्येत्यादिना ॥ १५ ॥ १६॥ ॥ १७ ॥ १ ङ. ग्वित्रो हि। २ ड. श्वातोऽत०। ३ ड, णानाम। ४ च, रस्य भे°। १२१ ९९४ तात्पयेदीपिकासमेता-- [ ४ यज्ञवेभवखण्डोपरिभागे- रुवस्य विग्रहं शङ्कं छृष्णं विष्णाश्च विग्रहम्‌ । बह्मणो विहं रक्तं चिन्तयेद्ुक्तिमुक्तये ॥ १८ ॥ रुद्रस्य व्िग्रहमिति । यत एते सद्रविष्णुमरजापतयः क्रमेण सचछतमो- रजोमूतंयोऽतः स्वीटृतलीलाविग्रहा अपि क्रमेण शृ्ठदष्णव्णाधिन्त- नीयाः ॥ १८ ॥ शोक्ल्यं सखगुणाजातं रागो जातो रजोगुणात्‌ । का]ष्छम तसगुणाजातामात वेद्यात्मास्तः ॥ १९॥ एतेषामीदृग्रणत्मुपपादयति-- शो्ृचापेति । “ अजमेक्रां रोहितश्चु- ककरष्णाम्‌ ?› इति मन्त्रवणौतक्रमेण सत््रजस्तमोगुणाः डङ्करक्तकृष्णवणाः । अतस्तदुपाधिकरानां तादृग्वणेत्वे युक्तमिति भावः । १९ ॥ परततकतावुद्धय। बह्ाण विष्णमीश्वरम्‌ । परतत्यतया वेदा वदनि स्मृतयोऽपि च ॥ २०॥ पुराणानि समस्तानि भारतपरमुखाण्यपि । परतस्ेकतावुद्धया तान्परं प्रवदन्ति च ॥ २१ ॥ एतेषां पराभदत्वमुपपाद यति--परतर\कतयेति । विश्ुदधसत्योपाधिकषलवेना नाष्ेतज्ञानतया परतच्स्यषां च भेदो नास्तीत्येकताबुद्धिरेव ब्रह्मविष्णार्दीनां परत्वसप्ररूपत्वग्यवह्‌रे कारणमित्यथे; ॥ २० ॥ २१॥ बह्मविष्णादिष्पेण केवलं मुनिपुंगवाः । बह्मविष्णादयस्तेव न परं तत्वमास्तिकाः ॥ २२॥ बह्मविष्ण्वादिरूपेगेत्यादि । ब्रह्मादीनां हि द्वे रूपे अनावृतङ्ञानतया परत- स्ात्मकस्वं ब्रह्मदिष्ण्वादि तिशेषरूपस्वं च । तन्नाऽऽयेन परतत्वतोक्ता द्वितीयेन त॒ तषापपरतत्छरूपतत्यथः ॥ २९ ॥ तथाऽपि रुढः सवेषमृक्छृष्टः परिकीर्तितः । स्वशर।रतथा पस्मान्मनुते सत्वमुत्तमम्‌ ॥ २३ ॥ भरयाणां गुणमूरतीनां बरह्मविष्णवादिवरशेषरूपेण परतच्रूपैत्वे समानेऽपि दद्रस्योत्कषमाह--तथाऽपीति । तत्र कारणमाह--यस्मादिति ॥ २३॥ ` १ छ. न्त्वएजस्तमोम्‌०।२ड.म्त्‌ ह्प्णंतः । १९ च. छ. ग्कृष्णवर्णामिति। ४ ङ, इद्वा तत्पं । ` पप्तं च। ६. इ. "शपे सः । पृतमीर ज० र| सूतसंहिता । ९९५ रनसस्तमसः सत्वमुत्छष्टं हि दिजोत्तम(; । स॒र्व त्मुखं च ज्ञानं च यक्किचिदपरं परम्‌ ॥ २४ ॥ स्छस्यं रजस्तमोभ्यामुत्करप प्रतिपादयाति- सचात्सुखं चेति ॥ २४ ॥ परतचप्रकाशस्तु रुद्रस्येव महत्तरः । बह्मविष्ण्वादिदेवानां न तथा मुनिपुंगवाः ॥ २५ ॥ परतत्त्वभकाशरित्वति । निरतिश्यसश्चरीरत्वादरदुस्यैव प्रतच्विषयभ- काशो महत्तरो न तथा ब्रह्मादीनाम्‌ । तेषां तादगिधसच्वयोगविरहादित्यथैः ॥ २५॥ परतच्वतया रुदः स्वात्मानं मनुते भृशम्‌ । प्रतचभकाशेन न तथा देवतान्तरम्‌ ॥ २६ ॥ हरिबह्मादिरूपेण स्वात्मानं भनुते धृशम्‌ । हरिविहय(दयां देवा न तथा रुदमास्तिकाः ॥ २७॥ एतमेव विवृणोति--पर.तत्छतय ति । निरतिशयससववशेन सुद्र: सभैदा स्वात्मानं परततवात्मकमेव मन्यते न कदाचिदपि तस्य॒ तचखविषया विस्र. तिभवति । देवतान्तरं तु तथातरिधसच्वयोगामाबाद्धरिब्रह्मादिरूपेणेव स्वात्मानं मनुते न परतच्छरूपणेति । रद्र तूक्तोपाधिवज्ञाद्रद्याद योऽपि प्रतररूपमेव् मन्यन्ते न तु स्वसदश्रमित्यथेः ॥ २६ ॥ २७॥ रुद्रः कथंचित्काया्थं मनुते रुदरूपतः । न तथा देवताः सव ब्रहमस्फूतपल्पताबात्‌ ॥ २८ ॥ रुद्रः कथचिदित्यादि । यथा हरित्रह्मादीनां हरिब्रह्मरूपत्वाभिमानः स्वाभाविको न तथा रुद्रस्य रुद्रत्वामिमानः । कितु संहारादिकायौ्ं कंचि. त्मयत्नवशनेन रुद्ररूपेण स्वात्मानं मन्यत इत्यथ; ॥ २८ ॥ बह्मविष्णवादयो देवाः स्वात्मानं मन्वतेऽजजसा । न कथित्तचखदूपेण न तथा रुद्‌ आस्तिकाः ॥ २९ ॥ १. ड, शस्य तमेरजोभ्धा | २च. °सि्ह्या० । २ ८, मन्वते । च, मन्यते। ४, <, (ह्मस्ररू° । च, ह्यत! । ५ च, छ. मन्यते | ९९६ तात्पथैदीपिकासमेता- [ ४ यज्तमवसण्डोपारैभागे- ब्हमविष्णवादयो देवाः स्वात्मानं मन्वतेऽसा । फथचित्तसदरूपेण न तथा रुद्‌ आस्तिकाः ॥ ३० ॥ त्वबुद्धिः सतःसिद्धा हदस्यास्य तपाधनाः । हरि्ज्ञादिवुद्धिस्तु तेषां स्वाभाविकी मता ॥ ३१ ॥ ब्रह्मविष्ण्ादय इति । अयमत्र विवक्षितोऽथः । ब्रह्मविष्ण्वादीनां सत्वगुण- सेबन्धविरहाद्रह्यविष्ण्वादिबुद्धिरव स्वाभाविकी । परतत्बुद्धिस्तु यतनसंपाद्या रुद्रस्य तु सखोत्कषेवशषात्स्वात्मनः परतसबुद्धिः स्वाभाविकी । सद्रत्वबुद्धिस्तु यत्नसपाच्ति ॥ २९! ३०॥ ३१॥ हरिबह्लादिदेवान्ये पूजयन्ति यथाबलम्‌ । भचिरान्न परप्रातिस्तेषामस्ति क्रमेण हि ॥ ३२॥ रुद्रं ये वेदविच्ष्ठाः पूजयन्ति यथाबलम्‌ । तेषामस्ति परभ्रापिराचेरान्न क्रमेण तु ॥ ३३॥ एवं परतच्ाविभाववेन ब्रह्मादिद्वताभ्यो रुद्रस्योत्कषः प्रतिपादितः । अतः साक्षान्धुक्तंः साधनं तस्य पृजादिकमन्यदीयं तु परम्परयेत्याह-हरि- ब्रह्मादीति ॥ ३२ ॥ ३३ ॥ रुद्वाकारतया रुदो वरिष्ठो देवतान्तरात्‌ । इति निश्वयबृद्धस्तु नराणां मुक्तिदायिनी ॥ ३४ ॥ गुणाभिमानिनो रुदाद्धरिव्रह्मादिदेवताः । वरिष्ठा इति बुद्धिस्तु सत्यं संसारकारणम्‌ ॥ ३५ ॥ रुद्राकारतयेति । ब्रह्मविण्ष्वादयो हि परतक्वरूपेण शरेष्ठा न तु ब्रह्मत्रिष्ण- त्वादिविक्षरूपेण । रद्रस्तु रुद्रत्वाकारेणापि देवतान्तर च्छषठो मवति । रुद्रत्वस्य विषिष्टस्छोपाधिपरयक्तत्वादित्यथैः ॥ ३४ ॥ ३५॥ परतखादपि क्ष्ठो रुदो विष्णुः पितामहः । इति निश्वयबुद्धिस्तु सस्यं संपतारकारणम्‌ ॥ ३६ ॥ रुदो विष्णुः प्रनानाथः स्वरादसप्रादपुरंदरः । प्रतस्ामिति ज्ञानं नराणां मुक्तिकारणम्‌ ॥ ३५७.॥ पूतगी ® अ०९] ` सूतसंहिता | ९९७. परतत्तवादपीति । दद्रद्रह्मादिदेदतान्तराधिक्यङ्नानवदुदरसहिताना सर्वषां देवानां प्रतच्वादापिक्यज्ञानमपि स॑सारकारणमित्यथैः ॥ ३६ ॥ २७ ॥ अमात्ये राजबुद्धिस्तु न दोषाय फलाय हि। तस्माद्रह्ममति्मुखुया सर्वत्र न हि सशयः ॥ ३८ ॥ तथाऽपि रुद्रे किमिन्द्ाः परत्वमतिपरशम्‌ । वरषा न तथान्येषु परस्फूत्यत्पताबलात्‌ ॥ ३९ ॥ तस्माद्रह्ममतिरेति । राजपुरूष राजबुद्धिवद्धरिजष्यादिषु सवेत ब्रह्मुद्िः कतग्येति सूचितं ब्रहमृष्टिरत्कषादिति ॥ ३८ ॥ ३९ ॥ अस्ति रुढस्य विषरन्दा अन्तः सत्वं बहिस्तमः। विष्णोरन्तस्तमः सत्वं बहिरस्ति रजोगुणः ॥ ४० ॥ अन्तर्बहिश्च विन्द्र अस्ति तस्य प्रजापतेः | अतोऽपक्ष्य गुणं सवं मनुष्या विवदन्ति च ॥ ४१ ॥ (रिः शरषठो हरः श्रेष्ठ इत्यहो मोहवैभवम्‌ । ससाभावासजानाथं वरिष्ठं नेव मन्वते ॥ ४२॥ अनेकनन्मसिद्धानां ग्रोतस्मातानुवर्तिनाम्‌ । हरः शरेष्ठो हरेः साक्षादिति बुद्धिः प्रजायते ॥ ४३ ॥ महापापवतां नृणां हरिः श्रष्ठो हरादिति । बद्धिर्विजायते तेषां सदा संसार एव हि ॥ ४४.॥ निर्विकल्पे परे ते भ्रद्धा येषां विजायते । अयत्नसिद्धा परमा मुक्तिस्तेषां न संशयः ॥ ४५॥ बहिस्तम इति । रदरस्यान्तः सत्तं शरीरभृत्‌ । तमस्तु संहाराय बहिरेव स्थितम्‌| विष्णोस्तु तमः शरीरं स्वं तु पालनाय बहिरेवावतिषटते । ब्रह्म. णस्तु शरीरमपि रजोगुणात्मकं बहिरपि सृष्टये तदेव रजः । अतश्च स्वगुणयो- गाददरविष्णु रोके पूजनीयौ दृध्येते । ब्रह्मा तु तद्िरहात्ताशं श्रेष्ठं न प्राभोति ॥ ४०॥ ४६{॥ ४२.॥ ४३ ॥ ४४॥ ४५॥ नि्िकल्पं परं त्च नाम साक्षाच्छिवः परः। सोऽयं साम्बक्षिनेश्च चन्द्ार्पटतशेखरः ॥ ४६ ॥ ९९८ तात्पय॑दीपिकासमेता-- [ ४ यज्ञवैमवसण्डोपरिमागे- स्वात्मतच्वसुखस्फ़तिंभमोदाताण्डवपियः रुदविष्णप्रजानाथेरुपास्यो गुणमुतिंभिः ॥ ४७ ॥ ईैहशी परमा मूतिंयस्यासाधारणी सदा । तद्धि साक्षात्परं तच्वं नान्यत्पत्यं मयोदितम्‌ ॥ ४८ ॥ विष्णं ब्रह्लाणमन्यं वा स्वमोहान्मन्वते परम्‌ । न तेषां मुक्तिरेषाऽसिति ततस्ते न परं पदम्‌ ॥४९॥ इतोऽपि शिवह्ानं मुक्तेसाधनमित्याह-निरविंकरपमिति । भरत्यस्तमितस- करविकटपजात एतस्पिन्त्रह्माणि येषां निष्ठा तेषां मुक्तिरयतनतः सिद्धा । तच निर्विकर्पं परं ब्रह्म साक्षात्स्वयं शिव एव स्वरीख्या स्वस्य श्िवशक्तयात्मक- तामाविष्कतुमधेनारी्वरविग्रहे नातस्तस्मादीदभि्रह्ाडि व एव साक्षा्परत- त्रम्‌ । दहारत्रह्मयादयस्तु तादगव्ग्रहादराह्त्यान्न ताद्ग्रल्वनग्यपदक्नमाज इत्यथे; ॥ ४६ ॥ ४७ ॥ ४८ ॥ ४९॥ | तस्मादेषा परा मृतिंयंस्पासाधारणी भवेत्‌ । स शिवः सदचिदानन्दः साक्षात्त्वं न चापरः ॥ ५० ॥ अरतिपादितमर्थं निगमयति- तस्मादिति ॥ ५० ॥ बह्मा विष्णुश्च रुदश्च विभक्ता अपि पण्डिताः । परमात्माविभागस्था न जीवव्युहसंस्थिताः ॥ ५३ ॥ तर्क रुद्रवेटक्षण्याद्धरिव्रह्मादयो जीवा नेत्याद--ब्रह्मेति ॥ ~^१ ॥ अियोपाधिको जीवो न मायोपाधिकः खलु । मायोपाधिकवेतन्यं परमात्मा हि नापरम्‌ ॥ ५२॥ मायाकारयगुणच्छना ब्रहमविष्णमहेश्वराः । मायोपाधिपरव्यूहा न जीवब्यूहसंस्थिताः ॥ ५५३ ॥ परमातविभागलवं ब्रह्मादीनां द्विजषेषाः । समानमपि रुदस्तु वरि8। नात्र संशयः ॥ ५१ ॥ [# +ड ^ । १ ठ. “तप्तम । २ ख. ड. षां मूत्रे । 3 छ सि कृतस्तेषां प । ४ ख, प्पत- त्न्यः । ५ द. छ, शरणा भ । ६ ड, साम्बः । ७ &, गगस्थं बः | मतथ ०अ०२ | सूतसंहिता । ९१९६ परमात्मविभागस्था इति प्रतिज्ञातमर्थमुपपादयति--अव्रिधोपाधिक इति । अविद्ामाये तु पागुक्तरूपे ॥ ५२ ॥ ५३ ॥ ५४ ॥ बह्मा विष्णुश्च रुद॑स्य खास्राधारणरूपतः। र 'विभूत्यात्मना चापि कुर्वाते एव सेवनम्‌ ॥ ५५ ॥ रुदः स्वेनेव स्येण विष्णोश्च ब्रह्मणस्तथा । सेवनं नेव करुते विभतेवा दयोरपि ॥ ५६ ॥ स्वावभूरयात्मना चात । ब्रह्यवष्णु हद्रस्य परतच्वासाधारणस्पतया शष्ठ त्बात्स्वालमना स्वविभरत्या च तस्यव सेवां कुवाते । रुद्रस्तु स्वरूपेण विष्वा दसवां न कराति । परतच्ववेमागन स्वातन्तञ्याद्‌ति भावः ॥ ५५ ॥ ५& ॥ केवट छपयरा रुदो छोकानां हितकःम्पया । स्वविभूत्यात्मना विष्णो ब॑ह्मणश्चापरस्य च ॥ ५७ ॥ करोति से हे विप्राः कदाचित्सत्यमीरितम्‌ । न तथा बरह्मणा विष्णुनं ब्रह्मा न पुरंदरः ॥ ५८ ॥ ननु तत्र तत्र पुर'णादिषु रद्रोऽपि विष्ण्वादिदेवतापूजनं कृतवानिति इयते तत्कथमित्यत उह-केवलापिति । न तथा ब्रह्मणेति । यथा लोकानुग्रह- याथिकरेनापि सता रुद्रेण विष्ण्वादिदेवताः पुञ्यन्ते न तथां ब्रह्मणा विष्णः पञ्यतं न च ब्रह्मा व्ष्छना । उभयारपरतच्वरूपत्वात्‌ । परतच्वरूपतया तुभाव्राप त परस्पर पञ्यावत्यथः॥ ५७ ॥ "=< ॥ एतावन्माज्माटम्भ्य रुदं विष्णं प्रजापतिम्‌ । न्वते हि समं मत्यां मायया परिमोहिताः ॥ ५९ ॥ न ® भ फेचिदेषां महायासात्साम्यं वाञ्छन्ति मोहिताः । हरेरजस्य चोत्कषं हराद्राञ्छन्ति केचन ॥ ६०॥ रुण स(म्प्रमन्येषां वाञ्छन्ति च विमोहिताः । ते महापातकैर्युक्ता यास्यन्ति नरकार्णवम्‌ ॥ ६१ ॥ १. प्रथ खगा०।२ ड. कु्ैते। ३ ल. छ. ण्या अह्मविष्णू प्ज्येते । ४ ख, ब्रह्मणः वे" । १४०० तात्पयैदीपिकासमेता-- [ ¢ यक्वैमवेखण्ठोपरिमगे- रुव्‌दुत्कषेमन्येषां ये वाञ्छन्ति विमोहिताः । पच्यन्ते नरके तीवे सदातेन हि संशयः ॥ ६२॥ उक्तमेव रुद्राधिक्य देवतान्तरसम्याधिक्यनिन्दया प्रतिपादयति-एता- चन्पात्रमित्यादिना । ५९ ॥ ६० ॥ ६१ ॥ ६२ ॥ केचिददेतमाभित्य वेडाखवतिका नराः । साम्थं रदेण सर्वषां प्रवदन्ति विमाहिताः ॥ ६३ ॥ मेडालव्रतिका इति । बिडालो माजौरस्तस्य मूषकादिजिधृक्षया य्श्च छािस्थानं तद्रडाषटव्रतम्‌ । तेन च युक्ताः सविलरमयमतमकमाभि रद्रस्यामि सोपाधिक्रत्वाविशचे षाद्धरिब्रह्मादि साम्यं वदन्ति तेऽप्यज्ञानिन इत्यथ ॥ ६३ ॥ देहाकरेण चकते सत्पपि द्विजपुंगवाः । शिरसा पादयोः साम्यं सवथा नास्ति हि दिजाः\६४॥ यथाऽऽस्याषपनयोः साम्यं छिद्रतोऽपि न विदयते । तथेकत्वेऽपि सर्वेषां रुवसाम्पं न वियते ॥ ६५॥ विष्णुप्रजापतीन्द्राणामुत्कर्ष शंकरादपि । पवदन्तीव वक्यानि भ्रोतानि प्रतिभान्ि च ॥ ६६ ॥ सोपाधिकत्वे समानेऽप्यस्त्येव रुद्रस्योत्कषेविशेष इति दृषटान्तैरपपाद्यति- देशकारेणेति ॥ ६४ ॥ ६५॥ ६& ॥ पौराणिकानि वास्यानि स्मार्तानि प्रति्ान्ि च। तानि तखात्मना तेषामुत्करष प्रषदन्ति हि ॥ ६७ ॥ ननु शुतिष्मत्यादिवाक्यानि हरिबरह्मच्ुत्कषमतिपाद कन्यापि हृध्यन्ते तत्राऽऽह--तानीति । परतसात्मना तेषायुत्कषप्रातिषपादनं न तु हरिव्रह्याध्ा- त्मना ॥ &७ ॥ धविष्णुप्रजापतीन्देषयो रदस्योप्कर्षभास्िकाः । वदन्ति यानि वाक्यानि तानि सर्गाणि हे दिजाः ॥ ६८ ॥ , ड, तीतर । सूती अ० २] सूतसंहिता । १००१ भवद्न्ति स्वरूपेण तथा तखवात्मनाऽपि च । नेवं षिष्ण्वादिदेवानामिति तव्य वस्थितिः ॥ ६९ ॥ बहुनोक्तेन किं जीवाशचिमूतीनां विभूतयः । वरिष्ठा हि विभरतिभ्यस्ते वरिष्ठा न संशयः ॥ ७० ॥ षाक्यानीति । रोतनि ८८ विश्व।धिको रुद्रो महर्षिः ” इत्येवमादीनि दद्रा पिक्यपरतिपादकानि श्रतिवाक्यानि तयेव पौराणिकादीन्यपि दरष्न्यानि । रदराधिक्यमतिपादकानि तु वाक्यानि स्वरूपेण स्द्राकारभवेत्कषं प्रतिपादय न्तीति विशेषः ॥ ६८ ॥ ६९ ॥ ७० ॥ तेषु रुदो वरिष्ठश्च ततो तरयी प्रः शिवः । मायाविशिष्टात्सर्वज्ञः साम्बः सत्यादिलक्षणः ॥ ७१ ॥ वरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा । शिवाद्ररिष्ठो नैवास्ति मया सत्यमुदीरितम्‌ ॥ ७२॥ शिवस्वरूपमाटोल्य प्रवदामि समासतः । शिवादन्यतया भातं शिव एव न संशयः ॥ ७३ ॥ तेषु शुद्र इति । तेषु ब्रह्मादिषु । मायी पर इति । “मायां तु प्रकृति विया न्मायिनं तु महेश्वरम्‌" इति सिद्धसिमूतीनां कारणभूतः शिवो मायी । तस्मा- दपि सिषक्षावस्थापल्ः शिवशषकत्यात्मना द्विषा प्रतिमासभानः सत्यादिलक्षणः परक्षिवः प्रषः । शिवशक्तिभागं परित्यज्य प्राप्तसापरस्यः स्वमतिषठः परशिष- स्वतोऽपि श्र शत्यः । अन्न परशिवमारभ्योत्तरो त्तरमुपाधितरतममावेन नि- ष्कः प्रत्येतव्यः ॥ ७१ ॥ ७२ ॥ ७३॥ गिवादम्यतया भातं शिवं यो वेद वेदतः। स्त वेद परमं तद्वं नास्ति संशयकारणम्‌ ॥ ७४ ॥ य: शिवं सकट साक्च्ेद वेदान्तवाक्यतः । स भुक्तो नात्र सेदेहः सत्यमेवं मयोदितम्‌ ॥ ७५ ॥ १. छ.नैव१ि०।२ ढ्‌. (नियानिश्रः। १ ढ्‌. मायाप | ४ ख ववैजञत्ताम्बः। ५ ख. ङ, न्यतरं भावं शि । ५ छ. मापनः स । ७ ढ. सत्तादि" । १९३६ १००२ तातप्मदीपिकासमेता- [ ४ यज्ञैभवसडण्डापारेभागे- बेदत इति । “इदं स्र यदयमात्मा" इत्यादिवेदबाक्यादित्यथः))७४।।७५ भासमानमिदं सर्व भानमेवेति षेद यः। | स॒ भानरूपं वेशं याति नात्र विचारण। ॥ ७६ ॥ प्रतीतमखिलं शुं तकेतश्च प्रमाणतः । स्वानुभूत्या च ये वेद स्र एव परमार्थवित्‌ ॥ ७७ ॥ भासमानविदमिति । चिद नुविद्धमिदं स॑ जगचिदूये ब्रह्मणि परिकदिपित- स्वा्सरयंपकशज्ञानरूपं ब्रह्मैवेति यो जानीयादिस्यथंः । अत एवाऽऽन्नायते ““चिद्धदं स्वं कार्ते काश्चते चः" इति ॥ ७६ ॥ ७७॥ जगवुपतया पश्यन्नपि नेव प्रपश्यति । प्रतीतमखिलं बरह्म सेपश्यन्न हि संशयः ॥ ७८ ॥ जगद्रपतयति । शक्ता स्प्यवज््रगद्रषयज्ञानस्य 1मथ्वाज्गानत्वात्तदूपतया रयन्न प्रयत्यव्‌ परयन्नाप नव. पश्यात्‌ | ब्रह्मरूपतया त्वार्य सव यतः; परात्‌ स एव ज्नत्यथः॥ ७८॥ अप्रतीतं प्रततं च सदसच्च परः शिवः हति वेदान्तवाक्यानां निष्ठाकाष्ठा सुदुटंभा ॥ ४९ ॥ इति सकठं मयोदितं वः भ्रतिवचसा कथितं यथा तथव । यदि हृदये निहितं समस्तमेत. त्मरमगतिर्भवेतामिंहैव सिद्धा ॥ ८० ॥ हति श्रीस्कन्दपुराणे सृतसंहितायां चतुथस्य य्ञवेभवंखण्डं- स्पोपरिभगे सूतगीतायां दिती योऽध्यायः ॥ २॥ अप्रतीतमिति । प्रतीत्या विषयी प्रतीतं तदुभयमपि प्रत्येक मावाभावा- त्मकं भवति तस्य सवस्य दृरयत्रधमोक्रान्तत्वादृह्य्रुपात्परक्षिवादनन्यत्वमिति वेदान्तवाक्यानां तात्पयपित्यथः ॥ ७९ ॥ < ० ॥ इति श्रीमडयम्बकपादाउजसेवापर यगन माधवाचायण विरचितायां सूत पहितातात्पयदीपिक्रायां चतुथेस्य यङ्ैभवखण्डस्योपरिमागे ® , क सूतगीताग्याख्यायां द्वितीयोऽध्यायः ॥ २॥ सू अ०१६] सूतसंहिता । १००३ ¢ अथ तुतीयोऽध्यायः । सूत उवाच-- शिषात्सत्यपरानन्दप्रकाशेकस्वलक्षणात्‌ । -आविकतमिदं सर्व चेतनाचेतनातमकम्‌ ॥ 9 ॥ अद्वतज्ञानमेव वेदान्तवाक्यानां निष्ठाका्तयुक्तं तदुपपादगितुमारमते- क्िबादिति । सत्यपरानन्देति शिवस्य “सत्यं ज्ञानमनन्तम्‌? *“अ।नन्द्‌ं ब्रह्म" इतिश्चुतिसिद्धस्वरूपास्यानम्‌ । आविभूतामिति । एतेन परागसदेव जगत्ारः णादुत्पच्त इत्यसत्कायवादो निरस्तः ॥ १॥ अद्वितीयोऽविकारी च निर्मलः स शिवः परः। तथाऽपि सुजति राज्ञाः सवमेतचराचरम्‌ ॥ २॥ क्व क अ आद्रतीय -इत्यादिविशेषणेलाकिककारणवेलक्षण्यमतिपाद्नम्‌ ¦ मृचचक्रादि पदाथान्तरयुक्तो हि कुटारादिपेटादिकायं छजति देवस्त्वद्ितीयः कथमन्य- तसृषु शवनु धात्‌ । विक्रियावद्धि क्ष।राद्कि दध्यादिभोवेन परिणतं दृष्टं शिव सत्वविकारी विक्रियारदितंः । अथःच्येत स्वाश्रतेया मायया सवं जगदिति तत्राऽऽह- निम इति । न हि निव्रिकरारे ब्रह्मणि ` प्रमाथता मं संभवति | भ्पैयाया अविचारितरूपत्वेन तस्य - तदाश्रयत्वासंमवादित्यथः । एवं लौभि- वसषटवेलक्षण्यं प्रतिपा तथाविधस्यापि सष्टूत्वमाई --तथाऽपीति ॥ २ ॥ मणिमन्त्रोषधादीनां स्वभावोऽपि न शक्यते । किमु वक्तव्यमश्वय विभोरस्य परात्मनः ॥ ३॥ मणिमन्त्ादिष्ान्तोपकरणेन तस्य॒ सनेनोपयुक्तं -मरभावविरेषं ैमुतिक- स्यायेन दक्षेयति- पणिमन्नेति ॥ ३ ॥ श्रुतिः सनातनी साध्य स्व॑मानोातमोत्तमा । भह चद्वितनेमेल्यं निविकारत्वमातमनः ॥ ४ ॥ सगंस्थित्यन्तमप्याह चेतनाचेतनस्य च । ` अतीन्दियार्थविज्ञाने मानं नः श्रुतिरेव हि ॥ ५॥ १ छ. "वादिनि निरृता; । अ । २, शतः । कथमुच्य) स्वा ३ ख, च, माययाऽविग। १००४ तात्प्य॑वीपिकासमेता -[ ४ यज्ञवेभवलण्डोपारेमागे- ्रुत्येकगम्ये सृक्षमाथं स तकं: $ करिष्यति । मानानुयर।हकस्तको न स्वतन्वरः कदाचन ॥ £ ॥ ननु बिरुद्धामिदमुच्यते निमरंले। निविकारश्चाथापि सष्टेति तत्राऽऽ-- श्रुतिरिति । तस्या अपामाण्यक्द्कूमं बारयति--सनातनीति । सा रिष शिवस्य नेमट्यादिकं प्रतिपादयति । तथा तस्मरात्परश्िवा्कारणा्ेतनाचे. तनात्मकस्य समैस्य जगतः सगेरिथत्यन्तं सृष्टिस्थितिसंहृतिरिति प्रतिपाद यति । अत एवाऽऽस्नातम्‌ “यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्मयन्त्यभिसं विशन्ति", इति । वैयासिकं सृत्रमपि-“जन्माचस्य यतः" इति । ननु दृष्टविरोधान्निविकारस्य सषटूतवमतिपादिका भ्रूतिरपम।णषि तयार इन्थाऽऽह-अती नयेति । दे शक।लस्वरूपविप्रषृष्टा अथां अतीन्दिया- यास्ताटगभमतिपत्तौ श्रुतिरेव हि भमाणम्‌ । तस्मिश्शुत्येकसमधिगम्ये सृक्षमेऽये भरत्यक्तप्माणणृहीतन्य।प्तुपजीगी तकः किं करिष्यति । श्ुतिगतायेस्य प्रत्य- ्ादिममाणान्तराननुभूतचरत्वेन । तेफेविषयत्वायोगात्‌ । ननु कोऽपि भरमा- णान्तरवरस्वयमपि स्वातन्त्येणायेन्यवस्थापक इत्यत आह-परानेति । उक्तं हमभियुक्तः- ‹ भ्त्यक्षादेः प्रमाणस्य तक{ऽनुग्राहको भवेत्‌ । , पक्षे विपक्षजिङ्गासाविन्छेद स्तदनुग्रहः '” ॥ इति ॥ ४॥ ५॥ ६ ॥ श्रुतिः सनातनी शंभोरमिष्यक्ता न संशयः । शंकरेण प्रणीतेति प्रवदन्त्यप्रे जनाः ॥ ७ ॥ यदा स्राऽनादिभूुतेव तदा मानमतीव सरा । स्वतश्च परतो दोषो नास्ति यस्माददिजषभराः ॥ ८ ॥ अपामाण्यं हयथौन्यथालक्रारणदोषङ्ञानाभ्य| भवति । न च तदुभयमप्रामा- ण्यकारणं श्रुत विद्यत इति प्रतिपादयितुं वेदापोरुषेयत्ववादिमीमांसकमनं स््परणातत्ववादिनैयायिकमतं च क्रमेणोपन्यस्यति-- शरुतिः सनातनीति । नित्या शतिः इभोः परमेश्वरसकाशादभिव्य्क्तान तु तेना बुद्ध्वा विर चितेत्यथंः । अत एव श्रुतिस्मृती भतः “‹ वाचा निरूपनिस्यया '! “अनादि- निधना नित्या वागुत्खष्टा स्वयं मुवा" इति च । नैयायिकास्त्वाक्तवाक्यमागम इति तलक्षणं ब्रुवाणा वेदानां सनेदेश्वरमणीतत्वेन माभणण्यं भन्यन्ते | तत्र ताबदरदापीरुषेयत्ववादिनां मीमांसकानां मते भरुतिममाणस्य दोषासंमवमाह- १७. "रमशिः। २. इ. नवती चषा । १ ट्‌, श्त । | पूतमी° अ० ६] सूतसंहिता । १०५५ देति । शरुतेस्तावत्स्सूपतो दोषो नास्ति । विशिष्टायभत्वायकत्वाह्‌ ¦ नापि दरतः । अपोरषेयत्वेन पुरुष्दोपाणां शब्देऽननुमवेश्षात्‌ ॥ ७॥ ८ ॥ स्वतो दोषो न वेदस्य वियते सूक्ष्मदर्शने । अस्ति चेदृष्पषहारस्य छोप एव प्रस्त ॥ ९ ॥ तत्र स्वतो निदोपिताञुप्पादयति--स्वत इति । ननूदितानुदित्ोमादि विरुद्धायेप्रतिपादकस्वात्स्वाभाव्को दोषो व्रिद्यत इति वचेत्त्राऽऽह--सूक्ष्मद्‌- 9, दीन इति । आपातत एव स विरोधो निरूपणे त्वधिकारिभिदेनं व्यवस्थित त्या बिरोध इत्यथैः । असिति चेदिति । शन्दभमाणस्य यदि दोषसद्धावः स्वाभादिकः स्यात्तदा तदधीनसकफरग्यवहारलोपपरसङ्ः ॥ ९ ॥ परतश्च न दोषोऽस्ति परस्याभवतो दिनाः स्वतां दुष्टोऽपि शब्दस्तु मानमेवाऽऽ्स्तगमात्‌ ॥ १० ॥ इति वाऽपि वर्ति मुनीन्द्राः सूृक्ष्मदशने । | स्वतो दुष्टः कथं मानं भवत्यन्यस्य संगमात्‌ ॥ ११९ ॥. यत्संबन्धेन यो भावो यस्य प्रज्ञाः प्रसिध्यति । स॒ तस्य भान्तिरेव स्यान्न स्वभावः केथचन ॥ १२॥ जपाकुषुमरोहित्यं विक्षाति स्फटिके शम्‌ । तथाऽपि तस्य लोहित्यं भ्रान्तिरेव न षास्तवम्‌ ॥ १६॥ परतश्चेति । परतोऽपि दोषो नास्ति परस्य विरचयितुः पुरुषस्यानङ्खीकारा- दित्यथेः । परतःपामाण्यवौदि मतमनृद्य निरस्यति- स्वतो दुष्टोऽपीति । स्वतो दृषस्यापि श्रष्दस्य यत्मामाण्यं तदाप्तमणीतत्वकृ तामेति यस्परतःमामाण्यवा दिबाकयं तदपि वातोमात्रमेव । तदेतदुपपादयति-- स्वतो दुष्ट इति । यदि हि शब्द्‌; स्वतो दुष्टः स्यात्क ५ तेद तस्यान्यसंगमासामाणपं मवेत्‌ । अन्पाषीनं च तत्मामाण्वं शब्दे प्रतिभासमानं स्फटिके जपाकुसुमलीहित्यवदारोपितं स्यात्‌ । तथा च चान्तिरवहयभाविनीत्यथंः ॥ १०॥ १; ॥ १२॥ १२॥ वेह्विपाकजलादहित्यमिष्टकायां न वास्तवम्‌ । लोहित्यं तेजसताशस्तु नेष्टठकाया निरूपणे ॥ १४॥ १७. वदुभ" | २ख. ड, ब्देनपरः | २६. (भिष्टिसः । ४ छ, नेष्टा १००६ तात्प्यदीपिकासमेता-- {४ यज्ञैभवलण्डपरिभागे- ` ननु तत्र जपाङ्ुमुमस्योपापेः संनिधानाद्‌।रण्यपरतीति; स्फटिक ओषा- पिक्ीत्याकडन्य ॒निदशेनान्तरेण परतः नामाण्यवादिनां श्द॑भामाण्यस्व शरन्तित्मुपपाद््यीति--बहिपाकजेति । ^८.4दग्ने रोहितं रूपं तेजसस्तदरपम्‌"” इति शुतेखदित्यस्य तेजोधमेतात्पारनिमित्तमिष्टकसु ` तसरतीतिभ्रोनति- रितिनतु स्वामाक्रकी ॥ १४॥ अन्यत्रान्यस्य धर्मस्तु प्रतीतो रिन्नमो मतः । । 8 ॥ आप्तपिक्षी तु शब्दस्तु प्रामाण्याय न सरथा ॥ १५॥ ्ग्बिधसय हानस्य विश्रपरूपतां वक्तु तक्षणपाह--अन्यत्रेति । वस्त्व. न्तरे शङ्खादौ पीतादिवस्त्वन्तरगतपीतिमादिधमेसंप्तगेपतिभासो विषमोऽ- मभिमतः “अतसिमस्तद्‌बुदधिविपयेयः ' इति तक्षणयोगात्‌ । भच परतः. भरामाण्यं इृचिद्पि नाऽऽत्मानं लभत इत्याहू-आ्ापे्तीति । आग्पप्रणीतस्वेन श्ब्दप्रामाण्याङ्कीकारे केनचिज्जञानेन तदापिङ्गातव्या । तच्च स्रपापण्याय संवा- दूकमन्यञज्ञानमपेक्षते । तद्प्यवमित्यनवस्था स्यात्‌ । अतः सव॑भ्रक्रेण।प्या- ह्पणीतत्वपेक्षः शब्दो न परमाणं भवितुमहतीति ॥ १५॥ अनापतयोगाच्छब्दस्य प्रामाण्यं मुनिपुंगवाः । स्वतःसिद्धं तिरो भतं स्वनाशाय हि केवलम्‌ ॥ १६ ॥ ननु शष्ट स्वरूपमाननानुषन्थि चेत्ामाण्ं तहिं रिप्ररम्मादिवाक्यानामपि त्स्पादित्यत आह--अनःप्ेति । अनापतुुरुषबुद्धिमभवतया कारणदोषसद्धा- बात्स्रतःसिद्धं भामाण्यं तत्र॑पोच्यत इत्यथः ॥ १६ । यदा सा शंकरेणोक्ता तदाऽपि भरुतिरास्तिकाः । पमाणं सुतरामात्ततम एव महेश्वरः ॥ १७ ॥ शवं नित्यत्वपकषे स्वतःमरामाण्यं प्रतिपा सर्वहेश्वरभणीतत्वपक्षऽपि भरामाण्यं समथयते-- यदेत्यादिना ॥ १७॥ सवंदोषविहीनस्य महाकारुणिकस्य च । सर्व॑जञस्येव शुद्धस्य कथं दोषः प्रकल्प्यते ॥ १८ ॥ € = न (~ तस्याऽऽप्नतमतेउमुपपादयितुं निर्दोषितामाह- सवेदोपेति । रागदरेषादयो दोष. स्तैः से िंहीनस्यात एष महाङ।रणिकस्य लोकानुगरकशीलस्य शुद्धस्याऽऽवर. 1 १९७. लम्भवा'। ९छ. प्तरुः| ३ ढ, ` आपो्यत। प॒तगी ° अ० ६ ] सृतसंहिता | १००७ णमरापेतस्यात एव्रानावृतङ्ञानतया सबेन्नप्य शिवस्य कथं दोषः प्रकटयितुं शक्यते । अतो वेदस्य तस्मणीतत्वेऽपि तदीयदोषाभावेन तत्मयुक्तमप्रामाण्य न भवतात्यथः ॥ १८ ॥ । सरवेदोषविरिष्टस्य निधुणस्य दुरात्मनः । अंस्पज्ञस्य च जीवस्य दष्टाऽनातिर्हि सत्तमाः ॥ १९ ॥ सवेदोषविरदादीनापाप्तपत्वदेतुस्वं विशदयितुं तत्सद्ावस्यानापहेतुत्व भाद-सवदाषति ॥ १९ ॥ यस्य स्मरणमात्रेण समलो निमंलो भवेत्‌ । ब्रूत सत्यतपोनिष्ठाः कथं स मलिनो भवेत्‌ ॥ २०.॥ यस्य स्मरणेति । उक्तैतुभिमेलिनो जीवो यदरपस्परणेन निमेलो भति तस्य. नेमेरयापादकस्य कथं मारिन्यं संभवतीत्यथः। तस्मादाप्तमामाण्यादपि तत््मणातानां वेदानां प्राण्य स्वध्यवसानामेत्ययः | २० ॥ अतः पक्षद्रपेनापि वेदो मानं न संशयः वेदोऽनादिः शिवस्तस्य व्यञ्जकः परमाथतः॥ २१ ॥ एषं वादिविपरतिपत्तिमुदाहूत्याभयथाऽपि भामाण्यं प्रतिपाद्य तत्र स्वाभि. म पक्षमाह- वेदोऽनादिरिति । परमाथ॑तस्तु वेद) ऽनादिरादिरष्ितो नित्यः । शिवस्तु तस्यामिग्यञ्चको न तु स्वबुद्ध्या विरचयिता । यथावस्थिताभिव्यज्ञ- कत्वमपेक्येव वेदस्य परणेतेत्यपि व्यवहरः; । अत एवाक्तम्‌-- . “८ कतेपि ब्रह्म वेदस्य न पूरैक्रमतोऽन्यतः । | क्रम फराति वाग्बजपातो मा मून्नणापमिति ' इति ॥ २१॥ अभनिव्यक्तिमपेक्ष्येव भरणेतेव्युच्यते शिवः तस्माद्रेदोपदिष्ठार्थो यथार्थो नात्र संशयः ॥ २२॥ एवं श्रुतेः स्वतःसिद्धस्य प्रामाण्यस्यापवाद्‌सेमवाद्यथावरियतायेमतिपाद्‌- सिद्धमिति निगमयति - तस्मादिति ॥ २२॥ ह तावन्मया परोक्तमद्वितीयः परः शिवः .. तथाऽपि तेन सकं निर्मितं तत्स एव हि ॥ २३ ॥ 2 १ ड. आत्मक्षश्य । ९छ. शस्यैव जीर। ३ च. छ. "मदे ।४ ड. च. ठ. "पताम । ५ ख, गवस्तस्या° । ६ ख. क्रमभे । इ, करमणे । ^~------~---- १००९ तात्प्॑दीपिकासमेता-[ ४ यज्ञवैभवलम्डोपरिभागे- वि्छरूपः शिषश्वेत्यं जगत्स चराचरम्‌ । तथा सति विरुद्धं तनगच्छुः कथं भवेत्‌ ॥ २४॥ इत्येवमादिचोयस्य द्विजेन्वा नास्ति संभवः। यत्र बेद्विरोधः स्यात्तत्र चोयस्य संभवः । २५ ॥ कतिपरतिपा्यतवन ्ागुक्तमथमुपपादयितुमनुवद ति--इह ताबदिति । माह चाैतकतैमैटयमित्यादिना परङिवस्याद्रितीयनिगिकारत्वादेकं चेतनाचेतनात्म- कस्य त्स्य जगेतस्तत्सकाशातप्रष्ि्वेत्ये ताबसतिङ्ञातम्‌ । तत्स एवेति । तंचराचरात्मकं स्वं जगन्मायानिर्पितं विश्वरूपे प्रक्षि एव । यतश्वेत्यं चिदरपेऽ- ध्यस्तं. तश्थ हि तद्धोगयत्वाचेत्यत्वमध्यस्तं चाधिष्ठानादव्यतिरिक्तापिति रजञ्जु- तिदो शषटमिति भावः । तथा सतीति । एवमविरोधे सति नाभरूपास्मना वितं जगद्षिङकतपरशिवस्वरूपं कथं भवेदित्येवमादिचोध्स्यानवसरः । निवि काररूपजगदरू+स्वयोरमयोरपि श्रुतिसिद्धत्वादित्ययैः ॥ २३ ॥ २४ ॥ २५ ॥ चोदन।लक्षणे धर्म न यथा चोयरसभवः । तथा न चोदनागम्य शिवे चोयस्प संपवः ॥ २६ ॥ .शरुतिलिद्धे चार्थे चो्ासंभवं सदृष्टान्तमाह-- चोदनाक्षण इति । “अथातो भ्ेनिङ्गासां ” इति निह्ञासां अतिङ्ञाय धमेस्वरूपमेवं लक्षितम्‌ ^“ चोदनाक- णोऽथा घमः ” इति । लक्ष्यतेऽनेनेति लक्षणं प्रमाणम्‌ । चोदनेति क्रियायाः भ्रवतंकं वचनम्‌ । यथा, चोदनाभमाणक धर्म स्वगौदि साधनत्वेन मतिषादिते यागादौ विप्रतिपत्तिनास्त्येवमुतपत्तिविधिरूपवेदान्तवाक्यपतिपा्रे परक्षिवस्व- रूपेऽपि परि्ोदना न युक्तेत्यथः ॥ २६ ॥ बाध्यवधकभविस्तु भ्याधिपषजयोयथा । शाखेण गम्यते तद्र्यमंर्थोऽपि नान्तः ॥ २७ ॥ वध्यषाधकेति । यथ। व्याधिभेषजयोबीध्यवाधकभावः शकेम बोभ्यते तदटदेबेश्वरस्य रूपं भप्चलपंणायेथ बाध्यबाधक्तया वेदेन प्रतिपायते । नाभ्ब- स्मान्मानान्तरात्तस्ति द्धिरित्यथः ॥ २७ ॥ हश्वरस्य स्वरूपे च जगत्सगांदिषु द्विजाः । अतीन्दियार्थष्वन्येषु मानं नेः श्रुति हि 1 २८ ॥ १३, उ, "गतः सक । २ ख. इ, तज धरा । ३. ङ. छ. शक्षणोत्थंचव्रार। मृतौ अ० ६] सूतसंहिता । १००९ अतः श्रतिगम्ब एतादृग्विधोऽथे इति निगमयति--ईश्वरस्येति । अन्ये- व्विति । स्वगौपुमेदेवतादिषित्यथंः ॥ २८ ॥ अथवा देवदेवस्य सवैदुधटकारिणी । शक्तिरस्ति तया सर्वं घटते माययाऽनघ(: ॥ २९ ॥ एवं मायामनुपजीग्यंव श्रुतिपरामाण्यबलात्परश्षिवस्य निर्विकाररूपत्वं जगदरूपत्वं चोभयं अरतिपादितम्‌ । इदानी तु किं विवादेन माययंव स त्रिरोषः परिहियत इत्याह--अथवेत्य।दिना । सवेदुषेटकारिणीति । तिरुद्धाथंघटनमेव तस्याः ज्ञीरमित्यथेः । निर्विकारस्य परमेश्वरस्येटग्िधशक्तिसद्धावं श्वेताश्वतर आपनन्ति- « न तस्य कार्यं करणं च वियते न तत्समशःभ्पयिकश्च ह्यत ॥ पराऽस्य शक्तेविंविपैव श्रूयते स्वाभाविकी ज्ञानबलक्रिपा च ' इति ॥ २९ ॥ प्रतीतिसिद्धा स्रा माया तत्वतोऽज न संशयः तया दुर्घटकारिण्या सवं तस्योपपयते ॥ ३० ॥ भरतीतिसिद्धा सा मायेति । तचवतस्तच्छभतात्परमेश्वरात्सा च माया सिद्धा तस्मिन्नाभ्चिता तस्परतन्त्रति यावत्‌ । यद्वा रोव्ागमपरसिद्धशिवशक्सयादितच्व मध्ये या परिगणिता सा मायेत्यथः। तथा च।क्त१्‌- « माया च वस्तुस्वरूपा मूल विश्वस्य नित्या सा" इति ॥ ३०॥ सा तिष्ठतु महामाया सवदुरघटकारिणी । वेदमानेन संसिद्धं सर्वं तद्र द्यमेव हि ॥ ३१ ॥ वेदमानेनेति । इ्टग्िधमायासद्धावश्च श्रुतिममाणवल।दिति वक्तञ्पम्‌ । तथा च तेन प्रमाणेन विरुद्धमविरुद्धं बा यद्यत्पतिषाद्यते तत्स तथंवाभ्युपेतव्पम्‌ ॥ ३१ ॥ चोयानरह तु वेदाथ चोयं कुरवन्पतत्यधः । अतः सर्वं परित्यज्य वेदमेकं समाश्रयेत्‌ ॥ ३२॥ विपक्षे षाधकमाह--चोध्रानहे इति ॥ ३२ ॥ रुपावटोकने चक्ष्यथाऽस्ाधारणं प्वेत्‌ । तथा धमांदिविज्ञाने वेदोऽस्पारणः परः ॥ ३३ ॥ १ ङ्‌, "द्ना मध्ये तत्त माया।रछ. (दषवः श्र" । १९५७ १०१० तात्पयंदीपिकासमेता-- [ ४ यज्ञैमवलण्डोपरिभागे- तत्सविषये व्पतिरिक्तममाणपरित्यागेन वेदस्यैकस्यैव समाश्रयणे कारण- माह-रूपावलोकरन इति । रूपोपलन्धो यथा चश्ुरिद्धियमसाधारणं कारणमेव धमेत्रह्मादिविज्ञाने बेदस्यैवासाधारणं प्रामाण्यमिस्य्थः ॥ ३३ ॥ रूपावलोकनस्येदं यथा प्राणं न कारणम्‌। तथा धर्मादिबुद्धस्तु द्विजास्तर्का न कारणम्‌ ॥ ३४ ॥ (~ अभ तद साधारण्यं सदृष्टान्तमितरनिपेभेनोपपाद यति--रूपावलोकनस्येति।,२४॥ तस्मदद्ियादतनवे प्रकारण महश्वरः | अद्ितीयः स्वयं शुद्धस्तथाऽपीदं जगत्ततः ॥ ३५ ॥ ` एवमाश्नयसिद्धायेस्य पय॑नुयोगासंमवं परतिषाद्य प्रतिज्ातमर्थ निगमयति- तस्मादिति । तथापीति । यद्यपि ^“ एकपवाद्टितीयम्‌ ?› ^ नेह नानाऽस्ति कि चनः? दत्यादिश्चत्या परमाथेतः परिब्रस्वरूपं निविकाराद्वितीयसरादि लक्षणं नित्यश्ुदधवुद्धमक्तस्वभाव तथाऽपि मायाञक्तिवशात्तसिमिन्नेव ब्रह्मणीरदंकारास्पदं सकं जगदा भोवयुक्तमवभासते । एवं च निविक।रत्वं जगदूपत्वं चोभय- मपि बेदसिद्धमिति न तत्र विप्रापत्तव्यपिस्यथेः ॥ ३५ ५ आविर्भूतं तिरोपूतं सर एव सकटं जगत्‌ । वेवं तस्य विज्ञातं न शक्यं भाषितं मथा ॥ ३६ ॥ ननु निविकारस्य सतः परशिवस्य जगदरूपरेन भानं सवथा विप्रतिषिद्ध मिति चेत्त्राऽऽह- वेभवपिति । तस्य परिवस्य॑ष महिमा यदयं निर्विकार एवाऽऽविभोवतिरोभावधम॑कजगद्‌त्मनाऽवभासत इति । अतो न तदयुक्तिभिग न्यथा कतु शक॑यत इत्यथः ॥ ३६॥ स एव स।हसी साक्षात्सवरूपतया स्थितः । परिज्ञातुं च वक्तं च समर्थां नप्रः पमान्‌ ॥ ३७ ॥ स एवेति | यस्तु स्दात्मनस्तादरधपररिवरस््ररूपतां जानन्सवेजगदरपतां प्यति स एव ततसरूप ज्ञातु वक्तं शक्रेति नतरोऽङ्गः ॥ ३७ ॥ यथाज्यः पवकंनद्ध भातत दहति च। तथा वदः ।शवनद्धः सवे वक्तेवि भारते ॥ ३८ ॥ 1 1 णशणणणि गिरि १९. ९५४१ सूतगी° अ० ६] सूतसंहिता । १०११ न केवलं पुरुष एव । वेदोऽपि प्रक्गिवस्वरूपानुविद्ध एव शब्दव्रहातीद्ि- याथेस्य भासक इति सषृष्ान्तं प्रतिपद्‌ यति- यथाऽय इति । अश्निना तप्तमयो यथा तदीयाभ्यां दाहूभकाशाभ्यां यज्यते तद्रदरेदाऽपे स्वावरभासकेन सवरेज्नेन रिबेनेद्धः सन्सवेमतीन्द्ियमप्यथंजातं वक्तीव प्रतिपादयतीव्‌ भासत इव च । इवशब्दोऽप्रमायथं । सवेवरतुप्रतिपादनसापथ्यं मानं चोभयमपि स्ववधक्ामस्य ह्मण एव । तदेव तत्कायेगतं सत्तद्‌ यत्वेनावभासत इत्यथः ॥ ३८ ॥ अप्रावयवसक्(न्त। यथा दहत पवकः । तथा वेदेषु सक्रान्तः शिवः सव।थस्‌ःधकः ॥ ३९ ॥ स्वय व्रिवुणोति--अयोव्रयवेत्याद्रिना ॥ ३९॥ तथाऽष्‌ बैद्राहतः स्वय धमाद्वस्तुनि | । न प्रमाणं दिना तेन वेदोऽपि द्िजपंगवाः ॥ ४० ॥ तथाऽपि वेदराहत इत | यद्याप स्य शवः सवाोवभासक्रस्तथ(ऽपि वेदो पाध्यनवच्छिन्नाऽसौ सधारणप्रकाश्कतरान्‌ षमा वस्तुन्यसाधारण प्रपाणम्‌। वेदोऽपि सवोवभासकेन परक्गिवेन विना स्वयमपि जडत्वान्न प्रमाणमपि त्यये; ॥ ४० ॥ | तस्माद्रेयो महेशेद्धः प्रमाणं सव॑वस्तुनि । अन्यथा न जडः शब्दोऽत।न्दियाथस्य साधकः ॥४१।॥ उत्त,१५ ।नेगमयात-- तस्पादात । सवावभासक्रय ।रवस्रूपण दुः प्राप्रष- काश्नराम५य; सन्धमब्रह्माद्‌विषय वेद्‌ एव प्रप्राण मवरतत्यथः ॥ ४१॥ मेरुषार्वं तपस्तप्त्वा दष्टा शंन जगद्गुरुम्‌ । अषमथा मया ज्ञातस्ततस्तस्य प्रस्तादतः॥४२॥ तदाज्ञयेव पिन्दाः संहितेयं मयोदिता । अहं क्षुोऽपि युष्माकं महतामपि देशिकः । अभवं सा गिवस्याऽज््ञा टङ्वनीया न केनचित्‌ ॥४३॥ उक्तायेस्यातिरदस्यत्व॑ज्ञापयन्स्वस्य तत्माप्िकारमाह--मरुपाम्षे इति ॥ ४२ ॥ ४३ ॥ ~ -- - -- -- --- = १ ङ. नपरः | पा । रख छ. 2, वेदृगत |च. त्कायवदृव्ण । ३९8 नास्ता | ४ ढः नन पराश । ५ ल. छ, इ. १।य्तुं स्वस्य । १०१२ तात्प्यदीपिकासमेता-[ ४ यज्ञवैभवखण्डोपारेमागे- शिवस्याऽज्ञाबलाद्िष्णुर्जायते प्रियतेऽपि च ॥ ४४ ॥ बरह्म सपजगत्कता विराट्सप्रादस्वराडपि । खरोष्ठतरवंः क्षुदा ब्रहविष्णवादयो ऽभवन्‌ ॥ ४५ ॥ तस्मादुगुरुषवं मे विपरा युज्यते न हि संशयः शिष्यत्वं चापि युष्माकं स्वतन्त्रः खट्‌ शकरः ॥ ४६॥ महादेइस्य भक्ताश्च तद्धक्ता अपि देहिनः । स्वतन्त्रा वेदविच्छरष्ठाः किं एनः स महेश्वरः ॥ ४७ ॥ देवतान्तरेभ्यः शिवस्य स्वातन्छयं भरतिपादयति-रिवस्याऽङ्ञेत्यादिना ॥ ४४ ॥ ४५ ॥ ५४६ ॥ ४५७ ॥ स्वातन्त्याद्धि शिवेनेव विषं भक्तं विनाऽमृतम्‌ । ब्रह्मणश्च शिरश्छिन्नं विष्णोरपि तथेव च ॥ ४८ ॥ स्वातन्ञथाद्धि छृतं तेन मुनीन्द्रा ब्रह्मवादिनः । तत्पसादान्मया सर्वं विदितं करवितल्ववत्‌ ॥ ४९ ॥ परसादवठतः साक्षात्सत्याथः कथिता मया । परसदेन विना वक्तं को वा शक्तो मुनीश्वराः ॥ ५० ॥ विषं भुक्तमिति । समुद्रमथनसमये जातं कालकूटाख्यं विषमित्यथेः॥ ४८॥ ॥ ४९ ॥ ५० ॥ तस्मात्सर्वं परित्यज्य श्रद्धया परया सह । मदुक्तं परमद्धितं वियद्धिदोदितं बुधः ॥ ५१ ॥ तस्परात्सोमिति । यस्मा्स्वतन्त्रपरशिवगप्रसादादेव प्रया परपरदरैतमुपािष् तस्मादन्यत्सवेमनात्मजातं परित्यञ्य बुधो हेयोपदेयकिवेकज्ञानी पुरुषः प्रमा द्रेतमव जानायादत्यथः ॥ ५१ ॥ विज्ञानेन वि्नाऽन्येन नासति मुक्तिनं संशयः । अतो यूयमपि प्राना भवताद्वितवादिनः ॥ ५२ ॥ १ ड, ० पृन्य। २ ङ्‌, 'नाऽनेन । पू.गी° अ०६] सूतसंहिता । १०१३ तञङ्ञानस्य परमपुरुषायेस्वरूपतामाद--बि्ञानेनेत्यादिना ॥ ,२॥ परमदेतविज्ञानं सिद्धं स्वानुभवेन च । ्रुतिस्मृतिपुराणयेस्तकेवेदानुसारिभिः ॥ ५३ ॥ तंस्मिन्परमादरेतविज्ञाने प्रमाणयुपन्यस्यरि--श्रुतिस्मृतीति ॥ ५२ ॥ प्रमाद्वेतविज्नानमेव ग्राह्यं यथास्थितम्‌ । नान्यतरकेश्च हन्तम्यमिद्माश्नायवाक्यजम्‌ ॥ ५४ ॥ नान्यतकैरिति । आगमविरद्धेस्तेरागमेकसमधिगम्यं तददरैतस्वसूपं न ब.धनीयम्‌ । अत एवाऽऽन्नायते (नेषा तकण मतिरापनेया परोक्ताञन्येनैव सुन्नानाय प्रष्ठा" इति ॥ ५४ ॥ विनेव प्रमाद्ेतं भेदं केचन मोहिताः । कंत्पयन्ति तदा शंभुः सद्वितीयो भविष्यति ॥ ५५॥ ये तूक्तं परमाद्रेतमसहमानाश्रेतनाचे तनात्मकस्य जगतस्ततो भेदं मन्यन्ते तेषां तथाविधग्यवहारो मोषकरेत इति भ्रतिपादयति- तिनेबेति | सद्वितीयो भवि ष्यति । एकमेवाद्ितीयमि तिश्चतिदहिद्धम्रतं व्याहन्येतेत्यथेः ॥ ५५ ॥ आ्नायार्थं महादवेतं नेव जानन्ति ये जनाः । वेदसिद्धं महादेतं को वा विज्ञातुमहति ॥ ५६ ॥ भेददशचिनां मोःकारणमाह- येदासिद्धामिति । बेदेकसमधिगम्यं परमादरेतं तदनमिहो जनः को नाम ज्ञातुं शवलुयात्‌ । इन्वरानुग्रहसमासादितश्रुतिममा- णेकनिष्ठुः पुरुषो हं तञ्त्नातुमहेतात्ययः ॥ ५६ ॥ [भन्नाभन्नतया दव प्रमाद्रतलक्षणम्‌ | कल्पयन्ति महामोहाःकेचित्तच न संगतम्‌ ॥ ५७ ॥ भेदाभेदपक्षोऽपि न युक्त इत्याह भिन्नेति ॥ ५७ ॥ भेदामेदेऽपि पेदांशो मिथ्या भवति सत्तमाः । पदा निरूपणादेव धम्पोदरानि रूपणात्‌ ॥ ५८ ॥ भेदांश्षो यदि ममाणसिद्धः स्यात्तं मेदाभेदपक्षोपकरपनेन तत्सिद्धिरस्ती त्याह-भेदामेद इति । भेदानिरूपणादेति तस्िन्मिभ्यात्वे हेतुः । भेदस्य प्रमाणेन निरूपयितमशकयत्वादित्यथंः । अनिरूपणे कारणमाह-धम्यादेरिति । ~ 9 १. छ. तस्माःपर । २ च. छ. "तद्‌ हिभेः। १०१४ तार्पयेदीपिकासमेता-{ 9 य्ञैभवलण्डोपरिभागे- इदमस्माद्धिन्नमिति भेदज्ञानं धर्मिप्रतियोगिङ्गानाधीनं स च धर्मिरतियोगिभावो न मेदमन्तरेणेस्यात्मान्योन्याश्रयचक्रकानवस्थादूषणानां मसक्तेस्तद्धेतुकभेदो दुनिरूपः । एतच पुवभागस्य दकशमेऽभ्याये - ८४ स्वरूपत्वेन वा विप्रा धमेत्वनव वा मदा । अपि वर्षशतेनापि वस्तुतो न निरूप्यते '' ॥ इत्यादिना भपञ्चितम्‌ ॥ ५८ ॥ तस्मान्न स्तीश्वरादन्यक्ति चिदप्यास्तिकोत्तमाः । दितीयद्वि भयं जन्तोभवतीत्याह हि श्रुतिः ॥ ५९ ॥ को मोहस्तत्न कः शोकं एकत्वमनुपश्यतः । इतिं चाऽऽह हि सा साध्वी भ्रतिरदेतमास्तिकाः ॥ ६० ॥ परतिपादितमयमुपसंहरति- तस्मादिति । तत्र श्रुती प्रमाणयति--द्विती यादिति । वाजसनयकऽप्याम्नायते -^^ द्वितीयाद्रं भयं भवाति "` इति ॥ ¬९॥ ॥ ६० ॥ एकत्वमेव वाक्यार्थो नापरः परमास्तिकाः । स्तुतिनिन्दे विरुध्येते भेदो यदि विवक्षितः ॥ ६१ ॥ "८ तत्र को मोहः कः शोकः !' इत्यद्रैतज्ञानस्य या स्तुतियो च “द्वितीय भयं भवति ? इति द्रैतज्ञानस्य निन्दा ते उभे अपि भेदविवक्षायां विरुध्येते इत्यथः ॥ ६१॥ अतीव शुद्धचित्तानां केवलं करुणाब्‌ । परमद्वेतम्नायाव्यकाति श्रद्धया सह ॥ ६२ ॥ शिवभटू(रकस्येव प्रपादे प्ष्कठे ति । परमाद्वेतमाभ।ति यथावनान्यहेतुना ॥ ६३ ॥ न भारि परमादतं प्रसादरहितस्य तु । दुलभः खलु देवस्य प्रसादः परमास्तिकाः ॥ ६४ ॥ अतश्च वेदोदितवर्त्मनेव विहाय वादान्तरनजन्मवृद्धिम्‌ । विमुक्तिकामः परमाद्ितीयं समाश्रपेदव शिवस्वरूपम्‌ ॥ ६५ ॥ १. ङ, श्रतिं। सूतभी° अ० ४ ] सूतसंहिता । १०१५ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञषै- पवखण्डस्योपारभ,गे सूतगीतायां सामान्य नाम तुतीयोऽध्यायः ॥ ३॥ नन्वेतादृशचं देदवाक्यमधीयाना अपि संसारिणो दृषटटास्तत्राऽऽह-- अतीवेति । परमेश्वरापणबुद्धयाऽनुष्टितनित्यनेमित्तिकपरितोषितपररिवभ पाद्वतामेव वेदा दीहगयेप्रतिपत्तिजांयते नान्येषापित्यथेः ॥ ६२ ॥ ६३ ॥ ६४ ॥ ६५॥ दाति श्रीपडयम्बकपादा्जसेवपिरायणेन माधवाचार्यण विरचितायां सृतसहितातार्पयदापि कायां चतुथस्य यज्ञवेमवखण्डस्या परिभागे सूतगीताग्याख्यार्यां सामान्यसृष्टिनाप तुतायाऽध्यायः॥ २॥ अथ चतुर्थोऽध्यायः । सूत उवाच- भ श |, ईश्वरो जगतः कता पायया सीया परा । अभेदेन स्थितः पर्वकत्पवासनयाऽन्ितः ॥ ३१ ॥ इत्थपद्विती याद्रह्मणः सृषटेरसेभवमारङ्ग्य श्रुतिपरामाण्यवलान्पायाश्ञक्तेष- शाच्च सा जगत्सष्टिरुपपन्नेति प्रतिपादितम्‌ । तां खष्टं विस्तरेण प्रतिपादयितु मारमते- ईश्वरो जगतः कर्तेति । तन्न तावर्सृष्टयभिधानोपोद्धातत्वेन प्रीना- वस्था प्रतिपाद्यते योऽयं जगत्सष्टेश्वरः स पुरा सृष्टिकाले स्वसंबन्पिन्या मायया सच्वरजस्तमोगुणात्मिकयेकीमावेन स्थितः । स्वीयेति निशेषणात्साः ख्यामिपतप्रढरतिबन्पायायाः स्वाःन्डयव्यदासः -। यद्यपि प्रलीनविस्थायां स्वपरतिषटे ब्रह्मणि स्थिता माया स्वगोचरवत्यभावान्न विक्षेषेण प्रतीयते तथाऽपि सा ब्रह्मरूपचिस्मकाञ्चेनेव भास्यत इति नासवम्‌ । अत एव मायायास्तदानीमवस्थानासपत्स्मिनकस्पे मायाका्यणां बियदादिमूतमीतिश- दीनां परडीनानां मायागतवासनाभिरप्यन्वित एव तदानीपीश्वरो भवती त्यथः ॥ १॥ १७. पथ फ०।२३. च, छ. "पे खवद्ी*। २. छ. (कवरू" |. १०१६ | त्पय॑दीपिकासमेता- ४ यज्ञैभवलण्वीपरिभागे- काटकममानुगुण्येन स्वाभिन्नस्वीयमायया । अभिन्नोऽपि तया स्वस्य भेदं कल्पयति प्रभुः ॥ २॥ साच माया अरङीनावस्थायामपि क्षोभहेतोरभावादविक्ुभ्येव सत्यसत्ाया भवति। यदा पनरसौ मायीश्वरः सिख्नति तदा केन क्रमेण जतीति स परति पा्यत-काकरमेति । प्राणिनां परिपकपुण्यपापातपक्रकमेफखमूतसुखदुखा पभोगाथा हि पारमेश्वरी जगत्स्रषटिः । तान च प्राणिक्रम।ण यद्‌ काटवज्ञात्य रिपक्षानि भवन्ति तदानीं तत्कमानुगुण्येन स्वरूपादामिन्नया सखसव।न्धन्या मायया स्वयमेङीमूतोऽपीश्वरस्तया मायया स्वस्य भेदं पारकरयति । स्वय. मरकः शक्तिमता माया चान्येति । एतच्च मेद परिकर्पनं तयेव मायया सोपाधि. कस्येति द्र्टभ्यम्‌ । असद्गोद।सीनकूटस्थचिन्पात्ररूपस्थ परशिवस्य नरु पिकस्येटम्बिध्यवह्‌(रानुपपत्तोरेत्यथः ॥ २ ॥ कत्पितोऽयं द्विजा भेदो नापदं बाधते सदा । कृल्पितानामवस्तत्वाद विरोधश्च सिध्यति ॥ ३॥ नन्वीश्वरेण भेदोऽपि निर्भितश्दद्रतग्याधात इत्याज्ञडुन्याऽऽह--करिपताऽ यपिति । शन्वरेण मिथ्याभूतत्तेनवं परिकरिपतत्वात्तेन व।स्तबमिदबाधा न संभवतीत्यथः । इत इत्यत आई-कटिपतानामिति । शक्तयाद्‌। करप. तस्य रूप्यदि रवस्तुस्बदशंनाद्धेदस्यापि करिपतत्वाविरेषात्तथात्वभभ्युेतन्वम्‌ । नै, म अत एव बस्तूपाधावमेद्‌ मायोपध। भेद इति भिन्नविषयलात्तयोरविरोधश् सिध्यति ॥ ३॥ पुनः पूर्क्षणोपन्नव(सनावखपोऽनव।ः । क्षिता पूर्ववद्रा स्वशक्त्या प्रया युतः ॥ ४॥ मायाया गुणौदिन रुदं विष्णुं पितामहम्‌ । सषु (ऽनुप्रिशत्तेषामन्तयाभितया हरः ॥ ५ ॥ पुनः पत्या । एवं मायाया; स्वस्य च भेदं परिकटप्य पुनः पूत्ैस्म- स्कस्ये मायासंबन्धिनो य गुणाः स्सररजस्तमोरूपास्तज्ञनितवासनाब्रङेन तदु पए्धिकः परशिवः पू्ेकरप ररक्षिता मूत्रा सष्टन्यजगत्पयालोचनभीक्षणं +~ - ~ -------~ । १८, न ०्व क| २ च. (तेनेवावास्तवामेदेन स॑ । छ न्तेोवव्‌ा भे" । २३. ख. ¢, वा तु पाः । & | मुत अ०४ | सूतसंहिता । १०१७ करोति । तथा चाऽऽन्नातम्‌- ^“ तदैक्षत बहु स्यां प्रजायेय '' इति । एवमी कषित्रषस्थां प्रष्ठः स्वकीयया शक्त्या सहितः सन्पुनः प्राणिकमेवक्षात्तस्या मायायाः भरविभक्त। ये गुणाः सत्वरजस्तमारक्षणास्तदुपाधिवरेन र्द्रदीन्ष् तषाम्रन्तयापत्या खाषएास्यत्यादन्यापारषु तान्य तु स्ययमाश्वरः प्रविष्टानि त्यथः ॥ ४।: ५॥ तेषां रुढः पराभेदत्परतत्ववदेव तु । करोति सर्गस्थित्यन्त रुद्‌ रूपण सत्तमाः ॥ ६ ॥ संहरत्यविशेष॑णं जगत्सर्वं चराचरम्‌ । विष्णुरप्यास्तिकाः साक्षातराभेदेन केवलम्‌ ॥ ७ ॥ करोति सर्गस्थित्यन्त विष्णुरूपेण हे द्विजाः । पालमयेत्यतरिशेषेण जगत्सर्वं चराचरम्‌ ॥ ८ ॥ बक्ञाऽपि मृनिशादृखाः परामेदेन केवलम्‌ । करोति सर्गस्थित्यन्तं बर्मर्मेण सत्तमाः ॥ करोति विविषं सर्वं जगदूरवं मथा तथा ॥९॥ तेषां शुद्र इत्यादि । एते च मायाया गुणोपाथिकस्रान्पायायाश्च जीवोपषाध्य- विद्यावत्स्वाश्चयन्यामोहकत्वाभावात्खात्मनः; परतचरूपानु संषानेनाभेदेनाव- स्थितास्तथा चेषां प्रतत्तरूपत्वं साधारणम्‌ । रुद्रादि रूपत्वं तु प्रतिनियतम्‌ । ५ क ® _ क तत्र प्रतत््ररूपेणेव त्रयोऽपि सष्टिस्थतेसहृतानां कतार; । प्रतिनेयतरद्रादे रूपेण त॒ सहृत्यादरककस्यव कतार इत्ययः ॥ ६ ॥ ७॥ ८ ॥ ९॥ ब्दादिभृतसृष्टिस्तु परस्येव शिवस्य तु ॥ १०॥ स्वन्तःकरणानां तु समषटेः सृष्टिरास्तिकाः । जिमूर्तीनां हरस्येव प्राधान्येन न संशयः ॥ ११॥ भाणानामपि सर्वेषां समष्टेः सृष्टिरास्तिकाः । अपि रुढस्य तस्यैव प्राधान्येन न संशयः ॥ १२ ॥ [क १अ.छ. ण्या मःथयाश्च०। रख. ङ. 'मोरूपोप्ल०। च. 'मोपष्ठः । १ छ. यम. पीन्ब | ४ ऊ. "ण सूजम्पर्वं । ५ इ. यन्पवि' । ६ छ. तस्येव । १४९८ १०१८ तात्पैदीपिकासमेता-- [ ४ यङगयैमवलण्डोपरिमगे- सर्ज्ननिन्दियाणां तु समष्ठीनां जनिर्दिनाः । तरिमताना हरस्येव प्राधान्येन न सशयः ॥ १३॥ स॒ैकर्मन्दिपाणां तु समष्टीनां जनिद्विनाः । जिमूर्वीनां हरस्येव प्राधान्येन न संशयः ॥ १४ ॥ रब्दादीत्यादि । यद्यपि ब्रह्मविष्ण्राद्यो मायगुणमेदोत्पन्नास्तथाऽपि राब्दतन्भात्रादिलक्षणसूष्मवियदादिभू खृष्टिस्तु मायिनः परक्षिवस्यैव न तु रनो- गुणाधिकस्य ब्रह्मणः । तत्र गणानां सूक्ष्ममूतानां ये पञ्च॒ सत्छांशास्तत्पारे णामरूपाणि प्राणिनामन्त;करणानि । तेष समष्टिः सकलस्छांशारूयं दैरण्य- गमेमन्तःकरणं ततपष्टिस्तु मिमूतींनां मध्ये सदरस्व । स खु निरतिशयस- सोपायिकतया साबेहयेन हरिव्रह्मादिभ्यो बरिश्षिष्यत इत्युक्तम्‌ ॥ १०॥ ११॥ ॥ १२॥ १३॥ १४॥ तथाऽपि परमं तं जिमूतीनां तु कारणम्‌ । बह्मविष्ण॒महेशानां सृष्ट वुपकरोति च ॥ १५॥ उपच(रतथा तेऽपि सष्टार इति शब्दिताः । तत्रापि तत्वतः सषु ब्रह्ेवाद्रयमास्तिकाः ॥ १६ ॥ तथाऽपीति । समष्टचन्तःकरणसूष्टा रुद्रस्य सषटूतम्‌ । तथाऽपि त्रिमूर्तीनां © कारणभूतं यत्परारवस्वरूप तद्रह्यिष्ण्वााद्‌ष्वनुगत ततेसृष्टवप्य॒पकरोति ॥ अतः सवस्य परशिवस्५व परमाथतः सष व| तदमेदन्ञ(नबलाद्रिष्ादयो<- प्युपचारण खरार उ्षन्त इत्यथः ॥ १५॥ १६॥ “ वथष्ठयस्तु समष्टियो जायन्ते ब्राह्मणानवाः । समष्टिष विजायन्ते देवताः पवंकल्यवत्‌ ॥ १७ ॥ व्यएटयस्तु समष्टिभ्य इति । तथा च वियदादिभूतजगत्सवंसच्वांशे रारब्धं समष्यन्तःकरणम्‌ । तया रतंद्रतस्वरजोशेरारब्धः समष्टिमाणः । एकंकमूत गतसवंसस्वांशेरारब्यानि हैरण्यगभोणि सपषटिरूपाणि ज्ञनिन्द्रियाणि । तथे केकमूतगतसवरेरजाशे रारब्धानि हैरण्यगभाणि समष्टिकमन्दरिाणि । एवमीन्वरे- णान्तःकरणाद्र(नां समष्टिषुत्पादितासु तेषां व्दषटयस्तु सपष्टिपकाक्षादेव [0 १ ड. ^न्मःजल०। २. "पिसकलं ततं ब" । ३. च॑. यथा । भूल. ढ. तदजपह्पर्व° | पूतगी° अ० ४] सूतसंहिता | १०१९ जायन्ते । समष्टचन्तःकरणाग्युपाधिक एवेश्वरो व्यष्टयन्तःकरणादानं सष त्यथः । समष्टषु विजायन्त इति | तासु चान्तःकरणादिसमष्टषु वक््यमाण- देवताः पुत्रकर्पानुसारेणात्पच्न्ते ।॥ १७॥ समषिन्भष्ठिरूपाणां रष्टानां पालको हरिः रुद्रस्तषात्‌ सहता दना हपान्तस्ण च ॥१८॥ सर्मष्टव्यष्टिरूपाणामित्यापदि । बहिरवरि५्तसस्ेवशेन हरिरतेषां सवेषां पाटकः । हद्ररतु स्वात्मनः खष्टानामपि समष्टीनां रूपान्तरेण परत्वेरूपाटरू- पान्तरं रद्रत्वाकार एव तेन सहताऽपि भवतीत्यथंः ॥ १८ ॥ या इवतारन्तःकरणन्नमष्टा पूवकल्पवत्‌ । विजता स मुनिग्रष्ठा रुवमगभं इतीरितः ॥ १९ ॥ अथ समष्टिषि बिजाता देवताः क्रमेण दशेयति-- या देवतेत्यादिना । अन्तः करणस या देवता जायते स्ता दिरण्टगभामिधयत्यथ्‌; । एतच शिवमाहा- रम्य खण्ड “हिरण्यगम्‌ वह््यामः' इत्य(दना ॥वस्तरण प।तपादत्मू ॥ १९ ॥ जाता प्राणसमष्टा या स सूत्रात्मसमाहयः। दिग्व(्वकंजलाध्यक्षपृथिव्यास्यास्तु देवताः ॥ जायन्ते करमशः भ्रोतनप्रमुखेषु समष्टिषु ॥ २० ॥ उता प्राणसमष्टाविति | रागुदीरितप्राणसमष्टौ जायमाना या देवतास एव सु्रास्मत्युच्यते । तदपि -भागुक्तम्‌- ““समषटिमूतः प्राणानां मवेतखाणः शिवाज्ञया | तत्रस्थो भगवान्विष्णुः सूज्ात्मेति भक्तितः" ॥ इति । समष्टिरूपेषु भ्रोत्रादीन्दिःषु वाक्पाण्यादिकमेन्धियेषु क्र१ण जायमानान्देवा- न्दशैयाते--दिग्बाय्वत्यादिना । जलाध्याक्षो वरुणः ॥ २० ॥ पादपाण्यादिषु प्रज्ञाः कमन्दरिपसमष्टिषु । त्रिविक्रमेन्दमुखा जायन्ते देवताः क्रमात्‌ ॥ २१ ॥ त्रिविक्रमेन्द्रमुखा इति प्रमुखग्रहणन वागभिमानिनो वक्ष्यमाणा अग्न्या द्यः सग्हीताः॥ २१॥ १०९११ तात्प्दीपिकासमेता- | ४ यज्ञतैमवखण्डोपरिभागे- समष्टिषु विजाता या देवतास्ता यथाक्रमम्‌ । व्यष्टिभूतेन्दियाणां तु नियन्त्यो देवता द्विजाः ॥२२॥ सप्ष्टषु बेजाता इति। समषट््न्तःकरणादिषु या देषता जातास्त व्यष्टीनां नियन्डयो भवन्ति ॥ २२॥ म।रुपस्तवगधिष्ठाता दिग्देवी कणेदेवता ॥ २३ ॥ नेजागिमानी सूयः स्यानिहाया वरुणस्तथा । प्राणािमानिनी देवी पृथिवीति प्रकीर्तिता ॥ २४ ॥ तत्र हञनेद्धियाणां दशेयति-- मारुत इति ॥ २३ ॥ २४॥ अगिर्वागकिमानी स्यादुपस्थस्य प्रजापतिः । पायोर्मित्नोऽिमान्पातसा पदस्यापि त्रिविक्रमः ॥ इन्दो हस्तनियन्ता स्याच्छिवः सवैनियामकः ॥ २५ ॥ मनोबुद्धिरहंकारधित्तं चेति चतुविधभ्‌ । स्यादन्तःकरणं प्राज्ञाः कमा ्तेषां हि देवताः ॥ २६ ॥ चन्द्र वाचस्पतिरकिभाः सक्षातककालाभ्निरुदकः । द ५ रिवश्वेति मया प्रोक्ताः साक्षादेदान्तपारगाः ॥ २७ ॥ करमेद्धियाणामापि ता द्शेयाति--अग्निषांगित्यादिना | [शवः सवानयापमरक्र इात । एतेषु वासवाद्ष्वाचहातुदवषु तटरूपणागेस्यत; । शव एव सवस्य नया मकः । वाय्वादीनामपि नियन्तव्यस्वेन परमाथतो नियन्तृत्वासमवादित्य्थः | अन्तःकरणचतुषटयस्य क्रमण द्वत दश्यात-चन्द्र इत ॥ २५ २६॥ ॥ २७॥ आकाशादीनि भूतानि स्थूलानि पुनरास्तिकाः । जायन्ते सक्ष्मूतेष्यः पुवेकत्पे यथा तथा ॥.२८ ॥ अण्डकेदास्तथा ठोकषेदास्तेषु च चेतनाः । अचेतनानि चान्यानि भोतिकानि च पूषैवत्‌ ॥ २९ ॥ [र न ० "4 १. न्रौ बदस्ष। २. छ. रिवो-प।२ ख. छ, प्रता । ४ छ, १ द्‌*। ` पतमी° अ० ४.। सृतसंहिता । १०२१ विजायन्ते च भोगा चेतनानां शरीरिणाम्‌ । भोक्तारः पशवः सर्वे शिवां भोजयिता परः ॥ २० ॥ एवं सूह्मम॒तानां तत्कायाणां च समष्टिव्यष्टिातरेनव्रस्थितानां .साधिष्ठातु काणां सृष्टि प्रतिपाद्र सथूलमूतानां तत्कायस्यूटम्रपञ्चस्य च सृष्टे प्रतिपाद यातं- आकाश्चदि)नोत्यादेना ॥ २८ । २९॥ ३०॥ पुखदहुःखादिसंसारो भोगः स्वमिदं पुराः । स्वभ्रवदहेवदेवरय माययेव विनिर्मितम्‌ ॥ ३१ ॥ रषेश्रबादात । यथा स्वप्र माक्तमाग्यमागप्रद्‌ रूपण ज्रिधाशास्यतः प्रपश्चाऽ- भूयत एवमेव परमश्वरमायया निर्मितं मोक्तमोग्यादिलक्षणं नगत्मत्येत- व्यमित्यथः ॥ ३१॥ मायया निर्मितं सर्वं मायेव हि निरूपणे । कारणव्यतिरेकेण कायं नेति हि दारेतम्‌ ॥ ३२॥ ननु मायाया अपि कैिदरस्तुतमङ्खकृतमतस्तजिमिंतस्यं जगतोऽपि प्रागब- सतुत्वं क न स्यादित्यत आह-माययेति । यन्मायाकार्यं॒तत्सर्वं निरूपणे कारणभूतमायेदेत्यङ्ककायम्‌ । कारणव्यतिरेकेण कार्थं नास्तीति चछन्दोगश्रु ति्याख्यानावरसरे यस्यं स्मरणमात्रेणेत्यादिना प्रतिपादितत्वात्‌ । एवं हि तत्र भ्रतावान्नातम्‌-“वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्‌ '” इति । अनेन चावधारणेन कायेस्य घटशरावादेः सतस्य कारणमात्ररूपता निधारिता। ह ० अतः कायेस्यापि तदव्यतिरेकोऽतगन्तल्पः; ॥ २३२ ॥ मायाअष कारणत्वेन कालता मुबनर्पुगवाः । अयिष्ठानातिरकेण नास्ति तनिरूपणे ॥ ३३.॥ तदं माययैव द्रेतापत्तिरित्यत आ- मायाऽपीति । यदि माया प .खस्तु भूः स्यात्तद्‌ाडरतन्याकोपः । सातु चिन्मात्ररूपे परशिवस्वरूपे ब्रह्मणि विक्रियमाणजगदु पादानत्वेन कटिपता । अतः साऽपि विचायेमाणा श्ुक्तिरूप्या- दितदधिष्टानाद्ृह्मणां न व्यतिरेच्यत इत्यथः ॥ ३३॥ व्यवहारदशा मायाकल्पना नेव वस्तुतः । वस्तुतः परमाद्तं ब्रह्बास्ति न चेतरत्‌ ॥ ३४ ॥ एस. बुधाः। २ छ. ग ` द्त.वुषाः। रक. म्ोग्यमोगदिः। रत. ठ. न्सश्वणः। = १०२१ तात्पय॑दीपिकासमेता-- [ ४ यज्ञपैमवखण्डोपरिमागे- व्यववहारद्शेति । व्यषहारद््येव पायापरिकटपनं न तु वस्तुनः । भातीति करूपेण व्यवह्‌।रस्योत्पन्नत्वादिति भावः । यद्स्तु परमाथ तदशेयति-- वस्तुत इति ॥ २४॥ भ [^ मायारुपतया साक्षाद्र्ेव प्रतिभासते । जगन वादिस्पेणाप्यहये देवस्य वैभवम्‌ ॥ ३५ ॥ मायारूपतयेति । तत्पारमाथिकं ब्रहमेवाविद्यमानमायातत्कायंजगन्नीवादि- भेदे श्रमस्याधिष्ठानं सत्तदात्मना भासते ॥ ३५॥ स्वस्वरूपातिरेकेण ब्रह्मणो नास्ति किंचन । तथाऽपि स्वातिरेकेण भाति हा देववैभवम्‌ ॥ ३६ ॥ न तु ततोऽतिरिक्तं किचिःःस्तीत्याह -स्वस्वरूपेति । स्वस्वरूपातिरे$ेण प्रतिभाने कारणमाह-तथाऽषीति ॥ ३६॥ जगदात्मतया पश्यन्वध्यते न विमु्परते ॥ ३७ ॥ सवेमेतत्परं ब्रह्न पश्यन्सानुभवेन तु । मुच्यते घोरकसारात्सय एव न संशयः ॥ ३८ ॥ जगदात्मतयोति । तन्न जगद्रूयेण ज्ञानं संसारक्रारणं स्वस्यं विक्रारभप- श्वस्य “ इदं सर्वं यदयमात्मा ' इत्यादिशरुतिमरमा णबटेन ब्रह्मात्मना ज्ञानं मोक्षसाधनमित्वथः ¦ तत्राप्यपरोकषज्ञ(नस्य विकशेषमाह-- सवेमेतदिति । यदेत- रेसर्वं जगद्रहमति श्रुत्या बोधितमथ मनननिदिध्यासना्यौ समुपनीतेन स्वानु- भवेन सक्षात्ुर्स्तत्समकालमेव संसारान्पुच्यत इत्यथः ।; ३७ ॥ ३८ ॥ सरवमेतत्परं बह्म विदित्वा सुदृढं बुधाः । मानतकानुभूत्येव गुरूक्त्या च प्रसादतः । ज्ञानपराकट्यवाहुल्याज्ज्ञानं च स्वात्मनेव तु ॥ ३९॥ एतदेव बिद्ेणोति --सवेमेतदिति । भरमाणतकौलुभैशुरूपदेशरतत्मसादाभ्यां चं निङञानाविभोवस्यातिश्नय उपलभ्यते । तथाऽऽविभूतं ञानं रूपज्ञानं निब- तेयत्कतकरजोन्यायेन स्वात्मनैव चिन्मात्ररूपेणावक्षिष्यत इत्यथः ॥ ३९ ॥ १८. स्य निर्रिस्य" । २ च. छ भ्गं जति"। छ. गुरुभक्त्याप्र । ४ छ, च ज्ञा । जङ्‌, 'ते। यथाऽऽ | मूतगौ ° अ०४। सूतसंहिता । १०२१ स्वात्मना केवलेनैव तिषठन्मुच्येत बन्धनात्‌ । य एवं वेद वेदाथ मुच्यते स तु बन्धनात्‌ ॥ ४०॥ स्वात्मना केवेनेति । केवङेन निरस्तसमस्तोपाधिना स्वपकाश्षचिन्मात्र- रूपेभेव तिष्ठन्स सारबन्ध विनिमृक्तो भवति ॥ ४० ॥ सोपानकमतश्येवं पश्यन्नात्मानमद्यम्‌ । सर्वं जगदिदं विप्राः पश्यन्नपि न पश्यति ॥ ४१॥ सोपानक्रमत इति । प्रथपं शाब्दत्नानं तस्य च मनननिदिध्यासनाभ्यामनुभ- वपथपापणं पुननिःरेषसंशयोच्छेदेन ज्ञानप्राकटयलामस्तस्यापि ज्ञानस्य सरह पचिन्मात्रे परयवपतानपित्यनेन सोपानक्रमेणत्यथेः । परय सरपौति । अहजं* नव्यवहारदश्षायां वचक्षरादीन्दियेरनात्मवस्त॒ जानन्नपि करारणब्रह्मात्मनेव विद्रान्पहयति ॥ ४१॥ भासमानमिदं सवं भानरूपं परं पदम्‌ । पर्यन्वेदान्तमानेन सय एव विमुच्यते ॥ ४२॥ एतदेव विरदयति-- मासमानमिति । वित्मकाक्चवकेन भासमानं समिदं जगश्िन्पात्ररूपं दिकारजेभ्यः परं पदं पदनीयं निरतिक्षयानन्दरूपतया प्ाङ्गम्मं ब्रह्म वेदान्तवाकयरूपेण प्रमाणेन जानन्सद्य एष विमुच्यते ॥ ४२ ॥ एवम।त्मानमंदेतमपश्यननेव पश्यतः । ह जगदात्मतया भनमपि स्वामेव केवलम्‌ ॥ ४३ ॥ पश्यत इति । उक्तविधमद्धितीयमात्मतत्ये दशनक्रियारिषयत्वाभावात्कमे. कतुमावेनेवापदयन्नेव स्वरूपप्रकाशेन यः परयति तस्येत्यथेः । जगदार्मतया भानमिति । यथा स्वात्मविषयं ज्ञानं तपतः स्वात्ममात्रं भवति तथा जगदा तमतया मानमपि विषयजगद्विनिमुक्तं॑सत्केवलं स्वामेव भवति । अद्वितीया- त्मद्ष॑नेन जगतो ग्रस्तत्वादिति भावः ॥ ४३॥ विदित्वैवं महायोगी जगद्धनिऽपि निश्चलः । यथाभातमिदं सव॑मनुजानाति चाऽऽमना ॥ ४४ ॥ १५ ख. तत्स्रात्मः। १० २४ तात्पयैदीपिकासमेता-- [ ४ यज्तमैमवलण्डोपार्मागे- निषेधति च तत्िद्धिरनुज्ञातस्य केवलम्‌ । तदक्षिद्धिनिषेधोऽ(पिद्ध) स्य सिद्ध्यसिद्धी च तस्य न ॥ ४५॥ . इत्थ सम्यङ्ञानवतो जीवन्पुक्तस्य स्थितिमकरारमाह-- विदितवपिति। एवं निरविचिकितिसितं ज्ात्वाऽऽत्मान विद्राज्ञगत्मतीतावपि स्वयं निश्चलो भवति। ्रश्वटयमेवं स्फारयति-- यथेति । येन येन प्रकरण यद्यदिदं भासते तत्सर्वं साक्षिरूपेणानुक्रमेण जानापि । अतरि्यमाने च निषेधति | स्वात्मना न दशै- यति । साक्षिचेतन्यात्पनैव मावाभावात्मक द्विविधं जगदवस्थितं प्रकाञ्चयती- त्यथः । तस्य प्रतीयमानस्य सिद्धिः सद्धबोऽसिद्धिरषद्धावशरस्येतदु मयमनु- ज्ञातस्प्र निषिद्धस्य च भवति । न तु तस्यानुज्ञातु्निषद्धश चिन्मात्ररूपरस्याऽऽ. दमनस्ते सिद्धश्यसिद्धी भव्रतः ॥ ४; ॥ ४५ ॥ प्रकाशात्मतया साक्षस्स्थितिरवास्य केवलम्‌ । [ न गियते नेव किज्ञानं नान्ञानं न जगत्तद्‌। ॥ ४६॥ अस्य तु केवलं चित्परकाशत्मतयाऽऽपरोष्ष्येण स्थितिरेव भवति । न च तस्यामवस्थायां तश्वज्ञाननिवत्यमज्ञानं तत्कायं जगद्रा रिचिदपि विच्ते। सकारयस्याहानस्य कानेन निवतितत्वाज्ज्ञानस्य च फतकरजोन्यायेन स्वयमेव कीनत्वादित्यथः ॥ ४६ ॥ । प्रकाशात्मतया साक्षास्स्थितिरित्यपि भाषणम्‌ । अहं वदमि मोहेन तच्च तस्मिन्न वियते ॥ ४७ ॥ तस्प निष्ठ मपा वक्तुं विज्ञातुं च न शक्यते । श्रद्धामात्रेण यक्करिविजल्प्यतेऽघ्नरानतचेतसः ॥ ४८ ॥ हति गुह्यमिदं कथितं मया निखिलोपनिषदुदथंगमम्‌ । हरपड्फजलो चनपाछितं िदितं यदि वेदविदे सः ।४९॥ हति श्रीस्कन्दपुराणे सूतसंहिताथां चतुर्थस्य यत्तषै- भवखण्डस्पोपरिभगे सूतगीतापां विरोषसृषटि- वणेनं नाम चतुर्थाऽध्यापः ॥ ४ ॥ 4 9 १. छ. स्मा । २. नया टिद्वितं। पूतगी° अ० ५ सूतसंहिता । १०२५ भकराशञात्मतयेति । एतदपि पदकदम्बकरूपं वाक्यम्‌ । तच्च बहुषु पदार्थेषु सत्स्वेव प्रयोक्तु शक्यते । अद्वितीये तु वस्तुनीदग्िधवाक्यप योगोऽपि पदन्ञान- विस्तित इति बवता सतेन तस्यावानसगम्यतवं प्रतिपाद्यते | ४७॥ ४८॥ ॥ ४९ ॥ हति माधवाचायेविरवितायां सूतसंहितातात्पयैदी पिक।यां विकेषसृष्टिवणेनं नाम चतुर्थोऽध्यायः ॥ ४॥ अथ पश्चमोऽध्यायः। सूत उवच-- वक्षामि प्रमं गृह्यं युष्माकं मुनिपुंगवाः । विज्ञानं वेदसपृतं भक्तानामुत्तमोत्तमम्‌ ॥ १॥ रुदगिष्णुभरजानाथपमुखाः सव॑चेतनाः । स्वरसेनाहमित्याहुरिदमित्थपि च स्वतः ॥ २॥ इत्यं परागथेभपश्वस्य पररिवस्वरूपान्मायावक्ात्सृष्टि मतिपाथ तदुपलक्षितम- द्वितीयं पररिवस्वरूपमेव मोक्षायिभिज्गोतव्यमित्युपदिष्टम्‌ । अथाहमथेविवेकेनपि तत्स्वरूपं भतिपादयितुयुपक्रमते--गर्ष्यामीति ॥ १ ॥ २॥ इदवुद्धिश्व बे।दाथं दपहवुद्धिस्तथाऽऽ्मानि । प्रसिद्धा सवंजन्तूनां विवादेऽत्र न कश्चन ॥ २ ॥ इदमर्थे घट।यर्थऽनासत्वं सरवदोहिनाम्‌ । अहमर्थ तथाऽऽत्मत्वमपि सिद्धं स्वभावतः ॥ ४ ॥ एवं समस्तजन्तुनामनुपूतिव्पवस्थिता । भ्रान्ता अपि न कुवन्ति विवादं चाज सत्तमाः ॥ ५॥ अहमयेस्य विन्माजरूपतां वक्तुमिद्‌बुद्धेरनात्मविषयत्वषहषुदधेधाऽऽत्मविषयत्व लोकसिद्धमिति दशेयति--दृदंबुद्धिभेत्यादिना ॥ ३॥ ४ ॥ ५॥ १ च, बाह्ये ११९ १०२६ तात्प्यदीपिकासमेता-[ ४ यज्ञवेभवखण्डोपारमगे- एवं व्यवस्थिते ह्यथ सति बुद्धिमतां वराः । संसारविषवृक्षस्य मूलच्छेदनकाङक्षिभिः ॥ ६ ॥ यत्र यत्ेदूमिस्थेषा बुद्धिदा स्वभावतः । तत्र तत्र तना्मत्वं विज्ञातव्यं विचक्षणैः ॥ ७ ॥ ` यत्र यत्रःहमित्येषा बुद्धिषटा स्वभावतः । तत्र तत्र तथाऽ<त्मत्व वज्ञातव्य मनाषाभः ॥ ८ ॥ एवं व्यवस्थित इति। इद महंबुद्धचोरनात्मारमविषयत्व एवं छोकृत एव्र सिद्ध सति पोक्षाधिमिः सवैत्रेदकारास्पदेऽनात्पत्वे जातन्यमहकारास्पदेऽप्यात्मत्व ज्ञातव्यम्‌ ॥ ६ ॥ ७॥ < ॥ (० त (= + क न शरीरे दृश्यते सर्मरिदयुद्धिस्तथेव च । अहवुद्धिश्च विभेन्दास्ततस्ते भि्नगोचरे ॥ ९ ॥ ननु कचिदेदैन्द्ियाद। ममेदं शरीरमहं मनुष्य इत्यव॑ प्रत्यया श्यन्ते तत्र कथमित्याशद्ग्याऽऽह-- शरीर इति । ददमह॑बुद्धयोरुभयोनियतपराक्मत्य- गथोवेषयत्वनेक्त्वासमवरात्त बुद्धा मिन्नावेषये क्तेव्यं ॥ ९ ॥ शर राटम्बना बृद्धारदममत्यास्तकात्तमः। चिदास्मारम्बना साक्षादहवुद्धिनं संशयः ॥ १० ॥ त्र साक्षिविदत्मनोविविक्तं यत्साक्ष्यं देहेन्दरियादिकं तदालम्बनेद्‌बुद्धिः स्याद्‌ नुभवतोऽनिद्‌रूपतेऽपि चिद्ध'स्यत्वरक्षणयोगेन य।क्ति कषिवेक। द्वह ्रव्यव्रदिदंक।रास्पद्त्वात्‌ । अरबुद्धस्त॒ देदेन्धियादे; सप्ती चिदात्मा तदा रछम्बना ॥ १० ॥ इदम॑ शरीरे त॒ याऽहमित्युदिता मतिः। सा महान्रा।न्तरव स्ादतास्मस्तद््रहत्वतः ॥.११॥ अदं मनुष्यः स्थलोऽईं कृशोऽहमिति मनुष्प्रतादिधमेयुक्तदेहेद्ियादिसा- मानाधिकरण्यादहभत्ययस्य तद्विषयत्वमनुभवसिद्धमिति चेत्तत्राऽऽह--इदमथं इति । चिद्ध।स्यत्वलक्षणयोगाननिधितेदमर्थे शरीराद्‌ जायमनोऽहमरत्ययः स्फटिके रक्तिपषुद्धिबद्भान्तिरेव स्यात्‌ । (अत्मस्तदवद्धिविंपयंयः' . इति तक्ष णयोगादिवययथंः । ११ ॥ स्पदे त्वात्म ८।२., छ. साक्षि । ३ ख, छ त्मा" | मूत्र अं०९ ]. सूतसंधिता । १०२७ अवित्रपमरबुद्धेः पिण्डं नाऽऽम्बनं भवेत्‌ । मृतिपण्डादिषवदृष्तवात्ततोऽनासेव विग्रहः ॥ १२ ॥ भूतकायंत्रादपि देहादिनौदुद्धविषय -इत्याह--अचिदरूमिति । अननपरि. णामरूपत्वाज्लडं पिण्डं स्थूलक्षरीरं तावददभत्ययस्य नाऽऽलम्बनं तदारम्ब- नत्रस्य मृतिपडादौं जडेऽदृष्तवात्ततोऽदवुद्धयन। लम्बनत्वास्सयुखदेहोऽनासा ॥ १२॥ । अचित्वादिन्डिाणां च प्राणस्य मनसस्तथा । आटम्बनत्वं नास्त्येव बुद्धेश्वाहमतिं प्रति ॥ १२ ॥ इद््ियादीन।मापि तदनारम्बनत्वं प्रतिपादय ति- अचित्वादेति । रथुखद- हवदिन्दियादीनामप्यचिदरूपत्वसामान्याद््ूमत्ययानालस्वनलप््‌ ॥ १३ ॥ बद्धेरचिखं संग्र द्यं दृष्टत्वाज्जन्मनाशयोाः । अविदस्य कृड्यदिः खलु जन्ममिनाशनम्‌ ॥ १४ ॥ नन्विन्दरियादीनरां विद्धास्यत्वादस्तवहृवुदधचवि षयत्वम्‌ । बुद्धिस्तु चिद्रू पैवेति तस्यास्तदाटम्बनसं युक्तमित्यत आदह-- बुद्धे रेति । उत्पत्तिषरिनाशों रि जडधमौं :।. तद्योगादुदधेरप्यवहयमचिद्रूषत्वमभ्युवेत्व्यम्‌ । अयं भावः-- विमता बुद्धिरचिद्रपोत्पत्तिविनारधर्ैवसादूघटादिवदिति । व्याप्तं दरेयति-- अचिदरपस्येति ॥ १४॥ _ ॥ अहकारस्प चाचतस्राञचत्तस्य च तथव च| आलम्बनत्वं नास्त्येव सदाऽहप्रत्ययं प्रति ॥ १५ ॥ एवं मनोबुद्धघोरविसेनानापलवं परतिपाचाहकारचिन्तयोरतत्मतिपाद्यति- अहेकारस्येति । एतयोरपि ससवपरिणामरूपान्तःकरणकायतया चिद्धास्यत्ेन जडत्वादूघटादिवदहेषत्ययानारम्बनत्वमित्यथैः ॥ १५ ॥ सरवप्रस्ययरूपेण सदाऽदंकार एव हि । ® ० विवर्तेतेऽतोऽहंकारर््वनातेमेव शरीरवत्‌ ॥ १६ ॥ परिणामस्वभावस्य क्षरादेरदिजपुंगवाः । अचेतनत्वे लोकेऽसमन्रिदधं खलु संततम्‌ ॥ १४७॥ १ ड, ग्याद्‌।वप्य° | २ च. “स्य बुद्धयादेः। ३ छ, सिद्ूपतेना । ४.च. स्दाप्र। १०२८ तात्पयदीपिकासमेता- [ ४ यज्ञवैभवखण्डोपरिभागे- नम्वहमत्ययस्या््कारानाखम्बनत्वं व्याहतमित्यत आह-समैपत्ययेति । अहैबुद्धिस्ताग्रदात्पेकविषयेत्युक्तम्‌ । अहंफारस्ताबदात्मा न भवति । अहं सुखी ट्‌;खी्येवं सवेप्रत्ययरूपणं विवतेप्रानत्वात्तस्यापि विकारित्येन शरीरवदना- त्मत्वमेव युक्तम्‌ । किंच दध्याकारपरिणामिनः क्षीरदिरनित्यत्वमचेतनत्वं च लोकमरसिद्धत्वात्सवप्रस्ययात्मना परिणममानस्याईकारस्य तथाविधमचेतनत्वं को निबारयत्‌ ॥ १६ ॥ १७॥ तस्माच्चिदप एवाऽऽस्माऽवुद्धर्थं आस्तिकाः । अचिद्रपमिदंवुद्धरनालमेवार्थं ईरितः ॥ १८ ॥ एवमहेबुद्धयारग्बनत्वेन प्रसक्तानां दहेन्द्ियारोनां तदाङम्बनत्वप्रतिषेधे सति परिक्षाच्चिन्मात्राटम्बनत्वं तस्य सिद्धमिति निगमयति-तस्मादिति। अहमितिपरत्यगथविषयाया बद्धसक्तरीत्या देहेन्धियादीनां चिद्धास्यत्वेन घटा- दिवत्परागथेत्वास्मस्यग्भूतः साक्षी चिन्मात्ररूप एवाऽऽत्मां विषयो नाचि जडं देहेन्द्रियादिकम्‌ । इदंबुद्धश्च(नाल्पव विषय इति न तयोः कपि सांकयं- त्यथः ॥ १८ ॥ सत्यपि प्रत्ययाथवे प्रत्यगात्मा स्वयंप्रभः । वृत्यधीनतया नैव विभाति घटकृ्यषत्‌ ॥ १९॥ स्वच्छवृत्तिमनुप्रप्य वृत्तेः साक्षितया स्थितः। वृत्या निपत्यमन्नानं ग्रसते तेन तेजा ॥ २० ॥ यदि चिन्पात्ररूप आल्माऽहेबुद्धिविषयरतिं तस्य खप्रकाशत्वभङ्कः इत्यत आह-- सत्यपीति । सवोन्तरस्य प्त्यगात्मनोऽहंमत्ययविषयत्वे सत्यप्यसौ स्वयप्रकाश्च एव भवतिं । ननु बुद्धिष्टत्तिविषयत्वं स्वभक। शत्वं च परस्परविस- द्धमित्यत आह-दत्यधीनेति। सवैभ्रत्यक्‌चिदात्मनः सत्यपि बुद्धित्तिन्याप्यत्वे घटकुड्यादिवस्फुरणं न तदधीनम्‌ । किंतु स्वच्छां निभटां बुद्धदत्तिमनुम्पाप्य तस्या इत्तेभोसकसाक्षिखिद्रूपेणायमवरस्थितः स्वयं प्रकाशते । घटकुङ्यादिकं तु ऊ.डस्वात्स्रगोचरटच्यनुपविष्टयैतन्येनापि व्याप्य वतेत इति पराधीन- परकाश्मित्ययेः । नन्वहमथथिद)त्मा स्वय॑मकाशमानशरेद हमाकारहत्तिस्तां किमर्थत्यत आह--वृच्येति । आत्मस्वरूप।वरणमूते यदज्ञानं तदात्मविषयवु स्येव निवतनीयम्‌ । अतोऽङ्ञाननिवृत्ता बुद्धिवृत्तेरुपयोगस्तत्न चेत्यमानमङ्ञानं १ छ. णव । २८. ^त्माऽहदेषयो नपिचि" । ३ ड, नन्वहबुद्ध्रि । ४ ड्‌ “त्वं चातिवि" । । सुती ० अ०९] ,. सूतसंहिता | १४२९ सषस्वरूपेऽध्यस्तत्वादात्मा स्मेनैव चितमकारेन प्रसते तदज्ञाननिष्िरापि चिन्मान्ररूपेणाबरिष्यत इत्यथः ॥ १९॥ २० ॥ अनुप्रविषटचैतन्यसंबन्धा दुवृ्तिरासतिकाः । जडर्पं षटायथं भासयत्यात्महपवत्‌ ॥ २१ ॥ अतोऽहपरत्ययार्थाऽपि नानाता स्पादुघटादिित्‌ । स्वये भ्रकाश्पेण साक्षादासेव केवलम्‌ ॥ २२॥ ` ुद्धिरततपटादिविषयपरकारजननसामथ्येवदात्मविपयमक।र॒जननुसामध्यमु पिं न स्यादित्यत आह--अनुभादिष्टेत्यादिना । सत्वपरिणामरूपवेन निमा बुद्धिवृत्तिः स्वात्मन्यनुमविषटटचतन्यसबन्धवटात्सवितुपतिविम्बयुक्त- दशेबञजडं घट'दिविषयजातमापरोकष्येण भासयति । आत्मा तु स्व्मकाज्चि- दूपत्वारेस्वरूपपकारनव कवर भासत ॥ २२॥ २२॥ यत्संबन्धादहुवृत्तैः प्रत्ययत्वेन भासते । स॒ कथ प्रत्ययाधनप्रकाशः स्पात्स्वसप्रभः ॥ २३॥ एतदुपपाद्यति- यदिति । यस्य चित्मकाशात्मनः संबन्धब्रखादहमय- विषया व्॒निः प्रतीतिकरणत्वेन मासते स चिदात्मा कथं मत्ययार्धौनमकाश्च स्यात्‌ । प्रतीयतेऽनेनेति प्रत्यया बुद्धिः । स च साह्षिचतेन्येन प्रकाहयमानः कथं स्वसाक्षिणं प्रकाश्चयितुं श्वेनुयात्‌ । अतो वुद्धिवृत्तरात्पषिषयंभरकाशचजनन- सापथ्यामावात्साक्षिभूतश्चिदत्मा स्वयंमकाशमान एवेत्यथंः ॥ २३ ॥ वृत्तिः स्वतःसिद्धचेतन्येद्धाऽवभासते । तत्संबन्धादहंकारः प्रत्ययीव प्रकाशते ॥ २४ ॥ नन्वहं जानाीत्यहकारस्य ज्ञातुत्वम्बसीयते कुतस्तस्यानात्पत्रमित्यत आह--अहवत्तिरिति । स्वतःसिद्धं स्वप्रकाशं यत्साक्षिचतन्यं तेनेद्धा तत्ता दास्म्याध्यासेन भरदीप्ताऽषत्तिरवभासते । तच्चेतन्यप्रकाश्चसेबन्धकश्चदेवाना- त्मभूताऽप्यहुकारः प्रत्यसाव । प्रत्ययाः च्ब्दादाव्रषयज्नातानत तद्युक्ता ज्ञतव प्रकश्चतं | परमाथतस्तु प्रत्यय। चदात्पव ॥ ५४ ॥ आत्माऽहुषत्ययाकारसंबन्धन्नान्तिमात्रतः। कतां भोक्ता सुखी दुःखी ज्ञातेति प्रतिभासते ॥ २५॥ १ख. ङ. ्तेज्ञा०। २ ख. .ढ, “काः । अहमादिनडाय'। १०३५ तास्प्यदीपिकासमेता--{ % यज्ञमैभवलण्डोपरिभागे- बाहा प्रत्यया चत्तस्य त्नानाक्रयाक्रतृलादग्रसङ्खगत्तस्य वचन्ात्ररूपत्र न {सिष्यदत्यत आह- आत्मत । 0.41 सबन्धवक्षाच्चदात्माने तद्धमाध्यारोपण कतृताद्प्रतातः ॥ २५ ॥ वस्तुतस्तस्य नास्त्यव वचन्मात्रादपर वपुः। चदूपमव स्वाज्ञनाद्न्यथा प्रतंभपस्ित ॥ २६॥ परमाथतस्तु चिन्मात्रादन्यत्तस्य स्वरूपं न भवतीत्यथः । एतदुक्तं भवति । अहंकारयैतन्ययोः परस्परतादथ्याभिसंबन्भाञ्चिदात्मधमः मत्यायित्वमहकारध- मसेन भासते । अदंकारधमाः; कततवभोक्तत्वादयधिदात्मधमत्वेन प्रतिभासन्ते। तयोर्विवेके त॒ दिन्मात्रमेवाऽऽत्पस्वरूपं परिशिष्यत इति । अन्यथा प्रतिभाने क्षारणमाह--चिदरूपमेवेति। विशुद्धचैतन्यमेवाऽऽ त्तं स्वस्वरूपाङ्गानादन्यथा प्रकारान्तरेण कतां मोक्ता सखी दुःखीत्यादि बहुप्रकारेण भासते ॥ २६.॥ सरवदेहेष्वरैरूपः प्रष्ययो यः प्रकाशते । तस्य चिद्रूप एवाऽत्मा साक्षाद न चापरः ॥ २७॥ सवेदेरेभ्विति । सवप्रणिशरीरेष्यहमिति प्रत्ययोऽचुषत्तः प्रतीयते | तस्य च फेनविदनगतेन तादशेनायेन मवितम्यम्‌ , ताषटशस्त्वयथेिदात्मे्र नापरः; [‰- | 9! कथिदसिति। चिदात्मातिरिक्तस्य सवस्य व्याषटत्तस्वभावत्वात्‌ ॥ २७॥ मृडत ब्रत्ययस्पाथा वथा गत्व तु कवलम्‌ । तथाऽहंपत्ययस्यार्थशरिद्रपात्मेव केवलम्‌ ॥ २८ ॥ उक्तमर्थं सदृष्टान्तम॒पपादयति--गोरिति । यथा श्ाबलेयादिष्वनुगतस्य गौरिति भत्ययस्य गोत्वमेवार्थो न तु ग्यावृत्तास्तद्रक्तयः । तथा च. सवेभाणिं श्रीरेष्वनुगतस्याहपत्ययस्यानुगतविदात्मैव विषयो `न तु तच्छरौरादिक- भित्यथः ॥ २८ ॥ व्याक्तिसेवन्धरूपेण गोलं भिन्नं प्रतीयते । चिदहंकारसंबन्धाद्धेदेन प्रतिभाति च ॥ २९॥ नन्वहमत्यय॑स्य भिन्नविषयत्वमित्यत आह-- व्यक्तीति । ` यथैकमपि गोत्वं तत्तच्छाबखेयादिव्यक्तिमिन्नाकारेण भिन्नं प्रतीयते। एवमेकेव चित्तदह्‌- कारवशद्धदेन मतिभाति न तु चित्स्वरूपपयौलोचने मेद्‌ उपलभ्यते ॥ २९॥ ०“ 9 १ ह. “णेष्व*। २ ड, यव्िष्रयस्य भिन्नत-मि'। पूतनी० अ० ६) सूतसंहिता । १०३१ यथेमैकोऽपि गोशब्दो भिन्नार्था व्पाक्तेतेदतः तथेवेकोऽप्यहंशब्दो भिन्नाथां भ्याक्तेभेदतः ॥ ३५० ॥ एवं प्रत्ययोपाधावहमथस्येक्यमुपपाद्य शब्दाथोपाधावपि तलमविषादयति-- यथैवैकोऽपीति । यथैत्रैकोऽपि गोशब्दः स्वाभिपेयगोत्वनातिन्यञ्चकन्यक्तिमे- दवक्ञाद्धिन्ना्थो भवति तयैवेको ऽप्यहृशब्दः प्रतिश्चरीरं स्वाभिषेयाविद्रयज्ञकाह- कारण्याक्तभदेन भिन्नार्थो न विरुध्यते ॥ ३०॥ यथ प्रतीत्या गोव्याक्तर्गोशब्दार्थो न तच्तः। ततो गोलखमेवार्थः साक्षादेदविदां वराः ॥ ३१ ॥ तथा प्रतीसयाऽहंकायोऽहंशब्दार्थो न तखतः । . ततः प्रत्यगातमेव स एवालिलप्ताधकः ॥ ३२ ॥ तन्न च यथा गोशब्दस्य व्यक्तिः प्रातीतिकोऽ्थे। न ताच्तिकः | अनुगतस्य स्यं गोशब्दस्य व्यावृत्तास गोव्यक्तिषु संगतिग्रहणासंभवात्‌ । परमायेतस्तु सवासु गोग्यक्तिष्यनुगतं गोत्वमेव तस्याथ; । व्यक्तष्वनुगतयोस्तयोबाच्य- वाचकभाषेन संगतिग्रहणसंभवात्‌ । एवमेव सवेमरणिष्वनुगतस्वादंश्ब्दस्याननु- गताहंकाराथत्व प्रातीतिकम्‌ । यस्तु मत्यकिचदात्मा सवे्रारुगतः स एव तस्या नुगतस्याहशब्दस्य मुरुयोऽथ; । तस्यानुगतिमभिपरेत्य बि्िनष्टि--अखि मिहि । यतोऽयं चिदातमाऽखिरव्यदह(रसापकोऽतः; सवेप्राणिषु तत्तद्र्बह्य- रसाक्षितयाऽऽकाञ्चवद नुगत बतत इत्यथः ॥ ३१।॥ ३२॥ एकत्वेऽपि पृथक्त्वेन व्यपदेशोऽपि युज्यते । „ अन्तःकरणपेदेन साक्षिणः प्रत्यगात्मनः ॥ ३३ ॥ इकत्वेऽपीति । एवमहमथेस्य विदात्मन एकत्वेऽप्यदं देवदत्तऽ यष्षदच इत्यादिभेदव्यपदेशोऽपि न चिरुध्यते प्रतिशरीरमन्तकरणमेदेन तत्सोक्षिय- बिदात्मनोऽपि तथात्वमतीतरित्यथः ॥ ३३ ॥ रुद्रविष्णुप्रनानाथप्रमुखाः सवचेतनाः । विन्मात्रात्मन्यरशम्दं प्रयुञ्जन्ते हि तत्वतः ॥ २४ ॥ इत्थं स्थप्रतिपादितेऽ्थे रुद्रादीनामपि व्यवहारं संवाद यति-रदरेति ॥ ३४॥ ना १५६. च. छ, [णक । ९०२२ तात्पयंदीपिकासमेता-- [ ४ यज्ञमैमवलण्डपरिमाने- “ सुषुपोऽस्मीति सव।ऽयं सुषुप्तदुत्थितो ज॑नः। सुषुपिकाटीनस्वात्मन्यहंशब्दं द्विजोत्तमाः ॥ ३५ ॥ परयुनक्ते तत्र देहादिविशेषाकारभासनम्‌ । न हि केवरवेतन्यं सुषुतः साधकं स्वतः ॥ ३९ ॥ परतिभाति ततस्तस्मिशिन्माते भरत्यगातनि । अहुशब्दपरवृत्तिः स्पान्न तु सापापिकात्मनि ॥ ३७ ॥ यथाऽयो दहतीय्युक्ते बहिदहति केवलम्‌ । नायस्तद्रदहंशब्दशरेतन्यस्थेव वाचकः ॥ ३८ ॥ ननु ते सर्वेऽईंकारसहिते चेतन्येऽंशब्दं प्रयुञ्चते चिदत्मन इवाहंकार. स्यापि तच्छब्दान्वयव्पतिरेकानुवरिपायित्वादित्याशषङ्क्य केवलव्यतिरेकला- माभिदारमेवाहंशन्द इति मतिपादयति--सुपुपोऽस्मीत्यादिना । एतावन्तं कांखमहं सुपुपोऽस्मीति स्वापादुत्थाय परामृशन्स्वापकारीनात्मविषयेऽदंशब्दं युङ्क्ते न च तस्यामवरस्थायामहकारोऽपि तस्यापि स्वकारणे छीनत्वेन तदानीं सकरविशेषप्रतिभासामावात्तत्मतिमाने च सुषृषिभङ्खमरसङ्गःत्‌ ।` अतस्तस्या- -भर्वस्थार्या सुषुतः मकाश्चकाहंकाराविरिष्टसनीत्यथेः । एवं सुषप्त्यवस्था- -यामात्मनि पयुज्येमनस्याहदब्दस्य भत्यगगरवाचिनः सवेत्र प्त्यर्भृतचैतन्यमे. धाथ; | न सवैकारस्तस्य तद्वभास्यत्वेन परागथेत्वत्‌ ॥ ३५ ॥ ३६ ॥३५७॥ ॥ ३८ ॥ प्रतीत्या वहिसंबम्धायथाऽयो दाहकं तथा । चित्संवम्धादहंकारोऽहंशब्दाथः प्रकीर्तितः ॥ ३९ ॥ ` अहंकाराभिधायकत्वं न [तु| तस्य मरातीतिकामिति सष््टन्तमाहु-परतीत्येति। "अप्नियोगवश्षात्स्वमावत)ऽनु्णस्पक्ेस्याप्ययसो द्‌हक्त्व यथा प्रतीतिमात्र- सिद्धमेवं॑चिर्संबन्धबलादहकारोऽपि भरतीतितोऽदंशब्दायेः । परमार्थतस्तु यथाऽेरेव दाहफत्वमेवं चेतन्यस्यवाईशग्दायेतेत्ययेः ॥.३९ ॥ चेतन्पेद्धाहमः स्पशौदेहादो भानवेतप्ताम्‌ । अहेशब्दपरयोगः स्पात्त भाऽहंमत्ययोऽपि च ॥ ४०॥ ५ ङ, "काचिघः । २ छ. नियुद्कते । पूतगौ ° अ० ९1 । सूतसंहिता १०३२ कथं तहं मनुष्य इति देहादावहंशषब्दभयोग इति तत्राऽऽह्-चैतन्येति । स्वभकाशचैतन्यतादारम्यापन्नो योऽदंकारस्तस्य स्पक्ञोदापादमस्तकव्यापना देहाद्‌ वशचब्दप्रयोगप्रत्ययावन्यतोऽन्यदीययोस्तयोरन्यत्र प्रयोगो श्रान्तिकृत इत्यथः ॥ ४० ॥ इत्थं विवेकतः सक्षय देहादिप्राणपुकम्‌ । अन्तःकरणम।त्मानं विभज्य स्वात्मनः पृथक्‌ ॥ ४१॥ सव॑साक्षिणमात्मानं स्वयंज्योतिःस्वटक्षणम्‌ । सत्यमानन्दमद्रैतमहमर्थं दिचिन्तयेत्‌ ॥ ४२॥ अरतिषादितमयं निगमयम्नाटमस्वरूपमवधारयति- इत्थमिति । इत्थमननोक्त- प्रकारेण साक््यं देहेन्दरियादिकमदहकतरोत्मानं या क्तकविवेकेन स्वात्मनः सका शात्पृथग्विभञ्य देदेन्दरियादिसवेसाक्षिणं स्वप्रकाशंचिदरूपमुक्तसत्याऽहशम्दभाति पाश्रमात्मान सत्यादेरक्षण ब्रह्म चन्तयत्‌ ॥ ४१॥ ४२॥ रु द्ावेष्णुप्रजानाथप्रमृखाः सवैचतनाः । अहमेव परं ब्रह्मत्याहुरात्मानमेव हि ॥ ४२ ॥ अहृमर्थस्याऽऽत्मनो ब्रह्मरैवरूपत्वं सेवादेन द्रदयति-र्द्रोति ॥ ४३ ॥ ते तु चिन्माजमदेतमहमथंतया पशम । अङ्गीरृत्पाहमदेतं बहेत्याहूनं देहतः ॥ ४४ ॥ अहमव प्र ब्रह्मत रद्र वेष्ण्वादन्यवहार्‌जप चिन्परात्रस्वैवाहपथेतापाह- ते सिति । ते रुद्रविष्ण्वादयो निरस्तसपस्तापाधिक साक्षिचिन्मात्मेवाहमथेतया स्वीद्त्याहं ब्रद्येति ब्रह्मतादास्म्येन व्यवहरन्ति न तु देहादिविकशिष्टम्‌ । तस्य संसायात्मनोऽसङ्खव्रह्मतादात्मयानुपपत्तरित्यथ; ॥ ४४ ॥ चिन्माजं सर्वगं सत्यं संपृणंसुखमद्रयम्‌ । साक्षाद्रतैव नैवान्यदिति तसविदां स्थितिः ॥ ४५ ॥ ननु चिन्मार्चेस्वरूपस्यापि साक्षिणः कथं ब्रह्मरूपतेति तनत्राऽऽह-- चिन्मात्र मिति । यद्धि चिन्मात्रं तदेव साक्षात्सत्यादिलक्षणं पर ब्रह्म न तद्रचतिरिक्त- मिति परमाथेविदां निणयः ॥ ४५ ॥ . १ ड. नेन प्र । २७. (रचतन्य । २ €, छ. "हरू" । ४ ७, जरू" । ५ ङ, "ससं" । । १११ १०३४ तातपर्थदीपिकासमेता-- [ ¢ यज्ञवैमवसण्डोपारेमागे- शाखं सत्यचिदानन्दमनन्तं वस्तु केवलम्‌ । शुद्धं ब्रक्षेति सभरद्धं प्राह वेदविदां वराः ॥ ४६॥ पर्गात्माऽयमद्वदः सक्षी सर्वस्य सवेदा । सव्यज्ञानसुखानन्तलक्षणः सवदाऽनघाः ॥ ४७ ॥ शाख्चस्यापीरगयेपरत्वमाह- शाख्मिति। “सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादि शासं ब्रह्मणः सत्य्नानानन्तानन्देकरसस्वं तात्पर्येण प्रतिपादयति । अयमपि ्रत्यगालाड्धदः सांसारिकसुखदुःखादिददुरहितस्तस्य सवस्य सवेदा सक्षी राक्षादूद्रष्टाऽत एव सत्यज्ञानादटक्षणः ॥ ४६ ॥ ४४७ ॥ अतोऽयं प्रव्यगात्मेव स्वानुयेकगोचरः । शाश्चसिद्धं परं बह्म नापरं परमाथतः ॥ ४८ ॥ एवं तकंपरमाणाग्यामाचार्याक्त्या च मानवः । अविज्ञाय शिषासमेकयं संसारे पतति भमात्‌ ॥ ४९॥ एव॑ तपदाथ; ददीयितरा तदे कत्वलक्षणं वाक्याथमाह- अतोऽयपिति | ८८ `` ४९ ॥ श ॥ ता्‌ शाघाचायापदेशेन तकः शाचानुप्तारिषिः | स॑साक्षितयाऽऽ्मानं सम्यङ्निश्रित्य सुस्थिरः ॥ ५० ॥ सरासनोऽन्यतया भातं समस्तमविशेषतः । स्वासममाचतया बदुध्वा पनः सखात्मानमद्वयम्‌ ॥ ५१॥ शुद्धं ब्रह्मेति निश्ित्य स्वयं स्वानुभवेन च। निश्चयं च स्वचिन्माजे विराप्याविक्रियेश्रये ॥ ५२ ॥ विर(पनं च चिदरूपं वुद्ध्वा केवटदपतः । स्वयं तिष्ठेध्यं साक्षा्रह्मविसवगे मुनिः ॥ ५२३ ॥ प्रत्यगालसनः परिव्रसखरूपह्न नानिष्टाय क्रममाह श।सेत्प्रादिना । प्रथमं गुरशास्ोपदेशेनाऽऽत्मसवरूपं ज्ञत्वा पुनः शाक्ञानुसरिभिन्यायेदहेन्दिया- दिसाक्षितयाऽवस्थितं चिन्मात्रसरूपमात्मानं निश्वित्य स्वातपनोऽन्यतरेन मतिभात सकलं साय जगतस्वाविचाविलसिततवेन स्वात्ममात्रतया इद्ध्वा सकं साक्ष्य जगस्स्वाव्रि्याविरसितत्वेन स्वात्ममात्रतया बुद्ध्वा ६ ल, ड, द्‌" । एतमी° अ० ९ सूतसंहिता । १०३५ तथाविधं स्वातमानमद्वितीयं परं ब्रह्मेति प्रत्यग्ब्रह्मणोरेक्यं साक्षात्कृत्य तं च साक्षत्कार स्वरूपभूत चिन्मात्रे कतकरजान्यायेन विरुप्य विलापनक्रियां चाधिष्टनचिदव्यातिरेकेण बद्‌ध्वा केवलं चिदानन्देकरसरूपेण स्वयं तिष्ठती. त्यथः ॥ ५० ॥ ५१ ॥ ५६॥ ५३॥ ईहशी परमा निष्ठा श्रौती स्वानुभवामिका । देशिकालोकनेनेव केवरेन हि सिध्याति ॥ ५४ ॥ देशिकालोकनं चापि प्रसरादात्पारमेश्वरात्‌ । सिध्यत्ययत्नतः प्राज्ञाः सत्यमेव मयोदितम्‌ ॥ ५५ ॥ सत्यं सत्यं पुनः सत्यमुद्धुत्य भुजमुच्यते । भसादादेव सर्वेषां सविद्धिमरेरितुः ॥ ५६ ॥ प्रसदि शभिषे सिद्धे सर्व शंुतया स्वतः। विभाति नान्यथा विप्राः सत्यमेव मयोदितम्‌ ॥ ५७ ॥ यदा शंतया सर्वं विभाति स्वत एव तु। तदा हि शांपिवः साक्ष।तसप्ादः सत्यमीरितम्‌ ॥ ५८ ॥ शिवादन्यतया करचेद्‌ापे भाति यदा द्विजाः । तदा न शंकरो बोधः संजात इति मे मतिः ॥ ५९ ॥ उक्तब्रह्मात्मनिष्ठायां साधनमाह इटशीत्यादिना ॥ ५४ ॥ ५५ ॥ ५६ ॥ ॥ ५७ ॥ ५८ ॥ ५९ ॥ शिवादन्यतया सर्व प्रतीतमपि पण्डितः । तच्वदृष्टया शिवं सर्वं सुस्थिरं परिश्याति ॥ ६० ॥ तच्वदृष्येति । व्यवहारदृष्टयेव हि जगलतिमासः । तखदृ्ट्या तु पररिव- स्वरूपेऽध्यस्तस्य समेस्य॒तद्नन्यत्वाच्छ ¶त्पकमेव सव॑ जगत्सुददं परिप- दयतीत्यथंः ॥ ६० ॥ शिवाकरेण वा नित्यं प्रपञ्चाकारतोऽपि वा । जीवाकारेण वा भातं यत्तद्रह्म विचिन्तयेत्‌ ॥ ६१ ॥ १अ, ध्या रंचित्पतीः। १०२६ तात्प्ैदीपिकासमेता- [ ४ यज्ञतैमवखण्डोपरि मागे ~ शृभुरेव सद भराति सर्वाकारेण नापरः । इतिविज्ञानसेपन्नः शाकरज्ञानिनां वरः ॥ ६२ ॥ शिवाकारेणेति । मोगप्रदमोग्यभोक्त्रासना यश्चिबिधं जगद्धाति तत्सर्वं भानमात्ररूपं परं ब्रह्म - विचिन्तयेत्‌ । यतस्तद्धानरूपे ब्रह्मण्यध्यस्ततयैव भातीत्यथैः ॥ ६१॥ ६२॥ शेभुखपतया स्वं यस्य भाति सकषावतः । न तस्य वैदिकं किंवितान्तिकं चास्ति ोकिंकम्‌ ॥६३॥ यथाक्नातस्वरूपेण शिवं सर्वं विचिन्तयन्‌ । योगी चरति टोकानामुपकाराय नान्यथा ॥.६४ ॥ स्वस्वरूपातिरेकेण निषिद्धं विहित तु वा। न पश्यति महायोगी भाति स्वत्मतयाऽखिलम्‌ ॥६५॥ चण्डालगेहे विप्राणां गृहे वा परमाथवित्‌ । पक्ष्यत्ोज्यादिवेषम्यं न कंचिदपि पश्यति ॥ ६६ ॥ यथेष्ठं वतेते योगी शिवं सवं विचिन्वयन्‌ । तादशो हि महायोगी को षा तस्य निवारकः ॥ ६७ ॥ बहुनोक्तेन किं साक्षदेशिकस्य निरीक्षणात्‌ । प्रस्ाददिव रदस्य परशक्तेस्तथेव च ॥ ६८ ॥ भुतिभक्तिवलात्युण्यपसिपाकबल।दपिं । शिवद्पतया सवं स्वफावादेव पश्यति ॥ ६९ ॥ शिवः सव॑मिति ज्ञानं शांकरं शोकमोहनुत्‌ । अयमेव हि वेदार्थो नापरः सत्यमीरितम्‌ ॥ ७० ॥ रुतो भक्तिर भक्तिः रिवे भक्तिश्च देहिनाम्‌ । साधनं सत्यवियायाः सत्यमेव मोदितम्‌ ॥ ७१ ॥ एवे प्रतिपन्नस्य जीवन्मुक्तस्य स्थितिमाह--शमुरूपतयेत्यादिना 1 न तस्य ------~ १ च. त्पुण्यात्परिः । सत्त ० अ०६ ] सूतसंिता । १०३७. बैदिकमिति । क्रियाकारकतैतूनां ब्राह्मण्यादीनामनात्मतया बिविक्तत्वादित्य्ः ॥ ६३ ॥ ६४ ॥ &५॥ ६६ ॥ ६७ ।॥ ६८ ।॥ ६९ ॥ ८० ॥ ७१॥ सोपानक्रमतो ठब्यं विज्ञानं यस्य सुस्थिरम्‌ । तस्य मुक्तिः परा सिद्धा सत्यमेव मयोदितम्‌ ॥ ७२.॥ सोपानक्रमत इति । शास्चाचर्योपदेशेत्यादिना प्रागुक्तेन क्रमेणे्यथः॥७२॥ नित्यमृक्तस्य संसारो भान्तिसिद्धः सदा खल्‌ । . तस्माज्ज्ञानेन नाशः स्यात्संसारस्य न कर्मणा ॥ ७३ ॥ ज्ञानराभ्राय बेदोकक्तप्रकारेण समाहितः महाकारुणिकं साक्षादररुमेव समाश्रयेत्‌ ॥ ७४ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुथस्य यज्ञवेवः खण्डस्योपरिभागे सूतमीतायामासस्वरूपकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ ® क ® ® ननु ज्ञानमात्रात्कथं पक्तेसिद्धिरिति तत्राऽऽह- नित्यमुक्तस्यति । आत्मा हि नित्यमुक्तस्वभावः “ असद्खो चयं पुरूषः ” इति श्रुतेः । तस्य च संसारो श्रान्तिसिद्ध एवेति वक्तव्यम्‌ । सम्यग्जञानमात्रस्वरूपयायारम्यज्ञानेन च्रमृत्ख- सारनिवृत्तौ सत्य स्वभावभूता मुक्तिः स्वत एव सिध्यतीति ज्ञानमेव ततप्रह्तौ साधन न कमटयथेः ॥ ७३ ॥ ७४ ॥ इति भ्रीमञ्चयम्बकपादान्जसेवापरायणेनोपनिषन्मागेप्रबतकेन माधवाचा- येण विरचितायां सतसंहितातात्पयदीपिकायां चतुर्थस्य यज्ञम वखण्डस्योपरिभागे सतमीतान्याख्यायामारमस्व रूपकथनं नाप पञ्चमोऽध्यायः ॥ ५॥ अथ षष्ठोऽध्यायः | ज सूत उवाच-- वक्ष्यामि परमं गुह्यं स्॑शास्राथसंग्रह्‌ । यं विदिता द्विजा मर्या न पुनजोयते भुवि ॥ १॥ १०३८ तात्प्थदीपिकांसमेता-- [ ४ यज्ञवैमवसण्डोपरिमागे- , उन्तविधं परशिवस्वरूपात्मह्तानं तदनुग्रह्यतिरेकेण न सिध्यतीति तरिस- दधुपायभूतं मूतिध्यानं वक्तुमुपक्रमते-- वक्ष्यामीति ॥ १ ॥ साक्ष(सरतरं तेत्वं सचिदानन्दलक्षणम्‌ । सर्भेषां नः सदा साक्षाशनतकूतमपि स्वतः ॥ २॥ दुदंशंमेव सक्षमत्वादेवानां महतामपि । रुढः स्वात्मतया भातं तत्सदा परिपश्यति ॥ ३ ॥ विष्णुः कदाचित्तत्तदवं कथंचित्परिपश्यति । तथा कथचिद्रह्याऽपि कदाचित्परिपश्यति ॥ ४ ॥ साक्षार्परतरमिति । यत्सचिदानन्देकरसं परशिवस्वरूपभेतदेव हि मुख्यं पर तरमतिक्षयेन परं तत्सम्‌ । मायायास्तु स्वकायापेक्षयेव परत्वं ब्रह्मपिक्षया स्वपरत्वमेवेति परत्वं नासिति। इदग्विधं ब्रह्मेव नोऽस्माकं सर्वेषां सवदाऽऽपरो- क्षयेण स्वभावत आत्मभूतमपि निविंरेषत्वेन सृहष्मत्वात्स्थूलचृष्टिभिदुदेशं दर दुःशकम्‌ । अतस्तत्साक्षात्कारो यत्नसाध्य इत्यथः । रद्र; स्वात्परतयेत्यादि । ्रिमरतीनां मध्ये रुद्रस्तु रजस्तमोभ्यामसंस्पृषटविशुद्धस त्वो पाधिकत्वाज्ज्ञानोत्क षेषलेन स्वात्मतया प्रकाशमानं तद्रह्म सवदा जानाति । दरिव्र्मणोस्तु स्वीपाधिमूताभ्यां रजस्तमोभ्यां सत्तरस्याभिभूतत्वाददरबज्ज्ञानोत्कषोिरहेण त्तस्वसाक्षात्कारः कादाचित्को यत्नसाध्यश्रेत्यथः ॥ २॥ ३॥ ४॥ जिमृतीनां तु यज्ज्ञानं ब्रह्ीकविषयं परम्‌ । | [9९ $ 9 ( ४७ तस्यापि सधक तत्व सा) क्षत्वाचकव गाचरमर्‌ ॥ ५॥ तस्यापि साधकपिति । एवं रुद्रविष्णवादीनां स्वात्ममूतप्रशिवस्वरूपविषयं यञ्जञानं विचायेमाणे तस्यापि तच्छं . न विषयभूतं फितु साधकं भकराशकम्‌ । ब्रह्माकारमनोवृत्तेरपि घटपटादि विषयदस्यन्तरवत्साक्षिमास्यत्वादित्ययः..५॥ धस्लाददेव तस्येव परतत्वस्य केवलम्‌ । देवादयोऽपि पश्यन्ति तत्रापि बह्म साधकम्‌ ॥ ६॥ शुद्रार्दानामपि तत्साक्षात्कार परशिविभसाद एव कारणमित्याह-- प्रसादा. देषोति । ब्रह्म साधकपिति । पररिवप्रसादधतुकं यहूह्यगोचरं ज्ञानं जन्यते तत्रापि तद्रह्म साधकं भरकदाकं न तु तेन विषयतय। मरकादयमित्यमित्यथः॥६॥ १३. छ. "ब्रह्मणे तु स्रो" पूतम ° अ०६] सूतसंहिता । १०१९ अतः प्रस्ादसिद्धवर्थं परया श्रद्धया सह । ध्येयमेव परं तत्वं हदयाम्भोजमध्यगम्‌ ॥ ७ ॥ यतो देवादीनामपि परत्व साक्षात्कारे परश्षिवभसाद एवासाधारणं निमि त्मतस्तात्सद्धय तत्परतत्छ स्वहदम्बुज ध्ययामत्यथः ॥ ७ ॥ तिमूरतीनां तु रुदोऽपि शिवं परमकारणम्‌ । सद्‌ मूत्यात्मना प्रीत्या ध्यायति द्विजपुंगवाः ॥ ८ ॥ त्रिमूर्तीनां तु विष्णुश्च शिवं परमकारणम्‌ । सदा मृत्यात्मना प्रीत्या ध्यायाति द्विजपुंगवाः ॥ ९ ॥ ~ _ क कि कि त्रिमूर्तीनां विरिश्चोऽपे शिवं परमकारणम्‌ । सदा मूत्यात्मना प्रत्या ध्यायति दवजपुगवाः ॥ १०॥ बह्मािष्णमहेशानां जिमूर्तीनां विचक्षणाः । रितिरूषा देवाश्च ध्यायन्ति भ्ीतिसंयुताः ॥ ११ ॥ साम्बस्य त्मनव्‌ तदूध्ययामाति त्राघत्सू रुद्ररिष्ण्वादीनां तथाद्ष परतन ध्यानं दश्चयात- त्मूतानामत्यादना ॥ ८ ॥ ९ ॥ १०॥१६१॥ धुतकाटिन्यवन्मूतिः सबचिदानन्ध्लक्षणा । शिवाद्धदेन नैवास्ति शिव एव हि सता सदा ॥ १२॥ ननु साम्बपूतरानत्या बद्धयानन क्य परशिवस्वरूपपरापतिरित्यत आह-- धूतकाठिन्यवदिति । यथा धुतकाटिन्य घुतातिरिक्तवस्त्वन्तरेणासंस्पष्टमेव भूति भूत दश्यत एव परारवप्रातसप मायातत्कायांसस्पष् केवरं साच्दानन्द्कर्‌ सस्वभावा परक्षिवस्वरूपाद्धदेन नैवास्ति । क्षिव एव तथाविधमूत्यात्मना भातात्यथः । १२॥ ब्मदिष्णुमहेशायाः शिवध्यानपरा अपि । परमात्मविभागस्था न जीषष्युहसस्थिताः ॥ १३॥ परमातमवेभागस्था इति । अविद्योपाधिका जीवा मायोपाधिकसमु नग. त्कतश्वरः । मायासच््राद्युणापाविकत्वाद्रदादयाऽपाश्वरमदा नास्पदादव्रः जावसघमध्यपातिन इत्यथः ॥ १३ ॥ १ ङ्‌. छ. थाऽन्धक्तसा | १०४० तात्प्यदीपिकासमेता-- [ ४ यज्ञैमवलण्डोपरिमामे- बह्मविष्णमंहेशानामाविभवा अपि दिनाः परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ १४ ॥ तथा र्दरादीनां त्रिमूर्तीनां येऽवतारविशेषास्तेषामप्यपरिट्प्तसावैश्यसवामा- व्यादीश्वरमभेदत्वमेवेत्ययेः ॥ १४॥ परततं परं बह्म जीवात्मपरमात्मनोः । ओपाधिकेन भेदेन द्िधाक्रूतामिव स्थितम्‌ ॥ १५॥ अहं ब्रह्मेति जीवेश्वरभेदस्य स्वामाविकत्वमाशङ्धग्य निरस्यति प्रतक्त- मिति । यन्पायातीतं परं ब्रह्माद्वितीयं तदेव मायागिद्योपाधिप्रयुक्तमेदेन जीव- प्रमात्मभावेन द्रेधा भवति न तु बास्तवस्तयोरभेद्‌ इत्यथः ॥ १५॥ पुण्यपपावृता जीवा रागद्वेषमलावृताः । जन्मनाशाभिभूताश्च सदा संस्ारिणोऽवशाः ॥ १६ ॥ पुण्यपापाता इति । यतः स्वाश्रयव्यामोदकयेवि्ा जीबोपाधिरतस्तत्छृत- पुण्यपापेस्तदधेतुमूतरागदरेषादिभि् जीवा आष्टता भवन्ति । अतस्तत्फलभूतन- न्ममरणपवाईपतिता अविद्यापरवशाः सैसारिणो मबन्तीत्यथैः ॥ १६ ॥ बरहमदिष्णुमहेशानां तथा तेषां द्विजषभाः । क ९ ® आविभावविशेषाणां पृण्यपापादयो न हि ॥ १७॥ पुण्यपापादयो न हीति । वि्ुद्धसक्वप्रधानमायोपापिकत्वाद्रह्म विष्ण्वादीनां ( गदरेषादिमलानाृतत्वेन पुण्यपापादयो न सन्तीत्यथेः ॥ १७॥ आज्ञया परतचस्य जीवानां हितकाम्यया । आविभोवतिरोभावो तेषां केवटमास्तिकाः ॥ १८ ॥ किंनिमित्तस्तेषामवतारं इति तद।ह- अ ्ञपेति ॥ १८ ॥ हरिबरह्महरास्तेष(माविभावाश्च सुवेताः । सदा संसरिपिर्जविरुपास्या भुक्तिमुक्तभे ॥ १९ ॥ उपास्यतवे समनिऽपि हरः शेषो हेरेरजात्‌ । न सेमो न विहीनश्च नास्ति संदेहकारणम्‌ ॥ २०॥ [नोरी रिषि ९७. मम्‌ ॥ १५॥ ओी°। २ ब. "पिभ" । ३ ड. ररस्तद्‌।" । सूतगौ ° अ ०६ सुतसंहिता । १०४१ विहीनं वा समं वाऽपि हरिणा ब्रह्मणा हरम्‌ । ये पश्यन्ि सदा ते तु पच्यन्ते नरकानले ॥ २१ ॥ हरिवरह्मादिदेवेष्यः शरेष्ठं पश्यन्ति ये हरम्‌ । ते महाघोरससारान्मुच्यन्ते नात्र संशयः ॥ २२ ॥ जीतैरूपास्या इति । स्वाधीनमायोपाधिकत्वेन जीवायेक्षितफलप्रदानसामथ्यै- योगाट्रह्यविष्ण्वादीनागुपासनी यत्वम्‌ ॥ १९॥ २० २१॥२२॥ प्राधान्येन परं ततं मूतिंदारेण योगिभिः । ध्येयं मुमुकषुर्गिनित्यं हदयाम्पोजमध्यमे ॥ २३ ॥ कायभूता हखिहप्रमुखाः सषदेवताः । अप्रधानतया ध्येया न प्रधानतया सदा ॥२४॥ सर्वशवयेण सपन्नः सर्वशः स्वकारणम्‌ । शृुरेव सदा साम्बो न विष्णुनं प्रजापतिः ॥ २५ ॥ तस्मात्तत्कारण ध्येयं प्राधान्येन मुमृश्षुभिः । न कायकोटिनिक्षिप्ा ब्रह्मविष्णुमहैश्वराः ॥ २६ ॥ शिवंकरत्वं सर्वेषां देवानां वेदवित्तमाः । स्वविभूतिमपेक्षयेव न परबरह्मवस्सदा ॥ २७ ॥ शिवंकरत्वं संपूरणं शिवस्यैव परात्मनः । साम्बमूर्तिधरस्यास्य जगतः कारणस्य हि ॥ २८ ॥ , परत्छस्य नरिमूतीना चोपासने विरेषमाह-प्राधान्येनेति । स्माधान्येन ध्यय पर्‌ ब्रह्म । दास्ब्रह्माद्‌ यस्तुपाहतव्रह्मरूपत्वात्सपाधकरूपाः; । भ्राधान्यन निरुपाधिकं ब्रह्माऽऽत्मतवरैव ध्येयमित्यथे; ॥ २३॥ २४॥ २५॥ २६॥ ॥ २७॥ २८॥ अपोऽपि प्त शिषो ध्येयः प्राधान्येन रिवंकरः । सवंमन्यत्परित्यञ्य देवतं परमेश्वरात्‌ ॥ २९ ॥ साक्षासरशिवस्येव २१त्वेनाम्विकपतेः। देवताः सकला ध्येया न भाधान्येन सव॑दा ॥ ३० ॥ १३१ ॥। १०७४२ तात्पयदीपिकासमेता-- [ ४ यजञषैमवलण्डोपारेमागे- यदथवेरिखएयामाश्नायते-- “णिव एको ध्येयः शिवंकरः; `स्ममन्यत्परि- त्यज्यः" इति तदमिपरायमाविष्कुवेन्पररिवस्यैव प्राधान्येन ध्येयत्वं निगमयति- अत इति ॥ २९।३०॥ शिख(<प्याथरवंणी साध्य सर्ववेदो त्तमोत्तमा । अस्मिन्नर्थे समप्ता सा श्रुतयश्वापरा अपि॥ ३१ ॥ यदुक्तपराश्वस्वरूपञऽथव। शखव साक्षासमाणामत्याह-शखलात्‌ । अथवणा दृष्टाऽऽ्थवेणी शिखि वेदमृध्न्यवस्थानाच्छिखा । ताहशी भ्रुतिरस्मिन्पर- [श्रवप्वरूप ध्ययत्वन प्रात्पादनं समाप्रा पयबासतत्यथः | अपरा अपीति 1 एतरय काद्य पानषद इत्यथः ॥ २१॥ यथा साक्षात्परं बरह् प्रतिष्ठा सकलस्य च । तथेवाऽऽयर्वणो वेदः प्रतिषठेवासिटश्रतेः ॥ ३२ ॥ अथवणश्रुतः प्राधान्य सदृष्टान्तमुपपाद यत्त~-यथात्‌ । यथापर ब्रह्म स्वात्म न्यध्य॒स्तस्य सकटस्य जगतः प्रातषठाऽऽश्रय एवमायतव्रणी शरुत्रिपि रहस्याय- म्रातपादकत्वादखटश्रुतराभ्रयमूतेत्यथंः ॥ ३२ ॥ कन्दस्तारस्तथा बिन्दुः शक्तिस्तारो महाद्रुमः । स्कन्धशाखा अकाराया वणा यद्वत्तथेव तु ॥ ३३ ॥ तारस्कन्दः श्रुतेरजातिः शक्तिराथर्वेणो दुमः । स्कन्धशाखाञ्चयो वेदाः पर्णाः स्मृतिपुराणकाः ॥ ३४ ॥ अङ्गानि शाखावरणं तकस्तिस्थेव रक्षकाः । पुष्पं शिवपरिज्ञानं फलं मुक्तिः परा मता ॥ ३५ ॥ एतदव संदृष्टान्तद्चुपपाद्‌ पात-कन्दस्तार्‌ इत । दुःखात्तारयतात्‌ तारः प्रणवः । तथेवाथवेशिखायामाश्नातम्‌ (सर्ैभ्यो दुःवेभ्य एभ्यः; संतारंयतीति तारणान्तारः' इति। स चाकारोकारमकारबिन्दुनादशक्तिशान्ताख्यावयवं; सपा वयवः । सच मूराधारे परावाग्रूपेण वतमानो वक्ष्यमाणस्य दक्षस्य कन्दो मूलम्‌ । तत्र च बिन्द्राख्यो योऽवयवः; संव तस्य कन्दस्य शक्तिः साम्यम्‌ । १. च.छ-या। र ढ्‌. च. (दुक्त प । ३ ट. दृक्श्तिर । छ दश्यसिः । ४ च. श्रुतिर्जाण | ५५, 'लेम्पः। | मृत < अ० ७ ] सूतसंहिता । १०४३ यश्च वखररूपाअमन्यक्तस्तारः प्रणवः सएव पहरक्षः। अकारव्राये पश्चाद णीते प्रणवावयवेभ्यो जातत्वात्तस्य दमस्य स्कन्धशाखात्मकाः । यद्रदयं दृष्टान्तः १ भणत एवं कन्द्‌; । श्रुःतजातिः शाक्तः प्रणवात्पकस्यं तज्नननसाप्रथ्यम्‌ । अथवेणा ष्या वदः स एव इषः । ऋग्यजुःसामाख्या- स्रया वदाः स्कन्धक्चखाः । तस्य दक्षस्य स्म्रातपुरणाद।न पणानि । करस. च्रादीनि पटङ्कमान शाख।व्रण रक्षणाय बाहरावरणम्‌ । तकास्तस्यवाऽऽवर- मस्य सरक्षक्राः । परज्चवस्वरूप यजञ्ज्ान तदव तस्य वक्षस्य पुष्पम्‌ । तल्पाप्या भ्रक्तरव फलम्‌ ॥ ३२। ३४ ॥ ३५॥ वहुनाक्तेन # विप्राः शिवो ध्येयः शिवकरः | सरवमन्यत्परित्यज्य देवतं भुक्तिमुक्तये ॥ ३६ ॥ सवमुक्तं समासेन सारात्सारतरं बुधाः । शिवध्यानं सदा युयं कुरुध्वं यत्नतः सदा ॥ ३७ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुधस्य यज्ञवेभवखण्ड- स्योपरिषागे सूतगीतायां सव॑शाचारथसंग्रहवणनं नम षष्ठोऽध्यायः ॥ & ॥ एवमथवेवेदस्य भाधान्यात्तदक्तपकारेण रितरस्वरूपमेव ध्येयमिति निगम- यति--बहुनोक्तेनेति ॥ ३६ ॥ ३७ ॥ | इति श्रीमन्छयम्बकपादाग्जसेवापरायणन माषवबासरर्येण विर [चतायां स॒तसाहततित्पयदापपकार्या चतुयस्य यद्वमल ण्डस्यपारभाग सतग।तानव्याख्याया सवश्चाक्ञायस- ग्रहवणन नाम षष्ुाड्ध्यायः॥ ६॥ अथ सप्तमोऽध्यायः । सूत उवाच- रहस्यं संप्रवक्ष्यामि समासेन न विस्तरात्‌ । शृणुत श्रद्धया विप्राः स्वसिद्धयथमुत्तमम्‌ ॥ १ ॥ ---------------- -- - -- --~ ~---~~ ~ -~---------~=~--~-------- १ छ. ‹तिर्जानि;। १०४४ तात्प्ैदीपिकासमेता- [ ४ यज्ञवैमवसण्डोपरिमागे- इत्थं सभ्यश्वानहेतोः परक्षिवप्रसादस्य सिद्धये तद्ध्यानं साक्षात्साधनमुप- दिष्टम्‌ । स्वश्षरीरावयबेषु वक्ष्यम।णदेवताध्यानमपि परम्परया तत्साधनमिति वक्तु प्रतिजानीते- रहस्यमिति ॥ १ ॥ देवताः सवैदेहेषु स्थिताः सत्यतपोधनाः । सर्वेषां कारणं साक्षात्परतत्वमपि स्थितम्‌ ॥ २॥ देवताः स्ैदेहेष्विति । सवेशरीरेषु तत्तदेहावयवानामिनद्दरियादौनां च नियमनार्थं तत्तदमिमानिन्यो देवताः स्थिताः । सनियन्तृकाणां सर्वषां श्री. रादीनां यत्कारणं परं ब्रह्म तदपि दृत्लशरीरेषु व्याप्य वतेत इत्यथे; ॥ २॥ पथ्चभूतात्मके देहे स्थुले षाट्कोरिके सदा । पृथिष्यादिक्रमेणेव वतन्ते पश्च देवताः ॥ ३ ॥ क्न का देवता ध्येयेत्येतद्रिभमनति-पश्चभूतात्मक इत्यादिना । षाट्काशिक इति । त्वगखद्मासमेदोरि पमन्ञेति षाट्कौरिके शरीर इत्यथे; । तत्र स्थूल- शरीरारम्भकाणि यानि पृथिग्यादिपश्चभूतानि तेषु ब्रह्मविष्णुरुरेश्वरसदाक्िवाः क्रमेणाधिष्ठाय वतन्ते । अतस्ते तत्र ध्येया इत्याह-- पृथिव्यादीति ॥ ३॥ कार्यं बह्मा महीभागे कार्यं विष्णुजेखांशके । कार्यं रुदोऽपिभगे च वाय्वंशे चेश्वरः परः ॥ आकाशगो शरीरस्य स्थितः सक्षात्तदाशिवः ॥ ४॥ कार्यं ब्रह्मेति । बह्मविष्णुरुद्रा हि गुणम्‌ तिंतवात्परब्रह्मणः कायभूता अतस्ते त्रयोऽप्यत्र कायमिति विशेष्यन्ते । यद्रा पथिग्यादिभतेषु तत्तदनुग्रशय ब्रह्मादीनां योंऽश निहितस्तदभिपरा५मदं कायमिति विशेषणम्‌ ॥ ४॥ शरीरस्य बहिभागे विराडात्मा स्थितः सदा ॥ ५ ॥ अन्तगे स्वराडात्मा सप्राइदेदस्य मध्यमे । ज्ञानेन्दियसमास्येषु श्रोत्रादिषु यथाक्रमात्‌ ॥ ६ ॥ दिगास्वकजलाध्यक्षपूमिसेवाश्च देवताः । ` कर्मन्दियसमारूयेषु पादपाण्यादिषु क्रमात्‌ ॥ ७ ॥ तिविक्रमेन्दवहयाख्या देवताश्च प्रजापतिः । १. छ, वतावस्थि। २. रो हे निहिः। १ छ. श्यमिति बि पूतम भ० ७ सूतसंहिता । १०४५ मित्रस्भ्च षतैन्ते प्राणे सूत्राससंज्ञितः ॥ ८ ॥ शरीरस्य बहिमोग इति। स्थूरदरीरस्य बहिभागे स्थुलक्षरीरामिमानी विराडात्मा स्थितः। अन्तमोगे तु सूष््मश्चरीराभिमानी स्वराडात्मा । देहद्रयस्य कारणशरीराभिमानी सम्राडत्माऽवस्थितो ध्येय इत्यथः । ज्ञानेन्द्रियसमाख्ये ष्वित्यादिना दिग्बाय्वादिदेवतानां समष्टिभोत्रादिषु जातत्वस्य व्यष्टीनां तेषां नियमनकारिस्वस्य च प्राक्पतिपादितत्वात्तत्र तन्न श्रोत्रादौ दिग्बास्बरादिदेबताः क्रमेण ध्यातम्या इत्यथे; । उक्तं हि चतुरथ- ('दिग्बारवकनलाध्यक्षपुथिग्याख्यास्तु देवताः । जायन्ते क्रमशः भ्रोजप्मुखेषु समष्टिषु"' ॥ इत्यादिना ॥ ५॥ ६ ॥ ७॥ < ॥ हिरण्यगभो भगवानन्तः करणसं्ञिते । तदवस्थाप्रपेदेषु चन्द्रमा मनसि स्थितः ॥ ९॥ बुद्धो बृहस्पतिरविभाः स्थितः कालाभिरुदकः अहंकार शिवशित्ते रोमसु कषुददेवताः ॥ १०॥ भूतप्रेतादयः सवं देहस्यास्थिषु संस्थिताः । पिशाचा राक्षसाः सर्व स्थिताः स्लायुषु सर्वशः ॥ ११॥ मजास्ये पितृगन्धवास्त्वङ्मांसरुधिरेषु च । वतन्ते तत्र संसिद्धा देवताः सकला द्विजाः ॥ १२॥ अन्तःकरणसंहित इति । अन्तःकरण।रुयेऽवयत्रे तत्सम जातत्वाद्धिर ण्यग “.{ऽबातिष्ठते। तदप्युक्तम्‌-- ““या दूवताऽन्तःकरणसमष्ट। पूवेकर्पवत्‌ । विज्ञायते मुनिश्रेष्ठा रुकंमगभं इतीरिता” ॥ इति । रकमशृब्दो हिरण्यश्ब्दपयांयः ॥ ९ ॥ १० ॥ ११ ॥ १५॥ निमूतीनां तु यो ब्रह्मा तस्य घोरा तनुर्दिजाः। दक्षिणाक्षणि जन्तूनामन्तर्भागे रिबोहिः ॥ १३॥ १ ख, गतत्वात्तस्य । छ. °तत्तत्त्रस्य । २ ख, तत्तत्स । 2०४६ तात्पयदीपिकासमेता -[ ४ यज्ञवेमवखण्डोपारभागे> तिमूर्तीनां तु यो बह्मा तस्य शान्ता तनुजाः वमेत वामनेतरान्तभगि बाह्ये निशाकरः ॥ १४ ॥ जिमूरतीनां तु या विष्णुः स कण्डे वतते सदा) अन्तः शान्ततनुर्धारा तनुवाहये द्विजर्षभाः ॥ १५.॥ नरिमूतीनां तु योर्द्‌ा हदये वतते सद्‌ । अन्तः शान्ततन॒घरा तनुबाह्ये दविजर्षभाः ॥- ३६ ॥ ्रिमूतीनां सिवत्यादिं । ब्रह्मविष्णादानां . घोरशान्तमेदेन म्रत्येकं शरीर द्यं चक्षुःकण्ठहुद यृष्वन्तबेहिभ।गेण ध्येयपित्यथेः .। ब्रह्मणस्तु घोरशान्तत नुदक्षिणवामचक्चुषोरन्तभागे वतेते । बदिस्तु सूर्याचन्द्रमसौ । .अत.. एवा न्यत्राऽऽन्नातम्‌--"'अश्नेमूधां चक्षुष चन्द्रप्रया " इति ॥ १३ ॥ १४ ॥ ॥ १५॥ १६॥ सर्वषां कारणं यत्तद्रह्म सत्यादिलक्षणम्‌ । ब्रह्मरन्ध्रे महास्थाने वतेते सततं दिनाः ॥ १७ ॥ सर्वेषां कारणम्रित्यादिनोक्तानां स्वेषां देवानां यल्कारणं सस्यादिरक्षणं ब्रहम तद्रहमरन्रे द्वादशान्तमध्ये वतेते ॥ १७॥ चिच्छक्तिः प्रमा देहमध्यमे सुप्रतिष्ठिता । मायाशक्तिटलाटाग्रभगे व्योमाम्बुजादधः ॥ १८ ॥ तस्य ब्रह्मणः स्वरूपभूता चत्यप्रतियामना या चच्छक्त; सा दह्मव्य मुलाधारे प्रतिष्ठिता । या तु सक्वरजस्तमोगुणासिमक्‌ मायाशक्तिः सा ब्रह्मर न्धादधंस्ता्टलदाग्रमागे स्थिता ॥ १८ ॥ नादरूपा परा शक्तेटखादस्य तु मध्यम्‌ । भगे बिन्दुमयी शक्तेर्टटाटस्योपररीशङे ॥ १९ ॥ नादरूपा शब्दब्रह्मासमिका या परा शक्तेः सा रखलारटस्य मध्यमदेश्े स्थिता यातु बिन्दुरूपिणी शक्तेः सा ललाटस्यापरांशके शुबोमेध्मे स्थिता ॥ १९॥ बिन्दुमध्ये तु जीवातमा सूक्ष्मरूपेण वतते । हदये स्थलद्पेण मध्यमेन त॒ मध्यमे ॥-२.० ॥ १. छ, भविन ध्ये ¦ २ मध्यमे स्थला । पूत॑गीर,अ० ७] सूतसंदिता । १४४७ देवी सरस्वती - साक्षाद्रह्मपत्नी सनातनी । जिह्मे वतते नित्यं सववियाप्रदापिनी ॥ २१ ॥ तस्य च बिन्दोमेध्ये जीवार्मा सृक्ष्मरूपेण वतेते । हृदये र्थलरूपेण विके षवङ्नानालत्परना बतत्‌। बन्दुहुद्‌ ययामध्यदश्च तु स्थरस॒क््मामयसाधारणन पथ्य. मरूपेण वतेत इत्यथैः । देवी सरसवतीत्यादि निगदसिद्धम्‌ ॥ २० ॥ २१ ॥ वेष्णुपत्न्‌। महालक्ष्मीरवततेऽनाहते सदा । रुदपत्नी तु रुदेण पावती सह वतते ॥ २२॥ स्वत् वतते सकषच्छिवः स।म्बः सनातनः । सत्यादिलक्षणः शुद्धः सपदेवनमस्छतः ॥ २३ ॥ अनाहते सदेति : अनाहताख्यं हृन्मध्यस्थानम्‌ ॥ २२ ॥ २३ ॥ सम्यग्ज्ञानवतां देह देवताः सकला अमृ: । प्रत्यगात्मतया भानि देवतारूपतोऽपि. च ॥ २४ ॥ सम्यश्ञानवतामित्ि । ज्ञानिनां देह एता उक्ताः सदेवताः साम्येनावस्थि- तास्ता ज्ञानिनां मत्यगात्मस्वेन भान्ति देबतारूपत्वेन च ॥ २४ ॥ वेदमार्गेकनिष्ठानां विशुद्धानां तु विग्रहे । देवतारूपतो भान्ति दिजा न प्रत्यगात्मना ॥ २५ ॥ वेदमागकनिष्ठानापिति । ये स्वह्ञानिनः केवलं वेदमार्गेकनिष्ठा अत एवं शद्धास्तेषामात्मज्ञानाभावात्तच्छरीरे देवतास्वरूपेव मान्ति न प्रत्यगात्मरूपे णत्यथः ॥ २५॥ तान््रकणा शरारत दवताः सका अमूः । वतन्ते न प्रकाशन्ते दिजेन्दाः शुद्धयभावतः ॥ २६ ॥ तान्त्रिकाणामिति. । शिवदेष्णवागमादिके तन्त्रम्‌ । ये बेदानधिष्कतास्त. ्क्तसस्कछारेण संस्छृतास्तषां शरीरे वतमान। अप्युक्तदेवताः; स्वरूपेण प्रति भासमाना अपि रपट न प्रकाशन्ते । तत्रहेतुः जुद्धथमावत इति । विशुद्धे धाधारे निभैलादशे इवं देवतामूतिंभांति । तेषां च वैदिकसेस्काराभाषिन रवि द्विनास्तीत्यभिमायः ॥२६॥ १ ०४८ तात्पयेदीपिकासमेता- [ ¢ यज्ञवेमषखण्डोपरिमागे- यथाजातजनानां तु शरीरे सवैदेवताः । तिरोभरततया नित्यं वरतंन्ते मुनिसत्तमाः ॥ २७ ॥ अतश्च भोगमोक्षार्थी शरीरं देवतामयम्‌ । स्वकीयं परकीयं च पूजयेत्तु विशेषतः ॥ २८ ॥ नावमानं सदा कुयन्मोहतो वाऽपि मानवः । यदि कुष्िमादेन पतत्येव भवोदधो ॥ २९ ॥ ुवत्तमपि मूर्खं च पूजयेदेवतासमना । देवतारूपतः पश्यन्मुच्यते भवबन्धनात्‌ ॥ ३० ॥ यथाजातजनानामिति । यथाज(तजना अह्नजनास्तेषां क्रीरे नित्यं तिरो- हिततया स्वरूपतोऽपि न भकाशन्त इत्यथ; ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ मोहेनापि सदा नैव कु्यादभिपक्राषणम्‌ । यदि कुष(त्ममादेन हन्ति तं देवता परा ॥ ९१ ॥ न क्षतं विग्रहे कृपादच्चशखनखादिभिः । तेथा न लोहितं कृधायदि कृ्ाततत्यधः ॥ ३२ ॥ स्वदेहे परदेहे वा न कृादङ्कनं नरः । यदि कुर्यात्त चक्रायेः पतत्येव न संशयः ॥ ३३ ॥ रहस्यं सर्वशाचणां मया परोक्तं समासतः शरीरं देवतारूपं भजध्वं युथमासििकाः ॥ ३४ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभव- खण्डस्योपरिभगे सूतर्म तायां रहस्यविचा- रवणेन नाम सप्तमोऽध्यायः ॥ ७ ॥ एवं सव॑शररेषुं देवतानामवस्थानं प्रतिपाद्य तल्मयोजनमाह-- मोहेन षी =, ® ठ त्यादिना । अग्रियमाषणहननलोहतकरणानि तत्तच्छररावास्थितद्‌वतापराधा माषायः न कायोणीत्ययथेः । भ्रुतिरपि- “'योऽपयुरते श्रतेन यातयाद्‌” इत्यु €^ © 9 छ, भवाम्बुध। । ९ स, (तकर । १. अ, योऽवग | पूतगी° अ० ८] सूतसंहिता । १०४९ पक्रम्य ““तस्माद्राह्यणाय नेापगुरेत न निहन्यान्न लोहितं कुर्यात्‌” इत्यमिय- भाषणानि निषेधति । तस्मात्स्वक्षरीरवत्परक्रो यश्षरौरेष्वपि सवेत देवतामयत्वं वचिन्तनीयापित्यथंः ॥ २३१।३२॥३३॥ ३४॥ इति श्रीमन्नधम्बकपादान्जसेवापरायणेनोपनिषन्मागेपभरवतकेन माधवाचा- यण विरचितायां सूतसेहितातास्पयदीपिकायां चतुथ॑स्य यज््ैभ- वखण्डस्योपरिमागे सूतगीताग्याख्यायां रहस्यविचारबणेनं नाम सप्तमोऽध्यायः ॥ ७॥ अथाष्टमोऽध्यायः | सृत उर्वाच-- अथ वक्ष्ये समासेन सवेवेदान्तसग्रहम्‌ । यं विदित्वा नरः साक्षानि्वाणमयिगच्छति ॥ १ ॥ एवं वेदान्तवाक्यानां विस्तरेण प्रातिपादितमयं सृुखावबोधा्थं संगृहाति- अथ वक्ष्य इत्यादिना ॥ १॥ परात्परतरं तसं शिवः सत्याश्टिक्षणः । तस्यास्षाधारणी मृतिराम्बिकास्षहिता सद्‌ ॥ २॥ स्वस्वरूपमहानन्दपभमीदात्ाण्डवप्रिया । शिवादिनामान्पेवास्या नामानि मुनिपुंगवाः ॥ ३॥ बह्मा विष्णुश्च रुदश्च प्रतस्सरिक्रूतयः । तिमर्तीनां त॒ रुदढस्त वरिष्ठो ब्रह्मणो हरेः ॥ ४ ॥ सञसारकरण मायामा सदा सद्भटक्षमा। प्रतत्थव त सद्धवस्तस्पा नव प्रमाणतः ॥ ५॥ वेदान्तेषु वेदय ब्रह्मणो रूपं त्पराप्तयुपायभूता विद्रा तत्साधनादौनि भ्रवणा- दीनि त्फ चेत्येतानि प्रतिपादितानि । तत्र वेधस्वरूपं निष्कलसकरमेदेन द्विविधमपि दशेयति-परादिति । असापारणी भूतिरिति । शिवश्षक्त्यारमके १. च.नाग्गुः। २ख. रेन नि । ३ स, ड, च. सदस" । ४ ख. “कं मुक्तत्वे ( ११२ १०४५० तात्पयैदीपिकासमेता-- [ ¢ यज्ञवैमवखण्डोपरिमागै- हि परशिवस्वरूपं तदभिन्यक्तिहेतुत्वादधनारीश्वरमूतिस्तस्यासाधारणी न हि म्येन्तरात्तादगारमकलं शिवस्य प्रकटी मवतीत्यथेः । एवमद्विती यस्य वस्तुनः परशिवस्वरूपस्यापि म्रत्यगात्मनः संसारभतीतो कारणमाह- संसारेति । नलु सन्पटः; सन्पट इत्यादिमाया फ़ायेस्यापि पदेः सत्ताग्यबहारदरीनात्त्कारण- भूता मायाऽप्यात्मवत्परमाथेस्ती कि न स्यादित्यत आह--परतीत्यैवेति । अपिष्ठानसस्वमवराऽऽरोप्यगतत्वेन प्रतीयते । अतः प्रातीतिकमेव मायातत्का- यस्य सक्छ न वास्तवमित्यथः ॥ २॥२३॥४॥५॥ साऽपि बह्म(तिरेकेण वस्तुतो नेव वियते । तद्यन्नानेन मायाया बाधो नान्येन कमणा ॥ ६ ॥ => अ (न तच्चज्ञानेनेति । शुक्तिरजतादिवि्रमस्यापिष्ठानयाथाथ्यंज्ञाननिवत्येलदकष- नात्परङिवस्वरूपेऽध्यस्तमायातत्का्यजातस्य तत्कारणयाथारम्यज्ञानमात्रनिव- स्येत्वात्ततमाप्तौ तच्वज्ञानमेव साधनं नान्यदित्यथैः ॥ ६ ॥ ज्ञानं वेदान्तवाक्योस्थं बह्मसिकत्वगोचरम्‌ । तच्च देवभ्रसदेन गुरोः सक्षानिरीक्षणात्‌ ॥ जायते शक्तिपातेन वाक्यदेवाधिकारणाम्‌ ॥ ७ ॥ एवं विद्ायास्तसराप्निसाधनत्वमुपदिश्य तदुत्पत्तिसाधनमाह-- ज्ञानमिति । तत्वमस्यादिवेदान्तमहावाक्यानि ब्रह्मात्भकत्वाविषयागि पुक्तिसाधनविध्ो- त्पत्तौ प्रमाणमित्ययेः । एवं साक्षाद्रि्ासाधनयुक्तवा तदुपकारकमनरङ्गसा- ० ०, (न धनमाई- - तच्चेति । वाक्यादेवे।ति । ईश्वरपसादादिसहङ्तादेव वेदान्तवाक्या. चछमदमादिसाधनरसंपन्नस्याधिकारिणो ब्रह्मात्मेकत्वविषयं ज्ञानं जायत इत्यथः ॥ ७ ॥ ्ञानेच्छाकारणं दानं यज्ञाश्च विविधा अपि। तपांसि सवदेवानां वेदान्तानां तथेव च ॥ ८ ॥ पुराणानां समस्तानां स्मृतीनां पारतस्य च। वेदाङ्गानां च सर्वेषामपि वेदार्थपारगाः ॥ ९॥ १८६. "ति वचनप्रीनि बे" । पृतगी° अ° ८ | सृतसंहिता । १०१ अध्यापनं चाध्ययनं वेदाथ त्वरमाणता । उपेक्षा वेदबाह्यार्थे टो किकेष्वलिटेष्वपि ॥ १० ॥ कि | (क कि ८८ तमेतं वेदानुवचनेन ब्राह्यणा विविदिषन्ति ” इत्यादिश्रुत्या यानि वहिर- द साधनान्याश्नाताने तान्यपि दश॑यति- ज्ञानेच्छेति ॥ ८ ॥ ९ ॥ १०॥ शान्तिदान्त्यादयो धमां ज्ञानस्याङ्गानि सुरताः ॥ ३१॥ ्ञानाङ्घेषु समस्तेषु भक्त्या टिङ्गे शिवाचनम्‌ । परिष्ठा देवदेवस्य शिवस्थाननिरीक्षणम्‌ ॥ १२॥ शिवभक्तस्य पजा च शिवभक्तिस्तथेव च । रुद क्षधारणं भक्त्या कर्णे कण्ठे तथा करे ॥ १३॥ क ® ९ अ अभिरित्यादिभिमन्तेभ॑स्मनेवावगुण्ठनम्‌ । तिपुण्ड्धारणं चापि ललाटादिस्थलेषु च ॥ १४ ॥ वेदवेदान्तनिष्ठस्य महाकारुणिकस्य च । 9 ® + क 9 [ग „9 गुरोः शुश्रूषणं नित्यं वरं परिकीतितम्‌ ॥ १५ ॥ यज्ञदानादिभिः परिपकवित्तस्य विग्रो्पत्ताव्रुकू रत्वेन यानि शेमदमादीनि साधनान्यान्नायन्ते ^“ शान्तो दान्त उपरतस्तितिक्षुः ? इत्यादिना तान्यपि दशेयति-शान्तीति । श्रीतयज्ञदानं्नुष्टानवत्समातिपुराणागमपरसिद्धशिवलि ङ्गाचैनादिषभेस्यापि विचयोत्पत्तिसाधनतामाह-- मक्त्या लिङ्ग इत्यादिना ॥ ११॥ १२॥ १२३॥ १४॥ १५॥ (कः 9 ज्‌ चिन्मन्त्रस्य पदाख्यस्य हसाख्यस्य मनोर्जपः । क ® षडक्षरस्य तारस्य वरिष्ठः परिकी तितः ॥ १६ ॥ अविमुक्तसमास्यं च स्थानं व्याप्रपुराकषेधम्‌ । श्रीमदक्षिणकैराससमास्यं च सुशोभनम्‌ ॥ १७ ॥ मार्गान्तरोदिताचारात्स्माता धमः सुशोभनः स्मातच्छितः परोः पमः श्रोत्छरष्ठो न क्ते ॥ १८ ॥ १. दमाद्‌ । ९ ङ. ' ार्वुन्यनुष्ठानस्मूति" । १०५२ तात्पथदीपिकासमेता- ४ यज्ञैमवखण्डोपरिमागे- चिन्मात्रस्येति । सच्वदरूपिण्याः परशक्तव।चको हदटेख। ख्यो यो मन्तरस्तस्ये- स्यथः । ^“ अपदं पदमापन्नम्‌ " इति मातुकोत्पत्तावुक्तत्वात्पदमन्त्रो मातुका । हसाख्यस्येत्यादि स्पष्टम्‌ .; १६ ॥ १७॥ १८ ॥ अतीन्दियार्थे धर्मादो शिवे परमकारणे । श्रुतिरेव सदा मानं स्मृतिस्तदनुसारिणी ॥ १९ ॥ आस्तिक्यं सर्वधरमस्य कन्दते प्रकीतितम्‌ । प्रतिषिद्धाक्रेयात्यागः कन्दस्यापि च कारणम्‌ ॥ २०॥ शिवः सवंमिति ज्ञानं सरवज्ञानोत्तमोत्तमम्‌ । तनतुल्यं तत्परं चापि न किंचिदपि विधते ॥ २१ ॥ वक्तव्यं सकलं प्रोक्तं मयाऽतिश्रद्धया सह्‌ । अतः परं तु वक्तव्यं न पश्यामि मनीश्वराः ॥ २२॥ ॥ १९ ॥ २०॥ २१।२२॥ इत्युक्तवा भगवान्सूतो मुनीनां भावितात्मनाम्‌ । साम्बं सर्वेश्वरं ध्यात्वा भक्त्या परवशोऽवत्‌ ॥ २३ ॥ अथ प्ररिवरभक्त्या सच्चिदानन्दपूर्ण परशिवमनुधूय वात्महषेण सूतः । मुनिगणमवरोक्य प्राह साक्षादघुणान्धि- १ जंनपदहितरूपं वेदितव्यं तु किंचित्‌ ॥ २४॥ मरतिपादेतमय निगमयति-त्युक्तवेत्यादि कविवाक्यम्‌ ॥ २३ ॥ २४॥ श्रुतिपथगितानां मानुषाणां तु तन्त गुरुगुरुरखिरेशः सवैवित्राह शंभुः । ्रुतिपथनिरतानां तजर नैवास्ति किंवि- द्वितकरमिह सर्वं पुष्कलं सत्यमुक्तम्‌ ॥ २५ ॥ एषञुपनिपदामागमानां चाद्वितीयब्रह्मपरत्वं प्रतिपा तत्राधिकारिमेदेन न्यवस्थामाह--भ्रुतिपयति । यद्यापे कामिकादिमभेदानामागमाना श्रुतीनां चोक्त. १. न्त्रै परगु । सूतगी° ज० ८] सूतसंहिता । १५५६ रीस्याऽदितीयपरशिवस्वरूपास्मभतिपादने विपरतिपत्तर्नास्ति तथश्चपे य उप. नीताज्ञैवणिकाः श्ुतावधिदतास्तेषां तनपुलादेव परतत्वमधिगन्तव्यम्‌ । येषा ® ® ® म श्ुतावनधिकारस्तेषामागमश्ुखादिति विवेकः ॥ २५ ॥ श्रुतिरपि मनुजानां वणेधर्मं बभाषे परगुरुरखिटेशः प्राह तन्त्रेषु तद्वत्‌ । ्रुतिपथगलितानां वणंधर्मं घृणान्पिः ्रुतिपथनिरतानां नेव तत्सेवनीयम्‌ ॥ २६..॥ वणोश्रमधमां अपि तान्त्रिकाणां वैदिकानां च तत्तदंयवद्यैव भयोक्तव्या इत्याह--्रुतिरपीति ॥ २६ ॥ श्रुतिपथनिरतानामाश्रमा यद्रदुक्ताः प्रगुरुरसिलेशस्तददाहाऽऽग्रमांशच । ्रुतिपथगटितानां मानुषाणां तु तन्तं हरिरपि मुनिमृख्याः प्राह तन्त्रे स्वकीये ॥ २७ ॥ विधिरपि मनुजानामाह वणाश्रमांश् श्रुतिपथगलितानामेव तन्त्रे स्वकीये । श्रुतिपथनिरतानां ते न संसेवनीयाः भ्रुतिपथस्षममार्गो नैव सत्यं मयोक्तम्‌ ॥ २८ ॥ हरहरिविधिपूजा कीतिता सव॑तन्त्रे ` श्रुतिषथानिरतानां यद्रहुक्ता तु पृजा । भ्रुतिपथगलितानामेव तन्तरोक्तपुजा = (न श्रुतिपथानिरतानां सवेवेदोदितेव ॥ २९ ॥ न केवलं शेवागमानामेवं व्यवस्था । रिष्णुब्रह्मागमानामपि श्रत्यनधिकृत- 9 ¢ [३ विषयत्वं दशयति--श्रुतिषथेति ॥ २७॥ २८ ॥ २९ ॥ ` १ इ. “येकारिणस्ते" । २ ड. ` ददेवाऽऽश्र° । २ ष. "तन्ते । इ, ततर । १०५४ तात्पथदीपिकासमेता-- { ४ यज्ञवैभवलण्दोपरिभागे- भरुतिप्थगटितानां सवेतन्ेषु ठिङ्ग कथितमाखलदुःखध्वंसकं तत्र तत्र । ्रुतिपथनिरतानां तत्सदा नैव धायं भ्रुतिरपि मनुजानामाह टिङ्गं विशुद्धम्‌ ॥ ३० ॥ शिवागमोक्ताश्रमनिष्ठमानव- . सिपुण्ड लिङ्गं तु सदेव धारयेत्‌ । तदुक्तमन्त्रेण लल।दमध्यमे महादरेणेव सितेन भस्मना ॥ ३१ ॥ ॥ ३० ॥ ३१॥ विष्ण्वागमो क्ताश्रमनिष्ठमानव- स्तथेव पुण्डान्तरमृष्व॑रूपकम्‌। जिशुखरूपं चतुरस्चमेष वा मृदा लरटि तु सदैव धारपेत्‌ ॥ ३२॥ बह्लागमोक्ता्रमनिष्ठमानवो ललाटमध्येऽपि च वतुंलारृतिम्‌ । तदुक्तमन्त्रेण सितेन भस्मना मृदाऽथवा चन्दनतस्तु धारयत्‌ ॥ ३३ ॥ ्रुताधिदृतस्य पुरुषस्य त्रिपुण्ड्धारणं विधाय ' तदनधिकृतानां वेष्णवा- धागमोक्तसंस्कारसंस्छृतानां तत्तदागमपरतिपादितोध्वंपुण्डत्रिपण्ड्‌धारणादी- न्यपि भेयःसाधनानीत्याह--विष्ण।गमेति ॥ ३२ ॥ २३२ ॥ अश्वत्थपत्रसदृशं हरिचन्दनेन मध्येटलाटमतिशोभनमादरेण । बुद्धागमे मुनिवरा यदि संस्छतश्रे- नभद्रारिणा सततमेव तु धारये ॥ ॥ ३४॥ ॥ ३४॥ 1 &„ ` स्य यत्तिपु । ूतंगी ऽ अ० ८) सूतसंहिता । १०५५ ऊध्वपुण्डत्रयं नित्य धारयेद्धस्मना मृदा । लल टे हृदये बाहोश्वन्दनेनाथवा नरः ॥ ३५ ॥ सितेन भस्मना तियक्निपुण्डस्य च धारणम्‌ । स्वागमेषु निष्ठानां तत्तन्मन्त्रेण शोभनम्‌ ॥ ६३६ ॥ शिवागमेषु निष्ठानां धार्यं तियंकित्रपुण्डुकम्‌ । एकमेव सद। भूत्या नेव पुण्डान्तरं बुधाः ॥ ३७ ॥ वेदमार्गेकनिषठानां वेदोकतेनैव त्मना । ललटि भस्मना तियि्रपुण्डु धायमेव हि ॥ ३८ ॥ ललाटे भस्मना तियवित्रपुण्डस्य तु धारणम्‌ । विना पृण्डान्तरं मोहाद्धारयन्पतति द्विजः ॥ ३९ ॥ दिष्ण्वागमादितन्त्ेषु दीक्षितानां विधीयते । शङ्खचक्रगदापृैरङ्नं नान्यदेहिनाम्‌ ॥ ४० ॥ दीक्षितानां तु तन्जेषु नराणामक्कनं द्विजाः । उपकारकमेवोक्तं क्रमेण मुनिपुंगवाः ॥ ४१ ॥ पण्डान्तरस्य तन्त्रेषु धारणं दीक्षितस्य तु । उपकारकमेशेक्तं कमेण मुनिपुंगवाः ॥ ४२॥ वेदमार्गैकनिष्ठस्तु मोहेनाप्यङङ्कितो यदि । पतत्येव न संदेहस्तथा पुण्डान्तरादपि ॥ ४२ ॥ नाढ्कनं विग्रहे कृयाद्रेदपन्थानमाभितः । पृण्डान्तरं धमाद्वाऽपि लले नेव पारयेत्‌ ॥ ४४ ॥ ॥ ३५ ॥ ३६।॥ ३७ ॥ ३८ ॥ ३९ ॥ ४०॥ ४१ ॥ ४२॥ ४३ ॥ ४४॥ तन्त्रोक्तेन प्रकारेण देवता या प्रतिष्ठिता । न गनि निष्श्चर । ४ ड, “ण द्विजप्‌र | १४५६ तात्प्यदीपिकासमेता-[ ४ यक्षवैमवखण्डोषरिमागे- शुद्धमेव हि सर्वत्र देवताहपमास्तिकाः । तततत्न्बोक्तपूजा तु तन्त्रनिष्ठस्य केवलम्‌ ॥ ४६ ॥ तन्त्रेषु दीक्षितो मर्यो वेदिकं न स्पृशेत्सदा । वेदिकश्चापि तन्बेषु दीक्षितं न स्पृशेस्सदा ॥ ४७ ॥ राजाः तु वेदिकान्सर्वास्तान्निकनलिलानपि। ,असकीर्णेतया नित्यं स्थापयेन्मतिमत्तमाः ॥ ४८ ॥ अन्नपानादिभिर्वशैः सर्वान्राजाऽभिरक्षयेत्‌ । बेदिकास्तु विशेषेण ज्ञानिनं तु विशेषतः ॥ ४९ ॥ महादेवसमो देवो यथा नासति भरतो स्मृती । तथा वैदिकतुल्यस्तु नास्ति तन्नावटम्निषु ॥ ५० ॥ शिवज्ञानसमं ज्ञानं यथा नासि भरती स्मृतौ । तथा वेदिकतुल्यस्तु नासि तम्बावटाम्निषु ॥ ५१ ॥ यथा बाराणीतुल्या पुरी नासि रुतो स्मृतो । तथा वेदिकतुल्यस्तु नास्ति तन्तरावलस्बिषु ॥ ५२ ॥ शेषवैष्णवादितन्तोक्तधमेष्यवस्थावत्तदागमोक्तमफारेण भरतिष्ठापितदेवता- नमस्कारपूजनादिकमपि तेषामेव धमा न वेदिक्रानामित्याशङ्कन्याऽऽह-- तन्तोक्तेनति । देवतासवरूपस्य निर्दोषत्वात्तसतिष्ठापरकारमेदेऽपि देवतास्वरूप- भ्युक्तनमस्कारपूजादिकं वैेदिकैरपि कतव्यमेव । तत्तदागमोक्तपकारविशिष्टा रैव तेषां केवलं व्यवतिष्ठत इत्यथेः । तन्त्रेषु दीक्षितो मत्ये इत्यादि वैदिक- मशसापरम्‌ ॥ ४७५॥ ४६ ॥ ४७ ॥ ४८ ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥ प्डक्षरसमो मन्त्रो यथा नासति श्रुती स्मृती । तथा वेदिकतुल्पस्तु नास्ति तन््र(वलम्बिषु॥ ५३ ॥ पथा भागीरथीतुल्या नदी नासि श्रुतो स्मृतो । तथा वेदिकतुल्यस्तु नासि तन्त्ावलम्निषु ॥ ५४ ॥ ॥. ५२ ॥ ५४ ॥ १८. 'वर्टाषु च । रि°। सृतगौ ° अ० ८ ) सूतसंहिता । १०५७ ओदनेन समं भोज्यं यथा छोकेन विते । तथा वेदिकतुल्यस्तु नास्ति तन्तरावटम्बिषु ॥ ५५ ॥ देवदेवी महादेवो यथा सर्वः भपृज्यते । तथेव वैदिको मर्यः पूज्यः सर्वजनेरपि ॥ ५६ ॥ आदिष्येन विहीनं तु जगदन्धं यथा भवेत्‌ । तथा वदिकरीनं तु जगदन्धं न संशयः ॥ ५७ ॥ प्राणिन्दियादिहीनं तु श्सीरं कुणपं यथा । तथा वेदिकहीनं तु जगद्धयर्थं न संशयः ॥ ५८ ॥ अहो वेदिकमाहातम्यं मया वक्तं न शक्यते । वेद एव तु माहात्म्यं वेदिकस्यावर्वीन्मुदा ॥ ५९ ॥ स्मृतयश्च पुराणानि भारतादीनि सुव्रताः । वेदिकंस्य तु माहात्म्यं प्रवदन्ति सदा मृदा ॥ ६० ॥ ॥ ५५ ॥ ५६ ॥ ५७ ॥ ५८ ॥ ५९ ॥ ६० ॥ वेदोक्तं तान्तिकाः स्वं स्वीकुव॑न्ति द्विजषभाः । नोपजीषम्ति तन्ोक्तं वेदः साक्षात्सनातनः ॥ ६१ ॥ आगमिकरैरुपजीव्यत्वादापि बेदमामैः भयानित्याह-- बेदोक्तामिति ॥ ६१॥ इत्यक्त्वा भगवान्मूतः खगुरं व्याससक्ञितम्‌ । स्मृत्वा भकतया वशो भूत्वा पपात भुवि दण्डवत्‌ ॥ ६२ ॥ अस्मिन्नवसरे श्रीमान्मुनिः सत्यवतीसुतः । शिष्यस्मृत्यङ्कृशोठष्टस्तत्रवाऽऽविरभरूत्स्वयम्‌ ॥ ६३ ॥ ते दृषा मुनयः सरं तेषद्रहदस्वराः । निश्वेष्टा नितरां भूमौ प्रणम्य करुणानिधिम्‌ ॥ ६४ ॥ ॥ &२॥ ६३॥ ६४॥ १७. `शावि्“ । ५१३ १०५८ तात्पयैदीपिकासमेता-- [ ४ यज्तभवसण्डोपरिमगे- स्ततः स्तुता महात्मानं व्यासं सत्यवतीसुतम्‌ । पृजयामासुरव्यर्थ वन्यपुष्पफलादिभिः ॥ ६५ ॥ भगवानपि सर्वज्ञः करुणासागरः प्रभुः । उवाच मधुरं वाक्यं मुनीनाटोक्य सुव्रतान्‌ ॥ ६६ ॥ व्यास उवाच- शिवमस्तु मुनीन्द्राणां नारिवं तु कदाचन । अहो भाग्यमहो भाग्यं मया वक्तं न शक्यते ॥ ६७ ॥ श्रुयतां मुनयः सवं भाग्यवन्तः समाहिताः । प्रसादादेव रुद्रस्य प्रभोः कारुणिकस्य च ॥ ६८ ॥ पुराणानां समस्तानामहं कतां पुराऽपवम्‌ । मत्प्तादादय सूतस्त्वभवदुदवह्भः ॥ ६९ ॥ रुदस्य।ऽऽज्ञावलादेव प्रभोः कारुणिकस्य च । पुराणसंहिताकता देशिकशवाभवसरृशम्‌ ॥ ७० ॥ पुरा तेन पुण्येन भवन्तोऽपीश्वराज्ञया । मूतादस्माच्छतेरथ शरुतवन्तौ यथातथम्‌ ॥ ७१ ॥ छतार्थाश्च प्रसादश्च रोदः किं न करिष्यति । आज्ञा केवलं श ्ारहं वेदाथवेदने ॥ ७२ ॥ संपूण: सथयेदान्तवाक्यानामथनिश्वये । समथश्च नियुक्तश्च सूत्रारम्परृतेऽपि च ॥ ७३ ॥ आज्ञया देवदेवस्य भवतामपि योगिनाम्‌ । ज्ञाने गुरुगुरुश्वाहमकषवे मुनिपुगवाः ॥ ७४ ॥ भवन्तोऽपि शिवज्ञानं वेदसिद्धे विशेषतः । ` . भक्त्या परमया युक्ता निष्ठा भवत सवेदा ॥ ७५ ॥ ॥६५।॥६६।६५॥ ६८ ॥ ६९ ।॥ ७० ॥ ५१ ॥ ५२ ॥ ७३ ॥७५।।७..॥ १ छ. श्स्यापि १०। २ छ. °थसिद्धये | सूतगौ° अ° < ] सूतसंहिता । १०५९ दत्युभ॑त्वा भगवान्व्यासः स्वशिष्यं सूतमुकत्तमम्‌ । उत्थाप्याऽऽरिङ्गय देवेशं स्मृत्वा नत्वाऽगमद्गुरुः ॥७६॥ पृनश्च सुतः स्क्ञः स्वशिष्यानवटोक्य च । प्रहि गम्भीरया वाचा भवतां शिवमस्ित्विति ॥ ५५७ ॥ मयोक्ता परमा गीता पठिता यन तस्यतु: आयुरारोग्यमेश्वर्यं विज्ञानं च भविष्यति ॥ ७८ ॥ शिवप्रस्ादः सुलभो भविष्यति न संशयः। गुरुत्वं च मनुष्याणां भविष्यति न संशयः ॥ ७९ ॥ विद्यारूपा या शिवा वेदवैया सत्मानन्दानन्तसवित्स्वहूपा । तस्या वाचः सर्वटोकेकमातु- पकता नित्यं चाम्बिकरायाः प्रसादत ॥८ ०॥ गुरुप्रसादादापि सुव्रता मया शिवप्रस्ादादपिं चोत्तमोत्तमात्‌ । विनायकस्यापि महाप्रसाग- त्षडाननस्पापि महाप्रस्रादात्‌ ॥ ८१॥ | ७६ ॥ ७७ ॥ ७८ ॥ ७९ ॥ ८० ॥ ८१ ॥ यज्ञवेभवस्माहयः छतः सवेषेदमथनन सत्तमाः । अत्र मृक्तिरपि शोभना परा सुस्थितेव न हि तत्र संशयः ॥ ८२॥ यज्ञवैभवस माहयं परं खण्डमन्र विमलं पठेनरः । सत्पबोधसुखलक्षणं शिवं सलमेव इटिति प्रयाति हि॥ ८३॥ १०६० तात्पयेदीपिकासमेता-- [ ४ यङ्ैमवखण्डोपारेमागे- मदुक्तसंहिता परा समस्तदुःखहारिणी नरस्य मुक्तेदायिनी शिवप्रसादकारिणी । समस्तवेदसारतः सुनिर्मिंताऽतिशोभना महत्तरानुभतिमद्धिराहता न चापरैः ॥ <४ ॥ इत्थं ज्ञानयज्ञवैभवरं प्रतिपा मानस॒वाचिककायिकमेदेनावस्थितसक़ लयङञव भवं भाक्मतिपादितं निगमयति--यद्बेभवेति ॥ ८२ ॥ ८३ ॥ ८5 ॥ मदुक्तपंहिता तु या तया विरुद्धमस्ति चे- द्नर्थकं हि तद्बुधा वचः प्रयोजनाय न । भ्ुतिभरमाणद्पिणी सुसंहिता मयाोदिता भ्रुतिपभरमाणमेव सा महाजनस्य संततम्‌ ॥ ८५ ॥ मदुक्तसंहितामिमामतिभियेण मानवः पठन्न याति संसृतिं भरयाति शंकरं परम्‌ । अतश्च शोभनामिमामहनिंशं समाहितः श्रुति प्रमाणवत्पठेदतान्दितिः स्वमुक्तये ॥ ८६ ॥ पुराणसहितामिमामतिभियेण यः पुमा- ञ्शृणोति संसृतिं पुनन याति याति शंकरम्‌ । परानुक्तिरद्रया विजायते च तस्यसा शिवा च वाचि नृत्यति प्रियेण शंकरोऽपि च ॥ ८७ ॥ सत्यपृणसुखवोधलक्षणं तदसमथविषवं सनातनम्‌ । सुत्स्वरूपमशुभा पहं शिवं पक्तिगम्पममटं सदा नुभः ॥ ८८ ॥ ॥ ८५ ॥ ८& ॥ ८७ ॥ ८८ ॥ पूतगी° ज० ८ | सूतसंहिता । १०६१ याऽनुभृतिरमला सदोदिता वेदमाननिरता शुभावहा । तमतीव सुखदामहं शिवां केशषादिजनसेवितां नुमः ॥ ८९ ॥ वेदपश्रानिकरस्य भास्करं देवदेवसरदशं धृणानिधिम्‌ । व्यासमिष्टफलटई गरं नुमः शेकमोहविषरो गपेषजम्‌ ॥ ९० ॥ ये वेदवेदान्तधना महाजनाः शिवाभिमनेकनिरस्तकिस्विषाः । नमामि वाचा शिरसा त्टदा च ता- नावाहिषेगस्य निवारकानहम्‌ ॥ ९१ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवेभव- खण्डस्योपार्िगि सूतगीतायां सर्ववेदान्त- सुग्रह नामाष्टमोऽध्यायः ॥ ८ ॥ ॥ ८२॥ ९० ॥ ९१ ॥ इति भ्रीपत्काश्षीषिरासक्रियाश्क्तिपरममक्तञयम्बकपादाभ्जसेषापरा- यणेनोपनिषन्मागैमवतेकेन श्रीमाधवाचार्येण विरचितायां सूत- संहितातात्पयदीपिकायां चतुथंस्य यज्ग;मब्खण्डस्योपरिभागे सृतभीताग्याख्यायां सवैबेदान्तसेग्रहो नामा. मोऽध्यायः ॥ ८ ॥ समापतेयं सुतसंहिता । सूतसंहितान्त्ययज्ञवेभवखण्डान्तगंतभ्टोकायं- छोकाद्यचरणानि, अकण्टकं महाराज्यं अकत) ऽहमभोक्ताऽह- अकने विषयप्रत्यक्‌ अकारादिक्षकारान्तंः अकाराय नमः साक्षात्‌ अकारो बिन्दुसयुक्तः अंकयस्य्‌ घटादीनां अकुवेन्नीप विध्युक्तं अष्किशेन परिङ्गातु अक्षरग्रहणे पीडा अक्षराणे तथा विभा; अगाधनलपयन्तं अग्रयो गाहपत्याग्रेः अग्निदाहेन संश्युध्येत्‌ अभ्रिदो मनजः इष्ठ अभ्रिरित्यादमिमन्नः [क [क्न अरित्र अहमस्मीति अन्निवेगभिमानी स्यात्‌ अग्निश्च वायुः सूरयश्च अक्निस्तथा करोमीति अब्िहोजादिनं भस्म अप्नेरेश्वयमतुल अग्रो यो निपतेत्स अग्न्यादित्यादिदेवा य अग्न्यादिभ्यः परा भति, [+ ण अग्निमृधा चक्षुषी चन्द्रसूय। आग्रययका भुवन प्राव चरणानां वणानुक्रमः। प्ष्ठाङ्का .. ३५७१ ... २४५ ... ८१६ ... ७५२ ०.५ ५७५५ ... २६३ ४: ९६ व .... ४२४ ०.» ४८८ . ४१३ ,. \७५७ - ३६३ ... ५१९ ,०.. ७७० ८ ९५७ . ८९४ ९६२ -छोकाद्यचरणानि अङ्कने शाखाबरण अङ्कीकृत्य घरदौरनां अङ्कनखछाषु च सवासु अङ्खन्दि कनिष्ठान्तं अचिसादिन्धियाणां च अचिदरूपमहवुदध अचिद्रपाहिरञ्ञ्वादेः अचतनलतवमगबाक्त अच्युतायाखिलस्यास्य अनजायताभिवयु अजायन्त क्रमेणैव अजावपासं रक्तं च अज्ञातार्थे तथा-ज्नतं अङ्ञ(नजन्यकत्रादि अज्ञानस्य नि््रत्तश्च अज्ञानस्य विनाश्चस्तु ५१८६० ०,६७६,९७५४१ १०५१ , अज्ञानाकारभद्‌न अन्ञानाजारमदना अज्ञ[निद्‌न्यथा ज्ञन . ८ ८ अज्ञानान्धतमार्प १०२० अज्ञाननाऽहृता ज्वा ... ३६३ अज्ञनपाधस्पकात्‌ -.. ८२८ | अष्हासामाते भाक्त . ४७७ | अणवः केचदिच्छन्त . ५२९ | अणारणायानहमव तद्रत्‌ प्र्टाङ्काः ...१०४२ ... ४२२ ... ३६४ ... २३६४ -,. १०२७ ..,१०२७ .- ८७३ ००० ६५५९ -“* ५८० -.. ३६० . ३६१ ४५.9२2 -- ३६२ ् ६९० ““ ६५१ ०००१ ९९२ [द ९९२ -“* ७४९ * ६९० ` ७१६ ˆ १ ` ७०६ ˆ ७६५ ९२९० , ७३६ | अणे।रर्ण।यान्पहतो महीयान्‌ ९५३ . ४०४ | अण्डजं जार्ज चव ... . ६०४ | अण्डजा जारुजाशव अङ्डुरात्पाद्का सक्तः < ४४ | अण्डमद्‌ स्तथा ल्क ०६८४८ , ७८ १ १०९० [6 छोकायचरणानि, अण्डमध्ये स्थिता खोक अत आतनि भेदस्तु अत उक्तेषु सर्वेषु अत एव सुरश्रषठाः अतश्च भोगमोक्षाथीं अतश्च वेदान्तव याभिरञ्चसा,... ... १०१४ म = (न ९ अतश्च चवद्‌[दतबत्पनव सूतसंहितानः ययङ्ञवैमवखण्डाम्त्तानां-- पृष्ठाङ्काः . ४०५ . ४२१ . ६११ „ ८५८ .. १०४८ 1: अतश्च सेक्षपमिदं वदामि वः ५१४ अत्थ सक्षपापप शुणुध्व ... ४७० अतस्तकभरमाणाभ्यां ४२६ अतस्तु सस(रविनारने रतः ८०, अतः कारणाविज्ञानात्‌ , ८४१ अतः ्रेयाया ज्ञ्‌ानन ६५१५ अतः पक्ष्यन्‌ ... १००७ अतः परमार्बाण- . ९.७८ अतः प्रर्यक्षपूचस्तु - ४१७ अतः प्रपश्चानभदः सदान द ४८२ अतः; प्रयामवाहुस्यात्‌ २ अतः प्रयाजनाभावा६ . ६६१ अतः भरसाद्‌।सद्धयय .*. १०३९ अतः मियतमो घ्यास्मा "९२४ अतः शिवपरातिकरं मिचाय.... ६११ अतः रिवः सदा ध्येय; .... ३४१ अतः शेवः स्वेजर्गाद्रमासकः ५६१ अतः [श॒वेनव समस्तमेतत्‌ ... ८८६ अतः सत्याचदानन्दः ५५६८ अतः सत्यचिदानन्द- .... ७१५ अतः समस्त परमेश्वरात्मना. .- ७२२ अत‡ समस्त पारेवञ्यं सत्वर ७३९ अतः सपुद्रा गरयश्च नच... ८९५ अतः सवजगत्साक्षा ~ ९१५ अतः सवेस्य साक््यस्य ... ७४५७ अतः सर्व परित्यञ्य ५५४,९२६८ अतः स्वे निवतेन्ते , ८८१. ्ोकायचरणानि, प्ष्ठङ्काः अतः सर्वा विकारश्च .. ८४० अतः संसारनाशाय ... ९७८ अतः संकोचहानाय . ४७५ अतः साक्षात्स्वयं ज्योतिः ... ,,०२ अतः साक्षी रिवः साम्बः ... ५६० अतः; स्वमक्त्यवान्येरषां . ८२१ अतः स्वात्मापारज्ञानात्‌ ... ७५० आतरहस्यामद्‌ कयत ४२३५,५४४ अततरहस्यामिद्‌ मुनपुगवाः ६०८ अत।[न्द्रयायथ षमाद्‌। १०५२ अत[व गह्यमादश्च .. ८३५ अताव धव; शुद्धाः ,. ४८६ अतव पकचित्तस्य क अतीव पीडितो विप्रा ... ४९५ अत॑।व श्ुद्धाचत्तानां ..१०१४ अतो जीवेन्वरेकत्व- ७१५ अतो ज्ञनपसादा ४६२ अतो दहविनाशान्तं ६४१ अता देहादिसंघाति- “५० अगो द्वैतं समध्यम्त-- ६५९, अता नाश्चपत।तिस्तु ५०५ अताञन्यदात्‌ सक्छ ९३५ अतारन्यर्‌षता लाक ` २८ १ अतोऽपि परविच्छेद्‌-- .... ६०४ अतोऽपि बुद्धिमन्नस्य ८५१ अताऽपि मतिमान्नित्यं ८५१ अतोऽपि स रिवो ध्येयः -.-१०४१ अते महादेवरिगदिशब्दं -- ६२३ अ~ मायामयः सान्नातू--- ३३९ अता पाक्षायिभिः भज्ञ ३४० अंताऽय प्रत्यगात्भव १०३४ | अताञमास्य सक ८ ५७ अतो वेद्‌स्थितो मर्त्यो .... ५२४ अतो वेदानुसारेण ..„ ७३२ शछोका्यचरणानां बणोनुक्तमः। छोका्यचरणानि. अतो वेदादितो ह्यधः अतो विज्ञानजन्यस अतो बिज्ञानलाभाय अतो विद्यात्चिसिद्धचर्थ अतो विशिष्टे मस्स्थाने अतो विरषाकारेण अततोऽसतो न कार्यस अतोऽहप्रस्ययार्थाऽपि अत्ता चानशनः शङ्कुः त्याश्रमिभ्यः शान्तेभ्यो अटयुग्रा अतिसंनद्धा अन्न कारणपरट्रेतं अत्र दत्तमणुमात्रपप्युमे अत्र दत्त पहादानं अन्न दश्षेनमात्रेण अत्र नत्तमातिश्चोभनं परं अन्न नत्तमव्रिखःक्य मानव अत्र ब्रह्मविद्‌ नित्यं अत्र संश्यमतिर्वेनश्याति अच्रापि ज्ञप्तिमा्रस्य अत्रिभेगुश्च कुत्सश्च अत्रैव परमा मक्तिः अत्रेव रीयते सम्यक्‌ अथ एर वहुनात्ते अथ चांयं कृत तेन अथ परशिवभक्त्या अथ नामानि व्यापि अथ वयामि वेदा अथ वक्ष्ये पह्‌।देव-- अथ वक्ष्ये समासेन अथवा जीवमन्त्रोऽय अथम्‌ दक्षिणावते अथवा देवदेवस्य अथवा प्राहरुतं भावं प्रष्ठा; ~ ९९ ,., ७५७ . ३२ + ९९ ... ६७४२ , ५०७ ८२९ १०३९ व .. ९७३ „ ४९९ ०५०८ ४९ .. ६२३७ .. ६४२ .. ५.२८ . ५९४ १... ५९५ ५4.८1 .. ८७१ ०. ५८७ ... २६५ ,... ५२९५ ८७५ ३९२,५२९० वि ,. १०५२ ... ६१६ ... २२१ 9 ऋ 5. ... १०४९ . ३५६ . ७३५ .. १००९ „ ३९८ श्काद्यचरणानि अथवा प्राणसचारः अथवा मण्डले सौरे अथवा मानवः शीघ्रं अथवा सकं कार्य अथवा साम्बमीच्ानं अथातः संप्रवक्ष्यामि २ ष्टाङ्ग; ... ३४७९५ 3 .... ७३८ . ७२१ ३९७ २ -४,४७५४ ५८ १, “० ३,५०८,५१५.,५२१ ५२६१५३३, ^४७,५४९,५५९, ५७ ३,५०.६१६ ०८ २३,६२८ ६३२,६२९,६४२,६५७१६७५. ६५८ ८.७१ २१७२३ ७३२ ५८२९, अथानित्यं परवक्ष्यामि अथाहं बाचिक्रं यज्ञ अथेदानी मरकष्यापि अथेषा परथिद्या सा अदक्षिणमनभ्यङ्कः अदशेन च देहस्य अनुष्टकरणोत्पन्नं अदृश्यो दर्यनेता च अदृ्स्ततक्षणादेष अदृषटोऽय मरा द्रण अदितीयोऽविकारी च अद्ररमपि, चाध्यस्तं अद्रत परमानन्द अद्वैतमिति चोक्तिथ अधभपरिहारेण अधमस्य फट साक्षात्‌ धःघातद्धवस्त्वेक- अध.सतोद्धबाद्धमात्‌-- अधःस्तद्कवा धम अधिकारिविभेदेन अधिकारिविश्चेषेण अधिष्ठानस्य नज्ञो न अधिषघ्रानावकशेषा हि ४९१ ... २४८ ,, ४०८ , ८८८ ० .... ८२ , ११ ,., ६२० . ६४१ ९३९, १००३ .... ६५८ ... ६8१ व ^ 6 व । .... ६७४ 4९८ 4९. ऽ. .,.. ६७२ ,,„ ७३२ ,,, ३२४ २२३,६६८ ४ ्छोका्चरणानि, पृष्ठाः अधोमुखमनाद्यन्त-- . ५७० अधामुखा भवदका . ३५३ अध्यस्त हि सद्‌ दतं . ६५८ „ ६६२ ,... ५९० अध्यस्तान्नानतत्काय- अध्यात्म चापश्यत्‌ च अध्यापन चाध्ययनं ६०९,१०५१ अनण्वहस्वमस्थट . ६८९ नन्तपदरय प्ण- . ६५५ अनन्ताक्षेवसन्ञश्च . ४५४ अनभिन्यक्ततो ज्ञानात्‌ ... ५०५ अनात्मभूतं सकलं जडात्मक ५०२ अनात्मरूपं देहयादे . ९८० अनात्मरूप यदृद्रञ्यं . ७६६ अनात्मा जडरूपो यः ५१ . ५६८ अनाधारस्य देवस्य क . ५६७ अनाधारा महादव, अनापादे न सवेत्र ७१९ अनाप्नयागाच्छब्दस्य १००६ अनावृष्या द्विजा भूमिः ... ५१२ अनित्यता जडस्येव ,.. ५०३ आनेयाञ्यमकत।र्‌ ... ६८७ अनिरूपितरूपेण ,.. ८५७ अनिदेशाहगाक्षीरं „.. ७३० अनुग्राहकतकंश ५.4 ९. अनु्रावटचतन्य-- ०,१०.९२ अनुभविष्ं तदरूपं ,.. ४५९ अनुमानादिदटात्तेस्थ ... ७७. अनुम।द नमी्ञस्य . ५४६ अजु्ट्ुहती पड्क्तिः २६५ अनेककोटिभिः कल्पैः ७११,९०२ अनेककोटिभिः कट ्ना--.. अनेकजन्मसंसिद्धः अनेकजन्मसिद्धानां अनेकमेदभिन्नाने .सैरितान्त्यङ्गमेभवखण्डान्तगतानां -- श्छोकाद्यचरणानि,. अनेन सदश्ञ स्थानं अन्तबेहिश्च विपरन्द्रा अन्तमागे स्वराडात्मा अन्तरिक्षाश्च छोका् अन्तरेण श्रैतिं बोदु 1 ववर अन्तरेण श्रुति भेदो अन्धकारः प्रकाशश्च अन्धकूपे पतन्त्येव अन्नपानसमं गचित अन्नपानादिभिभ॑क्त्या अन्नपानादिभिवै अन्नप्रभेदेन सुसंस्थितोऽहं . अन्नस्य हामतभानन अन्ने तु भस्मना शुद्ध अन्नादिभे।जनान्रुणां अन्नापहारी मन्दाभरेः अन्ननाऽऽप्यायतेऽथुक्तं अन्यञ्चास्तितया भातं अन्यत्क्नखटर नमि अन्यत्रान्यस्य धम॑स्तु अन्यथाज्ञानमङ्ञान अन्यथा वेदवाक्यानां अन्यागमाश्च विदुषां अन्यानि यानि कमणि | अन्यानि यानि जन्तूनां अन्याने यानि किपरन््रा .. ३४२ | अन्यान्यापे च शाक्लाण . ८९२ | अन्या बेदिरःश्रद्धा ५५४, ९.९७ | अन्या श्चकरसारूप्य- ` ५२१ । अन्याश्च दवताः सवाः प्ष्टाङ्काः .... ७११ ... ९९७ १०४४ अन्तयोपी शिवः साक्षात्‌ ... अन्तरङ्गः यो विजानाति ... २६८ ५७३ ... ९३६ . ४९४ .. ६&० ... ४६९ ध. . ६७७ ६९९ १०५६ ८६९, „ ६७२ ,,.. ७२५ , ५५८ अननाद्‌ानाखरखन्काज्ञा-- ... ,„ ७८० . ८५१ . ४४९ अन्यतार्न्यस्य भद्‌; स्यात्‌... ८ ०१ ५२२ ७०५ १००६ .. ८०४ . ९८२ .. २३९३ „ ७.५२ . ६१३ 9: 949 .... २९३ ,.,.. ५५४५ ... ५५४ - ५९८ छोका्यचरणाणां बणौनुक्रमः | ्छोकाद्यचरणानि, अन्ये च योगिनः स्वे अन्ये च योगिनो विग्राः अन्ये च शक्तंराकाराः अन्येषामिन्द्ियाणां तु अन्येषु च विशिष्टेषु अन्योन्यमालिङ्गनमाचरन्ति अपक चित्तर्माक्षायं अपक क्षारनेनेव , अपक क्षाटयेच्छद्धय अपदं पदपव्यक्त- अपदं पदमापन्नं अपरः प्रणवः साक्षात्‌ अपरा च शिवन्ञान- अपरा सा परा मुक्तिः अपरीक्ष्य प्रदानेन अपरोक्षात्मविज्ञान- अपरोक्ष।त्मविन्ञान अपरो धमसनज्गः स्यात्त- अपवगेः स्वतः सिद्ध अपाणिपादोऽहमचिन्त्यशाक्तेः अपाकरणं पश्चात्‌ अपिदेव्ा न जानन्ति अपि सेस्य पवाक्त अपेक्षि4 सक्र अपेक्षिताथेः सवषां अपेक्ष्य बुद्धि विङ्गानं अभक शाट्पक् कभ अप्रतीतं प्रतीतं ष ` अमरसक्तभवाच्छदरात्‌ अप्राप्पप्राप्निरूपाया अप्राप्यायास्तु पक्त अप्सु तिष्ठलपां देवा प्रहाङ्काः , ९३२० .... ५६९ . ०४०३ . ८१२ . ७५२ ८ ६७ ... २३५० ... ७१२ , ७१९ ... ५५१ , ३५६ . ३६० क .... ६५१ ,... ३५४ =: :& ९९ ५.५९ अपरो दूलनश्रदा क ५४५ ३३२२ व ९२१ . 8७९ .... ४२५७ .... ९२ .... ३७१ ... ६५१ . ६५६ ६७२ १००२ ... ५४२ .... ६५३ ... ६५२ अप्सरोभिरपि नतेन कृतं... ... ९३८ ८६६ ५ श्ोका्यचरणानि पृष्ठाङ्काः अब्रवीदश्ुमप्रतिभापहः ... ४९७ अभक््यमक्षणा्चित्त-- .... ७२४ अभक्ष्य ब्रह्मविन्नञान-- , ७२४ अभातेरूपण तथव सवेदा ,... ९२१ अभावाद्‌व सवस्य „ २९१ अभिचारक्रियातद्रत्‌ . ६८१ अभिन्ने च तथा भिन्न , ६४७ अमिमन्ठ्य महादेवं , ४७७ आभेमन्व्य सितं भस्म ,.. २७३ अभिमन्यन्तिते कमं , ८९२ आभेन्याक्तमपेश््यव १.१० आभेव्यञ्चकषटर्या तु , ७१३ आभव्यञ्चकवृच्या हहे , ७१४ आभेपिन्यामूतेनव . ,... २८५ आमिषक ।दजः कुयात्‌ . २७१ अभत्तन कृत सवं ... ५२३७ अभूत्तन पहमाहात्‌ . ५२ अभ्यागतपरित्यागी ७४१ अभ्यागतान(माताना-- .... ३३० अभ्यासः शिवविच्ायाः ... ५४६ अमरेश्मिति भोक्त ... ७०२ अपटबोधत्तया परमेश्वरं ... ४७० अमात्यं राजबुद्धस्तु 9 अमृत च तदेवेतत्‌ , ८८२ अयमत्याश्रमा षमां .., ६०३ अयमर्थो महादव- , 9८१ अयमर्थो पह्लन्यस्य ८१९ अवमा पल्लन्पस्य ८१९,८१९ अयपाद्रः परो मन्त्रः २५३ अयमव शिवः साक्षात्‌ . ७९९ अयमेव है वेदाय। < ९५१८ ६५ अमेव हहे सत्याया ८ ६५.८६५ अयसो हेमव्णेत्व , ६६५ अय परस्त्य नेति .. ५९४ ६ सूतसेहितान्त्ययन्नवैभषरखण्डान्तगेतानां - ्छोकाघयचरणानि, पृ्ठाङ्काः अयं हृदि स्थितः साक्षी ... ८८० अयोवयवसक्रान्तो ..१०११ अरशिपिमन्तमादित्यं ... ७३३ अरूपस्य श्िवस्यापि ... ५.६ अरूपं रूपमन्यक्त- ,... ५५७२ अरूपं सचिदानन्दं .... ९१३ अकवारे त्‌ सावित्री , ६९८ अकस्य समिधो हूत्वा ३५२ अचनीय महामन्त्रः ५७१,५७२ अभितरपि घभ् र अथानापक्षराण्येव ... ४१२ अधकोटिरिति ख्यातं .... ७०६ अहागमादताद्धमात्‌ .. ५१० अकभ्यरामे सश्चुद्धिः =... ७२५. अट्पलाभप्रदं कमं ... ६७१ असरायुश्वाप्रद्‌नेन ,.. ७४० अवन्ध्या तथा बन्ध्या ,.. 8०७ अव्रत॑त पहास्थाने ॥ ... ६४१ अवाच्य एव वेदाथ .... ७६२ अवाप्ताखिखविज्ञानः ,... &२८ अविक्रियत्वाञ्ज्ञनस्य , ७७१५ अविक्रियमसङ्कं च ... ६८६ अविचारितरूपा दि , ७२७ अविन्ञानस्य गभ॑स्य .... ७६ अविज्ञाय महादव- ,.. ८२८ अविद्याबद्धविज्नानं ,... ४१० अविनद्ोप।धिक्रो जीवो ९९६ अविमुक्तमिति ख्यात-- .-. ७०६ अविमुक्तसमाख्यं च -. १०५१ अविमुक्तादपि श्रेष्ठ . ७३८ अविमुक्ते महादेवः . ३३७ आविगक्ते महादेव-- - ३२३७ आवि धे तु वेदार्ना - ६७० अविरोधः कथितो मया द्विन।ः ६७५ | छोकायचरणानि, पृष्ठङ्ाः अविेषेण सवत ,.. ९३० अगरत्यचं जपेदब्दं , ६९६ अनव्यक्तात्त परः सक्षत्‌ .... «&७ अव्याङ्कुटेन धर्मेण ,.. २३२ अशक्ता आपि विज्ञातु ... २४३ अशक्ता खल्या युक्ती ,.. ८२९ | अशब्द्भस्पश्चेमरूपमव्ययं ,.. ९६० अशर्‌।र याव सन्त .. ८८२ अश्र।र शरारपु .. ९५९ अश्च।द्धजेडरूपे हि .. ७१३ अशुद्धा चाऽऽवत्‌ सवं ... ७१८ अशुद्धयाऽशद्धबद्धाति . ७१७ । अश्रताचारसपनः ... ४९९ अश्वत्यपत्रसदशं हरिचन्दनेन १०५४ अश्वपेधसरस्ाणि . ९१८ अश्वमेधाद्यो यज्ञा . ४०८ अष्टधा चाष्वगस्तु ,... ५८८ अष्टाद्च पुराणानि ... ३६७ अष्टादशानां विद्यानां ... ७३१ अष्ट्वयमदस्तद्रत्‌ ... ९८० | अष्रात्तरसहखतु ... ७१० असद्ख ह््यमित्येवं .. ७४८ ससस्वेऽपि विशेषोऽस्ति ,. ८३८ असत्यस्मिन्परानन्द ,.. ७९६ असन्न कारण युक्त ... ८४४ | असद्रूपस्य भानस्य ,., ७७५ असद्रदेण सा भिन्ना ... ८२३७ असंख्यातिभेटैर्नित्य ... ७५७ । अस्पक्तया पिवस्याय ... ३९० असाक्षान्मातुगमन ... ६७९ असनखस्य न दहि भरमा- ... २८२ असुरे; पीडिता देवा ८२७ अस्ति कृशचत्स्वतः सद्धः ..~ ९९१ आस्त चेदपरस्यापि . ८५७ शछोकाश्चरणानां बणानुक्रमः। छोकाद्यचरणानि, प्रजङ्काः अस्ति जीवो न नास्तीति .... ४२१ अस्ति त्ष परं साक्षात्‌ ... ८८७ ५१ १ १०५ © अस्तिताटक्षणा सत्ता , ७२७ अस्ति तावद्हश्ब्द- . ९७५ अस्ति देवः स्वतः सिद्धः .... ८१० अ्तिनास्तिवचनेन भापित.... ८७० अस्ति रुद्रस्य प्वपन्द्रा . ९९७ अस्तिशब्ददिता अथा , ८०७ आस्त सवान्तरः साक्षा ... ९३३ अस्तु वा साम्यमीशेन , ९०३ अस्थिस्त।खादिरूपं यत्‌... ५९० अस्माच्छर््‌रादुत्ाय . ८८० अस्मिन्देहे न विज्ञातः . ८२० ७ श्छोकायचरणानि. एृष्ठाङ्गाः अहं चावोचमद्रत ... ९२९ अह चाव्याभिचारितात्‌ .... ३५७९ अहभरभदन सुसस्थताऽह ... ८७० अहं ब्रह्माद्द्‌वाञ्च ,... ५४२ | अहं भाग्यवतामय् ,.. ५२७ अहव्रात्तः स्वतशसद्- ...१०८९ अहं सदाऽप्र् तयाऽहमूष्व.... ८६८ अं समर्1 मम रूपतः पृथक्‌ ८७१ अह 1है सतै न च [करचदन्यत ८६७ अ्हिनर+यन। मुक्ता ९४२ अहिवुध्या विरूपाक्षो . ६१८ अह्‌। निवाणानष्टषूय . ९७९ अहां माहारम्यमस्यव . ६४१ अ माहेश्वरह्ञानं . ४२७ अस्मिन्देहे यदि ज्ञातः ..- ८२० | अहौ पाहस्य माहात्म्यं ६७५,६१८ असिमिननय श्रतिः साध्वी .... ३४० अहोरात्रे न तरतो .... .... ८८१ अस्मिन्नवसरे व्यासः ... ९८८ [अहो वरिपयमायया ... ... ८९६ अस्मिन्नवसरे श्रीमान्‌ ८६५,१०५७ अह भदिकमहातम्धं ....१०५७ अस्मिन््रह्मपुरे वेप . ८७५ अंश एकः पदस्यायं ... ३५६ अस्मिन्न्याघपुरे पुष्पे .. ७३८ |अशमेदेऽपि दृ्यांशः ... ७४३ अस्मन्नव महास्थाने , .* ७०९, अंशमेदेन टश्यत्वं ... ७४३ अस्य मन्त्रस्य वशिष्टं .... २५४ [अंशञान्पश्च समादाय . ८४७ अस्य वेभवमञ्ेषनायिके ..- ६३७ अ।, अस्या एष प्रसादेन... .-. ४४८ अस्या जपमात्रण.. .. ३८४ |जकार(वातङद्धाय ** ५७५५ अस्यैवाऽऽनन्द लेशेन ७९८ |आकशमकं सपूण ... .... ९०६ अस्वप्रकाश्रेत्साक्षात्‌ .. ५५९ अ।कशदपदाथार्ना .... २६२ अस्वप्रधानरूपेण , ७०२ |आकाशदान भ्रूतान ~ ४०५ अहमन्नं तथाऽनद .. ७२४ < ०१५,५९१,१०२० अहयस्मीति निधित्य . ९०२ | आकराश्चाद्रायसन्नस्तु , ७८८ अहमिति शिवसत्यवचिद्‌घनः.-. ८८४ |अभ्रयेष्ट द्विजाः इषु , २३२३५ अर्हकारस्य चाचित्वात्‌ ...१०२७ | अचा सतवसपनन , ६२३ अहंकारस्य दःखादि- .-- ६८५ | आज्ञया देवदेवस्य ४८२,१०५८ अहु च पद्विभति्र . ८०६ । आज्ञया परतत्वस्य ,..१०४० श्छोकायचरणानि,. आष्येन पयसा वाऽपि आतुराणां नणां रक्षा आत्मनस्तु स्वरूपं हि आत्मनो नेष नाक्चोऽस्ति पृष्टाङ्काः . २९७ . ५४८ ~ ४८९ . ४१९ आत्मनोऽन्यस्य सवेस्य ५००,८५५ आत्मनः सव्‌साक्षच आत्मभदस्तथवाऽऽत्प- ... आत्पन्त्र प्रवक्ष्यामि आत्मयाथाल्म्यविज्ञान-- .... आत्मरूयेव चेनपुक्ति आत्पविज्ञानरङ्गस्य .... आत्मविज्ञानिनो विरा आलत्मविद्याविरीनस्य आल्मश्चक्तिसमायोगा- आत्मसङ्गः रिषः शद्धः आत्मानं रथिनं विद्याच्‌ आत्मानः पशवः स्‌ आत्मानपरणि ढृत्वा आलत्माऽनत्पिति किपरन्द्र! आत्मा नाम सुराः स्वेन आत्मा स्वभावेतोअद्धा आत्मा द्ुमरह्ययाकार- आदाने च तथा दाने आदित्यचन्द्रानरतारकायया.... आदित्यदेवतायास्तु आदित्यमण्डले पयेत्‌ आदित्यं शवर यद्रत्‌ आदित्ये कन्यकायुक्ते आदित्ये ककटं प्राप्त आदित्ये च तुखां प्रपत आदित्ये चापस्तयुक्ते.. आदित्येन विहीनं तु आदित्येनापरिन्नातं आदित्ये मकरं मति... ५०८ ४१९ ५ ३५४ ४२७ ~ ६५१ . ४५१ . ४ १ - ८७: ~ ४३६ . ७६२ ` ९५६ - ९९१ ८९७,९ १५ . ७१२९ , ०७ ७.४ ६९ ,,, १०९९ , ८२७ ९.६४ „ ३७० ..., ७३५ ,... &९० -. ६२५ . ६९५ ७१० ६२६१७१० १०५७ „ २५७० .. ७११ आसने परथमं दात्‌ सृतक्ताहैता न? यथन्तैमवखण्डान्तमैतानां -- -छोकादययचरणानि, पष्ठङ्काः आदित्ये मिथुनं प्राप्ते ६२३४,७१० आदित्ये मीनरारिस्थे ... ६०६ आदित्ये मेषसंयुक्तं ६३४,७१० आदित्ये दृश्चिकरं प्रप्ते ... ७१९ आदेत्य वृषभ प्राप्र॒ &३४,७१० आददित्योदयवेडायां ७३२५ आव्ोऽयं परमो मनर; .... ३५४ अ(धिग्रामसमाख्यंच ... ५९२ आभिग्रामसमाख्ये च ... ६४० आधपिन्याध्यस्चशसाष्े- ... ६१२ आध्यास्मिकादिमेदेन ... ७१६ अ[ननदस्तु स्वर्यश्युद्धः -.“ ७१४ आपथ बवायांहै दवा - ९३६ आपकामस्य रुद्रस्य ८०८ अज्नायाथं महाद्रेत १०१३ आम्रतीरय टृतिस्थाने -. ७३८ अ्रषणेस्य रामेन - ३७३ आम्रापग्वरं नाम ~ ७०४ आयासस्ताव्रदत्यरः 4५ आरण्यानां च सर्वेषां ` ७३० आराधित भगवान्‌ ... ५२७ आप्रकाष्ु महानभ्चः --.. ३४७ आद्रायां रद्रमादश्य °" ६९८ आर्प्य चक्षते चव *“** ४७६ आख्य एछङ्कःत्याहु; “`` ५६५ आख्यो नाम चाऽऽवार्‌ः -*` ५६५ आविभावतिरोभाव- ६८७९४५० आवर्भत तिर.भ ,.,, १०१९ आश्रमा ब्रह्मचयाधया; | „ ४०६ आश्रमाश्च तया वेणा; ,... ८० & अ(श्रयेत्सतभावेन .. ८२३२ अगाद नाम विप्रन . ७०२ अदे तु चतुदेश्यां ७१० ,, ३९९ शोकायचंरणानां ब्रणीनुक्रमः । ९ श्लोफा्यचरणानि ृष्ाङ्काः| -छोकायचरणानि, पङ्काः आसन विमलं दिव्यं , ८६६ [इत्युक्त्वा भगवान्शद्रः क 4. आस्तिकं स्ैधमैस्य ..१०५२ इत्युक्तवा भगवान्व्यासः ,...१०५९ आरितिकयान्वयमन्रेण ~ ५१२ [इत्युक्ता भगवन्सूतः -...१०५७ आहारशुद्ध। चित्तस्य . ७९३ (इत्युक्तवा भगवान्पूतो “१०५२ । ६. इत्युक्तवा रिष्यमालिद्धःध ... ९८९ इकारयेश्वराख्याय `... ५७६ इत्युक्ता सा महादेवी =. ८३० इृुथन्त्रादिषु ह्येष ,.. ४९५ इत्युपनिषतपरतस्वविषया वः ८०९ हृच्छासंहा च या शक्तिः ... ७५१ इत्येवमादि वोचस्य १००८ दृश्यश्च यह्ञेरयमेव शभः ... ४६९ |ईत्यव्‌ क चाद्च्छन्त , 8६८ इज्यादानविवाहादि-- ... ७७० इत्यव परमशिवः प्रभाष्य नयथः ९५८५ इतरा मननश्रदधा ... ५४५ [इत्येवं म्मणनोक्तो , ५३५ इतः परं न वक्तव्यं , ९८२ इदमर्थे पटव्रथं- ,..१०२५ इतः पूष मया<न्येषां , ३४४ इदमथ शरीरे तु ,...१०२६ ति गृहमिदं कथित्‌ मया ...१०२४ इदं जगादेति स्वतः . ८८६ इति जनहितमेततपोच्य देव्याः ७५४ [३६ धमत्रय शम्‌ ... ९१७ शति त प्राथेयामास , ८४० इदबुद्धिश्च ब्राह्म ५ .. १०२५ इति परशिवमक्तया भराघ्रवि्स्तु ९८५ | ई रूपवर्दरूप ६५० इति प्राह यमः सोऽपि ... ४९५ इति मतिर्विपरङा ननु जायते ९३१ ३द सच्‌ नगत्पुव् ... ८४३ इति वातीऽपि वपव १००५ [इद सर्प जगत्सत्यं .. ८४८ इति विज्ञापितः श्रीमान्‌ ६१३ इदं सवे नगतसाक्नात्‌ . ९६५ इति ग्याकुटचित्तस्य , ५३४ | इदं स दहेयं यत्‌ ८२९ हृति सकलं कृपया भयोदित...१००२ इन््र्नरसमप्रर्यः . ३६८ इति सूतव्रचः श्रुत्वा ९८९ | इन्द्रछोके महादुःखं . ४८९ इतांऽन्ययत्परिज्नानं . ८६० इन्द्र विन्वेदेवाञ्च . ३६५ ईतोऽन्यत्सकरं विष्णो , ६४२ न्द्रं मित्र तदेनस्वा .... ६९७ हत्थमेत्रेदमित्येव-- , ७११ इन्द्रादिदे्तास्तितवं . ४२९ इत्थं ब्रह्म स्वरात्मभ्‌तं विदित्वा ९४८ इन्द्रादिलाक्प।लना .... ४४५ इत्थं विवेकतः स्यं १०३३ इनद्रादिखोकपाखत्र , ६३४ हत्थं सपत्र यः सक्षात्‌ .... ७०७ इन्द्रयकारनासा सा .. ८६२ इयं साक्षद्रह्ममीतामवद्धिः ... ९८५ |इन्द्रियाणामधिष्ठातृ-- =... ७१७ इत्यहमानसछन्नाः ,.. ८२८ | इद्दियाणां तु सत्ताच ..~ ८११ इयाकण्यं महाविष्णाः =... ५९० | इन्दियाणां समस्तानां ६८५ .. ५९० | इन्द्रियाणि समस्तानि „९१२ शत्युक्तो विष्णना श्भुः ९ इद्‌ सकट भास्तिका; पुरुष-- ८९६ १५ -छोकाद्चरणानि इन्द्रियाणि हयान्विग्रात्‌ इन्द्रियेभ्यः परं जीवं इद्दियेभ्यः परा यथां इद्दियेभ्यो मनः श्ेष्ठुं इन्द्रियात्पन्नविज्गानं .... इन्द्रोऽतीव विषण्णस्तु टम हि मनयः शुद्धाः इयमेव तु तकोणां इयं हि वेदस्य पराहि निष्ठा इषटापूतं मन्यमाना इह तावन्पया प्रोक्त इहामुत्र स्थितं तत्व € ३. इक।राय वरिष्ठाय ईक्षिता परं रुद्रात्‌ इक्षितुथ विजानन्ति इक्षितृतवं गतो यस्तु इटशी परमा निष्ठ इदस परमा मूर्तिः इदृशी परमा विद्रा दटशीमजपां विद्यां ईशानविषय ज्ञानं ऽसषनशेति तत्पुवे- दश्वरत्वं गतो यस्तु इश्वरस्तद्विभतिथ इश्वरस्य प्रसादेन इश्वरस्य स्वरूपे च इश्वरादधिको भाति हन्वरा्थधिया पाश- द्वरो जगतः कतां उ उकारश्च मकारश उकारायाोप्रजन्तूनां पष्टङ्काः . ९.६ . %५३२ क ... ९६६ ०, ४२ ०८२९ ८५.९८९ ८२५ ४७३ , ८९२ । उत्तम काञ्चनं दक्वा उत्तरे फारगुने मासि उदक्या भुक्तकास्यस्य ,.. १८५०७ . ९६२ । . ४५५७६ | ६ १ „ ३० ४७३ ९७९११०३५ ९९८ ०... ७५० ,.. ३७६ . २२३४ -छोकादययचरणानि, उक्तक्षणमात्मानं [९ © उक्तान्येतानि सबाोणि उश्वमन्दमुदुतीव्रकाहेः उत्ककेशचापकपथच जन-- उत्कपश्चपकषथ मा-- ^ उत्कषेथापकपृध य्‌-- उत्कपश्वापकषश्च यो उत्कर्षं बेदमा्मस्य उत्क सवेदेबेभ्यः |उद्वरं रते पत्ये उद्धूलनं जिपुण्ड्‌ च ६०६,8 ०७,६ ०७ उद्रानकरणं शंभोः उद्रासनं च तत्रैव उन्मा वेदविज्ञान- उपचारतया तेऽपि उपदिश्य विषण्णाऽपि उपयुक्तं त्यजेदन्यत्‌ उपवासत्रयं यात्‌ सूतसंरितान्रययङ्वेभवसण्ठान्तगीतानौ -- पृष्टङ्का ,, ४२५ ,., ७२५ . ८६६ ४३७ १२७ ,,. ४३९ ,... ४२९ ,, ४९९ , 9९८ „ ६२४ „ ६९८ . ७२१ „ ८9 ४८४,४८५,४८५ २०३,६०३,६०४ ६ ०७,६०७,&६ ०७ „ ५७६ , ३९९ , ७४० ..१०१८ ,.. ८६१ .... ७.९ ६९६ ` ४५९ उपवासनत्रयं कृत्वा ६९५,६१५,६९६ ` ४४०५ उपाधियुक्तसूपे तु | „ ८०६ ५४४ |उपास्यत्वे समानेऽपि ५२५१००८ | उपास्यं भिविधं नित्यं उपास्य त्रिवि प्रोक्त ,... ४.० [उभयं चेक्वाक्यं स्यात्‌ ,.. उपासते ये परर्पां + उभावग्निश्च वायु उभया सहितां शुदा . ३६२ उमदेव्याचरुष्ष्म्याच . ५७७ उमापति; कपदीं च ९०३ „ ०५७ .,१०४० „ ४०३ ७०३ ४१४ ,,,, ७७ .. ४९७ . ६०६ $ 8६१७ शछोकाचयचरणानां वण॑ नुक्रभः। ११ । श्छोकाद्यचरणानि, प्रष्ठाङ्गा श्छोकाद्यचरणानि पृष्ठाङ्ाः उमाधेविग्रहो देषो .-. ३३७ | एकथेव महायासात्‌ . ९४३ उपराशकरयाभद्‌ .... ४७७ | एकमेवाद्वितीयं सत्‌ ... ४२४ उवाच सत्यं करणानिधानः ८६७ |एकमेवेति वेदान्ता- .. ७२० इष्टरासमसयुक्त .... ७३५ एकरूपा परा क्तः ,.. ५९३ | , ऊ, पकरूपा भवेन्नैव . ५२३ ऊउकारायोपवीताय ,.., ५७९८ एकस्यापपि तेः सां „ ७७० उष्वैदष्टिस्तथा रक्त- ... ७३६ एकं ब्रह्मैव नेवान्यत्‌ , ८५८ उरध्वेपुण्डुजय नित्यं १०५५ एकं रूप्‌ बरह्मणो जीवरूपं .... ९६८ उष्वैपण्ट्‌ त्रिकलं वा ... ४९८ | ८काकारण शक्तस्तु ३५५ उध्वपु्ट्‌ ललाटे तु ,.. ७७२ | एकादश्यामयष्टम्यां - ७७१ उध्गूलस्त्ववाक्शाख-- .... ९६५ | एकराय नमः शरवत्‌ - ५७७ उधेरूपाऽप्यध)रूपा ,,, ७५१ | एकन लाहमाणना - ८३६ क, व तु पिण्डेन . ८३६ ५ काकारतश्चुक ..-. ३५७ व | | ध एको वशी सवेभूतान्तरात्मा.... ९६३ ऋम्यजुःसामरूपाश्च = .... ३६७ | एतस्य [नत्यभवाऽत्मसस्थ २७ ऋतं पिबन्तौ सुकृतस्य लोके ९५५ | एतददात भगवान्‌ च ऋित्हमाऽस्य मन्त्रस्य ३६३१३८९ ११९. ०. ए पतद्ध्यवाक्षरं ब्रह्म " ९५१ । # एतद्बुद्ध्वा जपन्मन्त्रं ... ३७५ कऋकाराय निसगाय ~.“ ५७७ | एतमर्थं महान्तं य; ८१९,८१९,८२० प. ८२ ०१८ २९ एक एव रिवः साक्षात्‌ ... ४५२ | एतमेव रस साक्षात्‌ ... ७९६ एकः काम्योऽपरो नित्यः ... ३४५ | एतस्माज्जायते प्राणो . ८९३ एकत्थपमितिं बाक्यं .... ८५५ एतस्मिनन्तरे श्रीमान्‌ , ३३२३० एकत्वबाधकस्यास्य ... ६६९ | एतानि च तथा पश्च . ४५७ एकत्वमेव वाक्यार्थो १०१४ एतानि शिवरूपेण ४५४,४५य पकत्वं च तथा द्वित्वं ... ६8४७ | एतामेव समाराध्य , ४४८ एकत्वं पश्यतो मोहः ,.. ४२५ | एतावन्मात्रमारुम्भ्य ,... ९९९ एकत्वं यत्पुरा प्रोक्तं ... ८५६ | एतेषु लिङ्कषु शिवः पुराणः ५७३ एकत्वं यत्स्वतः सिद्धं .... ८५४ एभिरेव परं भ्रयः . ८९१ प्रकत्वेऽपि परथक्सेन -...१०२१ | एभ्य।ऽतिरिक्ताय धमाः ... ६७६ एकदेशेन चेत्सर्वे ... ६६६ एवम्प्रेध यो नेता ९३८ एकधा च द्विधा चेव ... ७५९ | एवम गुरोरन्ध्वा „५ ३७० १९ सूतसंहितान्त्ययन्गवे मखण्डान्तमेतानां -- श्छोका्यचरणानि. पवमश्षान्तरानेतान्‌ एवमाचरतस्तस्य एवभ्रात्मानपदेतं एवमात्मिकया ब्रह्म एवमादीन्यरिष्टानि एवगुक्त्वा तु भगवान्‌ एवमुक्त्वा महातेजाः प्रष्ठङ्खाः , ८७४४७ . &४२ ८०८,१०२३ .,, ४५८ , ७३६ ,... ८६५ ९८२ एवमुक्त्वा महादेवः; ५९५,५५६,८७२ एवमुक्त्वा परहदेम्यै एषमुक्त्वा मुनिः श्रीमान्‌ एवमुक्त्वा मनीददरभ्यः एवमक्त्वा हरिः श्रीमान्‌ एवमत्तमरूपा एव्‌ क्रमेणा सवषां एवं गात्रषयः रतुत्वा एवं चिरगते कारे एवं जानन्ति ये धीराः एषं जीवः स्वकं रूपं एषं तकंममाणाभ्यां एवं दिने दिने इयात्‌ एवं द्रैतं विचारेण एवं ध्यानपरः साक्षात्‌ ... एवं नारायणेनेव एवं न्यस्य विधानेन एषे पृष्टो प्रहादेवो एवं बुद्ध्वा मुनिश्रेष्ठः एवं ब्रह्माणमादिल्याः एवं भक्त्या हरिं स्तुत्वा एवभतं परिन्नान एवं मतानि सवाणि एवं मनीन््रण छते च शपे. ३५५५,८ ०२ ८१६,९०६ | पेश्वरं परमानन्द . ७८३ रेषिकानिन्दियैरथीन्‌ एवं यस्तु विजानाति एवंरूप परिब्रान एवरूप११(रेज्गानात्‌ . ६२३८ , ४९९ =+ ५८४ . ५९३ . ३३९ ... ८५५३ , ९८ . ६१३ 9८.49 ,.. ९०४ .. १०३४ ,.. ३८६ . ९४१ ९१४ व, ... २६४ ... ६३३ ... ६२९. .. ७६१। ०, ८८० ,., ३८३ „ ८७८ ६१६ श्छोकाद्यचरणानि. एवेरूपा परा निष्ठ , एवंरूपा. परा विचा एवं लोकोपकाराय पवं वाक्यानुसारिण्या एवं (वादत्वा परमात्मर्प एवं व्यवरिथते हरथ एषं व्यासवचः भुत्वा एवं व्यासेन सवक्तः एवं रिषेनेव समस्तदेहिनां एव सत्याप माहान्ध- एवं समस्तजन्तूनां एवं साक्षात्सचिदानन्दरूपष ... एष आत्मा न चैषान्यः एष आत्मा परो व्यापी एष्‌ आतां सुसृ्ष्मोऽपि एष एव हि जन्तूनां एष एव हि मन्थः पष नत्या महमा ब्राह्मणस्य एष ब्रह्मष एवेन्द्र एष सर्व्वरः स्तात्‌ एष सरवैषु भूतेषु एष सेतुविधरणः -. एषा गीता ब्रह्मगीताभिधाना पषा पश्चाप्तरी बिद्या एषाऽस्य परमा संपत्‌ एषां च फरण विषा एषां जयाणामधिकः षे एेक।रायामरब्नान- प शषमाग्रन्तनिमुक्त- एङः ,,,, ९७०. ००, ९९४५ ... ३०५६ . ३८१६ ५९९ १०२६ ०० ९८९ ६५० ६४२ ५०१ .,- १०२५ „ ९६७ „ ८9 .,,„ ८9 ९ ०७ . ८२७ ३९२ ९४६ .. ७८१ „ ९४४ -. ९५५९ , ९४४ ९८४ . ३३८ एषा सा साक्षिणी शक्तेः ... , ९४१ ,... ४५५ . ५५१ ४४७ „ ,५७८ , २२९ „ ९८७ ४८२ शलोकाश्रचरणानां वणानुकमः। १३ श्ोकाद्यचरणानि, पृष्ठाः, छोकाद्यचरणानि , पशजाः पेहिकामुष्पिकाकारा-- ` ६५६ राति सेवां हे विप्राः . ।*.+.९९९ | | ओं - |कतेग्यविषयं वाक्यं „` ४१७ जओक्षाराय विरिश्वाय .... ८७८ |कद्०वाकषया एवे , =“ ४६६ ओषा; प्रोताश्च ते छोक्षा , ९३ कत( कारायता कम © ०६,८ ० ओदनं तु पुनः पक ` ७३० कतर्‌ क्म बघ्नाति „^, ६८३ ओदनेन. समं भोज्यं १०५७ कंतुत्व चव भाक्तत्व ६७१ ओमापो. ऽ्योतिरित्येतत्‌ .... ३६६ |कतृरवसूपेण सुसस्थितोऽं -... ` ८६८ ओषधीनां स्वरूपं यः , ४४६ कमणा चाद्रनाश्चः स्यात्‌ ..- ९०९ आकारस्य प्रसादन , ५२९ कमणा शुद्धाचत्तस्य .... &७% अकारः सवमन््ाणा-- ... ३२५७ कमणा शुद्धरत्पना .. ७१५ ओंकारेण तरिरुक्तेन , ६०२ कमदेवाश्च देवाश्च . ८०६ ओं कमेनिष्ठाः स्वयं धीराः. ... ८९१ ८ ध ४ कमप्रकरणस्थं हि , ६७२ ओकाराय महेशाय ७८ कर्मभिव्यैवहरे त॒ ` ७४९ । क कमभिः सकडैरपि रिष्यते ... ४७१ ककराय कपूवादे- , ५८० कर्मृयजञामिषः स्थूलः =. ३९९ कटकादिविभमेदन .. ४६८ ` कभयत्ञषु ये नित्यं .. ३४६ कटथमेदेन सुसस्थितऽहं ... ८७० कमशेषत्वमायासात्‌ ,,., &७० करिप्रद्े नाग च ^. ३६८ | कम्‌सैषन्धमन्ञानात्‌ .... ६९१ षण्ठपमात्रोदकं लक्ष ६९४,६९५ कमं साध्यफटं ब्रह्म .... ६७२ कण्ठे शिरा बा हस्ते , ६०९ कमोज्ञानस्य सद्धाबे ,.. ६७२ कथाश्रवणकाले तु , ५४६ |कमोवलम्बनेनैव . ३७२ कथितमखिलदुःखध्वंसकं षः <३९ | कर्विद्कसमास्य च॒.“ ७३० कदुााचेदपि चित्तस्य . ९२९ | कटुषीकृ ताचित्तानां . ४६२ कदूाचिट्रह्म जानाति . ८२२ | को जगद्टिधातारं ... ७७१ कन्दरतारस्तथा बिन्दुः ... १०४२ |कटिपतदरतानेष्ठस्तु ... ६५५७ कन्यकायां स्थिते चाके .... ७१० |कदिषतद्रेतमाजरे तु . .६६१ कषोक्षो बाऽथ गघ्रोवा , ७३३ |कखिपत चित्प खानन्त- ... २९२ कभलाङयमित्युक्त . ७०७ |कट्पितानापवस्तूनां .. ७8८ करलरं पहादेवी . ८७२ |करिपतोऽयं दिजा मेदा १०१६ करन्यास पुनः छत्रा ... २९७ |कश्िटरज्ञानस्पन्ना . ६१० करूणासागरमेतां ... ४४९ कषटसागरमभ्नानां , ७५९ करोति वाञ्छामवश्षः ,.. ४८२ कस्यचिटाज्छित्‌ मर्त्या ... . ४७८ करोति सगेस्थित्यन्वं ....१०१७ कः करोति त्वहबुद्धि . ` ..:' ४५ १४ ` शछोकाचचरणानि. काकादिदूषितांशं तु फापारं छकुरं चैव काप्रक्राधादयः सर्वे कामनारहितानां त॒ क।म्यकमेफटे दोष फाम्यरूपेषु यज्ञेषु कायिकं बराचिक्ं चेव काथिकः कमयहस्तु कारणत्वोपरक्ष्यं ये कारणत्वोपरशक्ष्यस्य कारणं ब्रह्म सर्वषां कारणं सवेकायाणां कारणाभिन्नरूपेण कायंकारणमेदश्च कायंभता हरित्रह्म- कायेस्येव ह्यनित्यत्वं कायं तु कारणाभिन्नं कार्यं ब्रह्मा महीभाग क।टकमानुगुण्येन काटप्रमेदेन सुसंस्थितोऽहं ... का टंजरापरति स्यातं प्रणाङ्का ,.. ७२० ९ .... ८९४७ . ५२० ३३६. ३४५ ६७५,६८४ २३०५८ .... ४२० ... ५५२ ... ४३० ... ७२२ ,... ८४० ०, ८८० ,...१०४१ ,., ४५१ ,... ८३६ ,,, १०४४ -.१०१ ८६९ „ ७०८ काटेन महता देगः ... ७६६ कावषेया अपिश्रष्ठा ... ५१४ किमिह बहभिरुक्तेः . ६३१ किमेतयक्षमत्रैव .०„ ८३९ किंच मुक्ता शतेनैव .* ६६५ किचित्सिद्धाथकं वाक्यं ... ४१८ कुटीचकाख्यः सन्यासी =... ७०० कुटीचकादि व्॒तिस्था , ५१८ कुटीचक भिधां वृत्ति - ५१८ कुटीचकाथ हंसाश्च ३२५; ६९९ वासना लोक- ... ८३४ कुम्भकुडचादयो भावा =... ७६९ -कुम्भकोणेऽथवा स्नात्वा ... ७३७ सू्संहितान्त्ययज्नषेभवखलण्डान्तेतानां -- श्छ काद्यचरणानि एरष्ठाङ्काः कुम्भकोणे महास्थाने , ६४० कुरण्डमिति विख्यातं , ७०८ कुरुकषत्रमितिख्यातं . ७०५ कुषेन्ति तानि नामानि ... ५२२ कुर।छादेमदादेश . ८४२ कुटडरन्पुखरोगी स्यात्‌ „... ७४० दुच्छरचा्दरायणादौ च॒ „.... ६१४ कृतकस्य न नित्यत्वं .... ६६५ कृतप्रणामा मुनिभिः . ९९.० दृताञ्नरिपुटं पणे- . ६२४ कृ तञ्ञ।रखपृय भत्वा .०० ५०९ कृताज्ञाटेपुटा भत्वा ३३१, ९९० कृताथाश्च प्रसादश्च ., १०५८ कृत काराणकंनव्‌- _ ,.. ६२५ कत्वाऽऽचाय यथाश्चक्ते ,.. ४७६ कपासागर सर्वषां .. ९९८ कृमिकीरटपतङ्ख ,., ८०५ कृष्णाजिनी सोत्तरीय-- ... ०८८ कृष्णाय के शहन्त्रे च .... ५३८ दष्णाषटम्यां द्विजश्रेष्ठ ,., ६९८ कृष्णाः इृष्णाम्बरा; स्वम्रे .. ७३४ कुष्णेविकेरैः पुरुषैः ५३५ केचित्सामान्यमद्रेत ९२३५ केविदद्ेतमाभित्य १००० केचिदेषां महायासात्‌ ९.९ काचद्रण।स्तु साविञ्या २६९ केचिन्माभव चेच्छन्ति ७६१ कद्‌ारार्य महास्थनं ७०४ केनचित्साधनेनंव . ६६8 केवलं कृदिपते दैत ६५८ केबलं कृपया रुद्रो ` ९९९ केवरं लोक्रिकं गानं .. ८०९ के4८ं साप्षिरूपेण .. ९०० केवलानि च शुष्काणि ७२९ -छोका्चचरणानां णीलुक्रमः छकाद्यचरणानि, कंश्चवायातिश्ुद्धाय केशवोऽपि -सुरपुगवान्परति कैखासपवेतः साक्षात्‌ कैवरयं पदमग्यक्तं कैवटयोपनिषत्परा कोटिकोटिसहसश्च ` कोटिसयेप्रतीकाक्षं को पोहृस्त्त्र कः शोकः को विशेषोऽस्य सबन्धः क्रमाद्रणेत्रयन्यासो करमेण देवता; भोक्ता क्रमेणेव महादेव क्रिमिकीटपतङ्खेभ्यः क्रीडया जगदाकारा कवितकदाचेदन्यार्थ प्षकाराय प्षमन्बायथ-- क्षणध्वंसिक्रियायास्तु क्षणपरध्वासिविज्गानात्‌ ्षद्चस्येव तु कामाय ञ्चियस्य विशेषेण क्षद्चिषा्णां च वेश्यानां क्षरं माया चाक्षरं जीवरूपं .... क्षाङनेन विघातेन क्षीरोदशायिने साक्षात्‌ ख, खकाराय खपृवादे- खदुवासंह्गं च वातक खड्गतोमरचापादि- खद्योतो यदि चण्डभा-- ... खरोषटतरबोऽपीश-- ग, गकाराय गणेक्ाय १५ पृष्ठाङ्काः| छोकादयचरणानि, प्ष्ठाङ्ाः . ५३८ | गच्छन्ती वायसी पडि ... ७३४ , ९८४| गताः कटाः पञ्चदश्च „ ९०९ . ४९२ | गत्वा संवत्सरं इत्वा . ६४१ ... ६२०| गत्वा हिमवतः पाश्च . ५०९ .. ९२२ | गन्ध पुष्पादिभिदिं ३२०,५३८ . ७५७ | गन्धववेभेदेन सुसंस्थितोऽहं .... ८६९ ५७१ | गन्धं पुष्पं तथा धप , ३९९ १०१४ | गभस्थो परुच्यते कथित्‌ . ५३१ ... ८३८ | गमं तु करटावस्थं . ४८७ ... ३६४ | गभे तु जायमानस्य ...४८७ ... . ४५६ | गया नापर महाक्षेत्रं , ७०५ -.. ५२९ | गवां गोष तु भिक्षाशी . ६९९५ ... ९२८ | गवां गेष्ठे ससं तु . ३७१ ... ८६२ | गायञयषटसदसर त॒ . ६९९ .. ८५९ | गीतिज्ञानं शिवप्रा्नः ,,, ८०५ ... ५८७ | गिङ्गो यदि योगेन = ... ८०९ ~ ६७४ | गुणातीतं गुरु गश . ६३३ . ४३२ | गुणानां वासनाभ्द-- .... ९९३ ९२४| गुणाभिमानिनो श्रत्‌ ... ९९६ ... ६८१ | गुरुन।माऽऽत्मनो नान्य .... ९८० . ७२१ | गुरुनिन्दापरो निर्यं „ ७४० ९७० | गुरुप्रसादतो ज्ञेय . ३७६ . ७१९ | गुरुपसदादपि सुव्रता ....१०५९ , ५२३९ | गुरुभक्ते सदा कयत्‌ . ३८८ गुरुमात्सयेन्भत्य। ,,, ७० गररुमूतिघरां गृ , ७५३ - ५८ ० । गुरूक्ताथषु विश्वासो ,.. "५४८ . ७२९ गरू{च्छ्ट पुराडाक्ञ ... ७७७ - ७५७ | गुरूपदिष्टो बेदायथेः ~ ४८१ ८८६ | गरोरनिष्टं पोदाद्रा -.. ९८० - ५२१ | गुरोधार्ट।कनिबन्धो .... ६८० गुरोः शुश्रू पणऽसक्ता =... ७४० गुर। प्रीते शिवः साक्षत्‌ ... ९८० ५८ ०] गुहक्ाटिसमायुक्ते , ` „^~ ७५६ ॥.॥ १६ सूतसहितान्त्ययन्तवैमबखण्डानतर्मतानां -- छेकाद्यचरणानि, ` गुह्मं निहितं साक्षात्‌ मुष्यमेष तु वः कथितं मय। ग्रहकषेप्रधनादीनां गहं वा मटिकां वाऽपि मोकणार्यं. महास्थानं गागजाश्वादिभिघ्रोन गदावय।. सङ्त्सर नात्‌ गोपवेते तथा देवं गोमयनोपच्प्ि तु गोरक्तसदशश्चान्यः गोविन्दाय ग्रां नित्यं मतमस्य तपोयोगात्‌ गोरिति मत्ययस्यार्थो गर्ता गोतमेनेति अम्यारण्यपशुनां त॒ अषहिकञच तथा ग्राह्य ग्र वा क्करादन्यत्‌ ६ = ध. पकाराय पनाकार- घटः ङच्ये कुसलं च धटकुड्यकुसुलादि धटकुड्यादय)। भावा "घटज्ञानं पटज्ञानं धटवबदहृक्यभूतस्य पटाकान्ञमहकाश्- -घटाकाज्ञादिमेदेन - धटादिभत्ययस्यापि धशदी नमनित्यत्वं पटादीनां तु चैत्यानां धटाद्‌।ना भिदा तावत्‌ घठाद्यपाधिसंपका-- छतंकादठन्यवन्परातः घुतकाटिन्यवद्धमाः -धृतशषरो जपेद्िवां ्ठङ्काः| -शछोकाघचरणानि षट्कः , ८९६ घोष म शृणुय्णं... ... ७१६ , ८७८ घा" सयः समाख्यात ... ४५४ ८८ ,९८ ० ॐ ` ७११ [उकाराय उपन्त्रार्थ-- ... ५८१. » ४७०७५ , ७३० च्‌ | . ६९८ |चक्राराय चमन्त्राथे-- ... ५८९१ .... ७३५७ |चक्षुरेक सवेदस्य ... „~. ७३५ -- ६२४ |चक्षषी चतथाश्रोत्रे .... ५९१ -- २६९ चक्षुः पश्यति रूपाणि ... ८११ ~ ५२९. | चण्डवुष्डीसमाख्यंतु ७०३ -* ६१२ |चण्डारगेहे विप्राणां १०१६ “१०३० | चतुथ पातक भोक्त ६७९ - ६१३ |चतुथोभमनिष्ठायाः ,.. ६८० ६८१ | चतुर्था ज्ञानमा्ति ... ३३५ ` ८०४ |चतुर्विधस्तु सन्यासो ... ६९९ ` ८२४ चन्दनागरुक्पूर- ४८६,६२४ चन्दनाधेरटकृत्य ... ६११ ... ५८० | चन्द्रकाटप्रताकश्चि ... ५५७२१ ,... ८०१ | चन्द्रलोकेषु चाऽऽदित्य-- ... ९३६ .... ४६ > | चन्द्रो वाचस्पतिर्विभाः ...१०२० ,.. ८४९ | चरतस्तस्य मूखैस्य ,, ६४१ .... ८० चिदेव सदा विपरा ... ७४५ ... ६८५ | चिच्छक्तिजटशक्तिश्च ... ६४४ .. ९९२ |चिच्छक्तिः परमा देह- ...१०४६ ... ८८९ चिच्छेषतं च नास्त्येव .., ३८० ,. ५०३ चितश्चिन्न चिदाक्रात्‌ ... ९०१ ,... ५०^ |चितोऽन्यशेषतामावात्‌ =... ३८० ,.. ४२० | वित्तपाकानुगुण्येन ५१७,८६० ,.. ४२२ चित्तव्यापारनश्े तु ` ... ९४० ... ४२० चित्तशुद्ध्या मुपक्षुत्वं ..- ७०० ,... १०३९ | चित्तादन्यतयाऽऽस्मान ... ४३२ .. ६३२ | चित्मङ़ाशात्मसंबन्धात्‌ .... ७४५ . ३७१ चित्खरूपः शिबध्वत्यं ` ... १००८ -छोकाधचरणानां बणानुक्रम,। १७ .श्छोकायचरणानि. ` पष्ठङ्काः | शछोकाद्यचरणानि, पृठाङ्काः चिदाकारं पुनस्तस्य .... ८५४ | जगदात्मतया पर्यन्‌ .१०२२ चिदेकत्वपरिहानात्‌ ... ९०१ |जगदात्मतया भाति , ७२५ चिद्रूपस्य जकारो ... ५०७ | जगदिति प्रतिभाऽपि च ... ९३१ चिद्रुपस्याऽऽत्मनः साक्षात्‌ .... ७४८ |जगदिति परतिमा व्यवहारतः ९३१ चिद्रूपं साक्षिमात्रं स्यात्‌ ..~ ५०७ |जगदिति प्रतिमाक्मपेक्ष्य च॒ ९३१ चिद्रूपं हि सदा सत्यं .... ५६६ [जगद्रूपतया पयन्‌ ....१००२ चिद्रीनं जडं नैव ,.. ७४० |जगरैचिञयनिर्देशो . ८५९ चिन्तनीयो पहदेव-- .... ३३५७ जगन्न भावो नाभावो „~ ६६८ चिन्पन्त्रस्य पदाख्यस्य ...१०५१ जगागज।)रण्येऽथव। क्ञ।त्वा ७३७ चिन्पात्र सगं सत्य ....१०३३ जठराग्नौ मवरेत्तष , ४८७ चिन्मात्रं हि सदारूपं ... ९०२ जठरे वायुसंवार-- ,... ४८७ चिन्मात्राभ्रयमायायाः .... ४४१ |जडरूपेण चान्येन ५०६ चिरंतनानि स्थानानि ४७७,७७२ |जडशषक्तिमभेदाश्च .... ८०७ चेतनाचेतनाकारौ ... ४३९ जं हि गम्यतेऽन्येन „~ ५५९ चेतनालक्षणस्यास्य .. .... ६८५ जननी गमनं चव ... ६७२ चैतन्यमात्रो भगवान्‌ ... ९६२ जनादैनादपि पाह् ... ९२८ चेतन्यापिक्षया चेत्यं .... ७६९ |जनादेनाय दैत्यानां ... ५४० चैतन्पेद्धाहमः स्पात्‌ .... १०३२ |जनिक्रियाश्रयत्वं चेत्‌ ..- ८३९ चैत्यस्पेण भेदस्तु .... ४२० |जन्मनाश्मरतीतिस्तु .. ५०६ चोदनारक्षणे धमे ,... १००८ |जन्पनाज्ञवरदां खनां .. ९६५ चोदनालक्षणो धमां ... ५१३ जन्मादिकारणं हेतुः . ६१८ चोध्यानदे तु वेदार्थ ,..१००९ |जन्मान्तरकृतातपपात्‌ ... ८३३ छ. जपाकुसुम हिर्यं ,.,.१००५ छक्राराय च्छलालस्य- ... ५८१ जपित्वा दश्चसादसं .... ६९४ छन्दसि ब्रह्मविच्छष्ठा = ... २६३ जपित्वा पूेवन्मन्त्र .... ६४१ छन्दोगश्ुतिमस्तके विनिहितं ८८७ | जपित्वा पौरुषं सूक्त... ६९६ छागण्डरमितिभोक्त .- ७०८ [जपित्वा लक्षभृकं तु ... ६५४ चिन्न ष्णं स्वकं वासः ... ७३४ | जपित्वा शिवसकखं ... ६९५ ज. जयेत्तरत्समन्दी)य्‌ ... ६९६ काराय जगच्छक्ति-- ~... ५८२ जपेननित्वं गुोलन्ध्वा =... ४७९ जगस्ीवादिरूपेण ` ८२२,८२३ जप्येन्बरमितिखूयात ... ७०४ जगज्वीविश्वरत्वादि-- ८६०,८६० |जप्येश्वरसमाख्यं च .. ५९२ जगस्क्र जगद्रोप्तर ... ७६१ जप्येश्वरं तु वा गत्वा . ७३७ जगर्कारणमापन्नः ... ४५४२३ ।जरायुमध्ये निष्द्र ..* ४८७ | १८ सूतसंहितान्त्य्वे मवसष्डन्विगतभौम- -छोकाद्यचरणानि, णृष्ठाङ्काः| -छोकाद्यचरणानि जाग्रत्काये तु संक्प्-- ... ७६८ ज्ञानयज्ञेन विप्राणां जाग्रत्काटेऽथवा स्वमन . ७३६ ज्ञानंयजञेकनिष्टस्य जाग्रस्रमेदेन सुसंस्थितोऽहं ... ८७० ज्ञानयङ्िकेनिष्ठनां जाग्रस्सम्रसुषुप्त्याख्यं ४२३२,९६॥ | ज्ञानयंज्ञोडुपेनेव । जाग्रस्स्वम्रसुषुप्त्यार्या-- .-. ८८२ | ज्ञानेयोरेगुरुदष्ट १) )) ९१७,६८६ | ज्ञ(नरभाय वेदोक्त ~ जाग्रत्स्वग्मसुषुप्त्यादि-- .... ९२० | ज्ञानेस्थ-कारमेभ्यस्तु जाग्रत्स्वमाभिषे काटे-- ... ७२६ ज्ञानस्य तेन संबन्धः जाग्रदादित्रयं यस्तु-- जाग्रदित्युदितावस्थां जातमित्यभिमन्यन्ते जाता प्राणसमष्ौ या जानमात्रे जरे स्थित्वा जापिनं शिवमन्त्रस्य जायते पणविङ्ञानं जायायास्तु न कामाय जीवत्वं च तथाऽस्यापि जीवब्रह्मैक्य षिन्नानं जावरूप इव स्थित्वा जीवात्मा परमात्मा च जुहु याच्छृद्धया साध जवेन रूपेण सुसंस्थितोऽहं नाङ्गे जीबाजीवसं§्‌। प्रतीत्या ज्ञातमन्नातपप्यथ जातरूपेण चाल्नात-- त्ातान्नातद्रयादन्यं ्ञाताज्गाताथजातस्य ज्ञातार्थ त्ञातपिर्येवं जञानप्रसादं कुरूते त्ानपानन्दपदरैत ्रानिभेव रिवाचेनमिष्यैते १ ०.९.५ ०... ८५४५७ ... ४६१ न ०२३ ,.. ६६५ जीवत्वं चेतनस्यास्य ध ६०८ ६९८८ , ८०७ ..:> ७५ , ८६८ - ३७९ . ८७७ . ४३४ , ५०५ . ३६२ ज्ञात्वा देव सचपाज्ञ।पहानेः.... . ४६२ .. ५२९ ध ४ ॥ ठकि उवन्छ्थि- .... ९६२ | ज्ञानस्यापि न जन्यत्व . “^~ ७६९ जाङ्याकारस्तु यः शक्तः .... ञानं कै 'च वेदाक्त ज्ञानं नापाखिषट चेदं ज्ञान बहवरेध प्राक्त ज्ञान वेर्दीन्तिधीर्बयोत्थ ज्ञानाङ्खषुं समस्तेषु जञ नाज्ञानमह।पाया ज्ञानादेव हि संस।र- जञानद्वदन्तवाम्योत्थात्‌ ७०३२ ९०५ ३७२ ६६२ | ज्ञानेच्छाकारणं दानं बानेस्छां ततर सादन ज्ञानेद्द्िधाणः पञ्चत्‌ ज्ञायते न मवा ना५; ज्योतिः; प्रथितः ऊ ‹टष्ठी५ः समायुक्त र्मः बङाराय अरमन््ाथ-- ज. अक्घाराय बमन््राथै- ट, टक्राराय टश्यीदू- ठ. ९.९ ९७9 ज्ञानापहारी मूकः स्यात ७००९ -ोकरथयरमङना-सोनुकरमः । ऋ्छोकाद्यचरणानि, ड, ढकाराय उडाडीद्‌ ह, . इकाराय दपन्त्राथ- = ण , णक्ाराय णणार्णणु त, तः एते .मरमदिग्ाङ्गगः -तकाराय तक्ष्दाथ- ` तृच्च कारणमेकं हि त्त्वा भगवान्व्यासः तञज्ञ।र्वा मुनिभिः श्रीमान्‌ तड।गभेदेन सुसंस्थिताऽई ततस्तु जातं सकट व्रतो नान्यन्मिषत्किचित्‌ ततो रद्रोऽधिकः सोऽपि ततो बिश्िष्टा; सकला . ठतः सिध्यति मन्वोऽयं तत्तत्तन्न्ेषु ये मत्यां तत्तःपद विरक्तस्य तत्तदाकार संभिन्न तेत्तग्भागानुगुण्येन तच्वतशिच्छिवः साप्तात्‌ प्रर्व्टक्सकलद्वय .सदा व्रत्छबुद्धिः स्वतः रिदा .... तक् वाध तवेदस्य तत्थरो. रक्तगोराभः तत्परः श्निसकाश्चः तत्वुनः.कारण ब्रह्म तलमसगदादह.प्ाकषात्‌ ... तलरसादेन सर्वेषां ` ्ष्ठङ्काः , ५८३ ,... ५८४ . ८४१ ५ ९९८ . २६ चछोकाद्यचरणानि, ततर चक्षुथ वाक्चैव ५८३ [तत तत्र स्थितो देवः तत्र तत्रैव तकोथ तन्न देवं च देवीं च ७०२, ७०२, ७०२, ७०1 ७०३) ७०३, ७०३, ७०३, ७०४) ७०४, ७०४, ७०४, ७०५ ९९ प्रशङ्काः ,,, ८१२ ., ५२३ - ७६६ ७०२ ७०२ ७०५ . ८५८३ ७०५, ७०५, ७०५, ७०५, ७०५ ७०६) ७०६, ७२६, ७०६, ७०६ . ४५९१५ | ७१७) ७०७, ७०७, ७०७, ७०७ ७०७) ६०८, ५०८, ७०८, ७०८ ७०८, ७०८, ७०९, ७०९, ७०९ .. ` ५२७ |तत्र बुद्ध रणां शख , ४८३ , ६१३ |तत्र ब्रह्मवनं नाम , ७५६ , ८६९ |तत्र मामद्‌रणव , ६४० त्र सनिता युक्तिः , ८३४ , ७६३ तत्र सनिहिते शभा , ३५० , ५५९१. तत्र साडुञ्यरूपाया; + 8५९ ,... ५५१ तत्रस्थाऽय द्रेजा; शर . २५१ २६४ तजापि क^भागस्था ,„ ५९३ , ७३२ तत्रापि प्रथमो भिष्षु-- ... ३३४ , ७९९ (ततरेकाऽभावविङ्ञान-- .... ४१२ .... ४१० | तत्रैवं सति वाक्यानि .. ४१६ ५.२२ | तजैवं सति विमेन्द्रा . ४६७ ०६. तत्रैवं सति साम्यतु .... ९०४ - ८८६ | तथा चिचेतनस्यापि 4 ९९६. तथा तथाऽवभासेन ,... ९७८ ` ७९८ |तथा तेभ्यतर गन व ... ९२८ , तथा देहस्थिते पित्त .... ६८६ . ३६९ | तथा दरहस्थिते मूत्र .... ४८8 . ८४७, तथा देहस्थिते हेये ... ४८६ ३४४० | तथा देहस्थित रोप ... ४८५ ४८० वृथाऽऽनन्दमयश्चापि ,, ७९४ २५ -छोकाधचरणानि, तथा पातकदोषेण , तथाऽपि तासु सबोस॒ तथाऽपि परमाद्रत- तथाऽपि परमा शक्तेः तथाऽपि परमं तच्तव तथाऽपि मायाविच्छेदो तथाऽपि मनयः भद्धा प्रष्ठाङ्गाः ... ७५४२ ... ७२१ , ९४७७ ... ५४१ ,.., १०१८ . ६०२ . ३५४३ तथाऽपि रद्र तान्यंव ° ५५८ तथाऽपि रुद्रे विमरन्द्राः .. ९९७ तथाऽपि रुद्रः सर्वेषां ,..„ ९९४ तथाऽपि बेदरितः ,.. १०११ तथाऽपि स्वम्रह्ं तु . ७६९ तथाऽ्प्युक्तषु सचैषु .. ३४२ तथा प्रतीत्याऽकारो- ... १०३१ तथा ब्रह्मात्मन। स्व॑ .... ४५९१ तथा भानस्य विज्ञानं ,.. ७५१ तथा मतेषु सर्वेष ... ४५५ तथा म्रनापरया ह्यत्मा .. ७९४ तथा ममापि चान्येषां .... ९७९ तथा यस्य तपरः साक्षात्‌ ... ९९३ तथा योऽश्ञोभनत्वेन . ४८३ तथा राजा महाभमेः ,... ५०१ तथा रद्रादिभेदेन .... ५५३ तथा शक्तेस्तु यो ज्ञाना-- ..;, ४०३ तथाऽिवुः स्वतो जीवः ... ६६६ तथाऽश्चायस्वभावश , ९४६ तथा सति कथ सोऽयं , ७४८ तथा सुषप्ना गच्छन्त .... ८७९ तथा स्वानुभवेनव ... ४३५ तयैव कमेभागश्च .. . ६७३ तथेव मागाः सच्रान्ता , ५७० तेयवाऽऽत्मतयाअग्राह्या ४८४ तथवाऽऽत्मतयाओ्ग्रह्चे ४८५४, ४८५ तथैवोर्सवसेवाथं ,.. ५४६ सूतसंहितान्त्यगङ्मेभवसण्डान्तगेतानां -- छोकाद्यचरणानि, तथोत्कर्पापकषश्च तदङ्गाने निहत तु तद नात्मेव दृश्यतरात्‌ तदन्यदखिषे भ्र.न्तं तदसगतमेबेति तदर्थं च त्वमयक्य- तदथकयवररुद्धाश्चं तदाज्ञयेव विगिन्द्राः तदा भातेन रूपेण तदा शिष्यस्य चिद्रूपे ` तदा स्वपिति दुःखादि. ` ... तदतद्क्षर ब्रह्म तदेतद प्रं सत्य तदेतदिति मन्यन्ते तदैवाभयमत्यन्तं तरद्रह्य(55नन्दम द्द तद्द ज्ञानतत्कार्य तदिदित्वा महाधीरो तद्विद्या यतिभिः सेव्या तद्विद्याविषयं ब्रह्म तन्त्रेषु दीक्षितो मर्त्या तन्त्रोक्तेन प्रकारेण तन्न युक्तं द्रयोरेक्यं तन्न संगतमेव स्यात्‌ तन्न संम्रतिपन्नं हि तन्मामवतु कस्याणं तपत्यस्य भयादभ्भिः तप्रशेरुमहतीतव्रं तपसा चीयते ब्रह्म तपसा तस्य देबस्य तपसा दीप्रसबद्धः तपसा चकरस्तेषां तपोभिर्प्रे; सततं बिष्ट तप्रो दहादिव्च्छमो- ` पष्ठाङ्कः , ५५३ ,,. ४९० ,.. ७४२ ... ६६९ ,,. ४६५ , < ५४ ८५४ १०११ .... ७२६ .. ६२६ ८५१ . ८९६ ... ८९१ ९६४ ° ७ ७9 ,०, ८०२ ... ६९० ९५ - ९११ ७८४ १०५६ , , १०५५ . ६५३ ... ४२१ ,., ६६४ ०. ४७४ ... ९६६ -.. ५१६ ,.. €> ...„ ५७५ .... ६३९ ,,. ५१६ ४६९ ३६१ श्गोकाथथरमानां वणानु्रभ । २१ न्लोकाचचरणामि. पृषठाङाः| -छोकायचरणानि, -बृष्टाङ्काः तप्तबन्तस्तपः सर्वे ... ५०९ तस्मरादभ्यं संत्यल्य .,>„. ७३१ तक्नायःपिण्डवद्धा , ... ५५६ तस्मादस्ति महादेब . _-... ८२५ तप्यतापकरूपेण ,.. ८०४ |तस्माद्‌त्मविदं साक्षात्‌ - .... ९१७ तमेव धीरो वि्नाय ..,. ९४३ तस्मादात्मैव किमिन््रा , „^. -५:८ तमव शरण गच्छेत्‌ .., ८३२ |तस्मादुक्तमकरण- ; ,, 8५४ तमेव सकर भान्तं ,... ८९९ तस्मादुक्तन मगिण ` ... ५२६ तमोनिषटत्त सूयस्त॒ ... ६७४ तसमादवः साम यन्नु दीक्षा ८९४ तमोरूपो रविं राहुः ... ६९० |तस्मादेकैकया इष्टवा ,.. ७६९ तया दुषेदकारिण्या ... ८४२ तस्मादेतत्सुरा ब्रह्म . ८९१ तया संसारदाषस्य ... ५२७ तस्मादेषा परा मूर्तिः ९९ तकतश्च प्रमा णच .... ९०१ तस्माद्वरं मे विपा -.= १०१२ तकैशास्लरतः साक्षात्‌ ... ४९४ तस्मादेवा बहुधा संमसूता ,.„ -८९्‌ तक।अ विविधाः सृक्ष्माः ... ९२७ तस्माददादिसधाते ... ६९१ तहिं रूपान्तरं रूपात्‌ ... ८५८ |तस्पादुदवेतपरो भागः. - .... ६५८ तस्मास्कम प्रनाइचैव .... ६७४ तस्माट्रहमज्ञानलामाय विद्वान्‌ ९४७ तस्मा्तुधीश्ब्दस्तु ३९१ |तस्माद्रह्यात्पविह्नानं . ६९१ तस्माच्िदरुप एवाऽऽत्मा १०२८ [तस्मराद्धदरान्सवेपेतद्विहाय, ... ९५० तस्माज्लीवः स्वतः साक्षात्‌ .... ६६७ तस्पद्रेदान्तभागस्तु , ६७३ तस्माज्जातं विजानाति .... ४८० तस्पाद्ेरेतरया मागां ~... ७७० तस्मात्तत्कारण ध्येयं .... १०७१ | तस्मद्रेदो पदैश्ेदधः ,.१०११ ` तस्मात्तकममाणाभ्यां ... ८१७ | तस्माद्वेदोदितो छथ; , ,... ७६७ तस्मात्मसादशरान्येषां _... ५४२ | तस्मदूदोदितेनवब = ५००,१०१० तस्मासराण। अविषः सपं होमाः ८९५ तसमादराग्यल भाय | ,,.* ५०० तस्मात्सष्‌ परित्यज्य ३९९) १०१२ तस्माद्र सेतुमेतं तु ०, ८१ तस्मात्सत्यपरानन्द-- *** ६६९ तस्माज्नास्ताश्वरादन्यत्‌ ` , .... ६०१४ तस्मास्सवेञ नारित्क्य ... ६५६ |तस्मान्ागान्तराणां तु ,... ५२४ तस्मासव।र्मनां चित्ते .... ७९६ |तस्मान्युयुश्चुमिभक्त्या „.... ३३७ तरमारसोऽयमसद्रदो ... ८४५ ।तस्मान्पपृक्षः शद्धादुः, -.... ८४२ तस्म र्सवत्सरं श्षिष्यं -६२३० तस्मान्मतिं सर्षां ` -.+» ५५८ तस्माद्भिः समिधो प्रस्य प्रयः ८९४ |तस्मिञ्शरीरेऽबदि .. . „,, ४६४ तस्मादङ्गानमह्नान- ..- €८८ |तस्मिन्नध्यस्तरूपेण . + ,८&२ तस्मादह्वानमायात्थ ... ४५९ |तस्िज्नन्तःपुरे शुद्ध. = -..*^ 99 तस्मदिन्नानमेवतत्‌ ,... ८५८ तास्मन्नवर तटाक या -..., ७०९ तस्माद म्यं नैवास्ति ... ७२८ । तसिननेव तवहबुद्धि ` ` ४६५४८4५ २९ सृतदतितान्त्वयतमेक्सन्डग्कीकनां -- ° गै्ोकाच्चरणानि शष्ठाङ्काः| श्छोकाद्यचरणानि, हैन्मिन्नीते त्वहबुद्धि ,.: ४८४ | ताधन्ञानादयः भोक्ताः ` हस्मभ्सुविदिते सध . ८८८ | मपां अह्माऽधिकस्तस्पात्‌ तिरिमिठोकाः जिता सर्वे ,... ९६५ तिये कित्िुष्डुक्तेन तर्य -ज्सविनाकीः तु ५०६ |ियेत्रिन्रपण्ड्‌ रुदर "कस्य "निष्ठा मया बकु १८२४ | तियेगषदिस्वरूपं यः तस्य वादाम्बुजं मूध्नि ६२४ 1 वेशटहामसस्ेण "तस्य भसादयुक्तेस्य ६२६ तिलेषु. तरं दधिनीव सर्पि हस्य शिष्यस्य विमे््राः ,... ६२६ | तीव्रालीव्रतरः शंभोः सस्य श्षिष्यो महाविष्णु; ... ` ६२८ | कुच्छवत्तदरूपं स्यात्‌ 'तध्याञऽनन्द तं षट्र- .... ५५३ ।-तुरङ्गस्य गजस्यापि सस्याताधारणा धमो , ६७७ | तुलां माप्त तु मारेण्डे तस्यैव परमशक्ति; . ८३३।तृष्टुः श्रतिवचोभिरादरात्‌ "तषट देषदेवेषं „` ६५१ तुष्वहृष्टमाशान , "तै दष्ट" देशिकेन्द्रणां , ९८९ "ते-जगमाशसगौदेः ते दषटा.वुण्डरीकासो , ५६५ तेतु -चिन्मात्रमद्रैत तं दषा 'मीतिसंयुक्ताः : ६४१ तेन कट्पितसंबन्धात्‌ तं दृष्टा.युनय सवै ५०९,१०५७' तेन नायेषती ततन "ते दृष "यक्षपत्यन्तं ... ८२८ तेन मीहाहत। खद्ः त'ृषटा.-सत्यसंधरतु ... ५३८ । तेन संसारदृद्धिः, स्थात्‌ तं टा 'सभ्ैकतीरं ,.. ७५८ | तेऽपि काटविपाकेन "तं दृह साम्बमीशानं ... ५१६ तेषामेवाविरोपे तु तं अणभ्यः महादेवं ` ५१७ (तषामेवोपमेदांश ते जिह्वा विमुख्कन्ते ,..` ४८० तेषां -कार्णमतेका- ते हरकेचिदिच्छ्ति ... ७६६ | भेषां भिष्ठापविन्नाय तात्यषौदेव वाक्यानि .... ४१४ | सेषं श्रान्तिनिस्यरथं -तात्प्थोषितशब्दात्थ-- .... ` ४१३ तेषां रुद्रः परमिदात्‌ "ताश्क्ंदेशिकं साक्षत ..:. ९८१ | तेषु द्रो वरिष सोनि.काभ्यतप्ल्योती-- ... ` २६० | ते-संभय य॒निश्रष्ठ 'तोनिः धृतानि सृष्राणि .... ७८९ ैर्गहीत्तस्तिथा विभा सोनेकथा समभरत्‌ .. ३६१. प॑स्तभेरूपितं ज्ञानं तान्त्रिकाणां शरीरे त॒ १०४७ | र्याज्यमेवो पयुक्तं स्यात्‌ तीन्त्रिकांच तथाञ्छकारा- .... ३५७ | तरिकोदिहाख्य गम्भीरं समाराध्य लिषामिरद्रः "तौर्स्कन्द्‌; भुतेजाति; ,... १०४ 4 त्रिधामसाक्षिण सत्थ ... शोकाधयर्णामत ' वणोशुक्म | ९६९ छोकाद्यचरणानि, ठक्कः | -ोकादचरणानि. पर््ाः ्रिषदासातु सावित्री- ... ६६६ थ | त्रिषु इधारणामावो , ६८० |यकरय यमन्नाय-- ०८, ५<&७ॐ जिषृष्टुधारणं शान्तिः , ७८० द्‌ ्रपुण्ड दूखनमास्तिकोवभा। ६१६. दक्रराप दयार्फः ०५-. ५.४८७४ ए ९.४७ {दत्तं तेन मतिस्तस्व . ५२४ तिपृण्डु भस्मना स्कन्षेः ४९७ । दत्वा प्रदाक्षेणं इत्वा ५६७९२५५ जि पण्डोद्र लनाचारो ६०९ | दधः सर्पिियथा जतं ५९, ०« त्रिपुण्ड्‌ादूलनाद। च ६०७ दया सवषु मृतेषु _ .... ६६१. चिपुष्डोद्रूलने श्रद्ध, ६०७।द्पणे बा ज» बाऽपिः ... ६३४. त्रि मतम तु. यञ्ज्ञ(न १५२ दन्य म समारत ,., , ८१४ त्रिमरतीर्ना तु यो ब्रह्मा १०४५;१ ०४६. ददवित्वा तवा क .. “५९५१ नरिमूतनां तु योद्द्रो ...१२४६दश्यित्वा तूणं मर्त्यो =... ५२५ तिगूतानां तु यो विष्णुः ....१०४६ दग्र जपेन्निरथं .. ६५९६५ निमूतीनां तु रदस्य „. ६९३ दानेन तपस देकः . ९५४५. तरिमृ्नां तु शदरोऽपि : ....१०३९ दाभरदराब. द्वारका, ` `.“ ५98 त्रिमूर्तीनां तु विष्णव ....१०३९ | दारानाहृत्य बहच ` “चन निमीनां विरिश्वोऽपिः ...१०३९ दासोऽहमिति संमोहः =... ४५६ त्रियायुषेण मन्त्रेण „ &०० |।द्ग्वाय्रकेजलध्यन्ष- १९.५.४८ तिषिक्रमस्तया चेन्द्रो ... ४५५ | दिनकरक्रिरणहिं शबरं तो, ८८७५५ त्रिचिक्रमेन्दरवहयारुया १९४९ [दन यमानध्यायन्‌ . 8९८ त्रिषु धामसु यद्धोग्यः' ९१८, ९२० ८५ सड ब्रह्य -“ ` ६९ रणि रूपाणिहेदेग ... ८४९ दिने दिने तु बेदान्त-- „^“ ७७२ ओणि जुह्धन्यजायन्त .... ३६१ दिव्यो हूतः पुरुषः. ,... ८९६३- यम्बकेण मन्तरेण ... ६०२ । दिशषशवः निदेश ४०७८ ०९ त्वषंयक्षु१व ददृशुः .... ९८३ | दक्षित्रानां त तन्तेषु ,,, १०५५८ त्वमहृश्गब्द छक्ष्याथः ,., ८५३ | दपं सच्जन्तूर्ना ,,, सष्ठ तमह शब्द वाच्यायथ- ... ८१५४ दुराच्रपरषु सवषु .„„ २४७ त्वमेव साक्षाद्रह्याक्षि- ... ४७४ दुगदेम्याः परसादेन ..„ ५ णः त्वया -भक्तं महादुःख- .... ४९९. दुदपेव सूक्ष्मत्वात्‌ „^ १ त्वया मया च पत्रार्षाः ६३४ | दुशरिहेयो महष्टषा। . ८० स्ेषा पया वज्रेण नन्दिका, ५९९ दु्वंत्तमपि पल च ,+ १ ण्व त्वयैवाविदितं किचि. ... ७५५ दुषटकारणविहानं „. ४ त्वं च -पश्रजनितः पुरंद्ः: .... ५९४. दु्टम॑ण्डस्थितस्यासव॑ः . छन तशष्दार्थो य आकि ., ८५९.। दु्मष भवेत्सर्वं ;9,1 इष ९४. सूतसंरितान्त्थयङ्गेभवसण्डन्त्गतानौ -- : भ्छोकायचरणानि एृषठङ्काः। छोकाचरणानि पृषठङ्काः दुष्टसत्तामसबन्धात्‌ -.. ७१२ | दवोकेषु नक्षतर- ... ९३६ दुःखप्रह्तिः कामश्च ... ३३८ | देवादयो मनुष्याश्च ,.. ७८९ दुःखराशेविनाश्नाय ... ९२५ | देवादीनां गतो यस्तु .... ४४६ दुःखं दुःखत्मना चित्‌... ४८९ | देवानामपि कामाय ९२0 दुरं त्रनति चाऽऽपीनः .... ९५३ देत्रानां च मनुष्पाणां ... ४७८ दशर हशष्यसबद्ध ' .... ७४७| देवानां विजयं देवा .... ८२७ द्रयंत्व द्रषपुव ... ७४३ देवा वेदाश्च भूतानि ... ९२६ ददयत्वेन जडत्वाच्च ... ५०६ | देवाश्च देवदेवेशं ८७२१९८२ दश्यपभेदेन सुसस्थितोऽदं ... ८७० | देवाः स्वै दण्डवद्रमिभागे ... ९८५ दृह्यरूपमिदं सवं ` ... ९८१ | देवी परमकरण्यात्‌ .... ८३० द्एसाभ्यन वेदङ्नाः ... ५४९३ | देवी सरस्वती साक्षात्‌ ...१०४७ दनुश्राविकद्र।र। ... ४८३ | देवरकेषरमराधिषः स्वयं ,... ४९६ दरष्टा श्रतेः श्रोता .... ९३५ | देवारसवे च दारेद्य .., ७२१ द्र स्पृष्टा तथा स्पृता ४८७,४८४ | देवोऽपि करुगाविष्ठः ... ५१६ ` ‰४८५,४८ ५,४८६.४८ ६१४८६ | देवोऽपि कारूण्यरसाद्रेपानसः ९८४ देवकार्य मकु्वन्ति .... ७७१ देश्चदरनमात्रेण ,.. ७३८ देषगन्धवेषुबीध .... ९२६ देश्षमभेदेन सुसंस्थितोऽहं... ८७० दर्धताध्यानरूपस्तु .... ३३९ | देशिकं देषदेभकशं .... ९७९ देवता-परमास्मव ` .. ३६६ | देशिकः स्वार्मना5ऽत्मान-,.. ६२५ देवता मुक्तिद! एव . ... ५३० देरिक(लेकनं चापि . १०३५ देवतीरापनाकारात्‌ ५१० देरिकारोकनालतो ... ८३१ देवताः सवेदेषु : ....१०४४ | देह्नात्यादि संबन्धान्‌ .... ३८७ देवतियंबनुष्यादि-- `... ५५० | देहाकारेण चैके ,..१००० द्बदेब जगन्नाथ ... ६३३ देहादन्यतया जीवं .... ४२१ देवदेषस्य सद्रस्य ` .... ८२७ देहदेस्तु विश्द्धय।ऽऽत्मा ... ७१७ देवदेवं जगन्नाथं ६२२ | देदेन्द्रियमनेबुद्धि-- „.. ८३४ देबदेवी जगन्ाता ६३८ देहेन्द्रियादयो भावरा ... ८५० देषदेवोऽपि सवर्तः ५२७,६५१ | देहेन्द्ियादिसंघात -- ६८६,९९३ देषदेषो. महादेवो ,.. ५१४ | देदन्द्ियादिसंषते-- ,.. ८५१ ८७२९८२५३ ६११०८५७, ८७२ दगम्बरास्तथप्बाद्धा ` ,.. ४४८ देषदेबो महाप्रीतः `. ६११ दबा पिश्यार्कायाश्च ... ४७९ देवयानामिधा विष्णोः: ५२९ | दवी सा सकटजगद्विचिभ्राचेन्रा ९८५ देबद्रव्यस्य भोक्तश्च ५४८ | ।(रन्तरिप्तं भमि ,., ८९८ द्बदरष्यापहरो स्यात्‌ , ¦ +.. ७४१ द्र्मपस्तु.सुरा निलयं , - ..*. ` ९२४ श्लोकायचरणानां गणानक्रमः। च्छोकाद्यचरणानि द्रष्दष्टने ना्नोऽस्ति ्रषटुशेऽपि च केतुत्व दुपद। नाम गावत दुहिणाय दुराचार- द्विजानामपि शुश्रूषा द्विमानामात्पविन्ञान-- द्वितीयः श्ान्तिद्‌न्त्याद-... द्विधाभूतमहमन्तर- द्विप्रकारमिति परोक्त द्विविषस्तत्र देवस्य द्विविधो बेदरा्चिर दे विधे वेदितव्ये दरेतमेव हि सवेत ेतविज्ञानमासाद् देतस्यापि च सत्यत्वं दतं चापि तथाद्धेत- द्र सुपणा शरीरेऽस्मिन्‌ धक।राय धरण्यादि-- धनुस्तारं शरो ह्यत्मा धमेसंज्ञाश्चये विप्रा धमेस्य, पापविच्छित्ति-- .... धरमधमेफलास्तिल्-- धमीधमोदिरूपेण धमीधर्मादिरूपेण धमौधमौस्तितावुद्धिः घमोधर्मो तयोर्विभाः धामजयमिदं श्भा, धारणं मन्त्रतः भोक्त धारा विज्ञिष्टाश्च मदेश्वरथ धूजटिवामदेव्रश्च धृतिरित्यपरे मज्ञा ४ पष्ठाङ्ाः .., <४१ ,,, ७४३ ... ६९६ . ७६१ „ ६१० , ७२८ २३१५ ९,८८ ... ४१६ ... २३३९ .... ६५७ £ ... ९१० - ०४२७ , ६५७ ... ६५९ .... ६५९ ४ ६१५९ * ९०५० . ५८? " € ९७ * ०६ &७४ - ४२८ ६ ४9 * (७७५५ - ४२८ . ४३८ , ९१५७ „ ६०० ७७३ . & १७ .,, ७८२ -छोकायचरण्नि, ध्यानयज्ञषराणां तु ध्यान यज्ञपरो मत्यः ध्पानयज्ञमथेदानीं 1 ध्यान यज्ञष्य माहात्म्य ध्यानयज्ञ विना किचित्‌ ध्यानयज्ञ विना मृक्त। ध्यानेन परमेश्चस्य नक्षत्राणे दिवा पयन्‌ नखविष्किद्र संज्ञं च न चक्षु गृह्तेनापि वाचा न च नामानि रूपाणि त जायते प्रिषते षा पिप्ित्‌ न जीवो लीववद्धाति नत चन्द्राकरवपुः भरक। शते न तत्र सय्न्द्रशच न तथा विष्णुमक्तस्य न तस्य कायं करण नदीनदादयः सर्व .. नदौनद।दिरूपं यः नदीप्रभेदेन सुसंस्थितोऽहं .. न नित्यसिद्धा सा मुक्तिः .. न भाति परमाद्वैत न भातीति रिितंतु न भमिरापो ममनेवव्‌। म मया च परिज्ञातुं न मया ज्ञक्यते वक्तं नमस्ते भगवजञ्शभु- नमस्ते बेदतेद्‌(न्त-- नमस्ते शभुभक्तानां नमः स्वयभुवे नित्य २६ छछोकायचरणानि. पृष्ठाङ्काः नमो नमो नमस्तुभ्यं 042 नमो हिरण्यगभाय .. ७६० नराणां च गजानां च .. ७३० नवभाकारसयुक्तं , ७५७ न हिषेन विना शक्तः ४४७ न सन्ति जप्या मन्त्रा ... ३२३७ न संदृशे तिष्ठति रूपमस्य .... ९३६ न सिध्यति विनाशस्तु . ६.४ न हि जनमरण गमनागम।.-.. ९२१ न हि निवोणनिष्टुस्य ९९८ न हेयमहित तद्रत्‌ २९० नाकु नाम संशरं ७०३ नाद्कन विग्रहे कुयात्‌ ... १०५५ नादरूपा परा शक्तिः ,...१०४६ नानापहुसमायुक्त ७५६ नानारत्नसमाकीर्णे ७५६ नानारत्नसमोपेत- , ७५८ नानारत्नसमोपेत ७५८१७५८ नानाविधेषु दानेषु . ६१४ नान्नतोयसम॑ दानं , ३६९ नाभिमात्रोद्के खक्ष ॥ . ६९४ नाभ। बा. हृद्ये वाऽपि .... ७३६ नामतश्चायेतश्चाप -\४२,८२४ नामतथ।यती यस्तु . २४६ नामरूपविशेषश्च . ८४० नामानि सबीणि च कटिपताने ६२२ नायमात्मा प्रवचनेन छभ्यो.... ९५४ ~ .... ९०७ नायमात्मा बर्हान्न रभ्य; ९०. नारायणाय नरक्ाणेवतारणाय ५४० न(रायम्न रुद्रेण „ ८२३४ नारयणाऽपि चाद्रत्‌ . ९२९ नावमानं सदा कुयात्‌ .... १०४८ न्‌॥ वरता दुश्वारत्रू -* ९५४ सूतसंहितान्त्ययत्तवैमवसण्डानबर्गतानां -- -छोकायचरणानि, पष्ठाङ्काः नाऽऽश्रमान्तरनिष्ठस्य .... २३५४ नास्ति रूपातिरेकेण ... ८४९ नास्ति ससाराबोच्छात्तिः .... २४० नास्त्यतः परमो मनो ... ३५४ नाई संसारमग्रानां ... ५४१ नग्रहानग्रहे शाक्तः 2 नित्यक्माचनुष्ठानात्‌ ... ५२७ नित्यकमाव्नष्टाने .... ६१४ नत्यन(मात्तकायस्तु . २३९ नत्यमाचायंशुभ्रूषा ४७६ नित्यमुक्तस्य ससारा १०३५ नित्यशद्धपरिवबुद्धमुक्ततां .... ८७१ नित्यश्द्धं हि तद्रद्य , ५.२१ ९ ।गत्यासद्धः रवः साक्षत ... ३९० नित्यसिद्धाऽथवा बक्तिः ६५५१ नित्यं लिङ्खाचनपरा . ४८० नत्य लङ्कः महादव ४७६, ४९७ नेत्य विशु सवगत . ८८९ नित्यानित्याथतिज्ञानं . ६१० निदध्यासनमाचायं- .. ५१८ निधाय मृधि ततपाद-- .... ६३९ निधाय ज्ञोचं कृत्वाऽथ ,.. ७९८० नन्दितेभ्यो धनादान-- ... ६८१ ।नयज्यत्रादया भावा „ ४४० (नयाञ्यत्व च कतृं . ४२८ ज्यश्च नियोगश्च , ८०४ निरस्तनिखिलध्वान्ता; ,... ७५८ नि स्तश्वाऽऽत्मभेदस्तु , ४२२ [नजला यस्य नह्यातु ... ७२५ नभय नडणा नस्या. .... ६१९ 4 ।न तान्‌ शिवनव ध ७०२ [नमूलाप्‌, स्वबुदूभ्यव ५१० निर्टपं निम॑ल सूम ६८८ शछोकाध्रणानां वणौनुक्रमः। -छोका्यचरणानि, निर्टेषं श्याद्धिमामोति निर्विकल्पे परे तचे निर्विफर्पं परं तच्छं पृष्ठाङ्काः -छोकाद्यनरणानि, , ७२१ | पश्चब्रह्मतया भिन्न ९९५.९ ५५७ ९९७ ५ ^५५,५१५ नि्विकरपं सुसपृणं .... ९८७ निशाकरकरेयुक्त ... ७५६ निश्वयात्मकविन्नन- ... ६८५ नेाषेद्धक्रमणां त्यागो . ६१० निषिद्धचिन्तनामावात्‌ .... ७१७ निषिद्धं चामिषिद्धं च . ८०७ निषेधति च तत्सिद्धि- .-.१०२४ 1नेहा तस्य महात्मनः स॒रवरा ९३२ निस्तरङ्करिवे परमात्माने निःसहकः स्वमायया नीलग्रीवा जिनेत्रा च नीरग्रीवा परानन्द-- नृत्तगीतमुखरा अपि द्विना ~.“ न॒त्तदशनविवाजंतः पुमान्‌ .... नन्तदशेनविहीनवाडवः नत्यगीतादिभियुक्तं नत्यमानस्य देवस्य ` नत्यमानं महादेवं नेति नेतीति निष्कृष्टो नेति नेतीति वेदान्तैः रे नेजामिमानी सयः स्यात्‌ नन्‌ पप्मा तरात्‌ ब्रह्मनष्टु.... नामेषारूय महास्थानं नव कारणसत्तेव नेव देहादिसंघातः न्यायाभास 1 पकाराय परानन्द- पञ्चदश्यां समुद्दिश्य पञ्च पुण्यानि यो मत्यः ५७३ * ५ ~ ४७१९ - ५५६ ७९३६ २ , ५९५ ०, \9~७9 न ६०९ ““ ६९३ -* ९४५ .. ६८९ . १०२० ९५८ ,... ७०२ ... ८६७ .... ७४२ „ ६७५ „. ५८४ . ६९७ पञश्चमतात्पक दह पञ्चयन्ञपिनियक्तो पश्चषज्ञं न कुषेन्ति पतिः पाशहरः पारः पतिन पत्युः कामाय पद्‌ स्थस्य जिता मन्त्रा पद्यां शोऽपरः पूर्वा पदं द्रादभसादस्चं पद्‌ यत्परमं विष्णा; पदानां सम॒दायस्तु पञ्चजाय पवित्राय पद्मनाभाय पश्याः पप्रच्छः सवब्दाय पयसाञऽञ्ज्यन वा दहला पयसा वेष्टितं ताय परतच्वतया रुद्रः परत्व परिन्नानं परतच्प्रकाश्चस्तु परतेत्तवस्य नामानि परतत्वं तु सर्वेषां परततं परं ब्रह्म परतच्वादपि श्रेष्टो परतच्छाय तत्वानां परतसकत। बुद्धच। परतश्च न दोषोऽस्ति परदारनिषेवा च परनिव।ाणनिष्टुस्य परपुष्टा मदहापरीताः १४ एृ्ङ्गाः . ४५७ ,.. १०४४ ,.. ७५० ... ५७१ 9 द . ९२३ ३५६ ,.. २५8६ ... ६९४ ,.. ९५७ .. ४१४ ... ७५९ ... ५२९ .., ३३१ .... ३७३ .... ६६५ 4 =. ५५८ 4 , ८५५५७ ९९ 9; ८ ....१०४० .... ९९६ -.. ६४३ .. ९९४ .. १००५ . ६८० - ५७९ ३२३० परमशिवपशेष पदयतामाद्‌मूत ४५७० प्रमशिवसमुद्रऽद हारः सवेदबा ८८६ परमशिवः ख नः समस्तहेतुः ८८५ ॥ परमशिवः परमेश्वरः प्रसन्ना . ६९७ प्रम शिवः परमेन्वरः स्वतन्त्रो ८८ ८८५ २८ "छो काद्यचर णानि, परमशिवः सककागमादि परमात्माविभागत्यं परमादतरूपं ते .... ९.८२ परमाद्रतविज्ञान <८२६,८२६.८३३ ८६२ १९८ १,१०१३ ) १०१३ प्ष्ठाङ्काः & ६4 . ९९८ निष्ठ; परमाद्रेतविज्ञानात्‌ . ९२५ परमाथ द्विधा भाक्तो , ७६७ परमकाक्षर सान्नाद्ध- . ३५० परमेश्वरविज्ञानं . ८३१ परखोकसखं यापि .... ५०१ परलाकासितित्वबुद्धिः , ४२८ परहंसस्तु नित्याख्यं ... ७०० परहंसस्य हंसस्य . ७०० परं ज्योबिःस्वरूपं तं . ८८ ० परः परतरं ब्रह्म ९ पराञ्चः क।माननुयन्ति षाखा ९६१ पराञ्चि खानि व्यतणन्परेक्षः ९६० परात्परतर तच्च ००६११०४९. परात्परविदहीनाय . ७५९ परादासं सुरा ब्रह्म . ९२६ परानुमूति भवपाज्नाशनां .... २३१ परापरविभागेन . ३२२ परापवादनिरन्री , ७४२ परिगृह्य गुरोः पादं ... ३३६ परिग््यातिसुष्ट ... ६११ परिणामस्वभावस्य .. १०२७ परिणामा न चाऽऽत्मा स्यात्‌ ७४४ परिवादरतः पङ्क ... ७२९ परोक्षरूपेण सुसस्थितोऽदहं ... ८६८ परोक्त ब्रह्मविज्ञानं ,.. ३३५ पवतादस्वरूप यः .... ४४६ पलाण्डुसद्शं सर्व .. ७२९ पविच्रमृषभं तोये ... ६९६ पशवश्च मृगा्ैव ि मूतसंदितान्त्यमङ्गवै भखण्डान्तगतानां -- ८०९५ |पितुमातपरित्यागी नछ\कादयषरणानि, पृष्ठकः पश्चादनात्परूपण . ९६8 पथिमा दिक्ततीया च . ३६७ परयाते भरद्धवा चा . ९०२ पाञ्चरात्रे च कापाल . ६१५ पाढीनरोहितावाद्यौ . ७२९ पातक्रानां समस्तानां ६९४,६९४ पातकानि समासेन , ६७८ पातफरपरैः कषद . ७४२ पाताखाच्रा्र छोकाथ . ८०५ षत जरपयित्रं च ,... ५८९० पाद्‌ ईशान एव स्यात्‌ ... ४५५ पादपःण्यादिषु प्राज्ञाः ..१०१९ ९द्‌ङ्खृष्टुतु गर्फ त॒ ~ १६८ पापराशिसहितीऽपि नास्तिकः ६३७ पापूब्रह्निपरिदग्धमानसो . ६२२ पापिष्ठः कम॑सन्यास . ७०० पापिष्ठानां तु जन्तनां . ७६६ पापिष्ठानां मनष्पार्णां „ ६७० प्यसं मधुना हत्वा .... ३७२९ पारमेश्वरविज्ञने . ७२३ पारस्पक्रम बुद्धा ,.. ६२४ पारम्पष्रिज्ञानं ... ६९० पारम्पमपरिज्ञानात्‌ . ६३० पारत परमा देव .. ४४८ पत्‌ परमा शाक्तः .... ७३९ पालक च सदा सच्च धा ( पाञ्च ङश गद्‌ादण्ड- ,... ६८० पाषण्टाश्च विमुच्यन्ते ... ५३१ पाषण्डिनो विञुच्यन्ते .... ५३१ पाषण्डषु तथाऽन्येषु .. ६१५ पांसवः पव॑तायन्ते . ५३१ पितापहटाय पित्रादि- . ७६१ पितामहोऽपि समात्मा , ८७२ „= ७४१ शछोकाघवरणानां बणोनुक्रमः ऋोकाद्यचरणानि, षठाङ्काः पितृमासूसुतश्रातु ... ६१९ पितमातस्वसत्यागः ,... ६८० पश्यन पूतिवक्त्रः स्यात्‌ ... ७४१ पीतवासाय पीताय ... ५३८ पुण्डराकपुरमुत्तमं मम १५ पुण्डून्तरस्य तन्त्रेषु , १०५ पुण्यपापत्या यादि भासते .... ४७७१ पृण्यपापावुता जीवा ..१०४० पुण्यस्वरूपेण सुसास्थतांऽह ... ८६५ पुण्या भागीरथीं लोके . ६९७ पुत्रभायादियुक्तानां ... ६१३ पुजामेत्रकटत्राद्‌- व 49 पत्रापरज्रादिजन्त्‌नां = ४८६८ पुत्राणांतुनकापाय .... ९२३ पुनरे समाहूय .... ८२८ पुनराचमन दव्ात्‌ (4.३ पुनरिन्द्रः स्वय पाहत ... < पनर्दवा पहादेबं ,.. ८३१ पुननारायणः श्रीमान्‌ ... ५३७ पुनम।ह वतः साक्षात्‌ ६. 29 पुनावन्वाधको रद्र 44 पुनश्च ताह््णया वाचा ७९५ पुन सूतः समेज्ञः १०५.९ पनस्तकप्रतिष्ठानात्‌- ४९४१४९० ¢ पुनः कणादकपिक-- ... ३४३ पुनः पष्पादिभिर्देवं - ६४३ पुनः पुणेप्रसादाय - ५४३ पुनः पुत्राक्रेयायागात्‌ ... ९१६ पुनः पतरक्षणोत्पन- १०१६ पुनः शतानन्द समाह्वयो मुनि; ४९७ पुनः रष्यस्य भधाव - ६२९ पुनः सख्याभिधं ज्ञानं ... ५२८ पुरजयमिद्‌ पुसा - %,१६ पुरस्तादेव कैवटयं ९०४ २९ -छोकाद्यचरणानि, पृष्ठङ्ाः पुरस्तादेव सिद्धस्य . ९०४ पुरा करपान्तर देवाः „~ ७५५ पुरा काथिदूद्रिनभ्रष्ठः ... ५२३७ पुरा कश्चिन्पहापापी ६४१,५३३ पुर! कचिन्पहामूखेः .... ४९४ पुरा काचत्कुखाल्च्ली ... ६१० परा कालविपाक्रेन , ६१२१ पुराकृतन पुण्यन ,.. १०५८ पुरा जमेनिरत्यन्त- . ६२९ पुराणघ,षसयुक्त , ७५७ पर!णमुक्तामाखायाः ९८८ ¢ । ® ० पुराणसहितामिमापरतिपियेण १०६० धुराणः पुरुषः पूर्णा ६१८ पुराणानां समस्तानां १०५८,६०५० पुरा पाने समस्तानि . ९९४ पुरा नारायणः भपान्‌ ... ५७४ पुरा प्रजापतिः साक्षात्‌ ... ३९० पुरा भगवती देषी ९५ पुरा वदावेद्‌ मुख्याः . ५०९ पूरा शवतादिक्रष्यन्ता .... ५१५ पुरा सत्यबताम्नु .... 8४२ पुरा सनक्कुमाराख्या ,.. ५२६ पुरा सरणा सर्वेषां .... ८२७ पुरीषमूत्रसंपुणे ... ४८७ पुरुषाणां तथा क्लणां ... ६८२ परुषात्केशलोमाने .... ८<९ पुरुषो नाम संपूणं न पृष्राख्य महास्थानं .... ७०२ पुष्पवृ्टिरभवत्पुनः पुनः ... ८६६ पुष्पवृष्टि भवत्सुमङ्गला .-. ४९६ पुष्पृष्टिरमवद्यथा पररा ... ९८३ पूणमव स्वकर रूपं ... ४४९ पूण। ऽदं सव्रसाक्षित्वात्‌ ..~ ३८२ परवेकस्पप्रपञचात्थ- =. ८४३ ३१ सूतसंहितान्त्ययङ्गवे मबखण्डान्तगेतानां- -छोका्यचरणानि ृष्ाङ्ाः! -छोकाद्यचरणानि, पष्ठाङ्काः पु? पुण्यबरात्साक्षात्‌ .... ५१८ | प्रतीत्या बह्विसंबन्धात्‌ ... १०३२ श्रमात्पन्न- ... ८४९, | ्रत्वक्षादिप्रमाणानां ४९३,५८९ पवोक्तनैव मार्गेण ६२९,६३६ | भ्रत्यक्षादिपरमाभानि . ४१७ ुर्वोदितेभ्यः सर्वेभ्यः ... ५१२ | रत्यक्षादिप्रमाणैश् . ८१८ पुथिवीहरण तद्वत्‌ .... ६७९ | मत्यक्षादेरगम्यत्वात्‌ . ६६० पथिष्यादिषु भूतेषु ,... ४५६ | प्रत्यगङ्गानविक्नान- „^ ६८७ पृथिव्यादीनि मृतानि .... ५१६ | प्रत्वगात्मानमद् , ९७६ पथिव्यामपि यस्तिष्ठन्‌ .... ९३८ | परस्यगात्मा परं ज्योति; ... ८१७ वृष्ट न1ामेदेश्श्च . ५९१ | भत्यगात्माऽयमद्र्रः १०३४ पोराणिकानि वाक्यानि १००० | प्रत्यगात्मा किवः साक्षात्‌ .... ४१७ भ्रकाज्ञात्मतया साक्षात्‌ १०२४ प्रत्यग््रह्मकताज्ञानं . ५२० भरकृतारथे प्रसिद्धत्वात्‌ ३७६ | मत्यग््रह्मैकताज्ञानात्‌ . ४८२ प्र्षाटनेन त्वस्पानां २० | प्रत्यग्रूपः श्विवः साक्षात्‌ .... ९२२ भरक्षारनेन श्घद्धानि ... ७२१ | प्रत्यये तु चिदाकारो . ५०४ भरक्षाखयेदपकं तु ... ७१९ | पत्यत ज्ञानयन्गस्तु , ३४१ प्रचार इति बिद्रद्धिः --. ४५७ | प्रत्युत च्रान्तिविज्ञामात्‌ . ६५७५ प्रजापतिसमाख्याय ... ७६१ प्रथमश्चम्पकाकारो ... ३६८ प्रणम्य दण्डबद्धक्तया ,... ५२५७ प्रथम पातक प्राक्त ६७८ भणम्य दण्डव्रद्भमा-- ..- ५०९. प्रदक्षिणत्रयं त्वा ७२८,५३५ प्रणम्य दण्डवद्धपी ५७५,९८९ | भदाक्षणपणामादि ६३६ भणम्य दण्डवद्धमो --- ३३० | म्दक्षिणं यथाशक्ति ६३५,६३४ भरणम्य मुनयः म॒तं ..,. ९८७ भरदक्ञेयितुमीश्ञानो ८३० भरणद्स्य जपस्तदरत्‌ .... ६७६ | प्रदत्वा धनमन्यद्रा .... ६३५ प्रणवं प्रथमं विद्यात्‌ .... ३८९ | प्दरेषवासना पाप- „.. ८३४ प्रणवं संप्रव्यामि ... २३५९ | पदरेपबासना सद्र- ... ८२३४ प्रतिभाति ततस्तस्मिन्‌ १०३२ | ्रदरेषो नायते नित्यं ... ८३३ परतिषिद्धसुरापानं ... ६७९ | प्रद्वेषो जायते साक्षात्‌ .-.- ८३३ तिष्ठा सवेवस्तूनां ... ७८२ | प्रधानबुद्धधा ये यङ्खैः ..- ३४६ प्रतीतमखिलं यस्य .... ¢ +° | प्रध्वंसस्य तु नित्यत्वं . ६५४ अतीतमखिलं शग ,.. १००९ | प्रध्वंसोऽपि न काय स्यात्‌ ... ८३८ प्रतीतमविशेषेण ,... ९२७ प्रनषपापः. शुद्धान्तः-- ... ५१७ म्रतीलाद्धौतिक्रादस्मात्‌ ... ५५० | भरमासख्यं महास्थानं , ७०२ भतीतिसिद्धा सा माया .... १००९ | प्रमाणदृष्टया वस्त्वेक- . ५५४ अवीस्या केवलं शक्तिः .., ८४२ प्रपणच्रानितिसदेश- . ४१९ श्वोकायधरणानां वेणानुद्गमः | छोकाधचरणानि, प्रमाता च प्रमाणंच .. प्रमातृरूपेण सुसस्थितोऽं ... भयुङ्न्ते तत्र देहादि- प्रयोगादेव सवेत्र भररदन्ति स्वरूपेण प्रवदन्ति हि बिद्रसः प्रसादकापी किमरद्द्रा भरसादबरतः साक्षात्‌ प्रसादयित्वा देष प्षटङ्काः छोकायचरणानि ८०७,४०६ | भाजापस्येषु लोकेषु ८६८ --१०३२ . २९२ ५२९ . ६८१ . ६२७ --. १०१२ . ५१४ भसादरभ्याय चिराय सत्ययित्‌ ५९० प्रसादखामाय हि पम॑सतचयः परसदस्य च माहात्म्य प्रसादस्य तु सिद्धय प्रसाद्ीनः पापिष्ठः प्रसादहैतुभतेषु प्रसाद्‌ छन्धवन्तस्तु प्रसादादेव तस्थव प्रसादादेव रुद्रस्य ५३२२ , ५३१ - ८३६ . ४२७ - ५२९ - १०३८ - ४६१ ५२२,४९५,७२२,८ १६१८६२३ प्रसादन विना विष्णुः प्रसाद्‌ शंभवे सिद्धे प्रसादे सति कीटोवा भसादे सति देवस्य भरसादे सति विज्ञातु भसादो जायते तेन प्रसादो नाम रुद्रस्य मादो मुक्तेदः साल्तात्‌ भसन्ना सा महादेवी प्रहतालक्षणः प्रोक्तो भाक्रारगेपुरादानां प्राक्ससारवकश्षादेब प्रागभावस्य साध्यल्ला~ **' प्रागसद्रुपमानस्य पराजापत्यागममाक्ताव्‌ . ८३१ -. १०३५ . ८२६ ° ५३० ह ८९१। * ५२८ * ८३१ प्राण इदान एव स्यात्‌ प्राणश्चापि तथा बाह्य ३१ प्ष्ठाङ्ाः . ९३६ „ ४५६ » 9७७ पाणं च लिङ्क भवदन्ति केचित्‌ ५६४ प्राणादन्यतयाऽऽत्मानं प्राणानामपि सर्वेषां प्राणापानादिभेदस्य प्राणापानादिभेदेन प्राणायामत्रयं कृत्वा णायामश्नतं कुवन्‌ भाणायामादषिष्ठातु- णेन््रियादिदहीनं तु प्रातमध्यंदिनं साय प्रातः साल्वा यथाज्ञाक्त प्रारीतिकेन रूपेण प्रदुरासीन्महातेनाः प्राधान्येन परं तत्व प्राधान्येन महादेबो प्राप्या चेदात्मना मुक्ति भायशचित्तरदर्यं घः प्रारञ्थकमभ(पयेन्तं प्राह नमः शिवायेति (४ परियो भवति भाययाः प्रेमारम्बनतः स्वात्मा ५४२ | भरमास्पदत्बाददता " ६२५ | मरेरकरादिनिभक्त ` २३९० | परक्षणाच विशुद्धिः स्यात्‌ ... . ५४६ फ - ७६७ | फकाराय फटाख्याय ६५४ | फलमटाशनो वाऽपि “ ७७५ | फटबत्कम र षतव ५११ फटेषु तारतम्यतु ... ४३२ ... १०१७ ... ९३३ „ ६८५ , २९७ ०, ६९७ , ७१७ ,., १०५७ , ३६३ „ 8२४ „ ८४० .. २३० ,... १०४१ भाधान्येन फल श्ुद्धिनि--.... . ३४६९ .. ६५२ .. &८२ .,. ८२२ ,... ४९५ ... २४१ . ९२३ ,,., ७१४ .. ९१८ . ६८८ २४५ ७२१ ,... ५८४ ... २९७ ,,., ६७२ ~^ . ३४८ ३२९ -छोकाद्यचरणानि, फ।स्गुने चोत्तरे मत्यैः | सूतसंहितान्त्षयङ्ञवेमवखण्डन्र्तानां-- पृष्ठाङ्काः। छोकाद्यचरणानि - ७११ बुद्धागमोदिताद्धमपात्‌ पषठाङ्ाः ,,,, ५१० .,, ३२०४७ ... ३५५ -.. १०२७ ... १०७९५ ,., ४३२ ... २५९ ७८७ ,.. ६१५ ... ७२५ ... ९२६ ... ८१५ ... ४२७ ०, ६२३ ... ४२० . ६३९ & ०७ ४ | ७५९ . ४२७ ४२९ . ९१९ * ८२२ ..-. ४३8 ५४.६९४ . ४२९ ... ८१७ 9. - ५२३१ ,.,, ७१८ ... ९०२ ०. २३५० + ५९० , , ब. बुद्धहितादिमामेस्थे अकं चेव बलकं च ... ७२९. बुद्धिस्था मध्यमा भूलवा वाराय वकाराय .-- ५८५ ृद्धेरचिस््ं संग्रा बद्धो मुक्तो महाविद्रान्‌ . ८२१ बुद्धो बहस्वतिविभाः बन्धन च निगडे गपिता ... ८६७ | बद्धधघहकारतो जीवं बस्तगन्धस्तु वा देहः ... ७३४ बुद्ध्वा मन्बजपं कुषात्‌ बह्वः केषं तकं --. ४५९ | षद वदाकारतापन्न बहवो ज्ञाननिष्ठस्य . ६११ बौद्ध चाहेन्मते चैव षद्बोऽद्रेतविज्ञानात्‌ . ४२६ | ब्रह्मक्षञ्नादिकं सर्व बहवोऽनेन मार्गेण - ३८७ | ब्रह्मक्षञ्नादिभदेन बदिशेष्टा च मय्येव - ५०५ | ब्रह्मज्ञाने घराने बहुनाऽत्र किमुक्त - ६८९ | ब्रह्मणश्रेतनाकारे बहनेक्तेन किं जीवाः ...१००९१ | व्रह्मणस्त्वेव कामाय बहुनेक्तेन किं देह . ४८९ | ब्रह्मणः परम साक्षात्‌ बहनोक्तेन कै विधा - ३८७ | ब्रह्मणा च महाविष्णु; बहुनोक्तेन किं विमा ... ३७६ ब्रह्मणा विष्णना चापि बहुनोक्तेन फं विप्राः .. १०४३ | ब्रह्मण ब्रद्मविज्ञान- बहुनोक्तेन रि वेद्‌-- ७७२३ ब्रह्मणोऽचेतनाकारे षहुनोक्तेन किं सवं . ४०८ | ब्रह्मणोऽचेतनाकारे क-- ,... बहुनोक्तेन किं साक्षात्‌ ६१५,१०३६ | ब्रह्मणो जायते मणो वहभ्रकारं बहुशः - ८६३ | ब्रह्मणोऽन्पत्सद्‌ा नास्ति बेहुमरापन किमत्र छभ्यते .... ५९५ | ब्रह्मणोऽभिन्नरूपे तु बटुमरलायेन क्रिमास्तिकोत्तमाः ६२३ भहयणों गिग्रहं शध बाधिताक।रतो बाऽपि - .२४२ | ब्रह्मणो विष्णपुल्कृषं बापिताऽपि पुनमांया - ७९८ | ब्रह्मण्यध्यस्तमायादि - बध्यबाधकभावस्तु ,, १००८ | ब्रह्मदृश्ये तरीरेऽस्मिन्‌ बाध्यबाधकतां यानि . ३९६ | ब्रह्मनारायणाद्यास्तु वारये पीडा मतीत - ४८७ | ब्रह्मभावनया सव॑ बिडालकाकाच्यच्छष्टं . ७९९ | ब्रह्मयोनि सदा पूण चिन्दुमध्ये तु जीवात्मा ... १०४६ ब्रह्मरन्ध्रं पुनः साक्षात्‌ बिन्दुरूपाय बीजाय ... ५७९ | ब्रह्मरन्ध्र(भिषं स्थानं ध(जस्थान चमदूच - ५९६९ | ब्रह्मरूपतया ब्रह्म बुद्धागमानां सर्देषां ,.. ८२६ । ब्रह्मरूपात्मनस्तस्मात्‌ , , ९७६ ॥ 0011 | ७८७ शोकाथ्चरण्प्नां वणीनुक्रमः। ३१ -छोकाद्यचरणानि. ब्रह्मरूपेण नान्यस्य ब्रह्मरूपेण वा साक्षात्‌ ब्रह्मरूपेण संग्राह्यं . ७२१ ब्रह्मा विष्ण रुद्रस्य ९९९.,१०४९ ब्रह्मरोकमवाम्माते , २३४ ब्रह्मा सवेजगत्कतां १०१२ ब्रह्मविन्नानसंपमः . ७२८ ब्रह्मकविषयां वाचं ,.. ८९८ ब्रह्मविद्याऽपि ज्ञता चेत्‌ ... ८१६ ब्रह्मैव केवलं शुद्ध .... ९७८ ब्रह्मविष्णुमहबाध्ाः .... १०३९ ब्रह्मवर विद्यते साक्षात्‌ .... ८२५ ब्रह्मवेष्णुमहेस्लाच्ः -- ८६५ ब्रह्मवेदममृतं तत्पुरस्तात्र्‌ .... ९०० ब्रह्म विष्णुमहृश्षानां .... १०३९ ब्रह्मषेदमिति प्राह ... ४६७ _ _ १०४०१०४० ब्रह्मणस्य विशां रज्ञा ... ७२० ब्रह्मविष्ण्वादयो देवाः ५९५,९९६ ब्रह्मणाश्च विमुच्यन्ते ... ५३९१ ब्रह्मविष्ण्वादिदेवानां . ३५८ ब्रह्मणाः रचिदारेडय ... ६१२ ब्रह्मविष्ण्वादि रूपेण . ९९४ ब्रह्य गाः ष्न्निषा वैश्याः ... ४२६ ब्ह्मवेदनमात्रेण .... ७८३ ब्रह्मणश्च पनः समैः ... ६१३ ब्रह्म सत्यपरानन्द्‌ - .... ४३५ ब्राह्मणः क्षन्न १६; ६०६ ब्रह्म सवत्र चिद्रपे- . ८४८ [ब्राह्मणौ वाऽन्त्यजो वाऽपि८ १,६३२४ ब्रह्म सवृप्रिति ज्ञानात्‌ ब्रह्म सवेमिति ज्ञान ब्रह्मसंबन्धष्टौना चेत्‌ ब्रह्मस्वरूपं विज्ञातु ब्रह्महा क्षयरोगी स्यात्‌ न्रह्मगिमाक्ात्रमानुमानव। ब्रह्मा चतुमुखः साक्षात्‌ ब्रह्मणं केशषं रुद्रं ब्रह्माण्डं तत्र क्टष्रानां ब्रह्मादिदेवतानां च ब्रह्मादिस्तम्बपयन्पः ब्रह्म(याः स्थावरान्ता ब्रह्म नन्दक्षतं विष्णोः ब्रह्मान्ताः स्तम्बपृुषे(श ब्रह्माऽपि ब्रह्मविन्मुख्यः ब्रह्माऽपि मुनिशादूलाः ब्रह्माऽपि विस्मयापन्ना ब्रह्मा मूषा शखिारुद्रा ५ . ७१८ ब्रह्मण्य प्राप्य वेदस्य - ३६७ | भद्रमस्तु सुसंपूर्णं पष्ठङ्ाः ¦ -छोकायचरणानि. पृषटाङ्काः . ८५७ [बह्मा विशिष्टो देवानां ... ४२९ .., ८२२ [ब्रह्मा विष्णश्च रुद्रश्च क्ष थ ¶ ९ [44 443 . ९७७ (ब्रह्मे मुहूत चोत्थाय .... ६९७ - ८१६ भ. " ६ मकाराय भवरान्धसतु _ „^ ५८५ | १०५४ | भा कतयुक्तजन।वेत्तषङ्कने _.-. ५४८ , ४८४ |भक्तियुक्तजनपरितुष्टः परमेशः ५४९ ... ७७१ 5 परमाथदावधन। .... ५४८ ,.. ८०५ मक्तिबेहुनिधा्ैया .... ५४४ .. ३४० मक्ष्यभोञ्यादयः सवय ... ४८६ - ७१४ | भ्ष्भोज्य।दिरूपं यः ... ४४६ “^ व भक्ष्यस्य मक्षणदेष „... ७३१ ¡ १८२ | मगबन्सजन्तूना ,.. ६३९ ७६१ भगवानपि सश्लः५२० ०९८ < # १ ०९६८ १3१७ | भजनीयं द्विजा भगे; ... ३७० , ८७३ | भद्रकणं महास्थानं ,.. ७०७ -.“ ९८९ ३४ सूतसंहितान्त्ययन्तवैमबखण्डान्तगेतानां -- छो काद्यचरणानि ृषठाङ्काः | -छोका्यचरणानि पृ्ठाङ्काः भयकफ़म्पादयो यस्य , ७३५ | मारषटकरोदनं क्षारं ७२० भतः क्षिष्यस्य गमनं . ६८२ |भायामिगमनं तद्त्‌ , ६७१ भवता स्वेमाख्यातं ,... ७५५ |भायांभिगमनं तद्रर्स्व- _ ६८०. भवत्मरसाद्‌ सत्येव . ९८९ | भाव्रत्वे सति साध्यत्वात्‌ .... ६५४ मवद्धिशच महाभाग्यात््‌ .... ५५६ | भावनामप्यभावाना , ६५४ भवन्तोऽपि द्विजभष्ठा;ः ... ५७४ | भावरूपस्य कायेत्वं . ४९२ भवन्तोऽपि परित्यज्य .... ६३८ [भावाभावात्मना वें „. -९४० भवन्तोऽपि प्रसादेन ... ५१९ भावाः कारणांशथ „ ४०४ भवन्तोऽपि महादेव- ... ५३१ भासमानमिदं सव १००२,१०२३ भवन्तोऽपि महभिाग्यात्‌ .... ७५१ |भिचते हृदयग्रन्थिः ६९०९ भवन्तोऽपि शिवन्ञने .. १०५८ [भिन्नपक्षे त॒ सद्राऽसत्‌ . ८३९ भवन्त्यक््षराण्येव .... ४१४ भिन्नामिन्नतया देव ..१०१३ भवारिभोगदः पण्यः ... &१७ भिन्नाभिन्ना यदि स्यातां ... ४६६ भस्मधारणमाहात्म्य .... ६०७ भौं नाम पहास्थान . ७०६ भस्म नानाविधं भोक्त . ... ५९६ [भीमो भगैः पिनाकी च .. ६१७ भस्मनोद्धूलनं चैव ६०४,६०५,६० . र्म.षाऽस्मात्पवते बायुः - ७९८ & ०५६ ०५६ ०५,६०५,६०६ | भुवनानि विशिष्टानि - ७८९ ६०६१६०९१ ०६,६०६,६०६ भूवनश्ः समानय . ६१९ भस्मविज्ञाननिष्ठस्य ,.. ५९८ | भूतपुच(न॒सधानात्‌ " ९७८ भस्मविज्ञानलाभाय ,... ८९८ मूतप्रतपिक्ञाचानां - ४८९ भस्मप्रिज्ञनसंपननो . ५९८ [मूतमेतपिशाचभ “ ७२२ भस्मस॑छ्न्सब्राङ्ाः ... ४८० | धतरताद्यः स्‌ "५९०५ भस्पसाधपननिष्ठानां + | १ २ ५४७ भत्रतादस्द्धाब-- - ४२९ मस्मोदूलितसवाङ्ग- ... २६० भ॒तभांतिकरूपाणां - ७१८ भस्मोद्धूखितसवाङ्गः .... ५७४ |भूतयान समस्तस्य ` ५१४ भातं भानं सदा स्वेन ... ७४७ |मूतानामाप न्‌ रान ` ५०१ मानसंबन्धतोऽमान ,.. ८५७ भतान शं भभव्रनानि २।अ्‌; ... ४६९ भानस्यापि-तथा भ्रानि; ... ७७६ व ४ ९ एः न, ग । त व ५ क म॒भानन्दरिवप्रा्ति- , ४१८ £ र क भूमानन्दं बुभुत्सोस्तु ,, &८८ भारत्या भस्तादन -*" ५३० भूमा मोजयिता भोक्ता .... ६२० भरद्रवादधः क्षाल्य; .... ७१९ भरप्दिवसमो मत्या . ६७७. भारभूतिरिति ख्यातं .., ७०३ भूभिः सृजति ब्ृह्ाति ,. ४६० ` श्लोकाथ्चरणानां षणीनुक्रमः | -छोका्चरणानि भमां दक्षिणकेरसि भूमा निदत्तिविपेन्द्राः भम्थन्तरेक्षस्वगोथ @\ भूयोऽपि हानं तु प्ष्ठङ्काः , ६३४ | मण्डटापिपतिमत्यो . ४५६ | मण्डरेश्वरसक्ग च छोकाद्चरणानि, ३६२ मतखसादेन विज्नान- ४२८,४३५, मत्मसादेन विप्रस्य ४४ १,४५२,४६४, | मत्स्य इत्स दृतिस्पृष् ५. भयोऽपि देददेवस्य भ्रयोऽपि पपश्युद्धय्थं भरगन्यात्मन इत्यादि- भददन्ननमास्थाय भेदनाशे तबोरकृयं , भेदस्य संनिधावक्यं भे दाकारस्तु सत्ताया भेदाक।रः स सत्ताया भेदानिरूपणादेव भेदाभावाच्च भेदस्य प भेदाभेदसमाख्या तुः भेदाभेदेऽपि भेदाशो मेदे ज्ञाते हि धम्यादि-- भेदेन मासमानस्य भेदोऽभेदस्तथा भेदा-- भेरवाख्यं महास्थानं भोक्ता भोजयिता भोगो भोक्तृस्वरूपेण सुसस्थितोऽं भौतिका अण्डमेदाश्र भतिकं देहसघातं अरपद्भमरसख्न- ्रान्तिविज्ञानतः पुसो श्रान्त्या केवलमादित्य ~ .... , ३६८ | पनोब'देरदहशर-- भुबोमध्ये टले च मकाराय महमाया- मकारो ममश्चब्दा्थां मन्ारूये पितृगन्धव।ः मणिमन्त्रोषधादीनां १०१३ , ८४१ . २९० , ८२४ . ८०४ मननेन तथा देवा , ८०४ | मनसो देवता चन्द्रो , ५३५७ | मत्स्यः कूर्मो वराहश्च . ७०१ मदुक्तसहितातुया तया , ३६४ पद्क्तसहता परा समस्त- ... , ४२६ | मदुक्तसदहितामिमामातिपियेम , ६५३ पदक्तायेप्रकारण , ६५३ मदुक्ता सहिता साध्वा . ४६५ | मश्यपल्ञानेषेवा च , ४६६ मद्मस्पृष्टस्य भक्तं च ... ८३१ मधुप्रमही चोष्रादे-- मध्य आत्मनि चाध्यस्तं मध्यमस्थं पहमन््ैः मध्यमाख्यं महास्थानं मध्यासेने बा कविरयं मन इत्यपरे सन्तः मन इशान एव स्यात्‌ [+ =॥ 9 ८४० ८६८ पनसोऽन्यतयाऽऽत्मानं . ४०५ मनुष्यत्वं गतो यस्तु . ८५१ मनुष्याणा च नान्नातु ,.. ७५६ मनुष्याणां च सर्वषां . ७२४ मनुष्याश्चासमाचारा ८४९ (मनुष्याश्चैव मातङ्खम मनोमयः प्राणज्षरीरनेता . ८५८९५ |मन्५तन्त्रादितस्तदरत्‌ ३९१ | धन्त्रस्य साधन पाक्त १०४५ | मन्त्रणा सातुभूता च ६६४,१००३ 'मन््रातना च वेदाद्ि-- ३६ सूतसंहितान्त्ययज्ञवेभवखण्डान्तरमैतानां- श्छोकाद्यचरणानि, ¢ क मन्त्राय; काथतः कुत्सः मन्त्रेण पूजा मतिमत्तपानां मन्त्रः साङ्कः समाख्याता ,. मम ब्रह्मादिदेवानां मम स्थानानि वश्या मया तेषां न पहयापि मय्येव सकलं जातं मयाक्ता परमा गीता मत्यंमभेदेन सुसंस्थितोऽ मयाोदाभेदको दासो मस्तकस्थामरतस्वादं मस्तके च टरूटेच महतः परमन्यक्त महत्वस्य तु संकोचो महत्वे नेव धममोऽस्व महदादिविक्ञेषान्तं महदा णपयन्तं महषिथ पहग्रासो म्टाकारगिको दवः महाकारुणिको देवो महाकाल इति परोक्त मष्टाकाक्नसमरः तु महाङ्गासिद्धिसंह्नं च महाताण्डवृसंयुक्ता महातात्पयमेक्ं स्यात्‌ महादेवकथादीनां महादेबप्रसादस्तु बहादेषेप्रसादेन महादेवश्च विष्णश्च महादेवश्च बेदशच [+ १4 महादेद समं विष्णं क~) महादेवसमो देवा महादेबस्तु सवात्ा ृष्ठाङ्ाः। -छाकाद्यचरणानि ३९७ |महाद्वरमृतिः साक्षात्‌ ७३ | पहदिवस्य भक्ताश्च ३९० | महादेवस्य माहात्म्यं ५४२.५४२ पहाद्‌वस्य वन्न . ५९० महादेवस्य सानिध्यात्‌-- . ५३० प्टादेवसवरूपे च ९२० महादेवं षिनायोमां ... १०५९ | महादेवे समाभरित्य . ८६९ महादेवाय दाने च . ७५१ | महाद्राति या त्रयात्‌ ,.. ३८५ | महादेवेऽतिविश्वासो .... ३८९ महादेवे पहानन्दे बस्तकेन मनुजानतिप्रियान्‌ ,.. ८६७ महादेवो महादेव-- .. ९५८ | पहादेवो मह्‌।नन्दो ... ८२५ महयदेवोऽविभागेन ,.. ८२४ प्र्द्रेतपरस्यास्य ,,, ७५३ | पहाधनवतां भूत्वा ,... २३७. | पहापातक्पवार्णां € .... ६१९ | महाप,तकपूवाणि .. ५२६ | महापातकयुक्तानां .... ७३८ | प्रहापातकयक्तोऽपि .. ७०४, महापातकसघाश ... ९०३ महापापवतां नर्णां ... ५९१ | महापापवतां पुसां .. ४०१ महापाप पया परोक्त ... ४१४ | महाभस्म महदेवो ~ ५४६ | महाभूपमिरिय नष्ट ... ५३० | पहामेधे महादेवं .. ५२० | महाष्टयमिति ख्यातं .... ५०८ महावाक्यमिति भोक्त ,.. 2७० महासत्छाश्च ये जीवा -. ४९८ | पहिपानं यदा वेद १०५६ |पश्न्द्रमिति रिख्याबं 8७६ ' महैन्वरं सवेजगद्विभाकक पृष्टाङ्ाः . ६७६ --१०१२ ८२१ ६७० - ६१३ २३३८ .. ६१३ , ५४३ „ ५७३ ... &१४ ,... ६९७ ... ५४८ ८ 9 .... ८८४ .... ६२५ .... ८८३ ,,„. ८७४ .. & १० - ६९२ = ६०७ - २७१ ,.,, ७३८ ,,. ९९७ ०, ३४० ... ६८२ . ५९६ ५4 © १ .. ६९८ , ७०७ .. ४१४ .... &४५ 99 . ७०६ - ३३१ शटोफाच चरणानां पणानुत्रमः। -३७ न्छोकाद्यचरणानि, पृष्ठाः -छोकादयचरणानि. ष्ठाः माकोटाख्यं महास्थानं ,... ७०८ [मुङ्खन्दाय मुङ्कन्दस्य ... ५३९ मापमाि मषक्षेतु ७११,६९९ युक्तेशो हसन्गायन्‌ ... ७३५ मापे पासि चतुदेश्यां ६०८ मरक्तादामरमायक्त ,,, ७५७ मापे मासि पघक्षतु ६३६ पुक्तिश् नित्यसिद्धेव .... ६५२ मातापित्रोः स्वसुत्रैव .... ६०८ गुक्तिसाधनमाख्यातं ... ५१२ मातुक्षाधारमूताय ५८८ मुक्त ददाति नान्यत्र ... ५२४ मातृका प्रमा देवा ३५८,२३५२ पुक्तरन्यत्र नात्रैव ... ५२४ मात्कावपुषे मात॒- ५८७ [मुखतो मक्षदा हेते ... ६७७ मात॒मूताय मत्यानं ... ९८८ |मुखमण्डलमाश्चयं . ५९० मातृष्वसुमातुसख्यु „... ६७९ मुख्यद्न्दलपतो मुनीश्वराः .... ६२२ मानसो वाचिकाच्छृष्ठौ ... ३३९ पुख्यापपातक प्राह ,., ६८० मानुषे दविक चान्यत्‌ ... ४९८ | मुञ्ञकेकाय मुण्टाय . ५३८ मायया निर्मितं सम ....१०२१ मुनयश्च गुरं प्रषेदिनं ९८६ मायया वा शिवादन्यत्‌ .... ८२५ मुनयश्च मनुष्याश्च . ५२२ मायया विद्यते स्वे ... ८२५ [मुनयश्च महात्मानः , ५२० माययंव ्तिवः साक्षात्‌ .... ४५७ [मुनीनामस्तिताबुद्धिः ... ४२९ मायाकारेण संबद्ध ... ४०९ मुनीन्द्रा अपिते स्वे ... ५१४ मायाक्रारकतापन्न "~" ४०३ मुमुक्षुरातसतष्टः .„ ४७४ मायाकायगुणस्छन्ना .. ९९८ पुमशुभिशचको नित्य + मायाल्वोक्तिश्च मायाया .... ८५९ मुरारिणे मुदूतीय ... ५३९ मायाऽपि कारणत्वेन. .--१०२९१ गूढा एवन विदरः .... ८९१ मायाबलनेव हरि शिवेन .... ८८६ | मृदोऽदममनबुद्धिभ्यां . ४८५ माया मादृश्वरी शक्तिः ... ३३८ ४८५,४८४,४८४ मायाया गुणभेदेन ... १०६६ | ूशिष्योपदेशेन ... ६२९ मायारूपतया साक्षात्‌ ...१०२२|मृलाचायां मुङगन्देशो ... ६१९ मायावेद्यातमामाह-- ... ९२६ [मुलापारमाधेष्ठानं 4१९ मारतस्त्वगाधिष्ठाता ,... १०२० |ृच्छराव!दिरूपेण .. ४६८ मागणां ये विरुद ५२५ | मृजरभ्यां बिद्युध्येत .... ७२१ मागर(न्तरोदिवाचारत्‌ ०५१ [मृड मेरुषरो मेधा ... ६१८ मातण्डे ुम्भररिस्थे ६२६ (मृत्य); स मृत्युमामाति ... ९४२ मासमात्रमभिध्यायन्‌ ९४ [मृदम्भसा यथा भित्तिः =... ८५० मासि मासि मनुजः समाचरेत्‌ ६३२६ |मृदुतस्पपमापेते ... ७५८ माषस्य विक्रय चव ६८१ [मृदुतोरणसयुक्तं ,.., ७५८ मांसं प्श्चनखनां च ७३० मृदुमध्ये ग्रशब्द।ठ्यं ,, ७9 ३८ सूतसंहितान्त्ययङ्ेवेमनखंण्डान्तरीतानां -- शे का्यचरणानि, ,पपपर्देन सुस्स्थितोड्दं .... मेषाचत्यादिन वाऽपि मेरुणा एवतस्तुरयो मरुपार्व तपस्तप्त्वा मेरमःदरपुदोभच मरुमन्दारपवाश् मस्पुङ्ग ररे र्ये ओहेनापि सदा नेष य आत्मा केवेरः शुद्धो यस्मा दहराकाशः य श्दं पठते स्तां "य॒ "एनं वेत्ति हन्तारं य एवमात्ममन्त्रेण य.एष दहराकाशः भ्य एषो दृहराकाश्च यकाराय यथाथाय -अक्षरपादिसद्धायां पृष्ठाङ्काः। छोका्यचरणमनि, ,... ६०२ | यतो वाचो निवर्तन्ते ,... ६८५ | यतद दरेह्मग्राहचं ,... १०१९१ | यत्परं ब्रह्म सात्मा . ८०४ | यत्र जप्त हृतं दत्तं ,.. ७०५ यत्रष्षटाहरंदेवा . ७४६ | यन्न नृत्यति देवक्षः ,,. १०४८ | यन्न परयति नान्यश्च यत्न प्रतिदिनं पुसौं ,.. ५०३ | यन्न प्रयोजनं तन्न . ८८१ | यत्र भक्तिपतां नृणां . ७५४ यत्र भस्मरतानां त॒ ,.. ९५३ | यत्र यत्राहपित्येषा .... ३८३ | यत्र यन्नेदपित्येषा , ८८२ | यत्र वेज्ञीदहरंद्षट्र , ८८१ | यन्न सर्वेश्वरं दृष्ट , ४५८९ | यत्र साक्षाच्छिवन्नान- , ७२९ | यत्तेबन्धादह्त्तिः यक्ठरा्षसगन्धवे- ८०६८२ ६१६०६। यत्संबन्धेन यो भावो . ८७८ | यत्स्वरूपमावेज्ञाय € ४६,६५०६,६ ४६ य॑श्च नारसितितया भाति सच्छक्क तदपां रूपं यस्ठेद्राखनसि प्राङ्ः यजु्वेदस्तथा बाया ` यज्जगद्धासकं भानं य जद्ानतपोह म-- यज्दानतपः कम „ यहदानादिषिः पण्ये; -यश्चल्पं परहाविष्णु यङ्करूपाय यज्ञस्य यज्ञपैमवसमाह्यं षरं यह्ववेभवसमाह्यः छतः यह्व द्विविधः भाक्तः अश्स्याक्ररणं त सभहनसिद्प-- ए्ठाङ्ाः ८६९ | यतीन्द्रहृन्दा हदि संनिषिष्टं .... ४७० .. -८ ०१ .. ८८९, ९ .. ५१६ .. ५२५ ,, ७०९ ... ८७४ ... ५१६ = 4९९ .,.. ७०९ ... ५१६ ... १०२६ ...१०२६ .... ५३२५ ५३५,५२५ ... ५१६ ,,०,१०२९ ०... १०.०५ „.. ८३९ ६४९)६४६,६४६.६४६,६४६,६४६ ... ९५९ ६४६ ... ३६० | यत्स्वरूप्रपहमात्मना , ८७१ , ७७६ | यज्रान्यत्पश्यति प्राणी ,., <७ष . ४९८ यत्राऽस्ते जगतां नाथः ... ७५६ ... ६१० | यथा कपेजिता क्राः . ८७८ ... ९७३ | यथाऽऊकराज्ञो घगकाश्च-- ... ९०० ... ३४६ | यथाक्रमेण मृतानां ..„ ८४७ , ५४० | यथा गङ्गासमा पुण्या ... ५६३ ,.. १०५९ | यथा गुरुसमल्ञाता `... ५१४ ,.,१०५९ | यथा गोज्रपरिज्ञानं .., ६३० ,.. ३३९ | यथाऽद्िः खषिकरिषु .... ८८३ ... ६८१ | यथाजातजनानां वु -.- १०४८ ,,. ३६७। यथा जीवहृत्वं तु ,.„ ९९३ शछोकाचचर्णानां वणोनुक्रमेः। & छोका्चरणानि. ` पृष्ठाङ्धाः| छोकाचचरणानि, पृ्ङ्काः यथा ताग्रमं नेव ... ६६४ |यथा श्ंभुसमो देवो ... ५१३. यथा तोयप्रहाणां ,... ५२९ यथा सप महादेव .. ३५७ यथा दच्रसमातुरयं ,... ५१३ यथा साक्षात्परं ब्रह्म ... ०४२. यथाऽऽदश्े स्वकं रूपं ... ९६६ | यथा सुवण रुचकं , ४९० यथाऽध्यात्मे महाविष्णो ... ५९२ | यथाऽऽस्यापानयोः साम्थं ...१०००. यथा नक्तंदशः मयं-- .. ८६३ |यथा स्वभ्नमपश्चस्यं .. ७२६ यथा नद्यः स्यन्दमानाः समद्र ९१० |यथा स्वाभाविकं वह; ,„ ६६४ यथा नतेनम।शस्य .... ८०८ | यथाऽऽह सव्रवदना ५:46 यथा परतरः शभः ,... ३५५ | यथा हिरण्यं नहितं .. ८७१ यथा पथिव्यामोतं च ..- ९३५ | यथेष्टं वतेते योगी ,. १०३६ यथा प्रतीत्या गोग्यक्ति ०३१ | यथेव तोयातपतयामहमिमा.. ७७२ यथा ब्रह्मात्मविन्ञान ६९२ | यथेव वह्धिसपकत्‌ &&& यथा भागीरथीतुरया १०६६१६७७ | ययवाऽऽदिगुरःरगीतिः . ८०८ यथा भातस्वरूपेण ९७७,१०३६ यथवान्नसमरं भोज्यं ... ५१३ यथां भातेन रूपेण .... ८८४ | यथेकोऽपि गोशब्दो .... १०३९ यथा मेषनततपकात्‌ ... ६६४ | यथोञ्चवचमावस्तु . ९९३ यथा.मातापितृम्यां तु ~ ४४७| यथो नाभिः सृजति . ४६० यथा. माता खपुत्रस्य ... ६७२ | यथाण्नमिः; सजते . ८८९ यथाऽमास्यादिवबुद्धिस्त॒ ..~ ३४१ | यदग्रे रोहितं रूपं . ८५८ यथा मत्स्वविक्रारेषु ... ८८३ | यदस्ति यन्नास्ति महेश्वरस्य... ५६४ यथा यथा प्रथा पंस! .... ८६१ | यदानन्दोऽखिलानन्दो „~ ६४५ यथा यथा प्रथाक्भो;ः .... ८६२ | यद्‌ ब्रह्मात्मना सवं ,.. ८२३ यथा यथा प्रमा साक्षर ... ८६१ यदामनन्ति बेदच्च १९ यथा यथाऽवभासोऽयं ८६.१,८२३ यदा ज्ञभृतया सष ,. १०३५. यथा यथा शिरामेतां ... ४४८ |यदा सर्व प्रुस्यन्ते ,,„ ४९० यथा यथा स्वमाबवेन ,... ८६० [यद्‌ साऽनादिभूतब .... १००४: यथाऽयः पावकेनेद्ध ,.,. १०१० | यदा सा्रकरेणोक्ता १००६ यथाऽयो दहतीर्धुक्ते १०३२ यदा ह्ेत॑ष एतस्मिन्‌ = ७९७,७९७ यथा बारसणसीतुरया ५१३११०५६ | यादि कारणस्तव ,,, ८३६ यथा वारिविक्रारेषु ८८३ यदिद ब्रह्म पृच्छाख्यं .,, ७९५ यथावा स्वेगव्योम ... ८८३ |यदिदं साक्षिणा वेव ,,. ८५२ यथा वा स्वविकारेषु .... ८८३ यदि स्वाभाष्कि तहिं ... ६६१ यथा मपसमो मस्या -.* ५१३ यदुक्तं देवदेवेन . 8२८ यथाशक्ते धनं तर५ „ ३९७ | देश्षकालदिरमागेः ,.. „६४५; ४० सूतसंहितान्त्ययङ्गमैमवसण्डान्तगैतानं -- न्छोकायचरणानि, यद्यत रद्रसंबन्धि ृषठाङ्काः। छोका्यचरणानि, ६१४ | यस्य कतैतया भातं पृष्टाङ्काः ८१५) १६ यथदस्तितया भाति ४२९,४०७ | यस्य जिह्वा च कृष्णा स्यात्‌ ७३५ यश्द्स्तितया यद्यत्‌ यदयघिङ्गत्‌या दिवस्य फाथेतं यद्यसत्कायमिष्येत यथ्रोगयाुपलब्ध्यैव यमतक्किकरास्तित्व- यमस्तं सगिरं कृद्धो यमं श्तानन्दसमाहयो म्रनिः यमोऽतिभीतः परमेश्वराज्गया । यमोऽपि संगिरं विपा, यश्च सवस्य चेष्टायां यथाऽऽतृणस्यवितथेन कण(- यस्तु एुष्णचत॒दश्यां . ४४१ | यस्य दुञ्चनमात्रण ५६५ | यस्य देवे परा मक्त , ४३८ |यस्य प्रकाशितः साक्षत्‌ „ ४१२। यस्य प्रसादः सजाता „ ४२८ | यस्य ब्रह्म चक्ष्च , ४९९५ | यस्य भस्म द्विजा भाति ४९६ यस्य भस्म स्वतो भाति ४९६ | यस्य भस्माऽऽत्मरूपेण , ४९९ | यस्य भान नगद्धान- . २३४ | यस्य मायागतं सक्छ ४.48 , ९७४ , ८१९ , ६२६ > ९५५ ,,, ५९७ , ५९७ , . ५९७ ,.. ६४५ „. ९९३ ९४९ | यस्य मादाल्म्यावज्नानात्‌ ५२५,५२५ यस्तु दादशसादस्र ३७५६९४० | यस्य यत्स्वत एव स्यात्‌ यस्तु ब्रह्मत्वमापन्ः यस्तु ब्रह्म विजानाति यस्तु रुद्रत्वमापन्नः यस्तु विङ्ञानवान्भत्य। यस्तु विज्ञानसंपन्न; यस्तु विष्णत्वमापन्नः यस्त्वं तदिति बेद।न्- यस्त्वशब्दरस्य लक्ष्यायः यस्माच्छ्ोज्रत्वगक्ष्यादि यस्मिञ्ञग्रद्वस्य॑षा य॑स्मिन्क्लृषं तुरी यत्व यरिमन्नध्यस्तरूपेण ` यास्मानचसते वृर्णा यरपिनसुपुप्त्यवस्थयं यस्मिन्स्वमभपश्चऽयं य॒ससिस्तुरीयातीतत्व- . ४४४ यस्य यो वेदविच्छष्ठाः . ९२० | यस्य विज्ञानसपन्नाः६४९,६४८,६४९) ... ४४४ ६४९, ६४९, 8४९, ६४९) यस्तु विङ्ञानवान्पत्यः „^ - ६९८ ५२४,५२३४१५२४ . ४२१ . ४१९, ९५७ 8४८; ६५०, ६५०, ६९०, .-. ९५७ ६४८) 8४८, ६४८, ६४९, , ६९१ ६५०; ६५०, ६४८, ६४९, (॥ ४४४ ६४९) ६४८) ६४९) &*८) यस्त्वविज्ञानवान्मत्य। = ५५६।,९५७ ६५४८, ६४८, ६५०, ६४९, ९८१ &४८, ६५०, & ४८; ६४९; ६४६ | यस्य श्रवणमात्रेण ४१०७ 1 , ६४ यस्य सत्ता जगत्सत्ता यस्य साक्षान्महाभस्म ७ | यस्य साक्षिस्वरूपेण ५१६ यस्थ स्मरणमात्रेण . ६४७ | यस्य स्वात्पतया ब्रह्म ,.. ६४५७ | यस्यामत तस्य मत ,... ६४७ | यस्येदमखिलं नित्य ,.. ९६१९ ६४७, ६४७, & ४७, ६४७, , ८०३ ६४५७, ६४७, , ८३६ „ ६४५ , ५५९७ , ५९७ ,,,, १००७ ,.„. ८१४ ,... ८१५ ०. € १३ श्छोकाद्चरणानां वणौलुकरमः । छो काचचरणानि. यस्थव चितलमकारेन यस्यवं तकेमानाभ्या यः पदटद्रयलक्ष्याथेः यः चिवं सकलं साक्षात्‌ पष्ठाङ्का , ५४९ |योऽय प्राणमयो ह्यात्मा , ८०० |योंऽय मनोमयो ह्यात्मा . ९१९ | योऽयं मानुप आनन्दः ., १००१ शछोकाद्यचरणानि ४१ पृष्टङ्कः .... ७९१ , ७९२ . ५५२ याञय सवान्तरः स्वात्मा ९३०५,९२३४ यः 1शेवः सवेभूतानां- ६२५८ | यो योऽस्माकं धियशधित्ता-... ३६९ यः सवेज्ञः सवेविद्य। ८९८,८९० | यो विजानाति परपाने ... ३७६ या देवताऽन्तःकरण-- ...१०१९ |यो विश्रासंततिज्ञन- ६२९ यानि कमाणि स्वणि . ३४६ ६२९,६२९,६२९ यानि लोकेऽनिषिद्धानि .-- ३४६ |यो वेददूवको मत्यः .. ७४० याञनुभूतिरमला सदोदिद्रा ... १०६१ य] ४ भूपा सुखं तद्धि ,.- ८७५ याब्रान्वा अयमाकाशः . ८७७ | योने च महादुःखं . ४८८ युष्पाक्रमपि सर्वषां , ८२६ युष्माकं वे॒जाताना . ६१५ |रकराय रपिीति- ... ५८4 युष्प्ाकं वक्षजताश्च ... ६१५ रक्तजा; क्रिषयोऽनन्ता . ४८६ ययं सोत्कटः प्रात्ना ९२८ |रक्तव्रखं तथा कृष्णं ... ७२० येन केनापि रूपेण , ८८४ रक्तं गु खकृष्णंच ... ३६३ येन येन प्रकारेण . ५२३ |रङ्कपजीवी कुरतिः ... ७५१ येन रूवान्रसान्गन्धान्‌ . ९६१ रजतं कश्चनग्रस्त ... ६६५ येऽनाहिताभ्रयो विपरा-- “३६ रजतं वा सुव्रभ॑वा . ७३३ येनैव नित्यश्च सचेतनश्च .... ९६४ रजपस्तमसः सच्च ०, ०९५ येऽविदित्वा परात्मानं ८७९,८७९ |रज्ज्ुबां च दपस्युहं .... ७३० ये बेदवेदौन्तधना महाजन।(४....१०६१ रजो यस्य शरोर स्यत्‌ ... ९९३ ये वेदान्तपहूवाक्य-- ... ९१२ रविपोमामि परेषु . ९३९ ये लङ्घयन्ति ससार-- ... ४२७ |रसबिद्धमयः सरण ६६४ येषां क्रोधो भवेद्‌मस्- ... ६०७ रहस्य सवे्ञास्नाणां १०४८ योगिनामात्मनिष्ठानां . ७२८ रहस्य सप्रवक््ामि ..१०४३ योगी सन्यासमापन्नः .. ७०० |रहस्थानां च संन्यासः ... ७०१ यो गुरुभ॑वति यस्य सुव्रताः... ६३१ [रागद्वेषादयो दषा; ... ४३८ यो ददाति महावा .. ३८७ |रागद्रेषादिरूपाश्च .. ४४१ यो नोऽस्माकं धियधित्ता-..: ३६९ |रागदरेपागेलाषद्ध। .... ४८३ योऽन्तरो यमयत्येतां . ९३८ |रगेभव्‌ हि संसारः ,... ५०० योऽयमन्नमयः सोऽपरं , ७९४ |राजन्यवेरय योदा ,... ६७९ याऽयमात्मा स्वय मति ... ९३७ | राजपुत्राद्‌वत्तास्मन्‌ १.५ योऽयं ध्ययश्च विहेयः ..“ ९१४ |राजा तु वदिकन्सवान्‌ ... १५६ ५२ ` ऋछोका्यचरणानि राज्यभारे पहुःखं सूतसहितान्त्ययङ्गमेभयसखण्डान्तगताना -- छ्रोकाययचरणानिः रूपावशोकने च्च प्ष्टङ्काः , ८८ & राहुग्रस्ते रव विभाः - ३७१ रेचकं पुरकं पुटा स्द्रनारावणदीनां . ८०० |रेतो देहपलं चेव सद्रमभेदेन सुसंस्थितोऽहं „~. ८६९ | रौरबादिषु यद्दुःखं रुद्रभक्ताय पिप्राय . ५३६ ठ, रुद्ररोकाः स्थिता लोके ,,. ९३६ |लकाराय लकाराख्य-- रुद्रविष्णुप्रमानाथ १०३१,१०२९५ | छकाराय कतासेम- १०३३ क्षाणं तु श्रत जप्तवा रद्रविष्णुप्रजेश्षानां . ९५८ | लक््मीवागादिरूपेण सद्रस्य विग्रहं शधं . ९९४ |लक्ष्मीवागादिरूयैषा रद्रस्याऽऽन्ञाबरादेव ,..१०५८ | लघ्यं सवरैगतं चैव रद्र ये वेदविच्डष्ठाः . ९९६ |लयना्िङ्कपित्याहः सद्र विश्वाधिक विष्णुं ... ३४० |छररे चैव दे! रुद्रः कथचित्काय।५ .., ९९५ |ठल्ाटे भस्मना तियक्‌ रुद्रः प्रजापतिर्विष्णुः . ४०४ |ल्युनं गज्जन चैव रुद्रः स्वनव रूपेण रुद्राकारतया रुद्रो रुद्राक्षधारणश्रद्धा रद्राक्षषारणं इयात्‌ रुदराक्षधारण चापि रुद्राक्षध।रणं भक्तया रुदराक्षधारणे रद्- रुद्राक्षपारामरणा रुद्राक्षाभरणाः रुद्राक्ष त्रीणि षड्व्रक रुद्राद्‌।भ्वरमुत्कृष्टं रुद्रादुत्कषभन्येषां रुद्रेण भुक्तं निमास्यं रुद्रेण साम्यमन्येषां रुद्रणापि सुरा वक्त रद्र रुद्रवेभततिथ रुद्र विष्णुः प्रजानाथ रूद्ेवेतानि नामान्यनिन्षं रपालोकनस्यें ... ९९९ | छङ्कखाख्य महास्थानं .. ९९६ लाञ्छिताश्च न संभाष्या . ५४५ | छेङ्क(चनपरा नित्यं . ४७६ लिङ्क देने दिनं देवं ५१२ |'लङ्गः रच[चन [त्य ७०१,७७१ लीयते हि शिबादन्य-- ६१४ रीयमानमपिदं स॑ . १०९ टृकाराय छसद्रण्ड- . ३३२३० टकाराय कयस्थाय . ४९८ ,टेखनं हिवविश्रायाः . ४७२९ लोकवासनया जन्तो; १००० |छोकानापेव कामाय ... ४७७ छोकान्तवेतिनो देशा ... ९९९ लोकायतं तकशा .... ८३१ |छकिकष्वपि गानेषु ... ८०६ लौरितरैदिकैः ववै स्तोत्र ,, ९९६ च्‌ ६२१ वकार पञ्चम विधात ,१,१०१० वकाराय बृरिषटठाय * ७०० धष्ठङ्का; ,,, १००९ -.. २३८५ ० ७१९ . ४८७ ००. ५५८७ . ५८६ - ३९८ .... ७५३ ०,. ४४८ ,... ८९७ ... ५६९ ,., ६०२ ... १०५५ , ७२८ „ ७०५ .., ७७८ . २२० . ७७१ ६०९५११८ 58.33 = 4& ^ 1 , ५७७ . ५४६ ... ४६१ ०, ९२४ ०, ४०५. . ५२१ ८ ०८ . ८२९९ ... ३८९ ,.. ५८६ श्वौका्यचरणानां बणीनुक्रमः। -छोका्चचरण। नि, ृष्ठङ्काः। ऋछोका्चरणानि वक्तग्यं सकले प्राक्त ...१०५२ बख्ापथापमरति ख्यात पक्तव्यं सकृ मया ... ९५० | बह्निपाक्जराषित्यं घक्ति मागान्तरान्ञेवं ... ५२३ | बहयथा योनिगतस्व भतिं वक्ष्यामि परमं गुह्यं ५,७,१०२५ |वागधार इति पक्ता १०३७ |वागुद्धूता परा शक्तिः वषये तामादरेणेव ..., ७५ |वाग्यतस्तु जयेदटक्ं वक्ष्ये विप्र समासेन .... ६५१ [वाचकानि च ब्राक्यानि वक्ष्ये सारतरं साक्षत्‌ ..- ०७५ |वाचामगोष्राकारो वनस्पतीनां रूपं यः ,... ४४६ वाचिकं कमे पिपरन्द्राः वनानि यानिलोकेतु .... ४०५ वाचो बाक्त्वमनुप्राप्य वनानि वनदेश्ाश्च ... ८०५ | वास्यवाचकमावश्च वनेवा निमेये शुद्धे ... ३९७ |वापीकूपहडागादि-- वन्द्यहीनाय वन्द्याय ... ७६१ | बापीकूपतडागाच्ा बम्ध्यापुत्र; स्वयं नैव .... ८४९५ | वामदेवः कपी च वय क्षुत्पाडता; सवे .... ६१२ |बायुपडाऽपरप्‌।ड च वरि सर्वेधरमभ्या .... ५६२ | वायुूषेस्व समस्य वरिष्ठ मुनयः सक्षात्‌ ....१००१ | वायुप्तत्पुहषो ज्ञेया वणानपश्रमार्णां च ..- ६०२ गायुनश्याते चाऽऽक्राशै वण) श्रपवयोवस्था-- .... ५४९ षाययभेका सुवन प्रविष्टो वणोश्रमसमाचारं .... ५१९ | माराणसी पुरी पुण्षा वणोश्रमादयो भावा .... ४४० बाराणस्वादिके स्थाने वणोश्रमादिदहीनानां ... ४७७ बाराणस्यां पष्टादेव- वणीश्रमास्तथा विप्रा ... ४३७ |वतोनात्रमिदं परोक्त वमाने क्षरीरेऽस्मिन्‌ ... ९६६ वासुदेष्रः संकषेणः बत्तु भद्धयाऽच्छत्‌ ... ६१६१ वासुदेवाय बस्वादि- वतुराश्वत्थपत्राध-- .... ६१५ विकरपरहितं वच्च वक्ष इत्यास्तिकाः केचित्‌ .... ७८? | विग्रहं परतत्वस्य वसन्तकाले चित्रायां ... ६५८ |बिचायै सुचिरं कालं बस्तुतस्तस्य नास्त्येब ....१०३० | विचित्रकटकोपेतं वस्तुतः शमुरानन्दः .... ४५८ | बिघ्नराजप्रसादेन वेस्तुतो नास्ति चाह्गानं .... ८५५ | तरि्नराजस्य देवस्य वस्तु स्फुरणवन्यं .... ७१३ | विघ्नश्च षण्मुखं चापि वस्तवेकत्वं महाव।कंयात्‌ .... ४२६ | विजायन्ते च भोगार्थ ब्रह्मसपादने दुःखं ,... ४८८ | विज्ञानमय आत्मा यो ४ -छोकाचचरणानि. पष्ठाङ्का विज्ञानमिति चाप्यन्ये विक्षानसारथिय॑स्तु „.. ९५७ विक्षानेन विना<न्येन .. १०१२ विज्ञान चापे मानस्य .... ७७४ विप्मूत्र च सुरास्पष्टं ,., ७२९ वितानतारणेयक्त ... ६२४ वत्त यूय प्रहायासात्‌ ... ८२९ वित्तस्यैव तु कामाय ... ९२४ विद्‌त्वा श्रिष्याचत्तस्य ,.. ६२९ विदित्वेव महमयोगी ...१०२३ विदुषामनुभुतिश्च . ४६७ वेद्यतेऽतस्तयारेक्यं , ७१४ विध्या तद्विनाशेन ... ५०४ विद्यया परयाऽरिद्या-- .... ९७६ विद्ाफलोपकारि स्यात्‌ ... ६५३ ॥वद्याया आश्रयत्वेन . ८१६ विद्यरूपाया ह्िवा वदविद्ा १०५९ विद्याविद्यादिभेदेन ,.. ९७६ विधा दोद्धवा साक्षात्‌ ,.. ५९७ विद्यावेद्यं ब्रह्म यद्रेदसिद्धं ९६८ विद्या शाक्तभ्वेद्धीजं ,. ३७४ विद्यासततयो विपा . ६३० विद्यासंततिविज्ञानं , ६३० विद्याः सवाँ नृणां साघ्षात्‌ ... ८७३ वद्यत दाक्षेण मागे . ७३४ दद्यदूप्‌ गतो यस्तु . ४५६ विद्युद्रणनिभः साक्षात्‌ - ३६९ वधय नषधाश्च ४०६,४४०.,४३८ विधये विधिहीनाय . ७६० विधिरपि मनुजानामाह .... १०५३ विधिरूपा चान्यानि . ४१६ विध्युक्तकमनिष्ठानां ३४७, ३४७ . २४५ >° १८ विध्युक्तापति बद्धा ये निना विष्चाद्ध्रव्षाणां सूतसंहितान्त्ययन्तवैभवसण्डान्तमैताना- श्छोकायचरणानि . ८८ > | विना वेदन जन्तूनां विनाशे साक्षिणो नाकच विनियोगानथानेन विनैव परमाद्ैत ¢, 004 न्ह विन्यासेवेणेसत्रपः विभाग्तिन स्वतो बाह्म- ¦ | | विश्ररस्यं निष्ट्या सा विमरेश्वरपित्युक्तं विरक्तस्य टि संसारात्‌ विरक्तेः सवंलोकेभ्यो विराट स॑ज्ञक्य देवस्य विराद्रूपं गता यस्तु पिरिश्वस्य प्रसादेन विरिश्चाय विक्षिष्ठाय विखपनं च चिद्रूपं वििख्य मण्डटे साक्षा विछोकनं चापि शिवं ववम 2 २ + 3 2} वेत [क्य दवानाखलखन्‌ र) 2) ि १, [9 प्एङ्काः „ ७६७ „ ५०६ . २७१ ,.. १०१३ ७५२ ७.७७ .. ६५१ , ७०५ ५190 .... ६७६ व व . ५२८ ७६० १०३४ ६२४ ९३२ क्य कारुण्यवलेन केवलं ९८३ , ८५७२ खाक्य सतव [शरवया शषाअप ८६७ विविक्तं देशमाश्रित्य विवेकहीनमत्यंस्य तरिवेकालकदस्तस्य विशिष्धमः कथितः पिशिषटमनं जुज्ञीत विश्चुदधङ्गानिनां देवा पिद्युद्धमनसां रणां विद्युद्धं विरजं तस्य विशपरूपस्यामावात्‌ विशेषरूपं चिद्रपं विशेष केचिदाभ्रत्य विज्ञेषाकारतो भेदं विकशेषायप्रतीतिस्तु क , > प्रिशोको विनिघत्सोऽपि समासतो व. . ५६२ . ४५९ ४१५ . ४७७ --. ९३० --. ४३२ 14. ००. ४६५ „ ९५८७ . ८०२ , ५०७ ... ४२६ 0 ८ ७ ८ श्ठोकाद्चचरणानां बणानुक्रमः। -छोकाद्यचरणानि. ृष्ठाङ्ाः विश्वरूपाय विश्वास-- .... ५३१ पिश्वात्मवेदिन प्ताक्षादि-... ३३० विश्वाधिकत्वं रुद्रस्य .. ५४५४ विश्वाधिकथ वेदश्च ८.६९ विश्वाधिको महान ... ९१६ विश्वामित्रा मुनिष्छन्दा ... ३६६ दिश्वोत्ताणाय श्वाय „ ७६१ विश्वो हि रथुलभङ्नित्यं ... ९१७ विपयेन्दरियसंप्कत्‌ .. ७१४ पिषुवायनकाटेषु ,.. ६९७ पिष्णवे विनश्वोकार्नां .. ५३८ धिष्णुना च परेणापि ,.. ८२७ दिष्णुनारायणादीनि ,.. ५५५ विष्णपरनो पहाटदमीः ....१०४७ विष्णुप्रजापतीन्द्राणां .-.१००० विष्णुप्रजपतीन्दरादि- ३४१,४९७ ५२ © पिष्णुप्रजापतीन््रेभ्यः , ५२० विष्णुप्रजापतीन्द्रेभ्या ..१००० देष्णुब्रह्माणमाखिङ्गग्ध ८७२ विष्णृब्रह्या सुराः सर्वे ... ८७२ विष्णुमृख्य इति मोक्तः . ५२९ विष्णुलक्षम्या साकमाश्वास्य, ९८५ विष्णुचिश्वजगत्कत। ८६8, ८७२ विष्णुदिश्वजगद्यानिः . ५०२ विष्णुरि जगन्नाथो . ५९१५ विष्णुविष्णुवि भूतिश्च . ८०६ विष्णुष्टकषुदहे दवा . ९२६ बेष्णुश्च पद्मया साधं , ९८३ विष्णुं ब्राह्मणमन्यं वा . ९९८ विष्णुँ ब्रह्माणमिन्दरंवा ... ३४६ विष्णुः कदाचेत्तचक्वं .... १०२८ विष्णुः सबोधिक्रो भाति ... ३४० विष्णोषा ब्रह्मणो वाऽपि .... ६४० वदपारषयण चव ४५ -छोकाद्यचरणानि. गृ्ठाङ्काः विष्णोरविशिष्टर्द्रंये ... "२९ विष्णा विग्रहं ध्यायन्‌ . .... ' ६५३ षिष्णोरतु परम साक्षात्‌ .... ४३९ विष्णवागपादतन्त्रषु १०१५५ पिष्णवागपानुसारण . ७३२ वष्ण्वागमाक्ताश्रपानष्ुपानवः १०५४ विष्ण्वागमादिताद्धमात्‌ ... ५११ विष्ण्वाद्‌योऽपि देवा . ३३७ ।वण्ण्वादद्वताभक्त--- ` ,,., ५७५७ पिष्ण्वादिदेवताः सवा .... ६१४ "विष्ण्वादीनां च देवानां ... १५५७ विष्ण्रादीनां तु देवानां .... ५४५७ पिष्णवादीनां तु सर्वेषां .... ५५६ विष्ण्वादः शिवेसाम्यत्वे .... ६७० विप्वकरनाय विश्वाय „^ ५३८ विसजनीयरूपाय . ५७९ बिरञ्य संदेहमरषमास्तिका;ः ९३२ विस्फाङ्ा यथा चारः .... ८९२ विस्मिताश्च मुनयथ केचन ... ८६६ विहाय साक्ष्यं देहादि , ८८० विहीनजातिनान्ना तु .,. ६१५ विहीनं वा समं वाऽपि .. १०४१ विर्टक्षजपेनव .. ३९८ वीचीतरङ्कपूतास्तु . ४६९ हेक्षप्रभदन सुसस्थिताऽह .... ८६९ वृक्षस्य मूलसेकेन ३३८१५५४ दक्षाश्च विविधाः क्षुद्र-- ... ८०५ वृच्यश्च एव नषएस्तु .. ५०४ दृद्धसेबाभिसपन्ना ३३० वेतसेजहुयादभ्र। ३७१ बेत्ताऽपि विद्यासबन्धातं ... ८१६ बरेदनिष्टस्तु मागास्तान्‌ ... ७७१ वेद पद्मनिकरस्य भास्करं ...१०६१ ," ' ६७६ ४९ सूतसंहितानतेप्ज्तवेमवखण्डान्तगैतानां- शोकाद्यचरणानि, ृष्ठाङ्ाः। -छोकाबचरणानि. पृष्ठाः दद बाह्मसरणिस्थिदा जनाः... ५९४ | बेदोकेनेव मार्गेण ... ७७१ बेदबाह्यन सर्गेण .... ७७१ | वेदोक्त तान्त्रिकाः सवै ... १०५७ बेदबाह्यषु मार्गेषु .... ७७० | वेद्धोरकरषे ्िवोतकर्षे ,... &७० बेदभक्तौ तथाऽऽस्तिक्ये .... ६१४ वेदादितमहैत- ... ८३५ बेदमानूसमं मान .... ६७७ | बेदादिताश्च सस्कारात्‌ .... ७१६ बेदमागंजनित पु वेदनं ... ५२० | बेदादतेन मागेण ... ५७९ वेद्मागापम मुक्त्वा ,... ७६५७ वेदा नान्यस्य शषस्तु . ६६९ वेदमार्गेतरे मार्गे , ८८ | वेधसे दिश्वे्राय ,... ८६० देदमागेकनिष्ठम्तु १०५९५ | वैकुण्ठाय विशिष्टानां .... ५३९ वेदमागकनिष्ठानां १०५५ १०४५ | वादक ताान्जक हित्वा ३४७ देदवाकेयरुमुत्पक „~ ५१२ वेदिकास्तान्तरिका मागां ४४१, ४२८ बेदविक्रयिणस्तद्त्‌ ६१५ | वेदिको टोक्रिकथापि ४५१ देदद्‌ान्तानिष्टुस्य ४९८११०५१ | वराग्यहीनस्य र सत्यवेदनं `. ४९० वेद वेदान्तवाक्यानां .... ६०९ | वेष्णवा मनुजास्तेन ५३७ बेदसारतरः कथितस्तु वः .... ६८२ | वैष्णवा विविधा मन्त्राः ,, ५३७ बेदसिद्धन मेण „.. ७१८ | व्यक्तेसंबन्धरूपेण १०३० वेदसिद्धं मादेवं ,.. ७७१ | व्यतीपाते तिक षान्य॑ _. ६९७ वेदाञ्शाह्लाणि चान्यानि .... ३८५ | व्यव्रदक्षा माया- ..१०२१ वेदादिरूपेण स॒संस्थितोऽं ... ८६८ | व्यवहारटक्ञाऽविश्रा , ९७६ बेदानशेषानवधायं मर्त्यो ... ६७५ | व्यवहारे तु सक्लप्ाः , ७६८ वेदानामन्ययेवार्षं ` „ ९८२ | व्यवहारे व्रिजानन्ति ,.. ८०७ बेदानामपक्षे तु ,.. ६७० | ग्यष्टयस्तु समष्टिभ्यो ,..१०१८ वेदानामेव कामाय , ९२४ | व्याख्यागानेष्वश्चक्तस्तु .... ८०९ वेदान्तवाक्यजं ज्ञानं ,,. ६८२ | व्याधिपीडा बरहातीत्रा ,.., ४८८ देदान्तवाक्योत्थपरात्माविश्ां ५६३ व्यावसबाति चाऽऽधारं , ५६७ बेदन्तविज्ञानसुनिभिताथाः ,... ९०९ | ग्यावहारिकषष्टिस्तु . ८१८ वेदान्तश्रवणं नित्यं , ४९८ | व्याषहारेकदृष्टयाऽय . ५५४ वेदा बहुयुखा भान्ति , ९२७ | न्णावह।रिकद्ष्टथेयं .... ८१७ बेदारण्यसमाख्यं च .. , ५९९ | व्याबहारिकमन्ञानं . ८५६ बेदारण्येऽथवा स्नात्वा , ७३७ | व्यावहमरिकसत्यार्थ ,,. ७६८ वेदारण्ये विष्टित ,.. ६४० | व्यासः साक्षाच्छिवज्नानी ... ३४४ वेदाथ; परमद्रैतं , (८८२ | व्याहूवीनां क्रमेणैव , ३६५ वेदाश धमश्नाख्चाणि ५२१ | व्योमादिमेदेन सुसंस्थितोऽहं ८७० वेदैरनेकैरहमेव वेदयो ९२१ | ्रतस्तमाचरणेन महेश्वरि ,., ६३७ शछोकाद्यचरणानां वणौ | -छोकाबरणानि,. व्रतं पाञुपतं येन व्रश्च नप्रभयं सर्व शकाराय शरण्याय छ्करुनासेज्ञेतान्सवान्‌ शक्तेपाणिमहातेजा शक्तिपातप्रकारस्य शक्तिपातविद्दीनोऽपि शक्तिपाते तु संजाते शक्तेपातेन संयुक्ता शक्तिरस्य पहती विज॒म्भते शक्तिमाहेन्बसोसाच शक्तियां प्रमा साक्षाद्‌ कक्तिः सदसती सा चेत्‌ शक्तेरविध्राकारेण प्ष्टाङ्काः . ६०३ | शष्दान्वयविदहीनाय भ . ७२९ हभ शभुभक्तानां ह . ४९५ ,,,, ८२२ ..१०३६ ,.,१०३६ „ ९५५ . ८३१४ , ९५१५ , ८०७ -. १०४४ -. १०२६ ,.. १०२६ , ५८६ | चयुभक्तं५ब सषा . ७२९ | शभरूपतया स्वै , ५०९ |क्भरेव सदा भाति . ६२७ |दारोरमृत्कमफटं ... ६२७ शरीरम पराणि , ६२५ 'शरीर(पदमास्थाय -छोकाद्यवरणानि, शभुमक्तः शतानन्दो ६२७ | श रारामान्द्रय प्राणा ६२३१ | शरारस्य बाहभगं , ३८९ शरीरारम्बना बद्धिः , ७५१ | शरीरे दृश्यते सः . ८४4 | शरीरेऽन्तः स्वयञ्यातिः-- ... . ४०९ शेः पद्पतिः साक्षी शक्यते मनुजद्रष्टे ८३२,८३३,८३२ च न इन्द्र बागश्ः दकरार्यं त विज्ञानं दकरी च परमा विनायकः दकरोऽपि महातेजा दंकरोऽप शाशैशेखरः र ङ्क्कण महास्थानं शङ्खकृन्देन्दुबणामः शङ्खयक्रगदाप्र-- शङ्गख चक्रगदाचज दातरुद्रियसंन्नस्तु शतरुद्रीयचमकेः शतानन्दाय चान्ताय शोः प्रतिकृति भृमा- शब्दगोचरतया स्थितं सदा श॒ब्दस्पशादितन्माद-- शब्दस्पश्चादेसङ्गा ये शब्दादिभूतशष्टिस्तु दरब्दुदिभूतानि महैश्वरस्य „ ७७९ शंनोपित्रः ज्गं वरूण . ५९७ शाकिरो च शरणागतमेया ... . ५३ १ | श्ञान्तिदान्त्यादयः सर्व , ९८३ शान्तिदान्त्यादयो धर . ७०९ | शा(न्तिदान्त्यादिविङ्(न-- ,..* . ३६९९ |शान्तिदान्त्यादिस्तपत्तिः ६१५ | शान्तिदन्ः्यादि सयुक्त . ७७२ शान्तिः शान्तिः पुनः श्रान्तः ३३८ शान्त्यततकटा पता . ७७२ शाब्दं ब्रह्मात्मविन्ञानम-- .. . ७६० |शालीबीजस्य होमेन ३७२ शाखं सत्यचिदानन्दं . ८७१ श।स्राचाय(पदेश्चन इम्दजालप्‌।रेमाददिता जना-- ५९४ |लाक्ञाणामपि नदष ८०९५ (श्िक्षाद्रङ्कानि श्षीषाणि . ४०५ |शिखाऽप्याथवंणी साध्य १०१७ शिव इति सकं यदा विभासते ८८४ " ५६४ रिषं एव स्वयं लिङ्ग |, पृष्टङ्काः द 6 ९ ७६० ९०५ . ६१७ . ४७४ , ४४७४ ९८४ .... ६७३ “१०५१ ६१४ .... ६१० ४९८ ४७५ . ४५६३ .. २२५ . २३७१ ,. १०३४ .. १०३४ (०.41 . ३६७ ....१०४२ ^“ ५५९ ५८ छे काद्यचरणानि पष्ठाङ्गा | रिष एव हि जन्तनां , ५४१ कलिव एवास्ति नैवान्यत्‌ ,.. ८६५ शिवचरणस्मरणेन वजया च... ८८५ श्षिवङ्ञानमवाप्याऽञक् ... ४९९ शिवज्ञानसमं ज्ञानं , ६५७ -. १०५६ शिवज्ञानसमं ज्ञानं शिवज्ञानं रिवभ्यान , ७०१ श्विवज्ञानेक निष्ठस्य . ५१२ + ऋ १११. शिवज्ञानंकनिष्ठानां , ५४७ चिवपुस्तकनिक्षेष- , ५४७. शिवप्रसादः सरभो .. १०५९ रिवमभसादेन गुरूभसादतः; ... ४६३ चिषप्रसदेन युतस्य षदिक ... ५३३ शिवपरसादेन युततस्य सुत्रता शिवभसादेन विना न मुक्तयः शिवप्रसादेन स दुपेटः पुनः ५३२२ ५२२ ५५६६ चिवप्रसादेन समो न विद्यत... ५३२ चिवभ्रसादन हि भक्तिरुत्तमा... ४६३ श्िवभक्तस्यपूनाच ...१०५६ चिषमक्तिथ पिषेन्द्रा . ६०९ लिवमटरकस्यव ,.. १०१४ शिवमशेषमिद परेपर्यतः ... ४७० शिवमस्तु मनीन्द्राणां १०८५८ रिवयात्रापराणांत्‌ ५७७, ५.;७ शिवसुद्रमहादेव २४१.२४१ स्.वरुद्रादिश्नब्द यो . ४९७ ज्ञिवरूपतया भात- ,... ९७६ शिवरूपतया स ८६ १,८६२ त्रषःखद्खचनन्रदडा ** ५४ शिवश्चकरसद्राख्यः ... ४६२ शिवशकररुद्रादि- . ६०९ शिबशब्दजपध्वस्त- . २३० रिवशासनयुक्तस्य , . ५४६ सूतसंहितान्त्ययङ्गबेभवसण्डान्तगैतानां -- -छोकायचरणानि पषाङ्काः [त्वस्थानसम स्थन .,, ६५७८ शिवस्थाने श्ररीरेऽस्मिन्‌ = .... ९०२ रिवस्य मूतिंचलनं ६७९ शिवस्य [लङ्घः कथयान्त केचित्‌ ५६२ [शवस्य लङ्धः कथयन्ति मायां ५६३ शवस्य 1टेङ्गः रिवल्ङ्नमन्ये ५६१ ।शवस्याऽऽज्ञाबलाप्ष्णुः १०१२ चवस्फानन्त्र्पा सा , ३३२३ शिदस्यात्कषताबुद्धि, ,. ६७६ शिषस्योत्सवसेवा५ ,.. ४७७ सवस्वरूपमाखीड्य व 4 ।रवस्वरूपमवाऽऽदहुः .... २९२ ।२चस्वरूप परभ ... ४७९ शिषंषरत्वं सर्वषां = ९१४ । शिवकरत्व सपण ... १०४१ शिवकरत्वं सपण ... १०४१ शिवं ध्यात्वा जपेन्मन््र .... ३५७ शिवं प्रज्ञान्तममृतं .... ९१३ ।रवं सवतत विभा, ... ३४१ शवः समस्त परमाथतस्तथा ४६३ रिवः सतमिति ज्ञान . १०३६ राष्‌; सव्रनततज्ञान .. १०५९ ।सवाक्रारण षा [नत्प. .. १०३५ शित्रागमपु च| .. “२९ द्विवागभषु निष्टानां ,. १०५५ शिवागभाक्ता्रपनिष्ठभानवः १०५४ शिवात्मना जगद्भ(ध। . ६६८ चिबात्सत्यपरानन्द- ...१००३ शिवादन्यतया चित्‌ ८६१,१०३२५ [शेष।दन्यतया भातं ... १००१ भषिब[दन्यतया न्त्या ... ३३ श्िवादन्यतय। सथ १०३५ (शवादिशब्द १।२ब्‌ञ मत्या... ६२२ व्विवापराध नष्टानां ... ५४७ शछोका्रचरणानां बणौनुक्रमः । श्छोकाद्यवरणानि, शिवं ध्यात्वा जपेन्पन््ं शिवं प्रशान्तममृतं क्षिवं सवोत्तमं विपाः श्षिवः समस्तं परमार्थतस्तथा ृष्ठाङ्काः] -छोकादयघरणनि, . ३९७ | शक्तिकारजतं विप्राः ९१३ | श॒क्तिका रजताक।र। ३४१ शुक्तिक!रजतादौनां ४६२ | शुक्र च शणत दष्ट श्रिवः सषेप्रिति ज्ञानं १०३६.१०५२ शुकव्णंः परो वणः शिवाकारेण वा नित्यं शिवाभमेषु चाद्ैतं ्िवागमेषु निष्ठानां रिवात्मना मगद्वाधो शिबात्सत्यपरानन्द- १०३५ चक्क भव्ररण रक „ ९२९ | श्ुदढमवर हि स॑त .. १०५५ | शड्‌ ब्रह्मत नबिःय तिवागमाक्ताभमनिष्ुमानवः... १०५४ श्युभ बाञन्ुमपन्यद्रा . ६६८ [शुश्रूषा क्रियते येन १००३ शुश्रूषा शुद्धत्िद्याय।; श्चिवादन्यतय। शपित ८६१,१०३५ शुष्यते हृद ष चस्य शिवादन्यतया भात शिवादन्यतया च्रान्त्या श्षिवादन्यतया सवै शिवादिश्नब्दं परिषञ्ये पत्य रिवापराधनिष्टानां लिवाभिन्ना परानन्दा शिवामेतामुमाभेनां क्षितरायाश्च हरेः सराक्षत्‌ चिवाराधनबदध्या ये रिवाराधनदुद्धयेव शिवावशेषं सतस्य शिरे क्रुद्धे गुरुख(ता शिवेन विष्णुना चैव शिवेन सदश देवो शिवे रुद्रजपात्ीते शिवेऽपति मुनिरेष श्िवोत्सवंदिदक्षा च शिवो रुद्रो महादेवः १००९१ शर्रस्य याजनं प्राहुः .... ८३३ शृद्रदारनां च सर्वषा १०३५ गरद्रान्दयद्चाचसषृष्ट ६२२ शुन्यमात्रे न चाध्पस~- ... . ८७७ कून्यरसंज्ग सुराः केचित्‌ , ८३ ० | शन्यसिद्धिरपि श्रेष्टः . ४४९ । गण॒त ब्रह्म तरे्द्ष्ठः . ८३१ जणुध्वमन्मतव्रद(भ २४५ यणु मनयः सव॑ , ५४६ -. ६६९ रवागमा्ना सर्व्वा „ ९८ 9 २८ ४,६ ०8६ , &७७ ... २३८ „ ५६० . ५४६ ५५५६ १७ शभ(त्यतन रन्दच्च सबा भागवतस्तेषा शवाय पप्णवराश्चैष सोकं तरति प'प्पानं शाभनस्ेन सक्ष शोमनरमन सकट शोभनाज्ोभनोक्तिथ २।। कटय सचममभाज।त शिष्यस्तु मुक्त परवेदनं सुखं ६२१ |शरिण शाङ्गेणे तुभ्य ेष्यस्य देहे विमेन््रा श्ीतोष्णघ्ुखदुःखेषु शुक्तिका कर्धोतं तु ६२६ |इपश्(नं भस्म केशि .... ४७९ श्रद्धया च मह्‌(भक्त्या . ६६७। भ्रद्धा(भावस्तेन जातो नराणां ९ 4 1 ति ०००१ ६ ६,५२९ ... ४८३ „ २६९ .., ७६६ .. १०५६ ..१०३४ .... ३८७ 4.2४ ,, < २४ ,., ७३४ ... ६८१ . ७३१ „ ७२० ६५९ ६६ „ ५६० ..„ ५९० ६३१ "49 ,,, ७७८ ,,. ८२६ ,,, ४४८ (९9 ... ९१० ५०५ 44 < ... ४८२ ... &५९ क: ,... ५३९ .... ७२५ 4. ६१६ ५० सृतसंहितान्त्ययङ्गषेभवखण्डान्र्गतानां -- शछाकाद्यचरणाति. पष्ठाङ्गाः। शो काचरणानि एष्ठाङ्काः श्रावण्यां पौणमास्यां तु ... ७११ | शरुतिस्मृतिपुराणेषु ७ ७९ श्रीकाहस्तिनाथस्य ५२० | भरुतिस्बतिपुराणोक्ते ... ६१४ भ्रीकाटहस्तिनाथं वा .... ७३२ | शुतिस्ज्तिभ्यानपि स्वशक्तेमिः ५९२ #काठहस्तिनायाख्यं .-- ६३६ | शरृतिरपृत्वादिविश्वासो =... ४२८ श्रीम्द्ोषष्टतीथे वा .... ७३५ | श्रुतिः सनातनी शंभोः ....१८०४ श्रीपदक्षिणकेलासं ५१९,५१७ | श्रुतिः सनातनी सध्री ...१००३ श्रीमद्रक्षिणकैलापे ... ६१९ श्तौ चापि महदिव ,... ६७० ६४०,७७२ श्रुतौ मक्किगेरौ भक्तिः ...१०२६ श्रीमद च्रश्षमामध्ये ६५९५३ ६ श्रुत्वाचायभसादन ६९३ श्रीमद्रामेश्वरे वाऽषि ७३७ शरुत्या यदुक्तं परमाथेमेतत्‌ .... ३८८ श्रमन्मङ्ख्वशाख्यं ... ५९२ | श्त्या शिवेन बा विपरा ... ४२७ भ्रापत्‌ भूषत तुभ्य -.~ ५२३८ | शुतर्यकगस्ब सष््माय .... १००४ शरापचतसमार्वं च -*‡ ७०३ श्रूयतां मुनयः सव । "१०५८ श्रीप॑तेऽथवा देवं ... ७३६ श्रोत्रमात्मनि बाध्यर्‌। ... ८११ श्र(मदुद्रद्धाचल पुण्यं ... ५९२९ शरोत्रभूशन एव स्यात्‌ -.. ४५४ श्रीमद्षद्धाचले वाऽपि ... ७३७ श्रोत्रादिभेदेन सुसंस्थितोऽहं... ८७० श्रयद्रर्धकसज्ञेवा ... ७३५ | श्रोत्रियं ब्रह्मनिष्ठ च -.. ८९२ श्रमद्राराणसीं गत्वा ७३६ | श्रोषेणावि सुरशरष्ठः -** ८१३ भ्र मद्रयाघ्रपरं नाम ५२४,६४ > | श्रातस्मातसदाचाराः ... २३० श्रीमद्रयाच्रपुरं युक्त्वा .-. ७३८ | श्रौतस्मातसदाचारान्‌ .... ४९८ भ्रामद्रयान्रषरस्य तु ... ७०९ | श्रातस्पातखदाचार ००» - ८८ भ मद्रयाचघपुरे पुण्यं ५२१,७५२ श्रतिस्मातेसदाचारः ,.. ४९८ (वत्साद्य वय।य ५२८ | श्रतस्पतसमाचारा .... ६१३ भ(सामनायसङ्ग च -*- ५९२ | श्र।तस्पातसमाचारः ... ९०१ श्रीहालास्येऽथवा देवं .. ७३७ | श्रौतं भस्म तथा स्मातं „^ ६०9 शरुतयोऽनित्यतामेषां „^~ ४९२ श्रौतंमम द्विजा अुख्यं ... ५९८ शरुःतपथगदितानां मानुषाणां १०५२ | शवनकरखराष्दि-- =... ७२० शरुतिपथगलितानां सव॑तन्तरे ... १०५४ | श्वेतभतास्तथा नेता ,,, ७३५ श्र (तप्यानरतानामान्नमाः १०५३ ष्‌, श्रुतिभाक्तवटास्पण्व-- - १०३६ | षकाराय षडाधार-~ . ... ५८& श्रातसप मनुजानां वणध५ .... १०५३ | षडक्षरमहामन्न-- ७९९ श्रुतिरप्येवमेवाऽऽह २७८ | षडक्षरसमो मन्बो १०५६,५१४ ्रुतिचनेन सयैव समस्त ९७४ | षडक्षरं भवह्यामि .... ` ३९८८ रुतिस्मृतिपुराणानि ९२९ | षडक्षराणि षतेन्ते ,„ ४७६ शोकाद्रसरणानां वर्णानुक्रमः | श्छोकाद्मवरणानि, षष्टिटक्षजपनेव स एव भगवानीक्षो स एब विद्याऽद्द्ा च स एव विष्णुः समभागः स एव सबेदेवानां स एव सवरूप्ण स एब साक्षारसवज्ञः स एब साहस साक्षात्‌ सकाराय सक्नब्दाय- सकृद ङ्गाजले लात्वा-- सश्चिदानन्दरूपात्मा सञिदानन्दसंपण- सत चष ह स्डधागा स तानमभ्यतप्ह्टोाकान्‌ सत्तातिरिक्तं चेदस्ति सत्तामाजे न दे षोऽरसिति सत्ताश्न्य तु तुच्छ स्यात्‌ ... स्तास्बन्धवेतवे चेत्‌ सत्ता साद्व सवषां सच्राहमनस्य कासस्वा- ... सतेकाऽपि भवद्धननं सयत्बेन नग्नं सत्यपि प्रत्ययायत्वे , सत्यपूणसुखबाधलक्ष सत्यदत्स्वर भात सत्यव।कृक्ञोचसपनः सत्यवागनसूयश्च सत्यविङ्खानसपण सत्यस्थ महामक्त स्यसंधो महाषीमान्‌ सत्य स्त्य पुनः सत्य सत्यादरैतपरः भक्तः सत्या द्मा इर्त्‌ पष्ठाङ्का; शछछोकाधचरगानि, . ३९८ | सत्या स्तयद यापवेः . | सत्रावसान समनद्धा ,.. ९१५ सर्ब रजस्तमश्चाब्र , ९१५ | सच्ात्सुखं च ज्ञानं च . ९१४ सदप्यसदिव प्राज्ञः , ८३० | सदाकारा परानन्दा , ८८३ | खदाऽऽकाश्चादिभतानां . ९२८ । सदा षश्चाग्निमध्यस्थः ..१०१०| सद। परानन्दविकासकारणं . ५८७ | सदा पण्यक्रथाक्षपी ,,.. ६९८ सद्‌ा प्रामितमकत्ब , ७१५ | सदाच्रष्त्र षः प्राप्नु ०.०. ६८६ | „ ८५६४६ ३६० , ७८७ सदाश्िषसमाख्यस्तु सदाक्रिवादपि अष सदािरेन्बरौ रदरो स देवो बिदितादन्धः , ७१२ | सथ एव परमं षदं बयुः ७४३ , &३९ , ६७५ ८२७ ,... ८२५ + ९७ १०६८ १०६० > ९८९ ... ५३६ .... ५४१ . ६२२ सद्यो जात इतित्राज्ञा सय्योपक्तिकरं परं सक्र्द ... सद्रूपणेव भिन्ना स्यात्‌ सन नीरः शिरादम्पो सनर्ृमारा भगृवात्‌ स घूननातकमारे- स पनब्रह्धन।ड्या तु स पुनः शकरस्यास्व स पनः खकलानेतान्‌ स्चरात्रं महाविष्णोः र.मर्थो बाऽसप्थावा समषटग्यङ्कमावन , ५४१ | समष्टिम्यषरूपाणां ५४१ स्मष्टषु विजाताया १०३५ समस्त्नगताम्ट ६५ 1/1, शु \9 «< देवा न पहयापि समानः स्च एव श्यात्‌ ५१ पङ्काः ...“ ३२३ - २९९ „ ०3 .. २३२३८ . ४३६ ,... ७२ . ६८७ . २६९० ५९२ .. ७४१ ... ८ ५ .. ४०५४ . ८०६ „ ४३२० .. ४५३ , ८१३ . ६२२ „ ५५३२ ६२७ „ ८२३७ . ९१६ . ६१८ ... ५१७ , २५० ¢ क ... ७६४ -- ६९४ . ६२३४ ५५९५ ० १०१९ १ ७० . ४९७ , ८२४ ५५९६ * ७ ४ ५२ सृतसेदितान्त्ययङेवेभवसण्डान्ततानां -- नोकादचरणानि. पृष्ठाः छछोका्चरणाति पृषठाङाः समाय सवजन्तृनां -.. ९८८ | सवृभूतस्थमामानं ... ९१४ स्मदररुपं यः प्राप „... ४४६ | सवभूतानि संपयन्‌ .. ४२६ रर्द्राच् तट काञ्च .... ८०५ स्वेमतषु कारुण्य ०. ५४८ र्रृद्रा्स्दा दिशाः ... ४०५ सवृरतेषु चाऽऽत्मानं - ४२६ रम्द्राःस्प्र विप्रन ~ ५०६ सबुमूतेषु दाषस्या-- , ५४८ स्म्ल्पु च धमषु ५१० | सवमुक्तमतिज्ञोमन मया ७११,९१६१ स्ग्यन्ान्पृव लब्ध्वा ..~ ३९८ . सवष्क्तमिति वः सुरषभाः... ९३२ ज्ञानवतां दह ... १०४७ | सवम॒क्त समासन ५४४, ५४३ सग्यग्जानकानष्ठानां . ५९८ | _६५६,६२८.५२६ ७२२, १०४१ स्म्यरज्ञान च ट्भत . २३२८ | सब्रमरिं विहीनस्य , ५६ सम्राटरूप गता यस्तु ४४५ | खबबतत्पर ब्रह्म {१०२२,१०२२ स याति मामेव निरररबन्धनः ९८४ | सदमेतदतिक्ञाभनं परं . ८७५ सयोहव तत्परमं . ९: ०| सवदेलक्षणख्पन्ना ... ४०१ वा एष महानासा , ९४३ स्वरोकनननीं श्चिवा परा .... ९८३ व्याहति सप्रणवा; ६९५ | सवैरोकोपकाराय . ६४३ व्याहुत्नं सप्रणगां , ६९५ | सव॑विज्ञानरत्नानां ५०९,५५५ सगोरिथत्यन्तसप्याह १००६ | सवेविद्यामजीमीशां ३३१ सर्पादभाव्रेन विभासपाना , ४७२ सव॑विद्ाह्या देवी , ७३९ स कमन्द्रियाणां तु ,... १०१८ | सववेद रहस्यमिदं मया ... ७०१ सवेवाम्समृद्धिः स्यात्‌ . ६७१ | सवेदान्तवाक्यानां ... ९८१ सव्ञटवं मता यरतु . ४४२ | सवेव्यांप१नमाल्मानं .... ९७२ सवज्ञत्वादका भदा, ५२९ | सवश्चल्दथमतस्तु , ५५८ सटः स्वविःसा्षात्‌ , ९.८१! सवेसाक्षिणमात्मान ... ६८८ सगज्ञनेन्द्रियाणांतु ,... १०१८ ७५०११०३३ सवत्र नारिति चिद्रेषः , ३४२ | सवंसाधनससक्तः ६२५. सच वतते साक्षात्‌ .. १०४५ | सवेसिद्धिकरं कम . ६७६ सवदा सविते इद्ध ६२३४ | सवेलिद्धकरा मुनिपुंगवाः; .... ६७८ सददहष्दहरूषः ०३० | सवेस्यापिषातिः शद्धो . ९४४ सचेदोषविशिष्टस्य ... १००७ | सेवेस्पव तु कामाय . ९२४ खवेदाषविदहीनस्य .. १००६ | सष ब्रह्मेति विज्ञानं .... ६०८ सवधमसमापताः ~ ४२७ | सवांकारतया साभ्य ~> ९०१ सनूधात्र विघाते च . ७\ ९ | सम्राकार गता यस्तु ... ४४६ सनृमत्यय॒रूपेण ... १०२७ | सवाङ्गोद्भलनं यैव ... ६७६ सवेपरत्ययिनो जीवे . ४२३ | सवाङ्गदूषटने तिवक्‌ - ... ८३३ श्टोकायचरणानीं बणोनुक्मः । -छोकाचवरणानि सव) ङ दलननव सवाोजजावे सवेसस्थ बृहन्त सदात्मना चेत्साम्यं तत्‌ सात्मा शकरा नाम सवाधार रबतःरिद्ध सवाधिक।रक्रण सवाीधष्ठानरूपरतु सूवान्तरतम प्राता स्वान्तःक.रणानां तु स्वाचभासक्त्वेन सवोवभास्क मः सवावेभारक; भाक्तः सर्वर: स्वानाधेः सभषामात्ममूतं यत्‌ स्॑षामादिभूतस्य सवेषामव मिप्षणां सर्वेषं कारणं यत्तत्‌ सवषां त॒ बनस्तन सवेश्वर्येण सपनन; स शब्द्‌; पुर्राधारं ख किवः रुचचिदूानन्दः स हिब; सत्यचतन्य- सह प्रमादं सस सहस्ननन्पतः पूवं सहारे पुनराघ्राय स।हतः शिवभक्त्या च संकरपटक्षणरयास्य सकोचो देहयात्रायां सगरो यमदतथ सेजातपुरूैर््त। स तानाधिन्नानविहदीनदेश्चिकः ... संदिग्धार्थे तु संदिग्धं संन्यासश्चापि पापानां २।?य[स परहस्य प्रष्टा ।। © 1 , ६०० | संन्यासाध्वयुणा दन्त „... ९६९ | सन्यासन सम नास्ति -छोकाञ्चरणानि, ६७ | सुपाद्चान महायापस्तात्‌ , ७७३ सपर्ण; सवेवेदान्त-- . ,. ९४२ |संप्रदायविहीनाया ,.. ६८ ° |सभदायसमन्वयमत्तमे , ९३७ |सप्रप्येः षयो ज्ञानतृप्ाः ६७ |सबन्धश्चेतस साध्यो वा { ० \७ संबन्ध स्यापि सा््यत्वात्‌ ... २६२ सवान्धरूपसद्धाव ,... ३६३ स्भाष्णादक नाचः ... ७७५) संभिन्ना मारुतो यस्य .. ६१५८ संविभाति स्वचित्तेन , ७९७ |संज्ञयाविष्टाचेन्तार्तु ४६ 7 ५१८ १०४६ .... ८१० ..१०४१ , २३४९ , ८४७ ... ७६४ , ४७७। ५२४ | . ३३१६ , ९७५ संब्नारकारणमाया संसारदु;खतप्तानां सस! रबीजमक्नानं ससाररूपण सुसंस्थितोऽहं संसारवलितः साक्षात्‌ ससारवेद्यः सत्यायः संसाराणेबमन्नानां संसारिस्वेन भातोऽहं ,. संसारो बा विमुक्ति संहृरत्य विक्षेषेण सा कदाचिन्न्‌ भातीति साक्षात्परतरं ठखं ,... ६८५ | साक्षात्परकिवस्य॑व . ४७५ |साक्षाद्येस्वभावेन . ४९५ | साक्षादश्रसखभामध्ये . ५५८ |सा्ाद्विधिमुखेनव ६३१ साक्षिमाज्नतया नित्य २६२ |साक्ष्यरूपेण भेदस्तु ६९९ |साक्ष्याकारेण चकलबात्‌ .. , ७७, सा तिष्टतु महामाया . ॥। ५. प्रष्ठः ... ३२३६ ... ७०९ ००. ९ 9" ,.. १०५८ इ. ६३ 9 „ ६२७ „ .५.०८ ... ६५२ ,,. ७०५८ . ८७ „ ४७६ „. ७३२४ ... ९०७ -. ७५५ ..१०४९ ,,.. ७५५९ ... ९९९ ,... ८६८ ... ३८२ . ६१२ ‰५९१५६८ ,०० ३५७ ,... ४५ . १०१७ ... ४५५६ ... १०३६ ,.,. १.०४ १ +. ८५९ , । । „ १२२ ..+ - ६६३ ००» &३२ ,०, ५५०७ , ५०७ [ । :, »०,,१७.०४ ॥ ५४. -छकाञ्चरणानि सा ्यदेतेजं ञानं साधकस्येव जीवस्य सापन तु सकट परेभापवैतं साधनेन स्तो जीवो साधनेः सक्छ; सहितः सुरा... साधु साधु महादेवि धु साधु मनिशरष्ठ सगध्यत्वाख्यस्तु धमश्च साध्यानामपि भावानां साऽपि ब्रह्मातिरकेण सऽपि क्तेः सूती किंवा सामवेद स्तथाऽथव- साभवेदात्सुबस्तानि साम्बम्‌[तिधरस्यास्य सारात्सारतरः साक्षात्‌- सारूप्याख्या तु या म्रक्तिः... साधैमौमो यथा राजा सावित्री जिष्दा ब्ञेया सावित्री भतिलोमा स्यात साजित्रीमथ वक्ष्यामि साऽसतो चेत्कथं कतिः सितेन भस्मना तियक्‌ सिद्धाथबोधकं वाक्यं सिष्रश्चां स्थिते सर्य स॒खवु;खादि संसारो सुखं दुःखं तयोभागः सुगन्धकुसुमोत्पन्न- सुगन्धि श्रीतरें तोयं सुङ्गातमिति तद्रह्म युतेरामेव नास्त्येष सुनिितं परं ब्रह्म सुरज्येष्ठाय सयारि- सुराघ्रातिं तथा नैह सुराविक्रयिणस्तदरत्‌ ृष्टाङ्ा ००, ४१२ . ६६२ . ६५६ , ६६५ ५४७ .. £ ३३ . ६६९ ,.. ६५२ . ६५२ ७००० ... ६८१ १, ६२१५ सूतसेिमन्त्ययङ्गदेभवसण्डान्तवानां-- छाका्मचरणानि, पृष्ठाङ्काः स्‌ बणब्खराखानं . ६३२५ स॒वणोक्षमिति प्राक्त ... ७०७ सुषु प्रकारे सक्टे -. ९१५ कधुष्वाऽरमात सषाऽय .. १०२२ मरक्ष्पदक्ेनदह्यनानां , ६६५ सृत्रात्मत्व तजा यस्तु . ४४५ सबं मवरसयक्त . ६३६ सूखा बजा स्वेङाङ्स्य चक्षुः ०६३ रष्टिः स्थिति संहारः . २६३ मृषटेतु भागिद्‌ सवं . ८४५ सृषएचभमप्तत भरा . ८४६ मष्टेवा तेनरततः सष्वा - ८४६ सबासाषारणा मृतिः , ४०१ सोषानक्रमदशरैव ,. १०२३ सोपान्पमता दबा , ५५४ सोषानेक्रमतो कन्ध ,.. १०३७ सोऽपि कारणिकः श्रीमान्‌ ... ६२४ सोऽपि गत्वा तथा तन . ८२९ सोऽषि दच्छष्द एव स्यात्‌ .... ३८९ सोऽबि नारायणः श्रीमान्‌ .... ५२७ ऽप अज्ञ इत प्रक्ता . ३४८ सोऽपि ष्हार्सपन्ना . ६११ सोऽपि सषैजगद्धाता . ५२६ सोऽपि सतः षुनः सार्वं ,... ९९० साऽ सरतः स्वतः ।सद्धः ९८८ सामच्छायां ध्रुवे चव , ७३३ सोमनाथेऽथबा ज्ञाता . ७३६ खाभवारे त्वमाबस्सां - ६९९ सोऽब रेष।परया इत्या ... ३३२ खाऽजं स्वाास्द्रया साक्षात्‌ ९५५५ सोऽइडते सक्ठान्कामात् ..„ ५८६ स्तनो उन्दासि हदयं , ३६७ रहुलिबविनिवहस्य नेव गोचरं ६५० रतुत्वाय स्तुतिहीनाय ..„ ५६१ शछोकारणानां वणोनुकरेष; ` ४५; न्छो काचचरणानि. पछछङ्का;| -शोकाचचरणानि, वृष्टाः सतोतरः स्तुत्वा महात्मानं .... १०५८ |स्वतन्मः रिव वायं `... ८९७ स्तोमः शरीरपातश्च . ८३२ |स्वतन्प्रो बिम्बभृतस्तु ... ४६९, ह्ीणामाराधने दु . ४८८ [स्वतश्च परतो दोषो ... ६६० स्थाणुसङ्गं प्स्थानं . ७०७ [स्वतः कतृत्वबस्याबि `. ७४४ स्थाननेतप्पुरा क्षम . ७११ |स्व्रहःशुद्धस्य चाह्नन॥त ... ७१५ स्थानमेतदतिग्रियमास्तिकं; ... ५९२ [स्वतःसिद्धं स्वयं सर्व॑ ... ४५९ स्थानमेतदमरेन्द्रबन्दिते . ६३४ |स्वतःसिद्धेकताङ्गानं .... ९२० स्थानानागेषि सर्वेषां . ७०९ स्वतो दोषो न बेदस्य १००५ स्थानानि सवाणि मयोदितानि ५९६ स्वतो भानवि्ीनं हि ... ७७४ स्थाने पृष्ट त्वया विष्णा ..~ ६४० [स्वतोऽशिबस्तु जीवोऽयं ` .... ६६६ स्थापयित्वा महादेवं . ९८९ स्वदारगमने चेव .... ६१४ स्थाबरं जङ्खभ चव . ७८२ [स्बदारेशे बहदृदुःखं .... ४८९ स्थितो रजोगुणो विप्रा . ४५७ | स्वदहपेन शरीरेण .... व्टर्‌ स्थुला स्मा स॒मृकष्मा च ... ३५८ स्वदेशिकस्यैव तु नामकीतेनं ९४९ स्थूलेश्वरसमाख्यं तु .... ७०९ | स्वदेरिकस्यंव श्षरीरचिन्तनं ... ९४९ स्थुरो वाऽपि कृशऽकस्मात्‌.... ७२२ स्वदेहमरणि इत्वा .... ९७२ सलात्वा तु रिवगङ्गायां ... ६९९ | स्वदेहे षरदहे वा ...१०४८ लत्वा दच्रातु वेप्राय ... ६९९ स्वपाद्‌ खण्डित पश्यन्‌ ... ७३३ सलात्वा दवा यथाश्चक्ति .... ७३८ | स्वपगातमक्िवानन्द-- ४५०,५५० स्परेस्तत्पुरुषो रूप-- ..“ ४५३ [स्वषूण)त्माहिरेकेण ... ४५० स्पुरयत मत्तका विभः . ८५१ |स्वम्मकाङू तथा चभ; ०८.९९५ स्मातीन्यपि च कमागि ..- ७७२ | स्वम्मदक्स्रमरूपेण .... ४६८ स्पातेभ्यथच युमृ्षुशेत्‌ . ४७९ | स्वप्रावस्थासु संक्ट्र-- ... ७६८ स्मातभ्यः भौ तथमन्च ` ५११ |स्वप्रकाञ्चस्वरूपस्य ,.. ९८२ स्मृतयश्च पुराणानि .... ५०८,१०५७ | खपरचाराभ्यं वितत ... ४१० स्मर।तेजामितिहासमामिमां ५६२ [स्वप्रधानतया त्व ., ७०२ समृतेरित्यास्तिकाः केचित्‌ .... ७८० |स्वमधानतयेषास्वं ०, ४०२ स्मृतीनां च पुराणानां ६६२१८२६ |स्बुद्धवा वेदशज्ञोक्ते „~ ४८ स्वगाोजपि नपस्छृत्य . ६२९ |स्वभाप्ता सक्छ नित्यं ... ७५८ स्वच्छषटत्तिमनुपराप्य ...१०२८ | स्वेमनीषिकयोत्पन्नो .... ५१० स्वजातिविहितं धम . ५१७ | स्वमायाशक्तेसामन्न ... ३७० स्वजातिवेहिताचारः .. ६१० स्वयमेव यथा स्वमन ... ४६१ स्वजातिविहितावारेः .... ४७६ |स्पयं चेतनपप्येतद्र ,.. ८४२ स्वत एव मगमोऽपि शक्रो --. ५६२ स्वयंञ्योतिरिति पराह ` ,„. ५६१ ५६ सूतसंदितान्स्ययन्नमैभवखण्डान्तगीषानां-- -छोकाद्भरणानि, `. ृषठाङकाः| -छोकायचरणानि, पृणङ्काः स्वयं भातं निराधारं . ४२३४ स्वाध्याये च जवे चैव . ६१४ स्वयं भाते परमातीतं - ६८७ । स्वात्मतचसुखस्फूर्ति-- ... ९९८ बयं युक्तिकरः साक्षात्‌ .... ५३२० | स्वात्मनः सवसाकषित्वं ... ७४९ स्य सेद्धुमक्षक्वं हि - ८७७ स्वात्मना केवरेन॑व --१०२३ स्वराद्रूपं गतो यस्तु ... ४४५ स्वात्मनैव स्वयं सर्म ९०५ स्वरूपत्वेन बा षिभा ... ४२३ स््रात्मनोऽन्यतया भावं १०३४,६२१५ स्वरूपमेकं विज्ञानं ... ४०९ | स्वात्मोत्कषंपरो नित्यं ७४१ स्बसपं भसम द्विजश्रेष्ठा = ..- ५९८ स्वाभिव्वज्ञकसंकोचात्‌ =... ८७६ स्बशक्तिसहितादेव --- ३४७८ स्वाभमं च स्वजातिंच ,.. ९८० स्वशक्तेः शत्रभूतानां --` ४५९ स्वे मिश्नीति वेदान्तः .... ५६७ स्वशक्तयाऽसच्च सर्वेषां - ८४४ | स्वोपपात्तेमवस्थां च . ७१९ स्वक्षरीरेऽन्यदेहैषु ... ८२१ ह. स्वसंसारदशायां तु ` ८२१ हकारायाहमथौय ,... ५७ स्वस्मादन्यतया मातं ˆ ५.०९ | हत्या केचित्पशुन्पोहात्‌ 8८९ स्वास्मन्नध्यस्तरूपस्य ` ६८८ | हरये ह।(रकय्‌र- ५४० स्वस्यानिष्टमपि प्राहः ` ९८० | हरहरिविधिपरजा कतिता ,.. १०३ स्वस्येव शरण प्राप्- - ६८० | हरिव्रह्मद्रास्तेषां ..१०४० स्वस्वभ स्वमबोधेन ` ७९१ | हरिब्रह्मादिदेवान्े .. ९९६ स्थस्वरूपतया सवे ` ४६१ |हरिब्रह्यादिदेवेभ्यः ..१०४१ स्वस्वररूपतया स्वयमेव स॒ .... ४७२ | हरिव्रह्मदि रूपेण ,. ९९५ श्वसवरूपपहानन्द- .... १०४९१६३९ हरिहरपप्यपरे सरारचाः.... ८८५ स्वस्वरूप तु शुद्धं हि . ७४२ [हरिशन्द्रसमाख्य च .. ७०३ स्वस्वरूपं स्वयं भुङ्क्त . ७२६ [हरिः प्रष्ठी हरः शरेष्ठः .. ९०७ स्वस्वरूपातिरेकेण ....१०२२,१०३६ [हस्तपादगत।; स्र ... ५९१ . ९२९ | हस्या पर्‌। पषा ... ३८४ स्वस्परूपातिरेक्ेण ... ९२९ | ईसपरिद्रामिज्ञाय -. ३८४ स्वस्मरूपादिदहीनाय .... ५८९ हंसति्ाभिमां छग्धवा . ३८७ स्वस्वरूपानुसधानात्‌ -““ ६९३ दयाः एष्‌ ॥ईतरा --* २३७७ स्वस्वरूपापरिङ्गानात्‌ ,... ७४२ | हसन्वान्यस्तश्वान्यः ५९ स्वं स्व विषयमादित्य ... ८११ हसा बहूदकाच्चष्ठः ८६.९९९ स्वाङ्षान तत्सत च ,.. ६६७ ह्‌!खस्य च हरं नतय ... ६४० स्वातश्छथाद्धं कृतं तेन॒ ....१०६५२ दिरण्मय परे कोशे १९ स्वातन््याद्धि विषेनेव ....१०१२ दिरण्यगभत्व यस्तु ४४५ स्ष्‌ाध्यायाध्ययने युक्तः; ०, ३२९ "हेरण्यगना भगत्ान्‌... ४५५१०४५ श्वोकाव्ैचरणानां वणीनुकरमः; ] ४५७ छोका्चरणानि, वष्ठङ्ः | हकान्नवरणानि, पका हृते चरं साज्यं .... ३३६ हशषादिगवैशेषु -. ३६४ हत्पश्चकणिकामध्यात्‌ .-. ३९९ | हषौकेशाव हेमादि .... ५४० हृत्पञ्चकाभिकामध्ये ... ३९९ |हतुकस्तु महापपी ,., ५०० हृपण्डरीकमध्ये तु „... २९७ [हेतुकः सह्‌ गासश्च .... ४९९, समाप्तोऽयं व्लुत्रभः 1