आनन्दाभ्रमसंस्छतग्रन्धावद्धिः। , अन्थाङ्ः २४ पारकाप्यमुनिविरचितो ४.9 हस्त्यायुर्वेदः । ९ संसृत व्यापकेन संप्रति ठाहो- | प काव्यमालासं- -वाद्केन च दाधीचपण्डितवव्रीनाध।त्मजेन शिवदत्तशर्मणा संशोधितः । महादेवं चिमणाजी अरे इत््रनन ॐ तत्सद्ह्मणे नमः । हस््यायुर्वेदपरस्तावना । ------*न*न-------- गोपारसेवासततातुरक्श्रीमाधवबाधीशमुदृषटे ॥ रक्षमीसगु्ापितकौन्तचन्द्रामालपरसादेन निरन्धकारे ॥ १॥ इण्डारदेशे जयपत्तनेऽस्मि्नधीतिना संस्कृतशाञ्चसारये ॥ दाधीचधीमच्छिवदत्तनाज्ना प्रयत्यते घोधनभूमिकार्थम्‌ ॥ २ ॥ शवमीथैकाममेोक्षास्यपुरुषारथचतुषटयतंपत्तिहिं शरीरस्थितयधीना, हलत्र न केषामपि ्िप्तिप्िः । ररीरस्थितिश्वाऽयर्वदज्ञानाधीना । आयुर्वेदश्च मनुष्याणां ्रहमसन्कुमा- राधिनीकुमारादिमिरबहुमिकरषिमिरिवि गजाश्वादीनां तिरश्ामपि पाटकाप्यशाशहोतरा देमिभैहत्ा कृपया निभितः । तप्र मनुष्याय चरकपुशरुतवाग्मयादिन्थानां प्रति- व मद्वितत्वाच्च गजायुर्वेदे कस्यापि अन्थस्यमुद्रणेनाप्रपिद्ध्वादहू् यीका-' थेषु इति पालकाप्यः' इयस्यैव प्रयश्चो दशनेन पालकाप्यविरचितहस्त्यायुदस्येव प्रकाश्यत्वं मन्यमानेन (आपटे इत्युपाख्यनिमणाजीतनुनेन महादेवरर्मणाऽऽनन्दाश्र- ६ प्ो्साहितोऽहमिमं मन्थं चतुर्भिः पुलकैः संमेस्य्‌ शेप्तयित्वाऽऽनन्दा- मुद्रणाय समर्पितवान्‌ । 4 वैदनिमौणदेदकाठ्ञानस्याप्यावरयकत्वमिति कत्वा तद्वरिऽ; यथा- चिद्थामति प्रयलते । + तप्र देशस्ु- 'अङ्गदेशेष्वमभूर्रीमात्रोमपादो महीपतिः' । अङ्कराजो पहाघ्ाहश्वम्पायां पृथिवीपतिः ।. महामभाक्मासीनं पारकाप्यं स्म पृच्छति, इत्यादिना तत्र तत्र समुषटम्यमानेनाङ्गदेशे चम्पानगरीरूपो व्यक्तमतरैव निर्णीतः ॥ ह्वाकूणां कुरे जातो भविष्यति सुभािकः । ____ नान्ना दशरथो राजा भीमान्सत्यमतिभवः ॥ ध १ क्ीमेन्महाराजपिराशभी१ ० ८युतसवाहेमाधवसिहजी ( ५. ¢ ) बमेण सौम्यर्‌ त 1.२ रकषहुर्पूसािषभीकान्तिनुरली ( 0. 1. 8.) ममौ प्रतः न्सि। ॥. (२) अआराभेन सख्यं च तस्य राङ्नो भविष्यति । कन्या चास्य प्रहाभागा शान्ता नार भविष्यति ॥ पुत्रस्त्वङ्गस्य राक्सतु रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति पहायशाः ' ॥ इत्यादिना रामायणनाटकाण्डकथानकेनाङ्गाधिपरोमपादस्य दशरथस्य च पष्य- वनेन समकालवृत्तित्वनिश्वयेन रोमपादमहाराजप्रभोत्तरदातृपालकाप्यमुनेरपि दशर- प्मकाटवतित्वमेव निश्चीयते । अत एवाभचिपुराणे मगवता व्यतेनापि षटूष॑प्तयधिक- दविशत(२७६)मितेऽध्याये गजायुवैदः पाटकाप्योपदेशरूप एव दर्शितः । अभि. पुराणस्य भगदरेदन्याप्रारमितत्वमवेदयन्त आधुनिकास्तु “अष्टादशपुराणानां कर्ता सत्यवतीसुतः! इत्यापामरग्र्िदधिप्रतिकीलिता एव न श्रद्धालुभिरादरणीयाः । दश्षर- थमहाराजप्रादुमाविप्मयस्तु चतुर्विशबेतायुगः' इति ““चतुषिशे युगे रामो वसिष्ठेन पुरोधसा । सप्तमो राषणस्याये जज्ञे दक्षरथात्मजः'' ॥ इति मतस्यपुराणीयपपतचत्वारिशाध्याये ८ २४२ ) श्रोकतोऽवगम्यते । व गतातिप्राचीनत्वस्या्य मन्थस्य पुलकचतुषटयमस्मामिरापादितम्‌ । तत्र- (क) पजञकम्‌--जयपुरमहारानरितायुरवदाधयापककच्छवंशादिकान्यकवयितृशर- “कृष्णरार्मेणाम्‌ । व ५ (ख) प्तकम्‌-पुण्यपत्तनीयरानकीयपुसकागारस्थम्‌ । ग.) सज्ञकम्‌--कल्कत्तानगरीयराजकीयपु्तकागारस्यम्‌ । (ध.) सञकम्‌-- नयपुरराान्गंतकाकिरनगराधीशगस्गोखामिश्ीयुतानमदीड| शर्मणाम्‌ । । बहूकारभषटपठनपाठनकेऽसिन्नपेऽगद्धितुचिवाहु्येऽप्यमिप्रायस्ववगम्यत एव । इति निवेदयति मूतपरवनयपुररानकीयपंरकृतपाठशाठाष्यापकः परत लहोरस्थपं- इतपाठशारप्रयमा्यापकः काव्यमालापपादकश्च पण्डिशिवदत्तदामी । अथ हस्यायुवदाध्यायतिषयानुक्रमः । ततर प्रथमं महारोगस्थानम । विषयाः मङ्गलाचरणम्‌, वनचारिगजस्वायत्तीक- णचिन्ताकरन्तरोमपादनुपेण गौतमादिमुनि- समागमवणैनम्‌, प्रसङ्कदरङ्गादक्षिणतीरवणै- नम्‌, गौतमादीन्प्रति रोमपादकृतसुरप्रद- शस्ववरकथनं वनचारिगजानां विधिवदा- नयने' तत्राथैना च । गजामयनार्थं गौतमा दिमर्षितदूतान्प्रति पालकाप्यमुनेगैजानां च ददीनकथनम्‌ , प्रसङ्गात्पाकाप्यस्य तदाभ्र- मस्य च वणनम्‌, चम्पासमीपे रोमपादकृत- गजानयनं भौतमादीन्प्रति गजशिक्षणे रोम- पादकृतप्राथना च पालकाप्यं प्रति रोमपा- दकृततदीयजन्मनामगजग्रीतिरिक्षणादिप्रश्न- वर्णनम्‌ । प्रसङ्गारी्ैतपोमुनिदत्तशापचिन्ता- कान्तगजान्परति * ब्रह्मकृतमाविहस्यायुेद, = प्रसङ्गाद्यक्षिणीकृतसाम- ३ करेणकृतसामगा- यनमुनिसरेतोमूतरप्रारानवणैने तद््मधारणव- णैनं च । प्रसङ्गादुचिराख्यानकथनं ठचिरायै ब्रहमदत्तशापस्य तया संह भागैवसमागमस्य = वणनम्‌, वसुकुलोत्पप्नगुणवतीं प्रति मतङ्गो षस्य भाविहस्त्यायुवेदवेत्तेपालकाप्यम- तक्कतशापविमोक्षणस्य च कथ- [मू। सामगायनकूतपालकाप्यमुनिजातक- गौदिसंस्कारकरणकथनम्‌, रोमपादं प्रति 1ककाप्यकृतस्वकीयगजसदहितस्थितितप पाचरणादिवनवर्तनकथनम्‌, प्रसङ्गाद्रजोत- तेकभनम्‌ । वनादुप्रामं प्रयानीतगजानां याध्युत्यतिहेतुकथनम्‌, पालकाप्यङ़ृतरोम- दसमपिस्थियङीकारो रोमपादं प्रति पाल- 7प्यषतषटस्स्यायुषे. तृव्तना्ञकरणं च॒... “ गजानां अलप्रेशपृततैरसेकादिकथनम्‌ , |5तेजोमभकगडतण्डलदानसमयपगिमराणा- , विषयाः | दिकथने व्याध्यनुत्पततिहेतुभक्ष्यपानीयवस्तु- तत्समयपरिमाणादिकथनं च । वनस्थगजानां पवैतपतनादिपश्चदशमरण- हेतुकथनम्‌, आदारजादिस^रम्यक्थनम्‌ ्रह्म- दसदेववाहनत्ववृक्षभङ्गतणाहारत्वबखवत्वनि- रामयत्वादिकथनम्‌ =... „= . एतदप्रन्थस्थमहारोगादिस्थानचतुष्टयक- थने प्रतिस्थानगताध्यायानां सान्तर्भदनाम | समग्रम्न्थगताध्यायूकेकसम- एथङकथनं च गजानां प्रशेसा गुणवणेने च, समरे गजं लयजतो दुगैतिप्राप्तिकथनं गजाधिकायोदीना- मष्टानां स्वभावकथनं च र हस्त्यायुवैदाध्येठकिप्यगुणवणेनमध्ययना- [सर्व रिष्यकतैन्योपवासब्रह्मदिपूजनभवादि देवतरोदेदयकहवनप्रकारवणैनं च । आचाय गुणवर्णनम्‌, आचायेशिष्ययोः परस्परमन्य- थौचरणेऽन्योन्यपापमुक्तवकथने हस्यायुव- दस्याथवैवेदोपवेद्त्कथनं बरा्मणक्ष्रियतै- श्यकतैव्याध्यापनयोग्यवणैकथनं नास्तिका- दिशिष्याध्यापननिषेधकथनं च ,*.“ ““* गजरोगाणामाध्यासिक्रागन्तुकमेदद्रयक- थनम्‌, षट्सप्ततिमितवातिकरोगाणां नामकथ- नम्‌, सप्तविशतिमितपैत्तिकरोगाणां नामकथ- नम्‌, दवारिशन्मितशैष्मिकरोगाणां नामकथनम्‌ पञ्चदशरक्तजरोगाणां नामकथनम्‌, द्राषिश- तिमितसांमिपातिकरोगाणां नामकथनम्‌ , च- तुदैश्वातपित्तात्मकलेगाणां नामकथनम्‌ ; वा- तकरष्मसमुत्थषोडशरोगाणां त्रामकथनम्‌ , वा- तरक्षजसप्तरोगाणां नामकथनम्‌, शेष्मशो गितपित्तकफादिसंकररोगाणां नामसंल्याक- शाना क्धाप्-ाताित ेदतिानेः = सनननानज हस्त्यायर्वेदाध्यायविषयानुक्रमे-- विषयाः ८ ` आगन्तुकरोगाणां नामसंख्याकथनं पमष्टङ्ककथनं साध्यासाध्यङृच्छरसाध्यरो- गाणां नामकथने, च ज्वरोत्यत्तिकथनम्‌, प्रसङ्गादेवदानवयो युद्रकथनम्‌ , देवानां स्वरक्षणायं रिवविष्ू प्रति गमनवणैनम्‌, शिवविष्णुसृष्टज्वर- भ्रज्वरपीडितदानवानां स्वरक्षणार्थं ब्रह्माणं प्रति गमनं स्वस्य ज्वरप्रज्वरपीडाविमृक्ति-, प्राना च । प्रसङ्गाज्ज्वरप्रज्वरयोः स्वरू- पवणनम्‌ ,ब्रह्मकृतदेयविज्वरत्वकथनं मृत्यु लोकं प्रति ज्वर प्रज्वरयोः प्रेषणं च। ज्वर- भरज्वरपूरवर्पलक्षणकथनम्‌ ज्वरस्य नरहयखरादिस्थानविरोषभेदेन ज्वुराभितापसलारेकादिनामविशेषकथनम्‌ , ग~ .जस्थितज्वरस्य पाकं इतिनामतदवयवा- कथनं मनुष्यमिनत्नासह्यत्वकथनं च । ज्वरस्य मनुष्यस्यत्वगजासहयत्वयोर्हेतुकथनम्‌ +पाक- लस्य शुद्धबालादिदराभेदकथनम्‌, शुद्धवा- लादिदशविधपाकलस्य प्रयेकमुत्पत्तिदेतुरक्ष- णकायैपरिहारादिकथनम्‌ ... ४ स्कन्दरोगस्य शोधणमिंतिनामान्तरान्व- थेत्वान्तरायामाद्विभेदत्रयकथनम्‌, अन्तरा- यामस्कन्दस्योत्पत्तिनिदानचिकित्सितङ्च्छर- साध्यत्वकथनम्‌ , बहिरायामन्याविद्धस्कन्द- योरुत्पत्तिनिदानासाध्यत्वकथनम्‌ ... पुराणकृशरोगस्य पण्डुरोगदतिनामान्त- रकथनं बातपित्तकफसंभवात्रैविध्यकथनं च । पित्तजपुराणकृशनाप्ान्तरपाणडुरोगस्योत्पत्ति- अण १ निदानविकित्सितकथनम्‌ ,. कफजकपुसरि- , नामान्तरपाण्डुरोगस्योत्पत्तिनिदानचिकित्सि- क - अ , आनाहरोगस्यायाशितादिभेदपश्चककथः नम्‌, अद्यारितस्योत्पत्तिनिदानविकित्सा- दिकथनं दुद्धासंसकतभेदद्रयवातीन्मथितानाः हस्योत्पत्तिनिदानविकि्साकथनं तृतीयसं- ट्य. ११ विषयाः ्रदु्टानाहस्य दुधिकिल्स्यतमत्वकथनं च । मृत्तिकाजग्धानाहस्योत्पत्तिनिदानाचिकित्सा- कथनं संनिपातानादस्योत्पत्तिनिदानासाध्य- त्वकथनं च... ... मीया द्रादशमेदकथनम्‌, अतिमोजन म॒छोतत्तिनिदानयिकित्साकथनं विदग्धभो जनमूषछछोतपत्तिनिदानचिकित्सा कथनं धान्य मरछोत्पत्तिनिदानयिकित्साकयनं जेर त्प्तिनिदानचिकित्साकथनं वातमूरछोत्पत्ति निदानचिकित्साकथनं पित्तमूरछत्पत्तिनिदान चिकित्साकथनं शष्ममूरछोतपत्तिनिदानचि- कित्साकथनं सेनिपातमूरछोत्पत्तिनिदानचिकरि- त्साकथनं वारिमूरछोतत्तिनिदानधिकित्सा- कथनं माममूर्छोत्पत्तिनिदानचिकित्साकथनं * मयमृषछोत्पत्तिनिदानचिकित्साकथनं यवसमू- छत्पत्तिनिदानचिकित्साकथनं च ... ... वातपिचजादिसप्तविधरिरोरोगकथनम्‌ , वातिकरिरोयोगेोत्पत्तिनिदानचिकित्साकथनं पैत्तिकरिरोरोगोत्पतिनिदानाचिकित्ताकयनं, कफजशिरोरोगोत्पत्तिनिदानचिकित्साकथनं रक्तजशिरोरोगोत्प्तिनिदानचिकित्साकथनं 1 त ठ चिकित्साकथनं च त्रिरत्पादरोगाणां नामंकथनं वनस्थग- जानां पाददोगानुत्पत्तिदेतुकथनं प्राम्यगजा- नां पादरोगोत्पत्तिदेतुकथनं च । पादरोगाणां * शरीरसमुत्थागन्तुकमेदद्यकथनं नवविधाग-° न्तुकपादरोगाणां नामकथनं त्रिश्त्पादरो- गाणां प्रतयेकमुत्पत्तिनिदानचिङित्साकथनं साध्यासाध्यकृच्छरसाध्ययाप्यपादरोगाणां ना- मकथनं क्षारकर्मविधिकथनमभिकमेविधिक- थनं वः ०, र 0, ० .अष्टविषन्यापद्रोगकथनम्‌, तैलन्यापदुत्प- “| ततिनिदानचिकित्साकथनं सर्पिव्यौपदुत्पत्ि- निदानचिकित्साकथनं वसान्यापदुत्पततिनिदा- नचिकित्साकयनं क्षीरव्यापदुतयत्तिनिदान- चिक्षत्साकथनं मशब्यापदुर्पत्तिनिदानजिकषि- अर भद्‌ १४ षप, १३ दवितीयं शुद्ररोगस्थानम्‌ । विषयाः अण अण “ स्साकथनं धान्यन्यापदुत्पत्तिनिदानचिकि- वापीभङ्गादिस्वेदस्य प्रयेकमुत्पत्तिप्रकारणु- त्साकयनं वारिव्यापदुत्पत्तिनिदानचिकित्सा- थनं च । पाकटरोगस्य हवनदेवता- कथनमुपधान्यापदुत्पत्तिनिदानचिक्ित्साकथनं |्चनब्राह्मणमोजनगोदानादिभिः शान्तिक- ४ 0 0 १६ |रणकथनं ममरप्नािमौ रक्षसधदाचादि- नकथनम्‌ , शुदधशषोफस्य वातजादिभेदषट्‌ त त कंकथन वातिकङुद्धशोफस्य स्वेदकमेकथनं क्थन्‌ मूतिकमेविधिकथनं च । नेत्रो" विलेपनकथनं च ।सष्टविधरोफस्य सान्तर्भै- | गाणां नामस्यास्थानादिकथनं ेत्रजातिक- दमुत्पा्तिनिदानादिकथनमसाध्यशोफनामकः थनं टष्टिजातिकथनमसाध्यनेत्रस्वरूपकथनं धनच .. „= ^ ... ... १७ |प्रावारक्यादिविशतिनेत्ररोगाणां प्रयेकमुत्प- स्वेदस्य वापीभङ्गायनेकाविधत्वकथनं त्तिनिदानचिकित्साकथनं च १८ समाप्तं चेतन्महारोगस्थानं प्रथमम्‌ । अथ कषुद्रोगस्थानं द्वितीयम्‌ । विषयाः अण विषया अण वमथुररीगस्य दोषजागन्तुकभेदद्रयकथनं निदानचिकित्साकथनं विषस्य म॒लजादिभेद- `` दोषजवमथुरोगस्योत्पत्तिनिदानचिकित्साक- नेयकथनं च॒ „^“ ४. 4 थनं छर्दिप्रादुभोवचिक्षत्साकथनमागन्तुकव- दृषीविषस्योत्पत्तिकायादिकथनम्‌ ७ मथुरोगस्योत्पप्तिनिदानचिकित्साङृच्छरसाध्या- त्वडमांसादिदरस्थानगतविषस्य प्रति- साध्यलवङ्गथनं च १ | स्थानं लक्षणसाध्यासाध्यत्वकथनम्‌ , प्रसङ्गा- अतीसाररोगस्य पक्वाशयसमुत्थामादायस- “^ द्िषाभिभृतगजभिन्नानां भृतानां सप्तवेगागः मृत्थभेदद्रयकथनं द्विविधातीसारस्योत्याति मनकथनं विषाभिभतगजानां वेगत्नयागमन- निदानाधिकित्सासाध्यासाध्यत्वलक्षणकथनं च॒ २ |लक्षणकथनं साध्यविषाणां निदानमन्रौषः मदनजग्धकस्योत्पत्तिनिदानविकित्सामू- धिभिः परिहारप्रकारकथनं च ८ छोपरिहारप्रकारादिकथैनम्‌ ,.. .“. ३ | .“दिग्धव्रिद्धम्य निदानचिकित्सादिकथनम्‌ «९ * ठृणशोषीरोगस्योत्पत्तिनिदानचिकित्साकः सरपदंशनस्य दष्टादिभेदत्रयकथनं सर्प थनमुप्पत्तिसमकाषटं परिहारकथनं वृद्धस्याप- कोपादिकारणपञ्चककथनं च । पन्नगानां भेद रिहारत्वकथनं च... ..* ४ | चतुष्रयकथनं प्रयेकं स्वृरूपकथनं च । चतु कमौतिनीतरोगस्योत्पत्िनिदानधिकित्सा- |विधपन्नगदंशनस्य प्रत्येकं निदानधिकित्साः कथनम्‌ ,.. ५ |मच्रपठनप्रकारादिकथनम्‌... { १० हस्तिशालां प्रति जिगमिषोरज्ञातमान “ वस्य॒ निषेधकरणकथनम्‌, विषदातपुरुषस्थ लक्षणकथनं गजभक्ष्यान्नपानादेः सविषत्वा- दिज्ञाना्थ पूवं माजौरधायसादिभ्यो भ्रासदा- नकथनं सविषापरादिभक्षणेन माजौरषायसाः दिवेष्टकथने च । सविषाभदेरमिजसप्रक्षे पतज्जन्यविकारादिकथनम्‌, सविषतैरदु- (भादीनां -वरूपकमनम्‌ , गजगतविषस्य |, विषया; स्फोटिकाया उत्पत्तिनिदानचिकित्साकथनं साध्यासाध्यलक्षणकथनं च । प्रसङगात्यशू- व व १ गजानां. स्फो- 1 टृतोलत्तिनिदान| चिकित्साकथनं च पि अपवादबदधस्योत्पलिनिदानांदिकथनम्‌ ुरवाबद्धस्य नामान्वथेताकथनमुत्पत्तिकथन मरण्यगमुतै. विना ऽसुध्यत्वकथनं च { भूस १२ + हस्त्यायुर्ेदाध्यायविषयानुक्पे-- विषयाः अ तद्रनारामवृक्षनदीसरोदिगाकाशादीनां वस- तादिषड्‌ऋतुमेदेन सौन्दयैवभैनं करेण्वा सह गजकृतघन्यविलासदिवणेने च पश्चविधविसपरोगस्योत्पत्तिनिदानकथन- - मसाध्यत्वकथनं च... ..- हृद्यस्फारीरोगस्योत्यत्तिनिदानकथनम ` साध्यत्वकथनम्‌ ... वालक्षाणीरोगस्यान्वर्थनामताया दोषजाः गन्तुकमेदद्वयस्य च कथनम्‌ , द्विविधवाल ,क्षाणीरोगस्योत्पत्तिनिदानाचिकित्सासाध्यासा- ध्यत्वकथनम्‌ मेदक्षाणीरोगस्य दोषजागन्त॒कभेदद्रयः कथनं निदानोत्पत्तिविकित्साकथनमुपेक्षणा त्माणहरत्वकथनं च । हस्तग्रहणरोगस्यो- त्पत्तिनिदानचिकरित्सासाध्यासाध्यत्वकथनम्‌ हस्तोन्मधितरोगस्योत्पत्यसाध्यत्वकथनं निदानषट्कभेदेन मरणदिनावधिकथनं च॒ १८ उदावतैरोगस्योत्पत्तिनिदानचिकित्साकथनम्‌ १९ उत्कणैकरोगस्योत्पत्तिकथनं वातपित्तक- . फजमेदेन तत्निदानचिकित्साविरोषरकथने च॒ २० वातगातिरोगस्योत्फत्तनिदानचिकित्साकथनम्‌ २१ भन्याग्रहरोगस्योत्पत्तिनिदानचिकित्साकः थनं विगतमन्याग्रहकतैव्यधृतपानादिकथनं च *२२ मदक्षयस्योत्पत्तिनिदानचिकित्साकथनम्‌ २३ १३ पैठ => १५ १६ १५ कृरत्वोतपत्तिचिकित्साकथनम्‌... २४ ..~ २५ कष्माभिषत्रनिदानचिकित्साकथनम्‌ २६ मुखद्वारविशोधनुस्य वनसात्म्यानुलोमि | ६. {क २७ तलकाशीरोगस्योत्यत्तिनिदानकथनं तल स्प्रकारादिकथनं च॒ ... २८ ^ तलकाशीरोगस्य चिकित्सादिकथनम्‌ २९ गलग्रहरोगस्योत्यततिनिदानचिकैत्साकयनम्‌ ९० -दद्कादितनिदानादिकयनं सिद्राथेकरो | ब; च... ३१ न कामा- ह्यारतिकादिग्रहाविष्टानां प्रयेकं लक्षणक- दोषजदन्तरोगस्य वातसमुत्थादिभेदकथनं प्रयेकमुत्पत्तिनिदानचिकित्साकथनं (४ विषयाः अ थनं मच्बलिपूजादिभिभतप्रहपरिहारग्रका- रक्थने च ऊ = १ उन्मादस्य निदानचिकित्साकथनम्‌ ३३ अपस्मा्महस्य निदानकथनं नवग्रह न्मादप्रहचिकित्साप्रकोरेण वषैस्यान्तः्रसा- धनकथनं परतो निष्परतिक्रियत्वकथनं च... ३४ वातकुण्डरीरोगस्योत्पत्तिनिदानाधेकि- त्साकथनमन्योक्तापरिदायंत्वकथनं च॒... ३५ भारोन्मथननिदानविकित्साकथनम्‌ ... ३६ लुप्तरोगोत्पत्तिनिदानविकित्साकयनम्‌... ३५ पत्ङ्मिरोगोत्यपतिनिदानचिकित्साकथनम्‌ ३८ उर क्षतरोगोत्पत्निनिदानचिकित्साकथनम्‌ ३९ शोणिताण्डरोगोत्पत्तिनिदानिकित्साकथनम्‌ ४० यवगण्डशिराभिधपादरोगस्योत्प्तिनिदा- नचिकरत्साकथनमन्य्रिश्षत्पादरोगयिक्ष ऽ- स्य कष्टदात॒त्वकथनमुत्य्नमात्रस्य साष्यत्व- कथनं कालातिक्रमेऽसाध्यत्वकथनं च॒ ,, ४१ ,. चमकीलोत्पत्तिधिकित्साकथनम्‌ ४२ वृद्धविक्रित्साकथनम्‌ ... ४१ अवसानहेतुचिकित्साकथनम्‌ ४४ जटूकरोगोत्पततिनिदानचिकित्साकथनम्‌ वाल्ये गृहीतस्य पोषणप्रकारकथनम्‌... ` ४६ रात्रिक्षिप्तरोगस्योत्प्तिनिदानचिकित्साः । कथनं तदुत्पत्तिसमकालं रक्षोप्रहादिकृतपी- डाकथनं तेश्नग्रृ्यर्थं मश्रपठनहवनत्राह्मण- भोजनादिकरणकथनं च ४७ मूत्रसङ्गरोगस्य भिम्नबस्त्या्नेकभेद्क- , थनं प्रयेकं तुत्पत्तिनिदानचिकित्साकथनं भित्रवस्तेरसाध्यत्वकयनं संनिपातसमुत्थ स्यान्योक्तापरिदारयत्वकथनं च॒... ४८ सूतिकावौतसमुत्यव्यापभ्निदानचिकित्सा- कथम्‌ ... ९ दन्तरोगस्य दोषजादिभेदचतुष्टयकथनं चिकित्साकयनं साध्यासाध्यलक्षणकथनं च । दवितीयं श्षद्ररोगस्यानम्‌ । विषयाः मुक्ततत्सवेलक्षणयुक्तस्य दशाहात्परमसाध्य त्वकेथनं च ए सुप्तरोगोत्पत्तिनिदानचिकित्साकथनम्‌ , शूलरोगस्य सपित्तवातजसकफवातजभेदद््‌- यकथनमुल्पत्तिनिदानचिकित्साकथनं प्रसङ्गा न्मदनोदेदयकहूरकोपादितत्प्थमनिर्मितिप्र- कारकयनं च शारद्रोगस्य स्थूलादिभेदचतुष्टयकथनम्‌ स्थूलशारदस्योत्पत्तिनिदानचिकित्साकथनं $ृशशारदस्योत्पत्तिनिदानचिकित्साकथनं प्रेतज्ञारदस्योतपत्तिनिदानचिकित्साकथनं लोितसारदस्योलततिनिदानचिकित्साकथनं च ५ मधुमक्षिकादंशनस्य निदानातेकित्सा- कथनम्‌ ,... ,.. छवीदोषस्येकादशमेद्नामकथनं प्रयेकं तदुत्पत्तिनिदानचिकित्सासाध्यासाध्यत्वकथनं । 0 गृत्तिकाया देशवर्णभेदेन गणदोषकथनं ` वन्यानां मृद्धक्षणेऽपि नीरोगताहेवुकथनं भ्राम्याणां श्द्वक्षणे रोगोत्यत्तिहेतुकथनं मद्रः क्षणजन्यरोगाणां निदानचिकित्साकथनं" साध्यासध्यलक्षणकथनं च र प्रहृणीदोषस्य वातिकादिभेदत्रयकथनं वातिकग्रहणीदोषस्योत्पत्तिनिदानचिकित्सा- कथने वैत्तिकम्रहणीदोषस्योत्पत्तिनिर्दानचिः कित्ताकथनं कफजग्रहणीदोषध्योत्पसिनि दानविकित्सयाकथनं च॒ ,,, ,,. +... आमस्योत्यत्तिनिदाननिकित्साकथनमुपेक्ष- णाक्कृच्छसाध्यत्वासाध्यत्वकथनं च कोषटकमिनिदानिकितसाकथनम्‌ .. चतुविधदीरबल्यकथनं दविधक्षयरोगस्य परल्ेकमुत्पत्तिनिवानचिकित्साकथनं राजयः ` क्मादिनामान्तरकथनं तदन्वर्थत्वकथनं प्रस- ह दक्षदसचन्द्रोहेर्यकशापकथनमस्य तज- न्यत्वादिकथनं च 1१ , मदल्ावं॑प्रति वातादिवतुदराहैतृनां ५ ४ ५ ५ ५ „५ ६ अण ॥॥ ३ ॥ 81 ल न 3 [1 न 9 विषु नामक्रथनं प्रलेकं निदानकथनं वातादिहैतुः ५१ | पञ्चकमदस्रावस्य प्रयेकं चिकित्साकथनं च कनाठनङ्मीणा निदुनमिनपनं 1 साध्यासाध्यलक्षणकथन च इ? अभक्तच्छन्दोत्यत्तिनिदानचिकित्ाकथनम्‌ भक्तप्रासोपरुदधनिदानचिकित्साकथनम्‌ द्रोणीकशोफस्य वातजादिभेदपश्चक- कथनम्‌, बातजद्रोणीकस्योत्पसिनिदानचि- कित्साकथनं पित्तजद्रोणीकस्योत्पातैनिदान- चिकित्साकथने कफजद्रोरणीकस्योत्पत्तिनिदा- नचिकित्साकथनं रक्तजद्रोणीकस्योत्पत्तिनि- दानाचिकित्साकथनं संनिपातजद्रोणीकस्योत्प- त्तिनिदानचिकित्साकथनमुपेक्षणात्पाणहरत्व- कथनं च ,.. ,. अतियातस्य निदानचिकित्साकथनम्‌ गुल्मरोगस्य वातजादिपश्चवरिधत्वकथनम्‌, वातजगुल्मोत्पत्तिनिदानाबकित्साकथनं पित्त- जगुल्मोत्पत्तिनिदानचिकित्साकथनं कफजमु- ` त्मोत्पत्तिनिदानचिकित्साकथनं रक्तजगुत्मो- त्पात्तिनिदानचिकित्साकथनं संनिपातजगुल्मो- तपत्तिनिदानचिकित्साकथनं च ४ हृ्धोगस्य वातिकादिभेदत्रयकथनम्‌ , वा- तिकहूदरोमोत्यत्तिनिदानचिकित्साकथनं पैत्ति- कहूढोगोत्पत्तिनिदानचिकित्साकथनं कफज- हृद्रोगोत्पत्तिनिदानचिकित्साकथनं च गात्ररोगाणां वातिकादिभेदचतुष्टयकथ नम्‌, वातिकगात्ररेणोत्पत्तिनिदानुषिकित्सा- , “ | कथनं वैत्तिकगात्ररोगोत्पत्तिनिदानचिकित्सा- ' कथनं कफजगाश्ररोगोत्पत्तिमिदानविकित्सा- ` कथनं सांनिपातिकरोगोत्पत्तिनिदान चिकित्सः | | ॥ कथने च . 4, आगन्तुकगात्ररोगाणां पतनादिद्रः तुकथनं - ख ` नमागन्तुकगात्रदरोगचिकित्सादिर्वषैनश्च गात्ररोगाणां कथनं प्रयेकं लक्षणचिकित्साकथनं च . ५ म ११ समाप्तमेतद्धितीयं क्षद्ररोगस्थानम्‌ । -हस्त्यायुरवेदाध्यायविषयारुक्मे- अथ तृतीयं शस्यस्थानम्‌ । विषयाः मात्मयोन्यधिष्ठानाकृतिक्लावज्ञ- मेदसंख्याकथनं त्रिविधयोनि- कथनं शद्धा (८ वस्तुव्रिरोषेण चतुविरति- त्रिविधात्मनः साध्यासाध्य- किथनं द्विविधराल्यस्य लक्षणकथनमु- [पञ्चकस्य लक्षणकथनं षडङ्दोषाणां लक्ष- बनं केपधूपरोपणादिश्रकारकथनं च .. तहव्याघ्रादिनखजस्याभिक्षारविषादिजस्य शःक्षतस्य अ्रययेकं निदानकथनम्‌ व्िःक्षतस्य चिकित्साकथनम्‌, सामान्य रे्टलक्षणकथनं वैयं प्रति गच्छतो प लक्षणादिकथनं वै्गमने शुभादुभनि- तिथिनक्षत्रौदिकथनमामच्छेदाकरणतद्ध- [नै जाठराभिकृतपाचनप्रकारादिकथनं च ङत्ययोपचारकथनम्‌ 1तपित्तकफजव्रणानां प्रलेकमुत्पत्तिलक्ष नं व्रणानामेकोनविशयाकृातिकथनं सा- द॑ वस्तुविरोषत्रयकथनं च । पक्तापक् मान्वयथु्रन्यीनां लक्षणकथनं चतुश्च ¡शादूव्रणोपक्रमकथनं च (4 धिव्यादिपखभूतानां नामगुणक्रियाकथनं हभन्यवस्तुकथनं च । रारीरस्थसप्त- पर॑ नामकथनम्‌, वातपित्तकफकृतः क्रियाकथनम्‌, आदारोपचागक्रियाकथ- स्वेदजाबिचतुविधप्राणिनामन्तर्भदक 9. ्राणादिषैश्रकस्य मानसादिचतुष्टः सु शिलमनिमेषादिमादिनान्त- पुन अ विषया धातुनां नामकथनं च ° | ऋतुमतीलक्षणक्रथनं गभिणीलक्षणकयनं विस्तरेण गर्भधारणप्रकारकथनमवयवेद्धियो त्पत्तिवुद्धि प्रकारकथनं पुं्ीषण्डोत्पत्तिकारण- कथनमवयवगतश्वेतकृष्णत्वादिहेतुकथनं वा- तपित्तकफप्रकृतिलक्षणकथनं भद्रायनेकजा- तयुत्पतिदेतुलक्षणादिकथमे च १। शरीरस्थदन्तनखममशिरास्थिसेध्यादीनां स्थानसंख्याकथनं वातपि्तकफरक्तार्दनां २ |स्थानकथन च ४४ शल्लप्रणिधानप्रकारकथनममिप्रणिधानप्र- ^ कारकथनं च॒... स्तम्भयश्रणाप्रकारकथनं प्रतिकमेक्रिया- कथनं यश्रथोग्यायोग्यवृक्षतत्पूजदिकथनं ३ |य्रनिमीणप्रकारकथनं तद्रतदेवतेदिशयकपू- ४ | जनहवनप्रकाराशिकथनं च एतच्छाख्रस्य ब्रह्मणः सकाशादुत्पत्तिक- ११ यत्मम्िमरिष्यपरम्पराकथ॒नं च । बाह्यरारीर „^| जङल्यकथनं सशस्यलक्षणकथनमनेकविध- य्रश्रैः स्थानविरोषगतशल्योद्धारप्रकारकथनं ५ |म्मविद्धस्यासाध्यत्वादिकथनं च ... विद्रधिरोगस्य कतजादिभेदचतुष्टयकथ- नम्‌, वातजविद्रधिरोगोत्पत्तिनिदानचिकि- त्साकथनं पि्षजविद्रधिरोगोत्पत्तिनिदानचि- कित्साकथनं कफजविद्रधिरोगोत्पत्तिमिदान- चिकित्साकथनं संनिपातजविद्रधिरोगोत्पत्ति- निदान्चिकिसाकथनं चं व्रणस्य सान्तर्भेदं शारीरागन्तुकमेदद्र- ` * | यकथनं भत्येकं निदानचिकित्सासाध्यासाध्य- लक्षणकर्थनं च ... म नाडी्रणस्योत्पत्तिनिदानकथनं साध्यासा- ध्यलक्षणकथनं साध्यत्रणस्य शब्मापिक्षारक- ६ | मौदिचिकित्साकथनं च शीरस्थसप्तशतशिराणां कण्डादिस्थान- १२ ११ १ १५ ` चतुथेमुत्तरस्थानम्‌ । बिषयाः , ` अग विषयाः दन्तनाडीनिदानचिकित्साकथनम्‌ ,.. १५७ | द दन्तचिकित्साकथनम्‌ १८| एकविशतिकृतानां नामरषख्याकथुा 1 शिराच्छेदग्रकारकथनं छेदधोग्यायग्य- [पठनादिपरिहारप्रकाएकथनं च॒. "` शिराकथनं च * १९| विषकीटोत्यत्तिनिदानचिकित्साकथनम्‌, ; सप्तोत्तरदातममेकथनं तेषां स्थानप्रमाण- व्यालदष्टनिदानचिकित्सासाध्यासाध्यसक्ष कथनं छनिषटूककथनं च । सयः प्राणदरम- णकृथनं च ४ मैकथनं विम्बपराणद्रम्कयनं ततसख्या- शरीरस्य दस्तमुलादिपश्चदशभागकयनः कालावधिकमृनं च । वैगुण्यकरममेकयनं [पअरतिमागगतप्रेकानां नामसंख्याकयनं शरी। । शता वा २० एगतसधपरेशानां समष्टयङूकथनं च॒,“ नः समिपत शररकवनं नो आहा ..दशविधशलराणां नाम्रमाणसंस्यानकथनः णादिजतिचतुष्टयतष्क्षणकथनं च । शवद टस्य वेगन्नयागमनकथनं तज्निदानचिकित्सा- कथनमपाध्यलक्षणकथनं व ति , , विस्तरेण म्मेस्थानतन्नामचिकित्साकयने ˆ श्नकरमयोग्यायोग्यत्वािकथनं च पुनश्च प्रकारन्तरेण ममैत्थानत्नामवि- २१ २२ मभ्निकमंशल्योद्धरणसाधनानामेषिणीनां च प्रल्ेकं नामसंद्याप्रमाणसंस्थानकथनं च ... क्षारयोगप्रकारकथनम्‌ ५ ,अस्थिभङ्गस्य कारणर्भेदकयनं संज्ञापूवेकं ततिदानचिकित्सासाध्यासाध्यलक्षणकथनं च : मरृतगमौयः लक्षगकथनं मृतगमैस्य बहि- , ॥ कित्साकथनम्‌ = ,., ,,* २३ पुनश्च भालादिपाकलानामुत्परिदेतुकथने िष्कासनच्छेदनादिप्रकारकथनं च... ,,५. भ्रसङ्गाधि्तादीनां स्थानकषथनं च ... ... २४| हवनपूवकदन्तोद्धरणप्रकारकथनं दन्तानां पुनश्वाभिदग्धस्य सेकलेपादिचिकित्साक- भेदसंमवादिकथनं च कि समाप्तं चेदं ततीयं शत्यस्थानम्‌ \ अय चतु्षुत्तरस्थानम्‌ । विषयाः । अर विषुयाः स्थावरजक्गमद्विविधकेहस्यान्तर्भैदकथनं व गुणरोषकथनं गात्र- धृततैलपानयोग्यायोग्यकालकथनं त्रिविध- सेचनशिरोज्नक्षगयोगुणकथनं दन्तनेत्राभ्यङग नीनां प्रमाणकथनं पृततैलमात्राकयनं च १ |योगणकयते च॒ ;.~ ५ विस्तरेण पृततैत्दिपानघ्ुषर्कमेदेन पुनश्च ज्ञस्य स्वसंमतनेवभेदकगूने योग्यायोग्यकालतत्कारणादिकथनं प्रतिदिनं “ धृततैलादिपानस्य जालयवस्थादिभेदेन गुण दोषप्रमाणादिकथनं च . ,,. ,,* , उत्तममध्यमाधमानां गजानां हस्तिनीनां प्रयेकं भरवप्मादिकयनं चतुरविधाहारकथनं भोज्यभक्ष्यपेयाना प्रदेकमन्तभेदतभ्रामादिः कथनं ले्यस्योत्कारिकादिभेदश्रयकयनं प्रसेकं दक्षणकथनं सरना † मक्षणप्रकारत- तरिमाणादिषकमनं क सुराणनजगुगदोषकयूनं # 1) 0 गागयुदिसंमतमेदकथनं जेहपानप्य कालप्र क(रादिकथनं वसामजाविधादीनां गुणक्थन- शुतुषटकभेदेन जेहपानप्रकारकथनं सथः विधि थनं बस्तिगुणकथयनं पत्रेभङ्गबलाति बलवज्जकतैलविधिकयै त्रि वृतविथिकथनं च नवबविधनबस्तीनां दानप्रकारादिकथनम्‌ इरितशात्मनिमोगमोग्यदेशद्चमतिथिनदैः, दर्लयायुर्वेदाध्यायविषयासुक्रमे-- विषयाः | "नेरमाणकथनं च ५., „, भैकथनं दुधिरिक्तातिविरि गरिशुकक्षणकथने च "देन भक्षणयोग्यक्ुष्काद्रयवस- व न य न मूवकलक्षणकथनं तद्ेदेन मरणाव च, ६ वल्पनापरकारकथनं तद्योग्यायोग्य- व्रदिकथनमयोग्यकालावस्थयोर्दन्त नैरणेऽमालयन्यसनादिकथनं च। दन्त- कल्पनाकरणयोग्यदन्तकथने एकरणकथनमुकत्तमादिभेदेन तत्परिमा- धनं च ियेविपाककथनं वातयित्तकफादीनं हीपकरसकथने च मादिभेदेनेश्वदानपरिमाणकथनं तह धनंच ,., , ५ नश्च विस्तरेण नस्यदानविधिकथनम्‌ त्ररोगघ्श्रीविजयाभिधगुटिकानिर्माणप्र थने रक्तपित्तदादशामकव्तिकरणप्र- थनं प्रपाण्डरीकादिरसक्रियाकथनं नी- भिधगुटिकाकरणप्रकारकथनं कल्का- ¢ चिकित्साकथनं च कस्य संवत्सरायनादि्रिवक्षामेदेनाने- त्वकथनम्रतुषट्ूकभेदेन पिण्डदानकथन- अण 1 |) 1 ज © १२ १३ १ न्< (६ 2 ५ न विषयाः क्षीरस्य सामान्यगुणकथनं गन्यमादिषा- < प्रयेकं तदुणकरथनं च श्रीगजोत्पत्तिकथनं भरसङ्गाहेवदानवयोय कथनं मेधामिधैरावणसुतं प्रति. शिवद्त्त. वरकथनभाषाद्धां वैयक्तेन्यपजाप्रकारक- नं गजारोहणादिकथनं च ४ विस्तरेण सविस्तैलाद्नेकद्रन्यदानस्य प्रयेकं दैतुगुणकथनम्‌ ` ~ ल्िग्धाक्निग्धातिनिग्धादीनां प्रयेकं लक्षणकथनं विरिक्त दुरविरिक्तादीनां प्रयेकं ठलक्षणकथनं च „~ यवृमुस्य भेददुय केथनमाहारस्य भेदग्र- 4 र देशस्य भेद त्रयकथनं प्रयेकं तद्रक्ष णादिकथनं च॒ .,, .. वातप्रकृतिकस्य सत्वशरीरायुरादिलक्ष- कथनं पित्तप्रकृतिकस्य सचवशरीरायुरादि लक्षणकुथनं कफग्रकृातिकस्य सत्वशरीरायुरा- दिलक्षणकरथनं चः गन्यमादिषादयष्टविधमत्रकरीषयोः प्रयेकं गुणदोषकथनम्‌ ,.. ,.. लकुनस्योत्पत्तिकथनं मुखबीजादिभेदेन मधुरतिक्तादितद्रसभेदकथनमनुपानभेदेन त दरणदोषादिकथनं च क 4 पिप्लीदकविरादिमिभरितलबणदानप्रकाः रकथनं तद्रुणादिकथने च ति । गजानामारण्यकादिभेदचतुष्टयकथनं प्र येकं तकक्षणकथनं च /पांदुदानप्रकारकथनं तदणकथनं च १० रसरक्तमांसादिसप्तधातुसमृत्थसप्तमदाव- स्थाकथनं प्रयेकं लक्षणकथनं सप्तावस्था प्राप्तस्य मरणागमनकथनं तत्कारणादिक- थर्नच ,, ,,, १०५ प्राहस्य नागतन्नुकमेदद्रयकथनं नागप्रा- हस्योतयत्तिनिदानासाध्यत्वकयनं तन्तुकप्राह- स्योत्पत्तिनिदानचिकित्सादिकथनम्‌ = ... जलजहस्तिस्वरूपकथनं तत्स्थानस्थजल- पानादिना गजानां मरणागमनकथनमष्टमीच- देश्यम्वास्यासु नदीयशषतिधानेन तदुदश्य- । 1 १५ 7) ङ्म° ६१ 9, चतुथैयत्तरस्थान्‌ । विषयाः भर विषयाः जवीयः द्ादशजातिकथने सविषनि. /.: गजनीराजनाविभिकयनं तत्कलिकारणा- िषमेददरयकथनंप्रसेकमुतय्िस्यानक्षणा-. "| दिकथनं गजदान्तियोग्यशुभतिथिनक्षत्रः दिकियने च॒ | "क ष इ सावित्रादिमुदूतंकथनं गजकषन्तिविधिकथः मजदाला्ां भृतानां व्याधिसूपेण संचा- विष्णुप्रजापलया . रकेथनं तद्धतुकथनं रीदैष्णवपाकलयोः ल्व (य त कपकथनं तहुरेने गजानां भीतयुत्त्तिकथनं प 1 ह | [त ॥ तत्कारणीभतापरिशापकथनं ज्वरसंचारलक्षण- ` छ भदत्रजापसादना आषप्रहा- कयन जवरपरिहारार्थ रिविषणपूजामूतव- , | रकथनं हवनकालिकवहिभूमस्वरूपभेदेन गजः लिदानादिकयनं च॒ .,„ ,.„ ,. ३५ [शब्दभेदेन च शभादभमूचकत्वादिकथनं च समाप्तमिदम्तरस्थान तुरीयम्‌ । ~~ इति हृस्तयायर्दाध्यायमिषयानुक्रमः समाप्तः । पालकाप्यगुनिविरचितो पारुकाष्यापरनामधेयो गनायुवेदः। ॐ तत्सद्रहमणे नमः। पाखकाप्यमुनिनिरितो हस्यायुवेद्‌ः । ` तत्र प्रथमे महारोगस्थानम्‌ । लज भरथमो वनानुचरिताष्यायः । श्रीगणेशाय नमः ॥ परत्यूहव्यूहविच्छेदकारणं गणनायकः ॥ जयति स्थिरसंपत्तिमेजभक्तनिदशैनः ॥ १ ॥ आमोद प्रमोदश्च घगुखो दुयुखस्तथा ॥ ` अविप्रो विप्रहता च हेरम्बो गणनायकः ॥ २॥ खम्बोद्रो गजगुखो ध्र्रकेतुगंजाननः ॥ स््ेकाँषु हेरम्बनामान्येतानि संस्मरेत्‌ ॥ ३॥ वनानुचरितमध्यायं व्याख्यास्यामः- धङ्कानामयिपः श्रेष्ठः श्रीमानिन्दुसमदुतिः ॥ वेदवेदाङ्गतततवन्नः स्वेशान्नविशारदः ॥ ४॥ येनेषं एधिवी सवां सक्चैरुवनकानना ॥ चतुःसामरपयेन्ता भुक्ता द्य॑मिततेजसा ॥ ९.॥ स रोमुपादो उपतिश्चक्रव्ती महाधशाः ॥ मेधावी धमेवान्धीरो निनितारिः पतापवान्‌ ॥ ६ ॥ *अङकदेशेष्वभच्छ्ठीमान्रोमपादो महीपतिः ॥ गजारोहणशंक्र ८?) ध्रतबुदिर्नितश्रमः ॥ ७ ॥ + जवमर्पछोकः कुक नालि । उत्तरारमाननं जिसित्वा + ८७ )स्तु ङ्िखितः १ क. '्मक्तिनि० । २ क. ग्ल्ञो वदान्यः सर्वशाखवित्‌ ॥ णके. पू०। पालकाप्युनिविरचितो- (१ महारोगस्थाने- आसनेप्काञ्चने दिव्ये नानारज्ञविभ्रषिते ॥ उपविष्टो महीपारुः प्रजाश्ुखहिते रतः ॥ < ॥ तप्रसा भावितारमा वे राजा राजीर्वरोचनः ॥ ( भङ्गोनाम्‌' इत्यायेकान्वयम्‌ >) गङ्धाया दक्षिणे तीरे ब्रह्मषिगणसेविते ॥ ९ ॥ स्वगौरोहणसोपानकृतती्कृतापहे (?) ॥ मातेव युक्तिजनने पदन्पासकृतानश्रमे ॥ १० ॥ शारुतारुतमारेश्च भियाङेवंञ्जुङेश्चिते ॥ पनागाशोकबकुटेभूषिते चारुचुम्पकेः ॥ १९ ॥ सहकाराज्ञुनाश्वत्थवरामलकजम्बुमिः ॥ कदम्बोदुम्बरप्लक्षेनौनादृश्च शोभिते ॥ २२॥ कमखोत्परुकद्‌ खारपुष्पगन्धाधिवासिते ॥ य॒ककोकिरुसारीभिः कोककेकारवे रुते ॥ १३ ॥ शीतमन्द सुगन्धेन मारुतेनोपसंस्कते ॥ ° . यल्षगन्धवेनिर्ये सिद्धचारणसेविते ॥ १४ ॥ सवेलक्षणसपननं सवेविदयाठशोभितम्‌ ॥ धमा्ज्ञानतच्ज्ञं तथा शक्रोपमं उपम्‌ ॥ १५ ॥ चन्द्नागुरकपूरदिग्धाङ्गामिः छकेशिमिः ॥ दिव्याभरणमूषामिमानिनीभिश्च मोदितम्‌ ॥ १६ ॥ पीनोनतस्तनमरन्नामाङ्कीमिमंगाक्षिभिः-(?) ॥ सृकङ्णरवोयेतेरवीज्यमानं तु चापरः ॥ १७॥ महाबखा महाकाया कुञ्जरा वनचारिणः ॥ कथं वरया भवन्ट्येते चिन्तयन्तं मुहुः ॥ १८ ॥ -इतिहासकथाः काव्यं चोष्यमाणं मनोरमम्‌ ॥ शितं छरगुरुभंख्यैः पुरोधोभिश्च मन्रिभिः ॥ १९ ॥ खखासीत्रं तु तनस्थं पौरजानपदैः सह ॥ -पेरिता भाविविधिने। दयाभरणभृषिताः ॥ २० ॥ जगामुद्कटधतारो मोक्षद्वारपथानुगाः ॥ कन्दमूरूफलाहाराः कोपीनवसनादृताः ॥ २९ ॥ (ग. सतीर्य क २ गृ. श्रमः ॥ १०॥ ९ख. ग. चछेुते। ४स. + 51 ग-। ~^ पर] ७ क. ण्ना दिव्याम० | | ५ १ वनातुषरिताध्यायः 1 दस्त्यायुवैदः, ` श दण्डकमण्डदट्येता दीप्यमानाः स्ववेजषा ॥ यन्नोपवीवसरदिषठा भक्तमाराविभ्रषिताः ॥ २२॥ नाकवत्षुवणेधागा महीवश्च घमेखलाः #। | पाताख्वत्तपोनन्वाह्विषु रोकेषु मध्यग | २३ ॥ रविविम्बसमाकाराः षर्रशमपकोविदाः ॥ तमपरयन्नागवाश्वम्पां युनथः संशितत्रवाः ॥ २४ ॥ । | (गङ्खापाः' इत्यादि कुखकम्‌ } (1 ॥ गोतमं बाभ्निपेश्यं च राजपुत्रं च बौष्कलिम्‌ ॥ २५ ॥ कारय प्रगशर्मणं मापद्राजं च सीबरम्‌ ॥ काङकायनं च गाग्यं च रम्यं चेव बृहस्पतिम्‌ ॥ २६ ॥ भरिमेदं च भरण्डत्पे युद तं तथेव च॑॥ याज्ञवस्क्यं रण्यं च गुं चद्धिरसं तथा ॥ २७॥ पराशरमचूटं च मतङ्क चोधिंमाखनम्‌ ॥ सारस्वतं सच्यवनं पुलस्त्यं षुखहं क्रतुम्‌ ॥ २८ ॥ वि्वामिक्ं वैशिषटुं च जमदग्नि च भगवम्‌ ॥ धेगस्त्यं च तिराङ च मरीच्यननिसुपवैणम्‌ ॥ २९॥ दीर्ध परिकरं काप्यं नारदं एरषन्दितम्‌ ॥ एतानन्यान्महामामानागतान्मुरश्ासनात्‌ ॥ ३० ॥ दषटष परम्पर राजा विस्मयमागतः ॥ *्रत्युत्थायाऽऽसनातर्णं स्थित्वा चाभ्यच्ये तामुपः॥ ३१ 1अधणाऽऽसनदानेन्‌ पायन च परंतपः ॥ „ ___ स्ृयमानस्तु राजा तेः कुरठं धर्मम्‌ ॥ ३९॥ ___ तैः कुशं धर्मसमतम्‌ ॥ २५॥ # इतः पूर्वं धनकायोणि लोकानां राजा सन्मन्निभिः स्ह -इति ग व धिकः पाठः । त † पुस्तकद्वये व छोकाङ्क८ २९ )दानं तमतो ज्ञायते- कषाध्तः, इति। + अयमर्भकः क' पुस्तके नासि । 1 अयमर्धछछोकः क पुरतके, उत्तरार्भमृतः । १ ख. ग. समेखला: । २ ख. वक्रम्‌ । ग. वाक्पतिम्‌ । २ क न व ९ चाज्गिरमरं चैव पुरुक््यं पहं त०। ४ सख. ग, पाराद्रारमरम्बूडं २०। ५ ख. ग ६ ख. ग. अगस्ि। पालका्यघुनिषिरधितो-- [ १ महारोगस्पाने- विज्ञोर वान्योमपाद उपविष्टो नृपस्वा ॥ पच्छ वदतां श्रेष्ठो सामात्यः सपुरोहितः ॥ ६१ ॥ *नयकारानतिश्रषटानमिवौचेवमनरवीव्‌ ॥ पुरा मम पुरैः ीतवरो दत्तो हि तोषिते: ॥ १४॥ वाहनास्ते भविष्यन्ति वारणा िग्गजान्वयाः ॥ अहं लिषषुषिरदान्यन्पोरश्ुतविश्चारदाः ॥ ३९ ॥ ॥दृषेनेन यथोक्तेन भेष्यत(न्तां) हस्तिषारिणः ॥ अय रान्नो वचः श्रुत्वा विधिना गजचारिणः ॥ ३६ ॥ मेषयामारसर्व धीरस्ते र्नो हितकाङ्क्षिणः ॥ अन्वेषद्भिवंने नागानथ ष्ठं तु तैः पदम्‌ ॥ ३७॥ अनुगन्तुं तदारब्धा भदा प्रमया युताः ॥ वने यस्याऽऽश्नमपदं नानाद्रुमसमाङूखम्‌ ॥ ३८ ॥ मयूरैः कोफिरामिश्च रुतं मधुकररपि ॥ रोरुराजाभ्ितं पुण्यं +रोहित्यं सागरं प्रति ॥ ३९ ॥ देवानां काननेस्तुल्यं क्रीडनं देवयोषिताम्‌ ॥ यक्षगन्धवेनारीणां तथां सोरगयोषिताप्‌ ॥ ४० ॥ ` आख्यं तिद्धयक्षार्णां दिव्यानां पक्षिणामपि ॥ सिद्धचारणसिलुष्टं किंनरोद्रीतिनादितम्‌ ॥ ४१ ॥ मरगास्तत्र समं व्पपर्मित्रवस्घंवसन्षि च ॥ तदाश्रमं परविष्टं हि तस्य यूथस्य तत्पदम्‌ ॥ ४२ ॥ अपरयंश्च मुनिं तत्र सामगायनमाश्रमे ॥ दिव्यज्ञामसमायुक्तं तपसा जितकिल्विषभ्‌ ॥ आमन्तं सोम्पवदनं सर्वभूतहिते रतम्‌ ॥ ४३ ॥ पुनस्तसो निनीषद्ि्ं यथरमेद्रतः ॥ भद्रमन्रगेनागेरुपेतं हि मनोरमैः ॥ ४४ ॥ ` * अयमरधश्ीकः श पुसतक अहं भितः हवत म्यते । `` `` † अयं -छोकः कः पुस्तके धुटितः । ‡ शेहि्यं लोहिते स्यात््ीबं पसि नदान्तरे › इति मेदिनी । “4 क. शज्ञातान्तोम । २ स. ण्वयेवम०। २ ल. हिपिमिः। ए च (द वनचारणः ॥ २९ ॥ ९ क. न्यान्पुरवि० । ६ ल. °रासषरूमी हि०। ७ ख. वि त ग्‌, ० तटं \ ९ क. "मयोऽग्रतः । १० क. भोति । -\.दनातुषरिताध्यायः] द्यावे ६ & चावङ्ीमिवशामिशच पोतैश्च परियदरशनैः ॥ मध्यै ऽपदयन्युनि वैवं तप्राकसमतैभसम्‌ ॥ ४५॥ तपसो मियेयुत कृशदैहं क्रियान्वितम ॥ पृतिक्षमाभ्यां पक्त च तथा दमपरायणम्‌ ॥ ४६ ॥ +शरण्यं दरवैभूताना जटावष्करुधारिणम्‌ ॥ युक्तं परेण हर्षेण क्रीशन्तं सह वारणैः ॥ ४७॥ कलमूर्धेतुकामिश्च भ्रमरोद्रीतिशारिषु ॥ नानापुष्यसमृदधेषु हुमखण्ेषु तैः सह ॥ ४८ ॥ कमलोत्पलरभ्येषु विगाहन्तं सरःसु च ॥ उत्पन्नेयं मतिस्तेषामनेनेतद्धि र्यते ॥ ४९ ॥ कां तं मृगयामाष्ुयंस्मिन्विरहितं भवेत्‌ ॥ ` अनेन भुनिना यूथमन्विष्यामो यथाद्ुखम्‌ ॥ ५० ॥ अथ मध्याह्नकाले तु आश्रमं युनिरागतः ॥ अषिस्तस्य प्रयतेन कँ शुशरूणक्रियाम्‌ ॥ ५१॥ सायाह्वकारे तु युनिपंथमध्वं पुनर्गतः ॥ ` एतस्सदं यथावततेरघ्वराजाय कीतितम्‌ ॥ ९२ ॥ तस्मै नरो बहिमीगास्तथाऽऽगेम्य न्यवेदयन्‌ ॥ मरि कृत्वाऽखङि पीता महीमास्थाय जानुभिः ॥ ५३॥ दशंनीयानि दीौणिं न द्रवन्ति महान्ति च ॥ बहन्यहष्पर्वाणि सच्छानि भुवि कानि च ॥ ९४ ॥ ` सर्वसस्यविनाशं च राजन्कुवेन्ति नित्यशः॥. ` तेषां देशदिताथीय प्रपतितो 'दिधीपकाम्‌ ॥ ५९ ॥ ततस्तेषां ववः श्वा ग्रहाष कृतनिश्चयः ॥ , प्रस्थितो हृषि तं कृत्वां यः कारस्तैनिपिदितः ॥ ५६ ॥ ` शहीत्वा महतीं सेनां मगा नियो तहा ॥ अचिीत्समनु्रास्त देशं यत्र ते गजाः ॥ ५७ ॥ : ^ * अयं शछोकः %' पुरतके नासि । १ क, ग्मि वदयामि; प° । २ ग..० श्ताकं° । ६ कृ. श्या देवप ४.क, -अपेर ०,। 4 क, ग्गम्यावदंसथा । म०। १ क. °नि श्र । ७ खः विधीयते । पालकरप्ययुनिषिरचितो-- [१ महोरागस्थाने- स ताञ्शापवेशपराप्रान्मजाश्चग्राह पार्थिवः ॥ तस््मिन्काङे यथाख्याते यूथं बद्ध्वा तपेण तत्‌ ॥ ५८ ॥ चम्पासमीपमानीतं ततः पञ्यामिवा्य च ॥ विधिना साह्नदृषटेन नयकतृस्तथाऽव्रवीत्‌ ॥ ५९॥ स्तम्भेषु च यथोक्तेषु स्थानग्रासे तथेव च ॥ विधिना च यथोक्तेन यूथमेवद्धि दम्यताम्‌ ॥ ६० ॥ मत्यतरुव्न्धराजं सवै ते नयकोविदाः ॥ स्वकायमिदमस्माकं शेष कायं विचिन्त्यताम्‌ ॥ ६९१॥ चम्पापवेशः क्रियतां राजन्स्वस्थमना भव ॥ ते राज्ञनि परविष्टे तु यूथं स्तम्मेष्वबन्धयन्‌ ॥ ६२॥ अथ थश्रूषणां कृत्वा स निष्कम्याऽऽश्नरमान्ुनिः ॥ त देशममिसंपराप्रस्त्वासीयस्मिनिस्थतं तु तत्‌ ॥ ६३ ॥ तस्मिन्नपडयंस्तद्ययं मनसा प्याकुरेन तु ॥ आगतोऽन्वेषणं करतु पुरा तिष्ठन्ति येषु च ॥ ६४॥ ते देशेष्ववगाहन्ते येषु चेव सरःसु च॥ अपश्यस्तेषु सर्वेषु चम्पामभ्पागतस्ततः ॥ ६५ ॥ पदेन मुनिशादरंखुः शोचन्स्नेहेन हस्तिनः ॥ अथ पूवेनिर्यक्तेस्तु तस्य चेष्टाचरै्॑नेः ॥ ६६ ॥ थश्रूषणाच्ा निखिर्रेष्ठा राज्ञाऽ(ज्ञेऽ)नुकी्िताः ॥ तनाऽऽसीना महात्मानो यूथस्य नयकोगिदईाः ॥ ६७ ॥ - भोतमभुखाः सवै सवैमूतहिते रताः ॥ तपोनियमसंपन्नास्तेन यूथस्य मध्यगाः॥ ६८ ॥ ददशर्योगपयेन त्मिस्त॒ गजमण्डरे ॥ श्रीमन्तं जाह्मणं कंचिष्नटिरं साधुसंमतम्‌ ॥ ६९ ॥ उग्रेण तपसा युक्तं वेदवेदाङ्गपारगम्‌ ॥ कृष्णाजिनधरं युक्तमृषिमुग्रेण वचसा ॥ ७० ॥ भपरयन्मीनसंपन्नं पविष्ट हस्तिमण्डरे ॥ अचिन्तयस्तु. तान्सवौन्त दष्टा वारणान्मुनिः ॥ ७९ ॥ शवृ्ात्माप्ता । २ क. “न नागनेतस्त° । ३ क. स्थानं म्रा । क्थोऽन्वे° । ६ ख. देरेष्वथावगादन्ते । ७ क. ण्युक्तस्त्‌ । & "के, °ममश्नास्ते तेन । १ बनानुचरिताध्यायः | हस्त्ायुषैदः५ ¢ आसीदटुद्विम्रनेत्रश्च दीनानुपजगाम च ॥ ज्ञातिवचं स ता्नागान्त्रणितान्दुःखपीडिताम्‌ ॥ ७२ ॥ उपेत्य वान्सव्ययथितान्संस्प्शन्परिनिश्वसन्‌ ॥ त्वङ्गरखमङ्गाश्च बहूनाहृत्य त्रणरोपणान्‌ ॥ ७३ ॥ संकु तेषां नामानी सं ब्रणान्टिम्पति स्म तान्‌ ॥ कुदमलान्पष्ल्वा शव त्वचो मूरुफलानि च ॥ ७४॥ यदसानि विचित्राणि स तेभ्यः प्रददो सुनिः॥ एकराजोषितं तत्र तेञ्मकारो यशस्विनः ॥ ७९ ॥ तं मुनि कमं चैवास्य पपच्छर्विस्मितास्तदा ॥ अनुकम्पसे गजान्केन कस्मादारिम्पतसि ब्रणान्‌ ॥ ७६ ॥ इति तैः एच्छश्यमानोऽपि न किंचित्पत्युवाच सः ॥ अनतिव्याहृतास्तेन तत्र ते विस्मितस्तदा ॥ ७७ ॥ तं मुनिं कमं चैवास्य तद्वाज्ञे प्रत्यवेदयन्‌ ॥ तेषां श्रुत्वा वचो राजा महर्षिममिगम्प तम्‌ ॥ ७८ ॥ अर्घेणाऽऽसनदानेन पायन च महामुनिम्‌ ॥ प्रणिपातेन चाभ्यच्यं भृष्टऽग्े स्त॒तिकीशलम्‌ ॥ ७९ ॥ सान्त्वयन्परिपप्रच्छ विनयेन कृतान्चछिः ॥ भगवश््ञातुमिच्छामि जन्म नाम श्रतं च पत्‌ ॥ ८०॥ दमनप्रतिष्पं च द॑यां धति च हस्तिषु ॥ इति तं परिष्च्छन्तं भूमिपालं कताञ्ञलिम्‌॥ <१ ॥ मोनसंपदमास्थाय न किचिस्पत्युवाच सः ॥ ृष्ठेन्पाधिदशवैवं ततो ब्राह्मणकाम्यया ॥ ८२॥ अथास्मे धवित्साधुः शशेसाऽऽत्मानमात्मवित्‌ ॥ पुरा हि वारणा राजन्कामगाः कामषपिणः ॥ ८३ ॥ चरन्ति मानुषे रोके देवलोके च पार्थिव ॥ अथोत्तरे हिमवतो महाश्यग्रोधपादपः ॥ ८४॥ द्रे योजनशते राजश्रच्दितस्तद्रदायतः ॥ पपिदीधितपा नाम तत्राऽऽसीत्सपरिग्रहः ॥ ८५ ॥ # पष्ठ इति तृनितम्‌ । [1 १क. ण्ड मता० | ख. श्च सुता २ स. शना ब्रणानाछिम्प । ६ कैः ततरकारो । ४ क. स्रः ॥ आन ९ स. ग. ण्ऽग्निसतु° । ६ क. °वान््रह्मणश्०। ८ , पारटकाहयमुनिषिरवितो-- [१ महारोगस्थाने-. न्पग्रीधं ते फायिनु तमाजग्भुरनेकपाः॥ निषेतुस्तस्य शालायां सव ते संहिता गजाः ॥ ८६ ॥ अतिनारेण तेर्षा तु सा शाशा तयोजना ॥ विशरयन्ती तं वेशं निपपात पहीतङे ॥ ८७ ॥ ते चापि वारणाः सर्वे शाखामन्पं षमान्निताः॥ ततः कोधसमाविष्ठस्तान्गजादरषिरवबरवीत्‌ ॥ ८८ ॥ भदद्पोष्ष्पावस्मान्मम भमः परिग्रहः ॥ विमुखाः कामषरेण भविष्यथ न संशयः ॥ ८९ ॥ नराणां वाहनत्वं च तस्मात्पाप्स्यथ वारणाः ॥ अयान्तरिक्नान्महती राजन्वाणी विनिगेता ॥ ९०॥ येः भयं दानवा नीतास्तान्युक्तवा ऋषिसत्तम ॥ वाणीं श्रुत्वा थभामेनामेवमाह महायुनिः ॥ ९९ ॥ अथ ते वारणाः श्रुत्वा शपिमात्मापराधजम्‌ ॥ परं दैन्यगुपागम्य प्रह्माणयुपतस्थिरे ॥ ९२॥ अथ तीन्पूमेवाऽऽह ब्रह्मा खोकपितामहः ॥ मा काहवोरणाः शोकं म हि शक्यं तदन्यथा ॥ ९३ ॥ कतु यत्तेन युनिना वचनं समुदाहृतम्‌ ॥ एतद्वाक्यं ततः श्रुत्वा प्त्युचुस्ते दिशां गजाः॥ ९४॥ अस्मोकमनुजानां तु गजानां ्रीमवासिनाम्‌ ॥ रोगाः पादुमविष्यन्ति विषमा्शनादिभिः ॥ ९५॥ दिग्गजानां बयः श्रुत्वा पत्युवाच पितामहः ॥ न विषादे मनः कार्यं व्याधीन्पति मतङ्गनाः ॥ ९६ ॥ उत्पतस्यत्ययचिरेणाय गजवन्धु्महायुनिः ॥ आूर्ेदस् वेत्ता वै मत्कृतस्य भविष्यति ॥ ९७ ॥ तेषां रोगान्समत्पन्नान्हनिष्यत्यौषधीवरात्‌ ॥ एवषटक्तवा दिशो नागान्विससजे ेथादिकशम्‌ ॥ ९८॥ ततस्ते परययुः स्थानं स्वं स्वमेरावतादयः ॥ दिम्बारणान्वयास्ते तु रोकं मालुषमागताः ॥ ९९॥ * १ क. मदीयाश्रयणे यस्मा २ स. °हता वाणी राजनिनि ३ ग वाणी षर्‌ ४ क. शापमात्मपराजयम्‌ । ९ क. ्माकमन्वेये शूने ग०। स. गृ. ण््माकं भु" । १ ग. यपामुखम्‌ । १ वनानुत्ररिताध्याय ] , ईप्यायषिदः ॥,. विचरन्ति महीं इत्छा पद्भिः सागरदेखलाष्‌ ॥ शतशो -यथसंखपरार्िः प्राश सहश्च; ॥ १००॥ राजन्हिमवतः वार्थ महर्षिः सापरगायनः ईः सागरं पति शोहिध्यं तपस्तीत्रमसप्यत ॥ १०९ ॥ तस्याऽऽश्रमपकाभ्यासमाजगाम पदच्छया ॥ सग्रद्धबाङ धुमहद्रलयथं सयथपम्‌ ॥ १०२॥ तं स्वपर धर्षयामास यक्षिणी कामद्पिणी ॥ का न्वर्थं शयनानूर्णयुत्थितः स व्यचिन्तयन्‌ ॥ १०२ ॥ आश्नमादभिनिष्करम्य युनिम््नं चकार षः॥ तस्य सूत्रेण स्रष्टं तत्ेबेन्द्रयमभ्र(सःवत्‌ ॥ १०४॥ कृत्वा शचं पथान्यायं सुनिधमेपरायणः ॥ परदिष्टमात्रे निरयं त्सिस्त गरषिसत्तमे ॥ १०५॥ हवकारणसयुक्तं ततु तद्रेतसाऽन्वितम्‌ ॥ अपिबद्धस्तिनी मून ततो गभेमधत्त सा ॥ १०१६ ॥ तस्थ तद्रचनं श्रुत्वा राजा वचनमत्रवीत्‌ ॥ ` कथं करेणुस्तच्छुकगं पीत्वा गर्भेमधत्त सा ॥ १०७॥ को हेतः कारणं फिं वा भगवन्पक्तुमरहति ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽत्रवीत्‌ ॥ १०८ ॥ शणु सर्वै महाराज शक्रं पीतवती च सा॥ गभे दषे दथं च सा भूदेवं हि हस्तिनी ॥ ९०६ ॥ ब्रह्मणा विहिता मूर्ती रुपिश नाम देवता ॥ आदिकारे प्रजा विचिन्त्य भगवान्पभुः ॥ ११० ॥ देवाना मानुषाणां चं गन्धर्वाणां च रक्षसाम्‌ ॥ फरीत्वा घोऽद्रञत्तेजः स्वयं स्वायंुवामिव ॥ १११॥ ताँ शटा शवचिरां देवां ऋषयश्च तपोधनाः'॥ इत्यचुरमितं पराप्य विस्मयं सवैपारगाः ॥ ११२ ॥ कविरेत्यभिविरुयाता छोकेषु रेचिता त्रिषु ॥ , भविन्तपित्वा सा देवान्मरजञापतिषएुरोगमान्‌ ॥ ११६ ॥ १क. तत्र) २.ख. ग. संृष्टं। ६ से. दधे। ४ ग. प्रनाप्वे। ५-क. रथिरा । । = क १० पालङ्ाप्यमुनिषिरमितो-- [१ महारोगस्पाने~ पोदन्मेव गर्वा केवकं डीकपाऽपि वा ॥ तमेव शुनिभिः ख्यातेः कीत्पंमाना पयो तदा ॥ ११४ ॥ तां रुष्टो भगवान्ब्रह्मा शश्चाप बधुधाधिप ॥ मदिष्यति करेणुस्तवं कदाचिद्र एषातङे ॥ १९५॥ मम शापवशषात्पापति बूहि "नाप कितो कदा ॥ इत्युकत्वा ब्रह्मणः सा तु पादयोरपवत्तदा ॥ ११६ ॥ तामुवाचाश्रुपृभीीं प्रमदां विमदां भाम्‌ ॥ करेणुभावो मेविन्यां मतङ्गान्ते भविष्यति ॥ ११७ ॥ पभूय भागेवाखूयाते वश्वेशे ` एकन्यका ॥ भविष्यसि तदा भद्रे पुनः शापमवाप्स्पसि ॥ ११८ ॥ पराप्ठशापा वदुर जन्म कामयते यदा॥ उपायं चिन्तेयन्त्यत्र जन्माथ पश्चिमां गवा ॥ ११९ ॥ ततः शापामिभूता सा प्रयाता सहसा मुवि ॥ महर्पभामेवस्याय ग्रगम्याखनिषेवितम्‌ ॥ १२० ॥ आश्रमं युनिभिः शेहेः शोभितं प्रह्मनिःस्वनेः ॥ बरह्मसग्रनिभं चित्रे सिद्धगन्धवेसेवितम्‌ ॥ १५१ ॥ ोखराजस्य परश्व॑स्थं मणिराजिविराजिवम्‌ ॥ अप्सरोभिः समाकीर्णं किंनरोद्रीतिनादितम्‌ ॥ १२२ ॥ आकुल य्घपमेश स्वाध्याये स्वरसंयुतेः ॥ पावकापीडसंकाशेरशोकस्तबकेरपि ॥ १२३ ॥ शोभितं वृत्षसखण्डेश्च नीरुधाराधरोपमेः ॥ कमरोत्परनद्धे्च सरोमिरुपशोमितम्‌ ॥ १२४ ॥ नानाड्येयनिचयैः करत्नां शमितं यमम्‌ ॥ ददृशे तत्र धीमन्तं पावकोपमतेजसम्‌ ॥ १९५ ॥ एवणस्तेम्भवध्मोणं जययुकुटधारिणम्‌ ॥ तं मेरुशिखराकारं निया विगतकर्मषपर्‌ ॥ १२६ ॥ उवाच रदतां ` शरेष्ठं कृतवा पूर्धनि सौऽञ्जयिम्‌ ॥ ऋषीणां मागेव शरेष्ठ क्रोधस्यान्तः कथं मवेत्‌ ॥ १२७ ॥ --+. १ क. स्याताः। २ क, इत्युक्ता ब्रह्मणा सा । ३ ख. "गीतां प्र ! ४ स. ग °शे' चं क । ९ क. भविष्यति । ६ ग. °न्तयैसत्र। ७ क. शतमुमे°। ८ ख. णध्यायख० । ९ क. शोभितां । १० क. ररिणीम्‌॥ तं । ११ क.ख. श्रेष्ठ । १२ ख सोऽज्ञघ्िम्‌ । १ वनानुषरिताध्यायः ] ` इस्त्यायुरवेदः ५ ` ११ इत्युक्त्वा ब्रह्मणस्तस्य साऽपततपादपोस्तद #:. सोऽब्रवीच्छोकसंतशमश्रुपणौपतेक्षणाप्‌ ॥ ६२८ ॥ मा भैषीः केन वं अस्ता कड्षा वा शुमानने.॥ बाञुवाच षहापाह्नो वस्थं चिम्तपस्तदा ॥ १२९ ॥ दृदकं सवं निष दिव्यथशु)तमन्वितः ॥ वद्भनायुत्तमे वंशे जननं ते भविष्यति ॥ ९३० ॥ तत्र वषसह तु नीत्वा. शापमवाप्स्वसि ॥ एतत्ते कथितं राजन्पुनैश्चेनभिगचते ॥ १३१ ॥ गर्भं धत्ते पदथं तु साऽभूयेन च इप्तिनी ॥ वद्धनां कन्यका राज्ञभाल्ना गुणवती फिट ॥ १३२ ॥ देवगन्धवैकन्यामिः सखीभिः सह शोभना ॥ मातापितृमतेनेव बिचच।र महीतले ॥ १३३ ॥ द्नीयानि पयन्ती वनान्युपवनानि च ॥ निर्रान्सरितः शेखान्पुष्पवन्ति सरसि च ॥ १३४॥ अथाऽऽश्नम मतङ्गस्य कदायित्पविवेश पा ॥ मनोहरत्वात्कीडन्ती विस्मृता तत्र सा सखी ॥ १३५॥ युक्ता देवेन विधिना. विचरन्ती मते सताम्‌ )॥ . दष्टा रक्षणतप्ां इपयोवनक्षारिनीम्‌ ॥ १३६ ॥ धमेविप्रकरीं मरवा शक्रेण प्रेषितां स्वयम्‌ ॥ ततः शशाप संहद्धोऽनागसां वदुकन्पकाप्‌ ॥ ९३७॥ अरण्ये विचरस्येका पस्मान्मानुषवर्जिबा ॥ वस्मादरण्यनिरुया करेणस्वं भविष्यति ॥ १३८ ॥ मा भूदरण्पवासेऽपि?) ।नाऽऽप्स्यते स्वस्य चेतसः (2) ॥ अथ शापभयत्रस्ता पादयोरपवन्युनेः ॥.१३९॥ मापराधोऽस्ति मे ब्रहमन्किम्थं शप्तवानसि ॥ बरह्मणो भदनाकारं सिद्धगन्धवेसेवितम्‌ ॥ १४० ॥ “विस्मृत्य तत्र सा संखीः ' इति पाटस्तृचितः । * अनागसं" इति भवेत्‌ । † (यथा ते खस्यचित्तता" इति पाटस्तृचितः । १ख.वै। २ क. कथिता । \ख. ग. णनश्वेदं निग०। ४ ख. तरघ्ना। ९ ख. सुताम्‌ । ९ ग. °जिते ॥ त । ७ क. शयी क०॥ < क. चेतस्रा-। ग. तेनसा । १४ पाशटकाप्यमुनिविरचितो-- [ १ महारोगस्याने- परं प्रिस्मयमागम्प राजा पाञ्जरिरमवीव्‌ ॥ अपूवा भगवश्वयौमिमां श्रुत्वा तेपोनिषे ॥ १६९ ॥ जन्म चाच तव श्रुत्वा परं फोत्हरं हि मे ॥ कथं भगवता चीरणं वने सह मृगद्विपैः ॥ १७०॥ नदीनां पवैतानां च समेषु विषमेषु स ॥ काननेषु च हम्येषु हसितिप्रथैः समरं विभो ॥ १५१॥ कारो वा कोऽप्यतिक्रान्तः परमिनेवेरवारणेः॥ वने विचरतः सार्धं तप उग्रं च कुवंतः॥ १७२॥ एतदिच्छाम्यहं जञातुं भगवस्तद्ववीदि मे ॥ तस्य तद्रचनं श्रुत्वा पर्काप्पस्ततोऽब्ररीत्‌ ॥ १७३ ॥ शृणु स्व महाराज मया चीर्णं पथा वने॥ हस्तिगूथेन महता साध ध्मंमवेक्ष्य च ॥ १७४ ॥ कारश्वरति नो यादेच्छीणैप्णाम्बुभोजिनः ॥ भरमद्भमरसयेषु बहुपुष्येषु शाखिषु ॥ १७५ ॥ सहकारे; सतिरुकेः पुनागाजनकेसरैः ॥ अशोकेश्वम्पकेश्ापि कमरेन्दीररैस्तथा ॥ १७६ ॥ शारतारुतमारेश्च परिशोभितराजिषु ॥ अतिगुक्तकनद्धेषु तरखण्डेषु नित्मशः ॥ १७७ ॥ स्थितिरमे षारणेः सां शृषहठान्ते नवे दिवा ॥ श्रसम्रशीततोयेषु क्रीडता पग्रगन्धिषु ॥ १७८ ॥ सरस्प करभः साधं पीतं च सङ्लि. भया ॥ शादूवरानि वनान्तेषु मणिवंणोनि भूमिप ॥ १७९ ॥ पुलिनानि नदीनां च परेतानां च प्ानुषु ॥ निवातानिं प्रवतिषु वनानि चरितानि च ॥ ९८० ॥ सिताः पादपाः एुष्ठा मेदगन्धाधिवापिताः ॥ अकदंमा वनोदेशा वषास्वल्यहुमास्तथा ॥ १८१ ॥ सेरिता बारणेः साधं स्थलपापाः पुं मया ॥ . देश वषसदस्राणि दश वषंशतानि च ॥ १८२॥ ` १ क. तपोनिषेः। २ क. ख. ०वत्सीण° । ६ स. शाश । ४ ख. शपि ष मुकुरे । ९ क, स, क्रीडिता । ६ `स. मन्दग° । १ वनानुभरिताध्यायः ] हस्टायुर्वेदः । १९ भ्रीणि पश्च च वर्षाणि मया चीणं सह द्विपैः ॥ हृष्टेन मनक्षा राजन्मयाऽऽख्यातं ततो हितम्‌ ॥ १८३ ॥ अथ संपृज्य तं राजा प्रसन्नमनसं युनिम्‌ ॥ गजा चोदयामास विनयेन कृताञ्जलिः ॥ १८४ ॥ केऽरण्ये व्याधयो नागानुंपत्नन्ति स्ण्शन्ति च ॥ ग्रामाणां व्याधयो येच तान्ममाऽऽख्याहि एच्छतः ॥ १८५ ॥ इत्युक्तो भूमिपाखेन पारुकाप्यस्ततो मुनिः ॥ हेतुमतपष्कराथं च वाक्यं राजानमब्रवीत्‌ ॥ १८६ ॥ वने निबोध मे हेतुमारोग्ये वनचारिणाम्‌ ॥ मधुर्गन्धिष्वरण्येषु करेणुसहिता गजाः ॥ १८७ ॥ चरन्ति विविधं शष्पं स्वच्छन्देन यथाशखम्‌ ॥ त्वगबह्वीफलमङ्गा श्च पड्कवान्विविधानपि ॥ १८८ ॥ कषायं कटुकं चेव तिक्तं खवणमेव च ॥ अम्लं च मधुरं चैव रसानेतान्मतङ्गजाः ॥ १८९ ॥ यथतुं चोपसेवन्ते प्रविभागेनं पार्थिव ॥ व्ञेयन्ति क्रण्येषु इृक्षमङ्ं घनागमे ॥ १९०॥ हेमन्ते चापि मातङ्का.निदाये भक्षयन्ति च ॥ श्वकीक्णिकारं स फोविदारमुदुम्बरम्‌ ॥ १९१ ॥ पक्षं न्यग्रोधदक्ष घ यवसं चोदकं तथा ॥ वषौस्वरण्ये सेवन्ते जाङ्रं स्रजं च तत्‌ ॥ १९२ ॥ हेमन्ते स्थरं चापि भक्षयन्ति मतङ्गनाः ॥ ते स्वैरं वृणपुष्टास्तु स्वच्छन्दातपपेविनः ॥ १९३६ ॥ म्वा चेव मनेोक्नायां रमन्ते धेनुकाष्ुताः ॥ गच्छन्ति भेथुनं खेर गभ वैवाऽऽदधत्पपि ॥ १९४ ॥ संमेऽभिकामं चरतामुदकं पिबतां तथां ॥ ` स्वयूथजतिः साधं च विहारमुपसेविनाम्‌ ॥ ९९५ ॥ कामि च *+तेत्यमानानां शय्यास्थानं तथाऽशनम्‌॥ † निबोणं पांशधातं च परिव्यज्ञनमेव च ॥ १९६.॥ ___ भ ेवमानानाम्‌' इति तूचितम्‌ । । निर्वाणमसतंगमने निवतो गजमजने' इति मेदिनी । १ क. करण्ये। २ क. ख. ण्मङ्काश्च । ग. °ङमागाश्च । २ क. समभिकामं कता ॥ १ पालकप्यमुनिविरधितो-- {र हारोगस्वमे- सव्मालागरणाशेव भ .व्पापिरुपजापते ॥ . तेऽरण्यादाममानीता भवशोकमन्विताः ॥ १९७ ॥ उद्विमा वधबन्धाभ्णां ोचन्तो षेनुमिर्विना॥ तीक्ष्णामिषोमिरग्रामिस्तधेव भृशमर्दिताः ॥ १९८ ॥ अकामाशनयानेश्च योञ्यमाना मतङ्गनाः ॥ दुस्थनशपनाभ्पां ब कमेमिश्चातिपीरिताः ॥ १९९ ॥ स्वयोनिभ्यो निरोधाय भवनत भ्रशमाुराः ॥ साध्येयाप्येस्साध्येशच व्याधिभिश्च शरीरजः २००॥ ततोऽहमिह संमास्त्याऽऽनीतेषु हस्तिषु ॥ विद्पो गोखैरधस्तयेवाऽऽय्रितस्छया ॥ ५०१॥ बन्धुनेहाश्च नागानां त्वया देऽसि पार्थिव ॥ ` इति बाणं तें रिप गजशाघ्रविशारदम्‌ ॥ ०५॥ विज्ञायागोवरैर्थन्यमन्नयत सान्त्वयन्‌ ॥ , मम त्वनुग्रहाथें च वापेऽस्मिन्करियतां मतिः॥ २०३ ॥ ¦ परषिमिश्च स तेः सर्वैपीच्यमानो वेण च॥ बनधुप्ेहा्च नागानां तत्न वाते मनो दषे ॥ २०४॥ आश्रमं कारयामास चम्पाभ्पराते च पविः ॥ अष्छरोमिः पमाक्षीणं दभ्यमानगनाकुलम्‌ ॥ २०५ ॥ वाक्ताय कृतवुद्धिश्च मुनिमध्ये महामुनिः ॥ वारणानां हिताथोय राजानमिद्मत्रषीत्‌ ॥ २०६ ॥ अण्डे किरु सयुत्यन्ना वारणाः पौवेकालिकाः ॥ वरशाण्डं तेजं मोक्तमतः क्रीडन्ति पांशमि; ॥ २०७ ॥ मातेण्डकायशफरेस्तदण्डमभवत्किङ ॥ तस्मादैरावत्ः श्रीमातुत्पस्नः प्रथमो मजः ॥ २०८॥ पण्डरीकादयैः पश्चात्कपारुशकटेऽभवन्‌ ॥ वेजसीं हनुमिच्छन्ति नागानां प्रतविन्तकाः॥ २०९ ॥ तक्षाण्डमकंतनुलेजातं वन्मममेव चं ॥ स॒मानजन्मयोनितवादिह तस्मान्मतद्गजाः ॥ २१० ॥ स ~ ~ “ , १ ख. तान्‌ ॥ १९७॥ २ क. शोचते। ३ क. श्स्थानाश०। ४ क. शयेवममित° । ९ क. दोऽसि । ६ क. च प्रचित” । ७ क. पाधिवि। < ग, <न व्ूम° । ९ क. श्णायोयंकौ° । १० ल. तु गृ. तु| . ९ वनानुरतििध्यावः ] हस्यायुरेदः ।" „७ ® पांयकदेमतोयेश्च ततः क्रीडम्ति हर्षिताः # +धातुप्रसादं क्षिप्रं तु क्रीडतां जापतेऽधिकप्‌ ॥ २९९१ ॥ धातुपसादादारोग्पमारोग्याद्धरुमेव च ॥ बलाश्च सवेरोगाणां निषत्तिः स्यादतः परम्‌ ॥ २१२॥ विशेषेण रणे तस्माद्रजस्कन्धहता नराः ॥ निमेखाः स्वगमायान्ति पेऽपि स्युः पापयोनयः ॥ २१३ ॥ जन्मपग्रति संतप्ता मास्करस्यापि तेजस। ॥ अतः सखिरमिच्छन्ति दह्यमाना मुहुमुहुः ॥ २९१४ ॥ हस्तिनागुदकं प्राणास्तद्रतिस्तत्परायणाः ॥ तस्मात्षङिकमेतेषां कामतोऽनुप्तादयेत्‌ ॥ २१५ ॥ आयोजनशतं सार्धं विचरन्तोऽपि क्राः ॥ निवेहन्ति न सीदन्ति सङ्खिनेव केवलम्‌ ॥ २१६ ॥ यदा न परिषिच्यन्ते कदैमोदकशीकरैः.॥ भवन्ति कुष्ठिनोऽन्धाश्च हस्तिनस्तेन हेतुना ॥ २१७ ॥ ंस्याण्डकपाले द्वे समानीय प्रजापतिः ॥ हस्ताभ्यां परिश्छयाऽऽदौ सप्र सामान्यगायत ॥ २९८ ॥ गायतो ब्रह्मणस्तस्य समुत्पन्ना मतङ्खनाः ॥ तस्माद्ितार्थं देवानां यज्ञानां रक्षणाय च ॥ २१९ ॥ ततो निमित्तं नागानां दषटिषमास्मिका स्मरता ॥ निबन्ध्यीस्तावदेवेते पावच्छक्यास्तु पोषितुम्‌ ॥ २२० ॥ वधबन्धपरिडशे्ये तु ताम्पन्ति नित्यशः ॥ न च पुष्यन्ति मातद्भ दुःखशोकसमन्विताः ॥ २२१ ॥ कुरु राज्ञो दहन्त्येते मानिता निरदेदन्त्परीन्‌ ॥ तस्मास्मयत्नः कदैव्यों ग्रहणे पोषणे सद्‌ा ॥ २२२ ॥ राज्ञां हि विजयो नित्यं वारणेषु प्रतिहितः ॥ अस्नातपीतभुकतेषु वारणेषु नराधिपः ॥ २२३ ॥ ने स्नानभोजने ङु्याचदीच्छेद्रतिमात्मनः ॥ नवग्रह च मातङ्ग ्ीणे दद्ध तथाऽऽतुरे ॥ २२४.॥ * धवातुप्रसादः' इति तूचितम्‌ । १ ख.ग. ्प्रदाषये०। २ क. विवहन्ति। ३ क. कन्दमो ० । ४ क; भन्ध्यास्तव दे°।4 क. पोपितुम्‌। ६ कपुलकरिप्पण्याम्‌-तस्मादभुक्तपीतेष न म॒ञ्जीत नराक्षिपः । ढे (+ 2 < ८ २८ पाठकाप्यमुनिभिरवितो-- {९ महारोगस्याने- यतौ र्षणं कुर्यात्स्वयमन्वेषणं तथा ॥ धञ्नपानेश्च विविधेरिचित्रेयेवतेरपि ॥ ४२५ ॥ स्थानेषु तु विचित्रेषु पोस्यमानास्छथा गजाः ॥ निष्ेतताश्च भविष्यन्ति घुखं प्राप्स्यन्ति च क्रियाम्‌ ॥ २२६ ॥ भविष्यन्ति च ते निसं 'युदधेषु विजयावहः ॥ तस्मादिह महीपाठ फर हरितिषु मन्तम्‌ ॥ २२७ ॥ भविधाप्रतिविधनिश्च यवसैः पष्ठवेरपि ॥ मच्छाश्ञे वत्तमानस्य बंख्वन्तो निरामयाः ॥ २२८ ॥ दीधमायुरवाम्स्यन्ति गजास्तव विशां पते ॥ इत्यत्रवीत्पारुकाप्यो रा्नाऽङ्गेन भचोदितः ॥ २५९ ॥ इति पुरुषवराय सम्यगाह मुनिगणमध्यगतः प्त चाऽऽत्मनः खपम्‌ ॥ वदन्ति । मुनयो वरं खनन्म नाम श्रुतमखिटं च संगतिम्‌ ॥ इति श्ीपारकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने वनानुचरितो नाम प्रथमोऽध्यायः ॥ १॥ अथ द्वितीयोऽध्याप्रः। -अङ्खो हि रज्ञा चम्पायां पालकाप्यं स्म एृष्छति ॥ रभ्येषु चिता नागास्तृणोषधिफराशनाः॥ १ ॥ वष्टामूरत्गाहारा भक्षन्ति कदंगरान्‌ ॥ स्वच्छन्दतः पां ंधातानिषेवन्तश्च कदैमान्‌ ॥ २॥ सेव्यमानाश्र सरि परकषेन्तश्च पभिनीम्‌ ॥ वेतमङ्कानिषेवन्ते हिताश्च करेणुभिः ॥ ३॥ # + विषा गाते रुदर पकरि बते विषौ इति मेदिनी । 1 त्रिष्वपि पुस्तकेषु ^मन्यंति' इति पाठ उपरन्धः । “ १ क. निवृत्ताश्च । २ क. विभिप्र। २ ख. र्दे प्र। ४ ल. ग. आङ्गो। ॐ खः ग. श्येऽप्युचि। ६ स. श्हारी ५० ७ ग. शरुवाता०। ८ क. प्मिनाम्‌ । ९ क.वृक्षामर । २ अकनतमाकराभ्यायः ] दस्तमायुवदः ह खाहारपरचौरांस्तान्यनवासष्लोवितान्‌ ॥ अरण्याद्धाममानीवान्कथं सम्बगुपाचरेत्‌ ॥ ४॥ भोजने रस्तपानेश्च पवसेनोदकेन ष ॥ . कथं न जायते व्याधिरिति भुकतेन दन्तिनाम्‌ ॥ ९॥ एतन्मे एच्छतो ब्रूहि गलानां कुशो शसि ॥ एर ए ऽङ्गरानेन पौटकाप्यस्ततोऽत्रवीत्‌ ॥ ६॥ बद्धाः सन्तस्तु मातङ्का वने स्वैर पुखोविताः॥ अपि दीधौयुषो वैता दुःखैः शाकैरमानतैः॥ ७ ॥ न सवै एव राजेन्द्र ्राणान्धार्यितुं क्षमाः ॥ या वने निषेतिस्तेषां सा पुनजेन्मनामसौ ॥ ८ ॥ न जातिजं नान्वयजं न प्रचारवनोद्धदम्‌ ॥ क्षणं महदल्पं वा यद्धं संकीणंमेत्य च ॥ ९ ॥ आपातवधबन्पेभ्यः प्राणान्धारयतु क्षाः ॥ तस्मद्वैयेमेहामतरर्यथाशाच्नोपवारतः ॥ ९० ॥ बन्धने प्राणपदेहे परिरक्ष्याः प्रयतत: ॥ राज्ञा चैषां च करतैष्यो दयाए्वेमनुग्रहः ॥ ११९ ॥ उचितो वनबाषे यस्तस्यारूभेन दन्तिनाम्‌ ॥ दोषाः कुप्यन्त्यसौतम्यतवादपूरस्येह भोजनात्‌ ॥ १२॥ पुष्कलां वा विधां रढ्ध्वा पुनस्तान रमन्ति वेत्‌ ॥ रामाराभेन नागानामयोगाच्च महपते ॥ १९६ ॥ . अभमोजनादत्यरानाहुःस्थानशपनाहपि ॥ अकामाशनपानाचच बन्धेन च वधेन च ॥ १४॥ , खवणस्यातिपोगाञ्च तथा इञङ्वणेन च ॥ एतेस्तु रोगा जापेन्ते दोषकोपसमुद्वोः ॥ १५॥ वातिकाः पेत्तिकाशचेव ` छ्ेषिमिकाः सांनिपातिकाः ॥ तस्मादरण्यादानीतालागान्सम्यगुपाचरेत्‌ ॥ १६ ॥ सररुटमनुष्यश्च बाहयेदुदकं रपः ॥ द्रोणीभिश्वक्रयुक्ताभिः पाययेच्च मतङ्गजान्‌ ॥ १७ ॥ १ क, ग. °जाराल्ता० २ क. भृषुः। ३ क, परिरक्षा । ४ क.°स्थानाश $ ®, अकामारनयोनद्धे । ९ क. ष्मक । ७ क. नृप । २७ पारुकाप्यमुनिषिरमितो-- {१ महारोगस्थाने- जरयंभ्श्च शीतेन जेन परिषेषयेत्‌ ॥ आकर्ण॑ग्रखात्रिः मोतरेतान्पवेशयेत्‌ ॥ १८ ॥ शीतसात्म्यतया नित्यमेते हि वनजं षुखम्‌ ॥ न स्मरन्ति महाराज ग्छान्यादिश्चोपशाभ्यति ॥ १९॥ दिवाऽधेपरहरे शेषे मूदुभते दिवाकरे ॥ तस्माहुत्तायं सङिलाचनेशु्तारपेद्रनान्‌ ॥ २० ॥ ततः स्तेम्भनिबद्धानां शतधोतेन सिषा ॥ सवंसेकः प्रदातम्पो वारणानां नराधिप ॥ २१॥ दिनान्ते सरितं दचात्सर्पिषा सह यावकान्‌ ॥ वेपित्वा शरद्वीष्मौ सेकांतीन्सा्वकारिकान्‌ ॥ २२ ॥ ऊर्वे कतामिषेकेभ्यो दचाद्यावदभीप्सितम्‌ ॥ गजस्पोक्तेन विधिना तेकांस्तरेन पाक्षिकान्‌ ॥ २३ ॥ कालेन यन्ता नागस्य हरेदम्बु शनैः शनेः ॥ निरुदंश्च ततो नागारस्थापयेदरुधातरे ॥ २४ ॥ नीरनं तु ततो नागं वचः सम्यगुपाचरेत्‌ ॥ यथा दोषा न कुप्यन्ति तथा त्तेषां विशेषतः ॥ २५ ॥ वक्ष्यते हि यथा तेषां ग्रहणी दीप्रिमाष्यात्‌ ॥ फगेणुभागेः पहवेयेवतेस्तथा ॥ २३॥ मृणालेश्व वषश तथाऽन्वैुरैपि ॥ अहणीमुचितामेतैनिरुणद्धि न मारुतः ॥ २७॥ यथाऽप्निवष्मवयसां योगरित्समुपाचरेत्‌ ॥ शय्थायां तु यदा गच्छेत्छुखं निद्रां मतङ्गजः ॥ २८ ॥ तदा तस्मे दातव्या गुढभिश्नास्तु तन्दुखाः ॥ परं परं वेभेयेत यावच्च कुदषो भवेत्‌ ॥ २९ ॥ # °त्सरिटठिः इत्युचितम्‌ । £ ख. प्रारतेता | २ग.ख. सम्भे नि०। ३क. ख. दिनान्तरे तं यगो ददयात्माज्येन सर्पिषा सह । ल. पुस्तके शोधितः पाठः द्विदिनान्तरितं पश्वादयात्मा- ज्येन सर्पिषा । ४ ग. करि नियन्ता । ९ ग. तानिरुद्धांलतो । ६ क. विवक्ष्यते । ७ख. विशश्चैव तः । ८स.ग. ग््मैः। प्र | ९क. ग. भयेति निर°। १० इ. प्कौव्या | ११ स. वयेतु । २ अक्कभावाराभ्यायः ] ` ` हस्त्वायुवेह! 1 २९ ततो द्विगुणिता ब्द्धिस्तन्दखानां गुडस्य क ॥ . अतच्िगुणितं देयं दचाद्राऽपि वरतुगंगम्‌ ॥ ३० ॥ अनेन क्रमयोगेन वधयेदास्षमाघितः ॥ तन्दुखान्गुड संयुक्तानुपनाच्न प्रदापयेत्‌ ॥ तेनास्य दीप्यते वद्धिं तेजश्च जायते ॥ ३१॥ तन्दुरुष्टिषणं चवे उपनाघ्न प्रदापयेत्‌ ॥ एतेन वर्धेते वद्विबेरं तेजश्च जापते ॥ ३२॥ तन्दु खगमूत्रसंसृष्टानुपेना्न प्रदापयेत्‌ ॥ एतेन वायुग्रहणीगुचिर्तां निरुणद्धि न ॥ ३३ ॥ कुर्माषमेदकं चैव गृढयुक्तं प्रदापयेत्‌ ॥ एतेन दीप्यतेऽस्पाप्निर्बङं तेजश्च वधते ॥ ३४ ॥ अरहणी वर्धते तेन न च वायुः प्रबाधते ॥ ओदनं चापि युक्तिज्ः क्रमशो दापयेद्विषक्‌ ॥ ३५ ॥ चतुभागं तथाऽधं च पादहीनं तथा समम्‌ ॥ क्रमेणानेन नागानां सवेद्रम्याणि दापयेत्‌ ॥ ३६ ॥ घ्रतिग्धं गुडयुतं प्रातभञ्जीत वारणः ॥ सापं खणे साभ्यां पथाकारपवेक्ष्य च ॥ ३७॥ दचयात्पोनीयपीताय विदाहः स्यादतोऽन्यथा ॥ गोगर्क्षीरमद्यानिं दीपनीयानि यानि च ॥ ३८ ॥ द्धि सोवीरकं चेष मेदकं च मदीपते ॥ अपीतायाम्बु देयानि श्षेष्मा कुप्यत्ततोऽन्यथा ॥ ३९ ॥ मध्यंदिने तु सगुडं सकु द्रोणेन संमितम्‌ ॥ उदमन्थं पिबेद्रीष्मे रीत्रिपयुषिते जरे ॥ ४० ॥ फारे जाव गाहं च +यथातै समुपाचरेत्‌ ॥ यदा स्थिराम्िः सपनन एविथद्रयुखो गजः ॥ ४१॥ * अयं -छटोकल्टितः कपुस्तके । † अयं सतार्श्ोकोऽपि कगपुस्तके श्रुटितः । + कगपुस्तके, इतःपरवं “उपनह्यान्यथा सिन्नान्गोधूमांश्वापि दापयेत्‌! । इत्युपरम्यते । † “यथर्तु, इत्युचितम्‌ । १ क. ग्टाननमूत्र° । २ क. ण्पनहं प्र । ३ ग. तदयु । ४ क. प्रबोधयेत्‌ । 4 क. ण्त्पानाय पी० । ६ ग. °नि दापियेदीपनानि च । ७ क, ®तायां तु दे . २२ पारकाप्सुनिनिरमितो -- [ १ हतेमरूे= अकाशवारनपानेषु पर्प विधिवद्ववेत्‌ ॥ प्रतिं चास्य दिक्गाय पथातुं सेहमाचरेत्‌ ॥ ४२.॥ विधानं वाऽस्य कातेन सेहदाने भवक्ष्यते ॥ परमाणु() दद्धस्मानुभावग्राह्नो न वक्षा ॥ यदभेचतमं ङोके परमाणुः प उच्यते ॥ ४३ ॥ जाखान्तरगते भानौ यदणीपे रजो भवेत्‌ ॥ तस्य त्रिंशत्तमो भागः परमाणुः प उच्यते ॥ ४४॥ अषरेणुः स विह्तयः परमाणवषटमिपंतः ॥ जषरेण्वष्टफं वापि रथरेणरुदाहृतः ॥ ४९॥ रथरेण्षटकं वापि वारप्रं समुदाहृतम्‌ ॥ वालाग्रकोययशरा्टो रा सा समुदाहृता ॥ ४६॥ ङिकतामिरटमयेका यृकास्तष्टौ यवो महः ॥ अङ्रं स्पाचवाशचष्टो पादोऽतनः पङ्गुल ॥ ४७ ॥ चतुरवंशङ्कलोऽरलिर्वितस्तिदरीदशद्करः ॥ द्रौ पिर्वस्ती भवेत्किष्कुदरौ किष्कू्‌ धनुरुच्यते ॥ ४८ ॥ धनुः क्रीशः सहसरं तु गब्प्तिद्धिगुणं स्पृतम्‌ ॥ गव्य॒तानि तु चत्वारि योजनं कमं योगिकम्‌ ॥ ४९॥ एतया संख्पया नागानमापयेद्भिषजां वर८) ॥ दैस्त्यागाराणि बैरीश्च गजदन्ता कल्पयेत्‌ ॥ ५० ॥ गज्ञानां दिनैयाधं च धों क्रिया समुदाहृता ॥ ` प्रमाणमेवद्िहितं स्वस्तु नयकोविदैः ॥ ५१ ॥ सचूलिकाफखान्पषटो सषंपं स्पांसरमाणतः॥ , यवः स्यात्सषेपास्तवषटो चत्वारः काकिनी वाः ॥ ५२ ॥ . मपृश्चतसः काकिन्यश्वतुमपिस्तु शाणकः ॥ इवर्ण॑स्तु बतुःशाणः पलं स्यात्त चतुगुण ॥ ९३ ॥ | * भुल क्रोरः स्यात्‌ इृतयुचितम्‌ । = ` १ १ क. ए. प्रक्षयते। ग. प्रचक्षते । २ क. यदामेतमा।६ग. ण्कं वंशी रेलारे° । ४.ग. रेखिण्वष्टकं । ९ क. ष्या । ख, ग. िल्या। ६ क. रष्यामिग। ल, ग्‌. टिस्यामि० 1 ७ क. ण्यूयिका० । ८ क. °ते ष०।९ क, ख. ग्लीभेवे। १९ क. कोशप्रहसं । ख, क्रोशं प्हसरं । ११ ख. हस्यगा० । १२ क. वाराश्र। १९ क. विजयायं । १४ क. ख. च यत्या समुदाहृतम्‌ । स्-जन्समाधाराध्यायः ] = हस्तवायु्वेदः । " २३ चतुष्पलस्ु कुडवः पस्थः स्यातत्तुरनः | आढकं ते तु चत्वारो द्रीणः स्य्तुराकः ॥ ५९ ॥ मानिका स्पाश्तुद्रीणा खारी स्पात्तथतुगुणा ॥ विरेषेण परवक्ष्यामि रसानां शृणु पाथिव ॥ पञ्चफोडपिकं परस्थं रसानामिति नि्िरोत्‌ ॥ ५५॥ यदन्तरिक्षास्सवति पवंताद्रा जं एनः ॥ अधेत्रयोदशपटं तोयप्रस्थं विनिर्दिशेत्‌ ॥ ५६ ॥ सेहं भक्त च नागानां विषि्गस्तेन दापयेत्‌ ॥ एतत्ममाणमाखूपातं ङत्स्नमानस्य मूमिप ॥ ५७ ॥ नदारल्युच्छितो नागस्तथेवैकादशापतः ॥ *नाहतो द्वादश्च वथा सोऽत्यरारु इति स्मृतः ॥ ९५८ ॥ अष्टारलिदंश्ायामस्त्वेकादश च नाहतः ॥ अरारु इति विह्नेयो न स कर्म॑ एनितः ॥ ५९ ॥ अत्युच्छितत्वाहविती अरहणे परिदनितो ॥ वारणौ दपशादङ नयश्चिक्नाविशारदेः ॥ ६० ॥ सपोत्सेधो नंगायामो वश यः परिणाईदतः ॥ सपद्रोणात्स भोज्यः स्पाचचथारन्पपि च युक्तितः ॥ ६१ ॥ आयामेऽष्टौ षडुत्सेधो नवारत्निश्च नाहतः ॥ षदद्रोणानि स भोज्यः स्यादप्मियुक्तो मतङ्गजः ॥ ६२॥ पथोर््ितोऽषटो नाहेन सक्र चाप्यायतस्तु पः ॥ , पश्च द्रोणानि भोस्यः स्याचथागन्पपि च युक्तितः ॥ ६३ ॥ तुरु: षडापामः पुप्रारलिश्च नाहतः ॥ चहुद्रोणे तु तस्यापि भोजने विदितं नृप ॥ ६४ ॥ एतां मातां समं जाग यथावद्धोजयेद्विषर्‌ ॥ परतश्चैव पो नागो द्यरिश्वैव यो भवेत्‌ ॥ ज्रीणि द्वे युक्तितो नागं द्रोणान्पाहारयेद्विषक्‌ ॥ ६५ ॥ यावन्तोऽरलयस्तृष्वं कुञ्जरे स्युः प्रमाणतः ॥ # नाहः परिणाहवद्विशातावाची । १ क. ्रोणस्यार्धतुखादकः । २ क. नहीया० । \ ल. षडत्मेषौ । ४ ग. चतुरूर्ध्वः । 4 क, नारे । २४ पालकाप्ययुनिषिरषितो- [ १ महारोग॑स्यने मधुरलवणं चाऽऽम्टं कथायं रसमेव च ॥ दृ्याहिपडिकारतिन नागस्य प्रथमे विधो ॥ ६७ ॥ क्षश्च कटुकस्याय तिक्तस्य च कषद्रयम्‌ ॥ भागवृद्धथा क्रमः कार्यो पावत्सम्पकपतिष्िताः ॥ ६८ ॥ स्थिरसातम्यस्य नागस्य सुविथुद्रगुखस्य च ॥ ` पलानि षष्टिमेधुरः पिण्डः स्यात्परिमाणतः ॥ ६९ ॥ तिक्तस्य स ततोऽ स्यात्ततोऽर्धं कटुकस्य च ॥ कषायस्य ततः षष्टिस्तयैव रवणाम्खयोः ॥ ७० ॥ यथाक्रमं परानि स्युः सप्रारत्निपरमाणतः ॥ त्रया शहीनता द्रव्यं विकारं न निवतंयेत्‌ ॥ ७१ ॥ मातरायाश्चातियोगेन ग्यापत्सनायते भ्रशम्‌ ॥ बलिने भेषजं क्षुण्णं प्रदेयं कवरीकृतम्‌ ॥ ७२॥ तथेव रोगेभ्यः कथितं भेषजं भवेत्‌ ॥ आदरस्य मेषजस्येतत्पमाणं परिकीर्तितम्‌ ॥ ७३ ॥ यष्कस्य द्विराणा बृद्धियेवसस्पापि भूमिप ॥ हस्तिनीष्ेवमेव स्याचथा नापरेषु कीर्तितम्‌ ॥ ७४ ॥ मध्यमस्य प्रमाणेन चोत्तमा हस्तिनी भवेत्‌ ॥ अजस हस्तिनो भक्ष्यं भक्षयन्ति यतस्ततः ॥ ७५ ॥ उभयोः कारपोस्तस्माद्रेषस्यं दापयेद्भिषक्‌ ॥ .पेष्याणां विंशतिपलद्रम्याणां द्रोणसंख्पया ॥ ७६ ॥ -काथानीं चतुगुंणा ब्रद्धद्रोणं तादकषेमितम्‌ ॥ ` परतिवापशच पेष्याणां द्रन्याप्रामषटमागवान्‌ ॥ ७७॥ सनेहपमाणं द्रोणं तु मितमर्धीठकं भवेत्‌ ॥ षटद्भं प्रतिप्राने च मेदकेष्वेतदेव च ॥ ७८ ॥ एतदेव प्रमाणं तु नागानामनुबासने ॥ एतदेवानुभकते स्पाहिगुणोद कतैरके ॥ ७९ ॥ # शहीनयाः इति तु वरम्‌ । १ सपुस्तके शोधितपाठः-- तिक्तस्य च तदर्भ्‌। २ क.यद्रा। ३ क. बिनो। ४ स. भूमिपः। ५ क. स. चैत्तमा । ६ क. पेश्यमाणां विशतियत्पढ० । ७ ग स, श्ना-तु पुनवृद्धि° । ८ क. श्यष्टकं । २.अकतप्तमाभाराध्यायः ] ईस्लीवुवेदः। २५ निषटहार्णा तु तयोगे द्रोणो द्विकुडवो मेत्‌ ॥ चृणोर्धकुडवो द्रोणे संयोगा विधीयते ॥ <० ॥ 1अनुवासमया मात्रा सा देयां सर्ैतेखने ॥ स्पादरलेकशपला गेरिफस्यानुषेचने ॥ ८९॥ तुख पर्शतं भागे विंशतिः सा प्रमाणतः ॥ सममेतेन यवसं भारः स्याद्रोणसंख्यया ॥ ८२ ॥ आद्रंस्य यवसस्येतत्पमाणं समुदाहृतम्‌ ॥ - शुष्काणां च रघूनां च दक्षाणां च महीपते ॥ ८३ ॥ तततः स्प्धिगुणो भागो ये चान्ये ख्षवो हुमाः ॥ गभितानां पुनर्विद्धि मिभागोनं प्रदापयेत्‌ ॥ ८४ ॥ फटितानां वणानां तु अधेभागं प्रदापयेत्‌ ॥ गात्रसेके च तेकस्य द्रीगो द्विकुडवं मवेत्‌ ॥ ८५॥ तथेवोत्तरपानेषु द्रोणे स्यातपस्थसंस्थितप्र.॥ भवेत्कोढविकरनिनौ गस्योत्तरबस्तिषु ॥ ८६ ॥ भ्रोतसोः कटयोशेव कुव; कुडवः एक्‌ ॥* अनुषेके च तैठस्प द्रोणे दवे कुडयं भवेत्‌ ॥ ८७॥ मेषीचगाधंकुडवं प्रतस्य कुढवं तथा ॥ शिरसो भक्षणे दचात्कृतोपश्चमने हितम्‌ ॥ ८८ ॥ उत्कृषक्षयभागेषु कुडवा्धं विधीयते ॥ दुीपतेरे च कुडवं पमाणे विद्धि पार्थैव ॥ ८९ ॥ भण्डकेोररिरोभ्यङ्क कुडवं च प्रमाणतः ॥ योगादिगुणमेवाऽऽहुः सर्पिः क्षीरे प्रमाणतः ॥ ९० ॥ द्रोणे दशपलं ज्ञेयं गढस्य ख्वणस्य च ॥ भुक्तसनेहमरमाणेन मूत्रसोषीरके तथा ॥ ९१ ॥ मनं सोवीरकाद्ं मानायोगे प्रदापयेत्‌ ॥ ` द्धिमेदकटुग्धानां मस्य च नराधिप ॥ ९२॥ द्रोणं पमाणतो ज्ञेयं द्याढकं तु तथैव च ॥ मृगार्णां महिषादीनां जाङ्गलोदकपक्षिणाम्‌ ॥ ९३ ॥ † अतुवातते तु या माजा" इति पाठो भवेत्‌ । १ क. "गायक २ स. द्रोणे । २ क.णदनिनाग० ४ ग. ण्वः स एथक्०। 4 क. °कोरो शि° । ६ क. कुःडवस्य । र २६ पाककपयहुनिषिरधितो- 1! १ महारोगसपाे+ परछान्मसिस्य प्ाशजेणानि द्रोणर्षख्यया ॥ सहस्य कुरवश्वात् ्रथ्चाघोटकं मवेत्‌ ॥ ९४ ॥ द्रोगत्निकटुकस्यापि रससंस्कारतः पम्‌ ॥ भा पठकङकषयुक्त गुडपिण्डसमं चतम्‌ ॥ ६५ ॥ पुवौह्ने भोजयेमागं परतिपीतमवन्द्रिवः ॥ भुक्ल तौ म पिबेद्वाऽपि षीत्वा भुज्जीत वा रप्‌ ॥ ९६॥ मांसिसनेहरतेषुक्तं सायाद्भे मोजपेत्तवः ॥ निष्पावमातो नागानां कल्कस्तीक्ष्णाक्चनस्य च ॥ ९७ ॥ अध्यध मध्यमस्यापि ग्रदुनो द्विगुणं भवेत्‌ ॥ कर्फाञ्चनात्यादहीनं जञेयं चृणा्जनं प ॥ ९८ ॥ भेषजानां दशपलं द्रोणं सृ्णंस्य दापयेत्‌ ॥ पलानि विंशतिं सैव चत्वारि च नराधिप ॥ ९९॥ रसपस्थस्तु विज्ञेयो मिषजान्नावचारणे ॥ माषाणां वादश द्रोणी तुलामारोप्यं धारयेत्‌ ॥ १०० ॥ सममेतेन यवसो भारः स्पाष्रणसंख्यया ॥ अतः परं तु गतयः वक्ष्यन्ते यथाबरुप्‌ ॥ १०९१ ॥ शष्ठमष्यजघन्पानों गजातामनुपूरवंशः ॥ परं तु विद्यादध्यानं श्रेष्ठस्य दशयोजनम्‌ ॥ १०२॥ मध्यमस्य परं वि्यादध्वानं सप्तयोजमम्‌ ॥ परं जघन्यस्य पुनः पश्चयोज्नन मुच्यते ॥ १०३ ॥ , विनीतानां यथाशाच्चं गतयश्चैव पार्थिव ॥ सप पश्च च चत्वारि रिनीता या हि षेनुकाः ॥ १०४ ॥ एतदहिधा परमाणं स्पान्पानोन्मानं च हस्तिनाम्‌ ॥ क्रमपोगात्कियायुक्तपा #्रतयोगास्तयैवच ॥ १०५ ॥ सत्चप्रहृतिसारम्यानां विशेषो वयस्तथा ॥ परिषारेण कातस्येन वक्ष्यते रानसत्तम ॥ १०६॥ यः प्रमाणं न जानाति मानोन्मानं च तखतः ॥ , वेयःपरकृतिसात्म्पानां $भरर्णां च पथातथप्‌ ॥ १०७॥ # ऋतुयोगात्तयैव च' इति तु स्यात्‌ । १ख. द्रोणेत्रि०। २क. त॒} २ कं. निष्पावमात्रे। ४ क. ख. ग. प्रव- कषन्त्‌,। ९4 ख. ग. नां नागाना०। ` भाल्यनिभयाध्ययः] सादः ४ २ विधाया यवशष्यापि जेहदीनं तयेव द ॥ 1 अभ्वश्चनाक्ननादीमामश्चः कमेषु ध्रति ॥.९१८ ॥ मानोन्मानप्रमाणानां विन्नाता श्रेष्ठ उच्यते ॥ एतत्ते सवेमाख्यातं यन्मां तं परिष्च्छति ॥ १०९ ॥ ३३८ ॥ इति भ्नीपारुकाप्ये हस्त्यायुर्वेदमहापवचने महासोगस्थानेऽन. समाचारो नाम द्वितीयोऽष्यायः॥ २॥ अथ तृतीयोऽध्यायः । अङ्खो हि राज्ञा चम्पायां पाकाप्यगुपस्थितम्‌ ॥ कृताज्ञर्रिदं वाक्यमव्रदीद्रदतां वरः ॥ १॥ भगवन्गुणमाहात्म्पं सर्वं तव तपोमयम्‌ ॥ मातुश्च तव दिग्यतवं पितुश्च विपुर गुणाः ॥ २॥ कथितं भवतः सवैमरेतदेवमशेषतः ॥ विस्मिवेनामिवेशेन गोतमेन तथिमिः ॥ ३ ॥ यथा त्वं पवनाहारः श्ीणेपणांम्बुमोजनः ॥ वने विचेरिवान्साधं प्रभिननवेरवारणेः ॥ ४॥ अतस्त्वां विनाधानादिम च्छामि हस्तिषु ॥ त्वं हि तेषां विजानासि सहवासेन चेष्टितप्‌ ॥ ५॥ एथिव्यां वननागानां फं त्वमेकश्चिकित्सकः ॥ भथान्येऽपि विकित्षन्ति त्वत्समा वारणान्वने ॥ ६ ॥ ततः प्रोवाच भगवान्पारुकाप्यो महामुनिः ॥ न स्पृशन्ति दने रोगाच्िस्थूणप्रभवा गनान्‌ ॥ ७ ॥ +वनोततेऽ्र समानीसोः प्राजनेरर्कुशेरपि ॥ . वधबन्धपरिष्ठिष्टाधिम्तयन्तो वनानि च ॥ ८॥ रोगास्तान्सश्नयन्तीह सामरं सरितो यथा ॥ वनेषु चरतां तेषां न भवन्त्यामया नृप ॥ ९॥ * भवता इति तूचितम्‌ । † इतः शछोक्नयं कपुस्तके नासि । „+ १ ख. °स्थितः॥ क०। २ क. ख. विदिमते० | ग. श्रीमते । ३ ख. ग. तयाधिभिः। ४ क. स. गृ. विचरवा०। ५ ग. °ात्ते आममा"। ६ ग. °ताः खन पाटकाध्यमुनिबिरकितो-- (१ महारोगस्माने~ केव पञ्चदश च वने मरणरेवः ॥ ये मया बहुशो दषटाश्चरता सह हस्तिभिः ॥ १०॥ गजानां विविषेद्रेष्येये चाप्यागन्तवो त्रणाः ॥ न भवन्ति बने सौख्यात्कामतरषठन्धतः सदा ॥ १२ ॥ तत्र शृणु महाराज हैतृनपरत्युषु हस्तिनाम्‌ ॥ पवेतत्पतनं पडो विषवष्ठी अराऽनलः ॥ १२॥ कुपः प्रतिगजो ग्राहो विदद्धन्धो भुजंगमः ॥ अलदरुमस्तथा व्याह बास्पे मातुर्विवजनम्‌ ॥ १३ ॥ द्शमिः पश्वमिश्चैव हेतुमिवौरणा वने ॥ प्रियन्तेन हि नागानां तरिस्थणाल्ायते जम्‌ ॥ १४॥ अह्राजस्ततो भूपः पारकाप्यं तु विस्मितः ॥ वचनं प्रत्युवाचेदं शिष्यमवादशङ्कितः ॥ १९५॥ भगवान्क वनस्थानां न सन्ति पवनादयः ॥ नागानां त्रिविधा दोषान चैते सप्र धातवः॥ १६॥ ततः धरोवाच भगदानुत्तरं विदितोत्तरः ॥ पारकाप्यस्ततो दष्टा सहवाषं च हस्तिनाम्‌ ॥ ९७॥ सातम नाम महाराज यथेवाऽऽत्मा तथा स्पृवम्‌ ॥ तत्तेऽहं संप्रवक्ष्यामि सह तेरात्मनो गुणः ॥ १८॥ तत्तु जन्मपतमाचारेः प्रहृ्टन्द्रियमानसेः ॥ , न दूषयति वतिादीन्दोषान्सततसे्रया ॥ १९॥ -ते चादुष्टान रोगाय भवन्ति वनहस्तिनाम्‌ ॥ आहाराचारयोगो हि सात्मीमूतो गुणावहः; ॥ २०॥ तत्नाऽऽहारात्मकं सातय दक्षभङ्खस्तृणानि च ॥ तगरं पादपानां च बाल्ये मातुः पयो जरम्‌ ॥ २१९ ॥ एतदाहारन साल्पं परोच्यते वनहस्तिनाम्‌ ॥ जर्पौपमायीनां शयनस्यानकर्मेणाम्‌ ॥ २२॥ विहाराहारषेष्टनां स्ववशेनोपसेदिनाम्‌ ॥ , एतदा चारजं सात्म्यं परोच्यते वनहस्तिनाम्‌ ॥ २३ ॥ श्रुत्वा चेदं ततो वाक्ये पुनः प्रोवाच पाथिवः ॥ यथते वृणमत्रेण भगवन्खिनो गजाः ॥ ५४ ॥ ~ क, रात्रीर्‌ । २ स, ग. ग्दाह्‌र” । द. सारम्यरि.्याप्यायः ] . इस्यायुर्वेवः ॥ म हन्त तेनेव पुष्यन्तां तद्वि तेषां शखाबहप्‌ ॥ ततः पोवाच मगवान्पारकाप्पो महागुनिः ॥ २५ ॥ अनुनेतुं नरपतिं हेतुभिः स्पष्टरुक्षणः ॥ न संशयस्तृणपाणास्तृणसात्म्यास्तृणप्रियाः ॥ २६ ॥ मगाः सवै वनचरा विशेषेण बु हस्तिनः॥ कारणेन च येनेषां केवलं न तृणं हितम्‌ ॥ २७॥ शोषश्च वनजा भक्ष्या ग्राम्याणां तनिबोध मे ॥ निरवग्रहता राजन्दन्तिनां परमं खम्‌ ॥ २८ ॥ ये च तस्था गुणास्तेषां तन्मे निगदतः गृणु ॥ यदीहते तत्कुरुते सर्वेमन्यन्मतङ्खनः ॥ २९॥ विहाराहारवचेष्टाघ स्वतन्नो निरवग्रहः॥ तस्याभिप्रायसृत्तेः पीतिः पीतेधुवं वरम्‌ ॥ ३० ॥ बर्िनो दीप्यंतेऽस्पाग्निर्दीपिप्रेधौतवः सपः ॥ धोतुात्म्पाचच रोगाणां सर्वेषामपकर्षणम्‌ ॥ ३१॥ गजानायुदकं राजन्प्राणानाहूुमेनीषिणः॥ " विशेषेण तु नागान, प्रापेण जरमोषधम्‌ ॥ ३२॥ अतो वनगजा राजन्नषटरोगास्तृुणोदकेः ॥ एतत्सव विपय॑स्तमाहाराचारकमेष ॥ ६३ ॥ ग्आमभानीतमात्रा्णां जायते वनहस्तिनाम्‌ ॥ ततः स्वच्छन्दचेष्टानां निषत्या तप्यते मनः ॥ ३५ ॥ वर्ध॑ते च मनोदुःखं न बरु नाभि बख्म्‌ ॥ तेषामप्निप्ररीणानामसातम्यस्य च भोजनात्‌ ॥ ३५ ॥ जायन्ते धातुवेषम्याद्िकारा दोपसभवाः ॥ तेषां तु वधबन्धष््पां छभाखभाच्च भोजनात्‌ ॥ ३६ ॥ अशय्ादुःखशय्याभ्यां धेनुकानां च वंजेनात्‌ ॥ प्ररोधार्सततं स्थानार्कोमचारनिवारणात्‌ ॥' ३७ ॥ ग्रामवासेऽप्यनुद्विभास्तेऽप्यरोगा मतङ्गजाः ॥ अयं तु शमहान्हेतुगेजानां वनवासिनाम्‌ ॥ ३८ ॥ . १ क. केवलेन | २ क. श्वा वनगना। ३ क. ग्रामाणां । ४ क. तस्यु \ ५ क. यदाहते । ६ क. °प्यमानभ्नि° । ७ क. ख. धातुः सा° । ८ क. गजवना । ९ क. यैस विहा० १० क. तृप्यते । ११ कः °त्कामाञ्च रतिवा° । 1 पार्काप्वषटनिषिरितो-- [१ महारोगस्पनि- भारेफये चारभोदे थ तुेरेष वला्जने ॥ आदिमे हि करिणः खयं थोक्ताः स्वप॑युवा ॥ १९॥ देवानां वाहनाथाप धारणाः प्रतिगच्छत ॥ हृमङ्घतृणाहारा बख्वन्तो निरामयाः ॥ ४० ॥ विचरिष्यथ रम्येषु वनेष्विति महात्मना ॥ स वते ब्रह्मणा दत्तो देवपरीत्या महीपते ॥ वतेते च न रोगेषु वरस्यत्यपि च नित्यशः ॥ ४९ ॥ तत्र शछेकाः-- अथ तु वनरतानां पोतकापोतिकानां रतिकरकरूभानां धेनुकानां तथैव ॥ श्रमगुरुनयनानां कामिनीनां द्विधाऽपि शप्रति वनचराणां नेव फां गजानाम्‌ ॥ ४२॥ बहु उकमरुखण्डेष्वाञ्यतोयेषु नागा विपुरुतरूरुतामिगरढतीरेषु चैव ॥ कुमुदकवर्याचेभषितमिष(४)राज- नषखतरमवगा्च श्ठिष्टमांसा भवन्ति ॥ ४३॥ न रसषरतगुणेव मोज्ञनानां गुणेवौ गुढलवण गृणे पुष्टिमिच्छन्त्यरण्ये ॥ भथ वनमृगतीक्षणेनदिता नागतिहा वनगुणफरपुष्पैः पुष्टदेहा नरेन्द्र ॥ ४४ ॥ ३८२॥ -अविपिननिजकु्लाकर्पिता रोगयुक्ताः पुनरपि निरुजस्ते सिद्धसघोपदेशात्‌ ॥ इति श्रीपालकाप्ये हस्त्यायुरवेदमहापरवचने महारोगस्थाने (सारम्पा) साट्म्यबिनिश्चयो नाम वतीयोऽध्यायः ॥ ३॥ अथ चतुर्थौऽध्यापः। अङ्गाधिपततरिकाग्रं महर्षिममितोजसम्‌ ॥ हस्तिशारसमाषीनं पारुकाप्यं स्म एच्छति ॥ १॥ १ स. पृष्पदेहा । ` ४ शासर्सपरहयध्वार्यः ] इत्यायुेद¶ ११ भगवभ्यसखषा पोक्तं मिसिर सात्म्यनिश्चपस॥ जायन्ते दन्तिनां सेगा ज्ंसारग्पादिति निशितम्‌ ॥ २॥ तेषां तस्ेन. विद्वा परिमाणं महीयुने ॥ अहमिच्छामि धमेन्च व्याधीनामखिरेन हि ॥ ३॥ अध्यायानां तथा देषां परिमाणं च वेदितुम्‌ ॥ ये चाप्यागन्तवो रोभास्तथा ये चापि मानसाः ॥ ४॥ तेषां तत्वेन विन्नानं भगवन्वकुमहेसि ॥ तस्य तद्रचनं श्रुत्वा पारकाप्यस्ततो ऽब्रवीत्‌ ॥ ९॥ संग्रहं शृणु मे राजन्नस्य शाच्स्य तत्वतः ॥ ` रोगाणां चेवस्वैषामष्याया ये च संख्यया ॥ ६॥ स्थानानि च यथा 'विचाद्विमक्तान(न्प)नुपषेशः॥ वारणानां चिकित्सां गणु मे सर्वमेव तत्‌ ॥ ७॥ वनानुचरितोऽध्यायः प्रथमस्तत्र पख्यया ॥ द्वितीयोऽन्रसमाचारस्तृतीयः सात्म्यनिश्वयः ॥ ८ ॥ चतुः संग्रहाध्यायः शाघ्रस्यास्य विनिश्चयः ॥ गजरक्षणविम्यासः शिष्योपनयनं ततः ॥ ९॥ तथा `रोगविभक्तिः स्पाज्ञ्वरोत्पत्तिरतः परम्‌ ॥ पारकास्तु ततो ज्ञेया दृश तान्नामतः गृणु ॥ १० ॥ शुद्धो बारश्च विज्ञेयस्तृतीयश्वापि.पकरः ॥ मदुग्रहश्वतुथशच पञ्चमः कुहकुटः स्मरतः ॥ ११॥ षष्ठं तु ते विजानीयदेकाङ्घग्रं संज्ञितम्‌ ॥ पुषः सप्रमो ब्ेयः कूटश्चाप्यष्टमो भवेत्‌ ॥ १२॥ नवमः पुण्डरीकाखूयो ` महापारक एव च ॥ दशमः परिसंख्प्रातः पाकलेष्वेकसंख्पया ॥ १३॥ अतः स्कन्दान्विजानीयात्रीनेव तु विनिश्चयात्‌ ॥ अन्तवेदिश्वाप्यायामो व्याविद्धस्कन्द एव च ॥ १४॥ # ्पाकला! इति पाठ एव साधीयान्‌ । अत एवापरे पाकलाध्यायेऽपि ¶च- तीति पाकलः, इति श्युतपत्िर्दशिता । १ ख. विन्द्याद्ि०। २ क. रोगविभक्तः । ३ क. णहविज्ञताम्‌ ॥ प्र । 9 क. ण्यः कुट० । ॥ ३२ पाठकाप्यमुनिषिरचितो-- : [ ! म्टारोगस्थाने+ पाण्डरोगाघ्नयो जेयाः पुराणकृशसत्िताः ॥ वातिकाः पैत्तिकाश्ेव शछेष्पिकाश्चैव संख्पया ॥ १५॥ पश्चीनाहास्ततो ज्ञेयास्त एव मेदसंख्यया ॥ अत्याशितोऽय प्रथमस्त्वेक एव विनिध्ितः ॥ १६॥ त्रिविधं तु पिज्ञानीयाद्रौतोन्मयितसल्ितम्‌ ॥ वातोपर्द्ध एवात्र ज्ञेयः संसक्त एव च ॥ १७॥ असंसक्तश्च पिञेयच्रयन्िविधरक्षणाः॥ धान्यप्रुषटं जानीयाद्विविध परिसंख्यया ॥ रुष्टं चापरदुष्टे च जानीयात्तं नराधिप ॥ १८ ॥ ततः स्यान्म्रत्तिकजग्धः सनिपातिक एवे च ॥ इत्यानाहाः समुदिष्टः गणु गृछस्ततः परम्‌ ॥ ९९ ॥ अत्र्थमोजनान्मछां विदग्धाचेव भोजनात्‌ ॥ धान्यगरछी ततो ज्ञेया सेहरी ततः परम्‌ ॥ २० ॥ वातातिपित्तात्कफाश्चैव संनिपातात्तयैव च ॥ उद्कान्माैमृखा च मद्यगष्छो च कीर्तिता ॥ २१ ॥ यवसाद्राऽपि विया गछ ती द्वादशी भवेत्‌ ॥ इत्येता द्वादश प्रोक्ता माः पार्थिवसत्तम ॥ २२॥ शिरोरोगास्तस्त्वन्ये सव परिसंख्यया ॥ वातिकाः पेत्तिकाश्ैव ेष्मिकाः सानिपात्िकाः ॥ २३ ॥ ` शोणिताज्रायते चान्यः कृमिजस्तमिघातजः ॥ पादरोगास्ततो जेयात्रिशत्त परिषख्यया ॥ २४॥ उत्कारकी ततः पुवं कारकी तदनन्तरम्‌ ॥ नादीनातस्तृतीयः स्यात्ततः सर्टट एव च ॥ २५॥ नखमेदं ततो विचयात्पयकेरं ततः परम्‌ ॥ विषावकस्ततस्तन्यः केशग्रन्थिः सविपएटुतः ॥ २६ ॥ समन्तकेशश्च भवेत्कचकेशश्च रीत्य॑ते ॥ . कदम्बपुष्पो विज्ञेयः सफ़ष्टोऽथ कुडारकः ॥ २७ ॥ १ ख. वातिकः वैक्तिकशचैव छेष्मिकशचैव संस्थया । २ क. शवानां हल । ३ क. इत्याहाराः । ४ ख. विन्दत" । ४ पीशसप्रहाध्यायः ] हस्लायवदः ३३ एुद्धपादस्तती जयस्तथा भिश्ननखोऽपरः ॥ स्फुटितैहैनुंन्ते१)श तन्येर्ाऽपि मसेर्मवेत्‌ ॥ २८ ॥ †शरजद्धीऽथ विन्ञेयो +दशकेशस्तयेवं घं ॥ ‡प्रगुल्मकेशो गेम्भीरस्तथा व्म॑तरोऽपरः ॥ २९ ॥ क्षतो निपरखिहधैव तथा केः सरोहितः ॥ स्थाण्वाहतः क्षीणतरसैया चाम्यन्तरीकृतः ॥ ३०॥ निषिपषठो मासकेशश्च तथा स्थानरतोऽपरः ॥ इत्येष पादरोगारणां संग्रहः समदाहतः ॥ ३९ ॥ व्यापदां तु पुनः संख्यां कीत्यमानां निबोध मे ॥ ल्यापदं विदि तेर्न सर्पिषा तदनन्तरम्‌ ॥ ३२ ॥ तृतीयां वस्या विधाच्वतुधौ पयसा तथा ॥ ¶धान्याच् पञ्चमीं वि्यान्म्ात्पष्ीमथापि वा ॥ ३३ ॥ उदकाटुंपधान्याश्च व्यापदोऽष्टाविति स्मरताः ॥ शोफानां संगरहश्वात्र सानां सर्भचक्ष्यते ॥ ३४ ॥ मन्याशोफएश्च विज्ञेयः सगदाशोफ़ एव च ॥ " द्रोणीकश्चोफशाप्यन्पे ग्यवच्छिन्नस्तथैव च ॥ ३५ ॥ शास्मटीस्कन्धश्चोफश्च कद टीस्कन्ध एव च ॥ शद्धशोफश्च विन्ञेयः सप्तमः परिसंख्यया ॥ ३६ ॥ $सग्रहस्त्वक्षिरोगाणामत ऊर्ध्वं प्रचक्षते ॥ पराचारकी तु प्रथमस्त्वोदकी तदनन्तरम्‌ ॥ ३७ ॥ . अण्डाक्षस्त्वथ काचाक्षो नायपर्षी तथैव च ॥ प्रतिनु्नस्ततो ज्ञेयो निष्पेषहत एव च ॥ ३८ ॥ विदयुननिष्पातदग्धश्च विचुद्रारिहतस्तया ॥ .ऊष्मापरिगतस्वग्छभ्यमेषठस्ततः परम्‌ ॥ ३९ ॥ * अनुद्धतैः, इति त्वमे । † शरनद्धः इति त्वमे िस््यते। + दके श' इति त्वग्र ‡ भ्रुस्मिकेश' इति त्वमे । $ (तथा चान्यः क्षरीकृतः, इत्येव पाठ उनित उत्तर- अन्धानुरोधात्‌ । ¶ अगे व्यापदध्याये प्रा्मद्यन्यापननिरूपिता, ततो धान्यव्यापत्‌ । * शुपधाना' इति तु वरम्‌ उपधान्यापदो वर्भनात्‌। † शंप्रचक्षतेः इति तु युक्तम्‌ । $ अष्टादशस्य शोफविकित्सितस्य, एकोनविंशस्यातिरोगचिकिस्मितस्य, मध्ये ख््र- शान्िरक्षाध्यायावपिः सः । * अग्रेऽक्षिरोगाध्याये तु वर्््िष्ट" इत्युपलभ्यते । १ क. परखेसो । र स. विन्धाचः | ९ क. स्मतः । ४ ल. प्रचये ` 2४ पारकाप्ययुनिषिरकितो-- ` [ ! महारोगस्याने~ भशरोतोन्धो बुरी चेवाक्षिपाकस्तयेवच ॥ । +पाटलाख्यश्च विज्ञेयो ।दण्डाखूयश्च ततः परम्‌ ॥ ४०॥ योऽथ युश्चजालश्च ोहिवाक्षस्तथेव च ॥ पिटकाक्षश्च विज्ञेय इत्येते विंशतिः स्मृताः ॥ ४१॥ इत्येतत्पथमं स्थाने महारोगामिसंश्नितम्‌ ॥ एतच्छतं तु रोगाणामष्टौ चेव नराधिप ॥ ४२॥ कीर्तितं ते मया सम्पग्यथौवदनुपुवंशः ॥ अध्यायाश्चात्र संख्याता अष्टादश महीपते ॥ ४३ ॥ अथातः श्षुद्ररोगाणां स्थानं सम्पकप्रवतेते ॥ वमथुः प्रथमस्तत्र स चापि द्विविधः स्मृतः ॥ ४४॥ आगन्तुदोषजश्चैव दोषजः स चतुिधः ॥ वातजः पित्तजश्वापि कफजः संनिपातजः ॥ ४९५ ॥ ततः परमतीप्तारो द्विविधः परिकीतितः॥ पक्रशियसषमुत्थरतु तथेवाऽऽमाशयोद्धवः ॥ ४९ ॥ स च दोपविभागेन चतुधा प्ररिकीतितः॥ एनश्च स्रधा भिन्नो दुष्टथान्पादिभेदतः ॥ ४७॥ एवमकादशविधस्त्वतीसारो विभागतः ॥ मदनाख्पस्तृणेः शोषी क॑मातिनीत एव च ॥ ४८ ॥ विषाशितस्ततो दूषी सेपोतः स्फोटिकी ततः ॥ दिग्धविद्धोपवादास्यः पूरवाबद्धोऽथ एव च ॥ ४९॥ विसर्पो हृदयस्फारी #वसक्षाणी तथैव च ॥ षह्धा मेहनन्नाणी तस्माद्रस्तग्रहोऽपरः ॥ ५० ॥ हस्तेनोन्मयितं विचाद्विभागः षदिधस्ततः॥ . प्रथमः पप्रात्रेण प्राणांस्त्पजति वारणः ॥ ५१॥ # लोतोन्धः' इति तृचितम्‌ । + शट्लाक्ष' इति व्व्रानुरोषेन । 1 दण्डाक्षः हृति त्वरे । # वालक्ताणी' इत्यमरे । १ क. 'ताख्यसत० । २ फ. ण्या वेदानु । ३ ख. कर्मामिनी । ४ क. दूषा । ५ पपैति। ६ क. यका त । ७ क. पूर्वौ विदरोऽथ । ८ क. सः। ९ कृ. तस्माद्रलग्रहापरः । ४ शास्हाध्यायः] . हस्यायुवदः । ३९ अष्टरात्रेण चाप्यन्यो नवरात्रेण चापरः ॥ एकश्च दशरात्रेण पाणानादाय गच्छति ॥ ५२॥ एक्ेकादशं भाष्व द्वादज्ञीभपि चापरः ॥ इत्येष षड्‌ विधः भोक्तो हस्तोन्मयितसंन्गितः ॥ ५३ ॥ उत्कणैको वातगतिभेन्यास्तेम्भो मदन्तपः॥ कृशस्तथा बरुक्षीणः श्वेष्मामि ! खिन्न एव च ॥ ५४॥ सात्म्यानुखोमिकश्चेव तरकाशी ततःपरम्‌ ॥ गरग्रहश्च विज्ञेयो व्याधिः सिद्धाथेकस्तथा ॥ ५५ ॥ भूतग्रहस्त्वथो वातकुण्डटी भारपीडितः ॥ उन्मादापस्मृती ठुप्र उदावत; परगुर्मिकः ॥ ५६ ॥ पत्रढृमिस्ततो ज्ञेय उरसिक्षत एव च ॥ शोणिताण्डी समाख्यातो यवगण्डशिरास्वतः॥ ५७ ॥ चमंकीरो जटरको वारानां चैव रक्षणम्‌ ॥ .. अवसननस्ततो ज्ञेयो रात्रिक्षिप्तस्तथापरः ॥ ५८ ॥ मूतरसद्भास्ततो ज्ञेयाः षडेव परिसंख्यया ॥ भिञबस्तिश्च विज्ञेयो गादमूत्री तथेव च ॥ ५९॥ परिमूत्री तथेवान्यः पिष्टमेही च वारणः ॥ ततः शोणितमेही च तथाऽन्यो जातशकंरः ॥ ६० ॥ इत्येते षटसमुदिष् मूत्रसङ्खा यथाक्रमम्‌ ॥ अथातः छूतिकारोगा सप्रामी रद्नामपाः ॥ ६९ ॥ देवागन्तुनरायोगसमस्तव्यस्वदोषजाः ॥ चेतोभ्रंशस्तथा पोक्तः शूरुद्धितयमेव च ॥ ६२॥ चत्वारः शारदाशचेव जरगण्डस्ततः परम्‌ ॥ शओीतस्कन्श्च विज्ञेयो मक्षिकादष्ट एव च ॥ ६३ ॥ एकादश च्छवीदोषा र्तिकाध्पाय एव च ॥ कमिकोषठश्च विनेयः क्षयश्वापि टेम: ॥ ६४॥ क्षयो दशरिधशैव दीवेल्यं च चतुर्विधम्‌ ॥ धातुदोपक्षयात्स्ीणश्चत्वारोऽन्पेऽपि इबेखाः ॥ ६५ ॥ † छेप्मामिषन्न इति त्वम्रे । १ क. छष्मामिषप्यन्न । ख. शछेप्माभिषिन्न । २ ख. ग्वर्प्र०। ३क. भगुरिकः । ४ ग. सुदु्बडः । १६ पाटकाप्यवुनिदकिरचितो-- [ ६महारोगस्याने-+ अश्त्या दुरेव व्याधिना दुर्बरोऽपरः ॥ भत्योषधोपयोगाश् सेतु वयसि स्थितः ॥ ३६ ॥ संग्रहः संग्रहा्चान्पे प्रमिशानां मेयक्षते ॥ वातातित्तात्कफाद्रकतात्संनिपातात्तथेव च ॥ ६७ ॥ कृमयः कर्णवाङेत्या फ्णरोयास्ततः परम्‌ ॥ अभक्तच्छन्दो ्रसोपरुदधो द्रोणीकपश्चफम्‌ ॥ ६८ ॥ अतिपातस्ततश्चान्यत्तथा स्याष्गुरपपश्चकम्‌ ॥ वातपित्तककैगैल्माः संमवन्ति ्रयन्धिभिः ॥ ६९ ॥ शोणिताज्लायते चान्यः संनिपातात्तथेव ष ॥ हृद्रोगाश्च ततो ज्ञेपा वातपित्तकफात्मकाः ॥ ७० ॥ अतश्च गात्ररोगाः स्पुश्चत्वारः संपकीर्िताः ॥ वातात्पित्तात्कफाचेव संनिपतात्तथाऽपरः ॥ ५७१ ॥ आगन्तुगात्ररोगाश्च षदेवेते प्रफीतिताः ॥ इत्येतशषुद्ररोगाणां स्थानं सम्यक्परकीरितम्‌ ॥ ७२ ॥ इह सप्रतिरध्यायाः सचतुःषष्टिरिष्यते ॥ सवेषामेव रोगाणां रोगज्ञानं भचक्षते ॥ ७३ ॥ साध्यासाध्यत्वयाप्यत्वाहुतत्तिश्च सरुक्षणा ॥ तथा ये मानसा रोगास्तथेवाऽऽगन्तवश्च ये ॥ ७४॥ तेषां यः संविभागस्तु पथावत्सर्भवक्ष्यते ॥ प्रथमे च द्वितीये च स्थाने सम्पङ्नराधिप ॥ ७५ ॥ (थ) = शल्याख्यस्य वृतयथिस्य स्थानस्यातः भेषक्षते ॥ संग्रहः क्रमयोगेन शृणु तन्मे नराधिप ॥ ७६ ॥ परथमं द्वित्रणीयोऽत्र स्य्ठतमतः परम्‌ ॥ ष१ढत्ययोपचारोऽत त्रणोपक्रमरक्षणः ॥ ७७ ॥ द्रादशोपकरमो गभामनाध्यायस्ततः परम्‌ ॥ गभावक्रान्विरस्मात्स्यार्छरीरनिषयस्तथा ॥ ५८ ॥ शज्ञाम्िपन्र्पाणधी शस्योद्धरणविद्रधी ॥ व्रणनादी रिराब्पहम्पाधिनडी च दन्तजञाः ॥ ५९ ॥ { ख, चतुथ । २ ख. प्रचक्ष्यते | ३ ख.रोगस्ततः परः। ४ ख.णप्रचक््य। ९ खु, प्रचक्ष्यते । ५ शाल्प्रहाध्यायः] . हर्दि ३७ अधिदन्तसिराष्छेदमर्रग्डास्वथाऽङदा ॥ ' मभविद्धो दोषगविवंग्धं दूता; सकीटकाः॥ ८० ॥ व्यालाः प्रदेशाः शच्नाणि पारो भग्रविकिस्तितम्‌ ॥ मूढगभोपनयनं दन्तोद्धरणमेव च ॥ ८९ ॥ त्रपन्निशदिद्यघ्यापराः शस्यस्याने परकीर्तितः ॥ नुत्ीयं स्थानमेतख योर्गाश्वात्न निबोध मे ॥ ८२॥ भ्रं ध्र क्षतं दग्धं विदयुत्ारतुषारतः ॥ सर्वापोऽकोम्मितश्चेति षड़िधं षडुपद्रदाः ॥ ८३ ॥ वातपित्तकफेम्योऽघछग्ेदः सतपतस्तथा ॥ दोषैः समस्तेव्यस्तेश चतुरो विद्रधीन्विदुः ॥ ८४ ॥ . म्रद गश्च शस्यं च तथा यश्चाधिदन्तकः ॥ व्योरेरण्डाङदाट्ता कीटचूरभे विचूगितः ॥ ८५ ॥ अष्टादिंशतिरित्येते रोगाः शर्पक्षमाश्रयाः ॥ ततीयं परितख्यातमिति स्थानं नराधिप ॥ ८8 ॥ चतुधेगुततरं स्थानमत ऊर्ध्वं प्रचक्षते ॥ एतत्रयाणां स्थानानां परिवाराभिसं्ञितम्‌ ॥ ८७ ॥ स्नेहपानं मथमतस्त्वन्पानवरिपिस्तथा ॥ अथ प्लेहविकस्पश्च बस्तिसिद्धिरतः परम्‌ ॥ ८८ ॥ स्थानाष्यापस्ततो ज्ञेयो नस्पदानमतः परम्‌ ॥ अञ्जनानि च जानीपाचवसाध्याप एव च ॥ ८९ ॥ रसवीयेविपाकश्च शोभाश्चापि ततः परम्‌ ॥ आयु्ञौनं वयो्ञानं नक्षत्रारिष्टमेव च ॥ ९०॥ अरिष्टं गुग्गुखोः कर्पपिण्डगुग्गु्रेव च ॥ खाक्चाप्रदानं छन्ना चे एरायाः संप्योजितम्‌ ॥ ९१॥ संपदोऽशितपीतस्य सोदीरफ विधिस्ततः ॥ खवणानां तथाऽधष्यायः क्रमेण परिकीतितः ॥ ९२॥ प्रतिपानं मदावस्थाः कवरात्कवके रतः ॥ व्यापत्तिः क्षीरदानस्प दूताः श्रीगजसेभवाः ॥ ९३ ॥ ' ~--=+-+-~---~------------~--~-----~--~-~_--~~~~~~~~~~~-~~~~~-~_्- १ क. °रद्धस्त० । २ क, ख. शज्ञाणि। क, दष्टं ४ कं. °ापाद्‌- कौभि° । ५ क. न्यादेरण्डाच्छदा° । ६ क. °ततेद्धततः । ३८ क १क. पाटकाप्यमुनिमिरभितो-- [ ! महारोगस्थने- किमथ हेतुभकृतिः ्रतिकमेसमाहवयः ॥ दुष्टदोषपरीक्ना च करीषाष्याय एव च ॥ ९४॥ मनोदुमेनोन्नानं मदकृमिनिवतेनम्‌ ॥ कर्पनाश्चाय दन्तानामिष्चुदानमतः परम्‌ ॥ ९५ ॥ रुशनारोग्यख्वणं पांदानानि चाप्यथ ॥ कापोकायेविधिस्तस्माहतुचयां प्रकीर्तिता ॥ ९६ ॥ चृणोरिषटं ततो ग्राहो जरहस्ती जलौकसः ॥ विचित्रविधिसभागो खवणाध्याय एव च ॥ ९७ ॥ गन्धन्नानं ततो राजन्फटबस्तिस्तथेव च ॥ वनाध्यायस्ततो राजनस्मिञ्शार प्रकीर्तितः ॥ ९८ ॥ उपसर्ग पिधिश्वान्ते पज्ञयत्रमिति स्थतम्‌ ॥ उनपञ्चाशदध्याया रोगाः पश्चदश्ञ तमी ॥ ९९॥ बस्तिष्यापत्तयोऽप्यष्टो कवरूग्पापदेव च ॥ ङशुनव्यापदेका च तस्य गीत विरेचमे ॥ १०० ॥ दाषद्रय स्यात्कटुमुग्प्रहावथ जरुद्विषः ॥ गौत्रावह्मा च निदिष्ठा इत्येतसिमिननराधिप ॥ १०१॥ परिवार इति ख्यातं स्थानयुत्तरसंज्नितम्‌ ॥ स्पाच्छाच्नेऽष्पायपिण्डोऽस्मिनेकसप्रतिकं शतम्‌ ॥ १०२॥ शतत्रयं च रोगाणां पोक्तं पश्चदशोत्तरम्‌ ॥ दश द्व च सहस्राणि शोकानां च नराधिप ॥ १०३ ॥ इत्येष सग्रहः पोक्तः शाघ्स्यास्य समासतः ॥ विस्तरेण यथाशाघ्ं तथा सम्पक्पर्चक्षते ॥ १०४॥ स्करन्दां चिकित्सते पलं सिद्धः केमौश्रया स्मृता ॥ प्रमाणं च प्रयोगश्च कारश्च विदहितस्तिह ॥ १०५॥ तस्मान्प्रं विकिरसायाः पितारं शोच्यते ॥ प्रोच्यते शाच्रतच्छङरेतेत्ाङ्गपसंरायम्‌ ॥ ९०६ ॥ अधीयते चिकिसा पे केवलामपरिग्रहम्‌ ॥ न ते विकाराञ्ानन्ति पे भवन्त्यबहुश्चुताः ॥ ९०७॥ ग्दोषापरीक्ष्ा च । २ क. हसिज० । ३ क. सिन्ते । ४ क, र्वि । 4 ख. गात्रातङ्की । ६ क निर्दिष्ट। ७ ग, मतम्‌| ८ ख. °्वक्ष्यते । ९ क. कर्म्॑माः। १० क, विहितंसत्वया । ११ ख.परिचार । १२ क. तत्सगम°॥ ४ शाखरसंमरहाध्यायः ] हस्त्यायु्वेदः । ३९ सग्राहिके बा कवरं तथा वातानुखोमिकम्‌ ॥ ` ` यद्रा पचति भुक्तं च स्पादधोभांगिकं च यत्‌ ॥ १०८ ॥ अनुवासं निदं वा तथेवोत्तरबस्तिकम्‌ ॥ सेहिकं षा विरेकं वा तथा शीषेविरेवनम्‌ ॥ १०९ ॥ प्रमाणमुपचारं वा ये.न जापन्त्यदबुद्धपः ॥ किं करिष्यन्ति ते मूढाः समरेष्विव भीरवः ॥ ११० ॥ भनिदृतते सिविद देयमिदं देयं च निदेते ॥ किंतु प्रतिनये देयं किंचिद्भि्नपेष्विह ॥ ११९ ॥ इमे वातसमुत्थाना इमे वा रक्तसंभवाः ॥ संघष्टा व्याधयो ये चये च स्युः सांनिपातिकाः॥ ११२ ॥ तानविज्ञाय ये कुः कमं तेषां नं पिध्यति ॥ उत्तरं त्वनधीयाना न तान्करमश्च योजयेत्‌ ॥ ११३ ॥ फमेन्नं निखिरन्नं च सिद्धिषु रतियोजयेत्‌ ॥ यस्तु रोगमविज्ञाय भिषकमं प्रयोजयेत्‌ ॥ ११४॥ तस्ये मिथ्याप्रयोगेण व्याधिवर्धेत दन्तिनाम्‌ ॥ शाच्ज्ञो वाऽप्यकमज्गः केमेननो ाऽप्यशाघ्नवित्‌ ॥ ११९५ ॥ उमो तौ गर्हितो वेयावधुवेदधरौ स्मतौ ॥ भैषज्यं योगविहितममृतत्वाय कल्पते ॥ ११६ ॥ तदेवायोगविहितं तीक्ष्णं संपद्यते विषम्‌ ॥ परिवारे तु कुशरुश्चिकित्सित विशारदः ॥ ११७ ॥ कमाभिन्नः कुरीनश्च स भिषक्श्रे्ठ उच्यते ॥ योगभेषऽ्यकुशरुः शच्रकमेविशारदः ॥ ११८ ॥ दषटोपचारः स्मरतिमान्सोऽप्युत्तम इति स्प्रतः ॥ ,विशेषौन्परतन्रेभ्ो ग्द्वीयादनद्पकः ॥ ११९ ॥ संशयं परिष्च्छेश्च यथावितथशाच्रिषु ॥ उहापोहार्थयुक्तश्च जानीते स्वमेव यः॥ सतु शरेषठश्च पूज्यश्च देवानामिव बा्ठवः॥ १२० ॥ तत्र श्छोको भवतः- । १क.कि वा विभिन्नये०। २ क. तानिवज्नाय । क. च। ४ क. तवृ भयानां । ९ क. "स्व पिश्या प्र०। ६ क. क्मैतो । ७ ग. गवितो । ८ ख. ग. करमत्तश्च । ९ ग. °ाद्न्यत° । ४० „ षलकाप्युनिक्रितितो-- ` [ १ महरोगसयने- पदरकितं तद्निधिनेव कव $दाच्रानुमं मागेमेवे्माणः ॥ सिद्धि भिषग्गच्छति कमं चास्य न विक्रियां गच्छति वे कदाित्‌ ॥ १२९ ॥ तस्माद्भिषग्यो गुरुवावलिमः समाप्रदश्रश्च रिवक्षणय॥ स हस्तिनामहति कमं कतुं पूर्यश्च नित्यं स नृपेण धीमान्‌ ॥ १२२ ॥ ५०४॥ इ।त श्रीपाखकाप्ये हस्त्यायरवेदमहाप्रवचने महापाठे महारोग- स्थाने शाख्रसग्रहो नाम सतुर्थोऽध्यायः॥ ४ ॥ अथ पञ्चमोऽध्यायः । अङ्गो हि राजा चम्पायां फरूकाप्यं स्म एच्छति ॥ , गजाः सवैवलश्रेष्ठाः पाथिवानां जयपदाः॥ १॥ तेषाममितसत्वानां क्ैच्यमनुपारनम्‌ ॥ वरसारविधिन्नेन नृपेण प्रिजिगीषुगा ॥ २॥ यथा तन्मे द्विजश्रेष्ठ वमति ततः ॥ ३ ॥ ततः मोवाच मगवान्पारुकाप्यो महायुनिः ॥ भत्यक्षदेवता नागा देवजात्या यतस्ततः ॥ ४ ॥ . सखामिनश्च भवन्त्येते पस्मात्योक्तास्तु भरमिदाः ॥ शजो गजो माति गजस्थः शोभते तृपः ॥ ५॥ उभयोरविरोषतवाद्रन्नामारमसमा गजाः॥ श्षिहास्तृषिताश्वापि व्यपित्छु महतीषु च ॥ ६॥ न त्यजन्ति नृपं पस्माद्वान्धवास्तेन वारणाः ॥ विनधग्रहणे शिष्या भत्यारछम्दानुवरैनात्‌ ॥ ७ ॥ वरिक्रीताश्च प्दत्ताश्च यान्ति तृष्णीं तु दासवत्‌ ॥ , विनये ऋषिमिस्तुरयाःङृदवा नागास्तु रक्षसाः ॥ ८ ॥ निर्विादधिकत्वाच्च सान्न नागा महीपते ॥ स्वयं रन्ति युध्यन्ति वहन्ति रणमूर्धनि ॥ ९॥ १ क. स. 'मवेकष्मा० । २ ग. यतसलतः। ६क. ण्नये ग्र०। ‰ गजरक्तमकियासाध्यायः } `" इवेद; । ४१ भराणास्त्यजन्ि डस्फरेण श्रशक्गास्वेन वारणाः प्ाफारमोपुराटारूकषायोद्धादनाविषु ॥ १०४ भद्धने मदने केव मोगा वज्नोपमाः स्पृहाः ॥ स्पसैन्पं परिरक्षन्ति परसेम्यं द्रषन्ति ब ॥ ११॥ धयार्भिरिविता नागाः प्राकार इव दुनेयाः॥ सहसेवाऽऽगतं सैन्यं घटास्था वारणाः पुनः ॥ १२॥ दूपितः प्रतिरन्धन्ति सेतुबन्ध इवार्णवे ॥ सहस्मोत्पतिते कर्ये नागाड्ढो महीपतिः ॥ १३॥ एकाङ्कबिजयं कुपादेकाङ्गविजयः कुतः ॥ कटिपतः शिक्षितः गुरः गृराष्टडः प्रतापवान्‌ ॥ १४॥ जयस्येकोऽपि मातङ्खः षट्सहस्राणि वाजिनाम्‌ ॥ यथा स्वक्मवच्छीषरं पाप्य मन्दरपवेतम्‌॥ १५॥ भम्रवेगा निवतैन्ते तथाऽश्वाः पाप्य कुञ्चरम्‌ ॥ यां गतिं ब्रह्महा गच्छेत्िपतृहा मातृहा तथा ॥ १६ ॥ तथा कन्यानृतश्चेव ब्लीहन्ता गुरुतस्पगः॥ - क्षत्रियो थां गति गच्छेयुद्धे दृष्टपराङ्गरखः ॥ १७ ॥ तां गतिं प्रतिपचेव यो नागं समरे त्यजेत्‌ ॥ एकशक्तिपरहारेणं भ्रियतेऽश्वो नरोऽपि वा ॥ १८ ॥ सहेत शक्धातानां शतं युद्धेषु वारणः ॥ शरजाखाञ्चितमुखः कोऽन्यः शक्तः परं गजात्‌ ॥ १९ ॥ हन्तुं पाकारमुन्मथ्य रथाश्वनरकुञ्ररान्‌ ॥ निशायां नष्टचन्द्रायां समन्तादभ्िदीपने ॥ २० ॥ मर्दने परसैन्यानां कोऽन्यो नामास्रः सदत्‌ ॥ ९९ ॥ ओक्षातरा गतिनास्ति नास्ति वेदात्परा श्रुतिः ॥ नास्ति इृष्णात्परं भूतं नास्ति यानं गजात्परम्‌ ॥ २२॥ यिष्य भूषणं मेहः श्वय भूषणं शशी ॥ नराणां भूषणं विद्या सेन्पानां भूषणं गजाः ॥ २३ ॥ श्चिताः इति तु युक्तम्‌ । १ क. नागव०। २ क. घण्टाभि०। \ कं, चण्टास्ाः 1 ग. षरस्याः \. ख. ग. दर्पतः। ५ ख. ग. कल्मिनः । ६ ख. स्वकर्मविच्छीघरं । ७ क. ख. श्ण मृय० | < क. एषिन्यां । & ४२ पाटकाप्यमुनिबिरबितो- { ! महारोगस्थाने- तत्सोहपं यत संतोषससद्रा्टं यत्र पार्थिवः ॥ तन्मि पत विश्वासस्तत्सेन्यं यन श्रः ॥ २४॥ शीलान्तु शोभते इपं चारिजार्छोभते कुर्‌ ॥ पष्पितं शोभतेऽरण्यं शोभते सेगजं बखम्‌ ॥ ५५ ॥ विभूतेभषणं ज्ञातिः कलानां भूषणं धनम्‌ ॥ मदिरा भूषणं वीणां सैन्यानां भूषणं गजाः ॥ २६ ॥ तन्न शछोकः- नासो म्पयो यत्र गुणे न रभो नासर बुधो येन तपो न तप्म्‌॥ नासो पुमान्यत्र हिता न भायां नापो नृपो वस्य हिता न नागाः॥२७॥ यद्वद्रनमसिहं त॒ यद्वद्राष्ूमपार्थिवम्‌ ॥ यद्रच्छोयंमशच्रं तु तद्रत्सेन्यमकुञ्चरम्‌ ॥ २८ ॥ यतः सत्यं ततो धर्म यतो धर्मस्ततो धनम्‌ ॥ यतो पं ततः शीरं यतो नागास्ततो जयः ॥ २९ ॥ शरतोमर वक्रस्तु नागस्कन्धाहता नराः ॥ क्षणात्छर्मं तु गच्छन्ति तस्मात्सर्गोपमा गजाः ॥ ३०॥ प्रासादाशनशय्यागु निषण्णाः शिबिका च॥ वहन्ति परमदा राजन्नचानेषु वनेषु च ॥ ३१ ॥ क्रीडा च नरेद्राणां जले पुणिपितपद्जे ॥ स्नापर्यान्ति गजा हस्तेरेग्रपुष्करपुष्करेः ॥ ३२ ॥ श्नियोऽवतारयन्त्येते मन्मया इव निश्वराः ॥ .. नास्ति हस्तिसमो बन्धुनास्ति हस्तिषमः सला ॥ २३ ॥ नास्ति हस्तिसमो पोधो तास्ति हस्तिस्षमो रिपुः ॥ नास्ति हस्ति्तमः कायो नास्ति हस्तिसषषमो बरी ॥ ३४॥ वारणेषु तु सामथ्यं पिरेषगेह हश्यते ॥ त्रयाणामपि सेन्यानां विचन्ते नैव ते गुणाः ॥ ३५ ॥ द्यन्ते ये सदा राजन्हीनेष्वपि हि दन्तिषु ॥ चन्द्रहीना यथा रात्रिः सस्यहीना वषधरा ॥ ३६ ॥ गजहीना तथा सेना विस्तीर्गाऽपि न शोभते ॥ एते चान्येऽपि बहवो वारणानां गुणाः स्मृताः ॥ ३७॥ ५------------------------ ----- ॥ १ क. सवकं गजम्‌ । २ ग. छोभो । ६ क. गजे। ५ गभरल्षणविन्यासाध्यायः ] हस्तयायुषैष्‌; + ४४. तस्मात्पयत्नतो रलेरस्वपुत्रानिव नित्यशः ॥ तेषाममितसत्वानां क्तेव्यमनुपालकप्‌ ॥ ३८ ॥ शोच्यन्ते यादृशा युक्ता गजरक्नाधिकारिणः ॥ धार्मिकाः शवः सवे श्रुतवन्तो विमत्सराः ॥ २९ ॥ ` सत्वाभिजनसपश्नाः सरव॑व्यर्षनवर्जिताः ॥ ४० ॥ गजभवहिते युक्ताः समयन्नाः प्रियंवदाः ॥ उत्साहवरुपंपश्नाः कृतन्ना रोभवर्निताः ॥ ४१९॥ मोलौस्तहापंदक्षाश्च प्तातिपक्षदहिते रताः ॥ नृपादेशस्य कतारस्ततिपयान्वेषिणः सदा ॥ ४२५॥ मङ्गल्पनामधेयाश्च प्रगर्भा वागिशारदाः ॥ गजाधिकारिणः कायो गजकमंविशारदाः ॥ ४३ ॥ हस्त्यध्यक्षवशे युक्ता भिषजां च विशेषतः ॥ भोजनस्थानशयननिबौ णगमनेषु च ॥ ४४॥ द्रष्टव्याः सह वैयेन शश्वततेरपि वारणाः ॥ यस्य पतकरणीयं तु तन्निवे्य महीपते ॥ ४५॥ गनाध्यक्षेण तु पुनः, कार्य च भिषजा सह ॥ भिषग्विनीतो मेधावी प्रन्थार्थप्रतिपत्तिमान्‌ ॥ ४६॥ नृपतुर्यः पियाभाषीं महाभोगपरिग्रहः ॥ वाग्ग्मी परगल्भः क्षान्तास्मा पृतिमान्धार्भिकः शुचिः ॥ ४७॥ मोरोऽनुरक्तो मधुरः कुरीनश्च प्रशस्यते ॥ शब्दाथैन्पायकुशसः शषिरमौरो निरामयः ॥ ४८ ॥ गणितम्पवहारज्ञो गज्ञामात्पः प्रशस्यते ॥ गजाध्यक्षोऽतिमतिमाञ्शरण्यः जितेन्द्रि ॥ ४९ ॥ विनीतः सत्यसंधश्च वफस्यः प्रतिपत्तिमान्‌ ॥ ` गजाजीवी गजान तु हितकारये रतः सदा ॥ ५० ॥ ` स्वामिभक्तः शषिदो धार्थिकश्च प्रशस्यते ॥. रहस्पवित्ियः शूरो प्रततिमान्षददेन्द्रियः ॥ ५९॥ * “ग्रीयप्तः' इति कपुस्तकटिप्पणी । १ क. प्रोच्यते । २ ग. शज्ञा लाभ ३ ख. ग. ण्ठास्त्वाहा° । ९ क. ल. दृष्टव्याः । ५ ख. शक्षोऽथ म° । ४४ पालकाप्यहनिषिरषितो-- [ {महारोगस्याने- युशारीरस्वरोगश्च पम्ताऽङ्ुशविभायक्ति ॥ निमिसोत्तकुरसश्चिकित्सितरिशारवः ॥ ५२॥ ` इष्ट कुश शोत्सादी गजमर्वृहिते रतः ॥ हटग्विधगुणोपेतो महामात्रः परशस्यते ॥ ९३ ॥ ्राघ्मणः शीरषपक्नो धक्तम निष्ठितः ॥ स एवोत्थामिषेक्षी ¢) नामोरोढा तु प्रशस्यते ॥ ५४ ॥ एवेविधशुणोपेतैः प्रस्परहितैषिमिः ॥ ५५॥ गजं षटकुखिकेरवचैमेहामात्रेपंशोधिभिः ॥ अवेक्ष्यमाणा वधेन्ते बरवन्तो निरामयाः ॥ ५६ ॥ श्हृष्टमनसो मत्ता फामिनः एखिनो गजाः ॥ शुभव्यञ्जनसंपन्ना भवन्ति दपकाम्रदाः ॥ ५७ ॥ विधायाऽऽषवपानं तु स्थानशय्यास्धिष्ठिताः ॥ यस्य नागास्तु कुशरेश्चिन्त्यन्ते गजविन्तकेः ॥ ५८ ॥ नित्यं कृदधेव्यंसनिमि ₹ष्यषुद्रषहिष्कतेः ॥ गजकर्मस्वङुशरेज्ञातिपक्षविरोधिभिः ॥ ५९ ॥ भेमादकृद्धिः पिशनेरसंबद्वपरापिभिः ॥ तस्य राङ्गः क्षयं यान्ति गजाः सपरिवारकाः ॥ ६० ॥ भप्तम्यक्पाख्यमानास्तुभुद्धन्धवधपीडिताः ॥ ६१॥ त्र शोकाः- जगद्धितार्थं जगतः परणेतरा छटा गजेन्द्राः प्रथितप्रतापाः॥ ` तर्षा हिवान्वेषणतस्परस्तु यः पार्पेवस्तस्य जयोऽ्रहस्ते ॥६२॥ . 1 ्रंवाहिता न प्रतिषीयं्वं रथादवपत्तिपतिवरंहितास्सु ॥ तथाऽपि नागः किल ताभिहत्य दैवा जयं प्ापितवन्त एव ॥ ६३ ॥ गजेन्द्रवीय॑ः प्ितिपः तितीशान्धुषटप्युदीगान्दपपत्तिसेपैः॥ ग तन्म मन्न त्रः ननमा" मनासयक्षः गजाजीवी महामात्रः, आरोढा, एवमष्ट कुकानि-इति कपुकटिप्पणी । 1 पुराहिताः' इति कृदाचित्स्यात्‌ ! ‡ पतस्व इति सरस्वरथा इति वा खात्‌ । = १ ग. ण्वाऽत्सषि” | ९क. णजा” । ६ क. प्रयेक्षयमाणा। ४ स. षिन । ९ क. प्तनोद° । १ क. भप्तमयकारमामा । ७ क. रिप्पभीगतः दैत्या हि पू ्ुतिपर्वमेदा रथाश्चपततिप्रतिवरहिताश्च' इति । ८ ख. पितिपं। ९ क. शन्सिहा य° । ९ किष्योषनयनाध्यायः] दस्युः ३ ४६ हाश्च भूमावपि वर्तेमानाः कृतं गजं पाप्य विनाशमीयुः ॥ रथाश्च वातामिहता इवाब्दाः क्षणेन राक्चं समरे प्रयान्ति ॥ ६५ ॥ स्वाधीनकेनापपता गज्ञेन बंलोपपन्नेन हटेन्द्रियेम ॥ निःसंशयं पत्तिगणोऽपि राजन्क्षणेन मृत्योवेशरतां स पायात्‌ ॥ ६६ ॥ तस्पद्रजेन्द्राः परिरक्षणीयाः स जीर्ितं धातिशयेन रान्नाम्‌ ॥ नान्योऽस्ति हेतुजेयतः एयिर्व्या जुक्तवोरुीर्यातिरायप्रभावान्‌ ॥६७॥५७०॥ इवि श्रीपाकाप्ये हस्त्यायुवैदमहाप्वचने महारोगस्यने गजरघ्रभदि- न्यास्षो नाम पञ्चमोध्यायः ॥ ९॥ अथ षष्ठोऽध्यायः । अत ऊर्वं प्रवक्ष्यामि शिष्योपनयने विधिम्‌ ॥ येगणेयौदशो यश्च शिष्यः स्पादिति पार्थव८) ॥ १॥ तत्र शिष्यस्तु क्तव्यः कामक्रोधविवर्नितः ॥ शाघ्ना्थकममेत न्नः कुरुशीरुगुणान्वितः ॥ २॥ मेधावी स्म्रतिमान्दक्ष; शूरोदारः प्रियंवदः ॥ उहवान्कमेविच्छक्तः शुश्रू षुरशठः चिः ॥ ३॥ दषटेवमादिमियुंक्तं शिष्यं रिष्यगुणान्वितम्‌ ॥ मुहूत तिथिनक्षत्रप्रशस्ते गुरुरादितः ॥ ४॥ शुङ्कवासाः स्शिष्यस्तु सोपवासो नितेन्द्रिपः ॥ परागुदीचीं दिशं गत्वा नातिद्रोदके नृप ॥ ५॥ चो देशे खिखेद्धीजेश्वतुविंशत्यरलिकम्‌ ॥ मण्डलं पर्णकुम्मेस्तु दर्भैः पुष्पैः बुशोमितम्‌ ॥ ६ ॥ तस्य मध्ये पेमिद्भस्वु घ्वारयेच हुताशनम्‌ ॥ दिग्देवान्दिग्गजशचैव विषिेस्तन्दु डेरैषेत्‌ ॥ ७ ॥ अ्र्माणं शंकरं विष्णुं चन्द्रस्य अरहाश्चखान्‌ ॥ ऋषी थ स्कन्दसदिताशाप्सरोरगगुष्ठकान्‌ ॥ ८ ॥ * नाप्यवता इति तचितम्‌ । ्रहचरान्‌ इति स्यात्‌ । . . १ क. °भिहिता इवाष्टाः क्ष° । २ क. नाशे । ६ क. बकोपपत्तेन । ४ क, दीन्द्रिः । 4 स. श्नात्‌ ॥ ६७ ॥ ६ क. समीपस्तु । ७ क. ग्रहं चात्‌ । ८ क. क्ष. °रोक्ण°। ४६ पाकाप्यमुनिविरधितो-- [१ महारोगस्थाने~ ङिखितेषु यथान्यायं धषभमाल्यानुखेपनैः ॥ सवाः सवेसस्येशथ बि विधिवदाचरेत्‌ ॥ ९॥ कृत्वा सवमशेषेण ज्ञहुयादग्यवाहनम्‌ ॥ भन्रेणानेन नियतं सर्पिषा नियतो गुरः ॥ १०॥ ॐ भवाय स्वाहा । भुभूवः स्वाहां । अश्रये स्वाहा। सोमाय स्वाहा। रुद्राय स्वाहा । सेनान्ये स्वाहा। बराप साहा। वंशङ्खाय स्वाहा। बखधिपतये स्वाहा । शक्तिधराय स्वाहा । शिखिकष्ठप्रियाय स्वाहा । कुकटघण्टाप्रिपाय स्वाहा । मगूरध्वजाय स्वाहा । ब्रह्मणे स्वाहा । नारायणाय स्वाहा | रुद्राय स्वाहां । विश्वाय स्वाहा । यमाय स्वाहा । वरुणाय स्वाहा । धनदाप स्वाहा । र्येभ्पः स्वाहा । वसभ्पः स्वाहा । ररेभ्यः स्वाहा । *नन्दिभ्यः स्वाहा । महाकाराय स्वाहा । देवेभ्यः स्वाहा । नदीभ्यः स्वाहा । अनिलाय स्वाहा । धमप स्वाहा । समुद्राय स्वाहा । दिग्भ्यः स्वाहा । विदिग्भ्पः स्वाहा । विश्वाप खाहा। इवि- हुवाऽगनि विधिवच्छिष्यमाञ्येनाभ्पञ्जपेद्गुरुः ॥ कृतप्रणामो देवेभ्पस्तिदं श्नान्पस्ततो नृप ॥ ११९॥ न शबेनानृशंसेन न ट्ब्धेन न प्रयिना ॥ न निषहुरेणादलुना तथेवोनलसेन च ॥ १२॥ अपापेनापंशीरेन कुदुम्बस्पानुकम्पिना ॥ भवितस्यं त्वया वत्स नित्यमाचायसेविना ॥ १३ ॥ . तदेवमनुदृत्तस्य वन्नाध्ययनभोजनैः ॥ ` यदि शव्यं गुरः कुयौत्स शिष्यमरभागमवेत्‌ ॥ ९४॥ गुरोरपि प्रहृत्तस्य विदान्नादखादनादिभिः॥ यदि रिष्योऽन्यथा कुवीत गुरोः पापगृच्छति ॥ १५॥ एवमेव यथाकालं विद्यामादाय ङरस्षशः ॥ आचार्येणाभ्यनुन्नातस्तत स्तं गन्तुमरसि ॥ १६ ॥ ततो राजानमाप्रा् राज्ञा चाम्पथितेन च॥ पत्रेष्विव सदा स्नेहः कतभ्यो हस्तिषु त्वया ॥ १७॥ + केपुस्तके इत आरभ्य दिभ्यः स्वाहा इत्यन्तः पाठो नाज्ति। न~~ ~~~ ~~ ~ ~ १ ख. मूर्ुवाय। २ क. चङ्गाय। १क. शिखकण्ठिप्रियाय। ४ ख, ण्ह | य । ६ स. ण्वा ना०। ७ क. अपानेना° । ९ शिष्योपनयनाध्यायः] ` हृस्तयायुर्वेद! ४७ *+अयुष्याणा(भवचनां देहीत्पवदतामपि ॥ कतंब्यस्ते सदा सेहः कुञ्जराणां विशेषतः ॥ १८ ॥ यः सम्यक्पश्यतो राज्ञः स्वामिनां चारढृत्तिभिः ॥ उपेक्षति गजान्वेचः स तज्ञः पापमश्ुते ॥ १९॥ एतदेव विपयंस्ता यदि राजा म पश्यति ॥ सम्पक्परदृत्तमाचा्यं कनमानपरिग्रहः ॥ २० ॥ पिण्डस्तु नोपजीभ्यस्ते वारणानां कदाचन ॥ अवध्यायन्ति तं नागा पः पिण्डगुपजीम्यति ॥ २९॥ यथेव नागाः पीयन्ते नागवर्नीयते हि षः॥ गजशापामिभूतस्य नयन्ते संचया गहे ॥ २२॥ तस्मात्सदाऽनुकम्पेव क्तंव्या वारणेष्विह ॥ षत्ान्तदीनमीतानां मत्तानां युधि रक्षणम्‌ ॥ २६॥ विधेयं ब्रह्मणा सरष्टा नागानां हितमिच्छता ॥ मद्ल्पा च पवित्रा च धर्माथयशमसां निधिः ॥ २४॥ गान्धर्वैः सामवेदस्य उपवेदो यथा स्मरतः ॥ * स्मृतियेथा चोपवेद ऋूग्येदस्येह पण्यते ॥ २५॥ नास्यं यथोपवेदश्च यलुरदैदृस्य पाथिव ॥ तथोपवेदोऽथवांगश्विकिरिसितमिह स्परतम्‌ ॥ २६ ॥ बराह्मणस्त्वय 'वणादींघ्रीनध्यापयितुमरहसि,+ ॥ द्रौ कषत्रिषस्तथा भवैर्यमेकमध्यापयेत्सदा ॥ २७ ॥ गुणवत्स्वपि शरेषु मा बुधं कतुमहसि ॥ । एषा हवनुपमा पिया वेदवेदाङ्कसंमिता ॥ २८ ॥ विचानागुपसत्वाय कथन्न जप्ताधवे ॥ । अन्रहधानो ये च स्युनास्तिका येऽभ्यपूयकाः ॥ २९॥ तेषां विद्यां न कथये च विद्यावमानिनैः ॥ आचायस्त्वेव कथयेद्वि्ञानड्ुशरेष्वपि ॥ ३०.॥ नापुत्राय प्रदतिव्या नाशिष्यायाहिताय वा॥ अश्वान्गां रजते चेव सवर्णं वाऽपि दत्िणाम्‌ ॥३९॥ ` ` *अमुस्यााम्‌' इति भेत्‌ । † भर्गस्‌" इति सूचितम्‌ । + भरति इति समञ्जतम्‌ । * वैशय एक इति तृचितम्‌ । ! अश्रद्धाना इति तु वरम्‌ । ` १ ख. ०मवाचानां । २ ख. कषच्छरन्तदान° । २ क. त्रिया । विका वीःणपेशिह्‌ ॥ क स्िष्यनावाप्रलपेयेद्िनोन्‌ ॥ १२ ॥ भकेष्िजदस्तव्र देवतेशच इपएजितैः ॥ ६१६ ॥ पच्छेषयुपमोक्तव्यमिति शिष्यक्रषः स्यृतः ॥ ६४ ॥ ६०४ ॥ इति श्रीणरुकाप्ये हस्त्यापर्वेक्बहामवयने महारोमस्थाने शिष्योपनयनो नाम षष्ठोऽध्यायः ॥ ६ ॥ अथ सामोऽष्यायः। अङ्गश्वम्पाधिपः श्रीमान्बुद्धधा परमया युतः ॥ इतजाप्यमृषिश्रेषठं पालकाप्य स्प एृच्छति ॥ १॥ यत्पूर्वं संग्रहाध्याये त्वया पोक्तं महायने ॥ विभक्तिरिति रोगाणां तन्मे व्याचक्च एच्छतः ॥ २॥, एवं षटोऽङ्गराजेन पारकाप्यस्ततोऽ्रवीत्‌ ॥ आध्यात्मिकागन्तुमेदा द्विविधा व्याधयः स्परताः ॥ ३॥ आध्यात्मिका होषजाश्च मानसाश्च प्रकीर्तिताः॥ थागन्तवोऽपि विन्नेया आधिभृताधिदैविकाः ॥ ४॥ यस्ाद्िमजते तांस्तु वातपित्तकरिमकात्‌ ॥ रक्जान्सां निपाताश्च द्वित्रिजान्मानमांस्वथा ॥ ५॥ ` आगन्तुशवापि जानीयौवोधिमोतिकदेविकान्‌ ॥ साष्यानेसाघ्यान्यस्पांथ कृच्छरसा्ध्याश्च भेदतः ॥ ६॥ तस्माद्रोगदिभकेश्च नान्ना ख्यातो नराधिप ॥ तनाऽऽदी वातिकान्वक्षये वेश्सप्तिमिताम्गदान्‌ ॥ ५॥ बालः पण्डामयी च स्पादनाह्चः सवे एव घ ॥ गण प््वात्यशनाविदग्धाहारधान्पजाः ॥ ८ ॥ वाति्ी मागृ च शिरोरोगाश्च पे स्मरताः ॥ पदरोगा इशोत्कार()कार(रो)नार्डामवो ऽपरः ॥ ९ ॥ # (कफात्मकान्‌, इति भवेत्‌ । † आगन्तु्ापि जानीयादाभिमोतिकदैविकान्‌। ते भवेत्‌ । † (ाध्यान्याप्यांशर' इति मवेत्‌ । * दानाहाः इत्येव वरम्‌ । १ स. °याद्रोभि° । २ ग. ष्ड्विकारानिमान्गदान्‌ । \ क. णयना । ० रोमनिनक्धवायः] रोदः ४९ *सराष्टो मखभेदश्च कदम्बाः एफुहकः ॥. फुष्ठो भिनननखश्चानुंद्तः स्थाणहतर्तैयत्‌ ॥ १०॥ धौन्योपधाभ्यां व्याप्ती शोफश्चाक्षिरगौदकी ॥ अण्डातो नापंमरेक्षी छचैतीसारसंक्चितौ ॥ ११॥ तृणशोषी विपच मेषक्नाणी च निध्िता ॥ हस्तोन्माथाश्च षडद्‌।क्तं उत्कर्णकोऽपि च ॥ १२॥ ग्रहणीदोषनामा वै आमरोगस्तथेव च ॥ तथा वातगतियेश्च मन्यास्तम्मो ्दक्षयः॥ १३॥ कृशो बरुक्षयश्वोरः्रतो जठरकस्तथा ॥ गादमूत्री च विज्ञेय; छतिकादश्चनामयो ॥ १४॥ पराकृतः शोरदो यश्च सप्धातुक्षयास्तथा ॥ परकृत्या व्याधिभिश्वापि दुरबैरश्चोषधैरपि ॥ १५॥ तथां परमिननो द्रोणीको गुस्मो हद्रा्रगामयौ ॥ ब्रणस्योपद्रयो यश्च विद्रधिश्वाधिदन्तिकः॥ १६॥ कटस्रोतो निरोधश्च गात्रातदीति वातिकाः ॥ वक्ष्यन्ते पेत्तिकाः सपप्वंसतिस्तत्र पाण्डुरुक्‌ ॥ १७ ॥ मठी पित्ताम्बुमयेयां शिरोेगः कुशरकः ॥ मद्यत्यापत्तथा शोफो वमथुः सातिषारकः ॥ १८ ॥ विसर्पीोऽतः परं मेदृक्नाणी सिद्धा्थकश्च यः॥ परिग्त्री रुदनरुग्रोगो यः शारदस्तथा ॥ १९॥ पित्तपमिनेो द्रोणीको गुरमो हृदरात्रजे रुनौ ॥ उपद्रवो ब्रणस्यापि तथा विद्रधिरेव च ॥ २०॥ नश्य(स्य) धूमप्रधमनेदषो रथुनजा विपत्‌ ॥ कवरुव्यापदित्येते पेत्तिकाः संप्रकीतिताः ॥ २१॥ शेष्मिकाश्चेव वक्ष्यन्ते द्रातरिस्संख्यया गदाः ॥ शुदधस्तथा पाण्डुरोगो गृष्छो च कफसंभवा ॥ २२ ॥ * सराष्टो, इत्यग्रे । † स्यागुहतान्तु यत्‌” इति स्यात्‌ १ क. ख.भुधत्तः स्था २ क. धान्योस्धामभ्यां । ख. धान्योप्यधाभ्यां । \ ख. दावती उ०। ४ क. ख. महक्षयः । ९ क. "्यः निका । ९ ग. क्षारदोषश्च, ७ ग. ण्थाऽद्रभि। < ग. पाण्डुकः । ९ क. मेघव्या° । ख. मेधग्यापात्त° । ° क, छेष्मका° । फटकाप्यसुनिरिरषितो-- {\ महारोपस्थाने~ रिरोरोगौ सथा द्वौ च ककडत्कृमिसमवो ॥ दद्ेमांसात्मको केशो एतेन बसया ष्य ५ २६॥ ठपापत््ीरेण बाप्यन्या शोफश्चाप्यप इुश्तुदी ॥ पटखक्षस्तथा युज्जच्छ्यतीसारषंब्रितौ ॥ २४ ॥ विपो मेहनक्ताणी शश्वेष्मानिषमशक्ततः ॥ पिष्टमेही इन्तरोमो यथोक्तः स्थूलस्यारदः ॥ ५५ ॥ उद्रमः कृमिकोष्शच प्रभिमः क्णवाख्जः ॥ तथा द्रोणीकश्ोफएश्च गुरुमो हृद्रात्रजामयो ॥ २६ ॥ त्रणोपद्रवजश्चान्यो विद्रधिश्च कफात्मकाः ॥ अतः परं परवक्ष्यामि रक्तात्पशचदश्ममयान्‌ ॥ २७ ॥ शिरोरोगः प्रगुर्मी च गम्भीरो छोहितांहिनः ॥ पा(्)तैङ़ृलोऽप निष्पिष्टः सोफो रक्ते एव ष ॥ २८ ॥ मटृक्षाणी क्षीरमेही तथा सोहितशरदः ॥ ततः प्रभिन्नो द्रोणीको गुल्यश्चागरेरुपद्रवः ॥ २९॥ इर्येते रक्तजाः पोक्ता वक्ष्यन्ते सांनिपातिकाः ॥ विंशतिद्यैधिकास्तेषामयमाद्रौ मृदु ्रहः ॥ ३० ॥ ततो मृष्ठा शिरोरोगः क्चकेशश्च पार्थिव ॥ शोफः प्रावारकी मुञ्जाखो वमथुरेव च ॥ ३१॥ अतिसारो मदनको विसर्पा मेदरवैकृतिः ॥ तस्कारयस्मरीकश्च दत्तरोगः किंरासिता ॥ ३५॥ तथा प्रमिनो द्रोणीको गुल्मो गागरामपस्तथा ॥ डेपद्रवो विद्रधिश्चतयुक्ता वै सांमिपातिकाः ॥ ३६ ॥ वातपित्तात्मका रोगा वक्ष्यन्ते ते चतुर्दशा ॥ पक्षो बहिरायामः सहमा च पाथिव ॥ ४४॥ पेश) समन्तश्च तथा चमतिरश्च यः ॥ तेरुत्यापत्तथा 'विथुन्मारी हिषटोऽथ वतमेनः ॥ ३५॥ “छेष्माकसन्न' इति मवेत्‌ । १ क. मेहनस्षीणी ॥ २ क. °भिष्यनरु° 1 ग. °मिछन्न। ६ क. मेदक्षीणी । ४ क. ख, तंछःका०। ९ क. किडाधिना। ख. क्रिासिती । ग. किटापिनी । ६ क. उपद्रवा । ७ क. "्याप्तः के । ८ क. ख. युपकेश्च० ¦ ९ ख. ०” १९ क. विचयुन्मारङ्किटो । ७ रोगविभक्स यायः] -. ` इस्तयायुरड ५: ९१ पिटिकाक्ग्र भूर मृत्तिकाऽथ कफक्षयः ॥ अतिपात इति परोक्ता शतपित्तसमुद्रगः ॥ ३६ ॥ वातश्ेष्यसुत्याना वक्ष्यन्ते षोडशाऽऽमयाः ॥ प्र्ु्ोऽथ महारपोऽन्यः स्कन्वो मृ वुणोद्धवा ॥ ३७ ॥ कारक्युदकजा व्यापत्मोक्तो पश्च मखग्रहः ॥ जरया दत्तरोभश्च शल्णेऽन्यो दन्तशृद्यपि ॥ ३८ ॥ तृणपुष्पी क्षीगपित्तो दबेखो वयस्ता च यः ॥ अभक्तरुछन्दोप्रासोपरोधो मेश्डपद्रवः ॥ २९ ॥ इति वातकफोत्यमाः सपमे वातरक्तजाः ॥ केशग्रन्थिश्च शोफश्च वातकुण्डक्िकाऽपि च ॥ ४०॥ रक्ताण्डी यवगण्डी च चमेकीरो विसर्पिणी ॥ इत्युक्ता वातरक्तोत्था छेष्मश्चोणितजाच्रषः ॥ ४१ ॥ दृहुकी च महादहुरन्या मण्दरकिकीति च ॥ . नयोऽग्पे पित्तकफजाः सोतोन्धः पिटमी तथा ॥ ४२॥ वातक्षय इति भोक्ता वातासृक्पित्तजावुभौ ॥ पाकलः पुण्डरीकार्यस्तथा विष्छावकोऽपरः ॥ ४३ ॥ जेयः कफासुक्पवनाद्रकष्न्तेऽयाक्षिपाकरक्‌ ॥ यवगण्डः फणेरोग इत्पेतेऽपि प्रकीतितवाः ॥ ४४॥ पित्तासृक्षफतभूता स्यादेकेव विचयिका ॥ भूतानिखात्मकाः षद्‌ च तत्राऽऽदौ कुद्ुटः स्परतः ॥.४५ ॥ तथेकाङ्प्रहः दूटश्चीन्तरामप एव च ॥ । ह स्तग्रहोऽथ रातपन्ध इत्यमी कीतिताः कमात्‌ ॥ ४६ ॥ मानसास्तन पञ्चैको मयातीसारसंन्नितः ॥ पवांषद्रोऽथ हच्छाी तथा भरंशश्च चेबसः ॥ ४७॥ . सतापदग्ध इस्येवगुक्ताश्चाऽऽष्यात्मिका गदाः ॥ सरवे पिण्डेन विख्याता द्वाज्निशच्च शतद्रयम्‌ ॥ ४८ ॥ # अन्यो व्याविद्धनामा । † श्ान्तरायाम' इति मवेत्‌ ॥ १ ख. मूलश्च। २ क. ख. °त्यत्तः स ६ क, ख. श्रोतोधः। ४ क. खु. पटकी । ^ क. विषठक्षवोऽपरः । ६ क. कफाखक्पवनाद्वक्ष्यन्तेऽयाक्षिषालकसक्‌ । ७ क. हस्लयम्र । ५२ आगन्तवोऽथ वक्ष्यन्ते म्यशीतिः सवं एव ते ॥ , त्रयः स्युैविकास्तत्र विचयुत्पाताहतोऽक्षिरुक्‌ ॥ ४९॥ दन्तरोगोऽथ दग्धोऽन्यो विद्तेशेति देविकाः ॥ दश अरहीत्यकास्तत्र प्रग्रहोऽप्यववाहुकः ॥ ५०॥ गरगाक्तो रैतिकशेव प्रतारः स्वपितिस्तथा ॥ प्रमदेनोऽथ काम्पाक्री वामिजस्थदिराविति ॥ ५१॥ नैवेते ए्थगुन्मानो दशमः परिकीर्तितः ॥ अवशिष्टंस्ततशोष्वं रोगान्वक्ष्यामि सप्ततिम्‌ ॥ ५२ ॥ भमिघातः शिरोरोगः शरनदः प्षतश्च पः ॥ नि्रेन स्थाणुहतस्तथा क्रीणतरोऽपि च ॥ ५३ ॥ शोफः काचः प्रतिनुनो निष्पेषहत एव च ॥ ` संतापो ऽतीतगक्तो य उष्मापरिगतश्च पः ॥ दण्डा्षरछचेतीसारो विषातो दृग्धदूषितः ॥ ५४ ॥ सपति; स्फोटकाश्चापवादबेद्रो विक्षप॑रर्‌ ॥ वर्वैहनयोः क्षाण्यो योऽवसनश्च कीर्तितः ॥ ५९५ ॥ मिनवस्तिदेन्तयेगो ट्त: सीतादितस्तथा ॥ यक्षिकादष्टममोभिनीतो षोढश चाप्यमी ॥ ५६ ॥ स्तब्धं निःखात निष्पिष्ट विहतं व्याहतं तथा ॥ (गन संकुचितं भग्र म्टानमपेष्टितं तथा ॥५७॥ निर्व(र)षटितं शोषितं च तथेवोन्मयितं च यत्‌ ॥ भ्रष्टं छिन्नं च्युतं वा स्यादाबाधा गानसंश्रयात्‌ ॥ ५८॥ प्तं देहमद्खो धृष्ट दरं चतुविधम्‌ ॥ अग्मिक्षारतुषारार्गरदगर्भं ततः परम्‌ ॥ ५९ ॥ शल्येयेश्च विनिष्पिष्टो यो व्यारैरण्डकादपि ॥ टता कीटावचूणेश्च व्पापदोऽष्टौ च बस्तिजाः ॥ ६० ॥ पातह०। २ क. ण्हालिका० । ६ क. रतिकाश्ने। ४ क. श्लो वणि० । ९ कृ. नैवेते। ६ क. ख. शिष्टां तत । ७ क. ख. सप्ततिः। ८ ख नि्ूलेत । ९. क. परसो” । १० क. ण्द्धवि०। { ! क. निःलादितं । १२ क विहितं व्यालं । १३ क. सनं । १४ ख, स्याद्बोधा । १९ क. शद्यशचर्थवि” १६९ ख. टूताः। ७ रोगविमक्लध्यायः 1] हस्त्यायुवैदः । ५३ दधौ ग्राही जरहस्ती येत्य गन्तव उदाहृताः ॥ शतत्रयं विभञ्योक्तमिति एदशोत्तरम्‌ ॥ ६१ ॥ तेष्वसाध्याश्च बोदधन्याः द्धः रूटश्च पाकः ॥ स्कन्दो द्वावथ संसक्तः संपातानाह एव च ॥ ६२॥ शिरारोगोऽथ संरा पिषएएषो ग्रन्थिविषएुतः॥ समन्तोऽथ कुटाराख्यस्तथा स्थानरतोऽपि च ॥ ६३ ॥ विद्यननिपातदग्धः स्यादृष्मापरिगतश्च यः ॥ संनिपातविसपश्च विसपः क्षतनस्तथा ॥ ६४॥ पूवौपवादवद्धी च हेदयस्फाल्पतः परम्‌ ॥ हस्तोन्माथाश्च षडपि योऽवसन्श्च कीतितः ॥ ६९॥ मिनवस्तिरतो ज्ञेयो इन्तरोगश्च देविकः ॥ अक्रिया विक्रिया दैवी विविधारिष्टसंयुता ॥ ६8 ॥ अपताध्याः स्युरतोऽन्येऽपि रोगा ये चाऽऽयुषः ्षपे ॥ इत्यसाध्पास्ततो याप्याः कचकेशः कैदम्बकः ॥ ६७ ॥ फुट्लश्चाप्पफुद्श्च यवगण्डरिरास्तया ॥ ` तरुकासी ततश्ोक्तो व्रयःपकृतिहुरबखो ॥ ६८ ॥ गेत्रातद्भी ततोऽन्येऽपि साध्याः सन्त उपेक्षिताः ॥ याप्याः स्युः कच्छ्रसाध्याश्च रोगा हेवं विनिश्चये ॥ ६९॥ समस्तरिद्गा पे जता जाता ये गुरुषेदनाः ॥ ममस्था दुरधिष्ठानाः स्थोनपंविषमाश्च ये ॥ ७० ॥ अरिष्टरक्षणा पे च ये महारोगरक्तमाः ॥ इत्यसाध्याश्च यंप्याश्च ङच्छसाध्याश्च कीतिताः ॥ ७९ ॥ सत्म्यानुरोमिकं चेव तथा बारुचिकित्सितम्‌ ॥ उपसं च जायन्ते .रोगोः स्वैर एव ते ॥ ७२॥ दन्तरोगादभिन्नं च दन्तशस्पमितीक्ष्यते ॥ मृदाजीणे मृदानाहादमिनं च यतस्ततः ॥ ७३॥ ~ १क.ख. श्त्यागतंव। २ क. शुद्धाः। ३ क. पातं वि०। ४. शप्त । ९ क. ङदयः स्कारतः । ६ क. कबन्धकः । ७ क. गतघ्राकी । ८ खु. ग. ण्वं विषाश्चये। ९ ख. स्थाप्तनविषमा। १० क. माध्याश्च। ११क. श्र यतस्तस्य । ५४ पाठकाप्यदुनिविरकितो-- ( † महारोगत्यने- योप्या (भ) मी तु संख्याता विभक्ता रोमहग्रहे ॥ उपक्रमविशेषेण निदिष्टश्च एयवघ्रथक्‌ ॥ इत्यग्रवीत्पारकाप्यो राङ्गाऽङ्गेन प्रसोदितः ॥ ७४ ॥ ६७५ ॥ इति श्रीपटकाप्पे ह स्त्यायुवेदमहाथवचमे महारोगस्थाने रोगविभक्तिनौम सप्रमोऽथ्यायः ॥ ७ ॥ अथषषटमोऽध्पापः । तपस्यग्रे स्थितं विप्रं वेद्पिच्ाविशारषम्‌ ॥ मुनि परमहुधेषं शिष्यमण्डमध्यगम्‌ ॥ ९ ॥ चम्पाधिपो नरपतिस्वदा पएच्छति संशपम्‌ ॥ भगवन्किचिदाखूयाहि संशयो मे द्विजोत्तम ॥ २॥ ज्वरः कथं सगुस्प्ञः कस्मिन्वा कारणान्तरे ॥ उ्वरामिभृताश्चं फथं नर्यन्ति प्राणिनो भुवि ॥ ३॥ वारणा वाजिनश्वापि पे चान्ये मृगपक्षिणः ॥ तथेदान्पानि शतानि तियेग्योनिगतानि च ॥ ४॥ परमेभ्यो विप्रयुज्यन्ते ज्वरेणामिद्रुतानि च ॥ तश्च परमं हूःखं मानसं पवेत ॥ ९ ॥ मृत्यो वतमानं दृटा तु कृपणं जगत्‌ ॥ एतन्मे पृच्छतो ब्रहि ज्वरस्योत्पत्तिरक्षणम्‌ ॥ ६ ॥ * विज्ञानं चाप्यशेषेण पएवहपाणि यानि च ॥ एवमुक्तः स शिष्येण पारकाप्पस्वतोऽब्रवीत्‌ ॥ ७॥ देवानां दानवानां च युद्धमसीस्छुदाकणप्‌ ॥ तत्र देवा न तिष्टन्ति दानवानां महाहवे ॥ ८ ॥ ततो विश्वेश्वरं देवं नीरुकण्डं वृषध्वजम्‌ ॥ ईशानं सवभूतानां वरदं शरणं गवाः ॥ ९॥ भवं सवभूतानां देवं च पुरुषोत्तमम्‌ ॥ तौ देवो सू्वसंकासो क्रुद्धो परमदारुणो ॥ १०॥ " दानवानां विनाशाय रुद्रः स्म एजति ऽवरम्‌ ॥ दविवीपं सृषटवान्विष्णुः पर्वरं घोरदशेनम्‌ ॥ १९॥ १ ख. प्वाप्यमी नु! ग. सप्ताप्यमी । २ ग, तच्च मे १०। ३ वरं शरणदं । < ज्वरोसकत्यध्यायः | हस्याणुवेद+॥ ती सृष्टावमिषकाशो वैत्यानीके विचेरतुः ॥ एवरश्च प्रज्वरश्चोभो आरान्तकयमोपमो ॥ १२॥ रुद्रनारययभ्रमयो दित्याभिरिव दारुनौ ॥ अगन्धञ्चनिसमस्यर्शौ ब्रह्मजोकेऽप्यनुत्तमौ ॥ १३ ॥ न सक्यमषुरेः स्थाडु गुहूतैमपि संयुगे ॥ कृशा विवर्णाः शिथिरा गुक्तायुधरथष्वजाः"]) १४ ॥ वेषमना विमनसो निरषाहाः घदुःसिताः ॥ भयातां मरणत्रस्ता ब्रह्माणं स्गुपस्थिताः ॥ १९॥ प्रसीद भगवन्देव त्रातुमर्हसि सत्रत ॥ रुद्रनारायणावेतौ संहरन्ती तु दानवान्‌ ॥ १६ ॥ करुद्धौ परमदुरधर्षो पेजसामृहतो श्रशम्‌ ॥ भगवन्गतिरस्माकं गतिरन्या न विचते ॥ १७ ॥ स एवयुक्तो मगवान्सवैलोकपितामहः ॥ .. दानवानाह शप्रीतः स्वस्थी भवत विज्वराः ॥ १८ ॥ स्वरगुकास्तु ते ष प्रणेमुः शिरसा मुम्‌ ॥ तौ तु कालान्तकषमो ज्वरो संहरतः प्रजाः ॥ १९॥ पमुस्तो ष्यघृजभाशु जङ्खमस्यावरेषु च ॥ रुद्रनारायणमयो कोपाप्री सतिदारमौ ॥ २० ॥ आओशीबिषमिवात्युग्रं ज्वलन्तमिव पावकम्‌ ॥ कारान्तकसमं क्रुद्धं दैवतेरपि इस्तरम्‌ ॥ २९ ॥ परथिव्यां यानि भूतानि स्थावराणि चराणि च ॥ स्पशौदेव विनश्यन्ति क्षणं विघुदिवाम्बरे ॥ २२॥ ऋते मनुष्याद्राजेन्द्र नान्यो विषहते ज्वरम्‌ ॥ तेजोधिका मनुष्यास्तु 'सहन्ते वेन ते ज्वरम्‌ ॥ ५३ ॥ एष घोसे महा्न्याधिज्यैरः पाकरूतत्ितंः ॥ ल्वरस्प पूरव॑ङूपाणि थानि वक्षामि तच्छृणु "॥ २४ ॥ अनवस्थितमात्रश्च बहुशश्च विजृम्भते ॥ शरीरगौरयं चैव हृष्टरोमा च जायते ॥ २५॥ ध्यायते दुमेनाग्ैव यवसं नाभिनन्दति ॥ परयशरुः परिमून्री च शय्यापां कुरुते मनः ॥ २६ ॥ १ ग, तेजप्ता महतो । २ ख. आसीवि° । ३ क. दुभैनशव । ९५६ पाठकाप्ययुनिषिरषितो- [ ! महारोगस्थाने- एतद्भपेति विज्ानं गृहीते पाकठेन दु ॥ नाममि्बहुमिस्तेसतैः प्वपाणिषु कीत्य ॥ २७ ॥ ` कारणेहुमिः प्रोक्तो दन्तिनां पाकलो भवेत्‌ ॥ रद्रविष्णुमयं तेजे। द्वादशादित्यवचंसम्‌ ॥ २८ ॥ ्ररुयः सवभूतानां तस्मान्नित्यं व्यवस्थितः ॥ एषा ज्वरसयुत्पत्तियेथावत्छंपकीतिता एच्छतस्ते महाराज पथावदनुपृवंशः ॥ २९ ॥ ७०४ ॥ इति भ्रीपालकाप्ये हस्तयायुेदमहापठे महारेगस्थाने जवसे. त्पत्तिरनामटमोऽध्यायः ॥ ८ ॥ अथ नवमोऽध्यापः। अद्गराजो महाप्र्नेनेयकारिमहात्ममिः ॥ सहोपिषटं शाखायां पारकाप्पं स्म एच्छति ॥ १॥ पोका *+येऽन्वये व्रह॑स्तरपोक्तास्तान्परचश्च मे ॥ एव पषटोऽद्गराजेन पर्काप्यस्ततोऽत्रवीत्‌ ॥ २ ॥ पौकलाञ्यणु मे राजन्सनिरुक्तान्पसंभवान्‌ ॥ रुद्रस्य क्रोधजो देष ( नाममिवेहुमिञ्वेरः ॥ ३॥ अन्तकः सर्वभूतानां क्षयं नयति दारुणः ॥ अनाविष्ेन तेनेह कश्चित्याणे विमुच्यते ॥ ४ ॥ . अन्तकारे विशत्येष) जट्गमाजङ्खमं जगत्‌ ॥ ततः-एष एक एव खट्‌ भो श्वरो नरेषु हयेष्वमितापः, सरेषु खोरकः, गोष्वीषरः, उषटष्वटसकः, व्पादेष्वाक्षिकः, मलापकोऽनादिषु, सर्पेषु कैष्णीपः; हारिद्रको महिषेषु, मृगरोगो परगेषु, प्निष्ववतापः पतङ्खेषु शनस्त- रकः, मस्त्येषिन्द्रमदः; गुर्येषु गुच्छकः, ओपधिवनस्पतिषु ज्योतिष्कः, माल्येषु पकः, अषमको नदिनीषु, धान्येषु वणकः, ठः कोद्रेषु, मधूक शाकेषु, भूम्याएूषरः, अप्छु नीिका, गजेषु पाकरः। (1 # शरमहाध्यायेः इत्यर्थः प्रतिमाति । † धुराकारविहमध्यगतपाठः कपुखके नासति । ` ८ { क. ख. परालकाप्यन्वयो । २ क. ख. पालकाञ्छ ° ९ क. प्प्वसरकः। ग" ^प्वलकतः । ४ क. ग. कृष्णीपः । ५ क. शत्वरकः । ६ क. साच्येषु । ९ पाकाध्यायः ] हयायुवैदः। ६७ रुजतीति रोगः । पचतीति पाकः । उवरयतीति स्वरः । कल्पति रोकमिति कारः । द्रातीति गृष्युः। एवमेतस्मादश्वरान्नानाविधष्टपसंमदनामकरमंण आशी विषागन्पशनिनिपात- छलपात्पाकरुसंजञकानित्यमेव भेतव्यम्‌ । महानेष व्यापिपैत्नेनोपचयेः । नेन- मन्ये प्राणिनो विषहन्ते, ऋते मनुष्येभ्पः। गजास्तन्तरोष्मस्वेदत्वान्न सहन्पै, ज्वरं, बहलमांसमेदस्त्वाच्च । पुरुषस्तु वेहिःशरीरगतत्वादृष्मणो विषहन्ते उरपष्मरन्षणम्‌, तनुमांसमेदस्ताच् । अल्पदोषग्रदुभूतं वा द्विरदाः । न चैषामन्येषामिव प्राणिनामृष्मा रक्तणपू । सतन्निदानरक्नणो हेष नागानां दशधा संज्ञितः । तचधा--युदधः, बालः) पक्रलः, मृदुग्रहः, कुकुटः, एकाद्गरहः, पसुप्रः, कूटः, पुण्डरीकः, महापाकरशचेति । तताऽऽदित एव तावच्छुद्धपाकर्विकारं वक्ष्षामः- स खट्‌ भो दधिगुडतिरपररपत्स्ाहारात्‌, भनृपतृणमां तरसमोजनात्‌, अव्यायामात्‌, तथा शिरिरजरनिषेवणात्‌, दिवास्वप्रात, अरिस्तिग्धमधुश- म्टखवणभोजनात्‌, विशेषतः कफजननेभ्यः, श्चेष्मा परवृद्धः स्थानारस्थानम- तिवतेमानः शिराधमनीभ्यः सवैश्यरीरममिपपयमानः ` थ॒द्रपाकरममिनिं वे्तंयति। ° तस्य रक्षणानि-नीङिमा इयामतवं जघननिष्कोशपेचकेषु, कफाच्च निद्रा जायते, प्रघुपरसवर्माध्माततवं दृष्टरोमस्तन्धत्वम्‌, रद्गरश्रवणहस्तचेशष निरु- र्साहत्वम्‌, ध्मानम्‌ । निमीखनं चाक्ष्णोः, स्थखोच्छरसनम्‌, गम्भीरममिस्वन- नम्‌, अग्यञ्चनम्‌, मक्षिकाणामरक्षणम्‌, अविज्ञानम्‌, सङिरुद्रेष गात्निः स्कः, पांशोर ग्रहणम्‌, दन्तस्य चावधमनमू, भिन्न पुरीषता, स्थुङाश्चुपरखवणम्‌, हस्ततः कफप्रसेकः, मुखाच रालासरप्ः, मह्यां विनिक्षिप्ठकायोऽयं निषीदति च, अक्ष्णोः पराम्भागे चष्ण्यमन्यज्र चेत्यम्‌, न च यवसमभिरुषति, मत्तव- र्कोशकटपरस्रावी भवति, परस्तव्धरस्तो निरीह इव, स्वगात्राणां इगेन्िः, स्तब्धाङ्गः, दयाषयुखोष्ठः, इपामनयननखः, स्तब्धाः, धुद्धकफोत्पत्तिः यद्धपाकरमित्याचक्ष्महे । स गजस्तेनामिभृतो हृदये श्ेष्पणि प्राप एकरात्रं वा त्रिरात्रं बा जीवति । नेव चतुधौ रात्निमभिनिवतंत इति । तत्र अका १ ख. ्वुटः। २क.ख. ण्िवतेयति। \ख.ष्द्राचमा०। ४क. °माधानत्वं । 4 क, प्रानम्‌ । [1 ५८ पाईकाप्यपुनिविरभितो-- [ ! महारोगश्थाने- युद्धात्कफात्सयुत्पतं शद्धपाकलमादितः ॥ पत्पाचक्षीत मेधावी लिद्धरतैः समन्वितम्‌ ॥ ( इति > युद्धपाकरः ( रुदेतुरक्षणासाध्यत्वानि )॥ अथातो बारपाकर्चिकित्सितं व्राख्यास्यामः । इति ह स्माऽऽह मगवा- न्पारकाप्यः-- ॥ स खट भो इक्षलधुरिशिरविशष्टकटुकषायतिक्तविषमविरुद्रमीजनात्‌, दुः स्थानशयनात्‌, रात्रिजागरणात्‌, अतिगुरभारहरणात्‌, व्यायामन्यवायात्‌, अध्वगमनात्‌, क्षयात्‌, मनःसंतापात्‌, ऋतुविपर्यांसात्‌, रद्घनात्‌, अतिब- न्धनात्‌; मत्रपुरीषधारणात्‌, पादृषि च प्रकुप्यति पवनः । स प्रकुपितः करच- रणनयनवदनकणंसङ्रङुक्षपकषस्कन्धजघनमेहनशिरसामन्यतममासायाद्ं स्वाद्ानि वा ्रीलेभान्विकारानापादयति। तत्र करगते मारते नावप्शचति नोन्पृशति, न हस्तं संकोचयति, न पसारयति, न निधंमति । चरणगते-युगपदेकेकरो वा गत्राणि परं स्तम्भ- यति । ( ॐनयनयते-न संवर्तयति, ) नोन्मीरपति, न संमीरपति) न स्वपिति नेत्राभ्याम्‌ । भे ृहीतो-नात्ति किचित्‌ । क्णगते-स्तव्धकणौ भवति । लद्गर्गते- साङ्गं स्तम्भयति, खोङ्गरं गृनं॑च कुरुते । कुकषि- प्षगतश्च--आध्मानाटोपसंकोचनपक्षघातानिवतयति, शं कुरते । स्कन्ध- गते--न निणैमति, नोन्नमति, नावनमति, मन्ये स्तम्भयति । जघनगते- मरत्रपुरीपसङ्गानापादयति । मेहनगते--मेहनं स्तम्भयति, मेहनं च शनं कुरते, रक्तगूनं वा प्रवतेयति । शिरोगते -स्तव्धोन्तरिरो ग्रीवो भवति । पएेभागमा- तितः तदाश्नयां क्रियां विरोधर्वति, घष्टमपि च न तत्र मपैयति । स्वाङ्- गतः--सवानिवाङ्पदेशानन्तहिशच पस्तभ्य तिष्ठति, ततो गजः भृध्यायति निमीरयति, अश्रूणि प्रवर्तयति) न स्थानस्तम्भरण्पाष् मनो धत्ते कृच्छवात- न ुरीपश्च भवति । भोजनकवटकुवरपट्वाहारद्रेषी वेदना चास्य घखदुःखा- न्वयाद्यामिश्री मवति । दक्षत्वक्ृरचरणादि षु प्रकुपितो वारवेषटव क्रमादमिव्ते पावल्सवोङ्गगतो भवतीति पस्मात्‌, तस्मात्‌-तं वाटपाकरूमित्यायक्ष्महे ॥ स खल्वेष रिद्गबाहुल्पातक्षीणदुवैलवालढृद्धानां दृच्छरपरतीकोरो भवति । _ ` * धनुराकारचह्यानत्ग॑तपाठः कपुके नसि । “ १ क. °नातुत्थानाच्छयनात्‌ | २ क. प्मान्कारा० । ३ क. मुखेन । ४ क. करते । ५ क. शद्लृ । ६ क. निगैयति । ७ क. शलं । ८ क. 'णगा० । ९ त्‌. °कारतये । , ९ पाकलाध्यायः ] हस्त्यायु्दः । ' ९९ दं रक्षितं रक्षा विहितस्थानशयनस्तम्भं रसो प्रभोजनगुप्माज्याहुतिबसि- कमेपरायश्चित्तपुरस्करतं चिकित्सितगुपक्रमेव । ततो वायुनिग्रहणा्थं यं यं वयु गद्वाति प्रदेशमनेकपस्य, तं तं तप््नेहादिभिरुपक्रमेत । तत्रायं विशेषः- मत्स्याश्च शकुरिनो बहूनिःशकङीकृत्य तेरोदकेन विपाच्य वराकासिखि- रोहितचर्मिंणां वा सुषंस्छृतेन युक्त'रपं विपाच्य मांसं सख्वणीकृत्प काख्क- न्दकोरूविदारीपिप्परीमरीचकल्कमिश्रं युषं कारयेत्‌, तं पापयेदशेषधन्यथा- नुकर्यं तम्‌ । भोजनमपि चास्मे मत्स्यमां सरसष्ठसंस्छृतं दापयेत्‌ । तेनापगत- दोषो भवति । स खस्वेष तेनेव कल्पेन विर्वाग्निमन्य श्रौपणविरुमकपाटीनां ग्लानि समाहृत्य संछिद्य प्षाल्प वाराहमेनेकत्वं कृत्वा सरिठे विपाच- येव्‌ । भोजनं चोपहारयेत्‌ । तेनास्य रङ़ृच्छुध्यति वायुश्च गुदं प्रपचते पथा- चत्‌ । अथवा बदराम्ख्वेतसमांसपेरीकाश्च दध्यम्रपुक्ताः प्रभूतङ्वणीकृताः सर्टिन विपाचयेत्‌ । तस्मिन्नपहते बिखवमातरं पिप्परीकस्कं समावाप्य शीती- कृतं तथेव रसं पाययेत्‌ । द्विपश्चमूरवरुणकनिष्काये वराहमां षुपसाध्य रसं तं त्रिक्टुकविदारीचृणेमिन्रं सतेरं ख्वणीकृत्य पानभोजनयोदंयात्‌ । तेनास्य करकणेलाङ्कोष्स्कन्धरिरोग्रीवागत्रात्रगतश्चानिः पशान्तिमुपगच्छति । करणिकारोरुबरूकशाककरर्वाराणां पत्राणि व्रहतौ च समृलपत्रस्कन्धां संच तिरुपिष्टयुक्तां महास्थाल्यां वा शीलां काथयित्वा विधिवत्तेराभ्यक्तस्य नाडी. स्वेदं कुयात्‌। ततोऽस्प पत्रं भतेत्‌, गात्राणां च मादवमुपजापते, व्याधिश्च नयति, अरुक्शरीरश्च भवति । अथवा विस्वघुरसरण्डपतरश्च सह तिरचर्णेषै- द्राम्रद्धिस्थर(त्थ)शकर मा सेनांडीस्वेदं कुयात्‌ । एतैरेवोषधेः. साधं भासं ` संस्कारयेत्‌ । ृसंस्कतेशेनं भोजयेत्‌ । रूपं चेनं पाययेत्‌ । शाल्योदनं च भोजयेत्‌ । ततः प्राणोऽस्य वर्धते, व्पृाधिर्निवतंते। भवत्यपि च शीप्रं स्वस्थी। कृतस्वेदस्यास्य च शीतीकरणं विदध्यात्‌ । ( !उश्ीरोत्पर्पद्पत्रदेधिमिश्रः प्रदेहं कुर्यात्‌ । मयश्च मरिचपिष्पट्ीमिश्ैतमण्डं विपाच्य तेन सव॑तेकं बिद- ध्यात्‌ ) पयस्याटद्पकनवेतकिणिही"तृदटन्मरवानां निग्रहे पादावरिषटे तें विपाच्य विधिवदलुवासनं विदध्यात्‌ } ततः ि्रतरमेव स्वस्थो भवति । महा * भात्रापर' इत्येव साधुः । † धनुराकारचिद्रयन्तगेतपाठः कपुसतके नासि ॥ १ क. °्तं भवति र०। ९ क. शम्मर०। ९ क. वायु गृहा° । ४ क. सप्त । ५ ख. कुशलिनो । ६ ल. चोपाहरेत्‌ । ७ स. सषि । < क. समाप्य । ९क.ेह्या। १० ख. ग. ण्ति, नीर० । ११ क. °पकश्वेति कि०। ६० पा्टकाप्यमुनिमिरवितो-- [ १ महारोगत्याने~ पञथचग्रं विल्वफखपत्राणि तरुणान्याघ्रातकस्पाऽऽढक्याश्च पनभङ्खाञ्सता- वर्षा विदा्ाश्च ग्रमेद्रमुस्ताशाकफङानि च निष्कवाथ्य तन्न वराहमहिषयो पभततैरं रसं कृत्वा स्वजिकाख्वणाभ्यां संस्कृतं पाययेत्‌ । तेनेव चैनं भोजः येत्‌, तः युंखी भवति। अथ बदरामरकयोनिष्काथस्य त्रीन्मागान्दपधश्वाष्टव- तुथमम्टस्य तेरभागं पश्चमं चात्र त्वा . पिपरीमरिचयोश्च कल्केन पृषं विपाच्य व्यक्तलवणीकृतं दच्ात्‌ । भोजयेच्च पारणं व्याधिप्रशमनाथेम्‌ । ( अथवा यवगोधूमतिरकल्कतकोपुंरषुकाकमङ्कः साङा?) कल्कयुकतेनैलेनेब नादीस्वेदं कुर्यत्‌ । एषिपण्यशुमतीफणि्लकमेषगङ्गएस्तानां निष्ाये रोहि- तमत्स्यस्य कृष्णमत्स्यस्य च वा रसं पाययेत्‌ ) भोजयेचेनं व्याधिपशमनार्थ) विधीयते। निवातस्थस्य स्वभ्यक्तं चैनं नादीस्वेद पिण्ड स्वेदे रुपक्रमेत। विषाणिका चाकपणी त्रिकटुकं चित्रकं प्रियद्ग च गुगगृहतगरफूणिलकफखानि च बक्म- चृणौनि कृतवा नस्पं प्रधमनं दात्‌, किकारोरुनृकाञ्चोकवदरकरवीरखदिर- शष्कीनीपासनुस्तमधुशिगुवेणुकपित्थविल्वपाटलाधातकीवासन्तीश्रीप्णौषु- मनासुरसानवमारिकास्फोतापश्चग्रखवलानागवलाद्विएुननेवाचर्णेकानां , बह- त्याश्च प्त्रमहान्पक्षच द्विहस्तपरिणाहं चतुहैस्तावगाढमवेटं दकं घान- पित्वा प्रभङ्गानेतान्पक्षिपेदु्तरोदके । ततमेऽग्निवर्णेरयो गढेहष्णीक्रत्प तदुदकं हस्तिनं तेेनाभ्यञ्य गोप्या परतिच्छाय स्वेदयेत्‌ । अथवा हस्तिपरमाणमवटं कारयित्वा पूरववदुष्णेनावगाह्च स्वेदयेत्‌ । मयश्चेनं रोहितमस्स्यमहिषंजहरिण- वराहाणामन्पतमस्प रसेन सेहकल्कर्वणयुक्तेन भोजयेत्‌ । सर्वाश्च क्रिया निवातस्थस्याभ्पक्तस्य कुर्यत्‌ ॥ तत्र श्ोकः- कष्टो देष भृशं व्पाधिवौरणप्राणनाशचकः ॥ उपाचरेधथाशाघ्रं यत्नतो बारपाकलम्‌ ॥ , इति बारपाकर्हेतुरक्षणविकफित्सितम्‌ । , अधावः पकरुप्रकरुचिकित्सितं व्याख्यास्पामःइति ह स्माऽऽह भगवा- न्पारुकाप्यः- भय पदा द्विरदः युक्ताम्रक्षारलवणकटुतिकतकषायद््ाहारपसक्तोऽयोग- __ ># धनुराकारमध्यगतपाठः कपुस्तके नासि । १ख. वटु । २क.स. ण्वटुंका० । क. ण्पानाह०। ४ क, अथवा । ९ क. ख. शुङ्ाम्ट -९ पाकलाष्यायः ] - हप्टायुर्वह+ । ६१ व्यायामत्पवायग्रषातोष्णस्थानङयनपरिसरणचेष्टारतः, तस्प वातपित्त प्रकुपिते हृदयमुपागम्य ददमुदधान्तं पक्रं नाम पाकरममिनिरवतंयतः ॥ स तेनाऽऽविष्ट भटोपितकरनयनकणंवारधिगेहुगृहुः कर्णौ स्फोटयति निश्व- सिति विजृम्भते संवीजते | सगदे विक्षिपति परमते गुडगुडायते, अश्रूणि युश्चति कवरामिनन्दी भवसि। तं पुनरनिरस््पत एुनभंभ्रयितुमिच्छति । ते पुनरुत्छ॒जति (करुध्यति विकूनति ) विधुनोति शरम्‌, भकार हतयवृक्षकपाफुड्यवरमीक- स्तम्भादीन्हन्तुमिच्छति, पुरुषपशहयरथगज्ञयानशकटादीनि च । विशेषतश्च वेचममिहुष्यति । यन्तृपरिकमेमिश्च नियन्तुं शक्यते वागदण्डाङ्शयन्तुप्तो- ननिभेतसनैः । पकर इति कोपः । तेनोपसृ् इति पकैरसमेतै्धरपरभ्य पकृर्पाकङं चिकित्सितुमुपक्रमेते त्वरमाणः ॥ पयः पञ्चमूरछगतमुपाहत्य हखोष्णं वदरमिश्रं सखवणं पाययेत्‌ । अथवा वचाविख्वजशर्ीभ्यां वराहवसया सह गतं पयः सौवचंेन कपालभ , टेन सह संयोऽ्य पाययेत्‌ । अथवा पूर्वापिचुमन्दगवाक्नीगिरिकणिकामू- लानि बाद्यीहरीतकीकपित्येन च पुय पयसाऽऽखोड्य सह तिश्च- गैन पाययेत्‌ । अथवा--सप्कृतयो मष्टान्प्टौ खणानि सायुद्रबिडसे- न्धवसोद्चखो द्विदयवक्षारारामकघटीलवणानि शस्षमचूर्णानि कृता प्रसन्नया पह संपोऽ्य॒पापेत्‌ । आष्मतं शोणितमेहनमतिज्ातं कृच्रपतिणं चैतेन योगेन विकित्सयेत्‌ । दन्त्पामरुकगवाक्षिकाकालादृदच्छद्धिनी- नीलिकारपिष्यटीः स्र गोप्त्रे रत्निपयुंपितं पापयेत्‌ । ततः पीलवैव सपुरीषे वातपित्ते निहति । विरक्तं चैनं फालाविदारीुमरा- ` ओलोमीकायेन स्वेदयेत्‌ । नीपवेताकिणिंदीनरुषरसावंशाकोणां पत्राणि यव- कोरुकुरु्यनिष्पावाढकीसणगूरकवीज्ञानि +दधिनि शिशिरे जठे निष्काय्य ससौवचडेनाऽऽस्थापनं दिधिवदयात्‌ । अथ वा दपि रूवणमधुमधूकपयस्याम- त्स्यवसामिः ताभिर स्थापयेत्‌ । तततः परत्यागतास्थापनमपहतदोषगुपगुष्णे- रैव वारिणा पानपरिपेकैरुपचरेत्‌ । ततस्तं ्रतेनाभ्यभ्य कुङ्कटान्कदलीक- न्दः सह मस्य पृष्ठ मन्ये च स्येदयेश्नागस्य । युस्तामरिववदारुविडङ्ख- + दधनि! इति तृचितम्‌। __ ि १ क. शुपग० । २ क. ख. °निवतेयतः। २ क संसरन्तो गुगु°। ४ क. त॑तुन निर । ९ क. ग्कुड्यं च व” | ६ कं. ०तोदेन नि°। ७ ख. “लः । तमे०। ८क. ख. णरहृत० । ९ क. ख. छतं । १० क" ग्धमानङ्नोणितं २०। ११ क. विचित्येत्‌ । १२ ग. णणिदिङ्कल° । १३ क. सूतामि" । 4 पए्रलकाप्यमुनिविरचितो-- { ! महातेगस्थाने- लशर्कीमिः सह पयः गृतशीतं ृदवितरककरकसगुक्तं पाययेदामाशप्विशद्ध- थेम्‌ । अथवा गोपगुन्द्रामेषशद्धीनिम्बत्वग्गोमतीवृदद्विदङ्गवित्रकेः प्यः साध पित्वा पापितो नागो विशुद्धकोष्ठो भवति । अथवा दक्मेखासर्षपेफमि्फफ- टूएलटशनविदद्खमरिचवचापयोरश्द्रपर्स्पपिपपीङुरुत्थङयण्डादीनां निरहं पादाबरिष्टमवतायं परिसखाव्प पुनमहिषमांसवषास्थखात्रेः सह पिपाच्य पापयेद्रोजयेच्च दारणम्‌ । भूयश्च शतपत्र विदु खमरुकोदु म्बरशमीजम्बुकपित्य- पुत्शरेण्यश्मन्तकानि संक्च त्रिरात्रमासवमाष्ठनुयाद्रोमृत्े । ततशचेनं पाययेसा- नानिं पञ्च पञ्चरात्रम्‌ । रामल्लकोशीरहरीतकीडतपुष्पप्िङ्गरोभमषुककट्‌ फलानां चर्ैरासवं कत्वा विपिवत्सप्ररत्रादृष्वंमष्टौ पानान्यष्टहं दात्‌ । ततोऽ- नुलोममारुतोऽवैहृतपित्तः स्वस्थो वारणो भवति । ततश्चास्य शतावरीस्सूजेक- फएणिज्कमेषगङ्खयाटष्टषकको विदारनिम्बाकेनीपपटलीकटजकपित्यशक्रयवपु- ननबासोमवल्कान्कर्पपित्वा तिरुचर्णेन सह निष्काथ्य नादीस्वेदं विधिवत्कु- यात्‌ । पत्रेण चैनं निष्कयेन खेदयेत्‌ । वतश्ेनं गोधाया रसेन मागधी , किराततिक्तंकटुकषाययुकतेन भौजयेत्‌ । मरिचपिप्प्ीचूर्णेन श्ष््गीकृतेन शवाविच्छर्पकयोकेरिरपं पाययेत्‌ । मृश्च तेरेव मासेर्मोजपेत्‌ । तत्र छोकः- द्विदोषकोपात्छड़ पकृोऽयं वाताच्च पिता भवेदुदीणात्‌ ॥ ननिग्धं च तिक्तं च सदाऽस्य कायं पानं च भोऽ्पं च चिकित्सकेन ॥ इति पकरुपाकरः ( खुहैतुरक्षणविकित्तितानि ›॥ अथातो 'ृटुब्रहपाकरुविकित्सितं व्पाख्यास्पामः--इति ह स्माऽऽह भग- वान्पाहकाप्यः। । यदातु खट्‌ वारणो व्यायामयु्णेऽतिमात्नं कारितो भवति । अतिमुरभा- रसिन्नोऽष्वकर्मेणि वा योक्ाऽधिष्ठितोऽतिमान्रं बरहीनो वातरान्पहायते । अथवा क्षीणः परक्षीपमाणधातुवां कथंचित्सारम्पविरोधीनि वा तेवते । सरि चातिमात्रं पिवत्ति कट्ष दुष्टामगन्धं निवातस्थानश्चय्पास्ननषएल्ं न रभते जामिं षा । कथंचित्तस्य वायुिमार्गमापननो व्यापादयति कफपित्ते रसादीन्वा वूनस्य देहे । स तु तन्निमित्तं व्यापननेऽन्यतरस्मिन्धातौ परकृतौ चापि पिप- यस्तायां शछेष्मोपल्परिवातधातुः । पित्ते च विमागेगते पर्तीयते वसिति च्छदं- १ क.शृङ्गामिः। २ क. "काज्ञकक० । ६ क. श्व्रवद्राम० । ४ क. भ पञ्चरा° । ९ क. °कोलेशी” ६ ख. °पहत । ७ क. ण्तकक० | ८ ख. भूते । नाथाज्यते । तापा्याहतः । अथवां क्षी°। < काकराध्यायः ] ' हस्याथुषैदः ! ६१ अर्यमी्णं वमधुभ्‌, पवसकवरुकुवर्पवं च नामिनन्दति, म परयुगरहा्िरूवः स्वपिति, ध्यायति गुरुमक्षिकः । गात्राणि च निरस्यति छिस इवं दुमेना विकर्षति पूंक्ायम्‌, कृशश्च हारिद्रवणं इव दशयते । कथचित्क्वकमेकं द्वी षा ` असते परं त्रीन्‌, ग्रसित्वा शेष्मणा रक्तेन वा सह निरस्यते । शतैः शनेः पीयत इति गदु गरहः। तं राजयक्षयत्याहुः । केचिद्‌ दीतमानमेवोपक्रमेत, उपे- कितो हि न शक्यश्चिकित्सितुमिति ॥ कादमयेपियङ्कगोमेदकीच संकषच शीतेन वारिणा संयोऽ्य परिस्राव्य द्रोणमातरं कषायं यावद्रा साघु मन्यते, तावत्तन्मघुसयुक्तं पाययेत्‌ । वमथु मनाय सोभाञ्जनकाजगृष्ीविख्वानि संचय मधुना संयोऽ्य भोजयेत्‌ । वमयु- ्र्मनार्थं कर्णिकारत्वक्शद्कीबीजभरणारिकाताखीसपनप्रियङ्गविदारीकन्दह- रीतकीवकरतृणानि संन्ुच मधुना संयाञ्य भोजयेत्‌ । वमथुनाशनो मृयशैष गणः-कणिकारादिरकंक्षारसंयुक्तः समधुवैमथुयपहन्ति । अथवा शाङ्धष्टाबि- ख्वातिन्दुकीमधुरसानां गरक: कषायं कृत्वा मधुसंयुक्तं पाययेत्‌, वमथुपरशमना- थम्‌ । तस्य प्रशान्तवमथोरभ्यञ्जनस्नेहनसेचनस्वेदनश्हणानि योगतः कुपोत्‌। काम्बोजीकसेरुकोरीरनाङ्िकापिशमूद्वीकानां निष्डायेन सेिमेण्डं विपाच्य तेन सेहेन विधिवदनुवासनं दद्यात्‌ + यववदरचूर्णानां मधुयुक्तं द्रोणमानें तु भोजयेत्‌ । निस्तुषांस्तु माषान्दध्युदनिदम्रसिद्धान्सपिषा प्रभूतेन युक्तान्पल- वणान्भोजयेत्‌ । वेणुपणाशिनमथेनं कृशरां एृन्निग्धसख्वणां भोजयेत्‌ । सापं चैनं वाराहेण मांसेन मुन्षिग्धेन पररूणेन भोजयेत्‌ । अथवा खरैकरभतुरग- सशकदुवंगोरश्रगूकराणां मासिदेधिमस्तुपुरासोवीरकपरुतमण्डेषु रसं कृत्वा पाय येत्‌ । एतेषामेव यथोपपत्पा वेसवारेभ जयेत्ससपिष्केः। कङ्पवगोधूमवचूणानि तिर्माषयोश्च निस्तुषयोः कृत्वा तेषां .नव भागान्दशमं पिप्परीगृङ्खवेरयोश्र णभागमेतोनि विधिदत्पयसि पक्त्वा मपूुधरताभ्यां सह भोजयेत्‌ । गङ्खाकोशी- स्शताबरीमषौविशमृणारुविदारीकशेरकाः पयति समावाप्य दपि -जातरसं त्वा सोवीरक परतमण्डेषु बदरकतोदमिन्नेषु च्छागमृगमासं साधयित्वा रसं पाप- येत्‌ । मासेन चेनं भोजयेत्‌ । विल्वतिम्दुकीघोण्टामरुकफलानि पियङ्खकङ्भा- शोक्वद्धीनां त्वक्नूर्णैरादनुयात्‌। आसवं ते मसिस्थितं जातप्रमाणमासपभो- जनादष्टमागं दात्‌ | काचमाचीपन्रफणिजकारमन्तकफर्चूणे श्च नस्यपध्मा- पने दरयत्‌ । शगृगारतरनङलानां मंसोष्मणा स्वन्धेस्वदं ्ात्‌। एकस्य १ क. द्रा सामधु मन्येत । तवत्तनमध्ये सं०। २ क. °रतुर०। २ क. ख. °ुनया° । ४ ख. स्कन्धखेदं । ९४ पालकाप्यमुमिविरचितो-- [ ! महारोगस्थाने- हषो; सवषां वा पथोपपर्या, अजस्य सर्व॑वेतस्य सवरोहितवणंस्य वां पिङ्गलस्य थनस्तरकषोषौ रोहितङकष्णमत्स्पयोबां हृदयेन स्तेन धूपयेत्‌ । मरषकस्प क्षारकायस्य वां छावककाकयोवौ मेदसा नेत्रयोरञ्जनं धूपनं च कुर्यात्‌ ॥ [र तत्र श्छोकाः- दुश्चिकित्स्यतमो चेष पकर; प्राणनाशनः। मरु ग्रहः समाख्पातो राजयक्ष्मा दारुणः ॥ मरु एवं एहीत्वेष क्रमाद्भवति दारणः। यस्मा्षपयति प्राणां स्तस्मादेष मृदुग्रहः ॥ जीवेत्स चतुरो मासान्षडष्टो वाऽपि जीवति । जीवेत्संवत्सर वाऽपि न च रोगात्पयुच्यते ॥ शान्तिस्वस्त्ययनेपषेरम्यङ्गः पानमोजनैः । नस्यप्रध्मापनैः स्वेदैः शष्युक्तेस्तु साध्यते ॥ य तं साधयेदरेचः पाकरं तु प्रदग्रहम्‌ । स भिषग्दानपूजाभिः पृर्यस्तु सततं नृपैः ॥ इति मरहुग्रहः ( हपाकरुहेतुरक्षणविकित्सितानि ) 1 अथातः कुकरुटपाकरुचिकित्सितं व्याख्यास्यामः--ति ह स्माऽऽह भगवा. न्पाखकाप्यः | स यदा.वारणः पृरपरमदनादिभिः कर्ममिरतियोगेन पीडितोऽतिमात्रं बात- भरकोपकरमाहारमलवणमस्नेहमतिञ्कान्तो भोज्यते हन्यते बध्यते वा गादं तस्य व्यायामादतिमान्नममिषटक्षकटुकषायाहास्स्य वातः प्रकुपितोऽत्यथंमेतानि खिष्खानि दरंयति- | भवेपते प्रहृष्यति एतति परिवतेतेऽश्ववत्‌, नदति तादयते ध्यायति शिर- सा भूमितरमाहरित, कूजति निःखतिति, संरक्तनयनः पेक्षते, अषटीलिकाभ्यां प्ररणितरुमाहन्ति, रेन वा "तिष्ठते, कुण्डरटीकरोत्यात्मानं समन्तात्रि- कर्षति व्याददाति महु एखम्‌, भतिसायंते, मत्त इव भवति मृतोपष्ट हव * स्थेयाख्यायां प्रकाशने वा तङ्‌ । । १ क. °स्याक्षा । २ क. वा वाचक० । ३ क. पाटकः । ४ क. एनं । ९. क. परः प्र । ६ क. ध्यापयति । ७ ख. ्देनावतिष्ठ° । ८.स. अतिपीथते । ९ पाकटाध्यायः ] हस्त्यायुर्यदः । ६५ च रक्ष्यते ध्यायति कुप्यति, कुङृट इव कूजतीति कुकटपोकलः । तं वैच एतेरदधेरुपरूभ्य कुङकुटपाकरुग्हीतमिति विज्ञाय चिकित्सितुरुपक्रमेत- यवक्षारसुद्रखवणबदरबिढङ्कहरि द्रामरिचपिप्यखीः समभागाः सकुस्य दधि- मधुप्रतसयुक्तान्षोडश कवकान्भोजयेदयथाम्निवष्मं विभज्य शरणम्‌ । अथार्को- रुतरकयत्सकतकोरीशोभाञ्जनकाटकीनां मृखफटरपत्राणि संहत्य मधुरसापाग- चित्रकं मतीष्रश्लिपर्णीनिां च गखनि कुटजनीपनिगण्डीनां फलानि संघ्ुच सेन्धवसायुद्रबिडयवक्षारद्ुकत्थाम्खदधिमस्तुसोवीरफेः सह संयोज्य भोजनायो- पाहरेत्‌ । (अथवा न्यग्रोधाढक्युरुबूकपाटटीकर्पासीनां मृलफलपत्राणि संहत्य मधुरसापाठाचित्रकाथुमतीष्श्िपर्णीनां च मूखानि कुटजनीपासनशद्लकीनां फलानि सं्ुय सेन्धवसाभुद्रबिडयवक्षरिः संयोज्य नादीख्ेदं कुर्यात्‌ । एतेषां च पत्रभद्धन सुखोष्णेन स्वेदयेत्‌) । कुडटस्य कृष्णमत्स्यस्य वा रुधिरेणाञ्च॑न- धूपनम्‌ । पञ्चास्य निम्बस्य वा मुखे शिरसि शरीरे च कृत्वा नक्तमारुफरुन्वेत- सषपकुरुत्यदिङ्‌ग्यजाजी(व)ववेरतृणाश्वगन्धापए्तिगन्धाकैविषाणिकाको शिकेः सह वानररुधिरेधृपयेत्‌ । भद्रमुस्ताकारमयकुस्तुम्बुरी(रू)सुरपपनविडदधस्तेलं विपाच्य विधिवदनुवासनं कुर्यात्‌ । स्पनिमोकवानरयेमकुङ्कटमेदोमिरजाष्रतसंयु- केधरपयेत्‌। काकमाचीपनफणिजजककाशमयंकट्फरचू्णेश्च नस्यं पधमनं कुयात्‌ । अञ्जनं यवक्षारं काककुकरुटयो रुधिरेण रिरीषफर्छपंयुक्तेन कुर्यात्‌ । अतसी- शीतशिवाकृष्णकन्दाहरितारूमनःशिराखुवण पुष्पीमहाकन्दासजेरसेः य॑संक- रणीकेराततमृरनलदवोरकषंयुक्तैः पुराणध्रतेन संयोऽ्य धूपयेत्‌ । आगोक्षाच्चेनं व्याधियुष्णेनाम्बुना कम्बरे; प्रतिच्छाच विना शिरसा योगतः स्वेदयेत्‌ । ` विखवफुखानि सख्वणानि निम्बपत्रपरिपेष्टितं च पिण्याकं भोजनकारे कवला- न्दद्यात्‌ । अथवा यवेनारक्नारं सप्रकृः परितं सोवीरकं दपि वेत्येतेषममे- कैकस्या§ऽढकयुपकरप्य संयोज्य पाययेत्‌ । भूयश्च मत्स्परसं मपूररसं पाय- येत्‌ ॥ ततर शोको-- गजपाणहरो छेष व्याधिः कुुटर्पाकरः । अनेन विधिना राजन्यथोक्तेन प्रशाम्यति ॥ * धनुराकारचिहदवयान्तगीतपाठो नासि कपुसतके । ~ १ क. °्पाटकः । २क. "ज्ञनं पू०। ३ क. स. नश्य । ४ क. लबु" । क. सूरयैकणर० । ६ क. श्वक्षा° । ७ क. ख. गरिश्चुतं । ८ क. "पालकः. । ९ ३ पौरकीरप्वयुति्िरषितो-- [ ! भेहारोगसनि- य एनं साधयेद्ेधः कटं हटपांकलम्‌ । एजयेत्तं सदा राजा ब्रह्माणमिव वाषवः ॥ इति कुककुटपाकलः ( रहेतुरक्षणयिकित्सितानि ) ॥ त अथात एकाद्धग्रहपाकलचिकित्सितं व्याख्यास्यामः, {ति है स्माऽऽह भगवान्पारकाप्यः ॥ | धत इह खट भो वरुणग्रहो नाम देवाद्भवति दोषादित्येके। तस्य दैवाद तावत्कारणं ब्रूमः । भथ यदा नगनदीनदसरस्तडागपल्वखादीनां तीरथेषवंशि- वेष्वज्ञातनामकमंममेस्वदषटूरवषदकेषु हस्तिनं वरुणातुचरतेपितेष्वकृतनदीपङञेषु नागबन्धनेषु पाययन्त्यवगाहयन्ति वा हस्तिजीषिनः परमादान्मोहादज्ञानाद्ा, तदा वरूणस्तेनामिभूयते । अथ वा देवतायतनपाखण्ड्यावसयाश्रमभञ्चनाव- मदेनाच्छृन्यागारवतुष्ययमहानदीसंकटनि्चैरनिकुक्ेषु षुदारुणेषु ( श्रमहाप- थनगरसंगमपयेपृग्रदारणेषु ) तिथिन्त्रेषु दमशानपरिवांसाद्ववति । अथवा मञ्रयोगहुअतिद्वचारणमातङ्गशाकिनीन्द्रनारिकिरावस्वबरादिभिरेवंविधैरनयैशच मायाविमिरुपहाराथं ग्हनतस्तथा भवति । भवति च भूतपिश्चाचयक्षराक्षसनिरी- षणात्‌ । तस्यैव दैवादुर्पनस्य निदानरुपवकषपामः-- हस्तगात्राणामन्यतममङकं न शक्रोति तंकोचयिनुरलषेप्तुमासितुं परिकु(क्रट पा वद्ध इव भवति, निश्वसिति ( भ्रमति परिणमति ) संकुचति नदति ध्यायति पयंश्रनयनः, तस्थेका्ग्रहणादेकाद्ग्रहणपाकर इत्याख्पातः । तस्य स्थले जरे वा निषण्णस्य निृततं चिकित्सितम्‌ । भथापिं यन्तारमिति विचिन्त- यन्धावति स्थलाजलाद्रा । यदा च कमलकुमुदकुवरपतामरपकलदारोत(*छ- नामन्येषां भा ज)रजातानां कुषुमानां समानगन्धः, तदाऽप्यस्प निवैत्ता परति- क्रिया । प्रकृतिस्थगन्धस्यापि सतो यदि ( *भवति ) हरितारदिङ्ैखमनः- शिलानामन्पतमेन सवणंता, तदाऽप्यस्य निदत्तः प्रतीकारः । अविवणंस्पापि विगन्धस्य अरमवतः -करगात्रापरोदीनां व्यापाराणां प्तस्तनस्तन्धस्पापि सतोऽङ्गस्य प्रतीकारं वक्ष्पामः-- स्वस्तिकापूपसंयापपुपोषापिकापरमाजगन्धधूपसंुक्तानि स्यरजरुनानि $्मान्याहत्य सोवणान्छस्तिका पहर क्या; संतोषयिता कृतमङ्गला भदैते वासी प्रिहिता ना बरिगुपहेतसतूषंषोपैः। वेचश्पयुपवासं (प) परयतोऽ- ए # 'धनृराकरचिहचतुषटयान्त्गतपाठः कपुरतके नाज ॥ ४-----क-----^-- त ~ ----------------- १ क. °प्वविरोप्व° | ,२ क. नागबन्धेषु । ३ क. ण्वासषद्ध० | ४ ख, णपि यातर° । 4 क. वृत्तप्र । ६ क, णराव्या०। ७ स, "हतवा । ९ पाकत्रष्यायः ] इरतयायर्बदः । ९७ हतवासास्तत्र पथोक्तदुषहत्यापनि पागुत्तरमेरमहिस्तिनीपतमीपे स्थण्डिलं पररि स्तीयोदुम्बरसाखाभिः कुुममाल्ामिश्च प्रिवायं तनरोदुम्बरीमिः समिद्विंद्व भव्वास्य सोव्ंस्वस्तिकादिमिरेपित्वा गोदधिगधुधरततिरेषेरणाय हुत्वा असमं मैरेयं सीपुयुपहःय बलि बराह्मणान्स्वस्ति वाचयित्वा बेचः पाङ्रषो रात्रौ मग्रेणनेन जुहुयात्‌-नग्पेऽस्तु वरूणदेवाप सह नदीभिः स्वाहा । नमोऽस्तु परेभ्यो नागेभ्यो ग्रहेभ्यः स्वाहा । स्वस्त्यस्तु ते हस्तिने स्वाहा ` हत्वा ्राह्मणान्स्रस्ति वाच्य हस्तितीथं बिं वरुणायोपदरेत्‌ । सीधुं भैरेषं ` सं परामुदधत्य वारं त्रौ कृताज्ञल्वचः प्रयतो हस्तितीयामिरुलो मनर ` मिं ब्रुपत््- । इन्द्रेण दत्तां एथिवीं राज्ञा पाति खकर्मणा । तमिन्द्रं पार्थिवं देवा गोपायन्ति सवाहनम्‌ ॥ येनेष धर्षितो हस्ती तं करदः एयिवीपतिः शक्तो निर्विषयं कतुमिन्द्रदत्तो न संशपः ॥ युक्ते ग्रहेण मातङ्के पूजां राजा करिष्यति । तस्मानगुश्चतु मातङ्गं मा सीष्ट (स्तव) नमोञ्सतुते॥ रक्षोमिस्तु गृहीतानां ददाति पिशितौदनम्‌ । धवेर्किनरेभ्यस्तु ग्रीतवादित्रनिःसखनम्‌ ॥ नगेम्पोऽपि इषो दचाहपि कुर्माषमोदनम्‌ । इति त्रिशषकता। भूयश्रिफित्सितुयुपक्रमेत्‌ ॥ काटकन्दाविदारीरकुम्भीकानि तिरुपिष्टं च षहोकाय्य नादीस्ेदं कुयोत्‌ । अथवा नीलोतटङगुदगृद्खाटककपेरुकशा ूकशेवारनिनङुवरुयानिं निष्काथ्य नाडीस्वेदं कुषात्‌। उदक्यो हुत्वर्कम्देश्पृतेन संय धूपयेच्छरो(त्सो)तोभ्यः। अथवा मत्स्यकच्छपकुढुटः सप्रतेयैविङ्कभिधृपयेत्‌ । जरचराणां च त्वाना सिशमारादीनां रसेन भोजयेत्‌ । अथवाऽजगरमकरव्िराजीरसेन भोजयेत्‌ । जलचराणां च पक्षिणां यथाराभं रसेन भोजपेत्‌। भयोगुदेरुष्णमम्भः पाययेत्‌ । आग्याधिपरमोक्षाशच वेह्नरुदधनमसारणचङ्क्रमभानि शनेःरानेः कारयेत्‌ । नृदीं चैने न गमयेदिति ॥ वरन शोको- † इति त्रिरकरलाऽतौ भूय इति पाठः कदाचिद्धवेत्‌। ` =, , १. शतनं पुरा । २ क. भ्िन््पा। ३ क. शक्रो । ४ क. प्कुम्मि- ` कनिर° । 4 क. ण्कयादयुतप° । ६ क. ° तिग° । ६४ पाटकाप्यमुनिषिरषितो-- [ ! मष्ारोगस्थाने~ वरुणं प्रतिपाचेवं क्रियाः कुरेन्पथाविधि । मोक्षयेत्कुशरो वचो वारणं वरुणग्रहात्‌ ॥ संजातबलममांषं तमेकाद्वादितपाकात्‌ । राज्ञः संदशंयेदरेयशन्द्रंयुक्तमिव ग्रहात्‌ ॥ (इति) एकाद्रग्रहः ( हहैतुरक्नणविकिस्षितानि ) ॥ अथातः प्र्ुप्रपाकरुचि फित्ितं व्याख्यास्पामः-इति ह स्माऽऽह भगवा- न्पारकाप्यः ॥ अथ यदा वारणस्य क्षाररवणकटुतिक्तकषायहक्षाहाराद्रायुः प्रकुपितः कफपित्तो युगपद्यापादयति । ततोऽस्य दीरगररुदराप्निर्तीव भक्ष्पमोज्यपेय- लेह्वाचेराहारेदतेने दृप्यति, मशमश्नाति, स्वयं च भोजनामिनन्दी भवति, सुणमप्यत्यथेमत्ति । ततोऽस्य मासुपर्चायते, श्छेष्मा मेदश्च दधते । तत्र तन्द्रानिद्राहृमारस्यान्पस्प जायन्ते । स॒ च शिधिलबलो विपुरुतरमांसमेद- स्त्वात्कृच्छरेण गच्छति । सखल्पमपि च शीतं बहु वेत्त, शलायते चाष्णमत्य- थम्‌ । मदटिङ्गानि दशेयति, न च मायति । विष्टव्धचक्षुः स्व्रश्चीरः शय्या- भिकामो गम्भीरवेदी । इत्येतेरिद्ेरपपनं दृष्टा शुपतपाकलोपचषं दारणं विन्चा- (मत्‌ ॥ # तस्य साधनमुपदक्ष्यामः-कारयेमस्य व्रिधीयते, न स्थौल्यम्‌ । यवान्न कोद्रवा चास्मे भोजनं दात्‌ । कुटजपिचुमनदै पिण्डा स्वम्मिः सुदरान्षाध- पित्वा खदिरसारनिष्काथेन सह ाविन्मांसरतेन भोजनमस्मै दह्यात्‌ । वेणु. वेतसपत्राणां पत्रभङ्कंश्च भोजयेत्‌ । तस्मिन्परिणते च माहिषरसमनुपानं दद्यात्‌ । ततो मद्रदारुषचामयाङृष्णकन्दागुगाल्कानक्तमारतग्हरीतकीम- धुरसातिकरसो(साोमिः संचूितामिरासवान्कृत्वा भधुतयुक्तं मासस्थितं पाययेदरिरदम्‌ । करवीरोरुवृककणिकार वृहत्यौ च तिरपिष्टं च सहोत्ाथ्प नाडीस्वेदं कुपात्‌ । निम्बकुटनखदिरत्वचं मधुयुक्तं (क्त) भोजयेत्‌ । सक्रु- द्रोणं चनशुदमनयं मधुयुक्तं पाययेत । लगुडेएहनि खभ्यक्तस्याधोडं मदपेत्‌। मृदिताङ्गस्य चाभ्य्कमनु प्रतिशय्यां वातातपसेवां च यथायोगं योजयेत्‌ । पाढ- ^ चन्दनहरिद्रादयमद्रदारमहापञ्चमूरेः सह माषान्विपाच्य सप्पणंतचा सह सभय विधिवत्कारयेत्‌ । किष्वोदुम्बरकङमधवनिम्बभरानकणानां निष्के मण्डोदकं स्यात्‌ । वचाराभिङुखामजकोशरहरतकीशण्डमिषठातकमरिव- १ क, मन्दलिङ्गानि । २ क. भ्दत्वमिण्डां | \ क. मुकं 1 ग, श्त्‌१ तिरु° । ५ ग्‌. 'कीनिगुण्डाम । ९ पाकाध्यायः] दस्यायु्ेदः। ६९ पिपपरीफणिलखकशतपुष्पातगरेखानां बकषमचणानि ` कृत्वां तस्मिन्मण्डोदके फिण्वेनानेन चूर्भश्वाऽऽसवं त्वा मौषसिथतं पायपेद्िरदम्‌ । एतत्पानं परवोक्तिन प्रमाणेन । एवमेतेरुपक्रमविधिविशेषेनरयति परपपाकलः ॥ तत्र श्चोको- कफपित्तसगुत्थस्तु पाकलः एृविवीपते । तिक्तैः कषायेः कटुकेधिकित्सेन्मतिमान्भिषर्‌ ॥ परुप्रपाकं चैनं विधिनाऽन्येन पाथिव । साधयेचो भिषक्सम्यक्स पएूजामाप्रुयादिति ॥ इति प्रसुप्रपाकरः ( रहेतुरक्नणविकितिषितानि । ) अथातः कूटपाकटविकित्सितं व्याख्पास्यामः, इति ह स्माऽऽह ( भग- वान्‌ ) पालकाप्य: । तत गजस्पामीक्ष्णशो हक्षान्नयवसकवलङ्वरुतिक्तकटुकषायरघुविषमष्क्ष- बहन्नभोजनात्‌) अथवाऽतिगुरूभारहरणतरणविख्घनाःकुप्यत्यनिरः । तदा- त्मकश्च हृटः । कूटो नामाऽऽयुघातनम्‌ । आथुघातनाद्िरदानाम्‌ । तस्मात्‌- कूटपाकरमित्याचक्ष्महे | तत्सपयोगाद्िरदः स्तव्धकरचरग्रनयनकणेाङ्गरुः पतत्यशनिहत इव, धरणिम॑तहरिणरिश्रिव कूटेनामिहतो श्नियते । क्षिप्रमेव निपतनाज्चास्य न निदानोपरुष्िः । अथ चेनमेतेषु कारिषु भजते । स्तम्भोपाश्रपणं प्रतिपानकारे केर्पनष्क- र्पनपीथी विनयक्रिया, अवगाहस्यानाध्वगमनादिकारेषु | त॒त्राल्पबुद्धयो द्विरदमवनिपतितमवेक्ष्य मन्यन्ते छक्षणाभावाद्विषपरिगत इति केचित्‌ । ग्रहेणायं हीत इत्यपरे मढा मिथ्याज्नानात्‌ । सनिदानी हि तो, अयमनिदानश्वाविकित्स्यश्चेति । तत्र श्टु[(कः- यथा हि हन्यात्कूटे न मृगशावं वनेचरः ॥ तथा वातात्मको नागं हन्ति वै सूटपाकलः॥ इति कूटपाकलः ( रहेतुरक्षणाविकित्स्पत्वानि ) ॥ अथातः पुण्डरीकपाकर्चिकिस्सितं व्याख्यास्यामः, इति ह स्माऽऽह भगवान्पारुकाप्यः ॥ १ क. णूणं ० २ ख. मांसस्थितं । \ ख. °गते ह । ४ क. कपाठेषु । ५ ग, कल्पनवी° . ७१ पालकाप्यमुनिमिरषितो-- [१ महारोगस्याने- $ह खड भो नवमः पुण्डरीको नाम पाकः संभवति इश्रकटुकपाय्नार- विक्तखवगतीक्ष्णोण्णाम्डलघुविषमभोजतात्तस्प मारुतः कुपितो रक्तं पित्तं च शरीरे समन्ताद्वि्षिपति । ततोऽस्य रिङ्खानि दशयति- | करचरणजधनोदरोरुण्डपावौण्डकोशलरिरोगीवाहुणिखङ्खरेषु यत्न वा तत्र देशेष्यसितहरितनीरपीतरक्तारुणानामन्यतमवर्णानि कृष्णपयंन्तानि मण्ड- खानि प्रादुर्भवन्ति श्वंशवेदनानि सोष्पाण्यग्मिदग्धानीव विषर्षीणि पृण्डरीकप- नप्रतिमानि यतः, तत एष पुण्डरीकपाकरो विपैः । तेनोपखष्टो वारणः कदंमेन पां्मिवां बिफिरति मण्डलानि बहुश उष्ण- द्वेषी संमीरितनयनः कूजति निःश्वप्िति दश्चमानः। तस्य पर्वं पवनमेवोपञ्चमयेत्‌, पवतेकत्वादोषाणाम्‌ । पित्तमप्याश्गतिता- तीक्ष्णस्वाच्च । तस्यावगाहावसेकपानानि "निवतेयेत्‌ । प्राणधारणामात्रं इखो- द्कमस्प्राल्पं देयम्‌ । सर्पिपेवाभ्यङ्गो एवमण्डेन वा बहुशः प्रशस्तः । परिष. कश्चास्प युरया सायः । अयवाऽतसीकपीसीशतपुष्योरुवृकाटद्टपकतकीरी- इरसाकरवीरभङ्गनिष्ायेनाम्यज्य परिषेचयेत्‌ । अथवा सुप्रनासुरस्मतकोषे- दिसेसारङ्गएादीपेैन्ताकेपत्रभङ्खनिष्कयेन स्वभ्यक्तशरीरं परिषेचयेत्‌। भय- वाऽऽढक्याटदेषकार दुपाट्डीकपोषीकरयीयेर बक पुननंवास्फजोकंपत्भङ्गानि- ष्कायनाभ्यज्य परिषेचयेत्‌ । अभ्यङ्कपरिषेकेरछविं प्रता्य ततः कुटकवीजब- दिरनिम्बत्वचः क्षोदयित्वा गोत्रे त्रिरात्रपयुंषितानुभयकालं जीद्रीन्कवखानिि- तनिहेरणाथम्‌ , (*अथवाऽदमन्तकवचार बधधन्वनेस्तेनेव विधिना भोजयेति- तनिर्ैरणार्थम्‌ , भथवा--मरमन्तकासुनविरवत्चः संचय गोमूत्रे निरात्रप- मुषिताः, भधवा-चारुककुमदरुणककदम्बस्जमह्धातकानां त्वचस्तेनेव दिपिना भोजयेत्यित्तनिहैरणाथेम्‌ । एवेनेव कलयेन्‌ चन्दनरकूुचसोमवरकधवारग्दधत्वच्‌- स्वेनेव पिधिना भोजयेतिपत्तनिरैरणाथम्‌ |) एवमेवाऽऽरवधदन्तीवारङुम्ीक- त्वचः क्षोदयित्वा गोत्रे राज्िपयुषिता भुक्त्वा वारणः पित्तं निहति केवकी- रसाकुटेरकेन्दीवरपत्रः सह कृष्णीतसान्पयता पिष्टा कर्केन मण्डलानि जर्षयेदरुजापहरणापैम्‌ । वणंप्रस्मदना्थं॑च तरुणोदम्बरतगरङृष्णतिखान्भी- रेण पिष्टा तेश्तसयुक्तः भरपयेत्‌ । मांसीकाकमाचीपग्रकपमनिषटक्रर्कं सि~ , * > धनुराकारचिकान्तगैतपाठः सपुस्तके नालि । °. १ क. देदेष्व० २ क. सोप्मणोभनि २ क. विप्तपिणि । ¢ क. पूवैमे° । ग. रैप ० । ५ क. निवर्तयते । ६ क. °ताशा्गष्टा । ७ क. °रूषार० । ८ क- °सूनीप० । ९ क. शता उम०'। १० क. मण्डेन । ११ क. ०यू । सप्र ९ पकिरटीध्ययिः ] हसाः | ॥ खेनाऽऽ कोय मण्डलानि पर्षयेत्‌ । उरुडुकेङकरीकरक्द्वयिपीपाणां बीजैः कल्कपिस्तेठं विपाच्य प्रसक्नपा सह संयोज्य मण्डलानि श्रयेत्‌ । शाटीनां षष्टिकानामोदनं मगरक्रोशवेहंसवराकानीं वाऽन्यतमस्य रसेन भोजयेत्‌ ॥ तत्र शोकः- अभ्पङगनेपवर सेचनेः-मदेहैः पानैश्च भरमुपैति पुण्डरीकः ॥ वैयेन प्रथितगुणेन साध्यमानो दीपामिः सशिरुधेरिवावसिक्तः॥ इति पुषण्डर्शीफपाकरः (रहेतुलक्षणविकिरिषतानि) ॥ अथातो मष्ापाकरुचिकिस्सितं व्यार्यास्पामः, इति ह स्माऽऽह भगवा- न्परकाप्यः॥ अथ यदा वारणो नवामस्निग्धमधुरघनगुरुशिशिरगृडदधितिंलपरुरुजल- चराननूपमां सरसतृणकवलकुवर्पद्वाहारोऽत्यथं एखितत्वादत्पायामशीखः सहमा पुवजरुविततरणानि विनर्मनस्थानानि कायते । तत्य वायुः प्रकुपितः कफमादाय हृदयं संपीड्य तिषठन्पाश्वयोः कृच्छं वेदनां जनयति । स तथा स्वनति जख्द इव गम्भीरम्‌, अतिसायंते शेष्मवत्‌ । अशहमानश्च तां रज पर्द्धपादप इवोन्य्रणितः पतति, हठेन पुनश्वोत्तिष्ठति, तयदीन्परति- हन्ति) निष्पिनषटि च करं भूमी, हृदयपीडितश्च । तं वातकफात्मकं महापाकं विद्धि । हृदयग्रहणान्महापतनान्महापाकरमित्याहुः । भेषज्यपिधिरस्य शमी तिन्दुक्याठकीविरवशुद्धाटकैश्च भरस्परसं साधय दध भोजनाय पानाय चास्मे दचात्‌, ततो नयतः कफपवनो । पयश्चेकान्तरमेमि- रेवोषधैः शृतं पापयेत्‌ । अनुखोमो भवति तेनास्य वायुरुदरतः । सिद्धं॑चास्मै द्रा सहरिद्रकमोदनं प्रतसन्निग्धं सट्वणं भोजनाय दथात्‌ । ताखपत्रीं गोस्तनिकीं नागबरां गवेधुकां च प्षण्णां मधुमिश्रान्क्वखान्दद्यात्‌ । मधु- ` खजाश्च भोजनम्‌ । तरुणाक्षिकवातौकीनक्तमारफलानि च क्षण्णा(५नि सक्षोद्राणि भोजयेत्‌ । तेनास्य कफपवमौ नरयत्तो युगपत्‌ 1 जम्बरश्क्योवां किसरुयानि च क्षोदयित्वा मधुमिश्राणि भोजनाय ददात्‌ । हरिद्राकुशमृखल- नविब्ङकनद्रयवकङ्षटानि क्षोदयित्वा ) मधुमिश्नाणि भोजयेत्‌ । सपत्रा # धनुराकारचिहान्त्गतपाठः कपुसतके नासि । १ क. सेचनप्रमेहैः । २ क. °रितीव तिक्तः ९ क. °तिरापरटरजलजरचण ,४ क, मस्या | ९ क. °मिरिषौ° । १ क. भोजनं । ७९ पालकाप्यमुनिबिरवितो-- [ १ महारोगस्थाने- शाक्वह्वीक्ण्णान्मधुमिशनान्कवखन्दधात्‌ । ( *भधवाऽदमन्तकमुष्क)कोदु- म्बरपुकषा्णां त्वचः कल्पयित्वा गोक्चरकमधुरसाज्ीवन्ती विल्वानि कुरुविन्दं वा पषोदयित्वा काथयेत्‌ । तेन केन तेरं पक्तवा नागमनुवासयेत््‌। भश्वाश्वतर- सरोमहिषाणां मांसरसः पानभोजञनयुपहरेत्‌ । तेनास्य नश्यतः कफपवनो । तत्र शछोकाः- । इत्येते मृपवर पाकला दशोक्ता भेषञ्यैः सह सनिदानरसभवास्ते । तन्न द्रौ प्रमसुदारुणावसाध्यौ यः शद्धो भवति हि कूटपाकरश्च ॥ अष्टानामिह हि चिकित्सितं मयोक्तं सर्व ते नृपवर मृत्युदण्डकल्पाः । यो देशप्रकृतिवयःपमाणसातम्यान्यायुश्च प्रतिगजमीक्ष्य शाच्रचश्ुः ॥ नागानां जवरमुपहन्ति पाकराख्यं क्ज्ञः स भवति राजहस्तिषिचः । एतान्यो मिषगिह साधपेत्स पूज्यो वेदज्ञेरिव हवनेषु वच्नहस्तः ॥ इति श्रीपाठकाप्ये हस्त्यायुैदमहाप्रवचने महारोगस्थाने पाकराध्यायोऽष्टमः ( नवमः ) सम्मप्ठः॥ ९॥ अराज महाप्राज्ञः कुबेरसमविक्रमः ॥ हस्तिशारसमासीनं पारक्यं स्म पएच्छति ॥ १॥ भगवन्यत्तया पोक्तं रोग्नानं सरक्नषणम्‌ ॥ तत्र मे संशयः कश्चित्तं मे शतसितुमति ॥ २॥ शुद्धशचेष्मसयुत्पन्नः ुद्धपाकर्मादितः ॥ प्राममागोष्णः कथं तेन पश्चाद्रवति शीततरः ॥ ३॥ ने चोष्णरक्षणस्तेषां हस्तिनां जायते ज्वरः ॥ कथं साध्यश्च बारोऽतर कूटश्चैव न सिध्यति ॥ ४॥ समानदेोषेरविमेनद्र ताह भावपि कीतितौ ॥ पकः पुण्डरीकश्च वातुपित्तोद्रवाबुभो ॥ ९॥ विकारेषु विरुध्येते चिकित्सायां तथैव च ॥ रानेः क्षीयेत वा केन हेतुनाऽथ टुग्रहः ॥ ६ ॥ कथं च मृतसष्ठो दुष्टः कुकटपाकलः ॥ देवाञ्च केचिदिच्छन्ति दोषतश्चापरे जनाः ॥ ७॥ # धनुराकारचिहान्तगतपाठः कपुस्तके नासि । † नवम इत्यव युक्तम्‌ । यद्वाऽयमध्यायपतमाप्त्युेव एव प्रामादिकः, प्रथम- स्थानेऽ्टादश्षाध्यायप्रतिज्ञाविरोधात्‌। १ क. यादृशः प्रकृतिवयोऽरमा० । २ ग. तवोक्तः , रणतो तेपि] रापहः ५७१ एकाङ्गग्रहसषस्तु पाकलो ुनिसत्तमर ॥ हर्यते भूतसंदष्टो दोषतश्च न र्यते ॥ ८ ॥ वेटरत्ेन (?सेयुक्तः कथं तीक्ष्णोदेशानरः ॥ सारवन्धोपरुक्षश्च परठपरः पाकरो भेत्‌ ॥ ९॥ महापाकरसन्नश्च शेष्मणोपचयाद्धवेत्‌ ॥ न घाऽऽद क्रियते कस्मासतीकारः फएस्प ३ ॥ १० ॥ महत्वं चेव यत्तस्य तन्मे शंसितुमर्हसि ॥ एतान्सपरिहारान्मे सनिरुकतान्ससंभवान्‌ ॥ ११ ॥ तत्वेन निखिखान्पश्नान्गृूढाथान्वक्तमपि ॥ एवं षृष्टोऽङ्गराजेन पारकाप्यस्ततोऽब्रवीत्‌ ॥ १२॥ गणु राजन्नवहितो षन्मां ए्च्छसि संशयम्‌ ॥ नभरूपरि पित्तस्य स्थानं हृदयमाभ्नितम्‌ ॥१३॥ नाभेः पश्चिमभागे तु स्थानं वायोनिगचते ॥ योक्तान्यामाशयः पबाण्युरः कण्ठः शिरस्तथा ॥ १४॥ स्थानान्येतानि रजेनद्र श्ेष्मणो विद्धि दन्तिनाम्‌ ॥ तेन थुद्धामिभूतस्प स्थानादित्तं तु दिच्युतम्‌ ॥ १९ ॥ शेष्मणा पश्चिमं भागं नीयते सह वायुना ॥ ततः शे्मानिरो तत्र शीतर कुरुतो गजम्‌ ॥ १६॥ मागभागे चोष्णताऽप्यस्य सा तु पित्तस्य वीय॑तः ॥ कदाचिेद्गमत्यङ्गं यदा गच्छति मारुतः ॥ १७॥ . तेन कालेन राजेनद्र युज्यते तस्य मेषम्‌ ॥ तेन सिध्यति बारोऽयं हट हेतुः भेक्ष्यते ॥ १८ ॥ कूटे निदानं वातस्तु सरवदेहाद्ि च्यते ॥ सहसा हृदयं गच्छेदधहतश्चापि पातयेत्‌ ॥ १९॥ हृदयग्रहणादाश कूटस्तेन न सिध्यति ॥ व्यानो वायुः प्रकुपितो हपानसदहितो उप ॥ २० ॥ पित्तमाक्षिप्य जनयेत्पक्टं कपमाध्रितम्‌ ॥ गररुस्थानोपरोधाश्च रोद्रकमा भवेद्रनः ॥ २९ ॥ १ ग. दष्टो । २ ग. कवरत्वेन। ६ क. ण्दुनानिलः । ४ क. ग. पञ्च फेरः। ९ क. वार्यत । ६ क. ण्दङग प्र०।७क. प्रचक्षते । १०१ ७४ पाटिकाष्यघुनिविरभितो-- `[ ! महारोमस्थाने- इत्येष पकठे हेतुः पुण्डरीके प्रवक्ष्यते ॥ मारुतः कुपितः पितं कोपपेन्मनुजाधिप ॥ २२ ॥ पित्तं च श्कंसहिवं त्वग्दूषयति दन्तिनाम्‌ ॥ तस्माद्राताधिकश्वायं पचि कोपेन लक्ष्यते ॥ २३॥ मारुतः फुपितो देहे कारणैः पूवंकीितैः ॥ रक्तं माष च मेदोऽस्थि मजं श॒क्रं ब दन्तिनाम्‌ ॥ २४॥ यस्मात्करमातक्षपयति तेनेष क्षीयते शनैः ॥ श्रमामिभूतो पोऽत्पर्थं पेशरं न रमेत चेत्‌ ॥ २५॥ समानः कुपितस्तस्य प्राणापानौ प्रदूषयेत्‌ ॥ व्पानोदानो च संदूष्य कुर्पातकु्ुटपाकलम्‌ ॥ २६ ॥ ररीराणां च भूतानां विपयौपस्ततो मवेत्‌ ॥ विपयंस्तेषु भूतेषु भवेदूतोपसृष्टवान्‌ ॥ २७॥ तस्मादृतोपप्शेऽपं दुष्टः कुकुटपाकटः ॥ सपसप्ष्टस्य दारुणे; पारोनागस्य मनुजाधिप ॥ २८॥ पीठ्यमानः(नं)शनेः पावोतपित्तं च कुप्यति ॥ तेनाऽऽदौ दैविकी भूत्वा भश्वाद्ोषेण रिप्यते ॥ २९॥ आदानं चैवभेवास्य दोषाणां संपकीतितम्‌ | पित्तादानेगंजे पितत इृदधमग्नि "विवरधयेत्‌ ॥ ३० ॥ तीक्ष्णज्योतिः स मवति सरदतवं च गच्छति ॥ ततः पिर्मा्त्वाद्रायुनांगस्य कुप्यति ॥ ३१॥ ष्माणं कोपयेतश्वाह्िकरिः श्वेषिमक्गस्ततः ॥ वातेन संचितः श्ेष्मा बृढर्‌ कुरुते गजम्‌ ॥ ३९॥ स यदा बढरो नागः सहसा कमं कायते ॥ समानः कुपितः पाणः पश्वादृषयते कफम्‌ ॥ ३३ ॥ क्रियते हेतुनाऽनेन कृशत्वेन प्रतिक्रिया ॥ मारुतः कफमादाय हृदयं सेतो यतः ॥ ३४॥ करोति महतीं पीडां तेनायं पाकलो महान्‌॥ वातोऽत्र कारणं यस्मात्तेन वातमतिक्रिया ॥ ३५॥ १ स. णवीतं पि०। २ क. विवृद्धयेत्‌ । \ ल. संमवति। ४ ग. शुचिर्‌° । ९,क. सं्रितो । । १० स्कन्दाध्यायः ] हर्तयायुर्वदः । ७५ कतेष्या उपशा पारुकाप्यमतानुग ॥ महारोगो पतश्वायं पतनाच्च महद्रयम्‌ ॥ ३६ ॥ उभयत्र पहटचवाश्च महापाकरुसत्नितः ॥ परेशापद्रजेन्द्राणामन्तःस्वेदितुमाहितुम्‌?) ॥ ३७ ॥ न चोष्मखक्षणस्तेषां दन्तिनां जापते ज्वरः ॥ तेनोष्परन्नणस्तेषां ज्वरः समनुकीर्तितः ॥ ३८ ॥ ७४६ | इति श्रीपारकाप्ये हस्त्यायुरेद महाप्रवचने महारोगस्थाने ज्वर- हेतुविनिश्वयो नामाध्यायो दशमः ( नवमः) ॥ ९॥ अथ दृशमध्ययः। अथातः स्कन्दाध्यायं व्याख्यास्यामः ॥ अद्खाधिपतिः पारुकाप्पमागतममिवाच प्रास्जरिरुत्थपोवाच रोमपादः-- ^स्कन्दा,नाम ये व्याधयस्ते किमात्मानः कति कथं वा संभवन्ति कथंवा साध्याः स्युः" इति ॥ “ स॒ एवमुक्त उवाच पाटकाप्यः--स्कन्दा नामावस्कन्दनाज्जीवितस्य । शोषणं स्कन्दनमित्यनथांन्तरम्‌ । तस्मात्सकन्दा इत्युच्यन्ते । शसंपैतना- चापतनकाः । शुद्धात्संजायते वातात्सपित्ताज्च कफाच्च वातैः सेहिताश्रय स्कन्द भवन्ति । तेऽन्तरायाम-बहिरायाम--व्याविद्धस्कन्दा इति त्रः! तेषामेकः कृच्छरषाध्योऽन्तरायामः। बहिरायाम--व्पाविद्धस्कन्द द्रावसराध्पौ ॥ तत्रान्तरायापस्योत्प॑त्ति निदानं चिकित्सितं च वक्ष्यामः । स तिक्तकटुकषायरसोपयोगात्‌, व्यायामव्यवायात्‌, अत्यष्वगमनाच्च रिष- ` मविरुद्रषृक्षाशनात्‌, अध्यशनादपि च ' विपर्ासान्मनसश्चोपतापात्‌, यवानां च विपन्नगिर्जिशुष्काणामुपयोगात्‌, वधबन्धाभ्याम्‌, मिथ्यामिषातासतिह- + ययपि पुस्तकत्रये दरामः' इलयेव पाठ उपलभ्यते, तथाऽपि नवमः! इत्यव युक्तम्‌, अस्याध्यायस्य पाकट्हपञ्वरहतविनिश्चयत्वात्‌, पाकठध्याय--छन्दाध्याय- योमेध्येऽस्य ए़थक्संग्रहाध्यायेऽपरिगणितत्वाच । यद्राऽगरे खेद--शान्तिरकषाध्याययो- सिवित्राध्यायसरंल्याङ्कामाव एव । अत्रोलेखस्तु प्राज्ञेन कृत इति प्रतिभाति ॥ १ क. °प्ताया गजे०। २ क. °मादिवाम्‌ ॥ ३७ ॥ ३ क. चोप्मा ° ॥ ४ क. °त्वन्द इत्युच्यते । ५ स. पतानाचपतान° । ६ ख. परहिता्रयः ७ ख. °त्पत्तिनि° । ७९ पालकाप्यपुमिविरषितो-- ( \ शहसेगस्वने- स्पमिधाताम्मदवरक्षयाहुपधामिथ पोतः इपितः पदनः श्वा्गमनुदवस्त- मवस्कन्दयति ॥ | [क सतो विनमति, सकुचति कूजति विजम्भते ( भथवेपते ) भ्रमति पति निःशरसिति परिवतंते मदति हाहपति ध्यायति, शिरसा र्वि ग्छति, निस्तन्धताभ्ननयनः परिष्कताल्वोषयुखः इच्छरावस्थो वायुना पील्यमानह- दयरारीर््वागात्रापरः, ततः पुनश्ाीवाभ्यां गतो भूमिम्‌, उरो निर्भुजति, शिरो विधुनोति चेकपश्ष इव हतः, स्पन्दति नयनमेकम्‌, सक्े कपोखयोष्ठं वा, धुरुषुरायमाणकण्डः पुनश्च नषटतंन्तः पुन ग्ुहुरेगः एनश्च बलवत्पीड्यते । वस्थेते- मिदानेरन्तरायामं निष्केवरं वातजममिसमीकष्य चिकितसितयुपक्रमेत ॥ सतु कदावित्सिष्यतीति कृत्वा तस्य चिकित्सितं वक्ष्यामः । एरायुगभतुरुष्ककुष्टफलिनीमांसीजरुष्यामकीः स्क्कावोरक्वोचपत्रत गरेः स्थौणेयजातीरसाः । शकिव्यौप्रनलामराहमगरुः श्रीवासकं कुङ्पं चण्डागुगगुलुदेवधूपख पराः पन्नागनागाहपः ॥ एलादिको वातकफौ विषं च विनियच्छति । वणपरसादनः कण्डूपिटिंकाकोठनाशनः ॥ इत्येखदिगणः। ततः शोमान्चनकगरेः सगः सदिङ्कपवषते्रपयेत्‌, करकणं गोदनामि- मस्तककटनिपोणानि सवच्छिद्राणि बहुना, बहुशः स§ वाऽपि शरीरम्‌ | ततः पननेवामिमन्यगूथिकातकोरीवरुणकमधुरिष्रोहिषहिसातिरचूणान्ुरवृकसा- रिवशिमतीननिपर्णृहतीदवपवहणकेतिनदुकमदरोटम्बरीष्ादनीः क्षाय- यित्वा कम्बरमतिच्छन्नशरीरस्य पपि बहुशो विदध्यात्‌ । तृतः पश्च शम्यां वषठकवतिरपिपरीमूरहस्तिपिपयरीकपित्येषदरुयवर्वचागृङ्खे- रगोक्षरकसारिपावित्रकान्मपटिरे दरधे विपाचयेत्‌ । भवापं चात्र दात्‌ । वित्व(*पृतशाखिपिशन्युपरंहृत्य पररिखाम्य विधित्रस्पाचयेत्‌ । ततः शणम्‌- राटकीमधुरिग्रणां बीजानि ) कपौसास्थीनि तिरुपवातसीमाषषषेपदेवदाष्- * * धतुराकारचिदान्त्मतः परदः कपुलके नाकि । १ स. भभिश्ायो° । ९ क. °्लद्व ' । ६ क. ध्यापयति । ४ क. भीरो आ" । ९.क. विषयं च नि° |, ६ क. शुदानामिमलकनि० । ७ क. स. ण्कटि. पटक” । ८ सल, गवपादु° । ९ क. आदाय । । १०.च्न्दाध्यायः } ; 11 ७७ ण्वीकादधिमस्तु्रासोवीरकयदोदकेषु फिण्वतण्डुरकदणसूर्णानि प्रिप्य पृत- तेखवसाभिश्च पाचयिता द्वीपेन पिण्डस्वेदेन वश्नोपनद्धेन स्वेदयेत्‌ । एतैरेव घखोष्णेगेजं सिम्पेत्सरिरिस्कं॒निवातस्थम्‌ । भूयश्च वरातिवलां धमत्युहबूक कपित्थवृहवीदयतिन्दुकमदरोटम्बरीगेडम्खु ¢) वचद्धरी द्वे वरिनने शतावयं हिंसापेहिवातावकोरीवरूगेडगजलकुयगरखानि यवकोरकुरत्यनिष्पावाहकीश- णवीजानि श्रीपर्णीपत्रमूखफलाग्रिमन्धपाटस्युभौ गुनद्रौ भ्वरफं च वधकं वशि रंश संहृत्य समसलिरे दुग्धे विपाचयेत्‌ । सिद्धावशेषमपहस्य पुनवेराहाजैम- त्स्यशिथमारशशकवसाभिः सह काकोरीक्षीरकाकोटीजीवकषमकरिद्वा्षीमा- पपर्णीपधुकताखूपर्णौथकनाषाकस्केस्तेरं प्रतं वा पाचयेत्‌ । तस्साधुसिद्रम- पहृप्य मक्तषोडशभागप्रमाणं पानीयं पाययेत्‌ । यवसतानि च यथोक्तानि वात- शमनानि ददात्‌ । एतेनोपक्रमेण मुच्यतेऽन्तरापामात्‌ । षर्वान्पष्टमना निरामयश्च भवति वारणः ॥ इत्यन्तरापामस्कन्दः ॥ बहिरौपामो नाम स्कन्दः पित्तसंसृष्टान्मारुताद्रवति । स प्रस्याख्येयोऽप्ताष्य- सात्‌ ॥ निदानमस्य वक्ष्यामः (ष पकषेणेकेनादसीदति, विदृणोति चधः, समुत्थेकगात्रः समुद्धतशिरो- गरीवस्तियंगायम्यते रज्जुमवरम्बतेऽवसीदनरष्व॑युच्छरुसिति । स बहिरायाम- स्कन्दो नाम प्राणहरो व्याधिः ॥ इति बहिरायामस्कन्दः ॥ व्याविद्धस्कन्दो नाम प्राणहरस्तियंग्योनिषु दरयते । ( स) शेष्मसंघरश- र्मारताद्भबति । स प्रत्याख्येयः ॥ " निदानमस्य वक्ष्पामः-अवनम्यमामः शिरोधरां पीडयति । हता वक्षः) संभश्यत इव उमभन्मध्ये जघनयुत्सेपुकामः पतति भुमौ, असो गम्भीरमन्तः स्तनति निःश्वसिति निस्तब्धताश्ननपनः स्थरं निः्वसिति विसंज्नकल्यः ॥ स ` उपाविद्स्कन्दामिभूतः प्रजहाति प्राणानिति ॥ ततर शचोकाः- # धनुराकारचिदन्तगतः पाठः कपुस्तके नासि । १ क, गरुडाम्डाम्बु° । ग. गरुम्टचुचा० । २ क. °जशि° । ६ क. श्टष्टाननो नि°। । ७८ पारटकाप्यमुनिबिरषितो- { ! महारोगस्थने~ अताष्यष्टपौ द्र स्कंन्दौ तयोय॑ल्नो न पिच्यते। अन्तरायाम एकस्तु सोऽपि तिध्यत्ि वान वा॥ तमपपन्नो यनेन विकफित्सितुपुपाचरेत्‌ । यथोक्तेनोपचारेण शाघ्ना्थ॑ुशरो भिषक्‌ ॥ अशनिरिव तष्टनमहैनद्र मुक्तो दहति तृणानि पथाऽनरः प्रदीपः । ्विरदमपि तथा हिनस्ति रोगो नृपषर भूखेभिपकृतपरयोगः ॥ इति ॥ इति श्रीपारकाप्ये गजायुेदमहाप्रवचने महारोगाधिकारे स्कन्दाध्यायः एकादशः ( दशमः) ॥ १० ॥ अथेकादशाध्यायः । अथ कदाचित्पालकाप्यमागतममिवायोपपिषटयुवाचाङ्करानो रोमपादः- 'ुराणङ़श इत्युपदिष्टः संग्रहाध्याये एवं भगवता, पत कथम्‌" इति ॥ ततः मोवाच भगवान्पारकाप्यः--एुराणङृशः, पाण्डुरोगः, इत्यनथा- न्तरम्‌ । ते जपद्विमिदपैः संभवन्ति वातपित्तकफैः, तत्र पित्तसेभव- मेवाऽऽदो वक्ष्यामः ॥ । पत गजो जीणाजीणंविदग्धभोजनादम्टरूवणपायादाहारादत्युष्णाध्वगमना- तपरिश्रान्तनिवाणात्सहसा पित्तमुदीणं वायुः समन्ताच्छरीरे विधुनोति ॥ ततः त्ष भवति कृशः पाण्डुः, अलसः, नान्नामिराषी, ध्यानशीरः । वं पुराणकृर इति ब्रमः पाण्डुरोगम्‌ ॥ ` वस्य पोतस्य शान्त्यै इरिद्रतरृहत्यौ मरिचपिष्पटीिषङ्खानि सम. भागानिं खणयुतानि चा्धमागानि कृतवा स(र) ङगोमयेन क्वलान्भोज- द्रन्‌ । एतीकर्ञनकमालेन्रयवदेवदोरुहरीतकीमिषङ्कसपपणनिम्बपु्तगू- रमिति समशूणानि कृत्वा गोगरेणं तरिरातरपयुपितं स्थितं प्रापयेत्‌ । ततस्तं पीयैव प्रणुदति पित्तसंमवं एराणकृशम्‌ । पिप्यलीपिपलीपूलहस्वि- + पिष्यलीग्निफलावित्रकेः सह तिद्ध शद्रपुषं सर्पिषा एसस्कतं पापयेत्‌ । नेव चैनं भोजयेत्पण्डुरोगपशान््यरथम्‌ ॥ पाठो युक्तः शासपपरहा्यायेऽस्य दशमतेनोपन्याप्स फरितत्वात्‌ ॥ १. स्वन्दावतर्यामी निगद्यते 1२क. °ोजी्ण० । २ क. संभवति । ४ क. श्नि पल । ९ क. तेमैव। ` ` ६१ पाण्बुरोगाध्यायः ] , हस्यायुर्वदः। ७९ इति पेत्तिकः पाण्डुरागः ॥ अथ कफसभवं कतुर नाम पाण्डुरोगं वक्ष्यामः| स यदा वारणस्य लिग्धमधुराम्छरूणभोजनात्‌, आनृपर्मांषयवसभक्षणात्‌ भज्ीणोदत्यशनात्‌, शीतसरिरावगाहात्‌, संचितः श्चेष्मा स्थानाश्युतं कोष्ट सादयत्यग्मिम्‌ ॥ संभवत्यरुसो नीख्णः सरवाह्मरद्रेषी परिहषटरोमा वमति गुरेमक्षिकः, आंध्मातकोष्ठः॥ तस्य॒ शृङ्खवेरमरिचर्पोगरद़षककटुकरो हिणीन्द्रपवहरि दराद्रयतेजोवत्यति- विषाणि सक्च सक्ष द्रान्कवरान्भोजयेत्‌ । शिररषामरक्योस्त्वचा मधिशपि- प्यलीग्धवेरमधुकमरिचामखकचूणानि मघुमिश्राणि भोजयेत्‌ । मेरेयं च प्रति. पानं दद्यात्‌ । युद्रयूषेण चनं संस्कृतेन शाल्योदनं भोजयेत्‌ । वेणुशिरीषयोश्च पत्राणि प्यणिपादं कुरुविन्दं च यवसं कतुषरिव्याधिप्रश्चमनार्थं दात्‌ ॥ इति श्चेष्मिकपाण्डुरोगः ॥ अथ तपनमंरीचिषंतपाङ्गा मातङ्घो पदा पथि प्रपीडितो नापगतस्पेद सर्र तथेवोष्णशरीरः सहसा पतवान्‌, स पाण्डुरोगमच्छति । वातजं ते ुहोदरमिति फेचिदाहूुमेनीषिणः ॥ संमति, अवलीयते, विभ्रमति, समच्छूसिति, सीदति, परिपणोदरो विप॑- ननग्रहणीको ष्यानशीरो हुमना निरुत्षाहो गुरुमक्षिकः कृशो विवर्णो भवति । तमेवमवस्थं दन्तिनममिषमीक्ष्य हितं चिकित्सितुमुपक्रमेत ॥ ततो मरिचशृद्धवेरहरीतकीमां सीमेषगङ्खीकरवीरग्ररेः सह खण्डशः कल्प- - पितवा कृष्णसपेमाशुतुयात्‌ । तन्मांसं गोत्रेण ततश्चैनं पाययेत्पश्चरात्रम्‌* जीभ च भोजयेचयथोक्तेयेवसेराव्याधिषु मोक्षानान्यदेयम्‌ । अथवा त्रिकटु करोहिणीपाढतिविषाघ्रसाशतावरीविन्ति दीकमहापथ्चमृरुषिडङ्खाटदटषकरदिङ् सोवर्चं खनि क्रोदपित्वा ततश्चतुभागावरिष्टमवतायं कायं मधुपस्यण्डिकाशकं रायुक्तं एनः पाचयेत्‌ । तच्च ान्द्रमवतायं ततश्चैनं पाषयेत्‌ । ततः प्रणष्टव्या- पिरुत्साही बल्वणेवानिरामयश्च भवति वारण इति ॥ ततर छोको- मिषगिह तु यधोक्तमेनमेवं विधिमनुष्ठत्य करोति यश्चिकित्साम्‌। स भवति सततं वपेण पृज्यो नियतमतिः कुशरः परीक्ष्यकारी ॥ १ क. प्रवक्ष्यामः । २ क. °माक्षि०। ३ क. अध्यात । ४ कं. शाट लाट० । ९ क, श्पुम° । ६ क. मरिचं । ७ प्पत्रग्र० । ८ क. र्ेऽथ भो? । 1 परलकनपयदनिषिरेभितो-- ; {९ भहारोभसणन,- इति दोषसमुद्धवा गजानां शपवर कोका हि पाण्डुरोगाः ॥ सथुपेपितवैचहीनयोमागिषु मसिवु ` भबन्ति ते इसाध्याः । ` इति श्रीपालकाप्ये दस्स्यायरवेदमहाषवथने पाण्डुरोगाध्यायो द्दशः ( य एकादशः )॥ ९१॥ ` [नि अथ द्वादशाध्पापः। अङ्राजो महापह्श्वम्पायां एथिवीपतिः ॥ महाप्रभावमास्षीनं पारकाप्यं स्म एच्छति ॥ १॥ आंनाहाः कति ते दष्ट नामन्ते तु वेगजाः ॥ विज्ञानं तु कथ विचयात्किव तेषां चिकित्सितम्‌ ॥ २॥ ष्ट एवं ममाऽऽचक्च यथावद नुपूषैशः॥ भगवन्सवं एवैतन्ज्ञातुमिच्छामि त्वतः ॥ २ ॥ स ष्टस्तत्र संपश्नमद्भरानेन धीमता ॥ एमेवानुपरवेण पालकाप्यस्ततोऽत्रवीत्‌ ॥ ४ ॥ आनाहास्त्विह चत्वारो दश्यन्ते शाघ्ननिश्वयाः ॥ तास्तेऽहं संपवक्ष्यामि संनिपाताञ्च पश्चमम्‌ ॥ ५॥ अत्याशितः स्पादानाहो वातोन्मयित एव च ॥ गृत्तिकाधान्यदोषाम्यां संनिपाताश्च पञ्चमः ॥ ६॥ अतः परं परवक्ष्यामि त्रिविधं ेदमागतम्‌॥ शुद्धश्च वातोन्मधितो यथावदिति निश्चयः ॥ ७॥ संसक्तं तं विजानीयादसंक्तं तथेव च ॥ धान्यप्रषटं जानीयाहिक्िं मेदषसख्पया ॥ < ॥ अदृष्टं चाप्र च स्पुरष्टो भेदसंरूपया ॥ विज्ञानमेषां वक्ष्यामि सर्ेषामनुपू्वंशः ॥ ९ ॥ * यद्यपि तरिप्वपि पुस्तकेषु वादश” इत्येवोपटभ्यते, तथाऽपि पराक्सग्रहाध्याये पाण्डुरोगाध्वाय एकादशत्वस्यैव ध्वननात्‌ “एकादशः, इत्येव पाठः समीचीनः । न १ क. सख. अनाहाः । २ क, अनाह्यन्ते । ६ क. ख. विन्याक्कि० । ४ क. व समा। 4 ग. वमेवे" । ६ क..अलयाशिनः। ७ स. पशवमम्‌। ८ ग, निभितः। १२९ जनाहा््यायः } ` अस्तुः ) ८१ तत्रात्याजितमेवा$छदो कथ्यमातं निषध मे ॥ पदाय इ्त्याकितो नामस्तृभेन दिष्रमऽपि वा #१०॥ तुषातेः स पिबेङ्कोभात्पानीपपतिमोत्रतः ॥ तत्पीतस्पाप्रमाणेन तस्य कपाणि रक्षयेत्‌ ॥ १९॥ ततश्वाऽऽष्टमावनिष्कोश्चः स्थं "बतिति शूरान्‌ ॥ अस्पमूत्पुरीक्रश्च मन्दवावस्तथेब च ॥ १२॥ अत्याशितं तु जानीयादानाहं गाढवेदनम्‌ ॥ एतद्रे वस्य विद्नानमत रष्वं चिकित्सितम्‌ ॥ १३॥ अनं च यवसं चास्मे न द्यादुभयं मिषक्‌ ॥ तक्षिणांश्ेवास्य कवरान्किपमेव प्रदापयेत्‌ ॥ १४॥ ` शङ्खवेरकर्जौ च हरिद्रे चित्रकं वचाम्‌ ॥ सिद्धाथेकमतिविपां दिषु चात्र परदापयेत्‌ ॥ ९५ ॥ स्वजिकां च यवक्षारं पश्चेव खवगानि च ॥ शंभाञ्जनकम्ररानि कु चात्र प्रदापयेत्‌ ॥ १६ ॥ पिप्प पिपपलीमूकं विढङ्कं हस्तिपिप्परीम्‌.॥ उदूखल क्षोदयित्वा शद्धे निक्षिप्य भाजने ॥ १७॥ मृदितन्गोमयेनास्मे कवलान्दापयेद्भिपक्‌ ॥ तेनोपर्द्धमुभयं शकृन्मूनं च वारणः ॥ १८ ॥ भक्लितेन यथामार्गं क्षिप्रमेव निहति ॥ उष्णोदकं च पानार्थं परिषेकाय दापयेत्‌ ॥ १९ ॥ शीतं संतप्रगाटष्णमम्ब पाने विवनितम्‌ ॥ पेयमधाबशेषरं स्यात्कयितं पादशोषितम्‌ ॥ २० ॥ अस्पुष्णं नेव दातव्यं कथितं नातिशीतलम्‌ ॥ कवोष्णं कफवातघ्नं शीत पित्तविनाशनम्‌ ॥ ९ ॥ एतदेव त्रिदोषपरं के्विदाहूमेनीषरिणः ॥ . ठेडेन सेचपेशास्पर स्रेगान्राणि दन्तिनः ॥ २२॥ सेदाम्यङ्गः पदेहः स्यात्तेन शछेष्मवातहा ॥ -सश्यम्पद्गो गुरुतरः कारदोषं बरं प्रति ॥ २३ ॥ शरीरानुगतः. स स्परादनुपानसमो रणैः ॥ विज्ञाप विगतानाहं वि्दधशचङृतं गजम्‌ ॥ २४ ॥ १ क, °शिनो नागास्तृ° । २ क. भमानतः। \ ग. निगृंहति।४क. खेदोऽभ्थङ्कः । ४ क, दोषब० | ११ र्‌ पालकीप्यमुनिषिरषितो-- [१ महारोगस्यनि- भकदंमे जठे सेनमवगाह्च पमाजंयेत्‌ ॥ परयुद्रतं स्थानगतं निदृत्तं वारणं ततः ॥ २५॥ प्रतं पाययेखातां पश्चमिरेवगेः षह ॥ वातस्य चाऽऽनुलोम्पा्थ प्रहणीदीपनाय च ॥ २६ ॥ एतां प्रस्ना खणेः पीत्वा भवति निषैतः ॥ भधेनमनुपूवेण सुदरयूषेण भोजयेत्‌ ॥ २७ ॥ एवं भक्तं चतुभौगमधस(भ)कतं ततः एनः ॥ क्रमो दापयेदवक्तं चतुर्भागोनमेव च ॥ २८ ॥ समग्र भोजयेत्पश्चाच्छालीनामोदनं प्रदम्‌ ॥ एतेन क्रमयोगेन नागः संपचते दुखी ॥ २९॥ इत्यत्यारितानाहः ॥ तथेव वातोन्मधितं वि्याश्रिविधमेव तु ॥ य॒द्धश्च वातोन्मथितः संसक्तोऽसक्त एव च ॥ ३०॥ अजीर्गाद्ययनाद्वायोः सर्वै कोपास्रकीर्तिताः॥ तत्र शद्ध प्रथमतः कीत्येमानं निवोध मे॥ ३१॥ यदा तु भोञ्यते नागो विषमं परिचारकैः ॥ रुक्नमत्यर्थमशनं यवसं वाऽप्पयोगतः ॥ ३२ ॥ विषमोदकपानाश्च विषमाग्मिः प्रजायते ॥ तेन कोष्टगतो वयुः सहसेव अरकुप्यति ॥ ३३ ॥ तेनाऽऽध्मानं च शृं च वेदना चोपजायते ॥ गरतिनम्पामिनमति चोननम्पावनमत्यषि॥ ४॥ ङ्गी करोति गान्ाणि शते चतुरः स्वितः॥ विष्टभ्य च पुनध्माति गत्र गात्रेण संसपशेत्‌ ॥ ६५॥ एवं .य॒द्ध विजानीयाद्वातोनमयितसं नितप्‌ ॥ आनद्ध द्वै पदे रेते नपेत्स्पूलोश्चये नतम्‌ ॥ ३६ ॥ निषक्तस्य च निष्कोश पर्या संमाजयत्ततः ॥ सौध चैनं परिश्च्ात्पाप्णिमिः परपैस्तथा ॥ ३७ ॥ वातपित्तकफपायः प्रकोपोऽन्योन्पपश्नयः ॥ आमपपमुत्यश्च मिषक्तमुपलक्षपेत्‌ ॥ ३८ ॥ १ ग. साधुजन । १२ आनाहाध्यायः ] इस्त्यायर्वेदः ६ दोषाणामपि चान्येषां वायुरेव पवतंकः ॥ नेकदोषसयुत्था हि प्रापेणोत्पथते इजा ॥ ३९ ॥ दोषान्समीक्ष्य यद्धाश्च संस्थए)क्ंशेत्ुपाचरेत्‌ ॥ उष्णोदकं च पानार्थे परिषेके च दापयेत्‌ ॥ ४० ॥ समीक्ष्य सवैसेकश्च तेलेनानन्तरं भवेत्‌ ॥ पिचुमन्दस्प पत्राणां यृदूनां युषटिमाहेरत्‌ ॥ ४१॥ खथनस्य च बीजानां नाङ्िका संमिता भवेत्‌ ॥ नारिका स्पाद्विबङ्घानां हरिद्रायाश्च नारिका ॥ ४२॥ वचापा नालिका देया पिपपरीनां च नारिका ॥ षुण्णान्पुदूखरे दचातपश्चमिरेदणेः सह ॥ ४६ ॥ पिचमन्दस्य पत्राणि छनं विल्वमेव च ॥ विढङ्गं पित्रकं चेव हरिद्रे दरे च चृ्णंपेत्‌ ॥ ४४॥ कवरन्दापयेत्तस्मे पञ्चमिरुवणेः सह ॥ .. तेन दातयुदावर्तं वातगुल्मं च संहतम्‌ ॥ ४९ ॥ अनुखोमं जनयति विथ॒दधं च प्रमेहति ॥ मृदु भोगता गच्छेदानादान्च परमुच्यते ॥ ४६ ॥ आरोग्यमथवा देयं बातानाहोपशान्तये ॥ कटुतिक्तकषार्यास्तु वदन्त्यनिरकोपनात्‌ ॥ ४७॥ दष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्यगुणान्तरम्‌ ॥ संयोगसिद्धान्येतानि भेषजानि महीपते ॥ ४८ ॥ न विशेषं परीक्षन्ते द्रव्याणां रसवीरष॑तः ॥ यथोक्तर्भेषजेरेतेः क्रियां कुर्वीत दन्तिनाम्‌ ॥ ४९॥ प्रतिपानं प्रसन्नां च पर्चमिङेवणेः सह ॥ तेनास वारणः सौर्यं रभते ए्रथिवीपते ॥ ५० ॥ इति शुद्धवातोन्मथित आनाहः ॥ *“संसक्तमक्तो यस्तं तु कीत्येमानं निबोध मे ॥ भुकतेऽजी्णे पदा नागो भोभ्यते विषमाशनम्‌ ॥ ५१॥ संसक्तभक्तस्तेनाऽऽ थ जायतेऽजी्णंभोजनात्‌ ॥ अपानप्राणसदहितस्तदा मार्ग रुणद्धि षः॥ ५२॥ * संसक्त भुक्त इति स्यात्‌ । १ क. परीक्षेत । ८ ८४ ` एक्.णोनरो०।२९क. बामपेगेन।२क.ल श्या प्रतिपादयेत्‌ । पालकपनििरितो-- = महततम छिपा चं पतंति तप्ोतथायं निवीति ॥ ` ` संरम्भं कुरुते चापि दलं नं कमते गजः ॥ ९६ ॥ नं चातिशतार्थते नागो निरोधाद्रातिगत्रयोः॥ उदानस्य परफोपेण स्थं श्वसिति वारणः ॥ ५४ ॥ संसक्तेन विकारेण न सं जीवति ताष्शः॥ इति संसक्तभमक्तानाहः॥ अत ऊध्वंमसंसक्तं कीतेधिष्पामि तं बृणु ॥ ५१॥ कटुतिक्तकषायं च विषमं क्षमे च ॥ रमते चौभियोगेन भोजनं यवसं जरम्‌ ॥ ९६ ॥ करमेण भक्ष्यभोनज्यस्तु कोटे व्याप्तेऽनिरः ॥ स्थूरं श्वसिति निष्कोश पीनौ च भवतोऽधिकम्‌ ॥ ५७॥ अल्पमूत्रपुरीषश्च स भेद्राहवेदनः ॥ अपराभ्यां निषीदेच्च वेदनार्तो गहुः ॥ ५८ ॥ पुरीषं कठिनं स्वह्पं बातमिश्ं निषटहति ॥ एतद्वि तस्य विज्ञानमत ऊष्वं चिकित्सितम्‌ ॥ ५९॥ स्थरोचचयेन वा नद्धं धनुषा द्रे शते नयेत्‌ ॥ निषण्णस्य च निष्कोश प््यामेव विमरद॑पेत्‌ ॥ ६०॥ साध चेनं परिष॑न्चासाष्णिभिः परपदैस्तथा ॥ तीक्ष्णाशचवास्य कवरान्कषिपमेव प्रदापयेत्‌ ॥ ६९ ॥ गृद्ेरं विद्गानि हरिद्रे चित्रकं तथा ॥ तारीसपतरं कुष्ट च मरिचं हस्तिपिप्पी ॥ ६२ ॥ उदूखल क्षोदपिला शद्धे. निक्निप्य भाजने ॥ कवरान्दापयेत्तस्मे पश्चमिखवणेः षह ॥ ६३ ॥ तेन वावमुदावतं पपुरीषं निहति ॥ ्षोदितं भेषजं दच्यादौषधं कथितं पुन; ॥ ६४ ॥ एमिरेवोपषेः सवैः पयश्च प्ररिसाधितम्‌ ॥ आनाहस्प प्रशान्त्यथं बरूख्ोषणं भ्रतिपाययेत्‌ ॥ ६५॥ सोवर्चरुयुतां वाऽपि प्रसन्नां दधिमस्तुना ॥ त्रं सोीरकं वाऽपि खणेः पचमः ह ॥ ६६ ॥ त्पा०। ४ क, ९९ मनहाचषः) , श 1. ध यरवनिष्कथभथवा कथरः संवदाषयेत्‌ ॥ न येत्यकृतिमाप्रोति प्र्याणीमानिं योजयेत ॥ ६७ ॥ मदनस्य बहत्थोश्च फखानि रयन वथा ॥ पिप्पलीं पिषप्पलीग्ररं गीपित्तं सेन्धषं वचाम्‌ ॥ ६८ ॥ सिद्धाथकाश्च संहत्य श्वक्ष्णं दष पी(पेऽषयेत्‌ ॥ (ॐधविच्वमात्रेण कल्केन शक्ष्णं वन्नं प्रेषयेत्‌ ॥ ६९ ॥ हस्तिपेचकमानेन वषि पायो प्रवेशयेत्‌ ॥ > तेन वातमुदावतं पुरीषं निहति ॥ ७०॥ कि वा निडहयेदेनं निषहेणानुरोमभिना ॥ एवं संहत्य संभारमानदद्धं वारणं भिषक्‌ ॥ ७१॥ शृङ्गवेरं वचां कुं पिप्परीमरिचानि च ॥ सषेपाशतपुष्पां च सैन्धवं भद्रदाह च ॥ ७२॥ मदनस्य फेः सार्धं श्लक्ष्णं हषदि पी(पे)षैत्‌ ॥ पञ्चग्ररे तथा द्वे च स्थाल्यां प्रक्षिप्य पाचयेत्‌ ॥ ७३॥ ततो रसं परिस्राव्य पयसा षह पाचयेत्‌ ॥ ˆ पंदि सिद्धं पिजानीयात्तदेनमवतारयेत्‌ ॥ ७४ ॥ सिद्धं कल्केन संयोभ्य सुखोष्णं खणीकृतम्‌ ॥ निष्ठं दापयेत्तस्मे यथोक्तं बस्तिकर्मणि ॥ ५९ ॥ अरतिपरिमाणेन द्रौ जीन्पस्थन्प्माणतः ॥ एतत्पमाणं कतेष्यं निषे वारणं परति ॥ ७६ ॥ शुद्धस्यैवं क्रियां चैर्ना समीक्ष्य प्रतिकारयेत्‌ ॥ निषटहस्य विधानेन पिण्डो वतिस्त॑था हतिः ॥ ७७ ॥ आनाहेषु तु सर्वेषु हितभाहूर्निरदणम्‌ } तेन वातयुदावरतं सपरीषं निरूहति ॥ ७८ ॥ तष्टमू्नोऽभ्पनिदीदी शद्धः श्वेष्माऽतिसपंते ॥ गुषचिकायाः क्षरेण बिल्वक्ाथं तु गितम्‌ ॥ ७९ ॥ पञ्चमिरुवणैः सार्धं तमेनमनुपौपयेत्‌ ॥ एतेनं क्रमयोगेन नागः संपद्यते खी ॥ ८०॥ ऋधनुराकारमध्यगतपाठः कपुस्तके नालि । व १ क. यदिद्धं । २ क. ग्लथादतः । २ क. णतम्‌ । ४ क. र्वाहा शरु । ९ क, °पाचये° दै पारकाप्यमुनिविरचितो- [१ महारोगस्थाने- उष्णोदकं च पानार्थे तेरुसेकस्त्वथापरम्‌ ८) ॥ शदधानाहविधिश्वात्र क्रमशः ीत्पंते बुधैः ॥ ८१ ॥ प्रतिपानं प्रसन्नां च पश्चभिरवभेः सह ॥ एतेन सोखूयं रते वारणः एषिवीपते ॥ ८२॥ इत्यसंसक्तानपहः ॥ धान्पोपेते तु जानीयाहिविरधं परितंख्यया ॥ पुष्टं चाप्दुषटं च अप्दुष्टमिमं श्रृणु ॥ ८३ ॥ यत्किंचिदिह पकं तु धान्यं भुञ्जीत वारणः ॥ यथावत्तदपक् तु ष्यः स्नापात्कदाचन ॥ ८४ ॥ तेदेवछठंति ष व्याधिस्तस्मान्ोत्यश्चनक्रिया ॥ धान्यं यदा बु हरितं सम्नेहं वा विधां पुनः ॥ ८५॥ रमते वाऽतियोगेन जरु वाऽपि पिबेत्तथा ॥ तस्यातिमात्रयोगेन मन्दाप्रिरुपजापते ॥ ८६ ॥ आनाहो बाऽति्तारो वा तस्मान्नत्यशनं स्पतम्‌ ॥ `" त्रयश्च ग्रहणीदोषाः कफएपित्तानरात्मकाः ॥ ८७ ॥ तथाऽऽनाहोऽतिसारशच वैसे तन्योन्पहेतवः ॥ तेषामभ्रिवखे हीने बृद्धि परिक्षयः ॥ ८८ ॥ पाणिनामम्रिरवाऽऽयुः स रक्षो जीदिवाधिभिः॥ अप चापि पक्न्न दप्राम्निमपि नाशयेत्‌ ॥ ८९॥ एवं हि वारणो भुक्त्वा धान्योपहतग्रच्छति ॥ धान्येनोपहंतो वायुधौन्योपहत उच्यते ॥ ९० ॥ आटोपयति निष्कोशौ पुरीषं चास्य भिचते ॥ | भ इस्तं अ्यायेनिपं चैव विज्म्भते ॥ ९१॥ रुद्रस्तत्र. पुरीपश्च मन्दवातस्तयैव च ॥ एतद्धि तस्य विज्ञानमत ऊध्वं चिकित्सितम्‌ ॥ ९२ ॥ पकननं पदि वाऽपृक्ृमुभयं नैव मोजयेत्‌ ॥ निषढभक्तं तं नागं यवसेनोपचारयेत्‌ ॥ ९३ ॥ ~ क. तद्रे ऋच्छति। २ क. श्ालाश० । ६ क. भो चापि य° । ४ क. , °ना्शि ° । ९ क. ्वऽन्योन्यहतेत तव । १ क. येषा । ७ क. स. रक्षो । < कृ. हते वा०। ९ स. प्रगह्य । १० क. गद्वमृत्रपु° । . १२ आनाहाध्यायः ] ` हैस्त्यायुवेदैः । , “८७ उष्णोदकं च पानार्थं शकृचावक् बध्यते ॥ एवमम्यस्य निर्दिष्टं देशफार्बरं प्रति ॥ ९४॥ स्वयमप्यत्र भिषजा तर्क्य बुद्धिमता भुवि ॥ स्थृखोश्चयेन वा नद्धं धनुषां दे शते नयेत्‌ ॥ ९५॥ निष्कोशक्षोदनं चास्मे सम्यक्यौशिकित्सकः ॥ वचा हरिद्रा रशन पिप्पली मरिचानि च ॥ ९६॥ करञ्जबीजं तेजोह्वा गुद्धवेरं एणिञ्चकम्‌ ॥ गण्डीरं पिप्पलीर्‌ चित्रकं हस्तिपिप्पटी ॥ ९७॥ तारीसपत्रके कुषं शतपुष्पा यवानिका ॥ पञ्चमिरवणेः साधं वरु तस्य दापयेत्‌ ॥ ९८ ॥ तेनोपरुद्धं धान्यं हि सपुरीषं निष्टहति ॥ विपाच्य ख्वणं चास्थ गजस्याऽऽरोग्पसंज्ञितम्‌ ॥ ९९ ॥ इम संभ्रत्य संभारं शुविभक्तं यथाविधि ॥ ` तेन्धवं काचर्वणं खवणं रोमकं तथा ॥ १००॥ तथेव यावशूकं च पामुद्रर्वणं विडम्‌ ॥ ` तथेव काचर्वणं तयेग्रोत्परूपत्रकम्‌ ॥ १०९ ॥ छवचिकाऽपि या युख्या यवक्षारं तथेव च ॥ तथेव देयाः पिषस्याः पाठा कटुकरोहिणी ॥ १०२॥ मिभीतकहरीतक्यो शृह्खवेरं च दिङ् च ॥ सारिवाऽतिविषा मस्ता तरिफलेन्द्रयवास्तथा ॥ १०३.॥ बृत्ताम्रं मरिचं चेव तथार्चोऽऽन्नाम्ख्वेतसौ ॥ बार्बिखं च कुष्ट च विद्र हस्तिपिप्परी ॥ १०४॥ एतरसंहत्य भारं इक्ष्मचूृणं तु कारयेत्‌ ॥ दधिमण्डेन संयोज्य `तं मण्डेऽपि पाचयेत्र ॥ १०५॥ अथेनं दधिमण्डेन पुनराखोख पाययेत्‌ ॥ भस्मा वाऽपि या मुख्या तया बाऽऽलोख्य पाययेत्‌ ॥ ९०६ ॥ तेन कोष्ठगत भक्तमेकरात्रानिषहति ॥ प्रतिपानं च सेकश्च क्रमात्सरात्म्यं च भोजनम्‌ ॥ १०७ ॥ १ क. बुध्यते । २ क. शतेन यत्‌ । ३ क. हिङ्कुकम्‌ । ४ ख. °्चाऽऽम्ला- ० | ९ ग्‌. शपो ॥ बलं वि० । ६ क. °पिमाण्डे । ७.क, °्तमाण्डेन पा । ८८ पारकाप्यसुनिनिरबितो-- [ † महारोमस्थाने- एतेन कमपरोगेन नामः समते खी ॥ विज्ञाय विगतानाहं निहतशङ़ृबनं भज ॥ १०८ ॥ अकरैमे जडे चैनमवगाष्च परमाजेयेत्‌ ॥ प्रयुद्रतस्थानगतं निवत्त वारणं ततः ॥ १०९ ॥ प्रसन्नां पापयेच्ार्तां पश्चमिरुवणैः सह ॥ वातातुोमनाथं च ग्रहणीदीपनाय च ॥ ११०॥ तथा स रमते सौख्यं तस्मादेनां प्रपातः ॥ अथास्मै दापयेद्ुकते वौ ऽनुपु्वैण हस्तिनः ॥ १९१॥ इत्यप्रहु्टानाहः । अथातः स्षपवक्ष्यामि दुश्िकित्स्यतमस्य तु ॥ आनाहस्ष प्रपश्चं ते संषदुष्टस्य लक्षणम्‌ ॥ ११२॥ धान्यं परिणतं पकं शण्कं वा पदि भक्षयेत्‌ ॥ पानं चाप्यकुशरेर्मोज्यते विविपे रतेः ॥ ११३ ॥ अत्यम्बुपानयोगाच्च जायन्ते चाऽ ऽमया; क्रमात्‌ ॥ पवाहिका तथा गृख्माध्मानं कृच्टरमत्रता ॥ ११४॥ पुरीष ग्रथितं चास्य मन्द्वातश्च जायते ॥ पीड्यते चातिसारेण वातयरमश्च बाधते ॥ ११५ ॥ सशो दुर्बरो नामो हरिद्रणंप्रद्शनः ॥ अती्ारेण दःखात ध्यायत्यपि च कुररः ॥ ११६॥ पादमभ्बुद्धरेत्कच्छराद्रानेश्च गृरुमिभवेत्‌ ॥ निक्षिप्य हस्तं विमनाः शुराः संनिषीदति ॥ ११७ ॥ दुशिकित्स्यः स विह्नेयो महारोगो ग्रह ग्रहः ॥ तस्मे न दापयेत्पकमामं चापि कदाचन ॥ ११८ ॥ निङहमक्तं ते सागरुपलभ्य मिषग्वरः ॥ | यवसेव शद्धन मातद्घं समुपाचरेत्‌ ॥ ११९ ॥ उष्णोदक च पानाथे शकृ्ावन्न बाध्यते ॥ अपने कवरां स्तीक्ष्णान्तिपमेवामिहारयेत्‌ ॥ ९२० ॥ वचां हरिद्रां खथनं पिप्प प्ररिचानि च ॥ इ तेजोवतीं चाज ददयादतिविषां तथा ॥ १२९ ॥ कटुकां सवेपान्दिङ्ं पञचमिखेवणेः सह ॥ __ _ इृत्वाद्कष्मागि चंणानि घुराम पक्ष्माणि संणानि घरामण्डेन पाययेत्‌ ॥ १२२ ॥ १ ख. ^केऽयाुरप्वेण हस्तिने । २ क. व्यानपर्वेण हलिने । ६ क. अनाहस्य। १९.आनाहाष्वायः] - स्यादः । ८९ तेन अरदुषटधान्यं तु सेपुरीषं निहहति ॥ यश्च फोष्टगतो वायुस्तस्माच्च परिपच्यते ॥ १२३ ॥ पिप्प मरिचं हिं गृद्वेरं शेणिखकम्‌ ॥ गण्डीरं पिप्परीष्ररं चित्रकं हस्तिपिपपरीम्‌ ॥ १२४ ॥ तगरं चैव कुष च दाटिप्द्रयमेव च ॥ कृष्णकांथमतीं तेजोब तिन्तिडिकां तथा ॥ १२५ ॥ पथ्पाजां सिग्धकोष्ठं च चित्रतन्दुरुमेव च ॥ रसान्तरेवक्रं च चन्द्रपादी तथेव च ॥ १२६ ॥ उदूखले क्षोदयित्वा शृद्धे निक्षिप्य भाजने ॥ आलोड्य चूणमेतत्तु छवणेरषटमिस्तथा ॥ १२७ ॥ नागाय दापयेद्रे्ः शृलानाहपशान्तये ॥ दिज्ञाय षिगतानाहं वि द्धशक्तं गजम्‌ ॥ ९२८ ॥ प्रसन्नां पाययेख्रातां पञ्चमिरेवणे; सह ॥ भोजनं तु क्रमाश्चास्मे शद्धानाहवषिधी यथा ॥ १२९ ॥ अनेन क्रमयोगेन नागः संपद्यते सखी ॥ इति संप्दुष्ट आनाहः ॥ अथातो मृत्तिकाजग्धस्तानाहः संप्षयते ॥ १३० ॥ परवैमेवामिव्ृ्टायां गन्धमाघ्राय वारणः ॥ एयिम्या दोहृदीमूतो भुक्वा तामतिमात्रतः ॥ ९३१ ॥ विकारी जायते नागस्तस्य वक्ष्यामि लक्षणम्‌ ॥ । पुरीषमेद( स्तम्भश्च तथाऽऽष्मानं च दारणम्‌ ॥ ९३२ ॥ यवसं नामिल्षति प्राह्ममाणे पुनः पुनः ॥ अन्नं चापि तथा विदयान्मृ्तिकाद(ज)ग्धसेवितम्‌ ॥ १२३ ॥ मृत्तिका भक्षिता येन्‌ भर्वे्पक्ाशयं गता ॥ तस्यामपरिजीणांपामन्नमश्चाति वारणः ॥ १३४ ॥ -धोदनो वा पदा भुक्तो भवेत्पक्राशयं गब: ॥ तस्मिन्परिणते भुक्ते पदि खादति प्र्तिकाप्‌ ॥ १३५ ॥ स विका भवेत्तेन सथा भुक्तेन वारणः ॥ ४ विकारममिजानीयाचथोक्तं कुशो भिषक्‌ ॥ १३६ ॥ ` १ क. पुरीषं निरमूहति । २ क. कफडेगिरम्‌ । ३ ग. मण्डीरं । ४ क. लिगाङ्कष्ठं । ९ क. शवक । ६ क. तथा। ७ क. °भिगृष्टा । ८ क. दोहद ° । १२ ६७ , पारकाप्यमुनिषिरत्ितो-- “{ १ महारोगस्याने+ गरततिका भक्षिता राज्न्भवेदामाशयस्थितः (ता) ॥ तस्यामपरिजीगोयामशनमश्नाति वारणः ॥ १३७ ॥ विधा वा यदिवा भुक्तवा ह्यामशयगता भवेत्‌ ॥ बज्ञीणायां तु तस्यां च पदि खादति मृत्तिकाम्‌ ॥ १३८ ॥ विकारी तेन भेवति तथा भुक्तेन वारणः ॥ कोषटपरदोषो भवति पुरीषं चास्य भिद्यते ॥ १३९ ॥ तेन चाऽऽनश्ते नागस्तथा स्तम्भश्च जायते ॥ आम्रे च तस्य पकं च भुक्तमन्नं न पच्यते ॥ ९४० ॥ तं नागं दिवसं सर्वं प्रासेन परिवजयेत्‌ ॥ पानीयं पाययेत्तप्तमवगाहं न रम्भयेत्‌ ॥ १४१॥ हस्तेऽस्य बन्धयेच्छद्कं श्याभागं च करयेत्‌ ॥ हस्तिङिण्डेन शुष्केण तन्मूत्रेणावसेचयेत्‌ ॥ १४२ ॥ अथ तिक्तोपधेभेयो गृ्तिकाममिसंघजेत्‌ ॥ ततोऽस्मे खादितुं दचान्पृत्तिकाया निष्ठहणे ॥ १४३ \ राक्वद्वीं गहू्चीं च मुमनामाटष्टषकम्‌ ॥ आस्फोतां रथनं चापि परर चात्र दापयेत्‌ ॥ १४४॥ फणि्कं च रोरेयं द्रौ करश्च तथेव च ॥ ददयात्तथा वस्गुजकां शोभाञ्जनकमेव च ॥ १४९ ॥ उदू क्षोदपित्वा शद्धे निक्षिप्य माज्े ॥ गोमयेनाथ स्टज्य कवलानस्य दापयेत्‌ ॥ १४६ ॥ तेनास्य दौहृदोपैति न च खादति मृत्तिकाम्‌ ॥ अथास्मे कवरान्दचान्पृत्तिकाया निदहणे ॥ १४७॥ हरिद्रे त्रिरखां पाठां तथा मधुरसामपि ॥ करञ्जबीजं तेजोदं गृद्गवेरं च हिङ्व ॥ १४८ ॥ पटोली च विशेषेण निम्बं कटुकमत्स्यकान्‌ ॥ कोलानिशाविडङ्कानि तयैवेन्द्रपवानपि ॥ १४९ ॥ पिपरीं पिप्पलीमूलं मरिचं चित्रकं तथा ॥ उदूखरे क्षोदयित्वा हस्तिूत्रेण संछनेत्‌ ॥ १५० ॥ १ के. व्रिो । २ क. हस्तस्य । ३ क. कल्पयेत्‌ । ४ ग. °हिङ्घेन । ९ क. निद्धपणे । ६ क. कैला | १२ आनाहाप्यायःः] हरत्यायु्ददः ! . ९१ प्रसन्नया षा सस्य पञ्चमिरुवणेः सह ॥ तयेव प्रतिनीताय फवरान्संपदापयेत्‌ ॥ १५१ ॥ आध्मायमानं वातेन म्रदा धान्येन वा पुनः ॥ साधपेत्छवेमेतेन भवेधोऽत्यारितो गनः ॥ १५२ ॥ ्षीरेण यवनालानां सप्रपान्पति पाचयेत्‌ ॥ तान्पिप्परीमिः संहष्टनसापुद्रखणेन च ॥ १५६३ ॥ गृद्वेरकरस्नानि तत्रैकध्यं समापयेत्‌ ॥ खरमूत्रेण संसष्टमन्वमूत्रेण वा पुनः ॥ १५४॥ तं पृैयित्वा प्षरेण मुख्यया वा प्रसन्नया ॥ सोवीरकेण संसज्य गवां सूत्रेण वा पुनः ॥ १५५ ॥ दधिमण्डेन वा युक्तं बस्तिमस्मे प्रदापयेत्‌ ॥ यथा द्रोणप्रमाणेन निदं दापयेद्भिषङ्‌ ॥ १५६ ॥ स॒ तेन मृत्तिकाजग्धं सपुरीषं निषहति ॥ -. ये च कोष्ठगतौ वातास्तेभ्यश्च परिमुच्यते ॥ १५५७ ॥ तेरेन सेचयेच्ास्य सर्वगात्राणि हस्तिनः ॥ ` उष्णोदकं च पानाथं परिषिकाय दापयेत्‌ ॥ १५८ ॥ विज्ञाय विगतानाहं विथ॒द्धशकृतं गजम्‌ ॥ अकदैमे जके चैनमवगाह्म पमाजंपेत्‌ ॥ १५९ ॥ प्र्युद्रतं स्थानगतं निषत्त वारणं ततः ॥ प्रसन्नां पाययेल्लातां पञ्चमिरवणेः सह ॥ १६० ॥ वातानाम(मा)तुरोमा(म्पाणं ग्रहणीदीपनाप च ॥ ` अथास्मे दापयेद्वक्तमानुपूर्वभ्यःण हस्तिने ॥ १६१ ॥ एतया क्रियया नागस्तथा संपद्यते सुखी ॥ इति पृतिकजग्धं आनाहः ॥ आनाहः संनिपाताच अत द्व प्रवक्ष्यते ॥ १६२॥ अतिमात्रं तु भुक्तेन भौज्येन यवसेन च ॥ सेहेन चातिमत्रेण तथा मरसिकयाऽपि वा ॥ १६३ ॥ आनाह्वमानः स्तनति मृदङ्ग इव ताडितः ॥ न च वातानुलोमिलवं तथा प्राप्रोति वारणः ॥ १६४ ॥ १ क. णत्तिकां ज क. णत्तिकां जग्धप्तपुरीषां नि । २ ग. ०तासेभ्यसे०॥ ६ क. “क्त आनु० | ४ क. ख. शधश्चाऽऽना० । ९ क प्रचक्षते । ग. प्रचक्ष्यते { ५२ | पालका्यहुमिषिरचितो-- ` [ १ महारोगस्ने- भक्षितं चास्य पीतं.थ नं गच्छति जरां तथा ॥ धायुस्तस्य विमागेस्थो हृदयं परिधावति ॥ १६५ ॥ एवं निरुद्रहृदयो न स जीवति ताहशः॥ स्वानाहेषु वेेन सेर्वसेकं प्रदापयेत्‌ ॥ अजीणेनं वर्जपित्वा इते प्रदापयेत्‌ ॥ १६६ ॥ तत्र शोकाः-- आसापकारक्षा गुरुगात्रता च स्तम्भस्तथा मत्रपु्तीपयोश्र ॥ द्वेषश्च ॐकर्पामिनवावगाह( हे )भवन्त्यज्ञीणेस्य सु रक्षणानि ॥ १६७ ॥ ( 1 द्धं शङ़न्एत्रमनाविटं च ग्रासपकाङ्क्षाऽगुरुगात्रता च ॥ ओीतिश्च शय्यामिनयेऽवगहि भवन्ति जीणैस्य तु रक्षणानि ॥ १६८ ॥ ) यत्कृष्णवर्णं त्वथ फेनिखं च दुगेन्धमम्रं बहुदोषयुक्तम्‌ ॥ दवं सदर च खरं पुरीषं विभिन्नमल्पं च भवेदपकम्‌ ॥ १६९॥ तथा भवेच्छरटेष्मविवनितं यत्सिग्धं सवण पवसेन चेव ॥ सपाण्डुवरणं घनमद्रवं च तत्परं शकृदुदिशन्ति ॥ १७० ॥ भत्र दौ न खट्‌ चिकित्सितुं हि शक्या- वानाहौ उपवर सक्तप्निपातौ ॥ षण्णां तु प्रतिपदमीरिता चिकित्सा राघ्नोक्ते पिधिमनुष्र्य विस्तरेण ॥ १७१ ॥ ९१७ ॥ इति श्रीपारुकाप्ये हस्त्यायुरवेदमहाप्रवचने महारोगस्थान आनाहा- घ्यायच्रयोदशः ( यो द्वादशः) ॥ १२॥ भथ तयोदशोऽष्यायः। भय भेगवन्तममिततपसममख्ययुतिपाश्रमस्थमिन्दुकान्तिसदशवपएषं पाल- काप्यं पादयोरुपसंगृ्म रोमपादोऽ्च्छत्‌-- कथमेषां महाबखजववीसच्चानां `: परबरुममाधिनां हस्तिनां प्रणीः संभवन्ति" ॥ अथोवाच मगदान्पाटकाप्यः--इह खलु भो द्वादश शणः संभवन्ति । #.तर्पामिनयेऽवगाहे' इति, त्ेऽमिनवावगाहेः इति वा पाठ; स्यात्‌ । † कपुसतके श्रुपितम्‌ ॥ १ क. स्ैमेवं। २ क. अजीणै वर्नयित्वातु ०६ क. ल. छोकः। ४ ग. विच्छिन्न” । ९ क. ख. शुभ्रि । ११ ूषष्यायः]. ` --हसतयायर्वद; 1 ९३ तचथा--अति)भोजमात्‌, (अति)विदग्धभोजनात्‌, बापरधान्योपयोगात्‌, सषेहात्‌, वातात्‌, पित्तात्‌, कफात्‌, संनिपातात्‌, उदकात्‌, मागेगमनात्‌, मात्‌, यवसाश्वेति । तत्र--अतिभोजनात्कृशस्य सहसा हस्तिनो ष्ठा भवति । ततो निस्त- व्धाक्नोऽवसोदति स्तम्भमाभ्रयति निःशवसिति कण्ठेन तिनिति 0 नायषे न शक्रोति स्थातुं कुतो गन्तुम्‌ । निषीदत्यपरभ्याम्‌ । तस्येतेरद्धरतिभोजनष- युत्थां गछ विद्यात्‌ ॥ तं पिपरीमरिचैचन्याजमोदपिप्परीमूखविश्वमेषजविडद्घतेजोवतीपागक्टन चिनरकसक्ष्मसषपपाटलीरथुनववाहिङ्खसोवचंखानां गोपते कथितानां कथं पादवशेषमवतायं सुखोष्णं पाययेत्‌ । प्रतिपानं च सख्व्णां रां विशु्को टाप दापयेत्‌ । ततः सपचते खी । इत्यतिभोजनमृा । अथ बिदग्धभोजनोत्पन्नायां मृछायां-- निपतति, उत्पतति, परिधावति, परिवतंते, प्रवेपते, भूमो चक्रवद्मति । तस्मे मरिचगृङ्खवेराटदषकनिल्वारग्वधदन्तीगण्डीरपिष्पंडीभिगोमयसेयु- ताभिः कवरन्द्यात्‌। पन्ना च पञ्च रुवणसंयुक्तां प्रतिपानं दयात्‌ । इति विदग्धभोजनग्ष्ठ । रष मं वा पीता सयदा धान्पमाममत्यरथं भक्षयेत्‌ । ततोऽस्य म जापते । स तया भमो चक्रवत्परिवतंते, निःश्वसिति, आटोपितश्च व्याददाति यु हुृखं स्वं निरीक्नत उस्एह्वपर्श्चुनयनः। तमेवमवस्थं दन्तिनमवेक्ष्य यवभस्मपरिखुतामधेसोवीरकां सषपिष्कां सस्व- निका पञ्करणसयुक्तां पस्नां पापयत्‌ । हिङुकुटजपागाटड्षककटुरोहिणी दे हरिद्रे तेजोवतीवचाविखङ्गरसारिगरुतिन्दुकमूरविख्वमवो परतिकातिविषा- नक्नोदपित्वा तस्य सपश्चर्वणान्क्वखान्ददात्‌। अथवा पिपरीहिङ्ुसषपकगज- पाठाटषटषककटुरोहिणीषिरङ्खन्द्रयवातििषाः संय कवलान्भोजयेत्‌ । ततः संपद्यते खी । प्रसनां च खवणसंयुक्तां पाययेत्‌ । इति धान्यम । भथ स्ना । पस्तु केवरं यदसेनेव पुष्टः सहसा इभशरीरः सेई पिबति तस्य स्नदग्र्णां जापते । १ ग. ण्चवचाज° | ९४ | पालकाप्यमुनिषिरिषितो-- [ ! महारोगस्यनि- स हुमनाः, अतिपीड्यमानहदयो भोक्त नेच्छति, गम्भीरखेदी मन्दापरिसद्- हशूत्रपुरीषो निषीदति शीतेच्छुः, स्प्रभूपिष्ठः शय्याभिनन्दी ध्पायत्यानदः- कुक्षिः, प्रवेपते । ततोऽस्मै दट्प्रोहाणां शाकवद्धीगुद्‌बीधषुण्णानां मधुमिश्रान्कवखन्द- धात्‌ । जम्बुशष्ठक्यजैनानां किश(सःर्पानि मधुयुक्तानि भोजयेत्‌ । कषायड- क्षाणं सपतद्रान्कदलान्भोजयेत्‌ । यव्मानां मधुयुक्तान्कवखन्दापपेत्‌ । अथवा दषटमत्रएरीषेऽवसीदन्प्ापः सीतामि(नन्दी वा भवति। तें सक्नीरपिष- रीकं पुदरयषं पापपेत्‌ । तेनेव चेनं भोजयेनमरद शास्योदनमिति । इति सेहग्रणे ॥ अनशनात्यशनविषमाशनाध्यशनेधौन्पयवससरिरेतेनां विपयांषादकस्माद्रा कुप्यति पवनः । सं जनयति गृछम्‌ ॥ अथानेन प्रतिहतगतिस्तियगृध्वं चोत्पतति, हृदपमवपीडयति, शूरपुपजन- यति, उदरमाध्मापयति, स वेदनाः सर्वेभ्यः सेभ्यः कुप्यति, छिन्नपातं च पतति, बृक्षत्टमित्तिपराकारादीनहन्तुमिच्छति ॥ तं पाचीनवन्धक्षयुक्तं सवगन्धेः सहिद्गपवपृतेध्रपयेत्‌। वरुणविल्वातिरिषा- हिङ्गपतरीरुथुनवचाः संकषुच विखपताणि ध परिक्षिप्य कवलन्दापयेत्‌। भूयश्च हिङ्गसोवचैरसषैपपिप्पीः क्षोदयित्वा कवरान्दयात्‌ । उष्णोदकं च पाययेत्‌ । प्चरखवणकंयुक्तां च रां ददात्‌ । पुद्रकृरत्थयोः पश्चमूरयोदर योषं कुक्षटर- सयुक्त पाययेत्‌ । ततः स्वस्थो भवति ॥ इति वातमृशछा ॥ उष्णाध्वगमनादुष्णसरिष्टपानादतिमात्रलवणोपयोगाद्िषमविरुद्रदिदग्ध- भोजनात्‌, अम्होष्णतीक्ष्णोपयोगापित्तं प्रकुपितं ग्र जनपति ॥ - स पाण्डषणेः, परिदद्यते संतप्ताङ्गः, पतति फर्मात श्वपिति वेपते शमस स्थशीरः ॥ तं प्रमृतेन शीतषर्रिन सेचयेत्‌ । छायास्थं तारढ़न्तेवीजयेत्‌ । पवरन- एरागतपणं च प्रमूतशाकंरं पाययेत्‌ । शक्षवारिकेपुरकेमेत्स्यण्डिकायुक्तान्कव- सन्द्यात्‌.। हरिद्रन्द्रयवनिम्बपतामरुकानि एाणितपयुक्तान्कवठन्दवात्‌ । - = १ क. प्प्रमृष्टण २क. न्दी ्माय| ३ क. ज्बूहा°। ४ ग. °्धान्यान्मध्‌°। ९ ख. तं ्षारपि० । ६ क. ण्वतिनां विपर्ययाद० ७ क. पत॒ जयति मूचरीऽमिधानेौ ८ कृ. ते प्राची तं ब०।९क. १्‌। तरि | {० ख, परीक्षिप्वा । १९ मू्बध्यायः ]; हस्त्यायु्वदः । ९९ ओदकानि च यवसानि मधुरवी्यांणि सम्रणाखानि शकंरासयुक्तानि भोजयेत्‌ । व्याधिशेयिष्ये च पाययेदाप्तवम्‌ । हेणतित्तिरिावकानां च मसिरसं पाययेः दरोल्नाधम्‌ । ततः खी भवति पित्तम्छीतेश्च नागः ॥ इति पित्तम ॥ यदा च मधुररसवीयेविपाकमयिष्ठमाहारयति तदा श्वेष्मा प्रकुपितो हृदय- मवपीड्य मृं जनयति ॥ = स भवति नीखवणैः प्रहृष्टरोमा सीतद्रेषी, उष्णामिकादश्षी गुरुगात्रः ॥ तं कपित्थान्रयोग्ररकल्कं पयसाऽवरोड्य पाययेत्‌ । सर्जादुनेन्द्रयवधवनि- म्बगण्डीरारग्वधन्सश्चच सकषोद्रकान्कवरान्दचात्‌ । पापचेिकवित्रा्रनिम्बप- रपटोरेः सह सिद्धानमुदरान्भोजयेत्‌ । पापयेन्मेरेयम्‌ । आहारे च दापपेनग पदं शिरीषपट्वाश्चेति ॥ इति श्वेष्मगृ् ॥ यदा तु कफपवनपित्तानां संनिपातान्यृति ॥ स विभ्रान्तस्ताश्रो राजीवनयनः प्रसवत्करश्रोताः पीतनीरुहरितरयाम- वणः स्तब्धरोमा खरच्छविहारिदरमूत्रोऽननामिराषी शश्मखस्यस्चरीरः कफ- पवनपित्तमृखछनां रिह्ानि दशयति ( यन्तारमभिकुष्यति ॥ तस्येदं निदानममिसमीक्ष्यं तरिदृचित्रकविडङ्कचृणानि, आमर्करसं च पय- साऽऽखोढ्य पाययेत्‌ ॥ विल्वफटसुरपादरिद्रातरिपरामहोषधीमिः #थनसिद्धं रक्तशार्ियवोग सषेपतेरेन पूपितां पाययेत्‌ ॥ परिणामे च प्रगमदिषयेन भोजयेत्‌ । ततः स्यो भवति ॥ इति संनिपातमछ ॥ यदा तु घमामितप्रशरीरः, तथेवाभिगतोष्मा परटिरमवगाहते स संनिरुद्ध स्वेदोष्मा सदसा मृति ॥ स भिन्नदिवणेपुरीषमल्पाल्पं युतिः । प्रहृष्टरोमा बहुशः प्रमेहति परिप- णेनिष्कोगः, दुमेनाः स्यातं न शक्रोति, स्थूहोचछरासी भवति ॥ तस्मे कुमुदकसेरुकोत्परुबिगुणारुपनसानि प्करानि, यानि चान्यानि शीतलानि मघररसवीय विपाकान्यातवानि यवसानि तानि च शकंरोपहि क्रथनसिद्धां! इति पाठः स्यात्‌ । १ क. उदकानि । २ क. गनसंकुख प्र । ३ क. श्बर्णपादं । ४ क.“ कफवयित्तानां । ९ क. प्रश्वेत्क० । ६ क. श््रोत्नतामि° । ७ क. ख. ग. श्कष्य , तृ । ८ ख. क्रथनं सि०। ९ क. ण्वाग्रं प॒ । १० क. °ति स्थरो | ९६ “ पालकोप्यमुनिबिरचितो-- [ { महारोगस्थाने- . तानि दापयेत्‌ । सक्मन्पं शफरागुडष्ठतवदरसंगुकतं पाययेत्‌ । सेयपेष पिमलशिशिरसटिख्पर्णेनैवधयैरन्तभैस्स्यण्डिकैश्च केवरेभोजयेत्‌ 1 पीटुपनष- मोचनाल्किरपियारूदाडिममूद्रीकाः सरिरेः संक्ुच रात्रिपयुंषिते फाणितसं- स्कृतमेतत्पातः पानं पाययेत्‌ । मव्यपारापतमोचकाश्चीतकानि सुच सरि रातिपयुंषितमेतत्पानं पाययेत्‌ । रसं च पययेन्पृगस्य । महिषस्य वा रसेन भुक्तवा प्रणुदति बारिभृ्म्‌ ॥ इति वारिगरण ॥ सहसाऽतिपरसक्तस्यातिमात्रयोगादध्वनो मारमृष्छी भवति ॥ स तथा शृनस्त्योष्णगुरुगात्रोऽज्ानमिराषी स्वप्रकामो भृशमस्वस्थश- रीरः ॥ तस्य सविषा सर्वसेक इष्यते । ततः शृखोष्णेन सिलेन परिषिच्य तिल- सदपयवचूरणेरुत्कारिका दधा शुरया वा कां (क्ता) तया खोष्णया परि- म्पेत्‌ । मधुफाणितयुक्तानि चास्मे विसप्रणारानीक्ुवेणुपत्राणि च दचात्‌ । द्विहस्तमानराश्रयणं मदुपां थरं सुखशयनमसंबाधं कृत्वा पक्नात्यक्षं निषादपेत्‌। ततः फ़ाणितसंस्कृतीं प्रसन्नां पाययेत्‌ । जीगेमरस्यरसेन कुकटरतेन वा भोज येष्‌ । पेन च दयात्‌ ॥ इति मार्गग्रछी ॥ मद्यं स्थानदोषान्वितमतिवृत्तमजातं विप्नं वा पीतवतो मचमूष्छी भवति ॥ स तया वेमति निमीर्युनमीरयति, अवरीयते विश्रमति परिदश्चति मुद्यति संतपराद्गः ॥ तमेवमवस्थं दन्तिनमभिसमीश्य विमरशिशिरसलिले निष्कम तीर्थ हदे शीतच्छायोपगृढे प्तीरपादपे विगाहयेत्‌ । इर्वारबिगरणारविदासीदाडि मदधित्यकसेरुकमातुट्गपरिचसोवचरषयुक्तान्कवसान्भोजयेत्‌ । अततीधुमचू गदेधिमस्त्दकसिद्धां सपश्चर्वणामम्ल यवागूं मां षरसष्ुसस्कृतां पाययेत्‌ । सपश्चर्वणां च प्रसनां दयात्‌ । दापयेच वेनगुटसषमत्स्पण्डिकोपनाहं ककुट- संयुकेन मुद्रपूषेण भोजयेत्‌ । ततः संपद्यते षखी । इति मचग्ृष्छं | कुयवततमविथदधदेशजं क्रिमिनुषटं स्थानदोषान्वितं वा यवसं रक्तवतो नागस्य यवसृ मवति । १ क. कपठिर्मामये० । २ क. श्त्रोऽ्रपानान०। ३ क. दग्धा । ४ क. पक्त । 4 गृ. उद्कं 1 ६ क. म॒तनि } ७ क. णद्धमदे° । ८ क. युक्तवतो । १४ रिररोगाध्यायः ] हस्त्यायर्वैदः । ९७ स तया पीडितः स्वब्धकुकषिः शरार्तोऽभिवर्तते, निषीदति, वेपते, गृहुमु- हृष व्याददाति । ततस्तं त्रिएलासेन्धवविरहंम्योषगोमयसंुक्तान्कवरान्भाजयेत्‌ । पियङ्ग रोधमधुसं युक्तान्कवलान्दथात्‌ । दावीकं-दं दर्भगूं समङ्गां मधुरसा पाठां हिङ्कबृहत्यौ च काययित्वा परिखाग्य रात्निस्थितमासवं मधुसंयुक्तं पायेदिति। यवसाध्यायपरोक्तानि यवानि विधित्राणि दचात्‌ । अन्नेरन्पानपोकैथ भकतै- विविधेत्रंहयेदिति । तत्र श्छोकः- सहोत्पत्तिनिदानास्ता मखा द्वादश कीतिताः । सोपक्रमविधानाश्च तव पार्थिव एच्छतः॥ इति यवसं । इति श्वीपारुकाप्पे गजायुर्वेदमहाप्ररचने महारोगस्थाने गरछछाध्यायश्चतु- दंशः ( त्रयोदशः )॥ १३॥ अथ चतुदशोऽध्यायः । आहो हि वै रोमपादो हस्तिशारास्यं मगवन्तं पारकाप्यममिवन्योवाच-- मगवन्गजानां शिरोभितापाः कथं संभवन्ति, कति, क्थं च साध्यन्ते तन्मे व्याख्यातुमहसि' इत्युक्त उवाच भगवान्पारकाप्यः--इह खहु भो वारणानां .सप शिगो- रोगाः संभवन्ति । त्यधा--वात-पित्त-करु-रुधिर-संनिपातात्‌; कृमिभ्याऽ- भिधाताचचेति । तत्र रक्षपिषेमरुघुकटुकपायतिक्तमोजनेरनिकः प्रकुपितः शिरोऽवपीड्य तिषटञ्शिरोभितापं जनयति । ` स स्तन्धसगदेमरन्या सषटठरिरोग्रीवानयनः समृन्दधोत्तमा्ो भेवति भ्रमति चास्य ृष्टिराविला, कर्णस्तम्भः शिरोदाहो युखोषश्च भवति, छदेयति, मछ चास्य भवति, तृष्णा चात्य्थनेतरपस्रायो वक्त्रस्तम्भः शिरो विधुनोति दृहति रुजति कूजति वेपते करास्ययोरनखं इक्षविशदहुगैन्धो धिवरणे नीलं हारिद्रव्णं प्रसवति दोषम्‌ । ६ १ क. ङ्गदोष० ।२ क. °कन्दद०। ३ क. ०मङ्गामधुरमासे पा० । ४ क. जेङ्गो । + ख. ०षयष० । ६ क. °दनम° । १३ ९८ पारकाप्यपुनिविरवितो-- ` {१ महारोगस्यनि- तस्मे वै्ापानं इचात्‌ । ( *प्रथ(गोमनं चास्य मरिचपस्येन पिष्पर्पधष- स्थेन ए्वीकापरस्थेन देवदारगूह्खवेरसेन्धवेशच द्विपरिकेरेकैकरः पिषः कुया- त्सपरा)हम्‌ । यथायोगं वा प्रक्षाखनमपि च करस्य परसक्नपा चिरस्थितया गुगगुख्वगररुमध्रच्छिष्टषृतेश्च निवातस्थस्य धूप इष्टः । पुननवापसीशणवीजमु- स्ताकारमयंगहगयेन्पयसि साधयित्वा वद्लोपनद्धन पिण्डस्वेदेन स्वेदयेदुत्तमा- द्वम्‌, सगदां सफलग्रीरवा( वा ` बहुशः । पपोण्डतीकहरिद्रामनःशिरलोपरेश्च तरं विपाच्य नस्यं दद्यात्‌ । वसानि यथोक्तानि वातप्रशमनानि च दयात्‌ । पायसं सघृतशकरं भोजयेत्‌ । एतेनोपक्रमेण नश्यति वात्तिकः शिरोरोगः । इति वातिकः शिरोरेगः॥ तीकष्णोप्णाम्ललवणक्षारकटुकविषमविरुद्वभोजनाहुष्णे व्यायामाध्वगमन- स्थानश्यनेः पिततं प्रकुपितं शिरोऽवपीड्य तिष्टर्शिरोभितापं जनयति ॥ स भवति परिशष्कतास्वोष्ठमुखः परिदृषटरोमा पयंश्चुनयनः । ( * शिरस्ता- पाच्चास्य कटश्नोतोभ्यां प्रभेदः प्रवते । कराच्चास्य हरिद्रवणंः खवति दोषः, पच्यते चास्य मुखम्‌, स्वप्रकामश्च भवति, उष्णरिराः, निमीरिता्षः, परिगु- नान्तनयनः, ) रिरो विधुनोति ( क्षितितरममिगम्य, दन्ताभ्यां भूमिं विख्खिति, छविश्वास्य भवत्यत्यथंगुष्णा। तमेतैरिदः पित्तसमन्वितं शिरोभि ) तापे विचत्‌ ॥ तस्य पूवक्तं विधिं कारयेत्‌ । सर्विष्पानं ब यथायोगं सवकारं नागस्य सेकं ङ्यात्‌ । मेदाछिन्नरुहायशिमधुकपिङ्कुपिपरीः शक्ष्णसूरणीकृत्य नस्य- पधमन कुर्यात्‌ । करगर्षारनमपि च पयसा सू(गर)तशतिन क्यात्‌ । चन्दन- गृद्वेरोशीरपशचकयपोण्डरीकनर्दनारिकावारंकवञ्जुखयेतसतृर्णगृन्यगुनद्राणां मृडानि दषदि पी(े)षयित्वा कर्कं पयस्यालोख्य शिरः प्ररिम्पेत्‌ । पयस्पा- जम्बृमधुकविदारीखिभरुहामेदाककंटगृद्वीवारपतरीक्षीरेण पिष्टाऽन्तरितेणा- म्भा (पयता च धृतं विपाच्य नस्यं दथात्‌ । क्षीरिणश्च ये दक्षा मधुरक- षायाः, तेषां लग्रसेनाऽऽमरुकीर्ना च प्रतमण्डं विपाच्य नस्य दवात्‌। पापस्य) च घृतयुक्तं भोजयेत्‌ । यवस्तानि च अधघुररसवीर्याणि वापयेच्छिरोमितापप्रशा- न्त्परथम्‌ ॥ । इति पैत्तिकः शिरोरोगः ॥ * धनुराकारचिद्वन्तगैतपाटः कपु्के नासि ॥ १क. वपापा० ।२क. ्यङ्कपय० क. ण्टवकञ्चु० ४ क. °णमूल्यगु | ९ क. श्व्रीरेणु प०। ६ ग. परायपं । ॥. ११ रिरोतेगाध्यायः] ` हस्त्यायर्वद; । ` ९९ यदा तु वारणो मधुरशिशिरक्षिरधघनदिषमदिरुद्धभोजनोऽव्यायामशीरः, तस्योत्तमाह्गतः कफः शीर्षाभितापं जनयति ॥ तस्य च करवदनाभ्यां कफः परिश्र(स)वति, स संनिमीखित (भ्नपनो गुरुदष्टिः कृच्छरणोन्भीख्यति स्वप्रपरः कूजति वेपते नदति नि्पीगेनावनम्प शिं दन्ताभ्यां विरिति, सीतद्र्री, उष्णामिराषी । त ) मेतैरङ्गिः श्षेम- विका ८ रजं शिरोभितापं विचात्ः॥ तस्मे तेरुपानमभ्प्ं च पथायागं दद्यात्‌ । एखोष्णेन तेरेन परिषिचयेहुर शि)रःस्कन्धकण्टस्प दाविततौननियागवग्रह गुहाभागे पहस्थानानि बहुशः । गुग्गुरं तगरं पिष्पर्छं स्वेे)तस्षपं मियं छक्ष्णचूर्ण कृत्य प्रधमनं कुरयात्‌। करपक्षारनं हखोष्णेन वारिणा कुर्यात्‌ । अधाश्वगन्धातसीकिण्वपिण्याकमुद्र- चूणसेन्धवानि गोवा(व)राहाजवसरामिस्तेटष्रताभ्यां च पाचयित्वा वल्लाव- मद्धेन पिण्डस्पेदेन स्वेदयेत्‌ । यवपटोरुकिराततिक्तकां धमतीरयामातेजोवती- विदङ्गपिप्परीपिप्यरीमूरनिदिग्धिका्षवकमूलमृरेः कल्कपिषटस्तैरं विपाच्य नस्पं दरात्‌ । एण्वीकोशत्रकविडद्खवहतीपरेङ्गदेः एष्मूर्णीकितेः सपरपिष्के धृपं दद्यात्‌ । एतरेवौपपेस्तेरुं विपाच्य नस्यं ददात्‌ । यथसानि च गिरिज. भ्काणि कफ़प्रशमनानि च दद्यात्‌ ॥ इति फफजः रिरारागः ॥ यदा तु रुधिरं पित्तपरकोपहेतुभिः प्रकुपित शीरषामितापं जनयति ॥ तदा निमीरिताक्षः परिशुनान्तनयनः, सरक्ता च रल दस्तात्मवतंते । पित्तर्खङ्ं प्रायः, ष्यान्चीरः ॥ तस्य क्षवकग्रहुराजतगरफणिल्वकेषु उरामण्डयुक्तेष तें विपाच्य नस्पं इचात्‌ । पिण्डस्वेदेन च स्वेदयेत्‌ । अकंपत्नभङ्गानि क्रायेन च स्वेदयेत्‌ । लोभ- मपृकमरञ्जिष्ठानीङ्िकामिः सक्ष्मवूर्णोकृतामिः प्रधमनं कुयात्‌ । करपर्नारन चास्य स(गुवसीतेन पयसा मृद्रीकाशंकराचूणसघषटेन कारयेत्‌ । यवसानि यथोक्तानि च दापयेत्‌ ॥ ६ इति रक्तजः शिरोरोगः ॥ अथ वातपित्तरधिरकफानां समस्तानि खिङ्घानि दशच॑यति, तदा सांनिपातिक रीषौमितापं विद्यात्‌ । तस्य प्रत्पाख्येपस्यापि सतः पुरूषकारपराधप्र्यादवस्यं # धनुराकारचिहन्तगतपाठः कपुरस्तके नास्ति । ध १.क. ण्तानि०। २ क. "्गपत०।३क. °रिङ्िः प्राण | ४ क. शीषा- मिस्तापं । 4 क. णवस्याव्या° । १०० पाककाप्यमुनिषिरचितो-- [१ महारोगस्थाने- (इय) व्याधिप्रमोक्षपरेण भवितव्यमित्येतां बुद्धि पुरस्कृत्य िकित्सितुमारभते तस्य पुवेवत्पवनमेवाऽऽदादुपक्रमेत । स हि सवेनानुपहतगतिः कफ़पित्ताघ्रक्ष- वतंकः प्राणो विचारी। ततः पित्तं दहति पचति ती्ष्णतरमभिरिष यजेनोपच- यमू । रुपिरमप्यमिघोतं सदुषटमाहार दू षितं च पित्तवदुपचयम्‌, कदाविद्विसपति विसपंवत्‌, कफस्तु घनगुरुशिशिरो विसपिभावान्संधिशिराक्नायूनवपीख्य प्राणो परोधं कुरुते । तस्माद्वातपित्तकफरक्तशचेष्मणां चिकित्सां कुयात्‌ । उल्बणं वा उ्याधि प्राणहरममिसमीक्ष्य दोषमसंभ्रान्तः शमयेत्‌ । गौरवं जाड्यतां वाऽऽपा- दयति । तस्मादन्तेऽसापप्यवरयं चिकित्स्य इति ॥ यस्त्वत्यथं दृष्यत्याकुश्चति वेपते दन्ताभ्यां भू सषशति विधुनोति वहते। तमेतेरिङ्खेः सांनिपातिकं रिरोमितापं विचात्‌ ॥ तस्मे सरपिस्तेखसापानं दयात्‌ । शेतसषेपपिपपर्डीपयोषरताभ्यां न्िग्धेन पिण्डस्वेदेन स्वेदं कुयात्‌ । द्विपथप्ररकुरुत्थयवबदरशतावरीश्वदं षट शीरबराति- विषावष्ुकनिष्पावकाडइम्ाग्रिमन्धनिष्कायेन परतमण्ड विपाचयेत्‌ । तत्नावाप- मनन्तागिरिकर्णेकेन्द्रपवथुकनापातालपर््रर्बाजञानि वा कषुद्रसहानां , कल्केन ततो विपाच्य रसम्य्रस्तः कमाभ्यञ्जनं च कुयात्‌ । सदाहहरिद्रामेदफलेदृषभ. मोदानीवचाहरिद्रा्रय श्रीपर्णी गोवन्द नीरिदृकदिङ्कहरितारमनःशिरास्तु्कैवे- शपत्राणि दन्तीं च दिष्ट सजेरसेन शोनाककाष्टयुपरिप्य क्षोमवासस्ता वरति- (ति) छायायां (ॐशोर्षायता प्रपमेनं पाययेत्‌ । दिव्येऽम्भसि दधि च सिद मयूराणां रावकानां वा रसं) पाययेत्‌ । भोजयेच वारणं यवसानि, विचित्रा एयातेवानि च भोजयेत्‌, सानिपातिकशीपोमित्ापपरशान्त्पथंम्‌ ॥ इति सांनिपातिकः शिरोमितापः॥ भथ यदा तु मघुरम्लखवणयवसकुवरकवरभोजनादतुविपर्पाषादरा निशाजागरणात्‌; स्यरस्प चातिप्रषक्तरसोपयोगाच दुष्ट पानीयपानाद्रा कफर- पिरे प्रकुप्तो हस्तिनः । ते प्रकुपिते उऊ्व॑मागम्य शिरिऽवषटम्य कृमीभ्शि- रसि जनयतः । ततस्ते नागस्य कृमिजं शिरोभितापं जनयन्ति ॥ शिरसि तेन दोदूयमा(कनः स(शोएपराकारतयबृक्षग्दकपाटकुख्यवर्भीकप्त- म्भादीभ्शिरसा हन्तुमिच्छति, बहुशश्च व्याददाति गुखम्‌, पुनः पुनर्दहति नि धुराकारनिहान्तगैतपाठ पुस्तके नासि ॥ + क. ग्सितमा° । ९ क. श्वातस्य दु ६ क. ०त्‌ । शेप्म्त ४ क. सम्यग्रलः । ५ क. °त्रिवरृ* । ६ क. °गोरोचन्दना । ख. "गोचन्दना । ७ क. दत्त्वा । ८ क. °रोविष्ट० | १४ शिरोरोगाध्यायः ] हृस्त्यायुर्षेदः । १०१ विधुनोति शिरोऽभीक्ष्णम्‌, निश्वसतश्वास्य करानिपतन्ति कृमयः श्छक्ष्णरोमाण कफरुधिरसभवप्रापाः, शिरसि तारितश्च शुखायते । ते कृमिप्रचपकृतं शीषा- मिताप विचात्‌ ॥ तस्मे शुङ्ेरकुटजकुष्ठमरिवातिविषापिप्परीभिः सवातकिष्षपाभिः शक्ष्ण- पिष्टामिर्मस्पं प्रधमनं कुर्यात्‌ । करपरक्षारनं चास्य प्रसन्नया । भद्रदारूमरिव- शृङ्खवेरपिप्यरीसर रसषेपचित्रकसेन्धवरधृपनं कुर्यात्‌ । अथवा त्रिकटुककरज्- निम्बपजामरुकचित्रकविभीतकहरिद्रामिधृपनं कुर्यात्‌ । वृहतीफरकासीसकुष्- छवविकाविडङ्गरसोनगिरिकर्णिकापिचमन्द मूखदिद्धवचैराफणिजकमरिवर्गोपू्‌- नरपषिस्तेरं पक्ता इखोष्णं नस्यं दच्ात्‌ । अथवा हरिद्रामाकंवतगर कुटव चापुननैवैः कल्कणटिस्तेरं पक्ता ृखोष्णं नस्यं दचात्‌ । जारश्च यवसै- स्तिक्तकटुपायेः पिचुमन्दपिप्परीमरिचगृद्धवेरयुकतैः सिद्धम मधुषतसषटभोज- नपानयोरूपचयमाणः प्रणुदति कृमिजां रुनं रिरोमितापः ॥ इति कृमिजः रिरोभितापः ॥ अथ(तोऽभिषातजः शिरोरोगः । स रोषटारमग्शलाद्ुशपाजनदण्डदृक्षशा- खामिः प्रतिहस्त्यमिघताद्रा शिरोभितापः सभवति ॥ ततः प्रस्तव्धकरकणैचरणो ध्यानपरः गूननयनमुखसियोग्रीवास्कन्धपू्े- कयसगदावितानावग्रहकटो नातिकिचिदपि मेना: ॥ तस्य सवेसेको धरतमण्डेनेष्टः । पिमरशिशिरसङिराव गाहः, परदेहश्च पनो- शीरमधुकमञ्जिष्ठादेव दार घुनिषण्णकेखातगरवञ्ज्ञरोत्परतामरसविसमृणारक- दूखारपयस्पाककैटशृह्वीपपौण्डरीकवधेमानकवेतससररगुनद्रीतीरदे पखक्शतपु- प्पाहवीषेरचन्दनसारिवाखोधपग्मकुस्तुम्बुरुरोरेयामरुकमां सीम्याघ्रनलखपरिपेखवा- भयाहरेणुकादेवदारुशितकणंकेः क्षीरपिषे्रेतदिग्षेहुशः प्रदेपयेत्‌ । स्थानं च घुश्चीतरं गोमयोपर्ं कारतैषुमनोभिः प्रकीणेम्‌ । शिरसि मध्ये च वारि- परिपूणां तयः सवेगुः । यवसेश् प्रदुमिरातरैरैसििवरह्येत्‌ । रसे क्लिगधम- धुरेजद्गरेमीसनेभौजयेदिति ॥ तन शोको मवतः शिरोभितापा नागानां प्रायशो वातसभवाः ॥ कफ़शोणितपित्तानां वायुरेव प्रवतेकः ॥ १ क. ण्ठी । ९ क. °कायतंग° । ख. °कायः स॒ ३ क५°्िराव०। ४ क. गराक्षार० । ९ क. ख. प्ुष्पर्ह° । ६ क. ख. °रुपैरे° १० पालङ्गाप्यमुनिबिरचितो-- |! महारोगस्थाने- मखे छिन्ने हताः शाखा भवन्ति हि तदाश्रयाः ॥ ` तस्माद्रातपरतीकारः सदा कायैश्चिकितकैः ॥ इति श्रीपारुकाप्ये हस्त्यायु्ेद महापवचने महारोगस्थाने शिरो. रोगाध्यापः पञ्चदशः ( पश्चतुदेशः ) ॥ १४॥ अथ पश्चद्शाष्यापः। रोमपादो महातेजा दष्टा पादातुरान्गजान्‌ ॥ हस्तिशारसमासीनं पारकप्पप्ं स्म च्छति ॥ १॥ भगवन्केन जायन्ते पादरागाः एयगिधाः॥ संख्यया कति ते प्रोक्ताः किंच तेषां चिकित्सितम्‌ ॥ २॥ स्वशरीरसगुत्थानाः केन वा वनचारिणाम्‌ ॥ पादरोगा न जायन्ते तस्मादाचक्ष्व प्रच्छतः ॥ ३॥ स एवमङ्कराजेन पष्ट मधुरया गिरा ॥ वचनं परत्युवाचेदं पारुकाप्यो महामुनिः ॥ ४ ॥ प्रमाणं पादरोगाणां सनिदानं विकित्ितम्‌ ॥ केचिदेषां दशेच्छन्ति केचिदिच्छन्ति विंशतिम्‌ ॥ ५॥] इह तिंशतमरिछछन्ति पादरोगाध्धिकित्सकाः ॥ नामतस्तान्पवक्ष्पामि सरङ्ान्सविश्रकित्सकान्‌ ॥ ६ ॥ तत्रोत्कारकीं प्रथमः कारका तदनन्तरम्‌ ॥ ` नादीजातस्तृतीयः स्यात्ततः संराषट्केशकम्‌ ॥ ७॥ नखभदं ततो विचात्पृथकेशस्ततः परम्‌ ॥ विष्ठावकस्ततस्तन्पः केशब्रन्थिः ।सषिडुकः ॥ ८ ॥ , समन्तकेशश्च भवे्कचकेशश्च कीतयते ॥ कद्म्बपुष्पो विज्ञेयः सु्लोऽय कुडारकः॥ ९॥ फुष्टपादस्तेथा ज्ेयस्ततो मिन्ननखोऽपरः ॥ स्फुटितश्वानुद्धतश्च तथाऽन्योऽपि नखो भपेत्‌ ॥ १०॥ # भ्चेकित्सितान्‌' इति तूचितम्‌ । 1 विष्टु" ह्येव पाठः पराधुः, अपरि मग्न्थानुरोधात्‌॥ ॥ 9 १क. 5 हतः शा । २ क. ष्ट्रे प्र । क. 'प्वत० | ४ क. सुफलो । %##. लतो ज्ञे । ६ क. णुबदधश्च । १९ पादरोगध्यायः ] हस्यायुर्ेदः । १०३ शरनद्धोऽथ विज्ञेपो देदुकेशश्च दन्तिनिः॥ प्गुल्पमिकेशो गम्भीरस्तथा चमंतलोऽपरः॥ ११ ॥ क्षतो निश्रैलितश्चैव तथा केशः सरोहितः ॥ स्याण्वाहतः क्रीणतरस्तथा भ्चाभ्यन्तरीकृतः ॥ १२॥ निष्पिष्टो मासिकेशश्च तथा स्थानरतोऽपरः ॥ इति रोगसम्रदेशः कीर्तितः एथिवीपते ॥ १३ ॥ तत्र तावत्पवक्ष्पामि गजानां वनवासिनाम्‌ ॥ पादरोगा न जायन्ते स्वशरीरोत्थिता पथा ॥ १४ ॥ प्रकृतिः परिया हि वनेषु वनचारिणाम्‌ ॥ न तिष्ठति ततस्तेषां शोणितं तरषपिषु ॥ १५॥ पवनः प्रकृति याति श्ेष्मा चेषां विशष्यति ॥ पित्तं प्रषन्नतां याति ततो गच्छति भूमिप ॥ ९६॥ पादरोगा न जायन्ते तेनेह वनचारिणाम्‌ ॥ ग्राम्पाणां पारवरयत्वादारनेष्ेव तिष्ठताम्‌ ॥ १७॥ प्रायः पादा विनश्यन्ति सततं स्थान्तवपा"॥ सप्रमीं तु दशां प्राप्रात्वयोतीतांस्तु वारणान्‌ ॥ १८ ॥ पादरोगाः पवाधन्ते विशेषेणेह पार्थिव ॥ व्याप्य सरव॑शरीरं हि शिराः सर्वाः समन्ततः ॥ १९॥ सहिताः स्नायुजारेन चरणेषु प्रतिष्ठिताः ॥ गुखिकास्थिपम्रहश्च यस्मात्पादेषु दन्तिनाम्‌ ॥ २० ॥ रोगा पे तत्न जापन्ते तस्मात्ते दारुणाः स्मृताः ॥ इति त्रिशरदिमे प्रोक्ता द्विविधा रोगसंख्यया ॥ २९॥ स्वशरीरसपुत्थाश्च भवन्त्यागन्तवस्तथा ॥ तेषामपि विभागं तु क्रमयोगास्चक्षते ॥ २२ ॥ तत्र निशशितनखः क्षत ¢) प्षीणंतरस्तथा ॥ स्थाणुनाऽभमिहतश्चेव शरनद्धश्च यो भवेत्‌ ॥ २६ ॥ उत्कारफी स्थानरतो विनिष्पिष्टतरस्तथा ॥ अनुद्धतनखशवेव स्युरेते शाघ्ननिश्वयात्‌ ॥ २४ ॥ # ष्चान्यः क्षरीकृतः' इति पाठ उचितः, अभ्निमग्रन्थानुरोधात्‌ । ----=- ( क. ख. दद्रुके० । २ क्‌ दिग च पा०। ३ ग. °णनखस्त° । १०४ पालकाप्यमुनिषिरधितो-- [ १ महारोगस्ाने~ नवेवाऽऽगन्तवो रोगाः शोषाः स्प्दोपसंमवाः ॥ अत उर्ध्वं चिकित्सां च रक्षणं च प्रवक्ष्यते ॥ २९ ॥ तत्र चोत्कारकीरिङ्ं वारणस्य प्रवध्यते ॥ यथानिमित्तं मतद्कः पादग्याधिं नियच्छति ॥ २६ ॥ तृणमत्रपुरीषाणां पशुनां कदंमस्प च ॥ उत्करे तिष्ठति यदा सतते कथिते गजः ॥ २७ ॥ तेनास्य पठिपदिषु पवनः परिकुप्यति ॥ दारणं रमते तेन पाद्रोगं मतह्वनः ॥ २८ ॥ नाञ्यो वतिन जायन्ते केशा वा भ्ृशदारणाः ॥ दुःखितस्तेन तङ्कः स्याने न रमते सखम्‌ ॥ २९॥ दन्तिनो नघमरेषु यदा कुप्यति मारुतः ॥ शेष्मणा सहितस्तेन कण्डू स्तस्पोपजायते ॥ ३० ॥ ("ततः कण्डूयतेऽत्यर्थं करेण सतते करी ॥ तेनावच्छेदनात्केशचकारकी नाम जायते ॥ ३१॥ ) स्वरारीरसमुत्थानाः काष्टले्नतादपि ॥ न साध्यन्ते यदा वेचत्रेणाः पेषु दन्तिनाम्‌ ॥ ३२॥ विक्षपन्ति ततस्तेषां गतयस्तरपंधिषु ॥ नाडीज्ञात इति प्राहुः पादरोग गजस्य तप्‌ ॥ ३३॥ कदम्बपुष्पसंस्यानेः कुटारसदशैस्तथा ॥ वमिः कचगुचयेश्च यदा पादाः समन्ततः ॥ ३४॥ द्विरदस्य प्रमिचन्ते समन्ताद्राढमेदनै; ॥ सराटकेशं पवनाजानीयाततं नरेश्वरः ॥ ३९ ॥ शे्मशोणितपित्तानां दोपमन्यतमं दा ॥ संच प॑वनो दुष्टो नखमध्येषु तिष्ठति ॥ ३६ ॥ तदा मित्वा नघान्केरा नायन्ते शशदारुणाः ॥ इत्युक्तं नखभेदस्य शाघ्रयोगेन रक्षणम्‌ ॥ ३७ ॥ यदा मृष्टः पवनः पित्तमादाय तिष्ठति ॥ ३८ ॥ नघान्तरषु सर्वषु िक्षानघरिलाद् च ॥ पदा संजायते करो जायमानश्च पच्यते | ३९ ॥ 1 4 [० ~~ ~~~ कभनुराकारमध्यस्थपाठो ण' प्तक र्तिः ॥ ------ ^ ‰ सुभि । ९ क वको | ११. पति ~ १९ पादरोगाध्यायः | हस्तयायुर्वदः । १०६ अजसन्रःसवणाश्चास्य पयकेशत्वमिष्यते ॥ इत्येतह्वक्षणं पोक्तं पएयकेशस्य दन्तिनः ॥ ४० ॥ नखान्तराणि सर्वाणि तखाः सतरसंधयः ॥ पच्यन्ते सहसा पस्य विसरपैन्ति च सवशः ॥ ४१ ॥ पुनशववोपरोहन्ति भिचन्ते च एनः पुनः ॥ करो विषावकश्वेष पिंत्तासग्वातसमवः ॥ ४२॥ विता पस्य रक्ष्यन्ते केरोश्च परुसधयः ॥ (सग्रन्थिभिवांतरक्तत्केशग्रन्थिः सपिषटतः ॥ ४३॥ कुपितः पित्तमादाय यदा तिष्ठति मारुतः ॥ तरक्षधिषु नागस्य तेन केशोऽस्य जायते ॥ ४४ ॥ सरुजः सपरीदाहः क्षिप्रपाकी वि्षपंकः ॥ पच्यन्ते सहसा तस्य समन्तात्तरुप्तययंः ५॥ ४९ ॥ समन्तकेशं जानीयान्नागस्य भरशदारुणम्‌ ॥ तत्र यस्थ विमुच्यन्ते न स शक्यश्चिकित्सितुम्‌ ॥ ४६ ॥ प्रोहयोः पलिदस्ते च दिक्षानखशिखायु च ॥ संनिपातोद्भवैः केरोमगररशिखसंस्थितेः ॥ ४७ ॥ दीर्धैः परविररेः कृष्णैः धेतागरेवाऽपि रोमभिः ॥ मिननेदारणवयन्तेः कचकेशः स उच्यते ॥ ४८ ॥ एतेष्वेव परदेशेषु क्षः परमदारुणः ॥ घातजो लक्ष्यते केशः कदम्बकुमुमाकृतिः ॥ ४९ ॥. कदम्बकेशं तं विचान्नागस्य भ्रशदारुणम्‌ ॥ पठ्पादे च कूं च परोहुयोः परिहस्तयोः ॥ ५० ॥ विक्योरपि यस्य स्पात्केशेः एुद्ठेः सवेदने; ॥ शतध्येव च हरयन्त वृत्ताः पादाः समन्ततः ॥ ५१ ॥ सफुट्लमिति त विचात्केशं वातसमयद्रवम्‌ ॥ गजस्य कुपितं पित्तं यदा पादेषु तिष्ठति ॥ ५२॥ कुसराख्यस्तदा रोगः पादजो बाधते द्विपम्‌ ॥ नखान्तरेषु सर्वेषु मांसं सयुपचीयते ॥ ५३ ॥ * धनुराकारचिहद्रयमध्यगतपाठः कपुस्तके नाति ॥ १क.कोशो। २ ख. °क्तन्केश । १४ २९६ . १ क भियतेप्तचमा०।२क.ल्‌. ण्द्‌ः सर” पालकाप्यपुनिविरविती- [ १ महारोगस्याने- कुटराकृतिसंस्थानस्तेन केशोऽस्प जायते ॥ सक्जः सपर्ददाहः क्िपपाफी विसपंकः ॥ ९४ ॥ कुटारपादमित्याहुस्तं रोगं पादजं एनः ॥ गात्रापरेषु घव्पक्तं गजस्य तरसंधयः ॥ ५५ ॥ स्फुटिता पस्प रक्ष्यन्ते एट्ठपादः स वातिकः ॥ दन्तिनो नखठमृरेषु यदा कुप्पति मारुतः ॥ ५६ ॥ तदा नखा विपच्यन्ते भिचन्ते च प मारतः॥ एष मिनस नाम एदरोगो विनिधितः॥ ९७ ॥ अग्रतिक्रियया यस्य दन्तिनः स्फुटितो नघः ॥ शष्कतयनिरुषदुष्टः सोऽनुद्धतनघखो भवेत्‌ ॥ ५८ ॥ पदा निर्मिते पादः शरशक्तयष्टितोमः ॥ शरनद्धं तदा नागः पाद्याधिं नियच्छति ॥ ५९॥ परोहसंदानभागेष दद्रवः श्ेष्मस्तभवाः ॥ कण्दूमत्यो वरहत्यश्च जायन्ते यस्य दन्तिनः ॥ ६० ॥ काष्टरोषटादिमिस्ताश्च षदा संपीरय पर्षति ॥ दहुकेशः स॒ विज्ञेयस्तेन िद्धेन दन्तिनः ॥ ६१ ॥ पगुल्मिकेशा जायन्ते गजे शोणितसभवाः ॥ विकयोः प्रोदपोश्चैव तथेव पलिहस्तयोः ॥ ६२ ॥ विस्तीणा रक्तपयेन्ताः कृष्णान्ता पृदवः स्थिराः ॥ भगुरिमकंशाः रीयन्ते यदा दोपेण दुम्तिनः ॥ ६२॥ तेषु मेषु गम्भीरास्तदवि गम्भीरर्नणम्‌ ॥ यद प्रकुपितं पित्तं मारुतश्चैव दन्तिनः ॥ ६४ ॥ तरसंधिषु घष्यक्त जनयेत्परिपोटनम्‌ ॥ तं चमेतलमित्याहः पादरोगं चिकित्सकाः ॥ ६५ ॥ भत ऊध्वं पवक्ष्यामि षतकेशस्य क्षणम्‌ ॥ याजनेः स्थाणुना खेष्रारपा वाऽपि विषते ॥ ६६ ॥ केशा यत्रोपरक्षयन्ते पादरोगः घ हि क्षतः ॥ स्वरनादमिंधाताद्वा यदा निष्कृत्यते नघः ॥ ६७ ॥ तं ठु निष्रटितं वि्यालादसेगं चिकित्सकः ॥ यदा प्रकुपितो वापर रक्तमादाय तिष्ठति ॥ ६८ ॥ ना 9 । ६ क, %मिजाता° । ९ पदरोगेध्याथः ] हस्ायर्धदः । दन्तिनां परोहदेशेषु विकानषशिखाण च ॥ तेन केशा विवर्धन्ते तत्र शोणितसभवः॥ ६९ ॥ शोणित्षरणा्ेषां रक्तकेशतवमिष्यते ॥ वनपवेवदुर्भेषु चरतां इन्तिनां चथा ॥ ७०॥ स्थाणुना मिते पादः स तु स्थाण्वाहतो भवेत्‌ ॥ रोष्टारमकण्टकाकीणों यदा संचार्यते महीम्‌ ॥ ७१॥ शराधानवर्ती वाऽतितप्रं वा बहुशो गजः॥ तस्य तेनोपतापेन दुष्यन्ति तरसंधयः ॥ ७२॥ पीयन्ते च तरा गां स तु क्षीगतटो भवेत्‌ ॥ प्रतिप्रतो यदा यातुसितिष्त्याक्रम्य शकंशः ॥ ७३ ॥ मन्दं गच्छति पयेश्वुः पथि क्षीगतखो गजः ॥ तस्य क्षीणतरस्येह तरेम्पः प्रयशोणिते ॥ ७४ ॥ रवः प्त तु विज्ञेयः पादरोगः क्षरीकतः ॥ » विनिण्पिनष्टि यः कुद्धो मुहुः पादतरं गजः ॥ ७५॥ शकंराशरधानेषु रोषटारमगहनेषु च ॥ ` तस्य पाष्णिपरदेशेषु शोणितं सेप्रदुष्यति ॥ ७६ ॥ प्रदुष्टं जनयेद्यार्धिं गजस्य भृशदारुणम्‌ ॥ निषिष्टतरुमित्याहुः पादरोगं चिकित्सकाः ॥ ७७ ॥ अत ऊर परव्ष्यामि मांसकेशस्य रक्षणम्‌ ॥ नखान्तरेषु सर्वेषु विक्रानखशिखाष् च ॥ ७८ ॥ यदा संजायते केशो मासि प्राप्तः सुदारुणः ॥ गम्भीरभूरुकटठिनो बहुखो गुरूवेदनः ॥ ७९ ॥ मांसकेरः स विनेयः पादरोगश्चिकिल्षकेः ॥ क्रोधाद्भयाद्रा मातङ्खं यदा तु परिचारकाः ॥ ८० ॥ न नयन्त्यवगाहं च शय्यायां नापि नाघ्वनि ॥ स्थान एव निबद्भस्य कवरं पट्वं जरम्‌ ॥ ८१९ ॥ बण चैव परयच्छन्ति विधां च खवणानि च ॥ तस्य कुप्यति पादेषु चिरस्थानेन मारतः ॥ ८२ ॥ स्फटन्ति सवैतश्चास्य तराः सतरसंधयः ॥ नखान्तराणि भिचन्ते प्रोह नि्ूजतस्तथा ॥ ८३ ॥ १ क. °पि नोऽध्व०। २ क. स्फुटन्ति । १०७ १०८ पटकाप्यमुनिषिरपितो-- [ ! महारोगस्याने तं स्थानैरतमित्याहुः सवतं स्थानसेवया ॥ इति त्रिशदिमे पाक्ताः पद्रोगाः घरन्नणाः ॥ ८४ ॥ विकित्सितं यथा येषां विस्तरेण भरवश््यते ॥ श्नाभिक्षारचूर्णानि धावनारेपनानि च ॥ ८५॥ सेने चोन्वपेभ्ना च क्रियाधिष्ठानमष्टपा ॥ कुटारपादः स्थानरतः केशग्रन्िः सविष्ुतः ॥ ८६ ॥ समन्तकेशः संराषटकेशो विषएठावकश्च यः ॥ अाध्याः पादरोगाः स्युः षडेते शाघ्रनिश्वयात्‌ ॥ ८५ ॥ अत ऊर्व तु याप्याश्च साध्याश्च गणु पाथिव ॥ कदम्बपुष्पः सकचः प्रफुल्ल फुट एव च ॥ ८८ ॥ चत्वार एते याप्याः स्युः पादरोगा नरेश्वर ॥ नखभेदो भित्ननसो निगरितनखस्तथा ॥ ८९ ॥ स्वर्तिश्ानुद्तश्च कृच्छरसाध्यास्तु ते स्प्रताः॥ पूयकेशः प्रगुरमी च रक्तकेशश्च पाथिव ॥ ९०॥ एतेऽपि दृश्चिकित्स्यास्तु गसकेराश्च यः स्मृतः ॥ स्वरितो नशखमेदश्च केशो मिननखश्च यः ॥ ९१॥ उत्कारकी सगम्भीरः साध्याः पश्चाप्रिकमणा ॥ कारकी दहुकेशश्च मंसकेरश्च पार्थिव ॥ ९२॥ पगुल्थी चेति चत्वारः क्षारसा्याधिकित्सकैः ॥ क्षतो निग्ूितभचव पूयकेशः सरोरितः॥ ९३ ॥ नादीजातश्च विज्ञेयः शरनद्धश्च यो भवेत्‌ ॥ स्थाण्वाहतश्च सेते साध्याः स्युः शच्रकर्मणा ॥ ९४॥ ्षरीकृतः क्षीणतटस्तथा चर्भतरश्च यः ॥ निष्पिष्टतर इत्येते चत्वारः एथिदीपते ॥ ९५॥ अपमत्तेन भिषजा साध्याः स्पुमरुकर्मंणा ॥ असाध्या याप्याश्च साध्याश्चैव यथा यथा॥ ९६ ॥ कीर्तिताः एथिवीपाल विकितिषतमतः शृणु ॥ ्वषेतो हनो रोगौ फुः एषठ एव च ॥ ९७॥ \ क. नतरमि°। २ ख. ग. श्तं तथाऽप्यषां | ३ क. प्रचक्षते । ४ क. ति कक्ष्या च| ९ क. वचः । ६ क. गुवत्तश्च । ग. “नुद्धृत° । १९ पादरोगाध्यायः ] हस्त्यायुर्वेदः । १०९. एतथोः स्वेदनं कायंमभ्यङ्धशचैव नित्यशः ॥ कदुम्बपुष्पकेशश्च कचकेशश्च यो भवेत्‌ ॥ ९८ ॥ धृतं ख्वणस्ंथुक्तं नित्यमभ्यञ्जनं हितप्‌ ॥ गोमूत्रं वाऽन्वमूजं च खरपत्रं तथेव च ॥ ९९॥ त्रिफराक्षोमवल्कानां तिष्काथः पादधावनम्‌ ॥ भद्वातकानां वैरं च तिरुतैरं धृतं वसा ॥ ९०० ॥ पादरोगेषु नागानां स्नेहनं हितमुत्तमम्‌ ॥ प्रियङ्कुतरं कु तेजोह्वा रजनीद्वयम्‌ ॥ १०९॥ वचासेन्धवसेयुक्तं धृततेरसमन्वितम्‌ ॥ सवेषां पादरोगाणां केशशातनमुत्तमम्‌ ॥ १०२॥ (>सषेपाश्चित्रको दन्तीं श्वेता कटुकरोहिणी ॥ महादृक्षाकेयोग्रंलं भष्ातकफरानि च ॥ १०३॥ खवणानि हरिद्रे च कोशातक्याः फएरानि च ॥ पिचुमन्दपराज्चानिं जिवृतता शवेतसषपाः ॥ १०४॥ करक पिष्टानि सर्वाणि केशशातनयुत्तमम्‌ ॥ > गुग्गुरं निम्बपत्रं च तृषणं च तिरः सह ॥ १०५॥ कल्कपिष्टानि सर्वाणि केशशोधनयत्तमम्‌ ॥ विषध्राऽतिविषा कुष्ट सषेपाः षुरदारू च ॥ १०६॥ त्रिद्रदन्त्याकंभ्लातमूरानि च शर्ण तिखः॥ अतसी च पयोरुं च प्रत्येकं केराशोधनम्‌ ॥ १०७ ॥ अतर ( # किण्वमेरण्डरा क्षारतिखाखचम्‌ ॥ ` महावृक्षाकंयोमरं पिष्टा मद्लातकानि च ॥ १०८ ॥ मधुशिग्ुफरैः साध पादरोगेषु शोधनम्‌ ॥ कासीसं ) सेन्धवं कास्पं- तथा नीटी रसाञ्जनम्‌ ॥ १०९ ॥ सोरराष्टा मधुकं चैव पादरोगेषु रोपणम्‌ ॥ धोण्टाफरानि त्रिफला निचुरानां फलानि च ॥ १९१०॥ तर्रोगेषु नागानां स्थिरीकरणयुत्तमम्‌ ॥ गोजीत्वचोऽ्वकणंश्च सोमवल्कधनंजयो ॥ ११९१ ॥ # धनुराकारचिहद्धयान्तरगतपाठः कपुस्तके नात्ति ॥ १क.ख. °्नितृवृ०। २ क, "कं कोश०। \ ख. °तप्रीकि°। ४ क राषटम०। 4 क. ख. पोदाफ ५ पारकाध्युनिषिरधितो-- [ \ पेहोरोगिीने- कल्कपिष्टनि सर्वाणि वरस्तम्भनेगुसमम्‌ ॥ सोमवल्कस्प सम॑स्य ककुभारमेन्तकस्य धं ॥ ११९॥ ( # भह्वावेकोदम्बरपोस्तथाऽश्वत्यकदैभ्बपीः ॥ आघ्नातकाश्वकणं चं कुम्भीं च इाथयेखंरे ॥ ११३ ॥) पादाषशषिष्टं कथितं पुनरेवाप्यपिभ्नयेत्‌ ॥ शिरातश्ररं कासीत हरितारं रसाश्चनम्‌ ॥ ११४॥ तथा सजैरसं दचाद्रोहिणीचृणंमेद च ॥ अपहत्य च निरेग्धपपः कम्मे निधापयेत्‌ ॥ ११५ ॥ ततस्तेन कषायेण ब्रणं नागस्य प्षारपेत्‌ ॥ अतः परं प्क्ष्यामि क्षारकमेविधिं चैभम्‌ ॥ ११६ ॥ पाडाशं क्षारमादाप मुष्ककस्य धवस्य च ॥ एुरजे्ुदवाराणां कषारमारण्बधस्प च ॥ ११७ ॥ कारुशचुकं साप्पणं क्षारं सगन्धिकस्य .च ॥ रोधफं विरविखयं च रौरीपे कषकं तथा ॥ ११८॥ एतानक्षरानसमाहत्य हस्तिमृत्रेण संघ्रजेत्‌ ॥ सुप्रनेचाशवगृत्रेण गवां मूत्रेण चेकशः ॥ ११९ ॥ पुनः पुनः समापिश्चेवया स्प्पुपरिभु(सुतम्‌ ॥ परिश्(षमत तु ते क्षारं एपसननं ततो भिषर्‌॥ १२० ॥ अपः कुम्मे हठे धरिः शनेग्॑न्दाप्निना पचेत्‌ ॥ छसनं ततो वेधः समन्तात्परिषटरपेत्‌ ॥ १२१ ॥ भनामं बाप्यदग्धे च दर्वरिपमथोदधरेत्‌ ॥ भपोमये सापिधाने करं रजतपमे ॥ १२२ ॥ तस्मिन््ारं समावाप्य सुरुपं निधापयेत्‌ ॥ एवेकतिन कषायेण शुखोष्णेमाय धावनम्‌ ॥ १२३ ॥ त कपालिकया गां तीक्ष्णया परिषद्रयेत्‌ ॥ सम्यक्पक्षारितिं केशं कृत्वा निरदकं तवः ॥ १२४॥ # धनुराकारचिङषानतमतपाठः कपुसके न ॥ { के, अप्त्य । २ ग. शृणु । ३ क. °दवारा० | ४ क, काबुकं । ९ क. रोधकं । £ क. °सिन्धीरं । . ६५द्गसेखध्यायः ] 9 परस्तु करागमेनः बोगङ्स्मेनेष परतिसास्मेत्‌ ॥ (श्यक्ृजाम्बकसकाशमवि्(सा)दि पडा भवेत्‌ ॥ १२९ ॥ सम्यरद्ग्धतरू विचदिन्यथा तु विगर्हिवम्‌ ॥ फोतकं पथ्चरूदभं यवक्षारस्तयेव च ॥ १२६ ॥॥ एतानि दग्ध्वा क्षारं तु पूत्रंकल्पेन साधयेत्‌ ॥) तगरं प्श्चरक्णं हरिबाटं मनःशिल ॥ १२७ ॥ एतत्समुधतं सवं हस्विमूत्नेण संछनेत्‌ ॥ पर्वोकेन विधानेन क्षारयोगः परशस्यते ॥ १२८ ॥ धष्काकषं काञ्चैनक्षीरीं दन्तीं खङ्गरकीं वथा ॥ साधयेतप्ववत्पारं ततः सम्यग्विचक्षणः ॥ १२९ ॥ हरितारं एधाचूर्णं तथेव फट्शकंराम्‌ ॥ व्रणानाङेपयेदेमिः परव्नारेण साधितान्‌ ॥ १३० ॥ रोहत्येवं रणो रि न च ष्टः प्रभिद्यते ॥ कासींषं हरिवारुं च कांस्पनीटीश्च राजम्‌ ॥ १३१ ॥ मनःशिलां च संशरत्य समभागानि पेषयेत्‌ ॥ * तं करकं निपुणं पिष्टा तरणं तेनोपरेपयेत्‌ ॥ १३२ ॥ रोहत्येवं तरणो रक्षो न च ष्टः प्रभिद्यते) ॥ तजि्रह्ाङ्गल्की दन्ती मधकं केसरं तथा ॥ १६३३ ॥ ङृष्णकन्दां तारपत्रौ समभागानि पेषयेत्‌ ॥ कल्क पिष्टैः सुतैः सम्यग्डृतं धीरो विपाचयेत्‌ ॥ १३५॥ एतेन सर्पिषाऽभ्यक्तः पादः स्थेयं नियच्छति ॥ अत ऊध्व तु नागानामग्निकमे प्रवक्ष्यते ॥ १३५ ॥ १क तैः तच्चाभिकमं शा्रदवेधतुर्दिधमिहोच्पवे ॥ सरेहस्तपरष्टिका खोहं चतुरधी परोच्यते शिखा ॥ ९३६ ॥ योजयन्तु युथश्योगं बलाबरमवेक्ष्य च ॥ मद्रभिसाध्या ये रोगास्तेषु ज्नेहः प्रशस्यते ॥ १३७ ॥ . मध्याग्निसाष्या ये तांस्तु इष्टकाभिः प्रसाधयेत्‌ ॥ इ्तयापुववः \ ११ 4 $ तीक्ष्णाभिसाध्याये कैशास्ताद्कीहेन पसाधयेत ॥ १३५ ॥ * धनुराकारमध्यस्थपाटो गपुस्तके श्रुरितः । क्षीरागदेन । २ ख. शुकाख्यां । ३ क. श्नं क्षीर । ४ ख. ॥, ११९ पालकराप्यमुनिषिरधितो-- ` [ १ गहरिगत्यने- अतितीक्ष्णामिसा्पास्तु शिरामिः साधयेद्भिषक्‌ ॥ ( एतेन कमंपोगेन पथाव्याधि प्रयोजयेत्‌ ॥ १३९ ॥ इष्टकां चैव खोहं च तरां चैव शिखां भिषक्‌ ) ॥ प्रयोजये्थायोगं वयो षरमवेक्ष्प च ॥ १४० ॥ माघ्ताततु फातिकाटर्वं निवृत्ते धष्ककरदमे ॥ हेमन्तस्याऽऽगमे कुयात्तर्फमं विचक्षणः ॥ १४९१ ॥ उद्धते चाधृतं च मृत्तिकानुगतं च यत्‌ ॥ स्फुषितं दुष्टमांसं च शतरेस्तीकणरविसोधपेत्‌ ॥ १४२ ॥ रै्तसखावं न कुर्वीत न चातिक्षणुयात्तम्‌ ॥ शनेः शनेस्तछः शोध्यो यावत्तु प्रदुतां तरेत्‌ ॥ १४३ ॥ अग्निकमेविधिः कृतघ्नो यथावहुपदेक्ष्पते ॥ तपैरयोभिरुत्तानं तरं सम्यक्शनेदैहेत्‌ ॥ १४४॥ फारुनम्ब्योएद्ीमि्ेथादोषयुपक्रमेत्‌ ॥ जंग्ववोरेथ गम्भीरान्दाहयेदभमिकमेपित्‌ ॥ १४५ ॥ , इष्टकामिस्ततः स्वेदः कार्यः केशेषु हस्तिनाम्‌ ॥ वातिकेषु च रोगेषु श्ेष्मणा कठिनेषु च ॥ १४६ ॥ रलिमातरां चतुरस्रां शिखां भूमौ निखात(नोपेत्‌ ॥ उत्सेधेनाङ्सान्प्टवग्निणां च कारयेत्‌ ॥ १४७ ॥ मृदा पारी समन्ताच्च शिखां कारयेद्रिषक्‌ ॥ शिलां तां खादिरैः कष्टैः घता कारयेत्ततः ॥ १४८॥ अपनीयाऽऽ र तनना्निमोषधानि समावपेत्‌ ॥ ढं तेर वेसा मापाऽश्रीवषटं च सगुग्गुरप्‌ ॥ ९४९ ॥ तिके पकयितं रोपर भुहरीतकीम्‌ ॥ गङ्खालिकां महागृन््रा वरष्पचूर्णोनि कारयेत्‌ ॥ १५० ॥ एकीभरते तु समार तस्मनपकथिते भिषक्‌ ॥ स्थापयेत्पादुमेकेकं यथावसटुपरतिषटितम्‌ ॥ १५१ ॥ * धनुराकारमध्यस्थपाठः कपुस्तके न । ः 9 (4 [र १ ख. इष्टकां । २ क. चामधूमं | ३क. ख. रक्तमावं। ४ क, °्टनु- नोट" । ग. "न्प । ९ क. नृम" । ग. नङपो । १ ल. इष्टिका + ७ क. स" चतुरश्रा । < क. शद्ुलीन्य०। ९कपमां। १०. ग्‌. शृगादिकां । -अशेमृष्यायः ] १ ख. १ ग, वहत्यपि । २ क. ख. श्रवन्ति । ३ क, पाण्डवा । ख, पण्डुरा । ५ मात्राप्रमाणं कारं वा हृस्वाक्षरमधापि बा ॥ एष मात्राविधिः पोक्तस्तम्रिदाहे उपोत्तम ॥ १५२ ॥ अद्धिनं बाऽप्यपोदं च ताघ्नविर्वसमप्भम्‌ ॥ सम्यग्दग्धतङुं विचयादन्यया तु विगर्हितम्‌ ॥ १५३ ॥ गोमेदकसवणोश्च मधुवगोश्च ये तखाः ॥ पकताटु(रु)सवर्णश्च समरक्तास्तवेदनाः ॥ ९५४ ॥ अनु्नतास्त्वकुल्माषा गम्भीराः कठिनाः स्थिराः ॥ भवन्ति सुखसंस्पशौः सम्पग्दग्धा पदा तखाः ॥ १५५ ॥ खपरषटढास्तखाः सम्यगृ्तिष्ठन्ति समन्ततः ॥ दहत्यपि च निःशद्रं समेषु विषमेषु च ॥ १५६ ॥ इति सम्थक्प्रदग्धानां कीतितं रक्षणं मया ॥ तछानामामदग्धानायुत्तमं शृणु रक्षणम्‌ ॥ १५७ ॥ आमदग्पेषु पादेषु विकारो नोपशाम्यति ॥ संवन्ति सततं रक्तं पाण्डुरा म्रदवस्तखाः ॥ १५८ ॥ आमरदग्धं विदितवेवं पुनः कमं विधीयते ॥ अतिदग्धस्य विज्ञानमतः शृणु महीपते ॥ १५९ ॥ अतिदग्धास्तु मच्यन्ते संधिभ्यः सहमा तखाः ॥ नखाश्चापि विश्चायंन्ते स्फुटन्ति च समन्ततः ॥ १६० ॥ आश्रा(खाफवः पिच्छिलो रक्तस्तटेभ्यस्तस्प गच्छति ॥ स्थातु न शक्रोति गजो रक्तमत्री च जायते ॥ १६१॥ वमत्यभीक्ष्णं वमथुं सततं च प्रमेहति ॥ | पा्णांस्त्यजति वा नागो न स कमेणि कल्पते ॥ १६२ ॥ नातिदग्धं तरु कुर्यानाऽऽमदग्धं च कारयेत्‌ ॥ निकीपणं परवक्ष्यामि दग्धानां हितयुत्तमम्‌ ॥ १६३ ॥ छरा सोवा तक्रमम्रं दपि पयस्तथा ॥ ्षीरग्क्षकषायो वा देयः शीतो एतान्वितः ॥ १६४ ॥ अग्मिकरमश स्वषु शीतीकरणमिष्यते ॥ वगः कषायमधुरः सर्पिषा शीतो हितः ॥ १६९ ॥ प्रपौण्डरीक मधुकं मरिचं रक्तचन्दनम्‌ ॥ | उशीरं पद्मकं लोधं मलिष्ठा सुनिषण्णकम्‌ ॥ १६६ ॥ १ 1 ११४ तत्र श्चोकौ पलकाप्यसुनिषिरवितो-- [१ महारोगस्याने- मधुकं क्षीर्प्षाश्च सोमव॑ल्काञ्ञुनाहुमो ॥ नखवश्चलमूखानि पयस्या चोत्परानि च ॥ १६७ ॥ पयसा कर्कपिष्टानि धृतेन सह योजयेत्‌ ॥ अभ्भिकरमक्षतान्पादान्गजस्पाऽऽरेपयेद्विषक ॥ १६८ ॥ नरिकानरुप्खानि शाषटकानि विशानि च ॥ पपोण्डयीकं मधुकं लोधयुत्परमेव च ॥ १६९ ॥ समभागानि सर्वाणि सिरे परिवाषयेत्‌ ॥ एतेः सीतकपायेस्तु पादनिर्वापणं भवेत्‌ ॥ १७० ॥ वारकुरम्भाकबरक्षाणां तचमारग्वधस्य च ॥ नदीजम्बोश्च खानि नल्िकाया नरस्य च ॥ १७१॥ समभागानि सर्वाणि सर्र परिवासयेत्‌ ॥ एते शीतकपायाः स्पुदाहनिर्वापणाः स्मरताः ॥ १७२ ॥ उपष्टदेषु पादेषु स्थिरता जायते यथा ॥ + तथा वक्ष्यामि रनेन्द्र तानां हितमुत्तमम्‌ ॥ १७३ ॥ धाविने त्रिफला कार्या चण वाऽस्या महीपते ॥ तिरतेरसमायुक्तं स्थिरीकरणय्तमम्‌ ॥ १७४ ॥ पिण्डीतकस्य बीजानि वर्णीकृत्य त्वचा सह ॥ रेपस्तैरेन संयुक्तस्तेनास्य कठिनास्तसः ॥ रंकंरा काष्टदी(ही)नायां प्वीथ्या(च्पानागं विचार्पेत्‌ ॥ १७५॥ धावनेः सरेहनेश्ूरणशवमैकोशैशच तांस्तान्‌ ॥ पादरोगगरशान्त्यर्थ सदा रक्षत बुद्धिपन्‌ ॥ ७६ ॥ क्रियाम्टविधामेनां सम्पक्शान्नाणि निश्चितम्‌ ॥ परुङ्के यो यथायोगं स भिषकश्र्ठ उच्यते ॥ इत्यतरवीत्पारकाप्यो रान्नाऽद्ेन पचोदितः ॥ ७७ ॥ ९९४ ॥ ~ इति श्रीपालकाप्वे दस्त्यायुकद महाभवचने महारोगस्थाने पादरोगाध्यायः षोडशः (पञ्चदशः) ॥ ९९ ॥ स. ०त्‌ ॥ चारकु०।२क. उपगृदेषु । ९ क. शर्करां । ४ क. मा्गनागं । १६ व्यापद्रोगाध्यायः ] हस्त्यायर्धैव; । . । ११६८ अथ षोडशोऽध्यायः । अथातोऽषटव्यापचिकस्तितं व्याख्यास्यामः, इति ह स्पाऽऽह मगवानपार- काप्यः । इह खस्वणौ व्यापदोऽस्य भवन्ति । त्यथा-तेरघरतवसाक्नीर- छराधान्योदकोपधाभ्यः पक्तामाभ्यां च व्यापयते प्रहण्ययोगातिपोगवियो- गेभ्यः ॥ तत्र विरशुद्धरसवीयेविपाकगुणमेषजानां पदानमयोगः । अतिमात्र प्रदानम- तियोगः । कफएपवनरूधिरपित्तानां प्रकुपितानां दृद्धिकरणं वियोगः । यथा. वयःपरकृतिवष्मंषच्सातम्पदेशकारतुमात्रापरदानं योगः ॥ एदमयोगातियोगवियोगेव्यांपदायुत्पतति निदाने चिकित्सितं वक्ष्ामः॥ त्न क्षोऽत्यथमरजीणे कृशोऽतिम्यायामकरितः पित्तप्रकोपि शा वेरं पायितः सहसा तैरुव्यापदगृच्छति । तस्य दुर्बखब्रेरुदरस्थः सेहः शरौरमनु- छत्य व्यापि जनयति ॥ - कषा हृदयपीडां वेपथुं श ठमाध्मानं सुखशचोषं प्राणहानिगुदौवते च जनयति । ततः शनान्तनयनः, सस्थुरोच्छरषो बरपष्वंमुदस्यति बृच्छरेण रुधिरमल्पल्पं च बहुशः पुरीषमुत्छजति कूजति परिहष्यति म्टानपेचकश्च भरति ॥ तस्पैवं तेरु्यापन्नस्य विकिरिषतयुपदेक्ष्ामः--पयस्तृ(चि)द्विद्गचित- कविल्पैः षह स(गृ)तं खोष्णमेनं पाययेत्‌ । अथवा--पटाशमस्म परिश्रा- (स्य पिप्परीचित्रकहिङ्घमिः सुक्षमचणीङ़तेः पाकादर्धोदकां सुरां ययेत्‌। अथवां--अर्कपलाशचानां गरलरसं मस्तना रया वा पाययेत्‌ । त्रिफलाविड- खानि वा कायं वा सफाणितं पश्चर्वणं. पाययेत्‌ । वृहत्योव फलानि मदन- टनकुटजमरिवे खवणपिप्यटीमिगेमूतनपित्ता्यां सम्यक्रपारे पाचयित्वा भरस- जनया सह पाययेत्‌ । मदनवृहदीनां फखनि ख्वणख्धुनाति च षष्ट प्ोमवनघ्ं प्रप्य विं गुदे प्रणिदध्यात्‌ । ततो निष्हच्युतदोषैः एविशद्वहूदयः घृख- कोष्ठो भवति । एषा चतदष्वपि सनेहव्पापत्यु निदधहवतिरिश परीपसंवतेना- थम्‌ | अन्वत्थसोमवर्कोदुम्बरग््ाणां तवचं संश्च द्रवन्तीपिप्परीमधूसंुकता- न्कवलान्दयात्‌ । क्रमेणाभ्यङ्कं टधुगमनं च सवन्पापत्छ कारयेत्‌ । "उष्णो- १ ख. °स्पितमध्यायं व्या०। २ क. °त्पत्तिनि” । ३ क. शृङाध्मानं । ४ क. ण्वा ष१०। ९ ग. °म्यक्पाच०। ६ क. ण्वः पत्त ०।७ ख, पुरुष । ११६ पारकाप्यय॒निविरचितो-- .[ १ महारोगस्थने- दकं च स्नानानां दचात्‌ । जीणोवस्थितपुरीषं चावगाहयेत्‌ । +जुर्णपादक- दम्बरिरीषकरीरजम्बशष्वक्यरिमेदकसेरुकङ्ुरुविन्दानामन्यतमं भोजयेत्‌ । सपश्चरुदणां प्रसन्नां पाययेत्‌ । क्रमशश्च शारीनामोदनं यदरयूषेण सह भोजयेत्‌ । इति श्नीपारुकाप्पे. तेरुव्यापत्‌ ॥ कफोपवितदेहंः समुपवचितमांसमेदाः सर्पिः पायितः सर्पिन्यापद गच्छति । ष कीष्षंखीनं विष्टभ्य शीनसपिरवसीदति कर्‌ प्रकोपयति ॥ ततोऽस्य हृदयं पीड्यते । न शक्रोति स्थातुम्‌, नामिरुषति यत्रस्षकवङ्ङ्व- ठपद्धवभोजनानि । स उपदिग्धकरनयनपेचकः संसृजति गात्रं गात्रेण, जरुप- च्रवन्चातितापंते, स्थूटाश्ुरपगरभश्च भवति ॥ । तस्मे निम्बपत्रत्वक्पयोखानि मठककरञ्जमधुशिगपतीकाटद्षकान्‌, क्षोद पित्वा सपश्चखणाक्रवरन्दचात्‌ । ततः सपुस॑षं सर्पिनिदहति । अथवा- अरटरिुकरञ्जकरपायपाटखानिम्बदन्तीं द्रवन्तीं च संुण्णान्सपञ्चखणा- न्कवरन्दच्यात्‌ । यवयद्रकुरुत्थमाषबदरशणादकीनां वीजानि निम्बबदरका- उमर्यकाणि च द्विपश्चग्रराभ्यां सह काययिला सपञ्चखवणं काथं पाययेत्‌ ॥ इति सर्पिहयापत्‌ ॥ वक्ताव्यापदमिदानीं वक्ष्यामः । गात्रस्तेम्भव्पायामत्यवायकृते मदबर्षये भ प्रविहितानां क्षये वा विच्युतारस्के दातप्रकोपे वा वस्ता नागेभ्यो दयते गोम- िषवराहाजमत्स्यानामन्यतमस्य । वचेन्मांतस्नेहविरहितस्यायोगातियोगविपो- गीयते, ततोऽस्य व्पापदं जनयति ॥ स मवति निमीर्तिाक्षः, उपदिग्धपेचककरनयनः, परय॑श्ुः, मिन्नपुरीषः, रथात न शक्रोति, अवसीदति ॥ तस्येदं वसाग्यापनस्य परतिकाकंकरवीरदन्तीतू(त्रि)वरचित्रकान््रोदपित्वा निष्काथं सपथ्चख्वणं पाययेत्‌ । अधवा--अकेकटुरोहिणी विश्वमेषजपिप्पली- मूरदेवदारुहस्तिपिपरीविडद्गदन्तीचित्र्कानष्काथं सपश्चलवणं पाययेत्‌ । तरिफटाविदद्गेः सह संचय स्ोद्रान्फवलान्पुीषसवतेना्ं दचात्‌। भथवा क्षीर- दक्षाणां मधुकारिमेदयोस्त्वचः संक्षय मधुपंयुक्तान्कवसान्दापयेत्‌ । जीभ # “क, पृ्तके तु नष्णपाद' इति, गपुसतके तु उप्णपाद' इति पाठः । रवो रषि पुलकयोर्रे तु "नीर्णपाद' इत्युपरम्यते । १क. ष्टः पपिः । \क. कंष्टेप्त । \क. ख. श्ीतप्तण | ४ क. "तमो 1 ^ ख. ण्ुतिगु° । ९ क. ग्लम्मे व्या १६ व्यापद्रोगाध्यायः ] । हस्त्यायुरेद; । . `, 4 ११७ सेप्तोद्रपिप्परीकेन मुद्रयूषेण भोजयेत्‌ । पवसानि यथोक्तानि दयात्‌ । ततः स्वस्थो भवति । इति वसा्यापत्‌ ॥ अथ सदा वातशशोणितपित्तानां विकारैः पीड्यमानस्य दन्तिनः प्षीरषानम- नुषिधेयं भवति वदा, जीर्णे कफपरकोपे षा पयः पीत्वा ीरत्यापदमृच्छति । ततः कुषटकिटिभदद्रकिरसपिटकोद्रमाः प्रादुर्भवन्ति, कण्डुश्च परिदृष्टरोमा न संवीजति विरिच्यते गुखग्रसेकश्चास्य भवति ॥ तस्मे वरुणतिन्दुकोदुम्बरान्मधुपेयुक्तान्कवरान्दचात्‌ । अथवा द्राक्ताय- हीमधुसयुक्तान्कवखान्दापयेत्‌ । पद्मकमोचरससमङ्गानां वां मधुसंयुक्तान्कवखा- न्भोजयेत्‌ । प्रसन्नां तिपाने च भोजनं युद्रयृषोदनं दयात्‌ । -जीणेपादं शिरी- षपट्टवांश्च यवसं दचात्‌ । एतेन परतीकारेण क्षीरन्यापदो पृच्यते द्विपः प्रक तिस्यशरीरस्तेजस्वी बरवांश्च भवति ॥ इति प्रीरव्यापत्‌ ॥.. स्वस्थदृततेिकारोपशमनार्थं बा यदा रा वारणाय प्रदीयते, द्राक्षागुडतैर- खवणसेयुक्तां केवरां वा प्रसनाम्‌ , अथवाऽपि सुरामेजातां तूणीं स्थानदोषा- न्वितां विपन्नं वा पीतवतो व्यापदुद्भवति ॥ ततः येमीरुयति, उन्मीख्यति) अवखीयते, अत्यर्थं दल्नते, प्रमेहति, `सवी- जति वेपते वमति कूजति परिषृष्यति,) अवसीदति च वारणः ॥ गजमवेक्ष्य च्छायास्थं तमेवंगतं विश(?गृणारोत्परचन्दननर्नेतसम्ररेज- म्तकिशख्येश्च कदंमोशीरपद्मकरातपुष्पामञ्ञिष्ठामिः श्छक्ष्णपिष्टाभिः प्रेषयेत्‌ । शरीरं सशिरस्कमानखेभ्यो जारदरव॑स्ैः प्रतिच्छाच व्यजनेवींजयेच्छायास्थितम्‌। ततः स्वस्थो भवति । दाहस्य चास्यो्परामो भवति । पारावतान्नदपित्यदाडिमा- म्रातकबदरपषषकमन्यरकुचमद्रीकामापुल्द्वानि घटेषु सङिर्टुतानि वासयद्रा- तिम्‌ । ततः परिश्रा(खाशव्य सक्ञकंरासोवचंरुजीरकं" पतिपानं पाययेत्‌ । भर्रपेतसदेन्रफलानि तिन्तिडीकफङानि गुडवदररसेरन्येवाऽप्येवंपकरगर्ष- भ्वह्वीकढंगरे्भोजयेत्‌ । अम्लं वा यवग रसमांससंस्कृतां सपश्चख्वणां पाययेत्‌ । भ्रां वा सपश्चख्वणामर्धौदकां बा पाययेत्‌ । पिप्पलीमृरिचर्व- १ ख. ग. श्सक्षारपि० । २ क. सजीवति । ३ क. वा समधुयु° । ४ क, प्रतिपानं । ९ क. ०मराजतां । ६ प्ररीयतेऽत्यथैमुन्पी° । ७ क. संजीवंति । ८ क, गतविशं । ९ क. सर्वैश । १० ख. ण्वागूर° । - ष ११८ । पारकाप्पूनिषिरवितो-- [ १ महारोग्पने- णान्वितेन ताघ्रचृ्षर्हिणरसेन भोजयेत्‌ । एतेनोपक्रमेण सराव्यापदो मुच्यते द्विरदः ॥ इति मद्यव्यापत्‌ ॥ धान्यव्यापदमिदानीं वक्ष्यामः । पकं चाऽऽ चातिमात्रमजीणांध्यंस(शोन- समरशनेषु भोजितो धान्पव्यापदगृच्छति ॥ तस्पातिस्तारः प्रवतेतेऽतिमात्रं दुगंन्धिरामाशयादामः, पकाशयाद्विदग्धः ॥ तस्पेवरुत्पनव्यापदः सर्वधान्यानि प्रतिषेधयेत्‌ । कवरं यवसेरेव वतयेत्‌ । (*ततोऽस्याऽऽरग्वधत्रिकटुकचित्रकविख्वगण्डीरारहषकदन्तीप्षपां्च पोद- पित्वा गोपयसतयुक्तान्प्रयच्छेत्कवरान्षक्तुमिर्वा । ततः संपचते एषी ॥ इति धान्यभ्यापत्‌ ॥ अथ वारिव्यापदं वक्ष्यामः । अन्रान्तः सहसा पिपासितोऽतिमानं सदोषं शाघ्राथमयोगतः पीतं पानीयं व्यापदगृच्छति ॥ तस्यातिसारोऽतिमतियुदकयन्नवत्पमवतेते । जटरमाध्मायते वात्तवस्तिरिव सवतः पणम्‌ ॥ । । तस्मे कटुकनिग्वपत्रामरुककरज्ञफरतरयदादिमाजमोदाविदद्पियङ्कहर्रा- तेजोवती)पादास्क्मसरषपतगरकुषेटाचव्यांशमतीदन्तीगण्दीरवित्रकदेवदार्विन्द्र- यवाजाजिगजपिपलापजेशरीवे्टकहिंुवच सिन्धव ुवविकायवक्षारविडतौवषेलं- रोमकाणि सपिप्परीमरिचगृङ्खवेरवव्याजमोदानि बरकषमचूर्णीढतानि प्रसन्नया पाययेत्‌ । वृणेरेव माणं ग्रहणीं च वर्धयेत्‌ । ततः संपचते घुघी ॥ इति वारिव्यापत्‌ ॥ परिचारेरज्ानाद्वाऽतिरोभादतिषिद्धमतिद्धं वा पयुंषितं वा भोनितवतः संवत्सरस्थितं सदोषं स्थानदोषान्वितं ग यवसं भल्तितवत उपधामिवो, भवि- धिप्रयुक्तामिरयोगतो मचमकाटे त्रया पीतवतोऽस्नेहख्व्णां विधिषरिहितां बा विधां प्रपोगात्िधोगवियोगेरुपयुक्तवतो दुःसंमयुक्तेरोषधैरतिपसक्तिवन्तै(दवि४वौ व्याधिरमतिक्रियया वेचापराधाद्रा मदेमृत्याऽवस्यापरमाणानुषितपानपिण्डप- पोगाद्वा शालनप्रयोगस्पोपेधाद्वा भवल्युपधान्पापत्‌ ॥ ४ - कताय मत । षणा वातम्‌, यतपोषः पतप # धनुराकारचिक्षमध्यस्थः पाठः कपुप्तके पुटित: ॥ 1 { क, ध्यमन° । क. प्राम । ३ क. स. ण्ठूयनिप्रण। ४ क. [> ्योगातियेगे ° । ९ क. ण्दनप्र" । ६ क, पृरषभेद; । १७ शोफाध्यायः] ` हस््यायुरदः । । ११९ नं चाऽऽहारमभिरुषति याहशगुपयुद्धे तादशं निषटहति तद्र्णगन्धपुरीषयुर्छनति परि्रत्री चे भवति । खासाश्रा(सणवी श्मति कुष्यति युति, अवसीदति ॥ तस्येवंषपस्य परवेमाहारं रतिषेधयेत्‌, ऋते च यवसाच्यथोक्तात्‌ । ते निक- टुकसंयुक्तां सपश्चख्वणां पसननां पाययेत्‌ । निफलावदरपागचित्रकशणबीजशो- भाज्ञनकहरिद्राद्वयहिङ्सर्पपत्निकटुकेनद्रपविदारीकरञ्जकटुकमत्स्यौम्लिकापि- चुमन्दाटद्टषकसैनधवसोवर्चरकटुकसेदिणीन्द्रयवङुस्तुम्बरीण्युदूखञे संय गोमयसंयुक्तान्कवखान्दय्ात्‌ । क्रमराश्चास्य तृणेरेव प्राणं प्रणी च वर्धयेत्‌ । परतिषेधयेत्सषैमन्यत्‌ ॥ इत्युपधाव्यापत्‌ ॥ तत्र श्चोकाः- युक्तः सदा परीक्षेत वारणे कुशरो भिषक्‌ । जी्णाजीर्णं प्रहर्षं च दौमेनस्पं बलाबलम्‌ ॥ निदानेः शाघ्रविहितैः सम्पग्व्याधिं परीक्ष्य च । „ यथोक्तेन विधानेन (>चिकित्सितुगुपक्रमेत्‌ ॥ इत्यष्टौ म्यापदः सम्पम्वारणानां हितैषिणा । ` संभवा मया प्रोक्ताः सृनिदान)चिकित्सिताः ॥ इति श्रीपारकाप्ये हस्त्यायुद महाप्रवचने महारोगस्थाने (अष्टौ) व्यापदध्यायः सप्रदशः ( षोडशः ) ॥ १६॥ अथ पप्रदशाध्यापः। अथ भगवन्तं महर्पिमभिवाद्य रोमपादः पपच्छ पाटकाप्यम्‌-भगवन्ये त्वया व्याधिसंख्यापां सप्त (+शोफा उदिष्टाः, तेषां के साध्याः, केऽसाध्याः, कथं वा संभवन्ति, क वा चिकि स्मितम्‌" इति ॥ पालकाप्य उवाच-इ्ट खट्‌ भो गजानां सप) शोफाः संभवन्ति । तद्चथा-मन्याशोफः, सगदाश्चोफः, द्रोणीकशोफः, अवच्छिनशोफः, शाल्म- हीस्कन्धशोफः, कद टीस्कन्धशोफः, † गात्रशोफः, थद्वसोफशचेति ॥ # धनुराकारमध्यगः पाठः कपुस्तके न ॥ + धनुराकारमध्यगतपाठः खपुस्तके न । † अस्य गात्रशोफस्थैव शद्धशोफता मवेत्‌ । अत॒ एव सप्तसंस्योषि्टा पगरहाध्याये गात्रशोफस्यानुष्ठेखश्च संगच्छते ॥ १ क. ग्ापद्‌० । २ क. शत्स्याक्षीका० । ॥; १२० गारकाप्यमिषिरितो-' [ महिग्न- तत्न मन्याशोको मन्पयोभेवति । सगदाशोफः सगदयोर्भवति । द्रोणीक~ शोफ उरोद्रोण्या(म्‌ भवति ।) अवच्छिन्नशोफोऽण्डकोशे (पायो नाभ्यां च भवति । गामरशोफो गात्रापरयोभेवति । शार्मटीस्कन्धशोफो बाह्वन्तरे भवति । कदलीस्कन्धश्ोफः स्कन्धे भवति ॥ तत्न पौ कदर्ठीराल्मलीस्कन्धशोफो. स्वनामसंस्थानो भवतः । केषित्‌ “कण्डवाहोश्च' इति बुवते । तावसराध्यौ । -यद्धशोफो ग्रीवायामंसयोर्वशे च सवै- काये वा भवति । द्रावसाध्यो मन्यावच्छिन्नशोफो भरतः, द्रोणीकः परायशः। एवमेते त्रयो मन्पावच्छिन्द्रोणीकशोराः प्रायश एकाकारा मवन्त्पुपक्रमतः । अमिषन(ष्ण)स्य च्छवीमाध्मापयन्ति कण्ट च विविधां जनयन्ति ॥ स एष मन्पा्चोफः सटिरुमिवाभिवधंते मृदुश्च मवति । तचथा मनुष्या. णामिन्द्रियसवि(नि)रोधात्‌, क्रीरेभुरुददधितिखुपरटमत्स्यानूपर्मासरसभोजना- देव्पायामश्ीखानां रण्डाश्रया गटगण्डका नाम पराुम॑वन्ति, एवमेव खड्‌ नागानां स्नायुमज्वामिषना(ण्णानां छवीमौध्मापयन्ति । तदेवं प्नायुमला- घ्माने कण्डूमृते द्विविधा प्रतिक्रिया चैषां भवति--अन्तःप्रतिक्रिषा, बाह्मप- तिक्रिया चेति ॥ तत्र शछोकः-- ॥ मरहाश्वा(प्योव्यमिचारी च प्राणांश्रापि रुणद्धि पै । तस्मा्त्नेन कुरारस्तस्य कु्याचिकिंस्सितम्‌ ॥ यस्तत्र युद्धशोफः स षड्टिधो भवति ॥ यः सवेश्वयथुमतस्तं निरीक्ष्य यथाविधि। शद्धशोफं तु विज्ञाय भिषक्कमे समाचरेत्‌ ॥ तस्य भेदा वातपित्तकफशोणितसंनिपतेम्य आगन्तवश्चति । एषायुतत्त- निदानं चिकित्सितं च एथक्ए्यग्विभागेन श्यामः ॥ । तजातिपरोधदोवैल्पादुःस्थानरायनात्कटकषाय ह्मे जनादृतिकभेसेवना ख पुप्यति पवनः । स कुपितो मृदु च्रं च शोफं जनयति हस्तिनः । स सेवोद्गसचारी स्थानतस्थानवितपी शीतस्पर शीते पिवते, उष्णे विडीयते, सतमिश्च मवति ॥ - ऽ * धनुराकारमध्यगपाठः कपुसतके न। ----- व ९ क. `दव्यवायानां शी° । २ क. प्माध्याप । ३ ग. कण्टे | ४ क. अतः । 4 क. °कित्सकम्‌ । ६ क. सवङ्गवारी । १७ शोशाध्यायः ] हस्त्यायुवेदः । । १२१ तेन युद्चति भ्रमति, व्याददाति यलं गजः, स्तब्धगात्रो गादपूत्रपुरीषो भोजनक लकुवरुद्रेषी च भवति ॥ ` तस्मे तेरपानमम्यङ्कं च दयात्‌ । (ततः गृङ्खवेररयोनाकसोमवल्कपिष्प- रीचित्रकढुटजकरवीराकंखदिरकुषठतालीसपत्रेेनं कर्कपिषरवहरमनुरप- येत्‌ । ) अथवा-तिरपिष्टक्वणतन्दृरकिणवैस्तक्रदष्यम्सिद्धे रात्रिपयुषितैः भरेपयेत्‌ । अथवा--जल्चरसच्वामां मांपमेदःकदम्बवद्ीवदरमण्डेस्तक्रद- घ्यम्छसिद्धैः सखोष्णेरानचेभ्यः प्ररेपयेत्‌ । भथवा--स्पोनाकतारपत्रीमेषथु- ब्ीवंशपत्रिकाकार्मयकुलिङ्गा्ीपाटरीविल्वारधसोभाञ्जनकशुद्रसपैैशु्णी- कृतेस्तक्रदष्यम्टोत्काधितेः प्ररपयेत््‌ । शकनापताकाकादनीवरुणकशुवहातिल- पिष्टाबङातिवखशोभाज्ञनकबीजद्रसपैपशर्णीकरतेस्तक्रदध्यम्कसिदधैः इखो- ष्णः पेषयेत्‌ । सायुद्रक्वणवदरशतपुष्पादरिद्ाद्रयपुनर्नवाधनूरकपत्रविन्रक- छहष्रपगोमसिः पथ्गूलकराथतक्रद्यम्रपिद्ैः घृखोष्णेवहुमनुख्पयेत्‌ । सखवणवाङ्कया वा शछेष्मान्तकसंसृष्टया पररपयेत्‌ । कृशरां वा युक्तस्ेश्वर्णा कत्वा तयेन्न सुखोष्णया ्ररेपयेत्‌ । पूर्वाह चैनं पिप्पलींमरिचगृङ्खवेरचृव्या- 9 मिभ्ितां चिरस्थितं सपञ्चल्वणां पायपेत्ुराम्‌ । अव्वमन्ं वा विदङ्खचूर्णसं- युक्तं पाययेत्‌ । कोद्रदौदनं चैनं सपपकृस्कन्पामिश्रेण सौवीरकेण भोजयेत्‌ । अथवा पिप्पलीमरिचगृह्गवेरकर्कसंसृ्रन कुकत्थरसेन भोजयेत्‌ । पाद॑तीयं चास्य यवसमुपहरेत्‌ ॥ तत्र शछोको-- क्रमेणानेन राजेन्द्र यस्तु कुर्यात्कियाविधिम्‌। रोफं तस्यापनयति भिषक्मेषिशारदः ॥ प्रदेहः स्वेदनाभ्यङ्खैः प्रयत्नैः पानभोजनैः । यस्तु कुयोद्विपयेस्तं स हन्याहिरदं रप ॥ इति थद्धशोफसामान्यपरतिक्रियापयांपः॥ अथ शोफे वातिके स्वेदकूभे वक्ष्यामः । घटीमरत्तिकानां दीतापिकाफरुपिण्ड- सह्िलख्वणपाषाणेः स्वेदयेत्‌ । यथायोगं घुरसायुमनानिरण्डी मधुकाकोरि व्क - वेरातकांरीकुरिङ्काप्नीपनभङ्खेस्तिरूपिषटलवणसंयक्तैमेहा स्थाल्यां कथयित्वा निवाते देशे तेल्मम्पक्तशरीरं नादीस्वेदेन स्वेदयेत्‌ । एतेनैव च कर्केन मूत्र खरकरभतुरगमदिषाश्वतरवराहाणां स्वेदः कापः । अथेषामन्यतमस्य मांसे- # धनुराकारमध्यस्थपाठः कपुस्तके न ॥ १ क. श्वूभिते° । १६ | १२ ॥ पाटकप्ययुनिषिरंशितो-- [ ! महारोगस्यने- स्तिलपिषटर्यणसुकेनाडीस्ेदं कयात्‌ । एतेषामेवास्थिमिरस्थिसवेवः, पुरीः पुरीषस्वेदः । सरवश्वयथनां चोपशमनायास्थिमांसशङ्त्सेदाः पदावव्याः। पित्तशोणितात्मफेन प्रयोज्याः पयैवसाने वा प्रपोक्तव्याः ॥ वत्र छोको-- इति व्याधिप्रश्चमनाः सवैश हस्तिनां हिताः । अंस्थिमांसशकृत्स्ेदा गरत्रस्वैदाश्च कीर्तिताः ॥ वृषणौ हृदयं नेत्रे सवेदयेन्मरदु वा न वा । नित्यद्क्षमपरीतानि स्थानान्येतानि 'तेजषः ॥ भूयः स्वि्नशरीरस्य हरिद्रानमोदकुष्टचारशुनपेन्धवपिप्यरी मरिच विष्ष- यद्रीकाशतपुष्पदिवदारष्थ्वीकामिदेधिमस्तुपिष्टामिः सततं वातशोफमनुखेपनं कारयेत्‌ । पूरवह्ने चेनं विल्वाम्रिमन्धश्रीपर्णीवरुणकपाटलानिपृहपकं वु(तनि)- स्नेहं पाययेत्‌ । जीर स्नेहे चास्य जाद्वरे मदु हरितं पवसमुपहरेत्‌ । शाल्यो- दनं चैनं भोजयेत्‌ । भोजनाथेमपि चास्य मत्स्यमांसं संस्कृतं दापयेत्‌ । वाराहं वा रसं युक्ताम्टलवणन्ें दथात्‌ । रं वा कौरत्यं युदस्नेहर्वणं दधात्‌ । करीषेणं चास्य शय्याभागं प्रकल्पयेत्‌ ॥ तत्र श्चोकः- ^ एतेन क्रमयोगेन श्वयथुं पवनात्मकम्‌ । साधयेत्कुशरो वैचो दष्टकमी रिचक्षणः ॥ इति वातञ्चोफः ॥ अथामूरुख्वणकटकविद्ग्धातिभोजनाहृष्णोपयोगेभ्यः पित्तं कुपितं शोफ- युष्ण महातमः पादयति ॥ स पण्ड्रुष्णगतः रूनश्च भवति वारणः सवाङ्गाणि चास्य दोषधातुप्रको- पात्ममिचन्ते, तेन वदनत मुहृमेुधखं व्याददाति स्तम्भमाश्नयति श्वसिति परिषमति वमथुं हस्तेन ररीत्वा शवययुममिपिश्चति वमति, न स्थानश्याघ रर्मोपगच्छति । प्रिदुम॑ना पथसकयलकुवरुभोननं च नाभिनन्दति । द्वते चात्यथंमू । स दह्नमानः स्थानान्पन्यानि गच्छति सङिरामिकाद्क्नी, कण- तासभ्यां मन्दं परिषीजति शीवममिनन्दति, उण्णद्रषी रात्री एखनिद्रश् भवति ॥ तरम त्रिफलामुकतं सर्पिष्पानं दचात्‌ । मपोण्डरीकलनोरवृकहसपायति- * ृप्णं महान्तं संपादयति" इति पाठः स्यात्‌ ॥ १ क, तेनत्ता। ९ क. "कविभि । ६ क. रहितं । ए क. पिक १७ शोफाध्यायः ] इस्त्यायु्दः; । १२ विषाः ककपिषटाः गुगाटमकरशिशुमारशशक्रमसिः हं पाचयित्वा परेप- येत्‌ । भथवा परपोण्डरीकदेवदारपग्नोत्पलकु मुदकह रार एनिषण्णककुवरुयता- मरतः कषीरपिषधैतयुकतैः पङेपयेत्‌ । चन्दनोशीरसारिवाकुशम्रुधतत्रः क्षीर- पिषः सविःन्तिग्पैः प्रलेपयेत्‌ । भयवा--पश्रकोशीरमधुकगृङ्खारके्वाछिका- नङनलिनकुभुदकद रीशरेः कुवरुपकरवीरोत्पलकदूरारवधमानक्वेतसक्षीरवर- ्ुनिषण्णकः क्ीरपिषटदेषिसंपुक्ते" सततमनुलेपनं कारयेत्‌ । शिरस्थांश्च पथायोगं नवान्कुम्भान्वारिपूणौन्परिश्रा(खाण्वयेत्‌ । जरद्रैध वाख्दन्ते- वीजयेत्‌ । एवाह वेनं पधुशरककरातुगा्ीरीकाकोर्यादिपिद्धं सर्पिः पापपेत्‌ । गात्राण्यस्याम्यन्चपेत्‌ । पिचुमन्दमेरखककुशगदूच्पारग्वधपयेलीरातावरीगरद्री- काश्च संहृत्य जरद्रोणेऽपि विपाच्य चतुमागावरिष्टं काथं सशकंरं पाययेत्‌ । शञारपोदनं रावतित्तिरिक्रकरकुकंटकपिञ्जलानां रेन घृतयुक्तेन भोजयेत्‌ । रटिपण्यंशयमतीफणिकसारिदानियुहपकेन का यु्रूषेण पृतसिनग्धेन भोज- येत्‌ । स्थानं चास्य शतामिरद्भिः सेचयेत्‌ । नानाविधष्ठरमिङुष्मोपकीण च शालं क्गारयेत्‌ । यवसान्यस्मे हरितमृदूनि मधुरविपाकानि दद्यात्‌ । बहिः श्रास्य शारायाः शय्याभागं कारयेत्‌ । न वाचं कटुकां वरेयात्‌ । न चेनं भाजनाङ्कशदण्डेरमिहन्यात्‌ । मनश्चास्य वंरावीणादिभि्गीतिपोषेश्च परसादपेत्‌ । ब्राह्मणानि सामानि पाठत्‌ । तत्र श्छोकः- तीतर दष भशं व्याधिः श्वयथुः पित्त्षभवः। तस्मा्तेन वैस्तु रोगमेनं प्रापयेत्‌ ॥ इति पिन्तशोफः ॥ अथ शिरिरमघुभोजनादतिपोगादन्पायामाच्च कफः संपदृद्धं आध्मातमिक फटठिनधनशचीतदचक््मविुक्तं श्वयथुगुपजनप्रेति ॥ स पाण्डुः शीतः स्लिग्धो महान्कठिनश्च भवति । ततस्तेन व्याघ्षः संभवति गण्डुमिः सिग्धसंस्थानैः स्तव्धगात्रोऽपहृष्द्रोमा खपरञीरश्च भवति वरणः। तस्य कष्डूरत्यथं भवति । उष्णमभिनन्दति । शीतद्वेपी भजनं नाभिनन्दति गम्भीरपेदी च भवति ॥ । तस्प चिकित्सितं व्यारूपास्यामः। कटुतिक्तकपायतीक्ष्णोष्णानि भोजनानि ~~~ १ क. शुदिनीम्‌ २ क. कुकर ३ क. शाखानां । ४ क. °तिरोगा° ५ ९ ख. श्यन्ति । ष । १२४ | पाटकाप्यमुभिषिरचितो-- । [ १ महारोगस्थाने- दधात्‌ । गह्खवेरहरिद्रद्मपपिष्यरीविडङ्गहङएननेवाकष्कपिषटः सल्वभेस्तेव- भ्यक्त प्ररेपयेत्‌ ॥ खेपश्च पिपपरीशुद्खेराजमोदकुष्तगरदेवदारुवचातार्डीपत्रहरिद्रातिवि- पाचविका(मिः) हस्तिमूत्रशवशष्णपिषटाभिः) थक्तसंयुक्तान(भिः) का्या(यंः) सप- श्चरवणमरिचपिप्यरीशृङ्खवेराजमोदयचित्रकषिडद्गवचाए्हधूम(प)दरिद्राभिः पररे- पयेत्‌ । अथवा--अकेवरुणकरपीरतीक्ष्णगन्धारवगेसतैसाभ्यक्तं प्रलेपयेत्‌ । खेदश्च पुवोकतैः स्वेदयेत्‌ ॥ तत्र छोकः-- कवरेः कदुकेस्तीक््णेस्तथा ती्षेश्च भोजनैः । परच्छनेः स्वेदनेश्चैव कफशोफं प्रसाधयेत्‌ ॥ इति कफशोफः ॥ सांनिपातिकशोफश्च सवेशोफसामान्यरिङ्गान्वितो मवति । तस्य संशोए- सामान्यप्रतिक्रियां कुयात्‌ ॥ तत्र शछोकः- एतेयोपधेः सवैः “वयथुं सानिपातिकप्‌ ॥ साधयेत्छुशरः सम्पग्पथाोगं चिकित्सकः ॥ इति सरंनिपातिकशोफः ॥ अथ तषोष्णाम्डलवेणकटुकतीक्ष्णरंसातियोगादुष्णे चातिमात्राध्वकर्मपयो- गादतिकमेसेवनाचाघठक्पकुपितं हस्तिनः कुमारं सिग महान्त शोफं पीष्माण- मुपजनयति ॥ तेन स गजः गनो रक्तश्च मवति, उष्णद्वषी सलिरप्रातं नातिप्पक्तुपै- युध । पित्तशोफरिङ्गान्वितश्च भवति ॥ तस्मे मपुरमृदु्ीतस्सिग्धानि भोजनानि एचात्‌ । प्रलेप पएवेकतिः शीतिः अर्पयेत्‌ । अथवा किकपियालसजतिन्दुकीनां तम्मिः कर्कपिष्टमिष्रतगु- दयुक्तामिः प्रेपयेत्‌ । (एतां त्वचे संस्कृत्य कृतवेधनत्वचा पम्पक्शरुध द्विगुणेनाम्भसा सहाधिश्रयेत्‌ । अरधावरिष्टेन वानेन काषेन घृतं पक्ता तेन पानमम्यङ्ग च दचात्‌ । पूर्वमेव दृतेनाभ्यभ्य शोणितमोक्षणं व कुर्यात्‌ । ` मोतषितरीणितस्य च पटाज्ञसजारतुनतिन्दुक्पसनमधुकामरुकविभीतकतिनिष- । # धनुराकारमध्यस्थपाठः कपुस्तके न ॥ १ क. स्वस्य शो०। २ क पूः। ३ क. नियो । ४ क, सोप्मणाऽ- तुप० । ५ क. शुल्यो । ६ क. शभक । १७ शोकाध्यायः ] . हस्टाधुर्यद; । १२९ ` (शोपियाङानां तमिमिः कल्कपिष्टामिः पररेपनं कारयेत्‌ । ) हरिद्राण्दधूमर- श॒नसेन्धवपिप्पङीमरिचभङ्खवेरतगरसषेपकुष्त्रहतीफरेः प्रतिचृणनं कारयेत्‌ । दिश्रा(खान्पमाणे रक्ते शाल्योदनं यद्रूपेण षृतस्निर्धेन भोजयेत्‌ । क्षीरिणां च दृक्नाणां कडढंगराण्योदकानि च यवसानि मधुररसान्वितानि प्रहुहरितान्य- नूपजानि ददात्‌ ॥ तत्र शछोकः- एवं रक्तात्मजे कमं श्वयथौ परिकीतितम्‌। यच पित्तात्मजे परोक्तं कार्थं तदपि भेषजम्‌ ॥ इति रक्तशोफः ॥ अथ वक्ष्यामि वै शोफयुत्पन्नं वातशोणितात्‌ ॥ विशेषेणोपरक्ष्येत स गात्रेष्वपरेषु च ॥ ९ ॥ अम्ादिभोजनाद्रौक्ष्याुष्णादत्यन्तमोजनात्‌ ॥ अकस्मात्सततस्थानाद्रात्विक्नोभणक्रमात्‌ ॥ २॥ पतनाचैश्च नागानां कुप्यते वातशोणिते ॥ शोफः संजायते तेन तस्मात्तु गुरुषेदनाः ॥ ३ ॥ पादस्तम्भश्च नागस्य संधिविश्ेष एव च ॥ अत्यथं चैव दी्वैर्यं न चाऽऽहाराभिनन्दनप्‌ ॥ ४ ॥ विद्यात्तस्य तु नागस्य शोफमस्थिसमाश्रयम्‌ ॥ रक्तो वा यदिवा श्यामः शोफः समुपजायते ॥ ५॥ तेनातिवेदना वाऽपिष तु मांसाश्चयो भवेत्‌ ॥ प्रपौण्डरीकं कटुकां सारिषे दवे तयैव च ॥ ६ ॥ म्लिष्टा निफलां चेव पयसा सह पी(पे)षयेत्‌ ॥ ततो घृतविमिभ्रेण शोफं कल्केन रेपयेत्‌ ॥ ७ ॥ गोधुमचृणे मथवा स्षटे पयसा सह ॥ अजाक्ष्स्मि संयुक्तं तस्य रपं तु कारयेत्‌॥ ८ ॥ (भतारीसपत्र मांसी च दाडिमं कुष्ठमेव च ॥ द्रे हरिद्रे एकपर्णा मञ्जिष्ठा पञ्रके्रम्‌ ॥ ९ ॥ * धनराकारमध्यस्थपाठः कपुस्तके न । १ क. प्रतिचूरणं । २ क. °्नाणं रक्तशा० । २ख.ग पित्तात्मके । ४ क, यस्मात्त । ९ क. रोगाश्चयो । ६ ग. पाययेत्‌ । १२६ काटकाप्यमुनिषिरचितो-- [१ महारोगस्थाने अजमोदा विदङ्कानि दन्ती चापि शतावरी ॥ नीरोत्परानि द्राक्षा च विश्या देवदार च ॥ १०॥ मरिचानि च पिष्टानि भृतेन सह पाचयेत्‌ ॥ पानमभ्यश्चनं चैव सर्पिषा तस्य कारयेत्‌ ॥ ११॥ ) पिप्पडी सैन्धवं चेव बु(तिकदग्धा तथेव च ॥ पी(पे)पयेत्कर्कपिष्टानि गोगेण तु संघरजेत्‌ ॥ १२ ॥ सन्धवेनाय ते भूयो खवणेनेव चृणंपेत्‌ ॥ विरेचनीयं देयं स्यान्नागं विन्नाय वष्मेतः॥ १३॥ विरिक्तमथ विज्ञाय च्युतदोषमनेकधा ॥ (*सस्कृतैमैत्स्यमा सैश्च यवागू पाययेत्ततः ॥ १४॥ मतस्यर्मासरसेशचेव तें नागमनुपाययेत्‌ ॥ नित्यं पाने च सेके च देयमस्मे ुखोदकम्‌ ॥ १५॥) † पिप्पल्यः सारिवा चेव त्रिफला देवदार च ॥ मद्रीकाश्चापि संहत्य कल्कपिष्टानि कारयेत्‌ ॥ १६ ॥, पृतमण्डे समारोड्य पाचपेन्परदुवद्िना ॥ वातशोणितशान्त्य्थं कार्यं तेनानुवासनम्‌ ॥ १७ ॥ अथवा स्थापनं कर्यं रोगशान्त्य्थकारणम्‌ ॥ याप्यस्येव क्रिया परोक्ता वातश्चोणितशोफजा ॥ ९८ ॥ इति गात्रजशोफः ॥ अथाऽऽगन्तुशोफः। शरशक्त्यतितोमरपरश्वधपरश्भिण्डिपारदण्डदन्तपा- जनोनाममिधातादत्यायतपिरनिबन्धनाद्‌गृष्टद्टम्िदग्धादमलोष्टमिषातान्मि- य्याशच्रोपचारादेवमादिमिरन्येधाभिघतिवौरणानां श्वयथुरमिनिर्ेतते ॥ तस्य पित्तश्वयथुवद्वेदना रिङ्गमिति नि्िंशेत्‌ ॥ चिकित्सितं बास्य सेहपानभोजनाम्पङ्गपरिषेकपदेहैः काम्‌ । पूर्वोदिष्टः क्रियापथश्च । शोणिवैमोक्षणं च पित्तश्वयथुं चिकित्सितं कुर्यात्‌ । णं चास्य द्वितरणीयोपचारेणोपक्रमेत्‌ ॥ भवति चत्र श्छोकः- > धलुराकारमध्यगतः पाठः कपुस्तके न । 1 इतः पूवं कपुस्तके शमैन्धवेनाथ. संभूयो खवणेनेव चृयत्‌, इत्यधिकः पाठः । १क. °्नामि०। २ क. °भिवभते। ख. श्युव्चिकरि०। ४क. ख. वणश्चास्य । । १७ शोफा्यायः ] इरयायुर्ेदः । १२७ पित्तशोफे मया राजन्यदुक्तं लिङ्गमेषजम्‌ ॥ तत्सवं यतो विद्यादमिघाते चिकित्तकः ॥ इ्यागन्तुशोफः ॥ श्वयथुर्विषसंघछष्टो थस्य नागस्य जापते | (कतस्य मन्रोषपेः कायः पूर्वोदिषटः क्रिापथः ॥ १॥ क्षीणश्चोणितमांसस्प श्वयथुयेस्प जायते । ) यथाऽत्िवृहणं तस्य सम्पग्भवति साधनम्‌ ॥ २॥ न्यागते श्वेष्मशोफं सांनिपातिकमेव च ॥ वातविच्छि्रशोफं तु स्वेदैः पूवं समाचरेत्‌ ॥ ३॥ अनन्तरं ब्रच्छ(पोऽछःपित्वा प्रतिसंचूणेयेत्ततः ॥ पानभोजनमप्यस्प खवणाम्टं विवजयेत्‌ ॥ ४॥ आहारस्तिक्तकटुकेः कषायेः समुपक्रमेत्‌ ॥ पाश्वौण्डकोशं नामि च येन संछाच तिष्ठति ॥ ५॥ कफ़वातात्मकस्तन शोफो ऽवच्छिनत्नितः ॥ अतःपरमसाध्यान्वक्ष्यामः॥ तत्र॒ गुदमन्पाकण्ठगक्कपोखनरामिमेटुजघनपेचकाण्डकोरासगदाष्टीव्येषु यस्य शोफ उत्पद्तेनवच यदसकवर्कुवरुभोजनान्पमिनन्दति, उत्प्नारि- टश्च वारणः, तमसाध्यं विद्यात्‌ । तेषां पदेरोकबिभागजीवोत्सर्गकार्प्रमाणं छक्षणज्ञानं च एथक्थग्विभागतः सामान्येन चारिष्न्ाने रक्ष्यते ॥ तन छोकः(काः)-- रिष्टपपष तु मातङ्खं दैव परिवर्जयेत्‌ ॥ साध्य तु साधयेद्रेयः शाघ्रोदष्टन कमेणा ॥ विश्ना(खव्पमाणन्वयथोजैरं पस्मात्मवतेते । कद छीस्कन्धशोफं तु तमसाध्यं विनिदिशेत्‌ ॥ विधाकवरुपासानामदरे्ट हृष्टमानसः सम्यग्जानाति सन्नं च (*ताहक्शोफोऽपि सिध्यति ॥ † ""“" "" "कद्‌ लीस्कन्धश्वेति निरायत; । शोफस्तत्पतिषूपेण कदङीस्कन्धनं विहः ॥ *धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके । 1 ““'द्योरपि ल. ग. पुस्तकयो- रक्षरपश्चकं धुटितं नोपरम्यते । १ क.ण्च्छन्न।२ क. प्रयच्छित्वा । ग, एच्छयेतवा । ९ क.णदेेविभा । ४ क. वकषयन्ते । १२८ पाटकाप्ययुनिबिरजितो-- [ ! महारोगस्यने- यस्य श्चीणस्य नागस्य ) शोफो भवति पादतः। विच्छिन्नः कठिनो क्षः द्धं रक्तं भ(सपत्पपि ॥ न चात्यर्थं विषहते शीतेयुष्णं च वारणः । शास्मरीस्कन्धशोफं तु तमसाध्यं विनिर्दिशेत्‌ ॥ उत्पद्य च विगच्छेधो विगत्थ पुनरेति च । कपोरुपायुमन्याष् शोफः सोऽपि न जीवति ॥ एकाङ्क (श्‌)पते यस्य न च खादितुमिच्छति । स्थाने स्तम्भवरश्च स्यान्न स जीवति ताहशः ॥ यस्प मन्ये च नाभिश्च जघनं मेद्रमेव च । पेचकश्वापि वर्धन्ते न स जीवति ताद्शः॥ अण्डकोराः स्तनामिस्तु यस्य वर्धेत वेगतः। उर्श्रासो च सहस्रा विग्य प्रतिपद्यते ॥ सगदे च यदा प्राप्रः स शोफो पस्य हस्तिनः। तदा तेन प्र शोफेन मासादृष्वं न जीवति ॥ शश्षीणशोणितमां सस्य वर्धमानस्य हस्तिनः । अष्ीन्यः सहसा सोऽपि मासादूर्ध्वं न जीवति ॥) मन्ययो्थस्य रक्ष्येत ्वयथुजेखचश्चरः । दोमनस्पं च सहा सोऽष्टरात्रं न जीवति ॥ अरमना सह तुर्यस्तु श्वयथुर्जायते वृष । वङ्क्नणो बस्तिमाधित्य ( शदाहरागसमन्वितः ॥ वधते चापि जस्वत्समन्ताद्हुवेद नः । नवाहाद्रारणस्तेन शोफेनाऽ ऽतौ विप्यते ॥ कणेसंधि समाश्रित्य > वयथुर्यस्य जायते । वेदनागाढबहुरो विषदधिगुपगच्छति ॥ ग्रां न सेवतेऽत्य्ं गुहुरुद्विजते द्विपः। प्ाप्रशोफः स मातद्घो दशाहं नातिवर्ते ॥ भरयिष्ठं यस्य गात्रेषु शोफो नागस्य जायते । अग्निदग्धनिभेः स्फोटः समन्तादेचिरस्थिरेः ॥ * धनुराकारमध्यस्थः पाठो नात्ति कपुसके ॥ ~ १क.ग. उरश्वसो। २ क. ण्स्थिरैः स्थि०। ग. ग्दभिरैः स्थि° । ७शोकष्यायः) हस्वः १२९ शवयथुस्तस्य नागस्य विसर्पति छपन्ततः। अथवा नीङरक्तामैः श्ेतेवीऽपि समन्ततः ॥ यवोहकप्रकशिश्च साश्रा(खाविवैहुवेदनेः । ततस्तला विशीषन्ते विक्रापा्णिनसेः सह ॥ तमीदग्सक्नणं नागं भिषग्वि्याद्रतायुषम्‌ । इष्टिकापरतिसेकाशः भंययुगरुवेदनः ॥ भ्वदक्षणेरसिरन्भे च सोऽपि कष्टतरः स्प्रतः। इति शोफाः समाख्याता ये न शक्याश्िकिस्सितुम्‌ ॥ न तातुपरचरेलातान्योफान्दषट चिकित्सकः । अथ विखपनम्‌ ॥ करवीरतगरकुष्ठकिरातकलद्गली गवेधु कशाटमरीजाङ्गरुकपित्थाङ्ो्ठि- स्वहरिद्राद्रयपुननंवामलककालाकाकादनावाणयि(ति)न्द्‌कमद्रदारूपरररान्ना- परियुरातपष्पामिष()कर्कपि्ामिवेहरमलुखेपयेन्‌ । एतेरेव खोण्णेः कषार- खवणकिणसंयुकतेः पाचनमेदनानि योगवित्छुयात्‌ । वर्धंमानानां श्ोषानां यथा- गं चतुर्विधः शचचे्रौहियुखोत्पर्पत्रकुटारकवत्सदन्तेश्च रक्तमपनयेत्‌, नल्‌ कारबुशङ्केगं । सार्हु्टाविडङ्र्वणचर्ैश्च परतिचूणेनं कारयेत्‌ । वातकोपस- युर्थे पित्तसयत्थे पिप्पलीैन्धवर्वगेः समभागसंयुक्तेः प्रतिचूणेनं कारयेत्‌ । विश्ना(सखत्य चैनं धृतेन शतधौतेनाभ्पञ्चयेत्‌ । कटुकरोदिणीमरिचख्वण- चूर्णैः सपैपमिभ्रैः कफात्मकमवचूणंयेत्‌ । एतैरेवोषधेयंथोक्तेः सां निमातिकमु- पाचरेत्‌ ॥ । तत्र श्छोकः- करोति शिथिरं शोफं दोषं च सयुदस्यति । दाहस्य चाऽऽयातिं हन्ति तस्माहु(द्रोक्तं पमोत्षयेत्‌ ॥ अनेनोपक्रमेगेते शोफाः परशान्तिमुपगच्छन्ति । इत्येतेषु षट्‌ शेोफेषु यथासात्म्पग्रकृतिदेसकाटवरावरं वयश्चविक्ष्य शोणितमोक्षणं कुर्यात्‌ ॥ शोणिते वधिते चेव बरं तेजश्च वर्ध॑ते । शोणिते क्षीयमाणे तु क्षीयन्ते घप्र धातवः ॥ # (वङ्क्षणोरपि' इति स्यात्‌ । १ख. इतिका०। २ ग. विेपनम्‌ । ३ क. ण्लाद० | ४ क. ख. °रिष्टूक° । ९ क. °नेन प्रतयुपन्ञोक्० । १५७ १३० पालकाप्यपुनिविरचितो-- [ १ महारोगस्थाने देहिनां शोणितं विद्धि पाणायतनवर्धनम्‌ । मात्रपा रुधिरं तस्मादुदृषटमप्यपकरषयेत्‌ ॥ ये चैषां प्ररेपा उद्िष्टाः, तेश्च यथायोगं यथादोषं वारणमामुखनखेभ्यः अरेपयेत्‌ । शघ्तकरमोपजातांश्च बणान्पभमेदनसपुत्थांशच द्वितरणीयोपचारेणोपक्र- मेत । शोकानां च रोधिस्यं दोषाणामपकषंणं दाहोपशमश्च भवति रक्तमोक्षात्‌, तस्माच्छोणितमोक्षणं कुर्यात्‌ । द्रौणीकशोफस्य निदानं रक्षणं चिकित्सितं च स्थाने द्वितीये वक्ष्यामः । तत्र शछचोकाः- श्लोफस्य द्विविधा सिद्धिरिति मे निश्चिता मतिः। विलीयते बाऽप्यद्धे च ।त्रणीभूत्वाऽय शाम्पति ॥ तस्मादारेपनैः स्वेदैः प्रच्छन्नाभ्यञ्चनेरपि । अनुगन्तुं शनेः खम्पक्पयेतेत विकित्सिहुम्‌ ॥ आहारांश्च विहाराश्च यथास्वं च क्रियापथम्‌ | शोफानां नाशने राजन्यथाशादघ्रं प्रयोजयेत्‌ ॥ अधिकारस्तु कर्तव्य आतमनः सिद्धिमिच्छता । अक्षाध्यं वजयेचचेव साध्यं च समुपाचरेत्‌ ॥ अस्पो वत्तश्च कठिनो प्रन्थिरित्यमिधीयते । प्रथुदींश्च शोफः स्याद्रिद्रधिगजकम्भवत्‌ ॥ इति शोफाः सयदि ये न शक्याश्चिकित्सितम्‌ । न तानुपक्रमेत्पाज्नः शोफान्दषटरा चिकिस्सकः॥ द्यते पैत्तिकः शोफश्चरो भवति वातिकः । शचेष्मणां तु स्थिरीभूतः समाध्मातश्च शीतरः ॥ सं्रष्टः सवेषटपेण संनिपातस्य रक्षणम्‌ । योगवाही परं वायुः संयीगाहुभयाथङ़त्‌ ॥ दाहकृत्तेजसा युक्तः शीतकृत्सोमसश्नयात्‌ । गतिर्वौतं विना नास्ति गोरवं न कफाहते ॥ न च पित्ताहते पाको विपो वाऽपि वि्ते। इत्यव्रवीत्पारुकाप्यो राज्नाऽङ्खन प्रचोदितः ॥ इति श्रीपारुकाप्पे हस्त्यायुरेदमहापवचने महारोगस्थाने शोफाध्यायोऽश्टदशः ( यः सप्रदशः) ॥ १७॥ 1 प्रणीमूय' इति तु युक्तम्‌ ॥ १ग. “तेन्‌ चि । २ क. "च्छति ॥ अ० | ३क. वृक्षश्च । ४ कफ. श्ेष्मणं | सदाध्यायः ] हस्त्ायुरयदः । १३१ अथाष्टादशोऽष्यायः । भूयोऽङ्गराजः प्रोवाच पालकाप्यम्‌-*भगवन्ये तिमे द्विरंदपतयो वातेश्े- ष्मविकारेः सगदामन्यास्तम्भद्रोणीकावच्छनयातापरह स्तग्रहोत्कणंकस्तम्भा- दिमिः पीख्यन्ते बह विधरेदनागुरुतवादृश्चिकित्स्या इरयन्ते तेषायुपशमनार्थ फतिरिधः स्वेदः, कः स्वेदोपचारः, तथा रक्तपित्तविकारे वक्रविकारेषु बहुवि धोपयोगाच्छीतंक्रियाविधिश्वेह भगवता विकल्पिताः, तेषां कथमसम्पक्स्विना- तिस्िननानां रक्षणं विज्ञेयं भवति । कथं स्याश्च हस्तिनो विन्नेयाः। कः स्वेद- कालः, के च ते स्वेदगुणाः । एतत्सर्वं भ गवन्यक्तुपरंति ॥ ततः पोवाच भगवान्पारकाप्पः--इह खड भो(ना)गानामनेकविधाः स्वेदाः। तद्ययथा-वापीस्वेदः, भङ्गस्वेदः, शं(स)करस्वेदः, फरस्वेदः, पिण्डस्वेदः, नाडै- स्वेदः, प्ेहस्वेदः, पुराषस्वेदः, कूषपस्वेदः, घटीस्ेदः, अस्थिस्वेदः, मांषस्वेदः मृत्तिकास्वेदश्चेति । तेषागुपचारं वक्ष्यामः ॥ तत्र वापीस्वेदः वापीमपि विधायाऽऽयामविस्तरियेथाहस्तिप्रमाणां छुखावतारां डतरा खानयेत्‌ । तामिष्टकामिरदतदीं कारयेत्‌ । एतामच्िद्रा बन्धयेत्‌ । बुधो- परिष्तां कृता तत्र तोयं प्रक्षिपेत्‌ । संपुणैतोयामप्िवर्णेश्च रोहगुडपाषाणेः पानीयं तापयित्वा वारणं श्वयथुपीडितमवगाह्च पत्रभद्ानितान्यक्षिपेत्‌ । अशोककरवी- रवशिर्ठकान्खण्डः कल्पयित्वा शद्कीक्षवकनिगरण्डीमधुकवासन्तीवृहत्यं- य॒मतीषष्टिपर्णीगो्षरकशोमाञ्जनकमधुधिग्रुठरसारोहीतकाकेविल्वाग्निमन्यवरषा - भरद्रपशतावरींकुवेराक्ष्यपेहिवातारटककुर्ङ्गक्षीनीं पापतनधात कीकर्णिकरकपि- त्यास्फोताश्वकर्णेनवमारिकापाटलान्रीपर्णीखदिरारग्वधाटषटषकाजकर्णंवकोरी- शोयंकादमन्तकपराशटिण्ट(तिन्हु)कानाम्‌, एवमादयो ये--चान्ये वातप्रा वृत्त गणाः, तेषां च पत्रभद्भैस्तिरुपिष्टखवणकिण्यसंयुक्तेः ुखोष्णेवारणमेभ्यज्य वाप्यां परिषेचयेत्‌ । ततो यथायोगं स्वेदयेत्‌ । रोहगुढपापार्णांश्च भूयो भूयोऽ- प्रिवणौन्कृत्वा सिचमाने मातङ्घे वाप्यां प्रक्िपेत्‌ । तस्मादेष वा्पीस्वेदः ॥ एतैनेव पनभङ्खान्कपारश्टान्कृत्वा तत्र वाड्काः परकषिपेत्‌ । तत एवमेव च पनमङ्खान्कपारशष्टवाट्कागभानुखोष्णान्कृता पाणिभ्यां पुनः पुनः परि मजेयेरस्वेदयेत्‌ । ततोऽभ्यज्य सगदामन्योरःकण्ठगरुक्पोरगात्रस्तम्भान्प- थायोगे वा िप्तवा भङ्गस्वेदेन स्वेदयेत्‌ । तस्मादेष भद्गस्वेदः कायैः ॥ ` १ ग. ण्तदोपेविका। २ क. ण्हुवे० । ६ ग. °तत्किया०। ४ क. भुततिर ५ क, °मम्बुक््य वा° | १३२ पाटकाप्यमुनिषिरवितो-- [१ महारोमस्यने- गोवराहाजञानां भत्रएरीषाणि पयसाऽऽसमेहय पूर्वोक्तां पत्रमङ्खानाहत्य काथः येत्‌ । ततः स्तैस्तिरुपिषटवणकिण्वसंुकतेः स्वेदयेत्‌ । वातशचेप्मविकारेष्वव- (विच्छि्नस्वदयोगाः परवो्द्रव्यसंयुक्ताः पनभङ्खाः स्वेडोपचारवद्रषन्ति । गोजागिखरोष्टमहिषाणां मूत्रपुरीषाणि पयोदयपिपत्रभङ्विमिभ्रामि खोष्णानि कृत्वा वारणमभ्यज्य बहरुमनुरेपयेत्‌ । सगदावच्छिन्नमन्पास्तम्भौत्कै्णक- द्रोणीकशोफां र पिण्डस्वेदवदुपचरेत्‌ । रपचारम॑(व)न्तं संकरस्वेदेन स्वेद- येयुः । तस्मादेष संकरस्वेदः कायैः ॥ अपुस(ष)शणगररकेरण्डवीजानि सिद्धा्थकतिरुपिष्टखवणकिण्वमाषाणां चूर्णानि घएुरया पयसा षा सार्पं कृत्वा तेन शखोष्णेन वारणमभ्पञ्य बह. मनुरेपयेत्‌ । ततः पदान्तरितं कतैरण्डाकेपतरः परिच्छाच तमभिवर्णैः फलैः समन्तात्परिवारयंस्ततः कटिचरण गात्रापरस्तव्याद्भानि च यथायोगं फार- स्वेदेन स्वेदयेत्‌ । तस्मादेष फारस्ेदः काः ॥ . माषातसीपततिरपिषटर्वणकिण्वपवकोलकु रःय गोधूमग्रकेरण्डशणकपोसी- बीजानि तरपुषसषेपसररमद्रदासकुषटतगरशतपुष्पायष्टीमधुकराघ्नाश्च संभृत्य यानि चान्यानि द्रव्याणि वातघ्रानि, तेषां मृखानि करकपिषटानि कृत्वा सपिस्तेखवसामन्वाभिः संयोऽ्य पाचयेत्‌, ततस्तं वारणमभ्यज्य दातश्छेष्मवि- कोरषु यथायोगं पिण्डस्वेदेन स्वेदयेत्‌ । तस्मादेष पिण्डस्वेदः कापः ॥ महोस्थाल्यां रोवां घा परवोदिषटन्पत्रभङ्खास्तिखपिष्टखवणकिण्वरुक्तान्द- ध्यम्डेन संयोज्य काथयेत्‌ । ततो वारणमभ्प्य नादीस्वेदेन स्वेदयेत्‌ । नादी च वेणवद्रेः कत्वा यथाव्पाधि्रदेशमात्रां वाससा वेष्टयित्वा तद्रदुकमाषच्‌- णरा मूयो वनह्नपखिष्टितां कृत्वा पथायोगमितस्ततः संचारयत(न्त)ः प्रोहय- ीम्योपस्कारान्सफरुकत्यस्थिजठरसाङ्खरुकरगात्रापरशोफस्तम्भं च नाष देन स्वेदयेयुः । तस्मादेष नादीष्ेदः कायैः ॥ तत्र संस्कृतापस्कृतेः प्ेहद्रम्परसेरातुपोर्दकीनां च सच्रानां मंपरस्वेष- वारैः कृपे द्रोण्यां वाप्यां (दतहरपत्रभङ्म्यामिश्नतेः षलोष्णेः पणिर््यां परिमाजेयन्तो यथायोगं सेस्वेदेन स्वेदयेयुः ॥ खरकरभतुरगमदहिषाश्वतरवराहाणां पत्रपुरीपाणि पतरमङ्ग्पामिश्राणि # धनुराकारमध्यस्थो नास्ति पाठः कपुर ॥____ , क. °क्तां्ात्र भ०। २ क. ०्कर्षक०।६ क. ग. ०मतं ० ।४क. न. ° फर° । ९ क. गपापतवी°। ६ क. र्हाबाल्यं रोल्यां वा ७ ख, गिपतो य०। < क, '्दकानां । खेदाष्यायः ] हष्यायु॑दः १३६ कृता किण्वशवणविरुपिषटसंपुकेदध्यम्कक्रधितेः एोष्णेर्ारणमभ्यज्य यथा- योगं पिष्डस्वेदबहुपथारयन्तः पुरीषश्ेदेन स्वेदयेयुः ॥ पोदिष्टंश्च पत्रमङ्ान्संहस्पोदकानां च पत्रभद्गानां भारवतुष्टयुदूष्ठडे पषोदपित्वा दग्धे पाचयेत्‌ । वन्रे बहुरे पर्षिप्य परियहशारिमोप्रमत्ीहियवात- सीफुरुत्थनिष्पावानां चृणौनि पयसाऽऽखोड्य कुप्यं । ततोऽग्निवर्णं कृत्वा पिण्डस्वेदवदुपचारयन्वः कुप्यस्वेदेन स्वेदयेयुः ॥ घटीस्वेदेऽप्यभ्निव्णां षर कृत्वा सभ्यक्तं ततः पूर्वोदिषटद्ेग्ययोगेवहुरुमतु- ङिप्य नागं पटादेच्छनान्तरिते फारस्वेदविधिवहुपचारयन्यथायोगं घरीस्रेदेन स्वेदयेत्‌ ॥ परवौदिष्टनां च खरकरभसच्वानां तुरगमहिषाश्वतरवराहाणामस्यीनि कल्क- पिष्टानि कृत्वा तिरूपिष्टरवणकिण्दध्यम्टाकेसंयुकतैवांऽभ्यञ्य बहुरुमनुेप- येत्‌ । ततः पटान्तरितं कृत्वा फारस्वेदविपियुपचारयन्तो यथायोगमस्थिपि- ण्डस््ेदेन स्वेदयेयुः ॥ पिण्डस््ेदवत्तेषामेव सत्वानां मांसानि संहत्य एखोष्णेमषपोष्टैः पूवि धिवहुपचारयन्तो यथायोगं मसिस्वेदेन स्वेदयेयुः ॥ पवोक्तेः पत्रभद्त्तिकां संयोज्य व]रणमभ्यल्य यथायोगं पिण्ड स्वेदबदुप- चारयन्तो प्र्तिकास्वेदेन स्वेदयेयुः ॥ तत्र श्ोकाः-- तत्ननेकविधः स्वेदः सोपचारः प्रकीर्तितः । यथाशाघ्रं यथाव्याधि प्रयुञ्जानस्य सिध्यति ॥ यस्तेतान्विपरीरतांस्त॒ इात्खेदान्नराधिप । न सिद्धिमाप्नुयाद्वेचो व्यापादयति वारणम्‌ ॥ तस्मादेतच्छृतवता तथा जीर्णेन भेषजम्‌ । बन्धुन्नेहोपयुक्तेन फतेष्या वारणे क्रिया ॥ एवं स्वेदरिधिजञश्च परयोगज्ञश्च यो भवेत्‌ । ` वरिषठशचैव वैचानां पूजनीयः सहा भवेत्‌ ॥ सम्रासाच्च पश्च स्वेदास्तेषां मेदाघ्रयोदिश ॥ धतः परं स्वेदगुणान्वक्ष्यामः । शरीरमादैवकरो ग्रहं प्रस्तम्भयति) ` स्तब्धं विखपयति ग्रन्थिभेदः शञोफहरो वातानुरोमनकरः क्रियाघ सवौ्तमः पाच- नीपेषु पाचनकरः, सर्पैवातकफव्याधिहरश्ेति । यथा काष्टमन्ञेहयोगेन १ ग. ° वच्छिन्ना० | २ ग, यस्त्वतो विपण । १३४ । पाकाष्यपुनिबिरयितो-- [१ महारोगस्थाने~ स्वि्मानं विनाशं न गच्छति, तथाहि शरीरं द्रष्परसेयुक्तं सहयोगेन स्विचमानं विनाशं गच्छति । यथा सिद्यमानमसिनिग्धं कां विनाशं गच्छति, तथाहि शरीरं स्विचमानमन्िग्धं विनाशं गच्छति । तस्मादरयो भूयोऽभ्यक्तं नात्युष्णे नातिशीतरे कारे पुवाहि वारणं स्वेदयेत्‌ । यथा च दोषाः घेह- सहै पद्रवीभृताः श्रोतोमुखमापन्नाः शनेरपिहायां भवन्ति ॥ यदा स्वेदेन स्िज्नगात्रं परिस्यन्दनमनवस्थितं माद॑वं रुता पेदनासेगनि- ग्रहश्चेति, तं सम्थकिस्वन्नमिति विद्यात्‌ ॥ छविस्फोधनं दाहं शोफं मांस्पाकः शोणितमो(मे)हितं रोमवाराश्च शीयन्ते जञय्यानमिनन्दी नाभिनन्दति, तृष्णा मृष्छं चास्य भवति, तमेतेरङ्िरति- स्विन्नं विचात्‌ ॥ न विकारप्रशमः, दोषान्पच्यवन्ते च्युता वा सीदन्ति, तीता च वेदना गात्राणां परं मादैवं गुरुगात्रगमनं चेति तमस्विन्नं वियात्‌ ॥ तस्मादस्विनने हितं शघ्नमविचारयेत्‌ । दुःस्विन्े न व्यापेरूपशमो भवति । अतिस्विने च गरदेहः । प्रकिंजस्कोशीरक्ीरणृक्षकषायेः पयोदधपि्नधुसंयुक्तः सचन्द्नैः शीतेश्वान्येश्च शतपेतेन स्पिषाऽभ्यज्य नागं परिषपेषयेत्‌ । सीतश्च प्रदेहैः कदैमोस्ीरसयुक्तेः सरिरस्कमा नखं बहरमनुरेपयेत्‌ । शिरस्थां ्ोदकु- म्भान्परिसावयेत्‌ । पवसकुवर्भक्तानि शीतानि दापयेत्‌ । स्थानं च पशतं वा प्रवातं कुयोत्‌ । पित्तग्रखीयां यहु्त तत्सवं योजयेत्‌ । अस्विने पुनः स्वेदे च यथेच्छं विपिवद्विषकयात्‌ । शोणितमोक्षणं च पैत्तिकोत्तरं वारणं मेदुरिणं स्थूरच्छसं धातु्नीणं मण्डर्दिष्टं विषनग्धं साराश्रा(खाोविणं कृमिकोषिन- मतिनीतं च हस्तिनीं गर्भिणीं पदुषपृ्णाश्च विकारान्न स्वेदयेयुः । तथाऽमि- धातक्षमुत्थः श्वयथुः प्रमादात्स्वेदकारणात्‌, गात्रस्तम्भो षिहूरुगमनं चेति तं निष्कम्पं विज्ञाय ततः शीति; पदेहहपक्रमेत वतः शोणितदिश्रा(खाव वापी- स्वेदं वा यथायोगं वनदेचात्‌ ॥ यदा तु कफूपवनसमुद्रवेन व्याधिना पीड्यते नागः, तदाऽस्य सीक्ष्णोष्ण- कटपत्रङ्गव्यामिनेण तोयेन स्वेदः परिषेकश्च काथः । तस्माद्यापिप्रशमे खेदपरिषेकोपचारादत्यथं वारणस्य पित्तमुदीयते । तस्य रक्षणं वमयुगहुयु- हुरविम्मनर परिक्षिपति परिदह्यते मारुतेवीन्पमानः प्रसादगुपगच्छति । एषं स्वेदः परिपेकश्च शीतरश्च कायः । ततः संपद्यते हखी वारणः ॥ तत्र ्चोकः- ------------------- १ ग. च्यवन्ता । \ ग. पुनम दयात्‌ । शान्तिरसाध्यायः ] हस्त्यायुर्दः । व्याधिपरशमनाःसर्वै$सर्वेषां हस्तिनां हिताः। कारु देशं ख विज्ञाय ततः स्वेदं प्रयोजयेत्‌ ॥ इति श्रीपारकाप्ये हस्त्यायुवेदमहाप्वचने महारोगस्थाने नस्वेदाघ्यायः ॥ भरयोऽङ्कराजः पप्रच्छ .पारुकाप्यं महामुनिम्‌ ॥ भगवन्दन्तिरनां हेते पाका दश कीतिताः॥ १॥ उपसर्गेण जायन्ते सवेजास्त्विति मे मति; ॥ वज्राशनिसमस्पशांः पाकराश्च महामुने ॥ २॥ आश्कारितराश्चैव सदपाणहराश्च ते ॥ पाकटेनाभिभृतस्य वारणस्य महामुने ॥ ३ ॥ रमोप्रर्भोजनेगुप्रं बर्षहिमक्रियादिभिः ॥ पुरस्कृत्य ततश्चापि क्रियां कुर्वीति शाघ्वित्‌ ॥ *॥ इति प्रोक्तं भगवता पाके वारषन्ञके ॥ तत्सवंमखिरेनेह वक्तुमहैसि तत्वतः ॥ ५॥ . तस्य तद्वचनं श्रुत्वा पारकाप्यस्ततो ऽत्रवीत्‌ ॥ इमं विधि प्रढुर्वीत श्रेयो भिषजां वरः ॥ ६ ॥ सामान्ययन्न निवेत्यं भूयः सुप्रयतो भिषक ॥ रलेर्बीजेः फलः पुष्पेदैवानभ्पच्यं यत्नतः ॥ ७ ॥ ब्राह्मणान्भोजयित्वा तु दक्षिणाभिश्च तपेयेत्‌ ॥ श्वेतां वा कपिखां ग ऽपि सवत्सां गामङ्कृताम्‌ ॥ ८ ॥ श्वेतचन्दनदिग्धाद्ी श्वेतमाल्यविभूषिताम्‌ ॥ रोप्पशृद्धी स्वणैसुरीं सवनं काँ स्यदोहिनीम्‌ ॥ ९॥ आसोग्यकरिणी वो ब्राह्मणाय प्रदापयेत्‌ ॥ देवता्पचैनेनेब ब्राह्मणानां तथाऽऽसिषा.॥ १० ॥ क्षिप्र प्रमुच्यते रोगद्भारणो नात्र सशयः ॥ अत ऊर्ध्व परवक्ष्यामि रक्नाकमेविधि च ते॥ १९१॥ श्वेतां प्रतिशिरां चेव श्वेतामपि वचां तथा ॥ दन्ते निबन्धयेद्रे्यो मम्रेणानेन मन्रवित्‌ ॥ १२॥ ~< [ 69 [। # अयमध्यायः प्रायः शोफाध्यायाङ्गभूतः, अतो नास्य प्रथग्गणनेति प्रतिभाति ॥ १क. प््रभाज° । १३६ । पालकाप्थमुनिविरषितो-- [ १ मंहारोगस्थाने- धृतिः स्प़तिश्च मेधा च रघा शान्ति स्त्वमेव षं ॥ ( शसं सििस्स्वं जया शकष्मीः श्रीस्त इग सरस्वती ॥१३॥ ग्हणह्पाणि पामीहं भूम विवि चराणि स ॥ तेषां तु प्रतिघातार्थं रत्न त्वं शरणं सदा ॥ १४॥ अत ऊध्वं परवक्ष्यामि बलिकमेविधि धमम्‌ ॥ भवेदहतसंवीतो वेधः दप्यतः शुचिः ॥ १५॥ सवेगन्येश्च माद्येश्च रलेरबीजिः फएरेरपि ॥ मस्तकेऽम्यर्पपिच्छामि(?)गेधुना पायसेन च ॥ पतेन मलितेदैभा शष्कैमतिस्तयैव च ॥ संयावमारयमेरेयेः रयां तु वलिभिवेत्‌ ॥ १७॥ (सामान्ययन्नं निवे भूयस्तु प्रयतो भिषक्‌ ॥ रतेवीजेः फेः एष्यैः पूणोन्यतिसरान्वितान्‌ ॥ १८ ॥ चतुरः करुशशैव वारिपर्णान्र्वजोज्ञन (१) ॥ वारणस्य तु दन्ताभ्यां स्वावरोहपदक्षिणेत्‌ 0) ॥ १९॥ भूयो निवेशयेदरैयो म्रेणानेन म्रवित्‌ ॥ देवराक्षससर्पाशच पिशाचा गुद्यकास्तथा ॥ २० ॥ निशाचरायवेयश्च नित्ये तु रक्षन्तु वारणम्‌ ॥ नवग्रहा जरुधरा दानवाः पवैतास्तथा ॥ २९ ॥ अन्तरिक्षगता ये च मुनयो वनदेवताः ॥ ओपध्यो ग्रहनक्षत्रा गजं रक्षन्तु देवताः ॥ २२॥ व्याधिप्रशमनं नित्यं कुर्वन्तु द्विरदाय च ॥ दीधमायुवेल वीर्य पदिशन्त्वह पृजिताः ॥ ५३ ॥ ) एवे तवा विधि सवै व्याधिपशामनं हितम्‌ ॥ रोपर भोजनं दान्मन्र॑णानेन मन्नवित्‌ ॥ २४ ॥ पुरोडाञ्चं यथा देवा आज्यं बा हुतयुग्यथा ॥ तथा पवित्रे रोगघ्रं भोजनं भुद्क्षव वारण ॥ २५॥ भोजयित्वा यथान्यायं परदेशकुशलो मिषक्‌ ॥ तत्सर्व विधिवत्कायं षदुक्तं वारणग्रहे ॥ २६॥ * धनुराकारमभ्यस्यो नासि पाठो गपु ॥ ` ` 1 १ क. °ह दिवि भूमौ चरणं तथा । ते ९ क. गितो द््रा। रक. ग्या वरिभिभेवे° । ४ क, ज्ञत्वा । शान्तिरक्षाघ्यायः ] | हृस्त्यायुर्षेदः । । १३७ (भवलि च कलक्षाश्चेव सर्वास्तोये विनिर्भिपेत्‌ ॥ कृतेनानेन विधिना पाका विुच्यते ॥ २७ ॥ अओषधानां च सर्वेषां मन्न वक्ष्यामि भूपते ॥ यर्किविदौषधं नस्ये पाने च कवर तथा ॥ २८ ॥ प्रटेपने च देयं स्यात्तत्सवेमभिमन्रयेत्‌ ॥ रसायनमिवक्षीणाममरणामिवामृतम्‌ ॥ २९ ॥ सुधेवोत्तमनागानां मेषज्यमिदमस्तु ते ॥ दद्यादनेन मच्रेण सवेमेवाभिमचरितम्‌ ॥ ३० ॥ ) अतः परं परवक्ष्यामि मूतिकमविधि भम्‌ ॥ रोगिणेऽरोगिणे वाऽपि भृति ददाद्विपग्वरः ॥ २१ ॥ पवित्रान्सवेरोगप्राञ्थुणु सत्यान्गणानिमान्‌ ॥ न राक्षसा न गन्धवौ न पिशाचा न चोरगाः ॥ ३२॥ नयक्षान च भूतानि रुद्रा रौद्रास्तु देवताः॥ , रहिप्ता्मकास्तथा चान्ये क्षराच्या व्याधयस्तथा ॥ ३२ ॥ कधा धषेयितुं शक्ता भरत्या नामं विभूषितम्‌ ॥ कपोरयोस्तथा कुम्भे निर्याणे इन्तेदेष्टयोः ॥ ३४ ॥ पक्षयोः प्रतिमाने च कक्षायां वंशयोरपि ॥ द्विपस्येतेषु चाद्षु देयं भस्म सदा बुधैः ॥ ३५ ॥ व्याधितान्पायिता वाऽपि मृषिता भस्मना सदा॥ खं निद्रां निषेवन्ते निर्विशङ्का मतङ्कजाः ॥ ३६ ॥ | यथा हि शशिनं दृष्टा पग्र संकोचगरच्छति ॥ भरत्या विभरषितान्दषटरा ग्रहास्तद्रनमहीपते ॥ ३७ ॥ तदेव प्र य॑स्य विकसेद्धि यथोदये ॥ तथा ग्रहा गदाश्वापि दृष्टा नागं विभ्रृषितम्‌ ॥ ३८ ॥ पजिता मुनिभिनित्यमारोग्यवल्वर्धिनी ॥ ` , सोमनस्पकरी चेव मृतिर्दैया हिताधथिना ॥ ३९॥ अभिमत्रय महाराज मन्रेणानेन भत्रिणा॥ भरतिरक्ना थभा मेध्या स्मृतिर्मेधा पतिः श्रतिः ॥ ४०॥ १८ १३८ । पालकाप्यपुनिषिरचितो-- [ १ महारोमस्थने- श्रीह; कौन्तिः क्षमा दुगा पाषेती वुषटिरसमा ॥ स्वाहा शान्तिः धा चैव रोकधाप्री त्वमेव हि ॥ ४१॥ अम्बिका हसते नित्यं भतराक्षससेषिते ॥ दमशाने भस्मलिाङ्खः कीडते इषभध्वजः ॥ ४२॥ वृतः सैमेहाभूतैः सत्य भूतैव बेजसः ॥ अनेन सत्यवाक्येन वारणं र्त स्वेतः ॥ ४३॥ बृक्षस्वाच्च ततस्तेन भ्रषयेद्रारणं सदा ॥ परोक्तेष्वेव भागेषु वेधः सततयुत्थितः ॥ ४४ ॥ स्वस्थं तु रोगिणं चेव तस्मानित्यं विभूषयेत्‌ ॥ शाखाद्वारे तथा स्तम्भे शय्यामागे तथेव च ॥ ४९५॥ आरोग्यकरणी नित्यं भतिरदैया दिताधिना ॥ सततं च प्रकुर्वीत शान्ति स्वस्त्ययनानि च ॥ ४९६ ॥ गुणा ये कीर्तिता भरत्पास्तां स्तेकंच रक्षयेत्‌ १) ॥ पाकठेषु यथोदिष्टं भेषजं यत्कियारिघौ ॥ ४७ ॥ त्स्व यज्ञतः कुपोदेवं रोगात्पबुच्यते ॥ सर्ेष्येव तु रोगेषु नित्यं शान्ति पयोजयेत्‌ ॥ ४८ ॥ १०४२ ॥ इति श्नीपारकाप्ये दस्त्यायुव॑द महाप्रवचने महारोगस्थाने नशान्तिरक्नाध्यायः ॥ अथ कदाचिद्रलशरणममिगतगषिवरमनरुसदटशवपुषममिवाचा्यं तस्मे पदायाद्रो' रोमपादः पप्रच्छ पारुकाप्प म्‌-भगवन्विपुखुबरुषत्वशरीरवष्मप्- माणानां गिरिकशिखरजखदनिचयव पुषां गजानाम्‌ 'नयनविनाशात्स्ैविनाशः” इति कृत्वाऽनुमान्य प्रचोदयामि भगवन्तम्‌-इच्छामि विज्ञातु कति कथ वा भवन्ति ने्रोगाः साध्या असाध्या याप्याश्चेति ॥ अथ ऋषिरुवाच--राजन्विशतिरिह गजानां नेनरोगा मवन्ति। वे द्विषा- दोपरसभवा आगन्तवश्चेति । तेषां संखूपां निदानं संभवं च श्रोतमहति भवान्‌॥ ततर स्वप्रातिभाराष्वगमनाद्वधबन्धनेः शिरसि ताहनादतिकमंतः प्रतिय. `* एषोऽध्यायः प्रायः पाकटाध्यायरोषभूतः । अतः संग्रहाध्यायेऽस्य गणना न कृतां । अत्रास्य रेखफटं न स्फुटम्‌ ॥ १ क. कीर्तिः। २ क. पुटिवरधनी। ३ क. मूयेव। ४ क. ण्ट स. °वरक्ष° । ५ क. °तुमिच्छल्यर्° । १८ नेष्रोगाध्यायः] ` हस्यायुर्ददः। | १३९ स्थानाष्वगमनाद्विष्ुक्निपातदशंनारीघापनिदशेनादमिधातादनस्नादत्यशनाद्वि- षमविरुद्हक्षभोजनाद्वावरुधिरकफपित्तसंनिपोतपकोपात्पादुमैवन्ति नयनरोगा गजानाम्‌ । (तेषां नामानि तचया-परावारकी, ओदकी, अण्डाक्षः, कावाक्षः, नायंपक्षी, प्रतिनुः, निष्येषहतः, विद्यनिपातहतः, वियुद्वारिहतः, उष्मापरि- गतः, वर्हि, भो(सोऽतान्धः, कुहः, भक्षिपाकः) परराक्षः, दण्डाक्तः, गुलः, युञ्जजालः, लोहितान्तः, पिटकाक्षश्च, इत्येते विंशातिश्वकूरोगाः पोच्यन्ते गजानाम्‌ ॥ ते षडाश्रयाः-वर्मेभागसंधिभागशहमागङृष्णमागरषटिमागतेवनयना- भिताश्वेति । तत्र--बुहुदी पटलक्षः पावारकी वत्मंदधिष्टः पिटकापो वर्मा भरिताः । पुञ्चगयुञ्जजारोदकीरक्ताख्याः संध्याधिताः । शहभमागाभितोऽ- ण्डाक्षः । कावाक्षनापंपेकषिणो कृष्णभागाभितौ । विययुद्वारिहतोष्मापरिगत- श्रो(सो)तोन्धा इति दृष्टयाश्रिताः । अक्षिपाकविचुननिपातहतदण्डाक्षपरतिनु- ननिष्पेषहताः सवेनयनाभिताः ॥ ॥ अतः ` परं नेत्रजोतिदृष्टिजात्साध्यासाधघ्यनयनव्याधिनिदानपाधनानि व्याख्यास्यामः॥ । तजर करुविङ्कमणिमाजारवराहवाफ्पवानरनकुरवि्वदाक्नपरिदग्धविच्छिन्न- पिद्गला्षक्रलहयेक्षहुताशनार्विःपर्ठतयो नेत्रजातयेः ॥ विस्तीणंष्धष्मविच्छिन्नतियंगृध्वाधोगतद्रत्तानुबत्तपश्रतयो दृष्टिनातयः ॥ तत्र--सितमतितं नि विगतोष्माश्चनिभग्रनि(ः)षठततारकाण्यसाष्यान्य- जीणि भवन्ति ॥ , तज प्रावारक्या उर््पत्त निदानं चिकित्सितं च वक्ष्यामः ॥ विषमविशुद्धकषायभोजनात्मतिद्ध्ाध् गमनाच्छिरसि च मिथ्यादण्डार्‌कु- ाभ्पां ताडनानिःसारतया वा नेत्राणां पवनः स्थानाश्युतः कफपित्ते दष्वैमा- पादयति नयनयोः । तस्य चक्षुः प्रादृणुते तेन प्रावारकी ॥ तेस्या निदानम्‌--खरफटठिनरक्ता कण्डूपिच्छिरुपरिश्रा(खा)वि च नयनं भवति । अथ च नयनं ्रिखवत्पंश्रु भति ॥ कधनुराकारमध्यस्थो नासि पाठः कपुसतके ॥ 1, १ ख. °्पातानुप्रण। २ क. पसर्वे न०। २ क. ङ्िष्टपिटकाख्या व° । ४ क. ग्जातिरैषटं जाद्यं सराध्याप्ताध्ये नयनव्याधिनिदानं सा । ख. °्जातिं दृष्टि जात्यं पराध्यापताध्ये नयनव्याधिनिदानं प्रा । ^ ख. ण्यः ॥ अवि० । ६ क. तस्य + १४० पाटकाप्यमुनिषिरधितो-- [ ! महारोमस्थाने- प्ैषञ्यमस्य-एवांपरपरिकषष्स्याविस्य इन्त(न्ताोखानि सस्य ऋदुन्तोरां- नेऽहिवद्स्य चतुभिविदिरोनेनं निरेत्य ने्रमांसचयं शलाकया विद्ध्वा शब्ेण च्छित्वा दोषापचयमपनयेत्‌ । ततशचेनं सेन्धवचूणैन मधुसपि्या पूरयित्वा वच्चपटरेन बधीयाश्यहम्‌ । त्हात्परं चास्य युकतनेतरस्योहुम्बरामरक्यदमन्तका वटपरोहाज्ञनधात्रीतग्मिः सह कदटीफरुशाट्कानि संच सिरे रात्रि वास येत्‌ । ततः परिषेकं ुयोत्‌ । अथवा परिघमलिषठदेवदारन्निफलाकतीरेणाऽऽ- ज्येन संयोऽय वघ्रपरिशरु(सु)तमाश्चोतनं कारयेत्‌ । अथवा त्रिफलारोधरमधुकम- त्स्पण्डिकैरान्तरिक्नोदकसंयुकतरेवाऽऽश्वोतनम्‌ । अथवा-चतुरङखपरेडगजपफरेः सह कल्कपिषटलाक्षीरसुकतषृतमण्डं विपाच्य नस्यं तपेणे चाक्ष्णोः कुर्यात्‌ । { †ततो दष्टिथद्धिः, व्यापेरूपशमश्च भवति । अथवा दन्तीद्दीवेणुनलुश रीषदयामाशवेतासमुद्रफेनेदूयेशह्वंकाचसजैरसेः सह पेषयेत्‌ । ततः सि~ ोद्रसयुक्ेरश्चयेत्‌। गुते चातीते निवापणा्धमक्ष्णोः परिषेकं पपस। कुत्‌ ।) अथवा--्रियङ्तगरहीतक्यामलकवि भीतकहरिद्राशह्िनीश्वेतानरमृखानि करकपिष्टान्पनेन्‌ पयसाऽञ्जनम्‌ । एतेनाक्षिणी प्रकृतिस्थे भवतः ॥ इति प्रावारकी ॥ विषमविरशुद्धशिशिरगरुकटुकषायष्टक्त॑भोजनात्‌, त्यायामात्‌, व्यवायात्‌, अत्पध्वगमनात्‌, गुरुभारहरणतर णविहरणात्‌, अतिभोजनाच्च कुप्यति पवनः करिणः । ( परिकुपितः सः ) तस्य शिराभिद्धभ्यं॑प्रपन्नोऽखं विकारर्मापाद- यति ॥ ततो कयंच्छफेनिरुमजस्ं श्र(ख)वति, अक्षि च दृक्षशयावाभ्नवणं भवति। तम्‌ “ओदकी'” इत्याचक्ष्महे ॥ तस्य प्रशमनार्थं व्रहर्तगरोशीरकस्कसंयुक्तं पयो निक्षिप्य दयि कृत्वा तन्मश्रीयात्‌। अथोदपृत्य नवनीतं मक्षिष्ठारोहिणीपुननेवाहरिद्राभिः सह पम्प- क्पाचयेत्‌ । सिद्धं शीतीमूतं तन्नेत्रयोः सततं परिषेचनं नस्य च पम्पग्दद्यात्‌ । त्रिफलामधुचेधशणवीजद रि द्रापपौण्डरीकेरन्तरिप्नोदकसयुक्तेः परिषेक कुयात्‌ । परिषेकेणानेन नीरोगनयनो दृटदृष्टश्च भवति वारणः । अथवा हस्तिनं यत्र पितवा त्रिमिरदिवसेनेयनं विद्त्य मांसोपचयं बहिशेनोल्कप्य शलाकया विद्ध्वा मायाति । ^ व. श्ञिषठां रो° । १८ नेत्ररोगाध्यायः ] हस्त्यायुकदः 1. .. . १४१ ततोऽस्य दष्टिभामं वर्जयित्वा सेन्धवचूर्गेश्च बरकष्मपिषेः पूरयित्वा मधुपरवि- भ्ामवस्थापयेत्‌ ॥ इत्योदकी ॥ शीतकषायकटुतिक्षटक्षभोजनात्‌, रात्रि मागरणादिभिः प्रकुप्यति पवनः । स प्रकुपितो नेजयोरापन्नः करनयनपुखेभ्यः शरा(सखा)वयति प्रसक्तयुष्णमम्भः ॥ तेनाक्षि दर्शनं न कुरुते । कुक्ुडाण्टपंस्थार्नां च नीरपीतश्यामवणौनामन्य- तमेन युक्तां पिटिकां जनयति । राजिभिश्च हरितहयामाभिरादृतनेत्री भवति । तम्‌ अण्डाक्षम्‌" इति विकारं विचात्‌ ॥ विकित्सितमस्य-ते च पटल्मेभिरोषधैरनुर्प्य प्रियङ्कपब्रकमधुकताली सपत्रकाखानुसतारीरोषेः कल्क पिष्टः क्षीरमासिच्य करसे व्यवस्थाप्य (*रजन्पां प्रातः प्रमथ्य नवनीतयुदपृत्य चन्दनहीवेरमधुककारानुसारी कल्केः सारं पचेत्‌। साधुसिद्धमपहत्य शीतीभृतं नेत्रयो स्तपैणम्‌। ततोऽस्य माषपिष्टेन समन्तात्साधु परिचायं वाक्सहस्ं सार्धं वाऽक्षि(ज्ञ)णि क्नीरपरिषेचनं कुर्यात्‌ । अथास्पोदुम्ब- रशिलाटूनि मघुकरोपप्रपोण्डरीकहरिद्राध्निफरामिजेजरीकृत्य नवघटे स्थित- न्तरिक्षोदकेन रात्निपयुंषितेन च नेत्रयोः परिषेचनं कुयात्‌ । एतैरुपक्रमविः शषरण्डात्नः प्रशममुपगच्छति ॥ =. । इत्पण्डाक्षः ॥ । अथ गुहभारगमनवधबन्धप्रतिद्धयेस्थानाध्वगमनादर्मरोष्टशराधानवतां पथां मर्द॑नाद्रा मिथ्या शिरसि दण्डङ्ुशाभ्पाममिघातादतिप्रवात्स्थानाद्रक्त- पवनकफपित्तसंनिपातानां प्रकोपात्पयंश्ुता भवति ॥ । अथ नयनमनिरदोषात्परिश॒ष्कवत्मरक्तहृक्षपयेन्तं पृष्यमाणमिव शकं रामिमेन्दोष्माश्रु विचजति । भवति त्र शिशिरजनरनिषेवणादतिगुरुवेदनम्‌ , पित्तोपद्रवात्परिदह्मते नयनमग्मिपरिगतवद्धदति । भवति च पीतरक्तारुणानां वणौनामन्यतमवणंम्‌, वि्ठक्ञति तोयमुष्णमजखम्‌ । दर्पोदये बलवती चास्य वेदना भवति । रक्तोपद्रवाद्रक्तामिष्यन्दि च भवति । कफोपद्रवान्नयनं परम्बत इव शृनपयंन्तं शिशिरपिर्चछरुपरिश्रा(खावि गुरुदषएटि पण्डुतारकं पटर- * कपुस्तके धनुराकारमध्यस्थः पाटसुटितः । प्रत्युत विदुद्वारिहतप्रकर्शणस्थः "बहिरकष्णोः'--इत्यादि, भोजयेश्चनं मृगवराहं कुकुटमहिपमांपरससंयक्तं शाल्योदनं इदन्तः पाठोऽस्ति । १४२ पारकाप्यमुनिविरबितो-- . [ १ महारोगस्थाने- विकारि भवति । नागस्य सवेदोषोपद्रवात्सवंलिङ्घमनुपक्रमाशास्य ₹षटिरपह- न्यते काचपटलार््यां तं 'काचाख्यप्‌! इत्याचक्ष्महे ॥ । विफित्सितमस्य-तं निवातमगारं प्वेरय शीतकषायशीतपटेन प्रच्छमन- यनमवस्थापयेत्‌ । भथाजसं परिषेचनेरिगतनपनोष्मणश्चास्य कुयादेपेन विधि- नाऽज्जनम्‌। लश्वनसमुद्रफेनसेन्धवद्रहतीपिप्परीः एथकट्थक्पेषयित्वा पुफफ- गिल्वकरसकान्सनीरामख्कगोपिततेमेधुतुकतेरधमापस्थितमौदुम्बरे पात्रे बक्षम- पिष्टं गुलिकामक्षमात्रां कत्वाऽ्जनमभीकष्णशः क्यात्‌ । अथवा--भ्रो(सखो)- तोश्नपन्धवविर्ङ्गहरिद्रामधुपुक्तशरष्ठमञ्चनमुपदिशेत । उच्छनदढपटदस्य काचपटरुस्य शास्रेण लेखनं कृत्वा शतधोतेन पतेन पूरयेत्‌ । अथ विशुद्धन- यनुपरूढत्रणं चेनमनुपेचयेत्‌ । ततः पश्चपूरयो्निष्काधेन पधुरगणविपकेन सर्पिमेण्डेन भोजयेत्‌ । अथैनं मृगतित्तिरिलाषकानां मांसरसेनाऽऽव्याधिपरमो्ा- च्छाल्योदनं भोजयेत्‌। अय वेचो द्विरदं पसन्ननयनयुपडव्रणं दशेयेन्रनद्राय ॥ इति काचाक्षः॥ अथ नायी । रात्रिजागरणादत्यध्वगमनादतिभारोद्रहनास्सलिरतर्णा- त्लयाच्च रेतसः; दीवैर्यादतिपरोधाच्च फटुकषायविषमविश्द्भोजनाच्च वातः अफोपमापन्नो नयनवहा शिरा निरुणद्धि. । ततोऽस्य दृष्टिः प्रच्छा्यतेऽस्वच्छ्पा च भवति । उः पादान्विहरति । संज्ञया यातारमनुत्रजति । नायं पकषत इति नायंरक्षी । „ अथास्य भेषञ्यम्‌-तगरमधुकचन्दनैपरततमिश्ेधुपयेत्‌ । पर्यागतान्पामल- कानि दिष्टा कषीरं च करते समावाप्य दपि जातरतं मथ्य नवनीतमुदृधृत्य पचेत्‌ । बन्दनह्ीवेरमघुककासानुसारीहरिदरामिषठारो हिणी पुननवाकल्कैः सधुसिद्धमपहत्यानुषेचनं कुयात्‌, नस्यकमे च । तस्य च ॒मधुषूतसमभाग- संयुक्त त्िकटुकमधुकपिषटमल्नं भासांस्थिकेशकांस्यरजतकुङटाण्डकपाखान्धै- कषवं कृत्वा पेषयेत्‌ । ततः शृदधतभकपाछे निहितं पिहितमन्तधूमां मिषं कारयेत्‌ । ततस्तया वाजिग्ूजपिष्टपा पिहितम्लनं साधयेमायमेकषी दारण इति। तत्र छोकः- एतेन विधिना वेधः पटुंघुपराक्रमः। साधयेद्ष्टकमां च नायंपेक्ष्पाख्पमामयम्‌ ॥ इति नायंपेप्नी ॥ भजनाद्भुशरलाकाकाषटाभिघाताद तिकण्डुयनात्पतितोदनान्च प्रतिनुष्छः प्रादुमेवति । १८ नेत्ररोमाध्यायः.] हरत्यायुर्वदै! । १४३ तस्व रक्षणम्‌ -कटुषपर्श्रु रक्ततारकफ परिशूनान्तं गुरूभकषयं नयनं भवति । मिन्ने परथमे पटे नयनपरितोषः, ततः श्रा(खावः, शपावता गुरुतवयुष्णता व भवति । द्रिषीयस्य चानुपटछस्य मेदे पिष्छिरफेनोदकवणंपरिश्रा(खावः । हुवीये सवेदने पीतारूणतवं च । चसु पटङेऽत्यन्तवेदना रुधिर श्रा(स्राषो नयनविनाशश्च भवति । तत्र शोकाः- प्रथमे नेत्रो राजन्रागं तीक्ष्णवेदनम्‌ । सम्पक्पच्छाच हृष्टं वा भूयश्चास्य प्रवतेयेत्‌ ॥ ) सर्वत्र च परीदाहः श्वयथुः संनिमीरनम्‌ । वेदना दष्टिनाशश्च परिभावश्च रक्ष्यते ॥ द्वितीये पटे भिने कृच्छ्रसाध्यं विनिर्दिशेत्‌ । तृतीये पट्छे भिन्ने पाप्यमत्र विनिर्दिशेत्‌ ॥ चतुर्थे पटे भिन्ने असाध्यं पंपरचक्षते । , सत्रणं पत्पननमसाध्पं तु परकीतितम्‌ ॥ सर्वत्र विकित्सितम्‌-- भस्य शलाकया विष्ृत्य नयनं मधुर्पिभ्यां परयेत्‌, घटुशः श्षीरदक्षाणां तग्मिजेजेरीकृतामिनिंशि पयुपितामिनवं कतं परपथे ` तस्मिन्करुते क्रीरमासिच्य द्वितीयेऽद्धि मभीयात्‌ । निष्पन्नं नवनीतमुदधरत्य तच्छतघोतं कृताऽनेन मधुयुक्तेनाभ्पशञ्चयेत्‌ । अक्षिपरिषेकश्ास्याजाक्षीरशकं- ; रोदकैः शीतैः पपौण्डरीकमधुकापद्मकरोभोशीरमल्लिषठामश्वान्तरिकतोदकपगषि; ` तामि; परस्षिकयेत्‌ । कुशमूरामरकिरमलिष्ठोशीरकल्केवेदिराेगयेत्‌ । प्राज्ञेन पयता भद्रदारुगुस्तापरपौण्डरीकमधुकै्ेतं सिद्धं तपेणं नस्यं च ददात्‌ । तरणो म्बरमधुकरेवदार्म्िषटाचन्द्रनकालानुसायाकल्केमेधुसंुकतेरञजनम्‌ । भथ शता बिन्दुवा स्पात्‌, यषटमधप्रतसेन्धवेरंखनं शत्रेण वा ॥ तत्र शछ्लोकः- । प्रतिनुममिम व्याधिमागन्तु नेप्तमवम्‌ । साधयेर्कु्चो यः स पूजामहेति पार्थिवात्‌ ॥ इति प्रतिनुमो नाम ने्रोगः ॥ करकणेरितततशुवट विह तमक्षिनिषपेषहतमित्याचक्षते ॥ तस्य निदानम्‌--उष्णाश्रुभ्ा<सावः, श्वयथुर्वेदना दाहो गुरुत्वं रकता संनिमीरनं चक्ष्णोः ॥ १क. ण्तीरे श०। २ क. अनेन। १४४ पाटकाप्यसुनिविरवितो-- [ ! महारोगस्थने- तस्य सिताजकणंप्रपौण्डरीफमधुककारानुपायिभैः प्ीरेणाऽऽभेन संयो- उयावश्चोतनम्‌ । हृतोष्मणश्चास्प मधुसेन्धदसेयुकेन नवनपिनाल्लनमिति समानं पूर्वेण । पयसश्च परिषेकः । गोजशङृत्काण्डशः कल्पितं पालाश्चपत्रपरिवेषटितं वह्विसिदधम्चनं कुर्यात्‌ । वटपरोहचन्दनदेवदारुहरिद्रापपोण्डरीकसारिवारोदि- णीकारातुसार्योश्चीर पिषटम॑धुषपुक्तेर ञ्जपेत्‌ । रसाञ्जनतरुणोहुम्बरमधुकतसितक- णेकेः पिष्टः पोद्रषरतसमन्वितेरञ्चयेिष्पेषहतम्‌ ॥ तत्र शछोकः- निष्पेषहतमित्याहुवारणं तु चिकितपकाः । यथोक्तंसाधुकाी च सिद्धकमां सुपूजितः ॥ हति निष्पेषहतरोगः ॥ अशनेः संनिपातनिरसक्षणाहिपस्य व्यापद्यते दृष्टिः । मांसपेशी च निष व्धता च भवति तं प्रत्याख्येयं 'विदनिपावहतम्‌' इत्याचक्ष्मह ॥ तज श्चोकः- विद्युनिपाततश्चषुहतं यस्य तु हस्तिनः। असताध्पमिति त विचादृष्टा च परिवजयेत्‌ ॥ इति विुन्रिपातहतः ॥ अथाङ्खपतिरवेक्ष्य द्विरदानश्रुपरिगतटोचनान्पक्कटकणंकपोरोषपरति मान्भ- , शवन्ब्रयुवाच पारकाप्यप्‌ --भगवन्को नामायं व्याधिः, किमात्मकः) कथं तओत््ते, किं वाऽस्य रक्षणं चिकित्सितम्‌" इति ॥ अथ ऋषिरुवाच--'राजन्विवुद्रारिहतो नामेष स्याधिंबातिपित्तासमङः चीत मितापग्रभवः परिकमोपचारात्पादुभंवति । तस्यामितापसंस्थानघमोध्वगमनमा- रपहनाप्मितपनमुष्णे चातिकमेपरयोगात्‌, गजसंनिपाताञ्च प्रेहावसिक्तस्य घमः वस्थापनमतिकमेप्रयोगशारदस्येति ॥ ` तत्रैवमादिभिस्तपो गजः छ्वाम्पति, करवदनाभ्यां वपथुुत्छनति, पणिी- जते दंशमशफागृत इव व्पक्तश्रवणकरखङ्गुलेः ॥ तथाविधमवेक्षय द्विरदं वेचस्थानस्यं पक््यापक्षयुमयतो रब्ध्वाऽलानम- मुवतयेत्‌ । अथैनं रिगतवमयुहृममवेक्षयेत्थप्य शिरिरपद्जवाटकापांथमिख- कीये परफामं जलकुयरकदमहरणेपूत्सृजेत्‌, हरितं च नृणमुपाहरेत्‌ । भयेन विगतश्नममवकष्य सलिलमवगाहयेत्‌ । तत चैनमनुदरत्ं तृण क्चोम्दुककाष्टकव- १ क. क्षीरेणाऽऽज्येन | २ क. ग्तमधुण | \ क. पपरी प्रि । ४ ख. पकष्मयकष्म मु° । ९ क. °त्थाय शि° | ६ क. °णवर्जोदक° । १८ नेत्ररोगाध्यायः 1 हस्ताय । १४५ रकुवखानापन्यतमेनोदैषष्य शरपन्षास्ितिशिरसं व्यपगतोष्माणमानयेत्स्ानम्‌, परतिच्छादयेष कवेरिति । अत्र श्ोकः- अवेक्षितन्या द्विरदाः सततं परिकर्मभिः ॥ बन्धुप्नेहेन संयुक्ते दयेः इमर्जितेः ॥ दनं केचिदमितपरमज्ञानत्वराभ्यां द्विरथ मवगाहयन्ति सखम्‌ । ततोऽस्य स्वेदनिरोधारसङिरुपानाषरष्मणश्ाप्ीक्षाद् भैपरि गतदेहत्वादनिरः प्रकुप्यति । अथ पवनकोपाच्छेषदोषप्रकोपः । तत्राज्ञेयत्वात्पित्तरक्तमादायानिरु ऊर्व॑मा- गत्य शिरः संतापयति । तत्सतापादश्चुगमनमवगृहनं च नेनयोरभवति । कटव- दनक्णंकर गृहाभागपाकः, तस्य सुकुमारप्रदेशपाकश्च स्यात्‌ । प्रस्तव्धकरक- णंप्रतिमानः पयेश्ुरत्यर्धे भवति । तस्य यदा नेत्रयोः पटरुमुत्थितं बहमन- स्पपरिदोषमनश्र विगतोष्म च भवति, (तदसाध्यं वियत्‌ । विपयंये साध्यम्‌ । अथ प्देशानामस्पेकरात्नं द्विरात्रं त्रिरात्रं वा अूनभावः स्तम्भश्च मवति) तृती. यचतुधयोरद्रोः स्फोदाद्रमस्त्वग्ेदश्च भवति ॥ .. अत ऊष्वं तत्र च साध्यमुपाचरेत्‌, सातम्यसच्छदेशकार्वयःपकृतिपिधिन्नो वेद्य एमिरपक्रमेः--तं निवातमगारं परवेद्य दधिमंस्तुसोवीरकमृदितेन सर्पि- षाऽभ्यज्य ततः पथपितजरपूर्णाश्वःदनोशीरसारिवारकिजल्कपयुक्ताञ्शिरसि घटमृश्वोतयेत्‌ । पञमकरोभरपघुकमद्रीकोीरशकेरामञसिष्ठाचन्दनसारिापपौ- ण्डरीकहीवेरतगरपन्नामरुकविभीतकहरीतकीतितकर्णिकानां सीतकषापपरि- पिक्तनयनं प्रात्रसूर्योदयाजरुमवगाहयेत्‌ । तत्र चेनमनुदृत्तं यथाकारं बुखम- वस्थाप्य पुनस्तायं बहिरक्ष्गोस्तिककरषीरामरुकचन्दनकरोरुकविशगृणारो- तपलसारिवामधुकनख्वञ्चरुकुमुदकदखारतामरसमल्िष्ठाप्पोण्डरीकरहवेरतगर- पत्रेखरोभोशीरमांषीक्षीरीणां त्वमििः क्षीरपिष्टाभिराङ्प्रिनयनं पूर्वोक्तेन सपि- पाऽभ्यज्य परच्छन्ननयनमवस्थापयेत्‌ । "पदापयेचवास्मे मव्यपारापतग्द्रीकापन- सदाडिमामरुकरकुचपषषकपीटपियारबदरराजादनसंयुक्तं शक्तमन्थं सशर्करं यानि चान्यानि शीतानि तेषां तग्रसैः कसेरकोतपरविसमणारेश्चुगाटिका सवं च. यवसमोदकं मतस्यण्डिकागभेमाहारयेत्‌ । तेश्च प्रदेहः । अथवा-पेत- सातुनकदम्बोरीराजकणंक्षीरदक्षतिखकरवीरोत्परुपग्मकल्केः सपरतः पदेहः । अथ बिगतोष्मणः सर्पिषा मधुना चान्नं का्॑म्‌ । अजाक्षीरेण शणवीर्भमध- सर्पियक्तेन पूर्वाकतश्वोषपैः सू(ग)तरीतेः परिषेकः सदा भवेत्‌ । तत्र दिगतो- # धनुराकारमध्यस्थः पाठः कपुस्तके न ॥ १क. म्स विग०। २ क. ग्मशरु सौ°। ३ क. ण्ेकयेत्‌। १९ १४६ पालकाप्यमुनिबिरवितो-- [ १ महारोगस्यनि~ ष्माणं वरणीभूतां दवित्रणीयवहुपाचरेत्‌ । नेत्रयोश्चास्य पटरुविकिरसा काया । अथ विशुद्धन यनयुपषटत्रणं चेनय॒पसेचपेत्‌ । नस्यं देय चास्प पञ्चग्रद्रयनि- ष्काधेन मधुरगणविपक्ेन सर्पमंण्डेन । भोजयेशेनं मृगवराहकुकुटमहिषर्मासर्‌- ससयुक्तं शास्योदनमाग्पाधिपमेोक्षात्‌ । अथ वचो द्विरदं परघे्रतग्रोमनयन सपुपरूढव्रणं दशयेमनरेन्द्राप, इति ॥ ` तत्र शछोकः- । वियुद्वारिहतं नाम पित्तानिरसमुद्रवम्‌ । प्ाधयेन्नेजरोगं यः पुञ्यः स्यात्स मिषगरः ॥ इति विचुद्रारिहतः ॥ पथि तप्तपां शुवाल्कोपटवति बलवदृष्मपरिगतसवंशरीरस्य वायंरममा- नस्य स्वैदोऽन्तगेतो नेन्ावरोधी भवति। तमादृतदष्टिमपताध्यम्‌ (ऊष्मरापरिम- तम्‌" इत्याचक्ष्महे ॥ तत्र छोकः- | ऊष्मरापरिगताविषटमक्षि नागस्य पितम्‌ । तष्टा वजंयेद्रेयोऽसाध्यमित्येव शाख्रवित्‌ ॥ इत्यष्मापरिगतः ॥ तीक्ष्णोष्णाम्रर्वणक्षारकषायकटुकविषमविरुद्धमोजनाचचच वातपित्ते प्रकु- पिते हस्तिनस्तस्य रिरामिष्धध्वं मागत्याक्षि डेदयतः, तत्‌ "वत्म॑षषटम्‌ ॥ तस्य विज्ञानं श्रवणपाको दपिकोद्रमश्च भवति वत्मनः॥ तस्प, साधनषपदेकष्यामः-कारमपोशीरणेभकशकरद्राक्षादारुहरिद्रामि- रञ्जनम्‌ । पयस वाऽऽश्चोतनम्‌ । त्रिफलां च मधुततयुक्तामञ्चनं कुत्‌ । मेष- उपविधिरस्य व्याख्यातः ॥ तत्र छोकः- अनया क्रियया युक्तं वत्मङ्धिष्टं यथाविधि । साधर्यन्सिद्धिमाप्रोति क॑द्त्रविश्ारदः ॥ इति वत्मष्धि्टम्‌ ॥ मधुराम्छडवणभोजनानच्छो(त्सो)तसा कफपित्तप्भवेन पवनोत्पीडितेनानि- पिषतौऽधिकं छाद्यते दृष्टिः ॥ पकं चाश्रू(सुपश्न(सखति तं श्रो(सखोतीन्धम्‌' इत्याचक्ष्हे ॥ विक्त्साऽप्पस्य-न्यग्रोधोहु म्बरा्वत्थपुक्षमेषगृद्गीकुमुदनटिनोतरशकु- १ क. शपङ्गत्व० । २ क. णपराञवश्रो° | १८ ेत्ररोगाध्यायः ] हस्तयायुषैदः । १४७ धमसारिवामधुकचन्दनेः क्षीरतिद्धं शृतं ने्रयोस्तपंणं नस्यं च सम्यग्दचात्‌ । ` अयस्ता्ररजतकनकमधुकस्फटिकतकूणोदुम्बरकतकामरुकमधु्पिरमिरल्येत्‌ । पयसा च परिषेकः । इति ॥ , तत शछोकः- योगमानेन यः कु्यांत्परिषेकाञ्चनादिकप्‌ । नस्पाञ्ननक्रियां वैधः स श्नो(खो)तोन्धं निवतंयेत्‌ ॥ इति श्रो(खो)तोन्धः ॥ निग्धमधुरगुरुशिशिरगुडदपितिरपरलमत्स्पमांसमोजनादव्यायामाच कफः वृद्धिमाप्रोति ॥ स नेत्रयोरापनः पिटिकामिरादृणोति वत्मनी जरदवुदाकारामिः) तं बुट्‌ बुदी" इत्याचक्ष्महे विकारम्‌ ॥ । तस्य मेषञ्यम्‌--परावारक्युक्तेन पिधानेन यत्रपित्वा तथेव विदिशेन नेन विव्यं माकेवरसेन बदबद माश्वोत्याभीक्ष्णश्ः शरेण च्छेदयेत्‌। ततः प्रपौण्डरीक मधकचन्दनोशीरशीतशिषागुरूकारानुसार्पाएनिषष्णकेवा पकं पृतं नस्यं दया- त्‌ । तपेणं च नेत्रयोः समुद्रफेनशहंनामिरकरामिमंनःरिलयुक्तामिर लेत्‌ । वत्र शोकः इत्येष बद्दी नाम य एनं साधयेद्धिषक्‌ । शाघ्नोदिषटेन विधिना स भवेत्साधुपजितः॥ इति बुरी ॥ अथ यदाऽत्य्थं इत्नाहारो जाङ्गरपवसोपसेवी) उष्णेऽध्वानमभिपपच्ते । तदाऽस्य वायुद्ष्वंगतः श्वेष्मपित्तशोणितान्यादायकष्णोववदनामत्पथं करोति ॥ न च पवस्तमभिरुषति; तम्‌ "अक्षिपाकम्‌" इत्याहुः । तद्यदि शोणितं पयं वा श्र(स्रोवति, तस्य तदा सिद्धिनं विद्यते । पिपयेये तु धद्नरश्रावी(सखापि) साध्यम्‌ ॥ ५ अथास्य निवातस्थस्प क्रियारम्भः कतव्य: । ततोऽस्य मिष्टं विन्वभे षज राहिणीं च पिष्टा तैकं विपाच्यते । तेन वेलेन नस्यकमं कुयात्‌ । तस्य पिप्परीतेन्धवशयामाककुरुत्यहरेणुकेररोधागरुचन्दनानि समभागानि पुद्रसा संयाज्य सपि; पाचयेत्‌ । तेनास्य त्ैणं नस्यकमं च कुयात्‌ । तस्प पिषः रीतन्धवदयामाककरुत्यादीनि सममागानि पिष्टा मघु्पिषा युक्तमेतदधाद- ञ्जनम्‌ ॥ १ क, विदशनं । २ क. ग्नुकाया° । ३ क. ककैशाप । १४८ । पालकाप्यपुनिषिरचितो- [१ महारोगस्थने- ततर शोको- अप्ताध्यः शोणितश्रा(खा)वः पयं वा श्रते यदि । न तत्न कुयोदैषर्यं तत्र सिद्धिनं विधते ॥ विपरीते तु करैव्या क्रिया गजहितेषिणा । यथोक्तौपधकर्पेन सोपचार प्रयत्नतः ॥ इत्यक्निपाफिः॥ सिग्धमधुरघनगुरुशिरिरख्वणाम्टातिभोजनादव्यायामादानुपतृणकवरक्ु- वरुमक्षणाच् प्रवृद्धः श्वेष्मा भमारतोदतश्वक्षुरापन्नः श्वेतपटर्लाय फर्पते । तं "पटलाक्षम्‌ इति विय्यात्‌ ॥ तस्योपक्रमम्‌-त्रिफलात्रिकटुकरोपेरवाटकेः सतैन्धैमधमिभररञ्चपेत्‌ । इहदारमन्तककतकफरुमनःशिरसमुद्रफेनशद्खनामिसमुद्रमण्ड्‌ की विदुमताघ्नक- नकरजतमणिभिरस्ननम्‌ । उत्सनदृदपषटटपटरस्य वास्य सेन्धवल्वणचर्णै- ठेखनम्‌ । तेनासिद्धी वर्मस्य विडिशेयेथावच्छघ्रेण पटरुमथेनं छेदयेत्‌ । तत्र श्लोको-- , विवत्यं नेत्रे नागस्य पूर्वं एम्यग्वितानयेत्‌ । एनं सायुद्रयन्रैस्तं परिदिशेश्च ततो सिकित्‌ ॥ प्रयेन्मधुसर्पिम्यांमयेनं वच्रसदृतम्‌ । सप्ररास्थितं चाक्षि परयेदञ्चयेत्ततः ॥ इति पटरक्तः॥ अथामिघातादृ्वं॑तियगबाराजिदण्डाकृतिनैयनमाव्रत्प तिष्टति । तमन्ये "दण्डाक्षम्‌' आहु; । नंरिका(्ष)प्‌" इत्यपरे ॥ तस्यपूवैवयद्विवत्पे नयने बिदिरोनोत्क्षप्य शलाकया विद्ध्वाऽघ्नेणापहरेत्‌। पश्चमरयोर्निष्काथेन मधुरगण विपकेन पयसा च प्रतं पक्ला नस्पकमं तपणं चास्य कुर्यात्‌ । समुद्रफेनशद्वसेन्धवसजनियसिमेधुपपिवुक्तेर जनं कुयात्‌ ॥ तत्र श्ोकः- अञ्चनानि यथोक्तानि तपैणोरेपनानि च । अवस्थामथ विज्ञाय तत्न कमं समाचरेत्‌ ॥ इति दण्डा्नः॥ ४ भारतोदूतः' इति भवेत्‌ । १क.तेनषिद्धौ। २ ख. °रात्रि्थि। \ ख. नीलकाचम्‌ | ४ क. णद्विवृत्य न° । ९ क. °गारोकना० । १८ नेत्ररोगाध्यायः] ` शस्त्यायुर्वैदः । १४९ अथ यदाऽत्य्थगुरुभोजनातवृदधश्चेष्मा माहतोद्धूत ऊर्घ्वं तमादाय नेत्रा- नुसारगतिभिः शिराभिरनुनीतः शेत्चत्राकृतिना द्क्ष्मेण कृमिणा नयनमबरृतं करोति। तदा "गुञ्जः" इत्युच्यते कफ़कृतो व्याधिः ॥ तस्य रक्षणम्‌- वेदना श्वयथू रक्तताघ्नश्रा(सखावो नेत्रस्यापतिक्रियया श्वेतभावः। प्रथमे पटे विचररक्ष्यते.सूतमन्तमेषिगतमिव व्यक्ताव्यक्तोऽनव- स्थितः । द्वितीये पटर नातिगिचारी स्थुरुतरः । तृतीये पटले रेक्तासितहा- रिद्राणां वणांनामन्यतमं भजतेऽ साध्यः । चतुर्थं परे गते युञ् दष्ठते नयन. मग्निपरिगतवत्ताघ्रराजिमिरादृृतं भवति । पायशः सर्वेषामेव चतुष्पदानां दि हरः । न शघ्राहतेऽस्य सिद्धिरस्ति ॥ तस्य गात्रापरपरिकषिप्रस्याखानितस्य ।दन्तोदान्त्यं निष्टदीतस्पापयामितस्य नयनं बिडिशौ्विवत्यं प्रीहियुखेन रात्रेण सूत्रवेषटितेन तिरमानावरिष्टेनाैयव- विस्तारेण दष्टिमागं वजेयित्वाऽपाद्भमागस्थं सज्वरं कृमिं संचरन्तममितः मथमत एव विध्येत्‌ । पक्ष्माणि वा विशति । शघ्रं बाऽप्यतुवेह्ठति, युं वा . भजति िंचिदुपहतम्‌ । बडिशेनोदरेन्युञ्म्‌ । सम्पगिद्धमेव विद्यात्‌ । (ॐत- तस्तयुष्णोदकपूर्णे सुवर्णपात्रे प्रक्षिप्य संचरन्तं राज्ञो दशेयेत्‌ । सप्ररात्रादुष्वं दष्टिद्रवं पिवति च, तमसाध्यं वियात्र्‌ । ) क्षते शाघ्नविधो बहुशः परिषेचये- नयनमाप्तवेन मघुना । यत्रयुक्तमाच्छा्य मखं वास्त निवातस्थ स्नेहपानेधैप- नेश्वोपक्रमेत्‌ । षनाजञंनकदम्बपुष्पदिद्धसवंगन्धतजरसेष्र॑तसंयुकतेधूपयेत्‌ । यथा- क्रमं मधुपर्णतिरखपर्णीए्थक्पर्णौमिस्तेक पक्ता प्रातः सवेह भोजयेत्‌ । एनं च पापयेत्‌ । शिरश्चास्य गतेनेव सरेहेनाविश्चेत्‌ । गिरिकभिकामृखिपरीत- न्धः पिषटमेधुषंयुकेरञजयेत्‌ ॥ तत्र शोकः- । विधिना नेनमुञख्े तु क्रियाभिः सपुपाचरेत्‌ । तिमर परमुच्यते रोगास्कृतिस्थश्च जापते ॥ इति मुञ्ञः॥ अथ यदा गजनयनयुपहतमतीव कफपवनपित्तानामन्यतमेन दोषेण सर्वैव विबिधव्णैः शवरेवा पितासितनीरपीतसरकारुणेवां कमिभिधितम्‌, तदा भुञ्ल- जाट” इत्युच्यते ॥ दन्तोपान्तं' इति भवेत्‌ । # षनुराकारमध्यस्थः पाठः कपुस्तके न । १ क, °दूतमा० । २ क. रक्तपि० । २ क, यक्ष्माणि । ४ क. पाचयेत्‌ । % क. ख, सृतेनेव । १ क. यथा । १५१ पालकाप्यमुनिषिरचितो-- [ ! महारोगस्थने- ततर दातात्पूषाः श्यावाः, पित्ताद्ररितनीरपीताः, कफाच्छरेताः, शोणिता- द्रक्रारुणाः, संनिपताद्धहुषिधरणौः शबरा वा राजिमन्तो भवन्ति ॥ तत्र नीलासितपीतारुणहरितरक्तानां विकित्सा नास्ति । सपरोत्रस्थितैः कपिभिः भेतोपर्वद त्ति भवति, तदप्यसाष्यम्‌। परिरिष्टानामस्ति चिफित्सा॥ गञ्जजारेऽपि गुञ्जविधिः कायैः । भ्रीरदधिपररसिन्दु रारमूरुकषीजामर्क- कालिकानिगुण्डीरोहि तकमस्येः थितः ` एुखोष्णेप्रेतमण्डाभ्यक्तं शिरः परलि- मपेत्‌ । मपुसंष्टं तन्दुखोदकं पाययेत्‌ । हरेणुकेरमेषगृङ्खीरोधागुरुदेवदारे- तापिप्पङीमिरामलकरससंयुक्तामिष्वेतमेण्डं विपाच्य नस्यं तपेणं च नेत्रयोः कुयात्‌ । (ॐमेषगुदी्वेतपाकी तगरहरेणकारिग्ुनीलिकामिरिकािकाञ्जटिका- रिकश्वेतादयामामलानि सङ्रिन पिष्टाऽञ्जनं क्यात्‌ । ) हरिद्राद्रयनिम्बपत्र- मलिष्ठाहरितालमनःशिरमाषपर्णोभिस्तेरं पक्ता नस्यं ददात्‌ । मधकमधू- च्छिष्टरोधमलिषठामनःशिकजतुकुक्कटमेदोभिः पानार्थं ध्रपः कार्यः । सथुनान्च- नपिष्यलीफणिच्ञकरसकांस्यनीर्यामलकरसगोपित्तैय॑थापंल्पं एथक्एय्िषट कृप्रिनाशननमञ्जनमिति ॥ । । तत्र शछोकः-- इमं विधि विधिस्तु यः.कुयात्षुसमाहितः ॥ यथासाघु सगुदिषटं गुञ्ञजाखत्स मोचयेत्‌ ॥ इति मुञ्जजारः ॥ उष्णाम्खवणकटकगुरुदक्षातरमोजनादतिग्पायामाचच भवति रुधिरं कुपि- ततम्‌, तदाऽनिरवधरतम्रधंवहाः सिराः मपन्नं निरुणद्धि चश; । तेनास्य नयने राज्यः प्परिश्ना(सावा भवन्ति । गूनवरमेनी चाक्षिणी भवतः । तं 'लोहिता- क्षम्‌" इत्याचक्षते गजस्प नयनविकारम्‌ ॥ तस्य साधनम्‌-सेप्रमधुकपपोण्डरीककस्कैः समस्तैरेवाऽऽश्वोतनम्‌ । अञ्जनं मधुष्ठताभ्पां कारयेत्‌ । पृतमण्डेन नस्पं कुर्यात्‌ । स्थानं दशीवलम्‌ । वारिपणाश्च घटाः शिरसि वंशो च परिश्रा(सखव्याः । इति ॥ ततर शोकः- परतपानेस्तथाऽभ्यङ्खैः सिग्श्च रसभोजनैः। यवसेव लोहिताप्तं पसाधयेत्‌ ॥ इति रोहिताक्नः ॥ # भवनुराकारमध्यस्थः पाठो तैव कपुर ॥ =` ` १ स. रत्रिश्थि । \ स. शनिटविधू° । १ < नेत्ररोगाध्यायः ] हस्त्यायुवेदः। १५१ वातपित्तपरकोपादजीणौम्टविदग्धडक्षाहारस्णोरध्वभेवानुश्रित्य पिटका भव- न्तयुष्णा नेत्रामुगताः, तंस्मिनुन्मीरयितुमशक्तः । अर्घाक्ष्णोवां पर्येत्‌ । तं “पिटकान्षम्‌ ` इत्याहुः ॥ तस्य चिकित्सितम्‌--मधुसेन्धवाभ्पां रेखनम्‌। श्रीपणोविरूणानि चोदूखरे क्षोदयित्वा तस्मिनविश्ना(खाोष्य तोपमजाक्षीरयुक्तः परिषेकः । मधुषेन्ध- वजप्याहुरोपेरञ्चनम्‌ । तस्येदं भेषरुयम्‌, मधुसर्पिभ्यांमञ्जनम्‌, परतमण्डेना- भ्यङ्कः शिरोनयनस्य । पानभोज्नानि नस्य कमं च कुयोत्‌ । निवाते स्थाने शय्यां वाऽस्य करीषेण युखामसंबाधाम्--इति ॥ इति पिटकाक्षः ॥ तत्र श्ोकाः- वेरं हि प्ररं राज्यस्य चतुरङ्कमिहच्पते । तत्रापि च गजाः श्रेष्ठाः विज्ञातव्या नराधिप ॥ तेषामिन्द्रिपरप्तार्थं यतं करयाद्विचक्षणः। इन्द्रियाणां हि सर्वेषां चक्षुरेवोत्तमं स्प्रतम्‌ ॥ अन्धत्वात्सवेनाशः स्याद्रारणानां विशेषतः । ` तस्मात्स्वासमना कार्य॑मुत्तमेन्द्रिपरप्षणम्‌ ॥ इत्यक्षिरोगा विधिवत्सनिदानवि कित्सिताः । परच्छते रोमपादाय विशतिः परिकीर्तिताः ॥ महारोर्गामिति मथा यत्ते स्थानं प्रकीर्तितम्‌ । तत्समाप्रमिहाध्याये प्रथमं शाघ्ननिश्चवयात्‌ ॥ इति श्रीपारकाप्ये हस्त्यायुदमहाप्रवचने महारोगस्थानेऽक्षिरोगाघ्पाप ‡एकोनविंशः (पोऽष्टादशः) ॥ १८ ॥ समाप देतन्महारोगस्थानं प्रथमम्‌ ॥ £ (्एकोनिंशः' इति त्वसंगतमेव प्रतिमाति, पूर्वं संग्रहाध्याये प्रथमस्थानेऽ- छादश्चानामेवाध्यायानां परिगणितत्वात्‌। प्रसङ्गतो ज्वरहेतुविनिश्चय--खेद--शन्ति- रक्षाध्यायानामधिकानां सत्वेऽपि 'ज्वरहेतुविनिश्वयाध्याये पंस्याङ्गोङेवः, खेदशान्ति- रक्षाध्याययोनै' इत्यत्र विनिगमकाभावात्‌ । - १क. भनुखत्य । २ क. तनिमील०। २ क. शय्यायां । ४ क. ख. -छोकः- । 4 क. विं । ९ क. मूत्रं । १५२ पालकप्यपुनिविरयितो-- ` [ र ध्ररोगस्नि- अथातः क्षुद्ररोगस्थानं द्वितवीयभारभ्यते । अथ वमथुरोगाध्यायं व्याख्यास्यामः ॥ अज्ञो हि राजा चम्पायां पारक्य स्म च्छति ॥ वारणानां वमथवः संमवन्ति कथं मुने ॥ १॥ साध्यासाध्यं चिकित्सां च"ठक्नणं तद्भवीहि मे ॥ एवं पृष्ठोऽङ्राजेन पाङुकाप्यस्ततोऽ्रवीत्‌ ॥ २ ॥ वमथुद्रिविधो ज्ञेयो दोषेरागन्तुरेव च ॥ भवेदामाङ्चयस्थानात्सवा छरदिनेराधिप ॥ २ ॥ हृदये पार्व॑योः कुषौ पीडा वातेन जायते ॥ केनिरुं छर्दैयत्यारतौ नीरं रयोवं च भरि च ॥ ४॥ आदौ परिरेचनं कामस्य रुद्घनमेव च ॥ अधोभागीकृते दोषे छरदिरा् निवतेते ॥ ५॥ मधुना ह्ममयाचर्णं भाजयेच्छदि नाशनम्‌ ॥ । सुशिग्येजाद्गरर्तेः कोरुत्येशचेव भोजयेत्‌ ॥ ६॥ अनेन विधिना रांरछदि नश्यति वातिकी ॥ (*अम्डयुष्णं च नीरं च हरितं पीतकं तथा ॥ ७ ॥) पित्ताल्मच्छदंयत्यार्तो गुहुभेवति दु्ेनाः ॥ दाहोऽस्य हृदये कण्ठे शरीरे चोपजायते ॥ ८ ॥ चैन्दनामलकानां च रसं क्षादरेण पाययेत्‌ ॥ पिप्पलीचूणंगुद्रं च मधुना षह भोजयेत्‌ ॥ ९ ॥ जम्तरपवारमरिचं यष्टचाह्वं नीरमुत्परम्‌ ॥ ्षोदपित्वा कषायं च शीतर पाययेद्रजम्‌ ॥ १० ॥ शकंराधातकीचूणं तथा यष्ठबाहृ युद्रयोः ॥ समारीड्याय मातद्घं पाययेत्तन्दुराम्बुना ॥ ११९॥ सदृष्वासं घनं श्वेतं कफाद्रमति पिच्छिरम्‌ ॥ हृष्टरोमा सर्वणं क्षेद्रेण सह भोजयेत्‌ ॥ १२॥ ( 1 सव्योष त्रिफलाचूणं पतद्रेण सह भोजयेत्‌ । ) कि धनुराकारमध्यस्थः पाठो नालि कपुतके । 1 धनुराकारमध्यस्यः पाठो नैव खपुस्तके ॥ ---.~------~---------~-~----~-~ १ क. श्यामं । २ क. नन्दना०। १ क, णण श्ीतविद्ष्टिमोजनम्‌ । स्त । १ बमपुरोमोष्यायः ] ` -'हत्वायुपद। १५३ दधित्थ पिप्यढीं येव मरिवे च प्रदापयेत्‌ ॥ जम्ब्रपवारमरिचं . यष्ट्याह नीरयुतर्म्‌ ॥ १३ ॥ पिण्डोऽयं मधुना साधं प्षेद्रेणेव दुरारभाम्‌ ॥ शिरीषपद्धवान््ण्णान्युक्तां छिकटुकेन च ॥ १४॥ मधुना भोजयेन्नागं क्षिं वमथुनाशनम्‌ ॥ मदिरां मधुसंघष्टां पाययेच्च चिरस्थिताम्‌ ॥ ९५॥ कषायं कटुकं तिक्तं कारयेत्पानभाजनम्‌ ॥ संनिपातोद्भवः सवैस्तुल्यरक्षणसाधनः ॥ ९६ ॥ कीर्तितो दोषो हेष आगन्तुरथ वक्ष्यते ॥ पृचिकं कृकरं वा सर्पं शतपदीमपि ॥ १७॥ मण्डूकं प्रवाकं वा कीटमथ विषान्वितान्‌ ॥ अन्नानात्कवरे; सार्धं यदि भत्तयति द्विपः ॥ १८ ॥ जायते वमथुस्तस्य तेन जीवति वान्‌ वा॥ जहाति स्यः प्राणास्तु भक्षपितोरगं द्विपः ॥ १९॥ वारि रोदितसं्टष्टं विथद्धं वाऽपि रोहितम्‌ ॥ यदि परच्छदयेन्नागो न.स जीवति तादशः ॥ २०॥ नीरं प्रच्छदेयेद्रारि यदि त्च सपिच्छिलम्‌ ॥ विषजग्धं वदन्त्येनं तस्य नास्ति चिकित्सितम्‌ ॥ २९॥ पूतिकां च विवर्णां वा कृष्णां वा परतिगन्धिकाम्‌ ॥ अजस्र सवते धारां तमस्ताध्ं विनिर्दिशेत्‌ ॥ २२ ॥ उष्णां प्रस्रवते खारा यवसं यदि खादति ॥ अविवणांमपतिं च स तु शक्यध्रिकित्सितुम्‌ ॥ २३॥ पानि खणात्पञ्च विंशति च रसाञ्जनात्‌ ॥ खामल्लाच्च बृहत्योश्च नागरात्सिन्दुवारितात्‌ ॥ २९ ॥ तन्दु डीयंकम्ररीच नागरा द्रजनीद्रयात्‌ ॥ तेजोवत्याश्च कुष्टा्च रोभाचेवेट्वाटकात्‌ ॥ २५ ॥ पिप्पस्येखाहरेणुभ्यः पियङ्कभ्पः कुटन्नयत्‌ ॥ अधौदकीयान्भागांस्त॒ गृहध्रमाचच संहरेत्‌ ॥ २६॥ सक्षोद्रं चू्णमेतेषां नवे कुम्भे विनिक्षिपेत्‌ ॥ सनिहाताटु सगदं युखमेतेः प्रेषयेत्‌ ॥ २७ ॥ ,१ क, .प्रचराकं । २। १५४ पाटकाप्यमुनिविरवितो-- [२ धुदररोगस्याने एतेनैव च चूर्णेन पिण्डंमस्ये पदापपेष्‌ ॥ वमथौ विषसंसषटे शेष्ठमेतद्वि भेषजम्‌ ॥ २८ ॥ निर्विषं वमथुं चैनं योगेरेमिरुपाचरेत्‌ ॥ शारिरान्वरषटजानां बक्ष्मचूणानि कारयेत्‌ ॥ २९॥ सप्तद्रं भोजयेतिपण्डं युक्त त्रिकटुकेन च ॥ नागस्य वमथुः क्लमं पिण्डेनानेन शाम्यति ॥ ३०॥ पटोरीं काचमाचीं च युद्रैः सह पिपाचयेत्‌ ॥ सतेरुखवणं यूषं पापयेद्धोजयेद्ि तम्‌ ॥ ३१॥ सारिवां शृङ्गवेरं च द्वे सहे रोभमेव तु ॥ पियङ्ं चव सतद्ानकबलान्भोजयेद्भिषक्‌ ॥ ३२॥ तरुणान्याघ्रपत्राणि दधित्थ दादिमानि च ॥ नीपानि मातुड्हं च खुकुचं पवसानि च ॥ ३३ ॥ उदूखखे क्षोदयित्वा वारणाय प्रदापयेत्‌ ॥ वमथुः कवरेरेमिः क्षिमं नागस्य श्चाम्यति ॥ ३४॥ . तिन्दुकानि प्रियालानि मद्रीका विश्वमेषजम्‌ ॥ पारावतः श्वेतपाकी सोवीरं बदराणि च ॥ ३५॥ एतत्सक्षुय कवरं मधुयुक्तं विचक्षणः ॥ छदिपशमनं हच द्विरदाय प्रदापयेत्‌ ॥ ३६॥ स्थूखानिभ्न्दरिधा भिखा विदङ्ेस्तान्परेपयेत्‌ ॥ संवेष्ट्य दर्भश्चाद्गरिरपूमेस्तान्विपाचयेत्‌ ॥ २७ ॥ पकास्तान्विधिवच्छीतान्पवेष्टच कवखान्भिषक्‌ ॥ दापयेनमधुसंयुक्तन्दचान्वमथुनाशनान्‌ ॥ ३८ ॥ हरिद्रामश्वकणे तु चतुणी क्षीरिणां वचः ॥ सोभवर्ककषापांश्च परधुना सह योजितान्‌ ॥ ३९ ॥ कवरान्भोजितो नागो वमथुं प्रतिबाधते ॥ उशीरं तिकटनिमिश्नं पायवेशच चिरस्थितप्‌ ॥ ४० ॥ शिखितित्तिरिमिररैरथवाऽपि कपि्रः ॥ पिष्पटीमरिवैवुक्तं कटुक फारयेद्रसम्‌ ॥ ४१ ॥ अनेन भोजयपेनागे पुराणं षष्टिकोदनय्‌ ॥ यवसानि कषायाणि कवलं प्टवानि च ॥ ४२॥ १ क, 'लाश्र्‌°। २ अतीपताराध्यार्यः ] इस्तयायुर्वेदः। ` १५६ मोजितो वमथोनांगः बहृष्ातात्पगुच्यते ॥ अरोगः घुमनाश्चेव षङ शास्योपजायते ॥ इत्यत्रदीत्पारकाप्यो रत्नाऽङ्गेन प्रचोदितः ॥ ४१ ॥ १०८५॥ ति श्रीपारकाप्ये हस्त्यायुवेदपहापवचने द्वितीये धुद्ररोगस्थने प्रथमो वमथुतेगाण्याय!॥९॥ भथ दिवीयोऽध्यावः । अधातोऽतीषारविकित्तितं व्यार्यास्यापः-- इति ह स्माऽऽह भगवान्पारकाप्यः। इह खट्‌ द्विविधोऽतीतारः- पकाश- यसमुत्थः, आपाशयसयु्थश्च । वातपित्तककानां प्रकुपितानां समस्तानां व्यस्तानां बा ॒धान्ययवसजरानां दुष्टानापुपपोगात्‌, भयात्‌, अध्वगमनात्‌, अतिस्नेहोपयोगात्‌, प्रत्तिकाभक्षणाच्च ॥ । तत्र दोषसमुद्भयो प्र्तिकोद्भपश्च दारूणतरो, शेषाः परे रुधवः। भयाऽऽमं खरं दु गन्धं पिच्छिरं शष्मलं फेनिलं बायंच्छमविता्यते । अतोऽन्यथा निरामं लाघवं पवकाकाद्क्षा वातस्ञरपुरीषणा्स्सगः शप्वाहतप्‌ । रक्ताद्रक्तमति सायेते । दोषान्वयादोषरक्षणान्वितम्‌ । स्नेहं सेहसपुत्थम्‌ । मद्रक्षणास्सपर- इदं परमदुगेम्धि कृष्णाभमतिसायते। षारिजो वारिष्यापदा समंननश्रसनं(नः) भवेत्‌ । तथैव धान्यतृणाभ्यां धान्यतृणव्यापर्समानः । अध्वगमनाहपरिग॒नो- ष्णगत्रिवदनपायो द्रगोष्णमूयिष्ठमतिसायेते । मयात्पयेशचुुद्नयनः भापश- स्त्वामान्वयमतिसापेते । सवेषां परिश्ना(खावी, गोशकृत्‌, नादीजातश्चेति तिसलोऽवस्थाः । स तु द्िदिधः-द्श्ाथद्श्च, सदोषश्वादोषश्च, सङ्मिरङ- मिश्च, दुगेन्धश्चादुगंन्धश्च साध्पश्चापा््यश्च ॥ तत्र वातात-फेनिरं सगरं षशब्दमपिच्छिटमतिसापेते । पित्तात्‌- कृष्णं कषायोदकनिभं बोष्णमतिसायेते (कृष्णा प्रायश्चं मवति । कफात्‌ ~~ श्वेतं सान्द्रं पिच्छिरमतिसायेते । सनिपातात्स्वरिद्गान्वितमतिक्ायेते ॥ ` अस्तु दीनो यो विचेतनो हुगैन्धमतिायंते ) यश्चर्मोदकगन्धिः इणपग- न्धि स्तम्धकणेलङ्कूककरनयन कूजन्विनमति यवसकवरुकुवल्प्ठवाहार- # धनुराकारमध्मस्थो नाकि पाठः कपुस्तके । १ ख. °ेवृद्धपरे्वु०। २. अतो निप्था। ३ ख. °मानः श्रं । ४ ख. ण्गाप्रो व°। १५६ पाटकाप्ययुनिषिरिषितो- [र शुद्ररोगस्याने- द्ेषी निःस्तनति निष्हं भतयवारमाकषति व्याली गुरुमक्षिको वाताष्मातः अवेपते प्रध्यायति निमीरुति मदनजग्ध इव भवति स खल्वसाध्यः ॥ यस्तु तन्दु खोदकवर्णं हरिद्रोदकवणं वा स्िग्धं सविदाह गोशङ्ृदर्णं वाऽति- सायेते, उत्साहवांश्वाऽऽहारेस्यान वाऽस्पारिष्टयुपरक्ष्यते तं रिदितसगुत्थानं निरुपद्रवं विकित्ितुयुपक्रमेत्‌ ॥ तस्मे मधुरकषायं सांप्राहिकं दीपनीयगंणतस्कृतमुदकमल्पं देयम्‌ । रौक्ष्या- स्पवृत्ते युक्त्या प्रेहनम्‌ । सेहाद्विरुप्षणम्‌ । मयास्सान्त्वनम्‌ । अध्वगमनाद- ध्वग्रछोपोक्तेः, मृदरक्षणान्प्रदानाहपोक्तेः, उपाचरेत्‌ । पक्स्य सांग्राहिकं पाच- नम्‌, अपस्य सांग्राहिकं सीतसरिरपरिषेकः करदमारपश्च, न तु सर्िरमव- माहयेत्‌ । किं कारणम्‌-सरख्रुपयुञ्नात्स्यादतीसारपदद्धिहेतुरिति तस्मै दबोमभूखिकां मषप्णा च संङुख्य मधुना संयोज्य कवलान्दचातियुमधूकरो- भरगृङ्खवेरारङत्वर्गण्डीरबारुविलवानि संकुस्य कवलान्पुरीपसंवतनाधं भोजयेत्‌। पिप्पीगृ्खेररोभाम्बशपियद्ुपन्रकसमङ्गागोधातकी पुष्पाणि च संकुस्य शकं- रामधुसंयुक्तान्कवलान्दचात्‌ । भव्यबदरदपित्थदादिममरूष(रुब)ककारम्े- द्राल्लामिः सह तरहणोदुम्बराणि कवरान्पयोजयेत्‌ । तिन्दु काटष्टषकपरश- धवासर्नवारसजंकानां कायैः सिद्धं कोद्रकोदनं धातकीपुष्पच्रणैदधिसंषटं भोज- येत्‌ । अथवा सोमवल्कारमन्तककदम्बपर्जतवक्छषायैः सिद्धं षष्टिकौदनं मधुसं- ठट संयोऽ्य दधा जातरसेन चैनं गतोष्माणं तु शीतर भोजयेत्‌ । भथवा-- आदक्यौ दे कपीसीकदम्बसजं ज्नमेषगृह्खीविरपवारानां त्वः समभागं पिष्डमग्निदीपनं संबतेनं च दचात्‌ । स्वादुकषायतन्गररपतरभङ्गान्सा ्राहिका- न्दीपनीयान्छुसेस्कतान्पानाय यथोक्तमुदकं दयात्‌ । शाद्रसनि चास्मे यवसानि ` अधुरकपषायाणि दापयेत्‌ । तत्राऽऽदावसाध्यरक्नणयुपदिषटं सामान्यं च रक्षणं चिकित्सितं समासतः| सांपतमतीसाराणां एथक्थग्रानन्दोपसयुत्थानां रक्षणं चिकित्सितं व्याख्यास्यामः ॥ वातात्सरब्दमत्पार्यं फेनिरं ग्रथितं बहु। आध्मातमाम परक वा कृच्छ्रं तत्परिवर्तिकप्‌ ॥ तस्यातिविषाहिङ्कुपवान्यजाजीषचारातएष्पाबदरतो व्रन्धमः पिण्डं दात्‌ । सृखोद्कं चानुपानं युयात्‌ । पेयं च दपा धृस्त्रेणोदनान्वि्तां वा यवागर सदाडिमामत्यन्नेहा युक्तया भोजयेत्‌ ॥ ‡ शरतिगृह्य' इति स्यात्‌ ॥ १ क. "गृह्य वा । २ क. ग्ितमु° । ६ क. °एतार० । ४ क. °नचार्‌० | =-= २-अतीसाराध्यायः ] हस्यायुर्मदः । १५७. पिततातपीतारुणं बोष्णं तृष्णादाहापिवेदनम्‌ । इयविं तनु च हुगेन्धं सारक्तं चतिसाय॑ते ॥ तस्य क्रिपा वाख्कमुस्तातृ(त्रिःबन्माषपणीमधूटिकापपोण्डरीकलोधविखव- पथ्यामरुकद्‌ वौद्रव्याण्येतानि संहरेत्‌ ॥ समभागानि संयोज्य जरुद्रोगेतिमिः पचेत्‌ । पादावशिष्टं शीतं तु शक॑रामधुमिभितम्‌ ॥ पापयेत्कुशरो वैचो ज्ञात्वा पित्तातिषारिणम्‌ । परिणामे चास्य प्रगतित्तिरिकपिज्जरुमयूरमांसरसमच्छं साधयित्वा नाति- सिग्धेन रसेन शाल्योदनं भोजयेत्‌ ॥ यस्तु पित्तातिसारी पित्तखान्ुपतेवते, स रक्तातिसार च्छति, प पित्तरिष्गी, अधिको गुदे दादश्रोपप्त इति ॥ तत्र च्छागं पयो यथालाभं वा द(गोतशीतं समधुशर्करं पानं भोजनं हरितं प्रद चास्य यवसं शीतस्थानोपगृदं कदंमानुरिप्ं पित्तवद्रकतातिसारिणं साधयेत्‌ ५ अथ- कफाच्छरेतं घनं सिग्धं पिच्छिरं फेनिलं गुरु । तन्द्रारस्यकरं शीतं पुरीषमतिसायेते ॥ चिकित्सितमस्य- त्रिकटु पिप्यीगूटचित्रकषचेनद्रपवपाठ तिविषाविस्भूर- तृदद्विडद्ककरज्ञाभयामरुकानि कथयित्वा चतुमौगावरिषटं सोवचरुरूणान्वितं पाययेत्‌ । परिणामे चास्य दधित्थदाडिमसजौदमन्तकधानीकपायतिद्धं कोद्र वोदनं युक्तपा भोजयेत्‌ । रां चिरस्थितं पाययेत्‌ ॥ भवन्ति चात्र शछोकाः-- हेतवः पूवेमुदिष् येषां तेषु च ते तथा। अविरोधेन वर्तेते भयोद्भिमे त॒ सान्त्वनम्‌ ॥ यथोक्तामिरतीपारं क्रियाभिः साधवेद्भिषर्‌ । संग्राहयेचच नागानां साध्यासराध्यविचक्षणः ॥ निदाने संभवं मानां मघ्वा कालोचितानि च॑। प्रयोगं लक्षणे सिद्धि क्रियामानमथापि वा ॥ ख. विरस्थित्य । ९ क. तु । १९५८ पालकाप्यमुनिविरचितो-- [२ कषद्रोगस्थने-- परयै पथायोगं स भिषकश्रेष्ठ उच्यते । इत्यत्रवीत्पारुकाप्यो रान्नाऽङ्गेन प्रचोदितः ॥ इति श्रीपालकाप्पे गजायुवेदमहाप्रवचने शृद्धपठे द्वितीये पुद्रसेमस्थाने द्वितीयः सरवावीसाराध्यायः॥ २॥ अथ वतीयोऽध्यायः । अङ्खो हि राजा चम्पायां पारुकाप्यं स्म एच्छति ॥ कोरदृषेमेदनकेगृछो फं इपप्रच्छति ॥ १ ॥ वारणः कैश्च विज्ञेयो रिद्धिः साध्यस्तथेतरः ॥ चोदितस्तवेवमद्खेन पारुकाप्यस्ततोऽबरवीत्‌ ॥ २॥ कोरदृषान्मदनकान्यदि भक्षयति द्विपः ॥ हरितान्भक्षयेद्राऽपि पिबेद्वा मदनोदकम्‌ ॥ ३॥ तदिदं कोपयेच्छी्रं रक्तपित्तकफानिखान्‌ ॥ स समुकृष्टदोषस्तु एं नागो नियच्छति ॥ ४ ॥ मूषितो वा निषण्णो वा वेपते परिददते ॥ उत्यातुकामः पतति विहूखुकिव गच्छति ॥ ५॥ विन्यस्य ध्यायति करं पतन्योकतुनेवेति च ॥ गात्रापरपरिष्यक्तो वेदना हि वीक्ष्यते ॥ ६ ॥ नाभिनन्दति चाऽऽहारं शाखा चास्य प्रवतैते ॥ चक्षुरस्याविरं स्तब्धं न च वारेन वीजते ॥ ७ ॥ सवेगात्राणि सर्दिन्ति न च वायुः प्रपद्यते ॥ न च भत्रं पुरीषं वा आनद्धस्य प्रव॑ते ॥ ८ ॥ पित्तं चास्य प्रर्तेत श्ेष्मा रुधिरमेव च ॥ सारिष्टमपि तं दृष्टा कमे कुयोदतन्द्रितः ॥ ९ ॥ एवं मदननग्धं तु विदित्वा कुशलो भिष्‌ ॥ ऋतुसात्म्यं वयो देशं ज्ञात्वा ङुयौत्क्रिपामिमाम्‌ ॥ १० ॥ गोमयेन प्रदेहोऽस्य कर्व्यः कदमेन वा ॥ शीतोदकावगाहश्च प्रवाते स्थापनं दिप्‌ ॥ १९१ ॥ मदनजग्वकाध्यायः ] हस्त्यायुरवेद!। ` १५९ एवं क्रियासमाक्रान्तो यचानाहो न शाम्यति ॥ दधिमरण्डमुंशीरं च पिष्टा गोरांश्च सर्षपान्‌ ॥ १२॥ तेनिष्दस्तुं दातव्यो योऽवगाहः प्रवतंकः ॥ शङ्च्छुद्धौ निष्ण शीतो बस्तिरनन्तरम्‌ ॥ १३॥ पयो धृतं षमधुकं प्षद्रेण सह संघजेत्‌ ॥ ततोऽस्मे दापयेद्धस्ति- कोष्टनिर्वापणं हितम्‌ ॥ ॥ १४॥ बदराण्यथ संक्षुच शककराचृणसंयतम्‌ ॥ तमस्मै दापयेतिपिण्ड मजाजीमरिचेयुतम्‌ ॥ १५॥ निर्बाणमेवं खमते परा चास्योपशाम्यति ॥ तस्मादनन्तरमिमान्कवरान्दापयेद्रिषक्‌ ॥ १६ ॥ आभ्रातर्कास्तिन्तिडीकं कपित्थानां शिखटुकम्‌ ॥ उदूखरे क्षोदयित्वा शकंराचृणेसंयुतान्‌ ॥ १७ ॥ तेनास्य गछ श्वासश्च पिपासा चोपशाम्यति ॥ हिङ्खना सह संय मातुलुं सदाडिमम्‌ ॥ १८ ॥ तस्मे प्रदापयेत्तिण्डं शकेरामधुसयुतम्‌ ॥ तेनाऽऽ्ध्मानं पिपासा च वेपथुश्वोपशाम्पति ॥ १९॥ पियालाज्ञुनबीजानि द्राक्षासूतफखानि च ॥ आन्रातकं मातुट्ङ्क ख्व पनसानि च ॥ २०॥ उत्तरोदकयुक्तानि संक्षुण्णानि उदूखरे ॥ शकंराचूणैसखषटं पिप्पीमरिचेयुंतम्‌ ॥ ९ ॥ तस्मे प्रदापयेसिपण्डं वदा ष रभते सुखम्‌ ॥ यचेवं स सुखी न स्पादिषमन्यत्समाचरेत्‌ ॥ २२॥ खजेराण्यपनीपानि कुस्यत्पारापतैः सह ॥ तमस्मे दापयेलििण्डं शर्कराचृ्णसंयुतम्‌ ॥ २३ ॥ भुमना भवति चष आरोग्यं च नियच्छति ॥ यदा मनःस्थितः स्वस्थः क्णेवारुकरो भवेत्‌ ॥ २४॥ मसन्नचकुराहारं यथावदमिनन्दति ॥ ततोऽस्मे मदिरा देया तरूणा दोषयनिता ॥ २५ ॥ शकेराचूणेसघ्रष्टा पिपिवत्मतिपानिका ॥ पश्चमिखवणेयुंक्ता पतिपानं विपधिताम्‌ ॥ ९६ ॥ १.क. यथाना०। २ क, शीघं । ६ क, भेव ल्० 1 ४ क, श््मानपिपासे च । .१६० पालकाप्ययुनिषिरचितो-- : {२ सुदररोगस्थाने थेवं स घुस न स्पादिदमन्यत्समाचरेत्‌ ॥ शखर इतिविषा पिष्परी कटुरोहिणी ॥ २०.॥ समभागानि सर्वाणि क्ष्मचूणौनि कारयेत्‌ ॥ प्सन्नयाऽतिसंयोऽ्य शर्कराचृणसयुतम्‌ ॥ २८ ॥ देयमेतत्पतीपानं पषिपमेव,.मुखी भवेत्‌ ॥ वातानुलोमनं हेतद्रक्तपित्तपसादनम्‌ ॥ २९ ॥ शचष्मप्रसादने चैव विशुद्धं तु प्रमेहति ॥ कषायं द्वीर्क्षाणां भेजयेद्रारणं ततः ॥ ३० ॥ पिशितेन शशानां च वेसवार प्रकल्पयेत्‌ ॥ हस्तश्रवणवारेश्च यदा व्यजति वारणः ॥ ३९ ॥ ततोऽस्मे भोजनं दचाद्धितं प्राणाय बृंहणम्‌ ॥ छावतित्तिरिमांसानि साधयेत्तण्डुरोदके ॥ ३५ ॥ ततो रसमवश्रा(स्र)भ्य धूपयेद्‌ घृतमात्रया ॥ पिष्पीश्खेरेण पसनन मरिवेयुताम्‌ ॥ ६३ ॥ दमहिमीफलसारेण सोवचैरसमन्वितम्‌ ॥ संयुक्तं रवण तवा रसमस्मे प्रदापयेत्‌ ॥ ३४ ॥ शालीनां च पुराणानां षष्टिकानामथोदनम्‌ ॥ भेजयेत्तं यथाकारं तथा स रुमते षुखम्‌ ॥ ३५ ॥ अथाऽऽसवादिमचं च तद्िपं प्रतिपाययेत्‌ ॥ इत्यत्रवीत्पाखकाप्यो रान्नाऽ्ङ्ेन प्रचोदितः ॥ ३६ ॥ ११२९ ॥ “इति श्रीपालकाप्ये गजायुैदे ्रद्धपटे द्वितीये शुद्ररो गस्थाने मदनजग्धको नाम तृतीयोध्यायः ॥ ३॥ अथ चतुर्थोऽध्यायः। भाद्खािपतिरमिवाथोवाच भगवन्तं पारकाप्यम्‌-भगवन्यः प्राक्सग्रर दृष्टस्तृणशोषी नाम व्याधिः) स कथं मवति, कयं स साध्यते ॥ ततः प्रोवाच भमवान्पारुकप्यः--एह खदु भोस्‌) पृणशोषी नाम तंभवति क्षस्य मन्दामरगैर्हितयवसोपयोगात्‌ वाहितानामतिमात्नोपयोगात्‌ । १ क. प्रतिपादयत्‌ । ५ क्मातिनीतैचिकित्िताध्यायः ] हस्ायुवद 1 १६१ तचभा--काकावेनानींरीतिपीट्ककाराखङ्गरुकी शुकनासां मक्षणात्‌, भष्ा- तकफलारनां सविषकवरकुवरूपष्ठवोपपोगात्‌, सदिषवष्ठीतुण गु्मपत्ररतापरत- नमक्षणाद्वा, भथवा सविषोरगकीठतेस्पशनात्‌, तष्ठालान्वासग्रभरपुरीषोप- हतै(श्युणानां परिचारफाज्ञानेन मोजनाद्वा, नानाविधकीटंसपर्धदोषोपहत)- पंस्थानविधिभिः परिचारकान्नानादभोननाद्रा ॥ स विवरणे; भरक्षीयमाणवरुनवररीरः श्वासी विजुम्भते, ध्मायते, गृह्यते, च विहरति स्तभ्थगृनपकजिद्वोष््क वा्नाक्षः परिथूनान्तनयनः शछेष्मपसेक- वान्‌, तस्य प्रक्छठरदिःमव तेनालजायते शोकश्च । स दुशिकित्स्यो भवति । फोऽस्य हेतुः--शोषच्छर्विषी पद्‌ चिकित्स्य भवतः । विपरीते अन्था ॥ अतः सं्निरधमधुरकषायेः कवरुकुवरयवसोपचरिरुपचरेद्विषक्‌ । अपि च-- पिप्पहीगृङ्खेररोभाम्बषटामियङ्पश्रकसमङ्गाधातकी पष्पाशोकरोहिणीकतेरुकाश्च- भोदयित्वा मधुना संयोज्य (+कवरान्भोजयेत्‌ । तन्दुरीयकप्रखाधारधशिरी- पोरुवृकजीवन्तिकानि च क्षोदयित्वा मधुना योज्य). क्वछन्दयात्‌ । शषेष्मा- न्तकारम्बधत्वहमूरफर्पुष्पपन्राणि तन्दुखीयकगरकारग्वपोदुम्बराणां निष्का तन्दुलोदकसयुक्तं पाययेत्‌ । सष्ककी च युस्ताञ्जनोश्ीरचन्दनेगौमयतयुक्तः प्रङेपः, गोमयेन च । कुटजफरहरिद्रानक्तमारुपप्रपणौपिप्पङीसषेपसुगन्धार्ं- भागयुक्तानि चूणं कृत्वा मुखं संमजैयेत्‌ । पु्षन्यग्रोधाश्वत्यकणिकारशद्ल- कीनां पह्ववानि भोजयेत्‌ । अनुक्तानामप्येषेपकाराणां वृक्षपत्रमङ्गान्मोजपेत््‌ । बुणशोषिपरामना्ं भोजनं शारुपदनं मुदरयूषेण प्तस्िग्येन रसेन वा दयात्‌ ॥ तत्र श्टोकः-- उत्पधमानमेव।ऽऽदौ वृणशोपिणमुद्धरेत्‌ । सोपद्रोऽतिव्दधो हि दु्विकिर्स्पतमो भवेत्‌ ॥ इति श्रीपालकःप्पे हस्त्यायुवदमहापवचने द्वितीये पुद्ररोगस्थने चेतु स्तृणशोभी नाम्राध्यापः ॥ ४ ॥ . भथ पञ्चमोऽध्यायः । अथातः कमोतिनीतचिकित्सितमध्यायं व्याख्यास्यामः} . * धनुराकारमध्यस्थः पाठो नैव कपुस्तके । † धनुराकारमध्यस्थो नास्ति पाठः खपुस्के । १ क. णदनीनीखा्तिपाटु° । २ क. °तापभ° । ३ ख. गरदुचि° । २१ + १६२ पालकाप्यमुनिषिरधितो-- [२ धुद्ररोगस्यनि~ ४ इति ह स्माऽऽह भगवान्पारकाप्यः । अथ यदा संयोनोपस्थानवतेनवधब- न्धहस्तियुद्धनागरायणसांग्रामिककमयोगान्खेमहामाजापचाराद्वारणो ऽतिमात्रं वाह्यते सान्त्वनप्रतिरम्भनानि यदा योक्ता त्वरया कर्मरोमात्ममादाद्वा न प्रय- च्छत्‌; तदा वारणः कर्मातिनीतशोषेणामिभृयते ॥ स विवणेच्छवििच्छिननमिन्नपुरीषमभी्ष्णं च मत्रं रक्ताभं सगुमृजति, उत्सा- हतेजाववर्णोपहतशरीरो भोजनयवसकवरूपट्वामिनन्दी च न मवति ॥ तस्येवं कर्मातिनीतव्याधिजुषटस्याऽऽदौ सवैकमपरतिपेधं कुर्यात्‌ । यथाकारं चेनं कूरहरणं पां थममथनकद महरणादिपृत्छजेत्‌ । ततश्चैनं प्रहनदुंमुदोसल- पव्रवानीरकन्दरीकद रीवाटृकोपशोमितपयंन्तेषु रंचक्रवाककुररकारण्डवव- ककरुहंससारसानुनादिततीरेषु दर्याशमिः संतप्रसरिरेषु सरः करेण़- परिषृतं यथाकाममवगाहयेत्‌ । ततश्च शवृक्षगुरमरुतावगृेषु वातसहितमूमिभाग- वनप्देशेषु मदवशञाभिवारणं यथोत्साहं प्रचारयेत्‌ । मनःपसादना्थं॑सेहदान- विधिरषेन चास्य विधिना स्नेहदानं कारयेत्‌ । घरां च सफाणितां दद्यात्‌ । षष्टिकोदनं च सप्रपिष्कं भोजयेत्‌ । यथाकारं यवसानि च मधुररसवीयंविपा- फान्याजवानि मतस्यण्डिकागर्भाणि भोजयेत्‌ । अभिनयप्रतिनये चास्य यथा- कारं कारयेत्‌ ॥ | तेतर श्चोकः-- पयोनुपाने रसभोजनेश्च साध्यं तदा वक्षगणप्दातैः ॥ उपक्रमेत क्रमशः प्रयत्नात्कमौतिनीतं विधिवद्रनेन्द्रम्‌ ॥ इति श्रीपालकाप्ये हस्त्पायुैद दृद्धपाठे द्वितीये शुद्ररोगस्थाने कभी तिनीतो नाम पञ्चमोऽध्यायः ॥ ९॥ अय षष्ठोऽध्वायः। आश्नमस्थगुपाीनं दस्तिशाघ्रविशारदम्‌ ॥ हताग्निकमृषिशरेष्ठं पारकाप्यं स्म एृच्छति ॥ १॥ * शृ्गृल्मरताप्रतानगे प्रवातातपरहिते शोमनप्रदेरे सहसा वारणं प्र न्तरे वा षाठः--इति कपुलके टिप्पणी ॥ १ क. यातोप" । २ क. ण्नीतिशोः | ३ कं. श्कुषुमोत्य० । ४ क. “मिषु माव । ९ क, अत्र। ६ क. स. प्मामिनी० | ७ क, स, पमभिनी० । ९ विषपरीक्ाध्यायः ] हस्यायु्वेद; ¦ . १६१ उदके यवसे चैव प्रतिपाने च भोजने ॥ नहे प्रे शरीरे व रक्षणं विषदूषिते ॥ २॥ चिकिर्सां चानुपू्वेण भगवन्वक्तमहंसि ॥ एवं पृष्टोऽङ्गरानेन पारुकाप्यस्ततो ऽब्रवीत्‌ ॥ ३ ॥ नाज्ञावः प्विशेच्छार"बारो बृदधोऽथ भिक्षुकः ॥ पाल्ण्डोन्मत्तवधिरा त्तच्छन्दाश्च ये नराः॥ ४॥ व्याधितः ्ुद्रकमौ वा पंश्वान्यः स्पात्तथाविधः ॥ स्वँ ते प्रतिषेध्या स्पुरैस्तिशाखाप्वेशने ॥ ५॥ श्मिः संपयुक्तास्ते योजयेयुर्विष द्विपान्‌ ॥ क्रोधाद्या रोभाद्रा क्षप्रदानेश्च योजिताः ॥ § ॥ रिषं परदशुस्ते पापा गजानां देहनाञ्चनम्‌ ॥ भक्ष्यमोज्या्नपानेषु धूपन व्यश्नेषु च ॥ ५ ॥ मारयचूांश्च विषिधान्विषदिग्धानुवाधितान्‌ ॥ अतः परं प्रवक्ष्यामि नरं पापं विषपदम्‌ ॥ ८ ॥ स्विचन्ति यस्य गात्राणि वेपयुश्वोपजायते ॥ ` मुखं संशुष्यते चापि कृच्छराद्राचं पयते ॥ ९॥ पच्छश्चमानस्तृणं काष्ट नसैदं न्तेरिछनच्यति ॥ भूवि वििघ्ते चापि कणी रेड चाषङ़त्‌ ॥ १० ॥ एतैरिद्गिविजानीयान्नरं पापं विषपरदम्‌ ॥ तस्माद्वक्ताितक्रोधानट्व्धां्रानद्रयकान्‌ ॥ ११९ ॥ , अनीकस्यान्महामानान्वेचां श्वापि नियोजयेत्‌ ॥ विधाय रस्पानान्नस्थानानि च विशां पते ॥ १२॥ शयनानि च नागानां तस्माद्गुष्ठानि कारयेत्‌ ॥ सेतो ग्रासमुदधृत्प षङिकमं च कारयेत्‌ ॥ १३॥ परीक्षेत विधां चैव ततः शाघ्रविशारदः ॥ ` माजीरवायक्ष्वभ्यः पिण्डं पूर्वं प्रदापयेत्‌ ॥ १४॥ तत्र पर्येच्स्वषूपाणि यानि कुन्ति दूषिताः ॥ भग्रस्कन्धाः परवशा रक्तनेत्रा पिचेतसः ॥ १५॥ रारकेनाविरयुास्तान्विदयुविंषद्‌ पितान्‌ ॥ विष्किरः पिरितरष्टा ते न हृष्यनति बर्हिणः॥ १६॥ { क. °्गवान्वकतुमर्हति ॥ ८०। २ क. यथाऽन्यः । ६ फ. ख. प्रतिषेषाः । ४ क. दक्तिणी। । १६४ पालकाप्वुनिषिितो-- [ \शदरेयनि+ युतेन नकुखो हन्ति तथेव ग्रगपकिणः॥ काककषूवकामां च न इचिः स्पात्पिके इष ॥ १७॥ भोजनं स्पाद्विवणै च मधिकाश्चापि मारयेत्‌ ॥ काकः क्षामस्वर कुयाफोरोऽत्ति विरथ्येव्‌ ॥ १८ ॥ दीपे हुताशने चापि पिण्डं देयो विनिक्षिपेत्‌ ॥ तन्न परेत्स्वहपाणि पानि कुर्यान्न दषितः ॥ १९॥ कृच्रेण परज्यर्त्यमिः स्फुटं भिटविदयते ॥ अनिष्टपूमगन्धोऽग्निवो मावत जायते ॥ २० ॥ मल्जिष्ठाभोऽय कृष्णो वा धूमपातोऽपि वा भवेत्‌ ॥ विषोपसष्टमि्येवं धीरः सयपरुक्तयेत्‌ ॥ २१ ॥ उक्तमभ्रिगतं हृपं विषार्तानां च देहिनाम्‌ ॥ भथ तोयगतं पं दूषिते संप्रवक्ष्यते ॥ २२॥ काटी तु यदि गौरस्य च्छाया इयामाऽवा भवेत्‌ ॥ गोरी कारस्य वा छाया तज्नरं पिषद्षितम्‌ ॥ २३ ॥ जन्तवो मस्स्यमण्डूका पे सान्ये जरषारिणः ॥ तीरेषद्व्तिता यत्र तश्च तोयं पदषितम्‌ ॥ २४॥ पने दुग्धे च पाने च विषयुक्ते नराधिप ॥ यानि इपाणि श्यन्ते तानि वक्ष्यामि त्चतः ॥ २५ ॥ सेहः कालस्तु भवति हरिता हश्यते रा ॥ उपावं च जयते दुग्धं विवर्णं च जङं भवेत्‌ ॥ २६ ॥ उपनीतं यदा तोयं नीरुं पदयेन्नरापिप ॥ विषोपसष्टमिस्येवं धीरस्तदुपरक्षयेत्‌ ॥ २७ ॥ उक्तं जटेच पाने चक्नहे क्षीरे च दृपिते॥ यवसस्यापि राजेन्द्र षाणीमानि रक्षयेत्‌ ॥ २८ ॥ दयां दैग्धनिभं चेव यवसं यत्त पार्थिष ॥ विवणंमय दृष्टं वा हिं वाऽपि तथा क्रमात्‌ ॥ २९॥ एवरक्षणसंयुक्तं यसं न प्रदापयेत्‌ ॥ निश्वासप्राणनयनैः सर्पाणां दूषिते द्विपे ॥३०॥ यानि पाणि हदयन्ते तानि वक्ष्याम्यतः परम्‌ ॥ शक्रगोपकसंस्थानाः काकाण्डकसमग्रभाः ॥ ३१ ॥ १ क, प्रचक्षते । २ क. इदयते । ६ क, दुग्धनिमं । ४ क, °तृ ॥ विश्वा ६ किकपतिष्यायः 1 ४ ,: {30 {3 १६५ स्फोटा भवन्ति शीर्वन्ते वारणस्य समन्तवः ॥ श्यावपिष्छिख्दुगंन्धा नीरलावाः चदाहणाः ॥ ३२॥ छविर्विशी्ते चेव रोमाणि च मखठानि थ ॥ भ्वेषते च फीयेन दृष्टिश्च परिहीयते ॥ ६३ ॥ दषते च युहुनोगो निक्र चैनं परवाधते ॥ विकर्णे दस्तप्रोहाभ्यां ' तथा भमो निषीदति ॥ २४॥ रिष्किरेतेिजानीयाद्िषावं वारणं बुधः ॥ ततश्नां क्रियां कुषोद्रजस्प विषनारानीम्‌ ॥ ३५ ॥ कपित्थमृर शुष च सरर्‌ साणि मधु ॥ एंतदारेपनं शरषठं सूणं ख विषटूषिते ॥ ३६ ॥ अथ प्रक्षारनं चास्य त्रणानामपि वक्ष्यते ॥ अञनं वेणुपत्राणि शिरीषं कुम धवम्‌ ॥ ३७॥ करश्च करीरं च सैन्धवं सिन्दुवारितप्‌ ॥ ्ोद्रेण सह संघज्य जरमिश्रेण युक्तितः ॥ ३८ ॥ तेन शीवकषापेण स्षाख्पेदन्विनो चरणान्‌ ॥ ` बिल्वमध्यं शंराटं च कपित्थं शिद्युपाटल्प्‌ ॥ ३९ ॥ सरं चेव कुष्ठ च हरितारु पुनभेवम्‌ ॥ ` शिरीषस्य च पुष्पाणि मारतीतरुणानि च ॥ ४० ॥ एष ॐसंवोंत्तमः श्रेष्ठो वारणां त्रायते विषात्‌ ॥ वत्समाभं शुनामं च हश्वरां गन्धनाकुरीम्‌ ॥ ४९ ॥ .. पिप्प गुह्धवेरं च ददयात्पोरगरु तथा ॥ फालाभ्यां सह सर्वाणि समभागानि पेषयेत्‌ ॥ ४२ ॥ एष श्रेष्ठो भवे्योगो वारणानां विषापहः ॥ अविषं सविषं कुर्यारसविषं चापि निर्विषम्‌ ॥ ४३ ॥ मरिचं मधुकं खोप्रं पिप्पल्यः कुष्ठमेव च ॥ अजाक्षीरेण संयुक्तं म्रदा चैव समन्वितम्‌ ॥ ४४॥ बृद्धानामथ दुष्टानायुपभुक्तविषाश्च पे॥ एषां योगोत्तमं दद्याद्रारिपिषठं एथक्ए्थर्‌ ॥ ४५ ॥ # ^र्वीगदश्रेष्ठो" इति पाठो भवेत्‌ । १ क. कायेन । र क. विकीणंह° । ३ क. एतैर । ४ क. कुङ्कुमे । ९.क. सिन्धवा० ६ ख. रिादुं ! ७ क, सर्वो मदः । १६६ पालकप्युनिविरवितो-- [२ क्षद्रोगश्याने- एकं उणामजानां द्व त्रीणि इचात्खरोश्पोः ॥ अभ्यस्य तथा गोखान्स्थुखामरकषमितान्‌ ॥ ४६॥ आलानस्तम्भरायने मारते चोत्तरोदकफे ॥ ्रग्रीवपक्षपरयो पं पर्यन्तदृ षिते ॥ ४७ ॥ रोफः स्याद्रोमकृषेषु कण्ड्गात्रेषु जायते ॥ यथं च भजते देन्पं छविर्तत्र विशीयेते ॥ ४८ ॥ एवं तस्य विषतेस्प दृष्टा पाणि दन्तिनः ॥ इमे प्रदापयेचोगं विषयुक्तस्य पार्थिव ॥ ४९॥ दघरा प्ृतक्नमायुक्तं गोमयं भोजपेदह्िपम्‌ ॥ विष कोष्ठगतं हन्याच्छीघ्मेव तु दन्तिनः ॥ ९० ॥ इश्वराङ्‌ मरुप्तीरं हरिद्रे द्वे मृदं तथा ॥ चन्दनं मेषगृर््खा च पिच॒मन्दं च संहरेत्‌ ॥ ५९ ॥ ततो जरूषिगृष्ट तु पापयेद्रारणं तथा ॥ इत्येषा प्ाणसरक्षाऽभिहिता हस्तिनां पुरा ॥ ५२ ॥ पारुकाप्पेन विपिवद्रोमपादाय च्छते ॥ भूयोऽद्गराज( : ) प्रच्छ पारकाप्यं विशेषतः ॥ ९३ ॥ विषोपयुक्तदेहस्य वारणस्य द्विजोत्तम ॥ साध्यासाष्यं चिकित्सां च ब्रूहि रक्षणमेव च ॥ ५४॥ ततः श्रुत्वाऽङ्गदपतेश्चतुरद्गाधिपस्य तत्‌ ॥ वाक्यं पिख्यातयशसः प्रत्युवाच ततो मुनिः ॥ ५५ ॥ पवेकतिः कारणेनौगो यदा य॒ञ्चे( डया ` द्विषे एषः ॥ रि्खस्तदा विक्रियते सपैदष्ट इव द्विपः ॥ ५६ ॥ अक्षिणी चास्य रज्येते हतु विक्षिपते तथा ॥ न्रे स्तब्धे भवेतां च तथा मन्ये च हरितिनः ॥ ५७ ॥ सस्तसाङ्करुकणेश्च सस्तदस्तश्च रक्ष्यते ॥ कुवंश्नदत्यभीक्ष्णं च युहुरुद्भिनते तथा ॥ ५८ ॥ श्रो( सरो तोभ्यश्वास्य सर्वभ्यो रषिर संप्रवतैते ॥ मक्षिकाश्चापि मातङ्गो नावकर्षति दुमेनाः ॥ ५९ ॥ यस्मिन्नेतानि पाणि सारिष्टानि महीपते ॥ रकि विषयत ते विषयुक्तस्य न स जीवति तादृशः ॥ ६०॥ १ क. देशं । ई विषपरीक्षाध्यायः ] शस्यायुर्दः । १६७ यदा स्तम्भश्च जिह्वायाः शन्यत्वक्चोपजायते ॥ बहु ्ष्मप्रतेकश्च सधोषश्च पवतेते ॥ ६९ ॥ विष्टम्भयति हस्तं च स्यन्देते चाक्षिणी तथा ॥ गच्छनभुहुः प्रस्खरते क्रिया तस्य पवते ॥ ६२॥ मेषशद्खीराराटूनि व्याधिधातमुदुम्बरम्‌ ॥ तन्दुलीयकमरं च श्येष्मान्तकांश्च दापयेत्‌ ॥ ६३ ॥ ्ुण्णान्पेतानि सर्वाणि संघ्नेततन्दुरोदके ॥ ८ *तं रसं मधुयुक्तं दापयेत्षुषरीतखम्‌ ॥ ६४ ॥ कुटनटं तथोशीरं सरं सेरवाटुकम्‌ ॥ ) चन्दनं कटभीमर्मन्ञनं सितपर्वैकम्‌ ॥ ६९ ॥ गोमते गोमये चेन वासयेदसढरन्रप ॥ तेन प्ररपं नागस्य विषदग्धस्य कारयेत्‌ ॥ ६६॥ द्यामाक कन्दखीमूखं हरि दरे च पेषयेत्‌ ॥ पाययदधिंयुक्त पुपयुक्तविषं द्विपम्‌ ॥ ६७ ॥ तगरं बदरीं परिपङ्ं खदिरखचम्‌ ॥ ॥ तारीत स्थूरेलां तथा दवे तन्दुरीयके ॥ ६८ ॥ जं ब्राह्मणिकायाश्च गुदं मच्छवसं हरेत्‌ ॥ सपिंषा चेव दघरा च प्ुण्णान्येतानि संघजेत्‌ ॥ ६९ ॥ सक्ुभिः सह संयोज्य पिण्डं नागाय दापयेत्‌ ॥ शा( सा उवयेत्तिन्हुकीक्षीरं निगण्डयाः क्षीरयोस्तथा ॥ “० ॥ कीरं समधुसर्पिष्कं तं द्विपं परति पाययेत्‌ ॥ पराशवीनं श्वेतां च गृहधूमं पूननैवाम्‌ ॥ ७१ ॥ अरिषटकं परिय च हरिद्रां शतकणिकाम्‌ ॥ शिरीषस्य च बीजानि तन्डुरीयकमेव च ॥ ७२॥ गोमूनपिष्टन्येतानि पाययेत्सह सर्पिषा ॥ ` संयुक्तं सक्तुभिः पिण्डं विषातं भोजयेद्रनम्‌ ॥ ७२ ॥ अनेन सपिषा चास्य नस्यकमं विधीयते ॥ द्वे हरिद्रे समञ्जे तरुणानन्तप्वान्‌ ॥ ७४ ॥ +धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात्‌ । ~~~ १ क. कदी° १६८ पाहकाप्यषुिरिरिरितो-- [२ धुद्शमिस्ने कवलस्तु प्दातस्यो मधुगोपित्तसंपुतः॥ एषतेणमयूरा्णां फुक्ुटानां च संस्कृतेः ॥ ७९ ॥ रतैस्तं भोजयेभागं ससोव्षंरदाहिभेः ॥ पिततः सशोणितैशरैषां पिप्परीमधुसंयुतेः ॥ ७६ ॥ सबिडङ्मेत्कायंमञ्जनं िषशान्ते ॥ हुभावो विषस्येष निषिध्य विशां पते ॥ ७७॥ मजं दष्टं चैव कृत्रिमं चेति पश्यते ॥ संस्कायंस्य क्रिया(: ) सम्पद्ग्ररजस्य च कीतिताः ॥ ७८ ॥ दृषटजस्य प्रवक्ष्यामि चिकित्सां रक्षणं तथा ॥ सपेदष्टे नरश्रेष्ठ पथावत्पविभागशः ॥ ७९ ॥ १२०० ॥ इति श्रीपारकाप्ये दस्त्यायुरवेदमहापरवचने द्वितीये भुद्ररोगस्थने विषपरीक्नाघ्पापः षष्ठः ॥ ६ ॥ अथ सप्तमोऽध्यायः । जीणे विषद्नीषपिमि्हतं वा दावाभ्भिवातातपश्षोषितं बा ॥ स्वभावतो वा गुणिप्ररीणे विषं हि दृषीपिषतायुपेति ॥ १॥ अपक्षं गुणं पश्चात्स्वभावाद्धेनु( तु ›तोऽपि वा ॥ तद्विषं विषत्तत्दषीपिषमिति स्परत्‌ ॥ २॥ दूषितं देशकारानदिगाखप्रातिमोजनेः॥ यस्मादूषयते धातुं तस्माहूषीविषं स्पृतम्‌ ॥ ३ ॥ १२०३ ॥ दृषीविषातं इति १०१५१११७ १७७० ०७७१ ०००१ १५०१०००० ०००० 99०9 ०७०० ७७७७ ०००० ०००४ | | इति श्नीपारुकाप्ये दस्त्यायुदेदमहाप्क्चने द्वितीये भद्ररोगस्थाने सप्तमो दृषीविषनामाध्यायः ॥ ७ ॥ * क-लपुसकयोरेतावनिवेदगेव पाठ उपलक्ष्यते । तत्र न निश्वितम्‌--पाद- टितः, शति दूषीविषारतः, इतिपठो वा-इति ॥ १ क, प्राु्मीवं । २ क. विषस्यैव । रअध्यथिः.]; ` ` िस्ययुषिदा। १६९ धयाष्टभोऽध्यायंः 1 यथा यथो हि देशस्य विषं मवति दन्तिनः ॥ तथां तथां भवत्यैष दुश्चिकित्स विशेषतः ॥ ९ ॥ न सुखं त्वमगते वीयं विषं भवति दन्तिनः ॥ पिरास्नाय्वस्थिमांसेषु संधो चातिबरं भवेत्‌ ॥ २॥ तस्माज्नातिभविसृते विषे कुपौलिफित्ितम्‌ ॥ तर्षा विषेण दुष्टानां धातूनां र्षणं शृणु ॥ ३॥ कठिना मिन्नरोमा च स्वक्प्रापरे रक्ष्यते छविः ॥ कये तु शोफः कंठिनो मासपरपे सवेदनः ॥ ४ ॥ सिरागते ग्रन्थयः स्युः संस्परेन एखायते ॥ स्तायुप्रापे विषे स्तम्भो गात्राणायुपजायते ॥ ५॥ पतेत्यस्थीनि संपाप्रे मस्ये तु सुदुमनाः॥ विकृताः संधयश्च स्युः सर्वसधिगते पिषे ॥ ६ ॥ शिरः प्रां गच्छेत्कोष्ठं कोष्ठद्रात्राणि गच्छति ॥ एवं तदनुपरवैण सवान्धातूनवाप्तुयात्‌ ॥ « ॥ तस्मौदशस्थानगतं विषं मारयति द्विपम्‌॥ विस्मितस्तु ततो भूयो इपतिः परष््वान्द्रजम्‌ ॥ ८ ॥ यथा विषं मारयति यथा चैव निपतते ॥ स्थाने स्थाने यथा दपं भगवान्व्याकरोतु मे ॥ ९॥ पारकाप्यस्ततो भूषमङ्गराजं दयान्वितः ॥ उपद्रबास्तु ये तेषां शृणु वेगान्तराणि च ॥ १० ॥ तयैव देहमासा् प्राणान्हरति दन्तिनः ॥ विषं पीतं तथा इदं भक्ते सेहे तथाऽप्तते ॥ ११॥ तथा स्वेषु गात्रेषु प्रयुक्तं स्परौक्मणि ॥ कषणेन क्षतमासाच देहे विकुकते विषम्‌ ॥ १२॥ तन्मारयति भूतानि पहयतामेव भमिप ॥ पपवेगमहाराज कारयपेन प्रकीर्तितः ॥ १३॥ % श्षप्त वेगा महाराज कायेन प्रकीरतिताः' इति पायो भवेत्‌ । १ क, °तुन््यस्थी° । र क, शस्मादश० । \ क. नन्दिपम्‌ । र्र्‌ १७० पालकाप्यषुनिषिरवितो-- {२ पद्रोगश्याने> वोरणेष तु श्यन्ते भ्य एव हि केवरप्‌ ॥ अन्तःस्वेदा निसर्गेण तैजसोश्च यतस्ततः ॥ १४ ॥ त्रिष्वेव विनिपात्यन्ते चतुथं नाऽऽप्तुवन्ति च ॥. तस्मात्तेषां त्रयो वेमाश्च तुथ नोपपथते ॥ १५॥ स्वेदह्िननानथो दृष्टा सेनद्रान्देवगणान्पुरा ॥ अन्तःस्वेदः कृतश्चापि वारुणेन महात्मना ॥ १६ ॥ तेषां विषेण इष्टानां वेगानां रक्षणं शृणु ॥ परथमे विषवेगे तँ वारणे रक्षणं भवेत्‌ ॥ १७॥ निद्रा प्रवाधतेऽस्य्ं मुखेन निपतत्पपि ॥ द्वितीयं विषवेगं तु जानीयाष्टक्षणेरतः ॥ १८ ॥ निषीदत्यपरारभ्यां तु प्रोहा्यां प्रपतत्यपि ॥ तृतीयस्य प्रवक्ष्यामि वेगस्य नृप रुत्तणम्‌ ॥ ९९ ॥ बिह्वीभूतसवोद्गो वारणः परपतेदुवि ॥ पक्षात्पक्षमजसं तु मेघवहवेहते द्विपः ॥ २० ॥ एमिर्टिद्धेविजानीयाद्विषदषं मतद्गनम्‌ ॥ एवं खड्‌ महाराज ये ये वेगाः प्रकीतिताः ॥ २१ ॥ तेषां दिषेण दष्टानां साध्यानां साधनं गृणु ॥ खचोतानिन्द्रमोर्पाश्च गजातारवितारकैः ॥ २२॥ कपिखायाश्च गोः पित्तं गोरिषाणे निपातयेत्‌ ॥ तेन मेदीपताकाश्च ध्वजाग्राणि च लेपयेत्‌ ॥ २३॥ वाचान्यन्यान्यपि क्षिप्रं परटिश्ान्पथ घातयेत्‌ ॥ दृष्टाश्च विषपीताश्च विषविद्धाश्च वारणाः ॥ २४ ॥ निशम्य वादनं चैषां दष्टा तां स्वस्फनिर्विंषाः( १) ॥ शिरः स्नातो मिषग्वाऽपि स्वस्ति वाच्य द्विजोत्तमान्‌ ॥ २५॥ दभोञ्धष्कान्दरितकानिःस्वाग्राश्च विकित्सकाः ॥ तान्दक्षिणेन हस्तेन गएदीसवा ए समाहितः ॥ २६॥ इमं हि यमनास्तृष्णीं कृत्वा ब्राह्मणवाचनम्‌ ॥ प्रोदाहरन्मन्नवरं पूर्वोदिषटं स्वयभुवा ॥ २७ ॥ षरा तांत स्युनििषाः' इति पाठो यथाकथंचिद्धवेत्‌ ॥ १क. वारणेषु | २ क, ण्ाखय।३क. च । क. न्न्यानि हि क्षि < अध्यायः] ` . ` वाष्ुकिस्तक्षकशचव विषयु्रं हरन्तु ते ॥ अनन्तश्चेव भगवान्विषं हरतु ते स्वाहा ॥ २८॥ जले रुद्रो जरे ब्रह्मा जे ब्रह्म सनातनम्‌ ॥ ङे वायुश्च सोमश्च निर्विषो भव कुञ्जर स्वाहा ॥ २९ ॥ अरचरतवा विषं तस्य वारणस्य चिकिटषकः ॥ एतेषां तु षथाराभं पशनां कारयेद्रसम्‌ ॥ ३० ॥ नकुखानां वराहाणां एषतानां च युक्तितः ॥ भक्षयित्वाऽथ मसिानि विषिणो भक्षयन्तिये ॥३१॥ ओषधानि भिषक्तेषु शीधमेवातिसंहरेत्‌ ॥ ` पिप्पल्यो मरिचश्चिव कल्पमे्( ? )घ्रतं मधु ॥ ३२॥ गोमयस्य रसेनेव भावयेन्मतिमान्मिषक्‌ ॥ छस्निग्धमेतद्रषकं विषदुष्ट मतद्जम्‌ ॥ ३३ ॥ कदुष्णं पाययेदेनं तेन संपचते घंखी ॥. अनेनैव च मांसेन भोजयेद्रारणं भिषक्‌ ॥ ३४॥ पीत्वा तुं रसकं नागस्तेजस्वी बलवान्भवेत्‌ ॥ न विषान्मरणं तस्य यदि ज्ष्टो महाविषैः ॥ ३५ ॥ सर्वं विषं विषहते पीते तद्रसके गनः ॥ विषेण दृषितं नागं तैकं दुराद्विवजयेत्‌ ॥ ३६ ॥ पानेऽभ्यङ्गे तथा नस्ये पृक्तमेव प्रशास्पते ॥ अत ऊध्व क्रिया यस्य निखिरेन परशस्यते ॥ ३७ ॥ , शीते पग्महरदे नागं दष्टे पिप विगाहयेत्‌ ॥ अयं विषधर दातव्यः पिण्डस्तस्मे चिकिल्सकैः ॥ ३८ ॥ द्वे हरिद्रे वचा वैव पिप्यी मरिचानि च ॥ दो करञ्ञो सदी चैव बलामतिवलामपि ॥ ३९ ॥ एतत्संहत्य संभारं गव्यं रेष्ठ च यट्परतम्‌ ॥ बस्तम्त्रेण तत्सवं क्षोदयित्वा विचक्षणः ॥ ४०॥ अजानामथवाऽवीनां रक्तं क्षिपरयुपाजयेत्‌ ॥ रक्तद्वयेन तं पिण्डं भोजयद्रारणं भिषक्‌ ॥ ४९ ॥ १७१ १ क. स. सनातनः । २ क. मुखम्‌| ६ क. तु । ४ स. नु ९ क. ०य्‌॥ वत्मू० | ` । पाराप्यिकिरतितो-- [२ पुदरोगलसनि-+ पिण्डेन तेन भागस्य दिषं किं वणदपरति ॥ परेपश्वास्य कतंग्यः प्रिती भुचिकाष्ते। ॥ ४२ ॥ ङेति पररः परथमो द्ितीयः हंमेवबशष्यते ॥ चन्दनं तमरोशीरं रि्ीषस्य हु पष्ठवाः ॥ ४३॥ पानं पिण्डमजाक्षीरे विषधरं स्यात्पङेपनम्‌ ॥ शीतङेन जरेनाय संयुक्तं परिषेचनम्‌ ॥ ४१॥ मधुराः क्षीरिणश्चैव कषाया ये च पादपाः ॥ तेषां तचः कथयित्वा शरेष्ठं स्पात्परिषेचनम्‌ ॥ ४५॥ सिद्धकं राजवृक्षश्च धष्ककं पारिभद्रकम्‌ ॥ पाटलामनश्वकर्णं च सोमवल्कं तथा धवम्‌ ॥ ४६ ॥ वृक्षानेतान्समाहृत्य क( का )ण्डशाः संप॑रेपयेत्‌ ॥ समभागांस्ततः कृत्वा दहेदग्नी विचक्षणः ॥ ४७॥ तद्भस्म ह्पशान्तेऽग्न स्वनुगुप्र निधापयेत्‌ ॥ परतीरवापश्च कतेव्यो भस्मन्यस्मिनिपं गणः ॥ ४८ ॥ त्रिफां त्रिकटुं चेव पञ्चैव खणानि च ॥ समभागानि सर्वाणि भस्मन्यस्मिन्समाचरेत्‌ ॥ ४९॥ एष क्षारोऽगदः श्रेष्ठो नारापणमतः शुभः ॥ स्थावरं जङ्गमं चेव दिप हन्ति गजस्य तु ॥ ५० ॥ यथाहि पञ्चिनीपत्रे तोयविन्दुनं तिष्ठति ॥ एवमत्रागदे द॑त्ते मधुसपिःसमन्विते ॥ ५१ ॥ न तिष्ठति विषं देहे सर्वथाऽपि च यद्भवेत्‌ ॥ जिकटु त्रिफखां चैव परश्चैव खणानि च ॥ ५२॥ रसशक्तसमायुकतं विषरप्तमबोधनम्‌ ॥ निदृता शङ्कवेरं च शिखिपित्तसमायुतम्‌ ॥ ५२ ॥ भञ्जनं परवरं दिन्यं विषष्े मतद्गने ॥ कुदुमागुरसयुकतं नागपुष्पं सकेसरम्‌ ॥ ५४॥ उत्पानि च युरूपानि इचाछुुदमेव च ॥ भादेपो िषदुष्टानां द्विपानां विषनाशनः ॥ ५५॥ गष्ठीका शकंरा चैव खक्लैराणि बथा मघु ॥ तपंणोदकसंगुकतं द्विपानां विष्नाशनम्‌ ॥ ५६ ॥ ` इत.भय। रक. गचत । ३ स. गकस्येर [इद क्न भ्वातश्च । < अष्याः ] -'हस्योपुद १५ विष्नानि प्रवक्ष्यामि ब्रंसतानि तुलाधिप ॥ विषाणां यानि चोक्तानि भविशुद्धानि नित्रा: ॥ ५७ ॥ कोफिाश्च बलाकाश्च वेतंफाः सकपिः ॥ कपोता वर्धम्रानाश्च उष्वेगाश्चैव ये खगाः ॥ ५८ ॥ मयरतित्तिरिखाषाः परश्चैव मनुजाधिप ॥ अक्ौनिृहता नित्यं पिरुद्रगमनास्तथा ॥ ५९ ॥ तस्मात्ते भोजने राज्न्विषार्णा सपदाहताः ॥ विषस्य परथमे कारे जा्गखानि समाहरेत्‌ ॥ ६० ॥ शीतलानि च सेवन्ते ये चोष्णानि तथा प्रगाः॥ मध्ये साधारणा राजन्विषाणां समुदाहृताः ॥ ६९ ॥ विषस्य पश्चिमे कारे संप्राप प्राणनाशने ॥ विषं तु हृदये येण रक्तं च फटुषीकृतम्‌ ॥ ६२॥ सदा न जायते रक्तं मारुतेन समाहितम्‌ ॥ , तेभ्यस्तु मह्स्यमांसानि शराहाणि च दापयेत्‌ ॥ ६३ ॥ अदनानि तु वक्ष्यामि विषिक्त्तेन ममिप॥ शाख्यः षष्टिका ्रीहियवगोध्रममेव च ॥ ६४॥ आहारार्थं विधीयन्ते गजानामिह नित्यशः ॥ शारदाश्िव ये गदराः शालीनां तन्ुखास्तथा ॥ ६५ ॥ भसखिन्नमेतदितयं ततः समवतारयेत्‌ ॥ तद्धक्तं संघ्रजेत्स्ं संयोज्य हविषा ततः ॥ ६६ ॥ वैस्तगूनमजाभीरं शकैरां च रमान्चनम्‌ ॥ एवं रतेन संयुक्तं कथितं पब्निनीजटम्‌ ॥ ६७ ॥ एतद्भकते च पाने च दापयेसिषे गजे ॥ अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ६८ ॥ चन्दनं तगरं वेब .तगेापजमेव च ॥ परयह्ुनागपुष्पं च मांसीं कु सपन्रकम्‌ ॥ ६९ ॥ कुङूमं च पणार च मुस्तां स्कं शताह्पाम्‌ ॥ सितां रसां (६1 हरिताङं मनःशि्म्‌ ॥ ७० ॥ अष्टो सिद्धार्षमुस्ताश्च विंशतिश्च हरेणुकाः ॥ रोचना हरिवेरं च कुटनटमथापि वा ॥ ७१ ॥ १ ख, वर्चाः । २ क. वत्समू° । सं, वद्ममू° । १७४ पारुकाष्यषुनिविरषितो-- [रशीमिह । कन्यायाः पुष्पयोगेन पेषटव्याशरिणास् ॥ कषणारसवं विषं हन्ति सवेपापपणाशमेः ॥ ७२ ॥ रकोप्रः पुष्टिकामस्य सदा चन्द्रोदयः स्थ! ॥ ` आदरस्य वेणोस्त्वक्वापि बीजं चाथ फरञ्जयोः ॥ ७६॥ मध्यमं च कपित्थस्य कुम वाञ्जनं तथा ॥ शिरीषपुष्पं दशमं गोपित्ते निप्रहापयेत्‌ ॥ ५४ ॥ अश्ेषाज्येष्ठयोः कर्यो हगदः कालको भवेत्‌ ॥ कारयेद्गुटिका मान्न; शृणु चास्य प्रयोजनम्‌ ॥ ७५ ॥ नस्यकङ्मणि नागानां युञ्जीताऽऽखेपने भवेत्‌ ॥ सर्पाणां राजिरानां च विषं मण्डलिनां च पत्‌ ॥ ७६ ॥ गूढ गभा करेणुर्या तस्या योनिं प्रटेपयेत्‌ ॥ आप्य वा गुदं वाऽथ गुदे वति प्रवेशयेत्‌ ॥ ५७७ ॥ ततः परष्यते क्षिपं हस्तिनी क्रिययाऽनया ॥ न हन्यादुपयुक्तस्तु* ५; ॥ ७८ ॥ ७७ 9 ००७१ 1 | शक्ष्णीकृतानेतान्व्यैधस्थानेषु योजयेत्‌ ॥७९॥१२८२॥ इति श्रीपारकाप्यगुनिरिरविते हस्त्यायुवद महापरवचने द्वितीषे ुद्ररोगस्थानेऽष्टमोऽष्पायः ॥ < ॥ अथ दिग्धदिद्धो नाम नवमोऽष्याषः। अङ्गो हि राजा चम्पायां पारुकाप्यं स्म च्छति ॥ दन्तिनो दिग्धविद्धस्य किं फायंमुपलक्ष्यते ॥ १ ॥ विफित्सां चाऽऽनुपूर्व्यण भगवन्वक्तुमरंति ॥ एवं एष्ट ऽङ्गराजेन पारुकाप्यस्ततोऽ्रवीत्‌ ॥ २॥ दन्तिनो दिग्धिद्धस्य विराच्षू( त्ख )वति शोणितम्‌ ॥ विद्धो विवर्ण भदति शोणितं च पिवर्ध॑ते ॥ ३॥ # तोऽ बुटितचिह्मूता काकपदी कपुस्तके, पुस्तके ¶तः किनित्त्यक्तमस्ति' इति मू एवं सितं गेरिकरक्तं दृश्यते । ----~~+ १ क, छकषणकङृतानेतान्न्याष० । २ ख. न्व्यधः स्था° । ` --ह्योदुविष्‌ः 1: ` छटा प्रवते वास्प चकुषा च न परयति ॥ शोफोऽस्य मूदुलिन्ञेषु पवेशेषु विवधंते ॥ ४॥ गजस्य दिग्धविद्धस्य द्यमेतत्पकीर्तितम्‌ ॥ स्प कमे परवक्ष्यामि पया संपदचते सुखी ॥ ९॥ गात्रापरपरिक्षिप्रं नागं कृत्वा सयन्रितम्‌ ॥ शल्यमुद्धृत्य नागस्य शोधनं तस्य कारयेत्‌ ॥ ६॥ सेचयेद्वारिणा वेधं प्रदेह प्देहयेत्‌ ॥ त्वचमामरुकीनां च खदिरस्य धवस्य च ॥ ७॥ समभागं ततः कुर्पात्समाहप्य ए्थक्ए्यक्‌ ॥ ` खण्डशः कर्पयित्वा वे काथयेदित्यवारिणा ॥ ८ ॥ एतत्कथय परिन्ना( स्रा व्य भेषजानि समावपेत्‌ ॥ सोमवरकं वर्चा शेतामोदकीपाटसां तथा ॥ ९॥ आस्फोता वारूणीमूर पयस्यां मधुकं यदान्‌ ॥ तथेदोत्परुकन्दाश्च भागाः स्युः कषंसंमिताः ॥ १०॥ यथा जातः पदेहः स्पात्तदेनमवतारयेत्‌ ॥ एवं एशीतरं कृत्वा विधं तस्यानुङेपयेत्‌ ॥ १९॥ विषं हन्ति महीपा क्षिपं च घखमष्रात्‌ ॥ अथातः संपवक्ष्यामि विषप्रशमनं हितम्‌ ॥ १२॥ चतुद्रणि तु पयसि भेषजानि समावपेत्‌ ॥ पयस्पा क्षीरकाकोी अग्रता दवे च सासि ॥ १३॥ श्वेता च मुद्रप्णी च माषपर्णी मृणारिका ॥ कसेरुका नन्ता च जीवकषेभकावुभो ॥ १४ ॥ कपिकच्छूस्तथा देया पिष्पटी च महीपते ॥ उदुम्बरसमं कल्कं कारयिता एथकप्रथक्‌ ॥ १५ ॥ तोयं दशाढकं द्वा सर्पिषश्चाऽऽढकं तथा ॥ आदकं शकेरायाश्च ततो मन्दाप्मिना पचेत्‌ ॥ १६॥ यदोपयुक्ततोयं स्पात्तदेनमवतारयेत्‌ ॥ छशीतरमिदं कृत्वा पानं द्याद्विषापहम्‌ ॥ १७॥ त्वचाबुमे समानीय विहुरुस्याज्ञेनस्य च ॥ क्षीरिणां पादपानां च कोरिदारकफदम्बयोः ॥ १८ ॥ , १.क. मुनिनिशनेषु । २ क. ्षकतावु° । २७द्‌ पाठकाप्यमुनिषिरमितो-- [२ एुदरोयस्थामे- एतत्मकी्तितं सर्वं ततो निरि भिवासयेत्‌ ॥ ततः पक्षाख्येद्वेचो अरणं शच्धेण शोधितम्‌ ॥ १९ ॥ उमे हरिद्रे म्षिष्ठां मधुकं तगरं तथा ॥ हरीतकीं भियङ्कं च नाही कैद्रीं तथा ॥ २० ॥ गोपित्तं चं समांशानि खृक्ष्मयु्णोनि फारयेत्‌ ॥ एष सूणीगदः शरेष्ठो गजानां त्रमरोपणः ॥ २१ ॥ एतैरेव पुनः स्वङ्गेयथोकतेः साधयेदएरतम्‌ ॥ एतदम्यश्चने दयाद्रजानां व्रणरोपणम्‌ ॥ ५२ ॥ अथ दिग्धेन विद्धस्य त्रणः पुष्यति दन्तिनः ॥ गैतिश्हवाति दूरं च जायन्ते अरन्यपोऽपिकाः॥ २२ ॥ मांसानि च परहृष्यन्ति दन्तिनो विषवेगतः ॥ तत्र कमे प्रवक्ष्यामि येन संपद्यते सुखी ॥ २४॥ आम विदाह्यमानं वा विषादि पक्रमेव वा॥ रोहन्तं निर्विकारं वा रष्धैरतेर्षिनिर्दिशेत्‌ ॥ २५ ॥ सवर्णं कठिनं कोष्णं भारिकं मन्दवेदनम्‌ ॥ भष्मानं सुस्थिरं न्िग्धमाममित्यमिरक्षयेत्‌ ॥ २६ ॥ विवश नातिफठिनं सोष्म वेदनया ऽन्वितम्‌ ॥ विद्वमानं जानीयाषटिङ्करेतेर्वि चक्षणः ॥ २७ ॥ आमे विद्मने च प्रच्छन्नं कारयेदुधः॥ लरोकाखाङ्गृहवौ शोणितं मोक्येत्ततः \ २८॥ आध्मानमग्रह लिगं गुर चोष्णं सवेदनम्‌ । अपकृ तु भिषगिद्यात्तत्र शत्र न पातयेत्‌ ॥ २९ ॥ ् र शीणैरोमाणं मरु पाण्डुमवेदनप्‌ ॥ ममिविज्ञाय तत्र शत्रं निपातयेत्‌ ॥ ३० ॥ म यथोक्तं तु पथाशाघ्नं समाचरेत्‌ ॥ भेचं च वेध्यं च विश्ना( स्रा >व्यं रेख्यमेव चं ॥ ३१ ॥ त्सव मिषक्ुयौद्रिषातीनां त॒ संनिधो ॥ तद्धिधश्चेन विचेरन्पथोशाघरं समाचरेत्‌ ॥ ३२॥ -एषण्या तु समन्वेष्य गतियत्राऽऽन्निता पथा॥ ` पदं कुर्याधयोर्िष्टं यथा दोषो न तिष्ठति ॥ ३३॥ , १ क. ग्सकथिते। २ क. बदर । २ क, गति गृहा । ४ क. वा। ५ क. श्रातं प्। १० पषद्ाध्यायः] - हस्त्यावुर्वदैः। १७७ व्रणे त्‌ पतिथांसानि यण्डरग्रेणं शोधयेत्‌ ॥ शुद्धं बणमहूर्भन्धमविव्ेमवेदनय्‌ ॥ ३४ ॥ उत्तानं स्थिरमन्तेषु परस्तब्धं च मराधिप ॥ शन्यं चवयधुदाहाभ्यां निर्विकारं विनिर्दिशेत्‌ ॥ ३५ ॥ दिग्धेनोमिहते मागे षथोष्रशषरवाजिनाम्‌ ॥ चरणं बुध्येत मेधावी गोषु चाश्वतरेषु च ॥ इत्यत्रदीत्पाखकाप्यो रान्नाऽङ्गेन प्रचोदितः ॥ ३६ ॥ १३९१८ ॥ इति भीपारुकाप्ये हस्त्यायुर्वेदमहापवयने बृद्धपाटे द्वितीये शुद्रते- १ क. ५ क. षट्र। म्द गस्थाने दिग्धविद्ध नाम नवमोऽध्यायः ॥ ९॥ अथ दशमोऽष्याषः। अद्धो हि राज्ञा चम्पायां समनस्कं महाशृनिप्‌ ॥ विनयेनोपसंगम्य पालकाप्य स्म एच्छति ॥ १.॥ दुष्टाश्च विषपीवाश्च दरपिताश्च मतद्नाः ॥ संग्रामे दिग्धविद्धाश्च विषवेगप्रपीडिताः॥ २॥ एवंविधाश्च ये केचित्पोच्यन्ते हस्तिनो द्विज ॥ सर्वेषां सविषार्णां तु चिकित्सां वक्तमहंसि ॥ ३ ॥ तस्प तद्भवनं श्रुत्वा पार्काप्यस्ततोऽत्रवीत्‌ ॥ पञ्चमिः कारणैः सपां दशन्ति एथिवीपते ॥ ४ ॥ वक्ष्याम्युदेशमात्रेण तद्ग्राह्ममनुमानतः ॥ दशन्ति कुपिताः केचित्फेचिदाहारकारूक्नषपा ॥ ५॥ भीताः केविदशन्त्याथ् केचिदन्ये यदच्छया ॥ म्युभ्ूता दशन्त्पःये विधानविहितान्गजान्‌ ॥ ६ ॥ विधं देष्ट्पं तु भुजद्भेषु प्रकीर्तितम्‌ ॥ दष्टे दष्टनिपीतं चं दष्टोदृढततं तथेव च ॥ ७॥ दष्टा तु कश्िद्नगो व्यपक्रामति वेगतः ॥ संक्रामेद्विषभागस्तु दष्ट तत्तु विनिर्दिशेत्‌ ॥ ८ ॥ °नातिह०। २ क. स. कुक्षिरोगस्थाने । ३ क. दष्टरूपं । ४ क. तु। १७८ पालकराप्ययुभिषिरभितो-- ¦ [ ॥ शृद्ररोग॑याने+ देषा हु सपो यस्तत्र पिवेङ्गनिपीडितम्‌ ॥ दृष्ट वैत्वनुवोदधव्यं विषभागस्तु संचरेत्‌ ॥ ९ ॥ दृष्टा पि विरुम्बी स्याभिपीतमिति तत्स्मृतम्‌ ॥ विषस्य भागौ. द्वावत्र अर्धंभागश्च संचरेत्‌ ॥ १० ॥ दष्टा भशं तु यः सपैः क्षिप्रमेव भवतेते ॥ दंष्पातनिपेकेण कुरुते यत्र मोक्षणम्‌ ॥ ११ ॥ दष्टमद्र्तितं वि्यात्ततर भागत्रयं ब्रजेत्‌ ॥ मात्राणां शतमात्र तु तिष्ठन्त्यादंशामानितम्‌ ॥ १२॥ ततः शरीरे क्रमते विषं वायुरिवाम्बरे ॥ न हात्र विहितं किचिस््खं दुःख शरीरिणाम्‌ ॥ ९२३ ॥ तेषां तु खट्‌ सरवेषाडुपसगंः एथम्बिधः ॥ वक्ष्याम्युदेशमत्रेण तद्वा्चमनुमानतः ॥ १४ ॥ चतुर्विधास्तु निर्दिष्टाः प्नगा मुनिना पुरा ॥ दरवीकरा मण्डलिनो राजनिरास्तु पताकिनः ॥ १५॥ तेषां पाणि वक्ष्यामि वीर्यं चेव एकएथक्‌ ॥ दु्वीकरा महाभोगा दीप्ताप्निसमतेजसः ॥ १६ ॥ शीधाः फएणकराश्चण्डाः कृष्णसरपादयः स्मृताः ॥ क्षिपमेषां विषं काये कक्षाग्निरिव वर्ध॑ते ॥ १७॥ वातिकं तु विजानीयाद्विषं दं्टानितं भिषक्‌ ॥ प्रशाम्यति तु तत्सिपरं म्रेरन्येस्तथोषधेः ॥ १८ ॥ तद्धि सत्यं विषं प्राहुः समयांदं मनीषिणः ॥ अफ़णा मण्डरेश्चिरये तु केचिद्ुजं गमाः ॥ १९॥ एणीपदादयः सरवै ते तु.मण्डङिनः स्पृताः ॥ तेषां मन्दं विषं भूत्वा ततो भेवति दारुणम्‌ ॥ २० ॥ तेत्र मन्रौषयैयत्नातयत्तिकं बाध्यते विषम्‌ ॥ अफणा दशनीयाश्च दीधराजिमिरब्रताः ॥ २९ ॥ शवेतगन्धादयः स्व रोजिराः कीतिता चप ॥ रिषं न वधते तेषां विषमं चोपरभ्पते ॥ २२॥ १क.दृष्रा। २क.ण्वयं पिदङ्गपी। ३ क. ततवंतु बो । ४ क. यत्रगा । ख. प्त्रगा। 4 क. स. शीघा फणाक° । १० सपदष्याधः] हेस्यायुवैदः १७९ राजिरनां भुलङ्कानां विषं शेष्मएयं भवेत्‌ ॥ अफणास्तेकवर्णाश्च पक्षगा ये पताकिनः ॥ २६ ॥ राजिमद्भिः सयं तेषां विषं समवेतारयेत्‌ ॥ एषामन्योन्पससरगात्पविभागाद्िशेषतः ॥ २४॥ जापन्ते पन्नगाः सरवे ते "च कृच्छरतमाः स्मृताः ॥ आदंशेनेव जानीयात्सपदषटं मतद्जम्‌ ॥ २९॥ निमीरूयति नेते च त्रजनात्राणि कषति ॥ अक्षिकूट च वर्धते वर्मनी चापि दन्तिनः॥ २६ ॥ चिरं क्षतानि चाप्यस्य स्फरन्ति सहक्षा त्प ॥ निषीदत्यपराभ्यां च परोहाभ्यां प्रपतत्यपि ॥ २७॥ स्तम्भे बद्धस्तु मातङ्ग आरानेन द्ठेन व ॥ उद्धप्राति च दुःखार्तो देशदेशं स्ए्शात्यपि ॥ २८ ॥ मन्दं भोजनमश्नाति यवस मन्दमेव च ॥ अधोगता भवत्यस्य दष्टिनांगस्प पार्थिव ॥ २९॥ रवीफिरापदषटानमितद्भवति रक्षणम्‌ ॥ ॥ अथ मण्डखदिष्टस्य शृणु ष्पे नराधिप ॥ ३०॥ परिशष्ये्यदा दंशो धृप्यते परिद हते ॥ निद्रा बख्वती पस्य कम्पते च पुनः पुनः ॥ ३६॥ पतिमूतरपुरीषश्च श्वयथुश्ाप्युदीयते ॥ बरणाश्चापि विदीयेनते वृष्णा चैनं प्रवाधते ॥ ३२॥ तृष्णातैस्प च नागस्य रक्षणं यत्पवतंते ॥ निषोणं नीयते यत्र तं देशं प्रतिजिधरति ॥ २१३ ॥ आद्र वा परिथष्कं वा तृणमिष्ठमथापि वा॥ पिपासया समाक्राट्त आहारं नाभिनन्दति ॥ ३४॥ अनेन विषवीर्येण पषिप्मेव विदीयते ॥ एवं ण्डख्दिष्ठस्य रक्षणं च प्रकीर्तितम्‌ ॥ ३५॥ राजीमतां विषं घोरं यदा देहे प्वतेते ॥ श्वपथुदस्वकर्णेऽस्य लखा परस्यन्दते तदा ॥ ३६ ॥ आयोपो लक्ष्यते चास्य विह्न चापि गच्छति ॥ शवेतमूनपुरीषश्च यथा न्धस्तथा स्वरन्‌ ॥ ३७ ॥ १ क. ०वचार० । २ क. °हलिदृष्ट° | १८९ पारकाप्यषु -- [१ शुदररोग्ाने+ राजीमदटनाभानामेदद्भवति कर्णम्‌ ॥ इति जङ्कमगुदिषटं विषं स्थावर मुष्यते ॥ ६८ ॥ उष्णं हक्षं तथा चाऽऽम्छं ङघु तीक्ष्णं व्यवापि च ॥ विदाहि चाऽऽ विशदमेवं नवगुणं विषम्‌ ॥ १९ ॥ पित्तं प्रकोपयत्योष्णयाद्रोक्ष्या्च पव्नं कफम्‌ ॥ सोक्षम्यादतिविदाहित्वास्सर्ैधातुप्ूषणप्‌ ॥ ४० ॥ ( गच्छस्पूध्वं रुत्वाच्च वीक्ष्णत्वान्ममेभेयपि ॥ आश व्याप्नोति शीपरत्वाद्रेशचाश्च विक्षप॑ति ॥ ४१॥ ) श्रो( सखो )तोरोधि व्यवापित्वान्नवधोक्तं पभावतः॥ इति स्थावरमेतस्य गणु साध्यस्य रक्षणम्‌ ॥ ४२॥ पुष्करं मधुसंकाशं शनं वाऽप्युपरुक्षपेत्‌ ॥ दन्ताः इयावा विवणाश्च नखाश्च नयने तथा ॥ ४२॥ शीयन्ते चास्य रोमाणि दंद्वते च म॑तहजः ॥ पक्ष्माणि चास्य शीयन्ते छविश्च परिपाचते ॥ ४४॥ केशा वाखाश्च शीयन्ते शिरोरोगश्च जायते ॥ जिह्वा च लक्ष्यते कृष्णा कुत्सिता एथिवीपते ॥ ४५ ॥ द्पेरेतेविंजानीयाद्भिषपीतं मतङ्गनम्‌ ॥ छयेतीसारसंमोहाः कम्पोऽतीव विज्म्भणम्‌ ॥ ४६ ॥ रक्तविश्च( शु ति साश्वुतं दशोमेन्दाङ्वेष्टितम्‌ ॥ रक्तमूतरपुरीषत्वं मेदूपेचकगनता ॥ ६७॥ इत्येतदन्पष्ूपाणाममावे विषरक्षणम्‌ ॥ स्थावरस्य विषस्येतदरूपं भवति पार्थिव ॥ ४८ ॥ धूपस्य विषयुक्तस्य गणु पं नराधिप ॥ धरपश्ाग्रिगतो ज्यो न(नी रलो रक्तोऽथ पीतकः ॥ ४९॥ जिघन्गजस्तु वं धूपमतीक्तारेण पीड्यते ॥ गात्रोद्रेष्टनमाप्रोति वेपते प्ययतेऽपि च ॥ ५० ॥ बृहितुं च न शक्रोति शब्दाश्वापि न वेत्ति सः ॥ इति धूपेन दुष्टस्य रक्षणं समुदाहृतम्‌ ॥ ५९ ॥ # धनुराकारमध्यस्थो नालति पाठः कपु्तके ॥ १ क. वपमं | २ क, इष्यन्ते । \ क, मतङ्गनाः । ११ सदष्टध्यायः] रस्ायुवेदः । ` १८१ म्यां प्रासे च वक्ष्पामि दूषिते शृणु छत्रणम्‌ ॥ स्वेदेनैव तु ग्ध्य सवेगत्रेषु हस्तिनः ॥ ५२ ॥ स्फोटाश्वास्पोपजायन्ते गात्रकण्डर स्तथैव च ॥ अङ्कानि चाऽस्य सदिन्ति भूमिश्च विषदुषणात्‌ ॥ ५३ ॥ विव्णौ भवति ग्रासे ाङ्ाश्रा(खा)वी स वारणः॥ दुरगम्धं वमथुं शुर्पान्न चेच्छति तृणाश्चनम्‌ ॥ ५४ ॥ अनवस्थितचित्तश्च कम्पते च युहुयंहुः ॥ विह्वरीकृतस्तवाङ्गो नागो न रमते खम्‌ ॥ ५५॥ विषोपघष्टवते षते इपमिदं भेत्‌ ॥ आघ्रातविषवातस्य शृणु हपं नराधिप ॥ ५६ ॥ विधुनोति शिरोऽत्यथं वमथुं च गहु; जेत्‌ ॥ स्यन्दन्ते चास्य वाऽश्रूणि भवेदत्यथेषेदनः ॥ ५७ ॥ विह्वरक्षो भवेदाशु रभते शमे म कचित्‌ ॥ तदा संजातवातस्प निद्रा विति पाथिव ॥ ५८ ॥ संरक्तनत्रो सरावान्करव करो ऽतिविहृरः ॥ वातेन संप्ुष्टस्य दृपमेतत्पकीर्तितम्‌ ॥ ५९॥ तोपस्य विषयुक्तस्य ग्ण टप नराधिप ॥ मरत्स्यकच्छपमण्डूका यावन्तो जर्चारिणः॥ ६०॥ सर्वे ध्रियन्ते राजेन्द्र निदग्धा विषतेजसा ॥ प्रष्वरं तेजसं चाऽऽ यस्तु मागः पिषे्चरम्‌ ॥ ६१॥ पीतमात्रेण तोयेन क्षिपं प्राणेषियुज्यते ॥ पानीये पिषसघष्टे पमेततपरकीर्वितम्‌ ॥ ६२॥ दिग्धविद्धस्य नागस्य शुणु पाणि पाधिव ॥ वणेव्यापत्तिमाप्रोति पष्दश्चास्य जायते ॥ ६३ ॥ केशा वाश्च शीयन्ते तक्यैवास्प विधूम्पते ॥ आरोहकमवज्ञाय जरु क्षिपं तु वान्छति ॥ ६४ ॥ पीतोदके शीतस्य खारा प्रस्यन्दतेऽपि च ॥ कृच्छ्ाशच मूतं कुरुते पेदना च मूहुमहुः ॥ ६५॥ शय्यां मृगयते गन्तु स्तम्भमारम्त्य तिष्ठति ॥ दिग्धविद्धस्य नागस्प लक्षणं सयुदाहूतम्‌ ॥ ६६ ॥ १ ख, °मविन्ञा°। १८२ पालकाप्यमुनिविरधितो-- [२ धुरोगस्षाने~ अभ्यञ्जने प्रदेहे च षिते खक्षणं पिविदम्‌ ॥ . तीवा कण्डूः सपिटक्षा क्िपरमस्पोपजायते ॥ ६७ ॥ मांसानि चास्प शीयम्ते छरिः एुपरिपस्यते ॥ शूनो ग्रेण भवति दुगन्धश्वोपजायते ॥ ६८ ॥ अभ्यञ्जने प्रदेहे च रक्षणं सथदाहूतम्‌ ॥ भूषोऽङ्कराजः प्रपच्छ विनषाहषिषत्तमम्‌ ॥ ६९ ॥ सपदष्टस्य नागस्य किं इपयुपरक्ष्यते ॥ एतदिच्छामि विज्ञातुं बहि चात्र चिकिस्सितम्‌ ॥ ७० ॥ एवं एृष्टोऽङ्गराजेन पारकाप्यस्ततोऽब्रवीत्‌ ॥ श्रपतामानुपर्व्यण यन्मां त्वं परिष्च्छसि ॥ ७१॥ दंशो विवर्णो भवति शोणितं च विदश्यते ॥ देहेऽस्य गुन्यभावस्तु दाहस्तु परिधते ॥ ५२ ॥ समन्ताच्च प्रतिस्तब्धः समाष्मरातश्च रक्ष्यते ॥ उष्णश्च स्पशौ भवति ग्हुभावं च गच्छति ॥ ७३ ॥ दिश्रान्तचित्तस्तु गजः रिरः कम्पयते धुवम्‌ ॥ करदधश्च हस्तगुल्सिप्य वारणं प्रपिनष्टि च ॥ ७४ ॥ एतत्त दशेनं श्रेष्टं दंशेषु विषनाशनम्‌ ॥ यदा शुद्धो मवेदंशः शोणितं च धरुवं भवेत्‌ ॥ ७५ ॥ इन्द्रगोपकव्णामं युक्तदोषमपिच्छिलम्‌ ॥ अयास्योषधसंभारमगुमस्य प्रकल्पयेत्‌ ॥ ७६ ॥ द्वे शते दवे वहत्य च शष्कं श्क्ष्णमेव च ॥ सहाश्वगन्धारोभं च पिप्पली मधुकं तिरान्‌ ॥ ७७ ॥ आघ्रपत्राण पश्रानि दष्मचूणानि कारयेत्‌ ॥ द्वी भागो च पृतस्याय तयैको मधुनो भवेत्‌ ॥ ५७८ ॥ हरिद्राचूणंषयुक्तं दचाट्व्रणुखे भिषक्‌ ॥ ततः प्रदेहो देहे स्यादर्ुनं वञ्चुरं नखम्‌ ॥ ७९ ॥ उभे पठे तथा श्वेता शकनास्ता परिहर च ॥ साखिामरश्वकणं तु सोपवर्कं च दापयेत्‌ ॥ ८० ॥ शीषैकं चैव शाङ्क उयामं कादमयंमेव च ॥ चतुरः क्षीरिणो बरपान्मधुकं चैव पाटलम्‌ ॥ ८१ ॥ गवेधुकां च कारां च तथा चोभे पुननषे ॥ जम्बू विस्वं समङ्क वः समभागानि फारयेत्‌ ॥ ८२॥ १० सैदष्टाच्यायः ] ` "हलायुधः + ˆ `: १८४ एतस्कल्कं पिष्ट वे एतेन सह योजयेत्‌ ॥ करदृमेन समालो्य दंशशोफं परकरपयेत्‌ ॥ ८३ ॥ रभते तेन नि्वीणं विषं चास्योपशाम्यति ॥ िक्वस्पानेन लेपेन पानमस्याच5ऽऽरेदिदम्‌ ॥ ८४ ॥ घृतद्रोणं तु पयसो निर्दोषस्पाऽऽटकं भवेत्‌ ॥ यष्टीमधुकचृणस्य भवेस कुढवद्रयम्‌ ॥ ८५ ॥ पिप्पीनां च भागः स्यान्मरिचानां तथेव च ॥ श्वेतायाः कुडवः कार्यो मुद्रपण्यास्तियेव च ॥ ८६ ॥ मृणारं च पयस्यां च जीवक्ष॑भकादुभो ॥ एलां चेव विडद्खं च स्वलिकां परिपेखवम्‌ ॥ ८७॥ सर्वणि समभागानि श्ष्मचूर्णानि कारयेत्‌ ॥ अधेपरस्थो विडङ्कस्य सेन्धवस्य तथेव च ॥ ८८॥ यवक्नारस्य भागः स्यात्सवमेतद्रषीकृतम्‌ ॥ पीत्वा सुखमवाप्नोति विषाच परियुच्यते ॥ ८९ ॥ वातिकानां विधिः परोक्तः पेत्तिके च प्रवक्ष्यते ॥ अनन्तां च पयस्यां च युद्रपर्णी तथैव च ॥ ९०॥ मरणां हंसपादी च जीवक्षभकावुभौ ॥ काकोरीं प्षीरकाकोरीं मेदां छिन्नरुहां तथा ॥ ९९१॥ क्षीरशुञ्चां विदारीं च श्यामामतिविषां तथा ॥ दर्भष्षुवारीपुष्डेक् मृद्रीकां च पषटषकम्‌ ॥ ९२॥ ततः पयेरकं चैव माषपर्णी च दापयेत्‌ ॥ दुरारमां मधुरसं सारिवां शवेतया सह ॥ ९३ ॥ तथा कर्कट च समभागानि कारयेत्‌ ॥ मधुकं मरिचं चेव क्षवकं चेखया सह ॥ ९४ ॥ तथा ककंटभृष्ीं च नागरं चे रुवाड्कम्‌ ॥ पीट करञ्जं मञ्जिष्ठामेतदि गुणभागिकाम्‌ ॥ ९५ ॥ गवां मूत्रेण संयोऽय तथा गुप्रं निधापयेत्‌ ॥ एतत्सव समालेस्य परतद्रोणे समावपेत्‌ ॥ ९६ ॥ माक्षिकस्पाऽऽढकं दत्वा वारणं पाययेद्विपर्‌ ॥ एष श्ेष्ठोऽगदः कायः पेत्तिके पाथयेद्विषे ॥ ९७॥ १ क. प्रचक्षते । पाठकाप्यधूनिषिरविती-- [२ ्ररोगस्यने- परिषद्ुकास्तथाऽनन्तां समङ्क धातकीं तथा ॥ ठुवणेपुष्यों दथा दाहिमह्टयमेव व ॥ ९८ ॥ द्रातासेषं च शां च चन्दनं चत्र हापयेत्‌ ॥ ` एतत्ंशत्य संभारं समाशं वुरुपा षतम्‌ ॥ ९३॥ अजामूत्रेण संघ्षटं गवां भत्रेण पेषयेत्‌ ॥ अभयामरुकाकाथं क्ाययेतताप्नरभाजने ॥ १०० ॥ ततो पृष परिश्रा( सा >व्य तान्फल्कांस्तत्र हापयेत्‌ ॥ ततः क्षोद्रेण संमृज्य पाययेदन्तिनं भिषक्‌ ॥ १०१ ॥ पीतोऽपमगदशरेष्ठो हन्ति राजीमतो पिषम्‌ ॥ अथान्पानगवान्कुयात्सनिपाते ततो भिषक्‌ ॥ १०२॥ संसृष्टं पाययेशचेनं वातपित्तकफापहम्‌ ॥ ते पीतवन्तमनु च वारिणा सेचयेद्रजम्‌ ॥ १०३ ॥ स्थानं सुशीतं कुपाच्छीतेश्च परिषेखनम्‌ ॥ अन्नं च ततः कु्यायेन चरवि ष्यति ॥ १०४॥ गि रिकणिकां शेतां च हरिद्रां सेन्धवं तथा ॥ शिरीषबीजं रशथनं समभागानि कारयेत्‌ ॥ १०५ ॥ कचूरं च जरे पिष्टा गुटिकां संग्रदापयेत्‌ ॥ दर्वीकरेण दष्टस्य चक्षुषो हितमश्चनम्‌ ॥ १०६ ॥ कालानुसारी मद्रीका काङमयांऽय रिरीषकम्‌ ॥ गुद्चीरससयुक्तमन्ननं गुटिकीकृतम्‌ ॥ १०७ ॥ एतन्मण्डङ्दिष्टानां चक्षषा हितमञ्चनम्‌ ॥ स्थानं शीतं हं कुपाद्रोमयेन प्ररेपयेत्‌ ॥ १०८ ॥ अथ चेत्कुञ्जरो वेगं तृतीयमतिवतेते ॥ इमं तत्र विधि कुयारिक्षप्मेव विचक्षणः ॥ ९०९ ॥ तुति )दृदन्ती च इमामा च नागदन्ती प्रियङ्गवः ॥ उदुम्बरसमान्कल्कान्सवाण्येव पथक्एयक्‌ ॥ ११० ॥ एतत्सशरत्य संभारं कुन्नरं पाययेद्विषर्‌ ॥ ख्वणाम्बुसमायुक्तं मृत्पात्रे विमठे स्थितम्‌ ॥ १११॥ विरेचनं मिषग्दचादर्वीकरविषापहम्‌ ॥ कषायप्रतिसंयुक्तं राजीमत् विधीयते ॥ ११२॥ १ क. चिरंतन । -१० स्दशष्याथः ] -हैस्यायु्वद | ` १८५ ततो विर(रिक्तदोषं तु सेचवेद्रारणं भिषक्‌ ॥ अगदं पाययेचेनं पूमुक्तं गजं ततः ॥ ११३ ॥ शिरश्च पीड्यते चास्य कराष्टरष्मा प्रवर्तते ॥ मुखाश लाटा श्र(स)वति वमयुश्च मुहुमुहुः ॥ ९१४॥ इमं ततर विं कुर्यास्िपमेव पिचक्षपः ॥ श्वेतां ज्योतिष्पतीं पाटा श्रुवहामथ वारुणीम्‌ ॥ ११५ ॥ छनन्दां खावनन्दां च विदङ्खं चाष्टमं मवेत्‌ ॥ एतानि समभागानि कल्कपिष्टानि कारयेत्‌ ॥ ११६ ॥ (1भान्तरिक्ेण प्रयसा वाससा च परिशरु(खुते ॥ द्याटकं त्यादकं वाऽपि तं रसं पाययेद्भिषक्‌ ॥ ११७ ॥ ) शिरो विरिच्यते तेन विषं चास्योपशाम्पति ॥ व्यादकं एतमण्डस्य विर(रि)क्तरिरसस्तथा ॥ १९१८ ॥ अनुषेकं पुनः कुर्यात्ततः स रमते सुखम ॥ अञ्जनं च ततो दचायेन संपद्यते घुखी ॥ ११९ ॥ मनःशिलां तनिकटुकं हरितारं रसाज्ञनम्‌ ॥ कतकं सेन्धवं चैष मधुकं च समं पतम्‌ ॥ १२० ॥ षोद्रेण सह संयोज्य श्ण हषदि "पेषयेत्‌ ॥ राजीमता तु दष्टस्य गजस्य हितंमञ्ननम्‌ ॥ १२९ ॥ अश्वकणेकषायस्प कणिकाराञ्जुनस्य च ॥ मृतीयं बृहतीबीजमेते भागाचरयः समाः ॥ १२२ ॥ अधेभागस्तु रायाः मनन्दायास्तयैव च ॥ द्रेण सह संयोज्य अञ्लनं सांनिपातिके ॥ १२३ ॥ अथवाऽ्जितमात्रस्य सेचयेद्रारिणा शिरः ॥ कु्ाच्छिरस्पावाश्वतं परदेहेश् मदेहयेत्‌ ॥ १२४ ॥ इत्येतत्सपेदष्टस्य रक्षणं सथिकित्सितम्‌॥ अङ्गराजस्ततो भूपः पारुकाप्यं स्म च्छति ॥ १२५ ॥ आञ्जते रिषपीते च ध्रपगन्धानुवापिते ॥ सविषे कुञ्जरे पं भगवन्वक्तुमर्हसि ॥ १२६ ॥ #रावनन्दान्तानां प्रथमान्तत्वं युक्तम्‌ । 1 धनुराकारमध्यस्थो नास्ति पाटः कपुस्तके ॥ < ----~ १ ख. °तः सु° । २ ख. पीषयेत्‌ । ३ क. शतमुत्तमम्‌ । ४ क. सविषं । ४ ९८ पाटकाप्यधुनिषिरधितो- [१ शद्ररोगस्थाने~ एषगुक्तस्तु भगेवान्पारकाप्यस्ततोऽत्रवीत्‌ ॥ विषाितस्य मागस्य इदं भवति रक्षणम्‌ ॥ १२७ ॥ वेदना च विषात॑स्य पट्टश्चोपजायते ॥ अक्षिणी धषयेश्चापि हस्तेन कवलेन पा ॥ १२८ ॥ दोषप्रचछमतेत्रश्च विषवेगप्पीडितः ॥ नेतराभ्यामथ हृना(मोरम्या नागो न रभते एखम्‌ ॥ १२९॥ हस्तं परण दुःखतो करोधमारभते युः ॥ वैत्मानि चास्य श्ीषेन्ते व्मेशोफश्च जायते ॥ ९३० ॥ स्थानेनावस्थितस्पापि बन्धको भवति द्विषः ॥ भवेपते प्रव्यथते राला चास्य प्रवतेते ॥ १३१ ॥ तस्य कमं परवक्ष्यामि यथा संपद्यते देखी ॥ अञ्ञनानि विषघ्नानि यानि स्ुस्तैरथाञ्ञनम्‌ ॥ १३२॥ तिश्चन्द्तेन चैवैनं शीतेन पथापुखम्‌ ॥ यथोक्तमगदं चेनं सर्पिःप्ीरसमन्विषम्‌ ॥ १३३ ॥ पौपयेन्मधुसंयुक्तमनुषेकं च दापयेत्‌ ॥ कुयोच्छिरस्पवाशोतं ततः संपथते पुसी ॥ १३४॥ अयमेतेन संपेयेद्योगेन मनुजाधिप ॥ योगमन्यं परवक्ष्यामि पेन संपद्यते खी ॥ १३५॥ शीतया कृष्णसपंस्य दुष्टाहेव शिरस्तथा ॥ तिप्त श्रो(सो ›वो्ननं वाऽस्य ततो गद्रम्मिना पचेत्‌ ॥१२६॥ तावत्तदञ्चनं पावत्तस्य भागोऽष्टमो भवेत्‌ ॥ पिप्पली तन्हुखा गवे्तां पुराणामथ वारुणीम्‌ ॥ १३७ ॥ नन्दां पारनन्दां च विदङ्ं चाष्टमं तथा ॥ बृहत्या रषनियोक्षे कपित्थस्य रसेऽपि वा ॥ १३८ ॥ षिषटबु गुटिकां कृत्वा छायायां परिशोषयेत्‌ ॥ युबद्धमश्चयेभागं शनेनं व्यथते यथा ॥ १३९ ॥ मुहूतं स्थापयित्वा च धृतमण्डेन तपयेत्‌ ॥ चकषरभ्यां स पदा प्रयेत्पटह्‌ विगतं भिषक्‌ ॥ १४० ॥ * द्वयोद्धितीयान्तत्वं युक्तम्‌ । १क. विषाञ्जनस्य। २ क.ण्णी वधय \ क. वप्मागि। ४ क. वरष्म्ो) ९ क, खम्‌ । ६ स. °पयेद्यो° १० स्ैदषटाध्यायः ] ` हस्तायुरवेदः । १८७ शकेरां मधुकं वेव एतेन सह संघजेत्‌ ॥ . अञ्जनं तेन का्षं स्यात्ततः संपचते एषी ॥ १४१ ॥ आजस्य पयसः बरस्थं कषेश्च मधुकस्ष च्‌ ॥ कर्षं किश्कणष्याणां यवपुष्वे तथेव च ॥ १४२ ॥ शरक॑रायाः परं दद्याद्वानां परस्तिं वथा ॥ अस्थेन चान्तरिक्षस्य संदष्ट पाचयेच्छनेः ॥ १४३ ॥ यदा तु परिपङ स्यादथैनमवतार्येत्‌ ॥ एतेन शीतरेनास्य अक्षुषोः परिषेचनम्‌ ॥ ९४४ ॥ अनेन परिषेकेण नाशः सप्ते बुखी ॥ विषाश्च मुच्यते क्षिपं चकुश्वास्य विशुष्यति ॥ १४५ ॥ अत ऊध्वं परवक्ष्यामि विषषीतस्प रुन्नणम्‌ ॥ गण्डो हस्तस्तथा तालु गुखं च परिशष्यति ॥ ९४६ ॥ प्तिण््वाति वातं च द्चपानो पहुमहुः ॥. न शृणोति च काभ्यां चक्षुषा च न प्रयति ॥ १४७ ॥ मुखतः पुष्कराच्ास्य श्चेषमा गच्छति पिच्छः ॥ न च वेद्यते गन्धं विषदेमप्रपीडितः ॥ १४८ ॥ प्रस्थितश्वापि निवांणं गजः सत्वरजोधिकम्‌॥ ` जरं परवाह क्षिपं गन्तारमविदन्नयम्‌ ॥ १४९ ॥ उदकस्पशेनाश्ेव नागः संपद्यते चरखी ॥ तस्य पीतेन शीतेन खटा च स्पन्दते शनेः ॥ १५० ॥ अञ्जनं च प्रदेहश्च तथा चाप्पनुषेचनम्‌ ॥ आदालीनां प्वाखनि तथा कटुकमत्स्पकम्‌ ॥ १५९ ॥ सहदेवीं च तन्मातरं दचास्सहचरं तथा ॥ यवां द्रसहां चेव *#समांसा तुरुषा प्तम्‌ ॥ १५२ ॥ धूपः स्पात्खदिराङ्गरिगडेन च एतेन च ॥ धरतेन धृपयेन्नागं विषे तेनोपशाम्पति ॥ १५३ ॥ रोह विषेण संष्टं वारणो पदि जिघ्रति ॥ विषाणं विचात्तस्य लिङ्गानि मे गणु ॥ १९४ ॥ ॐ शमांशां तुर्या धृताम्‌" इति कदाचिद्धवेत्‌ ॥ १ क. एतेन । १८८ पालकाप्यभुनिविरचितो-- [ २ ्षुदररोगस्षने- शिरस्ताह्‌ च शृद्वाति इन्ते नेग्रेऽवविति ॥ गण्डश्वास्याग्रहस्तश्च परतिपा( मा नं तथेव च ॥ १५५ ॥ विवर्णं विषसंघष्टं शूनं वैवोपञायते ॥ शोषयत्यपि देहं च नाभिनन्दति भोजनम्‌ ॥ १५६ ॥ करं धुनोति दुःखा राला शास्य प्रवतंते ॥ तस्य कमं प्रवक्ष्यामि येन संपयते एुखी ॥ १५७ ॥ कपित्थफर्मलानां वातीकानां एखानि च ॥ संसगंश्वापि( ?) यत्पञ्च पृष्टिपर्णी हरीतकीम्‌ ॥ १५८ ॥ सिन्दृषारितग्रलं च रों येव सपाटरम्‌ ॥ विभीतकं सखदिरं बटं सोद म्बरं तथा ॥ १५९ ॥ खोभं ततः परं दद्यात्ततो देयांऽथ सारिवा ॥ मधुक च समं कृत्वा क्ष्मचूर्णानि कारयेत्‌ ॥ १६० ॥ चूर्णं प्रस्थमिदं कुयाद्रारिङुम्भे सम््रवपेत्‌ ॥ एतत्तु पापयेनागं विषं तेनोपश्चाम्यति ॥ १६१ ॥ अञ्जनानि विषध्रानि पाययेच्वानुषेचनम्‌ ॥ मेहने पेचके चास्य श्वयथुदरुणो श्शप्‌ ॥ १६२॥ अपानाच्छोणितं चास्य दृष्टा ते वारिणोहये ॥ गुहु यहुः संकुचति कृच्छरन्त्रं च जायते ॥ १६३ ॥ शय्यामागे च कुख्ये च कटि स परिघषैति ॥ भवन्त्येतानि पाणि विषयुक्तेषु दन्तिषु ॥ १६४॥ त्रिफखां च सरमां कृत्वा उशीरं चोत्परानि च ॥ मिष्टं चेव रोधं च मि पश्मकं तथा ॥ १६५॥ सिन्दुवारितमूर च सकरञ्चं रसाञ्जनम्‌ ॥ कडुमं चेन्द्रगोर्पाश्च पकष्मचूर्णानि कारयेत्‌ ॥ ९६६ ॥ चृणान्येतानि संहृत्य द्ुतद्रोणे समावपेत्‌ ॥ एतेन वस्तयो देयास्ततः संपद्यते एखम्‌ ॥ १६७ ॥ बस्विदानं परस्ताच्च वक्ष्यते राजसत्तम ॥ भदेहै तसं गुतैरुदं यूनं मर्पेत्‌ ॥ १६८ ॥ १ क. सिन्धुवा०। २ क. भ्या च सा०। ३ स.णिमं कु ४ स. श्च्रन्माघ्रं । १ क, कुमृदं । । १० पेदषटष्यागः] - दस्यायुरेदः1 ` १८९ अगदं पांपयेचेनं सर्पिःपोद्रसपन्वितप्‌ ॥ अनया क्रियया नागः क्षिप्रं सप्ते एषी ॥ १६९ ॥ यवसानि विषघ्रानि रसं दुग्ध तथैव च ॥ ` भोजनं च विषप् स्याचथोक्तं तस्प दापयेत्‌ ॥ १७० ॥ वियुक्तं बिषदोषाभ्यां बररुब्धं च वारणम्‌ ॥ स्नापयेन्मन्रपूर्वेण भोषधेश्च विषापहः ॥ १७१ ॥ उत्तरस्या दिशो भागे धनदो यत्र देवता ॥ मण्डर पूवंमारिष्य चतु स्तं समन्ततः ॥ १७२ ॥ नामपुष्पमतं नागं नागराजान्समारिखेत्‌ ॥ अग्नि प्रज्वास्य विधिना भद्मान्मन्नयु(त्रानु)पाहरेत्‌ ॥ १७३ ॥ भारद्वाजीय स्वाहा स्वाहा स्वाहेति । निवेदयेद्धटिं चापि यथारभेन बुद्धिमान्‌ ॥ मच्रयुक्ताश्च भोषध्यो नवङ्कुम्भे विनिक्षिपेत्‌ ॥ १७४ ॥ +सिद्धा्थकास्त्वचं कुषं विदारी शतपत्रिका ॥ कटकटा मित्रहस्ता सररं देवदार च ॥ १७५.॥ प्रियङ्गु च समङ्गां च पतद्खं रोचनावचाम्‌ ॥ मकेटीं चापि वौराहीं सारिवां समनःशिरम्‌ ॥ १७६ ॥ एतस्संधरत्य संभारं पञ्चगव्यप्तमन्वितम्‌ ॥ कुम्भेनेवेनं कष्णाद्वैः सैबीजेररुंकृतेः ॥ १७७ ॥ खज्ात्नानि विशुद्धानि सुवर्णं रजतं त्तथा ॥ स्नापयेत्सव॑सभिवयो गत्वा जराशयम्‌ ॥ १७८ ॥ कुम्भेशरिक्षप्य माणेश्च इमान्मत्रानुदाहरेत्‌ ॥ ब्रह्मपोक्ताटषिपोक्तानाम्रेयानथ वार्‌(रुःणान्‌ ॥ १७९ ॥ नमो ब्रह्मणे, नमो रुद्राय, नमो विष्णवे, नमः स्कन्दाय, नम आदित्पेभ्पः, नमोऽग्नये) नमो वरुणाय, नम इन्द्राय, नमो देववारणऋषिभ्यः, नमो देवेभ्यः, नमस्तेजःपतिभ्यः, नमो नागराजेभ्पः, नमः स्कन्देभ्यः, नमो नागमातुभ्यः॥ एतेभ्यो हि नमस्कृत्वा इमां विद्यां प्रयोजयेत्‌ ॥ तां ब्रह्मानुमन्यताम्‌ । भागच्छेश्वरष्प सहस्रवाहो सहस्रशीषौ ब्रह्मा # मं मन्रमुपाहरेत्‌ः इति पाठो भवेत ॥ + प्रथमान्तत्वेन द्वितीयान्तत्वेन वा सारूप्येणेव पाठो योस्य: । † "नमस्कृत्य" इति भवेत्‌ । १ स. काराहीं । २ क. शनम । १९५ पाटकाप्यमुनिविरकितो-- | २.षत्ररोगल्थाने~ अत्र पुर पुर दह दह एमं विषं हम ह्न किहि मिलि मिषं ब्देयं कम्पं करे उद्धरे हर हर चठ वरू वल वर चुट चटु स्वाहा। पिष्यन्त मे गबाः। पदा- स्नातं हुताप्निनोगेनद्रं कतमण्डरु(*गुत्तमम्‌ । अगरैस्तं परिम्येत्त प्शस्तैविंषनाशनैः ॥ १८० ॥ नवेषे खे; संगीत) सग्दाममिरलकृतप्‌ ॥ पजितं खम्विणं नागं ब्राह्मणान्स्वस्वि वाचयेत्‌ ॥१८१॥१५९९॥ इति श्रीपारकाप्ये हस्त्यायुर्वेदः्पहापगचने महापरे द्वितीये ुद्ररोगस्थाने सपेदष्टो नाम दशमोऽध्यायः ॥ १०॥ अधेकाद्शोऽध्यायः । अतः परं प्रवक्ष्यामि) स्फोटिकासभवोद्धवः ॥ भआगन्तुदोषक्षपोतादिषं यत्तत्पकीतितम्‌ ॥ १॥ विपः स्फोटिकाकाराः शराबाकृतयस्तथा ॥ शिशास्तज्ांसरक्तानि दषयित्वा पदैव हि॥ २॥ पिटकाः श्वयथुः कुष्ठः सविसपैविक्षपंणः ॥ विक्षपेवत्सससपेत्स्वष्यङ्गेषु वतेते ॥ २॥ हस्तिनस्तद्विसर्पोऽपयुच्यतेऽप्रिविषोपमः ॥ कृष्णरक्तारुणा धृन्नाः कठिनाः पिच्छिला व्रणाः ॥ ४॥ अग्निद्ग्धनिभाः स्फोय जयन्ते इभरदारुणाः ॥ " वीजप्रकसंस्थामाः शरावाङतयस्तथा ॥ ५॥ वर्मीकाकृतयश्चेव नानासंस्थानचारिणः ॥ मण्डठेमेन्दगेः कृष्णेदेव्यौकरः संस्थिताः ॥ ६ ॥ गम्भीरमध्यश्रा( खा )विण्यो दाहकर्यो ज्ञात्मिकाः ॥ निद्धाकषिनामिष्ान्तःकण्ठकोटरिराः स्तृता; ॥ ७॥ ममेभ्रो( सरो स्प धमनीबस्तिसंधिषु थैव हि ॥ अताध्यानिर्िशेत्तास्तु वङ्गेषु विवक्षणः ॥ ८ ॥ अन्यवर्णास्तु ममेस्था ब्रणदर्तास्तु साधयेत्‌ ॥ पिटिका सरिषा जाता कृष्द्ेणेव प्रशाम्पति ॥ ९॥ * धनुराकारमध्यस्यो नालि पाठः कपुलके ॥ १ क, पाययित्वा य । २ ख. पू्स्थितिः । १५ स्फोरिकाध्यायः] हेस्त्वौयुरवेदः 1 तथा तिधिषु गुरवीषु जाता इश्परेण सिध्यति ॥ उत्थिता सा तु सप्राहात्रिसप्राहान्तरेण वा ॥ १०॥ विपथ्य सरवेगात्राणि गजं प्राणेरिमोचयेत्‌ ॥ सृताश्चानेन संस्थाना विष्पस्फोटिकास्वथा ॥ १९१ ॥ छारयपस्य मतं बुटष्वा मम चैव मतं तथा ॥ मतिमान्कुशरो वेयो यथाशाच्युपाचरेत्‌ ॥ ९२॥ सर्पदषटविकारोऽस्मात्पमायेण न विशिष्यते ॥ सपेदष्टक्रियां सर्वा तस्मात्तजनापि कारयेत्‌ ॥ १३॥ भशं विक्रियते नागो विकिर्विषदष्टवत्‌ ॥ हषहीनश्च भवति समुद्धिम्रश्च वारणः ॥ १४॥ तथाऽञ्निभ्यां पिचित्तश्च विषातं इव गच्छति ॥ दुमेना ध्यानभरूयिष्ठः परिपूत्री भवत्यपि ॥ १५॥ क्िपत्यङ्गानि च मुहुः कदाचिद्रुरमक्षिकः-॥ सस्तङ्गुरद स्तश्च नखवेवण्यं गच्छति ॥ १६ ॥ ग्रासदरेषी च भवति स्तिमितो गुरुविक्रमः॥ ` रसादयो धातवो हि दोषाश्च पवनादपः ॥ १७॥ पश्चभृतात्मके देहे सवेन रंसपोषणाः ॥ एवे विद्याद्भिषक्तस्माद्धत्दोषाश्नय विष्‌ ॥ १८ ॥ देषधातुषु दृष्टेषु गजः प्राणेबियुज्यते ॥ विषोपयुक्तो दष्टश्च दिग्धविद्धोऽ्रपानतः ॥ १९॥ शाधीरागन्मुकोपान्ता हेतवः संपकीर्विताः ॥ पूपाञ्चनेस्तथा केचिद्यारसस्पशेदशेनेः ॥ २० ॥ दशधा बहुधा केचिहुद्धिभेदैः एयग्िधैः ॥ तरिविधं शनुमिच्छामि तस्योत्पाताश्चतुरविधाः ॥ २१ ॥ तस्य सामान्यतो दृष्टाः क्रियाः शाघ्नविशारदैः ॥ विषस्य कारयेतपाह्नः सम्यक्शचेस्तथोषधैः ॥ २२ ॥ वशिष्ठेनाभयं दत्तं पथूनां च विषात्किर ॥ स्फोटिकासंभवात्मायश्चतुश्वरणगामिनाम्‌ ॥ २३ ॥ तस्मात्कदाचिहृश्यन्ते स्फोटिका द्विरदेष्वपि ॥ विषपैस्ताः परशमयेत्तस्माचोगेर्भिषग्वरः ॥ २४ ॥ १ क. विमर्च॑। २ क. रणपो०। २ क. °म्यक्डाख° । | भारुकनतितो गिनहतितो-- - ( र ु्तोवस्यनि- तस्य इादयषनिि्ा विडित्सामष कारयेत्‌ ॥ २५९॥ उ्यामादौ पमिभायां श्वतिरस्छा वतेते ॥ द्विहीपापां प्रमिषायां शरोतोरक्तं प्रतते ॥ २६ ॥ पिका च वेद्यता मध्ये दृष्णं च मण्डलम्‌ ॥ दिषं च प्रवरं भृत्वा वतीया गच्छति त्वचम्‌ ॥ २७ ॥ तज तन्दूरिवाऽऽभाति संतापश्रोपजायते ॥ मा गाम्मीवं( ? >मवेन्मध्ये दुष्टे नास्त्यत्र सशयः ॥ २८ ॥ चतुर्था तु त्वचं प्राप्य जायते तत्र कणिका ततर रक्तं च मासं च समन्ताद्द्द्ुखान्तरम्‌ ॥ २९ ॥ उष्णं शनमनुपराप्रं विदूषयति वा तचम्‌ ॥ पञ्चमा तु तचं प्राप्य अस्थिसेस्थं विषं ठप ॥ २० ॥ छिीकां कठिनां कृतवा मेदस्तु भजते विषम्‌ ॥ ष्ठी स्वचमनुप्राप्य कायं संद प्यद्विषम्‌ ॥ ३९ ॥ सप्रभी वु त्वचं प्राप्य लूतानागुत्तमं विषम्‌ ॥ कायं प्रविशति क्षिपे वायुना समुदीरितम्‌ ॥ ३९ ॥ व्यथामिर्वायुसंयुक्तः फेनो वाऽपि यथा भवेत्‌ ॥ दृ्ञंयत्याश् वेगेन गात्रेषु श्वयथुं यदा ॥ ३२ ॥ दश्यते श्वपथु्ेस्य काकटिद्धिमसंनिमः ॥ श्रा( खा भवश्च जापते तीत्रो न स सिध्यति तादशः॥ ३४ ॥ मिन्नाञ्चनाभः प्स्लावः पियद्गुषदशोऽपि वा॥ वायसाङ्खारणो वा सपिस्तेखनिभोऽपि दा ॥ ३५ ॥ निस्वे्स्प गात्रेभ्यो नं स शक्यश्चिकित्सितुपर्‌ ॥ काकाण्डा जलजा चैव रजा कर्णी सरोदिणी ॥ २६ ॥ ससाङ्गटा तीक्ष्णविषा कुमुदिनी परं तथा ॥ वैदेही चेति व्यारूयाताः सवौ हेता महाविषाः ॥ ३७ ॥ सवषु संभवन्तयेताः पदेशेषु नराधिप ॥ विशेषान्मस्तकेीकास्तनगण्ड कटाक्षिपु ॥ ३८ ॥ --------------- १ क. लूतादोषं । २ ख. प्रस्तावः । \ ख. काकण्डी | ४ क. लाजकेणी स० 14 क. ण्टीतिचन्यार। १.अगबोदगदप्यायः ] रस्तयायैदः 1 १९१ स्तनान्तरेऽण्डकोशेधुं तेङेषु च प्रधिक्रिषा ॥ मभसेरधीश्च संत्यज्य दंशं छिन्धादसंशपः ॥ ३९ ॥ नतु दशं मिषभ्यस्तु नोद्धरे् च तं दहेत्‌ ॥ अङ्नानात्ष भिषग्राजन्दन्तिनो विनिपातयेत्‌ ॥ ४० ॥ एता महाविषा ृतास्तर्णं प्राणान्हरन्त्पपि ॥ कमे मन्द्पिषाश्वापि तैस्माच्छीप्रमुपाचरेत्‌ ॥ ४९ ॥ यस्तु * मांसमतिक्रान्तदशो नोत्कृत्यते प्रभो ॥ विशेषमाभिते धापि सा निहन्तीह हस्तिनः ॥ ४२॥ १५४९ ॥ इति श्रीपारकाप्पे हस्त्यायुवैदमहापवचने महापार द्वितीये शरद्ररो- गस्थान एकादशः स्फोटिकाष्यायः ॥ १९१ ॥ अथ द्वादशोऽध्यायः अधातोऽपवादबद्धमध्यापं व्याख्यास्यामः- इति ह स्माऽऽह भगवान्पारुकाप्यः ॥ भथ खड्‌ मो दारुणेषु तिथि मुदतेषु नक्षत्रेषु वा बद्धः 'अपवादवद्धः" इत्युच्पते॥ ` स भवति नीरूवणेः संरब्धो गुरुगात्रापरो दुमेनाः किचिद्धकष्यमादतते । तम- साध्यं विचात्‌ ॥ तस्मात्‌-उग्रदारणेषु तिथिगुदूतेनकषत्रेषु न ग्राह्याः । परशस्तेष्वपि ग्रोप- चष्टेषु पक्षच्छिद्रषु सवैकारुं च स्याश्च हस्तिनो न प्राच्चाः। किं कारणम्‌- रूत्तणम्पज्ञनोपपना अपि प्राणवन्तो व्यापचन्त इति ॥ तत्र श्चोको- । स्तिमितो गुरुहस्तश्च संरब्धो वणंतो भवेत्‌ । नीरः उयावो हा्रवानेष नागो विपचते ॥ मुहूतें तिथिनक्षत्रे प्रशस्ते ग्राहिता गजाः। भवन्ति कर्मणां योग्या बरूवन्तो निरामयाः ॥ इति श्रीपारकाप्ये हस्त्यायर्दमहाप्रवचने द्वितीषे कुद्ररोगस्थानेऽ- पवादबद्धो नाम द्वादशोऽध्यायः ॥ १२॥ # माप्तमतिकरान्त इति पाठो भवेत्‌ । १ ख, तल्यठेषु श्च(य)षु प्र । २ क. ख. °न्तिनां वि° । ६ ख. गूषीन° । २५ । , १९४ 61, 9 2 अथाद्पतिरमरपतिसदशं कनकेन्द्रनीरुवञ्ेदयेविविधिमरुमणिरुषिरवि विन्नप्रभामिरु्ोतितरुविरगात्रोऽमिगम्पानिरूवरामिधूतरुचिरकुमुमनिकरर- वितोपहारे बहुविधगरगविहगगणनिषेषिते सवंसत्वामिगमनीपे पृखोपविष्टमाश्र- मेऽतिरमणीयेऽपित मृगाजिनवसने तदिदनरुदिनकरकिरणसशवपुषं भगवन्त- अभिवाद्य पारकाप्यं विनयेन कृताञ्जङिरिदं प्रच्छ रोपपादः-'कथमयं पर्वाबदो नाम व्याधिरत्प्यते, किं रक्षणम्‌, किं चास्य चिकित्सितम्‌" इति ॥ ततः-परोवाच भगवान्पारुकप्यः--श्रूयतां महाराज यथा पवाबद्धः, यज्चास्प चिकित्सितम्‌ ॥ पूवीबद्धो नाम अवद्ध: एवं वयसि' इति "पृ्ीबद्धः' इत्युच्यते । अपं सु मानसो व्याधिषटपः प्राणहरो गजस्य, ऋते मोक्षात्‌, अरण्यगमनाद्राऽसाध्यः॥ सतु मनस्वी प्रप्रि्वयेः प्रमाथी यरच्छाचारी वनानां रन्न: ॥ अथ वसन्ते-परमनिचितविविधष्रमिरुचिरकुषुमेषु सहकारबकुरुतिरुकवि दु रशाखभ्नुरतमारतारुताटीसप्रियारङ्नल्नशिरीषकर्णिकारपाटराकुरुबक- करवीराके धकाराकनवमारिकाकुन्देन्द विराकिकिराततिन्दुकपुंनागनागचम्प- कातिमुक्तश भाज्ञनपारिजातकाश्नातकारमन्तकपिपङ्ुवरुणककदम्बविविधतर- , कुषुमनिकरष्गन्धाधिवासितेषु मत्तभमन्मधुकरशुकसारिकापरिदतबर्हिगविवि- धविहगगणनिनादितेषु कशिरकरचरणदशनविधृतवहूविधतरुकुश्मफरेषु विकचपुष्पमन्दमारुतोपमीतदत्यमानखतामण्डितदनविवरमवनेषु बहुविधङ्घ्- मगन्धाधिवासितेन दक्षिणपवनेनोदीरयमाणमदना द्विरदवरा अलिकुकपटरनुना- दितकपोराः करेणुसहिताः स्वच्छन्दतः स्थानशय्यास्तन्हिता रसितप्षवेरिति- विहतरुछ्ताररद्भितचुम्बितेद्भितकुपिदर्थसारितानेकरसा विविधतरूपन्पुष्पफ- रमङ्खकवरकुवरुपपद्वकन्दगूलयवसफखोपभोमा नानाविधानां नदीसरस्तडा- गानां च विमरखिपुरुरुचिरसर्िर्प्रतिपएू्णोनां दर यांबोधितसारसानां हंसकुर- रकारण्डवचक्रवाकसारसवकलावकामद गुमह्टिकाख्यानुनादिरूपशोमितानां क- मलर्ुयुदकुवरुपारंकृतानां कविद्रनानां वसन्ते शुखमनुमवन्ति । स तेषामु. स्मेत्‌ ॥ _ _ तत शछाकाः-- श्रसादित' इति भवेत्‌ ॥ १ ख, °नस्या विऽपि०। २ क. ण्मन्दारमा० | ख. ण्कप०। ४ ख द्व । ५ कर °नुप्तवत्‌ | ९९ शूषोषायः] = रनर: ६ इतषवद्ीरतागुष्यान्वारणेः परिषद्टितान्‌ । मन्द्गन्धपरङोमेन नेवं युश्चन्ति षट्पदाः ॥ तश्च नागवनं नागाद्वनाश्नागवनं च तत्‌ । पुष्पैश्च मदगन्धेश्च वासयन्तीतरेतरम्‌ ॥ काचित्करेण संवेष्ट्य दन्तं नागस्य दन्तिनी । आत्मना मन्मथावस्थां रोसततीव शुविहरम्‌ ॥ आदाय करिणी कावित्करेण करिणः करम्‌ । हस्तिनः क्षवेडितेभावान्कुंरते मदनातुरा ॥ कमाग्निपरितप्तानि तान्पङ्घानि च वारणः। प्रियासषगमतोयेन निषारपितुमिच्छति ॥ काविनागस्प मातङ्गी पुरः स्थित्वा समन्मथा । करोति करनिक्षपं करिणः कामदीपनम्‌ ॥ चिरकार्प्रनष्टस्य कोकिरस्य नवं रतम्‌ 1. श्रत्वा करेणुभिः सार्धं स्मरन्नागो न जीवति ॥ वसन्ते चित्रपुष्याणां गन्धानां नराधिप ॥ ` वनानां सस्मरन्नागः प्राणांस्त्यजति दुःखितः॥ श्रमद्भमरसंपेषु कोकिखकुरशार्षु । रताग्रहेषु रम्येषु वनानां षिवरेषुं च ॥ रतं यल्ियया सार्धं विहितं च एथणिधम्‌ । एतेषां संस्मरत्ागः प्रा्णास्त्पजति दुःखितः ॥ =. अथ ( ग्रीप्मे-- ) कचिदिनकरकिरणाभिसंतपतमेदिन्यां निष्पीतरसास्वौष- धिषु गुरुशयदहनपरिगतमृगतूष्णिकाप्रतिनदधेष्वरण्येषु, अनेकभ्रङ्घारायोनादित- ` शररेष्वनेककोटराधनिःएतमुजङ्गरेिष्चमानसयशेषु तरुषु, धूपायमानासिवाति- रोद्रष्पं बि्रतीषु दिक्षु, पिपासाप्हारहेतोगिरिगुहाकृतावस्थितिषु ( * वरूषु ) कुरङ्गस्षावकेषुरक्षशाखवछनिषु नैकशो घमामितापसंश्नमषंतपतशवापदेषु तरव णपरश्चतश्चकसारिकापिविधविहगगणसयेषु शाख मगखड़वराहमहिषरुरुहरिण- चमरदृषभरारभमवयेषु, अद्खारचृणेनिकरोपमेिंनकरकिरणेदंद्यमानशरीरेषदक- # पृश्चात्पतित इव भाति ॥ १ क. ण्णः पं । २क. ग्ङ्गारावनादोत्ना०। ख. शङ्गारीनादोत्नाण ३ ख. भमूल्येष्व० । 8 क. गनिःधित° । ५ क. ग्ञाखिषु । ६ ख. ण्टीटेषु ॥ ७ क, °ह्गतगते सं । ८ गलदिव० | १९६ “ ` पाटकाप्यमुनिषिरवितो-- {र धमरन ~ ममिरुषत, सिंहव्यायदवीपितरधक्रक्षानेकम्पापदनिनाविताष षपटहास्विव गिरि वरद्रीषु,परिशष्यमाणोदराद् गिरिनदीषु, भिपविमपोगदुःलघीणास्विव कामि" नीषु, तदाऽतिरोद्रे काटे हस्तिनो महानदीनां हिमस्पशंविमडदरमिस्विखनि- चयपरिपर्णेषु महाह्रदेषु सरःस्वपि च पिविधकुषठमनिसगरृणारपुष्करषीनसंव- तंकोपमोगाः स्वच्छन्दतः करेणुकरभविष्कपोतकेरनेकधा परिचयेमाणा भाक- वणदिक्नोभणोन्मज्जनपरिपएुवनतरणसकिरपड्हरि(र)णवपामिघातक्रीडनविमदं- नरमणीयं दिविधुखमलुभवन्ति सरिरेषु, द्रपेररिमपरबोधितेषु()मीनना- रष्टितेषु मारुतेन कल्पितेषु षटपदोपगुलितेषु रुचिरकनकचृणंसदशरजो- विकीर्णेषु हरितमणिवणंककरानारेषु बार पंवणंपरणषु पञ्चषण्डेषु करेणुकर- भपोतिकामिः सह विहरणक्रीडनपां धरहरणाहाररायनानां 2) चन्द्रममदीपिका्च च शधैरीषु सुरमिकुषमगन्धवरैभद शिरिरपवनेरनुवीज्यमानाः पत्पषप्रदोषाधै- रात्रिषु विचरन्ति । स तेषामनुस्मरन्‌ ॥ तत्र श्छोकाः- क्षोभयन्ति नदीमन्पे वप्रानभिन्दन्तिं चापरे । गिपाभिः सहिताश्वान्पे चरन्ति करभः सह ॥ पद्कवन्दनदिग्धा्लाः शााव्पजनवीजिताः । सरः शीततोयेषु चरन्ति षह धेनुभिः ॥ धोतगरक्तफरोद्रिः करः शीकरवारिमिः। घेनुभिस्तेऽभिपिच्यन्ते कामातास्तु मतङ्गनाः ॥ दूवैररिमपतीकारं तेषां कुवन्ति धेनुकाः । उदण्डैः सदसोद्धतविशारोर्ु्वपडूनेः ॥ एवं निदाधकारेषु क्रीडितानामनुस्मरन्‌ । ग्रामे वद्धो महाराज न जीवति मतद्खनः॥ प्रापि च प्रमखुरभिषरिरुटुर्तषएषतधरणितरगन्धानां कदम्बकेतकत- जाजुननीपवकुररि रंभा जकर्णाभीरुकन्द खापिवासितानां कुटजकुमपरहसित- ्रदीपितवनषण्डानाम्‌ , भतितघनपटरछमे गगनतरे चातकददु रपरश्त- शिखिगभानुनादिते, #दरितरिष्ये(? न्द्रमोपकारुकृता्ां वम्यां कन्या- यामिव शुकपत्र्षदशवसनायाम्‌ , उयोतिततर्पनीयभूषणायाम्‌ , खद्ोतपरदीपि- _______ * हरितराष्यनद्रगोप--ईति पमे भवेत्‌ । १क. ख. "डकरदे० । २ क, भुक्तं फ०। ६ क. "छन्नग० । ४ क. ण्पनाय° । १ ३ पृवोषाध्यायः] रस्यायुर्वेदः } १९७ वाष्ठ रात्रिषु तेषां करेणुमिः षह रतोननुस्मरन्‌ । थपि च पपोष च वेदि देवरानेऽहोरातरं नदीषु कटुषफेनयुद्रमन्तीषु बहुयषटिपमामिवंतितामिर्वारिषा- रामिद्रंवीभूते जीवलोके षहरुजरतुगुरुपवनविषिधविसतघननिषयपटुपटहभी- षणनिनादिते मते दिवानिशं परनष्टदिनकररजनीकरनक्षत्रग्रहतारागणे गगन- तञ मिनाश्चनशिदाशयामघनपरटशूपयावगुण्ठिताग्रु निशाम, अनेकविशुज्ञा- खावभासिताष्ठ, अनेकविनिघांतारनिनिपातावभम्रसंूर्णितविष्वस्ततरशालाष्ठ दक्ष विम॑खरजतमण्डरुसदशीभिवोरिधारामिरमिषिच्पमानेऽस्मिज्ञीवरोके, तदा हस्तिनो प्रहुपवनेरितपतितकेतकरजोनुर जिता शिखिढुरुकरपावशिषटशि- खातलाु विविधकुष्ुमगन्धावासिता्ठ व्यपगतर्दङमशकमक्षिकाश्वापदसरीघ- पास, अनुष पवरगिरिगुहा पत्सुखमनुभरतम्‌, तद नुस्मरन्‌। एवमेतेषामनुषठ- खानां करेणमिः सह रतानायनु स्मरन्‌ । मध्यमवषासु स्तिमितजरधरशब्दे पश्रु- (सु)तवारिविद्यत्स्फोटितगजितशब्दैः प्रतिगजशद्पा पहृष्टकरकणं लाङ्गलः प्रतिगजंति यषान्प्रहृ्टो महानदींनां फेनजर्प्वाहिणीनां परिषटतकक्षेषु परि बाहुपरम्बतृण प्रषु गजेमानाकषणोन्मन्लनावकषेणविक्षोभणावतरणान्सरिलेषु ह फान्ताभिरनुस्मरन्‌ ॥ ततर श्छोकाः- विकीणेवदनाः केचिस्स्फुरन्तः क्रोधगरछठिताः। वप्रेषु करिणः शक्तास्तुर्यन्तीव मेदिनीम्‌ ॥ घनोघनारुष्पस्तनरजोध्वस्तदिवाकरे । मनष्टग्रहनकषजे तदागम(ग)नमण्डरे ॥ दूवादुरपरतिच्छनं शक्रगोपकमण्डिताम्‌ । विषिधेयंवसेः कीर्णां सेवन्ते वारणाः स्थरीम्‌ ॥ बहिणोद्पुष्टकु्चेषु नागानां विवरेषु च । वृक्षभङ्कान्सकुवरानखाद न्ति विचरन्ति च ॥ न तथा विविधभक््यैरननपानेनं भोजनैः । यथा तुष्टिवत्येषां वने तु त्रणभोजनेः ॥ पीडित्ोऽत्पथनि्निशेस्तोतरहस्तेनरेपशम्‌ । स्मरता वनष्खान्याथ प्राणांस्त्यजति कुञ्जरः ॥ † कलापावभ्रितरिद्य इति पाठो भवेत्‌ । १ ब. मान्स्मर० | २ ख. गतिच्छिन्नां। \स. शतो व्यर्थ १९८ ^ पालकप्यमुनिविरवितो-- [२ ्ुद्रोगस्थाने- मेधोदक्षेः प्रितफन्दरस्य शेस्प गम्भीरवनान्तरस्य । गुहायुखेष्यप्निशिखापरकाशाः एुवणुष्पा इव भान्ति दीपाः ॥ वनेषु वर्षाश्च मनोहरेषु व्रीडन्ति नागाः सह धेनुकाभिः। बद्धानतस्तान्स्मरतो वनानां मुखानि खिन सुपेति नाशम्‌ ॥ शरदि च निभेरुगगनतरतारागणपरिवृतरिशिरशशिफिरणपकारिता् निशा पुनिजरुिमरुहृदयसदशीषु दिपंसकरकिरणविगतधनपटरुकपायोद्वा- टिताञ दिक्षु, वनराजिषु प्रफु्वाणासतनसप्पणेकोविदारभण्डीरकुव्जकवबन्धुजी- वकरूचिराधिवासिताषु परतवरकन्दरोदरदरीषु तमारुपारामारिताश् नाना- विधदृक्षचन्दनरतोपगृढवद्धीकरपर्वेनिरन्तरीकतनिचरपुष्पोपहार ( “"" ) †शरेदिपरस्परगहनानां प्रमुदितहरिणादृंलकुञ्जरवराहमदिषप्रषतगवयखडष- मरसिहशरभजम्बुकनिषेवितानां शरत्कारे वनानां परुद्धवननरिनीकुपुदसोगन्धि- कोत्पलकहलारविभूपितेषु प्वरेदृयंमणिषदरेषु जलाशयेषु युनिसदशेषु कट्ष- वर्जितेषु, तसिमश्वाति मनोज्ञे करे हस्तिनो दिनकरकिरणप्रवोधितकमस्मधु- करविमदिधूतपतितकिजस्ककेसररजोनुरञि तसिरेषु मधुमद गुदितमधुकर- कटम्बिनीश्ांकारितमनोहरेषु मधुमदोपयुक्तामरकामिनीकपोरच्छदेन मण्डितेषु नवनलिनीदरुसंवीज्यमानजरूचरपक्षिगणेषु क्रोखचक्रवाककरहंसपणारग्रीव. कधातेराष्महाहंसतरह्मपन जीवंजविचकोरकोयष्टिमहाक्रो्परिषतदास्पूहसारस- कुररकारण्डवकादम्बमद्ग्वाडि कुकुरमद्िकाक्षि(ख्य)नीरग्रीवकरोहिणीककुटमे- दकग्रवारपादकबकबराकानिषेवितेषु निरन्तरकुमुमषुरमिनिकरावपातरनोधि- बासितेषु. दयेरदिमप्रवोपितेषु कमर्वनेषु मरीनजारुषटहटिततोयान्वेषु मारुतेन तरद्खितेषु दिव्यगन्धाधिवासितेषु पक्षसिधतेवितेषु षट्पदो पवितरितेपु पिषिधषु- खमनुभवन्ति निदृत्ति(त)जरुकरहाश्च च विविधविहगनखुखावर्खितपुरि- नतश्च निदंपोपभुक्तास्विव कामिनीषु फाशकुषमारहासा् महानदीषु मदन. रूविहारसंतिच्यमानकपोरा(रुपपामिधातपां धपङूहरणजरविन्नोभणधुषौन्पा- सेवन्ते । स तेषामनुस्मरन्‌ ॥ ततर शछोकाः- तेषां कपोरजीगूतपनष्टमदकारिभिः । विविधहुमपुष्पाल्या वास्यन्ते वनभूमयः ॥ # 'लिन्नान्समुपेति नाशः, इति भवेत्‌ ॥ 4 (शरादि' इति पाठो भवेत्‌ । १ क. दूयुः '\ क. “द्प०। ३ ल. श्तानाते° । ४ क. गरोतनी° । २६ पृहबदधाध्यायः ] हस्तयायर्वदः । १९९ कमररामरुर्किजर्कपाण्डुरा वारणा नृप । सरःस्वमरुतोयेषु क्रीडन्ति षह धेनुभिः ॥ कुमुदोत्परतंछ्नां चक्रवोकनिफूजिताम्‌ । दिवाकरकरामषंसबुद्धामरखपङ्जाम्‌ ॥ युभतीथां श॒मजलां हंसांक्षपरिदीजिताम्‌ । भजन्ते दीर्घिकां नागास्तत्कारसेवनक्षमाम्‌ ॥ निश्ाकरकरो्योतभूषितार समन्ततः। उत्फुह्को( क )मरोद्रन्धिगन्धवाहसखाघ् च ॥ शर्ष॑रीष्वविरम्पा्र रमयन्ति वने प्रिपाम्‌ । पाना ह्यपदिग्धाङ्गाः केचिद्रनगजा नृप ॥ एतेषां वनसीख्यानामन्पेषां चानुचिन्तयन्‌ । ग्रामबद्धो महाराज न जीवति मतङ्कजः ॥ हेमन्ते वा॒तुपारनिपीडिताकरान्तविटपपादपनिवासितानां गिरिदरीणा रोभर्वरीप्रियङ्कुमुमसिन्दुवाराधिवासितानां पां प्रथ( )षरनदीतटहरणानां ` च हषोदेवमादीनायुपवति।( ! ` जातर्पणं बलसच्चव्णमरटजच(! )दषीमषोगनित- चदरशयीरावदेन्निन( ! >विधावितपरिकी्णानां प्रमिनोद्धतप्रगाितिकपोख्दानो- घपतितधारामिरपिमधुकर्यीषट्पदकरणीबुष्टोपगीतानां हेमन्तकारे वनानां स्मरन्‌ ॥ तत्न शछोकाः- अस्मिदरतो सापि(?) तुषारवषै ( षैः ) वृणाग्ररमेरुप(।शोभितानि) ५ वनानि देवोपवनोपमानि कशेई कूरेरिव संश्रतानि ॥ ९॥ विभान्ति राजन्विविधैः सरांसि सिध्येस्तुषारेरिव विप्रकीर्णैः ॥ कचिच बष्पाङरसं्रतानि मिजाणि पद्मैः परिकीणंयन्ते ॥ २॥ सुणानि हयानि मनोरमाणि चरन्ति नागाः सहिताः प्रियामिः॥ कचित्सरःक्रीदविहङ्संधेः क्रीडन्ति नागा ह्यपनीयमानाः ॥ करेणुकामिः सह पोतकेश्च बने द्विरेफाकुखनादितेव ॥ ३ ॥ # शुद्धशरीरवेदनेन इति कदाचिदधमेत्‌ ॥ † (्लोमितानि, इति द्वयोरपि पुतकयोखुटितम्‌, तथाऽपि कपुसतके पाश्वीवकारो ुयिप्रणाय दिसितमत्र ङ्सितम्‌ ॥ ___ _ १क. ण्वाकामिकूर । ९ क. ण्पिन्युवा । ३ क. “शुष्य । ४ क, 'पूर्णब० | ५ ख. ग्नेन । ६ ख. “मुष्टो ° । ४. परकमणरिहनितो- {१.९ निवातपशसंस्याने रमणीपेऽतिपां धे ॥ - रमन्ते जघनद्रारसक्तहस्ता करोणुधु ॥ हिमसेस्पशंपा्ना क्रीढमाहरणामि च। हस्तिनीमिश्च सहिता रम्येषु गिरिसानुषु ॥ नागा गिरौ कचिशापि निनिताः परणयैः । भ्रमन्ति देशान्देशेभ्पो यथायथं वने गजाः ॥ मद्रंगशण्डा; फोपेन केचिद्राजन्मतङ्गनाः । भमिप्रहारिपिविधैरन्योन्यवर्दर्पिताः ॥ पानौ बुपदिग्धाङ्गाः केषिद्वनगजा इप । करेणुभिः परिषताः क्रीडन्ति वनसानुषु ॥ एतद्धने खं राजन्पापैश्व्यो वनद्विपः। स्मरश्च बद्धः सहमा क्षिपं त्यजति जीवितम्‌ ॥ अथ शिशिरे हिमष्पितं सुखस्पशं विमरसरिककरेणुकरम विकृपोतजं ववेनुकल्पाणपोत(?परिसरणसेवितेषु सरः रोधाति युक्तकरहापिङ्मारतीकु- मुदवारि(.तसितानि) तानि बकवलाकापारिपएुवमद्धिकौक्षो(ख्प)कुररदंशचक्रवा- कोपेतानि जरान्यवगाहमानाः करेणुभिः परिवृताः खच्छन्दतस्तृणकवरकुवर- पष्गोपयोगानां हृदेषु चाधिकशिशिरसिरे भाकषणविक्षोमणोन्मज्वनपरिपु- वैनतरणानां स्मरन्‌ ॥ वन छोकाः- मदेन च जर तेषां शीतलेन इर्गन्धिना । भान्ति मागौः मकुषठुमा द्विरफैरनुनादिताः ॥ केचिष्टतां कुसुमितां कूनद्भमरसंकुखम्‌ । करेणुभ्यः प्रयच्छन्ति कामातौस्तु मतङ्गजाः ॥ यृथाल्मवासिताः केविन्नागाना(नागान्तरैवैने । यथान्ते धेनुकाः प्राप्य परुवन्ति तु पषच्छया ॥ मदद्रेगेण्डा; करिणः किचित्कोपेन ग्र्छताः। परतिद्िपानप इषन्तो घ्रन्ति वृक्षान्षुुस्तरान्‌ ॥ धवा्षितानि' इति, वारितानि इति वा पाठो भवेत्‌ ॥ १ ख. रहिता।२ क. श्ना द्यप क. ्दरनपु०। ४ क. णरिरहिण ९ य्‌, °जवनु° | ६ ख. °रिसता०। ७ क. ®काक्षकु° । ११ पूरमिदाष्योयः ] स्थयिववेः + ` २०१ 'केविन्नागानां स्य केवित्‌( ? ) मदद्रेगश्छोः करिणो वनेषु । विषोणगात्राषरहस्तवरेिशङ्धिताः संभरति हन्ति दकान्‌ ॥ फुष्ठान(णु)शाखाकृतकणे पराः केरिद्रनान्तेषु मनोरमेषु । दृ्टद्विरेफाकुखनादितेषु क्रीडन्ति नागाः सह पेनुकाभिः ॥ प्रतिगजविमदं विजयथापेश्वयां वने क्मषखानां वि विधाना च विविधगजगै- तताडनविकृतयुखानां स्मरणान्न लिर्वाणमिह विन्दते। स जयति । स प्रामानीतौ वधबन्धनतजंनानि हगत्पराष्रुवन्‌। अनु च कण्ठेनोन्नतमानो ध्यायति संमीङि- नयनः करेण भूमितर्माहन्ति मिषिद्धकरलाङ्गरश्रवणमदः परिवीजयति विमना न व्यतिचिकित्साय(?भेक्ष्यं ग्राम्यं वाऽऽरणं(ण्य) वा नात्ति परुषितः, पिपासितोऽपि न पिवति सरिख्म्‌, मनस्वितयाऽऽत्तस्य तत्माप्यर्थं न विद्ते अतीकारः । साप्रादयोऽप्युपायास्तस्मिन्न क्रमन्ते । पूरवाबद्धो नामेष व्याधिः न हि स व्यत्तस्य( १ मनः प्रतादपितुमौरण्यकस्य नागस्य वाचमत्र प्रास्य । तस्मात्पद्िश्वयं न ग्राहयेत्‌ । द्विरदपतिमतिकरान्तचतोरिंशद्रकषमस्वाधिन्प- वाश्च?) न भवन्तीति । तस्मिन्विमाने मातङ्कं पलपरपतनादोषभयाचेति । पल्षपमपततनं यभमप्यश्चभमेव भवति । किं पुनः धभ विद्यमाने माङ पूैवद्धे च । कि पुनः पश्षप्रपतनम्‌ ॥ दष्टमप्यशेमं तस्मास्पन्नप्रपतनं मया । दे फेन त्रिगणं पक्षप्रपतनं पुनः ॥ तस्माहयोरपि तयोरश्चभाश्भयोमंया । विसजनं किं तदिति मेयेहो यदि तच्छृणु ॥ भगामिः षपामिर्हस्तिनीभिः समन्ततः। पव बद्धं परिषतं वारणेन्द्रं बिवजयेत्‌ ॥ अरण्ये यभदं यावद्भिषक्रारेषु त्रिष्वपि । मोक्षाद्वन्यस्प नागस्य पूर्वाबद्स्य किं एनः ॥ हस्तिनीमिरवेनान्ते च कर्तत्पमिति मे मतिः। तत्र शोकाः- तृतीयायां चतुरध्या चेदशार्था प्राहयेदिपपे । वार्याद्वियुक्तान्का्मण्यामपर् पञ्चमीं दशाम्‌ ॥ † द्वयोरपि पुस्तकयोः स्मान एव पाठः । # द्वितीयाबहूवचनान्तत्वमेव युक्तम्‌ ॥ १ क.णनोन्नीत° २ क. रक्ष्यं । २ क.°मारुण्यप्रकारयना०। ४ क. ग््रपतादोष०। क स. दृष्टफ ० ई ख, मपेहो । ७ क. ख.ण्ू | वारादि” । ८ क.गकात्का्म। ६ २० षपारकाष्ययुनिविरिषितो-- [ रे धुतररोभैस्ानेन ८ ध ते कमं च योगांश्च परिरं च वारणाः । सहन्ते न च दुष्यन्वि म स्मरन्ति क्नानि च ॥ प्रपिश्वयौ हि पश्चर्म्यां दशायां परिणते । मनस्विभावात्स क्षिपं परा्णांस्त्यजति वारणः ॥ यथा राज्यात्समुदिताद्षट+ सीदति पार्थिवः । वनेश्वरपात्तथा शष्टः सोऽपि नागो विपच्यते ॥ हिंमसंस्पशंशीतानां पक्रानां हरणानि च । हस्तिनीभिश्च सहितो रम्पेषु गिरिसानुषु ॥ क्रीडनं यश्च सङ्खाद्रहते च षनेषु च। नदीनां च निकुञ्जेषु रतानि समनुस्परन्‌ ॥ मणां वा विर वाऽपि तृणं ुवरुपह्वम्‌ । मृं वा पिप्पङं वाऽपि कान्तकाधुण्णकात्तथा(?) ॥ स्वमुखाश्वो(स्वा)दितं प्रीत्या स्वाहारं च भल्तितम्‌ । करे एरीत्वा यदत्तं युखे च तदनुस्मरन्‌ ॥ सविखतिः करेय रहः सन्याहितं शनेः । न विश्रान्तस्य नागस्य वशाभिर्गिरिसानुषु ॥ तनुपह्ठवनादेन पुष्पोद्रारशगन्धिना । वनान्ते वाजितामात्रं शाखाभङ्भपवापुना ॥ पीतैः छरमिनिःश्वातेः शीतशीकरर्वोरिमिः। . ( +क्रीडितं करिणीमिवां ) करेयंश्च वनान्तरे ॥ 1 मत्तद्रिपोजगीतेषु पश्मोत्पलसुगन्धिषु । बहुदोषेस्तु भवने तेषु वौ रीतङ्षु च ॥ भंसध्यमानं कान्तामिर्ई(भवीमिरदेभमकिमिः। नानाधातुविचित्रामिरनुर्पिं करेणमिः ॥ पद्मकेषरकिजल्कैः एष्पचेबेहुमिः धमै; । सत्यचूर्रवाङ्खं यत्योद्रमिजपिश्चर डतम्‌ (?)॥ # धनुराकारमध्यस्थो नासि पाठः खपुस्तके । † भत्तद्विनोपगीतिषुः इतिं मवेत्‌ । + पुसतकद्वयेऽपीदगेव पाठः । १ क. मुद्धे। रक. भ: पवि०। ९ क. ण्युवा॥ पीर ४ क. ग्वायुभिः। ५ क्.ख, वा सुसी। १३ पृर्कषद्रष्यायः ] शस्टयारूर्भेदऽ? २० आतित्यभानास्तर्याङ्गसेषायंमनुकर्षितम्‌ करिण्योत्त पुनः क्रीडां नेन्द्रस्पेव कुवते ॥ सर्वत्र एखरम्येषु यश परवंतसानुषु । निषेवितं च पनां दनकुक्षिषु ताण्डवम्‌ ॥ सुस्नातो वनयुथानां कयेर्सेपहतेजरैः। मनोरमेः शब्दवद्भिः समन्तामरुपुष्करेः ॥ यश्च बहिण(द)त्येनः ०००७००० ७०००००००१००० ००५००. । स्तेयुघठाढम्बरगर्सितम्‌ ॥ स्प्रत्वा वनद्विपो षटः एवौबद्र न जीवति । अनुकूढाञ्च या सेवा मजययेः कृता वने ॥ अनुुक्तेवारणस्य श्रत्यैरिव वशानुगः । करमेर्नुकाभिश्च पोतैश्च परियदशंनैः ॥ सदधणेमृगदं (£) मन्दैनैरं नरपति्ेया । ,. यच्च युद्ेप्वनेकेषु निर्भित्य प्रतिवारणान्‌ ॥ गजग्रयाधिपत्यं च स्पशेस्तास्वादितो महान्‌ ! करेण सुकुमारेण स्प्शातिशयभाजिना ॥ कामाम्रविंत्तमपेरविकषोभ्प जघनार्णवम्‌ ॥ व्राणा भटगृतरसस्पशंकृत्वाद्रमहारसम्‌ 2) ॥ कान्तवे(पे)प्सितप्तबारमा हृदि मन्मथताडितः। कामेकहानिहृदयो ध्यानहरपपरापणः ॥ मन्द्मन्मयरीव्यमिगंतिमिः कमते सदा । ककरोदाममदनः किविच्छकरयमागतः ॥ यूथमध्याल्यरित्यज्य नागकन्या केशिनीम्‌ । मनोर मवनेोदेशचमागत्य मदनातुराम्‌ ॥ अनङ्गतपान्पङ्खानि पिया देषु ङृतोमपम्‌ (१) । निवोप्यं पचनुकुरुते तच स्वमफुह्कं कयम्‌ (१ ॥ * (करिण्योऽज' इति भवेत्‌ ॥ † पु्कद्वयेऽपि--कोकौमितौसौ पथिवमिव, चित्या' इति छिलितमुपरम्यते ॥ १.क. पपूर्ण । २ क. स. गेणुसु०। \ स. शसश कृत्वा म०। ४ ल, श्रतिक्रातरः ००००००९१ । ॥ २०४ पाटकाष्यमुनिगिरथितो-- [र रोकने ( (ट) संछन्रं सरः विमरुं जरं करेणुकरदनत्तं हि । (पीतं यत्मुरभितोत्तरे विस्मरश्चरमादत्ते ॥ काममोहामिसंतष्ठः कतान्तविधिनोचितम्‌। स्वयथमिव मातङ्खो दृष्टा ग्राम्या नु धेनुकाः ॥ सहसा ग्राममामीतो वारणः पदवासिकेः । ¢ परतिवद्धस्तु पाशेन नष्टचित्तोपरष्ष्यते ॥ एवं वनेषु बहुधा क्रीडितानामनुस्मरन्‌ । रोमपाद महाराज न जीवति मतद्धनः ॥ ्ुधितोऽप्यधिकं इष्टः पूर्वावद्धो मतङ्गजः 1 न चात्ति किंविदाहारं मनः सीदर्स्मरन्वनम्‌ । *डोचते मनसस्तापान्कोषटे व्यापचतेऽनिरः ॥ ततो व्ापनमदनः एुवबद्धो न जीवति । ऋते मोक्षाम तस्यास्ति मनसः संपसादनम्‌ ॥ पत्याूयेयो गजस्तस्यातपर्वावदधश्िकिससकेः । अधमंश्चातिहानिं च वृथा चापि परित्रमः॥ परनिश्वय॑स्य नागस्य ग्रहणं न परशस्यते । पतने चापि तस्य दोषो महान्भेत्‌ ॥ प्राजापत्येषु सवेषु ब्राह्मणे: पञ्चते गजः| ($श्राणाठवाधं गजानां तु रकषस्सवौत्मना उपः ॥ इह चान्यत्र च श्रेयो गज्ञानां परिपारनात्‌ । तथा सात्म्यं गजो बद्धो यत्नेन परिपाख्येत्‌ ॥ 0कमेद्यायोन रक्षण्पोेतानग्रादचा्रपरिवरजयेत्‌ ॥ तत्र शोको भवतः-- पृवीवद्धो मान्तो व्याधिरेषं प्रत्पास्पेयः साधनं तस्प नास्ति । आगन्तु दोषजो वाऽपि रोगः ऋषाष्वीरोपः सध्चते सोपहतां ॥ न वागमिं्नामिर्गतिवादित्रब्दे) । घद्वते तु मानं स मानुषाणाम्‌ । * श्लोचतो मतसतसतापात्‌, इति भवेत्‌! † (हानिश्व' इति भ्वेत्‌ । $ खपु- सके नासि । # शारीरो यः प्ाध्यते सोपहत्री' इति मवेत्‌ । * शशरितरैगीत' इति भेत्‌ । । (साध्यं ते मानसं सानुषाणास्‌' इति भवेत्‌ । १ क, साध्यं । २ ल. शभोद्यापोनलक्षणोपेता° । १४ विपरपीप्ायः] रस्वाश्वेदः? : ` २०९६ आरण्यानां शङ्किां वारणानां संहप्ानां नास्ति चित्तमसादः ॥ इति श्रीपारकाप्ये हस्त्यायु्वेदमहापरवचने द्वितीये भुद्ररोगस्थाने पूवीवद्धो नाम ज्नयोदशञोऽध्यायः॥ १३ ॥ अथ चतुदंशोऽध्यापः। भद्गो हि राजा चम्पायां विनीतास्मा रहायशाः । उपागम्याऽऽश्रमं रम्पं पारकाप्यं स्म प्रच्छति॥ ये त्वया संग्रहाध्पाये विसपौः पश्च कीर्तिताः। तेषां ह॑तं यतो भृतं भगवन्वक्तुमहंसि ॥ एवं षटोऽद्गराजेन पारुकाप्यस्ततोऽ वीत्‌ । प्रोवाच मेगवान्पीतो हस्तिचारी महायशाः ॥ तस्मे शुश्रूषमाणाय रोमपादाय धामते। ` श्वयथुः सपेनियतः प्रस्थितो येन सवशः ॥ , स्फोटितोयुतत्वा्चः ५५ | विसपेमेतेनोनीयाद्रजं तं परमातुरम्‌। मारुताच्ाः प्रकुपिता विशन्ति धमनीं ततः ॥ मंसशोणितमागम्य शोकं कुवन्ति भेरवम्‌ । स चाद्धानि यथा गच्छेश्ैटशोथो ऽनवस्थितः ॥ तदा भवेद्विसरप॑श्च तस्य स्थानानि मे गणु । संदानभा(गे कूम च प्रायो विष्के गरे तथा ॥ अष्टाङ्ग वक्रषस्थश्च तत्पर. जनये तथा | भागेष्वेतेषु नागानां श्वयथुः सवैतोऽपि वा ॥ आञ्चीविषस्येव गतिरुकष्यते पावकस्य च । तद्रश्च सयुदीर्णस्य विसपेस्य समन्ततः॥ ।संसव्यं प्रतिहतं मन्दिरोत्थो यथाऽनरः। ग पुलकदयेऽपि शुधि ॥ कुकारामध्य्यः पाठो अष्टः कुलकात्‌। (संशक्यः प्रतिसंहर्तुं इति भवेत्‌ । १ क. विनतात्मा । २ क. द्रनं। १ क. अश्वयुः। ४ ख. परमदातुरम्‌ । , क. चमना । ६ ख. शलः सो° ! २०६ पलकाप्मुनिषिरमितो -- [ ९ तुक्रोगत्पने- (हीसोश्पा इवत्यवस्तद्वा दिते इति कमः । ` आदानं च निदा ख तस्याथम्विनिषोष मे # (भाया कटुकाज्नं पानवायो निषेवते । अरकृतिवांतिकी यस्य वस्य वायुः प्रकुप्यति ॥ शिरामिः कुपितश्चापि शरीरं विप्रधावति । गातमन्यतमं प्राप्य विसर्पं कुरुते ततः ॥ मृदु शक्ष्णः शिरानद्रो$ क परशुवंन्दृद्धिमाप्रोति पिटिकामिः समन्वितः ॥ श्रा(सखावमत्यथेमल्पं च स्फोटाः स्फटिकसंनिमाः ; तेऽकस्मात्पुरूषभावि स्वरन्तो मेदमागताः । उष्णानि प्विदाहानि साम्रानि च निषेवते। कृतिः पैत्तिकी यस्य तस्य पित्तं प्रकुप्यति ॥ शिरामिः कुपितं चापि शरीरे विपधावति । गात्रमन्यतेमं प्राप्य विसपांयोपकल्पते ॥ अग्मिदग्धोपमः स्फोटेः श्वयथुः श्रीयते ततः ॥ सदारैः! ““ ““ ““ समहातीत्रवेदनेः । मा्लष्ठपच्रसंकर्िः शिखि कण्ठनिभोऽपि च । भिन्नाञ्ञननिभः साच प्रिपङ्कसदशोऽपि वा॥ निःस्वस्य गत्रेषु न स शक्यध्चिकितितितुप्‌ । अग्रः समानकमेत्वातिपत्तदोषसमन्वितम्‌ । केचिदरग्रविसरपं तु एथगाचक्षते जनाः ॥ यः स्निग्धमधघुरं भोज्यं श्रीतमिकषुं च सेवते । परकृतिः कफ़जा पस्य ष्मा यस्य प्रकुप्यति ॥ शिरामिः कपितं चापि शरीरं विप्रधावति । गात्रमन्यतमं प्राप्य शोफं कुर्वन्ति दन्तिनः ॥ मन्दस्पदपस्वणः कण्डूमानय शीतलम्‌ ।) स्वल्परोगो घनसपशः श्रीतकारे विवर्धते ॥ विरात्पच्यवते चापि विराव प्रधिच्यते। महास्फोयसमायुक्तो विसपैः शेण्मिकः स्मृतः ॥ $ अत्रोौर पारनुध्तिः । †इतोऽग्रे पाठो भ्रष्टः ॥ १९ हदयरफाल्यध्यायः 1 हस्योयुरवेदा ¢` २०७ सवैः सखेस्बु कारणैरषा युगपत्ुपिता इष । दशंयन्ति स्वलिङ्गानि वस्प शेषाणि उक्षयेत्‌ ॥ विसर्पो मंजः सवा ह्षाध्यः फीतितो बुः । संनिपातहृतो भूतसाध्याचसततो 0१ स्मरतो ॥ तत्र श्छोकः- संसगेरिङ्गानि कफस्प वायोः पित्तस्य रक्तस्य च संनिपातम्‌ । दोषोत्थितं चापि तथा विदित्वा क्रियां यथावद्विहितं हि दुरात्‌ ॥ इति भ्रीपालकाप्ये हस्त्यायर्वेदमहापरवचने द्वितीये श्ुद्ररोगस्थाने चतुदेशो विसपौध्यायः॥ १४॥ । अथ पञश्चदशोऽघ्यायः। अङ्गो हि राज्ञा चम्पायां पारकाप्यं स्म पृच्छति । कीटशो हृदयस्फा("टी भगवन्व्तुमरैसि ॥ १॥ एवं ए्षटोऽङ्कराजेन पारुकाप्यस्ततो ऽब्रवीत्‌ ॥ ` भल्पसन्वस्य नागस्य भयादुद्विमरचेतसः ॥ २॥ हृदयस्फारनो व्याधिहंदयस्थान उच्यते ॥ अपूर्वाणां च पाणां गत्वा न त्वमदीयते?) ॥ ३ ॥ द्विविधानां च घोषार्णां भयात्सधः प्रणश्यति ॥ अरण्याद्भाममानीतो दृष्टा पाणि वारणः ॥ ४ ॥ ` सहस्रा वधबन्धाभ्यामकामाशनभोजनात्‌ ॥ मतो भवति मातङ्गो विदीणंहद पस्ततः ॥ ९॥ सान्तवरानोऽपि बहूधा संवीजस्येव राजिता ॥ उद्वि्रचितो विमना हन्ति हस्तेन मेदिनीम्‌ ॥ ६ ॥ अधि धावति संतापः सवकं चास्य जायते ॥ खेभ्यश्ैव स्वैभ्यो भयाद्रक्तं परवतंते ॥ ७ ॥ () ग्रहन्मन(?) इवाकरं परष्या(ख्या)ति गुरुमक्तिकः ॥ न वेत्ति द्विरदः संज्ञा दीनहष्टिरवङ्पुखः ॥ ८ ॥ * धनुराकारमध्यस्थो भरष्टः पाठः कपुस्तकात्‌ । 1 भतान्तव्यमानोऽपि' ईति भवेत्‌ १ क. खैः खका०। २ख. श्व वपवो स्मृ” । क, न्ते॥ दुःते। ४ क, °कारप्र° । २०८ पाटकाप्मयुनिविरचितो- {९ धद्रेगस्याने* पेवसं कामिङषति न तोयं नष्टवेतनः ॥ पतमाना नग!“ ""'परत्यारूपायाऽऽचरेरिकियाप॥९॥१५५०॥ इति भ्रीपारकाप्पे हस््पायुर्ेहमहाप्रवचने द्वितीये द्ररोगस्थाने हृक्यस्फाङी नाम पञ्चदशोऽध्यायः ॥ १५॥ ~+ अथ षोडशोऽष्यायः। अङ्को हि राजा चम्पायां पारकाप्यं स्म एृष्छति ॥ वारुक्नाणीं समेषज्यं सनिदानं भचक्षव पे ॥ ९॥ स प्रष्टस्सङ्गराजेन पारकाप्वस्ततोऽपरवीत्‌ ॥ वालक्षाणी यदाऽऽगन्वुदोषजो वाऽपि जायते ॥ २॥ स वारुक्षपणाद्याधिवांरुक्षाणी निरुच्यते ॥ गुखिकास्थिसप्रहश्च बहुशः सवेतश्चरन्‌ ॥ ३ ॥ यतत्िणतो बारुधिस्तस्माप्संपिर्विधीयते ॥ छिन्नं वा कटुयुक्तं बा (भक्षितं वा )पि दन्तिना ॥ ४॥ तेरुपात्रे सतप तं सद्य एव निमल्ञयेत्‌ ॥ संपिष्टं मथितं वाऽपि वरंष्रृष्टमेव वा॥ ५॥ यष्टिमधुक चृणाक्त म्रप्षयेन्मधुसर्पिषा ॥ गाढबन्धादू्णो यस्तु दण्डाघातिन वा भवेत्‌ ॥ ६ ॥ अमरोषटपरहारेण तस्य शीता क्रिया हिता ॥ मतो वाऽप्यवरम्बी वा यदि च्छेदनमर्हति ॥ ७॥ ते छिना तु शोषणे तु तैलपात्रे तु मञ्जयेत्‌ ॥ कृमयो पदि वारे स्युजौता भातः षह.॥ ८ ॥ विपाच्य सार्षपं तेर छणाष्टं स्षपयेद्रणे ॥ पारापतमयररा्णां कु्ुटानां सढृद्र्तम्‌ ॥ ९ ॥ समभागं सर्वणं साधनीयं प्ररेपनम्‌ ॥ विडङ्गं वित्रकं किण्वं गोग रजनीद्रषम्‌ ॥ १० ॥ ख्वणं गृद्गेरं च शोधनीयं परेपनम्‌ ॥ (*रसादीह्जातीनां परजाण्यारग्वधस्य च ॥ ११॥ ---- पुस्तकद्येऽपि श्रितम्‌ । * धनुराकारमध्यस्थो नालि पाठः कपुस्तके । ` बयपतं । २ ख. प्रचक्ष्महे । ३ क, णतस्तृण० । ४ क. बरे ० । ११ व्ण तमाध्यायः) दस्यायुवैदः॥ ` ˆ ९०९ (षां कां सलिङेन दिष्टा एषो वै वेत्रवारूणी ॥) एतह्वणसयुकते शोधनीयं प्रकेपनप्‌ ॥ १२॥ हृदमन्यस्मवक्ष्यामि पिप्पली कटुरोहिणी ॥ दन्ती ष्णा षिदद्कानि शेताकंपीरपोषिताप्‌ ॥ १३॥ कमिप साधनीयं च फुर्याद्राठे प्ररेपनम्‌ ॥ (हसाक्षामाशशृह्धी च हरिवेरं सचन्दनम्‌ ॥ १४ ॥ प्ररेपनमिदं कुयाद्रारोपचयकारकम्‌ ॥ अतस्तृणोदनं सर्पी राजन्कुयात्समेषजम्‌ ॥ १९॥ पपुननाद्रं बिडद्ं च काषीषं समनःरशिख्प्‌ ॥ ततस्तेरमिदं कायं बरणाभ्ञ्जनयुत्तमम्‌ ॥ १६ ॥ पुननेवां पयस्यां च सहदेषी शतावरीम्‌ ॥ जीवन्तिका वाजमाणां जीवक चवकुं(क) समा ॥ १७॥ सवहूं च विशस्यां च सहदेवीं तथैव च ॥ .. सहां चेव हिणाम्रत्रे समभागानि कारयेत्‌ ॥ १८॥ सयो त्रणे यथोक्तामिः क्रियाभिः समुपाचरेत्‌ ॥ फुयात्संवरणं चास्य गृदितेनातिचरमेणा ॥ १९॥ १५६९ ॥ ततर शछोको- । उदिषटश्चोपदिष्टाश्च क्रियाः सम्पक्पकीर्तिताः। .. उहापोही च मेधावी वारक्षाणीं प्रसाधयेत्‌ ॥ कारातीतः क्रियाभिर्वांऽतिक्रियाभिरतोऽपि बा। अत्यन्तमक्रियामिवां याति साष्योऽप्यसाध्यताप्‌ ॥ इति श्रीपारकाप्ये हस्त्यायुवेद महाप्रवचने महापटे द्वितीये भद्र रोगस्थने वारशक्षाणी नाम षोडशोऽध्यायः॥१६॥ अथ सप्रदशोऽध्यायः। पार्काप्य मुवाचेदं कृतजप्यं कताञ्जरिः ॥ व्याचक्ष्व भगवन्म्याधिं मेद्र्नाणीं समेषजम्‌ ॥ १॥ स कथं मेदक्षाणीति संन्नया व्याधिरुच्यते ॥ तेन ससंमवं ब्रह्मन्सनिशकतं प्रचक्ष्व मे ॥ २॥ १ प्रसादयेत्‌ । २१५ पालकाष्यमुमिषिरभितो-- [र द्ररोगस्थाने~ एवं पएषटोऽङ्राज्ञेन पालकाप्यस्ततोऽव्रवीत्‌ ॥ ` मटकषाणीं शृणु मया प्रोच्यमानं उपोत्तम ॥ ३॥ आगन्तु्दोषजो वाऽपि मेदरक्षाणी परजायते ॥ मृक्षाणीति तत्राऽऽदहुः क्षपणारक्षरणात्कतम्‌ ॥ ४ ॥ एष प्राणहरे व्याधि्भवस्पेवयेक्षणात्‌ ॥ तस्माच्ज्ेन संजातं विकित्सितुयुपक्रमेत्‌ ॥ ५॥ प्रृष्टमेटो हर्षेण धेतुकासममि्ुतः ॥ (?9अमुक्ते वा(कमवापी तु) वायते यदि रेतसि ॥ ६॥ अथवा मेदटरमुद्यम्प धेनुकाममिधावतः ॥ स्थाण्वरमरोष्टवद्धीषु निर्वोतोदपराष्ठ चं ॥ ७॥ समानंपति “" ““ वाटुकाजलर्पांशुमिः ॥ राजदण्डेन वा मद्रं तुणर्वाऽप्यपचारकात्‌ ॥ ८ ॥ मत्तस्य वा प्रस्रवतः छिन्मूत्रेण पृच्यते ॥ रक्तपिततककैवाऽपि दु्टरवाऽपि समन्वितः ॥ ९ ॥ अमिघाताहणे वाऽस्य नीरं वा रक्तमेव वा॥ शानं सेदनं सोष्णं संहतुं न च शक्यते ॥ १० ॥ स्वं वाऽप्येकदेशं वा शुन्यं भवति नाहितम्‌ ॥ ( 1 स्फुटितस्फुटितं वाऽपि तरणे वा तत्र स्पते ॥ १९ ॥ रेतसो निग्रहान्मेदेऽपिटकाग्रन्थयोरपि ॥ वाह्यते पीड्यते वाऽपि मूत्रं वा न प्रवतेते ॥ १२॥ मर्तं वा परखवेजित्यं श्याववर्णं च दशयते ॥ दोषधातुप्रकोपेन निदानं ब्रुवतः गृण ॥ १३॥ विव्णगुष्णनीरं च पीते पित्तेन जायते ॥ (ताभ स्वेदनं सोष्णं कोपाद्रक्तस्य जायते ॥ १४॥ ) गूनं वा$प्यरणं वाऽपि कफेन फलिनं भवेत्‌ ॥ शीतन्िग्धं च नं च विसं वाऽत्य्थवेदनम्‌ ॥ १५॥ * सपुस्तके नालि पाठोऽयम्‌ ॥ † खपुस्तके नासि । ४ कपुस्तके नासि पाठो धनुशिहीयमध्यगः । १ख. रवातदेयप०] र ख. वा। ६ क. ग्नजछ“"' । ४ कं. °भियातत्रणे । 4 कं, विल्रम्कषलय १७ ह्तग्रहणष्यायः] . ` दस्ययायुर्वेदः $ ` २११ म्डान वातेन परुषं शावं षात्य्थवेदनम्‌ ॥. संनिपातात्तु दोषाणां सवेखिङ्खानि रक्षेत्‌ ॥ ९६ ॥ व्यक्तानि सवैखिद्धानि मेदूस्थानगतानि च ॥ निष्क्रष्टुं तत्पवेष्टु वा वेदनार्तो मतङ्खनः ॥ १७॥ ३८, ०००० ००७००१०७ ७969 ०००० ००६९ #, 1 न शक्रोति परवेष्टुं वा निष्क्रष्टुं गूनमेहनम्‌ ॥ अथ कोशस्थमेदरो वा मतरं कृच्छ्रेण मेहति । निष्कृष्टमिव गानं हि प्रम्बं चास्य हर्यते ॥ वेदनातेश्च मातङ्गो वाकापां धकदेमेः । जरेन चाप्यवकिरेत्सततं बहुशो गजंः॥ क्रिमयो वाऽस्य जायन्ते शी्॑न्ते वारि सर्वशः । कारा-वतेनान्पेहूसंबादव्याधिना उष ॥ एतैर्िदानेजानीयान्मेदरक्षाणीं गजस्य च । .. चिकित्ितमतस्तं च शृणु कीतयेतो मम ॥ उतयन्नमात्रसबन्धे नुतकां (१) एवयेद्रनम्‌ । अमुक्तेष्वनुगुकतेषु रद्धं गूनं भवेचदि ॥ विगुक्त्को मातङ्कः स्यः संपद्यते इृखी । अत्यङ्कं यदि शुनं स्याच्छतधोतेन सर्पिषा ॥ सरविमण्डेन वा मेदू बहुशः परिषेचपेत्‌ । कृतेः सष्यते नास्य सर्वमेको विधीयते ॥ ्षारढक्षत्वचोमिव सिद्धं मधुरकेषैतम्‌ । शतावयां च निष्काथे बलाभ्यां मधुकेन च ॥ सम्पक्सिद्धं सदुग्धं च तदम्यञ्जनमिष्यते। उदुम्बरत्वकल्केन घृतमिश्नेण रेपनम्‌ ॥ . तवम्भा क्षीखक्षाणां सष्रताभिः प्ररेपयेत्‌ । सजौरैनेन्द्रबृक्षाणां सष्कीसोमवल्कयोः ॥ धवाश्वकणेतिनिशत्वग्भिवा काथयेलरम्‌ । पादावरशिष्टं संश्ना(खा)ष्य मेदृक्षाणी विखीयते+ ॥ कत्ुटितमिवाऽऽमाति ॥ + इतः परं मेदक्षाण्यध्याये कियान्पाट्खुटितः पुलक- दवयेऽपीति ज्ञायते । १क. ०्जः ॥ तत्न रेखाश्च जा०। २ क. ण्ैनना०। ६ स, नकते वाऽनुग २१द्‌ पालकाप्यमुनिषिरिितो- [२ शुदररोगस्थाने+ (?)।खणणिगूरं वृणपश्चकं ससद्वकीवदधं च विस्वग्रलम्‌ । आदित्यमष़्ीमशिरोदिणीं च शु्णं तिरानां चं स वणु “"" ॥ ौन्वां दढायामथवाऽप्युखाां तस्याक्षिणी संपतिवा्ं स्वेतः । स्वेदं च दथाह्वरदस्प हस्ते स्वेदे हते तस्य ततश्च नेत्रे ॥ सिश्चैदजापाः पयसा च वैयः पत्यञ्चनं वेश्चरकस्य परखम्‌ । धृतस्य मण्डेन मधुप्रयुक्तं तकौरिवंशा “ """पत्रमङ्गम्‌ ॥ दुःख सज्ञोमाञ्जनपत्रभद्धं पिष्टं तिखानां च विपाच्य कायम्‌ । स्वेदा यथापरवंमुदाहृतास्ते गोध पसिद्धाथंककोरद्षाः ॥ ब्रीहिस्तिखाः स्युवेदरीफरनि* ००0 अक्षस्य भद्रं च रिपाच्य दुःखे खेदोऽस्प नाड्या पविचायं नेत्र। धवस्तिसाः पाटल्ित्रमङ्कस्तेनेव कल्पेन तथेव फायेः ॥ स्वेदो गजस्य भरिखायं नेत्रमेरण्ड विल्वाकंमथाग्निरब्दैः । मापास्वदणस्तिरपिष्टमिषटं स्वेद स्तयेवाक्षिनिमीरितस्य ॥ कार्षा यथां ५७०७ ०००५ ९७०७ ००००५०५९ विहितः ०००० ०७०४ | अभ्यक्तदेहस्य तु सवैतोऽपि स्वेदो पथावत्मतिवायं नेतरे ॥ स्वेदेषु सर्वषु तयैव कार्यं नेनास्चनं स्यासरिषेचनं च । (कटुत्रयं स्यात्कदटुरोदिणी च सत्याप्रिकपिन्धवमित्यनेन । चूर्णीकृतेनाऽऽथु गजस्य दुर्यात्पध्मापनं सम्यगवीव पथ्पप्ू ॥ स्वोषधीमिः ) कटुकैशच स्वहेयेश्च गन्धेरथ सर्पिषा च । पुनः पुनस्तस्य करं गजस्य संपृपयेत्सप्रतिवी(वा)पं नेते ॥ धृत पुराणं कवखेश्च(¢) सेन्धवं नस्यं परदचादिरदस्य वैचः। तथा धरां वाऽपि चिरस्थितं तु चिरस्थितं तु वामेददाच() ॥ मदन चित्राणि वृणानि कस्म मुद्रौदने चापि एतप्रगाढम्‌ । दयान कमाणि च कारयेत स्थानं च सया च यथां मवेत्‌॥१६९१०॥ तत्र श्ोकः-- 1 इतः पूव पुलकद्वयेऽपि हसतग्रहणाध्याये कियान्पाठल्ुटित इति ज्ञायते ॥ # पुस्तकदरयेऽपि श्रुटितम्‌ । 1 पुस्तकद्वयेऽपि श्रुटितम्‌ ॥ # धनुराकारमध्यस्थो नासि पाठः खपुस्तके । १ क. "हणं च । २ ल. प्रतिवार्य । १ क. प्रदेयं द्िर° । १८ हलोन्मषिताध्यायः ] हस्त्यायुवद-4 , २१३ एवं करियामिर्विधिवत्कतामिर्हस्ति(स्त)ग्रहः क्षिषमुपेति शान्तिम्‌ । तेजो वपुप्येव च दीर्यपु्टो रोगग्रणाशारकमशो भवग्बि ॥ इति श्रीपारकाप्पे हस्स्यायुरवेदमहापरवचने द्वितीपे षुद्ररोगस्थाने सप्रदशो हस्तग्रहणाध्यायः ॥ ९७ ॥ अथाष्टादशोऽध्यायः। पारकाप्य उवाच- संचितबेहुमिदेौषेः कष्टे वायुः सषमीरितः। उन्मत्तानि कषयनि) दस्तोन्मयितसंत्तकः ॥ स ह्यसाध्यो महाराज प्रपाणं चेहुणद्धि वे । निदानानि षडेव स्युर्येनं जीवति वारणः ॥ आध्मायंत्येष मन्यास्यश्चेषमा हस्तात्पसिच्पते । सरक्तो मधुरस्तीत्ो मुखाद्रच्छति हस्तिनः ॥ प्रत्ररूपो विषनाः करेणाऽऽहन्ति मेदिनीम्‌ । ` विरद्धनं च बहुशः करोति च विधषेणम्‌ ॥ एवमेतेपिजानीयास्सप्तरात्ाद्यया गजः । (?) सज्योस्वोग्यथयत्पर्थ नमन्ते शङ्विद्धवत्‌ ॥ () हस्तवाख्विस्तस्प 1“ ”” ““ ""“ “" ““ कूजति तिष्ठ । अष्टरात्रात्परं तस्य जीवितं नास्ति हस्तिनः । इयावस्तव्धकरो रक्तं मिश्रं वथुना सवेत्‌ ॥ प्रमेहति च घः शुक्रं नवाहार्स् दिनरयति । श्चेष्मा षुरुपुरान्कुवेन्करात्छवति दन्तिनः ऊर्ध्वं समुरिक्षपेद्स्तं मेहतीन्द्रियमेव च ॥ दशरात्रात्तु प्राणस्तु चतथ॑स्त्यज्ञति द्विपः। मञ्जिष्टाभो गजो यस्तु तथोष्ठः पिटकाञितः ॥ स्थानरक्ताभनयनो व्पथते च कुतश्च यः। एकादशे च दिवसे पञ्चमो त्रियते गजः ॥ † पुस्त कद्रयेऽपि शुटितम्‌ । १ ख. कोष्ठवा० । २ क. ण्य दोषमन्येतु छे । ३ ख. सुरक्तो । ४ क. °ज्िष्ठमागजय° । ख. °ज्ञिष्ठं भागजय० । ^ ख. ग्ट्यामर्‌० । २१४ पाटकाप्वमुनिषिरचितो-- [२ षद्ररोगस्थति~ नीरः दयावः सितो रक्तस्तथा हस्तः सवेदनः । एकेन परयतक्षणः(?) स षष्टो द्वादशाहिकः॥ तन शोकः- षडेते सनिदानाः स्पुरसाध्याः कीर्तिता गजाः । हस्तोन्मधितसंज्ञस्प विकारस्य समासतः ॥ इति र्वीपारकाप्ये हस्त्यायुवैद महाप्ररचने महापठे द्वितीपे श्द्रसे- गस्थाने हस्तोन्मधितो नामाष्टादशोऽध्यापः ॥ १८ ॥ अथेकोनविंशोऽष्यायः | अङ्को हि राजा चम्पायां पारकाप्यं स्म एच्छति ॥ त्वया पः संग्रहाध्याय उदावर्तः प्रकीर्तितः ॥ तस्य रक्षणमुत्पत्ति चिकित्सां च प्रचक्व मे। एवे प्ष्टोऽङ्गराज्ेन पारकाप्यस्ततोऽतर्षात्‌ ॥ रोक्ष्य दिविधायासाद्रिषमाचैव भोजनात्‌ । अभोजनान्मनस्तापाहुत्यानाच्छयनादपि ॥ वायुः प्रकुपितः स्थानादरुदयं संप्रहापयेत्‌ । (2 हृदयस्थः क्रयात्तमत्रगे+"“““““ "तथा ॥ (2 गात्रा्यां रुधूनेव"“' “" "“ नतरेविष्टेनमदम्‌ । कृच्छं सूत्रं पुरीषं तु वेषम्यं जठरस्य च ॥ स संकुचितपन्नेण उत विजयते स्फ्यम्‌ । कदाचित्स्वस्थदेहः स्याद स्वस्थश्च भवेसपुनः ॥ तस्पाभ्यकं वथा पाने तैर """"सषटकस्य वा। एरण्डनक्तमारस्य तैरं तच्छान्तये हितम्‌ ॥ विष्किरेनाङ्गरेमाति ०१ ११७५ १०५५१५००.०००५ । बस्तयो िदितास्तस्य सनिष्ानुवासनाम्‌ ॥ पग्र गृतं फोष्मापिकं वा पयः पिवेत्‌ । गरहणीदीपनीयानि बृंहणीयानि यानि च ॥ + पुरकदवयेऽपि समाना बुटिः। # पुरतकदवयेऽपि समानं शुणतम्‌। † पृल- क्येऽपि शदिः समाना । * द्वयोरपि पुश्तकयोः समानमेव बरुरितम्‌ । १क., ख. विजयन्ति । २० उक्र्मका्वायः] = हस््ायुवेदः । २१९ | तानि. कायांणि सवांणि रोगशान्तौ क्रमादिति । इति श्रीपारुकाप्पे गजायुवेदमहाप्रवचने बृद्धोपदेशे द्विवीये कद्र रोगस्थान उदावत नामेकोनविंशोऽध्यायः ॥ १९॥ भथ विंशोऽध्यायः | अथ भगवन्तं पारकाप्यं रोमपादोऽङ्गापिपतिरण्च्छत्‌- "भगवन्‌ य एष- उत्कर्णको नाम व्याधिः कथं भवति; किं चास्य विज्ञानं चिकित्सितं च भवेत्‌! इति ॥ अथ स उवाच पालकाप्य परष्ठोऽङ्कराज्ेन--इह खल्‌ भो वारणानां वातपि- त्तकफेः सवेव्याधयः संभवन्ति । अत एव शरीरं धारयन्ति स्वेषु स्थिताः स्थानेषु! कुपिताः, समधातुपरविभक्ताः, कुपिताः स्वेषु स्थानेषु धातात्न्‌)न्यू्‌- नातिरिक्तान्व्याधीञ्चनयन्ति ॥ । तत्र इकषतारघुकटुकविषमतिक्तकषायभोजनादमिवातान्पध्याप्रयोगाहूतश्च- त्वरि? डढेशादनव्याधिविभागज्ञेः कतेश्ोपकरिमेनसश्चोपतापाटुःस्थानश्यनाद्रा- त्रिजागरणात्कुप्यति पवनः । स कुपितः कष्टं ।वतखङ्खरमन्याः स्तम्भयति । तं कोष्ठमयानि च स्वास्यनिश्वषटान्यङ्घान्यमिसमीक्षय द्रपा(?दुत्कणेकं नाम व्याधिं वातजं विकारं प्राणहरं नागस्य ॥ तस्य घ्रतवसतेरेः यखोष्णेः वैषेकः । वातहरगणसंयुक्तं स्वेदं कारयेद- भ्यङ्कपरिमदेनं च । तीक्ष्णोष्णाम्रख्वणस्निग्थं हितं मितं भोजनं व्यायाप्स्य ` मपय्य(?)युखशय्यास्थानानि मनोनुकूखानि यवसानि च विदध्यात्‌ । अथास्य उयोनाकाभिमन्थचिरबिल्वपाटरश्रीपर्णीवषामूपनभङ्गान्समानीय पयसा काय- पित्वा ृतमण्डेन कृताभ्यङ्कस्य नादी खेदं विदध्यात्‌ । खडुमहिषकोञ्चमग्रा- णामन्पतमस्य मांसेन दधिमस्तुसंयुक्तायुष्णां यवागूं सृसिग्धां सुव्यक्तख्व्णां ` भ्रातः पाययेत्‌ । व्पाधिरत्कणंकः पीतेन तेन विनयति । स्तूयस्वाफिंसा- ` गुदचीचिरविल्पेषु तैलं विपाच्याभ्यङ्गं कारयेत्‌ । $नकतक्रोचकुक्टवमुद्रम१- % सर्वेष्वपि पुस्तकेष्व् (उदावैनाम पञचत्रिशत्तमोऽध्यायः इति वतते ताहि तत्पश्चत्रिशत्तमत्वं अन्थारम्मतः, न तु द्वितीयस्थानारम्मतः । † ्थानेष्वकु- पिताः, इति भवेत्‌ । † "वक्त्र" इति भवेत्‌ । $ "नक्त" इति खात्‌ । ¶ मरु" इति भवेत्‌ । १ क, उदात्क० । २ क, "गाद्धत०। ६ क. कतश्चो° । २१६ पालकाप्यियुनिदिरधितो-- [रे धुद्ररोगस्यमि- स्राणामन्यतमस्य इषोः सर्वेषां व्रा पथोपपत्त्या षवागृहधिपिपलीमरिवष्र- मीङतान्खनेहसस्वाता(पाययेद्वारणय्‌ । वतशचेनं वाराहं वां रते भतैपयेत्‌ । मात्रया ज्ीणेविशदकोष्ठ भोजयेत्‌ । अथास्य अदृत्तमूत्रस्य पुरीषयीहैनुस्तम्भी च भवति । प्रत्याख्येयः स्यादुत्पन्नारिषटशच वारणः । तस्मादप्निमिष वेदमन्पु- त्तं स्वैयलेश्च शमपेत व्याधिपुत्कणकम्‌ ॥ तज श्चोकाः- मेदःस्थाने स्थितः प्राणोऽपानो ^“ “"स्थिषंस्थिव : । समानो मांसमध्यस्थो व्यानो रेतसि संस्थितः ॥ उदानश्च भगवतु)मञ्जस्थाने व्यवस्थितः । भाणविप्रतिपत्तो तु दुःखोच्छापो भवेदहिषः ॥ चित्तविभ्रममूरछछा च शीतोच्छरषस्तयेव च । लाला प्रेतेतेऽत्यरथं क्षयश्चैव तया भवेत्‌ ॥ वेदनातश्च ˆ“ ““ जरे तथा श्वसिति वारणः। अवगण्डाश्च जायन्ते मूत्रसद्गस्तथा परे ॥ शाकंरा्चैव जायन्ते तथा शक्रंनिरोधनम्‌ । अप्रसृष्टस्य तवस "““ स्य तथा मूत्रपुरीषयोः ॥ समानस्यातिकोपेन भोजनं नाभिनन्दति । अग्निदुबेरर्पाश्वेव वेदनातंश्च वारणः ॥ आनाहाश्चापि जायन्ते ह्रौगाश्च महीपते । गुरूमाश्चैव तु विज्ञेया देहवापि¢) तथाऽपरः ॥ कुरा्ैव तु विज्ञेया धोरा प्राणविनाञ्चनः। व्यानविप्रतिपत्तौ तु धातुवैषम्पसंमवः। तस्पाधिकं- राशचैव संभवन्ति क्षये तथा ॥ छवीदोषाश्च जायन्ते शफा अपि तथा परे । एकाङ्गमङ्गस्तम्भश्च संकोचो भह एव वा ॥ पमकं नयनं भेदः स्वेदो वमथुरेव च । अक्निरोगाश्च जायन्ते ते तथोक्ता य एव च ॥ भपानश्वापि"" "“ ““ ““"ससंभवस्तथा घनः। (1 कदमो क. -कदवयषं क. नर । २ क. णद्धिपंस्थितः । ३ क. च्रविरो०। ४ क. १... + ` यथोक्ता । करणे | ९ को , इनि श्ीपारकाप्ये हस्त्पायुैद महाप्रवचने द्वितीये पषद्ररोगस्थाने माहपाठ उत्कर्णंको नाम विंशोऽध्यायः ॥ २० ॥ २८ ९० उत्कर्णकाध्थायः ] हस्ययायवद; । इन्द्रियाणां मिरोधात््यादुदावरतश्च दारुणः । शकंरावस्तिगृखं च सद्रोमूतरपुरीषयोः । ह्येष व्याधिनिर्दैशो भेदाश्च बहवः स्मरताः ॥ अथ श्छषमप्रकोपेण भोरे स्तम्भ एव च । श्ेताभासो भवेन्ागः कण्डश्छेषमस्य जायते ॥ हृदयं पीड्यते वाऽस्य यवसं नाभिनन्दति । भोजनस्य विपाकश्च क्षयश्चैव तथा भवेत्‌ ॥ अथ पित्तपकोपेण पीतगानो मवेदिपः। मृदुशीताभिराषश्च गृ शोकश्च जायते ॥ शोणितस्य प्रकोपेण पाण्डुरोगश्च जायते ॥ दहवः कृमिकोष्शच वर्पर्वैवण्पंमेव च । एतान्येव तु स्वांणि वातपित्तकफाघ्रजाम्‌ । दोषाणां संनिपातेन प्राणादींशचात्र रक्षयेत्‌ ॥ एवमेतदधिष्ठानं चेतनाधातुसं्ञितम्‌ । अव्यक्ताेव रजेन्द्र देवब्रह्मगुणौजनम्‌ ॥ अधिष्ठानस्य गोप्रा तु *विह्नतां चेन्द्रेण तु। जीव एष महाराज स्वगुणातेक्ञितो भवेत्‌ ॥ एते दात्वग्गणसंयुक्तो(१दहिने विप्रभोजने । प्राणापाना च पश्चा बाछमूत्वा वायुः शरीरिणाम्‌ ॥ ५ विभति भगवान्प्रभुः । सवेवातात्मकं वियाल्लगतस्थावरजङ्मम्‌ ॥ मनोवाक्घापचेषटाम विश्वरूपो हि मारतः ॥ त्स ५ = (६ तस्मा्सदाविहारेः -सेहनरवृहणेर्हितेः । माणानां र्नणा्थं च वीते यतं समाचरेत्‌ ॥ # (छेप्माऽपि' इति भवेत्‌ । * पविन्ञाता' इति स्यात्‌। १ क. श्प्मश्च जा०। २ क. गार्यन० 1 ३ क. एव। २१७ २१८ ` पाटकाप्यगुनिषिरचितो-- [र शषुद्रेगस्यनि- अथेकिंशोऽध्पायः ।. अयमन्यो महाराज व्याधिर्बातगतिस्तु यः॥ परोच्यते वारणेन्द्रं कष्टः संन्नाप्रणाशयः ॥ पैः कषायद्ैव वौतरेरुपसेवितेः ॥ रसैवातगतिषि्यार्पीयमेन क्षणेन च ॥ ($िमस्तुवाच्यकस्मौद्रानं घनेनोपवनेन वा ॥ तत्र खलु भो वातगतिव्याध्युपसृष्टस्प निदानानीमानि भवन्ति । तधधा- भ्रति पतति विहरति भगुह्यति स्तनति न विजानाति सक्नाप्‌, प्रस्थं वेद- यति ^+पहीत्युकतेनापि सपति निषीदत्मुत्तिष्ठति क्षम्यमाणः कुष्यति स्तम्भं पथति स्थूखोच्रासश्वान क्षमेन(१)ते सवेमिच्छति इन्तुयुन्मत्त इष भवति ॥ तस्यैवं वातगतिष्याध्युपद्चष्टस्य पाततरनाशितस्य पुरा प्रसन्ना वास्यहिवात- या()मनुद्ररीषनयुक्तां ददात्‌ । अथेनं *यदप्ा नकुरुस्प मापपरिषपखड़क- दुकमत्स्येः सप्तेधूपयत्‌ । भयश्च सजेरपमरिवहिङ्ुमनःशिखामिः सप्रतामिधू- पयेत्‌ । ततश्च ककैटककटुकालानरूनदीमरःस्यशकरैः सवृतैधूपयेत्‌ । अथवा हीषेरोशीरविल्वस्पोनाकर्मासीमक्िषटकु्ठहिङ्स्नातगरतरुणविख्वैः सषतेधू- पयेत्‌ ॥ मरिचमनःशिररक्ष्मटामिः पयसा शक्ष्णं पिषटाऽ जनं कुयात्‌ । हिद्गमरिचशिखिपित्तेरलितस्य प्रत्यञ्जनं कुपात्‌ । तक्षाया(परिमन्धनक्तमा- रपाटरीपतरभङ्काञचटे कथयेत्‌ । दचाद्ा त्िरण्डतकौरीमांसीमूखानि । ततश्च च तुषं भवता()परिसाध्य तेन निक्ाथेन विधिवद्‌घृते विपाच्य कुरुत्थरसेन सह पाययेन्नागम्‌ । उभयोः प्श्चपूटयो्निंक्ाथेन मुद्रयषं एखोण्णं सथर पाय- येत्‌ । भोजयेच । ततश्चैनं यवस्तानि यथोक्तानि वातप्रशमनानि दचात्‌ ॥ तन शोकः-- | विविधैरुपक्रमेः रोषेवोतगति समीक्ष मेधावी । प्रयत्नेनाणु चिकित्सितुषुपेक्षिहेति)पानहमिति ॥ इति श्नीपारुकाप्पे हस्त्यायुपंदमहापरवचने महापठे द्वितीये क्षद्रसेग- स्थाने वातगतिनौमेकविंशोऽध्यापः ॥ २९॥ + (्यामयेनः इति स्यात्‌ । ` * भृह्यति" इति स्यात्‌। + "एहीत्युक्तोऽपि न' इति स्यात्‌ । * द्वितीयान्ते स्याताम्‌ । # वसया" इतिस्यात्‌। स्यात्‌। १ क. कष्टं सं्ञप्रणाशनम्‌ । २ ख, वातैरे० ६ क, प्स्माद्वनध। २.२ मन्पाग्रहाध्यायः ] इस्त्यायु्ेदः । २१९ अथ द्वाविंशोऽध्यायः । अद्खाधिपतिरव्यग्ं पारूकाप्ं द्विजषेभम्‌ । विनयेनोपसंगम्य पप्रच्छ स कृताञ्जरिः ॥ यथा मन्याग्रह व्याधिः .पाहुर्भवति हस्तिनाम्‌ । साध्यः स च यथा वेचेस्तम्मे व्याचक्ष्व एच्छतः॥ तस्य तद्वचनं श्रुता पारुकाप्यस्ततोऽत्रवीत्‌ । शृणु स्वं विशेषेण व्याधिं मन्याग्रह उप ॥ सादानं च निदानं च तथैव सविकिल्सितम्‌। सहा वा प्रसक्तं वा वणोदानेन वाह्यते ॥ धावतः पवतो वाऽपि सहसाऽदुःशनिग्रहात्‌ । वने प्रतिगजस्तम्भक्खादिभिरयापि वा ॥ अतम्पक्षायैतो वाऽपि वारणस्य च वा वधम्‌ ॥ प्रतिहस्त्यमिघाताद्रा प्रकोपादनिर्स्य च । ` एवमादिमिरन्येश्च सेचितैमेन्ययोगेतः ॥ सतापाः श्वयथुस्तस्य वेदना चोपजायते । न्पयोः करिणः स्कन्धे ग्रीवायां चैव दन्तिनः । तदाश्रयेण चेष्टन्तां निवृत्तिश्वास्य जापते ॥ परिम्छानाक्षिवदनोऽपरगुष्च च रक्ष्यते । कृच्छाह्वारामहा-- - रतुयुङ्के शनैः शनैः ॥ तं एखोष्गेिभिः सेदैः प्रकाथ्य परिषेचयेत्‌ । करतैव्यं मदनं चापि मन्पादिष्वन्ननादिभिः॥ केदुष्णेश्वापि निकायः कीरं तस्यामिषेचनम्‌ । तथा धूपोदकेवा- -परेसाभिः कारयेद्भिषक्‌ ॥ कार्पो मत्स्यादिभिः सखेदो पथा दोषमुपक्रमे। वीहीन्कङ्क्पवान्ाषान्गोप्रमान्विपुरंस्िलान्‌ । अतस्पेरण्डयोबवीजान्पाढकीश्चणयोरपि। मन्यास्तम्भे तु संण्ह्च पञ्चमूरं च पषयेत्‌ ॥ तं कल्कं तिरक्षयुक्तं पी(पोषयेत्कां च मारयेत्‌ ॥ १ ख, कृष्णे । २ क. ख. वोभिः। २२० , पालकाप्यपुनिविरनितो-- [२ धुवरोगस्याने- परकाये ततस्तस्य तेन करकेन केपयेत्‌ । वेदना श्वयथुः स्तम्भस्तेन शाम्यति मन्ययोः ॥ शाल्योदनं ससर्पिष्कं भोजयेद्र संयुतम्‌ । मुनि हरितान्यस्मे यवसानि प्रदापयेत्‌ ॥ तेरं नस्ये धृतं पाने व्याधिगुक्ताय दन्तिने । दचादथो क्रमात्तस्मे बलं मांसं विवधंयेत्‌ ॥ डति श्रीपाटकाप्ये हस्त्यायुरवेतमहयपवचने दृद्धोपदेशे महापटि द्वितीये ््रोगहयाे मन्यद्रहे तम ्रिोऽध्कापः ॥ २९॥ अथ तयोरिंशोऽध्यायः। अङ्गो हि राज्ञा चम्पायां पालकाप्यं स्प पृच्छति । मदक्षीणं हि मातद्धं मह्यमाचक्षव एच्छते ॥ सु ध्रष्स्तह्वराजेन पारुकाप्यस्ततोऽत्रवीत्‌ । मदान्मनुजशादूर मातङ्घो नाभिपोज्यते ॥ मह्षादतिमात्रं च व्यायामे कुरते गजम्‌ । न्दतिटनगार्नां च विहारातपरिधावनात्‌ ॥ श्रमादनशनाच्चापि क्षीयन्ते स्वैधातवः। करारकटाभ्यां मेदाच् नेत्राभ्यां च परिश्रुतः ॥ मनसो विश्रमाद्ध्षादत्यन्तं कुरुते क्षयम्‌ । स क्षीणधातुर्विमनाः शोषप्रच्छति वारणः ॥ मदेन प्षीणधातुत्वान्मदकीणः स उच्यते । तस्य दुग्धं तं गव्यं सृतं पानपिष्यते ॥ जीवकषेभकाभ्पां च ग्रृतं शकंरया सह । द्व्या वा पशचगूाभ्यां गतं सप्रवशकंरम्‌ ॥ पयो वा मधुकद्राक्षाबिख्ेश्च सह साधितम्‌ । सफाणितं पिबेद्वाऽपि धारोष्णं वाऽपि संस्कृतम्‌ ॥ कृशरां युतां भोज्यो दभ्रा शारयन्नमेव च । रसेन कृष्णमत्स्यस्प रोहितस्यापि वा गजः ॥ १ क. विहुरणात्प० । ९४ कृशाध्वायः ] हस्यायुर्वेदः । ` २२१ #पव्यतुभृखसष्ञं च घुस्थानं च वारणः । भवेत्ुखादखानश्च यथासुखपरिक्रमः ॥ पेशरेमेधुरेः सिग्धर्हणीयेरुपाचरेत्‌ । मदक्षीणं गजं सम्यग्यवसेः पानमोजनेः ॥ वक्ष्यते समदोषश्च मदोत्पत्तिषिनिश्वयम्‌ ॥ मनीषिभिर्मेदो दष्टः स्वस्थवृत्ते तु हस्तिनाम्‌ ॥ सोपद्रवविफित्सा च पमिन्रेषु प्रपद्यते । भदे यय(प)गते क्षीणं तं सम्पगवरहयेद्रनम्‌ ॥ इक्षभि; शािपादेन दूवंया हरितैस्तुणैः। पट्टे; कुवरशवेनं तपयेद्विपिवद्विषक्‌ ॥ एवं पस्तपैयेत्सम्यग्बृहणीयेरूपक्रमेः । सयुद्रवसनां कृत्वा पं राजा वश्धां जयेत्‌ ॥ आरोग्पा बख्वन्तश्च वारणास्तस्य भूमिप । भवन्ति संधेयमदाः संग्रामे च जयावहाः ॥ ` योगेनेतेन राजेन्द्र यस्तु परक्रमते द्विपान्‌ । काराः काटेषु माचन्ति दयोतीता अपि द्विपाः ॥ ये च नष्टतुंका नागा ये चतुषुनियोजिताः। युपुष्टश्चापि ते राजन्मदं एहन्ति वारणाः ॥ इत्यत्रवीत्पारकाप्यो राज्नञाऽङखेन परचोदितः। इति श्रीपारकाप्ये हस्त्यायुवेदमहाप्रवचने द्वितीये शषद्ररोगस्थाने महा- पाठे मदक्षीणो नाम त्रयोविंशोऽष्यायः॥ २३॥ अथ चतुर्विशोऽध्यायः । वभूव राजा प्रथितः एथिरव्पां महाधिपः शक्रस्मपभावः। हुतागिहोत्रं परमं गनीनां सत्सत्यवेदव्रतधमेयुक्तम्‌ ॥ राजा द्विपानां हितकाममूचे व पारुकाप्यं शिरसा प्रणम्प । यः पोष्यमाणो विविधैः प्रयोगे्नाऽऽप्यायते प्रीयत एव नागः ॥ # "पञ्चत सुखशय्यं इति भवेत्‌ ॥ १ ख. मये वय०। \क. सर च राजा वघंषराम्‌ | आ०। ६ ख.ये चात्र सु०।४ क. ख. राज्ञा} ९ क. प्रोप्पमाणो । । १२२ पालकाप्यमुमिषिरचितो -- (९ दब्रगस्यान- तस्य क्रमाप्यायनकारणं तु यथागमं मे भगवान्तरवीतु । स एवमुक्तस्तु ६५ शशो निश्चित्य युनिबेभाषे प महामयादायुशिराः कोपयति इदा ^ “^^ तस्य प्रकोपाच्वसाननपानेनांऽऽप्यायते क्षीयत एव नागः ॥ यरक्षीयते तेन कृशः स नागस्तस्यापि कां कुशखेन शीध्‌ । वक्ष्याम्यहं तेन तु राजसिंह कृष्णं बरु क्षीणविधिर्यथावत्‌# ॥ रिरेचनं तस्य तु सर्पषेव शद्धे च कोषे तथ बृहणं स्पात्‌ । मनःरसतादं जनयेत्तदाऽस्य रीतिं चैव विवर्धतेऽस्य ॥ महांश्च दद्यात्क्वखानथास्मै# ००० ०6०७ 999० 6969 ०००१ ०००५ ००. 1 काकोटितकोयंगृतात्मगु्ापिदायेपामागेपुता्वगन्धा ॥ एरण्डम्रं त्वथ मुदरपर्णी परतिस्वभावं नयति स्वमांतम्‌ ॥ समाषप्णी हिरण्य ^ १०७० ०००० १०७७ ७७०५ ०००१०००५ १००५००५९ | "कारा सपारिभद्रा खथ शास्मली च॥ आवतंसीन्वा(?) सहितोऽग्निमन्धस्तयां ऽऽ सह कच्छुरामिः। एवभकाराणि च वृंहणानिं सांकपंयुक्तानि यथाक्रमेण ॥ दचाद्दाहीनि समीक्ष्य कारे यथापरिमात्रं कवरांस्तु मुख्यान्‌ । सधन्वनं रोलशिरीषकाभ्यां समोरटां ्षीरविदारिकां च ॥ ागभोनने चो्तरभोजने वा न्रौ तथैकं कवलं तु युख्ये । पानि वंशत्पल(शतंख्ययाऽस्मै तथोत्तमे मध्यजघन्ययोश्च ॥ नो क्षीरपानं सथतं च देयं मागुत्यितस्थानगताय इचात्‌ । शाल्योदनं चेव ध्रतौदनं च तृतीयभागेऽहनि सत्वभोज्यम्‌ धपस्तथा सारम्पविशद्धहेतु परीक्ष्य नागं च हरोष काठ । शरुः उसिद्ध विशदं च मोभ्यं शार्पोदनं सस्फुरितं च घासम्‌ ॥ कुरेवराणां जलचारिणां च सर्वामि मांसानि हितानि राजन्‌ । स्थास्यां सिद्धानि इतोत्तराणि भोज्यस्तथा दाहिमसाधितानि॥ कल्पे तु दृते द्विरदो# १५ 00९७ ०००१५००१ ०७७५ ७७७ ५१५१८११,१०५ 1 " " “""दृभोज्यः तद्नशेषं च रसानुपानम्‌ ॥ भतूपसत्वोदकजाङ्गलानां मजावपतामिः खट्‌ तस्प देया ॥ भे सपे उपिद । (त्म एवमे सपृलके इटिविहं वतते ॥ शरपृलकदवयेऽपि सुविचिहं इयते । स १ क, शीत्वा । ९ ल, शि सपूर्य०। ६ शेामिषनाप्यायः ] र्ययर्बदः । २२३. नात्वा त्ववस्थासरेशं च फाले कृशं विदित्वा भ्रमपीटितं च । सदाहमृरछभ्निमयुक्तमेनं पादेषु गादं परिगादयेत । शोषं विधानं तु कृशेषु यत्स्याल्क्षपेषु द्रक्ष्यति विस्तरेण ॥ इति श्रीपारुकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापठे द्वितीये द्ररोगस्थने चतुिशः कशाध्यापः ॥ २४॥ अथ पञ्चविंशोऽध्यायः। अथ वरक्तीणमध्यापं व्याख्यास्यामः ॥ इति ह स्माऽऽह भगवान्पालकाप्यः । विराट्‌ण्च्छति मयेन्नयेभित्यम्‌ (?) नचापितेरंनधृतंन दुग्धं न चापि मासं न रसं त्यमन्य(?) मदेन श॒ष्येत्सकणेस्तृणेश्च ००७७ ००७७ ०७७७ ००७७ ०० | ०१७७ 9७७७ ०७० ०१७७ १००० ०७०९ । अवद्रमांसो वटरोऽतिमात्रे न च स्थिरः कमठ संपण्तम्‌ । स हीयते यो द्विरदो बरेन तस्माद्वरुक्नीण इति प्रदिष्टः ॥ उत्साहतेजोबर्विप्रयोगाद्याधिः स्प्रशञव्येवमतीव कष्टः | तेर श्रतंवास तु सपरात्रं थदधं पिबेत्रहविधौ यथोक्तम्‌ ॥ मायूरवाराहरसेयथावदैणेश्च छावैरथ कौकुरेश्च । स्निग्धे रपेनौद्गरजेश्च भोज्यः शाल्योदनं तांश्च रसान्पिेत्सः ॥ सफाणितां वाऽपि पिवेत्यसनां चिरस्थितां चापि तथाऽऽ तु । गृङ्खाटकीनीक्षविञ्चानि दूब सफाणितं स्याचवसं िधेयम्‌ ॥ , सिग्धेशच पथ्येश्च रसेयैथावत्संवर्धयेत्तस्य बरं द्विपस्य । संजातवीयं वरुसंपयुक्तं क्रमेण कमौण्पपि कारयेत ॥ इति श्रीपालकाप्ये हस्त्यायुकदमहाप्रवचने द्विती श्द्ररोगस्थाने बरक्नीणो नाम पञ्चविंशोऽध्यायः ॥ २९॥ अथ षड्वशोऽध्पायः। अथातः श्ेष्मामिषन्ननामाध्यायं व्याख्यास्यामः ॥ (इति ह स्माऽऽह मगवान्पारुकाप्पः।)छे्मामिवर्णः संभवति ल्िग्धमधुर- गुरुधनशिरिरपेशराहारस्य दधितिरुपरलगुड पिविधजर्चरानूपमांसरसनक्र- १ क, °्दशानि का° । २ घ. भ्यन्ञायत्नि०। ३ क. श्च सं०। २१४ ` पालकाप्यमुनिदिरवितो- {२ सु्ररोगत्यनि- मकररिशमारकुकुटकोरभरमहिषवराहमां सरसमोजनाशित्यं एपिहितान्वययवस- कवरकुवरूपट्वोपयोगादव्यायामादभ्यपरिसरणीं ्ीरवसामदःसपिषामतितेव- नाद्रा शषेष्मा प्दृद्धः सरवशरीरमभिव्पाप्य जनयति कुष्ठकिटिम (द हुपटलक- ण्टकिङासानि । तस्योष्ण्तीरफटुकखवणतिक्तकषायाणि मकष्यभोऽ्पपेपे. हानि एचात्‌ । भस्नहरूवणान्यवान्कोद्रानपदरकुलत्यपररन्यत मस्य पषेणाभो- ज्ययवसानि योप्णवीयौणि यवसाध्यायोक्तानि दापयेत्‌ । दद्ध्वासवकषायपा. नानि यथायोगं दात्‌ । वग्दोषाणां ब्दानां भच्छननच्छेदनरेखनदहना- हरणानि यथायोगं कु्यौत्‌ । ह्वििणीयोक्तेन विधिना यथाशाच्रयुपाचरेत्‌ । ( ॐसषैपहरितारकीतीसराष्िकारसान्ननमनःरिलाभिखवण गोपूत्युक्तामिसति- रूतेरं पकं सरवम्यद्ं कारयेत्‌ । ) ्रणविधिनाऽथोपक्रमेद्विधिवदिति ॥ तत्र श्ोकः- ग्यायामेः परिसरणैः क्रमेण धीमास्तीक्ष्गोष्णैः कटुकपायतिक्ष्टतैः। शेष्पप्ेप रसमोजनेश्च हन्यात्तं कथनमेव वायुरन्तः परीक्ष्यत?) ॥ इति श्रीपासकाप्ये हस्त्य युदमहाप्रवचने महापा द्वितीये शषद्ररेग- स्थाने छष्मामिषन्नो नाम षद्कंशोऽध्पायः ॥ २६ ॥ अथ सप्रविंशोऽध्यायः। अथ भगवन्तं पालकाप्यं रोमपादः प्रच्छ -मगवन्वारणानां युखद्वारवि- थद्धानां चिकित्सितं व्यारूपातम्‌ । नवग्रहाणां (वंख्रौरणामनःसतापदानाम- रण्यादृग्राममानीतानां चिकित्सा नोक्ता । तेषां कथं चिकित्सा भगवन्मनो मे युह्लति यथा मु तेषां सातम्पानुलोमं भवति । तथा मे वक्तमर्हसि ॥ तवः मोवाच-भगवान्पारकाप्यः--इह खदु भो नवग्रहाणां नानां गमेषु भोजनस्यानशयनेषु च विविधदुःखपपन्नानां भ्रयिष्ठ व्याधयः संमवन्ति। मूत्रसङ्गो मृष्ठा गात्रस्तम्भयवगण्डगदग्रहवात गुख्माश्चान्ये च बहवः ॥ , तेषां विकित्सितम्‌-कम्दरीकन्दनालिकिरगृह्गायकवसेरविशम्ृणारशा्‌- कानि वनसारम्याुलोमिकं भक्ष्यं दचात्‌ । श्व रीचारमयूकानां मृरान्पमि- धातसमृत्पननपसङ्गमशमनाथं वनतार्म्पानुलोमिकं च मध्यं ददात्‌ । भीदक- # धनुराकारमध्यस्थपाठः कपुस्तके नासि । ।कपुस्तके नालि । १ क. श्ुदट० । २ क. द्वाराणां म०। ३ क. कदली । ४ क. मोच. कन्द्टीरुच० । २८ तस्करी नोमाध्यायः} रस्लयादुर्ेदेः ह ` २२९. न्दभीरुं च पगसफलशतावरीशृङ्गारककसेशूकपव्रवीजञानि वनसात्म्यानुखोमिकं भक्ष्यं दयात्‌ । यवसान्पोवकानिं विचित्राभि प्रटमि हरितानि वनसाम्यानु- खोमिकं मक््यं दयात्‌ । भट्ातकयधुन्नीरकोमरकल्कं सकपोतनाचुतं काञ्चनव- ग्रहणां मनःसेतापदं वा व॑नसारम्यातेरोमिकं भक्ष्यं दयात्‌ । कदरीभष्लातक- पारामध्रकारिवदनाग्रूरानि नवग्रहाणां ` वातगुरमपरशामना्थं॑वनपास्म्यानुखो- मिकं भक्ष्य दद्यात्‌ । अङ्मन्तकपुक्षपनसशद्कीचन्दनशिरीपिकाभद्धातकम- धूकप्रियालानां मूलानि यवगण्डासारगरग्रहवमथुवावश्वेष्मविकारपशमनार्थ वनसारम्पानुरोपिकं भक्ष्यं दचात्‌ ॥ तन्न श्छोकः- उत्एञ्य सवेकर्माणि य॒खद्राराणि शोधयेत्‌ । अभ्रायत्तं हि नागानामारोग्यं जीवितं षर्म्‌ ॥ मुखद्रारविथ॒द्धस्य वारणस्य महीपते । रोगाः सम्यक्परशाम्यन्ति बरं मांसं च वर्धते॥ इति श्ीपारुकप्ये ह्त्ायुेदमहाभवचने द्वितीये कषद्ररोगस्याने वनसास्म्पानुखोमिकनामा सपर्विशोऽध्यायः ॥ २७ ॥ अथाष्टार्विंशो ऽध्यायः । अहो हि राजा चम्पायां पारुकाप्यं स्म एच्छति । तलकाशीं सभेष्यं सनिदानं प्रचक्ष्व मे ॥ तस्मे मोवाच भगवानङ्खाय परिष्टच्छते । तरुकाशीं सभैषञ्यं सनिरुक्तं ससंभवम्‌ ॥ रक्तपित्तकफाः कोष्ट सुवावाः कुपिता यदा । तरे यतः प्रकाशन्ते तरुकाशी ततस्तु सः ॥ स दु बेरस्ततो नागः शरधानारमो्टस ॥ स्थाणुनाऽमिदहि(होतो वाऽपि षृष्टो वा परिधावनात्‌। मूसैपयुक्तो युक्तो वा तथाऽतिगमनादपि ॥ नदीतटगिरीणां वा विषमाणां परिक्रमात्‌ । राकैरादग्धभूमीनागूषराणां च सेवनात्‌ ॥ १ क. काञ्चनं नवग्रहाणां । २ क, °मिकं ना०। २५ २२६ पाटकाण्ययुमिबिरमितो-- ` { २ कषुदरेगस्मामे~ | भतो वाऽप्यतिश्रधे वा पश्यते च ततस्तरः । स्फुटिताशोदरता षाऽपि विशीषैभ्तेऽपि वा नखाः ॥ +" "न्ते वाऽथ भक्ष्यन्ते विपथन्तेऽपि बा मखाः । स पिपमरतटस्छेषं त्रणेरागम्तुदोषनेः ॥ म शक्रोति द्विपे गन्तु षेदनार्ती महीपते । स कर्कटकवत्कृच्छ्रह्नेच तररत्तणात्‌ ॥ ात्राणायुरसश्चापि विक्षोभो जायते व्यथा । श्वयथुवेपथुश्रास्प व्यायामात्तररकणात्‌ ॥ एवे स॒ तठकाश्रीति तर्रेमो निर्च्यते । स्थाने तिषठरछविदितो स्नेहाभ्यक्ततरो गजः ॥ (*भदूरपरिसर्॑श्च गच्छत्पच्छन्दतो गजः ।) सर्पिषा सवेसेकश्च प्रभूतेन प्रशस्यते ॥ चतुर्धां तु दशां मापे तरकम विधीयते । योवनस्यस्य बिन: सखयुक्तस्य दन्तिनः ॥ ीणदुवैरबारानां शानां पादरोगिणाम्‌ । ऊर्ध्वसप्रतिकानां च तरकर्मं न कारयेत्‌ ॥ प्रशस्ते तिथिनक्षत्रे तरकमे समाचरेत्‌ । सच स्वो विधिः फा्थः फेरोषु विहितो यथा ॥ शत्रेण श्ोधयेद्रे्यो पदि च्छेयतरो भवेत्‌ । मांसं चाप्युद्धतं धृतं स्फुटितं पूति विज्लम्‌ ॥ न तर क्षणुपात्तस्य न च रक्तं प्रवतेयेत्‌ । शचेण शोध्यं बिनस्कृत्त स्फुटितमेव च॥ सशोणितं सपुयं च क्षणुयात्तस्य त्तरम्‌ । शच्रकमं क्षते कुर्यात्तखानां दहनं हितम्‌ ॥ मधूच्छिष्टं गुं तेरं म मेदश्च पाचयेत्‌ । ` योगेनेतेन तपेन वाहयेत्कुशखो भिषर्‌ ॥ अजञुनस्याश्वकणंस्य निम्बस्य खदिरस्य च । अङ्भरिरसनस्यापि तापपे्कुरलः शिखम्‌ ॥ # मञ्ञ्यन्ते इति भवेत्‌ ॥ # धनुराकारमध्यस्यो नासि पाठः कपुस्तके । ` व १ के, ख. टेज्ञेभ्यते । २८ तककीरी नामाध्यायः } - रस्तयायुेद.४* अपनीय वतोऽङ्कारानमिवणोन्यथा लिख्‌ । तस्या शिखायां मेदांसि पारं कृत्वा प्रदापयेत्‌ ॥ वराहमरहिषाजानामेकेकं स्थापयेत्तर्प्‌ । क्रव्यान्मेदांसि संण्द्व पादं नागस्य रेपयेत्‌ ॥ श्वाविच्छल्यकगोधानां शूकरस्य चे मेदसा । सफाणितं धृतं पकं तङनिवापणं हितम्‌ ॥ कू्मककंटपत्स्थानां मेदो नक्रस्य वा हितम्‌ । तरे निर्वापणं कार्य पक्मग्नो कृते पतम्‌ ॥ गुडेन सह काषीततं कांस्यनीर विपाचमेत्‌ । पररि तरमेतेन चमेणा छादयेत्ततः ॥ समदा धातकीपुष्पामश्वकणेपरियद्भवः ॥ तानां शमनं कार्थं कल्कं पिष्टा परेपनम्‌ । रोचना रोहिणीरोधणठं सजेरतं तथा ॥ त्रिफखां चैव नागानां तराना स्तम्भनं भवेत्‌ । कुटजस्योदुम्बराणां किगि्वाः प्रियकस्य च ॥ ककुभां सोमवस्कस्य त्वचं पंक थयेखके । एतव्यक्षारने कार्यं श्वययुक्किमिनाशनम्‌ ॥ स्फटितं नखरोम च कण्डूशोगितनाशनम्‌ । केशानां ्रशान्त्यथंमेतदेव प्रशस्यते ॥ (*दस्वेवं गजस्प) ततो पृतन्िगधं प्रदापयेत्‌ । प्रसन्नां प्रतिपानार्थं पिवेत्फाणितसंयुताम्‌ ॥ विचित्रयेवेनित्यं तस्य पाणं च विचते। एवमेतैः क्रियायोगेयैल्नेन-तरुकारिनाम्‌ ॥ साधयेन्मतिमान्वेयः पादप्राणा हि वारणाः। रक्ष्यन्ते नखमष्ये तु कृमीणां समस्ततः ॥ परायेणानूपनिरता ये तेषां स्पुनेखेषु च ।' ग्राम्याणां स्थानदोषाश् शङ़न्मूजादिकवेमेः ॥ न तेषां तेन वे स्थानं कतेव्पं तरुकाशिनाम्‌ । कृमयो यदि जायन्ते ततस्तान्विहिशेैरेत्‌ ॥ पुनः फषायकरकैश्च सर्पिमेधुसमायुतेः । # धनुराकारमध्यस्यो नास्ति पाटः खपृरस्तके । ` ` २२७ १२९ पालकाष्वसुनिषिरचितो-- {९ शुप्ररोमस्ने“ लेपयेशाप्र कमो रक्तयांतेषु पे भिताः ॥ तत्समीक्ष्याऽ ऽहरेदरेधः शनेर्षिडिद्चविभिः । कृमयस्ते च रक्ष्यन्ते स्थूखा हस्वाश्च षाव ॥ कृष्णाश्च श्वेतरिरसो विपरीतास्तथाऽपरे । उदृतेषु च फतेष्यो पिषिर्रणविधानजेः॥ असाध्यमपि सापिक्ष्य कुयौर्नाराषिमिः क्रमात्‌ । न *बद्धा मयकर्माणि कारयेत मतद्नम्‌ ॥ स्थाने पानाशनं ददात्सिद्धे बणचिकित्सिते । शनेस्तवाक्रामयेन्नागमहन्यहनि पाथिव । यावन्न बल्वान्नागस्तावच् त्रणरोपणम्‌ ॥ इति श्रीपारकाप्ये हस्त्यायुर्वेदमहापरवचने द्वितीये क्षद्ररोगस्थाने तख्काशी नामाष्टाविंशोऽध्यापः ॥ २८ ॥ अथेकोनत्रिशोऽध्यापः । अधाङ्गपतिरच्छद्भगवन्तं पारकाप्यम्‌-भगवं( नादि गुणविशेषा हस्ति- नश्वरणतलान्रयाः, अतस्तरुकाशिनं ससंभवविकिर्सितं व्याख्यातुमहंति ॥ अथीवाच भगव।)न्पारकाप्यः--इह खलु भो रक्तपित्तकफमारता नलरत- खाच्नितास्तङकारिनमापादयन्ति ॥ अथवा-कष्टकरशकरोवैरवतां यथा मद्‌- नाद्वनग्रहणपरचारपवेतनदीतटविषदग्धपरम्यूपरपरदेशानां सहसा सेवनैरसद्रख- याक्षः({पयोगात्‌, अथ परहर्षेण स्कनपदङमागेसेवनेशष्ठवाराहत(ह)स्थाणनाऽमि- हता वा हस्तिनस्तला विपचन्ते । ततस्तलतोऽप्रषरदृष्य्थगा स्फटानाममि- भवन्ति । विक्षोभषोस्तत्यपन(#स्तमाहुस्तरुकाङ्चीति ॥ विकित्सितमतोऽस्य--चतुधौ दशामनुपाघ्ा स्तरकमंणोपवरेत्‌ । वयोती- तवर्नी्णांश्च तङकर्मंणा नोपचरेत्‌ । तेजोजवबरुतेपन्नमपि क्षवतलमध्वनि न योजयेत्‌ । तडानां रक्षणाथं हस्तिनं स्यानान्रे रक्षयेत्‌ । तस्थ च गाना- भ्यङ्ग भाजनं च ज्ेदसंयुक्तं दचात्‌ । पृोक्तेषु तिथिनक्षतरेषु तकम कारयेत्‌ । उद्धृतवधूतप्रतिमांषं च तरुकाशिनं शत्रेणाप्हरेत्‌ । गढमध्रच्छिष्टाजमेदःस- युक्तेन तेटेन सर्म्याखपङेन पुहुस्तरूतापनं क्यात्‌ । खदिरककुमनिम्बाध्रक- * "बद्ध्वा, इति स्यात्‌ ॥ 1 धनुराकारमध्यस्थः पाठो न कपुस्तके । ‡ क. स्थिताः । क. श्पटानां य ३ क. शधमद्‌०। ४ क. शन्तरं नय०। २९ तरटका्ीचिकित्सिताध्यायः ] स्तयायुर्वद? ¢ ` ` २२९ गरग्बधवःसनानामद्गारेः शिखां तापयित्वा पहिषवराहाजमेोमिरवसेचयेत्‌ । सतो वारणानामेकेकेन तलेन ततर क्रमान्कारयेत्‌ । बाराहगोधाश्वाविच्छस्यक- मेषमेदःफाणितविपक्ेन पतेन निवोपणं कुर्यात्‌ । अथवा--मक्रकुटीरकफख्छप- मेदोभिः ह पृतं पकमप्निफमण्युपरते निवौपणं स्यात्‌ । कासीसं कास्यनीङ च गुरेन सह निपाच्यते । तेन प्ररिप्यास्योपानहतर(रोक्षणार्धं फुपात्‌ । भष सेचयेदधस्तिनं मूरुतवात्‌.?) । तन धातकीपुष्पसमङ्गाश्वकणेतवक्िपङ्मिः कठ्क- पिष्टामिस्तरानां स्तम्भनार्ं प्ररेपं दद्यात्‌ । रोहिणीरोधजेरपत्रिफरापोम- वस्कैः कर्कपिटस्तरस्तम्भनार्थ प्ररेपं ददात्‌ । त्वकृपायेण सर्नासैनन्द्रश्- ्कषभियदुधवाश्वकणंसोमवर्कशारचतुरहुरोटुम्बरएकिणिहीनां शृतेन तख्का- नप्र्षाखयेत्‌ । अनेन स्फटितनखकण्डश्वयथुपएयशोणितश्ना(साोवा कृमपस्तेन शाम्परन्ति हस्तिनां प्रायेणानपदेशचराणां स्थानदोषात्रहमध्येषु कृमयः सभ- वन्ति । तैभेक्ष्यमाणा दु्रगतयो वारणाः पाध्णमिगेच्छन्ति । न च नसेै- नतुयुर्सहन्ते । नलांश्च कृमिमिर्क्ष्यमाणान्युहयैहुविषष॑ति । ततस्तेषां नशो- धनेवाऽऽदितः कुर्यात्‌ । अथ पयरुधिरसंभिताः, तेषां षचीबिदिोनोदधरणं कुर्यात्‌ । व्रेणान्बरणविहितेन मधुष्ृतेन रयेत्‌ । क्रिमश्चात्र कृष्णाः श्ेतरि- रषः, शेता वा रक्तशिरषः, हस्वाः स्याश्च संस्थानतः संमवन्ति। (+बिडिशेन शच्या चोद्धरणमशक्यम्‌) । तन्न येषां हि ग्वेतसं व्यावजश्चात् द्ररणमसन्नम्‌(?) तान्तारेणोपचरेत्‌ । गुहाश्वकणंसोमवल्कसजौ जैनेन्द्र पवकुटजलक्तामरकीयुष्क- कमधुकसप्पणंमेषशद्धीविरवकजम्बुकशष्कीवटा्वत्यप्ुपोदुम्बरुष्करखदि - रायरकीगोपीहरीतकीनां त्वः सं्घरोदूखडे श्ुणुपात्‌ । पञचद्रोण्रमाणां दिशतिद्रोणेऽम्भसि तस्मिन्महति कहे `ाधिश्नयेवतुमागावरिष्टं नखवि- स्थापितं संवतंत(शरीरं इत्वा निष्काथमवतारपेत्‌ । ततस्तं च परितं पुनरधिभ्नपित्वा मन्देन वद्धिना दिपाचयेत्‌ । यावत्फाणितभावमापनन इति । तजाऽऽवापः-त्रिफरानिश्चघोः मः गानि सकांस्यनीखानि । ततस्तं खजेम परथितमेकीभावडुपागतं एपकमवतायं घन्पस्ते कारयेत्‌ । तत्सई पादरोगेषु , परशस्तं रोपणं स्थिरीकरणं स्तम्भनं चेति । ततः रामस्मै फएाणितयुक्ता प्रतिपानं दथात्‌ । भोजनं च सतं यदरमिश्रं दापयेत्‌ । तेषु सु पकृतिमापरषु पाणसंजननार् केशमोक्तेन विधिनो- स ॥ | _ र ताभ्यो नासि पाठः कृते । » एमिभिल' इति मेत्‌ ॥ _ १क. तणा त्रण०। २ क. ० त्‌०। १० ` पाकाप्युनिषिरधित्छे-- ` '[ २ शरद्ररोमस्वाने+ तत्र शोकाः ततः कुयुः क्रियाः सवः पादरोगे परकीतिताः यदिदं सेवते नैव तैर कुयननिरापिप ॥ न खवन्ति न पच्यन्ते न प्रीयन्ते स्फुटन्ति न । स्प्ष्टास्तैककषायेण प्रयोगेण स्थिरास्तखाः ॥ युखमाक्रमते भूमि समेषु विषमेषु च । अध्वनो गमने नित्यं जवश्चास्य न पीडयेत्‌ ॥ धनेन विधिना राजन्यो वैचस्तरकारिनम्‌ । | साधयेश्च महाराज स पृज्यः सततं उषैः ॥ इति श्रीपारकाप्ये हस्त्यायुर्वेदमहाप्वयने द्वितीये द्रसेगस्थाने तर काञ्चीचिकिस्वितनामाऽष्याय एकोननिं शत्तयः ॥ २९ ॥ अथ त्िंशत्तमोऽध्याप; । अथाङ्गपतिरमरपतिषदशवपुरुडुपतिसहशवदनः फमरुषटशनयनः, परिप्‌- णंगोदषस्कन्धः प्रथुविपुरुरचिशवक्षा भजानुदीपंबाहुरुग्रवाञ्छितचारूगामी . जनकान्तं भगवन्तं पारुकाप्यं हैतभाजमिव तपसो दास्यमानमृषिवरममिवाच ` कृताश्चरिरूवाच रोप्रपादः-'कथं भगवन्पा(*#छकाप्य वारणानां गलग्रहः संभवति, कथं वा साष्यााघ्यः, तन्मे व्याख्यातुमर्हति । श श्रषुरस्मि--इति ॥ स एवपुक्तः प्रोवाच भगवान्पा)लकाप्यः-इह खलु भो महाराज प्रायेण हि नवश्दीतानां नागानां यूधवियोगादधेनुकास्मरणात्पवनोमितापमापादयन्क- ण्ठगरुकपोरपदेशान्विष्टम्य गरग्रहं जनयति ग्राम्याणामपि । यदा तु वारणः जिग्धमधुरसि शिरानूपजरुजयवसकमलशेवरगुरुषट्षभोजनः कफएपवनजननम्‌- मिष्टादारवेष्टसीतकट्पगुरुसछिक्पानमापो इक्षामिष्यन्दिसेवी तस्य॒ सहसरा, पवनपंदष्टः पाणापानसमानोदानव्पानाह्निषः कण्डमासाच तिष्ठति कफः । प जनयति गखग्रहम्‌ । वतः स तेनाभ्यवहतुमाहारं यवस्कवर्कुवरपद्टवानाम- न्यतमं न शक्रोति । परस्यन्दमानतल्वहवी तरुक्षितक इव भवति। यस्तु स्वनय- न रगुरुमक्षिकाश्च नीरुं यावं डोहितं ) कम्पते पुुकायमुदस्यति, खछा चास्य जिह्वाम्‌. नालति पाठः कपुस्तके । भन° | ६९ गहहिशाचः ] शस्ता 1 र्क्षः रारखवति सरुधिरा वा केवा वा । स योरध्वरिरीधरो जद इव वहते च । पमेहति च बहुशः परिषृष्यति धुरुषुरायमाण(कर)कण्ठः करकण्टोपरोधाचु स दुर्मनाः दरक्ष्ममपि न चाऽऽकत्ते किचिदाहारजातम्‌। तामवस्थामसार््या विचात्‌ । . साध्यस्तु खाखाश्ना(ला्ः प्रकृतिस्थगर्कपोढमन्मानयनसगदः एदक्ष्ममप्या- हारमाएतते । तं चिकित्सितुमुपक्रमेत्‌ । तस्य पूर्वापरपरिक्षिप्रस्यारानितस्प कुयुदानी 0? एदीतस्य प्राजनहस्तेः परिचारकैः परिद्ृतस्य विश्वामित्रस्य विकाशं मुखपमाणं कारयेत्‌ । दक्षस्य बख्वतः सारं हढमशुषिरं निरुपद्रवं ग्राहयित्वा यवेसंस्थानं तस्य मध्ये हस्तपरवेशमानं धिद्रं कारयित्वा वारणस्य युं तिरशरीनं मसायं छकदेशनिबद्वास्याभ्यधिकातिग्ीवदववद्ा(?) वलवहू- दीकृत्य सत्रिकटकमधुसपिंषाऽभ्य्य कुमुमवतितनखे वैचस्तस्मिन्विकाशे हस्तं प्रवेशयित्वा ताङ्गर्हनुकपोरजिह्वापरिमिण्यासंपरान्तं शनेडरध्वं जतृणः कुव- रुकवरूपट्लुवानां यत्किचित्तत्र स्थितं तत्सर्व शोधयेत्‌ । अथ कण्ठे यदिष्टव- मथु स्यात्‌ । तदा त्रिकटुकयुक्तेन हस्तेन शेष्माणं निर्गत्य विरापयेत्‌ । भक- ठिनभावा न रियेत(रन्‌) रीनीकृतरुती(?) श्चेष्माणं कण्ठं वा स्वेदयेत्‌ । विगतखश्ना(स्ाप स्वगङ युखमापादयेत्‌ । संस्कृतं कृतमेनं पाययेत्‌। तत- श्रोभयोः पञ्चमूखयोः कुरुत्यकाकमाच्योश्च निक्ाथं कारयित्वा पिपरीमरिच- संस्कृतं धते खार्यां सनेहितमिभं पाययेत्‌ । अर्कोरुदूकतकरीश्रीपणीरोभा- ्जनकीटानां पत्रभङ्खान्पयसि पाचयित्वा नादीस्वेदं विदध्यात्‌ ॥ तत्रास्विन्नस्िन्नानां विज्ञानं भवति ॥ त्नास्विने--छव्पा गोरे वंशाप्रस्तष्धमाश्चीतरत्वं काठिन्यं इष्टमत्र नयनपरिश्र(खोवश्च भवति । भूयस्तु स्वेदं ॒विषहते । अतिखिनस्य म्दु- ` त्वग्भवति, वातश्च प्रशमगुपगच्छति । श्वेष्मा च ततः स्थानात्मच्यवते । धतिस्विननस्य विदाहाद्विक्रियामुपगच्छन्ति च कफपित्तरुधिरमेदासि । तः सखरायुरिरतासा (?) चान ठीयान्‌, इदि परवतते स्फोयाश्च जयन्ते । ततो विधिवत्स्िममिति विज्ञाय सीतकेनाम्बुना रोचने परिषिच्य फ्णमन्ये पुनवि- शोधयेत्‌ । ततः शोभाञ्जनन्रक (१) ककांसीणां बीजानि तिरुतषपातसीशच संक्षच कपे दग्धौमिषे कत्वा किण्वतन्दुरुखवणतिलच्रभितं सर्पिषा च संयोऽ्य कण्ठानु्रणमस्य कुर्यात्‌ । तैरष्रतवसामिरभ्यज्य पायसेन पिण्डस्वेद # धनुराकारमध्यस्थो नासि पाठः कपुस्तके ॥ १ क. श्ेरपि परिचा० । २ क. ण्वस्था० । २ क. भते न । ४ क. ततस्तु स्ा०। ९ स, °्धामषि क २३२ पालकाष्यमुमिषिरवितो-- ` ९ श्ररोगस्थाने~ कारयेत्‌ । मधुकसररमद्रदारश्रेयसीयुणयुकतेन तेकेन वक्षः सेवित्वा तेनास्य कण्ठशबपथोरपशमो मवति । तालीसपत्रं तगरं मांसी हिङगुषेववारुषिशङ्गानां स्वा(्वाविद्)गोधानराजरोममिशवेतं(?) गोमयाभ्रौ स्षपतेठेनेमं पं दयात्‌ । चक्षषी चास्य रकग शक्ष्णपिष्ं एतमण्डेन नेत्रयोर्मधुना वाञ्जनं क्यात्‌ । तेनास्य धृमस्वेदेन पश्च दोषः, कफपवमविकाश्च परशममुपगर्छन्ति । पवसा- न्यातंवानि विविधहरितमूदुकषायाणि पवसाध्यायोक्तानि यत्रानुकूखानि मोज- येत्‌, षृततेखोपपन्ानि विधिना । प्रणुदति गलग्रहरोगनिरूपद्रयो मुदितमनाः सुपसमः परसमवक्नः प्रकृतिस्थः स्तनति वारणः ॥ तत्र शोकः- कफपवनसयुद्रवं गजानां शमयति वस्तुगरग्रहं विकारम्‌। स भवति परियखि (?प्रननीयो नियतय॒निः कुशश्च परीक्ष्यकापी ॥ इति श्रीपारुकाप्ये हस्त्यायुवेद षहाप्रवचने द्वितीये कषद्ररोगस्थाने गरग्रहनामा त्रंशत्तमोऽध्यायः ॥ ३०॥ अथेकत्रशत्त मोऽध्यायः । शद्भस्तु राजा चम्पार्यां पालकाप्यं स्म एच्छति ॥ फथं वुष्णार्दितं नागं परीक्षेत महायुने ॥ १॥ बुष्णादितस्य भगवान्कि वा रक्षणपिष्यते ॥ के वा-वारिणः पोक्ताः सम्यगग्रस्तस्य दन्तिनिः॥ २॥ एवं पष्स्तु भगवन्सर्वमाख्याहि ततः ॥ अङ्कराजवचः शरुत्वा पालकाप्यस्ततोऽ्रवीत्‌ ॥ ३ ॥ जल्च्छेदानु(ततु)मातङ्कः क्षिपं पराणे्वियुज्यते ॥ त्वङ्मृलपां शहरणेजेरेश्वापि इखोचितेः ॥ ४ ॥ वारणेश्च समाश्वस्तः शीतसाम्पो विशेषतः ॥ वस्मानृष्णारदितं नागं ७००७० ०७७ ०००५०००७ ०००००००० ७० -“" "~ "नयस्य पितुं भवेत्ततः ॥ धन्ये च बहवो रोगास्तस्मात्पदुरभेवन्ति हि । एवं स्वास्ववस्थाष् तस्मात्तोयं न वारयेत्‌ ॥ १ क. इरकमूखकं । ख. दृधुरकमूलकं । २ ख. दोषैः । २ क. तृष्णार्जितं । ९१ तिद्मनामान्ययः]- लोहः ३० तोयगृरूमिदं सवं जगरश्यावरजहमम्‌ । असंख्येया गुणाः परोक्तास्तोयदाने नराधिप । सथः पाणकरं तोयं मृरितेभ्यः प्रदापयेत्‌ ॥ व्यतिक्रान्तां वृष्णायां नागः परर्विमुच्यते । वस्मान्प्णादिते नागे तों क्षिपं प्रदापयेत्‌ ॥ बरद्रोगांश्च जयति वारणो नात्र संशयः । यदा रोगार्दितो ना(*गस्तृष्णाया व्ययते भ्रशम्‌ ॥ परिग्रह्म तदा तोयं विषजासेग्यकाङ्क्षिणा | योगतस्तु प्रदातव्यं प्राणभ्रंशोऽन्यथा भवेत्‌ ॥ क्षणं तस्य वक्ष्यामि कात्स्यैन मनुजाधिप । तृष्णया चामिभूतस्य प्रभेदः संपवतेते ॥ धातूनां च क्षयाचचैव मृटस्तु भवति द्विपः। आनं छेदयेन्नाोगः स्थाने न लभते सुखम ॥ शाखां भिनत्ति चात्यथं तथेव कपिीषकम्‌ ॥ शय्यायामुपनीतस्तु निद्रा न लभते गनः ॥ दद्मते युख ^-^ ^ ^ ^" ^" ^ "^" ^ || न तेनेव वारणस्तोयवर्जितः ॥ वाचनं वातिश्ह्वाति निर्वाणं यत्र नीयते ॥ योक्त्रे क्रुध्यति सोऽत्यर्थं तयैव परिकमणा ॥ सवेतोऽमिद्रवेगन्नास्तुष्णया परिपीडितः ॥ ममेस्थानानि पीड्यन्ते ताहमध्यं च दीयते ॥ गरकण्ठकपोलाश्च संयुक्ताः कण्ट्कैस्तथा ॥ शवेतस्पपसकारोजिहया विन्दुभिरोचिता ॥ न्पाधिः सिद्धाद्ध न्प्र ददपप्रणदमद्नतः ॥ भोजनं यवसं चेव व्रष्णातो नाभिनन्दति ॥ रजनाङ्कशदण्डानां पातस्य च महीपते ॥ सज्ञां न प्रतिपेत तृष्णया मोहितो गजः ॥ उवसिति कम्पते चेव भ्रूयसा विह्वर्त्यपि ॥ लिङ्खन्येतानि कुरुते तृष्णार्तो वारणो ठपः ॥ * धनुराकारमध्यस्थः पाठो नासि कपुस्तके । १ ख. शराजिता । २३३ २३४ पाटकाप्यमुनिविरथितो- [र सुद्ररोगस्थाने- तस्माद्विषम्ो मतिमान्बरावरुबिभागवित्‌ ॥ दापयेद्धस्तिने वारि तेन फारवमिन्द्रयेत्‌(?) ॥ पीततोये ततो राज्ञन्कमाधमेविधातवः॥ एवमेतेन योगेन र्ब्धप्रौणो यदा भवेत्‌ ॥ तदा तस्य पुनः कायां चिकित्सा प्राणवरधनी ॥ मृद्वीका दाडिमं चेव शकंरा दधिमस्तुना ॥ पर्वोदिष्टप्रमाणेन पानं कृतवा युसंस्छृतम्‌ ॥ यवतपेणसंसष् क्षीरं पिवति" “"“ ॥ ~दात्‌ “~ वृष्णापहा ~~ ॥ सवश्रो(खे)तसि नागस्य सतेहाभ्पङ्कः परशस्यते ॥ ते च सेहं प्रवक्ष्यामि येन संपद्यते भुखम्‌ ॥ यवकोकुरुत्थानां पञ्चमृखद्रयस्य च । चतुभौगावरिष्टे तु निक्ाथं कारयेवृबुधः॥ काथ(य्प)मानं पुनदैदयात्पमतिपानं यथाविधि । माषपर्णो पयस्या च हरिद्रे दरे कसेरुकम्‌ । जीवकषेभकौ चैव यष्टीमधुकमेव च । कल्कपिष्टं तु तं कृत्वा तीरेण सह पाचयेत्‌ । अ्धावरिष्टं विज्ञाय ततस्तमवतारयेत्‌ । (ष्परिश्वुसुते तु ते कृत्वा पृततेखवसादिमिः। एकं संपाचयेचस्तु पुनः प्चेहं यथाक्रमम्‌ । यदा सिद्धं तु विज्ञाय ततस्तमवतारपेत्‌) । पानं भोजनमभ्यङ्गमनुवासनमेव च ॥ छेहमेतत्मश्खान्ति व्रृष्णापरडामनं हि तत्‌ । गटकण्डकपोराश्च जिह्वा ताड च सवतः । अभ्यक्ता मादेवं यान्ति योगेनानेन दन्तिनः। मुखरोगेषु स्वषु सेह एव परशस्यते । रावतित्तिरिमासिश्च रसं नागस्य कारयेत्‌ । रराटीनामोदनं चेव रसयुक्तं प्रदापयेत्‌ । यवस्ानि प्रदेयानि मृदूनि हरितानि च । * धनुराकारमध्यस्थः पाठो नेव कपुस्तके । १ क. भिन्दरिये० । २ क. ण््कमीं धर्मनिधा०। ३ क.श््राणिैदा । ३२ भृतग्रहाध्यायः | हस्त्ायुर्दः ! २३९ अनेन क्रमयोगेन युखरोगात्प मुच्यते । तत्र श्चोकः- एवं सिद्धाथंकं व्याधि यस्तु हन्याचिकित्सकः। तं वैं परजयेद्राजा दानमानपरिग्रः ॥ इति श्रीपालकाप्ये दस्त्यायुद महाप्रवचने द्वितीये क्षद्ररोगस्थाने सिद्धाथंकनामेकत्रिशत्तमोऽधष्यायः ॥ ३१ ॥ अथ द्वातिशत्तमोऽष्यायः। अथाऽऽश्रमे महर्षिरथयुंगण्डा(१)तपःस्वाष्यायसेविते स्वगंसोपाने प्रफुष्टुकानः नोदेशे वि विधकुषुमरसास्वाद मत्तरक्श्रमरगणोपर्ग) तिपेषिते गजमृगमहिषवरा- हमयुरथकवानरसिद्धगन्धवेर्यारसेविते वंसनयुरपि(0ितताऽऽश्रमे हुताग्मिहोत्रं कृताह्विकबखविश्वदेवं कृष्णाजिनव्था(?बनद्धमासीनमासनस्थं वायुभूतं मास्थि मृतं(()भगवन्तं पारुकाप्यं तत्र कदाचिदङ्गाधिपो रोमपादस्त्वागम्य विनया- दवनतशिरा महर्षिपादानमिवा्य( "गजा भूतग्रहोपखष्ट ` इश्यन्ते कथं च परीर्ह्यविद्धिः परमदारगेधीरेः पीड्यन्ते, कथं च ग्रहाः प्रविशन्ति, किंवा तेषां प्रहोपषष्टानां रक्षणम्‌, के च तत्र ग्रहाः पताष्याः केऽसाघ्याः, कति च ग्रहा निर्दिष्टाः, कानि च नामानि, फिवा रक्षाकरं वर्रिधानमभ्मिकाय चिकित्सितप्रचारुच्छविमदेनश्चेति ॥ म ^ १११०१ १० ४१.०७९ ५ इत्येते वस्त ग्रहा निर्दिष्टाः । ते तु पथा गृह्वन्ति तद्वक्ष्पामः॥ यदा वारणं शरशक्तियष्टितोमरपरथ॒भिण्डिपेरन्येश्च शघरैजेजेरीकृतसवे- देहं शोणितश्ना.खा)विणं संग्रामादागतं क्धबन्धतश्च परिखिननदेहमिति कृत्वा तं हस्तिजीविनशचत्यरमशानदेवागारसमीपेषु नागानां वातसरिलाग्निसमीपे पाल- नयन्ति तं निद्रावशमुपगतं ग्रहा शन्ति ॥ अथ यदा दारणस्योपस्थितमदस्य मत्तस्य वा भरतपएजां पूवपवृत्तां बखिग्‌- पहार विनोपहरंन्ति । यदाऽस्मे ्षितिमाक्षिपि(0ीप्रतरकनार्थं नागानां न प्रय च्छन्ति हस्तिजीषिनः, तदाऽस्य मनतीक्षये)नागस्य यथेष्टं ग्रहाः परविशन्ति ॥ तत्र भाववाहुकण्हीतस्य रक्षणं वक्ष्यामः, ` सवं बाहूमेकं परिण््च परिमदं # अत्र चुटितमिव भाति ॥ १ ख, ग्रति । य०। २ क. गपितमू०। ३ क. ण्दा म०। २३६ पालकाप्यमुनिषिरचितो-- [२ धुदरोगस्थाने- यति करेण दुं कुयात्‌, स्तव्धनयनः शष्दस्पशौ न विन्दति तं मावबाहुक- गहीतं वारणं विद्यात्‌ ॥ मृगवस्मे्षते मृगग्रहमेहितश्च मूमो निपतति शशमत्यथं वेगेन शो भवति तं मृगग्रहपीडितं वारणं वियात्‌ ॥ अरतिकेन एहीतः स्वरति पतति. नाभिनन्दति रकिविद्विहौराहारनात- भिति तमरतिग्रहपीडितें वारणं विचत्‌ ॥ जरमवगाह्न प्रतरति यः, परतारग्रहपीदितं वारणं विचत्‌ । यः स्वपिति काम्पति च, तं स्वपितिग्रहषीडितं वारणं विद्यात्‌ ॥ यः स्वानि सवंगात्राणि भ्मन्ण्ह्वाति तथा चैनं प्रमदेनाग्रद(नक्षनर)पीडितं धारणं विद्यात्‌ ॥ तत कामाक्ष(ख्य)ग्रह एदीतस्य रुक्षणम्‌--यः कामीव मदनातुरः स्वैरि- न्द्रयैः प्रहृष्टो हस्तिनीं हस्तिनं वा सम्रष्टमधिकं सर्व॑मेव वा टषटाऽमिप्रुवते । कामरपरावस्थाप्राप्तया च निवृत्तविहाराहारव्यापारो व्पायच्छनेवावतिष्ठते वारणः, तं कापराक्ष(ख्य)ग्रह गहीतं वारणं विच्यात्‌ ॥ वागिज्ञकस्पापि दिद्धानि-तत्र यो हस्ती, आत्मद्रन्पोपकरणतृणक्वरुङ- वरुकढंगराहारजातमद्धा॒प्राञ्जनाङ्कररज्जवायन्पहस्तिस्थानेषु निक्षिप्या- न्यदीपानि यानि, तान्पात्मसात्कृत्वा तथा पुनस्तान्यपि निवर्तेतेत्येवं निश्- तयाऽ ऽत्मव्यापारसंज्ञोऽवतिष्ते, ते वाणिज्कणृहीतं वारणं वियात्‌ ॥ विन्पस्तव्यथ)विर(ग्रहग्रहीतस्यापि लक्षणम्‌-पनष्प्ीवः सस्तहस्तश्र- वणक्णैराङ्गरगात्रापरो मन्दचे्टो निश्चेष्टो वा कदाचित्कविन्पूढचित्त इव विप- रीतसन्नो निःसंज्ञो ग कदाचिदन्यदेव कतुंमारब्धोऽन्यन्न कतुपुत्सहते ऽनव- स्थितवित्तो बृद्धविषान्च स्वभावतो योऽस्वस्थो हस्ती स विन्पस्तव्यथविरग्रह- एदीत इति ॥ तत्र कामाख्योऽरतिको वाणिज्ल्ेति साध्पाः । अपताघ्याः ("“ "^ ॥) लारास्रावहनुस्तम्भनिहक्षेपणानि विचित्राणि रक्षणानि भवन्त्येतानि । मृय- शसमःस्तव्यस्तानि सामान्यानि यानि चेमानि वक्ष्यामः ॥ तत्र कश्चिद्रजः सदस्ता पादप इव च्छिननमूरतः पतति । सद्र तिष्टव्धनयना नष्टचित्तः सविभ्नमः"नोदश्चनाकुटकटाछोपर्ताति जिह्वां स्तम्भयति वक्रभ।वो§- प्यनिरीक्षणं कुरुते| कफव्याभिश्ररारां रक्ते सफेनां छयति, सिहव्याध्‌- भीतवस्धरुतिति पच्छिलादित इव कृध्यति विभेति स्वैस्मात्पषामपि कुष्यति, १ ख, १णुम्‌०। ख. ग्हारजा० । ३ क, विप्यतिरह्‌० ४ कृ, भनिस्तब्ध्‌" । ३९ मूतपरहाध्यायः ] इस्तयायुर्वेद+ ४ २३७ एकपक्षेण पतति भ्रमति पु्ठति वेपते कूजति मास्यथ यत्रसकव ङकुवर्प्ठव- भोजनान्पमिनन्दति । न स्यानशय्यां वेद्यते न यन्तारमभिगणयतिं । तमेनं ग्रहपीडितं वारणमसाध्यं विचत्‌ । वषस्थितयुन्मादमपस्मारं सात्मीभूतं दरतः परिवजयेत्‌ । तो वषेपषितौ न पिष्यते । ये चान्ये वरषप्रहागतास्ते याप्या भवन्त्यसाध्या वा स्थिरगूखतया पिता ग्रहाः । अस्थिमसरानुगताः शरी- रस्था जरुपध्ये तैरबिन्दुरिव विस्तीयेम्ते। तत्राऽऽदौ दुःखपाघ्या ग्रहा भवन्ति। तस्माद्‌ ग्रहण एदीतमात्र एव पः स तु कदाचित्िष्यतीति कृत्वा चिकिरिषतं व्याख्यास्यामः । तस्य बरिकमविधानमग्िकायं ततः सामान्पयन्नेन वा शानत कुयात्‌ । तत्र शाखां पुष्पोपकीर्णां कृतोपरेपनां बर्िहिमधरपगन्धपायशध्ितेर्ि- ष्कस्पषीकृर्तां सृरभिमनोज्ञषुसंनतोपरां१)द्रव्पौषधिसंयुक्तां बराह्मण खस्तिवा- चनं कृत्वा वैच; शाशा वारणं पवेशपेत्‌ । ततो नागं ग्रहाविषटं मिषग्पथोक्तै शाच्रमेमिगंणेः संपनेवैत्सरेजितक्रोधेः विभिः प्रनतै(गतेटरूपेतं विज्ञाय भोक्तैः स्वगजपरिचारकैः परिगृह्य शारामानीय दक्षिणपक्षेणाऽऽखानयेत्‌ । घथै- चितं कृत्वा बर्होमपरायश्ितेः कमपवचनं कुर्यात्‌ । ब्राह्मणं तपयेत्‌ । गजं - पुरस्ताद्रक्षोभिघ्रानि च सामानि गापयेत्‌। ततस्तं भोजनस्तततन्नेहदेशा(हा)भ्पद्ग- विरेचनं येषां यषरसाय्हयेत्‌ । ततस्तस्य प्रध्यायना(?) जनस्य कमं धूपयेत्‌, गोधृततैखवसाभिः संयोज्य नागाय ग्रहविनाश्चनं दयात्‌ । तिरूतिद्धाथेपिचु- (मन्द) मक्तमारपूतीकरश्नैरण्ड विभावकानां फर तरेषु संयोन्याभ्पञ्जनं दचात्‌। एतेषां बीनेः कर्कपिषटवारणं सिरस्थमानखेभ्यो बह(र)मत्रानुरेपयेत्‌ । तं त्रिकटुकदेवदारूवचाकटुकरोहिणीरैमवतीचन्यपाठाहस्तिपिप्पलीचित्रकतु- ` छषीपननाणि यवरथुनफणिल्वकापामागफरेदंन्तीसन्धवभागात्वचं रिदं वृहतीफखानि समभागानि छ्ष्णचूणोनि कृत्वा नस्यं प्रधमनं ददात्‌ । एता- न्पोषधानि कस्कपिष्टानि कृता नकमारमपरोलूकनकुरगोजाविमहिषीणां पित्तं संयोज्य नस्पाभ्यज्ञनारेपगादि ग्रहपिनाशना्थं कुर्यात्‌ । पवंबीजानि षपि- ्टानि कृत्वा यानि चान्यानि पेष्याणि तानि वैचः स्वदावतना्थं नागस्य ग्रह विनारानार्थं दद्यात्‌ । पिचुमन्दमाधेतकरीशोभाञ्जनकोत्त्षककरल्ेष्मा- न्तकानां पद्वेग्रहविनारानार्थं स्वेदयेत्‌ । द्विपश्चूरपटाश्चशतानि चतवायुदरे क्षोदयित्वा पानीये चतुरे क्ाययेत्‌ । ततः कायं चतुभौगावशेषमवतायं परि श्राव्य तेन कायेन धरताटकं शतवार्षिकं पाचयेत्‌ । तस्पारमे द्रादश्वा- १क. ण्ते। तं गदं ५०।२क, कृत्वातां १३८ पालकाप्ययुनिनिरचितो- ` [ रे धुद्ररोगस्थाने- विकं पाचयेत्‌ । तर्छ्वग्रहनिवारणार्थं प्श्चगम्पतंयुक्तं वारणं पाययेत्‌ । भध ती्ररसविपकं वचासिद्धं ख्थनसिद्धं सिद्धाथकसषेपसिद्धं घृतमेनं पाययेत्‌ ॥ अतः परं बङख्विधानं वक्ष्यामः--चन्दनोशीरपग्रकोत्पर्मनःशिख षवणं- मणिगुक्ताफलानि सीधुमेरेपभतानङुर्मापपक्ामर्माषमुरामण्डमत्स्पकृशराजा- निसवेगन्धाहरि द्राकृष्ण परत्तिकाश्चेति तत्स्ेमाहर्प स्नातः धविभृला ब्राह्मणा नस्वस्ति वाच्य तीथमातृणामापतानुवरिनिषेदनं कुर्यात्‌ । भथ सव्ययुक्त शिख वेयः सजैरसेन सथ्रतेन धूपनं कुयात्‌ । पज्च रात्रिक पिधानं बरिहो- मकमादिपयुक्तं सवमिहापि कुयात्‌ । शाङीनामोदनं मांसरसेन भोजयेत्‌ । रष मन्नपानं दच्ात्‌ । बस्तयश्च वृहणीयाः । यथोक्तेन बस्तिपिद्धिविधानेन चं स्नानं दयात्‌ । यवप्तानि च ग्रु मधुरविपाकानि मस्यण्डिकाममणि भोज- येत्‌ ॥ तत्र छोकाः- कुरीनः शाघ्रतचनज्नो दष्ट(ष्ट)क्मा ्चिक्षणः। ब्राह्मणो वृत्तसपन्नः साधुस्तद्रेय एजितः ॥ बरह्मच स्थितश्चैव तथा देवपएपणः। अमत्सरी तथा नित्यं तथा द्रव्पविशारदः ॥ हेदग्रक्षणयुक्तश्च तथा गजदितश्च यः । स्वामिभक्तश्च नित्य स वैद्यो ग्रहचिकिरसकः ॥ इति श्रीपारकाप्ये हस्त्यायुदैदमहाप्रवचने द्वितीये क्षद्रसोगस्यने भूतग्रहो नाम दवत्रिश्चोऽध्यायः ॥ ३२ ॥ अथ तयत्तिशोऽध्यायः। अद्धो हि राजा चम्पायां पालकाप्य द्विजषेभम्‌ । विनयेनोपसंगम्य रोमपादः स्म ए्च्छति ॥ यच्लोन्मदनकं पराहुः कुञ्जराणां त्रवीहि मे । - स षृष्स्वद्गराजेन पारूकाप्यस्ततोऽत्रवीत्‌ ॥ तन्मे शृणु महाराज ग अपिक्षेततेजसाऽयं रिदितं(सवं व्याख्यास्यामः ॥ मुहुटैःखग्रहश्च स्यान्युहूश्वापि सुखग्रहः। १ ख. च बस्तान्द्द्या०। ,९ उन्मादाध्यायः}] ` दैस्त्यायुर्वेद+। [ भे मुहुः कुप्यति सज्ञां च न वेत्ति च युहुयहुः । आरोहकं तजेयति वेपते च गहुमुहुः ॥ भमिं स्शति दन्ताभ्यां तावत्यच्छिनेप्रस्तुते) । परन्मनुष्पानर््वाश्च हस्तिनः शकर्गर॑स्तथा ॥ सजीवः. ` निर्जविं सवं प्रार्थयते द्विपः। तथा शष्दान्प्ाथंयते अग्नि दृष्टा प्रधावति ॥ माजनान्यङ्कशान्दण्डान्दुःखेनोत््षे मिच्छति । परिधं वा कपाटं वा हन्तं वर्षाश्च काद्‌्षते ॥ फोपं कृत्वा चिर क।रमेकस्माच प्रसीदति ॥ एतद्धि तस्य विज्ञानमत ऊध्वं चिकित्सितम्‌ । ऋ्षपित्तं काकपित्तं मुद्रा वै सर्षपास्तथा । एतेन चाञ्जितो नाभैस्तून्मादात्परिय॒च्यते ॥ तण्डूरीयकम्रं च हिद्धं च टश्नं तथा । .. एतेन चाल्चितो नागस्तृन्माशत्परिमुच्यते । मखानि करवीरस्य त्वक्फरानि करञ्जयोः। उक्षपित्तं च हिङ्क च रशनं मूत्रपेपितम्‌ । अविगरत्रमजामरत्रं गोगरत्र माहिषं तथा । एतेन चाञ्जितो नागस्तून्मादात्परिपुच्यते । अश्वसूकरयोरस्थि थुनश्चापि समादरेत्‌ । क्ुटस्योत्तमाङ्गस्य उ ठूकनङखादपि । क्रोश्चस्य कुररस्याथ उत्तमां च संहरेत्‌॥ रशुनानि वचा चैव तथा कटुकरोहिणी । एष धूपो प्रहान्सवानसाधरयेत्सप्रयोजितः । अस्थि चमं च मासंच रोमाण्युष्स्पवा तथा| पुराण घ्रतसंयुक्तो हेष प्रूपो विधीयते । मनःशिलां च दिदं च वचां फारानुसारिवाम्‌ ॥ मरिचानि च श्वेतानि भञ्जनाय प्रदापयेत्‌ । काकपित्तं मत्स्यपित्तं मरिचानि मनःशिखा।) एतानि समभागानि भञ्जनाय प्रदापयेत्‌ । २३९ ` > षनुराकारमध्यस्यी नालि पाठः क्पुरके। ` १ ख. शनमस्लते । २ क. °गस्तन्मदा° । २४५ पालकाप्यधनिविरचितो-- {२ भुद्ररोगस्माने गोकिण्डमश्वङिण्डं च हस्तिङिण्डं तथैव्र ष । पुराणधृतसंगुक्तो हेष धूपः परशस्यते ॥ तिखान्कृष्णान्समाहृत्य श्वेतानि मरिचानि च । ते युद्धनिस्तुषे कृत्वा सकृटुष्णोदके पचेत्‌ । यत्तत्र निश्रयेत्तेरं मेषजेस्तं विपाचयेत्‌ । (ॐ हिद चातिविषां चैव वचां च कटुरोहिणीम्‌ ॥ बस्तमूत्रं मेषमूत्रं गोरत्र चापि संहरेत्‌ । ) तान्योषधानि संयोज्य तैटं धीरो विपाचयेत्‌ ॥ तेनास्मे दापयेननस्यमुन्मादात्परिगच्यते । प्रकृति रभते क्षिप्रं पाणश्चाप्युपचीयते ॥ एतद्रे सवैमाख्यातयुन्मादस्प चिकित्सितम्‌ ॥ इति श्रीपारुकाप्ये दस्त्यायुवेद महापवचने द्वितीये पषद्ररोगस्थान उन्मादो नाम तरपच्िशोऽध्यायः ॥ ३३ ॥ अथ चतुच्रिशोऽध्यायः। वक्ष्यतेऽतः परं पत्नादपस्मारग्रहस्ततः। अपस्मार ग्रहाक्रान्तो वेपमानो विचेतनः॥ पक्षेण क्षितिमागम्प तिष्टत्पाविखरोचनः । क्षणेन रभते संज्ञां भवेत्स्वस्थ इव द्विपः॥ एतान्येव च शिद्ानि काख्वेलान्तरेष्वपि । करोति तस्याऽऽगमने हीपमानो बरादिभिः॥ नवग्रह विधानेन वषस्यान्तः प्रपाधपेत्‌ । उन्माद ग्रहवज्चापि परतो निष्पतिक्रियः॥ इति श्रीपालकाप्ये हस्त्यायुवंद महापरवचने द्वितीये धद्ररोगस्थनेऽ- पस्मारो नाम चतुधिशोऽध्यायः ॥ ३४ ॥ अथ पश्चत्रिशोऽध्यापः। ङ्खो हि राजा चम्पायां पारकाप्यं स्प एच्छति । वातकुण्डटिकाष्यस्य कथं रोगस्य समवः ॥ % धनुराकारमध्यस्यो भरष्टः पाठः कपुलकात्‌ ॥ 2 हा १४१ कथं विश्पते ब्रहमन्वायं वा तोष्यते हितैः) एव एषटो$ङ्गरनिने पाक्य स्ततो ऽप्रवीत्‌ ॥ धणु राजञर्पथां पोषिजयते बातकुण्डली । शमिषातालवेशीद्रा शंभौ जागरणेन च ॥ मनोभितापद्रोक्ष्याच तथा चीलुचितसिनाव्‌ । वारणस्य तुप॑शरे् सहक्षा कुप्यतेऽनिरः॥ ततः प्रकोपातछप्येत रक्तं पित्ताध्रितं तु यत्‌ । ततोऽल्पाषूपं गजो पत्रमटक्पी्तमभापि वा ॥ पवा्यमाणः कुरुते बारुभरष्वैयंदस्पति ॥ कण्डं च पीडितः कृच्दिकैर्कं कुरते गजः (* सरोहितं कदाचिच कदाचिच्छष्मसंयुतम्‌ ॥ वेदनातंस्तु मातङ्कः संकुच्याङ्कानि वेपते । स्थूखं श्वसिति हस्तेन वकेण स शं गजः | ) एमिस्तु क्षणेर्विधाद्रातकुण्डङिकां भिषक्‌ ॥ तमसाध्यं वदन्त्यन्ये पाय्यमन्ये विनिश्चयः॥ अत; प्रं प्रवक्ष्यामि साधनं तस्य हस्तिनः। धातकरुण्डरिकोपेतं तथाऽन्यन्च प्रदापयेत्‌ ॥ स्थानं निवातमभ्यद्खः शुखं च शयनं तथा। ास्यन्नं सर्पिषा तस्य प्रशंसन्ति चिकित्सकाः ॥ कायाश्वास्य प्रदातव्या गुल्मोक्तास्तवनुपूर्वश्चः। सन्ना पिपखीयुक्ता पञचमिरुवणेः सह ॥ यथध्रमाणविहितां प्रतिपानं प्रदापयेत्‌ । मतिषानविशृद्धस्य युखतः स्नेहनं हितम्‌ ॥ मुखतः स्ेहितस्याश बस्तिकमं प्रशस्यते । बस्तिकर्मेणि संयुक्तं "^^ क्षर्‌ मधुर्कः गतम्‌ । परागुत्थितस्य सष्तं परशस्तं पानमुत्तमम्‌ ॥ ;: , , # धलुराकारमध्यस्थो नास्ति पाठः कपुर्तके । १क. ख, प्रवाहमाणः। २ ख. पीडितं। ३ क. एौस्तु। ४क, ण्नं च दा०। ३१ ९४ पाटकाप्यमुनिविरबितो- - [ २ धुपरोगश्थामे+ यथेवं विविधेर्यौगेनं एलं स्यान्मङ्गनः । ततोऽस्मै दापयेद्रेयः भारतैङं यधाविधि ॥ इति श्नीपार्काप्ये हस्त्यादु्वेवमहापवचने द्विदीपे कषद्ररोगस्थाने वातकुण्डरी नाम पञ्चग्रिशोऽध्यायः ॥ १५ ॥ अथ षटूत्िशोऽध्यायः। अधिकं तु यदा भारं गजस्पाऽऽरोपयन्ति हि । गच्छन्वै दक्षते क्षिपं सोऽतिमातं प्रयोजितम्‌ ॥ नागं वा पयि संतकषे निदेशेश्च भिषम्बरः। कृशपादस्तथा स्कन्धो मिन्नरोमत्वचा इतः ॥ नदौ गत्वा जलेनाङ्गान्यभीक्ष्णं परिषिश्चति । वमथु हरते ऽभीक्ष्णं बहुशश्चापि वीजति ॥ स्थाने न रभते सोख्यं वसं नामिकादस्षति । मूत्रसङ्गशच भवति श्रा(खावश्वस्य प्रवतंते । प्कीयंते थथाऽङ्कखारः स खिन्दन्योऽवनम्पते ॥ विशीयन्ते तथा यस्य मांसानि द्विरदस्य च। फमारकुण्डवत्तस्य शब्दः काये निशाम्पति ॥ भूतोपदष्टवश्चास्य विदित्वा कुशलो मिषक्‌ । निदानमात्रं विन्नाय कुर्यात्तस्य चिकित्सितम्‌ ॥ गव्यं तु ्षीरमाहत्य मापरसूर्णेन योजयेत्‌ । ततस्तं पापपेचोगं प्रातस्तु मतिमान्भिषक्‌ ॥ तेन मूत्रग्रहच्छासो दाहस्तवस्य परशाम्पति। कुल्माषान्पीरसंघ्टन्दापयेद्भिषजां वरः ॥ पिपरी गुह्रं च सक्ष्मचगोनि कारयेत्‌ । चृणान्पेतान सज्य मधुना सर्पिषा तथा ॥ ततस्तं भोजपन्नागमतिभारेण पीडितम्‌ । पिप्पली मधुक रोषं तथा कारनुसाखिाम्‌ ॥ उत्पति तथोशीरं यर्वाश्ात्र पवापयेत्‌ । एतेविपाचयेत्षीरं मासेश्च श््ष्णपौषितेः ॥ { क. विषन्योवनस्यते । २ क. ण्वीपितः। १५ शूषविकितितताष्यायः } .. हस्त्यायु्वेद# [ ..` २४२ वच्नेण परिशेरश्रा(खा)ग्य तीरं स्यत्मुखश्ीतङप्‌ । ततो द्राक्षारसं दचान्पाषसूर्णेन योजयेत्‌ ॥ ्त्पूषे पाययेभागं ततः संपथते सुखी । तेन मूत्नोपरोधस्तु श्वासो दोहद शराम्पति ॥ शगारुविनाचृ्णं स्पातिपिम्परीद्रयमेव च । ग्वेतं च खथनं दचाचथायोगं विचक्षणः ॥ एतत्सेश्रत्य संभारं स्थाल्यां परक्षिप्य साधयेत्‌ । चतुभोगावशिष्टं च काथं व्रपरिखतम्‌ ॥ तेर्द्रोणे समावाप्य मदैयेन्पोद्रमोदनप्‌ । भोजनं यवसं पानं शीतलं प्ंपरदापयेत्‌ ॥ एवं श्रेष्ठो भवेन्नागो भारोन्मयितपीटितः। प्रवातस्थाने शयनं वारणस्य प्रशस्यते ॥ सेचयेद्धहुशः स्थानं शखशीवेन वारिणा । ` भोजने दापयेत्सीरमन्युक्तं नराधिप ॥ सर्पिदंयात्समायुक्तं योगेनानेन शाघ्नवित्‌ । भाणो भक्ति वेनस्य वीयं तेजश्च वधते ॥ स्थाननिवाणशयने परमाये पाथघातने । षदा एषितं ङुणोच्छय्या वाऽपि यथापखम्‌ ॥ न योजयेश्च तं नागं हस्तियुद्धे महीपते । तथा कर्मपथे वाऽपि निषाबे)वतेनेऽपि च ॥ एतेरुन्मयितो नागः पुनव्यांपदगृच्छति । तस्मान षोजयेद्राजा भारेणोन्मयितं गजप्‌ ५ इति श्रीपरकाप्ये दस्त्यायुरवेदमहाप्रवचने महापटि द्वितीये शद्ररेग- स्थाने भारोन्मयितो ज्ताम षटूनिशोऽध्ापः॥ ३६ ॥ अथ सप्रत्निंशोऽध्याषः। अङ्गो हि राजा चम्पायां पारकाप्यं स्म पृच्छति । दपः फथं संभवति कथं वा साध्यते हि सः ॥ * पु्तकद्वयेपि (भाषणे इति पाठ उपरम्यते । १ क, दाहः प्रशा०। २ क. णविष्टाच्‌०। ३ क. णस्थानश० । =-= 4४ पाटकाप्यषुभिषिरकनितो- { १ पूत्रो" एवम्मे एच्छतो बूहि निमेखेनान्तरास्पवा । एवं ए्षोऽङ्गरान्ेन पारूकाप्यस्ततोऽत्रबीत्‌ ॥ योष्ण्याद्वेगामिपाताद्भा क्षाराम्टक्वणाशनात्‌ । श्रमाद्रयाद्वा तापाद्वा यथा वा इप्तभोजनात्‌ ॥ वायुः प्रकुपितोऽत्यथं बङासं()पित्तमेब्र च । भरयन्कोपयेस्वाक्तंकृततन्तुः 2) समन्वतः ॥ पच्यन्ते तेन मांसानि तेन लु इति स्पृतम्‌ । वाचते ताङ्यमानोऽसो मरवङ्ख इव ताडितः ॥ ङुषामिभूतं मातद्ं विन्नायाऽऽ प्रसाधयेत्‌ । चतुर्णा प्षीरिणां काथं मधुयुक्तं निषेवितम्‌ ॥ पोत()येद्रा पवेद्वाऽस्य सन्नीरे खाजतपंणम्‌ । पथ्यं निग्धं च त्स्व तमस्मे संपदापयेत्‌ ॥ मयूर गृगमत्स्पानां देस्वारेण भोजयेत्‌ । हरिते यवसंपन्न सहका चसयारेपि(?) ॥ मनः प्रसादयेत्तस्प तभं न पाययेत्‌ । 0 न चास्य मनसः रिंचिद्याघातगुपकल्पयेत्‌ ॥ शास्योदनं ससर्पिष्कं भोजयद्रसप्तयुतम्‌ । भरत्स्याण्डकाभिसंगुक्तं क्षीरं चास्मे प्रदापयेत्‌ ॥ ) हुप्रादेवं विशुक्तस्य वरं तेजश्च वधैयेत्‌ ॥ इति श्रीपाडकाप्ये हस्त्यायुवंद महाप्रवचने द्वितीये क्षद्ररोगस्थनि ` लवचिकित्सितं नाम सपत्रिंशोऽध्यायः॥ २७॥ अथाष्टात्रिशो ऽध्यायः । भङ्गो हि राजा चम्पायां पारकाप्यं स्प च्छति ॥ भगवन्सं्रहे एवं पतरकृपिरूदाहतः ॥ १॥ तस्पोरपनि निदानं च भेषमं च त्रपीहिमे॥ एवं एृष्ोऽङ्गरानेन पालकाप्यस्ततोऽ ब्रवीत्‌ ॥ २ ॥ , 1 धनुराकारस्यो नालि पाठः कैपुस्के ॥ १ क. ण्पवछ्या० । २ क, तामं ।. द८-पनङश्रष्यायः ] ` - श्श्यायुर्वेदी ‡ ॥ 29९ - पावृट्कारे महाराजं जरस्पतरा्ुके धमे ॥ सदं शंमशकाकीर्णे शाद्ररोदकप्रूमि्ु ॥ ३ ॥ चरन्ति फरिणो दृष्टा यथाकारं यथाशखप्‌ ॥ पत्रच्छनामु स्राखास फएदाचित्पत्रजो प ॥ ४॥ रोमशस्तान्रवर्णाभः पतनप्राभित्प रीयते ॥ पत्रारुयः पत्रभक्षी स पत्रकृमिसंस्थि(क्षितः ॥ ५॥ गजै स्शत्यसो जन्तुगेजो वा स्पशते तु वम्‌ ॥ अत्यन्तगुरुदेहस्तु गजो भित्वा चं मेदिनीम्‌ ॥ ६ ॥ हस्तेन जुम्भमाणस्तु शिरो धुन्वन्षुःखितः ॥ वेपते परिगरत्री च यृथाद्रा प्रपरायते ॥ ७॥ एतद्रे तस्प विज्नाममत ऊध्वं चिफित्सितम्‌ ॥ #सपिंषा सर्वशेषं तु शतधौतेन कारयेत्‌ ॥ ८ ॥ कणीधानसमे तोये निवेपेत्तमनेकपम्‌॥ उरत्ताय सङ्रात्पश्चादिमं सपं प्रदापयेत्‌ ॥ ९॥ दूदौबिशकुशोशीरं सारिवोखरचन्दनम्‌ ॥ नख्वञ्ज्ञरगरखानि खक्ष्मचूणानि कारयेत्‌ ॥ १०॥ सर्पिषा पतह संयोज्य ङेपयेद्रारणं भिषक्‌ ॥ ययेतेन प्रयोगेण नोपशाम्यति वेदना ॥ ११॥ आरभेत क्रियामन्यां शान्नेयोगेन पोगवित्‌ ॥ उभे हरिद्र म्लिष्टा नरुदं युस्तसारिवा ॥ १२॥ सर्पिषा सह संयुक्तं कारे टेपनयुत्तमम्‌ ॥ मद्रोदनं पमृतेन सर्पिषा भोजयेद्रनम्‌ ॥ ९३ ॥ विचितरेयवसेशेव पवसाध्वायकीरतितेः ॥ दापयेन्मतिमान्वैयस्ततः संपद्यते खम्‌ ॥ १४ ॥ इत्यत्रवीत्पारकाप्यो रा्ञाऽङ्खेन प्रचोदितः ॥ इति श्रीपारुकाप्ये हस्त्यायुैदमहापवचने महापे द्वितीये शद्ररोग- स्थाने पत्रकृमिनामाऽ्टात्रिंशोऽध्यायः ॥ ३८ ॥ # ापिषा स्पददेशं तु शरतपतेन धावयेत्‌, इत्यमिप्रायः प्रतिमाति ॥ व १क. ण्जरण्ये पत्रा | २कं. तौ । ३ क. मीत्वा 1 ४ क. तु। ,. 2६६ पाङक्युनिषिरषितो- {२ भुदरोगस्थाने- भथेकोनयत्गरिंशोऽध्पायः। अङ्गो हि राजा चम्पायां पारुकाप्यं स्म च्छति । उरः्तः कथं नागो जापते शा्लकोविई ॥ स प्ष्टस्तद्करानेन पारकाप्यस्वतोऽब्रवीत्‌ । अतिभाराध्वगमनाह्वरघनातपएवतेने) न बा ॥ नियोगाद्वाऽपि सहसा दक्षाणां चापि भञ्नात्‌ । कपालाटरतटादीनां पाकाराणां च भञ्जनात्‌ ॥ प्रतिदस्त्यमिषाताद्वा जरक्रीडात्ययेन दा । उरःस्तम्भोऽस्य भवति स निषीदति वेपते ॥ गजः स्तनति वो्तिष्ठन्गात्राभ्पां न च तिष्टति ¦ एतद्रोगसयत्थानं विकित्सितमतः शृणु ॥ सम्यकस्थानोपपन्नस्य भेषजानि समाचरेत्‌ । फारस्वेदं च विधिवमरादीस्वेदं समाचरेत्‌ ॥ भुस्विन्नमेव मातङ्गं गोमयेन पररेपयेत्‌ । तकौरी बिख्वमेरण्डं वेणुपतरं पवास्तिरन्‌ ॥ भाटद्धपकपत्राणि भक मेषविषाणिनाम्‌ । अजगृङ्कामरिमन्ये च जछे प्रलिप्य पाययेत्‌ ॥ ततस्तं स॑पगासेन (?) स्वभ्यक्तं परिषेचयेत्‌ । नाडीस्वेदं विदध्या त्रिषृतां चेव पाययेत्‌ ॥ यवकोरकुरत्येश्च कारमदु म्बरेस्तथा । द्वाभ्यां वा प्ञ्चमूखाम्यां तैकं धीरो विपाचयेत्‌ ॥ तेनास्याम्यन्ननं कुर्या्नस्पकमानुबासनम्‌ । समवस्थापयेत्स्थाने एखशय्यां च कारयेत्‌ ॥ स तेन रभते सोख्यमारोग्यं च नियश्छवि । इत्यत्रवीत्पाङूकाप्यो राद्नाऽङ्गेन प्रथोदितः॥ इति श्रीपारकाप्पे दस्त्यायुर्वेदमहाप्रवचने द्विषीपे षद्ररोगस्थान उर.क्षतो नापेकोनशस्वारिंशोऽध्यायः ॥ ३९ ॥ १ स. ®ते शाख २ क, गगिजाम्‌ । क. समगाप्तेन । ४ क. समे ष स्था 9० शोणिताण्ञ्ध्यायः] दस्यैव; । ` ६५ भथ सत्वारिंशोऽध्यायः। शङ्खो हि राजा चम्पायां रोमपादो महायशाः । विनयेनोपसंगम्य पारुकाम्यं स्म एच्छति ॥ शोणिताण्डस्थ भगवर््क्षणं वक्तमर्हसि । तस्थ तद्वनं श्रुत्वा पारकाप्यस्ततोऽब्रवीत्‌ ॥ अभिघातेन नामस्य पदा मूत्रं विगुच्यते । कोशो विवर्णो भवति परिप्रती च जायते ॥ ततः कोशगतो वायुरमिघावेन कोपितः । ततः कोपयते रक्त गरं बस्तौ गतोऽनिरः ॥ उद्रमो जायते तेन वक्ष्यमाणः प्रो उप । मृद्‌ भवेतां एषण स्तनो पाण्डुत्ववूनुकौ ॥ पिण्डिकाभिः परिदृतो भवेतां -“ ~“ ““ ““ । डि न शुयते॥ वर्धते पेचक" ण्डकोशो च दन्तिनः । शुक्रपत्रनिरोधाश्च विधुनोति स वारुधिम्‌॥ एतद्रे तस्य विन्नानमत ऊर्वं चिकित्सितम्‌ । अण्डकोशो च यज्ञेन शच्रेणास्योपवेधयेत्‌ ॥ शोणितं मोक्षयित्वा तु सर्पिषाऽभ्यञ्येत्तु तम्‌ । प्रतिपानं त्यहं द्ारषुरामधुसमन्वितम्‌ ॥ उभे हरिद्रे मञ्जिष्ठा मधुकोशीरदारू च । आसवेनामिसंयोज्य प्रतिपानं प्रदापयेत्‌ ॥ उशीरं पञ्चकं चैव हरितारं मनःरशिखप्‌ । तण्डुङीयशमप्यत्र समायोज्य प्रदापयेत्‌ ॥ कदुष्णं मधु कृतवा तु वृषण तस्य खेपयेत्‌ । सुखी भवेन चेत्तेन ततः स्वेदं समाचरेत्‌ ॥ अग्निक ततः कायमुभयोरण्डकोशयोः। जंम्ब्बोष्ठेनाप्रिवर्णेन समन्तातपरिदाहयेत्‌ ॥ पिप्यरीशृङ्खवेरेण गुतेरेन चेव दि । घरां नागाय पयुक्तं प्रतिपानं प्रदापयेत्‌ ॥ १ क. मूत्रयन्तो ग°। २ क, जङ्षोषठे° । १४८ पाशकाप्ययुनिदिशयिती-- [र धुतरोगस्यामे- खूवणं तिरक चं शोधन प्रापयेत्‌ । गेरिकफं एतसंयुकत दाषयद्रगरोपणम्‌ ॥ विखकर्कषमायुकत परकपं स्प कारयेत्‌ । इ्यब्रवीस्पाङुकाप्यो राघ्नाऽद्ेन पयोदः ॥ इति श्रीपारुकाप्ये हस्स्यायुवेहमहापरषथने द्वितीये शुद्ररोगस्थाने शोमिताण्डी नाम घत्वार्शोऽष्यापः ॥ ४०॥ भथेकचत्वार्शो ऽध्यायः । यङ्गो हि राजा चम्पायां पाखकाष्यं स्म एच्छति ॥ पादरोभास्त्वया सम्यर्वित्ररात्त॒ समुदाहृताः 1 पस्स्वथा श्ुद्ररोगेषु पुनरन्यः प्रकीर्तितः ॥ यवगण्ड॑शिरो नाभ पादरोगः वारुणः । तस्प रक्नषणयुत्पातिं चिकित्सां स ब्रवीहि मे॥ एवं एष्टोऽङ्राजेन पारुकाप्यस्तंतोऽत्रवीत्‌ । यदाऽत्प् गजंस्तां तु¢)सा-सान्ववगाह्यते ॥ भुक्तो बा निशि जागत व्यानो वायुर्यदा भवेत्‌ । कषायतिक्तकटुकेराहरिवीऽप्यमिहुतः ॥ तंदाऽनिरः प्रकुपितो वारणस्य महीपते । शनान्पादान्करोत्यस्य न्द्ध च हस्तिनः ॥ तेषामाढृतयो बहृचस्तियगृ्वंमधस्तया । जायन्ते वधमानास्ते नैकवर्णं; कदाचन ॥ कचा वला विवणा “ देरिताः स्फुटितास्तथा । वक्राः शोणितपृणौश्च भवन्ति चरणा प ॥ ज(वौीवगण्डशिरास्येन पादरोगेण पीडिताः। सर्वभ्यः पादरोगेम्यः कष्टो ऽयमिति कीर्तितः ॥ तमाहुतपशादख नृवेया वातश्चोणितम्‌ । उत्पश्नमात्रः साध्योऽयमसाष्यः कारपवयात्‌ ॥ साधनं विधिवशास्य कीत्य॑मानं निबोधमे। १ क. ख. °्यत्मकी° । २ ख. "णडपतरो । ३ क. °नस्तोतु। ४ क, °मि- धृतः । 4 क कृचाषला । ४३ वृद्रचिकित्सध्यायः] हस्यायुर्वेदः। ` २४९ पूवं विश्रा(घाषणं कायं ततोऽस्य नखशोधनप्‌ ॥ भररेपो बहुशश्ास्य वातपरैः संपरेपयेत्‌ । एव पएरव॑क्रमं त्वा महान्नदेन सनेहयेत्‌ । बस्त्यभ्यङ्गाच्छयानाति00) त्रिदृदेन भिषग्वरः ॥ इति भ्रीपालकाप्ये दस्त्यायुर्वेदमहाप्मचने महापटे द्वितीये क्षद्ररोगस्थाने यवगण्डशिरो नामेकचलत्वारिंशोऽष्यायः॥ ४१॥ [प अथ द्राचत्वारशो ऽध्यायः । स्वलनादित्यसंकाशं मुनियुग्रतपोधनप्‌ । णच्छति स्म रोमपादः सहस्राभ्रसमदुतिः ॥ चर्मकीराः संभवन्ति साध्यन्ते वा कथं पुनः। एवं एर ऽङ्गराजेन पारकाप्स्ततोऽत्रवीत्‌ः॥ यदा प्रकुपितं पित्त त्वचर्माश्ित्य तिष्ठति । तच्छोष्यमाणं वातेन कदम्ब युकुरीकृतान्‌ ॥ चमरेकीखान्संजनयेत्तेषां वक्ष्यामि साधनप्‌ । ्षारशच्राप्निकमाणि यथायोगं तु कारयेत्‌ ॥ कषायतिक्तख्वणेधौवनाङेपनानि च । तेरेव पकन्नेहस्तु रक्षणे सततं हितः ॥ शयनानि हरिद्र द्वे पिप्पल्यो मरिचानि च । सषपान्प्रलएोहधूमं चं गवां पत्रेण पी(पेोषयेत्‌ ॥ एतदारेपनं श्रेष्ठं चमेकीररिनाशनम्‌ । द्विरणीयोपचारेण ब्रणाञ्ञातांश्च साधयेत्‌ ॥ इत्यत्रवीत्पारकाप्यो राज्ञाऽद्भेन प्रचोदितः । इति श्रीपारकाप्ये हस्त्पायुवेद महा प्रवचने द्वितीये कषद्रसेगस्थाने चर्म- ३१ कीरो नाम द्राचत्वारिंशोऽध्यायः॥ ४२॥ अथ जयश्चत्वारिंशोऽध्यायः । भतः प्रं परवक्ष्यामि बृद्धस्य परिरक्षणम्‌ । वयोमध्यं व्यतिक्रान्ते वायुः शेष्मा मकुप्ति ॥ १क. ण्फः। ए०।२क.वा। १५४ पाठकांष्यसषिरंभितो-- [र ह्रगशयनि= शोणितं चास्य पित्तं च तस्मादृश्पतैरे भवेत्‌ । ' शोणितस्याल्पभावाश्च दिवर्णपरुषच्छविः ॥ सवोद्करिथिरो भूय उत्साहशरास्य हीयते । -" """" “"" हीनभावस्य चिरेणास्य विपच्यते ॥ वातश्छेष्मविव्द्धौ तु न शक्तो मोजितुं द्विपम्‌ । दारुणं लभते व्यार्धिं जरामाहु्मनीषिणः ॥ तस्योपयोगान्कुरव॑न्ति स्थानं यवसभोजनम्‌ । राय्याभागे भुं कु्ांहहनततु समाहितम्‌ ॥ तत्र संस्थापयेचोक्ता पथाकारपिभागशः । निर्वाणगमनाचैतं कारयेत समरं तथा ॥ (थां प्रमध्वरणं (सममेव निषेधयेत्‌ । शिरोभ्यहुः च नागस्य गात्राभ्यद्ं च कारयेत्‌ ॥ मृहुगात्रापरो राज्ञभ्डिरोदाहासमुच्यते । ) दापयेत्तिपानं सु द्राकनाद्रोणिन संयुतम्‌ ॥ यथायोगप्रमाणेन दीप्यते क्वनरस्तथा । यवस्तानि विचित्राणि रस दुग्धं तथेव च। भोजनं च भिषग्दचायधोक्तं सयुपाचरेत्‌ ॥ त श्रीपारकाप्ये दस्त्यायुकेदमहापदचने द्विहीे भुद्ररोगस्याने दद्ध चिकिर्षा नाम अयश्वत्वाररिशोऽष्पाथः ॥ ४३॥ अथ चतुश्चत्वारिंशोऽध्यायः। अथाङ्खराजो रोमपादो भगवन्तं पालकाप्यमनरमिव दीप्यमानं पपच्छ-- भगवन्कथं मतद्गजोऽवसन्नो भवति ॥ पारुकाप्यो महाराजं “" """" " “^^ """“ "" ॥ हेतुमिरविविधेयेस्मादवसीदति जीवितम्‌ ॥ भवसन्नस्ततः साध्यो क्षणा) वार्या व्यतिक्रमात्‌ ॥ इह सलु भो ग्रामेऽरण्ये वा संनिहिताश्च(च)रुविविधविध्वंसमहिमपतनशि- {[शिरपवनपरिजीवनाद्रा भनिपते । अत्पथकममणाऽतिष्यापामात्‌, अध्वगमनात्‌; *# धतुराकारमध्यस्थो तैव पाठः कपुस्के ॥ १कश्तरो१०।२९क, ग्द्‌। 48 सर्ाण्ययः] - , इस्लीषुेद+ \; „` २९१ प्रतिहस्त्यमिधातात्‌, प्रामेऽप्पथबन्धनात्‌, विषमविरुद्धातिमात्राह्पमोजनात्‌, अनशनात्‌, अत्यश्नात्‌, भत्यथेज्ञेहात्‌, रौक्ष्यात्‌, भमिधातात्‌, उपेक्षणाच व्याधीनाम्‌, पूसेवैचक्रियामिश्वावसीदति, ग्राहिण वा स त्रियते । कफ़पवनरधि- रपित्तसंनिपातसंभवेव्पाधिभिः, संग्रामे वा शरश्रक्तितोमरपरग्वधभिन्दिपारक- णयकभ्यणखपैरखटरशख्युखण्डिपरिषदीपासिगखराघ्रामिधाताद्राऽवसीदति, जरया च; इति ॥ । अवसानं च नागानां चिकित्सां संप्रयोजयेत्‌ । सहसा व्याध्यमिहतः स्वयं वा परिणामितः॥ अङ्ञानानिपतेन्नागो पे विषमेऽपि वा । अवसन्नमेतं विज्ञाय समन्तात्परिषेचयेत्‌ ॥ द्वारशाखां तृणं काष्टं तुखां चैवास्य कारयेत्‌ । उत्थापयेत्तु तं नागं सरवेयजेन बुद्धिमान्‌ ॥ जखशये पदि पतेत्पायेयु)रुदकं ततः ।.. कूपे यदा पते्नागस्तत्र क्षिप्रं प्रपूरयेत्‌ ॥ ततः शाखा च पां च तृणानि च समाक्षिपेत्‌ । सर्पिः क्षीरं च पानार्थं सर्पिषा वाऽपि सेचनम्‌ ॥ यवस्ानि विचित्राणि हरितानि प्रदूनि च। फाणितेनातिसंयोज्य के(कवलास्तु प्रदापयेत्‌ ॥ असंविभागादेतानि अवसन्नः पतेद्रजः । भारोन्मयितकायो वा निमग्नो वाऽपि सर्वशः ॥ अवसीदेद्रनो राजन्रपाणामंनवेश्षयेत्‌ ॥ तत्र शोको भवतः- नागान्श्दीत्वा स्वयमेव सजा पदयेत्सदा पुत्रकदप्रमत्तः ॥ ब्य पुरस्कृत्य च छारयेत यद्यस्ति कर्थं प्रतिकारयुक्तम्‌ ॥ १ ॥ एवे बलानां प्रबराश्वतुणा महाबखद्रह्मकरात्पद्रताः ॥ इदेव चायुत्र च पूज्यमाना नागाः प्रच्छन्ति उपा तुष्टम्‌ ॥ इत्यत्रषीत्पारकाप्यो राज्नाऽङ्घेन प्रचोदितः ॥ इति श्रीपारकाप्ये गजायुदे महापवचने दृदधपाे द्वितीये भुद्ररोम- स्थानेऽवसमनो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥ # भमनवेक्षणात्‌! इति भवेत्‌ ॥ १फ.स्तः। रख. “ढा ब्रह्म? । १५ पालकाष्दबुनिविरकितो-- [र ष्ररोगष्याने+ अथ पश्चचत्वाशशोऽष्यापः। अङ्गराजो महापान्नः पारूकाष्यं स्म च्छति । ग्पाधिजैरको नामं जायते साध्यते कथम्‌ ॥ रुक्षणेरेकष्यते वाऽपि कीहरोद्रिजसत्तम । एवं ष्टोऽङ्गराजेन पारकाप्यस्ततोऽ्रषीत्‌ ॥ व्यायामादतिरोक्ष्पाच्च मारुतो नठटराभितः । तस्माञ्जटरको नाम व्याधिरभेवति हस्तिनः ॥ तमष्टीरमिति प्रहुनरेचा नरापिप । विकारादच्छति वहू न्विष्कषटपो हि मारुतः ॥ कदाचिन्मूत्रवस्तिस्थः कदाचित्पायुसंस्थितः। पक्ाशयस्थः कुक्षिस्थो दोषस्पानगतः कचित्‌ ॥ क्षोभणं ्रा्तविद्वेषी जठरस्य च ग्नम्‌ । तथा संकोचनं गृखमाध्मानं संनिषादनम्‌ ॥ जढरस्थोऽनिरः कुयादमेनस्य च दारुणम्‌ | प्वरोम्बजनस्थस्तु कुयान्परत्रपुरीषयोः ॥ आमायस्थो रोधं च कुयाद््ेश्च मन्दनम्‌ । दषा हवनघने कुयात्पीडां च म्रहतीं तदा ॥ तस्मे लिग्धाम्टखवणमधुरं चापि भेषजम्‌ । हितं युक्तं यगान्नं च सर्पिषां पिरितेरपि ॥ स्वस्तिकं वा ससर्पिष्कं गजशाघ्नविदो जनाः । देयाः कार्यवश्षाचापि वस्तयो देहशोधनाः ॥ इत्यत्रवीत्पारकाप्पो रात्नाऽङ्गेन प्रचोदितः । इति भ्रीपारकाप्ये दस्त्यायुवदमहाप्रवचने द्वितीये क्षद्ररोष- स्थाने जढरकफो ताम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ अथ षटूचतवारिंशोऽध्यापः॥ भय भगवन्तं पारकाप्यं रोमपादोऽङ्गापिपतिरष्च्छत्‌- भगवम्पे तिमे १ ख. श्वाऽपि शतै । ४१ भारेचिकित्साध्यायः]. ` हस्तयरदः ॥.. ~^ २५ द्विरदपतयो बारा ग्रहणयुपमच्छन्ति । तेशां कि विधानम्‌, कथं च संर काय, भगवन्मनोमोहोऽत्र समागच्छत्येव बाटेषु ॥ एवं पृष्टः पारकाप्यस्ततोऽव्रवीत्‌--इह खड्‌ भोः स्वपूथवनवासष्ठखसंद्प (द्वा) गिरिशिखरविवरकन्दरकाननेषु बहुरिधकुपुमवनेषु तुणकवरकुवरुपट्कव न्भक्षयन्ति पितृमातृसंबद्धाः । तथा--चक्रवाकसारसानुगीतेषु घृरमिषषणिर्शं तरेषु इुखसंदृद्धाः, त इह चोचयोने वनेषु व्नामरण एवणेरदिविधकुष्ुमवि धणार्पं कदाचिद्रहणमुपगच्छन्ति । तेषां पितरृमातुषियुक्तानां बालानां पोषण माभरणसवर्णमनुग्रहार्थं भोजनयदसकवख्कुवरुविधानं वक्ष्यामः ॥ तेषां व्याधिनिग्रहाथं बर्िहोमप्रायश्चित्तकमणि बहुविधपोष्टिकरभोर््रा सापान्यवस्त्क्तानि नित्यं बाखानां कारयेत्‌ । सर्षिःक्षीरमधुफाणितसंसष्टपा दात्‌ । ओदकामि यवसानि हरितानि मृटुविचित्राणि सम्रणारोत्रगृद् टककसेरकमरोदकानि मर्स्यण्डिकागभांणि भोजयेत्‌ । गव्यं च घतं क्षी नवनीतं मत्स्यण्डिकाशकरापिप्परीचूणेसंघष्ट सपिःन्निग्धं भोजयेत्‌ । रसर वणुरातेखानि वंजेयेत्‌ । ततस्तेषामादशा(शमा)द्रषाल्सशति तमनूकि व्पा(एषीकाविदुविताननिपानावग्रहकरगानापरनामिमेटरतकृषटपादकण्ठगरकपं खानामभ्पङ्गं सविषा कारयेत्‌ । न्तवेषटौ च तेेनाभ्यन्जयेत्‌ । चतुराद्निकं ' सरविःसंघसेकं कारयेत्‌ । तेषां भारादानाध्वगमनवधवन्धनानि न कारयेत्‌ करतरकस्प्शंनं च तेषां सुकुमारेण कर्म॑णा गमनविधि बलमा (प्रकारयेत्‌ शय्याभागं च बाखानां करिष्येवाछीमिश्रेण पांश्विरचितेन इखशयनं कार पेत्‌ । एवं संरक्षितशरीरा बालाः सर्ववातातपसहाः शरदा भवन्ति । वृत पायां चतुथ्यौ वा दशायां गमनविधि विशेषेण कारयेत्‌ । तत्र शछोकाः-- एवं बङेषु कतैव्यो दयापूेमनुग्रहः। आयुवेणेबरोपेता नीरोगाश्च भवन्ति हि ॥ अतोऽन्यथा न"वधेन्ते बारस्तु मनुजाधिप । तेषामपि न वधेन्ते कुरेषु कुखधेनाः ॥ बारस्तु रक्षयेचयस्तु स्वपुत्रानिव नित्यशः । स राज्ञा विज्ञयी निस्यं मृतः स्वभे पमोदते ॥ इति श्रीपाङकाप्ये दस्स्पायुैदमहापरवचने द्वितीये शुद्ररोगस्थाने बारचिकित्सा नाम षद्चस्वारिंशोऽध्पापः ॥ ४६ ॥ > १ क. “च्छति बा०। २ क. ण्निषु वस्ञ।० । ३ क. भोजयेत्‌ । ४३ दनत्ठो । ९ क. ्यमामि° । | २५४ पाटकापिषुनिकिरतितो-- [९ पुरोग्ाने* अथ परवस्नारिसोऽष्याषः। हस्तिशालां समाषीनं गजशाछा्थेकोविदम्‌ । दिव्पपमावं तपसा ब्रह्मचरयाग्नितेजसप्‌ ॥ हुतापिहोत्रमापतीनं इतपएरवह्विकक्रियम्‌ । पालकाप्यं युनिवरमह्वराजः स्म एच्छति ॥ रात्रौ संपतिपन्नो हि रपं कुपादनेकपः। जसन्तो विप्रधावन्ति हस्तेनाऽऽप्राप स्वंशः ॥ बृक्षप्राकारभिंत्तीश्च दन्ताभ्यां घ्रन्ति सर्वशः । उद्ध्रतनेत्रा मातङ्खा वेपमानाः सहस्तकाः । वियुज्यन्ते तथाकल्पाः प्राणेर्विमनो गजाः ॥ न दोषरङ्गं भगवन्पद्याम्यन्तं पराभवम्‌ । अत्र मुह्यति मे बुद्धिः कथमेतत्यर्क्ष्यते (क्ष्व मे )॥ एषुक्तस्ततोऽङ्न पारकाप्यस्ततोऽब्रवीत्‌ । व्पाधिषौरो हि नागानां रात्निकषिप इति स्मरतः ॥ तस्य दोषे चसिद्धिवष््पं चापि गृणुष्वमे। भाराध्वममनश्नान्तं ष्ुघार्वं व्याधिपीडितम्‌ ॥ षषमापयन्त्येवमेते ग्रहाः संम्रदयेतसम्‌ । ङमशाने च वने ग्रामे पौखण्डावसथाश्नमे ॥ रोमामिभूतः हंहिष्टो ^ "^ "^" ^ | यदा च भगवान्देवार्ये स्थाने चतुष्पथे ॥ भमनोन्नाश्च पे देशास्तत्राऽऽश्रयणमेव च । अशाघ्नोक्तेन विधिना स्थानं वा यत्र नि्पितम्‌ ॥ देजासरोह)वादिनधोषाश्च विहिता मपा । भठंकाराश्च विविधाः स्रानमाल्यानुरपनम्‌ ॥ तथा वैरोषिका शान्तियेत्र पर्व पष्ठ । यत्पोक्तान्न समस्वाश्च परिहीणा पथा क्रिया ॥ एमिबेहुमिरन्येरा व्यभिचारपरिक्रमेः । षिद्रान्वेषीणि रक्षांसि संस्प्शन्त्यप्यवग्रहाः॥ १ ख. श्नाद्यप० | २ ख. ०मिन्नाश्च। ३ क. "चक्षते । ४ ख. पाषण्डाः वस्तथा° } 4 क. स्तशशरोह । ६ क. °स्तांश्च । ` ४ रानितिपा्यायः] . ` हस्ायुरेदः। ` ` | २५९ | जन्मनक्षत्रपीडायां स्वामिनो वा विशेषतः । आविशन्ति ग्रहा रात्रौ यदा राजन्भतद्खजान्‌ ॥ येरेषां लीयते प्रत्युः षहसाऽम्रिविषोपमेः। स्वस्थानां दष्टङ्पाणामकस्मादपि दन्तिनाम्‌ ॥ षप यद्यत व्पाधेयस्य. तत्सदृशं भवेत्‌ । चिन्त्यमानोऽपि यत्नेन विकारो नोपरुभ्यते ॥ एवं रभोण्डीतानां प्रायो भवति कक्नषणम्‌ । पवते वा वने वाऽपि पुवं यत्र वध्यते ॥ अमनोज्ञे स्थितं देशे स्थानेष्वायतनेषु च । करेण्वा वेष्टितं शाऽपि तथा भीतं क्षतं भृशम्‌ ॥ (सौग्रामाद्वाऽप्पपाद्त्तं तथेव रुधिरोक्षितम्‌ । अधूपितमनाचान्तमपरदीपे स्थितं गजम्‌ ॥ रषभोजनसंयुक्तमस्नातं चाप्यनम्रिकम्‌ । चेत्यापतनग्ररेषु स्थापयत्यार्यं विना ॥ समुद्विग्रं परिनस्तमृदढात्मानं हतोजसम्‌ । अप्रमत्तं पमत्त वातं रक्षांसि पतन्तिनु॥ जाग्रतं वाऽथ श्र वा ग्रहो नगं समृच्छति । यथाऽप्यु शुपरसननाष्ठ विमरे वाऽपि दपेणे ॥ श्रविष्ठ इश्यते छायान च मित्वा विशेच्च पा। एवं ग्रहा हस्तिकाये देहन्द्रियविबाधकाः॥ परत्यभिसत्या संपराप्राः शरीरं ते शरीरिणाम्‌ । छायाग्रस्तस्य भीतस्य ष्पं वित्रासित्स्य वा ॥ अदुरोस्ताडितस्याथ वेणुषित्रासितस्य षा। उल्कापय्हसंख्यान्प्रं शब्दैनोद्रेजितस्य वा ॥ प्रतिहस्त्यमिघाताद्रा उस्कृष्न हतेन वा । संज्ञाप्रणाश भवति चेतसाऽप्यवयुद्यति ॥ रात्रौ मुष्यति मातङ्गो दिवा स्वस्थश्च जायते । मत्रश्रो(खो)तांसि ममाणि धमन्यो धोगवाहिताः ॥ रात्रिक्षिप्तस्य वतिन हृदयं चं न मुद्यति । स भ्रतग्रहसंरब्धो भीतः संज्ञाविमोहितः॥ १ क. नानं । २ ख, सषच्छति । ९ क. ख, योगवादिबा । २५६ पाटकयष्यपुनिषिरचितो-- {१ शुद्ररेगस्थाने- राम्रो भवेवैवं तस्पेवं उक्षण शृणु । सवांहारनिषृत्तश्च बलाद्रच्छति वेगतः ॥ रात्रौ मृदः पवसति दिवा खिति वारणः । खास पुखासवति हस्त च परिखाष्ति ॥ तजेयेत्सवभूतानि संरब्धो रक्तलोचनः । शं एतं मनुष्यं वा अश्वमण्वतरं तथा ॥ वित्रा्यति वेगेन घटयत्यङ्शग्रहम्‌ । उद्विप्रनत्रः सततं वेपते चातिमात्रतः ॥ अघृगद्धिवसागन्धिश्वमेगन्धिश्च सभ्यते । मृषेति व्यथते रात्रौ निमीरति निषीदति ॥ सत्यसादक्षयोति (?) स्यात्स्त्यानगात्रश्च जायते । एवं स दारुणो व्याधी रातरिक्निषस्तु कीर्ते ॥ क्रिषां तस्य परवक्ष्यामि तन्मे निगदतः शृणु । सर्पिषा स्नेहनं तस्य केवरेन समाचरेत्‌ ॥ पमारभनधुपं च मोतिकं तस्प फारयेत्‌ । वारुणं गग्गढुं कुष्ट हरितार मनःशिरम्‌ ॥ जटिलां भूतकेशी च सर्विषा साधयेत्समप्‌ । तदस्य पानेऽभ्यङ्के च हितमक्ष्णोस्तु तपैणम्‌ ॥ भाषमाणां जयां नीखां साङ्गकं नागवरा बम्‌ । कपित्थं च वयस्यां च प्रोरकं सररं कुशम्‌ ॥ गकरं जनटिरां छत्रामतिच्छत्रां सककर्टम्‌ । चारीं भृतकेरी च स्थिरां कटुकरोहिणीम्‌ ॥ सद्ोपुरुषदन्तां च दृश्चिकारीं कदश्िकाम्‌ । एतत्सर्वं समाहृत्य प्रदेहं तस्य कारयेत्‌ ॥ कुष्ठ वचां तथा हिद्गं जटिलां चस्यवित्रकम्‌ । अलक्तं वासकोश्षीरमुपयुक्तं ससषेपम्‌ ॥ गोरोममिश्च सपतेः संष्याकालेषु धूपयेत्‌ । करञ्चवीजं पिप्पङीं सिङ्ग रोचको वचा ॥ बस्तमूत्रेण पिष्टेत्स्ये तस्य तु तेचपेत्‌। छना वराहदन्त ५ ॥ १ क. संचरति । २ क, पस्य की ° । २ क, चोरकं । + रािशितताप्याथः ] - इेस्त्यायुरवेदः । "" ^" हृसितिशन्तेन्द्रगोपक मरिचानि च । सकलर्फानि ०००७ ०७० “""चृतपिषट तदञ्चनम्‌ ॥ गरडो द्राक्षा च मरिचं दूर्वां श्वेताश्च सषपाः। ०००० वचाज्गन्धाभिः ००७७ 09७७ ७6० ०००७ ७७७७ ०००९ ॥ ७१०७ ७७७० ०७७० ०७१० ०००९ स्तैटं सिद्धमभ्पञ्चनं हितम्‌ । यत्तस्य बृहती दिङ्‌ मार्गी कटुकरोहिणी ॥ कम्पिल्लकं निदेयनीरपास?कण्टकारिकाम्‌ । ज्योतिष्मतीमतिविषां तुम्बहूणि पुननेवा ॥ नारिकेरं वचा कुष्ठ श्रीवेष्टकपरुकषम्‌ । उभे च रुथुने दचात्तथा पोटगरामपि ॥ विकह्तां अवैस्तगस्त्व(गोरोमीं कको यभाप्‌ । मकटीं सस्करोमं(2)च रोधं च प्दपयेत्‌ ॥ पिषिमृत्रेरजादीनां सपिरेतेर्विपाचयेत्‌ । तदस्य पानेऽभ्यद्घं च हितमक्ष्णोश्च तषणम्‌ ॥ भत ग्रहमपस्मारयुन्मादं चापकषयेत्‌ । अथ सषेपतेरेन प्रहिप्याऽऽतपसस्थितम्‌ ॥ भथ मातङ्कत्रेण परिषिच्याथ मदैयेत्‌ । अथवा बस्तमूत्रेण खरम्त्रेण वा पुनः ॥ गोधामूत्रेण वा गादं यथालाभं प्रमद॑येत्‌ । रात्रिरिक्रस्प नागस्य समन्ता परिश्रयेत्‌ ॥ पुष्वेस्तन्दुरस्तैस्व(@)उशीरेः पलोदनैः । मत्ताय कुर्वीत बरि ततः स रभते सुखम्‌ ॥ मनःप्रसादे यथा स्पाद्रवद्रिसां ?)प्तमाचरेत्‌ । वर्चा दिषु वयस्थां न चण्डारीं सपरुकषम्‌ ॥ बस्तरोमाणि सर्पिश्च त्निफुखां च महाषधम्‌ । सह सजैरसेरेतेवंहृशो धुपयेद्रजम्‌ ॥ हस्तिसोमाणि सपिश्च रोमाणि कपिवस्तयोः। गोश्च रोमषमायुक्तो रक्षोघ्नो धूप इष्यते ॥ २५७ द # 'बसतगं' इति मवेत्‌ । १ क. यवस्य । २ ख, वांसलगस्तवं । ३ मत्तोपकु° १५८ पारुकाप्ययुनिषिरधितो-- ..[.२ शद्रोगत्यमि+ गन्धमाल्योदनेर्विप्रानम्यच्यं स्वस्ति ष्य च । पुण्याहं वाचयेद्रैधः शाखायां तस्य हस्तिनः ॥ हुत्वाऽग्निमास्यशेषेण षारणं समुपर्परशेत्‌ । सर्पिषा भोजयेन्नागं तेखेन च रसेन वा ॥ तेत्र शोकः- रात्रितिपरं गजं तम्पर्यधिकित्सेत्स शाघ्नवित्‌ । स वेयौ मानसान्कोशाद्धोगांशवाहेति पाथिवात्‌ ॥ इति श्रीपालकाप्पे हस्त्यायुकेदमहापवचने द्वितीये परुद्ररोगस्याने रात्रिक्षिप्ो नाम सप्चत्वारिंशोऽध्यापः ॥ ४७॥ भयाष्टाचत्वारिंशोऽध्यायः। भगवन्तं महात्मानं पश्चेन्द्रियसतमाहितम्‌ । हस्तिशा्रविशेषन्नमरषीणां संद्गितं मुनिम्‌ ॥ कृत्वाऽभिहोतर प्रवरं पालकाप्यं कृताञ्जलिः । पपरच्छ सुखमासीन रोमपादो महामतिः ॥ भगवन्केन जायन्ते परत्रसद्भाः दारुणाः ॥ निदनं च कयं तेषां भेषभ्यं च महामुने ॥ एवं पृष्टस्तु मगवान्पारुकाप्यस्ततो ऽब्रवीत्‌ ॥ मत्रषद्भान्विरेषेण गणु राजनएथक्ए्थर्‌ ॥ ग्रत्रसङ्गा मया परक्ताः संग्रहे तु समासतः ॥ समासेन पाशान नाम चेषां प्रकीर्तितम्‌ ॥ तेषां निदानमगुत्पत्ति चिकित्सां च महीपते ॥ साध्यासाध्यं च नागानां यथावत्सप्वक्ष्यते ॥ यदा मु वारणोऽत्यर्थं हुतमष्वनि युज्यते ॥ त्वरयाऽतिप्रवृत्तस्य न मूत्रमतिवतंते ॥ तस्य बस्ति्िपयेत मत्रवणंस्तयेव च ॥ इमानि चापि लिङ्गानि मिन्नवस्तेभैवन्ति तु ॥ अभीक्ष्णं कुरुते पनमपखषटे मतङ्खनः ॥ आध्मातकुक्षिर्विमना ध्पानप्रसुतरोचनः ॥ {१ क. संजितं । प्रचक्षते | ४८ मूत्रसंङ्गाश्यायः ] इच्यायुर्वेदः 1: २५९ नाऽ§दत्ते विविधान्भोगान्यवस् नामिनन्दति ॥ भिनरं पुरीषं बहुशो बहुवर्णं च मेहति ॥ मिनबस्विमसाध्यं तु प्रवदन्ति चि{त्सकाः ॥ इति भिन्नवस्तिः। चिकित्सां लक्षणं चैव स्पध्यानां संपवक्ष्यते ॥ गिरिनैयंवसे्॑स्तु प्रतिच्छमो यदि द्विपः॥ अत्यर्थं भोजयेद्र्ष मपो गाद्रातकोपनम्‌ ॥ प्(अ)शक्तं वा प्रयुज्येत शरश वा त्रस्यते यदा। मनसश्चोपतापेन वायुः कुप्यति दन्तिनः ॥ स बस्तिदेशमाश्चित्य जनयेद्रादमूत्रताम्‌ । शिरा मूजवहा याश्च बस्तिसख्लोतःसमाभिताः ॥ ता वायुरमिसंरूध्य स्रोतस्तिष्ठति पीडयन्‌ । स तेनाऽऽतौ हि मातक्ल वेपते संनिषीदरि ॥ संकुच्य सरव॑गात्राणि कृच्छ्रान्मेहति वारणः। मत्रसङ्खादितो नागस्तस्य वक्ष्यामि रन्नषणम्‌ ॥ तं स्पष्टल्वणां नागं प्रसन्नां प्रति पाययेत्‌ । सपिषा वाऽपि घल्िग्धां कृशरां भाजयेद्रनम्‌ ॥ द्विपञ्चग्रखकाहमयेमधुकं बदराणि च। पवान्मुद्रान्कुरत्थां श्च सङिरेन विपाचयेत्‌ ॥ ल्िग्धं तु कारयेयषं पिप्परीपरिचेयुंतम्‌ । भोजनं दन्तिने नेहि प्रतिपानं च कारयेत्‌ ॥ जाङ्घखानां रसेशैनं शारीनामोदनं मृदु । माषान्नसेन्धवोनिमिश्रं वारणं परतिभोजयेत्‌ ॥ यवसानि च देयानि. मधुराणि प्रहुनि च। निवाते शयनं चास्य स्थानं चैव प्रशस्यते ॥ उष्णाम्ल्वणप्रायैः स्िग्येश्वाऽऽहारभोजनैः । वातजो मूत्रसङ्खस्तं परशान्ति तेन गच्छति ॥ (इति) गादमत्री ॥ स क्षारख्वणाम्डानां कटुकानां च सेवनात्‌ ॥ उष्णानामतिमात्रं वा भोजनानां निषेवणात्‌ ॥ १ क. °क्षणान्नागं । २ क. °स्तु बस्तपानं तु कारयेत्‌ । ९६०९ ` पालकाष्यमुनिदिरबितो-- [२ भुद्रोमस्थनि" पदा पित्तं प्रकुपितं वस्तिमासाच. तिष्ठति ॥ स दह्मानः पित्तेन मत्तवर्षरति हविषः ॥ वाह (द्व)माणो विसूजेनपतरमस्पं यहु हुः ॥ विष्टभ्य गात्राण्यत्यर्थ प्रमेहत्यथ कूजति ॥ परिमूत्री स विज्ञेयो व्याधिनांगस्प पैत्तिकः ॥ माषपर्णी विदारीं च मुद्रप्णीं शतवर्यीम्‌ ॥ काकोरीं प्ीरकाकोरीं जीवकषभकावपि ॥ पञ्चमूरं च तृणजं साम्बषटां चापि पौपपेत्‌ । काथं च पाययेन्नागं शीतर शर्करायुतम्‌ ॥ अग्रिमन्थं श्वदष्टं च वरामतिवरामपि। वृक्ादनीं चां मती रम्पकं च विपाचयेत्‌ ॥ चतुभागावशेषं तु शीतरं च परिसुतम्‌। शकेराचृणंसेयुक्तं वारणं प्रतिपायपेत्‌ः॥ (2) मधुराण्यन्नपानानि तेन युतं निपापपेत्‌ । (2) स्रावयेच्वास्प !सिकस्थाञ्चत्वारि कुम्माम्मन्ततः॥ रांश्च पाययेन्नागं सततं चेव भोजने । पाययेदरुढसगुक्ता प्रसनां सीधुमेव च ॥ । इति प्ररिमूत्री ५ ` अव्यायामादिवास्वपरात्षीरेधरुढसेवनात्‌ ॥ शीततसेवनाचापि श्चेष्मा कुप्यति दन्तिनः । तत्पफोपाच मातङ्गः पिष्टमेहत्वमस्छति ॥ स प्रमेहति चात्यथं पवपिष्टोदकपभम्‌ । (9 प्शक्र वा प्रमेहं तु तनुविवरान्तरस्थितः॥ प्रमेहं चास्य रक्ष्येत वेदनाबहरान्वितम्‌ । सपश्चखवणं चास्मे साकंरं मधुमेव च ॥ प्रतिपानं प्रसन्नां वा तेरयुक्तां पदापयेत्‌ । सिद्धां यवागूं शारीनां त्रिफराचूणं संयुतम्‌ ॥ ष्णां भोजयेननागं सषपन्नेदधूपनम्‌ । सेन्धवं नलदं कुष्ठं पिप्पलीं विश्वभेषजम्‌ ॥ ~~~ ------------------- > .. १ क. पाचयेत्‌ । ४८ मूत्रङ्गाध्यायः | हस्यायुरवदः। गदर समभागानि सर्वाणि क्मचूर्णानि कारयेत्‌ । क्रौश्वास्थिचृणं तत्रैव भद्रदार्‌ च दापयेत्‌ ॥ संयोज्योष्णोदकेनाथ वारणं प्रतिपायपेत्‌ । पतरैनिम्बपटोखाभ्यां युद्रयूषं विपाचयेत्‌ ॥ सुखोष्णं योजयेश्चापि पप्परीचृणं स्युतम्‌ । यवक्षारसमायुक्तं तें चेव प्रदापयेत्‌ ॥ माषांश्च भोजयेरिस्वनान्व्यापि ^“ ^“ ““ । १७9 ०७०७०००० ०० “" तस्मात्तु बलं तेजश्च वर्ते ॥ इति पिष्टमेदी । ०००० ७666 ००७० ०००७ अ्थौनितत्पयोगेण ०००० ७9७७ ०००० ००७७ ०९०७ ०००७ ""“"वा ॥ कटवम्छरूवणादीनां रसानां चातिषेवनात्‌ । उष्णानामतिमानरं तु भोजनानां निषेवणत्‌ः ॥ शोणितं ङुपितं स्थानान्यूत्रवरित प्रबोधयेत्‌ । वारणा रुपिरपरख्यं तत््मकोपाल्पमेहति ॥ तथा स हन्यते शीरं न तस्यास्ति चिकिरिसितम्‌ । रक्ताभासमदु्गन्धमगन्धसमवेदनम्‌ ॥ यूत्रसङके प्रमेहन्ति तस्य वक्ष्यामि भेषजम्‌ । यण्डीचर्णं सबदरं सक्तवः फाणितं तथा ॥ रात्रिपयुषितं शीतं यवोदकसमायुतम्‌ । श्े््णं दसत सम्यक्प्रातस्तं पाययेद्टिपम्‌ ॥ परमेहस्तेन नागस्य वेदना च प्रशाम्यति। वीजं कदल्याः पञ्निन्या मद्रीका पनसानि च ॥ श्रीपर्णी च मध्रूकाति विशालामरुकानि च । समभागानि सरिद युदरांश्रापि विपाचयेत्‌ ॥ पिषपदीद्ण्टिषयुक्तां तं यूषं पाययेद्िपम्‌ । शाङीनामोदनं स्विन्नं युषेणातिविवधितम्‌ ॥ मध्याह्न मोजयेन्नागं शीतं शकेरया युतम्‌ । निम्बतण्डुर्चृणेस्य “““ "““ "“ “““ ““"पाचयेत्‌ ॥ # (अधी! इति स्यात्‌ ॥ १ क. ण्ष्णे भोज । २ क, शछ्ष्ण° । ह चवे प्एखकःत्यसुतिन्विरवर-- = २ २ सुदरोगपोने-+ पवार सह दग्पेन पाययेत्सर्िषा यताम्‌ । निस्तुषा यवान्स्विभान्पिग्धान्फाणितेन च ॥ मरहुमिपेदसेयेक्तान्वारणाप प्रदापयेत्‌ । यवसान्पोदकान्यस्मे कुमदानि बिपानि च॥ शकंरोपहतान्यस्मे बारणाप प्रदापयेत्‌ । ५५ सह सपंषा । एतेन क्रमयोगेन ततः संपचते मुखी ॥ इति शोणितमेही । इन्द्रियाणां पतीषाताद्धेतुकाक्रमणात्ता । वातमूत्रपुरीषाणां नित्यं संचारणादपि ॥ गु ०७०० ०००७ ७००७ ०००५ “" गमनात्सहसा ऽध्वनि । अत्यष्वसेवनाच्ापि सातत्यगमनात्तथा । कमणा च प्रयोगाश्च ठोभादपि च कर्णस ॥ प्रतिदस्त्यमिघाताच्च कुप्यन्ति धातवस्तथा । स्वस्थानल्कुपितास्त्वस्प दोषा वातस्मीरिताः ॥ समन्ताद्धस्तिमाध्रिस्य जनयन्त्परमशरकंरम्‌। युव्णेरजतायानि पथा रोहानि पाथिव ॥ ( 2 )श्विनिक्षिप्ताः प्रतिगु जात्वस्यमानानि वाऽग्निना । योगतो धम्यमानानि संयुक्तानि विभागतः ॥ एकत्वमुपगच्छन्ति स्थिरीभावं भजन्ति च । तथा वायुश्च पित्तं च ष्मा शोणितमेव च ॥ विपद्माना वातेन अरमान जनयन्ति ते । अश्मना संनिश्दे तु सरोतामागे मतद्खनः ॥ प्रमेहति ततः कच््ाद्िष्टभ्य चरणो महीम्‌ । व्यते स भशं हस्ती सचीमिरिव सवशः ॥ स्वस्थः फदाचिद्भपति कदाविहुमेनाः एुनः। नामिनन्दति शय्यां तु ्रासद्रेषी च जापते ॥ सर्वै मून्रविकाराश्च टदयन्ते तस्य हस्तिनः। दु्िफिस्ितमप्येनं मूत्रसद्धं सशकेरम्‌ ॥ # प्रतिमूषं विनिक्षिपतान्यस्यमानानि' इति युक्तम्‌ । १ क, ण्तवः तमाः । ख| ८ मूत्रसङ्गाभ्यायः |] हस्ट्यायुर्वेदः । २६३ सनिपातक्षगुत्थानं वदन्त्यन्ये मनीषिणः । वक्ष्यते साधनं तस्य यथायोगं महीपते ॥ पाषाणमेदकं पाठां कुरुत्यान्नागरं तथा । पश्चग्ररं च त्रृणजं पाटलो विलवभ्य च ॥ वशुकं गोक्षुरं चेव विडं सृफूजैकमेव च । सबोण्येतानि संहत्य सर्िरेन विपाचयेत्‌ ॥ निष्काथेन सहानेन भोजयेदथ वारणम्‌ । अषटाभिरवणेः पिष्टैः रां चात्र प्रदापयेत्‌ ॥ यदि चनेन योगेन खी न भवति द्विपः । तस्य प्ररमनार्थं च प्रदेयो बस्तिरत्तरः ॥ वस्तिसिद्धो पथोक्तेन पिधानेन तु शाघ्रवित्‌ । वाहिन्यो याश्च मरत्रस्य शिराः सरोतोवहाश्च पाः॥ मादेवं सनिगच्छन्ति द्तेनोत्तरवस्तिना । .. शतावरी भद्रयस्ता तथा पाषाणभेदकम्‌ ॥ एरण्डो दव ब्रहत्यो च एषिप्णी तथेव च । यवकोर्कुरुत्याश्च कारमयौमरुकानि च ॥ एतत्संधरत्य संभारं जखेनाऽ ऽस्य पाचयेत्‌ । पादावशिष्टं च पुनघ्रेतेन सह पाचयेत्‌ ॥ ततः स्रहावंशेषेण ददयाचोत्तरबस्तिकम्‌ । ( शवाहिन्यो याश्च मूत्रस्य शिरागसख्विता) एखम्‌ ॥ मृदुतां संनिगच्छन्ति दत्तेनोत्तरबस्तिना । शीतमारुतसंस्पशोद्राराक्रान्तस्य हस्तिनः ॥ वस्तिस्थः पितो वायु्वात्तकुण्डर्मावहेत्‌ । मूनसद्खस्ततस्तस्य भवति स्मृतो धुवम्‌ ॥ भमेहति ततो (जपत्र तण्डुरोदकसप्रभम्‌ । य ˆ“ उमना प्रतिहते रिङ्खान्पेतानि संवदेत्‌ ॥ श्वदष्टा मधुके चेव किण्वं देवकं तथा । दे बृहत्यौ पयस्याऽथ) एरण्डं सपुननेवा ॥ # धतुराकारमध्यस्मो नास्ति पाठः कपुस्तके । 1 “भवत्यदमावृतो" इति मेत्‌ । १ क. श्ुरविडं कडं स्प २ क. ° मेषम्‌ । २ सख. °्रोषयेत्‌. ˆ“ ““"“ण द०। १६४ पाटकराप्यमुनिविरभितो-- [र धु्रोगस्थमे- माडकी चक्र सर्वाणि क्ाथयेद्रारिणा तह । तं कधं तैसयुक्तं एव्यक्तरुणं पिवेत्‌ ॥ द्विपस्पापानमेरेयं मांस मापूरमेव च । पवकोरकुरत्येश्च पृपैवत्कारयेद्रसम्‌ ॥ करोश्चस्प च शिरो सलिग्धं कारपेत्ततः। क्षीरेण माषजेनापि कारयेत्तेन भोजनम्‌ ॥ भोजनं चापि बुल्निग्धं निषधश्चैव बस्तयः । हिताः प्रतिहते मूत्रे स्नेहपानं च योगतः ॥ यदा प्रकुपितो वायुः पित्तमादाय वतते । तदा जठरके व्याधौ बस्तिः शीर्ष प्रधावति ॥ भमेहति ततो नागः कयोद(?) कुषुमप्रभम्‌ । कृर्फरेण स्तब्धनयनो वेपमानः सुहुमनाः ॥ स्योनाकं पारं बिलं तथा पाषाणमेदिकाम्‌ | श्रीपणी जुद्खवेरं च क्र्वा) शारदा यवाः॥ गव्पक्षीरं पचेद्रेचस्तत््ीरं एुपरिसुतम्‌ । मत्रसङ्गपशान्त्य्थं पाययेत्सह सर्पिषा ॥ धृतपानमधाभ्यद्ं तेन चेवावपीडकम्‌ । मूत्रसद्गं जठरके बसितिकमं परशस्यते ॥ इत्येते मूतरसङ्गाश्च सनिदानविकित्सिताः । रोपपादाय विधिवत्पारुकाप्येन कीतिताः॥ तत्र शछोकः- यथा हि रोकप्रवरा मनुष्यास्तयैव तेनाष्ठ गजा विशिष्टाः । तेषां सु शात्नार्थमिहानुगत्य भरोग्यमेवं प्रयतेत कतुः(तैम्‌) ॥ इति श्रीपाडकाप्ये हस्त्यायुरवैदमहाप्रवचने द्वितीपे श्ुद्ररोगस्थाने मूत्रसङ्गो नामाष्टवत्वारिंशोऽध्पायः ॥ ४८॥ अथेफोनपश्चारत्तमोऽष्यायः | पाडकाप्ययुववद्गो गर्िण्या गभनिग्रहः। दूतिकावातंपङ्गस्य व्याधेः कुर्पाततिक्रियाम्‌ ॥ १ क, °तप॑त्तस्य । ५६ सूिकष्वायः] द्लीपूर्वदः । २६९ शोपितस्तवेवमङ्गेन ¶ाल्काप्यस्ततीऽश्रवीत्‌ । शृणु त्वं मडिकाबाते चिकित्सां ब्रुवतो मम ॥ इह खड भो हस्तिनी भराममानीता पयते यदा स्यात्‌, वेदा भवति गर्भ व्यापत्‌ । अपाप्रकारे दौ्ेल्ये वा विषमपतनपरिसरणसततंगेपनसणिरुतरणः जवगमनविषमरद्घनभाराणामन्यतमेनः वा भवति शब्दस्पशरसद्धपगन्धेभ्य- ल्नास्तनात्‌, वधबन्धपरिषेशात्‌, विषमविरुद्धातिमात्रारपमोजनाद्रा मनषोऽ- मितापादमिघाताद्वा हस्तिना हस्तिन्या वाऽभिहता्पां व्यापद्यते । न वर्धते वा गर्भैः, तस्याः कारणेरेवमादिभिः कृच्रेण प्रष्तायाः पवनः कुप्यति । ष कुपितः सोतांसि निरुणद्धि । निरुद्धेषु स्रोतः यत्तमातङ्स्त्वगन्धं मूत्र घज्- त्यस्पास्पं विच्छिन्नं चवष्टभ्य तिष्ठति परिवतंते चास्या) योनिरनिष्टगन्धा- ( द्वा ) परिञ्कमाना परिम्छानयुखी परिम्छानशरीरा दुःखेम परिक्रामति संबीजति । न शीतं द्वेष्टि, न चाऽऽहाराभिनन्दिनी भवति । अथवा हीनगभेपरिषि- बृद्धयो्यंदा यन्मासे प्रतिदानम्‌, तदौ नाम(?दज्ञेनं भवतिः] वषीणि वातगं्भा (१ष एव गर्भसंपरसूतिप्रतिक्रियावरिप्रयोगे वा वातविकाराद्रमव्यापदं समीक्ष्य चिकित्सितुयुपक्रमेत्‌ । तदाप्त्याहाराचारेः प्रतिक्रियां नि॑श्रत्य प्रतिषिबो- धयेत्‌ । पिपन्नगभौयास्तस्याः सुखोष्णेन तेखेन सर्पिषा वा सवंसेको बहुशः कार्यः । सुखोष्णोदकोपचारश्च । सकारं च निवाततशयनम्‌ । वंशागिमन्यो- रुतकविश्वातकरीणां पाटलीकारपासीनां च पत्रभङ्ेन च कार्यः स्वेदः । चुरा तेरधृतानि संपकथितानि समभागानि सृखोष्णान परितापयेत्‌ । नप्ुक(ीय- वकोर्कुरुत्थश्रीपर्णीपत्रपञ्चमरभद्ं कयितमुदकं विधिवत्पादावशिष्टमवतायं सिषा सह घखोष्णं पाययेत्‌ । ततोऽस्या मूतष्टियौनिः समाधिगुपगच्छति। तरुणोदुम्बराणां प्रश्नोधितानां धवधन्धनलोधप्रियङ्गुना युगानि कषोमवघ्नेग प्रतिबद्धानि योनो विदध्यात्‌ । एतेन चै प्रतिविधानेन शाम्पत्यस्या योनि- दोषः । कुशग्ररमरुतिर्चणंयवस्िभिर्योन्या धूपः कार्यः । पञ्चम्ठद्रयश्रीप- णीमिनेडं कथयित्वा पादावशिष्टमवतायं परिखाव्य दुग्धं समांशं समानीय वसातेरधतैः सह विधिवद्विपाच्य तेन सेहेन हस्तिन्या अभ्पङ्गानुवाक्तनानपा- नानि कुर्यात्‌ । त्रिकटुकयुक्तं तेर चिरस्थितं च सीधुं पाययेत्‌ । कृशरां च सैन्धवख्वणान्वितां तेखुल्निग्धं मत्स्परसोन्मिश्नितं भोजयेत्‌ । या च भक्ष्पभो- उयविद्वेषिणी विमना विकीणहस्ता निक्षिपपरकारा परिमूत्रणी व्यापादयति १क.श्पुतेषुस्रो०।२क.ण्दाताम०। ३ ख. °मराख्ेण। ४ क. साधु। ३४ २६४९ पाटकाप्यमुनिबिरभितो- [ २ धुद्ररोग्थाने- निमीरुयति संतप्रश्षरीरोष्णद्वेषिणी शीताभिनन्दिनी सर्िखावगाहच्छायावि काङक्षणी, तस्या मेषनज्यम्‌-शिशिररपुलिग्ध)शकरामधुरगणमृद्रीकामि अतं पयः प्रतिपाययेत्‌ । यवसाभ्यायविहितेयेवसेगृहुमिस्तपयेत्‌, जाङ्गलरसेशच जयेत्‌ । इति“ ~“ (तन शोकाः); अथ प्रजातां यज्ञेन हस्तिमीं खतिकां भिषक्‌ ॥ क्रियाभिः शाचेषुक्तामिश्चिकित्सितु मुपक्रमेत्‌ ॥ असम्पक्‌क्रियया प्राणान्षचस्स्यजति खतिकाप्‌ ॥ गजं न मिथ्याप्रयोगे?) सर गर्भेण वि(धि)योजिताः ॥ एवं यः साधयेद्रेयः सूतिकां वातसंक्ञिताम्‌ ॥ वेद्यो मानाश्च भागांश्च सोऽत्यर्थं मानमर्हति ॥ इति श्रीपाककाप्पे हस्त्यायुर्वेदमहाप्रवचने दृद्धपाटे द्वितीये द्र रोगस्थने सूतिका नामेकोनपञ्चाशत्तमोऽध्पायः ॥ ४९ ॥ अथ पश्चाशत्तमो ऽध्यायः । देवराजप्रतीकाशं शर्थामि्मवर्चसम्‌ ॥ रोमपादो मह प्राज्ञः पारुकाप्यं स्म प्रच्छति ॥ दन्तरोगाः कतिविधा नागानां संप्रकीर्तिताः ॥ समुत्थानं च किं तेषां विज्ञायन्ते कथं चते॥ फीदशस्तु भवेत्साध्यस्त्वक्ाध्यश्वापि कीदशः ॥ एतन्मे ब्रूहि प्ष्स्तु पारकाप्यस्ततोऽब्रवील्‌ ॥ ्ष्ुपाद्रदयोर्योषांश्वतुभिः कारणेकरप ॥ दोषतो जरयोत्पातादागन्तुश्चेति कीत्पेते ॥ एवे चतुिधो दोषो दन्तानां परिकीर्तितः । तत्र तावत्पवक्ष्यामि वै्तामान्यरक्षणम्‌ ॥ उयावत्वं शूनता चैव रक्ष्यते दन्तवेष्टयोः । दन्तयोगचेव वैवण्यंमत्पथैमुपरक्षयेत्‌ ॥ ------ 0 ~ तः # धनुराकारमध्यस्थो नैव पादः कपुस्तके ॥ १क. प्रतीये पा०। ख. प्रतीये पाचये° ५० इन्तरोगाध्यायः] - रस्तयायुरबद! । ` २६७ बहुशो यो विधमति दन्तवेषटो मतङ्गजः मक्षिकाभिः परितो मध्वक्तमिव भाजनप्‌ ॥ परिवर्षति चात्यर्थं पांशुना विकिरत्यपि । कर्पा धट्रयेश्चापि त वियादन्तरोगिणम्‌ ॥ यदा कषायतिक्तानि भोजनानि निषेवते । शुष्कं वा यवसं भुङ्कं इृकषं वा भोजनं तथा ॥ एमिर्निमित्तैनाीगस्य वायुः कोटे पकुप्यति । † न ताः प्रकुपितो बायुधेमनीः प्रतिपचते ॥ धमनीप्रतिपननस्तु दन्तमूरे निषेवते । तस्प तेन प्रकोपेण दन्तरोगः प्रजायते ॥ संप्रुष्टः खरं वेषटे श्वयथुं जनयेत्ततः। वस्तगत्रप्रसङ्कश्च कृष्णसरावः सफेनिरः ॥ इ्पेतद्रातदुष्टस्य रक्षणं समुदाहृतम्‌ । = अथ पित्तेन दुष्टस्य रक्षणं संप्रवक्ष्यते ॥ योऽत्यर्थं कटुकाम्सानि खणानि निषेवते । तेखप्रापाणि सततमुष्णानि च महीपते ॥ यवसाशनया(पाोननां विरुद्धानां च सेवनात्‌ । एमि्निमिततेनागस्य प्रायः पित्तं प्रकुप्यति ॥ तश्च प्रकुपितं पित्तं धमनीः प्रतिपचते। धमनीप्रतिपन्नं च दन्तमूरे निषेवते ॥ तस्य तेन प्रकेपेण दन्तरोगः प्रजायते । ( ॐेष्टौ च परिदष्ठेते ्वययुश्वात्र जायते ॥ अथ कुगपगन्धं च सावमायु विमुञ्चति > हरितः पीतो रक्तो ग॒ वणतश्चोप् दप न सेवन्ति च तं दमत्यर्थं ग्रधि ह इति पित्तप्रदष्टस्य र्षणं य दाहृतम्‌ ॥ अत ऊर्ध्वं परवक्ष्यामि. यदा मधुरम कपदुष्टस्य रक्षणम्‌ । पकः कि कत्‌." हार भुपसेवते ॥ २१ भनत्‌। ‰ घनुराकारमध्यस्मो पैव पाठः कपुखलके । ` भनति र मूर कृपश्रावः कपौऽनिः । २ क. संप्रति । २ क. कृष्णश्रावः कफोऽनि° । २ क, पपरचक्षते । ३ क. २६९८९ | पारुकाप्यपुनिरिरचितो-- [.९ शुवरोगस्माने+ शीतर च दिशेषेण तथा. ब खणे प । तस्य शष्पा प्रकुपितो धमनीः प्रतिपचते ॥ धमनीः प्रतिषभस्तु दन्तप्रखे निषेवते । तस्य तेम प्रफोपेण दन्तरोगः प्रजायते ॥ दन्तवेष्टी च लक्ष्येते) (*छेष्मणो रक्षणान्तरम्‌। ) श्येष्मणश्च पदुष्टस्य दन्तरोगस्य रन्षणप्‌ ॥ रेव प्रकुपितेदौपेः सामाम्परक्तणेः । श्वयथुस्रावगन्धादि संनिपातस्य रक्षणम्‌ ॥ यदा रोगान्बितं रक्तं दन्तमूरेन! (?) विद्ते । विदह्यमानं तद्रक्तं ततो दोषाय कर्पते ॥ दन्तरोगाः प्रजायन्ते नानादोषस्मुद्धवाः । दन्तिनां दन्तपरेषु बहुग्पाकुररन्नणाः ॥ इत्येते दोषजाः परोक्ता दन्तरोगाः एथयिधाः। जरया इन्तरोगस्तु वयोज्ञाने यवक्ष्पते ॥ न दोषान्नामिघाताद्रा पदा दन्तो विनिःतः । निःष्ठते रक्ष्यते षः पयं शोणितमेव वा ॥ कुणपं विस्रगन्धं च हुगेन्धं वा पदा तदा । तमोत्पातिकमित्याहुरावायीः शाघ्रकोविदाः ॥ दक्षिणे त्थ दन्ते च प्रथमं हर्यते यवा। तदा व्पाधिकरो रङ्गः स्रावो योक्तमयावहः ॥ लवणं पतने चापि दन्तस्य सदसा पदि। देवोत्पःतकृतं त्वेतदसाश्यमिति कीत्य॑ते॥ स तागरयामगमिच्छद्भिः स्वदेशस्य उपस्य च । स्वराटतपरेशेपात, परस्थाप्यः स्याहविबक्षणेः ॥ इत्युत्पादकृतस्पोक्तं दतरोगस्य लक्षणम्‌ । अव ऊध्वं वक्ष्यामि च तोरपि लक्षणम्‌ ॥ पतनाच्चरनाद्राऽपि समरे प्रह्तेस्य य ॥ # षनुराकारमध्यस्योः तास्ति पाठः सपुसतके ! † (विदह्यते, विपथते' इति ब मत्‌ ¦ † शिब इति भवेत्‌ । १ ख. न्दः सं। २ क, प्रचक्षते ॥। ९० दश्तरोधाध्यायः ] हस्यायुवैवै। । २६५; ृतवेद्मामिधाताद्वा वषधां नित्रतस्तथा । नियुध्यमानस्प कैरेषन्धैवा पिषिधेस्तथा ॥ नोगस्य कारणेरेभिर्विषाणुपहन्यते । जजेरत्वमषाप्रोति भभ्यते वा पषस्यपि ॥ कल्पान्ते मथ्यते वाऽपि दास्यते पाव्यतेऽपि बा | नास्त्युत्पातकृतो दोषो यदन्तपतनं भवेत्‌ ॥ इत्यागन्तोः समाख्यातं दन्तरोगस्य रक्षणम्‌ । अत उध्वं प्रवक्ष्यामि साध्याप्ताध्यस्य र्तम्‌ ॥ , भम्रशेषस्थितं याप्यं दन्तवेषटग्यपाश्रयम्‌ | वेष्टोपरिषटाचद्म्रमसाध्यमपि निर्दिशेत्‌ ॥ कैरिण्या सह निस्तीणे व्रणकमेविधिः स्पृतः। संवत्सरोषितो व्याधिः स याप्यो यो न सिध्यति ॥ स यदा वधते दन्तो विवणेस्य च हर्यते । एवं साध्यमिति ब्रपादसराध्यः संपंवक्ष्यते ॥ यस्यां तु कृमयो वेष्टौ भक्षयन्ति तदुद्रवाः। वेष्टः संम्टायते चैव विवशंश्चोपरक्ष्यते ॥ 1करीयांश्वोपघातेन स्रावः पूतिः प्रवतेते । न च सिद्धिमवाप्नोति वदसताध्यस्य रक्षणम्‌ ॥ याप्यं च यापयेदन्तमपताध्यं च बिवजंयेत्‌ । साध्यं च साधयेद्रेयः शाघ्नोटिष्टेन कमेणा ॥ दशङ्कुरा गतिया तु भेषभ्यं तत्र कारयेत्‌ । ऊर्वं दशभ्योऽङ्कुलेभ्यो मेषज्यं न मशस्यते ॥ सर्पि्र्नारुनं कार्यं दन्ते सद्यःकषते दपः । दन्तरोगस्प -शान्त्यथंमासोग्पायेव दन्तिनाम्‌ ॥ कटुकानि कषायाणि तिक्तानि च समाहरेत्‌ । त्वक्पत्रफङुष्रानि भोकपित्वा विपाचयेत्‌ ॥ तेन पकनाख्येद्ष्ठ क्षरिवां रिविषैस्वथा । 1 करिण्या" इति भवेत्‌ । १ क. युध्यमानस्य । २ क. करिमिर्बन्धे° । ३ क, शधेरपि ॥ ना १ क, त चास्य । ५ ख, करीयी । ६ क, भप्रसकषते । | २७१ पारकाप्यमुनिरिरितो- [२ धुद्ररोगस्थाने-~ प्रसन्नया वा पक्षाल्यो हस्तिरूत्रेण वा पुनः ॥ तिरषैपकश्केन बातकेऽभ्पञ्जनं हितम्‌ । नस्त(स्य)कमं च फतेष्यं त्रिदृतेन मिषम्जिता । पटोरं चन्दनं गवां गोरोमी कटुरोहिणी ॥ पाठया सह तुल्यानि गा मत्रेण पेषयेत्‌ । एतेस्तेरं पिपक्ं तु नस्पाभ्पन्ननयोहितम्‌ ॥ पेत्तिके दन्तरोगे तु क । ^" ^~ ॥ कफकृतदन्तरोगचिकित्षा ¢) श्वेता कुष्ट हरिद्रा च विभीतकफखानि च ॥ तथा दारुहरिद्रा च हरीतक्याः एटानि च । साम्बा च मही धात्री भट्वातकफखानि श ॥ रोहिण्यतिषिषा चैव वचा हैमवती तधा । अजामत्रेण पिषटस्तु तेरमेमिर्विपाचयेत्‌ ॥ नस्याभ्यञ्ननयोगेन प्रशस्तं कृतं भवेत्‌ ॥ नक्तमास्यास्त तरं तु हितं वे सांनिपातिके । अथवा कुष्पयुक्तं तगरेण हरिद्रिपा ॥ यवहाकटुरोदिण्या तेजोवत्यास्तयेव च । यस्तया हिना चैव तेटं सम्यग्िपाचयेत्‌ ॥ दन्तरोगेषु स्वेषु तेरमेतत्पश स्यते । वेषटयो्र्षणे नित्यं नागस्य मनुजाधिप । पिप्परीगृङ्गवेरेण मरिचे स्तकेन च ॥ आदकीवीजसंयुक्तं वृश्िफास्यास्तथेव ब । तथा कटुकरोटिण्या तेजोवत्यां तथेव च ॥ तैर सहातिविषया मिषक्सम्पग्विपाचयेत्‌ । एतदभ्यश्चने नस्ये प्रशस्तं दन्तरोगिणाप्‌ ॥ पारापतं च भव्यं च वोर च सपषटषकम्‌ । तथा पटो सक्षौद्रं तेडेन सह पाचयेत्‌ ॥ ज्ञात्वा दग्धमनामं च ततस्तदवतारयपेत्‌ । वेखेन तैन श्रवणसोतसोरनुषेव(चःनम्‌ ॥ ` स. पीषयेत्‌। २ क. ग्वोरीलष। ६ क. ग्रः ( ` ९ क, त्रै" । ५० दन्तरोगाध्यायः ] दस््यायुषदः । तेनास्य सरोतसोः शद्विः संधानं दन्वयोस्सथा । रोचना त्रिफला रोधं तथा सर्जरसो उप ॥ समद्भ गेरिकं पञ्चं धातकीपुष्पमेव च। सक्ष्मचूर्णीकृतेरेतेभवेद्ेष्टानुसारणम्‌ ॥ सर्वेषां दन्तरोगाणामिदं शोधनरोपणम्‌ । पपोण्डरीकमञिष्टाप्रियङ्कमधुकं तथा ॥ द्रं सरोधं सर्पिश्च हितं वेष्टपरेपनम्‌ । वचासषेपरोभं च शुनं च फणिखरकम्‌ । विढद्कं निम्बपत्राणि हरिदराद्रयमेव च ॥ करञ्ञबीजेन्द्रयवाः पिप्पटी मरिचानि च। गोविषाणी वे षञ्च (2) १००१ ०९७५ ०७० ० || 0: शेनि?»समानि तु । हिङ्गना सह युक्तानि धूपोऽयं दन्तरोगिणाम्‌ ॥ समस्तेरसमस्तेवां द्रभ्यैरेतेरदितो भवेत्‌ । तरणावस्या विशेषेण व्रणनेत्राणि कारयेत्‌ ॥ छक्ष्माणि ताप्ररोहेन तथेषणीं च पार्थिव । जरद्रवकृतो बस्तिः प्रशस्तो त्रणशोधने ॥ वप्राच्च परिरकषत्तं करिणां ये तथाऽध्वनि। दन्तानां रक्षणार्थाय प्रतिमोकांश्च कारयेत्‌ ॥ वद्ध्वा वायसपर्नैव स्फटिताञ्चजंरांस्तथा। शिरोपिरेचनेधृपेनस्यक्मभिरेव च ॥ शक्षारनेश्च सततं दन्तरोगं,. प्रशाम्यति । अतः परं प्रवक्ष्पामि दन्तपातविधिं ख ॥ पातयोग्यं विदित्वा तु गजदन्तं प्रपातयेत्‌ । कृष्णरोहेन थेद्धेन शराकां कारयेनतः ॥ अपूवा खदिरादीनां शाका च विधीयते । तां शलाकां ततस्तस्य निक्षिपेदनुक्‌रपेत्‌ ॥ सहसरा पात्यमाने तु दोषाः स्युबेहषो ठप । तावद्भिनिक्षिपेद्धीमान्पावच्छटथतवमागतः ॥ सवेश्च क्षभिते दन्ते ततो ग्रां विचक्षणः। दन्तमये च विधातु शखाकां सदां ततः ॥ २.७१ जद पालकाप्ययुभिरिरबिता-- [र शषु्रोगस्थाने* गुव स्मास ““ "~. तमारुन्य(?) ममपेद्रतम्‌ ॥ यदि वां तेन योगेन न पतेदरे षष्ा गष । परतिवेष्टमबाङ़ष्य नरेनमबमाहयेत्‌ (0) । द्वि्रणीयक्रिपाभिस्तु ततो त्रणयुपाचरेत्‌॥ इति श्रीपारकाप्ये गजायुर्ेदमहापचने शृद्धपाठे द्वितीये शुद्ररोगस्थाने दृन्तरोगो नाम पञ्चारत्तमोऽष्यायः ॥ ५० ॥ अधेकपश्चाशत्तमोऽध्यायपः। पारकाप्योऽङ्कराजेन ष्टः पोवाच हस्तिनाम्‌ । चेतोभरंशसगुत्थानं िङ्गमेषज्यसंयुतम्‌ ॥ १॥ मत्तमातङ्गगन्धानतु स्वप्रे वा रौद्रदरशेनात्‌ ॥ मन्नश्नोत्राहिभयतः सवेस्मादेव शङ्ते ॥ २॥ महाध्वगमनात्प्नेहपानास्सङ्कशतस्तथा ॥ आहारतिक्तकटुकेस्तवा दुष्यति मारुतः ॥ ३ ॥ दोषशचद्ूपवायुश्च सहसा आसयेद्रजम्‌ ॥ पतच च्छिनशाखा च कम्पते च युहुमंहुः ॥ ४॥ पुरीष बहुभीतस्तु मुखते संनिषीदति ॥ खल प्रस्यन्दते चास्य बस्तगन्धश्च जायते ॥ ५॥ गुरुगात्रस्तथा स्तब्धः सरस्तकणं शिरोधरः ॥ कुरुते संतवश्वापि मूत्रमस्तसविखलम्‌ (?)॥ ६ ॥ समस्तलिषङ्गो यो नागो. दशाहान्न निवतंते ॥ न्पूनलिङ्गास्त पे नागस्तेषां कायं चिकित्सितम्‌ ॥ ७॥ चेतसो श्रंशनाच्चापि चेतोभरंशं ततः परम्‌ ॥ सवेसेकोऽज कतैग्यः पुराणेनेव सिषा ॥ ८ ॥ अ्चनस्वेदधूपाश्च रातिक्षिप्रवदायरेत्‌ ॥ वामश्वे(ष्यं) ततः साम स्वहस्तपरिवर्तिनम्‌॥ ९॥ कारयेत पथान्यायं ततः संपद्यते खी ॥ । मनोरमं प्रदातष्यं भोलनं सवंकामिकम्‌ ॥ १०॥ १ क. श्ीने | म०। ५ शुखया्यायः ] हस््ययुदेहः ।: इति श्रीपारुकाप्ये हस्त्यायुर्वेदमहाप्वचने द्वितीये भुद्ररोगस्थाने चेत्यवादित्रगीतानि कारये नजाग्रतैः ॥ सनसस्त्वविरोधेन यथेष्टं यवसोदकषम्‌ ॥ १९१ ॥ शाल्योदनं ससर्पिष्कं मधुना सह संयुतम्‌ ॥ द्चयात्कुक्रुटबरिभ्यां संस्तुतं पानभोजनम्‌ ॥ १७३. एवं स शखी भवति निरानाधश्च जायते ॥ १२॥ १६३६॥ चेतोभंशो नामेकपश्चाशत्तमोऽष्यायः ॥ ५१ ॥ अथ प्निपञ्चाशत्तमोऽष्यायः। पारुकाप्यं युनिश्रेष्ठमद्भराजो ऽब्रवीदिदम्‌ । संग्रहे यस्त्वया ङ्पो भगवन्सप्रकीर्तितः॥ एवमुक्तो ऽद्गराजेन पारुकाप्यस्ततो ऽब्रवीत्‌ । भाराक्रान्ताध्वगमनादस्यथमुरसाऽपि च ॥ राकारस्तम्भपरिघप्रतिनागादिमरदनात्‌ । अधिकस्तम्भहारयैश्च महापद्नश्रयेण च ॥ प्यते सर्वगात्रेषु तेन टः परकीर्तितः । टुः स्वेषु चाद्षु स्तम्भः सोऽप्यस्य जायते ॥ सप्रत्वक्डूनसवाङ्खोऽक्षिरुषि(2नातिजीवति । शोणितं च तथा सेभ्यः प्रसवेशास्य भेषजम्‌ ॥ अभ्यज्य सर्पिषा कर्कैः क्षारिणां संपरेपयेत्‌ । सर्पिः कषीरपपानं च सर्पिषेव च भोजनम्‌ ॥ कुवह्छं पष्वें हचपिक्षयैवसमोदनम्‌ । शस्तमेतेन विधिना तेष्वेव च पचेत्ततः ॥ ्रेृतेन सुपिद्धेन तस्याभ्यङ्ग च वातदहत्‌ । अच्छपानं च तेनैव बस्तिकमं च कारयेत्‌ ॥ ततः सनेहावसाने तु यथोक्तं बृहणं तथा । तत्र श्टोकः- ३५ ल्प राजन्यथा पक्षी तथा नाभः प्रणश्यति ॥ १क.वा। २ ख. णग; प्राणरान्य्या०। 11 पालकप्यमुनिदिरेचितो-- { र शुद्ररोगस्मनि- ““" „० "~" """द्ातिित्तस्त्यजेदद्न्‌ । ८ ५ ० || ७७७५०१९७ १००० ०००००००० ७७०० ऋवरणानां महायुने ॥ एवं एटेऽङ्गराजेन पारुकाप्यस्ततोऽ बवीत्‌ ॥ अनङ्खनाशाय हरविगुरं मुमोच कोपान्मकर ध्वजस्य । तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं भरविष्टः ॥ स पिष्णुहुकारविमोहितात्मा परपात्त भूमौ पथितः स बुरः। स पश्चभूतानुगतं शरीरं प्रहृषयेदोषरसादिधातून्‌ ॥ विण्पत्रशुक्रानिखनिग्रहेण अत्यम्बुपानाशनसेवनाञ्च । श्नमामिधाताटूपतापनाच् वायुः प्रकुप्याऽऽशं करोति गलम्‌ ॥ हृत्पाश्वषृष्ठोदरकटश्चुपस्ये करोति पीडां विविधां षगुरवीम्‌ । यदा प्षपित्तः कुपितो वायुः स प्रतिपद्यते । तदा मृष्ठा भ्रमस्तृष्णा प्रापतदरेषो बिवणेताः ॥ दाहकम्पौ मपतनं क्रोधस्तस्पाधिको भवेत्‌ । सकफः कुपितो वायुः करोत्युन्मार्गगस्तथा ॥ भामाशयस्थः कुरुतेऽतः गृरं गाढवेदनः । मुहुनिषादनं स्तम्भमर्ष्णोः साश्र विचेष्टितम्‌ ॥ क्रोधं यवसविद्ेषमिति शिद्गान्यतः क्रिाः । घृताम्पङ्गः सपितते स्याश्च पित्तानिरक्रियाः ॥ सकफेऽपि निवातस्थ कोण्णतेटनिषेचनम्‌ । स्वेदयेतस्लानपाने च युश्पादुष्णोदकं तथा ॥ अविषदधां च कुर्वीत स्वा वातकफक्रियाप्‌ । धृपयेत्सवंगन्धौयेराञ्यगोशङृताऽपि वा ॥ इव ैतसंुततेवौतकेवा पृतश्तैः। शद्रे घ सामान्यो वक्ष्यतेऽतः परं विधिः ॥ हरिद्र हङबृहती विदङ्ग पारिमद्रकम्‌ । देवदार्वश्वगन्धां च सरलेन्द्रयवानपि ॥ ‡ जः पू कपुलके“. इति ुिविहम्‌, सपुखतके भत्र किचिच्यक्तमि, इति दश्यते । तयाचास्िज्छूलाध्याये प्रारम्मरोकहीनता, पूवसिरदताध्याये समापि्लोका- दिहीनताऽवप्रीयते ॥ † खदने! इति स्यात्‌ । १ ख. शूलम्‌ \ २ क. भयेवितम्‌ । ३ क. श्धायेः पाज्य० । ९९ -शार्दाध्यायः ] इस्त्यायर्वदः ६ ` २७९ छमः(ण्णः) प्रोतः प्रदातव्यः पिण्डशृखद्रपे हितः। पिण्डोऽन्यो गुहशण्डीर्भ्यां शण्टीकरकस्तथाऽञ्लनम्‌ ॥ तत्र श्चोकः- एवं हि पदरमिषकपयुक्तयोगेरनिःशेषं व्यपनट प्रत्युकस्पशुलप्‌ । भनादेषु" ५ विहितपतिपान ““ ">" “““ पानादिक्रमविहितश्च भक्तपोगः॥ इति श्नीपारुकाप्पे हस्त्यायुवैदमहापचने द्वितीये भद्रगस्थाने न शृरुद्रयं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ९२॥ अथ त्रिपश्चारत्तमोऽध्यायः | अथाङ्खाधिपतिः भरीमानपाखकाप्पं स्म एच्छति । संग्रहे पे त्वोदिष्टाश्चतारः शारदा विभो ॥ . तेषां तच्वेन निदेशं भगवन्वक्तुमर्हसि । ततोऽङ्खचोदितः प्राह पारुकाप्यो महातपाः ॥ अग्यामे पानमागौदिष्वसामयथ्यं क्रिय यत्‌ । चस्वारस्ते च तत्राऽऽदौ वक्ष्यते स्थूरशारदः। विहाराहारसंपत्या पुष्टो वषं स्थितः सृखी ॥ अग्यायामोऽरसोऽत्यथंमक्षमः स्वैकमंणाम्‌ । महानिद्रः सयुच्छरासी हचजशरम्त्रता 2) ॥ मेदुरः समिरुजधात्तामा ¢) रोगास्पदं भवेत्‌ । व शष्मा" ""द्िटूकिंचिहुष्णप्रियोऽपि च ॥ ग्रातेष(ष्व)पेचकः प्रायस्तस्पेयं पक्ष्यते क्रिया । प्रातवीं्यां विषाद्चोऽपो पू्व॑नीचेगंतेन तु ॥ दिने दिने क्रमं रुष्ध्वा ततो यु्याद्रतान्तरे । जवनेः पश्चमभिरथो सप्र चाहानि पापयेत्‌ ॥ छरा सपश्चखवणां षट्का तदनन्तरम्‌ । सिद्धं ृषाग्मिकैरण्डेः सर्पिषा षषिकोदनम्‌ ॥ मद्रयषेण संभोज्पस्तमेवानुपिषेचतः। कषायतिक्तकटुकान्ददयाच्च कवडानपि ॥ १ स. प्रीतः। २ ख, पेष स॒०। तेमोयतीं मिक दरि कनको; हण्णाः सप्तद्रकवलण देया -स्थेयोतिषर्धनाः । तेङपानपयोगाद्वा गजः प्रकृतिमापयात्‌ ॥ इति स्थूठशारदः। भतः परं पदक्ष्यामि पेत्तिकं शशारदम्‌ । पस्य संपत्सरोत्स्टकमेणः पित्तवर्धनेः ॥ वर्षयङ़ताहारेर्धेषमे इभतेवितेः। शाीभूतस्य चाभाव्यदाहार (?) वातवस्तुषु ॥ एमिः प्रकुपितं पित्तं जनयेत्कृशशारदम्‌ । ततः इशोऽर्सशछायाकादृक्षी प्द्ेष्टि चाऽ ऽतपप्‌ । ईच्छेवः ्तिग्धमधुरमतुपानं वृणाशनम्‌ ॥ एवैवत्कमं चास्यापि कार्यं व्यायामिकं शनेः । भोजनं चैव शारीनां पातः सपृतशर्करम्‌ ॥ तस्पानुपाने(नं) पृद्रीकाशकंरामधुकेः स्मरतम्‌ । सर्पिः क्षीरं प्रयुञ्जीत पानं चाप्यथ शक्तितः ॥ पित्तप्रा ब्रहणीयास्तु क्रियाः सर्वाश्च कारयेत्‌ । ू इति कृरशारदः ॥ वक्ष्यते वातिकस्त्वेकः प्राढ़ृतो नाम शारदः । भन्यायामस्य षण्मासान्विधाम्नेहविवनितम्‌ ॥ तृणमेवाश्नतः थृद्धं वियेधाश्चापि सातम्पतः। कृ्याद्विपरतिपन्नः सन्वायुः प्राङृतशारदम्‌ ॥ ततस्तु कृच्छविष्मरत्रो मन्दग्रासोऽसो गजः । भवसीदन्ति वीर्येण क्रिया तस्यापि पूषैवत्‌ ॥ भोजनं जिग्धमधुरमम्कं सख्वणं हितम्‌ । छरा सपञ्चख्वणां ९ चापि पाययेत्‌ ॥ वेखमांससमायुक्तेरंनेवह येच वम्‌ । पथेवं षस्थिरो न स्याद्वस्तिकम च संस्मृतम्‌ ॥ ( इति ) प्राकृवशारदः। चतुर्थाऽतः परं राजज्त्ेयो रोहिवशारदः। भहाराचारदखिनः षण्मासोत्वुष्टकमेणः ॥ १ क. “प्य श ९ २ क, भते प्राकृतस्तवेको बातिको ना ६ ख. पाचय्‌। मतिकादशीष्याय नः द 2 । ध ८ वायः} रः ‡ १७ वटुकाम्डरगमोलनाद्रकतयासः 1; मन्दग्रासोऽरसोत्छष्टभ्रमश्रासातुरो भवेत्‌ ॥ शतधोतद्ताभ्यक्ते पेलिकस्य विधिः स्फतः। लजरवदर द्राध्ाशकंराखाजसक्तुकेः ॥ स्ेख्रादतोये पथितैः घष्मप्ं पानसुत्तमम्‌ । ( इति ) टोहितशास्दः ॥ शारदान्तवयपे विशारदः फुञ्चरान(»चतुरश्चतुरोऽपि । कमे क्रमविव्धितयोगात्स भिषग्बरं एव "“““ ॥ इति श्रीपारुकाप्ये दस्त्यायुेदमहाप्रवचने द्वितीये ुद्ररोगस्थाने शारदो नाप तरिपश्चाशत्तमोऽष्यापः ॥ ५३ ॥ अथ चतुष्पश्चारत्तमोऽष्यापः। भ्रमवात्रोमपादेन राज्ञा संचोदितः पुनः। नागा नाश्नन्ति प्राि(?) ्वरशवास्योपजायते ॥ एवं दष्टस्य विज्ञानं चिकित्सितमतः परम्‌ । हृदे नि्प्य मातद्ं सर्पिषा परिषेचयेत्‌ ॥ ्षीरदक्षत्वचश्चैव पयसा सह पेषयेत्‌ । 1 सशर्करां समद्रीकां क्षीरपानं परशस्यते ॥ हरद् वेणुपत्राणि कुष्ठ नरुदस्ायि। कल्कपिष्टानि सर्वाणि सपिषा सह संघरजेत्‌ ॥ ततः स्तम्भगते नागं समन्तादनुरेपयेत्‌ । तेन सोखूयमवाप्रोति वेदना चोपशाम्पति ॥ आहारं मधुरथायं स्ेमस्मे पदापयेत्‌ । तेनासौ खमापरोति वेदना चोपञ्चाम्पति । तथा मत्स्यण्डिकायुक्तं यवसं च दीयते ॥ हति श्रीपारकाप्ये हस््यायुर्ेदमहापवचने द्वितीये धद्ररोगस्थाने मध्मक्षिकादष्टौ नाम चतुष्पश्चाशत्तमोऽष्यायः ॥ ५९ ॥ # इतः प्राक्तनः प्रभ्गरन्थो नोपलम्यतेऽतलुणित्‌ इति प्रतिमाति। 1 (तरकैरं समृद्वीकम्‌! इति पाठे न दोषः ॥ " { ल, खजाव० | २ क. पूज्यः । २ कं, सवांश्च रोम, ४ क. प्रदापयेत्‌ । २७६, पाठकाप्युनिदिरकितो-- { २-्ुद्ररोमस्वनि* भथ पञ्चपञ्ारततमोऽष्यायः। धय खल्‌ रोमपादोऽङ्काधिपतिरष्र्छत्‌--भगवन्पालकाप्य, कथमिदानी- मपि नागानां छवीदोषा नानाविधसंस्थाना भवन्वि | तत्र साध्याःके,रिच तेषां चिफित्सितं निदानं वा भवति, एत्वं विस्तरेण ममाऽऽख्पातुमसि" इति॥ एवं पष्टः पारकाप्य उवाच-इृह खट्‌ भो हस्तिनामेकादश च्छवीदोषां भवन्ति । तचथा--विसर्पिकी, मण्डटी, दहुकी, महादहुकी, जौतश्चका, पिटका, फुदधिका, उद्रण्डिका, विचर्चिका, वृण पुष्पी, किखासी च; इत्येवमेकादश च्छवी- दषा एकादशनामानो नानाविधरङ्िसस्थाना भवन्ति । भतः प्रयुत्पत्तिमनु- व्याख्यास्यामः । तचथा--भनिरुपित्तकफ़शोणितान्पेकेकशो युगपद्वा कोपा- दुदीणानि च्छर्वीमनु्ठत्य रोगाननेकरदधानुत्पाद यन्ति ॥ तत्राऽऽदौ विसर्पिकी नाम दातशोणितात्मको व्याधियंस्माद्विसपैति तस्मा- द्विसर्षिकी । अस्योपक्रमः पुण्डरीकपाकरे व्यास्यातोऽस्माभिः॥ अथ द्ितीपरख्वीदोषा(पो) मण्डली एथकष्यज्छण्डलानि श्रेतानि रक्ता- भाप्तानि कपिलानि भस्माभासानि रक्ष्यन्ते । एतानि कफशोगितसंसगतश्छ- विभाशित्य जातानि साध्यानि भवन्ति । तस्योपक्रमः--क्षाररेपनाभ्पञ्चने- द्वितर्णीपोपचारथेति ॥ कपिटकामितरैतायां छवी प्रस्तव्धाः (। सरवतः पिटिकाश्छवीमाभित्य भवन्ति) एष छष्मपित्तसंसगाद्रिकारः । तस्योपक्रमः--द्विणीयोक्त एवानुष्ेषो भषति ॥ अतः परं एुद्धिका नाम । तेन सव॑तशछविः पणता” पाण्डुरा पु(प)रषा भवन्ति । स वातपेत्तिकःष्छवीदोपः श्लेषमशोणितक्षयाद्वववि । तस्योपक्रमः- . लिगधेवरंहणीयेमेक्षयमोज्यस्नहपानादिभिरनु्ठेप इति ॥ अयोद्रण्डिकाख्यः स्याच्छवीदोषो यत्र सवेतरछवी दद्रुमिर्पाप्ता भवति । ~स कफकोपाद्विकारः संभवति । तस्पोपएक्रमः-तैरेनेवाभ्पद्गसेद श्मद्रव्यक- येस्तृणदिरयते, इति ॥ विचर्चिंकाछवीदोषेऽप्यथ शूनास्पवेदना विवर्णां परस्तब्धा च चछविरभेवति। कफृपित्तरधिराद्विकारोऽयं भवति । तस्योपक्रमः--यथाग्याधि समनिरभ्पङ्गरै. * इतः प्राक्तनाः ददृकी, महादद्रुकी, जातसुकाः शत्येते त्रयरछ्वीदोषाञ्ु- रिताः पृस्तकद्वयेऽपि नोपढभ्यन्ते । + धनुराकारमध्यस्थः पाठो भरष्टः कपुलकात्‌ ॥ १ क. "ण स्मा २ क, जातस्रकी । ३ क. भाज्य जा ख. भभाच॒ल्य । ४६ मृत्तिकाध्यायः ] हस्यायुरवेदः। ` १७९ पैः शीतैः सोम्पैश्च केपतैरनुषेयो भवति । तथाविधं च पानं भोजनं परिक- -कूपयेत्‌ ॥ तृणपुष्पी नाय यथा--वृणमस्ति श्वेतशिरा नाम । तस्याग्रे शवेतयुपरुभ्यवे पुष्पम्‌ । तसपुष्पाकृतिसतमस्थानिमेण्डरः सवेत मिः पुष्पिता भवति । स (ग~ पुष्पी | इत्यभिधीयते | (| वातकफरूधिर्‌ ७७७० 66७9 ००९७ 99७9 ७७७७ ७७४७ ०००० ७०७९ । तस्यो- पक्रमः--तिक्तोषपै सौ रमनुपक मभ्यङ्गपानान्यप(न्यप)हरेत्‌ ॥ किलासी नाम पित्तकफसमानि कैरासानि श्वेतानि कपिलानि कृष्णावभा- सानि वा रक्ष्यन्ते । तानि संनिपातेन एयकट्थल्बण्डखानि सभवन्त्यसा- ध्यानि । पुनः कस्यचिद्रभेदोरेगंैस्थस्येवोपजायन्ते । एष च विवजैनीयः। तत्र श्छोको- कुशो मतिमान्वे्यो दृष्टकमो विशारदः ॥ ऊहापोहविधिन्नस्तु शत्नकममेविचक्षणः ॥ यथोक्तान्येवमेतानि कुष्ठानि विविधान्यपि 4 यः साधयति पृजां स पार्थिवात्मापुमहंति ॥ - इति श्रीपारुकाप्ये हस्त्यायर्वद महाप्रवचने द्वितीये श्चद्ररेगस्थने छवीदोषो नाम पञ्चपश्चाशत्तमोऽध्यायः ॥ ५५॥ अथ षट्पश्चाश्चत्तमोऽध्यायः। उवरनादित्यसंकाशं युनिमुग्रतपोधनम्‌ । पाटकाप्यं तु नृपतिः प्रच्छासो महायशाः ॥ १॥ मृत्यवः पञ्चदश च गजानां चरतां वने ॥ न ते भगवता ग्रोक्ता ग्राम्पाणां बहुरोगता ॥ २॥ अत्र मे संशयस्तीतरेः भगवन्समुपस्थितः ॥ तदशेषेण भगवम्ब्याख्यातुं मे त्वमसि ॥ ३॥ किमथ भक्षयित्वा तु मृत्तिकास्तु वहूरपि ॥ वारणा वद्िसंप्ना राजन्वनविचारिणः ॥ ४ ॥ भवन्ति बरसपन्नास्तेजोबरसमन्विताः ॥ ददस्वैन्द्रिया हृष्टः कामवन्तो मनसिनः॥ ५॥ १ ख. णक्रम०। ८४ पारकाप्यषुनिषिरक्रितो-- [२ पुगरसेमरकित ज ख रोगा निपण्छन्तिं विष्प रूवणदनिताः ॥ तत एव ग्रोममानीता भक्षयन्ति यदा मृदम्‌ ॥ ६॥ तदा रोमाभियच्छन्तिं किमथमिह दारुणान्‌ ॥ ग्रासद्वेषं तथा गुषमं वेपथु सगख्ग्रहम्‌ ॥ ७॥ आनाहमथ हृद्रोगं यरणस्तम्भमेव च ॥ तथाऽतीसारमष्यन्मे(¢) रभन्ते परतिगम्धिताप्‌ ॥ ८ ॥ शृष्ठोदीं्ापरान्सेगा्मन्ते रिविधात्मकाम्‌ ॥ भक्तं च यवसं चैव तेन चेषां विकारवत्‌ ॥ ९ ॥ एतदिच्छामि निचि वेदितुं भिषजां वर ॥ सनिदानं समुत्थानं तथेव सचिकित्सितम्‌ ॥ १०॥ ततो ऽबवीत्तत्वदष्टिः पालकाप्यो महायशाः ॥ धश्च विन्नञानसंपन्नो रोमपादाय च्छते ॥ ११॥ कषायकटुतिक्ताम्ला मधुरो खणगस्तथा ॥ यथा देशविभागेन यद्रसानुगता मही ॥ १२॥ ष्मा वाऽप्यथवा शेता पाण्डुराऽप्यथवोषरा ॥ पितेरेनामिनिर्दिष्टाः शाच्तो वणेजातयः ॥ १३॥ कृष्णा कषायमधुरा सा वे स्िग्धा च मेदिनी ॥ पाण्डुः कषायकटुका हक्षानिरुविवर्धिनी ॥ १४॥ श्ेष्मखा च सतिक्ता च किंविचेव विदह्लते ॥ तथोषरा पर्वणा न गजानां च सा हिता ॥ १५॥ इत्येता वर्णतश्चैव रसतथैव भूमिप ॥ कर्षिता वक्ष्यते तन्न त्वन्ययोगेन रक्षणम्‌ ॥ १६ ॥ गुवीं मिन्नुरीषा च दुजेरांनविपादिनी ॥ “परत्तिका वारगगता पच्पतेऽनिख्व्धिनी ॥ १७॥ ध्न स्तम्भस्त्वतीसारो दौबेटयं पेरिकर्विका(१) ॥ मन्द्रषस्तथाऽ ऽरस्यं मृ्तिकाजीणंर्तणम्‌ ॥ १८ ॥ भवे ऊर्वं तु वक्ष्यामि हेतु तु मनुजाधिप ॥ __ __ वन्या येने्ितिं भुक्तवा न भवन्ति विकारिणः॥ २९॥ % शग इ तात्‌ ॥ __ { क. (क्ताम्टम०। २ख. शक्ना विनि०। ३क. श्रा च विषादि०। क, नोऽनट° । ९ क. वरिका्तिकः । ११ ृतिकान्कायः 1 श्स्त्यामुर्वदः। २८१ ३६ सेः कषायेः कटुकेस्वृणहुमसयुद्रषैः ॥ =. रसेनानाविधैनागाः पुष्यन्ति सततं वने ॥ ५०॥ तेषां तेनोपयोगेन ग्रहणी दारुणा भवेत्‌ ॥ लेरयन्ति मरी भुक्त्वा वारणा श्रःदारुणम्‌ ॥ २१ ॥ इत्येष हेतुः प्रथमो वारणानां प्रकीर्तितः ॥ इत्यन्येऽपि तु दृश्यन्ते हेतवो मनुजाधिप ॥ २२॥ वन्पा येन क्षितिं भुक्ता न मरवन्ति विकारिणः॥ बरं नास्ति सवेगानः प्रहृषटन्द्रियमानषः ॥ २३ ॥ यदा संयुज्यते नागो मुदितो जातकामया ॥ संप्रयोगगतं तत्र गभं ग्रहवति धेनुका ॥ २४॥ तस्यां संजातगभायां दीद नाम जायते ॥ स द्वितीये तृतीये वा मासे संजायते भरशम्‌ ॥ २५॥ तेन चाऽऽतौ गजवशा गरत्तिकागुपसेवते ॥ `` तस्या हृदयसंबद्धा नाभ्यां नादी प्रतिष्टिता ॥ २६॥ सिरा रसवहा राजन्स गभः पुष्यते यया ॥ प्रसूते धेनुका कारे हस्तिनीं यदि वा गजम्‌ ॥ २७ ॥ मातुददौहेदजातं तु मरदंशमनुवतंते ॥ स पयोमत्तिकाहारो मृदु पह्ठवभोजनम्‌ ॥ २८ ॥ वने चरति संहृष्टः समाः पश्च मतङ्गजः ॥ स गजः पश्चमे वरे क्षीरादेव निवतेते ॥ २९ ॥ चुव्यक्तदन्तः स भवे (१) भवत्यतिविचेष्टितः ॥ ततः क्षीरादपादृत्तो दृक्षभद्ं निषेवते ॥ ३० ॥ विविधं प्व चैव चित्राणि यवसानि च ॥ ते पुनः पांथवातिन, तथा वप्रादिमरदेनेः ॥ ३९ ॥ धधितरा वारणा राजन्भक्षयन्ति मृदं सदा ॥ पक्षस्य तथा कारे गभीचपभ्रति मृत्तिका ॥ २५॥ वियोगाश्चाजपानस्य विकाराय प्रकल्पते ॥ इत्येते हेतवः पोक्ता बहवो वनचारिणाम्‌ ॥ ३३. ॥ # अत्र कदाचित्किचिश्रुटितमिव प्रतिभाति । १ ख, जरजन्ती । ५९ ~ (+ पितिमाहाप्न्तोऽपि पे भर्वन्हि निरामघाः॥ ग्राम्पाणामिह वश््यामि हैतृन्यस्तु महीपते ॥ ३४॥ रभते यान्गजो रालन्विकारान्पृत्तिकाशनात्‌ ॥ दावाम्निदग्धां एषिवीं वारणा जरदागमे ॥ ३५॥ अमिषृष्टां जधरैः गन्धां भक्षयन्ति वे ॥ पथ्यापय्येश्च बहुमिराहारिः संवितेठेप ॥ ३६ ॥ मधुराभ्यवहारैश्च तधाऽन्येरपि भोजनैः ॥ ( † कृमयो जग्योत्यास्तु दृटा जनयन्ति ते ॥ ३७ ॥ " " ""रजन्मृहु यस्य बदुद्रजाः ¢) ॥) ग्राम्पाः सनेहामयेधोन्येस्तयेव रसभोजनेः ॥ ३८ ॥ पुष्यन्ति ख्वणेस्त्वेव ततस्तेषां महीपते ॥ ग्रहणी मादैवं याति मरुमिः िग्धपेशरेः ॥ ३९ ॥ ततस्तेषां विकाराय कल्पते भक्षिता मही ॥. मधुरेश्च तथाऽऽहारेः सनेहपानेश्च नित्यश्ञः ॥ ४० ॥ सिवि्नास्तु हेतुना तेन कुकेन्त्यवनिमक्षणम्‌ ॥ वटं ख वधंयत्येवमुपयुक्ता वषधरा ॥ ४१॥ आमाशयगता राजनपृत्तिका बाधते मजम्‌ ॥ उन्माद्यन्ति रामास्वविधातुः (2) प्राणनाशनात्‌ ॥ ४२ ॥ एतस्मात्कारणाद्राजचक्निन्पा मतङ्गजाः ॥ सततं म्रततिकादानदारकेः पुरुषेतेप ॥ ४३॥ ग्राम्पाणां म्रदुकोष्ठानां दुजंरा भवति क्षितिः ॥ आहारपरिणामे तौ ¢) नागं खादति पृत्तिकाम्‌ ॥ ४४ ॥ मृत्तिकापरिणामे दा यदाऽऽहारं निषेवते ॥ दोषं न रभते तेन प्र्तिकाभक्षणेन वे ॥ ४९ ॥ इत्येतत्कारणं परोक्तं ग्रामारण्यनिवासिनाम्‌ ॥ (1 गजानां प्रत्तिकादाने हतुः ए्रथगिविधः ॥ ४६॥ अथ चिद्भानि वक्ष्यन्ते) गजानां मनुज्ञाधिप ॥ मृत्तिकाभक्षणोत्थानि विधिवच्छाञ्ननिश्वयत्‌ ॥ ४७ ॥ # (नागः, इति स्यात्‌ ॥ + धनुराकार मध्यस्थः पाठो नास्ति कपुस्तफे ॥ १ क, ख, गविषिध्‌।०। हहनेतिकष्यायः | ` इस्यायुर्वेदः 1 २८४ स्तब्धाध्मातोऽतिवेगेन सघोषश्च षशीकरः ॥ कृष्णोपयोगान्मातङ्कखो मन्दग्रासोऽतिसार्यते ॥ ४८ ॥ गृखातौ विमनाश्चापि परिथष्कगुखो श्रशम्‌ ॥ श्वेतोपयोगान्मातङ्खो मन्दग्रासोऽनिसता्यते ॥ ४९॥ दह्यमान इववस्थो म्सनगतरोऽतिस्ायते ॥ जनयन्त्यूषराः शवेतं पुरीष्मिह दन्तिनः ॥ ९० ॥ विवणेविवरावकणेपद्गो करीषवत्‌ (? ॥ नातिस्तम्बोनवा बद्धो न चैव विमना श्शम्‌॥ ५९१॥. भवेदूषरया नागो मन्द्रा प्रदाऽ्दितः॥ पाण्डूपयोगान्मातङ्गः कमिदु्ट निष्टहति ॥ ५२॥ द्रवत्यत्यथेदु गन्धं पुरीषं जर्पन्नवत्‌ ॥ विनमत्यथ कायेन प्रस्तब्धकरणो गजः ॥ ५३ ॥ गखातेश्च भवेन्नागः परिशष्कयुखो भरशम्‌ ५ मन्द ग्रासस्तु विमनाः परिमृत्री च वारणः ॥ ५४॥ भवेत्पाण्डूपयोगेन विव्णपरुषच्छविः ॥ नागोस्थ विह्वरो ““ नामिपुतरेन्द्रिय "" सः ॥ ५५ ॥ न चात्याध्मानकुक्षिपंः स गजः साध्यरक्षणः ॥ कर्णलाधरविष्टन्धस्तथाऽऽप्यातो युहुयहुः ॥ ५६ ॥ रक्ष्यते यत्र) मातङ्गो न स जीवति हुमेनाः॥ साष्यष्पं गजं दृष्टा लक्षणैः संप्रकीर्तितः ॥ ५७ ॥ ततस्तं मतिमान्वे्य आरभेत चिकित्सितुम्‌ ॥ आनद्धकुपषि विज्ञाय चोदपेस्स्थ रविक्रमेः ॥ ५८ ॥ ततस्तमारितं स्तम्भे स्वैतैरेन सेचयेत्‌ ॥ अथेनं कथिते देशे "पकपक्षं निषादयेत्‌ ॥ ५९ ॥ वर्तितस्य च निष्कोशौ पाणिभ्यां मदेयेदृशम्‌ ॥ भदत्थितोपरिषन्नस्य व्यायामः परतंते ॥ ६० ॥, तेन कोष्ठगतो वायुः क्षिप्रमेव प्रशाम्यति ॥ चतुरखं खनेत्कूपं यावच्दयोणीपरमाणतः ॥ ६९. ॥ # उलिथितोपनिषन्न८ण्ण)प्य इति भवेत्‌ । १. °तो विवि०। र क. काठेन। ९ क, स्तम्भेः \४ ख, पाध्णिभ्यां । ९ कं. उच्छितो ° पाटकाष्ययुनिविरसितो-- {१ प्रौग ततस्तं वारिणा कृपं हखोष्णेनावपृरयेत्‌ ॥ तस्मिन्कूपे ततः सम्य्नागं तमवगाहपेत्‌ ॥ ६२ ॥ निवातायां च शाखार्यां धृपयेदोषधैस्ततः ॥ ि्ुसजेरसोजीरेः सवेगन्धश्च तेन च ॥ ६३ ॥ धूपेनानेन नागस्य बापु, शाभ्यति फोषनः ॥ भधास्मे कवलान्दचानपृत्तिकाया निद्हणे ॥ ६४॥ पिप्परीपिप्पलीग्ररे चित्रकं हस्तिपिप्परीम्‌ ॥ बचामतिविषां यासं तथा कटुकरोहिणीम्‌ ॥ ६५ ॥ हरिद्रे दे विदङ्खानि मरिचानि महौषधः(म्‌) ॥ एखां मधुरसा चेव तथा तेजस्विनीमपि ॥ ६६ ॥ देवदारुं तथा हिं निदृतां गोरसर्षपम्‌ ॥ त्रिफणां चाजमोदां च तथेन्द्रपवानपि ॥ ६७॥ खणे: पश्चमियुं्ं क्षोदयित्वा हुद्खरे ॥ गोमयेन च ग्द्रीतां पिण्डं नागय दापयेत्‌ ॥ ६८ ॥ एतेन मृत्तिकां सनां सपुरीषां निषटहति ॥ (1 पचेतेन प्रयोगेण विशेषो नोपरभ्यते ॥ ६९ ॥ भयान्यदस्मे दातव्यं मृत्तिकाया निष्टदणम्‌ ॥ दन्ती कटुकतुम्बी च पान "'प्षजीरकम्‌ ॥ ७० ॥ शिरीषपत्रं थनं सषेपम्षीपीहकम्‌ 0) ॥ सोमयेनाथ प्रदितं पिण्डमस्मे प्रदापयेत्‌ ॥ ७१॥ एतन म्रत्तिफां सन्ना सपुरीषां निषटहति । ) वातोकानि विदङ्गानि एरमारग्वधस्य च ॥ ७२॥ स्याः पनं च गरं च हरीतक्याः फखानि च ॥ श्यामां च गृद्धेरं च गण्डीरं चाऽऽटदषकम्‌ ॥ ७३ ॥ उदूखल क्षोदयित्वा पश्चमिखवणेः षह ॥ पिण्डं प्रदापयेद्रेयो गोमयेनेव मर्दितम्‌ ॥ ७४ ॥ प्येतेन प्रयोगेण विशेषो नोपरम्पते ॥ भथास्मे कवरान्द चानृत्तिकाया निषहणे ॥ ७५ ॥ ----------~~ † धनुराकारमध्यस्थो नासि पाठः कपुखके । १ क, मण्डरी। ४५१ मत्तिकाण्यायः 1 । हस्तयायुर्धदः { १८५ विद्कानि त्रिकटुकां पथ्चैव खवणानि च ॥ मदितं गोमयेनाथ प्रिण्डमस्मे प्रदापयेत्‌ ॥ ७६ ॥ एतेन ग्रत्तिकां सबा सपुरीरषां निहति ॥ य्ेतेन प्रयोगेण विशेषो नोपरुन्यते ॥ ५७ ॥ अथान्यदस्म दातव्यं पृत्तिकाया निषहणे ॥ पाठामतिविषां दङ् वचां तेजस्विनीमपि ॥ ७८॥ रोहिणीं कटुकां मुस्तां एणिव्वकफरानि च ॥ इन्द्रदारु पयस्यां च द्वे हरिद्रे तथेव च ॥ ७९ ॥ पिप्यखी पिप्यरीमूरं चित्रकं हस्तिपिप्परीम्‌ ॥ शह्भुनीं तुतां चेव विदङ्गान्मरस्विानि च ॥ ८० ॥ पश्चमिरुणेः साधं क्षोदयित्वा दुदृरे ॥ गोमयेनाथ संप्र पिण्डमस्मे प्रदापयेत्‌ ॥ ८९ ॥ एतेन म्रतिकां सन्नं सपुरीषां निष्हति ॥ नाहे च यथाप्रोक्तं बस्तिमस्मे प्रदापयेत्‌ ॥ ८२॥ आनद्धं बद्धविहं च कृमिकोष्ठं तथेव च ॥ उपक्रमे निष स्तानवसन्नगदुस्तये(?) ॥ ८२ ॥ बरिसिद्धो यथाप्रोक्तं निष्टं दापयेद्भिषक्‌ ॥ उपक्रमे तथा नागं शान्नमाभिः्प बुद्धिमान्‌ ॥ ८४॥ शद्धकोष्ठं विदित्वाऽथ बद्धङिण्डं च वारणम्‌ ॥ ग्रहणीदीपना्थांय वातगञ्चमनाय च ॥ ८५ ॥ पश्चमिख्वणेः सार्धं पिप्पङी मरिचानि च ॥ भरेयं शा प्रसन्नां वा प्रतिपानं प्रदापयेत्‌ ॥ ८६ ॥ भक्ताधेमरेवानुगजं युदरयूषेण भोजयेत्‌ ॥ ततः कुरुत्थपूषेण.मागोनं तु पद्यपपेत्‌ ॥ ८७ ॥ समस्तभक्तं च ततो भोजयेद्रसभोजनम्‌ ॥ इत्येवं पृत्तिकाध्यायः एच्छतेऽङ्गाय कीतिततम्‌() ॥ पारकाप्येन ऋषिणा वारणानां हितेषिणा ॥ ८८ ॥ इति श्रीपारकाप्ये गजापूरवेदे महाए्वचने दृद्धपाठे द्विवीपे धद्ररोमस्थामे मृत्तिका नाम पटपश्चात्तमोऽध्पायः ॥ ५६ ॥ ४८६ पाटकौप्यमुमिषिरषितो-- [२ पुद्रोगस्थने- अथ सप्रपश्चाशत्तमोऽष्यायः। भङ्गो हिं राजा चम्पायां पारकाग्यं स्म च्छति ॥ ग्रहणीदोषनामानि तत्समाचक्ष्व एच्छवः ॥ १॥ एवं ्ष्टोऽङ्गराजेनं पारकाप्यस्ततोऽब्रवीत्‌ ॥ व्यापत्सु पथमे स्थाने सविता ग्रहणीगदाः ॥ २॥ तुभ्यमहं नरश्रेष्ठ तेषां वक्ष्यामि विस्तप्‌ ॥ दोषः एयक्समस्तेवा ते भवन्त्यनिखादिमिः॥ ३ ॥ अत्याहारादनाहारास्तथेव विषमाशनात्‌ ॥ कुपिते मारते कोटे व्यापादयति पादकम्‌ ॥ ४ ॥ तत्र भिन्नं पलं वाऽपि शकृधस्य परवत॑ते ॥ विम्बं च सशरं च साध्मानं फेनिरं बहु ॥ ५॥ इत्येतेरंक्गेर्विचाद्रातजं ग्रहणीगदम्‌ ॥ हस्तिनस्तु विरेषेणं करोति महतीं व्यथाम्‌ ॥ ६ ॥ ( ऋपञ्चमलद्रयं काथं बारुविलं वचा पुनः ॥ समस्ताऽतिविषा हिङ्क वणं च प्रदापयेत्‌ ॥ ७॥ 1 शङ़ृदाचं सखवणं सहिङ्ग्दतिपिषा वचा ॥ तन्त्रेण युतं पिण्डं दचादस्मे पथाबलम्‌ ॥ ८ ॥ काधान्वा वातगुष्मोक्तान्दापयेदनुपएरव॑शः ॥ निरामं च शङ्ञ्त्रल्वा जनेहयेद्राऽपि युक्तितः ॥ ९॥ दीपनीयगुणक्छयेस्तत्कककेश्च प्रसाधितः ॥ ्ैरुपरत्सम्पग्भोजनादिषु पोजितैः ॥ १० ॥ पिवेहैरण्डतेटं बा दश्चगूरुगणे (गोतः ॥ विरिक्तगत्वविा ¢) घ क्रमेणेवानुवास्पेत्‌ ॥ ११ ॥ एृक्मिग्धं मनुज। पासेस्ततो नागं निष्हयेत्‌ ॥ वातिकेन विधानेन सत निह; क्रमात्ततः ॥ १२॥ # धनुराकारमध्यस्यो नासि पाठः कपुस्के । † शकृदाज्यं, शङृदाढ्य' वा स्यात्‌ ।. १ ख, °ण मभिन्नं करोति महषीडा उद्रदेतरावपि ॥१॥ १०।२ ष. श्छ. बवापु० क. ख, श्ना षातैल। ९७ अहणीदेोषमिरि तसाध्यायः ] शस्सयायुरवदः । २.८७ भूयोऽनुषाप्येदेनं ज्ेरैरनिरनाशनैः ॥ दीपनीयेन यावत्स्पािज्गधं रिङ्कत्वदशनम्‌ ॥ १३ ॥ प्रतिपानादिषु अन्यो विधिः शाच्ने तदा नवत्‌ ॥ इत्येषा वातिकी मोक्ता चिकित्सा प्रहणीगदे ॥ १४॥ इति ) कतिकः ॥ अत उध्वं प्रवक्ष्यामि पेत्तिकस्यापि रक्षणम्‌ ॥ पित्तं पकुपितं कोष्ठे कटुकोष्णादिभोजनेः ॥ १५ ॥ दूषपित्वाऽनरं कुयाच्छकृदर्भैः स्वकेयैतम्‌ ॥ सदाहवेदनं भिन्नमल्पा १०७० ७७७७ ७6७७ ०००००००० ॥ १ ६ ॥ “"" कथितं शृणु पेत्तिकसाधनम्‌ ॥ मुस्तामरककारमयष्र्टिप्णीमधूखिकाः ॥ ९७॥ म्वा च बारुविल्वानि मधुकं माषपण्य॑पि ॥ रोधं प्रपौण्डरीक च पक्त्वा पादावरोषित ॥ १८ ॥ शकेरामधुसयुक्तं पान पित्तार्मके स्पृतम्‌ ॥ विगुक्तमस्ति(?)““ ""“ सर्विरेवं प्रयोजयेत्‌ ॥ १९ ॥ पाने वां भोजने वाऽपि विधि तस्य प्रवतयेत्‌ ॥ किरावतिक्तं भूनिम्बं पोरु बुहतीद्रयम्‌ ॥ २० ॥ अमृतां वत्सकं मुस्तं पाठं तेजोवतीमपि ॥ तथा पर्षटकोशीरवौसाकटुकरोहिणी ॥ २१ ॥ पक्त्वाऽप्यतिविषां चैव तस्मिन्काये पृतं पचेत्‌ ॥ तद्रव्पं करप(ल्क)नयुक्तं पेत्तिके ग्रहणीगदे ॥ २२ ॥ तदोषप्रत्यनीकं च (*सवेशान्तिक) पत्तिकम्‌ ॥ (इति पेत्तिकः ॥ ) कफे प्रकुपिते कोष्ठे ससमानरसादिभिः॥ २३ ॥ अजीर्णाद्यशमाद्राऽपि रिष्धादोषा विनिर्दिरेत्‌ ॥ समूरकफपित्तं च शकृदाम वियुश्चति ॥ २४ ॥ # शडग लित्वदर्शनम्‌' इति स्यात्‌ । † तदमर पुखकद्वयेऽपि सननिविगं तावानेव पाठः ॥ * धनुराकारमध्यः पाठो नासि खपुस्तके । * “दोषान्‌” १क.च।२क, ण्वासो क ।३ स. शङ्गा दोषा। ४६ पारुकयप्यदुतिरिरषितो-- (९ शद्रोगलमि.> पवाह्लमाननिंसिङ "^ ^" "^" ~" “~ "^ || “"नाङेपपेद्हिः ॥ २५ ॥ ज्ञम्बुम्बरवेभ्राणां कुष्ठस्य च धवस्य च ॥ कषपः क्षायेदधाण्डं ऊेषवेन्मेधुना सह ॥ २६ ॥ एलखयङ्गकपैरपग्मकागुरषन्दमेः ॥ त्मसूर्णीङतेरेव पिप्यलीमरिचानि ष ॥ २७ ॥ माद्यं ततः पानं पाययेदृत्तमापतवम्‌ ॥ सवेवातविकारेषु ग्रहणीं दा(दी)पयेद्धिषक्‌ ॥ २८ ॥ तदोषहरणेशवान्पेरेवमेव भिषक्‌ ॥ ““ "" """" “"" "ज्ञेयो विस्तारिको विधिः ॥ २९॥ खवणं स्यादूरधनेत(?) तषमते विधिः ॥ आरोग्यं कामयेचस्तु गजानां रोगसिद्धये ॥ ३० ॥ पश्चमृरुद्रये पाडामपामागें सगोधुरम्‌ ॥ पाषाणमेदकं रोपर दवे हरिद्रे विभीतकम्‌ ॥ ३१ ॥ अभया सष्की मुस्ता स्तुही चातिविषा चवी ॥ एरां तेजोदतीं व्योषं तथा कटुकरोहिणीम्‌ ॥ ३२ ॥ वचां कुष्ट वरी श्वेतां विडद्गं पवया सह ॥ तथा कटुकतुम्बी च तथा निम्बकरश्चको ॥ ३३ ॥ भर्दिखां काकमार्च च चित्रकं जीरकद्रपम्‌ ॥ अजमोदां च कालां च पिप्परीग्रमेव च ॥ ३४॥ द्वी करल्लौ तथाऽकं च शिद्युकं सारिवामपि॥ दाडिमं तिन्तिदीकं च मातुरिङ्घाम्ख्वेतसम्‌ ॥ ३५ ॥ खवणानि च सवणि हक्ष्मचृणोनि कारयेत्‌ ॥ %क्ष्णचूर्णी कृतेरेतेः समं तत्र प्रसाध्यते ॥ ३६ ॥ सेन्धवं च समायुक्तं रोमको वा चिकित्सितम्‌ ॥ भतोऽधंस्वापमानीप वीक्ष्य दोषवराबरम्‌ ॥ ३७ ॥ चतुःषष्टिः पञ्च चेषां हि्मागं समावपेत्‌ ॥ सीधुं काक्चिकयुकेन गोमूत्रेण द्रदीकृतम्‌ ॥ ३८ ॥ म तः ----------- # एतदग्रे पुस्तकद्वयेऽपि “च तेष्वद्श्निसमपितु" इत्येवोपटम्यते ॥ १ क. श्मधुमा । २ क, दूषया । र< 'जओमाधष्याभः ] - ईस्यायुवेदः $ , २८३ दघरा च मधुना सर्धं सममेतद्विपाचपेत्‌ ॥ पुष्ययोगे द्विजातीयान्स्वस्ति वास्य “दक्षिणान्‌ ॥ ३९ ॥ सर्वमेतद्िजानीयात्िष्डीभूतं विचश्णः ॥ तयोग सम(प्रोरात्रं तु वेचशाच्रविशार्देः ॥ ४० ॥ दातव्यं कृमिकोष्ठेन क्षीणाय वारणाय च ॥ मदक्षीणाय तथा भिन्नवर्चांय ताम“ ““ ॥ ४१॥ येभ्यश्च गरज दन्तविषं येभ्यश्च करत्रिमम्‌ ॥ घजीेमां मदुक्तं मातह्ं न हि नाशयेत्‌ ॥ ४२ ॥ गजानामथवाऽश्वानां महिषीणां गवामपि ॥ प्राणिनामपि सवषां (^+सवषा)मति स्वेदा ॥ ४३ ॥ अल्पमल्प परदातन्यमेवमेतेः कृमिगेः क्रमात्‌?) ॥ दाप्निप) स्ततो ग्रीष्मे गतजने । वस्तु प्रदापयेत्‌ ॥ ४४ ॥ व्यहं त्यहं वा विन्नम्प पुरुषणाऽऽग्रेयेः£ ~" “““ ॥ भ पिण्डकल्कं समाहृतम्‌ ॥ ४५॥ ००७० ७७०५ ०१ 9 ०७७9 परयुत ०००० ७७१ ०७०० ॥ दापयेस्स्िषा सार्ध" +. | पस्थाकेतविकिस्सेषु (?) ”“ ““ “"“ "^" “" “ ““ ॥ नानाविधं पयः थोक्तो ¢) ययपि ५) शैव छरिमिः ॥ ४७॥ गव्येषु तेषु तिस्तेषु 2) प्रधानेन तदुच्यते ॥ तेष्वमूत्रपुरीषत्वाचोऽतिनश्रेष्ठतया तथा ॥ ४८ ॥ इत्यत्रदीत्पारकाप्यो राज्ञाऽङ्धेन प्रचोदितः ॥ इति श्रीपारकाप्ये दस्त्यायुवेदमहाप्रवचने महापाठे द्वितीये शद्ररोग- स्थाने ्रहणीदोषविकित्सा नाम सप्तपञ्चाशत्तमोऽष्यायः ॥५७॥ अथाष्टपश्चारत्तमोऽध्यापः । अनूपयवसाहाराद्ररुक्षिग्धानि भोजयेत्‌ । अल्पप्राणस्य मन्दाः सदा जागरणानिरि ॥ ध + धनुराकारमप्यस्थः पाठो नाति सपस्तके । 1 धसपप्दापयेत्‌, इति - द्यो- रपि पुस्तकयोरुपटम्यते । * इत उत्तरं योरपि पुस्तकयोः रृमिघ्रः' इत्युपरम्यते ॥ १ ख.°्यगे द्विजावीन्परति खस्ति वाच्य दक्षिणात्‌ । २ क. ख. ग्णपस्मां° ।' ९ क. प्रोक्तं । ४ क, तिचेषु । ९ क, ण्योनिभ्रे° १९० पलकाप्निषिरमितो-- [१ कोशम तथानं पच्यते भक्तमग्निसादश्च जायते । अमिसादाढनुक्िगधः कृष्णः शष्कोऽरुणो शशः ॥ रक्तः पीतोऽथ हरितः सर्ववणेयुतस्तथा । चुरेकेणेति धातुः स भाम इत्यभिसंज्ञितः ॥ उदकुम्भ यथापूव पाचयित्वा च जायते । क्षीरं क्षीरस्य पत्रे वा एवमामाकशषयस्थिता ॥ आमो रक्षणसयुक्तः स भम इति कीर्तितः । शीतं पिच्छिरं चेष दुर्गन्धं कृमिभियुंतम्‌ ॥ स योनिः सवेरोगाणां ओोच्यते इपसत्तम । अैपोक्षतो षदा वै रक्षणात्रिकर्ममिः॥ ृच्छरषाध्यो भवत्येष विनाशयति वा गजम्‌ । रक्षणं च चिकित्सां च तस्य वक्ष्याम्पहं शुणु ॥ यस्तु खालापरिसरावी परितप्तमना श्शम्‌ । शूनपयंन्तनयनस्तताष्ध्पानरोचनम्‌ ॥ मन्दग्रासोऽस्पवेष्टश्च मन्दं च परिवीजति । पीताभाषं सशुरं च मतरं प्रकुरुते मुहुः ॥ पुरीष फेनिरु यस्य मदाध्मातः प्रमुञ्चति । रसस्थानमते चाऽऽमे खिद्धान्येतानि निर्दिशेत्‌ ॥ परिधषंति योऽत्यर्थं तटे वृक्ते मतङ्गनः । देहे कण्डूयमानस्तु कोशम सवेदनम्‌ ॥ रक्तराजजीवनेनस्तु शोणितभ्वेत ¢) संशयः । थोऽतिसंकुचिताङ्गस्तु गूखातेः संनिषीदति ॥ ङः कृशो भिन्नवचां मसिस्थानगते भवेत्‌ । हरितैः पिच्छिलः सिग्धेभकतेः संवेष्टितं गजः ॥ ङिण्डं प्रमुच्यते पस्मात्प्रनान्ते मेटसंस्थिते । गुशुहस्तो निमील्येकं चक्षरयो विर्धमत्यपि ॥ भतसीकुषुमामं च मूत्रं यो बहु मुञ्चति। भस्थिधातुगते रार्जहिङ्गान्येतानि निर्दिशेत्‌ ॥ €. ख, शधुपत्य ° । ९६ कमिकोष्ठाष्यायः] इस्तायुर्ेदः 1 २९१ रक्तं शङ च्छब्दवदस्पनित्यहुगंन्धियुक्तं पिरनेशचं नागः । सर्वेश गातरगरुमियुतद्वे)'""" मपानस्य “भेषजस्य ॥ मल््ागते जीवति वा यदि स्पाच्छुक्रस्थितेऽतः कथयामि चिह्म्‌ । पूर्वोपितेर्यो बहुभिस्तु चिद्व श्परनिषटः पद जाति जीवम्‌ ॥ दोषाधितोऽयपं पफरोति वेष्टा वाग्दारितः प्रमुदितो नरेन्द्रः(न्द्र)। पस्तम्भनं साकुरकं मनीत्व(£) संमीखनं प्ाक्पचनं नृयातः?) ॥ कण्डू प्रदोऽयं हृदयप्रदाहशीतामिराषं च स पि्तपस्थः । स्तम्भं महच्छेषमतीवनिद्रां खरास्ुतिं वा कफदोषषस्थः ॥ दोषाश्रितोऽयं खट सिद्धिमेति धातुक्रितः पञ्च तु कृच्छरषाष्यः(घ्या) । धातुद्रयेनेव नरेन्द्र साध्यं चिकित्सितं ते कथयामि राजन्‌ ॥ निहप्य सम्पक्खट्‌ कारुदेशो प्याधीन्वयः सक्वशरीरसारम्पम्‌ । ततः प्रयुञ्जीत भिषग्गजे क्रियां यथा हि नागः स सुखी भेष। सपेरैय॑योक्तैः खट्‌ स्वेदयेत्त प्रेशयेद्राऽपि निवातदेशे ॥ उष्णोदकं नागरदर्भमररं प्रयोजयन्त्पामविश॒द्धिहेतोः । सिद्धं गरदूचीं जिफरां सकृष्णां द्रे जीरके निम्बपटोखपत्रम्‌ ॥ द्रौ वा करकौ सह निम्बमूरुं तेजोवती वा खवणेश्च युक्तम्‌ । पिण्डं गजस्य संदद्यात्ततः संपद्यते सुखी । चूरगारिषटपयोगेश्च मृतिकागात्नमापितेः ॥ साधयेत्तं यथायोगं शुसमीक्ष्य भिषग्वरः । इति श्रीपारकाप्ये दस्त्यायुरवैदमहाप्रवचने महापाठे द्वितीपे क्षुद्ररोगस्थनेऽ- एपश्चाशत्तम आमाध्यायः ॥ ५८ ॥ । अथेकोनषष्टिकभोऽष्यायः । श्रीमानङ्खापिपो राजञा रोमपादो महायुतिः ॥ अभ्रिकल्पमूषिशरेषटं पारुकाप्यं स्म एच्छति ॥ १॥ .. कथं द्विपानां कृमयः कोष्ठे गच्छन्ति संचयम्‌ ॥ निदानं च कथं तेषां किंच तेषां चिकित्सितम्‌ ॥ २॥ # ध्याति! इति स्यात्‌ ॥ १ क. ०तेऽन्तः क०। ५९१ पारकाप्यमुनिषिरधितो-- [र धुद्ररोगस्माने~ स एवयुक्तो भगवान्पोवाष मुनिसत्तमः ॥ कृमिको यथान्पायं सनिदानं समेषजम्‌ ॥ ३ ॥ आनूपेयेवसेोनित्यमिुमिः सेषुवाक्केः ॥ भश्यर्मोज्येश्च मधुरैः पेशरेः शषेष्मवधनेः ॥ ४ ॥ गोरसेश्च वक्षाभिश्च मत्स्यगुढष्ृतेस्तथा ॥ भामपकविपयोसादजीणचैव भोजनात्‌ ॥ ५॥ भव्यायामाश्च सोख्याच्च करं तस्य परवरधते ॥ स प्रवृद्धः कफः कोटे संचितः पिण्डितो घनः ॥ ६ ॥ कृम्रयस्तत्न जायन्ते विविधाः श्वेष्पसंभवाः ॥ ते तु खड महाराज कृमयस्ताघ्रपीतकाः कपिरारुणहरितनीखाः सितद्मुद- पत्रनलिनदलसवणामा नीलएुखाः संकुचितत्वचो विपुरमुखाः शचीुखा वाऽ- रोमशा रोमशा वा स्निग्धा क्षाः स्थाः कृशा दीघां हृस्वा भवन्ति । वातह- पिरकफपित्तसंघषटा राजीव(म)न्तो भवन्ति । पाण्डुरारणाश्च कफवातसंसगात्‌ । श्ेष्मणा शद्धव्णाः। ते तस्याऽऽमाशयास्पकाशयमनुप्पन्ना हदय प्रीहयकृद्रतषः स्थरान्ननामिवद््षणशकृत्स्थानमूत्रवस्त्यण्डकोशगुदप्रदेशान्मक्षपन्ति ॥ तस्य कृमिभमिरुपसंघषटदेहस्य भोग्येष्वभ्यवहरेष्वश्रद्धाऽरोचकश्चास्प भवति । न चास्य श्नद्धापरिसरणविहरणलद्घनपेमाधपानत्षितटवस्ीकगृक्षहरणावगाह- सरिरक्रीडास्थानशयनेषु च प्रजागरादरोचको वाऽस्य भवति। स खस्वाध्मातो- द्रो विमना विकीर्णैहस्तः परिदीयमानो(गो)त्साहशरीरबरः कृमिभमिरूपसघरष्टः शङृद्भिनमपि शीयते । च्छरम॒त्री च भवति । न चास्य मूत्रं प्रवतत ॥ तरस्पेवं निदाने समीक्ष्य कमिमिरुपसंष्टकोष्टतवात्कृमिकोष्ठीति विज्ञाय तं विफित्सितुमुपक्मेत--कुटजफरपत्रकमद्ातकं दे हरिद्र करज्ञो चेवि। एतानि साणि समभागानि यथालामं निष्काथ्य तं क्षारेण सह पौनयितवा पाययेत्‌ । भद्वातकेकुटनकचोद्रं हरि द्रास्फूजेकाश्चति सक्ष खवणसंयुक्तामि स्तामिः कारे कवरं ददात्‌ । काकादनाकाकनस्ाकुरजाङ्ञोद एमन सक्च "ुवधिकाठवणाकृतं हस्विमूत्े रात्रि वासपितवा कवसान्दयात्‌ । मण्डूकपण्यु- नदुरकर्णीवृहतीकण्टकारिकाब्रहधूमपिप्पङीबरेराटक्यजंकफणि काश्च गोमूत्र साधयित्वा कवरन्दचात्‌ । मयकालात्‌ ““ “" “" “^ । अथवा स्प १क. ख, ग्णीश्रेव ।\ क. णचितो पण्डितो । ख. पचितो पिण्डितो । ६ क. वाऽरोमरो रोमदणे वा । ४ क. ग्ल भक्ष्यमो०। ९ क. ग्परसाद्ययाना०। १ क. ख. °कटुनकवाहूं । ९० श्षयाध्यायः ] हस्त्योयुरबेदः । २९३ णेतवक्षदुरोहिणीवधापिप्परीकुटजहरेणुकारुधनानि द्वे हरिद्रे तेजोवतीं संक्षच पथारुवणगोगूनसंयुक्तान्कवखान्दयात्‌ । थथवाऽटद्षकपत्राणि इयामातृदतपू- तीकरज्ञामरकबिखगररढन्तीं च गोमूत्रे विपराच्य तेन कायेन तैरुषंयुक्तेन निदधहं दचात्‌ । पथावस्तिसिद्धोक्तेन विधिना । अण्वा कटुकारावुर्बीजानि निक- टुकरसानि विडद्कचित्रकेः श्क्ष्णपिषस्तैर विपाच्य विधिवदनुवासनं इचात्‌ । भूयश्च त्रिकटुकपटोरुपादखापिच॒मन्दारशोप्रकंल्िपुद्र "“ "“ ““ "साधयित्वा ख्वणान्वितं सतेरमेवं पाययेत्‌ । वचासनिम्बकाटद्षककपारस्यन्दनानां त्वक्पत्रभङ्कनियहदधिमस्तुना च साधयितवोदनं व्रीहीणां मधुना योज्य भोज- येत्‌ । माघस्विन्ना विधात्‌(१) । त्रिकटुकवृणेगुक्तन्पभूततेखान्भोजयेत्‌ । यवसाध्यायविदितेमंञ्चमिरयवसेरूपचरेदिति ॥ तत्र श्छोकाः-- कषायैः कवेः पानभोजनेबस्तिकमंभिः॥ कृपित्रैः कटुकेस्तीक्षणेश्चिकित्तेत्कृमिकोष्टिनम्‌ ॥ ७ ॥ उपेक्षिताः प्राणहरा गजानां भवन्ति कोष्ठे कृमयः परबृद्धाः ॥ तान्भेषजैः शाघ्रविधिपरदिष्ेः प्रणाशयेदद्भिरिषाप्निरषाम्‌ ॥ < ॥ (#एवे विधाः सेकृमयस्तत)स्ते भोक्ता मया पार्थिवर्सिह सम्पर्‌ ॥ एवं तु यः स्ाधयतीह सम्यक्पृज्यो यथाऽहं भता तथा सः॥९॥ इति श्रीपार्काप्ये हस्त्यायुरवेदमहाप्रवचने महापटे द्वितीये रुद्रो गस्थाने कृमिकफोष्ठी नामरकोनषष्टितमोऽध्यायः ॥ ५९ ॥ अथ षष्टितमोऽध्यायः । वि्ाविनयसंपन्नं तपसा नष्टकल्मषम्‌ ॥ पारकाप्यमृषिश्र् रोमपादो पोत्तमः ॥ ९॥ ्त्रयाहिपदां नरष्ठः पुनः प्रश्षमनुत्तमम्‌ ॥ भगवन्पोऽयमाणा हि केवित्केश्चिन्मतङ्गजाः ॥ २॥ न पुष्टिमुपगच्छनिति बरूतो मांसतस्तथा ॥ कथं केन च क्षीयन्ते क्षयाः कतिविधाश्च ते ॥ ३॥ # धनुराकाराम्तगैतपाठः खपुस्तके प्रुठितः । १क. यवार०।२९ स. श्लेकं विधि०। ६९. ्कामि मु०। ४ क. ख, °हिते मञ्जु । ९ क, सत्कृम० | २९१ ` पारकापकमुनिकिसनिती-- [ई शुषरोग्णन कच तेषां प्रतीकारः करैतपो भमवन्तभ्रा ॥ ततः प्रोवाच भगवान्यश्च मराङ्कनिवेितम्‌ ॥ ४ ॥ पालकाप्यो महाबुद्धिः एच्छन्तं च श्पोत्तमम्‌ ॥ रप्शोणितमांसानां मेदोमसास्थिरेतसाम्‌ ॥ ९ ॥ यणान्पम्यक्यटृत्तानां शेषणा चेष पार्थिव ॥ पुष्टिः सम्यक्पृत्तेषु बरतो मांपितोऽपि च ॥ ६ ॥ एतेषां च विं ७७७७ ०७७७ ०००५ ००१७ ०००० ०७७ ७००० ०००९ ॥ तेषां शृणु एथक्त्येन रक्षणं ब्रुवतो मम ॥ ७ ॥ तत्र प्षीणश्च विज्ञेयो हुबेरश्चापि वारणः ॥ चतुष्रफारं दीरवेषयं क्षयश्च दशधा उप ॥ ८ ॥ दुर्बरः (शक्नीणधातुत्वा)दोषधातुक्षयात््षयी ॥ तत्र ताव्पवक्ष्यामि दौर्बर्यस्याऽऽगमरं उप ॥ ९ ॥ वयःक्षयाद्ाधिना वा प्रकृत्या चोषधेस्तथा ॥ प्रथक्तेनेव वक्ष्यामि एतेषां वाऽपि रक्षणम्‌ ॥ १०॥ वयसो विक्रमान्नागो धातुदोषगुणक्षयः ॥ वातश्चेष्मोपसर्गेण दुबल: संप्रकीर्तितः ॥ ११॥ ( †व्याधिना वक्ष्यते त्वन्यदौ्व॑र्यं वारणे टप ॥ दी्कारं भवेत्कषटो व्याधिना पो मतङ्गनः ॥ १२॥ अषठम्यक्प्रधनाद्वाऽपि इु्वखो वारणो ठप ॥ वक्ष्यते तृपधानेन दीर्बैरयं वारणो प) ॥ १३ ॥ उपधानेऽतिमात्रेण पिण्डेन कवरेन च ॥ व्पत्यातेनापि दत्तेन हिष्ठो यदि मतङ्गनः ॥ १४॥ सोऽपि दौबैल्यमाप्रोत्िः वारणः एथिवीपते ॥ यः प्रकृत्या भवेद्रालन्दुबेखश्चापि वक्ष्यते ॥ १५॥. दुबैखयास्तु संजातो हुवैखदेव धारणात्‌ ॥ स ह्िषटो देवशयने भवेत्मृतिदुर्बरः ॥ १६ ॥ † आदद्रयेऽपीतः परं "वापतान्समुपटाह्चेः हत्येवोपरम्यते । ‡धनु ° खपुखके टितः । † धनुराकारमध्यस्थपाठो नासि क पुस्तके । १. ण्याश्च ्त०। इति (कयकृति)शबेस्यं हेतुभिः सह कीर्तितम्‌ ॥ अतः परं प्रवक्ष्यामि धातूनां हैतु““ ““ ““ ॥ १७॥ """करेण्वनियोगाद्रा वधबन्धाश्च दः्णात्‌ ॥ अष्वनोऽतिप्रयोगाद्रा गमनाच्छाणितस्य वा ॥ १८ ॥ रौक्ष्यादुष्णामिषाताद्रा विगोधोद्रोजनस्ष वा ॥ मनस्तापिस्तु विविपैरनेकैरपि वारणेः ॥ १९॥ कटुषोदकपानाद्रा अनिष्टेन वणेन वा ॥ भवन्ति धातवः क्षीणाः क्रमस्यातिक्रमेण वा ॥ २० ॥ इमानि चापि छिङ्खानि द३यन्ते क्षीणधातुषु ॥ बृष्णाटुर्विरसास्यश्च से हि गन्यः सवेदनः ॥ २९ ॥ मन्दामिदुवलश्चेव वारणो रससं्षयात्‌ ॥ हृदये यस्य “""सदोम्ट"“ ““"व यो भवेत्‌ ॥ २२॥ शीतामिरषी पुरूषस्तृष्णाट्घ्रैव यो भवेत्‌ ॥ अत्यर्थं पीतवर्णश्च प्रस्तब्धः परूषच्छविः ॥ २३ ॥ रक्त्षीणश्च विज्ञेयो रिषङ्धरतेमंतङ्गजः ॥ कम्पते च शरीरेण विवृतश्वासिसधिषु ॥ २४ ॥ अपराभ्यां तरजेश्चापि कषेनिव महीतलम्‌ ॥ व॑“ “ कासनाङ्खषु च्छिद्रसस्ताद्ग एव च ॥ २५ ॥ १००० ०१०० ०७५५ ०००५१००० ०००० शनेर्गच्छति धावति ॥ ७०९७ ०७९०० ७१५५ ००५० ०००५ ०१७९ प्रस्तब्धनयनो हविषः ॥ २६ ॥ त क्षीणर्मांसो विज्ञेयः प्रव्पक्तकटपान्वेकः ॥ जघनं म्छायते यस्य दुरब॑रुेव यो भवेत्‌ ॥ २७ ॥ न च वेदयते स्पशं सस्तगात्रस्तयैव च ॥ अनवरस्थितचिर्चशच तरथा ्िग्धप्रियस्तु यः ॥ २८ ॥ वितविर (?) भिन्नततुनियोगेरविदृतोऽपि च ॥ स क्षीणमेदो पिज्ञेयो गजशाघ्नविशचारदैः ॥ २९॥ दन्तरोमनखास्थीनि बृद्धिपैहे न जायते ॥ दन्ताश्च परिहायन्ते सगदा यस्य दन्तिनः ॥ ३० ॥ # धनुराकारमध्यस्थस्य खपुस्तकेऽमाव; ॥ , ९९ १ क. ण्वा----मोजनात्‌ ॥ म । २ क. सदि सन्यः । २ क. वर्णमुक्ताङग एवाङ्के° । ४ क, स. °तस्य त° । ९ क, ख, ०यस्त्वयः | २९६ पाठकाप्युनिषिरवितो-- [ २ धरुदररोगस्थने- निषीदति न शक्नोति तथोत्वाहुं च वारणः ॥ योयमानः शनेर्गच्छेन्मन्दं च परिवीजति ॥ ३१ ॥ मन्दं भोजनमश्नाति वथेवास्य ने जीवति ॥ भष ग्रीवस्तवनि “" "° ““'ध्यानशीरश्च वारणः ॥ ३२॥ अस्थिक्षीणस्य नागस्य शिङ्गपेतस्यकीर्तितम्‌ ॥ मख्छौय। अपि नागानां वक्ष्यते र्षणं क्षये ॥ ३३ ॥ भाष्मातकुक्षियौ ऽत्यर्थं त्रजन्गात्राणि कषेति ॥ शयन्ते यस्य भात्राणि नेत्राणि च विशेषतः ॥ ३४ ॥ अ खानवाही विमनाः शय्पाकामो जर्प्रियः ॥ शुषिराभि विवणोनि यस्य चास्थीनि दन्तिनः ॥ ३५॥ अभीक्ष्णं वातररोगो यस्तस्य मजक्षयो भवेत्‌ ॥ शुक्रहीनस्य नागस्य रक्षणं संप्रवक्ष्यते ॥ ३६ ॥ पीडयते बृषणं म्खानं शूयते चाऽऽ मेहनम्‌ ॥ न च व्यवायं प्राप्रोति चिरोत्सेकस्य जायते ॥ ३७॥ मात्राणि चास्य सीदन्ति मुखज्चोषी भवेद्रशम्‌ ॥ यप्रहरष॑शच मेष्टस्य रेतसः संक्षयो भवेत्‌ ॥ ३८ ॥ धातूनामिति निर्दिष्टं रक्षणं सक्षये मया॥ दोषाणां संप्नये तस्य रक्षणं संप्रवक्ष्यते ॥ ३९ ॥ केफसन्नणिपितस्यं रिङ्खमेतत्पकीतितम्‌ ॥ मारतः पित्तसहितः फफहीनस्य दन्तिनः ॥ ४०॥ करोत्यङ्कविमदं च षाटगुद्रेटनं भ्रमम्‌ ॥ वेपनं परिवेषं च नीदनं स्फोठनं तथा ॥ ४१ ॥ दूयनं शीतसेवितवं पुनश्चोष्मामिनन्दनम्‌ ॥ शिरःप्रकम्पन चापि संधयः शिथिरा वृता ॥ ४२॥ हृषि पीडा च भवति शेष्मक्नीणस्य दन्तिनः ॥ कफपित्ते बहुपितते क्षीणे नागस्य मारते ॥ ४३ ॥ डीतामिरखषो भवति पुनरुष्णामिनन्दनम्‌ ॥ सादनं मुखशोषश्च शिरसो गोरवं तथा ॥ ४४॥ १ क. ख. °रेजीवति । २ क, °जानामपि । १ क, आडीन०। ४ क. पप्र चक्षते । ९ क, स, कफः सं । ६ त. ख नागस्य हि । ७ क. मोदनं । १२ सयाष्याथः ] ` हेस्त्यायुवेहः 1 १९७ सराब्दा मरुतश्वास्प ङो विपयिवतनम्‌ ॥ छरदिश्वङ्के व च वे“ “" “““ हनं मोहनं तथा ॥ ४५ ॥ अल्पहर्षो ऽल्पचेष्टश्च वातक्षीणो भवेद्रनः ॥ दोषाणामपि निर्दिष्ट क्षयं नयधिप ॥ ४६ ॥ सन्ना प्रणयते राजन्कस्माद्धेतोश्च दन्तिनः ॥ धातुक्षये महीपा यदा वायुः प्रकुप्यति ॥ ४७ ॥ वैकल्यं पणयेत्नागं परणेवाऽपि वियोजयेत्‌ ॥ रान्नश्वन्द्रमसो यस्मादमूदेष किराऽऽमयः ॥ ४८ ॥ तस्मात्तं राजयक्ष्मेति पाहुरवैदविदो जनाः ॥ शोषणात्तु रसादीनां शोष इत्यभिधीयते ॥ ४९॥ क्रियाक्षयकरसत्वाच्च क्षय इत्युच्यते यतः ॥ यस्मादक्नस्य वचनादुत्पनो दारुणः क्षयः ॥ ५० ॥ तस्मालक्षीणगजा राजव्रक्षितम्या विशेषतः ॥ राजेति सोमो भगवान्व्यधायि व्य्थवादिमिः॥ ५१॥ स दक्षेण पुरा शंभौ दुराचारो निरास्तिकः॥ भार्या सम्यक्पदृत्तस्तु रोहिणी तद्भशे स्थित्तः ॥ ५२॥ सेवमानस्ततः रपरो राजा दक्षेण धीमता ॥ अहन्यहनि ते“ ~" ~" ~ ^ ^" || ५३ ॥ स्थानं यथतुं कतेव्यं प्रहुशय्यां च नित्यशः ॥ व्याघातं मनसश्वास्य कदाविमेव कारयेत्‌ ॥ ५४ ॥ अवम्राहमचारेषु कृराधातेषु चैव हि ॥ शब्दयेत्सततं नागं कदैमस्य च सेवने ॥ ९५ ॥ शय्याभागे ततः स्थाने वीथीनां गमनेषु च ॥ विसर्गं कारयेत्तस्य न च हन्यादकारणम्‌ ॥ ५६ ॥ न वाचं कटुकां ब्रूयास्सान्त्वयेच्च पुनः पुनः ॥ निर्याणे शयने चैव भोजने च न दूषयेत्‌ ॥ ५७ ॥ भोजयेत सदा नामं चित्रश्च मधुरैः एः ॥ श्रीपर्णी च मध्रकानि यष्टीमधुकमेव च ॥ ५८ ॥ # इतः परं कपुस्तके तु द्िषाक्षरट्खिनावकाशस्तयक्तः । खपुस्तके तु चतुर हापङ्किस्थानमङिसितमेव रक्षितमल्ति । ९८ पारका्यधुनिषिरवितो-- [९ ररोगर्थाने~ गृद्ेरं पयस्यां चं विस्वं दवे कण्टकारिके ॥ प्रषटिपण्यथुमत्यो च तथा तम्धवेहस्तकम्‌ ॥ ५९॥ काययेत्सखिरे स्वं निष्काथं कारयेत्ततः ॥ निष्कराथस्मभामं च क्षीरं तत्र प्रदापयेत्‌ ॥ ६० ॥ एकस्थं कारयित्वा तु शतं पाययेदिपम्‌ ॥ पातस्तथाऽपराहषु शालीनामोदनं मृटुम्‌ ॥ ६१॥ र्सेस्तस्वस्तु पूकतेदांडिमाम्टेश भोजयेत्‌ ॥ इभूनवृक्षप्मृखानि शृङ्खाटककसेरुकान्‌ ॥ ६२॥ खैर मुस्तकं चेव दापये(त्पायते)युतम्‌ ॥ उदकाजि विचित्राणि यवसानि प्रटनि च ॥ ६३ ॥ फाणितेनेव संयोऽ्य वारणाय प्रदापयेत्‌ ॥ संजातप्राणमांसस्तु यदा मवति वारणः ॥ ६४॥ क्षीरं मघुरकेः पकं ससिष्कं प्रदापयेत्‌ ॥ चक्रवविवैकेर्से राटिमिः वमहुमिः ॥ ६५॥ फदम्बेवेर्हिणेश्वापि तित्तिरेस्त्‌ कपिञ्चरैः ॥ श्वाविच्छल्यकमोधामिः गुकरेभेदिषेस्तथा ॥ ६६ ॥ भजाविकुकुरेशचैव तथवेणादिभिगरगेः ॥ भोजनार्थं रपं चास्य वेस्वारं च कारयेत्‌ ॥ ६७ ॥ ततः शाल्योदनं तेन भोजयेत्सततं गजम्‌ ॥ सहां च माषपर्णी च पयसा सह पाययेत्‌ ॥ ६९ ॥ एततषरया युक्तं च श्रतेन सह पाचितम्‌ ॥ प्रातरुत्थाय दातव्यं प्राणस्तेनास्य वधते ॥ ६९ ॥ श्रत्फाणितंयुक्तं प्रेण सह पाचितम्‌ ॥ दापयेद्रोजनं तेन बरुशक्रविवधंनम्‌ ॥ ७० ॥ करीरं शल्िपादं च तथेव च विभक्िकम्‌ ॥ इयामाकंकुरुषिन्दं च हस्तिड्पामाकमेव च ॥ ७१ ॥ महाहस्तितृणं चैव प्रमोदो वेणुपएत्निका ॥ # धनुराकारमध्यस्थः पाठो तैव पुस्तके ॥ , ख. गूरमल° । २ क. क्षारं । २ क. मदां । स. सदां । ४ क. वैणप- तरिका । ख. वेणुत्रिकाम्‌ । | १० स्वाध्यायः] हसवविषेदेः। = २९९ दापयेत्सततं भाने पवसानि पिवक्षणः ॥ मधुफामिवषषयुक्तं तीक्ष्णगण्डानि दापयेत्‌ ॥ ५७३ ॥ धेनुकोनिः खतं नागं गन्ररोगेण चाऽऽतुरम्‌ ॥ वयःकीणद्शं सेव मद्वेगाञ्च नि.घतम्‌ ॥ ७४॥ धातुक्षीगश्च यो नागो ब्रणदोषेण वाऽन्वित्तः॥ भ॑प्रस्सवध्वगमने यश्च प्षीणवबरो गजः ॥ ७५॥ येषां चौऽऽगन्तुजा राजन्येगाः सुद्भवन्ति हि ॥ तेषामाहारयोगेण स्षवनितान्पसाधयेत्‌ ॥ ७६ ॥ सास्रयानिस्य मतिमान्यथाऽग्रिः सततोत्थितः ॥ माषाणां कूनिद्रोणं तण्डुरुद्रोणमेव च ॥ ७७ ॥ प्रतिपानं च देयं स्पात्सपश्चख्वणां षुराम्‌ ॥ विदद म्मायुक्तां तथा त्रिकटुकेन च ॥ ७८ ॥ मोदकास्त्वपि पे देयाः गणु तेषां विधिं सताम्‌ ॥ दचत्तेवाक्षकं द्रोणमाहक विर्वमेव च ॥ ७९ ॥ उदरे क्षोदयिखा पञ्चाहं रया स्थितम्‌ ॥ देयस्तेटेन संयुक्तः शचेऽमकृमिविनाशनम्‌ ॥ ८० ॥ अटकं तन्दुरानां च मापद्रोणयुतं स्थितम्‌ ॥ किण्वस्य वाऽऽढके स्थाप्यं स्वमेतत्छुसंयुतम्‌ ॥ ८१९ ॥ चतुर्थेऽहनि दातव्यो मोदकः किण्वसं्गितः ॥ ग्रहणीदीपको घचेष स्थुलानां केषणो हितः ॥ ८२॥ देयस्वेङेन संयुक्तो मोदकोक्षिकसंयुतः ॥ प्रेयः सारदानां च ्कष्मवातार्वितोस्तु चे ॥ ८३॥ करीषाणां प्रयोगं तु गृणु कीतेयतो मम ॥ गवां कटुकॐयूखीक)पुष्णवीयेमजारकृत्‌ ॥ ८४ ॥ ग्रहणीं दीपपत्याथ श्ेष्मकृमिविनाशनष्‌ ॥ रवणेन समायुक्तं वातप्रशमनं हितम्‌ ॥ ८५॥ ये च क्षीणवदा नागा ये चेव हुबेराम्रयः ॥ त्वग्दोषेरमिभताश्च पाण्डुतेगा्दिताश्च पे ॥ ८६ ॥ # धनुराकारमध्यस्थः पाठो नासि खपुसके । त क. व्कामिः शतं । २ क. ०म्नषवध् 1 ३ क. चाङ्गे रना । ४ क. (4.९ स, कर्णे । ६ ल. श्ताखचये । ७ क. भदोहेर” । १५४ पारकाप्यनिषिरमितो-- [२ धक्ेगलाने+ दिषोपयुकदेहा हृद्रोगा गुष्मिनश्च ये ॥ `` एवंमकारा ये चान्ये तेषां १थ्यवरं स्पृतम्‌ ॥ ८७ ॥ अजाकरीषस्येवेते गुणाः सम्पक्यकी्तिताः॥ वाजिनामपि वक्ष्यामि करीषस्य गुणानिमान्‌ ॥ <८ ॥ कटुकं चोष्णवीयं च भुष्णाम्टपाविकम्‌ ॥ वातानुलोमनं चेव तथा पित्तप्रकोपनम्‌ ॥ ८९ ॥ ्षारतुल्यतरं जञेयं खवणोद कशोधनम्‌ ॥ गुणान्कीतैयतश्चापि सूत्राणामपि मे गणु ॥ ९०॥ एतेषामेव मूत्राणि सवोण्येव च बुद्धिमान्‌ ॥ उष्णवीर्पाणि जानीयात्कटुकानि विशेषतः ॥ ९१ ॥ निष्षु परशंसन्ति कृमिकोष्टे च दन्तिनाम्‌ ॥ त्वग्दोषेषु प्रशस्यापि पानोष्येतेषु (१) भूपते ॥ ९२ ॥ आस्फोता वैजयन्ती च स्फूजेको निम्ब एव च ॥ अङ्नष्टसहिता शेते भङ्गा वे सारहषकाः ॥ ९२३ ॥ आसवेषु प्रशस्यन्ते शृणु चान्येऽपि ये हिताः ॥ कुटजो मधुशिशुश्च पतिका दीधेदृन्तका ॥ ९४ ॥ सप्रपणश्च निम्बश्च षडेते प्रतिकीर्तिताः॥ यथाराभं यथासात्म्यं यथाकारं च बुद्धिमान्‌ ॥ ९५ ॥ एषामन्यतमं योगमासवेष्वथ दापयेत्‌ ॥ त्वम्दोषडमना ह्येते कृमिकोष्टप्रणाशनाः ॥ ९६ ॥ अत्रैव हि परशंसन्ति ये च- स्पुब॑राग्रपः॥ सरक्तानां तु दातव्याः स्िग्धानां चैव दन्तिनाम्‌ ॥ ९७ ॥ इक्षाणां न ्रदातम्या ये च पित्तबिकारिणः॥ त्रि्ञतरस्तु (थमो मध्यमः पञ्चविंशकः ॥ ९८ ॥ ल्घन्यो विंराकश्रैव कवरस्तु सदा हितः ॥ ग्रहणीदीपना ज्ञेते बख्वणेप्रसादनाः ॥ ९९॥ सिद्धानोषधयोगांश्च प्रदक्ष्याम्पत उत्तरम्‌ ॥ १०० ॥ स्वयगुप्रा गृड्ची च युद्रपणी हरेणुकप्‌ ॥ विदारी माषपर्णी च काकोरीद्रयमेव च ॥ १०१॥ † धनुराकारमध्यस्थो श्रष्टः पाठः कपुस्तके । १ क. पृष्पतरं । २ क. त्िशतग्चैव । ९०.सयाध्याषः] इ्स्यायर्वदः। ३०६ शात्मरी प्रारिभद्रं च वैजयन्ती करक्ञिका ॥ अश्वगन्धासमायुक्तान्कवरान्तंप्दापयेत्‌ ॥ १०२ ॥ ग्रहणीदीपनारश्रषठा रछवीवणेपरसाद नमू ॥ एतान्सश्त्य संभारान्दीपयेत्ीणधातुषु ॥ १०३ ॥ एरण्डा वैजयन्ती च आटरकीमूरमेव च ॥ श्रीपर्णी दधिपर्णौ च त्वचमेषायपाहरेत्‌ ॥ १०४॥ भन्वगन्धासमायुक्तान्कवरान्सपरदापयेत्‌ ॥ ग्रहणी दीप्यते चास्य यवसं चाभिनन्दति ॥ १०५॥ श्रीपर्णीदपिपर्णीनां खचो मरं नरस्य च ॥ आदक्यास्तवेव भखानि दद्याचेव करञ्जकम्‌ ॥ १०६ ॥ एतेन वर्धेते मांसं सोमनस्योप(स्यं च) जायते ॥ द्रे कण्टकारिके दद्यान्मृरुं मधु च शिगुजम्‌ ॥ १०७॥ दीप्यते ग्रहणी यस्य यवसं चामिनन्दति ॥. गण्डीरं कन्दकं चेव शिद्ुरपवनाजिका ॥ १०८ ॥ पिपपलीगह्वेराभ्पां नल्कानाटिका एक्‌ ॥ घटी विडाख्यखणं नरिकानाङ्का भवेत्‌ ॥ १०९ ॥ एतान्संशत्य) संमारान््ोदयित्वा हुदूखरे ॥ मदितान्गोमयेनास्य कवसान्दापयेदधुधः ॥ ११० ॥ कृमिकोष्टी विशध्ये्तु मृत्तिकां च न खादति ॥ द्रे कण्टकारिके दचात्किणिष्या मरमेव च ॥ १११ ॥ आवता मधुरिगरोश्च कवरो मांसवधेनः ॥ यीवन्ती मधुमाण्टूकी हरिपिण्डीतकानि च ॥ ११२॥ वि्वं करीर गण्डीरकवरो मांसवधेनः ॥ दाडिमं चमनीं भङ्खामुत्तमां गिरिकणिकाम्‌ ॥ ११३ ॥ वेतस्तमृतवद्टयो च दीपयेत्ीणधातुषु ॥ शिरीष-त्वचपरं च मोरटं सिन्दुवारितम्‌॥ १९४ ॥ सदाभद्रामपामार्ग कवरछास्तु दापयेत्‌ ॥ कच्छुरा पूथिकामूरयुत्पटं नवमखिकाम्‌ ॥ ९९५ ॥ १ ख. श्प्रदीप०। २ क. पाचनीं। \ क. ्डीरीक० । ४ क. °मारिकम्‌। १०३ पाटकाप्यदुनिविरवितो-- [र द्ररोगस्थनि-. करञ्जश्राप्रिपम्धश्च कलो हग्रिषषषः॥ (*श्ककी शडिमं गुञ्जा बरा पाषाणमेदकम्‌ ॥ १९६ ॥ शशविन्दं शेड(1) "“ ""दुीर्धदृम्तकम्‌ ॥ ११७ ॥ "" “~कं चैव कवलो मांसवधेनः ॥ ) अर हुत्वचमाहृत्य पतिक, ब्रहती तथा ॥ ११८ ॥ अमरतां च पयस्यां च मदक्षीणाय दापयेत्‌ ॥ पूतीकत्वगरठु्वकुमीनिष्रन्ति दन्तिनः ॥ ११९॥ पपस्या च गुहूची च प्रदेया प्षीणधातुके ॥ कदम्बमेषशृङ्खीणां पुनागं त्वचमेव च ॥ १२० ॥ भागनेतान्समान्कृत्वा निशि पत्रेण वासयेत्‌ ॥ पुरीष गोश्च नागस्य कवछान्संपदापयेत्‌ ॥ ९२१ ॥ इत्येते कीतिता राजन्क्व क्षीणधातुषु ॥ चृणौरष्टं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ १५२ ॥ शृङ्गवेरं विडं विस्वं पिप्परी गधुशिग्र च ॥ एतेषामेव चृणोनां प्रस्थः प्रस्थः समो भवेत्‌ ॥ १२३ ॥ समुद्र ख्वणप्रस्था गोमयप्रस्थयोमितः ॥ ~+" ~ ~~. || १२४॥ अ स्यो नागो निषहति ॥ दधित्थनक्तमाखानां “ˆ “ चोरिष्टकश्च कान्‌ (१) ॥ १२९ ॥ मिह्ठोद "" ““"मेषीणां “" """"पिराडोदरकस्य च ॥ अनन्य ( च ) निद्खरस्य ( व)” “वश्ुरुप्य (च) ॥ त्वचो मरं च पत्रं च शिरो म्बरस्य च ॥ १२६ ॥ जपासजाज्नकपासीतुवरी .च(्) समाहरेत्‌ ॥ एष संवतनो वग हतीतारातिवतेकः ॥ १२७ ॥ विडक्षणीयान्कवखानतिन्जिग्धाय दापयेत्‌ ॥ मरकं िग्रोस्त्वचं ज ""“ “““पौटत्या स्तथा ॥ १२८ ॥ = भरराकाभ्यध्यस्थः पाठो नास्ति कपुसतके । 1 सपुस्तके इतः पड्ितरयमितं ल्क्तमस्ति' इति छि "+. १क. त पसमात्तम्पुकैव स स. सत“ म्यका चैव स०। २ ख. ण्डक ३ क. पार्ल्वास्तथा तथा । ९२ कयाध्यायः ] हस्ारुददः । ३०३ विल्वाध्रमेषशद्वीणां स्वचस्तथाऽनस्य च ।॥ विरुक्षयेद्रजं क्षिप्र न च दोषमवापएुपात्‌ ॥ ९२९ ॥ पाराशनक्तमारानां त्वचमिङ्गदकक्षयोः ॥ (ित्वच)मलनजम्ब्वोशवं विदुरारिषटमेः च ॥ १३० ॥ कुटज्त्ग्विडङ्गानि क्षोदयित्वा हुदृखरे ॥ करो दीपनीयः स्या्पसादयति त छविम्‌ ॥ १३१ ॥ महौषधं वातशरे त्वक्ञनं दम्तिनां हितम्‌ ॥ पृथः प्रदेयः श्रोत्रेषु """ """ ““ ““ “"" ““ ॥ १३२ ॥ वाताध्मातस्य नागस्य बन्धाय कवरो हितः ॥ घङ्ाय्‌(?"..' “कं च तकांरी क्षीरिणीं तथा ॥ १३३ ॥ दद्याद्रातहरं तवेतच्छोभाञ्जनकमेव च ॥ वौताध्याते कुरिङ्ाक्षौ वारणस्य महीपते ॥ १३४ ॥ उरुबृकोऽथ तकारौ काकोरी क्षीरमेव च 1 भिष्टोश्च प्रदातव्यो वाताध्मातस्य दन्तिनः ॥ १३५ ॥ भथ क्षरं परवक्ष्षामि पानकायाग्निदीपनम्‌ ॥ कुम्भीकस्पाऽऽटकं दचातपलानां तु सही (ही) तथा ॥ १३६ ॥ विहवाकेनक्तमारनां त्वचं पत्राणि पेषयेत्‌ ॥ अकस्य दाहयेन्नाङं कपे तोये विनिस्ुतम्‌ ॥ १३७ ॥ द्रोणं द्रोणे अरदातव्यं तिपक्षस्य नराधिपम्‌ ॥ चृतदृक्षाघ्रकुम्भानां खचः संयोजिताः समाः ॥ १३८ ॥ फणिञ्मकस्य मृरानि तथेवाकंकरञ्चयोः ॥ श्वेयरेतेश्च(?) "` “क्षारे कूपोदके कृतः ॥ १३९ ॥ पूवंगक्तेन विधिना क्षारमेवं प्रदापयेत्‌ ॥ कुम्भीकपानसंस्कारः छमनाभङ्ध एव च ॥ २४० ॥ इत्येते पानयोगाः स्पुष्यीख्याता द्विपदां वर ॥ चणारिष्टानि वक्ष्यामि गजानामग्निदीनात्‌ ॥ १४१ ॥ * खपुश्तके नोपटम्यते ॥ १क. श्व विहु०।२क श्तः॥ तथा अ०। ९ क. वाताध्मातो । ४ क्‌ २। ९ क. कोपतो०। ६ क. शचे्यरतेश क्षारः कूपोदके समी° । ७ क, श्न |२० । ८ क, “पनम्‌ ॥ ९8 पालकाप्युनिविरवितो-- [९ धदरोगसयने+ वृहत्यौ करञ्जो च पारिभद्रकमेव च ॥ हरिद्रे दवे विशङ्खानि द्यादिन्द्रयवानपि ॥ १४२॥ शतावर च शोणं च त्वचो निचुख्विखयोः ॥ गोमूत्रे वासयेद्रात्रौ दिवा सर्य च शोषयेत्‌ ॥ १४३ ॥ त्रिरात्रमेवे कृतवा तु शुषकम क्षोदयेत्तत्तः ॥ त्रिफखां हिङ्कसंयुक्तां पञ्चभिख्वणेयुताम्‌ ॥ १४४ ॥ ख्वणस्य च योगेन चृणारिष्टस्य षट्पलम्‌ ॥ द्र ब्रहत्पौ कर द्वौ मश्वगन्धा सुवचैरा ॥ १४५ ॥ उभे हरिद्रे पाटी च करीषे गजवानिनोः ## एतत्सर्वं समाहृत्य समं कृत्वा बुदूखरे ॥ १४६ ॥ नित्यं ख्वणयोगेन षट्परं वाऽस्य दापयेत्‌ ॥ द्रौ कारो दन्तिनां दचाच्लणंयोगमतन्द्रितः ॥ १४७ ॥ मनःप्रसादं जनयेद्र्णं च उपदन्तिनाम्‌ ॥ निम्बस्याथ करञ्जस्य त्वचो वरुणकस्य च ॥ १४८ ॥ मेषशृङ्याश्च पाटल्या विदुरस्य च संहरेत्‌ ॥ क्रिया उग्रास्ततः सर्वाः समभागाः प्रकल्पयेत्‌ ॥ १४९ ॥ उत्तमं त्वे(त्वेव ताः क्षण्णा गोमूत्रे वासयेश्यहम्‌ ॥ मन्दागमिञ्चमनार्थं च द्विपस्य तु प्रदापयेत्‌ ॥ १५० ॥ एरण्डपतिकारिषेः समां शैः कवर भिषक्‌ ॥ निषरत्तस्य च परवह दापयेद्रोगनाशनम्‌ ॥ १५९१ ॥ वचर गुदूची च अपाम ~“ ““ ““"“ ““ कप्‌ ॥ वैजयन्तीं च भूनिम्बं तथा वे साटष्टषकम्‌ ॥ १५२ ॥ एतान्भुक्त्वा गजः कल्पो रोगात्िप परमुच्यते ॥ वरं माषं च बृद्धि च प्राप्रोति सुमनाः सदा ॥ १५३ ॥ इत्येवं तु महीपा विधानं प्नीणधातुषु ॥ थ एवं योजयेद्रेयः सष शोभां जनयिष्यति * ॥ १५४ ॥ (पारुकाप्योऽत्रवी)दित्थं राज्ञाऽ्गेन प्रचोदितः ॥ । श्रीपाङकाप्ये दस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये कषद्ररोगस्थने षष्टितमः क्षयाध्यायः ॥ ६० ॥ लके तु, इतः परं ^ बुटिचिदं दश्यते ।। धनुशिहान्तगेतस्तु पले भ्रष्टः खपु्तकात्‌॥ १ क, णजिनी ॥ ए०। २ क. रद्धिमाकरम्‌ । ३ ख, दानं राज्ञा ९ प्रभित्राध्यायः] हस्यायुरद!। ` हद अयैकषष्टितिमौऽध्यायः । अङो हि राज चम्पायागृपि धमेविदां वरम्‌ ॥ विनयेनोपसंगम्य पारुकाप्यं स्म एच्छति ॥ १ ॥ कथं मदः संभवति हेतदोऽस्य कति स्प्रताः ॥ कथं च भरमि दानं कंकटाहं सपरिवतंते) ॥ २॥ एवमुक्तोऽङ्कराजेन पारुकाप्यस्ततोऽ ब्रवीत्‌ ॥ वातासखपद्यते कश्चित्कश्चितिपत्तात्पपच्ते ॥ ३ ॥ श्ेष्मणा भिद्यते चान्यः-सोणितादपि चापरः ॥ संनिपातात्तथा चान्यो मदः क्षरति वारणे ॥ ४॥ एवं पश्चप्रकोरध मदो वै संप्रकीतितः। शोौर्पालसममिच्यते कश्चित्तथेवाभिजनेन च ॥ हषीदन्यः प्रभियेत परिणामात्तथाऽपरः । नैसगिकस्तथा चान्यः संपातादपि चापरः ॥ पुष्ट्या प्रभिद्यते चापि व्याधिदाषढृतोऽपरः । उपधानात्तथा चान्यः प्रमियेत मतङ्गजः ॥ चतुदैशेते नागानां कीतिता मदहेतवः। समासान्नरशादूर शृणु विस्तरतो हि मे ॥ तत्र तावल्पवक्ष्षामि रक्षणं वातिके मदे। परिधावति चात्पथं जायतते चानवस्थितः ॥ म चाभिरषति ग्रासं शय्याद्रेषश्च जायते । (जम्भते बहुशश्चापि वेपते स्तनपत्यपि ॥ प्रतिनम्यामिनमति विनमस्युनमत्यपि । पमिद्यते त्रिधा चेदु तथाऽद्स्यापि जायते ॥ ) यवोदकनिकाड च कषायं कुरूते मदम्‌ । चन्दनोश्चीरपन्रानां सुगन्ध(करसानि च) । कटुकानि कषायाणि तिक्तानि च निपेवते ॥ भव्रटूकारे च नितरां मदस्तस्य प्रवतत । __ # भनुराकारमध्य्थो भ्रष्टः पाठः कपुस्तकात्‌ । 1 थनुराकारमध्यस्थो नासि पाठः खपुस्तके । १क. ण्काराश्च । ३९ ०६ पारुकाप्ययुनिविरधितो- { २ भुद्ररोगस्थामे~ इति वातारमक परोक्तं गजानां मदरुक्षणम्‌ ॥ वैत्तिकस्यापि पते विज्ञानमुपदेक्ष्यते । तेजस्वी कोपनश्चैव संतापी च भवेष्िपः॥ प्रायेण शीतर छायां सरिरु चामिकाङ्क्षति । विजृम्भते नमति च तथ प्रतिनमत्यपि ॥ कपोरो चाण्डकोशश्च पच्यन्ते च नराधिप। पीताभमथ रक्तं वा कयादानं प्रसिच्यते ॥ गगन्धं चृत्पुष्पाणामेखामुस्तस॒गन्धिकाम्‌ । शोरदे पैत्तिकः कारे मदेः प्रति वारणे ॥ कटुकाम्टानसर्वणात्रप्षानति निषेवते । इत्येतद्टक्षणं शोक्तं पित्तात्पकुपिते मदे ॥ प्रकृत्या श्ैण्मिकं राजन्मदं वक्ष्यामि तत्वतः । बल्वाञ्डीरुषपन्नस्तेजस्वी पेनुकामतः ॥ ` स्वप्रशीरश्च भवति मन्दक्रमविचेष्टितिः। सेनं कुरुते कामं गम्भीरं वेदपत्यपि ॥ पिष्टोदकप्रतीकाशं(शः) पाण्डुरः क्षरते मदः । सगन्धमाखपुष्पाणां सिन्दुवारतरोरपि ॥ तथा यक्तकपुनागवबकुखानां च गन्धतः । रीतं घुरि हयं हेमन्ते पश्नयेन्मदम्‌ ॥ मधुराम्छानि सर्वाणि ख्वणानि च सेवयेत्‌ । त्वग्दोषाश्चापि जायन्ते महत्यपि च सोद्रयम्‌ (?)॥ इत्येवं @ष्मिकं राजष््षणं समुदाहृतम्‌ । शोणितात्सपषृद्धे तु मदे वक्ष्यामि रक्षणम्‌ ॥ मध्यद्भे संश्न(?मासृत्य()रक्तनि ~“ रोचनम्‌ । न चैवोद्विजते हस्ती हस्तिन्ये नापि कुप्यति ॥ विभक्तेरिति सवोद्खेगजः संधिषु कृच्छगः। शीतलानि च स्वांणि च्छायां चैवामिनन्दति॥ शय्यायां इखमाप्रोति (*#न चैव कवरं भेत्‌ )। पाण्डुता सर्वगात्राणां लिग्धमाहारमिच्छति ॥ # धनुराकारमध्यस्थे। नास्ति पाठः खपुतके । १ ख. शरदि । २ ख.,°ति न तेष०। र ख.°उद्ीतसंपन्नास्ते। 8 क.°रिव स॒ ९१ प्रमिन्नाध्यायः ] , हस्तयायर्ेदः ।. पुरीषं वमधुधोनं रक्तमेवोपजायते । कयाभ्यां भिचते पूर्वं निदपे चापि प्राति ॥ पेत्तिकस्य तु रिङ्गानि सर्वाणि कुरूते गजः । इत्येतद्टक्षणं पोक्तं मदे वे शोणितात्मफे ॥ अत ऊर्ध्वं प्रवक्ष्यामि संविपातात्मकं प । पूर्वोक्तानां मदानां तु रक्षणं सांनिपातिकम्‌ ॥ ्षुतिपौसोष्णशीतानां सरिष्णुभेवति द्विपः । दुःस्थानमथ दुःशय्यां सततं सहते गजः ॥ प्रतिनम्पाभिनमति विनमत्पुन्नमत्पपि । नामिनन्दति चाऽऽहार(1 पिष्टं च) स्वाहुमेव च ॥ व्यामिश्नमेतं जानीयानिमिश्रगन्धें मदं ष । इत्पेतत्सनिपातेन पमिन्नस्य तु रक्षणम्‌ ॥ मत्तेन जनितायां तु यस्तु मत्तेन जायते 1. पोणेमास्यां प्रपचेत मन्दमन्दगुगेयुतः ॥ जानीयात्तं तु राजेन्द्र मदं ह्ममिजनामिधम्‌ ॥ बहुपुष्पसमृद्धानि कोकिरामिरुतानि च । मत्तब्हिणे पुष्टानि वनानि समवेक्ष्य च ॥ हंसस्ारसगीतानि चक्रपाकरूतानि च । सतामरसकदखारसगन्धिपवनानि च ॥ मनोहराणि रम्याणि प्ह्नवानि सरति च। पद्मोत्परुपिचित्राणि भ्रमरः कूजितानि च ॥ क्षोभयित्वा च पीत्वा च करेणुगणमध्यगः। एष नागो महाराज हषौदेष प्रभिद्यते ॥ क्षीणधातुरीरश्च बरयोतीतो मतङ्खजः । हीनवीरयो विमांसोऽपि सर्वाश्ञाशिधिरीकृतः ॥ एतैस्तु रुक्नणेविंचान्मदं तं पारिणामिकम्‌। दुःस्थानमथ दुःशय्यां रब्ध्वा रुब्ष्वा च मोहनम्‌ ॥ निभिं वधं बन्धं ““ ““ ““ नितंजनवम्‌ । यदा मदं स्वति तु तं“ “"वि्याबिस्षगजम्‌ ॥ क लपुके नसि । १ क, ख. °पापताच्च शी । २ क. °णघृष्टार । ॥ ॥ 3० पारकाप्यसुमिषिरषितो-- ` [ ९ कुदसेम्वामे-+ उष्णेत्थो(एचगमनादररभारेण वां पुनः। कमेणामतिप्रयोगाद्रा हरतो वा वृहदरुमान्‌ ॥ एतेनिदानेनांगस्य शरीरमुपतप्यते । ततः प्रसिच्यते दानं दुर्गन्धिवमयुं() दष ॥ तं तु सत्तापज विद्यान्मदं वारणविक्रमम्‌ । विषिषेस्तु शिररोगेमे्रोगेण वा यदि ॥ शुद्धपाकरुहेतुत्वाद्याधिना वारणे मदः । विदिधाभिर्विधामियंः पुष्टो माद्यति वारणः ॥ स मदः वैत्तिको राजनिर्दिष्टः परिपाटितः। प्राणिता विधया नागा न व्या बरशाछिनः ॥ मदस्य जनने सम्पग्भेषजैः संप्रयोजितः । उपधानासपमिचन्ते वारणाः प्रयिकीपते ॥ शोयेजोऽपि ५ । हं पा्थयमानस्य युध्यमानस्य वा युपि॥ परयन्तस्तस्य सैन्यस्य विजयं दित्यचक्षुषः। मदं गृह्वाति मातङ्गः स हैतुरविजये क्षणम्‌ ॥ इत्येते बहुधा पोक्ता गजानां मदहेतवः । कास्यैन त॒ महाराज यथोक्तं ब्रह्मवादिभिः ॥ अतः परं प्रवक्ष्यामि चतुर्णामपि भेषजम्‌ । वातप्रमिनरं विज्ञाय चिकित्सां संप्रयोजयेत्‌ ॥ पश्चभिरेवणेः साध पाययेत्तं एखोदकम्‌ । तीक्ष्णांश्च कवरान्दद्याद्रारणाय महीपते ॥ वातिकास मदाद्राजन्युच्पते वै न संशयः । दृध्पम्छमथ वातानेः (१) क्रमाश्ूणं च पाययेत्‌ ॥ एतेनापि च योगेन मुच्यते वातिकान्मदात्‌ । | कोषय दातव्यं जटपानं महीपते ॥ यवक्तानि विचित्राणि मृदूनि हरितानि च । फागितेनोपदिग्धानि @) कवलान्संप्रदापयेत्‌ ॥ इति वातप्रमिन्नस्य चिकित्सा संपरकीर्तिता। भथ पित्तप्रमिन्नस्प चिकित्सा संपवक्षयते ॥ १ क, प्रचक्षते । ११ प्रभिजनाध्वायः] हस्छायुरवेदः। . . ३०९ परत्यूषकारे मातद्ं हृदे निवोपयेद्विषक्‌ । शारयां मण्डलिप्रायां शीतस्यानासितस्य तु ॥ स्रावयेद्वारिपरणाश्च तस्योपरि नवान्धयन्‌ । विशं मृणाखाञ्शारूकमुत्परं निनःन्यपि ॥ इक चेक्षरसं चैव अङ्धाव्कृकसेरुकम्‌ । दापयेत्कवरास्तस्मे शकंराचृणेसयुतान्‌ ॥ पदषकाणि मूद्रीका शकराफाणितं मधु । सारिवा मधुकं चैव समांशं चोत्तरोदकम्‌ ॥ ततः.“ "““ ये प्रति ये) शीतं कल्पश्रुत्यापयेत्‌?) । परमेदे पेत्तिके तस्य यवानि प्रदापयेत्‌ ॥ चणाख्यं पपेयान्दयान्छकंराष्रतसंयुतम्‌ । षष्टिकानां पुराणानां शार्छनामोदनं मृदु ॥ सर्पिषा भोजयेनागमेवं भेदाद्विमुच्यते । अम्टमुष्णं च क्ष्णं च ख्वणं च न दापयेत्‌ ॥ पानानि सर्पिषा शरष्ठान्यभ्य्ं चैव सिषा । नदइयत्यनेन योगेन प्रभेदः पेत्तिको उप ॥ इति पित्तात्मभिन्नस्य चिकित्सा संप्रकीतिता। (ॐअथ श्ेष्मप्रमभिन्नस्य चिकित्सां संप्रयोजपेत्‌ ॥ ) कटुकेन तु तेरेन स्वैत्ेको विधीयते । तीक्ष्णान्कटुकषायान्कवरानस्य दापयेत्‌ । अजामत्रेण संोरय श्योण्मिकस्तेन शाम्यति ॥ द्राक्ाहरिद्रामन्लिष्टाः बक्ष्मचृ्णाश्च कारयेत्‌ । अजापूत्रेण संयोऽ्य पिण्ठमस्मे प्रदापयेत्‌ ॥ अनेन क्रमयोगेन(ण) प्रभेदात्पर मुच्यते । आरग्वधं सोमवल्क पोरु काकतिन्दुकम्‌ ॥ पयोऽपि मधुसंयुक्तं पिण्डः श्येष्महरः स्मृतः । यवोदनं च तेन मात्रया भोजयेद्रजम्‌ ॥ * धनुराकारमध्यस्थो नासि पाठ; कपुस्तके ॥ १ क. ण्डायामज्ञरिप्रायां । २ क, ततः प्रति ये शीतं करयेत्‌ । \ ख. “दाद्या° । ह पालकाप्यपुमिषिरभितो-- {२ शृद्रगसपते- पाययेन्भुद्रयूषं च योपारः(?सह संस्कृताम्‌ । फां कुशं पोटगरुं यवसा प्रदापयेत्‌ ॥ इति ्ेष्मपरभिन्नस्य चिकित्सा संप्रकीर्तिता । भेदे रक्तजे राजन्परतीकारः प्रवक्ष्यते ॥ यदुक्तं पैत्तिके सोवि तत्सर्व संपयोजयेत्‌ । श्ैष्मिकस्य तु योगं हि कल्ये नागस्य कारयेत्‌ ॥ पेत्तिकस्य तु पत्कमे मध्या्वे तत्समाहरेत्‌ । वातिकस्य तु यत्पोक्तं सायाहे तत्पयोजयेत्‌ ॥ लवणानि च सर्वाणि पिप्पल्यो मरिचानि च । शृङ्खवेरं च संहत्य सुकष्मचृणोनि कारयेत्‌ ॥ संनिपातसयुत्थाने श्रेष्ठमेतचिकिरिसितम्‌ । इत्यत्रवीत्पारुकाप्यो रान्नाऽङ्न प्रचोदितः ॥ इति श्रीपारुकाप्ये दस्त्यायुवेद महाप्रवचने महापाहे द्वितीये कुद्ररोगस्थाने, प्रभिन्नो नामेकषष्टितमोऽध्पायः ॥ ६१॥ अथ द्विषष्टितमोऽध्यापः। (अथातः क्णेवाखजानां कृमीणां निदानं चिकित्सितं च व्याख्यास्पापः' इति ह स्माऽऽह भगवान्पारुकाप्यः- इह खट्‌ भो हस्तिनां केशाग्रचकष्माः कण्टकैगृखा "` “ ष्णन्पू्वाः(?) तम्रा ˆ सञशोणितं भक्षयन्ति । उयामा लाः श्वेता रक्ता राजीव(मःन्तशित्राः शबखाः कणेजा वारजाश्च कृमयः संभवन्ति । तेषां कृमिभिरुपसृष्टानां सक्षणम्‌--परिशीयंन्ते फणाप्राणि । नतेः परिषूख- रेषु च॑रा भक्षयन्ति । परिशीयन्ते गााः। तत्र साध्या ये परिखवन्ति। । शेषा- स्त्वस्राध्याः ॥ अषां विकित्सितगुपेक्ष्षामः-मङ्गराजो्तम ""¶करणीिडद्गकिष्य्वामा- माद्र कुषटनिम्बष्रसकाकादनीकाकतिन्दुकीकाकमाचीकरवीरसषपवणाजि- श ततः इति स्यात्‌ 11 अत्र ^. इति श्ुिविहं सपुसतके । ¶ 'अङ्गराजोत्तमक णी इतयं शदिनिङकं सपुसतके । $ सपुस्तके किण्व “ वच इत्थ शरुधि दश्यते । १ क. स. श्रवि। २ क. "कपुखाप्णानपृ । ३ क. ल, वा । ४ क. स, मशष्यन्ति । [ ॥ ६३ कर्णरोगाध्यायः ] हस्यायुरबेदः। ` ११९१ : कासेन्धवरखवणयवक्षारतिन्तिडीकशिरीपकणिकारववैरफणिखजकशद्धिनीदारह- रिदराशनिकतः कृत्वा सममागेरुपक्रमेत । एतेषां कषायैः परक्षारंप कल्कैः प्रकेपनं चयात्‌ । चूर्णेस्तु प्रतिसारयेत्‌ । एतेषामेव विकेशिकावर्ती च यथायोगं बिद- ध्यात्‌ । ततश्वाभ्यन्तरं रुधिरं विसर्पवत्परिसखःवयेत्‌ । (# ग्रन्थि चेत्कुरूते कृमिः पशूनामिव कुङ्टकं ससे(शत्रेःण. विद्ध्वा निष्कृष्य कृमि कषयः क्षाल्य प्रङेपयेत्‌ । ) † कृमिकोष्पयुक्तं सकवखान्ददात्‌ ॥ तत्र श्टोकाः- कषयः कटुकेस्तिकतेरटैवणेः पानभोजनेः । कर्णजान्वारजांशरैव चिकित्तेत्तु कृमीन्भिषक्‌ ॥ प्रायेण श्ेष्मप्रभवा गजानां ज्ञेयास्तु रोभक्रिमयः शरीरे । कार्यः प्रयत्नः प्रशामाथेमषायुपेक्षिताः प्राणहरा भवन्ति ॥ इति श्रीपारुकाप्ये हस्त्पायुरवेदमहाप्रवचने द्वितीये कषुद्ररोगस्थाने कणेवारकृमिनाम द्विषषटितिमोऽध्यायः ॥ ९२॥ अथ त्रिषषटितिमोऽष्पायः। बद्धेन पष्ट मगवान्कणंरोग युवाच ह । अस्य रोगस्य विज्ञानं चिकित्सां च यथाक्रमात्‌ | नें इतः सहसाऽऽदत्ते तथा शीषैविरेचने ॥ कर्णौ वा मृद्यतेऽत्यर्थं श्रोतसोः कीटवेशनात्‌ ॥ जरं वा(ज)परविशति हन्यते चातिमात्रतः ॥ अभिघातेन शिरसः क्णरोगः प्रवतंते ॥ ऊर्वं प्रकुपितो वायुः श्रोतसि प्रततिपयते ॥ श्चेष्मशोणितमादाय कर्णो नागस्य पीडयेत्‌ ॥ रारेरागन्तुजेदौषेयदा कणोऽस्य दुष्यति ॥ तेनास्य तुयो व्याधिः कर्णजः संमवतेते ॥ तस्येमानि तु रुपाणि वारणस्य निबोधमे॥ संजिप्रति अरवमति कणस्रोतःस्वभीकष्णशः ॥ # धनुराकारमध्यस्यो नास्ति पाठः कपुस्तके । † कछृमिकेष्ठोपयुक्तान्‌ः इति स्यात्‌ 1 १क. ख. ०मकरम०। २क. ख. नस्ततः । ६ क, वाममते \ ४ क. अतिषा° | ३१२ पालकाप्यमुनिदिरवचितो-- {२ शुद्ररोगस्याने- अङ्ग्या षाऽरूपकाषटेन कवरेन च धर्षति ॥ पूयं खवति फणौ्यां दुर्गन्धिः फेनिर शेशम्‌ ॥ ेप्ममारुतसेसगात्कृमयः संभवन्ति हि ॥ रुधिरं कृमिसंघष्टं दरयते यस्य हस्तिनः ॥ क्णेरोगः स विन्नेयः कपरोणितषातजः ॥ इत्येवं कणंयोव्याधीन्दषटरा मेष्यमाचरेत्‌ ॥ शृङ्खवेरं च भागी च विडङ्खानि च पेषयेत्‌ ॥ देवदार च कुष च दृक्षम पिष्टा विचक्षणः। रसेनानेन नागस्य कणयोश्च निषेचयेत्‌ ॥ ततोऽस्य वेदनाशान्तिरेतन स्पान्महीपते । काली मधुकनिगण्डी हरिद्रे देवदारु च ॥ सवभेतद्विशङेस्तु कुष्टेन च सम भवेत्‌ । एतत्संभारमभ्री च सुकष्मकस्कं प्रदापयेत्‌ ॥ ततो रसं परिस्राव्य क्षाद्रेण सह संयतम्‌ । ततोऽस्य कणंपोदंचात्कणैरोगात्पमुच्यते ॥ मधुशिग्ं च बिल्वं च सररं देवदार च ॥ भङ्ोटफरारं च मांसी कुष्मर्वरगुजम्‌ ॥ मयरपित्तं मञ्जां च बिल्वानि वतुंखानि च ॥ विशङ्खतुम्बीवीजं च तथा निम््रफटानि च ॥ देवदारु तथोशीरं पिष्टा तानि समानि च ॥ सवेमेतत्समारोड्य तेर धीरो विपाचयेत्‌ ॥ ततोऽस्य सेचयेत्कगोवितेन रभते एखम्‌ ॥ गण्डीरग्ररं समधुयष्टिकं च पकुङुमम्‌ ॥ क्षौद्रेण सह संपोऽ्य करणयोः परणं हितम्‌ ॥ प्पोण्डरीकं मिषं कुष्ठ मधु कमेव च ॥ उशीरं पश्रकं चेव देवदारु च पेषपेत्‌ ॥ कल्केनैतेन संयुक्तं तरं धीरो विपाचयेत्‌ ॥ ततोऽस्य कर्णयोदेचानस्पकमे च काप्येत्‌ ॥ शेरेयं सजैकरसं देवदारं तथाऽगुरुम्‌ ॥ क. र्णसो व्याधी । २स. पीषयेत्‌। क. काष्ठं। ४क.ख °त्यज० | 4 क. स्य क्णैयोः सेकेन पर रमते पुखम्‌ । १ ख. पीषयेत्‌ । १8 अभतच्छन्धप्यायः ] ` हस्तयायुदः 1. ११४६ षतमण्डेन सयुक्तं धृपयेत ततः पिवेत्‌ ॥ भार्गीरर च मधुकं षष्टिकान्नं कुटन्नटम्‌ ॥ शृद्धाश्रामरुकैः सिद्धान्मधुसरपिः समन्वितम्‌ ॥ पिप्परीरृङ्खवेराभ्यां भुक्त्वा संपचने सुखी ॥ अहो चिरबिर्वाभ्यां रो वेरोषिको मवेत्‌ ॥ अवगौहविषेकं च वजये विशेषतः ॥ इत्येतत्कणं रोगस्य सनिदान चिकित्सितम्‌ ॥ (ऋष्च्छते रोपपादाय पारकाप्येन कीर्तितम्‌ ॥ इति श्रीपारुकाप्ये हस्त्यायु्ेदमहाप्रवचने द्वितीये द्ररोगस्थाने कणंरोगो नाम त्रिषष्टितमोऽध्पायः ॥ ६३ ॥ [1 अथ चतुःषषटितिमोऽष्यायः। भअभक्तच्छन्दिनो राजन्सनिदानं चिकित्सितम्‌) ॥ नागस्य संप्रवक्ष्यामि तन्मे निगदतः शृणु ॥ वातेन सहितः श्छेष्मा हृदये संप्रधावति ॥ आमाशयं ।च मन्यन्ते परपित्वाऽवतिष्ठते ॥ कफेन बद्धहृदयः कुषरु पष्टुवं तृणम्‌ ॥ अरोचमानं कृच्छेण किंचिदश्नाति वारणः ॥ तस्प तेनाभिभूतस्य चिकित्सा संपवक्ष्यते ॥ तस्याऽऽस्षवं प्रसन्नां वा मेरेयं चापि पाययेत्‌ ॥ हिङ्ुना पश्चख्वणेपुंक्तं निकरटुकेन वा ॥ वचां दरिद्र ख्यन्‌ पिपपद्यौ मरिचानि च ॥ सपश्चख्वर्णास्तस्मे कवरान्पंपदापयेत्‌ ॥ तेजोवतीं निकटुकं तथैव कटुरोहिणीम्‌ ॥ मधुना सह संयोज्य कवरान्प्रतिभोज्ञयेत्‌ ॥ चित्रकं सर्षपं हि त्रफरा बदराणि च ॥ हरिद्रे शिगरबीजं च करञ्च बीजमेव च ॥ * धनुराकारमध्यस्थो नास्ति पाठः कपुप्तके ॥ 1 शवमन्यन्तं' इति स्यात्‌ । १ क. पूमयेत । २ क, ख. °्गाहाविेकं । ३ क, प्रचक्षते । ॥ 11 ११४ पारुकाप्यमुनिषिरिचितो-- { ९ धुद्ररोयस्थनेः- पश्चमिरुवनेः सार्धं भोदयित्ा हुदुखले ॥ सक्तुभिः सह संपोऽय छवलान्धति भोजयेत्‌ ॥ कटुका रोहिणी पाडा ।सयवा($क्षारसेन्धवाः ॥ पिप्पल्यः कटुका मस्स्या मरिचान्याटशषकम्‌ ॥ सर्वाणि समभागानि कोव्रपित्वा उदूखे ॥ गोमयेन समापुक्तान्कवरास्तस्य दापयेत्‌ ॥ युद्रयषोदनं चास्मे दद्यात्रिकटुना युतम्‌ ॥ यथां हि मरथनादभ्निः स्वल्पोऽरणि समन्वितः ॥ पूर्वं गोमवेचूर्णेन ततस्तृणेन वे उप ॥ क्रमरस्तनुभिः काटः स्थूरेश्च तदनन्तरम्‌ ॥ विबद्धः सर दहेदीष्ः काष्ठभारशतान्यपि ॥ एवं गजानां विपिवच्छनेरग्निरुदीरितः ॥ भुक्ते स्वेमरोषेण दहत्यप्रिरिषेन्धनम्‌ ॥ भक्तच्छन्दो भवत्येवमप्मिदीश्च जापते ॥ इति शीपारुकाप्ये हस्त्पायुर्वेदमहाप्रवचने महापाठे द्वितीपे कषद्ररोगस्था- नेऽभक्तच्छन्दी नाम चतुःषष्टितमोऽष्पायः ॥ ६४॥ भथ पश्चषषटितमोऽष्यापः। धङ्गो हि राज्ञा चम्पायां पारकाप्यं स्मर एच्छति । भक्तग्रासोपरदस्य र्षणं ब्रूहि तत्वतः ॥ रसं च शोणितं चैव मेदो मांसमथापि वा । सह घोनसने(?)कस्मास्सरवाण्येतानि खादयेत्‌ ॥ विशेषयति दोषी च कथं मत्राणि खादति । एवं प्ष्टोऽङ्गराजेन पारुकाप्यस्ततोऽब्रवीत्‌ ॥ अनादिमध्यनिधनः कायाम्निः परिमध्यते (?। ्रद्लक्षणपंयुक्तो बीजसहितमातेन (१) ॥ नाभिमध्ये शरीरस्य विज्ञेयं सोममण्डलम्‌ । सोममण्डरमध्यस्थं विधात्द्यैस्य मण्डलम्‌ ॥ † (सयवक्षार' इति स्यात्‌॥ ` १ क. ग्याऽक्गिमदना० । २ क, ण्वपूर्ेम ततस्तेन तृणे । ९ १.मकतप्रप्तोपरद्राध्यायः} हृस्लैीयुवैवः । ३१९ अरदीपयेत्तु नागस्य तस्य मध्ये हुताशनः। इन्दुराकाश्चमास्थाय यथा दीपस्तथाऽम्भसः॥ तिष्ठतिष्टमितोदीर्षास्तथा बरिनमम्भसि । गजानां नामिमध्ये तु यवमातरोऽविएते ॥ हस्वकायेषु सान्येषु तिष्ेश्ठटिपमाणतः। कृमिकीटपतङ्खेषु वह्मात्रोऽवतिएते ॥ रयो दिपि पथा तिषस्तेजोयुक्तेगेभस्तिभिः। विशोषयति स्वांणि पल्वखानि सरांसि च ॥ तद्रद्रजानां तभुक्तं जठरो नामिमाभितः। मेषुशचे()क्षिप्रमादत्ते खयेकान्तो मणिर्यैया ॥ दन्तिनां भोजनं इतत नानाद्रर्यसमायुतम्‌ । क्षिप्र सम्पक्प्रदहति तेजोधातुसमायुतः ॥ जायो जरपभूतस्तद्रति स्तत्परापणः । दीपश्च करणा(त्कोष्ठे सिखन च पूरयेत्‌ ॥ अप्रि्ोमात्पकं सर्वं जगत्स्यावरजङ्खमम्‌ । अग्निोमात्मको राजन्दन्तिनां च चतुर्विधः ॥ सर्थासकानि यात्रीणिपस्मात्सोमात्मकानि च । ()षहस्यान्सने तस्मात्साण्डाणि न खादति ॥ चिकित्सेयस्तु सीदन्तं विषमं चापि दन्तिन्‌ । आयुरवदाभिपोगेन स वै राज्ञां चिकित्सकः ॥ उक्तग्रासोपरश्द्धस्य रक्षणं संपवक्ष्यते । वारणानां पुरा राजन्यथावदनुपएषंशः ॥ मधुराभोजना नित्पमव्यायामास्तथेव च । मर्तिकाभक्षणाद्वाऽपि जलदोषेण वा पुनः ॥ दिदग्धमोजनाद्वाऽपि रात्री जागरणेन वा। ज्नीणौजी्णाशनाद्वाऽपि सततं एथिवीपते ॥ हृदषे श्ेष्मणा दिग्पे नाभिनन्दति भोजनम्‌ । पित्तं च तनुतां पाति ग्रहणी चास्य हीयते ॥ १ क, ण्दीपं तत्र ना०। ९ क. संयुक्तं । ३ क, जीस्मुजिरम्बश ° ।. ३९६ ` पारकाष्यमुनिषिरवितो-- [२ धुद्रोगसधामे- उष्णाट्वौत्ीरश्च दुमेना गुरुमस्तकः । भक्तद्रेषं च तं रोगं विधष्ष्मोपसजेनात्‌ ॥ विज्ञानमेतद्याख्यातं चिकित्सितमतः गणु । दे पवू संहत्य पिप्यरीमूरुमेव च ॥ हस्तिपिष्पली(ी) च चिरबिस्पैः सह विपाचयेत्‌ । विपकृमनुपूवेण बखोष्णमनुपौययेत्‌ ॥ एतत्पीस्वा तु राजेन्द्र ततः संपद्यते एषी । पिपरी शृह्वेरं च क्ष्मचूर्णानि कारयेत्‌ ॥ इस्तिमत्रेण संयोज्य तेरेन च नराधिप । सपश्चख्वणां ण्ठी पिपीग्रटसयुताम्‌ ॥ ग्रहणीदीपनं देयमेतरपानमनेकपे । नागपिणलिमाहृत्य हस्तिप्तरेण पेषयेत्‌ ॥ एवं प्रतिनये दचात्केवर युक्तितो भिषक्‌ । दीप्यते ग्रहणी तेन यवसं वाऽभिनन्दति ॥ ृषपषटमनाश्चैव न भवत्येव वारणः । यदसतान्युष्णवीर्याणि कफत्रानि च दापयेत्‌ ॥ अम्रोविवधेमानस्प पानं भोजनमिष्यते । यधा हि मथनादग्मिः स्वल्पोऽरणिसमुत्यितः ॥ पदं गोमयनचूर्भन ततस्तृणेन वे उप । क्रमरस्तनुमिः काष्ठः स्पृ रेश्च तदनन्तरम्‌ ॥ बिद्धः स दहैदीपः काष्टभारशतान्पपि । एवं गजानां विधिवच्छनेरपनिरुदीरितः ॥ भुक्तं स्वेमरेषेण ददहत्यम्मिरिषेन्धनम्‌ । इवि श्रीपालकाप्ये हस्त्यापुरवेदमहाप्रवचने द्वितीये श्द्ररोगस्थाने भक्तग्रास्तोपरुद्धो नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ भय षटूषषटितिमोऽष्यायः। भङ्खो हि राजा चम्पायां पारकाप्पं स्म पृच्छति । ्रोणौक इति यः पूवं संग्रहे समुवाहृतः॥ ___ _______ १ क, ण्व्णानर्वनुशी° । २ क. ण्डीमरिचबि० । ३ क. "पाचये° । ४ लः परीषयेत्‌ । ५ क, ख. हिमवना० । ११ दरोणीकाध्यायः ] हस्त्ायुरवेद; + तेस्य व्यापेश्िकित्सां च रक्षणं संप्रकष्व मे । ततः मोवाच भगवान्पारुकाप्यो महायुनिः ॥ वातातिपत्तात्ककफाद्रक्तात्षनिपातात्तथेव च । द्रोणीकरोफो विज्ञेयो जठरे पथ्चधा उप ॥ निदानानि एक्तस्य चिकित्सां च प्रचक्ष्यते । तत्राऽऽदौ वातिकस्तावच्छुपथुः संपरवतैते ॥ व्यायामाञ्च व्यवायाच्च ढक्षादपि च भोजनात्‌ । तथा बन्धाच्च विषिधादतिशीतेन वा तथा ॥ राकृन्यूत्रोपरोधाच्च दुःस्थानाद्रा तथा पुनः। उद्रे मारुतः शोफं जनयेत्तस्य हस्तिनः ॥ शोफामिभूतश्च भशं श्रममाप्रोति वारणः चश्चखो मरदुभूतश्च चिरात्पाकं न गच्छति ॥ विविध स्वभागाद्रातत्‌ ०११५ १७०० ०००११०००१००१ | । श्वयथुः स्यात्स विषमस्त्वग्रतो हनवस्थितः ॥ मारुतीं सरसां वंशं (पाख) काटद्षकम्‌ । अर्कं मधूकं तकोरीं तिरुपिष्टं च पाययेत्‌ ॥ नादीस्वेदो धताक्तस्य ०९७७ ७७७७ १००० 0969 ७०७७ ,०० | """ "" "" "" (वसया) नाडीस्वेदो षिधीयते ॥ तण्डुखानतीं किण्वं दध्पम्टेन विपाचयेत्‌ । रात्रिपुंषितं सीतं प्रदेहं तस्य कारयेत्‌ ॥ साकपर्णी "स्वरा ˆ“ वसां तेर घृतं दपि । जलजानां च सच्वानां मेदो मसं च पाययेत्‌ ॥ स्वभ्यक्तं सर्पिषा शोफं एखोष्णं तं प्रेषयेत्‌ । स्योनाफं पाटलीं विस्वं काडमर्यं वेणुपन्निकाम्‌ ॥ आरग्वध कुवेरातीं मेषगृद्खा ससेन्धवीम्‌ । छव्हां तारपत्रीं च सक्ष्मपिष्टानि कारयेत्‌ ॥ (>्ुखोण्णं सप्तं चेव प्रदेहस्तस्य युज्यते । * सपुसतके धरुटितम्‌ । 1कपुस्तके नासि । # धनुराकारमध्यस्था; छरोकाषौ न कपुस्तके । : क, त ग्याधिचिकि० | २ क. परृताम्यक्त । \ क. स॒खरां । ३१८ पारकप्पिुमिबिरबितो-- [ २.शुद्ररोगस्ममे+ सहपान च नागस्य गातराभ्यङ्घं च हापयेत्‌ । आदानां च सत्वानां रसेस्तं प्रति भोजयेस्‌ ॥ ) धशान्तो स्वेथा शोफे तिप रक्तं प्रमोक्षपेत्‌ । निदोषं शोणिवं दृष्टा शोफं तं परतिचर्णयेत्‌ ॥ रदधूमहरिद्राम्यां साङा तेन्धवेन च । इत्येष वातिफः पोक्तो वक्ष्यते पित्तसंमवः ॥ भम्रोष्णभोजनानित्यं कटुकात्यशनादपि । ख्वणस्पातियोगाच पित्तवातं प्रकुप्यति ॥ उरोद्रोणीं समाश्ित्य शवयथुस्तस्य जायते । श्वपथुस्तस्य पीताभो रक्तामश्वापि क्ष्यते ॥ पित्तादाहस्तु नागस्य क्षिपं पाकं च गच्छति । हस्तिकणंपराशानि शक्ष्णच्णीनि कारयेत्‌ ॥ सर्पिषा सह संयोग्य प्रदेहं घस्य कारयेत्‌ । इयामामेश॒मतीं चैव एरण्डं रुधनानि च ॥ द्ात्यपीण्डरीकं च विषामतिषिषां तथा । मकरस्य च मांसानि गोमांसं सैव पोचयेत्‌ ॥ दार्वपरङेपं विज्ञाय ततस्तमवतारपेत्‌ । तेन परदेहं नागस्य दहरं तस्य दापयेत्‌ ॥ सग्रखमिह संहृत्य धन्तरं सारिगां तथा । पयसा सह पिष्टानि प्रदेहः सृतो भवेत्‌ ॥ अतिप्रवृद्धे यथो परच्छन्नं तस्य कारयेत्‌ । निर्दीषं शोणितं दृष्टा कषायः प्रति वृणणयेत्‌ ॥ अश्वत्थस्य कषायेण सजेस्य फकुभस्य च | हरिद्रागधूमा््यां रुधनेः सेन्धवेन ध ॥ इत्येष पित्तजः प्रोक्तो वक्ष्यते कफषंभवः । नागस्याल्पचाराश्च वसन्ते संचितः कफः ॥ उदरे ्वयथुस्तस्य जायते श्टेष्मसंमवः । दारुणः कठिनश्चैव शीतो वे मन्द्बेदनः ॥ एतद्रे वस्य विश्ानं व्याख्यास्यामध्िकित्ितम्‌ । गोमयं वेणुपत्राणि स्वेदारथे पाचयेद्भिषक्‌ ॥ १ शल, पाययेत्‌ । ११ द्रोणीकोध्यायः ] दस्लयायुरवदः । ११९ पतेन पुवंमभ्यक्ते दच्यात्संस्वेदनं गजे । (श्द्रोणीं विषा)पतिरिर्षा एवहां तारपत्निकाम्‌ ॥ कोशात्फी छोद्खरुकी चित्रकं हस्तिकणिकप्‌ । शृङ्गवेरं हरिद्रां च कल्कपिष्टानि कारयेत्‌ ॥ हस्तिगरत्रेण सदष्टं एुखोष्णं स्वात्परेपनम्‌। कुष्ठं चातिविषां चैव तगरं देवदार च ॥ स्वर्लिर्ताथमतीं चैव हरिद्रां चित्रके तथा। 9७७ ७७99 ०७०० ०७७७ "बीजां सैन्धवं तु समाहरेत्‌ ॥ हस्तिमृत्रेण पिष्टानि परदेहं तस्य कारयेत्‌ । पुननेवे त्रिकटुकं विदङ्गान्यथ सैन्धवम्‌ ॥ त्ष्णगन्धां हरिद्रे दरे करवीरं सचित्रकम्‌ | पींषयेद्धस्तमत्रेण मरं वरुणकस्य च ॥ सृखोष्णं एतसंयुक्तं प्रदेहं तस्य कारयेत्‌ । पतर्निम्बपटोखाभ्यां मुद्रयूषं विपाचयेत्‌ ॥ ततः शाल्योदनं तेन भोजयेद्रारणं भिषक्‌ । विढृद्धिश्च यदा तस्य काय॑ शोणितमोक्षणम्‌ ॥ निर्दोषं शोणितं दृष्टा शोफं तं परति चृ्णयेत्‌ । कटुरोहिणीपिप्पल्पा कुशतेन्धवस्पैः ॥ स एव भ्यो मांसेन मेदसा वा यदा भवेत्‌ । यदाऽतिकणिनो राजन्कृच्छरषाध्यश्च जायते ॥ ततस्तं स्वेदनाभ्यद्स्तेखपनेः ममदेनेः। पानरेपनपोगेश्च पथोकतैः षमुपाचरेत्‌ ॥ ती्ष्णेः कषायेः कटुकेस्तेरुस्य च निषेवणे: । त्पायामेकषहरणेः -शोफमेवं जयेत्कफात्‌ ॥ दरोीकयें तु भिन्नायां शोधनानि प्रदापयेत्‌ । द्वित्रणीये यथोक्तानि तेरानि च विपाचयेत्‌ ॥ इत्येष कफजः पोक्तो वक्ष्यते शोगिताटमकः। ्षीरतीक्ष्णाम्डरूवणेराहरिरभोन्पते पदा ॥ । # धनुराकारमध्यस्थो नासि पाठः खपुस्तके । . १ क. पृणीम° । २ क. तुगलकीं । ३ क. °येद्वत्समू्‌”। ४ ख. सैं पा। ९ क, ख. ण्याम्बुमि° । ६ क. द्वि्रणीयो । ७ क. क्षारं ती°। ११४ “मानाः दवन पी०। पालकाप्यमुनिषिरौषितो- [९ धुदरोगसमतः- उष्णेऽतिकमंग्पायामाश्ए़माद्रकतं प्रकुप्यति । उरोद्रोण्याश्नितं शोफं जनयेद्रक्तसंभवम्‌ ॥ ततोऽतिरक्तः स भवेद्विदहेत्येत्तिको यथा । स महान्योष्णरूदनेः पाकमाश नियच्छति ॥ तस्पान्षिग्धं मृदु घु रीतं मधुरमेव च । भोजनं पूज्यते नित्यं न चोष्णाम्कनिषेवणम्‌ ॥ तिन्दुकेवोरसजानां पराशोटुम्बरस्य च । त्वचः क्षीरेण पिष्टाश्च) नामिस्तस्प परेपनम्‌ ॥ एषामेव त्वचः सम्यकक्षणं तोये िपाचयेत्‌। द्ा्िरद्रूणमादाय कथितां च संहरेत्‌ ॥ निक्षाथेन ततस्तेन पृतं धीरो विपाचयेत्‌ । ततः प्नेहावशेषं तु पानं प्रक्षणमेव च ॥ श्वयथोवेधेमानस्य कार्यं शोणितमोक्षणम्‌ । निर्दोष शोणितं दृष्ट पूर्वोक्तं प्रतिचृणंना ॥ पर्वकतश्च गुणेश्चास्य प्रच्छितस्पातिरेपनम्‌ । अधिष्ठानं भवेद्रक्तं श्वपथूनां नराधिप ॥ रक्तस्योपद्रषा जेया वातपित्तकफान्नपः। तस्मत्स्दषु शोधेषु शस्तं शोणितमोक्षणम्‌ ॥ एष वे रक्तजः पोक्तो वारणानां नराधिप । इत्येष राजेन्द्र चतुर्विधस्ते द्रोणीकज्ञ! ्वयथुमेयोक्तः ॥ अतः परं संगृणु संनिपातप्रकोपजं कष्टतरं यथावत्‌ ॥ वातः कफः पित्तमथापि रक्तं दोषाः क्रमेणोपचिता गजस्य ॥ वातेन फोष्ठादुरसि परपन्ना द्रोणीकसंज्ं जनपन्वि शोफम्‌ ॥ तवचं समाश्रित्य विवरर्मानः करोति पीडां महतीं गजस्प ॥ सोऽदमाभकण्डूपिटकापितश्च पाकं कदावित्सपुपैति मोहात्‌ ॥ उत्पकनमात्र फिर ते चिकित्सेुपेक्षितः पाणहरः स कारात्‌ ॥ शोफेषु सर्वेषु च या मयोक्ता क्रिया हया साधयितुं यतेत ॥ कफानिलामभ्यायुरसि स्तने वा ^ ^" १८१ ११०११५१५ ०९०७ । ॥ “पदि जायते वै द्रोणीकसतनः ्वयथुगेजस्प ॥ १ क. ख. गद्िद्े वेत्ति । २ क. रस्य । ३ क. ग्पातात्रको०। ४ क. -१ई दोकीकेशोकाष्यायः] हश्ौयुेदर। ३२१ तस्भास्थिमिः स्वेदमिमं विदष्यान्मूत्रशच वक्ष्यामि निबोध तन्मे ॥ वराहमेषागिखराश्वगोजान्यस्थीनि युक्तानि घं माहिषेण ॥ चृणे तिानामपि चान दथात्स्वेदं यथावद्धिदधीत वैयः ॥ स प्श्चगरेरपि संबिदध्यारस्वेदं तु नास्या विधिवचधोक्तप्‌ ॥ ते प्रच्छयेद्रा यदि शच्रसाध्यं संप्रच्छश्य चापि प्रतिचूणयेश्च ॥ हस्य धूमो ख्वणानि पश्च तथा हरिद्रे कटुरोदिणी च ॥ ““““ "" “नागस्य च चृणनं हि भूयः प्रर्परि शृणु भेषजानि । पत्राणि चाकंस्य वर्चिका च तिला वचाः स्युः कटुरोहिणी च ॥ कुष्ठं धृतं चिनकसेन्धवं च यवाश्च ठेपो गजप्रत्रमिश्रः शिग्रोश्च मूर स्शुनानि ङं 1 ५ षार गमन्तिकाक्षारमथापि माषान्‌ । विपाच्य सूत्रे करिणः प्ररिम्पेदृषतेन पव॑ श्वयथुं प्ररिपरम्‌ ॥ काकादेनां चातिविषा दरिद्र शतावर नागवखां सकुष्ठाम्‌ । कर्चवीजानि छुवचिकां च भद्रा (?) दारु प्रपनाडबीजम्‌ ॥ किरातकन्दं गजकणपर्ण मलानि मूत्रेण गजस्य पिष्ट | घतेन पूवं श्वयथुं प्ररिप्य ततः परेपः कफनानोऽयम्‌ ॥ निम्बं सकुष्ठं खनं वचां च गण्डीरगररं गजकणंमूखम्‌ । बीजानि शिग्रोः वहां हरिद्रे एतीकम्ररं कटुरोहिणीं च ॥ तेजावतीतां(?) ख्वणानि पञ्च मूत्रेण सर्द विधिवच्च तत्पचेत्‌ । आवापमन्न दधिमस्तु द चान्युस्तां वचां खाङ्लिकीं विशाखाम्‌ ॥ किङासिमृखान्पथ मोरटं च पिपपल्य पलां च । क्षीरं च किण्वं च वसां धृत्तं च मत्स्यांश्च तेरं च समं विपाच्य ॥ दर्वीपरेपं विधिवद्विपाच्य प्ररिप्य वसैरुपनाहयेच । सककंस्य पत्रैः करिफणेपर्णूः संग्राहयेचाऽऽविकचर्मणा च ॥ दरोणीक एतेन कृतपरदेहः पिपर पणा द्विरदस्य याति । अन्पोऽपि यः स्पाच्छयथुः शरीरे नागस्य सीप्रं विजयं प्रयाति ॥ उ्योतिष्मती चातिविषा विडङ्कपाठाश्वगन्धा मधुकं वचा च । मुस्तं वयःस्थामथ देवदार रों ¢) सतेजोवति चित्रकं च । गवेधुका चापि तथा विदध्यातुष दरिद्रां सररं शुकास्यम्‌ ॥ रोदिण्यशोको च जेन कृत्वा काथं यथादवत्परिमत्रणं तत्‌ । १. यथाच। २ क. गपर्णीमृ० । ३ क. “सअपिमू० । ४ क, ततपरिष्मै। ४१ # 9 पाणक्यप्ययुनिषिरिधितो- [र शषद्ररोगस्थाभे- ्षोदरेण युक्तं द्विरदाय पानमानाहगुषमापहरं प्रदिष्टम्‌ ॥ द्रोणीकशोफं कमिकोष्ठकासमसंशयं हन्ति च वारणानाम्‌ । पटोखयत्रेः सह निम्बपत्रैः शुद्धेषु थद प्रपिवेख यृषम्‌ ॥ शाव्योदनं चापि प्रदुः(दु) इतिद्धं द्याच्थोक्तं यदसं विचित्रम्‌ । तत्र श्षोकः द्रोणीको यदि मवति द्विपस्य भिन्नः स क्षिपं प्रणुदति जीवितं विषृद्धः एतं पः शमयति वारणस्य वेधः स प्राप्यो भवति परां ग्रपेण पूजाम्‌ ॥ ` इति श्नीपारकाप्ये हस्त्यायुरवेद महापरवचने द्वितीये कषुद्ररोगस्थने दरोणीकशोफो नाम षटूषष्टितमोऽष्यायः॥ ६६॥ अथ सप्रषषटितिमोऽष्यायः । भतयातो गजो राजन्यथा भवति तन्द्रुणु । अयोगेनानमिन्नेन यो गजो वाहितो श्रशः॥ ( 1 ेैर्विधामियंवसेस्तथेव सरसा्सनेः । पोष्यते यस्तु मातङ्गो पोज्यते न च कर्मणा ॥ लभते षाग्निदौरैरयमानाहे चैव वारणः ॥ › तृष्णामथ च वेवण्य॑ं शारदत्वं तयैव च । स यदाऽल्यसुतो नागो युक्तः कमंविशारदैः ॥ अकमंगे2) प्रयुज्येत गजः संयानकमंणि । वतास्तथाऽपि च “"“ ॥ हस्तियुद्धेऽपि चात्यथंमथ साग्रामिकेऽपि वा। त्वरया कमेरोभाद्रा प्रयोगस्यातिमात्नया ॥ वेरावर्मविन्ञाय योक्ता न॑गं प्रपीडयेत्‌ । अत्यर्थं कर्मयोगेन तदा गा्नाणि मारतः । पित्तेन संदितस्तस्य व्यापादयति हस्तिनः ॥ मत्यद्धं सोपरतीकाशौ (¢) परोहापस्कारमेव च । *१०७ ०००७ ००७७ ०००१ सकुटिके"""" ७०७७ 9७७9 ००००१०५५ ॥ 1 श्वनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात्‌ ॥ १ क. योगत्ञो वा । २ क, °पश्ुतो । ख. श्लश्रुतौ मा०। २ ख. नाङ्गं । १७ अदियाताध्वायः ] हस्यायु्दः †; १२३ जघनकशनं चापि भ्रंशनं च तथोरसः ` भञ्चनं गात्र“ रोगं चापि बदश्नयम्‌ # अत्यथं कर्मयोगेन शोषं वा धोरमृच्छति । ह्ञाम्यमानस्तु दोरबश्यं कर्मातिनयनोद्धवात्‌ ॥ कमोतिनीतो मातङ्कस्त्वतिपातो निरुच्यते ॥ दारगेभ्यो रुषुम्यश्च कमेभ्यस्तं निवतेयेत्‌ । करेणुषहितं चैनं यथाकारं विचारयेत्‌ ॥ रम्येषु वनखण्डेषु पुष्याख्येषु गन्धिषु । फद्धपुष्करेषण्डेषु जरेषु च विगाहयेत्‌ ॥ वृ्षभ्पश्च रुताः एषाः एगन्धाः षटूपदाकुखः । ठपपङृष्य परुमार्गेण भक्षयन्तं विचारयेत्‌ ॥ चन्दनस्पश्चीतं वा कदैमं हारयेद्रनम्‌ । .. पाथश्वाऽऽहारयेदेनं कुरुष्वपि छजेदपि ॥ यवसानि विचित्राणि हरितानि प्टूनि च । विारानि गृणाखानि प्धवानि मृदूनि च ॥ इक्षनपि च शाश्च कवलानि प्रदापयेत्‌ । मनःपरादश्च तथा बरं चैवोपजायते ॥ ततः संजातमां साय वारणाय महीपते । प्रसनां प्रतिपानार्थे गुढयुक्तां प्रदापयेत्‌ ॥ ृषटर्टाभिरथवा प्रसन्नां खवणेयुताम्‌ । ततोऽस्मै षष्टिकानां च शारीनां चाऽऽशुसंस्कृतम्‌ ॥ दनं दापयेदरेधः शरकरापृतसयुतम्‌ । बृहणीयानि द्क्षाणि मंसान्यस्मै ततः परम्‌ ॥ वे्वारं रसं वाऽपि कारयित्वा प्रदापयेत्‌ । मतिः परस्तथा सेरैविचित्रयैवकषरपि ॥ वस्विमिवहणीवैश्च शीतेन रिविधरपि । अतियातस्य नागस्य बढ सीप प्वतेते ॥ (व १ क. ख. भोऽतिर० । २ क. ख. %सण्डे° । ६ ख. तान्‌ । त ४ ४ ख, नांवा पूपं । । पालकाष्वगुनिकिरधितो- [{ रशुद्रोमष्मदे-+ व्याधिश्च प्रशमं याति योगेरेमिर्ैरेवर । इत्येवमतियातस्तु योक्तुदेषिण जायते ॥ तस्मात्छुग्राय(¢) मातद्खो तदेव ( न देयः ) एथिवीपते ॥ इति श्रीपारकाप्ये हस्त्यायुरवैदमहाप्वचने द्वितीये शद्ररोगस्यानेऽवि- क यातो नाम सप्रषष्टितमोऽधष्यायः ॥ ६७ ॥ अधाषषष्टित मोऽध्यायः । रोमपादो महातेजाः प्रणम्य शिरसा धविः। पारुकाप्यं मुनिवरं विनयात्परि च्छति ॥ गुर्माः पच मुनिश्् ध्पारषो()“" “~ ^“ । पर्वं परोक्ता भगवता नामतो रोमसंग्रहे ॥ समुत्थानं च दपं च तेषां विस्तरतो ममर । चिकित्सां चानुपूर्व॑ण भगवन्वकु महैसि ॥ एवं ष्टः स भगवान्पारुकाप्यस्ततोऽत्रवीत्‌ । शृणुष्वैवं महाराज प्रसम्नेनान्तरात्मना ॥ गुल्माः पश्च महाराज ये प्रोक्ताः संग्रहे मया। तेषां निदानञुत्पत्ति चिकित्सां च प्रचक्षते ॥ वातात्कफात्पित्ताशचैव शोणितादपि केवलात्‌ । जायन्ते दन्तिनां गुल्माः संनिपाताच्च पचमः ॥ सिग्धभकैश्च भासेवां पदा नागो निराकृतः । वस्तिमामाच्छयान्नामे रसत्नानि ८2) रभेत्पुनः ॥ कटुतिक्तकषायाणां रसानां चातिसेवनात्‌ । शुष्काणि च यदा नागो यवानि च भोजयेत्‌ ॥ वि्ात्तदा तदुत्पत्ति ४ अल्पतेजोन्नदानाद्रा(्रा) सदसा कुप्यतेऽनिङः । स तस्य ज्नयेदुस्मं समन्ताददपाभितः ॥ १ क. मवान्वै वक्तु ° | २ क. प्रचक्षते । सल. प्रचक्ष्यते । ३ क. मतिश । ४ ल, ०मेत्‌ ॥ क° । ९ क, स, श्यासृतः। १९ पु्माध्यायः] , हस्त्यायु्ेद) । ३२९ पुरीषयुस्सछनेशेनं षां पश्चादपि रक्ष्यते । तस्याऽऽनाहं सजत" ““ कैीष्ठवायुभमत्य॑ति ॥ गजैत्यपि मन्दमन्दं बृष्टिकारे यथा घनः। प्रमेहति प्रषक्तं च विमनाः संकुचत्यपि ॥ स्तम्भमात्ित्य विष्टव्ः स्थूरं च श्वसिति द्विपः । प्रमेहे चापि विच्छिन्ने ग्पृष्वंमुदस्यति ॥ इत्येतेलेक्षणेज्ञ्ठो वातगरमातुरो द्विपः। पूतीकं चित्रकं ईन्तीं गण्डीरं एुवहां वचाम्‌ ॥ पिप्परीं सेधवं पाठां वृत्कुषं महोषधम्‌ । कुरुत्थांश्च यवांश्ैव समभागान्परपेषयेत्‌ ॥ तेरु नँ (छेन) युरया वाऽपि सक्तायां पाषयेष्टिपम्‌ । गण्डीरं चविकं इयामां द्रवन्तीं रसां वचाम्‌ ॥ पिप्प मरिचं चैव सङिरेन षिपाचयेत्‌ । . वच्रपएतं तु तं काथं सकु खवणान्वितम्‌ ॥ तत्पातः पाययेन्नागं मेरेयेणामिमृछितप्‌ । रोहिषं पश्चप्रले द्वे वषौूवश्चिकारिका॥ वको वरिरतचव क्षुन (१) काथयेललरे | सढृष्णरवणं क्राथं तथा वच्रपरिसुतम्‌ ॥ सुरया पूर्तं नागं यातंरण्या(प्रपाययेत्‌ । मधुरिम च गण्डीरं चित्रकं बदराणि च॥ यवान्नवान्कुरुत्थांश्च पश्चमखानि पाचयेत्‌ । कायेन सहितं तस्य अवगाहं च कारयेत्‌ ॥ दशोत्तरं सर्वणं ८ ग्धं पारणं प्रतिपाययेत्‌ । मदुशाल्योदनं चैव्‌ रतेन सह भोजयेत्‌ ॥ | क्रियाः सवाँश्च नागस्य न्िग्धाभ्यक्तस्य कारयेत्‌ । विधिनाऽनेन नागस्य ातगुरूमः प्रशाम्यति ॥ सक्रियः सनिदानश्च पित्तगु्मः प्रव्ष्यते । अम्डोष्णकटुतीक्ष्णानि क्षाराणि च पदा द्विपः॥ { ख. प्तानोपश्वापि । २ क. केष्ठे वा । ३ क. ण्यपि ॥ग०।. ४ क. दन्तो । ९ क. च।१क. स, रितम्‌ । ७ क, शरूण्याप्रद्यपा० ८ क, ख. भे । आन्छो° । ३२६ पाटकाष्वषुनिषिरकितो-- [२ धुपतेगरानि-० भोजनानि भिषेवेह इसाण्यलरनाति ध । सततं सेवमानस्य द्विपस्यानियतत्मिनः ॥ अतिमात्रं यदा वाऽपि तेवितोस्ते तनुं उषः । धंमौष्वनः प्रयोगाश्च गुढमो भवति पितजः ॥ स पाण्डुरबिमना दत्ते शिरो (?) भोजनं द्विपः। भशं संतपठदेहश्च शीतमेदाभिनन्दति ॥ सुष्णातिमात्रं गरं च विदाहश्चास्य जायते । भुक्तस्य परिणामे च वेदना बाधते गजम्‌ ॥ विभुक्तं भोजयेद्रेगेः शीतमस्य सुखायते । पिचगुटमान्तरं विचाधिद्धैरेतेम॑तङ्गजम्‌ ॥ उदारं वक्ष्यते कमं पित्तगुरुमनिबहेणम्‌ । उशीरं प्रकं रोधं मलिष्ठा रोहिणी तया ॥ हरीतकीं हरिद्रे प्रे सहदेवां ससारिवाम्‌ । समान्येतानि सर्वाणि जर्जरीकृत्य पाचयेत्‌ ॥ मत्स्पण्डिकास्षमायुक्तं वारणं प्रति पाययेत्‌ । प्रिथारानि म्रकानि सारिवां कदलीफलम्‌ ॥ पाटटीं एष्णिपर्णी च भूनिम्बं च हरीतकीम्‌ । तिषनमूं मधूकं च तिन्दूकानि शतावरीम्‌ ॥ खजेरं जीरकं रोधं तयेवाऽऽमरुकानि च । सवाण्येतानि सिके समभागानि पाचयेत्‌ । छपरसन्नं तत्त; काथं पाययेच्छकरान्वितम्‌ ॥ पयोग मधुरकेः स्वैः सर्पिविपाचयेत्‌ । पित्तगुल्मपरशान्त्पर्थ वारणं परति पाययेत्‌ ॥ कपिञ्चरेमेयुरेश्च खवेश्वापि पतिर; । सस्कृतं रसं कृषा भोजयेद्रारणं बतः ॥ ` भामाकमम्डिपादं च मृणारुष्ठविक्तानि च । आततंबानि तु सर्वाणि यवसानि प्रदापयेत्‌ ॥ एषां शररया युक्तस्तस्य ग्रासः प्रशस्यते । द्विपानां विधिरेष स्यात्ित्तगुल्मपणाश्नः॥ # श्यामाक इति मवेत्‌ । १९. ख, ण्तति त०।२क. ख, धमाधनः। ३ क, ख, मकल । ९ एुस्भाष्यायः ] हस्ायुषेदा । २३१७ सक्रियः सनिदानश्च ्ेष्मगुमः प्रवक्ष्यते । यदा तु स्निग्धमधुरा बारणा भोभ्यते विधा ॥ परर दपि मत्स्याश्च क्ारमिधु गदं वसा । ओौदकानां च सरवानमां मांसानामतिसेवनात्‌ ॥ सैव्यायामाश्च नागस्य गृरमो भ॑वति श्वेष्मजः । स विवर्णच्छविनांगः सर्पिः शीतं म चेच्छति ॥ हुमेना गुरुषषिश्च रोमेहषेश्च जायते । शय्याभिनन्दी प्रध्याता शक्तं चास्य नं पच्यते ॥ निरूहत्यर्पमषपं च पुरीषं श्छेष्मणा एतम्‌ । हरिद्रा सरां निम्बं पाठां तेजोवतीं वचाम्‌ ॥ राजवृष्यं च सरसमेरण्डं च शतावरीम्‌ । तकारीपत्रभङ्खांश्च समभागानि कारयेत्‌ ॥ (कटष्णतिलतयुक्तं तं काथं प्रतिपाययेत्‌ । .. व्पाप्री च नक्तमारं च मम्खके बदराणि च॥ रिगुबीनं कुरुत्थं च चित्रकं हस्तिपिप्पटीम्‌ । यवानी पञ्चमे दवे स्थास्यामादाय पाचयेत्‌ ॥ ) सिग्धक्षारसमायुक्तं त काथं पाययेहिपम्‌। पत्ैवां चिरविल्वस्य तैकं धीरो विपाचयेत्‌ ॥ तत्तेरु गुर्मशान्त्यथं वारणं प्रतिपाययेत्‌ । रसं तस्मे सैन्धवेन पिप्परी मरिचानि च ॥ भोजनारथेन पानेन वारणाय प्रदापयेत्‌ । वेणुपत्रं कुशे क्षारं तथा पागं गरं तृणम्‌ ॥ कुरीरपादं यवसं करीरं च विपाचयेत्‌ । उष्णाम्ररूवणाननि्पं कटुतीक्ष्णातिभोजनात्‌ ॥ एतैस्तु रु्णेर्षिवाद्रक्तगुद्मं चिकित्सकः । (सर्ज परियारमण्वत्यं मधुकं चन्दनं तथा ॥ सुवृतं च कर्णं च सहामोदुम्बरं तथा । विन्दुकीमजशृद्ी च शतावर हरीतकीम्‌ ॥ ) # (्नुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात्‌ ॥ १ क, °मपादह० । २ क, भक्तं । ६ कण्तु। ४ कं, णक्त तत्रायं | १६ पालकाप्यषुनितिरतितो-- ` र पु्रोमसदि+ समभागानि पयसा पाचयेदेतियुक्तिवः | : पैरिखाम्य च तत्कथं शकफैराषू्णसयुतम्‌ ॥ पाययेद्वारणं राजन्संयुक्त मधुकेन च । श्रीपर्णी गरमधुकं तथा गन्धवेहस्तकम्‌ ॥ आरग्वध मधूकानि कादुमयं च शतावरीम्‌ । पयस्यां ्ष्णिप्णीं च परमि्षुरकस्य च ॥ गभौतिकफ( यतं च ) समिषठं भव्यं पारावतानि च । काण्डशः कल्पयित्वा तु समान्पेतानि पाचयेत्‌ ॥ शुशीते योजयेत्काथं शर्कराचूणेसंयुतम्‌ । चतुणांमथ गुरमानां परवोक्तानां महीपते ॥ व्यामिश्ररक्षणो ज्ञेयो गुल्मः स्यात्सांनिपातिकः। उत्कटत्वं तु दोषाणां यत्र यस्य पहरयते ॥ स्वकं विकित्छितं तस्प यथायोगं विधीयते । रोगाणामथ तुल्यत्वा्त्वमं काय॑ तु भेषजे ॥ संनिपातसग्त्येऽपि शिरोरोगस्तथेव च । इति श्रीपारुकाप्ये दस्त्यायु्वदमहाप्रवचने द्वितीये श्ुद्ररोगस्थाने गुर्मो नामाष्टषष्टितमोऽध्यापः ॥ ६८ ॥ अयेकोनसप तितमोऽध्यायः। “भयतो हृद्रोगविकफित्सितं व्याख्यास्यामः, इति ह स्माऽऽह मगवान्पा- डकाप्यः॥ इह खट भो दद्रोगाचिमिदेषेः सभवन्ति वातपित्तकफैः । तत्राऽऽदौ वातिकं हृद्रोगं वक्ष्यामःतत्र व्यायामाद्यवायष्क्षकटुकषायमोज्ञनादत्यशनाच् वातः अङुपितः पाप्य हदयमनुपीद्य तिष्ठति हृद्रोगं जनयति ॥ कसो पिङ्म्भौति भ्रमो परिवतैते परिषीदति भ्रूमिस्यश्च | दत्तो) भोजनाहार- अमिरुषति ॥ तस्यैवं निदानं दृष्टा वातोपधषटहृदयस्य विकित्सितुयुपक्रमेत-सागुद्रविडघु- बधिकायवक्नारो द्विलरोमकमेन्धवधटीलवणसोव्वंछानि च प्रसन्नया सह संपोऽव १क. ण्दुनियु°। २क, ख. परिश्राव्य ।३क. एष्टिप०। क. ख, ॥ , ७० भात्ररोगा्यायः ] .हस्त्यायुदेदैः । ३२९ पाययेत्‌ । अथवा--त्रिकटुरसोनववासर्षपकषद्रमत्स्याश्च सक्षु प्रसन्नया सह संयोज्य पाययेत्‌ । पायितो विथुक्तददयो भवति । अथवो--त्रिकटुरसोनरज- नीतिरचृणेदधिमस्तुसंयुक्तमाजं परयः पाययेत्‌ । कर्कटकरसं वा पाययेत्‌ । खी भवति ॥ इति षातिकदुद्रोगः ॥ अथ पैत्तिकः-कटुतीक्ष्णोष्णाम्डलवणक्षारभोजनेः पित्तमुदीणं हृद्रोगं जन- यति ॥ स॒ भवति भक्ष्यभोज्यद्वेषी विमना विकीर्णैहस्तः परिमूत्री, वित्तमति ध्यायति । संतप्रशरीरः शीताभिरषी सरिरावगाह च्छायाभिकार्क्नी ॥ तस्य भेषनज्यम्‌-शिशिरमधुरस्तिग्धक्रिया । शकरा बृतमण्डेन वा ॥ गात्रयो परिषेक कुयात्‌ # | = १७७७ ७0७७ ०००७ १७७० १७७७ ०००७ ००००००० १ 1 ७७७७ (८७०७ ००७७ 9686 ०००९ ००७७ ०७७६ ००७७ ०००० ००७५ ००७५ ॥ अरिं ध सरामधुशिगुकरवीरकरीरतकोरीभद्रदारुखणकिण्वातसीपर्पपांस्तिसां श्र समभा- गान्पक्ष्मचूर्णीकत्य क्षीरेण पाचयेत्‌ । प्रततेखसामिः सिद्धमह्म(माह)त्य सुखो- ष्णेन गात्राणि प्ररेपयेत्‌ | द्विपश्चम्‌लानि माषान्षंकुस् यमकसनेहे साधयित्वा सीधु दधि च, तेनापि शखोष्णेन गात्राणि प्रेषयेत्‌ । आदटकीमधुरिगुशणमूखकेर- ण्डानां बीजानि विष्वभेषलए्थ्वीकावरातसीतिरप्तपैपयवतण्डुरकुरुत्यवदर- बिल्वचृणानि समभागानि पाचयित्वा षृततैखवसामिद॑घरा सोवीरघुरामण्डेः सह संयोज्य तनाऽऽवापं रोहितपादीनादीन्पतस्यांशिछतवा संकुस्य स्थापयेत्‌ । पञ्च- रामामृतं महास्थाल्यां ततस्तमाप्तवं पाचयित्वाऽवतायं तस्पोष्णेन गाञ।ग- पररेपयेत्‌ । रारारा्लागो्ुरकवासाकण्टक।कचंरोरुवृकामिमन्यग्ष्टपण्यथुमती पाषाणभेदिकाविल्वपाटीयवातसीमधुकक्रोरुदुङत्यान्पाच यि्वा ततस्तं नि- पकाथं द्विगृणेन तेरेन पाचयिखा यष्टीमधुकगं पापयेद्रारणम्‌ । सपिस्तेरुदधीनि इखोष्णानि एथक्समस्तानि वा.पाययेत्त्‌ । द्विपश्चमूरे गृहीते चेन न्िग्धेन ातुङ्ङ्गरसयुक्तेन रसेन भोजयेत्‌ । सेहदानोक्तेनान्यतमेन वातपमशमनेन सेहो पक्रमेणोपचरेत्‌ । शशतिकेन(? चास्य विधिना बस्तिकमं कुपात्‌ । यथोक्तब- स्तिसिद्धिविधानेन वा बस्ति दद्यात्‌ । अथोदकपसिषिकोभ्यक्तपरदित्य(¢रेपन- . # इतः परं द्रयोरप्यादशेयोः केनचिन्मध्य एव “पित्तकफहृद्रोगचिकित्सा त्यक्ता(्ुटिता) } ततो गात्ररोगेषु वाति(क)गात्रस्य निदानं लक्तम्‌(जुरितम्‌)” इति ` शिलितं द्यते ॥ १ ख. श्वा-र०। ४२ ३३० पालकाप्यमुनिविरवितो- [र पद्ररौगस्थाने- संकरभागपिण्डोत्करिकोपनाहसारुपाषाणकारीषाम्निमांसस्वेदादिमिर्विपिवन्मद- नोपेतस्य स्हपानभोजनवस्तिनस्यकमषयोगरषमोजनरुणुनगुग्गुरविधानोपयो- मादिभिश्च न शान्तिरस्ति | "वयथुदमा रिङ्गविशेषाणां पोतसंभजान्बहुरेक- ल्यमस्कररसगदेशादीनां च सततमुपरभ्यते । ततश्चास्य कर्मं विधेयं भवति । तस्य सुयन्रितस्य(स्तर)रभ्ारक्षितस्य , संनिहित स्थानशयनपानाशनोपपमस्य यथाविधि गजस्य रणजयतोपेतस्यं सवैसंश्रतसंस्कारस्थ कुरुपरिकरपरिवारि- तस्य सहशापत्रविधानेन विन्नातशरीरविधयेन(धानेन) दृषटऽग्रिपरणिधानेनासम्‌- हस्स्यायुवैदविदा ञौतेन विपश्चिता मिषजाऽग्निप्रणिधानं क्रियमाणं यथातु- रकाटमप्रदोषं भवति । अग्निर्दि दुष्पयक्तो महता तापेन पाणमिवा हस्तिनमाप्र- सादं पतियुनक्ति । स चैवं पज्ञावता तेन परीक््यकारिणा प्रणिहितववा पयुक्त- न्तरावगाहपद्पटलादापृरयति । शोकस्तम्भकम्पपरिसवांरणन्नायुक्ेपणसंरो- चननमसोषणसयेन स्थिरकणिनतादीनि वा परिचति । तत्रागरिदाहोपकरणा- न्येवंविधानि मवन्ति-अधचन्द्राकृतीनि जन्ताभिमण्डलनि(2) दत्तानि श्रकष्मा- ्परिणाहानि । हस्तिनः समीपे कणारावेसनं कुयात्‌ । अस्य पृजां ढता निरग्नि च सामिपरणिधानं कुर्यात्‌ । सर्पिषाऽभ्यज्य मातर श्ेतवर्गेरमिखाम्छिविः स्यग्दहति । भवन्ति चात्र श्चोकाः- पत्निपादे८१) पतिनिहस्ते 2) नन्यावता क्रति दहेत्‌ । वर्धमानं च संदाने स्वस्तिकं वा निवेशयेत्‌ ॥ रोहे पतनाकृतिं कुयाद्रसं(¢रोधजमारिग्येत (दिशेत्‌) । परतीकासांसफरकवाहुदेशेषु शक्तयः ॥ उक्कृषटषटीन्यापस्कारभागे चक्राकृतिभेदेत्‌ । अग्रिमा भिषहयात्पराष् ~" “““गात्रवत्‌ ॥ प्चाह्गुर्पमाणात्तु कायेगेवातिसंभवात्‌ ॥ अयव ““"मुरोरोधरेषादृध्व॑म्यवस्थितम्‌ ¢) । करणीयानि रायाजानुमो पाङगसन्तरा । निःसार्य निराबाधा भवन्ति निक्पद्रवाः। शिरान्नाय्वस्थिधमनीपधीनां नयने अपि। सम्यग्दहैम्न पिशितात्परतोऽप्नि न कारयेत्‌ ॥ # (कर्मारावेशनं' इति भवेत्‌ ॥ १ क. स्यं २ कृ, विज्ञातेन ।६क.न। ४ क. ख. श्या निराश्रय नि°। 4 क, शहेन्मपि पि०। ७ गात्ररोगाध्यायः ] दस्तयायुैदः ।. २३१ कारमत्वग्वेदेहव्णपङृतिकारणम्‌ । ` वेदनादोषादूतन्नाय्वारूपचतुराणि च ॥ विपशिद्ष्टाङ ग ०९०५ #9७७ ०१०७ ५५०७ | व ॥ व ““ “"“भ्निकम ज्ञ त्वाऽभ्नि प्रतिचारयेत्‌ । सम्थगापातिदग्धानामपखिङ्खान्यतः परम्‌ ॥ ततः परौयोरवतुश्चत्र(¢)कपोतागरूढपमम्‌ । समं क्ष संकुचितं निष्परिस्ाववेदनम्‌ ॥ विीनश्वपभुभायं सम्पण्दग्धं विनिदिशेत्‌। स्फोटोद्रमपरिखावं तथा प्रेद मादंवम्‌ ॥ तथेव वेदना शोफमामदग्धस्य रक्षणम्‌ । .. खस्तमात्रापरकरकणेमेहनरारुधिः ॥ डुमना ध्यायति परा ^“ नामिनन्दति । बृज“ ““गृषछां वातरक्तमूत्री भवत्यपि ॥ रमीनिदाने रमते शौकरी जातपरतिप्रणाम्‌ (2) । मुखे शोषो ज्वरो ग्खानिः सीदनं जुम्भणान्वितप्‌ ॥ छापाभिलाषी सततमत्यथेगयुदकपरियः । स्थाने न रभते शमं स्तः प्रतिदुःखितः ॥ अतिरिषटव कुतम्‌ ¢) त्रणपाकश्च दारुणः । उपद्रवाश्च बहवो भवन्तीति यतस्ततः ॥ निवर्ता(ृत्ता) ये वा शशीतेः परदेहेरवगाहनेः। सशकेरैः पयःपानेद्ेधिमस्तुषुरासवेः॥ शतधौतपृतासेपेदाहवेगस्याऽऽति हसेत्‌ । अथ सीतप्रवातावस्थितं चैनं कुशकाशरक्तोत्परुकदलारनलनलिनविशमृणा- रुकुमुदकुन्दपग्रकोशीरनरमूरमधिष्ठासारिवारक्तचन्दनपपौण्डरीकमधुकमधुर- ्षीरत्वग्रजनीषुनिषण्णकवञ्ज्ञरादिमिः प्रकाममारिम्पेत्‌ । इशषक्षीवरनीखिकापौ- रगलदूकौप्रणाटेन्दीवराम्बषकादेयंवसामोदकं मत्स्यण्डिकागमेयुपाहरेत्‌ । मन्द- - दग्धं पुनदहेत्‌ । सम्यग्दग्धे पयसा परिषेचयेत्‌ । स्रया वा शार्तिन्दुरुपि १ क. ख. °म्यग्वामा° । २ क, प्रायाव° । \ क, ख. गरिश्रावं । पराणतो - - भ गलः ५ १९२ "4. हिमस्य टेन दुग्धांरोडितेन एनः पुनः रवेहयेवु । निषसेहेहदेदनाशवधु त्यहं पाह वा सिद्धाथकासीसविकंदन्त(िनागरमधुयष्टिकारोषणशूरणेन बणानवधूणयेत्‌ । ऊर्ध्वं वा सप्ररात्रं तु सततं तेङेन सापिषा वा परिषेषयेत्‌ । नितपरा- त्रदृष्वं द्वित्रणीयोक्तेन विधानेनोपषरेत्‌ । तेरुतेकश्ात्राव्रणारोहणात्सर्वमभि- दग्ध” “““ ““ पिच्यमानं स्नेहेन प्वे(दे)शो कोऽप्यप्ररेपषिमाननात्‌ । थद्गो- देष्टनपरसुपरिः स्फुरणतोदार्तिभेदादीन्विशेषाञ्चनयतीत्यंनशमशुरत्रयष्दव्रणमपि परिषेचयेत्‌ । सपचण्डत्रणव(त्‌)षातप्रोत्कारिकायाक्षाहाज्य (?) च एवं पणिना मदेयेत्‌ । ततो रुगृष्ठानविानेय॑थायोगं परिमदन मृदूकरणा्ं क्रमशः कुर्यात्‌ । स्नायुशिरासन्निजीरुकत्वरामांसमेदसा परस॒परगुरुकाठिन्यां जानुसंकोचनचक्रस्फु- रणोद्ष्टनोत्कम्पतोदभेदनसतवं पतो पनाहस्वेदस्य वि विधेमेवेनेजयेत्‌ ॥ तत्र शोको भवतः- यः स्वेदैः कमविदिते “~` ““रभ्यङ्गनिख्हरेशच पानभोभ्यैः। कुयात्स पणदति गात्ररोगमुग्रं नागानामनिरुषमुत्थितं क्रमेण ॥ एतांश्च क्रमविहितान “` “““ ^“ शाघ्रोक्तं विधिमनुषठत्प यस्तु कुर्पात्‌। सत्कायंः स भवति पा्थिवेमंहात्मा "` वेदहरिहवनेषु बच्चहस्तः ॥ ( इति > वातिकगात्ररोगः ॥ उष्णकमेणोऽत्पर्थयोगादस्यशनाख(ुःगमनात्कटुकोष्णाम्टर्वणसेवनाद- ्यथेयोगातिपत्तं प्रकुपितं भवति । तस्यातिमानं गात्राणि दह्यन्ते | तेनातीव मेदनातेश्च जिप्रति वेपयुश्वास्योष्णत्वमतिमानं गात्राणां सन्नणम्‌। रक्तपित्तथोः स्ववणयोरन्यतमवणं शरीरं भजति मभेदश्वास्प क्षिप्रमुपलभ्यते गात्राणाम्‌ । तस्य रासंमयुक्तेन पृतेनाभ्यङ्घं कुर्यात्‌ । तैरेन च सभैरसयुक्तेन कवडेन वा सर्पिषा टूषोगृणालयुस्तमधुकमसिषठापग्रकमद्रदारक्रमात्‌(एन तौरवपिमे(? कुश्तः संयोज्य ठेपयेद्राजाणि । अथवा-पग्नोत्परुकुमुदशङ्गाटकरोवरूबिश्ानि वेतकषक्षमानीनां मूलानि सकटहरारषुनिषण्णकानि पेषयेत्‌ । तैरपि कल्कैदंधि- सर्पिः संयुक्तैः परेपयेत्‌। अथवा-पश्चकोशीरयवचन्दनमजिष्ठहसिराणि समभा- भानि दधियुक्तष्तेः संयोज्य ठेपयेत्‌ । दात्रा ““ “““वा मधुकचन्दनसहाद्रा्षा- शद्रोीरकशुोत्परषटथ्वीकाषारिवापिषटहपिरवृणशूर्यकाखाशीतशिवातिछ विषप्रणाङयवकु्मतांश्च स्दणि समभागानि दर्ये पेषयित्वा तेन सषृतेन कर्केन परदिग्गात्ररो गः पैत्तिकः प्रशान्तिषुपगच्छति । जीवकषमशच्कराशु- १ क. ° तदाह । २ क, °प्यरान० । ६ क, ण्योश्च ब० । ४ क, न्नतीश्च। ५८० मावरोयाभ्कनेः हस्ययिद १" १११ पि ~ 4 कनसिामपुफविदारीहुषसारिषामि! पयसा च प्रते म॑ध्यमपाक कारयित्वा पाय येत्‌ । सर्पिषा पृकिर्धं मुद्रीदनं भोजनयुपहरेदिति ॥ ततर श्योकः- प्रदेहैः शीतः किग्धेमंधुरेः पानमोजनैः। पेत्तिको गात्ररोगस्तु प्रस्ान्तिमुपगच्छति ॥ ( इति ) पैत्तिकगात्ररोगः ॥ अष्ठाम्ये तन्ते मिथ्योपचारान्पधुरन्निग्धभोजनाद्ायापाध्वनोरपयोगा- च्छष्मा प्रकोपमुपगच्छति । स वारणस्योपदत्य गात्राणि विष्टभ्य तिष्ठति । ततोऽस) गात्राणां कारयेत्‌ ॥ अतसीतिरसषपमापविदङ्कानां चणौनि सक्तुभिः संयोज्य तेखदपिषुराख- णपृरृतसोषीरकयुक्तेन एखेोप्मेन गणेन प्रछिप्य गात्राणि, अजगोमहिषाश्वाश्व- तरकरिकरभार्णां मूत्रपुरीषाणि प्रभूतख्वणेन सुक्लिग्धानि पाचयेत्‌ । तेनास्य छखोष्णेन संकरेण बहरेन गात्राणि प्रेपयेत्‌ । ेष्मोएसाध्यय( ? ) जाद्कं पोष्णवीयं च संपदापयेत्‌ । यवान्नं चैव पिप्पङीशृह्वेरं सतेरं चूणं पाचयेत्‌ । समरिचं भोजयेद्यापिप्रशमनं च सपञ्चरवणां मधुमिन्नां पाषयेत्‌ ॥ तत्र श्चोकः-- तिक्तं च कटुकं चास्मे भक्षये रधु तयेव च । भोजनं दापयेद्रे्ः श्ेष्मरोगं(गः) परशाम्पति ॥ ( इति ) श्चेष्मजो गत्ररोगः ॥ अथ विषमापरगात्रनाप्तामाकषेणात्सहमातिस्नेहातिरोक्ष्पाति "" ” """'सव- धालुपरकोपो भवति । परकृत्या चास्य धातवो दोषाश्चान्पोन्यममिवधेयन्ति | (त)- तः सांनिपातिकश्च जायते गात्ररोगः । ततः श्वयथुरत्य्थं ग्रथितेषु स्थानेषु प्रभिद्यते । अष्क्खवति परभिनश्च पुनरौध्मायते । पुनश्च सहसैव भमिचते । स्ैधातुलिङ्कानां चात्र संवो द्यते । तेनाभिमृतो दारणो देन्यमत्प्थ पाण मांसक्षयं च मते ततः सानिपातिकेनाभिभूतस्य चिकित्सितुमपदेक्ष्यामः। याव- ददकपरखवति तावत्वित्तशोफोकैः पदेहैरुपक्रमेत । उपक्रमो नेकृतय८?) योग- वषपिरुपृतैः सदा गात्रसेकः प्रशस्यते । खदिरकदम्बाश्वकणेश्चेष्मातक- कन्द(दरमखवंशवऽजुरशि शिद्धपित्तगदभद्वातकानां पतरभङ्गान्समानीय अहास्थाल्पामावाप्य सिरे पाचयेत्‌ । सहासविषातकरीगमूतिकापत्रम- १ क. भीकुशसा० । २ क. °पोऽतिप्र° । ३ क, प्रतिभि° । ३३४ पालकाप्यमुनिषिरचितो-- [२ पुद्ररोगस्यनि- दसेको गात्राणां कुपौत्‌ पाति विषादिखायवामधुकशङ्गली लानि रोषड- शनपपोण्डरीकथ्कनापामखिष्ाहरीतकीद्विहदरामिङ्कतण्ड॒ुख्वणकिण्वातती “त्ययं क्षीरं सास्प सर्पिस्तेसाभ्ां संयुक्तं नित्यमेव पानम्‌ । प्रणरप- लोऽनेनास्य गात्रस्तम्भदेपध( ।नदयति ) भोजनं चास्मे रक्तशाडीनां जाङ्गलः रसेविदधां दापयेदिति ॥ तत्र छोको भवतः- इति दोषमुत्थानां कीतिता भेषजक्रिया । यतु्णां गत्ररोगाणायत्पतिश्च सरक्षणा ॥ स (य) एतान््ाधयेद्रेवो गानरोगान्यधाविपि । स पृञ्य; सततं राज्ञा दानमानपरिग्रहः ॥ इति सांनिपातिकः ॥ इति श्रीपारकाप्ये गजायुर्वेद महाप्वचने महापटे द्वितीये षद्रेगस्थाने गात्ररोगो नाम सप्रतितमोऽध्यापः॥ ७० ॥ अधेकसप्रतिमोऽध्यायः। अथाङ्कपतिरवदितमनाः समासीनमप्रिकल्पमुवाच पारकाप्पम्‌-'भगवन्‌ बनेष्वधिकबरुषचगृण युक्ता दन्तिनः” इत्येवमवन(ग)तो ऽस्मि । ततर तेषां विह- सान्रणगमने रोगमुपरुक्षयेद्रात्राणाम्‌ । ष॒ कथयुतथते व्याधिः । कतिविधा- बाधः, कति सङ्खाः, कतिविधं चिकित्सितम्‌, कथं च भेग्रव्या()पेवति विच्यु- तिविश्विष्टपरिखस्तानि जानीयात्‌ । इति । कश्चित्सश्चत उत्पद्यते, कध्ित्तरेन, फश्चित्मोहि, फश्चिदपस्करिण, फश्चिदुरसा, कथिदंसे, कश्चिर्सवंहुःखिता,८१) इति । तेषां तत्वतो ज्ञानं साध्ययाप्यप्रत्याख्पेयोष्णश्षीतोपक्रमोपक्रमगीयांश्च व्याधीन्पदि सतपत्तिठो(¢)हिमकरचरणनयनाविष्टाता८)१त्युक्तं भगवता ¢?) । ? अथ विनयादवनतशिरसमङ्गराजमवेक्ष्य पाखकाप्योऽव्रवीत्‌--दन्तिनां खट्‌ महाराज्ञ द्विविधो गात्ररोगो भवति-भागन्तु्हजक्षेति% । षडाबाधो # अत्र कंचित्तरुटितमिव प्रतिमाति । † ्रति्मिह प्रतीयते । # अत्रैव द्वादशविषोत्पत्ति” इति ्रुमितं प्रतिभाति श द्वादशविधोत्पत्तिरिति यदुक्तम्‌' हत्य भिमग्रन्थानुरोषात्‌ । १ के, भग्रन्यवेवतिविश्छि०। २ क, ग्धीन् यदि। क, भत्तिवो हि । 9 (--- 1 रस्वायवेदः ।' ३३९६ तिक्रियश्च | कफपवनपित्तंनिपातास्मको देहजः परवेमेवोक्तः । तत्रा ऽऽगन्तो- हक्षणयुपदेक्ष्पामः । स द्वादशविधोत्प(*त्तिरिति यदुक्तम्‌, तद्वक्ष्यामः । पैतन- भ्ररानस्छरुनविनिखातवधबन्धनामिघातप्ररोषठुवनरद्घनगुशूहरणभारोद्रहन- दुःस्थानशयनानीति । ततर गिरिक्‌ोचपातो िषमगमंनात्पतनम्‌ । पिच्छ रुशिधिरुपातनाद्ंशनम्‌ । स्थाण्वरमखेष्टाविषयान्धकपानास्त्वेवम्‌(१) । विनि- छातनं विभ्नान्तगमनात््‌ । गुैतिमात्रविरपाप्वस्वनाद्रधवन्धनापत्तिः । प्रति गजविषाणास्पध्वनमखरम्‌(#)पधुष्वा शरशक्तयुष्टितोमरपाज्नादमिषातापत्तिः। रोषो द्विविधः--कमाध्वगमनं चेति। तत्रामि(*गमनप्रतिःगमनादपकषंणयो- गान्नाम साधुपक्रमाङ्घो मतरमण्डखानुकारवीथीनां चातिमात्रगमनादसिरचरण- देरोष्ववसी(सा)दनाच करमेपरोधापत्तिभंवति । ““ रातिमात्रादध्वग मनापत्तिः । दानाध्वप्ररोषापत्तिः । गात्राणां युगपदुत्पतनं पवनम्‌ । ममिर(?)विज्ञेयमेके- कशो रदनम्‌ । वारिपरिखासक्रमणादिभिष्े्षपराकारकपाटस्तम्भामिषातादे- वादाम्लरिनागमदैनाद्वित्तिपश्रतीनां मदनम्‌ ॥गुरुहरणानाप ““ """ अतिप्रमाण- (रभारवतेव संविहता) भरोद्रहनम्‌ । विषमेऽदमस्याणुसंवाधाहटुःस्थानशयनम्‌ । भपत्तिर्हतुरुत्पत्तिरित्यनयोन्तरम्‌ ॥ षडावाध इति यदुक्तं, तदनुव्याख्यास्यामः--आधावनमेतद्रव्याविधविच्यु- तपरिम्लानविशेषसद्गाः ) ॥ गात्रसह्वो द्विविधोऽभिविज्ञेयः संधावसंधो वा। तत्र संधिगो द्विधा- निग्र सदत्तश्ेति । एवमन्यत्रापि । तत्र निर्म +पत्तियेवैसश्चासपवेतेसद्धे?)षंहरणग- मननिवेन्तिमरणं च । मपि(ह)रक्तपवनपंध्पाेधो द्विविधो 1 वाभ्पङ्ञेत्तरश्च । व्यवपि (2) रक्तपेसंभवं द्विविधममिङ्गेयम्‌ । तन रक्तमच्रस्वरुनात्मकं भवति । पतनप्रभ्रशनपएवनविहरणानामेकप्‌ । तस्य खट्‌ रक्षणानि श्व पथुवेदनादाहप- रिशोषदोमेनस्यानि । रक्तजे स्तम्भगतिवेदनोवैकल्पानि । यव्योपरिम्लानं नाम मवृद्धे वा शच्नकरमेणि वा सिरा यदा विच्छिन्ना स्यादोपतं माशोणितमाव- हति गात्रेषु, तदा शोणितक्षयाद्वायुगााणि शोषयतीति तं गात्रम्डानं विधात्‌। विष्छेषणं नाम विशिष्टं नामास्पामसंवरणसंधाबोत्पयते ॥ * धनुश्चिह॒त्रयगता वणौ भ्रष्टाः कपुस्तकात्‌ । † शुरुहरणं नाम' इति मवेत्‌ ॥ # वविन्छेषणः इति भवेदुत्तरमन्थानुरोधात्‌ । +. भत्रे" इति स्यात्‌ । # निवृत्तिः २ | १ क. पूर्वोक्तः । २ क. पवन । ३ क. °मनोत्प० । ४ ख. °भिष्ठगो । $ ख. प्वन° | ६ ख. °नाविकल्पानि । षद पारकाप्यपूनिविरधिती-- [र पुदरोगदे+ स्का एति पदुम, तद्वश्वामः -संमवति सरवगत्रेण चेति । पापाणश- दरोपमदैतवपराक्रमणवंशादिस्फोढनरीषिस्य्जीसङ्गो मधति । तभोदवष्दग्ध- स्फुटितशियिरतरविपरकीण पविरखुगतिररुषः ककेट द्रति भजते । प्राप्य धारभरोषटशारधानवरती मही मन्दगतिरगतिकौ भवति । शरकरोन्मयितंनतविन- तरेधिपंपिणपुरोनखान्तनेखतरपयैन्तगतिभेवतीति तरषद्गः । प्रस्तब्धपोददह- रणं कृच्षटादवनमनं वाँ तस्य प्रोहस्येति परोहसङ्खः। भपस्कारकभविक्तोम- स्तम्भः कृच्छाहुपवेशनमनुपवेशनं वा निहरणग मनमित्यपस्कारसद्गः । उरोन्त- मणिदिक्षोभादशेषोत्सङ्कगुहामागपत्यङ्खानामंसदेशानामुद्धरणं गमनप्रवेशनं च स्यादित्युरःसङ्गरुक्षणम्‌ । परत्यङ्सां कये मुखशिरःशिरोधराणां कृच्छ्राद द्रहनमि- त्यससङ्गः । सवेरिद्धं दशेयन्तो(तः) स्ैसद्ग इति । सवैसङके सवेश्वपयुवेदनस्त- म्भगतिवेकस्पानि नियतानि भवन्ति। स च त्रिविधः साध्यो याप्यः रतयाख्पे- यशेति । तत्र निर्ुग्रजः सव“ "" सवापर्वभुस्वमध्यन्पाधेवंद्नपरिग्डा "" " क 1 संवस्सरोपलन्नणाचाप्यानि भवन्ति। शेषाश्च भिषक्सात्म्योषधकारसंपदा सिध्यन्ति । सीष्टाद(टैद्विविधा प्रतिक्रिया तस्य च॥ ततर श्योकः- इत्युदिष्टः समुदेशः षडाबाधे यथाक्रमः । विकित्ितमप(त)स्तस्य विस्तरेण प्रवक्ष्यते ॥ धथाऽऽसनस्थं महापममिवायाङ्खं उवाच रोमपादो भगवान्‌-'पदुकतं भगवता आगन्तोगौत्ररोगस्य महाबाधस्य सन्नणम्‌, तच्छत्वा महन्मे वरिकखपं मनसः । संदृत्तस्य चिित्सितमुपदे्टमैसि भगवन्‌" इति ॥ अथोवाच पारुकाप्यः--उक्तं मया स्वादेहषम(त्थ)स्योत्पत्तिरेक्नणं चिकि- त्सितं च प्राणवर्तेज्ञणं च । आगन््ोरिदानीं चिकिरि्तं वक्ष्यामः । तस्या- दकानि बहुशः पानीयेन शतेन सेचयेत्‌ । फुव्यां च रक्तमृत्तिकया रिप्यते । ततुः इरसालैने कदम्बकेसरफेतकसपच्छदवबाणाषननीपकुटजपुनागतिरुक- भ्रातिकपाटरकुवर(शव)काटद्वधरवेधन्वनरक्तोतपरुकदलारसोगन्धिककुयुदेर्दिप- दीमूमिमागरयश (2) पुष्पजातिमिरातवेयथोपपथ्याशोमितसाध्या गावः () * कंश इति स्यात्‌ । + सलपङ्ग' इति स्यात्‌ । 1 श्वत्सरोपे्षणात्‌" इति स्यात्‌ । १ क. शवरोष्टदग्धस स्फु०। २ ख, तविन०। ३ क. ख, ०्पार्थिपु० | ४ क, ख, वातवातस्य । ५ क. ण्येववृद्धद्भ° । ६ ख. ण्वयां श्वरक० । ७ क, °वटध° । ८ क. भ्यैकपु° | ७ भागनगभरोगष्यायः 1 शसाः २१७. £ त्वा परिषेकमस्य शीतकेन वारिणाद्वि)पस्यावकास्येत्‌ †. ततो गुन्द्रापूरको. इक्षारणे पेषयेत्‌ ।“““ “"तवाशतेरैश् पुष्पन्मथ्य(१) कारयेत्‌ । प्रखेपं पक्ष ग्रोधान्वत्योदुम्बरमधृकरजोदनाज्ञेनकदम्बत्वंगिः क्षीरपिष्टाभिः परङेपयेद्रा- जञाणि । नैखवश्चुखवेततेध माछिनां मृखानि यवतिरुकसेरुककल्कमिश्राणि सर्पिः- क्षीरेण संयोज्य गात्राणां रेने कुपौत्‌ .। कुमुदोत्पर्पन्नविरणारशृङ्खावक- कसेरुकाकर्कपिष्टाः क्षीर षृतसयुक्ताः प्ररेपः । यवतिख्चूणानि पद्मककसे- रुककल्कमिश्राणि प्रतेन पयसा वाऽऽरोड्य गात्ररपं कुर्यात्‌ । पवगोधूमतिर- चूर्णानि पद्चकफसेरुकमिश्राणि शछक्ष्णपिष्टानि पृतसंयुक्तपररेपः । पोरगर्गु- द्राणां म्रखानि, इष्षुवारिकानां 0?) बस्तमून्रयुतानि दिष्टा तीरेण धृतेन च रपं गात्राणां कुर्यात्‌ । ततश्च प्रदेहान्यथाक्रमं युञ्जीत । अनेन प्रयोगेणाऽऽगन्तुगा- ज्रोगः प्रशान्तियुपगच्छति । अथ बरातिबर्षोः पठकशतं तोपरविंशतिपरस्ये जजेरीकृत्य प्रक्षालितं तच्च ॒पादावशिष्टमवैस्थापितं समवर्तितनिष्का्थं कृत्वाऽवतारयेत्‌ । पयसश्चत्वारः प्रस्था यष्टिमधरुकदेवदाद्णां द्विपं पेष्यम- पिश्चयेत्‌ । तन तैः प्ञ्चतैरपस्थान्समारोख्य साधयेत्‌ । सिद्धमपरतिस्तान्याव- तापाभ्यङ्खपाननस्तकर्म पयोजयेत्‌ । तथेनं यववदरतयुक्तं सशकरं शीतं सपानं पाययेत्‌ । ततश्चैनं शतधोतेन घृतेनाभ्यज्य चन्दनोशीरसारिवादरिवेर- पद्मकमधूकप्रपौण्डरीकफङेः सषतेरेभिः प्ररेपयेद्रात्राणि । अजावराहमदिषगो- मेदांसि कुकुटीशिशमायये; सह विपाचयेत्‌ । गात्राणि चास्पाभ्पञ्चयेत्‌ । एतद्धभरविच्युतच क्तं विशिष्टानां चरिषंधानं भवति । काकोरीक्षीरकाकोरी- जीवकर्षभधिुद्रपणी्ारिवानन्तामेदामहामेदायषमधुकसप्ादनतवमिमिः नीरं विपाच्य शीतीमतं शकैरायुक्तं पाययेत्‌ । सीपषा वाऽस्पाभ्यल्येदरात्राणि । अर स्राजम्ब्रतवचं चूर्णीकृत्य यवङ्ुर्माषनि(मि)श्रेण येनेमे" साऽप्यपाचपित्वा शीतेन गात्राणि पयेत्‌ । विसग्रणारशृ्ाटककसेरकाभिः कल्कपिमिरू- तसुक्ताभिगौत्राणि परङेपपेत्‌ ।+शाकोदुम्बराणां तचं मतवेतस(?) प्ररे पयसा च सिद्धामवतारयेत्‌ । एतदम्यङ्कपानबस्तिनस्यकमहपयोजयेत्‌ । तथाऽऽ गोमहिषाजोीनां मतरपुरीषाणि दधिष्तदटुम्धेः सेयोज्य काथपेत्‌ । तत वपि वाष्वीदली)कंमानीय पन्नाणि पवतिरुपिष्टख्वणानि पाचयिल्वा(गतेनास्य इखो- # धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तके ॥ १ ख. पीषयेत्‌ । २ क. °तैरेवैधपु २ ख. णत्वद्धिः क्षी ४ क. °नवभ ५ क. श्लुमीडि° । ६ क. °्वतारितं । ७ क. °रदेः सत । ८ क. श्टानि घृतपं युक्तानि गात्रा । ९ क. °्जातीनां । १० क, °कमपनी° । ४६ १३४ पालसाष्यहुनिषिरविधो-- ` { रतुरोधतानेन घ्नेन संकरेण गात्राणि परसवेदयेत्‌ । ततोऽस्य ` श्राणा भादवयुपजापते व्याधिश्च नदयति । एुवकां दशबारेम तेन भोजयित्वा) रसमरधुपानं शात्‌ । एतदेव तु दान्तवपः्ीणनिपौत्रणशञोषि्णां गा्रोमाविद्धतानां मोदप({ मेतेनैव सप शाम्यन्ति । बर्दीयाणि "" “""वतिप्रमुच्यते ॥ तन्न शोकः- , इत्यागन्तोः क्रियाः परोक्ता मया पार्थिवसत्तम । गात्ररोगस्य नागानां यथावदनुपूर्वशः ॥ इवि श्रीपारकाप्ये दस्त्यायुर्वेदमहापवचने द्वितीये कषद्ररोगस्थाने, भागन्तु- गात्रोगो नामेकसप्रतितमोऽध्यायः ॥ ७१॥ अय द्रापसप्रतितमोऽध्यायः । भङ्गो हि राजा चम्पायां पालकाप्यं स्म एच्छति । गात्ररोगाः कतिविधा दन्तिनां सेपरकीर्तिताः ॥ वि्नानं च कथं तेषां किंच तेषां चिकित्सितम्‌ । तन्मे त एच्छतो ब्रूहि गात्रेगान्प्थग्विधान्‌ । स पृरष्टस्तङ्गराजेन पाटकाप्यस्ततो ऽब्रवीत्‌ ॥ पतः षोडशविधा गानरोगा हि दन्तिनाम्‌। स्तब्धं +निपातं ।निषिषषटं शिहितमाहते तथा ॥ गनं संकुचितं भग्र गछानमविक्षितं च यत्‌ । निरवष्टितं च विहन मोतं मथितं तथा॥ *एकाङ्खशाफमषृषटच्छिननं *विच्युतमेव च । इति षोडश संस्थाना दन्तिनां गात्रसेश्नयाः ॥ व्याधयस्ते सगहिः शृणु विस्तररक्षणम्‌ । तत्राऽऽदौ स्तम्धगात्रस्य लक्षणं संप्रवक्ष्यते ॥ # निघात इति पाठो भवेत्‌, अग्रे निहन्यते इति वक्ष्यमाणत्वात्‌ । † निष्ट! इति त्वग्निमगन्यातुरोधात्‌ । ‡ "विनतम्‌” इति यक्तम्‌ 4विनतस्य चिकि- स्मितम्‌ इलयग्िमम्न्यानुरोधात्‌ । * छान्‌" इति त्वप्िम्न्यानुरोधात्‌ । + “अवि शितम्‌, इति त्वग्रे वक्ष्यते। * “एकाङ्गरोष' इति त्म्निमगन्यानुरोधात्‌ । $ अष््टच्छि- सस्य मिदान्शषणानि त्वपर नोप्यन्ते पुलकद्धये । * भष्टशबदेना्रे वक्ष्यते । १ क. हितं मोहितं । २ क. शकषितं तया ॥ नि° । ख, णकषिते च । ववे शोभुरिमिरोष्यायःः = हतवीषीदः ११९ यतो निमित्तं भतद्गरणस्तम्भगृश्छति । ` ` विषमस्यानशषनादलनीव्यव्यसनादपि ॥ गुरुबन्धप्योगाद्रा खङ्धनएुवनादपि । स्तब्धो भवति गजेषु ततस्तिष्ठति षारणः ॥ गत्रेणापरया वाऽपि तेनातीव च दुर्मनाः । तिष्ठत्यालानमाभित्य न च पादेन तिष्ठति ॥ इति स्तब्धं सगुदिषटं चिकित्सा तस्य वक्ष्यते । सेचनं सवंगाजार्णां तस्य तैरेन कारयेत्‌ ॥ ततः कुयोदिमं सम्पग्विधिं शाघ्चविनिध्ितम्‌ । तस्यायोगुडतपेन नखेन परिषचनम्‌॥ कम्बखावृतगात्रस्य कारयेत्सततं भिषक्‌ । अथवा शिदुवेणनागरुबृकाकंयोरपि ॥ वासन्त्याः शीतकर्पस्य तर्काः सुरसस्ख च । भद्धानादाय विधिवत्स्याल्यामाधाय पाचयेत्‌ ॥ अथास्याः कारयेनादीं यथा संप्रति सिद्धये । मध्ये वितस्तिविस्तीणो मरे चारजिनिर्धिता ॥ मुखे षडङ्गा कायौ नाडी तस्या महीपते । “" """ "" नाहत्स्थानदृत्ता गोपुच्छसंस्थिता ॥ तथा स्वमभ्पक्तगात्रस्य निवातस्थस्य दन्तिनः। हस्तैश्वापि भवेत्कायं सवेतः परिमदेनम्‌ । कुटजस्याग्रिमन्थस्य मेषगुद्धीकपित्थयोः ॥ वरुणभूधककस्प पत्राण्यारगवधस्य च । आतु(ढ)कीं सपरप्णं च तथा सेरेयकावुभौ ॥ स्थाल्यामाधाय कतैव्यो नादीन्वेःसे)दः पुनः पुनः। न्वि(स्विन्नस्य च भवेत्कायै मदनं खगुडाध्वनैः 0?) ॥ अयमन्यो विधिः कार्यौ राजन्मावेवकारणम्‌ । महिषस्य वराहस्य माजोराणां गवामपि ॥ खरोष्टणां च मांसानि ग्राह्माण्यस्थीनि चाप्यथ । छेदपित्वा ततस्तानि नाडीस्वेदं प्रकल्पयेत्‌ ॥ १ ख. °जील्पव्य° । ३४१ पारकाप्यमुनिषिरधितो- [र धुद्ररोगस्थाप्रे- यथोक्तेनैव विधिना मदनं तस्य कारयेत्‌ । कुरुत्थानादकीबीजं बदराणि यवांस्तिरान्‌ ॥ पयसा पञश्चग्रं च स्थास्यामाधाय पाचयेत्‌ । ततोऽस्य फारपेरेसेदं ना्येव सततं भिषक्‌ ॥ स्विन्नस्य च पुनः कार्य मदनं पूव॑कीर्तितम्‌ । न चेदनेन विधिना गात्रं गच्छति मादेवम्‌ ॥ ततोऽस्य षिधिवत्कायः फाटस्वेदो ह्नन्तरः । समीपे तस्य नागस्य कमम॑(मौ)रवेस(श)नं भवेत्‌ ॥ ( #ततोऽस्य पातयेत्फाखानद्भिवर्णान्भिषक्तथा । पटावनद्धगात्रस्य तथा स्िग्धस्य दन्तिनः ॥ तिरुषषपचू्णेश्च येश्वाऽ ऽरेपनं भवेत्‌ ) | ततः षंचारयेत्फारं यथायोगं विचक्षणः स्विने च विधिवत्कार्यं मदनं तस्य हस्तिनिः। भवेन्न चेत्पकृतिमान्पुनस्तस्प समाचरेत्‌ ॥ विधिम्पस्तस्य गात्राणां स्तनानां च निवर्तनम्‌ । स(श)णवीर्या(जा)कैयोगरमतसीसषपानपि ॥ तिलानि बीजनिचये यवान्कृष्णा च प्र्तिका । सम्पक्क्षीरेण सिद्धेन शखोष्णेनाय सवशः । कल्केनेतेन नागस्य पिण्डस्वेदं प्रकल्पयेत्‌ ॥ स्विन्नस्य च पुनः कार्यं युहूतेमव गाहनम्‌ । सङिरेनेव नागानां पुनश्वोत्तापं कारयेत्‌ ॥ एष एव विधिः कायैः पिण्टस्वेदे यथाक्रमम्‌ । मदनं चास्य पर्वोक्तं नादीस्वेदं च कारयेत्‌ ॥ भयमन्यो विधिः कापः स्तब्धगात्ेषु हस्तिनः । परुषे पेन गत्राणां छर्वताऽप्युपश्चाम्पति ॥ देवदार हरिद्रां च सह दारुहरिद्रपा । कुष्टं राक्नां च कारां च सररं च पुननैवा ॥ एवं संत्य संभारं पिण्डस्वेदं प्रकल्पयेत्‌ । पवेक्तिन विधानेन मदनं च विचक्षणः ॥ # धनुशहवान्तरगते नासि पाटः कपुसतके । १ क, भमूढानि स्था०। २ क. णतो यः प्रशा । ३ क, प्रक्पयेत्‌ । ७१ गाच्ररोगमेदाध्यायः ] हस्तयायुर्वेदः । ` ३४१ निवातस्थस्य चाभ्यङ्खं मदनं तत्र कारयेत्‌ । सवेस्वेदेन नागस्य स्विन्स्येव विगादनम्‌ ॥ त्रिरात्रं पञ्चरात्रं बा सप्ररात्रमथापि वा। सेहाभ्यद्धः प्रपाक्तव्पः एथकस्वकेषु दन्तिनाम्‌ ॥ अथवेतेन कर्पेन विशेषो .नोपरुभ्यते । अथैनं श्नेहयेत्सम्पगेतेन विधिना भिषक्‌ ॥ यवकोरकुरुत्यानां निक्राथं साघु कारयेत्‌ । प्रक्षिपेदुञ्चकेस्तेन निक्षाये पञ्चरूखुपोः ॥ तत्न वेरं समाधित्य ततो मृद्रभ्निना पचेत्‌ । पच्यमाने तत्तस्तस्मिननिमं गर्भ प्रदापयेत्‌ ॥ अनन्ताचन्दनोशीरमशोकं सारिवा पतम्‌ । तथाच क्रीरकाकोटी जीवकरषभकावुभी ॥ काकोरी मधुकं रानां सररु देवदारु च ।.. हरेणकं छिन्नरुहां वां चात्र प्रदापयेत्‌ ॥ ते स्नेहं पाययेन्नागे भक्तं वा सेहसंमितम्‌ । एतेन सिग्धकोषठस्य भवेन्मादेवखाघवम्‌ ॥ गात्राणापुरसश्चास्य प्रमा(सामदश्वोपरुभ्पते । विभान्तगमनं गात्रं हस्तिनः संनिहन्यते ॥ वेदना यनभावश्च तस्य संधिषु रुभ्यते । नच तिष्ठति गात्राणां न च वेष्पति द्विपः। एवं तस्य तु रिङ्खानि अत ऊर्ध्वं चिकित्सितम्‌ ॥ सेचनं धरतमिश्रेण पानमस्य॒ महीपते । अधो निपिष्टगानस्य र्षणं संप्रचक्षते । यतो निमित्तं गात्रेषु गजः स्तम्भमवाष्ुपात्‌ ॥ सहस्ताऽतिपरसक्तं च योऽध्वानं नीयते गजः। दपाण्यमिद्रवति वा योऽतिक्रद्धो मतद्धजः ॥ संनिपिनषटि सहसा भूमौ गत्राणि वारणः ॥ ऋ १ क. ण्नं च विचक्षणः। स०।२ क. शून्यमा । ६ क. ण्योऽतिपि० । ४ क, °पिष्ठति स०। पाटकाप्यमुनिकिरवितो- ' 1 ९ श्रनि" तस्य निषेवणादरात्रे रुधिरं सपरहुष्यति । श्वयथुस्तस्य मात्रेषु वेवना चोपजायते ॥ मोहो; पाद्पावषु पश्ात्पादतरेषु च । प्राहुस्तं विनिपिषटं तु गात्ररोग विकित्सकाः ॥ सेचनं परवंगात्राणां सपिषा तस्प कारयेत्‌ । (ॐगम्भीरसटीरे चैनं नागं तमवगाहयेत्‌ । उत्तीये च ततस्तस्य एतमिश्रैश्च सक्तभिः। ररपं स्वगात्राणां तराना चैव कारयेत्‌) ॥ एवं मृत्तिका(क)पा चास्य कायं शीतलया एप । कुुटीशिशुमाराणामण्डान्याहत्य शाब्रवित्‌ ॥ घरां विरस्थितां षास्मे द्यात्फाणितसंयुताम्‌ । अपरेुः पयुषितां वारुणीं च महीपते ॥ अतः प्ररेपः शीतोऽपं गात्राणां पूजितो भवेत्‌ । कुङटीशिशमाराणामण्डान्पाहृत्य शाघ्नपित्‌ ॥ मञ्जिष्ठां चैव मद्रीकां पेषयेत्सह सर्पिषा । तेनास्य लेपं गात्राणां बहटेन समाचरेत्‌ ॥ पानं चैव यथापोगं पाययेत विचक्षणः। रिनिपिषटस्य विन्नानं चिकित्सा च प्रकीतिता ॥ अय त(य)स्य भवेद्ात्रं । चिन्तितं वारणस्य च । तस्योत्पा्ते निदानं च चिकित्सा च प्रवक्ष्यते ॥ स्वरनर्भररनेरध्येः(वैपैः)पतनेरंद्पनेरपि । प्रास्तं प्रत्यस्तमत्यस्तं "सहसा निघ्रतोऽपि च ॥ करो्चयश्चापि) सदसा परिणीतस्प दन्तिनः । व्यस्तं वा सहसा वध्यं ग्रेणामिप्रहस्तया ॥ तरणाद्राऽपि सिरे शिरान्नाय्वमिधाततः। प्रस्तम्मितं ततो गात्रं सुज दन्तिनो भवेत्‌ ॥ # धनुश्रिहवान्तरगतो नासि पाठः कपुस्तके । † "विनतां इति युक्तम्‌ “विन- तस्य इ्यग्िमग्रन्थानुरोधात्‌ । (विहितं! इति तु प्रागुपङम्यते । १ ख. तिषुमा०। २ क, विनितं। ६ क. प्रचक्ष्यते । ७९ गारोगभेदाध्यायः ]. दस््ययुेदः । ' १४१ परस्तव्धं श्वयथुश्वास्य वारणस्पाऽऽथ जायते | कुरुमापतिरुकिण्वानि क्षीरेण सह "पेषयेत्‌ ॥ कृतस्वेदे च फतंभ्यः प्रटेपो षरतसंयुवः । पाचयेद्‌ पृतसंखष्टं चक्रतेरं मतद्गनः ॥ हस्तेन तस्य गात्राणां मद्वैनं चापि कारयेत्‌ । क्रमव्यायामदृद्धि च विनतस्य चिकित्सितम्‌ ॥ रः र थथ्गे आहतस्यापि वक्षामि चिकित्सां रक्षणानि च । यथानिमित्तं मातङ्कश्चरण स्तम्भ मृच्छति ॥ मिथ्या च सहसा चैव यो गजः परिणीयते । ततस्तस्य भवेद्रात्रं ्रमणात्सरुज भृशम्‌ ॥ स गच्छति समुत्प गत्रयुद्राम्प वा छप । ` सहसा जायते चास्य श्वयथुगोनरसधिषु ॥' सेचनं सवेगात्राणां तस्य तेरेन कारयेत्‌ । सुखोष्णेन भवेच्चास्य निदृत्तिस्तस्य कमंणप्‌ ॥ तकोयां उरुतरकाणां शिग्रो रक्तस्य कारयेत्‌ । कण्टकारिकयोशचेव कपित्थस्य तथेव च ॥ पत्रभ्वान्समादाय निक्ाथ्य पञ्चमूल्योः । नाडीस्वेदं यथाप्रोक्तं सस्नेहं चेव मदनम्‌ ॥ यवचूर्णं च किण्वं च तथा कृष्णां च प्र्तिकाम्‌ । अजाकरीषं क्षीरेण सर्पिषा च प्रयोजयेत्‌ ॥ तेन स्िन्नानि गात्राणि बहन प्ररोपयेत्‌ । तेखयुक्तमजाक्षीरं पानार्थं च प्रदापयेत्‌ ॥ मूत्रं वेणिकया चास्य गात्र योर्ेष्टय बन्धयेत्‌ । विसष्टे च ततः कार्यं सेचनं मदैनानि च ॥ गात्रं पस्य भवेच्छूनमपरा वाऽपि दन्तिनः॥ तस्य सिङ्खानि वक्ष्यामि चिकित्सां च पथाक्रमम्‌ ॥ बरखाबरूमविन्ञाय सहसा पः प्रयुह्यति ॥ ) . * धनुश्िहवन्तरगतो नास्िपाठः कपुस्तके । १ ख. °स्माटति° । २ ख. पीषयेत्‌ । १४१ पाठकाप्यपुनिषिरचितो- [२ शुदररोगयने- प्रोधास्तस्य गात्रेषु कफो वा तस्य कुप्यति ॥ तत्र कोपाच युष्यन्ति सिरा गात्रसमाभिताः ॥ ततः प्रस्तब्धचरणस्तेन गात्रोऽवतिषएठते ॥ न च स्थाने न शय्यायां वारणो रमते एखम्‌ ॥ षखोष्णेनाय तेरेन सेचनं तस्य कारयेत्‌ ॥ नाडीस्वेदं यथापोक्तं युसिन्नस्यापि मदनम्‌ ॥ जख्युक्तमथो तैर पानार्थं तस्य युज्यते ॥ शिं वेशपराशं च निम्बस्य कुटजस्य च ॥ हस्तिक्णेपाशानि फणि चैव पाययेत्‌ ॥ नाडीस्वेदो यथा परोक्तः स्विन्रस्य च विमदेनम्‌ ॥ सम्मिश्वापि तेथा कायैः प्ररेपो धृतसंयुतः ॥ ्र्ीणवलमांसो वा मदक्षीणो मतङ्खजः ॥ जायते स यडा भूयः स गजो नेव कार्यते ॥ तू्णेमघ्वप्रयोगं वा रुङधनपुवनानि च ॥ 1आयुेध्या म॑त्तकासी गोमूत्रं मण्डसानि च ॥ वेशोत्थापनकल्पं च तोपाद्याहरणानि च ॥ ध त(य)स्य कुप्यति भूयिष्ठं पवनो गात्रसंधिषु ॥ संकुर्यते तथा गात्रं वातेनाभ्युक्ष्यतेऽपि वा ॥ प्रोहापस्कारदेहेषु पुनरष्ठीत्ययोरपि ॥ कुचित्य(त)मुग्रमाहुस्तं गान्ररोगं तु दन्तिनाम्‌ ॥ सेचयेत्तस्य गात्राणि तैलेन वस्या तथा ॥ कारयेत षखोष्णेन सप्ररात्रमतन्द्रितः ॥ आरग्बधं सप्रपणंमाटकीदीधेदृन्तको ॥ कणिक रोत्तष्। १.०५. णि “"" ““" "मं स्थास्यामधाय पाचयेत्‌ ॥ † आकारः खपुसतके श्ुटितः । 1 संकुचितग्रन्थस्यान्तिमो ग्रन्थः, भ्नग्रन्थस्याऽ5- दिमो बन्यश्चाऽऽदशंदवयेऽपि टित इव प्रतिमाति । १क. ख, किणिष्यां। २ क. यथा। ६ क, प्रोक्तः । ४ क. मत्तकामरं। 4 क. गोमू । ७६ गृघ्ररोगाध्यायः 1 हस्यायुवैद+ ।. ` ३४५ नाडीस्वेदं ततः कुयौयावच विमैनम्‌ ॥ तिरुस्ष॑पचणेन छेपनं तस्य कार्येत्‌ ॥ अजावराहवसया सह तैरेन प्रूतेन च ॥ वेसवारकृतं मसं शदद्यात्सधः घेदाहतम्‌ ॥ न संहरति गात्राणि न चर वेह्वयति द्विपः॥ पखेपं तस्य गात्राणां बहन समाचरेत्‌ ॥ अथेनं पाययेत्पानं यथायोगं मिषभ्वरः ॥ तततो विरिक्तं विज्ञाय वृंहणीपेरुपाचरेत्‌ ॥ संजातर्मां मातद्धं करमात्कर्माणि कारयेत्‌ ॥ सने गात्रेऽपरायां वा कुयौद्रमविकित्सितम्‌ ॥ अथ त(य)स्य भवेनम्ानं गात्रं वा यदि परम्‌ । तस्योत्पत्ति प्रवक्ष्यामि सनिदानं चिकित्सितम्‌ ॥ संग्रामे वा प्रहरिस्तु शच्रकर्मणि वा तथा ॥ शिरा रक्तवहा मिना बहु युश्वति शोणितम्‌ ॥ ततः कुप्यति गात्रेषु पवनः शोणितक्षयात्‌ ॥ स शोषपति गात्राणि सङ्क चास्य नियच्छति ॥ तस्य कुथोदिदं कल्पं निखिरं गत्रशोषिणाम्‌ ॥ सेचयेत्तस्य गात्राणि सपिषोष्णेन दन्तिनः ॥ निचुरं फरुकल्कं च जलजम्बुस्तयेव च ॥ सृतं पयसा मिन्रं परप तस्य कारयेत्‌ ॥ विधिना च यथोक्तेन स्वेदनं तस्य हस्तिनः ॥ अस्थिस्वेदं च निश्विरु फारस्वेद च कारयेत्‌ ॥ मांपनिपृहपकं च तं चास्मे प्रदापयेत्‌ ॥ सर्पिः क्षीरं पसा चेव विधिना संपदापपेत्‌ ॥ म्छानं सवत्सरोत्स॒ष्टं व्यविधश्च न सिध्यति ॥ इत्यत्रवीत्पारकाप्या 1म्लानं गात्रं चिकित्सितम्‌ ॥ यस्तु निरविषटिति जुर्यादावेष्ितमथापि गा ॥ * (दु्ात्सधस्तदाऽऽदृतम्‌ इति मवेत्‌ । † मम्छानगाच्रनिकित्सितम्‌ इति र प्ु्ात्तथ्लदाऽ तम्‌ इति मेत्‌ । ! म्लानात्रनिकित्सितम्‌" इति भ्वेत्‌ ॥ १ क. मुदाऽऽहतम्‌ । २ क. श्शोणितम्‌ । \ क. निचेष्ठितं । 1 ३४६ पाटकाप्यमुनिषिरचितो- [२ भद्ररोगस्थाने गात्रं तस्य सदुत्पत्तिर्मिदानं च प्रवक्ष्यते । कदेमं वादुकां चापि सेवते यदि वारणः ॥ गात्रान्तरश्च सहसा यदा तु परिणीयते । भोमकर्मणि वा राजन्गुरूव्ठादिसेयुतम्‌ ॥ पदाऽपनीतः सहसा वारणः परिणीयते । अतिमात्रं निबद्धं वा यातारः कर्मणे यदि ॥ निोजयन्ति सहस्रा मिथ्यायोगादयं १) हितम्‌ । तस्य कुप्यति गत्रेषु मारतः संनिरोधनात्‌ ॥ अवेष्टचते ततो गात्रं ततो निर्वषयतेऽपि वा सेचनं एततेखाभ्यां सततं तस्य कारयेत्‌ ॥ (नादीस्वेदश्च कर्त्यः कल्पेनेतेन दन्तिनः। ~~ तुसषौ रसां विख्वमकैमारमधं तथा ॥ रयोनाकं चाग्निमन्थं च स्थाल्यामाधाप पाचपेत्‌ । ) नादीस्वेवं ततः कु्यातेरखाभ्पक्तस्य दन्तिनः ॥ निभम्रस्य च करत॑व्ं(ःपरेप(ः)तस्य हस्तिनः । निर्ेषटितस्य कतैम्यं सम्पगाविषटनं भवेत्‌ ॥ निर्वेष्टयेत्तथाऽप्येनमनेन विधिना भिषङ्‌ । अभ्यक्तं स्वेदयेत्छिन्ने सम्पगारेपपेद्भिषक्‌ ॥ प्रसि वेष्टपे "यदु (्र)ष्टितवेष्टितम्‌ । ( खन्नयत्‌ ॥ न चेत्पकृतिमप्रोति तथोत्तरमथाऽऽचरेत्‌ । ईम कृत्सं विधि कुप्येन खाघवमाघ्रपात्‌ ॥ यथा च स्वि्नगात्रस्य ज्ञेहर्पीतस्य दन्तिनः तेऽवस्थाप्य कुर्याच तस्य गनोपेष्टनप्‌ ॥ ततस्तं परिषहस्तस्य मध्ये पनेन पेषटेत्‌ । यथायोगं ततः कर्यात्तिन पत्रेण वारणम्‌ ॥ सपिस्तेर वां चैव ते द्विपं परति पापपेत्‌ । # धनुश्चिहान्तरगतो नासि पाठः कपसतफे ॥ ¶ क, मिध्योयोगाद्यं हि सः । त०। २ स. अमक्तं । २ क, न चाप्रेत्‌ । ४ ख. इद। ७३ गावरोगाध्यायः ] हृस्त्यायुवेदः । ३४७ स्िग्धं विर(रिकं विज्ञाय बृहणीयैरुपाचरेत्‌ ॥ सहसा वाऽपि पतनाद्यथनात्पतिहस्तिनाप्‌ । यदा संभिद्यते गात्रं भिद्यते मभवेतिपि ?। वामादूकु?)मेटिना “ " ““ व्याधिनरपिप ॥ वेदना श्वयथुः स्तम्भो गत्रे तीव्रा च वेदना । तस्य वक्ष्पाम्पशेषेण निखिरं भेषजं विधिम्‌ ॥ भग्रमान्नस्य पलपोक्तं साधनं भक्तसंविधौ । तत्कार्यं मोटनस्यापि तरणवच्च तमाचरेत्‌ ॥ [1 अथ वोन्मरथितं गात्रमपरा वाऽपि रक्ष्यते । तस्योत्पत्तिनिदानं च चिकिसा च प्रवक्ष्यते ॥ सहसा वा प्रसक्तौ वा यदा वचित वारणः। गात्रापरं प्रापयति सहता विषमस्थितः ॥ कदमे वाहुकायां वा संरब्धो ग न सीदति । तरतो वा परसङ्कन सलिरेऽत्यथयोगतः ॥ अथवा गृरुसरब्धः सहसा परिधावति । वृक्ष प्राकारपरिधिान्सहस्ता वा प्रमदेतः ॥ ततोऽस्य कुपितो वाय रक्तमादाय तिष्ठति । करोति गतिवेक्थं चरणस्तम्भमेव च ॥ श्वयथुं तस्प गात्रेषु मनस्तापं च दन्तिनः। इत्येतदिविधं पक्त रिद्धगुन्मथितस्प च ॥ सर्पिषा सेचनं तस्य सततं कारयेद्भिषक्‌ । रेप शीतर तस्प प्रीरदृकषः समाचरेत्‌ ॥ वेतस्तस्य च गखानि वटस्पाथ नरस्य च । कसेरकं समि नरदं तपण तथा ॥ छक्ष्णपिषः समरेभिः प्रखेपं तस्य कारयेत्‌ । त्रिरात्रं पञ्चरात्रे वा ततः संपद्यते दुखी ॥ ~~; ->:-- १ क. ण्विपि । २ क. °नां व्याभियदा वाऽपि नरा०। ६ क, प्रक्तो। ४ क. वहेन । ५ क, शरिवान्स०। ३४९ पालकाप्ययुनिषिरचितो-- [९ पुदरोगस्पते- अजाक्षीरं वसां मस्वां घतेन सह संदजेष्‌ । | ततोऽस्य सेचयेदरात्नमनेन विधिना भिषक्‌ ॥ ग्रखान्युत्परुजम्बूनां करवीरोत्खानि च । सथ्रतं गरत्तिकामिभ्रं प्ररपं तस्य फारयेत्‌ ॥ शीतेनानेन कल्केन विदितं चानुरेषनम्‌ । यावद ष्मप्रडामनं ्वयथोश्च निववैनम्‌ । स्वेदनं मदनं चैव प्रथमं यत्तु कीतितम्‌ ॥ स्तव्धगात्रे हि तदपि निषष्मण्युपपादयेत्‌ । विविक्तं सततं स्थानं व्यायामं च विजयेत्‌ ॥ सर्पिः क्षीरं च पानां यथोक्तं च प्ररेपने । सहस्रा दन्तिनोऽङ्खेषु यदा कुप्यति मारुतः ॥ ततः पित्तादयो दोषा दुष्यन्ति पवनाहताः। स्वस्थस्पास्य तु गात्रेषु श्वयथुं जनयन्ति ते ॥ समागच्छति चैतेन विषमे वाऽपि वर्धते । न भृखं रभते स्थाने न शय्यामभिनन्दति ॥ तमाहुबारणं वेधाः शूनमकाङ्शोषिणम्‌ । गरासद्वेषो दौमरनस्पं सस्त श्रवणवार्योः ॥ दन्तिनो मक्षिकाश्ैव पूवैलिङ्घानि मृत्यवे । विपये तु शिष्गानां भवेत्साध्यस्य रक्षणम्‌ ॥ श्ीपदान्यपि जायन्ते घोरषटपाणि दन्तिनाम्‌ । तस्य दोषविशेषं तु परीक्ष्य मतिमानिमिषक्‌ ॥ यथोक्तमेव कुर्वीत पवंरे्यु पक्रमम्‌ । ~~: <>:-- भश्रष्टगात्रस्य वि्नानं विफित्सा च प्रवक्ष्यते ॥ यदा रक्षितोपविद्धो वा पाशबद्धोऽपि वा गजः। शषिरे क्वपपनने वा सहसा च प्रधावति ॥ “हस्तिना वाऽप्यमिहतस्तोत्रवित्रासितोऽपि बा । आक्षेपाख्ायते तस्य श्वययुर्वावरक्तजः॥ . # इतः प्रागषृष्टच्छित्नस्य क्षणादि श्ुटितमिति प्रतिमाति । १ क. प्रठेषनम्‌। २ ख. *शोकिण०। ६ ख. रू ॥ श्रीप० । ४ ख. लिताप० । ` छर मात्रोगाध्यायः 1 हस्यावुरवदः ६ १४१४ वेदना गतिवैकल्पं दोयं परिमूतरता । गत्रविश्नोभणाद्राऽपि स्तम्भस्तस्पोपजायते ॥ तस्य सवोणि गात्राणि सर्पिषा परिषेचयेत्‌ । सिग्धगात्रस्य च 1भवेत्पखं सवादेहजम्‌ ॥ इति श्रीपारकाप्ये हस्त्यायुरवेदमहा्रवचने द्विती ुद्ररोगस्याने गान- रोगो नाम द्विषपतितमोऽष्पायः ॥ ७२॥ इति द्वितीयं शद्ररोमस्यानं समम्‌ ॥ † सपुर्के तु “भे, इत्यत्रेव ¶तिश्री'-इति स्थानसमासिरेल उपरम्यते । कुरवे तु शुखं साथैदेहजम्‌' इत्युत्तरम्‌ । पुलकदवयेऽप्यध्यायसतमापिरेलञो नेप म्यते । अतः प्रतिमाति--'ियान््न्यभागटितिः इति ॥ ३५० पाठकाप्यगुनिषिरचितो- [ ३ शल्यस्याने~+ अथातस्तृतीपं शल्यस्थानमारमभ्यते । “अथातो द्विव्रणीयमध्यायं व्याख्यास्यामः" इति ह स्माऽऽह भगवान्पा- रुकाप्यः ॥ तपोमिर्विपैरः पूतग्रषिं वारणवान्धवम्‌ ॥ बान्धवो विहुषामङ्ख इमं प्नम॑चोदयत्‌ ॥ १ ॥ योनिवैस्तन्यपिष्ठानं ममे शल्यसगुद्धवम्‌ ॥ श्रा(लोवास्तवाकृतयशचैव रणानां कतिलक्षणाः ॥ २॥ रणानां सिद्विजननाः कति चेपापक्रमाः ॥ शाघ्तः कति बोध्यन्ते व्रणोपक्रमयोनयः ॥ ३॥ विसपेन्ति च केनेषां प्रायसो(शो) दन्तिनां णाः ॥ बद्धकोशाश्च जायन्ते स्वल्पमप्यनि(नोपिष्टिताः ॥ ४॥ ये चेषां दुरधिष्ठाना व्रणास्ते केन हेतुना ॥ अचिराच्चोपरोहन्ति इष्यन्ति च पुनः पुनः ॥ ५॥ केन चेषां न जायन्ते वने दोषोद्रवा ब्रणाः॥ रोहन्ति च विना बैचैः केन वै हेतुना द्विज ॥ ६ ॥ ततः प्रोवाच भगवान्पारकाप्यो महायुनिः ॥ अङ्गराजाय निखिरं विपि त्रणविधानजम्‌ ॥ ७ ॥ णस्य त्रिविधा योनिरात्मा च त्रिविधः स्मृतः ॥ वस्तृन्यष्टावपिष्टानं द्विविधं शाघ्ननिश्चयात्‌ ॥ ८ ॥ द्विविधा चाऽऽकृतिर्योनिः श्रा(खावश्च द्विविधः स्मृतः ॥ शस्य च द्विविध ब्ेयं त्रिविधश्चाप्युपक्रमः॥ ९॥ तस्य च त्िविधा ज्ञेया“पोनिः शाद्नविनिश्चयात्‌ ॥ पञ्चैव पठिता राजन्त्रणोपक्रमयोनयः ॥ १०॥ ःखाधिष्ठान्तरा राजन्संख्यया न(#व हस्तिनः ॥ इत्युरिष्टः समुहे शस्तत्पविस्तरलक्षणम्‌ ॥ ११॥ * धनुश्चिह्वन्तरगतो भ्रष्टः पाठः कपुस्तके । ख. ण्यं स्था २ क. ण्पुटैररृत० ३ क. °मवोचय ० ४ क, सिद्धननकाः। 4 क. रुहन्ति। १ क, त्रिविधं । १ द्वि्रिणीयाध्यायः] हस्यायुरदैः । ३५१ व्रणस्य त्रिविधा योनि्॑स्पां व जायते व्रणः ॥ उद्रमो विकृतं दाहस्तस्यापि निविधः स्मृतः ॥ १२॥ तत्रास्य उद्रमो ज्ञेयो द्विविधः शाचनिश्वयात्‌ ॥ देहे दीषसमुत्थश्च पश्च याहच्छिकः भवेत्‌ ॥ ९३॥ तत्र वातात्कफात्िपित्तान्मेशसः शोणितादपि ॥ उद्रमः संनिपाताश्च जायते दोषसंभवः ॥ १४॥ यारच्छिकोऽपि विज्ञेयः स्व८श्)यथुर्विविधात्मकः ॥ विषाणां चापि संसगाद्रभयेशेवामिधाततः ॥ १५॥ श्वयथोर्वेदना वातातिपत्तात्पाकः कफाद्रतिः ॥ यस्तत्र वख्वान्दोषस्तेन तस्य तदात्मता ॥ १६ ॥ अल्पो वृत्तस्तु कणिनो प्रन्िरित्यमिधीयते ॥ ए्युयौ दधेः शोफः स्याद्विद्रधिगंजकुम्भवत्‌ ॥ १७ ॥ ॐविकृतानामियं योनिस्तद्विधानं प्रच(वो्ष्यते ॥ धृष्ट दष्टं क्षतं चेव तस्या भवति रक्षणम्‌ ॥ १८ ॥ तत्र रण्ञवादिमिधृषटं दष्टं चाऽऽशीविषादिभिः ॥ गजव्रणकरेभोविस्तीक्ष्णर्ैक्तमुच्यते ॥ १९ ॥ छेदनं व्यधनं चैव द्रभ्येनानाविधात्मकेः ॥ अवद्त्तावषषटे च प्रथगेतचतुर्विधम्‌ ॥ २० ॥ ततस्तस्य भवेच्छिन्नं विभागातश्चरक्षणम्‌ ॥ छिन विच्छिन्नयुत्खष्टमवकृषटं ख (च) दारितम्‌ ॥ ५९ ॥ तज च्छिमिति ज्ञेयं सवशोऽङ्खापवतंनम्‌ ॥ प्रहारसंनिपातस्तु विच्छिन्नमिति कीत्येते ॥ २२॥ कणेलङ्गरहस्ताना द्विधामावस्तु दारितम्‌ ॥ अवकृष्ट तु विज्ञेयमधः 1स्थात्वस्थिमां गम्‌ ॥ २३॥ एतदेव विपयंस्तमुत्कृष्टमिति कीर्यते ॥ इति पञ्चविधं छितं विभागात्संपकीतितम्‌ ॥ २९ ॥ विद्रस्पापि तु विज्ञेयः प्रविभागश्चतिधः॥ निविद्धमनिविद्धं च विद्धमुब्ुण्डितं च यत्‌ ॥ २५॥ † (वक्षं, विक्षतं वा स्यादभिमग्न्यानुसारात्‌। * विक्षतानाम्‌” इति भवेत्‌, अग्निमपाानुारात्‌ । † लाय्वधिमां्गम्‌' इति स्यात्‌ । ३५२ पालकप्यिपुमिषिरवितो-- . [ ६ शच्यस्याने- तत्र मांसार्पितशरं विद्धमिर्युपरिदयते ॥ छिन्वातु परतो देशे शरेणोशुण्डितं भवेत्‌ ॥ २६ ॥ सवतो निःएतशरं निषिद्धमिति शस्यते ॥ अनिविद्धं तु विन्नेये किंविभिःघतसायकम्‌ ॥ २७ ॥ 1अविकृत्तं तु विज्ञेयं त्रिरिधं शाघ्ननिश्वयात्‌ ॥ विरक्तमविष्हं च तथा स्यादवपाटितम्‌ ॥ २८ ॥ तन त्ववि विरक्तं स्यात्स्मासिमवपाटितम्‌ ॥ अवगां तु विज्ञेयं श्रशमस्थि पदाभितम्‌ ॥ २९ ॥ हिषटान्नमवच्टिनान्रमवसषटं द्विधा भवेत्‌ ॥ तस्य वक्ष्यामि राजेन्द्र शाघ्रन्नानेन लक्षणम्‌ ॥ ३० ॥ दोमेनस्पोदराटोपो सशोगितपुरीषता ॥ मन्दग्रास्रामिरखाषश्च शोणितस्य च मेहनम्‌ ॥ ३१ ॥ एतद्वति विन्नाने छिनान्नस्येह दन्तिनः ॥ तदेवंरक्षणं नागं परत्याचक्षीत शाघ्नवित्‌ ॥ ३२ ॥ ` अपाटिते त(तान्र)मेव स्याच््ुमशैव सवेपथुः ॥ छिन्नावपाटिताभ्यां तु यत्तद्रिने """ “ ॥ ३२ ॥ मवेज्ज्वरचि(स्तुःषा मृ हिका श्वा्षश्च दारुणः ॥ नाभ्पाटोपो दोमेनस्यं सशोणितपुरीषता ॥ ३४॥ नातिवातानुखोम्पं च हिष्ट्रस्येह रक्षणम्‌ ॥ कृच्छ्रसाध्यो भवत्येष बल्वान्प्रास्तवांश्च यः ॥ २३५ ॥ अ्रधातो भवत्येष साघ्यासाष्यश्चतुर्विधः॥ इति विक्षतजा पोनित्रेणानां संप्कीतिता ॥ २६ ॥ इय दाहात्मिका योनिस्तृतीया संपरच(वोकष्यते ॥ तत्रारन्यादित्यकुविेरोषधविचेताऽपि वा ॥ ३७॥ उत्पत्तियौ प्रणस्य स्यात्सा योनिदौहसमवा ॥ अज्वारुरो) ज्वारसंयुक्स्तत्राप्रिजद्विविधो बणः ॥ ३८ ॥ १ विदुद्रारिहतश्वोक्तः सयंदाह कृवोक्षणः ॥ शेषेयंथास्वं जायन्ते दाहिवरेणकरेतरणाः ॥ ३९ ॥ † “अवकृत्तम्‌' इति बु प्राकस्थतम्‌ । १,क, षान्तस्य । २ क, शयुतोऽपि । दवितणीयाध्यायः ] इस्त्यायुर्वः ¢ ३५३ इति शाहात्मिका योनिरशेषेण प्रकीर्तिता ॥ शति प्रणान निर्दिष्ट योनिच्िदिधरर्षणा ॥ ४० ॥ (अं धत उष्वैमधिष्ठानं पवक्ष्याम्यष्टरक्षणम्‌ ॥ त्वल्यांसस्नायुधमनीशिरामृच्वास्थिसधयः ॥ ४१ ॥ अधिष्ठानानि जानीयादणानां . शाघ्निश्चयात्‌ ॥ एतेर्षा त्रणवस्तनामष्टानामपि रक्षणम्‌ ॥ ४२॥ येः श्रा(खाविभ्यैज्यते ज्ञानं तान्वक्ष्पाम्पनुपवेशः ॥ स्रावस्तु द्विविधो ज्ञेयः थ॒द्धो दुष्टश्च भूमिप ॥ ४३ ॥ तन्न दोषान्वितो दुष्टः शद्धो दोषविवज्ितः ॥ स तु वस्तुविशेषेण चतुर्विशतिरन्षणः ॥ ४४ ॥ पैव्यते तस्य वक्ष्यामि विज्ञानं शाघ्ननिश्वयात्‌ ॥ शक; कृष्णोऽथ हारिद्र; इयामो माक्ष एव च ॥ ४५॥ फषायस्तेकसंकाशो घृताभः फेनसनिमः॥ पूयविष्मू्रमस्तिष्कक्षारथक्रवसाजरेः ॥ ४६ ॥ मासधावनगरषामो यवनिष्काथसनिभः॥ तिरकल्कसुरार्मव्वमेदोवर्णोऽथ पिच्छिरः ॥ ४७ ॥ च तुिशातिरित्युक्ताः खावा विविधलक्षणाः ॥ पिच्छिखो विशदो काऽपि स्रावः स्वच्छः प्रवतत ॥ ४८ ॥ ब्रणायस्मात्स विज्ञेयो दन्तिनां तवग्गतो व्रणः ॥ मांसधावनयूषाभः सावो मांसगतो भवेत्‌ ॥ ४९॥ मलिष्ठास्रकृषायाणां स्रावस्तुस्यः सिराश्रयात्‌ ॥ यवनिष्काथसदशः स्रावः स्नाय्वोनिताद्रणात्‌ ॥ ५० ॥ शङ्धाभः पिच्छिलोऽल्पश्च भवेत्संपिगताद्रणात्‌ ॥ धमनीभ्यः रसवति नरुफेनसमप्रभः ॥ ५१ ॥ वुषारदहारिद्रनिभः खावः स्पादस्थिजाद्रणात्‌ ॥ तिरखकल्कपरसङ्क्षस्तेराभो वा सचन्द्रकः ॥ ५२ ॥ मल्ामिश्रः स धापि त्रणान्मज्समाश्रयात्‌ ॥ मेण यस्प यत्स्थानं सखावस्तत्न तदात्मकः ॥ ५३ ॥ १ क. तु दोषवि० २ क. पच्यते । ३ क. °ष्कक्षीर° । ४ क. °मल््ामे° । 4 ख, स्य प वि०। १ क. °यवाश्रयाद्र° । ७ क, °रिद्रानरः स्रा०। ४५, १९४ पढकाप्यदुनिभिरमितो- ` [२ शयते स्यात्तु बेदनया युक्तो पिशेषान्मर्मेजो ब्रणः ॥ खोतांसि यानि ान्भावान्पस्वन्तीह दन्तिनाम्‌ ॥ ५४ ॥ तेषु बरणविमिनमेषु स एवं स्वति खवः ॥ द्विविध स्यादपिष्ठानं प्रणानां प्रविभागतः ॥ ५९॥ विततेयं दुरधिष्ठानं स्वाससवोधिष्ठानं तथेव च ॥ तज तावत्पवक्ष्यामि दुःखापिष्ठानमादितः॥ ५६ ॥ हस्ते ममेश शोषे च धमनीष्वथ संधिषु ॥ सिराक्लाय्वस्थिषु तथा दुरपिष्ठानजा व्रणाः ॥ ५७ ॥ सवधिष्ठानास्तु शेषेषु विञेया वस्तुषु ब्रणः ॥ दुःखापिष्ठानहेतशच परवक्ष्याम्यत उत्तरम्‌ ॥ ५८ ॥ तत्रोपद्रवबाहुल्याहुःघो ममांश्रितो ब्रणः ॥ सतताभ्यवहारेण दुःखः स्याद्मनीव्रणः ॥ ५९ ॥ अष्टक्सुतेः शिरस्तु चरनात्संपिदेशजः॥ स्वकमेविक्रियाभावाहुःखः स्याद्रस्तजो ब्रणः ॥ ६०॥ स्नापुजाराकुरभयादःखः स्रायाश्रयो तरणः ॥ कोष्ठजो दुधिकित्स्ः स्यात्समानानिर्दूषणात्‌ ॥ ६१ ॥ अस्थिज; स्नहमांसाम्यां रहितो नोपरोहति ॥ म्ातिस्वणाहुःघो भवेन्मजाश्नयो व्रणः ॥ ६२ ॥ व्रणस्य त्रि विधस्वात्मा शातः संप॑वक्यते ॥ एविकिस्योऽधिकिरस्यशच हधिकितस्श्च छक्षणेः ॥ ६३ ॥ तत्र पद्रपछाशाभः स्वाकृतिरजगन्धिकः ॥ , विकित्स्यः स्वधिष्ठानो तरणोपद्रवरवाजितः ॥ ६४ ॥ यस्तु वातादिमिदेषिदुषितः कठिनो महान्‌ ॥ स शस्यविषकोशामरिसस्थानः स्थानदोषवान्‌ ॥ ६९ ॥ अतिस्थृहं कृशं गाऽपि पो गजं समुपाधितः ॥ परुषः कठिनः कृष्णो दुश्िकित्स्पः स उच्यते ॥ ६६ ॥ दश्विकित्सिहष्टपस्य पो टिद्धैरन्वितो ब्रणः ॥ अनिटश्ापरास्ैशच गन्धश्च समन्वितः ॥ ६७ ॥ १ के. प्ते योनिजान्भा०। २ ख. हतम | ६ क. ण्टेप ध०।४क, भवेत्‌ । ९ क. श्नः स्नायुं” । ६ क. श््रषक्षते । ७ क. गर्वान० | ८ क. न्‌ । शास्यविषमके)° | १ द्िकणीयाध्यायः] - दस्तयायुर्वेदः । ३५५ षारर्देन्द्रधनुेणेः रिखिकण्ठनिमोऽपि शा ॥ व्रणो यः सोऽचिकिर्स्यः स्यासमेचत्र न च क्रिया ॥ ६८ ॥ व्रणे शख्यं तु विज्ञेयं द्विविधं शाच्ननिश्चयात्‌ ॥ शारीरं चैव बाघ्वं च तस्य वक्ष्यामि शक्षणम्‌ ॥ ६९॥ बुणकाष्टायसादीनि बाहं शस्यं त्रणाश्रयम्‌ ॥ शारीरं त्वस्थिपुयाषटल्चांषस्नायुशिराश्नपम्‌ ॥ ७० ॥ दोषो यौता भिषकेव पच्छा च मतङ्गजः ॥ पश्चैव परिता राजन्बणोपद्रवयोनयः ॥ ७९१ ॥ तत्र तादत्यवक्ष्यामि प्रथमं क्रमयुक्तितः॥ गन्धवर्णंसवाकारेवातादिभिरुपट्ुतान्‌ ॥ ७२ ॥ तत्र विण्पूत्रवस्तीनां सगन्धः परुषः कृशः ॥ पभृतकृष्णश्रा(खावश्च स्यादूत्रणः पवनातुरः ॥ ७३ ॥ ुकहारिद्रकाचाभः शिखिकण्ठपरभोऽपि वा ॥ ` व्रणस्तद्रणंनिस्लावः सदोष्णश्चैव यो भवेत्‌ ॥ ७१ ॥ कषायो गेरिकनिभः प्रसखावो यः सवेदनः ॥ विक्ताम्लकुणयपेगंन्धेयुंक्तः पित्तातुरो भवेत्‌ ॥ ७९ ॥ स(ग्‌नः स्तब्धो गुरुः सशीतः सुपोऽन्वःपिटकाञ्चिवः ॥ यश्वाम्बुपिच्छिरस्ावी पयं वा यः परिस्वेत्‌ ॥ ७६ ॥ दृयते बहरोष्णश्च फण्टूमान्सपरिग्रहः ॥ कपोतपाण्डुव्णांभो यश्च स्यात्तुरयगन्धिकः ॥ ७७ ॥ विपन्नमत्स्पर्मांसानां स कफेनाऽऽतुरो त्रणः ॥ कुरत्यव्णं रक्तं वा यः सवेद्धहुवेदनः ॥ ७८ ॥ दूयते द्यते चैव प्रस्वेद्ैरिकोप॑मम्‌ ॥ रक्ताभं संखवेद्विसं स्याटूव्रणः शोणितातुरः ॥ ७९ ॥ दोषाणां दोषयोवीऽपि यथासं दोषरक्षणेः ॥ विनेयः सनिपातेन दन्तिनां दूषितो ब्रणः ॥ ८० ॥ शषः शीतो मरटुशचेव वसामज्ापरिसवः ॥ पक्षिनीटसुगन्धिश्च स्थादूव्रणो मेदपाऽऽतुरः ॥ ८९ ॥ , १ क, श्स्यात्करमेवत्न च विक्रियाम्‌ ॥ ० । २ क. याति । ६ स.०पबः ॥ । ४ क, शान्तो । ३९६ ` पालकाष्यमुनिषिरषितो- [ १ शल्यस्वाने~ इति वातादिभिहष्टः षड्विधः कीर्तितो रभः ॥ व्रणदोषान्पवक्ष्यामि यातुदोषकृताभृप ॥ ८२ # यदा युनक्ति मातङ्कं याता कमेण्यमात्रया ॥ तस्य यातुरविज्ञानाद्यायामादीयंते व्रणः ॥ ८३ ॥ त्रणदोषास्तु वक्ष्यन्ते हस्तिवेचापराधजाः ॥ सयथावत्पयुकतेश्च शघ्नाग्रिक्ारभेषजैः ॥ ८४ ॥ अज्ञानाद्वा परमादाद्रा जणे वैयोऽपराध्यति ॥ फामक्रोधभयाद्राऽपि वारणोऽप्यपराध्यति ॥ ८५॥ ततः प्रकुरुते दोषान्त्रणेष्वात्मापराधजञान्‌ ॥ अथ दोषान्परवक्ष्यामि यातृदोषकृरतास्तथा ॥ ८६ ॥ यदा तुहिम(नोपा नौगं पाता कमण्यमात्रया ॥ यस्य यातुरविक्नानाद्यायामादीषंते व्र॑णम्‌ ॥ ८७ ॥ दोषवे्यमहामात्रेरातुरेण च वर्जितः ॥ यच्छयोपपननेस्तु दोपेयीदच्छिको ब्रणः ॥ ८८ ॥ वृत्ता च चतुरस्रा च द्विविधा योनिराकृतेः ॥ वरणानां शाघ्रनिर्दिष्टा विज्ञेया स्यात्समास्ततः ॥ ८९ ॥ साच गात्रप्रदेशानां शघ्राणां च विभक्तितः॥ ग्रहणां च वशेष्याद्विशेषार्धमते बहून्‌ ॥ ९०॥ यथा रोगा न जायन्ते वनेषु वनचारिणाम्‌ ॥ वनानुचरिताध्पाये तदस्माभिः प्रकीतितम्‌ ॥ ९१॥ निषगौत्ात्म्यतः पीते जले पां शप्रमोथतः ॥ विना वैः प्ररोहन्ति द्विरदानां वने व्रणाः ॥ ९२॥ शपिरं मृदु चेतेषां मासं मेदःसमन्वितम्‌ ॥ तेनेषामीषडुनगृष्ट त्रणाः सन्ति सेवतः ॥ ९३ ॥ कोशवन्तश्च जायन्ते प्रायसो(शो)दन्विनां व्रणाः ॥ स पुनर्वक्ष्ये हेतुदैन्तनादीविकित्सिते ॥ ९४॥ "2 > श॒द्धशरेवाऽप्यशद्धश्च संषटटश्रैव सर्वतः ॥ त्रिविधस्तु त्रणो ज्ञेयो विकृतोद्रमदाहजः ॥ ९५ ॥ { क. अथ याव०। २ क. नागमापातात्कर्ममा०। ९ सर, व्रणः। ४ क, भगौत्पितः पीतन° । ९ क. “मादः । ६ क. पर्वशः १ द्वितमीधाप्वायः ] इस्त्काषुववः । . ३५७ तत्र निह्वातरूषमः पएश्राभो राजगन्धिकः ॥ तरणः शद्धोऽभिविद्गेयो ब्रणोपद्रववर्जिदः ॥ ९६ ॥ ब्रणस्त्वश्वदधो विद्गेयो षः शुद्धस्य गुणोदयेः ॥ गन्धव्णेश्न(ख)वाकरिर्विपरीतेः समन्विवः ॥ ९७॥ व्यायामं घातिर्मासं च यः सर्वं सहते णः ॥ रोहमाणं भिषगििद्यानीरुजं निरुपद्रवम्‌ ॥ ९८ ॥ ईषसंजातरोमाश्चत्वकवणेश्च यो भवेत्‌ ॥ एतच्छान्नविनिर्दिष्टं सषटटस्प हि रक्षणम्‌ ॥ ९९ ॥ ~--: ->*-- व्रणस्योपक्रमो ज्ञेयघ्िषिधचघ्िविधात्मनः॥ शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १०० ॥ तत्राथुद्धो भवेत्साध्यः युद्धे रोपणमिष्यते॥ संरूटस्याय कतेव्या सवणेैकरणक्रिया ॥ १॥ उपक्रमस्यापि भवे्योनिधिविधरक्षणा ॥ आयसी चौषधी चैव या च निवोपणाश्रया॥ २॥ आयसी तिह या योनिः प्रथमा संप्रकीत्पेते ॥ शघ्रयग्रेषणीसच्यस्तस्या भेदश्वतुर्दिधः॥ ३॥ तत्र च्छेयं च भेदं च लेख्यं विसरान्पमेव च ॥ दानं चैव विज्ञेयं कम शच्रस्य पश्चधा॥४॥ एषण्याऽन्वेषणं कमं ्रणावस्थाविकरिपितम्‌ ॥ याः शूच्यधिविधाः प्रोक्ताः शच्राघ्याये तु संस्थिताः ॥ २०५॥ नागदन्ताङृतिशैत्ता त्रिकोणा चेति निश्वषात्‌ ॥ अस्थ्याभितं नागदन्त्पा मासजं च त्रिकोणया ॥ ६ ॥ त्वक्स्नायुधमनीस्थं च शिराजं चैव दत्तया ॥ आहायं सवेयच्राणां इ च्या सीवनमिष्यते ॥ ७ ॥ उतरस्लायुशणद्रम्येरेभिः संसीवनं भवेत्‌ ॥ दृद्धिपत्रेण नागानां कुरपाच्छेदनभेदने ॥ ८ ॥ रेखन मण्टङप्रेण कतेग्यं दन्तिनां भवेत्‌ ॥ श्र(खोषणं पाटनं चेव छुोद्रीहिगुखेन तै ॥ ९ ॥ १ क. ण्च्छमाना० । २ क. पेच्छोध्यः। ३ क. तु ॥ अस्थि? ३५८ पाठकाप्ययुमिषिरषितो- { १ शश्यस्यनि= स्थिरा गदर च कतवा वणानामेषणी भवे ॥ दत्ता गण्डूपदयुली प्रमाणे त्िंशदङ्गुली ॥ ११० ॥ सुवणंदप्यताग्राणामायसी शृद्धजाऽपि वा ॥ दन्तास्थिवेणुदाषणामेषणी इारुणा भवेत्‌ ॥ १९१॥ एते त्वष्टाविह ज्ेपा त्रणस्योपक्रमाः एक्‌ ॥ भापस संस(न्निरता योनि गणु चेषाएपक्रमम्‌ ॥ १२॥ यो न गच्छेत्यशमनं ख(्व)यथुः भविरापनेः ॥ तस्य विश्रा(खाोवणं कायं भवेत्पक्ृस्य भेदनम्‌ ॥ १३॥ दारुनं विषमे पाके बहुरोष्टस्य रेखनम्‌ ॥ उद्रमस्य कटस्थस्य सवेनाऽऽच्छेदनं हितम्‌ ॥ १४॥ यथायोगं तु कतेष्यं गतेरन्वेषणं तरणे ॥ द्विविधस्य तु शस्यस्य यत्रेराहरणं भदेत्‌ ॥ ११५ ॥ एूच्या संषीवनं कार्थं तत्र भागेषु दन्तिनाम्‌ ॥ दारितानां त्रणफरैः सवः सरुधिरे तरणे ॥ ९६॥ सं एृतियगृध्व वा भिषगस्थिगते तथा ॥ सिराममीभिधाताद्रा प्रमादाच निपातयेत्‌ ॥ १७ ॥ यस्तु यच्नशरवाऽपि दन्तेवौ प्रतिहस्तिनाम्‌ ॥ स्पाद्रणच्छिद्रपिधितो ममं वा किंचिदाधितः॥ १८॥ तस्मात्पमच्छन्नपिशिते कायं का्वशाद्धषेत्‌ ॥ उन्मागेच्छेइनं वेचे्ममेतरक्षणाद्त्रणे ॥ १९॥ इत्येवे शाघनिर्दिष्टा ्रणतिद्धावुपक्रमाः ॥ मायसीपमवा राजन्का नानाविधास्मकाः ॥ १२०॥ शखरकमंणि नियुक्ते बरिहोममयी क्रिया ॥ व्रणशान्विभवेत्कायां यथोक्ता यद्कमेणि ॥२१॥ भषधीसश्निता योनिः एथक्शोधनरोपणे ॥ इमे विशेषा वित्रयास्तवष्टौ शाघ्रविनिश्वयात्‌ ॥ २२॥ वर्तिः फषोयः फल्कशच धृतं तें रेसक्रिपा ॥ सूरण ध्रपनमित्याहुर्बिभागादष्टमं पदम्‌ ॥ २३॥ १.क. मता । २ क. वश्छेद० । ३ क, °च्छिन्नपि०। ४ ख, निर्दिष्टे । 4 क. पायफर्कंस्य पृ०। १ क. रसक्रिये। -१ द्ििणीयाध्यायः ] शस्तयायुर्बदः । | ३९९ उपक्रमविधिस्वन्यः शाच्रयोगात्मवक्ष्यते ॥ ~~~ १८२ ओषधीषषभिता योनिघ्रयोविंशतिरुक्षणा ॥ २४॥ विलायनं पाचनं च भेदनं पीडनं तथा ॥ सादनोत्सादने चेव कमिप्रमथ चापरम्‌ ॥ १२९ ॥ रेपः स्वेदोऽगदः क्षारो मृदुदारणयोः क्रिया ॥ बंहणं चापकषश्च संधानं शिशिरक्रिया ॥ २६ ॥ शोणितस्थापनं चैव कण्डूघरं धावनं तथा ॥ यरसादनं च वर्ण॑श्च सवर्णकरणं तथा ॥ २७ ॥ बन्धकरूपश्च विद्नेयच्रयोविशतिमं पदम्‌ ॥ त्रणावस्थान्तराचचेषां प्रमोगः संपवक्ष्यते ॥ २८ ॥ ग्वयथोर विदग्धस्य कार्यं स्यातपविरायनम्‌ ॥ विदद्नमाने कतेव्यं श्वयथोः पाचनं भवेत्‌ ॥.२९॥ पक्कस्य तु भवेद्धेद स्तथा शोधनरोपणम्‌ ॥ छवीसवणंकरिनं परुषं वाऽपि वणेतः ॥ १३० ॥ मन्दोष्माणं तथा स्तब्धमाममित्यमिरक्षयेत्‌ ॥ विवर्णं नातिकठिनं सोष्माणं वेदनादितम्‌ ॥ २१॥ विदह्यमानं जानीयाच्छूयथुं कुशलो भिषक्‌ ॥ स्वतो मादैवं शत्यं पाण्डुता शीणंरोमता ॥ ३२॥ वेद नोपशमश्नेव श्वषथोः पक्ररुक्षणम्‌ ॥ दष्टङशातिभीषणां ्रणान्सदृतदेशजान्‌ ॥ ३३ ॥ सक््मांश्चानतिपक्ंश्च भेदनीपेषपाचरेत्‌ ॥ वेदनावहुरे दष्टे शिराममेलमाभिते ॥ ३४ ॥ संधिजञे वाऽपि कव्यं दन्तिनां रीडनं व्रणे ॥ केवरं यस्तु संधानंमल्पदोषो न गच्छति ॥ १३९५॥ संधानं तस्य कतेभ्पं संधानीयेरुपक्रमेः ॥ अस्थि्नायुगतं दृष्टं तनु स्वख्मुखं णम्‌ ॥ ३६ ॥ गतिमन्तमलिद्यं च शोधयेद्रातिशोधनेः ॥ ९.५ पिच्छिरं विस्तृतं छिन दुगेन्धं पए्रतिवद्त्रणम्‌ ॥ ३७ ॥ १ क. ण्स्रचक्षते । २ क. प्रमादनं । ३ क, भिधीयते ॥ वि०। ४ स, ण््पपुखं । 4 क. शन्धं षोत१० । । ३६० पाठक्ययुतदिरेषितो-- ` {पवसवन प्ररं पूतिमांसत च कषायेः जोधयेद्धिषष् ॥ आदृतं पएूतिमिमंसिः स्लायुनाटसमाफुखय्‌ ॥ ३८ ॥ सद्ठोतमवदीणे च शोधपेतकल्करोधनेः ॥ एवमेवातिसंरब्धं गम्भीरपतिवेदनम्‌ ॥ ३९॥ संवृतं रुधिराश्ना(सराभ्वं शोधयेदृषतशोधनेः ॥ सहप्ता न प्ररोहन्तं तनुदोषमवेदनम्‌ ॥१४०॥ तरणं ादंवसंपन्ं शोधयेततेरशोधनेः ॥ स्नायुवां यत्र मासं वा पराग्ष्टं नापनीयते ॥ ४९१॥ कपापशोधनेस्तत्र करतंयं चुणंशोधनम्‌ ॥ सप॒तिर्मांसः सास्रावो यो ब्रणो नोपरोहति ॥ ४२ ॥ उत्ताना तत्र कतंव्या शोधनार्थं रसक्रिया ॥ बहुदृष्टपरिश्ना(स्राषे कुयोत्पक्नाखनक्रियाम्‌ ॥ ४३॥ कण्डूमत्यपि कतेव्पः कण्डुघ्रः स्यादुपक्रमः ॥ गतिमत्कठिनोष्ठं च कण्डूमन्ते प्रभेदिनम्‌ ॥ ४४ ॥ द्मां सादुरयुतंक्षारेणोपचरेद्रणम्‌ ॥ अतिपदृतते रुपिरे शोणितस्थापनं भवेत्‌ ॥ १४५ ॥ कृमिभिभेक्ष्यमाणस्प कृमिघ्न; स्याहुपक्रमः॥ उत्सन्नस्य भवेत्सादः सन्नस्योत्सादनक्रिया ॥ ४६॥ स्थिरत्वं मृदुनः कायं मादैवं कठिनस्य च ॥ उष्णदोषातरे शैत्यं स्वेदः शीतानिखातुरे ॥ ४७ ॥ नामिरोहति बाता व्रभे धूपनपिष्यते ॥ मेदसा युतमांसानां पवनः परिकुप्यति ॥ ४८ ॥ स्थूरानां व्रणमांसेषु तंतस्तानपकषयेत्‌ ॥ क्षीणानां न प्ररोहन्ति ब्रणा मांषविवर्भिताः ॥ ४९॥ तस्मात्तेषां भवेत्कार्यं वरंहणं क्रमयुक्तितः ॥ वातादीनां तँ ये रि्धा दोषैः षाड्विवजिताः ॥ ९५० ॥ जिह्वावरुप्तमः थृद्धस्ते तरण रोपयेद्भिषर्‌॥ ततराल्पदोषपस्रावं गतिमन्तमवेदनम्‌ ॥ ५१ ॥ १ क. ण्वेदिन०। २ क. ण्डुष्टमप० । २ क. °तिनामा स्रावो । ४ ख “तानलघ्र । ९ स. उष्णो दो । १ क. प्पे; रै°। ७स.तुयोचङ्गं दो ककितणीयाध्ययिः | हस्यायुवेदः } घत्यां संरोषयेद्रेधो हस्तिना व्रणयुत्थितम्‌ ॥ हषनु विषमे निनं मरदुमांसमवेदनम्‌ ॥ ५२ ॥ अश्चीप्ररोहिणं चैव कषायेणोपरोहयेत्‌ ॥ तरणं पाकात्पसपेन्तमतिस्नेहादरोहणम्‌ ॥ ५३ ॥ मसिवा त्वचि वा जातं.रोपयेत्करकरोपणेः ॥ निघ्नमीषद्विश्न(सोवेण किचितिपत्तसमन्वितम्‌ ॥ ५४ ॥ स्थेयादनुपरोहन्तं रोपयेत्सपिषा तरणम्‌ ॥ ईषद्वातातुरं सिद्धं भिषग््रणमवेदनम्‌ ॥ ५५ ॥ रोपणीयेन तैरेन श्न्नषटेन साधयेत्‌ ॥ प्रशान्तोपद्रवं लिग्धमतिस्ेदाद्िस्िणम्‌ ॥ ५६॥ रोपयेसतस्थिरमांसं च व्रणं चूर्णेन दन्तिनाप्‌ ॥ मरु मां पस्त्वतिसेहायो व्रणो नोपरोहति ॥ ५७ ॥ स रसक्रियया साध्यो ग्रदुमांसश्च संपिजः ॥ वातश्छेष्मोच्चयात्छिनं रोपयेद्रप योगतः ॥ ५८ ॥ य॒द्धाथ॒दधे भवेदेयो दन्तिनामगेदो व्रणे ॥ यथा स्वमष्टवर्भेण सम्पगवर्यादिना भवेत्‌ ॥ ५९ ॥ सिरास्नायखस्थिकेष्टेषु तथा संधिषु च व्रणाः ॥ गम्भीरा षिषमस्थरस्खवगाढा गुरुक्रमाः ॥ १६० ॥ साध्या बेन्धादिना वेते बन्धस्तु व्रणशोधनः ॥ समो गाढोऽथ शियिखो ्रणवन्धः प्रकीतितः॥ ६१ ॥ कण्ठे मष्ट तथा नाभ्यां पा्णिग्रीवाखु पशवेषोः॥ वस्तिशीषं च राजेन्द्र समो बन्धस्तथोदरे ॥ ६२॥ गाढः शिरसि कतेन्पः स्फिकक्ते च सेपिण्डके ॥ हन्वोः प्रष्ठ गुदे कण्ठे बाह्ली; स्कन्धे तथा त्रिके ॥ ६२ ॥ व्रणबन्धस्तु कर्तव्यः शिथिरुः सवेसंधिषु ॥ सोष्माणो रक्तपित्ताभ्यां संरब्धाः सविषाश्च ये ॥ ६४॥ व्रणा विसर्पिणो ये च बन्धस्तेषां न शस्यते ॥ यो बन्धमवबन्धं च विद्यात्सम्यग्िवक्षणः ॥ १६५॥ 4 १ क. संगोप०। २ क. गे त्र°। ३ क. ण्णाः। यथा| गम्भीरवि° | ४ क. गुरक्रमेः। ९ क. बध्यादि० । ६ कं, स॒पिण्डके । ४६ पारकप्विमुनिषिरचितो- [ १ शा्यस्थानि-+ स बधीयान्न शिधिरो बन्धः स्वन्धो न वामतः ॥ अपीडया घखं रोहै्ापि पित्तहतो भवेत्‌ ॥ ६६॥ निवसेदोषधं बन्धाद्रायुः श्वेषमा च शाम्यति ॥ नाबन्धनाय बन्धं च वातिबन्धं च सारिकम्‌ ॥ ६७॥ बद्वाबद्धं नं शिधिं वध्री? जानाति मापतिम्‌(१ ॥ न रोपयेश्न पीडेत वन्रेण बाध्यते च तत्‌ ॥ ६८ ॥ सायाद्रे चोषधनेन सम्यक्शद्स्य वै गुणाः ॥ अशुद्धं साधयेज्चास्य शुद्धं तु रोपयत्यपि ॥ ६९ ॥ संगरहवात्योषधं वाऽपि सम्यग्बद्धस्य रक्षणम्‌ ॥ हेमन्ते शिशिरे चैव वसन्ते च विमोक्षयेत्‌ ॥ १७० ॥ द्हाश्पहाच्छरद्वीष्मे वषोस्वपि च बुद्धिमान्‌ ॥ प्रतेः क्पातकेः कषोमैः कौशेयैश्च विचक्षणः ॥ ७१ ॥ पतरेवैल्केश्च ताग्रेशच तथा स्पाह्लोहपरकैः ॥ वरणा बन्ध्या यथाराममुपनहिश्च तत्वतः ॥ ७२॥ येन येन च बन्धेन यो व्रणः सखबन्धनः ॥ स तेन तेन बन्धेन बन्धितम्यो विजानता ॥ ७३ ॥ इत्येवं बन्धकल्पस्तु व्याख्यातस्ते यथाक्रमम्‌ ॥ रणाः शिशिरसात्म्यानां नागानां बन्धनोष्मणा ॥ ७४ (+ प्रथः शुषिरमांसत्वाद्विसपैनिति समन्ततः ॥ तस्माच स्वेदेनेः साध्पास्तान्त्रभान्वन्धयेद्विषक्‌ ॥ १७५ ॥ बन्धयोगवहां बुद्धि कृतवेषां प्रषिचक्षणः ॥ उपष्टढस्तु वेवण्य यदि वातादिमिभेवेत्‌ ॥ ७६ ॥ त्रणस्तस्य भवेत्कार्यं वेवेव॑णप्रसादनम्‌ ॥ सवणेकरणं कायंमुपषटटे बणे मवेत्‌ ॥ ७७॥ इत्येते शाच्रतः पोक्ता रण सिद्धादुपक्रपाः॥ --क्- उपक्रमाणामेषां तु यथोक्तानां विभागशः ॥ ७८ ॥ ० १क.च। क. पिण्डेत। क. ण्वैचैवसम ४ क. ख, ण्यः सिर ९ क. ०द्नेऽप्ता° १ द्विवणीयाध्यायः] ` हस्यायुरवेद +. १ क. श्वः पतारेवाबृ । २क. योगान्वक्ष्यामि यो येन हपयुक्तेन सिध्यति ॥ काकादनी शुकनासा तथाऽपामागतण्डुखाः ॥ ७९ ॥ रोहिषािंख्वरणं बिल्वं कुषं पुननेदा ॥ शा्गारग्बधेः कालावरृहत्यौ देवदार च ॥ १८० ॥ कपित्यबाणणिण्डूकतगरादमन्तकाक्षिका ॥ मेदा च कृष्णगन्धा च हरिद्रां ताख्पक्रिका ॥ ८१ ॥ त्रिफखा नीरपुष्पी च शतपुष्पा तिकण्टकम्‌ ॥ कद्रः सोमवर्कश्च कुबेराकष्यस्थिरोहिणी ॥ ८२॥ तालपन्री च कुष्ट च एछानि निचुरुस्य च ॥ एभिः कायं पथारमं श्ययोः प्रविरायनम्‌ ॥ ८३ ॥ --:<>*- सुपिष्ट बुखोष्णेश्च निष्पे्वांऽपि कारयेत्‌ ॥ कुरत्थयवगोधूममाषकिण्वातसीतिखाः ॥ ८४ ॥ बीजान्येरण्डशणयोः कपोस्या ग्रखकस्य च.॥ सर्षपाश्चेति पिष्टानि प्ररेपः पाचनो भवेत्‌ ॥ १८५ ॥ श्वथयोरुष्णरुवणल्लिग्धश्वाम्रश्च दन्तिनाम्‌ ॥ करिगिदी चिन्रकश्चैव निकुम्भः भरदारु च ॥ ८६ ॥ तगरं भातु च त्रिता च संमांशतः॥ गोमूत्र पिषटिपोंगोऽयं स्व(श्व)यथूनां प्रपाचनः ॥ ८७ ॥ करवीरोशचट मृं मरं धत्तरकस्य च ॥ लङ्कली हरितारं च शहृगोमू्पेषितम्‌॥ ८८ ॥ श्वयथोर्विंषयुक्तस्य भवेत्पाचनयुत्तमम्‌ ॥ ---:~६--~ चिजक्िरविख्वं ज कोशातक्या; फलानि च ॥ ८९ ॥ युष्ककः शृहूवेरं च खाद्गरक्यक्षपीड्को ॥ सुवणक्षीरिणी चेव सुद्धकेक्षीरमेव च ॥ १९० ॥ सुधा एवविका चैव तुरङ्गी कटैशकेरा ॥ कपोतोन्दुर््राणां विष्ठा पारापतस्य च ॥ ९१॥ २६३ ष्टूक० । २ प्र. मातुलिङ्गं । ४ क समासतः । ‰ क, प्रपाचनम्‌ । ६ क. शङ्गटीकक्षपी । ७ क, °टककं० । ८ क कपातोदूर ° । ३६४ पालकाप्यमुनिविरवितो-- [ ३ शल्यस्थने- अग्निको गरहधूमश्च भवेदेदनमेकशः ॥ काकनासाक्षिपिटक्षरिभदयेच्छल्रवर्मितम्‌ ॥ ९२॥ ~> : ~~ शार्मी शष्टकी गोजी क्णिकारोषधन्वनः ॥ ९३ ॥ मधृकोदमन्तकाकोरुरोहिषं धातकी तथा ॥ मधुकं मधुपर्णी च जीवकपभकावुभो ॥ ९४ ॥ बरा विदारी मलिष्ठा यथालाभं प्रपीडनम्‌ ॥ छृच्या येवोषेशरैव संधानं द्विविधं स्परतम्‌ ॥ १९९ ॥ तन्न वक्ष्यामि संधानमोषधेयंत्पमकीर्तितम्‌ ॥ प्पोण्डसीकं मधुकं मलिष्ठा रोधमञ्जनम्‌ ॥ ९६॥ प्रियद्घवोषपततदधं ब्रणसंधानमिष्यते ॥ दन्ती इयामा यवक्षारः स्वनिका चित्रकः धा ॥ ९७॥ प्षवकः शिका किण्वं महादृक्षाकंयोः पयः ॥ लद्भल्क्याक्षिको चेव पिपपलीगररमेव च ॥ ९८ ॥ एतन्मधुसमायुक्त ्रणशोधनयत्तमम्‌ ॥ कृष्णयुष्ककपत्राणि महाव्क्षखगेव च ॥ ९९॥ दन्त्यकंमरे रणं मकच्छमूत्रपेषितम्‌ ॥ हरितस्मक॑येयुंक्तं व्रणशोधनगुत्तमम्‌ ॥ २०० ॥ शोभाञ्चनकंगरटं च तिरुक्षारं तथैव च ॥ भट्लातक यवक्षारं तारपिक्षुरकस्य च ॥ ९॥ कुष्ट चातिविर्षां चैव दम्ती कटुकरोहिणी ॥ तेजोवती हर्रे दे शष्णकरकं प्रदापयेत्‌ ॥ २॥ सैन्धवेन समायुक्तो नाद्या?) ्रणशोधनम्‌ ॥ विदारी करवीरश्च नक्तमारेऽथ माकंवः॥ ३॥ छरसाखदिरो निम्बो भण्डी जाती वटस्तथा ॥ तका्यङोह्शह्भिन्यः सपपणो हरीतकी ॥ ४ ॥ हरिद्रा चश्नगन्धा च कषायः शोधनं भवेत्‌ ॥ विन्कत्िदृता दन्तीं श्यामा राङ्रुकी तथा ॥ २०५॥ १ क. शङ्किनी । २ क. ण्कचर्णं च| ६ क, माज्ञी । १-द्वि्रणीयाध्यायः |] हस्त्यायुर्वेदः १६५ पटोरी काकजङ्धी च द्रवन्ती कृतवेधना ॥ हरिद्रा निम्बपत्राणि तथा कटुकरोहिणी ॥ ६ ॥ अजेग्रङ्खयण्वपत्राणि पृरताक्तं कस्कशोधनम्‌ ॥ तु्रि)डता गृद्वेरं च स्ुषटकेक्षीरमेव च ॥ ७॥ तेजोवती खाङ्करकी कुष्ठ, रिसा च चित्रकः ॥ रजनी सेन्धवं चैव तथा कटुकरोहिणी ॥ ८ ॥ पिप्यीम्रनिगरहेः थद्धं सपिर्विशोधनम्‌ ॥ वृहती कटुका रोधं कोशातक्षयाः फएरानि च ॥ ९॥ मदनं जपुसी कारा सषपा रजनी तथा ॥ पिप्पर्यश्वाश्वगन्धा च मूर्वा पोतांऽय चिन्रकः ॥ २९० ॥ दु्टानामरुजाभेतत्तेरं शोधनमिष्यते ॥ त्रिफलातगरोज्ीरं हरिद्रा ताख्पन्निका ॥ ११ ॥ मस्ता दारुहरिद्रा च (्कपीसीपत्रेमेव च ) ॥ तथेव दन्त्याः पाणि सुमनःकरवीरयोः ॥ १२॥ एतत्कारायमे पात्रे सम्पक्कायर्धिश्रयेत्‌ ॥ कौसीमं मधु गोमूत्रं मरिचं चात्र दापयेत्‌ ॥ १३॥ सिद्धा तु भवेत्काय शोधनीषा रसक्रिया ॥ एरण्डपत्रं खवणं तिखास्तृ(चि)¶्रतया सह ॥ १४॥ (शोधनं वातदुष्टे ्रणेष्वेतद्विधीयते ॥ हरिद्रा मधुकं चैव तिास्तृचि)डृतया सह) ॥ २१५ शोधनं पित्तदुटेषु रक्तनेषु प्रशस्यते ॥ सेन्धवे च हरि द्रे तिखास्तू(च्िवृतया सह ॥ १६॥ मधुकं निम्बपत्राणि श्वेष्मदुषटेषु शोधनम्‌ ॥ हरितां च किणं चं स्वजिकाऽथ मनःशिखा ॥ १७॥ रसाञ्जनं च दन्ती च निकुम्भाऽतिविषा तथा ॥ तथेरावणिकाग्ूरं खाङ्करिक्याश्च चूणेयेत्‌ ॥ १८ ॥ _._----------~-------~ ~~ # कपुस्तके तुटितम्‌ ॥ १ क, काकजङ्घा । २ क. °जमृग्यश्च° । ३ क. ्ताचचि०। ४ क, पवशन । $ क, काशीं । ६ क. च सजि° । ३६६ पाटकाप्यमुनिबिरचितो- [ ३ श्वस्थाने एतट्बरणानां विज्ञेयं समांसं(शं) चृणंशोधमम्‌ ॥ पैन्धवकनोमेशल्नाणि रेन निविधं स्मृतम्‌ ॥ १९॥ तत्र वक्ष्यामि यो येन व्रणो ङेखनमरहंति ॥ उत्सन्नं फटिनोष्ठं च बण शब्नेण रेखयेत्‌ ॥ ५२० ॥ शयावं नीखावभासं च सेन्धवेनावरेखयेत्‌ ॥ णं क्षोमेण गरदुना सरुजं रेखयेन्ृदु ॥ २१॥ इत्येतदभिनिर्विष्ट तरिविधं ्रणरेखनम्‌ ॥ स्पा रुनं चैव वातकी सौरो रसः ॥ २२॥ नागरं एृहघ्रमश्च फणिखकरसस्तथा ॥ एतद्रोमूनसेयुक्तं एव्यक्तख्वणीकृतम्‌ ॥ २३ ॥ कण्डूविख्यनं श्रं दन्तिनामरुजां मवेत्‌ ॥ मरिचान्यजृङ्गी च सषेपाः सफणिखकाः ॥ २४ ॥ सेन्धवं र्थन चेव कृमिघ्रः स्यादुपक्रमः ॥ केपायेिधिना खेश्रूणेयोगेश्च कारयेत्‌ ॥ २५५ ॥ रणानां मृहटृमां सानां निपुणां दारणक्रियाम्‌ ॥ कषायदृषचूर्णेन भस्मना भोमयस्य च ॥ २६ ॥ = 0 जलं भस्मना तु नवानां वा शोणितस्थापनं भवेत्‌ ॥ तत्रासिद्धो भरेत्कायेमछक्स्थापनमप्रिना ॥ २७ ॥ = ¢ क -े तोपिकाफाटजाम्ब्ेष्िस्तक्तेडेन वा पुनः ॥ ताख्पत्री विडङ्कानि मलिष्ठा मधुकस्तथा ॥ २८ ॥ रजनी मधुपर्णी च तथाऽपामागंतण्डुलः ॥ उत्सादनं भवेदेतद्व्रणानां तसं युतम्‌ ॥ २९॥ इमामन्यां प्रवक्ष्यामि पुनरत्सादनक्रियाम्‌ ॥ काकादनी शकना वहा तारपत्रिका ॥ ३३० ॥ १ स. °मवल्ना° । २ क. ठेषये° । ३ क. ण्डेषनम्‌ । ४ ख. कलायै° ५ क. गोपयितस्य । ६ क, ताटिका० १ द्विव्रणीयाध्यायः ] हृस्त्यायुरषेदः । ३६७ काकोडी क्षीरफाकोडी जीवकषमकादुमो ॥ मोषपण्यंभ्वगन्धा च मुद्रपणी तथैव च ॥ ३१॥ एतदप्यभिलानीयाद्षृतमिश्रं प्ररेपनम्‌ ॥ 4 9. सरपि्मासरसः सवै(हक्षीरं वाऽपि तथोदनः ॥ ३२॥ सुखोष्णं कारयोगेन यृदकरणपिष्यते ॥ एष एव भवेदुष्णः स्वेदः शीततातुरे तरणे ॥ ३३ ॥ अजाघ्षीरेण वा सिद्धः पायसः स्वेदनो भवेत्‌ ॥ ~ ¬> : ~ वचा विषधरा कुष्ठं च तिरुकल्फः ससेन्धवः ॥ ३४ ॥ तरणे तच्छोधनं नेयं दन्तिनां विषदृषिते ॥ नखेतपमृखानि चन्दनोशीरसारिवा८) ॥ २३५ ॥ ग्रणाोत्परपत्रं च पञ्निन्याश्चैव कदंमः॥ .. यानि धान्यानि शीतानि तेषरैताक्तैः पररेपयेत्‌ ॥ ३६ ॥ --:0:-- गतोप्मणामत ऊर्ध्वं क्षारषोगः प्रवक्ष्यते ॥ पाटा चारिमेदश्च स्फजंको धवमुष्कको ॥ ३७ ॥ करवीरं कदम्बश्च मध्रकः सनं एव च ॥ एतेषां भस्मना क्षारः कर्तव्यस्तत्न चांऽऽवपेत्‌ ॥ ३८ ॥ सेन्धवं च विडं चैव क्षारोऽपं ब्रणशोधनः ॥ नए 0:- खदिरः रिशपासारो निमखाऽथ प्रियङ्घवः ॥ ३९ ॥ भद्रमुस्ता विडल्लानि तगरं चन्दनागु् ॥ अलक्तकं नागपुष्पं तथा चाशोकरोहिर्ण ॥ २४० ॥ शतपुष्पा शिरापुपं पटोरं निम्बमेव च ॥ श्रीवष्टकः सर्जरसः स्थोणेयं नख्दं तथा ॥ ४९ ॥ एष कायो पथायोगं प्रपः स्पाद्त्रणरोपणः ॥ (रविदारग्रखचूणानि क्षौमं च धृतसंयुतः ॥ ४२ ॥ # खपुस्तके श्रुटितः ॥ १ क. माखप० । २ क. °््यवना० | ६ क. श्तारुगे ° । ४ क. स्फू वेधचशुष्ककौ । ९4 क, वाजयेत्‌ । ३६८ पालकाप्यमुभिनिश्चितो-- { ६ शाष्यस्षाने- एषोऽपि विहितो प्रप जानां ब्रणरोपणः) ॥ --:>ः- बरा चातिबडा चैव श्ुशग्ररं तथोश्चया ॥ ४३ ॥ मधुगन्धाऽश्वगन्धा च वर्विः स्यादृष्िरोहिणी ॥ जीवन्ती चाश्वकणेश्च कुम्भी काक्षीव एव च ॥ ४४ ॥ ` विदारी चारिमेदश्च पराश्चः किणिही धवः ॥ आरग्वधोऽथ टिणष्टूको मञ्िष्ठा मधुक तथा ॥ ४५ ॥ अश्वगन्धा च गोजी च प्षीरवृक्षत्वचस्तथा ॥ एष कल्को वेदयो रोपणो ध्रतयुतः ॥ ४६ ॥ ~: > ~~ स(श)द्वकी पीरदक्षश्च मधकारमन्तकासतनाः ॥ जीवन्ती च रिमेदश्च कुम्भी क्षीव एव च ॥ ४७॥ आदारी चौश्वकणंश्च पलाशः कुटजस्तथा ॥ वरणानां रोपणं चैव कषायं कथितं भवेत्‌ ॥ ४८ ॥ * >) ~$ <-> (~ भागी सषपगन्धा च मञ्जिष्ठा रजनीद्रयम्‌ ॥ स्वयगुप्रा च पा च ध्ृतं रोपणपिष्यते॥ ४९ ॥ एतैस्तु काषिकेभगिशरंतरस्थं पिपाचयेत्‌ ॥ जलाढके समावाप्य शनेम॑न्दाभ्मिना पचेत्‌ ॥ २५० ॥ छिकमिनेषु विदधेषु नादीदुष्रणेषु च ॥ कदि ग्धविद्धेष वाऽप्येतटपृतं शोधनरोपणम्‌ ॥ ५१ ॥ चन्दनागुरुमल्जिष्टाशतपुष्पाप्रियङ्कवः ॥ बला कालानुसारी च शतपुष्पाः हैरेणवः॥ ५२ ॥ तोरीपत्रं च तगरं रोधं व्यानं ( तया ॥ भद्रदार्‌ ) तथेख च द्वे हरिद्रे पुनर्नवा ॥ ५३ ॥ कुष प्रपोण्डरीकं च अन्नं मधुकं मधु ॥ मधूच्छिष्टेन संयुक्तं तेरु रोपणमिष्यते ॥ ५९ ॥ दग्ध" इति प्रतिमाति । † कपुस्तके त्रितम्‌ ॥ १ क. स्यात्कुष्ठरो° । २ क. शशगन्था च कु ३ ख. ण्वाश्वकर्णश्च ४ ल, चारिमेदश्च । ९ क. चेतत्कपा० | ६ क. टरीतकी । ७ क, ताटीप्तपत्रं त०। ८ क = ० यच्छे दर| †द्िणीयाधयायेः ] हस्ययुरेदः । १६९ निम्बाकरजनीपत्ेरगाक्ष्या शृरपंयुतैः ॥ पचेततेरुं भिषर्धौरो ब्रणरोपणयुतच्तमम्‌ ॥ २५५ ॥ एतेरेवोषधेः सवः शिशपासारमिधितैः ॥ दुष्टेषु राजेन्द्र तेरु रोपणयुत्तमम्‌ ॥ ५६ ॥ = मियङ्खका सर्जरसः पुष्यकाषीसमञ्जनम्‌ ॥ रोचना मधुकं रोधं वणं रोपणमिष्यते ॥ ५७ ॥ भी न्त तिनिसाज्ञेनसर्जानां शिशपासोमवल्कयोः ॥ सदिरस्य च निष्काथो निम्बस्य च समावपेत्‌ ॥ ५८ ॥ रसाञ्जनं रोहिणी च मातुटङ्करसस्तथा ॥ कासीसं हरितारं च रोपणीं स्याद्रसक्रिया ॥ ५९॥ (\त्रणदोपाविरोवेन पथासासम्पं यथावयः ॥ यथाग्मि चेति कतेव्या क्षीणानां बृहणक्रिया ॥ २६० ॥ ) गोरी हरिद्रे मधुकं मलिष्ठा नीरपुत्पसम्‌ ॥ पयेरारिष्टपत्राणि मारुतीनक्तमार्योः ॥ ६१ ॥ घोण्यफरतज्यञ्चिष्ठा फस्नी रोधमेव च ॥ एतेनेव दिधानेन क्रमयुकतेन दन्तिनाम्‌ ॥ ६२॥ स्थलानां हसनं कायं त्रणिनां भिषजा भवेत्‌ ॥ सोमवल्कप्रवारानि मदयन्ती मनःशिखा ॥ मधुकं चेति जानीयाद्रणवण प्रसादनम्‌ ॥ ६३ ॥ मधुकं मधु मलिष्ठा द्रे गोशकृद् घृतम्‌ ॥ सवणैकरणं ज्ञेयं दृं सकटशकेरा ॥ ६४ ॥ इतीदं पारुकाप्येन द्वित्रणीयस्य रक्षणम्‌ ॥ कृतसं भगवता रक्तंमङ्कराजाय धीमते ॥ इ्यत्रवीत्पारुकाप्पो राज्ञाऽद्खन प्रचोदितः ॥ २६५ ॥ इति श्नीपारुकाप्ये दस्त्यायुरवेद महापवचने श्रीपाठे ब्द्धोपदेशे वृतीपे शरयस्थाने द्वित्रणीयो नाम प्रथमोऽघ्यायः॥ ९॥ † कपुस्तके चुटितम्‌ । १ ख. °्तुलिङ्ग° । ३७० पाटकाप्ययुनिषिरवितो- ` [ १ शस्यत्थानिः अथ द्वितीयोऽध्यायः । परतपननिव भास्वन्तं मयरफवयं हिवि । ऋरि ब्रह्मविदां श्रष्ठमादित्यसमतेजसम्‌ ॥ भङ्कराजो महाबुद्धिः पालकाप्य स्म च्छति । द्विविधस्य त्रणस्येह निदानं सपिफित्सितम्‌ ॥ गजानां ब्रूहि तत्वेन तच्वा्थकुशो हसि । इत्येवगक्तः शिष्येण ब्रह्मषिरेखिरं ततः ॥ व्याजहारोत्तरं श्री मान्वाक्यं वाक्यविदां वरः ॥ अथातः सचःतततं नामाष्यापं न्पाख्पास्यामः। इति ह स्माऽऽह भगवान्पा- रकाप्यः। इह खट्‌ भो) सच ःक्षतमलिरमादावेव गृणु भद्र युष, शरशाक्तयृष्टितोम- रपरश्वधविषाणाचमिहतशरीरा रपिर पुदरमन्त इह गजा हश्यन्ते त्रणेभ्पः, व्यप्रतिहनखदंष्टवलटुप्राश्च । तेषां वणामिषातरक्नषणमशेषेण स्थानगतिस्था- नेप्रमाणविशेषांश्च वक्ष्यामः तत्र द्विविधो श्चात्मा बरणानाम्‌-यागन्तुः शरीरसमुत्थश्च। तत्राऽऽगन्तुरेकः। सतु ननारास्नामिषातविशेषादनेकाकृतिविशेषान्पुष्णाति । तताऽ ऽङष्टशरास- नविपरुक्तस्येषोश्तुर्विधो गतिविकारः प्रादुभवति--विद्धस्तुण्डितोऽतिविद्र निरवंद्ध इति । ततर पञथचविधसंस्थानगतिविचारमाचष्टे तं क्णिकानांखिकानारा- चाधेचन्द्रवत्सदन्तेगेम्भीरगतिरिषयमेकतो गतिभेद मुपगतं विद्धं विचात्‌ । (तुस्यवेगमतिंस्थानपरचारमीषत्पतनत्वचो विशेषगतिनिर्िन्नान्तरत्वचमुनतु- ण्डितं विचत्‌ । उभयतो निरभन्रप्ायकं तञ्बांसशिरा्नाय्‌ ““" "" दममिषिदं शात्‌ । एवमेव विद्धोतुण्डिताभिविद्धगतिमतीत्प शर्खरमपास्प यत्सायको ब्रजति तं निर्विदयम्‌ । प्ापस(श)स्तु महाकाप्वाद्रारणानाम्‌, अस्यप्राणलाद्यधकानामुतुण्डितामि- विद्धनिरविद्वानि मन्दभुपरभ्पन्ते ॥ उद्धन्तविषुतातिविद्धनिद्तां गतिमुपगच्छतां त्रणानां छिनषिचिछठन्नदा- रितावनष्टो्नष्टानामित्यत्र प्शचविधो व्रणविच्छेदविशेषोऽमिवरतते । तत्न यदुं * कपुस्तकन्रुटितोऽयं पाठः ॥ १ क. शपिस्तं ततः पुनः ॥ व्या° । २ क. ०रमन्देहा ग०। ९ क. णोऽ भिवि० । ४ क, 'नाठीकाकाराव° | । २.पयश्षताध्यायः ] -इस्ारुर्वेदः + २७१ परशुपटटिशकरपतररशेषं निवत्पंते तच्छि्मिति विधात्‌ । तत्र तत्रेवानेक- शोऽङ्खं तियंगृपगतः परहारसेनिपातो यत्र इरयते तद्विच्छिनमिति विचात्‌ । सङ्गरयग्राभ्यन्तरे हस्ते रङ्गले नखे शिरसि कणंयोवां यत्र द्विधा मेदमभि- वतेते तं दारितं वियात । यदनुखोमं यावदस्थि कृत्यते मांसमेदःशिरा्नायु- पगतं तदवनष्टं विधात्‌ । अवनष्टाऽविशचेषेण केवरं प्रतिरोमयुनष्टं बियात्‌ । ) तत्र तद्वच्छिनरं विच्छिक्नं दारितमवनष्टयुनष्टमतिविद्धावकृतत्षभवानि ( ?)। अवग्रष्टं द्वििधम्‌--गम्भीरान्तरगतत्वाद्विपुरुगुखत्वाच्च । तणस्यावङ़न्त- नात्सहसाऽन्राण्यवसरन्ति तदा छिनान्रं हिष्टात्रं वा विद्यात्‌ । छिना्रस्य रुधिरं मेहनास्मवतेते, स्वश्रादर्भीक्ष्णमुद्धिजति, असं चोष्णयुद्रमति, उन- द्रकु्षिः क्षिवितर्ममिगम्प पतति भूमाविति, मुहुगुहृहस्तं गृह्वाति । भस्य विपपंये हिशच्रम्‌ । हिष्टान्रे तु क्रियां प्रयुल्ञीत । तत्र॒ तावदवकृत्तमाचार्पाच्िविधपुपदिशन्ति--विरक्तापाटिताव गाढम्‌ । ततान्तरौहितमुपगतमां स्वेत मीषत्संचयोपगतं विरक्तं विधात । अण्डकोश- बस्त्युदर गुदेषु पाश्वेयोप्रधिं गात्रापरे हस्ते वा पवदामांसमवगतमवपाखिवं विद्यात्‌ । प्रशपटिशकरपत्रादिषातेरङ्गपत्यद्षु यावदस्थ्न्युपगतमवेगादं विद्यात्‌ । गात्रापरेभैवेयरच्मिगाढबन्धननिमिततैः" "" “" "रस्या भागोपगते- श्रातिककंरोनिुषटं भवति । तन्नाशनिपतनजतुमधूच्छिष्टगुडामेष्यपाचकाकांशीर्वि(वि)षाङ्गरिरे गधयुत्व- दयते । तत्न ज्वाराङ्खारपरंपराबाष्पसंतापात्मकं पञ्चविधं दग्धं बुवन्त्याचायौः। तत्र पञ्चविधस्याग्नि(पि)दग्धस्य पिपासा खक्शोषो देपथुः श्वयथुरिति सामान्यवे- द्नासकानि रिङ्खानि भवन्ति | अथ त्ग्गतोष्मण्यम्यन्तरगतेऽग्रो नात्पर्थदाहस्फोटाः संभवन्ति खग्गत।;। मांषगते तने प्रकुथितमां सेताऽस्गतिगमनं च भवति । यदा खञ्वांसममिभूय शिरास्नायूपगतो भवत्यनरः, तदा मृति, अत्यर्थ कारपयेयाश्च त्रणेषु संरोहत्प सिरास्नागनां संकुचनं भवति ॥ त्वज्बांसरिराक्लायुमागेमतीत्य यदा हुतभुगमिभवत्यनेकपम्‌, तदा दादमू- छौप्रमकम्पपरमोहा यथोक्तानि च त्वज्बांषरिरास्नायुखिङ्घानि भर्वन्ति | १क. श्नरेषु करि । २ क. ण्तमिषक्स॑च २ भरागेरेयं २ ख. °पवेयं २०। ४ क. रास्योप० । ९ क.० त्यकं काल्पर्याया° । ६ क. हरतु । | , पाठकाप्वपुनिदिरचितो-- {१ शथ्यत्यति- अरभेगते यथोक्तानां म्ंणां शिङ्कानि मदन्ति । पाणविवोगश्ात्यषंव- गस्य वारणस्य ॥ यदा तु गोपुरद्ररुका्मिभर्वतो षारणस्पोरकाज्वारावटीढं भवति शरी रम्‌, तदा रोमतरञ्यलनं भवति । अङ्करामेष्यगुडमभूचिठषटस्य जतुभिरव. ीदगात्रस्य भूयो भूयः इयावता मवति । वत्र द्वि बिधमेव परपरादाहमि च्छन्ति-द्रवेण वा स्थिरेण बा । तयोस्तु शिष्गतामान्य "”" ““ मिहतवेहनां वियुद्विस्फोटनद्धेरं स्वरमभिशृण्वतां हदयमवदीयंते द्विरदानां केषांपित्‌ । धोरघोषत्वात्केचिद्धाधियंमेवाऽऽप्तुवनिति। केचिच भिहतदेहा गतासवो मबन्ति। अत्पथाध्वगमनादिषसकरकरामिहतदेहस्य संतापदरबवेभ्यो रधिरायमः, पिपा- सात्वक्संकोचोरस्तम्भाः, श्र(स)स्तकरचरणकणंवारमेहनत्वं च भवति । स दिवक्षकरकरदग्धतनु्दा ग्रहणणुपगतो भवति द्विरदपतिः) ततोऽस्य पन- स्वापः, यवसकवलकरुवखनागपयुक्तानां स ॒विषाहमुपजनयति । स विदग्धो धातुतवल्तं पथमनीपिरास्नायुनां भूयो भूपो विदादममिनिवसैयति । तस्य संतापदग्धोत्पत्ास्तीक्ष्णवेदनाः शरीरे कृष्णपयन्ताः सिताः स्फोयं; शोषरग्दा- हइपाया भवन्ति । इत्येतत्सतापदग्धस्प रक्षणम्‌ ॥ अर््योसादारीविं(विषाणां निःन्वासप्राणनयनेः संमरिवकोपानां संनिषात- विरदपतिगात्ेषु रक्तमण्डरानि ्राहुभवन्त । पियङ्खतण्डुख्व्ैः स्फोटेहपचयोऽ- प्रतिकार।दस्य मांससतादः पिपासा वेपथुवेमथुरभीक्ष्णं संभवति । इत्येतदाशी वि(वि)षदग्धरक्षणं भवति । इति सचःक्षतदग्धमशेषेणोक्तमस्माभिः ॥ तरणस्तु सवं एव रकिचित्कारमागन्तुमूतवा दोषाणामन्यतमस ुपगम्य सदोषो मवति । तस्याऽऽकृतिविशेषादूत्रणकरण विशेषाणामन्यतमेनाऽऽदतस्य ताचकिरिसितमुपदेक्ष्पामः-- अथ सद्यःक्षतं मधुष्ताभ्यक्तं कृत्वा विमरुशिशिरसलिरं द्विरदमवगाहये- चिरात्रम्‌ । एवं क्रमेणानुवधीयात्‌ । ततः ह्िभोत्थितत्रणमपि विङ्ेयपूतिमं- सावनद्धएत्सङ्युक्तं गत्या वा ततः शत्रेण पतिमांसं विशोध्येषण्याऽन्वेपणमसंमदः कृत्वा, यतेषण्या गतिनावरुष्यते ततो व्रणं निरतसद्घं सलिानवस्थायिनं कुयात्‌ । सर्र हि रक्तग्रछितं वायुनाच्ितित्वं एयत्वं च व्रजति । पूयः स दे।षमू्‌(दतो गतिमापादययांत । तं॑प्रतनावसिच्प गजशकृतेन किण्वख्वण- १ क. णत्वक्चर० । २ क. ग्यमुपरभन्ते । के । ३ क. ण्टाश्वोषद्रोष० ४ क. °्यापननदौरी° । ५ क. °ास्पद° । ६ क. णकित्सामु° । ७ क श्डेणा- लयमां° । -द्‌ पथक्तीष्यायः ] ह्येषः ` ३७१ संयुकतेन प्रयत्‌ । उपचरति मातार्धवया) पेश्वपि परणं दात्‌ । तृतीये चाहनि यथोक्तेन पक्षाखनेन प्रक्षाल्य त्रं तेन परिषेचयेत्‌ । अनेनैव विधिना ब्रणगुपाचरेदष्टिदात्‌ । वतः शओोधनादिकर्केरुपक्रमेत्‌, प्रतपनं च दधात्‌ । प्रतसयुक्तं शास्योदनं मुद्रयुषेण संदष्ट दात्‌ ॥ अथ सिह्वाधनखदं्टावलु्ममिविद्नाय शतधौतेन पृतेनाभ्यज्य पञ्चकषा- येण विमरुशिशिरसङिरेन परिषेचयेत्‌ । रीतेस्तु पदेरेतसुकतेशच पदेहपेत्‌। ब्र्णाश्च बणोपक्रमेरुपक्रमेत्‌ ॥ अग्मिदग्धं तु शतधौतेन प्तेनाम्यञ्य निवापयेत्पयःघराभ्पोऽन्यतरेण वा शीतश्च प्रदेहैः, मञिष्ठयष्ठीमघुकचन्दनोशीरपब्रकनर्वञ्जरुशाटिमूरुषारिवा- [42 लुनोदुम्बरपुतः, दटनालिकाजरूजविशगृणालोत्परपचिनीकदं मभद्रमुस्तावृण- गृस्यैश्च घुरादधिष्तयुकतैः परदेहं कुयात्‌ । कषायोदकपिषटः परिषेकाश्च कुर्पात्‌ । व्पपगतामिममिज्ञाय विभरुिशिरसलिरेऽवगाहयेत्‌ । निदृत्तमवगं हादूृतेन परिषेचयेत्‌ । व्रणं च पूर्ोकिरपक्रभेरुपक्रमेत्‌ । गुडजतुमशरच्छिष्टमेष्यदंग्ध- ( -नरुदग्धसमानाक्रिपं तस्पोपक्रमे कुयात्‌ ।) एतेनाभ्यश्य सतिः पदेदर्प- क्रमेत्‌ ॥ अकंविदयुतसंतापदग्धस्प “"" "“ "“” समानमुपक्रमं कुर्यात्‌ । संतापदग्ं तु विशेषेणाऽऽदहारः सारम्यकालाविरदैरुपाचरेत्‌ । एृतयुक्तं च शाटीनामीदनं मुद्रुषरसयुक्तं दात्‌ ॥ ्षारदग्धं च द्वि्रणीयेन क्षारकमेण्युपदिशेनोपक्रमेत । षष्टमधुगरतेनाम्पन्य . शीतैः पदेहैरुपक्रमेत ॥ िषदग्धं च शचकमादिमिरूपक्रमेत्‌ । दग्धं चाऽऽशीविपनिःश्वासैः शत- धौतेन पृतेनाभ्यऽय विषजग्धोदछिः भदेरैरुपक्रमद्‌ । ्रतपानं च दयात्‌, सीत- प्रिषेकं च दुत । मोजञनं विषजग्धोिषटं दयात्‌ ॥ तन श्छोकः- । क्तं दग्धं च यो नागम) विधिना समुपाचरेत्‌ । पूञ्यः स॒ नियतं राज्ञा दानमानपरि ग्रहेः ॥ इति श्रीपारकाप्ये हस्त्यायुद महाप्रषचने तुतीपे शदरयरोगस्थाने । सचःक्षतरव(क्षोणं नाम द्वितीयोऽध्यायः ॥ ५॥ > सपुखके चुटितः । १ क. ग्मि; क०। २ क. "हये ३ क. त मक्र माह्ये रक. ष्दप। = ` । ३७४ पाटफाप्यमुनिषिरवितो- [२ शस्यस्थाने- अथ तृहीयोऽध्यायः। नन्दनोपवने पुण्ये नानाद्विजसमाकुरे ॥ आश्नमे स्वर्गसोपाने महिगणसेविते ॥ १॥ हताग्निहोत्रमासीने ज्वलन्तमिव पावकम्‌ ॥ पाख्काप्यं महातेजा अद्राजो महायशाः ॥ २॥ प्रणम्य शिरसा तस्मे संशयं परिष्ष्टवान्‌॥ सद्ःक्षतपिधानं तु भगवन्वकतुमरति ॥ ३ ॥ छिमविच्छिमनिर्विदं सावनष्टाविदारिते ॥ उत्तुण्डितेऽतिविद्धे च तथा विद्धावम्ष्टयोः ॥ ४॥ दग्धे दूषीविषे चैव क्षतेषु पिरिपेषु च ॥ विष्यं(धि) सचःकषते नागे कृपया वक्तुमहेसि ॥ ९॥ तस्य तद्वचनं श्रुत्वा पारुकाप्यस्ततोऽत्रवीत्‌ ॥ शृणु भद्रमुख स्वस्थो यच एच्छसि षंशयम्‌ ॥ ६॥ अतिदीणेत्रणानां तु विधिरन्यः प्रवक्ष्यते ॥ पतङ्कं मधुसपि्यां संयुक्तं मनुजाधिप ॥ ७॥ सचःक्षतेषु नागानां संधानं हितमुत्तमम्‌ ॥ गम्भीराणां तु सरवेषामेषण्या निदैहेदक्‌ ॥ ८ ॥ ग्वेताभाष्ठो बणो यस्तु तस्मिन्रक्तं न निःसवेत्‌ ॥ ृकषो्तद्धी बणो यस्तु तस्मित्रक्तमतिश्ु(स)तम्‌ ॥ ९ ॥ दूषयेततु परदुषटं तरःस्व(च्छरु)यथुं च नियच्छति ॥ संतापयति तिष्ठन्तं पाकं चाऽऽ शु नियच्छति ॥ १० ॥ तस्पाहणं शोधयित्वा घतेन परिषेचयेत्‌ ॥ स्ट मधुसर्पिभ्यां वि चात्र प्रवेशयेत्‌ ॥ १९ ॥ अथ निष्कृष्य तां वर्तिमिम्र विधिगरुपाचरेत्‌ ॥ कुमुदोत्परपत्राणि हविर च ष्ुरटेनम्‌ ॥ १२॥ करवीरस्य पत्राणि क्षीरदृक्षत्वचस्तिखन्‌ ॥ कृष्णमरत्तिकया साधं हषदि प्रतिपेषयेत्‌ ॥ १३॥ घृतेन शतधौतेन संयोउयाथ परेपनम्‌ ॥ रीतक्रियामिमां वाऽन्यां यथावत्समुपाचरेत्‌ ॥ १४॥ १ क, वृत्तोत्सङ्गी । २ क. प्रदिष्टं । ६ क. संसषटं । ३ सद्ः्तविकित्सिताध्यायः ] ` हस्तयायुरवेदः 1 ३७५ कनदैविशमरणाछानां प्ीरकषत्वचाऽन्वितैः ॥ छायायां परिषेकं हि कारयेरद्रिधिवद्विषर्‌ ॥ १५॥ अभ्यङ्ैः परिषेकैश्च सीतैः पानैषेतस्य च ॥ सुखमस्य भवेत्तेन न च दोषः प्रषाधते ॥ १६ ॥ अभिघाताद्विषाद्वाऽपि द्विपस्य श्ववयुषंदा ॥ उत्पद्यते भिषग्वीरस्तदेनं कारयेद्रिधिम्‌ ॥ १७॥ चन्दनं पद्मकं पत्रं शेवरं सुनिषण्णकम्‌ ॥ ्षीरपिष्टानि सर्वाणि पृतेनैतत्परेपनम्‌ ॥ १८ ॥ सर्पिषाऽभ्यञ्चनं कां प्रदेहो वान संशयः॥ अपेतेन कर्पेन विशेषो नोपरभ्यते ॥ १९ ॥ कुटाराकृतिशच्रेण ततस्तं परच्छयेद्िषक्‌ ॥ नात्तिगादं नचसख्पुन घनं विररंनच॥२०॥ पदे पदं न दाच्च रिरासंधीश्च वजयेत्‌ ॥ जम्बरशीरपररोश्च प्निन्याश्ेव कदैमेः ॥ २९ ॥ रेपयेद्‌षृतसंगुकतेस्ततः सप्ते खी ॥ ईंषत्कषायमधुराः कषायास्तु रसास्तिराः ॥ २२॥ रक्तपित्तानिरूदरास्तेषां कर्कः प्रशस्यते ॥ कषायान्ञ रसाच्छ्मा माधुरयापिपत्तमेव च ॥ २३ ॥ स्ेदा्च शमयेद्रातं तस्मात्कल्कोऽयमिष्यते ॥ पृषटदष्टविदग्धानां क्षीरवृक्षत्वचाऽन्वितः ॥ २४ ॥ हितो गजानामत्य्थं रेपः सद्यः्षतेषु च ॥ उद्रमो द्विविधो राजन्यदि ममौभ्रितो भवेत्‌ ॥ २५ ॥ सुप्तं छेदयेदाञ्च नापक् तु कदाचन ॥ परभ्र्षणार्थं च यले कृत्वा हु दन्तिनाम्‌ ॥ २६ ॥ दोषमन्तरतः कृत्वो ततः शत्रं निपातयेत्‌ ॥ मर्ेण्यमिहतो यस्मादिपो मरणमृच्छति ॥ ५७ ॥ मति मारणादुक्तं नेरुक्तनेव हेतुना ॥ निमिततविषिवेदेहं गजानां विदृणोति यत्‌ ॥ २८ ॥ तस्माद्धि बारणेन्द्रा्णां तरण इत्यभिधीयते ॥ दृदेऽपि हि तरणे यस्माद्त्रणवस्तु न नरयति ॥ ५९ ॥ १-क. शकेयं 1 २ क. सं एच्छ० । ३ क "दृष । २५६ पककाप्ययुनिषिरषि्ो-- ` [पस्त्या आ देहधारणादेव प्रण $त्यमिशब्दिवः ॥ अवुदा गलगण्डश्च पे च संधिगता व्रणाः ॥ ३०॥ एतान्भरेरुपक्रामिमेताभ्शन्नेहपाचरेत्‌ ॥ . संनिपातेस्तु दन्तानां ( श््दारितार्ना ) द्िपादिमिः ॥ ३९१॥ मिण्डिमारः सकणयेरप्निशकतयष्टितोमरेः ॥ मिन्नममेशिरा गाढं वहन्ति यदि शोणितम्‌ ॥ ३२॥ अतिपरृतते रुधिरे रमेयुरपतानकाम्‌ ॥ ग्री वा दारणा नागाः क्षयं मरणमेव वा ॥ ३३॥ तेष्वष्ठकस्थापनं कायंमेमिः पवैरुपक्रमैः ॥ कषायदृक्षचूर्गेवी भस्मना गोमयस्य च ॥ ३४॥ भस्मना तान्तवानां वा सोणितस्थापनं भवेत्‌ ॥ (1 शीतैः पानेश्च सेकेश्च शोणितस्थापनं भेत्‌) ॥ ३५॥ अथपेतेन कल्पेन शोणितं नैव तिष्ठति ॥ अग्निकमे ततः ढुरयातक्ारं चात्र पदापयेत्‌ ॥ ३६ ॥ न चातिक्रागयेदरेरां समुद्रः समये स्थितः॥ न चातिक्रमितुं रक्तमम्मक्षारादघग्बरात्‌ ॥ ३७ ॥ भत्यम्डख्वणादृष्णादत्याञ्चात्यम्बुसेवनात्‌ ॥ भदक्स्थितं चिरमपि वारणस्य प्रव॑ते ॥ ३८॥ नात्यम्हं नातिख्वणं नात्युष्णं नातिभोजनम्‌ ॥ नात्यधमम्बुपानं च तस्माज्नागाय दापयेत्‌ ॥ ३९ ॥ अभिषतात्पकुप्पेत वायुः पित्तं च दन्तिनः ॥ तस्मत्सचःते नागे घृतमेव हितं भवेत्‌ ॥ ४० ॥ पाह सप्तरात्रं वा ब्रणं क्ेहेन सेचयेत्‌ ॥ दोपातिरिकते विज्ञाय त्रणं प्कृतिसारम्यतः ॥ ४१ ॥ क्रियापयं प्रयुञ्जीत पैपश्रास्मे मदापपेत्‌ ॥ ततोऽद्गराजः पप्रच्छ दिनयात्ुनरुत्थितः ॥ ४२॥ किमर्थं दीयते कषीरं ्रणितेभ्यो महामुने ॥ इत्येवञुक्तः शिष्येण पारुकाप्यस्ततो ऽब्रवीत्‌ ॥ ४३ ॥ * क्के शुटितः । † सपरत नोपरम्यते | १ क, मिण्डिपलैः। र क, जयासमतै । २ क. पथ्यं बसै कव शेषेण। , पदय्षतविकितिताध्यायः ] हृस््यायुर्वदः। ` ३७७ शृणष्व मे महाराज यदर्थं दीयते पयः ॥ (%£ इमे च स्वै ऋषयः) सहितास्तु त्वयाऽनध ॥ ४४॥ अत्यर्थ शोणितं यस्य निःसृते वारणस्य वै ॥ तस्मे क्षीरं प्रदेय स्याद्षरृतयुक्तं महते ॥ ४५ ॥ जातिक्तास्म्यात्तु नागानां ओष्ठं कायाप्निदीपनम्‌ ॥ भीरं सवत्र मधुरं बस्यं रक्तपसादनम्‌ ॥ ४६ ॥ जीवनं वातरोगप्रं बुद्धिकरं च तेत्‌ ॥ रसायनं च पथ्यं च हुं वृष्यं गदापहम्‌ ॥ ४७॥ अतिप्रदृतते रुधिरे धातूनां जापते क्षपः॥ † तन्मृखा धातवः सरवे क्षयाच मरणं ध्रुवम्‌ ॥ ४८॥ तस्मात्ीरं भवेदयं सवैमेधुरकेः छ(दर)तम्‌ ॥ एतदर्थं महाराज क्नीरपानं विधीयते ॥ ४९॥ --:0:-- अतः परं प्रवक्ष्यन्ते ब्रणोपक्रमहेतवः ॥ प्रहारविगतोष्माणं स्थितं च रुधिरं यदा ॥ ५०॥ द्वि्रणीयोपचारेण साधयेच्छोधनादिना ॥ यवसैः परतिपानेश्च स्ेहयुकतेश्च भोजनेः ॥ ५१ ॥ सजात्तप्राणमांसस्य प्रतिपूर्भेषु धातुषु ॥ सनेहपानोपचरिण सनेदमच्छं प्रयोजयेत्‌ ॥ ५२॥ स्नेहेन च विर(रिःक्तस्य बस्तिकमं प्रशस्यते ॥ छुविरिक्तं च विज्ञाय स्नेहपानं परवतेयेत्‌ ॥ ५३ ॥ अविरिक्तस्य तेरेन गणु दोषं नराधिप ॥ आक्षेपं वा विरमते अतीप्ारमरोचकम्‌ ॥ ५४ ॥ अथवा पाकं घोरं मरणं दा नियच्छति ॥ एते चान्ये च बहवो दोषाः स्पुदु्वि रिकतः ॥ ५५ ॥ शृरिरिक्तस्य पै राजन्‌ बरं तेजश्च वर्ध॑ते ॥ सेहपानविधिशैष बस्तिदानविधिस्तथा ॥ ५६ ॥ तरिमस्तस्मिन्पकरणे पुरस्तादेव कीत्येते ॥ एतत्ते स्पेमाख्यातं यन्मां एच्छति पार्थिव ॥ ५७ ॥ कपुस्तके नोपटम्यते । † धातुना क्षये हेतुप्रदशंनपरोऽयं पादः ॥ १क.तस्य । २स.यत्‌। ९ ख. निवतयेत्‌। ४ क, भप्रकारेण पू०। ४८ पाराष्यनिषिरवितो-- [शवास्यस्यने- भूयः किन्यदिच्छेत्व(स्त) वरदोऽस्मि तवानघ ॥ ` ~~~ ततोऽङ्गपतिरकषद्रो विनयात्पुनरत्थितः ॥ ५८ ॥ कल्पानां च नागानां कूपानां च तपोधन ॥ अरिष्टं ज्ञातुमिच्छामि दृतानां चैव रक्षणम्‌ ॥ ५९ ॥ एवे पृष्टोऽद्गराजेन पारकाप्यस्ततोऽब्रवीत्‌ ॥ शृणु मे संवैभेवेतदविक्षपेन चेतसा ॥ ६० ॥ अत्यं दुमेना यस्तु स्तन्यकणंशिरोधरः ॥ न च वेदयते सज्ञां यथा प्रेतस्तथेव सः ॥ ६१९ ॥ अत्यर्थं तु यदा नागो मक्तिकामिरूपास्यते ॥ अकस्मादेव रजेन्द्र नायमस्तीति निर्दिशेत्‌ ॥ ६२॥ (% छायायां गच्छतो वस्य शिरो यस्य न दरयते ॥ वारणस्य नरव्याघ्र तं प्रेतममिनिर्दिशेत्‌ ॥ ) ६३॥ क्रिया सम्यक्पयुक्ताऽपि पदा नागस्य हीयते ॥ रोगेषु साध्यमानेषु तदरिषटस्य रक्षणम्‌ ॥ ६४ ॥ =-:<>ः-- अतः परं परवक्ष्यामि दृतानामपि रक्षणम्‌ ॥ चित्रमाल्याम्बरधरान्स्ए्शतश्च नरखास्तया ॥ ६५॥ मुक्तकेरोकवन्रंश्च दीनां व्पाहरतो गिरम्‌ ॥ एच्छकांस्तादशो दृष्टा न गन्तव्यं मिषग्बरेः ॥ ६६ ॥ आम मांस सवत्सां गां ब्राह्मणाह्थुङ्कवा्षसः ॥ उयुतां च महीं दृटा दाराहं चक्रगुत्यितम्‌ ॥ ६७॥ श्वेतं छ्रं पताकां च श्वेतं च दृषभ तधा ॥ धि प्रभिन्नं च गजं पूर्णं च क्रां तथा ॥ ६८ ॥ एतानि च निमित्तानि भानि च शिवानि तु ॥ परस्थितेयंदि हरयन्ते सथः सिद्धिरेव भवेत्‌ ॥ ६९ ॥ शुभरब्दे च मन्धे च सानुरोमे च मारते ॥ प्रस्थिते सव॑का्यागां स्ःसिद्धषरैवा भवेत्‌ ॥ क्रिया सम्यक्परयुक्ताऽपि भिष्मः काटपद्तेः ॥ ७० ॥ # धनुश्ि्ठमध्यगतो नोपलभ्यते कपुरके ॥ । स्यः्ततचिकित्सिताध्यायः ] शस्थायुरवेदः + . ३७९ यान िष्यति विमेन्द्र वन्ये शंतितमहसि ॥ इत्यद्कपतिना पष्टः पारुकाप्पस्ततोऽब्रदीत्‌ ॥ ५७१ ॥ तिधिष्वशस्तपूर्वेषु पक्षच्द्रेषु हस्तिनाम्‌ ॥ आद्र निषु पृ्ौश भरणीषु मघाश्च ॥ ७२॥ रोगेस्याऽऽगमनेऽन्यां बा क्रियां सवां विवर्जयेत्‌ ॥ कृत्तिकाश्धेषयोशचैव मरे वरुणदैवते ॥ ७३ ॥ वारणास्त्वमभिभूयेरन्हतास्तेतेषु राक्षसैः ॥ तस्मात्सर्वेपयन्ञेन तिथीनेतान्विदजयेत्‌ ॥ ७४॥ क्रिया सम्पक्पयुक्ताऽपि गजानां शाच्रकोविदैः ॥ न सिष्यति महाराज तस्मादेतान्विवजयेत्‌ ॥ ७५ ॥ ~~ 0:- आमच्छेदे तु ये दोषास्तान्सवोऽगृणु पार्थिव ॥ आपन्छेदे तु रूपिरं दावाग्निरिव कुप्यति ॥ ७६ ॥ कुपितं फोपयेतिपत्तं त्व्माषं चापि दषयेत्‌ ॥ वायुना सह संगम्प श्वयथुं जनयेदरशम्‌ ॥ ५७ ॥ ततोऽस्य वेदना घोरा दाहशवैव भ्वतेते ॥ अतिप्रदृत्ते दाहे च विसर्षस्तस्य जायते ॥ ७८ ॥ नीरूपीतारुणनिभेः स्फोटः सयुपचीयते ॥ न तिष्ठत्यथवा रक्तं स्रायुच्छेदोऽपि वा भवेत्‌ ॥ ७९॥ सनायुच्छेदेन खश्त्वं गद्रदत्वं च जायते ॥ स्कन्दरोगं ख रभते शोणितस्य प्रवतेनात्‌ ॥ ८० ॥ एवदयथं न कुर्वीति आमच्छेदं सु कुश्षरे ॥ तस्मात्रुपकं श्वयथुं छेदयेतक्रमशो भिषक्‌ ॥ ८९ ॥ चतुदंष्राहिदष्टस्य यथा नास्ति चिकित्सितम्‌ ॥ एवं तु कुपिते रक्ते नेचँर)रस्ति भेषजम्‌ ॥ ८२॥ . -:0:- अत ऊध्वं प्रवक्ष्यामि वद्धि्यंत्रावतिष्ठति ॥ जाठरः प्रथिदीपारु नाभावभरिः परतिषठितः॥ ८३ ॥ सम्यक्पचति तनस्थमाहारं त॒ चतुर्विधम्‌ ॥ चथाऽप्निविपचेद्धाद्यो जरु स्थारीमदूषयन्‌ ॥ ८४ ॥ १ क. ण्गमागतमन्यां । ९ क. शते रुधिरे त्रि । २८० पारकाप्यमुनिविरचितो- [१शल्यस्याने- दीपः सम्पक्परिमां स्तु लानेवेव तु ॥ आमाशयविमागार्थ नाभ्यामग्निः प्रतिष्ठिः ॥८५॥ कापेऽनन प्रपचेत्सवं सभ्यग्वातस्तमीरितः ॥ यथा संपतिषूर्णस्य शुद्धकोष्ठस्य हस्तिनः ॥ ८६ ॥ सम्यगिपच्येताऽऽहारो. बल्पणंकरस्तथा ॥ दोषधातुसमतवं च करोतीति विनिश्चयः ॥ ८७ ॥ असम्यक्पच्यमानरशं व्यापन्स्तु यदा भवेत्‌ ॥ एतदैव विपयंस्तं करोतीति विनिश्चयः ॥ ८८ ॥ यवसं परिप्रणांय पीतायाम्बु सचेतसे ॥ या विधा दीयते राजन्सा विधाऽ्थाय कल्पते ॥ ८९ ॥ यवानि विचित्राणि कुव पष्टवानि च॥ यवसथ प्रदेयानि निग्रहाञ्च निवारयेत्‌ ॥ ९० ॥ व्याप्य तिष्ठति यावत्तु शरीरं शुक्रमेव तु ॥ आप्यो धातुद्रंो रक्ततेजसा स तु रज्यते ॥ ९१॥ मतिमचेव भस्त्र खधातुरविवरं स्परत्‌ ॥ स्पशेनं चेव वायन्यमेवं पश्च गुणाः स्मृताः ॥ ९२॥ इषतक्षारस्य यः क्षारः सक्षारः क्षार ए तु॥ स निदहति भूतानि स्थावराणि चराणि च ॥ ९३॥ शीतरुस्तीक्ष्णवी्श्च तेजो दहति द्विपान्‌ ॥ ये व्रणाः सपिदेशस्था येषां चासृङ्न तिष्ठति ॥ ९४॥ उष्णताकृतभीषणां दाहो पेषु प्रयुज्यते ॥ ये व्रणा दूषिता नित्यं येषां चासुर्न तिष्ठति ॥ ९५॥ तेषां प्रयोजयेतकषारं ये च दहिऽतिशदताः ॥ अत एव विनिधित्य ऋषिमिः सदुरनप ॥ ९९ ॥ तुषारक्षारयोगोऽयं निर्मितो ब्रह्मणा स्वयम्‌ ॥ ९७॥ तारोऽग्रिकम कुरुते न च त्राते द्विपम्‌ ॥ मेगा हिते प्रकृत्या च वनवापाध्वभीरवः ॥ ९८॥ इ्पर्थं कल्प्यते क्षारो गजानां मनुजापिप ॥ शीतरोऽप्नि्भगवता कृतो रोकदितेप्सया ॥ ९९ ॥ १ ख. शहकिदयस्त । २ क. णिधानार्थं । ६ क. ण्ये नप्र | ४ क्‌. श्श्व मामान्न° । ९ क. शगवायुश्च तेनप्ता तुदति । ९ क, शोऽपि नि° | ७ क. गना । ® पडत्ययोपवाराध्यायः] दस्यायुर्वेदः । ३८१ भस्म कृत्वा रसान्षट्‌च क्षरणात््ारसंन्नितः ॥ सयोगात्तु रषस्त्वेष रसः प्रकृतिसंभवः ॥ १०० ॥ तुषाराग्नियथा नागानिदेहेच्छिरसः पुनः ॥ विद्युन्मारिविनिर्दिष्टा तथा तस्य प्रा्िक्रिया॥१॥ वर्जयित्वाऽवगाहं च परिषिक च शीतलम्‌ ॥ पराश्श्चय्या नागस्य निर्वाति पजिता भवेत्‌ ॥ २॥ आमये पु मुत्पमे यश्च मिथ्योपचारतः ॥ उपद्रवति यत्पश्वात्तेन स स्यादुपद्रवः ॥ ३॥ कायसरक्षणारथं च वणंज्ञाना्थमेव च ॥ एकामेव च्छविं विद्यान्न रोम प्रतिष्ठितम्‌ ॥ १०४॥ एतत्ते सर्वैमाख्यात यन्मां एच्छसि पाथिव ॥ सद्यःक्षतविधानं तु कृत्स्नकस्पमरिदम ॥ १९०५ ॥ इति श्नीपारुकाप्ये हस्त्यायुर्दमहाप्रवचने तृतीये इस्यस्थाने सद्यःप्षतचिकित्सितं नाम तृतीयोऽध्यायः ॥३॥ अथ चतुर्थोऽध्यायः अथाङ्गराजो मतिमानमिवा् युनि स्थितम्‌ ॥ पारकाप्यमृषिश्रष्ठं पुनरेवेदमव्रवीत्‌ ॥ १ ॥ शिरास्राय्वस्थितंध्यानां छेदे तिपंक्तयेव च ॥ (दपकस्पापाटने चैव) तममे ब्रूहि पेडत्ययान्‌ ॥ २॥ एवं ष्टोऽङ्कराजेन पारकाप्यस्ततोऽतरवीत्‌ ॥ हीनं तनत्रातिरिक्तं च द्विविध शाघ्ननिश्चयात्‌ ॥ ३ ॥ . वे्योपचारानागानां शच्चकम विगर्हितम्‌ ॥ गम्भीरानुगतं दोषं शघ्रेणाप्राप्य वारणे ॥ ४॥ अदृष्टकमां तु भिषक्पाटयित्वाऽवसीदति ॥ रुजाः शचकृतास्तस्य यथा पूयसमुद्धवाः ॥ ५॥ दम्तिनो दाहबहुखाः हीने स्यच्छ(स्युः श)प्रकमेणि ॥ त्रभे तल्पाश्चये शच्नमवगादं यदा बरत्‌ ॥ ६॥ # कपुस्तके चुटितः पाठः । १ क, गडत्परान्‌ । १८३ पारकाप्यमुनिविरधितो-- [इशष्यस्थने- पातयेत्सहसा वैधस्तवा रहिस्पादनेकपम्‌ ॥ वेपथुं श्वयथुं सेव शोषं सहवयामयम्‌ ॥ ७॥ एषामन्यतमं हाश्च व्याधिमाप्रोत्यनेकपः ॥ छ्नायुच्छेदेन घन्नतं गद्रदत्वं च जापते ॥ ८ ॥ गरणारगुखसंस्थानो ब्रणश्रास्योपजायते ॥ चिरकाटश्ु(सु)तश्चापि संधानं नेव गच्छति ॥ ९॥ ति्थकपणिहिते शघ्रे गृणु दापानतः परम्‌ ॥ दृाहैदोषान्वितः स्तब्धः सरागः सपरिश्र(सोवः ॥१०॥ न रोहति ब्रणश्चास्य क्रियमाणेऽपि भेषजे ॥ आभच्छेदे तु रुधिरं दावाग्रियि कुप्यति ॥ १९१॥ कुपितं कोपयेतपित्तं व्व्मासं चापि दृषयेत्‌ ॥ वायुना सह संगम्य श्वयथुं जनयेदृशम्‌ ॥ १२॥ ततोऽस्य वेदना घोरा वायुश्ैव प्रवते ॥ भविप्द्से दाहे तु वि्षपैस्तस्य जायते ॥ ९३॥ पीतनीरारुणनिमेः स्फोटैः समुपचीपते ॥ न तिष्ट्यथवा रक्तं स्नायुच्छेदो यथा भवेत्‌ ॥ १४॥ संधिच्छेदे ससंख्येया दोषौ दष्टा नराधिप ॥ निरैरेत्पिवेशं त॒ जरोकोमिस्तु शोणितप्‌ ॥ ९५॥ दुष्टं न मुक्तं रुधिरं घनी भवति वायुना ॥ तेनसा पित्तवातो च पाकं चैव नियस्छतः ॥ १६ ॥ एते दोषाः प्रदुष्टस्य रुधिरस्याप्वतंनात्‌ ॥ अप्रृषटस्य निश्ना(खाफवे दोषान्वक्ष्याम्यतः परम्‌ ॥ १७॥ केवरं दृष्टकमोणो शाघ्न्नाधिशिस्सकाः ॥ भागाभागमजानन्तः शिरा दिंसन्त्यबुद्धपः॥ १८॥ ततः श्र(स)वति नागस्य शोणितं जरुपन्नवत्‌ ॥ न च तिष्ठति दहिन यदुवणंमथो तः ॥ १९॥ गजानां मांसञ्चोषेयंदूयिषठं संपवैतते ॥ ततो रकक्षयान्नागे वायुमे्माणि कृन्तति॥ २०॥ ०,१ क. 'हवेषा० । २ क. ण्वादपि न०।६ क. शेषु ज । ४ क, गवति मामात्न । ९ क. श्््णवा.] १, ग्व्फ्ते। , पडल्ययोपचाराध्यायः] हस्यायुरवेदः। ` ३८ वातामिभूता नीरक्ताः स्फुटन्त्यस्य शिरास्ततः॥ , हृदयं पीड्यते चास्य सुष्णा चेवोपजायते ॥ २१ ॥ स पाण्डुवर्णं विमना भ्रियते शोणित्षयात्‌ ॥ तस्माच्छिराव्पथो नित्यं वारणानां निगहितः ॥ २२ ॥ अपाटने च पंकस्य द्यो दोषसंचयः ॥ दहत्यप्रिरिवोदीणंः सदोषोऽन्तगंतो गजम्‌ ॥ २३ ॥ तस्य मांसानि मेदश्च सिरा स्नाय(यूःनवाप्यथ ॥ भरातायत्यतिग्द्स्तु चिरकारुपेपषितः ॥ २४ ॥ 1 इत्येते प्राप्रकारस्य दोषा दष्टास्त्वपानम्‌ ॥ इत्येष पाककाप्येन शघ्रकमेणि हस्तिनाम्‌ ॥ २५॥ षडत्ययो पचारस्तु यथावत्सयुदाहतः ॥ न तियेक्पातयेच्छ्ं सरवैषवङ्गषु पार्थिव ॥ २६ ॥ शिरास्थिममसंधीनामन्तरेषु निपातयेत्‌ ॥ य्था शिरास्तथा पत्रं सवेगात्रेषु षौ हरेत्‌ ॥ २७ ॥ एषण्याऽन्वेष्य विधिवदनुरोमं परपाटयेत्‌ ॥ आसनेऽथ करामामे क्षये वंशे कटे तथा ॥ २८ ॥ भगेष्वेतेषु नागानां एृत्तच्छेयानि कारयेत्‌ ॥ रोषेष्वेतेषु भोगेषु इत्तच्छेचं न कारयेत्‌ ॥ २९ ॥ न काक्पुद्कं कुर्यान्न चातिवहुपादकम्‌ ॥ तज शच्तपदं कुादघङ्करूयड् सान्तरे ॥ ३० ॥ पशचाङ्कलान्तरे वा स्पादथवा चतुरङ्गम्‌ ॥ नवाहं वा नागस्य शघ्रकमं विधीयते ॥ ३९ ॥ यदृच्छया सिद्धिरपि पण्डितानामसंगता ॥ नयेन क्रियमाणेन व्िपत्तिरपि शोभना ॥ ३२॥ नैवातिश्चीतो नाद्युष्णः सीणरोमाऽथ पिण्डितः ॥ पकोटरम्बरसकाशः श्वयथुः पाकमागतः ॥ ३३ ॥ शसेण दद्धिपत्रेण वाऽसि(शि)तेन सि(शि)तेन वा ॥ शच्लकथणि निष्णातः पकं पारयेद्विषक्‌ ॥ ३९ ॥ । ॐ स्त॒ तावत्मति, इति भवेत्‌ । † इतः परं क्ियञ्ुितं प्रतिभाति । १ ख. पृकश्च । २ क. °्पोऽवगतो । ३ क. ण्यत्प्रति° । ४ ख. °या शरा- स्तथा शसं पण । ९ ख. वारयेत्‌ । ६ क. मोगेषु । ३८४ पटकाप्वयुनिषिरषितो- ए शत्वत्यते~ सहपान च सेकं च सर्पिः स्निग्धं च भोजनम्‌ ॥ नित्यमेव हितं तस्य कारयेत्स भृखी भवेत्‌ ॥ ३५ ॥ इति श्रीपाटकाप्ये हस्त्थायुरवेदमहाप्वचने तीये शल्यस्थाने षढ- त्ययोपचारो नाम चतुर्थोऽध्यायः ॥ ४॥ अथ पश्चमोऽध्यापः। अध भगवन्तं पाखकाप्यं रोमपादः पुनरेवापृच्छत्‌ -' भगवभ्निरवशेषा- णामामन्तुकानां रक्षणममिहितम्‌, पे त्विमे बणा भासननप्रत्ययाः, तेषां प्रपोग- सामथ्यं योनिदोषे पृथक्तवेना ऽ5कृतिविशेषानुपक्रमविशेर्षाश्च (¢) कति च ब्रणो- पक्रमाः, किं साष्यापस्ताध्यरक्नषणम्‌,) भन्वयप्रकृतिसात्म्यम्‌, इत्येतचयथोपदिश्यमा- नमिच्छामि वेदितुम्‌ ' इति ॥ एवं महविभिरमिहितः, थुश्रूषा च (2) रोमपादाय सुस्कृतपदविचित्रं हेतुप- नपननिगमयुक्तगुवाच वाक्यम्‌-- "वत्स, एतेषु चतुषु कमस्कन्धेषु द्विरदपतयो व्याख्याताः । तेषां यथास्थानोपगतानां त्रणानां लक्षणविशेषमनुष्पाख्या- स्थामः। तचथा--भल्पवयसः कवरकुबलभोजना महान्तमष्वान च यदा वाद्यन्ते ( *दिवसकरकरामिसत्शरीरा बहपगदेरिष च पवनवरप्वेगेरमिह- न्यमानाः क्षितितटममिपतन्ति पथिप्रमाथानिषेवमाणाश्च न सङिरुमवगा- हन्ते । ) थ॒ष्कोष्ठकण्ठवदनाः केचित्‌, केचिल्छुद्राध्वानयुपगताः पांथुकदं- मरोवारपणेकृमिज्ष्टं सरि पुपसेवन्ते । तेषां वायुरतिबरः खरपरूषः शीतो ध्मानात्मकः सघातरियोगकारी प्रकोपमुपगच्छति द्विरदपतीनां देहेषु । तेषा त्वक्वरणहस्तकुत्षिवदननखकणेष्वेवमादिषु चाङ्कपदेशेषु व्रणाः संभवन्ति सरः स्फोटवन्तः पुरुषाः फेनानुविद्धाः पिच्छिलाः सराविणः प्रायशश्च गम्भीरा- नुगतभावा भवन्ति, अस्थिविवरभागाश्नयाश्च मांसममि विगाह्वन्ते, तद्रातत्रण- लक्षणं भवति ॥ अथ सङिरूधरविसगेकारे वीरुद्रनस्पतिवानस्पत्यानामौरधीनयुप्थाग- तवीयेखादम्ररसमूपिष्तवंम(युपगतानां सेवनातिपत्तसंजननं भवति । भयश्च शरदि दिवसकरकरामिहतदेहानां शजातेयवसक्वरुकुवरानां वीपे. # धनुश्िह्वान्तरगतो नाति पाठः सपुश्तके । १ स. रोमपादीयं । ९ क. °मिदुष्टं । स. ण्नामप०। ४ कं, ग्तवमग०। 4 क, °तबयप्तः क०। 4 व्रणोपक्रमलक्षणोपकमाध्यायः 1 हस्छाथुरवेदः । १८९ धता भक्षणादतिपसुरसरिकुपानादिमिः पि्संजननेराहारप्रथारेः पित्तं परको- पयुपगच्छति तेनैषां देहेष्वड़ेपि पादु भवन्ति किपरपाकढेदीन्यतीव कुणपगन्धि- बहुपरिश्ना(सखाषीणि हारिद्रवत्कपोहवणोनि प्रकोपुपगतानि लन्नासरिरा- सञाभूनां शान्तेनातिमान्रं ्वतंम्ते। दाहदोषाश् ब्रणानां परिव्पापने(गं) कुन्ति पित्तसयुत्थेष्विति ॥ | अथ शिशिरकारुपगतानामसास्म्परससेवनासचुश्पानमक्षणादस्पपादसं- चारणादतिव्यायामाुपसेवनाद्विशेषतो दिवा निद्रोपषेवनाच श्छेष्मा संचययु- पगच्छति । 6 नित्यमेकरसोपसेवनाद्रसन्तकाङेऽपि शीतः पिच्छिरो घनः स्वपोनिता- न्माघु्भूयिष्ठताच कफः प्रकोपगुपगच्छति करचरण गुर्फसंधिपवस्वतिमात्म्‌ । अथ श्ेष्पणा महामखपयेन्तानि कण्डू मू पिष्ठमध्यभागानि निरुजस्कतयाऽ- अगाज्राणामेष्यमिनिवतेयन्ति ॥ ततः पितिरुहषेपरक्षिततटेषु कण्डू यनाद्रति ुपगच्छन्ति | पावा्शोणितप- रिश्रा(ल्ाः, तन्निमित्तं च भूयः कण्डूयते । एष शेष्मिको ब्रणः ॥ इत्येवमेते तिभिदौषैः समन्वितं त्रिदोषसमुत्थं तरणं वियत्‌ ॥ एषां दोषान्वयानामाकृतिविशेषान्वक्ष्पामः । तयथा-ऋङ्ञध्वंमधच्निपुरश्च- तुरखः कुटिो मण्डलो दीर्घोऽरधचन्द्रषटपस्रस्तिरश्चीनगतिरेलागतो बाणाढ्- ति्वस्पीकशरावाकृतिर्निश्न उनतमण्डलः पिषीलिकागहसंस्थानः पणवमध्यो भगसंस्थान आडम्बरमुखश्ेत्येता एकोनाविंशतित्रंणाङृतयो भवन्ति । ताषां ब्रणाकृतीनां त्रणवस्तुविशेषान्नषो भवन्ति-त्वक्‌, संधिः, ममं चेति । ` त्वगाश्रयो द्विविधः- तनुः, स्थूरुश्च ॥ मर्मभागाभितघ्िविधः- ममेजः, ममंसंधिजः, ममोतिगश्चेति । तन्न ममेभा- गाभ्रितो द्रौ ्रणो॥ मर्मनिदैशामंगान्बपास्पास्पामः-अथाऽऽहाराचारन्यवायन्पायाममवाना- मपकपच्यमानपक्ानां त्रैकाल्पोपगतानां च मत्येकशो ललषणगुपदेक्ष्यामः ॥ एवमेतेषां वातपित्तश्छेऽमणां युगपत्संनिपतितानां दोषसमुच्छायो ग्रन्थिः पाकमुपगच्छति। शेष्मशोगितयो््‌ (१) समैराहारभचारेः संघातो भवति । कर्‌ चरणसंधिवदक्षणबारगात्र्ष्ठवंशानि कूटकुम्भासनकणाण्डकोश्षमेष्टूबस्तिगृद- रन्धकोष्टानामन्यतमे पदेशे डषिरमागेप्रचारो बायुरतिबरताद्भन्थिमागमाप्मा- १क. छेष्मांशषमु° । २ क. तो वीणा० । ३ क, °मावान्त्या° । ४ क, ` श्निपाता० । ४२ १८६ पाटकाप्यमुनिबिरषितो- [ १ श्रल्यस्थाने+ पयति । स परिणाहविषद्धभवत्युपर इव धनश्छषिः, सवर्णः पहषोऽस्पवेदनः। इत्येवमपङस्य ग्रन्येरुभ्षणम्‌ ॥ | । तस्येव विदह्ममानस्य तोददाहमेदाङ्घताडनादयो वेदनाविशेषाः पादुर्भवन्ति स तेवेदनाविशेषैरमिष्ुतः सन्विशेषेण करं पिनष्टि । तदङ्गं भरत्यङ्कं वाऽ्वमृश्यो- द्विजते पश्च: परिम्डानमुखः, तथा ऽभी्ष्णं करौश्चवक्दति, तुदति । इत्येतद्विद- हयमानस्य ॐरन्थेरुत्षण भवति ॥ श्वयथुवद्धन्येः पकरिङ्खानि क्षयेत्‌ । भय रुक्षणम्‌-- विदह्वमानस्य पर्वा केेदनादिमिः, तथेवानुबद्धः इयावतां रक्ततां वा पुष्णाति । स कतिपयाहरै- वर्णेन महताऽमिभरयते, स विवर्णतनुः स्पर्शमात्रं न सहते, तथा पा रेपभवेहै- रमुव्यधमानः परिशुष्यति, षृतेनाभ्यक्तस्प शीततोष्णाभिभूतत्वाद्रतं विस्प- न्दते । न च यवस्षकवलकुवलानुपसेवते । तथा व्याददाति विष्म्भते विनमति पिपाष्ुरतिमत्ं भवति; परिवमति वमथुना, हस्तिजीविमिः सट नेच्छति, स्यन्दनं घटनं वा । तस्मिन्नस्पृरयमाने स्तम्भं प्रयेति, नदत्ूधवशिरा भूत्वा, न ॒स्तम्भस्थानशस्यासनेषु शमे लभते । इत्येतत्पच्यमानस्प श्वयथोछक्षणं भवति ॥ पके तु श्वपेयो वेदनोपरामः, परिप्ते चास्य च्छविः, मन्दमन्दं चास्य श्पयुरुपशाम्यति । रीयन्ते चास्य रोमाणि, गतोष्या नाति शेत्पशुपगच्छति, शेः पाण्डुश्च प(+यसचाराद्भषति, पीड्यमानश् विनमति । इत्येतत्प्षस्य श्वय- थोरक्षणं भवति ॥ त्वज्बंसमेदोममेशिरास्नायस्थित्ेधय इति ्रणवस्त्नि भवन्ति । ) निरदैश- मेतेषां पुरस्ताद्रक्ष्पामः ॥ अथ विापनावस्ाधनरक्तापकषणपाचनमभेदनसंधानपीडनसीवनशोषणेषणर- सण॑ाराप्निकमेङृमिहरणगोत्सादनज्ञीतीकरणादक्स्थापनक्षीरपानम्रदुकरणच्छेद नधूपनरोपणवेधनापकपणक्रियावृहरगास्यरीकरणस्वेवनरेलनकण्टरष्मास्यापन- बन्ध विधिवतितेखचूणंकषायदेपनन्नेहपानानुवासनरसक्रियासवणेकरणवणेप्रा- * दर्नेयच्चविधिरित्येते चतुश्रत्वारिशष्रणोपक्रमा भवन्ति ॥ ४ तत्र छोको- *^धनुशरह्ान्तरगतो नास्ति पाठः कपुसके । 1धनुराकारमध्यस्थो नासि पाठः खणुस्तके ॥ १क. ख. श्रो मू०। २ ख. ग्यर्िद० । ३ क. ण्णरक्षाप्नि०। ९ 'द्रादकषोपक्तमाध्यायः 1 दस्तयायुर्बद्‌ः । ३८७ वारणानां पथा्ान्न क्रियां कुयोदतन्द्रितः । विन्नाय तु यथावत्तां यथाकालं प्रयोजयेत्‌ ॥ अयोगङुशखो पस्मादसंगूहो जितेन्द्रिषः। स कमं परां सिद्धि पप्रोति मिषगुत्तमः॥ इति श्रीपालकाप्ये हस्त्यायुर्ेदे प्रहाप्वचने तृतीये शस्यस्थाने त्रणोपक्रमलक्षणोपक्रमो नाम पञ्चमोऽष्पायः॥ ५॥ अथ षष्ठोऽध्यायः । भथ खलु रोमपादोऽङ्गपतिरषच्छद्वगवन्तं पारकाप्यम्‌- भगवन्‌, कि ज्ञात्वा वेचो भवति । एतन्मे व्याख्यातुमर्हसि ' ॥ ततः पोवाच भगवान्पारकाप्यः--इह षट्‌ भोः पश्च, सप, जीन्‌, द्रौ, चतुरो, नवः चतुदश, वतुर ज्ञात्वा भवेद्भिषक्‌ ' इति ॥ `` , तत्र पश्च" इति यद्वोचत्‌, तदनुबव्यास्यास्पामः ॥ तन एथिव्यापस्तेजो वायुराकाशम्‌ ' इति ॥ तन पञ्चगुणा पृथिवी । चतुगणा भपः । तरिगुणं तेजः । द्विगुणो वायुः । एकगुणमाकाशम्‌ ॥ रब्दस्पररतपगन्धवती पृथिवी । शब्दस्पशरसरूपवत्य भाषः । शब्दस्प- रोषटपवत्तेजः । शव्दस्पशेवान्वायुः । शब्दवदाकाशम्‌ ॥ ` तत्र पृथिवी धारणे । आपः छदने । तेजः पाचने । वापुष्पूहने । आका- शसमवकाशदने ॥ | ।। तस्मा्श्चवगोऽयं प्रधानः, ततोऽभिगप्रणीतं सद दन्तिनाम्‌ ॥ ततर खमित्याकशाः । आकाशाच्छब्दः शोपियं च । अनिलारस्यशेः भाग. दयश्च । ष्टिः पाकः प्रक ऊष्मा पित्तं च तेजसः । सेदः हदः शत्यं रसो रसनं वोदकात्‌ । प्राणवानगन्धः संघातश्च भूमेरिति ॥ सेते शरीरे धातवः-रसो रुधिरं मांसं मेदोऽस्थि मच्वा करम्‌ । इति ॥ त्रीनिति वातपित्तश्चे्माणः । तेहि शरीरं धायते । समः सम्यम्‌, वैषम्यं ५ १ ख. °यिव्यतेनो । ९ सर. शदवद्रायुः । ३ कभिप्राणान्तं त्०। ४ क. सात्म्यम्‌ । १९९ पालकाप्यमुिविरकितो-- . [३ श्यस्थाने विपरीतः । तत पट्प्तुपचयफरः कषेषया । पित्तमाहारं पचति । वरप वकः प्थधा परिक ॥ == ्वादित्याहारोपचारो । ताभ्यामिषटदेशकालापपन्नाभ्यां वाताहपः समीभवन्ति॥ चतुर इति चतुर्विधो भूतग्रामः स्वेदनाण्डजोद्रिजजरायुजाख्याः । तदधीना चिकित्सा । तेत्रापि द्विविधा योनिः--चरा स्थावरा च । तत्र कृमिकीरपतङ्ग- पिपीलिकादंशमशकनागयतुष्पदश्वराः । भषधिर्वैनस्पतिवौनस्पत्यो वीरधः स्थाबराः। तत्र स्तम्भवत्पः एरुपाकान्ता ओषध्पः। पुष्पफरवत्यो वानस्पत्यः। अपुष्पाः फरवत्यो वनस्पतयः । गुल्मरूतावष्कीपतानवत्यो वीरुधः । इत्पेष चतुर्विधो भूतग्रामोऽन्योन्यानुग्रहे प्रवतत । ततो रसाः प्रजायन्ते, इति ॥ न (श नव इति । प्राणापानम्यानोदानसमाना मान्तचेतना (*धातुबरुद्धयः । तत्रोष्वैः प्राणः । स ऊध्वंगोऽमिन्पस्तनिःश्वासक्षवथुकमां शरीरं श्रेयसे नियुनक्ति । भपानोऽधस्तात्पक्ं पकं पत्रपरीषयुत्छजति । समानः पुनमंध्ये चाभ्यवहृतं पचति धारयति । व्यानोऽभमिवहति शरीरं धातुष्वाहारमनुपक्षम्‌ । उदानस्त्वाहारमनुपकयुपनयत्पामाश्चयादृष्वेम्‌ । एवमेते योगवाहाः प्रविभक्ताः पञ्च धातुषु प्रतिपचन्ते ॥ विप्रतिपन्नास्ते मध्येऽधस्तियेगष्वेवहिरन्तरवस्थिता भ्रमन्तो वा पिविधा- चोगानुत्पादयन्ति। तत्र प्ाणविपतिपत्तौ दुःखोच्छ्रापमहोच्रासानुच्छराप्तधित्त- विभरमक्षवथुवमधच्छरासाः प्दुर्भवन्ति।अपानविप्रतिपकचतौगधसीश्वासजधनगरक- ण्वतन््रपोपरोधारमरीवस्तिुष्करुददेशोपद् परीपविकाराः प्रहुभेवन्ति। समानविप्रतिपत्तौ चाग्मदोवैल्पारोचकहृद योक्छदापसरणानाहोपद्रवदाहष्वर- जटर्गूखगुर्महृदरोगद ङग); संभवन्ति। व्यानविपरतिपत्तौ धातुवेषम्यव्यतिक- रश्च, तेषां वैषम्पव्यतिकरेभ्पो गदास्त्वग्दोपश्वययुरेकाङ्गररोगनिर्भोगमन्यन- तोदनभेदनवेषधुण्वाप्तरो महपैगरन्यिहृदयप्रसेकोन्मथनोदावतः संभवन्ति। उदना- विपरतिपत्तावन्तःप्रतीधातवृष्णाश्चेष्मामिषण्णशिरोरोगमन्यग्रहकण्टस्वरश्रोतो- पषिषिकार पुरषरारसेकोत्कणंकाः संभवन्ति । इत्येष प्राणादिपञ्चवायुप्रको- पतो रोगसमुदेशः॥ # धातुपदं प्रधषिप्तमभ्िमप्रन्यानुरोधात्‌ । १ स. शिधामू० । २ क. श्रयपना । \ क. 'दूतौद्धि° । ४ क. ण्टोयस्र- वद्‌]° । ९ क, ण््श्रवपोतो० । ९ द्रादश्चोषक्रमाध्यायः ] हस्तयायर्वेदः । ३८९ भेदास्त्ेत एव निदृत्ताः--श्धेष्मपकोपाहुरश्वेवस्तनकचह वपोर्ढेद परसेका- भक्तच्छन्दामिषण्णाविपाकारोचकढृमिकोषटकण्दूवेवण्यानि क्षपशचेति । पित्तप- कोपातिपत्तरोगृदश्चीतामिरषामितापदाहमदमृरछच्छासा भवन्ति । एत एव शोणितप्रकोपेऽपि भवेवु रोगाः । षातादुदावर्तानाहशूरुदन्तग्रहपाशवष्टोदरक- टीग्रीवाशिसेग्रहशिराध्मानस्नायुपीडनानि चेति । संनिपातेऽप्येतान्येव सर्वाणि बातपि्तश्चेष्मशच विपरतिपननेषु प्रागादिषु च रक्ष्यन्ते । इत्येतदपिष्ठानं चेति ॥ प्चमूतासको रसः । प्रायो रसाः एनः पट्‌-मुराम्डल्वणकटुिकतकः षायाः । ग्रु बेतदधिष्ठानस्प मवति । रसा द्यस्य सात्मीमूता गुणवस््ेऽपि भवन्ति । अगुणवत्वेऽपि विपरीताः। आहारोऽप्यस्य चतुर्विधः | द्विधा विपाकः षटास्वादो भवति । ततरज्ञेपाः कट्ुम्छरवणाः, ते रघु पच्यन्ते कटुविपाका इति । (कमधुरतिक्तकषायाः सौम्याः, ते गुरु पच्यन्ते मधुरविपाका इति ॥ ) ततर श्लेष्मा सोमात्मकः सिग्धः सीतो मृहुमंधुरो गुरुखंवणानुबन्धी श्वेतः पिच्छिरश्ेति । .: पित्तं पुनरागरयमुष्णं तीक्ष्णं क्षं रघु कटरम्छख्वणानुबन्धि विशदं पीतं रक्तं विदाहि कृष्णं चेति ॥ वायोः पुनरयं स्वभावः शीतो क्षः स्मो व्यवाय्पाश्कारी, अरयो बडी वेगवान्स्पशेवांश्च घुरनास्वाचः, तस्य नोपरुभ्यते रसः, इति परतीत्पनीके- भ्योऽस्यानुमेयो रसः ॥ एवंस्वभावा वातपित्तश्धेप्माणः, तेषां वैकरर्पमन्योन्पेसगात्‌ ॥ शोणितमपि पित्तप्षमानमपि ग्रहणं चेति । ` रसः पुनभघरः स्षिग्धः शीतलो मृहुगुंरुदीरधविपाक्यविदाही पिच्छिर- श्वेति ॥ कपायस्तु एसो रक्षः शीतर रघुरविषटमभ्पविदाही चेति ॥ तिक्तस्तु रसः कषायरसस्वभावात्कषायसमगृणः, तीक्ष्णो विशेषेणेति ॥ कटुस्तु रसस्ती्ष्णोष्णरुरक्षः लिपरकारी विदाही चेति ॥ अम्टस्तृष्णोऽभ्यन्तरे विदाही बहिः शीतः श्लेष्मस्थाने च तीक्ष्णः सचः- प्रसेकी क्षिप्रपाकी सिग्धश्ेति ॥ खवणः पुनस्तीक्ष्णोष्णः स्निग्धो रुषुरविंदाही चेति ॥ # धनुशचहवान्तरगतो नासि पाठः कपुस्तके ॥ १ क. ण्दास्वत्‌ । २ क. णरोरोगेग्र” । ६ क. चैतेऽपि°। ` ३९९ पारकाप्यसुनिषिरभितो-- . .{.६.श्यते+ तत्र दोषरसविशेषा व्याख्याताः ॥ - इदानीं येन यथा दोषो हीयते वधते वा, सदरक्ष्यामः ॥ | मधुरो रसः समानरसत्वच्छ्माणं वर्धयति, रोत्याश्छेत्यम्‌, गोरबाद्रीर- वम्‌, एकयोनितवात्‌ (योनिरिति) । अम्लः पुनः प्रतेफितवात्पसिश्चति । तत~ त्यक्षयुपलभामहे । यथा दादिमान्रातकप्रातुखिद्गद्षनाखन्तोरास्पात्कफः पसि- च्यते । तेन हि सिद्धं शेप्मलवणत्वं च । तेन वास्योत्निबन्ध उति । खवणः पुनः संधिमर्मपसक्तमेकान्तमाभितं विस्यन्दयति शेष्माणम्‌, केनाकुला गङ्खा- मिव महामेध: । स वातपित्ते अभिभूय स्वं शरीरमवाप्रोति, विकुरुते च विका- रम्‌, सेहाचेनममिवधेयते, वरेनेवानुबरम्‌, स्पर्शा विधीयमानः कोपाय कर्पते । इति मधुराम्टखवणाच्रयः श्ेष्माणं वर्धयन्ति ॥ तिक्स्तं विरोधित्वाखशमयति । माधुर्यं॑चास्प बलाद्विनिहन्ति, खान गोरवममिभूय शमयति । फषायोऽपि हक्षदेनपुपशोपयति । ष हि हक्षाभिभ्‌- तोऽपि शोषमापच्ते, इति । कटुकस्त्वौ्पयच्छेष्मो विलयनमानयति । रोषं चोपजनयति । लाघवेन गौरवममिभृष शमयति । इति तिक्तकटुकषापा रसाघ्रयः शेष्माणं शमयन्ति ॥ कटुको रसः समानरसत्वातित्तं वेधंयेत्‌ । तैकषण्यासेक्ण्यम्‌, ओण्ण्यादौ- "ण्यम्‌, रोक्यद्रोक्षयम्‌, सधदाद्काघवमेकयोनिरिति । अम्छ; पुनः समानगुण- त्वापित्तं वधेयति । विदाहित्वाद्विदाहं वधयेत्‌ । वैकषण्यातक्ष्पं कोपयति । बरेनास्य बरुमनुदिधीयमानं प्रकोपाय करपत इति । खणसौक्षण्पादौष्ण्या- शामिवधेयते पित्तम्‌, विस्यन्दिताद्रवी करोति । इति कटुकाम्रल्वणाह्नपः पित्तममिवधेयन्ति ॥ , तिक्तः पुनः पित्त प्रशमयति, शीतदीपंत्वादीष्ण्यम्‌, मादृवेन चास्य तैक्ष्ण्य- मम्भवति । कषायस्तक्षण्य प्रदूकरोति, रोत्यादौष्ण्यम्‌, मधुरानुबन्धित्वाद्वल- युपहन्ति, इति । मधुरः पुनमाधु्ात्कटुतवममिमवति, रत्पादौष्णयम्‌ , स्ेहा- द्रक्षयम्‌, अविदाहिलं गौखेणाप्यमिभवति । इति तिक्तकषायमधुराच्रयः. पित्त ` शमयृन्ति ॥ ¢ कषायः पुनत वर्धयति, रोक्ष्पा्रिशोषितान्मापु्ाच्छेत्ादमिस्पन्दि- त्वाच्च फोपयति । तिक्तस्तु रसः कषायरससखभावस्वात्कषायसमानगुणः सथु- दष्ट, इति वातं वधयेत्‌। कटुको ऽप्येनगुदीरयति । रोष्याह्वापवाचेनम्‌ । कषा- यविक्तकटुकान्नपो वातं वधैयन्ते, इति ॥ १ क. वर्धयते । २ क. ण्दाहं च व०। $डवकोक्भाग्यायः] =, हस्लायुषैद! }: १९१ , . अम्लो रसो वातमनुरोमयति । क्षिपपाफित्वातेषषण्यासहेवित्वात्मेहारौ- ष्ण्याञ्च शोपित्वरोत्यरौक्ष्यमादंवान्यमिभवतीति ॥ खवणोऽप्येनमोष्ण्पात्मशम- यति । वषण्यात्मणुदति । सेहाखयति परिशोषभातं चास्य विस्यन्दित्वाद्र- वी करोति । खणो हि रसो वातप्रत्यनीकत्वाद्रसानामतिषीयेलाद्रातमरतिबर- मपि दोषाणां बहुगुणत्वादतिरसबाहु्याद्रा हन्ति ॥ मधुरोऽप्यस्प रसः स्नेहाद्रौक्ष्यममिभवति । गौरवेण राघवम्‌, अतिवीवत्वाद्विदाहिताद्ररेन चैनमभिभूय जयति, इति । अम्छख्वणमधुरा रसाच्रयो वातं शमयन्ति । इत्येते रमेः प्राणादिषु विप्रतिपन्नेषूक्तो यो रोमसमुहेशः, स शाम्यति ॥ वधते च यथारोगं-तदशान्तौ मनो ( विप्रतिपत्तिः । मनसो ) विषर- तिपत्तौ मानसौ द्रौ रोगौ पूवीबद्वहृदयस्फारिनो ॥ तदशान्ती व्याप्यते चेतना बुद्धिः । ततो नागानामभावः॥ एवमेते पाणादयः पञ्च, द्वी च मानसौ चेतना बुद्धिश्चेति नव ॥ तत्र छोकाः- गजानां देहजा निस्पं वातपित्तकफाच्रपः । व्याधयस्तु गुणाश्चैव तेषां रसनिमित्तज्ाः ॥ तरिषु दोषेषुये दृष्टा गुणा गुर्वादयो दञ्ञ। रसेष्वपि त एव स्युरविज्ञातव्या विचक्षणेः ॥ शीतोष्णौ न्िग्धृक्नौ च तथा विशदपिच्छिरो । महुतीक्ष्मो गुरुर विज्ञेयस्तु गुणा दश । बुद्ध्वा सम्परगुणनेताव्रषदोषेषु बुद्धिमान्‌ ॥ प्रतिहन्यादुदीणं तै; प्रत्यनीके गुणे गणान्‌ । एतेषां प्रतीकाराभ्युत्थितेन भिषजा चतुदंशेमानि ज्ञातव्यानि मवन्ति- निमित्तम्‌, आयुः, बलम्‌ , सत्वम्‌ , सासम्यम्‌ , परकृतिः, व्याधिः, शरीरम्‌, फालः, वयः, देशः, ग्रहणी, अभिद्यारः, आश्ञास्तकम्‌, इस्येतानि सम्पगुपर- क्षयितम्यानि । पस्मादेतेषु चि कित्साऽऽयत्ता ॥ अथैषां निरदैशमनुग्याखूपास्यामः । तत्र निमित्तं दूतागम आतुरस्य पूवा स्याने प्रस्थाने प्रवेशो च परिपक्ने परिग्रौषधसंस्कारारम्भेषु घ भिषजा परीक्ष्पम्‌ ॥ तत्र शछोकः- पस्थाने च परवेरो च निमित्तान्युपधारपेत्‌ । ततः क्रियां पयुञ्जीत पदीच्छेषटू तिमात्मनः ॥ ३९१ पारकाप्ययुमिषिरवितो- [ ३ शस्यस्याने~ आयुरपि कियापथषु परीक्ष्यम्‌ । वत्राऽऽयुनोमासमसेधिषन्धनो रोमेश्चायत- च्छविवापंरोभेशाषटो महाविहुः परिपृणौण्डकोशो महाकुम्भो महाश्रवणो प्रदु- दीरपैकुचितन्जिग्धकेशो युग्मनेकरोमा ए्रथ्वायतगुखो महाग्रीवो धवुष्परिणत- वंशः इनिष्कान्तविषाणो दीोङ्गलिकरो ष्एदोरस्को गरुदीधैवालोऽवरुढनघ- नापर ऋलुदृत्तगानः एुविभक्तशिराः परकष्मविन्दुमि्िभक्तावग्रह व्यहविद्रन्तंरम- स्वको महाश्नोताः पृगन्धिः शरुचाशनेत्ः सस्वनो महामेण्टः सूपपितैंसो नित्य- मास्फोटनादिकणेः सिनिग्पस्फटिकाधचन्द्रपरिपृणविशतिनखः गतिः पुर- स्तादुदग्र इत्येतान्यायुष्मतो रक्षणानि व्याख्यातानि ॥ तेत्र शछोकाः- सहसेष्यपि नागानां कश्चिदैतेः समन्वितः । समस्तलिङ्खो न गजो भवतीति विनिश्वषः॥ त्रीणि षट्‌ सप्र पञ्च रिङ्कान्पेतानि पस्य तु | आयुः स्र रभते दीैपमिति मे निश्चिता. मतिः ॥ जरीणि यस्य तु सिङ्खानि दश्यन्ते मनुजाधिप । तृतीयां वा चतुर्था वा दशां संप्राप्य नदयति । पञ्च पस्य तु छिद्भानि दरयन्ते नयकोविद ॥ स दशां पञ्चमीं पराप्य षष्ठ वाऽपि विनरयति । षडेव पस्य लिङ्गानि हर्यन्ते नृपसत्तम । सपमी तु दशां पराप्य सोऽषटमीं वा दिनरयति । सप्र पस्य तु छिङ्घानि दरयन्ते मनुजाधिप । नवा दशमीं वाऽपि दशां प्राप्य विनश्यति । अष्टौ यस्य तु टिङ्ान ददपन्ते शाब्ननिश्चयात्‌ ॥ एकादशीं दशां पप्य द्वादशौ वाऽपि नरपति । वमपि नागानां क्रियापयेषु जञेयम । (क्रियया प्रविचरेषु नागानां द्विविधं बङ्‌) धीरास्तवाचक्षते प्रायोगिकम्‌, वैरपरामशिफं च । तत प्रायोगिकं नाम दशयाजनाचध्वगमने च तत्परीश्यते । वैरपरामशिकमपि चतुरैस्तनिषा- 'तादस्तोबचहु्पारधपरिणाहादिस्तम्मपरमदेन र्यम्‌ । त्र बशैरालपशरी- रपोवैरुपरीक्षा पिपीलिकामारहरणेन व्याख्पाता । पिपीलिका हञल्पशरीराऽपि ‰ पद्यगन्धीदम्‌ । १क. प्मप्ताय। २क. ष्फो ३, नता्ञोनि०। ४ क. रिचियप० | १ ह्ादशोपकमाध्यायः] हस्त्यायर्वेदः । ३९१ सत्यात्मशरीरादशगुणं भारपृद्रहति । तस्पुमरद्िबिधम्‌-सहजम्‌, आहारं च। तत्र सहल सवेभूतातिशयवद्धस्तिजन्मनान्तरीयकम्‌ । तत्पुनः सचखशरीरपरमाणी- येमदपरभावेरुपर्चायते। आहार(ज)बरमपि चतुर्विधेनाऽऽहारेण विवर्धते शरीरो- प्चयमा(ना)न्तरीपकम्‌। शरीरोपचयोऽपि सप्रविध(ःशोफाध्यायादवगन्तव्पः। सामथ्यंवर्मपि पुनरेकेकं त्रिविधम्‌-र्येष्ठं मध्यममधमं चेति । तनोत्तमबङः शीतोष्णशचतृष्णातपदु दिंनशखघ।तभारपमदनजरुतरणवधवन्पेषु शत्राभिकषार- फमादिषु च प्रयुर्यमानेषु नोद्विजते, सरेहपानादींशच विषहते । यथाऽयम्‌, तथा मध्यमाधमबेलो, इति । एवं बरममिसमीक्ष्य क्रियापयं प्युन्लीत । दोषोऽन्यथ॑। भवति । तत्र यदा दुबेरोऽपमिति म्वा बख्वत एव गजस्यास्पमोषधं दीपते, तद्धीनमात्रमसमर्थमानकं क्षपणाय भवति । यथाऽस्पोऽप्रिरिन्धनावष्टव्ः पवनो- दीरितोऽपि न दृद्धियुपगच्छतिः एवमर्पोषधमसम्पक्ययुर्यमानम्‌ । मत्युत व्याधिनिमित्तमेव भवति । तथा च क्रियापविचारनिमित्तमूताश्चत्वासे दुबेखाः-प्रकृतिहुवेखः, व्याधिदुबैरः, वयोदु वैरः, भषधटुवेखश्च । ततो भेषन्यं तीक्ष्णं महु मध्यं च यथाबरु विभज्य प्रमाणतो दचादिति ॥ तन छोकः- ` बरं विज्ञाय नागानां माननामात्रेति त्वतः । यथास्वमोषधं दद्यादिति शाघ्नविनिश्वयः॥ स्वमपि नागानां क्रियापयेषु विज्ञेयम्‌ । तन्न तरिविधमेव-तामसं राजसं साचिकमिति । तत्र तामसतसत्वा नित्योद्विग्रशीरुताच्छेदनरेखनदहनसी- वनविसावणोद्धारणानि न विषहन्ते वारणाः, तेषां विखायनपाचनमेदनशो- धनावसोदनकृमिहरणान्पौषयेरेव प्रयोज्यानि, शाघ्रकमौप्निक्नारकर्माणि च ॥ राजसास्तु द्विरदपतयो वाक्यादिभिरुदकपां ुक्वरेः समाश्वासितारछेदनमेद- नानि विषहन्तेष्महत्यपि चागिकमेणि क्रियमाणे । साचिकास्तु प्रधानकमे- स्ववक्रियमाणेषु सच्ववरुसमुच्छरयान विक्रिपागुपगच्छन्ति । इत्येवं त्रिषिधं सखमनुव्याख्यात भवति ॥ तन शछछोको- इति सच्वसयुदेशत्िदिधः परिकीर्तितः । पारपर्येण तेषां तु विहितः सुपक्रमः ॥ १ क. °बलानला भवन्ति, ₹०। २ क. क्रियां प्र° । ३ क. ण्ाऽल्योपचयो भ | ४ क, °यिविवृद्धिनि° । ५ क, °प्ापन० । ६ क. भ्मु च क्रे । ५५५ ३९१ पालकाप्ययुनिषिरचितो-- [२ शस्यस्थामे+ पव क्रं तु कतैष्यं तामसेषु विशेषतः । शजञसेषु परभां पात्तिके नित्पदुत्तमे । इति ॥ सत्म्यमपि वारणानां क्रियापयेषु परीक्ष्यम्‌ । तच त्रिविधम्‌-ब्रातिसा- र्पम्‌, परकृतिषातम्यम्‌, रसपात्म्पम्‌, इति । तत्र जातिपात्म्पं नाम जन्मनः पशि हस्ती क्षीर पुपसेवते ्षीरपानाश्च. धातुविदृद्धिभेवति । एवमेव जाति- सात्म्यं विद्यात्‌ । प्रकृतिसात्म्यं नाम त्वद्मरपवस्तकवरकुवरूपष्टवानि सत- त पुपसेवमानाः पां शपमाथं सिरावगाहं सेराहारं च सेवमानाः शीतसारम्पा भवन्ति । इत्येतत्परकृतिाटम्य विद्यात्‌ । रससारभ्पं नाम मधुराम्रखणकटु- पिक्तकषायाणां रसानामन्यतमो ह्युक्तो रसो धातुविद्द्धिगुपजनयति । एव- मेत्द्रससारम्यं विधात्‌ ॥ ततर श्ोकः- यथासात्म्पं प्रयु्ीत क्रियादि धिमरेषतः। (+न व्यापदं समासाच विषादी स्थाचिकित्सकः ॥ प्रकृतिमप्यरोषेण नागानां परीक्ष क्रियां प्रयुञ्जीत ) तत्र तरिविधा प्रति. रिह वातपि्तश्छेष्मसंभवा । तां प्रकृत्पष्याये वक्ष्पामः ॥ वत्र छोकः- तिसः प्रकृतयो ज्ञेया वातपित्तकफात्मिकाः । विज्ञाय तु यथावन्तां क्रियां सम्पक्पयोज्ञपेत्‌ ॥ व्याधिरपि वारणानां क्रियापयेषु परीक्ष्यो मवति । तन चतुर्विधो व्याधिः- साध्यः कृच्छस्ाध्यः, पाप्यः, प्रत्पास्पेयः, इति । वन साध्यः भुखसाध्य इत्यर्थः । घखसाघ्पो नाम परत्पेकदोषान्वितो विकारो दीपरग्रेरविर- समुत्थितो दोषोऽक्षीणमांसरूधिरा्परिणतवयसाभितपरिचारकोपकरणः स्वेद- पेहविरेवनस्थापनकल्ककषायचृणोरिष्टायेशेषसंमारोपपन्नः साध्यः । कृच्छर साध्यो नाम यो दोषस्मरवायोत्थितों मन्दाम्मिश्विरसमुत्थितदोषः स्थिरगृढजा- तमूरुः ` प्क्षीणभां सशोणितः इविरातिबटाश्नयो बहुतीक्ष्णोऽनुषक्तोपद्रवस्तु परिचारकोपकरणोऽश्रदधानः श्वासी प्र इृच्छषाध्यः । याप्यो नाम पस्तु कोषो वेषम्यादीपाग्रिवेखवान््णिमांसमेदा दायुरत्तगो म्पाधिमवाप्रोति, न स तेन रोगेण मच्यते, न भ्रियते क्रियया धायैमाणः, स रोगो याप्यः । प्रत्यास्पेयो नाम--पः सवदोपरिद्गान्वितो विकारः न्षोमितधातिवन्दरिपव- 1 धनुश्चिहान्तरगतेो भ्रष्टः पाठः कपुस्तके । १,क. श्ताग्निर०। २ क. ण्यवदो० । ६ क, ण्तः स्थातिरा १ द्ादशोपकरमोध्यायः ] हैसयोयुरषेदः ।' ३९९५ डोऽपि विषिधान्धातूनुपद्रवानुत्पादयति-अभपस्मारोत्कणकश्वासारोचकश्वयथून- तिपिपाषिनं शुनगात्रोदरमेदमतिकृशं शोणितच्छर्िनमल्पगूत्रपुरीषमस्पातुपानं स्वादस्थान्तरगतं विपब्रधञेन्द्रिएुपगतसंन्ञं वा भ्रियते, इति ॥ तत्र छोकः-- चतुर्विधं ठु यो व्याधिं वस्वतो रक्षय द्विषक्‌ । स॒ शक्गोति क्रियां कदु नागानां भिषगुत्तमः॥ शरीरमपि नागानां क्रियापयेषु परीक्ष्यम्‌ । । तत्रोत्वेधायामपरिणाहसंस्यानंतः स्थुखकृरावनतप्रदेशा ऋजुपक्रशषक्ष्णय- हुरुककंशादयो गजानां बाद्नाभ्यन्तराः शरीरप्रविभागा भवन्ति ॥ तत्राऽऽभ्पन्तराः-- सप्र त्वचः । सप पेशीशतानि । सपव शिराशतानि । पञ्च ल्ापुसहस्राणि । पश्वेव शतान्यशीतिः सापुकुौः | पश्चविशतिर्ध॑मन्यः। पण्णवति(ती) रोमङृप॑सहस्ाणि,असंरूपेयानत्यपरे। विंशोत्तराणि त्रीण्यस्थिश- तानि । वेषामस्मरामाङृतिविशेषाः षडदिष्टः कपारखजकपरतरनरकवर्पकर कार्याः । शषिरमृदुस्थिरग्जञनि षिरात्मविशेषाः। अथ शरीरावयवानां सरविंशक्चतानि । संधनिं तरीणि षर्षष्टयानि । तेषा- मठी दंष्याढृतयो भवन्ति । तचथा--परतरकीशमण्डलपामुद्रोरूषख्वापसतुण्ड- । शङ्कावतेतूणसीवनददिति । एवे संधयो पेषु शरीरारयवेषु भवन्ति, तान्पनु- व्याख्यास्यामः । तत्र कूंपलिपादंदानभागपोहापस्करेषु कोशषधयः । भस. फलकवाहुसकुदि काम्रनथ्यटीव्पमण्डूकर ह्चक्रसक्थ्यव कृष्ट इत्येवमादिषु सागु- द्रसंधपः। ्रष्ठवशङ्काटिकास्तेनदुपयेन्तरिरोमस्तावग्रहनियांणकणंविद्रगि- वितानश्रवणेषीकाङ्म्भान्तरकुम्भकट गण्डेषु (भलृणसीवनपत्‌ । शङ्हनुकपोस- सगदामूक्षण्यो् इत्येतेपूभयतो वायसतुण्डसंधयः । ) कटाकषिकूटपरस्तावापाद्गव- समनेत्रहनोमहदयनामिषु मण्डरसंधपः। वाहित्थपरतिमानश्ञम्बूकदन्तवेटस्थानेषु शङ्कावतैसधयः। शरोतःगुङ्गायकेष्वतयेत संधयो व्याख्याताः ॥ अथ म्मेणां सपतोचरं शतम्‌ । पथदश श्रो(सखो)तापि। पट्वरववाशिदधि- कानि चत्वारि प्देशशतानि । संघ्पस्थिभागाधिताः षोडश कण्डुरः | शषतुराकारमध्यस्थः पाठो भटः कपुसतके 1 ` +भ म छः मसले । #ृह्ाकेष इद्र इत्युत्तरं किचि (1 १ क. °नतो मूढ०। २ क. °प्शातस्‌°। ६ क. कोडाम०। ४ क. शदृप्यल०। ५ ख. °स्तनाकू° । .३९६ पारकाप्यमुनिविरवितो-- ` [ शर्वस्य" तत्र श्चोकः-- शरीरमेवं विञाय देशेबेहुमिडेतम्‌ । ाल्लकमं प्रुञ्लानो नाऽऽवाधां परापुयाद्िषक्‌ ॥ कार इति ख्यातः । यस्मातस्तहनस्वेदनानुबापस्तननस्तक्ंपीडनप्रथमनधूष- नाभ्यद्भपरिपेकावगाहतपेणामिरशव्क्षारफमेमक्ष्यभोऽ्यपेयशेद्चाचाः क्रियाः प्रयु- श्यन्ते | वाततादीनाुपद्रवाणां प्रशामनार्थेम्‌ । तेषु प्रकृतिस्थेषु धातुबद्रणां भवन्ति, प्रकृतिस्थेषु विषमाः । तस्मात्कालं परीक्ष्य क्रियां प्रयुञ्जीतेति । तदे- तच्छरीरं प्नादरिधा ऽवतिष्ठते कल्पम्‌, कर्पं च । तन्न कत्पशरीरं समदोषधातुः। पररामनेरिन्दरियेरिन्दरिपाथोन्प(नोवदुष्यते । समाप्निरत्थानोपवेशनप्रचारादिषु न दीनचेषठः, युखोच्छासनिमेषणोन्मेषानिलमृत्रुरीषोर्सगोदि प्रचारेषु प्रकृतिस्थः कल्पररीरो भवति । विपरीतमकल्पशरीरं वि्यात्‌ । कार इति व्पाध्पतुरयो- रप्यवस्था यस्मारघ्नेहनस्वेदनोत्यापनानुवासननस्पपीडनधूपनपथमनाम्पङ्कपरि मेकावगाहतपंणाप्निशखक्षारकमभक्ष्यभोज्यपेयरद्याचाः क्रियाः प्रयुज्यन्ते वाता- दीनागुषद्रवाणां परशामनाथेम्‌ | तेषु प्रकृतिस्थेषु समाः । तस्मात्कालं परीक्ष्य क्रिपापथं प्रयुञ्जीत ॥ स च हेमन्तरिशिरवसन्तग्रीष्यपरादृटूशरदाख्याः षडृतवः कालः । ष एव पनखिधा विभज्यते शीतेष्णसाधारणरभ्नणः ॥ तत्र हेमन्ते शिशिरे च समत्वागतवीर्या भवन्त्योषधयः । प्रायसो(शो) मधुरा मधुरविपाकाः समत्वागतवीयंत्वात्‌। तेन तदा पित्तस्य वायोस्तनुत्वम- मिनि्ेतते | श्वेष्मणः प्रषरुता भवति । दिवाखप्राजीणादिमिश्च वन्ते श्चेष्मा प्रकोपमापयते संनिरुढमार्गपचारः॥ ग्रीष्मे त्वोषध्यो दिवसकरकरामिहतकशरीरा निःटतवीया भवन्ति । तदा बरयुः प्रबरीभवति । श्वेष्मणः क्षयः ॥ प्ाृषि शीतवातोष्मामिहतशसराणां मातरिश्वा भूयो भूयः प्रकोपगुपग- च्छति । वषौस्वौषध्यो भवन्त्यसमत्वागतवीयौः) न ग्रीष्मगुणयुक्ताः, न शिशिर- ~गुणोपगताः। वतोऽस्िहृती विशेषेण एित्तयुपचीयते, शेष्मणशच क्षपो भवति ॥ भूश्च शरदि दिवस्तकरकरामिहतानां पित्तप्रवरुता भवत्यजीगदिमिकषार लेनः। असमागतवीयेतीद्ववत्यम्टपरपिष्ठतमोषधीनाम्‌ । ततः पित्तबाहुल्पा- द्वात्केष्पणोः क्षयो भवति ॥ १ स, व्याख्यातः। २ क. वतन्यो°। ३ क. वायुर्बटी०। क्‌, ण्वा्यात्य°। ६ द्वादशोषक्रमाध्यायः] हस्त्यायोरवेदः 1 २९७ तत्र श्छोकः-- । विज्ञाय दोषोपचयं यथावहतादृत्तो कारविभक्तपम्‌ । रोगोपशान्ति प्रयतेत कतं दोषः गृद्धो हि निहन्ति नागान्‌ ॥ वयचिविधम्‌-- बरं मध्यं इृद्धमिति । तदशेषतः परीक्ष्य पशवातिकरियापयं पयुञीत । तत्र ताघ्रनल्लनयनततुरोमा ताभ्रो्ठताटुजिह्लो मन्द गतिरव्यक्तङष्णोष्ऽ- व्यक्तपरिहस्तः ष्ष्णपादतनुशिख! ““ "““" ““"बारुः । तेजोबलजवसपन्नो प्रहणधारणोपपननः समोपचितस्थिरमांसः पोहसदाना- ह्ीव्पापास्लावापस्करपक्षक्षयमागायामकाण्डकरीबरानां केः ?चाविरबहर्ता भवति मध्यमे वयति, नागानाम्‌, विविणेपरषतवं च ॥ तनुकायवरीचितदेहमजवं स्तव्धपारीकमरपपित्ततवान्मन्दज्योतिः संभ द्यमानग्रीवं प्रख्वातश्छेष्माणमविदग्धपुरीषं रद्घनापसरणगमनतरणादिष्व- समर्थं निरर्साहतयाऽस्पवी्यलाच नागमकामवन्तं वृद्धं पित्‌, इति ॥ घत्र शछोकः- वयन्निविधमारोक्य ततः कुर्यात्तकरियापधम्‌ । बारमध्यमवृद्धानामिति मे निश्चिता मतिः॥ देशोऽपि नागानां क्रियापयेष्वव इयं परीक्ष्यः ॥ किमश्च खस्वयं देशे जातः, कतरद्वा वनमधिश्रयति, कस्मिन्वा कीदशे देशे वारणाः संभवन्ति ॥ भनोच्यते त्रिविधो देशः-जाङ्गरो चमूप साधार- णश्चेति ॥ ` तत्र जाङ्गलो देशः पयंवकाशमभूिषठस्तद्पयितः खदिराश्वकणेतिरकतिनि रधवशद्वकीसारुसोमवल्वःबदरीरकिथुकाश्वत्थवटामरुकीवनगहनो हननेकरामी- िरापासनश्नीप्णोकङमपीटुकरीरधरन्वेमायः, स्थिरदग्धशष्कतरुवेरवत्पवनवि- भरूयमानतरूविटपोऽल्पसलिलो मरगतूष्णिकोपगुढोऽग्निदग्ध इव खरपरुषशकरौ- सिकताबहुखश्चकोरशतपनवञ्चङारिष्टमासेचाषगोमायुजीवंजीवकोर्करवकति- त्तियेनुगीतवरितभूमिभागः एषततरश्चलोदितखरकरभशादरगवयजम्बुदरीपिश- शरश्चमरीवितः। तस्मिन्वातपित्तशोणितात्मका विकाराः प्रादुमवन्ति । स्थिरकठिनतनुदी- ` † अन्न किंचिद्टितं प्रतिभाति । ‡ केषांचित्‌, इति भवेत्‌ ॥ त १क. 9 न०। २ कं, °हितह्‌०। ३ क. °स्कल्ब० । ४ ख. °न्वनः प्रा । ५ क. °रागप्तीक० । ६ क, °समाष । ३९८ पाटकरप्यमुनिविरषितो- [ १ शस्यस्थाने धैविक्रमशरीराः क्तिपासासहा बलवन्तः करोधनाश्च दविरदपतयो भवन्ति यप्र ते देशं नाट्ृमिति रिचात्‌ ॥ अथानप॑ः--तारुतारीनालिकिराज्ञंनसनरीचूताभ्रातकनिम्बजम्धकोशांभ- पियारुलंडुसकदम्बोदुम्बरारोकतिरुकवञ्चरराटकदेशवकुरसपपणकणिकार- मभृतितरुगणस(प)ण्डभण्डितो देशः । कुररहंससारसक्रौ्चचक्रवाकशकसारि- काक म्वप्रपुष्टक(का)रण्डवपगरृति(मिः)लगरापेरुपगतिभः(गतः), वहुकुषुपव- द्विश्च पादपेरूपशोभितर्तेयमिः तिहव्याप्रमहिषवराह गजगवयवानरदिक्षोभितष- छिलामिरगिरिवरविवरकंदरोदरविनिःसृताभिर्विमरशीतरुविषठरमिषटिखामिः सषन्तीमिरूपश्योमितः, सरिद्भिः समुद्रपयंन्तोपवितमभूमिभागः, कोकनदष्ुयुद- कुवरुयकमलोत्परुतामरसकदूलारादिमिजररैः फुपुेरुपशोमितसलिलाशशयः, पञचवननङ्निरिविधराङुनिगणविक्नोमितोपोभितपक्तिरोपवितः संभरान्तसम- न्ता्घुखशीतरषगन्धेन मारुतेन नृत्यमानतरुवरगणशिखरः। तस्मिन्विपुरुबरूरारीरा वेणैवन्त भवार पृथ्वापतकरचरणष््ाण्डकोशो- दरिरसः कुमाराश्च द्विरदपततयो भवन्ति यत्र, वं देशं व्याधिापं छष्पल- मा(मोनपं विद्यात्‌ ॥ एतयोरेव च देशपोर्षीरद्रनस्पति गुल्मवातस्पौ(? पपि प्रगशकुनिगणयुतं, कयित्तटागोदकपानपत्वरसरःशोमितं च, सहनपङ्पवारवहुरादनतशोभित- तीरामिः सरिद्रिरुपशोभिवमूमिमागम्‌ , स्थिर कुम्स्तिमिरूपेतं साधारण- मिति वं देशं विचात्‌ । वस्पिन्व्यामिश्नविकारा व्याधयः प्रकोपं समुपगच्छमिति ॥ तत्र शोकः-- एवमालीक्यदेशञ तु वतः कुर्या्तकियापयम्‌ । गजानामोषपेः साधं पथादेशं विभागवित्‌ ॥ ग्हण्यपि क्रिपापथेषु परीक्षया विशेषतो नागानाम्‌ । कस्मात्‌, यतस्तामविज्ञाय न क्रियापथः सम्पगनुविधातुं शक्यः । सा खलु चतुर्विधा तीक्ष्णा मन्दा समा विषमा वेति । तत्र- तीक्ष्णा पित्तात्‌, मन्दा श्लेष्मणः, समा तभ्यो वातपित्तकफेभ्यः सेभ्यः, विषमा वायोश्च भवति । इत्येता अहण्यश्चतसः ॥ ततस्तीष्णम्योतिः--पवसकवटकुवरल्पणतण्डुलरसमोजनपायमाहारयतः १ क. °पः-पाता०। २क, श्शाम्रानया०। ३ ख, ण्टुरीब०। ४ छ. सदीमिः। $ क. वर्णयन्तः । ६ द्वदग्रोपक्रमाध्यायः ] हस्त्यायुर्वद४ । ३९९ सप्षमारातीतमपि वृणयुपयुश्चानस्य विक्रिणां नाऽऽपथतेऽग्निः, एषदहितस्थिर- रिण्डश्च भवति, ष तीक्ष्णञ्योतिर्गारणो विज्ञेयः ॥ मन्द्ज्योतिः--यथोकस्याऽऽदहारस्याधंमपि नोपयुङ्क श्वेष्मभूपिष्ठताद्विन- विव्णदुर्गन्धिपुरीषश्च भवति स मन्दञ्योतिवौरणो विनेयः ॥ यस्तु यथोक्ततैङख्वणशुततण्डु ङ्रसभोजनयवसकवरढक्वरादीन्पुपयुङ्क सुमना; सिग्धघनङिण्डश्च भवति स समज्योतिच्वयार्णां साम्याद्भवति ॥ ` दिषमज्योतिः--पथोक्तानि यवस्तरसभोजनादीनि फदाचिदतिपरमाणेन ग्रहणं कायंमाणो वा यततेनाधिष्ठितयुपयुद्धे खरनिरभिनदुगेन्धपुरीषश्च मवति ष िषमञ्यातिवीतषंसजना(ॐद्धवति ॥ तन्न तीक्ष्णञ्योतिरपरिमितगुरुल्िग्धाहारमतिमुच्लानो न तृप्यति । बह्न- भ्यवहरणाःद्वि परमां सो भवति । तस्यात्याहारोपवितमांसस्य विद़रतषविरत्ा- न्मासपेसीमागेगतो वायुः परापसः(शः) प्रकोपगुपगच्छति ॥ मन्दज्पोतिस्तु पदा हस्तिजीविमिग्रंहणीवरुमविज्ञाय मन्दवुद्धिभिरकामं भोज्यते स मन्दज्योतिररुषोऽस्थिरमांसमेदा न दखमवाप्रोति हस्ती ॥ समञ्योतिः समुदितबरजवसंपन्न उत्साहरवांश्च वारणो भवति ॥ विषमन्योतिर्विषमत्वादनिङस्य नित्यं विषमं भजमानः। स कदाचि- त्स्वस्थः कदाचिदस्स्थः कुञ्जरो भवति ॥ अग्निरपि चतुरविधः-- स्मो मन्दस्तीक्ष्णो विषमश्वेति । तत्र समपाकी समः। मन्दपाकी मन्दः । विषमपाकी विषमः । स्वभुक्तपाकीं तीक्ष्णः ॥ ततर वीक्ष्णविषमादपरिमितविषमपाकित्वादशस्तौ । तेषां सममन्दी प्रशस्तो । तत्न मन्दं दीपयेत्‌ । समं रक्षेत । इति ॥ तत्र छोक- चतुर्दिधं तु विज्ञाय ग्रहणीनां वराबलम्‌ । ततः प्रयुञ्ञीत गजे यथायोगं क्रियापथम्‌ ॥ अभिचारोऽपि नागानां क्रियापथे परीक्ष्यः ॥ मिचारसयुत्थं दोषसयुत्थं च द्विविधं व्याधिुपरक्षयद्रेचः ॥ तत्र दोषसमुत्थो व्याधिः, यो यथोक्तक्रियोपशमो वातपित्त्ेष्मणामसंकी- णेरिङ्घः । न चास्य नानानव्याधिखद्ता ॥ # धनुराकारमध्यस्थो नासि पाठः कपुसतके । १ क. ण्संहत । २ क. °्योतिः स्तिं° । ३ क. आभिचारो्ितं ४०५ पालकाप्ययुनिविरचितो-- ` [१ स्यते अमिचारसमुत्थश्चानेकन्यापिरिङ्गः। क्रिया सम्पकूक्रिपमाणास्वपि नोप- शमयुपेति ॥ 5 एवं दोषसयुत्थम्‌, अभिचारसगुत्थं च व्याधिं सयुपरक्षय प्रतिकुर्वीव । तस्मा- स्वपहोममङ्गरपरायश्चित्तशान्तिनिपतात्मना भिषजा भवितेभ्यमिति ॥ तत्र शछछोकः- । दोषामिचारजान्व्याधीन्पम्यग्विज्ञाय तचखतः ॥ यथायोगं क्रियां कुयोन्मन्राणां नास्ति दुस्तरम्‌ ॥ आओश्ञास्तकोऽपि नागानां (\क्रियापये परीक्ष्यः । यदा हस्तिजीविनो व्याध्यभिमूतं द्विरदममिविज्ञाय कदाचिदारंसन्ति देवताः । ) ताश्वाऽऽशस्ताः पसादममिनिव(वै$तेयन्ति, न च प्ागप्यशेस्तकं बल्यं तमुपहरन्ति हस्तिजीविनः, ततो देवानां (वाता) पथोक्तां पूजामरुभमाना भूपो व्यापिगुपजनयन्ति । तस्मादाशस्तकं मिषजा परीक्ष्यम्‌ ॥ ततर शछोकः- इज्यां यथोक्तां कुर्वीत देवतानामतन्द्रितः । अन्यथा देवतानां हि क्रोधो भवति दारुणः ॥ जण (जक .चतुर इति चतुष्पादा विकित्सा-- मातुरः, परिकर्म, मिषक्‌ , भेषजम्‌, इति ॥ तत्राऽऽतुरः-सत्वसपत्नः सम्पक्शत्रमेषजाभिक्नारकमंणां सदिष्णुः) उप- दिष्टकारी, दीर्घायुरुक्षणश्चेति॥ परिचारकः-- प्रतिपत्तिमान्‌, अरोट्पः, यथान्ञप्कारी, उपकरणसंगोपन- परः, शोचाचारयुक्तः, अभमिनयपरतिनयस्यानेऽभियुक्तः, निपुणः स्वपरिकमगि, इति ॥ मिषक्‌--अवस्थितः शात्राथव्यवसायप्रयोगविन्ञानबुद्धिसंपनः' इति ॥ भेषञ्यम्‌--यदनुपहतमनुपदिग्धमनुपत्रमपुराणम्‌ । इति विज्ञेयं परशस्त. भरैयेषां चतुणा पादानां समुदायाच्सिद्धिभ॑वति ॥ तत्र शछोकाः-- एवं पश्चादिकं सम्यग्पो विधान्मतिमान्िषक्‌ ॥ 1 .धनुराकारमध्यस्थो नासि पाठः कपुसके । १ क, शशक्ञकं । क, चतुष्पदा । ६ क. णदिष्टः करी । % गर्मषमकष्यायैः ] हस्तयायुर्वेदः । ४०१ भवसानचतुष्कं वे सोऽधिकस्तु चिकित्सकः । गूढः स्वरोगेषु थोजये्ो भिषरकिक्रियाम्‌ ॥ परजाम च सदा मानं महत्व च नियच्छति । पश्च पप्र तथा त्रश्च द्वावेव चतुरस्तथा ॥ नव चतुर्दश द्वौ च 'द्विको ज्ञाता भवृद्भिषक्‌, इति ॥ इति श्रीपारकाप्ये हस्त्यायर्वदमहापवचने तृतीये शस्यस्थाने दरादञ्चीपक्रमो नाम षष्ठोऽध्यायः ॥६॥ अथ प्तप्रमोऽध्यायः। अयाङ्कराजोऽभिवाच पप्रच्छ पारुकाप्यम्‌--*भगवन्कय मुत्पनानि पयि व्यादीनि, के चेषां गुणाश्चोपगुणाश्च । किं च शरीरम्‌ । कंश्चाङ्कमभिवतेते । कश्च गभः | कथं चाभिवर्धते । कथं च तरिविधा शरीराकृतिः समा विषमा पमं विषमः चामिनिवतंते, भद्रमन्दम्रगसंकी्णाश्च कथं निवतेन्ते । कथं च कुढ्जवामनरीनाधिकविकृतायान्पन्यानि च निवर्तन्ते, कथं वा कृष्णश्वेतरक्त- क्षा निष्पद्यन्ते, भिश्रव्णां वा हस्तिनः। कथं वा विषमविषाणा मोयादयः समु- त्पचन्ते, नयनघ्राणस्वकशनोत्र जिह न्द्रयाणां किमध्यारमम्‌, किमधिदेवि(व)कम्‌, किमधिभूतम्‌ । घ्ीपुनपुंसकविशेषाश्च केन जीवविशेषेणोत्पचन्ते । कथं च गभस्थो नोत्छजति मूत्रपुरीषम्‌, न चापि वृहति । कँ मत्रूजम्‌, पितृजम्‌, आत्मजम्‌ । रजस्तमःसखजानिं कानि । गभेस्य बाञ्मनोबुद्धिरहकारः सू. रजस्तमसामात्मा कथयुत्पयते, तन्मयानि शब्द स्पशरसष्टपगन्धाश्चेवि । गर्भस्य कि वा पृं संभवति। करचरणनयनयुखसिरोग्रीवागान्नापरसंधिवद्क्षणनाभिदे- शगुदमेण्टाणि कथं विभज्यन्ते" इति ॥ ततः प्रोवाच भगवान्पारुकाप्यः--इह खड्‌ भोः परं छक्ष्मभावाथंमप्यव्य- क्तमोषठस्पन्दनमात्ं त्रुटिः । सर्षपमात्रेमोष्ठमेदो खः । दव घुट रष्वक्षरः । द्वे खष्वक्षरे अक्षिनिपातसंनिभं निमेषः । निमेषास्तु दश प्श्चचक्ष्ठा। तादश विंशतिः(च) कला । त्रिशत्कछो मुहूतेः। ते त्रिशदहःक्षपे रोके बयो विभजते । तत्न कर्मणां चेष्टां दिवसः, शवरीं खापार्यं । त्रिशदहोरात्राणि मासः । द्वाद १ क. द्विकोशौ । २ क. ्शोऽध्या। क. कथं वाऽङ्गमभिनिव° । ४ क~ ण्मचनि०। ५4 क. °्ि चाङ्गका० ।६क. शपंमितं नि°। ७ क. विंशतिकटो । < क, णय । यत्तु त्रि° । ५५१ ०२ पारकाप्यमुनिषिरषितो- [ ६ शच्यस्थाने“ शमासो वर्षम्‌ । लौकिके मासेन रात्राहं मे(पेनमानम्‌ । पेषु कृष्णपक्षः शर्वरी, शुध दिवां । भयने द्वे युक्तं दैवमानम्‌। तत्तरायन(णं) दिवा, दृत्षिणायनं निशा । तेन पक्षः) मासः, संवत्सरश्च । पेन चत्वारि वषसहस्राणि कृतयुगम्‌, तस्य चतुःशती स्या, तावदेव से््यांश्चः । ततश्चतुभौगरीनघ्रेता । द्वापरमधेम्‌ । चतुर्थो ऽशः करिः । इत्येतेषां युगानां कारेन शतानि सहस्राणि चासंख्येयानि वतन्ते । तानि चत्वारि युगानि परिनिषृत्तानि पुनश्चतुयगमित्युच्यते | द्रादशवषैसहसरं चतुयुंगमित्पु- च्यते,। तान्येकसप्ततिरिन्द्रपयांयः। चतुदंशेन्द्रप्यांया ब्रह्महिनम्‌, तावत्येव रातनिः। तदादौ कृत्स्नमिदमी्वरः संत्नप्य कृत्वाऽध्यात्मं घरपर विबुध्यते । पतिबु- दोऽय ब्रह्मा व्यक्तिमचिन्त्यमध्पायमहमुंखे बुद्धिमन्पक्तमसृजत्‌ । बुदधेमंनः। मनसोऽहंकारः । अहंकारात्कारः । कालादिशः । दिग्भ्य भाकाश्चम्‌ । आकाशाद्रायुः। वायास्तेजः । तेजक्त आपः। अद्रचः पृथिवी ॥ ताम्पः (2 शब्दवदाकाशम्‌ । शब्दस्पशंगुणो वायुः। वायो षगुणं तेजः। तेजसो रप्तगुणा भापः । अग्यो गन्धगुणा एथिवी । प्वानुपूर्यीत्ते गुणानुत्त- रानपि पष्ुवन्ति यावदिह गुणाः, पवन्तश्नोपगुणाः। सव ते मूतगुणाः पृथिव्यां लक्ष्यन्ते । तत्समुत्यानि म्रतानि स्थावरजङ्खमानि च । एतत्प्गतिवत्सामा- न्येनान्योन्योपजीवीनि सपरिणामानि मृतान्युत्पचन्ते ॥ ततोद्धिजानि वृक्षगुल्पवह्धीतृणानि चतुर्विधानि स्थावराणि । अन्न भोगार्थ चतुदेशोपधयः । तच्यथा--रयामाक्वेएुनीवारतिरुमकेटगवेधुकावरकाशचेति सप्र वन्पाः। प्रिय्गोधूमयवमापराल्षिष्टिककुरत्याः सप्र ग्राम्याः॥ सररीसृपादिकादिक्चरेशराः (१) श्वापदपक्षिहस्तिवानराः सप्राऽऽरण्पाः। पुरुषाजाविगोश्वागदेभेष्टाः सप प्राम्याः। तेषामेव मृतानां पुरुषः श्रेष्ठः, परां गेजः । तयोरायुरुत्कषैः शरीरवखाधानदोषोत्क(पौपकःपषु प्रयतनः कतव्य इति । तन सात्म्यवयोवर्परकृतिदेशकालाहारोपसेविनो मनुष्याः, परव- शानुवर्तिनस्तु नित्पानुबन्धकमेन्यापामबह्वनियताहारमसेविनो वारणाः । तस्मा- हिपानां शरीरवलाधानदोषापकषेणेषु प्रयत्नः कतेव्यः । तत्र वक्ष्यते ॥ १ क. माप्तोनवात्रा। २ क. तेतु क०।६क. ण्वा | आयद्रौ य०। स. श्वा आयतद्वौ य । ४ क. परतिवुदष्वाऽथ । ९ क, गणि च भो०। १ क. गदिष्करि- श्वराः। ७ क, हसी । % अर्मपेमवाध्यायंः 1 । हृस्टयायरवेदः ॥- ~ ४०३ शरीरं खड नामाईंकारात्‌ । परथिव्यापस्तेजो वापुराकाशमिति क्णतवग्नि- ह्वानयनघाणैः पञ्चमिरिन्दरयैः शब्दस्पशेरसष्टपगन्धेश्च पञ्चमिरिन्द्रपर्थिः स्वभावेन चेतनया मनसा पाणापानादिभिजौवितेन चेति पञ्चविंशतिमिरुणे- यक्तं न्विदमव्पक्तं व्यज्यमान शोणितरेतस्पुत्पननं मातर्योनिनाञ्यां गला विश- देवशुणा भूतगुणा आत्मगुणाशचत्येतद नुपतन्ति । निवेशयमानमनुनिवसषन्ति । तचा प्रमरमधुकरपधाः पुष्पजं रज्ञः पद्रवतपद्रवन्ति, निवसमान({)* मनुनिवसन्ते। एवं सखस्विदमेतत्परमाङ्गलिङ्घमारेमानमन्पक्तं वक्ष्यमाणं शोणितर- तस्पुपपननं मातु्याति कटिेधौ विसषने(शन्तमेव स्वगुणा स्वालमगुणाश्ात्यन्तं तमनुपतम्ति । तैस्तस्य पटूकीशस्थानानि भवन्ति । तत्रामगमेदोषा वेदना व्पापठिभवति ॥ पित्रूलमपि खल्पस्य शक्रं मातृशोणितेन सह संमयुल्यमानं मारुतेन परिः तमीश्वरभावसंयक्तं प्रतिमापयते । दक्षिणं कुक्षिमागं पूमान्माश्नयति, वामं री, मध्यमितरत्‌ । संतावियण्डायामासुमान्सेभवति, त्री पेयाः, अहुदा्न- ` पुंसकम्‌ ॥ परिपच्यमानस्तु खर्‌ मासेन स्थिर मवति गभः । द्वितीये मास्यबैदं पेशी वा, तयोयुंगपदिन्द्रिपाण्यमिनिव(वीतेन्ते । शियोक्षिक्टबाहुष्ष्टपार्वोदररोमरूपाश्च तृतीये मासि। चतुय व्यक्ती भवति गर्भः । पञ्चमे माति चेतनाऽस्योपजायते । दष्टे मनः । सपमे बुद्धिः । अष्टमे माति स्थैपंम्‌ । नवमदशगेकादरोषु सवङग तंपूणैः सप्रमिः रिराः सवैः पान्वयसमन्वितः स्थिरीभूतो नामिनिबद्धपा नाह्या मातुराहारं रपं भुञ्चानः संवस्सराद्रौ प जायते। सहदेवगुणेभेतगुणेरा- ` त्मरगुणेश्च ॥ तस्येमे देवरुणा भवन्ति--विकान्तौ विष्णुः । गछ शक्रः | कोषठऽग्निः । उपस्थे प्रजापतिः । भराणापानयोवोयुः । कणेयोदिशः । सेष्वाकाशम्‌ । जिह्वायां सरस्वती । पदेषु मित्रावरुणौ । चषुष्यादित्यः । कर्मण विश्व- कमौ । भूमिरस्य देहे । शब्दे शद्रः । खचि विचत्‌ ({ ) वाच्यग्निः। क्षान्तौ बरह्मा । परैन्पो हृदये । भुजयोरग्विनौ । त्रिके मरुतः । इति देवगणाः ॥ ६ अथ मृतगुणाः--कणेवदनगुदमेण्टरश्रीतः शब्द इतयाकाशयोनीनि (रसो # अत्र विचिनरुितं प्रतिमाति। 1 धतुराकारमध्यस्थः पाठो नास्ति कपुस्तके । ~----~~ [ए १ क. विपन्नमेव। २ स. ०कोणस्था° । क. ०रिपाच्य ४ क. व्यक्तानि, , भवन्ति ग०। ९ कृ. पद्रविव जा० । ६ ऊ. बले । ४०४ पालकाप्यमुनिषिरतितो- [ ६ शस्यस्थाने+ रसना” । सर्वाणि च द्रव्याण्याकाशयोनिरिति । चधुहष्मा फायाभि- रिति वेजोयोनीनि ) धाणं प्रेयं संघात इति एथिषीयोनीनि । स्पशे; स्पष्टव्यं प्राणापानसमानव्यानोदाना वायुयोनयः ॥ भथाऽऽत्मगुणाः--स्वैन्द्रियबुद्धिपरिद्र्ण पेतज्ञः, संशयोत्पादनमभिपाय- नात्मकं मनः। आत्मन्द्रियमनोधंसंनिकषौत्पन्नव्यवसायात्मिका बुद्धिः, इति ॥ मनो बुद्धिरन्तरासमा इत्यव्पक्तानि । क्ण॑तमग्निहवाप्राणनयनश्रोत्राणीन्द्ि- याणि । शब्दस्पशैरसरूपगन्धा इन्द्रिपार्थाः ॥ सूमुत्पके८ रिन्द्रियर्थ()) रिन्द्रयाथानण्हवाति नितेन्द्रििणोपेद्ृष्टा्‌ । सव सत््वानामिष्टानिष्टानामेरपमनस्पं शब्दे श्रवणेन्द्रियेण गृह्वाति । शीतोष्णश्च- कष्णखरमरटुकटिनघनपिकीणंस्िग्धवि शद पिच्छिरषटन्तीक्ष्णानां च स्पशेविशे- षाणायुपरुव्धिः स्परशेन्द्रियेण । मधुराम्ररखवणकटुतिक्तकषायाणां रसानामुप- रन्धिः(व्धी) रसनेन्द्रियिण गृह्वाति । त्यस्चतुरघनिश्नोनतप्रयुदत्तसमविष- माकाराणि श्वेतताघ्नपीतविमिभ्नात्मकानि जङ्गमजङ्धमानि द्रम्पाण्पक्षन्दरिपेण शृद्वाति । इ्टानिष्टानां व्यस्तपिण्डितनिहीरिणां गन्धानाुपरुन्धिप्राणेन्द्ि- पेण, इति ॥ तन पे चाऽऽत्मश्चरीरायत्ता बातपित्तष्ेष्माणः तेषां त्रीणि स्यानानि- पक्ाशयामाशयमलाशयाः ॥ अथ साचिका भावाः-पहर्षः पीतिः एखमानन्दकमाक्तापश्चेति । तैकषण्यमधेयं धष भयं सतापो रोषः सङ्घः क्त्पिपासेति राजसाः । अज्ञानं ङोभो मोहः कामः क्रोधः स्वरो देन्पमिति तामसाः ॥ अथ वायवः--प्राणापानसमानोदानव्यानाः । तेषां कर्माणि । तत्र शणो भ्राणनयनवदनगुदमेण्टरश्नोतसामानन्दकमौत्मकः,पवतेको निवतंकशेष्टानाम्‌नेता मनः सर्वेन्द्रिपायंस्य) विज्ञानकरः प्रकतिस्पशंयोः, गरं पोनिहदयस्योत्साहस्य ( ।पोनिहैषस्योत्स्ाहस्य ) स हि मगवान्पभवश्चाव्पयश्च; भूतानां भावाभावकरः मुख।षस्य विधाता, मत्युपेमो नियन्ता प्रजापतिरिति । विन्वकमौँ विश्वपः सवाह्वेषु सस्य विधाता भावनो मत्तविमूर्विष्णुः क्रान्ता लोकस्य, वायुरेष गवान्पश्चधाऽऽत्मानं योजयित्वा शरीरं धारयति । तेषां विस्गात्मकोऽपानः। सरेपणाकुश्वनप्रसारण गमनकमात्मको व्यानः । भक्ष्यमोस्यपेयरे्चानामशित- † धनुधिहमध्यगतो नोपटम्यते कपुस्तके ॥ = १.क. ग्द २ क. °मस्मान्परा०। क. ०टब्धर०। ४ क. एषां । ७ गर्भसंभवाध्यायः ] हस्त्यायुबेदः । ४०५ पीतटीदस्वादिदानामभिवोडा समानः । पाणापानसमानव्यानानामन्तकाडेऽ- मयुद्धती चोदानः ॥ | अथ तेजःस्थानानि-प्रदशेनं चधुष्टष्मा कायाग्निहदयं स्वक्पयेन्वमिति । तत्र वश्षुगेतं पाणि ग्लाति । कायाग्निरामाशपपकज्ययोरन्तरस्थो धातूनां चान्तरेषु परयोगान्पाचयति । हदि संश्रप्रात्रोधयति । तक्पपंन्तगतश्वाभ्यह्- परिषेकादीन्पाचयति ॥ तत्र रेष्मा संधीन्प्छेषयति, मृदुकरश्च ॥ सप्र चास्य धातवो रसरुधिर्मासमेदोस्थिमल्नाथुक्रमिति ॥ दृश चास्य प्राणायतनानि भवन्ति शिरोहृदयनामिगुदवस्तिवातपित्तश्चेष्म- म्रत्रपुरीषाणीति ॥ प्राणयात्रां चास्य षट्साश्च पधुराम्टल्वणकटुतिक्तकषायाः। तेरुपपनो गभसितिष्ठति ॥ तत्र त्रयाणां समवायाद्रभौधानं भवति मातुः पितुः, जीवस्य चेति ॥ मेथुनसयोगात्पतिं यदाऽभिकाद्क्षति धेनुका, तां सयुतनतुंकां (*^तेस्माह- तुश्नातां › हस्तिनीं विद्यात्‌ । आतेवस्य द्वादशरात्रं मवति । तस्मादिवा रात्रौ वा हस्तिनो हस्तिन्याश्रसंयोगे पादुभांदो भवति। यदा हस्तिन्याग्रतुमत्यां मत- कुजः संपोगेषु शक्रगत्छजति तद्वायुः कोष्ठे परविभजते । मातुराहारात्संवधेते । तस्मात्कवरुरसपटह्ववाहारासविना(?क्षोभव्यायापतीक्ष्णोष्णाहाराविवजैनार्स्पा- त्करे्णंः । तत्र बहु शुक्रे पुमान्संभवति, सी शोगितबाहुस्ात्‌, समे नपुष्कम्‌, शके तु वायुना द्विधाकृते यमछादुत्पयेते । यद्रूपा(द्‌ःग्भं विमतिं धेनुका. तदाकारं भवति । तत्र ग्राम्पधरमे निवृत्ते यदा योनिगुखगतं शुक्रं भवति । तेच रुधिरसंसगौत्करुरं भवति । ततो जीवः संक्रामति गर्भम्‌ । पएथिव्पापस्तेजो वायुराकाशं ज्ञानमिति षट्शरसीरकारणानि भवन्ति । तत्छमवायात्ततो योन्यां करुलसज्ञो भवति परिणामात्करुरः खरत्वं भवति। स्वतेजप्ता विदाह तत्छरी भवति परिणामात्‌ । खरस्याहुंदस्य पेशी भवति ॥ तत्र मल्ला च शक्रं च नागानां गर्भस्थानां भवति । स्नाय्वस्थीनि पितु # केरदमश्रुलोमास्थिनखदन्तसिरास्रायुधमनीरेतःपरथृतीनि स्थिराणि पितृजानि, मांसशोणितमेदोमजाटन्नामियङ्ृतछीहान्गुदप्रभूतीनि मृदूनि मातृनानि' इति पुश्रुतात्‌ शटढानि पितृजानि, मृदूनि मातृनानि' इति पर्थवक्ितम्‌ ॥ १ क. तेजप्तः स्था० | २ क. तस्मादनुस्थानां। ३ क, ण्ारः पंव०। ४ ख. शणुः | ततश्च करेणुसतत्र । ९ क. यच । पालकाप्य शीः [३ श्यत्यने~ लानि क्रान्तानि । जरायुमांसमेदोच्रगुदं धरम्यश्चेति मातुजम्‌ । अन्नपातो. त्पमः संवक्ष्पमाणः ॥ | मातृपित्रोररनविशेषात्कफपित्तानख्परशतीनामन्यत(म)माशक्रनिषे(कं) पाणि- नमाश्रयति, स प्रकृतिमापद्यते ॥ वणः कृष्णन्वेतरक्तषटक्षा वातपित्तकफशोणितात्मकाः, वणेभेदाश्च तेषाम न्योन्यस्षपोगात्मकाः ॥ कुव्जवामनहीनाधिकवेकृत्ययमरभावाश्च वातात्काः ॥ विषाणानां वेषम्पं वातात्मकं मवति । संजापमानयोदैन्तयो्दा समुपहरति वायुः, तदा दोषा उत्पद्यन्ते ॥ तर छोको- यदा शिग्विचरति जीवमात्रो गभाशयाद्रभनिरोधंमुक्तः। तदाऽङ्खचेष्टां विविधां शरे प्रवतेते वायुबरेन कुम्‌ ॥ प्रयतते मत्रपुरीषमस्य निमेषणोन्मेषणरोदन च ॥ तदाऽभिराषाङ्कविचारणं च वातादि स्वां विविधाः क्रियाश्च ॥ इति श्रीपारकाप्ये हस्त्यायुरवेद महाप्रवचने पृत्तीये शल्यस्थाने गभसंभवो नाम सप्रमोऽध्यापः ॥ ७॥ ४५६ ` पालकाप्य चि अयाषएमोऽध्यापः। ङ्ो हि राजा चम्पायां पारकाप्यं स्म एच्छति ॥ अजातंगृह्खं विधिवन्निगेतं हस्तिनं भगात्‌ ॥ १॥ प्रवृत्तेऽस्मिन्यथाकारे यूथानि समवेक्ष्य च ॥ यथावदनुपूर्वेण कृतान्लर्पुटस्तथा ॥ २॥ इति प्रश्रं महाराजो व्याजहार यथातथम्‌ ॥ महान्मे संशयो विद्वन वे कुञ्जरान्वने ॥ ३॥ गर्भैः कथं संमवति संभूतः केन जीवति ॥ अस्थिन्नायु च मां ब कतमे मासि जायते ॥ ४॥ ---------~ १ क. शखयुगे घ० | २ क. श्वयुक्तः । ६ क. °तटुकरं वि° । र गभीवक्र्यायः}. कि ४०७ छविश्च कतमे मासि त्वभवंशः प्रविभञ्यते ॥ 1 वृको नखानि रोमाणि यकृदन्नाणि पुप्फसम्‌ ॥ ९॥ हृदयं कतमे मास्ति गभ जायेत दन्तिनः ॥ पोतः फथं संभवति पोतकी जायते कथम्‌ ॥ ६ ॥ पोती पोतोऽथ यमकं मिथुनं जायते कथम्‌ ॥ उभौ वा पोतकौ केन उमे वा पोतिके कथम्‌ ॥ ७॥ कथं वन्ध्या च शण्टश्च कोशमेदी च जायते ॥ कथं मृगः सभवति मन्दो वा केन जायते ॥ ८ ॥ भद्रश्वापि कथं नागः संकीणंश्च कथं भवेत्‌ ॥ मन्दो मृगमनाः केन मृगो मन्दमनाः कथम्‌ ॥ ९॥ भवेत्तु जवनः केन जायतेऽल्पवरुः कथम्‌ ॥ कथं भीरुः परकृत्या च प्रत्या शुर एव च ॥ १०॥ कथं भवति दुर्मेधा मेधावी च कथं मवेत्‌ ॥ मन्दमेधश्च मतङ्खशचेतदिच्छामि वेदितुम्‌ ॥ १९१॥ कारः कथं च भवति इयामो षा केन जनायते ॥ हरिदर्णो भवेत्केन रक्षामः केन वारणः ॥ १२॥ स्िग्धच्छविवां मातद्धः कथं स्याह्टोहितच्छविः ॥ स रोहितच्छविः केन वर्णेषु भवति त्रिषु ॥ १३॥ गजश्चोद्कवणिः कथं भवति जातितः ॥ केन वर्णेषु भवति त्िषु चोर्कवणेभाक्‌ ॥ १४ ॥ बहुव्णश्च मातङ्खः कथं भवति जातितः ॥ मुद्ररणेश्च मातङ्गोऽप्युपदिग्धश्च तत्र पः॥ १५॥ श्वेताभो जायते केन एतदिच्छामि वेदितुम्‌ ॥ नखानि केन कालानि राजिमन्त्यपि वा कथम्‌ ॥ १६ ॥ कथं इयामानि जायन्ते श्वेतान्यपि च हस्तिनः ॥ केनास्य ताहके कृष्णं केन कर्माषताङ्कम्‌ ॥ ९७ ॥ केन प्म्रपराशाभ ताह नागस्य जायते ॥ कारनिहृः कथं नागस्तान्ननिहोऽथवा कथम्‌ ॥ १८ ॥ † धुका! इति भवेत्‌ ॥ १ क, वृष्को । २ क. पुष्पप्म्‌ 1 ०८ पाटकाप्यमनिषिरषितो-- { ६ शष्वस्याने- कथं फलमाषजिह्वी गा गजो भवति जातितः ॥ पिङ्गलः केन भदति मध्वः केन जापते ॥ १९॥ ह्॑क्षः केन मागः स्पात्काकाप्तः केन जायते ॥ अक्षिणी केन शङ्के तु कारतारे पुनः कथम्‌ ॥ २०॥ गजः पारापत्ताक्नो वा कथं मदति जातितः ॥ विकृताक्षो विष्टपाप्तो जातान्धो वाऽपि वारणः ॥ २१९ ॥ केन जायते वै नागः कारः पिङ्कररोचनः ॥ केन मुखाच्च हस्ताच्च स्वेदो भेवति दन्तिनः ॥ २२॥ कस्मिन्देशे च ृषणावहशयो केन वा पुनः ॥ म्छानश्चीषौ म्ानगुखो विकटो वधिरस्तथा ॥ २६ ॥ हस्ववारश्च मातङ्लो दीषैवारः कथं भवेत्‌ ॥ विषमाभ्यां च कणोभ्पां पुटकर्ण॑श्च वारणः ॥५४॥ नष्टकरणंश्च मातङ्गः कथं भवति जातितः ॥ २५ ॥ कुष्ठी किलासी विततः काणो हीनोऽथवा पुनः ॥ कुव्जः किरप्षमेटरश्च कथं मदति बारणः॥ २३ ॥ अतिन्वेताश्चये दन्ताये च दन्ताः मुरोहिताः॥ यथा भवन्ति तदुत्रहि मधुबणांश्च दन्तिनः ॥ २७ ॥ म्लानवक्त्र: कथं नागो ग्रन्थिदन्तस्तथेव च ॥ युक्ता विषाणेषु कथं नागानां सभवन्ति च ॥ २८ ॥ म्छानगात्नो भवेच्केन स्तब्धगात्रस्तयेव च ॥ मृदु गात्रश्च मातङ्कः कथं भवति जातितः ॥ २९॥ सममृधां भवेत्केन तथा प्रप्रविदु गनः ॥ उदद्प्रधां स च कथं गजो मवति जातितः ॥ ३० ॥ मदं गृह्णाति मातङ्खः केन प्रथमयौवने ॥ अमदो वा भवेत्केन यावदायुम॑तङ्गनः ॥ ३१ ॥ गडः कथं भवति समदन्तश्च वारणः ॥ मत्कुणश्वैकदन्तश्च कथं स्यातां मतङ्गनौ ॥ ३२ ॥ रेणुः केन भवति त्रिविषाणः कथं भवेत्‌ ॥ गजश्चतुषिपाणो वा कथं भवति जातितः ॥ ३३ ॥ ~ --- ---------~ १ क, मुष्याच्च । २ क, गच्छति । ३ क. मोटः। वामोमतः कयं षा स्यात्कथं वा इषिणोशतेः ॥ मूदेकदन्तो मातङ्गो जायते केन हेतुना ॥ ३४॥ उत्तमा हस्तिनो पे च प्रादक्षिण्य हिजोत्तम ॥ तयैव मागा माल्पार्हाः बेतच्छनस्य च द्विपाः ॥ ३५॥ गजाश्च मधुपक मानाहशेव हस्तिनः ॥ संभवन्ति यथा विप्र वधा मे वक्तमहंसि ॥३६॥ स धृष्टस्तङ्गराजेन पारूकाप्यस्ततोऽ्रवीत्‌ ॥ अट शयमा्तंवं विदि हस्तिन्या हषकारि तत्‌ ॥ ३७ ॥ यानाचरत्यसो भावांस्वान्मे कीतेयतः शृणु ॥ महृष्टक्णंखङ्गूला ध्ानशीडा विवर्तिका ॥ ३८॥ योनिश्च विता शष्का मन्दं मन्दं च गच्छति ॥ यथस्यान्ते विचरति पाशपङ्जर्प्रिषा ॥ ३९ ॥ पतिते हस्तिनीनां स्यादन्तरेणाऽऽतेवं रजः ॥.. एवैराकारसंस्थानेर्गेया ऋतुमती भवेत्‌ ॥ ४० ॥ --:0:-- अतः परं प्रवक्ष्यामि ऋतुमत्याश्च रक्षणम्‌ ॥ प्रसममुखवणां च योन्याश्च विदृतं मुखम्‌ ॥ ४१॥ पुनः पुनः प्रसवति प्रहृष्यति पुनः पुनः ॥ समीपस्था न सहते हस्तिनश्रान्पहस्तिनीम्‌ ॥ ४२ ॥ किञिदुत्दुच्छकर्णी च योन्या प्रञ्ठि्नपीनया ॥ समुत्थितकर ग्रीवा विनता विकटस्थिता ॥४३ ॥ यतो गजश्च व्रजति ततोऽस्याग्रेऽवति्ठते ॥ हस्विना च कृतं मूत्रं पुरीषं चापि हस्तिनी ॥ ४४ ॥ पुनः एनः समापनाय हस्तमास्यं नयत्पसो ॥ संप्हृष्टाग्रवारेन युहुराहन्ति तं द्विपम्‌ ॥ ४५ ॥ रागान्युहुः परिक्रम्य एवते वारणं वशा ॥ गुह्यदेश समाधाय हस्तमास्यं नपत्यसौो ॥ ४६ ॥ इमांश्च कुरते भूपो भावान्हषेकरान्गजे ॥ यदा देशे मनोद्घे तु पुरस्विष्टति वारणः ॥ ४७॥ न १ क णतः ॥ मोरैक० । २ क. मल्पाहीः । ३ क. ण्टीस्तथा ये नाम ह” ॥ ` ४ क, तद्धि। भद्‌ ४१४ पाठकाप्यूनिषिरणितो-- [१ श्यनि तदा प्रहृष्ट नागस्य इन्तमालिङ्गश् तिष्टति ॥ कशवक्तोषमेष््राणि परिजिप्रति स्वेतः ॥ संप्ाय चास्य गात्राणि शु्चानि च विरोषतः ॥ ४८॥ ृक्षादोकृष्य शाखां ष फुष्ठबीजानि वारणम्‌ ॥ कुयुदोत्परपतश्च सरःघठ सरलेन च ॥ ४९ ॥ करदमेन च शीतेन स्थरे सिञ्चति पाथना ॥ पक्षेण पक्षं चाऽऽहत्य मुखं जिप्रति दन्तिनः ॥ ५० ॥ न चातिमाजरमादत्ते भक्ष्यं कुञ्चरसंनिधो ॥ नेवाऽऽसीनं शयानं वा स्ाऽपीषं निशि वाहनि ॥ ५१ ॥ हस्तिन्यतुमती नागं न युति कदाचन ॥ तत्तदेव करोत्यस्य येन येने प्रहृष्यति ॥ ५२ ॥ कलमादाप रुविरं गणां चापि शेवरम्‌ ॥ गजस्प वक्त्रेऽपेयति हस्तिनी मदनातुरा ॥ ५२ ॥ यदा देशे परनोन्ने तु पुनस्वि्ठति वारणः ॥ तदा विषाणमारिङ्गय हष नागस्य तिष्ठति ॥ ५४॥ एमिर्विंचाहतुमतीं रिद्गगंजवशां बुधः ॥ भृवनस्पतितोयेषु च्रीषु च श्रुतिरीदशी ॥ ५५॥ ब्रह्महत्या महेन्द्रेण कृत्वा संक्रामित पुरा ॥ वियत्िरात्य(¢)गम्पाहुधिरोकेशं शतक्रतुम्‌ ॥ ५६ ॥ तस्माद्रारयितुं शक्ता ब्रह्महत्या शचीपतिः ॥ प्रायश्चित्तं ततस्तासामादिदेश्च +ुशास्तरे ॥ ५७ ॥ वाषोमिमेरिनेभेमो ्रह्मचयंष्मन्विता ॥ स्थाने च शयने चैव रजः प्रसवतु उपहम्‌ ॥ ५८ ॥ मासि मासि करिष्यन्ति प्रायश्चित्तमिम ्िपः॥ ब्रह्महत्यापियुक्तास्ता गमिष्यन्ति थ॒भां गतिप्‌ ॥ ५९॥ प्रायश्चितोपदेशाद्धि मानुषीणां रजः श्र(खवेत्‌ ॥ पुष्पं यत्र स्थितं शुद्ध हस्तिनीनां निषगेतः ॥ ६० ॥ # कुदोत्तर इति स्यात्‌ । १ क. 'दावृक्षश्ा० । २ क. ण्न प्रकरेण प्र । ३ कं, मनोऽन्ये । ४ क. कुशान्तरे । ८ मभीवक्रान्तध्यायः ] इस्छायुर्ेदः । - ४११ रजो न सवते धारां तिषेम्योनिस्वभावतः ॥ अहरयमातवं विद्धि हस्तिन्या हषसंभवम्‌ ॥ ६१ ॥ उत्पन्नुष्पा विन्या कामीराविचेष्टितेः ॥ समत्पकनावेवा राजनरुतुस्नतिति तां विदुः ॥ ६२॥ अहानि द्वादश भवेहतुस्तस्पा नराधिप ॥ तत्र रात्रौ दिवा वाऽपि स्वभावाच्च प्रजापते ॥ ६३ ॥ ऋतुकारे तु संप्रपे धेनुकां एवते गजः ॥ कर्पः कर्पा महीपा मुदितो युदितामपि ॥ ६४ ॥ ततः पुरुषकारे तु निवत्ते तस्प दन्तिनः ॥ तच्छुक्रं भजते योनिप्रच्युतं तस्य मेहनात्‌ ॥ ६५॥ योन्या मुखं प्रविष्टं तु गभाशयमवाप्य च ॥ ततः पेयुञ्यते तन्न रक्तेन सह पार्थिव ॥ ६६ ॥ योनिं रुधिरसंघ्ठां यदा शुक्र परप्यते ॥ शुक्रशोणितसंयोगात्करङं संभवेत्ततः ॥ ६७ ॥ जीवः संक्रामति ततो गर्भमित्येष निश्चयः ॥ ंब्धवीजा ततो युक्ता प्रहर्षेण श्रमेण च ॥ ६८ ॥ हस्तिनी दन्तिनं ष्टा शनेर्िष्टभ्य गच्छति ॥ विनमत्याकम्पयति यथोक्ते कणं चरके ॥ ६९ ॥ कण्डूयते तथा देहं तरुमाभ्ित्य संवतः ॥ अवगाहं च पड च शीतां छायां च सेवते ॥ ७०॥ गच्छन्तमुपसपनतं द्ेष्टि चैव मतक्घनम्‌ ॥ रङ्धिरेतेर्विजानीयाजातग्भां तु हस्तिनीम्‌ ॥ ७९॥ ~~: >~ अतःपरं परवक्ष्यामि गर्भिण्या रक्षणं उप ॥ कषापमरधुराहारा दविर्दै द्रषएटि भावतः ॥ ७५॥ संजातगभँ प्रथमे माहे भवति हस्तिनी ॥ मृदत्बम्ज॒म्भणपरा द्वितीये कठरोद्रहात्‌ ॥ ५७३ ॥ योन्या परभूतोदकया तृतीये मासि वारणी ॥ करेणुरेरसा च स्यानमृदुशीतामिनन्दिनी ॥ ७४ ॥ १ क. गतुकाटमपि शणु ॥ ज° २ क. संयध्यते । क. संक्रामति ततो गभेमितमेष रिश्चयः कृतः । ४ क. टन्धनीनं तते मुक्त्वा भ०। ९ क. सर्शाः। ६ क. °रमदा्या स्या ४१२ पालकाम्कहुनिषिरषितो-- ` { १ इन्कत्वाने- चतुर्थं मन्दश्मना मन्दमन्दोषहेतरिनी # पञ्चमे एणेजठा पथपङ्जरपरिया ॥ ७९ ॥ ` यथपराम्तं मृदुसमं देशं १४ मिषेवते ॥ अत्यर्थं भृम्भणपरा मन्दवेगा च सप्रमे ॥ ७६ ॥ द्विजान्दशति गम्भीरतोयपएुषनतस्परा ॥ अष्टमे नवमे मासि जङं विष्टभ्य तिष्ठति ॥ ७७ ॥ शछानानना शीणेकेशी दशमे छन्तरोचना ॥ निन्नमेकादशे द्वेष्टि संवेशोत्थानविड्कवा ॥ ५८ ॥ उन्नद्धनाभिरख्ता गुरुगर्भतया च पता ॥ फरिणी द्वादशे मासीत्युक्तं गर्भस्य क्षणम्‌ ॥ ७९॥ ~>: भतः शृणु महाराज गभौधानं विशेषतः ॥ मुनयो नयकारा पे शृण्वन्तु विचक्षणाः ॥ ८० ॥ ग्रन्थान्पहायान्वक्ष्यामि यथावद नुपूवंशः ॥ रसो रक्तमथो मांसं मेदोऽस्थीनि च धातवः ॥ ८१॥ मल्जा शत्रं तु सपैते शरीरेषु शरीरिणाम्‌ ॥ मधुरः कटुकशैव तथाऽम्टश्च रसा नृप ॥ ८२॥ विकरः कषायो ख्वणस्तेषायुपरतान्नयः ॥ एतेषां वीनि ५ नराधिप ॥ ८३ ॥ भत्पक्तः प्राणिनां प्राणान्धीणयत्यतिसौख्यतः॥ स पूरं शोणितं पाप्य मांसं भवति पार्थिव ॥ ८४॥ प्ारपर्येण वेषां तु धातृन्भीणाति दन्तिनाम्‌ ॥ ततो दर्षो भरेन्जन्तोः रीणितेष्वथ धातुषु ॥ ८५ ॥ ततो होत्मयस्नेन शक्रं तस्य प्रजायते ॥ यथा हरण्यां उ्वरनः सक्ष्मो यत्नेन हर्यते ॥ ८६॥ एवं मेधुनयलेन जन्तोः शुक्रं हि दशयते ॥ पस्मिन्समे हि पक़तिः पुेजञा क्रियते नृप ॥ ८५॥ पराु्मावश्च तत्रैव परिणामश्च रक्ष्यते ॥ पाणां सम्रवाये तु गमाधानं भवेदिति ॥ ८८ ॥ प्रावापित्रोर(नएेपवे जीदस्य च न संशयः ॥ एथिन्याप्श्च तेजश्च बापुराकाशमेव च ॥ ८९ ॥ १ केः श्वरो तुर । -< क्भीगकरान्तथ्यायः ] | श्वाय 1 न ४१३ मतान्येतानि कथ्यन्ते पशचैव खरु देहिना९॥ समवायः पुनस्तेषां योन्यां फरङ्संद्वितः ॥ ६० ॥ कफङरस्प परीणामात्छरत्वगुपजापते ॥ खरीभवति वद्राजन्विदाहेन स्वतेजसा ॥ ९१॥ खरस्य च परीणामादहुवं नाम जाये ॥ अदेदस्य परीणामात्येशी स्यादिति निश्चयः ॥ ९२॥ ततोऽस्य शाखा जायन्ते तथा विद्धि नराधिप ॥ गभेस्पेहानुपर्वेण सर्वभूतेषु पार्थिव ॥ ९३ ॥ यथा मध्रच्छिषटकृतं इपमन्वेति विग्रहः ॥ छ्रीपुंनपुंसक तद्र्जीवः समधिगच्छति ॥ ९४॥ *पर्वमिस्तु यथा संवदेणरुतचते चप ॥ सवशङगेस्तथा यकमेजौतेगेरमो विवधेते ॥ ९५ ॥ शुक्रं रजो मरुशचेव गमेस्थस्य न जायते ॥ चतुरे मासि जायन्ते स्राय्वस्थीनि सिरास्तथः ॥ ९६ ॥ जायते तस्य निदत्तिरङ्खानां तु. महीपते ॥ निदेत्तिरनुपरवैेग पथावच्छरोतुमहसि ॥ ९७॥ रिरो ग्रीवा च ष्ठं च कर्णौ चाऽऽस्यं करस्तथा ॥ गातरापरमथो बारस्तथा निष्कोश एव च ॥ ९८ ॥ उरस्तथाऽऽयामकाण्डमानुपए्यान्नराधिप ॥ छवी च पश्चमे मासि यथावत्मविभज्य च ॥ ९९ ॥ चक्षः श्रोत्रमथो जिह्वा प्राणोऽपानस्तयैद च ॥ वृष्को नखानि रोमाणि यकद त्राणि पुष्फसम्‌ ॥१००॥ व्यञ्यते हृदयं चैव षष्ठे मासि नराधिप ॥ संभवन्ति महीपर गभेस्थस्येह दन्तिनः ॥ १०१॥ # भर्भस्य हि समवतः पूर शिरं. संमवतीत्याह शौनकः रिरोमूरतवादरेन्दि याणाम्‌ । ददयमिति कृतवीर्य वु्धमेनसश्च स्यानतवात्‌ । नाभिरिति पाराशर्यः, ततो हि वर्धते देहो देहिनः । पाणिपादमिति मार्कण्डयसतन्मूढत्वाचेष्टाया गस्य । मध्यश- रीरभिति सुमूतिगौतमलननिन्धनत्ातसवैगात्रसंमवस्य । ततु न सम्यक्‌ । सवाङगमरय- ्ञानि सेमवन्तीत्याह धन्वन्तरिः । गर्भस्य ूष्षमत्वानोपरम्यन्ते वंशाङ्करवरूतरुवच्च । तयया--चूतफले परिपके केशरमांसास्थमजानः प्यग्डरयन्ते । कालपरकषततान्येव तरणे नोपटम्यन्ते पूष्षमत्वात्‌ । तेषां सूक्ष्माणां केसरादीनां कारः प्रन्य्ततां करोति । दनव बंशा्करोऽपि व्यरूयातः" इति शे धन्वन्तररम्यत्ैव सेवादो दर्तः ॥ 9१४ पालकाप्यमुनिदिररितो-- [ १ श्वस्य जीवोपजीषमाशित्य गमे भवति कारतः ॥ . रसेन श्रीमतो जीवो गभस्थः किं न रोदिति ॥ २॥ जरायुणा यले च्छे कण्ठे च फफवेषटिते ॥ वायोगंतिनिरोधाश्च गभेस्थो न प्ररोदिति ॥ ३॥ मलाल्पत्वादयोगाच्च वायोः पकाशयस्प च ॥ वातमूत्रपुरीषाणि गभ्यो न करोति हि ॥ ४॥ मुक्षात्वाद्विशदत्वाच्च नात्र किदं प्रशस्यते ॥ नाभ्यां प्रतिष्ठिता नादी अन्तरे हृदयस्य च ॥ १०५॥ मानोपयुक्तान्देहस्थो गर्भो वहति वे रसान्‌ ॥ चतुभागेन चारन गर्भं प्रीणाति हस्तिनी ॥ ६ ॥ †नाही रसवहा ज्ञेया तया म्भः स जीवति ॥ ततः समानन्नानं व्यक्तं भवति पार्थिव ॥ ७॥ ज्ञानं च रसवीर्याभ्यीं संभूयाऽऽथ विवध॑ते ॥ बुद्धिः संजायते चास्य सपमे माति पार्धिव ॥८॥ अष्टमे स्थिरसवौङ्गः संधिस्नायुसमन्वितः ॥ त्वगस्थि मासमेदोभिः सयुक्तः सविवधंते ॥ ९॥ नवमे दशमे चेव भवेदेकादशेऽपि वा॥ द्वादशे वा गजो राजञ्चायते नात्र संशपः ॥ ११० ॥ छप या द्वादशे माति गर्भिणी न प्रसूयते ॥ इदं तु कारणं तस्या विन्ञेयं मरसत्तम ॥ ११॥ ्षीणशोगितर्मांसाया इल्षथ॒ष्काशनाद्भवेत्‌ ॥ अध्वनो गमनाद्राराद्धन्धनाच श्रमाद्वयत्‌ ॥ १२॥ गभो युद्वति हस्तिन्या वायुना परिशोषितः ॥ न स्पन्दते न स्फुरते चातुर्यं च न गच्छति ॥ १३॥ न गच्छति विनाशं चन च काटे प्रसुयते॥ अल्पप्राणा निरुत्साहा गभेरय्यां न मुञ्चति ॥ १४ पता टीनगरभां करिणी प्रसूतेऽतिविरादपि ॥ धेतुर्वन्धकिनी चेव तथा नागोिकाऽपि च ॥ ११५॥ 1अयमर्षश्छोकः शनाम्यां -इत्य्तः परं पाठ्य, इति प्रतिमाति ॥ १ क. श्मोगो नवांरो०। ९ क, °ने सर०। ३ क. भ्यां प मूयाह्र्विव° । ४ क. राजसत्तम । < गमीवान्यध्वायः.] ` . हस्त्यादुवदः ॥ ४१९ एकद्वितरिसमा गर्भं धारयन्ति यथाक्रमम्‌ ॥ १६॥ हस्तिनी गर्भिणी या तु बहश्चत्यदिते यदा ॥ आहारं तरुणे ग्भ तेन दोषः प्रव॑ते ॥ १७॥ ततो दोषपरिस्पन्दो गर्भनादीं पपद्यते ॥ स गर्भे जनयत्याश व्पाधीन्बहुविधारबहून्‌ ॥ १८ ॥ यदा तवाहारगुणतो गर्भो भवति तर्पितः ॥ मातुगणबरोत्साहसचतेजःसमन्विसः ॥ गभशर्थ्यां परित्यज्य विमथ्य परिवतेते ॥ १९॥ योनिद्वारं समासाद्य तदा क्षिपं विजायते ॥ इत्पेवेदमिनिर्दिष्टं गर्भस्योत्पत्तिरक्षणम्‌॥ १२० ॥ --:0:- अथ देदगुणानां तु विस्तरः संपवक्ष्यते ॥ ब्रह्मा मधि गरे शक्रः स्कन्पे विष्णुरवस्थितः ॥ २९१॥ नाम्ामग्री रविरैष्टवोरमित्रः पदेषु दन्तिनाम्‌ ॥. धाता विधाता कुक्ष्योस्तु मेण्टरे वाऽपि परजापतिः ॥ २२॥ अन्नेषु नागास्तिष्ठन्ति सवैटोकधुरंधराः ॥ बारणेषु प्रधानात्मा तिष्टति चजरोऽक्षयः॥ २३ ॥ गत्रयोरश्विनो श्रोत्रे दिशो मनसि चन्द्रमाः ॥ पजेन्यो हृदि नागानामिति देवगुणाः स्मृताः ॥ २४॥ --:0:-- आकाशच्छ्रो्रनिढेत्तिः शब्दः खानि च दन्तिनाम्‌ ॥ २५॥ गर्भस्तस्पाथ विज्ञानं सर्वाशरष्टाश्च मारुतात्‌ ॥ दटटण्मा च पित्तं च षपन्नानं च तेजसम्‌ ॥ २६ ॥ सणिटात्तु रसक्नानं खेदः छेदः कफस्तथा ॥ गन्धन्चानं च गन्धश्च संघातश्च महीगुणाः ॥ २७॥ इति भूतगुणाः परोक्ता बक्ष्यन्ते पितृजञा गणाः ॥ भवन्ति पितृजा दन्ताः शुक्रमस्थि च दन्तिनाम्‌ ॥ २८ ॥ केशा रोमाणि मज्ञा च स्नायूनि च नखानि च ॥ सत्ये चकषुषैरं बुद्धः स्पृतिरभेधा श्रुतिनेवः ॥ २९ ॥ पितृज्ञं सवेमेवैतन्मातजं संपक्ष्यते ॥ त्वक्पेशी शोणितं चैव मेदोऽब्राणि गदस्तथा ॥ १३०॥ __ १ ख. परिलयाज्य । २ क. ग्तदिति नि०। ३ क. श्छ्ोरिन्द्राः पा० । ४ क ` अङ्केषु । ५ क, णिः सूक्ष्मा च । ६ क. पितृतो । 9१६ पाठकाष्यदुनिरिरदिती- (रे. शर्वत्वाे-+ धमन्श्ेति नागानां विज्ञेया मावृजा शणाः ॥ आत्मज्ञानि निरदंतिश्च स्वक्मफठडक्षणाः ॥ ३१॥ शरीरं बर्ढद्धि्छं गर्भस्य रसजाः सूताः ॥ रसस्य परोणनं कमं जीवनं शोणितस्य च ॥ ३२॥ धरेपनं च मांसस्य हेदो वष्मं च मेदसः ॥ देहधारणमस्भां च मऽङ्ञश्ेवास्थिपूरणम्‌॥ १३ ॥ संमूतमथ ग्म॑स्थं षायुजीवियति द्विपम्‌ ॥ शरीरे चान्तरिमे च दिभ्यो राजन्‌ महाषटः ॥ ३४॥ भगवाल्ीव इत्येष सवेपाणश्दीश्वरः ॥ शरीरस्थोऽप्य्टरश्च वायुरित्युच्यते बुः ॥ १३५॥ (“पदा शिशर्विवरति जातमात्रो गभोशयाद्रभेनिरोधमुकतः ॥ तदाऽङ्कवेष्टां विविधां शरीरे पवतैते वायुबलेन कतुम्‌ ॥ ३६ ॥ प्रवतेते मूत्रपुरीषस्य निमेषणोनमेषणगोदनं च ॥ तदाऽभमिाषाङ्कविचारणं च वातो हि सवस्य भवेद्धि कती) ॥६५७॥ = परव षु पडि मातङ्गः क्रमाक्रम्य तिष्ठति ॥ जनपेत्तर मावङ्गमतन मे नास्ति संशयः ॥ ३८ ॥ संगमे तु यदा राजबक्तं युश्चति धेनुका ॥ जनयेद्धस्विनीं तन्न क्षिप्रमेव महीपते ॥ ३९ ॥ ऋतो नित्यं यदा राज्ञन्धेनुकां पवते गजः ॥ वतः शुक्रं प्रथमतो वारणस्य प्रसिच्यते ॥ ४० ॥ तज्ञेत्णिदितं श॒क्रं करोति पवनो द्विधा ॥ जायेते पम॑कौ पोतो तत्न मे नासति संशयः ॥ ४१॥ ऋतो पदि समुत्पन्ने पेनुकां एवते गजः॥ धेनुकायाः प्रथमतस्तत्र रक्तं प्रसिच्यते ॥ ४२॥ द्विषा करोति तद्वायुगशेत्मणिहितं षदि ॥ भवतः पोतिके तत्र अंत नास्ति विचारणा ॥ ४३ ॥ # धनुराकारमध्यस्यौ छोको पूवौध्यायस्य गभ॑संमवाख्यस्य चरमटिसितो केवट खपुस्तके पुनरुक्तौ । कपुरूके तु प्रकृताध्यायप्रारम्भे कृतप्रश्रानामेतदुत्तरकानुयो- माभवेन व्यरथत्माबगमेन न टिसितौ ॥ ` ~~~ ` ‡ स..प्रीणनं । २ ख. धेनुकम्‌ । ३ क, °मकोपेतो । ४ क, भत्र | 4 ध < म्मतकरान्यध्यःयः ] इस्त्यायुषेदेः । | ४१०४ यदा सु प्रवते नागो वशामूतुमतीं ठप ॥ ततस्तु युगपर्छुकरं प्रसिच्येत च्छया ॥ ४४॥ करोति मारुतस्तचेच्ुक्रं पणिहितं द्विधा ॥ यमके मिथुनं तत्र जायते नात्र संशयः ॥ १४९ ॥ रसं तीक्ष्णं यदाऽभीक्ष्णं निषेवेत मतेङनः ॥ कटुकं च कषायं च र्तं, चैव महीपते ॥ ६६ ॥ मदा सेमुपदिग्धं च परबरदरेि च वारणः ॥ असंजातरसं खोदेदगभं यवसं पदा ॥ ४७॥ यथेष्टं हस्तिनीं वाऽपि रसंनितान्निषेवते ॥ यदा भवति प्षंयोगस्तस्मिन्कारे यदटच्छया ॥ ४८ ॥ नागे संजायमाने तु हस्तिनी व्यतिरिच्यते ॥ युक्ररक्तसमायोगायोन्यां कुप्यति मारुतः ॥ ४९॥ दोव॑स्याश्चापि शुक्रस्य रसहीनतयाऽथवा ॥ यदि प्रादुभेवेद्रमस्तसिमिन्कारे यहच्छया ॥ १५०॥ षण्डः संजायते तेन वातोपहतपोरूषः ॥ षण्डा वाऽपि महीपार हस्तिनी नात्र संशयः ॥ ५१॥ -~--:-> ~~ दरीसंतानमक्षाणां पित्तधातुर्विवधेते ॥ कटुम्रख्वणपराये काटे कफ़विधातने ॥ ९२॥ रक्तर्मासिक्षयकरेमेनेदेहामिपातनेः ॥ वृषटेरुपरमाद्राऽपि शोर्दकबखाहके ॥ ५३ ॥ शरत्काे निदपि वा तत्समानगणे कतो ॥ मध्याद्व मध्यरात्रे वा छती तुस्ये तयोद्र॑पोः ॥ ५४॥ वशोपनीतपकृतिः पित्तेनाधिककमेणा ॥ शद्धः संजायते जात्यः मरगनामा मतद्वजः ॥ १५५ ॥ तस्येव संप्रवक्ष्यामि सच्वाकारमसंशयम्‌ ॥ वेनचरयाद्रियाणां च रक्षणं प्रविभज्यते ॥ ५६ ॥ तनुत्वकृणंपादो यस्तन्वास्यस्तनुमेहनः ॥ तनुंशोदरश्ेव तनु्यक्ततनृरुहः ॥ ५७ ॥ १क.मृदु।२ख, स्मुपदग्धं। ३ क. खादेद्भं यवस्तकं य०।४क, ख. णपराजञेता० । ५ क. ण्यः॥ बली०। ६ ख. "्फनिषातनैः ॥ २०। ७ क. शतैः ॥ ` दृष्टेरुपरमे वाऽपि । ८ क, ण्द्रब० । ५६३ ४१६ ` पाटकाप्यभुनिषिरधितो-- {स शस्व्यने+ तनुगात्रापरनलस्वेनुग्रीस्तयेब च ॥ ` दीर्घजिहवापिषाणश्च दीषगात्रस्वथा.च यः ॥ ५८ ॥ स हस्वहनुहस्तास्यवाखवाक्धिपुष्करः ॥ हस्वाल्पमस्तकशचैव हस्वरोमाऽणुमेहनः ॥ ५९ ॥ निषठष्ट्दनियांगककांससगदान्तरः ॥ परस्तव्यरोमकर्णत्वकपुरस्ता्ापि संमतः ॥ १६१ ॥ करारो गृतकणेश्च जरोकाव्णसपभः ॥ स्थं रोत्कृष्टावङृषटश्च संयुतः स्वसंधिभिः ॥ ६१॥ उन्नद्धनामिर्धश् निर्मासाषीव्यपिण्डफः | स्थुरो निर्पोटिवाक्षश्च कुष्जवंशश्च वारणः ॥ ६२ ॥ उज्चश्वाप्येल्यपाश्वशच तथा चाप्पर्पपेवकः ॥ ग्रीवया चाप्यपेतोऽसाबुशेवंदधापचद्धपः ॥ ६२ ॥ एतद्रनगजस्यास्य शारीरं र्णं भवेत्‌ ॥ वनस्यस्यैव वक्ष्यामि तस्य स्वाश्रयं पुनः ॥ ६४ ॥ निपाने मोचरस्थाने शय्यायां धाप्यनिषेतः ॥ दपादिभयशङ्धी च नित्यमेवानवस्थितः॥ १६५ ॥ इत्युक्तं वैनवासस्य चपौमपि तु वक्ष्यते ॥ सच्चस्य रक्षणं तस्य निश्चयेन विनिश्ितमर्‌ ॥ ६६ ॥ चयौ वनमनुचरक्निपिनष्ट करं भुवि ॥ हस्तश्रवणखङ्गखो दीं विश्रमते क्रमेः ॥ ६७ ॥ भिन्नमूत्रपुरीषः सशुद्धि्रः संप्रधावति॥ पुनः पुनश्च पिनदर्स्थाने हस्तं विनिक्षिपेत्‌ ॥ ६८ ॥ समुन्नम्य रिरो याति यूथान्तं चोपदेशते ॥ चर्या निगंन्तुकामस्प द्वारमेभाप्य तिष्ठति ॥ ६९ ॥ कमेण्युत्तानवेदी तु चण्डो दर्विनयश्च यः॥ शोकाटुश्वाप्यसोदुश्च दुमेना गुरुमक्षिकः ॥ १७० ॥ बह्वाशी बहरपश्ेद्रिशीो विषमाशनः ॥ रभसो दुभंगशचैव दन्तपातिषु चाक्षः ॥ ७१ ॥ १ क, °्समगादान्तुरः । २ क. संवृतः । ३ क. स्थूरकृप्णोविकृ° । ४ क. निर्मिलि०| ९ क. °प्यवपा०। ६ क. वनस्थस्य । ७ क. त्वस्य । ८ स. विक्रमते । ९ क, °मप्यवति° । १० क. दुवि्जयश्च । १ १ क. नमतो । <ममवकान्वध्यायः] शरथाय! । ११९ पुरोधितपराये च विपरामीहुर्बरः ॥ ` लवे पङृषटवेगश्च मारं प्राप्यावसीदति ॥ ७५॥ रजोदृत्तिविधेयश् दु्मेधश्च मृगो गजः ॥ परकृत्या पेत्तिको द्वेष जात्या वाऽपि भंग मतः॥ ७३॥ कृर्ट्ा्चाऽऽप्यायते नाग; क्षिपं च परिहीयते ॥ विधाः स्नेहा तद्योगास्तुणानि विविधानि च ॥ ७४॥ खवणं प्रतिपानं च कवडान्कुवखनि च ॥ नित्यमस्मे विचित्राणि दातव्यानि बखार्थिना ॥ १७९ ॥ - विशिष्टवरूपोगो हि तस्य तञ्जञेः परशस्यते ॥ तिकतैः कषायमधुरेः सि ग्पैश्वाऽऽप्यायते हि सः ॥५६॥ कटुम्कख्वणेशरैव इतेश्वाऽऽतुरतां प्रजेत्‌ ॥ तस्माचोगविमागन्नो भिषक्शाच्रविशारदः ॥ ७७ ॥ परकृतेरविरोधेन बस्पमाहारमादिशेत्‌ ॥ बरं ज्ञात्वा च तचोग्यं भिषक्कमे समादिशेत्‌ ॥ ७८ ॥ नित्यं च सान्त्वयेदेनं न चैनमभितापयेत्‌ ॥ सोहुं स हि न शक्रोति वीक्ष्णदण्डावचारणम्‌ ॥ ७९ ॥ तस्मात्कर्मान्तरं तस्य षदा तीक्ष्णं विवर्जितम्‌ ॥ पिण्डोदकप्रदानं तु सान्त्वपूर्वं प्रशस्यते ॥ १८० ॥ तुणकुर्चोपचारेण ततशैनयुपाचरेत्‌ ॥ क्ण॑पध्ये तु संरक्ना मृदा संपरिरेपयेत्‌ ॥ ८९ ॥ अङशपराजनेशेनं विशद्धमदमा्जपेत्‌ ॥ अषंतापक्षमं चैनं वाचं न कटुकां वदेत्‌ ॥ ८२॥ एवं हि पान्तः कमे सुखेन प्रतिपथ्ते ॥ कमोरथश्चायमारम्भः कूम चेवं प्रसिध्यते ॥ ८३ ॥ भथ मन्दस्तु हैमन्ते मास्षयोः पीषमाघयोः ॥ नागानां शीतस्तारम्यानां मासं मेदश्च वर्ध॑ते ॥ ८४ ॥ तुषारवातपरूपे प्रभूतयवसोदके ॥ स्वाद्रम्छङणानां च रपानायुद्धवात्मके ॥ १८५ ॥ इन्द्ियोद्रेफजर्नने मेदौ माप विवेधते ॥ अम्ला मधुरवीर्ाश्च भवन्त्योषधयस्तदा ॥ ८६ ॥ १ क, जीवे। २ क. मृगोत्तमः । ३ क. सान्त्वितः । ४ क. ण्नके मे}. . ४२० पालकाष्यपुनिषिरचितो- . [१ शण्यस्थामे ततस्तापतां धिपाकेम श्ेष्मा सयुपचीयते ॥ भवन्ति च विवित्राणि धान्यानि वष्धावरे ॥ ८७ ॥ वर्षम पुष्णन्ति परमं शक्रं चेषां विवर्धते ॥ संजातमांसा हेमन्ते भवन्ति बर्न गजाः ॥ ८८ ॥ तदा हर्षेण 'संपत्नाः समधा येथुने नृप ॥ रात्री निवति गच्छन्ति सपं ते वाऽऽतपं दिवा ॥ ८९॥ न च दूरं विधावन्ति ग्रा्तनिवीणकारणात्‌ ॥ तस्मिन्कारे यदा राजन्धेनुकां पुवते गजः ॥ १९० ॥ सा खो रमते गर्भ हस्तिनं पाप्य हस्तिनी ॥ संजायते महाराज यादशं तादशं गृणु ॥ १९१॥ महायुखठो महाग्रीवो महाश्नोता पहोदरः ॥ महोरःकुम्भसगदाप्रतिमानासने यतः ॥ ९२॥ महापस्कारनिष्कीशो वङिमान्स्थुखुपेचकः ॥ निःष्टकूटभागश्च दीषेस्यृरतन्‌रुहः ॥ ९३ ॥ चीनानुवंशः सान्द्रत्वकुविभक्तमहारिरः ॥ उत्पाश्वैः कष्मनाभिश्च दीधेवारुषिमेहनः ॥ ९४ ॥ पुरस्तादुच्षटितश्चापि पश्चादवनतोऽपि च ॥ भच्छिद्रदेहबन्धश्च तथा च परिमण्डरः ॥ १९५॥ हस्वास्पः एथुजिहवश्च जेयो हस्व शिरोधरः ॥ मदुसंमोगमागश्च हंढपवौ तथेव च ॥ ९६ ॥ महाण्डकीशः पेक्षाभ्पां स्तनोभ्पां चोपरक्षितः ॥ बहलेगरदुमिशचैव युक्तः सिग्येस्तनूरुहैः ॥ ९७ ॥ स्थिरैः स्थिराकृतितरेः पादश प्रथुभिः समेः ॥ भल्पोत्सेधश्च रिज्ञेयो गदोत्छृष्टः समाहितः ॥ ९८ ॥ दीर्घेण दीधोक्गुलिना दीयेपुष्करशोमिना ॥ युक्तो हस्तेन हर्यक्षः परभूतग्रदुना च यः ॥ ९९ ॥ स्थिरे न्लिग्धे विकारे च पने चापि प्रकीत्येते ॥ विषाणे तस्य विद्रद्विरोष्टो दीेश्च रोमरँः ॥ २००॥ १ क. चाद्य।२ क. णप्कोऽपतौ व| ९ क. शृष्टप० | ४ क. °कोशप । ५ स. प्ष्माम्यां । ६ क, श्नाम्याममिल०° । ७ क. णदाः ॥ सपव ° । < गभावकान्यध्यायः ] - दहस्तयायुर्षेद! । ४२१ स्वयंृततो प्रदुश्िग्धो महाकेणेस्वनश्च षः ॥ पश्चादधश्च बद्धो च कर्णौ जात्युपरक्षणौ ॥ १॥ संदानमामौ भरोहौ च पठिहस्तौ तथेव च ॥ परिपादश्च पादश्च ज्ञेयस्तस्य कचाविन्ाः॥ २॥ रन्ौ कक्षो च कुक्षी च विशेषन्नरविनिश्चिते ॥ प्रङम्बो चोपदिग्धो च श्रवणौ तस्पतद्धिच॥३॥ शिथिरैबहुरशथेव मसिः संख्पिविग्रहः ॥ गरो नीचैः परवद्धश्च बख्वांश्चापि वारणः ॥ ४ ॥ कृमेसस्थानगमनो मन्दो मन्दगतिक्रमः॥ विद्ैरेतैः शरीरस्रविजञेयो वनसंस्थितः ॥ २०५ ॥ वनस्थ एव चे सदा विहरन्विविधाशनः॥ अनवेक्ष्य चरत्येव शब्दादिभयकारणम्‌ ॥ २०६ ॥ युथमागौनुसारी च स्थे वाऽप्यथवा जछे ॥ . संमील्य रोचने नित्यं निद्रानध इव गच्छति ॥ २०७ ॥ हस्तिन्यां हस्तमसज्ज्य प्रापेण मदनातुरः ॥ परे च जघने वाऽपि वीयोमथ स तिष्ठति ॥ २०८ ॥ पाथिवाज्ञापयुक्तेषु मोहशदुदिहेतुषु ॥ वादित्रोद्भरशष्वेषु न मुह्यति न शङूते ॥ २०९ ॥ श्पादपाशिकविक्षष्रस्तथेवापरया पुनः ॥ पाशैरुद्रेजनेवदधो ऽप्ुद्रेगं नाधिगच्छति ॥ २१० ॥ इच्युक्तं रक्षणं तस्य वनचयां तु साल्तिकम्‌ ॥ अतः परमिदं रसनं घत्वकमंमि कीस्येते ॥ २९११ ॥ अस्पश्नरमः हेरसहो मृदुकोपोऽथ निजेवः ॥ दृशस्पशक्षमश्वापि गम्भीरस्य च वेदिता ॥ २१२॥ मन्दाशनोऽथ मन्दार्िरल्पाशी बख्वांश्च सः ॥ मरहाधृतिरसंवौयी स्तिमितः घृभरोऽपि वा ॥ २१३ ॥ आकजनश्च प्रायेण मेधया चापि मध्यमः॥ पि्ोत्सनं पुरीष च मूत्रं च विसृजत्यस्ौ ॥ २९६ ॥ __________ ._ वदेह हइतिभ्वेत्‌। ___ __ भवेत्‌ । १ क. ण्कर्णश्च निश्च । २ क.रन्भे । ३ क. भ्माप्ताद्य प्रा ४क, शपयुयोगे । १ ख. दं स्म०। ६ क. श्वापि सि० । ७ क. °ततोच्छनन । ॥ रहे पारकाप्यसुमिकिषिती-- ` . ` [ ह.शत्मस्थाने> ्रापतितो वधवन्धेश्च मातित्रासं ष गच्छति ॥ कृत्या श्ेष्स्खेष मन्दस्ताम्रस एव च ॥ ०१५॥ परवोक्त एवास्पाऽऽहारो विशेषोऽयं ततो भवेत्‌ ॥ जिग्ये कषायकटुकेस्तिकेश्वाऽऽप्पायते हि सः ॥ २१६ ॥ भ्रासदंशवदातीक्षयस्तस्यदं पाजनाङ्गेः ॥ इष्टपवद्धकर्मा स्यादररुगम्भीरकेदिता ॥ २१७ ॥ मृगस्पापेयेमाधेयं मन्दस्यापि च राघवम्‌ ॥ शेष्मपकृतियं घं मन्दो राषवमप्तुपात्‌ ॥ २१८ ॥ =~~2~> ~~ समशीतोष्ण्ुभगे प्रकफामयवसोदके ॥ ऋतौ वसन्तस्य मुखे मन्मथादेशनक्षमे ॥ २१९॥ तत्समानमखे वाऽपि परगवे पवंजन्मनः॥ ये चाप्याहारजा दोषा मातापित्रोः कफादयः ॥ २२०॥ सात्म्पत्वदिदवीज॑तान्न ते दोषकराः स्पृताः ॥ विषजन्मा यथा जन्तु्विषदोषेने हन्यते ॥ २२१ ॥ त्रिदोषवशगो नागो न दोषप्रकृतिेबेत्‌ ॥ रसाधिक्ोपयोगेण(न) दोषाः स्युः स्वगुणापिकाः ॥ २२२ ॥ शकरातंवसमायोगस्तेशाऽऽदावनुभात्यते ॥ पित्तादीनां त्रयाणां च कायै पहि च द्विपे॥ २२२॥ हर्यते तद्विशेषः स तथोनिरिति स्मतः ॥ दोषातम्पात्चतो भद्रः सम्धातुः प्रकीर्तितः ॥ २२४ ॥ सवजात्पाधिकेस्वैदस्तस्य उक्षणसंपदः ॥ भद्रश्च रात्नो मूत्यथमिति तज्ज्ञाः प्रचक्षते ॥ २२५ ॥ अतिमाने विपुटश्वारुषृष्ठायताननः ॥ युखे एरमिनिश्वासस्ता्न निहोष्ठवाङकः ॥ २९६ ॥ पीनाण्डकोशः धश्नोताः इदीघाङ्गरिुष्करः ॥ स्वायतेनानुद्ततेन करेण च करी पुनः ॥ २२७॥ यषभृतान्तरमणिव्येस्वपीनस्तनान्वरः ॥ तथा व्यूढमहोरस्को महांसो विपुरासनेः ॥ २२८ ॥ ११. '्टशेष । २ क. मतीकगोकतस्येषट प्र” । ६ क. च शब्दा । ४ क. °्नत्या न ते । ५ क. °केहस्त० । ६ क, णः ॥ ऋनुभिश् सनित्यं <गमीवकाम्यष्यायः] . हस्ताय । ४११ शिराभि्वणिभि्क्ेयुक्तो गरेः समाहितैः ॥ इषीके चात्तिक्टे च कुम्भश्चावग्रहेऽपि च ॥ २२९ ॥ कटौ च सगदो वाऽपि इन्तवेष्टो तयैव च ॥ अनुत्छन्ना ज्ञनिन्नाश्च पदेशास्तस्य कीवताः ॥ २३० ॥ तथैषां वुल्यसंस्थानौ दन्तो सापि विशेषतः ॥ मधुपिद्गखनेत्रश्च मधुदन्तश्च दन्तिनः ॥ २३१ ॥ स्निग्धो च परिनिश्नौ च समो चापि ्माणतः॥ कर्णो दक्ष्माण्डरोमाणौ ज्ञेयो तस्य विपश्चिता ॥ २३ ॥. समानवरगैमृहुभिः दक्षमैः न्िग्धेस्वमुरुरैः ॥ एकजाश्चितसोमा च स्वायतष्यायतश्छबिः ॥ २६३ ॥ मासः स्थिरैः समगरेश्च यथाभागेः प्रतिष्ठितैः ॥ सनुमिबेहुमिशेव सर्वतः स विभूषितः ॥ २३४ ॥ प्रोहौ च परिहस्तौ च पटिपादौ च पस्पतु॥ श््ष्णाशवातुपदिग्धाश्च तधा चैकफचाविखाः ॥ २३५ ॥ महाशिरोधरांसश्च संरक्ष्येत च यस्यतु॥ अपस्कारपेदेशो च नाहायामसमन्वितौ ॥ ३६ ॥ ताश्रपष्वक्षकाशमेहनः स्थिर विक्षपात्‌ ॥ दीधवारुधिबारश्च समपाश्वस्तथा च यः ॥ ३७॥ मढोत्कृष्टो ऽल्पनिष्कोशः पुरस्तादुत्छ.च्द्ि)तस्तथा ॥ धनुर्विनतवंशश्च समसद्धन्धनोऽपि च ॥ ३८॥ अविक्षि्रन्तरैः सिग्धैः स्थिरेएपि खरेरपि ॥ समयुदताधचन्द्र्च वणैसंस्थानयोगिमिः ॥ ३९ ॥ विंशत्पा च नसैुक्तो योऽष्टादशमिरेव बा ॥ यो नोपदिग्धो न तनुस्तनुरन्धस्तनूदरः ॥ ५४० ॥ समसंस्थानबन्धश्च सप्रधातुष्ववस्थितः ॥ तं नागं वनस्थं हि नान्ना जास्युपरुक्षितम्‌ ॥ ४९ ॥ भद्रमित्येव जानीयाचिद्वैरेतेः शरीरजः ॥ स श्ीतातपवातानां सोढा स्वेगकारिणाम्‌ ॥ ४२॥ दुमाद्रिशिखरा्णां च कूङानां पततामपि ॥ अशनेवातवृष्टीनां स्तनयपित्नोश्च चिन्तनम्‌ ॥ ४६॥ [ना १क. ग्प्रदर्घो च। 9२४ पारकाप्यसुनिषिरषिी- [ १ शस्यस्याने+ अविगमवनाविग्नः शरुत्वा हषं स गच्छति ॥ ददान्हरति, कामाः जिघ्रति समन्ततः ॥ ४४॥ शब्दानप्यतिष्द्श्च हृष्टः संपरिजीवति ॥ भथ दीपा दिशो पोरा मपृताश्च ववाग्रयः ॥ २४९ ॥ ज्वलिताश्वाभिसंघाताः प्िपरफनान्ताशच विचुतः॥ तथेवान्धानि पाणि दृष्टानि बहून्यपि ॥ ४६ ॥ भीषयन्तीह नैवेतं भमिन्पुद्रूजनानि च ॥ वनस्थ एव स गजः स्वयूथमनुपापेत्‌ ॥ ४७॥ भनेन छु विज्ञेयो वने स्वेन सा्तिकः ॥ व्यायां चाग्रतः स्थित्वा यूथमेको ऽमिरक्नति ॥ ४८॥ ईरितः कोपमादत्ते क्षिप्रं सेवोपशाम्पति ॥ आरक्ष(कष्य)माणः पुरुषेभैकष्यं खादेदनाकुरः ॥ ५९॥ इति च्यांसमदिषटं तस्येदं सचखशछक्षणम्‌ ॥ जातिगयावक्षाहायं() पनः कर्मणि कीत्य॑ते ॥ २९० ॥ अन्वर्थवेदी शूरश्च प्षमावाम च फककंशः ॥ कल्याणमेधा ते(स्ते)जस्वी सदास्ततापवार्जतः ॥ ५९ ॥ समरज्योतिः समाहारः सात्तिकः शीखवांश्च यः ॥ तथा मश्कदंशस्य सतापानां च ष क्षमः ॥ ५२॥ वोतरहशानिमित्तानामन्येषां च ए्यक्‌ ए्थक्‌ ॥ सोढा स वीक्ष्णस्पशोनामिति ज्ञेयः क्रियागतः ॥ ५३ ॥ एवं वने च॑ चर्यायां क्रियायां चापि कीतितम्‌ ॥ यथागमं मया सम्यक्संपूरणं भद्ररक्तणम्‌ ॥ ५४ ॥ ` समधातुशरीरस्य तस्यायमशनाश्रयः ॥ आपषततामान्यभोज्यस्य विशेषोऽत्र विवक्षितः ॥ २५९ ॥ ` कफपित्तानिलानां हि सम्रद्चा वधते द्विपः ॥ , एषामेव समेतानां हन्यां च परिहीयते ॥ ५६ ॥ तस्माद्रसप्तमायोगो यचिदोषानिबृद्धपे ॥ तत्तस्मे कुशलो युक्तया नित्यमेव प्रदापयेत्‌ ॥ ५७ ॥ पवृद्धबटसच्वं च ततस्तं कमणि क्षिपेत्‌ ॥ रुना साधयेचेनं न कमे गुरु कारयेत्‌ ॥ ९५८ ॥ सदतेवाहितं वस्य तीशष्णदण्डावधारणम्‌ ॥ क्रमेण चानुवभीयाचस्माथश्नः एथगिवधेः ॥ ५६ ॥ : भाजनिश्चापि यथायं पह्रन्ुधः ॥ क्रिया साफल्यमाप्रौति योक्ता विदितवेदिता ॥ २६० ॥ ऋज्ञरेव तथा शीधो युक्तोऽथ ठघुरेव च ॥ भद्रः प्रसिद्धिमाप्रोति क्रिपय। नान्यथा नृप ॥ ६१ ॥ अज्ञः समाहितमनाः शीघो दक्षस्तु वण्पेते ॥ मुक्तो विशदवेष्टस्तु रुघुपएरवानुगः स्मतः ॥ ६२ ॥ --:0:-- यीस्मस्तेषां जराणां च सच्वरक्षणसंकरम्‌ ॥ परयेत्सेकीणं इति तं विद्भान्वारणमादिशेत्‌ ॥ ६३ ॥ मारुतव्यपदेशिन्याः भरत्या व्यपदेशतः ॥ प्रसिद्धलक्षणभ्ेवं भूयो रक्षण मुच्यते.॥ ६४॥ .. स्तब्योमच्छविः सत्वे शरीरे वाऽनवस्थितः ॥ पुरुषस्य च नागस्य सषटक्षदशनेल्षणः ॥ २६५ ॥ बहुवर्णो विद्धपाक्षः स्थूरुपादनखस्तथा ॥ चपरस्तीत्रकामश्च धेनुकाष्ठ विशेषतः ॥ ६६ ॥ अशुच्पाचारयुक्तश्च त्णंगः सततोत्थिवः ॥ अष्परोमनखः सवैः स्थङेश्वापि पभेदिभिः ॥ ६७॥ विद्धङ्गः फोपनो मीरर्विशतेः संधिभियुंतः ॥ छायुमिश्च शिराभिश्च तनुगात्रापरान्वितः ॥ ६८ ॥ नित्यसुत्थापितश्नोता विशेषामिमंहाशनः ॥ ` इढृन्धूतरं ततो मिब्मल्पारपं परिगुखति ॥ ६९ ॥ विषमः कमश सदा स्थाने वाऽप्यनवस्थितः ॥ नद्ुखंश्चरुचित्तश्च भाराष्वगमने क्षमः ॥ २७० ॥ ` . उषुयेष्टोऽङूमेधश्च षके चापि विगर्दित :॥ चिरग्राही क्रियायां तु विस्मवा चापि वारणः ॥ ७१ ॥ मृगपादषमाः पादा एुखं भद्रखाडृति ॥ तथा एृषठोदरं चास्यं मन्दष्ष्टोदोपमम्‌ ॥ ७२ ॥ ४१४ १ क. श्स्माचोभरैः ० । २ क. विदितवेदितौ । ‡ क. यथा तेषा 1 ४क. ख. सहन्त । ५४ ४२६ फलकाप्यषुनिषिराषितो- [ ६ शस्यते चतुभिरेव लिङ्स छिङ्ितं जातितो भजम्‌ ॥ तं .संकरज्ञः संकीर्णं याक्तवर्क्योऽमिमरन्यते ॥ ७३ ॥ स एवाभ्यवहारोऽस्य त्िषु शद्धेषु यः स्मृतः ॥ संकी्णंरक्षणापिक्षो विशेषस्तत्र कीत्यंते ॥ ७४ ॥ (्ाद्रम्टर्बगेः स्िग्धैः, प्षिपरमाप्यायते रसेः ॥ कटुतीक्ष्णकषवेस्तु रोगमाथ॒ प्रपद्यते ॥ २७५ ॥ तस्मादेवं विभागन्नो बरमाधाय योगवित्‌ ॥ > सेव्पञ्जनसंकी्णं मिषक्षमं समादिशेत्‌ ॥ ७६ ॥ वेदना ममरूढो विषैः पाजनाङ्शः ॥ यथाजाति दशास्तान्कर्ता कर्मष ससएरत्‌ ॥ ७७॥ येन योऽभ्ययधिकः स्यात्तु तसिमर्ट्षणसकरे ॥ तन्मना इति तेनासौ चिद्विन व्यपदिश्यते ॥ ७८ ॥ एवंवादिषु चेकेषु पएर्वाचायेषु बुद्धिमान्‌ ॥ अष्टादशैव संकीणौ जातीजोनाति कार; ॥ ७९ ॥ एकद्विषटपास्तस्याग्रे नवान्यमनसो द्विपाः ॥ द्वित्रिदपाः मनसो नपेवेति विनिश्चयः ॥ २८० ॥ भद्रो मन्दमनास्ततर भद्रो मरगमनाश्चयः॥ ` भद्र भद्रमना नागो मगो मन्दमनास्तथा ॥ ८१ ॥ इत्पेकष्टपयोगेन पटन्यमनसो गजाः ॥ द्ि्टपक्षमवायेन वक्ष्यन्तेऽत्र नयः पुनः ॥ ८२ ॥ भद्रमन्दशरीरेणः ज्ञेयो मृगमना गजः ॥ तथा भद्रप्रगश्चापि ।मन्दत्वमनसा गंज: ॥ ८३॥ चेर्त्ाऽमिपपन्श्च परगमन्दोऽपि भद्रताम्‌ ॥ भद्रो मन्दमनास्तत्र भद्रो मन्दगतिस्तथा ॥ ८४ ॥ # घृुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ #“ मन्दो भद्रमना नागो मन्दो मृगमभासथा । मृगो भद्रमना नागो मृगो मन्दमनासलथा ' इलेव पाठो मवितुमहेति वक्यमाणषदूसंख्यानुरोधात्‌। † भन्दत्वम्‌ ' इति पाठो भवेत्‌ ॥ १ख. लिङ्गिनं । २ ख. ण्ल्क्यो विम०। ६ ख. °जीनीहि पाथिव ॥ ए ॥ __ ` "०/4 क. प्येष ङ्०। ६ क. ०न्तेतत्रयः। ७ क. गतः। ८ क, १क.ग्‌. ८ गर्भावकरान्त्यघ्यायः] हस्टायुषदैः । ४२७ मृगस्वष्टपसंपनो मन्दश्च वारणः ॥ इत्येकद्पयोगेन जयोऽन्यमनसो गजाः ॥ २८९ ॥ तथा मन्दमगश्चापि मृगत्वं मनसा गतः ॥ मृगमन्दश्च भद्रश्च मनसाऽपि गतः सद' ॥ ८६ ॥ सर्वभद्रस्तथा चैव भवेदधद्रमना गजः ॥1 एवं जयश्च षट्‌ द्रौ च नवान्यमनसो गजाः ॥ ८७ ॥ वक्ष्यन्ते द्वित्रिषटपाश्च तथा स्वमनसो नव ॥ द्विरटपसकरे यञ्च नाम पव॑ निपात्यते ॥ ८८ ॥ तस्मिन्करोति तस्सक्वमिति सर्वेषु निश्चयः ॥ भद्रमन्दोऽपि यस्तत्र स भद्रो मनसा भवेत्‌ ॥ ८९॥ तथा भद्रमृगो यश्च सोऽपि भद्रमना गजः॥ मन्दभद्रश्च मन्दत्वं चेताऽपि प्रमिते ॥ २९० ॥ मृगता मृगमद्रस्य व्पतिक्रमणचेतेसः ॥ मृगमन्दो मगस्वं च मनसा संप्रकाशयेत्‌ ॥ ९९ ॥ तेथा मन्दमरगो यश्च मन्दत्वं मनसा गतः॥ म्रगतां मगमद्रश्च संपरप्श्चेतस् गजः ॥ ९२॥ मृगमन्दो प्रगस्यैव मनसा संप्रकारयते ॥ इति द्विषटपयोगेन षडेते परिकीतिताः ॥ ९३ ॥ त्िष्टपाश्च जयोऽन्ये तु स्वमनोभिः समन्विताः ॥ त्रिषटपसंकरे चास्मिन्समरनस्तवः स्थितिभेवेत्‌ ॥ ९४ ॥ इत्येष बुद्धिपसरश्िन्तावियेन पण्यते ॥ एवं नव नवैवोक्ताः पुरस्तात्परिसंख्यया ॥ २९५ ॥ अष्टादरोव संकीणीः कारयपेनोपपादिताः ॥ मृगो भद्रश्च मन्दश्च मन्दो ग्रगमनास्तथा ॥ ९६ ॥ प्रगो मन्दमनाशान्ये व्यतिकीणश्च वारणः ॥ ९७ ॥ इति जाताः षडेवात्र जातितन्नोपदेशवित्‌ ॥ निधित्य बद्धो भगवान्गजानामाह गोतमः ॥ ९८ ॥ मृगो भद्रश्च मन्दश्च मन्दो पृगमनास्तथा ॥ चतस्रो जातस्त्वं राजपुत्रमते स्मरताः ॥ ९९ ॥ १ क. ग्त्ता। मृ०। २ क. यथा| ३ क. श्चैव | ६ क॒ भनस्त्वस्थि- मिभ । ९ ख. जाती । ६ क. ण्देशिवत्‌ । 9 पालकाष्वहुभिषिरमितो-- {९ त्याने मृगः शद्धोऽथ मन्दश्च पृगमम्दस्तथा$पर। ॥ भद्रमावे भृगस्येह तन्मयत्वं कथं भवेत्‌ ॥ १६०० ॥ अधिकत्वेऽपि तस्यैवेमरिमेरिनं परष्यते ॥ एवं अ ्रुवतस्तस्य चतसो जातयो मताः ॥ १॥ गो भद्रश्च मन्दश्च संकीणंेति तन्मनाः ॥ एवं विप्रतिपरेषु पवय बुद्धिमान्‌ ॥ २॥ हस्तिचरी तु भगवाञ्चातीः षोडशा मन्यते ॥ सरवव्यश्चनपूरणास्तु शद्धा द्रादयंब्लपः॥ ३॥ भद्रो मन्दमनाश्न्यो भद्रो मृगमनास्तथा ॥ सकी्णो पनसा भद्र इत्येताः सप्र जातयः ॥ ४॥ मन्दो भद्रमना देयो मन्दो मृगमनाः पुमः ॥ मन्दः संकी्णचेताश्च देश संख्पाः समथिताः ॥२०९ ॥ मृगो भद्रमना दृष्टो मन्दश्च मनस गगः ॥ यमः संकीर्णयेताश्च संख्या एताख्रपोदश ॥ ६॥ मद्रमन्दृश्रीरेण मरगस्य मनसा युतः । तथा भद्रगरग्चापि मन्दचेता मतङ्गजः ॥ ७॥ यश्च मन्दमृगो पोन्पा दे भद्रमतिगेजः ॥ तेन साधमिमास्तस्य जाताः षोढश जातयः ॥ ८ ॥ सकीगोः परमाः दधा दुसैमास्तु पमादयः ॥ हेतुमिबेहृिषठानेरयैरेता गजजातपः ॥ ९ ॥ प्राप्नुवन्ति बदःदोषान्वश्षयन्ते ते षपाऽधुना ॥ पत्या हीपते कञ्चित्कधिद्रा विनपाद्रनः ॥ ३१० ~ अपभावान्तथाऽन्यश्च पिथ्यापिनयतोऽपरः ॥ शनानुपू्या संतापाततीकष्णदषडेश्च घातनात्‌ ॥ १९ ॥ त मिथ्यादिनयाद्रोरौरच्छेद्रत्रे व्यथान्तरः ॥ एवं विवर्णा विमनाः इशः पयेशरुलोषनः ॥ ९२॥ परोहारृण्डविवारेण मूढो भवति वारणः ॥ रमाऽतिषृदधेन वन्धेनात्यायतेन वा ॥ १३॥ १ क. गन्ेह। २क. वपित । ९ क. न्यम ॥ मर । { क, गरजस्येह । २ क. १ प्रिमदिनमू० | २ क. भ्यश्च ये ॥ म°। क, ऽन्ये म” । ९ क. देरांस्या । ६ क. शोऽन्यो यो इ ५ क, ग्मुः श्छोमाद्वियतां गतः ॥ ९०। । < गर्भवकान्थ्यायः ] = हस्यायु्ेदः । ४९९ मोहाद्न्धप्रमाशद्वा बन्धाहुष्ठिजते दविएः॥ . . दन्तिनां तु विशेषेण तत्पममाणाधिको हि षः ॥ १४॥ संबन्धो बन्धक्ुशङेगैरुरित्यमिशष्दितः ॥ उख्छासयुपरुन्ध्या्यो गात्रसचारमेव वा ॥ ३१९५ ॥ संबन्धसंञ्चपा तरद्ैरत्याय॒त इति स्मृहः ॥ भूयश्चोपरिविक्षेपादेखकाङ्क्षा(?) च पोगतः ॥ १६ ॥ सोऽतिप्बन्धो विद्गेयो बन्धो षो दुष्पमादतः ॥ एवं दोष व्यवस्यन्ति तस्पदम्यपिको हि पः॥ १७॥ . परिपाति ब्ाहल्यादन्तिनां हस्तिनां परे ॥ एवं बन्धोद्धवेदषैः प्राप्नुवन्त्पत्र ुञ्चराः ॥ ९८ ॥ रोगांश्च देषिगोत्राणां हानिं च बरतेजसाम्‌ ॥ क्णाऽतिप्रदृदधेन पोक्तरन्ञानजेन वा ॥ १९॥ तथा च क्रियमाणेन ' नित्यं दुष्यन्ति बारणाः ॥ ३९० ॥ यो हि जातिविभागं तु सत्वानूकं च तत्वतः ॥ अबुद्ध्वा पोजयेत्कमं स भद्रानपि दृषयेत्‌ ॥ २९ ॥ यस्तु रुभ्रणनिर्दशं विदित्वा कं योजयेत्‌ ॥ असंशयं स मतिमान्सेकीणोनपि साधयत्‌ ॥ २२॥ भन्योन्यकर्मग्यत्यासात्तेषु सिद्धिनं विते ॥ पथोपदेशयोगाद्धि सर्गः सिध्यन्ति जातयः ॥ २३ ॥ पित्तं गर्भ शयानस्य त्वचं चेत्पतिपध्ते ॥ कारो भवति मातद् शक्षस्निम्धदशेनः ॥ २४ ॥ शछेष्मा मारतसंखष्स्त्वचं ययनुगच्छति ॥ | (*इपामो भवति मातङ्गो चडकः स्िग्धदशीनः ॥ ३२५ ॥ श्लेष्मा गभे शयानस्य तवचं वेतपतिपचते ॥ हरिभेवति मावङ्गो कडभः स्िग्धदशेनः ॥ २६ ॥ पित्तं मारुतं त्च पचनुगच्छति ॥ ) फालः परुषवर्णाभो निः हस्तेन जायते ॥ २७॥ * धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके । १क. ण्कायापियो०। २क. ध्वनि । ६ क, दुष्यति षारणः। ४ क्‌, "पिष्ट । 9३१ पालकाग्पुनिमिरवितो- (३ शष्यस्थाने~ (पित्तं श्वेष्मा च वातश्च प्पचन्ते यदि त्वचम्‌ ॥ इयामः परुषवणोभो निःजखेदस्तेन जायते ॥ २८ ॥ कफस्त्वनिरुषंघटस्त्वचं यचनु गच्छति ॥ ` हरितारुणवणाभो निःसेहस्तेन जापते ॥ २९॥ ) अघरुगगर्भे शयानस्य ( । त्वचं चेदनुधावति ॥ हरिः उयामोऽय रक्तो वा स तु रक्तच्छविभेदेत्‌ ॥ ३०॥ वायुः पित्तं च रक्तं च खचं हयनुषिधावति ॥ ततोर्फसवणोभा छविनौमस्य जायते ॥ ३९ ॥ पित्तं गर्भ शयानस्य नखेषु यदि रीयते ॥ संभवेयुनैखाः कारा वारणस्य महीपते ॥ ३२॥ श्ेऽरा पित्तेन संदरष्टो नखेषु यदि रीयते ॥ उयामान्येव नखानि स्युरश्र मे नास्ति संशयः ॥ ३३ ॥ श्ेषमा गर्भे शयानस्य ) नसेष्वारीपते पदि॥ श्वेतान्पेवं नखानि स्युरत मे नास्ति संशयः ॥३४॥ च पित्तं गभ शयानस्य तादुके पदि जापते ॥ तेनास्य ताक कृष्णं जायते नात्र संशयः ॥ ३३५ ॥ कफः पित्तं च वातश्च ताट्के रीयते यदि ॥ कटपराषताल्मातङ्कः संभवेनात्र संशापः ॥ ३६ ॥ अग्गे शयानस्य ताट्के यदि लीयते ॥ तेन पद्यपलाशामं ताह नागस्य जायते ॥ ३७ ॥ ताहके चैव व्याख्यातं जिह्वो दन्तिनां शुणु ॥ रकं नीरं तु कल्माष वातपित्तकफादिभिः ॥ ३८ ॥ "१ : ~~ पित्तं रुधिरसचषट चश्ष्याधीयते यदि ॥ पिङ्का्तस्तेन मातङ्खो जायते नाज संशयः ॥ ३९ ॥ कफोऽनिलेन संघष्श्च्ुशचेखतिपचते॥ हंक्नस्तेन मातद्धो जायते नात्र सेशः ॥ ३४० ॥ # धनुराकारमध्यस्थो छोको न सः खपुसतके । 1 धनुराकारमध्यस्थाः शोका भ्रष्टाः खपुरके ॥ १ क, पि्ाङ्भासेन मातङ्गा जायन्ते ना०। < मरमावक्रान्त्यध्यायः ] हस्तयायु्वैदः । ` ९३१ वातः पित्तं च श्चेष्मा च चक्ष्पाधीयते यदि ॥ सत्पक्षासनमातङ्खो जायते नात्र संशयः ॥ ४१ ॥ पित्तं रुधिरसघषटं चक्षुषी तु त्रजेयदि ॥ काकाक्षस्तेन मातङ्गो जायते नाज संरःयः॥ ४२॥ संश्ष्ठं शरेष्मणा पित्तं चक्षुषी पदि ग॑च्छति ॥ शवेताक्षस्तेन मातङ्खः काल्वारक एव च ॥ ४३ ॥ अस्रगगर्भे शयानस्य पदि चक्षुषि रीयते ॥ पारापताक्षः स गजो जायते नात्र संशयः ॥ ४४॥ रक्तं श्ेष्मा च पित्तं च यदि चश्चुषि रीयते॥ मध्व्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ३४९ ॥ विषमाक्षश्च वातेन विदधपाक्षश्च जापते ॥ नानानिमेषो मातङ्गः पित्त्टेष्मगतिरि संः ॥ ४६ ॥ विषमेष्वतिभारेण हस्तिनी यदि पीडिता ॥ मिथ्याकरममेणि आयासादृष्मा संजायते शम्‌ ॥ ४७ ॥ सा चेद्यद्यृष्मसहिता तोयं समदगाहते ॥ नेत्रे तेनोपहन्येते गर्भस्थस्योष्मणा प ॥ ४८ ॥ ऊष्मणा पच्यमानस्य चकषहन्पेत हस्तिनः ॥ जात्यन्धस्तेन मातङ्गो जायते नात्र संशयः ॥ ४९ ॥ गभ पदा शयानस्य जानुनी प्रतिपश्ते ॥ उभयोगात्रयोरन्तमौरुतः संचरेतरृप ॥ २५० ॥ “ निरभुभ्यते स गात्रेषु रिकटस्तेन जायते ॥ वारणः एथिवीपार नास्ति तत्र दिचारणा ॥ ५९ ॥ प्रथत्वाचानु नागानां रोमकृूपेनं गच्छति ॥ भस्वेदः प्रथिवीपार शीठसार्म्पा ह्यतः स्मृता ॥ ९२ ॥ स्नायुवद्धा छविश्चेषां गादरोमा च जायते ॥ अन्तःस्वेदा बराधिक्यात्तस्मान्नार्गां उपोत्तम ॥ ५३ ॥ १ क. च चक्षुषी यदिी° । २क. सा| ३ क. श्वु कीक०। ४ क, ग्यानुपो । ४११ |, पालकाष्ययुभिविरविती-- (६ इर्थस्वाने> निवी भाृको पस्मादस्ते चेव युखे तथा ॥ तस्माम्पुखाश हस्ता स्वेदो गख्एति वम्तिनाम्‌ ॥ ९४ ॥ इमे महान्तो बहनो जातकामां मनस्विनः ॥ परशस्वव्यश्चना नागा एृषणेश्वापरम्बिभिः ॥ ३५५ ॥ बौहनं तु भविष्यन्ति मनुष्याणामनेकपाः ॥ तस्मास्करीषयस्तावे वृषणो संपवेष्टितौ ॥ ५६ ॥ -:>:- प्कानशिरा म्ानगुखो विषमो बधिरश्च घः ॥ एटकर्णो प्क्रवाङः पै्तदीनस्तथेव च ॥ ५७ ॥ इष्टी फिराक्षी विनतः कोणः षण्डोऽथ वामनः ॥ कुष्नः फिखामिमेण्दृश्च हीनाङ्गो यश्च वारणः ॥ ९८ ॥ पश्चद्वर्विषमेनोगो र्यते मनुनाधिप ॥ बरातपित्तोपधातेन जायते नात्र संशयः ॥ ५९ ॥ बरा्ान्तेरविषाणाभ्पामन्तरे दन्तवे्टपोः ॥ वयुः कप्पति नागस्य विशारस्तेन जायते ॥ ३६० ॥ इन्तयोरूपरिषटाशेदधस्तादपि वेषटयोः ॥ पायुः इष्यति नागस्य तदा वा कारसेभवः ॥ ३६१ ॥ {न्तवेष्टान्तयोश्ेव दन्ताम्पां बाह्नतस्तथा ॥ ¶यु; कुप्यति नागस्य ्षदन्वस्तेन जापते ॥ ६२॥ विषाणादन्वरे यथ अन्तरे दन्तवेष्टयोः ॥ कश्च वायुश्चरति साधुस्तमोपजायते ॥ ६३ ॥ अन्तरे च विषाणस्य दन्तवेष्टस्य चान्तरे ॥ वायुः कुप्यति नागस्य जायवेऽतस्त्वपाहरः ॥ ६४॥ शवेष्मा भारुतसंष्टिष्टो दन्तवेष्टौ निषेवते ॥ विषाणे वेन जायेते $भस्थिश्वेते तु दन्तिनाप्‌ ॥ ३६५ ॥ # (विकटो इति प्राक्मभोदेशे । † हसवारः' इति प्राक्‌ । $ (अतिशेता' इति प्रभरोदेशे । ` ` न 1 ६ क, न्नर वि०।७क. एक । ` ॥ २ क. वाहनत्वं । ३ ख, वक्त्रवा० ! 9 क, परी. < मर्मुवकान्दध्यायः ] हस्यायुवेदः1 ` ४३४ अघग्गर्भ शयानस्य यस्य वेष्टौ निषेवते ॥ विषाणे तस्य जायेते वारणस्य मधुपभे ॥ ६६ ॥ मन्दीभूतो यदा वायुदेन्तवेष्टौ निषेवते ॥ म्लाने विषाणे तेनास्य जयेत प्रन्थयोऽपि वा॥ ६७ ॥ इन्तथोर्मारुतो यस्य म्ररयोनावतिष्टति(ते) ॥ समदन्तस्ततो नागो जायते नात्र संशयः ॥ ६८ ॥ संजातदन्तवेष्टस्य यखे कुप्यति मारतः ॥ विषाणाबुषहन्येते मदस््ेनोपजायते ॥ ६९ ॥ नवमे दशमे वाऽपि हस्तिनी यदि पीडिता ॥ निःद्नेहायां खरीभूतो भ्रशं कोपमुपागतः ॥ ३७० ॥ यद्यूषमसहितो बायुदन्तमूरे निषेवेते ॥ विषाणाबुपहन्येते मत्कुणस्तेन जायते ॥ ७१॥ वायुभैभं शयानस्य दन्तमृरे निषेवते ॥ । न तत्र दन्तौ जायेते यत्र कुप्यति मारुतः ॥ ७२॥ यस्पेकदन्तवेष्टं तु मारतः संनिषेवते ॥ एकदन्तः स मातङ्गो जायते नात्र संशयः ॥ ७३ ॥ यस्य पोतस्य जातस्य पूर्ती कुप्यति मारुतः ॥ संजातदन्तवेष्टस्य एकमानोपहन्यते ॥ ७४ ॥ (एकभावस्तु संपणं यत्र वातो न कुप्यति ॥ वामोन्नतो वा भवति तथषा दक्षिणोन्रतः ॥ ३७५ ॥ एकः जापते तत्र एकश्वैवोपहन्यते ॥ ) ==“ 0- वायुरेभे शयानस्य कुप्यत्येकाङ्कतधिषु ॥ ७६ ॥ म्लानगात्रः स मातङ्गो जायते नात्र संशयः ॥ असुर्गभे शयानस्प वारणस्योपहन्यते ॥ ७७ ॥ मारुतेन यदा राजन्स्त्धरसतेन नियच्छति ॥ हस्तिन्यां तु प्रहृष्टायां परमिनेनाथ जापते ॥ ७८ ॥ # अयं सार्छोकः 'ायुररभे-हतयरपोत्तरं कपुतके ॥ १ क. जायन्ते । २ क, निजनेहानां । ३ क. स. शयुप्माप् ४ क. ण्लेनो- पजायते ॥ ह° । ५५ ४१४ पालकाष्यवुनिषिरचितो- . {६ सल्यस्पने~ सम्यग्गमे ऽपरिष्ठिष्टो बहठषटायाम्बुङंमः ॥ एष नागो परहाराज पावदायुमंवोत्फटः ॥ ७९ ॥ न च दोषाः प्रधावन्ति शबष्दाचास्तमनेकपम्‌ ॥ मवक्षीणेन धो जावः सीणापां चेव मातरि ॥ ३८० ॥ जनितश्वाष्वृशम्पां यः हिश्चोदरे भृशम्‌ ॥ एष मत्तो न भवति यावदायु॑तङ्गनः ॥ ८१ ॥ स च नित्यं महाराजे भवेरपकृतिदुषेलः ॥ आह।राचाररेगुण्यादमिधाताच्छमाद्रपाप्‌ ॥ ८२ ॥ गर्भिण्याः कुपिता दोषा गभा(म)जीवितनाशनाः ॥ ऋलुमेथुनशक्राणां वैगुण्याच्छोणितस्य च ॥ ८३ ॥ ईष्टसारम्योपमोगाश्च दीहृदस्प विमाननात्‌ ॥ अथभात्कमेणोऽल्पायुदीर्घायुशच धमाद्ववेत्‌ ॥ ८४ ॥ गहूतंतिधिनक्षत्रः करणेः शोभनैगजः ॥ ` रक्षणः घष्टपेण यथावत्पतिपादितः ॥ ३८९ ॥ देवत्राह्मणगन्धवेगुणेरन्यतमेकंतः ॥ पथ्यः यचिमिराहारे रसेश्च परिवंहितः ॥ ८६ ॥ सच वीयैविपाकेन तथा गभ॑वरेन च॥ धन्प एव भवेन्नागो विपरीतस्ततोऽन्पथा ॥ ८७ ॥ भूतानां प्यतिरेकाच मापूजैः पिवृजात्मजैः ॥ एमिभेषिस्तु निष्पक्तिपंया मृतेषु पद्मान्‌ ॥ ८८ ॥ तेजस्वी तेन उद्रेकत्साचेव भवेद्रनः ॥ तेजःसच्वकितीनां स्यादुदरेकाद्र ख्वानगजः ॥ ८९ ॥ अग्िवायुमरनुरत्वाद्रभ पुष्टो भवेदरखात्‌ ॥ शद्धात्मा भवः स्पात्सवरुद्रकैः ाचिको गज; ॥ २९० ॥ तेजोधरित्रीपिृजेरुद्रिक्ते पवान्भवेत्‌ ॥ तेजोनमोनिलेद्रेकाच्पुदधश्वाऽऽहारजाद्रसात्‌ ॥ ९९१ ॥ आरोग्पमेव भवति थद्सत्वानखानिरैः ॥ पश्चभूतसमत्वे तु सयुदरेकादभीरतवा ॥ ९२॥ १ क. प्रबाधन्ते । २ क. क्विष्टो वोद ३ क. ण्हरि चैव व ४क. इच्छा- पा । 4 क, शमो भवे० । १ क, प्रचार० | ७ क. गद्वात्यमा०। < गमवकरान्तष्यायः ] रस्त्यायुवेदः । ४३९ सत््ववायुबलोद्रेकाद्रवेयुजेवसंपदः ॥ ` मनसस्तु णानां च पित्तपरकृतिमस्वयोः ॥ ९३ ॥ समुदरेकाद्रवेन्मेधा त्ष्टङ्गा बुद्धिरेव च ॥ भन्वर्थोत्तानगम्भीर पत्पर्थात्पथवेदिता । ९४ ॥ भद्रमन्दरगत्वं च तथा च प्रकृतित्रपम्‌ ॥ स्वं जातिविभारेन प्रकृतौ च प्रवक्ष्यते ॥ १९५॥ भक्ष्यं भोज्यं च पेयं च तथा शेष्ठं च हस्तिनी ॥ अभीक्ष्णं यस्समांदत्ते सेवते चापि गर्भिणी ॥ ९६ ॥ दोहदं तं विजानीषात्तशेवास्वै प्रदापयेत्‌ ॥ धनुकूरे भवेद्रभौ मातुस्तत्नोदरे रसान्‌ ॥ ९७ ॥ एवमेके घ्यवस्यन्ति मुनयो गभसंमवम्‌ ॥ इति गभसयुतपत्तिवुद्धभेदः प्रवक्ष्यते ॥ ९८ ॥ कुद्धो भीतः पृष्टो बा दुर्बंो बख्वानपि ॥ ` शब्दैश्च जरुदादीनां घने वित्रासितो श्शम्‌ ॥ ९९ ॥ यादशं भावमाभित्य गजो गभं निषिञ्चति ॥ यादो धेनुकां पाति जनयेत्ताहशं इतम्‌ ॥ ४००॥ परकृतिः परकृतिज्ञाे रक्ष्यते ते त्रिधतिमफा ॥ तमःसत्वरजोयुक्ता या च दोषस्तमाश्रया॥९॥ शुक्रशोणितयोगेभ गभैनाशविचेष्टितम्‌ ॥ दन्तिनां मानुषस्तैसयो दोषो दृष्येन्द्रिपाणि ष ॥ २॥ व्याधयश्च भवन्त्येषां परापशस्तुल्यरन्नषणाः ॥ मातुयां सात्म्यतश्वैव वरोषः परकृतेस्तथा ॥ ३ ॥ चेतना च मनो बुद्धिराकृतिश्च स्वभावतः ॥ आरोग्यं दोहदं चापि साऽम्यजान्पायुरेव च ॥ ४ ॥ विज्नानमिन्द्रियस्यानं खटुःखे परियाप्रिये ॥ तमो रजश्च सच्च च गर्भस्पाऽऽत्मजमिष्यते ॥ ४०५ ॥ ्त्पिपाप्तासदिष्णुत्वं वृपषि्चैव तु सत्वजाः ॥ शरोत्रं शब्दाश्च मृतिश्च विवेकश्ेव खानि च ॥ ६॥ १क. णमे चप्र०। र क. ण्माधत्ते। ३ क. °त्पत्तिबुद्धि० | ४ क. वक्येते ते त्िषात्मिके ॥ त° । ९ क. ग्योर्जनम ग०। ६ क, 'स्तृल्या दोप्रा द्‌० । ७ क, षिशेषाः । ८ क. सप्तमाः । पारकाप्यधुनिषिरषितो-- {१ शस्यस्थमे+ भन्तरिक्ात्मकानि स्युगभस्पेह महीपते ॥ स्पर्शो ज्ञानं तथा हषो रोक्षयं चेष्टा च खाधवम्‌ ॥ ७ ॥ प्राणापानो समानश्च व्यानोदानौ च वायवः॥ ङपं रष्टिः पिपासा च पित्तपरष्मा च केवखम्‌ ॥ ८ ॥ रोगः पक्तिः प्रकारश्च तेजसानीति निश्चयः ॥ रसङ्ञानं रसाश्चैव प्तेहः हेदः कफस्तथा ॥ ९॥ अच्नान्पेतानि गर्भ॑स्य वेदितव्यानि तत्वतः ॥ (अ्राणो गन्धश्च रतिश्च स्थेयं गौरवमेव च ॥ ४१० ॥ पाथिवानाह गर्भस्य बदन्ति नपकोषिदाः ॥ तस्मादर्भस्तु पिबरजो मातुजस्तत्स्वभावतः ) ॥ १९॥ रससात्म्यात्मकश्चैव पञश्चम्‌तात्मकस्तथा ॥ जिह्वा नासाऽक्षिणी कर्णो शिरोऽथ हृदयं गरः ॥ १२॥ नामिर्वस्तिगुदश्चैव जीवस्याऽऽयततनानि ३ ॥ परोक्षत्वादनिष्टं हि मन्यन्ते भूतसंभवम्‌ ॥ ९३॥ विचिन्त्य बहुशो बुद्धा विप्र गोतपवाडरी ॥ कुमुदस्य सयत्पन्ना वामनस्यान्ञनस्य च ॥ १४ ॥ पुण्डरीकस्य च कुरे स्वैघ्यञ्जन पजिताः ॥ तेयेोषां मुक्ता पिषणेषु पुरीपेषु च रोचना ॥४१५॥ यस्य स्युस्ते च ठपतेः स राजा स्यादनिजितः ॥ वायुररभे शयानस्य यस्य सक्थ निषेवते ॥ १६॥ स नीचक्तघनः स्यात्तु परस्ताच्च समुचितः ॥ वायु्ैभे शयानस्य मन्याधिषु प्यति ॥ १७॥ सोऽस्य नामयति ग्रीवां तेन पाप्रविदु्गंजः ॥ करत्कारे तु संप्राप परभूतयवसोदके ॥ १५ ॥ निर्दशमशकेऽरण्ये गृगनेत्राष् रातिषु ॥ दिशो गजाश्च पथानि समवे्न्ति पायिव ॥ १९॥ डीर्या क्रीडमाना वे वनेषूपवनेषु ब ॥ जनयन्ति च ते तत्र त्रिविषाणाननेकपान्‌ ॥ ६२० ॥ कः घनुश्रिहद्वयान्तःस्थो नास्ति पाठः कपुस्तके ॥ ------ १ क. रागपक्तिप्रकादाश्च । २ क, अलन्येतानि । ६ क. शत्मकाश्° । $ क, °्मकासल° | \ क. छोचना । ६ क. °मयेत्सति पा । € शरीरविचयाध्यायः] ` इस्छायुदेदः \ ४३५. चतुिषाणांश्च गजान्द्िविषारणास्तथेदं च ॥ हस्तिनीनां पभावेण जापन्ते ते दिशां गलैः ॥ २१॥ प्रक्षिणाश्च जायन्ते वारणाः एधिवीपते ॥ द्विविषाणास्तु ये तत्र ्रहणं पान्ति वे उप ॥२२॥ ते भवन्त्युत्तमा नागाः पृजिताः एयिचीपते ॥ पोगाहास्ति महाराज च्छनाहोशचेव वारणाः ॥ २२॥ वारणा मधुपकोर्हा मानाहांस्ते भवन्ति च ॥ ईशा यस्य मातङ्गाः सेवन्ते विषयानूप ॥ २४ ॥ पनिता रक्षणेरेभिः स राज त्वमिनन्दति ॥ ४२९ ॥ समुद्रवस्षनां कृत्छां सरोखवनकाननाम्‌ ॥ चिरं च वश्ुधां यापाोति श्नशाप्पधिगच्छति ॥ २६ ॥ वीजान्पुप्रानि रोहन्ति मुभिक्षं चेव जायते ॥ अनादृष्टिने भवति मनोहानिनं चैव हि ॥ २७.॥ नोपद्रवाः प्रधावन्ति व्याधयश्च महीयते ॥ यस्य राज्ञः पुरे देशे बाहनेष्वात्मजेषु च ॥ २८ ॥ आप्रुषाद्विएखां रक्ष्मीं स राजा यत्र वारणः ॥ सवेकामसप्द्धिश्च जायते नात्र संरायः ॥ ४२९ ॥ इति श्रीपारुकाप्ये गजाय महाप्रवचने महापाठे तृतीये शस्यस्थाने “ˆ अभावक्रान्तिनामाषटमोऽध्यापः॥ ८॥ = अथ नवमोऽध्यायः । भङ्खो हि राज्ञा चम्पायां पारकाप्यं स्म एृच्छति ॥ गभः कथं संभवति सभूतः केन जीवति ॥ ९॥ किं च प्रथमतस्तवद्ं गभेस्थस्पापजायते ॥ किं मोत शरीरे इ पितृजं वारणस्य किम्‌ ॥ २॥ फति दन्ताः कति नखाः कति मर्माणि हस्तिनाम्‌ ॥ कियन्मात्रं च रुधिरं पित्तं श्धेष्मा च मारुतः ॥ ३ ॥ वायुः करस्िनस्थतो देशे कस्मिन्पेशी च तिष्टति ॥ क स्थितं रुधिरं चास्य पित्तं श्धेष्मा च दन्तिनः ॥ ४॥ १ क. गन्युपमा । २ क. ये च ९ क. गभेविक्रार । ४ क. मातृकं । ` 9१८ पालकाच्वयुमिषिरधितो- [१ शत्यस्याने~ धक्नपमाणं फं चास्व किमात्रश्ान्दुकये गजे ॥ ` किंमात्र कोम हदये कषमात्र प पुमे ॥ ९॥ अत्रं किमात्मकं षिधात्क स्थित गजे ॥ ह स्थितं क्रोम हृदयं हा को यकृत्तथा ॥ ६ ॥ क नु र्ैस्तिप्रबद्धश परिभ्राणं घ फि भेत्‌ ॥ यङ्क गर्भोदरस्थो वा न बा मुङ्केऽथ भोजनम्‌ ॥ ७॥ संधयः फति चास्थीनि केन मोदति हेतुना ॥ फेन पश्यति हपाणि परिक्रामति तिष्ठति ॥ ८ ॥ केन स्तनति बे नागो रिषण्डं सुजति मेहति ॥ उत्तिष्ठति निषीदे निषण्णश्वानुवतते ॥ ९॥ विपद्यते तथा केन मेथुन केन गच्छति ॥ के वारः कानि रोमाणि केशाः पक्ष्म च क भवेत्‌ ॥ १० ॥ कियन्यात्राणि भ्रो(सखोरताति च्छत्यः कति च दन्तिनाम्‌ ॥ केन जीत भुक्तं च जीर्णे केन निर्हति ॥ ११॥ केन निद्रामुपादत्ते केन निद्रा न जापते ॥ ग्ररणी फेम दीप्ता स्थादविपाकः कथं भवेत्‌ ॥ १२॥ वातपित्तवहाः काश्च शुकवाहाश्च काः स्पृताः ॥ मेदोवहा रसवहाः शिरा रक्तवहाश्च काः॥ १३ ॥ माषास्थिमेदोमच्जानां वाहिन्यश्च शिराः कति ॥ प्रसारणाकुखनाचश्रेशः काभिश्च चेषते ॥ १४॥ केन वा स्थाद्िपनेन वस्तौ पत्रं प्रवतंते ॥ अजस मरत्तनागानां मदो वाऽपि किमात्मकः ॥ १५॥ गजानां रोमक्पेभ्यः कस्मास्स्वेदो न वतते ॥ मुखतः केव स्वेदः न्तानां संपतते ॥ १६॥ एवं मे एच्छतो बूहि सवेमेर महामुने ॥ वारणानां चै नामानि यस्तादद्रकुमहति ॥ १७॥ एवं षष्टोऽङ्गराजेन पालकाप्पस्ततो ऽब्रवीत्‌ ॥ सौम्याऽऽग्रेयमिवं स्वं जगत्स्थावरजद्गमम्‌ ॥ १८ ॥ १ क. मात्रकं । २ ख. °्ोन्दुको। २ क, वृष्कौ । ४ क. बिः प्रवृद्ध $ क, हेच्छति । १ क. च यानि प्युा° । . ९. शरीराविचयाध्यायः ] दस्वयायुरवेव+ । 9१९ सोमजं शीवमाद्रं च शष्कमुष्णं श तैजसम्‌ ॥ भयार्ा स्यावराणां च संभवश्च चतुर्बिधः ॥ १९ ॥ पुरुषो गोरजोऽश्वोऽष्यो गदंभोऽश्वतरोऽपि च ॥ सते जङ्कमा ग्राम्या वन्यान्सपर निबोध मे ॥ ९० ॥ कपिगेजो वराहश्च शाटृलो महिषो परल: ॥ सृशेत समाख्याताः सप वन्याश्च जङ्गमा ॥ २१॥ क्षो वनस्पतिशैर्मो रुतोषधितृणानि च ॥ तानो वीरुधो गुच्छः स्थावरा नव कीरिताः ॥ २२॥ . स्थावराणां च निर्देशो रसवीय॑पिपाकतः ॥ कीर्तितो यवसाध्याये विस्तरेण महीपते ॥ २२॥ समागतो हस्तिनीं तु नागो भेथुनमाचरेत्‌ ॥ योन्यां करेण्वाः संयपोत्सोम्यं शक्रं विमश्चति ॥ २४॥ निषिच्यमाने शुक्रे तु महात्मा प्रतिपचते ॥ जीवः सृकष्मपरो धातुरचिन्त्यः परभुीन्वरः ॥ २५॥ संखष्ं रजसा शक्रं तिष्टचोन्पां विवर्पते ॥ सप्ररात्रोपितं तत्न करं जायते ठतः ॥ ९६ ॥ द्शाहादबदं तत्र जायते राजपत्तम ॥ मासाश्च पेशी भवति हृदयं तदनन्तरम्‌ ॥ २७ ॥ केचित्समवमिच्छन्ति पूवं संजायते शिरः ॥ प्रवं हदयमित्येके युगप खपरऽबरुवन्‌ ॥ २८ ॥ हृदयं मनसः स्थानं मनध्ाऽऽहुः प्रजापतिः ॥ तस्माद्रभेण जातस्य हृदयं जायवेऽग्रतः ॥ २९ ॥ ततः संनायते होम पढ़ृदेवृद्धौ त्रयं तथा ॥ ततः शिराः संभवन्ति ति्यगृध्वंमधस्तथ। ॥ ३० ॥ तत्तः शिरामिः सदितं स्युरान्र ुपजापते ॥ ए्ष्टवशोऽथ जघनं वक्षो गात्रापरोदरम्‌ ॥ २१ ॥ क्रमेण र्वाण्यङ्गानि केशरोमनखानि च ॥ भवन्त्यत्र शिराभागे मातुगे्भोदरे रसन्‌ ॥ ६२॥ वतः स दशमे मासे द्वादशे वाऽपि जायते ॥ एवं हि जायते हस्ती जातश्चापि पिवेतपः ॥ ३६॥ १ क. °रोऽधिकः ॥ प्०। २ क. वद्ध श्र° । ४४१ | पाकाप्यमुनिकरिधितो-- [१ शस्वस्थाने+ द्विपासजावश्वपरो रिण्डवापि¢ीमकङ्कनः ॥ तृतीये च चतुर्थे च पानीयं माति सेदते ॥.३४॥ ऊर्वे चतुर्णां मासानां बणं गूह च प्यम्‌ ॥ शष्कीमरिमेदं च फणिकारं च खादति ॥ ३५ ॥ भुञ्जानस्य पवधेन्ते दोषुः पायेण दन्तिनः ॥ वातपित्तकफाश्चैव तेषां कमं एथक्‌ एथक्‌ ॥ ३६ ॥ रक्तमांसास्थिमख्ानो वर्षन्ते धातवो रसेः ॥ मेदः शक्रं बरं तेजो जवो वष्मं च पार्थिव ॥ ३७ ॥ रसेन पित्तं चाम्छेन मधुरेण कंफः सदा ॥ कषायकटुकाम्पां तु वर्धते दन्तिनोऽनिरः ॥ ३८ ॥ फण्ठे श्लेष्मा विहरति भुञ्जतो विरिधात्रसान्‌ ॥ पित्तेन पच्यते भुकं कफानिद्राऽस्य जापते ॥ ३९ ॥ वातात्पाणस्य चेष्टा च जीणंस्य च निदधहन(ण)म्‌ ॥ समधातुस्त्वरोगः स्याद्विषमेग्पौधितो मवेत्‌ ॥ ४० ॥ लरायुरकं मांस तु मातृजान्विद्धि हस्तिनः ॥ शुक्रं मव्वाप्थिमेदांसि शिंरारोमनखाः पितुः ॥ ४९॥ यथाविभक्तान्यस्थीनि संधयो पे च कीर्तिताः ॥ दन्ता नागस्य यावन्तो मर्माणि च निबोध मे॥४२॥ शिरस्यस्थिद्रयं राजन्कपारे च तथाऽपरे ॥ अष्टादस्थीनि ग्रीवायां नव चैवात्र सथः ॥ ४३ ॥ एकमेवास्थि सगदे द्रौ सधी सम्यदक्षिणौ ॥ द्रे च छकास्थिनी ज्ञेये चत्वारश्ात्र संधयः ॥ ४६॥ अधस्तादुपरिषटाच्च दन्ताः षोदश सागदाः ॥ प्रहारिणो च द्वो इन्तो करिणोऽषटादश्च स्मृताः ॥ ४५॥ अष्टादशानां दन्तानां संधयोऽष्टदरीव च ॥ अधस्ताच्ोपरिशच्च विद्यान्नागस्प पार्थिव ॥ ४६ ॥ गख्ना्यां चतुःषष्टिस्तरुणास्थीनि दन्तिनः ॥ वरुयाङृतिकल्पानि सप्रषष्टिश्च संधयः ॥ ४७॥ १ क. पिण्डद्रापि । २ क. कफसलदा । ६ ख. शिरो रो ४ ख, संषयोः । 4 क, गानां च। १ क. ण्नः॥ प्र° | ९ शरीरविषयोध्यायः] शस्लायुषेदः । ४४९ भरतरास्थि तल्पो विधादेकं विचक्षणः ॥ तरकर्षं च विज्ञेयं परतरास्थ्येकमेव तु ॥ ४८ ॥ अष्टावेव हि पादेषु ्रतरास्थीनि निदैशेत्‌ ॥ चतुर्थ च प्ररीपार संधयश्चात्र षोडश ॥ ४९ ॥ पङिपादेषु कर्णेषु परोहयोः पोहसंधिषु ॥ एतेष्वङ्गपदेशेषु गुिकास्थीनि विंशतिः ॥ ५० ॥ अश्षीतिरेव पादेषु चतुष्पपि च पार्थिव ॥ विंशतिश्च नखानि स्युः संधीनां द्यधिकं शतम्‌ ॥ ५९ ॥ विशेषास्थ्येकबाहस्थि वंशास्थीनि च गात्रयोः ॥ परवंयोस्तु षटस्थीनि हवं षट्चैव संधयः ॥ ५२॥ अस्थीनि संधयश्च स्थुः षडेवापरयोरपि ॥ फपालास्थ्येकमेवाऽऽहुः सवेती जघनाभितम्‌ ॥ ५६ ॥ चतुदेशाऽऽहुरस्थीनि नागस्योरसि संख्यया ॥ संधपस्त्वपि चास्थां तु दश पश्च च निश्चिताः ॥ ५४॥ अस्थीनि विरतिः प्रष्टौ) संधयश्चेकविंशतिः॥ पक्षयोरुभयोर्वियाच्त्वारिशिच पाश्वैकाः ॥ ५५ ॥ द्विचत्वारिशेदेवाऽऽसां पाश्वेकानां तु संधयः ॥ उर्वस्थीन्येकरविंशस्स्युः संधयश्नेकविंशतिः ॥ ५६ ॥ ङ्गरूवेशरङ्गञे गुरिकास्थीनि विशतिः ॥ तिशत्त॒ संधयश्चात्र संख्यया विद्धि पार्थिव ॥ ५७ ॥ ज्रीण्यस्थां तु शतान्येव विंशतिश्चैव संख्यया ॥ शतानि जीणि संधीनां षट्षष्टिं चापि निर्दिशेत्‌ ॥ ५८ ॥ --:~:- हस्ते च ताटुनि द दवे ते नेत्रे कण्डे ॥ द्रे कर्णयोश्च प्रस्येकमेवमेकादशेव तु ॥ ५९ ॥ स्तनयोशचिव मेष्टे च नागस्य तु गुदे तथा ॥ विच्यात्पथचदशैतानि भ्रो(खो)तांसि वदतां वर ॥ ६० ॥ ~: >~ १ क. प्रान्तरास्थि । २ क. ण्यं प्रान्तरा० । ३ क. प्रान्तरास्थीनि। ४ क. ` ण्तो यजना० । ९ क. शशदापां तु पा० । ६ क. ताके । ५६ ४४२ पाटकाप्यमुनिमिरभितो-- ` [ १ शश्यस्थामे~ नेत्रयोश्वापि पक्ष्माणि केराश्डिरति निर्दिशेत्‌ ॥ देहे रोमाण्यसख्यानि षाखाः पृच्छे च दन्तिनाम्‌ ॥ ६१॥ --;0:-~ सिराः शतानि सपैव सवपिण्डेन दन्तिनाम्‌ ॥ पञ्च स्नायुसहस्राणि पथ स्नायुशतानि च ॥ ६२॥ एतेषां विस्तरो राजन्सिराष्पृहे प्रवक्ष्यते ॥ मर्माण्यपि प्रवक्ष्यामि भेदतो ममेसंग्रहे ॥ ६३ ॥ गुदोऽण्डकोशो हदयं मेण्टरं नाभ्युद्रं करः ॥ पत्यं सोपरतीकाशौ प्रतिमानं शुदे स्तनौ ॥ ६४॥ परोहसदानभागो च ग्रन्थिः तकुटिकेवराः ॥ परिहिस्तौ च विष्के च रन्भो द्रे चापरान्तरे ॥ ६५॥ दुक्तिः कटी च प्रस्तावभ्नो(खो)तांसि दश पञ्च च ॥ कक्षामागौ सनिष्कास मन्पे च मनुजापिप ॥ ६६॥ भन्तबहू पणदको बिम्बकः कुम्भ एव च ॥ भपस्कारो तथाऽषठीव्यौ प्रुकुक्षिस्तयैव च ॥ ६७॥ गरष येवस्थाने ग्रीवामन्ये च ताहुकम्‌ ॥ वादित्यं शम्बुको जिह्वा बरद्गं क्षणौ तथा ॥ ६८ ॥ विक्षोभौ चचक) युष्को कूर्माषतरप॑धयः ॥ अस्थिक्षयौ कुरभागावुरःसंपिररस्तथा ॥ ६९ ॥ उभावंसो च विज्ञेयाविति सोत्तर शतम्‌ ॥ ममेणामिति व्याख्यातं वारणानां नराधिप ॥ ७० ॥ -:0:- भतश्च कथ्यमानानि दोषस्थानानि मे गणु ॥ पवोण्यामाशयश्चैव उरः कण्ठं शिरस्तथा ॥ ५१ ॥ स्थानान्येतानि सवीणि श्छेष्मणो विद्धि दन्तिनाम्‌ ॥ उध्वं नाभेरधः पित्तं हृदयं समुपाितम्‌ ॥ ७२॥ पक्कामाशयगो वायु्जधने गदे तथा ॥ स सवेदेहव्यापी तु सवैतः कमे चेष्टते ॥ ७३ ॥ १क. ण्ण्डेुद०।२ क. सकल्कुम्तलाः। ३ क. रन्नेद्वौ चाक. कृशी । ५ स, यतस्थाने । ६ क. श्सोभोमौ च वुष्कौ च कू । ७ स. सगृदे । ९ शरीरषिषयाध्यायः ] हस्तयायुषेदः। ` ४४१ रक्तस्थाने स्थितो वायु्यानो नौघ्ना तु वीयवान्‌ ॥ मेदःस्थाने स्थितः प्राणो वस्तास्थान उदीरणः॥ ७४॥ समानो मांसमध्यस्थो ह्यपानश्चास्थिसस्थितः ॥ व्यानोदानौ समानश्च प्राणापानौ च पथा ॥ ५७९ ॥ भूयो वायुः शरीराणि विभति भगवान्धभः ॥ व्यानाद्भवति चेष्टा च निमीखोन्मीरने नुप ॥ ७६ ॥ उदानेन बलोन्मादौ समानाद्वागमादिशेत्‌ ॥ वागुच्छरापातुपानानां परवृत्तिः पाणजा स्प्रता ॥ ७७॥ वातमूत्रपुरीषाणि ह्यपाने विद्धि पार्थिव ॥ हस्तस्थं तिष्ठति सदा चक्षुमध्ये च दन्तिनाम्‌ ॥ ७८ ॥ सौरं तेजश्च नेत्रे तु प्रविभक्तं शरीरिणाम्‌ ॥ तथा पराप्तोऽय हषादींस्तेन दपं च परयति ॥ ७९॥ श्येषमस्थाने स्थितं सं रजो शय्वनुसेस्थितम्‌ ॥ तमः पित्तानुगं चैव तिष्ठत्येव मतद्गनः ॥ ८० ॥ प्ररषानन्दभावाभ्यां सोम्यं श॒क्रं परुश्चति ॥ क्रमेण रसवीर्पाणां सोम्यं शुक्रं पवतेते ॥ ८१॥ अररपमातवं विद्धि हस्तिन्या हषभवम्‌ ॥ गृह्णीते साऽदुतं गभं गर्भिणी द्वेषि चीदधतम्‌ ॥ <२ ॥ सप्र पेशीशतान्याहुः सर्वेष्वङ्खषु हस्तिनाम्‌ ॥ अस्थ्याभिताश्च ताः स्वाः स्नायुबद्धास्त्वचा वताः ॥ ८३ ॥ अल्पं वा बहु वा ह्रस्वं दीर्घं वाऽप्यथवा प्रथक्‌ ॥ एकसंस्यं हितं मिं पत्स्पाप्पेशीति तद्विः ॥ <४ ॥ तृष्णा ममेश सवेषु निद्रा कफमुपान्निता ॥ व्यवसायश्च नागानां स्कन्धदेशयुपान्नितः ॥ ८५ ॥ वपुः श्रीः कीतिराश्चा च त्वचमानित्य तिष्ठति ॥ अस्थीनि पर्वेतो मेरुस्तेजो देहे व्यवस्थितम्‌ ॥ ८६ ॥ बुद्धिम॑धा च नागानां स्नायुबन्पेष्ववस्थिता ॥ वसामाभित्य बर्वान्दर्पेस्तिष्ठति नित्यशः ॥ ८७ ॥ =-= १ ख.नामातु 1२ क. ख, उदीरिणः। ३ क. ततः। ४ क. पाऽदरतम्‌, ५. . पालकाष्यपुमिषिरिषचितो- [६ शस्पष्यने- मदशचेव महातेजाः शक्रस्थानं समातितः ॥ शिरासंधीन्समाभित्य रोभस्तिष्ठति वे सदा ॥ ८८ ॥ अन्नेषु कमे नागानामारस्यं यकृति स्थितम्‌ ॥ कारेयं मदो?) क्रमते विषादो उपसत्तम ॥ ८९ ॥ गजस्य पुम्फुसे चैव भुं तिष्ठति नित्यशः ॥ वसेच?) हदयं सव्यं स्तनयुपाभितम्‌ ॥ ९०॥ यढृद्परदयपाश्वं च ष्म वक्षःस्थितं विहः ॥ यकृत्पीहे च सबद (स्थूलां हृदयादधः ॥ ) ९१ ॥ आमाशयं विभजते तिष्टेत्पक्राशयं च तत्‌ ॥ आमाश्पस्य मध्यस्था म्याधयः सवे एव तु ॥ ९२॥ व्याधयो पे च संखूयातास्तेषां पकाशयो गतिः ॥ इेषत्तु शषिरा दत्ता दीधौ बख्वती तिरा ॥ ९३ ॥ स्रायुवंर्कावनद्धा च घना थ्वी च कण्डुरा ॥ वातपित्तकफानां च तथेव रसथक्रपोः ॥ ९४ ॥ मेदो्टञ्यज्जमा पानां तथा सत्रपुरीषयोः ॥ हासवृद्धी यतो ह्येषां प्रमाणेनोच्पेते ततः ॥ ९९॥ गरतं वस्तिश्च युष्को च वरक्षणोदेशमाश्रितौ ॥ मासमस्थ्याभ्रित विद्यादषञ्यां समुपाश्रितम्‌ ॥ ९६ ॥ मञ्ञाभ्यन्तरतोऽस्भां तु क्रं मच्ाध्रितं विदुः ॥ मेदो मांसाश्नयं प्राहुः शिरा मांससमाभिताः ॥ ९७ ॥ रोमाणि त्वचि जातानि मांसस्यापि तगादृतिः ॥ छष्यः षडेता व्याख्याता द्विपानां द्विपदां वर ॥ ५८ ॥ छवीनां विस्तरश्चापि मर्माष्याये गरेवक्ष्यते ॥ शरिरास्नाय्वात्मकं विचान्नानां संभवं तृप ॥ ९९॥ तलानां िणभावं च निसगादीश्वरं विहः ॥ = ~> ~~ हमा महामकृतयस्तिसः कीतपवः शृणु ॥ १००॥ #कपुस्तके श्रितम्‌ । ‡ क. मसं्ि समा०। २ क, पुष्फते । ६ क. सनद्धः। ४ क. ग्यस्यम° । $ क, °च्यतत्व० | ६ क. प्रचक्षते । ९ शरीरविषयाध्यायः] ` रस्ययुर्वदः । ४५५ रजस्तमश्च सर्वं च प्राहुरष्यात्मकोषिदहाः ॥ मेधावी यपरश्वण्डस्तेजस्वी रघुविक्रमः ॥ १॥ कोतूहरपेकामी च क्रीडनो हरष॑णश्च यः ॥ शीध्रं कृतं नाशयति शीघं क्माभिपचे ॥ २॥ दुभेगश्च तथा नागः सततं पेनुकापियंः ॥ अशिता दुभैरः शरो निःशद्रोत्तानवेदिता ॥ ३ ॥ एवंविधस्तु षो नागः स राजभाजसः स्मृतः ॥ कृष्षटेण फिचि्वानीते कमं चास्य प्रणरयति ॥ ४॥ निद्राहुगृढसंन्श्च तामसो नाग उच्यते ॥ अन्वथेवेदी एभगः स्मृतिमाऽ्थुभयोगजः ॥ १०५९ ॥ कमे शीप्रं विजानाति न च तत्तस्य नडइयति ॥ आयुष्मान्वख्वाञ्शूरो नीरोगः स॒परजो रघुः ॥ ६ ॥ धन्यो यशस्वी दीप्राभनिः ुसच्छः परियदशैनः ॥ निग्धगम्भीरघोषश्च साच्िको नाग उच्यते ॥ ७॥ इति तिस्रः समाख्याता महाप्रकृतिपोनयः ॥ -:0:-- एवं शरीरं व्याख्यातं परविभागेन(ण) मे शृणु ॥ ८॥ प्रसारणं च गात्राणां तथा संकुचन च यत्‌ ॥ चत्वारिशत्सिरास्तस्य विनियुक्ता हि धारणे ॥ ९॥ उत्तिष्ठति शिराभिश्च चत्वारिशद्धिरेव हि॥ ` उपवेशं च कुरुते चत्वारिशद्िरीश्वरः ॥ ११९० ॥ षटृशतेन विज्ञानीयाद्रमनं परिवतेते ॥ हस्तशीखेन कुरुते षट्श्तेन तु वारणः॥ १९॥ लुम्भण कुरुते नागः स चत्वारिंशता तथा ॥ द्शभि्हन्ति हस्तेन ग्रसं दशमिरेव च ॥ १२॥ द्शभिश्वारयेत्छक्छो दशमिश्वेव खादति ॥ भक्षयित्वा निगिरति शिराभिरदशभिस्तथा ॥ ९३॥ दशमिदंशभिशेव पच्यमाने च वारणः ॥ शिरसो धारणे दृष्टाः सिरा दध्वं तु विंशतिः ॥ १४॥ १ क, प्रतापी च। २ क. अद्रीता। क, ग्रासं च दङ्षमिस्तथा । ४४६ पाछकाप्यमुनिबिरषितो- ` [१६ शच्यत्नि- गरीवायां पार््वयोरंस्तिसस्तिखः पनः शिराः ॥ शिरसश्वारने दृष्टा दश स्कन्धगताः शिराः ॥ ११५ ॥ आददाति शिराभिश्च पानीयं दशमि्रिपः॥ कदशमिर्निवमेखेव रिराभिः सिरं गजः ॥ १६॥ दाभिर्निपिषेननाग उन्मिषेदशमिः पुनः ॥ दराभिगेन्धमाप्रोति गृणोति दश्चमिस्तथा ॥ १७॥ षटूत्रिशत्तु शिरा दष दष्टिसंचारणेऽपि च ॥ कटयोदंश विज्ञेया शिरा मदवहा ठप ॥ १८ ॥ दशमिदंशमिश्चैव क्णो चारयति द्विपः ॥ निश्वासं कुरुते यामिस्ताः शिराचिशदेव तु ॥ १९॥ दशभिवंहति गजो व्याहरेदशमिः एनः ॥ पुच्छं चारयति श्रीमान्सिरामिदैशमिगंजः ॥ १२० ॥ निदैरेदशमिभेण्टरे दशभिश्चैव सं(मे)हति ॥ मेथुनं याति दश्चमि(भी)रेतो दशभिरावपेत्‌ ॥ २१॥ अभितपस्तु मातङ्गो वमथुं पामिररसृजेत्‌ ॥ षट्‌रत्रशत्तु शत वियात्सिराः स्वेदवहास्तु ताः॥ २२॥ शिरा गुदनिबद्धास्तु हृदयं चापि संश्रिताः ॥ धारणे तु पुरीषस्य तथेवोत्सजंने पुनः ॥ २३ ॥ तापं दशशतं दष्टं मून स्पोत्सजने दश ॥ ततो वातवहा षरा ग्रहणीदीपनाः शिराः ॥ २४ ॥ पक्छाशयनिवद्धास्तु जञेयास्तोस्तु चतुदश ॥ शिरा दश समाख्याता यास्तु पित्तवहाः स्परताः ॥ १२५ ॥ दरौव तु शिरा दष्टः ेष्माणं या वहन्ति वै ॥ शिरा यास्तु शररेऽस्मिन्सवेसंधिसमाश्िताः ॥ २६॥ नदीं तरति स्वामिस्तामिशरैव तु रडषयेत्‌ ॥ ताश्च गत्रशतुरभिश्च एक्तवे विंशतिः स्मृताः ॥ २७॥ सिरा रसवहा दृष्टा जिह्वायां हृदयाधिताः ॥ द्रोव ताः दष्ष्मास्तु यामिवेदयते रान्‌ ॥ २८ ॥ # अयमर्भकः ' शिरपश्वालने'- इयतः प्रा्षपुस्तके ॥ १ के, श्लाघ च । ९ शरीरविचयाध्यायः ] हस्टयायरवेदः 1 ४५७ अपानेन यदा वायुं वारणः भेविशुति ॥ पक्षाशयनिबद्धास्तु जेषास्तौस्तु चतुर्दश ॥ २९॥ एकादश शतान्येवं सप्रतिश्च पुनः सिराः ॥ (्वरणस्य प्रदेरोऽस्मिन्व्याख्पातास्ताः पदेशमाः ॥ १३० ॥ शतानि ज्रीणि शेषाणि तिंशदन्याः पुनः रिराः ॥ ) एता रक्तवहा दृष्टाः शरीरं सवमेव हि ॥ ३१॥ सिराभिः संगृतं यामिवद्धीमिरिव पादपः ॥ अत्र प्रतिविशेषं तु हस्तिन्यामुपरक्षयेत्‌ ॥ ३५॥ एकैकस्मिन्स्तने दष्टाः सिराः प्षीरवहा दञ्च ॥ हृदयंगमा: सुद््माश्रेति परोक्तः सिराविधिः ॥ ३३ ॥ शतानि पञ्च (नामस्य सहस्रं च) पिरोषतः ॥ रेतोत्छगकरया यास्तु वारणानां सिरा दश ॥ ३४॥ मेथुनार्थं च या दष्टास्ता एव विंशतिः स्पताः ॥ नघ संपिशतान्येवं वारणेष्ववधारयेत्‌ ॥ १३९ ॥ ~: <>‡-- अतः परं प्रवक्ष्यन्ते संधयो वारणस्य तु ॥ द्राविशत्तिः संधयस्तु पादे पादे विनिश्चिताः ॥ ३६ ॥ ्रोहसंधानभागे च परहस्ते च दन्तिनः ॥ एतेष्वङ्पदेशेषु संधयश्च चतुदश ॥ २७ ॥ एषं भागे त्वपस्कारे पादे विक्षोभयारपि ॥ प्रतिमाने च विज्ञेयाः संधयस्तु चतुदंश ॥ ३८ ॥ गुच्छे सगुटिकायां च स्पुस्तथाऽन्तरसक्थनि ॥ संधयोऽतर महाराज विज्ञेयास्तु चतुदंश ॥ ३९॥ मण्डुक्यन्तरसंधौ तु अश्ठीव्ये तु विशेषतः ॥ संधयस्तज्न विज्ञेया वारणस्य तु विंशतिः ॥ १४० ॥ आयासकाण्डे रने च स्तनानुंसार एव च ॥ मेष्डे चैवाण्डकोशे च नवतिः संधयः स्पृताः ॥ ४९ ॥ अंसे च परत्यगेशे च तथांऽसफरूकेऽपि च ॥ संधयस्तन विज्ञेया वारणस्य तु विंशतिः ॥ ४२९॥ # पतश्हद्रयन्तःस्यो नासि पाठः कपुसलके । १ क. प्रतिमुञ्चति । २ क. श्लाघ च । \ क. °तुरस ए । शदः पाटकाप्वहुिरिरिचितो-- ` {६ रंशपथामि+ भयासकाण्डे र्मे च स्तनतेसार एव च| ` मष्ट रेवाण्डकोशे च वतिः संधयः स्पृताः ॥ ४३॥ अंसे च प्रत्यगंरो च त्थांऽपफर्फेऽपि द ॥ संधस्तत्र विद्या वारणस्य तु दिंशतिः ॥ ४४ ॥ ्रीवाबिन्हुषित्तानेषु पिण्डिकावग्रहे वथा ॥ आमे शयने स्थाने विचात्सधिश्षवानि षद्‌ ॥ १४५॥ पुरस्कारावग्रहे च निर्णे श्रवणे तथा ॥ ‡षिकान्तरयोशरेव वातकुम्मे च दन्तिनः॥ ४६ ॥ ढे च पंधिशते पराहुः सीशवापि चतुर्दशा ॥ ल्ल(कःटे च सड नेत्रान्ते एकेके संधयः स्पृताः ॥ ४७ ॥ विषाणयोद्रंयोश्चपि हस्ते द्वात्रिशदीरिताः॥ उरसि द्वादश ज्ञेया मुखे त्रिशतिरव च ॥ ४८ ॥ दशनासषगदाये तु संधयस्तत्र षोडश ॥ जिह्वायां तु नयः प्रोक्ताः कण्ठे ज्ेयाच्रयोदश ॥ ४९ ॥ भासने वेशदेशे च तत्पिे पश्चिमासने ॥ तथा त्वपरवंशे च द्वात्रिशत्संधयः स्पृताः ॥ १५० ॥ अस्थिभागे च जघन उकत्कृषटकटयोरपि ॥ भागेष्वेतेषु नागस्यं द्व त्रिशत्सेधयः स्पृताः ॥ ५१ ॥ (*राङखवंशे ाहढेद्रात्िशत्संधयः स्पृताः ॥) करीषभागे प्रवे गुदभागे च दन्तिनः ॥ ९२॥ कंथयो विंशतिङ्गंया भागेष्वेतेषु निश्चिताः ॥ प्िस्ते ततः कमपाहसंदानयोरपि ॥ ५३ ॥ अपस्कारे च नागस्य क्रोशसं्धि विनिर्दिशेत्‌ ॥ बाह्वोरथांसफलके पाचाभागे तथेव च ॥ ५४ ॥ गरन्थिष्वपि तथाऽष्ठीव्ये जेया करिका च ॥ उक्कृषटेऽप्यथ मण्डूक्या भागेष्वेतेषु दन्तिनः ॥ १५९ ॥ मुद्रंधिः सर्वषु यथावदिति निश्चयः ॥ सङ्गलवंशे लङ्क जघनतपस्थिदेशयोः ॥ ५६ ॥ # धनुश्िहृद्रयान्तःस्यः पाठो नालति कपुस्तके ॥ १ क. शुर ए०। २.क. शस्य प्ंषयः षोडश स्म । शररविच्याध्यायः ] शस्वावेवः । ४१९; चदूखलशू्यः पपिस्तु कङाभागे च दन्तिनः ॥ विताने श्रवणे चेव विम्बोः कुम्भान्तेरे तथा ॥ ५७ ॥ मिषणे केटिसंधो च शिरोमस्तकपिण्डयोः ॥ इषीकाग्रे च कुम्भे च वारणस्य महीपते ॥ ५८ ॥ तृणसीवनवत्संधिीिन्ेयस्तु कपारुतः ॥ हमुष्ठककपारेषु सगदेष्पेव दन्तिनः ॥ ५९॥ संधिवौयसतुण्डः स्पाद्भागेष्येतेषु दन्तिनः ॥ नेत्रे वत्मन्पपाद्धे च फरीषाश्रासखा)व एव च ॥ १६०॥ हृदे चाकषिकृटे च कण्ठे छोलि गदे तथा ॥ ज्ञेयो मण्डरुसपिस्तु भागेष्वेतेषु दन्तिनः ॥ ६१॥ शम्बुके प्रतिमाने च वाहिने दन्तवेष्टयोः ॥ शङ्घावते भवेत्संधिः शृद्खाटः श्रो(स्ो)तसि स्थितः ॥ ६२ ॥ इत्येव संधयः प्रोक्ताः स्नाय॒न्यपि निबोध मे ॥ यष वक्षःपदेशे च चतस्रो वारपुष्करे ॥ ६३ ॥ ` एकेकरिमस्तु पादे वै प्नापूनां विशतिः स्प्रता ॥ मुष्के मेण्टोदरगदे त्वष्टौ विंशतिरेव च ॥ ६४ ॥ महास्नायूनि वे पश्च दश चापि द्विपस्य वे॥ उष्वैभागानि सपैव पडधोभागकानि च ॥ १६५॥ दे तिर्ग्भागिके दष्टे एवं पश्चदरोव हि ॥ एर्व पतो देहः प्ार्णारीमिरिवाऽऽवृतः ॥ ६६ ॥ - कफ़पित्तानिखेदयैदा कायोऽमिपृयैते ॥ तदा व्याधिमवाप्रोति वारणो नात्र संशयः ॥ ६७ ॥ सपोत्तरं म्ेशतं वारणस्यावधारयेत्‌ ॥ परदेशसंग्रे तानि कीर्तितानि यथागमम्‌ ॥ ६८ ॥ चतुर्विधानि ज्ञेयानि यथदिदभिनिश्चयः ॥ येषु देषटाश्च विद्धोश्च ताडिता वा मतङ्गजाः ॥ ६९ ॥ विनाश प्राप्नुवन्तीह क्षिप वा यदिवा चिरात्‌ ॥ कारान्तरविनाशीनि सचःप्राणहराणि च ॥ १७० ॥ १क. °्न्तरेषु च॥ नि २ क. कटं ३ क. देहे । ४ क, °णाटामि°। $ क. दृष्टाश्च ।६कनद्द्वावाता०। ५५ 2५१ पालकाप्यमुनिरिरषितो-- { १ श्वस्थाने वेगुण्यकरणानि स्पुः सशल्यानि तथेव च ॥ भस्थिक्नायुपिरासंधिधमनीपिभागशः ॥ ७१ ॥ विनाशः संनिपाताचस्तन्ममं परिकीर्तितम्‌ ॥ वायव्यग्नेय॑सोम्यत्वाल्यपिमागश्चतुर्विधः ॥ ७२ ॥ ममंणां तुख्ययोनित्वं भूतानां चापि रक्षयेत्‌ ॥ भाशकारी मवेदभ्निरस्प येब्रामिसंपएवः ॥ ५२ ॥ विशेषौत्तत्र विद्धस्तु क्षिप्रमेव विनश्यति ॥ सीम्पाभ्रेयगुणतवानतु कारान्तरहरं स्फरतम्‌ ॥ ७४ ॥ सशक्यमाणधातिष्वं स्थतं वाय्वात्मकं दुधेः ॥ निरुद्गतिमागत्वाद्वायोर्जीवति फुञ्जरः ॥ १७५ ॥ मिन चेवोदते शल्ये विगते मभेसंभ्रपे ॥ अनिङे भ्रियते नागः स श्यो भियते तथा ॥ ७६ ॥ सोम्यप्नेयं तु कारेन क्षीणं सोभ्पगुणेये्ा ॥ एकीभावं गतः शल्यं नश्येत्कवारान्तराद्रजः ॥ ७७ ॥ तस्मास्सोम्पाग्मिवाय॒नां वैशेष्यं पन रक्ष्यते ॥ तदूतगुणयोनितवान्ममं तत्तादशं स्मृतम्‌ ॥ ७८ ॥ कुम्भकमंतरे पेयः परोहे चेतस्य पच तु ॥ बाह्वन्तरमपस्कारमशांशाफरकान्तरम्‌ ॥ ७९ ॥ छादयन्त्यपरां पेश्यस्तिसः षट्‌ वैकसंस्पया ॥ शतानि त्रीणि पेशीनां चतुःषष्टचधिकानि च ॥ १८० ॥ गात्रापरेषु नागस्य यथावहुपधारयेत्‌ ॥ एकष्र्े भवेत्ेशी सीवनीमान्रिताः पराः ॥ ८१ ॥ अण्डकीशीश्नितास्तिस्रतिषष्टिजेङ्पमाधिताः ॥ पश्चान्नत्पाश्वयोः पेश्यः स्युविशत्युरतसि स्ताः ॥ <२॥ एका नाभिसमापना पञ्च सङ्गुरमाश्रिताः ॥ हन्वोरष्टौ विजानीयाद्वीवास्कन्धगता दद्य ॥ ८३ ॥ ्िंशत्कके च वंशे च षे चैकां विनिर्दिशेत्‌ ॥ कर्णयोरभयोद्रँ च गण्डयोरुभयोदंश ॥ ८४ ॥ १क. सौम्यं वा प्रवि० | २ क. यत्रामि०। क. ण्पासतत्र। ४ ख. ग्ववतः । ९4 क. प्रेरय । ६ क. भ्मंशास्थिराकछान्त० । ७ क. °कोशस्िता° ॥ ९ दारौरविचयाध्यायः ] हस्तयायुेदः । | ४५१ शिरा मस्तकनियांणवितानविहुसंभिताः॥ 1यंत्तावद्रहयोश्वापि चतुःषष्टिं विनिर्दिशेत्‌ ॥ १८५ ॥ वि्यालखिहवाभितामेकां द्वे च तानि निर्दिशेत्‌ ॥ तथा पाफरके चापि पेशीमेकां विनिर्दिशेत्‌ ॥ ८६ ॥ करेण्वामधिकात्रिशत्तासां वक्ष्यामि रक्ष्‌ ॥ स्तनयोदंश विज्ञेया दश विचयाद्रगाधिताः॥ ८७ ॥ द्रे एते मुख माभित्य प्रहतेऽथ भगोत्तरे ॥ ग्भैच्छिद्रान्तरे तिस्त्रो ग्भोपजन्मनि ॥ ८८ ॥ तासां द्रे वचर विय्याद्रच्छत्येका च बाह्यतः ॥ चतुरस्रा च दत्ता च तपरूपावपि हि हशइयते ॥ ८९ ॥ त्रिविधा मसपेरयस्तु परस्परमुपाभिताः ॥ बहिरमभ्यन्तरे काये परिमाणमिदं पुनः ॥ १९०॥ जिह्वायां गोरनारेन गलेनेव च वारणः॥ स्ैमेतत्तथाऽऽहारं गोरनारेन चाऽऽदहरेत्‌ ॥ ९१॥ आमराशयात्त नागस्य पक्राशयगताः पुनः ॥ स्थुखान्नर्मभिसंपएूयं पुरीषमवतिष्टति(ते) ॥ ९२॥ अन्रमोत्रपरीणामं वियाद्यामानि विंशति(म्‌) ॥ स्थूराब्राण्युदकं चैव धमन्योऽन्योन्यमाधिताः ॥ ९३॥ कौलेयं तु पहा चैव यकृदन्तं सफुप्फुसम्‌ ॥ सवं निबद्ध हृदये दृक्ो चैव नराधिप ॥ ९४ ॥ मेदं हस्तश्च नागस्य सर्वं स्रायुसयुद्भवम्‌ ॥ ` कर्णयोः कट्योद् दरे शरो(स्ो)तसी दै च ताटुनि ॥ १९५ ॥ हस्ते द्वे नेत्रयो च द्वे चैव स्तनचुचुके ॥ भेदे मखे गुदे चैव च्छिद्राणि दश्च पश्च च॥ १९६ ॥ <> :--~ आद्या छदिषंन् रोम द्वितीया चमं एव च ॥ तृतीया शोणितं ज्ञेया चतुर्थौ मांसगुच्यते ॥ ९७ ॥ 1 “नल्ववग्रहयोः इति भवेत्‌। १ क. शिरो म०। २ क. यत्वावग्रह० । ३ क. 'टविनि° । ४ क. °मपि पपूज्य पुण । ९ क. भमात्रे परिमाणं षिदादध्यामविं° । ६ क. श्रो्तप्ति । ७ क. शोणिते । ` ४९३ ` पारकाप्यमुनिषिरिचितो-- मेदस्तु पश्चमी जेया भस्थि शठी विधीयते ॥ मल््ा ष सप्रभी हेया एवं सप्रविधा छदिः ॥ ९८॥ 00; असंख्येयानि रोमाणि केचिच्छाघ्चविषी षिडः ॥ आयुरवेदरिधानङ्गाः ( 'केवित्संख्यां विदुष्ैधाः ) ॥ ९९॥ संप्णं सर्वेगाज्स्य प्रमाणं परिकीर्तितम्‌ ॥ अम्बुतेजोमयी दृष्टिः सा सप्रपटला भवेत्‌ ॥ २०० ॥ पप्रधातुसयुत्थं तु शरीरमिह प्यते ॥ सतुर्विधाहारमयस्त्वोषधीनां तु पो रषः ॥ १॥ पकारायमनुप्राप्तः पवंमामाशये स्थितः ॥ प(पाोचितस्तेजसा कोष्ठे वायुना समुदीरितः ॥ २॥ अदृष्टः स रसः ए्थ्वीः सिराः समनुपचते ॥ या वै रस्वहाः कपे वारणानां विशेषतः ॥ २॥ स रसः शोणितीभृतो मसत्वगुपगण्छति ॥ मासं प्रदस्त्वमागच्छेन्मेदोऽस्थित्वे च दन्तिनाम्‌ ॥ ४॥ अस्थिभ्यो जायते मलना शुक्रं मसा च पष्यति ॥ २०५॥ स्थानानि षडनुपाप्रो वीय समनुरुभ्यते ॥ भओषधीरसवी्यं त शरीरे पै्वेगं स्पृतम्‌ ॥ ६॥ यस्तत्र किट्निःसारः शकृत उपपच्चते ॥ तरं चास्य तधोभागे वारणस्य शरीरजः ॥ ७ ॥ कर्यां मूत्रधरो बस्तिरेकद्रारो हधोषखः ॥ धपा श्नो(खोतरः एषेः स निश्भरेरिव पूयते ॥ ८ ॥ प्रतिपूर्ण स्ततो बस्तिरपान प्रतिपचते ॥ अपाने शियिरीभरते वेदना बु वतो भवेत्‌ ॥ ९॥ एवं विष्ठजवे पत्रं समानेन समीरितम्‌ ॥ इति शारीरमुषषटं वारणानां यथाक्रमम्‌ ॥ २९१० ॥ मृत्काष्टवदकैहिं यथा कुरालेः क्रियते हम्‌ ॥ एवं शरीरबन्धस्तु मांसन्नाय्वस्थिमिः कतवः ॥.११॥ † परुमध्यस्थः कपुसके परुटितः । १ स, भक्ि। २ क्र. सर्वनं। ६ क. श्रो्रे। ४ कं. शरम्‌ । ९ शरीरविषयाध्यायः] दृश्त्यायु्ेदः 1 १९१ गोर्यादमिन्नाद्वषोत्परिणामानिसगंतः ॥ संवापाल्पुष्टितो व्याधिरूपधानाश्च पाति ॥ १२॥ कफं पित्तमसल्पांसं मेदश्चान्योन्पग्छितम्‌ ॥ यगन्धे दीपनं स्पा कटिच्छिद्रयुपस्थितम्‌ ॥.१३ ॥ तस्य वेद्धषजं वीयं सोम्प्रेयमुदीरिटम्‌ ॥ वायुना कैण्ठमेदेभ्यः खेभ्यश्चास्य भ॑सिच्यते ॥ १४ ॥ घतः शिलाभ्पः संभूतं पथा शैखाच्ट्‌(त्ख)वेखरम्‌ ॥ एवं गजम॒खं पराप्य स्वेदः श्र(सखोवति पाधिव ॥ २९५॥ ,. समागता गजगुखे सवाः स्वेदवहाः सिराः ॥ भुक्तान्त(न)प्य हि पस्पैदात्ताः भ(स)वन्ति निसगतः ॥ १६॥ अन्पेषां रोमकूपेभ्यः प्रविष्टमपराः सिराः ॥ वहन्ति फायजान्धातूनिर्दिशेत्स्वैदेहिनाम्‌ ॥ २७ ॥ हस्ती दन्ती गजो नागो मतङ्गः कुञ्जरः करी ॥ इभो मतद्गजश्चैव वारणो द्विष्दो द्विपः ॥ ९८.॥ म्रगोऽय सामजश्ैव तथा चानेकपः स्मृतः ॥ इति पश्चदशेतानि नामान्युक्तानि पण्डितैः ॥ १९॥ यथा गोमदिषाश्वानायुष्ाणां वा समा तनुः ॥ एवमभ्यन्तरस्वे्ा हस्तिनस्वु निसर्गतः ॥ २२० ॥ एकपादा द्विपादाश्च बहुपादाश्च देहिनः ॥ नानाङृतिजवन्ञानानसमानानिसगतः ॥ २९ ॥ एवं मतङ्खा ज्ञेया न समानाः परैभमैः ॥ ` अन्तःस्वेदा प्रदमुभ्का मुखगृद्धपरहारिणः ॥ २२ ॥ देश्वयण निप्तगेण न समाना प्रगेगजाः ॥ ब्रह्मा तद्भेद भूतानां निस कारणं विभुः ॥ २३॥ (*अनन्तानां च लोकानां भूतानां च महीपते ॥ न शक्यं कारणं त्नातुं देवं ुद्धं प्रजापते ॥ ५४॥ उत्पत्तिकमं विज्ञानं शरीरं षिचयो बम्‌ ॥ आयुरारोग्यता दष्मं बयो ज्ञानं च त्वतः ॥ २२५ ॥ # धनुश्चिदवान्तरगतलिचतुराध्यायात्मकपाठः कपुतके नासि ॥ १ क, तद्रीर्यनं । २ ख. कठमे° । ३ ` एक. तदवर्वनं। र स. कठमे०। ३ क. परसिष्यते । ५ क. चकन्तस्य ` 4 क. एवमेव गजा । ६ क. भुला सु°। ४९४ पालकाप्यमुनिमिरबितो-- ` [ १ शस्यस्थाने- अधिकारं सदा ब्रृयादचिन्त्यं परिवजेयेत्‌ ॥ मतिमान्कुशरो रेधः शब्रमाभित्य युक्तितः ॥ २२६ ॥ इतीह प्रष्ठ भगवानङ्कराजेन धीमता ॥ प्राह शान्नषिदं प्राज्न: पारकाप्यो यभातथम्‌ ॥ २२७ ॥ इति श्रीपारकाप्ये हस्त्यायुवेदे महाप्रयचने महापाठे बृतीपे शल्पस्थाने शारीरपिचयो नाम नवमोऽध्यायः ॥९॥ अथ दशमोऽध्यायः। श्नग्निप्रणिधानं तु पारकाप्यो महायुनिः ॥ गजानां वदतां नेष्ठः मोवाचाङ्खेन चोदितः ॥ ९ ॥ त्यासनोदके देशे समे सखपरिक्रमे ॥ विश्वाष्षयन्ददे स्तम्भे यच्रपि्वाऽथ वारणम्‌ ॥ २॥ विन्पस्योदककुम्भं च समिध्या्नि चिकित्सकः ॥ वांशीडडारपर थं विमोक्षाथंगुपानये्‌ ॥ ३ ॥ आधारांस्तापिकां दर्वी शघ्राणि षिविधानि च॥ शोणितस्थापनाथं च यथोक्तान्पौषधान्यपि ॥ ४॥ समङ्का(ङ्गाःगदरोम्बषा्नीरिणां च त्वचः समाः ॥ आमलकयश्वकर्णंस्य मधूकस्य धवस्य च ॥ ५॥ त्वचः प्रियङ्कवो रोधं पङ्कं गेरिकं तथा ॥ युष्कचृ्णानि क्षमाणि मृतिवेरुशकस्य च ॥ ६ ॥ गवां च शढृतश्रू्णं पांगूनञ्जनमेव च ॥ श्रीवेष्टकं सजैरस एय्वीकाशोकयुष्ककान्‌ ॥ ७ ॥ अरिमेदपखाशार्नां निक्त गुगगुटं तथा ॥ चृणानि यवमुद्रानां गरदं दग्धा(गध्वा) कपारिनाम्‌ ॥ ८ ॥ जीवाङ्कारान्ह क्षौमांस्तथा निर्गपणानि च ॥ शघ्रांण वासवित्वाऽ्ग्रि हूत्वा वाच्य द्विजनपि ॥ ९॥ प्रोक्ष्याद्भिरास्यशेषेण समारभ्य गजं ततः॥ सम्पङ्निधापयेच्छ्रं देशेषु मतिमान्भिषक्‌ ॥ १०॥ स्व(व)पयुस्त्रग्गतो ज्ञेयो गम्भीरो ममेजश्च पः॥ दोषरिङ्गे्च विज्ञेयाः संछठष्टागन्तवश्च पे ॥ १९॥ १० शख्भिप्रणिषानाध्यायः ] हैस्त्यायर्वेदः । ४५५ ततुपरदेशे बहुखो बहुरे च तनृद्रतः॥ ति्ंगायतगम्भीरो विसर्पोत्सङ्गवानपि ॥ १२॥ सवनेतान्विदित्वाऽथ प्रदेशा ये च ममजाः॥ अविचक्षुरसभ्ान्तः सस्थानः स्थितो खु: ॥ १३ ॥ स्नायुसधिषिराममे रक्षभ्याचमथो नयेष्‌ ॥ भ्रुं वा वसार्धं वा शिरा भिनान दुष्यति ॥ १४॥ सअभिनश्वयथोरेतद्राजन्म्यञ्जनमिष्यते ॥ अशेषतो न विश्रा.साःष्येत्ति्गृष्वंमथापि वा ॥ १५॥ वदेच्च दोषः संस्थायी निरुत्सद्गं ततश्च तम्‌ ॥ सुकरा त्रणं छिन्ादनुरोम सम गतौ ॥ १६॥ नाघ्ठकपादप्रकारं च त्रिपादं छेदयेद्रणम्‌ ॥ पादप्रमाणं दुयाततु त्रणस्य चतुरङ्खरम्‌ ॥ १७॥ कुर्या्यथोद्रमं चापि शुभिषगगुणदोषतः ॥ भषञ्योत्तरपुर्वाणि कारयेत्तु कज्नि च ॥ १८ ॥ आयते चतुरस्रे बा दृत्तेऽथापि परिग्रहे ॥ दोषनिर्ैरणाथौय सवौन्कुयोदधोगुखान्‌ ॥ १९॥ यथौषधानि च वहैत्तं दोषं परिशोधयेत्‌ ॥ ँगतियत्र चाङ्गल्ास्तनुगम्भीरमर्म् ॥ २० ॥ एषण्या श्वयथोयत्र तत्र शच्रं न पातयेत्‌ ॥ पित्तदुष्टे तु पत्कारं हरितं पीतकं तथा ॥ २१॥ उष्णं चाश्रु श्र.ख)वति यरस्कन्दयत्यपि तेजसा ॥ बहुरु पिच्छिरु पाण्डु चिराच्छ(त्खछ)वति स्कन्दति ॥ २२ ॥ श्येष्मदोषान्वितं रक्तं वियादेतद्विवक्षणः ॥ तनुकं फेनरं यावं रक्तं दातान्वितं भवेत्‌ ॥ २३ ॥ संनिपातान्विते रक्तं सरवदोषैः समन्वितम्‌ ॥ पाटने रखने वेध्ये प्रच्छने वाऽपि सीवने ॥ २४ ॥ सदोषरुधिरं पावत्तावज्न प्रतिषेधयेत्‌ ॥ ईद्रगोपकवरणं यत्तद्वै भरकृतिशोणितम्‌ ॥ २५ ॥ अदोषरिङ्खं थदधं यद्वहेत्तस्पमतिषेधयत्‌ ॥ दुष्टं पदा कायगतं न रिश्रा(ख)म्येत शोणितम्‌ ॥ ५६ ॥ ४९६ पाटकाप्यमुनिषिरषितो-- ` (“£ श्यते संदृषयति तद्रायृन्बह्न्दोषानुदीरषेच्‌ ॥ अतिषरदृत्तं भ(ख)ःवति निर्दोषे शोणितेऽधिकम्‌ ॥ २७ ॥ पवे्तश्र्णयोगेस्तु स्थापनं षतिचृणेनैः ॥ । स्थाने प्रधाने निर्देषि शीषरे स्थापयेद्रज्ञम्‌ ॥ ०८ ॥ न चास्मै छ्वणं देप नात्युष्णं नाम्रमेष च ॥ भक्ष्यं भोज्यं तथा पेये प्रवं च परिवजेयेत्‌ ॥ २९॥ यावद्रक्तं वु तिष्ठतु स्थिते स्यादपरो विधिः॥ भाहारस्य च सोहित्पात्स्पर्शच्छब्द द्रसादपि ॥ ३० ॥ यस्मात्पसिच्यते रक्तं तस्मात्तेभ्यो निवतेयेत्‌ ॥ भयत्क्रोधाश्च रुधिरं स्थितं पस्मास्मवतेते ॥ ३९ ॥ स्मान्न कोपयेदेनं न चास्य भयमादिशेत्‌ ॥ परिषेकेः परदेहैशच शीतरेः समुपाचरेत्‌ ॥ ३५ ॥ नख्वस्ुरगरेश्च मणारेः सविसोत्परः ॥ प्रकोशीरमश्चिष्टासारिवाचन्दनेरपि ॥ ३३ ॥ पदिष्ठ बहुशश्रुणें शीतटेभ्यश्च वारणम्‌ ॥ अरदरैवतैः परिच्छाय वीजयेद्यजनेः यमैः ॥ ३४ ॥ क्रिपामिरेवं सृक्ष्मानियैदि रक्तं न तिष्ठति ॥ अप्मिफमं ततः कुर्याचथायोगं समाहितः ॥ ३५ ॥ ततोऽग्रिक्मेणि कृते पृततेखसादिभिः ॥ मधूच्िष्टसमायुकतेरभ्यङ्खो रक्तनिग्रहः ॥ ३६ ॥ न तु सवस्य कर्तव्यमश्भिकमं विजानता ॥ रोगामिभृते क्षीणे च हतमर्मणि च द्विपे ॥ ३७॥ अनिरवौपितशल्ये च तुष्णाते मछतिऽपि च ॥ बहुत्रणे च मातङ्खं संतप्े ज्वरितेऽपि च ॥ ३८ ॥ अ्भ्िकमं न कतेग्यं नागानां हितमिच्छता ॥ पटत्यया भवन्त्येते शचरे मिथ्या प्रचारिते ॥ ३९ ॥ सं्नोमः पाण्डुता चैव शोणितस्यातिसेवनम्‌ ॥ पवेपनं च स्तम्भं च जीवस्यापि च मोक्षणम्‌ ॥ ४०॥ इत्येते षटूसमुदिष्टाः क्रमदो कषत्यया उप ॥ हीनं वाऽप्यतिरिक्तं वा वक्तं वा कमं कस्पयित्‌ ॥ ४९॥ म्मषधिसिराेदो गजं प्राणेर्विषोजयेत्‌ ॥ मृ स्कन्धश्च शालाश्च यथा दृठस्प पार्थिद ॥ ४२॥ १* शस्शिप्रणिष्यध्यायः ] हस्त्यायुर्वदः । ४५अ. सिरास्नाय्वस्थिमांसानि त्वक्वेव दन्तिनां भवेत्‌ ॥ शरीरे शर्वस्तु भवेद ए्दमेतच्छरीरिणाम्‌ ॥ ४३ ॥ तत्र प्राणाढृतो हात्मा देहं धारयतीश्वरः ॥ प्ाणान्म्मान्नितान्विद्धि पोगवाहसमायुतान्‌ ॥ ४४ ॥ तस्मान्मर्माणि संर्ेच्छल्कमेणि शाद्धवित्‌ ॥ इति शल्लपिधो सम्पकूप्रणिधानं प्रकीर्तितम्‌ ॥ ४५॥ ~~ 0: ~> धत ऊय परवक्ष्यामि व्रणेऽप्रिपरणिधो विधिम्‌ ॥ व्रणाः संधिगता पे स्युस्तथा मेण्ट्गृदान्चिताः ॥ ४६ ॥ स्थि(शि)रास्थिममेधमनीकोषटकण्ठभिताश्च ये ॥ एतेष्वद्धपदेशेषु नामिर्देयः कथंचन ॥ ९७ ॥ मोहाढत्तस्तु वैकल्यं प्राणेवौ विप्रयोजयेत्‌ ॥ दुष्यन्ति बहुशो ये तु व्रणा दुःखपरोहिणः ॥ ४८ ॥ नादीजाताः सपिव्काः कृमिदुष्टाश्च ये रणाः ॥ उत्सन्नमांसगम्भीराः साश्र(सखोवाः शकंराचिताः ॥ ४९॥ नीखावच्छिन्नमांसाश्च वर्मीकाङ़ृतयश्च ये ॥ रणो यो मासशोषी च बहरोष्श्च यो ब्रणः ॥ ५० ॥ एतेषु च यथायोगमग्निफमं विधीयते ॥ शूनं बिरापपत्यग्निः शुष्कयत्सादयत्यपि ॥ ५९ ॥ ब्रणसंशोधनस्तभ्री रोपणः परिकीतितः ॥ „ शोफापहाराचमतो वातानां चानुखोमतः ॥ ५२॥ न जायतेऽगप्निना नादडीत्रणश्च न विसर्पति ॥ मुं फरोति परस्तब्धं प्रस्तव्धं मरदुतां नयेत्‌ ॥ ५९ ॥ उत्सन्नं सादयत्पभिः सन्नमुत्स्ादयत्यपि ॥ एतेऽप्निकम॑णि गुणा पौर्मात्तस्माद्विजानता ॥ ५४ ॥ फायोऽग्निपरणिधिः सम्पङ्नामानां हितमिच्छता ॥ कपोतवणं क्षं तु तथा संकुचितं समम्‌ ॥ ५९॥ सम्पग्द्ग्धं विजानीयान्निराश्र(सख)वमवेदनम्‌ ॥ वरणानां परिपोटाश्च स्फोटाः संश्न(खणं तथा ॥ ५६ ॥ दुदग्धमेतच्वानीयादहैत्सम्यक्ततः पुनः ॥ ऽवरोऽत्यरथं भमो मृ तृष्णा स्पान्युखशोषणम्‌ ॥ ५७ ॥ 'पालकांप्युनिषिरिषितो- * { ६ शौस्यस्वाने+ अतिदग्धे भवन्त्येतष्णे नागस्य पार्थिव ॥ शी्ण॑मांसाः गम्भीरा रणा दुःखपरोहिणः ॥ ५८ ॥ अतिरिकते भवन्त्या जणे दोषश्च दारुणः ॥ परिषेकैः प्देहैश्च शीतङस्तयुपाचरेत्‌ ॥ ५९॥ द्वि्रणीये 'यथा परोक्तं तधा व्रणयुपाचरेत्‌ ॥ इति सम्यक्समाख्पातः शघ्रप्निप्रणिधी विधिः ॥६०॥ इति श्रीपारुकाप्ये हस्त्यायुर्ेद महामवचने तृतीये शल्यस्थाने शह्नाम्निप्रणिधि्नाम दञ्चमोऽष्यायः॥ १० ॥ अधेकाद्शोऽध्यायः । अदो हि राजा चम्पायां पाखकाप्यं स्म पृच्छति ॥ कृतजप्यमृषिश्रषठं विनयेन कतान्नटिः ॥ ! ॥ शच्राप्निप्रणिधाने यत्परिकमेमु हस्तिनाम्‌ ॥ स्वं भगवता प्रोक्तं हदे स्तम्भे निबन्धनम्‌ ॥ २॥ तत्कथं वारणेन्द्राणां कतेन्यमृषिसत्तम ॥ स्तम्भ एव निषद्धानामनर्पबरुतेनाप्‌ ॥ ३ ॥ कथं न हस्तवाराभ्यां हिंस्युगौत्रापरेण वा ॥ ग्रतिकमक्रियाकले बन्धेनेकेन संयताः ॥ ४॥ यथा येन निराबाधं निराबाधं च हस्तिनाम्‌ ॥ भवेन्तु विधिवत्सर्वं तथा मे वक्तुमहसि ॥ ५॥ तस्य तद्वचनं श्रत्वा पारकाप्यस्ततो ऽब्रवीत्‌ ॥ गृणु राजन्यथा कायः परतिकमेक्रियाविधिः ॥ ६॥ भाने चैव बद्धानां कयैस्तु एथिवीपते ॥ राघ्राग्निक्नारसंयुक्तः प्रतिकमक्रियाविधिः॥ ७ ॥ अयत्रितमबद्धं वा यो नागमुपक्षपति ॥ प्रतिकर्मक्रिया कतुं बारिशस्त्वरयाऽपि बा ॥ < ॥ जीविते संशयस्तस्य वेकस्य वा धरुवं भवेत्‌ ॥ नच सम्यकृक्रियां क्तु शक्रोति नराधिप ॥९॥ स्नायस्थीनि सिरां वाऽपि कमे चाप्युपहन्त्यपि ॥ तिथैगवा पातयेच्छघ्नं वेपमानो ह्रिनितः॥ १०॥ {१ ्रमकिभ्यभयाय ] हरत्यायुेदः । ४५९ तस्मात्हयन्धितं कत्वा पवेमेव तु वारणम्‌ ॥ स्तम्भार्तिं तु यज्ञेन नित्यकारयुपाचरेष्‌ ॥ ११ ॥ पू्ीपरपरिक्षपस्त्वारानयुपयामकम्‌ ॥ उपरिग्रहवन्धश्च हस्ते वास्षनमेव च ॥ ९२॥ दन्ते सकटिके चैव अपस्कर तथेव च ॥ दन्तोदानीं शिरोदानीं कायोदानीं तथेव च ॥ १३ ॥ वां वासषनमेवान्न इति बन्धाघ्रयोदश ॥ ग्रतिकमक्रियाकारे प्रयोक्तव्यास्तु दन्तिनाम्‌ ॥ १४॥ एतेः समस्तेद्धस्य बन्धेनांगस्य पा्थिव ॥ प्रतिकमविधि कुयोहुपस्याऽऽरपरक्षिभिः ॥ १५॥ --: <>:-- रोमपादस्वतो राजा विनयात्पुनरुत्थितः ॥ पप्रच्छ पारुकाप्यं तु पुनः प्रश्नमनन्तरम्‌ ॥ १६ ॥ भगवस्डिष्यभावेन किचित्ए्च्छामि संशयम्‌ ॥ तदशेषेण विधिवत्सवैमाख्यातुमरसि ॥ १७ ॥ आर्ति बहवो दोषा बद्धगात्रापरस्य च ॥ रञ्ज्वाद्येन घुग्स्य वारमस्य महीपते ॥ १८ ॥ पुद्विममो भयसंजस्तः प्रतिकमेक्रियारवे॥ पतेद्रा निष्पतेद्राऽपि ततो कथ्येत वा गजः॥ १९॥ बन्धादीरछेदयेत्सवौनारनं वाऽपि वारणः ॥ तस्य प्रतिक्रियां कारे कथं वेद्यो हपायरेत्‌ ॥ २० ॥ तस्य तद्वचनं श्चुता पारकाप्यस्ततो ऽब्रवीत्‌ ॥ शृणु सदं महाराज यथा कार्यं भिषग्जिता ॥ २९ ॥ भूमिः; पाषाणबहुखा विषमा शकैरान्विता ॥ कदैमत्रृणयुक्तावा प्रतिकेमेणि विता ॥ २२ ॥ यातु नाद्य्थसिकता पांथुखा नष्टशषकंरा ॥ निष्कदंमा समा चैव साभूमिः कर्मणो हिता॥२३॥ पुवौपरपरिक्षिघरं तत्र नागे निषादयेत्‌ ॥ रच च निणंयेत्पकषे पक्षबन्धं च कारयेत्‌ ॥ २४ ॥ पक्षबन्धविधानं च करव्यं विधिना भवेत्‌ ॥ अपस्कारे दृढं बद्ध्वा अष्टीव्पे च नराधिप॥ २५॥. पारकाप्ययुनिविरकितो- [ ६ शेस्यस्थाने- बन्धयित्वा तु तं रज्जं यूपे कायोये)ऽवरुम्बपेत्‌ ॥ तयोः प्देशयोभेन्यायुक्तया स्तम्भौ निखानयेह्‌ ॥ २६ ॥ अच्छिद्र मुष्टो हस्व बन्धनार्थं प्रिचक्षणः ॥ वारु वासनमप्यस्य निकिपेदपरान्तरे ॥ २७ ॥ भनुदृत्तस्य निदिष्टः प्रतिकमंक्रियापिधिः ॥ वारणस्य यथान्पायमेष ते पएरथिवीपते ॥ २८ ॥ ~: <>--~ भूयोऽङ्गराजः प्रच्छ पारकाप्यं महामुनिम्‌ ॥ तत्रापि बहवो दोषा दरयन्त मुनिसत्तम ॥ २९ ॥ हर्यते क्षयभागेषु अंश(सयोः कटयोरपि ॥ ` विक्षिपत्यपि गात्राणि कमं चापि न विन्दति ॥ ३० ॥ यथा वे यस्य च भवेनिरावाधं च दन्तिनः ॥ भवेत्तु विधिवत्सषं तथा मे पक्तुमहसि ॥ ३१॥ तस्य तद्वचनं श्रुत्वा पारुकाप्यस्ततो ऽब्रवीत्‌ ॥ शृणु पञ्च विधानं मे वारणानां नराधिप ॥ ३२॥ पत्याक्तनोदरे देशे समे एखपरिक्रमे ॥ शिवे रम्येऽथ वृक्षे वा देवायतनवर्मिते ॥ ३३ ॥ अना” ““"दमश्चानस्य नगरस्यपि दरतः ॥ ` कायः प्रागुत्तर देशे यत्र सिद्धिरभीप्िता ॥ ३४ ॥ आवासाः परक्षिणांयेचये वा स्युगंर्दितहुमाः॥ ये चापि दग्धास्तु भ्रशमशन्यभिहतास्तु ये ॥ ३५॥ अर्धशष्कास्तु ये दृक्षास्तयैव देवताभधिताः ॥ देवतायतने चैव उद्याने चाऽऽश्रमेषु च ॥ ३६ ॥ चैत्यरमशानजा ये च न योग्या यञ्चकमणि ॥ इत्यपरशस्ता व्याख्याताः प्रशस्तान्दणु मे उप ॥ ३७ ॥ भञ्जनः खदिरः सारः कदरो वा समाहितः ॥ मधृफः सोमवस्को वा शा(ऽशोको बा स एव च ॥ ३८॥ अष्टानां द्तजातीनां पे दुमा दपपत्तितः॥ अवरूगीके शमे देशे सारवन्तः समाहिताः ॥ ३९ ॥ ज्ञाता न चाग्निना स्ट बष्ठीभिः पिण्डिताश्चये॥ भकोटरास्तु नतश्च पोरयास्ते पन्नक्मेणि ॥ ४०॥ ११ चश्चविध्यध्यायः ] हर्यायुर्वेदः।. . ४६१ प्रशस्ते तिथिनक्षत्रे मुहूतं चापि पूजिते ॥ देवान्यष्ठा यथान्यायं स्वस्ति वाच्य द्विजां स्वथा ॥ ४१॥ वृक्षाणां ग्रहणाय कुयौचेमान्वरीनपि ॥ शचि; स्नातस्ततो वैयो इषं सयुपवास्तयेत्‌ ॥ ४२॥ तस्थोपवासना फाया घरःभिः पुमनोक्षवेः ॥ रक्तमाल्यं पिय च खदिरस्पोपवासने ॥ ४३॥ सपौदनेन मसिन चित्ेमल्येस्तयैव च ॥ अश्चनस्य बरिः फायेः घृरपाऽपि दिधीपते ॥ ४४॥ गुडोदनेन पयसा पूपसोष्ासिकासवैः ॥ कद्रस्य बङ्िः कायः कमेसिद्धिमभीष्ता ॥ ४५॥ एतैश्च विधिवत्कृत्वा वरि समुपास्य च ॥ बरक्षमररे स्थितो वैचन्नीन्वारान्वाचयेदिह ॥ ४६ ॥ स्थावरे यानि भूतानि निवसन्ति चिच)राणि वै ॥ नमस्फरोम्पहं तेभ्यः क्रियतां वा सपयेषः ॥ ४७ ॥ वधोपयेत्ततस्त्वेनं प्रातरूत्थाप संयतः ॥ वर्धकी वधेयेदक्षं प्ाचीममिमुखं दिशम्‌ ॥ ४८ ॥ उत्तरां वा स्षमा्नित्य दिशमेनं निपातयेत्‌ ॥ विस्वरं पदि कृजेत अन्यतो वा पतेचदि ॥ ४९ ॥ पत्रेसतेर्निष्फलो इक्षस्तन्न यत्ने निपोनयेत्‌ ॥ सम्यद््निपतितं दष्टा इृक्षमग्रन्थिकोटसरम्‌ ॥ ५० ॥ पञ्चे निवेायेद्रेयः समे देशे बहुदके ॥ समाहितं ठं तज स्तम्भं प्ये निवेशयेत्‌ ॥ ५१ ॥ ततोऽषटौ यनु)पादाश्च कतैव्याः सुसमाहिताः ॥ तेषां छिद्राणि सप्य्ध्यःथं दवे द्रे छेकस्य फारयेत्‌ ॥ ९५२ ॥ बलवत्पस्तथा इ च्यस्तत्राष्टौ कारयेद्भिषर्‌ ॥ बहिश्च यञ्रपादानामन्यदीरधं एथक्ए्थक्‌ ॥ ५३ ॥ ते वै निपाताः कतेवयाश्चत्वारस्तु समाहिताः ॥ तेषु तियेरूनते कर्य दवे हुरे भारधारणे ॥ ५४ ॥ तयोरपरि कवैम्या स्पाहेकाऽत्यायता तुरा ॥ इस्ते चान्यं तुरायच्रं निवद्धफख्कं दढप्‌ ॥ ९५ ॥ १३ पाटकराप्युनिषिरकिं- “ {१ शस्वस्थाने- भायतं षतुरो दस्तान्हस्ताद्रा ्रादशाङ्कुलात्‌ ॥ कोच्यः षडङ्गुलं चैव मधूकं शाकमेव च ॥ ५६ ॥ तपङ्ुं त्ववगादं च चतुरस्रं समन्ततः ॥ ` चतुरङ्करूषिस्तीणोः कोल्यस्तत्न च कारयेत्‌ ॥ ५७ ॥ असंश्रान्तमति्वैवः सच॑मा्गं समाधितः ॥ ये जयोदश बन्धा वै मया पूर्वं प्रकीर्तिताः ॥ ५८ ॥ यरे प्रवेशय वै नागो बन्धित्यो नराधिप ॥ ततोऽस्य फरुके हस्तं वाप्तयेत विचक्षणः ॥ ५९ ॥ नस्पकमेणि नागानामन्पेषु च न वासयेत्‌ ॥ यचीमिरूपपेयश्च ततः स प्रथिषीपते ॥ ६० ॥ उरस्येका ततो देया एफैकाऽद्ीन्पयोः पुनः ॥ अपस्कारे तथा चैका एका च जघने भवेत्‌ ॥ ६१ ॥ एका मस्तकपिण्डे तु छची देया नराधिप ॥ एकेवाथाऽऽसने देया तथेका पश्चिमासने ॥ ६२॥ ङ्गुखंरो दात्या चैका सूची महीपते ॥ एवमष्टौ दिधातम्याः पञ्च च्यः समाहिताः ॥ ६३ ॥ ताभिः परिगृहीतस्य बन्धाः फायास्तवमे पुनः ॥ उत्सङ्खी परिदानी च तथा चेवोरसी पुनः ॥ ६४ ॥ पाददानी च कतेव्या हदा यज्रकर्मणि ॥ उदानाश्चापि कतैव्याश्चत्वारः साघुपएूजिताः ॥ ६५ ॥ एषं यच्रे निबद्धस्य बन्धैः स्वैश्च हस्तिनः ॥ ` प्रतिकमे ततः कार्यं भिषजा सिद्धिमिच्छता ॥ ६६ ॥ उ्येष्यञ्न विधानं तु सम्पगेतदुदाहृतम्‌ ॥ यथाप्रमागविदितं वारणानां महीपते ॥ 8७ ॥ यत्र तु मध्वमं.क्यं प्रमाभेन समाहितम्‌ ॥ त्रिभागपरिहीणं स्यादुत्तमात्पथिवीपते ॥ ६८ ॥ कन्यसं मध्यमा्किचिदूनं यन्रमिह्येच्यते ॥ अथवा विभजेधन्रं यथाहस्तिप्रमाणतः ॥ ६९ ॥ आयामार्धेन नागस्य विस्तारः समुदाहृतः ॥ जयाणामपि नागानां यथावदनुपूर्वशः ॥ ७० ॥ १२ शस्योद्धरणीध्यायः } ` कृस्लायंैदः 1 ४६१ वारणानां यथाश्ायमारोग्याय भिषग्वरः ॥ कम कुर्यादसंभ्रान्तस्तिथ्यादौ परजिते यदा ॥ ७१ ॥ शुचिः घुप्रयतो भूत्वा कृत्वा ब्राह्मणवाचनम्‌ ॥ स्लापयेश्च ततः पादान्यन्नस्याथ तुखास्तथा ॥ ७९ ॥ अङुढृत्य कृतास्रश्च पाद्षिण्येन रोपयेद्‌ ॥ मुबद्धां सग्रहं कत्वा ततस्तमवतास्येत्‌ ॥ ७३ ॥ कोटयित्वा विधिवननिष्परकम्पश्च कारयेत्‌ ॥ फरुकेराभितेभृमि निश्चखेः घुसमे दे ॥ ७४ ॥ स्नापयित्वा ततो यत्रं सवाक विररं कतम्‌ ॥ गन्धपदाकुर्‌ कृत्वा पताकावच्रसंकुरम्‌ ॥ ७५ ॥ ततः पूवं तथाऽऽहृत्य संभारसंस्तत्र कारयेत्‌ ॥ यत्नस्य पश्चिमे देशे जुहु याद्वग्यवाहनम्‌ ॥ ७६ ॥ हुत्वाऽग्नि च यथान्यायमाज्यशेषेण भ्रक्षयेत्‌ ॥ यन्न यञ्चतुखाश्चापि शोणितेन समारभेत्‌ ॥ ७७-॥ पक्स्वाऽऽमकेन मांसेन तथा सीयुषरासवैः ॥ भृतो(तौफदनेन कुर्मपिमेत्स्ये मसः फरेस्तथा ॥ ७८ ॥ अष्टापदं जपेत्तत्र """ ˆ“ “" देवताः ॥ सनत्कुमारं सेनान्यं देवं चाप्यपराजितम्‌ ॥ ७९ ॥ संग्रानन्यान्परिषदान्देवान्सेनापति तथा ॥ नमस्कृत्य तसो वेयः शुञ्काम्बरधरः थ॒चिः ॥ ८० ॥ कृत्वा भ्रृतोपहारं च स्वस्ति वाच्य द्विजांस्वथा ॥ यन्न प्रदक्षिणीकृत्य तास्ता हि स्वाङ्गदेवताः ॥ ततः .प्रवतयेत्कमं वारणानां भिषग्वरः ॥ ८१ ॥ इति यञ्नविधानं च बन्धाश्च परिकमंणि ॥ हस्तिनां पारकाप्येन रोमपादाय कीतिताः॥ ८२ ॥ इति श्नीपाकाप्ये हस्स्यायर्वेदे महोपवचने मृहापाठे सृतीये श्यस्थाने पन्नविधिनौमेकादशोऽध्यायः ॥ १९१ ॥ अथ दद्रादशोऽध्यापः। कृतजप्यमृषिश्ेष्ठं विनयेन कृताञ्चरिः ॥ रोमपादो महाप्राज्ञः पारकाप्यं स्म एच्छति ॥ ९॥ ४६४ पालकाप्यमुनिमिरसधितो- [ ३ शाद्यस्थाने- परनष्टशस्याहरणं यथावद्रक्महसि ॥ यष्टितोमरशक्त्पृष्टिकिणयः सपरश्वधैः ॥ २॥ शरश विविधेर्पोरेः परपाणापहारिभिः ॥ नाराचेरधैमारावेरधचन्द्रनिभेस्तथा ॥ ३ ॥ भद्ेवंराहकर्णश्च क्ुरमेरिक्चपत्रकैः ॥ पीडशङ्खप्मयनेः शिखरः षकण्टकेः ॥ ४ ॥ सावरेरधंकर्णैश शृद्गशीर्पैस्तु कण्टकैः ॥ मष्टीकैर्धनालीकैस्तथा वेतसपत्रफेः ॥ ९ ॥ यकुलग्रेविकीर्णशच सुदररेः शूटयुद्रेः ॥ एतेशवान्येश्च विद्धानां विपरनरमेहामुने ॥ ६ ॥ हरयन्त वारणेन्द्राणां गृढशस्याः घुदारूणाः ॥ तरमा हि बहुविश्रा(लखावा दुर्गन्धा; फठिनास्तथा ॥ ७ ॥ गम्भीरा वेइनाप्रायाः सशोणितपरिश्र(सभ्वाः ॥ न शोधने; फषायेव विशष्यन्ति कदाचन ॥ ८ ॥ तेषां पथा चिकित्सा च शोधनं तु शुखं भवेत्‌ ॥ कतुं यथा च विह्ेया पत्समुत्थाश्च ये व्रणाः ॥ ९॥ असंशयं मे भगवंस्ततस्वं वक्तुमदसि ॥ ततः परोदाच भगवान्पाङकाप्यो महामुनिः ॥ १५ ॥ ब्रह्मा शाह्नमिदं पराह पूर्वमेव प्रजापतेः ॥ परजापतिरयेन्द्राय सोऽग्विस्वां पाकशासनः ॥ ९९ ॥ अन्विनो चापि तौ देवदषिभ्यः प्रत्यभाषताम्‌ ॥ मनषटशल्पाहरणं पारकाप्यो प्रहायशाः॥ १२॥ सद्यःलतदिधाने च द्वि्रणीये च तन्मया ॥ रणानां रक्षणं कृत्नं विस्तरेण प्रकीर्तितम्‌ ॥ ९३॥ शस्यस्य विपनष्टस्य र्षणं गुणु पार्थिव ॥ स्थानान्येतानि जानीयाचेषु शस्यं प्रणइयति ॥ १४॥ तानि सर्वाणि वक्ष्यामि एथक्त्वेन निबोध मे ॥ छविमासं तथा मेदः संधिः ्नायुस्तथाऽस्थि च ॥ १५॥ कोष्ठशनो(खो)तांसि चेवेषां स्थानान्येतानि विद्धि वे ॥ तृणं काष्टं च विज्ञेयं तथा रोहमयं च यत्‌ ॥ ९६॥ १९ शश्यद्रसणाप्यायः] ` हंस्यादुकैदेः ।` ४५६ ५५ बा्चपेतद्वेणछलवं प्रकरिषेहुमि्ुतम्‌ ॥ शोणितं स्वस्थि मिं ख शिरा स्नायति वाऽप्यथ ॥ १७॥ यृपं(पुयं) चापि भवेश्छ्यमेतत्सवं शरीरजम्‌ ॥ तत्र बाह्मानि सर्वत्र सवमेव नराधिप ॥ १८ ॥ शरीरजेषु चास्थीनि दाङूणानि विनिदिंशेत्‌ ॥ शोणितादीनि शेषाणि पानि शद्थानि पार्थिव ॥ १९॥ मिवहन्स्पीषधीस्तानि युखे वा विकते कते ॥ पानि दारुणशल्यानि तानि सर्वाणि भ्रूपते ॥ २० ॥ गढतां याति कारेन शरीरस्थानि दन्तिनाम्‌ ॥ भत ऊध्वं प्रवक्ष्पामि प्षशर्ये रक्षणं छप ॥ २९॥ वेदनाऽथ परिश्रा(सलाणवः शोफः स्तम्भः परिग्रहः ॥ व्रणं शर्यमुखस्तेषां फठिनोष्ठश्च रक्ष्यते ॥ २२॥ दुगेन्धः पिच्छिरश्वापि खावस्वन्र प्रव॑ते ॥ स शोहितश्च विच्छि्ः कदाविधापि संहतः ॥ २३॥ अष्टानां व्रणवस्तूनां पच वस्तु समाच्रितम्‌ ॥ सार्य तस्य च पुनः कदाचिच्छर(त्लोवति श्र(खमवम्‌ ॥ २४ ॥. एतेश््गस्तु विज्ञेया त्रणाः सम्यमिषग्वरेः ॥ हेषत उत्पन्नं तच रक्षेत दन्तिनः ॥ २५॥ मासस्था कुमसंस्थाने मेदःस्थे तु विपति ॥ शिरास्नायुगते कुव्जस्तब्धाङ्खो वा भवेददिपः ॥ २६ ॥ चेष्टानिरोधः संधो तु महांश्च श्वपयुमवेत्‌ ॥ अस्थिमेदस्त्वस्थिगते तेन न श्र(सति ब्रणः ॥ २७ ॥ गुणोपरोधः श्नो(खोऽतः स्पा्रिमस्तिष्ठति श्नोतसि ॥ कोष्ठस्य रक्तसंघष्ट विसंश्र(खोवति च ब्रणः ॥ २८ ॥ गुदः श्र(ख)वति चात्यर्थं द्विपस्तवान्वते च सः॥ . संध्पस्थिधमनीस्नायौ सद्यःपाणहरेषु च ॥ २९ ॥ ` वेदनारिद्गवाहुस्यादसाष्यं तं विनिर्दिशेत्‌ ॥ मर्मन्नानं पथोक्तेनः विधिना तु विक्षारदः ॥ ३० ॥ अत उध्वं प्रवक्ष्यामि सशच्ये सक्षणं व्रणे ॥ अनिरतानि तिष्टन्ति वषौणि बहून्यपि ॥ ३१९ ॥ ४६६ पाटकाप्ययुमिषिरकचितो- { ६ दास्यस्याने+ शल्यानि नेवं हदथन्ते भिद्यन्ते मेव इन्तिनाप्‌ ॥ नित्रेणाश्चापि जायन्ते कदाविश्वापि पव्रणाः ॥ ३२॥ न कदाचिस्प्टटयन्ते सुनिक्षिप्रतया दप ॥ भूयस्तु संप्रवक्ष्यामि सशस्पतव्रणरक्षणम्‌ ॥ ३२ ॥ तरणे प्रभिन्ने तस्याथ श्रा(लावगन्धं च क्षपेत्‌ ॥ सगदपानषस्थानः खराणां वाजिनां तथा ॥ ३४॥ नृणां च गुदसंस्थानो नाभीभूतश्च जायते ॥ दुगेन्धः पिच्छिरश्चपि श्ना(सखा)वस्तत्र पवतेते ॥ ३५ ॥ स लोहितश्च विच्छिन्नः काञ्चिकोदनगन्धवान्‌ ॥ कण्डूयते दह्यते च थुष्यंश्च परिपोचते ॥ ३६ ॥ वाट्काकदेमेशेनं पाथमिश्च करेण च ॥ वीजते जिघ्रति तथा सञ्चयं व्रणमादिशेत्‌ ॥ ३७ ॥ ब्रणोपचारेस्तस्येह वारणस्य महीपते ॥ यदि शल्यं न दरयेत तस्य वश्ष्याम्युपक्रमम्‌ ॥ ३८ ॥ स्वभ्यक्तं तिरुतेरेन सपि(शि)रस्कं पतेन वा ॥ मेदसा वा परिम्पेन्तु वस्या निष्तेन वा ॥ ३९॥ निवाते स्वेदयेद्रेयो यथोक्तैः स्वेदनेस्तु तम्‌ ॥ विमदेनं विमार्गं च सवेषयङ्कषु कारयेत्‌ ॥ ४०॥ -परिमदन नागस्य शल्यं तदुपलभ्यते ॥ अपूर्वो वाऽपि सयोगः शिराणां चैव दश्यते ॥ ४९ ॥ पन वा सते स्पञंस्ततर शयं विनिर्दिशेत्‌ ॥ ` यथेयं नोपरुभ्येत गरदा तमृपरेपयेत्‌ ॥ ४२॥ निवाते तु समावेद्य त्न पू विथुष्यति ॥ तनो तमथ नागस्य तत्र शस्यं विनिदिशेत्‌ ॥ ४३॥ तन शस्यं विदित्वा तु क्षिप्रं तहुपनाहयेत्‌ ॥ टं विवणं शियिर्‌ पकं शच्नेण पाययेत्‌ ॥ ४६ ॥ एषिण्या गतिमसिाच गजानां राजसत्तम ॥ विष्कम्भेन विमारये(मर्य)नं पश््चेवोपनिग्रहात्‌ ॥ ४५ ॥ सकणं वाऽप्यकर्णं वा परच्छन्नं तत्र हर्यते ॥ उपस्वितं तु यच्छल्यं यत्रेण आपे दृढम्‌ ॥ ४६ ॥ १३ दाल्याद्धरणाध्यायः । शस्त्यायुर्वेदः । ४६७ वामेन तु युखाभ्याष उक्तानेनैव पाणिना ॥ दक्षिणेन तु हस्तेन टं यश्रं निपीटपेत्‌ ॥ ४७ ॥ आहरेत्तु ततः शल्यं क्रियायोगेन दन्तिनाम्‌ ॥ त्वग्गतं शल्पमेवं स्यादाहतैष्यं विजानता ॥ ४८ ॥ मांसोपचितदेहस्य मांसभागमुपाष्(भि)तम्‌ ॥ यदा न दषते शल्यं तस्य वक्ष्याम्युपक्रमम्‌ ॥ ४९ ॥ स्वभ्यक्तं स्वेदयित्वा तु पूर्ववच्छल्यमुद्धरेत्‌ ॥ शिराजारुगतं शर्यं यदा नागे न दश्यते ॥ ५० ॥ तस्थोपायं प्रवक्ष्यामि यथा शल्यं प्रहरयते ॥ गोत्र मण्डं चैव छस्ूघनं मदनं तथा॥ ५९१ ॥ व्यायामं कारयेत्तस्य तथेव विषमेऽध्वनि ॥ शशं संङ्च्यम्रानस्य व्यायामोद्धावितं बखत्‌ ॥ ५२॥ सीरं प्रच्यवते स्थानात्तस्मादेनं पिचारपेत्‌ ॥ वेदनां कुरते तीनां यत्र तेनोपनाहयेत्‌ ॥ ५३ ॥ एषिण्या गतिमाप्ताय पूरववच्छर्ययुद्धरेत्‌ ॥ स्नायुनारगतं शल्यं वनस्य न ट र्यते ॥ ५४॥ सिरजाङमते शस्ये या क्रिया तां समाखरेत्‌ ॥ यंदि संधिगतं शल्यं वारणस्य न दयते ॥ ५५ ॥ चर्मेणा त्वथ रज्ज्वा वा वेष्टयित्वा पटेनवा॥ बद्ध्वा चर्‌क्रमयेच्छीप्रं रह्घयेर्छावयेदपि ॥ ५६॥ संधो व्यायच्छमानस्य रुजा शोफश्च जायते ॥ ततस्तं पएव॑वद्धद्ध्वा त्रैः शस्यं समुद्धरेद्‌ ॥ ५७ ॥ पदै न हर्यते शख्यमस्थिकायपतिष्ठितम्‌ ॥ वहूर्मासशरीरत्वाद्रजानां तु नराधिप ॥ ५८ ॥ स्वभ्यक्तं स्वेदयित्वा तु पर्वण विधिना भिषक्‌ ॥ यथोक्तां मांसदेशस्थे क्रियां तद्रत्समाचरेत्‌ ॥ ९९ ॥ अथ शल्यं न कम्पेत हदं रग्रं यथा स्थितम्‌ ॥ वा) रङ्गमरे तद्द ध्वा ददरज्ञ्वा समाहरेत्‌ ॥ ६० ॥ सतः च यदा शद्यं सिराणां संगमेषु च ॥ धटयंन्ेव तत्पाक्नो ममेदेशे च यद्वदेत्‌ ॥६१॥ । १९८ पालकाप्यसुनिषिरचितो- -[ १ इस्यस्थानेम एतेष्वेव प्रदेशेषु श्मक्मं न कारयेत्‌ ॥ ` न यापे न चाषे न च तियंश्निषातयेत्‌ ॥ ६२ ॥ न युक्ताशिथिङे मांसे प्रभते न शस्तिनः ॥ विद्ग्ये बाऽप्यपके वा निषि हरणं भवेत्‌ ॥ ६६ ॥ एवं सखोतोगतं शर्पमाहसंग्यं विजानता ॥ कुम्भस्रोतोगतं शल्यं पदा नागे न हइयते ॥ ६४ ॥ पर्वं शिरोभिसपेषु जज्रुप्रधमनं स्यम्‌ ॥ क्षिग्धस्विभनस्य नागस्य करसोतसि दापयेत्‌ ॥ ६५॥ ततस्तं शंहमाणस्य वनथोविन(?) परितप्‌ ॥ डेदितं दोषसंष्ं मुखं श्रो(खो)तः पपध्ते ॥ ६६ ॥ ततस्तत्पच्युतं स्थानाद्मो पतति हस्तिनः ॥ कोषठपाप्े तु कवं दयात्तस्य विरेचनम्‌ ॥ ६७ ॥ पुरीषदोषसंघ्ष्टं तस्पादेतभिरस्यते ॥ । अथवा मदेनात्तस्य पार्पिगधाताष्टिडीयते ॥ ६८ ॥ सहसा प्रतिपदे मामेवेगसमीरितम्‌ ॥ एवं कोष्ठगवं शख्यमाहतव्यं विज्ञानता ॥ ६९ ॥ इति स्थानेषु सर्वेषु ज्ञात्वा शस्यं सषुदरेत्‌ ॥ , ततोऽपदतशक्यस्प प्रतेन परिषेषनम्‌ ॥ ७०॥ कतव्य हस्तिनस्तस्य सलिले चावगाहनम्‌ ॥ शद्धे शोधनं चापि शद्धे सरोपणं भवेत्‌ ॥ ५१॥ सवणेकरणं चापि द्वि्मीये परकीर्तिवप्‌ ॥ एवं प्न विद्वानं शण्ये नागस्य कीर्वितम्‌ ॥ ७२ ॥ रख्येनोपहृवं सम्पगेमिरयोगेहपावरेत्‌ ॥ ९००० ०००० ०००० ०९११ 1 यशर ह एषं तथा ॥ ७३ ॥ पषटियश्रं ककंटकं दास्पहं सर्वैकापिकम्‌ ॥ गोधापखं सकरकं दन्तेरमप ~“ "““ ““ ॥ ७६ ॥ "“शङ्खमोकयन्तं घ दष्टिशादूखगुषटिकम्‌ ॥ साङवियंन्नयोनिश्च पथाददतुकीर्विवा ॥ ५९॥ तस्माधुक्तं च वचनात्साहप्यादागमादपि ॥ दशेनाशान्पयञ्नाणां कारपेग्रश्रसंपरहप्‌ ॥ ७६ ॥ १९ शश्योडरणाध्यायः ] हच्छापूर्बेद\ । . ४९६४ भतः परं प्रवक्ष्फमि मर्माणि मनुजाधिप ॥ प्रभं चत्वारि ममणि सर्वाणि. समन्ततः ॥ ७७ ॥ येषु विद्धो महाराज मुहूतं न स जीवति ॥ अण्डको बस्तिशषीषै शिश्ने च इृषणे तथा ॥ ५८ ॥ विद्धः शरेण हि गजो न जीवेचेन केनैवित्‌ ॥ सथः पाणहरेष्वेव सथः पाणोर्वियुज्यते ॥ ७९ ॥ काडान्तरविनशेषु विदः काराद्वि प्ते ॥ शोणिते च्यादिते स्थानान्नागः पाणे मुच्यते ॥ ८० ॥ यानि क्मांणि राजेन्द्र मयोदिष्टानि दन्तिनाम्‌ ॥ ममौभितेषु सर्वेषु यो भदेत्ताहितो गजः ॥<१॥ तेषु तेष्वेव शख्येषु विपनष्ेषु दन्तिनाम्‌ ॥ तेषामाहरणे पञ्माण्यशेषेम निबोध मे ॥ ८२॥ त्यखं तथेकदंष च युष्टि शादैरयुष्टिकम्‌ ॥ नन्दीमुखं शङुपाश्ं पत्रं सिंहमुसखं वथा ॥ ८२ ॥ यन्नजाविमिरेताभिः शस्य विनिहरेइधः ॥ भ्ुखयेवाप्ययेषण्या परिगरशय नलेन च ॥ ८४ ॥ सुम्यक्शश्यं तु विद्नाप मतिफमं समाचरेत्‌ ॥ बृद्धिपत्रेण शब्ेण निङृन्ते्णमादितः ॥ ८५ ॥ नन्दुीयलेन पन्नेण तेन तच्छल्यमानयेत्‌ ॥ . शोणिते पीडयेचेव त्रणे वांश्या च शोधयेत ॥ ८६ ॥ (1 चण संदुषटपूतं स्याद्णसेचमप्‌ ॥ फैन समन्ताराहयेद्रणम्‌ ॥ ८७ ॥ प्रतपनं च दाह्यं वारणस्य महीपते ॥ कङ्कादि तयश्नेण सर्वषामुपएवंशः ॥ ८८ ॥ का्ंमुद्धरणं वेषां शस्यानां एषिवीपते ॥ विकीर्णं साबरेत्क्णं शङ्खंशीषे निकण्टकम्‌ ॥ ८९ ॥ भ्धेन अरविषिद्धस्य शस्पस्याऽऽनयने हितम्‌ ॥ पर्वोकेन विधामेन सेचनं स्पाद्विधीयते ॥ ९० ॥ विद्धो बराहकर्णेन्‌ रेण धरेण बा ॥ ष्ठिपश्नेण सवास्वा लिपरमेव समानयेत्‌ ॥ ९१॥ पाठकाषप्यमुनिबिरचितो- [ ६ शल्यस्य पीड्शङ्खपमथनेः शिखरागे्रिकण्टङेः ॥ शल्पैरेभिस्तु विद्धस्य वारणस्य महीपते ॥ ९२॥ गोधामृषेन यश्रेण सरवेषामनुपएवंशः ॥ कायंगुद्धरणं तेषां शल्यानां पएथिवीपते ॥ ९३ ॥ इति कणंसौचारफं शृङ्खलं त्रिकण्टकम्‌ ॥ तारीकमधेतारीकं तथा वेतस्षपनरकम्‌ ॥ ९४॥ शल्यजातिमिरेताभिः प्रतिविद्धस्य हस्तिनः ॥ अन्येस्तु फीतितेः शस्यैः कत्वा चान्पेषणं तथा ॥ ९५ ॥ कणेभङ्गेन भङ्क्त्वाऽथ कणंतस्प(?)पवरतपेत्‌ ॥ अकरारं रणं कृत्वा विष्कम्मित्वा च तं ब्रणम्‌ ॥ ९६ ॥ यन्रयित्वा च तं सम्क्सिद्धा्थः कुश्चलो भिषक्‌ ॥ यश्र सिहुमुखं नाम तेन तानुदधरच्छनैः ॥ ९७ ॥ पर्वोक्तश्च क्रियायोगः पानन्नक्षणकमंणि ॥ नाराचं चाधनाराचं तिहदंरेण निर्हरेत्‌ ॥ ९८ ॥ कुर्म च फतेव्यं मण्डुवक्त्ेण पाथिव ॥ यज्राणां च विभागं च शस्यानां च महीपते ॥ ९९॥ कीर्तितास्ते मया सम्यगत ऊध्वं निवोध मे॥ ममेकमौणि चत्वारि पूर्वोक्तानि मयाऽमध ॥ १५०॥ तेषु विद्धस्य नागस्य शस्यं सद्विपणश्यति ॥ अनिगतेषु वं पाप्य निर्गते न सत जीवति ॥ १॥ युक्तिमियौपनीयामिस्तस्पात्तमनुव्येत्‌ ॥ अभ्यङ्गारुषना्ामिः सिद्धामित्र॑णक्पेधनम्‌ ॥ २॥ मस्तकेऽय शरेणेव वि द्स्पान्येन केनचित्‌ ॥ भनिग॑ते निगते वा न स जीवति वारणः ॥ ६॥ भाने जघने वाऽपि शकषणेनाय खरेण बा ॥ भनिगतेषु ताप्यं निर्गते न स जीवति ॥ ४॥ उपपोयाममिन्नस्पय फोषठमिन्नश्च यो भवेत्‌ ॥ गोणितातुगतो भरता स्पाद्वातन्यापिरन्तसः ॥ १०५॥ कथरासंपिषु तथा शिराक्नायुषु पाश्वयोः ॥ विद्धस्यापनपेच्छल्पं मर्माणि परिरनयेत्‌ ॥ ६॥ १२ शस्वोद्धरणाध्यायः] हस्टायुवदः । ४७१ अप्ाप्रसंधिशस्ये च शस्यनिर्रणं भवेत्‌ ॥ विशल्यं च तरणं कृतवा परतिकर्म समायरेत्‌ ॥ ७॥ छम्वितं व्यथिते छिननमवकृत्तं च यद्भवेत्‌ ॥ दुजौते च त्रणे हृष्टा परतिकमांस्य कारयेत्‌ ॥ ८ ॥ ्ोमयरत्ेण मधावी सीवनं चास्य कारपेत्‌ ॥ पवोक्ता च क्रिया तस्य कारयेदणशान्तये ॥ ९॥ विद्धः शरेण काकोखा ˆ“ “““छित्ररोहयोः ॥ ॥ ूरणेश् प्रतिचृणयेत्‌ ॥ ११० ॥ अथास्य शोफो मवति तेनेव प्रतिरेपयेत्‌ ॥ तीरक्षकषापेण सर्पिषा चेव धारयेत्‌ ॥ ११॥ शुध्यते च व्रणे तस्य किप चेव प्ररोहति ॥ अथ दिग्धेन विद्धस्य वक्ष्यते भेषजक्रमः ॥ १२॥ स्व(श्वपथोद ग्ध विद्धस्य परतिमांससमुद्धवः ॥ श्रा(लखावो भवत्पशुद्धश्च भिननवरणैश्च जायते ॥ १३॥ स तप्तदेहश्च भवेच्छोफशेषश्च जापते ॥ एतानि पवेषटपाणि दिग्धविद्धस्य हस्तिनः ॥ ९४॥ व्रणं तच्छोधपिताऽय संस्कृतेनाथ सर्पिषा ॥ नस्यं तस्य ततो दचाद गदं चानुपाचयेत्‌ ॥ ११५ ॥ रौतभदेहं कुर्याच्च तथा सिध्यति पार्थिव ॥ स्तब्धो विवर्णो विपो) रणो यस्य तु हस्तिनः ॥ ९६ ॥ स्थापयित्वा युतं स्थाने पच्नयित्वा यथाक्रमम्‌ ॥ तन्तुष््रपटै्वाऽपि क्नोमदत्रेण वा भिषक्‌ ॥ १७ ॥ य्ीवनं व्रणं कृत्वा नागस्पेवं समाचरेत्‌ ॥ मधुत्रण विधानेन प्रतिकुयाद्विषग्वरः ॥ १८ ॥ इतीह प्रष्टौ भगवानङ्गराजेन धीमता ॥ पारकाप्यः क्रिपामाह शदपस्योद्धरणं प्रति ॥ ११९ ॥ इति श्रीपारकाप्ये हस्त्यायु्यैरे महाप्रवचने महापाठे तृतीये शर्पस्याने शर्योद्धरणो नाम द्वादशोऽध्यायः ॥ १२ ॥ दः - पाठकाप्यदुभिषिरभितो--" १ ॐ ्स्ककारे अथ अपोदशोऽध्यापः। "अथातो विद्रधिविकित्सिते व्याह्पास्यामः' इति ह स्वाऽऽह भगवान्पाङ. काप्यः ॥ इह भो पातपिच्तकफलंनिपातेिद्रषय्ः संभवन्ति । ततन कटुकषायच्रत- भोजनेवतिरेः पकुप्यत्यनिकः । प्रदुष्टो मांसशोभितममिषन्न शृकणवङ्मम- परीहायडद्दयज्कोमवस्तियुखमेहनानामन्यतममधिष्ठाय घनीभवति गम्भीरो ग्रन्थिः, वं वादविद्रधिमाथक्ष्महे । तत्र वातविद्रधिरनिमिततं पण्यते । लिङ्गिम्‌- पकबुश्ना(साभ्वं विष्ठिनं फेनिरुमरुणवरणं इक्तं सवति ॥ यदा तु कटुकाम्टानि पित्तप्रकोपनीयानि मोञ्यते नागः, वस्य पिततं प्रकुपितं विद्रधिमापाद)पति । तत्र पित्तविद्रधिरा् प्रपच्यते । पस्तीषो हगेन्धिः कुरुत्थरससदशः श्रवो दहप्रायश्च भवति ॥ यदा तु मधुरं हिवास्वप्रं बोपसेवते, तस्य श्येषमा प्रकुपितो विद्रधिमापाव- पति । ष चिरात्पच्यते बहुेतो बहुरुषान्द्रपिच्छिरो मेवोपजासदशलावो भवति स्त कफविद्रधिः ॥ संनिपातजे विद्रधो सरवहपदर्नम्‌ । विशेषतश्च प्रीह्वासारोचकाश्च भवन्ति । तस्मादविरोत्थितस्थ चिकित्सितं कुयात्‌ । सेहकस्पोक्तै्ेनं सेशे बोप(क)मेत ॥ तत्र छोको- पञ्चाहं सपररात्रं वा प्रणं प्ेहैस्तु सेचयेत्‌ ॥ संजातप्रा(पर)णमांसस्य प्रतिपूर्णेषु धातुषु ॥ १॥ सेहपानोपचारेग न्ेहं चास्मे प्रदापपेत्‌ ॥ शोधने रोपणं चोक्तं प्रतित्रमवि फित्सितम्‌ ॥ २॥ पथावत्डुशखेयौर्पं श्रा(खाोवण भेदनं दथा ॥ ~: >~ अथ विद्रधयः पराह गात पित्तकफात्मकाः ॥ ३ ॥ सनिपाताश्च राजेन्द्र वक्ष्यन्ते तु यथाक्रमम्‌ ॥ रस्तु तिक्तकटुकान्कषायान्विषमान्पहा ॥ ४॥ शीतानिःसनेहटवणानाहारानपि सेवतः ॥ वृहितेनाय विषमं स्वपतः कैषिनेन वा ॥ ५॥ १ स, दाहश्च । २ क, कण्ठितेन। । १९ विद्रधिरोगाध्यायः ] हस्यायुर्वैदैः । गजस्य कुपितो वायुधेमनीः संश्रितो पदा ॥ तदाऽस्यान्यतमे देशे पपाचयति शोणितम्‌ ॥ ६ ॥ अथास्य रक्तसंघष्टो जनयपत्याश् विद्रधिम्‌ ॥ मन्यादेशे च कक्षायां तथा गात्रापरेषु च । ७॥ जघेनाम्यन्तरे फोशे स्तैनास्थाने च भूपते ॥ नाभो *च॑टेषु देशेषु तथाऽन्पेष्वपि दन्तिनः ॥ ८ ॥ प्रदेशेषु नरश्रेष्ठ स्वैव्पापी प्रभञ्जनः ॥ जायते स्व(्)यथुस्तन सविदाहः सवेदनः ॥ ९ ॥ ~: <->‡- किचिद्िवणौ गम्भीरः संपरलुप्श्च भक्ष्यते ॥ अतः परं सम्यगस्य वारणस्य महीपते ॥ १० ॥ प्रुष्टशचेव रेक्षयेत अप्रदुष्टश्च रक्ष्यते ॥ मन्दकोपस्तथाऽऽयाम्रकटिनो नद्ध एव च ॥ ११॥ मन्दं विक्षिपते देहं पाति कण्डूयतः शमम्‌ ॥ ` भवेत्तस्य गतिः घकष्मा सदाहा सपरिखवा ॥ १२॥ उष्णे शान्ति स रमते शीतेन च विवधंते ॥ इति वातसरमुत्थाया र्षणं संप्रकीर्तितम्‌ ॥ १३॥ ¬> उष्णादत्य्थख्वणात्तथाऽम्ररससेवनात्‌ ॥ संरम्भोद्धमेसतापादष्वनो गमनेन वा ॥ १४॥ एवं प्रकुपित पित्तं धमनीः परतिपचते ॥ आक्िप् बायुमाक्िप्त देहे समुपेडीयते ॥ १५॥ हीने स्थानाश्युतं घास्य श्वयथुं जनयेद्ध्रशम्‌ ॥ तेन ज्वरश्च तापश्च तीव्रा षृष्णा च जायते ॥ १६॥ दष्वते चाममिनेवास्य स देशस्तुचतेऽपि च ॥ हारिद्रौ हरतो वाऽथ स देशः संपरकाराते ॥ ९७॥ पाकं चान्वेति सहसरा तदेवान्तकरं तथा ॥ सुवणैसदशश्चास्य ततः श्रा(खाषः परवतेते ॥ ९८ ॥ र “च तेकु इति पाठो मवेत्‌ । ` १ क. श्वन्याम्य। २ क. स्यनास्थनि। \ ख. कटेषु । ४ क. °्यामि- परमज्ञनम्‌ ॥ जा० । ^ क. रेते अवदुष्टश्च क्षते । ६ ख, °म्भावमेसंपाताद० । ७ कृ, ण्पचीय° । € ख. कृष्णा । ६५० १७४ पालकप्यषुनषिरषितो-- ` [१ शयसय सानी पितसंमम्‌ ॥ --:0;-- यतुविधमथाऽऽहारं भोज्यते मधुरं यदा ॥ १९॥ भपरदानप्रदानेन शीतं षा निषेवते ॥ अष्यायाममदिवास्वप्राद्विस्वखादशनादिह ॥ २० ॥ तस्यैवं वतंमानस्प श्वेष्मा चाऽऽशर प्रकुप्यति ॥ तमादाय तदा वायुरस्थीन्यापिरप दन्तिनः ॥ २१ ॥ शोफं संज्ञनपत्याद् तस्य इपाणि मे गणु ॥ प्रयुरः श्पाववर्णामो नीडो षा स्वल्पवेदनः ॥ २२॥ विकरसश्च स विन्नेयो बहुश्वेष्माऽल्पमारुतः ॥ स्पाधिमेवंदिषैरिङ्गनानीपाच्एरेष्मविद्रधिम्‌ ॥ २२३॥ --;>:-- अथ तयाणां दोषाणां यो विरोधीनि सेवते ॥ कु्री(घ्री) तस्योपजायन्ते दोषा वातादपश्नयः ॥ २४ ॥ यदा विरस्यमानस्तु वायुवौतवहाः शिराः ॥ दूषयेचापि श्चेष्याणं पित्तं रक्तं तथेव च ॥ २५॥ एकीभरतास्ततो राजन्विद्रधिं जनयन्ति ते ॥ अथास्प जायते दाहः स्रवत्यथं सवेदनः ॥ ५६ ॥ स तस्प दोषवाहुल्यादेहो दग्ध इवाग्निना ॥ दिवा स हरयते रक्तो रात्रो रसमबाप्ुयात्‌ ॥ २७ ॥ मिष्ठासदशाः स्फोयाः पच्यन्ते मांसपाकतः ॥ दाहवन्तो विदीर्णास्ते जनयन्ति समन्ततः ॥ २८ ॥ दृष्टाः) प्रंणहरा राजक्नानावर्णोष्मणा पुताः ॥ ततो नामिरपेदन्नं बृष्णाञ्वरसमन्वितः ॥ २९॥ अतीपारस्तथा फाषः श्वासथेवोपजायते ॥ एवंविधाः संनिपताद्रद्रधिः(धीः) समवायात्‌ ॥ १०॥ तासां तु पथमे कुोदनुकपं क्रियापथम्‌ ॥ सेहपानमथाभ्पङ्खं निडहमनुवाप्ननम्‌ ॥ ३१९ ॥ विश्रासणविणं वेधनं च शीतर परिषेचनम्‌ ॥ विलापनं शोधनं च दद्यद्रोपणमेव च ॥ ३२॥ १ क. रार । \ क. प्राणहरो । ६ क, युतः। ४ क.\ प्रां स०। १४ जयिकिपा्यायः 1 इस्सयायुर्बदः ।. ४७९ स वेवि विदद्वेत ङुयोदम्य(मि) खं मिष ॥ भधानुपूंशाच्रोक्तं कुयाहणविफित्सितम्‌ ॥ ३३ ॥ इवि श्रीपारकाप्ये हस्त्यायर्वेदमहाप्वचने तृतीये शक्यस्थाने विद्रधिरोगो नाम त्रयदिशोऽध्यायः॥ १३ ॥ + अथ चतुदैशोऽध्यायः । अथ खड भगवन्तं भागंवष्योश्रमपदं जपनियमथुशरृषान्वितं शिष्यगणप- रिश्तं पाहूकाप्यममिवाधामिगम्य संमान्यात्रबद्राजा रोमपादोऽङ्गापिषतिः- भगवन्प इमे व्रणा इशनिपत्यपा नानास्लावङङ्गवेव नाबहुला गतिमन्तो नादीत्रणाः संभवन्ति । तेषां साष्यासाध्यरु्षणं साधनं च निरवशेषेण व्याख्पा- तुमहसि ' ॥ प एव भगवानङ्घेन प्रश्न ुकः बोवाच पारुकाप्यः-- "वत्सर रोमपाद, बार- णानां द्वो चरणो भवतः शारीर भागन्तुश्च । तयोः शारीरं वातपिचकफशो- गिवस्तनिपातात्मकं विचात्‌ । गन्तुं काष्टपतनारमपाजनवधबन्धपीडनामि- विषनिमित्तम्‌ ॥ तश्राऽऽगन्तोव्रैणस्य ततक्षणमेवोष्मणः प्रशान्त्पथं सचःकृतविदहिताः शीद- भायाः क्रिपा विहिताः, व्रणस्य रोपणाथं च यथा मधु धृतं पय इति ॥ अतः परं दोषविशेषाः शारीरा भवन्ति । तत्नाऽऽहाररसवेषम्यात्सात्म्पदूर्वि पयेपात्कार्परकषत्वागन्तुव्रंगो वातपित्तकफानामन्पतमेनामिभूयते । तस्य रिङ्गपदशेनं एयक्तवेनोपरेक्ष्यामः ॥ तत्र श्लोकाः- क्षः परषवणाभः शिराभिः संहतः खरः । गम्भीरानुगतश्चेव विह्गेयो बातिको ब्रणः ॥ पेत्तिको दाहबहुखो ब्रणः ुणपगन्धिकः | हरिशंरिद्रव्णौमस्त्वज्धांसस्नरायुशातनः ॥ सान्द्रः श्वेतो मृदुश्चैव श्वेष्मिको मन्दवेदनः। महापयेन्तमृलश्च फण्डूमांशचेव यो भवेत्‌ ॥ समस्तेरुक्षणेरेमिरगातपित्तकफात्मकेः । संनिपातात्मकं विधादव्रणं व्रणविभागेवित्‌ ॥ क ------------------= ।१ ख, निर्विरेषेण । २ क. णगतः ॥ अ° ४७६ पाषटकाप्ययुनिरिरषितो- [ १ शष्यस्याने- अतः प्रं त्रणावस्थान्तरहेतृन्वक्ष्यामः--करियाविपवयादुत्तानशयमवधब- न्धपरतिहस्त्यमिघातपतनाध्वगमनाद्रेोपरोधाश्च पे द्वियोनयो प्रणाः संभ. वन्ति । इह खल्‌ भो नागानां यो व्रणो मयूरमरीवाभश्वन्द्ररी समन्ततोऽभिक- ठिनिः, तमसाध्यं विचत्‌ । मत्स्यगन्धिः पिच्छिलः, वमसाध्यं प्रिचात्‌ । अथवा यस्य नागस्य ष्णः परिथष्को विगन्धो ब्रणः, तमसाध्यं विचत्‌ । कोष्ठन्तगेतः परिश्रा(खापी प्वृद्धश्वापि दुगेन्धः, तमसाध्यं विचात्‌ । आ(ओ)दुम्बरमुखः शोणितपरिश्रा(सखा)वी तरणः कठिनः, तमसाध्यं विधात्‌ । वह्मीकतेस्थानः कृमियुक्तो बहुच्छिद्रः शोणितपस्ादः, तमसाध्पं विचात्‌ । विम्बोष्ठ उन्नतमध्यः कृष्णपयन्तः कठिनो व्रणो दुगेन्धश्चेति तमसाध्यं विधात्‌। समौमिघातशोणितपरिश्रा(सखा)वी नटयच्रवत्‌, तमसाध्यं विचात्‌ । पृयशो- णितपरिखादी ब्रणः पिच्छिखो दुमेन्धश्वेति तमसार््यं विचत्‌ । मांसावगा- दोऽस्थिमागातनित आढ(ओदु)म्बरमुखः, तमसाध्यं विद्यात्‌ । सिरातुगत ; परिस्रावी पिच्छिल आध्मातो व्रणः, तमपताध्पं विधात । अथ कठिनोष्ठः सवे- दनः सशोफः, तमपताध्यं विचात्‌ ॥ वत्र श्चोकः- निभैन्धो हपरिखावी पर्चपत्रपरभो ब्रणः | निरवेदनस्तथोत्तानो निर्दोषि इति तं विदुः ॥ इति श्रीपारकाप्ये हस्त्यायु्दमहाप्रवचने ृतीपे शस्यस्थाने ब्रणविकित्ितं नाम चतुदंशोऽष्यापः ॥ १४॥ मय पञ्चदशोऽध्यायः | अत उध्यै नादीत्रणतमुत्यानविकिस्सितं व्याख्यास्यामः-इति ह स्माऽऽह भगवान्पाकाप्यः--अथ भोः खट्‌ वारणानां वातपित्तकफसंनिपातामिधातिः पञ्चविधा नाड्यो भवन्ति ॥ यदा तु शर्य परिशशत्यन्त्देहे वारणानां वातपित्तकफादिमिरदपिदटमास- शोणिते भूयः स्वभागातुगतं काटपाप्ौ न निवायेते शत्ैरन्दैहे ठतः पृयबः दत्वात्सुदीयते । ततः संनिरुदरे मागे उन्मार्गेण गच्छति । ततो चधातुनभ्प- न्तरातिताम्दूषपित्वा तद्वतमेगमनाद्रतिहच्यत इति । अजस्रं पतः सवति पूयं पिच्छं विवर्णं नादीवत्‌ । तस्मन्नादीमभिनिरदिशेदिति ॥ { के. शुत्थान° | -१९ नाडीत्रणचिकितिपिताध्यायः] हस्त्यायुर्षेदः । 9४७७ गन्धाः सखावाश्च वर्णाश्च ब्रणानां ये प्रकीर्विताः। वातादिदोषपाघ्रानां नादीष्वपि हि तान्विदुः ॥ इति नादी पश्चिधाऽऽख्याता ॥ । तत्र शछोकः- नात्रणा जायतते नादी ब्रणादेवोपजापते । प्रमादाद्वाऽपि बद्धा सा कृच्छरसाध्या धुवं भवेत्‌ ॥ धत ऊर्ध्वं येषु भागेषु त्रणा नाद्यो वा साध्याः, तान्व्याख्यास्पामः । तत्र दन्तेवेष्टस्थिसंधिकक्षानुगता नखनयनममेवरपोहविष्कापस्कराीन्यपलि(त)द- स्तनखान्तरपत्पङ्गपती काशक पङ्ुलिमण्टूकीवक्त्रसक्थसकुटिकान्तरापरिो- मजवेभागोक्कृष्टावग्रहे वंशरम्धाण्डकोशगात्रसंदानक्षयभागस्रोतोन्तरताडुनामि- मेटूकणंवरषधितलख्वातकुम्भन्यस्थिजघनगुह(दभागेषु चेति ॥ तत्र शलोकः- भागेष्वेतेषु पा नाद्यो गम्भीरानुगताश्च याः । ता सम्पक्पयुक्ताऽपि क्रिया दुःखेन सिष्पति॥ भययपा नादी (?) तियेगाता परंपरागता पण्डरावतां कुटिख अनुगता (भ्वहुपदेशानुगता दन्तवेशे)ऽनुगता अस्थिष्षधिगता नेतरानुगताश्च भव- न्त्येता या नाडयः, ताष सिद्धिन भवति । तचमनुगता) अधोगुखा या नाड्यः साध्या भवन्ति ताः ॥ तन्न शछोको- धनुनीय भिषक्‌ सम्यक्‌ परिश्य च भागशः। छिन्चात्त॒ नाडी शच्रेण अनुलोम प्रयतः ॥ “ शाल्लमेव तु भेषञ्यं ये शत्रकुशखा नराः । उत्तानो हि त्रणो रा्जा्किपमेव प्ररोहति ॥ अथाद्गराजः पुनरेव पच्छ पारकाप्यम्‌--भगदन्यत्र शच्रपथो नास्ति नास्ति क्षारपथोऽपि वा, तन्न बारणानां भादीत्रणचिकित्सितं कथं कतेन्यम्‌ ॥ ततः प्रोवाच भगवान्पारकाप्यः--ह खल्‌ यदा वचः शत्नापनिलषारकमे- क्रियाश्च विशेषं नोपरुभते, तदा त्रिकटुकहरिद्राखङ्खलकीरन्ती(। समभागानि पष्ट नादीत्रणप्रणं दात्‌ । गृहीकटुकरोहिणीगवेधुककैूरुविडङ्गसषेपा- ॥ कधनुराकारमध्यस्थ; पाठो नासि सपुसतके । ।धनुराकारमध्यस्यो नास्ति प्राठः कपु्तके । १ क.८०न्तचेष्टा० । २ कं. श्वनोत्कृ° । \ क, पमृष्य च । 9७ पालकाप्यवमिरिरषितो- [शः ४ सममागेः पि डिका नादीत्भविशदप येमपमत्तो मिषग्दचयात्‌ । दुष्ठतगरहिद्रावि्रकतेन्धवतिसुकुतिछहारामतमं ध दथात्‌। तेन्धवलणकिग्बदन््यतिषिषूषिनकमूरे्तमकरणास्तिककषाराः सम- भागाः पिष्टा, भातपदषका नादत्रणानां सपूयानां शोधनं चात्‌ । सण्ी- रातगरविदद्गमहोषधशकनातादन्ती)देषदारतेन्धवखवणं समभागं पिष्टा गुटि- कामातपशष्कां नार्ा्रिणशोधनं ददात्‌ । प्रन्थियंस्य भवति पहः पूयः पिच्छिलः, तच्छोधनमिदम्‌। इस्तिकिण्डरसं किण्बबणं चाऽऽऊेपनमप््र षद- चात्‌ । सपेपवित्रकदन्तीतन्धवमिति । स्तुदीक्षीरपिषटं इत्वा द्रण शोधनं दात्‌ । चित्रकनागदन्तयवक्षारिषटं ्टवणविकित्सितमिति। पागप्घुरसा- दन्तीमधूकानि तेन्धवलवणसंगुक्तं इष्टणशोधनं दचात्‌ । दन्तीधुकनासाक- शं सेन्धवल्वणतंपुक्तं दषठ्रणशोधनं दात्‌ । वित्रकपष॑पतेजोरतीवन्ती च. ताल्वणसंुक्तं परष्ट्रणरेपनं दधात्‌ । हरिद्रादाहहरिद्रा्कनासादन्दीकटुरो- हिणीविल्वतेन्धवरणसं कतं ्मभागपिषटं ्णशोधनं दयात्‌ । पागदन्त्यति- विपाविपप्रादयेदारयवक्षरसुक्तं ब्रणशोधनं दधात्‌ । पिदुभन्दनकमारपनाणि ष्टा कस्यनीरयुक्तं बरणरोपणं इयात्‌ । यष्ककाक्नीवतिङकुंतिरकषारसरषपयुकत तिमरोपणं तक्षकं दष्ट्णरेपनपु्तमं इवात्‌ ॥ तत्र साध्यानां ्रकर्मोपक्रमविद्येषाननुग्याख्पास्पामः॥ अय मिषग्यश्नाष्यायोकतेन विधिना धुयन्निवं वारणममिविशवास्पाऽऽगृ(भ्रिण््प स्वम्भानुगतं गतिमन्तं खल्पयु्ं च नाडप्िणमेषण्या च विदित्वा इद्िषेण बब्नेणातुरों एयपरतिहरणा्ं छेचं कुयात्‌ । ठरश्वा्र किष्मैन्धवकौदरसपि- यवर: ट्प सोमं वचं प्रिप्य दाति परणिदष्यात्‌ । भधाकेपीरपराशच- शङ्गरीरयामाहूनि)ददन्तीवित्रकयवकषारनिम्बपनराणि सनुहीभीरस्रजिकाहरि- ताङपिषपषीगूरक्षवकशङ्न्पकंकषीएयक्त केएकं शोधनं इयात्‌ । तकार्पारवध- पटोल्याङ्खिन्य्वगन्धानक्तमालमधुकजीवकाङ््ल दरव नक्पासीहरिद्राषरता- | सुस्त सरपट हधपित्वातेन नां शिन विरफतेजोवतीप(निषीवेरन्तीकुएकटकरोहिणीसनरीष. वणेीयेकक्ीरे तिद पिः पुराणमुपदिश्यते सोधनम । पपु दपते सोने | ृहत्मगन्धागषटः १ क. श्रातं । २क, ग्कुधिति० । ३ क. धृतंसष्टं । ४ क, शास्य त्य । 4 घ, कर्कंोधनं । । 9७६ मदनफलानि च गवां पृते पीे)यित्वा गंवां ृत्रेण वैकं पचेत्‌ । ततः पार- पेन नाडीः शोधयेत्‌ ।' धथ जीवन्त्यारग्वधगोजीगुष्ककटुतुम्बकमन्नि हठापीर- इृकषपवाङेः क्ष्ण पिवै्िरोहण युपदध्यात्‌ । शष्क्यश्वकणंयुष्ककारमन्तक- करवीरारग्वधादिदक्षाणां स्क्काययित्वा रोपणार्थं कप्रायमेतेरेवोषधर्जोविन्त्यार- ग्वधादिमिः पारप स्तेके कषायगर्भे रोपणार्थं विपाचयेत्‌ ॥ धथातोऽग्निकमं व्यारुपास्यामः। नदीषु श्रीवेष्टकमध्रच्छिष्टगुग्युदुमेदोमि्तिवदनुदृत्तां गुटिका कयात्‌ । पावदाहस्य सोष्मणः प्रवेगोपशमः स्यादिति । भतो द्वित्रणीयोपचारः॥ (* इति शत्रकमाप्निं । 4 कथयिष्यामः । मर्मापचारान्व्याखूपास्यामः॥ ) - अथ चेच्छल्लाप्निकमंणात्तमागंः( 1 ) स्यात्तत्र नादीदोषनिर्हरणा्थं मेषन- विधिमनुन्पाख्यास्यामः । पवतगरपिुमन्दपूतीकरश्चङ्ैरामलककरवीराक- पन्नाणि तिर्कुतिलक्षारसपुक्तान्यश्वमृत्रेण पिष्टा गुङिकाः कृत्वाऽकल्षीरसंतघ्- नायां निदध्पान्नादीदोषनिर्दरणाथम्‌ । अथवाऽञ्जनतगरकुष्ठदरितारमनःशि- ङाकटुरोदिण्यभ्गन्धाखाङ्कलीसोराष्रीरोचनाष्ठरसावराचित्रकविल्वसपैपखदिर- सारगवाक्षीदन्तीविषङ्खान्पकेशोभाञ्जनकम्ररानि च तिरु्षारेण पिष्ट गुरिक्ाः कारयेत्‌ । ता नाद्या(स्यां) निदध्पादकंसंतप्नादीदोषनिहरणायं चेति ॥ अत ऊर्वं क्षारकमंम(मा)नुव्पाखूयास्यामः ॥ मुष्ककपरारा तिनिरसजारग्वधकर श्न विरिबिल्वरियुककुतिरमस्रूजकपाटस- रिमेदपारिभद्रककरवीरापामागंश्वग न्धावराङनङगदीकुटजतिरुकतिरतोगन्धि- कावसर्गुजकटुकतुम्बीकृष्माण्डीकाकनङ्घाकोश्चातकीवेतसविल्वपाचाचठमप्रप- णंडृतमारुहरि द्रानीपयवनानि चेत्येवं संभृत्य संभारं काण्डः कल्पपित्वाऽऽदि- स्पशोषितगीषच्छष्कं दाहयेद्विरिक्तदेशे लवृणभूमिभागे।ततो भस्म समादाय महा- भाजनस्थं पुनः श्ना(सखायेदजागिगामििष्यश्वाश्वतरखरोष्रणां मून्ैः । तत परिश्ु(खु)तं तेखमापसे कुम्भे शनेगंदप्निना पवेत्‌। तनाऽऽवपेद्ठङ्गलिकीदन्ती- चिग्रकपिप्परीएूरतीक्ष्णगन्धाश्वगन्धापरमरिचशङ्गेरस्वजिकापवक्षारविडते- न्धवन्नद्वकंीरणि शनेदेग्यां धट्टपेधावसिःशकरासग्यसान्द्रटकष्णमय पाको निरवते । ततो रेश्वानरपूजां कृत्वा कैष्णायसे निम॑ङे भाजने स्थापपेत्सपि- * धतुश्वहान्तरगतः पारस्तुर्यो दवषुसतके । † पुलकद्वयेऽपि शुिचिहं न वर्तते ४ १ क, करसं तप्त । २ क. कृष्णावमे । ६ क. भोजने । ५ पालकाप्यमुनिषिरवितो-- ` { \शत्यवामे+ यहं सपाहं वा । ततश्च परत्यहनि(0) सिरन्नातो वेचोऽहतवाता ब्रह्म श वाच्य ततः शत्रेण संशोष्य नादीषुसं वीशषयेन रुषिरपूयपरिसावा. न्वा्ोमिरपनीय ततः दकम गतिमतीएु शखाकां क्षारेण परङिप्य भारवरं चव्य निपातयेत्‌ ॥ ब्र अथवाऽऽद्रौ रति गुिकां वा कृत्वा निपातयेत्‌ । पक गति- मेश क्षारमथ निवतेयेत्‌। अथ मोहात्यमदद्राऽतिदग्धं वेपयुश्वसन नुम्भमणप- मओहशोषदाहस्यररो(?णितातीवातिपदृक्ति(¢तमेवमवस्यममिसमीक्ष्य॒धान्या- म्डदधियम्तु(ध)क्तसोपीरकाणामन्पतमेन सेषयेत्‌ ॥ अथवा दष्यम्लवदरोक्ेदमातढङ्गरसानामन्यतमेन सेचयेत्‌ । दाहिमतिन्ति- डीकाश्नपेरीश्च कष्णतिलसयुक्तं कल्कं यङके(कते)न पी(पे)षयित्वा एताक्तमारेपनं दचात्‌ । क्षीरदपिसर्पिमेदोवसाभिश्च सततमनुकिम्पेत्‌ । शच्राभ्रिपणिधानोक्तवि- पिरनुष्ेयः ॥ अथारिमेदाञुनकदम्बरोभारग्धक्षीरिकासोमवस्कस्यन्दनमेषगृङ्खीधवशिरी- रालाजकणेवदयदहोटपलाशवञ्जलधातक्परिमेदान्संहत्याष्टगणे ह्म्भपि काथ- पित्वा पादावरिष्टमवतापं श्रा(खोषयित्वा तेन रसेन तैरद्रोणं पचयेत्‌ । पच्यमाने चात्र गिरिकणिकाश्वगन्धापाठातिल्ककमारुत्यलाबिशपानागव- स्तीमूवक्नासातेजस्विनीनां मूलानि दृषदि पेषयित्वा प्रत्येकतश्ैनं विख- पमाणं समापत्‌ । सिद्धमपहत्य भूयो गुहपरुशतं पिप्पलीसूणंमस्येन पुनर- पयधिशचयेत्‌ । ततिसद्धमवतापं हसंस्तं स्ेहविधिगोकतेन पिधिना प्रापयेत्‌ । न्य्ोधोदुम्बाशवत्यमधूककदम्बधवकदरमहानम्बूपलार्भश्रीपणोमिषगङगीप्‌- तीकपरिपङ्ग्वजकणंककुमानां तचः समाहृत्य वृललादन्पन्वगन्धावरषाभरमोरयह- परादरयगृगारविननामदरोुम्बरीघवहानां परेः सह निष्काधयेत्‌ । कायावशे- पैणानेन तेर विपाचयेत्‌ । वत्र च पारहापराहरुकेखामिपङकम जि सेति। तत्सदधमपहृत्य स्ेहपानोकतेन विधिना पाययेत्‌ । ततोऽस्य नाडी समापिगरुप- गच्छति । न््रोधो्‌म्बराशवतयष्षमधकजम्बपराशाशनवेतसविरविश्वकदम्बश्रीपण्प- -जकणुयवा मेषगद्ी शिरीप उत्येषाम्टदशानां लक्‌ च मृखानि समाहत्य चत तोपकुमभेषु काधपेत्‌ । अधौवशिष्टमवतारयेत्‌ । ततः परातरुत्ितमपसे- तवन्त क वारणं पापयेदधषस्य कुट दा । पवद्वा धुपिवति नागस्तावदया- गादीत्रणविथदधयेम्‌। लाङ्गली विनककुटजकपवीरमाुङगपः सपञ्चलवण- { क, पुं पि०। ॥ १६ हिराव्यूहध्यधाष्यायः} रस्यविरवेदेः ४८१ हरिद्रायष्ठीमधुकं सेति, आन्तरिक्षोदकपंयुक्तस्तैरं पाचयेत्‌ । ततोऽस्य बस्ति- न्ेण पिचधनाऽपि ्रणनाड्यां तेरुमिदं द्ान्नादीनणविशद्वर्थम्‌ । यदि हृद- यगता नाडी, अन्पं वा गृढपरदेशमुपगता ततोऽस्य तेरपानाभ्यङ्गेन च नादी परशान्तियुपगच्छति ॥ यदरो्री)दनं एतसंयुक्तं दचात्‌ । पृवसामि च हररितमृदूनि क्रमशो मत्स्य- ण्डिकागभांणि दचात्‌ ॥ तत्र शोकः- यथोक्तेनोपचारेण षस्त परक्रमते रणान्‌ । आगन्तरदोषिजो वाऽपि तस्य सिद्धिनियच्छति ॥ इति श्रीपारुकाप्ये गजायुर्ेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने „ नादीत्रगचिकित्सितं नाम पञ्चदशोऽध्यायः ॥ १५॥ भथ षोडशोऽध्यायः। अङ्गो हि राजा चम्पायां पारकाप्यं स्म एृच्छति ॥ कुतः शिराः संभवन्ति केषु देशेष्ववस्थिताः ॥ १॥ कति वातवहा विद्रन्कति पित्तवहाः रिराः ॥ श्यष्माणं कति धमेन्न रुधिरं कति वा सिराः ॥ २॥ श्ै(स्व)दं मदं वा शक्रं वा का वहन्ति द्विजोत्तम ॥ का मांसमस्थि मेदो वा मल्नानं वा वहन्ति काः॥ ३॥ काभमिरास्वादन कुर्यात्काभिवा संप्रहृष्यति ॥ "स्िराणां विचय कृतघ्नं पथावद्रकम्सि ॥ ४॥ एवं एष्ट ऽङ्गराजेन पारुकाप्यो महायुनिः ॥ विस्तरेण यथात्वं सिराद्चियमत्रवीत्‌ ॥ ५ ॥ गस्य हृदयं पूर्वं सह भागेन वधते ॥ ततः पिराः संभवन्ति इप।दिव गभस्तयः ॥ ६ ॥ सवाः शरीरसदशस्तियेगृध्वेभधस्तथा ॥ सवधेषटाः प्कु्ैन्ति सिरा पै यच्रव्धिते ॥ ७॥ तस्मात्तु मातृके द्वैप) हद पास्कण्ठमाभिते॥ जिह्वामडे निबद्ध द्वे ये रसास्वादकारणम्‌॥ ८ ॥ ¢ क, प्रणिन । २ क, मथापि वा ॥ सर । ६१ ४८२ पाटकाप्ययुनिदिरदितो- {द ्श्यश्वान "ततः फण्ठे च यध्ये च धमन्योऽ्ी तबाभिताः ॥ क्णंयोस्तु वथा विचाचामिसतु एेरिवीलति ॥ ९ ॥ ततः शिरा वस्तिकोशुरो वालं गदस्तथा ॥ मातृकाः प्राप्ुवन्त्येतास्तरगात्रापरं तथा ॥ १० ॥ एवम्गु स्वषु माका कगोवराः ॥ काये शिराः सपरशतं विभागाः गृणु पाथिव ॥ ११॥ गदं मेहूमथो नामि तन्न वस्ति स्माधिताः॥ ताभिः संप्रा्तो वायर्धमनीः प्रतिप्ते ॥ १२॥ शताधंमेव ता विचाच्छिरा वै देहगोवराः ॥ या रसान्पविभागेन(ण) वायुमेव वहन्ति ताः ॥ १३ ॥ नाभेस्तु हृदयं पावदपरा परतस्तु या ॥ ताभिः संग्र्ितं पित्तं धमनीः प्रतिप्ते ॥ १४॥ राताधमेवं तु शिराः पित्तमेव वहन्ति याः ॥ उर.संधिशिरोग्रीकं मर्माणि च समन्ततः ॥ १५॥ ततः सम्रछितः श्चेष्मा धमनीः परतिपद्यते ॥ विद्धि पञ्चाशदेवेताः शिराः शषेष्पवहा गने ॥ १६॥ तादन्त्या(त्यः) फुष्फुसयकृड्दयानां च मध्यतः | पा रसानुिभागेन शोणितं संवहन्ति तु ॥ १७॥ वरम्ासमध्ये विन्ेपाः शिरा रसवहाः यक्‌ ॥ ग्थास्यानविभागेन धातूनाप्याययन्ति याः ॥ १८॥ वसमेदोस्थिमखानां शक्रस्य च नराधिप ॥ एकेकस्याः शतां तु रिरा हेयाः एथ क्ए्थक्‌ ॥ १९ ॥ दोषधातुपकर्षेण हर्षेण ख वरेन च ॥ मदः संजायते राजन्स्वभवाेष दन्तिनाम्‌ ॥ २० ॥ राता्धमेव तु शिराः एयन्मदवहाः स्पृताः ॥ या रसानुविभागेन कटौ भेदे च संस्थिताः ॥ २९॥ समासात्कण्डर्‌ा ब्ष्ठौ विद्धि गात्रापरे तथा ॥ पशवात्पुरस्ताचकेके पादं प्रत्येकमात्निताः ॥ २२॥ कमो विचारी पुरुषः कटुः शीतश्च मारतः ॥ उभ्णमम्डं द्रवं पिततं विश्णं दारणं एशम्‌ ॥ २३॥ १ क. परिनीषति। २ क. शिरो । ३ क. णच्छरो वै । ४. क. णावेव । ११ शिशृह्यपाप्यायः} शस्याषु) १ ४२१ मधुरः शीतवीर्॑श्च घनः वेतः कफो गुरः ॥ वरुवा्ुवणाम्डश्च सिरधः पाणविवर्धनः ॥ २४ ॥ आत्मेव योनिर्वावस्य पित्तमम्रेयय॒च्यते ॥ कप सोमात्मकं विथादेर्ताव्रन्देहसंघ्र(श्चि)तान्‌ ॥ २५ ॥ त्रयस्तु रसः परोक्त बारि् शोणितं भवेत्‌ ॥ फायपं तु भवेन्मांसं मेदश्चाप्यथ गोतमम्‌ ॥ २६ ॥ भारद्ूाजानि चास्थीनि म्ना चाप्यथ कोरशिकी ॥ जामदग्न्यं मवेच्छुक्रमित्येते सप्र धातवः ॥ २७ ॥ व्पायमि च निदापे च मुखतः श्ना(छावयन्ति वम्‌ ॥ २८ ॥ यथा प्रस्पन्द्ते शेखाद्रषौन्ते तेजसा रविः ॥ एवमेव युखात्स्वेदं प्रश्च(स)वन्ति मतद्वनाः ॥ २९ ॥ शिराः शतानि सैवं व्याख्यातानि यथातथम्‌ ॥ ` सहखराण्वेधंषष्ठानि ल्लायूनाषश्च) ताः शिराः ॥ ३०॥ सवां वातादिमिरदषः शिरा रक्तेन वाऽन्विताः ॥ वहन्ति कायजान्धातूनिर्दिरेत्सवंदेहिना्‌ ॥ ३१॥ , आश्नयाच्छोणिताश्स्य पकृत्तस्य विवर्धते ॥ रक्तदोषासमिका चेव प्रीही(हा)ैको च दन्तिनः ॥ ३२॥ शोगितस्प तु या धेनुः फुष्फुं तस्य जायते ॥ अद्धक्पित्तकफानां तु यत्तेजो मारुतान्वितम्‌ ॥ ३६ ॥ तेनास्य संभवन्त्यनर यदेव गुदबन्धनम्‌ ॥ शोणिते वर्धमाने तु बरं तेजश्च वधते ॥ १४ ॥ शोणिते प्षीयमाणे तु तीयन्ते सर्वैधातवः ॥ देहिनां शोणितं विद्धि पाणए्यतनयुत्तमम्‌ ॥ ३५ ॥ माजपा रुधिरं तस्माहृष्टमप्यपकषेयेत्‌ ॥ पण्णा रसानां यत्तेनः कायं पुष्णाति हस्तिनम्‌ ॥ ३६ ॥ {पत्तस्थाने रस्थानं हस्तिनां संप्रकीर्तितम्‌ ॥ रसः कपोतव्णाभः पच्यमानो द्यहाद्वपेत्‌ ॥ ३७ ॥ १ क. ण्व च दन्तिनाम्‌ ॥ व्या० । २ क. °ग्य्टपाषीनि । ६ क, वृद्धौ च. \ ४ कृ. पित्तं स्यानरकषं स्थानं । 9८४ पालकाप्ययुनिषिरषितो-- ` 1 १ शत्यस्यने- तृतीये वा चतुर्थे वा प्रवर्णंः स उण्यते ॥ पञ्चमेऽहनि षष्ठ वा किशथुकमि इति स्वः ॥ ३८ ॥ एषं यकर तु नागानां सपताहात्परिपस्यते ॥ दोषाणां पकृतिं ज्ञात्वा. शिरातयृहविशारवः ॥ ३९ ॥ शा्कर्मणि निष्णातो पुशेषां 9 उच्यते ॥ सर्वासां सरितां यदस्ति वरणाक्यः ॥ ४०॥ तेद्त्तिराणां सवासां मतिषठा इदयं स्पृतम्‌ ॥ तस्माद्रभ शयानस्य व्यक्तं भवति हस्तिनः ॥ ४१॥ हृदयं च शिर्ैव तस्मात्कापो विवर्धते ॥ शरीरविचये पर्वं मया सम्पक्पकीत्पंते ॥ ४२॥ अनोढद्ववन्तरास्थानां त्रि विधः सोऽनुरीत्पैते ॥ अन्तरात्मा शरीरस्य स्वति तषठजः क्षयात्‌ ॥ ४१॥ , मात्रया रुधिरं तस्माहुष्टमप्यपकरषयेत्‌ ॥ ,. त्र मात्राप्रमाणं तु द्विविधं संप्रवक्ष्यते ॥ ४४॥ शरीरमभिवि्ञें यथादोषं यथाबखम्‌ ॥ वातजानां तथा परोक्त सिङ्ग तस्ाद्िव्जितम्‌ ॥ ४५॥ न विश्रा(खा)व्पं महीपारु पाणवत्सपि हस्तिषु ॥ कदाविदोपवाहुर्यास्कन्नं नैव परवतेते ॥ ४६ ॥ तत्र मत्राप्रमाणं तु पथाबदुपदेषयते ॥ तस्मान्मात्राप्रमाणान्च विशेषं संप्रचक्षते ॥ ४७॥ तत्र मात्राप्रमाणं तु यथावदुपदक्ष्पते ॥ सपमे भागमाहारात्तस्माद्रक्तं तु माक्षपेत्‌ ॥ ४८॥ सपरारलनमहीपाल भागेनानेन संमितम्‌ ॥ शेष।णां वारणानां तु श्रा(सापयेन्मतिमान्मिषक्‌ ॥ ४९॥ एवं पमाणमुदिष्टमतः गृणु महीपते ॥ पेषां गजानां ३े श्रा(खान्यमवश्ना(सा)ष्याश्च पे गजा; ॥९०॥ वातरोगेषु नागानामविश्राभ्य मिषाभवेत्‌ ॥ करे दीनेन्द्रिे चेव हृद्रोगे गुल्म एव च ॥ ९१॥ तथाऽतिवाले दृद्धे च परकृत्या दुरबरे गजे ॥ रोषे च वातमकृतावतिवातगरहान्वते ॥ ५२ ॥ १ क. तद्रच्छरीरिणां पम । २ क. शिरा । इङ. मन्ये ` ११. रिराव्यूहव्यधाध्यायः] हस्त्यायुिदः । ४८९ धातुक्षये पाण्डुरोगे त्वविश्राव्यमद्रग्भवेत्‌ ॥ वातव्याधिषु यत्रोक्तं तत्कायेमवसेचनम्‌ ॥ ५३ ॥ हेतु तु संप्रवक्ष्यामि यस्मात्तत्र विधीयते ॥ वातास्पाणश्च चेष्टा च तिरा रक्तवहाश्च पाः ॥ ५४॥ तासां चैव विशेषेण वायुरेव प्रवतंकः ॥ पञ्चधा धारयत्पेष शरीरं ठपसत्तम ॥ ५५ ॥ यस्मात्तस्माद्विशेषेण शरीरममिवर्धयेत्‌ ॥ अतः परं प्रवक्ष्यामि पेषां विश्ना(खाोवणं हितम्‌ ॥ ५६ ५ पादरोगाक्षिरोगेषु मन्यास्तम्भे गख्ग्रहे ॥ शोफेषु गान्रोगेषु शीरषव्याधिषु चोच्यते ॥ ५७ ॥ तयेव दिग्धविद्ध च बाखदषटे मर्हीपते ॥ तेप॑दष्टे च नागानां विश्रा(सखाणमिहेष्यते ॥ ५८ ॥ स्थिरा ये दोपवन्तश्च ग्रन्थयः संथिमाश्निताः॥ अभ्यङ्खेरुपनाहैश्च स्वेदेरन्मदनेश्च ये ॥ ५९ ॥ प्रदेहैः पीडनेश्चेव न परशाम्पन्ति दन्तिनाम्‌ ॥ तेषां विश्वावणं कार्यं श्वयथूर्नां पथाऽपिप ॥ ६० ॥ शरीरमभिविज्ञाय प्रकृति सासम्पमेव च ॥ अपीतवन्तं पराह ज्ञाता मन्त गजम्‌ ॥ ६१ ॥ दोषसंचाखनाथाय क्रामयेदे धनुःशते ॥ ऊष्मणा चाल्यते पस्मात्तस्मादुष्णेन सेचयेत्‌ ॥ ६२ ॥ सुयन्रितमवस्थाप्य वारणं कुशो भिषक्‌ ॥ य्रोपकरणान्यत्र यथोक्तान्युपफल्पयेत्‌ ॥ ६३ ॥ परतिकमेविधिपोक्तं (शघ्राप्मिप्रणिधो च यत्‌ ॥ ततः पुण्याहधोषेण स्तम्भ. वारणमाल्तिम्‌ ॥ ६४॥ हैवन च यथा प्रोक्त) कम॑सिद्विमपीष्यते(?) ॥ कतंव्यं वारणानां तु यथावदभिनिश्ितम्‌ ॥ ६५ ॥ ततः समारभ्य ग॑ज्ञ" वि ०००० ०००० ०७७ ०००१ ॥ ०७७०१ ९७९७ ०००९ चोदकेन “` ०००७ ००५ ॥ ६६ ॥ भधनुश्बिहद्धयान्तःस्थो नासि पाठः कपुसतके । १क. ण्ठ । २ क. से | क. गेनं। ४ कं, °पि खादकेन । ४८६ पाठकाप्ययुनिषिरबितो-- [ ६ शश्यस्थाने~ वासयित्वा च शब्ञाणि पथापूुदाहतम्‌ ॥ शरीरविषये चैव शिराण्यहे च हस्तिनाम्‌ ॥ ६७ ॥ अस्थीनि संधयधचैव ममोणि घ महीपते ॥ विदित्वा विधं कुयौष्छिराणामवसेचनम्‌॥ ६८ ॥ तत्न शरीरस्थानि सप शिराशतानि, सेमवन्ति च । तासां दश मातृका नाम यास्तियेगृष्वंमधश्च सम्पक्यतिपननाः शरीरं धारयन्ति, रसादीश, धातून्‌, वातपिततशचेष्माघच॒विपिपनेषवन्तःरारीरेषु साम्पाद्भमन्पः, ताः ~ संमदुच्परूयास्यामः । तत्र शरीरभाग्भागमाव(निीत्य दवे तथाऽधस्तिपे- क्प्रतिपने । पश्वात्कापे द्वे । एकेकशश्चेव तासां पविभागो भवति। शिरःकण्ड- नयनहस्तगात्ापरवशपष्ठवक्नमरतिमानवस्त्यण्डकोशत्वगित्पेवाि भागानानरि- त्यावस्थिताः। तासां प्रविभागमनुव्यारूपास्पामः । प्रसारणाफु्नगमनो- धतानां विभागेन वतन्ते वेष्टादत्यः सर्वं शरीरमभिव्याप्पावस्थिता ममेभगेषु चानुबद्धाः, ता वजेयेत्‌ ॥ तासां मदवहाः पोकाः पञ्चाशत्तु नराधिप ॥ , कटौ मेहे च संबद्धाः स्वेध्याः एरथिदीपते ॥ ६९॥ इन्द्िार्थं प्रवृत्ता यास्ताः पञ्चरस्मकार्तिताः ॥ गन्धष्टपरसस्पशान्याः प्रपरयन्ति देहिनाम्‌ ॥ ७० ॥ एताः पार्थिव नागानां विनाशाय भवन्ति तु ॥ तासां विश्रा(सखावणं नित्यं छेदनं चैव गावम्‌ ॥ ७१ ॥ चेष्टावत्यश्च या नागे शिरा रवहाश्च याः॥ मेदोषहाः शुक्रदहास्ताः सव; परिविजंयेत्‌ ॥ ७२ ॥ वायुः () पित्तं तथा शष्पा (?) रकं चैव वहन्ति षाः॥ ताप्तां विभागे वक्ष्यामि पेषु भागेषु चाऽऽ (रिताः ॥ ७३ ॥ वातां विश्राखात्रणं कार्यं यथादोषं महीपते ॥ समीपस्था तु यायस्पसा दोषं तस्य निदैरेत्‌ ॥ ७४॥ दोषोपवितदेहस्य क्रिया नैव प्रवतैते ॥ पदि नाऽऽमू(शरि)त्य रक्तस्य क्रियते किविदौषधम्‌ ॥ ७५॥ एवि धद्धशर।रत्वात्तत्तद्थीप कर्पते ॥ यथा हष्णामिसतप्तः पराप्य स्लीतोदकं नरः; ॥ ७६ ॥ १ क, नन्तः सश ०। २ क. पप्म्याद्ध० । ३ ग्पृथयकत्र° | १६ रिराष्यहभ्यधाध्यायः}] शस्या ४ १८७ सथस्स्यजति त दोषं त्यक्त्वा श एखमिच्छति ॥ तस्माद्विशरा(लावणं कार्यं विधिनाऽनेन हस्विनाप्‌ ॥ ५७॥ पथाविकारं कुर्वीति भोजयेत्तथा द्विपम्‌ ॥ | सप्ठाहं पथ्वरत्रं वा तरिरात्रमपि वा पुनः ॥ ७८ ॥ िग्धस्वेदोपपमस्य समीक्ष्य गुरुराधवम्‌ ॥ विग्य पूवं वयथुं दोषरि्गसमन्वितम्‌ ॥ ७९ ॥ बन्धेयथोक्तेः करतम्पं यथावदवपीडनम्‌ ॥ तस्य तस्य प्रदेशस्य चेष्टानां संनिवारणम्‌ ॥ ८० ॥ - यच्रं विधिनं वुरीत षन्धेनानेन सेयतम्‌ ॥ प्रोह संदानभागेषु बथाऽपस्कारयोरपि(?) ॥ ८९ ॥ अष्ीन्पयोस्तु भागानां पूरव्षस्यानमिष्यते ॥ क्ष्णं समाहितं चैव नामितः पोडजाङ्गरम्‌ ॥ ८२ ॥ तथा एश्चिकसंस्थानं िरस्या(स्य)यं विधीयते ॥ वंशे चोत्तरप्दे(रदे)रो च समं कर्कटकान्वितम्‌ ॥ ८२ ॥ मन्याभागांसदेशेषु फुमसंस्थानमिष्यते ॥ एवं पञ्चविधिः प्रोक्तो विस्तरेण महीपते ॥ ८४ ॥ एवं बन्धनबद्धस्य विश्रा(खा)दणमतः परम्‌ ॥ धनेन क्रमयोगेन(ण) स्थानाहुनाम्पते(?) शिराः ॥ ८५ ॥ तासां परीक्षा फ्म्या वैयेः सम्यक्पीडने ॥ पाणिना पदयोस्तत्र अङ्केन प्रपीडयेत्‌ ॥ ८६ ॥ विज्ञाय नागं भागज्ञो विष्ये ताः समाहिताः ॥ तत्राऽऽविद्धाः शिराः सम्यक्पाश्वदेशे ऽथवा भवेत्‌ ॥ ८७ ॥ न प्रवर्तेते सा सम्यक्तस्था दोषो न शाम्यति ॥ स्तम्भः शोफश्च दाहश्च प्िप्मेवोपजाते ॥ ८८ ॥ तस्माचथोक्ते करैव्ये पुनस्तस्य चिकित्सितम्‌ ॥ अतिविद्धा मु पा कषटदोषमत्यथंमीरयेत्‌ ॥ ८९ ॥ तस्माचश्नदिधिस्तम्र क्िपरमेव च मोक्षयेत्‌ ॥ यक्तबन्धनमोश्वेवं सिरे त्ववगाहयेत्‌ ॥ ९० ॥ १ क. शनागेन । २ क. संयुतम्‌ । ९ क. ®ते ॥ ते वंशे चेतप्रे० । ४ क. पायो । ९ क, %माम्येवं । ४८८ ---~~-------_ १ क. शयुं ख°। २ क, अङ्गुटं । ६ क. पूर्वो । ४ क. ल, संप्रचक्षते । पाकाप्यमुनिषिरचितो-- [ ६ शस्यस्परने-~- प्रदेहैः सीतदेशेवं प्रदिङ्घासु पुनः पुनः ॥ सिः ्षीरं च मागाय षिधिवत्संमदापियेत्‌ ॥ ९९१॥ शीतांश्च मधुरांशेव भार्वास्तस्मे प्रदापयेत्‌ ॥ ययेवं नोपप्ेत क्षिप प्रणेर्विमु च्यते ॥ ९२॥ सम्यग्वेधे बु दोषाणां समो हृद्धिविपंपात्‌ ॥ छव्यस्त्वपि महाराज षट्परं सपरकीरतिताः ॥ ९३॥ ताप्तामेकेकशो राजन्य माणं संपवक्ष्यते ॥ एका तन्न प्रमाणेन अष्यधं(ध) यवसंमिताः(ता) ॥ ९४॥ प्रथमा तु महीपार द्वितीया द्विषवा स्मृता ॥ ेषाणामेतदेवाऽऽदहुः पमाणं मनुजाधिप ॥ ९५॥ अष्प्ाङ्रमेवं तु प्रमाणमभिधीयते ॥ श्ेयर्ुस्दपि विज्ञेयो दोपरिद्खः एग्विैः ॥ ९६ ॥ ्रीहिवक्त्रेण शघ्रेण विष्येदत्वरया भिषक्‌ ॥ अथ चोत्परपत्रेण कुशपत्रेण वा पुनः ॥ ९७.॥ न्यङ्गं निगम कु्याद्ागं विज्ञाय त्तः ॥ बहुं च चतुश्वेव परदेशममिरक्षयेत्‌ ॥ ९८ ॥ यथोक्तेनोपचारेण विष्येदत्वरपा उप ॥ दोषरिद्गेन निक्तं विशुद्धं दोषवजितम्‌ ॥ ९९ ॥ अमुख्य यच्च विधिना निवोणे चावगाहयेत्‌ ॥ ` निदत्त पीतान यं भोजयेद्रसभोजनम्‌ ॥ १०० ॥ एष संव विधिः कार्यौ भिषजा सिदिमिच्छता ॥ | --ः: >~ अत ऊर्ध्वं शिराणां तु विचयः संप्रवक्ष्यते ॥ ९ ॥ येषु देशेषु यं दोषं यथोवद्विनिवतेयेत्‌ ॥ पपवक्ष्यामि नागानां तन्मे निगवतः गृणु ॥ २॥ भवग्रहस्य चाधस्तात्कुम्भस्पोपरि सथिताः ॥ विद्रवग्रहयोश्वापि?) विज्ञेया मध्यमानिताः। ३॥ श्वापि" इति भवेत्‌ ॥ ~ -- ~~ ------~-~~ ----- --------------------~ ९ क. ण्थाविभि नि° १६९ शिराब्यृहम्यधाध्यायः] हस्टायूर्वेद्‌ः 1 विद्रकषिकूटयोमंध्ये शंपिकप्रे भरिषठिताः ॥ वथा घादप्रदेशे च बिन्हुमध्यं तयैव च ॥ ४॥ निर्यागोपरि खाप्यन्प्राः शङ्खदेशे समाधिता; ॥ शिरोरोगेषु नागानापेहा वेष्या मदीपते ॥ ९०५ ॥ तेनेव विधिना बदष्वा पथा पूर्वं प्रकीर्विताः॥ अक्षिकूटकटश्रो(सखो)वोमष्ये सम्परव्यवस्थिताः ॥ ३ ॥ तथेव ताङुकृष्णान्ते मध्ये विष्येदवन्द्रितः ॥ दितानास्पपरदेश्ानां म्ये निह्वान्वरे तथा ॥ ७ ॥ अपाङ्गदेशस्पाधस्ताचा कनीनिकयपोरपि ॥ नेत्रसेगेषु नागानामेता वध्याः एथकिशराः ॥ ८ ॥ एतेनेवोपचारेण समं विज्ञाय तत्वतः ॥ यतः स्थानस्य चाधस्ताद्‌ गुह्यभागस्य चोपरि ॥ ९॥ विष्येदसंश्रमाद्वेयः रिरामेनां गर्ग्रहे ॥ तथां सगदयोश्वापि मन्पाभागान्तरे तथा ॥ ११० ॥ विष्येदत्वरया वैः कण्ठव्याधिषु हस्तिनः ॥ स्तनान्तरस्य चाधस्ताद्टङ्कुषमा स्थिताः ॥ ११ ॥ रिष्पेखमाणतो वैद्यस्तथा द्रोणिकसंस्थिताः ॥ नाभिप्रदेशे बि्नेपा ऊष्वद्टादशङ्गुखा ॥ १२॥ शोफे द्रोणीरसंस्याने सम्यगन्नात्वाऽथ वेधयेत्‌ ॥ नाभिप्रदेशे पाश्च च चतुरङ्कर समितम्‌ ॥ २३ ॥ „ मध्ये त्वनुद्ठतां विष्येत्तयेवान्तर सनयोः ॥ शुकरपरदेरास्याधस्तादण्ड कोशादधस्तथा ॥ ९४॥ विङ्गाय दोषोपचयं यथावदवसेचयेत्‌ ॥ तेनेव क्रमपोगेन(ण) द्रोणीकवदु पाचरेत्‌ ॥ १५॥ तयैव मन्ययोश्वापि बहिरन्तश्च संस्थितो ॥ शिरे(रो) यञ्जवि धानेन त्वचा पीड्यावसेचयेत्‌ ॥ १६ ॥ अतः संदानभागस्य मध्ये बटृध्वाऽवसेचयेत्‌ ॥ तेनेव क्रमपोगेन(ग) यथापूरवंमुदाहतम्‌ ॥ १७ ॥ # (्ववपीड्या' इति तृचितम्‌ । १ क. ण्वीऽऽमग०। २ क, °न्तस्य सं | ३ क. व्वचपी°। ६३ ४८९ ४९०. | पालकाप्यपुनिविरचितो- [ १ शस्यस्थाने- अतः पिण्डकयोश्चापि संदानोपरि संद(न्नितम्‌ ॥ विदित्वा षिधिवर्पान्नो दोषं विदध्वाऽवसेचयेत्‌ ॥ १८ ॥ भस्थिलङ्लवंश शस्य कछाभागान्तरे तथा ॥ समं विन्नाय भागन्नो मेध्ये षिष्येच्छिरां उप ॥ १९॥ वंशपक्षासर्म॑तेषु तथेवोत्कृष्ट्योरपि ॥ वंशादभागमातु(निः)त्य पथेकासंधिसत्रिताः ॥ १२० ॥ शिरास्तत्रापि विज्गेया दोषनिहंरणे सष ॥ रन्धफक्षाविभागे च पश्रं बद्ध्वाऽवसेचयेत्‌ ॥ २१॥ आसनान्तादधोभागे ग्रीवामध्यसमाधिता ॥ (।मन्ययोजवभागस्थां सम्यङ्त्रध्ये ऽवसेचयेत्‌ ॥ २२॥ अथापस्करमागस्य पादस्यान्तःसमानिताम्‌ ॥ ) गात्ररोगेषु नागानां विध्येत्समवषीट्य ताम्‌ ॥ २३ ॥ अपस्करस्य चाधस्तादष्टङ्गुर्तमाभिताम्‌ ॥ दशङ्ुले चापस्कराद्धद्ष्वाऽपि च विनिर्दिशेत्‌ ॥ २४॥ दहिन सहितं शोफं विन्नाय कुशलो भिषक्‌ ॥ परवोकतेनेव विधिना सम्यञ्चत्वाऽवसेचयेत्‌ ॥ १२५ ॥ अन्तबेहिः पुरस्ताश्च गात्रे मध्यं समातन्रितम्‌ ॥ भोगं विज्ञाय विधिवन्पत्वा रोगं यथाक्रमम्‌ ॥ २६॥ व्यधयेश्नविधिना सम्पकृत्वा च पीडनम्‌ ॥ पोदसंदानभागेषु बहिरन्तः समाभ्रिताम्‌ ॥ २७ ॥ वामपूरवैण भागेन संमितां विद्धि पाव ॥ तेनेव विधिना तासां सम्यकश्ना(क्ला्वणमिष्यते ॥ २८ ॥ विंशतिः कमेभागानायुपरिष्टान्महीपते ॥ तङ्क द्ङ्गरं वाऽपरि ताः पगुच्यावसेचपेत्‌ ॥ २९ ॥ पादरोगेषु नागानामेता वेध्या महीपते ॥ विकृयोः पाश्वदेहस्था बहिरन्तः समाधिताः ॥ १३० ॥ व्यधपेदेवमेवेताधि्कामागं विनयेत्‌ ॥ कमार तु याः परोक्ता शिर(र)गाजवहिः स्थिताः ॥ ३१ ॥ 1 धनुश्िहद्रयान्तःस्थो नासि पाठः कपुस्तके । १क. भावं । २ क. ग्हमन्दान०। १६ रिरानव्यूहन्यधाध्यायः] हस्तयायु्वेदः | ४९१ दोषाणामतिश्द्धानां प्रकोपं परन्ति ताः क्िराः॥ एवमेतेषु स्वेषु श(शि)राः भोक्ता महीपते ॥ ३२॥ दोषधातुप्रयोगेस्तु तासा विश्रा(लाप्वणं हितम्‌ ॥ संख्या समासतो ब्ेया षष्टिस्तु चतुरुत्तरा ॥ ३३ ॥ एवमेतच्छिराजातं पयावदनुपएवैशः ॥ शिराम्यहे च यद्राजन्वातादीनां तु त्नषणम्‌ ॥ ३४ ॥ श्वयथु दोषवन्तं तं नानालिङ्गसमन्वितम्‌ ॥ ृषटरा नागस्य तं विचाद्विदराधिं कुशलो मिषक्‌ ॥ १३५ ॥ स्थिरत्वाद्वन्थिबन्धाश्च ग्रन्थिरित्यमिधीयते ॥ तेषामेतेन फल्पेन कायं संशमनं भवेत्‌ ॥ ३६ ॥ अथवा दोषकमनादाधिक्यं यस्य रक्षते ॥ तथेव तस्य कर्तव्यं यथाोक्तं चिकिरिषतम्‌ ॥ ३७ ॥ शिराणापपबन्धा्थौः खरायुकूचाः प्रकीर्तिताः ॥ अशीतिरेव विज्ञेया विभागस्ताष्ठु दक्ष्यते ॥ ३८ ॥ . यदेह(पे देहे) संधयः प्रोक्तास्तेषां तत्र च बन्धनम्‌ ॥ यत्र तत्र च प्षबद्धाः संधिदेशं समाधिताः ॥ ३९ ॥ सरदष्यङ्कपदेशेषु तस्मात्ताः परिवजंयेत्‌ ॥ संधिसधानमेप्येतत्वदिधं संपकीर्तितम्‌ ॥ १४० ॥ तनास्थामपि संधानं कीर्तितं यचतुर्दधम्‌ ॥ शरीरविचये पूर्वं मया सम््नराधिप ॥ ४१॥ मनो मे गृह्ठति स्म्रता रक्त्षीगस्य का(क)षताम्‌ ॥ तस्मान्माजापमाणेन नित्यमेवौमिषेचयेत्‌ ॥ ४२ ॥ यत्र मांसावगादत्वाच्छिरा नेबोपरभ्यते ॥ स्थिरत्वाच्छरयथोधरेव परच्छन्नं तत्र कारयेत्‌ ॥ ४३॥ अनन्त प्रस्थपित्वा दोषरिङ्गान्वितं उप ॥ ङ्वणेन प्तेरेन कुयौत्तस्पावसेवनप्‌ ॥ ४४ ॥ अच्छने व्यधने येव तेनाघक्‌ श्र(स)वते अशम्‌ ॥ तन पर्षालनं दुर्याच्छीतेनेव च वारिणा ॥ १४५ ॥ इषुस्तिखोत्पलख तरः परदेहं तस्य कारयेत्‌ ॥ समङ्ाधातर्क)पु्येश्न्दनोशीरपश्रकेः ॥ १४६ ॥ १ क.ण्रकोपसतु । २ क. ०मध्ये त०। ३ क. ्वावसेच° ।. ४९२ पालकाप्यमुनिबिरषितो-~ [ १ शष्यस्यने- अनेन क्रमयोगेन(ण) सम्यक्संपचते हली ॥ १४७ ॥ इति श्रीपारकाप्ये मजायु्ेदे महापरवचने महापाठे वतीये शल्यस्थाने शिराग्यहन्यधो नाप षोडशोऽध्यायः ॥ १६ ॥ अथ सप्रदस्ोऽध्यापः। अङ्खाधिपतिरण्यग्रं पारुकाप्यं कृताञ्जरिः ॥ आप्ररछद(ह)न्तचेवे्टानां थुष्यतानां 0) चिकित्सितम्‌ ॥ १ ॥ किर्रलो दन्तविश्ना(खाषो नेयं चौत्पातिकं कथम्‌ ॥ स्यादनौत्पातिकः कस्मादन्तस्य श्र(स)वणं कथम्‌ ॥ २॥ इति षषटोऽत्रवीत्पक्नं युनिरश्वरं तथा ॥ शरृयतां ए्रथिवीपार पथायोगं यथाक्रमम्‌ ॥ ३॥ अत्पर्दितः श्र(सबेदन्तः प्रतिकं परयशोणितम्‌ ॥ सद्यः कृमीन्वा नागस्य तस्य दैवकृतो विधिः॥ ४॥ तस्य त्यागो हि दन्तस्य पतनास्पागिनिध्ितः॥ तस्यात्यागे चवाप्रोति मित्रार्थ) वरुभक्षयम्‌ ॥ ५॥ व्यायामात्पतनं यस्य दन्तस्येह द्विपस्य तु॥ भवेत्करीरीग्रखाभ्यां गदन्तं गजगुत्छजेत्‌ ॥ ६ ॥ (मी सह तृण सयुत्छजेत्‌ ॥ ] मग्रे रोषं स्थितं याप्यं समरं सकरीरिकम्‌ ॥ ७॥ विनिष्कीरणं यद्धि स्यात्तष्टणवत्साधु साधयेत्‌ ॥ . चे तवेष्टस्योपरि दन्तस्पोदर्ं स्याधदि च श्रै(सुतिः ॥ ८ ॥ तस्य प्राक्पतनादिष्टं गजस्योत्सर्जनं न हि॥ दृन्तनाडी तु यस्य स्पाद्रातादीनां प्कोपजा ॥ ९॥ न तत्रोत्पातिंकं किंचिन्न चास्प पतने भयम्‌ ॥ अन्तःस्वेदा गजा पस्मान्पांसे धुपिरता तथा॥ ९०॥ तंजलती प्रकृतिश्चापि कोपे भूपिष्ठता वतः ॥ प्रस्य श्रु(स्तःतिस्तु दगेन्धा विषाणस्योपर््यते ॥ १९ ॥ # पु्िहदधयात् स्थो नासति प्राठः पुस्तके ॥ { ए, मन्या्थे | २ क. श्रुतम्‌ | ३ क, ग्तितं किण ४द्‌ यस्माच्छूति° १७ दन्तनाडीचिकित्सिताध्यायः ] हस्तयायुवेदः । ४९३ कमलेऽपि समुत्पाते तेन्नास्य च्यवनं स्मृतम्‌ ॥ पुष्पनेत्रं तु इृत्चास्पमनुपूर्व षमं हदम्‌ ॥ १२॥ घस्तिजरङ्खवः श्रं तस्मिन्रणे विधीयते ॥ दृढां ब्रख्वतीं श्छक्ष्णामेष्पौ तान्ननिर्भिताम्‌ ॥ १३॥ गण्डूपदास्यां क्ष्मां च कारपेद्धिषगुत्तमः ॥ स्ृजोकैनिम्बजातारना ह रिद्रानक्तमाख्योः ॥ १४ ॥ पत्रंजीवकमङ्स्प निष्काथं कुटजस्य च ॥ षखोष्णः करवीरस्य सप्रपणंस्प चोभयोः ॥ १५॥- ्षाङनं षस्तिना कायं क्षोमपटरस्तु शोधनम्‌ ॥ परतिगन्धं च कण्डं च काय एष प्रणाशयेत्‌ ॥ १६ ॥ मदं शोधनं चैव व्रणस्पाऽऽशरु करोति च ॥ वरषौमृशचेव विस्य च निकायो वा वचान्वितः ॥ १९७॥ सोभाञ्जनकतकरीपूथिकाभङ्खसंयुतः ॥ अरुककाकदन्तीनां पू्तीकेरण्डयोरपि ॥ १८ ॥ . मुरसाकुटजत्वग्भ्यां संयुक्ता त्रणधावनः ॥ मघुरिग्धवश्चैव निष्काथः कुटजस्य च ॥ १९॥ पूतीकस्पाभ्भिमन्धस्य पुत्रजीवकनिम्बयोः ॥ सपण॑तवचश्वास्य नक्तमारस्य चोभयोः ॥ ५० ॥ तेन वा बस्तियुक्तेन कषान दन्तिनो बणे ॥ ज्ात्पकंकाकदन्तीनां पूतीकेरण्डयोरपि ॥ २१॥ विद्धं धरिदत दन्ती चित्रकः पिष्परीद्वयम्‌ ॥ यामा षख्वणा कायो पिष्टः स्पाद्रणपूरणम्‌ ॥ स्पा्वारेपो वचा शुण्डी पाडा कटुकरोहिणी ॥ २२॥ अक्षिपीरकगण्डीरे एवहाऽतिविषा तथा ॥ तेजोदत्यथवा पिष्टा) पूवणा क्षीरिणी तथा ॥ ९३ ॥ ण्डी सुवधिका चेव कषायं लथुनानि च ॥ खाङ्हिकासमायुक्तः क्षोद्रेग सह संतः ॥ २४॥ रेपोऽयं दन्तनाडी दारणार्नां धषावहः ॥ नक्तमाखहद्द्राभ्यां करवीराङरस्य च ॥ २५ ॥ स { क. तस्यास्य चवनं । २ क. तरं वीनक° | ६ क. ° ° | § कं, ०पीडकटाण्डे° | ४९४ पाटकाप्ययुनिबिरवितो-- [६ शस्यस्थाने- पूतीकस्य च जात्याश्च कल्केन कुटजस्य च ॥ दन्तनादीषु वेरं स्यादृदृश्चिकाटीहरेणवा (?)॥ २६ ॥ कुसतम्बुरस्तयैका च शोधनी साक्षिपीरुकाः ॥ श्रीवे्टकसमायुक्ताः कुढजस्तारपनिकाः ॥ २७ ॥ जात्याः सक्ररवीराया मङ्खः पृतीकपद्वाः॥ अभीरपत्री वहा गुग्गुः षृकुटम्नटः ॥ २८ ॥ करञ्जपद्वा मुस्तां सपादीहरेणवः ॥ एतानि एके तेटस्य समपिशनि योजयेत्‌ ॥ २९ ॥ तेन तैटेन वा शोध्या दन्तनास्यस्तु दन्तिनाम्‌ ॥ अपतिकमविश्रा(खा)वे कण्डृदोषविवर्जितम्‌ ॥ ३० ॥ विन्नाय तु ब्रणं शुद्धं क्रियां कुर्यादिमां भिषर्‌ ॥ बि्वाश्वत्थमधूकानां तमिभन्य॑ग्रोधशाख्योः ॥ ३१॥ सबीजकोटुम्बरायाः सोमल्कशिरीषयोः ॥ निष्काथः प्ारनं(ने) कायः खोष्णः सरर्स्य च ॥ ३२॥ तेनोपद्रवहीनस्तु व्रणो रोहति इन्तिनः ॥ श्मापषिरकमूलानि पाटरमूरमेव च ॥ ३३ ॥ वितानकं सहोशीरं कुटजः शारितण्डुखः ॥ इटा मधुक रों मन्मितस्तालमस्तकः ॥ ३४ ॥ विदारय॑षभकशचेव एदहाजीदकावपि ॥ कर्भ पयस्या च तथेव ताखपत्रिका ॥ ३५॥ किरात्या सह एकं तु वेरं स्पाद्रणरोपणम्‌ ॥ गतिः स्यादि ंषटढा प्रकोपमुपगच्छति ॥ ३६ ॥ पूतिखायी भिषा स्याच्छृणु तत्रापि पो विधिः ॥ पटोरु हस्तिपिप्पल्यः कुटजस्य एखनि च ॥ ३७॥ दृधिकार। विदङ्खानि एथ्वीकाः श्ेतसषेपाः॥ कस्तुम्बुरुसमायुक्तं गोपे काथयेद्िरम्‌ ॥३८ ॥ कायेनाय षस्ोष्णेन तेन तां शोधपेद्रतिम्‌ ॥ सपेगन्धा मधूच्छिष्टं सवबीजानि गुग्गुः ॥ १९ ॥ सेः सह धपः स्यानादीनां दन्तपोर्ितः ॥ परतिगन्धमविष्यन्दं दन्तनाख्या शिरोश्नम्‌ ॥ ४० ॥ १ क. ख, किराघ्य । १७ दतनारोभिकितिताध्यायः ] हस्टयायुवेद } : ४९८ भाप्षेपषति ध्रपोऽयं इन्तनेत्रषुखावहः ॥ ्रष्टपण्य ुमस्यो ख छिनशत्ताखपत्रिकः ॥ ४१ ॥ समङ्गा च करञ्जश्च एवहाऽतिबटला बला ॥ महासहा च विक्ना च निक्मधस्तेखपाचनः ॥ ४२ ॥ छवहागिरिकर्ण्यौ च कपिकच्छुः सप्रखिका ॥ महोषधं रसं काथं तेरेन सह पाचयेत्‌ ॥ ४३ ॥ द्विगुणक्षारसंयुकतं कर्कशेव भिषग्वरः ॥ मल्िष्ठापाः प्रियङ्ग्वाश्च मधूकस्य हरिद्रयोः ॥ ४४ ४ मास्याः कारानुषायाश्च ध्या मरजीवकयोरपि ॥ ऋषभस्य सरोधस्य वचाश्रीवेष्टकस्य च ॥ ४५॥ परपीण्डरीकस्य तथा श््ष्णं पिष्टा प्रदापयेत्‌ ॥ त्यहं शियोविरेकः स्यात्तेखषीतस्य च त्यहम्‌ ॥ ४६ ॥ पश्चान्नस्यावसेकस्य दन्तपे)्टश्रु(सु)तस्प च ॥ काकोटी मधप्णी च साख्पर्णौ ससेदिणी ॥ ४७ ॥. पयस्पा च ररिङ्गा्षी छिश्नरुण्युद्रपण्यंपि ॥ अम्बष्ठा चेव तैर स्यात्तेन तें विपाचितम्‌ ॥ ४८॥ द्विगुणक्षीरसंयुक्तं तेरमात्रावरोषितम्‌ ॥ तेन चाभ्यञ्चनं पानं नस्यकमे च पूज्यते ॥ ४९॥ शंश तित्तिरिछावानां मयरदृषभस्य च ॥ युक्तं मरिचचर्णेन पिप्पडीशरण्डिसेन्धवेः ॥ ५० ॥ लिग्प सर्वणं चैव तं रस पाययेद्रनम्‌॥ देयं शाल्योदनं चैव रसैस्तैरेव संस्कृतेः ॥ ५१ ॥ यदा चास्य स्थिरीभावः समाधिश्चैव दन्तपोः॥ पश्चाहान्तरितं तस्मादथवाऽपि त्यहं तथा ॥ प्रतिपानं प्रसन्नां च तेरयुक्तां प्रदापयेत्‌ ॥ ५२ ॥ इतीदं दन्तनाडीनां सनिदान चिकित्सितम्‌ ॥ पर्छते रोमपादाय पारुकाप्येन कीर्तितम्‌ ॥ ५३ ॥ इति श्रीपारकाप्ये हस्त्यायुदेदमहा वचने पृतीये शल्यस्थाने दन्तना- डीविकितिितें नाम सपदशोऽध्यापः॥ ९७ ॥ १ क, तरसं । ४९६ पाणकाप्वमुनिषिरषितो- { १ श्यत्यवे- भधाष्टादशशचोऽष्यायः। *पोडश दशनाः परोक्ता नागानां सगदा रप । द्वावन्यावधिको दन्तावुपयध्वौ च वित्तो ॥ हन्वस्थिसंधिरुदधो वायुमेस््ास्थिष्रहणं कुरुते । हन्वस्थिदन्तदोषादपिदन्तंस्यानतस्य नश्वरतः॥ स्ववेदना स्पात्षदारुणा तेन दन्तमृरेषु । परुषच्छदिरविवणां कृशश्च मन्वामिखाषश्च ॥ तस्य मख्ग्रहनिर्भे तयश्रेण शयभ्रितस्य नागस्थ । स्तम्भारितस्य राजन्विकासष्ठविदा रितांस्पस्य ॥ द्ात्िशदङ्कुखायतद शनपरिणाहेन रोहदण्डेन । एणीपदेन कुर्याडु दरणं तयोः सम्यक्‌ ॥ त्रीहिगुषेन च परिशोध्य स्वैतंस्तस्य दन्तग्ररेषु । उष्णोदकधीतेषु मधुसर्पिः पूरणं दद्यात्‌ ॥ तेन मुखी भवति गजो बखवान्मुखविक्रमश्ेव ॥ इति श्रीपारकाप्ये हस्त्यायुरवेदमहापवचने बृतीये शल्स्थानेऽधिक- न्तचिकफित्सितं नामाष्टदश्चोऽध्यापः ॥ १८ ॥ अयेकानर्विंशोऽध्यापः । देवराजप्रतीकाशश्चम्पायां प्रधिवीपतिः॥ अमिमम्याऽऽश्रमर पुण्यं पारकाप्यमथत्रवीत्‌ ॥ १॥ यथा शिरा मवेच्छिन्ना भिन्ना वायुविघष्टिता॥ अतिप्रषृतते पिरे स्थापनं च कथं भवेत्‌ ॥ २॥ एवं षष्टो ऽद्गराजेन पारकाप्यस्ततोऽत्रवीत्‌ ॥ गृणु सर्वं महाराज अविक्षिपरन वेतसा ॥ ३॥ केवर शाघ्रकर्माणि ह्शाघ्रज्नश्िकित्सकाः ॥ ममेभागमजा नन्तो हहैस्युः श्नायुशिरास्तथा ॥ ४॥ # आद्दवयेऽपि तल्यत्वादम्मित्तध्याये छन्दोतिचितिभ्रिन्तनीया ॥ १ क. हसिपं०। २ क. गन्तशवावृश्वनः । व२०। ३ क. णता यस्य। ४ त "त छस्य दन्तेषु । ५ क. स. शिरो । ६ क. णवतृद्धिता । * १९.राच्छेदाध्यायः ] ` शश्यायुेदः । ६२ दु ्हीतं भवेच्छल्नं तिर्यगा विनिपातयेत्‌ ॥ तेन स्नायुः शिरा वाऽपि विशेषेणोपहन्यते ॥ ५ ॥ तस्मिन्प्रयतते राजञ्योणितं जख्यन्नवत्‌ ॥ तस्य सिद्धि परवक्ष्यामि षाध्याप्ताध्यं च सवशः ॥ ६ ॥ अस्थिमेगताश्चैव संधिजातास्तथैव च ॥ शिरा नागस्य वक्षामि तामे विस्तरतः गणु ॥ ७॥ नामभ्यामेव तु संभूता धमन्यो दश परश्च च॥ नानाश्नरो(खोतोवहाश्चैव नानाधातुवदाश्च ताः ॥ < ५ धमनीप्रभवानां तु शतानि दश पश्च च॥ हस्ते गात्रापरे चैव शिरा काये च दन्तिनाम्‌ ॥ ९॥ त्यस्थिर्ताेऽथ बारे च जघन्यापरयोरपि ॥ अण्डकोशे च नागस्य विद्धि सप्र शतानिवे॥१०॥ तापतामुपशिराश्चेव स्नायवश्च सहस्रशः ॥ एवं स्नायुढृता संखा रोमरकूपसमा उप ॥ १९॥ . एकस्कन्धो यथा वृक्षः शाखाभिवहुमिदैतः ॥ एवं नाभिगप्रवत्तास्तु शिराः स्नायुश्च कुञ्जरे ॥ १२॥ तासां वक्ष्यामि विस्तारं येषु भागेषु हस्तिनाम्‌ ॥ सः प्राणहर: स्यात्तु शिरच्छेदो महीपते ॥ १३ ॥ पुरो नखे च परोहे च चक्रायां पङिहस्तयोः ॥ संदानजवभागे च विक्नोमे च महीपते ॥ १४॥ भंगेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत्‌ ॥ एता दश्च शिरा राजन्यः प्राणहराः स्मरताः ॥ १५॥ उरोग्रीवागृहा(दाभागे स्कन्धे मधि च हस्तिनः॥ शिरा दश विजानीयाद्धस्ते पश्च षिनिर्दिशेत्‌ ॥ १६॥ विभागे द्रे धमन्पे द्रे धमन्पे द्रे ृकाटिके॥ तथा द्वे र्वाहिन्यौ शिरा दश्च तु कीरतिताः॥ १७॥ नानाश्रो(खोतोवहाश्वैव भागेष्वेतेषु दन्तिनाम्‌ ॥ सद्यः प्राणहरा राजना छेदं विवजंयेत्‌ ॥ १८ ॥ वातद्ुम्भस्प चान्ते दवे रेषीकि द्रे समाश्रिते ॥ इृषीकाङ्‌म्भपोमेध्ये हस्तशो(सोःतोवहा ठप ॥ १९॥ १ क. नागषतेषु । ९ क. सल. शिरो । ४९७ ४९८ पाटकाप्यपुनिमिरभिषी- { १ श्राध्यस्थाने- हस्ते पञ्च शिराः श्वेता वारणस्य प्रकीर्तिताः ॥ सद्यः प्राणहरा राजंस्तासां छेदो विवर्जितः ॥ २० ॥ नियाणमध्ये पर्ष विरागे दन्तवेष्टपोः ॥ कटिश्नो(सोतति मध्ये, घ तापं छेदो विनाशयेत्‌ ॥ २९ ॥ वसस्यातु(?)व मध्पे च तत्प च समाध्रिते ॥ दकिरे एषिवीपाङ तासां छेदो विनाशयेत्‌ ॥ २२॥ पेचकस्य च मध्ये स्पात्करीषस्य च मध्यतः ॥ ~ परस्ावस्य च मध्यस्थः शिराच्छेदो विनाशयेत्‌ ॥ २३ ॥ ` तथेवाऽऽन्तरसक्थ्नोश्च भण्डकोशस्य पातः ॥ भष्टस्वेव महीपा शिराच्छेवो विनाशयेत्‌ ॥ २४ ॥ संदानभागे मण्डूक्यो ग्रन्थी सकुटिकाहये ॥ भगेष्येतषु नागस्य शिराच्छेदो विनाशयेत्‌ ॥ २९॥ तनुभागे च रम्भे च अण्डकोशे च दन्तिनिः॥ स्तनान्तरे च नाभ्यां च शिराच्छेदो पिनदायेत्‌ ॥ २६॥ अ्ष्णोर्वे कणंसंथो च शिरा नागमनुताः ॥ भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत्‌ ॥ २७॥ अतिप्दृत्ते रुधिरे वारणस्प महीपते ॥ रोणितस्प क्षया वायुमेमांणि बाधते ॥ २८ ॥ हृदयं पीयते वास्य शोफशवास्पोपजायते ॥ गरा च भजते नागस्तृष्णाऽप्यस्प विवर्धेते ॥ २९॥ टूमेना वणंतः पाण्डुयंवसं नाभिनन्दति ॥ एवंशिद्भं महाराज प्रत्याचक्षीत वारणम्‌ ॥ ३० ॥ ` उत्तानायाः प्रसन्नाश्च छवीरोमसमाधिताः ॥ रिरान्नायु(?) महाराज छेदमाहुमेनीषिणः ॥ ३१ ॥ यदा शिरा भवेच्छिन्ना भिम्ा वाऽपि विधषटिता ॥ अतिप्रृतते रधिरे स्थापनानि निबोध मे ॥३९॥ शरीपणीमिय तां बद्ध्वा धातुकामदनादुमौ ॥ द्मूर्णानि कत्वा तु तं ब्रणं मतिारपेत्‌ ॥ ३२ ॥ दि वाऽनेन पोगेन श्नोणितं न प्रतिष्ठते ॥ सोमस्य तु मषी चूर्णं तथा सनरस्य च ॥ ३४॥ (0 ¢ क, “त्‌ ॥ मन्दान । २ क. भोर । ६ क. शिरो ! ५ त. कन १९.िराष्छेवाध्वायः] हस्सयायुेः । ४९९ धावकीमहनो चोभौ काडमर्याः परस्थयोर्नवौ ॥ छधष्मचूर्णानि कृत्वा बु तं अरणं प्रतिसारयपेत्‌ ॥ ३५ ॥ ततः शोणिववेगं तश्र्णेनानेन तिष्टति ॥ यहि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥ ३६ ॥ मधुकं चन्दनं रोधं सं .पश्रकमेव वा छक्ष्मसूर्णानि कृत्वा तु तं त्रणं प्रतिसारयेत्‌ ॥ ३७ ॥ गोधूमश्चेव रोधं च फदम्बशैव गेरिकम्‌ ॥ छक्ष्मचर्णीकतेरेतेस्तं प्रणं प्रतिसारयेत्‌ ॥ ३८ ॥ अज्ञंनश्च धवश्चेव यष्टी मधुकमेव च ॥ खष्ष्मचृणानि कृत्वा तु तं त्रणं परतिसारयेत्‌ ॥ ३९ ॥ समुद्रफेनं तेजोह्वा गोमयस्य रसेन च ॥ शङ्खमध्य मधुक्षीरमरिमेदस्प ग्रन्थयः ॥ ४०॥ तथा पराशनिर्थासो नियांसस्तिनिशस्य च ॥ भूमीकदेम्बकद्चेव गेरिफः सह रक्तपा ॥ छकष्मर्णानि कृत्वा तु तं त्रणं प्रति्तारयेत्‌ ॥ ४१ ॥ एमिरपोगेयथापोक्तेयंदि रक्तं न तिष्ठति ॥ भवगाहं महाराज वारणं तु प्देशयेत्‌ ॥ ४२॥ मम्भीरे शीतङे देशे प्रण(न)षतृणकेरे ॥ यदि चैभिः क्रिपायोभेः शोणितं न परतिष्ठते ॥ ४३॥ अश्वत्थोटु म्बरं चेव न्यग्रोधं काकजम्बुकम्‌ ॥ -क्षोदपित्वा महाराज महास्थारीषु पाचयेत्‌ ॥ ४४ ॥ येनानेन शीतेन तं ब्रं प्रतिषेचपेत्‌ ॥ अथागनिश्च प्रयोक्तव्यो विधिना तेन दन्तिनाम्‌ ॥ ४५॥ सर्पिषा घ्रक्षपित्वाऽथ भभ्िकमं प्रयोजयेत्‌ ॥ नातिदग्धं त्रणं कुर्यादापदं चि कितिप्तम्‌ ॥ ४३ ॥ गन्धनि्वापणाथौय सर्पिषा परिषेचयेत्‌ ॥ शब्नाभिपणिधानोकतस्तेश्च निर्वापयेद्रजम्‌ ॥ ४७ ॥ पानं च सर्पिषा भिन्नं क्षीरमस्य विधीयते ॥ यथावकाशे महति शघ्नकमं विधीयते ॥ ४८ ॥ ----------------~_~~_~----~~~~~~-----~--- ~ १ क, प्रतष्ट° | गानि -- ` 1१ लत स्वस्ति वांष्य द्विजान्वेयः शचिरस्वा मराहितः ॥ वासितैश भवेच्छवेन्धेवैदष्वा मताङ्गजम्‌ ॥ ४९ ॥ यथा शिरस्तथा श्नं सवेगत्रेषु चोरयेत्‌ ॥ अनश्चश्ुः समाधाय हस्तेन परिगरहय च ॥ ५० ॥ शत्र निपावयेत्तत्र शिराश्च परिवजेपेत्‌ ॥ विश्रा(खा)न्या ग्रन्थयो ये च तान्मे निगदतः गृणु ॥ ५१ ॥ स्थिरा ये मेदसा चेव ये च संधि समाध्िताः॥ ये च मर्भगता नित्यं येऽन्ये चेवेविधाः स्मरताः ॥ ५२॥ अभ्यङ्गरुपनाहै सनेेरुदरतनरपि ॥ प्रदेहैः पीढनीयेश्च विश्ना(खा)व्या अरन्धयस्तु ते ॥ ५३ ॥ यथा दोषोपट्ठषटानि शोणितानि परीक्ष्य वा ॥ तथा विश्ना(खाःत्यमाणे च तजेव उपसपेयेत्‌ ॥ ५४ ॥ वारणं मन्दखणां पाययेत्ताहशीं एर्‌ ॥ तया शोणितवृद्धिश्च जायते दितिनस्तथा ॥ ५५ ॥ न हि केवल्शाच्रेण न तथा कर्मदरिना ॥ वैयेन शक्यं भवितुं चिकित्सां वाऽपि वेदितुम्‌ ॥ ५६॥ घतं विभजते वुद्धचा त्रीणि परयन्ति चक्षुषा ॥ साघ्यात्ताध्यं च याप्यं च नास्ति तत्न विचारणा ॥ ५७ ॥ अदृषटकर्मका ये च शाघ्रहीनाधिकित्सकाः ॥ ` प्राप्य कमविद्वीदन्ति बहवो धीरमानिनः॥ ५८ ॥ शाच्रज्ञः कमणा हीनः करम्॑नः शाघठव्जितः ॥ तावुभौ न प्रशस्पेते पारुकाप्यवचो यथा ॥ ५९ ॥ यः कमणि च शञाघ्रे च उभयत्र विशारदः ॥ स पूज्यः सततं राज्ञा दानमानप्रतिग्रहेः॥ ६० ॥ इति श्रीपालकाप्ये दस्त्यायुवैद महाप्रवचने वृतीये शल्यस्थाने शिराच्छेदो नामेकोनर्विंशोऽध्यायः ॥ १९ ॥ ९०ब अथ पिशोऽध्यायः। ४ नो दिनयादमिगम्य भगवन्तं पाठकाप्यं पप्रच्छ, भगवन्वा रणानां धं विषमटुगंमसेवाधगमनगिरिशिखरकेदरारोहणावतरणषम- १क.वाद्य। २क.वाचरेत। ३ क. शन विशारदैः ॥ ६०॥ २ रमाप्रनाणाप्यीयः ] 4; ५०९ थानां सपरामे शक्तयृष्टितोमरपरथमिण्डिमारामिधातादमिहतदेहानां कथं कपमौणि विज्ञेयानि । तेषां भगवन्कति कर्मा(मोणि, किं च मर्मप्रमाणम्‌, कथं वा विकफित्सेत, केन वा शाल्नानुसारेण ममेपदेशा विज्ञेयाः, न शक्यं मर्माण्य- लाता ज्ञाता) शन्नाद(दिःचारणं क्म्‌ । यथा वारणानां न चाऽऽबाधकरं भवति, तथा मे वक्तुमर्हसि । भगवञ्धश्रूषुरस्मि ` इति ॥ तवः पारकाप्यः परोवाच--इह खंड भो वारणानां सपोत्तरमर्मंशतम्‌ । पर्वमेव तु शरीरविचये म्ेसंग्रहे समाप्ततो व्याख्यातम्‌ । ममेप्रमाणमिदानीं यथा विज्नायते नागस्प शरे तद्रक्ष्यामः--तत्रावग्रहदहृद पाण्डकोशवातकुम्भ- विम्बकपणवनाभिनिष्कोस्(र)पुष्ककमृदु कुक्षिः ॥ तत्र शुदाण्डकोशे हदयमेदू म्योदरकरपत्यद्धं सपरतीकाराप्रतीमानगुहस्तन- भरोहसंदानभागग्रन्थिसकुटिकात रूपि स्तवि(वि)क्रारन्भान्तरापरकुक्नी (2) क- रीषप्रखावकटनयनकणैहस्तषदनताट्सोतःकक्षाभागनिष्कोशमन्पान्तब।हुपण- वकविम्बकवातकुम्भा अपस्कर्ठीव्पम्रदुकुक्षिगलप्षठयतस्थानग्रीवामन्पामाग- ताडवादित्यशम्बुकलिह्वाविरावद्क्षण विक्षोभचृ चुकगुष्ककूम।सतरपसित्पस्थि स्षयकङाभागातेषु नरसंध्युरपि चेति । स्तनविकारमध्यभागतटुमेहनरन्ध- गरुकण्ठकक्षावदक्षणनिहाषतकुटिकातलक्षधिकूमपोहसंधियतस्थानविन्नामपति- मरानपरिहस्वक्पस्विवादहित्यशम्बुकवक्षःसंपिङुक्षमध्यसुरसदानमगकटकणमुख- ताङ्नेत्रचचकपायुमेहनहस्त शनो(सोऽतांस्यष्ठीन्पगुहमोगप्रत्यद्गषगुहान्तरबाह्री वाँविभागापस्करे करीषसावशंबककरमध्यप्रतीकारां सक्षयभागकरभागान्तरा- परोदरषृष्ठमध्याख्यानां सद्यः प्राणहरकालान्तरप्राणहरसशल्यप्रणहरवेगुण्यक- राणां ममेणां सपोत्तरशतं विज्ञेयम्‌ ॥ इदानीमेषां विभागं प्रमाणं व्याख्यास्यामः। तन्न गुदमध्ये ममे षटद्ररप्रमाणम्‌ । हृदयमध्ये ममष्टङ्ुरुममाणम्‌ । अण्डकोशमध्े मभ षटङ्करप्माणम्‌ । विम्बकमध्ये मम॒ षडङ्र्प्रमाणम्‌ । पणवकमध्ये ममे षडद्धरुप्रमाणम्‌ । नाभिमध्ये ममे पदङ्गलपमाणम्‌ । निष्को शमध्ये मं षटङ्कलम्रमाणम्‌ । मुष्ककमध्यै ममे षटङ्कलप्रमाणम्‌ । मृदुकुक्षि- म्पे ममे चतुरङ्कर्पमाणम्‌। स्तनमध्ये ममे षटङ्ुखममाणम्‌ । चिकामध्ये ममं षटङ्गलप्रमाणम्‌ । तरमध्ये ममाषटङ्रप्रमाणम्‌ । मन्याभागे मम॒चतुरङ्गख्म- माणम्‌ । तालुमध्ये ममं चतुरद्रुपमाणम्‌ । मेहनमध्ये ममं चतुरङ्गर्पमा- णम्‌ । रन्भमध्ये ममे स्रङ्रुपमाणम्‌ । गर्मध्पं मम सप्रा्गुखपमाणम्‌ । १ क. ण्नभाग०। २ क. °विङागा° । ९०२ पाठकाप्ययुनिविरवितो- [६ शध्यत्थीनि क्षाभागे ममं नवाङकर्पमाणम्‌ । वहक्षणमष्य ममं वशङ्गरपमागम्‌ ॥ निहार ममे उपहकुलपमाणमिषठि । एषामन्यतमे ममेणि गाढविद्धः सधः ागेर्वियुच्यते ॥ इत्येतानि च॑तुल्िशति स्यः प्राणहराणि ॥ अत उर्व छवीनां भिन्नानां रक्षणं व्पारूपस्यामः । इह खलु भोः षद्‌ छ्पो भवन्ति हस्तिनः । ततर पदा प्रथमा छविरभियते, तदा पुरीषोदकनिभः सावो भवति । द्वितीयायामुदकश्रा(सापः । तृतीयायां शोणितश्ना(खाः। चतुय मेद-ा(सातवः । पम्पां मलशना(सा)पः। पठा मर्मामिषातो बगयः॥ अत छर्वं दन्तिनां मर्माणि कखन्वरपराणह्राणि पक्ष्यामः । वत्र सकु टिकामध्पे ममं षडङ्करपमाणम्‌ , तज गादं विद्धो मासत्रयान्ध्ियते । वरस- धिमध्ये मम॑ पटङ्ुलप्रमाणम, तत्र विद्धो मस्त्रयान्जिते । कूपमध्य ममे पटङ्ुरपमाणम्‌, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । मोहसंपिमध्ये ममं षटङ्करममाणम्‌) तन गाढं विद्धो मासद्वयेन भ्रियते । यतस्थाने ममे सा्लममाणम्‌, ततर गाढविद्धो मपद्रयान्भ्ियते । विक्नोभमध्वे भर्म स्क रपरमाणम्‌, तत्र गाढं विद्धः षण्माप्ताभ्यन्तरे त्निपते। प्रतिमानमध्ये ममं सपा इुंरपमाणम्‌, तत्र गां विद्धो मासत्रयान्नियते । पैरिहस्तमध्ये मम सराग रुपरमाणं, तत्र गां विद्धो मासत्रयान्नियते । तयस्थिमष्ये ममं साङ्गममा- णम्‌; तन्न गां विद्धो मासत्रयाद्याप्ते । वाहित्यमष्ये मर सपरङ्ग्पमा- णम्‌, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनयति । शम्बुकमध्ये ममाङ्ुकपमा- णम्‌, तत्न गाढं विद्धो मापत्रयाद्यापचवे । वक्षःसंधिमध्ये ममाशङ्गुटपमाणम्‌+ वत्र गाढं विद्धो मापद्रयान्धियते । कुकषिमध्ये ममटङ्गलपमाणम्‌, तन गाढं विद्धो मापद्रयान्धियते। संदानभागमध्ये ममी्ङ्गखमाणप्‌, तत्र गां विदः. षण्मासाभ्यन्तरे विनदयति। इत्येतानि पथविंशतिमर्माणि काटान्तरप्राणहरागि॥, २ भत ऊध्व वगुण्यकराणां रक्षणे वक्ष्याग॑ः। करटकंणएखताटुनेतरसूचफपापु- समेहनहस्तश्रो(खो)तः घ पथदशषु त्येकं वतुरङ्करपमाणम्‌, तत्र गां विद्धो 1 कण्ठ्य ममे ताखमाणम्‌ । इयमिक्मितः प कपत ॥ ‰ आदरोद्ेऽपि ततय: पाठः । तयाऽ्प्युक्तपंस्या तु न लम्यते ॥ १ क, पिह ०।९. स. भो अस्थि०। २क. "मः । तचुपायुमहनहलमुलकणठ- कणनेत्रचचुकश्रो° । । २० मर्मप्रफणाध्यायः ] ` हसवायुवेद। + दण वेकष्यात्कृच्छरलीवी भवति । अषीन्पयोममे वतुरङ्ुकममाणम्‌, तत्र गाढं िद्धोऽ- पक्षति । शृहाभागमध्ये कर्णाभिते ममं चतुरहरूपरमाणम्‌, तत्र गादं विद्धः स्तब्धगात्नो भवति । परत्यसमध्ये ममे पश्चाङ्रपमाणम्‌ , तत्र गाढं विद्धः स्तब्धकर्णो भवति । अन्तषहुमभ्ये ममे ` पश्चाङ्गरूपमाणम्‌, तत्न गाढं विद्धो इद्रोगी भवति । ्ीवामध्ये ममे षटङ्गुलममाणम्‌, सैन गाढं विद्धस्य मन्या- स्तम्भो भवति । बिलाङ्गमध्ये ममर षटङ्रुपमाणम्‌, तत्र गां विदधश्विकसतर भृवति । अपस्कारमध्ये ममं पडङ्गुलप्माणम्‌, तत्र गाढं विद्धः .स्तव्धगातरो मवति । फरीषल्लावमध्ये मम पदङ्गुख्ममाणम्‌) ततर गाढं विद्ध आनादहैन पीड्यते । वृदुकयोगेध्ये ममं षटहंरमाणम्‌, तन गाढं विद्ध उरःसङ्गमवप्रोति। करमध्ये ममं पदङुरुममाणम्‌) तन गां विद्ध उत्कर्णकेन पीयते । प्रतीकाष- (शोमष्ये ममे पदङ्कुरूपमाणम्‌ । तत्र गादं विद्धः पाकेन पीस्यते । अंश(समध्ये ममे पटङ्ुरपमाणम्‌ › तत्र गां विद्धो गात्रभङ्गमवाभ्रोति । ्षपभागे मम सपाह रप्रमाणम्‌ , तन्न विद्धस्य गात्रस्य सजा भवति । करमागमध्ये शमे सपह्गुल- प्रमाणम्‌, तत्र गाटं विद्धोऽतीषारमवाप्रोति । अन्तरोपरमध्ये ममे पषङ्ुरप- माणम्‌, तत्र गाढं विद्धो पूतरसङ्गमवाप्रोति । उदरमष्े ममे सप्राङलप्रमाणम्‌, तत्र गाढं विद्धो मेदरशोषमवाप्रोति । एष्ठमध्ये ममं विेयङ्लपमाणम्‌, तत्र गाढं विद्धोऽपररोगी भवति । इत्येतानि चतु्िशन्मर्माणि वेगुण्यकराणि भवन्ति । तत्र वेगृण्यकराणां चतुदंशानां मम॑णां रक्षणान्युक्तानि ॥ तन शोकाः- एवं षप पहाराज शतं घ परिकीतितम्‌। वारणानां शरीरेष मभेणामिति निश्चित्‌ ॥ तस्मान्ममीणि सरद्रारणानां भिषग्वरः । @99@ 9966 ००९० 996७ ०७७५ “""ततः कुपोत्कियापथम्‌ ॥ यो मर्माणि न जानावि वारणानां विभागञ्चः। न स कायक्रिपा(शनागे विषयान्ते वमुत्छनेत्‌ ॥ इति श्रीपाङकाप्ये गजायुरैहे महाप्रवयने तृतीये शस्यस्थाने ममेपरमाणो नाम विंशोऽध्यायः ॥ २०॥ १ क. ण्ामध्येऽप० । २ क. गशतश्वाङ्कं प्र । ६ कं, °शतिममी° । ५०४ पालकाप्ययुनिषिरभितो-- [ १ श्यस्थाते= अथेकरविंशोऽध्यायः। भङ्श्च राजा चम्पायां पार्काप्यं स्म एच्छवि ॥ एरण्डकानापत्पत्ति ब्रूहि रिङ्कं तथा क्रियाम्‌ ॥ १॥ पवं च निर्विषो भूत्वा सविषः केन जायते ॥ दष्टस्तु सप्तरात्रेण कस्मात्कुप्यति दन्तिनाम्‌ ॥ २॥ मसिश्च सं्रभिः कस्मात्तथा संवत्सरैरपि ॥ के वणाः कानि इपाणि जातयः कति च स्पताः ॥ ३॥ निर्विषं च कथं दष्टमविषं चात्र वे कथम्‌ ॥ एवं प्ष्स्तु रजेन्द्र?) पारकाप्यस्ततोऽत्रवीत्‌ ॥ ४ ॥ शृणु सवं महाराज यन्मां तं परिष्टच्छसि ॥ भौमास्तथाऽऽन्तरीिकनाश्च श्वानस्तु द्विविधाः स्पृताः ॥ ५॥ भौमास्तु त्िविधा ज्ञेया ग्राम्पारण्यसमुद्धवाः ॥ तेषाम्रतुविपयांाद्रसानां च विपर्ययात्‌ ॥ ६॥ गभो एव तु जायन्ते मातुराहारजे रसैः ॥ मण्डूकान्कृकरासान्वा सर्पदृ्चिकगोनसान्‌ ॥ ७ ॥ यदातु नरमांस वा श्वमांसं वा सपश्रुते॥ विषं तदुपयुक्तं हि मात्रा त्वस्य तदा भवेत्‌ ॥ ८ ॥ संतपयति तं गभं तवित चं परसयते ॥ | तेन दोषश्च जायेत गर्भस्थस्येव देहिनः ॥ ९॥ अप्रकोपाद्धि दोषाणां जातः स्वस्थो भवेचदा ॥ कापयेत्तु तदा दोषास्तस्य तसत्संचितं विषम्‌ ॥ ९८५ ॥ अन्योन्यम्रिताः सव म॑दं कुन्ति दोषजम्‌ ॥ तेन श्वा भराम्पतेऽत्यथं विनम्युन्नमत्यपि ॥ ११॥ खाखप्रसेकी च तथा क्रोधनो मर्वे षितः ॥ शयखङ्गूलचरण मदचेष्टोऽनवस्थितः ॥ १२॥ यदसौ भक्षयेत्माप्य तद्धिङ्गः सोऽपि जायते ॥ सबिष त्रिविधं दष्टं निर्विष तु चतुर्विधम्‌ ॥ १३॥ वृष्टं चतुमिर्दष्टामिस्तत्कषटमिति निर्दिशेत्‌ ॥ दृष्टा निपति योऽत्यथेमतिदष्टमतिक्रियम्‌ ॥ १४॥ १ क, पप्तति। २क.ता। क. मन्दं। ४ ख द्वेष्टि । ४ २६ श्वण्डहाश्ययिः 1 हव्ादुरवेष्‌+ः। ९०५ एवं द्विगिधमाख्यावं सविषं निर्विषं शृणु ॥ विस्फोटितं विश्िखितं गरथितं छ्िर्धरोणितम्‌ ॥ १५॥ व्यवङृष्ट विजानीयाभिरविंषे तद्भवेन्ृप ॥ बराह्मणाः क्षत्रिया वैदयाः शूद्राश्चैव तु जातितः ॥ १६॥ य॒ञ्ञा रक्ता धृघ्नवणौः कृषणाश्रेति यथाक्रमम्‌ ॥ लेषां गन्धाः स्मृता मोममरस्पचन्दनसर्पिषाम्‌ ॥ १७ ॥ श्वस्तु शैष्मिका ब्नेया रक्ता वे पित्तसंभवाः ॥ धन्ना वाससयुत्यास्तु सकीणां मिश्ररक्षणाः ॥ १८ तेषां वणैविमागेन परतिकुयाचिकित्सितम्‌ ॥ कारेन याषता दषे हस्तिनः प्रति कुप्यति ॥ १९ ॥ तावतैव तु कारेन भृयो भूयः प्रकुप्यति ॥ तत्रेमे हेतवः परोक्ता श्वदष्टस्य प्रकोपनेः ॥ २० ॥ मेधविद्युनिपातेन अशनेः पतनेन वा ॥ अजीर्णांप्यशनाद्वाऽपि तथेवाप्यतिमोजनात्‌ ॥ २२॥ जलमध्यगतो वाऽपि यश्वाऽऽत्मानं प्रपर्यति ॥ सपमे दिवसे मासे पक्षे संवत्सरेऽपि वा ॥ २२॥ परिकुप्यति यदष्टं तस्मात्कुपांचिकिरिसतम्‌ ॥ विषं तशिविधं ञेयं त्िवेगं तिःप्रतिक्रिपम्‌॥ २३॥ प्रथमे विषवेग तु नमत्यपि च कम्पते ॥ नद्पृष्वैयुल्ो ऽत्यर्थं द्वितीये जृम्भते महुः ॥ २४॥ तृतीये जृम्भतेऽत्पथं ्वसमदति वाऽषकृत्‌ ॥ भ्र(स)स्वखङ्कूल्चरणः शरस) स्तकणंरिरोधरः ॥ २५।. मति क्रोधनोऽस्पथं नियते नात्र संशयः ॥ इति जयाणां वेगानां लक्षणे परिकीर्तितम्‌ ॥ २६ ॥ एवेपकारस्य यथा दशनं नामिजायते ॥ असाध्यं ते पिजानीयाधिवेगाक्षिप्रकश्च पः ॥ २७ ॥ याप्यो बश्रु्षवणभः शेषाः साध्याः क्रियां प्रति ॥ धूरपाश्चनं च पानं च विविधाश्च क्रियाः स्मृताः ॥ २८ ॥ कुङ्कमं तगरं कु भेतपवैवचा स्मृताः ॥ एतंदञ्जनपानेषु धूपनेषु च योजयेत्‌ ॥ २९ ॥ ११६. पालकाप्यमुनिविरधितो-- - { १ शश्यस्थाने- शवेतस्षपमादाय पिप्पलीमर्चानि च ॥ एतहडन संयुक्तं छायायां परिशोषयेत्‌ ॥ १० ॥ एतदञ्जनपाभा्पां ध्रपने च प्रशास्यते ॥ कुष्ठं ध्यामकसयुक्तं षाताकीवीजमेव च ॥ ३१ ॥ देवदाह च सर्पिश्च पृष्पाणि बवसनस्य च ॥ त्रिफलाऽतिविषा कुष्ठं तथा पाषाणमेदकः ॥ ३२॥ गवां मूत्रेण पिष्टं तु भद्रेण सह योजितम्‌ ॥ एतत्पानाञ्जने देयं गजानां हितमिच्छता ॥ ३३ ॥ पुराण“ “` “" "" राजसिद्धा्थंका वचा ॥ हिङ्जीरकथण्ठी च श्र्पिश्वापि गुडं तथा ॥ ३४॥ दषटेतु कुपिते पानं रसाञ्जनमनुत्तमम्‌ ॥ पिप्पही पिष्परीग्रन्थियधुषपिःसमन्वितम्‌ ॥ ३५॥ एरण्डदष्ं कुपिते पानं दद्यात्तथाऽञ्जनम्‌ ॥ आद्रंकं सगुडं कुषं घृतेन सह योजितम्‌ ॥ ३६ ॥ पिण्ड दद्याद्रजानां तु दष्टानापुपश्चान्तये ॥ कुष्ठं च तगरशेव आप्रैकं गमेव च ॥ ३७ ॥ श्वदष्टस्य तु नागस्य पिण्डं दद्याद्िचक्षणः॥ | हरिद्रा हरितां च मञ्जिष्ठ समनःशिखा ॥ ३८ ॥ श्ेतसिद्धाथंकाः कुष्ठ कपित्थं तगरं तथा ॥ गोरोचना शुना पित्तं समभागानि योजयेत्‌ ॥ ३९ ॥ तदम्यञ्लनपानं च आपं चास्य दापयेत्‌ ॥ ्ीरमिशरसं चास्मे अन्नपानं प्रदापयेत्‌ ॥ ४०॥ शाल्योदनं ससर्पिष्कं भोजपेन्पद्रस॑युतम्‌ ॥ मृदुं च पवस दचात्पर्पिश्चास्य परवतंते ॥ ४१॥ प्ान्तिशचास्य क्रियायोगे सिद्धिः कपौभिनीतवत्‌ ॥ अन्तरिक्षगताः श्वानः कामगां दिन्पचारिणः ॥ ४२॥ तेषां मूत्रपुरीषाणि खलाश्चापि पिं भेत्‌ ॥ दष्टवद्भजते दपं सीदत्यपि च दृष्टवत्‌ ॥ ४३ ॥ ~~~------------ १ कं. भ्गादियचा०।२क. १त्‌ ॥ दष्ट । ९ क."दृष्टदत्‌ । २९ मरमविद्धध्यायः] इस्यासुः ! [1 ` इत्यत्रवीत्पाछकाप्यो राज्गाऽङगेन निवेदितः ॥ ४४ ॥ इति श्रीपाखकाप्ये गजायुेदे महापरवचने तृतीये शल्यस्थान एरण्डको नामेकर्विंशोऽध्पायः ॥ २९ ॥ अथ द्वार्विशेऽध्यायः। अङ्गो हि रजा चम्पायां देवराजसमद्युतिः ॥ पालकाप्य महाराजः पप्रच्छ विनितेन्द्रियः॥ १॥ मर्माणि कति नागानां शरीरेषु महासने ॥ तत्न ममाणि सर्वाणि भागागोचरतत्वतः ॥ २ ॥ ते प्रसादाद्भगवते 2) तदिच्छामि च वेदितुम्‌ ॥ पारुकाप्यस्ततस्तस्य श्रुत्वा वचनमव्रवीत्‌ ॥ २ ॥ शरीरस्य च वक्ष्यामि नागस्याहं महीपते ॥ तयथा चानुपूर्वेण परदेशान्ममेसंस्थितान्‌ ॥ ४ ॥ ` तत्र कुम्भस्य पध्ये तु मर्मकं मनुजाधिप ॥ नाघ्ना प्रवेपणं नाम सचःप्राणहरं हितम्‌ ॥ ५॥ श्रवणश्नो(खो)तसी स्यातां ममेणी द्वे महीपते ॥ ख्यःपाणहरे विद्धि वारणस्य न संशयः ॥ ६ ॥ तथा निर्याणपध्येऽपि वारो यत्र प्रहश्यते ॥ मब तद्रारणस्यापि सः प्राणहरं हितम्‌ ॥ ७॥ नेजरपोरुपरिषटत्तु इषीकं गुच्छयाम्रतम्‌ ॥ ममं तस्मिन््षते नागः पञ्चत्वमुपगच्छति ॥ ८ ॥ अवग्रहस्य मध्ये तु कपर यत्समान्नितम्‌ ॥ सीवनीममं ते विचस््षते तस्मिन्न जीवति ॥ ९॥ मस्तकाङृति() यो पिण्ड "नयोमेधपे तु भस्तको ॥ भिन्नो मस्तकमध्ये तु मागः प्राणेर्वियुल्पते ॥ १० ॥ पिञृषस्योपरिष्टत्त कणेसंधिप्तमाधितम्‌ ॥ कणेश्नो(सरो)तोनुगं ममे क्षते चास्मिन्विप्ते ॥ ११॥ -----~ # ‹ तव प्र्ादाद्धगवंस्तत्‌ इति तूचितम्‌ ॥ १ ख. गति।२ क. कालुगु० । ३ क. मस्तुकौ । क. ख. भिन्नो । ५०९ ` पालकाप्यदुमिषिरकितो-- . .{ १ शष्वतयाने-+ वन्तान्तरस्य मध्ये तु प्रतिमानस्य शोपरि ॥ ेत्करं नाम तन्ममे स्यः प्राणहरं नृप ॥ १९॥ वातकुम्भस्प चाधस्तात्परतिमानस्य चोपरि ॥ ताटुशरो(खोतोवहं ममे. भिन्ने तस्मिन्न जीवति ॥ १३॥ ` अधोपरिषटादग्ीवायाः केमसंधिसमाभिताम्‌ ॥ । ममं वायसतुण्डं तु विद्धस्तस्मिन्न जीवति ॥ ९४॥ ग्रीवासधिमनुपाप्रमधो मस्तकपिण्डयोः॥ मध्ये पणवकं नाम ममं प्राणहरं स्पृतम्‌ ॥ १९॥ वारणस्यं गुहामागे ममे संधिसमाभितम्‌ ॥ धमन्याध्मापने नाम सद्यः प्राणहरं ठप ॥ १६ ॥ गुहाभागेऽपरमपि यतस्थानं समाभितम्‌ ॥ ममे तस्मिन्षते नागः पाकेन बिप्ते ॥ १७॥ गुहामागेऽपि म्पे तु के्मसंधिषमाभितम्‌ ॥ मे तस्मिन््ते नागः स्तव्धग्रीवो भवेतरप ॥. १८ ॥ शङ्ुषंधिगतं पत्तदुपवाहिषमाभितम्‌ ॥ मम तस्मिन्क्षते नागः सदः प्राणेवियुर्यते ॥ १९॥ मन्पयो्ध्यतशकं गरुपंधिसमाभरितम्‌ ॥ ममं तत्नि्गेलं नाम सचः पराणेर्षियोजयेत्‌ ॥ २० ॥ उपरिष्टुरोमंन्पा गलमागस्य चाप्यघः ॥ हिक्वामर्मेति तद्विधात्सयः पाणहरं हि तत्‌ ॥ २१९ ॥ ` संधिमध्ये तु नागस्य उरोमणिसमाधितम्‌ ॥ तस्मिन्किते द्विपं कषिप्रं वातस्कन्दो षिनाशयेत्‌ ॥*९२॥ उरोमणेमेष्यतस्तु मणिम प्रतिष्ठितम्‌ ॥ मम तद्वारुणं पिदयात्सथः प्राणहरं दप ॥ २३ ॥ चतुरं च मध्ये तु यत्राऽऽवतैः प्रहरयते ॥ आवतं नाम तन्मम सयः प्राणहरं स्पृतम्‌ ॥ २४॥ भयोपरिष्टात्कायस्य प्रवक्ष्यामि महीपते ॥ भासनस्य तु पार्शे तु दंरनागस्य पंननितम्‌ ॥ २५॥ # मण्या, इति मवेत्‌ । १. क. फत्करं । २ क. करणस” । २ क. स गृहा । ४ क, गृहामागे । म क. कणे । ६ क. भाशरिङकं ०७ स. दरारणं। ` ४ वि २९ प्रमविद्धाध्यायः ] हस्त्यायुर्ेदः।! ` ५०९ उत्कणेकेन मातद्घः क्षते तस्मिन्न जीवति ॥ भधस्तातयेचकस्याय शुदभागस्य चोपरि ॥ २६ ॥ ममं तस्मिन्क्षते नागो पत्रसद्धेन नर्यति ॥ अथ निष्कोशमध्ये वे मर्भकं मनुजाधिप ॥ २७ ॥ सथः प्राणहरं तत्त वारणस्य (1विनिर्िशेत्‌ ॥ पथंकास्तु समाभ्ित्य निष्कोषषस्प तु पा्व॑तः ॥ ५८ ॥ ममे प्राणहरं तत्तु वारणस्य) नराधिप ॥ पक्षतोऽप्यथ नागस्य मर्मेकं समुदाहृतम्‌ ॥ २९॥ - षते तस्मिन्महीपार वौतानाहः प्रधावति ॥ वारणस्य महीपार कक्षामागं समाधितम्‌ ॥ ३० ॥ ममं तस्मिन्क्िते नागं पाकरस्तु विनाशयेत्‌ ॥ तनुभागस्य चाधस्तान्ममे रन्धसमाभ्रितम्‌ ॥ ३९१ ॥ तस्मिन्क्िते वारणस्य व्याधिरत्कणेको भवेत्‌ ॥ कक्षाभागस्य मध्ये तु क्षयभागं समाचितम्‌ ॥ ३२॥ मम॑ प्राणहरं विद्धि वारणस्य महीपते ॥ उपरिषशत्तु कायस्य ममेभागाः प्रकीतिताः ॥ ३३ ॥ गत्नापरे प्रवक्ष्यामि ममणि प्रविभागशः ॥ आनस्य तु पावै तु मर्भेक समुदाहृतम्‌ ॥ ३४॥ तंतस्तस्मिन्क्षते नागं गात्रशोफो विनाशयेत्‌ ॥ , अपस्कारस्य चाधस्ताद्रेशाष्स्प तु मध्यतः ॥ ३९॥ तत्र क्षतस्तु मातङ्गः स्तब्धगात्रः सदा भवेत्‌ ॥ गानस्य पूरव॑भागे तुं जवमागस्य पाश्वेतः ॥ ३६ ॥ तत्न ममं महीपारु सः प्राणहरं स्मृतम्‌ ॥ विष्कयोः पश्चिमे भागे वारषस्तन्न हर्यते ॥ ३७॥ मे तस्मिन््ते नागः सथः, प्राणान्विमोचयेत्‌ ॥ विशेषयोः पश्चिमेन ब(प)र्हस्तस्य मध्यतः ॥ ३८ ॥ मरमं तस्मिन्शते नागः स्यः पाणेरवयुञ्पते ॥ नेत्रमण्डल्भागे तु मर्भेकं एथिवीपते ॥ ३९॥ † घनुशिहवान्तरगतो नासि पाठः खपुके । १क. ख, मागतः। २.क. ण्व्को्तम । २ क.-वातानाहं । ४ क. तु यव०। । ९५१०५ ॥ 1 पालकाप्यमुनिविरचितो-- [ र शस्यस्याने~ नाल्ना आरिङ्खितं नाम तदपि प्राणनाञ्जनम्‌ ॥ अथास्य शोहमध्ये तु मर्भेकं समुदाहृतम्‌ ॥ ४० ॥ तस्मिन््षते महीपाल नागः पराणेर्ियुभ्यते ॥ पारुष्यपश्चिमे भागे कर्मस्ोपरि पार्थिव ॥ ४१॥ पर्पादे महीपाङ यपे पाणहरं स्मृतम्‌ ॥ पुरोनछठस्य यत्पा् नख श्रो(खो)तस्प मध्यतः ॥ ४२ ॥ मं तस्मिन््षते नागं गात्ररोरो विनाशयेत्‌ ॥ स्तनयोश्रचुकः पारव मेकं एयिवीपते ॥ ४२३ ॥ सद्यः प्राणहरं तु स्पाद्वारणस्य हि पाधिव ॥ अथ वङ्क्षणपा्ै तु मर्मेकं समुदाहृतम्‌ ॥ ४४ ॥ रक्तश्रो(सखो)तोवहं नाम तदपि प्राणनाशनम्‌ ॥ वदक्षणस्याप्पधोभागे वारणस्य महीपते ॥ ४५ ॥ मम तस्मिन्क्ते नागः स्यः शोफेन नरपति ॥ अर्ठन्पसंपिमानित्य मकं तु महीपते ॥ ४६॥ क्षते तत्र शशं नागस्त्वपरे परिकषति ॥ मष्टूक्पा वाऽपि नागस्य मभक सम्रदाहृतम्‌ ॥ ४७॥ क्षते तस्मिन्महापाल क(षोण्डः संजायते गजः ॥ तथा सकुटिकायां तु मर्मकं समुदाहृतम्‌ ॥ ४८॥ सदः प्राणहरं स्वेतद्वारणस्य रिनिर्दिंशेत्‌ ॥ अपरातर्योमेध्ये मर्मेकं सग्रदाहूतय्‌ ॥ ४९ ॥ सचःप्राणहरं तं तु वरणस्य रिनिदिंशेत्‌ ॥ इत्येष कीमितः सम्यक्प्रविभागस्तु मणाम्‌ ॥ ५२ ॥ यथावदनुपूवैण वारणानां हितैषिणा ॥ तत्र भमेषु सर्वेषु मर्माणि परिरक्षपेत्‌ ॥ ५१॥ ममभागेषु नागानां शघ्रकमं न कारयेत्‌ ॥ पकं भिषजा न्नात्वा शघ्रकमे निपोजपेत्‌ ॥ ५५॥ शघ्रकर्माणि नागस्य रिरा्नायश्च वजंयेत्‌ ॥ सवेसधिषु मर्मणि विङ्गाय कुचरो भिषक्‌ ॥ ५३॥ ममभागेषु नागस्य तियक्शच्नं न पातयेत्‌ ॥ भवुरोमं तु यत्रं यथेष्ट सिद्धिरिष्यते ॥ ५४ ॥ १. ग्लायुश्च। २९ मर्मविद्धाध्यायः ] । हस्तयायुमेदः ] ९११ गजानां न हयानां च मानुषाणां तयैव च ॥ छेदं पु विविधं कार्यं वारणस्य विजानता ॥ ५९ ॥ बरद्धिपत्रेण वीक्षणेन मण्डरप्रेण वा पुनः ॥ आसनेऽथ कलाभागे कण्डे वंशे च गण्डयोः ॥ वृत्तच्छेवं तु कतव्य भोगेष्येतेषु दन्तिनाम्‌ ॥ ५६ ॥ पश्चाङ्रपदं कु्ात्साङ्गरुमथापि वा ॥ नवाङ्गुलं वा नागस्य शच्रकमं विधीयते ॥ ५७ ॥ एतत्सर्वं विनिश्चित्य च्छेदं नागस्य कारयेत्‌ ॥ वासितेनेव शघ्रेण कमं दुयाद्विचक्षणः ॥ ५८ ॥ वेध्यं त्रीहिगुखेनेव मण्डलाग्रेण रेखनम्‌ ॥ विश्नास्वणं कुठारेण वत्सदन्तेन च स्परतम्‌ ॥ ५९ ॥ सीवनं द्विविधं विचाद्रुणवदृररन्थिमच्वपि ॥ स्थिरेषु स्ववकाशेषु प्रन्थिक्ठीवनमिष्यते ॥ ६० ॥ मांसरेष्वेवकाशेषु चरेषु मु संधिषु ॥ गुणसीन्पं च कतेव्यं वारणस्य विजानता ॥ ६१ ॥ सीवने तु भवेत्छची ब्रश्ष्मा तषटाङखपता ॥ नागदन्तकसंस्थाना श््ष्णा वै दृसतमाहिता ॥ ६२ ॥ कंधरावग्रहा भागे कुक्षा पकेषु संधिषु ॥ नागदन्तकष्ूच्या ३ सीवनं सम्यगिष्यते ॥ ६३ ॥ संग्रामे हस्तियुद्धे वा विकृतस्य तु हस्तिनः॥ सचःक्षते महाराज सीवनं तु विधीयते ॥ ६४ ॥ पकरेष्ववकाशेषु परिश्ना(सखा)विषु दन्तिनाम्‌ ॥ संधानान्पेव क।यीणि सीव्यं तत्र न कारयेत्‌ ॥ ६९५ ॥ रतं सप्त च ममाणि भागमागेषु हस्तिनाम्‌ ॥ पराक्तानि पाङकाप्येन भङ्कराजाय पृच्छते ॥ ६६ ॥ तरणर्कभेणि नागस्य भभ्यङ्कः पूर्यते षदा ॥ छेहपानं च नागानां ल्िग्धमेव च भोजनम्‌ ॥ ६७ ॥ १क. सख. नगेष्वेतेषु । २ख. च्छेयं। ३ क. ख. तत्सदन्तेन । ४ क, भन्थिवत््व° । ख गन्थिमत्छपि । ५ क, °प्वककालेषु । ६ क. सीवनं । ७ क, ख कर्माणि । ८ क, ल. °कमागि । ९१ वारकाप्यषुभिषिरचितो-- ` { \ शस्यस्थामे-= तस्मान्न शरो वेचः श्रुतवान्काङ्देशवित्‌ ॥ परीक्ष्पकारी शूरश्च जितक्रोधो जितेन्द्रियः ॥ ६८ ॥ अप्रमत्तश्च दक्षश्च यशसेव रकतषिता ॥ वेध एवंविधो राजन परयुह्ति कमेषु ॥ ६९ ॥ एष ते एथिवीपा यथाववनुपूवैशः ॥ मर्मणामिह सरवेषामशेषेण विनिश्चयः ॥ ७० ॥ इति श्रीपाङकाप्ये हस्त्यायुरवेवमहापवचने तृतीये शर्पस्थाने ममेविद्धो नाम द्वाविंशतितमोऽष्यायः ॥ २२॥ अथ जयोविंशोऽष्यापः । अद्धो हि राजा चम्पायां पारुकाप्यं स्म एच्छति ॥ भगवन्कति कामानां उपाणां विजिगीषताम्‌ ॥ ९ ॥ प्रायशो युध्यमानानां वारणेषु ध्रुगो जयः ॥ संग्रामे युष्यमानानां फायवेष्यं एथग्विधम्‌ ॥ २॥ दाघ्नाकृति विशेषैश्च तथा छेद्य च जायते ॥ रघ्रकमेणि चाप्येवं दन्तैवां परतिहस्तिनाप्‌ ॥ ३ ॥ तत्राल्पोऽथ कथं कश्चिद्रणः प्राणान्तिको भेत्‌ ॥ अथ पेन प्रवाधन्ते प्राणास्तद्रक्मर्हसि ॥ ४॥ एवं एष्टोऽङ्गराजेन पालकाप्यस्ततोऽप्रवीत्‌ ॥ स्वभावात्सवंसक्वानां प्राणा देहसमाश्रयाः॥ ९ ॥ देदप्राणेष्वथाऽऽपन्नाः प्रणा ममान्नरयास्तया ॥ तेजोनिरगुणेः साध पुरुषो मभसंश्रयः ॥ ६ ॥ तस्मान्ममाश्नयं विच्ात्पाणवाधाकरं व्रणम्‌ ॥ ममं चाप्यमिविज्ञयं परतिभागाश्वतुर्विधप्‌ ॥ ७ ॥ सचः प्राणहरं चेव तथा कालन्तरेण च ॥ तथा सशस्यपाणं च वगुण्यकरमेव च ॥ ८ ॥ वत्रानरुगुणेगुकतं स्यः भाणहरं भवेत्‌ ॥ कालन्तरपाणहरं सोम्पद्नेय मुदाहृतम्‌ ॥ ९ ॥ -१ क. शूरस्य । २ क. स. प्राणदे° । ३ क, प्राणम० । १६ मेषिदवाष्यायः ] ईस्त्ायु्ेदः । ५१३. तथा सशटयपाणं च वायव्यं कथ्यते बुधैः॥ सोम्यं वेगुण्यकरणमितिश्चयतगुणाश्रयः ॥ १० ॥ सचःप्राणहराण्यादौ तन्न वक्ष्यामि पार्थिव ॥ गुदोऽण्डकोशो हृदयं मेण्टरं पणवकस्तथा ॥ १९॥ मन्याभागे विषेकश्च मखो नामिस्तयैव-च ॥ मृढुङक्षी सनिष्कोशो कक्षाभागो वथा तलाः ॥ ९२॥ वङ्क्षणो मुष्कमागो च ताटु जिह्वा स्तनान्तरम्‌ ॥ रन्भो कुम्भं तथा वक्षः कण्ठश्वोदरमेव च ॥ १३ ॥ - फरीषास्राव इत्येवं सचःप्राणहराणि तु ॥ चतु्धिरानु ममांणि निर्दिष्टानि मनीषिभिः ॥ १४॥ अभिर्जीवाश्नयो सस्माजीवश्वाप्निस्माश्नयः ॥ तस्मात्तत्र क्षते क्षिप प्राणांस्त्यजति वारणः ॥ १९५॥ कालान्तरप्ाणहराण्यथ वक्ष्यामि तच्छृणु ॥ । मोहे सकुटिके तयस्थिसंदानो तरुसंधयः ॥ १६॥ रिक्षोभो कूमेभागो च उरःसंधिरूरस्तथा ॥ परिहस्तो यतस्थाने अन्तह्‌ तथेव च ॥ १७॥ कारान्तरविनाशीनि याप्याभागौ च पार्थिव ॥ निर्याणे चैव कुम्भे च स्रोतसः कुम्भयोरपि ॥ १८ ॥ भीरिफे च महीपार पुरस्कार तथेव च ॥ पञथचर्विंशतिरेतानि ज्ञेयानि परिसख्यया ॥ १९॥ क्रमाधावत्क्षपयति साम्पस्तेनो गुणेगुंणात्‌ ॥ य्मात्क्रमेण भ्रियते कारप्राणहरं तवः ॥ २० ॥ तनत्रोपद्रवजाते च रोमस्थममिरक्षपेत्‌ ॥ ततः सशदर्पप्ाणानि प्वक्ष्याम्यनुपवंशः ॥ २१ ॥ निर्याणश्चैव फुक्षी च स्रोतसी कणंयोस्तया ॥ कुम्भश्चैव महीपारु पुरस्कारोऽय चूचुके ॥ २२॥ ` स्पातामक्षिगुहे चैव विदुरं बदतां वर ॥ विचयात्सकशल्यप्राणानि मर्माणीह चतुदंश ॥ २३ ॥ # मूत इति स्यात्‌ ॥ १ क. गणना० ११४ पालकाप्यषगिदिरभितो- : { ९ हश्यरवाे+ यादच्छरथनिरुदधस्तु बायुस्िष्ठति भर्मणि ॥ तावत्सशङ्यथाणे षु स जीवति मेवोऽन्यथा ॥ २४ ॥ भथ वैगुण्यकारीमि अपस्कारस्तयेव श ॥ विहाय हु गुहामामो प्षयभागं ठतः परम्‌ ॥ २५॥ अस्मे सेव .दिभागे च फरस्य श्रो(खो)त्ी तथा ॥ परतिमानं गहाभागो चत्वारो प्रन्थयस्तथा ॥ २६ ॥ तथाऽन्तरपरे स्यातां प्रवक्ष्याम्यत उत्तरप्र ॥ करश्च प्रत्यगंसौ च परवीकासो तथेव च ॥ २७ ॥ नेते चैव महीपार मुनिभिः परिकीर्तिते ॥ ग्रीवा चान्तरद्ना च बाहित्थं च नराधिप ॥>८॥ पेचकश्च विताने च वैगुण्यकरसं ग्रहः ॥ एतान्येव चतुल्िशत्पोक्तानि मनुजाधिप ॥ २९ ॥ स्थिरा यतः सोम्यगुगाः स्थिरताश्च न प्रप्युदाः ॥ तस्माततद्ैगुण्यकरं प्रत्युदं डेशयेन तम्‌ ॥ ३० ॥ इति सप्तोत्तरं पोक्तं शतं ते ममां मया ॥ धैर्यं दीयं बरु स्वं संघातः पौरुषा गुणाः ॥ ३१ ॥ एतेष्वधिष्ठिताः सर्व गुणा मेष हस्तिनाम्‌ ॥ यस्मात्तस्मात््ते तत्र पाणां स्त्यजति वारणः ॥ ३२ ॥ भारणादुच्यते ममं नेरकैः शाघ्ननिश्वपात्‌ ॥ तयेवाष्टदिधं प्राहुः संख्यया मनुजाधिप ॥ ३३ ॥ शिराममास्थिममाश्च(?) धमनीममं चापरम्‌ ॥ स्नायुममं च विन्नेयं कोष्ठममं तयेव च ॥ ३४ ॥ ` संधिममे च विज्ञेयं खोतोममं तयेव च ॥ दोपममे च विहनेयं वक्ष्यन्ते तत्र है तवः ॥ ३१ ॥ शिराममेण्यमिहतो रकश्राःखाणवाद्रजोऽपिकः ॥ क्षिपं वियुल्यते पाणेस्तस्मात्तदमिरभपेत्‌ ॥ ३६ ॥ अस्थिमर्मण्यमिहतः थक्रमन्जापरिश्न(खवात्‌ ॥ परित्जेयद्रनः प्राणानस्थिधातुभ्नयात्ततः ॥ ३७ ॥ रिस्यते धमनीममं यदा नागस्य मेष ॥ तदाऽप्यगुणनिश्रा(खावाद्रलस्त्यजति जीवितम्‌ ॥ ३८ ॥ १ क. ख, मृतेऽन्य० । २ क. ख. शिरोम० | २६ अविद्रा्यापः] : ५१९्‌ सायुर्ण्बमिहतः सायुषंश्र.लोधणाद्रजः ॥ विश्िष्टसंधिभेवति ल्नायुरदेहनिबन्धनः ॥ ३९ ॥ कोष्ठममेण्यभिहतः करीषखावपीडितः ॥ महाक्षपाभिभूतस्तु पार्णास्त्पजति वारणः । ४० ॥ संधिममाभिघातान्च वेष्टवैगुण्यमुत्तमाः.॥ पराप्नुयाद्वारणः निप मरणं वातपीडितः ॥ ४९ ॥ श्रो(खोतोमममिघाता स्वगुणैः स्रोतं गजः ॥ विगुक्तस्त्पजति प्राणान्विगुणो वाऽपि जीवति ॥ ५२ ॥ दोषाशयामिघाताच क्षीणपित्तकफानिरखः ॥ पार्णास्त्यजति मातद्व दोषममेष तादितः ॥ ४३ ॥ रक्षणं मर्मेणां नित्यं तस्मार्कायं विचक्षणैः ॥ शस्रकमं विधिजञेश्च कायं शघ्रावचारणम्‌ ॥ ४४ ॥ अतिद्धिरत्पसिद्धिवा रिसितेष्वपि कमश ॥ रिपत्तिः श्रेयसी वाऽपि सिद्धिर्णादच्छिकी भवेत्‌ ॥ ` ४५ ॥ अस्थिस्नायूपपन्ना ये गम्भीराश्चेव सवशः ॥ शिराममगतायेचनच्छे्ाये च संधिषु ॥ ४६॥ सायुजारे न कार्यं च तज्ज्ञैः शच्रावचारणम्‌ ॥ अनुरोमग्रलुगतिं त्वचि सम्पक्समाहितम्‌ ॥ ४७ ॥ श्वयथूनां विक्ण्यानां कायं शन्नावचारणम्‌ ॥ पथा व्याप्ते नागः स्वयोगाच्छल्रकमेणाम्‌ ॥ ४८ ॥ न तथा प्रियते दोषैः पर्ृद्धैरपि वारणः ॥ शच्रकमेणि नियुक्ते सेवनं सारपषा हितम्‌ ॥ ४९ ॥ पानं च सर्पिषः शरेष्ठं सिग्धं भोजनमेव च ॥ राघ्रकर्मणि नियुक्ते हवनं शान्तिकमं च ॥ ५० ॥ वारणस्य तु कतेग्यं यथोक्तं सनज्ञकमेणि ॥ तस्मात्सवपहाराणां विद्धमादि पकीत्येते ॥ ५१ ॥ अरवाच्छन्नावसृष्टानि त्ववकृत्तं तथेव च ॥ बृष्टदग्ये च रजेन्द्र य्ाज्ञे(न्य)द्णसं्तितम्‌ ॥ ५२ ॥ तस्माद्रिद्धमिति पाहुः शाघ्नतक्ताथेकोविदाः ॥ तस्मा्मोगकुशरं रुहस्तं जितेन्द्रिषम्‌ ॥ ५३ ॥ १ क, भिश्चिव क| २ कं, श्तत्रण० । ५१६ पाटकाप्यगुनिबिरदितो-- ` . ` { \ शश्वत्यते~ परीक्ष्यकारिणं रं बङिनं शाब्लकोविवष्‌ ॥ . यशस्विनमङुष्पं च जितक्रोधं नितङ्कमम्‌ ॥ रेच नियोजयेद्राजञा परतिकर्म हस्तिनम्‌ ॥ ९४ ॥ इति । तत्र श्चोकाः(कः- ¢ इति भिषगनशिष्य बुद्धी शममशथभं च ततः शमं घ कुर्यात्‌ ॥ विपुरुबख्यशोंकीर्तिहेतोविपुखुगुणार्था गजे परीक्ष्य ॥ ५५ ॥ इति श्रीपारुकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शस्यस्थाने ` मरविद्धो नाम जोविंशोऽधष्यायः ॥ २३ ॥ अथ चतुर्विशोऽध्यायः । अङ्कराजो महाप्राज्ञः कुबेरसमविक्रमः ॥ हस्तिशारासमासीनं पारकाप्यं स्म एच्छति ॥ १॥ भगवन्यच्वया प्रोक्तं रोगन्नानं सरुक्षणम्‌ ॥ तत्र मे शयः कश्चित्तन्मे शसितुमहंसि ॥ २॥ थ॒द्धश्वेष्मसमत्पत्तिः थुद्धपाकर आदितः ॥ प्रामागोष्णः फधं विप्र पश्वाद्वागेन शीतर: ॥ ३ ॥ न चोष्णरक्षणं चेति हस्तिनां जायते ज्वरः ॥ निदानरक्षणो द्वेष पस्त्वयोक्तो महामुने ॥ ४ ॥ कथं साष्यश्च वारोऽयं कूटश्चायं न सिध्यति ॥ समानदोषेरवभेन्द्र तावुभावपि शीर्वितो ॥ ५॥ प्रकटः पुण्डरीकश्च वातपित्तकृतावुभौ ॥ विकारेषु विरूष्येते चिकित्सायां तयैव च ॥ ६॥ शनेः क्षीयेत वा केन हेतुना च मूदुग्रदः॥ कथं च मृतसंखष्टो दष्टः कुक्रुटपाकलः ॥ ७ ॥ दैवाच केसिदिच्छन्ति दोषतश्चापरे जनाः ॥ एकाद्गग्रदन्नस्तु पकटो युनिसत्तम ॥ ८ ॥ हर्यते मृततघष्टो दोषतश्च न हर्यते ॥ स कृशत्वेन संयोग्यः कथं तीक्ष्गोदरानः ॥ ९॥ { २४ दोषविषमाध्ययः। दरा । ५१७. शारदशोपरुक्ष्यश्च प्प पाकङो मवेत्‌ ॥ ' महापाकरसजञश्च शेष्पमणः संचयाद्धवेत्‌ ॥ १० ॥ न चाऽऽदौ क्रियते कस्मात्मतीकारः कफस्य प ॥ महत्वं चैव यत्तस्य तन्मे शसितुमरेसि ॥ ११॥ एतान्सपरिहारानमे सनिसक्तान्पसंभवान्‌ ।; तवतो निखिखान्धश्नान्पहायौन्व्ुम्हसि ॥ १२ ॥ एवं एृषटोऽङ्गराजेन पालकाप्यस्ततोऽबर्ीत्‌ ॥ शृणु राजश्नवहितो यन्मां च्छति संशयम्‌ ॥ १३4 नाभेरुपरि पित्तस्य स्थानं हृदयपमाधितम्‌ ॥ नाभेः पश्चिमभागे तु स्थानं वायोर्मिरुच्यते ॥ १४॥ पोक्तान्यापाशयः पर्वाण्युरः कण्ठः शिरस्तथा ॥ स्थानान्येतानि सर्वाणि ष्मणो दन्तिनां उप ॥ १५॥ शद्धपाकलनिततौ स्थानातिित्तं च दिच्युतम्‌ ॥ शलेण्माणे पश्चिमे भागमानयेत्सह वायुना ॥ १६ ॥ ` ततः क्लेष्मानिरौ तन्न शीतं कुरुते गजम्‌ ॥ परारभागसोष्मता तस्य सा तु पित्तस्य दीय॑तः ॥ १७॥ एरशापाद्रजेन्द्राणामन्तःस्वेदत्वमाहितम्‌ ॥ न्‌ चाष्मरक्षणस्तेषां हस्तिनां जायते ज्वरः ॥ १८ ॥ कदाविदङ्गमत्यङ्खं यदा गच्छति मारुतः ॥ वेन वारस्य राजेन्द्र युभ्यते यदि भेषजम्‌ ॥ १९॥ तेन सिध्पति षारोऽयं कटदहेतुः पक्ष्यते ॥ मुक्त्वा स्थानानि सर्वाणि कृटादानं परभञ्ननः ॥ २० ॥ सदसा हृदयं गच्छेदतश्वापि च पातयेत्‌ ॥ हृदयग्रह णाद्वायुः कूटस्तेन न सिध्यति ॥ २९॥ म्पानो वायुः कुपितो दयुशानमहितो इप ॥ पिचग्त्सिप्य जनयेत्पकरं कोपमानितम्‌ ॥ २९ ॥ गुरुस्थानापरोधाच् रद्रस्तस्माद्भेद्रनः ॥ ह्येष पाके हेतुः पुण्डरीके प्रवक्ष्यते ॥ २३ ॥ मारतः कुपितः पित्तं कोपयेन्मनुजाधिप ॥ पित्तं सरक्तं नागस्य त्वचं दूषयति प्रभो ॥ २९॥ १ क, ग्दश्वोपनायेव ८० । २ क. कूटे हेतुः प्रचक्षते । ९१ पारकाप्यष्निषिरिचितो- ` [ \ शत्यस्थामेन तस्मादष्युक्तो विकारोऽयमधिकशव उक्षयेत्‌ ॥ मारतः कुपितो देहे कारणैः एषैफीर्तितेः ॥ २९५॥ सं मेदो रसं रक्तं मलवां शक्र च दन्विनाप्‌ ॥ यस्यात्करमोर्षपयति तेनेष भीयते शनेः ॥ २६॥ शेष्मामिभतो पोऽत्यरषं ,पेशङं तु लमेत वे ॥ समानः कुपितस्तस्य पणापानो च दूषयेत्‌ ॥ २५॥ व्यानोदानो ष संहष्य कुर्यात्कुङ्ुटपाकलम्‌ ॥ शरीराणां च भूतानां विपयांसस्तवो भवेत्‌ ॥ २८ ॥ विपयंस्तेषु भूतेषु भृतसंश्चेषवद्भवेत्‌ ॥ तस्मादरूवोपदष्स्तु दष्टः कुकुटपाफरः ॥ २९ ॥ सष्टस्य वारुणेः परेगेजस्याऽऽदौ नराधिप ॥ पीढ्यमानस्प तैः पारवतः श्चेष्मा च कुप्यति ॥ ३० ॥ एवं स देविक भृत्वा पश्वादोपेम रिप्यते ॥ । आदानं दैवमेवास्य दोषाणां संप्रकीर्तितम्‌ ॥ ६९ ॥ पित्तादानेगंजे पिततं शृद्धमप्रं विवर्धयेत्‌ ॥ तीक्ष्णज्योतिः सर भवति शौरदत्वं स गच्छति ॥ ३२॥ तत॑ः एषिरर्माषित्वाद्वायुनांमस्य कुप्यति ॥ शेष्माणं कोपयेत्श्वाद्िकारः शेष्मिकः स्मृतः ॥ ६३ ॥ बेन संचितः श्लेष्मा जठरं ऊहते गजम्‌ ॥ स यदा ज्ञव्रो नागः सदम्ता कमं कायते ॥ ३४ ॥ सम्रानः कुपितं पाणं परश्वात्संदुषये्यतः ॥ तीयते हेतुना तेन कृशत्वे तु प्रतिक्रिया ॥ ६५ ॥ मारुतः कफमादाय हृदयं सेत्रितस्तु पत्‌ ॥ करोति महती पीडां तेनापं पाकलो यहान्‌ ॥ ३६ ॥ वातोऽज कारणं यस्मात्तेन वाते प्रतिक्रिया ॥ कतेभ्य। उपशादैर पाठकाप्यमतानुगा ॥ ३७ ॥ महारोगो यतश्चायं परतनाच महद्रपम्‌ ॥ उमयन महत्वाश्च महापाकरसंदधितः ॥ ४८ ॥ इति श्रीपालकाप्ये हस््यायुद महाप्रवचने वतीये शस्यस्थाने दोपएविवायो(चयो) नाम चतुविंशोऽध्यायः ॥ २४ ॥ १ क. स.“मात्तिप। २ क. स. द्यते । १ क, परादरत्वं च । ४ क.ण्तः शुषि । २९.अगिवग्पविकित्पिताध्यायः ] श्स्यापुदेदः 1 ९५१९ भय पश्चविंशोऽध्यावः 1. अङ्खराजो हि षम्पायां पाककाप्यं स्म एर्छति ॥ भगवनम्िदग्धानां षारणोनां महाधने ॥ १ ॥ प्रणा देशेषु जायन्ते नानासंस्थानवर्णकाः ॥ तेषां इपं चिकित्सां चं भ्रवीतु भगवान्मम ॥ २॥ एवं ष्षटोऽङ्गराजेन पारुकाप्यस्ततोऽत्रवीत्‌ ॥ तन्नाप्निदग्धो द्विविधस्त्वग्गतः स्फोट एव च ॥ ३] द्रवार्स्थिराश्च विज्ञेयः स तु दाहो नराधिप ॥ भवेष्वेतुमध्रच्िष्टसगुडामेध्पयावकेः ॥ ४ ॥ बङ्खराशीविषाम्पां च तथाऽशनिनिपाततः ॥ दाहयोनिः स्वयं पक्ता बहुधा पार्थिवोत्तम ॥ ५॥ विकल्पतः पश्चविधो राजन्दाहः प्रकीर्तितः ॥ परेपरादिद्रव्येभ्यस्तथाऽऽदित्याभ्रिसेवनात्‌ ॥ ६ ॥ उवाखावष्पिश्च नागानां दग्धयुत्पद्यते श्प ॥ तत्र वैद्यो पथशालं फं क्र्याद्तन्द्रितः ॥ ७ ॥ परिषेकं प्रदेहं च चूर्णं तेरं प्रतं वसाम्‌ ॥ अतिदग्धस्य नागस्य यथाक्रमं मुखोदकम्‌ ॥ ८ ॥ मे(ोष्षरसं पयश्चैव मधुफं च सशकंरम्‌ ॥ तण्डुखोदकमप्येवं हराशचैव एथगिधाः ॥ ९ ॥ एष कायौ भवेस्सेको वैयेः संनिहितैः सदा ॥ एतेन दाहो रोगश्च वेदना च पशाम्पति ॥ १०॥ अतः प्ररेपं छुवौत मधुपर्णी शतावरी ॥ तारीषपतरमचिष्ठातिौश्वोतेन, रेपयेत्‌ ॥ ११॥ ततः सयपिमधुकं स्मारोड्य भाजने ॥ पररेपं कारयेद्रेधस्त्वप्मिदग्धपशान्तये ॥ १२॥ एवमेवानुपूर्वेण कुयोदारेपनं मिष ॥ अश्वत्थोटुम्बरनान्मधुके फाफजम्बुकम्‌ ॥ १३ ॥ १ क. च प्रवीतु मवा० । २ स. °लन्तुम° । ३ क. ल. च्छिष्ट त । 8 क. श्डाशरेते । ` ५१० पालकाप्यषुभिषिरवितो-- [१ शस्पैस्वने~ एलां मधुरसा चेव शक्ष्णपिष्टानि कारयेत्‌ ॥ तेनास्य बरणमारिम्पेरृष्ताक्तेन पुनः पुनः ॥ १४॥ दाहो निवतैते तेन वेदना सोपराम्पति ॥ रभते सोमनस्यं च पवस चामिनन्दवि ॥ १५॥ रोधं च माषपर्णी च हरिद्रे षपप्युमे वथा ॥ पषीरिकायाः शतावर्या: पयसा च प्तं पचेत्‌ ॥ १६॥ तोऽस्य दग्धं नागस्य भक्षणेन प्ररोहति ॥ अथवा रोपणं तैं विपचेतेन रोपयेत्‌ ॥ १७ ॥ मांसी सगङ्गामगरतां माषपर्णी तयेव च ॥ मधुक घ समसिषठं कुशमररं च पेषयेत्‌ ॥ १८ ॥ एतत्सव समाहत्य क्षीरेण षह योजयेत्‌ ॥ तत्ते पाचयेद्धीरो यथायोगं फ्थापखम्‌ ॥ १९॥ तेनास्य व्रणमभ्पङ्खानित्पमेवमतान्द्रितः ॥' प्रं प्रोहते तेन अग्मिदग्ध समन्ततः ॥ २०॥ थेव फारयेश््णं रोपणं मनुजाधिप ॥ पश्र समङ्गा तगरं जीवकर्पभकावुभो ॥ २९ ॥ मधुक धातकीपष्पं रोधं सजैरतं तथा ॥ बरामतिविषां चैव प्स्मचर्णानि कारयेत्‌ ॥ २२॥ परतिचूणेनमेवं स्यादिदमन्यश रोपणम्‌ ॥ एपिष्टानय कृरण्णांश्च तिरखास्तु मधुना सह ॥ ` घृतेन मिश्रयित्वाऽथ रोपणं वा प्ररेपनम्‌ ॥ २३ ॥ एषषटडत्रणं नागं प्रष्नत्वक्तत्‌रुहप्‌ ॥ , दोषपरशमनार्थाय धृतेन सह मोजयेत्‌ ॥ २४ ॥ इत्यङ्कएजो विधिवद्धस्तिशाचसमाश्नयम्‌ ॥ श्रावित(तः) पालकाप्येन अप्निदग्धविकिरिसतम्‌ ॥ २५ ॥ इवि श्रीपाख्काप्ये हस्त्यायुरवेदमहापवचने वृदधोपदेशे बृतीयै शल्यस्था- नेऽग्निदग्धविकित्सितं नाम पर्थविद्मेऽष्यायः ॥ २५॥ १ख. शां । २ ख. पर्षर०। २९ शताष्यायः ] शस्त्ययुवेदः 1 .. अथं षटटिशोऽध्यायः । धङ्गो हि राजा चम्पायां पाटकाप्यं स्म पृच्छति ॥ कथ लूताः संभवन्ति वारणानां महामुने ॥ ९ ॥ स षृष्टस्त्वङ्गराजेन पाङुकःप्यस्ततोऽतर्ति ॥ अतो टूताः प्रवक्ष्यन्ते भास्करानुचराश्च ताः ॥ २॥ तारां खखाः प्रति प्राप्न विनायति वारणम्‌ ॥ मारुती पुष्कराग्रे तु काकोल्यपि च वर्त्मनि ॥ ३॥ भङ्ल्या मेदिनी नाम स्थूहस्तेऽतिभावनी ॥ कुम्भे च मोभवा नाम विद्रोश्च हरिणी स्मृता ॥ ४॥ आक्षे विजया नाम इयामा ज्ञेया तथोरसि ॥ अषटीव्ये मधुका नाम धनुनामातु या गुखे॥ ५॥ भे्तयोरपि कापोती पभगा दन्तवेष्टपोः ॥ मण्डे एभनस्वी नाम पांशुका गात्रयोरपि ॥ ६ ॥ फणिकारी भवेत्पोहे कोशे च कुंकटीं स्मृता ॥ अक्षिका तल्परे चैव मेहे वघमती तथा ॥ ७॥ नाभ्यां पुष्करमध्ये तु स्वगता रन्भदेशयोः ॥ नाश्ना गुल्मवती नाम मस्तकेषीकयोर्देशेत्‌ ॥ < ॥ एकर्विशतिरिप्येता देशेष्वन्पेष्वपि स्मृताः ॥ स्वाः संमोहसंदाहव्पापत्सु परिकीर्तिताः ॥ ९॥ तवष च भ्रमच्छदिस्तृष्णादाहसमुद्धवाः ॥ विशेषान्मस्तकेषीकास्तनगण्डकटोक्षिषु ॥ १०॥ स्तनान्तराण्डकोशांसतल्परेष्वप्रतिक्रिया ॥ घूम्मर थु्राप्नपकोदुम्बरसनिभाः ॥ १९॥ कटुकाश्च कपोताश्च कणिकारनभास्तथा ॥ वदन्ति वणते दृतास्ताषां कर्यात्करियां भिषर्‌ ॥ १२ ॥ तां छिन्चान्मण्डरप्रेण पोस्िप्य बदिशेन तु ॥ ताश्वाग्रिना दहैत्सम्पद्योश्वाऽऽ थ प्ररेपनम्‌ ॥ १३॥ ५२१ --------------रस*----------- १ क. प्रावता । २ क. ख. विद्व । ६ क. ग्रेया। ४ क, स, आर्षे । ९ क. कुर्दी । ६ क. ख. ण्योदेशेत्‌ । ७ क. °्यदिषु । ६५ ५२२ पारुकाष्यमरिषिरषितो-- [९ रास्यस्यने- हरिदरा्टपमल्लिषठापपुमाटफरेन वु ॥ श्षणिङ्लकागारप्रमसेन्धवसंयुतेः ॥ १४॥ पपोण्डरीफरोधत्वक्सारिषो्रकन्दुफेः ॥ नवनीतयुतेः कीरेः क्षाखितं केपयेत्पुनः ॥ १५॥ ततो मश्नं तरिरुक्ताऽस्प पुनः फु्पाचिकित्सितम्‌ ॥ , शीतावगाहक्तीराज्यपानग्रषधेपनेः शभः ॥ १६॥ उत्तरे हिमवत्पार्श्वे पवेतो गन्धमादनः ॥ . तस्य कुकौ निवसति मारी पण्परक्षणा ॥ १७॥ एेणचमेवसना सपैमरखरमण्डिता ॥ गोनसांश्ोत्तरां कृत्वा युद्धे नानाविधं विषम्‌ ॥ १८ ॥ सा तत्र नित्यं रपति विधा जाङ्गल्यहं शमा ॥ विषाण्दं दोषपामि निहन्मि विषदुम्भके ॥ ९९ ॥ मया मच्रपदाः घ॒ष्ट वेदंषटः साध्पते गजः ॥ समां स्मरतु म्रा दष्टो यो सूतया कवित्‌ ॥ २० ॥ रिटि भिरिलि द्रमिटि द्रामिडि गुर्मगुट्मारिरवे्नि अद्गानामङ्गना- टानि भङ्कानां दंशानाशने यक्षराक्षपपिशाच मिरिखि स्वाहा! । इति श्रीपारकाप्पे हस्त्यायुरेद महापरवचने तृतीये शष्पस्थाने षश दृताध्पायः ॥ २६ ॥ अथ प्रविंशोऽध्यायः । अद्भो हि राजा चम्पायां पारकाप्पं स्म ए्च्छति ॥ चरन्तस्तेऽपि बहवो विषकीटा नराधिप ॥ १॥ तस्मिन्मिधुनकाठे तु गदिता जन्तवः स्प्ताः॥ छजन्ति थुक्र यतरं बा पुरीषं स्वेद्मेव दा ॥ २॥ हस्तिनां पदि चेत्कयि पतेपुमनुजाधिप ॥ स्फोास्तत्रोपजायन्ते तस्मिन्येशे महारजः ॥ ३ ॥ अग्निदग्धा इवाऽऽमान्ति दाहश्वान्तः परजायते ॥ हस्तेन जिप्रत्यसकृष्टालां च विद्जत्यपि ॥ ४॥ १कया।लन्पा।२क. शो परता + २७ विषकीटिकित्साध्यायः] हइस्टायुैदः { ५२९ छलं न रमते चैव यवसं नामिनन्दति ॥ परिग्शरी वेश्छाषी युहुस्तुदति विस्वरम्‌ ॥ ५॥ विषं इति तं प्राुषटटा केषिदपण्डिताः ॥ एतदेवास्य विन्नानमत रर््पं विफित्षितम्‌ ॥ ६ ॥ जटीकामिर्रेद्रकं शत्रेण निशितेन वा ॥ शद्धे तस्मिन्हते रक्ते चेन्द्रगोपकसनिमे ॥ ७ ॥ शीतञेन ततः सिश्चेत्सलिखेन मतङ्गनम्‌ ॥ अथास्य ङेपं वक्ष्यामि येनायं रभते एखम्‌ ॥ ८ ॥ खदिरं चाश्वकणं च धवं रैखमुदुम्बरम्‌ ॥ अश्वत्थं सिन्दुवारं च उशीरं नख्दं तथा ॥ ९॥ वरुणस्य प्रवालानि करञ्चतरुजानि बा ॥ अश्वमारकनिगुण्ड्योमध्रकस्य तथेव च ॥ १०॥ तगरः श्वेतकिणिही इयामा कारा तथेव च ॥ श्क्ष्णपिष्टकृताशरिताऽशीतरे भाजने स्थितान्‌ ॥ ११॥ कृष्णमृत्तिकया सार घृतेन षह संघठजेत्‌ ॥ दिद्लात्मखेपेनेतेन सी संप्ते गनः ॥ १२॥ परिषेकस्तवः कु्याद्विषनाञञनयुत्तमम्‌ ॥ ्ीरदत्वचश्चैव मधूकादमन्तकत्वचः ॥ ९३॥ श्क्ष्णपिष्टं द्रवीकृत्य नवे कुम्भे निपातयेत्‌ ॥ तेन कुर्यात्परीषेकं ततः संपथते एसी ॥ १४॥ अभ्यङ्गः शतपोतिन सर्पिषा. चेव कारयेत्‌ ॥ अद्ोढं वरुणं शे तथा द्वे च पुननेवे ॥ १९५॥ श्वेतां श्यामां च भा.“ ““रोहिषं चापि तत्समम्‌ ॥ सिरे पाचयेदेनं ततस्तमवतारयेत्‌ ॥ १६॥ तस्मिनेव च निक्षे द्विद्रोणे भेषज भवेत्‌ ॥ दन्तीमूलपरं चैव वुत्रिदृतायास्तयेव च ॥ १७॥ चिन्नकस्य परं चैव शकाख्यायास्तयेद च ॥ फणिख्कपरं चेष विडङ्गानां परं तथा॥ ९८ ॥ पिपपडीनां परं वेव गृह्गवेरपरु तथा ॥ पाठया गजपिषप्पस्या बीजप्रफरं तथा ॥ १९ ॥ १ क, श्टमैद° । ५२४ पाकाणयुनिविरवितो-- . { ९.शस्यसप यावन्त्येतानि सर्वाणि षं तावत्यदीपयेत्‌ ॥ . तत्सक्षमेकतः त्वा शनिगदरपनिना पचेत्‌ ॥ २० ॥ एवं तु पाययेनागं विषं तेन परशाम्पति ॥ इत्यत्रयीर्पारकाप्यो रज्ञाऽङ्ेनाथ नोदितः ॥ २१ ॥ इति श्रीपारुकाप्ये द्त्यायैदमहापरवचने वतीये शस्यस्थाने सप्तविंशो विषकीटचिकिल्ाध्यापः ॥ २७ ॥ अथाणएविशोऽध्यायः | अथ व्यारेन दष्टस्य लक्षणं वारणस्य च॥ चिकित्सां च महाराज गणु कीर्तैयतो मम॥ १९॥ व्पारो यदाऽक्षिकाविष्टो वारणं दशति प्रभो ॥ वातम्रष्निदानानि द्विरदः कुरुते तदा ॥ २॥ व्यालद्रमते क्रुद्धो वित्रसेच जखाशपात्‌ ॥ व्यापन्नचित्तश्च गजो प्रते व्यथतेऽपि च ॥३॥ एतहक्षणविज्ञानं चिकित्साऽतः पवतेते ॥ दरैच्छलाक्या तस्य दशां भिषगतन्द्रितः॥ ४॥ समन्ताच्चापि दष्टस्य कार्यं शोणितमोक्षणम्‌ ॥ , तस्य कार्यं विशेषेण रात्निक्षिपविकित्सिवम्‌ ॥ ५॥ यातु वातगतिः परोक्ता क्रियास्तस्य तु कारयेत्‌. ॥ धूपाज्ञनाभ्यङ्गविधस्तस्य रकषोघ्रमिष्यते ॥ ६ ॥ फाएपपस्य मताच्छेषं चिकित्सितुपाचरत्‌ ॥ अनाविष्टश्चिकित्स्यः स्यादाव्िष्टश्च न सिष्यति ॥ ७ ॥ तत्र श्ोकः- इषठुविकारः पलं तिरुतेढं क्षारमाकंमिति ॥ पीतं सो विषमिह यष्काभ्रमिवानिरः प्िपति ॥ ८ ॥ इवि श्रीपारुकाप्ये हस्त्यायुद महाप्रवचने वतीये शद्पस्थाने व्यार्दष्टो नामाष्टा्विंशो ऽध्यायः ॥ २८ ॥ {क ध्एटस्यन। २ क. विषं हन्ति श्रु°। ६९ प्रदेश्ञानाध्यायः] ` हस्त्यायुर्गेद; । ५२५ अ्धैकोनत्रंशोऽध्यायः। अथातः प्देशज्ञानं नोमाध्पापं व्याख्यास्यामः । इति ह स्माऽऽह भगवान्पारुकाप्यः.। इह खु शरीरं मरम्‌ । बन्पृखान्प- दगपत्यङ्गानि रोकपरसिद्धानि । पञ्चदश प्रदेशाः प्रत्एङ्गानीत्पनर्थान्तरम्‌ ॥ तत्र मदेशानामग्रेऽङ्ुलिः । अ ्ुरयभ्यन्तरे वतम । ततः सोती । एतयोर- न्तरं श्रो(खो)तोन्तरम्‌ । तस्मात्पुष्करम्‌ । वुष्करे राजिः । (तदु पयङ्क- लम्‌ । ) अद्घल्या उपरि गण्डूषः । ततोऽग्रहस्तः। गण्दुषपाश्वैयौः श्रीः ! एत- योरभ्यन्तरं गण्दषा । तदुपरि बहिष्कषः । एतस्य दक्षिणपार्वं आकषः । वामप परिकषः। एत उपकः । तस्यैवाभ्यन्तर्‌ उत्कषैः। एतेः प्रदेशेः सम- न्वितोऽग्रहस्तः | बहिष्कषादुपरि मध्ये हस्तस्य संभोगः । एतस्य पाश्वयोर्- स्तवा । तोश्ाभ्यन्तरं संमोगान्तरम्‌ । संभोगस्पोपर त्रिराजिः। त्रिराजेर- परि पं । तस्योपरि स्थ रुह स्तः । एतस्याभ्यन्तरे पर्िस्तः। परिहस्तस्यो- परि एथुहस्तः । एथुहस्तस्याभ्यन्तरेऽतिहस्तः । अतिह स्तस्पाभ्पन्तरे राजयः। सर्वगता वरयेति ॥ तत्र शछोकः-- भङ्ुलीगर्ति ग्रोक्ता: क्रमेण द्विरदस्प ते। अष्टौ च विंशातिशेव प्रदेशा हस्तमाभिताः॥ आस्ये कृष्णान्त(र)म्‌ । ततस्ता । ताद्मध्ये श्नो(सखो)तसी । अतो मध्ये ताङ्वंशः। ततो जिहाभ्यन्तरे भक्षणाथं दशनाः षडशाधस्ताच्वापरिश्ा् । तेषु चत्तसरो दष्टाः । तत ओष्ठः । तस्पाभ्पन्तरे वत्म॑नी । तत ओष्परसाव ओष्ठपा- श्वेयोः । अष्ठिबाहू अधस्तात्‌ । ओष्टसंधी ओषसंध्पोः । ततः चकिणी । भोष्ठाधो रोमकूचं इति ॥ तन शोकः- कृष्णान्ताद्प इत्येते क्रमशः परिकीतिताः। भरदेशा युखसबद्धारिनिरशदिह त संख्यया ॥ दन्तयोदैन्ताग्रे दन्तमष्ये दन्तमूके । इन्तपोरुपरि दन्तवेषटो । एतयोर- परि प्वे्टायिति ॥ † धनुशरिहान्तरगतः कपुस्तके नास्ति । १क. नाम न्या०। २ क, पुष्करमध्ये । ९२६ पसकाप्तनिर्पिवितो-- तेत्र श्योकः- इत्येते त्वमिदिषेयाः पदेशा दन्तयोवंश । यथाददनुप्वेण रिक्ापिद्रिरवाहताः ॥ बहिष्ले दन्तान्तरे प्रतिमानम्‌ । कस्य पाश्वयोः शम्बुके । मरतिमामस्पोपरि मध्ये खस्य वाहित्थम्‌ 1 तस्य पाश्वयोर्िलगौ । विरागयोरपरि क्षटम ष्ययोः कटसोतसी । कटसरोतसोरधस्तात्कटयखावौ । कटपसावपोरधस्ता- द्रण्डी । गण्डयोरधस्तात्कपोरौ । कपोखयोमंध्ये रोमकूर्चो । रोपकूच॑पोरध- स्तादन्‌ । हन्वोरधस्तात्षगदे । तयोः संधिः सगदाप्तधिः । एतयारन्तरं सग- दान्तरम्‌ । कटयोः पा्वैतो घटे । घाटपोरुपरि करसंधी । कटसंध्याभिती श्रवणाविति ॥ तन श्लोकः- जरयधिशदिह प्रोक्ताः प्रदेशा मुखमाधिताः ॥ प्रतिमानप्रभ्रत्येते क्रमशः शाघ्ननिश्चिताः॥ वभरुषोरक्षिगुहे । भक्ष्णोरुपयतषिूटो । भक्ष्णोरधस्तादक्षिस्लावौ । क्ष्णः पूरवभागयोः कनीनिके । पश्ाद्वागयोरपाङ्गो । पर्ष्ममण्डरे वस्ममण्डले शहमण्डरे कृष्णमण्डरे दष्टिमण्डले पक्ष्मवत्मेसधीं वत्म॑शहृ्धी शड्ृढष्ण- सथ कृष्णरषिसंधी कनीनिका चेति ॥ तत्र शछोकः- प्रदेशा नेत्रयोरेते द्वात्रिंशदिह शीर्विताः। दष्टिमण्डर्सयुक्ता व्यक्ता द्वादश संपिजाः ॥ शिरसि वाहित्यम्‌ । गाहित्थस्पोपरि कुम्भौ । एतस्पाभ्पन्तरे कुम्भान्त- रम्‌ । एतस्परे ङुम्भस्योपरि विम्बको । बिम्बकपाश्वेयोः पाकरठे । भक्षिक्‌- टोपरीषीके । इषीकयोमेध्य इषीकान्तरादृष्वै इषकिप्रे । षीक्रयोबेहिः पाच निर्याणम्‌ | पशवेयोप्धस्ताजिर्णागषधी। निर्पाणसंध्योषटध्वं विम्बकस्यो. परीषीकाग्रमष्ये ति्यगायतो अव ग्रहः। अवग्रहस्योपरि पुरस्कारः। पुरस्कारस्यो परि नि्ीणम्‌ । तयोरन्तर उक्नता ति्ंगायताऽवग्रहवर्तिः। अवग्रहषत्था उपरि मस्तको । मस्तकयोमेध्ये विदुः । मस्तकयोवं हिःपाश्वेयोर्विताने निं णयोः पएश्वात्पाश्वौपेः कूमंमस्तकसधी केशाश्चेति ॥ तत्र श्लोकः-- ` १ क. स. प्रदेशे । २ क, स. ण्वगाहः । \ क, स. चिद्‌ । सरुर्विशतिरिप्युक्ताः शिरसः कमशो मया । यथावद तुपूरषेण पदेशा हस्तिनामिह ॥ कर्णयोः कणोग्रे कणंपैतो । कर्णपोरधस्ताटपाक्ष्गो कर्णेमध्ययोः । तयो पर्यन्तो मध्यकर्णौ। क्ण योरधस्तात्कर्णपाटी । फणं योरवहि्व॑हिष्कर्णौ, अन्तरेऽ- न्तरकर्णौ कणपषैतो । कणंयोः फ्णपिशृषो । कर्णावतेपर्वयोः कणंपिश्की । कणोवतेपाश्वपाश्वंयोः कणंपसृको । भधस्तात्कणसंधी । ततः श्रोत्रे । श्रोनरपा- श्वेयोवतारके कर्णचूलिके कर्ण पिप्पर्याबुचानवत्याबुच्यातो चेति ॥ वत्र शोकः- एते कणौभिताः शाते संख्यया दन्तिनामिह । त्रिशत्पदेश्ा व्याख्याता यथावदनुपूरशचः ॥ गरीवायां ्ीवाष्रषठम्‌ । तस्याधस्ताद्ररः । ततः कण्डपार्धयोर्धमन्यो । गल- पाश्वेपोहदुरी । दुदरथोरूपरि मन्ये । मन्ययोरूपरि (1 गुहे । गृहाभ्यां समुद्र । समुद्रपन्वेयोः पिण्डिके । पिण्डिकपोरूपरि गृहाभागो । तयोपेतस्थाने) । यत- स्थानपाश्वयोः पाप्णिघातौ । पाष्णिघातयोरपयु्सङ्खो । उततङ्गपोरूपरि स्फन्धः । स्कन्धमध्ये पणवकशचेति ॥ तन श्चोकः- त्रयोर्विशतिरित्येते संख्यया परिकीर्तिताः गीवाप्देशा नागानां क्रमशः शाघ्ननिश्चिताः॥ उरसि ओीवासध्याभ्रितोऽन्तमेणिः । अन्तमेणेरधस्तादुरोमणिः। उरोपणि- पाश्वेयोगौतरसंध्यानितौ रिक्षोभो । विक्षोभयोमेष्य भवत्तमणिः। आवर्तमणेः परश्ति हृषपम्‌ । हृदयादुरः 4 ततः संधिः । उरोगात्रमध्ये चतुरक्षान्तरमिति ॥ तत्र श्चोकः- प्रदेशाः सप्र संख्याता उरसस्तु उपोत्तम । हृद यस्थानप्देशान्पवक्ष्याम्पत उत्तरम्‌ ॥ हृदय(ये) स्तनो । (ये) चूचुकपोभेध्ये क्षीरिके इति ॥ वत्र छोकः- हृद यस्थानष्ह (?) ते व्यक्ता मे जठराश्रयाः। दृश प्रदेशा व्याख्याता दन्तिनामिह संख्यया ॥ गात्रयोरासनपाश्वैयोः प्रतीकासौ । प्रतीकासयोरधस्तादसौ । भसाधस्ताल- त्यसो । प्त्यंसाधस्ताद्वाहू । बाहुमध्पयोरुपरि म्रत्यंसफरकौ । असफरुकाध्‌- † धनुश्वहगतं कपुस्तके न । ५२८ पालकाप्यमुनिषिरवितो-- [२ दास्यस्थाने स्ताद्रा्रषषधयः । संधयोरधस्तातक्षयौ । क्षययोरधस्ताप्ष्ठतो वहिः । तयोरधः पुरस्तातििण्डिको । पिण्डिकयोरधस्ताद्वेशाखौ । वेशाखयोरधस्ता्लवभागो । जवभागयोरधस्तादविशेषो । विशेषयोरधस्तादुत्सङ्गो । उत्सद्गपोरधस्तास्पो त्साह । भोत्साहपोरधस्तात्पैणी । पैण्योरधस्तात्सदानमागो । सेंदानभाग- योरधः पष्टिपादो । तयोरधः कर्मो । ततो दश नखाः । ततो दश तखविशि* खाः, दश नखाग्राणि । ततो राज्यः । ततः पश्वात्पादयोदंश नलाः । तेषा- मुभौ पुरोनघौ । पुरोनखद्रयस्य प्रत्येकं बहिःपा् द्रौ सनौ । भन्तःपार्थ नख- श्रा(खाबी । तेषां चतुर्णां बहिःपाश्वतशवत्वारः पं नखाः । इत्येवं नखा विंशतिः । पराश्वेनखयोरुपरि बहिःपार्थेऽपराजयः । अन्तःपार्े नखपोरुपरि तरग्रोही । तलप्ोहयोरूपरि विक्षे । विक्षयोरूपरि परिदस्तौ । परिहस्ताभ्य- न्तरे निवाहू । परिहस्तयोरधस्ताताक्र्णो *नवहौ । परिहस्तयोरुपय॑प- स्कारौ । भपस्कारयोरपरि पायौ । पाचपोरधस्ताद्रात्र्रहौ ॥ तत्र श्चोकः- षडेते नवतिश्चैव ग्रदेशा गातनषशरिताः ॥ आसनात्यमृति । श्रीमानातलात्परिकीर्विताः ॥ काय आसनम्‌ । आ्तनात्परो वंशः 1 वंशपार्् तत्परो । वं शादुपरि कुर्वशः। कुवंशस्प मध्ये पश्चिमास्नम्‌ । पश्चिमास्तनात्पर तपस्थि । तस्योभयपाश्वयोड. त्कृष्टौ । भस्मः परो खङ्गख्वंशः । पश्चिमश्च इत्येके । अपरवंश इत्यपरे । खङ्गखवंशस्याधस्ता्याङ्गरुप्तधिः । रङ्गरपेधेरधस्तात्पेवकः । पेचकाधस्ता- टुगुदः । पायुरित्पेके । गुदाधस्तात्करीषस्रावः । कायस्य मध्ये कक्षाभागौ । कल्लाभागपाश्वयो; करणो । ततः एृष्ठतः पादौ यत्र प्रतिबद्वाः पयुकाः । पक्ष- योरुपयवतारो । पक्षपशवाद्वागयोः कुक्षी । कुकिमध्ये निष्कोसौ । ततः संकोसे। । तयोरुपरि गदु कु्षी । वंशस्य पश्वाद्रागानितौ पक्षसधी । ततः पक्षपो- रधस्तादायामकाण्डे । तयोरधः कक्षौ । आयामकाण्डयोः पश्चादपरसंधिः। अपरसेेरधस्तादनुसारो । तत्र आहृदयाजरम्‌ । जटरमध्ये कोशम्‌ । कोशचस्या- गरतो नाभिः । तत एव हृदयादनुष्ठतान्तरं स्तनाः । तस्याः परार्धे स्तनौ । “उत्कृसंधयोरधस्तादुत्कषटसंधी इति ॥ तत्र छकः- # निवहः प्िहस्तयोरिति मवेत्‌ । 1 श्रीमननातलात्‌' इति मवेत्‌ । १ ख. प्रोत्मयो० । २ क, प्रदेशे । २९ प्रेशजञानाध्यायः ] इस्तयायुैदः । ५२९ चत्वारिंशच्च पश्चैव प्रदेशाः परिकीर्तिताः । सख्यया कुञ्जराणां तु कायमध्ये समान्रिताः ॥ अपरयोजंघनम्‌ । जघनस्याधस्तास्पाश्वंयोरधस्तात्करीषपस्ावादधः करा- भागो । कछामागयोरधस्ताद्धहिःपाश्व जघनस्य पश्चातिण्डिके । पिण्डिकयो- रधस्तान्मण्डूक्यो । मण्डुक्पोरधस्तात्संदानभागौ । संदानभागयरेधस्तास्षत्डू- टिके। पत्फुटिकासंधिपाश्वयोश्वत्वारो ग्रन्थयः । प्त्कुटिकयोरधस्तातपार्ण्णी । पाण्योरधस्तात्तरपोही तोरमभ्यन्तरपा्ै कचाः। बदिःपा्व राजयः। तरपो- हपोरधस्तात्तरकर्णो । ततस्तौ । समन्ततस्त रषी । संध्योहपरयीऽपौ । अष्टीन्पाधस्ताद्रक्त्रष्तक्थिनी । अनन्तरं वक्त्रसक्भोरधस्तादपरान्तरे । संदान- भागयोरधस्तात्कू्मो । फूमंयोरधस्तादशनकमं । दश नघकुमौः । दश नख- शिखाः । तेषा पुरो नखादिरिभागो गात्रनछवञ्ज्ेयः । नख न्तराण्यष्टाविति ॥ तत्र श्छोकः- * चतुःसप्रतिरिप्येते प्रदेशाः परिस्तख्पया । भातलाल्पभ्रति परोक्ता जघनात्पथ्रति प्रभो ॥ मदस्य करीषप्रस्रवाधस्तादण्डकोशः । अण्डकोशस्य प्वयोबङ्कषणौ । वङृक्षणपाश्वयोपंष्को । भण्डकोशस्योपरि कोशषंधिः। मेहर्नस्तरः । तत्सं- धिनिगेमाल्मत्पूहः । प्रत्यूहस्याग्रे फकुदम्‌ । ककुदान्मेद।ग्रम्‌ । तस्य मध्ये श्रो(सो)त इति ॥ ततर श्छोकः-- एवं मेदराननिताः शाचरे प्रदेशा दन्तिनामिह । संख्ययेकादश पोक्ता यथावदनुपूर्वशः ॥ सङ्गस्य तेन ब्न्थयः । लङ्खृरपध्ये बतंकः । अभ्यन्तरे किली । तस्या बहिः संवर्तका । भधस्ताक्किल्याः सवारः । तस्याधस्ताद्रारपुष्करम्‌ । वार- पुष्कराधस्तात्पवं, इति ॥ तन श्लोका सपे संरूपया से ये साङ्गुरसमाभिताः। प्रदेशा हस्तिनां परोक्ता गजशानघ्नषिशारदेः ॥ हस्तास्यदन्तवद्नदक्शिरःकणंकंधराः । उरोहृदपगात्राङ्मपरामेदरवारुधिः ॥ १ क. म्त्कुटि। २ क. कुटि । ३ क. सकुटि० । ४ क. गनलता- नढः । ‰ क. सस्य । ६ क. ये न सङ्कल । ६५, ५३४ पाङकाप्ययुमिषिरवितो-- [ ९ श्यस्थनि- ` एतानि पश्च दश च हस्तिनोऽङ्कानि पे भिताः। चतुःषष्टिं परोक्तं ते प्रदेशाः प्रमाणतः ॥ शरीरं हि चिकित्सायाः भदेशन्नान मुष्यते । रारीरमेवं विज्ञाय प्रदेशोरबहुमिदेतम्‌ ॥ वारणानां" यथाशान्नं प्रतिकमे प्रयोजयत्‌ । विदितेषु प्रदेशेषु एखं कर्माणि ेदिषुः ?) ॥ कर्म॑णामनेमिज्गस्तु गजं व्यापादयेद्रिषक्‌ । धैतिनैव विना तस्याः प्रयोगो नेष्यते कचित्‌ ॥ इति श्रीपारकाप्ये हस्त्यायुरैद महाप्रवचने पृतीपे शल्यस्थाने प्रवेशत्तानं ` नमेकोनत्रिंशोऽष्पायः ॥ २९ ॥ अथ त्रशोऽध्यायः। अथासनस्थमासीनममिदाचाङ्कराजो रोमपाद+(एव)पत्रवीत्‌-"भगवञ्शाघ्र छेचमेचरेरूयदिखावणविदारणेषणसीवनाम्ुक्तानि कर्माणि । वतन कीदशेन किसमुत्थेन वा शरेण फीटशं किं कमे चानुष्ठेयम्‌ ॥ अथोवाच मगवान्पारकाप्यः--इह खदु मो हस्तिनामागन्तवो दोषसमु- त्थाश्च व्रणविधयो बहुविधा भवन्ति । तेषां दोषयशमनार्थं शच्रविधानं संस्थानप्रमाणतश्च वक्ष्यामः ॥ । ततर कुण्ठं खरधारं द्रं हस्वभनतिस्थूरं दीमानतं खण्ड वर्जयेत्‌ । गुण- वद्भिपरीतं न चातिनिरितं शस्मवचारयेत्‌ ॥ तत्र तीक्ष्णेनायसा विधिवन्िष्पन्नेन कुशलक्मारः शघ्राणिं यात्‌ । तदु- तमेन हि द्रभ्येणोत्तमेन बाऽऽचर्िण क्रिया चोत्तमया कृते श्नं कार्यं साधयेदिति । तस्मात्मयन्ः फायेः शघ्राणापुत्तमानां फरणे ॥ तन्न शन्नाणि दशनामतस्थानानि भवन्ति । तचचथा-दृदधिपनम्‌, कुशप- नम्‌, मण्डलाग्रम्‌, बीहियुखम्‌, कुटाराकृति, वत्सदन्तम्‌ , _उत्परुपुनम्‌ › शाका, सची, रम्पकश्चेति । फाटजाम्बेवतापिकादव्योकृतयशेति । एतान्प- प्रिक्विधाने चत्वारि चान्यानि शष्योद्धरणानि यथायोगं सिहर गोधां # आद्रदवयेऽप्यदष्टः पूरितः । १ क. °्नप्ाऽभि° । २ स. वातोऽनेन । ३ क, चतरे । ४ क, °मति° । ९ क, शतिश्वतं । ६ क. स्बवेष्ठता० । ३० श्द्धविध्यध्यायः ] इस्सयायुवैदः । ५३१ कङ्कयुखं कुखिशयुखं वेति । ति एषिण्पः । एकरविद्तिरेव वाऽपोमयानि साधनानि भवन्ति । तेषां संस्थानं पमाणं कमणि वक्ष्यामः--तत्र दशाद्गुर- भमाणं इृद्धिपत्रम्‌ । परङ्कर्पमाणं वृत्तम्‌ । चतुरङुलपगुः पत्रम्‌ । तयङ्गर- विस्तीणं पाटना्थं छेदनार्थ चेति । षड्ङ्ुखत्तमधा्ुटं स्वेतः । तत्र एणंच- द्राकृतिरमे मण्ड खाग्रम्‌ । सेखनाथेमक्ष्णोर्रीहिमुखम्‌ । उत्परूपत्रकमष्टा रमेव कम्‌ । तच्चष्टङ्ुखपमाणमच्यधाङ्लविस्तृतमुभपतोधारं ( ॐ ब्रीहिभुखाकृति ्रीहिमुखम्‌ । ुञमेदना्थं छेदनमेदनार्थ चेति । नवङ्गरं कुडशपतरम्‌ । पञ्चा- रं एतम्‌ । चतुरङ्रं पनम्‌ । भध्यधोङकरूतुखविस्ृतयुमपतोधारं) कुशप- जाकृति गम्भीरपाकमेदना्ं षडङ्गुलं इतम्‌ । अध्यधोङ्ककं पत्रम्‌ । पृणेचनद्रा- कृत्याप्रमण्डलाग्रम्‌ । रेखनाधमक्ष्णोवोदिुखपरमाणगुत्पर्प्रं भेदना्ं॑कुरा- राकृति कुर्यात्‌ । कुडारो ¢> रशच्रपच्छेदनारथम्‌ । वत्सदन्ताकृति वस्सदन्तं दशङ्खर॑म्‌ । एकेकमध्याङ्रगुखम्‌ । एवमेतानि च त्रीण्यपि यथायोगं प्रच्छ- भरर्थम्‌ । एृची सेवनम्‌ । अष्ट्रं नागदन्ताकृति । तपसा चतुरला बा दढा समाहिता समा वा शराका वने वत्मेविधृरत्पथम्‌। रम्पकरूपङ्करमुखो दशाङ्गुल- वृत्तः पादशोधनार्थं नखच्छेदनाथं चेति । एषणी दशाङ्गुला विंशत्यङ्ुला त्रिशद- (| यथायोगमस्नशराकाकृति युखतः श्वष्ष्णा समा चैवमेतास्तिसर एषण्यः प्रमाणतः फायोः । कोरण्टकपुष्पाकृति मुखनेनताघ्रायसं षोड शङ्कुर मतुप बरणानां पर्षारनं पाद्दिशे चक्राग्मषटङ्रपमाणमक्ष्गोः -पररोदर- णार्थं सेति ॥ त्र शछोकः-- यथोक्तान्पेवमेतानि शच्राणि विधिवद्विषक्‌ । कारयित्वा पथायोगं कुपांद्व्रणविदारणम्‌ ॥ इति श्रीपाङकाप्पे दस्त्पायुदमहापवचने वृतीये शस्पस्थाने त्रिशः शज्ञोविधिरध्यापः ॥ ३० ॥ अयेकत्रेरोऽघ्पापः। क्रारपोगं प्रवक्ष्यामि पथा सिष्पति ङ्वेतः ॥ विविधानां विकाराणां क्षारः प्रशमने हितः॥ ९॥ # भतुराकारमध्यस्थः प़ठो नास्ति कपुसतके ॥ ५३२ पालकाप्वयुनिषिरवितो-- [ ६ शष्यस्पाने- देशे प्रशस्ते जातं त॒ प्रशस्तं ग्राहयेदहमम्‌ ॥ मुऽककं मध्यपवसं कण्डशस्त्‌ प्रकरूपयेत्‌ ॥ २॥ अशटैर्कं दाहयपित्वा तु तिरैनारेन संमितम्‌ ॥ तद्धस्म परिनिोतं निगु निधापयेत्‌ ॥ ३॥ गोगजाश्व्रमूत्रेरारोडय विपिवद्विषक्‌ ॥ परिश्रा(साोव्य च तद्रस्म सप्कृत्वः पुनः पुनः ॥ ४॥ परिश्रुत तु ते क्षारमापसे भाजने पचेत्‌ ॥ ` पञश्चभागावहीनं तु तत्र वापं समाचरेत्‌ ॥ ५॥ छवर्सिका सुधाचूर्णं यवक्षारो विड तथा ॥ फासीसं शङ्क्र्णं च तथा सोरा्टिकामपि ॥ ६ ॥ सर्णीकृत्येतदावापं पच्यमाने विनिक्षिपेत्‌ ॥ दर्यां च धटरयेत्सम्पग्यावदरविप्ररेपनम्‌ ॥ ७ ॥ उत्तायै स्थापयेदुपं ततो वचः प्रयोजयेत्‌ ॥ ब्रणा पेऽल्पत्रणा राजन्दुष्टमांसवि्ताश्च पे ॥ ८ ॥ साख्रावा नाडिका जन्तोः कृमिदुषटाश्च पे रणाः ॥ कण्टूमन्तः प्दुष्टश्च ये च केशाः प्रकीतिताः॥ ९॥ वातिकाः वैत्तिकाश्चापि श्ेष्मिकाश्चापि पे ब्रणाः ॥ ्षारेणानेन साध्यास्तु यथायोगं भिषग्निता ॥१०॥ गम्भीरातुशचपा पे च व्रणास्ते राजसत्तम ॥ घुर सोषीरकं चापि व्रणपक्षारनं हितम्‌ ॥ इत्यं क्षारपोगस्तु पारकाप्येन कीर्तितः ॥ ११॥ इति श्रीपरकाप्ये दस्त्पायुर्वेदमहाप्रवचने तृतीपे श॒रपस्थान एकत्रिंशः क्षाराध्पापः ॥ ३९ ॥ अय द्रातरिशोऽध्यायः। भङ्ग हि राजा चम्पायां पारकाप्यं स्म ए्च्छति ॥ ग्र कतिविधं चं भगवन्ब्रूहि तत्वतः॥ १॥ एवे एष्टोऽङ्गराजेन परकाप्य स्ततोऽ्रवीत्‌ ॥ शरीरे परवैमुक्तानि यानि चास्थीनि दन्तिनाम्‌ ॥ २॥ १ स. काण्डशाख्ं । २ क्‌, °ताङे° ! ३ क. श्तुगता ये । ३२ भग्रविकित्सिताध्यायः ] र्त्यः । ५३३ अस्थ्नां तेषा प्रवक्ष्वामि यथावद्धङ्गकारणम्‌ ॥ पतने शवपाते च समरेऽमिहतस्प च ॥ ३॥ स्ख रनश्नशनावेधैः पतनेरपि दन्तिगम्‌ ॥.“ नागानामभिषातेवौ भज्यन्ते ऽस्थीनि सवशः ॥ ४॥ तेषां नामापि वक्ष्यामि भग्नानां मनुजाधिप ॥ निष्पिष्टमथ विशिष्ट तथा प्रक्षिप्रमेव च ॥ ५॥ तियं विक्षप्रमतिकषिपरं य॒क्तकाण्डं च यद्भवेत्‌ ॥ स्थापितं जजरीभरतं चूर्णितं मयित च्युतम्‌ ॥ ६ ॥ मख्ानुजातं मथितं भरं चेव तथा स्मृतम्‌ ॥ जरयोदशविधं सेवं भग्र भवति दन्विनाम्‌॥ ७॥ यथावद्नुपूर्वेण कीर्तितं ते मयाक्प॥ पारकाप्यवचः श्रुत्वा ततः मोवाच पार्थिवः ॥ < ॥ तत्र यच्छिनमिनं च स्फोटितं मोटित तथा॥ त्व सममतं चैव स्थानभाष्टं च यद्भवेत्‌ ॥ ९॥ कथं तदमिजानीयात्काण्डयुक्तं तथेव च ॥ तन्मे ए्च्छतः स्वं भगवन्वक्तमदसि ॥ १० ॥ तस्य तद्रचनं श्रत्वा पाटकाप्पस्ततोऽवर्वात्‌ ॥ नातिमात्रं भवेच्छोफो वेदना च न शाम्पति॥ ११॥ अस्थिस्थाने स्थितं दृष्टा निषिपष्ट इति ते विदुः ॥ यः संधिदेे श्वयथुयेदा वा स्याद्रनाऽचितः ॥ १२॥ एमिरद्धिमंहाराज वियाद्वि शिष्टमेव तु ॥ निषृत्तो विषमः संधिरगात्रदेरो पथा भवेत्‌ ॥ १३॥ वेदना वधते वाऽपि तथा ह्ु्सिप्रमादिशेत्‌ ॥ यद्रे पाश्वेगतं स्थानात्तियंक्लषतमिति स्मृतम्‌ ॥ १४॥ अतिक्रान्तं भवेस तद्रा नि्िपर मुच्यते ॥ वेदना अूनभावश्च केवरं विच्युते सदा ॥ १५ ॥ मधितं परथुरं विद्धि चृणितं तु महारुनम्‌ ॥ स्फारितं स्फाटितं नाम जजेरं जजंरीकृतम्‌ ॥ १६॥ वेदना परिशोषश्च भृशम स्पोपजायते ॥ सकर्यमिव चाऽ ऽध्माते सरजं जजरं तु पत्‌ ॥ १७॥ १ क, ल, °त्तिप्यमा° । ५३४ पालकाप्यसुनिबिरवितो-- ई १ शस्मस्थने- वारणानां महीपारु यथावदुपरक्षयेत्‌ ॥ यदा न क्षमते स्पष्टं विदं शब्दवत्तया ॥ १८ ॥ विषष्णो वाऽनुृत्तो वा वारणो न रमेस्पखम्‌ ॥ भप्रस्यास्थ्नस्तु विज्ञानं "वेदना चामिषर्धते ॥ ९९॥ स्फारितं त्वस्थिमध्येऽन्प्रन्मखानुगतमेव तत्‌ ॥ काण्डयुक्तं तु यत्किविद्व छितं तत्पकीतितम्‌ ॥ २० ॥ चतुरवधानामस्थ्नां तु तेषां पक्ष्यामि रक्षणम्‌ ॥ कपारास्थीनि भिचन्ते भज्यन्ते नारिकास्तथा ॥ ५१॥ नाम्यन्ते तरुणास्थीनि स्फर्टनिति सवका नृप ॥ अत्यर्थममिधाताच मन्यते सुष्यते तथा ॥ २२॥ अस्थत्रयं नपश्रेष्स्तरुणास्थिष्ुक्रिपाम्‌ ॥ इति भङ्खाः समदिष्टा यथावदनुपुवंशः ॥ २३ ॥ चिकफित्सोपक्रमस्तेषां साध्यासाध्यं च वक्ष्यते ॥ ( अपरप्रे" ५०७७ ०००० ०००9 ७0७७ ७0०० ०००० 969 ०७० ००० ) ॥ २९ ॥ अत ऊर्ध्वं महाराज चिकित्सां न प्रयोजयेत्‌ ॥ स्थानस्थशञ(+यनं चात्र) यत्रे वाऽपि प्रतिष्ठिते ॥ ५५॥ वारणं शीतकेनाथ जलेन परिषेचयेत्‌ ॥ (* ७०७७ ०००००७०० ०००७ ०७०००००० ००० छभते सुखम्‌) ॥ २६ ॥ . यस्त्वपवंणि भङ्खः स्यादसाघ्यः घ नु किय॑ते ॥ ऊर्ध्व. संवत्सराचाप्यो भङ्गो भवति हस्तिनाम्‌ ॥ २७॥ च्युतप्रम्खानविश्िषटव्याविद्धेषु महीपते ॥ सवेषामेव भग्रानामेतदेव चिकित्सितम्‌ ॥ २८ ॥ कतव्य च भरनुष्वेण नागानां हितमिच्छता ॥ एवं हि कीतितं स्वै मया मम्रचिकित्सितम्‌ ॥ २९ ॥ बति श्रीपाटकाप्ये हस्त्यायुर्ेद महापवचने तृतीये शष्पस्थाने भग्रविकित्सितं नाम द्वात्रिशोऽध्यापः॥ ३२॥ # धनुराकारमध्यत्यौ पाठौ न स्तः कपुसतके ॥ † तुराकारमध्यस्थः पाठो. नास्ति खपुस्तके ॥ | १क. मदपय ॥ ६३ भूढगमीपनयनध्यायः ] शस्याय; # ९१९५ भय त्रयद्विरोऽध्यायः । परापरज्ं तस्वन्नं वेदपेदाङपारगम्‌ ॥ पाङकाप्यं महात्मानं रोमपादः स्म च्छति ॥ १॥ कथ व्यापद्यते कुक्षौ गूदगभः कथं भवेत्‌ ॥ रुभ्षणं मूदगर्भाया गभेनिर्हरणं तथा ॥ २॥ श्र(ख)वणं र्यनं चैव वक्ुमर्हसि(ति) तद्भवान्‌ ॥ एवं एष्टोऽङ्गराजेन पारुकाप्यस्ततोऽत्रवीत्‌ ॥ २ ॥ विषमशय्यान्यशनेत्पीधिभिश क्षुधा तथा ॥ अतिपानातिभाराद्रा र्द्घनपएुवनादपि ॥ ४ ॥ वातमत्रपुरीषाणां धारणादभिघातनात्‌ ॥ उपद्रवान्मनस्तापात्कुक्षो गर्भो विपद्यते ॥ ५॥ भाचतुथांच्च मासा रक्तं श्र(ख)वति सनिभम्‌ ॥ ऊध्पं संघातभृतस्तु पतेदाषप्रमादपि ॥ 8 ॥ यथापर्यागतं कारे फरं हृन्तात्पमुच्यते ॥ एषे विमुच्यते गमभेस्तन्तुमुक्तश्च जायते ॥ ७ ॥ पर्वोक्तकारणेवाऽपि यस्याः फुक्षो विपचते ॥ भरृतगभौ तदाऽत्य्ं परतिमूत्रपुरीषिणी ॥ ८ ॥ पतिनिध्वासिनी क्षामा म चाऽऽहाराभिरषिणी ॥. दुमेना दुमेनस्का च गुरुपाणा च हस्तिनी ॥ ९ ॥ विपश्नमरस्यगन्धा वा म्ृतगर्भति तां विदुः ॥ धमय च पशो च मितनाथं च भिषग्वरः ॥ १०॥ भतुस्त्वनुमतेनास्या गभ शस्यं तु निरैरेत्‌ ॥ सपिषा कल्कमिश्रेण शार्मरपा धन्वनस्य च ॥ ११॥ दक्षिणं करमभ्यच्यै योनिद्वारं च सरवंशः ॥ विश्वाष्षयित्वा सर्वस्वं पञ्रयित्वा च हस्तिनीम्‌ ॥ ९२॥ प्रवेश्य हस्तं योनो तु गभ॑मागेण वा हरेत्‌ ॥ क्रज्ञमार्गेण नाऽऽगच्छेततं तु शन्नेण निदरेत्‌ ॥ छित्वा तथाऽ ऽनुपू्व्यण तस्याङ्गानि एक्‌ एक्‌ ॥ ९३ ॥ १ क, नवाहाराविभाषि० । २ क. भदः खमिम° । २ ख. °स्यं मुनि । ९३६. पालकीप्यमुनिषिरचितो-- [२ शल्यस्थाने~ ` अङ्कीबो दारुणो भूत्वा त्वरमाणो जितेन्द्रियः ॥ एतिकारक्षणार्थं तु निःशेषं निरैरेत्त तम्‌ ॥ १४॥ यद्टि.वाऽपि विश्ल्पोऽयं जरागुनं प्रमुच्यते ॥ तत्र सद्गरकीकन्दं पात्रमस्पे प्रदापयेत्‌ ॥ १५॥ एरगुडसमायुक्तं न चेदेतेन सिध्यति ॥ ततः पूर्वोक्तविधिना हस्तेनेव तु निरैरेत्‌ ॥ विग्य नारीगभं च तस्पास्तमपसंहरेत्‌ ॥ -उपाचरेद्विशल्पां च एतिकापिधिना भिषक्‌ ॥ इति श्रीपारुकाप्ये हस्त्यायुर्ेद मह।प्रवचने तृतीये शल्पस्थाने मृढग- भापनयनं नाम त्रया्शो ऽध्यायः ॥ ३६ ॥ अथ चतुर्विशोऽध्यायः । इदमन्पत्वक्ष्यामि शल्पमूते चिकित्सितम्‌ ॥ प्रशस्ते तिथिनक्षत्रे महतं करणे तथा ॥ १॥ कृत्वा सामान्पयन्न तु ततो दन्त युपाचरेत्‌ ॥ शौखाऽवरयं भवेत्कायां जराध्पा(्या)पे तु शीतरे ॥ २॥ निवाता ऊष्ुमाकी्णा द्रव्पोपस्करसश्ता ॥ प्रमाणेनोत्तमं स्तम्भं निघातं चात्र कारयेत्‌ ॥ ३ ॥ हतयश्च परिश्राखाफ्णाः शरीरे वारिपएरिताः॥ धृतेन शतधौतेन कषायैः शीतरेस्तथा ॥ ४॥ लेपयेशवास्य वदनं पटेनाऽऽच्छादयेत्ततः ॥ दधा च सपृतेनेनं शाष्यन्नं भोजपेदिपम्‌ ॥ ५॥ पवोक्तव्योदशमिर्वभीयततिपतङ्गनम्‌॥ वत्सादन्ता$ृतिगखा जलोकःष्सनिभाः ॥ ६ ॥ | द्रानिशवङ्रायामा ोहष्वीस्तु कारयेत्‌ ॥ ताभिः" संेष्टयेदन्तं विष्तामिरयाह्लम्‌ ॥ ७ | दन्वसे(व्टानुसारेण ततस्ताः कुशो भिषङ्‌ ॥ नोक्षता न चावनता म च पाश्वेगता नृप ॥८॥ # दृदमरभम्‌ %एरागुड'~ इलतः प्राकपुस्तके ऽसि । १ क. श्परं ह०। र क, श्ाल्या । ३ क. वातेन । ४ क, श्यात्तं मत०। ६४ इन्तोद्धरणा्यायः] = रेस्यायुरेदः । ९१७. शनैः पवेशयेत्दसीग्पौपत्तिनं भवेथा ॥ लाह्स्लोतः करश्रो(खो)तस्वथा नेत्ननिबन्धनम्‌ ॥ ९ ॥ शिराः स्नाग्श्च रभेत्तु उन्मागेगमनं तथा ॥ त्पदाश्यहातमवेदयतान्द्ङ्कङ द्ङ्कुरं भिषक्‌ ॥ ९० ॥ क्षरेण रेपेचाग्रं तेन मसं विथुध्यक्ति॥ भवेशपित्वाऽङ्ुखानि विंशातििशदेव ताः ॥ १९॥ चतुरविंशत्यङ्गलं वा ततोऽ स्थीनि विनिर्दिशेत्‌ ॥ मुखप्रमाणं सत्वस्य स्ववुद्धया विभजेद्धिषक्‌ ॥ १२॥ यदा वियुक्तो मांसेन बन्धमखाच्चरुत्यपि ॥ यत्राष्पायविधिरोकेवेन्धेवैदध्वा मतङ्कनप्‌ ॥ १३ ॥ त्रिभागे वेधयेदन्त शरखाकां चानुकारयेत्‌ ॥ तत्र सूजमर्यीं रज्ञं दन्ते बद्ध्वा नवां हढाम्‌ ॥ ९४॥ । ततोऽन्यां वधयेत्तसिमिन्नञ्खुं वा रवृकां?द्टाम्‌ ॥ वक्नप्रमरकं यत्रं ततोत्सेधायमेव च ॥ १५॥ यञ्चमेकतम तस्मिन्पुर स्तात्सनिवेशयेत्‌ ॥ ततस्तं योजयेसपाज्ञा यच्रयोगेन बुद्धिमान्‌ ॥ १६ ॥ प्रिपेश्च बटाद्रजुं यथा दन्तो निपात्यते ॥ दन्तमागं च नागस्य परयेन्मध॒सर्पिषा ॥ १७॥ जङेऽव गाहयेचेनं विमङे शीतञे च तम्‌॥ पानां दापयेत््ीरं प्रतयुक्तं नराधिप ॥९८॥ शाल्योदनं च सप्तं भोजनाप प्रदापयेत्‌ ॥ पर्वमेकं च नागाय सर्पिषा दापयेद्भिषक्‌ ॥ १९ ॥ द्वि्िणीयोपचारस्प कतेष्यं स्यादतः परम्‌ ॥ भसाध्पदन्तनादी या दन्ते यस्पेह जापते ॥ ५० ॥ दृन्तस्रावीति तं विचात्तस्योपायः प्रवक्ष्यते ॥ विदध्वा दन्तं दिभागेन दृषयिता करीरिकाम्‌ ॥ २९॥ तस्मात्तु चार्तिं रक्तं कत्वा तु एपरिश्रुसखतम्‌ ॥ पर्वोक्तेनेव दिधिना दन्तं नागस्य साधयेत्‌ ॥ २२॥ भोजनं चास्य तेनेव क्रमेणोपचरेद्रिषर्‌ ॥ भूञ्यते पस्य वा दन्तः पतेद्रा सकरीरिकः॥२३॥ ॥१ € ५३९ पालकाप्यमुनिषिरधितो-- . [६ शस्वत्मानि- वनं प्रस्थापयेत्तं तु न तस्मे प्रतिकारयेत्‌ ॥ उन्मागेगमने छवी दोषानुत्पाद्येद्वहन्‌ ॥ २४ ॥ व्यौश्दश्वास्य जायन्ते यास्ता निगदतः गृणु ॥ शोफौऽस्य कमेषस्थानो मांसं दूषयते यदा ॥ २५ ॥ मांसधावनसुल्पस्त॒ श्ना(खा)श्वास्य प्रवत॑ते ॥ श्रो.खो)तसा पक्षरस्युग्रं श्रो(खोतः संदषयेचदा ॥ २६ ॥ व्यापस्संजायते नेत्रे दु षिते नत्र बन्धने ॥ “ वेदना गद्रदस्वं च स्नायुच्छेदे प्रजायते ॥ २७ ॥ यवनिक्ाथतुख्यस्तु श्रा(खाव स्तस्य परवतंते ॥ करकणौस्यसंतपः शिराः संदूषयेचद। ॥ २८ ॥ श्रा(खाभ्वो मालिष्ठतुल्यो वा रक्तो वाऽथ प्रव्तेते ॥ वैकरयं जायते चास्य प्राणेवांऽपि प्रयुज्यते ॥ २९॥ अतोऽ रक्षयेद्राजनुन्मागे गमनाद्विषक्‌ ॥ सद्यः क्रियामयोत्छज्य मस्वाऽवस्थां च पीडितः ॥ ३०॥ सदःक्षतविधानाक्तां क्रियां तस्येह कारयेत्‌ ॥ शाफस्पोपश्चमं ष्टा वेदमायास्तथेव च ॥ ३९ ॥ आरमेत्स(त) ततो दन्तं पूवोक्तेनैव कर्मणा ॥ मन्दोष्मा जायते शोफो वेदना ख तथा भवेत्‌ ॥ ३२॥ सम्पकश्ना(सा्वसमे इच्या; हेदश्चैवोपजापते ॥ अत्यर्थं च यदा घूची दन्तं नागस्य कर्षति ॥ ३३ ॥ तदा घृखं न रमते भज्यते वा नषशपः॥ तत उस्छञ्य तां सूचीं पुनः सम्पक्पवेशयेत्‌ ॥ ३४ ॥ र्वोदितविधानेन व्यापत्तिं भवेया ॥ ५.५ 1 ॥ ३५ ॥ इत्युक्तो भूमिपाटेन पारकाप्यस्वतोऽ्रवीत्‌ ॥ ३६ ॥ यष्टदन्ताः सदन्ताश्च परशखाकास्तथाऽपरे ॥ राजिदन्ता ग्रन्थिदन्ताः पवैदन्तास्तथाऽपरे ॥ ३७॥ -~--------------------- - ~. ~ ~~~ -----न ----------* १ ख, सत्वावस्थां । २ ख. उत्पृनतां । ६ क, पूर्ोदिष्ठवि° । ४ क. ख. °्तास्तु द०। १४ दन्तोद्धरणाष्यायः ].. ` इस्यायुरषेदः) ५३९ वष्वीदन्ताश्च वक्रश्च द्विपुटात्िएुयस्तथा ॥ भतिदीपाश्च स्वाश्च अतिस्थराः कृशस्तथा ॥ ३८ ॥ भवन्ति दन्ता नागानां हुभेगा विषमास्तथा ॥ एवं बहुविधा मेदा दन्तानां दन्तिनां उप ॥ ३९॥ महाविकर्पाश्चत्वारः शृणु कीतेयतो मभ ॥ अन्तमुखावृध्वैमुखावधःपाश्वंगतो तथा ॥ २० ॥ दन्तावृध्वेगुखौ यो तौ कराराविति निर्दैशेत्‌ ॥ भआपाण्डुरो पार्व॑मुावाग्यो "` “"वाऽप्यधोयुष्लो ॥ ४९ ॥ - दन्तावनुगती हस्तं मानं हस्ती तु तो दिहुः॥ भभ्पन्तरगतो यस्य सदन्तः स तु कीर्तितः ॥ ४२ ॥ संमुखौ संक्य ज्ञेयो विशाखो चास्थि्तमितो ॥ एकपाध्व धुखाभ्यां तु सं साधीत्युच्यते नृप ॥ ४३॥ एते विश्या स्पाख्याताः गणु दोषानुपक्रमम्‌ ॥ परवोकतैः कारणेयुं्तो दन्तो यस्येह दशयते ॥.४४॥ फल्पपित्वा तु तं दन्तं रक्षये्चत उद्यतः ॥ अनुपूर्वं ततः कृत्वा तन्नान्यं पोजयेद्रढम्‌ ॥ ४५॥ काष्ठदन्तोपमं कृतवा माहिषं गुद्धमेव च ॥ मरे तु क्तरि कृत्वा दन्तमूरुषमां नुप ॥ ४६॥ कुशङं शिर्पिनं चेव ग्राहयित्वा समन्ततः ॥ आयसैश्च निभिः ष्टः कीरां चास्यानुकारयेत्‌ ॥ ४७ ॥ देचीप्रयोगाहतस्य तथा पडनमेव च ॥ तेनेव विधिना राजन्यो मया परि्ी्तितः॥ ४८॥ --:0:- असः परं प्रवक्ष्यामि दन्तानां सभवं तृप ॥ वातकुम्भादधस्तान्तु इत्ताः स्युः सकरीरिकाः ॥ ४९ ॥ संभूता नृपञादर विह्ञेपां वातसंभवाः ॥ , रन्धधुवा्च विज्ञेया दन्तमध्ये व्यवस्थिताः ॥ ५० ॥ सपत्रिध्रपन्िशधिशशेव प्रमाणतः ॥ न्ुभयाद्रिवाा)रीणामङ्गरानि फरीरिकाः ॥. ५१ ॥ १ क. दुर्गता । २ क. सुलाम्यां । \ क. समाधी । ४ ख. पिराल्या। ९ ख. परचापरण । ६ क, या क्षत । ७ क. ण्युभवाद्रि° । ८४० पालकाष्यमुनिदिरथितो-- षट्कला नीजस्य इृद्धिभंवति वन्तपोः ॥ अष विश्वषपस्य तयुं गिरिचारिणः ॥ ५२ ॥ मोरेतस्तु यदा चेष्टो दृषयित्वोष्मणा सह ॥ मत्कुणस्तेन जायेत अग्राह्यः स तु दन्तिनाम्‌ ॥ ५३ ॥ एकवेष्टनिंपेधेन एकदन्तो भवेश्रुप ॥ हिदन्तानां तु नागानां प्रकृत्या जायते तृप ॥ ५८ ॥ तरिदन्ताश्वापि जापन्ते चतुदेन्तास्तथाऽपएरे ॥ पिशाचाश्चाघ्राश्चेव न तेषा ग्रहणं स्मृतम्‌ ॥ ५५ ॥ गरहीताः परापमिच्छन्ति स्वभावानुगतास्तथा ॥ स््शन्वे पस्प सङ्खाय दरयन्ते वा नराधिप ॥ ५६ ॥ न तस्य ग्रहणं कार्यं परराष्टं तयुष्छजेत्‌ ॥ न्यनापिकत्वं नागानां पेषम्पं वैकृतं तथा ॥ ५७ ॥ तत्स मारुताद्विद्धि समत्वं चेव यद्भवेत्‌ ॥ इत्यव्रवीत्पारकाप्यो रा्ञाऽदेन प्रणोदितः ॥ ५८ ॥ इति श्रीपारुकाप्पे हस्त्यायुरवेदे महाप्रवचने महाप बृद्धोपदेशे तृतीये शल्यस्थाने दन्तोद्धरणं नाम चतुरधिशोऽध्यायः॥ ३४॥ समाप्र वेदं तृतीयं शर्यस्थानप्‌ ॥ भानि १ क, मारुतस्य । इस्यायुर्ेदः । ५४ अधातश्वतुथैयुत्तरस्थानमारमभ्यते । शङ्खो हि राज्ञा चम्पायां पारुकाप्यं स्म च्छति ॥ हितं निःश्रेयसं चेव गजानामनुचिन्तयन्‌ ॥ ९ ॥ यदा मयेयं विजिता सागरान्ता वसुंधरा ॥ तदा मे बारणैस्तुस्यं न कृतं कमे केनचित्‌ ॥ २॥ गुरुभाराभिवहनं गमने विषमेषु च ॥ तरसा मर्दनं चेव तरणं सरिरस्य च ॥ ३॥ तीव्राघाता दिघाताश्च तोयोघस्यावतारणम्‌ ॥ सवेगात्रायुधतवं च वारणेष्वेव दश्यते ॥ ४॥ नान्पेरसंमिताः सन्ति गुणा दितिषु केवलम्‌ ॥ त्रिविधेष्वपि ये न स्युवैखाङ्खेषु महायुने ॥ ५॥ अप्रमेये गणेरेते्ंराङ्कं प्रथमे गजाः ॥ अपि शारागताः कृत्रं रलन्ति सदां मक्ीम्‌ ॥६॥ कथं ते भगवन्नागा नीरोगा बर्शाण्िनिः ॥ भवेयुजवपन्ना बखिनो मदद्र्पिताः ॥ ७॥ तेषां मे भगवन्पश्चमिममाख्याहि एच्छतः ॥ ते मे गाहनं तुट्मन्यद्वुदि न विद्यते ॥ < ॥ तेषां कतिविधः स्नेहः कीदशः किंप्योजनः ॥ कत्युपायाः कथं चापि प्रदातव्यो विजानता ॥ ९ ॥ यश्चान्यदपि नागानां फतंष्यं हितमिच्छता ॥ तदशेषेण भगवन्सर्वं व्पाख्यातुमहंसि ॥ १९० ॥ ततः पोदाच भगवान्पारकाप्यो महामुनिः ॥ प्रच्छते रोमपादाय प्रश्नं गजहिते शभम्‌ ॥ १९१ ॥ सर्विस्तैकं वस्ता मश्व संस्कृतासंस्कृतं भवेत्‌ ॥ वारणेभ्पः प्रदातव्यं स्रेहजातं चतुदिधम्‌ ॥ १२ ॥ स्वषधप्रपोगेभ्पः सहपान मतं मम ॥ स्नेहपानं प्रशंसन्ति पूर्वाचायां मनीषिणः ॥ ९२३ ॥ तद्धि वर्णकरं बरयं सवेठपापिहरं स्मृतम्‌ ॥ उत्तमाधममध्यानां कुञ्जराणां यथागमम्‌ ॥१४॥ १ कर विषयेषु । २ ख, घ, °संसिताः \ ३ कण प्रदतन्या । ९ गाठकापयुभिषिरषितो-- [१ उति : सनेहपाने विधि ङ्ज तमिमं मवरं गुणु ॥ आषादे समतिक्रान्ते श्रावणे पयुपस्थिते ॥ १५॥ बहुरे. वातिक्रान्ते च थे सेदं सेमावपेत्‌ ॥ यदाऽस्यसषारं तरुणं तृणं वषोश् शक्ष्यते ॥ १६ ॥ स्नेहपानं ता कायं रोगप्रं बलवर्धनम्‌ ॥ । षम्पक्परिणमेच्छिष्य(च्छण्प)मस्पसारं तथाऽप्तितम्‌ ॥ १७ ॥ लघुत्वात्ैखब्द्धौ च हितं न हितमन्यथा ॥ .शीतकारश्च विहितः शीतक्षासम्पा हि हस्तिनः ॥ १८ ॥ भूयेम्बुपानेन तदा मन्दतृष्णा तदा भवेत्‌ ॥ अहितं परत्तिकादीनां सततं यन्निषेवते ॥ १९ ॥ तद्रधिशक्तिं निष्पिटं तेरं कारे निषेवितम्‌ ॥ ्रतुसंधो विशेषेण यो देहे कुपितोऽनिरः ॥ २० ॥ ते वैं हन्ति सहसा शक्रः शत्रुमिवौजसा ॥ सैवं तु यथाकामं पाययेन्नतनातेवम्‌ ॥ २९॥ मन्यन्ते ऽनातेवेऽप्यन्ये प्नेहं प्रायोगिकं जनाः ॥ मदकोदकटुग्धेश्च भुरया विधयाऽपि वा ॥ २२॥ संयुक्तं दन्तिनां देयं इचित्कविदसंयुतम्‌ ॥ तेषामभ्पश्चने पाने नस्तकमोनुवाक्षने ॥ २३ ॥. मेटृतः कटतश्चेव प्रदाने षड्िं स्पृतम्‌ ॥ व्यापिनिग्रहणार्थं च बराथ चेव दन्तिनाम्‌ ॥ २४॥ स्नेहपानं महीपार हितं तद्धि पेयोजनम्‌ ॥ तत्र तेर प्रदातव्यं सुकृतं चक्रसंभवम्‌ ॥ २५ ॥ गजानाममरं चैव सथेःकृतमपृतिकम्‌ ॥ विश्न) पुराणमत्यर्थं विवर्णं कटुकं च यत्‌ ॥ २६॥ प्रतिकं चातिदग्धं च पृतंमेतद्विवर्जितम्‌ ॥ “ मसिपङ्मनिर्दग्धरसोपधिषमन्वितम्‌ ॥ २७ ॥ नरिष्ृतं दन्तिनां देयं सवेस्नेहसमुद्धवम्‌ ॥ महिषाजवरहाणां वसता स्षचो विनिःषता ॥ २८ ॥ १ कण्टे च तथाक्रा०। २ "क. ध समाचरत्‌ । ६ क. छम्यते । ४ क णक्तिमिः श्रेष्ठ तै घ. °क्तिनिःग्ेषठ तण ५ क. प्रयोजयेत्‌ । १ ख. घ. शयः्षत ७ कृ, °्तपानं प्रहस्यते ॥ मां° ‡ ेदपामाध्यायः ] इस्यायरवेवः । ५१ त्रिता प्रदातम्या गात्रा्पद्धे च इन्तिनाम्‌ ॥ हेमन्ते तैरपानं तुः वषौष्ठ च विधीयते ।! २९ ॥ वस्ता मज्ञा च नागानां वसन्ते संप्रदीयते ॥ शरत्कारे निदापे ख एतपरानं प्रशस्यते ॥ ३० ॥ एवं यधतसामान्यातघनेहं नागषु दापयेत्‌ ॥ वषीश पुष्टा नागेन्द्राः जेहादिमिर्ूपक्रमम्‌ ॥ ३९ ॥ तुरद्धा रणदक्षाश्च योधाश्च रणक्कंशाः ॥ वैशेषिकं बरं रुब्ध्वा व्यायामेश्च स्थिरीकृताः ॥ ३२ ॥ परवातवर्षे कुर्वीत राज्ञः कर्माष्टमासिकम्‌ ॥ न मागप्रतिपन्नेषु परेषां विषयेऽपि वा ॥ ३३॥ शक्यं बलिक्रिया कतुं रोगाणां वा प्रतिक्रियाम्‌ ॥ हेमन्तकारे च पुनर्निदाघसमयेऽपि च ॥ ३४ ॥ स्नेहपानं बद्धफरे तृणे शुष्के च वितम्‌ ॥ दोषाः थुष्कतुणे देषा तथा बद्धफञे तृणे ॥ ३५॥ ष्केणानदचते नागः प्षफरेनास्य जीयति ॥ दिनरिमन्तिकेः पीतं पानं सम्यङ्न जीयेति ॥ ३६ ॥ मथ सर्पः पिवेनागः शीते तदपि रीयते॥ निदापे तेरपानेन मृषा तन्द्रा प्रजापते ॥ ३७ ॥ पिपा वमथुश्वापि त्वग्दोपाशचेव दन्तिनाम्‌ ॥ तस्मादेमन्तकाछं च ग्रीषमकारं च दजयेत्‌ ॥ ३८ ॥ {हताहितश्नो नागानां काराकारूविभागवित्‌ ॥ कल वा यदि बाऽकारे वैरं दत्तमजानता ॥ ३९ ॥ सवानुपद्रवान्कुयाद्यापादयति वा गजम्‌ ॥ रक्चटेन वैचस्तु सनेदपीतं मतङ्गनम्‌ ॥ ४० ॥ आतपाच प्रवाताचच अजीणाध्यरानादपि ॥ अतितोयावगाहाचच पानाच्छीतस्य चाम्भसः ॥ ४९॥ सात्म्यासराट्म्पविपर्याक्तादतिचस्क्रमणादपि ॥ निदाय स्नेहपीतस्य दोषाः एवं मकीतिताः ॥ ४२॥ ___ प्रकीतिताः ॥ ४२॥ १ख.षट्। २ क, दिने हेमनितकेण। ३ क-ख. ध. तिरपानेन । ४ क, ण्पाषमपुश्रार। ५४४ पारकाप्यमुनिबिरवितो- [४ उत्तरस्यने- स्नेहं प्रवाते पिबतो वायुरङ्गानि बाधते ॥ अजीगांध्यशनाद्वा ऽपि सेहे कोठे व्यवस्थिते ॥ ४६३॥ आनाहो वा भवेत्तस्य मरणं वाऽपि जायते ॥ अतितोयावगाहाश्च काप्राभिरूपशाम्यति ॥ ४४ ॥ पिपासता वधते चापि प्षेहस्तस्य न पच्यते ॥ यदि पीत्वा गजः स्नेहं जरमकयितं पिवेत्‌ ॥ ४९ ॥ . तेन तस्पापचारेण स्नेहो भवति दुर्जरः ॥ -वेदना सर्वेगत्रेषु वमथुश्वापि जायते ॥ ४६ ॥ कुसिर्विहन्यते चास्य दोमेनस्यं भवत्यपि ॥ सातेम्यास्तारम्यविपयास्ि्प्नेह पीतस्प दन्तिनः ॥ ४७ ॥ जायते चापि दौर्बरयं रोगाः प्रादुर्भवन्ति च ॥ अतिचर्क्रमणाद्वाऽपि सद्योत्पायामसमवः ॥ ४८ ॥ बायुः प्रचरितः स्थानात्सरौण्यङ्गानि बीधते ॥ पाकरस्तस्य भवति भरवापो(2) वाऽतिदारुणः ॥ ४९॥ मेदश्च पवंणां चापि गात्राणामपि वेष्टनम्‌ ॥ जनेहोपयोगादिगुणः परिहारो विधीयते ॥ ५० ॥ विष्क्षणे वरंहणं च क्मेणश्च प्रवतंनम्‌ ॥ तस्मात्कुयादवुधो वैचस्तेरपाने त्ववे्षणम्‌ ॥ ५१॥ दयुतं तेरपानं तु विषं हाराहरु भवेत्‌ ॥ इस्पेष प्नेदपानस्प काराकारविधिः स्प्रतः ॥ ५२॥ स्थावरो जङ्खमशवैव द्विविधः सखे उच्यते ॥ तस्य चैवे प्रयुक्तस्य विकस्या बहवः स्मृताः ॥ ५३॥ सर्पिस्तेरु वक्षा मला मेदो माष पपो दधि॥ एवमादि विजानीयात्प्रदजातं एयग्विधम्‌ ॥ ५४॥ तिखादिजस्तु यः खरेहः सशाल्े परिकीर्तितः ॥ स्थावरस्ु समाख्यातो नानाफरष्षमान्रयः ॥ ५५ ॥ तन्न सीर्पवंसा मजा तें चैवोत्तमं स्पृतम्‌ ॥ धृतं तु सविशेपत्वात्तेषु श्रेष्ठतमं स्पृतम्‌ ॥ ५९ ॥ यथावदृनुपूर्वेण गुणांस्तस्य निबोध मे॥ मधुरं शीतवीपं च टश चेवाविदाहि च ॥ ५७ ॥ १ख. घ, प्राधते। २ क, प्रवापो। ‡ सेहपानाध्यायः ] इर्यायुरवेदः । व १ क. °मि ययावदनूपर्वशः ॥६०॥ २ क. घ. योगजाः । ३ क. °तोषिषा° । ६९ हितं ते च पित्ते च मेदःशक्रविवधनम्‌ ॥ दारणानां ग्दुकरं बरब्द्धिकरं तथा ॥ ५८ ॥ पघ॒ष्टमल्पमत्रं च प्रहणीदीपनं था ॥ शकुमारकरं बह्पमायुष्यं ब्रक्वुषोर्दितम्‌ ॥ ५९ ॥ अल्पङ्केशं घखस्पर्षं खेहानामपि चोत्तभम्‌ ॥ पृतान्यन्यानि वक्ष्यामि भैषज्ये सर्वदेहिनाम्‌ ॥ ६० ॥ तत्न ये पित्तला नागाः प्रकत्याऽवनताश्चये॥ मदक्षीणाश्च बद्धाश्च धेनुकाष्ु च निश्रुखुताः ॥ ६१ ॥ बारा दुैरुपादाश्च ये च नेत्रातुरा गजाः ॥ तेभ्यः सर्पिः प्रदातव्यं गजा ये च नवग्रहाः ॥ ६२॥ घरतादनन्तरं तेरुगृषिभिः समुदाहतम्‌ ॥ गुणांस्तस्य प्रवक्ष्यामि यथावदनुपरव॑शः ॥ ६३ ॥ तेर तच्यं बरुकरं ठेखनीयं तिरोद्धवम्‌ ॥ विदाहि चोष्णवीयं च कषायमधुरं तथा ॥ ६४ ॥ वातश्ष्महरं चैव रिपाके कटुक स्प्रतम्‌ ॥ कृमिप्रे पिचरं चापि मेदो योनिश्ोधनम्‌ ॥ ६५॥ अव्यायामेरूपचिता ये गजाः स्थरखशारदाः ॥ वातोपदुतदेहाश्च ये चाल्पलघुविक्रमाः ॥ ६६ ॥ वातप्रकृतयो ये च ष्मिकाये च वारणाः ॥ बहुशश्चापि सजलन्तो ये चाऽऽनाहेन कुञ्जराः ॥ ६७ ॥ सहसा हसते येषां मांसं चाध्वप्रयोजने ॥ तर्षा वेरं प्रदातव्यं पे चापि कृमिकोष्ठिनः ॥ ६८ ॥ येनुकानां तु विहितं तेखमेव महीपते ॥ तासां हि बहुबातत्वाद्रायुः कोष्ठे प्रकुप्यति ॥-६९ ॥ वसा हि वातशममी, दन्तिनां मधुरा स्मता ॥ दृष्या विपाके मधुरा बख्वर्णप्र्ादनी ।५७० ॥ सरोतोमिघाते विहिता मन्पास्तम्भे गसप्रहे ॥ भग्नस्फटितविद्धानां गात्ररोगेषु चोत्तमाम्‌ ॥ ७१ ॥ मस्ता बल्या विशेषेण वातृपित्तविनारिनी ॥ कफं मेदश्च शक्रं च वृद्धि प्रयति दन्तिनाम्‌ ॥ ७२॥ ५४५ ५४६ पालकाप्यमुनिभिरभितो- [ ४ उत्तरस्ने- उष्णन्रैवोष्णवीयेश्च गुरश्वापि परकीर्तितः ॥ वाततसेगहसे शष्यः सोतसां परिशोधनम्‌ ॥ ७३॥ तेखाद्धं पृते मात्रा ततोऽ त्रिषता भवेत्‌ ॥ मरजञ्ेव वसायाश्च मात्रा प्रायोगिकी स्पृता ॥ ७४ ॥ इति सरेहगुणाः पोक्ताः फाठाकारो च हस्तिनाम्‌ ॥ अतः प्र्‌ परवक्ष्यामि स्नेहपाने विधिं उप ॥ ७५ ॥ शालां गुणां एच्छि(च्छ)भां सवेतः कटकेठैताम्‌ ॥ . देशे यथोक्ते कुर्वीत नित्यं बङ्षिभूषिताम्‌ ॥ ७६ ॥ अजातपवं तरुणं शचि चोपहरेत्तृणम्‌ ॥ यथाकारु यथामात्रं स्थरुजं च विशेषतः ॥ ७७ ॥ उष्णोदकः(कं) कटाहानि स्लानपानाय दन्तिनाम्‌ ॥ नितं संनिहितानि स्पुः प्रहकारु उपस्थिते ॥ ७८ ॥ अरिन्दांश्च घटां गेव पयोप्तानुपकल्पयेत्‌ ॥ पानार्थे चैव तैरस्य सङखिरस्प च हस्तिनः ॥ ७९ ॥ काषठान्ुष्णोदकस्पार्थं सेथ॒ष्कान्पुपकरपयेत्‌ ॥ कुशरांश्वापि गद्वीयाज्नागस्प परिचारकान्‌ ॥ ८० ॥ वचं च शाघ्कुशङं दृष्टकर्माणमेव च ॥ हस्त्यध्यक्षं च ततैव संदिशेत्पिषुवद्धितम्‌ ॥ ८१ ॥ मुखद्रारविशद्धाय कृतं पानपायिने ॥ । हस्तैः पर्माईिते कृत्वा वेरं नागस्य दापपेत्‌ ॥ ८२ ॥ दापपिता त्यहं मदं ततो रुक्ष च भोजनम्‌ ॥ विष्टक्षितशरीराय प्नेहं नागाय दापयेत्‌ ॥ ८३ 1 उपाये चापि कृत तेर चक्रसमुद्धवम्‌ ॥ स्थापयेद्धाजने ज्िग्पे तेर दद्याद्विचक्षणः ॥ ८४ ॥ उपाजयेश्च निवृत सर्वं मेहसमुद्रवम्‌ ॥ * पानार्थ,च वकता प्रावा गात्राभ्यङ्गं च हस्तिनाम्‌ ॥ ८५ ॥ मापयित्वा प्रमाणेन यथोक्तेन तु बुद्धिमान्‌ ॥ ` यथोक्ते तिथिनक्षत्रे स्वस्थं विज्ञाय वरणम्‌ ॥ ८६ ॥ मक्ततेरपमाणेन भेष माजा पद्‌पपेत्‌ ॥ पाददहीनं(नां) तथा मण्या मध्यर्धेन कनीपसीम्‌ ॥ ८७ ॥ १क, ख. ध. खच्छ। २ ख. ध, चारणम्‌। १ जेहपानाध्यायः ] दस्यायुर्वेदः । ५४७ एप एवं क्रमो शृद्धेरा समापेर्विधीयते ॥ यथाग्नि पञ्चरानं वा तिरात्रं वा मतङ्गनम्‌ ॥ ८८ ॥ सप्राहवापि वा स्नेहं पानी गुणयुतो भवेत्‌ ॥ यदि न सनेदम्यांदां प्राप्य न चिह्यते गजः ॥ ८२ ॥ सेहान्तां पीनिमेकेैकां पुनस्तां प्रतिरोभयेत्‌ ॥ केचित्पीनी व्यवस्यन्ति दिनान्पष्टादजोत्तमाप्‌ ॥ ९० ॥ मध्पमां द पञ्चैव सप्र पश्च कनीयषीम्‌ तापा वक्ष्यामि राजेन्द्र प्रमाणं च गुणुप्व मे ॥९१॥ ,. एष एव क्रमो बृद्धेरा समापरर्विधीयते ॥ त्रिषष्टिरादकानि स्युरुत्तमायाः प्रमाणतः ॥ ९२॥ मध्यमाया द्विपश्चाशशदादकानि च निर्दिशेत्‌ ॥ कनीयतीं विजानीयाहिवत्वारिंशदेव हि ॥ ९३ ॥ एतत्पमाणं निर्दिष्ट पीनीनां निविधे मया॥ पस्मारपीणयते पीनी देहे नागस्य पार्थव ॥.९६॥ तस्मात्पीनीति पा पक्ता प्म्पग्दत्ता मनीषिभिः॥ दिनान्यष्टादशेवात्र दापयेततेरसर्विषी ॥ ९५ ॥ दृश पञ्च च तेरस्प सपिषः सप पश्च च॥ मात्रा पच्यपि निर्दिष्टाः सरहस्य करिणां उप ॥ ९६ ॥ अग्नेबंखाबङं न्नात्वा पथागन्येद प्रदापयेत्‌ ॥ समस्तं पायितः खेदं लिग्धो भवति नान्यथा ॥ ९७ ॥ तव त्वप्रिपरीक्षापामिदं रक्षणपिष्यते ॥ वेचस्तज विबुध्येत मजरक्नाथैगुत्थितः ॥ ९८ ॥ तत्र यः पीतबानस्नेहे परिणामेन मुद्वति ॥ न वा नमति मातङ्गो न चात्यथं प्रवेपते ॥ ९९ ॥ ।सपषटखङ्गुलनयनः 1 इ्पष्टकर्णशिरोधरः ॥ न च तिष्ठति मातङ्खः स्तम्भमारानमान्रिडः ॥ १६० ॥ ग्रासाथं चोद्यमानस्यन वा कुप्यति वारणः ॥ तस्य प्नेहं यथायोगं क्रमेणाभिपवधयेत्‌ ।॥ ९॥ 1 ष्ट इतिस्यात्‌ । १ क. गुणवतो । ५४८ पालकाप्यमुनिषिरषितो- | [ ४ उत्तरस्पने- यस्त्वतो विपरीतानि खिङ्गानि कुरुते गजः ॥ न तस्य वरधयेरस्नेहं सेहो यस्य न जीवति ॥ २॥ अरतिर्गोतररुगग्ानिदांह स्तृष्णा विजृम्भणम्‌ ॥ सीकरभ्रममोहाश प्नहे5ऽजी णे वियुष्ठति ॥ ३ ॥ (ॐएषामुपञ्ञमे वि्याज्ीणे स्नेहस्य रक्षणम्‌ ॥ स्ेहपीतो यदि प्नेहे जीयंमाणे प्मुच्पति )॥ ४॥ अतस्तं छम्भयेच्छय्यां जटेनाक्ष्णोश्च सेचयेत्‌ ॥ ग्रहणी दीपयेचास्य दीपनः कुशलो भिषक्‌ ॥ १०५ ॥ येन योगेन नागस्य स्ेहयोगो विधते ॥ तेन योगेन कतष्यं विधाया व्यपकषणम्‌ ॥ ६ ॥ चतुर्भाग चतुभौगमर्ेऽधं चापकषयेत्‌ ॥ त्रिभागबद्धौ तु भवेत्रिभागाचपकषंणम्‌ ॥ ७ ॥ सरेदत्रिभागबृद्धौ तु कतय दन्तिनां भवेत्‌ ॥ वैद्यो रखुवणव्ञाया विधाया त्यपकषंगम्‌ ॥ ८ ॥ हीनं चतुर्थनांशेन स्नेहस्य तत्तृणं हितम्‌ ॥ अध्यधशेन हीनं बा पदधात्पथमेऽहनि ॥ ९॥ ततोऽ्थमाप्त च ततः क्रमेणेवं प्रदापयेत्‌ ॥ भध्मातकक्षिरचखः परकोपान्मातरिश्वनः ॥ ११० ॥ पहषं फेनिलं नीरं तथा मारूतषीडितम्‌ ॥ सत्वस्थिरमदुगंन्धमविद ग्धमसंएवम्‌ ॥ १९ ॥ संशुष्कं पिच्छिलं ङिण्डं कृच्छनर्मममेव च ॥ अपकृमुदके पन्च क्िप्रमेव निमञ्ति ॥ १२॥ ` प्रवाहणविसर्गे च शङृन्मृत्रानिरुस्प वा ॥ वायुने चातिपरगुणो यस्य प्राणश्च हीयते ॥ १३॥ तस्य व्यावतेयेत्छनेहं यथाकारं यथाबलम्‌ ॥ दोबेल्ुप्रधिकं गच्छेदतिकनेहेन पीडितः ॥ १४ ॥ गात्राणि चास्य दन्ति बर्हानिश्च जायते ॥ भतीसारश्च बरष्णा च वणेभेदश्च रक्ष्यते ॥ १५॥ # धनुशिहद्रयान्त ५। पाठो नासि कपुस्तके । ख, विष्डं । २ क, "णस्य ही° । १ खेहपानाध्यायः ] हर्यायुर्वेदः। ५४९ भिन्नं सििसपदुरगन्थि शकृदाश प्रमुञ्चति ॥ ङृच्छरादल्पाल्पमापीतं मूत्रं छजति वारणः ॥ १६॥ हस्तमात्रापैनीगः सीदति भ्रमतीव च॥ , न च सम्यक्तुणे खोभं कुरते प्राणकषितः ॥ १७ ॥ अति्षिग्धस्य नागस्य रिङ्घान्येतानि रक्षयेत्‌ ॥ नागमेवविधं लिगं क्रमेणेवं विष्टक्षयेत्‌ ॥ ९८ ॥ सरेहजीर्णे तरणं किचि द्रक्षपित्वा जरं पिवेत्‌ ॥ सरापयेश्च ततो युक्ता(क्तपा) दचान्तृणमनिग्रहम्‌ ॥ ९९॥ वातानुरोमता हषः श्रता छिण्डमत्रयोः ॥ प्रकाद्क्ना खाघवं चेव सेहे जीर्णे निदज्ञेनम्‌ ॥ १९० ॥ गुरुत्वं सवंकायस्य ग्ूत्रानिरशकृद्ग्रहः ॥ यवसेऽल्पपकाङ्क्ना च तदजीणंस्य रक्षणम्‌ ॥ २१ ॥ कृष्णाभं यच्च दुगेन्धं विच्छिन्नं फेनिरं च यत्‌ ॥ द्रवं खरं सशरं च तप्पुरीषमपकलम्‌ ॥ २२.॥ अवेदनमहुगेन्धं श्ेष्मणा विद्धि वर्जितम्‌ ॥ यथा पवसवर्णं च पकृमि्युच्यते शकृत्‌ ॥ २३ ॥ परिषेकश्च कतेष्यः ञुखोष्णेनात्र वारिणा ॥ वेरुषतं तु पीताय कदुष्णेनोभयक्रिपाम्‌ ॥ २४ ॥ शय्याभागोत्थितं नागं पीततेरुं तथेव च ॥ शनेरेकेन वा ढं गमये धनुःरते ॥ १२५ ॥ गज्ञस्याधिक्रमकृतान्गुणदोषानिबोध मे ॥ प्रवतेनं ग्रासषपाने छा(स्थाोने स्कन्नस्य कनम्‌ ॥ २६ ॥ उत्साहमाणजननं रुजाशोकनिबरेणम्‌ ॥ मदकरं शरीरस्य श्रो(खो)तसां परि शोधनम्‌ ॥ २७॥ कामाम्निज्वलखनं बर्परं मनसश्च प्रसादनम्‌ ॥ गात्नापरव्यथात च नागे कफविकारिते ५ २८ ॥' श्रेयस्सु व्याधिते वाऽपि प्रागुत्थाय विचारणम्‌ ॥ व्याधितेषु विशेषेण नित्यं चद्क्रमणं हितम्‌ ॥ २९ ॥ यतिपत्तं तैठज्नितं १ च यद्भपेत्‌ ॥ दयोर्मिरहैरणाथीप तैरान्ते) पापयेद्पृतम्‌ ॥ १३० ॥ १ $. ग्नुणान्दो० । २ क. ख. घ. रिण्डं शेषं । पालकाप्यमुनिविरवितो-- । [ ४ उत्तरस्थाने~ सप्राहमथ पजाह त्रिरात्रमथवा पुनः ॥ ति(तै;रपानाद्पतं वाऽपि बृद्धशर्थेन प्रदापयेत्‌ ॥ ३१ ॥ हृष्टोदग्रः स मातङ्घस्तेजोवरुसमन्वितः ॥ लघुजर्वबरामषौदीपराभिेनुकामेना ॥ ३२ ॥ मांसोपचयसंयुक्तः कामवानिन्द्रियेः (वटुः ॥ विचष्टङिण्डमत्रस्तु सिग्धत्वक्‌ प्रियदशेनः ॥ ३३ ॥ महुमिर्विशदैः स्निग्धैः सर्श्रोतोमिर)न्वितः ॥ वान्यान्पा्थयते कामान्समस्तांश्चोपपादपेत्‌ ॥ ३४ ॥ न वेपते उरश्चास्य सम्यगभक्ते च जीयंति ॥ न क्षुद्रमतिथुष्कं च सिग्धं दृत्तं च युक्तितः ॥ १३५॥ पकरिङ्गान्वितं करे शकृद्राऽपि प्रमुखति ॥ ततो जवे च भारे च स्थाने च शयनेऽपि च ॥ ३६ ॥ न च स्वेदमवाप्रोति शुखं शेते विबुध्यते ॥ वातादीनां च दोषाणामनुरोमप्रवर्तनम्‌ ॥ ३७ ॥ ˆइन्द्रियैरिन्द्रियार्थं च यथावदवगच्छति॥ नित्योदग्रोऽथ शुमनाः सम्पकिस्नग्धो भवेष्टिपः ॥ ३८ ॥ यदातु गुरूगातरत्यं क्रमे न्यासे च रक्ष्पते॥ मन्दमुद्धरते गात्रं मन्दं च परिवीजति ॥ ३९॥ अल्पमूत्रपुरीपश्च जम्भते च पुनः पुनः ॥ पर्यश्र॒ चोपरक्ष्येत ध्पानस्वप्रपरोऽपि वा ॥ १४०॥ विनमत्यय चाभीक्ष्णं दवेष्टि शय्पासनं निशि ॥ , भिपरं न कुरुते संन्नां दुमेनाः संभवेद्रनः ॥ ४९ ॥ विच्यात्हरुमनसं नागं दीषाप्ि पेनुकार्षिनम्‌ ॥ मदूगात्रयदी्णं च द्पेभ्योन स कुप्यति ॥ ४२॥ रुजावन्न भवेत्तस्य त्वक्प्सादश्च लक्ष्यते ॥ शरीरोप्रयश्चास्य स्वाम्प्थीश्च विदधते ॥ ४३ ॥ शब्दं स्प रसं पं गन्धं वाऽपि विशेषतः ॥ सवीण्येतानि निःपङ्घं वेत्ति यः पञ्च पथचमिः॥ ४४॥ ऋकृपरतके धनुश्चिहान्रमतं पामर इन्ियानितः इति धिलितमलि। ` १क.ख. ध. दष्टोदग्रं । २ क, भमता॥ ६२ ॥ .१ ज्ेहपानाध्यायः 1 हस्तयायुर्वदः । ५५१ घनं स्निग्धं च यस्य स्पाच्छकृतपाण्डु विवर्णतः॥ यत्तका शर्करा वाऽपि यत्र मिश्ा न हर्यते ॥ १४५॥ एकवर्णमदु गैन्धमविदग्धमनएवम्‌ ॥ पुरीषं र्यते यस्य स नागो रोगवजितः ॥ ४६ ॥ तेरे दत्ते एते दन्ते शनेहं यद्चतिषायते ॥ पञथचाहमथसपाहं कदुष्णं स पिवे्जरम्‌ ॥ ४७॥ द्ैग्रखपलान्यषटौ सिरे काथपेच्छुचो ॥ एतत्छ्िग्धाप पानीयं देयं वातानुलोमनम्‌ ॥ ४८ ॥ फिचित्छिग्धपुरीषाय यवागूं पापयेद्भिषक्‌ ॥ यदा यच्च प्रयोक्तव्यं स्नेहपानाय तच्छरणु ॥ ४९॥ यावद्रोणो भवेन्नागस्तावस्पस्थान्पुसंस्कृतान्‌ ॥ तन्दुखानां प्रमाणेन यवागू पाययेद्भिषक्‌ ॥ १५० ॥ एतैश्च मुद्रसहितैरनयेव हि मात्रया ॥ कृत्वा सवाग नागाप तहं भूपः प्रदापयेत्‌ ॥ ५९ ॥ तन्दु खाधाटके भुक्तं मद्रानामाठके रसम्‌ ॥ कृत्वा नागाय दातम्पमन्नेह खणं तपहम्‌ ॥ ५२॥ ततो भक्तचतुमगं चतुभीगरसप्टुतम्‌ ॥ खवणस्य चतुभोगे वेकारं प्रतिभोजयेत्‌॥ ५३ ॥ विधार्भं त्वथ मुञ्जीत रसान मतङ्गजः ॥ खवणस्पोचितस्याधयोगं चास्मिन्परदापयेत्‌ ॥ ५४ ॥ रसस्य तु यथोक्तस्य विधाया खवणस्य च ॥ पादहीनं प्रदातत्य समस्तं भोजयेत्कृतम्‌ ॥ १५५ ॥ घान्पाम्रेदौडिपाम्रेश्च दध्यम्टेः स्वरसंयुतम्‌ ॥ भक्तं त्यहं तपरं दत्वा प्रसन्नां पाययेश्यहम्‌ ॥ ५६ ॥ पथापुं समादिष्टो भोजनस्प विधिक्रमः॥ रसजातेषु सवेषु #तया कार्यक्रमो भवेत्‌ | ५५ ॥ यवसस्प चतुभागं सनेहस्यानते प्रदापयेत्‌ ॥ ततोऽधमधेस्या्धेन दीनं स्व क्रमाचतः॥ ९८ ॥ सेहे निषृत्तमात्े तु गात्राभ्यङ्गो विधीयते ॥ विधां समस्तां च तथा शत चाम्भोऽवतायेत्‌ ॥ ५९ ॥ | (तथा' इति तूचितम्‌ । ९९२. पालकाप्युमिषिरवितो- {४ उत्तरस्यने- नागं ततः स्वरंढृत्प बिनि व्याधिवलितम्‌ ॥ प्रशस्ते तिथिनक्षत्रे पािवाय प्रदशयत्‌ ॥ १६० ॥ अथ क्रमेण कुर्वीति रकां बद्ध्वाऽध्वकरम ॥ सेहं वतोऽस्य ज्ञनयेन्मदं च प्रदवर्धनेः ॥ ६१ ॥ तैरक्नीरघतायैश्च रोगषंशमनैः पुनः ॥ ६२॥ इत्यङ्खाधिपनोदितेन मुनिना दैतवथंयुक्ता स्मृता पीनी प्रीतिगुणेन वारणहिता मात्रोपचारक्रमेः ॥ , यां पील्लाऽऽतपशीतद्ृष्टिपदनाचत्यर्दितानां क्रमो नीरोगो बशटवान्गलः श्रू(खु)तमदो भूत्वाऽथ हन्याद्विपएृन्‌ ॥ १६३ ॥ इति श्रीपरकाप्ये गजायुर्वदे महाप्रवचने महापटे बृद्धोपदेशे चतु उत्तरस्थाने प्षेहपानं नाम प्रथमोऽध्यायः ॥ १॥ अथ द्वितीयोऽध्यायः, शङ्को हि राजा चम्पायां हस्तिशाघ्रविशारदम्‌ ॥ पाठकाप्यं महाप्राज्ञ षखासीनं स्म पृच्छति ॥ १॥ स्नेहपानं तथा काये वारणानां महायरने ॥ सर्पिवीऽपि कथं देयं वसा मञ्ञाऽपि वा कथम्‌ ॥ २॥ कस्मिन्दिने बा मासे वा तेरे मात्राच का स्पृता॥ जीर्थमाणं कथं तरं विधाञ्ीणं कथं पुनः ॥ ३॥ अजीणोयां2) कथं कुयादेतदिच्छामि वेदितुम्‌ ॥ उपचारपयोगं च निष्ठा तेटस्य वाऽऽदितः॥ ४॥ माननिमीणयोगं च यवते बाऽपि को विधिः॥ आहारं च कथं दचात्तेरखपीताय दन्तिने ॥ ५॥ ` शय्पार्भागं कयं कुयौत्कयथं च रसमोजनम्‌ ॥ को ध्रतस्योपचारश्च देयो षा कीदशो गजे ॥ ६ ॥ विधाय सम्यग्बुद्धशा हि भगवन्वकतमर्हति.॥ 1 ॥ ७ ॥ गणु राजनिदं सबं यथावद पूषंशः ॥ सपिस्तेडं वसा मञ्ा यस्मिन्काले प्रदीपते ॥ ८ ॥ ९ नेहपानविष्यध्यायः ] दस्लायु्ेदः । ५५३ आषाढे समतिक्रान्ते श्रावणे समुपस्थिते ॥ बहुरे च व्यतिक्रान्ते शे सेहं प्रदापयेत्‌ ॥ ९ ॥ हस्तश्चरवणपुष्येषु चित्रायामश्वयुञ्यपि ॥ दशम्येकादशीद्रिक्यष्टम्पािषु तियिष्वपि ॥ १०॥ बराभिनितसावित्रमेनेषु षिजयेषु च ॥ वर्निता ऋतवो ये च तेरुपानस्य तान्गरृणु ॥ ९१९॥ ग्रीष्मे हेमन्तकाङे च तेख्पानं न दापयेत्‌ ॥ उद्योगे पूजितादेती ऋतू विजयकाड्मिः ॥ १२ ॥ हृष्टो वा विजयार्थं यो गजो राज्यान्तरं ब्रजेत्‌ ॥ पीड्यमानोऽपि चान्येन राजा योद्धं सरुत्सहेत्‌ ॥ १३॥ हेमन्ते प्स्यसंपूणां मेदिनी शीतरोदका ॥ पर्यश्वरथनागानां भवेच्चापि सुखावहा ॥ १४॥ खोभाद्रा यो ब्रजेद्यात्रां भयाद्वाऽप्यथवा च पः ॥ अकस्मात्संपयोगान्तु व्यापत्तिद्विरदे धुवा ॥ १५॥ महामातरैस्तदा नागा विनीयन्ते च करम ॥ शिशिरे धमेकारे च वारणानां नराधिप ॥ १६ ॥ प्रकारे च पे दोषाः स्ेहपानस्य ताञ्जुणु ॥ ग्रीपे बूर्या्मिदंग्धा दत्ता गुर्मास्तयैव च ॥ १७॥ मेदिनी दवदग्धा च सक्षिप्रयवपोदका ॥ निदाघजरुरोपे च स्षेहतृष्णा प्रवतेते ॥ ९८ ॥ क्षिपे प्राणा विपद्यन्ते तुणाग्रिरिव पार्थिव ।। इत्पेतेः कारणे राजनतुर्रीष्मो विगतः ॥ २९ ॥ तस्मात्परादृषि तेरु तु वारणेभ्यः प्रदापयेत्‌ ॥ तृणानि हरितान्यत्र स्युवेनस्पतयस्तथा ॥ २० ॥ पूरणा वापी तडागानि मेदिनी सस्पसदृताः॥ शोभते हरतेऽत्पर्थमिन्द्रगोपकददुंराः ॥ २९ ॥ न बातिश्षीतं नात्युष्णे न च युद्धं न कमे वे ॥ स्वावस्थाश्च राजानो जर ४ प च मेदिनी ॥२२॥ स्वादुपानोदकफे पथ्ये विचिन्पवसादते ॥ स्थाने रामे शिबे रम्पे स्नेहपानं समाचरेत्‌ ॥ २३॥ ५५४ ते स्ये बदातष्यं ङे सरपिर्विषीपते ॥ ९५ ॥ उरःशषहाना मग्नानां वतां षञ्जां द दापरर्‌ ॥ तेखस्पाय वदह्पापि धपोगवत उसरय्‌ ॥ २६॥ अतिपानं बिद्वडाप कदकेरदीपिताप ब॥ ° श्ातहत्याप मामाप वेडपानं तवाबरेत्‌ ॥ २७ ॥ जतीर्जे ऽश्पश(ष)स्यं ३१ ब वतस्तोपादमाहनम्‌॥ घ्ञादपीतोक देद नदते स्पापपेतनः॥ २८ ॥ यश्ोरितं शब पदसं घ्य ए्याहिवक्षगः॥ दिषां च परेषाम ह्वाषपे्तस्य हस्तिनः ॥ २९॥ पीते दतुनानिडे ब शय्यां रात्रो नयेद्रनम्‌ ॥ ष्युद्रताप परं दारणाप ष्द्ापपेत्‌ ॥ ३०॥ रपति पुष ड धदस्त(बो्पुरपिणम्‌ ॥ हतः सृषनसं ज्ञात्वा वैनं मानाप दापयेन्‌ ॥ ११ ॥ दरोणं बतुं दित पीतरन्तं पलङ्गसम्‌ ॥ धनुःशतायतां दीर्ध] नरेश्वीदेगतेन तम्‌ ॥ १२॥ ोथषामस्य ततेकं कदलः पतिपारति ॥ लम्पग्नण्छति श्यां द दिकिपां न श मस्ति ॥ ३६ स्वस्छएन्दं शोर इयाछादत्तारम्यं इ कारकम्‌!) ॥ एञ्चाद्ः मरेर१ दमे पद्ये मते ॥१३४॥ वे पडाडकं इयाहरिवमे तस्य ईस्विनिः॥ दिते तय देव परीतेत बरङ्प्‌ ॥ ३५ ॥ अग्छपानं द पितः कोषो पस्य म [विचते॥ इलं "तस्य तं विधार्कोह बाडदषीडितम्‌ ॥ ६६॥ अङ कवयोमेत्‌ दर्धवेदस्य इस्विनः ॥ पां बतं अण्येत्लम्यकां बाता सवुषाचरेत्‌ ॥ ३७ ॥ उसकयि श मानाप ४ बवातिदाडकय्‌ ॥ अहो द दिक्षदिषेव नरािष ॥ ६८॥ "न १, ममे इश्व तो देष ' १ ोहममविष्यभ्यावः ] इस्लादुवेदः । ५५५ उतुिसत्यादकं तु दापये कीयते ॥ ताईं दापपेत्नेदुराद्नि बतङ्गलम्‌ ॥ ३९ ॥ मध्यया ब पञ्चाहं मन्दान भ्यदेद च॥ विरिष्यते वतः तम्प -वा8स्य विध्यति ॥४०॥ एवत्ज्ञहथपानं हु विपि वेद सपालमेन्‌ ॥ दिबागेन्‌ दिधापाश्च इं भोजनमिष्यते ॥ ४९॥ घेएपष्छं तु पिबतो वणं म प्रदापयेत्‌ ॥ पस्यापि पिषतस्तेकं बाणस्य न जीदति ॥ ४२॥ स्य विश्रम्य शातम्यं द्यं दा म्पदमेदवा॥ पप्पी ४ष्डिपरिषं एपञ्चखुवन पुत्‌ ॥ ८३ ॥ विश्नाम्येस्प पिण्डं तृ सापे पावः प्रदापयेत्‌ ॥ शक वातरं लेव रूदणांघ्च प्रदापयेत्‌ ॥ ४४॥ एषो पड चैव नानार्पेपु एष्वोदकम्‌ ॥ एद लीं पदा वेडपपेने पापपेन्पुनः ॥ ४९॥ भषास्पालीनं तरस्य निङ्गानीषानि सु्षयेन्‌ ॥ काह संजनपेषेव रन्ति वणं व दन्तिनः ॥ ४६॥ वैक दति प्धेष्य दपं वास्य पीड्मते॥ पते वसिति स्थर पृषशापध लापते॥ ४७॥ बिष रेव पुरीं स्पाद्रकणदपं ब येति ॥ जनेहम्शपर्ह ब पोडां क्षपां वस्य सथादरेत्‌ ॥ ४८ ॥ उण ओी्पवाणे सु वेड दह्पाभ्पहः परम्‌ ॥ हविरस्य कुवे ग्नि चदं इ परिदीनति ॥ ४९॥ दि्मरान्परिजाये तु कते दारणो पुष्वे ॥ रिकुभ्ये दिनवति ¶ृश्या चास्पोपलापते ॥ ५० ॥ लीरं बाणस्य विह्न जीर सीरभे पदापकेत्‌ ॥ अपेनं डर्पितं लोए पाग परतिपाप्ेत्‌ ॥ ५९॥ {प्ते ददि ममेषु तेठ दयाचुपोतब ॥ परं भवानं वक्पाषि ४१६ शियोष बे ॥ ५६॥ प्च लाः स्वृताः भेह अष्पमे स्ववा ॥ ०५८५ आणौ अपर्पस्य इस्येदे न्ञदमिषदः ॥ ५६॥ भवद्‌ वाणदय्ववुमिविरदितो-- { » उत्तरस्वमि- पड! पर्णो मदेत्नोदः तंल्मं वस्य कपरयेत्‌ ॥ पञ्चाहं पायपेग्बण्डं भके यास्ये बदापेत्‌ ॥ ५४ ॥ पञ्चाहं बुखयण्डस्य इया पदसं कपु ॥ शङ्दरेचदा वदं निःसह इषषगेव च ॥ ५५ ॥ शतुर्मागे रिषायास्तु दारणं इतिनोनपेत्‌ ।' द्पयेरह पञस्चधास्प बुद्रपएपेन भोजयेत्‌ ॥ ५६ ॥ पिप्पगीशृद्देराम्यां प्रेम एषंस्कताम्‌ ॥ .इापरपेतढ एश द्वास्मे संस्कतं रसतमोशनप्‌ ॥ ५७ ॥ जआ्ीनापोदनं इचत्षुम्विभ्ं पदृमेद ब ॥ धन्योक द हिद लेह्पीते बशस्यते ॥ ९८ ॥ मक सेहं रमे वाप कवपोगेन(भ) शपवेत्‌ ॥ पमानि पञ मागाप कदणम्य बदापपेम्‌ ॥ ५९ ॥ दधयेरत्यारिङ तावदथारः वृणे एवागतः ॥ गात्राणां वरवे तु डस्ररेषु मषावरेम्‌ ॥ ६०॥ अभ्नविलिरणारानां पह्वष्पनेगपोः ॥ कडवाराह षापोईसरारं पडम्पयेन्‌ ॥ ६१ ॥ पिप्पीर्ववे पुकः दृष्डीगृडस्पान्दितः ॥ देलदारः ष्देदः स्वाद्म तेतेर कारयेन्‌ ॥ ६२॥ कृक्षराव्षिपिण्पाङपिष्डो गृडमर्वान्दतः ॥ शदेयो टला धविपानं इ इम्तिनाप्‌ ॥ ६१६ ॥ वां पञचकदमेपु ङा विङडगुढेन च| इराहवदिषाजाशङङ्नानां शरोरपोः ॥ ६४॥ न्वदष्छङ्पकनोधानां भृमाक्मदिड्वानतम्‌ ॥ रलपु यम्ककदथं यानशृङररपाम्बठम्‌ ॥ ६५ ॥ िदतिन्डदहपृं तषा तिड्दुढधेन ब ॥ श्वं बदुपपेनागे शाडिवाम्ककमपुतम्‌ ॥ ६६ ॥ रव 915: पर्वोधवदन्दुषकक्पिते। ॥ शीपितिकटृकोन्यवेगडसङेरपा एतेः ॥ ६७॥ स्वने एनाव्‌ न वरदापयेत्‌ ॥ ददङ्ुवलिषाने च दापयेत्‌ ॥ ६८ ॥ ध १३. श्ठकेनु च° । २ इ. प्रड्त्वयन्‌ 1 ६ कोहषाननिष्यध्यायः ] 'इस्लादुदेदः। ६५७ एतेनेदोपचारेण रश्यो मासद्वयं भजः ॥ रलषवाणं दह्यामि वारणानां बयाक्रपप्‌ ॥ ६९ ॥ भर्षादक प्रस्परत्मी रत नागाप शापयेव ॥ तापं प्ादद्च निर्भष्छेचयापूर परोमदान्‌ ॥ ० ॥ पथाशा्मलषुरिष्टं वस्रं सपुपायरेत्‌ ॥ एदपाप्यापे नागो न च वेक दिए ॥ ५७१ ॥ मृद्नाति र्दनीपानि हापाष्यपि इरत्पसो ॥ [सिग्धरोयस्छरिनागः सहिः त हली भवेत्‌ ॥.७२॥ हेनमत्रातु पापा सापिषो बा रिघीपते ॥ उपवारशिधिधेव पया तेन तवथेद च ॥ ७६॥ सर्पिराश्वपुजे पासि रारणेभ्यः परठापपेन्‌ ॥ ष्व) च्णं पपपेत्सर्विः बातहत्याप शरनम्‌ ॥ ७४॥ कापपेल्कट(ण्ट)कसएम्नं इस्तिदेऽपास्प परदवः ॥ परदे वाप्रिपदीपरे प्रतिवारोऽनुकापपेत्‌ ॥ ७५॥ गोकगीषपुम्र(बकोणां शय्पा लास्य हिता भवेत्‌ ॥ परमानि इ देपानि हरितानि पदनि ष ॥ ७६॥ कदमाध परदेपाः स्पस्हया दादरा मजे ॥ माते युदितं टरा तप्त कपयेद्रमम्‌ ॥ ०७॥ धनुःशतापतां दीं बादपेनपयपं गजम्‌ ॥ बढ वरङ़(तितारम्पं इ जीथाजीर्णं व कसषपेत्‌ ॥ ५८.॥ हिदीपं विगुणं दीयच्पां हादपेद्वारणं शनेः ॥ दण्णाड तु पति तु पने शास्य निर्दिशेद्‌ ॥ ७९॥ पकृ(दुदरताप पदसं बारणाप पदापपेत्‌ ॥ इषादे स्थानपानीप दद्रा ुषनस गजम्‌ ॥ ८० ॥ शिः पदापपेलस्ये परदोकेस्येऽपकपेः ॥ द वे लपिषः बको विषिदष्छ्प(?) मूषिए ५८९॥ इकषाप्रोवि पात तेलघ रपे ॥ हथाऽप्वानं विषते शीवयुष्ं ब दारणः ॥ <२॥ हेरे रिषदतेश्त्पपं न ष त वखते ॥ हस्थे हरदिदः पने गुषाः रहिताः ॥ ८६॥ १७. न्केऽतिवा° । शण्दाण्यदविदिरविशो-- (8 उतरस्रमे+ वतावच्यादवाजं व निरिं दङ्वदे त्वहः ॥ जस्या वेद दवा शो वम्मे भृणु वहीषते ॥ ८४ ॥ वेषरदेक्ालणोरगष्ये इचाम्भ्यादते निवड ॥ बदिकवराहाणां प शान्ये दनचारिणः ॥ ८५ ॥ मकपादीनवस्स्यानां पे च स्युलढवारिण. ॥ अश्या तेभ्यः पदातष्या इता वाऽपि बदीपते ॥ ८६ ॥ रोभाः सम्वक्षक्षाम्यम्ति ब तेस वर्धते ॥ .गांसोपविततदद्िमीपदं वास्य लापते ॥ ८७ ॥ अखाद् विधिरिस्पेए गृणाधापि पडी्तिताः ॥ कषः प एव पएर्ञखो पयोः सपिषो वया ॥ ८८ ॥ कमादरेचपोरिएं वेखः आत्रदिशारदः ॥ परलानि रिङतराणि दारण वायपत्रिकम्‌ ॥ ८९ ॥ मद्नीपामि लामीपातृणान्पेतानि रार्धिव ॥ उत्कं रोहिष शेव सर्जिपारं तेद च ॥ ९० ॥ उप(त्पों पष्वं देव पकशान्पथ्याङुर स्पृतम्‌ ॥ कपालाय परहेषं स्पारस्नेदपीतेषु एप्निषु ॥ ९१ ॥ ईति स्वबुद्धा दिनपेन निपा द्रलाप वें विधिदस्छपाडितम्‌ | करोस्यरोने बजि च वारणे त शापि रजा नि पवाद्रपास्पराष ॥ ९२ ॥ इवि भीशक्यप्ये हस्स्वापुर्दषषदाप्दवमे वतुपं उदरस्षामे नेद. फानदिपिङयनं नाव हितीपोऽप्पापः॥ २॥ भष इदीपोऽष्पापः । भदो हि राजा दम्वापां पाकड्ाप्वं स्व पृष्छदि ॥ अञ्चवानविषि करलं श्रोनुषिष्छावि इस्तः ॥ ९ ॥ बेदकमोदक्मु गानां पतते कमस्य इ ॥ भुणशोषाह् पे अ ध्यादक्व इष्छतः ॥ २॥ वहः ववा बहादुनिः ॥ जआदवागोदगोश्छापः पादहीगधरनिक। ॥ ६॥ ६ अन्कनाष्योयः ] स्वदेहः | ९९९ हपादे बवादरती च भावस्तस्य दन्तिनः ॥ दवादरस्नी विवस्तिश्च नाहो ऽप्यस्य विनिधितः ॥ ४॥ भङुकानि ख शस्वारि पद्च्धांशो पवस्य च ॥ स्फृतोलपस्य नागस्य वर्षः सपुसप्रपे ॥ ९॥ पञ्चाहं सतनिपवं पवमागच पञ्चमः ५ हस्य स्पादृषटिशापामे परिणाह पडङुका ॥ ६॥ अहीनाङ्गस्य नागस्य कन्यना बा रोषितः ॥ समेतत याभं स्पाषहिपम स्पादतोऽन्पपा ॥ ७॥ इदा: पीणाघ वाजश्च न्‌ निर्ईश्पा हि इपतः॥ वाटः सपस्तहपध्च क्षीणो इद दीप्ते ॥ ८ ॥ पृंकापे ऽधिको पश्च पद पधारयपीडितः॥ दिधि णावि््ष। हीनगीयापुखस्तया ॥९॥ पो विशालापरिर्च्िक)रसित(?)स्वषा ॥ भेप्रतश्वापि कुष्जद्च एषएठतश्च पपुश्नतः॥ ९० \ दापनो भपटीनश्च विकटोऽत्यपंपारितः॥ अर्पय दीरपगाप्रश्च अप्येपश पोडश॥११२॥ दिपएपीतगुणा पेऽन्प निषणि शादिरोधिनः॥ तेषु मानं परपोम्प सषस्तगुणपोगवः ॥५१२॥ तद्य वेद पावम्पा नागो ३वेः प्रभाणतः॥ | वतः चुस्थिदतदङ्िः सपादेशाभ्रपो मजः ॥ १६॥ अनुश्रतो मदिनते यातस्पो दण्डरखुमिः॥ वरस्वस्यांषपोः काप ११३प्विपङ्पतिषितिः ॥ १४॥ मनिसंस्यन इ्डेन उष्य दण्डं दरं सृरेत्‌ ॥ शद पेन धरेभेम शण्डो इष्ड द ससृशेत्‌ ॥९५॥ ग हाप्पस्तनेद दकास्प पाणे दप्यमो भवेत्‌ ॥ हष पद्‌ देव धष स्पुः एजद परिनिधितिा!॥ १६॥ उसबाधववष्दानां दष्ययने इ एह्मपः॥ विग्दण्डापतः स्थाप्यः इुप्भपेदकपोगेजः ॥ १७ ॥ = भ्भाप्ठ' इषि = वि शमक्त्‌॥ = ` १८६. रह शष्यना शा पिरोपिमः ।९॥ १५२ इ. जर्वाशरीवव ¶०। स- मषाप्रथारि इ° ॥* भदेढ परिजोहः ववादष्यः शज्नाकारणवाधितः ॥ २९ ॥ श्रा दत्रापि माणानां ववां संबदज्यते ॥ व्राहौ परिणाहः स्यादर्धवो गद अष्यदः ॥२०॥ शस रलीपीनाहो नजस्वत्रोततयो भेत्‌ ॥ ष्यं वरिदिषवप्युकं गजानां भपश्योविदेः॥ २१॥ वत्र अषामं नोक्तं तु हम्तिनीनां बहातुने ॥ वदं हतुषिस्छामि स्दरषसादारिमोलष ॥ २२॥ निदिषं हस्तिनीनां त्‌ द््यपागं पषल्दमे॥ एर एणा शङ्कराजेन पाककाप्यम्वतऽ बदीन्‌ ॥ २६३॥ वडरत्नीसपुत्मषा त्वष्टारनिमवापना ॥ इल्नावागवदशे च नदरजिपपागनः॥२४॥ विहा बनरिशिननस्तु ५९ स्वत्मरतः बपा॥ उल ब्व्यपागं तु १स्तिनीनां दिनिर्दिेत्‌ ॥ २५॥ पट स्व ववुस्सेधा भापाये सावता ॥ अहरिनिवरीनादा वप्यदव्यनि एतिताः ॥ २९॥ दतुस्तप्तवुत्तेपा भापाने पटु(दमभिताः॥ अथवा तप्रस्ता तु एरिणान डोदिदा॥२७॥ हवि दच्यदवाणं तु वप।कं (स्तिनीषु ते॥ अडववाणवन्पासां पद्पाि पवाङवम्‌ ॥ २८॥ शपि मदेदेढं वैपरावसङ तपा ॥ वतङ्गमस्य पथ्यस्य पपाते पदर वृतम्‌ ॥ २९॥ ` उ्वायां बयोवे तु हस्तिन्यां वराङीतितप्‌ ॥ बप्पवं इकविष्ठाम्द तस्याः भें वनीरिभः॥ ३० ॥ वद्चपोजनमा राजर्जप्यवा ईन्तिती भरेत्‌ ॥ रोजनानि तु बन्दारि (1 9 ॥ १९॥ केदरावतषिधो शवां इं सेद विषादयेत्‌ ॥ गुभाम्तवस्तानेताइ तम्पनेतवास्तु इशपेत्‌ ॥ ६२ ॥ दह्ानुवावः शदे स्वादिति गे निदिता बदिः ॥ अत्वरा भवेदेनुरराढस्य अ्राणतः ॥ १३ ॥ उतवा बध्यवस्याप्यनष्यना दाघयस्प च ॥ अध्यापि आनीवाशतुर स्ततवन्विताम्‌ ॥ १४ ॥ व्यवस्यत दिहधेपो बनेष्वाहारणो विधिः ॥ * अरत्नेस्तन्र मानानां द्रोषपित्पुपदिश्यते ॥ ३५ ॥ कुवस्य वाणं तु पूवं पत्लपुदाहतम्‌ ॥ ज्ञहगङारि माबेभ्यो दिषिनाऽनेन हापयेत्‌ ॥ ६६॥ मङद्नेदययाणं तु वदस्ष्पाप्पत उत्तरम्‌ ॥ तरारत्नो षदातस्पं स्ेदस्यार्षाडकं भरेत्‌ ॥ ६७ ॥ लण्डुकानां भदेद्रोगमरत्मो कणस्य तु ॥ पानि दशा वादन्वि गुढस्पापि पषाणवः॥ ३८ ॥ दवार दोगपपापो पापाणां तृज्या पृतः॥ जारः श दिटिवो द्रोणो दमस्य पयाणवः॥ ३९ ॥ भाहुस्य पदतस्येतम्धयपाणं परिकीर्विवम्‌ ॥ ष्काणां च छटा ब पष्पाणां च नराधिप ॥ ४०॥ इचादहिगुजिते मारं परतरे पदीपएते ॥ इखितानां वु घान्पानावयपमारं पहापयेत्‌ ॥ ४२॥ वेषावेद सलमाथां भिमागोनं परदापपेन्‌ ॥ भते ववणां धातर्िषां मुस्त वाणः ॥ ४२॥ शररिर्ृडसमापुक दता सपङकेन गा ॥ क्षापय सङ्वणां सन्नेदरणकां नृप ॥ ४६ ॥ विषापोभाकषनु्मागः कदस्मद्षापनादिकः ॥ ्वीष्मे षदेपो भागानां बोरढश्च पदीपते ॥ ४४॥ इद्त्वाद्ापि नामानं बद्धो ---¶गदाए्णः ॥ भाडद्येपं भदेद्रजं रयता मेरढस्य इ ॥.४५॥ जबतस्प पक्पद्चासषरेण स्पाद्रोणपस्पणा॥ इरादोरजर्वहिपाः शसासहरिणा एृगाः ॥ ४६॥ स्दण्छषले वदातम्पा रसां इन्तिनां तप ॥ कुक्च बपुरा उतिदिरिमिः सह ॥ ४७॥ 9 “अराकलभ्, एवि मरत्‌ ॥ ५९४ (९१। वाणहाच्शुितिरि शिरो -- [ ® उरस्वने- आरीहतादच मानानां रयं विदिषाः स्वाः ॥ दोग निङुरङस्वेदम्तस्कारायं पड़ सवृ "द्‌ ॥ ४८ ॥ जदस्य ददः पर्णो दधधार्षादडं भवेत्‌ ॥ अर्दितां तेन हिषिदद्धिपां ग्ीव शरणः ॥ ४९॥ मुक्त्वा लाऽनुपिवेन्पचं दीस्व। बुञ्जीत दा पुनः ॥ शसा हि वे बहराम शेषा दोषकराः स्वृताः ॥ ९१ ॥ बाडणी पेश्कतवा रसस्पार्षाडकः मवेत्‌ ॥ ` इिपापोमानु गुणं सर्पिः सीरं परषापपेत्‌ ॥ ५९१ ॥ द्विगुणे तु दिघापोगार्पादमागोककं पिबेन्‌ ॥ वातरेद गजो मुस्नेन्‌(?) दविगुणोदकते ककम्‌ ॥ ५२॥ मकतवेकसयल्नहा पेदक्पु इिषीपते॥ अदकास्वपि माणानि ब निता बनिः॥ ५२॥. रिरङ्कापीरकुर्यादयापगोपृवमम्हताः ॥ दपिवोदीरकपुनां एयह्दो$ङमष्िताप ॥ ५८४॥ पदा पच पिदन्रागो द्राक्तपा भट पजितम्‌॥ तदा द्रासा पडातम्या बकपोदढरागारिडी ॥ ५॥ भकपचप्वाणेन पमं व्यन्प ङम्पन्‌॥ तेजेन समेनापि वपा्द्प्रपागतः॥ ५६॥ गृदनाति प भपाणे। पपादिशिम रततः डत दीपनेयमप गसमायं पदपिपत्‌ ॥५०॥ अनम्प बाण्दराशम्प प्रमे गडपृनः॥ = मरेनदर्‌ दन्तिनि देषा दूतस्य कडारा षेत्‌ ॥ ५८॥ मेरि्किस्प पच ठत दरगे श्चाहिषन्णः॥ इन्तिने दृढकः पणस्तेगम्याप पृतम्य ¶।॥५९॥ रने हिमो देषो मपमरपाह्ने मरन्‌ ॥ भरेवस्यत्नु विपो गजानां पात्रनेदन ॥ ६० ॥ शस्माङनुर्गृयः जदो विषति; सदने भप ॥ देवः परूर्पाग। रत्रििकस्प इवानतः ॥ ६९१ ॥ 8 विर्रछन्ति भागस्य ज्ेहदीवस्प मोजनम्‌॥ मुकत्प दादुपानं इ केविरि्णान्ति पार्दिवं ॥ ६२॥ ६ अकलपानविष्यभ्यावः ] इस्ावुददः । ५६१ भाप बहदो शटा गुणाः सान्नविक्ञाररैः ॥ इति जेहदिवारस्य सवथाणगुणंक यः ॥ ६३ ॥ सविधापोगपवतं छव देपं च कीर्तितम्‌ ॥ पश्वपाभं सपुरं पिदिपेष्वेब हस्तिषु ॥ ६४॥ तन्कपेण समुष्ि दीषएठाप्रष्ठधिकं भवेद्‌ ॥ लतो धङ्पतिरषदरो विनयात्पुनहत्यितः ॥ ६९ ॥ अद्रदीसविरष्यद्गः पनः पश्नमनुसमम्‌ ॥ मगदन्पचयोष् कीतं पिष्याम्पहं वपा ॥ ६६ ॥ पेतु परस्िन्गुणा १से तनमे उ्पागक्ष्व एष्छवः॥ ततः पराव मगवानाहितो पदम गुणान्‌ ॥ ६७॥ णं बध्णापहं पाकं णं विक स्पृनम्‌ ॥ पनःपमादनं चेव प्रदणीदीपनं वषा ॥ ६८ ॥ दाह परितक्फानां ष रकम्प स नवर्हणम्‌॥ वृणे हष्पत(?) द्पानुदीरगानपि हस्तिनाम्‌ ॥ १९ ॥ वृणादपरत एणांस्तृणान्मभदनीनदरपम्‌ ॥ श्रपणगानि्बिषिनन्द तन्द्रा नदर व हस्तिनाम्‌ ॥७०॥ तृणं पथा नाशर्पति शृणु परस्पा कारणान्‌ ॥ मा्ादापः समदन्ति वृभमन्यप्र जापन्‌ ॥७१९॥ पिकित्स्पारर चेद परमतं ज्म तपा॥ आप्पापपाति तन्मयं सोम ३ पृमिरदीपते ॥ ७२॥ होषातवङाप पातङ्का शीवमारम्पा विशेषनः ॥ हस्थाचदा ्रतेशरः एपापेगोत्तग दिशम्‌ ॥ ७२३॥ पीएन्ते वदा नागा दीनषणा मरन्ति ब॥ इक्िणापनतस्ये तृ एपं एष्परापणाः ॥ ५४ ॥ आस्वादयन्ति मिच्यनं तृणं नागा न सशपः ॥ भर्मपुरा{शन्त्च तृजेनेर पङ्गजाः ॥ ५५॥ हा इ कुप्यं शिवु दनरन्तो भर्यान्त द ॥ तः पदुएषनसो एबन्ते पषृाठिनः ॥ ५६ ॥ = शुष्यन्ति पुम" (ति भन्‌ । १ =, शवरष्वेद । ५६४ गस्छम्ति जेषु स्वरं मं सेवा$४१षत्यपि ॥ बाः स्दें शजापन्ते-कृ्ासृणगुनेः कवा ॥ ७८ ॥ वृणेम देओ गवति ¶ृणात्संवदहीनि्िषम्‌ ॥ ॥ *९॥ ` धृ्ेन नागा ओीरन्ति इने अरवेऽपिदादहदा॥ ` भुक्स्डा नरो हि शटा किदिरस्वारेचपोपरि ॥ ८० ॥ तथा वणेन वृप्रानां डिविदेदानुनोजमप्‌ ॥ आसवः लेदपानेदां रेरा विविपतेः ॥ ८१२ ॥ मस्पबस्विदधिपामिरवा मेषजेगं एपम्दिपेः ॥ न हि षारपितुं शङ्पास्तृभहीना बलङ्कनाः ॥ <२॥ तृणेर्दिना न जीरन्ति वृणमारम्वसपा गनाः ॥ हस्वाशृणेन दीनानां जीरिते शशयो धुष्‌ ॥ <६॥ नस्सयुन्या वकजदतेजोषदगुणा वरप ॥ कतापतरनृजाहारा हत्रमङ्काशिनः मदा ॥ ८४ ॥ वने दोषा म गणष्छम्ति दिषा कवभद्निताः ॥ अत्यन्तारितमाकादि बालङ्गानां वृणे हितप्‌ ॥ ८२॥ पथा कव कलपु इयं पह्कबानि इ ॥ दपवन्धपरिदङ्धिहा दाप्याः परवश गताः ॥ ८६॥ भभ्युरवे न शक्यन्ते परतेनेव दकम्‌ ॥ कहभीरालदरलेदिधाय इनतोऽपि इ ॥ ८७ ॥ सम्पम्बस्िनिद्रेद बोभतेरिदिषरषि ॥ दिकिदते गजा वुः क्म्या: इविदीर्ते ॥ ८८ ॥ गृषोश्ङ्ुराजः एषष्छ पाङकाप्यं बहाुमिष्‌ ॥ शतुष्व्यरो पः वोकम्स्दपाऽ दारो वदाव ॥ <९॥ श इषं दन्तिनि देवस्तम्बगा४ ऽद्द इच्छत ॥ शवं शो भुराजेन शरूकाप्यस्वतो धववीत ॥ ९० ॥ गोभ्य वश्यं इ वेवं व डं देहि वतुम्‌ ॥ ङ भोज्यं गदेद्रा्भानालादं हवन्विषष्‌ ॥ ९१ ॥ ६ भशकनपिष्ष्वायः ) हस्लोदुदेदः + शंसतातस्कहं देद हिविरद संपश्यते ॥ तव संस्कृहमेदत्रे अदक्ष्यावि पथाणगप्‌ ॥ ९२ ॥ भं पसर जह क्वङ च तया दपि ॥ तस्तं स्वेकतः पोकबतस्कतपतः गृणु ॥९६॥ एतरिद्जितं त्वज तण्डूङाच्च नराधिर ॥ इकष्यापि भक्ष्यं नागानां वन्ये निमदतः शृणु ॥ ९४॥ कुद पयं मदं शालान्वक्पृखमेव च ॥ णानि चेति जानीपादरक्ष्य राजन्विशेषतः॥ ९५ ॥ पेषान्पपि श दक्ष्पापि पानि मागाः पिबन्त्पवः ॥ पदागष्रीरषचाश्च एताश्च विविधा प्रप ॥ ९६॥ साः एई पीपाक पस्कतापस्कताध्र पे ॥ पदक प्रहतं देव पदाक्नेशश्च पार्पिद ॥ ९७॥ ठे प्रतं पवकश दसा ख वृहतं स्तम्‌ ॥ लेशः सई ऽप पासानि पेदोपजाएपास्तषा ॥ ९८ ॥ इमां बाप्येतः एक्सवा बहाजेद इति स्पृतः॥ ेपान्पेवानि शोद्कानि केहान्पपि दिदोध ये ॥ ९९॥ उत्डारिका देसदारो मेवा नराणिपि॥ उस्श्यरिकां पवश्पाषि वम्मे निपइतः श्रृणु ॥ १००॥ रिपाढदीमं लर्जुपां पस्तकं एनसनि च ॥ ददमोपूयवुर्णानि पूतेन सद पावयेत्‌ ॥ ९॥ ` बस्पग्डिक्ा शेरा दा हतर देपा पपाष्यम्‌ ॥ पिष्पनीस्ष्डुकास्वपा ॥ २॥ इडे गुं च तपोश्प पादपेन्यतिर्पाम्भिषस्‌ ॥ शक्कदच दुष्टा ३ भोर शाऽय कतेठढः ॥ १॥ एष्डरदीलानि इस्कृणानि कात्पेत्‌ ॥ हुतेन रिदा $पि पुक्त्या सम्पग्विपादपेत्‌ ॥ ४ ॥ 'इषर्ातु नागस्य ्यपापिषढरपनप्‌ ॥ ॥ अहः परं बदस्यानि देतवारं बीप्ते ॥५॥ १, द, न्वं | ५६द काकदाप्यशुभिदिरकितो-- [ * उत्तरस्या जतं निरस्थि इस्विजं दुनरषरि वृथिवष ॥ पिप्यदीदष्डिवरिदन दलि: व्वम्बितय्‌ ॥ ६ ॥ एकस्थं पादपेस्तम्पमरेसवारस्वदः स्कृवः ॥ 2 ~. ~" ~ - तद्ितीपमपि मे भृणु) ॥ ५ ॥ एतेतेद इ इङ्पेन शा संफोरप पादपेत्‌ ॥ एवरथालु मामानां बक्मातिशदर्थनप्‌ ॥ < ॥ हवि देवाः ॥ रेदं पदकेपाठि नामानं बजदर्षनान्‌ ॥९॥ गोपषानय एस्वि्ान्प्रतकणष्दमपापुतान्‌ ॥ गुडेन द्विगुणीङ़त्प दषो दयदडिदरपनः॥ ११० ॥ दिडङ्गेनषापांप तेञेन मह पापेन्‌ ॥ तीप पष रिदष इिस्एरिमाानः ॥ ११॥ एुस्विमं एवकरदापं (निनमगनपान्रतनम्‌॥ सीरं पमं गुरं भेरपए्कप्यं गावपदवुषः॥ १५॥ एन श्चानु मामेप्पो इरपा्मिरयनम्‌॥ इत्यने मेद्य: पोकाः दार्मानां पयाह्वम्‌ ॥१३॥ पस्माद् बपपन णम >ह।ऽप शोभनम ॥ बदरा (नि निटिषाम्यस्याद्ते नर्णापप॥१४॥ इवि बेडा: ॥ व्पालङ्खादिगनिययः धन॑द््म्यप्रदागनः॥ १ञचरिशत्पययः ष्य भदक पार्वात्तः | ११६५॥ ओएामां रमकूडिभ्मु रलानावुरारि पने ॥ तीगम्प नृ भदः व्या पृतदम्यः वहीरितः॥ १६॥ ग्बद्रोणं क हानम्पं शप्रदापारकं तथा ॥ स्नेास्याषांरड तरम्वाःवानभ्यापनुडा वषा ॥ १०॥ गेदुकस्पाऽ धद पं १अअपस्थ एद द ॥ (काष्ठ शोर ठेर गडस्याणएपमं वषा।॥१८॥ = कमलया " - ' इम गुरि कते । नृण त धनि नोर डम्यते। ! ' भनुदिद््पानन्मो नानि पाठ. इषुष्नड ॥ १४, भुडकापि १०। ति ६ अन्दागविष्वध्यायः.] हस्टवावुर्दवः | ५६७ भक्तः ज्ोलणो देपसववपीडस्तयेव च ॥ बांसनजञेहरसेपुंकं सापाद्धे गोलपेद्र नम्‌ ॥ १९ ॥ इथाविकटुकस्यापि पड द्रोणे विवत्णः ॥ एषाऽपि च दिधा हेपा हापं प्रातश्च दन्तिनाम्‌ ॥ १२० ॥ इभा पकसयापुकता गुडेन ख सन्विर. ॥ पब मोलपेजागं पतिपतिषदन्द्रिताम्‌ ॥ २१ ॥ विधागुलान्पवक्ष्यामि विस्वरेण पथाक्रमम्‌ ॥ लतं णानि प्देपानि धान्यानि ममजञापिष ॥ २२१ शाकप। पव्रणा्यव्रीयोऽथ पिपङ्कवः॥ कोदरराचेद धान्पानि दिहिता दीनमोजने॥ २६॥ पपपपसि तेषां तु मजने तु विशेषतः॥ पने दिग्दः सम्यक्सुम्ब शय्पां विगाहते ॥२४॥ मकल्रहगणानन्पान्परकष्पाम्यत नप्‌ ॥ मके सर्पिः पदनस्पं तैं शा दन्तिनां मेन्‌ 1 १२५॥ त्रप पितरा नागाः पङत्या वनबश्रय॥ पदप्रीगाप इृटाश्र पुरम ष विश्रताः॥ २६॥ बाना ददनपादाश्र प क नेप्रानुगा गजाः॥ तैर्विम्बम्पः पदतम्प वयाप ब नबव्रहमः॥ २७॥ सम्प दसम्प यप टटा गगा्नास्त्‌ निबोपमे॥ लि दंडं भेषटमागग्प बृहणं परम्‌ ॥२८॥ भापुच्प च दिप व पर्दगोगिनारामम्‌॥ पने इ्मरसापनं गन्पमपमपेद ष ॥ ८९॥ (५ बने रणं जदं वेद सवं नागम्प दधपेत्‌ ॥ भङस्पिनं [म्थिरं देर शतदग्धं तपेबव)॥६०॥ मदेटोसनदुए दा हविर मपार्दतम्‌॥ एव दथ भा उपमाने दडानागः पीप्ते ॥ ११९॥ व्ारयप्‌स्पपानस्न्‌ भाजन नानिनन्दति॥ भाप्पापयिहपविता पे गङ्गाः ग्यनशारदाः॥६२॥ = धनृनरह्यान्तःम्मो नालि पाठः कपृस्ङे ॥ ¢ १९, शा च स्क्युर बेनुद्पनां च दिदितं वेढकेद बदीरवे ॥ ९६५ ॥ लाला च बहुपिसस्वारेकाचाम्पतवसषस्पते ॥ तैं वातहरं शकं रथृङगांलविवर्पनम्‌ ॥ ३६ ॥ इविषोहषकगनं दातुददिषरं वथा ॥ उत्ाहजमने देव तेजोवढदिदर्घनय्‌ ॥ ३७ ॥ जितां ठेन दिषिवदनिषां मुजीव शरणः ॥ ज्ेदेन दिता इष्वा लम्पग्ृएपति हिषम्‌ ॥ १८ ॥ बङपेच्वापि बन्दाद्नि तम्यक्परिणबत्परि ॥ वेक बज्ञोदृतं पथ लचःअतवपएवडय्‌ ॥ १९ ॥ बयेरस्वादुरतं पश्च तेन एहि: बमापते ॥ पद्धालने बदरि इविनिदृपितं श पत्‌ ॥ १४०॥ डा इवायतयुकं पशाम्डरसदृपितम्‌ ॥ अदीसारकरं देतहेवण्यं रदेद च ॥ ४१ ॥ शददिप तु द्लपेतेकं नामस्य पारपिद॥ जतो कदणदानस्य गुणान्दङ्पानि कृमि ॥ ४२ ॥ कशोषपेम्मृभवसिति च ददतं शानिनम्दपेत्‌ ॥ ४४ ॥ देजोशकदिदपेनम्‌ ददनं शाखने देव वयनं शकदर्धनम्‌ ॥ १४५ ॥ इवं दीदयद पथःपाहारणेद इ ॥ ग्डविपशथोरदि्लनं निस्पं {इ कदनं गेत ॥ ४६ ॥ इनिरमेहदसदनं दातिरोगनिदयंनम्‌ ॥ + दमं वलपित्वा ठ अकं वदति शरणः ॥ ४७ | * शोः एति कलाददादः । .अतकानदिष्ण्वायः} स्वदेत ` ष्‌ ॥ शोलितस्य अकं वोनिस्तेलता वं रज्ये ॥ श्च भुक्दते देवं विधासेषेन बरितम्‌ ॥ ४८ ॥ पश्ात्वदाने धृष्वस्व रेषु स्पषटनिदेनम्‌ ॥ . पहदिन्धनसभार इत्वा बह्िर्गिपोलितः॥ ४९॥ भस्मी करोति कदणं तद्रत्पसति भनन्‌ ॥ आहारोपचितायैव दोपाभास्स्यत्र सशयः ॥ ५० ॥ न शाऽऽहापेऽन्यषस्वानां ग जारेण समितः ॥ इघ्रभङ्गतागुरुपवृणशय्पादिनिर्गुहः ॥ ५९१ ॥ हिधापोगश्च तरां णेन दिना इनः॥ अबस्न हद यद्वाति बहुदोयकरा भवेन्‌ ॥ ५२॥ कपपत्पनिनं सिप्रपजीणं जनपर्यपि॥ पत्कुपार्पानङ मुक्ता तद्दाच्रणा विधा ॥५३॥ तम्माहृवणदानि नृ त प्पुद्धत्कदाचन॥ रोब सेन्यदं उव टिडि मोरवर वधा॥ ५४१ स्वाक्नङ।ाऽय परतां सापद्रपयपदाद्रदम ॥ अहारवानि सर्जि करणानि पपादपि ॥ १५५॥ दचद्रोभ दशप सापद्रम्येर भपप ॥ केषाणां पञचपककमरतन्‌ [रिद पापि ॥ ५६॥ इषुः सीरं एते पांस दमा मदक एवव॥ उत्कािका ररा ददङ्न वमो तपा॥ ५अ॥ जैद द्रहाप देतानि दशानभीणाप दा पनः ॥ दद्र शम्पथानयृलमं परति कम्भयन्‌ ॥ ५८ ॥ गदतण्डुमसर्यतां पश्यात्पथमेऽहान ॥ दः पाकृतोर्बि्ां लप म्टपतम्ननः ॥ ५९॥ पजं पठं पयते पारद कुहरो भन्‌ ॥ ˆ हतो द्िपण्डिका हरम्मस्युकामा गडम्य च ॥ १६० ॥ अभर पिशुणिते देप तस्माापि चनुगेणम्‌ ॥ अनेन कवपोमेन(म) विगरदपाददादस्म्‌ ॥ ६९ ॥ अवतः धरस्थः श्दाचादत्पृणा हिधा मेत्‌ ॥ कृत्या शुदस्प त एके षयमे दण्डुलकषे ॥ ६२॥ ५९६९“ १७० वाण्डाप्डुविनिरिकिे-- {> कर्तवने~ पादष्यंवयानं ह पृषो ठे दवा गृष ॥ ऋवेणागेन शिस्तु कवणस्वावि निश ॥ ६६ ॥ यदा शं तु कवये सावी अरति इस्विनः ॥ ह्वा गुदस्य क म्दस्ययेद इकिदीपते ॥ ६४ ॥ अच इथात्यरं बां इम्तिनां वमुजावि ॥ सकदस्तण्डुद्मः लरपिुडेन सह वोजिढाः ॥ १६१ ॥' बदद्ारन्तिने वायं वढ्यातदिव्नम्‌ ॥ . पषा तर्दाबतान्खारेलतः पेपेषु एोजपेत्‌ ॥ ६६ ॥ केण पुरपोगेन(ग) विक्ेदस्तिदिह इस्यते ॥ वेड होपेन लपु सरवि स्तेढेन तंपुतम्‌ ॥ ६७ ॥ शर्व बेद(-)तपुके मेदश्च इतपा तह ॥ इततपा पोजयित्वा च ब्ा देषा पथाषवप्‌ ॥ ६८ ॥ रलानाषिह शेषाणं पूर्दोडो पो षदेत्कवः॥ अद्ययाप्तनपाने तु निषे तस्प शम्विनः॥ ६९ ॥ भय नाभ्ये कव्चाप स्तभ्यो दद्यतेतुषः॥ पिष्डवेकः ततो हो वीतुरवच षदापपेत्‌ ॥ १७० ॥ अनेन कवयोगेन(ज) दा इ रणां विधा भदेत्‌ ॥ जोदस्प ध्वदहारे तु कमो रजन्वदक्पते ।। ७१॥ कुदं पपं इचासतो िगुजितं एनः ॥ शचाचतुर्गुणतः परम्‌ ॥ ७२ ॥ इदिरेवा बदेत्दा्षां दादस्नहवनाणदः ॥ जोदपुखय विषा ९ला शम्पम्बुददति विषम्‌ ॥ ७६ ॥ वर्धपेदथ शध्प्यद्नि सम्यक्व रिणमेदवि ॥ डं श प¶ीस्वा विदिवदोश्यते वारणो दा ॥ ७४ ॥ बदा ठत वणा शाः लान्ना्िकुसकेरिषे ॥ - अषदनम्दडधनस्यो बाडहो बपन्नाप्पवि ॥ १०७९ ॥ करोगाक् नामानं ग मदमतयुदेदनाः ॥ हं एरिणगत्पनं भार्स्ोद स्थोदयोजनति # २०७६ ॥ यायं द अपम व्दादपोऽनिकलेमवाः ॥ ` मामां ( $ ददलत ) इष्ण दाभ्पयुपक्ताम्यति ४ ०० ॥ ल न- - = श शुककयोर्पमुविदधन्तरमतः ¶ढो गोककज्चः । ६ जचकानतिषयभ्यायः} पताह 9 ५०७६ वसवु हिद्षस्वः पलपोयेव गदतः ॥ ७८ ॥ म कुष्यदि भवेशापि वारण न मदः ॥ ७९॥ ङ्गैः ॥ जावन्वे पे गजानां वे हिष्ठा देव पापु ॥ १८० ॥ मरमं एवानिङस्तेषां कुपितो गात्रसधिषु ॥ कवविहन्‌?) इष्यति मुहुः सङगं व कुढतं सत्‌ ॥ ८१॥ गात्रातङ्किनिवित्यादृस्तं द्विपं सावकोविहाः ॥ पशं ग कभ्यतेऽत्यपे विशेषो गातरेदनेः ॥ ८२4 हेषादपि भदेत्पागयप ठेखस्य पमितष्‌ ॥ बहोदराश्च पे नागास्ववा पेध्पि ब भारदाः॥ ८२॥ रसां सदं उदभेरन्वितां तेषु धापयेत्‌ ॥ शडणी दीपपत्यप्रि अनपत्ङ्गकापदम्‌ ॥ ८४ ॥ बलादमीषा इष्या च वृंहणी दीपेदर्षिनी ४ पिना तेकरसपुखा श्चेःवाजं इ निरस्यति ॥ १८५ ॥ {दिता प्वानपड्डाप दथा दाईनिकरोगिने ॥ शूभिशारिददंसानां विष्युत श्रस्वरहषताम्‌ ॥ ८६ ॥ बदरा द्राह्मपा पुछा हा जेन शाम्विता ॥ जराष्यमयनभाम्ता दथदन्धारदिताचच प ॥ ८७॥ कषा पे इ विहिषा गजाः तंपामरूषष ॥ (।हैष्पो भुदपुता देया इन्तिम्प। बरा हदा ॥ ८८ ॥ दयरस्तनिपाठे विदिता पे बति्िपेः॥ बाठणी परज्जावरपु्छा रतेकधदजदभितैः ) ॥ ८९ ॥ हेभ्यो बनेभ्पो शादम्पा पथान्पापं षदीपते ॥ इवानादे ऽिरोरदश्पे वृतिङानाह एर च ॥ १९० ॥ बदिरा शम्हिने पष्य डदणेः तह पोमिताः ॥ शयोम्बविदरेहाक भाषा पे मलाः ॥९९१॥ हेषा दवि हरा देषो र्मरववजेरयृता ॥ शआन्डा वे इदिहा वे इ विखदृधपुरीषिणः ॥ ९२॥ † धनुद्वान्तःस्वो बाति पाठ कपू । १७. भ ुप्ठति कदु: पक्वं गामस्य धि घह्त्‌ । २ इ. ग्वा दषन्या् बहीर्े ॥ भार । ` " ५७द्‌ भ पालकारददुविदिरविते-- [ ४ उररस्वनि- अरोवक्ा्दिता पे स्पुरागाक्षपदिकारिणः ॥ अन्दाब्रप्च पे नायास्वया च ढदल{्िषः ॥ ९३ ॥ तेभ्यो कादम्बरी देया दारणेभ्यो विभेदतः ॥ असवा तथाऽम्मं च्‌ तवने च दिवजितप्‌ ॥९४॥ अप्मिना इषित पच्च एश माजनदुकिवय्‌ 1 शनिदपितिपुतपान यथानि वरतिवधपेव्‌ ॥ १९५ ॥. पत्स्वस्थं तेन्दभं स्पादृतबण्डनिनं ब पत्‌ ॥ . कर दीरोत्पन्मम्भोतेग्नृक्य मन्धं रमस्करप्‌ ॥ ९६ ॥ आस्दारे निकतषपुरं इड्यं बनान्दतप्‌॥ {रसं शपवेन्यचवद्षएं इिरनितम्‌ | ९॥ तत्र शोपान्पद्याव दुषएवचम्य पार्थिव ॥ पान्दोषाञ्जनयेरलं हविष्दाप प्पागतः॥२८॥ विदार्बम्मिङा इयाद्मिम्यन्दं दिनीविहा॥ स्वण्दपं पूटपता इपाश्प्रागा स्पा स्गोबस्म्‌ ॥ ९९॥ उच्णराताबिलनप्रा इता [पित्त दङोपपन्‌ ॥ अथे सवरिकीन) म्पान्हप्यमान्परजीमेस्म्‌ ॥ ८००॥ भाण्ड द्‌१। तया६ऽय्दने श्चद्यना सादृरात्तवा॥ एरमेने दुाददात्यर भप्पगदाहुनाः ॥ १॥ हरा श्वं नाक्षपति भोष्यामं शापडपंनि॥ ईीपपद्द्रर्य) शाम्य भक कात्पानृगोपपन्‌ ॥२॥ व्यं इरोवि दद्पपारार्‌ शानन्त ॥ अमोर्पडरी सेर सहन्कव।रगाविनी ॥३॥ इरापा इति व ग्तन्गृणदापाः बडीविनाः ॥ इन्विभ्य हापपेद्राजन्यकयामदिविदपे॥ ४8 ब्ोपपोये मालानां (ठ्र्दवां विहितो विहिः॥ अवः एं ददत्पावि बरकस्प गृणोश्पम ॥ २०५॥ गजान्यद दकडीनाम्मेरडः वद्‌ भपृाः(?)॥ कृपस्य नाभाना) बद्‌ दे¶ विद्येत्‌ ॥ ६॥ था ५ त त ००५ १. °व वन्न ६ अननवागविष्यध्यायः ) इस्यादुर्ददः । ५७३ - पिलपशवनो वक्यस्तृष्णोपरायमस्तथा ॥ जेदकः सषदादम्यो ब्रीष्मे त्‌ ब्रहकारिभा॥ ५॥ बिदङ्गानां कषायेण बुद्रान्स्वि्ान्यपातः ॥ कषाय लादिरे वेव परभाते च एशीतसान्‌ ॥ ८ ॥ कुरजस्यङ्गुदस्पापि ङिण्दस्य ख गृढम्पष॥ इस्यषृणे लपागोहय निम्बस्य च धवस्य व ॥९॥ वण्णां तु पर्पद्चाशत्सपाञानापरजिनाम्‌ ॥ सोरीरस्याऽऽरकनाय विख्तेकन दा पुनः ॥ २१०॥ कप पच तत्रं पतरेव प्रदापयेत्‌ ॥ पसि श दधवतेनन स कुर्प्यान्वि घावः॥११॥ दोपाश्ाम्प म कु्यान्ति [रर्ङकान्येदकादतः॥ अधीराणं कपप नु एगन्याम्पवयद्रिषक्‌ ॥१२॥ रजन्या रा कपये ऽम्पन्पूमिदान्डपपभृप ॥ ह्[दिरामननिम्डानां वग च कुटजम्य व ॥१६॥ शतुणां पएनपद्चाशन्पपूनः शास्िङूप्प ल ॥ कुहरः दुददशवाप्र प्दातःप) विज्ञानना॥१४॥ स्णात्किमगडते गनां प्र्प्‌ परिशतिः॥ से सपं ठत्मरं पानः शीनं प्रदापयेन्‌ ॥ २१५॥ शरीरं शीपते धातुं शेषाः कप नर्पान्तिष॥ इजी दीप्यते बार्याद्रनप्पाप्तीदमेदकात्‌ ॥ ९६॥ मेपृवरष्डु डारधापि मूर्मपन्दा ष पर्वन्‌ ॥ ` एषो सम्पदं मं दाऽप्पपह पुशीतनम्‌ ॥ १७॥ वषत हदूपादाप दापपेद्ररङप्यप।ः॥ बद्धनागदकाशद्ुरङुोनोत्पनकन्दतम्‌ ॥ १८ ॥ हरेषुरकदीलानां सृं द परपादय्त्‌ ॥ हदवा पणय बासस्समाश्षानापरतिनिवः 4 १९॥ ` ठेकेन सर्पिशा श ऽपि इस्तव्घादकेत श ॥ इष्पेषृतं ख तेधयं पावरेद दापयेत्‌ ॥ २२० ॥ मपिशवप्तवने दपं छत्यादाहषणाशनप्‌ ॥ कङ्दादहरं पष्प पदधजननं तषा ॥ २९॥ १ & ¶। ५ कलकाप्यदुनिरिरदिकि-- { * सतयः गोपूषगेदकं एचाहारणानां गरादिषि # आवास्तु निस्तुदाम्दातो इसिविजाम्वातदेग्निषद्‌ #॥ २६ ॥ अषाते शीत द्वाहा भृङ्गागुडङिष्योः ॥ ज्ीरिापाः षकुरथेम तेवनागेन पोलयेत्‌ ॥ धद ॥ पजासत्पङशगेज प्चासानागरत्मित वैकेन सिवा वाऽपि दासवषदिकेम द ॥ २४॥ एष्डीवतं सवागमोडप धातरेव दापयेत्‌ ॥ कंलयेदोदिदर पं होप्रपहितै कृप ॥ २२५ ॥ ष्णां दाहं शष वृ नाहषपेदधिवृडरेत्‌ ॥ अदं सर्वं दढ दीं अनपेम्याववेदकः ॥ २६ ॥ संलातस्ोजितां सोना बतिस्छणां च ९न्तिनः ॥ बाद्ठाय गरष देयो गोदवाख्पस्तु वेदः ॥ २० ॥ पञदेरिनीं भो तवका च इस्तिनः ॥ धाधाव विपदां चेह इतिम्यो भादवेदडः ॥ २८ ॥ कवतत्यङ्पा वृदो पस्तु स्पाशतिदपीर्नपा ॥ अञीदमेरकस्तस्मे शातम्पो इन्विने कृप ॥ २९॥ बवदापां क्विदीपावां हो गोषषमेदडः ॥ वृतीयापां दतुष् इ पोनापां वादये: ॥ ४६० ॥ भजस्य पञ्चपदा सोषापां कुकवादवेदकः ॥ बाडाप लवी सोना विडङ्का्यस्तु गेव) ॥ २६१ ॥ पूजितो दारे काके दिडङ्कानीदवेदकेः ॥ डिवि ब्रीणाप लंजातपृतिष्छजाय इन्विमे ॥ ६५॥ भोषटवगेदं ९ चास्तवकजषु पोबवित्‌ ॥ ओीष्ये दसाय इभ्यः इरिणे बारवेदढः ॥ ६६ ॥ - हङाहविषहा बस्पो वदनो वददरधनः ॥ ~{0ि८-- कीरस्य मृणदों हु पथादत्तंवैदश्वहे ॥ ६४ ॥ अर्यं बादिषवाशं श रिषिपुं पवो भवेत्‌ ॥ शरणेभ्यः वदाम्य शत्र देवे गुणाः व्कृशाः & द६५ ॥ { इ, हनललमेन । २ इ, भप्चकते । द खशादगविष्यध्यायः 1 इश्वरः ष १ ५७९ शीतं बुर जिग्दं लीद पुंदणं हितम्‌ ॥ आयुज्वं देव हष्यं च पयः प्रणमेदनम्‌ ॥ ६६ ॥ (शग्रहणीदीपनं वेव वथा ॥ अषुरखिन्वभाया्यां दातपेगविनाशनम्‌ ).॥ ३७ ॥ शेस्याम्जापुर्वंवादा पिसृपशमनं शप. ॥ कफे नातिदितं भरेत्‌ ॥ १८ ॥ देव रद्छपिलानां बेषमे परमं स्मृतम्‌ ॥ हीरपानादडधि लततं ्ापन्ते शाविनो भुवि ॥ ३९॥ निर्विकारः बदर्तन्ते सस्यात्लर्दहितं एवः ॥ ग्बाजिष्कान्तपात्रस्तु सरीरं नागोऽभिनन्दति ॥ २४० ॥ वाणाम्दर्धयते शरीरं शभ द लनपत्यपि॥ वस्वारललीरं मुप भेष हस्तिनां दापपेद्विषर ॥ ४९ ॥ इृदास्सश्जका पे ब पेनृङषठ व दिश्रुताः॥ तेभ्यः व्यत, नीरं केदडं शदाएपेन्‌ ॥ ४२॥ कंजातषाग्ासिषु र्विष्क सदिषीएते ॥ हेम सन्नायते मामः वममत्वङनरठटः ॥ ४१॥ स्विरोपडितर्वाल्च दसजरेन्दिपवानसः ॥ वद्वारिषिश्रषुष्यं इ एतरिपपुंषति च पत्‌ ॥ ४४॥ हापान्धहोपपप्येतद्रोलनोपहतं च पत्‌ ॥ | शच्या एटि ब भनपेद्वदर्ण) दषपत्यरि ॥ २४५ ॥ .भचःदतयसयुष एपः सरदगृणादहम्‌ ॥ १ईबेष्दे९ विकारेषु क्षीरपानं म सस्ते ॥ ४६॥ अन्पास्समे इनुस्वे भावे सापतानुके ॥ सिर्स्तापे शास्थिमद्गे गाने शूने हपेद व ॥ ४७॥ होहमृढेषु तदयु वोनिभूखाध्च पे स्पृताः ॥ अदाहिश्य्ां हाहभ्पं पपो प्प दषाणतः ॥ ४८ ॥ इदे पाड §पे घ्ीभे पिलरोमातेषु व ॥ भनु इ हाहभ्पं परेषु रिषरेषु च ॥ ४९॥ ॥ श 7.) अनजिका जादि पाटः कपुरूढे । ! आरदप्रयोमोऽयम्‌ । १ इ. शपेत बोन° ५७्द्‌ एलकाप्वनुनिविरकिचे-- { * उरस्ये बपोठीरेषु हीनेषु वे वापि इशसोनिशाः ॥ विहिताः शंनिषातेक्च बहणी पेषु श इनः ॥ ६९० ॥ अदतीनाश्च पे मागा विदग्धश्वद्म् प॥ जीरं तेम्पः बहातम्ये तमेभ्यो हितविष्छत। ॥ ५१॥ बग्वन्तो द्णवनम्तः रवक्ीणा मदन्ति पे ।, ; आअबामितता पे वा स्युर्ये दाप्ष्ठमता नृप ॥ ५२॥ . हीरपानं पर वेषावारोग्याप बकाप द ॥ शदमेतन्यहीपाढ पनस वलादनप्‌ ॥ ५१॥ पथाददमुपर्देण निस्यमेद नभिषम्बरः ॥ न बढी पिदेतद्रीरं न कदी ्भोपदी तथा॥ इद्ुमिदधितिताङ्गव म न्वत्र नेद कापी ॥ ५४॥ म ब्रभी न किव्ायीषन द पावी पिदीपः॥ म्‌ विदेस्परष्वगृरषारता लरगण्डो इ दागः | २५५॥ एवमेतेषु गेषु सीरं बेच म दापरपेन्‌ ॥ डावस्पापो ग्दातरपयथरा बनापस्छना ॥ ५६॥ ह्यते कीर्तिताः भम्पङ्सीतदानम्प पशरय ॥ गृणदोराय् रिथिरचपारदनररशः॥ ५०॥ भतः प्र दरत्पापि दरदपगृणाधरूय॥ जीरहोपे पषाऽप्पुकषम्बव्रतपद इ।॥ ५८॥ दात प्डापपत्यनन्पितं शकं भ इषपन्‌॥ तंजातरमदीषं ब्‌ रार्णाप भदापरेत्‌ ॥ मम्प पादवं दा तपा पजनरमपुनप्‌ ॥ दठपिसिषसमरनम वपन दकपंमप।ः ॥ २६० ॥ ऋतूनां पदिभागेनभ) धद्य थ सर्गा ॥ आरि ्िगदमपुरवुध्नवण्यं द शपिरेन्‌ ॥ ६१॥ इषायद्धुरं शीतं शरन्डाने हिते सा॥ भायुच्मं व शरत्छाके करणं चृ दिवमेपेन्‌। ६२ ॥ ( शुटैवन्ते तिखन अवनाम्य च्‌ शापेन ॥ } ` कटुकं देव निक ३ इशायवपुरं इषा ॥ ६६॥ ° षुिमानाःप्यो गानि शदः इषस ॥ न ६ भलवानविष्यभ्वायः }) इर्ोवुदेद्‌ः ९७७ कदनं चं धदातष्यं वलम्ते दतितिनां मृष ॥ एदगृतुषुशेदेशु विभश्य गुणदोदतः ॥ ६४ ॥ स्वबुदश्वा देव दातमभ्यं विभश्व गुरुखाघवम्‌ ॥ -0:- दिघापां शाख्यः शरेष्ठा बीदपश्च नराधिप ॥ २६५॥ अष्यवं पडगोष्टमयष्य(ध)मं कङ्कः द्रवम्‌ ॥ (%तिदिपेष्वपि भागेषु यथादद्नुपूर्वशः ॥ १६ ॥ म म ५ चह विधाने द्वपतिता (2) ९६ तपयपवे नुप) ॥ एषस्छपपमे रक्त रकं पांमपयापि शु ॥ ६७॥ अस्थिभिः ष्यत बथा मखा स पुष्पवि ॥ ६८॥ चके वर्ता देह दृषएटस्नुषमना भदेन्‌ ॥ सम्व।त्सादवड। पतः स्वस्यनिनश्र जापत ॥ ६९॥ स्दस्यशिसतपा तस्पद्।पा दातादपा नृप ॥ कषीमदरत्पयाद्निप्र पदस्वष्पारपयनन ॥ २०० ॥ अदः शर{लपस्नमः कान्तिगागग्पपदस। गन्धः मभ्पग्न्यृन्वं व मस्सरृन्माहमद च ॥ ७१॥ एदपादीर्पदीराय शधि उपन्‌ गृगान्‌ ॥ ए्वपायेव सरपापभारं व्िपा {ना ॥ ७२॥ उपना भरन्यापा पवगमिप् ए्रव॥ वतमागपपाणेन सवरयोरनाहदिस्म्‌ ॥ ज३॥ मदङान्वमदारंच् तत्ववान्साग्सप्रपाः॥ देययपतिदीनाप परतपरं च दास्तन ॥ ७४॥ तपेवोदकयन्ध मप्रीपङ। > प्रदारपन्‌ ॥ एवं पथ बधा गदे भाजनं न्‌ प्रद्ारपन्‌ । २अ९॥ नरेन्द्र एिरदन्दम्पा १ ¶ष्छन्मिरगसमतः॥ बस्तिनिरो चपेटा गुभापे बरनर्पनिः॥ ०३॥ वास्सिमस्पधदनेन गयाः सम्पक्षङीतितःः॥ वस्तदा गृणासतृतग्बाम्तु ॥ ७० ॥ * पमृद्ियान्नःसा नानि राठः कपूम्मङ् । ` ° (ष. हुरणिना। २. गनभप्र ^ त ~ ~ ८७८ पारकाष्यपुभिषिरचितो-- ` [ ४ उस्स्थमे- कटसंरद्धभगानां कटसनेहनमिष्यते ॥ तन्न ये हतवः पोताः कटश्रो(सो)तोनिरीधने ॥ ७८ ॥ रशक्तयृष्टखद्गानां परतिघातेः प्रषग्विपैः ॥ अतिहस्ता(स्त्पाभिषातताद्रा प्रकोपादनिरस्प च ॥ ७९॥ बृकषप्रफामित्तीनां हरणादृषरष्यतः कग ॥ ज्वखनामिहि(ह)तस्यापि रुष्येते दन्तिनः कटी ॥ २८० ॥ एवं बहुविधोपायेः सेनिरुद्कटो गजः ॥ ° दानपूणौयतकटस्तिष्ठत्यलपपरिश्र(सवः ॥ ८१ ॥ सरोष्टकाष्टेमातङ्खः कटान्तममिषर्षति ॥ बहुशश्चाषकिरति वाटकोदककरमेः ॥ ८२ ॥ रिङ्धरतेर्िजानीयात्सनिरुद्धकटं गजम्‌ ॥ कटश्रो(सोतोविदशरथमिमं कुपादुपक्रमम्‌ ॥ ८३ ॥ भद्रदाहहरिद्राभ्यां ख्वगेरंश्नेरपि ॥ विदङ्खेः पश्चप्साभ्यां सेरत्नेन च दन्तिनः ॥ ८४ ॥ सपिःसिद्धमनिदंग्धमन्तःश्रो(सखो)तः प्रदापयेत्‌ ॥ बस्तिदानेन नागस्य विग्ुद्भिरुपजायते ॥ २८९ ॥ माहिषं तथ गव्यं वा तत्र बात तु ग्राहयेत्‌ ॥ तत नेतरं ददं वदध्वा काञ्चनं रोप्यमेव वा ॥ ८६ ॥ करट पुष्पटृन्ताग्रं शक्ष्णे एुषमादितम्‌ ॥ द्वादाङ्गुकमायामं मवेशे त्यङ्गं भवेत्‌ ॥ ८७ ॥ गुद्रमात्रपरमागेन सोतस्ाऽथ समन्वितम्‌ ॥ वस्तिदानेन नागस्य कण्ठशुद्धि विष्यति ॥ ८८ ॥ -:0:- सतो गुणान्पवक्ष्यामि विपिवद्रात्रषेवने ॥ सवैसेके च नागानां यथाददमिनिश्ितम्‌ ॥ ८९ ॥ गुहबन्धामिधाताम्पां विरद्धपरिवतैनात्‌ ॥ विषमे करदे निश्ने सिरे वाऽपि धावः ॥ २९० ॥ स्वरनेभत्सनेबेन्धैः प्रोधेर्वाऽपि दन्तिनाम्‌ ॥ भभिधातेश्च रिगिधिः स्तम्भो गात्रेषु जापते ॥ ९१॥ १ ख. परमेन । २क. शत्य विकुद्िरुपनायते ॥ ८८ ॥ माहिष्ये(ण) कण्ठददधिमैविष्यति न संशयः । ५० | ड शज्नषानविष्यध्यायः ] हस्छायुरवेदः । ५७९. तथेव विषमाहाराच्छपनाद्वाऽपि दन्तिनाप्‌ ॥ दुःस्थानाच्लापि नागानां जायते गात्रसेगता ॥ ९९ ॥ तेषां तैटेन सिकतानां सर्पिषा वसयाऽपि वा॥ भवन्ति मदुभूतानि श्वयथुश्वोप्रशाम्पति ॥ ९३ ॥ आदीप्रस्प प्रशमनं हरणे प्रतिहस्तिनः \ सहसा वाऽप्यभिहतस्तरणान्महतोऽपि वा ॥ ९४॥ ्षभ्यन्ते दन्तिनोऽङ्गानि ततस्विष्ठति वारणः ॥ २९५ ॥ स्तब्धगत्रापरकरः न्न(स)स्तश्रवणवाखरुपिः॥ भरेचेव ततः क्षिपे काष्ठमूतः सुदु मेनाः ॥ ९६ ॥ यथोदिषटमाणेन सर्पिषा तस्य दन्तिनः॥ सेचनं स्वगात्राणां विहितं तृव्रतेन वा ॥ ९७॥ शोषैवाऽपि पथायोगमित्पयं पिहितो विधिः ॥ [र 6 [प अतः परं प्रवक्ष्यामि शिरसो घछरक्षणे गृणन्‌ ॥ ९८ ॥ विकृतान्पङ्कशाग्रेण द्नितितो घातनेन च ॥ ततो बृष्टानि सहता कवलः कुवरेरपि ॥ ९९ ॥ निर्वाणगुपगच्छन्ति भवन्ति च नराधिप ॥ शिरांसि स्िग्धकेशानि तथाऽरुंकारमेव च ॥ ३०० ॥ दृष्टिश्च नाविखा तस्य श्नो(खो)तश्वास्य न हन्यते ॥ कोशाद्विक्षरते मूत्रं परमिन्नस्य महीपते ॥ १.॥ दन्तिनः पच्यते कोशः सवं एव समन्ततः ॥ तस्प गेरिकयुक्तेन धृतेन परिषेचनम ॥ २॥ तन्नारल्नेः प्रदातव्यं गैरिकस्य परुं भवेत्‌ ॥ शशकाः कृकरशा(साोश्व तयेव गृह गोटिकाः ॥ ३ ॥ छदेनातकृमयश्चान्पे बहवो वारणे हिताः ॥ रात्नो विनिःषता धान्नो भुजद्घाश्च महाविषाः ॥ ४॥ व्पातिष्ठन्त्यप्रदीपत्वाद्क्षयित्वा घ तानगजः ॥ तीत्रां बाधामवाप्रोति भरणं वा नियच्छति ॥ ३०५॥ छमना हुमेनस्त्वे च कृतत्वं रिष्डगू्रयोः ॥ दुखं रिक्षायते रात्रौ दीपे ज्वरवि दन्विनः॥ ३०६ ॥ 2 पाटकाप्यषुनििरवितो- ४ उकरस्थने तस्माद्रजदहिताधं च र्णे षान॒जीदिनाम्‌ ॥ गजागारे प्रदीपार्थं, स्यात्तेरुकुढवो हप ॥ ७ ॥ दन्ताभ्यद्घ तु सामथ्यंमत ऊर्वं पवक्ष्यते ॥ टी स्थिरो इन्तवेषटी करीरी चेव दन्तिनाम्‌ ॥ ८ ॥ विषाणेः परहरतां च न हीयन्ते च दन्तिनाम्‌ ॥ न राजयश्च जायन्ते िग्धा दन्ताश्च भमिप ॥ ९॥ एतत्सर्व महीपार दन्ताभ्यङ्गे विधीयते ॥ नेजाभ्यङ्क तु सामय्यमत ऊर शृणुष्व मे॥ ३१० ॥ अभीक्ष्णं साधु परयान्ति पृताभ्यङ्खषु योजिताः ॥ अह्िरोगा न जायन्ते स्थिरा दष्टस्तु जायते ॥ १९॥ नेनेजानि तु रोमाणि ल्िग्धान्पस्य दृढानि तु ॥ भवन्ति न न भिचेत रष्टिस्तस्य कदाचन ॥ ९२॥ शोभते चेव नेत्रं च निर्वाणं परमेव च॥ एतत्सव महापा नेनत्नाभ्यङ्घं विधीयते ॥ १३ ॥ पादाम्यङ्घं तु नागानां वक्ष्यते गुणविस्तरम्‌ ॥ नखा न परिमिचन्ते स्थिराः पादा मवन्ति वा ॥ १४॥ न चाध्वनि निषीदेत न च क्षीणतखो भवेत्‌ ॥ न जायन्ते कचाः पादे न चक्षरुपहन्यते ॥ ३१५ ॥ सर्श्रमषिनाज्ञाय पादाभ्यङ्खो विधीयते ॥ यथा हि पादपः सिक्तः स्वेतः परिमाणतः ॥ १६ ॥ मृखुतः स्कन्तश्चापि सत्पुष्पफर्वानपि ॥ एवं सेहपरीषेकेरवारणास्तु विधीयते ॥ १७ ॥ प्रीणाति रोमकूपेभ्यः प्रविष्टो मांसमेदसी ॥ रोमान्तराणि नागस्य त्िमिर्मात्राशतेः स्थितः ॥ १८ ॥ शुद्धाः पविशति सेद स्वक्चतुर्मिश्च गच्छति ॥ एकं ब्रजति वीर्येण मात्राणां पञ्चमिभ्शतेः ॥ १९॥ धदूमि्मापं प्रपद्येत शतेमेदश्च सप्रमिः ॥ शतेरष्टाभिरस्थीनि मजानं दशामितरजेत्‌ ॥ ३२० ॥ मषिं मेदोऽस्थि वाऽऽषाच स्वशक्तिपरिणामतः ॥ तत्रस्थः शमयेद्रोगान्वातपि्तकफारपकान्‌ ॥ ९९१ ॥ १. १. ण्दोश्थि तामाप्ाम 9 सेहविष्यध्यायः ] | देस्ट्मयुर्मद्‌$ 1... ५८१ इत्यङ्गाेदं धमरघुपदयुक्त | दाना) शेहानां द्विरदं पिपि्नः ॥ कृतसं प्रोवाच करमगुणविधियुक्ते विभो नागानां प्रथितपिपुरबुद्धिः ॥ २२२ ॥ इति ॥ इति श्रीपालकाप्ये गजायुकेदान्ने महाएःवचने श्रीपाठे चतु्ं उत्तरस्थानेऽननपानपिधिकथनं नाम तृतीयोऽष्यायः ॥ ३॥ अध चनुर्थोऽध्यायः। अथ खलु भगवन्त पारुकाप्यं रोमपादोऽद्गाधिपतिरधिकतरमष्च्छत्‌। .भग- वन्‌, कति सरेहविरोपाः, कति सनेहपाकविरोषाः, कति सेहद्वारणि, कति प्ेद- संयोगाः, केषां च व्पाधीनागुपशमनकः स्नेह उपदिश्यते, किगुत्तममष्यमा- धमानां नागानां सेदममाणम्‌, केषां च स्नेहपानं प्रदेयम्‌, तदशेषेणाभिधततां भगवान्‌" इति ॥ अथ भगवानुवाच पारकाप्योऽङ्गरोमपादाय--गृणु भद्रु जेहान्‌, सेह- विशेषाश्च । तद्यथा--नवनतं प्रतं मस्तिष्कं मलना तैकं एकतरं मेदो वसा ` शुक्रमिस्येते नर स्नेहविशेषः । तन युक्रमस्तिष्कर्यपेतान्गाग्यः भोगाच । प्रपागतः सरेहान्सप्रामिवेशः । चतुरः स्ेहास्तेषां प्राह गौतमः पिस्तैडं वसा मखा चेति । भरद्वाजस्तु स्थावरजङ्कमो द्रौ विशेषो प्राह । स्थावरए्+ बीरुद्वनस्पतिंवानस्पत्यजः । तत्र तेर प्रधानम्‌ । जङ्खमस्तु पयोदधिनवनीतष्र तानि । तेषु पृतं प्रधानम्‌ । पानविरेचनाुवानोत्तरपस्तिककटवबस्त्यभ्यङ्- गात्रसेकनस्यकमा्िं च। एतेषु प्रयोज्याः न्नेहाः। तत्र प्रवरमध्पमाधमवारणानां सेहपानं प्रदेयम्‌ । वत्र छन्तपिपाल्ितपाकर।मिभूतातिपातबलक्षीगमदन्षीण- कशविमिमामाशयविकाराणां च बाखव्ृद्धपेतुकानामकृतयखद्रास्षणामकामाना- मसपानेष्वप्तपानां च स्नेहपानमादेयं मवति । देया च तेषां विधा सेहसंपुक्ता यथाद्रोणप्रमाणविहिता । तयाऽस्य पातुबद्धिः्छविप्रसादः सोमनस्यं पवसा- भिनन्दनत्वं षोपजापते ॥ वत्र मात्रापमाणं पथाविचारं स्रेहगतमनत्पाख्यास्यामः ॥ द्रोगेऽधौडशीनं प्रमाणं कृतवो्तमस्पारलिपमाणस्य रिचारः । सेहोपोगेन ९८३. पालकाप्यषुनिदिरिभितो-- {४ उक्तस्वाने+ पुनराहकम्‌, तथा कुवरूपष्कवयवसर्बणविधापमाणं यथोपदिष्टमभपानविपी विधेयम्‌। एवमेतेन प्रमाणेन यथाद्रोणमष्टाव)रलिपपरारतिषडरलिपश्चारनिचतु- ररक्रिियरनीनां श्चेहपानमनुषिषेयं भवति । तत्न ग्रीष्मदषोशरद्धेमन्तशिशिर- षसन्तेषु स्ेहपानमपक्षेयम्‌?) । अथ पित्तपरर्भ्ूयिष्ठानां पित्तनिहरणार्थ गोषतं प्रथानरुपदिश्यते । मेदःशछेऽमानिरुव्याध्पमिभूतानां तेकमष्टारलिपमा- णस्य चत्वारिंशदाढकानि पानाधंुपकस्पयेत्‌ । अच्छपाने स्नहमपि वरयेत्‌ । भक्तस्नेहात्पश्रति पञ्चविधां हासपेत्तु । तथाऽऽटकविषृद्धिपीवदशाढकम्‌ । भतो द्यादकविग्रद्धिावद्विशत्पाटकम्‌ । अतः पर त्पादकविद्रद्धियवतरिशदादकम्‌ । अतः परं चतुराटकविषृद्धियावस्पर्वोिष्टं सरेहपरमाणं स्यात्‌ । तस्माहदणीं पू्व- मेव कवरूपिण्डप्रतिपानेर्दीपयित्वा मनं जीर्णं यवसकवरकुवरभक्तं विदित्वा द्विपक्षशपितं बा यथाकारोत्ितमात्मशब्दानुवयसां भिषगुत्तृष्टमत्रपुरीषं परीक्ष्य स्नेहं पाययेत्‌ । पीतवन्तममिङ्ञाप ऋलुवीथ्यां प्रतिवायं दे पदशते जीणि वा स्थानगुपानयेत्‌ । ततोऽस्य चतुरङ्रच्छ्रापं यवस्मुपानयेत्‌ । भपवद्धपवेष्य तस्योपयुज्यमानं यख्वेशचचयुत्पादयति, पिपासां चोपहरति ॥ शेन रट्पितस्नेहममिन्नाय खोहितक्शाितण्डुरानां षष्टिकानां व्रीहीणां विधाष्टभागस्य प्रद्रवभूयिष्ठामस्यन्दिसिद्धामख्वणामस्नेहामीषदष्णां यवागुं पाय- येत्‌ । पीतवन्वं चावगाहयेत्‌। नदीपस्रवणसरस्तडागानामकरैमसरिरेऽवगाह्च स्थानमुपनपेत्‌ । रुर्घनपुवनहरणीयानि यानि चान्यानि व्पायामजातीयानि सर्वाण्येव षिवजंयेत्‌ । भथेनं स्थानगुप""““ “““ ““““ पितवा यवसेनेवोपच्छन्दयेत्‌ । विधाहयासर रोपनयन्पक्रमयेधवसेन । एवं प्रतिपूर्णममिन्नाय द्विनालिके शय्धा- भागमुपनयेत्‌ । तस्योपनीतशय्पाभागस्य श्वासो वेपथुग्छानिश्वोपश्चाम्यवि | शायकाधोरणेश्वापमततेगृत्तिकामक्षणङृतादपात्संरकष्पो भवति । मृत्तिकारक्षणं शङ्कमस्य हस्वे बभीयात्‌ । द्विपकषशयन(वेनं) चतुनाडिकावशेषापां रजन्या यथाकारोत्यितमात्मच्छन्दोपयुक्तयदसं शमनसममिज्ञाय द्वितीयेऽहनि नेह पाययेत्‌ । एतेनेव क्रमयोगेन(णः) पथो दिषटमष्टारलिपिशिष्टत्यरल्यधमं दशवषा- त्मष्टति यावदाश्ीतिकाः,. तावरप्नहपानं नियोजयेत्‌ | वन्तं घ कारं श्धेहं शचाचादत्ल्ेहमतिसायते, जिग्धमृदुरिण्डश्चामिववेते । तत्र ्टोकः- फोष्ठनिवापिणार्पं तु तैरप्रीतस्य दन्तिनः । दोषानां(णां) चानुखोमार्थं तानं प्रशस्पते ॥ # कपुद्तके नासि ॥ # सेहविध्यष्यायंः ] हस्योयुः "` ५८ ` तश्र सर्षिः पाने ७489 ००७६०७९ ०७०७ 0990 ०७66 ०७७6 १७०७ | घखोष्णोदकेनावसेकः पानं ब्रातुसमवः ॥ सेहपानगुणानन्यत्‌(न्पान्‌)परवक्ष्याम्पत उत्तरम्‌ । तत्र तावस्पवक्ष्यामि महाषीनीगुणोदयम्‌ ॥* ` तत्नरोपयुक्तपा विधिवहुस्साहं जनयत्यपि । राघवं चेव गात्राणामथवाऽ््रर्विवधनम्‌ ॥ अष्वनस्तणंगमनं महतश्चाम्भसो भवेत्‌ । खवणं मर्दनं चैव एृहपाकारदन्तिनाम्‌ ॥ कमीण्येतानि मातङ्ो गुटण्यन्यानि यानि च । तानि पीनीगुणेयुक्तः करोत्यपपरिश्रमम्‌ ॥ ददसरवैन्द्रिपवरः प्रसन्नतवक्तनृरुहः । भवत्युत्सादसेपन्नो यथाकारपमेदंनः ॥ दुःस्थानमथ दुःशय्यां वधवन्धामिषातनम्‌ । स्ेहपीतो विषहते शीतयरष्णं च वारणः ॥ मुखपवतैनपरक्ष्यः खस्थानोपवेशनः। भवत्यपि च मातङ्गः एखसवाङ्चेषटितः ॥ अत ऊरध्य तु नागानां स्के गुणान्शृणु । गु्ष्मध्नो मरूहरः प्नेहनो बरकृत्तथा ॥ मदुकरशचेति गुणाः षडभ्यङ्गं प्रकीतिताः। एतत्ते फीरतितं राजन्यथा पृष्टं त्वयाऽनध ॥ = 0) न -अथ प्रोवाच उपतिरविनयेन कृताञ्ञलिः। यस्तु दृष्टो भगवता आहारबिधिविस्तरः ॥ स दास्यामि नागेभ्यो तत्ते तस्मिन्महागुने । गृणा ये भगवन्दष्टा तृन्मरे व्पाचक्षव एच्छतः ॥ एकैकस्य च पे दोषा गुणाश्चैव महामद । ततः प्रोवाच भगवान्पारुकाप्यो महामनिः ॥ कृत्पाकृत्यविधिं सर्वं वारणानां यथाक्रमम्‌ । (षणु सवैमशेषेण यत्वं मा, पणच्छति ॥ धनुभिहद्वयान्तःस्यौ नासि पाठः कपुसतके ॥ ° { क, ग्युक्तवि० २ क. ्दतः । दुः ॥ ५८४ पारकाप्ययुनिविरचितो- [ ४ रत्तस्थाने- बरं नागेषु राजेन्द्र क्तं प्रकृतिसंभवम्‌ । तद्धरु द्विविधं भूप परवक्ष्यामि यथाक्रमम्‌ ) ॥ विधास्नेदरसेयुंक्तं प प्रकृतिसंमवम्‌ । तद्धि शष्ठ बर राजन्बरे बरुसमाभितम्‌ ॥ ततः प्रयोगे. सततं विपरामषणे तथा । षट्षा यं महीपारु भाहारविधिमाभिताः ॥ तेषां पिभागं वक्ष्यामि यथातथ्यं महीपते । कषायं मधुरं शीतं पित्तप्ं तिक्तमेव च ॥ अम्रं च खणं चैव तस्य तीक्ष्णं च कोपनम्‌ । कषायं कटुकं तिक्तं रक्षं चानिरुकोपनम्‌ ॥ अम्डमुष्णं च ख्वणं सिग वातनिवृत्तये ॥ मुरं र्णं सोम्ये शीतं च कप्वर्पनम्‌ ॥ तिक्तं च कटुकं चेव क्षं च कफनाशनम्‌ । मधुराम्छकपायाणां र्वणस्प तथैव च ॥ द ्यादरतिनपङ्क दनितिने प्रथमे दिने । कटुकस्पाथ कष च तिक्तस्य द्विगुणं ततः ॥ भागन्दृद्धया क्रमः कार्यो पावल्सम्पक्परतिषठितः । पित्तसात्म्पस्य नागस्य परिथुद्धमुखस्य च ॥ पलानि मधुरः पिण्डपटिदया विजानता । तिक्तकः पश्चहीनो वा दशभिः कटुको उप ॥ षष्टिरेव कपायस्य खवणस्य तथेव च । सप्रहस्ताप दातन्यो हीनो हीनाप दन्तिन ॥ विज्ञेयो विंशतिपरः केवरस्तु प्रमाणतः । ्ेयपोषधवर्गाणां प्रमाणें पिण्डवत्पभो ॥ मात्रया हीनया द्रभ्यं विकार न निवतंयेत्‌ । , अधिकं कुरते दाष वारणस्य महीपते ॥ तस्मादग्रं बरु कार शरीरं प्रकृतिं वपः। सात्म्पं सत्वं च विन्नाय भिषगभेषजमाचरेत्‌ ॥ द्रोणे तु विंशतिपरं भेषजानां विधीपते । एतत्ममाणं (*परतमनु)विधेयं भवति, अथ वातरक्तपित्तोपशमने वर्त॑ते, # कपुखकर्थोऽयं पाठः । स-धपुस्तकयोस्तु वणानां शरुटिरेष स्थपिता ॥ ४ मेहविध्यध्यायः ] हस्तयायरवदेः । ५८९९ ` शटेषमणश्चा ऽऽधिक्यममिनिवषयति, पित्तजातंव्याधीनापुपशमने वर्तते । षट- वर्णकरं दृष्यं कृतस्नाङ्खवंहणं मतम्‌ । वर्चःसंघातकरमभ्निदीपनं श्वयथुगात्ररोगम- शमनं रक्तगुरुमशोणिताण्डवातरोगोत्कर्णकवातानाहस्कन्धसवाङ्गरोगपाण्डरोग - बुणशोषीशिरोभितापगात्रश्षोफगुरखुविद्यन्मारीकदम्ब पुष्पहस्तग्रहमन्याग्रहाक्षि - रोगसगत्थयां च सर्वेषारुपशमने सर्पिवैतेते । तत्र तेष पतत वर्धयत्युष्णवीय- त्वात्‌ , फटकषायत्वाच्च छे्माणमुपडमयति । चग्बणं प्रसादजननं म्रदुकरण- मेकाङ्खगतानां च व्याधीनां सवाङ्गगतानां च, विबन्धमेदनम्‌, कण्डुकृमिहरम्‌, कोषविशोधनम्‌, आक्षेपकानां च बाह्माभ्यन्तरायामल्लवगण्डग्रहामिस्थृखानां च लेखनम्‌, गर्तिकाभ्यवहारिणामवप्तन्नग्रततिकानां वातश्चेष्मकृतानां च व्याधीनां सर्वैषागुपशमं नयेत्‌ ॥ सेहपानाशनेस्तैरगुपदिइयते । वपता तु सरवाभ्यवहाराणां परमधातुतुर्पवी य॑त्वात्सरपिपो वातपित्तोपशमनी श्ेष्मा शिरोविरेचकजननी सर्वरसानां च धातूनां परमगुणगुणिता विशेषवती तत्पस्तवधर्मत्वाच्छुक्रस्येति । 4 मञ््रा तु रसशोणितमांपतमेदोस्थिमन्नपरंपरोपपोगलवाद्रमायानां परम. धालुमभिनिवतेपतीति । सा तु मजञाक्षये हि भिषजा नागाय दीपते। योहि धातुः क्षयमुपगतो भवति तस्य च धातोस्तेनेव च धातुविशेषेण वधैनं कायम्‌ । मला वातप्रशचमनी श्चष्मणो भूयः संवर्धनीति । अथ बरतेखदीनां सर्वेषां संस्कृतानाममिहिताचतुभागपिहीनो विधिः । तेरषपिर्वसातृद्रतानाएुप- सेस्कृतानामर्धपानां सवितव्यं भवति । व्याधितानाम्पाधितानां द्विरंदपतीनां यथाव्याधिबरं सवत्र सात्म्यं वयो ग्रहणीवराचरं वा रो्ष्योक्ष्याकरषीपकर्षेण खेहपानं काषपंम्‌ । स्ेहपानात्परमात्पश्चत्ति यथापवदिष्नेहपानेनोपरमेत्त । भक्षं यवागृ मुद्रयूषं वा यावद्रा पुरीषं संबध्यते मुदरयूषस्नेदख्वणं दयात्‌ । घनमनवसंहतमस्िग्धवणं मविच्छिन्नश्षणं पाण्डुभावोगतमविदग्धमनुष्णमदुग- न्धमित्येषे बरं शद्धमभिविज्ञाय त्यहं मदरगूषरसं भोजनं च दचात्‌ । सवेतेकं च मुखबजं तेखेनोपहरेत्‌ । सर्पिषा चास्य मुखमभ्यञ्ञयेत्‌ *। एतेन क्र॑मोपचारेण संजातबर्मांसस्य पथोक्तपरमाणं प्रतिपानं दचात्‌ । ततः शीतोपचारम्‌ । अत ऊर्ध्वं प्रिधोपचारमुपदेकष्यते । तस्य पथोक्तविधायाधचतुभागमवधार- येत्‌ । ततोऽथ पाददहीनां संपर्णां दयात्‌ । सपूर्णायाः सेदश्चतुभा गमवतारयेत्‌ । ततस्तरतमयोगे नव विधाः न्नेहाम्पासोऽप्य पुनमीसं, द्रोणेऽस्प पञ्चाशतपङ- भमाणं ावतिसिरककरकपिञ्चरानां यथाप्रधानमवचारयेत्‌ । ततो महिषराह- ॥ ^ ४ ८४६ पाटकाप्यमुनिबिरषितो- { ४ उत्तरस्थने- शरभशारदखुखजिवमराश्वतरषृषभोषटररुगवयगोधाश्वविधशस्यकषटमाठकुरर्मा- तैर्यथोदिष्टपमागेरसस्कृतं युक्ताम्खख्वणं नातिन्मिग्धं च भोजनं दधात्‌ 1 ततः कुटीरशङ्कुनकशिश॒माररोहित मरस्यकूमेमहाशकरूपाटीनयर्िणाम्‌ । तेखोदकपिप्यरीमरिचसेन्धवरुवणसेयुक्तेन मातुलं रषविस्फाजितेनाजकपत्र- शछञगन्धेन रसेन यथोदिष्टपमाणेन्‌ भोजयेत्‌ । एतेरेव परसेय॑थोदिषटः क ल्तितेदंधिष्रतमरिचसेन्धवग्ृहवेरगडशरफेरामाधुर्पोपगते संसृत गुपकल्पयेदवे- सारम्‌ । तेनास्य वर्धितशरीरस्प स्थिरकटठिनर्मांषनाव्यायामास्यमर्थं च निप्रच्यते । गोजाषिमदिषीर्णां मुस्तारेण दघरा युक्तानि भोजनान्युपफल्पयेत्‌ । तथा गुड ङृशरादधिपिण्याकरतसंगुक्तं पिण्डं भोजनं दधात्‌ । तेस्पैव हित- दारीरस्प कृमिकोष्ठहरं मूजवस्तिषिशोधनं छविवणंपरसादनं सेन्धवषर्वाधकाय- वक्षारं सोवर्च॑ररोमकपिप्पलीमरिचगर्घवेरचम्याजमोदतेजोवतीपिप्परी एूरुक- इस्तिपिष्परीचित्रकटिङ्गुविदद्गपञ्चरवणसंपुक्तं यथोक्तप्रमाणमाक्षवं रां वा भरतिपानं दयात्‌ । ततः प्रतिपानपीतस्य षट़ात्रोपितस्य पिष्पलीशृङ्खवेरमधु- तेखं छरा गढ इत्येतत्षटङ्खपतिपानं प्रहणीदीपनं रुचिकरं त्वक्प्रसादनं दचा- त्‌ । एवमेतेन विधिना पीतः ज्ेहपतिपानभोजनविकल्पेविपि विहिते; संरक्ष्यः। विशेषि(ष)तश्च नागानां ग्रदरनणरक्षणं कायम्‌ । प्येवगतानं कवरकानां प्रत्तिकाणा(नां) च दिरोषेणामिरुषमाणं पिपासित- मार्गकुवरख्यवसामिनन्दिनं दन्तिन विशेषतः प्रवाहिनं भिन्नङिण्डशय्यास्तम्मा- भिकामं प्रमेहवन्तमति्िग्धं विचत्‌ । गरथितपुरीषमलाघवोपप्ं पयंश्रकमाध्मातं इक्षदृततखिण्डं दुवैखाप्नि सरि. रकाममतिप्रमायशीरमन्निग्धं विधात्‌ । लिग्धं परदुछिग्धविष्छिक्नं एरीपं॑लङ्कूटश्रवणहस्तेः सम्यक्परिवीनिनं परसनेन्द्रिपमानसं सवाहारजाताभिकामिनं एलिग्धं विचत्‌ । भथ प्रागमोजनविधानमनुव्पाख्यास्पामः ॥ भोजनास्यापनेऽ्ा्रकीयं द्रोणं पू्वोदिष्टपरमाणेनर विधान्नेह पापपेत्‌ । ठतः पश्चाद भोजयेत्‌ । तेन नामस्पाधःकायः प्रबटी भवति, वातमनुरोमपति, ग्रहणीं दीपयति, बर्वणदृद्धि बोपजनयति, वातमूत्रपुरीषाणां च यपयकारं विक्षगपुपपादयति ॥ यस्तु रमं युक्त्वा पश्चारसहमलुपिषति, तस्य नयनदन्तगन्नगता विकाराः १ क, ततोऽर्षौ पादहीनां वृं°। $ जेहविभ्यध्वायः ] हस्त्वायुर्घदः । ५९७ मरन्ान्विरुपगस्छन्ति, वक्षसश्च बरदृद्धिभनुजनपति, पूंक्रायः प्रवी भवती- त्येवदनुभक्िकं सेहपानगुपदिशन्त्पाचार्याः ॥ ` भत ऊध्वं षदुतुषिभागजं स्हपानविधिमनुष्पाख्यास्पमः ॥ दा तु ग्ीष्मे-पिततमयूखः सविता मध्पमकोष्युपगतो मवति, तदा वायुः प्रबलो मदति । खरपरषोष्णभावात्कारस्य तद्वाएुरमिभवति, वदा नृषार- मानां नानए्विधरिद्गवेदनाश्च विकारान्कुरुते । तदा तेरमसंस्कृतं तनिभागज्- छसंयुक्तं मासमेकं खजाकमयितमच्छं दापयेत्परवाह्नं । ततः प्रप्ते मध्याह्न चावगाह्म यथा चतुगुगतंयुक्तं तृण युपयोजयेत्‌, विधां (वास्मे यथावत्पमाग- विहितां दयात्‌ । प्त्तिकारक्षणं च विशेषतः कायम्‌ । एतयुपयोजयेत्‌, न वावदोषजा विकाराः सेभवन्ति । तदा तेोदकपानेन श्चुतिपिपासासदतं प्रसन्न- ततुरोमता ग्रहणीदष्टिवरं युखशोषं पित्तकोपचयेत्‌ । रोगामवो ब्रहत्कायता वारणानां भवति ॥ अथग्वषांकारे क्षीयमाणदिवसे मन्द दिवसकर विषे निचितजीप्रतसरीर- विसम कटुषनदीजलावतबहुनानामृदु शष्पमृत्तिकाभक्षणकृतेदेषेः क्षीणधातु- शयीराणां दारणानां नानाविधरिङ्खविदना विकाराः संभवन्ति । तस्मायधोक्तम- माणमातुभुक्तिकं सपिस्तैछं यथाकारं पाययेत्‌ । तेनेषां वातपित्तजना विकारः शान्तियुपगच्छान्ति । स्थिरकटिनशरीरा अनागिखाः संभवन्ति । निरुपह- तवी्याः संपणेदेहाश्च विशेषेण भवन्ति ॥ अथ शरदि ' दिवसकरकरामिनिरि्टे जगति विदितवीर्यस्वोषधीषु सस्पै- धेहसे. भूमिभागे मन्दद्रष्टिरधरशब्दवीरद्रनस्पतिवानस्पत्यानामसमत्वागत- ` वीवैलवादुष्णभूयिष्ठास्योषधीषु तदा सर्पिःीरपानं वारणानां प्रातः सविधे मवति तदा च '्ीरसपिभ्यौ निदाघसयुत्थाः पित्तप्रबसमूपिष्ठा विकाराः पशा- न्विमुपगच्छन्ति ॥ पदा तु हेमन्ते मिनरजात इव विश्वभरा इव बाष्यापमाणाः सरितः सष्ठ जलममिवहन्ति तदा यवपतौवीरकसस्छरतं तेरगुपदिशन्ति । तेनेषां शेष्मणः संजायमानस्प परवेगोपशमो भवति । वातशछेष्मान्तश्च भवति ॥ {सिसिर यदा तु शिशिरपवनजातशेषे गजानां संजनातबरीयांगामोषधी- नाुपपोग च्छेष्मणो भूयस्त्वं भवति । वारणानामत्प्ं स्थूख्शरीराणामिति । * धनुशरिहद्धयान्तःस्थः पठि नास्त कपूस्तके ॥ १ क. देहा । २ क. ख. लनानम०। घ. सर्नवम० । ५८८ पालकाप्ययुनिषिरबितो-- . [४ उक्तरस्थनि-~ अवेगयशमच्छेऽ्मणः पूरवलिङ्गतवं मायो भवति । ततन्निफडारससंयुक्त- मयथोक्तपमाणं तेरु पाययेत्‌ । अनेन कफजा विकाराः परशान्तियुपगच्छन्ति॥ अथ वसन्ते संजातवल्वीयस्वोषधीषु प्रमुदितविहगेषु पुष्पभारावनतशा- सिष्वाज्नकुरषकैवनखण्डवहटेषु द्विरेफानुनादिषु वनदेशेषु द्विरदपतीनां निभागप्रसमायुक्तं तें दापयेत्‌ । पूवोदिष्टसामान्यक्रिपाविधिग्नुषठेषो भवति । भनेन च मातद्खाः प्रहृष्टा दीप्राञ्मयोऽनुपहतवीयां यवसामिनन्दिन, शद्धगृत्र- बस्तयः प्रसन्नवयसश्च भवन्ति । इत्येष षटृतुपानविधिर्विहिवः ) पूर्वाचार्य रिति। स्वादे मधुरा विपाक इईषत्तिक्तकटुकषायां च व्युपगतकेना नातिवल- वती सरं तच्छील्यामिपृजिता भिषम्िरूपयोज्या नागानां भवति द्रोणे द्याढकं तु पयः सर्पिषोऽधौटकं विनीय दापयेत्‌ । अथे द्रोणे ततः पर्चति यथा- प्राणपरमाणेन पयसः सर्पिषश्च बृद्धिरनुष्टेयो भवति । एवमेतत्सरपिःक्षीरपानमष्व- आान्तस्तच्छविरदुव॑ंखकृष्यब!खबरक्नीणमम्मयितविष्कताकयाति नीतभारह्ा- न्तधातुकोपदतशाणितपित्तपित्तातिसारविषसंसर्गोपिहतदेहगात्ररोगाभिभूतानां मदपरिखरावक्षीणानां क्षीणदेहानां नवद््रहाणां प्रशस्त भवति। न तु हन्तपीत- पानीयमर्छितष्धेष्मगर्यमूत्रापघातापष्टमेहीकृमिकोष्टयामाशयविकारगलग्रहात ˆ कामिभूतानाम्‌ । ` मर्तिकाभ्यवहारिणां (च) क्षीरपानमप्रदेयं भवति । मस्तिष्कमल्नाप्रतनवनीतं तिरतं फरतेरमेदोवसाः सवोण्येव च॒ यधौ- दिष्टानि च प्रमाणतः पयांसि रसांश्च जाङ्गलमू्यानां च मदूति कटाहे समा- रोख्य मद्रग्निना पचेत्‌, शनेदै्यांऽवधट्रपेत्‌ । तत्संजातकफेनममिगतद्रम्यरसं वृत्त गुटिकमात्रानुपहतमविदग्धममिविज्ञाय दर्यां तदोषधमुदत्योद्रसैनकृत- मादाय तत्न मृदुपाकं तैर प्रक्त्वा त्रणविधिषु योज्यम्‌ । नागानां बस्यं स्थिरी- करणं भवति । तदा मध्यमपाकं बस्तिनस्पेषु प्रयोगकुशखेवयथाविधिविदितम्‌। इहाऽऽचार्थरभ्यङ्गपाधनाये च खरपाकंप्रास्यते। तत्राभ्यङ्गमङ्गपत्यङ्गश्नपव्या- पिप्रशमनं क्रियापयोगकुशरं प्रयुक्त मदु करणमध्यं म्पाधितृष्णोपशमनं प्राहु- शचार्याः । तत्र सहस्रपाकं पधानगुपदिशचन्ति । शवपाकं मष्पम्‌, दशावरे, रिंशत्यपरे, -क्नापन(‡)सेहानुगतद्रव्य निष्पतनं सततभावरनीत्‌ । सयुक्ततैरद्र- व्यकपार्पाटं काष्टसर्मसंसर्गोपगमतेलेरनित्यमन पैरुविधानं कायेमभ्यङ्कायेषू । न क्कय --- भत ऊध सचःस्नेदविपिमतुव्पाख्पास्यामः॥ १ क. ण्या चेतयुप । २ क, °रावच्छी° | ९ क, भं वाऽह । ल ग्नं चाऽऽहु० | ¢ खहतरिष्यध्यायः ] हस्तायुर्बदः' ५८९ वराहवसापिप्पटीरखणमल्नादततिरपिष्टषंयुक्तं सद्यः स्नेहः । वराहजर्मास- मूरुकबदरदधियुक्तं सचःस्रेहः। पिप्पलीमरिचगृद्वेस्चन्याजमोदस्थू रमत्स्य- वसतिरेयवागरः सचःस्रेदः । स्थरकुक्कुटपरादमांससंयुक्ता कृशरा सचःसनहः । मेदोमेडुकीमत्स्यरषसंयुक्तः पायसो वा सच्च सेहः । पयोऽतुपानगढतेरचरणस- सिद्धां एशरां भोजपेत्ष्ःस्नेहः । संस्कृतं वे्वारं भक्षितदतः फगिख- करसपंयुक्तां रां पायपेत््चःस्नहः । दधिपयोपवकुरत्यबदरचृणेसिदं फाणितगर्भं गुडसेयुक्तं सच; स्नेह इति ॥ यदा व्पायामयोज्ञितखेदानां पेतारोहणादध्वगमनास्षरिखिनदेहानां सशकेरं चाध्वगमनं मधु सेवमानानां स्थानप्रतिरुद्धानां दण्डप्राजनवृक्षरोष्टका- छामिघातेश्वातिमात्रविहितविच्युतभग्रश्ाखानां दाताद्रानस्तम्भापरिणमनचर- नरुद्घनहरणीयस्तम्भनीयेषु व्यापामत्यवायसमत्येष्पेवमादिष विकारेषु संभन- मजनितखेदेषु गात्रगतेषु च विकारेषु पदेयोऽभ्यङ्कः स्वेगतः सरेहोऽस्य मादेवं जनयति, छवि प्रसादयति, रिक्षायूकाश्चोपहन्ति, रोमकूपपविष्टः सेहः निग्धो- ष्णस्वेदनमादैवगुपजनयति, शिरास्नायस्थिसंधिपेशीनां प्रसाद मभिनिवतंयति। चतुर्िधः स्नेहोऽभ्यङ्षु योज्यः । अथ हिशिरे सुभगकारु हिमपतनजातखेदाः संस्तब्धशरीरा जदीभृतकरचरणप्देशा यदा भवन्ति द्विरदाः, तदा तेषां विरूतेखादककिण्गेरिकदशपरं सागद्रखणपश्चपरं च चर्णाडृत्य हषदि पेष- पित्वा मन्दाग्मनाऽधिभ्चित्य चेतत्कथितममिन्ञायावत्तायं शिरोवर्ज सरवेकायम- भ्पञ्जयेत्‌ । परेन शिरः । तपरं चैवं परपोजयेत्‌ । तेनास्य च्छविनं परिपाग्यते, वाठातपहिमपतनस्हिष्णुभवति। न चापि बातपित्तनिमित्ता विकाराः. संभवन्ति । यदा त प्राजनाङ्शामिवातैः शिरःकमकृतैः परेषैः क्षरं नानाविभ- वेदनाः फदभ्वपुष्पीविद्यन्माल्विल्पीकपिटकाः संभवन्तीत्येवमादयो रिकारा तरगताः शिपेगताश्च, तेषामुपशमननिमित्तमभ्यङ्ः सर्पिषा कायः । तेन घना- ङुशभतिचारान्सम्पगेतत, तथाऽश्षीगि रोहन्ति मधंातवरमस्तककेशाशा- स्पोपनायन्पेऽखंकाराश्ेतीत्यथं शिरोभ्यङ्घ दयात्‌ । यदा तु भशरु(खु)तक- टमरदराजिषिभपितस्यादकटगुखविशद्धिस्तदा कटवस्तिरिधानेन कटविशोधनं कारम्‌ । उभयतः कटदिशद्धशनो(खो)तोगुखस्य वारणस्प पथावेगोपगतं दानं सम्यकप्रवतंयति ॥ भत ऊरध्य तस्य बरितिदाननापिकागुगान्वक्ष्यामः॥ कणेनयनग्रीवामन्पाकटपुखदन्तवेषटतादुनिहाक्षिसिरोदन्तध्वेभागजा जबु- ९९१ पालकाप्यमुनिविरर्षितो- ` { £ उत्तरस्थाने~ ला विकाराः पाजनाङ्शामिधावजाश्च विकारा न सेमवन्वि । षयःस्थापन- स्वरषणंजननं रोमवणेपसादश्छवीजननं धमनीशिरास्नायवस्थिमांससंधीनां स्थिरीकरणं नस्पकमेण्यस्य विधानम्‌, कमंगोऽस्य वा विधानम्‌, गुणाश्च व्याख्याताः ॥ धत उष्वं बस्तिगुणान्वक्ष्यामः ॥ ` यथावत्तस्य रिधाऽपरां शकटिकाशालावातमग्रविच्यतप्मयिवाष्रीम्पस- ्रुखषेशवक्षयहय(ज्यःस्थिजघनकटामागेषु सवाद्गगतेषु वातविकारेषु परशस्तो बस्तिः । । त्स्य रिधाने यथाविधबस्तिसिद्ध वक्ष्पामः । उक्छृषटपयभागेषु शय्पाभा- गोपगतानां पे त्रणा रुधिरपरस्राविणः, तोदभेदपरिकषणदाहप्रयसिका(?)- न्विताश्च कण्डूबहुखाः पिच्छिरुपरिखारिणः । तेषां परशामना्थं यथागुणस्नेह- प्रविचारः परवंमेवो्तो द्वित्रणीयेऽस्मामिरिति । अविदितपुरूषरन्षणार्थ," सपे- फीटपिपीरिकारभणार्थ, दण्डाङ्शमतोदनरन्णाथं सायकप्रपतनरभ्षणार्थ, छमनोदुमेनस्त्वपरत्यवेक्षणार्थं च सकारं मनःपर्हादनो दीपः कायः । तस्मा- जित्य संनिहित्ततेोषधविधानं वारणाय विधेयं भवति नित्यं भिषजा । यदाऽ- ण्डकोशो मदामिभूतस्य तीकष्णोष्णमागान्पतरस्य सततप्रतेकात्पुष्पितो भवति, तदाऽस्य परिपो्ते छविर्ीक्ष्णम्‌, ततोऽस्य द्रोणे परुप्रमागेन गेरिकचुणं- संयुकेन धृतकृढवेनाण्डकोशनिवांपणायं मभ्यङ्खं दचात्‌ । अथाम्यङ्घाथं पृत्रभद्भीयं तरं व्पाख्यास्पामः। सोभाञ्चनकेरण्डाम्निमन्यतकीरीपुरसानिगुण्डीकर्गिकारसीकषतर्पकेकुबेरा- क्षीणां प्रत्येकं पत्रभङ्गं जजैरं सगुपकरप्य तेषां रसानां त्रीन्भागानिष्पीडपेत्‌ । तत्र देयं चतुर्भागं तिरुतेरमनुपहतं महति कटाहे तान्नमये कृष्णास वरे वरप विपाचयेत्‌ । वातसंपू्णकोष्ठानां वातामिभूतशरीराणां गात्ररोगेषु स्वषु विशेषेणराभ्यद्गा्ं व्रेरुमेतदग्रतः कायं भवति ॥ भथ वङातिवलातैठमनुष्पाखूपास्पामः। बठातिबरापरशतमर्पां विंशतिप्रस्थे अजेर कृत्य घुपक्षाछ्तं विपाचयेत्‌ 1 यतश्वतुमौगावरिष्टं नलास्थापिने पंसंवर्वितशयीरं निष्काय्यावतारपेत्‌ । १ क, °पीपिब० । ४ लोहविध्य्यायः ] हसथाः । ५९१ ` कष्र गवां पयतश्चदुःपस्ये मधुकमद्रदारुणोऽर्धपलं पेषयिखाऽधिश्येत्‌ । भस्थान्पशचत्र तैरं पश्चमारोड्य पाचयेत्‌. तदतुपदम्धं तिद्धमवतायं बस्ति- कमेपानाभ्यङ्गनस्यकमरदपयोर्प पथार्थ सिद्धिर्भवति । [य ० मथवञ्चकतखवििं व्याख्यास्यामः । बलातिबलयोः पलशतं खण्डशः कल्पयित्वा विंशतिपस्थेऽपामधिशनयेत्‌, चलु्मागाशिष्टमवतायं निष्कायं तत्राऽऽवपेत्‌ । देवदारपधुकरान्नाजीवक- घमकाकोरीमुरपणोमाषपणामिद महामदे छि्रहाककंटृद्ीपपस्याकाकताशा इत्येतेषामोषधानां फाषिकान्भागान्कृता पयोष्टगणं निष्काथ्यानृपानां मांसानां परशतप्रमाण पञ्चमं तेरुपस्थं कृत्वाऽधिश्रयेत्‌ । तचयार्थतिद्रमयतायं सरवबात- लानां विकराणां निवर्हणार्थं ददात्‌ । एतेनेव निष्काथेन पतिवापोषैश्च पयो. जाङ्गरुरसनिहितेः सिद्धं सपिः कृत्या पित्तजानां विकाराणागुपमनीयं बख- वहं मदसेजननं दात्‌ | अथ त्रिवृतरिपिमनुव्पाख्यास्यामः। द्विपथग्रलं श्वद॑षटा द्विव द्विगुच्छं द्विशेरेपकं वत्सादनीशतावसीकुरुत्यय- ववदरश्रीपर्णीमधूकानां पूवादिषटमाणं निष्कायं कृत्वा स्वमधुरप्रतीवापः। अनन्तावनकुय्नटं द्राक्नासवरोधरहरिवरसरलखमद्रदारुग्याधनखरास्नकुषतगर- हरेणुकापिप्पलीगृङ्खवेरवम्पातमारपश्रनलिकोशीरमञ्जिषटादारुहरिद्राणां सर्षि- स्तेखपसतानां परस्थे प्रतिवापं कापैकमोषधानां भागं कृत्वा चतुगगेन प्रयसा ` सयोजय विंशतिपरकं मांषपमाणे कृत्वा जा्लातूपोदकानां रसं गुणं खजे।* वमथितमवताये ततो नक्रमहिषवराहशिशमारवसानाडुपदानं कृत्वा यथार्थं कटाहे ऽधिश्रयेत्‌ । तं मन्दाभ्मिना सिद्धं यथाक्रममवता्थं सिद्धरक्षणसंपतं कनीयसं तृदृतमाचक्ष्महे । ततस्तद्वातसमुत्थानां शरीराणां च हस्तिनां नस्य- कमाभ्यङ्गपोजनोत्तरपानेषु हितं तथथथेमेवेविधानामन्पेषां च प्रयोजयेत्‌ । इत्येव तृदृतविधिराधः कनीयान्व्पारूपातः ॥ अथाशीतिव्पञ्जनस्य वायोर्मिबहणं कोष्ठानुगतशरीरस्य च वापोरविशे. षतः गरशामन्‌ जर्धरषटिरुविसगादद्विराप्यापितायां मेदिन्पां बस्तिनस्पा- भ्यङ्काच्छपानादिषु सततयुपयुज्यमानं तेजोबख्वीपसंपादनं चाऽऽयुषश्च प्रत्पा- नयनं रसशोणितमंसमेदोस्थिमजायुक्रक्षपावसन्नानां च बरक्षीणमदक्ीणो- त्कणेफवातग तिहस्तग्रहदन्तरोगपादपेगगात्रेगार्दितदेदानां वातस्कन्दबा- ५९१ पालकाप्ययुनिरषिरितो-- [४ उकरेलवनि- शाभ्यन्तरायामभर्दितशरीरजवगण्डकशीतकष्कक्नानां बा सथा ` विनयकम- संभवानां च॒ गाढबन्धमवद्वानापृन्मयितपमथितसंहिष्टनिहितदुःखायंदुर्षिरि- क्तानां निभ्रनिबेद्धतामिदिह)तमभ्रावनतविच्युत(2) एवं निवत पिष्टी- स्थितिरिमथिवानामागन्तूनां गतररोगाणापुपशमनार्थं निटृतविधिर(मोत्र व्याख्यास्पामः। कृष्णष्ेतकषायवणांनां तिरखानां तेर्युत्पाच, अथातश्रीसषैपे- रण्डतेखान्युपादाय गोजाविमहिषीणां सर्पिश्च पुनमेहिषरुरुए्षतगोजाविखरोष्ट- व्याप्रसिहद्रीपितरपषश्वाविच्छर्यकवराहशिशमारनक्रपादीनतिनिशमकरकच्छ- पचर्मिणामजगस्डरगार्वानराणां यथाप्रधानं यथारामं वसाः संहत्य, एतेषा- मेव च महिषादीनां सत्वानां मस्तिष्कं प्रत्येकभाजनस्थमुपकर्पयेत्‌ । गोजा- विमहिषाणां हरमितृणनिषेविणां प्राणवतां प्मूतयवस्ताहाराणां पर्यास्युपहायं महति कटाहे महास्थाल्यां वाऽपिश्रयेत्‌ । पक्त्वाऽष्टमागावरिष्टं पयोऽवतारयं शीतीभूतं दधिवद्धख्वद्धिः पुरुषैः कन्यामिर्वाऽवमथ्य क्षीरप्रतमुत्पाच प्राज्यमेवं षीरघ्रतकरणविधिः । तथोदकानां मत्स्पनक्रशिशमारपाकनचर्मिपाटराननश्वा- विच्छल्यकरोहितकर्कटकेद्िषत्क्‌ मणां च निवहं कटाहे ऽधिन्नयेत्‌ । पक्लाऽ- स्याष्टमागावरिगष्टं प्रकस्पयेत्‌ । तथा जाह्खरानां रावकतित्तिरव्तिकककुभक्र- करकपिञ्चख्बािणकुकुटानां नियृहान्कृत्वा तद्रत्यं संस्कृतानुपाचोदकानां च हंसकारण्डवचक्रवाककारनन्दीयुलाटाबकवराकामदगुक्रोञ्चपुवादीनां पथा- राम स्वयातान्पुसस्कृतान्छजावमधितान्रमानुपकसर्पयेत्‌ । यवबदरङुरुत्थम- धुकश्चीपर्णीषणवीजाढकी महत्पश्चपूरविदारिकन्दादिकं च वगं पुर्वोदिषेन प्रमा- णेन क्ीयस्छिदृतस्य यथोदष्टं प्रमाणं मन्दाग्मिपिद्धं निष्काथं नखावरथा- यिनगुपकल्पयेत्‌। स्थानाप्तनयोगाभ्यां द्विपानां देशकारूपरिणामे सति %""""॥ अथोचितक्रियास्वपहतवीरया सिण्ण(?) महीषधगणमत्र व्याख्यास्पामः ॥ जीवकषभको मुदरपरणमिदाछितररुहीत्तीरकाकोरीपयस्याककटगृङ्खीकाक- नाषाराप्नामहामेदायष्टीमधुकानन्तापतायिवाप्तरङभद्रदारूहरिद्रवरुणनागपुष्पम- ्िषठारकतचन्दनाशीरकुष्ठतगर्याप्रनलखरातपुष्यामांसीपर््रहसिविरकु ुमकुट्रय- द्रुस्वा्क्षभखास्परेखासकरदराक्षापिप्पटीएूरचन्पाजमोदतेजोवतीविदङ्गगृद्ग- वैराणां यथाप्रमाशमनुविधाय दृषदि पेषयित्वा श्यक्ष्णमोषधगणमेकीमावगुप- कर्प्य परासि सर्पिस्तेरुवषामला वा त्वेकीमावयुपकर्प्य मन्दाग्रिषिद्ध मघ्यमावरोत्तरपाकं यथागिधिं साधयित्वा तेनेव च क्रमेण रसपायानिधहान्पु- # “अत्र कियान्पाठसुदितसिष्य्यादरी षु हृति प्रतिभाति ॥ १ बरितदानाध्यायः ] हस्सयायुेदः । ५९३. भरधिश्रयेत्‌ । एवं सहखपाकयुत्तमम्‌, शतपाकं मध्यमम्‌, अवरं दशपाकम्‌, तनिदृतं साधयेदिति । तत्र शछोकः-- एवं मया स्नेहविधिः प्रकल्पितः पर्राणविद्विविरितो यथार्थतः ॥ यथाविकारं च यथार्थतः क्रियां _ गजेषु फुयाद्रिषजां वरस्तथा ॥ इति । इवि श्रीपारकाप्ये दस्त्यायुर्वेदे महाप्रवचने श्रीपटे चतुष उत्तरस्थाने सेह विधिकथनं नाम चतुर्थोऽध्यायः ॥ 8 ॥ अथ पञ्चमोऽध्यायः । अषि प्रश्नविदां श्रेष्ठमादित्यसमतेजसम्‌ ॥ अङ्गराजो महाबुद्धिः पारकाप्यं महौजसम्‌ ॥ २ ॥ शुखोपविष्टे वरदं कृतजप्यं कतारम्‌ ॥ ` उपषंण्ह्च चरणो पप्रच्छ प्रयतो युनिम्‌॥ २॥ परजा हितकामस्त्वं नित्पं धमेचिकीषेया ॥ रक्षणं च परो धमेस्तत्र युक्तोऽहमञ्नसा ॥ ३॥ तन्मे बरममित््रे दन्तिनो दत्तवारणः ॥ तैरियं थिवी रूब्धा समुद्रवसना मया ॥ ४॥ तेषाममितसत्वानां न किंचिदिह वतेते ॥ मयमन्यत्र रोगेभ्यस्तयेषां भयमुत्तमम्‌ ॥ ५॥ तेषा पुरस्तानिखिरा विकता फीिता म(त्वोया ॥ मठं शुश्रूषवे सम्यगभगवन्न्पक्तरक्षण ॥ ६ ॥ स्तयो हि विकित्सारधं व्पापित्वार्सवेमेव वा ॥ तेषां विधि विशेषेणःभगवन्परत्वीतु मे ॥ ७॥ तस्य तद्वनं श्रत्वा पारकाप्प्रस्ततोऽप्रवीत्‌ ॥ उवाच निखिङं त्वेवं विधिवत्सिदधिदायकम्‌ ॥ ८ ॥ गुणानुपद्रवां थैव कृत्याकृत्यविनिश्चयः ॥ येषु वा स्थापनं कायेमनुवोसनमेव च ॥ ९॥ केवरं चानुवास्या ये येषु वा स्थापनं हितम्‌ ॥ तन्न द्रव्पपमागानि स्ेहबस्तिनिश्हयोः ॥ १० ॥ ५९४ पारकापशुषिश्िषितो-- ; {५ छचहश्मन~ प्रमाणं सरेहकालाश्च भेषजानां तथेव च ४. विधिसंस्कारयोगश्च खेदपाकशच तत्वतः ॥ ११ ॥ व्यापदः सिद्धयश्ेव परिहारस्तयैव च ॥ का्मंकार्यंकरं ञानं तृत्सवंयुपदिश्यते ॥ १५॥ स्तपो हि चिकित्सार्धं सम्यण्दत्ता विजानत) ॥ खजमाशु निणह्न्ति दौषाणामाश शोधनात्‌ ॥ १३ ५ कोष्ठं न खन्यते चैव दौबेदयं न च बाधते ॥ न च दोषाः प्रवाधन्ते दुष्टा्चोषधपानजाः ॥ ९४॥ अनी जीणंमित्येवं न च शङ्का प्रबाधते ॥ अनुपानं च हरणं दोषाणां षस्तिना भवेत्‌ ॥ १५॥ वृहणं स्नेहनं बख्यं मनसश्च प्रसादनम्‌ ॥ जववीर्योपपत्तिस्त॒ सदिष्वं स्वेकमेणाम्‌ ॥ १६ ॥ बरेन्द्रियविद्द्धिस्तु तथा ख स्मृतिमेधयोः ॥ उपर्न्धोपरष्िस्तु यथाबत्परिकर्मंणि ॥ १७॥ वर्योपान्त्यशेधिर्यं जरा वा न गभोत्तमम्‌ ॥ मेदो न धर्षयत्याश् बस्तिमिः स्थिरतां गतम्‌ ॥ ९८ ॥ स यथा शीर्णपत्रोऽपि बृद्धदक्नोऽथ कुरः ॥ समये वारिणा सिक्तो हरिताङ्ुरफोमरः ॥ १९॥ तरणो जायते क्षिपं पुष्पवान्बङ्वानपि ॥ एवमाप्पायते हस्ती वस्तिना संप्रदर्षितः ॥ २० ॥ धारिवन्द्रिपो्सा युक्तस्तथा वे बस्तिमान्भवेत्‌ ॥ अपरे जघनं दंशो विशेषेण तु दन्तिनाम्‌ ॥ २१ ॥ तेषां निग्रहणायीय धछिनेष्ठोऽमिजापते ॥ शेष्मजान्ित्तजाशचिव साधयेत्साष्ुोलितः ॥ २२ ॥ नास्त्यन्यत्ताशं कमं हस्तिनां बस्तिनः प्रम्‌ ॥ आनद्ध गृचतिकालग्धः इमिकोषटी तयेव च ॥ ३॥ एक्क बाधते यस्य सवाङ्कमपि वायुना ॥ रद्धगतरपुदीषश्च नो म्डामस्वयेव ष ॥ २४॥ सवप विहितो बस्ति्दीपमो बठव्ेनः ॥ डाधघवस्योप्रह्नननः; सेषु विषमेह ३ ॥ २५॥ 5 भरिदिनिष्ययिः ] दस्यवि । ` ५९५ स्ेयदेशजाभ्रोगान्सर्वशश्च निरस्यति ॥ | विरर्थितारखशमपेवम्यञ्जनविमदेनेः ॥ २६ ॥ प्रदेह रसपानेश्च स्वेदैर्वाऽपि एथग्विधेः ॥ नस्थतो मुखतशचैव सेहपानेयेथाविधि ॥ २७ ॥' बस्तयः परमास्तेषां हिता रोगनिबहेणाः ॥ यास्तु पूर्वं विनिर्दिष्टा कोष्ट वे विंशतिः रिराः ॥ २८ ॥ बिसनाख्प्रतीकाशा दन्तिनः स्वैदेहगाः ॥ याश्च नाईसयुत्थाना; कण्डनादीवहिःसृताः ॥ २९ ॥ तामिः सचा्थेते स्नेहः स्वं स्वं स्थानं तथा वथा ॥ यथा ग्रीष्मेऽथ मध्याह्वे चादत्ते वारि भास्करः ॥ ३० ॥ तथा पानादिमिः मेहः पारपर्येण जीयते ॥ सेहयेश्च दृं स्नेहो रोगांश्च विनिवतेयेत्‌ ॥ ३९ ॥ न च पाक्क़तान्दोषानुत्पादयति कांश्चन ॥ पक्राशयगतस्यास्य यद्रीरयं तेजसरितम्‌ ॥ ३२॥ ततस्तख्खायते क्षिप्रमपानाख्येन वायुना ॥ ततस्तदयिरदेव समानः प्रतिपद्यते ॥ ३३ ॥ समानेन तु विक्षि प्यानं चाऽऽग्रोति तत्क्षणात्‌ ॥ ठंपानाल्युनरुदानं तु तयेव पमवाप्तुते ॥ ३४ ॥ उदानानन्वरं चेव प्राणमाप्रोति तत्क्षणात्‌ ॥ कषिप्तं वल्पाणविक्षिप्रं सवेधातुषु रीयते ॥ ३५ ॥ रसादिषु यथायोमं ङरुते धातुतेनसाम्‌ ॥ बखूमारोग्यव्णं च रुषुत्वं चेव दन्तिनः ॥ ३६ ॥ समरं वाऽपि पर्किचिद्यदपानो निरस्यति ॥ परथमः सेहबस्तिः स्याद्धस्तिवक्षणमागंयोः ॥ ३७ ॥ सहनः शोधनश्चव द्वितीयस्तवम्मिदीपनः ॥ तृतीयस्तु बर्‌ कुथोचतुर्थो रसवृहणः ।। २८ ॥ वृहपेरपश्चमो रक्तं षष्ठो मासं विवधंपेत्‌ ॥ मेवोस्थब्रहणो शेयः समः पुषटिवधेनः ॥ ३९ ॥ अष्टमश्च विशेषेण नदमश्वापि वषेपेत्‌ ॥ मज्ौशुक्रौ यथापोगमित्पेहते नव बस्तयः ॥ ४०॥ ०९६ पालकाप्युनिर्षिरवितो-- ` [ ४ रत्तस्त्वने- नागानामिह निर्विष्ठा विस्तरेण पथाक्रवम्‌ ॥ एषां दोषाः सुदता मज्ा्चक्रतमाश्नपाः ॥ ४९ ॥ यथोक्तद्वि गुणा देयास्तेषामेतेऽत्र बस्तयः ॥ यस्मादंनुवसत्यश्नं जीणं चापि निरस्यति ॥ ४२॥ अनुवाप्त इति ख्यातिं स्भते तेन कमणा ॥ । यस्मामिडहयत्याश दोषान्पकाश्चयस्थितान्‌ ॥ ४३ ॥, मरापहरणात्छथो निह इति कीर्तितः ॥ उत्तरं बस्तिमिच्छन्ति मेदे यस्तु पिधीयते ॥ ४४॥ एष काप्रथद्धौ स्याच्छीप्रं यो विनिवतेते ॥ न चेननिवतंते कारे भूयो दानं प्रशस्यते ॥ ४९॥ अनुवासो निष्टहस्तु तयेवोत्तरबैस्तिकः ॥ त्रिविधो वक्ष्यते बस्तिगुदमेहमानितः ॥ ४६ ॥ तत्र बस्तिनं दातव्यो विषदुष्टाय हस्तिने ॥ नित्यं रोगमयार्वेभ्पः पानार्तेभ्यस्तथेव च ॥ ४७॥ मर्छीपिपासादुष्टेभ्पः सेहपीताय दन्तिने ॥ परक्छर्दिमोहदुष्टेभ्यो ये च स्युः पादरोगिणः ॥ ४८ ॥ स्वभावाहुबंछाग्निभ्यस्तथाऽतिस्यविराय च ॥ अत्यर्थं चातिवाराय बस्तिनं स्यात्कथंचन ॥ ४९॥ वस्तिदानपरिङेशं कदाचिदिह ये गजाः ॥ न सहेयुरसात्म्यत्वाम तेषां षस्तयः स्मृताः ॥ ५० ॥ येषां चापि प्रणिदितो नोजा किंथिदुपाहरेत्‌ ॥ कुद्रा महरी पीडां न तेषां बस्तिरिष्यते ॥ ५१॥ न करे सेहवस्तिः स्यान्मेदुरस्य तथा ठप ॥ ` इृक्षणीये(कन विधिना ) पाण्डुरोगाश्च ये स्पृताः ॥ ५२॥ कुष्ठगुरमपमेहाश्च तथा विद्रधोऽपि च ॥ अन्येषां चैवमादीनां विदध्यान्नानुबासनम्‌ ॥ ५३ ॥ अतस्तु विपरीताय बरंहणं येषु शस्ते # ` धाचैन्ते पे च दोषेण न तेष्वास्थापनं स्प्रवम्‌ ॥ ९६ ॥ छुष्ठकृम्यतियुक्तम्यो शृछोयां तमके() वया ॥ षते क्षये च धातूनां पिपासर्वे तयेव च ॥ ५५ ॥ .-----------------------^+---~ # भशु्हान्तगीता वणः कपुस्तकानुसरारेण छिलिताः, खपरपस्तकयोस्तु एकि एव प्रदेशः स्यपितः । १ कं, येषां ! २ क. °बस्त्यः ॥ त्रि । * 4 बसिदानाध्यायः | शइस्योयुरवेदः । , ५९४ सवत्र बस्तिं भवेभिद्हो. वाथवेतरः ॥ सापान्यं च विशेषं च बुद्धथा(दष्वा)तु इपसत्तम ॥ ५६ ॥ मूर चेवानुषद्धं च एथक्व युगपरिस्यतभ्‌ ॥ व्याधीनामुपपद्येतु देशफाडो तथेव च ॥ ५७ ॥ राजशवतुभियुंक्ताय पदैः साध्याय हस्तिने ॥ आरम्भेण यथोक्तेन विधिनाऽऽश्म्भ इष्यते ॥ ५८ ॥ प्रशस्ते तिथिनक्षत्रे मुहूत चापि पएजिते ॥ कृत्वाऽऽहूतिं सपुण्याहं स्वस्ति वाच्य द्विजोत्तग््न्‌ ॥ ५९ ॥ स्थानं सबाहुयच्रं च पुरस्तान्नतमिष्यते ॥ उत एषएठतः काये पक्षयोश्च समे भवेत्‌ ॥ ६० ॥ त्रिपदीश्च क्रमं बद्ध्वा गजपेचकसंमितः ॥ कार्यो माङ्कस्यदृद्धिश्च एनिविष्टः सहतः ॥ ६९ ॥ मिषक्‌ तत्नोपविषटस्तु पीढयेत्मुसमादितः ॥ शुखारोहावरोहश्च बस्तिभूमाववस्थितः ॥ ६२ ॥ तत्रोपविष्टः पमन रघुहस्तो जितेन्द्रिषः ॥ भिषक्‌ प्रषीडपेद्धस्ति निरीक्ष्य च यथाविधि ॥ ६३ ॥ वौं वा वैणवं वाऽपि क्ष्णं च गुर्कागुखम्‌ ॥ तिन्दुकस्याश्वकर्णंस्य मधुकस्य धवस्य च ॥ ६४॥ भूजेस्यन्दनयोशैव सारैननत्राणि कारयेत्‌ ॥ द्रावरनी भवेदोष्ठं स्वनुप्वै समाहितम्‌ ॥ ६५॥ "मध्यमं तु भवेन द्विचत्वारिशद ङ्ुरुप्‌ ॥ षडङ्कुल जघन्यं तु मध्यमात्परिहापयेत्‌ ॥ ६६ ॥ षोढशाङ्करमेवास्य नाहो(हः) शरेष्ठस्ष मानतः ॥ उदिष्टमेतनेत्राणा प्रभां वक्ष्यते उप ॥ ६७ ॥ ये प्रमाणान्न युज्यन्ते ज्येष्ठमध्याधमा गजा; ॥ पेवकस्पोपरिषटा् ज्यरन्थोऽधस्तात्तथव च ॥ ६८ ॥ -शाङ्गरवंशमानेन नेन्मापामतो भवेत्‌ ॥ नेनमूरे च कतैष्या कणिका द्वादशङ्ुखा ॥ ६९ ॥ १ क. पयैः। २ क. बुध्वा । ९ क. ख. ष. वार्य जङापो({तिवन्वावे भदान वदु ` सर्वे अवेकयेतरं गुपि. नागस्य वदिभाम्‌ ॥ ७५५ ॥ इति दुर्माितां इत्वा तथ नेत्र मिषदपेत्‌ ॥ उत्तमाधममध्यानां श्रेषमध्यमकन्यसेः ॥ ७१ ॥ नेनच्छिद्राणि कार्याणि .सामान्यामरकीफठैः ॥ वल्यस्तु विख एवाऽऽहुशुदे नागस्य भूपते ॥ ७२ ॥ ' उत्तमस्य भवन्त्येता षोडशङ्गरविस्तुताः ॥ अष्टमागेन हीनाः स्युमेष्यमस्य प्रमाणतः ॥ ७३॥ मध्ममा(-)सरमो भागो जघन्ये वर्यः स्पृताः ॥ चतुरनीन्यरनीनां व्यो विद्धि समिताः ॥ ७४॥ अदह्ुलानि दसञा्टी च पमाणेन एयक्‌ पृथक्‌ ॥ अष्टरनीपु विनयो वरुयोऽषटदश्ङ्गुराः (१) ॥ ५५॥ ` आदानी प्रथमा तासां द्वितीया तु प्रवाहिनी(गी) ॥ संकोचनी तृतीया च वरुयस्तिख एव हि ॥ ७६॥ तेषां नेजपरमाणानि वडीनामानि कारयेत्‌ ॥ स्रोतःपरमाणान्पेतेषां नेजाणामनुपु्वेशः ॥ ७७ ॥ परिणाहस्तु कतैव्यः संविभस्य पथाययम्‌ ॥ ज्ञेहे या मुखतो मात्रा सा देया तनुवापने ॥ ७८ ॥ यथावष्मभमाणेन यथायोग्यविरोधि ष ॥ स्थाने माङ्गश्यवात्तं च पुरस्वालतमिष्यते ॥ ७९॥ उश्नवं ष्ठतः कार्यं पक्षयोश्च समं भवेव ॥ तत्र स्थाने सुखं तिषठद्रारणः सुखयश्धितः ॥ ८० ॥ पश्रयोञ् पुरस्ता पुरुषैः स्वरितः ॥ „ वतो विन्वुसयन्वश्च भमयन्वश्च त गर्ज्‌ ॥ ८१॥ परिस्प्शन्तश्च करेस्वष्टेयुः परिकर्मिणः ॥ यत्रं नेत्रकराचामिः त्ान्तिभिः षमिवस्य च ॥ ८२॥ तथा वासितवारश्च करव्यः स्यादुपक्रमः ॥ एवर्धिवनखं हस्तं सिषाऽम्यल्य दक्षिणः ॥ ८६ ॥ १ क, शतमागेन ज° । २ क, न्लीरर०। ६ क. द्िणभ्‌ । ८ ए 1... 0. किः ज ` 1 पेचके द अरं दशरादरेहष्डनुपरिथतम्‌ी:; ` प्मेवातुक्वा ठु मेअवसति कमादिता्‌ # ^ ४ ॥ कदुष्णं सेहमासिच्प निषोतयुपषदर्त्‌ ॥ मलेन द्ठिणेनास्य गुदस्य द्वारमपयेत्‌ ॥८९॥ मूरे भ्वद्ध नेत्रस्य निदिष्टद्रेण च ष्मेणा॥ कामेन तिग्द्धीयाभे्रमध्यं सपराहितिम्‌ ॥ ८६ ॥ तदृध्वुखमुत्पिप्य गजापोपदरेद्रिषक्‌ ॥ तदाऽग्रयन्नहसंयुकं सेहाभ्यक्तगुदस्य च ॥ ८५ ॥ प्रणिदध्यात्छयं वचो शदे नेत्रं समाहितम्‌ ॥ अनुवंशं यथा मायुबस्तेश्वाबन्धनाद्भिषक्‌ ॥ ८८ ॥ दुषमाहितसवोद्धः शनर्वैयः प्रवेशयेत्‌ ॥ नाल्युज्नलं न च नतं कदाचिदिह एृज्यते ॥ ८९ ॥ न च ति्ेगगतं नेत्रं नाप्य्वं नाप्यधोयुखम्‌ ॥ फथंविल्मणयेद्धीरः सकृच्ेव प्रदापयेत्‌ ॥ ९०.॥ ततो निष्कम्यते नेभरं शेषमेवमपाहरेत्‌ ॥ ततो वाकषशातमात्रं तु दत्ते तिषदतान्द्रवः ॥ ९१॥ अत ऊर्व मिषर्ूतागे पदानां गभयेच्छहम्‌ ॥ उनिरजासयन्शस्तेवोग्मिश्च परिशंसयेत्‌ ॥ ९९ ॥ अनः परहूादयेत्स्य विषपेः कारुपोगिभिः॥ पाणिना रम्बनेनेव वंशवीणास्वनेन वा ॥ ९३ ॥ . दकषास्तं गीतधोैश्च रमपेगयुरनेकपम्‌ ॥ "यान्यान्क्रमपते भार्वास्तिां स्तां स्तस्य समाचरेत्‌ ५ ९४॥ न तस्य मनसः किञचिद्याधातमुपकल्पयेत्‌ ॥ ततः भत्थानयेरस्थाने सस्थितः मनाः सी ॥ ९९॥ स्थितस्यैव समाकार्ेद्धस्ते परतिनितेनम्‌ ॥ सिभायोष्णाम्बुना पव हेमन्ते लखदाग़मे.॥ ९६ ॥ आता ज्ञं शीतं दद्व गरीष्म एव च ॥ शील एवावगाहो वा शीतसातम्यतया भेत्‌ ॥ ९७ ॥ चकरयमेनं तु बु्पेत पुवं निभिचकं इषः ॥ ____ उचिष्ामोणनादषं दतो तक चच ^ „~ ततो भुक्तवतो र्षु ॥ ९८ ॥ १क.ख. ध. णतप । २ क. णद त०॥ . न ^ ४ ति # प वि ट पादभोगाविहीषाङ्ख(िपयान्याधि वथाधश्द्‌ ॥ रक्तशार्योढनं हिं, पसा बा रतेन. वा ॥ ६९ ॥ लाङ्गढेन. विविक्तेन नास्यथेमतिवाय च ॥ कदुष्णं युक्तरूवणं वुग(कोन्नेहं गजे दिवम्‌ ॥ २०० ॥ शीतडं वा प्रदातव्यं यथातारम्पमवेक्ष्य तु ॥ यवसोपस्कृते पुवं प्रदचां्टपुमोजनप्‌ ॥ १०१ ॥ परतिष्छन्नाप च पुननृणां न रघु नारः ॥ कृताहाराय विधिवद्रा(्र)जापाङ्गपते तवः ॥ १०२॥ सुपविष्ठिषमक्ताय कृतयस्क्रमणाय च ॥ कृतमार्गांप विधिवत्पदद्ाश्च यथाविधि ॥ १०३॥ प्रदत्ते भिषजा बस्तो न शयीत न भक्षयेत्‌ ॥ न पिबेदनु मातङ्खो न च वेष्टा समाचरेत्‌ ॥ १०४॥ युस्थितः स्वस्थसर्वाङ्गः मना नियतेन्द्रियः ॥ पराग्दत्ते च मुहूर्ते ऽस्मिन्सायं दत्ते तथेव ख ॥ १०५ ॥ (अत उर्व बृणं दद्यात्सायं चापाप्या)श्नयं नयेत्‌ ॥ घृखञ्चय्यो मवेनागो गृहुशय्पस्सयैव ख ॥ ६॥ ) न शास्य मनसः किञ्चिद्व्याधावमुपकल्पयेत्‌ ॥ याश्चाप्यनन्तराधेष्टा निर्वाणं पानमेव च ॥ ७ ॥, वामिग्रेवात्र वतन्ते ताः सवाः सयुपाचरेत्‌ ॥ भत्पागते पथाकारं पुनस्तद्रत्मफल्पयेत्‌ ॥ ८ ॥ दीक्ताप्रो षातरोगे वा विधिमान्नित्प पूववत्‌ ॥ तस्मिन्पत्यागते सेहे पुनरेवानुवासपेत्‌ ॥ ९ ॥ येया भवति सप्नेहस्तथा शाम्यति मारुतः ॥ निदं वा विरिक्तं वा स्च एवानुवासयेत्‌ ॥ ११०॥ न स्पात्कदाविभिःसनेहो राज वा यदि वा दिवा॥ , एष एव विधिरहो गजानां वादरोभिणाप्‌ ॥ ११॥ नात्र कार्यस्तु सेदः सिद्धमेतद्विषग्नितम्‌ ॥ एष उक्तो विधिः सम्यगनुवासे मया उप ॥ १२॥ _ + भतुनि्ान्तन पाठो नसं कुलक _ १ क, °मागविहीनानां य०। २ क. ब्ेहयुक्तं । ६ क, ण वतमे° । ४ क.बलो।९स, घ, यदा।॥ - ५ भलिष्ाकाषदः] = सः हज आस्थापनं ह वेशयामि शृणु वेतकरधिप ॥ अनुवासेनमाजाया हिगुणा तस्यं शस्यते ॥ १६.॥ आस्थापनविधो मंता चिरस्थानं न चेष्यते ॥ ` न॑ च॑ भुक्तवते देया भतेङ्गाप्र पुनः पुनः ॥ ९४ ॥ अनुबन्धातिरूहंस्य भवान वाधते द्विपम्‌ ॥ एकं द्वितीयमेवं च तृतीयमपि योजयेत्‌ ॥ ११५ ॥ यावद्वा साधु मन्येत समीक्ष्य गुरुराघवम्‌ ॥ वथो व्याधिम्रतुं देशं सात्म्थकारौ वराबंरम्‌ ॥ १६ ॥ सत्वं वाऽपि परीक्ष्य.) जातिं च मतिमान्भिषक्‌ ॥ तस्ा वतंनकारस्तु युहूतं पसमीक्ष्यते ॥ १७॥ मिखा परीषसंघातं दोषमादाय चोल्वंणम्‌ ॥ तीक्ष्णो ऽणस्नेहर्वणेरन्वितस्तु विशेषतः ॥ १८ ॥ पवो मध्योऽवक्ृष्टस्तु जघन्यो मधुरः स्मृतः ॥.. अत्युष्णो नातितीक्ष्णश्च ख्वणश्च विशां पते ॥ १९॥ अकृत्वैव निवत कृतो मात्राधिकश्च यः ॥ समुच्छेदनकमां हि प्रथमः परिकीर्यते ॥ १२० ॥ मध्यमो दोषहरणो जघन्यस्तु प्रसादनः ॥ संचोनुबा्ठनं केचित्केविदास्थापनं पुनः ॥ ९ ॥ ऋषयः संव्यवस्यन्ति पर्वं गुणसमीन्षया ॥ आस्थापननिरस्ये त॒ पृरीषे निरे गुदे ॥ २२ ॥ नुवास्प इति प्राहैन्तु चैवात्र मे गणु ॥ पुरीषविहिते मामे योऽनुवासं प्रथच्छति ॥ २३ ॥ न तस्य साधकः सेहो भस्मनीवाऽऽहुतिहैता ॥ आस्थापनहतो दोषःशुद्धकोष्ठस्य दन्तिनः ॥ २४ ॥ बस्तिमभ्नो न भवति शद्धो व्योन्ि यथा शशी ॥ अनुवाक्मेपपन्नाय निष्टं यः प्रयच्छति ॥ १२५॥ तृतो षिशक्ष्यते तज्जः सरेदस्तस्य न साधकः ॥ सेहस्वेदोपपन्नाय पुरीषे सौभ्रिते तथा ॥ २६ ॥ यथावन्मर्दोषाणां ेदभावाः यभावहाः ॥ अनुर्वोस्नमेव स्यादास्थापनमतः परम्‌ ॥ २७ ॥ ६० पालकाप्कहुतिद्धिवितो-- (४ उ्रहषने- व्यक्तमभो भवेसपरवो शालयोः मष्यगवोषतः ॥ (*"“ “" "^" ""अध्योधस्तु दोषहा) ॥ २८ ॥ ततो घुषरं क्प सभीकष्य गुरुखाधवम्‌ ॥ अनामच्छति चाशुदधे यथाकारं निषहणम्‌ ॥ २९ ॥ ततस्तेनेव विधिना पुनरन्यो विधीयते ॥ । ततस्तीसष्णतरः किविदधंमात्रान्वितः पुरा ॥ ९३० ॥ विरेको षतेयश्वापि बस्तिः प्रतिनिवतंते ॥ दस्मानिषरसिद्धधर्थ स्यतं चेवानुवासनम्‌ ॥ ३१ ॥ मिषहस्य पुनर्देपः स्रेहबस्तिर्विशेषतः ॥ सेहीरनिदहामामयुग्मा बस्तयस्तथा ॥ ३२॥ गजानां मात्रया दत्ता यस्य युग्मा भवन्तिते॥ कापाग्निदीपनाः सव बस्तयः पक्षसंधिषु ॥ ३३॥ बख्वणेकराः पथ्याः सम्पगारोग्यसिद्धये ॥ संशोधनो हिमायेस्य दोषाणां चानुलोमनः ॥ ३४॥ वारणानां निषहस्तु प्रथमो मर्डोधनः ॥ समाक्षिपति पित्तं च पकाश्चयगतस्तथा ॥ १३५॥ सकृच्छेषहरो च्वेयो द्वितीयस्तु नराधिप ॥ वातं जयति पूर्धन्यं तृतीयः कक्षवरधंन; ॥ ३६ ॥ मरदृष्णख्वणो मध्यः पादहीनः प्रमाणतः ॥ ढेदनाथं परदेयस्तु बस्तिरादाय संततः ॥ ३७ ॥ पदुतीकष्णोऽम्टख्वणो मात्रया साधिकस्तु सः॥ देयो दोषहरो बस्तिः इान्तदोषाय हस्तिने ॥ ६८ ॥ बृतीयस्तु पुरन्वेयो न्यूनो नापि न चाधिकः॥ दोषान्संहरति पोषः शमपत्युदर् च सः ॥ ३९॥ यतुर्थस्तु प्रेय; स्याच्छरकरामधुसंयुडः ॥ मेषेमंधुरैशापि तरः कृष्णैः सवेतमैः ॥ १४० ॥ हवदोषाय नागाय एृतक्षीरविमितनितः ॥ ~ व्यापदीननि्ढस्य स(श)दृहारमदरवः ॥ ४९.॥ *# धनुशिानतीतः पाठो नासि कपुर । १ क, फमदनः । कफान्तं दातपित्तान्तं कुधिरीधिष्यराधवम्‌ ॥ गानापरग्रदुतं च व्यापेरपि विनिग्रहः ॥ ४२॥ लक्षणं तु निषदस्य मत्श॒दधिक्देव च ॥ . , लक्षणं इष्टस्य आनाहो रक्तमूत्रता ॥ ४३॥ विद़ातनिग्रहं शख्माध्मानं त्याधिवधनम्‌ ॥ निष्पुरीषस्य नागस्य निष्टेदस्यातियोगतः ॥ ४४ ॥ वायुगंत्राणि कुक्षि च गृखेनाऽऽवेष्टयेद्रशम्‌ ॥ तस्मानिषटहयत्सम्पक्षिद्धिकामो विचक्षणः ॥ १४५ ॥ ` अपकरषति विभ्यः क्षारः सवं यथामरम्‌ ॥ अपकर्षति दोषान्वे आस्थापनमनेकधा ॥ ४६ ॥ ल्यं वृष्यं वृहणीयमिन्द्रिपार्णा प्रसादनम्‌ ॥ जीवकृञ्जीवनं मेध्य गजस्याऽऽस्थापनं मतम्‌ ॥ द७॥ ्ुस्पीडितो मदाविष्टो बालो बद्धो गदातुरः ॥. स्नातः पीतोदकश्चैव मुक्तवांस्तुषितश्च पः ॥ ४८ ॥ वितृष्णो जीणंभक्तश्च दुमेना यश्च वारणः॥ भीश्शवैवाप्यनास्थाप्यः श्वासी यश्च यतद्गनः ॥ ४९॥ एतेषामनुूर्वेण शाब्रमामोनुसारिणा ॥ चिकित्सकेन क्षीरेण देयाः स्युः प्षीरबस्तयः ॥ १५० ॥ मात्रा वस्ते्विधिरतः भ्ीरबस्तिश्च वक्ष्यते ॥ अशनादुकत्तरं पितो यथा स्नेदोऽभियोगतः ॥ ५९१ ॥ एव॑कापस्प विहितः सहनः शाघदरेनेः ॥ । सख्रेहनः सवेतस्तद्रद्विज्ञेयो दोषनाशनः ॥ ५२ ॥ अनन्पयोगजानां तु मात्रा बस्तिः प्रशस्यते ॥ स्ीणधातुकक्चा नाग वृद्धाः क्षीणत्ररश्च ये ॥ ५६ ॥ पश्चात्दूपहताश्चापि मदक्षीणास्तयेव च ॥ एषाममरेविदृद्ध्थं ग्रीष्मे प्रारृषि वा हितः ॥ ९५४ ॥ देयः प्रायोगिक बस्तर्विशेषेण तु दन्तिनः ॥ पहि ज्नातपीताय भुक्तायं च विधानतः ॥ १५५ ॥ रसायनं परं निस्य पर्वोक्तविधियोजितम्‌ ॥ भत! परे परदक्ष्यामि कषीरबस्तिदिधि शभम्‌ ॥ ५६॥ मधुरर्जविनीयेश्च देयो षस्तिः सथन्वितः ॥ विधिदत्फ्थिवीपारु दन्तिनां बख्व्ंनः ॥ ५९ ॥ पित्तरक्तविकारिषु प्रीप्मे शरदि वा हितः॥ एाकरेषु बहिदहि दाहे चान्त्गते तथा ॥ १६०॥ म्छाभ्रिमे तथा श्वासे क्षीणे घमेश्नमेषु च ॥ वस्तिर्हितोऽय रजेन्द्र तथा वाऽप्यमितोऽपि च ॥ ६१॥ निषटढानां च नागानामारण्यानां तथेव च ॥ गजास्त्वभ्यन्तरस्वेदाः शीतसरारम्या विशेषतः ॥ ६२॥ (तस्मात्पशस्यते त्वेष बस्तिषटष्मानिरापहः ॥ पयसः प्रथमो बस्तिर्दितस्तु रसरक्तथोः ॥ ६३ ॥ मांस्ास्थिमेदसां द्धौ द्वितीयः क्षारयोजितः ॥ आप्यायते शुक्रमसखस्तृतीयः पयसेव तु ॥ ६४ ॥ निहन्ति दोषानुत्कृष्टान्छुमनो जहग्स्य तु ॥ स्नहबस्तियदा शीघ्रं दत्तमात्रो निववेते ॥ १६५ ॥ न हीनगुणमाप्रोति सहस्या६ऽथु निववेनात्‌ ॥ तमेव दापयेत्स्नेह पुनरेव भिषग्वरः ॥ ६६ ॥ महाबखास्तु मातङ्गा वातप्रापास्तु दन्तिनः ॥ प्रवहन्ति तदा नह शीरं तेन निवतेते ॥ ६७॥ तस्मान दोषो दत्ते तु द्वितीये नात्र संशयः ॥ इत्येष सवेवस्तीर्नां विधिरूको विशेषतः ॥ ६८ ॥ िपरीते तु जायन्ते व्यापदो विविधात्मिकाः॥ ने्रवस्िकृताश्चिव भूयश्च मिषजा कृताः ॥ ६९ ॥ इमे तत्र परवक्ष्यामि निषदर्पणधो विषिप्‌ ॥ पथास्वं स्वंदोषार्णां कषायाणि पृते वस्ता ॥ १७०॥ चतुष्पदानां पत्राणि वेड दधि टरा मधु ॥ ` बदराम्डं श दुग्धं च धान्योदकतुषोदकप्‌ ॥ ५७९ ॥ # धनुश्रहवान्तरगतः पाठो नासि कपुर । ५ जहिदानरध्यायः 1 (हरी ६०४ फाति सवं केव निदद्रव्पमिष्वो #; ुरषोष्णाम्बुनाःमृत्ेसदेन वणेन च ॥ ५२ ॥ स्ववाेसत सयक शे्माणयुष्या हिता गने ॥ धान्याम्रफकनिष्कायैः.सकुरत्थपवेः धमः ) ॥ ५३ ॥ स्ववश्वानिरे पथ्याः छिग्धा खवणग्रछिताः ॥ परपोरसषतैयुक्ताः स्ववगीयेश्च शीताः ॥ ७४ ॥ काषायमधुा पित्ते बस्तयः स्यु; सशकेरः ॥ अपामार्गस्य च फङं तथा जीप्रतकस्य च ॥ १७५ ॥ मदनस्य च पिष्टं स्पादावापं सवेवस्तिषु ॥ । सर्षपाः खरला रास्ना कु तेजोवती तथा ॥ ७३ ॥ पिष्पद्यः शतपुष्पा च म्रद्रीका मधुक मधु ॥ भद्रदारु तथेरा च सेन्धवं चेति बस्तिषु ॥ ७५ ॥ निष्ठस्य भवेदेयः स्वावापः पटुतैन्धवः ॥ शक्ष्णकल्कैः समायुक्ताः परुपरकथितमेषजाः ॥ ७८ ॥ यनिग्धरणा व्यक्ताः खज्ञावमयिता हिताः ॥ कषायभागाश्चत्वारः कुयौरछरेहस्य पञ्चमम्‌ ॥ ५९ ॥ अष्टमं भेषजानां तु ख्वणस्प तु षोडश ॥ पूवमेव तुये प्रोक्तास्तत्रोषधगणा ममरा ॥ १८० ॥ यथाराभे यथावच्च तांस्तानादाय शाश्चवित्‌ ॥ कषायाणि निष्टहाणां कर्कचूर्णानि यानि च ॥ < ॥ अनुपाते च तत्सवं वर्मं समधु योजयेत्‌ ॥ * इयामा कुटन्नटं चैव त्रिफरा वितरकं तथा ॥ ८२॥ तथा दाहहरिद्रा च एरानि मदनस्य च ॥ जीूतकौनि दन्ती च द्रदन्ती। सर्पिषा तथा ॥ ५६ ॥ गृङखवरं उचा चैव तगरं देवदार च ॥ पिप्य भद्रयुस्ता च द्विगुणं चैव दल्धवप्‌ ॥ ८४ ॥ बलां चतुणां त्वा शष्ष्मकरकं प्रेषयेत्‌ ॥ त्रगंजखरोष्राणां दष्पम्डेः चुरयाऽपि च ॥ १८५ ॥ १ धान्पाम्डबदरो हेदतिङतेरैः समन्वितेः ॥ कटुको व्पक्तरवणः ष्ेष्मप्नो बस्तिरिष्यते ॥ ८६ ॥ १ क.्यथास्ं च । २ क. ०मनुयो०.। ३ क. कवि द०। स्थला कठिनो पे चे हराः पोष्दरीतिण कर्णा दोधहरेणो 'देयस्तैषां यथा हितः ॥ ८७ ॥ दन्ती द्रवन्ती श्यामाकं कुटजं कृिवि्धनम्‌ ॥ ` अपामा 'हस्तिकणं जीएतं सकुटमटम्‌ ॥ ८८ ॥ शतपुष्पा च्‌ कु व तग्रं चतुरङ्गुलम्‌ स्ख च गवाक्षी च श्भिनी केषुकं तथा ॥ ८९ ॥ अज्ञशृङ्खच्चजगन्धे च कपिलां तुरी तथा ॥ प्रकीयौयरदकीर्या च गवाक्षी च समाहरेत्‌ ॥ १९० ॥ वातिकेनेव विधिना बस्तिता न शीतलः ॥ संशोधनीयः श्रेष्ठः स्पाद्रन्थिते कुपितेषु च ॥ ९९ ॥ ्षीरदृक्ष्या च रोधं च पिण्डीरुककसेरूके ॥ अभीरूपत्निका इयामा धवं खदिरमेव च ॥ ९२॥ तुरन्ती चाग्निमन्थं च नीपं कट्फर्चेतसम्‌ ॥ ` षटी घुवर्णप्नीी च वज्रजम्ब्र सधातुकी ॥ ९३ ॥ तिखांश्च प्मकोशीरमि्येतानि समाहरेत्‌ ॥ पित्तकेनेव विधिना बसितिदेत्स्तु शीतरः ॥ ९४॥ भवेच्छर(त्सुतपुरीषस्य वृद्धसं ग्रहणो हितः ॥ पयस्यां च मरणां च गुद्गाटककपेरुकम्‌ ॥ १९५ ॥ बलामतिबलां चेव स्वयगुष्ठाफरनि च ॥ विदारी मधुकं चैव मृद्वीका प्ीरमोरटम्‌ ॥ ९६ ॥ यवगोधूमचणौनि तथा मघुकराणि च॥ अविच्छनामतिच्छन्नामित्येतानि समाहरेत्‌ ॥ ९७ ॥ पित्तफेनेव विधिना वाजीकरणमुच्पते ॥ अश्वगन्धाविदारीम्यां युक्त एष पुनः पुनः ॥ ९८ ॥ बंहणीयो भवेद्धस्तिरमभ्पस्तस्तसबु दना ॥ -संशोधनीयो निष्काथः सिद्धायंकवथान्वितः ॥ ९९ ॥ उष्णः पतैरतीकष्णः स्यादानाहे बस्तिरुत्तमः ॥ सदहदुम्बरबीनैस्तु पवकारसमीकृतः ॥ २०० ॥ कोविदारस्य निम्बस्य नीपस्य च तया पुनः॥ कोष्ठफस्याथ निष्काथो पृप्रपुक्तो न शीतकः ॥ २०१ ॥ १ कं, °सिरदयस्तु । १ ब्तिदानाल्यायः ] सतेरवणो बरितिः जी इत्पमिनिभ्रितः॥ इतो नातिद्रदः कायो दत्ता ये.पिष्छिलाः स्पृताः ॥ २॥ शगीदृक्षस्य शार्मरटया धन्वनस्य तथैव च ॥ दत्तो नातिद्रवः काथो दृषा पे पिच्छिलाः, स्ताः ॥ २॥ श्टेष्मातक्या परृषस्या एेरावत्यास्तथव च ॥ गाङ्खेरकाया इत्येष बस्सिस्तेषां तु पिच्छः ॥ इ ॥ शरशेणोरफरबस्तानां वराहस्याय पक्षिणाम्‌ ॥ रधिरेमेहिषाणां च रक्तवस्तिविधीपते ॥ २०५ ॥ यश्च शोणितजो बस्तिः पिच्छिरो यश्च कीर्तितः ॥ एतो संग्रहणीयस्वास्पूितावतिषारिणाम्‌ ॥ ६ ॥ स्शचैवोषधिगणानतीसारनिवतंकान्‌ ॥ एवं यथास्वं युञ्जीत यथायोगं समीक्षितुम्‌ ॥ ७ ॥ पर्वमेव यथोदिष्टा पेऽस्मामिः स्ेहवस्तयः ॥ तेषां वक्ष्यामि सवेषां पुष्करं साधने विधिम्‌ ॥ < ॥ पादभागोषधिगणेः परिपकं समं द्रवम्‌ ॥ चत्वारोंऽशा द्रवस्यास्य सनेहांशः पञ्चमो भवेत्‌ ॥ ९ ॥ बिस्मात्रस्य कल्कस्य यत्र नास्ति महागणः ॥ मह तीत्यीषधि गणेस्ततोऽधैः संमितो भवेत्‌ ॥ २१०॥ तृतीयभागम्धें वा समीक्ष्य गुरुखाघवम्‌ ॥ एतत्सर्वं समानीय कृतं निगुणिते चिम्‌ ॥ ११॥ मस्रामिश्च वस्ाभिश् क्षरिश्च सह सातम्‌ ॥ " जाङ्खरेश्च रपैवुक्तं जरापि विशेषतः ॥ १२॥ उदगन्विहधिमण्डेश्च कयेश्वापि एथग्िघो ॥ पचेन्पदरप्निना िविद्धस्त्यर्थं मधुसंयुतम्‌ ॥ ९३ ॥ खरपाकं भवेत्ाथमभ्यङ्खा्ं महीपते ॥ पानार्थं चापि कतंव्यं मरदुरेव तु"जानत्रा ॥ ९४॥ सम्पक्सिद्धं तु कर्तव्यं बुस्तिकमं निषदयोः ॥ मुखतो नश्य(स्प)तशैव पायुतो मेदरतस्तथा ॥ २९५॥ कटतो मूक्षणार्थं च प्रदानं षडपि भवेत्‌ ॥ तत्र बस्तिगुणास्तावस्पुरस्तात्परिकशीिताः ॥ १६॥ , १ कं, गणस्यास्य । २ ख, घ, षेत्कार्यम ६०७ && = पारकणहनितिितो-- ` {2 उत्तसपे रोषानिदाहरिष्यामि धणाु्रबस्विषु ॥. . रास्तमर दिकारेषु यद्पारविषु येष्पते ॥.१७ ॥ बस्देरसरसहस्य संणोमः सिदिकारभ(स्ोनः॥ एतद्ेसुपमेहषुःएनवातेषु चापिकण ॥ १८ ॥ म्रषङ्के जठरके पथान्यायं महीपते ॥ वावकृण्डङिकर्या च शोणितं पः प्रमेहति ॥ १९ ॥ एतेषु वै विकारेषु परशस्तो बस्तिरुत्तरः॥ पुष्पनेत्रस्य बस्तेश्च प्रमाणं यद्रवस्य च ॥ २२० ॥ तदुत्तरं प्रवक्ष्यामि यथाशाघ्रं महीपते ॥ चतुर्दीषसगुत्थेष सं्रषटष्वितरेषु च ॥ २९ ॥ यथास्वमोषपेः समभ्यकसनेहमात्रां तु साधयेत्‌ ॥ यथोक्तं पु्ंवद्राप्यं पयः पीतवतः गतम्‌ ॥ २२ ॥ वस्तेगैमनमागौर्थं यवागूं च पतताम्‌ ॥ मेदूपमाणमादाय नेत्रमुत्तरबस्तिकम्‌ ॥ २२ ॥ ठृत्तं श्रो.खोःवःपमाणेन श्वष्णं कु योरसेमीहितम्‌ ॥ अनुवासनमात्रायास्तस्याशं षोडशं भवेत्‌ ॥ २४॥ सेद पमाणमेतरस्यात्कायगुत्तरवस्तिषु ॥ पुरस्तादख्ष्िते स्थाने विधिवचश्रिताय च ॥ २२५ ॥ फतुस्थिताय स्वस्थाय रघवे परजिताय य ॥ असारेय(मिषगनेतरं प्रणयेत्हुसमाहितम्‌ ॥ २६ ॥ प्रमाणमागेमेषण्य श्नो(सो)तोमार्गमनुत्रजेत्‌ ॥ नादयां सस्ति) संपाप्य ततस्तन्न शनेः शनैः ॥'२७॥ पीडयेश्च यथा परोक्तपास्थापनविधौ पथा ॥ निष्कृष्य च ततो नेत्रं नादी(कस्थान)मतः तजत्‌ ॥ २८ ॥ आकङ्केत मुहूर्तं च अस्तेः परतिनिवतैनम्‌ ॥ , सर्वैश्ास्य विधिः कार्यो यथोक्तः पूरर्मेब हि ॥ २९॥ आदहने विनिहतो च संस्कारक्रम एव च ॥ भआनावाति यथाकारं वर्तिममुबिधापयेत्‌ ॥ २३० ॥ > +------ # सधपुसकयोर्नोपरटम्यते । १ क "षे प्रमेहे च मूतरवाते ततोऽचि० । २ क, ग्समाहित° । १ भसिदेनिभ्थिपिः | ` इस््यारुषद। | \, 8 नादीषणिद्रपमाणेन दीगषटाङ्सुरुं भिषक्‌ ॥ बृहतीफलनिषसस्तथापािण्डुलाः ॥ ३१ ॥ निरण्ड्यारग्वधानां च तथा सहचरस्य च ॥ सुरसस्थ च पएरनाणि पिप्पर्था मरिवानिः च ॥ "६२ ॥ आगारधूम इत्येषां वरिम्परवतिनी ॥ ततस्तीक्ष्णतरां व्िमपानेऽन्यां प्रवेशयेत्‌ ॥ ३६ ॥ खवणक्यूषणमयीमपानप्रतिप्रणीप्‌ ॥ द्वादशाङ्खलमात्रां तु दीधैर्वेन प्रवेशयेत्‌ ॥ २४ ॥ स्वभ्यक्तस्य च (नागस्य) पूवमेव यथाषिपि ॥ निःषठतः स्रोतसो वाऽपि प्रदेया नुं विशां पते ॥ २३५ ॥ उपास्य नु मुहूर्तं च तथेवान्यां प्रवेशयेत्‌ भास्थापनीयवच्वापि सैरेष्वेव विधिर्हितः ॥ २६ ॥ घसितिदानप्रमाणेन वक्ष्यन्ते परतस्ततः॥ . नेत्रवस्तिः कृतीस्वेवं चतुष्पादकृतास्तथा ॥ ३७ ॥ षद्धिधा व्यापदस्तासां योनिथद्धिश्च व्यते ॥ अतिमात्रपेशं च हीनमात्रं तथेव च ॥ ३८ ॥ तियेगध्वैमधश्चापि नेत्रस्य क्षेपणे तथा॥ .पुनः पुनस्तथोऽत्यर्थं म्रद यश्चापि पीडितम्‌ ॥ ३९ ॥ अतिमात्रं तथा हीनं व्यत्पाप्ताद्रेषजस्य च ॥ कालातिनयने चैव बन्धशेयिल्यमेव च ॥ ४०॥ मिषग्दोषकृता ज्ञेयास्ताां दोपमतः शृणु ॥ तन्न नेत्रे विचरति बरक्षिप्े ततस्ततः ॥ ४९ ॥ प्रतिनिष्पीडिते नेत्रे क्षण्यन्ते वख्योऽपि वा ॥ असंप्रापरेऽथवा तिस्रो वरीनेत्रे च पीडिते ॥ ४२ ॥ परतिनिष्पीड्यते बस्तिवायुर्वगेरितस्तथा ॥ गतेऽपि वा गुद मुखं एरीषे परतिहन्यते ॥ ४२ ॥ ` दुबैरे षस्तिनेने वा दुबेरे वाऽपि सिथ्चति ॥ अतिमानगरृत्तेषु वेदना स्यात्एरा गुदे ॥ ४४॥ ग क. व. पलकवोनैपलमये। __ १क.तु। २ स. घ. सखेव । ९ क. [रह र क्व 1 द क. पि्मतः। ४ स. ष. तालवं | $ क, ग्याऽभ्यर्थ'। ६ क, सणाम्ते। ६१० काणििरमतो-~ = 1१ क्षणान्ते वख्यस्तस्थासस्माभ्रातिपवेशयेत्‌ ॥ सकरीके कृते बस्ती पीडिते वा एनः पुनः ॥ ४५॥ कोष्ठे वायुप्रेशः स्या्तस्मामेवं समाचरेत्‌ ॥ = अभ्य पीडिते बस्तौ नेत्रे वाऽपि पवेशिते ॥ ४६ ॥ पकाशयातितारी स्याद्टेद्ना्तो महीपते ॥ ईषत पीडिते बस्तो विषमं च प्रवेशिते ॥ ४७ ॥ नेम्सितं देशमाभ्रोति स्याश्च बस्तिनं कारकः ॥ अषधानां विपी यथास्वं दोषवर्धनम्‌ ॥ ४८ ॥ तस्य वा प्रशमो व्याधेरन्येषां जन्मभावत्‌(तः) ॥ हीनमात्रे तु मेष्ये कावंस्पासाधनं भवेत्‌ ॥ ४९ ॥ अतिमात्रे ते मात्रं तु दोषस्य हरणं भवेद्‌ ॥ तेन दीबेरपमाप्नोति संज्नानाशोऽपि वा भवेत्‌ ॥ २५०॥ , उपद्रवाणां सोत्पत्तिभेरणं वा ततो भवेत्‌ ॥ कालातिनयतोऽप्येवं मियतं दोषवर्धनम्‌ ॥ ५१ ॥ अन्येषां वा विकाराणापत्पत्तिस्तहुपेक्षणात्‌ ॥ अग्रेऽतिककेशं स्थरमसमं येव धद्रवेत्‌ ॥ ५२ ॥ तन्नेत्रं वेदनां घोरां हस्तिनामुपपादयेत्‌ ॥ अधुना स्रोतसा तस्य चिरात्स्नेहः परसिश्यते ॥ ५२ ॥ अधदत्ते कयंचिश्च सहसाऽस्य निवतेयेत्‌ ॥ ततन वेगविधातानु जायन्ते गुदमेटूणोः ॥ ५४ ॥ स्तो योपद्रवाः क्स्वस्मादेतन्न शस्यते ॥ मिषमाङुरयोश्चेव तथेव परिकपिणः ॥ २५५ ॥ यथोक्तमेवद्वि्ेयमसिद्धौ रक्षणं इष ॥ अनचा(या) व्यापदा सिद्धो सिद्धयश्च कुतः परम्‌ ॥ ५६ ॥ वक्ष्यामि गथक्स्वेन या शक्ताः पार्थिवा यतः ॥ त्र बरातेन पित्तेन शेष्मणा वाऽपि भ्या ॥ ५७ ॥ पुरीरेणायवाऽत्यल्यो बस्तिः लेहः क्यवन ॥ , शंक गत एकस्वं न वेरेयतिनिवर्तते ॥ ५८ ॥ ` यदृश्वाह्पश्च विस्छिमल्नेहो मैव निवर्तते ॥ भसंधदशरीरस्य मार्गदोषेण संहतो ॥ ९९ ॥ 4 बिदरानध्यायः] =, इस््याुषेदः । ६१ बहु भुकतवते बस्तियंत्रेव परिवर्तते ॥ दूरं बस्तेः पविष्टस्प जेहमात्रा्मेन वु ॥ २९० ॥ समा विचानसा जाहु पुनः प्रतिनिरत॑ते ॥ निदनेषु यथा गोक्तं दोषाणां व्पल्लनं मया ॥ १ ॥ तेन वेनान्वितो बस्तियेथास्वं स्यात्घुरक्षणः ॥ संयष्टेन पुरीषेण बस्तो कुक्िर्विपद्यते ॥ ६२ ॥ निश्वाषठस्य च पतित्वमाध्मानः शृखमेव च ॥ पकाशयगुरुतं च गात्रपादश्च जायते ॥ ६३५ वस्तवेतत्पुरीषेण ग्रथिते भवति क्षणम्‌ ॥ अनेन चैव संघे छर्िग्रेछऽङ्गगोरपम्‌ ॥ ६४ ॥ आमाश्यविशद्धि्च दिका श्वासस्तथेव च ॥ गं मानाविनन्दित्वं वायोरङ्कपवतेनम्‌ ॥ ५६५ ॥ मुखपस्ता(सा)व इत्येवं किद्धमनन संहते ॥ अत्युन्नतशरीरस्य पीठितोऽत बहूद्रवः॥ ६६ ॥ अल्पाहारस्य भिषजा काये पूर्व विशोधिते ॥ भृयश्वोच्छासवेगेन पकती बस्तिरद्रतः ॥ ६७ ॥ षञ्छमानोऽथवा नेत्रे मुखं वा प्रतिपचते ॥ "अभ्युल्तशरीरस्य बस्तिदीतसमीरितः॥ ६८ ॥ बस्तिमेव प्रपद्येत तदः श्नेहः प्रवतत ॥ अल्पतैरविधानेन इदयोपद्रो भवेत्‌ ॥ ६९ ॥ भल्यत्वान्मादेवा्षैव न दोषहरणं मवेत्‌ ॥ शोषः समितो वाऽपि कोष्ठ एव विलीयते ॥ २७० ॥ अल्पो वा इदये दोशन्दीनमन्रस्तु बस्तिमिः॥ दाहं तृष्णां ष ष्णा च तीक्ष्णो बस्तिरुदीरषेत्‌ ॥ ७९ ॥ कुर्यह्वाऽप्यतिषोगेन रीवादाने न संश; ॥ अजीर्णे बस्तिदानिनः गुदे, दोषैः. पदतते ॥ ७२ ॥ छरणं च शूं च यात्रसादश्च जापते ॥ 1 उच््ासस्याविशद्धश्च करम्भं परिवतनम्‌ ॥ ७२ ॥ प्रवारणं परिखावो निस्तम्मो रोमहषणम्‌ ५. अयुमानि भवन्स्येवमजीे पः यच्छति ॥ ७४ ॥ - #2 ६.१२ ` पालकाप्युनिबिरचितो-- {४ उततरस्थनि- तस्मान्नेतेषु फाडेषु बस्ति्वे मणपेद्विषक्‌ ॥ नातितीक्ष्णो न च .मरहुनोत्युष्णो नातिशीतङः ॥ २७५ ॥ मात्राधिको बा हीनौ षा निहो न विधीयते ॥ सनत्वसाप्म्यं च यो व्याधं देशं कारुं पथाबकप्‌ ॥ ७६ ॥ समीक्ष्य पीडयेद्रस्ति यथोक्तं कुशारो भिषक्‌ । तन्न नेत्रस्य दोषेण बस्तिंदोषेण वा पुनः ॥ ५७ ॥ भिषग्दोषेण चोत्सर्गे पुनदनिं विधीयते ॥ पुषे घानिरे वाऽपि पदृदधे ्रथितेऽपिवा॥७८॥ तीक्ष्णाः संशोधनीयाश्च परशस्यन्तेऽस्य बस्तयः ॥ गुदे क्षतेषु नागस्य पैत्तिको विधिरिभ्यते ॥ ७९ ॥ निदाने पित्तसिङ्खानां दशेने पेत्तिको विधिः ॥ वातिको वातरिष्खश्च शछेष्मिकः शेष्िकेषु च ॥ २८०॥ संनिपातेषु बोद्धव्यं यथास्वं दोषर्षणम्‌ ॥ संहाक्ते तु पथा कुा्थोक्तं पपैवन्मया ॥ ८९॥ अपाने दक्षते कायं तस्य वे पेत्तिको रिधिः॥ नेतरा मुखतो वाऽपि बस्तिः स्नेहस्य दशनम्‌ ॥ ८२ ॥ उत्पिप्य रोपयेदेशं पत्र स्पादुन्पुखो गजः ॥ र्ज्वाऽतिषीडया चास्य प्रीबायौमीषत्तन्द्रितः ॥ ८३ ॥ अधः प्रपीहितो बस्तिररोमा्गानुगो मवेत्‌ ॥ ततः स शोधनीयः स्पात्परिषेकश्च शीतः ॥ ८४ ॥ भरष्टरिण्डपरमादश्च बस्तादृध्यैगते सति ॥ त्रिभिदीतादिमिदषिः पुरीपेणाथ वा पुनः ॥ २८५ ॥ अनागच्छति संसदधे वीक्ष्णः संशोधनः स्प्रतः ॥ यबलेन तु संदष्ट भक्तग्रासं निबतेते ॥ <६ ॥ दरं प्रवेशितो बस्तौ यश्च नायाति दारणः ॥ फठतिषट्वकयोश्चापि निष्काथो बस्तिरिष्यते ॥ ८७ ॥ वक्कोखकुःरुत्थानां निष्कयस्विष्षकस्य च ॥ श्यामानिदृसेरुुसः रा यो विधीयते ॥ ८८ ॥। ----------*~-- -----+----- -------------------- ------------ १ क. तेऽस्य ! २ क. श्यामाहतादितिः ॥ ८६.॥ ५ वतिवानाध्पायः | ` रस्ीयुषेदः । ६१३ पणिदध्याश्च विधिवत्समं प्रवया सह ॥ तें विपक्ृमित्येष बस्तर पेरितः ॥ ८९ ॥ तस्मिन्दत्तो निष्दस्तु बस्तिस्तेन पवत॑मे ॥ पुनरेवानुबास्याध यथोक्तेन क्रमेण तु ॥ २९० | निरखारम्यकं सेहः शारिग्रकं तथेव च ॥ ` सिरबिख्वश्च विन्नेयः रयाभाग्ररं च स्वतः ॥ ९१ ॥ हेदपेपद्रवे दचचात्संशोधनमिदं भिषक्‌ ॥ ( ततो बस्तिविधानं तु कर्य॑माहुस्ततः परम्‌ ॥ ९२॥ विषठष्टरवणस्तीक्ष्णः फिविहुष्णतरस्ततः ॥ चतुर्थोऽशः प्रदातत्पस्तृतीयो वाऽधमेव च ॥ ९३ ॥ जीवादानेऽतियोगे च प्रदेया रक्वस्तयः ॥ \ पिच्छिलाश्वापि देयाः स्युरेवमेवातिसारिणे ॥ ९४ ॥ भक्तं ग्राप्ावरोधे च च्छष्ुद्रारे तथेव च ॥ शूरेन वात्तिको बस्तिराध्माने च विधीयते ॥ २९५ ॥ बस्तेश्च प्रणिधानं स्पात्ततस्तु परिकीत्य॑ते ॥ पिच्छिला लेहवस्तिश्च पेत्तिकश्च पिधीयते ॥ ९६ ॥ शिरसः पूरणे देथाः शोधनीपाश्च बस्तयः ॥ ग्र्ठीयायुपचारस्तु शीत एव न संशयः ॥ ९७ ॥ वाजीकरणसयुक्ताः शीता धातु्षपे हिताः ॥ कृशस्य वृह्णीयाश्च स्थूरस्य तु विशोधनाः ॥ ९८ ॥. र्यनीकेन कतंभ्यं तस्थे वस्तेशचिकित्सितम्‌ ॥ सर्वत्वं विजानीयादित्युदेशः अफीर्वितः ॥ ९९ ॥ स्नेहनः सवेपरवः स्याद्धलिनोऽथ विरेवनः ॥ आस्थापनं श्नेहबस्तिरित्येष क्रम इष्यते ॥ ३०० ॥ कृत्सेष्व्थेष्वमिप्रापमहिदीप्रतराभिता ॥ इ्द्रिषाणां प्रसादश्च सवेन रतिरेव च ॥ ३०१॥ एखस्वप्रावबोधश्च घृखोत्थानस्तथेष च ॥ प बाल यिकिधिद्धलमावहते च यत्‌ ॥ २॥ भधनुश्चिहान्तरगतः पाठो नाकि कपुस्तके । १ क, हृदयोषद्रवं विधात्संशोषनविधानतः । २ घ. स्य तस्य चिकि° । 1 वपु सखते तेषु विहारमनिश्ङ्ति ॥ _ वमश्च देहेऽप्यधिकं रज्चाप्युपधाम्यति ५६॥ सस्वमापूर्येते वास्य पसादं चाधिगच्छति ॥ अप्चते कृते शीषं इतं चानुसरेद्रदम्‌ ॥ ४ ॥ श्ीतोष्णानिखूद्षाणि सवाणि सहते शम्‌ ॥ तेजस्वी च स्थिरथ्ेव एंगन्धिेव जायते ॥ ३०९ ॥ शुलखसेवेशमोस्थानो जवसंपञ एव च ॥ भूवं च हेज शीप्रं वारणः परतिपचते ॥ ६ ॥ सम्पग्वसस्य विङ्गानमित्येततसंपकीरतितम्‌ ॥ पृच्छतस्तव राजेन्द्र विस्तरेण यथाक्रमम्‌ ॥ ७ ॥ परवेङमयीदावांय(¢कणिका द्ादशङ्गुखा ॥ आपामोऽधेपरीणाहः कणिकोत्तरतो भवेत्‌॥ ८ ॥ एतदेव प्रपाणं स्पार्पुष्पनेभ्रस्य धीमता ॥ आयामे त्वथ करतैव्यं तथेव स्पात्सकणिका ॥ ९ ॥ पुष्पनेत्रं तु कर्यं तान्नकायोमय चमम्‌ ॥ ष्णमेवानुपूरदं च बस्तिगेष्यश्च पूरञ्यते ॥ ३१० ॥ यावन्मन्द्रपवेशश्च बोद्धव्यश्च विजानता ॥ परिणाहश्च करव्यो एम्रमागेपमाणवः ॥ ११ ॥ सहमाना बु कतेग्या षोडशांश ठु सा मवेत्‌ ॥ सवेमन्यद्धि कतेभ्यमनुदाततनकमेवत्‌ ॥ १२॥ ततो बलाक्षः क्तेग्यो बन्धने पोडशाङ्गुख स्त्य्ं च. हतिः कायो एणेया बाऽप्यणाऽऽजका ॥ १२ ॥ सेहोषधवसोश्चास्य प्रमाणं तु पपार्थतः ॥ स्पष्टा निभागाद्छं मध्यं नेत्रमवोऽधमम्‌ ॥ १४॥ बस्तिर्मजपिषिस्स्वेष ध ॥ इति तत्हडां कुपोरश्िशं ॥ ३९५ ॥ नेभग्द्रे मबभीपाचधापूवं समाहितः ॥ उत्तमस्य वु नागस्य भवेत्पश्चादकं मठम्‌ ॥ १६॥ मध्यमाय मदेदेयं नित्यं हु चहुराडक२॥ । अधमायाऽऽढकानि स्युवचल्न्यिव हापयेत्‌ ॥ १७॥ १:५६. . पराऽस्य । लेहपरमाणगुदिष्टं यथावल्यविभागशः ॥ ` . भरूयोऽङ्गराजः पपस्छ कालकाप्यं महायुनिम्‌ ॥ ९८ ॥ अभुक्त वा निषदधेत भुक्तं वा चातुवास्यते ॥ | यदि तत्कस्प हेतोस्तु भगवन्पत्रवीतु पे ॥' १२ ॥ इ्पुक्तस्तेम विनयात्तस्मे पवा तखंतः ॥ अभुक्तवान्यदा नागः पूर्वमेवानुवास्यते ॥ ३२० ॥ तदाऽस्याऽऽमाश्ं स्नेहः शून्यकोस्य गच्छति ॥ आपाशयस्थे क्लेहे तु पश्वाद्रोजयते द्विपम्‌ ॥ ३२९ ॥ सेहेनाऽऽमाकशयस्थे तु हृदयं तस्य षीट्यते ॥ संमठितो विहरति तथाऽऽध्मानं नियच्छद्गि ॥ २२॥ स भोजनविमिश्नस्तु नेवाधः प्रतिपीड्यते ॥ तेनदनषेरीमावः सहदेवास्य जापते ॥ २३॥ अन्दाप्रिभावासिपत्तं च कफृश्चास्य प्रकुप्यति ॥ ` सौ प्दष्टौ तु सदसा चाऽऽपममागं निरुन्धवः ॥ २९ ॥ अन्तवीतामिभूतस्प स्नेहो नेव निवतते ॥ अनिष्ृचः स्थितः स्नेहो धमनीं तस्य दापयेत्‌ ॥ ३२५॥ अधःश्रो(सो)तः शुद्धेषु बायुश्योध्वं प्रधावति ॥ चक्षुः शरोत्रं रिरश्वास्य प्राणं चैव रुणद्वि तु ॥ २६ ॥ तस्मराद्ुक्तवते बस्तिः हस्तस्य विधीयते ॥ अमुक्तस्य निष स्पादतिषषठस्तु मुक्तवान्‌ ॥ २७ ॥ यदा तु भुक्तवान्नागो निषदठेत विजानता ॥ बहूोगांस्तदा साप्यस्तन्षमित्तं नियच्छति ॥ २८ ॥ अत्यर्थं पाकलं वृष्णामतीषारमरोचकपम्‌ ॥ मछ गानि मदं न्द्रा मरणं चापि गच्छति ॥ २९ ॥ उष्णस्तीक्षणश्च सहसा निष्दस्तु पिशं पते ॥ ` पक्राशयमपक्ं च भुक्तं तस्वापकषेति ॥ ३० ॥ १ तस्मान स्निग्धपूषोऽनुवासनेः ॥ पशनो निष्हस्तु यथोक्तं कापेसिद्धपे ॥ ३१ ॥ , अपवादश्च बुष्केद ६१९. ऊहापोहे यथायुक्ति शष्ट कार्योऽऽतुराणि ह ॥६२॥. . । ] गषत परातरं वुरजेन्द्र कमेसिममिति स्पत ॥ . ` हे मध्पमधमे तवक विषैतत्संपङश्पपेत्‌ ॥ १३ ॥ उत्तमे बोत्तमे हेयं मध्यमे बाऽपि मध्यमम्‌ ॥ अधमे स्वधमे नित्यं यथावष्यं पथाम्‌ ॥ ३४॥ सप्राहात्परतः सहः सात्मीमावाह निगणः ॥ तस्य विश्चम्प दातव्यं स्नेहं बा तयहमेव वा ॥ ६९॥ कालस्तु दानाहिशुणः परिहारे विधीयते ॥ बलवर्णंसमाधौ च ततः सवं समाचरेत्‌ ॥ ३६ ॥ व्यायामं भारदरणं गमनं सहसाऽष्वनि ॥ अतिस्थानं च शयनं युद्धर्पायाममेव च ॥ ३७ ॥ दुस्थानमथ दुःशय्यां तथाऽत्यशनमेव ष ॥ असारम्पभोजनं वाऽपि तथा भोजनमेव च ॥ ३८ ॥ अत्युष्णमतिशीतं च तथा वषोनिखानपि ॥ शब्दादीनि स स्वांणि प्रतिकूरानि यानि च ॥ ३९॥ वस्तौ दत्ते न सेवेत परिहारे तथेव च ॥ बर्व्णंसमग्रो हि सहते विषमान्यपि ॥ ३४० ॥ एतत्स समाख्यातं यथोद्दिष्टं विशां पते ॥ बस्तिकभेषिधानं हि कृत्स्नं तुभ्यमरिंवम ॥ ४१ ॥ तत्र शछोकः-- इमं विधिं थो निखिरेन कुयोद्भिधानुमापत्स च पो न सीदति॥ स भूमिपारेन विधातुभोषधं गजेषु काप मिषजां वरस्तदा ॥ ४२ ॥ इति ॥ इति श्रीपररुकाप्यव्रिरचिते हर्यायुेद महावने श्रीपठि चतुर्थं उत्तर- स्थाने बस्तिदानकथनं नाम पञ्चमोऽध्यायः ॥ ९॥ ९ भध षषठोऽध्यापः। अथ भगवन्तं 1 भगवन्‌ कीरशे भूमिमामे कस्पां विशि हस्तिनः शासा कतेष्या, कि परभागम्‌, कीदशी, कं संस्थानम्‌, उ्यामागो द्वारं षा कस्यां दिशि हस्िशाडायाः कथं वा कसि शृतो विधानंेतमिष्छामि वेदितुं तदशेषेण भगवन्‌ प्यारुयातुमहेसि' ॥ ्विदह्ायः 9... | क प. । ६१५ 4 ह, ` शकः 1} ह [त ति १ ५५ + `. वतः थोवाच मगवान्पारकषाप्यः शृणु राजन्स्थानविधिुपदिरयमानमशे- धनागानाम्‌ । तत्र शिवे रम्ये बहुभ पूमिमागे .नाविष्ट्रं नगरस्य स्थानं ग्राप्र समाक्जितस्य 0१) प्रागु्रस्यां दिशि रैत्यरमशानदेवतायतनयक्षपिशाचराक्षष- भूतायतनानि दूरतः परिदत्य कृष्णश्वेतरक्तपीतपाष्टूरना ममिवगोनामन्यतमेन व्णनोपपां भूमि ज्ञात्वा कजिग्धश्ूमिमागे बशल वारणस्योपकष्पयेत्‌ । ` हस्तविष्याश्वयुक्वित्ाश्चवणानामन्यतमे नक्षत्र, दशम्पेकादशीद्वितीयावु- हीपासप्तमीनामन्यतमे दिवे, सावित्रवारामिनितामितरराक्षसभूतानामन्पतमे महते, शान्ति कृत्वा ततोऽक्ततोदकपणंकल्ोः सचन्दनेः गक्ष भूमिभागं इन्वाऽग्नि बराहणास्तपंपित्वाऽमरेश्च दक्षिणाभिश्च ततः पुण्याहघोषेण तां सरमा शालां मापयेत्‌ । निविधसतु विस्तारः शाानामेष्व्पो भवति यथादस्तिममाणेन।तप्रोत्तमस्य चतुरवशरपरलिविस्तारा , मध्यमस्य द्वाविंशस्यरलिविस्तारा, जघन्यस्य विशत्थ- रालिदि्तारा । द्विगुणायतां परागद्वारमुदगृद्वारं वा प्कल्पयेच्छासाम्‌ । तन षटूफिष्कृत्सेधहस्तद्वयं किष्कूतसरधा ज्येष्ठस्य, पश्चकिष्कूस्तेां मध्यमस्य, द्ेवतुःकिष्कूत्तेरधां जघन्यस्य । विस्तरार्धमात्रः पराग्जीवः कतेम्पः। ततः श्ारशाकतिनसाुनानामन्पतमेन द्रव्येण सारवन्तमग्रन्थिकोटरममाद्वव(१)एत- कषितमृज् शतं स्तम्भमनवबाधकरं हस्तिना सगदोरसान्ते चतुरो हस्तानियान- ' येत्‌ । युपरिगदीब शङ्मिथतुरस्ताताशेतशाऽऽवशदस्तानुतसेयमस्य कुर्यात्‌ । पद्पञ्चाशदङ्करुपरिणाहयु्तमस्प ॥ चतुरंशाङ्गर्परिणाहं मध्यमस्य, द्वादसा- हुखहीनं जघन्पस्प । तस्याऽऽसनस्पोपरि हस्तमात्रे गोस्तनं कारयेत्‌। भथास्प स्तम्भमृरेष्वसष्टं पशवासमवणे बुशठिषटकरंकावेधनं (¢ कुत्‌ । रिचिन्मध्य निन्नोभवसंपुरस्ताषिहस्तमानं हस्त(स्तिविश्नामणाथं कपिशीर्ष कुर्यात्‌ । अवकृष्ट च प्ष्टतोऽग्रपोमनं कतेव्यम्‌ । पदपपेन्तशच हस्तिशारयां स्वैतोधेको- हकः दायः दुसिपो प्रसिकया । ऽयाभाग(गपेणोत्तरेण वा कुर्पायथाहस्ति- पमाणं कषविन्मध्यमागे निजञोभतं पार्थेषु मृदुना बृक्मेण च पांनाऽवकीणं- मू । एवं द्रौ हस्तिनः स्थाने स्तम्भो डास्पाभौगौ च विभ्य कारयेत्‌ । ीष्मकाङे रारो पुनरागतं कण्टकुपनेये(नयेत्‌) मवाताधेम्‌। पुवं (एवं) विवसानौ वारणः भृखमप्रोति । तानेवोदितसू्यै कटकान्बन्धयेत्य- च्छादनायै(त) येन पा्विनातपस्पागमः । शेषाणि पा्वीणि दिदृतानि क्यी- लदावायैष्‌ । ातस्वोपरेषयेच्छालाम्‌ । निष्चस्प चास्य प्दरापविष्टस्य बुहु- € [| ४, ङः शीव बाणा हेदयेद 1, ताने एति इग्‌ ना्डम्भन्शीतवारिएणान्तिकयस्यातुपरिजा जाये ीवो । बकताण्वापो- रानि वोढकानि पदहमासि नित्यं संनिदि वानि कर्तव्यानि पहठकनि ब रिषि. राणि कुप(कुढोलाति अ । सामं देनं निवागासत्याबतं बहिः हलं शद स्शपयेत्‌ । ग्रीभ्मस्थानषिषिरुक्तः । स भय वषौस्वपि स्यानं त्यम्‌ । धया इविदपि नोपकिते तष बहुरिपै- सथामजेयेदतेः एपिरितं क्ष्यम्‌ । हे च देरे सवतः कटकः संहते कयात्‌। निषष्े एनः कटङ्रानपनयेत्यवाता्मू । नित्यं संनिहितश्च धूमः कतैव्यो दंश- मशकादिग्रहणा्म्‌ । । अथ हेमन्ते शीतवातनिग्रहायेमय(ध)कुद्योपगता ददा: फटकाः कायाः । निवावमेव रात्रो ®त्वाऽतीतायां रजन्यामातपागममभि्नायापसारयेदातप- अरशचाथ॑म्‌ । ततो मन्दाकेकिरणेरेव तप्यमानः परहूलाद मुपगच्छति शरीरे इष- मभरावि दविरदपतिः षं च सल्कमवगाहयेत्‌ । पिचि्रयंवतेरदििधेरपि हित- मस्य स्थानं कुयाद पुमिति । वत्र शछोको- वरं स्थानेषु विहिते यथोक्तं गुणसंपदा । कतंन्यं वारणेन्द्राणां विधानं हितमिच्छता ॥ १॥ एवं विदिता पस्य रात्रो राजन्गजोत्तमाः ॥ . तस्य यदधेषु विजयं यच्छन्ति सानि च ॥२॥ इवि श्रीपालकाप्ये हस्स्पायुैदे महाप्रवचने दृदोपदेश उत्तराभिधाने परिवाश्चतुथंस्यने शालाविधानं नाम षष्ठोऽ- ष्यापः (1प्रथमः) ॥६॥ अथ पपरमोऽध्यायः। अय मगबन्तं प्मातिमापयनतं दिवकरकरालवपुषमतिदपसमनेक्पि, गशपत्पापविष्ट पच्छ रोमपादः पारकषपय 'कय्तिथपरमावानां क्ीणड- मासशोितानां । च क # शहिधभूयवते" इति स्यात्‌ । 1 श्रयमः, इति प्रदतु पृलकद्ेऽपि ~ न अने क्यं प्रतिपतः। व ५९ येषु रस्तिगुधवियदापिगमो(वोनां च गातविक्षोकवम्तयतिमानपवक्षसमुस्थानां ननागिधटिद्धिदना विकाराः संभवन्ति । तेषां नस्यविधानाहते न दोषोपश्चबने. स्वि कागीनां तरमेऽखिंरतो नस्वविधानं सयुपदेषमति ममदल्येषा- व्याधीनां अडामनकरं येषां च॑ दृदधियुपलनयतति पथां येषां च नस्यकर्मशिविधीयते यथा यष्ट जहममाणं यथा थाति(च)पडङानां यत्र विधिरनुष्ठीयते यथावस्थिवस्ीष्वं- करवारणस्य कमं विधीयते तदखिरुतो भगवन्व्यारूपातुमरहषि' अथ भगवानुवाच पाटकाप्योऽद्गरानाप रोमपादाय वस्तुजषस्य ८?) यदीरितं वाक्पमिष्टशब्दमव्पाहतमपुनरुक्तं सस्कृतपद विचित्रायम्‌- नागानां नस्पकरमं- रिधानमिदं भिषजा नित्पमशाघ्नज्ञेनाकमंङ्‌सलेनाद्टयग्रेणादृष्टविधानेनोहापो हाम्यां विपयुक्तेन न चाविपश्चिता नस्यकमं प्रदातुमि्येतन्मे विवक्षितम्‌ । तच- यावदुषरम्भस्व शिरोरोगाक्षिरोगदन्तरोगकणंरोगगुखरोगमन्याप्रहहस्त ग्रहीत्क- गंगात्ररोगग्रीवास्तेमप्माधितप्रतिहरश्च यथाबिन्दुस्थानप्रविभागभज्ानां नाना विधलिमवेदनःः परमदारुणविकारा भवन्ति । तथथाऽतिशशं दरुणं भरयुद्र हतो हा(ह)रतो बा विमित()शरीरस्य छेष्मामिस्पन्दमुपगच्छति । स विस्प- न्दमानः कणपगन्धित्वं सरवति । तेनास्य कण्टकपोटमस्तककणंकटताङ्स्ोतो गतः श्लेष्मा प्रसिच्यते । तस्पातिपरसेकात्छुषिरमारगभचारेष्वेकीमावमुप- गच्छते । श्रो(खोतस्षु वायुरनुपपन्नस्तोदनपरिषर्पणतादनादीद्धिङ्गबि- शेषाञ्चनयति ¦ तस्थ प्रतिव्याधिविहितसमुत्थाननिकानविशेषानवेक्ष्ष वदा तु भिषग्भेषजपरिचारकपवरैयथाविहिते मेषजमन्यथेव क्रियते तदा निःठत- दोषस्य छष्मणाऽपदते कपषक्षीणश्छेष्मणा कटुकाम्रर्वणानां रतानां हुपसेवनं च क्रियते ततुयूज्र्भूयिष्ठं वारणा भवन्ति । तेन दाहभूपिष्ठत्वमस्य भवति स्प रिङ्गदशंनं पशवाद्रक्ष्यामः॥ तत्र शोकः-- नस्यक्षमे तु नागानां कर्जितं येषु नित्यशः ॥ तानहं फीतंपिष्यामि यथावदनुपूर्वशः ॥ १ ॥ अकृतपुखद्वारस्य कामाशनपानेष्वमङ्गपस्याध्यज्नन्तस्प वषित उष्णपरमिं दानङ्कान्तशीत्रवातादितातियातपीतपानीयस्वाकारे विषपस्थानगतस्प बल- स्तम्भस्थितस्यभनिि चाप्ुरस्य मरत्तिकांभ्पवहारिणस्तथा जीण पूवंभकतस्वा- विरिक्रशिरषाऽतिरिरिक्तश्िरषः शिरोविरेचमेरेवं नस्पकमे विगर्हितं भवति । हया च नागानां भस्यकमोसम्परुपचारेण द्त्तमिमान्ग्पाधीञ्जनयति पत ६३४ ' पारकाप्यद्ुमिेदभितो-- [४ उंसर्स्वाने- ग्रहोत्कणेकमन्पा्रहशिरोरोमोनरोगातिरोगानेवमो्वी थ प्देहिकान्विका- रानिवि । अथ दुविरिकरुपत्तणानमुव्याख्यास्यामः। भतिनिरतवोषस्य संनिशद्धमा्ग- पचारस्य कणेशूो भेवत्पतिमात्रम्‌। तेन शूडेनामिभूतस्य पयंस्तुखु)ता भवति। रिधनोति शिरोमात्रम्‌ ।, ततोऽस्य शिरो धुन्वतो गुखोर्परि शोफो भग्न. । तवोऽस्य नेत्रे परिसावः प्रवतंते तीष्ष्णम्‌ । तस्य परिखावाभिभृतनयपनस्प हृष्टिराविखा भवति । अथातिबिरिकरक्षणमनुव्याखूपास्पामः। यदा हि भिषजाऽस्पम्लकटुकोष्णातिख्वणमतिरिक्तं शिरोविरेखनं पष्मापनं वा दीयते तहा काष्टाकारानां प्रमाणमतिसेवमानानां नागानापरतिध्रमपानोष्चे- खाजलैरीमूतशर्सराणां प्टेपमिवेष्णेनामिष्यन्दी मवति श्वेष्मा । ततो पथोक्ता निदातरिद्गा उत्पचन्ते तोदभेदपरिषषेणादयः स्वह्पङ्कविकारा भवन्ति । विशेषश्च शिरो विधुनोर्यभीकष्णप्‌ । व्रहति, परि॒तकरश भवति, गुहुरहुरति- दुर्मना द्विरदः । अथ सम्पग्विरक्ङक्षणममुव्पाख्पास्यामः। प्रहृष्टकरचरणकणेवालनयनोऽ- यमुपतेवते खस्थः सवोद्करसंचारशरीरो पाकां वातमूत्रपुरीषोत्सरग करोति “ बर्वणपरसादपरीतशरीरः बुमनाः शीखादिषु न विकार्मापथते ॥ इति श्रीपारकाप्येन ऋषिणा दूर्विरिकतातिविरिक्सम्पग्पिरिकररक्षणयुप-. दिष्टम्‌ । नस्य विधिरन्यत्रामिहिवोऽस्ति । अभग्रपोगमश्नान्तं बेदत्रतकृतश्नमम्‌ ॥ त्रिदरीः पजितं नित्यं पाठकाप्यं महायुनिम्‌ ॥ १ ॥ रोमपादो भहाराजः संशयं परिए्च्छति ॥ तुणसारम्यास्तृणाहारास्तृणप्राणाश्च दारणाः ॥ २॥ तेषा देशमृतुं कारं वणानां च रसारततम्‌ ॥. दक्षमङ्कदचुतागु्मासभगवन्मदीहि मे ॥*३.॥ स धृष्टस्तद्धराज्ञेनन्पाङकपप्यस्ततोऽर्वात्‌ ॥ निबोध मे महाराज परसकेनान्वरात्मना ॥ ४॥ पीतोषधिरसे कले भादित्पस्य मभस्तिभिः॥ ! प्राणसंजनना्थं च ग्रीष्मे स्वँ प्रयोजयेत्‌ ॥ ५॥ १ क, ध, महप्रात्तः। < कवसाध्यायःः] ` श्यावः 1: ` वषीषठ स्थरुजं देयं लछजं च विवजेयेत्‌ ॥ हेमन्ते जाङ्गलं भूयः स्रजं, च महीपते ॥ ६ ॥ वसन्ते तु बृणं दथार्कषायकटुकं रसे ॥ ग्रीष्मे तृणे शेषमाद्रं दापयेच्च गुढोदकम्‌ ॥ ७ ॥ कुष्माषमोदकं चैव सानुपानं प्रदापयेत्र ॥ प्ाबृटूकारे महाराज दापयेतिष्टमोदकम्‌ ॥ ८ ॥ छविरोमप्रसादार्थं पञ्चमेऽहनि दापयेत्‌ ॥ अनृपजानि शरदि प्रदयाच्छादूवरानि वै ॥ ९॥ हेमन्ते स्थरुजं दयात्मसनां चांचिरस्थिताम्‌ ॥ प्रददयाद्यवसान्येव बुद्धिमाः्शाच्ननिश्चयात्‌ ॥ १० ॥ ऋतुषवेवं महीपार पोगसाल्येरदन्तिनम्‌ ॥ ओषध्यः फर्पाकान्तास्तासां सर्वगतो रसः ॥ १९ ॥ भवल्पजातदी्यीणामम्डः श्ेष्मविवधेनः ॥ अज्ञातकाण्डं तरुणं पनर शस्पमुच्यते ॥ १५. ॥ श्रावणे तु तृणं माते भाद्रपदे जातपवेकम्‌ ॥ $षन्मघुरमम्ङं च जायते पाणवर्धंनम्‌ ॥ १३॥ गर्भेमाश्वयुज्े माते सगर्भं मधुरं भवेत्‌ ॥ विषुक्तमम्रमावेन जायते मांसवरधन्‌ ॥ १४ ॥ कार्तिके तु तृणं माते जातवीयेरसं भवेत्‌ ॥ मासिशोणितमल्वानां बृंहणं प्राणवधेनम्‌ ॥ ९५ ॥ मरगी बृणं राजन्व्यक्तं परिणतं दम्‌ ॥ "शक्रश्द्धिकरं राजञ्ञायते पाणवधेनम्‌ ॥ १६ ॥ परिशष्कादरेपत्रं च शीर्ष पुष्पं एलं तथा ॥ पौषमासे बुणं वियान्नागानां मेदसो हितम्‌ ॥ ९५७ ॥ तुषारपातामिहतं ष््येभोपहतं भवेत्‌ ॥ माधमति बुणं प्रायः संद्ष्कगुपजायते.॥ १८ ॥ . तृणमल्परसं चापि न वाग्पाणंबिवधेनम्‌ ॥ कपिदाद्रं कविच्छष्कं फारगुने मासि जायते ॥ १९ ॥ + ~` | शीपपुषपफलं' इति मवेत्‌ ॥ १, घ. चारिर°। ६२ पालकाप्यमुनििरधितो-- [४ उत्तरस्वाने- चण्डवातहतं शेष्कमर्पवीर्य च संभवेत्‌ ॥ चैत्रे मासे महाराज नागानां च न रोचते ॥ २० ॥ भमो निपतितं शुष्कं विरिष्टं विरसं तृणम्‌ ॥ मसि करीषप्रतिमं पशा जायते धुवम्‌ ॥ २९ ॥ दावामनिदग्पै तु पणे प्रापृशो दृक्तभोजनाः ॥ न तुप्रिमधिगस्छन्ति ज्येष्ठे मासे मतद्वनाः ॥ २२ ॥ कोमलं पद्वं वष्ीषंजातमनुकृष्टिमिः ॥ कन्दमलानि चाऽऽषादे भक्षयन्ति मतङ्गजाः ॥ २३ ॥ तृणावस्था माराज विन्नातन्पा विचक्षणः ॥ रमि, कुरुविन्दं वा पमोदाः शवेतपत्रिकाः ॥ २४॥ ग्रह शण्ड करीरं च तथा वानरपुच्छिका ॥ सोवस्तिका विविटिका तथारोदितपत्निका ॥ २९॥ रसादनी गिरितृणं तथा पणेगुहा रसा ॥ एतानि मधुराण्पाहुर्दिपाके कटुकानि च ॥ २६ ॥ वावकोपीनि भूपिषठं छेष्मपित्तहराणि च ॥ गिरिकाभी वेशपत्री(?) दत्यकन्दी तथेव च ॥ २७ ॥ (टृच्छागु गङ््पत्री च वृणपडविकाऽपि च ॥ > अजञुनश्वोपरं चेव दण्डशुकपमोदकाः ॥ २८ ॥ वृणपणा पवश्व तय। काकपषकाः ॥ एतानि मधुराण्याहूरविपाके तु मनीषिणः ॥ २९॥ पित्तश्चेष्मानिखातिभ्पो वारणेभ्यः प्रदीयते ॥ आद्रेफतरी मरुवकं जु गौमथविभाञ्खिकम्‌ ॥ ३० ॥ स्थल्नं रक्तदण्डं च कुपराशेव पत्रिकाम्‌ ॥ कङ्ुेरकरोणीककरेणु इपवीतृणम्‌ ॥ २9 ॥ पर्णगरिवेष्ं च कुरां कुशतृण! तपा ॥ उष्टं प्रतिरव वथा पुच्छकमेव च ॥ ३२॥ # धनुश्चिहान्तरगतः पाठो नासि कपुस्तके । † कपुस्तके तु/ कामयाम वा इत्यत्व रिक्तमेव रसित द्वितीयषटपरारम्मे तृणं तथा । उदरं इत्या ~ व यथाश्रतमुपरभ्यते । ९ सरिषटजञानाध्यायः ] हस्यायुरवेदः। ६२४ पुरुषं वरसोमं च तथेव चारुपनिकप्‌ ॥ घृतं च विरवजाभरेव धिक्िणी..रकषुण्डंकम्‌ ॥ ३३ ॥ इ्राणि पमपुराण्याहूर्विपाके कटुकानि च ॥ बातकोपीनि भूयिष्ठं शछेष्यपित्तहराणि च 0 ३४॥ एतख्ाङ्गरगुदिष्टं तृणजातमसंशयम्‌ ॥ | *आनूपजं प्रवक्ष्यामि रसदौषविपाकंतः ॥ २५ ॥ रयामाकं जृणेपादं च शिल्पिकं कारभीतृणम्‌ ॥ तिर्पर्णी मञ्जरिका महापदुख्कि तथा ॥ ३९ ॥ महारापाकमेवाथ तयेव शकटात्रणम्‌ ॥ प्रशान्तिका मञ्जरिका इषषुपणी नरस्तथा ॥ ३७॥ शक्ष्णाकरपरा चेव तथा परुषपुत्रिका ॥ ` * पिठकारारगुडकं कलायं श॒तपत्रिका ॥ ३८ ॥ गृतवीरकपत्री च तथा मेषविषाणिका ॥ गुच्छं तृणं श्ष्णगुच्छं तथा चैवेश्षवारिका ॥ ३९॥ कदलीमिकुरेरण्डनारिकेरं नरस्तथा ॥ खसरीपिण्डेकं सैर्वे^ ० ००८० ०००००", || है० || ०७०9 ०००० ००७५ ०००१ ७666 ०७०० 0689 9069 ०००० 9००५ |) 0 ॥ ७७66 6966 ७990 ७००० 9664 ०००५ ७9७०७७७५ १००० भरम ०००१ 1 ४ अद्भो हि राजा म्पार्पां पारकाप्यं स्म च्छति ॥ अरिष्टानि गजेन्द्राणां भगवन्क्तमदेसि ॥ १॥ एवं प्ष्टोऽङ्खराजेन पारुकाप्पस्ततोऽत्रवीत्‌ ॥ "अरिष्टानि महाराज शृणु वक्ष्यामि यानिते ॥ २॥ येषामारोकनान्परत्युं मिषग्नानाति दन्तिनाम्‌ ॥ ददं पस्य विपयेत गनस्पोषधिभाजनम्‌ ॥ ३ ॥ न तस्ते क्रिपते कृत्यमिति बृरदधानुशासनप्‌ ॥ क्रव्यादा यस्य विहगा व्याधितस्पेह इन्तिनः ॥ ४॥ # अनूप इति स्थात्‌ । † इत उक्तरम्‌ (किचिशुटितमस्ति' इति सप्तके िसितमुपरम्यते । _ { क. शण्डलम्‌ । २ क. °कनम्‌ || ६५.॥ ३ क. °हामञ्जरिकां । ४ ख. घ. मृ “वीरक० । ९ स. घ. भरं च ना०।६ क.णण्डकी चे०। ७ क.०ववेया बै दन्तिनां सदा । ६२४ पारुकाप्ययुतिषिरषितो- [४ उतस्ने- उपयुपरि गच्छन्ति बहुशः स न जीवति ॥ यस्याग्रहस्ते श्वपथुः. पुष्करं नोपसेवते ॥ ९॥ वाड्‌ मन्ये गङे चेव सोऽपि नागो न जीवति ॥ य॑स्पेकगानं हस्तश्च "वयते म्कायते तथा ॥ ६ ॥ गच्छ रक्तं सोकोभ्यो न स जीवति ताश ॥: यो नागः सस्तहस्तः स्पादङुरिश्ापि वेपते ॥ ७॥ . अधः कायस्य यश्चापि न स जीवति वारणः॥ बाणो जरमास्येन हस्तेनापि न रोचति (तै) ॥ ८ ॥ पीत्वा वमति भूयश्च न स जीवति (तादः ॥ गच्छतस्विषठतश्चापि षस्य गच्छति शोभितम्‌ ॥ ९ ॥ करक्ांस्यमेदेम्यो दशाहं प्त न जीवति ॥ ) यस्थेकगात्नं गनस्य खनत्येव नतैः क्षितिम्‌ ॥ ९० ॥ वेदनातैश्च भवति न स जीवति तादशः॥ दूयन्ते पस्य गात्राणि वर्नं नेव दर्यते ॥ ९९॥ िरोग्ीवामणियंस्य जुम्भमाणो न जीवति ॥ हस्वमृजपुरीषश्च स्वस्पाहारो न जीवति ॥ १२॥ स्पष्टानि यस्य रोमाणि निपतन्ति महीवरे ॥ करकणास्यवारेभ्यो दशाहं सोऽपि जीवति ॥ १२ ॥ गज्ञः कुणपगन्धियो वाति वातानुसारतः ॥ परमोदनकार्क्षी ख न स जीवति कुंजरः ॥ १४॥ विरिक्तो पदि वैथेन स्वयं चाप्यतिसारतः ॥ पुनराध्मायते यस्तु यथा परेतस्तथेव च ॥ १९ ॥ इयामोष्ठश्च विवणेटक्‌ रयामताटुकमेहनः ॥ दुमैन्धो विलखमन्धश्च तिरा न स जीवति ॥ १६ ॥ गजो विशिष्टया भवेत्तदसितेक्षणः॥ - (गलः सं ्ुष्कददनो न स जीवति वादशः ॥ १७॥ ऊध्वं तियेगधत्ैव भीतद्रान्यो मतङ्गनः ॥ विरोकयति क्षवे न स जीवति वादशः ॥ १८ ॥ # लु्हन्तरमतो नारि पाठः कपुर ॥ £ भगुभिहान्तरगते नासि पठःक्पुरके। __ _______------ १ स, घ. शून्यस्य । २ ख, पयते । घ, शूयते, । ९ अरिानाभ्यायः ] दस्थावुशा। ` ६२९ कटो भसं चं तेत्रे चं यस्योभद्रतिं दन्तिनः ॥ . नेच रक्तं सवेत ने स जीवंति ताहशः॥ १९॥ अनाहारस्तु यो नागः पुषं बहुं बोत्छजेत्‌ ॥ , ` सोऽपि पेवस्तमो हेयो म ष-जीवति वारणः) ॥ ९० ॥ म्छानाक्षस्प नखा यस्थ उपामतां यान्ति दन्तिनः ॥ न त जीवति मतिङ्गखिरात्नमिति मे मतिः॥ २१९॥ हस्तिनो यस्य रक्ष्येत पुण्डरीकपटाशवत्‌ ॥ अग्रहस्तः प्रभाहीनो न स जीवति कुञ्जरः ॥ २९२ ॥ निर्वाणादागतो नागो जघने टग्रमक्षिकः ॥ संनिषीदति गत्रेश्च च्छिदरषटा(च्छा)यो न जीवति ॥ ९३॥ रत्यश्नाति च पो घासयुदकं चातिसापते ॥ प्रवाहमानो इगंन्धं न स जीवति तादशः ॥ २४ ॥ (#शाराया यस्य निष्क्रान्तात्‌) बहिरछायोपरक्ष्यते ॥ विशिरस्का स मातङ्गः स्य एव विनयति ॥ २५ ॥ हरतः सिरु यस्य एृतगन्धि प्रवाति तत्‌ ॥ बस्तिसयनेपि(?वासोऽपि त्रिरात्रं नाति वतेते ॥ २६ ॥ हरितारसवर्भ तु जघनं यस्य हस्तिनः॥ पतकश्च करो यस्य न स जीवति तादशः )॥ २७॥ समन्तात्रिरीयन्ते कृष्णा यस्य तु मक्षिकाः ॥ शरे चातिखीयन्ते न स जीवति तादशः ॥ २८ ॥ वस्य तदिगुणा छाया वारणस्योपरक्ष्यते ॥ न स जीवति मातङ्गः षद्ात्र इति निशितः ॥ २९॥ यस्य निर्गच्छतः स्थानाद्याधितस्येह दन्तिनः ॥ व्रया्तिष्टेति पुरतः धुतं च स्यात्तदग्रतः ॥ ३० ॥ शकुनो वा भवेत्ताद्प्रेसं तु तमिहाऽऽदिशेत्‌ ॥ कडंशरं तृभं वाऽपि यश्वान्यन्नागभोजनप्‌ ॥ ३१ ॥ ग्रसित्वा तद्कमत्याश् न स नवति तादः ॥ एकाङ्ग पथते यस्य न च. खादितुमिच्छति ॥ ३ ॥ द्याने स्तम्भवलौ यः स्याभ्न स जीवति तादशः॥ उत्पथ च विनिर्गच्छे्यो गत्वा पुनरेति च ॥ ३३ ॥ न धतुशरहान्तरगृतो नासि पाठः कपुरके । ६२ कपोरुपायुमन्यासु शोफः सोऽपि न भीवषि ॥ ` समाभीको मेहनस्तु यस्य इ (व)पतिं हिरः ॥ ६४॥ उरध्वांसो च सहसा विगत्य प्रतिपच्ते ॥ सगदे .व यदा प्रष्ठः स शोफस्तस्प दन्तिनः ॥ १५॥ तदा तेन सशोफेन मापादृध्वं न जीवति ॥ प्षीणशोणितांषस्य श्रूयेते यस्य हस्तिनः ॥ ३६ ॥. अष्ठीम्यौ सहसरा यस्य माषादध्वं न जीवति ॥ मभ्ययोयंस्य रिषत (रक्ष्येत) श्वपथुजैरचश्चर; ॥ ३७ ॥ दौमेनस्य च सहसा सोऽष्टरानं न जीवति ॥ शब्दं परश्च न जानाति ताडितं नावबुष्पते ॥ ७८ ॥ न च वेदयते गन्धं न स जीवति ताश: ॥ अकस्माच भवेष्परूनः कृशोऽकस्मा्च जापते ॥ ३९ ॥ शकृतिश्चातिवर्तेत स सप्राहं न जीवति ॥ एवमेतान्परिष्टानि प्याख्यातानि यपायथम्‌ ॥ ४० ॥ नागेषु च मनुष्येषु सदशं मृगपक्षिषु ॥ अतिकु जानीयादेवं सवेचिकित्सितम्‌ ॥ ४१ ॥ इति श्रीपारुकाप्ये हस्त्यायुर्े महापवचने चतुथं उत्तरस्थानेऽरिष्टन्नान- कथनं नाम नवमोऽध्यापः॥ ९॥ अथ दशमोऽध्यापः। अयाङ्गाधिपतिः श्रीमानोमपादो महागुतिः ॥ पप्रच्छ पारुकाप्यं हि गजानां इन्तकल्पनाप्‌ ॥ १॥ दुजौतानि दिषाणानि दी्ाणि विषमपि तु॥ . क्पाट्द्वारषरिघप्राकारहरणादिमिः ॥ २॥ भज्यन्ते वाऽथ शीवेन्बे मुञन्ति सकलानि च ॥ रक्षणं तेषु निखिरं मगवन्वक्तमहेसि ॥ २ ॥ एवं पृष्टोऽङ्गरानेन पाक्काप्यस्ततौऽभरवीत्‌ ॥ ` विधि शृणु महाराज्ञ मम सम्यक्प्माषतः॥ ४॥ -- -- ---~ --- ------~----~ | १ क. ग्त्येऽरिषजञानं समाप्तम्‌ । ख, ण्योनऽरिषटजञानं पूणम्‌ । १० दनतकपनाध्वायः ] इयायुदः। एषां तथाऽनेकपानां कारातिक्रान्तहुमिः ॥ अन्गानाद्वा प्रमदा न हता दन्तकल्पनाः ॥ ९ ॥ दारढ्ष प्रहारिवा चैव कल्पितेषु परशस्यते ॥ न चाविशकलं चापि न च दन्तः प्रहीयते ॥ ६॥ भयसाभ्यां च कोशाभ्यां वच्चदन्तो ददो भवेत्‌ ॥ मुखं ख गुप्रं भवति शोभतं चापि वारणः ॥ ७ ॥ एतदर्थं गजेन्द्राणां क्रियते दन्तकस्पना ॥ वाखदृद्धातुरक्षीणमत्तानां च न कल्पयेत्‌ ॥ ८ ॥ वारणानां विषाणानि यदा सेना समुद्यता ॥ क्षीणे त्वमात्यष्यसनं व्पाधिते व्याधितो भयम्‌ ॥ ९॥ विवारे च कुमारस्य परभिनेऽग्रिभयं भवेत्‌ ॥ पुरोहितस्य व्यसनं वयोतीते मतङ्गजे ॥ १० ॥ तस्मान्न कारयेत्तेषां दन्तिनां दन्तकस्पनाम्‌ ॥ , सप्तमीं समतीतस्य न कुया हन्तकल्पनाम्‌ ॥ ११॥ उथोगे करिपिते दन्ते तेन्पो्योगो न सिष्यति ॥ तथा ज्ञायक्षवन्धेन न सिध्येदन्तकल्पना ॥ १२॥ (छतुणमाश्वयुजे मासे गनितं मधुरं दितम्‌ ॥ दियक्तमम्लभावाश्च जायते प्राणवधनम्‌ ॥ १३ ॥ कार्तिके चातिफलदं जातवीयेरसं तृणम्‌ ॥ मािश्चोणितमसानां वधेनं प्राणवधेनम्‌ ) ॥ १४॥ सिग्धकफारश्च भवति यात्राकारस्तयेव च ॥ अत्यथं कल्पनायां तु मासद्यरुदाहतम्‌ ॥ १५॥ अस्मिन्नेव भवेत्कारे नवानां परिशोधनम्‌ ॥ क्लप्रमग्रविषाणी तु भूमो निपतते पदि ॥ ९६॥ व्यापिरूत्पथ्ते चास्य (1तस्मिनुसातदशने ॥ एतदथ महीपार कराभ्यां परिग्रहयते ॥ १७ ॥ शास्तन तु नागस्य) परतिमानं निवेशयेत्‌ ॥ कस्य प्रतिपूजा निक्षिपेद्ततोदके ॥ १८ ॥ ६२७ =-= * अयं धनुश्िहान्तर्गेतः पाठो नैतदध्यायोपयुक्त किंतु रस्वीर्यक्रिपाकाध्यायान- गतं भवेत्‌ ॥ † भतुश्िक्ान्तरगतो नास्ति पाठ कपुस्तके ॥ [ए ऊति - ६९८ देरावणादयो सजेन्कीर्वितापस्वे दिक्षा न्रा ॥ तेभ्यः बहतिभिनां पामरे पार्धिव ॥ ९६ ॥ अशाक्लविदथागद्लो न सपौदन्तकदपनाप्‌ हिंसतेषु(?) धवाणेषु यदि श्र(सिति शोभितम्‌ ॥ २० ॥ तद्भखेणोपसंखक्ञ निरक्षिपेवक्षतोदके ॥ प्रमाणादति शतेन न शुभं नाभं इलम्‌ ॥ २१ ॥ अथ चेच्छाञ्कुशरेरमितेरमानिन तस्ववः ॥ कल्पिते कल्पनास्थाने विधिना पयुपासिते ॥ २२ ॥ अव्याधिते मांसपक्षे यदि श्(ख)वति शोणितम्‌ ॥ तदुत्पातादि वि्चेय पार्थिवस्य भयं भवेत्‌ ॥ २२ ॥ तस्मि^काछे विनस्य(श्य)न्ति ये तत्र प्रवरा नराः॥ नापका मनरियुख्याश्च पुरं राज्यं च पीड्यते ॥ २४ ॥ एहीत्वा तस्य तद्रकतं कृतवा पञ्चाङ्गं मुखे ॥ नीरश्चनवि्धं नागं रिपुराञ्यं समुस्छजेत्‌ ॥ २५ ॥ एवं कृते कृताः सवां भवेत्तस्य प्रतिक्रियाः ॥ प्रमाणानि च वक्ष्यामि निरपायानि दन्तिनाम्‌ ॥ २६॥ गिरिमिश्ननदीजानां सम्यक्शाल्लविनिश्वयात्‌ ॥ कुयोश्रयष्टे दन्विनां तु चतुरष्टे हु कल्पनाम्‌ ॥ २७ ॥ उमयोरन्तरे कायां भिश्रषपस्य भूमिप ॥ कृवाऽन्यथा न नामस्य दृद्धिभंवति दन्तयोः ॥ २८ ॥ अष्टं मिश्रषधपस्य ततोऽधै मिरिचारिणः॥ सपरतिश्रप्िरात्रिशदयेव यथाक्रमम्‌ ॥ २९॥ नदीमिच्राद्रिवारणामङगुखानि करीरिणाम्‌ ॥ मतः परमगीर्षां हि वक्ष्यन्ते दन्वन्नातयः ॥ ३० ॥ छिग्धो सरुधिरी दन्तो इभो सषिरदनितो ॥ मघु्सकाषर्णो च नेव इभी म वेतरो ॥ ३१ ॥ न चातिमधुसंकाशौ नैष इतौ न चेतरो ॥ पीताधपि हि विद्यो इन्तजातिपरीक्षणे ॥ ३२॥ भस्मपाण्डुरवर्णौ हु नव्यास्थिसदशाषपि ॥ तो इक्षाविति विहवेयो पीतो जिग्य पधुपरमो ॥ ६३ ॥ १ क, निरिखनविर्षिं । स, नरिञ्जनविधिं ^ : 4 *दनकर्ाष्ययः] ` हस्थोपुकेरः। ६९ तस्माद्िकृषटं ततिरषेदु विषितं गजदन्वणेः ॥ भिषजा मधुदन्तस्य कारयेशन्तक्रष्पनाप्‌ ॥ ३४ ॥ दन्तजातिपरीक्षा च कर्पना समुदाहृता ॥ उस्सेधायाममायाता पस्य हस्तसयुशयाः + २५॥ तवष्टभागतो देयं दन्तयोरभयोरपि ॥ ` मिश्रस्य नवभागश्च दशमो गिरिचारिणः॥ ३६ ॥ मान्ते स्थिता ह्चेषा फल्यना समुदाहूता ॥ विद्र ्रादकिक्टा्च नेत्रयोवां यदन्तरम्‌ ॥ ४७ ॥ नेत्राभ्यां दन्तवेषटौ च तयोयेद्रा मुखान्तरम्‌ ॥ एतत्पममाणं संश्च यदि स्पात्सवंतः समम्‌ ॥ ३८ ॥ प्रसायं दन्ततः दूतं करपयेदधिकं ततः गुखमानविभक्तायां कस्पना सयुदाहुता ॥ २९ ॥ उत्सेधे स्रकोऽरत्निरायामे नवको भवेत्‌ ॥ दशकं परिणाहि तु कृत्वा ऽरसिनसगुयप्‌ ॥ ४० ॥ एतदङ्गुकपवागर मित्वा सत्रेण तत्वतः ॥ सूजमष्टगुणं कृत्वा कर्पयेदधिकं ततः ॥ ४९॥ एषाऽष्टभागनिर्दिष्टा कल्पना समुदाहृता ॥ सङ्ग पोतेषु वारणेषु प्रदक्षिणम्‌ ॥ ४२॥ 'प्रामानीतेषु च पुनः कल्पनीया षडक्गुखम्‌ ॥ विषाणमृतो भित्वा कल्पयेदधिकं ततः ॥ ४३ ॥ क्ेप्रमाणिका ज्ेषा कल्पना समुदाहृता ॥ हासयेदङ्गरे तस्मान्मिश्नहपस्य दन्तिनः ॥ ४४॥ रसायै दन्ततः दनं कर्पयेदपिकं ततः॥ द्विःपरिक्षिषिका हेषा करपना समुदाहृता ॥ ४५॥ समघरमाणो यो नागा समदन्तश्च पो भवेत्‌ ॥ द्विपरि विकारस्य फतेभ्या देन्तदठल्पना ॥ ४६ ॥ इत्येतेषु प्रमाणेषु निरपप्रानि इन्तिनिम्‌ ॥ तपङ्कर द्यङ्कं वाऽपि च्छेदतः परिषजेयेत्‌ ॥ ४७ ॥ ° आरोग्वाय च नागानां विजयाय महीपते ॥ याच पुष्टिकरी राक्नः सा कायां दन्तकल्यना ॥ ४८ ॥ १ क. विवक्षां । २ क, शरश्च नवभागस्य -- न्न र स नवमस्य इ१३ स. प. पक्षीष। = ५१९. पालकाष्ययुनिषिरचितो-, [४ उलन दन्तिजतितिपरीव्ा च भान्ते स्थिताचया॥ः मुखमानविभक्ता च तथा येदाष्टभागिका ॥ ४९॥ , वर्णपमाणिका चेव श््िरिषिपिकावदः (१) ॥ ५० ॥ षडेता: कल्पना शजञ्शाब्नेऽस्मिरषमुदाहताः ॥ ` उभपेोदैन्तयोऽपि मानं पत्रा्टभागिक्‌ ॥ ५१॥ सौष्टव (कं) चै भवेधेन तेन मानेन कल्पयेत्‌ ॥ येन पेन तु मानेन किवित्कार्येऽधिको भवेत्‌ ॥ ५२ ॥ नागस्प दक्षिणो दन्तः फुशङेदन्तफसर्पकेः ॥ रक्षणार्षं च दन्तानां शोभार्थं चैव हस्तिनाम्‌ ॥ ५३ ॥ युद्धार्थं चेव संग्रामे प्रतिमोकाश्च कारयेत्‌ ॥ दर्न्ताश्ठपे महीपार तुल्यानां वायसाननेः ॥ ५४॥ तस्मात्कङ्कमुखं चापि वायसानां युखानपि ॥ मण्टखाग्रमुखान्वाऽपि दन्ताग्रकृतिकास्तथा ॥ ५५ ॥ हैषभारएयश्चकतीनां नानागुख विभक्तयः ॥ तन्पुखाकृतयः कायाः परसेन्पविमरदने ॥ ५६॥ कार्थ द्वितोरिको फोशावुकत्तमस्य तु दन्तिनः ॥ अध्यधैमानको वाऽपि कवैव्यौ मध्यस्य तु ॥ ५५ ॥ तदर्धेमानौ कर्तव्यो जघन्यस्य तु दन्तिनः ॥ मृषटतेरुषोतस्य गृणयुक्तास्तयैव च ॥ ५८ ॥ कारयेत्पतिमोकांश्च शुशरेः रिल्पिमिस्तथा ॥ द्वात्रिशदङ्खरायामो कतैग्पावुत्तमस्य च ॥ ५९॥ भषटविशाङ्ुलो मध्यो मध्पमारूपावरान्तिको ॥ परिणाहो नृपस्तेषां विषाणानां समो भवेत्‌ ॥ ६० ॥ वथा मकरदंष्टश्च िहरंषटाश्च कारयेत्‌ ॥ सोवर्णान्ाजतांश्रापि तथा रीतिकया द्रन्‌ ॥ ६१ ` कृषायाङ्खारद्धेन धशष्केणाय कारयेत्‌ ॥ प्वारमणिभुक्तामिभखवशप्रभरषितान्‌ ॥ ६२ ॥ तयेवाप्यारकृटेन शक्तपाऽज परिकारयेत्‌ ॥ ईपःसंधिनिरेरुक(?,रनुपय समाहितान्‌ ॥ ६३॥ १ क. तथा चाष्टविमागिका । २ क. कुषिरा्ेपकाचयः 4 ३ क. पाष्टया ४ ख. घ. वयैन्धसंषिनिरेखजे । ११ .स्सीयविपाकाध्यायः ] इस्याद्वेदः । यथाहं गुणयुक्तेषु कारयेधोगहस्तिषु ॥ प्रतिमोका विधातव्या यथाश्राह्नप्रमाणतः ॥ ६४॥ मध्च्िष्टं च रक्षां च सह सजरसेन च ॥ तेन कायेन नागेभ्ः प्रतिमोर्काश्च बन्धयेत्‌ ॥' मेने मुहूर्तं कतैम्यः भस्तेऽहनि पजनितेः ॥ ६५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्वचने चतुथं उत्तरस्थाने दशमो दन्तफल्पनाध्यायः ॥ १० ॥ अथेकादशोऽष्यायः। अथ रसवीयविपाकाध्यायः। -:0:- रोमपादो महातेजाश्वम्पाया ईश्वरः स्छतः॥ ` पप्रच्छ स महात्मानं पारकाप्यं तपोधनम्‌ ॥ ९ ॥ रसाः कति समाख्याताः क वीर्यं किं गुणो भवेत्‌ ॥ विपाकश्च महाभाग एतदिच्छामि वेदितुम्‌ ॥२॥ के च सोम्या रसता ज्ञेपाः के चाज्ञेयाः पकीतिताः॥ केच वा सेव्यमाना) शमयन्ति रसा गुणेः ॥ ३॥ के पित्तं शमयेयुश्च शेप्माणं शमयन्ति के ॥ उदीरयन्ति के वातं छेष्माणं पित्तमेव च ॥ ४ ॥ ` , अरोगो बर्वाश्ापि रसैः केवीरणो भवेत्‌ ॥ स्थिरत्वं जायते केन क्षारतं केन जायते ॥ ५॥ एतन्मे एच्छतः सवं भगवन्यक्तुमहसि ॥ तस्य तद्वनं श्रुत्वा पाटफाप्यस्ततोऽ त्रबीत्‌ ॥ ६ ॥ गुणु मे सवेमेवैतचथा परोक्तं नराधिप ॥ निश्वपादेक एवाऽऽह गोतमो(म) ऋषिसत्तमः ॥ ५ ॥ यस्मादम्बुमयं सवं लगस्स्ादरजङ्गमम्‌ ॥ ६" १००७ 6००० ०७०० ११०९ ००७७०००७ १७७० 0966 ९०१० न्न्य ॥ [4 ॥ “ शङ्खो हि राजा चम्पायां "पारकाप्य स्म षृच्छति ॥ ृक्शानं च नागानां श्रोतुमिच्छामि तखतः ॥ ९॥ .* # रस्तवीयैविपाकाभ्याये बुटितं प्रतिमाति ॥ ११२ - पारुकाष्यपुनिविरंचितो-- ` {.४ र्तासपामे= एवं एष्टोऽङ्गराजेन सख्काप्यस्ततोऽतरब्रीत्‌ ॥ ` (५उच्मे वारणे दचाविश्चप्चशताम(न्पपि ॥ २ ॥ शतानि ब्रीण्यथापे ख दापपेन्मष्यमे गजे ॥ , दे" शते च तदधं थ जप्रन्याय प्रदापयेत्‌ )॥ ३॥ ये मणा इक्दामस्य ते! तान्वक्ष्यामि तत्ववः ॥ आरण्यानां तु नागानामिषुदानं अ्रशस्यते ॥ ४ ॥ स्वेयेव च देयं च कां देशं बरं भरति ॥ दीरधेफारेन सिध्यन्ति परङत्पा शङ्किताश्च ये ॥ ५॥ ये येव पित्तला नागास्तयेवोष्मपतताश्च पे ॥ १ सिध्यन्ति पर्पिषेप्ुरसेन षा ॥ ६॥ पुरोपा(वाोनानुबन्धेन अत्प्थीयाम(स)तेवया ॥ कुप्यन्ति धातवः स्वे संनिरोधेन दन्तिनाम्‌ ॥ ७॥ कायस्तम्भे शिरस्तम्भे मन्यास्वम्भे मदक्षये ॥ ग्रा परिहृते चेव शितेरोगे च पेत्तिकाः ॥ ८ ॥ वेगुण्पकरणे चेव श्ुत्वाहतमपेऽपि च ॥ शोकाऽमिभूते सततं वधबन्धनपीडयोः ॥ ९॥ श्रान्ते परस्विन्नसवाङ्गे सस्तकाये समदने ॥ इष्दानं परशेषन्वि सोमनस्पहिताय च ॥ १० ॥ मद्णेषु नागेषु हिताः पथ्यास्वयेव च ॥ , मेदक्षो वधनाशैव पित्तरकषिनाशनाः ॥ ११ ॥ यक्रङद्धकराश्चेव क्षीमधातुदिवधेनाः ॥ बृंहणा जङ्गखाः सिग्धाः पि्प्राः छफवर्धनाः॥ ९२॥ तुष्टिपष्टिकराश्चव च्छवीरोमपसादन।ः ॥ अधुराश्चापि(विपवाहाश्च श्रेमदोषहराः स्पताः ॥ ९२ ॥ तस्मिन्कलि ्रदातव्यमिष्चु कृत्याह) श्स्तिने ॥ ग्रीष्मकडि ठु नागानां त्यहं कण्ठस्य मोध्रणे ॥ १४॥ वषो सपठरात्रेण हेमन्ते दक्चमेऽहनि ॥ इत्य्रदीत्पारुकाप्यो राङ्नाञङ्गेन परयोषितः ॥ ९५॥ ~ % धनु्िहान्तरगतो भरष्टः पाठः कपुरकात्‌ । † (तां, इत्युचितम्‌ । १ क. श्वीडिति ॥ १७॥ २ क्‌, भधदोव्हराः । १ ६स्मदातनिध्यभ्यायः ] . हस्वः । . ६११ इति भीपारकाप्ये हस्त्यादुवदे महापक्चन उत्तरस्थान $षदानपिधि- कथनं नाम द्वावशोऽभ्यावः ॥ १२॥ अथ त्रयोद्ोऽध्यायः। अत उध्वं नस्यक्मविधि व्याख्यास्यामः । अथ खट्‌ पवरमध्यमावराणां नागानां षसरोवृष्टिसिक्तसटिरमूमिभागामग- धूपितां पुण्याहघोषेण निष्करमषीकृर्तां मनोज्ञां शालां भिषग्यथोपदिष्टमरोख- यब्रमुपकरप्य मुपति रिहितपरिचारकस्य जघननिषण्णस्योध्वग्रीवस्पोष्वेतो हस्तं कृत्वाऽवसेचयेदशिधिलमनतिवबद्धमतिपीडितमवलीकगध्वे्धारयित्वाऽगेखायन्रे विषाणयोरनियमनं कृत्वा वत्तः सुपरतिष्ठितकायं वारणं स्नापयित्वा मिषक्रमंशा- रामधिरुह् हस्विहस्तश्रो(खो)तसि दक्षिणं पवेममिषिच्य वघ्रमयं मुडुक ेषतः प्रमाणे द्र्ावनद्धं नि्भैमयन्ते निर्वाहिणार्थं॑पयसो ““ ““ “““ निधाय पाणिना च पीडयेदेकनोद्वासयेत्‌, एकेन पादातिकायां क्षामणक्रिरयां कुर्यात्‌, दत्तमत्र यास्य पयसि मुखपरदेशं ताद्मागं लिहां च गुढदिग्धेन पाणिना संस्प्रोत्‌ । केवंश्रास्य पाणिवलेनोपहरेत्‌ । इ्ठविषग्रेणारगृङ्खारककतेरुकाणामन्यतमे यवसोपगृदं दधात्‌ । ग्रहकारणे वाऽस्य निग्रहं कुर्यात्‌. । ततः क्षीरं शकंरा- मधुरं कृतवा हस्वोरसोनिदध्यात्‌ । न चास्य कवरान्पसक्तान्दचात्‌ । उर्व गरीस्पाधिकबलतवं संपद्यते । तस्मादपरसिक्तं नागं कवरेः संप्पोजयेत्‌। एव हि कवान्भक्षपतः क्षीरमन्तः प्रपते । यदा तवेव क्षमितःक्षीरमविः तवसचशोमतुहरति, तदाऽस्य यथाक्रमेण विहिते नस्यं शद्धिमुपजनयति । ततः मिव नस्तः प्रधमनं पिप्पलीमरिवनागरष्वीकाविडङधश्ेतसषेपसेन्धवतग- राणां द्रोणं पचपड्कं परमाणमेकैकस्योषधस्य यकमचूणं प्रधमनं दद्यात्‌ । पथचपटिकमातन पधमनंपरचूणं धमनवमुं तदेव षुरसफणिज्वकपतररसं ुखोदकयु- क्तमरपन्ञहं विरेवनं दधात्‌ । तदेव परोक्तं , पिप्पस्पाचषटद्रग्यं मधमनव मष्‌. । अथवा पिष्यलीमरिवगूखवे्वन्दनागुरुसजेरसश्चीवेषकगुग्ुु- ष्वामरुकपरिपेखवशेडेयकजयामां सीकारनुसार्याणां पलममाणं द्रोणं इता यथोक्तेन ध्रपदिधानेन हस्तं वासयित्वा धरं इयात्‌ । पदा कटश्रोतयोः षट्क- पष्क वा श्रसक्तमेतेन पमाणेन कणंपोधपप्रसक्त ुपगच्छति तदरूपमाना = १ क, शो मध्ये नि०।९ क. स, ततोऽस्य । ३ क. पवमव । „ ६३४ पाएटङाप्यमूनिभिरवितो-- . { ४ उत्तत्थामे- कडाप्रमाण निमेषवृषनं दचयात्‌ । यदा ब्नात्ममदाद्वा मिषगपरमाणेन चिर- काठे धूपयति, तदाऽस्य युखश्नोषो भववि। न त्वस्परपं पवस्व च पठं ख॒ शुष्कोऽकण्ठहृदयतालनामेतेषामतिध्पनाच्छोषितवङानां पयसोपसेचनं पुनः पुनः प्रसादनमाहुरावार्याः । नस्पकमेभधानमेतेनेव विधिना विरिक्ताधेका- स्याभुक्तवतः पाह मृुसेहपाकमुपकरपयेत्‌ ॥ यथाव्यापिप्रमाणेनोषधद्रतयैः प्रीरविपकिः साधयिता द्रादशाङुखतेन पोटशङ्कुरूपरिणादेन कोरस्लोतःपरमाणेन चिरकारुं बस्तिना पीडयेत्‌ । तत्र सेहप्रमाणं द्रोणे .पस्यप्रमाणं दवत्‌ । षक्कुखानि विस्तारहस्तेधाचतुरङ्गरः ॥ स्थः तवेपमाणेषु खकेङुरपवमिः ॥ एतेनैव प्रमाणेन सेहविधिप्रमाणं विज्ञाय तस्यानुषेके दचयात्‌, क्षीरदाने यथापूषैममिषहितम्‌ । हस्त्षान्तिमस्य यथोक्तां सेषेत । एतेनेव विधानेन मसा्पमधमाषं वा यावद्वा धुं मन्येत, तावरेशकालबरनिश्चपं यथार्थतो दिन्नाप नस्यकमे कुपात्‌ । यथाङृतकमीणं वारणं पयसा सर्पिषा वा पथानु- भागपमाणं चतुमांगमेव चारयित्वा भोजनं दचयात्‌ । भोजपित्वा मृहुवघ्रेण प्रच्छादयित्व हुषोदकानु पानं ददात्‌ । भनुपानपरयोजनं त्वन्पाने द्रवीकृतोऽ- “स्थाऽऽहारोऽन्तभरेतोमिन्नसघातः सम्पक्पाकमुपगच्छति ॥ तन्न छोकौ- या स्ेहमात्रा तु यथादहदुकता गजप्रमाणे विहिता पुरस्तात्‌ ॥ सा कोष्ठमागम्प रक्षत्वमेत्य बरं तु नागे लनयत्यभीक्ष्णम्‌ ॥ १॥ अग्निं बरं वाऽपि हि वधैयिस्वा फण्ठोरषोः पाश्वफटित्रिकाणाम्‌ ॥ संघातवर्णौ मनः प्रहादं दधाति नस्यं द्विरेषु दतम्‌ ॥ २॥ इति श्ीपालकाप्पे हस्त्यायुषदे मह प्रवचन उत्तरस्थाने नस्य- हनं नाप त्रयोदशोऽष्यवः ॥ ४९॥ भथ चतुरदडोऽध्यायः। भङ्गो हि राज। बम्पापां पारुकाप्पं स्म च्छति । अद्नानां क्रियायोगो भगवन्वकुमति ॥ १॥ # 'हसिशान्ति, इति मवेत्‌ । १४ अज्नदानाध्यायः } हस्यायुषेदः ॥ ` ६३५ ततः प्रोवाच भगवान्पारकाप्यो महामुनिः ॥ शृणु मे निखिरुं राजनञ्जनानामिमं विधिम्‌ ॥ २॥ नखदन्तास्थिरोमापि केशा वारस्तयैव च ॥ , ` प्राणिनां खुरगृङ्खाणि रेख रायोपयोजनेत्‌ ॥ ३॥ . रोभादिह्मसाराश्च पाषाणा ये च केचन ॥ शङ्खदे्टा नखाः शक्तयो मणि युक्ताश्च स्वंशः ॥ ४ ॥ वञ्जप्वारुल्वणं फएरसाराश्च ये हुमाः ॥ पत्स्यकूमेकपारानि पच्च किचन संहतम्‌ ॥ ५॥ तत्सर्वं तेस्कृतं द्रम्यं तथाऽश्रपटरान्यपि ॥ रेखनायोपयुज्यन्ते परधानं तत्र वक्ष्यते ॥ १ ॥ छवर्णं राजतं तान्नं सीक्ष कारायस त्रपुः ॥ मणिपुक्ताप्वाराश्च गजमुक्ताश्च शृद्धजाः ॥ ७ ॥ ससारगह्टस्फटिका वेदयेरुचकावपि ॥ अको विमङकश्चैव गोमेदाज्ञरुप्रटिकाः ॥ ८ ॥ सौगन्धिको लोहिताक्षस्तथा ्ीरपकथच पः ॥ तथा हस्तिवराहाणां व्याधसिंहनखावपि ॥ ९ ॥ पाठीनरोहितास्थीनि कपा कमठस्य च ॥ शजञमर्धकपारानि गोपार््ो महिषस्य च ॥ १०॥ एरुसारान्हरीतक्या बदयोः किथ॒कस्य वा ॥ आमखक्याः सखज्ञेया हुमसाराः सचन्दनाः ॥ १९१॥ सयुद्ररेनः श्वश्च गदेभस्प च पावकाः ॥ कुकुटाण्डकपारानि हंसस्य बर्हिणोरपि (१) ॥ ९२ ॥ रजस्ताघ्रायसं चेव निर्यासः खदिरस्य च ॥ पलाशषमेषशृङ्गधोष(श्च) निम्बस्य कुटजस्य च ॥ ९३ ॥ पेषणार्थं प्रसन्नां वा मातुटुङ्करसोऽपि वा ॥ एतद्रसाज्जनं नाम शरेष्ठं काचापकृषेणम्‌ # ९४ ॥ पिप्पलीनां मषीं कृत्वा वद्वेण परिगारिताम्‌ ॥ केदराः कूमैपराशानि सैन्धवं ठनाज्ञनम्‌ ॥ १९५ ॥ एतानि समभागानि पीषपेचछरलक्ष् चूणिताम्‌ ॥ एतद्रसाञ्जनं नाम भरे काचाप्कषेणम्‌ ॥ १६ ॥ 4 १. ममेदो जल० । २ क. °नि पेष्‌° ॥ पः $ कर्ये कु कुटान्डकषालानि शङ्खः कदो) कन्दनम्‌ ॥ पारुकाप्योऽङ्खरभपं ओदाच केखनाक्षभम्‌ ४ ९७ ॥ अरकस्फटिकवैश््यहरिताकं मनःशिखा ॥ ) कुङ्कटाण्डकपाखानि दंसबर्हिणयोरपि ॥ १८ ॥ चन्दनं हरितां च युस्ता काङानुसारिवा ॥ मरिचानि च शङ्कानि उेखनीयं वदश्चनम्‌ ॥ १९॥ , अनाविखं प्रसभं शदधं स्फटिफमामयेत्‌ ॥ वर्णरनोपच्षटे तु सोवर्णे राजते स्थितम्‌ ॥ २० ॥ कुष्ठ हरिद्रा नखदं पिप्पल्यो मरिचानि च ॥ अञ्जवैदिपमेतेन परमं हि तवौषधम्‌ ॥ २१ ॥ वसन्ते यवशकानि परिथष्काण्युपाहरेत्‌ ॥ तान्पुषित्वा त्वजञाकीरं रात्रीदेश च पञ्चवा॥२२॥ तत उद्धत्य शुष्काणि चण हषदि कारयेत्‌ ॥ फुकुटाण्डकपाङेश्च ईंसशङ्खमुखस्य च ॥ २३॥ अञ्जयेन्पधुना मिश्रं फाचाकर्षणमञ्जनम्‌ ॥ अमृतासं्नां भद्रां च नाङुखी गन्धनाङुली ॥ २४ ॥ एतत्पसश्नया पिष्टं डेखन बरेहठमक्षनम्‌ ॥ श्वा वा दधिमण्डश्च पिप्यव्यः तेन्धवस्तथा ॥ २५ ॥ किलः फाणितं किण्वं तथेव पदसकतवः ॥ तण्डुरीपकपूरं ख सममागं ष कारयेत्‌ ॥ ५६ ॥ दैङिम्देश्प्ेवपाषाणं सेदपेश्ापि वेष्टितः ॥ ` मजाकरीपशस्विभ्मजाशृत्रेण पेषयेत्‌ ॥ ५७ ॥ एतष्लोदितकं सम्यगश्जनं कख भवेत्‌ ॥ वक्ष्वे चेव पुष्पाणि सर्वाण्येव समाहरेत्‌ ॥ २८ ॥ पेषधे्ानि वैक्र पिप्पीरुणेन षा ॥ दष्टः भसाद्नायोप एषश्फ हि भेषजम्‌ ॥ ५९ ॥ कषिशुकस्प ब पुष्पाणि अधुरं शकंरान्विदम्‌ ॥ , एवत्सोदरेण संयुक्तं शौवलं परिदेखनम्‌ ॥ ३० ॥ # धनुहन्तरगतः पाठो नासति कपर ॥ ~ १४ ज्वन्राषवायः ] पतक ६१७ ` त्रिफला सेरोगेषु भावपररपिपएतनिता ॥ . मधुमा सह युक्ता च शीतला. परिषैषने ॥ ३१॥ त्िफलायान्नयो भागान्नय्िकटुकस् च ॥ ` तन्धवाञ्ननङोहानामेकैको भाग इष्यते ॥ ६२.॥ अजाक्षीरेण संपिष्टा कण्डूतिमिरनाशिनी ॥ निरा च समभागे, सैन्धवं च स्म मेत्‌ ॥ ३१॥ मधुना च समायुक्तं कण्डनाशनमञ्जनम्‌ ॥ आटदृषकपत्राणि तथा मरुबकस्य च ॥ ३१॥ उषे क्षोदयित्वा निखान्प स्वरसं ततः॥ तेन श्ीतकषपेग पपपिकोऽक्षिरोगिणाप् ॥ ३५॥ कतेव्यः सिद्धिकामेन वारणानां एखवहः ॥ निस्तुषामाविकलकं गोप्त्रे परिषेचयेत्‌ ॥ ३६ ॥ अरधमासस्थितां ्कां श्क्षा दृषदि पेषयेत्‌ ॥ उदम्बरसमुदरे तु सं्ठजेन्मधुषापिषः ॥ २७ ॥ एतदञ्चनमिच्छन्ति दन्तिनां शुक्रनाशनम्‌ ॥ चतुर्णा क्षीरद्नाणां त्चस्तु समभागिकाः ॥ ३८ ॥ नवे कुम्भे विहिता त्रिरात्रमधिवासयेत्‌ ॥ तत्परिश्रा(ला)ऽप वह्नेण परिषेको विधीयते ॥ २९॥ शिरोखेपश्च क्ंव्यो नेत्रपाकविनाश्चनः ॥ ्षीरक्षपरवारांश्च निचुङं रोप्रमेव च ॥ ४०॥ मांसी च समभागा तु क्षोदयित्वा विचक्षणः ॥ जर्षीरषमायुक्तः परिषेको पिधीयते ॥ ४१॥ नेनरोगहरो राजन्दन्तिनापिह पएरभितः॥ मृगबष्ठीएस्यापि कोशं कृत्वा विचक्षणः ॥ ४२॥ प्रयेक्नवनीतेन ुषुशन्धेन सेषुटम्‌ ॥ त्र भोजेुटं दर्वा राजंस्तत्र समाहतः ॥ ४३॥ तोवपूर्णेन कुम्भेन स्थुपयेततु विचक्षणः॥ ` ` त्िरात्रमुखि(षि)तं तस्माननेतराम्यङ्खो विधीयते ॥ ४४॥ प्रवारूकीं सप्रटां ना तु विनिहन्ति तु ॥ पिष्यश्यो मरिषं वेव सैन्धवं समनःशिा(रुम्‌ ॥ ४५॥ १ क, स्यात्‌ । २ ख, घ. सपुबन्धेन । ६१३. पाठकार्वदुनिदिरंचितो-- [ ४ उक्तीस्यते- नङ्रव्यापरनसं एतं कासीसं रोचनां मध ॥ मणिपबारूुकता च शङ्खं तु शबरस्य तु ॥ ४६ ॥ वेद्यं शद्धनामिश्च उषण रोकं, तथा ॥ एतानि प्षममागानि कारयेतु विशक्षणः ॥ ४७॥ वेसवार सुद्र, तु सर्वमेतभिधापयेत्‌ ॥ अञ्जनं दशरात्राणि इन्तिनां चाक्िरोगनुत्‌ ॥ ४८ ॥ निफरापधुसंयुकतमञ्जनं सर्वरोगिणाम्‌ ॥ सेध त्रिफला वैव पिपली मरिचानि च ॥ ४९॥ समुद्रफेनं शङ्खं च शकंरां समनःशिखाम्‌ ॥ अञ्जनानि समांशानि यष्टीमपुकमेव च ॥ ५० ॥ समानीय भहाराज सिखन प्रपीषयेत्‌ ॥ ततस्तु गुलिकां इत्वा वारणं म्यगञ्येत्‌ ॥ ५९ ॥ सर्वाश्च वातजान्ेगान्कफपित्तङृतास्तथा ॥ तिमिरं पटर काचं प्रावरं च निहन्त्पपि ॥ ५२ ॥ विजया नाम गुलिका व्याख्याता नेत्ररोगिणाम्‌ ॥ अञ्जितस्यानया स्थानं निवातं शीतं हितम्‌ ॥ ५३ ॥ निष्कायं परिषेकायमिममस्य तु कारयेत्‌ ॥ आरद्षकपत्राढ्यां नेजयोः परिषेचनम्‌ ॥ ५४॥ इदमरज्ञनं नागानां सर्वनेत्ररोगहए्म्‌ ॥ इवि श्रीविज्ञया गृटिका । हीवेरकयुशीरं च कुष्ठमेला तथेव च ॥ रोधं पिपङ्ुमञ्ि्ा हरितारुं मनःशिख ॥ ५९ ॥ एतां वतिं मिषक्ुयाच्छापायां परिशोषिताम्‌ ॥ सलिलेनोपसषष्य चश्वषी नित्यमश्चयेत्‌ ॥ ५६ ॥ एष(षा)पित्तं च दाहं च रक्तं च शमपत्पपि ॥ अपोण्डरीकं मधुकं यवाश्राऽऽमरुकानि ष ॥ ९७ ॥ छमनापष्ठवान्येव समभागानि कारयेत्‌ ॥ तथा दाहहरिद्रा ख वस्र परिणामयेत्‌ ॥ ५८ ॥ १ ख. घ, केसरे | ` १॥ अज्गदानाथायः] संपद ` ६१९ नेजार्णा श्रा(साविणामेषा शरेष्ठा ओक्ता रसक्किया ॥ धक्षिपाकं च कण्डूं च ढं चैवे प्रणाशयेत्‌ ॥ ५९ ॥ यावदेव कषायं तु तावदथाद्रसाञ्जनम्‌ ॥ ` सच्छनैः साधयेद्यः सिद्धभेवावतारयेत्‌ ॥ ६०॥ शृतं ते(तु) नेनसेयुकतं ता्रपनि निधापयेत्‌ ॥ ` परपोण्डरीकाथा रसक्रिया कण्दू्ेददाहपाशहस ॥ ६९ ॥ --:(°) ~ पटोरं पिचुमन्दं च ुरषाऽऽमरुकीति षा ॥ हरिद्रा त्रिफखा रोधं सुमनःपष्धवानि,च ॥ ६२॥ करञ्जस्य च बीजानि पत्राणि ररषस्य ५ ॥ मधुकं च गुडूची च तोयेन सह साधयेत्‌ ॥ ६२ ॥ तत्कषायं परिश्रा(सखा)व्य पुनरेतदधिश्नयेत्‌ ॥ रसा८¢क्रियां निङेत्तामथ तामवतारपेत्‌ ॥.६२ ॥ अञ्चयेदेतया नेते गजस्य मधुमिश्रया॥ कण्डूं ठ्यपनयेदेषा व्रणं हगुपरोहयेत्‌ ॥ ६५ ॥ अकेपुष्पाणि कामीसं तुत्थं लोहाञ्जनं तथा ॥ रसश्रैवाथ ताघ्रस्य दधराऽऽम्टेन प्रपीषयेत्‌ ॥ ६६ ॥ .एतद्छेदे च पाके च परिश्राावेऽथ शस्यते ॥ आमरुक्याः शिरीषस्य शष्ठकीकिरवार्योः ॥ ६७ ॥ पातराण्याहृत्य सर्वेषां कर्कमेकन कारयेत्‌ ॥ ते कल्कं कारयित्वा तु च्छाषायां परिशोषपेत्‌ ॥ ६८ ॥ मनःशिलोपसंहत्य शङ्कनामिं तथैव च ॥ एतया दन्तिनां नित्यं तिमिरनन्जपेद्भिषक्‌ ॥ ६९ ॥ गृदश्च मधुकं चैव हरिद्रा सेन्धवे तथा ॥ वर्षिः लौद्रेण संयुक्ता नक्तान्धस्याज्ञने हिता ॥ ५० ॥ हरीतकीश्च संदर्य शह्खेरमयो रजः ॥ एतत्तु नाज्ञनं श्रेष्ठ तिमिरस्य प्रसादनम्‌ ॥ ७९१ ॥ उत्पङुं मधुकं चैव गेरिकं रोभमज्ञनम्‌ ॥ समभागानि संहत्य पिष्टा धात्रीरसेन तु ॥ ७२॥ १. ख. घ, अक्षपाकं । ६१५८ पालकाप्पहुनिरििभरितो- (४ उत्तस्णामे+ शिसम हेन शन्या चं कक सादयत ॥ सोताश्नतवे तव. दयम द -करपेत्‌॥ चे ॥ एतस्वृणोक्णने ओह शीतं पिचिवरतादमम्‌ पेचिकेष्वपि रोमेषु रक्षमेदु प्रशस्यते ॥ ७४ ॥ अरुणं वातिकं विधाभीषं मवति पे्तिक्षम्‌ ॥ गतं तु कफजं विचाङहुर्व्णं कदम्बजम्‌ ॥ ७५ ॥ जखबुहुदसंकाशं शुक्रमित्युपधारपेत्‌ ॥ धातुप्रकोपजं यन्तु पटलं चेव कीर्तितम्‌ ॥ ७६ ॥ प्रतिच्छने तु यन्मध्ये हृस्वं भवति मण्डम्‌ ॥ चतुष्पङ्धारं तश्चापि थुक्रमित्युपधारयेत्‌ ॥ ७७ ॥ शिरोजाराृतं यच्च वीयते नयने तु यत्‌ ॥ तदमेमित्ि जानीयादसाध्यमिति वा पुनः ॥ ७८ ॥ इत्येते भारुतातपित्तार्ष्रङेष्मणः शोणितात्तथा ॥ दन्तिनां नेत्रा रोगा सपदिष्टा यथाक्रमम्‌ ॥ ८९ ॥ एतेषां क्षणं बुद्ध्वा व्यक्ताव्यक्ते हेतुना ॥ निदानेन यथोक्तेन ततः कुपाचिफित्सितम्‌ ॥ ८० ॥ वातप्री वातिके कूालि्तप्ी पैत्तिके क्रियाम्‌) ॥ अवरे(से)के यथाशा धृतपानं तथेव च ॥ ८१ ॥ विधिवच परीषेकं तयेवाश्योतनानि ष ॥ । शिरसश्चापि तेकाय प्रतिपन्नानि पानि च ॥ ८२॥ रसक्रिया यथोक्ता च चर्ण ञ्जनानि यानि च॥ सर्वाणि तानि मेघावी दृष्टवा सम्यगुपाचरेत्‌ ॥ ८३ ॥ व्यार्धि देशं च का च गजस्य च बराबखम्‌ ॥ इमे बु खड्‌ रोगेषु सर्वप्येव प्रकीर्तिताः ॥ ८४ ॥ टे्या साधारणा योग्या साध्यानामनु्व॑शः ॥ अभर्या येव चब्पां च कासीसमथ पिप्पींप्‌ ॥ ८५ ॥ तैन्धवं बृहती मं कर्कटेकत्र कारयेत्‌ ॥ वारिणाऽच्छेन संद्ख्य कृतं तं साधयेच्छनैः ॥ ८६.॥ घनीभूतं यदा विथात्तदेनृमववारपेव्‌ ॥ निधाय भाजने हृचे नेत्रे नागस्य गाऽ्यपेत्‌ ॥ ८७ ॥ १ कं, अवशेषं । २ क. बृणन्यजञनकानि | १४गलनानाणः] -हकाक भ पटलं करकादौ व तदेवामाणि बनि चः॥. ` भरेण कह संयुक्तं हम्ि स्ोलुपद्रन्‌ #.८८ ॥ मनहिं ताच्रचृणं मूक षुहदीफरप्‌ ॥ यावदेतानि सवोणि बावस्सेन्धवमाचरेत्‌ ॥ ८९॥ अजाक्षीरेण तस्सवं श्छक्ष्णं हषदि पीषयेत्‌ ॥ ` ते कण्कं कार्येद्रतिं छायायां परिशोषयेत्‌ ॥ ९०॥ सरिरिनोपसंषृष्यं बष्चषी नित्यमश्चपेत्‌ ॥ रेश्षयेत्पटकं तन्तु शुष्काणि विविधानि च ॥ ९९ ॥ विभीतकपराशानां मस्म शह्ुमयो रजः ॥ सैन्धवं च समांशानि सर्पिषा सह साधयतु ॥ ९२॥ कपारे तानि रिक्ठानि दाहयेद्रोमयाम्मिना ॥ तां मषीं पीषयेच्श्ररक्ष्णां पषद्रेण सह संसृजेत्‌ ॥ ९३ ॥ पटर बुद्बुद चेव गृढे कुर्या्तदज्जनम्‌॥ डेख्पा ङेख्यास्तु ये चान्ये तथा रोगा पृथग्विधाः ॥ ९९ ॥ रक्तजेषु तु रोगेषु तान्न भवति रेखनम्‌ ॥ निभागमधंशङ्धे वा रुधिरेणाप्ठतं तथा ॥ ९५॥ नेजराजीस्तु ताः प्राहुस्तिपंगृष्वंपरसारिताः ॥ तासां पोगे मवेदस्ं दारुणं तीत्रवेदनम्‌ ॥ ९६ ॥ पैततिकानां च रोगाणां समवायोपरुक्षिते ॥ काचान्तं पयु क्तानां रक्तामिष्यन्दितेषु च ॥ ९७ ॥ , अथवा रुधिरं यस्य यस्मास्पवति चक्षुषी ॥ रधिरोदकपए्णे वा रक्तसावीति तद्विदुः ॥ ९८ ॥ भिरसस्त्वमिघातेन चक्चषी यस्व हस्तिनः ॥ संरम्भलोहिते स्यातां शृणु तस्य चिकित्सितम्‌ ॥ ९९ ॥ अपसेकादि यक्किविपेत्तिकानागदाहतम्‌ ॥ विधिः सर्वस्तु पूर्वोक्तो रक्तजानां विप्रिस्तथा ॥ ९०० ॥ त्रिकटुज्निफलासयुदरफेनशङ्खनामिहरिदरादारुहरिदराहरितारमनः सि खाकुङ- टाण्डकपाडानि स्व्णगेरिककालानुसारिवालथनं तुत्थमयं चर्ण मृद्रीकाशाबर- अ्िष्टासममाानि कृत्वाऽक्षिस्वरोगरिपरोरोगेदनोपशमनीकायपुष्पपटलबुहु- द्मासषृद्धिरोहितराजीश्च जपति । । १ कं [१ क. पोष्ये | २ क्र. मां । २ क, सस्य । ॐ ` पालकाप्ममुमिरिसषितो-- . = { ए रश्ने इति. नीमा नग्न शुटिका। यङ़दाजं हु तंच पूपजरेमिरोषपेः । मेदा चेव महमेहा जीवक्षमकादपि ॥ काफोली क्षीरकाकोडी यृदरपर्णी तथेव च । मालख(प)पण्*बगन्धे च सवं शष््णं परपीषयेत्‌ ॥ ,एमि्य॑त्तत्समारोखय परिषन्न समाहिषम्‌ । एरण्डपनरेः संस्थाप्य गोमयेन प्रकेपयेत्‌ ॥ बहिर्रे्तिकयाऽऽङ्प्य निष्मऽ्ओो पदापयेत्‌ । तत्सिद्धममिविन्नाय पीषपित्वा समाहितम्‌ ॥ कदुष्णं, रसमादाय नेत्रे नागस्य परपेत्‌ । पैञ्जिग्धस्य नेत्रस्य स्वेदं कुयाद्रिक्षणः ॥ निवापणारथं नेजस्प मन्थजेन तु सर्पिषा । सर्वश्ेवाक्षिरोगांश्च हन्ति सत्यं न संशयः ॥ आज्यं पयो वा कयिताम्बुमिश्रमार्पं पयो वाऽपि तुषारपिश्नम्‌ । गवां पयश्चक्षरसेन युक्तं नारीपयः शकंरयाऽथ मिश्नम्‌ ॥ परिषेचनारथ नित्यं हिते“ “" ““ ““ । निष्पावमात्नौ नागानां कल्कस्तीकष्णाञ्जनस्य तु ॥ तस्याधं मष्यमस्याथ मदनो द्विगुणो भवेत्‌ । करकाञ्जनात्पादहीनं ्ेपं चृणोज्जनस्प तु ॥ सिद चिरोत्थं न कदापि याति नेजामयं स्वेदितमा्रवीयौत्‌ । .. वचः सदेमानरप कुञ्जराणां योजये्योगवरां श्च सिद्धे ॥ इति श्रीपारुकाप्ये दस्त्यायुर्वेदे महाप्यचन उत्तरस्थाने चतुदंशोऽञ्जनाध्यायः ॥ ९४॥ अथ प्श्चदशोऽध्यायः। पालकाप्यो मुनिश्रेष्ठो यद्वङ्गायात्रवीतुर ॥ यथानुमानं नागानां तदिकं संपर्चकष्यते ॥ १॥ भवानि कर्यत्येष करामि विमस्पते ॥ एतत्कारस्य फार्तवं त तु संबरसरः स्मृतः ॥ २॥ १ख.श्रभ५।२क. श्माने १०।३ क. सिद्धं । ४ क. श््षते। १ १ .अभपमिगुणाध्यायः ] हस्वः ~. १ एवमेकिधः कटो द्विविधोऽयनमेदे॥ अयने दवे समाख्यति दक्षिणोच॑रसंस्थिते ॥ ३ ॥ आदानं ख विसर्गश्च सेद्ने दे कीतिते मया ॥ उत्तरापणमादानं विसर्ग दक्षिणायनम्‌ ॥ « ॥ तत्र त्वादानमाज्ञेयं विषमं; सम्प उख्यते ॥ शिशिरश्च वसन्तश्च ग्रीष्मश्वाऽऽदानयुच्यते ॥ ५॥ विसे वषे(¢) विज्ञेयः शरदवेमन्त एव च ॥ विसर्गे वायवो पा(्ान्ति नात्वथं इक्षदारुणणाः) ॥ ६ ॥ गणेराप्यायते सोमशवांश्मिः परयञ्जगत्‌ ॥ शश्वदाप्यापयत्येवं यद्धरं विष्ठनत्यरम्‌ ॥ ७ ॥ प्रृत्तो च निद्ृत्तौ च ज्ञेयं पथांययोगतः॥ रसो ततराम्छर्वणो मघुरश्चापि इष्यते ॥ ८ ॥ `` न्निग्धत्वाश्चापि कारस्य सोम्यत्वाच्च नि्रगतः ॥. यथाक्रमं बरु तेजो जायते तन्न हस्तिनः ॥ ९ ॥ आदाने रक्षपरषा दारुणा वान्ति वायवः ॥ उत्तराभिगुखे सँ चन्द्रेन्यं विहन्यते ॥ १० ॥ विवस्वानंशमिस्तीक्ष्ेजेगत्छ्नेहं प्रकर्षति ॥ तस्मादादानमाग्ेयपृषयः परिक्षते ॥ १९ ॥ कारस्वभावमागंस्य तयेश्वरपरिग्रहात्‌ ॥ वाय्वकेसोमा जगतो हेतुभूता न संशयः ॥ १२॥ कारं तु रसदोषाणां तथा देहबरस्य च ॥ प्रवृत्तः च निश्त्तौ च हेयाः (2 प्ाययोगतः ॥ १३ ॥ यथाक्रमं रोक्ष्यदृत्तिरादानस्योपदि श्यते ॥ तस्माद्रा रसस्तत्र विवधैन्ते करमात्रयः ॥ १४॥ तिक्तः कषायः कटुकश्चतुथा नास्ति कश्चन ॥ क्रमादौरवेल्पमिच्छन्ति प्राणिनां रसतेवनात्‌ ॥ १५ ॥ रसश्चाम्डोऽथ लवणो मधुरश्च विवर्त ॥ स्िग्धत्वाश्चापि कारस्य सीम्पत्वाच्च निसगंतः ॥ १६ ॥ १ क, ददरक्षर°। १ ६४४ पालकाप्यदुनिषिरषितो-- ` ` { 9 उकस्यने- यथाक्रमं बरं वेव योजग(प)न्त्यभर हस्तिनाम्‌ ॥ इत्युक्तो द्विविधः श्यठलिमिषः कपंपरयध्ते ॥ १७ ॥ शीतोष्णवषेरिष्गस्त॒ चतुमांसविमागतः ॥ षह़्िधस्त्वेष भेदेन मिखिष्टः $ंपयक्षते ॥ ९८ ॥ हेमन्तः शिशिरश्चैव वसन्तो गीष्म एव च ॥ वषो शर ऋतवः १डुक्ताः कारचिन्तकैः ॥ १९॥ हेमन्ते हिमतेजोमिरङुमिर्मगवालविः ॥ न-तापयति भूतानि न च कर्षयति प्रजाः ॥ ९० ॥ खे नीदेशन्द्रमा याति रिरणेर्पोजपन्पजाः ॥ महु शीतश्च पवनो वाति कारस्वभावतः ॥ २९ ॥ तस्मात्तस्मिमरृतौ पान्ति विदरद्धि मधुरा रसाः ॥ वर्वन्तस्तु तेनात्र नागास्तु रससेवनात्‌ ॥ २२॥ पित्तं तेषां शम पाति रसत्यागात्समीरिवम्‌ ॥ चयं गच्छति च श्वेष्मा शोणितं च प्रसीदति ॥ २३॥ वकिनः श्लीतसंरोधात्तदेषां पावको बली ॥ द्रम्यम्रा्रागुरुषहो भवत्यवहिवः पैचम्‌ ॥ २४ ॥ आयुक्ते स्वनीभान्त॒) ष हिनस्ति शरीरलम्‌ ॥ हेमन्ते त्वनिरखः शीतः शीतके प्रकुप्यति ॥ २५ ॥ स गेरिकः स्वेसेकस्तस्मादस्मिशरेती चरः ॥ स्थानानि च निदातानि निष्कदेमजलानि ष ॥ २६॥ ` शय्याभागाश्च प्रदवः सकररीषास्तृता हिताः ॥ आतपासेवनं चात्र कोपं तोयं च शस्यते ॥ २७॥ स्थरजं जाङ्गटं चातर दैस्तिना यवसं हिम्‌ ॥ सढृदेवावगादश्च कमं चात्र रिधीयते ॥ २८ ॥ शाडीनां ष्टिकनां च द्विकाडं प्हुभोजनम्‌ ॥ भोजयेद्वारणं लिग्धयुक्ताम्डल्वणे रतेः ॥ २९ ॥ मसहानूपजरजेमसपषटिदथाविधि ॥ ेतवारमुतशत्र भोजनार्थ मशस्पते ॥ ३० ॥ , # “बद्यते' इति तृचितम्‌ । । { $. 'त्वागस्त° । ९ क, पतन्‌ । ६ क, सिनं । १९ अन्ञपानगुणाध्यायः | ` शस्सयायुरददः । छरा च प्रतिपानार्थं पश्चमिखवगेयुंता ॥ सततं शस्यते चान्न शिरश्चरणन्नक्षणम्‌ ।॥ ३९१ ॥ मषीयुक्तेन तैरेन शिरोभ्पङ्गशच पएजितः ॥ . पैरातरा्तुर्भागं तथेवापारात्निकम्‌ ॥ ३२॥ प्रयन्ञाच्चारयेन्नागं दिवस्षाल्पतया बुधः ॥ एवमायुषेरं वीर्य जवस्तेषां महीपते ॥ २२ ॥ हेमन्ते यदुपाश्नन्ति द्षान्सिग्धान्गुटन्गजाः ॥ आहारास्तेन जीवन्ति तद्रषष नात्र संशयः ॥ ३४ ॥ शिशिरे दिमनीहारमारूतेभास्करांशवः ॥ सहिता न प्रकाशन्ते दिशश्च तमसाऽऽदृताः ॥ २५ ॥ आदानयोगद्रष्ेऽ तिशीतश्चापि प्रमस्ननः॥ वाति तिक्तो रसस्तस्मात्तस्मिन्कारे विवधंते ॥ ३६ ॥ दाकूणत्वादतौ तस्माद्रक्ष्यं भवति दन्तिनः ॥ विधिस्तत्रापि सर्ोक्तः कतेम्यः शिशिरे बुधैः ॥ ३७ ॥ शिशिरः किचिदधिकः भरोक्तो हैमन्तकारुतः.॥ तस्माद्विशिष्यते तस्मिन्रतौ तत्र प्रच(सव)कष्यते ॥ ३८ ॥ तदा गजानां शाख ज्वलयेत्तु हुताशनम्‌ ॥ " कम्बरावरणं चात्र शीतन्राणा्ंमिष्यते ॥ ३९ ॥ तृणं पुराकोपनाहस्तिक्षवश्चैव दन्तिनाम्‌ ॥ ग्रासाथं दृक्षमागांश्च शस्तं कोष्णं च भोजनप्‌ ॥ ४० ॥ उष्णपिण्डः प्रदातव्यः कफवातहरः सदा ॥ आद्रंकं मरिचं कृष्णा सेन्धवं च जवानिका ॥ ४९ ॥ गावपुष्पाऽजञमोदा च सवण्येकम्र चूणेयेत्‌ ॥ यावन्त्येतानि सर्वाणि तावन्मात्रो भवेदगुडः ॥ ४२॥ हैमन्वे शिशिरे पिण्डः करिर्णा वह्िवधंनः ॥ वातश्चेष्मप्र्ठमनो बखव््ंकरः परः ॥ ४३ ॥ मचयानुपाने परमो रसायनविधिमतः ॥ उति) अतुपिण्डः प्रतिमानं प्रसन्ना ख ख्वणं तपूषणायुतः॥ ४४ ॥ १ क. °रात्रक°। ६४ पारकाप्यमुनिविरदचितो-- [४ उत्तरस्थाने- स्सेकथ तेन विहितो मेरिकायुतः ॥ ` परिवाङ्ञाश्च मातङ्गा) सङ़देवावगाहयेत्‌ ॥ ४५॥ मेधमारुतवरपौष्णशीतवृहितास्तथा ॥ शिंशिशन्ते कफोद्रेकः प्ाना्ययनयोगतः ॥ ४६ ॥ एूंस्तपति चुत्यर्थं वधेन्ते दिवस्तास्तथा ॥ मेहुराः भकुमाराश्च गजास्तैजोधिका भरशम्‌ ॥ ४७ ॥ स्वद्पसंतापतो देषां तस्माद्विष्यन्दते कफः ॥ वसनो नातिशीर्ता शः सविता शीतमम्ब॒ च ॥ ४८ ॥ पवनो नातिशीवोष्णो महां सवः प्रकारते ॥ साधारणे, तत्र फारे गजानां वर्धते रसः ॥ ४९ ॥ शचेष्मा प्रकोपमायाति सोमनस्यं च जायते ॥ धातुसाम्यं च नागानां जायते कारणेरिमेः(?) ॥ ५० ॥ हरन्ति पां थं विशदं शीतगक्तास्तथा द्विपाः ॥ सङ्िलानि च पानेषु पिबन्ति च दररन्ति च ॥ ५९॥ सस्प्स्यवतीं भमिं दृष्टा पुष्पन्ति चाधिकम्‌ ॥ सिलिनाभिसिक्तं च रसवत्तरुणं नृणाम्‌ ॥ ५२ ॥ पचारेष्पयुञ्ञानाः कामवन्तो मतङ्गजाः ॥ कोफिङाक्ुलनादेश्च भ्रमराणां च कूजितैः ॥ ५३ ॥ वातेन पुष्पचित्रेण यृखेनाऽऽदिततेजसा ॥ , भवन्ति हस्तिनीकामा मन्यन्ते वनजं खम्‌ ॥ ५४ ॥ तेषां एुखत्वात्काङस्य रम्यतवाशचाय सवशः ॥ 1 मनस्तुषो({) धातूनां शा(सा)म्प भवति हस्तिनाम्‌ ॥ ५५॥ तदा हि यवगोधूमाः कलपाश्चणकास्तथा ॥ यवसारषं प्रशस्यन्ते शाल्यश्नं चैव भोजनम्‌ ॥ ५६ ॥ मेदकः परतिपनिं च अवगाहोऽथ दन्तिभाप्‌ ॥ वनान्तेषु प्रथारेषु पौशुपावश्च पएजितः ॥ ५७॥ संसृष्टन्युपरशनानि शे षितानि च ॥ स्थानान्यत्र परशंसन्ति सोमनस्पविश्ृ्ये ॥ ५८ ॥ भाराष्वकमयोर्गाश्च माति तत्र प्रयोजयेत्‌ ॥ अ्रीप्मे मध्पमकाष्ास्यो शं दीक्ष्णातपो रविः ॥ ५९ ॥ # शणम्‌! इति स्यात्‌ 1 भस, इति निम्‌ ॥ १९.अक्लपानगुणाध्यायः ] . . दैस्सयायुर्वेदः। ६१ अपिवखगतः स्नेहमंथुमिः पवनस्तथा ॥ तीत्रो इक्षः खरो याति षः शोषणास्मकः ॥ ६० ॥ रसस्तदा तु कटुकः कारे योगो षिवध ॥ भवेत्तदा धातुश्चोषो दोरबल्यं सर्वदेहिनाम्‌ ॥ ६१॥ अभवत्पधिकं तृष्णा प्रचयं पाति चानः ॥ सोमात्मकाः शीतसात्म्या मातङ्खाश्च विशेषतः ॥ ६२॥ निदाकारे जायन्ते नागाः पित्तहता भृशम्‌ ॥ तस्माद्विशेषतस्तेषां दौर्बल्यं चाभिवर्धते ॥ ६३ ॥ त्वग्दाहश्च प्षपस्ते्षां गच्छतः श्चेष्ममेदसी ॥ हृष्यते रक्तपित्त च धरमेयोगेन(ण) दन्तिनाम्‌ ॥ ६४ ॥ जराश्रयाभित स्थानं तस्मिन्कारे विधीयते ॥ घनच्छायं प्रभूतं च भ्रितोयष्टुतं तथा ॥ ६५ ॥ तिश्वावगाहयेननागं हृदे शीते रिषोदके ॥ पूर्वाह्ने वाऽपराहने वा मध्याह्रं च विशेषतः ॥ ६8 ॥ हारयेत्कदंमं शीतं त्वग्दाह विनिडृत्तये ॥ मध्याह चापि शिक्यस्थाः स्वेयुवौरिपरिताः ॥ ६७ ॥ वेशे घटाः शीततोया हतयश्नेव दन्तिनाम्‌ ॥ एवं दिनोपरसेवा च रातौ तस्य प्रशस्यते ॥ ६८ ॥ शय्पाभागाश्च शीताः स्पुग्रूुपांशजरदृताः ॥ निवृत्तिरष्वनश्वास्य कमंणश्चोपदिशयते ॥ ६९ ॥ शषिरोरेपस्वथा काये शतधोतेन सर्पिषा ॥ * श्रो(खो$तःसिद्धिभेवेत्तेन हेदनं चेव चक्षषोः ॥ ७० ॥ ओदकं यवसं चात्र हरिते च प्रदापयेत्‌ ॥ क्षीरिणां चेव दक्षाणां पद्वांशचैव दापयेत्‌ ॥ ७१॥ कुरमापाः पष्वाश्वापि ससपिगडमोदकाः ॥ पातराशः ससापिष्को गुन्दराश्वसपयोगुढः ॥ ७२ ॥ रात्रो च रक्तशास्यादिभोन्ननं नाङ्रे रसेः ॥ पथः सपिविमिश्रं वा शीतमस्मे प्रदापयेत्‌ \॥ ७३॥ च # तव" इति भवेत्‌ ॥ न १ क. ग्लाश्या० । २ क, ननद्रावाप्त° । पयःपानं च -गानस्त घमेकयके बश्स्पवेः॥ =. पयःपीतस्प वा शस्तो अजस्य रसगोवो ॥. ७६ ॥ अतिपाने शुडदुतं शचाहुवकमिभिदध्‌ ॥ =. भीविदादि च यन्मे विभिहस्तरबदापयेत्‌ ॥ ७५ ॥ काठे तस्मिन्नि हृस्वा कष्टश्ाभ ठु जागरः ॥ तस्माद्मिनयोत्थानं नार्तिरात्रकृतं भवेत्‌ ॥ ७६ ॥ कटूम्छोष्णविदाहीनि भोजनान्यौषधामि च ॥ घ्रे न शस्यन्ते यवसं तश्च तष्टिधप्‌ ॥ ७७ ॥ भाराध्वकर्मेयोगां थ नेव तत्न समाचरेत्‌ ॥ ग्रस्तामिज्नमे ल्यं मनसश्च प्रसादनप्‌ ॥ ७८ ॥ विधायोगं चतुभभांगं धरुवरषुपनौदहिकम्‌ ॥ दापयेद्रीभ्मकाटे तु पथापोगं विभागतः ॥ ७९ ॥ मधुफाणितक्युक्तं मथ यवसमेव च ॥ दुवेखाश्चातियानाश्च क्षीणा पे च मतङ्गजाः ॥ ८० ॥ तेभ्यः प्रदापयेचुकतं हितं पत्पानभोजनम्‌ ॥ वषो घमेकारोष्णतापिता मेदिनी म्रशम्‌ ॥ ८१ ॥ अभिष्ृष्टा जकधरद्रवभावं नियच्छति ॥ सबाष्यतोयविष्यन्दं विरसं बहु मुञ्चति ॥ ८२ ॥ ' , शृक्तौपधितृणानां वु वैरस्यं जायते तदा ॥ तदा चम्टो रसो इद्धि पाति पित्तं च बीयते ॥ ८३॥ विरसाम्ाविशेषत्वात्सल्िरस्य तृणस्य च ॥ वारणानां तदा बद्धिमदत्वमुपगच्छति ॥ ८४॥ वाताक्योऽद्िीनानां कप्यन्त्यत्र स्वभावतः ॥ नदीतोयपैविष्टानि यवसान्पोदकानि व ॥ ८५ ॥ .व्यायामातपसेवा च वन्तिनां नात्र शस्पते ॥ पाने स्वापः प्रवास्यन्ते कृपप्रसवणोद्धवः ॥ ८६ ॥ यवगोध्रमशाश्यव्रं मोजनं च सफाणितम्‌ ॥ ,. जाङ्गलानां तु मसिनां रता यृषाशच संस्कृताः ॥ ८७ ॥ १ क, माहरेत्‌ । र क, °नाहनम्‌ । ६ क, प्रदिष्टा । १९ कतुचयीष्यायः ] इस्त्यायुरवेदः [4 मोजनार्थेऽमपानार्थं कायीः कायाग्निदीपनाः ॥ ॐ (विशेषोऽहनि श्षीते च व्वाताकुे शरश ॥ ८८ ॥ व्यक्ताम्रस्नेहर्वणं भोज्यं स्यादनिरपहम्‌ ॥ स्थरुजं यवसं चैव द्विरदानां घनागमे ॥ <९ ॥* स्थानानि विगतस्वेवनिष्यन्दानि च कारयेत्‌ ॥ भ्रमश्च दंशनाशार्थं कार्यः स्थानेषु दन्तिनाम्‌ ॥ ९० ॥ प्रसन्नां सगढग्योर्षां सतेखां प्रतिपाययेव्‌ ॥ नागानां जख्देशेषु प्रचारश्चात्न परज्यते ॥ ९१ ॥ उदितेऽफैऽवगाहश्च ्रीऽ्मवत्तज्र कारपेत्‌ ॥ वातादिदोषश्चान्त्यथं षरस्थेया्थमेव च ॥ ९६२॥ वस्तिकमे च नागेभ्यो वषा नियतं हितम्‌ ॥ भ्तुरेष विशेषेण बहुकीटसरीखपः ॥ ९३ ॥ तस्माचवसथद्धयर्थं दीपं स्थानेषु कारयेत्‌ ॥ शरचभरविनिभुक्तो शशं वीश्ष्णातपो रविः ॥ ९४ ॥ संपचत्पौषधीः सर्वाः फखमन्तानि?) यानि च ॥ तीक्ष्णातपस्वाच्च रेभमिपाकं नियच्छति ॥ ९५॥ शकुप्यति च नागानां सूर्या ुपरितापितम्‌ ॥ जगत्तु ताभिः य्राभिराप्याययति चन्द्रमाः ॥ ९६ ॥ तस्मात्तत्रापि ख्वणो रसो बद्धं नियच्छति ॥ शरकुप्यति च नागानां पित्त शाम्पति चानिरः ॥ ९७॥ तन्नापि यवगोधूमाः) †शास्यन्नानि प्रदापयेत्‌ ॥ गृडसरपििमिश्नाणि पित्तकोपहितानि च ॥ ९८ ॥ शानां हरिणानां च रपेम॑धुरतिक्तकैः ॥ ) विशेषार्थे तदा कार्यो दन्तिनां पित्तशञान्तये ॥ ९९ ॥ स्नेहनार्थ च तं प्षीरं तदा मांसरसोऽपि वा ॥ शस्यकारौ भवेतां द्रौ वसन्तशरदावुभौ ॥ १००॥ परवैस्निग्धशरसराणां श स्यारम्भो विधीमते॥ , संनाराः षष्टिका व्रीहिशालषः कङ्कवोऽपि वा ॥ ९॥ य॒िषाऽडदरैफलास्तावद्धस्तिभ्यः पुष्टये हिताः ॥ पष्पिताः फटिताश्वापि मुदरमापमकुषठकाः ॥ २॥ ` + भृभिन्तितपाठः कथपुस्तकयोनासति । † शो धूमशाल्य' इति भवेत्‌ । ८३ १ क. ग्वदार््र"। १६४९ , 9१। पारकाय्यपृनिरषिरेषितो-- ` { ४ उरस्ये यवसा परशास्यन्ते पावभ कठिनं सखथ्‌। =` गोपु कटिमफवी नित्पं देयो यवोऽपि ६ ॥ ६॥ पुष्पतो रकतजननः फणितो मासवर्धनः ॥ अनूपजखंलं मांसं वसा मेदो धृतं तथा ॥ ४ ॥ माहिषं च द्धि तीरं तेरोष्णे चावेमदयेत्‌ ॥ एतं क्षीरं यवाः शाङिपौसानि मधुराणि च ॥ १०५॥ अतो यस्मिन्पशस्तानि दन्तिनां जख्दात्यये ॥ शरं 1) प्रतिपानार्थं रणां च सेन्धवम्‌ ॥ ६ ॥ दिवा स्थानानि शीतानि रात्रो चन्दरांशवो हिताः ॥ अ्ीष्मव॑श्ादगाहश्च काये; शरदि दन्तिनाम्‌ ॥ ७ ॥ सप शुपरितपारना चन्दरेणाऽऽप्यायितानि च ॥ आगस्त्योदकयुक्तानि निरविषाणि शचीनि च ॥ ८ ॥ निभेखानि निपानेषु जखान्यमृतवत्तवा ॥ पानावगहि करिणां प्रशस्तानि विशोषतः* ॥ ९ ॥ (†भोजना्थे प्रदातव्यं जाङ्गलातूपमित्रितम्‌) ॥ परवद्वि वाऽपराद्भे वा द्वी काडो तन बुद्धिमान्‌ ॥ १९० ॥ प्रचारयन्त्रज्नामानरण्येषु विभागवित्‌ ॥ फाशपुष्पपटीं शभा तदावि(वि)त्रितनिल्लगाप्‌ ॥ १९१ ॥ परिपक्षतु्णां चैव धरणीं तत्र शाखिनाम्‌ ॥ कमरोत्पखकटछारजातां गन्धवहस्तदा ॥ १२ ॥ मास्त: एखसंस्पशो वाति शीर्वाधशीवछः ॥ विचिन्नाणि स्वादवन्ति वृणानि सल्लानि च ॥ २३॥ कषरद्रणेः सुमनसो भवन्ति करिणस्तदा ॥ फारे तु प्रतिकुर्वीत हस्विनां दन्तछसयनाम्‌ ॥ १४ ॥ स्वातिंपातयोगे च काठ नीराजनास्तदा ॥ “ राह्णश्च [० कमेषु दन्विनाप्‌ ॥ ११५॥ ध « क-वपुस्तकयोस्तु- -एतदुत्तरमेव “विशेषोऽहनि' हत्यारम्य (ैमषुरतिक्तके" इत्यन्तो धनुशरिहान्तर्मतपाठ उपरम्यते ॥ | । † धनुश्िहन्तरगतः पाठो नालि ल-~पपुस्तकयोः । तत्र “मनाय, इयेव मषूरतिक्तकैः' इत्युरमुपडम्यते ॥ ` १९ ऋतुष्याध्यायः ] हसयागर्दः, 1... ६५६४ क्रतुसासम्यमिदं पोकतं चेष्टाहारब्यपाश्रयम्‌ ॥ हिताहिवद्िषानायं करिणां स्वच्छद्तकः५ ॥.९६ ॥ चिकित्सायाः खच्छढ़त्त स नित्य. हिं विकिरिष्रतम्‌॥ सवेशोत्थानयोः सम्पगवगाहे च दन्तिन्म्‌ ॥ ९७ ॥ यथाकारं सयुर पारकराप्योऽवीरपुनः ॥ पह वाऽपराहणे बा समैतु च पार्थिव ॥ १८ ॥ अनेन विधिना नामम्वमाहनमानयेत्‌ ॥ गच्छन्तं हारपेत्पा्ं बीथीमारगेष्वनेकपम्‌ ॥ १९ ॥ पड वा हाप्येदेनं वपं च प्रतिषेधयेत्‌ ॥ अवगाहन प्रवातं च कणाँदृूने समे जठे ॥ १२० ॥ विशेषमात्रे मातद्खो तोये प्रतिनिषादयेत्‌ ॥ ततः संपच्य तेरेन ततेन प्रतिवषयेत्‌ ॥ २१॥ अवसिच्यावसिच्याद्विप्थेनमनुवतेयेत्‌ ॥ उभाभ्यामनुदृत्तं च पक्षाभ्यां वा मतद्घनम्‌ ॥ २२॥ कर्ण यावत्समेतानि पुनः समवगाहयेत्‌ ॥ ( #+आरक्षितानि शिरसि परक्षाल्यास्य पीड्य च ॥ २३॥ प्रकाभे(म) तापयित्वा तु निषत्ते स्थानमानयेत्‌ ॥ - आगतस्य च नागस्य मत्तस्य च विशेषतः ॥ २४॥ निवाणस्योपचारोऽय सर्व्डरतुषु कीर्तितः ॥ ग्री परागुदयान्नागमवगाहाय योजञपेत्‌ ॥ ९२५ ॥ छायायां (च) द्विपौरुष्पां सीदन्तमवगाहयेत्‌ ॥ ) „माध्यंदिने तु सारास्थं पापयेहुदृपृतोदकम्‌ ॥ २६ ॥ इति ग्रष्मरिधिः भक्तो वाकः संमवक्ष्यते ॥ तस्पाभ्युदितमात्रे षु य वषापु बुद्धिमान्‌ ॥ २७ ॥ निरवापिणाय नागानां कुपांतपूवाह्विकं हितम्‌ ॥ पुनमिदंत्तिमात्ाहं ()'हितं वासु हस्तिनाम्‌ ॥ २८ ॥ ऋतुतेषिषु सवषु मृत्तिकाप्मा निवारणम्‌ ॥ =` गोमू पायपेशवागे हस्ते शङ्कं च बन्धयेत्‌ ॥ ५९ ॥ * धनुशनिहान्तरगतः पौठो नासि कपुरके । १ क, हस्िनातुपभिषु ॥ हितं वर्ष च सर्वषु । ` (तदन्या मन््ष। ६५२ पारदा्यषुनिर्बिरमितो-- [४ उत्तस्थाने- मत्तिकाभक्षणा्रपभाद्रता वषा हस्विनाप्‌ ॥ अत उवं अव्यामि हेमन्ते विधिगुशमग्‌ ॥ ३०॥ मन्दीभूते पुनः सीते युगमाभरगते रो ॥ धू(पोवाद्धिकोऽवमाहस्तु वारणानां हिमागमे ॥ ९१ ॥ त्रिभामशेषदिवसे 'त्वपराद्ेऽवगाहयेष्‌ ॥ हेमन्ते बारणं सोये तथेव परिघषेयेत्‌ ५ ३२ ॥ पू्ाह्धि चऽ ऽतपे ।रपांश्यंथाकमे हरेहुधः ॥ अवृगाह्च च तोये तं क्षिपयुत्तारयेद्रजम्‌ ॥ ३३ ॥ अत्ययं शिशिरे कारे पोषे मासेऽथ वारणम्‌॥ सिशचदवैरिकतेखेन त्यहान्ते वाऽवगाहयेत्‌ ॥ ३४ ॥ छविः प्रसन्ना भवति शीतं चैनं न बाधते ॥ व्रणाश्चाप्युपरोहन्ति यफा कण्डूश्च नरयति ॥ १६५ ॥ इति सर्वेषु काटेष॒ निवा्णविधिरीरिवः ॥ ललदोर्षास्तु वक्ष्यामि पाना परिवजयेत्‌ ॥ ३६ ॥ पिच्छिरं कृमिशेवाखपणपङपरावृतम्‌ ॥ विवणं विरसं पधं दु्मन्धं वासितं जलम्‌ ॥ २७ ॥ मत्स्यगन्धि तु यत्तोयं भवेधचरमगन्धि च ॥ सगन्ध क्षण्णयानं च तानि तोयानि वपेत्‌ ॥ ३८ ॥ कृमिमिश्रजखान्याहुग्रहणीदूषणानि च ॥ कोपगुद्रदजं बाऽपि सारसं वा पिवेष्वरम्‌ ॥ ३९ ॥ एवं सवौस्ववस्था्र न विरुद्धं महीपते ॥ नैवे हि सर्र व्याधिपुत्पादयति वारणे ॥ १४० ॥ महीष्वुमशराणां च मृतस्याऽऽशीविषस्य ष ॥ निरधौवनं च वृक्षाणां यथावत्परिवर्जपेत्‌ ॥ ४१ ॥ तपं तु कटुकं नागो न पिबेद्रातकोर्धनम्‌ ॥ अत्यर्थमधुरं यत्र श्ेष्माणममिवयेत्‌ ॥ ४२॥ `भम्टं पित्तं वर्धयति तोप्र नागस्य निन्दितम्‌ ॥ वादेगपं पयो यजात्ाशं च न सेबयेत्‌ ॥ ४२ ॥ # थत्नादिति भकेत्‌ । † “पांशु' इति ध्यात्‌ । १ क. सोषं । २ क. तोयं । --------- ` ११ कार्याका्यविध्य्यायः] इ्सायदेदः । ४९६ कषायं रणं चेव निरं च हितं भषेत्‌ ॥ निरदोषाणामराभे तु यथाल पिवेखर्‌ ॥ ४४ ॥ जखावरोधानिश्रथते संमोहं वा मिच्छति ॥ तस्मात्सवा स्ववस्थाषु पानीयं न निवारयेत्‌ ॥ १४५ ॥ अवगाहविधिशचैव जरुदोषाश्च कीषिताः॥ ` शयनोत्थानकाण्डा्नां वक्ष्यते विधिरुत्तमः ॥ ४६ ॥ भुक्तवन्तं प्रतिच्छमरं यवसेन तु वारणप्‌ ॥ . ओष्मे सवेशयेद्रात्रो गते त्वष्टाधनाडिके ॥ ४७॥ शेषे षटनारिके वाऽपि द्विपक्षशयनं गजम्‌ ॥ नरः प्रतिनयेत्स्थानमिति ग्रीष्मविधिः स्थतः ॥ ४८ | संवेशयेत्त॒ वषा रात्रो षड्नाङ्िके गते ॥ यथोक्तेनैव विधिना भुक्तवन्तं खनेकपम्‌ ॥ ४९॥ अष्टभागिकशेषायां स्थानं प्रति नयेद्रजम्‌ ॥ .. इति संवेशनोत्याने व्षीकारे प्रकीतिते ॥ १५० ॥ हमन्तकारे तु पुनयेथाक्तमरितं गजम्‌ ॥ सवेशयेद्रजं रात्रावतिक्रान्तेष्टनारिके ॥ ५९१ ॥ उभाभ्यामपि पक्षाभ्पामनुकृत्तमनेकपम्‌ ॥ पुनः प्रतिनयेरस्थानं शेषे तु दशनार्कि ॥ ५३ ॥ ' दिनानां दीरधेहु स्तवं विज्ञाय क्रमशो भिषक्‌ ॥ यथोक्तक्रमतस्तेषां वधेयेद्रा स भोजनम्‌ ॥ ५३ ॥ शयनोत्यानशारनामित्ययं कीतितो विधिः ॥ . निबीणं शयनं चेव सवेषु च कीर्तितः (2) ॥ ९४ ॥ इति श्रीपारूकाप्ये गजायर्वेदे महाप्रवचन उत्तरस्थान ऋतुचयाध्यायः पञ्चदशः ॥ १५॥ अथ षौटशोऽष्पायः। अङ्गो हि राज्ञा चम्पा पाठकापयं स्म च्छवि ॥ ` कार्याकायैदिधिं इर्खं भगवन्वक्तमर्ति ॥ ९ ॥ कर्मान्न शीयते तोये म्तमात्राय दन्तिनि ॥ कस्मास्ास्यात्कृता न स्यात्तथा कमं विधीपते ॥ २ ॥ १ ल. णद्नाडिके । ३५६ रै पाठकाष्युनिषिरचितो- [४ उत्तस्थने- उपरिथिते मरे वाऽपि परभि्े काऽपि इशे ॥ ` कस्मात्त्ेहो विरेफोःषा न वेपस्तु महामुने ॥ ३ ॥ . फस्मादुमयंतः सेहो मुखतः प्ठतोऽपि च॥ न प्रदीयेत युगपभागेभ्यो द्विजसत्तम ॥ ४ ॥ कस्माच मोजितायांऽऽज्यन्नहबस्तिः परदीयते ॥ निदधहो भोजिते वाऽपि फस्मामेव प्रदीयते ॥ ५॥ फस्मात्पीतवते तोयं पश्वा्ुक्तं प्रीयते ॥ कस्माच शून्पकोष्ठाय स्नेहनस्तिनं दीयते ॥ ६॥ ्रत्युदरतस्य नागस्प कस्माघ्धिण्डं न शोध्यते ॥ ॐ(अरोग्पे(भे) व्याधिते नाथ समं कस्मान्न बाध्यते ॥ ७॥ कस्मान हस्तिवैचेन विकिरस्यः पुरुषः स्मरतः ॥ कस्मात्तु नरचेन न चिकित्स्यो मक्ककनः ॥ ८ ॥ कस्माहन्तनिदृत्ताय न देयो मोदको द्विज ॥ प्रतिपानं यथा तश्च यथायोगं प्रदीयते ॥ ९ ॥ कस्माच हस्तिशाखायां नखरोम"न कपयेत ॥ कथं नीराजिताः सन्तो न निवाप्पास्त॒ कुञ्चराः ॥ १०॥ कस्मचेव दिवास्वप न परशंसन्ति दन्तिनाम्‌ ॥ प्रतिपानोषधानां च ब्रहि काठमशेषतः॥ ११॥ ,. स्नानस्य शापि धः कालो भक्तस्य यवसस्य च ॥ , शुक्त्या प्रतिनयं बरूहि यथा वाऽभिनयं मुने ॥-९९॥ एवं ्टोऽङ्गरानेन पाठकाप्य स्ततोऽ ब्रवीत्‌ ॥ कायोकार्येविधिं सवं हेतुभिः संपदशयत्‌ ॥ ९३ ॥ भोलपित्वाऽय मातङ्गं मोहाः पाययेष्णछम्‌ ॥ विषमं प्यते भुक्तं स भवत्पु्रोदकः॥ .१४॥ च चात्र समानः सम्यग्भुक्तं चास्य म क्रीयते ॥ , वस्मात्करिणे शुक्तके पानीयं न विधीयते ॥ १५॥ षनुशिहान्तरगतपाठः खपुस्तके पाटकाप्योच्तरवाक्ये, पाटकाप्योत्तरवाक्यं न्तर तस्मातकर्मपयुक्ते तु एयादिः * व्यापितं परििर्मयेत्‌ ' इत्यन्तः पाठोधत्र राजप्रभ बाक्य उपरम्यते ॥ : क, °स्थितम० । | ९ सरयाकायषय्यायः 1 रस्छायुर्वदः) . ६९५ अजलं भक्षयन्त्पेते शीतसारम्यां महाप्रयः ॥ यस्माु्तवतः स्नेहो दुःखं फव्येत बिष्तः ॥ १६॥ तस्मादुदकप्वं तु एस भुक्तं न जीय॑ते ॥ पै पानीयपीतस्य भक्तभुक्तस्य दनितिनः॥ ९७ ॥ नस्यकमे प्रयुङ्के यस्तस्य तोयपरिष्तः ॥ मृष्ठौ वा नयति स्नेहो आ{द)तीष्ारमरोचकम्‌ ॥ १८ ॥ ` व्यापादं वा पुनर्घौरं मिथ्याक्रमेप्रयोगतः॥ * तस्मादभुक्तवप्येव नस्यकमं विधीयते ॥ १९॥ विधाने तस्य कार्स्येन स्पदानं प्रीतयते ॥ विश्छेष सथयो यान्ति पथि व्यायामतोऽपि वा ॥ २० ॥ तस्मात्कमेपरुक्ते तु न विरेको विर्धीपते ॥ तेजसो हि समविशान्मदः सजायते गजे ॥ २९ ॥ तेज नेस्थभपयुक्तमतस्तं नावचारपेत्‌ ॥ ` यथा हि भवने दीप्र सर्पिषा परिपिचनम्‌ ॥ ५२॥ भवेदाशु प्रदाहाप नियते तस्य वेदमनः ॥ एवमेव पभरमिनस्यं कुञ्जरस्य महीपते ॥ २३ ॥ तैरावचारणादोषो हेतुभिः संमदरितः ॥ यत एवं विकाराय ततः स्नेहो न युञ्यते ॥ २४॥ तेखसपिरविरेकाणां मततेनेवावचारणम्‌ ॥ = पमिननः सवेसेकेन छा माप्नोति दारुणाम्‌ ॥ २५॥ सिोऽभितापे रभते दषटिशवास्योपदन्य॑ते ॥ तस्मात्ममिभे मातद्धे नाभ्यङ्गस्तु पिधीयते ॥ २६ ॥ न सपिषा न तैेन भस्मेव विधीये ॥ अपाने युखतश्चैव युगशपधदि दीयते ॥ २७॥ स्नेहः स्नेहेन सङ्गस्य परिणामं न नाच्छति ॥ . आनाहो दाऽतिसारो क॑ गी वाऽस्येपजायते ॥ २८ ॥ यस्परा्तस्मादभयतो न स्नेहो दीयते नुप ॥ भ अभुक्तवािशदधेत युक्तश निराकृतः ॥ २९ ॥ # भसयदति इति भवेत्‌ ५९५६ - पालङाषप्यमुनिदिरवितो- [ ४ उसरस्यनि- भुकतवाश्वानुबास्पेह तस्माश्नायुक्तवान्गजः ॥ बस्तिसिदधो मया पएकेमेतत्सद्धमशेषतः ॥ ३० ॥ . दीपितं क्रभयोगेग हेतुमिः स्पषटरक्षणेः ॥ स्वक्षरीषे ख वसतिः कापां भवति बन्तिनाय्‌ ५ ३१॥ विवजेयन्ति रकांसि प्रहा; परिदरन्ति घ ॥ भभिवारो न भवति मनो न परतिहन्यते ॥ ३२ ॥ व्याधृषश्च प्शाम्पन्ति नोद्विजन्ते च कुञ्जराः ॥ वस्मादस्तमिते श्यं रक्षार्थं मनुजाधिप ॥ ३३ ॥ प्त्युद्रतानां नागानां न रिण्डमपकृष्यते ॥ व्याधितं बाप्यरोगं वा नेकस्यने निदेशमेत्‌ ॥ ३४॥ रोगसंरेपनभयाद्याधितं परिवजंयेत्‌ ॥ मनुष्यवेचो नागानां चिकित्सां न प्रयोजयेत्‌ ॥ ३५॥ हस्तिवे्यो मनुष्यागामतो रैतोननराधिष ॥ अन्नसतात्म्या हि पुरुषास्तृणसारम्या मतङ्गजाः ॥ ३६ ॥ मानाप्रकृतिततारम्पानां (अवेशेष्याश्चापि पार्थिव ॥ यस्माच्छान्नाणि च एथर्नराणां दन्तिनामिह ॥ ७॥ तस्मान्नागमिषङ्नागांश्िकित्से्ा भिषङ्नरान्‌ ॥ पषीरमेदकमचानां) तथा सोवीरकस्प च॥ अनिषेत्ता च नागानां प्रातः पानं विधीयते ॥ ३९॥ क्षीरादीनि महीपा तोयं पीत्वा पिबेद्यदि ॥ ` कोपयन्ति कफ पश्चात्‌ पीतान्येतानि दन्तिनः ॥ ४०॥ श्चेभ्मणा हृदयं तस्य कुञ्जरस्य पपीढ्यते ॥ नामिमन्दति खाऽऽहारं भुक्तं चापि न पच्यते ॥ ४१॥ कमिकोष्ठी भवत्येवं प्रृत्तिकां चामिनन्दति ॥ यस्मात्तस्माद्रजेभ्पस्तु भातः ्ीरारि ईते ॥ ४२ ॥ ेराबणादयो रुजन्कीतिता ये दिशां गजाः ॥ तस्यात्यद्तिनांगानां विद्धीमानिह वारणान्‌ ॥ ४३ ॥ यस्माच देवहस्तिम्यः प्र्मता वारणा नृप ॥ तस्माद्रजोषकरणं वारणानां महीपते ॥ ४४ ॥ ‰ धनुशिह्वानरगतो नालि पाठः कपुसके । १ख.घ. कथं । ११ कायाकार्यविष्यध्यायः ] ` इस्वायुर्दः। ` ६९७ अथचिनं स्शेतकश्चिनन वा रोहैन्पतङ्गनम्‌ ॥ ` चिना तु एखं द्रि पुष्टिं च कमते संदा ॥ ४५॥ अनेनैव विशेषेण वारणानां महीपते ॥ शाखाश्च #युलवालानां कल्पनं न विप्ीयते.॥ ४६ ॥ पीडा भवति नागानां तस्मात्र न र्पयेत्‌ ॥ षण्मासा द्रध॑ते राजिः षण्मासौत्परिहीयते ॥ ४७॥ कषयं बृद्धि विभज्याथ स्वापयेन्च मतङ्गनप्‌ ॥ दिवास्वप्रस्तु नागानां दोषकोपा्तः पुनः ॥ ४८ ॥ अतिषिद्धो दिवास्वप्रस्तस्माततु त॒पपुद्खव ॥ द्वातरिंशक्नाहिका रात्रि्दिवसश्च समो पंदा ॥'४९॥ तदा त्रिशतिमे चैव नाकं ¢?) स्वापयेद्रजम्‌ ॥ सेवतां तु दिवा स्वप्रमर्षा ष्मा प्रकुप्यति ॥ ५० ॥ शातात्तततक्च ¢ नागानामतः स्वप्नो दिवा हिदः॥ अतिपानोषधादीनि पूर्वाह्न भोजनानि वै ॥ ५९१ ॥ स्नातस्य भक्तं परवह सायाह्ने च तथाऽपरम्‌ ॥ कृतगङ्गटशोचाश्च कृतस्वस्त्ययनक्रिपाः ॥ ९२ ॥ नीराजनविधौ नागाः फास्गनाषाटकार्तिकेः ॥ समास्तेषु यथा भोक्ता इति राज्ञो घनाः स्मृताः॥ ५३॥ नीराजितानां स्नानं च गज्ञानां न विधीयते ॥ अतो निवैषतीकस्पस्तत्र पुण्यो विधिः स्मरतः ॥ ५४॥ शान्विस्वस्त्ययनादीनि नित्यं कायोणि हस्तिनाम्‌ ॥ बाखृद्धातुराणां च क्षीणानां च विशेषतः ॥ ५५ ॥ कर्तव्यो हस्तिनां सम्पग्दयापूवेमनुग्रहः ॥ रक्षिता वारणा राज्ञां भवन्ति विञ्ञयावदाः ॥ ५९ ॥ यावतः पषतोन्कुयौद्रारणान्पवैकामतः ॥ तावतः एयिवीपाङ वारणान्प्राहयेद्धितात्‌ ॥ ५७ ॥, ॐ ‹ नखवालानां' शत्येव युक्तम्‌ । कस्माच्च हस्तिशाखायां नखरोम न करयेत्‌? इतिप्रशानुकूर्येनेनीत्तरस्य वक्तव्यत्वात्‌ । १क. भ्तानवे° । २ क. श्तान्परि०। ३ क. यदि । ४ क. °तान्कृ- त्वा वार०। [4 ३ 3 ६९4 पालकाप्यषुनिषिरमितो -- . [ » उच्रस्थने- ( % रक्षिता बारणां राह्नो भवन्ति विजयावहाः ) ॥ वदन्ति चैवं सुप्ताः सततं पुरुपेश्वरान्‌ ॥ ५८ ॥ इति श्रीपरकाप्ये गज्ञायुरवेदे महाप्रवचन उत्तरस्थाने का्याकायंविधिनांय षोडशोऽध्यायः ॥ १६ ॥ भथ सष्दरोऽध्यायः । देवराजपतीकाशः पग्रच्छाङ्गो नरापिपः॥ पालकाप्यगुपासीनं वेद विचाविश्नारदम्‌ ॥ ९ ॥ पद्तिणममिक्रम्प पादानतक्ताञ्जरिः ॥ भोजनेऽप्यथवा घाते पाने वौऽथ गुणान्प्रति ॥ २॥ संशयं ्रहि तत्वेन भगवन्े प्रसीदत ॥ एवयुक्तोऽङ्गराजेन पारुकाप्यस्ततोऽब्रवीत्‌ ॥ ३ ॥ निखिरेनेव ते सर्वं व्याख्यास्याम्पनुपूरशः ॥ श्रूयतां मनुजाधीश यन्मां त्वं परिष्टच्छसि ॥ ४ ॥ भोजनस्यानुपानस्य यथतुगुणरसंपदः ॥ खवणं पाचयेद्रक्तयरदकं ह्ेदयत्यपि ॥ ५ ॥ रीणनं प्राणजननं रसान्न ोषटृदधि ॥ =, क्षीरं जीवयति श्रीमन्मांसं बृंहयति द्विपम्‌ ॥ ६॥ सर्िसतु सहनं चायं (> प्ीद्रं शोधनमुच्यते ॥ संस्कृतो दीपनं क्षीरं तें वातहरं भवेत्‌ ॥ ७ ॥ संव्धनश्च धातूनां मेदकः प्राणवर्धेनः ॥ वसा वर्धयति प्राणान्मेदो व्रृहणमेव च ॥ < ॥ मदिरा दीपयस्यग्नि श्रमघ्रा च नरा्रिप॥ यवसेन विचित्रेण मरदुना हरितेन च ॥ ९॥ यथतुं योपयुक्तेन बरं तेजश्च वर्धते ॥ भोजनं गुणक्षपन्न पथोकतं पाणधारणम्‌ ॥ १० ॥ वरूसंजेननं चैव धातूनां च विद्धनम्‌ ॥ भोजने स्वादने चेवमिष्येते गुणग्रहः ॥ १९॥ # धनुशिहन्तरगतः पाठो न्ति कुस्ते । ----~ १ क, मवन्ति | २ क. धाऽ्य । ६ क. परू्ादसः । ४ क, सं्कृतोदीपनं । १८ सतौवीरकषानविध्यध्यायः ] इस्तयायुेदः |) ६५९ वारणानां पथाकारं पच्यन्ते मनुजाधिप ॥ ऋतु वयः प्रमाणं च ग्रहण्याश्च बराचरम्‌ ॥ १२३॥ देशं कारं च विन्नाय ततः कुर्याचिकित्िततम्‌ ॥, इत्येते विहिता राजनक्षपातरस्य वै गुणाः ५ १३ ॥, पारकाप्येन मुनिना विनिश्चित्य भ्रयातयम्‌ ॥ इति श्रीपारकाप्ये हस्स्यायुर्वैदे महाप्रवचन उत्तरस्थानेऽ- न्नपानमरणाधिकारो नाम सप्रदशोध्यायः॥ १७१ अथाष्टादश्ोऽप्यापः । शङ्को हि राजा चम्पां पालकाप्यं स्म पृच्छति ॥ सोषीरकस्तु यः पोक्तो जानीयां सति तत्कथम्‌ ५ १९॥ कथं वा सेचनं तस्य पारकाप्यस्ततोऽब्रवीत्‌ ॥ शिरस्नातोऽनुखिप्राङ्गः श्वासाः समाहितः ॥ २॥ पजा प्रपृज्य देवेभ्यः स्वस्ति वाच्य द्िजानपि ॥ तदथं साधयेदम्हं विमं एृ्नादिकम्‌ ॥ ३॥ मआढकानां चतुःषष्टि (?) पुराण एृृतभाजने ॥ वचां विडद्खं पिप्पस्यो मुद्राश्च मरिचानिच॥४॥ शृङ्खवेरं मधुरसा पिप्पलीमूरमेव च ॥ उभे हरिद्रे कं च मल्िष्ठा रोहिणी तथा ॥ ५॥ मुकं रोभमित्पेषामेकेकस्य विचक्षणः ॥ पलान्यधंचतुथोनि कु्याद्रारपमत्र (? वा ॥ ६ ॥ भह्वातकानां पञ्चाश्चदभयानां शते तथा ॥ शारुजम्बरषखारास्य पक्षस्य वरणस्य च ॥ ७ ॥ करञ्जस्य मध्रकस्य स॑स्य कुटजस्य च ॥ खदिरस्याश्वकर्णस्य यवस्याऽऽम्रातकस्य च ॥ ८ ॥ विभीतकस्य निम्बस्य कृतमारुस्य च त्वच्‌ः॥ ग्रगुटूची कोविदारस्य सपणस्य च त्वचः ॥ ९ ॥ उदुम्बरत्वचा साधं युषककत्वक्तयैव च ॥ एकेकःप त्वचो भागे परानि इङ कल्पयेत्‌ ॥ १०॥ पालकाप्यपुनिविरचितो-- ` [ ४ उ्तरस्पने- एतन्मासस्थितं पातः पानेमध्ये प्रदापयेत्‌ ॥ अधाडकीयं द्रोणं तु भमाणे परिफष्पितम्‌ ॥ १९॥ एवं भक्ते च नागेभ्यो वचाहे ुडाखो मिषक्‌ ॥ कमिकोष्टे वातगृर्मे मन्दाम्नो दन्तिनां वथा ॥ १२॥ दापपेदन्तरायामे रोगेषु कफजेषु च ॥ , सम्पक्सोवीरेको दत्तो विधि विन्नाय सत्वतः ॥ १३.॥ व्याधिं च शमयत्याश् बकं धातुश्च वर्धते ॥ । इत्यश्रवीत्पाखकाप्पो रान्नाऽङ्धेन प्रणोदितः ॥ १४॥ इति श्रीपारक्ताप्ये गजायुर्वेदे महापवखन उत्तरस्थाने सोवीरक- पानविधिनोमाष्टादशोऽष्पायः ॥ ९८ ॥ अथेकोनविंशो ऽध्यायः । घङ्खो हि राजा बम्पार्पां पाुकाप्यं स्म एृ्छति ॥ कथं प्रयोगकारेषु नागेभ्यो दीयते कथम्‌ ॥ ९॥ कथं हि कृतकर्मभ्पः पोतिम्यश्च कथं सुरा ॥ स्थङेभ्यश्च कृशेभ्यश्च मततेम्यश्च परदीयते ॥२॥ काच मस्य कना वे शृदधेभ्पो दीयते कथम्‌ ॥ का मात्रा के गणाः पने क्यं योस्या बाक्णी॥३॥ षडङ्कपतिपानं च कथं कस्माच दीपते ॥ एतन्मे भगवन्ब्रूहि एस्छतस्तु महामुने ॥ ४॥ एव शषठोऽङ्गरानेन पारुकाप्यस्वतोऽबरवीत्‌ ॥ सुरापानगुरणाश्चापि संयोगे काढमेद्‌, च ॥ ५॥ बह्रोषधां जातरसं परिषां िरस्थिवाम्‌ ॥ वीक्ष्मां इरां क्षौद्र युतां दापपेत्तकमेणि ॥ ६ ॥ अष्वागते गुढषुरंमथवा विगुडोदकाम्‌ ॥ अपुफाणिवतमुक्तां कोनिवोपणे हिताम्‌ ॥ ७ ॥ तस्य कों शोधयति प्रसादयति 'श्रोगिवम्‌ ॥ ' भामे न्दरं पिपासां च दादणी चापकर्षति ॥ ८ ॥ १ क. सतन्मासि० । ९ क. शके देशे वि* | १९ घुराप्रतिपानविष्यध्यायः ] शस्त्यायर्वेदः । ६१ अप्रेदुश्च विश्रान्ते पुनः भ्रातः पुरंजय ॥ चर्क्रामिवनिषण्णाय विनीते चैव हस्तिने ॥ ९ ॥ दात्षदङ्गपानं तु बलूवणेकरं दितम्‌ ॥ पिप्पटी शृ्खवेरं च मधु तेरु गुं षरा ॥ १०॥ एकन मित्वा च. प्रतिपानं प्रदापयेत्‌ ॥ तत्षटङ्कपरतीपानमिति संज्ञा विधीयते ॥ १९॥ तेनास्य चीयते रक्तं बरं वणेश्च जायते ॥ ये च प्रचरित दोषा भवन्त्यध्वपरथोजनात्‌ ॥ १२ ॥ ्षभ्यमानशरीरस्प वातपित्तकफादयः | एतेन प्रतिपानेन यथास्थानं नराधिप ॥ १३॥ शमे गच्छन्ति नागस्य दोषाय न भवन्ति वा॥ तत्षदङ्खपरतीपान विश्रान्ताय प्रदीयते ॥ ९४॥ उत्पन्नगुणकां तीक्ष्णां वारुणीं जातवक्षसाम्‌ ॥ शरां दचयासयोगेण तेर चेव न दापयेत्‌ ॥ ९५ ॥ अनयाऽध्वानं च सहते न च मृषेति वारणः ॥ तृष्णा च न भवत्येव अनया एथिवीपते ॥ १६ ॥ भा दशभ्यस्तु वषैभ्पः पोतकेभ्पो नराधिप ॥ गो्तीरं नदनीतं च सदा प्रातर्विधीयते ॥ ९७ ॥ सर्पिषा सैव सेकः स्यात्सर्पिषा चैष भोजनम्‌ ॥ नित्पमुत्कारिकां दचाच्छाङ्कानि विानि च ॥ १८ ॥ एतत्तु दधात्पोतेभ्यो ये चान्ये मधुरा रसाः ॥ आप्यायन्ते तथा पोता वपुषां न हीयते ॥ १९ ॥ स्थूरस्य ग्दु्मासस्पैक्षभ्यन्तेऽङ्गानि यस्य च ॥ न तस्मे मेदकं दचात्तं यं क्रामादमीक्ष्णशः (2) ॥ २० ॥ तत्र श्रान्तं तथा सिनं न,च ंक्रामयेद्रनम्‌ ॥ दचातेरोदकं पातुं योशवित्छुश्चको भिषक्‌ ॥ २१ ॥ कामं दिपञ्चरात्रं च सोमवस्कयुतां एराम्‌ ॥ दचात्सगुडतें वा यथायोगं यथाविधि ॥ २२॥ छदिः शोभा स्थिरा चास्य बरं चैव न हीयते ॥ विङ्गमेदको चास्मे दचयद्भा प्ीवमेदको ॥ २२ ॥ ४९ पालकाध्यतुनिविरवितो-- , [ ४ उत्तरस्यानेभ . स्थूरस्य बलमांसस्य शेष्मा चर्वितस्य वे ॥ कास्येन विपिरुको$्पृं पथावद्राजसत्तम ॥'२४॥ -अतः परं भंवक्ष्यामि विषं पिस्वरतोऽपरम्‌ ॥ विदि परकोरयोगा हि भरतिपानस्य निश्चितम्‌ ॥ २५॥ छरा च मधुरा .प्वो शेष्य्ना पिच्तदधिनी ॥ तीक्ष्गत्वाख्लरयत्यमं हीपनीपतमा स्पत ॥ २३ ॥ वातशृरेषु भूयिष्ठं *तस्य दषाः परशस्यते ॥ अतस्वीक्ष्णतरां प्राहुः प्रसमां मनुजाधिप ॥ २७॥ उष्णर्बाया तनुरसां तथा वद्धिप्दीपनाप्‌ ॥ वातश्ष्महैरां चैव तथा देष्ठिविवधैनीम्‌ ॥ २८ ॥ घरं रिन्नाय नागेभ्पस्तदेनां संपरदापयेत्‌ ॥ भोजितानां च नागानामनुपामेषु परजिते ॥ २९ ॥ अत्याशितं जरयति कण्डमागेविशोधनी ॥ सोमनस्यकरी हया मनोवर्णपरसादनी ॥ ३० ॥ वातरेष्वपि तरां मन्दाग्नौ च प्रशस्पते ॥ मन्दोदपृता या एवां तरुणी अाप्यतिस्थिरा ॥ ३१ ॥ अब्यक्तरसवीर्यत्वान्न सा कमर पूजिता ॥ वातपित्तपरकोपी त॒ सीपुरुक्तो ममीषिमिः ॥ ३२॥ इक्षश्च सकषायश्च विपाके कटुकस्तया ॥ इमत्वात्कटुतिकश्च श्ेष्माणमपक्॑ति ॥ ३३ ॥ तथा इक्षकवायत्वाद्रक्पित्तहिवोऽमरः ॥ एष पकरसः सीधुरपकरस एव ष ॥ ३४॥ ततुक्यो रसवीर्येण गौरस्त्वम्गुणाधिकः ॥ शाकंरो मृशशीतत्वादृष्टो ातविव्नः ॥ ३५॥ पित्तकोपी तु सीकष्गत्वाश्धरेष्माणं च निरस्यति ॥ भरिषटो दीपनीपतवार्वम्योऽम्य पिकेगुगेः ॥ ३६॥ सर्वैदोषहरयैव नागानां मबुजाधिप ॥ “ उष्णवीयेश्च इक्षशच विपाके कटुकश्च सः ॥ ३७॥ ---------* # ‹ तस्या दोषः १'इति भवेत्‌ । १ क, पितप्रबधनीम्‌। ज १९ ुरप्रतिषानविध्यभयायः 1 हस्टागुर्ेदः 1 ६६३ सआस्वादतः. स कटुकः स कषायरसः स्यतः ॥ ने वर्धयति नागानां फफपित्ते विशेषतः ॥ १८ ॥ शाखावातं कोपयति पनेहं मांसं च क्षयेत्‌ ॥ तस्मारिल्ग्धानि पानानि सेहयुक्तं च भाजनम्‌ ॥ २९॥ अरिष्टं पिबतो राजन्देयानि कुशल्न तु ॥ अर्पां तमनुपिष्ठां तु माध्वीकं संप्रचक्षते ॥ ४०॥ छगन्धि च विशेषेण रसं चापि निर्दिशेत्‌ ॥ कषायतिक्तष्ोष्णं परमोदि विशदं र्षु ॥*४१ ॥ कायाग्निदीपनं चेव गद्रीकं मधु निर्दिशेत्‌ ॥ भेरेयो मधुरः स्वादुस्तीक्ष्णो दीपनवृहणः ॥ ४२ ॥ खघुर्विपाके कटुकः पित्तरो मारुतापहः ॥ असप्राप्र तथाऽम्टं च छवणं च विवजयेत्‌ ॥ ४३ ॥ अग्निना दूषितं यच्च यञ्च भाजनदूषितम्‌ ॥ ,. एतेदषेः परीतानि मचानि प्रतिषेधयेत्‌ ॥ ४४॥ करवीरोत्पराम्मोजतुल्पगन्धेन यद्भवेत्‌ ॥ विरुतैरुसवणं स्थादृषृतमण्डनिभं च पत्‌ ॥ ४५ ॥ आस्वदि तिक्तमधुरं प्रकृतिस्थं बरान्वितम्‌ ॥ * इहशं पाययेन्मचं ्वेदोषविनाशनम्‌ ॥ ४९ ॥ पुनर्दोषान्पवक्ष्पामि दुष्टमस्य त्वतः ॥ विदाह्मम्छिकां कुयीदभिष्यन्दं हि नीलिकाम्‌ ॥ ४७ ॥ पर्दोषान्पुष्पिता ुयोदूघ्राणव्पक्तामरोचकम्‌ ॥ सादोदावर्तगु्मांश्च मरणं चाऽऽ दन्तिनः ॥ ४८ ॥ उष्णेन चामिसंतक्षादतः पित्त प्रकोपयेत्‌ ॥ अवसम रेखनी स्यार्किण्वगन्धिनं जीवति ॥ ४९ ॥ भक्तदा तथाऽ ऽष्मान्‌ रसदन्वा कफाद्रवम्‌ ॥ एवमेते ्रादोषा मया सम्प्रगुदाहृताः ॥ ५० ॥ एमिदेपीरवियुक्तानि मानि प्रतिपाययत्‌ ॥ इति मचस्पु तपते गुणा दाषा मयेरिताः ॥ ५९ ॥ अत ऊध्व प्रवक्ष्यामि प्रतिपानं षडतुकम्‌ ॥ कव वा खणं दचाद्धेमन्ते एरसां राम्‌ ॥ ५२॥ ६६४, पारकाप्यमुनिविरचितो-- [ उत्तरस्थाने- जातीव परभां तां सीधुं वाऽपि विरस्थिताय्‌ ॥ डापयेद्धवणेः सां नागानां शिशिरागमे ॥ ५३ ॥ माध्वीकं बां प्रसन्नां वा सीधुं वा त्यूषणान्वितम्‌ ॥ दथाद्रसन्ते नागेभ्यो इनिष्पमरं यथाविधि ॥ ९५४॥ सरकः सगुढो ग्रीष्मे प्रदातम्यो विज्ञानवा ॥ माध्वीको वा जयतः परविपानं वा सफर ॥ ५९ ॥ मध्वासवपरिषटं घा सक्षौद्रं दापयेद्विषक्‌ ॥ वषोषु.सगुढं वाऽपि तैं वा मदिरान्वितम्‌ ॥ ५६ ॥ मध्वास्षवः शाकेरो वा सजल: शर्करायुतः ॥ पयो दधि" शरदागमे करिभ्पो उपसत्तप ॥ ५७॥ पायशः पेष्टिक मचं वातिकानां प्रशस्यते ॥ माध्वीकं मधुगोढो वा कफपिसाधिकास्तु ये ॥ ५८ ॥ गृडान्विताऽनिरूहरा हिता रक्तजयाय च ॥ वहणी दीपनी इदा दृष्या बदपा मनस्करी ॥ ५९ ॥ सचःश्रमहरा चैव वारणानां नराधिप ॥ वातश्टेष्मकृमिहरा रा तेरघ्तमन्विता ॥ ३० ॥ दीपयत्पन्यथा पित्त विधिना विता सरा ॥ पित्तध्री विधिवधुक्ता शोष्ठदोषनिबहेणी ॥ ६१ ॥ सपञ्ल्वणा इथा सवंदोषापकषंणी ॥ ्षुमितावर्धवंशानां पवातश्नमवश्षपताम्‌ ॥ ६५ ॥ मदिरा दन्तिनां पथ्या छाक्षया सह योजिता ॥ संधानार्थं शरीरस्य धातुस्ाम्पार्थमेव च ॥ ६३ ॥ रक्तषोढशमागेन तुल्यां खाक्षां पदापयेत्‌ ॥ --:0:- अत ऊर्ध्वं प्रवक्ष्यामि कशानां ब्रहणे विधिम्‌ ॥ ६४॥ कणा पे परिश्ीणा वृधवन्धेन बा पुन»॥ हीनया विधया वाऽपि प्रभिन्न मिधिवाश्च ये॥ ६५॥ श्च कुशकायाश्च न्तिनिः॥ सरां पयो दचात्ततः ुश्माषमेदकम्‌ ॥ ६६ ॥ निर्वृषं कारयेत्सम्यङ्रुत्यानामथाऽऽदङे ॥ ्रिशद्रिशत्पयङानि स्पुः किण्वस्य ख गुडस्य च ॥ ६७॥ २.० गुशुुतिषानाष्यायः ] हस्टायुरवेदः ! ६९१ एतत्मदिनये दचादेकरात्रं स्थितं मिषक्‌ ॥ कुटमाषमेदकं दचाद्रक्त स्नेहेन मितिम्‌ ॥ ६८ ॥ कुर्माषमेवकात्षथः शोणितं तु प्रजायते ॥ कच्छुकाराल्मर्छीश्चापि खजुर्याश्वापि मस्तकम्‌ ॥*६९ ॥ शाकृक्षयवांश्वापि ये चान्यं मधुरा ब्रुमाः ॥ छेदयेत्कुपखायय तेवं प्रंहयेद्रम्‌ ॥ ७० ॥ हरितिश्वापि यवसेरविचित्रगहुमिरहितम्‌ ॥ वृहयेद्‌वरंहणकरेने च तीकष्णेरुपाचरेत्‌ ॥ ५१ ॥ अवेक्षते सदा नागान बन्धूनिव सदा भिषक्‌ ॥ युरोपयोगकुशरो मेदकेषु च शाघ्रवित्‌ ॥ ७२॥ मृशं संतप्रदेहा पे बलात्कृरातराश्च पे ॥ अत्यन्तषक्षकायाश्च रक्तपित्तातुराश्च ये ॥ ५३ ॥ बहूपाणपरीताश्च पयसोऽभिहुतास्तथा ॥ नवग्रहेयं तेषा तु इरापानं न शस्यते ॥ ७४ ॥ दिपन्नं चातिवृत्तं च मं मेदकमेव च ॥ वारणेभ्यो न दातव्यमतिमात्रं च यद्भवेत्‌ ॥ ७९॥ नेष्टं च प्षीरपीताय मद्यपीताय वा पयः॥ विशुद्धा वौदरहितमुभयं विद्धि दन्तिन ॥ ७६ ॥ इति श्नीपारुकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थाने बराप्रतिपान- दरिधिनीमेकोनविंशोऽध्यायः ॥ १९ ॥ अथं विंशो ऽध्पायः। अधाङ्कपतिरमरसदशव रणधनपतिसत् गुरूपिक्रमपशान्तशतुहारकेपर- युकुटमणियमामिरद्चोतितपादपडूनं कतुसगदधं पावकममामिरिवं विराजमान ममिवा्य विनपात्पपच्छ पारक्यम्‌; भगवन्‌ ये त्विमे स्वूषदखवृद्धा हस्तिनः पवंतनदीनदसरःप्रसवणदरीगिरिनिकुजेषु विनतपुष्पभारशाखेष्वमि- रताः कविद्रृण युपगच्छन्ति; तान्दाम्पमानान्सोद्रेगान्गुरुबन्धाङ्शवाग्दण्ड- पाजनैरमिहन्यैमानानदषटरा महत्कारण्यगुत्पचते मनसः । तेषां ग्राम्पव्या- पिसंहपतदेहानां विकित्ितुपेष्टमहैसि ॥ १ सं.ध्‌, वा वादहिण०। < ६९६ पालकाप्यमुनिषिरनितो-- . ` {४ उत्तरस्थाने+ अथ विनयाद्वनतशिरसममिषमीक्ष्योवाच पाठकाप्यो महायुनिः-शृणु राजन्ुग्गुलुद्रव्पमनेकगुणसेपन्मग्रतेपमं रसायनभरतमित्येषां विकित्सा्- युत्पादितं भगवता पृ्ुपतिना । तस्योपयोगयुपदेक्ष्यामः । स्तम्भादौ वातिकेषु विकारेषु तथा वारपाकल्प पमु गरहङ्कुटमहापाकटोत्कणेवातानाहविषमे- हशिरोरोगत्ह्दयशूलगात्रस्तम्भरंकन्दगृष्छपाण्डुरोगदस्तग्रहषातगतिगुल्मामि- ष्नण्ण)मृखग्धानाहमेहोदरशोषिर्णा $मिकोहिक्तीरवसाभ चन्यापदादीरना वात- फफ़ादीनां विक्मराणामन्येषां च प्रशस्तम्‌ । तत्न प्शस्तदेशजातम- नुपहतवीयेमचिरस्थितमशष्कमनिरैग्धमनन्य द्रम्यसेयुक्तगृ्तिकाद्गारवितममि- संवीक्ष्पाज्ञनरुचकङ्गराजपतीकाशं महिषां चोपकरप्य परद्रपात्यमृति विशतिपिकमरनिं कत्वा ततस्तं महति कटाहे टे म्भष्वा(वा) वयते गोप्- अत्रिफलप्रसन्नामेरेयाणामन्यतमेन द्रव्येण पदि तहिवाकरकिरणसंतपरं सना. तफेनबुट वदं भवति, तदा बख्वद्धिः पुभिः कन्यकामिर्वा हषदि पेषयितवाऽञ्जन- भिव श्क्ष्णं ततः शुमनसममिसमीक्षय वारणे पाक्दर्योदयाद्रेणुमिः परिष हीतमारोग्याय तु पौकतेरेव द्रव्येषंथायोगमवरोख्य पाययेच्छारीरमानषदुः- खकोपशोकभपदपपविमुकतं युक्तया विरिक्तं बुभुक्षितं एस्थितसवांङ्गं गजम्‌ । अथवा द्विपश्चग्ररत्रिफराक्षाथपिष्टं पनः प्काण्य शीतीगतं जीगौहराप ` दयात्‌ । ्ीरं प्रतिपानाय दचात्‌। स्वापयेदेकपक्षतः। यवसकवरकुवर्जा(यानां प्रतिषेधः । अथ प्रथमायां मध्यद्वेखायां यश्वतुगणं संगुक्तन्दुनीरफर- हरितेन यवेन कण्ठशोधनाथं परतिच्छाच गोनाविमहिषीणां पयः गुतमधैमा- गावशिष्टण्वतापं श्कराचृणैसरषटं पाययेत्‌ । तेनास्य जीर्णौषिधस्य `को दाहशान्तिमेवति । ततो जीर्णौषिधं वारणममिन्नाय पुनः प्रच्छाच कवलः स्वच्छन्द एुखपचारं वेनं नदीनदक्षरःपयंन्तेषैकपूर्णष्ववगाहयेत्‌ । विधानार्थं पुराणषष्टिकानामोदनं द्रगषेण एतल्लिग्पेन सायमेककारं भोजयेत्‌ । शय्या. भागोऽस्प खरोष्टागामेकतमेन पुरीषेणाऽऽतपशचष्केण स्वकरीषेण वा शय्या िधिविधानमसंबाधं कुर्यात्‌ । . ततर श्ेकाः- एष एव विधिः काप आ कषम्िर्वथाविधि ॥ मन्यथा क्रियते मोहात्तसो व्पापर्तिमदंति ॥ १ ॥ दीनो म्ानयुखस्तस्य वेपथुः श्वयथुः हृषः ॥ कदाचिदुष्णं मजते कदाविस्एीतमेव च ॥ २॥ ९० ुुगिषना्यायः ] हस्याय्ेदः। ६६७ भवेद्धृत्कणेसंतापी तृष्णया चातिषीठितः ॥ पुरीषं रक्तसंगृष्टमेकेकं कुरुते भुवम्‌ ॥ ३॥ राजद्वेषी भवेञ्ास्य रक्तमेहित्वमेव च ॥' रसेश्तुर्भिः संयुक्तो खवणाम्ङविवर्जितः ॥ ४ ॥ तिक्तः कषायो मधुरत्रिदोषघः कटः स्मरतः ॥ माधृयाच्छमयेद्रायुं कषायत्वाच्च पित्तहा ॥ ५॥ तिक्तत्वाच्छ्रेष्पमनः सिग्धत्वाद्धख्वधनः ॥ कटुत्वादीपनो रजञन्कृमिघ्रश्वापि कीर्तितः ॥ ६ ॥ £स्नेहः परयुंषितानां च ब्रहणार्थं हितः सदा ॥ कषणः केवलः शस्तः स्थलानां भतरकृत्ततः ॥ ७ ॥ भतकृदोषशमनो मङ्गस्पः पुष्टिवर्धनः ॥ पाययेन्मासमेकं तु गुग्गटुद्रव्यमुत्तमम्‌ ॥ ८ ॥ कायामिषरसतास्म्यानि व्यं चव्य तत्ववित्‌ ॥ विधाने स्वच्छवृत्तस्य षटृतृन्क्रमशः गरुण ॥ ९॥ दीयते निष्परीहारं गजेभ्यः सर्वदा पया ॥ शस्यते तेरषषहितं दचयान्मचानुपानिकम्‌ ॥ १०॥ ्षीरानुपानिकं राजन्दचाच्छरदि सर्पिषाम्‌ ॥ हेमन्ते शिशिरे चेव कटुतैरसतमाहितम्‌ ॥ ११॥ दचाद्रसन्ते तेरेन सुरायुकतेन भृपते ॥ गरीभे ध्रतसमायुक्तं सिताखण्डानुपानिकम्‌ ॥ १९॥ , एवं कण्ठविशद्र वथ सर्वषत॒षु शस्यते ॥ * यस्य दोषस्य शमनं यद्रभ्यं समृदाहृतम्‌ ॥ १३ ॥ तद्रव्ययुक्तो देयो वा तच्छान्तये गग्गृखोरप ॥ वातादौ गुम्गुखोः कुयौत्तेरुव्यापि चिकित्सितम्‌ ॥ ९४ ॥ इति श्रीपा्काप्ये हस्त्यायुर्वदे सहापवचने वृद्धपटि गुग्गट्विधि तम विंशोऽध्यायः ॥ २०१॥ * # ख~ पु्तकयोस्तु ' सेहयु"“““ “““" तानां ' इत्येवं समुपलम्यते,.। स ¶ क मूत्रकृच्छरत ॥ । ८ पारकाप्यषुमिदिरषितो-- = { ४ उ्तस्ानि- ` भथेकरवंशोऽध्पापः । अङ्खो हिं राजा अम्पायां पारुकाप्यं स्थ एृष्छति ॥ के गुणाः ीरदानस्प वारणानां दिशेषततः ॥ ९ ॥ केभ्यो देयम्रदेपं वा पयः कतिविधं भवेव्‌ ॥ एवङ्कोऽङ्गराजेन पाङकाप्यस्ततोऽबरवीत्‌ ॥ २॥ मधुरं शीवदीययं च विपाके मधुरं पयः ॥ | क्िग्धमत्य्ंवृष्यं च तेजोबरुपिवर्धनम्‌ ॥ ३॥ चक्षुष्यं बहणीयं च जीवनीयं रप्तायनम्‌ ॥ कफ़ा्निवर्धनं चेव प्रागाहरादङचिग्रदम्‌ ॥ ४ ॥ जरायुजानां सत्वानां जन्मप्रभृति पार्थेव ॥ सात्मीभूतं पयस्तस्मात्पपस्तु शरेषठमुच्यते ॥ ५॥ तस्याष्टो योनयः भोक्ताः गोः करेणुहंपा खरी ॥ महिषी करभी चैव च्छगला चाविकेति च ॥ ६॥ तत्न गव्यं पयः श्रेष्ठं दन्तिनां नपकोविद ॥ सृष्टमूजप्रीप्वात्ष्ठयोनितयाऽपि च ॥ ७॥ कारेणव पयः शीतमत्यरथं गोरवान्वितम्‌ ॥ कषायानुरसं पथ्यं करभानां व्यवायि ष ॥ ८ ॥ शेष्मलं वाखवं बल्यं नातिपिसहरं स्मृतम्‌ ॥ भामं ् पयोद्रिकतं कफप्रं वातकोपनम्‌ ॥ ९ ॥ बहुगरत्रपुरीपं स्यारपयोऽमिष्यन्वि माहिषम्‌ ॥ कारभं कवर्णं सोष्णं दीपनं रघु इभकम्‌ ॥ ९०॥ तत्रापि च गुणश्रषठंप्राहुर्ागं पथो बुधाः ॥ भजानापर्पकायत्वात्कदटुतिकनिषेवणात्‌ ॥ ११॥ नात्यम्बुपानाद्यापामात्सवेन्याधिहरं पयः ॥ भध्यजनहं हु विद्यं वातप ह्ञाविकं पुयः॥ १२॥ षृद्धा बाङस्तथा भसा; श्रान्ता पे थापि दुर्बलः ॥ विहिताहरणीयेश्च संनिपवेन धापि ये ॥ १६॥. रकपित्तश्रमात्षीणा क्षीणा पे खपि वारणाः ॥ ` केवह ध्रतयुक्त वा सीरं वभ्यः पवापयेत्‌ ॥ १४॥ १ ख. च्‌. ण्वोगुणाः ॥ अ° । २२ श्रीगनपंवाध्यायः] रईस्ायुषेदः । ६६९ पीतोदकाय च पयो न वें स्यात्कदाचम ॥ न चातिस्नेहषीताय मचपीकौप चैव हि ॥ १५॥ छेष्मरोगामिभूताय गजायाजी्णंकाप च ॥ तद्वि कुष्टकिखासानां दद्रुः सपिटकोद्रमाः ॥ ९६ ॥ एवविधानि जनयेत्कण्डः पाछत्यमेव च ॥ ` पपः कुभाजनगतं यश्च।म्खरसटदूषितम्‌ ॥ १७॥ शरद्वेमन्तवषीमु शिशिरे चैव चारणः ॥ पयः पृशनसा"“ ""भध्वकमं् योजयेत्‌ ॥ भवन्ति सं(मुहितगदा निरातङ्काश्च वारणाः ॥ १८ ॥ इति भ्रीपारकाप्ये हस्त्यायुवैदे महाप्रवचने क्षीश्दानविधिरध्पाय एकविंशः ॥ २१॥ अथ द्राविंशोऽष्यायः। अह्नो हि राजञा चम्पायां पारकाप्यं स्म एच्छति ॥ कृतजाप ग्रषिशरष्ठ विनयेन कृताञ्जलिः ॥ ९॥ ष्ट मे निखिरं किंविद्याकरोतु महातपाः ॥ ओरष्मस्य चान्तिमे पक्षे वषोणामागमे तथा ॥ २॥ दिवसे वाऽपि संपूण आषाे द्विजसत्तम ॥ ेरावतसमो यस्तु संभूतः स क्थंयुने॥३॥ देवता का भवेत्तस्य मतो वा कस्य सत्तमः ॥ केन वा कारणेनेव मत्येलोके महागरुने ॥ ४ ॥ वषा सततं काऽपि पुज्यते च नराधिपैः ॥ एवमुक्तो मुनिश्रेष्ठः प्रोवाचेह जनाधिपम्‌ ॥ ९ ॥ शमां राज्ञन्कथां दिव्यां पुण्यां परव्याहतां मया ॥ श्नोतुमहैति भद्रं ते यथावदिति विधितम्‌ ॥ ६॥ पुरा कृतयुगे राजन्देवानां "दानवैः सह ॥ संग्रामे दारुणे राजिषते तारकामये ॥ ७॥ श्ह्ृ्टममसः सवे देवा प्रञ्रश्दादयः ॥ दिग्बारणान्पूजयित्वा वत्तत्कामान्महाषलान्‌ ॥ ८ ॥ १क, णः 'खािण | २ क. 'न्द्रसीकुयीदुष्णक° ॥ ६ क. ध. सभुहुत्‌०। ॥ १ 4 हे छसर्थनिर सजुः सपदि सवान्स्वाम्प्लपित्वा पथाक्रमय्‌ ॥ भय रुद्रो महतिजास्सेरावभगने इतय्‌ ॥ ९ ॥ - मधं नाम भदहासर्चं महावीयं महाबखम्‌ ॥ केडासपर्दताङारं वायुवेगसमं जवे ॥ १० ॥ कुन्देन्दुकुञुदशर्यं सर्वव्यह्लनपूजिवम्‌ ॥ ुमरक्षणसंपनमच्रजत्पुज्रमष्टमम्‌ ॥ ११ ॥ परितुष्टेन मनसा साक्षादूतपतिरमेवः ॥ उवौ मेघं वरय वरं यन्मनसेष्सितम्‌ ॥ १२॥ ब्रवीमि देवतश्रेष्ठ दीयतां मे वरः भ्रमो ॥ आषाढ्यां क्रियते पजा तत्र या देवदानैः ॥ १३॥ यक्षराक्षस्गन्धर्वैस्तथा दैत्यैश्च किंनर; ॥ पिशाचैः पनगेश्वापि सभेत: समानुषैः ॥ १४॥ यथोत्साहातिशयामित्यं रिङ्गस्प तेजसा ॥ ममयाहि महाशद्र तुभ्यं पृजां समाप्नुयात्‌ ॥ ९५॥ एवगुकस्तु भगवान्प्ोवाचेदं गजोत्तमम्‌ ॥ एवमेव हि दिस््नाग स्वं ते घ भविष्यति ॥ १६॥ श्रीगजो नाम विख्यातस्त्विह रोके भविष्यति ॥ धचेपिष्यन्ति ते सवै नराः संभूय सर्वशः ॥ १७ ॥. इत्युत्पत्तिः समाखपाता भ्रीगज्ञस्य महात्मनः ॥ तेनेषा क्रियते पूजा द्विरदानां तु नित्यशः ॥ १८ ॥ इम(द)मन्पत्पवक्ष्यामि कल्यमस्य नराधिप ॥ चतुणा पीरदृक्ताणां द्रव्यमन्यतमं बुधः ॥ १९॥ उपोष्य ग्राहयेदरे्यो बर होमं च कारयेत्‌ ॥ पुण्याहधोषेण तवः स्वस्ति वाच्य द्विजोत्तमान्‌ ॥ २० ॥ पञ्चारलिपमाभ स्यादअन्थिकमकोट्रयम्‌ ॥ क्षं देवानुप च साधुतकषावराततम्‌ ॥ २१ ॥ आयापात्तस्य च भवेत्क्णिका वा दशङ्कुला ॥ विशस्यङ्गुखमानाहात्कायो स्यात््समाहिता ॥ २२ ॥. ---~-----------------------~- --------~---~~- १ क. गणसुतं गजम्‌ । २ क. महाषीर्य महाप महाबटम्‌ । ३ क. ° वाधेदं अरय व०। ४ कं, सदा । ॐ९ श्रीगश्ोभवाष्यायः ] . .. ईस्लोयुेद,। ` ६७६ बला गवाक्षवङिनमग्निव्यञ्जनकं तथा ॥ विदु पात्निकं माण्डं तथेवारानकप्टकप्‌ ॥ २३ ॥ सचन्दनाश्च कटशाश्चतसोदककुम्भिकाः ॥ सामान्ययन्नवत्स् शेषं द्रग्ययुपाहरेत्‌ ॥ २४ ॥ ` ततो वैधः शचिरभत्वा नमस्कृत्य म्श्वर्‌ ॥ सनत्कुमारं देवं च श्ीगजं घ महाबर्प्‌ ॥ २५ ॥ सवौन्देवाच्रमस्कृत्य दिशश्वा्टो समारितः ॥" सवौखषिगणांशरेव तथा नक्षत्रमण्डलम्‌ ॥ २६ ॥ समुद्रानापगाः सकः समहीरगराक्षसाः ॥ पवतान्सवैभूतानि जङ्गमाजङ्गमं च यत्‌ ॥ २७ ॥ एेरावताद्याश्च तथा विख्याता षे दिशां गजाः ॥ उपोष्य संविरेद्रात्रौ वाषोमिरहतेभिंषर्‌ ॥ २८ ॥ सेनान्यं च नमस्कृत्य शुचिभूता कृताञ्जरिः ॥ कुशास्तरणसंवीते स्थण्डिरे पयतः शुचिः ॥ २९ ॥ ग्वोभूते पुनक्त्थाप स्नातो भूत्वा समाहितः ॥ तथोक्लाऽथ गजेन्द्रस्य नमस्कृत्यामिरोहयेत्‌ ॥ ३० ॥ सच्छत्रवारुग्यजनमाल्यदामोपशोमितम्‌ ॥ नन्दितूयेण महता वा्यमानेन सोभितम्‌ ॥ ३१ ॥ (*साङंकरणके परहेमजारविभरूषितम्‌ ›) ॥ नानाकरिस्तथा वन्नैः समन्तात्परिवेष्टितम्‌ ॥ ३९॥ चन्दनागुरुमिन्ेश्च स्ेगन्धेररुकृतम्‌ ॥ ` द्ीडपवेषैः पुरुषैः परिषर्यापशोमितम्‌ ॥ २३ ॥ जस्पद्विनिषठुरं वाक्यं प्रहसद्भिस्तथेव च ॥ वतुष्पये वीयिम चत्वरेषु त्रिकेषु च ॥ ३४ ॥ राज्ञमारगेषु च रशं घोष्रपन्तस्ततस्ततः ॥ लपि तुष्टयम्ति(१) ते दवा गाजानोऽपि जयेषिणंः ॥ ३५॥ सेनापतिरमात्याश्च ये चान्ये तद्विधा जनाः ॥ एलयन्ति यथान्यं ये चेव मजजीविनः ॥ ३६ ॥ .# कपुस्तके धुटितोऽयं पाठः| १ क. ण्होदररा । पाठकाप्यमुनिविरितो-- (४ उततरस्पमि~ अतोऽन्यथा ्रकु्बाणाः सराष्बख्वाहनाः ॥ ` राजानोऽपि विनंदयस्ति देवतातिक्रमेण वे ॥ ३७ ॥ प्रयुञ्जते च पे तस्मे तम्पक्पजां नराधिप ॥ सपुत्रदारा वर्धन्ते सराष्टवरवाहनाः ॥ ३८ ॥ आद्नां बहेश्वरस्येमां परतिग्रन्ति पे वपाः॥ स्रामे सममप्यन्ते ते भर्वान्ति विदारणाः ॥ ३९॥ के बीजानि रोहन्ति सम्पगवर्षति वासवः ॥ न भदत्यत्न मरको प्याधिहानिस्वयेव च ॥ ४० ॥ निरामयं च भुक्गीत रान्ना कल्ला वधर ॥ रत्नाकरव॑ती देवी सरोरुवनकानना ॥ ४९ ॥ अरोगा बख्वन्तश्च जयन्त्येते मतङ्गजाः ॥ गजोपजीविनः सवै कामभोगैः समन्विताः ॥ ४२ ॥ एतश्च पथ्मिशचैव जीवन्ति च शतं समाः ॥ अरोगा बख्वन्तश्च जायन्ते वे प्रजा श्रशम्‌ ॥ ४३ ॥ पुत्रार्थो रभते पुत्रान्धनार्थौ रभते धनम्‌ ॥ यांश्च पाययते कामान्तर्वास्तान्पाप्रुयान्नरः ॥ ४४ ॥ एवं दृततं मक्राज ंभोभक्तपाऽन्वित विभो ॥ श्रीगजस्य प्रतिङृतं निषु रोकेषु पूजितम्‌ ॥ ४५ ॥ मयाऽऽखूपाता महाबाहो विस्तरेण यथाक्रमम्‌ ॥ ` इति श्रीपारकाप्ये हस्त्यायुरेद उत्तराभिधाने परिवारचमुथस्थाने द्वाविंशः श्रीगजपंभवाध्यायः ॥ २२॥ अथ जपोविंशोऽध्यापः। भङ्गो हि राजञा चम्पां पालकाप्य स्म एष्छति ॥ सवं द्रव्यगते प्रशं क्रमेण मुनिसत्तमः(प्‌) ॥ १ ॥ सपिंस्सेकं वसा मा कषीरं मूत्रं तथा दपि ॥ किमयं दीयते विप्र पदर किमिति दीयते ॥२॥ खवणोदकतेङं वा मेदक वा सुसस्कृतप्‌ ॥ किमयं मोजञनं वाऽपि किमर्थं वाऽनुबास्यते ॥' ३ ॥ २३ किमधकयष्यायः] = हस्तयायु्वः । . किमर्थ सवेतेकश्च रिरोभ्यङ्गस्तयैव च ॥ ` गेरिकेण समायुक्तः ससेकश्चापि फं पुनः.॥ ४ ॥ गात्रसेकः किमर्थं च किमर्थ तेरशोधनम्‌ ॥ तथा तेरुकषाये वा किमर्थं दीगते पुनः ॥ ५॥ दीपतेरं किमर्थं वा किमर्थं रसभोजनम्‌ ॥ एतन्मे सर्वमाचक्ष्व यथावदनुपूवैशः ॥ ६ ॥ एवं ष्ष्टोऽद्गराजेन पारुकाप्यस्ततोऽब्रपीत्‌ ॥ ` . शृणु स्वं महाराज यदर्थं दीयते पृत्‌ ॥ ७॥ ४स्तज्य({)गात्रपरां ये च (ये च पयंश्रुटोचनाः॥ प्षीणश्चोणितमांसाश्च स्तव्याङ्काश्चापि ये गजाः ॥ ८ ॥ कमेमिर्विहता पे च › भरिगरुभिरदिताः ॥ मदक्षीणाश्च ये नागा वृद्धा रृक्षास्तयेव च ॥ ९ ॥ ये कृशाश्चावसनाश्च ु्ाङ्काश्च विशेषतः ॥ युद्धाध्वगमने ह्िष्टाये च नागा महीपते ॥ १५ ॥ व्याधिभिः परतिपन्नाश्च नागा ये चापि दुबेखः॥ प्रत तेभ्यः प्रदातव्यं व्याधिता ये च पित्तखाः॥ १९॥ घृतं हि मधुरं शीतं मेदः्चेष्मविव्धनम्‌ ॥ छष्टमत्रएरीषं च बृंहणं वखूवधेनम्‌ ॥ १२॥ ये च वातप्रकोपेन(ण) श्लेष्मणा च मतङ्गजाः ॥ उपतरष्टा महाराज तेभ्यस्ते प्रदापयेत्‌ ॥ १३ ॥ उष्णामितापि कटुकं त्वच्यं बरूषिवधंनम्‌ ॥ " पित्तङं च तथा तैर कफानिखनिबर्हणम्‌ ॥ १४॥ यस्तु क्मामिनीतस्य धेनुकाम च निःसुतः ॥ मदक्तीगस्तथा सद्यो) वयसा चापि विच्युतः ॥ १५॥ तस्मे मखा प्रदातव्या महाराज.वसाऽपि च ॥ एथर्षपाह स पोगेश्च ततः संपद्यते एलेम्‌ ॥ १६ ॥' मधुरश्षोष्णवीयंश्च विपाके कटुकः स्मृतः ॥ सैवरेतेगुेयुक्तो ञेपो म्वा वाऽपि च ॥ १७ ॥ ६७३ # श्तन्धः' इति भवेत । † धनुशिहवन्तरगतः पाठो नासि कपुस्तङे । ८५ . १ क. खनज्यात्र | २ क, श्ाऽरे च। ~~~ ६७४ पारकाप्यपुमिषिरभितो- [४ उ्रस्पति- एतदर्थं भवेरेया-पसा पजा च वन्तिनाप्‌ ॥ सेहशतुिधो देयो धरां दीयते पुनः ॥ १८॥ उपस्थाने च सेयाने वतमाने च बन्धने ॥ परस्परविमद च कमेण चातिषीडिते ॥ १९॥ भध्वनोष्ठ्यनाद्वाऽपि गृत्राणां विचपेन ना ॥ अवपानेन बन्धवा दूरं वाऽऽसननवतेनात्‌ ॥ २० ॥ विशिष्टं मारुताद्धमं भग्र पस्य च विच्युतम्‌ ॥ .. पानीये प्रोच्यते तस्मे युक्तं श्नहं बतुर्विधेः ॥ २१९ ॥ यो हि स्ाद्गरोगी स्पादुरुपक्षहतोऽपि षा ॥ सवसरेदसमायुक्तो पहाज्गेहः प्रशस्यते ॥ २२॥ इति स्रेहगुणाः प्रोक्ताः भीरस्पापि गुणाभ्डुणु ॥ अष(प)सृष्टा मदक्नीणा वयोतिताः क्षताश्च पे ॥ २३॥ कमग्रबद्धा मत्ताश्च दूषेखामिहि(होताश्च ये ॥ दग्धाश्च फवरेस्वीक्षणे; शोणितोपहवाश्च ये ॥ २४॥ पित्तोपसृष्टाश्च गजास्वेभ्यः पीर दापयेत्‌ ॥ शमयत्यजि(त्तिवापं च दीप्राभनिश्वोपजायते ॥ २५॥ सम्पग्बातं "ख जयति च्छविश्वास्प पसीदति ॥ जीवनं बुंहणं इश्यं सात्म्यं बङबिवधनम्‌ ॥ २६ ॥ मधुरं शीतवीर्यं च तेलःसामथ्यंव्धेनम्‌ ॥ आरोग्पजननं चेव तस्मात्मीरं प्रदापयेत्‌ ॥ २७ ॥ ीरस्येते गुणाः भोक्ता एत्रस्यापि गुणाण्डणु ॥ दङ्खं फण्डू.) च उष्णं च जापन्ते यस्प दन्तिनः ॥ २८ ॥ मृत्तिकावद्धकोष्ठाश्च शेष्मिकाश्च मतङ्गनाः ॥ कृपरिकोषतुरा ये च तेषां धत्रं सदा हिवम्‌ ॥ २९ ॥ वाहप्न चोष्णवीं च तिक्तं ्षारान्वितं वथा ॥ मभिज्ञवयैः कटुकं विपाके सूजरयुख्यते ॥ ३० ॥ त्रस्यते गुणाः प्रोक्ताः शुणु मगुणा नः ॥ माइतोपहतो यश्च पश्च वाऽऽष्मायतेऽधिकम्‌ ॥ ३९ ॥ म्रपरसङ्गाङुरो पश्च पश्च श्ाइति पृरतिकाम्‌ ॥ `. अध्वनाऽपि च युक्तो पः कमणा पथ पीडिवः॥ ३२॥ १ क, अधुना ग नि २१ किमपेक्यध्यायः] ह्ायुर्वेदः । ९७ स्वच्छदृत्स्य नागस्य प्रतिपानं सदा हितम्‌ ॥ तेभ्यो देया षरा नित्यं संस्कृताऽहंस्कृता मवेत्‌ ॥ ३३ ॥ तथा वातानुखेम्पं च दीप्राप्रि्रोपजापते ॥ श्रमश्च व्यपगच्छेत्तं मनस्मी चोपजायते ॥ ३४॥ उष्णवीयां च दीशष्णा च दिपाकेऽम्मा स्वभावतः ॥ कथयन्ति षुरान्नास्तां केवितपश्चरसान्विताम्‌ ॥ ३५॥ .तस्पाभित्यं षरा देणा वारणेभ्यधिकित्सकेः ॥ येषां श्वेष्मा च पित्तं च माहतश्चापि कुप्यति ॥ ३६॥ पवोक्तिन पमाणेन दधि तेभ्यः प्रदापयेत्‌ ॥ अम्टं चेवाम्डपाकं च विपाके गुर वोच्यते ॥ ३७ ॥ कफयोनेस्तथा हदे पित्तयोनेस्तथेव च ॥ छ्य ति(0)वातिकषारेषु विषटुषेषु हस्तिषु ॥ ३८ ॥ कफ़्मांसपदृद्धेषु दापयेत्सततं मधु ॥ कशेनं शीतवीर्यं च इक गुर रधु स्मृतम्‌ ॥ २९॥ शोधनं शेखनं चेव कफपित्तहरं मधु ॥ ) सर्वौषधितमायुक्तं कषायं रीतरं तथा ॥ ४० ॥ शक्ष्णं गन्धि निग्धं च स्यः प्राणविवधेनम्‌ ॥ .पधुर्‌ जीवनं येव वृष्य बर्करं तथा ॥ ४१॥ विपाककटुकं चेव संधानं कृमिनारनम्‌॥ अचिन्त्पवीं गुणतः सवैरोगप्रणाशनम्‌ ॥ ४२॥ , अशस्त प्रषिमिर्न्पं गुगेरेतेयुतं मधु \ खवणं शोधपेत्कायं मारतं चानुरोपमयेत्‌ ॥ ५३ ॥ दीपषाभिश्च भेश्रागः एमनाश्चैव जायते ॥ वातमूत्रपुरीष च पथाकालं पयुश्वति ॥ ४४॥ आमं विपच्यते वाऽस्पं च्छविधास्प प्रसादयेत्‌ ॥ इ्रोगो न भवेत्तस्य प्रत्तिकाः च न खादति ॥ ४५॥ आध्माति न च मातो घनं हिण्डं च एति ॥ अतिद्ानेऽपि "राजेन्द्र रफ्रपित्तं प्रकुप्यति ॥ ४६ ॥ # इतः पूर्वम्‌-पम्यातं च जयति च्छधिाख प्रसीदति ॥ जीवनं बृंहणः ददेयम्‌" इत्यधिकं फैपुस्तके । † रुराकारमध्यस्थः पठे नासि कपुस्तके । ६9 पारूकाप्यषुनिषिरिषितो-- . ‡ * उत्थाने विलोक चेव यदसं तस्य कोपे न शाइति ॥ भतिसाय॑ति .सोऽ्यथं श्रो शाप्योषलायते ॥ ४७ ॥ , अतिदाने 'त्विमे दोषा निदाने बापि मे श्रुणु ॥ वि्म्भते विनमति स्तभ्घशेवादतिषटति(ते) ॥ ४८ ॥ गुहु युहनिश्वस(सि)ति जधनेन निषीदति ॥ पमेरयेत्स्तम्भंगतो यवसं नामिनन्दवि ॥ ४९॥ भवत्यप्मिविहीनश्च यवस नामिपच्यते ॥ तस्माचथाप्माणे तु खण संपदापयेत्‌ ॥ ५० ॥ अदानमतिदाने च न कदासित्समाचरेत्‌ ॥ वातघ्रं चोष्णवीयं च पित्तङं कर्षणं तथा ॥ ५९ ॥ शषेष्मङृमिहरं चेव खणं परोच्यते बुधैः ॥ समाशयसयुत्थेषु महारोगेषु साधनम्‌ ॥ ५२॥ कीतंपिष्योम्पहं वने वातश्वेष्मनिबईणम्‌ ॥ बलां मधुरां वेद्‌ परव तेजोवतीमपि ॥ ५३ ॥ पतिकं सर्षपा हिङ्गं गण्डीरं जीवकं तथा ॥ दरीतकीविदङ्गानि करजं सारिवामपि ॥ ५४ ॥ पिमन्दं हरिद्रे दे पश्रमिख्वणेः सह ॥ कृत्वा दृक्ष्माणि चणोनि बदरामरकैः सह ॥ ५५ ॥ सतुगेणं पुनदं चात्सागुद्रस्वणं भिषक्‌ ॥ दव्याणामर्धपटिकान्मागान्कुयांद्िचक्षणः ॥ ५६ ॥ अमिषाणास्तथा बद्धा गजा पे पिषठमेहिनः॥ गृसिकाविहि(द)ताश्चैव कृमिकीष्ठास्तथेव च ॥ ५७ | हृद्रोगी गुता ये च श्चेष्मानिट्हताश्च पे ॥ वावग्रछर्िता ये च गजा रोगार्दिताश्च ये ॥ ५८ ॥ एवं तेभ्यः भवातव्यं रया गोमयेन वा ॥ कायामिबरुमाधतते व्याधीनां च निदेशम्‌ ॥ ५९ ॥ इत्य्थमेतस्कटुकं रवण दीयते पुनः॥ ` दक्तेरस्य सामथ्यं मिबोध मनुजाधिप ॥ निमित्तं दकतेङेन सदा कुप्यन्ति दन्तिनः ॥ ६० ॥ . इति कषटकखव गसंद्विकयोगा इस्विनां चतुपिशतिद्रव्पकमैतामान्यतो म्फषीनां निबणे विशेषेण पपोक्तानां वेत्यग्रोगस्य .भ्यारूपानष्‌ । मुखशोषः भ्रमस्तृष्णा छठ वाऽस्योपशाम्यति ॥ रसन्नतनुरोभाणि वृहत्कायशच लयते ॥ ६१॥ ` क्षीणशोगितमरिभ्यो मत्तेभ्यश्च पिशेषत! ॥ ` कमेभिः पीटितेम्यश्च मेदकान्दापयेद्भिष्फ ॥ ६९॥ भसन्नं चेव कुरभाषं पतं किण्वं गुडं तथा ॥ भोज्येत्सरवंमारोख्य वारं मदब्द्धपे ॥ ६३ ॥ गोपधूमानथ युखिन्ना्पृतं किण्वं तथेव च ॥ . मोजयेष्ठवणीकृत्प द्वितीयो मेदकः स्परृतः ॥ ६४ ॥ परष्टवच मधृशः सगोधूमा यवाः स्पृताः ॥ विपोकमधुराश्चैव वातपित्तनिवरणाः ॥ ६५ ॥ कषायतिक्ताश्च रषा गुरवश्च प्रकीिताः॥ गोध्रमाः सिग्धमधुरा वातप्रास्त॒ यवेः सह ॥ ६६॥ यवास्तु पथ्या विज्ञेया नातिशुक्रवरपदाः॥ यस्माद्धरु वर्धयते मसिं मेदोस्थिशोणितं ॥ ६७ ॥ तस्मान्मेदक इत्युक्तो भोजने च-ते विधिः-॥ यश्च कमपदृद्धस्तु मदक्षीणश्च वारणः॥ ६८ ॥ धेनुकाष्च च यः क्षीणो यः कृशो दुवेख्श्च यः ॥ स्वस्थवृत्ते च नागस्य भोजनं पृज्यते सदा ॥ ६९॥ आहारो धास्येत्पाणान्पीणयेदिन्द्रिसाणि च ॥ तस्मात्सेहसमायुक्तं युक्त्या च खवरणीकृतम्‌ ॥ ७० ॥ भोजनं भोजयेन्नागं रसयुक्तिसमन्वितम्‌ ॥ , मगन्धिरम्ः स्निग्धश्च सद्यः प्ाणविवधेनः ॥ ७९ ॥ वाराहः कुङकटो वाऽपि एेणेयो वा रसो हितः ॥ भक्तस्मेखा्धयुक्तेन कृमिकोश्री न जायते ॥ ७२ ॥ हृदये न च रिष्ये प्रृत्तिकां च न खादति ॥ शिसेरोगापिरोगेषु हस्तकणभ्रहे भ्रमे ॥ ७३ ॥ ,. युक्त्या स्नेहानुपानं च दच्याद्रक्तवतः सदा ॥ प्ीधाया्ा(तोश्वाऽपि शिरसः सोतसोरपि ॥ ७४ ॥ .अदेदुत्तरपालेन बरुवानिदद्रयेषु च ॥ ४ -गानापरविकारेषु धेतुकाष्ठ च निःशु(खुतः ॥ ७५॥ १, न्पाके म०। २ क, ०े.चोच्यते वि° । । „| पालकष्युनिदिगिधितो-- ( ४ उदर्ने- पा्पुषटकरिस्वम्ने इादस्यवए़ीडनम्‌ ॥ . ,. विषमं दा इमिभस्प, स्यबस्थिवमदस्य च ॥ ७६ ॥ परतमण्डेभ नागस्य श्दरक्षाखनं हितम्‌ ॥ यैलुकाद परसङ्गेन यूत पस्य सवेदनम्‌ ॥ ७७ ॥ रक्तं च सहसरा यस्थ मेदूादच्छ पवतैते ॥ मत्रडृच्छभमेरेषु वातगुरुमे तथेव ख ॥ ७८ ॥ दचा्स्योत्तरं बस्तिषतेनेव विकफित्सकः ॥ अटदशाङ्गुकं चास्य नेत्रं ताश्नायसं भवेत्‌ ॥ ५७९ ॥ कोरण्पुष्पदृन्ताग्रं प्रवेशे चतुरद्गरम्‌ ॥ स्नेहेष्देषष सर्वेषु दधि पोद्रं पयस्तथा ॥ ८० ॥ विग्य शो वचो भेषजानि प्रदापयेत्‌ ॥ सर्वसेके तु सामथ्यं निबोध मनुजाधिप ॥ ८१॥ प्रसादयति रोमाणि शीते चेव न कधते ॥ वधवन्धसयुत्थाना पे ब्रणास्तस्प हस्तिनः ॥ <२॥ आगन्तवो वा द्यन्ते शरीरस्था महीपते ॥ ते मुत्वं पपचन्ते श्वयथुश्वास्य शाम्पति ॥ ८३ ॥ हन्युस्वे च कयांस्वस्य सवसेकेन दन्तिनः ॥ हेमन्ते सर्ेतेकस्तु भवेदरेरिकसंयुवः ॥ ८४ ॥ तदाऽस्य द्विगुणे योगे तिरतेङेन कारयेत्‌ ॥ खरत्वं गनरोगस्तु सवैषकेन श्ाम्पति ॥ ८५॥ मृदुत्वं जायते चास्य शिरान्नाय्वस्थिमम॑णाम्‌ ॥ ततः फिण्वगुढं पाषाणं गेरिकं वथा ॥ ८६ ॥ ` अतद्वीसूर्णभागं च सशतं स्थापयेभ्यहम्‌॥ त्पुद्रतं स्थानगतं पधि सेचयेद्रनम्‌ ॥ ८७॥ तेन सेकल्िरात्रं स्पाचतस्त परिकेयेत्‌ ॥ , पौषे प्रथमतः पिश्जैन्मापे सिशचेदमन्रम्‌ ॥ ८८ ॥ फाल्गुने सिदसेरेनः' ये पङ सयुद्धरेत्‌ ॥ एवेन कमयोगेण स्छविनोगस्प जायते ॥ ८९ ॥ शीतगुष्णं च सहते गृटुगानश्च जापते ॥ । गात्रे च साम्यं निबोध मनुजाधिप ॥ ९० ॥ १ क. शिरःा०। २४ परिषारकहेतु्ञानाध्यायः ] शस्त्यायदः । ६७९ स्थाने सततबद्धानां प्रयुक्तानां तथाऽध्वनः ॥ उष्णश्ीते तथा वति स्कं संजायते भृशम्‌ ॥ ९१ ॥ वयहेनेवोषनीतेन पेष्ठिते चाछिते तथा ॥ सेहेन ब्िढतेनेव तेषामभ्यद्गं (१) दृष्यते ॥ ९२ ॥ मादेवं चेष गात्राणां क्षिपे भवति पाव ॥ शिरोभ्यङ्गा् मातङ्कशवपुषा साधु परयति ॥ ९३ ॥ , शब्दं च सम्यग्जानीते ब्रणश्चास्य न जायते 4 अमिधातश्च नदयेत्तु क्षतं क्षिप्रं प्ररोहति ॥ ९४॥ केशाः शिरसि जायन्ते वायुः ष्मा च महयति ॥ उत्क्रष्टक्नयमागेषु जायते दन्तिनां चरणः ॥ ९५॥ अनास्तीर्णाष्ठ शय्या जक्षणं तस्य दापयेत्‌ ॥ तस्य तेरकषापं च देयं प्रभषाखनं क्षते ॥ ९६ ॥ तरिफराचृ्णधैयुक्तं स्थानं नित्यं चिकित्सकः ॥ न श्र(स्रोवन्ति न भिचन्ते न क्षीयन्ते स्फटन्ति च ॥ ९७॥ दुष्टास्तेरकषापेण प्रयोगेषु स्थिरास्तराः ॥ युखमाक्रमते भूमिं समेषु विषमेषु च ॥ ९८ ॥ अध्वनो गमने नित्यं छविश्चास्य न हीयते ॥ ` दीपतैरं पदथं तु दीयते शृणु तच मे ॥ ९९ ॥ शय्यायां तु स दृष्ट्यां सुखं स्वपिति वारणः ॥ आखानबन्धमोक्षाश्च दउ्यन्ते निशि स्वेतः ॥ १००॥ एते दीपेन शाम्पन्ति तस्मादीपं प्रदापयेत्‌ ॥ श्रोतमथुद्धि च शोभां च बङ्‌ पुष्टि तयैव च ॥ निद्र चक्षषश्वापि सदा कुयीदष्रताञ्चनम्‌ ॥ १०९॥ इति श्ीपारुकाप्ये हस्त्यायु्ेद उत्तरामिधाने परिवारवतुस्थाने किमथेकीनामाष्यायन्नयोविंशः ॥ २३ ॥ =-= अय चतुर्विशोऽध्यायः । भङ्गो हि राज्ञा चम्पायां पारकाप्यं स्म प्रच्छति ॥ भामुप्वैण नागानां यदा क्नेहः परदीयते ॥९॥ † ७ पारकाप्यमुनिषिरचितो- [ ४ उकतरत्यने= कथं क्िग्धं विजानीवािग्धं घा यतङ्कनप्‌ ॥ अतिलिग्धे कथं विधादधिते बहि हु मे विभो॥२॥ यदातु नागः लित अरोगो पि वाऽऽनुरः॥ स्वेदनर्विरिधेः स्िग्धेभिषम्भिः शाञ्जनिधितेः ॥ ३ ॥ ` स॒निःखि्नस्पृ नागस्य रक्षणं वक्महंति ॥ कथं विरिक्तं जानीयाहुर्दिरिक्तं व वारणम्‌ ॥ ४ ॥ सम्णङ्निङहितं यापि तथा चाप्यनिशहितम्‌ ॥ एतद्धेदितुमिच्छामि भगवन्संशयो हि मे॥ ९५॥ एवं प्रष्टोऽङ्खराजेन पाखकाप्यस्ततोऽब्रवीत्‌ ॥ यदा मिन्नपुरीषः स्यादनुखोमश्च मारवः ॥ ६ ॥ ` सस्नेहं च पुरीषं स्यात्तदा सिग्ध प्रचक्षते ॥ पुरीषमल्पं कठिनं भुक्तं चास्य प्रजीय॑ते ॥ ७ ॥ अच्िग्धमेवं जानीयादथ दृष्टेन मानते ॥ यस्य गात्राणि सीदन्ति शकृद्धितरं च मुञ्चति॥ ८ ॥ संखिपरहृद यश्चैव यवसं नाभिनन्वति ॥ परिशष्कयुलखो दीनः पानीये कके मतिम्‌ ॥ ९ ॥ इत्येतेरुतणेर्विचादतिक्जिग्धं मतङ्गनम्‌ ॥ मुगात्रो यदा नागः सविवणच्छविमषेत्‌ ॥ १० ॥ स्विचमानस्त्वगाताषी (2) स्वच्छगात्रश्च जायते ॥ लक्षभरेवमेतेस्तु स्ि्मानमनेकपम्‌ ॥ ११॥ सुस्विन्नमिति जानीयाददीघाप्निमनुपद्रवम्‌ ॥ यदा तु सिद्यमानस्य स्विश्नस्य तु यथाबलम्‌ ॥ १२॥ अतिस्वेदं प्रयुञ्जीत भद्भानादर्पमेधसः ॥ अतिस्विभस्य नागस्प भक्ष्णोर श्रु प्रवर्तते ॥ १३॥ वेपस्तृषा च दाहश्च पौ वास्योपजायते ॥ प्रिथष्कयुखो दीनो ने शय्याममिनन्क्ति ॥ १४॥ गात्रेण गात्रं ‡ तृष्ट &) न च तिष्ठति वारणः ॥ पां प्रमाथं सरिरमवगाहं च काङ्क्षति ॥ १५॥ . अतिस्विज्स्य नागस्य खप्नणं सपुदाहतम्‌ ॥ सविस्य तु पथाम्याधिः परशान्तिगुपगच्छति ॥ १६॥ "क्ष्यः इति मेत्‌ । २४ परेतारकंहतज्ञानाध्यायः ] हैस््यायु्ेदः । सम्यकिस्न्विपयापि दुःखिन्नमिति निर्दिशेत्‌ ॥ भतिरिक्तविरिक्ते च हरिरिकते च वारणः ॥ १७॥ क्षणं वक्ष्यते राजंस्तन्निबोध यथातथम्‌ ॥ वातमूत्रे मचरूतः कर्सषं चातिवतते ॥ १८ ॥ दोषाः सह करीषेण प्रच्यवन्ते नरप ॥ पश्चाच्छरेष्मेव शद्धस्तु अतिरिक्तस्य रक्षणम्‌ ॥ १९ ॥ . शूं पार सहृदये स्थाने न लमते घखम्‌ ॥ . रयतेऽ्र करीषस्य चन्द्रकाण्पसृजोक्ितम्‌ ॥ २० ॥ इवेखो दुमेनाः क्षामः परिथष्कमुखो भृशम्‌ ॥ अतियोगे विरिक्तं तु बिचादेमिः सरक्षणैः ॥ २१॥ अर्पदोषस्य महती माना यस्य प्रदीयते ॥ सा तस्य दोषं निहत्य परिताप्य यथाशयम्‌ ॥ २२ ॥ अथवा जीवमादत्ते वारणस्य महीपते ॥ इत्येतद्यक्षणं वि्यादतिरिक्तस्य रक्षणम्‌ ॥ २३॥ दुरविरिकते गने सिद्धै परवक्ष्यामि महीपते ॥ शीतमस्मे तु कवरं ददयान्नागाय योगवित्‌ ॥ २४॥ सुखोदकेन पानां परिषेकं च दापयेत्‌ ॥ , भोजनादि विधं कुपोदानाहैषु यथास्पृतम्‌ ॥ २५ ॥ अल्षिग्धस्य तु नागस्य चिकित्सां शृणु परिव ॥ सेहपाने यथा पोक्तो विधिः सेहं समाचरेत्‌ ॥ २६ ॥ अस्विनस्य तु नागस्य चिकित्सा तत्मवक्ष्यते ॥ ' यदुक्तं पित्तगृीयां तत्पं संप्रदी(दा)पयेत्‌ ॥ २७ ॥ अस्विनने च यथायोगं पुनः स्वेदं समाचरेत्‌ ॥ सम्पग्धीनातिरिक्तानां निषहाणां महीपते ॥ ¢) वस्तिसिद्धो विधिः र्नो निखिरेषु प्रकीरतिंतः॥ २८ ॥ ६८१ इति श्रीपाखकाप्ये हस्त्य युर्वेव उत्तरामिधाने" चतुथंस्थाने .परिचारक- ६ हेतज्ञानं नाम चतुतिसीऽध्पायः ॥ २४ ॥ १ क, साप्रतम्‌ । २ क, दीयते ॥ २७ ॥ पालकाप्यमुनिमिरधितो-- [४ उसर्यमे- ` भथ पञ्विंशोऽष्यायः। खम्पायां हस्तिजञाखायां रिष्येः परिषटतं मुनिम्‌ ॥ . पारकाप्परयुवाचाङ्ः प्रणम्य प्राञ्जखिर्दपः॥ १॥ वहिः प्राणा हि पच्यन्ते दन्तवेष्टेषु दन्तिनप्म्‌ ॥ गजा हया नराश्ैव सर्वेऽथ मरगपक्षिगः ॥ २॥ सधारो हि महाब्रह्मष्शरीरस्य हि धारणात्‌ ॥ `. तस्योपयोगत्स्वषां पराणो वर्धति ( ? ) देहिनाम्‌ ॥ ३॥ ` तत्र तावृद्रजानां मे संशयं वक्तुमर्हति ॥ अङेष्वभ्यपिका नागास्तेष्वायत्तो जयो हि मे ॥ ४॥ न तेषां विहितं किंथिद्रजानां यद्धितं भेत्‌ ॥ कस्मिन्रेतो वा कि देयं किं मत्रं फीटशं च यत्‌ ॥ ५॥ पञ्चवं कुम्परं बल्यः सर्वं चापि कुढङ्गरम्‌ ॥ भादत्ते यवसं चेव विस्तरेण मरवीहिमे॥ ६॥ ततः मोवाच भगवानङ्गाप परिष्च्छते ॥ यवसानि विचिन्नाणि कुम्परं प्टवानि च ॥ ७॥ भग्यं तु तथा सोम्यं द्विविधं यवं स्मृतम्‌ ॥ उदकं स्थरं चापि द्विविधं जाङ्गरं च यत्‌ ॥ < ॥ द्विविधश्च विपाकोऽस्य मधुरः फकटुकस्तथा ॥ सोम्य च मधुरं विचादा्रेपं कटुकं भवेत्‌ ॥ ९॥ आहर त्रि विधं विचाद्रजेषु मनुजाधिप ॥ भक्ष्य भोज्यं च पेयं च रसैः पट्मिः एषक्ए्रथक्‌ ॥ १० ॥ मधुराम्डकटुस्तिक्तः कषायो खणस्तथा ॥ कफपारतपिचानां रतेष्वेतान्‌ “ “““ ~“ ॥ ११ ॥ "~ द्विविधं चेतुद्रिहितं स्मेव तत्‌ ॥ तेषां विभागः"पोकस्ते शरीरचये^मया ॥ १२॥ तत्र तु त्रिविधो देशो बेवन्निविधर्क्नणः ॥ अनूपो जाङ्गरशेव तथा साधारणोऽपि ब ॥ ९३॥ बहुगुरमख्वावंशरीरो बः" वृगोदकः ॥ | बहुन्नोभत) यस्तु भनूप इति स स्तः ॥ ९४॥ १ क. 'तानििनि्दरोत्‌ ॥ ११ ॥ ९ क. दषणं द्वि । १ क. बहु° । २६ पथ्यापष्यनिवाराध्यायः ] रस्तायरवेदः ! ६4४ तत्राध्वन्या महास्थूल प्रहुमांसा महोदराः ॥ बहुवातकफ़श्चैव अर्पपित्ताश्च वारणाः ॥ १५ ॥ हृ स्खण्डतृणप्रायो अल्पतृणनगहुमः ॥ पयांकाशसमधवेव स देशो जाङ्गरो मतः ॥ १६॥ तत्र हेशसहाः गुराः कठिनाङ्खाः िथरे्षणाः ॥ हृस्वखण्ड)विषाणाश्च वारणा मनुजाधिप ॥ १७॥ वातपित्तप्रकोपाश्च भवन्त्यल्पकफा गजाः ॥ , एवमाखोक्य देशं तु ततः कुयौरिकरियापयम्‌ ॥ गज्ञानामोषधं नित्यं पथादेश्चविभागतः ॥ १८ ॥ इति श्रीपाङकाप्ये हस्त्यायुरवैद उत्तरामिधाने चतुर्थस्थाने त्रिविधिनामाऽध्यायः पञ्चविंशः ॥ २५॥ अथ षडंशोऽध्यापः। भथ रोमपादोऽङ्गराजो भगवन्तं पाटकाप्यममिवा्ामिगम्प पच्छ 'भग- वन्दम्यमानानां नागानां स्थानपुपपननानामतिकर्मेणि चातिषयुक्तानां क्रमेण वपम प्रविचितं विधाय यवसाचुपदुञ्ानाः पृष्टिएपगच्छन्ति । केविदव्या- धिभिरमिभूताः । तत्र को हैतु्धा वने बङिनोऽरोगास्तु भवन्ति । तथामे मगवन्व्पाखूपातुम्हपि' इति । तच्छत्वा भगवान्पलकाप्योऽ ब्रवीत्‌-अङ्गराज तन्न सवेषां हस्तिनां शरीः समापो शेषा बाततपित्तष्ेष्माणो भवन्ति । तेषां च प्रशमननिमित्तं षडा भवन्ति | भक्ष्यमोरयरेष्यपेयचतुर्विधाव्यवहायेरिषमपकृतेः केचिदुर्णाश्च भवन्ति। केविद्धन्ध्धाधिल्लमापन्ना भवन्ति । तेषां यथाप्रकृतिष्तचबवखोरपाहवयोग्रह- ण्यवेक्ष्य रसानां पथ्पापथ्यप्रमाणं व्याख्यास्यामः । इह खट्‌ भो नागानां वयोडपविशेषा भवन्ति वातपिततश्चेष्मभ्यः-समस्तृव्यस्तेभ्पः। तनास्य निमित्त- भुपदिदयते सा तस्य प्रकृतिस्तदूपविश्नेष"। समास्तु तेषां प्रकृतयो भवन्ति ` तत्सपयगेना(न)ष्टप्तखबलखादयः । अथ यस्य नागस्य समाच्रयो दोषा भवन्ति } मध्यमं “यप्रकृतिमान्समत्वप्रयोगमेवाभिरामं सबखादिषृत्तमत्वं 9---.-- „ ' + धृनुभिहवान्तरगतः पाठो नासि कपुश्तके। [ १ क, भममध्यप्र । 4९४ पारूकाप्यषुनिषिरदितो-- . { * उक्तास्पाने- भपरोति । तस्मात्रिदिधाः शरोरदोषा भवन्ति बराहपिसश्ेष्यणाभन्योन्पविषम, प्रयामलनसामान्याषव कुन्नराणाप्‌ । तत्र श्ोकः- दोपाधिको भवेदृत्याधिः सामान्या प्रकृतिभवेत्‌ । सस्मात्पकृतया न स्पदाषाधिक्येन दन्तिनाम्‌ ॥ अथ यो हस्ती वातग्रकृतिस्तस्पेमानि सच्वशरीरायुषि ठिङ्गानि वेदित- व्यानि । यस्य हस्तिनः श्लेष्मस्यान्ते वषा पित्ते प्रचीयमनि वातधातु्र- वान्‌* । ठेङिष्वमानेष्वरण्येषु परक्षीपमाणयवतेषु क्ीणोद्क- त॒णाशपेषु 1“ "~" ~~ यवसोदकदिवसकरकिरणाभितापनादन-., पिष कारे ! नागास्त्वब्नूरपष्छवाहरिरल्पपाणा भवन्त्यर्पशुक्राः । तथा दिष- सकरकिरणामिहतानामोषधीनामीषज्रधरसछनानामुपयेगालस्ण(न)ष्प्रहन- ्त्रान्धकारमेघस्तनितनिषे वेवि पसारङ्गविष्टदं उत्पच्छखिकुरमीषत्कुशुमित- वनखण्डाद्यारामरीतपरुषपवनाकम्पनादम्टमधुराः सर्वौपध्यः कटुतिक्तरसपापा भर्वन्ति । ताप्तां तरुणबलादीनां चोपयोगाद्वातो बरूवान्भवति, तदा संजा. तकामः करी धेनुकां येद सम्रापाति तदा जाते प्रकृत्पा वातिकस्तस्य रक्षणानि सच्वशरीरबख्वणतो भवन्ति । तथथाऽनवस्थितसच्वशरीएः, स्पन्दनो भीरुश्चपरो रुधुक्चारपनो नाभ्वासमः परिशष्कल्लोताः स्थर ण्डनखानुचरणस्तब्धः परूषच्छविस्तम्धरोमाऽदखश्ररवित्त विपपर्योतिर्वि- श्पमानसः प्रस" ^ मूत्रपुरीपस्तीत्रकामो पेतुकाष दृटदन्तवदन “यनो योऽल्परोमा से“ “रो परिमिन्नतरनलः सवकम विषमो दिषपक्षो बहुबहु." " "“ हषथुद्रारगुक्तोऽरस्थाते च नित्पमनवस्थितवित्त्विरग्राह्ः सततोत्षकः श्षुत्पिपासासहः परत्यथेवेयतीव(1 भारसहो विदृतान्धि(स्थि)शिरान्ना- युविद्ाङ्गः स बातपरकृतिः। तस्योपवारं पक्ष्यामि" "` “~ प्रभूततैरल्वणमाष)- रघ्वत्मतीपानम्‌ । पवस्तकवलकुवर्यानि वातहितानि । सवेदा मधुराम्रर्वग- दकषोपयोगश्च प्रशस्तः । मधुरेरवणेरम्छेः सेहमां परसान्वितैः। वातिको """"वहायः स्याद ““* “~ बर्वानगजः ॥ # आद््पु्तकेषु वटिनिहं न दृश्यते । † आदर्ेषु श्रुधि नास्ति । श्दानावसरे इति मवेत्‌ । †नागाह््वम्मूढ इतिं मवेत्‌ । , * धविषमासनः' इति मेत्‌ । 1 धनुदरैयन्तरेगतः * पाठो नासि पुस्तके । १ क, यदा । २१ पश्वापष्यविषाराध्यायः ] हस्यायुेदः । .&०९ कषाये कटुतिक्तानां तथा च रषुष्क्षथोः उपयोगादातुरः स्यादरोगो$पि मतङ्गजः ॥ तस्पास्मकृतितत्वज्ञः प्रकत्याऽनुगृणान्मिषक्‌ । इत्पा(त्य)नरस्या(सा)न्पविशेदारोग्यवर्वृद्धपे ॥ भध यो गजः पित्तमकृतिस्तस्पेमान्पेव रिद्धानि बेदितम्यानि--अथ ख्‌ भाषन्ते सिरुतृषितः रमिरिशिरेषु सलिसामृतं व्च वा वारिधरेषु घरम- बाहुख्याहुःस्थानशयनस्य जलोषसनिरुद्धविवार मागेत्वादैव्यापामस्याभनि बेहपमुपजायते । ततः पित्तमुपचीयते । घनसंवृतदिवपतकर्मकरणत्वाप्एकमारी कृते जीवनपनषटे वियदि द्रायुधवराहके निमेदपरश्तश्चिखिकरे पच्छन्न नमपि. तारागगदिग्ब्ये प्रफ्ठपगमोत्पसकुमृदकलहारमुगन्िजराशये कौकारण्ड- वचक्रवाफपारसानुगीतत्तरोदके पफुट्धवानीरासनपप्रपणवन्धजीवे शरत्काञे द्विरदः संखछष्टक्रसंचयो दिवारात्रौ वा+ श “| कपायमधुराः शीता धमकारे क्रियाः स्प्रताः ` उष्णाम्रख्वणाः न्िग्धाः सीतकाछे विनिश्चिताः ॥ कटुतीकष्णोष्णष्क्नाश्च कलि साधारणे हिताः । सर्वष्वेव तु रोगेषु मनसः संपरसादनम्‌ ॥ गीतवादिननिषेषिर्वेणुदी गास्वनेस्तथा । " मनोन्य(ज्ञ)मघुराहरिस्तया सखच्छन्दचेषितैः ॥ श्ेष्मणा गुरुगात्रो हि स्तव्धत्वं मातरि्वनः। पित्तेन परिदाह्येऽय स्वैव पीडितोऽस्म्पल्म्‌ ॥ अस्मिन्द्रम्पेऽभिराषं मे दुःखत्यङ्घमिदं मम । तुषितो हवितृषोऽस्मि ्षुधितोऽस्मीति वा एनः ॥ वदतां हि क्रियाः सर्वाः ुखदुःखनिवन्धनाः। आयर्ेदधरैदतेरेकेका्वुपवस्थितेः ॥ नराणां तततो व्पाधिरुपरभ्यत वा नका। वधबन्धपरिङ्शं प्राप्नुवन््पतिदारुणम्‌ ॥ पानभोज्नमप्येषां बखदेव प्रदीयते | " देहि भरो ममाऽऽकम्बे" "श्वाय समोऽधिकः ॥ + _ _*+ ------------ + बुदिनिहषमादरशरयेऽपि नोपलभ्यते । १ क. विदुदिन्रा" । ----------ढ-- इतीमानाषवदतां दुःखादुःखमतुस्वपम्‌ । ` एवं व्याधिपरिद्ाने कुर्पाससिमिक्िङ्पणम्‌ ॥ ` यत्नतो विषिधाकरि ”" 'वानेकपरुभ्यने । यत्नतो स्पाधिडपाणि शाद्नतक््वदिभागतः ॥ दुष्टदोषे परिद्यानं पथावत्परिकीर्तितप्‌ । हस्तिनां हितका्येण पाख्काप्येन धीमता ॥ इति श्रीपारकाप्पे हस्त्यायुव॑द उत्तरामिधाने चतुधंस्थाने पथ्यापथ्यविचाराध्यायः षड़शः ॥ २६ ॥ अथ तप्र्िंशोऽध्यायः। यातः करीषाध्यायं व्याखूपास्पामः । इति ह स्माऽऽह भगवान्पालकाप्यः--'अथ खलु मो यदा हस्तिनां वात- पित्तकफरुधिरसंनिपातिः पीट्यन्ते। मृत्तिकानाहगषेगातपित्तकफत्याधिनिग्रहयं मिमानि पुरीषाणि देयान्यष्टाविति । तत्र गोमहिष्यजाविगजवानिगवेमोष्टणां करीषाणि। गव्यं करीपं गल्माेकृमिको विशोधनम्‌ ।, वातानुखोमनं पित्तरुमानाह- मृख्छग्धवातगहमविपदुष्भ्यः सह ग्रत्रेण दात्‌ । धथ माहिषं फरीषयुष्णवीयं तीक्ष्णं पदरोगार्दितेभ्पो नागेभ्यः चेद्धमेव दद्यात्‌ आजं करीषं तीक्ष्ण ुष्णयी्यं मिकोषटविशोधनं बातानृखोमनं गृत्तिकामिरः पिपाण्डुरोगिम्यः परभनायुक्तं दयात्‌ । वाजिकरीषयुष्णदीयं तिक्तं कृमिको हरं शेष्मविनाशनं ग्र्तिकामिखापिपाण्डुरोगिम्यो रवण युक्तं दथात्‌ । दभकरीषरभ्णवीय त्वक्परेपना्थं दचात्‌ । आविकमुष्णवीयं कृमिकोएविशोधनं परत्तिकामिङषिपाण्डुरोगिभ्यो दचयात्‌। ओष शचेष्मईरं छविःप्रसल्ा्ं ग्रतिफामिङाषिणे वचात्‌ । गामं करीपमुष्णदीय गु्िकामिरापिपाण्डुरोगिम्यो रुवगगुक्तं दधात्‌ । बति करीषाण्यष्टो गुणदोषक्णो ष्यारूपातानि ॥ अतःपरं पतरगुणान्व्याह्पास्यामः- हन्न गर्वा मूत्रडुष्णकीर्यं मृतिकामिराषिनम्पो इथात्‌ । माहिषं दीक्षां वोष्णवी्ं प्रतिकामिखछापिगे दयात्‌ । २८ शटषका्यायः] रृस्लादर्दः । ८६ भध्‌ गनसू्र तिक्तुष्णवीषं प्रदोषाय दयात्‌ । गादभगष्णवीयं वातश्वेष्महरं गरततिकामिखाषिणेदथात्‌ । षटमतितीक्ष्ं कृमिकोष्टविशोधनाथे दयात्‌ । त॒त्र श्लोक ल्लिग्धानां वारणानां च दातव्यमिति निश्वयः। सवदा प्रतिपानार्थं क्षाणं न प्रशस्यते ॥ इत आ्ीपारूकप्ये हर्त्यायुवैद उत्तरामिधाने परिचारचतुधेस्थाने फरपमूत्राध्यायः सपरविंशः ॥ २७॥ अथाष्टाविंशोऽष्यायः। लुथ हुताग्निहोनं पारकाप्ये रोमपादो विनयात्पपरच्छ ' भगवन्यदेतद्रव्यं रसोननामागरतमिहोपदिष्टं तस्पोत्पत्तिनिरुक्तानिष्टगन्धतां रखवीयैिपाक उप- युक्तं पथानन्यान्पन व्याधीन्निहन्ति, अशेषेण तन्मे व्याख्यातुमरसि' ॥ ततर परावाच भगवाडश्रीपालकाप्यः- इह खह भोः सुपः एरा जनुनी- हेतौराहरद मृतं विहापस्यतिवेगेन प्रहीनस्तस्यामृतमाजनात्संक्षोभात्ततो विन्- निष्पाताद निष्टभूमावनिष्टगन्धमम्रसोनमूढं स्पुीधरदिपाकि तीकष्गरसमिति तस्माद्रसोनं रसोत्तममम्रतसभवं बरुवन्त्याचायाः । द्रोनं गरे कषायरसं, बीजे मधुरसं, पते तिक्तरसं, पत्राग्रे कटुरस, नारे खणरसं, संधानजननं मरत्रि्योधनमदक्परसादनमग्मिदीषनं तीक्ष्णो ष्णकटुकष्यत्वाच्छरेष्मनिवर्हणम्‌ | ्लिग्पोष्णत्वादनिरापहं माधुयाद्रक्तपित्त- पशमनम्‌ । गुरुत्व द्वरमुपङरुते । पेहिल्यात्‌ (?) सहमाधुयेगुरुत्वादिमिगुणे संनिपातमदकरषेति । विचित्ररसवीपंगणविपाकतो रसाद्रनप्‌?) । तस्मा. ` दुरुगमनविहतमग्नास्थिमपि(यिःतवि्युतमोटितजजंपीकृतानामकामाश्चनयान- निश्चितानां व धृतयुक्तं रसोनं देयम्‌ * "अन्नपनक्षीरफाणितर्युक्तं दयात्‌ । तैथा रसरुपिरमांसमेदोस्थिमल्नाथ॒क्रक्षफिभ्योऽन्ये प्मदक्षीणानमन्येषु च' सवसरेगेषरोगाणां बरमापविदृद्धधथं रसोनं दचात्‌ । मृगमदहिषवराहरोंहतम- स्प्यानां तश्छचरडवर्दिगखवृतित्तिरणां च सूपशोषितेन रसोनं दयात्‌ । वेषवा- रेण सप्तमं शारथोदनं च भोजयित्वा रसात्नषोनं देयम्‌ । तेनास्य वहितः शरस्य रषरुपिरमािमिदोस्थिम्ञायुक्रण्युत्साहतर्दृद्धिभ ति । क्ीरष्त- संपुकतं पि"पोतेभ्यो बरूमासुिदृद्वधं इयात्‌ । यदा तु वषो वातभूविष् ६८९ पालकप्यशुनिनिदमितो-- =. {# परति वारणा भवन्ति । पदकषणाबुत्कणंस्वातगतिदातानाहस्कन्दपाण्डुरोगगसग्रह-~ इस्तग्रहगुर्महदयभूठगानापृरसगदाषरन्यास्तम्मेषु च गजे तिखयुक्तं दयात्‌ । अनुपानं च प्रसभां फाणितयुक्तौ दरात्‌ ।.यदा तुः हेमन्तरिशिरवसनतेषु भूपिष््ेष्माणो भवन्ति । मन्यास्तम्भश्टेप्माशिरोरोगामिषण्णगरूरोगक्मि- कोष्ठपिटकातीसारव्रणदद्रकण्डूश्वपधुतिकारिणां त्िफलाभरकटुकविरङ्गनरणे- सेषं रुथनं दधात्‌ । भनुपानं ष 'सुखोष्णोदकमजान्नीरमरिचसू गेषं दद्यात्‌ । यदा तु ्चरद्रीष्मकारुपो रक्तपित्तबाहुल्यं वारणानां भवति धम- दाहश्च पिषमदत्तगण्नलिननदेदेम्यश्च मृद्रीकाशकेराचृणसघष्टं शुनं दात्‌ । अनुपानं च मूद्रीकाशकेराच्रणेसेयुकतं भीरं दचात्‌ । जीर्णे च जाङ्गरुपवरसानि, जूर्णीपाटपोटगरकुशकासपन्नाणि च दापयेत्‌ । अनन्तरं च शिशिरसलिरे पाना्थंमपनयेत्‌ । भोजनं पूर्वो दात्‌ । विंशतिपलिकमरल्नि कृत्वा रिधां हासपित्वा तच्च भक्ततुख्यं स्नेहं दद्यात्‌ । अथवा तेरेन सर्विषा वा सुकुण्णं महुस्थितं विधधेयुक्तं थद्धं वा दयात्‌ । हरितं मद विसित्रं यवसं फागितो- पनाहं दयात्‌ । तीक्ष्णतिरोष्टज्दृष्टिशीतवाग्दंदादिभ्यः ¢?) सवकालं रक्षणं कुयात्‌ । कमलकहलारबहु विषकुुमविपकी्णा भूमिभागं मनोन्नामगुरु- ध्रपितां होमपूजां स्व॑तःसुर्कां शालां कारयेत्‌ । शग्याभागं घास्य प्रदर्पः रशुखरायनं च करीपास्तृतं कारयेत्‌ । अनेन क्रमयोगेन(ण) रशुनस्योप- योगात्पण्मासाद्वषं वा वारणो दीपराप्रिजैवनः स्थिरो बल्वान्स॒मधातुररोगो उधुगात्रविहारश्च मदति । यावचचोपयोगकालादिगुणपरिहारस्तावत्छषीरं यवागू मधुफाणतपषयुक्ता दचात्‌ । तदनन्तरं च कषीरपानं मक्ष्यमोज्यपेयल्श्चानि च मघुराम्कलवणकटुकषापाणि शाल्योवनं किचद्म्रसं दात्‌ । यथावयः अरमाणमात्रापोगाधिकमजीणं वा भअरकृतिकतुकारदेशसात्म्पादिर्विपषयो वा डशुनमन्नानासयच्छन्ति, तदाऽस्य कोष्ठ रशुनव्यापन्नमिमान्व्याधीञ्जनयति । आनद्धकुक्षहदये पीडास्थाने च खं रमते । यवसकवलकुवरूयपानान्नभोज- नादीजामिनन्दति । पवशचुमीङ्तिनयनो ष्यानशीरो निद्रालुः पाण्डुरोगी , शक्तमेही च डष्टूमेही च मरकति ।' त्येवं लदयन्वीपन्नको्य सेहव्पापतर चिकित्सितं कुयात्‌ ॥ तत्न श्चोकाः- कपायकटुतिक्ताचा सूरनाादिजा रसाः । |, बीनमेवानुगच्छन्ति ्वापिठाः बुैरदिभमिः ॥ . ९९ शक्णयोगाध्यायः ] हस्यायुर्वेदः । १८९ हीनक्रिया न सिष्यन्ति व्याधयो विविधा गन | तस्मातकुर्वोत शाब्रोक्तं विधिं सम्पकिवकित्सकः ॥ भक्ष्ययोगंभमाणज्ञो मात्रायोगविशारदः ¦ ओषधानां विभागः स राजन्कतुमर्हति ॥ इति श्रीपालकाप्ये दस्त्ायुकेद उत्तरामिधानपरिवारचतुथ॑स्थाने ख्थनकल्पाध्यायोऽष्टविंशः ॥ २८ ॥ ® अयैकोनत्निंशोऽध्यायः। अङ्का हि राजा चम्पायां पारकाप्यं स्म षएच्छात ॥ खणे योगमारूपाहि हितं यत्करिणां भवेत्‌ ॥ १॥ रोमपादमिति ज्ञात्वा पालकाप्यस्ततोऽ्रवीत्‌ ॥ वणं संप्रवक्ष्यामि सवरोगप्रणाशनम्‌ ॥ २॥ `` बिल्वाग्रिमन्थस्योनाककदमयंमथ पाटला ॥ पाषाणभेदकं रोभमपामा्ेच्िकण्टकम्‌ ॥ ३ ॥ उभे हरिद्रे पठा च तथेव च हरीतकी ॥ रोमकं च विढं चेव सायुद्रं ेन्धवं तथा ॥ ४॥ पिप्पली गृह्खवेरं च मरिचानि च दापयेत्‌ ॥ चन्पामतिविषां हिद्भुषिभीतकफरानि च ॥ ५॥ कुरीरगृङ्खी च तथा त्वचं निम्बकदम्बयोः ॥ मातुलि्ं च कालां च विडक्खामरुकी तथा ॥ ६॥ पूतिगन्धं च युस्तां च काकमाची तथेव च ॥ हपुषा श्वेतया सवै मूर्वा तेजोवतीमपि ॥ ७॥ अम्बष्ठं तिन्तिडीकं च कण्डशः परिकर्पपेत्‌ ॥ भागाः षषटिपखा ह्येते सृक्ष्मचूर्णीक़ताः एक्‌ ॥ < ॥ द्वातिशत्को दिङ्शरभागो शृतेन सह योजयेत्‌ ॥ पक च तचचथा स्वं सम्पक्पिण्डाकृतं भवेत्‌ ॥ ९॥ - गोपूत्रमथ दद्यात्तु दधि प्रस्तु भिषग्वरः ॥ -भय तत्संवृतं स्वं स्वनुगुप्रं निधापयेत्‌ ॥ १०॥ तिष्य चैव विपक स्ारस्स्ति वाच्य द्विनांस्ततः ॥ निवास्य पञ्चरात्रे हु वेथशाष्वविशारदः ॥ ११॥ के पालकाण्विधितमितो- `: अदसषीणाय-मागाय दथा वै निनधवेते"॥ १२ - ` एय य॒जे दान्तं विषये वाऽपि.डनिबद्‌॥ .अनीणेमसङृहकमानादं श्र अरयोडयेत्‌ ॥ १३ ॥ गजानामयवा$न्वातां बहिषाणां गवामपि ॥ नरादीनामथान्येषां सश्वानां सवेदा हिवम्‌ ॥ एवमेतत्ययोक्तव्यं भिषजा तिदिमिष्छता ॥ ९४॥. इत्येतशङ्काय विशेषतो बे परोक्तं मया सर्वमिदं हिताय ॥ संजीवनं चाप्रिविवर्धनं च हितं गजानां उवणं यथावत्‌ ॥ १५॥. इति श्रीपाखकाप्ये दस््यायुरवदे बतुथे उत्तरस्थाने ख्वणयोगोऽ- ध्याय एकोनत्रिंशः ॥ २९ ॥ अथ त्रिशोऽष्यापः। पारकाप्यमुवायाङ्को रोमपादो महापर्ाः ॥ गुणा ये पां दानस्य प्रमाणस्य च ये गुणाः ॥ १॥ केषादेयो देो वा वारणानायुबाहृतः ॥ येषु करेषु वा दत्तो गुणोपेतः स्परेवः सदा ॥ २॥ अथ पष्ट पयोदिष भोवाच युनितत्तमः ॥ ` निसिलेनाङ्गराजाय पथाश्ाब्मविनिश्वयः ॥ ३॥ आरण्यो दम्पमानश्च दान्त्ेव मतङ्खजः ॥ पुराणश्चेति विद्वयाश्चत्वारोऽगी विनिश्वयात्‌ ॥ ४ ॥ आरण्यस्तु स विङ्धेपः स्कघहारेण (¢) संपुतः ॥ बाक्यादङ्कुकञदण्डाम्यां संजा $थोऽतीव इष्यते ॥ ५॥ दम्यमानः स दिदधयो दम्यते यो मर्गः ॥ सग्रहदिभयुक्तशच वधकन्ेश्च वारणः ॥ ६॥ वाक्यादङ्कुशतोनेश्च करिया यः भतिपथते ॥ स दान्त इति माङ्गो नपकरिर्वाइवम्‌ ॥ ७॥ ___ ॥ ७ ॥ # “यो तष, इति मवेत्‌ । , १.क, सदा स्मृतः, । ~~~ ------ ह रीदोनीषयायः] = शस्योगदः ` द एनिवद्मदो वान्तो बरुशोर्यसमम्वितः ॥ परभावितो यो त्रासो स फुरणो मतङ्गनः॥ < ॥ बातारण्थं हन्तु तथा प्रमायं पंशमेवच्‌।॥ ` धारयेत्सवेवा नागं सब्नानिग्रहकारणात्‌ः ॥ ९॥ देम्थमानस्य नागस्य क्रिया विश्नम्भकारणात्‌ ॥ नागं दान्तं पथायोगममिनिश्चित्य शाब्लवित्‌ ॥ १०॥ , काराकाङं प्रमाणं च पाथं वैवाभिहारपेत्‌ ॥ नवस्येव पुराणस्य पानं प्रतिपिष्यते ॥ ९१ ॥ कमौन्तरे च दातव्यः प्रमाथः परंशुरेद न्न ॥ प पातात्मयतव्यश्च स भवेत्परिकमेभिः ॥ ९२॥ वषौघ शरीष्मकङेषु प्रमाथाहरणं भवेत्‌ ॥ एकेन बहूमिवांऽपि दोषेहूषटस्य हस्तिनः ॥ १६॥ पां चेव प्रमाथं च सततं प्रतिषेधयेत्‌ ॥ मनसो हषंजननः प्रमायः पांव च ॥ ९४ ॥ मनसः प्रभवश्चैव १०००००७७ ०००००००९ मनीषिभिः ॥ अथातः पांदानस्प वक्ष्यते गुणसंग्रहः ॥ १५॥ अथ श्नद्रां च कुरते तथाऽऽहाराश्नमे भवेत्‌ ॥ पाथु्त्तस्प नागस्य मनःतोख्यविवर्धेनः ॥ १६॥ पांथुबेरस्प जननो ५००७१००० ०००४ """"विव धनः ॥ पंशुरुष्णामिवपस्य जयसोख्यविवधेनः ॥ ९७॥ . पांशदानगुणोपेतो रसधातुरविवधेते ॥ रषतः शोणितं मांसं मेदोऽस्थीनि च दन्तिनाम्‌ ॥ ९८ ॥ क्रमान्मखाचथुक्रच वधेन्ते तेन धवः ॥ पाशुदानगुणा हवेते पथावत्समुदाहताः ॥ १९ ॥ एवमेतसमाधस्य गृणुः चान्पाःयुगानिमान्‌ ॥ मरूपड्पनयने कण्डूबिनयनानि च ॥ २० ॥ ` रिक्षायकापहाम्तय्ं ब्रां तु हिताय वे ॥ केवितममाथं पां च उक्तेन” ““ प्रदापयेत्‌ ॥ इत्यत्रवीस्याङकाप्यो रा्ाऽङ्गेन पचोदितः ॥ २९ ॥ इति शभौपाखकाप्य चतुपेस्थाने पंथानं नाम तंशोऽष्यायः ॥ २० ॥ _ १ क. ग्व कथितश्च १०।२ क. नो रतत म मम ०२ मोत म. उकेनैष | , ६९२ पारुकाप्यषुनिविरवितो-- [ # उततरस्यने- भपेकनिलोऽष्पायः । अङ्गो हि.राजा चम्पायां रोमपादः प्रतापैवान्‌ ॥ - उवा परुकाप्यं तु विनयेन कृताञ्जलिः ॥ १ ॥ सष्धातूद्धवा वास्तु संग्रहे संप्रकीर्तिताः ॥ मदावस्था मुनिश्रेष्ठ तत्र मे संशयो पहान्‌ ॥ २॥ कतर घातुमानित्य प्रथमा संप्रवतेते ॥ द्वितीधा कतरं प्राप्य तृतीया च महायुने ॥३॥ (ध्वतुर्थी एश्चमी सापि पक्षी चेवापि सप्तमी ॥ कं कं धातुं समाभनित्य पवेत महामुने )॥ ४॥ एवं षटोऽङ्गराजेन पारकाप्यस्ततो ऽब्रवीत्‌ ॥ रसाद्रकताच मासा मेदसोऽस्मस्तयैव च ॥ ५॥ मज्जः शुक्राच्च राजेन्द्र मदावस्था प्रवतंते॥ यदा छबिः प्रसन्ना स्यानिश्वासः सरमिस्तथा ॥ 8 ॥ भुमनाश्च भवेम्ागस्तथा रसगता एष ॥ मदावस्यामिमां तां तु जानीयाखथमां । वधेः ॥ ७ ॥ एवमेव गृणाश्वास्य युहुरवृहति च द्विपः ॥ भास्यं रक्तं च मवति “~ ““ वमरथतिवै शम्‌ (१.॥ < ॥ तस्यावस्था द्वितीया स्पाद्रक्ता साद्रकपोरिका ॥ , उच्छृम्मणपरशचेव ब्हभ्ामः पुनः पुनः ॥ ९॥ सवेदल्पं च कोरोन म च रकतमवो मवेत्‌ ॥ । साऽथोऽवस्था निवद्धा स्पाचृतीया मांषठसमवा ॥ १०॥ यदा च वर्ध॑ते कोधः स्याकम्मगपरस्तथा ॥ मेते च पृथुले स्पातां युद्धे शूरश्च जायते ॥ ११ ॥ गन्धे पटुत्वमायाति लाधवं बास्प प्रते ॥ वेगेऽप्युततमर्तां पाति, का“ भदत्पति ॥ १२ ॥ चतुरङ्गबलं हषोदमिद्रवति निमेषः ॥ स्वाधीनश्च मवेद्धातुः देऽपि गजवालिनाप्‌ ॥ १३.॥ -----~----~---------------~----9. ->---- # प्यान्तरगतो नाहि पाडः कमुके । † शुषः सृत्युभितम्‌ । \ ७. न भिम । ६१ मदावस्थाध्यायः ] दस्लायुरषेद । ६९३ गजानां उपमे च तथा वाजिसमाजिषु ॥ विवादेष्वपि नागानां नान्पकीडोपसभ्रमे ॥ १४॥ अन्तरा्णमू्पां च बालीटाविहारयोः ॥ उद्हद्राजमानांश्च मदे मदोदवे गजः ॥ १५॥ | सवर्याङ्गत्वचापिण्पा (१) चतुय. निपतं गजः ॥ यदा स्वस्थीनि संप्राप्तो मदो भवति दन्तिनः ॥ ९६॥ तदा भवेत्कोधपरः सर्वेषामेव भ्रमिप ॥ रथमश्वं नरं वाऽपि हस्तिनं वा विशेषतः ॥ १७ ॥ अन्यं वा किंचिदाप्ताय सर्व पराणैवियोजयेत्‌ ॥ अतिक्रामति मयां गयैमाणः प्रपतनतः ॥ १८ ॥ किवित्सज्ञो भवति निःसंज्ञ पुनद्रिपः॥ तां क्रोधनी मदावस्थां जानीयात्तस्य दन्तिनः॥ १९॥ अथ प्राप्रे तु मज्वानं तस्या वक्ष्यामि रक्षणम्‌ ॥ स्थानस्थो योऽपि गच्छन्वा जङे मध्ये स्थिदोऽपि वा ॥ २०॥ स च नोत्सहते गन्तु क्रोधेन कटुषीकृतः ॥ स्थानानि हस्तिनां याति बद्धानां क्रोधूर्छितः॥ २१॥ मदादीनवसंधाय श्रुत्वा षण्टस्वनं तथा ॥ अटित्वा एपरदेशान्वे स्थानमेवोपतिषति ॥ २२॥ एतां षष्ठीं मदावस्थां जानीयादतिवाहिनीम्‌ ॥ अथ शुक्रमनुप्रापे मदे ष्पं निबोधमे ॥२३॥ न्धो न परयत्यपि च न शृणोति न बुध्यते ॥ ` रात्रौ दिवा च खबति रोषश्चापि प्रजायते ॥ २४॥ गन्धमस्पा न तिष्ठति न चात्र प्रतिहस्तिनः॥ निराहारस्य चाप्यस्य न भवेत्माणतः क्षयः ॥ २५॥ अन्यन्ते केचिदाचाया.रि्टमवेति हस्तिनाम्‌ ॥ अवस्थां समीं प्राप्य नेव जीवति" वारणः ॥ २६ ॥ संमिश्ना मदमर्यादा मदक परा ख॥ स त्वा इषिरं नागो मदविच्छर्दिरुत्तमाम्‌ ॥ २७ ॥ प्ीणतोये पंथा मेघो बिच्छापाति(?पोत्तम ॥ तथा प्षीएमदो नागः परशान्तिमुपगच्छति ॥ ५८ ॥ १ क. अपो न यतय । २ स. निरुहारस्य । ३ क. नर्च्छति । कुप्यन्ति संहिताः सव स चं कोपः सुदारेणम्‌ (:)॥ ते हु शक्रमनुपापा वावपिततकफाल्यः ॥ ६० ॥ ` शोणितं चापि ते सवे विनाशयन्ति वारणम्‌ ॥ अस्थिधषते यं पाति मापि तयेव श ॥ ३१॥ न बु "चक्रगवे राल्ीवति द्विरदः कचित्‌ ॥ . सा सप्रमी मदावस्था स्वष्रत्यां दिग्यसंमक्षा ॥ ३२॥ भमिन्ना दारणेन्द्रस्य सहसा देहमाविशेवत्‌ ॥ न तां धारयितुं शक्ताः परिदेहे अङ्गनाः ॥ ३३ ॥ विशेष्छाया यथा देहं सर्वेषामेव देहिनाम्‌ ॥ देहं वथा दिवम हस्तिनं पविशेभूप ॥ ३४॥ गजत्तविशेषेण धषेयस्थपि सर्वशः ॥ आति" “तः समाम्पश्च वधेन्तेऽस्थीनि दन्तिनः ॥ ६५॥ मेदो मांसं श रक्तं च पितं श्चेषमा च मारुतः ॥ उदीर्॑न्ते प्रर्षेण मेदस्तेनास्प जायते ॥ ३६ ॥ दशां वतीया संप्राप्ता पे पाचन्ति मङ्गलाः ॥ असजातमदास्ते ते मषास्वेषु विपचते ॥ ३७ ॥ संपाप्ना विंशतिं ये च मदं शृद्भन्ति न्तिः ॥ , तान्न ष ग्राहयेद्रा्ा दिरदान्मिशविंशकान्‌ ॥ २८ ॥ यः पञ्चाशतमाभिस्य मदावस्या(स्था) परवर्तते ॥ वत्र वत्र हि सा भोक्ता दव ब्रीत्या भयाऽगष ॥ इत्यबरवीत्पारकाप्यो राङ्नाऽङ्ेम भणोदितः ॥ ६९ ॥ इति श्रीपाङकाप्ये इस्स्यायुर्देदे महापवलन उत्तरामिधानपरिव- रखतुथेस्थाने मदादस्थानाबाऽष्पाय एकशः ॥ ३९ ॥ भप द्वातरशौऽध्यायः । भङ्गो हि राजा चम्पायां ¶रकाप्यं स्म पृष्छति ॥ . आह त्युिवः पतं मे व्याख्यातुमरसि॥ ९॥ __ १ क, शि तु ब०। २ सश्यते। ६ श, °मततं विः रेनागकतूकमाहाध्यायः ] इस्ता) वतः प्रोवाच. भगवान्पारकाप्यो मरहागुनिः ॥ द्रौ रहो कीितो राजभरागस्सन्तुक एव च ॥ २॥ तयोनाभसमुत्पततिस्थानं पं च मे गणु ॥ नागसत्वं महारा गजं ग्वात्रिदम ॥ ३ ॥ नागसन्वपरिन्नानपिदं पक्त मनीषिभिः ॥ श्वसनः क्िग्धनीसमः यश्चाधेतनु्यतः ॥ ४ ॥ नीरुच्छविरदरधञ निद्राहुः शक्ष्मनिःसखनः"॥ सकहमाषायतकरस्ताप्रजिहवायतच्छविः ॥ ९॥ उदः स्थूरदस्तश्च पिद्भरकान्तरोचनः॥ वारिजानां षगन्धो यो यवगण्डाप्रियश्च घः ॥ ६ ॥ पीनस्कन्धोऽल्यकणेश्च चित्रपक्षोऽल्पपेचकः ॥ स्वप्रशीरस्तथाऽत्य्ं स्वरे क्रूरे विशङ्ते ॥ ७ ॥ वृष्िवातारानिज्योतन्नाधूमं चापि पिवेर्सदा ॥. नागसत्वः परियो नागस्य तरलो जयः ॥ < ॥ नागजात्पस्य नागस्य नित्य नागजराश्यात्‌ ॥ भयं भवति काठेन ततो नागत्वमिच्छति ॥ ९ ॥ नागपाशपरिक्षिप्रमवइयं वकषमागतपम्‌ ॥ तदा नागं हरत्य प्रत्ययं न तु विक्रमात्‌ ॥ ९० ॥ मणिरनोज्ज्वरुशिरःस्वस्तिकाङुविभूषितः ॥ धोरो विचुचरचिहस्तीश्ष्णंषट महाविषः ॥ ९१ ॥ अनुगच्छति गच्छन्तं घदीषो भामिरव्ययः ॥ कषायमणिमियुं्ो हयमोधो हजरामरः ॥ १२ ॥ ` तस्माद्भदेषु देशेषु नागानामालयेषु च ॥ (*दीषतोयाद् वापीषु कृपेष्वारण्यकेषु च ॥ १३ ॥ सरस्घ च निभीपेषू) गिरियसवणेषु च ॥) तरीरुगम्भीरतोया्च सवतो नदीषु च ॥ १४॥ उत्पलं कुमु वाऽपि प कोकनदं तथा ॥ दिवं दयते यत्न तत्र बाच्यो द्विमस्वकः ॥ ९५ ॥ नैव द्रीडेद्रबस्तेषु नागुनातो विशेषवः ॥ स्थानेष्वेतेषु निपतं नागानामारूपो भवेत्‌ ॥ ९६॥ ---- नन न्न्् + भूनूथिहदधयान्तःसयो नास्ति पाठः कप्ुरके । पारकाप्यमुमिषिरवितो-- ,. {४ उ्रस्ोन-- यतुदेश्याबनावस्थां इष्नाहम्पां तयेव च ॥ पश्चम्यां देवं शिति भामाः कीडनम्ति ते सदा ॥ १७॥ तस्मासेषु विशेषेण नागतीर्थं विषयत ॥ अवश्पमवग्नाहस्तु कायैः का्ंवशाचदि ॥ ग(गा)ढेनं विध्रामेन रतां इत्वाऽदतारपेत्‌ ॥ १८॥ देमजेविविधेभेभररिंजोकैथ विक्षेषतः ॥ भुजगेभ्यः समुदिवय प्रयतश्च बा हरेत्‌ ॥ १९॥ ,. इति नगक प्रस्ुर्नागानां तु परकीर्तितः ॥ एवं श्रत्वाऽङ्गकपतिः पुनः प्र्टमथात्रवीत्‌ ॥ २० ॥ भर्वात?) तन्तुकस्पापि श्रोतुमिच्छामि तत्वतः ॥ उत्पात्तं च प्रभावं च प्रभवं सेव कीषटशम्‌ ॥ २१॥ दूत्राणां दजकथेव किमर्थंममिधीयते ॥ नागसंन्नाङृतं चास्य ग्राहत्वं बा महापुने ॥ २२॥ कः प्रजानाममावाप को धमामानुवतते ॥ गज्ञप्राणा हि दस्युभ्यः प्रजारक्ताश्च पार्थिवाः ॥ २२३॥ महान्तोऽपि हि संघाता बखिनो षरूबत्तराः ॥ नालमेकस्य करिणः त्व स्यान्वधवेदिनः ॥ २४ ॥ दैत्यदामवसंधाताः पाप्य विग्वारणाभणे ॥ | क्षयं नीत्वा युखरसेः ससेन्यवरुवाहमाः ॥ ५ ॥ प्ाकारभूताः सपदि वारणाः श्ुबारणाः ॥ जपन्ति परसेन्यानि परसञ्च बलवत्तया ॥ २६ ॥ यथा ते नामिभयन्ते मुष्यन्ते ग्राहसो हिताः ॥ रहस्यमत्र यद्रहमन्पप्यार्ज(?)पिह तद्द ॥ २७ ॥ एवं एषोऽङ्कराजेम पार्कपप्यस्ततोऽ ब्रवीत्‌ ॥ कदाचिदपि संमदात्संहृद्धस्य बहारमनः ॥ २८ ॥ सब्कघ्रणयुकस्प गजस्येरावणस्प व ॥ मदेगपरिभ्रष्टाः पतितस्तु महीव ॥ २९ ॥ बिन्दवस्तेऽश्रुमिः श्ठिष्टाः पवनेन समीरिताः ॥ शक्रगोपसवणीक्षा जमयन्तयजरामरम्‌.॥ ३० ॥ १७.घ. णिः एनिपर्टम° । गोीरहिमसंकालं वेगतन्तुकमव्पयम्‌ ॥ ` मदेन मदसंकाशमत्पथेबल्पैजसम्‌ ॥ ३९ ॥ ` महामेधभिकाशा्नां गजानां विनिपातनम्‌ ॥ नदीषु नीरुतोयामु पगरपपुलतासु च ॥ ३२ ॥ छनिगडाष्ठ रम्या नित्यं तिष्टन्ति तन्तुकाः ॥ सङिर्स्य तु यो देशः सेव्यते नापि पक्षिणा ॥ ३३ ॥ सजीवाः सकृदावतौ हरयन्त यत्न निन्नगाः | ~ विवणं वा जरं यत्र शब्दं (¢) चापि न रक्ष्यते ॥ ३४4 अत्युष्णं चातिशीतं च तन्तुकं तत्र निर्दिशेत्‌ ॥ यस्माद्श्ह्नात्यतो ग्राहः सूत्राभः सूत्रतन्तुवत्‌ ॥ ३५ ॥ तन्तुवद्रधेते यस्मात्तस्मात्तन्तुकमुच्यते ॥ अवध्यत्वादमोस्तु दारुणः सङिलाशयात्‌ ॥ ३६ ॥ नागराजमदोत्पत्नास्तेन नागा इति स्मृताः ॥ न तस्य दशयते वक्नं न राङ्खरं न चोदरम्‌ ॥ ३७ ॥ सूतीकाजाखवतद्मः सर्वतो वाऽपि रक्ष्यते ॥ तदर्थं तस्य बलिनो विनियोगगतस्य च ॥ ३८ ॥ मदोरपननस्य सहसा विनयतिमरदस्य च ॥ भोगपा्ठस्य करिणः भाणवत्परिेपते ॥ ३९ ॥ नागस्य तन्तुको हन्ति स्प्शमेवे बखनरृष ॥ अहृष्टकायस्य जले तन्तुकस्य यदृच्छया ॥ ४० ॥ न वध्यो इश्यते यस्मात्सवैथा भोगमाचरेत्‌ ॥ नाभिना न च शब्लेण नौकाभिने बरेन च ॥ ४९ ॥ न शक्यः शह्ुशष्शच तस्य मोक्षो विशां पते ॥ खहीतशब्ान्पुरुषानमिहंस्तास्तृथाऽपरान्‌ ॥ ४२ ॥ छिचयते नातिशब्नेण दहते दहनेन च ९ हृष श्चुताऽथ भो राजन्बहुशः परिवधेते ॥ ४९ ॥ तस्मादेवं न कुर्वीत तन्तुकेनार्दिते गने ॥ स गनेन्द्रमदोतयनो येन शाम्यति तच्छरणु ॥ ४४ ॥ मेषश्ङ्ेण चोत्थाप्य कूम निपात्य च ॥ आदिस्यकिरणेः स्षषटस्तुषार्‌ इव शाम्पति ॥ ४५॥. ६९ॐ ६९८ पालकाष्डदुनिषितवितो-- {9 रकरपथाने- इति श्रीपारकाप्ये दस्त्याुवेदे बहाश्वथने वृद्धपाञे चुप . उक्तरस्थाने नागतम्बुक्गराहाष्यावोद्गाकिश्चमः ४ ३२ ॥ | अथ भ्रयद्िशोऽध्यायः। "अङ्ग हि राज्ञा चम्पायां पारुकाप्यं स्म एच्छति ॥ हितायेमब्रवीद्वाक्यं गजार्थं तत्वदहेनः॥ ९ ॥ भगवर्श्रयते मस्युगंआनां भक्मो गजः ॥ तत्र वेदिङुमिष्छामि भगवन्संशयो हिमे॥२॥ एवं एषटोऽङ्गराजेन पाङकाप्यस्ततोऽ ब्रवीत्‌ ॥ गणु राजञ्जठे याग्यस्मिस्तिद्ेखरूदिपः ॥ ३ ॥ अगाधमविसंन्निग्धं शकं यश्च सफेनिखम्‌ ॥ सबुहुदं सनिर्षोषिं प्षिमिषेन सेव्यते ॥ ४॥ असौम्यं देने यश्च तस्मिस्तिहेखछद्ठिपः ॥ वदनं वारणस्येव दन्तान्किकरमस्तकाः ॥ ५ ॥ पादाश्चास्य समास्तस्य भषटनामिनल्लास्वथा ॥ स्थखपतो हावंशः पृष्ठकं महोदरः ॥ ६॥ छविश्च कण्टकाकीनां युखं दष्टाकुरुं महत्‌ ॥ शेषं च मकरस्पेव स ब्ैयो जल्वारणः ॥ ७ ॥ शुत्वाऽस्य गलितं सथः पीत्वा च वड गनाः ॥ आयुःच्ववलोपेवा वयस्या नीहबाः स्पृताः ॥ ८ ॥ यस्मान्भियन्ते तस्मात्त देशं हेकेन केपेव्‌ ॥ अष्टम्यां च चतुर्दश्याममादास्यां ब पर्पिकः ॥ ९॥ भदीपद्लविधानेन बि कु्यासयलतः ॥ महीपालान विद्ान्तम्यगाश्मणसत्तमः ॥ १० ॥ पनेध्वज्राहे,आतङ्गो पदि शद्रोषरो भित्‌ ॥ मृरपिण्ड इव निर्धीपा विषयं यात्वतो अनाङ्‌ ॥ ११ ॥ उश्यतेऽ्र किया येन मुक्तो नागो मवेखी ॥ न निषर्नलमातङ्कद्भयेत्तं भरोसम ॥ १९॥ $ जशोकाध्यायः] सस्याचुवेद ¦ ` ९९९ सम्पकसंपलयेद्राजा वेच वन्ना्भूपणेः ॥ ॐ $त्यत्रवीत्पारकाप्पो रान्ञङ्खेन पणोदिवः ॥ १३ ॥ इति भीपारुकाप्ये दैस्त्यायुवैदे महापरवयने उत्तराप्रिधानपरिवारचतुथ स्थाने जरहस्तिखक्षणं नाम त्रपुिशोऽष्यापः ॥ ३२.॥ अय यहिशोऽष्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्प च्छति ॥ तरीका यदुक्तं रक्तमोक्षणम्‌ ॥ १॥ तदशेषेण भगवन्सम्पगाख्यातुमरहपि ॥ ततः प्रोवाच भगवान्पाङुकाप्यो महामुनिः ॥ २॥ जरौकानां विधानं तु यथाशान्ञयुपायतः ॥ शोणितस्थापनार्थाय यथोक्तान्पोषधानि च ॥ ३ ॥ द्वादशैव जरौकानां जातयः प्रिकीतिताः ॥ षड सविषा व्या निविषास्तु षडेव हि ॥ ४॥ पुष्करेषु परजायन्ते मधुराम्डं हि तल्लम्‌ ॥ अवन्तिपिषये चान्या वत्सं?) भूमीचरन्ति च ॥ ५॥ करिद्धेष्वपरान्ते च मध्यदेशे तथा परः ॥ कुशमुष्करसोनेषु जायन्ते ऊषरेषु च ॥ ६॥ पाञ्चाठे यवने चैव सगे पाण्ड्ये तथैव च ॥ एते देशाः समाख्यातास्तव राजन्यथाक्रमम्‌ ॥ ७ ॥ वडन्र विषा उक्तास्तासां वध्ष्यामि रक्षणम्‌ ॥ कृष्णाञ्चननिभा या च कृष्णवक्न्ा च या भवेत्‌ ॥ ८ ॥ अस्तकश्वातिविःपीनो १) दि्ञषा विषमाहिताः ॥ हीयता यथा व्ली पित्ेया क्रा नुप ॥ ९ ॥ मण्टूककुिमैवति स्वस्येन पिति्सितेन च ॥ ` नुतीया बरवा र ५4 पापर्तणा # १०॥ पाव तथा रोमशमस्तका स मदति की १५०० ०५ " खामतिः ॥-११॥ „` .+# ' प्र्न्हेष्ठिषितं पृ्षिरलाकरात्‌ स स क सिने सवष इति त्िण्यादरीपृकेष संद्मध्य एवेतः प्राक्समुपरम्यते ॥ पालकाप्यपुनिविरचितो- { ४ .उत्तरस्थाने- इन्द्रायुधनिभप्रर्या ऊष्वराजीयुला च या ॥ ` पस्मिन्वषुवि कोपे श साऽतिमास्करववंसा ॥ १२॥ "“"" ““अतारध्यां तां विनिर्दिशेत्‌ ॥ . इन्द्रायुधनि “~ “ज्ञा शुणु सामुद्रिका चपि ॥ ११६॥ पित्तला भवति सक ^^ "^" "^" ^" ॥ या पुष्याञ्चितपरवाद्गी वित्नेया पञ्चमी तु सा॥ १४॥ ` गोविन्दना भवेत्षष्ठी शृणु तस्यापि लक्षणम्‌ ॥ भवेद्रोदष रस्या नरेश्वर ॥ १५॥ कायश्च कृत्तो भवति प्दिषा तु विनिन्दति ॥ षटेताः सविषा ब्रेपा निर्विषास्तु निबोध मे ॥ १६॥ पिङ्करा प्रथमा ज्ञेया बहु युश्चति शोगिवम्‌ ॥ हरिद्रणा प्रशस्ता च प्रशस्तां तां विनिर्दिशेत्‌ ॥ १७॥ शङ्कवक्ना द्वितीपा च त गन्धगुलखी मवेत्‌ ॥ कायश्च दत्तो भवति विचात्तामपि निर्विषाम्‌ ॥ १८ ॥ कोटीकामा भवेदन्या ज्िग्धवणो च या भवेत्‌ ॥ म्रषिकामा चतुर्थो च “पतो वणंतश्च पा॥ १९॥ सृष्टा भवति दुगन्धा पुण्डरीकमुखी शुणु ॥ पुण्डरीकपटाशामं खं पस्माद्विजायते ॥ २० ॥ , एषाऽपि निर्विषा राजञ्शृणु श्चावरिकामपि ॥ मनःशिराभा शचिरा व्याविद्धा वा पश्यते ॥ २९॥ कथिन्पद्धी च मवति कपिशा वां विनिर्दिशेत्‌ ॥ ` हरिता पृत्रवणोमा प्वकुमषटावशाङ्गुला ॥ २२ ॥ ७9७० #9रक ७७०७ ७७७५ १००७ ५००० केचित म संशयः ॥ म तां मनुष्यः सदे गजानागुचमषहि सा ॥ २३ ॥ इत्येता निर्विषाशैव ब्पाश्पाताश्च जडौकस। ॥ जातीस्तालां परवक्ष्यामि यथावदनुपएवंशः ॥ २४ ॥ पाण्डुदेक्े वथा सन्ने जादाश्च पवनेषु याः ॥ । एता विशेषतः श्रेष्ास्त्ववकाशा४ सवशः ॥ २५ ॥ . एता महाशनाः भोक्ता विशिष्टाः स्वक्ष ॥ . ` नवपङ्ाशया ज्ेताः संकीर्णे न कन्त तु ॥ २६.॥ .३४.जरीकाध्यायः ] हस्लायुरषदः । ७9० स्परपष्याल्पकायाश्च परिष्धिन्ना तु या भवेत्‌ ॥ अष्य(ध्यांयता तु या राजंञ्जरोकास्वां विनिर्दिशेत्‌ ॥ २७ ॥ मरत्तिकां शाखिपिष्टां च मापषतूणेमथापि वा ॥, विष्षयेजरोकामदैयेरतननास्तु या॥ २८ ॥, इष्टेन चापि व्नेण सवतः परिपिषेत्‌ ॥ निबद्धाः सवतः कृष्णा युखप्ररमपाशुणोत्‌ ॥ २९ ॥ ततः शरावमध्ये च काश्चने वाऽथ भाजने ॥ ~~ तत्रैत निक्षिपेदाश वल्ठमासा् तच्वतः ॥ ३०॥ लङैर्िर्वापपित्वा तु जरोकास्ता मिषम््रः ॥ प्रेण श्वयधु छिम्पेदथवा शोणितोक्षिताम्‌ ॥ ३९ ॥ द्दाच्छक्वपदं चापि तस्पिम्ग्रहणहेतुकः ॥ जलौकामिषहीते तु शोणिते तस्य हस्तिनः ॥ ३९॥ कृते दोषापहरणे शोणितं न विदहते ॥ कृत्वाऽश्वछरसंकाशे मुखं निवसति "” “"““ ॥ ३३ ॥ „^ ^" "पितवा तु तदा ग्रह्ात्यसशयम्‌ ॥ आदंशस्तचते यस्त॒ कण्डुमांशरैव जायते ॥ २४॥ शुद्धवारि “” “ "^ नाक्षिपरं तमवगाहयेत्‌ ॥ दशं शोणितगन्धेन या तु नैव विगुति ॥ ३५ ॥ ततः सैन्धवचणेन प्रतिसायं जरायुकाम्‌ ॥ हस्तेन तां ग्राहयित्वा ततो निष्पीडयेद्रनम्‌ ॥ २६ ॥ ये च वणौ समाख्याताः शोणितस्य एयक्थक्‌ ॥ तान्दणान्वा निरीक्षेत निःसृते शोणिते भिषक्‌ ॥ २७ ॥ ृद्रोपकवणं तु शुद्धं स्पायदि चेतरम्‌ ॥ तस्मात्तं नितं दुपाद्रतमाशु विजञानता ॥ २८ ॥ न हृष्टे प्रकोपे च ^ १५ ५५१ ०००७ ॥ षज्ातं हु रुधिरं न व्याधिरतिपतते ॥ ६९ ४ दोषोिशं च शमपेच्छीतठमपरेस्तया ॥ „^“ "^" "पमम्कामिः कीतितास्ते जलोकसः ॥ ४० ॥ . यदि या कुशलो वेयः सविषामवतारयत्‌ ॥ विकार कालन पाव ------- कातसयैन पथावहुपदेक्षयते ॥ ४९ ॥ १ भ्येञलम्‌ । २ क श्ावकषेषं श॒° । ९४ मेषं इविषा वतर वारर विषवन भोनःवितिका रेचो चः. भिया सुते तदा १ अप्रमत्त दश्च स परगलः पुषिनादहेत्‌ ॥ $दे ॥ इति श्रीपाक्षाप्े इस्त्यादु्ेह उशराभिधाने परिवारथतु्यस्थाने जलौका. ` ' ध्यावश्चतुर्निशः॥२३४॥ ` ` अय परञ्चर्भशोऽध्यायः। पारुकाप्यमुपासीनं पप्रर्छङ्खो महायशाः ॥ उपसर्ग हि नागानां कथं मवति दारुणः ॥ १॥ कथमा विपचन्ते बहवो दारणा मुने ॥ साध्येरपि महयं रिैरपि विना क्षता() ॥ २॥ श्रेष्ठो वा भ्रियते सचः फयमेको मतङ्गजः ॥ महाकाये मरणं सच एव यथा मुने ॥ ३॥ एतन्मे एच्छतो इहि सवेमेतन्महायुने ॥ स पष्स्तवङ्गरानेन पारुकाप्यस्वतो ऽब्रवीत्‌ ॥ ४॥ ` शृणु राजन्यथातथ्यं यन्मां तवं परृष्टवानति ॥ " यद़ाऽऽक्रम्प पगधिरस्तिहठत्यन्यतमो ग्रहः ॥ ५॥ राह्नो वा जन्मनक्षत्र ग्रहः कधित्मवाधते ॥ यस्मिन्देशे पश्पतिर्विष्णुशचापि म पश्यते ॥ ६॥ देवतानि च सर्वाणि मूतानि विविधानि च ॥ उपसगेस्वडा रालज्ञायते फणनाशनः ॥ ७॥ यवाष ॥ तं मसिश्िरो क्कि! ॥ पकषष्दरिषु स्वेषु भूतानां न निषेचते ॥-८ ॥ शान्विने क्िपते यत सवपावव्ाम्ये मृतानि कतर दिविदेन्पाविद्ये्रम्डि हि ॥ ९ ॥ # शाहः" इति तूजितम्‌ ॥ .. १. गदते . कस्त शहद पाकलो च महायो रोद्रो देष्णव दष च.॥ ढो डो श्र घोरादत्य्थं इषिणौ गलनाशनौ ॥ १०॥ तयोरन्पततमो मोहाधदा विशति पकडः ॥ हताशनारविपरतिमेव्पोषिद्ध्वपनेः ॥ ११॥ लम्बभूरवंक्त्रमांसश्च महाकर्णो महाभुजः ॥ तिन्दरसदटशामेशच वदनेजिह्मरोचनः ॥ १२ ॥ कपत्रसवणामेः उमश्चुमि्पायतामनः ॥ ) दषटयुगेन(ण) तीक्ष्णेन कराेनेन्हुवचंता ॥ १३ ॥ अश्वयुखो नीरकण्ठः प्भूरस्को महाशिराः ॥ महाजानुः चष्कजरूधः ्ुपादो वृहत्रघः ॥ १४॥ कपाङ्माखमरणः गरु्रगििश्वतोगुखः ॥ तथा खद्व्गपाणिश्च नानाप्रहरणापुधः ॥ १५॥ व्याधचर्माृतश्चमं वितत्याऽऽद्रं गनोद्धवम्‌॥ ` युक्ताट्रहासो विनदन्विविधान्मैरवात्रवान्‌ ॥ १६ ॥ दीपुष्ठाखयम्बूखयुद्रमन्मां सशोणितम्‌ ॥ विचित्रानेकद्पश्च युगाभ्रिरिव दुःसहः ॥ १७॥ बिभ्राणश्चैव शिरसा गृतं गजकटेवरम्‌ ॥ बहु बाहू मुखः पां थरहश्यो ऽन्येश्च देहिभिः ॥ १८ ॥ केवरं वारणेैश्यो घोरः पाणि नाशनः ॥ श्पेणानेन चरति पाकलः सरवैकोपजः ॥ १९॥ वैष्णवोऽप्यतसीपुष्परयामस्ताश्नायतेक्षणः ॥ विदयुष्टोरब्ृहखिह्वो विकटो वामनाङृतिः ॥ २० ॥ यररिफग्छम्बजठरः पिङ्खकुशितसूधंनः ॥ दारिवास्पो महाहस्तभिपिटोऽतिहाभुजः ॥ २९ ॥ वाराह युखर्शच नरतिहाङृतिः पुनः ॥ दष्टान्तरविडगेश्च मानु फरेवरेः ॥ २२ ॥ वारणास्थिमयं दामममिरुह महद्हुयत्‌ ॥ क्रीडमानो विषटचाषो परिगेजकठ्वरेः ॥ २३॥ शिवाक्रम्थादगोमायुप्र्त्पनुगतः सदा ॥ नमाभ्यां वदनाेव शुहु्वासं सयुतजन्‌ ॥ २४ ॥ | ०३ ७98: पालकाष्यदुनिविरचितो-- ( ४.उत्तरस्थाने- सशिरस्कं महाम इत्वा गजमयं ष्यजप्‌ ॥ इरिस्एमश्मुलेषीरेदीि रोपमिरावितः ॥ २९॥ "व्पाविद्धवकतरात्निख्वेजी वितं दन्तिनां दहम्‌ ॥ वैष्णवैश्वापरैषिदयुंतो वे धोरदशनैः ॥ २६ ॥ ज्वर्पी स्वयं .मरसणुः सयो गजविनाशनः ॥ प तेन इपेण पदा गजान्विशति पाकलः ॥ २७॥ <-दषटा वा तादृशं इपं पाकस्य भयानकम्‌ ॥ वातः श्छेष्मा च पित्तं च दन्तिनो रक्तमेव थ ॥ २८॥ स्वं भयेन देहस्थं मयाधिक्यात्पकुप्यति ॥ यदा मुखेन चाऽऽ गत्य लघनेनावतिष्ठते ॥ २९॥ गजदेह च सहसा यदा विशति पाकः ॥ गजस्पोमयतो वाऽपि धातवो भयपीडिताः ॥ ३० ॥ भिन्दन्ति हृदयं देहात्ततो नागो न जीवति ॥ यदा मुखेन चाऽऽगम्य बुखेनेव निवतेते ॥ ३१ ॥ (ॐ जघनेन यदाऽऽगम्य ज्षघनेन निवतेवे ॥ तदा जीवयते नागः सिदधिस्तत्र विनिश्चिता ॥ ३२॥ बरिकामो यदा वाऽपि गजं ग्द्वाति पाकः ॥) तदा जीवयते नागः सिद्धिस्तन्न विनिधित। ॥ ३३ ॥ एतत्पाकरविन्नानं चरतः गणु रुन्षणम्‌ ॥ गजदेहं समाविश्य कामड्पी च कामगः ॥ २४॥ वस्ताशोणितमांसानि वातपित्तक्फास्तथा ॥ टषपित्वा तु कमणि इन्तत्यन्तगेवो ज्वरः ॥ ३५॥ कुद्धः स्वामी इृहस्पेव गृहमण्पगताञ्नान्‌ ॥ हेतुना येन मातङ्का उ्वरं परयन्ति इपिणम्‌ ॥ ३६ ॥ पवक्ष्याम्यत उर्घवं च अप्िशापकृतं मयम्‌ ॥ अविषटोऽप्नियदा वासे ` शमीबमेस्थितो भजे ॥ ३७.॥ मिदश्चानां समाख्यावस्वक्त तामप्रिरुक्वान्‌ ॥ मका रत्वा खरं घोरं दष्टा पाकरुहपिणप्‌ ॥ ३८ ॥ म वे सेत्स्पय वः शक्तिं प्रावौश्च मरिष्यय ॥ हेतुनाऽनेन भीतास्ते स्वरं दृटा द्रवन्ति ठु ॥ ६९॥ # धनुश्रिहन्तरगते ऋसि पाठः कपुरके ॥ ` ९५. उपसर्गनिरूपणाध्यायः } इस्तयायर्वः । ७५६ व्याधि दषटैव हरिणास्ततोद्धिभ्रा विचेतसः ॥ अश्रूणि मूत्रं खरां च सकृपत्रन्ति सासक़त्‌ ॥ ४०॥ विगुच्य भारवं घोरं वेपमाना ज्वरातुराः ॥ मदान्धा इव मातङ्का गच्छित विषमेष्वपि ॥ ४१ ॥ प्रपतन्ति भयान्चापि भ्रियन्ते मारयन्ति च ॥ दिव्ययोगं समास्थाय उवे योऽनुपसरपति ॥ ४२॥ पुननटः पुनः घरष्टः महुः पा्वैतोऽग्रतः ॥ ) भूमावाकाशसंस्थश्च धोरा माया विहर्यते ५ ४३ ॥ एवं क्रूरो वेष्णवस्तु सर्वभूतवशंकरः॥ , ` यदा स्एशति मतङ्खं तदा शय्यां विनाशयेत्‌ ॥ ४४॥ चतुधं च महाराज पाको गजमाविशेत्‌ ॥ गृह्णात्पाकर्यत्यन्ः(ज) र्एशस्युच्छासयत्यपि ॥ ४४॥ शरहीतो नियते सो महापातं नयत्यपि ॥ दशयेत्सवंशूपाणि क्रमेणानुमितो गजः ॥ ४६ ॥ संस्षष्टश्छायया त्यक्तश्िराद्रूपाणि दस्येत्‌ ॥ ~" "सहसा भूत्वा सद्यः स्वस्थो भवेत्पुनः ॥ ४७॥ तमुश्रासितमित्याहुः पाकेन मतङ्खनम्‌ ॥ बृहते हस्तिषटपाणि हस्तं निषिष्य मृतके ॥ ४८ ॥ रुतं च परथि गछन्ति वीक्ष्य(्ष)माणाः समन्ततः ॥ मस्तम्धकणलङ्गुला सवेतोद्विम्रचेतसः ॥ ४९ ॥ न च स्थानेषु तिष्ठन्ति निबाणं न भवन्ति च॥ ल्वरस्तश्नोपसगीय चरतीत्यमिरत्षयेत्‌ ॥ ५० ॥ व ““"न्स कुञ्चरान्हन्ति 9४ वाऽपि मतद्गजम्‌ ॥ तन्न क्रियां परकुयोच्च श्मोभा्धा भिषजां वरः ॥ ५९ ॥ पृजयेधलते। रुद्रं विष्णुं सवांश्च देवताः ॥ रत्री भतबरङ्श्चापि करतैष्यो मांपशोणितेः ॥ ५२॥ सर्वा राजशारा् चर्तवरध्ववटेषु च ॥ नगरात्स महामात्रानिनयेदवारणान्बहिः ॥ ५३ ॥ दिशि ाच्फायुदीच्यां श स्थानं जनमनोहरम्‌ ॥ मनोरमतदरान्देश्यानपरान्दन्तिनां ततः ॥ ९४ ॥ १ भ्नुगतो । 99 पारुकाप्ययुतिदिराचेतो- [४ उत्तस्याने- पचायं वारभाभाजन्डक्षमङ्गवृ गाशनान्‌ ॥ अधिष्ठिता महारानेरेकीहारः संहतेः ॥ ५५ ॥ . सक्वाहमेवं संवायं जपहोमपरायणेः ॥ पुरोहितस्तु कुवीत शान्ति पापमणाशिनीम्‌ ॥ ५६ ॥ तपपित्वा द्विजानमेदक्षिणाभिश्च पूजयेत्‌ ॥ वाप्षपेत्सहवत्सेषु दृषभापिष्ठितास्त॒ गाः ॥ ५७॥ ~संख्षलंङतं कत्वा सवेषभारसंचताः ॥ ॥ प्रवेश्या वारणा राजन्हस्त्यारोहिवशारदैः ॥ ५८ ॥ वेयेरहतवाशोमिः सह व्याहुतिशोमिभिः ॥ आखानीयास्ततस्तम्मे बन्धेनानेन वारणाः ॥ ५९ ॥ यथा शतक्रतुः पव हश्यते गभभेदारितः ॥ भृयःस्वात्मा पथा वत्स पुनः मविश स्वं णहम्‌ ॥ ६०॥ भरद्राजो मद्भिश्च हतो भूप उदाहतः ॥ तथा पुनः स्वशाखा्यां क्षेम वा रम संतः ॥ ६१ ॥ प्विशेस्तु निशद्धस्तु स्तम्भे तिष्ठ शरच्छतम्‌ ॥ अरोगो बख्वान्मूयो राद्घश्च विनपावहः ॥ ६२॥ इति श्रीपारुकाप्ये दस्त्यायुर्वेद उत्तरामिधाने परिवारचतुथेस्थाने महाप्रवचने शृद्धोपदेशे उपसगंनिडपणं नाम पञ्चतरंशोऽध्यायः ॥ ३५ ॥ अथ षटूर्रंशोऽध्यायः। ~~~ ------- अङ्गो हि राज्ञा चम्पायां पालकाप्य स्म ्स्छति ॥ सतुमौसीषु स्वा कथं नीराजयेद्रजार्‌ ॥ ९ ॥ जोहामिहाराश्वयुजे कथं यन्नो विधीयते ॥ को विधिः कोऽत्र नियमः को यज्ञः काच देवता॥२॥ भगरूहि पृश्एतस्तन्मे यथावन्युनिसत्तम ॥ स पृरष्टस्त्ङ्गराजञेन पारकाच्पस्ततोऽ ब्रवीत्‌ ॥ ३ ॥ इदं शृणु महाराज यन्मां स्वं परिषष्छति ॥ ोहामिशराश्वयुजे पोजयन्पाक्प्पोजञयेत्‌ ॥ ४ ॥ ४१ गज्रान््यष्यायः] ` हस्तयायुर्वेदः | 8 जयाय टपतेवेस्माय्ज्गं येन कारयेत्‌ ॥ अयं हि प्रथमो यन्नो नागानां संभवरैते॥ ५॥ सोऽयं संवत्सरे साध्यो प्न नात्र पिधीयते?) ॥ तदा रोहित्पशिखरे संत्राहश्राऽऽ्युधःति च ॥ ६.॥ . तदा नीराजनाकां बहकारे प्रपोजयेत्‌ ॥ नीराजना वाऽऽ्वयुजे गजानां संप्रचक्षते ॥ ७॥ रोगाणां तु निष्रत्प्थं तथा रक्षाति प्नगाः)॥ ~ पिञाचा गुद्यकाश्चैव गन्धां यक्षराक्षसाः ॥८॥ दानवाश्चैव स्वैऽपि कोमाराश्वापि ये ग्रह्यः॥ पे घोरा राजयक्ष्माणो रद्ररोद्राश्च देवताः ॥ ९ ॥ उपसगाश्च पापाश्च पीडा नक्षत्रा चया॥ बङि वा भोक्तकामाश्च (गहन्तुकामास्तथा परे ॥ १०॥ तथा क्रीडितुकामाश्च ) घोरष्पा महाग्रहाः ॥ देवोपघाता ये चान्ये तत्र शान्ति ब्रजन्ति ते ॥ १९॥ एतदर्थं महीपार गजनीराजना स्थता ॥ कार्तिकीं प्रथमा राजन्द्रितीया एाद्गुनी तथा ॥ १२॥ आषाढी तु तृतीया स्पात्तिसो नीराजनाः स्मृताः ॥ चातुमांसी भद्भुकायां गजानां हितमिच्छता ॥ १३ ॥ तत्न यागं परवक्ष्यामि तन्मे गणु नराधिप॥ अश्वयुकश्नवणं विन्नाहस्ताचिन्पः पुनव: ॥ १४॥ एष नघ्तत्रयोगस्तु प्रशस्तो गजके ॥ तिथि तृतीपामिच्छनिति तथा चैवात्र प्चगीम्‌ ॥ १५॥ "सपमी चेव तथा चेकादशीमपि ॥ सावित्रं विजयो मेत्रो प्रुवश्वाभिजिवस्तथा ॥ १६॥ एते मुहूत पञ्च स्युः कभोरम्भेषु हस्तिनाम्‌ ॥ अय पुण्याहोषेण यरता ये प्रकीतिताः ॥ १७१ तेषमन्तमे छुयाद्विदराज्ञविधि मम्‌ ॥ यथा देवतानां च भूतानां च बि हरेत्‌ ॥ ८ ॥ उष्टापिकाश्च लाजाश्च धान्यं दधि पृतं मधु ॥ पायसं मत्स्यकुरमापरोहितान्चं गढौदनम्‌ ॥ १९ ॥ >~ र श्धनुशिहदवयुन्तःस्थो नासि पाठः कपुस्तके । पपिकाप्वदनिनिरवितो-- ` ` {४.३ १स्पाते- सज सवेबार्याना कस्यास्तण्डुकनदिवय्‌ पौ यमति मृषीठं ष्ाह्यालुकेवम्‌ ॥.२०.॥ "दी गरान्दुरितो वर्मान्विषायां सेव भोलनप्‌ ॥ .निवं शवं च विषिवेद्मेतुप्रमाहरेव्‌ ॥ २१ ॥ भञ्लनं तगरोजीरमियङ्कं वैव योगवित्‌ ॥ कुकटं च वराहं च ्िसुरं च समाहरेत्‌ ॥ २९ ॥ टे प ख सथा स्यातां हलौ स्यातां व्यललनो वथा ॥ दे चापि पिटको(के) स्पातामषटो पटल्कानि च ॥ २३ ॥ सवेरलोषधींशापि धूपनं व्यञ्चनानि च ॥ रल्ादिधानं करवीत गजानां स्वस्विवाचनप्‌ ॥ २४ ॥ तन्डुखाः स्वस्तिकः पूता नवारं पायसं मधु ॥ पराश्चाश्चापि समिधः शिगुकोदुम्बरास्तथा ॥ २५॥ अष्छिमनाप्राः कुशाधेव दीधोग्रा हरितास्वथा ॥ गर्मागमे च करतंस्या शान्तिः संष्याह्येऽपि ख ॥ २६॥ पुरोहितो दक्षिणे च जुहूयादम्पवाहनप्‌ ॥ उत्तराप्नि च ज्हुयाद्रेथः शचिरङंडतः ॥ २७ ॥ भहतक्तोमवसनः दचिभ्रत्वा कृताः ॥ अष्टौ देवान्नमस्कृत्य गजानां स्वस्तिवाशने ॥ २८ ॥ प्रजापतिं च विष्णु च षम च शखीपतिप्‌ ॥ रद्र च बलदेवं ख वरुणं धमदं तथा ॥ २९ ॥ सेनापि मथस्पामि गजानां स्वामिने प्रभुम्‌ ॥ सर्व॑जयग्रिमं यद्चं यज्नमू्पिं प्रकष्पयेत्‌ ॥ ३० ॥ रतो वाऽपि ब्राह्मभामुमते शिषे ॥ परागुदक्परणये ध देशे स्निग्धो .भिधिना शिबे ॥ ३१ ॥ भदक्षिणो “दके सर्वत्र पुपरिकमे ॥ निददैमानरछापायां पे पिते वया ॥ ६२॥ गोपयेनार्बारुप्याय यज्घमूम निवेशयेत्‌ ॥ तस्या स्यानान्वरं वत्र इुपादषटावरत्नपः ॥ ३२॥ तोरणे प्रा्युखे गऽपि शतयाति ख करयेत्‌॥ मागुदक्तरवणे देहो शय्याभार्ग ब कारयेत्‌ ॥ २४॥ ३१ नजः न्त्वायः] स्युरवे ! चतुरे सपरन द्िणे उत्ते शुभे ॥ उम्सेधवश् शशहमीशत्ारयतः शमम्‌ ॥ ३५ ॥ बढं रपापतस्तम्भं चतुरखं समाहितं ॥ उत्सेधेन दशारतिन दश्रत्म्युत्तरे भवेत्‌. ॥ ३६ ॥ तस्पाग्े ्ोमकं बदष्वृ शितयासी तथा स्पृता ॥ गोमयेनोपर्राय पमेव सदाचितः ॥ ३७ ॥ हां न ज्ञनयेत्तत्र तथां जनज्ञनाविधिः ॥ नोद्यानदेवोपहतान्नापे शुष्का ददास्मनः ॥‰८ ॥ अनुगम्य नवान्वृत्तानूजुदृत्तान्थुभस्यितन्‌ ॥ उत्सेधाष्टादशारत्नीन्कारपेत्तु विचक्षणः ॥ ३९ ॥ चन्दनैश्च पथोकैश्च प्नापयेदनुपवेष ॥ युग्मानि तस्प नागस्य कारयेदहतानि तु ॥ ४९ ॥ हदिद्राष्टमादाय कुांसश्चङ्ुलानय ॥ मद्कानि च सवाणि कारयेत विचक्षणः ॥ ४१९ ॥ रोचनायाः प्रिय्ग्वा च परम्पह्नागं समारभेत्‌ ॥ धद्विश्वारुकृतं पृष्ट कशाभिः समविस्तरेत्‌ ॥ शोमितं वेच यन्तीमिरमिबद्धः पश्चरच्तुमिः ॥ ४२॥ आचेग्याय च नागानां ठपस्य विजयाय च ॥ मध्ये च सस्तिकं कुपालमशस्तां रछतु णन्‌ ॥ ४२ ॥ अवक्षौीप जरेश्च यज्ञभूमिं समन्ततः ॥ | कुरो दुम्बरशाखाभिरच्छिद्रागरमिरेव च ॥ ४४॥ परागग्रामिकश्दग्रामिजौतवेदः परिस्तरम्‌ ॥ हषन्दनाभनवान्ुम्भानपूरिताऽथ वारिणा ॥ ४९ ॥ स्थापयिता यथाभाग यागे समवकरपपेत्‌ ॥ , सदेव च युक्तमतुपवं च निपत्‌ ॥ ४६ ॥ ` हतो मेने मृदतं च बेधयेजातरदसप्‌ ॥ कः परारकेश्वापि संगुक्तोम्बस्तथा ॥ ४७ ॥ स्योतिः ्ंजनयेत्तत्रश्वावकं तुहुयात्ततः ॥ इृीत्ोदकपानं च पोकषेद्ग्यवाहनम्‌ ॥ ४८ ॥ न --अ---- ७४१ १ क. शयावलननावभिः । छे११ ` पारकाप्वहुनिविरत्रितो- [ ४ उत्तरस्यनि- अदिते नबश्षोऽ्ुपके मभस्ते देवसवितुमंमस्ते ॥ उत्तिश्गरदिवुष्वस्व 'र्वभीतं चरितं मया ॥ ४९॥ विबोषयन्त्यस्सरसो बहषस्ताश्च बराह्मणाः + यानं च मप एच्छस्व प्रषमो हव्यवाहनः ॥ ५०॥ शर(खुेणाऽऽज्यं इहीत्वाऽथ .शान्तिभेवतु हस्तिनाम्‌, स्वारा ॥ समिधे स्वाहा, रूः स्वाहा, मुवः स्वाहा, स्वः स्वाहा, भशैवःस्वः स्वाहेति॥५१॥ दधौ क्लोधय भरतानि ब्राह्मणं वाऽमितोजसमू ॥ सहस्राक्ष भपतिं च कुवेरं वरुणं यमम्‌ ॥ ५२॥ विष्णु चैव महात्मानं तथा नारदप्व॑ती ॥ उदारं कारयपं कारं मरीच श्गुमेव ख ॥ ५३॥ ऋपियुखूयारन्मिष्यामि सर्वानेव कृताञ्जलिः ॥ आशि चास्पाऽऽहतिं तेषां भृः स्वस्ति गजे पुनः ॥ ५४॥ भवन्त्परोगाश्च गजाः सम्रदं तदि याजकाः ॥ ॥ द्विरदानां प्रयच्छन्तु बरारोग्ययशांति च स्वाहा ॥ ५५॥ यता भूतानि गन्धवा ओषध्यश्च दिशां गजाः ॥ आदित्या मरतश्ेव अश्विनी च तथा ग्रहाः ॥ ५६ ॥ गजानां संप्रयच्छन्तु वणोरोग्यपशांसि च ॥ एेरावतं पुष्पदन्तं कुदं वामनं तथा्कौ ५७ ॥ पुण्डरीक नीखवर्णं सार्वभौमं इतेजस्‌ ॥ परतीकं च नागो द्रो पवैमाखिनमेव च ॥ ५८ ॥ महागजास्तयेवान्ये तामस्मे (?) इताश्चकिः॥ =. आरि चास्याऽऽहुति वैव मृषः स्वस्ति गजे पुनः ॥ ५९॥ मवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥ भयच्छन्तु च नागानां वगायेग्पर्शांसि ष ॥ ६० ॥ ङ्गिरोजमदग्री च वसिष्ठ प्रदं क्रतु ॥ दीषं परिरं चेव" पुस्त्यं श्यवनं दथा ॥ ६१ ॥ हेष्यः सथः स्थितास्स्वापस्तथा परवैतमाल्िनम्‌॥ दिमवत्छगुलाश्चापि वयेव कुरुपवंतान्‌ ॥ ६२॥ * ‹ नमस्यामि › हति भवेत्‌ । ३६.मजशान्त्ध्यायः ] ~~ ` शस्ताः 1.11 तयेव सवैतोऽनम्ताममिष्यानि शताश्नरिः॥ दिशो द्शचये नामाः ‡फोमदिषिताः॥ ६२ ॥ ग्मिधरान्धुजङधाशच ताममिष्ये कृताः ॥ =. भारि चास्याऽऽदूति, तेषां भूयः स्वस्तिरभैज पुनः ॥ ६४॥ भवन्त्वरोगाश्च गजः सप्र यास्तु यालेकाः॥ " प्रयच्छन्तु च नागानां वणोरोग्ययशांसि च स्वाहा ॥ ६५ ॥ + सरितश्च नमस्कृत्य चतुरश्च महादर्धन्‌ ¢ .. | गङ्खां च यमुनां चेव नदा च महानदीम्‌ ॥ ६६ ॥ गोदावरीं भीमरथीं कृष्णां वेणां च निन्नगाम्‌ ॥ विपाशां च वितस्तां च चन्द्रमागामिावतीम्‌ ॥ ६७ ॥ तापीं च मनसस्ताषीं कौशिकीं गण्डकीमपि ॥ कुवन्तु स्वस्ति नागानां निवौणं च रणे तथा ॥ ६८ ॥ भापगाः सरितश्च स्युदशेषु नगरेषु च ॥ भारि चास्याऽऽहुतिस्तेषां भूयः स्वस्ति गजे पुनः ॥ ६९ ॥ भवन्त्वरोगाश्च भजाः समरद्धिं यान्तु याजकाः ॥ प्रयच्छन्तु च नागानां वणारोग्ययशांसि च स्वाहा ॥ ७०॥ ्रमी(मिधरानमिमतान्महातेजान्महाबरान्‌ ॥ वन्दे वन्यान्युदाभागाञ्थचिभत्वा कतान्छिः॥ ७१ ॥ अनन्तं प्रथम वन्दे सवैरोकामिप्जितम्‌ ॥ ७२ ॥ कर्कोटकं धूमशिखं वाणुकिं च महावरम्‌ ॥ | कङ्कं चातन वन्दित्वा बरुगुत्पखमेव च ॥ ७६ ॥ हरिं च विद्युखिह्नं च कम्बराश्वतराठुभो ॥ उभयं च तथाऽऽदित्यं जिह्वां चोपरि रेटि च॥ ७४॥ प्रपतन्तः ~“श्वुपि सब्गलेन निषेवते ॥ अणुर्नागो महानागः पञ्चशीषौ महाबरः ॥ ७५ ॥ नागो मणिग्रहशयैव ये चापि धरणीधराः ॥ ‰ कुवेन्तु स्वस्ति ना्मनिां निवौणं ते रणे तथा ॥ ७६॥ अन्तभृमौ चये नागा ये चापि दिशि गोवसः॥ आरि चाध्याऽऽहूतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ७७॥ १क. न्तः करेाषि । पाटकाप्ण्युगििदिरदिती-- { ४ .उक्ससवनि+ |, भवन्सरोगाश्च गजाः. सग पान्हु पालकाः ४ संपयश्छ्ररतु नावानां बछारोम्फपक्षांसि चं स्वहा ॥ ५७८ ॥ उत्तरेण जञेदेचः सोिनान्यपमिकीत्ये च. ॥ सेनापि, शकिथरं गजान स्वामि भभु ४ ५९ ॥ पीपय क्ोञ्चरिपुं षण्युख द्वादशेक्षण्‌ ॥ रकमास्याम्बरधरं पण्टाबर्िमकुष्टान्‌ ॥ ८० ॥ ग्यम्बकं दशभुजं कार्तिकेय इरासदम्‌ ॥ रक्यतिसरामाषट्यः पताकावत्सषन्दमेः ॥ ८१ ॥ अयेयेदुडसयावपायसस्वस्विकादिमिः ॥ तेषां पदतव॑शचापि समृद्धे जातवेदसि ॥ ८२ ॥ भर चास्याऽऽहुतिं तस्य भप: स्वस्ति गजे पुनः॥ भवन्त्वरोगाश्च गजाः घग्द्धि पान्तु पाज्ञकाः ॥ <३॥ संप्रयश्छन्तु नागानां वणौरोग्पयशांसि च स्वाहा ॥ पषंवक्िणतो यां च दक्षिणां च दिशं तथा ॥ <४॥ तथाच नेश्ोतीं वन्दे पएथिमां ख विश तथा ॥ वायष्यां खोत्षरां येव तथा पूर्वा गाम्‌ ॥ < ॥ ततोर्ध्व दिदिशं वन्वे भविति देवमातरम्‌ ॥ अधश्च ये दिशश्चैव ताश्नमस्ये क : ॥ <६ ॥ आहि चस्याऽऽदुतिं तेषां भूयः गज्ञे पुमः ॥ भवन्त्वरोगाश्च मजाः समृद्धिं पान्तु याजकाः ॥ ८७ ॥ संपपण्छन्तु नागानां बणौरोग्ययशांसि च ॥ स्वस्तिकापएपसपावम पुकनाखान्शतं दधि ॥ ८< ॥ हिरण्यं ख पुर्ण च वासांस्यभिमवानि च ॥ घोरेयं च इरां केव दावेषा वर्वाङभी ॥ ८९ ॥ गुदमोदममास्यं ब मर्स्पान्शुहमाष एव च ॥ सवेमेतहुषन्यस्तंब्रहाणाभिग्रतोमिमाभ्‌ ॥ ९० ॥ फु दथु्रहाः सवं इवं युतयो इदस्व च ॥ अपश्छस्व च नामानां बभीरीग्पयरषाति च साहा # ९१॥ + ‹ छानान्‌ ' इति.मवेत्‌ ॥ , १७. १, प्रहणार |. ; र गजशान्त्यध्यायः ] हस्तमायुषैदः । । ४१९ व्यपोहस्वं ख पापानि इह राज्यं श समाः ॥ त्वया विष्टः करिणो नुष््ाभां च संगताः ॥ ९२॥ अविषं त्वया नापि ति फश्चन॥ , अपूतिर्मासं सा रकषमुपधापरिवजिदम्‌ ॥ श्रै ॥ , अनाष्टटं हि मनुजैस्त्विममारशच क्ृलरम्‌ ॥ ण्हाण चं यथावत्वं सेनान्ये भद्रमस्तु ते ॥ ९४॥ „ संप्रयच्छन्तु नागानां वणोरोग्यपरशांसि च सखाहा ॥ -दायुधं ताश्नचूढं शतपत्रं मनोरमम्‌ ॥ ९५ ॥ विचिन्नपत्रं रक्ताक्षं कटं दरयामि ते॥ ` कुष्टं मे हाण खं सेनान्ये भद्रमस्तु ते ॥ ९६ ॥ संप्रयच्छन्तु नागानां बणारोग्ययशांसि च ॥ देष्राधरं चतुष्पादं एषिष्पामुग्रदशंनम्‌ ॥ ९७ ॥ करेणुगात्रं रक्ताक्षं वराहं दशेयामि ते ॥ ` वराह तु श्हाण तवं सेनान्ये भद्रमस्तु ते ॥ ९८ ॥ संपयच्छस्व नागानां वणौरोग्ययशांति च स्वाहा ॥ पभूतवरणं सङ्गरं सवाङ्गषठसमाहितम्‌ ॥ ९९ ॥ धोतमामरुकैः प्रतैरछागं संदशंयामि ते ॥ छागमेतं शृहणि तं सेनान्ये भद्रमस्तु ते ॥ संप्रयच्छस्व नागानां वणौरोग्ययशांसि च स्वाहा ॥ १००५ सहस्रष्काव(द)नतं देवराजयिक्पनम्‌ ॥ ` भवर सवग्ररानादुशीरं दशंयामि ते ॥ १॥ उशीरं मे गहाण तवं सेनान्ये भद्रमस्तु ते ॥ २॥ संप्रयच्छस्व नागात्तां व्णारोग्ययजांसि च स्वाहा ॥ वैराजा तिमा मारां सहसक्तेण धारिताम्‌ ॥ ३॥ संभूतां पैत्रे आहर्ता गन्धमौदनात्‌ ॥ नारायणकृतावासां बलदेवप्रियां यभाम्‌ ॥ २ ॥ गहाण मारां पवरां सेनान्ये भद्रमस्तु ते ॥ , संमपच्छस्व नागानां वगौरोग्ययशांसि च सवाहा ॥ १०५॥ इमाममधसंमूता देवतानां मनोहराम्‌ ॥ मीतिषजननीं देवीं भूतनागनिषेिताम्‌ ॥ ६ ॥ ७१४ घरां सुगन्धां एसां , पनिता.देषमनुैः धसी दशेयामि ते ॥ ८ ॥ चालङ्गाप्यधुमिषिरषितो- [ ४ उक्तरस्याने- सर्वेषु च प्रविषु पे्नीरांजनोष् षं ॥ नागानां चं परपेशीषु १ बाणी स्मता ॥ ७॥ -निशाचर्मनोरभाम्‌ ¢ वाशर्णी मे श्हाप्र खं सेनान्ये भद्रमस्तु ते ॥ संपयच्छस्य नागानां वणारोग्ययर्चासि च खाहा ॥ ९॥ ` इमे. शङ्ख मृदङ्गाश्च कास्पवायानि यानि च ॥ वीणा सपाणिपरणबो(वा) नार्यः परिषदं गाः ॥ ९१० ॥ धाती मङ्गलं वै गायन्ते मधुरस्वराः ॥ बहकर दिवसं विज्ञयाप दषस्य च ॥ १९ ॥ विविधानि च पाणि सम्यग्वद्ध्वा हुताशनैः ॥ कृ(करीपमाने(गे) मिपित्तज्ञो रक्षयित्वा विनिर्दिशेत्‌ ॥ ९२॥ कु(क्रीवमाणं क्ष्रं पाति योऽग्िश्चिटविटायते ॥ णिद्रायं पुरुषश्चापि रलगनधस्तथेव च ॥ १३॥ अनेकवणौ भवति अभ्रकाकृतिसस्थितः ॥ होृदाही च यो दह्ििजाना ्षयमादिशेत्‌ ॥ ९४ ॥ (*कूलमानस्मरिङ्गाचोऽक्षयं राज्ये विदपवान्‌ ॥ धूमवाज्ञ(न)रमवान्नाय चर्मगन्धसमश् यः ॥ ९१५॥ गोगुखाकृतिसस्थानो गवां स क्षयमादिशेत्‌ ॥ ) न्व्यक्तव्णो ुगेन्धिविप्रकीणेशिखोऽनलः ॥ १६॥ षम विनाशयेद्वा सा्राञ्यं सपुरोहितम्‌ ॥ राह्नीमरणमेवापि वस्ागन्धसमोऽनरः ॥ १७॥ हीनस्वनश्च दीप्ताः कुणपस्येव दते ॥ संबन्धस्याच्छिश्नशिखो हतमाशट्याति पार्थिवम्‌ ॥ १८ ॥ इयामः पापकृतिश्चापि वायसप्रतिनिश्चयः॥ राः कोशविनाशाय युवगरज्ञवधाय ष ॥९९॥ ` एतद्धि कुरुते वद्िरविधृमाड़ृतिश्चयः ॥ करे चोरसि दही च होवृदादी च यद्भवेत्‌ ॥ १२० ॥ %# धनुशरिहवन्तरगते नास्ति पाठः कपुस्तके । १ क. प्रदेशेषु । २ क. होतृदाहे । ~ ----- ३१ गजशान्यध्यायः ] . इ्स्ीपरवदः । ७१९ ` तत्रापेहानि जानीपरंतस्मित्पास्‌ ( ॥ करीषधू मका क ॥ ‰९॥ हस्तिनं संक्षयं कषप तद्विधो वद्धिरादिरेत्‌ ॥ फद्यः कपिसंस्थानमथ सपषमन्धिकः ॥ ९९॥ भपनाशं 'वदाऽऽख्याति दृषमानोः हुताशनः ॥ हरिद्धारिद्रष्णामो वेपमानो यदाऽनरः ॥ २६ ॥ ;निगडाङृतिसंस्थामस्तत्न शङ्कानिराकृति, पाशाङृतिनिभश्वापि राज्ञो निधंममादिशेत्‌ ॥ २४ ॥ दिच्छिन्द्रवद्यौणामाह्ेतारुदितस्वरः ॥ ` वामनो यस्य गन्धौघधूमः प्रतिनिवतेते ॥ १५९ ॥ मत्स्यशोणितगन्धस्तु दत्यो?) मखश्च यो भवेत्‌ ॥ रा्तस्तत्र वधं दचाच्छाल्नपोक्तेरिमेमिषक्‌ ॥ २६ ॥ अशुभान्पेवमादीनि निमित्तानि च मृपते॥ प्राप्तादादिमिरुशामिः न्नीपदकरशाकृतिः ॥ २७ ॥ प्दक्षिणावर्वंशिखोऽससरनो$पिस्वनः ॥ शङ्खपभवमेधानां मेघदुन्दुमिनिस्वनः ॥ २८ ॥ शुवणेरजतपरख्पक्ीरपायसगन्धदान्‌ ॥ राच्रा्णां कवचानां च ध्वजानां च महीपते ॥ २९॥ भास्वते तेजसाऽत्यर्थं संग्रामे जयमादिशेव्‌ ॥ प्हृष्टमनसश्व शुङ्काम्बरधरानपि ॥ १३० ॥ हेरयेयुः धमान्भावांस्त्छ्ेयं जपरक्तणम्‌ ॥ यदा वशमोऽपरस॑नो "“'दव्यवाहनम्‌ ॥ ३९ ॥ महाभयं विज्ञानीयात्तस्मिषटत्पातदशेने ॥ जन्त्रपुरीषो ष निद्राम(िन्दुमेना गजः ॥ ३२ ॥ व्याधितात्तेन भूय॑श्च नि्दिशेष्छाञ्जकोविदः॥ असंश्रान्तमना परस्तुनिरच्छेत्तत्र वारणः ॥ ३३. ॥ यात्रासिद्धिं विजानीयाभृपवेजेयलक्चणम्‌ ॥ “कृति ""““पाश्वैतो गा मतङ्गजः ॥ ३४ ॥ . १ क..णषसं° † २ क. तीर" । ६ क. तुल्यो । ४ क. यात्रािते । क. पृष्ठतः प्ङृतिरवश्च पार्तो । ~ ॐ पाटकाप्यषूमिदिरथितो-- [ ४ उत्तस्थमे~ 41 पः एयिम्पा गन्धवद्भवेत्‌ ॥ . (पस्य विलयं #धोत्यानो विधमवः ॥ १३५ ॥ , अनि्थतर्धलेनाग "“ """ ~“ -रणाचदि"॥ प्मकृष्यो षस्सो वा चापि वा पुरुष्मः ॥ ३६ ॥ " विध्ाद्रजानां स॒ मय॑ सारोहपरिकमेणाप्‌ ॥ , पुरोहितविनाश्ाय तं नि्िंततं विनिर्दिशेत्‌ ॥ ३७ ॥ शान्त्पथं तस्य पापस्य विधिमन्यं समाचरेत्‌ ॥ ) ेरावतं समारुह्य यथेन्द्रेण पराजितः ॥ ३८ ॥ जयतां पाथिवान्शतरुस्त्वामारुद्च यथा रणे ॥ यदि दक्षिणगन्धस्य शस्तं चंक्रमणं भवेत्‌ ॥ ३९ ॥ नागराजस्य उपतेमखमं तत्र निदिशेत्‌ ॥ शहहानिं विजानीयाद्रामक्रान्ते पिपयंयः ॥ १४० ॥ छत्रध्वजपताकानायुलकानां दर्शनं तथा ॥ भेदेन कलशानां च सत्पोत्राणां च छेदने ॥ ४१ ॥ धात्रीघातो विज्ानीयात्तसिमश्वत्पातदशने ॥ तोरणद्भारमाप्रोति यदि नागो निवतैते ॥ ४२॥ क्रोधामिभूतः स गजो विनश्यति न संशयः॥ श्रद्धया तु हविःरेषे पिण्डे भुक्ते यदा गजः॥ ४३॥ महाघमिक्षं जानीयाहुर्भिकषं छदेनाद्वेत्‌ ॥ महद्भयं तत्र भवेत्तस्मिहत्पातदशने ॥ ४४॥ समः क्लिग्धोऽनुनादी च गम्भीरः पण्डितस्तथा ॥ वारणाय यदा शब्दस्तद्भवेखयरक्षणम्‌ ॥ १४५९ ॥ भिन्नोऽल्पशष्दो क्षश्च भेरीजजेरनिस्वनः॥ वादिन्नाणां पदा शब्दस्तदा न जयकल्पते८?) ॥ ४६ ॥ विस्वरं रचते भूमिः कम्पते स्फटते तथा ॥ ` नीद्ाज्यमाने नगिन्दरे मतोरं त्वन्यप्रिच्छति #४५॥ निमित्तान्येवमादीनि धभान्येव निवेदयेत्‌ ॥ ' एतेष्वपि च करव्यं शान्विकमे निवेशयेत्‌ ॥ ४८ ॥ # धनुदरेयन्तरगतो नासति पाठः कपुसतके ॥ १ क, समाने । पथावत्सपरीवारं प्रापणे न .स गुहठति ॥'१ ५४ ॥ तस्य रान्नो गजा नित्यं हस्ते दे जिगीषुणा ॥ स च योग्यः क्रियां कतुं वारणानां मिषण्र; ॥ ५१॥ धुभविधिमनुमृ्य यश्चिकित्सां निपुणमतिनियतं करोति वेधः ॥ सत भवति सततं उपेण पएृ्यः तमति?) विबुधः समीक्ष्य नागान्‌ ॥ ५२ ॥ इति राजकुखपरदिशं पिकित्सा- गरपिश्कषभः स चकार पारकाप्यः ॥ तनुरुहचरणाय पृच्छते मां युरपतितोयधनेश्वरोपमाय ॥ १५३ ॥ `` इति श्रीपाराप्ये हस्त्यापुवैदे महाप्रवचने वृद्धोपदेशे उत्तरामिधाने परिवारवतुधंस्यने षटत्रिशो गजशान्त्यध्यायः ॥ ३६॥ = परिसपपरयं परुकाप्यविरविता हस्यायुदसंहिता।