आनन्दाश्रमसस्कतयन्थावरिः _ ग्रन्थाङ्कः ३० 9

सिहपूर्वात्तरतापनीयोपनिषत्‌. 1

भ्रीमच्छकराचायंविरवितपुवंतापनीयभाष्यवियार- एयप्रणीतोत्तरतापनीयदीपिकाभ्थां समेता

एतःपुस्तकमानन्द्‌ा ्मस्थपण्डितेः सपाान्वर- निर्देश्चे सं शाधितम्‌ तञ्च बी. ए, इत्युपपदधारिभिः

विनायक गणे आपटे इत्येतैः पुण्याख्यपत्तने आनन्दाश्रमयुद्रणास्ये

आयसाक्षरैधद्रयित्वा प्रकाद्चितम्‌।

द्ितीयेयमङ्कनाद्त्तिः श्ाङिवाहनशकाब्दाः १८५१ लिस्ताब्दाः १९.२९,

( भस्य स्वेऽथिकारा रानश्यासनानुसरेण स्वायत्तीक्ृताः ) 1 मूर्यं रूपको दरादत्राञऽणकाच | `

भादेषु्कोहवपन्निका

अथास्या नृसिहतापनीयोपनिषद्‌ः पुस्तकानि येः परहितेकप्रायणतया प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते

क. इति स्ज्ञितम्‌-मूरय्‌, विचूरग्रामनिवासिनां श्री, रा, रा. अण्णासाहेव

इत्येतेषाम्‌ ख, इति सक्ञितम्‌-पूषैतापनीयगृटमाबसण्डपरिमितय्‌ , आनन्दा्रमयुस्तकरस॑- ग्रहारयस्थम्‌

ग, इति प्नितम्‌- मूढम्‌ एतदप्यानन्दाश्रम पुस्तकसंग्रहाकयस्थमेव

घ, इति तज्ञितम्‌-मूम्‌ , सातारानगरनिवासिनां वे. जञा. रा. रा, अनन्ता- चार्यगनेन्द्रगडकर इत्येतेषाम्‌

ङः, इति सेत्तितम्‌- परप, पुण्यपत्तनस्थानां वे. रा, ङक्ष्पमणनारायण साडे इत्येतेषाम्‌

च, इति पक्ञितम्‌-मृष्‌ , रा. रा, हरि बाबाजी करंबेलकर इत्येतेषाम्‌

छ, इति संज्ञितम्‌- मृङ्‌, री. रा. रा. अण्णासाहेव विचूरकर इत्येतेषाम्‌

ज, इति ेक्ञितम्‌-केवढश्रीमच्छंकर षायैविरवितपृषैवापनीयोपनिषद्धाप्यस्यै- व, श्री. रा, रा, अण्णासाहेव विचुरकर इत्येतेषाम्‌

क, इति सेज्ञितम्‌-केवकशंकराचायविरचितमाप्यस्येष, शी, रा. रा, डृष्ण- राव भीमाश्चंकर शृत्येतेषाम्‌ |

ञ्‌, इति सेत्नितम्‌-- केवङषि्यारण्यभणीतोत्तरतापनीषो पनिषदीपिक(या एव, भरी, रा. रा, अण्णासाेव विचुरकर इत्येतेषाम्‌

ट, इति सज्ञितम्‌--केवखविद्यारण्यग्रणीतोत्तरतापनीथोपनिषदहीपिकाया एव श्री, रा, रा. दृष्णराव भीमा्ंफर इत्येतेषाम्‌

इति सक्ञितम्‌-एतदपि केवरुविद्यारण्यप्रणीतोत्तरतापनीयोपनिषदीपि- काया एष, श्री, रा, रा. कृष्णराब भीमाश्कर इत्येतेषाम्‌

समाक्िमगमदिदं नृसिंहपू्ोततरतापनीयोपनिषवादशे्सृचीपतरकम्‌

[यो ने भक अभक पाति

तत्सह्ह्मणे नमः

नृषिहपूल॑रापनीयोपनिषत्‌

^) (>

#मच्छकराचापेदिरवितभ्राष्यसमेता ,

~~~ --.-

-------

नमो भगवते क्कष्ीनृतंहाय

यक्रानोपनिषत्स्याता तपनं तं विधुं गम्‌ प्रणम्योपासनागमी तद्व्याख्या श्रद्धयाऽऽरमे आलुष्ुमात्सामराजानारसिंहाष्िदं जगत्‌ जातं यरमिन्स्थतं छीनं नमस्तस्मं तरिशक्तये २॥ भद्रे कर्णेभिः शृणुयाम देवा इति मन्न म्तगेतमद्रपदन्यास्यानपराृ चश देत। चान्तो पटन्नन्याभ्यः श्रौतस्मातेपोराणिककरपप्रातिपादिताभ्यः सकारत्रह्म बिद्याभ्य द्यं सुमदरेति दशेयति-

भद कणेभिः शुणुयाम देवा पद्‌ प्थेमक्ष- भिर्यनवाः स्थिरैरङ्खस्षटुवासस्तनुभिर््यशेम देव- हिते यदायुः १॥

0 (ल

मद्र कस्याणप्र कर्णेभिरिति च्छान्दसष्‌ कणः शृणुयाम शृणुप देवाः सन्तो वयं भद्रं कस्याणं पदयेम अक्षभिक्षुभियेजत्रा यजनगशीखाः स्थिरेरङ्ग्दयायः सागाङ्कपणवसाविन्रीयज्ञलक्ष्मीनपिहगायत्रीरूपेमृलमन्ना ङ्व्याख्यानपरेस्तनूभिस्तन्‌मन्त्रः यो वे निहो देवो भगवान्यश्च ब्रह्मा तस्मे षे नमो ममः” इत्याधेः | वृषटवांस इति स्तुतिसाधनत्वेन क्तत्वात्‌ शब्देन सन्बा गृश्वन्ते तथाऽङ्कशब्देन तुष्टवांसः स्तुवानाः स्तुतिं इुबोणाः व्यक्षेम रिगतरोगं विविषेदिकाघुष्मिकसमुखमोगक्षममरेम प्राप्तुयाम आधुरि ति प्रत्येक संबध्यते | यदेवहिते देवस्तापनीय उक्तविद्ययोपास्यस्तत्तदवसरो. चितकरणबुद्धचा रशिक्षन्दितमाचरति यस्मिन्नायुषि तत्तथोक्तमायुव्येमेति सबन्धः १॥

क्ल. विधि।

भ्रीमच्छकराचा्यविरचितभाष्यसमेता- [ प्रथमोपनिषत्‌ ]

स्वि इन्दो वृद्धाः सत्ति नः पूषा विष्-

वेदाः स्वस्ति नस्ताक्षयां अरिष्टनेमिः स्वस्ति नो

वृहस्पतिर्दपातु ॥२॥ शान्तिः शान्तिः शान्तिः

स्पस्ति इत्यत्र स्वस्तिपदानां चतुणमपोनरुक्त्यं यास्कवचनाधयासं- रूयम्‌ स्वस्तीत्यविनाशमायुनांऽस्मभ्यमिन््रो दधातु कीटगवद्धभवा वृद्धाद्‌ वृहस्पतेः सादनराश्रवण यस्य तथोक्तो दधातु स्वस्तीत्याभियुस्ययुपास- नायां नोऽस्मभ्यम्‌ पूषा विश्ववेदा विश्वानि वेदांसि यस्य तथोक्तः अथवा सरवे वेदा उपासनायामाभिद्ुख्यं दधतु खस्ति नोऽस्मभ्यं पूजाहैतां ताक्ष्या देवभक्तो गरत्मानरिषनेमिरदिंसितवजो दधातु स्वस्ति स॒शोभनं नोऽ स्मभ्य दधातु वृहृस्पतिरित्यथः अस्मिन्मन्त्रेऽस्मच्छब्दवीप्सया वक्ष्यमाणाया वि्यायामाद्रं दशयति शान्तिः शान्तिः शान्तिञ्चिषा तु विन्नोप्ान्तिवक्षय माणविदयानुष्ठाने इति शान्तिः

[य

५१अ. (न्त्चधरः]

[ प्रथमोपनिषत्‌ ] नुधिंहपूवतापनीयोपनिषत्‌

आपो वा इदमा सन्नित्याच्ा तदेतन्निष्कामस्य मवतीत्यन्ता तापनीयोपनिष- च्छीनासहाकारनब्रह्म विषया सती निराकारव्रह्मपरतिपच्युपायभूताऽत एव पृथ कंसं बन्धाभिधेयभयोननाने वक्तव्यानि यान्येव तृपनिषत्संबन्धाभिधेयम. योजनानि तान्येवोपनिषद्वयाचिख्यास॒ना संक्षेपतो वक्तव्यानि तत्र प्रयोजन साधनाभिव्यञ्चकतवेनाभिषेयसंबन्धक्ञास्चं पारम्पयेण प्रयोजनवत्‌ फं पुनः भयोजनमित्युच्यते रो गातेस्येव रोगनिषत्तो स्वस्थता दुःखात्मकस्याऽऽत्मनो ्रैतभरपश्चस्योपद्मे स्वस्थता द्रैतामावः भरयोजनं द्ेतप्रपश्चस्य चाविद्याकृतत्वा द्विया तदुपश्चमः स्यादिति ब्रह्मविद्याप्रकाश्नायास्या आरम्भः यत्र हि द्रेतमिव यत्र चान्यादिव स्यात्तत्रान्योऽन्यत्पद्यद्विनानीयाद्त्र त्वस्य सवैमात्यै. वाभृत्तत्केन कं पद्येद्विजानीयादित्यादिश्ुबिभ्योऽस्याथस्य सिद्धि; तन्न ताव दस्या्रुपनिषदीदं परामृश्यते कं तादद्े्यं विद्याभेद आहोस्विदन्योन्यविशेष- णविशेष्यभावाद्विशिष्टस्य वेदयस्येक्याद्वि्ेक्यमिति तत्र किं नः परतिभाति विद्यामेद्‌ इति तथा हि-प्रथमोपनिषदि रोकसाङ्खसामच्ुद्धसाममग्रयादिसमा न्त तस्वरविरशेषक्षीरोदाणेवश्चायिनृकेसरिशेकरसचिदानन्दमयानामन्यन्यविश- षणविरेष्यभावरहितानां वेद्यानां श्रवणात्तया प्रणवारुष्टुप्पदपदार्थशक्तेसाम बीजसामाङ्कपन्त्रचतुष्टयानां वेद्यानां द्वितीयतृतीय चतुथोपानेषत्सु यथासंख्य श्रवणात्‌ अन्त्योपनिषदि मदहाचक्रमिथ्ा श्रूयते नन्वन्योन्यविंशेषणविशेष्य भावरहितानामप्यङ्खाङ्गिभावो भवतु | रेति बूमः ^ फख्वत्सनिधावफकं तदङ्खम्‌ इति न्यायवैषम्यात्‌ तथाहि--छोकादितत्द्रेयानां फरसंबन्धेन यो जानीते सोऽमृतत्वं गच्छति इत्यसङ् च्छूवणात ननु रोकादीनाम- न्योन्यविशेषणविकेष्यमावरहितानामपि श्रीनृसिंहाकारव्रह्मणा सहं विरोषणवि लेष्यमावसभवात्‌ तथाहि--“ सव्टीकन्सवोन्देवान्सव।नात्मनः सवोणि मृतान्धुद्‌ ग्रह्णास्युद गह्यते '” इत्यादे पदन्याख्यान सवषा वद्याना तत्सबन्धन्नवणा- दतो विशिष्टस्य वे्यस्येक्याष्रैयेक्यामिति अत्रोच्यते सत्यं श्रूयते संबन्धः तथाऽप्यथवादत्वान्न विवक्ष्यतेऽथेवाद श्च विध्यश्चवणात्‌ उदश्ह्णाते विरमाते व्याञ्जोति उ्वरुति परयति पलायन्ते ददाति मारयति नमन्तीत्येवेवतेमानोः पदेशाच्च वाच्यमधस्तात्पदोद्धारे तस्य वा उग्रं प्रथमं स्थान जानीयादिति विधिः श्रूयत हति यतस्ततः भागपि भत्यक्षरमुभयत ओंकारो भवती तिषिधिबरासणवाक्षरमिश्रणेन मूलमन्त्राक्षरव्यत्ययात्तत्पदन्नाने भाप तत्तत्पदपरिमाणङ्ञापना्यं विधिरुपक्षीणः सन्न तत्पदाथानां भ्रीनृर्सिंहब्रह्मणा सह संबन्धं विधातु शक्नोति अरो यावै विद्याभेद्‌ इत्येवं भ्म

्रीमच्छेकराचायैविरवितभाष्यसमेता -[ परथमोपनिषत्‌ ]

एवं प्राप्ने घ्रूमः सत्यं पृथिव्यादिखाकानां परस्परं विशेषणविरेभ्यभावो नावगम्यते मत्युत रत्येकं वेद्यता श्रूयते जानीयादिति तयाऽपि श्रनृि- हब्रह्मणा सह संवन्धस्तन्न तत्र श्रूयमाणः केन वारयितुं शक्यते तथाहि एतं मन्त्रराजं नारसिहमानुष्टभं परायच्छद्य एतं मन्वराजं नारसिदमानृष्टमं भरति गरह्णीयादित्यादिमभ्ये पुनश्वाऽऽदृष्टेमस्य मन्त्रराजस्य नारसिदस्याङ्घमन्नान्नो तृहति मन्नरानजं नारसिहमानुषटुभं भवतीत्येवं मध्ये भ्रवायेत्वाञ्न्ते एतं मन्त्रराजं नारसिहमाष्टुमं निल्यमधीत इत्यसकृदभ्यस्याऽऽदिमध्यावसानेषु तरति ह्ह्यसंबन्धिस्वेन संकीतेनाषियाया रेक्यपिति विनिथिते तत्स॑बन्धिस्वेन यथायोग्यतया तदन्तगेतं पदजातं सामसंबन्धि समस्तं यथ।योग्यतया वणैनी- यम्‌ अपि चान्त्योपनिषदि फट्कथनावसरे कर्तां श्ीवरसिहत्रह्मविद्यामभि- धाय एते मन्त्रराजं नारसिहमाङुष्ुभं नित्यमधीत इत्येतन्नारतिंहानुष्ुमच् ब्दानां कृत्लनुसिहवरह्मविव्ाभिधायकत्वेन नि्ितानामसदच्छ्रतानामेवाऽऽ- दावेतं मन्त्रराजं नारतिहमारेष्टुभमपरयदिति भ्रवणात्तदन्तरालदा्तिपदनातं नृसिहव्रह्मविद्या्षवद्धमित्ि निशथीयते तत्संबन्धश्च तत्तत्पदन्याख्यानावसरे स्पष्टमव प्रदशचायष्यते अपि वाक्यान्वयात्‌ इति न्यायेन सवेमेवेदं भकरणं नृ सिंहवद्य देद्याभकर णामिति गम्यते अथ यदुक्तं पदनव्याख्यानवा- क्यानां नुसिदतरह्यविधासंवन्धसमषक।णां विध्यश्रवणाद्रतेमानापदेश्चाचा्थवा- दत्वमिति तदयुक्तप्‌ अधत्तात्पदाद्धारे तस्य हवा उग्रं प्रथमं स्थानं जानी यादिति विधिः स्पष् एव शरृयते तत्र विधौ तच्छब्देन साङ्खस्य मूलमन्त्रस्य परामशषादङ्गानां द्रीवध्यान्मुखमन्त्ाङ्कमन्त्राणां सामाङ्कमन्त्राणां यथायोग्य- तया व्यास्यानन्याख्यद मवेन वास्थतत्वात्छृतःस्तेव नुसिह्रह्यविद्याऽवगम्यते | विधिरनुषङ्कन्यायन सवपदप्रदन्धः स्पष्ट हृति। ननु तत्रायुक्तं पदज्ञानार्थ तादेति तन्न प्राक्पत्यक्षरयुमयत ओकारो भवतीति बाक्णदथोन्ननिन पदा ज्ञान प्राप ततदुरःसरमव्र पदज्ञानमिति नन्वेवं तच्छेषत्वेनेपरिष्टादथैकथनम- युपपन्नम्‌ नाचुपपन्नम्‌ उपरिष्टाद्धे कस्मादुच्यते कस्मादुच्यत इष्यर्थपुरः सरमव पदं स्पष्टाथमुपसहरात तस्मादेदमुत्यत ५८ ऽवगेम्यं प्रागेप्य- यङ्ञानपुरःसरमेव पदज्ञानामेति अतः सवेसेबन्धिविधिश्रवणं स्पष्टमिति रिच सर्वेषां पदानामथमाभ्राव्यान्ते एवं वेदति विधिश्रवणात्‌ वेदेति वतेमानत्वात्कथ विधारेति चेन्न ^ वचनानि त्वपूवेत्वात्‌ ”" | मी° सू° १०-४-२२ | इति न्यायात्‌ एवं वेदेति एवं प्राक्त नमथनानं श्रीनृधिहव्रह्मसंबद्धं॑वेदोपास्ते उपनिषादे साकारनबह्य- पवचप्रकूरण पठितानां वेदोपासननाज्ञानध्यानपदानामुपासना्त्वेन निणी- तत्वात्‌ अतो नायमथेवाद्‌ इत्यदः पशचसूपनिषत्घु यावदयं विद्याभेद इति

[ { प्रथमोपनिषत्‌ ] नृतिहपुषैतापनीयोपनिषद्‌ `

आभी वा इदमासन्पाटिटमेव प्रजापतिरेकः पुष्करपणं समभवत्तस्यान्तैरमनसि कामः समवत- तेदं॑सजेममिति तस्मायुरुषो मनसाऽभिग- च्छति तद्वाचा वदति तत्कर्मणा करोति तदेषाऽ- पुक्ता-कामस्तदयरे समवपैताधि मनसो रेतः

सिद्धम्‌ आपो वा इदमासन्नित्यादिना श्रीनासिहवरह्याविद्याप्रकरणमास्यायि कापूवैमदेतारयतीयमुपनिषत्‌ तन्न तावत्भथमोपनिषदि सामसं बन्धित्वेन पृथि व्यन्तरिक्षघरु बह्मवेदसाङ्घसामाभिसु यचन्दरब्ह्मादिदेवानां सामोद्धारपैकं क्षीरो दाणवक्ञायिन्युपाविष्टे वा शेषामोगमस्तकपारिते नकेसरिणि योगारूढे वरदा भयहस्ते त्रिनेत्र शंकरे पिनाकहस्ते सच्धिदानन्दमये ब्रह्माविवतं उपासनम्‌ तार्मिन्नेव द्वितीयोपनिषदि प्रणवोपासनापूवकसामर हितालुषटबमन्तरपश्चाङ्गपदो द्ारपूतरेकपदव्यारूयाकथनशुणविशिष्टोपासनम्‌ तस्मिन्नेव त॒तीयोपनिषदि सामान्वितत्वेन पृटमन्त्रसेबन्धित्वेन शक्तिबीजकथनं तन्नेणेयश्च | तस्मिन्नेव चतुर्थोपनिषादि मृखमन्त्ाङ्कमन्त्रसामाङ्कमनत्ैः प्रणवेन हृदयं सावित्रेण शिरो पहा लक्ष्मीक्षिखां व्याख्याय नृसिंहगायच्या कवचं व्याचषटे। महाचक्रद्रा ्श्चदच्युह वतो देशपूचकं पुरशवरणमन्त्रां्च १श्वमोपनिषादि मन्त्रव द्रातिशद्व्यूहान्महा- चक्रे विन्यस्य तत्स्वरूपपरकथनेनाखमन्त्रान्व्यास्याय श्रीनृिहबह्य षधानुष्ठातुः फट व्याचष्टे आप आसन्निति संबन्धः वे परापिद्धामिदं मत्यक्षादिषदृष्ट सछि- ` ठमस्ब्ेव प्रनापातिः इति पूवैपरामाक्गैना तच्छब्देन पुंखिद्धेन प्रकृते परामृशति यो बरह्माणं विदधाति पूर्व योवै वेदां भ्रिणोति तस्मै ' इति श्रुतेः ब्रह्मा प्रजापतिरेकः; सन्पुष्करपणं समभवदासीत्‌ तस्य भरनाप- तेर्मनस्यन्तःकरणेऽन्तवैतीं काम इच्छा समवतैत इदं सृजेयमिति खष्टिविषय इत्यथैः तर्माधयत्पुरुषो मनसाऽभिगच्छत्यन्तःकरणेनेच्छति तद्वाचा वदति वाग्बदनपूर्थकं कमैकरणं लोकभासिद्धं दश्चेयति--तत्कमेणा करोती प्ै। उक्तमे वार्य दरहयितुमृचं साक्षितवेनोद्धावयति--तदेषाऽभ्युततेति अर्थदाय ऋङ्नि तिव सामयजषोर्षशोयिस्यमपि संभान्यते ^“ यद्रे यज्गस्य साश्ना यज्ञषा करियते शिथिलं तथदटचा तदृद्ढम्‌ ' इति श्तेः तस्मिमेवायं एषा, ऋवकषय माणाऽभ्युक्ता मनसः कामस्तदग्रे समवतेत रेत उदकं प्रथममादौ छष्टयवसरे

१.ग. पाष्वा छ. न्तुरमृन्‌

भ्रीमच्छंकराचायोविरवितभाष्यसमेता -[ प्रथमोपनिषत्‌ ]

प्रथमं यदासीत्‌ सतो बन्धुमसति निर @ =

विन्दन्हदि प्रतीष्या(ष्य) कषयो मनीषेत्युपेनं तहुपनमाति यत्कामो भवति स॒ तपोऽतप्यत स॒ तपस्तप्त्वा एतं मन्त्रराजं नारर्ि- हमानुष्टमपश्यतेनं वै सर्वमिदमस्नजत यदिदं

[न

यदासीच्स्मातपरणादासीत्‌ अथवा कार्छानर्देशो यदेति यस्मिन्कारे प्रथम मुदकमासीत्तदेव मनसः कामोऽधीत्युपरि विषये सष्टिविषये समवपैतेत्यर्षः | सता ब्रह्मणा बन्धुं बन्धनं विवतं कवयो विपश्चितो हृदि निरविन्दन्‌ असति रह्मा असच्छब्दस्य नामरूपाज्याकृतत्वेन ब्रह्मणि प्रयुक्तत्वात्‌ ^ असदा इदमग्र आसीत्‌" इत्यादा हृयन्तःकरणे प्रतीष्य प्रत्यगात्पानपवेकष्य मनीषा मनीषया विपधिद्बुद्धचया ब्रह्मणो बन्धुं बन्धुमिव बन्धुं परं ब्रह्म व्याकतीरं शरादाणवादिरिशेषणविरिषटं भाविसृष्टेः सरष्टारं मूखमन्त्रसामाघ्यपास्यं हृदि निरविन्दननित्युत्तराधस्य गरूढोऽभिप्रायः इतिशब्द कऋक्समाश्चि बयोरयति उपन कामन तत्काम्यम्ुपनमति यस्मिन्कामो भवति प्रजापतिः तपः “मनसथेन्दरिपाणां एेकाग्रथं परमं तपः”? इति स्मरण।दतप्यत मनसश्ेन्दियाणां चकाग्र्यपक्ररोत्‌ परजापतिः तपस्तप्त्वा पूव व्यारुयातम्‌ भरनाप तरत्‌ मृत सवनाज्नापात्तं सतो बन्धुमित्यनेन गृढाभिपायेण सुचितं ^ ज्योतिश्चरणाभिधानात्‌ '' [ व्र० सू° १-१-२४ ] इति न्यायेन मन्त्रराजं भाकर्‌णक्रमन्त्रा्णा राजानं मधानभूतं सामराजं वा | मन्त्रश्नब्दस्याहिदैध्निय ` मन्त्रम गापाय यमृषयञ्चयव्रेदो विदुः| ऋचः समानि यजंषीत्यादौ साम्न्यपि मुक्तत्वात्‌ नारसिंहं नृसिहसंबन्धिसामादे तद्धिता नरसिहगायञ्या- दिभाप्घ तद्र्ाषृत्यथमानुष्टुमामत्यनुष्टप्छन्दडपाधकमृग्विशेषमाह ^“ माय मेतदहभेवति इति न्यायात्‌ अपदयदुष्टवानित्यमिप्रायः एतदुक्तं भव ति--द्वितीयतृती यचतुथपश्चमोपनिषत्स॒ मन्राजादित्रयः शब्दाः भयक्तास्त. त्पुरुषबहुव्रीहितद्धितसामथ्यौतपूषपूर्वीपनिषदथमाचक्षाणा; सन्त एष।(ऽऽदौ भयुक्ता; ङत्स्ामव ब्रह्मविद्यां संगरहीतवन्तोऽतश्च वक्ष्यमाणां छत्सामेव बह्म विच्ामपश्यदित्ययः; तेन वै प्रागुक्तेन वे भरसिद्धम्‌ सर्पिदमखनत भत्यक्षा पदिसद्धमसृजत यदिद क्रच | सपष्म्‌ तस्मात्सषेमिदमानुष्टममित्याचक्षते यदिदं

-------

१. नस्त

[ प्रथमोपनिषत्‌ ] नुसिहपू्ैतापनीयोपनिषतु

किंच तस्मास्सवैमिदमानुष्टुभमित्या चक्षते यदिदं किंचानुषठुपो वा इमानि भूतान नायन्तेऽनु- ह्ुभा जातानि जीवन्त्यनुष्ुभं पयन्त्यतिसंवि- शन्ति तस्थेषा पषत्यनुषटुप्परथमा भवत्यनुष्टबु- त्तमा भवति वाग्वा अनुष्टुम्वाचैव प्रयन्ति वाचै- वोन्ति परमा बा एषा छन्दसां यदनुषटु- बितिं

किच मन्वराजनारासिहरब्दौ इहाऽऽडहुममितितद्धितभयोगादूरा ्चिशद. प्राणमेव तत्सा्चश्च साम्यं दशैयत्येवााप्युपाख्यायिकायां कक मनाः पतिस्तपसा छोकत्रयखष्टयथमव कारणजिज्ञासुरस्यन्तश्चुद्धान्तःकरणत्वाच्छक्ति- त्रययुक्तां बह्यस्वरूपिणीं मूतछष्टिएुरःसरसवैखष्टिकारणिकामुष्टवृचमपश्यादि- त्याह अचुष्टुमो बा इमानि भृतानि नायन्तेऽनुष्टमा जातानि जीवन्त्ययुषुभं मयन्त्यभि सविशन्तीति “"जन्मा्स्य यतः” [ ्र° सू° १-१-२ ] इत्यस्या नह्मलक्षणलक्षितत्वं दशयति उक्तमेवार्थ द्रढयितुमृचं साक्षितवेनोदावयाति- तस्य ब्रह्मस्वरूपस्य साक्षिण्येषा वक्ष्यमाणा, ऋग्भवति अचुष्टप्मथमा भवति सवस; भथमाऽञचा भवाति अचुषुुत्तमा शरेष्ठा मवति वाग्वा अनुषटप्सर्वो वाक्भपश्चोऽनुष्टुमि छीन इति दरयति नामखषटपूवेकतवादूपेरवागरूपत्वादनु- हमोऽनुषटबेव मूढकारणम्‌ वाचैव प्रयन्तयनुषटमैव भयं गच्छन्ति भूतानि वाचेवानुमेवोचन्तयुत्पत्तं गच्छन्ति परमा बा एषा छन्दसां गायज्यादीनां छन्दसां वेदानां वा परमो्कृष्टा परमत्वं सामाधारत्वादनुष्टभः सान्नश्च परमत्वं ^ देवा वै नच यजुष्यश्रयन्त ते सामन्येवाश्रयन्त `” इति श्रतेः “वेदानां सामवेदोऽस्मि "' इति स्यते यदनुष्टुबितीतिशब्द ऋक्समाप चत. यति।१॥

. एवं तावदारूयायिकायामन्ते सकखनररिहोपासनसंग्राहकान्मन्चराजनारसि- हानु्मश्ब्दान्विज्ञाय तैरेव नदैः सकरो पासनां खष्टय्थं मनापत्युष्टतां सग हदानीमविरेपेणालुष्ठाने माप्ने तजन तावत्साज्न ऋगक्षराभिन्यञ्जकत्वादमि- स्यञ्ञकाभिव्यङ्गचयोरमिग्यञ्चकूर्वेकत्वात्साश्नश्च सैबेदशष्तवाद्‌ ^“ देवा वै नाच यज्ुष्यश्रयन्त ते सामन्येवाभ्रयन्त इति श्तेः ¢“ वेदानां सामबेदोऽ-

आमच्छंकराचाय॑तिरवितमाष्यसमेता--[ प्रथमोपनिपत्‌ 1

सभागरां स्पवतां सप्पा वेमुधरां तत्ान्नः प्रथमं पादं जानीयायक्षगन्धरवास्परोगणसे- वित्तमन्तरिकषं तस्मान्नो द्वितीयं पादं जानी- याद्रषुरुदादित्थैः सवैदैवैः सेवितं दिवं तत्सा- ग्नस्तृतीयं पादं जानीयाद्रहमस्द्पं निरञनं परमव्योम्निकं तत्साम्नश्वतु्थं पादं जानी- यायो जानीते सोऽमृतत्वं गच्छत्य

स्मि” इति स्मृतेश्ास्य सामराजत्वात्तदुपासनायां प्राप्तायां क्रमसृचनपवि. कामाई--ससागरां सपवेतां सक््रीपां वसुंधरां तस्साश्नः प्रथम पादं जानी यादिति यथाकथचिदुपासनारूपे प्रापे ससागरापिति भ्रथमत एव सागरसं- कीतेनेन सागरपूविकामुपासनां द्योतयति अत एव पृथ्वीविशेषणं सागरं इति केचिद्व्याचक्षते। ततश्च प्रथमतः सागरं क्षीरोदाणंव ध्यात्वा तच्छायिन्यु पिष्टे वा तस्मिन्पश्च ङ्कन्यासम्रक्सामयोः त्वा तस्मिन्नेव सपवेतामित्याश्चुपासनां सह सागरण वतेनं यस्या उपासनायास्तां सस्तागरां जानीयादित्यनुषद्गः। यथा (तु)त्रह्म पुच्छं भरतिष्ठा' इत्यादेरानन्दमयाष्िच्छदमिवेति तदयुक्तम्‌ तावद शिष्टामुपसनां ससागरशब्दस्तावदाह किंतु बद्धक्रमके पदाथनाते तदादिन्या येन सूचभति तद्न्यविशेषणत्वेनकवाक्यत्वेऽपि समानम्‌। तस्माद्वद्वक्रमकश पासनं प्रथमत एव सागरश्ब्दोपादानास्ीरोदाणैवपुैकं निज्ञेयम्‌ ततथाय मथः तत्सान्नस्तस्या न्यस्तया अनुष्टुभो न्यस्तस्य सान्न प्रथम पादं तषारोदाण्वशायेन उपविष्टस्य वा नृकेसरिण उक्तविरेषणविचिष्टं षसुंधरं हृेदयमङ्ख हद यान्तचेतित्वन जानीयादित्यथः एवघत्तरेष्वापि अभिषु पादेषु

यक्षगन्धग्वसु खद्रबरह्मस्वरूपं शोकसाहचया दरद्यरोकं तत्सान्नस्तस्या न्यस्तायां अनुष्टुभो न्यस्तस्य सान्न द्वितीयं ततीयं चतुथं ॑पादं तस्य नकंसरिणः रिरगश्खाकवचान्तवेतित्वेन जार्न।यादिति योभ्यम्‌ एवं नकेसरिणं यो जानीते सोऽमृतत्वं गच्छतीति गमनोपादानात्ा्यममृतत्वं कैवरयं “कार्यं बादारिरस्य गत्युपपत्तेः [ ब्र सू° ४-३-७ | इति न्यायात्‌ अथवा देहान्ते देवः परं ब्रह्म निथुणं ब्रह्म तारकं तारकमाजाभिः भत्यग्रह्मणोरेकस्वं

१क.ग. घ्‌. स्प ।२क.ग भागैः सेः। ल. तरवर्ति !

[ प्यमोपनिषत्‌ ] नुसिपूषेतापनीयोपनिषत्‌

ग्यजुःसामाथरवाणश्रत्वारो वेदः साङ्गाः सशाखा- श्वत्वारः पादा भवन्ति कं ध्यानं किं दैवतं कान्थङ्गानि कानि दैवतानि किं छन्दः क्षि. रिति ॥२॥ होषाच प्रजापतिःसमोह षैतत्ता- वि्स्याष्टा्षरं पदं भिषाऽभिषिक्तं तत्पान्नोऽङ्गं वेद्‌

व्याचष्ट इत्यन्ते श्रवणादमृतत्वं कैवस्यमेबुपरिष्टदुभयथाऽस्यामृतन्वं श्रुय- माण॑ व्याख्येयम्‌ ऋगयजुःसामायवणश्त्वारो वेदा; साङ्गाः सक्ाखाथ- त्वारः पादा भवन्तीति महाचक्रं व्याख्यातम्‌ तस्य नामभ्यां क्षीरोदाणेवशा- यिन उपदरिषटस्य बा क्करेसारिणः क्रमवाप्नं पश्चमपङ्गमस्ना्यं वर्ष्यामः नन्वे साङ्खोपासनामपरिसमाप्य कोऽयं मध्ये ध्येयपरन्नोपक्रमः पिश्षाचजट्पितमिव कं ध्यानं किं देवतं कान्यङ्गानि कानि देवतानि किं छन्दः ऋषिरिति ध्यानदेवताङ्गाङ्गदेवताछन्दर्षाणां मश्च अत्रोच्यते अर किकाऽऽख्यायि- कायां प्रनापतिविरतेभ्यो देवेभ्यः सामद्रारिकापेकञ्ुपासनां परिसमाप्य तूष्णी मृष श्रोतृणां बोधं परीक्षितुं कं भागुक्त एवार्थेऽवान्तरविशेषं पृच्छन्त्यन्यद्‌- प्यथेजात॑ तदुपयोगि वेति अनेनाभितायेण प्रभ्य एव प्रशचोपक्रमस्तत्र षट्मश्नान्यथमभश्ने जानीयादिति परगुक्तविधाबुपरिष्टाचोपनिषत्स्वा समात््नीन. म।ञ ध्यानं वेति प्रश्नः जानीयादिति विधावभ्यासस्य ध्यानस्याश्रवणात्तत्री- त्राधदानात्‌ "(अभ्रपिषिद्धमलुमतं भवतिः? इति न्याजाज्जानीदित्यत्र ध्यायेदि- स्यथः ध्यायतिङ्ञौनाभ्यासे वतते रिं देवतं {छन्दः ऋषिरिति प्रभ्न- ये नारसिहालुष्टुमतद्धितश्र्णाच्छस्य ब्रह्मणः प्रनापतेः कथकत्येन देवत छन्द्ाित्वेनोत्तरम्‌ “यस्य वाक्यं क्षिया तेनोच्यते सा देवता” इत्या्ला- यनस्म.णात्‌ इपिष्द्‌; प्रभसतमार्धिं योतयति २॥

अन्न किल षटूषश्नाः परन्नचतुष्टयनरयक्ष्येगाङ्गप्‌ तादा ङ्गननानस्प पारि. ष्या सान्नोऽङ्ग तदैवतं अर्द्रयेन प्रजापतिः श्रोतृणां बोधमयितां चपरेक्ष्य हितो निपातानापनेकायत्वात उत्तरमुबाच-स योह वा इति। बीप्पया हमैनिभैरतां दशयति सावित्रस्यष्ट्षरं पदं भरियाऽभिषिक्तं ` शीष जनाभि- षिक्तमुपरिषटाच्छीवीनमित्यथैः | तत्साश्नोऽङ्ग बेदेत्यभिषिक्तमिति वद ञशरः- परमकत्वाद्मिषेकस्य तस्मिन्नभिषिक्ते रिरोङ्गस्थाने सान्नोऽङ्गः बेदेत्यङ्गतं

=> पु

+ 4 "का १० भ्रीमच्छकराचार्यविरवितभाष्यसमेता-- [१ प्रथमोपनिषत्‌ ]

श्रिया हैवाभिषिच्यते सर्व वेदाः प्रणवादि. (4 $ [ \ॐ कष कास्तं प्रणवं तस्सःम्नोऽङ् वेद ीहाका- जयति चतुर्बिशत्यक्षरा महालक्षमीयजुरतस्ता- = [9 [+ 9 | भाऽङ्ग वद्‌ आयुपशःकातिन्ञनश्वमवा- [48 = =

नावति तस्मादिदं साङ्गं साम जनीयायो

जानीते सोऽमृतत्वं गच्छति सावित्री

भणवं यजुरक्ष्मीं स्ीशूदाम नेच्छन्ति

द्रािंशदक्षरं साम जानौयायो जानीते

सोऽमृतत्वं गच्छति साविनीं लक्ष्मी

यज्ञः प्रणवं यदि जानीयात्छीशृद्रः

मृतोऽधो गच्छति तस्मास्सषेदा नाऽऽचष्टे विधत्ते। रिया हेवाभिपिच्यत इत्यङ्गषु सर्वत्र फलश्रवण। पद्रन्यसस्कारकमसु पराथेतवात्फलश्रुषिरर्थवादः स्यतु" [प्‌० मी सु ०४-३-१ इत्यथैवाद्‌; अन तिधृषट स्तृणाति प्रजयेवेनं॑पशभिरनतिषूष्टं करोतीति न्यायेन गुणफलाधि- कारो वा| स्वे वेदाः प्रणद्ाद्कास्तं प्रणवामिति स्वै वेदा उपदा बित््टसंख्यानन्तरं तत्स्थाने हृदयाङ्गस्थाने भणवं बिद्धत्सभैवेदादिभूताः स्णवत्सामक्षराण्याधिकतर \ण\ति दृश्यति | तत्साश्नोऽङ्गः वेद अद्ीकाञ्च- यतीत्युक्ताथम्‌। चतुशयक्षरा महालक्ष्मीचेजुस्तरिनथतुर्विरत्यक्षरस्थाने सापरतु- तीयपादादुपरिष्टत्साननोःङ्ग वेददिग्खाङ्घस्थान इत्यथेः। आयय ज्ञातिमश्च सावा कीट्नेनपरशेसा वाज्गत्वयैगान्नवतीत्युक्तायैम्‌ यस्मादेवं सामाङ्गफलं तस्मादिदं साङ्ग साम नानया जानीते सोऽमृतत्वं गच्छतीत्युक्ताचैम्‌ साविक्नादिमन््राणां हयाद्यङ्गस्थाने माहानामन्राऽडदप्रेवाङ्कत्वविधानायेमपक पैरतुणक्रमोपसंहाराभ्यां विद्यक्थे त्प दरयति सावित्रीं मणवं यज्ञकक्ष्मी ह्ीघ््राय सी चरथ स-बु्रं तसै सरीश्चुद्रःय नेच्छन्तीति निषेधं ड्न्धधानो- पासनायां स्ीबूद्रस्याप्यधिकारं दश्चेयति द्रातरैरदक्षरं साम जानीयादिति द्ानिश्दक्षराणां सामसबन्धं भिधत्त यो जानीत इत्याश्रक्तायम्‌ सावित्रीं ल्मी यजुः पणवं याद्‌ जानीयाल्ज्ञीशूदः मृतोऽधो नरकं गच्छतीति भत्व- वुयद्ञ्जनेन्‌ निपेधे द्रढयति 1 तस्मात्सदा नाऽऽचषट इति कदाविदूपि

[ { श्रयमोपनिषत्‌ | नृसिदपूपरताप्नीयोपनिषत्‌ ११

यथाचष्टे आचार्यस्तेनैव पृतोऽधो गच्छति ३॥ हौवाच प्रजापतिरिव वेशा इदं सर्व वि- श्वानि शरृतानि प्राणा वा इन्दियाणि पशवोऽन्नम- मृतं सम्राटूसखराइ्बिराट्तत्सान्नः पथमं पादं जनी याहग्यजुःसामाथर्वरूपः पूर्योऽन्तरादिसये हिरण्मयः पुरुषस्तत्सान्नो दितीयं पादं जानीयाय ओषधीनां भवति तारापतिः सोमस्ततसान्न्तृतीयं पादं जानीयात्त व्रह्मा रिवःस हरिः सडन्दः सोऽभ्नः सोऽक्षरः प्रमः स्वरादूतःपान्नशचतुथं॑पादं नाऽऽचषट इत्यःचायस्य निं दर्धयति यदाच स॒अव्वारस्तनेव कथ-

¢ ७,

नेन मृतोऽधो गच्छतीति परत्यवायदश्चनेन निषेधमेव द्रदयतीति

एवं सामाङ्कगन्ुक्त्वा तदुपासनायां स्ीशरुद्रव्यतिरिक्तमधेकारेणसुक्ताऽ न्त्यश्नाङ्गदैवतानि वक्तुं सामदेवतैव तत्तरस्थाने निपतितस्याङ्घस्य सेव देव- तेति प्रजापति हवितोऽन्त्यप्रश्च उत्तरथुबाच-अशि वेदा इदं सवैमित्यादि यो जार्नते सोऽगृतत्वं गच्छतीत्यन्तं ससागरामित्यादिना योजनीयम्‌ एतदुक्तं भवति क्षीरोदाणेवश्चायिन्युपवि्टे बा न्यस्तस्य साङ्गस्य सान्नः पादश्च उक्तगुणां पृथ्वीं हृद यान्त्रित्वेना्रमरं वेदा इदं सर्वं विन्धानि भूतानि भाणा इन्दियाणि पशवोऽन्नममरृतं सस्राटृम्वर।ङ्‌ वेरादतत्साश्नः प्रथमपादस्य तद ङ्कस्य प्रणवस्य हृदयमच्नस्य दैवतं जानीयादिति पारमेश्वरं हृदयं व्याख्या- तम्‌ तथा यक्षगन्धर्वादिगुणविशिष्टमन्तरि्षं शिरोन्तवैतिंस्वेन सवैवेदमयः सुर्यो हिरण्मयः पुरुषस्तत्सान्न दवितीय पादस्य रिरोमन्नस्य तदङ्गस्य सावि अरमन्चश्य दैवतमिति पारमेन्वरं रिरो व्याख्यातम्‌ तथा वघुद्रादित्येः सेवितं दुलोकं शिखान्तवैतिंतवेन ओषधीनां भमवति तारापतिशवन्द्रमास्तत्साः श्नस्तृतीयपादस्य भरिखामन्नप्य रक्षमीयजुषश् दैवतमिति पारमेश्वरं रिखाङ्ग स्यार्यातम्‌ तथा ब्रह्मलोकक़वचान्तवेतिं "वेन ब्रह्मत्यादिमन्त्रवणात्तत्सा- ` श्ञशतुधपादस्य तदङ्कभूता या नृसिहगायच्याश्च इवचमन्त्स्य दैवतमिति पा-

१८ यायु ग्य" २७. "यादयः सतर" ३ग्‌. ध. ङ. छ. “दिः सेन्द्रः

१९ भोमन्टेकराचाथेविरचित भाष्येत = [ ¦ प्रथमे परिषत्‌ ]

जानीथायो जानीतं सोऽमततवं गच्छाति उग्रं प्रथमस्याऽऽयं

रमेश्वरं कवचं व्या स्यातम्‌ | तथा, ओमिति प्रणववहुरेन महाचक्रेण पारमेश्वर मसं व्याख्यातम्‌ छोक्रानामङ्कष्वन्तमावात्सामाङ्कदेवतासाहचयोन्यति चिक्ता वेमे छोकास्तस्माव्यतिषिक्तान्यङ्घानि भवन्तीति विधायकवचनाच्चेतयेष उपा- सनाक्रमः। एवं तावन्न्यस्तसामद्रारिकां पारमेश्वरीमुपासनां परिसमाप्याथेदानीं न्यस्तं सापाद्धरति नञ नायं सामोद्धारः किंतु मन्तराद्धार एव सामशब्दस्तु योगिकटरत्या तेन सामर्यैन सहं वतेत इति साम गूकमन्त्रः। तन्न ^ गीतिषु सामाख्या [ प° प° सू० २-१-३६ |] इति ग्यां सामशब्दस्य रूढत्वात्‌ ^“ रूढिर्योगमपहरति *” इति न्यायात्सामोद्धार एव ननु वेदेन सामशब्दो यौगिकः कृतः सेव नाम ॒त्वमासीरमो नामाहं सोम ( १)» इत्युपक्रम्य ““ सा चामचामवतां तत्सामामवत्तत्साश्नः सामत्वम्‌ इति श्रतेः

सत्यम्‌। भवतु यागिकस्तथामप्युभयोद्धारे सामोद्धारस्तु सिद्ध एव एवं रूढवैदि कप्रयागाच साप द्वारे स्थिते द्रातरिखदक्षरं साम जानीयादिति सामान्याकारेण सामसबन्ध ।सद्ध विशषाकारण मूलमन्न्षराणां सामसंबन्धं विधातुमाह- उग्र प्रथमस्याऽऽयमित्यादिना अन्न हि सामगानां हस्ते भुखस्व्रनिर्णयो द्रष्टव्यः सप्तधा हि स्वरः षद्जादिभेदेन तत्न हस्तगतस्वगनुसारण भुखेन गत्युच्वारण तत्र हस्ताङ्खष्टोत्तमपवेणः क्रोष्कसेज्ञ उथैरमावे कृते सर्वदाता तिमा चतुमात्नां पश्चमातरां वादरत्वा विहिताक्षरेषु गीति गायेत्तागा्यं निर स्वरा मत्याचक्षते ततोऽङ्गष्ठोत्तमपनणा वक्रीमामे कते पूर्ोदात्तपेक्षयाऽतु दात्तामृत्तरापक्षयादात्तामवमेवङ्गषठेन तजेनीस्पर्चे कृते तत्संनिहिताङ्गुिस्पर उपकेनषटठिकास्परे कनष्ठिकमध्यमपवेस्पे कृते पवेपूपेक्षयोत्तरोत्तरापेक्षयो दत्ताषुदात्तात्म वरिहिताक्षरेषु गीतिषुचायाङ्गुषठेन कनिष्टिकामृटपर्वस्प कृते सवाद्‌ त्ता गातिशुचारयततं सन्त्य स्वरमित्याचक्षते एवं युखहस्ताभ्यां षड्‌ नादया यथाक्रमं सप्त स्वरा निष्पा्न्ते एष सामगानां स्रसामसापा रणः स्वरनणयः ततश उग्र ३।४।५ गीतिमाजरासंख्या उग्रं मयम

प्याऽभ्र सबादात्त सामपदानुषद्धगदुक्तेऽ्षरद्रय आयप्राच्स्वरातमकं साम जनयति विधायतेऽन्यथा प्रथमपादस्याञऽद्यमन्ष द्यं नानीयादित्येतस्य

द्वतायापानपदुक्तपदद्धारादव ज्ञातत्वात्‌ “अपापे शान्नमथेवत्‌ '” इति न्यायो बाधत; स्यात्सामपदपदस्य व्यथेत स्यादुभयविधाने वाक्यभेदः स्यात्‌ वदतन्यसामत्तवन्धस्वरोेशेषे विहितेऽनिधारितस्वराविशषकं साम कथं विधा-

[ प्रथमोपनिषत्‌ ] नृसिंहपूषेतापनीयोपनिषद्‌ ११

उवलं दितीयस्याऽव्यं तरिं तृतीयस्याऽभ्यं

मत्युं चतुर्थस्थाऽऽयं साम जानीयायो जानीते

सोऽम॒तत्वे गच्छति तस्मादिदे साम यत्र

कु्नविन्नीऽऽचष्टे यदि दातुमपेक्षते पुत्राय शुभ

षवे दास्यत्यन्यस्मे शिष्यायं चेति ४॥ क्षीरो-

दाणंवशायिनं नृकेसरि योरिष्ययं परमं पदं

साम जानीयायो जानीते सोऽमृतत्वं गच्छति ठं॑शक्येत तस्माम्पूरमन््ोक्तपरथमपादाक्षरदरयस्याऽऽश्न्दो क्त स्वरिशेषात्म- फसामसंबन्ध एव विधीयते एवमुत्तरेष्वपि त्रिषु वाक्येषु योजनीयम्‌ ज्वं ३।४।५ गीतिपात्रासंख्या द्वितीयस्य पादस्याऽश्चं साम गीतिं जानी यात्‌ नृसिं २।४।५ गीतिमात्रासख्या तृतीयस्याऽऽमिलयुक्तायैम्‌ मृत्यु ; ४।५ गीतिमात्रासंख्या चतुयेस्याऽश्य्रमित्यादि गच्छतीत्यन्तमुक्ता- थम्‌ यस्मादिदं साम परमरहस्यतरं तस्मादिदं साम यत्र इुनचत्पुसि नाऽऽ चष्ट इति कथयितुनिंमेधः। यदि दातुमपेक्षते पुत्राय शुश्रूषवे छुश्रूषारतायाऽ5- चा्येःपसर्पगेन श्रवणच्छावते दास्यति दध्रादित्यथेः। अन्यस्मै शिष्याय प्रागु क्तलक्षणाय चेति इतिशब्दः सामदातुमरातिग्रहीतरोरधिकारसमारचि चोत- यति॥ ४॥ |

एथ ताबत्सान्ना सह दातुमतिग्रही्नोः संबन्धं विधाय श्रक्षीरोदाणेवशा- धिनो नृकेसरिणो योगिवद्‌सीनस्य भ्येयस्याऽऽभ्रयाश्रयिलक्षणसंवन्धविरेषो प।सनां ह्लफलवतीं विधातुमाह--क्षीरोदाणेवश्चायिनं ना चासो केसरी नृकेसरी तं नूकेसरिणमू नृकेसरिमिति च्छन्दसम्‌ योगिवदासीनं शेषभाग मस्तकपरितं रहस्यकरपान्तरपयांरोचन याऽस्मिन्नेव स्थाने शाखान्तरश्चुत्यन्त- रपयीरोचनयाऽऽसीनं शेषभोगमूधौवृतम्‌ द्विश।खगामिनीययुपनिषद्धगुशा- खायां परमं पदं प्रमाभ्रयभूतम्‌ जानीयादिति स्वे्ानुषञ्यते सामे- स्यादि गच्छीत्यन्तयुक्ता्थ भवति यत्साम जानीयात्तदुक्तयुणविजिषटे नुकेस रिणि साङ्ख न्यस्तं जानीयादित्यथेः इदानीं सान्नो द्वितीयोद्धारमक्षराणां

---- ~~~ ~~~ ---

१८७. श्य वेति। > ञ्ज शक्यते।

१४ ्रीमच्छंकरा चायीरि रचितमाप्यसमेता--{ प्म पनिपत्‌ ] दीरं भरथमस्याषन्त्यं तंसं द्वितीयस्याः

धौन्त्यं हंभी ततीयस्याधान्त्यं मृत्युं चतु- थेस्पाधान्त्यं साम जानीपायो जानीति सोऽप तत्वं गच्छति तस्माद्िं स्म येन केन चिदाचायमुखेन यो जानीते तेनेव शरी- रेण संसारान्मुच्यते मोचयति मुमृश्च्भवति

जपात्तेनैव शरीरेण देवताद्शनं करोति

स्वररिश्चेषसंबन्धायेमाह-- वीरं प्रथमस्याधौन्त्यं प्रथमपदोक्ताक्षरदय आश्यां “मथमातिक्रमे कारणाभावात्‌” इति न्यायेनान्त्यमन्त्यस्वरात्मकं साम जानी यादित्यनुषज्यते अत एवास्मिन्नेव स्थाने राखान्तरे पाठान्तरं वीरं भरथमा- द्याधस्यान्त्यमिति विधानविषये प्रागुक्तं चोद्यसमाधाने ततो षीरोऽनुदात्ता स्मिका गीतिमोत्रातेख्या ३।४।५। मध्यदर्िस्वरात्मिका गीतिमीत्रासंख्या ३।४।५। एवयं्रेष्वपि तदुद्धारवाक्येषु योजनीम्‌। तसं द्वितीयस्यार्ान्त्य मितयुक्ताथैम्‌ तमनुदात्तासिका गीतिमात्रासंख्या ३। ५। हंभी त्तीय- स्याधौन्त्यम्‌ तृतीयाचार्षस्यान्त्वमिति पाठान्तरम्‌ इमनुदात्तात्मिका गीति मा्ासंर्या ३। ।५ भीमध्यवतिंस्वरात्मिका गीतिमात्रासंस्यां ३।४।५। अनुदात्तात्मिका गीतिमात्रासंख्या ३। त्युं पारिरेष्यान्पध्यवतिं स्वरात्मिका गौतिमात्रासंर्या ५। चतुयस्याधान्त्यामित्युक्ता धम्‌ सृत्य चतु्थाद्या्स्यान्त्यमिति पाठान्तरम्‌ सामेत्यादि गच्छतीत्यन्तघु- क्ताथम्‌ यस्मात्सामेकदेशषपरिङ्गानात्डरतखलफलावाशषिस्तजः छृत्सलसामपरिज्ञाने किगतेत्याइ - तस्मादिदं ` विहिताक्षरेषदधतं त्ख साम येन केनाचिचेन केनापि सामोद्धारबाक्यकदम्बकेनापि यो जानीत इत्यनुषङ्गः आचार्यगुसेन यो जानीत इत्याचायगुखोपायान्तरयोविंकर्पः यद्राऽऽचारयशब्दौ वेदमभिषत्ते तस्मादाचयेवचः ममाणमित्यादै .पयोगादाचःयैमुखेन वेदयुखेन सामोद्धारबा- क्यकदम्बकेनेत्यथः तेनेव स्वयमेव रापपरिज्ञानेन संसारानधुच्यते मोच- यत्यन्य॒वा साम ज्ञापयन्‌ सामपरि्ानात्सरागोऽपि सुवति ससू्याञुपादानात्सकृदेव सामजपाच्यत्पाङ्कन सन्ना पारमेश्वरं शरीरं परीरोदाणेवस्थं पदकद्म्बकन्याकृतं तेनेव ॒श्वरीरण देवतादशेनं करोति

[ प्रथमोनित्‌ ] नृसिहपूैतापनीयोपनिषत्‌ १५ तस्मादिदमेव मुस्पं द्वारं कटो नान्येषां भवति, तस्मादिदं हा क्षाम जानीरयाबो जानीते स॒ मुम॒क्षुष॑वति ५॥ कतं सत्यं

परं बरह्म . पुरुषं नुकेषारेविग्रहम्‌ रृष्णषि- ङ्लमृध्यरेतंः विहपाक्षं शंकरं ॑न।टलोहित-

देवता मत्यक्षा भवति। तस्मादिदमेव शाङ्ग सामेव सुर्यं द्वारं देवतादशेने तद्न्या- कृतो पापबाहुरयेनान्येषां सामरहितानां कैवलमूलमन्त्रपरिङञतृणां देवतादशरनं शटिति मवरीत्यथैः यस्मादिदं सङ्क साम देवतादशैने देव- ताकारव्याकृतौः पुरूपभेव द्रं तस्मादिदं साङ्गं साम जानीयानमुमश्षुमंवति मानुषानन्दारूढोऽप्येत्परिङगानान्मानुषानन्दं विहाय मोकषष्पुभवति यद्रा ममुश्चुरेतज्नानीयादिर्यन्वयः तस्थ भवतीति फलनिरदशः मू सत्तायामिति- धातो रूपम्‌ ।. साकारबरह्मोप।सनद्वारं सन्मात्रतां भरामोतीत्यथ॑ः

एवं तावच्यदङ्गमपास्यदेवताक।रव्याकृतौ क्षमं तदेवाङ्गः निर्दिदन्नाह-- ओमि3ि। तच्चतुथपनिषदि स्प्टी करिष्यति ओमित्येतदक्षरमित्यादेना नृके- सरिविग्रर व्याख्यातः स्वपायया लीलाविग्रहः कर कमविपाकजन्मा- नुभवरूपाणां ॐवलतिर्गरूपाणां मरस्यङ्कभदीनां केवलातियेगरूपाणां वामनादीनां छीरारूपखेनैव -दष्त्वादस्य तद्विरक्षणत्वान्न स्वेमायारीराविग्रहता स्यादितीमामाशङ्कं मन्त्रण दुपनतु मन्त्रमाह-ऋतं सत्यं परं ब्रह्म पुरुष नृकेस- रिविग्रहम्‌ ना शुरषश फ्री (स्थ नृरेसरी तत्र पुरषामित्यनूशच सत्यं परं जह्य जानीयादिति विर्धीयते एतदुक्तं ` मवति सत्यस्य परब्रह्मणः स्वमा. यया लीलाविग्रहं पुरुषाकारगृतमिःति परमाय जानीय।दिति यावत यदवा, ऋतं सस्यं प्र ब्रह्म ब्रह्मात्मकं रमाकारमोभित्योकारेण व्यारूयातमर्‌ ऋतमेति धननाम्ैम् हिरण्पयं हिरण्यमयं जार्नःयादित्यर्यः। अत एव सतो अन्धुमिति बन्धुरिति धननाम ब्रह्मणो ३६ दिरण्पयमसति ब्रह्मणि हृदि निरनिन्दननिति कैचिद्चास्यातम्‌ कृष्णपिङ्गले अक्षिणी अस्य ते त्थोक्तम्‌ ऊध्वरेतमिति च्छन्दसम्‌ उष्यैरेतस्कं योग।रूदमासीने विरूपाक्षं छलाटनेत्ं खाटनेत्रेण रीद्रत। भामति तदय.छर५य॑शंकःं रखकर वरदाभयहस्तं करसाहचयौ- ज्नीलको हितमिति न॑ खकण्मूरथरितमदे शच कोहितम्‌ नीलकोहितो बभौ ललाटनेतरयोधैयायोग्यतयाऽ्य धृतौ . तथोक्तम्‌ कल्पान्तरे तु शवेतवभभेवं

१क, ख. ग. च, "व मेक्षद्वा , `" छ. “यान्मुमुद्कुः 1 ज. पङ उ.न य्‌ नोपद्र . छ. व्बन्मुु्ुः ज. वलं रू"

१६ श्रीमच्छंकराचायविरवितमाष्यसमेता -[ प्रथमोपनिषत्‌ ]

मुमापतिं पशुपतिं पिनाकिनं द्यमितयु-

तिमीशानः सद॑वियानामीश्वरः सवभूतानां

नह्याषपातत्रह्मणाअधपातया यजुवद्वाच्यस्त

साम जनापया जनितं सा्मृतत्वं

गच्छति महा प्रथमान्तार्षस्याऽऽ-

यम्‌ बतो द्वितीयान्तार्धस्याऽऽयं षणं सुवणंलोदितशुक्क।कारणां विकपः कामनावश्ाद्रचवस्था बाऽतो वाक्याथेः। उमापतिम्‌ प्रसिद्धौ मा छक्षमीस्तस्याः पतिरैक्ष्मीपतिः। अथवा प्रसिद्धमा गोरी तस्याः पतिः श्रिया छक्ष्मीति सप्त शक्तयो वक्यन्ते पञयुपतिः पशुनां देवानां परति; पदूनां मराणिनामू यद्रा पूना वेदानां गाय्यादी- नाम्‌ परश्वो वे छन्दांसि "” इति श्रुतेः पिनाकिनं पिनाकधनुहस्तम्‌ ति निधिताथः अमितश्ुतिममितप्रकाश्चम्‌ ईशानः स्बैविद्यानां भुः ईश्वरः सवेमूतानां भरुः ब्रह्माधेपतिः ब्रह्म तपो मनसो विषयेभ्यो विषस्य दशनं पु्क्तोपासनं तस्याधिपति; ब्रह्मणोऽधिपतित्रेह्यणोऽधिष्ठाता ब्रहमेत्यन्न- नामानन क्षीरं ततश्च क्षीरस्यािष्टाता यद्र ब्रह्मगोऽथवेवेदस्याधिष्ठाता एषं यो य्ुर्वेदवाच्यः भागुक्तेन यजुषा वेदेन वाच्यो यजुर्वेदवाच्यः भागुक्तानां गुणानां परथमानिदि्ानां जानीयादित्यनेनान्वयं कतुं विशिष्तयेकत्वाभिमा- येण द्विती यान्ततया निदिशषति--तमिति सामेत्यादि गच्छतीत्यन्तसुक्तायम्‌। एष प्रागुक्तमाकारं नृकेसरिण्येव जाभयात्‌ अत्र केचित्मागुक्तमाकारं मन्त्रवणौ- स्पृथक्त्व नपास्यमाचक्षते तदयुर.म्‌ इवं तदुपक्रमोपसंहाराभ्यां नधिदब्रह्यवि- द्यक्यमवगतं बध्येत | वरसिहपदव्यारूरनवेसरे न॒धिह एवाऽऽसीत्परमश्वर इति नृिदेश्वरयोः सामानाधिकरण्यमवगतं बाध्येत तस्माजिनेत्र।्ाकाराविरि ऽस्यां विद्यायां नृसिंह एवोपा इते सिद्धम्‌। अथेदानीं तृतीयं सामोद्धार माह पारिशेष्यान्मध्यस्वरर्गःतिमात्रासंख्या ३।४।५। हा सबोँदात्तालमका गीतिमौत्रा्ख्या ३।४।५। मथमान्ताधस्याऽऽ मिति भथमपादाक्ताक्षरद्येऽ न्त्याध॑स्याऽऽस्वरमाचस्वरयुक्तं साम जानीयादित्ययुषञ्यते पै पारिशिष्या- न्मध्यस्वरवतिगीतिमात्रासंख्या ३। ४। ५। तो स्वोद(त्तासिका गी तिमत संख्या ५। द्विरीयान्तार्षस्याऽऽमिल्युक्ताथेम्‌ पारिरेष्या- न्म्यसवरवतिगीतिमौजासंस्या ४।५। णम्‌, सर्वोदाततात्िका मीति

इ. ठ. “यान्यां” ! ग, घ. भीषणे

२. 8

[ प्रथमोपनिषत्‌ ] नृसिदपूषैतापनी योपनिषत्‌ १७ तृतीयेन्तारधस्याऽव्यं नमा चतुरथान्तार्पस्पाऽ्यं साम जानीयायो जानीते सोऽमृततं गच्छति तस्मादिदं सबिदानन्द्मयं प्रं ब्रह्न तमेवं विद्रान- मृत इह परवति तस्मादिदं सङ्ग साम जानीपायो

- ` जानीते सोऽमृतत्वं गच्छति

त्रासख्या ३।४।५ तृत।यन्ताधंस्याऽऽचामन्युक्तायेम्‌ पारतैष्या न्मृध्यस्वरवर्तिगीतिमोत्रासंख्या ।४।५मा सर्वोदात्तास्मिका गीति मात्संस्या २३।५४।५ चतुथान्ताषेस्याऽऽ्भित्युत्ताथम्‌ सामत्यादि गच्छ- तीत्यन्तमुक्तार्थम्‌ नन्वत्राक्षरदयमध्येऽन्ताधेस्येन्यन्तस्याक्षरस्यार्ष दीषा दिमात्रा तस्या आद्यस्वरसंबन्धः कस्मान्न पिधीयते तन्न षषटतत्पुरुषात्कयं धारयस्य बटीयस्त्वादन्तं तद॑ चान्ताधं प्रथमापेक्षया द्वितीयपक्षरमन्तं

द्धं चति अन्यथाऽन्तस्याक्षरस्य माजाच्रधेरिति षष्टीतत्पुरष; ^ एतया निषाद्स्थपःत याजयेत्‌ ”' इति न्यायातु नन्वतितुच्छमेतन्मात्रयाप्प्याधार- पेक्षया-कमेधारयसमवापर सत्यम्‌ ्वािशदक्षरं सामेत्यत्र द्राज॑खदक्षराणा मेव स्वरात्मक्रसामसंबन्धः श्रयते मात्राणां तस्मादन्ताधक्षब्देन देतीयांक्षर- स्यैव्‌।ऽऽद्रस्वरसबन्धो विधीयत इति सिद्धम्‌ यस्मात्सामेकदेशोऽपि कच्ल- फलावाप्तौ क्षमः किमुत इर्सलसामङ्ञानम्‌ तस्मादिदं सचिदोनन्द्पयं परं जरद्याति तादरनधिहमतिपादकमृरमन्तरायिन्यञ्चकत्वाह्ह्य जानीयादित्य. लुषज्यते सामाभिव्यक्तमूलमन्नरभतिपाद्योऽयं नुसिंदाकारसिदानन्दं ब्रह्मः स्येकः «षन्धः यद्रा सच्चिदानन्दमयं ब्रह्मेत्येक; भाङ्मन््रवणाद्रह्याका- रता प्रतिपादिताऽप्यदृढा -स्यादिति श्म तद्वयाषस्यथमिदञुच्यत सच्चिदान- न्दमय्‌ं ब्रह्म जानीयादिति तं ठृरसिंहाक।रममुमेबमुक्तपभरकारेण जानन्नपृतेक्षीरे पञ्चामृतान्पामयेत्यादावमृतशब्दस्य क्षीरे दृष्टत्वादिहैव खोक ` उत्कृष्टो" भवंती - स्यथः यौःवं पश्ाङ्गन्यासे कृत इदेव जीवन्मुक्तो मवत्यानन्दो भवतीत्यथेः। यस्मात्साङ्गः साम दृत्सव्रसिहव्रह्मविधयापरतिपादकमृरमन््ाभिन्यज्ञकं . तस्मा

द्‌दानत्याद्‌ गच्छती त्यन्तमुक्त यम्‌ | | 5. 8. श्योन्याध° रच. ष्दु सां! क. श्यै समप

१८ शीमच्छंराचायविरचितभाष्यसमेता -[ प्रयमोपतिषत्‌ ]

विश्वसृज एतेन वै विश्वमिदमघ्रनन्त॒यद्िश्र-

मसृजन्त तस्माद्विश्वसृजो विश्वमेनाननु प्रजायते

बरह्मणः सायुज्यं सलोकतां यन्ति तस्मादिदं

सङ्खं साम जानीयायो जानीते सोऽमृतत्वं

गच्छति विष्णु प्रथमस्यान्त्यं मुखं द्वितीयस्पान्त्यं अस्य सान्न उक्तप्रकारेण विश्वसृत्वं दशेयितुमाह- विश्वसृन पतेन साज्ना नृरसिहनरह्मविधयाप्रतिपाद्कमूलमन्त्ाभिन्यञ्केन वै भसिद्धम्‌ सर्वमि- द्मषटजन्त य्स्मत्सवेमषजन्त तस्मात्‌ विश्वसन इति सृक्चा्दं निर्वक्ति विश्वमेनाननु भजायते ब्रह्मणः सायुज्यं सलोकतां यन्तीत्युपासकानां तादा- स्म्यमेदोपासनया भेदेन फकनिदैश्ः बरह्मणः सायुज्य सलोकतां यन्तीति यस्मत्साङ्कात्सान्न इहरमुपासकानां फलं तस्मादित्यादि गच्छतीत्यन्तघ्ु क्ताथेम्‌ तस्मादिदं साङ्गः सामेत्यसकृदभ्यासस्यायमभिपायः साङ्खसान्नैव छ" सत्रह्मविन्याभतिपाद्‌ कमन्नामिव्यक्त्या या ब्रह्मविद्योत्पन्ना सेव फलवती नान्येति अत एवोक्तं तस्मादिदमेव मुख्यं द्वारं काविति पापभूयिषठेऽ् कलिऽस्भव मुख्यताऽनयेषां तु गौणतेति कालान्तरे त्वस्या अन्यस्य वेकः स्पिकी मुरूयतेति सबैमनवद्यम्‌ अथेदानीं चतुय सामोद्धारमा-- विष्णं सषीयुदात्तात्मिका गीतिमात्रासंख्या ३। ४।५ मथमस्यान्त्यमिति भथ- मपादोक्ताक्षरद्येऽप्यन्त्यमन्त्यस्वरयुक्तं जानीयादिति भराक्तनमनुषञ्यते मुखं सवानुदात्तासिका गीतिर्मात्रासंस्या ३।४। द्वितीयस्यान्त्यापिति . द्वितीयपादोक्ताक्षरद्रयऽप्यन्त्यस्वरयुक्तं सामेति सैबन्धः ननु सर्वद्वारेषु भयमद्वितीयशब्दौ कस्मात्पादाभिभायेण व्याख्यायते नोक्ताक्षरसस्यपेक्षया तथाहि- मयमान्त्य मिल्यक्ताक्षरदरयमध्ये परथमस्याक्षरस्यान्त्यं स्वरं जानीया. दिति तथा द्वितीयान्त्यमित्युक्ताक्षरदरयमध्ये द्विती यस्या्रस्यान्त्य स्रजा. नीया देवं रथमोद्धारेऽपि प्रथमस्याक्षरस्य द्विती यस्याप्षरस्याऽऽ्यस्वरं जानीया- दिति कस्मान्न व्याख्यायते उच्यते सब्र हक्षरदयमुक्त्वैव पथम. दवितीयतृतीयचतुर्थशब्दाः श्रन्ते हाकषरद्रयोक्तौ तृतीयचतु्॑शब्दापुपपन्नौ तृतीयचतुधेयोरक्रयोरभावादिति पादाभिभायेण व्यास्येयाि्ि निथिते तत्साहवयौत्मयमद्वितीयशब्दावक्षरदरयाक्तावुपपननावेति नाक्षराभिप्रयेण ध्या.

१ग. घ. भेतान°

~.

( प्रयमोपनिषत्‌ ¡ नृसिंहपूैतापनीयोपनिषद्‌ १९

भदरं तृतीयस्थान्तयं म्पहं चतुरथस्यान्त्यं साम जानी- यायो जानीते सोऽमतत्वं गच्छति योऽन सोवेदयदिदं किं चाऽऽतमानि ब्रह्मण्यानुष्टं जानी- यायो जानीति सोऽमृतत्वं गच्छति क्ीपुोवा हृरैव स्थातुमपेक्षते सर्वैश्वर्यं ददाति यत्र कुत्नापि त्रियते देहान्ते देवः परं बरह्म तारकं व्याचष्टे

रूयेयौ कितु पादाभिपायेणवेतति स्थितम्‌ भद्रम्‌ सवौचुदात्तात्मिका गीति" मौत्रासंख्या ४।५ तृरीयस्यान्त्यभित्युक्ताथम्‌ म्यहम्‌ सवोनुदा- तास्मिका गीतिर्मातरासंख्या ३। चतुस्यान्त्यमित्यक्तायैम्‌ ननु कस्मा- नरन्तयेणं सामोद्धारामावो नैरन्तर्येण हदते सानि सकय स्याददिती योपनि- षदुक्तपदो द्धारवत्‌ उच्यते सत्यं सौकर्यं स्या्कितु सामद्रष्टा प्रजापतिः सर्वान्देबानद्ष् शक्तोऽपि मूलमन्त्रवनेदं सामापरयत्कितु तददोनायारयोष्टपास- नायामुपासनेकदेशानुष्ठानादीषच्डुद्धान्तःकरणः मथमोद्धारमपर्यत्पुन क्षीरो. दोणेवाद्युपास्यमुपास्य द्विती यमुद्धारमपदयदेवमप्यधिकोपासनानुष्ठानाद्‌ भ्यधिकः शद्धान्तःकरणस्तृतीयं चतुथैमपदयदिति भ्रजापतेरपि रदेन महानायासः किमुतान्येषामिति नेरन्तयेण सामोद्धारामावः सानो दुरैमतां दुदशेनतां दैश्ैयति- यः मरजापतिरसौ भरजापतिरबेदयन्नपरेदितवानुपदिष्टवानिदं कि यदिद परागुक्तयुपासनमात्मनि ब्रह्मणीति ब्रह्मण्यात्मनीति ब्रह्मात्मकतां स्वस्मिन्पारिज्ञायाऽऽनुषटुममलुष्टप्संबन्धि सापद्रारकमुपासनं जानीते यो जानीते सोऽमृतत्वं गच्छतीत्युक्ताथम्‌ स्री पुंसोवा ख्यां बा पुंसि वा प्रागुक्तमुपा- सनं प्रजापतिरपदिष्टवानिस्यथैः अथवा ब्रह्मणि हिरण्यगभे एतदुपासनं ज्लीपुंसोवी यद्राऽऽत्मनि ब्रह्मणीति ब्रह्माणि परमेन्वर आलुषटुभं साम न्यस्त जानीते अस्मिन्पक्षे ागुक्तो यच्छब्द उपास्यपरो मजापतिपरः स्रीपुंसो् स्रीयुसोशच वाशब्दः समुचयारथो वायु त्वा मनु त्वेत्यादौ इष्टत्वात्‌ एतः दुक्तं भवति उपास्येश्वरे सामन्यासं कृत्वोपासकेनाऽऽत्मन्यपि सामन्यासः कार्य; उपासक इह टोक उत्कर्ैण स्थातुमेक्षते तस्मै सर्वैश्वथै ददाति देहान्ते तु देवः परं ब्रह्म तारकं व्यार कामिनं भृत्य देहान्त इति विक्ेष-

१क.ख, च.ण्तौ स्वेदय ग. "सौ देम्योऽवे) छ, “लो साम्‌ वेद य॒ २ङ. ^ते सरवै"

२५ भीमच्छंकराचा्विरवचितभाष्यसमेता-- [१ प्रथमोपनिषत्‌ ]

येनोसावमृती भत्वा पोऽमृतत्वं गच्छति तस्मा- दिदं साममध्यशं जपाति तस्मादिदं सामाङ्गं भरजापति- स्तस्मादं सामाङ्गं प्रजापतियं एवं वेदोति महोपनि-

णोपादानात्कामित्वेन परागधिकाराच्च निष्कामस्यावांगपि देवः परं ब्रह्म तारकं मणवस्थं सामाङ्कु प्रणवेन व्याख्यातम्‌ येन प्रणवेन व्याख्यातेनामरृती भत्वा ऽमृतत्वं केवस्यं प्राप्नाति यस्पात्तारकस्थं परब्रह्म व्याख्येयं तस्मादिदं तारक साममध्यगं साममध्यव्तकं जपति सापोपासनाङ्कपणवजपो यथाशक्तीति दशंयति। एतदवाऽऽह-नस्मादिदं तारकं साश्नोऽङ्खं प्रजापतिक्षतेन यदं तारक परमेश्वरस्वरूपाख्यानेन साम परमेश्वरवषयविद्यापतिपादकम्‌ छमन्त्ा भिन्यञ्जत्वेन प्रजापतिरुमयकथनेनत्यत्नितयमवश्यञ्ुपासनायामङ्गम्‌ एत देव ॒चितयमस्यामुपासनःयामावशयकमिति दक्षयितुं द्विरभ्यासस्तस्मादिदं सामाङ्घ प्रजापत्िस्तस्मादिदं सामाङ्गं पजापातिरिति यस्मादेवं साम तस्मा | दस्य नेरन्तर्ेणोद्धारः स्पष्ट क्रियते ततर मृखमन्तरभयमपादाक्षरेष्वष्टम भुखह स्ताभ्यां हस्ताङ्कष्ठो ्मप्वोच्छयेणाऽऽ्यमक्षरदरयं दुखेन प्रगाय तृतीयमक्षरं कनिष्ठिकामूलपवस्परेन तथेव शरुखेन पभागाय चतुर्थं पञ्चमं चेकेकं पृथकेपृथगङ्कः ोत्तमपवेन्जनीरपरेतत्संनिहिताङ्कःल्युपकनिष्टिकाकानेष्ठिकामध्यमध्यपर्मरपक्तेन ठेयेव युखेन भरागायत्पषटगम ङ्कु तमपवोरद्येण तथैव मखेन परगायेत्सक्तमाष्टमा- प्रे कनिष्टेकामूटपतरस्पशेन यथाविहितस्वरेरााक्षरद्रयादयतुतयाक्षरान्त्यचतु वपच्वमात्तरमध्यपषठाप्नरा्रसप्तपाटमाक्षगन्त्यैरभमत्तम्तयैव मुखेन गायेत्‌ तथव तृतीयपषटयार गुली भ्यां दीर्ध खृहीयादेवं दवितीयतुनीयचतुर्यपादक्षरेष्व- षटसु साम गेचं द्वितीयपादे षं दौर तृतीये चतुथेमक्षरं दीर्घ चतु षष्ठं दीर्ष -मिनि शुद्धं साम साङ्खं चेतरथमपादान्ते प्रणवं निक्षिप्य द्वितीयप।दान्ते सावित्रं वृतयपादान्ते यजमा चतुथपाद्‌न्ते नुिंहगायत्रीं गायेतु सरी चच्छूरभे- दता्ेतय विहाय शुद्धं साम गायेदेष नेरन्तयेण सामोद्धार उचारस्यातिदुरै- भत्वादतिरहस्यत्वाञ्च छिखितोऽपि छिलित्वा भदश्यते वाचैव स्पष्ठी कियत इत एवगुक्तमकारण ` वेदोपास्ते इतिशब्दोऽस्या उपाशनाया . नामकरणं करोति उपनपत्स्रष समयः प्रणवगभितपणवबहुलोपासनानां महोपनि

न~~

~~~

भ्ल. नाय्‌ 1२ ष. ्यमंज* 1३ ख. घ. च. शति,

[ द्वितीयोपनिषत्‌ ] . नृतिंहपूषैतापनीयोपनिषत्‌ ` २१

षय देतां महोपनिषदं वेदै छतपुरशरणोऽपि महादिष्णुभैवति महाविष्णुर्भवतीति `

इत्यथवेबेदन्तमैतन्रसिहपूषैतापनी योपनिषादि प्रथमोप- निषत्समाप्ना १॥ ` देवा वै मत्योः पाप्मायः संसाराज्चारिपयुस्त षादिति नाम तन्न तत्र महोपनिषदुपनिपूवंस्य सदेः क्षिबन्तस्य गत्यवसादनवि दरणार्त्वान्महह्दह्य गमयति ज्ञापयतीति महोपनिषन्महान्तं संसारपवस्नादयति शयति नाशयतीति बा मद्येपनिषदिति ओमित्यात्मानं युद्धीतेतद्वै महोप निषदमिति शे; एतामुक्तभकारेण मतिपादितां महोपनिषदं वेद्‌।पास्ते उपासकः कृतपुरथरणः इतं परागुक्तोपासनं येन तथोक्तः महाविष्णु भवति| विषृल व्याप्तौ द्विरभ्यासः प्रथमोपनिषत्समनिं योतयति इतं श्रीगोकिन्द्‌मगवत्पुज्यपादरिष्यस्य परमहसपारन्नजकचायश्रार- केर भगवत्‌ आचक्कतावाथवैणतापनीयोपनिषद्धाष्यं प्रथमोपनिष. दूव्याख्या पस्पृणा

# =>

एवं ताव्रसथमोपनिषदन्ते एतां महोपनिषदं बेदेत्येतच्छम्द्परामृष्टसा- मोपनिषदो महोषनिषदश्च सामानाधिकरण्यगुक्तम्‌ पहोपानेषच द्रातरिश- नरसिंह लाविग्रहम्तुतिमन्त्रास्मिका तस्या अन्ते एवं महीपानषद्‌ गृपसंहारात्तत्र तावहुभयोपनिषत्सामानाधिकरण्पात्सामाभिन्यक्तमूलमच्हा- ्िदशक्षरेषु महाचक्रन्यस्तेषु नृसिद््रानरद्व्युहानुपास्य तस्व मन्नस्ता देवतां स्तुत्वा सामोपासनां इयोदित्यवगम्यते अत एव स्तुत्युप निषद्‌ः पुरशरणोपासनायत्वमाह स॒ कृतपुरश्चरण इति कृत शुर रणं स्त॒त्युपासना येच तथोक्तः एव पुरधरणापासायां पूमृक्ता सूपासकस्यापिकारसंपतिमभिधाय तस्यैव तदु पासनास्वीकारेऽन्यदप्यधिकारे विेषणमास्यायिकामभिङरपूवेकमाह-- देवा वे गृत्योरिति। देवा अतर शरणा वरै मृत्यो रबिभयुस्त उपासका देवा मृत्योमरणहत्वस्वतात्स मृत्यु पाप्मपू्यैक इति पाप्मभ्यः संसाराज्ञानभयात्समस्तान्च 'तादूद्तयाद्ध यमागच्छ स्तञ्च प्राप संसारपूर्वकमिति संसाराच्चाविभयुरिति पत्यक ` सवभ्यत

क. छ. एवमेतां क. क्षै. ग, घ. च. छ. "द स्कृसुर" \ ख. इ" इ- “णो म"

1," |

२२ भीमच्छंकराचायत्रिरचितमाभ्यसमेता--{ द्ितीयोपनिषत्‌ ]

भजापतिमुपाषारवस्तोथ एतं मन्त्रां नार-

िहमानुषटु्ं भर यच्छतेन पै स्वे मृत्यु

मजयन्सवै पाप्मानमतरन्तंसाराचातरंस्त-

स्मायो मृत्योः पाप्मश्यः संसारा बिभीयात्स

एवे मन््राजं नारिहमानुषटुषं भतिगृह्णीयास्स

मृत्युं जयति पाप्मानं तरति संसारं तरति द्विविधा हुपासका देवा पुयुश्षवोऽु्षयशेति तत्र क्षणा चितयं सपु्ितं विशेषणम्‌ अधुधुशृणां व्यस्तं द्वितयं विशेषणं ॐेचन मृत्योजंयमेव कामयन्ते केचन पाप्मन एष जयमन्ये तु तितयजये ते द्विविधा देवाः प्रजापतियुपाधाषन्‌ | उपपुवेको धावतिः पूनामाह समीपमेत्य भजापतिमपूनयन्स्तुतिशचुश्ूषादक्षि णाभिश्च तेभ्यो देवेभ्यः भीतः भ्रजापतिरेतं मन्नराजमित्यादयायुष्टुमपित्यन्तं सवेुक्तार्य भायच्छत्मादात्तेन म्दानेनत्र भरनापतिगरल्युमजयदेवा अपि शृत्युमजयन्‌ अजयन्नितिवहुवचनात्स इत्येकवचनादुमयत्रापि भहृत्यथैसंबन्पे माके ययायोग्यतया बनं योज्यम | तथा नेत्य थाप स्वीकरणं परामृश्यते एतदुक्तं भवति तेन प्रदानेन भजापतिभत्युमनयत्तेन स्वीकारेण देवा भ्रत्यु- मजयन्निति कैञिदेवं व्याख्यातं समूल्युपित्ति समस्तं छल्था सह मृत्युना वर्तते यदन्नं तत्तथोक्तं तन्न पूवं तस्याभकृतत्वात्‌ अथार्य प्रकृतमिति चेद्ध- वतु कचिद्वैरोधः कितु दातुः फटे संकीतितं स्यादिति दाता कथं भवर्तेत। दक्षिणादिभिरिति चेन्न विरक्ते तु का वाती तस्मादुभयन्नापि फटवत्युपास. नेति व्याख्या ज्यायसी। एवमुत्तरत्रापि व्याख्येयम्‌ पाप्मानं ससंसारमतरद- तरन्निति यस्मादिदय्ुभयत्र फटवत्तस्माच्ः भा गुक्त उपासको मृत्योः पाप्मभ्यः संसाराच्च बिभीयात्समस्तादद्रषस्तादृद्वितयाद्धयं गच्छेत्स भाुक्त उपासको गुरू- पसपणेन। एतं मन्त्रा जमित्यादि संसारं तरतात्यन्त स्पष्टाथमू पतिश्रहीयात्सी कुयोदित्ययेः। अनेनेतदशयति मूलमन््माे गरूपसपणमाषदयकमू्‌। सामपभृत्यु- पासा गुरूपसपणाच्छृतितस्तदूदयाख्यानादरोत विकल्पः तस्मादिदं साम येन केन चिदाचार्यमुखेनेति श्रुतेः अत एवैतद्विषयरहस्यकरपग्नन्यानसमर्थेहुुः लाच्छरणुयात्समश्ेतस्वयमेववे्षेत मूलमन्तं सवीजं सशक्तिकं साङ्ग सन्यासं य॒ख्छखात्स्वीडृत्येवं भागुक्तस्योपासकस्य मुुकषोः मारुक्तं समस्तं विशेषणमित-

१ष्ङ्इङरर [ शि , ११. ङ्.वै मुः ।२घ्‌.ड्‌ -यन्पाप्मा* | . .

[ द्वितीयोपनिषत्‌ }] . नृसिंहपूषैतापनीयोपनिषद्‌ - ९९

तस्य वै.भरणक्स्य या पूर्वां मात्रा पृथिव्य

कारः स॒ कम्पिकरमरेदो बह्मा वसवो गायत्री

गाहैपत्यः स॒ सन्नः प्रथमः प्रादो भ्वति

दवितीयाऽन्तरिक्षं उकारः यजुर्भिर्यज्वेदो

विष्ण रुदा्िष्व्दक्षिणाभिंः साप्नो हितीयः

पादो भवति तृतीपायोः स॒ मकारः

सामभिः सामवेदो सद्‌ा आदित्या जगत्थाहव-

नीयः सा्नस्ततीयः पादो भवति याऽ

वस्तानेऽस्य चतुथ्यथेमात्रा सा सोमटोक

ओकारः सोऽयवणेमेन्वेरथषवेदः संवत॑कोऽभि-

मरुतो विरडेक कषि्भासती सा सान्नश्च

त्थः पादे भवति १॥ रस्य द्वितयं विशेषणघुभयन्न पि स्तत्युपनिषतमतिपादिर्वं स्तवनं तेषां व्यृहाना मुपाषन सान्ना मृटमनच्नाभिव्यक्तेथोति जितयमप्येतत्पुररणरूपत्वात्साधारः- णम्‌ एवै विशिष्टमधिकारिणममिधाय तदुपासनमरारम्भस्य प्रणवोपासनापू- वैकत्वालमणवमात्ा एन ॐयो वै. नृसिंहो देवो भगवान्या आधे चतस्र मा जास्तसमै वे नमो नम इति मन्त्रवणीत्पुरधरणो पाप्तनान्तगैत्वेना दिस््रेन स्थितेऽपि , मात्राशब्द(दधंरब्दाचतुःशब्दा्च तन्मात्राज्युहमत्यभिन्ना- नात्सिमननेव प्ये चतुमाजासंबन्धित्वेनोपासनावि शेषमाइ-- तस्य मरागुक्तस्य मन्त्रराजस्य सान्न साभाभिन्यक्ताक्षरस्य संपुटिनत्वेन स्थितस्य निशितं सामाभिग्यक्तमूखमन्त्राक्षरसंपुटीकरणेन स्थितत्वात्सान्ना संबन्धः तस्मासत्य- ्रभयत ओंकारो भवतीति श्रतेः णस्य या पूवी मात्रेत्यादि सा सान्न शतुः पादो भवतीत्यन्तं स्पष्टाथैम्‌ अकारोकारमकाराधेमात्रा नादात्मिकां यथासंख्यं पृथिन्यन्तरिक्षद्यसोमलोकक्छयजुःसामायर्वणब्रह्मविष्णुमहेश्वरोकार- वसुरुद्रादित्यमरुद्वायत्रीि्टजगवीनिराड्गाईपत्यदक्षिणागन्याहवनीयसंबतेका- त्मकः भणवस्तस्मिनूिंहव्यृहे विन्वरूपन्यायेनाव स्थित उपास्यः। नन्वनेकं एवं लीलाविग्रहः कथं न. भवान्ति नेति ब्रूमः यस्तस्मा इत्येकवचनादेक एवाय छीलाविग्रह इत्यवगम्यते

१ग.घ. श्यः साश्रः २. ड. च. विष्णुर ३. च. शभिः साद्व ४१. ४,

4

दि" ५. च. व्यः सो तृती" ररः साञ्य ` ७.सं।

[| पवि (^. < (3 ६.६ ~ २४ शरीमच्छकराचायविरचितमाप्यसमेता -[ द्वितीयोपनिषत्‌ |

अष्टाक्षरः. प्रथमः पादो भवत्यष्टाक्षराश्चपः पादा-

[र्व र) ५4 नी

भवन्त्यवे द्वान्शदक्षराण सपन्त दानै

£ , 9

शदक्षरा वा अनुष्टमावत्यनुष्टुभा स्वमिदं सष्ठ- मनुष्टपा . सर्वमृपसंहतं तस्थ हि पञ्चाङ्गानि

भषन्ति चत्वारः पादाश्चलवा्यङ्गानि भवन्ति

सप्रणवे सर्व पञ्चमं भवति . हृदयाय नमः

६4 रि न्द 4

शिरसे स्वाहा शिखाय बषट्‌ कष-

चाय हुम्‌ अश्चाय फडिति भरथमे भ्रथमेन

एव तावत्पुरथरणान्तगैतपणवमात्रव्युहोपासनमभिषायेदानीं सामाभिव्य- क्तमृरमन्तरेण ब्रह्मोपासनामभिषातुं मूलमन्त्रस्य भरणवसंपुटीकरणादक्षरसंख्या- विद्धः कथं द्वात्रिंशदक्षरं साभेत्याशङ्न्य पादशः पश्चाङ्कन्यासं चाभिधतुं पाद्‌,्षरसख्यापूर्विंकां कृत्लपूलमन्तराक्षरसख्यामाह--अषटाक्षरः प्रथमः पादो भवतीत्यादि समरणवं सर्वं पञ्चमं भवतीत्यन्तं स्पष्टाथेम्‌ हृदयेत्याचङ्म- न््राणां पञानां सामाद्खमन्त्रेरेव व्यार्याततवान्न पृथग्न्याख्यापेक्षेति हृद्‌. येत्यादि पञचमेनेत्यन्तं स्पष्टाथम्‌ =१तिषक्ता वेमे छोकास्तस्मादृन्यापिषक्तान्य. क्तानि भवन्तीति रोकबुद्धचोपस्यानां हृदयाघद्धानां सामाभिन्यक्तमूलमन्तपर- तिपाये नृरसिंहब्रह्म्युहे क्षीरोदाणेवस्षायिन्युपविषटे बा छोकन्यातिषद्गहेतुका. कव्या पषक्तता विधीयते तस्मादृम्यतिषक्तान्यङ्कगानि मवन्तीत्यत्न व्यतिषक्तानि यथायोग्यतयाऽन्योन्यं मिभितान्युपास्यानीत्यथः ततश्चायमर्थः संपद्यते पार. म्बरं हृद्‌ याखयमङ्कः पारमेश्वर्चिरोङ्गगदधःमदेशान्तस्थिते हृद यमदेशाद।रभ्यो- पास्यंम्‌ अत एव सामाङ्गप्रणवन्यारु एनेन मूटमन्त्रहृद याङ्कज्याखूयानावसरे पारमेश्वरं इदयं व्यारूयातमितरथा तद्व्याख्यानमपस्तुतं स्यात्तस्मादङ्कन्यतिष- द्कविधानादेव तद्व्याख्यानं भस्तुतभिति सिद्धम्‌ यत एव हृदयाङ्खोपासनेव तद्‌. न्तगैतत्ताजनत्रत्रयो पासनाऽत एव नज्रज्रयाङ्कोपासना पृथगामहिता एवयु- तरतापि रिखार्यमङ्ग पारमेश्वरं तिरोङ्गमूष्नि व्यतिषक्तं सामाङ्ग. लक््भीनरपिहयजुमन्तरेण व्यास्यात्युपास्यम्‌ शिरश द्वितीयमङ्गं यथोक्तहू ये सामाङ्गसावितरीमन््रेण भ्यार्यातं पारमेश्वरं वचम्‌ यथोक्तहदयैकदेशे

न, =, [५१ नाभेरूभ्व ्ाचातोऽषृष्मदेशन्यापिसामाङ्खनृसिंहगायन्यां व्याख्या

[ द्वितीयोपनिषत्‌ ] नृसिंहपुषैतापनीयोपनिषत्‌ २५

युज्यते द्वितीयं द्वितीयेन तुरीयं तृतीयेन चतुर्थ 9

चतुर्थेन पञ्चमं पञ्चमेन व्यतिषक्ता वा इभे

लोक स्तस्माद्यतिषक्तान्यङ्गानिं भवन्त्यामेव्य

तदक्षरमिदं सवं तस्म'स्त्यक्षरमुभ्रयत अकारो

9 ®^ _ [१

भवतीतव्यक्षराणां न्यासमुपदिशन्ति ब्रह्मवाद्‌नः॥ २॥

तस्य वा उम्ं प्रत्मं स्थानं जारीपायो

जानीते सोऽमृतत्वं गच्छति व॑र द्वितयं

स्थानं महाविष्णं तृ<।यं जलन्तं चतु4 सन॑तोमुखं

पञ्चमं नृसिंहं षष्ठ रौषणं सप्तमं पदमष्टमं मृत्यु [क तमुपास्यम्‌ एवं पञ्चममङ्कमस्नास्यषत्तराषरभावन तन्नाभिमध्यवतिक्षीरोदा णवप।रमश्वरव्यृहचतुष्टयाङ्गव्यापितसा व्य^स्थितं व्यतिषक्तञयुपास्यामात यथा योग्यतया उवातिषक्तश्चब्दस्याङ्घषु स्यातः पञ्च ङ्कन्यास्पन्य्ता षषुमङ्ख- पिति तस्य हृदयान्तगेतत्वादिति भागभादहैतः समणच १अ जज्ञ सप्रणवतां विधातुमह यस्मादामरत्यत्दक्षराप्द सवेति यादेदमथनातमामधानान धयभूत तस्यामिषानाव्यातेरेकाद्‌ाभवानभदस्य च[कारन्यातरकादा कर एवद्‌ सर्वं तस्मास्रत्यक्षरघुभयत ओंकारो भवति भस्यक्षरमेनेक मृखमन्त्ाक्षर प्रणवृनं संपटितं इुयादित्यक्षराणां मृलमन्त्राक्षराणां न्याकमच्चाख्यञङ्ग _उपन्शान्त कथयान्त ब्रह्यवाष्द्ना ब्रह्मवापारस्तया वदन्त व्रह्यबदनः। अन्न च्वापाद्‌ सरम. विरेषणोपादानान्मृकमन्त्ाङ्गजात्ुपदरगम्पामति श्यात्‌ 1 तानम पञ्चम्घः न्यासं यथ ्त।२।९ण परमन्बर्‌ +याोक्ततश्चेषणावा रूष वित्रा स्वात्मन्याप विदध्यात्‌ अगमन भकर५ पस्यायजातस्य मायः परमेश्वर संबन्धितया श्रतत्वादेत

एव तावस्माकत्यक्षरषुमयत ओंकारो मवगेति विधानात्तामाभन्यक्तपू मन्तराक्षरव्यवधानेनाथोमतिपादन ओपािकेन पदाज्गानन भ्रा तदन्यवधा- नेना्मतिपःदनोपाधेना गूढेन पदपरिमाणं ज्ञापय पदाद्धारमाह तस्य धा इत्याद सवैदुपसंहूतमिरेपन्तं स्पष्टम्‌ स्थानं जान।यात्यद्‌ नानया

छ, “वति प्र , = 9

२६ भरीमच्छंराचार्थविरचितमाध्यसमेता-- [२ द्वितीयोपनिषत्‌

म्यं नवमं नमामि दशममहमिष्येकदेशं स्थानं जानीयायो जानीते सोऽपत्यं गच्छति। एकादशपदा वा अनुषटुमावत्यनुष्टुभा सवंमिदं सृष्ठ- मनुष्टुमा स्॑मुपतंहतं तस्मात्सकमिदमानुष्टुपं

जानीयाद्यो जानीते सोऽमृतत्वं गच्छति॥

~~~ ~ ------------------------- ~~~

एकादशपदा वा अनुष्मवतीत्युपसंहारासाक्तनः सर्वोऽपि स्थानशब्दः पादे वपते। यस्मादभिधानाभिगरेयभपञ्चस्याभिधानान्यतिरेको वाचारम्भणं विकारो नामधेयमिति श्रतेन ममपञ्चस्य सामान्यवि्ेपात्मकस्यायुष्टपत्वे नामाव्यतिरेका- दचुष्टुमाऽऽग्ब्रह्मपरिवत)रमकत्वात्साकारबद्यमर्पादकत्वेन ब्रह्मत्वे सिद्ध बह्मणय दष्टञुपसंहारकार गत्वेन,पाद। नादित्यर्टुवेवोपादानं तस्मात्सवंमाजु्टु-

भमित्यादि गच्छतीत्यन्तं स्पष््यं उ्याल्येयमुक्ताभम्‌ यद्येभतिपादकयूढपाथिना पदज्ञानमभूत्तमेव गृढोपाधं वि्टणोति भश्नोतचत. राभ्याम्‌ चात्र बहुतरो भ्याख्येयः साङ्गसामाभिग्यक्तसाज्गमूरमन्तरं भरति- पाच मूलमन्तनरः पदृत्रयात्मर्ः पथमः पाद्‌ पदद्रयात्मको द्वितीयः पद्‌- भरयात्मकस्तृतीयस्तत्संर्याकपद्‌ एव चतुय इत्येकाद्रपदात्मक एवमेकादृश्च- पदात्मके मन्त्रे पच्ाङ्गन्यासानन्तरुक्ते मन्त्रे द्वितीयान्तेषु नवसु पदेषु मन्तन्त्य पददरयं तृतीयपादाश्च पदमपि जितयमप्यधस्त्नेषुपरितरषु तुतीयपादाधपद्‌ा- दन्यत्रानुषञ्यपे तती यपादाचपदे द्वितय^नुषञ्यत एवं क्रयाकार काचयन्वयसंब- न्धञ्याद्धेः तत्र पथ्चाङ्खन्यासानन्तरं पठितत्वात्पदोद्धारतद कथनस्य सर्वेष्वेव पादेषु सा्गेष्वथेः कथनोय इत्या पादे १दतयान्मक्े साङ्ख लोकाम्न्यादिना सामोपनिषदयुपास्ये सामाद्खमणवेन मूलमन्त्र याङ्कव्यारूयानेन पातत तत्रै. कैकं पद्‌ बहुतरेष्वर्थेषु व्याख्येयं तथेपारितिनक्चो द्‌ ९पद्सबन्धिन्यः अन्नो. रान्तरारवतिब्राह्मणदर्विन्यस्तदेषाऽभ क्त्ये ्.ह्मणोक्ताये साक्षित्वेनायुभा- विशा महाचक्रे न्यस्ते दारिरद्व्यूदनृति दातमके ब्रह्मण्येकैकमूलमन्त्पदन्या- ख्यानपरत्वेन वर्णनीयाः तथा ब्राह्मणमेव कमूलमन्त्पद्न्यास्यापरत्वेन महा- धक्रनाभिवरतिक्षीरोदाणवसंबन्पमूलनृसिहल्युहे ब्रह्मणि मायुक्तयुणव्रिदिष् व्यारूयेयमत एव तज साक्षिसेनानुद्धः (भा)वनमृ््राह्मणयोस्तत्तत्पद्न्याख्या- नावसरे विभागं क्रमं सुप ्दसयेष्यामः। तज तावदेकं पदं धातूपसर्गा- दियोगेन बहुतरमथनातं कयं वद्या. नापु; कयं व्यार्यास्यत्यस्म. = ~

[ द्वितीयोपनिषत्‌ ] नुसिहपूैतापनौयोपनिषतु ६५

देषा वै भजापतिमनरुवन्नथ कस्मादुच्यत उभ्रमिति होवाच भ्रजापतिर्यस्मास्स्वमहिन्ना सबाठीकाम्स- वौन्देवान्सर्वानात्मनः सवं।णि पतान्ुदुगृहाव्यजसं सृजति विभुजति विव. सयसपुद्ग्र द्यत उदुय्यते स्तुहि श्रुतं गर्तसदं युवानं मृगं नपीममुपहल्नुमुयम्‌

्ुत्पन्ान्भतीत्येवं देवा विस्मयेन हिता वै भनापतिमञ्वाभिति सवेषद- साधारणं व्याख्यानं पृष्टाऽनन्तरं कस्मात्सकृतिभत्ययविभागादनारूयातात्मकं भथमपदमुच्यते व्याख्यायत उभयत्रापि मूरनसिंहव्युहे दाजिरचरसिंहव्युहे चोग्रमिति इतिशब्दः पश्नसमाति ब्रोतयति परजापतिस्तान्देवान्परमेश्व` रोपासनानिषठान्विवक्षितार्थपषद्टवोत्तरमुवाच एवमुत्तरोत्तरभभमोत्रेष्वपि योञ्द्रम्‌ यस्मात्स्वमाहिश्ना स्वतन्तर्चक्न्या मायया तस्या आलत्मतन्त्रत्वादेब स्वातन्त्यम्‌ स्वमहिन्नोते चनं स्ैशक्तिमतततीयपादाथपदानुषङ्ग दशै यति एवं तत्तत्पदव्यारूयानावसरे सवी कान्पूथव्यादीन्पाधित्त्वावान्तर्‌- जातिमेदमिन्नान्सकान्देवानगन्यादीन्समणवव्याख्यानपक्ष ऋगब्ह्मादिगादैपत्या- न्तान्प्रणवपरथममातामतिपादितान्सबीत्पनो विश्वादरीन्प्रणवव्याख्यानेन वक्ष्य- माणान्सबीणि मूतान्यदाति उदिन्ययषुपसगे इत्येतस्य निपातस्य स्थाने वर्ण॑साम्यादन्विन्युपसगस्याथग्रह इन्ययं गृह्णातीति भाव्युन्पच्याऽ्चुगृः हवातीत्य्ः अजस्लमनवरतं तथा चोः वको दहनी तिशब्दः सूष्टिविमोचनव

सतिषु वर्ते उदग्राह्त उद्ग्रह इत्य रमनेपदात्प्रयोजकङतैन्वं साक्तात्कतत्व

चेतयुक्तमेवार्थ द्रढयति ततश्चायमर्थः ूषोकतारथाटरादकस्वं सदष्टं विपू- करु खनतेस्पसंहारा्त्वेन तदथन्व विमोचनाथैत्वं वाऽवस्थितिकारयि- तृस्वमलुग्रे परयोजकन्वःमति मूलनुमिहवयदृहदयान्तवेतित्वेनो प्यम्‌ एवं मूलनुपिहगूढहयोपामनापरत्वेनेग्रषदं व्ाख्यायायेदानीं तदेव पदं द्रािंश- दृब्युहोपासनापरत्वेन ग्याख्यातुएचमाह- सतुरीति स्तोतारं पत्यक्षीढृत्याऽऽह परोक्षीकृत् स्तुत्यम्‌ यो वै वरसिह इत्यादिमन्तरवणेरेव स्तुते द्वातरिशचरसिहव्युह गतैसदं गते महाचक्रे गृणातेः स्तुतिकर्मैणो गीयैत इति व्युत्पत्या सीद- तीि गर्षसदम्‌ युवानं भसिद्धम्‌ शृगं॑धिहरूपम्‌ नभीमममयंकरघपहत्वु मनुग्रहा् सर्मैत्नोपगमक्चीटम्‌ उग्र द्रातैशुरहव्यूदरूपम्‌ अत्रापि सश्च करिकनृसिहपदस्यादुषङ्गः स्तुदीतयेद्‌ संवन्धः एवं परोक्षतः स्तुते द्रािश्र-

२८ ्रीमच्छंकराचायविरवितमाष्यसमेता - [२ द्वितीयोपनिषत्‌

मृडा जरित्र पिह स्तवानो भन्यं ते अस्मनिव- पन्तु सेनाः तस्म दुच्यत उग्रमिति अथ कस्मा- दुच्यते वीरमिति यस्मात्स्वमदित्रा सवाष्ोकान्त- वन्दिवान्सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्चं सजाति विसृजति वास्यति यतो वीरः कर्मण्यः सुदक्षो युक्त्वा जायते देवकामः

सरसिश्युहे तत्सामथ्यौ ूगश्रवणयुक्तत्वाञच्च तच्छत्वा प्रत्यक्षो हभूत्स व्यूह उपासक्रायति प्रत्यक्षी कृत्वाऽयमुद्रधः हे सिंह द्रात्रिशद्व्युह स्तवानस्तू- यमानम्त्यं भृड रुखय नरितरे स्तोत्रक यद्रा चतुर्थी द्विीयर्थे। चे तव सेना अस्मदस्मत्तोऽन्यं निवपन्तु विनश्यन्तु यद्रा स्वानुग्रहं र्था परायुग्रहं माथयते ते तव सेनास्तद्व्यृदरूपा अस्मदन्यं नपूत्रको वप तिरयुप्रहये वततेऽनहन्त्वित्यथः यस्मादेवं प्रागुक्तन परकारणाभ योपास्य उग्रपदं क्षमं तम्मादुच्यत उग्रमिति इतिशब्द उत्तरसमा्चिं द्ातयति एवं प्रथप्पदम्ुभयोपासने क्षपापिति विज्ञायायेदानीं द्वितीयं पदमक्ष- योपस्ये व्याख्यातुं द्वितीयो देवः सच प्रथमदेवप्रश्नेन व्याख्यातः, अथ कस्मःदु्यते घीर मिति होवाच जपतिराति प्रागुक्तमनुष्ड्योत्तरम्‌ यम्मातम्वमाहिस्नन्याद्वि स्णि भूतानील्यन्तपक्तायेम्‌ विरमाति विरामयति विविधपरक्ररेण भरागुरन्मराति रप्ति रम क्रीडायाम्‌ तथेव तानाक्रीडयति कथं र्रःडयतीत्यपे्तित आई--अज्चमित्यादि वासषयतीत्यन्तमुक्ताथेम्‌ एत दुक्तं भवति सुष्टिस्थितिरयविमोचनक्रतृतवरूपाः कीडा अतः पागुक्ताथेमूल गृिहव्युदृहृदयं कीडासक्तमुपास्यम्‌ एव॒ मूलदंहाोपासनापरत्वेन द्वितीयं पदं व्याख्याय द्वात वन्नतिहय्युहोगसनायां तदेव पदं व्यारूयातुमधचंमाह

देवकापस्तांस्तान्बह्यारिदेव्ान्स्वेन रूपेणावतारयितुं कापयत इति देवकामः | ` यद्रा नरसिहव्युहमव धृत्वा ब्रह्मादिरूपं प्रकटयति कचिदायुधंः कवचिष्िश्वरूपो पपत्तिन्यापेन ¦ यो वै नृसिं देवो भगवान्यश्च अरह्यत्यादिषु यो वै तरसि देवो भगवान्ये चाष्टौ बसव इत्यादिषु पदेष्येवं देवकामो जायते यतो वीरः शूरो यद्वा वीरो विविधावनाररू'ण रमणी यसंसारश्ीलो वीरः कमण्यस्तत्तद्‌- वतरणरूपकमंरीक उपासकानुग्रदणे सुदक्षः पृजितदः यदवा पूजितः युक्त्वा युक्तो ग्रवमिगुक्तग्रावा सोमेऽध्वस्वादिरूपो यो षै दृधिहो देवो

[ द्वितीयोपनिषत्‌ ] नृतिहपूतरतापनीयोपनिषहू ` `: २९

तस्मादुच्यते वीरापेति अथ कस्मादुच्यते महारिष्ण॒मिति यः सवोठीकान्त्याभोति ष्या पयति स्नेहो यथा पलरूपिण्डमोतपरोतमन्‌प्रः

इयतिषक्तो व्याप्यते व्यापयते यस्मान्न जतः परोऽन्योऽस्ति आविवेश ष. नानि दिश्वा प्रजापतिः प्रजया -संविदान- क्लीणि ज्योर्दीषि सचते पोडशीति

भगवान्यश्च स्ैमित्यादिमन्बवर्णाव्‌ यस्मादुक्तप्रकारेणोभयोपास्ये वीरपदं क्षमं तस्मादुच्यते वीरापरिति। इतिश्चब्द उत्तरसमािं द्योतयति अथेदानीं तृतीय- पदं व्याख्यातुं देवभश्नः चोक्ताः सवत्र प्रश्नव(क्येष्वथशन्दस्तत्तदान- न्तयौर्थः अथ कस्माद्च्यते महापिष्णुभ्‌ इतिशब्दोऽनुषक्तप्रश्चसमा््चिं द्योत याति होवा भजापरतिरित्यसुषञ्योत्तरभ्‌। इत्यत्रापि स्वमद्िश्नेत्यनुषङ्का च्छक्तिमनरुसिहपदस्यानुषङ्कः। सवौषटीकान्व्याभोति व्यापयतौस्यन सवेलोकप्‌ दादेवाऽऽ्मभूतानां संग्रहः) पराण्बद्धक्रमत्वेनावगतानां तदादिन्यायेन विष्णुरिति दिष्ट व्या्चाविति धातो रूपम्‌ तच्च व्यापकत्वं निरुपपदत्वेन महच्वं माप्त मिति महच्छब्देन तदेष शृदीषतम्‌ यद्रा मह इति तेजो नाम महो व्यापकम्‌ व्यापकत्वे शष्टान्तमाह- ज्ञेहसतैलादियंथा पलकपिण्डं प्रस्य पिण्डं पटल पिण्डम्‌ ओतमनुस्युतं भोतं भकर्षेणानुस्युतमनुषक्तं तादृशं पिण्डं व्यतिषक्तोऽ वयवसंभिन्नो व्याप्यते व्यापयते इष्टान्त आत्मनेषदोपादानाद्न्याप्रोति व्याप यतीति दाष्टौन्तके परस्मेपदोपादानादुभयपद्ययं धातुरिति दशेयति एत दुक्तं भवाति भरायुक्तसवेलोकादिसा्षाद्न्यापकत्वं मयोजकव्यापकत्वं मूट- न॒ सिहहृदय उपास्यमिति एवं तावन्साङ्गमुखद्सिहव्युहोपासनापरतेन मह- रिष्णुपःं ततीयं भ्यार्यायायेदानीं नदेव पदं द्रा्शनुसिंहव्यूहपास्यपर त्वेन ग्याख्यातुगृचमाह--यस्मादृट निशन्नसिदृव्युदात्पर उच्छृष्टो नाता जातोऽन्यो नास्ति सर्बस्येवान्त्मावाः च्यृहः स॒ विश्वा सवोणि भुवनानि भूतान्य तवेश अविषः व्याप्तु तन दरषधारणेन विश्वरूपावतारणेनाऽऽविभं वत्याविभूत्या वा मरनया सह भरगपतिर्पि संविदानो जनंस्तमुपास्यतया शरीणि ज्योतींषि गाहेपत्यादीन्सचते सेवते स॒ भनापतिरुपासनां इवन्षोडशषी

३१ शौमचछकराचायविरचितभाप्यसमेता --[ द्वितीयोपनिषत्‌

[> „२

तस्मादुष्यते महाविष्णुमिति. ` ..

अथं कस्माहुष्पते जअटन्तमिषि कला निराकारन्रह्मतया बभूव तस्य चाऽऽ्स्योपासकस्य प्रनापततरन्यस्य

चोपासकस्यायमुपासनाक्रमः अत्र पकरणे पहाचक्रनाभिवरतिंक्षीरोदाणेव- सेबन्ध्युपास्यो मूलवरसिहल्युह इति पूवाचा्याणां -परिभाषा सैपदायागता तत्र मणवृपूषेकशक्तिवीजोचारणपूवंफं सामाभिन्यक्तद्रात्रिशदकषरषु न्यस्तेषु चकर यथासंरूयमेकैकस्मिन्कषर प्रणवसं पुखिते तततद्थूहमन्रस्त तं वयूहं स्तुत्वा तथैवो. पास्यैवं दराधिश्षनुसिहन्युहोपासनया सत्यानं महातिपणुषपास्य साङ्गसामाभि. ग्यक्त साङ्कमूरमन्त्रेण नुसिहव्यहे भकरणे श्तत्वात्पश्वाङ्गन्यासं विषाय संप्रदा- यानुस्ारेण तसमिन्महाविष्णो तयेव पञ्चङ्कन्यासं विधाय ततः साङ्खोपासन- मारभेत तत्र प्रथमपादे पद्नयात्मके मथमपदन्यारयानपातेपादि तथुणविरिष परक्तिमश्चसिहपदपूषक नमरिकरयापदपूर्वकं सामाङ्गपणवमन्रव्यारुयानहूदयमनत् गुणविशिष्टं मूलनृसिहम्युहमुपास्य द्रत्रिशृतिहव्यूहृक्मतिपादितद्ुपासीत एवं भरतिषदं मूरनृसिंहव्यूहोपासनपूवकं द्रातरिशनरुसिहव्यूहोपासनम्‌ अत एव हृद याद्यङ्कमन्ाणामर्थं व्याचक्षाणैरस्माभिरक्त पपागसन्चासरे- ` “हृदयं बुद्धिगम्यत्वालसणामः स्यान्नपःपदम्‌ क्रियते हृदये नमो बुद्धिगम्या नमस्या» | इति

एवं द्वितीयतूतीयचतुपादेषु तत्तत्पदोपासनां मगुक्तां न्ख विधाय महा. विष्णुरूपेऽन्त्यसाममतिपादितरूपे वोपाध्यसूपे वा सायुज्यतया सचिदान- न्दरूपे वाऽथवा यथाऽन्तःकरणङुद्धियोग्यतया समाप्रिना वा तिष्टनोपासक्षः आधद्वितीयोपासनयोः. साममूरमन्त्रमणवानां वेकरिपकन पपू्वकत्वेना वस्था. नम्‌ तथा यत्र यत्र मूमन्तरसमृतिस्तत्र तत्र प्रणवशाक्ते बीजसंपुटीकरणन तत्रापीषन्मृलमन्त्रजपपुवेकः प्रणवजपः नयान्‌ तस्य सर्वो ृषए्वात्सर्वमन््रनपभ- त्या्नायत्वेन विहितत्वा प्रणवमधीते सरवेमधीत इति श्रतेः अन्त्ययोरपा. सनयोचन्त्यसामिति({)राकारयोरवस्थितो जपो नान्याचिन्तनं समाधावेषाव- स्थितिरिति परमरहस्यविवेको कस्यवित्मतिपादनीय ;ति स्थितप। यस्मादिदं महाविष्णुपदमुभयोपास्यमतिपादनक्षप तस्माहुच्यते ` महाविष्णुमिति इति- शब्दो व्याख्यातः } एवं प्रथमपादः एवं प्रथमपादोषासनां विधातुं तदाद. पदं मन्बरपश्षया चतु पदं व्याख्यातुं परश्ोपक्रमः चोक्ताः अथ कस्मादुच्यते ज्वन्तमिति इतिशब्दो व्याख्यातः स्लेवाच प्रजापतिरि-

१८. "वि यः स्वम! .

[ द्वितीयोपनिषत्‌ ]. नृसिंहपुषैतापनीयोपनिषतु ` ११

यस्माव्स्वमदिन्राः सवाद्वाकान्सवन्देवान्सवा- नात्मनः सवाणि शतानि सतेजसा जलति ज्वाटयति ज्वाल्यते ज्वायते सविता प्रसविता दीप्तौ दीपयन्दीप्यमानः जल- उज्वठिता तपन्वितपन्ततपन्रोचनो रोच- मानः ` शोञ्ननः शोभमानः कल्याणः

त्यनुषञ्योत्तरम्‌ यः स्वमहिम्ना स्वाधीनमायया सवोीकानन्तरिक्षगतान्पू वौक्तान्भ।विनश्च तदन्तमतान्सवान्देवन्यक्षगन्धवोदीन्सवौनात्मन ऋम्यजुभसा- मायवरूपान्पुरषानन्यानषीन्सामाङ्गसाविनत्रमन्त्रव्याख्यातां सवौणि भुतान्ये तान्पू्वक्ताम्वक्ष्यपाणां स्वतेजसा ज्वछाति स्वक़ीयप्रकाश्चेनेतानपि प्रकाश्चयति। शिरोन्तगेततेनो व्याख्यातम्‌ सवा ङ्गा ङ्किन्यापितायाङ्का(ोनामन्योन्यसंबन्धश्र वणात्तस्भादृभ्यतिपक्तन्यङ्कगानि भवन्तीति श्रुतेः उव्यतीत्येतान्पकाशयती त्यथः एव साक्षालमयोजकत्वेन स्वर संबग्धितया चिरोङ्कान्तगततेजः संबन्धे सिद्धेऽप्येतदेव वेद यितमुमयपदित्वेन धातुं पयुङ्कते भाक्परस्मपदभिदानीमात नेपदं ऽ्वास्यते ज्यत इति। एवं मूरनृसिंहल्यूहौपास्ये चतुर्थ पदं व्याख्याय द्ा्िश्न्नसिहव्यृहे व्याख्यातुगृचमाह सविता सवितृमण्डलतद्रतु्तया स्थित त्वात्समिताऽयं व्यृहोऽत एव परसविता सवेकमोनुषठानेऽभ्यनुन्नातितदूल्युहेपासन. पू्वैकत्वादितरोपांसनस्य ! दीपनो दीपयन्दीप्यमानो. यथाऽयं सविता रात्रितमो विनाशनेन दीः प्रकाशमानः कमोलुष्ठनेऽभ्यलुज्ञाता तथाऽयं द्वात्रिन्नसिह- व्यूह उपासित उषासकाय मृलनृसिहन्युहोपासनाङ्गानराज्रितमःविनाश्चनेन दीप्तः मकाश्चमानः परतनोपासनाभ्यतुज्ञाता दीपयन्दीप्यमान इति शतन्चान ख्म्रत्ययौ वतेमानकालः याबु क्तपेवा द्रढयतः ज्वरञ्ज्वछिता भकाञ्चं कुबेन्ध- काञ्चयिता यद्रोमयत्रापि ज्वञ्शब्दो दहनाय बतेमानोऽप्यन्नानद्‌ाहकत्वेन भ्याख्ययः तंत्र ठ।का्यङ्नानस्य परकाजिवदाहकः प्रकृते चोपासकान्ञानदा हैक इति उ्वलन््रकाशनेनाज्ञानदहनं कुवैञ्ञ्यलिताऽञानद्हनकतो तपंस्तापं कुवेन्नन्नानस्यं बितपन्स्वयं शन्तः संतपन्संतापं कुवन्नङ्गानस्य एते शातुषत्यया बरैमानकालाः सन्तो यस्मन्करंं एतदृव्य होपासनं वतैते तस्मिनेव महाविष्णु रुपास्कः प्रकालञात्मकोऽधिकारी वतेत इति दशेयन्ति। रो चनोऽनुद्रेगकरो रोच- मान इच्छाकरोऽतः एवं शोभनः शौममानः कटयाण इति एतदुक्तं भवति भूकदसिव्यहस्य शिरोद्ग उभ्नते स्थतं तेजः सवैमकाशकं सवाजञानदाहकं चेवि

३२ भ्रीमच्छैकराचार्यविरवितमाष्यसमेता-[ द्वितीयोपनिषत्‌ ]

क्क = ~ = = भादर [९ तस्मादुच्यते ज्छन्तमिति अथं कस्मादुच्यते [3 4... ® ~¢, सर्वतोमुखमिति मस्मौदनिन्दियोऽपि स्वेतः

[७ ते सर्व गच्छ थि पश्यति सवतः शृणोति सवतो गच्छति सवेत

£ 9 आदते स्वग; सर्वतस्तिष्ठति एकः पुर- स्ता इदे बशूव यतो बव भुवनस्य गोपाः (> [1 4 ४4 ~ यमप्येति भुवनं सांपराये नमामि तमहं संवेतो- दु [त्‌ =

मुखम्‌ तस्माडुच्यते सव॑तीमुखमिति ` सामाङ्गसवितुमन्त्रेण व्याख्यातटुपास्यामिततति यस्मादुभयोपास्यमतिपादनक्षमं जहन्तमिति पदं तस्मादुभयोपास्यपरत्वेनोपसंहरति तस्मादुच्यते उ्वलन्तमिति ्तिश्दो व्याख्यातः अथेदानीं कमभ ृखमन्नपेक्षया पञ्च पदं पादा- पेक्षया द्वीयद्ुमयोपास्ये व्याख्यातुं देवभन्नोऽथ कस्मादुच्यते सवेतोष्चुख- मिति चोक्ताथैः। होवाच भरजापतिरित्यनुषञ्योत्तरमं यस्मारव्वमदि- प्रत्यनुषज्य व्याख्येयम्‌ अनिद्धियो ऽपैति सेद्धियस्य व्याख्यातविग्रहस्य तदभिमानराहित्यादनिन्रियोऽप्ययं मृखनृसिंहव्यृहः सवेत पश्यति स्तः शृणो: तीति बृद्धीन्दियोपछक्षणे सवतो गच्छति सवैत आदत्ते सवैगः स्वैतसितषठतीति कर्भनदरयोपलक्षणमेवदयुमयेन्दियाभिमानरहितोऽप्ययं व्यूहं उंभयन्द्ियजन्यका- थकरणशचक्तिम।9शरोङ्गः उपास्य इति दशेयति। एवमिदं संवेतोमुखपदं लन्‌. रि-होपास्यपरत्वेन व्याख्याययेदानीं द्राज्रंश्रसिहोपासनापरत्वेन व्याचष्टे एकः 'ूरस्तासाग््रह्मा नूृसिहावतारो बभूमेदं सर्वे यतो बभूव शुवनस्य गोषा गे प्ऽपीदानीं नृसिंह एव विष्युबैभूव यमप्योति कयं गच्छति सांपराये भक. यकाले सुन सवे एव महेश्वरो बभू? बद्धक्रमकाणां व्युह(नां त्रयःणां मथपत एवोपादानेन तदादिन्यायेनेतरेषपेकोनानशद्ग्युहानां प्रहणमसिमिन्मन्ने नमपि नमस्करोमि तं व्ूहमदं नमामीत्येतदद्यमन् बदन्वैपद््यारुयानेऽ- छुपरक्तति दशयति स्वमदहिश्नत्युपादानान्तत्र तन्न शक्तिमञ् तिंहपदमप्येतद्‌. सक्तम्‌ सवैतोमुखमिति सवतो मृधि कारा शखानि यस्य तथोक्त नृसिंहं सवतोयुखं नमाम्यहम; यस्मादिदं पदमुभयमतिपादने शक्तं तदु- [+ ४५१ (~ [मा 8 [५ = [| भपभतिपाद्क्रतवेन तस्मदित्युपसंदरति तस्मादुच्यते सवैतोुख मिति एतदुक्तं

~ ~~~

ङ, “समत्लयमनि" ग. दृतीनदिः ३४: “ति! चष,

[ द्वितीयोपनि िदपु॑तापनीयोपनिषत्‌ ३३ अथ कस्मादुच्यते तृरिहमिति 1 यस्मास्सवषा भूतानां ना बीयतमः श्रेष्ठतमश्च सिंहो वीरथ- तमः श्रष्ठतमश्च तस्मान्तृषिंह आसीत्परमे- श्वरो जगद्धितं वा एतद्पमक्षरं भवति

भवात द्तायपादे शिरोद्गविरिष्ठमतिपादितसवेपकाश्चकत्वसवान्ञानदाहकत्वौ - मयेद्दियकायकरणरक्तिगुणविरिष्टः सामाङ्गसवित॒मन्त्व्य।ख्यातगुणविशेष्टो गूकचरसिंहन्युह उपास्यस्तत इतर व्यूह इति एवमाच्रादङ्गयदु नत देशस्थितत्वा

1च्छरसः श्षिरस्त्वम्‌ अत एव शिर आदित्यः सर्वोत्कृष्टः भकाञ्चस्तस्मा उन्न

तायान्नततस्थाय सव।त्कृष्टमकाशाय स्वाहेति परपश्चस्तस्य तस्मास्मपश्वाकारात्त- दाकारां बुद्धि मत्याहूत्य नृसिहाकारमेवोपासतेत्येवं रिरोङ्गमन्तस्यायंः यो नृसिंहो देवो भगवान्यश्च सवेमिति श्रुपेः अत एवोक्तं शिरोङ्घमन्ताथं व्याचक्षाणेरस्माभिः प्रपञ्चाममशस्रे-

^“तुद्काथत्वाच्छिरोङ्कस्य विषयाहरणे त्विषः

~ ८५

रिरोमन्तरेण चात्ति षयाहूतिरारिता "` इति

एव द्वेतायं पादे साङ्गापासनाममिषाय तुतौयपादोपास्नामभिधातं तदाचं पदे षष्ठं मृरमन्त्रापेक्षयाक्तोपास्ये व्यारूवातु देवमश्नोऽय कस्मादुच्यते नपि- हमिति चोक्ताथेः होवाच भ्रजापतिरित्यदुषञये तर अत्र यस्मा. च्छब्दभयोगात्स्वमारन्ेत्यस्यानुषङ्गः द्‌ «यति यस्मात्स्वषां भतानां मध्येना पुरुषाकारो वीयवत्तमस्तत; सवोतिशायिनः भेष्टतमश सिहो वी येवत्तपः म्त- मेत्युक्ता थम्‌ ततथोभयालसरूपमदशचेनेन यद्रू कामयेऽदं तत्तहारेण रीर, यव. शक्त।ऽहमिति दशयाते 1 यस्मादेवं तस्मान्नसिहः परभन्वर्‌ अ।सीदिः यन्वयः नृसिंहे परमेश्वर आसीर्त्यन्वयः वैयधिकरण्यापतचेः | सामानाधेकरण्यान्वयापपत्ता सत्यां वंयधकरण्यानुपपत्तेः तस्मान्न(तहः परमेश्वर स्ेन्रो नीलकण्ठ; पिनाकीपि सिद्धब ऋतं सत्यमिति पराग््य(+ ख्यात मन्त्रवणाचाक्तं जगद्धितं जगतां हितं जगद्धितमनिष्टनिरसनेन वे भसि- द्धमतदरूपं प्रायुपःस्यत्वेन यदुक्तमक्षरं भवति यदृक्षरमविनाश्ं विद्रपं निरा कार तदेव्‌ साकारयुपासकानुग्रहषय मवतीत्यन्वयः एवं निषदं षष मू. नृरसंहव्युहीपास्ये व्याख्याय तदेव पदमृचा द्वाविशच्चसिहन्युहे व्याचष्ठे

1 "~~~ (क

१क.७, “नां बी

३४ भीमच्छंकराचायैविरवितमाष्समेता-- [२दवितीयोपनिषत्‌

तद्विष्णुः स्तवते वीर्याय मृगो नभीमः कुचरो गिराः यस्योरुषु निषु विक्रमणे- ष्वधि क्षियन्ति श्रवनानि विश्वा तस्मादुच्यते नरभिंहमिति अथ कस्मादुच्यते भीषणमिति यस्मायस्य पं दृषा सवै लोकाः सव देवाः

सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः

>)

कृताश्च धति भे षाऽस्ाद्वातः पवत

वेषणुखगः सिंहः स्तते स्तुतिं मामोति-। स्तुतिमन्त्स्तदरीयाय तत्तत्सामध्यीय नमाम्‌। नभयकर; इुचरः कुत्रायं वरति सवेदवविग्रहेषु रीख्या स्वयं धिचराते सवेदेवर्टाराविप्रहयारंत्यथः गिरिष्ठा गिरिः पबेतस्तस्स्थ हधरा- तक इत्यथः यद्रा गेरिषु वाग्रूपा स्तुतिषु यचदपमभिरषन्स्तोता कामयते तत्तद स्व।स्मन्स्थापयताति मिरिष्टाः यस्य जिषु विक्रमणेषु विग्रहेष विविध कमण विक्रमणं तेषु ब्रह्मविष्णुमहेश्वरत्कमेषु अधीत्युपरिभावे अध्युरुषु वहुट।लावेग्रहेषु भुवनानि सवोणि क्षियन्ति निवसन्ति स्वभावतस्तानि ्ञानपूवेका।भ निवसन्ति विनि्रसन्ति एषु छीलाविग्रहेषु बयं तिष्ठाम इति ताहे क्षयातरश्वयकमभन्व' पाप्नुवन्तीत्येवं नानाविधविक्रमणावततरणे वीर्याय सामथ्याय तदशनाय विष्णुमृगः सिंहः भरस्तवते भक्षेण स्तुतिं कमत इत्यथः

एवयुभयोपास्ये विपदं व्याख्यातं तस्मादित्युपसहरति-तस्मादुच्यते नसि- दमिति। एवमुभयःपेक्षयाऽञचं षष नृसिहपदमुमयोपास्ये व्याख्यायायेदानीयुभ- यापक्षया सप्तम दवितीयं पद्‌ व्याख्या = भेःऽथ कस्मादुच्यते भीषणमिति दावाच प्रनापतिरित्यडुषञ्योत्तरम्‌ यस्माच्छब्दोपादानात्स्मदिननत्यनुषङ्कः

यस्मातस्वमदिश्ना यस्य मृटनसिदव्युहस्वरूपं साङ्ग शिसास्याङ्ग्ुक्तं मोलिमरदेभ चन्द्रतेजरारियुक्तं सामाङ्कयज॒रक्ष्मीमन्त्रव्याख्यातं भूभुवःस्वभेदरछाकचतुषटय- सपाण्डततेजाराशचियुक्तममधूष्यते जोमयं रूपं दष्टा सरव देवास्तदङ्गश्यनिवासिनो वस्ुरुदरादित्याः सवाणि भृतानीमानि भीत्या भयेन परायन्ते पलायनं कर्वन्ति स्वय दव्‌। यस्मा्कस्मादुपि वभेति निरतिश्याभयगुणतिरिष्ट उपास्यः एवगुक्तापास्य भाषणपद्‌ व्याख्याय तदेव पदं द्वितीये व्यृहे कृत्वा व्याच . भविल्वादि मोपा मीत्याऽसमान्मूढतयृहाद्वातो धायः पवते वाति वातपदौः

इ. 'स्माद्भौषणं यस्य ! 2 ज. कामयेत

[२ द्वितीयोपनिषत्‌ ] नृसिहपू्ैतानीयोपनिषत्‌ ३५

भीषोदेति सूर्य॑ः भीषाऽस्मादधिशेन्द्श्च मृष्यु- धावति प््चमः तस्मादुच्यते शषणमिति।

® ®

अथ कस्मादुच्यते भद्रमिति यस्मात्स्वयं भदो पत्वा सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः शोभमानः कल्याणः भदरं कर्णेभिः पादानात्पश्चमहाभूतभ्यूह उपलक्षितः भीषोदेति सूये इति पादानात्यन्चमहामृत्यूह उपलक्षितः मीपोदेति सू इति सोमसूरयनयहाु- पलक्षितौ भौषाऽस्माद्निशरेत्यारेयो व्यूहः इन्द्रेति स्षैव्यृहः मृत्युधा -वति पञ्चम इति ृदयुव्युहः तत्रास्यामृचि यद्यपि पञ्चानां व्युहानामुपादानं तदादिन्यायेन सबेसंकृलनतया भियो दशेनादादित्यादीनां स्वस्वरूपेण भयः दनमुखेन सर्वेषा ब्रह्मादीनां सेग्रहणात्तदुभयभावरूपनुसि हभवेशनेन वा भद्‌. सनेन तदरपथारणेन बोभयसूपतेति तत्रकैकस्य देवस्य तत्तद्ूपधारणेनोमयः रूपै दर्ीयन्वहूनां देवानां स्वान्तभाविनोमयरूपं प्रदरैयति इत्युभयरूपेण सर्व दरा्भिशद्व्यूहं संश्हातीयमृगिति तत्वाय; एवशमयोपःस्ये भीषणपदं व्याख्यातं तस्मादिल्युपसं हराति- तस्मादुच्यते भीषणमिति एषगुक्तोपास्ये भागुक्तपदं व्याख्याययेदानीमयापक्षया तृतीयमष्टम पदुमयोपास्ये व्याख्यातुं देवमश्नोऽथ कस्मादुच्यते भद्रमिति होवाच मजापतिरित्यसु- षञ्योत्तरम्‌। यः स्वमदिन्नेरयनुषङ्कः स्वयं भद्रो भूत्वा भजनौयो माङ्गलिको भूत्वा स्ैदा भद्रै मङ्गचिकं ददाति मद्रदातृस्वरूपं पृखव्यूह उपास्यः मिति दर्षेयति रोचनो दीपियुक्तः रोचमानः शिखाङ्गेन रिं दीर्ध डवै. ञदानच्पत्ययान्तत्वात्‌ तदङ्खः द्वितीयतेजोरूपादङ्गादधिकतरतेजोरूपमतश नानाभरणगुक्तमोदिगतं तेजस्तदन्तगैतानां देवानां स्वतेनसाऽभिभवती- तयेवमुपास्यम्‌ अत एवोक्तमस्माभिः रिखाङ्गमन्त्र व्याचक्षाणे; परपश्चाग- मशाल | शिखा तेनः सभचदिषठं वषडित्यङ्घ रुच्यते तत्तेनोऽस्य ततः भोक्ता शिखा मन्त्रेण मन्त्रिणः '' निरतिश्चयतेनोवयवः रिखेत्य्थः यस्य ज्ञानमयी श्खिति श्रुतेः ्ञोभनस्वरूपेण शोभमानः रिखाङ्गनेनसाऽत एव कल्याणो माङ्गलि- कमृरनुसिहव्यहः एवमुक्तोपास्येशटमं॑पदं व्याख्यायायेदानीं तेनेव पदेन द्राभिशद्वयहृचा व्याच--मद्रौ॑ रर्णेभिरिति इयरृक्मारम्भ ` १क,ग. छ्‌. "ति यः स्रं

३६ भीमच्छंकेराचायंत्िरवितभाष्यसमेता -- [२ द्वितीयोपनिषत्‌ ]

शृणुयाम देवा मदं पर्येमाक्षभिर्वजत्राः स्थिरे. रङ्कस्तषटवांसस्तनभिर््यशेम देवाहितं यदूचुः .। तस्मादुच्यते भदमिति अथ कस्मादुच्यते मद्युमल्युमिति यस्मात्स्वमरिश्ना स्वभक्तानां स्मृत

एव मत्युमपमत्युं मारयति आलदा बठदा यस्य विश्व उपासते प्रशिषं यस्यदेवाः। ` यस्य॒ च्छायामृतं यो मृद्युमृष्युः कस्मै देवायः ,:

शान्तिपाठ व्याख्याता तनुभिरेवेमिस्तनूमन्तेरेव स्थिरेरङ्करिति ` विशेषः

पश्चमाद्धान्तमावाच्छरतिमन्ताणामेवोभयोपास्ये व्याख्यानं तस्मादिल्युप- हराषे- तस्मादुच्यत भद्रामिति इतिशब्दो व्याख्यातः एवं -तदीय- पादे तत्पदव्याख्यानेन साङ्गोपासनामभिघाय तथेव चतुथेपादोपासनामभि- धातुं तदाद्यपदं मृटमन्त्रपिक्षया नवमं पदमुभयोपास्ये व्याख्यातुं देवप भ्ाऽ्थ कस्मादुच्यते मृत्युमृत्युमिति होवाच भनापतिरित्यदुषन्योत्तरम्‌ यस्मास्वमरिश्नेत्यदुषङ्कः स्वभक्तानां भज सेवायां स्वसेवकानामनन्यभविन स्मृत एवोपासित एव मृत्युं साक्षात्काखपाप्तमपमस्युं चावान्तरभाप्तं जातक. मणि गणिनकशास्चनिणीतायुःपरिमाणात्दन्तरा पृत्युरपमत्युस्तं चानन्यमा्र नापासकानामधरा्यित एव मारयति विनाशय तीत्येवंरूपः कवचमङ्कुपा धयं तस्य सामाङ्कपन््रेण नृ सिंहगायच्या नुरसिदृरूपेण व्याख्यातत्वात्स्वांस्तद्पासका न्स्वस्वरूपान्सपाद् मृत्यु मारयत्तीत्यथेः यो वे नाधिहो देवो भगवान्यश्च जाव इति मन्त्रवणात्‌ इदं भ्रागुक्तं पदं मूलनुसिहव्यूहपास्यपरत्येन व्यासूया याददान तेनेव पदेन द्राति शदुन्यृहमुचा व्याचष्टे यो द्वानिंशन्रसिंहव्यूह आतपरदा आत्मानं ददातीत्यात्मदाः स्वस्वरूपदाता सवेषां देवानां स्वरूपमेव धारयतात्यथः बलदाः सामथ्यदाता। स्वोपासकानां स्वस्वरूपधारणे शाक्तं ददातीत्वथः यस्य भारेष मूटनुरससिहव्युहस्याङ्घचतुष्टयभाशेषं भरकर्वेण चिष्यत इते भाशष भाोवेरितं द्वर्िशद्न्यृहं विश्वे देवाः स्वं देवा उपास उपारतं छवेन्तीत्यथः ` यस्य॒च्छायामृतं छायेति शहनाम च्छायैवा. शृतं छायामृतं महाचन्रं तदन्तभौवादस्य व्यूहस्य यो व्यूहो मृत्युगतय तयार बृन्यु; मृत्युयेस्योपसचनभिति श्तेः कं प्राप्तिं बह्मणो व्युहं

तदादन्यायन वद्धक्रमकतवात्सव संश्लाति। देवं देवो दानाद्वा ्ोतनादव दीपः

1

-र णकमौति तत्वाथैः एदं : <: ` पसंहरति-- तस्मादुच्यये न, -व्याख्यायायेदानीश्ुभयः्ह ˆ . कस्मादुच्यते नादी ~ ~: “1 ` मदिन्नत्यतुषङ्कः वंद

नद्रेति यास्कवचन अत एव्‌ बह्यात बहुच परिचरेम यद्रा षिध

:

देश्र इति विभक्तिव्यस्थदः $:

परहृत्यथै व्याचष्टे | तथा <:

` भवति ब्रह्मखोकं पश्. 7 ~ ` -सिंहगायच्या व्याख्यःतट्‌ ब.

.सवीनेतानुपास्यान्संद्हः

५.

यस्माच्छब्दोपादानःत्छप दि

भ्ागुक्तविशेषण मूख ई>

चक्रोपा्षकाश्च नदन्ति ` ` दश्यत | तथाच ःवृः(.:

ब्रह्मवादनर्ध्ाति | अहः

ब्रह्मवादिनो युक्ताम्‌ खं

कवचाङ्घमन्नायं उपाच

एवं प्रकृत्यथसदितेन ममिधायायेदानीं साम प्र ननमिति।

चोप्देशद्मारा. प्रात पाल्य;

0 1 $ (0

<< कृरचप्रदं इट 6 हुं तेजसम रदु;

~ 4

0

` ६६. : पमष; =^ 0 = = सृसामति। न्ध.“ मश्चवो : "ॐ ` &= ¢ >

सवद्चन वाऽचनन। ऽचेनामाति |. व्रधम

~: यं व्याख्यात तस्तार्दिलु

शै

~ `. पद न्थिन्‌ः सर्वेजनुषङ्कः र} यस्माच" सवैः दर्वाः . " पुद्रद्वलोक्निवासिनौ चह 2: पविरिषट" उपास्यः इति सिवि्ेपणमाह 2 ुरक्षषी -; भवात्‌ ।-यद्राचुद्षषी सयतसुपङ्घः "1 एतदुक्त

| = 1; :यन्तरकणोपारत्तसाङ्गित

< -स्वेनोपास्यस्तत् ` कर्वचं जव ववष

~ “4

11,

~; 2

; >

::;* इवि 1 ताधरारणरूपरूयं नमर

| -. ८: वद्धत्ययथेमृचाः व्याच उक्थ्ये परः. , सूर \५ {धत भर्छ- सापसन स्तुरीत्यारि

सकारस्य लिराकरिस्य

. .8८ भीमच्छेकराचायविरवितमाष्यसमेता- [ द्वितीयोपनिषत्‌]

वदत्युक्थ्यम्‌ यस्मि्िन्दौ वरुणो मितो

अर्यमा देवा ओकांसि चकिरे तस्मा-

दुच्यते नमामीति अथ कस्मादुच्यतेऽह-

मिति अहमस्मि प्रथमजा कतारेस्य पूर

-देवोयो अमृतस्य नारेभायि। यो मा ददाति

इदेव मारवा: अहमन्नमन्नमदन्तमारेच्नि -आत्मदा इत्यन्तं द्रात्रिश्षद्ग्यूहपतिपादकं मन्त्रजातम्‌ यस्मिन्भागुक्ते अन्धौ मित्रो वरुणोऽथेमा देवा ओकांसि गरहाण्युपासनाय चक्रिरे छतत्रन्त इत्यथैः अनेनेतइशयति यथा देव उपास्ये गुरौ भक्ति. स्ता मन्त्रेऽ्पीति तटुक्तम्‌- “गुरौ देवे मन्ते सदशी भक्तिरिष्यते” इति तत्र मन्त्रस्य नमस्कायेत्वश्रवणात्‌ एवं नमामीस्येतदाख्यात- परदष्क्तोपास्ये व्याख्यातं तस्मादित्युपसंहरति-- तस्मादुच्यते नमामीति पत्रे नमामीति पदं नवपदसेबन्धस्रेन व्याख्यायायेदानौमहमिति करदं सवैसाधारण्येन व्याख्यातुं देवभ्नोऽथ कस्मादुच्यतेऽहमिति नन्वारूयातत्त. अपुरुषपरयोगादथादेवाहमिति भाप्ते पुनः प्रयोगः कस्मादिति चोचाभि. श्रथिण होवाच प्रनापतिरित्यजुषञ्योत्तरम्‌ पञ्चाङ्गोपासनाकर्तफलं निदि श्यते तादारम्यरक्षणम्‌। भुुक्षोरेतदनिष्टमिति वास्यम्‌ दे एतत्फडा- द्गः इह स्थातुमयक्तत तस्य तादारम्यलक्षणं सर्वैव ददाति। देहान्ते देवः शरं ह्म तारकमिति श्रुतेः फरपदमिदं तृपासकपदम्‌ तच पृथक्सामाभि- न्यक्तं मन्त्रेण भ्याचष्टे तच्च स्वैपदेष्वनुषज्यमानं सर्बेपदजातं सामाभिव्यक्तमेव- व्याख्यातमिति नियमं दशञेयति तथा भगुक्ता सर्बोपासना सामपूरिकै- वेति ततश्च भागुक्तायायुपासनायायुपास्योपासकभामेन प्रत्त उपासक पास्यतः शुद्धान्तःकरणः प्रत्यगात्मकतयेबोपास्य साक्षात्छृत्याऽऽहानेन साज्नाऽन्येषाुपासनफरं दशैयितुम्‌ अहमस्मि परागुक्तशपास्यमहं भवामि भयमजाः पुरश्ररणोपासनायाः; पयमोत्पन्चः ऋतस्य सत्यमृतमूर्तस्य जगतः पूवं स्यां देवेभ्योऽग्ृतस्य क्षीरस्य नाभाय नाभ्यां यो मा ददाति स्वी करोति श्रारयति वास इदेव इत्थमेव मा मामवा रक्षितवान्‌ तथा चार स्तावकेन मन्त्रेण सापाभिनव्यक्तेन फलनि कुबन्षारोदाणवस बन्धिनीयमुपासनेति दशे यति अहमन्नं क्षीरयुपास्याधारमहमेव भवाम्यन्नमदन्वा योऽत्ति तमन्नपदन्तं देबबङ्मणेभ्योऽन्रमदातारमहमदृम्यं मक्षया(मे यद्राऽज्नमदन्तमृन्नादनकतौरं

[ द्वितीयोपनिषत्‌ ] नृसिहपूषैतापनीयोपनिषत्‌ ३९

अहं विश्वं परुवनमणयभवारम्‌ सुवनं धोतीः य॒ एवै वेदेत्युपनिषत्‌ इत्याथवैर्णीये नृपै तापनीयोपनिषदि द्वितीयोपनिषत्समाप्चा

जीवभावं पश्चाङ्गोपासनातोऽञ्ि भक्षयामि संसाररूपं विनाश्चयामीरयर्थः यत एवमतोऽहं विश्वं सवै घुवनमभ्यमवाममिभवामि सुम ज्योतीः सुयैज्योतिरिव यद्रा सुवणौकारस्योपास्यस्य ज्योतिः भकाशोऽहमेव भवामीति फलनिरदेशः। इदं फटमनुषङ्क{सतिपदं भतिपादं चासु संघयम्‌ असढृत्साकाराखण्डवा- क्यार्थापदेशे हि दढ स्यात्तस्वमसीति नवत्वं उपदेशवदेवं साकारनिष्ठस्य यदन्तःकरणं श्द्धं ततोऽपीदमेव फर व्याख्यातम्‌ अत एव नोत्तरोपकंहरः भाक्तनवत्तस्मादुच्यत इति उपासन।भ्य.सादैतापत्तेरयत्र त्वस्य सवैमासेवा.

भूत्तत्केन कं परयेदिति श्र पः एतत्सव सामाद्कपरणवेन हृद यमन्त्रन्याख्याना. वसरे स्पष्ट क्रियते उपासक एवं प्रायुक्तमुपास्यमहंपरिग्रहोपासनयाऽ्िः कारतरतमभावाद्रेपास्योपसकमावेन बा वेदोपास्ते इतिशब्दः परागुक्तसफःः लोपासनसमाधि दशेयति-उपनि षदिति उपनिषच्छब्दो व्याख्यातः शदः सामाधीतं नेव विनियुक्तं तच्वाऽऽुषटुम द्रष्टव्यम्‌ ननु(तु) षट्स्वरं साङ्क्ा ` यतः प्रथमोपनिषदि यच्छब्दस्य तृतीयव्याख्यानावसर्‌ तथेव व्याख्यातत्कषःः ` दाचुष्१ चानेष्प्स्वराभ्यां गयं तौ प्रथमोत्तमो तथा चानुष्टुमा मृत्तोत्पततिव्या - ख्यानावसरे सा्षित्वेनोद्धावितायामूचि तस्यषा मवर्तत्यत्रानष्टप्पथमा भवत्य नुषटवत्तमा भवतीति प्रथमोत्तमयोः स्वरयोरनुष्ष्यब्देन भ्याख्यातत्वाद्राग्बाःअमुमः विति गीतिमात्रेऽपि वाक्शब्दस्य प्रयुक्तत्वात्‌ सेषा वाग्वनस्पतिषु बदति ब; दुन्दुभौ या ऋणवे या वीणायाभिति श्रुते; वाचैव प्रयन्ति गीत्येव मयन्किःः प्रथमस्वरेण गायन्ति वाचैबो्न्ति गीत्यैवोत्तमस्वरेण गायन्त्यक्षराणीत्य+ : परमा वा एषा छन्दसां यदनुष्टूवित्यनुषटष्डन्द इति ततश्रास्मिनकरणेशनषुः पूशब्देन त्रयोऽथो उच्यन्ते कचिलथमो स्वरो कपिद्वीतिः कवचिच्छन्द्‌ इद्धि यथायोग्यतया ग्राह्या इत्यनुषुप्ामोद्धार इति रहस्यमिति ४॥

इति श्रीगो विन्दमगवसपूज्थपाद्‌ ेष्यस्य परमहसपाश्रानकावार्य्रीशंकट्‌. ` मगवत आदङृतावाथवैणनृसिहप्षैतापनीयोपनिषद्धाष्ये द्वितीयोप- निषद्भयाख्या सपृणा

मनम

(1 = &. & = भरीमच्छः 1 ५४. मव८दमेदा-- [३ तृतीयापनिषत्‌

देवादहं. प्रजािः६५ दुव भन्ध्राजस्य नारसिंहस्य वकं लं द्द भगव इति ¢ स्‌ होवाच पन्पषं द. परी इब नारसिंही `: | ~, -ससेमिदं चृ. ^ > उष्िदं संहरति ` -~ -=तस्मान्मायितां 4 सर्वां शकि ` - 7 ल्त्वद्‌ सु पष्य #ि ५1५ धद्(त्त मत्य ५; ¦ अिषभश्नुते

सद 4 प्रिषाययेदानीं तस्याः 2. {त मरभात्तराख्यायि. 1. <: वृद्धाया उपासनायाः |

1, 1 दस्दादृ्थासाक्पापतस्यार्यस्यः पशचात्संकीर्ेने -. ७.८५ संद्धीतेने पूरमेव दर्यः स्प्रन्परिष्ठादितिं < {तवत उपासनाया उरः सवन्त्ः गात्तवाजरथः 4 , 4 ५६; नं ह्यनवधतश्चक्ति-ः करूषोपासनस्योपःर ५. (२५1 र्‌ इति पयनुयुङ्क्ते सक्तन्नभ्याद्ति वत. , = (न वूदकचेवौषास्याक्रारावधारणःः सित्तग्रोसावसंवन्धः इ, २, ८. कणं स्यादिति प्रनापते. ष्यम्‌ नः किंच षार... + = ज. उ. चकि वमनि्णयासमिका तजः वत्र. पदपाद्‌साङ्खोपः सनं. 3. ५. पदं यः स्वेमरिक्नोति वीप्साश्च- कदने्वायंकृष्ट सती ५६ =, - नेपदुपकषणवदतश्चाऽऽरस्भ पीवेति सिद्धम्‌ देवा ~ सेच उजापिरित्यन्तं स्पष्टाथ्‌ माघ॒द्रक्रुरफधीना पायेल्दुच्नः, : „द तपा 9 सार्कमायाग्यधीना ष्3 वरे भसिंदधब्‌ ` एर 4 |: स्मादियं नरसिह।कार

ब्रह्माधीना सवी , स्पतिः ५: , दरवीत्यन्तं स्पष्टम्‌ नगजलन्मस्थातरिटयकारघेल ; . ` 3 4 ६५ अणौऽकारणत्वातु यस्मा

दव तस्मन्माधपितां - द्धि दर दन्त एतां मायां

शक्ते वेदोपास्ते | तपा... ^<: पवप्पानित्याधशरुत इत्यन्तं

7

१६.४९. @. जनो २... न्च श्रु जयपतिस पाः |

[ तूतीयेपनिषत्‌ | नृसिहपैापनीयोपनिषद्‌ ४१

मीर्मापन्ते ब्रह्मवादिनो हृस्वा वा दीघा वा प्ठुता वेति यदि हृस्वा भवति सर्वं पाप्मानं दहत्य- मृतत्वं गच्छति यदि दीर्घां भ्वति महतीं भरिपमाप्नुयादमृततं गच्छति यदि पटुता भ्वति ज्ञानवान्पवत्यमृतत्व गच्छति तदेत- मिणोक्तं निदशनम्‌--सईं पाहि कर्जषी तरुत्रः भियं लक्ष्ीमौपरामम्बिकां गां षष्ठा यामिन्देनेत्युत आहूस्तां वियां बह्मयोनिं सर्पं तामिहाऽध्युषे शरणे प्रप | सर्वषां वा

3 स्पष्टार्थम्‌ मीमांसन्ते विचारयन्ति ब्रह्मवादिनो हवा वा दीघौ वा , एता वेति। सामान्तर्मावा्ोवेति पराप्ते हस्वरी षीय; फलनि ेषसंबन्धाथमियं मीमांसा तामाह यदि हस्वैत्यादि गच्छतीत्यन्तं स्पष्टाथेम्‌ हस्वदीये्ुतसं- बन्धः सव्यञ्चनस्य स्वरस्योत साकाराख्य व्यञ्जनं विहाय स्वरस्य संबन्ध इति संदेहस्तस्मिन्सदेहे निरणयायेतद््यमाणं निदशीनघदादरणगृषिणोक्तं स्वै. मिति.। साकारव्यज्ञनातपृथकरणं सचिन्दुकस्य स्वरस्यातः सविन्दुके स्वरे हस्वादिसबन्धो मायाबुद्धचोप।सनं समिति समासः सकारे ` सरम्‌ तस्याः सबोधन ईमिति निपातत्वाददोषः हे सं सबिन्दुकस्वर त्वदाछम्बनेनैता वक्ष्यमाणाः शक्तीरुपासितः पाहि रक्ष यद्रा इति व्यस्तम्‌ यत्तदो -त्यसेबन्धः ऋ्नीषीः कुजु मावेच्छुस्तसत्रस्तरणज्ञीठः शकि सजिन्दुकं स्वरं भरियादिदुद्धधोपासितं पा; पालितान्‌ पा पाटने पालक.धौनत्वात्पालनीयचक्तेः ईति निभितम्‌ सजिन्दुकसवरारम्बनसे- नोपास्यास्ततर व्युहसंबन्विनी; शक्तीरा भियं विष्णुशक्तिं पाः पालितवान्‌ यद्ू/ पाहि एवयुत्तरत्रापि द्विषा सबन्धः र्मी वर्िदराक्तिम्‌ ओपङाम- म्विकां गौत महेषवररक्ति गं सरस्वगीं बरह्मशक्ति षष्ठी स्कन्दशक्तेम्‌ यामिन्द्रसेनेत्याहुस्तामिन्द्रशक्तिभिन्द्रणीं भि मीश्वरश्कि बह्मयोननिं बह्मा चाप्तये कार्णमूतां सरूपां साकारा तां ता शक्तिमिह सबिन्दुके स्वर आयुष उपासनानुङूखुरमिवषेनाय शरणं परविशामि एवं शक्त्यक्षरनिणेयं तदाभितां सक्षविषशकत्युपासनां दीषघौदिमानोपासनां सफरूाममिषायायद्‌नी

४२ भीमच्छंकराचार्यविरचितभाष्य समेता -[ तुतीयोपनिषत्‌ ]

एतद्धूतानामाकाशः परायणे सवाणि वा इमानि तान्याकाशादेव जायन्ते आकाशदेव जातानि जीवन्त्याकाशं प्रयन्त्यभिसविशन्ति तस्मादाकाशं बीजं वियात्तेतहषिणोक्तं निदशेनम्‌---ह भसः शुचिषद्रपुरन्तरिक्षसद्धोता वेदिषदतिथिहयेणसत्‌ वृषद्वरसदहतसव्यमिर्ददन्न। गजा कतना अदिजा

बीजाक्षरनिणेयं तदाभितां सफलां चेपासनाममिषातुं तन्निणयमाह सर्वेषां वा इत्या्यभिसंविश्न्तीत्यन्तं स्पष्टाथ॑म्‌ आकाशशब्दो हकारं वक्ति स्बीगम. शचाञ्पसिद्धेरागमरूपोपनिषस्मसिद्धे यस्मादेवं तस्मादाकारब्दवाच्यं हकारं बीजे विदयातु बीजनिदानं मूलकारणं तदूनुद्धयोपासीत तद्वाचकं बा निपातर. पेण चायं वाच्यवाचकसंबन्धो छोके परसिद्ध इति मन्त्ागमशाद्चैकगम्यमेवं शकत्यक्षरमपि राक्तिवाचकत्वाच्छक्तिस्तद्धद्धयोपास्यत्व द्वा शक्तिवीजयोस्तदभ- द्थोपास्यत्े तद्राचकत्वादेवेति रहस्यम्‌ यथा प्रणवाक्षरं बरह्मवाचकत्वाद्सम- बुद्धयोपास्यमम्‌तदरच्छक्तिवीनं॑तञ्च सस्वरं व्यञ्जनमात्रं वेति संदेद्तद्धोद- स्यथेमाई तदेतदभिणोत्तं॑निदशेनम्‌ तचोक्ता्थम्‌ परमात्मा हं मृहका- रणं सदृबृहतु यद्रा सकारेण सेवद्धमजपागायचीरूपेण वतैमानं नासिकापुध- भ्यां निःखतं नाह्यणल्ञीसु्रा्यधिकारतया वतमानं संकल्पादेव फच्दं परमा- स्मवाच्कं इति दः परमात्मा वक्ष्यमाणे स्वममृदिति वाक्यशेषः शचौ बुद्धो सीदतीति शुचिषत्‌ हंत एव वसुदेवः एवान्तरिभ् सीदती- त्यन्तरिक्षसद्‌वृहद्वुहणत्वादन्तरिक्षाभितो देवः एव होता वेदिष्रेयां सीदतीति पदिषत्स एवातियिदुरोणसव्‌ दुरोण इति गृहनाम दुव भवान्त दुस्तणस्तासिन्सीदतीति दुरोणसत्‌ स॒ एव नरि जीवे सीदतीति नृषत्‌ आत्मनि तिष्ठन्निति श्तेः बरसद्रर बरिष्ठ स्थाने सीदतीति षरसत्स एव. तैन सत्येन सीदतीति ऋनसत्स एव व्योति हृदयाकाश्च उपलभ्यतया सीद्‌ तीति व्योमसत्‌ अव्ना अप्सु क्षीरोदार्णव उपास्यतया नात इत्यश्जा गोष॑ बोपास्यतया मतिपाचत्वेन जात इति गोना; ऋतं सत्यमिति पन्त्रषणोदुपास्यतया नात इति ऋतन(; | अद्रौ मेये जात हयद्रिनाः

[ तृतीयोपनिषत्‌ ] नृतिहपूषतापनी योपनिषत्‌ ४३

क्रतं ब्रुहत्‌ एवं वेदेति महोपनिषत्‌

इत्यथथषेदान्तीतनुसिहपूैतापनी योपनिषदि तृतीयोपानिः पतमप

यन भण

छन्दासि जनिरयं सृबन्तभयोगे सकाराम्पो इष्ट इति सोपपद) विसरगान्तो दीरधशच सुतेजा इतिवत्‌ एषं परमामेव बृहन्महानिति ऋतं सस्यं ज्ञेयपिति शेषः उपासक एवं परमात्मत वीजाक्षरवाच्यं तद्बुद्धय चोपास्य वेद लामाति इतिशब्दः शक्तिबीजनिणेयसमानिं ्ोतयति यद्ैतीस्वेवं निपाता- नामनेकारयत्वादित्येवं महोपनिषदिति महोषनिषदि पठितानां मन्त्राणामेवे शष्दादेतदेष शक्तिबीजं संबध्नाति ततश्च मूरमन्त्र षषटुपदे उयक्षरं चकारं सकारं विहाय शिषटमक्षरमद्वयं यथापटितं शक्तिवीजे दरष्व्यै सामधथ्यौत्‌ पर- बात्मवाचकमायपणचि द्वितीय हंसा भथग य्पटिते तदित्येवं स्तुतिमन्तरषु सर्वेषु चतुथैषदे नृकारं सकारं विहाय यच्छषटमकष्रय यथा्पठितं तच्छक्तिः बीजमिति तं रहस्यं चेति शक्तिवीजाक्षरनिणेयः इति श्रीगोविन्द्मगवत्पूर्यपादशिष्यस्य परमरसपरिाजकाचायश्रीशंकर- मगवत्‌ अचङतावायर्वणनृतिंहपवैतापनीयो पनिषदि तृतीयोप- निषद्धा्ये पेपणेम्‌

[न

एवं तावच्छक्तिवीजसंपुटितं साङ्गां नृतिंदत्रहमोपासनामभिधायायदानीं तदङ्कहृद यादि मन्त्रव्यास्यानाय यथासंख्यं सामाङ्कभूखमन्त्ाङ्गमन्त्रोपनिषस- श्नोत्तररूपास्यायिकया चतु्यारभ्यते नद यादे मूरमन्त्राङ्गपन्त्रन्यास्या- नायोपनिषदियं भर्तुता तहिं तदङ्गन्यासावसरेऽस्याः प्रस्तावः स्यान्न त्विदानीं प्रस्तावो युक्तः। किंच मूरमन्त्रपदव्यारयानारसरे तदुपासनायाः छृत्छाया एवो- त्वाद्नते तत्फरस्य चोक्तत्वात्किमवरिषठं यद्थेमियञचुपनिषदार भ्यते अत्रो. स्यते सत्यम्‌ तत्तद ङ्कन्यासावसरे पञ्चमा्घन्यासावसरे प्रत्यक्षरसुमयत ओंकारो भवतीति वचनान्मूलमन्त्ाक्षराणां यथापटितानां व्यत्यास कते मूलमन्न- तत्पदापरिन्नाने मापते ततरिदानस्यैवान्तरङ्कत्व तद्य पदोद्धारः स्तुतस्तदनन्त्रं तदर्ङ्गानि भस्तते शक्तिबीजनिणेयः स्तुत इत्येवं पचचमाङ्कम्यासपदोद्धारतदये- छक्ति बीजनिणैयानामन्योन्यं बद्धकरमकत्वादन्तर क्त्वा तदन्तरा भ्वेशोऽस्या

४४ भीमच्ेकराचा्यमिरविततभाप्यसमेता - [४ चतुयोपनिषत्‌]

देवा वै प्रजापतिमघरव्नानुषटुपस्य मन्राजस्य नारर्सिहस्याङ्गमन्नान्नो बृहि भगव इति होवाच प्रजापतिः प्रणवं सावित्रीं यजुरक्ष्मी नृरसिहगायत्रीमिव्यज्गानि जानीयायो जानीते सोऽमृतत्वं गच्छति ओभिव्येतदक्षर-

युक्त इतीयमुपनिषच्छाक्तेबीजनिणयानन्तरं पठिता यथा गुरुमतेऽधिका- रक्षणे मध्य एव परितं तथेयञरुपनिषदुपारिषटान्महाचक्रोपासनाफरूकथनयो. वद्धक्रमकत्वात्तदन्तरारे परवेशमङ भमाना मध्यस्थेव्र ्ोभते किंच सामाङ्खपरण वेन शक्तिबीनाक्षरमिश्रतेन हृद याङ्खमन्त्रो व्याख्येय इति तदङ्कन्यासा वसरेऽस्याः प्रवेशो युक्तः तदानीं शक्तिबीजाक्षरस्याभस्तुतत्वेनाश्क्यत्वा न्मिश्रणस्य तस्माच्छक्तिबीजानिणयानन्तरमस्या आरम्भो युक्तः यदुक्तं कत्लविद्यामभिधानात्किमवशिषटमिति तन्न अच्रत्यमेवानागतावेक्षणन्यायेन व्याख्यातृभिरेव तजरोपसंहु+ तु तत्रत्यं शब्दोपात्तमिति यदुक्तमन्ते फडस्य चाक्तर्वान्कि शिष्टमिति तदुक्तमेव माक्तनन्यापेन छत्लत्वाद्विधायाः स्तस्मा- तसृक्तं शाक्तिबीजनिणेयानन्तरमस्या आरम्भः ्ोभत इति देवा वा इत्यादि नार संदस्येत्यन्तं स्पष्टाथम्‌ अङ्गमन्तरान्नो बरूहि भगव इति वेदे सकारा देशान्तो भगवच्छब्द्‌ इति संबोधनं भगव ईइति। अङ्केषु हृदयाद्यङ्केषु ज्याख्येयेषु तद्रयार्यानमन्ना अङ्कमन्त्राः यद्राऽङ्गगानि मन्त्रा्ङ्कमन्त्ा इत्युभयथाऽपि समास उक्तः सरितूमययाऽप्यषां मृलयन्तराङ्खमन्त्रसंबन्धः संख्यातः स्थाना सामथ्याचच प्रतीतो नूनं निवारायेतुं शक्यते होवाच भजापतिरित्यादि गच्छतीत्यन्तयुक्तायम्‌ येन कमेणाङ्गगाना देशः कृतस्तेनेव करमेण तद्रथाख्या माई--ओमित्येतदक्षरमिति कथं पुनरोंकारनिणंयः साकारात्मत्वपातिष च्युपायत्व प्रतिपद्यत इति। उच्यते ओमित्येतदाछम्बनमेतदै सत्यकाम ओभि.- त्यात्मानं युज्ञात ओमिति ब्रह्मोकार एवेदं सर्वमित्यादिश्चुतिभ्यो रज्ज्वादि रिव सपादिविकर्पस्याद्वयात्मा प्ररमायैः सन्माणादिविकरपास्पदो यथा तथा सवा वाकमप्वः प्राणाच्रात्माविपय ओंकार एव चानुषटुवद्खंः सत्वात्मस्वरू- पम तदभधायक्रत्वादो कार विकार शन्दाभेषेयश्च स्वै; भाणादिरात्मविक- स्पाञमधानन्यातर्‌केण नार्ति वाचारम्भणं विकारो नामेयं तदस्येदं वाचा- दन्त्या नमानद्‌मानः सथ तितं सनं हीदं नामनीत्यादिश्ुतिभ्योऽत आदो

1 " 4 © [१ [3 [ चरुथोपनिषत्‌ ] नृसिहपूषेतापनीयोपनिषद्‌ ४५

मिदं सरवं॑तस्पोप्यास्यानं श्रुतं पवद्धिष्यदिति सव

मकार एव यचान्यात्रैक,रतीतं तदप्यांकार एव

सर्व॑ दयेतद्रल्लायमात्मा ब्रह्न सोऽयमात्मा चतुष्पा- ज्जागसिस्थानो बहिष्मज्ञः सपाङ्ग एकोनविंशतिमुखः मिस्येवदक्षरमिदं सवेमिति यदिदमथे नातममिषानाभिषेयभूतं तस्याभिधाना- व्यतिरेकादभिधानभदस्योकाराव्यतिरेकादकार एपेदं सर्वं परं ब्रह्माभिषा- नाभिषेयोपायपूवकमवगम्यत इत्योकार एव तस्थतस्य परापरब्रहमख्पस्या- ्षरस्योमित्येतस्योपन्याख्यानं बरह्मपरतिपस्युपायत्वाद्रह्यसमीपतया विस्पष्टं भ्रकटकथनमुपव्याख्यानम्‌ भस्तुतं जानीयादिति शेषः त्वनुषङ्क व्यवा. याज्नालुषञ्यत इति न्यायात्‌ भरतं मवद्धविष्यदिति क।ठत्रयपरेच्छद्यं यत्त. दकार एवोक्तन्यायतः | यचान्यचचिकालारीतं कार्याधिगम्यं काङत्रयापरिच्छे. द्ममन्यादृतादि तदप्योंकार एव अभिधानाभिषेययोरेकत्वेऽभिधानपाधान्येन निदेशः ओमिस्येतदक्षरमिदं स्वैमित्यादे अभिधानपराधान्येन निदिस्य पुनरमिधेयमराघान्येन निदैशोऽभिधानाभिधेययोरेकत्वपरातिपच्यथेम्‌ इत- रथा हभिधानतन्त्ाऽभिषेयमतिपत्तिरित्यमिथेयस्यामिधानत्वं गोणमित्याशद् स्यादिकत्वपरतिपततेश्च प्रयोजनमभिधानाभिषेययोरेेनेव प्रयत्नेन भरविरापयं- स्तद्विरक्षणं ब्रह्म भतिपद्यत इति तथाच वक्ष्यति पादा मात्रा मात्राश्च पाद्‌ इति तदाद- सर्व हतद्न्म सवै यदुक्तमोकारमातरमेतद्रह्म तच ब्रह्म परोक्षामिहितं भ्रत्यक्षतो विशेषेण निरदिश्ाति-- अयमात्मा ब्रह्मेति अयमिति चनुष्पास्वेन भाविभञ्यमान प्रत्यगासमानं भर्यगात्पतयाऽभिनयेन निदिंशति- अयमासमेति सोऽयमात्मोकाराभिषेयः परापरतदेन व्यवरिथतथतुष्पात्काषौ- पंणवतु गोरिव चतुष्पात्‌ जरयाणां बिन्वादीनां पवपूभविकापनेन तुरी. यस्य भरतिपत्तिरिति करण पाधनः पादशनब्दस्तुरीयस्य तु पद्यत इति कमसाधनः पादशब्दः कथं चतुष्पाखमिस्यत्राऽऽह-- जागरितं स्थानमस्येति जागरित- स्थानः बदिष्भहः स्वात्मच्यातैरिक्ते विषये प्रज्ञा यस्य बहिषमज्ञो बहिविः षये यस्य भङ्गा विधाद्ताऽभासत इत्यथैः तथा साङ्गः सप्त॒ शक्तयोऽङ्गे हृदयाख्ये यस्य स॒ तथोक्तः विष्ण॒शक्तीनां विप्ण॒वक्षस्थलाश्रयत्वमसिद्धेः विष्णोधैक्षस्यलाश्रया इति स्मृतेः विष्णोवेशस्थले स्थितमिति भविका- शिपड्लजां वक्षस्थरेन शियघुदरहन्विभरिति तथेकोना्ंशतमुखो मृखमन्त्ा- ेक्षयेकोनरविशतितममक्षरं बीजं युखं यस्य मूलनुिहन्यदस्य तथाक्तः। नामे.

४६. - श्रीमच्छंकराचायरिरनितमाप्यस्मेता- { $चर्थौपनिषत्‌ ]

स्थ॒लगैश्वानरः प्रथमः पादः

रुध्य रधैतः पराग्बृदयाख्यमङ्गमत उपास्योप।सकयोरेक्ये भेदे वा हृदयाङ्कन्या.

सादिकमविरुद्धम्‌ नन्वेवं सप्नान्यङ्घानि मूर्धैव सतेना इत्येवमादीनि यस्य

तथोक्तः तथेकोनविंशतिमुखान्यस्य बुद्धीन्ियकर्मन्द्रियाणि वायवश्च भाणा-

द्यः पश्च मनो बुदधिरहंकारशरित्तमिति मुखानीव तान्युपब्धिद्ारस्वादित्येषं

यथासंरूयं विराइ्दिरण्यगभेपरत्वेन वाक्यदरयं माण्डूकंयोपनिषस्मणवविधायां ` व्याख्यातं तथाऽत्रापि कस्मान्न व्याख्यायते | उच्यते अत्रास्यापरविद्यापः

करणाश्चितत्वात्मणवविच्ायां तथाऽङ्कत्वेन विनियोगास्णवमङ्गं जानीयाः

दिति तथा शक्तिबीजनिणेयानन्तरमस्याङ्खनस्य पाठत्‌ माण्डुक्ये प्रणववि-

द्यामारभ्याधीतत्वासाधान्यमद्घत्वेन विनियोगाभावाच्च तथा तत्र शक्तेवीज-

योरभस्तुतत्वाचच तिथामेदा्च तथान्याख्यानमेदेनार्थमेदात्पृथगभभतीतिञ्यौ.-

यसी ननूभयत्नाप्यन्यूनानतिरिक्तपाठमरत्याभिज्ञानेन विंयैक्यादङ्कविद्याया ` उत्कष; भथानविद्याया अङ्गा्रेच्याभवेशः अन्नोच्यते अन्यथात्वं शब्दादिति चेन्नाविशेषादिंति न्यायेन विच्ाभेदस्येव युक्तत्वादाभ्युदयिककाम्येष्टिवाक्य, वत्‌ नचु भेदेऽपि मधानविच्याया एवाङ्कस्वेन विनियोगोऽस्तु। मत्यभिन्ञानाच' विथेक्यमिति तन्न प्रकरणान्तरे भयोजनान्यत्वमिति न्यायेन तेयमिकाः भिहोत्रकोण्डपायिनामधचिहोजवद्धदस्यैव युक्तत्वात्‌ किंचोभयत्रापे बहुतर. पाठसाम्येऽपि कचित्पाठमेदोऽपि इश्यते तुरीयमा्रानिरूपणावसर एषोऽ न्तयम्येष इंशान एष प्रभरिति मण्डूकये पाठः तापनीये त्वेषोऽन्त्याम्येष योनिरितीशानभशुपदद्रयं विहाय पाः तस्पाद्धि्रत्वा्य्यत्र योग्ये भस्त तत्तथा व्याख्येयम्‌ तथा स्थूल मुकःथूलां पृथिवीं हृदयाङ्गान्तगैतां ुङ्न्ते सेवत इति स्थूरभुक्‌ विन्वेषां नराणां स्वस्मिनने्ानेकधानयनाद्विश्वानरः विश्वानर एव वा वेश्वानरः। ननु यथा माण्डूक्य ेन्वानरशब्दसामथ्यौ. त्तपाङ्गेकोना्ंशातिमुखपद द्यं यथासंरूयं विराड्दिरण्यगभपरत्वेन व्याख्यात तथापि वेश्वानरशन्दसामथ्यौदुभयपरत्वेन व्याख्यायतां किमित्ते शक्ति. बीजपरत्वेन। भकरणसनिषेवाक्यसंनिषे्टी यस्त्वात्‌ सत्यम्‌ यच वैश्वा- नररुब्दो वैश्वानरविदयापरतवेनेव वतेत तरेव स्यान्न त्वेतत्स्या्ौगिक्या हृर्याऽन्यपरत्वेन व्याख्यातत्वात्‌ किंच तत्र तत्र त्रिमेयाथैभदेन वाक्यभे देन बाक्यसंनिधिने निशितोऽत उभयत्रापि भकरणसंनिधेरविरिष्टत्वासराग्‌- व्याव ज्यायसी प्रथमः पादस्तजाकारोकारमकाराभितत्वेन तद्र चकत्वेन वेवंविधविशिषटबुदुधयुतपातिरिति पथम; णाद्‌; एतत्पूषैकतवादुत्तरपादाभि.

[ 9 चुपनिपत्‌ ] नृदिहपूषैतापनी योपनिषत्‌ ४७

स्वपस्थनिऽन्तःभरज्नः सप्ताङ्ग एकोनविंशति- मुखः प्रविषिक्तगुक्तेनसो द्विीयः पादो यत सुप्त कंचन कामं कामयते केचन स्व पश्यति तत्सुषुष सुपृप्तस्थान एकीश्रतः प्रज्ञानघन

` गमस्येति प्राथम्यम्‌ नन्वयमात्ा ब्रह्मेति म्रत्यगात्मनोऽस्य चतुष्पाचवे भदत कथ शक्तिबीजयोरङ्कपुखत्वकीतंन।पति नैषः दोषः उपस्य)पासक योरभेदस्यात्र विवक्षितत्वात्‌ एवं सति नृधिह्ह्मद्ैतसिद्धिः सवैमूत स्थश्वाऽऽत्मंको इष्टः स्यात्सवेभृतानि चाऽऽत्मनि यस्तु सवांणि भृतानीत्या -दिश्रस्यथथेवपुपसंहृतश्च स्यात्‌ अन्यथा परिच्छिन्न एव म्रत्यगात्मा सांख्या- दिभिरिव इषः स्यादिष्यते सर्वोपमिषदां सवात्मेकत्वपतिप।दकत्व¶्‌ अतो युक्तमेवास्योपासकस्याऽऽ्मन उपास्येनाऽऽत्मनेकत्वमभिपरेतय सक्ताङ्गत्ववचनं ुखवचनं स्वभ्रं स्थानमस्य तैजसस्य स्वप्नस्थानः नाग्रसङ्गाऽनेकसा- धना बहिविंषयेव मांस्माना मनसः स्पन्दमाना सती तथाभूतसंस्कारं मन. स्यात्ते तन्मनस्तथा संस्कृतं षिचित्र इव पटो बाह्यसाधनानपेक्षमविदयाकर्मभ्यां परेयेमाणं जाग्रददवमासते तथा चोक्तमस्य लोकस्य सवावतो मात्रामपादाय त्यादि परे देवे मनस्येषी भवतीति प्रस्तुत्यात्रेष देवः स्वभे महिमानमदुम बतीत्याथवेणे इन्रियपेक्षयाऽन्तःस्थतवान्मनसस्तद्वासनारूपान्तदेन्धा स्वभ भङ्गा येनेत्यन्तःभज्ग; तैजसो विषयदन्यायां परङ्नायां केवटभक्रारूपायां विष" पित्वेन भवर्तीति तैजसः विन्वस्य सपिषयत्वेन भन्नायाः स्यूखाया भोभ्य- त्वम्‌ इह पुनः केवछा वासनामात्रा भर्फुटमङ्गा भोग्येति भविविक्तो भोग इत्युकारमिश्रणं श्क्तिबीजयोः समारमन्यत्‌ द्वितीयः पादस्तेनसाद्िष्वपि स्थानेषु तक््रापतिबोधलक्षणः स्वापोऽविरिष्ट इति पुवाभ्यां सुषुपं विभनते-- ` यत्र सुप्तो फेचनेत्यादि हि रुपे पृवेयोरिवान्यथाग्रहणलक्षणं स्वप्न- दशनं कामो वा कश्चन विध्यते तदेतु स्थानमस्येति सुषुप्तस्थानः! स्थानद यपरविभक्तमनःस्पन्दितं दैतजातम्‌ तथा सूपापरि्नानेनाविवेकापन्रं नेशतमो. ग्रस्तामिवाहः स्फुट्मपश्चमेकौ भूतुच्यते अत एत स्व प्रजाग्रन्मनःस्पन्द्नानि भ्ञानानि घनीमूतानीमेयमवस्था वियेकरूपत्वासन्नानघन उच्यते -यथा रात्रो नैशेन तमसाऽविभज्यमानं सर्व घनमिप तदरसज्ञानघनः -एवरब्द्‌ज्नात्यन्तरं

=. - , ` ॥। क, र, सुषु | "4

४८ भ्रीमच्छंकराचायैविरवितमाप्यसमेता-- [४ चतुथौपनिषत्‌ ]

एवाऽऽनन्दमयो द्यानन्दशुक्चेतोमुखः भाज्ञस्त- तीयः पाद्‌ एष पर्वशर एष स॒वज्ञ एषोऽन्तर्या- म्पेष योनिः सषैस्य. प्रभवाप्यय हि भूतानां

नास्तीत्यर्थः मनसो पिषयमिषयपाकारस्वन्दनायासदुम्लामावादानन्दभायो नाऽऽनन्द्‌ एवानात्यन्तिकत्वात्‌ यथा रोके निरायासरिथतौ शस्यानन्दु गुच्यते। एष प्रमानन्द्‌ इति श्रुतेः स्वमादिभतिबोधे चेतः परति द्वारीभूतत्वाने तोगुखो बोधलक्षणं बा चेतो खं द्रारमस्य स्वभ्राथागमनं प्रतीति वेतोुखः भूतमविष्यन्नातृत्व(त्सवेमिषयज्ञातृत्वमस्येवेति म्ञः सुप्तो हि भूतपूषगत्या मराज्ग उच्यतेऽथवा प््तिमत्रमस्येवा साधारणं रूपमिति भाह्ञ इतरयााशिष्टमपि ज्ञानमस्ति स।ऽयं परहनस्तृतीयः पाद; एष 1ह स्वरूपावस्थः साधिदैविकस्य भेदजातस्य सवेस्येशिता नैतस्माल्लात्यन्तरभुतेऽमयेषामिव प्राणबन्धनं हि सोम्य मन इति श्रतेः अयमेव हि सदन्वरः अयमेव हि सर्पभेदाचस्थाङ्गतित्येष सर्वज्ञः , एषोऽन्तयौम्यन्तस्तनु भनिरय सर्वैषां भूतानां नियन्ताऽप्येष एव अत एव यथोक्तं समेदं जग्रससू१त इत्येष योनिः अत एवं भमवशाप्ययश्च भमावा- प्ययं हि मूतानामेष एव ृतवालुभयत्रापि समानः पाठ; अत ऊर्व माण्डूकंप उक्त एवाय शछोकन्पदित्वा तुरीयः पाद पएतसिमस्तापनीये"तु तान्विहाय तरीयः पादः तस्मन्चपि करियान्पाढमेदस्तद्म्यारूयानाबसरे दित एव तत्रो योगी टोकः पल्यो-- द्क्षिणाक्षि्ुखे चिन्बो मनस्यन्तस्तु तैजसः अकाशे हृदि पाङ्गद्धिष। देहे व्यवस्थितः

भागरितवस्थायामेव विश्वाश्यनां जयाणाभनुमवग्रद वैनार्थं श्चोकः दक्षि- णम्येव मुखं यस्य तथोक्तर्तस्मिन्सःषु करणेष्वविरेषेऽपि दक्षिणेऽक्षण्युप- छन्धिपाटवदशचनात्तज् विशेषनिर्देरै रिश्यस्य दक्षिणाक्षिगतो रूपं इष्टा निमी. छिताक्षस्तदेव स्मरन्मनस्यन्तः स्वय इव बासनारूपममिव्यक्तं पश्यति यथाञज तथा स्वम्नेऽतो मनस्यन्तस्तु तैजसो बिश्व एवाऽऽकाशो बाद्यादिस्मरणन्यापार- परमे यज्ञ एकभूतो घनमङ्ग एर भरति मनोभ्यापाराभावात्‌। दुर्नस्मरणे एव हि मनःस्पन्दिते तदभाप्रे हृपरेव.विरेषेण माणत्मिनाऽवस्थानासाणः माणो हेवेतान्सवान्ए्कः इति श्तेः तेनो हिरण्यम; | भनस्यवस्थितस्वा. लिङ्ग मनः यत्र मनोमयोऽये पुष इत्यादिश्ुतिभ्यः ननु व्याकृतः भाणः सुपे तदात्मकानि कारणानि भवृन्ति कथमन्याङृतता | जेष बोष्‌! अष्थुष

[४ चतुथोपनिषत्‌ ] नसिहपूवतापनीयौपनिषद्‌ ४९

बहिष्पज्नं नान्तःरज्ञं नोभयतःपर्नं प्रन नाप्रज्ञं प्रज्ञानवनमदृष्ठमव्यवह्‌। य॑मग्राह्यमल- क्षणमंटिङ्गमविन्त्यमव्यपदेश्यमेकात्सप्रत्यमतारं

कृतस्य देशकारविशेषामावत्‌। यदचपि प्राणाभिमाने सति व्यादृततैव भाणस्य तथाऽपि पिण्डपारोच्छन्नविश्चेषाभिमाननिरोधः प्राणे भवतीत्यव्याङ्त एव प्राणपरिच्छिन्नाभिमानवतां यथा पाणल्ये परिच्छिन्नाभिमानिनां भराणेऽव्याद्रतता तथा प्राणामिमानिनोऽप्यिरेषापन्नतवादन्याकृतता समाना

भरणवबीजात्मकस्वं तदध्यक्षश्चैको व्याठृतावस्थः परिच्छन्नाभिमानाभ्यक्षा- णां तेकत्वमिति पूर्वोक्तं विशेषणमेकौभूतः ज्ञानघन इत्याद्युपपन्नं तस्मि- सुक्तदेतुत्वात्पराणशब्दत्वमग्याद्रतस्य भाणबन्धनं हि सोभ्य मन इति -श्ुतेः एवे तावसमवाप्ययो हि भूतानामित्यनेनेकचिन्नाने सवैविज्नानभरतिन्ना परद्‌- रिता तथा माण्डुक्य शटोके जागरितावस्थायामेवावस्था्रयघुक्तं तस्यामेवाव- स्थायां तत्ैविध्ये मनोन्यापारं व्याहृत्य प्रागुक्तोपास्ये मनोभ्यापांरं भवतेयितु- युपास्यस्वख्पमाह- बहिष्यन्न मेति बहिविंषयन्यापारोपरंमाञ्जागरिताव. स्याभातिषेधःन्मनसो हि स्वस्मिन्न्यापारेणान्तःपरहनतरे तेनसत्वे प्रत्यगात्मनः प्रापने तन्निषेधि--नान्तःभर्नभिति उभयत्र व्य(पारतिषेधन तदन्तरार्न्या- पारे प्रप्ते तं निषेधति-नोभयतःप््नमिति जाग्रच्सवम्नान्तराटे मनो व्य वृत्तं र्गा इयीदित्यथैः अन्तराकमरतिषेयेनो मयत्र युगपसङ्ञा्थं व्यापरे भासने तं निषेधति- प्ज्ञामेति। एवं सर्वतो मनोग्पापारमतिषेषादन्नान- साक्षिके स्वे मते तं निपेधति--न भज्ञाननपिति अथ षटुपातिषेधेः प्रणव्‌- विदयाङ्गभूतैर्पास्यमरातिकूटं अरतिषिध्य व्यष््व यदुपास्ये मनोऽन्यावृचं कार्थ तदुपास्यं निदिंशति--अदृष्टमिति दीदशष्वपास्यं कविदु्टं पुरुषाकारभेव वा तिर्थगाकारमेव वा यथा गोषादूपादि तत्ूमयरूपं नृसिंहात्मकं त्रिनेत्रं पिनाकरस्तमिति। अत एवाव्यवहायैम्‌ अत एवब।छन्षणमिति। लक्षणं लिङ्ग विद्यते यस्य तदलक्षणम्‌ अत एवाचिन्त्यमनुमानेन तकण वा जत एवाः व्यपदेश्यं नियत।कारोपास्यपरतिपादकैः शब्दैः अत एपरेकात्मप्रस्ययस्तार मेकसिमिनतरवेष।मास्मनां प्रत्यय एकात्मभत्ययः एव सारं यस्य तत्तथाक्तम्‌

१. उ. इ, "मवि^ \ च्च, परस्व"

1

५० ीमच्छंकराचार्ग्िरवितभाष्यसमेता-- [ एचदथौपनिष्त्‌] `

प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते आत्मा विज्ञेयः १॥ अथ स्राविनी गायच्ी या यञ्चुषा प्रोक्ता तया सरवेमिदं व्यापं घृणिरिति दे अक्षरे सूयं इति ीण्यादित्य इति चीण्येतदे साविच्रस्याष्टा- क्षरं पदं धियाऽभिकिक्तं एवं वेद भिया हेवा िच्यते तदेतहचाऽयक्तम्‌-- कचो

अथवक एवाऽऽत्मोपास्योपास्कयाररित्येवं प्रत्ययः रेष पूवेवत्‌ अतत एव मपञ्च।पशम प्रागुक्तन न्यायन पनसां हि बाह्यदशेनस्परणन्यापायभावाद्भयाव त्तत्वाच्च स्वापामावादित्वुपास्यनव्यतिरकेण प्रयश्च(प्रतीतेः भपश्चोपरममिति। 1शव शकर चतुय तुरोयपादं मन्यन्धऽ्धमा्रानादात्मकमिति तथोपास्यम्‌ प्रत्य- गात्मतयापास्यमाहे-स उपास्य आतमा प्रत्यगासेस्येवं विङ्ञेयो द्रष्टम्यः एवान परणव।विच्रापटूप्रतिपधवत। सप्तशक्तिकहृद याङ्खवीजयुखवत्यङ्किन मनान्यापार्‌ [स्थर इबेत्यस्यां दिद्ायाङ्घपकारकवत्यसकृदावतनीयोभुपासके नात तात्पयायः एव तावत्सामाङ्खप्रमवविद्यां न॒रिहबह्मधिग्योपकारिणीम- (भवायावदाना तहुपकारि्णमेवे हिरोकङ्गव्याख्यातरीं सामाङ्गसवितुपरतिपावां पचच्या ठृसदृब्रह्मवचयाङ्गभूतपाह--अथ सावित्री गायजीति अथन्नम्दः क्रममाप्तानन्तय।यः मन्त्रे खवितृदद्‌ः भावेऽपि साविनीति वदन्सवितकालीन मकारवत्सुषुततमकाद व्च बाहान्तरतपोनिह।रकमकाशचवदयं चिरोद्गमकाशो चातडाववच्रानचतेक इतिं दशयति गायच्यष्टाक्षरत्वात्तं गायत्रीं यद्ुषा व्याचष्ट या यज्ेषा भाक्ता तया सवेभिदं व्यात्तम्‌ क्षरो ग्याख्यातुपास्यं अक्षराणि गणयति घृणिरिति अक्तरे सूयं इति बीभ पृथत्रेफगण नात्‌ जाद्त्य इति चीणि एतः सावित्रस्यष्टाक्षरं पदं भ्रयाऽमिषिक्त मात ॐवादामस्तदाद्न्यायेन सप्तभिः शसक्तिभिरविग्रहवतीभिमीनिगणस्तवि तेरदेमहधम्भेरतपूरणै; चिगोऽभिपिक्त मित्यर्थः ¦ उपासक एषेमुपास्ते - तस्थ फट नाशते श्या देवाभिषिच्यते प्रयुक्ताभिः शक्तिभिः भागुक्तेन भकारेण सोऽप्यभिपिच्यतर इत्यः | तटचाऽभ्युक्तशक्तार्थम्‌ चचो निषे 4 १के. रान्ति" ।२ ज. "ङ्गिनी म° |

चतुरयोपनिषत्‌ ] नृसिंहतापनी योपनिषत्‌ ] ५६

अक्षरे प्रमे व्योमन्यसिमन्देवा अधि न्व निषेदुः | यस्तन्न वेद॒किमूचा करिष्यति य॒ इत्तद्विदुस्त हमे समासत इति न॒ षा एतस्यचां

[4०

यजुषा साप्नाऽर्थोऽस्ति यः सावि पेदोति पूटेक्ष्मीशरंवलक्ष्ीः सुवःकाठकणीं दुनितरं सेवनं कृतवत्यः ऋ्रहणयुपरुक्षणायेत्‌ यद्रा ऋच इति षष्ठी ऋचः सैमित्यादिकाया नयाः प्रतिपादिताः शक्तयो बेदा वा केवलं शक्त- योऽपि तु शिन्वे देवाः स्व देवा अधीत्युपरि शिरस्यक्षरे क्षरति विरीने भवति परमे व्योमन्ग्योमनि सवौभिषेकदरारस्वात्परमं मोकषद्रारत्वाच्च व्योम यस्मिञ्शिरसि उपासकस्तच्छिरो वेददेवदेबीभिः पागुक्तन प्रकारणाभि- किक्तंन वेद जानाति किगृचर्गवेदादिना यद्रा सहपादीत्यनयचां करिष्यति इदित्थमेव तदमिषिक्तं रिरो विदु रुपासते इम उपासकाः समासते सम्यक्मक।रेणाऽऽसते स॒खिन दृत्यथेः ऋग्गतमकेपदं व्याचष्टे वा एतस्यर्चा यजुषा सा्नाऽयैः प्रयोजनमस्ति यः सावित्रीं शिर निखां साधनभृतां बेदेति तत्तथायमथः अष्टाक्षरं सातिं पटित्वा प्रागुक्ता सर्वे बेददेवादयोऽभिषिश्वतीति सावित्रस्यष्टाक्षरं पदमष्टावक्षराण्यमिषेचनाय यस्मिह्शंरसि तदषटक्षरं िरस्तदेव पदमाश्रय ईति ताः एवं तावन सिहत्रह्मवि्यां शिरोङ्गोपकारिणीं साभित्राभिषेचनीं विद्याममिधायायेदानीं तदुपकारिणीं शिखाङ्कद्रारा सामाङ्गमहारु्मौविचामाह- भरूकक्ष्मोरिति प्रंणवविन्ापरःसय एताः शक्तयो भ्रिप्या्या व्याहृतयः भूः भरू सत्ता यामिति सत्तायामत्र वतेते अत एवोक्तमस्माभिः सप व्याहूतीव्याचक्षाणैः

रप्॑सारे-- . ८५ भूपदात्तु व्याहृतयो भूःब्दः सति वतेते तत्पदं सदिति भक्तं सन्माचतःच मरतः भतत्वात्कारणत्वाच्च भुवःशब्दरस्य संगतिः सर्मस्य स्वीकरणात्पत्मतया स्वरितीरितम्‌ महत्या महत्वात्मा महच्छब्दः समीरितः "

तेतं यथासंख्यं मरक्ष्मीरिति सन्मात्रब्रह्मणो व्यापारिका शक्तिमृलक्ष्मा रिल्युच्यते कारणमात्ररूपस्य ब्रह्मणः शक्तिदधुवटष्मीरिति सवेत स्वात्मत यऽवस्थितस्य ब्रह्मणः शक्तिः दुवःकारुकणीत्युर्यते महाभूतमकाशकार्म-

$ 6.८ „¢ ॥*। = भरीमस्टंकराचायविरचितभाप्यसरमेता-- [४ चतुर्पोपनिषत

तन्नो महाटक्ष्मीः प्रचोदयादित्येषा वै महा- ठक्ष्मीयंजर्गायन्नी चतुर्विशत्यक्षरा भवति गायत्री वा इदं सवं यदिदं #फिंच तस्माय एतां महालक्ष्मीं याज्ञषीं वेद महतीं भियमश्नुते नृिंहाय विद्महे वजन- खाय धीमहि तलः सिंहः प्रचोदयादि-

कस्य भुवबैह्यणः शाक्तमैहारक्ष्मीरिति सेकेका शाक्तेस्तदङ्ग शिखाखूयं तेजो. मय सुषुख्नागृतमयं सोमरूपणोपास्यत्वात्तस्य पादस्य ओषधीनां परभवति तारापतिः सामस्तत्सान्नस्तृतीयं पादं जानीयादिति श्रतेः सोमशन्दः सुषुम्लः स॒थरद्मन्द्रमा इति श्रतेः नोऽस्मान्भचोद यादिति चुद्‌ पेरणे प्रेर्यत तदङ्ग मेकेका विग्रहवती शाक्तरमृतस्चवणाय मेरयत अभिषेक्तरीणां शक्तीनां शिखा- धिष्ठात्रीः शक्तीः प्रत्यनयचौ गायञ्या यजर्महारष्षम्याः परा्थनारूपं वचनम्‌| तत तदङ्खमसृतस्नाव्यमृतरूपञुपास्य मिति अथवा सेकेका शाक्तेस्तदङ्क नः भचद्यादाति नः प्ररयतु | असंविवादमेवाङ्ककुयीदिति एषा वै महारक्ष्मी

यजुगांयत्नी महतीनां महारक्ष्यादीनां भतिपाद कत्वान्महालक्ष्मीः सावित्रमन्त्रे अत्र यज्ारत वदन्सामाङ्कत्वेऽपि गीतिरहितमङ्कद्रयमिति दशेयति प्रणव!" न्तमावायाक्षराणे गणयति -# चतुर्विशदक्षरा भवतीति चतुर्विंशदिति च्छान्दः समू गायत्रा वा इदं तृतीयमङ्ख सवे कृत्स यादिदं किंच यस्मादेवं तस्माय एता [शिखा पारमन्वरां महालक्ष्मीं याज्ञवीं पागुक्तविग्रहशक्त्युपास्यां वेदा. पास्ते तस्य फर निदिंशति--महतीं श्ियमश्रुत इति महतीं भियं पराभ्नो तत्व; पतह्वायञ्युक्ताः शक्तयो विग्रहवत्योऽभिषेचनशक्तीनायुपकारायाम तमया शखाममूृतक्नृवेणाय तद्न्धनाय वोपास्त इति तत्त्वार्थः एवं तावन्न सिदव्रह्मविद्योपकारिणीं सामाद्खत॒तीयाङ् विद्याममिधायायेदार्नी सामाङ्कचतु योङ्कविन्यां नसिहगायत्रीमाह प्रणवो व्य ख्यातस्तदङ्ग कवचाख्यं पारमेश्व रम्‌ ५।मह।ते भ्यायमहि किमयं क्जनखाय दरसिंहाय ताद्य चतुर्थीं | तदच [विद्महे जानाम यरस्तदेवाङ्गः नोऽस्मान्तिहः भरचोदय दित्युक्ताथेम्‌ नर यन्द [वहाय सह इति वदस्तस्यां विद्यायां सिहाकारस्य भाधान्यं दशेयति

2 आदशेपुस्तकेषु तु वदुविशत्यक्षरेखेव परा इदेयते | मनक्तः 11 क. एवमेतां

] 9 चतुर्योषनिषत्‌ ] ~. नृिंहपूषेतापनीयोपनिषहु भे

स्पेषा वै नृसिंहगायत्री वेदानां देवानां निदानं भवति एवे षेद निदानवान्पव्षिं ॥२॥ देवा पै. प्रनापतिमवुव्नथ कैर्मनतरदवः सतुतः प्रीतो भवति स्वात्मानं दरयति तन्नो बूहि भगव इति होवाच परजापतिः # ठं ओं यो नृर्चिहो देषो भगवान्यश्च ब्रह्मा तस्मै पै नमो नमः १।ॐ यो भै नृिंहो देवो भगवान्यश्च विष्णस्तसम + + वै नमोनमः २। च्दींञ्यो वै ृर्चिहो देको पगवान्यश्च महेश्वरस्तस्मै पे नमो नमः ३। ॐरंञ्योवै नृर्सिंहो देवो भगवान्यश्च पुरू इतिशन्दो मन्त्रसमा्षं थोतयति एषा रे नृसिहगात्रीनूसहायैककचमतिपाद- कत्वाह्वायग्नी परण रान्तभीवं दशैयति। कव चाभितवदा्तद्द बान्तगेतानां वेडन देवानां यथायोग्यतया निदानं मूलकारणं भवति। उपासकस्य एकं निर्दिशति- एवं वेद निदानवान्मवतीति तत्रायमर्थः पारमेषवर कवषाख्यमद्ग हतसंबन्धि सथैवेद्देवनिदानत्वेनोपास्यं तसतिपादकत्यादक्संबन्धि स्ैवेद्देव- निदानं गायञ्युस्यत इति तंसवाथै; २॥

एवं तावसरसिंहबह्यविद्योपकारिण्यङ्गचतु्टय व्यापिनी पहाचक्रार्या[ता]पमि- धातुं तरिमशतर द्रातरिशसपत्रे यथासंख्यं कृतप्रणवसे पटे न्यस्तमूलमन्नाक्षर प. कैकसिमस्तत्तहेवता तृतियं स्ठतिमन््वणेसार्मथ्यकभ्यं भद्शेयितुं तान्मन््ान्श्चोत्तररूपाख्यायिकयाऽऽरमते देवा वै प्रजापतिमञ्ुब्नित्याष्द होवाच प्रनापतिरित्यनतं स्पष्टम्‌ अन्न हि सर्वे मन्त्राः प्रणवादिकास्तदा- .दिन्यायेन णवं मूरमन्त्ा्रं पुनः प्रणवे सर्वषु मन्त्रेषु दशयति अत्र हि मन्तषु.. यच्छब्दद्वयेनान्यतः . सिद्धमनूचय कुत्रच्छिष्दसामथ्या रटुककिकौ - ्येकयचनसामध्यौदेक एव जगूहः तीयते तथ विभः इका एष व्यूहः प्रतीयते तत्र द्विविधः इषित

जत परिममाली परणवस्ततो मुलमन्त्राकषरं ततः प्रणव इलययं कमः ' छ. ' पुस्वष्ः एव

इद्यते नान्येष्वादशैुस्तकेष हि 1 कृ. ग. श्वन्निति न, मरय ल"

, (न

1 भीमच्छकरायायैविरवितभाष्वंसयेता-- [४ चैतुशनिषत्‌ |

षस्तसमे वै नभो नमः ४।ॐ योवै नृसिंहे देवो भगवाभ्यषवेश्वरस्तस्मे वे नमो नभः 1 हां ॐयोवे नृसिंहो देवो भगवान्धा सरस्वकी तस्मे वे नमोनमः ॐदिं यौवै तुरि कषे देवो भगवान्या श्रीस्तस्मै वै नमी नमः ॐष्णंञ्च्यो वै निह देवो भर्मवान्यां गोश तस्मे षै नमो नमः <। ज्वं योवै नर्दिहो देवो भगवान्या प्ररतिस्तस्मे वै नमो नमः ९। भ्ल ञयोवै तुरिंहो देवो भ्रगवान्था बिया तस्मे वैनमो नमः १०। त्यो वै बृिंहो देवो भगवान्रश्ोकारस्तस्मे वै नमोः नमः ११ ॐसंञ्यो वै नूर्बिंहो देवो भगवान्याश्चत- ` सो ऽधमात्रास्तस्मे वैनमो नमः १२। ३० वेवी वै निहो देवो भगवान्ये वेदाः साङ्गाः सशाखास्तस्मे वे नमो नमः १३। तों यो वे नुह देवां भगवान्ये प्श्चा्रयस्तस्मे वै नमो नमः १४ अमुयो वैं मिहो देषो भगवान्याः सप्त व्याहतयतस्तेस्मे वै नेमो तपः १५ ञखं यावै निह देवों भगवान्ये चेष्टो लोकमाठास्तस्मे वै नमो नमः १६। नं

रणाुचेस्तत्देवतागम्यः भतीयते कचिच्च विन्वरूपसंप्नेव न्पानोमेषन् इरसंहाकारो योगारूढोऽषस्तनहस्ताभ्यां वरददामयहस्त उषरितनाभ्यां तचः देवताुषधारी कचिच्छङ्खचक्रगदाधारी चेत्वेतस्त॑व स्पष्टं करि प्वान्‌ यथाऽव नू सहाकारब्यृहा ब्रह्मविष्युमहेन्वराभिका; शुकं वश्ङ्खचक्रपिनाकरिषृेरीयुषेगेम्यन्ते नुिहात्मकः धुरुषध्यूहो दव्नो दष दृस्त्या अद्गुख्यो दृश पाथा याविनिव दुरेषं हति

| चुमनिषत्‌ ] नृसि्सततपनीयोपनिषद्‌ | ५५ यौ के सिंहो देवो भगवान्ये चष्टो क्सव सष केवमो ककः १७।अॐ दवं यो वै नुद्धिजे क्वो भगसन्ये रुङास्तस्मे नो समः ९८ हं ॐयो बै गृर्गिरो देवो भमशान्ये चाऽऽ दिस्यास्तस्मे वै समो नमः १९ शीॐयोवै निलये देको भवान्य चाटौ अरहस्तस्मे वै नषो नम; २०। ओष योवैनर्भिहो येके

` कमवाम्यानि पै महूतानि तस्मे वै नमो नमः २१। णं यो वै नृसिंहो देयो भगवा- न्यश्वः कास्स्मे वे नमो नमः २२।अ भं को वै नुरंहो देवो भगवान्यश्च मनुस्तस्मे वे नमे नमः २३। दं यो वे नृरिंहो देषो भगवा- न्यश्च मृत्युस्तस्मै वे नमो नमः २४।च्मृंञ्यो दै नरसिंह देषो भगवान्यश्च यमस्वस्मेवे नमो नमः २५। अत्थं ॐयो ये तूरिंहो देवो भगवा न्यश्वान्तकस्तस्मे वे नमो नदः २६। समृञ्यो निहो देये भगवान्यश्च प्राणस्तस्मे वै नमो नमः २७ | अत्य योवै ूर्चिहां देवो भगवा न्यश् सूर्यस्तस्मै वे नगो नः २८। नं यो

शरत:।: अतत; उष्य वृिषव्युष्ाधतुश ना नूपिहास्मकायेन्वरव्यृह ईवखयुकगम्यः पूर्वेषां पञ्चानां यथासंख्यं षश्वशक्तिव्युहः सरस्वतीधीगोरीमकृतिषिषासिक्छः सिः; स्वसुरमभ्या एवेूहमत्नरिषु दकसवेकरानीं दिकरमारभ्य भणवसंटितेषु सकौभरणश््छ "ेत्परा स्मस्पाः एवे व्यमाणाः सेद व्यूहा यथासंख्यं ूढ- मन्त्राक्षरेषूपाश्याः प्रणवव्यृह एङ्ेन मणवाक्षरण वक्षसि चिद्वतः प्रणववतुष्टय प्रोादुदेत्षिगरहः सश्ाल्लषेदविप्र्ः पञ्वान्रििग्रहः ससषन्याहृतिक्रहोशषछोक

११... शवं मू! ज. स्वैनमू"

५४ भीमच्छंकराचायं विरचित माष्यसमेता-- [४ चतुर्थोपनिषत्‌ {

वै नृसिंहो देवो शगवान्यश्च सोमस्तस्मे वे नमी मषः २९।ॐमांञ्यो वे नूर्सिहो देवो भगवा- न्य विराटृषुरुषस्तस्मे पे नमो नमः ३०। म्य ॐयो वे नुर्भिहो देवो भगषान्यश्च जीवस्तस्मे वै नभो नमः ३१। हंञ््योवैतूर्पिहो दवो अगबान्यश्च सवं तस्मे वै नमो नमः॥ ३२॥

हति तान्प्रज।पतिरवरषीदते द्िशन्मन्मेर्ित्यं देव

[०

तुदते ततो देवः प्रीतो शति स्वात्मानं दशंग्रति। तकाय एतेमेन्ने्नित्यं देवं स्तोति देवं पश्यति स॒ स्थं पश्यति सोऽमृततं गच्छति एवं

नत ०५

वेदात मह्‌षरनषत्‌ २॥ इत्यायवेणी यनृसिंदपूवैतापनीयोपनिषदि चतुर्योप निषत्तमाप्ना ४॥

पालविग्रहो बसुदट्रादित्याष्ट्रहपश्चमक्भूतविग्रहा एफेक स्मिननेसिहव्यूहे यथा संख्यमन्तभूता उपास्या इति दश्च ग्यृहा विन्वरूपा ` उपास्याः कार्मलुमृत्यु यमान्तकभाणसूृयेसोमविर।दूपुरुषजीवरूप पेतनाचेतनसव। त्मका इत्येते व्यूहा अविश्वरूपास्तत्तदसाधारणरूपगस्या एवमेककव्युह उपास्यस्तेन तेन मन्त्रेण स्तुत्यः ततो देवः स्वात्मानं स्वकीयं रूपं विश्वरूपमविश्वरूपं यथायोग्यं दशेयति यस्मादेवं तस्माद्य उपासक पतेमेन्त्रेनित्यं नियमेन स्तीति सदैवं विश्वरूपपविश्वरूपे पएश्याति साक्षात्करोति सोऽगरृतत्वित्यादे महोपनिष दिल्यन्तं स्पष्टम्‌ तत्रामृतत्वं गच्छतीति फटस्य द्विरभ्यासः स्तुतिमाज्रा श्रप्फङाचाश्चि सन्त्राणां साम्यं दद्रयति मन्तेपनिषच्छनब्द्‌ः प्रणव अमिति सर्व निमरम्‌

लि श्रीयोदिन्दमगवत्पृज्यपादरिष्यस्य परमहंपपलिाजकाचागश्रीरौकरमगवत .

आच्तावाथनेणनृसिहपुवैतापनीयोपनिषद्धप्ये चतुर्धोपनिषद्धाष्यं ५, परपूणम्‌ ,.

“` १9. "देमिद्रौः।\ अ. श. नेतेन्तै। क. "त्‌ एवमेतां महोपनिषदं बद सङत्पुर-- ` धरणो मवति महविष्णुमेव्रि ६' 1

] प्चमोपतिषत्‌ } नृसिदपू्ैतापनीयोपनिषत्‌। | ५७ देवा पै परनापतिमद्व॑न्महाचकं नाम चकं नो ब्रूहि क्षगव शति सावक्ामिकं मोक्चद्मरं ययोगिन उपदि- शन्ति होवाच प्रजापतिः षडरं वा एतत्सुदशनं महाचक्रं तस्मात्षडरं रेवति षदप चक्रे भवति

[न एवं तावच्तु्धापनिष्न्ते स्तुल्यःपनिपदा मह्यचक्रस्थद्रातशतपतषु यथाः संख्यं द्राधिशन्रसिदस्तुत्योपास्यानभिधायायेदान महाचक्रावे्यामाभधरातु महा चकरस्वरूप निरूपयितुं भश्नो्तररूप,रपायिकया पञचमोरपानद्‌।रभ्यत्त-तवा रै भनापतिमघ्ुव्निति। नन्वेवं तर सतुपयुपनिपद्वियातो महाचक्राय भ्ण वितभ्यम्‌ ।. अत्रोच्यते सत्यम्‌ यदय भाक्स्यासपुरथरणाथैमितरत्सु चनाः दिपहाचक्रे सद्राजिशद्युहकं पश्वमःङ्गःमः५व धिभागः प्रतीयेतातस्तद्दिमाग ज्ञापनार्थं प्रागमिहितेयमिति नन्वेमाप तद्‌ादन्याय॑न महाचक्रविद्या पुर शरणा दृस्तेन कस्मान्न गृदयेत तत तदादिन्यायवेषम्यात्‌ 1६ भहा चक्रस्यायमादिद्वजिचदरयूहो नामापि तु नामिवतिक्तारोदाभवसवर वचस वयहस्तस्मासमक्तुपनिषद्विधयालः मागमिषानमस्या इते दवाः पाकस्तुतिश्रव गनात्यन्तहविताः मरजामतिमल्रुवन्म हाक नामतन्ामधययुक्तं चक्रमू यद्वेतन्नञा , मघेययुक्तमेष चक्रं बतुरमुत्तराधरभायन स्थित सच्चुष्टयाङ्गव्यापकमल्ञ"ख्यमङ्ग नोऽस्मभ्य अहि भगवो मगवनित्ति सवःपधनम्‌ सादेकामिकं सवैकामसा- धनतवात्सा्येक)मिकम्‌ अथवा सरपं देवनां ब्रह्मादीनां व्यूहाः स्वाम तैव स्वभ.यतयैव कामित्ता यस्पि्क्र नाभवत्मद्न्यूदन तस्सावेक्ापिकम्‌ अत एव मोक्षद्वारं मणववहुलतयन्पूहमननक्रतस्याद; भणवस्पृवारण- सणवाक्षरनख्या द्विगुणा चतुःषष्टिः अन्म वृचा मक्षः मणवद्ारक एव देहान्ते देः परं तरह तारकं भाच धुतः स्तश्चायमयः। मोक्षस्य अरणवाख्यं र॑ यिभस्त्त पष यच योगिन उपा दशन््युपासकभ्वः होवाच मनापतिरितयुक्ताभम्‌ पडरं दा एतत्पदेन, महाचक्र महाचक्त- सैव नामन्वरं सुद्‌ पीनमन््योग्पुद्चन यद्वः ष्ठ ददन वधत य{मस्त- योक्तम्‌ एपस्धत्राधोमागि नाङरूपरररस्द्वाच्यः परा ॥वचन्त य॒ {समस्तत्त- त्रं यभ्मावं तस्मार्षडरं भवति षपतरं भवति अरदुप॑रभागः कणः युक्तः पापि दाणि विन चमस वटवजामि विदधे यरिभस्तत्तथोक्तम्‌ एतदेव स्तौति। कं. "वन्नानुष्टुमस्य सन्तरान्स्य महा ड, वधराटुष्टु नस्य मन्त्रराजस्य नारतिदस्यं

महौ 1२ क. उक्ष ३ग.७. नभ ।.

1

धट शौमच्छंकराचार्थविरयितभभ्यसमेता-- [\ पश्चोपतिषत्‌ { ष्वा कतव ऋतुभिः संमितं भवति मध्ये साभि- भवति नाभ्यां दा एतेऽराः प्रतिष्ठिताः सायया वा एतत्सर्व वेष्टितं भवति नाऽऽ्मानं माया स्पृशति तस्मान्मायया बरवष्टितं प्रवति अथाष्टारर पनं चकं भवत्यष्टाक्षरा वे गायनः गायता संमितं वति बहिर्मायया वेष्टितं भवति कषे कषे वा मिषा संपयते अथ द्वादशारं द्वादशपत्रं चकं वति द्वादशाक्षरा वै जगती जगत्या संमितं भवति बहिर्मायया वेष्टितं भवति अथ षोऽशारं षोडशपत्रं चक्रं भवाति षोडशकटो बे पुरुषः परुष एवेदं प्प पुरुषेण संमितं भवति

षड्वा ऋतव ऋतुभिः संमितं ५३१ एतस्माद्थवादादराः; प्रजरणि चतुदुद्धयो- पास्यानि भवन्ति अरणं मतिष्ठायं स्यानमाह मध्ये चक्रस्य मध्ये नाभिर्वर्त छाक्रारा भेवति नाभ्यां वेतेऽराः प्रतिष्ठिताः परागुक्तास्तदादिः्यायन पत्राणि मायया प्रागुक्तेन मृरमन्त्रशक्त्यक्षरेणेतत्षडरं षटुपत्रं सर्व वेष्टित मवति यस्मा- न्नाऽऽत्मानं चक्रस्य स्वरूपमरपत्रात्मकं माया स्पृक्चति तस्माःपायया बहिर्े- एटितिं भवति यद्रा परत्यक्चेतन्यमेव केवलं शद्ध चक्रब्ुद योधा स्यं यस्मात्तस्मा- दात्माने भत्यक्पैतन्यं माया स्पृशति मायःविनमिव तस्पन्मायया बहि- ्वष्टितं भवति अष्टारमष्टपतर चक्रं द्वादशारं ददश्चपन्ं चक्रं ओडश्ारं षोडश्च- पत्र चक्रं द्राजिशद्रं द्वार्रत्पत्रं चक्रभिति चतुष्टयं षड पट्प्रचकरेण व्याख्यातम्‌ तत्रायं विरेषः आ्पत्रेऽराः; पत्राणि बट्‌स्द्धघोषास्यानि द्विषयतृतीयपश्मेष्वरा बेदबुद्धचोपास्याः पत्राणि गाधर्जः;गत्यनुहुनबुद्धया यथासंख्यद्ुपास्यानि वेदा एवारषछन्दांि वै पत्राणीत्यधवादाद्‌ चतुथे पत्रे षोडशाराः षोडरपत्राणि ष)डशकलाबद्धयोपस्यानि : तेतं सत्र गा मायेषा संप्रते पुरुप णेदं सम॑ पुरषेण संमितं मददा।ति वाक्चैतन्यं

------------ ~~.

१७, "धकर" क. “ति बदिमांयय वष्टि"

[ प्चमोपनिष्‌ ] नृसिहपूैतापनीयोपनिषत्‌ ५९

&

मायया वहिर्षष्टितं भधति अय द्राविंशद्र

# $

दाट[शसपत्रं चक्रं भवति दवरंशदक्ष वा अनु- ष्टमा समितं भवति बहिमयया वेष्ठितं भवः ररवा एतत्युवद्धं भवति वेदा वा एतेऽराः पतां एतत््ैतः परिक्रामति च्छरन्दापि वै पाणि १॥

छद्धमाह मायय)ऽसस्पृष्ट उहिःरब्दात्‌ तायं चक्र तसमिन्मकृरम्य तदुपा- स्यमित्यथः तथा चारपवरशब्दाद्वहि.रब्दाच्च सबिन्दुकेन शक्त्यक्षरेण यदे नं तथ्थासंरूर पवेपूतेचक्रपरपतरासंगपृ्रमृत्तरोत्तरचक्रणामाश्रयत्वेन नाभि रूपमित्येवं सुदधनचक्रपत्रासंस्पृहं यदरष्टनं मायया तदुपरितनाक्षरनारायणच- क्राश्रयत्वेन ना.भरूपमवमठक्षरवेनं दादलाक्षरस्य नानिरूपंद्रादशनाक्षरवष्टन सबिन्दुकमातृक षोडङाक्षरस्य नाभेरूपं सविन्दुकाचमातुकाषोडशाक्षरवष्टनं दवािंशदक्षरस्य नाभिस्ततो द्वा9िरदक्षरवेषटनमसम्पृष्टमनामिरूपमवेत्येवं सुदशे ननारायणवासुःवषोडशारदरत्रिश्ञदरचक्राणां यथासंख्यं पञ्च नाभा नाभी नामेव पेक्षया देशनरूपतेत्या्ो नाभिमायाक्षररहित उपरितना नाभयोऽन्त्यं वेष्टनं मायःधरेणति तच्छाथैः नन्वेव तहैथकब्दस्य तत्र तत्र भयोगासपुषै- चक्रसंस्परशालश्चनाभिकानि पश्च चक्रःणिपृथकमयोञ्यानि कस्मान्न परिगृह्यन्ते तथा चैकचक्रतेःऽप्यमायेनो भृतनाभिष.ररनायां वेषटनन्यतिरिक्तपश्चनाभिक- पना कस्मान्न मपरति अन्नोच्यते मधाच्क्रं नाम चक्रं नो ब्रहीत्युपक्रम्य तद्रा एतन्महाच हामितयुपदहारान्महाचक्केकतावगमा्च चक्रचतुष्टयं तदन्तगत. मेवेत्यवगम्यते : तत्र तत्राथरब्दमनगरूत्चक्राद्धारे माद्गालक्रपदरेनायः

तथा वेष्नानां नामिकल्पनायां प्रतिपेषःभावाग्रग्यत्वा्च कटपनालाधवाच्च पृथगुभे करे इति यत्र कविद्धदिःरग्दपूवेको मायाशब्दः पठयते कवि दविपरीतस्तत्राय मि परायः यत्र मायाशब्दाद्वहिःशन्दः पूवस्त् मायाविशचे षृणं बहिूतया मायया बहिमीयया यत्र मायाङन्दूत्परो वेष्टनशब्दा पूर्वौ बहिः्चनः स्तथाविरिष्टया मायया तत्न वदेःशब्दो मायाविशेषणं रितु वेष्टनविे ण्‌ मया दि िमिधा--नारसहमूरमन्तगता सबिन्दुक- कारख्पा निर पदान्पायार्ब्दासतायतञन्या रफषकाराभ्या गमारतेस-

क, "तदशन भः

९० भोमच्छकराचायेबिरदितमष्यसमेता -- [१ पश्चमोपनिषत]

तदवे चक्रं सुदशनं महाचक्र तस्य मध्यना- श्या तारक पवाते यदेक्षहनारिहमेकाक्षरं तद्चृवाति षटु परेषु षडक्षरं सुदर्शनं भरवत्य- चन्दुकङारर्पा रपपदान्मायाङब्दाल्यतीयते ततश्च मृलमन्त्ाद्वहि भूतमा यया हामृत्यवरूपया वेष्टितं भव्ति तत्तवाथैः ततः सुदशेनचक्रे मृलमन्तग- तमायया वृष्टनं ॒षाडशचक्रःप्येवमवर बहिःङब्दस्य वेष्टनादूर्वुपादानाद्वषनवि रशषण बहिःरूब्दो मध्यवरेष्टनन्यादरस्यर्थः नारायणवासुदेवनारसिंहचक्रेषु व्याख्यातव।हमायया वेष्टनामिति वेष्टनचक्रोद्धाराविषेकः १॥ एव महाचक्रस्य स्वष्टनमुद्धारं चाभिधाययेदानीमुद्धतचक्रे यथाविदितम- न्नान्न्यासतु तन्नाभ्यामक्षरन्यारूमाह--त्देव चक्रं सुदं महाचक्रमिति। तच्छन्दन दवात्रश्दर्‌ द्वाकत्यत्रं चक्रमेवरब्देन तदेवाबधृत्य तदेष चक्रं तदा, न्यायन सुदचनादृदन्धरूप्य दक्रचनुष्टप्मापि पहाचक्रात्मकमिति द्यति महाचक्रमात सापानाधिकरण्याद्ध तस्थ मध्ये महाचक्रस्य मध्ये मध्यवातिं नाभ्यां वष्टनरूपा हि नामय मुमध्याम्ता व्यावर्वयित्‌ं मध्ये नाभ्यापित्युक्तम्‌ | तार भवात ससारतारकत्वात्तारकं पणवाक्षरं भवाति यदक्षरं नारार्भहपे क्षर्‌ तद्धवततत्यक्तरम जगद्धिनं वा एदरूपमक्षरमिति नसिंहपदं व्याख्यातं तद्ररब्दात्मत्यामिजायते तथा नार्िदभिति तद्धितात्सामभभृत्युपास्यं सर्वं भत।यते ततः सवेस्मिनरुपास्ये पनीत एकमेवोपास्यं मूलनृलिहव्युहाख्यं वक्तु वादेन एकाक्षरं तद्धवतीति यदक्षरं नारसिहयुपास्यमित्यनुध् तदेकं भवत।त्यक्षर्‌ चति सद्टाचक्रमध्यनमाभिनारतित्वेन क्षारादाणेऽसंबन्धितयोपासनं विधीयत इत्यथैः तत्न केचिन्ञःर ।सह५काक्षरामतिविशेषणोपादानादेकाक्षर नु सहमि्ितप्रणवो नार्यां नपसनीय इत्याचक्षते तदपि साप्रदायिकत्वान्न (ष्प्‌ तास्मन्नप पक्ष नारसिंहमिति तद्धिनारकाक्षसो व्राथिहमन्तः भणवपि- शरितो द्रात्रिंसनिहव्युहं विहाय यावः भाक्रराणक मृटनुरसिहव्युहगतशुषास्वं प्रतीयत एव ततथैतां दयाङ्गमक्रक्षरा सृसिहमन्वो यथोक्तोपास्याभिधायकत्वा तस्य कवलः भरणवेन विकर एदाक्षगमविहमन्तरस्य भणवम्तु नियत एवेति तत्तवायः। अन उर्व तसनभन्त्रन्नासे ततदचक्रेषु पत्रग्रहणमरतदन्तरारुपत्रान्त- राखव्याटत्यरयं द्व्य्‌ ¦ पटपर ५.घुयुधुश्ेनं भवाति। एशानपत्रमारभ्य षड.

इ, ङ, देतत्डुद्‌*

[$ पञचमोपनिषत्‌ ] नृसिंहपूवैतापनौयोपनिषतु ६१

टसु पत्रेष्वष्ठाक्षरं नारायणं भवति दादशंसु पत्रेषु दादशाक्षरं बाुदेवं॑भरवति षोडरीमु पत्रेषु मातृकायाः सबिन्काः षोडश कटा वन्ति १४१ [4 4 + ९1 दा्चिशस्सु पत्रेषु दाचशदक्षर मन्त्रराज नारासष- हमानुष्टभं रवति दया पएरस्सुदशनं महाचकं सार्वकामिकं मोक्षद्वारमङ्मयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भ्षदति तस्य पृरस्ताद्रसव आस्ते शुदा दक्षिणत आदित्याः पश्ा- दे देवा उत्तरतो ब्रह्मविष्णु दिष्वरा नाभ्यां ` क्षरः सुदशेनो मन्तो न्यसनीय त्र सदर्ुनो मन्तो न्यसनीय इत्यर्थः ¦ एएत्तरेषु प्रषु योज्यम्‌ अष्टसु पतरष्वषटाक्षरं नारायणे भवति प्रणवान्तमवेराएा्षरतेति केचित्‌ तद्देव द्वादशपत्रेषु द्वादशाक्षरं वासुदेवं भवतीति अवापि द्रादशाक्षरता पूववत्‌ पोढशपमरेषु मातृक मन्त्रवणेस्याऽऽ्या वणमाटेका्ाः सचिन्दुका बिन्दु सहिताः षोढश मवन्ति। द्वानिंशस्सु पत्रेषु द्वाभिशदक्षरं समाभिग्यक्त मन्त्राजमासुष्टुभं भवाति मूखमनतरस्येेकेकमकषरप्‌ गच्वेकेकमपरकैकस्मनपत्रे तत्मणवसंपुटतं काय परत्यप्षरशुभयत ओंकारो मवतीति श्रतेः तद्ग ख्यमङ्गं महाचक्रुपा- सितं तन्निक्षिप्मनिषट वस्तुनि त्रासकारित्वा तदं पश्चममङ्गमू्‌ अत पएवान्ञाङ्ग- मन्त्रं व्याचक्षाणिरस्माभिरक्तं पप्चसारि-- = „^ असुत्रासादिकौ धात्‌ स्तः प्रपथरलनाधैक ताभ्यामनिष्टमाक्षिप्य क्विप्यते फदखडभ्चिना ?› इति साभकामिकं पोक्द्रारमित्युक्ताथेम्‌ छर्पयं भज्ञमैयं साममयं ब्रह्ममयमयृतमयं भवतीति पञ्च मयद्पत्ययाः माच्या प्रायाः : ्यजुःसामायवेषचुरम्‌। बरह्म मयापिति ब्रह्मश्ब्देनाथवेबेदः सोऽयं ब्रह्य वद येनद्रःह्मणाभिधानात्‌ वेदभ- चुरताऽराणां वेदबुद्धधोपास्यत्वात्‌। विकारा दा मयदुवेदविकारात्मका इत्य- धः अभ्ृतमयं क्ीरभचुरनाभिक ्षीरविकारनाभिकं बते तस्येति तच्छन्दाज्ञा- भिस्थो विष्यूलनृसिषवयहः परामृशयते ¦ रःपरिचारकान्देवानाह- पुरस्ताद सवः परिचारका आसते खरा दक्षिणत आरितः पश्वे देवा उत्तरतो ` बह्मविष्णामहेश्वरा नाभ्यामिति धवं दि ङ्नामिषरि चारकानुक्त्वाऽयेदानीं १कृ. श्प क. "हाप ®. मर्‌ म्य %@. श्वासत्रेः छ. तस्मादेतन्महा" क, ग, घः "तमहा" क्ष ्ास्यामन्तं महा . : ˆ -

६२ भरीमच्छंकराचायविरदितभाप्यसमेता-- { ५प्मोपनिषत्‌

ूर्याचन्दमसो पयोस्तवेतस्वाऽयुक्तम्‌- कसो अक्षरे परमे व्योनन्यसतिन्देवा अपि रभे निपेदुः यस्तं = पेद किमृचा करिष्यति इृतद्विदस्त मे समसतं इति तदेतन्महा- चकर वाढोवा युषावा वेद प्त महान वति गवति स्वेषां मन््राणामुप- देषा भवत्वनषटूमा दहमं कु्यादनषटु्ाऽ्चनं

पा्वपरिवारकानाई-सू्ीचन्द्रपसौ पायोः कुकषमदेशयोरिति यावत्‌ तदेतन्महायक्रपचाऽभ्यक्तमू यास्िन्महाचकषे अक्षरे अग्न व्याप्नावित्यस्य रूपं सरो मतये तस्मिन्वय चिमति परप्र उत्कृष्टे व्योमबरस्ेव्यापकत्वेन स्थिते अधीतयुपरिभावि ऋच रत्यम्रह्णयुपरक्षणायेम्‌ ऋचो निपेदुः स्थिताः यदि वर्च इति षष्ठ अनु्रपस॑यन्धिनयक्तरे व्याप्षिमति चके स्व वेदाः स्थितासतत्सद्नमन्त्रादिसैवन्धि चत्मिस्यथैः उपासकस्तन्महाचकर वेद्‌ नोपासते किृचभैदादिना यदि द्चाऽुषटछमदस्कयर्चेति अनेनेतः इयीयति महाचक्रोपासनग्भितमेषावुषटूुएासनं इयौ तु तदरहितमिति इतदुरत इमे समाप्त इृन्युक्ताथम्‌ ¦ इतिशब्द ऋक्समातं ्ोतयति तदेतन्पहाचक्रं बाछो या युवा घा वेदास्त तस्यदं फट मदान्भवति। महतीं रिष्ठा जने भाप्नोति यदि वा मान्महाविष्णरिति गुरः सरेववदा. राध्यः। सर्वेषां मन्व्ाणद्ुपदेष्टा मदत्युपदेककः सामाभिव्यक्तानुषटमा होमं यादिति विदयाङ्गोऽयं हेमर्तमसव्यादुपादानासतिदिनं हविष्यमन्नं साज्यं जुहुयादिति तया सेर्यानुषदानास्सदृदुदराद्घवारं वा यदि वा सत्ागतद््पदानां मूलनृिहव्यूहदवाविश्वयूहे व्यास्यातत्वादुभयोहेरेन ` होमं कुयात्‌ ततश पीरोदाणेवन्रायिने मू सहाय नेत्राय पिनार्हस्तायो- प्रयेदमिति हतवा ब्रह्मदिदरात्रंद्व्युहत्मकाय नृिदहायोग्रायेति जुहुयादित्येवं भतिपदं मूलमन्त्राः यदवाऽुषटुत्यकरवचनात्सङन्ूढमन्बषु्चायं स्वाहाका. रान्तंजुहुयाखतिपदमुदिरय त्यागः काथः तथा सामाभिव्यक्तालुष्टुभाऽचैनं षोढशोपचारादि कुयीदित्यतुषङ्गः अत्रापि होममतरवन्मन्तरा्स्या नाऽऽ

ङ्‌" छ. गुः सअ, भ्य चक्पेः | | ज्‌, “कवरामयह"

[५ पश्चमोपनिषत्‌ 1 नृसिहपूैतापनीयौपनिषत्‌ ६६

तदेतवक्षोध्नं मृत्युतारकं गुरुतो रन्धं कण्डे वही शिखायां दा बध्मीत सद्ीपवती भृमिदैक्षिणाथं नावकत्पते तस्मच्छरृद्धया यां काचिदयत्ा दक्षिणा भवति ॥२ देवा तैं प्रजापतिमत॒वन्नानुष्टमस्य मन्नरा-

एष्टव्ये तदैतन्महाचक्नं रोधनं भृत्छ॒तारकं गुरुभसादा््धं कण्ठे बाहौ शिखायां वा बध्नीत यस्तस्मै गुरवे यस्परात्सपद्रीपवती द्विगुणारृत्ताऽपि पृथ्वी दक्षिणाय नावकट्पते तस्पाच्छृद्धया भवत्या यां काविद्भूिं यथाशक्त्यनुरूपां दद्यार्साः दक्षिणा मवति एवं भगुक्तं श्रेतित उपाक्तनमवगते पश्चाङ्गन्यास उपसंहृतमेकरमान्मताद्‌ भथ मनान्तरपयाखोचनया महाचक्र एवोपसंहृतं तस्मात्मत्यक्षरुमयत ओंकारो भवतीत्यत मृमन्त्ाक्षराणां भणव उपसंहृत त्वात्मणवभधानमेवेदं महाचक्रं तसमिज्यक्तिवाहुट्पश्रवणान्मायया बहिर्वेष्टितं मवति बहिर्मायया वेष्टितं भयतीत्वसदृच्छवणादद्धतपदव्याख्यानावसरे ्रतिपदं यस्मात्स्मदिन्ना सर्वीकन्सश॑न्देवान्सवीनातमनः सवीणि भूता. नीत्यसद्न्महिमश्ब्दवाच्याया मायाया; स्वेखकसवेदेवात्मभूतानां स्ाध- ` नस्वेन भ्रवणाचदष्टितमायाधारसेन यथार्स॑ख्यं पृथिन्यारिरोकरबेदादिवेद्‌ा" मम्यादिदेषभूतानामात्मनां साधर सश्चवणान्महाचक्रान्तगतवेष्टितिमायाधारमे बेदुपासनर्म्‌ त॒ मूखनुसिहगनं ्वाद्धन्यासार्थं॑चान्तरङ्कत्वान्महाचक्रमे बेदुपासनम्‌ तदपि संश्दायागरः.पदविवेतयुपासनःविक्रसः तत्रापि बहु संमदायातुकूस्यागतत्वादन्त्ययेप समद्पादे याति केचित्‌ तस्मिन्मते

प्रणवसावित्रयजुरुकष्मीनुसिंहगाय्ः रन्यचः एयमङ्खनसामामिन्यक्तं यथा- योग्यतया महाचक्रमकाराकत्मेन यःत तथवेापायं मदाचक्रमिति रहस्यं तच चेति। २॥

एवं नसिदब्रह्यविधां सकख्पतसुर् णीं कृत्लाममिषायायेदा्नी तदयु

(~~~

१२. शुर्णा \क.ग घ. ध्ठेवा बा" 1 ३क.ग.ध. ्दीवार्चि"।४कः गध्या" ग. घ. '््नीयात्ता सं ४. त॑ दक्षि" च. भूमी द्चि"। ७क.ग, भ्व. तावत्कः ¡ जै. *्‌ तत्रा

&४ श्रीमच्छंकरावाैमिरवितभाम्यसगैता~- [ ५पशवमोपनषत्‌ ]

[4 [कन

जस्य फलं नो दरि भगव इति होवाच प्रजा-

पतिथ एतं मन्प्राजं नारसिंहमानृष्ठ पं नित्पम-

धीते सोऽनिपूतो भषति वायुपूतो भवति

= _ [+ = पुते आदित्यपृतो भषति सोमपूतो भ्वति सत्यपुतो परवति ब्रह्न {तो भरति प्र दिष्णुपूतो भवति रुढपूता भवति वेदपुतो भवति सवपृतो भवति सवपूतो भवति इति प्रथमोऽध्यायः | भजापतिमन्रवन्नस्य मन्तरस्य भागुक्त(पासनाविशिष्स्य फे नो ब्रुहि भगव दृति होवाच ्रनापतिरित्युक्ताधम्‌ यौ द्विविधोपासक एतमित्येतच्छब्दपरामृषं भागुक्तनिचागभितं मन्वानं सामराज नारसिंहं नृसिहाकारब्रह्मोपासनागभै- मानुहममवुषटप्ठन्दस्कं नित्यमि सकारत्रह्मभतिपत्तिदरारेण निस्यमूतनिराका- रब्रह्ममतिपाद्कत्वान्नित्मथी 7 उच्चारयति यब्रेदशसामोचारणमाजादेव ध्य. माणफलात्षिः किं तत्न विद्यसुषठःनाददित्यमिप्रायेण तन्न तत्राधीतेऽधीत इत्यवो. चत्‌ अथवा नित्यमधीत इति नि यमेनाधीतेऽथवा नित्यमधीत्युपरिभाव हे नानैीते स्य गत्यथ ज्ञाना गौ; निःस्वं सेष्योपासनादि निवैत्योक्तकारं यो विद्यामेतामदुतिष्तीत्यथेः अथवा नित्यमानुष्टममित्यन्वयादानुषटुमस्य सा्नो निस्यत्वं दृश्यति चित्रस्य सामद्रयस्येति अथवा नित्यं सैध्योपासनादि कमोधिकृत्येते जानीते एतदु मवति ततो नित्यसंभ्योपासनामिहोत्रह् पास्यदेवता नारचिदरीखाविग्रहनयुपास्ते -एतद्वि्ागितेत्ययैः अथवा उपासक; भायुक्तविचारुष्ठानभकः।रन्नानेऽसमथेः केवरं विदयामातिपादकं गन्धं नित्यं भतिदिन स्वाध्यायधमेमाधौते पठति जपति सोऽपि वक्ष्यमाणं फलं भरासोति तस्य तज पसामृथ्यात्परमेश्वरः कारुण्यात्तद्वियावुष्ानभकारं साका. ल. [१ 1

रममूनि निराकारपयन्तमि्ैव कःथयति। तथा चान्ते श्रयते तद्वा एतत्परमं धामै. तद्विागभितमन््राजाध्यायकस्य पाठकस्य जपक्स्येत्यादिना उपास. कोऽभनिवास्वादित्यसोमसत्यत्रहमविष्युदरेदनतिदरूपैरुपास्यैः पूतो भषति . षवित्रो भवति अन्येथ स्मृिहस्यैरुपास्यैः पूतो मवति द्विरभ्यासोऽध्या, समाधिं द्यातयति इति प्रधमेऽध्यायः |

क. ग.ब. च. लोच्पूतो मवति रार कवठ छलः प्मेकपुतो भवति 1 क. षं, ङ. देबपूतो =

[ 4 पमीपनिपत्‌ ] नृसिहपूपतापनीयोपनिषद्‌ ६५

य॒ एतं मन््राजं नारसिंहमानृष्टभं नित्यमधीते स.मृत्युं तरति पाप्मानं तरति बह्हत्यां तरति श्रणहत्यां तरति वीरहत्यां तरति सर्वं तरति सर्वं तरति इति द्वितीयोऽध्यायः य॒ एतं मन्त्रराजं नारसिंहमानु्ुभं नित्यमधीते सोऽभि स्तम्पायति स॒ दायुं स्तम्भयति आदित्यं स्तम्भयति सों स्तम्भयति उद्कं स्तम्भयति स्वीन्देवान्स्तम्भयति स॒ सवान््रहन्स्तम्पायति विषं स्तम्भयति विषं स्तम्भयति इति ठतीवोऽ ध्यायः॥३॥ एतं मन्त्रराजं नाररसिंहमानुषटुभं नित्यम-

इतःपरभति नित्यंमेतद्विधालुष्ठाने तसतिपादकग्रन्थजप। चाऽऽनुषाङ्गकाः

(ण्ये)व फलानि काम्यानि तद्रहितानि बा कथयितुमाह उपासका नित्य त्वेन तद्विदयाबुष्ठानेन तज्जेन वा पापक्षयं कामयते एतं मन्त्रराजं नारासह- मायुष्टुभं॑नित्यमधीत इत्युक्तायैष्‌ तयेतःमूलाञन्त्यादध्यायाच्त्र तत्र यच्छब्देन पटिङ्खेन भागुक्तदसिहविद्याया निधिततयाऽुष्ठानात्तद्विद्यामरतिपा -ककग्रन्थजप्ता . वाऽध्येता वा परामृश्यते तथा तच्छन्देन पुरङ्गन एव

परामृशयते तथा तत्र तत्र पुंङिङ्का्च्छन्दाभ्यासात्तस्मिननेव नित्यानुष्ठाने , जपे वा व्यस्तं समस्तं बा यथायोग्यतया फलं गम्यते मृत्युं पाप्मानं ब्रह्म

इत्या चरणो गर्भो यद्वा साङ्खवेदाथेन्याख्याता दीक्षितो रुणो बीरहत्यां वीरः

[

युजः सवनस्थः क्षन्नियो वाऽन्यञ्च पातकं सर्व तरति दिरभ्यासोऽध्याय समाश्च द्योतयति -॥ इति दवितीयोऽष्यायः

एतं मन्त्रराजं नारसिदमारुष्टुमं नित्यमधीते सोऽ बपुमादि्य सोथ -शुदकं सबीन्देवान्प्हान्विषे स्तम्भयतीति स्तम्मनफलनिदेशः दिरभ्यासोऽ- -ध्यायसमािं योतयति इति तृतीयोऽध्यायः |

एतं मन्त्रराजं नारसिहमादुष्डुमं नित्यमधीते भूयवः स्वभहननस्तपः

१४. ति सरह त॑रति ससार तरति ! क. त्य स।३क. "मस।

६६ आरौमच्छंकराचायैमिरचितमाप्यसमेता-- [६ पशचमीपनिषत्‌ धीते भर्लोकं नयाति शुव्टोकं जयति स्वर्छोकं जयति महर्लोकं जयति ज॑ँनेटोकं जयति तपोलोकं जयति सत्यलोकं जयति स॒ सर्म लोकं जपति सर सरवंछोकं जयाति॥ इति चतुर्थोऽध्यायः ४॥ य॒ एतं मन्तराजं नारिंहमानुष्ुभं नित्यम्धीति मनुष्यानाकषयति देवानाकर्षयति नागा- नाकरषयति यक्षानाकर्षयति अहानाकर्षयति प्वानाकर्षेयति सर्वानाकर्षयति इति पशचमोऽ- भ्ययः॥९॥ य॒ एतं मन्तराजं नारसिंहमानुष्टुभं नित्य- मधीते सरोऽमिष्ठोमेन यजते उक्थ्येन यजते पे।डशिना यजते वाजपेयेन यजंते सोऽतिरान्नेण यजते से।ऽपोयामेण यजते सोऽश्वमेधेन यजते स॒ सर्वैः कतुिर्यनते सैः क्रतुिर्यजते.॥ इति षषठोऽभ्यायः

सत्यमन्यच्च सम प्रातालरोकं जयतीति फलर्निरदशः। द्विरभ्यासोऽध्याय- समां द्योतयाति इति चदुधोऽ्यायः |

एतं मन््रानं नारसिंहमावुष्टमं नित्यमधीते मनुष्यन्देवान्नागान्यक्षा- अहा स्तद्न्यतिरिक्तानन्यांशाऽऽकषैयतीति फटनिःश्चः `| द्विरभ्यासोऽध्याय- समश्च ्योतयाति | इति पचमोऽध्यायः

एतं मन्तराजं नारसिहमानुषटुं नित्यमधीते सोऽगिष्टोमेनोकथ्येन षोड- शिना बाजपेयेनातिरत्रेणाप्नोयमिणान्ये् स्प; करतुभि्यजत इति फटनिरशः। दिरभ्यासोऽध्यायसमा््ि च्ोतया्ति। वाच्यमन्यान्थक्यादिति न्यायेन कथ फलनिर्देश इति यतो मनोग्यापारिक साध्यत्वादेतद्विधानुष्ठानस्य तस्य

कमालुष्ठानादत्न्वहुःसंपादत्वादित्यधिका रमेदेन नान्यानयक्यभेति सर्व निमेरम्‌ || इति षष्टोऽघ्यायः

क. ध, ह, घ. जनल" म. मसल

[ पृमोपनिषत्‌ ] नृतिहपुतापनीयोपनिषद्‌ ६७

य॒ एतं मन्त्रराजं नारिंहमानृषटुभं नित्यमधीते स॒ कचोऽपीते यजुष्ष्यधीते सामान्यधीति सोऽथर्वणमधीते सोऽङ्किरसमधीते स॒ शाखा अधीति प्र पुराणान्यधीते कल्पानधीति गाथा अधीते नाराशंसीरधीते प्रणवमधीते यः प्रणवमधीते सर्पमधीते सर्वमधीते ।। इति पमो यायः अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तस्समं गृहस्थ शतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशुतमेक- मकेन यतिना तत्समं पतीनां शतं पूणं

य. एतं मन्त्रां नारसिहमाचुषटुम नित्यमधीते ऋचो यजूषि सामान्य- यवीणपङ्किरसमेतच ्रथीसेपुैकरणमेतदन्तराटवतित्वादेतस्य तथाच तस्मि नेव ब्राह्मणे प्रलापातिः प्रथममथवौणमपद्यत्ततस्घयीं ततोऽङ्किरसमित्यसङृदमि हिवस्वाच्छाखाः पुराणानि कसपान्गाया नारादंसीः प्रणवमधीत इति फरनि- हशः अत्र यः प्रणवमधीते सवेमधीत इति वद्न्मूरमन्त्प्रणवयोः फल- सास्यादुभयोः साम्यं द्रीयति ततश्च जपे समाधौ चोभयोविकस्य; तथाच नित्यालुष्ठनि फलकामनया प्रयोगविशेष; तत्तत्फटप्रदोचारणं मूखमन्त्रन ` पान्ते कामिति केचित्‌ अन्ये तु तद्विनैव केवलं कामनैव कार्येति सपद यिकमेवान्येष्यमिति द्विरभ्यासोऽध्यायसमाच द्योतयति इति सप्तमोऽष्यायः\५॥

एवं नितयवुष्ठान आदुषङ्किकं सर्वं फटमभिधायायेदानं तद्वियानुष्ात्जप्त. रध्येतुोतकशैतरतमभावेन सर्वोषां सर्वत फरुमाह--अनुपनीतश- तमेकमेकेनोपनीतेन तत्समम्‌ उपनीतशतमुपडवो णकानां नेष्ठिकाभिभायेण तस्य स्ोल्छृष्त्वाद्‌ एकमेकेन गृहस्थेन तसम गरहस्थश्चतमेकमेकेन वानम्‌" स्येन तत्समं वानमस्थरातमेकमेकेन यतिना तस्म सोऽयमाश्मस्वीकारमाते तरतमभावोनाऽ्मभयक्तु्ठानामिमायेण ततव यतीनां इतं पू स्वीकृता

न्ना

१क.ष.च.दु\ २, तरं परमदरेन तत्समे परमदंसदतमेक्मेकेन = ` `

६८ भीमच्छंकराचायैविरितभाष्यसमेता~- | पश्मोपनिषत्‌ |

रुद॑जापकेन तत्समं रुदजापिशतमेकमेकेना- र्वशिरःशिखाध्यांयफेन तत्सममथर्पशिरःशि- साध्यायकशतमेकमेकेनं मन््रोजजापकेन त- त्तमं तदा एतत्परमं धाम मन्नराजाध्यौयकस्यं यन्न सूर्यो तपति यत्रन वायुवांति य्न चन्द्मास्तपति यत्र नक्षत्राणि भान्ति यत्र नाभिर्दहति यत्र मृत्युः प्रषिशति यत्रन दुःखं सदानन्दं परमानन्दं शाश्वतं शान्तं सदा- शिवं बह्मादिवन्दितं योगिध्येयं यत्र गता निवतेन्ते पोगिनस्तेतद बाऽयुक्तम्‌--तदि-

भममात्राणां यस्िन्कर्सिमिरिस्यतरदरनाप्येन तत्समं रदरनप्यशतमेकं यस्मिन्क- सिमिदाश्रमे स्थितायर्व्षिरःशिखाध्यायकेन जापकेन तत्सममथधैशिरःरिंखो. ध्यायकङातं मन््रराजजापकेन तत्सममितयु्कर्षतरतेममावस्य मन्त्राजनापक् एतद्विधावति विभरान्तत्वादेतािधावान्सर्बो्ृष्ट इति गम्यते। यथाऽऽनन्द्तरतम्‌. भावस्य ब्रह्मणि विभरा्ततवा्रह्यानन्द्‌ एव सर्व्कृष्टः यस्मादेवं तस्म प्रपिद्धमेतत्परमं धाम स्थानमेतद्वि्यागभितमन्बराजाध्यायकस्य जापकस्यानुषठं ठौ यत्र क्षीरोदाणेवस्थाने सूर्यो तपति यत्र वायुर्मं वाति यत्र चन्द्र मास्तपाति यत्र नक्षत्राणि भान्ति यत्च ना्धदंहाति यत्र मृत्युः भवि. शाति यन दुःखं सदानन्दं परमानन्दं शाश्वतं शान्तं सदाशिवं ब्रह्मादि वन्दितं योगिष्येयं यत्र गत्वा निवर्तन्ते योगिनस्तदेतत्स्थान्ृचाऽभ्यक्तम्‌ विष्णोयत्परमं पदमत यच्छब्देन प्षीरोदा्वस्थानं परामृहयते परर मपदमत्यामिन्नानाद्‌। सूरय उपासका उपासनाभेदेन तादात्म्य्ुपासनया चेत्सा. युज्यं फं ततश्च . विष्णुरेव प्रमं पदम्‌ उभयत्रापि विष्णोरिति पष्ठी. निदेशः ्िलापुत्रकस्य शरीरमितिवदुरष्व्यः अथोपास्योपासकमावेन चेद.

क. 'दरनाप्येन ध. ्यायिके" ' घ. श्यायिक क. ड. "न तापनीयोपनि- षदध्यापकेन तत्तम तापनीयोपनिषदध्यापकशतमेशमेकेन म०। इ, “राजाध्याप° | घ. श््यायिक°। ५के, घ्य सवति य! क. इ. चवंप्रमे पदंय*। ` ~. ` ,

| पशचमोपनपत्‌ नृसिहपूषैतापनी योनिष ६९

ष्णोः प्रमं पदं सदा पश्यन्ति सूरयः दिषीष चक्षुराततम्‌ तद्धिमासो विपन्यवो जा्षांसः समिन्धते षिष्णोयंत्परमं पद- भि तदेतन्निष्कामस्य प्रवति पदेतनिष्का- भस्यै परवति इत्यष्टमोऽध्यायः ॥॥

ईस्ययषैवेदान्तगतनृिंहपूवैतापनीयोषनिषदि पश्च्युपनि- पृत्समाप्ना

नषटभ्विधा तस्व नृसिंहस्य विष्णोः परमं पदं परमं स्थानं महाचक्रनाभिषीरो- दाणेबमरभृति तत्र स्थिता उपासका अनुष्ठातारो नक्नारोऽध्येतारो वा सदा सवकालं पश्यन्ति कीदशं तदित्यपेक्षित आह--दिवीव शुरोक इव चुः ख्यातेः सूथैमण्डलमाततमासमन्तात्तते विस्तृतं दुर. पकाचात्मकं सवेंका- शषाभिभवकारणमतः सृयैचन्द्रनप्त्रादीनां ब्रह्माणि भरवेश्;; भतिषिद्धस्तपकर्तृता यत्र सूर्यो तपतीत्यादिना एवं तस्मिन्नाधिदेवास्रके दुःख प्रतिषिद्ध आध्यात्मिकदुःखभां्नौ तत्मविषेधति यत्र दुःखमिति विदुःखता दुःख. भांवमात्रे प्रपते युषुप्तबज्जडता स्यादिति तद्रयाषटत्यथं सदानन्दमिति ्हयादिवन्दितमिति तदादिन्यायेन नाभिस्थनरह्मविष्णुमरैश्वरेः परिचारकै- वन्दनीयं पहायेक्राल्यं स्थानम्‌ यज गत्वेति गन्तन्यतामाह--तद्िासं ` इति तेत्ताइशो स्थानं तरिपरासो विप्रा ब्राह्मणा उपासका विपन्यवो मेधाविनः समाधौ पारणश्चाक्तेयुक्ताः जागृवांसो नागरितावस्थायामेवावस्थात्रयात्म- च्युत्य समिन्धते सशृद्ध डर्वन्ति तादात्म्यपक्ष तु मन्घरत्राह्मणयोैयास्वर्पं व्याख्येयम्‌ इतिशब्दो मन्त्रसमाप्ति चयोतयति पदचतुष्टयाभ्यासः सर्बोष- निषत्समाशनिं ्ोतयसीति सर्वै निरं सिद्धम्‌ इयटगोऽत्यायः || इति श्रीगोकन्दमगवत्पूउयपादरिष्यस्य परमहं्परि्ानकाचायेश्रीशं- ` करमगवत आद्कृतावायवणन्तिंहपुवंतापनीयोपनिषद्धष्ये पञ्चमो. ` ` पनिषद्धाष्ये पपृणेम्‌ , समादेयं सभाष्यनुसिंहपुषैतापनीयोपनिषत्‌

, १९. ग..घ. *ति एव वेदेति महोपनिषव इ” छ. “ति \.य एव बेदेति मदोपनिषुव

~ त)

एतौ मदोपेनिषदभेव शंहृदुरशरणो महाविष्ुभंवतिं मड्विष्युभेवतीति

तत्सह्रह्मणे नमः .

नृसिहोत्त ५पनीयोपनिषत्‌

श्ीमद्धियारण्यमनि विरचितदी पिकासमेता

-ॐ नमो भगवते श्रीदिव्यरक्ष्मीनुसिहाय नमः

निरस्तनिखिलानथेपरमानन्दरूपिणे

नरसिंहाय नमस्छुमः सवेधीहृत्तिसाक्षिणे १॥

चरणाग्नरनोटेशसंपकोत्सहसाऽसङत्‌

सर्वसंसारहीनोऽहं ता्नतोऽस्मि गुरुन्सदा . तापनीयरदस्याथविषटतिर्छँशतो मया

क्रियतेऽल्पधिया तस्माल्षन्तन्य प्षतमुक्तपैः

इह पूर्समिन्रन्य नृतिंहाकारब्रह्मविषया विचा निरुपाधिकव्रह्मविचाफलाऽ. पिगता तथा दुक्तं वातिकठद्धिः--"नृचिहव्रह्मावियैषा व्याख्याता ्रानसिद्धये' इति प्रणवस्य त्वलुषटबङ्गतवेनेव तत्र भवेशः। तथा चोक्तमू-- सवे वेदाः भरणवादिकास्तं प्रणवं तत्साश्नोऽङ्क॒वेद श्रठीकाञ्ञयतीते

प्ोक्तोपासनादिभिरीषर्छुदान्तः करणस्य परव्रहमविदयापयश्रमात्रयोभ्यस्व ' ृसिंहाकारमेव ब्रह्म मणवमधानमादाय तदृद्रारेण तुरीयप्यवसायिनीगुपासनां ` कतैव्यत्वेन विधाय तद्नुष्ठानेनातिशुद्धान्तःकरणस्य साक्षात्तरीयवि्चैव स्वरू. पावस्थानफलोच्यते तदुक्तयू-“^तुरीयावसिता विद्या साक्षादत्र परद्ते . इति तुरीयावसितोपासना साक्षातुरीयविद्या चात्र परदश्यैत इत्यथः अत्रा- बु्टमेशस्तु भणवाङ्गतवेनेवानुष्टुमाऽन्विष्य भणवेनैव तस्मिनेव स्थिताः

करे प्ररे ब्रह्मणि पयवसितो मवेदित्यनुषटुषङ्कत्वस्य भ्रणवमाधनतस्य ` अवणादषटुवथस्य णव एव प्पदशैनाच्चो्तरत्र आख्यायिका तु विधासंमदानग्रहणमिविमदेनाया मिधासतुत्यथी बा देवाः. शूषोकतेः साप

] \ गर्गः छण्ड; } नृततहोततरतापनीयीपौनिषद्‌ ७१

पदं कणैषिः ° ॥१॥ स्वस्ति इन्दो ° ॥२॥ ` शान्तिः शान्तिः शान्तिः देवा वै भरजप्तिमन्रुवन्नणोरणी- | यातमिममासानमकारं नो व्याच. क्वेति तथेत्योमिव्येतदक्षरमिदं नेदीान्तःकरणाः भसिद्धा वा देवाः हेत्येतिह्यायेः वेशब्देनोक्तसाधनानि. शेषर्दनान्तःकरणत्वेन देवानां भषटतवसामथ्य स्मारयति परनापतिमाचारय मसिद्धं वा अह्रुवन्चपगम्योक्तवन्तः किमुक्तवन्त इत्याह--अणोरणीयां समिम- 'मात्मानमोकारं नो व्याचक्ष्वेति अणोः सृप्मादप्याकाशादेरणीयांसं पृक्ष तरं परमात्मानम्‌ इममनन्तरातीतग्रनथ गुरगाऽवुषटुबुपाधिकलेनोक्तम्‌ कि्मा- कारं नो भ्याचक्ष्व अनृष्टमोऽपि कारणभूतो य॒ अंकारस्तद्रूपे परमात्मन नोऽस्मभ्यं व्याचक्ष्व विस्पष्टं भकथय स्वप्रणवकाय मूता ह्यनुष्टुप्भूयते वेरिश्च मन्नराजकस्पे-- ` ` ` +“ «^ चतुमात्रात्मकात्तारचतुष्पादां हमतुः | ` ` वक्त्रेभ्यो मम संजातो मन्नविदरेशवर्वरः'” इति हश्यते घटे गृदेन्वयवदनुष्भे प्रणवस्यान्वयः उकारदिम(ह)ोकारान्वा हनुषपणवेकदेश एव पर्यवसिता इश्यते उक्तं वेरिश्वे मन्त्रराजकैखे-- ` " ` भ्प्रणवान्तमतोऽयं हि मन्त्र; सवौयैसाधकः उकार आदिमन्त्रस्य हक ।रोऽन्त्यः परकीतितः टे हकारे प्रणवो भ्यज्यते व्यत्ययाक्षरे”॥ इति अतः. कारणत्वादाकारस्यानृष्टुमोऽप्यणायस्त्वं सिद्धम्‌ एतदुक्तं भवात अनुष्ूपाधान्येनोक्तमारमानं तत्कारणमरेणवम्राधान्यन प्रणवगुणमूततयाञनुषटुमं स्वी्त्य व्याचक्ष्वेति इतिशब्दः प्रश्षवाक्यसमाप्त्यथः देवेरेवं प्राथितः अजापतिरोमिस्यसुजानाति भातम्‌ तथेति यथापाथितद्ुपदिश्चामीत्यथेः तत्र भथ ` सृग्रहेणोक्तामनुष्टवात्मन; भणवरूपतामाह-- ग।मिल्थ तदृक्षरमिदं स्वमिति संकेपविस्तराभ्यां दि भरतिपाचमानं वस्तु मन्दु्गस्यापि बुद्धावा रोहति + यदिदमनुटुममात्रमित्युकत सव कायकारणात्मकं जगत्स एतं मन्ब्रा्ज नारिहमानष्टममपदयततेन पै सर्ममिदेमखजवदिदं किंच तस्मासवैभेवाऽऽ भमिस्याचक्षत इत्यादिवाकयेस्तदष्ुमा सदोमिप्येतदक्षरम्‌ कुतः यतो 1 रनद जक रन्चेलत्मेली। ` |

¢ _ + भीमच्छंकराचायौविराचितभाष्यसमेता-- [ रथम ष्टः!

बाओआनरूपोऽयरमोकारः वकयारे हि वाग्वा आरः इवि नन्वलष्ुमोऽपि वा्परूपत्वदक्तं पूयेत वाग्वा अयुष्टुबिति अतः साथीया अनुष्टुभः कथं भणवात्मकत्वं विपरीतं करि स्यादिति चेत्र अनुमि परणवान्वयदशैनेन प्रणवस्यानुष्टुम मति कारणत्वोपपादनेन परिहृतत्वादस्य चयस्य वार. रूपिण्यास्त्वुष्टुमस्तथाबिधासणवाद्धेद एव नास्तीति तस्या अपि तदात्मकत्वं सिद्धू यदि मेदोऽस्तीत्युच्यते तथाऽपि वाग्वि्रेषरूपोहिं प्रणवानुष्टुमोः भणवस्येव कारणत्वं दृष्टम्‌ तस्मादराक्सामान्यरूपयोरापि तयोस्तयैव काथ. कारणमा युक्तः इति वाद्मात्र्पे भणवेऽुष्वन्तर्ूतेव यथाञ्येः सै शन्दूविशेषाः उक्तं यथा--“ उकारो प्र सवो वाक्सैषा स्परणोष्मभिन्यै. जयमाना बहौ नानारूपा भवति इाति। सान्ा्च-तथ्या शरद्ना सकीणि पणोनि संतष्णान्येव्मोकारेण सथ वाकसंतृण्णेति सवैवागात्मकत्वमुक्तं भ्रण बस्य सवे वाग्वसनु प्रणवःत्मकमिति अयैविरेषाणां तद्राचकनांम- विेषद्रारेण वा वाङ्पाजरूपे परणवेऽन्तमीवः सेभवाति। तेषां तद्ग्यतिरेकेणानु- पलम्भात्‌ उक्तं च--“ तदस्येदं वाचा तम्त्या नामभिरदामभिः सर्वं सिप सवे ददं नामानि तस्यैव यदुपा भाणोऽय यदुजेस्तृरछरीरम्‌ ”› इति अहमेव वात इव भरवाम्पारभमाणा भुवनानि विश्वां योवेतां बाच वेद ˆ यस्या एष्‌ विकार इति वाचः कारणत्वभ्रवणाच् वाचाऽऽरम्भ्रणं विकारो नामधेयुप्रिति विकारस्य नामेयमानततवं तम्‌ साक्षाच भणवस्यःसदौ- त्मकतव शरुतम्‌--जोंकार एवेदं समेते सत्यकाम पर चापरं ब्रह्म यदो. कारो यद्छन्दसामृषभो विन्वरूपः ओमितीदं सरवमितप्रादिषाक्यैः ननु बार्भाजात्मतां विवक्षित्वा सर्ैशब्दानां सर्वात्मत्वं शक्यं ब्म तथाच सति को विशेषः मणवस्य सात्मकत्वे येन सरवशरतीनां माजादसे महान्हयते भेदा यतपदप्रामनन्ति एतदालम्बनं रेष्ठ षलु्हीता भणषो धनुस्तिस्नो भाजाः एतद्रे महोपनिषदमित्यादिपदेशेषु अनुष्वन्तरभाव एवासौ विरेष इति चेन्न अन्येष्प्युकारादिमकारान्तेषु मनवेण्नुषटुवन्रमातरसंभवादतोऽजषा- जुषटूबन्तभोवकयनमपि भणवस्य मन्त्ान्तरेभ्यो क्षं द्योतयति अतः कोऽसो विशेष इति -वक्तभ्यम्‌ उच्यते श्रुतिगम्य एकासरौ विशेषः स्मृति- म्यो -बा नास्मदुद्धिगम्यः तथा चोक्तं सारसंग्रेभणवनिर्णये-- `.

` ~ ` ^ऋगेद्‌ः स्याद्कारान्त उकारान्तं यजुर्‌ सामवेदो मकारान्तः सवैग्रादी ततो ध्रवः॥ 1 [ १.२, ड्मात्रतां। = `

[ पथमः लण्डः ¡ नृरिहोत्तरतापनीयोपनिषद्‌

षटङ्कन्यायमीमां सा पुराणं स्ृतिपूवकमू वेदेऽन्तभूतमेष स्यात्स वेदाथ तारगाः अहयोमेध्यगा वणी लक्षौ कषरगौ यतः अकारः; परुषस्तत्र हकारः प्रतिः स्मृता तथा प्रणवगोऽकारो बीजात्मा पुरुषः स्मृतः उकारः शक्तिरूपत्वासटृतिः सा हरूपिणी पुंखहृत्यात्मका बणोस्तस्माटोमध्यगाः सदा ्षराक्षरपरो देषो पकारः परमेश्वरः अथवाऽकार एवायं चिन्मात्रः परमेश्वरः सर्वभकाशको देवो हकारः सर्वभासकः। हितेन विना बणेभकाशः कापि कस्यचित्‌ कार्थं कारणं सवैधुकारः श्क्तिरूपवान्‌ उकारमत एवात्र जगस्मसवरूपतः उचरत्यतिदीर्धेण खष्टिस्थितिरयात्ना कायेकारणरूपेण महैादात्मनो इद)तम्‌ तमेवमात्मकं भूयः प्रवि्याऽऽत्मस्वरूपिणम्‌ तावन्माज्त्वमायाति मकरो हि महाचितिः॥ अकारः सोमरूपोऽथ उकारः सूय एव तु मकार महाबह्विरिति तेजस्चयात्मकः षोडशात्मा भवेत्समः षोडशः स्वररूपवान्‌ सृ द्रादशमासात्मा मासा द्विविधा मताः अयनद्रयभेदेन खष्टसहाररूपतः ससारमोप्तमेदेन तथाऽरात्रमेदतः कमादिवणरूपास्ते छष्टिसंहाररूपत; मकारोकारकटिपः परमात्मा महेष्वरः आदित्यान्तगेतो देवः कार्कालो महाभयुः सर्वसंहारवह्यास्मा साक्षाचिन्माजविग्रहः

पुरषः पश्वविंशोऽयं पदुविंरस्तु महेश्वरः

पृश्चवि्ात्मना भोक्ता षड्विंशो भोनको मतः

१. कमादि |

७४ शीमद्विथारण्यश्चनिषिरवितदीपिकासमेता- [प्रथमः सुष्डः

तस्योपव्याख्यानं भृतं भवद्धविष्यदिति सर्वमोंकार एवं

उभय।त्मा मकारोऽयं प्रणवस्य उदाहूतः।

भोक्ता तत्राभिरूपः स्यादशमेदयुतः

सक्तधातुद्रयाधारमेदतोऽसमिन्करेवरे

यक्रारादिक्षकारान्ता वणास्तद्धेदरूपिणः

मकारस्तु समष्ट्यात्मा भोक्त मोजकरूपवान्‌

अतः सर्वास्मकस्तारः साक्षार्सर्े्रः स्वयम्‌

सर्वैतेनोनुगथेव सवंव्णात्मकस्तथा

अपरः भ्तेयद्रा वाचकोऽकार इष्यते

सन्मात्रवीजरूपेण स्वत्रासुगता हि सा

अकारः स्ैवर्ेषु तयेवेहान्वितः सद्‌ा

तस्मात्तद्राचकोऽकारस्तदभिन्नः सद्‌ा भवेत्‌

उन्मुखः स्यादुकारोऽयं तस्य उद्वतसाक्षिणः

व्यापेवैरस्य चाऽऽथिक्यादकारादुद्रतो सौ

तद्ररसक्ष्या्मका शक्तिः साभासवरसंयुतः

उकारोऽतस्तदात्मा स्यात्तदाभासामृतापुतः

मकारो महतो बोधः केवरस्य महात्मनः

निराभासमहासंविदानन्देकस्वरूपिणः `

इति शब्दान्तरेभ्योऽयमोकारः परमो मतः

वणां वणान्तरेभ्यश्च सारभरताः परा मताः

आदिमान्तास्तु ये मन्ब्ास्ते स्वँ प्रणवात्मकः

तेषां तद्‌ त्पकत्वेन स्त्मत्वं स्वतो तु इति।

एवं सायै मन्त्रां भणवेऽन्तमाव्य तेनाऽऽत्ममतिपत्तिपकारं संग्रहेणा-

भिधाय तदेव विस्तरेण व्यायिस्यासुरषक््यमागेऽय श्रोतृणां बुद्धिसमाघानवि- रेषसिद्धये प्रनापतिराह-तरयोपन्याख्यानमिति। तस्योभित्येतस्याक्षरस्थोप- न्याख्यानमात्ममतिपतयुपायततया ततसामीप्येन व्याख्यानमू इदानीं भस्तुत- मिति रोषः यथाभलिजञातपुपन्याख्यानमेवाजुवतैयतते-- भूतमित्यादिना भूतं भद्धयिष्यदितेवं काठत्रयपरिच्छिनं का्यैनातमित्ययैः तच द्विविषं स्थूढं सृक्ष्मं चेति तत्र स्थूरं समटव्यटयात्मकं विरादूषम्‌ सृष्ष्मं समषटिन्यषटया- त्मकं दिरण्यगभेरूपम्‌ तयोरुभयोरपि मणवात्मकतामाह-सरवमोकार एवेति

नड भूतं भवद्भविष्यदिति सवेमकारोकारायेवेति वक्तव्यं विराद्‌ढिरण्यगभै,

~

प्रथमः कण्ठः] नृतिंहेत्तरताएनीयोपनिषत्‌ ७५

योषुंत्तरबाक्ञारोकारात्मसवमेवोच्यते तु समस्तभणबात्मफतवम्‌ अत्रापि भूतं भवद्विष्यदिति तवेवोक्तो तयोरेव दिक्ा्परिच्छेदसं भव इति यच्चा

न्यभिकालातीतमित्यन्याकृतदेः पथक्षथनाच्च ! यधेवं त्यौकरेकदेशासमाना

दपि विराइ्दिरण्यगमौवुपचरेणोकारात्माना वित्युक्ताविति ये श्रत्य- यपरित्यागभरसङ्कात्‌ तहिं सामान्येनोकारमात्ं सर्वमित्युच्यत इति चेत्‌ येवं तहिं कात्रयपरिच्छन्नं तदपरिच्छिन्नं सवैमनूद्य पुनः सवैमेतदोकार एवेति षक्तव्यं तु जगदेकदेशमेवानद्रायमोंकार एवायमरप्योकार एवेति वच- नमुपपन्नप् सामान्येन सवौत्मकमोमित्येतदक्षरमिदं सवैमिति पूर्वोक्तमिति पुनवेचनीयम्‌ अतो बिराद्दिरण्यगमीव्याढृतसन्मात्रशरीराणां प्रत्यकं सवौत्मकपणवात्मत्वमेवात्ोच्यते नन्वेकस्यैवोकारस्यैकस्मिननेव भयोगे कथं सवौत्मना शरीरचतुष्टयातमत्वं संभवति एकस्यैव प्रणवस्य परैखयादिरू

पेण भर्येकं स्ात्मत्वादीति घमः वैखर्यास्तावदश्षररूपिण्या अकारोकारम कारार्षमातनपरणवात्मकतवं भत्यक्षसिद्धम्‌ मध्यमापदयन्तीपरारूपप्रणवस्यापि वैखयौः मविभागरूपत्येन सर्वीत्मत्वममभ्युपगन्तव्यम्‌ एवं सति प्रत्येकं चत्‌. रूपेण वक्ष्यमाणानां विराडादीनां वाचकत्वं सेभघर्योकारस्य अकारादी नामपि चतृरूपाणामेव विराडादिवाचकत्वं वक्ष्याति विन्वो वेन्वानरथतुरूपोऽ कार एषैत्यादिना अकारादयो हि बीनबिन्दुनादक्रक्तिरूपस्वात्मभेदेवो क्चतुष्टयसूपा एव हि वैखयीदिरूपचतुष्टयरदितः शब्द एवास्ति छङोके उक्तं वाचश्तुरासमत्वमृत्तरोत्तरं सौक्ष्म्यं च-“ चत्वारि वाक्परेमिता पदानि तानि विदुब्राह्यणा ये मनीषिणः गुहः ्रीणि निदिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति इति तस्मादखयादिरूपस्य भ्रणवस्येवोत्तरोत्तरसूकष्मस्य तथारूपविराजादिवाचकत्वेन बविराडाचयात्मकत्वमन्रोक्तम्‌ यावदह्रह्म विष्ठितं तावती वागिति वाक्यान्तरम्‌ तत्राकारोकारपकाराधेमात्रा्माऽस्मदादि श्रत्रभ्राह्यः करियाशक्तिभधानो वैखययारमा ततस्रधानः प्रणवो विराजो वाचकः। उभयो; खरत्वस्य कटिनत्वस्य साम्यात्‌ विशेषेण खरत्वाद्धि देखधुस्यते वैखर्ुचारणासू्वमकारादिमात्राचतुष्टयरूपेणेव मनस्युद्तः क्रमादिविरिष्टवणं विमक्चीत्मा ज्ञानशक्तिमधानो मध्यमा वागात्मा तत्मधानः प्रणवो हिरण्यगभं ` वाचको मनोरूपत्वसाम्यादुभयोः सा मध्ये वतेते चेति हि पथ्यमेत्युच्यते। 'एवं विराडदिरण्यगर्भयोवकष्यमाणप्रकारेण चतुरारमनो वेखरीमभ्यमारूपचतुभा- ्रपरणवातत्वमाभिधाय समष्टिन्यष्िुषरात्मकस्यान्याकृतस्य समस्तनगद्रास

ज्‌. °मौतराभरः

७६ भीमदवियारण्यशुनिविरचितदी पिकासमेता -- [षयम रुण्डः

व)

यचान्यत्रिकालातीतं तदप्योंकार एवं सर्व॑ द्यतद्रह्लायमाता ब्रह्म तमेतमास्मानमोमिति बह्मणेकीङत्य ब्रह्म चाऽऽत्मनोमित्पेकीरुत्य

नाविशिष्टतया किंचिद्वहिुखसदात्मकस्य कारणश्चरीरस्यान्तयर सदस्मकस्य सामान्यश्रीरस्य ब्रहमगानात्मनः क्रमेण पयन्तीपरावाग्रप्रणवरूपता- माइ यजचान्यन्निकालातीतं तदर्योकार एवेति मध्यमाव्रूपदिरेषङ्नानासू- दैकमबहिधिखस्पम्दमावरूपसामान्यङ्ञानातमकः इच्छाशक्तिमधानः पश्यन्त्याला भणव उक्तकारणशरीरवाचक्ः प्यदरपत्वाधिशेषात्‌ परित्यक्तसःःस्पन्दः केव- खसन्मात्रतया स्थितः स्वातन्ञ्यशक्तिः सदात्मा परावागूपमणव उक्तरूपसा- मान्यशरीरवाचकः परत्वसामान्यात्‌ उक्तवाच्यानां चोक्तवायकन्यतिरेके. णाुपरन्पेः सवैर्मोकार एवेति युक्तम्‌ ओंकारस्य सर्ववाच्यवाधककल्पनार. दितचिन्मात्ररूपत्वं यचान्यादित्यनेनेवोक्तम्‌ चिदूपत्वं विना भण. वस्य बोधकत्वं सेभवति एवमात्मपरतिपस्यैथमोकारस्योपन्याख्यानमेकेन भका- रेण त्वा व्याख्यातं वाक्चुष्टयं भणवरूपं सार्थं क्रमेण तत्सा्िणि बह्मणि भणबे विलापितं तावन्मानं मवतीत्याह-- हेतदिति दिशर्रेन तन्नाध्य- स्तत्वरक्षणो देतुः सूचितः एवं त्वंपदा्य॑तत्पदारथपरन्तयुपव्याख्यानेन संशोध्य शुद्धस्य भत्यगारमनो ब्रह्मरौक्यमाह--अयमात्मा बरह्मति उक्तं बरह्मात्मेक्यं प्रणवेन व्यतिहारेण मातिपत्तव्यमित्याह-- तमे तमात्मानमो. मिति ब्रह्मणेकीकृत्य ब्रह्म चाऽऽत्मनोमित्येकीकृत्येति तमेत जद्यस्वरूप भत्यगात्मानमिति तदेतच्छब्दयोर्थः तन्न॒ परथमा परतिपरिरहं इति. वाक्यर्पेण यणेन कायो ततादशब्दः स्थूलपुश्ममधानत्वं दायवाचकः सन्ञवस्थाजयसाक्षिणं भत्यगात्मानं क्षयति अकरारोकारावपि तद्राचकत्वेन तमेव छक्षयत इति तदात्मकौ तौ इति कारणोपाधिप्रधानतस्दाथवाचकः संस्तत्साक्षणं परमात्मानं लक्षयाति। मकारोऽपि तदराचकत्वेन तरेव छक्षयति। सामानाधिकरण्येन प्रत्यगात्मनो ब्रह्मणेकयं भतिपत्चञ्यम्‌ द्विया तु प्रति. पत्तिः सोऽदेवाक्यरूपेण भणवेन कर्व्या | सोऽहमिस्यस्मादवाक्यः त्सकारदका- रयोरुदधारे कते पूर्वरूपे चोमिति प्रणवः सप्ते तस्मादोभिरि परमात्मवा- चकः इति हि तस्यार्थः तच्छब्द कारणोपाधिपधानब्रह्म,चक इति अहमिति मत्यगात्नवाचकः सोऽरन्दात्मको हसौ सामानाधिकरप्येन ब्रह्मणः

क, “क स्वयमात्मा त्र" +

( प्रथमः खण्डः ] नुसिहोत्तरतापनीयोपनिषद्‌ ७७

तदेकमजश्रममरममृतमभयमोमित्यनुपय तस्मिन्निदं सव जिशरीरमारोप्य तन्मयं हि तदेपेति संहरेदोमिति तं वा एतं त्रिशरीरमात्मानं अशरीरं परं बह्मानुसंदध्या-

प्रत्यगारमनैक्यं भरतिपत्तभ्यमिति एवं ग्यतिहारेणैकत्वं प्रतिपाच्रानुङ्ञाप्रणवेन परिपू्णत्वावद्योतकेन परिपूर्णे वाक्याथेमात्र पदपदायंदरयतदेक्यं भ्रति विकर्प- रहिते स्थितिः कार्या मन्दस्य सम्यज्ानोदयायेत्याह-- तदेकमजरमगृतमभय- मोमित्यनुमूयोति तदेकं वस्त्वेकत्वेन नर हेत्वमावादजरभ्जरत्वादगृतं स्वै. बिकारव्जितमित्यथः अतोऽभयमिति ओमिति त्राखराचायैयुक्तिसिद्धै- कयस्य स्वानुभवसिद्धतया सत्यमेवेरूपमेवाऽऽत्मतच्छमिति स्वस्य पृणत्वाव- योतकेनालुङ्गामणवेनावुभूयेत्य्थ; अनुभूय तस्मिन्निदं सर्व॑त्रिशरीरमाः रोप्य स॑हरेदित्यन्वयः यथेव रवात्मन्यवस्थितस्य कदाचित्केनविन्निमिसेन जगल्मत्तिमासः स्यात्तदा तत्सर्थं॑स्वशरीरत्वेन स्वात्मनि कट्पनीयमित्याह- तस्मिन्निदं सर्वं नि्चरीरमारोप्येति तस्मिन्पुगोक्ते वाक्याथरूपे स्वात्मनि तुरीय इदं सर्वं कार्थकारणात्मकं नगनिशरीरंस्युरसूक्मकारणरक्षणं दरीरतरय यथा भवति तथाऽऽरोप्येत्यथः अत्र कारणसामान्यश्चरीरयोरेकस्वं विवत्षित्वा निशषरीरत्वयुक्तमित्यवगन्तन्यम्‌ ईक्षणावस्यं भरयावस्थं बदहिधखं सदारमकं कारणं कारणश्चरीरघुच्यते तदेव सन्मातरमन्तरेखं साश्येकाकारं बहमज्ञा- नरूपं सामान्यश्षरीरमित्युच्यते आरोप्य किं तथेव स्थातव्यं नेत्याह-- तन्मयं तदेवेति संहरेदोमिति यत्तत्स्चिदानन्दरूपं तुरीयं ब्रह्म तन्मयं हीदं सथ पटः सन्पटः संवित्पटः सुखमित्यादिग्रकारेण तदद्ुगमदश्चनात्‌ हि यस्मादेवं तास्मननध्यस्तं सर्वं तस्मादेषेति युक्तितो निधौयोमित्यात्मानं प्रति- पथ सर्व स्वात्पमात्रतया संहरेदित्य्थः। ओमिति तुरीयभरतिपत्त्या तजाध्यस्ते सरव तावन्मातरतया विलाप्येन्मन्द इति भावः नन्वस्य सर्वस्य कर्थं त्रिश्चरीरत्वं कथं वौ तुरीय आरोपितत्वेन तावन्मा्रत्वं कथं वाऽस्योकारोचचारणमात्रेण तुरीयमतिपस्या इत्याकाङ्क्षायां तल्रतिपादनाय तं वा एतमित्यारभ्येष बीरो नृसिंह एवेत्यन्तो ग्रन्थ आरभ्यते तज तावदस्य स्वस्य त्िश्षरीरत्व- मराह- तं बा एतं तरिशरीरमात्मानं त्रिशरीरं परं ब्रह्माुसंदध्यादिति तमिति परमात्मानं परामृश्य वैशब्देन तं स्मःरःयत्वा एवायं पत्यगात्मेत्याह- "एतमिति पएवमात्मनः पारमार्थिकं रूपमभिधाय तस्यैव कारपनिकनिय-

~~

1 कैः अजरमम्नतामिति यक्ाचुखारी पाठः 1

७८ भ्रीमद्धारण्यमुनिविरचितदीपिकासमेता-- [शमः खण्डः]

तस्यूलवात्स्थूदपक्तवाच सूक्ष्मतवात्मुक्ष्म- रकतवादेक्यादानन्दभोगा्च सोऽयमात्मा चतुष्पाजलागरितस्थानः स्थूटपरज्नः साङ्ग

भ्यरूपं श्षरीरत्रयात्मकं नियन्तुः शरीरत्रयणाभिन्नं भतिपत्तन्यमित्याह-जिक्च- रीरमित्यादिना स्थुरुृक्ष्मसोपुशरीरेरात्मनच्चिररीरत्वं तदभिमानित्वेनाय- मात्मा विश्वतेजसपाज्ञनामा भवति तमेवं भिक्षरीरमात्मानं जिशरीरं परं ्रह्मालुसेदध्यादनुचिन्तयेद्‌ विराड्दिरण्यगमोज्याङ़ृतश्चरीरेव्ह्यणच्धिशरी रत्वम्‌ तदु पिप ब्रह्म वेश्वानरसूभरेश्वरशब्देरभिरप्यते यथपि नियम्य सर्व जीवस्य ब्रह्मणश्च शरीरं तथाऽपि समष्टिशरीरतरये ब्रह्माभिग्यक्त्यतिशया. ततन्नयं नियन्तुब्रह्मण इत्युच्यते नियन्तुं नियम्यमानं शरीरं श्रतं यस्य सवाणि भूतानि शरीरित्यादिना जीवस्य स्शरीरत्वं वक्ष्यति स्वै जीवाः सवेमया इति तस्मादीश्चस्य यथा यस्मिञ्जरीरे स्वातन्ठ्यं तद्रत्तदाभि. भस्याऽऽत्मनोऽपरि तञ स्वातन्ज्यं परिज्ञातुमेव जवेश्वरशरीरेक्यमवगन्तन्यम्‌ हि परतिवोधं वाक्चतुष्टयाथैरूपं शरीरत्रयं सजति स्थापयति संहरति तत्कथमस्य तत्पारतन्ड्यम्‌ कर्थं त्रिशरीरस्यास्य परिचछिन्नस्यापरिच्छिन्नत्नि. धरीरब्रह्मणेक्यं मतिपन्त शक्यते गुणेरित्याह- स्थूटत्वास्स्यृलभुक्त्वांच ृक्ष्मत्वात्ृश्मभुक्तविक्यादानन्दभोगाच्ेति तत्र स्थूटत्वादिति स्थूखधि. राजोरूपाध्यंशयोरेकत्वे सामान्यम्‌ स्थूटुक्त्वादिति विश्ववैश्वानंरयो रुपहितयोः एवगुत्तरयोरपि पदद्रयं योज्यम्‌ तुरीयस्य तु साक्षिणः साक्षित्वादवेकसवं दरष्व्यम्‌ वक्ष्यति साक्षित्वाच्चेति एवै व्यष्टि समष्टथेक्यम्रतिपादनेन सवेस्यापि जगतच्धिश्षरीरत्वं प्रतिपाद्य प्रणवोचार. णमातरेण सवेभपश्चटयपूर्वकं तद्िलक्षणे बह्मण्यवस्यानं दयितं चतुरमात्रातम केन मणवेन यथोक्तस्य परापरस्याऽऽत्मन एकत्वं कारान्तरेणापि अद्रषयिु तस्य चतुष्पाच्चं चतुरशत्वे चाऽऽह- सोऽयमात्मा चतुष्पादिति सोऽयमिति परापररूप इत्यथेः कथं चतुष्पात्वमित्याह--जागरितस्थान इत्यादिना स्थूखविषया मह्ञाऽस्येति स्थूटपरज्ञः। चौमूधां चक्रादित्योऽशनि्ैखं भाणो वापु्देहमभ्यमाकाशो बस्तिः समुद्रः एूथिवी पादाविति सप्ताङ्गान्यस्य नाम्‌ रूपात्मना तदूदरथापकस्येति सप्ता्घः वाकश्रोरभाणमनआदीनि साधिदैवतानि नामरूपा्चयक्रियासाराण्येकोनरविशतिसंस्यानि मुखानि चोपलभ्धिद्वाराण्यस्य

` अन-व्येगमिः। रदषा इनब्देक, 1 ज, "देक |

[ प्रथमः खण्डः ] नृतिहो्रतापनौयोपनिषत 1

एकोनविंशतिमुखः स्थुटपुक्चतुरात्ा विश्वो वैश्वानरः प्रथमः पादः स्वभस्थोनः सूक्ष्म प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः सृक्षमभ- कचतुरात्मा तेजपो रिरण्यगरभो द्वितीयः पादो यत्र सुप्तो कंचन कामं कामयते केचन स्वं पश्यति तत्मुषुं सुषुप्तस्थान एकी- पतः पर्ञानघन एवाऽऽनन्दमयो दयानन्द

त्येकोनरविंशतिष्ुखः स्थृखान्विषयान्भाधान्येन भुङ्क्ते स्वात्मसात्करोतीष स्थृथुक्‌ चत्वार आमानोऽस्येति चतुरात्मा जाग्रदभिमानिनः स्थृलसूकष्मका- रणसांक्षिखक्षणाश्रत्वारं आत्मानः भसिद्धाः। अन्यथा व्यवहार योगाच विश्वो वैश्वानर हति समष्टिव्यष्टयात्मनोरेकत्वमुक्तम्‌ परथमः पादः एततपूवकत्व- दुत्तरपादाधिगमस्य संहारक्रमे सृष्ष्मभङ्ग इति सृष््मरूपवासनाविषयाञस्य ङ्गेति अङ्कयुखयोरपि वासनारूपत्वमेवात्न बोदधन्यम्‌ सखवभरेऽपि वासनाम ययो; स्थूलसृक्ष्मयोः परतीयमानत्वाचतूरूपतवं विरुध्यते त्रिष्वपि स्थानेषु तत्वाभातिबोधलक्षणस्य स्वापस्य तुल्यत्वात्‌ पवाभ्यां सुषुप्तं वेमजते-युत्र सुप्त इति प्ाप्रविषयभोगकारे कस्यापि कामस्याभावात्तत्काङब्यादरततय्थ माह- कंचन स्व्नामिति स्वपररब्देनान्यथ ग्रहणमत्र विवक्षितम यत्र कंचन स्वं पश्यतीत्येवोक्ते कामकाठेऽपि विषयान्यथाभावलस्ष णस्य स्वमदश्चन- स्यामावात्तद्भ्याषृत्यय यत्र सुतनो कंचन कामं कामयत इत्युक्तम्‌ तृतीयं पाद्‌ माह-सपुपषस्थान इत्यादिना असत्क्ायवादस्यायुक्त्वाद्वियमानमप्यत्र सप्ताङ्ग त्वमेकोनर्विशतिमखत्वं पृथक्सन्पा्रद्विमाग्यत इत्याईइ-एकामृत्‌ शाते किमात्मकोऽसावेकी माव इत्याकाङ्क्षायां सन्मात्ररूपन्नात्मक इत्याह-मज्ञानघन ` एवेति जाग्रदादिभङ्गासविषयेकौभूतेयमवस्येत्यथः। अत एव विशेषनिज्ञानाया- साभावादानन्दमय आनन्दभायो नाऽऽनन्द्‌ एव दुःखबीनस्य विच्रमानत्वातू। . अनेन सबिदा्न्दामासग्रस्तान्तयेखसन्मातररूपब्रहमज्ञानात्मकसामान्यशरीरम- वेश्ोपायः भदशचितः धिन्वतैनसयोरेवास्यापि मोग्यमाईइ-- आनन्दश्गति विषयदनभ्यग्रतया दईीतरयोरवस्थयोः परमानन्दादधमवाभावः ततोऽत्र तद्‌- मावारस्वामाविकपरमानन्दभोग उपपन्न; भ्ञानघनरूपोऽयं साषुप्त आत्मेति

ग,.छ. "स्यानोऽन्तःसू* छ. सुकषमः भ" 1 म. "नन्द मा'-1

¢ ीमद्विवारण्यमुनिविरवितदीपिकासमेता-- [पथमःतण्डः |

क्वेतोमुखश्वतुरात्मा भराज्ञ ईश्वरस्तृतीयः पादं एष सर्वेश्वर एष सर्वज्ञ एपोऽन्तयाम्येष योनिः सेरवस्य परभवाप्ययौ प्रेतानां चयमप्येतलु- षुं स्वभं मायामात्रं चिदेकरसो द्ययमात्माऽथ चतु्थश्वतुरात्मा तुरीयावसितलवदेकैकस्योतानु- लञज्नुज्ञाविकल्येखयमापि सुषृपं स्वभ माया-

कथमवगम्यत इति चेत्स्वम्रजाग्रतमज्ञाकारणत्वादित्याह- चेतोमुख इति ` जाग्रदा्यवस्थाचेतसां कारणमभृत इत्यथः स्थ॒ठसृक्ष्मयीरपि धनसूपेण षिध.

मानत्वादस्यापि चनृरूपत्वं स्यान्न ह्यसतः संमव उपपन्नः तत्र सर्वं घनीभरतं

`विद्यते चेक्तिमिति स्वं जानातीति चयेन सन्मात्ररूपेण सवेस्यापि विध. मानत्वं तद्‌ त्मना सर्वं जानास्येवेत्याह- भाङ्ग इति भाज्ञस्य समषटयभिमानि- नैक्यमाह-ई्वर इति सर्वैशवरत्वादिकमपि धर्मजातं सापेक्षस्ात्सवीजस्यैव भङ्गस्य संभवाति तु बीजस्य तुदीयस्येत्यत आह- एष सरवैन्वर इत्यादि ` सवैयोनितवे हेतुमाह--मभवप्ययौ भृतानाभिति एवं पादत्रयमात्मन्या- राप्य तस्यात्गानामिध्य्गानरूपतवेनावस्तुत्वमाह-- चयमप्येतत्सपुचं स्वभरमिति जग्रदादिकमेतञ्रयमपि सुषुप्तं हतर फिचिदपि वस्तु ज्ञायते तेन मू स्वमरूपं चेतज्रयमू अन्यथाज्नानरूपत्वातु तीत्पय॑माई--मायामात्रमिति तत्र हेतुमाद--चेदेकरस। ह्ययपात्मोते हि चिदैकरसस्याऽऽत्मनो माया व्यतिरेकेणाक्तष॑चिव्यं समवतीत्यथः तुरीयपादस्यापि सोपक्रमं चतरूपत्- माह--अथ चतुयश्चतुरात्मेते चतुणःमप्यासनां कथ तुरीयत्वं संमवतीस्यत आदे-तुरीयावस्ितत्व देककस्ये.ते \.४कस्य रूपस्येत्ययेः कै रूपैस्तुरीयस्य ` चतृरूपत्वामेत्यत आई-आ तान्‌ त्रसु {विकस्पेरिति अविकल्पैरिति च्छेदः ओतादानां स्वरूपरुत्तरत्र वक््य.ते ननु चतुरूपत्वे तुरीयस्यानेकरसस्वं स्यादत चन्न रपत्रयस्य कारम एवेःन्तमावारित्याह-- जयमत्र पीत्यादिना अत्रापि तुरायपाद्‌ जवमातानुत्र त्रु रक्षणं सुषुप्ं स्व्रमितयुक्ताभम्‌ अयं भावः सचिदानन्द्रूपस्य क(रणताक्षिणः सदादिसूपैः कारणन्याक्षि चिन्तनमोतयोगे नाम तेन व्य.तस्य करणस्य स्वतःसत्ता्यमावात्तदधीन- सत्तामकारत्वेन तस्मिन्नध्यस्तं तदिति चेन्तनमनुङ्गातयोगो नाम तस्मिनध्य-

"ल

१. घ, छ. "य॒मेत्‌°

1

प्रथमः चण्डः ] नृसिहोत्तरतापनौयोपनिषवु | ८१

मात्रं विदेकरसो हयथायमदेशो स्थूलप्ञं सष्षमभर्ञं नोपयतःर्ञं प्रज्ञं नाभरज्ञं भरन्ना- नघनमदृष्टमम्यवहायंमग्राह्यमलक्षणंमचिन्त्यमव्पप- देश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्त मतं चतुर्थं॑मन्यन्ते एवाऽत्मा स॒ विज्ञेय

स्तत्वात्तायन्मा्रमेतदिति चिन्तनमलुङ्ञायोगो नाम एतच्च योगत्रथमोतालुङ्गा- अलुङगारूपेण विभक्तेन प्रणवेन कायम्‌ ओतमित्यत्र तकारे खपे सत्योमिति मवति तस्मादोतशचब्दं एवायमोंकारः। तस्मादोतस्वगु विशिष्ठ ब्रह्मानेन भरति- पत्तं शक्यम्‌ अलुङ्गातृत्वाशुगात्वयोरप्यो कारे भसिद्धत्वाततदरुणविरिष्टमपि ब्रह्मानेनेवानिमक्तेन तुरीयेण भतिपततं सक्यते एतच योगत कारणप्रतिप-

भवतीति जयमप्येतत्ुुपं स्वरे मायामातरमित्यु-

स्यपेश््यमिति क(रण एवान्त

क्तम्‌ तुरीयपरधानत्वाचचास्य योगत्रयस्य कारणसंहारकस्य तुरीयेऽप्यन्त वो विधते तुरीयभधाना हि तदा बुद्धहत्तिमंवति ततस्तुरीयपाद्रूपत्वमपि विरुध्यत इति एवं तुरीयपादत्रयस्य भिथ्यास्वमभिधाय पारमार्थिकं तुरी. यस्य चतु रूपं निविशेषभिति विश्षभतिषेधयुखेनेवो पदेषु शकंयत इत्याई-- अथायमादेश इति। स्थूलभङ्गमिति जाग्रदवस्थातदभिमानितद्धदानां निषेधः। सुक्ष्ममन्नमिति - स्व्रदेः नोभयतःपङ्गपिति जाग्रत्स्रमयोमेध्यस्थस्य भङ्गमिति सामान्यज्ञानस्य नाभरज्ञमियचेतनत्वस्य भङ्गानधनपिति सुषुप्ता वस्थादेरतोऽदृष्ट चक्षुषा कन्दरिरप्यव्यवहाथेमर्‌ श्रोत्रादिभिरप्यग्रहयम्‌ अतोऽरक्षणमलिङ्कमननुमेयमिस्यथैः केवलमनसाऽप्यचिन्त्यम्‌ अतः शब्दैर- व्यपदेदयम्‌ भमाणामावान्नास्त तार तदिति चेन्नेत्याह --एकात्ममत्ययसार- मिति जाग्रदादिष्बेकोऽमा्मेत्यव्यभिचारी सवैमाणिनां सृश्मः स्वाभा विकोऽङृभिमः मत्ययः सततोदितस्तेन सारं सरणीयं तत्साधकत्वेन तद्विषयतयाऽनुसरणीयं तलसपराणकमित्य्थ; तथाऽपि प्रपश्चोपकचमदुपशान्त- प्रपञ्चम्‌ अतः शिवि निरुपद्रवसुखरूपम्‌ अतः ्रान्तमविक्रियम्‌ अविक्रै- यल्वादिषरकत्वमपि नास्तीस्याद--अदैतमिति इत्येव ठुरीयपादस्य चतुय रूपं मन्यन्ते ब्रह्मविदः एवं स्रविरेषविनिधक्ते बर्यात्मानषपदिष्य गुगुशच तञ्ज्ञान एव्र नियमयति--स एवाऽञ्त्मा विज्ञेय इति नन्बीश्वर एवं

=---------------

~~~

2 कग. घ, ड. °गमलिङ्गम” ठ. द्विभ"! ११

€२ भ्रीमद्वियारण्यपरुनिविरचितदीपिकासमेता- [२द्ितीयः खण्डेः]

दश्वरय्ापतस्तुरीयतुरीयः इत्यथवबेदान्तगेतनृसिहो्तरतापनीयषषठो निषाद मथमः खण्डः ते वा एतमात्मानं जायरत्यस्वपमसुपुपं स्वभेऽनाग्र- तमुषुप्रे सुपुपेऽनाग्रतमस्वमं त॒रीयेऽजाग्रतमस्व समसुषुघतमव्याभेचारिणं नित्यानन्तसदेकरसं शेवं

विक्गेया नाऽऽत्मेत्याश्ञङ्कयेश्वरस्यापि कारणात्मनः संहारकोऽयं ब्रह्मरूप आत्मा तस्मात्स एव परमेश्वरो ज्ञेय इत्याह--र्वरग्रास इति ई्वरमापि कारणार्मान स्वासराधारणवृत्यारूढः सन्ग्रसतीतीश्वरग्रासः। यस्मात्तरीयतुरीय ईश्वरमपि प्रसतति तस्मात्तस्येवाऽऽत्मशब्दयोग्यता तस्मात्स एवाऽऽत्मा तस्मात्स एव विद्ञेयस्तदनुभवाथेमेव भरयत्नोऽनुष्टेय इत्यर्थः इति श्रीमत्परमहंप्तपरिनानकाचाय्रीमच्छकरानन्दपूज्यपाद्रिष्यश्री. मद्विद्ारण्यमुनीश्वरङृती श्रीनृतिहोत्तर तापनीये षष्ठोपनिषदि प्रथमः खण्डः;

यदुत ्यमप्येतत्मुषुत वम्र मायामात्रमिति ततसंगरहेण चिदेकरसो दत्य पपादितम्‌ पुनरपि सहेतुकस्य तस्येव विस्तरेण प्रतिपादनाय मत्रापा देक्यं परद्दय प्रणवाच्चारणेन सवेसंहारपुवेकं बिदुषस्तुरीयमाजरूषत्वभद नाय खण्डान्तरारम्भः--तं वा एतमिति तत्र भथममागमापायितदवध्यन्बयव्य तिरेकमाभरित्यावस्यात्नयस्य व्यभिचारित्वेनाव्यभिचारिण्यात्पानि करिपतत्व माह-- तमित्यादेना तमित्युक्तं तुरीयं परामृशति एतमित्यस्यैवावस्थात्र यानुगातं दञ्चयत्यग्यभिचारित्वोपपाद्नाय अथ जाप्रदहादित्रयस्येतरेतरव्य- भचारत्व ठुराय सवव्यमिचारं साधयति-नाग्रस्यस्वग्रमसषुप्तमित्यारभ्य ठस॑यऽनाग्रतमस्वममसपुतमित्यन्तेन चतुष्पादं मज्राभिरोकारेणचेक्री कयीदि तयुत्तरत्र द्वितीयान्तानां सर्वषां पदानामन्वयः आत्मनस्त्वनात्मवन्न व्यभि. चारः सवकरपनाधिष्ठानत्वेन सवेवाधावधित्वेन चेत्याह--अव्यमिचारिण. मात उक्तान्वयग्यतिरकफलमाह-- नित्यानन्तसदेकरसं शचेवमिति एवं सति [नत्यत्वमानन्त्यं परमायसत्वं चाऽऽ्मनः सिद्धमित्यथैः। अवस्थात्रयानु गमानेत्यत्वम्‌। तदच प्क्रत्वाद्‌नन्त्यम्‌ व्यभिवारितेन कटियतस्याघतः पर. माद्रपा धष्ठानापक्ञत्ात्सखम्‌ केटिपतस्य।धिष्ठानग्यतिरेकेणामावदिकर-

१क. छ. ज्ञ. नन्दं ग. "नन्दतत ।२क.ग.ध. सदैक

[ द्वितीयः खण्डः ] नृिहोत्तरतापनीयोपनिषद्‌ ८३

चक्षषो दष्टा श्रोचस्य दष्टा वाचो दष्टा मनसो दष्टा बदधरदेशा प्राणस्य दृष्टा तमसो दष्टा सर्वस्य इष्टा ततः सरवस्मादस्मादन्पो विलक्षणश्वक्षपः साक्षी श्रो्स्य सक्षी वाचः साक्षी मनसः सक्षी बद्ध साक्षी प्राणस्य साक्षी तमसः साक्षी सर्व॑स्य साक्षी ततोऽविक्रियो महाचेतन्योऽस्मात्सकषस्मा- सियतम आनन्दधनं द्येवमस्मासर्वस्मातुरतः सुषिपातमेकरसमेवाजरममरममृतमभ्रयं ब्रवा

सवम्‌ अथ द्रषृषश्यान्वयग्यतिरेकमाह-- चक्षुषो दरषटत्यारभ्य सवस्य द्रष्ट त्यन्तेन चक्ुःशरोत्राभ्यां रूपनामविषयाभ्यामवरिष्टमपि ज्ञनिद्धरियत्रयं गृह्णाति वाचा शब्दनिवेतिंकयाऽवरिष्टमपि कमेंन्दरियग्रहणम्‌ ज्ानकरियाशक्तसमष्ि.

(भ्यां मनःप्राणाभ्यां तदृवृत्तिग्रहणम्‌ तम इति कारण्ुक्तम्‌ उक्तायुक्त विषयद्रष्टत्वं संक्षिप्याऽऽह-- सवेस्येति उक्तान्वयग्यतिरेकफरमाह- तत सवैस्मादेति ततो द्रष्टतवेन सर्वत्ान्वयान्यभिचारिणो दृश्यादन्यत्वम्‌ तसमा लक्षण्यं चाऽऽत्मना घटद्रट्वत्सिदध मिस्यथेः ¦ प्रथमान्तानां चेषां पदानां द्विती

यान्तत्वेन परिणतानाघुत्तरतरैवान्वयः अथ साक्षिसाक्ष्यान्वयव्यतिरेकमाह- चक्षुषः साक्षीत्यारभ्य सर्व॑स्य साक्षीत्यन्तेन अस्यान्वयन्यतिरेकस्य फल. पराह--ततोऽबि क्रियो महाचेहन्य इति ततः सवैसाक्षित्वेनाधिक्रियत्वं महत्वं चिद्रूपत्वं सिद्धमित्यथः दुःखिपरमभेमास्पदान्वयव्यतिरेकमाह--अस्मा त्सवेस्मातमियतम इति अस्मारपुत्रवित्तादेशक्ःश्रोत्रादे भरियतमस्तच्छषत्वेन हि तेषां मियत्वं स्वतः आत्मनस्तु स्वत एव प्रियत्वम्‌ अतः परमगर- मास्पदत्वात्परमानन्द रूपोऽयमात्मेति अस्यान्वयन्यतिरेकस्य फटमाह-- आनन्दघनं हयवमिति द्वितीयाया उक्त एवान्वयः एवमन्वयग्यतिरेकचतु येन सिदानन्दानन्ता्परूपत्वं भरसाध्य सच्चिदा मेदेनानेकरसत्वमाशङ्न्य तदरयुदासाथैमाह--अस्मारसवेस्मात्पुरतः सुविभातमेकरसमेवेति अस्मात्स ` चिदादिवाच्यभेदपत्ययारपुरतः पूवेमेव सृष्ट विस्पष्टं तद्धेदसाक्ित्वेन भाती त्यनृतादिषिरुदरूप आत्मा तथोक्तः तत्फटमाह--एकरसमेषेति एवं बरह्मलक्षणरक्षितत्वादरह्मैवायमात्मेत्याह-अजरममरममृतमभयंब्रहयवेति अम. रमत्येकदेशनाशमतिपेषः अगतमिति सवैनाशनिषेष; तस्मादमयं ब्रह्म

८४ भौमद्विचारण्यमुनिविरचितदीषिकासमेता- [र द्वितीयः खण्डः)

प्यजयेनं चतुष्पादं मात्राभिरोकारेण चैकी कुर्या जागरितस्थानश्वतुरात्मा विश्वो वेश्वानरश्तूरूपोऽ- कार एव चतृरुपां ह्ययमकारः स्थूटसूक्ष्मबीजसा- ` क्षिभिरकारर्पेरापेरादिमच्वाद् स्थूटत्वातृक्ष्म- त्वाद्रीनवात्साक्षित्वाचाऽऽप्ोति वा इदं सर्वमादिश्च भवति एवं वेद ॒स्वभस्थानश्चतुरात्मा तैजसो हिरण्यगरश्वतूरूप उकार एव॒ चतृहूपो ह्यय-

तदवायमात्मत्यथः कर्थं तहिं तस्य चतुष्पाच्वभ्रुक्तमिति अनाधविदयाक

ल्पत्त तद्देत्याह-अप्यजयेनं चतुष्पाद मिति बह्यस्वरूपमप्येनमजनयाऽनादवि- चया मायया चतुष्पादम्‌ किमित्याह-मा्राभिरोकरेण चैकी यादिति मात्रा जकारा्याः ओकारस्तास्वनुगत ओतालु्ञात्रलुङ्नाविकल्परूपः कस्य पादस्य कया मा्नयेक्यामित्याह-जागरितस्थान इत्यादिना नागरितस्थान- अतुरात्मा विश्वो वश्वानर इत्युक्ताजुवादः तस्य वैखयादि भेदेन चतुरात्म

नाऽकारणक्यमाह-चतूरूपोऽकार एवेति अकारस्य चतृरूपत्वमासिद्धमिति सत्याह-चतूरूपा ह्ययमकार इति कथ प्रसिद्धिरपीत्यत आह-स्थूलसृकष्मबी

जसाक्नाभरकाररूपारेति स्थृरखादिविमश्चेरूपवेखरीमध्यमापरश्यन्तीपरारूपबीः

जविन्दुनादशक्तिभिरकारखूपेरेत्यथेः केन सामान्येनाकारविराडात्मनोरेकतवं नणाचत इत्याह-आेरादिमच्तादरेति अकारस्य तावत्सषैवणेव्यािः सिद्धा विराजश्च विश्वरूपात्मत्वेन व्यानि; सिद्धैव तेन व्याध्चिसामान्येन तावदेकत्वै भातपत्तुं शक्यत नामरूपात्मनोरकारविराजोः स्थुखविमक्ेपकाश्चात्मनोरादिम- चद्व सामान्यात्तयारेक्यं फटविश्ेषकामस्य परतिपत्तव्यम्‌। मा्राणामादिरकारे वश्व पादानाम्‌ एव विश्वाकारयोः सामान्येनैकत्वं पति साम्यद्रयमभिधाय विरेषेण रूपचतुष्टयेकत्वमतिपत्तावपि सामान्यानि कमेणाऽऽह-स्थुरत्वादित्या- दिना वाचकं हि वैखयादिकं स्थृखादिविमदंरूपं तद्वदेव स्थूरादिरूपमभ्यु

परगन्तन्यमित्या मपायः। एवंविदोऽबान्तरफर्माह-आभोति वा इत्यादिना परमफल 1६ स्वरूपावस्थानमेव पादादिकरषनायाः आमोति -भामरोति वा एव इद सव भाग्यजततम्रू आदिः भधानं . भवति एवमुक्तमेकलं

[ द्वितीयः खण्डः ] नृसिंहोततरतापनीयोपनिषतु ८५

मुकारः स्थृलसृक्मवीनताक्षिभिरुकारर्परुत्- बीदुभयतवाद्रा स्थूलत्वातपक्ष्मवाद्वौनवात्सा- क्षि्ाचोत्कषति पै ज्ञानसततिं समानश्च परवति एवे वेद सुषुप्तस्थानश्चतुरात्मा प्रज्ञ ह्वरयतृहूपो मकार एव चतूरूपो ह्ययं मकारः स्थूरमृक्षमवीनसाक्षभिर्मकारस्रमि- तरी स्थूला सूक्षवाद्रीनवात्साक्षि ताद मिनोति वा इदं सर्वमपीतिश्च

वेद्‌ स्वभ्स्थान इत्यादिना तैनसोकारतदूपाणामेकस्वमाह-उत्कषौदुमयत्वा द्रति तैजसोकारयोः सापान्येनैकस्वपरतिपत्तो कारणद्रयगुक्तम्‌ अकारादु्छृष्ट उर्वमाढृष् इव हकारः पणवोचारणे दृयते तैनसथ विश्वास्स्वप्रादिष्वकारा-

[0 1१

दृष्ट उत्तमो बोकारो व्यैप्त्यतिशयातु बलात्चयाच अकारस्थानं कण्ठ व्याप्यातिक्रम्येोषठस्थाने हि स्थितस्याभिच्यक्तिः ततोऽकारादपि व्याप्तते- नोत्तम उकारो विराज इव दिरण्यगभैः बलातिशयवत्वे खरपरयतनन्यङ्गध.

स्वालणवस्थोकारस्य मम्दभयत्नव्यङ्ग्यमकारमपे्य भवति। उभयत्वं मध्य स्व्ुभयोः समानम्‌ एवंविदः फलमाह -उत्कपति वै ज्ञानसंततिं समान भवति एवं वेदेति उत्कषयाति वर्धृयतीत्यथः समानस्तुस्यो मवति शचरु- पक्षस्याप्यादेष्यो भवतीत्यथैः सुषुप्र इत्यादिना भरज्ञमकार्योरेकत्वमाह मितेरपीतेरैत्येकत्वे सामान्यकथनम्‌ मितिमानं मीयेते इव हि विश्वतैजसो भराज्ञेन भरयोत्पत््योः भवेानिमैमाभ्यां भस्येनेब यवास्तथोकारसमापत पुनः पुनः भयोगे भविर्य निर्मताविवाकायोकारौ मकारेऽपीतिरप्यय एकी-

भावः ओंकारोच्ारणेऽन्त्येऽक्तर एकीमूताकिवाकारोकारौ तथा सुषुप्त रज्ञ

विन्बजसौ एवंविद; फलमाह मिनोतीत्यादिना भिनोतीति जाग्र दादियाथात्म्य जानातीत्यथैः अधीतिश्च लजगत्कारणात्मा भवति भरातिङ्ञातं पादन्नयस्य मात्राज्नयस्य स्वात्मन एवोत्पत्ि स्वात्मन्येव स्थितिं खयं स्वात्मनस्तसमेचितवं तन्नयन्ततवं जानाति एवंविद्कार स्योक्तरूपविरं इवा चकत्वेन तदुचचारणकाेतन्नन्यषटस्यारूढं विरानं सेचिन््यो-

53 | , 9 २.व्यातताति" र. “रह्भाकक" \

८६ भीमद्वियारण्वयुनिविरचितदीपिकासमेता- (रेद्वितीयः सण्डः|.

भवाति एवे वेद मात्रा मात्राः प्रतिमात्राः कुयादथ तुरीय शश्वर्ासः स्वरट्स्वयमी- श्वरः स्वपकाशश्चतुरात्मोतानुन्तात्रनृक्ञाषिकत्पे- रोतो ह्ययमासा यथेदं सर्वमन्तकले काला- भिसूयं उसेरनुाता ह्ययमात्माऽस्य सर्वस्य

कारोचारणसमयं तदृर्यारूढं दिरण्यगमं विराजोऽपि कारणभृतं चिन्तयन्वि- राज तावन्मात्रतया विराप्य मकारोचारणकाटे तृत्यारूढं कारणात्मानमी श्रं संचिन्त्य हिरण्यगर्भं तावन्परात्रतया संहृत्य स्वयमीग्वरात्मा भवेदित्याह- माजा मात्राः प्रतिमाः कुयादिति। मात्रा अकारायाः प्रतिमात्रा उकाराधाः अकारस्य पातिमान्नोकारस्तत्मातिोम्येन तत्संहारकस्वेन स्थितत्वादुकारस्य मकरः प्रतिमात्रा मक्रारस्य तुरीयः प्रणवः प्रतिमाज्ा अयेश्वररूपकारणसं हारा तुरीयं पादं मत्वाऽऽह--अथ तुरीय इत्यादिना ईश्वरं कारणात्मानं ग्रसताताश्वरगरासः ननु तमप्यन्यो प्रसिष्यतीति तसाप्रिरपि पुरुषार्थ इति चन तटग्रसनसमथस्यान्यस्याभावादित्याह-- स्वराडाप्त नन्वीश्वरग्रासेऽ नाश्वराऽतमयः स्यादाते नत्याह-- स्वयमीश्वर इति सपेयं हीतरस्येश्वर- स्यश्वयमताऽनाश्वर्‌ एव सः अयं तु तुरीयः स्वयमेवेशितन्यमनपेक््येवेश्वरः स्वतन्न इत्ययः | ह्यस्य सच्चिदानन्दरूपस्य नित्यस्य तुरीयस्य सत्तायां स्फूताँ पुरुषाथत्वे बा किंविदपेक्ष्यपस्तीति स्वातन्त्यमस्य सिद्धम्‌ तत्साधकं कमा भमाणमपक्षणी यमिति चन्न स्वपकाशत्वादित्याह-- स्वभकाश्च इति तुरयस्यापर वश्वादिवचतृरूपत्वड्क्तमनुवदाति भरतिषादयितुम्‌-- चतुरात्मो. ताचुज्ञात्रसज्ञाचकरपारति तत्राततवं व्यापकत्वं सृष्टान्तञरुपपादयाति- ओतो हत्या्दना यथा कालाम्िसूय। भरलयकाले स्वात्मपात्रतया सर्व संहत ष. तावुसैः स्वदीपिभिः सर्वै बाह्माभ्यन्तरं च्यापतुतस्तद्रततरीयात्मा सचिद्रह्मिभ्यां कारण स्वात्ममात्रतया सवे संहतुं व्याम्मोतीत्यथैः अलुङगातृत्वमप्युपपादयाति अलुजञाता हात कस्य _किमनुनानातीत्यत आह-अस्येति। इदं हि सर्व सचद्वणाक्तत्वात्तद्रयातिरेकेण निरात्मकम्‌ निरूपणायां व्यवहारे घटसं 'बदूभटस्तत्यादिपरकारेण स्वनः सात्मकमिव भाति स्वत; सद्रादे- रूणाऽऽत्मना स्वात्माप्रदाने तस्येवं मानं संभवति ततस्तद्पेकषितं स्वात्मान ` ददाति यथा रज्जुः सर्पस्येत्यर्थः तहिं तुरीयस्वानास्मत्वमसक्तिरिति चेधतो

[ दवितीयः सण्डः ] नृिंहोत्तरतापनीयोपनिषत्‌ ९७

स्वात्मानं देदातीदं सई स्वात्मानमेव करोति पथा तमः सवितालनङ्ञैकरसो ह्यथमात्मा चिदूप एव मथा दाह्यं दण्ध्वाऽ- भिरषिकल्पो ह्ययमात्माऽव(ङमनोगोचर- ला्विदपश्वत्रूप ओकार एवं चतुरूषां ह्ययमे।कार ओतानज्ञा्नुज्ञ।विकत्पेर।का- रह्येरातमेव नामदूपारमकं हीदं सव

9 तथाऽऽत्मानं ददातीत्याई--इदं स्वं स्वात्मानमेव करोतीति स्वात्मन्य- ध्यस्ततया स्वात्मनां स्वात्मकमवमासयतीत्यथेः तत्र इष्टान्तमाह-- यथा तमः सवितेति यथा नक्तंहशा सवितर्यध्यस्तं तमः सविता स्वात्ममात्र मेव करोति तद्रदित्ययैः अुङ्गात्वमुपपादयति--अलुङ्गेकरस इति तदनुङ्गैकरसत्वामिति तदाह- चिद्रूप एवेति शष्टान्तमाह-यथेति यथा खलु पङृतः काङाभ्नि; सर्वं दाह्यं दग्ध्वा स्वयं निर्विशेषो भवाति एवं स्वात्मन्य ध्यस्त कारणं स्वात्मताबन्मात्रमिति बुदध्वाऽऽत्मा चिदेकरसो भवत्ताति नातु ज्ञातत्वमास्ति किं स्वनुन्नात्वं चिन्मात्रमेवास्य विद्यत इत्यथः अ।वकर्परूपत्व मपपादयति--अविकर्पो दीति तत्र हेतुमाह-- अवाच्छनांगाचत्वाद्‌ाते किंरूपोऽसावधिक्षस्प आत्मेति तदाह- चिद्रूप इति एवं ठुरीयस्याऽऽत्मन- अतूरूपत्वमुपपाच् तस्य चतरूपेण तुरीयभ्रणवेनेक्यमाह-चतुरूप्‌ आकार एव।त। ओकारस्य चतृरूपत्वमसिद्धमितिं नेत्याह - चतृरूपां हययमाकार्‌ इति रूपेश्तूरूपत्वमित्यत अ!ह-ओतालुङ्ञात्सुज्ञाविकस्पराकाररूपरात आत्मनो ह्मक्तभकारेणोतादिरूपतय संभवति आकारस्य तु कथमातादिरूपत्वामत्याश- इम्याऽऽत्मनशचतृरूपत्ववत्त्राचकस्यकारस्य तद्भ्युपगन्तन्यमत्याह्‌- जात्म वेति आत्मवद्‌कारोऽप्योतादिभिश्वतुरास्मेस्यथः अस्तुक्तपकारणाऽऽत्मन स्तुरीयस्य चतुरूपत्व॑तद्राचकस्य तु मा मूदिति चन्न वाचकस्य चतूरूप" त्वाभावे वाच्यस्य चतृरूपत्वेमत्यवमशोसुपपत्तेस्तद भावभसङ्गाचादेमशच तुस एव विपक्षा वाचकः ओंकार इत्याकारस्यापि नान्न रूपारपकवाच्यवचतृर पत्वं सिद्धमित्याह--नामरूपात्मके हीदं सवामेति नामरूपया; परस्परावि नाभावादेकस्य चतुरात्मतवे सिद्धेऽन्यस्यापि तत्सिद्धमेवेत्यथः एवं वाच्यवा.

= क. दर्ंयती° ग. घ. “दाति यदि सवैमिदं दशेयति स्वा" छ. ज, "ना सात्मः

८८ श्रीमियारण्यमनिविरचितदीपिकासमेता- [२ दवितीयः खण्डः]

तरीथतवालिदपत्वादातत्वादन्नात॒त्वादनुज्ञालवा- दविकल्पदूपत्वास्चाकेकत्परूप हद सवे नव तन्न कादन भेदाऽस्त्यथ तस्पायमादराऽ- मा्रश्चतरथोऽव्यवहारयः भ्पश्चोपशमः शिवोऽ- दवेत ओंकार आलैव संविशत्यत्मनाऽऽ्मानं एवं केदेष वीरो नारसिंहेन वालनुष्टुभा मन्तर- राजेन तुरीयं विंयदिष ह्यासानं प्रकाशयति चकयोातुर्विध्ययुपपाय तयोरेक्ये सामान्यद्रयमाह-तुरीयत्वाचिद्रुपत्व रेति रूपाणलिक्ये सामान्यान्याह-ओतत्वादित्यादिना ओतादिरूपाणि कमेणा- बिकस्पे विकापनीयानीत्याह---अविकल्परूपं हीदं स्मिति पूवत्र भाप वाच्यवाचकरूपो मेदो विकरपो नास्तीत्याह-नेव त्र काचन भिदाऽस्तीति चेत्तत्र वाचकमेदोऽस्ति कथं तदि तस्योपदेश्च इत्यन्यनिषेधमुखेनेत्याह- अथ तस्यायमादेश्च इति पूवेमपि निषेधञ्चखेन तुरीयोषदेश्षभकार्‌ उक्तः तत्र वास्यपतिषेधभाधान्येनोपदेश इहं ॒तु वाचकनिषेधप्राधान्येनेति विरेषः। उप देश्चभकारमाह-अमान्न इत्यादिना अमात्र मात्रा अस्य विद्यन्त इत्य मात्रः , चतुथेस्तुरीय आकारोऽत्र विशेष्यतेऽमात्रादि विशेषणेरमात्रत्वाद नु्वायं इत्याह --अव्यवह्ययं इति इतोऽमात्र इत्युपशान्तवाच्यवाचकमपश्चत्वादि त्याह--प्रपश्चोपश्चम हति अत एव शिवः अन्यवहायत्वादिषममऽप्यस्य नास्तीत्याह--अद्रैः हति यस्मादेवं बिधोऽयमोंकारस्तस्मात्तुरीय आत्मैवाय [> के ^ [१ [3 मित्याह- ओंकार आत्मवति एवंविदः फटमाह--संविशत्यात्मनाऽऽ- त्मानं एवं वेदोते आत्मना स्वेनैव प्रणवरूपेणाऽऽत्मानं स्वयमेव भविशतीत्य्थैः एवं प्रतिपततुन पुनः संसारपरिभव इत्याह--एष वीर इति एवं तुरौयभ्रणवेन तुरौयपरातिपत्तिमभिषाय मन्दस्य वृरसिहानुष्टुमाऽपि तुरीयं प्रतिपत्तन्यमित्याह- -नारसिहेन वाऽवष्टुमा मन्त्रराजेन तुरीयं बिधा- दिति ननु तुरीयव चकेन मन्त्रराजेन कथं तत्पमरतिपात्तिरितयाश्ङ्ग्य , तस्य तद्राचकत्वमाह- -एष द्यात्मानं प्रकाशयतीति अथवा मन्दस्य मन्न राजेन ठुरीयपरतिपत्तां को विरेष इत्याशङ्कन्धाऽऽह--एष ईति कथं भस्रानस्व _वुरीयवाचकत्वमित्याका्कायां_ततकारमदयेनाय _ मन्यै, छ. “मात्मादे* छ. 'हेनाचु* ब. श्याद्याद्‌ षि

[२ दवितीयः सण्डः ] नृिहोत्तरतापनीयोपनिषद। ८९ ` सर्वसंहारसमथंः परिभवासहः प्रवयाः सदोज्जलोऽवियाकार्यहीनः स्वात्मबन्धहरः

माह-- सवैसेहारसमथं इत्यादिना तन्रो्रमित्यस्य पदस्य तुरीयोधकतां दशेयंस्तस्यायेमाह-ससंहारसमयै इति हि तुरीयादन्यस्य जइस्य समै. संहारसामर्थ्यं संभरति अतः सेहारसपथेवाचक उग्रशब्दः। सथदैतसंहारस- मथ तुरी यमेव लक्षणया प्रकाशयतीत्यर्थः रोके संहारसमर्थोऽपि मन्दभ- स्थानः कथित्संहयेषसंहरन्दषट इति तुरीयोऽपि तथा स्यादिति तस्यापि संह- रसामथ्यं निर्णेतु शक्यमित्याशङ्कायां तदयावतैकत्वेन दीरमित्यपि पदमथेत- स्तुरीयभरतिपत्तौ विनियोजयति--परिभवासह इति लौकिकमन्दपुरुषव- द्यं मन्दपस्थानः परिभवसाशैष्णुरतः सेहरत्येव सदा संहायमवि्यादिलक्षणं जगत्ततश्च तत्सामथ्यैमस्य निर्भेतुं श्कंयत इत्यथः परिभवासदिष्णुरपि प्रति- बन्धसं मवौन्नसंहरतीत्याश्द्यां तद्रयाभपकतवेन महाविषणुमित्यन महदे तोऽवतारयति--पम॒रिति पहामयुत्वान् प्रतिबन्धं शक्यत इत्यथः | समथ स्य परिभवासदिष्णोः मतिबन्धहीनस्यापि सतर व्यप्त्यमावेन सवैसेह्तं संभवति साऽप्यनुपपत्तिरत नास्तीति वदन्विष्णुमिति पदमथतोऽवतारयति-- व्याघ् इति उक्तसामग्रीसद्ध वेऽपि येन परपाणेनामिञ्वलितः सन्सर्व सहरति तन्न संप युक्तयुपक।रत्वादित्याशङ्कायां निपिकारलान्न भमाणसपिक्यमस्या- भिज्वलनं कितु स्ैतविरुद्धस्वभकाशचिद्रूपत्वेन सदेवाभिञ्वछितिः स॑दा संहूतसकलैतश्च प्रमाथं इति वद्‌ञज्वलन्तमिति पदमवतारयाति-सदोज्ज्वढ इति तथाऽपि टौकिकसंहुरसहायं रक्षणीयं स्वकायैकरणादे छट तर दस्यापि स्वामािकमसंहायं किमप्यभ्युपगन्तन्यमित्याशङ्क(यां नास्य खैकि- कपुरषवदविद्यातत्कायैयोरदहंममाभिमानोऽस्ति येनासंहां॑तद्रक्षणीयं स्यात्‌ तस्मात्खरमहिमस्थो निरपेक्षः सभमेव संहरतीति वक्तं सवतोमुखामिति पदमथ. तोऽवतारयतति--अवि्ाकायं६न इति सतः समत सुखं यस्य पृखशब्दे- नोपलब्िरविद्यातत्का्यासंसष्टस्वभकाशोच्यते अतः स्ैत्रोपरुन्धिस्वरूप एवायं विजातीयमंहाय किमप्यत्ास्ती स्वेणोमुखपदस्वाथः एव॑भते महापभुः किमर्थषण्दुषं द्रैतजातं संहरतीत्याकाङ्कमयां स्वानर्थपतिभासहे- तुस्वादिति वद्र सिंहपद्मवतास्यति- स्वार्मबन्धद्र इते नु गताविति धातो रूपेण नृशब्देन भिविषपरिच्छेद्रहित अत्माच्ते पिन्‌ बन्धन इति धातो;

१ग, ध, छ, श्यातत्काये" २2. "वातत ट, त्तस्य स्वा"!

@ _

£ 6 „१ ९० भ्रीमद्वि्ारण्यमुनिविरवितदीपकासमेतां- [रदितीय; खण्डः]

१,

सर्वदा द्वैतरहित आनन्दरूपः सवपिष्ठान-

< र्‌ (9 म्नो निरत्ताविवातमोगोहोऽहेति सिमिति तदवन्थकमविश्राठकषणं रतं हमिति तत्तंहतैलष्ठच्यते अतो नृतिः हृदस्य स्वात्मवन्धहर इत्यथोक्तिरुपपन्ना नन्वरूपतवेऽप्येवविकात्मा- ग्यथा द्वैतं तत्पराभवसाहष्णुत्वं तथैव सवेदाऽस्तीत्याश्द्कायां कद्‌- चिदप्यस्य परमाथतो द्वैतपरिभव इति वदन्भीषृणपदमवतारयति- सवदा दरितरहित इति हि महास्फुरणस्वमावमेतं तमः स्वनाश्मयात्कदाचिदपि परमार्थतः स्पृशति मध्याह्नमास्करमिषेति भीषणपदस्याये इति भावः नमु स्दरैसंहारे स॒खसाधनामावादपुरुषाथेतवं स्याद्स्यातो संहतंव्यमि- त्याङ्क्य खत एव परमानन्दातुभवरूपत्वमाह्‌ भदरपदेन आनन्दरूप इति नयु नित्यस्य कारणस्यापि संहरे स्वरासनोऽपि तलरसङ्कोऽतो संदरत्यय सवैमित्याशङ्न्याध्यस्तस्याऽऽत्मा्ञानछक्षणस्य कारणस्याधिषठानङ्गानेन नाशेऽ- पि परमार्थं सदरूपमनध्यस्तमवाधितं पूतबर्स्वमहिमस्थमेव भवतीति परिहरति मत्यपसयुपदेन स्वाधिष्ठानसन्मात्र इति पूतयुशब्देन संततमरणशीं सवत्मकमङ्गानमुस्यते तस्य संहतौ मृत्युमृत्युः सषेदा मरणशीलमेवज्गानं नित्यः कटिपतम्‌ | अयं तु तन्ृत्युतवेन सबैदाऽृतं एष अतो तन्नाशेनास्य नाङ- पङ्कः कंतु पूवंमधिष्ठानतवेनोत्तरत्र वाधावधिषवेन तत्साक्षितयाऽपि चावि- ष्यत इति गृत्युमृत्युपदस्याथ इति भावः यस्मादेवं स्ैसहारसमथे; परिभ- वासो निष्मतिबन्धः सवैसहायकवलीकरणस्वभाषो निरपेक्षो रक्षणीयशचन्यः स्वातमवन्धहरो भयंकरः परमानन्दानुभवः परमाथेसदूपः प्रमःसमति नाविच- दिखक्षणद्रैतमस्मिः्कदाविदप्युपप्ते तस्पात्तदत्र काछत्रयेऽपि नास्तीति वद- न्रमाभोत्यस्यायेमाह- निरस्ताविध्यातमोमोह इति अश्चोति विद्याषिरोधि- त्वकथनेन निवतैयितु शक्यतोक्ता तम इत्याच्छादकतेन मिरसनीयत्वम्‌ मोह इति विक्षेपदेतुत्वेन निरसनीयत्वमेगोक्तम्‌ अव्िद्यादिरक्षणमनथकारणं नित्यमेव निरस्तं यस्मिन्स तथोक्तः नमामीत्यत्र नकारो निषेधाथः मेति भमावाचकतवेन परिपूणोनन्दसंिद्रपतुरीयवाचकः मीति तदधिमाकरं तदाच्छा- दनि्पकारणभूतमङ्ञानमुच्यते तस्मान्ीति हिंसाक्रं नास्तीति नभामिपद्‌- स्याथं इति भावः उक्तं च--'“भाति दसाकरं नात्र तमोङ्गानादिलक्षणम्‌ '' हापि तदस्तीत्याकाङ्क्षायां तुरीयः परत्यगात्मैवेति वदमहपदार्थमाह - अहमेबेति। एवकारोऽदंकारपसङ्गेन भाप्तसव्रेतनिषेधायेः इतिशब्दो मन्नच्या- ` ` ` ककव न्नर

[ तृतीयः खण्डः ] नुसिंहोत्तरतापनी योपनिषतु ९१

तस्मादेवमेवेममात्मानं परं बरह्मानुसं- दध्यादेष वीरो नृरिंह एव २॥ इत्यथवैवेदान्तगेतनूसिंहोत्तरतापनीये पष्ठोपनिषदि द्वितीयः; खण्डः २॥ तस्य वे प्रणवस्य यापा मात्रा सा प्रथं मपादोभयतो प्रवति द्वितीया द्वितीयस्य तृतीया

ख्यानसमाप्त्यथेः अच मन्त्रभ्यारूयाने मथमयैव विभक्त्या न्याख्यातत्वा- न्मन्नस्य तुरीयप्रतिपात्चैशेषत्वे द्विती यार्थोऽविवक्षित इति केचिदाहुः ¦ अपरे तु सप्तम्यर्थे दितीयामाभ्चित्य नमामीति पदेन संबन्धमाहूः | उग्रे नमामीति हिसा करं नास्तीत्यादिप्रकारेण। बातिककारैस्तु द्वितीयान्तपदानां सपनम्यथेता स्वीट्- तेति गम्यते भीति दिंसाकरं नातरेतिसप्षमीधयोगदशनात्‌ अन्रोगरे वीरे विष्णौ परीति हंसाकरं नेत्यादिभकारेण हि तस्यार्थो युज्यते यरमादुक्तेन भकारे णानुषटुभस्तुरीयभकाश्चकत्वं सिद्धं तस्मादुक्तेनेव प्रकारेणेमं भत्यगात्मानं तुरीयं परं ब्रह्माऽऽचार्योपदेशमनुनानीयादित्याह-- तस्मादिति एवंभतिपत्तने पुनः ससारपरिभव इत्याह-एष वीर इति कथं वीर इति नृतिहत्वादित्याह- सृसिंह एवेति २॥ ` इति श्रीमत्परमहंस्परिानकाचा्श्रीमच्छंकरानन्दपृल्यपादाशिप्यश्री- मद्वि्यारण्यमुनीश्वरक्ृती श्रीनृपिहोत्तरतापनीये पष्ठोपनिषदि दवितीयः खण्डः | २॥

` तुरीयमात्रयाऽनुष्टुमा तुरीयप्रतिपत्तिरभिदिताऽयदानीं माज्ाचतुष्टयमनु- ुप्पाद चतुष्टयं मिश्रीृस्य विराडादिपादचतुष्ठयस्योपासनं वक्तव्यमिति खण्डन्तरारम्भः-तस्येति। तस्योमिस्यतदक्षरमित्युक्तप्रणवस्य या पूवां मात्रा कारो विराद्वाचकः सा मात्राऽनुषटुप्मथमपादस्य विराडथस्योभयतः पूरवोत्तर- भागयोविराट्चिन्तनार्थं भवति ततथामुप्र वीरं मदाविष्णुममित्येवे मन्तोचारः सिद्धेः भवति अत्रा्करि बीजबिन्दुनादश्चकत्यन्तः भयोक्तन्यशतुरत्मकवि- राद्वाचकतवात्‌ तस्य द्वितीया मा्ोकारो दिरण्यगरममायेः साऽचुषटनदितीय- पादस्य हिरण्यगमीयैस्योभयतः पूषेवद्धवति एवं तृतीया मात्रा मकार ई-

१क.ग्‌. घ. छ. श्य॒मः पृदो भव्‌

९२ भ्रीमद््ारण्यमुनिवि रवितदीपिफासमेता- [३ तृतीयः खण्डः)

तृतीयस्य चतुर्योतानुन्ञाचनुज्ञातिकल्परूपा तया तुरीयं चतुरात्मानमन्विष्य चतुथपादेन तया

तुसपणानु चन्तयन््रसचस्य वा एतस्य ब्रणवस्य

"ॐ ४५

या पर्वा माजा सापरथिव्यकारः सकगििक्रमेदो ब्रह्मो

©>

वस्वो गायनी गार्हपत्यः सरा प्रथमः पादां भवति भवति सर्वेषु पदेष चतरातमा स्थटसक्ष्मवी-

[न्द कन्द (अ

जसाक्षिभिद्धितीयाऽन्तरिश्षं उकारः यजुर्भियं- जुकेदो विष्णुरुवाशिष्ठब्क्षिणाभेः सा द्वितीयः पादो भवति भवति सर्वेषु पादेषु चतुरालसा

रार्थोऽनुषटप्ततीयपादस्येश्वराथस्योभयतो भवाति। या चतुथं मात्रा का सेत्यत आह- ओतानुज्ञात्रलुङ्गाविकरल्परूपेति तया तुरीयं पादमोतादिरूपेश्रतुरत्मा- नमन्विष्य सेचिन्त्याजुषटुप्वतुथेपादेन तमेव परतिपद्य पुनथ तया पूरवोक्ततुरी- यमात्रया तुरीयमन्विष्य तुरीयतुरीयेण स्वात्मना तावन्मात्रेणेवमनुचिन्तयन्सर्व जगद्वसेद्विलापयेदित्यथे; अयं भावः अमितिचतृरूपेणाकारेण चतृरूपं विराजं परतिपद्य तमेवानुष्टपथमपादेन स्फुटे संचिन्त्य पुनरप्यमित्युच्चरन्नकार- रूपं तं स्मृत्वामितयुच्चरन्दिरण्यगमं संचिन्त्य तत्र विराजे विराप्यानुषटद्दितीय- पादेनोकारेण हिरण्यगर्भं भावयित्वा मकारेणाग्याकृतं संचिन्तर्यस्तत्न हिर- ण्यगर्म विलाप्यानुष्टुप्तृतीयपादेन मकारेण चाव्याकृतमेव चिन्तयित्वोमिति ना- द्‌ाकृत्योतादिरूपेण प्रणवेन तदरूपं तुरीयं संचिन्त्य तत्राग्याछृतं विाप्यालुष्टु- प्वतुथेपदेन तमेव स्मृत्वा पुनरप्युक्तरूपेण दि्द्रादिसदितेन भणवेन तमेव सैचिन्तयन्स्वरूपस्थो भवेदिति पुनरपि प्रकारान्तरेण मात्रापादमिश्रमेवोपास- नमाह--तस्य वा एतस्येत्यादिना का सा माजेत्याह-- अकार इति तस्योपासनाशेषत्वे विमृतिमाह सा पृथिवी ऋभ्मि; मन्न; सह््वदस्त्‌- दरयाख्यानरूपं जह्मणं ब्रह्मा वस्व इत्येवं सवेचान्वयः सा मात्रा विराडथां मयमः पादः स्ववाच्यविराडरूपैव भवस्युभयोर्याप्त्यादिमत्तवाचत्‌- रूपत्वसाम्यात पृथिव्याच्यात्मकस्याकारस्य केवरं विराज्येवावस्थानपपि त्ववरिष्टपादत्रयेऽपीत्याह -- भवति सर्वेषु पादेष्विति तन्नोपपत्तिमाह- चतुरात्मेति चतुरात्मत्वपपादयाते-स्थृेत्यादिना विश्वादीनां स्थूखा-

[ वतीयः लण्डः ] नृसिंहोत्तरतापनीयोपनिषव ९३

स्थूलरृक्ष्मवीनसाकििस्तपीया वोः स॒ मकारः

सामभिः सामवेदो रुद्‌दित्या जगत्या जग-

त्याहवनीयः सा तृतीयः पादो भवाति भवति

सवषु पादेषु चतुरता स्थृल-

ृक्षमवीजसाक्षिपियांऽवसतनेऽस्य चतुर्थयथमाजा

सा सोमलोक ओंकारः सोऽधर्वणिभेन््ेरथर्व-

वेदः सवर्तकोऽभिर्मरुतो विराडेकक्रषिौस्वती

स्मृता स्ता चतुथः पादो भवति भवति

सर्वेषु॑पदिषु॒चतुरात्मा स्थूटसूक्षमवीनक्षि-

पिरमा मात्राः प्रतिमात्राः छुलोतानुन्ञा-

अनुज्ञाषिकत्परपं चिन्तयन्यरसेत ज्ञोऽमृतो दिरूपच्तुष्टयं समषटयात्मनः स्थूादिरूपेऽन्तभोव्यमिर्यथेः एवमुत्तरपयाये- ष्वापि योज्यम्‌ याऽवसाने बीजात्मकाक्षरत्रयान्तेऽस्य प्रणवस्य चतुथं तुरी- याऽपमात्रा विन्दरादिरूपाऽ माज्ापक्षस्याधंममात्रापक्षसयेत्यधेमात्रा सा कारणं तुरीयं चालुगतेति हृक्तं पर्त्र काङतो बाऽधेमत्रासवं स्वतः। सा सोमलोक उमया विद्यया सहितस्य परमेश्वरस्य रोकः सोमलोक इतरस्य दरोककदेश- त्वेन पृथग्रहणायागात्‌। का सा मात्रेत्याह- ओंकार इति। बिन्द्रादीनां स्वय मनुचायेरवाततेषा स्थाने पठितोऽयमोकार एकऋषिनोमाऽऽयरवेणिकानामभनिः सा च. मात्रा भास्वती स्मृता बिन्द्रादिरूपत्वेन तुरीयबोधकत्वाचच एवं समष्टिभ्य- एयेकयं सेचिन्त्य मा्रापादमिशोपासनया पूवेबत्सपं॑क्रमेणोत्तरोत्तरप संहृत्य स्वात्मन्यवस्थातव्यमित्याह-- मात्रा मातरा इत्यादिना जथ सानुषठानक्रमन्या- सा्नादिसदितमुपासनमाह--जञोऽमृत इत्यादिना ज्ञोऽमृत इत्यादिनेदोपा- सनाक्रम उयते अत उपासनापरस्य खण्डाषटकस्यारथो गुरुक्तक्रमेणहेव- नतरमाग्यः ज्ञः सन्नगृतो भूत्वा हृतसंवित्कथ् सञ्शुद्धो भूत्वा सेबिष्ट सकनर्विन्नः सभेममसुनियमेऽनुभूमेत्यादिक्रमेणान्वयो दष्व्यो ज्ोऽगृत इत्यादे; तत्र प्रबोधसमये परवोधमन्त्रेण प्रणवेन वा निद्रासा्तित- याअनिदरे ब्खरूपे स्वात्मन्यवस्थानं कतैव्यमित्याह- ज्ञ इति नित्यमदुद्धाय परमात्मने नम॒ इति भ्बोषमन्त्र; पुनरमृतमयमू्िम-

९४ भीमद्विधारण्यमुनिविरचितदीप्रिकासमेता- [ देतृतीयः सण]

# 1

हुतसंवित्कः शुद्धः संविष्टो निरवि्र इममषुनिय-

मेऽनुभूयेहेदं सर्वं॒दष्वाऽसुषप्चदीनोऽथ सकलः

न्त्रेण भणवेनेव वा विद्यामथी परमात्मनो मूरिरात्मत्वेनादुसंधातव्येत्याह-- अमृत इति विद्यदेह्य परमात्मने नम इति मूर्तिमन्तः एुनगेतदिवसे छते तदिने करिष्यमाणं ज्ञानाकरेयात्मकं सर्भेमपि व्यवहारजातं व्यवहार. फाल एव संविन्मातररूपेणाऽऽकोवितं परिपूणंसाेदानन्दरूपे परमेश्वरे तसू नाजपहोमतपेणधघ्यानादिरूपेण समपैणीयमित्याह--हृतसंवित्क इति मन्त्रस्तु भणव एव अथोत्थायाऽऽवर्यकशोचाचमनदन्तधाबनमटस्तानादिभिः शुद्धो भवेदित्याह छ्द्ध इति एनः कृतसंभ्योपासनादिकतग्यस्य शद्धे स्वासने समुपवेशः कतव्य इत्याह- संविष्ट इति उपविष्टस्य गुवाचनुञञपूरवंकमल्चेणा- ङ्डिकरशोधनतालतरयदिग्वन्धामिपराकारवेषनैरविप्रनिरासः कर्ैव्य इत्याह- नि्विभ्न इति पुनरोमित्येतक्षराधिदं स्ैमितयुक्तमणवव्याप्त्यनुसंपानानन्तर. मकारादेग्यापकेनापारिच्छिननश्रीरस्य दंस इति परमात्मनि राक्षितजीवस्य भृतं भवादित्याद्‌ वुक्तभकारेण रेचकपूरकाभ्यां संहृतसकलस्य कुम्भककाठे स्वात्मा- ठभवः पणवेन कतेच्य इत्याह --इममसुनियमेऽलुमूयेति एवं शक्त्यनुसारेण प्राणायापरं ढृत्वा तमेतमात्मानमोमित्युक्त पकारेण व्यतिहारभतिपत्तिमसुत्नापणवे- नाऽऽत्मानुसंघानं कृत्वा पणवमकारादिव्यापक्ेरात्मानि शरीरचतुष्टययुस्पा-' दनीयमित्याह--इषदं सर्व ृट्ेति ! इह परत्यगात्मनीदं सर जगच्छरीरचतुष्टय- स्पंदषखुष्ठा दृष्टिरिव दि ष्टरित्यथैः पुनस्तसमनिदं सरव चिश्रीरमित्यु- कत्तमकारेण माणाधिदो्रपश्चयागकतेव्यत्माद--असुभपश्चहीन इति हीमिति चिदानन्दरूपं देवं संभाष्य तषकारायकरारान्तां मातूकाञ्ु्वरंस्तदात्मकं स्वैजगन्मयशरीरचतुष्टय देवात्सच्चिदानन्दरूपाहुतन्नं तन्मयं संभाव्य सोऽहं हंस इति जीवपरमात्मनोः परस्परमेकत्वं सभाज्य तस्मिन्नपनो स्वाहेति शरीर- चतुष्टयं विलापयेदिति माणा्रिहोत्रसंग्रहः भरपञ्चयागोऽप्येवमेव कार्यं हीमित्युक्त्वाऽकारादिक्षकारान्तामभिधाय हंसः सोऽहं स्वाहेति तु तत्र मन्त्र इत्येव विशेषः अथ तेवा एतं तिशरीरमित्युक्तरमेण सकलौकरणन्यासः कतव्य इत्याह--अय सके इति ओमिति तमेतमात्मानमोमिति बरह्मणे. कीकृत्येत्यादिना पादखण्दोक्तकमेण ब्रह्मात्मनोः परस्परमेकतव पुनरपि प्रतिप तदरमनरममृतमभयमोमित्यलङ्गामणवेनानुभूय शरी रचदुष्टयखष्टययै वरकष्यमगेमनतैः सकलीकरणं इयादोमिवि `

[ तृतीयः खण्डः] नृसिहोत्तरतापनीयोपनिषत्‌

_-_ सापारोऽगृतमय- ___ _ शरान्तान्तयुच्ायं शरान्त्यतीतकलात्मने साक्षिणे नम इति व्यापयन्साक्िणं संचिन्त्य भणवं शक्त्यन्तयु्चायं ज्ान्तिकलाशक्तिपरावगात्मने सामान्यदेदाय नम इति व्यापयन्नन्तश्रुखसदात्मफब्रह्मज्ञानरूपं सामान्यदेहं संचिन्त्य प्रणवं नादान्तश्र- चाये वि्याकलानादपरयन्तीवागात्मने कारणदेहाय नम इति म्यापयन्मल्यसु- पुपरीक्षणावस्यं रिचिद्भदिमुखसदात्पकं कारणदेहं॑संचिन्त्य अणव बिद्रन्तमु- चाये परतिष्ठाकल।बिन्दुमध्यमावागात्मने सक्ष्पदेहाय नथ इति व्यापयन्सुष्ष्म- भतान्तःकरणप्राणेन्द्रियरूप सूक्ष्मशरीरं स्मृत्वा प्रणवमकारान्तमुचयं निद्त्ति- कलाबीजवेखरीवागात्मने स्थूटशरीराय नम इति न्यापयन्पश्वीदेतमततत्का- योत्मकस्थरशरी रं स्मरोदिति सकर्छ(करणन्याससंग्रदः एवं खष्टमिद चरीर- चतुष्टय भगवतः सपरिकरासनमूतिंरूपेण कर्पयता पीठमूतिन्यासो कर्पयित- न्यावित्याह- साधारोऽगृतमय इति आधारेण पीठेन तदाधारेण स्थाना- दिना सह वतैत इति सपरिकर्ीठन्यासोऽनेन सूचितः अमृतमय इति मूरति न्यासः अगृतमनतजडदुःखपारेच्छेदादिषिरुदं सचिदानन्दानन्ताटमपद्‌ लक्ष्य ब्रह्म तन्मयोऽन्तयरुखसदात्मनि ब्रह्मज्ञानेन भतिविभ्बितानि यान्यनृतादिविर- द्वानि रूपाणि सच्विदानन्दपृणात्मपदानां वाच्याथरूप,णीच्छाज्नानक्रेयास्वा- तन््यतच्छनक्तोनां कारणानि तन्मय इत्यथः एवं सति सचिदानन्दपृणांत्मरू- पिर्णच्छाङ्नानक्रियास्वातन्यसद्रपेणी परा शक्तिभगवतो मृतिरित्युक्त भवाति पौठादिकस्पनाभरकारस्त्च्यते चतुररीतिकोटिभागेजास्यात्मने ब्रह्मवनाय नम इति व्यापयन्*ररोमाषदकं वनत्वेन कर्पयेत्‌। पञ्चमृतनाम- रूपात्मकेभ्यः प्राकारेम्यो नम इति व्यपयन्पश्चीदतपञ्चभूतनामरूपात्मकान्स- पषातृन्सक्चभाकारत्वेन करपयेत्‌ नवच्िदरातपभ्य। नव्ारेभ्यो नम इति व्यापयन्मतिपराकारं गोपुरनवकस्वेन नव द्वारषणि कल्पयत्‌ एवं स्थृक्षरीरं स्थानत्वेन परिकरप्य सृक्ष्पररीरं महाराजर।जेश्वरस्याऽऽत्मनः परिचारकत्वेन करपयेत्‌ तथाहि-संविद्रपेभ्यो राजरानेश्वरदररेभ्यो नमः सकामाकाम- टसिभ्यो द्वारदेवताभ्यो नषः कमवेरग्याभ्यां द्रारपाङाभ्यां नमः दिग- ग्न्यादयात्मकश्रोत्रादीद्धियरूपेभ्यो रानपरिचारकेभ्यो नमः चद्द्रात्मकाय भनसे राजदताय नमः। बह्यरूपिण्ये सवेकायनिश्चयकञ्य बुद्धये नमः। रुद्ररू- पय सर्कायाभिमानकर्चऽदहंकाराय नमः। विष्णुरूपाय सवेकायोयुसतधानकतर चित्ताय नमः सर्वे्वररूपाय सव।धिकारिणे प्राणाय न॑म इति न्यसज्ञपन्स्म- रन्वा सृकष्मश्चरीरं भगवत उपकरणं विधय गुणाज्रयात्मने भासादाय नम इति

९६ ्रीद्विधारण्यमुनिनिरचितदीपिक्रासमेता- [३ ठेतीयः रण्डः]

श्वतुरात्मा सवैमय-

भासादं संकरप्य प्रणवं बिनदरन्तचायं परमात्मासनाय नम इति हृदये विन्यस्य . किंविद्वहिखं पूर्वोक्तं सद्‌(त्मानं कारणशरीरं गुणसाम्यरूप पीठत्वेन कश्पये त्ततः मणवं शक्त्यन्तपुचायं परमात्ममूतेये नम इति हृदयादिमस्तकान्तं व्यापय- नपरबोक्तसामान्यशरीरमन्तशचैखं सदाच्ासमकं ब्रह्म ज्ञानपराशचक्तिरूपिणीं शङ्खच- क्रगदाज्ञानमद्राटसत्करचतुष्टयां सवोरंकारविशिष्टं स्वात्मानन्दनुमवसागर- मप्नां भगवतो मर्व सेचिन्तयेदिति षीमूर्तिन्यासः। पीरमूतिमन्तद्रयमेवाजाव्य न्यस्तव्यमवरिष्टं तु करपनीयभ्‌ अथेवमृतमूरतिंव्यापकस्य तत्साक्षिणः कूटस्थस्य परमेश्वरस्य परमात्मनो मूर्तिमतो मूतवावाहनमाभासद्रारेण तद्व्यापकत्व- चिन्तनं कतैव्यमित्याह--चतुरातति चतुणं। सामान्यादिश्चरौराणामासा मवेदिल्य्ैः चतुरातमेत्यनेनेव प्रणमेन समस्तन्यस्तेन कराङ्कटिन्यासी कनि- एाबङ्कष्वङ्खन्यासः समस्तेन देहे भिशो व्यापकन्यासः समरतस्य भरणवस्य मृलाधारे न्यासो व्यस्तस्य नाभिहूदयथ्नुमध्येषु समस्तस्य द्रादश्चान्तषोडक्ा न्तयोश्च न्यासः सूचितः | तथाहि चत्वारोऽकारोकारमकारोक।रा अ।त्मानोः यस्य चतुरात्मा तथाविधो भसति ह्स्याथः चत्वारो व्याहृत्यग्न्यादयः सभ्या आत्मानो यस्येत्यङ्कन्याससूचनमकारः अथ पाद्मात्राखण्डयोः सूचितः पादन्यासः कतव्य इत्याह-- सपैमय इति सबश्ब्देन सर्वात्मकं विराडाि- पादचतुष्टयञ्रुच्यते तन्न्यासेन तन्पय इत्यथः रेश्वयंश्चक्त्यात्मने शोकाय नमः ज्ञानशक्त्यात्मने सृयाय नमः संहारशक्त्यात्मनेऽग्रये नमः क्रिया शक्त्यात्मने वायवे नमः सवौश्रयश्क्त्यात्मन आकाशाय नमः इच्छाशष- कंत्यात्मने भजापतये नमः। सवधारश्चकत्यात्मने पृथिव्य नम इति मूर्धाक्िवद्‌- नघ्ाणात्परगुह्यपादेषु सप्राङ्खन्या्; पुनरेकोनर्विरतिशुखेषु तन्न्यासः तत्र समानादिन्यासे चित्तश्रोत्रवागादिन्यासे तत्तच्छक्त्यात्मने नम इति योज्यम्‌ शक्तिमात्रूपं हि भगवतः शरीरमितरत्त स्थानमाकारपरिचारकादि- रूपेण क्षरम्‌ उक्तं देवाश स्वगुणेनिगृढां तस्य कायं करणं विद्यते तत्समश्ाभ्यधिकथ हर्यते, परेशस्य शक्तिर्विविधैव श्रयते स्वाभा- विक ज्ञानबलक्रिया चति अपाणिषादोऽदमविन्त्यशक्तिः परयाम्यचश्षुः शुणोम्यक्णेः, अपाणिप।दां जवनो ग्रहीतेत्ति मन्त्रास्त्वेवं पयोक्तव्याः भणयनक्षक्त्यात्मने प्राणायापनयनशक्त्यात्मने व्यानयनश्क्त्यात्मन उन्नयनकश्ष-

~~~

ट, सत्या)

[ तृतीयः सण्डः ¡ नृसिंहेत्तरतापनीयोपनिषद्‌ ९७

क्त्यात्मने समनय॑नशषक्त्यासनेऽनुसंपानश्क्त्यात्पने तथा निथयाहंकारसंक- रपश्रवणस्पशनदशंनरसनध्राणवचनादानगमनधिसरगीनन्दशक्त्यात्मन इत्यादि- रूपेण इति पादन्यासं कृत्वा वक्ष्यमाणं मन्तरपञ्चकं व्यापकत्वेन विन्यस्य पादचतुष्टयं ध्यायेत्‌ उग्रं बीरं महाविष्णुं जागरितस्थानाय स्थूखम्नाय सक्तङ्गगयैकोनविंशतिषुखाय स्यृखमुजे चतुरात्मने विश्वाय वैश्वानराय पृथि- व्यम्न्येदबरह्मवसुगायत्रीगाहैपत्याकारात्मने स्थूटसृक्ष्मबाजसाक्षयात्मने मथम- - पादर्मने नमः ज्वलन्तं सथैरोखं स्वभस्थानाय सूक्ष्मङ्नाय सकाङ्गग- यैकोनिंरतिमुखाय पृक्ष्मशने चतुरात्मने तैजसाय दिरण्यग मोयान्तरि्षयजु- बैद विष्णुरद्रनरिषट्दक्षिणाग्नधुकारात्मने स्थूसृ्मबीजसाक््यात्मने द्वितीयपादाय नमः नृसिंहं भीषणे मदर सुषुपरस्यानायेकौ भूताय प्ह्ानघनायाऽऽनन्दम- ` यायात्यानन्दशरुने चेतोमुखाय चतुरात्मने न्ञायेन्वराय दुसामवेदरद्रादित्य- नगत्याहवनायमकारासमने स्पूसुश्मबीजसाकष्यात्मने तृतीयपादाय नमः बरत्युभृस्युं नमाम्यहं सर्वेषराय सवेक्गाय सवेश्चक्तय सवान्तयामिण सवौ- स्मने समैयोनये सक्र॑भमभवाय सर्वीप्ययाय सोमरोकायववेदसंवतैकानिमरुद्िरा- डकष्यौकारात्मने स्थूटपृक्ष्मवीजसाकष्यात्मने चतुथेपादाय नमः। मन्त्राः जान्ते नान्तभ्न्नायाबदहिषन्गायानुमयपर्नायाप्रन्नाय नापर्नायामङ्गानघनायादृष्ट- -याग्यवहायीयाग्ाह्मयालक्षणायाचिन्त्यायाग्यपदेहयायेकारेम्यमत्ययसारायामा- जराय प्रपश्चोपश्षमाय शिवाय ब्ान्तायद्टताय स्संहारसमथोय परिभवासहाय भ्रमते व्याक्षाय सदोऽञ्वलायाविद्याकार्यहीनाय स्वात्मबन्धहराय सवेदा दैत रहितायानन्तरूपाय सर्वीपिष्ठानसन्मात्राय निरस्ताविचातमोमोहायात्रिमाहं- विम्शायोंकाराय तुरोयतुरीयाय नम इति पुनः मणवेन सङदरयाप्याङ्गन्यास- माचरेत्‌ उग्रे वीरं महाविष्णु पृथिभ्युमेदब्रह्मवसुगायत्रीगाैपत्याकार भूरण्न्यात्मने सवज्ानशकत्यासने हृदयाय नमः ज्वलन्त सर्वतोषुखम- न्तरिकषयजुेदविष्णुदनिषटु्दक्षिणास्न्युकार वश्रजापत्यातमने नित्यतवप्येश्वय- शकत्यात्मने रिरसे स्वाहा वरसि भीषणं भद्रं श्ुसामवेद रद्रादित्यजग- त्याहवनीयमकारस्वःसूर्ात्मनेऽनादिबोधश्क्त्यात्मने शिखायै वषट्‌ मृत्युः त्युं नमाम्यहं सोमलोकाथ्वेदसंवर्वकामिमरुद्िराडेकर्योकारमूयवःस्वनेह्या- त्मने स्वातम्यवलशकत्यास्मने कवचाय इम्‌ ओंकारभास्वत्य- टकषवी षश्क्त्यातमने नेज््रयाय यौषद्‌ | मन्त्ररानान्ते पृथिव्यकारेद्‌ ब्रह्मवसुगायत्रीगाईपतयान्तरिक्षोकारयजुबैदविष्णषद्न्वदक्षिणाभिदयुभकारसा- पवेद्वादित्यजगत्याश्वनी यसो पोको काराथ्ेवेदसंवतकानिमरदिराडेक पि १३

६८ भरीमद्िवारण्यमुनिविरवितदौपिकासमेता- [वतीयः संण्डः

श्वतरात्माऽथ महापीठे सपरिवार तमेतं चतुः- ` सप्रालानं चतरात्मानं मटाग्नादभिरूपं प्रणवं

भाखतीसत्यास्मनऽनन्ततेनःशक्त्यासनिऽ्नाय फडित्यतान्यङ्घानि पुनक ` ष्यादिकं विन्यस्य वीजादिकं स्मृत्वा देवं ध्यात्वा प्रमानन्दामृतेन चतुमृत्या- त्मभूताया देवतायाः पूजा कतेव्येत्याह-- चतुरात्मेति मूतिचतुषटयग्यापकं तत्साक्षिणं परमानन्दवोधाभ्पि ध्यात्वा मूर्तिचतुष्टयं तत्र म्र भावयेत्‌ - इयमेवाऽऽत्मपूना पुनस्तस्य वे प्रणवस्य या पूवा मात्रा सा मरथमपा दोभयतो भवतीत्यादिवाक्यरस्मिन्नेव क्रमखण्डे कथितमरपासनं किषा- - याऽऽत्मेव चतुमूतिरूपेण पृथक्पूननीय इति पीढादिकरपनापूवेकपाह-- अथ - महापीठ इत्यादिना अथाऽऽत्मपूजानन्तरम्‌ महापीठे बदिशंखसदात्मके गुणवीजरूपे मृाधारस्यदराजजशचदष्टचतुद टपञ्चाकारे सपरिवारं द्वाजशदल- - गतेः पएरथिव्यन्तरिषषदसोमरुकाचष्टकरूपरषटदकगतेः सचिदानन्दपृणीतमा- दरयभकाशविमशेरूपेशवतुदं टगतव्रह्यसरवेश्वरषिष्णुसयशरर्ट्रसवन्धरसरैश्वरेश्वरप -रिवारः सहितमित्यथः तं पादपात्राखण्डयोरक्तमेतामेह पथिन्य- कार इत्यादिना कथितं चतुःसप्नालानमकारादिसबन्धितवेनोक्तपयिव्या- ` दिचतुर्विधसप्रकरूपमकारादिसमष्टिरूपत्वाद)कारस्य सवत्र मन्नरब्राह्मणयो रक्यं॑विवक्ित्वा चतुःसप्रात्मानमिलयुक्तम्‌ अकारादिमिविंभूतिमद्धिवां विना स्वतश्चतुरष्टपात्मानमित्येवाथः अनेन व्यष्टिदेवानां सर्वेषाम विक्ञेषेण समष्टिदेवतयकत्वयुक्तम्‌ तद्‌ रमूतिचतुष्टयस्य विशेषेगेकत्वमाह-- चतुरत्मानामत समाटन्यष्टस्यृखाद्‌मश्चतुरात्मानपिस्यथः यद्यपीह सप्नात्मान चतुरात्मानमिति तुरौयं मात्रासंबन्धस्य सप्तकस्य तदंशरूपस्थ- -खाद्चतुष्टयस्य तरोयम्रणवेन विशेषसंबन्धभरतिपत्तये वफव्यपपि नोक्तं तथाऽपि तस्यात्तरत्र तुरोयप्रणवसंवन्धित्वेन कथनादह।पि तत्कथितमेवेत्यवग न्त्यम्‌ | मूखाधारस्यस्यापि प्रणवस्य तुरीयप्रणवरूपत्वात्तत एय ह्नापि मध्येऽ दढ प्मुपादेशनन्त्याचायाः द्ादान्तषोडच्ान्तयोरिव मखाग्नौ मृराधारग ताश्नावाभमण्डलऽभररूपं चिल्भकाशरूपं क्रियांरक्तिजादरेण संपृक्त पणवं संचि- न्तयतु अ्भिरूपमित्युक्ततवात्सपरिवारस्योकारस्यात्र शिरःपाण्यादिविशिषठो विग्रहो कल्यनीयः शत॒ अयानलाकसमल्योतिर्ानरूप एव चिन्तनीय इति गम्यते अथ मृटापारस्थम््चिं नाभ्यन्तरयुन्नीय तेस्मिन्नप्नावनुष्ुपथप्पाः

१८. वेम ।२ 2, (रोमा. ३२. "यादि

[.३. तृतीयः ण्डः ] नृदिहोत्तरतापनीयोपरनिषद्‌ ,९९

संदध्यात्सपतासमानं चतुरात्मानमकारं बरह्माणं ` ~ . नाभो सप्तमान चतुरात्मानमुकारं विष्णं हृदये

-- .. -सपास्मानं चतुरासमानं मकारं रुद्‌ भूमध्ये सप्ता- ` ` त्मानं चतुरात्मानं चतुःसप्तात्मानं चतुरस्ान- मोकारं सर्वेश्वरं द्वदशान्ते सप्तात्मानं चतुरा- ` समानं चतुःसप्तस्मानं चतुरास्मानमानन्डामृत-

दस्याष्टाक्षररूपमष्टदलं पञ्च संचिन्त्य तत्कणिकायां प्रणवस्थाकारबीजबिन्दुना- दशक्तिभिश्वतुरात्मकं चतुदेखुपदमरूपं संचिन्त्य तत्कर्णिकायां सरस्वतामृलम्रङृ- -तिसदितो बरह्मसर्वेश्वरो ध्येय इत्याह- सप्रात्मानमित्यादिना अत्रापि सप्‌ रिवारमित्यनषञ्यते तथोत्तरवाक्येष्वापि अत्राष्दङेऽकारसंबन्धित्वेन कथि- तपृथिव्याद्यष्टकरूपालुषटूमथमपादाक्षरस्थाः साङ्गोपाङ्गवेदाथतुदेटस्थनरह्त्रह्म- ब्रह्मविष्णुब्रह्मरुद्रबह्मसर्वेशवराश्च परिवारत्येन ध्येयाः तत्रा्टदरे दश्च वदा; स्मवव्याः अध्रिकोणे षडङ्कानि निऋतिकोणे मीमांसा वायव्यकोणे न्याय ईशानकोण इतिहासपुराणागमकाम्यनाटकादयः चतुदेटेऽग्रतो ब्रह्मसवन्वरा दक्षिणतो ब्रह्मसद्र उत्तरतो बरह्मविष्णः पञथिमतो बह्मब्रह्मा ` एवघुत्तरत्राप गरतिचतुष्टयस्थितिरवगन्तन्या सप्ालमानं चतुरात्मानमकारं ब्रह्माण ` नामा विति मध्ये ब्रहमसर्वैष्रक्लुशषिरक्ता सप्तास्मानमकारसंबन्धितेनोक्तं सप्रात्मान- प्रकारेण सहाष्ास्मानपित्यथेः अन्यथाऽतुष्टुवक्षरसंबन्धायोगादिति व्यष्टि समष्टयोः सामान्येनैकत्वमभिधाय तदंशानां स्थूरादोनामप्यकस्वमाद-चतुरा त्मानमिति अकारं प्रणवस्थाकारारमकं रजःपधनं साममण्डङस्थ ब्रह्माण बरह्मसरवेश्वरं सरस्वतीमरपद्तिसाहितं नाभौ तेजोमध्येऽषटदलस्थचतुदरक्णि कायां संदध्यादित्यथेः तथा ससरात्मानमुकारसेवन्धित्वनोक्तान्तरिक्षादिसक्त -करूपमकारेण सद्रूपं चत॒रात्मानं स्थूखादिभिरुकाररूपं विष्णुसर्वश्वर भरीमू- लभतर तिसहितं सच्वपधानं सू्यपण्डलस्यं स्वहृद येऽष्टदर उकारसंबन्धित्वेनोक्ता- न्तरिक्षा्यात्मकादुष्ब्दितीयपादाक्षरस्यवाराहनरसिंहवामनपरश्चसमराघववलभ- द्रङृष्णकद्किमृतिभिरपिष्टितेन()तन्मध्यस्योकाररूपं चतुदेरपञ्जगततावेष्णुसवन्व- रादियुतेऽुसदध्यात्‌।तथा सप्तात्मानं मकारसबान्धितयोक्त दरोका्यष्टकरूपं तथा ` चतुरात्मानं मकाररूपं रद्रसर्वेश्वरमुमामूरभकृतिसहितं तमसपरधानमश्निमण्डरस्य

क. ग, घ. छ, शन्दा्माखतरूपं प्रणवं षो"

१०० श्रौमिधारण्यमनिविरचित्तदी पिकासमेता- [३ तृतीयः सण्डः.

रुपर्मोकारं षोडशान्ते ! अथाऽऽनन्दामृतेनेतांश्वतर्धां संपृञ्य

भवपश्चपतीज्ञानमीपमहादवरुद्रोग्रमृतिभिरषिष्टितेन() तन्मध्यस्थं मकाररूपं पश्च. चतुद टगतस्द्रस्वे्वरादियुतेऽलसंदध्यात्‌ तथा सप्रात्मानं मकारसंबन्धिमात्रासं- बन्धित्वेनोक्तेः सोगखोकारैरष्टात्मानमित्यथेः तथा चतुरात्मानं तस्संबन्ध- स्थुरादिभिस्तथा चतुःसक्नात्मानं मााचतुटयसं बन्धितवेनोक्ताषएटकचतुष्टयेन चतुरष्टात्मानं तथा चतुरात्मानं तत्संबन्धर्थूखादिभिरोकारं तुरीयप्रणवसूपं सर्वेश्वरं गुणसाम्योपाधिक्शक्तेमण्डलस्थं मृटथरकरतिमायासदहितं दाद श्रान्ते द्रा त्रदर्पम्च मृटाधारस्थद्राजिश्चदछोक्तदेवताविकिटे तद्वताष्टदलस्थसदादिमृति- युते तरकाणकागतचतुदरथसर्वे्रचतुष्टयसंयुक्तेऽदसंदध्याद्‌ तथा सप्ता त्मानं चतुरात्मानं चतुःसप्तात्मानं चतुरात्मानरमोकारं तुरीयमानन्दामृतरूपं गण- वीजोपािं शाक्तेमण्डलस्थं षोडशान्तेऽ्ोयसद्ात्िशचदष्टदलचतुदं रपः पूर्वोक्त देवतादिभिथ विशिष्टऽ्ुसंदध्यात्‌ अथोक्तमूतिंचतुषटयपूना कार्ेत्याह--अये. त्यादिना अथ पठमूिंकर्पनानन्तरमानन्दामृतेन पूर्वोक्तेनेतान्ब्रह्मादिसषश्व- रान्सपरिवारांशतुधा चतुष्यकारेण देवतागुरुमन्ात्मभकारेण अथवा चतुर्धेति पूजासाधनानां जटगन्धपुष्पादिधृपर्दापनेवेचादीनामानन्दरूपाणां स्थखादिरू. पण पृज्यदेवतावच्चतुरातमत्वयुक्तं॑देवताद्रव्ययोः सेबन्धयोग्यत्वपदशेनाय पूजानन्तरास्त्वेवं प्रयाक्तन्याः-- अश्रं वीरं महाविष्णुं रज पाधय स्थृावेराट्शरीराय विख्वेश्वानरात्प॑ने सवेसषटे ब्रह्मणे सरस्वतीसरि- ताय सकेज्ञाय सदात्मनेऽसद्खग खण्डसंविदे नारायणाय नरासहाय परमात्मने सपरिवाराय नमः ज्वलन्तं सवैतोुखं॑ ठं सच्ोपाधये सृक्महिरण्यगमेशरोराय तेनसमृत्रात्मने सवेपारुकाय विष्णवे लक्ष्मीसहिताय सवेज्ञायाऽऽनन्दात्मनेऽसङ्खद्रयसतविदे नारायणाय नरसिंहाय परमात्मने सप- रिवाराय नमः। नृभि भीषणं भद्र मं तमउपाधये सौषुपाङ्गा नररीराय प्र्ञे्वरात्मने सवसेहव्े सदारिवायोमासहिताय सज्ञाय सबिदा- नन्दात्मनेऽसङ्काखण्डाद्रयापरोक्षसंविदे नारायणाय नािहाय परमात्मने सप- रिवाराय नमः मृत्युमृत्युं नमाम्यहं गुणसाम्योपाधमे व्याद्ध- ताच्याृतश्चरीराय मत्यग्रह्मात्मने सर्ोतत्तिसिथतिसंहारकर् सर्वेराय मृल- भकतिमायासरहिताय सवज्ञाय सदानन्दबिदात्मनेऽसङ्काखण्डादयापरोश्षसंबिदे नारायणाय नरसिंहाय परमात्मने सपरिवाराय नमः। समस्तनिरं विधुः

ग, छ, जय स्वान°।२ भ. “रद”! द. ्यनिशुणा° `

[ \ तृतीयः लण्डः ] नृसिहोत्तरतापनीयोपानिषहु १०१

एरायाशचरीरायासङ्गपत्यगदयाय स्वभासाऽवभासितद्तसलायासङ्गबोधायासङ्का- खण्डाद्रयापरोक्षसदानन्दविदात्मने स्वप्रवोधध्वस्तान्थद्रैताय निराठम्बनबि- म्बायारीनमंहोदयाय नारायणाय नृसिंहाय परमात्मने सपरिवाराय नम इति कही भीं सौ {१ नमः संसिद्धसमृद्धिदाभमेयपरमेकरस्याये परमहंसिन्यै समस्तजनवाङ्मनसावतिन्ये निरन्तरारम्भस्तिमितनिरंञ्ञनपरमानन्दसंदोहमहा- णवस्वरूपपरम्पराये विष्णुपरन्ये विष्णवे हं ही स्वाहा नम इति देषस्य सृक्ष्मदेहे बरह्मन्नानात्मके पुष्पाञ्जरि कुयद्क््यमाणमन्त्पञ्चकेन ही श्रीं ह्खौ नमो निरन्तरभथमानपरमसामरस्यायै स्वस्वातन्ञ्यसखुन्मिषितंनिमे- पोन्मेषपरम्परारम्मे स्वच्छस्वच्छम्दस्पन्दमानविज्गानवारिनिधये प्रमसूष््माये विष्णुपल्न्ये विष्णवे महामायायै हंसा स्वाहा नमः ।ॐ दही शरी स्रौ नमः स्वसंकरपवलसयुन्मूलितमगवदद्रयातिभावस्वमावर स्वेच्छावेशवि- नुम्भमाणासत्ताविभक्तिमूतिकरचतुरगुणगणग्ामयुतानिमहोभिन्वालाये पूणेषा- द्गुण्यमहाष्छायायै परमस्थूलायै विष्णुपटन्यै विष्णवे मायाये प॑शचबिन्दवे अस्वाहानमः अहीश्रीं भोंहदींहीं हीः नमो नित्योदितमदितमः हानन्द्परमैसुन्दरभगवद्ध्रहमकाशे विविधसिद्धननारपद्‌षाद्युण्यमसरमयपरम सक्तवरूपपरमव्योमस्वभावायै वितित्रानन्तनिमैटस॒न्दरभोगजारमकारपरिणाम- मवीणस््भावाये परमसुश्म्थूखरूपसृक्मायै विष्णुपल्यै विष्णवे महामायायै पञ्चविन्दमै हषी ही स्वाहानमः। दीश भ्रक्रौ नमः स्वसंकरपसमीरणसमार्यमाणवहुवियनीवकोकविमृष्टपुज्ञायै करिपतकालकालय- निककरपमेदेन पिण्डनिवहायै लीासंदितमोक्तृभोभ्यभोगोपकरणमभोगङ्नप- दैकमहासिन्धवे सृश्मस्यूररूपंस्यायै विप्णुपलये विष्णवे महामायायै पञचवि- न्दे दंशं हीः स्वाहा नमः। शरी क्रो हां हीः नमः समस्तन्‌- गदुपकारस्वीकृतबुद्धिपनोद्गभत्यङ्गसुन्दराये द्विवाचतुष्टयश(ध)न्मेषितसमस्तजन- लक्षमीकीतिनयमायापरभवात्मकसमस्तसंपदेकानिधये समस्तचक्रसूत्रधाराये सम- स्तनगत्समोगसोभाग्यदायिनि विविषविषयोषटवशमनि नारायणाङ्कस्थितायै' ॐशींहीक्ष्रौ ही द्ः नमो नारायणाय नरसिंहाय ट्मीनारायणाभ्यां स्वां शरी ही श्रीम्‌ अय नेबेचानम्तरं पूजनादिभी .राजोप्चारादिभिथ संपूडय भगवन्तमतिभसन्न सेचिन्त्याधिकारिखण्े वक्ष्यमाणेन मेण मन््ररा- जमाभित्य नमस्कारलण्डे वक्ष्यमाणक्रमेण मन्व्रानेन मृसि्हपदेन ब्रह्माले- कल्वं भरति करमेण परणवनिष्ठां भ्य संधानखण्ड वक्ष्यपराणप्रकष्ठेण , ----- तवस व्न्य जस्स पस ष्का नु गमः २२. ववे ।३ ट. गपस्थयै ४२. दीदी: ५द. "्हा्वी।

१०२ भीमद्धि्यारण्यमुनिषिरचितदीपिकासमेता- [.रतृतीयः सण्डः] कतव प्रतपद्न व्यतिहारखण्डे वक्ष्यम्राणमकारेण न्यतिहत्यापरे बह्मासमतवं सचिन्त्यानुङ्प्रणव्रमाभ्रत्य द्रादशषसादस्रसंख्यं अयस्िश्ाधिकर्थिशदयुतं तिस, दस्लवारमष्टात्तरसहस्रसख्य जय कशाधिकतरिशतवारमषटो ्तर्तसंसख्यं त्रयः सशरं दरजिवारमेकवारं वां शक्त्यतुसारेण जप्त्वा जपं देवाय समर्प्यं वक्ष्य, भप्मप्रर्रतरयण पुष्पाञ्जटि कुयात्‌ अं हंसात्मकी योऽपाममेस्तेनसा पमानः मृत्योद्घायतां नमो ब्रह्मणे विश्वनाभिः |. ॐ.नमो भगवते कसंहायाऽऽत्मने ब्रह्मणे -व्याप्ततमाकराराय सर्वसाक्षिणे परमेश्वराय सवेगतराः -यद्टयाय च्याप्नतमाय मायिने ततंसवितुवैरेण्यं भर्गो देवस्य धीमहि धियो यो सः भरचादयात्‌ ॐ~अख्ग्रहःअं वीरं हं अं महाविष्णुं हः अं ज्वलन्तं हः सवतायुखं दः. अं नृसिंहं हः-अं मीषणं हःअमद्रं हः अं मृत्युमत्यु.ह; नमामि ह; अहं हः तत्सन्नमो ब्रह्मणे तत्सव नमो नमोऽ जरायामूराचागृत्तयाभयायाशोकायामोहायानङ्गनायापिपासाय्रैताय ही इः साऽहं स्वाहा हस सवेभकारकाठृतरिमापृ्णाहमकाराय स्वाय स्वान्त सय सव॑त्मनदद्रयायाभकारमभकाञाय नमो ब्रह्मण नमः संहर सतत्‌ माद जह उग्र वारं महाविष्णुं ज्वलन्तं सर्वतोमुखं नसि भीषणं भद्र शृत्यसृत्य्‌ नमाम्यदम्‌ अं नम इत्यनेनाकःरमन्तेण देवस्य वामबाहमछे विचि. नम॒न्त्रराचता वाचत्रां मालां अयच्छत्‌ इं उग्र व।रं महाविष्णुं ज्वछन्तं -सक्ैतोमुखं गृसहं भाषण भद्र मृत्पमृत्युं नमाम्यहम्‌ नमो भगवते नृधि- दष्यारत्मन ्रह्मणे विष्णवे सर्वोत्कृष्टतमोकाराय परमार्थसत्यस्वरूपाय स्वम्‌- कशचायासङ्गायानन्यदर्िनेश्रयायो्कृष्ाय नारायणाय विद्महे वासुदेवाय $ तन्ना विष्णुः पचोदयात्‌ इंउग्रंहूः डं वीरं हुः" इं ` महाविष्णुं हः ज्वलन्तं हुः उं सर्वतोमखं ह; उं नृसिंहं इः

उ. भाषणं हुः डं मद्र हुः बृतयुयुं हुः नाप्त हुः अह हः 3“ नमा भगवते वासुदेवाय नम उककरषटायोत्पादकषायोः उदुत्थापाचन् उददष्र उत्कते उदुत्पथवारकायोदद्रासकायोददभान्तायौ- (इदुत।णा चतय नमो नारायणाय स्ैनिणीयकाकृविमप्णौ-

गकाराय ॐ” नमो विष्णव डं नमः स्ैविदिकित्सानिरासपणोन्मेवम- -दिननेःदरिः.(१। उं उग्रं वीरं महाविष्णुं जयन्तं स्ेतोयुखं सिहं मीषणं शश नमाम्यदम्‌ नम इत्यनेन भगवतः कण्ठ ` आपादछम्बिनीं गला दातु मरं उयम्बक्रं यजामहे सगन्धि नामे ुगन्यि पिन्‌ उकौरकमिव . उवोसर्कमिव

“~ ~ -. _ १.२. "कोऽप ट्‌ भहु. ,,

[३ त्तीयः खण्डः} नुसिंहोत्तरतापनीयौपनिषत्‌ | ` (६

बन्धनान्पत्यो्कषीय मागृतादु नमो भगवते नुसिदायाऽऽत्मने परबह्मने देवाय रुद्राय महाविभूतिमकाराय म्रहात्मने मिन्नरूपाय स्वभकाज्ञाय प्रस्यग््र- . णे व्यासतमायाल्छृष्टतमाय सवेपरत्यक्तमाय सवेज्ञाय महामायाविभूतये -तट्पु रुषाय वेदमह महादेवाय महि तन्नो रुद्रः पचोदयात्‌ मंगर हुं मं वारं हं मं महाषिष्णंहुंमंज्वलन्ते हुं म॑ समतोमुखं हु मं दसि हु भाषणं द्धममद्रहुमंपरत्युमृत्युहुंमं नमामि. मंअहं हं मंद ही नम; विवाय हंसः सोऽहं मं महते महसे मानाय शुक्ताय . महादेवाय महू- श्वराय महासते महाचिते महानन्दाय महाप्रमव दी ही नमः शिवाय सबेमहत्तम ब्रह्ममहतम मकाराय सवेजगन्मयाय संचिदानन्दरूपाय ` वाञ्छन -गोचरातिगायाऽऽनन्दाजुभवस्वरूपायाऽऽत्ममकाञ्चाय नमः श्जिवाय्‌ः मं -नमः सवेमनाद्ष् सवेनिवादकाय सवेभत्युहकाय सवेस्षपीडकाय , सवेद .ज्वारकाय सवेमक्षकराय स्वात्मस्वरूपदातेऽस्युग्रायाततिवी रायातिमहतेऽतिविष्म- -वेऽतिज्वलतेऽतिसवेतोमुख(यातिनासहःयातिमौषणायाातेमद्रयातिमृल्ुगरस्यवेऽ -तिनमाम्यत्य्काराय स्वप्रहिमस्थाय हरः({,) उग्र वारं सहपवष्णु .ज्वकन्तं सवेतोुखं नृसिंहं भौषणं भद्र मृत्युमृत्युं नमाम्यहम्‌ ॐनम इत्यनेन मन्नेण दक्षिणवाहुमृरे माछां भयच्छेत्‌ एवं पृष्पञ्ञेत्रय डृसवा उप्र इति नमस्कारखण्डे वक्ष्यमाणेन मन्तरेण स्तुतिनमस्कार। कृत्वा। उग्रमातमानं नृसिंहं नमामि वीौरमात्मानं नू सिंहमहं नमामि महाविष्णुमातमूष्न नृसिंहमहं नमामि ज्वछन्तमात्मानं नसिंहमहं नमामि सकेतागुखमात्मानं -नसिंहमहं नमामि सिहमात्मानं ना्तहमहं नमामि भौीषणमासमानं -नासिहमदहं नयामि मद्रमात्मानं नृ सिहमहं नमापि। मृत्युमत्युमात्मान्‌ नाह -हमदहं नमामि। सवेनमस्कायमात्मानं न्‌चहमहं नमामि सवत्ममन गला -नासिहमहं नमामि इति स्तुत्यादिकं तवा पू्राक्तमालमन्त्रजय सुमु -पटेत्‌ भगवतो मस्तकात्पदान्ताङ म्बनीं व्यापिनीं मालां दच्वा-भगुक्तमु- तिसंतुष्टं संचिन्त्य सदादिमन्ननवरनमस्कारखण्डे वक्पमाणे सठतिनपर्काग इबेजमेदभतिपत्तिरूपमात्मसमपणं कुयात्‌ उग्र सच्चिदानन्दपृणुम्यक्पु- दात्मानं नृं परमात्मने परं ब्रह्माहं नमा वीर्‌ स्धिद्‌एवन्दरपू अत्यक्सदात्मानं निदं परमासमानं वैरं ब्रह्माहं नमामि -महात्तं, सन्दा -नन्दंपूणेभस्यक्सदात्मानं न॒सिंहमित्यादि विष्णुं सबिदानन्द्‌मित्यादिः। ज्वछन्तं सच्चिदानन्द पिर्यादे सवतोपरखं सचिदानम्द्पूणमद्यक्सुु

[^

१०४ श्ौमद्वियारण्य्ुनिविरचितदीपिकासमेता- [३ वृतौयः सण्डः]

तथा ब्रह्माणमेव विष्णमेव स्व्‌-

मेव॒विभक्तांखीनेवाविभक्ताशषीनेव __ मित्यादिना भद्र सच्चि० मृत्युमृत्युं सचिदानन्दपूणमस्यक्सदात्मानं नासिह परमात्माने पर ब्रह्माहं नमामीति सन्मन््रनवकम्‌। उग्रं सचचिदानन्दपु- भमत्यक्रिदानन्दात्मानं नृसिंहं परमात्मानं प्रं ब्रह्माहं नमामीत्यादिकं चिन्म- न्नवकमूहम्‌ उग्र सच्चिदानन्दं पूणमत्यगानन्दातमानं नृसिंहं परमात्मानं परं जह्य नमाभात्यानन्दन्ननवकमूहमू उग्र सच्चिदानन्द पुणेमत्यगनन्ता- त्मानं नूह परम.तानं परं ब्रहमाद नमामीत्यायनन्तमन्बनवकमूहम्‌ उग्रं सचिदानन्दपृणेमत्यगात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामीत्याचात्मम- न्वनवकमुह्यम्‌ इत्यात्मसमपेणं कृतवा ब्रह्मात्मकरत्वभतिपत्त्या प्रणवं जपन्पूनाप- सिपि विधाय चतुमूतियोगं इयात्‌ तथाहि मणवमुचर्मृतमान्ताभय मूतिच- तषटयमृपहारेशतुधा संपूज्य मूतिचतुष्टयं तेजसो नातं तेनोमयं लिङ्खमचतुषटयं स्मृत्वा भरणवं समन्त्रर।जपुचचरछिङ्कचतुष्टयमेकीकृत्यामृतमास्रावयेदिति चतुरमृतिंयोगभ- कारः एवे चतुमूतियोगं इत्वा बरह्मयोगः कतव्य इत्याह--तथा ब्रह्माणमे- वेति तथा यया चतुर स्थानेषु मू्तिचतुष्टयं स्मृत्वा संपूज्य तेजोमयमूतिचतुष्यं संहृत्यामृतास्रावणलक्षणश्चतुमूतियोगः कृतस्तथा ब्रह्माणं शरह्मसर्वनवरमेव सर. स्वतीमूलम़ तिसहित सपरिवारं सं चेन्त्य पूना इयादित्यथ; अथ विष्णु- योगमाइ--विष्णुमेवेति। चतुष्वे पि स्थानेषु विष्णु सर्वे्रमेव श्रीमृकभतिसहितं सपरिवारं संचिन्त्य पूजादि इुयादित्यथैः रुद्रयोगमाह-- सद्वैत चतु्वपि स्थानेषु रद्रमेवोमामृलमरक़ तिसाहेतं सपरिवारं स्मृत्वा पूजादिकमाचरेदि. स्यथः भेद्योगमाई--विभक्तास्नीनेवेति विभक्तान्मिन्नशचररांसीन्बह्मा- दिसर्वे्वरानेव भट तित्रयसारतान्सपारिवारांश्चतुष्वपि स्थानेषु संचिन्त्यार्च. नादिकमाचरेवु अस्मिन्योगे सवेत द्वातरशदष्टचतुदंलानि पञचानि पूवोक्तदेव- ताविशिष्टानि स्मरैव्यानि तत्र पीतधतुुखः खकछवाक्षमालादण्डकमण्डट्ध-. | सथतुबो हेहया अक्सवपुस्तकञुद्राकलशधरा भेता सरस्वती विष्णा्रकर- क्ञगद पद्मधरो विदयुदरणेः। पञदरयश्रीफलामयषरा रक्ता श्रीः। परञ्ुहरिणशूरक- पारुषरः शवेतो दरः पाञाङ्छुशाभयवरषरा इ्यामोमा सर्त मूतिजयमेकर्पौ- युतं ध्येयम्‌ शक्तयस्तु मूत्यद्कमध्ये वामोर्देशे वा ध्येया; ।अष्टदरेषु वेदा दिकं बाराहादिकं शवोदिकं सदादिकामित्यादमावरणचतुष्ट्यं भर्येकं ध्येयम्‌ अथामेद्योगमाह- िभक्तांसीनेवेति अविभक्तानेकशरीराश्ीीन्बद्मादी-

[क तृतीयः सण्डः } नृसिहोत्तरतापनौ यौपनिषव्‌ - `. -१०५

विङ्गरपनिषे संपुज्योपहारेश्वतुधाऽथ दिज्खान्सं- हत्य तेजा शरीरत्रयं सव्याप्य तदायिष्ठानमासमानं संज्वाल्य तत्तेज आत्मचैतन्यरूपं. बलमवष्टभ्य

{ज्शक्त्यविमागस्वरूपमूरमर्तिमायासहितान्सपरिवारांश्च चतुष्बेपि संचिन्त्य एजादिकमाचरेतु तत्र सर्वे्रो . हरिणपरश्चशङ्कचक्र क्षवरयदण्डधरस्िमुखोऽ- निर्दश्यवर्णो ध्येयः पाङ्कश्पब्मदययुद्रापस्तकथरा त्रिगुख्यनिदेश्यवणी -अकृतिः स्मतेव्या हिङ्कयोगमाई--लिङ्खरूपानेव संपुज्येति सश्चक्तिका- रसपरिवारान््रह्मादीन्सथत् ज्योतिरिङ्गरूपानेव संचिन्त्य पूजादिकमाचरदि- -त्यथेः पूनासाधनं भकारं च55इ--उपहरेधतुरोति उपहारेरमृतरूपेरध्ये- प्रायादिभि्जलादिभिरां चठुपैस्यस्यार्थाो न्याख्यातः पूवमेव संपूज्य पुनः कि; कतन्यभित्याह-अथ छिद्खगन्संहृत्येत्यादिना | अथ पूजानन्तरं लिङ्गगन्स्था- नचदुष्टयस्थञ्पोतििङ्गानि भणवोचरारेण संहत्थैकीटृतवाऽमृतमास्लाम्य सरवै देवतात्मकं तत्तेजो वधेयेदित्यथः अयं योगक्रमोऽत्ोक्तः पूवनाप्यनु संभेयः।. चिदवष्म्भयोगमाह-- तेजसा शरीरत्रयं सेन्याप्येत्यारन्याव्भ्येत्य- न्तेन तेनसा पू्ोक्तिन समैदेषतात्मकेनाऽऽनन्दाृतवर्भितेन शरीरय यस्य सथूखसूष्तमकारणलक्ितस्य शरीत्रयस्यान्तरिदं पूजादिकं कृतं तच्छरीरत्रयं केनः तेजसः तन्न पव्धापकरूपेण भेदेन सँर्याध्य सम्यकसबाह्याभ्यन्तरं व्याप्ये त्यथ! ननु सामान्यश्रीरं ब्रहमन्नानपरशकत्यात्मकं देवस्य शरारत्वेन संकरप्ब त्रदे सर्वं ढृतं तदेव शरीरमिह सवेदेवतात्मक तेन उच्यते तदनेन शरौरण् दाप्य शरीरत्रयं किमात्मकं पदाधारभूतकारणायःत्मकमिति - चेन्न तस्य दीटादिरूपत्वेन शदीरत्वाभावात्‌ नायं दोषः यतो. ्पीगंदिरूपतवकर्पः नापाेण शरीरत्वं कारणदेरपगच्छति कारणादिरूपश्रीरमेव हि परपग्ध्य- धिष्ठानत्वादिमा पडादिकमुच्यते अतस्तेन सकयाकारङ्ञानात्मकन तेनसा शरीरत्रयं सम्याप्य तदधिष्ठानं शरीर यस्यप्यधिष्ठाने भूतं ब्रह्मतमकं चैतन्यः संञ्व्रारटय शौर्यं सेव्यापकज्ञानतेनसा .ररीरत्रयेऽपि ज्ञानतनसा -कवटी डते तदर्क चिचेजो मावमःपनने विमच्यतेत्यथः तदेवंभूतं तेजः श्षरीरः यव्यापकमारपचेतन्यरूपं बरं तस्मिन्हि बह्मङ्गानतेज पसि ब्रह्मात्मचतन्य शर्‌। रचतुश्यसंहारकपरभिव्यक्तमिति तत्तेन आत्पचेतन्यरूपमित्युच्यतं बल तत्तेजः -सश्रैवपरिभवं ` धहारसःमध्यरूपत्वात्तस्य तद्भलमवष्टभ्य अत्यवधा- = १४.8७. "जसाऽऽ्य१ ,-य, ड, ठ, ^न्यस्वरू° भ. तात्र" ~~ पप ग्सु्नर =् म्‌ उ. उ. रन्यलरू (३ न. सादत ` ॥६।

१०६ भौमहिारण्यपुनिविरमितदौपिकासमेता- [३ ठतीयः कण्डः | तस्थ गुणेरेक्यं सपाय महास्थूरं महा- मे महासूक्ष्म महाकारणे सह- त्य मात्रािरोतानुज्ञाजनुज्ञाविकल्परूपं

मेन सर्मबखुनपरित्यागपर् येतःसाश्येकाकारतवापादनं तदष्म्मो नाम शरीरचतुष्टयं संहारोन्धुखं त्वा गुणयोगः करैष्यो मन्दमध्यमयोरित्याद- गुणैरैक्यं संपायेति। गुभेरारादिमत्वाद्रोत्कषीदुभयत्वा्वा भतेरषीतेवौ तुरी यत्वाचिद्रपत्वातसृ्मतवाद्वीनत्वातसाकषित्वाचतयुक्तेरेकंयं वास्यवाचकयोरेकतव संपाद्य सचिन्तयेत्यथैः अथ मन्दमभ्यमयोः संहारयोगोऽपि तस्य वै भ्रण. स्य या पूर्वा माजा सा प्रथमपादोभयतो भवतीत्यजोक्तक्रमेण केवहभरणघो- चरणेन फतेन्य इत्याह--महास्यूढमित्यादिना महास्थूलं चिराडातमकं स्यूसंरीरम्‌ महत्त्वं चास्य पूवैमध्यास्मपरिष्छिननस्यूखस्षरीरमपेश्य मह मक््मं हिरण्यगभास्मकं सूकषम्षरौरमध्यात्मसूक्ष्ममपे्य महाक।रणमीसषणाच्- बस्य वहिमुखसदात्पकं पटयावस्यं सत्समस्तसंसारवासनाविशिष्टतया बहि. मुखोस्मुकत्वेन साध्येकाकारत्वाभावाव्‌ िंचिद्वदिखमेव -हि करणात्मकं सत्तच्थाऽपि सवैजगत्कारणत्वेन महाफारणं भवत्यध्यात्मपरिचिदिन्नसौ पुश रीरमपेकष्य संहारसाधनमाह--माजाभिरिति उक्तयुणेविराडादिप्रदरूपा- भिरकारोकारमकारमात्राभिरित्यथः अत्र मात्राभिरित्येवोक्तत्वाक्केषरपणयैः नायं योगः कतव्य इति गम्यते | प्रफरणबलात्पादसंयोगेऽपि दीष! अथ कारणसंहरायोतादियोगमाह-- ओतेत्यादिना ओतादियोगास्तृक्तास्तुरीयः खण्डे चोच्यन्ते तत्रोतादियोगानन्तरमेवोतादिमन्त्रास्तुरीयखण्ड एष भृचिता त्रातव्या; नमो भगवते नृिंहायाऽऽत्मन ओतभोतादिभावाय `स्ीधि.- छानाय सबीत्मने सीयादयाय सर्वात्मन एफाय परमार्थसदात्मने वयाक्चाय सथिदानन्दधनेकरसायाव्यवंहायोयद्रयाय नमः नमरो भगवते नृय. कारात्मन ओतप्रोतमार्वाय सवैषाचकाय वाञ्ातरूपाय सर्वरूपात्मने चिन्भा- भरूपायं सवौत्मने परमेश्वरायाभिन्नायमृतायाभयाय प्ररबरह्मणे नमः कृत्यो मन्त्राः १।ॐ नमो भगवते नृसिंहात्मने सवौलुङ्गा्े सदातंदतरेऽसङ्कमयाविक्नि- यायाद्रयाय नमः नमो भगवते नूरिंहायोकारास्मने सर्वालङना्र वा्ावरू- पाय स्वेरूपातने चिन्मात्ररूफरय स्वात्मने सदात्मक्चे परमेश्वरायाभिननाचश्ू- तायाभयाय परब्रह्मणे नम वानपुर वम साकृन्यः९।४नमो यक शरा 1 नमो भगवते नू पिहार्मनेषसु

कका किः _ 4

=+ ५४ दः

१.छ. ण्ेन-च्‌ 1 ट, ष्धे

[ चतुधैः सण्डः | नृतिदय्रदापीयोपनिषदू | १०७ चिन्तयन्ेव्‌ .

इत्यथवैवेदान्तगेतनुसिहोत्तरतापततीये षषठोपनिषृदि तृतीयः खण्डः

तै बा एतमात्मानं प्रमं ब्रहमोकारं तुरीया कराथविोतमनुषुषा नत्वा परसाथोभिति

ैकरसाय मन्नानधनायाऽऽदितिद्धायद्रयाय नमः। नमो मगवते दृतिहयो- कारात्मनेऽलुतैकरसाय सर्बानङ्गात्मने वाङ्मा्रूपाय स्वरूपात्मने चिन्पत्ररूः पराय स्वात्मने प्ररेश्वरा यामिन्नायागृतायामयाय परब्रह्मणे नम इत्यनुद्गायन्नः ३।.% नमोः भगवते नृसिंहायाऽऽत्मनेऽविकायाद्रयाय नमः। नमो भगवते नुसिंहायोकारात्मनेऽविकरपायाद्याय चिन्मरात्ररूपाय सवात्मने परमेश्वराया- भिन्नायानामरूपायाव्यवहायीयाद्रयाय स्वभकाश्चाय महानन्दायाऽऽत्मनेऽषू- ताग्ाभयाय परब्रह्मणे नम इत्यविकरपमन्नः ७। एबमेतेथतुद॑श्चयोभेः सवैमपि जगत्स्वात्समात्रात्मतया विरप्यानुश्चासनखण्डे वक्ष्यमाणलक्षणे परमात्मानं हैखः सोऽहमित्यात्मत्वेन भरतिपयानुन्ञाभणवेन विदात्मकेन विदविदात्मकेन वाः सदः स्वात्मस्थो भवेदित्यनुष्ठानक्रमसंक्षपः विस्तरस्तु तत्पतिपाद्केषु रन्यषु दरटन्यः

हृति श्रीमत्परमह॑सपरिानकाचायेश्रीमच्छकारानन्दपूञ्यपाद्रिष्यश्री-

` ` मद्धिवारण्यमुनीश्वरङृती श्रीनृिहोत्तरतापनीये पष्ठोपनिषदि

तृतीयः खण्डः

मवष्टुखा नमाभिपदपरन्तया स्तुविपूषेकं नस्वा भसा तत्मसादेन कन्धसंसा- स्सेहारसममथ्यैः सनोमिति संहत्य चदुमाजमो कारमुचरम्विराडादिकं

१०८ भौमदिवारुयमुनिविरवितदौपिकासमेता-. [४अद एण्ड)

ंहत्याइमियनुद्यादयेतेवाऽऽमानं परमं बहोकारं तुरीयोाराभविथोतमेकादशात्मा- नमात्मानं नारा नत्वोमिति संहरननु- संदध्यादधैतमेवाऽक्माने परमं॑ब्रहमोकारं तुरीयो काराथविदोतं प्रणवेन संचिन्त्यानुष्ुभा

सैहन्याहमित्यनुसंदध्याव्‌। अदशिषटनाहपदे नावशिष्टं तुरीयतुरीयमद्रितीयमात्माः नमनुचिन्तयेित्यथैः। अत्र नतवोति वचनं (नेन) नमामिपदस्य नमस्कार एवाथः। तथा चोगरमित्यादिद्धितीयान्तपदानां सयाशरृत एवाथे उपासना वेयभनुहटष्पाः दुमात्रामिभ्रा न. भवति अनु्ुमस्तुरीयप्रतिपत्तिमान्रशेषत्वात्‌ -तुरीयोकाः राथ्वि्ोतमतषटुमा न्वेति युक्तम्‌ ओमिति, संहृत्ेति वचनाच ` परणयेनेवं संहारः अयम्ः चतुमीत्रमोकारं सषचरंस्तस्य सामथ्यस्य साप्रकं तुरीय तुरीयं परमात्मानं मृत्यु्युमितिपदपयेन्तयाऽलुषटमा स्तुत्वा. नमामीति, मनसां कयिनोभाभ्यां भणम्य प्रणवयुबरन्र् सेहृत्याहमिति पुणो ऽहंषिमशैरूपेण ब्रह्मः ज्ञानेनाबशिष्टमात्मानमनुसंदध्यादिति। अथानुषटप्यदसाधनां सतिनमस्कारविशिः भुपासनामाह-अथेतमिति अथशब्दः कमाये क्रमस्तु क्रमखण्ड एवास्माभिः रुक्तः। एतमेव तं वा एतमित्यक्तमेेत्यथैः विद्योतामित्यन्तमुक्ताथमू्‌ एकादशा- त्मानमुभरत्वादिगुणभेदैरिष्टयादेकाददस्वरूपमात्मानं भत्यग्रपं नारसिंहं स्वत बन्धहरं परं परमात्मानं नत्वा स्ततिपूषैकं नमस्छृत्य तससादरन्धवीयैः सन्नो" मिति सर् संहरन्नवरिषं रह्म सवभरकाशमनुसंद्यात्‌ तदात्मनाऽबतिष्टेेस्यथेः। अयं मावः। ओंकारं स्ुचरसतुरीयतुरीयं परतिप्ोशरमिस्याधेकेकेन पदेनोप्रत्ा दिगुणविशिष्ं तमेष संचिन्तयन्सतुत्वाऽऽतमानं नृधिंशोऽदमिति तमेव वाक्गरायस्पं स्तुरवाऽहं नमामीति स्वात्मसमपरेणरक्षणं नमस्कारं विधाय बीरादिमन्ेरपयतरमेवृ स्ुतिनमस्कारौ इत्वा पुनः प्रणवयु्चाय संहृत्य स्वात्मन्यवतिषठतेतति. मन्त्रस्तु करमसण्डे छिसिता दष्न्याः पुनरपि परसाधनं,नमस्कारादििशिषठ .विन्तनान्तरमाह भगवतः भ्सादाविदयायैम्‌- अगरतमेदेरप्ादिना 1. उकतक्र .माथ एवायकाब्दः एतमेबेत्यादि विद्नोतमित्यन्तयुक्ताथष प्रणवेन, चतुमिण बुरीयतुरीयपयन्तं भत्यगात्मानं त्वंपदायेरूपं संचिन्तयोति भणवेन्‌ संचिन्त्य स्यार्थः ।-उन्तरजानुष्टुमा प्रमं बह्म संभाव्येतिविशेषभ्रवणादहंपदेनाऽऽल्ान- 1 (व कस्न्वर्ि,

[ चतुः .तण्डः ] नृरिंहोचरतापनीयोपनिषह्‌ ; १५९

सबिदानन्दपृणा्हु नवात्मकं सदिदाम- ` न्दपुणांसानं परमात्मानं प्रं ब्रह्न संपा- मादायेत्यहंपदेन शोधितत्व॑पदायीदानश्रवणाचवाचुष्टुभेस्यनुषटबन्तरेतसपरं वीरं महाविष्णुं ज्वन्तं स्तोषं दृसिंहं भीषणं भदरं ृत्युगृतयुमिरिपदैरित्ययैः अबिशिष्टविनियोगन्तरश्रवणादहंपदेनाऽऽत्मानमादाय नमसा जहमणेकीडयौ- दिति नमाम्यहमिति पद्यं तावच्छोधितमरत्यगात्मादाने तस्योग्रादिप्दनवेक- द्रोधितब्रह्मशेकत्वप्रतिपत्तौ विनियुक्तम्‌ अथोदेवावरिष्ट वरसिहपदं नवप- द्विश्ष्त्रहमवाचकमिति गम्यते तद्धि ¶ृसिहरूपस्य ब्रह्मणो वाचकमिति भधानभृतविरोप्यवाचकं युक्तम्‌ अतोऽदुष्टेतयनु्टबन्तगेतोक्तपदनवकरेनेत्यबे- स्यथः कथभूतं बरह्मनु्टषपरनवेटव्यमित्याह--सचविदानन्दपृणात्मलु नवा- स्मकमिति ब्रह्मणः स्वरूपभूतेषु सचिदानन्दपुणत्यश्च॒ पञ्चस्वपि प्रत्येकं नवात्मकं सदादीनामेकैकस्थापि सथैसंहदारसमथैत्वादिरूपत्वसिद्धये भत्ये- कपुग्रमित्यादिपदनवकं योज्यमित्ययैः उग्रं सदात्मानं बीर सदा- तमान महान्तं सदात्मानं विष्णुं सदात्माने ज्वन्तं सदात्मानं स्व तोष्खं सदात्मानं नृसिंहं सदात्मानं भीषणं सदात्मानं भद्रं सदात्मानं त्यु त्युं सदात्मानमिति तत्सेयोगक्रमः उग्रं चिदात्मानं वीर चिदात्मानः मित्यादिरूपविर्संयोगक्रमः उग्रमानन्दातस्मानं वीरमानन्दास्मानमित्यादि- रूप आनन्द्योगक्रमः उग्रमनन्तात्मानपुप्र पृणोरमानभित्यादिरूपो वा पूणैसंयोगक्रमः खगं भर्यगात्मानमुग्रमासमानामित्यादिरूपो बाऽऽत्मसंयो- गक्गमः एवं ब्रहमविशेषक्रममूतानां सदाद\नां ब्रह्मवत्सवेसंसारविरो- पित्वभतिपच््य्शगरत्वादिरूपमभिधाय तेषामेव सद्ादीनां ब्रह्मवत्सदिदा- न्दपूणोत्मखभ्रतिपस्यथमुग्रमित्य दिपदसमृहृस्य सदात्मानमित्यादिपद समूहस्य मध्ये सदादिषिशेषणस्वेन सच्चिदानन्दपूणेमत्यक्यदानि भक्प्तव्यानीर्याह-- सश्िदानन्दपूणौरमान मिति अत्रापि सचिदानन्दपूणोत्मसित्यलुषज्यते अतः सचचिदानन्दपूणत्पसु पश्चस्पि स्िदानन्दपृणोत्मानमिति संबन्धे सदा दीनामेकेकस्यापि ब्रह्मवत्सविदानन्दादिस्वरूपतवं सिद्धं भबति अतो बरह्मणो विशेषणानां चेकषतेन शरह्मण एकरसरवै सेत्स्यति गरं सचिदानन्दु मूणेमत्यक्तदात्मानमित्यादिक्रमेण योगो _ दन्यः विरेषयब्रहममतिपत््ययै तदराचकं पदद्रयमाह- परमासन परं ब्रह्मेति उग्र सचिदानन्द °प्रमा- त्मानं पर ज्दयस्यादिपरयोगकमः। अत्र यपि बिरेष्यवाचकनसिहपद्पग्ीयत्वेन

१७. ग. घ. छ. परमं \ ट, “वकारो” ज. “देषवा*

११५० भीमद्वियार्‌ण्यषटनिविरचितदीपिकासमेता- [ £ चुः सण्डः

व्याहमित्यास्मानमादाय नमता ब्रहणेकी क-

यदिनु्ुभेव देष एष न्ष हि पर्व्

सव॑दा स्वात्मा सिंहोऽ्तो परमेश्वरोऽसौ | हि सव सर्वदा सर्वात्मा सन्सर्वमत्ति परमात्मानं परं ब्रह्मेति पद्द्रयमेव श्रुतं तथाऽपि तस्मात्पूर्व नृसिंहं भयोक्त- नपमन्यथा मन्नराजगतस्य नृसिहपदस्य परित्यागभसङ्खगत्‌ पददयात्पू्मेव तस्य प्रयोगो न्याय्यस्तस्थाने पद्यस्य भापत्वेन तस्य भाषान्याव। एवं तत्प दां संभाग्याहंपदेन शोधितं भत्यगात्मानमाद्‌।य नम इति परेन तस्य बह्मणै- कत्वं भावनीयमित्याह--अहमित्यात्मानमादाय नमसा ब्रह्मणेकी हर्यादिति। उग्रं सच्िदानन्दपूणभत्यक्सदात्मानं रसि परमात्मानं परं ब्रह्माहं नमा- मीत्यादिक्रमेण क्रमसण्डोक्तमन्तरा षटवया; जथ भ्रणवादिकः वरिनाऽलुषुमैव बह्मात्मेक्यं भतिपत्तव्यमित्याइ--अनुष्टुभैव वेति अश्रोग्रत्वादिगुणक्ष्यो नृसिदस्तत्पदारथोऽहमिति त्वंपदार्थवाचकः नमामीति पदं तत््वंपदाययोरै. स्यवाचकमिति मावः मन्नराजमध्यगतनृरिहपदेनेव बरह्मासमैक्यं प्रतिपत्त. व्यमित्याह--एष एव नित्यादिना तत्र नृरुब्दस्य परत्यगथतामाह- एष इति। एप सर्वेपां स्वमावसिद्ध आत्मा एवेति तस्यैव नृशब्दायेत्वमन्यना- दुषपत्तरवधीयते न्रिति। नृसिंह इत्य नृकब्दस्याथ इत्यः कथमस्येष नुः मदायैत्वमित्यत आह- एष हीति एष हि यस्मात्सर्षत्र सरवैस्मन्देशे वर्वते सवैस्याऽऽत्मरूपं स्िदानन्दरूपेण सवदा स्र्िमश्च काले वत नित्यत्वात्स- वारमा भावामावात्मकस्य जगतः सचिद्वयतिरेकेणाभावात्सवत्मित्वमस्या- वगन्तव्यमिति देशतः] कालतो वस्तुतथापरिच्छिन्न आत्मेत्यर्थः अं भाव;। न्रिति नु गताबिति धातो सूपं गतिथ व्यापनिल्धिविधा ख्या सा परत्यगत्मिन्येवोप्प्ते तदन्यस्य तदृडदयत्वेन तत्र कृरिपतत्वोपपत्तेस्तस्मात्स एव चरशन्दाथं इति सिंह्दस्य तत्पदार्यवाचकतं द्शैयति--सिंद्येऽसौ प्रमश्वर इति सिंहः सिंहशब्दस्यार् इत्यर्थः असौ शचतिस्गृतिल्येकमसिद्धः परमेश्वरः सिंहशब्दस्य तदथैवाचकां द्ेयति--असौ हीति असौ. परमेशरः स्व॑ सवदा सबोत्मा सन्नितयक्तार्थग्‌ सर्वमत्ति स्वात्म हत्छराते सचचिद्रपेणेत्ययः अयं माव; षिञ्‌ . बन्धन स्ति चातो `रूप॒सिमिति ` अतः कायेकारणरूपवन्धाथोऽसौ तं हन्ति

[4

जन्य ` संहरतीति सिंह सत्धुच्यते ------- “ह सभ्यते इति इन हिंसागत्योः `": - - जकन र.

[ ४-चतुथैः खण्ड; ] नुसिंहोत्तरतापनीयोपनिषतु ` ११९.

©

ूर्षिह रएषैकल एष तुरीय एष शवो एष एष वीर एष एव महानेष एव विष्णुरेष एव ज्वलन्नेष एव सर्वतोमुख एष एव नरसिंह एष एवं क्ाषण एष एव भढ॒एष एव मृत्युमृत्युरेष एव नमाम्पेष एवाहमेवं योगारूढो बरह्मण्येवानष्टभं सद-

त्यस्य रूपम्‌ तज दसा सर्वेसहारो गतिव्यापतस्ञिवेधा तदुभय प्रत्यगात्म भरते परश्वर एव संभवतीति एव सिदश्षब्दाथे इति पएवं पदाथद्रय संशोध्य सामानाधिकरण्यादेसिद्धं पदाययोरत्यन्तेक्यलक्षणवाक्यायमाद- नरह एवेति आत्मा ब्रह्मैव ब्रह्म चाऽऽत्भवेत्ययेः पदायद्रयकयनप्रसङ्गः भ्रां ससगेवाक्याथतां निराचष्टे एकट इति एकरस; सिह एव नेकरसा नैव सिह इत्यर्थः नतु लोके संसगादिलक्षणो वाक्यार्थो दृष्स्ततोऽत्रापि तंथा स्यादित्याशङ्न्यास्य वाक्याथस्य कोकोत्तरत्वानेवमित्याह--एष तुंसोच हति संषद्ेतत्हारसम्थत्वाचास्य वाक्याथेस्यासंसगदिरूपत्वमित्याह-- एष एवोग्र इतिं सहारसमर्थत्वेऽपि मन्दभरस्थानतया सवेमन्ेजातं सहत ईति चेन्नत्याह-एष एव वीर इति एष एव महानित्यायेष एवांहपित्यन्तं सवे संहारेसमर्यः परिमवासहः परमर्व्याप्च इत्यादिपदन्याख्यनेनेव व्थारुयांतभा- यमिति पुनर्यार्थायते तत्र तुरीयपदायेसद्धवं दशयता पदान्यथेतो व्याख्यतानीह तु तनोक्तमेवाथेमुपजीन्य तुरीयस्य वाक्यायरूपस्य सव॑सहा- रसामथ्यैकथनेन बाक्याथस्याखण्डतोप पाद्वत इति विषः सिच पूर्वत्र तुरीये पद्‌ार्थसद्धावमात्र॑दररिते स्मैसहारसमय इत्यादिना इह त्वैष एवाग्र इत्या- दिभिः सावधारणे्वीकंयैरिदैव सद्धारो द्वित इति महा न्विरेषः अत्त एष वातिकद्कद्धिः भतिषदारथव्याख्यानमेवसमराथां द्रत “उग्रता क्रूरताऽन्यनन रतीचो जह्मणो हि” इत्यादिना उक्तोपसनाबलेन केवलोकारो- बस्थानसम्थैस्य सर्ममन्यत्साधननातं भणवे संन्यस्य तेन स्वात्मानुसंधानं करैव्यमित्याह--एवमित्यादिना एवं कमकाण्डविहितैः साधनैः पूरवो पनिंषद्यक्तोपासनयाऽनोक्तावुषटप्पादमिश्रोपासनादिभिथ्च योगारूढः केवरं णवे -योगाश्रयणसमथों ब्रह्मण्येव कारेऽृष्टुभं संदध्यात्‌ सवमन्यरसाधंन-

जतं . अद्यरूपे प्रणवेऽन्तभौव्य तेनाञऽत्मानमटुसंदध्यादित्य्थे; "1 गतखण्डः . ---- नयहः 1

अ. युर ।र्ज.टः दयणरवो ,

११९ भीमद्विधारण्वधुनिविरदितदीपिकासमेता-. [ ४वतुर्य; सण्डः]

ध्यादोकार इति तदेतो श्टोको भवतः- संस्तण्य सिंहं स्वसुतान्गुणरषान्तयोज्य शङ्के - कषभस्य हत्वा वर्या स्फुरन्तीमसतीं निपीड्य संक्ष्य सिंहेन एष वीरः शृङ्गमोतान्पद स्पृक्का हतवा तामयसत्छयम्‌।

चतुष्टयोक्तेऽ्य मन्त्राववतारयति-- तदिति तत्तनोक्तेऽयें श्लोको मन््रौ ब्राह्म णमूढभ्रती संभवतः संस्तभ्य सिंहमुपाध्यगिवेकवश्ाच्लन्तमात्मानं सिहं पर. मायेतो निरस्तनिलिखवन्धं संरतभ्य विवेक विन्नानेन स्वमाहिम्नयेव स्थिरीढृत्य किमित्याह त्वसुतान्स्वस्य सिहात्मनः सुत न्स्युखविन्वादीन्गुणधौन्युगेः स्थूल- त्वातस्थूलुक्त्वाचेत्यधकरद्ान्दधि माक्षान्विराद्रै्वानरादिभावं गतानिति भन्न स्य परयमपादेन पयमखण्डा्ैः संगहीतः। ऋषभस्य च्छन्दसारषभस्य मधानस्य मणवस्य बृङ्गमांजाभिस्तान्घ्मुतानप्त्यादापः सामान्यैः संयोज्य मा्पा- दैक्यं भतिपयेतय्थः हत्वा स्थुल सुप्षमे सृ्मं कारणे मात्रात्रयेण संहृत्ये- त्ययैः तुरीयमात्रात्रयाकारेण संहारभकारमाह--वश्यापित्यादिना तीं कारणरूपां मायामोतयोगेनाऽऽत्मवशां इत्वाऽनु्ञातृयोगेनाऽऽत्मसत्तास्फुरणा- -धीनतया सुत्त स्फुरन्तीं तत्र कल्पितया प्राज्यानुङ्ञायोगेनासतीमविधमरान्‌- समां निरस्तमसवां इत्वा निपीड्य सक्निविदाकारमेवातिमयत्नेन मनः &र्षस्तां साज्लिरसिहचतन्ये स्वाविरोषिन्ेव मजजयिपेत्यथः | उक्तं च--“ ओतत्वाच तुरीयस्य वर्यतुत्गातृोऽपराम्‌ . अनुदकरसत्वा्च सत्यैव द्रयाङृति; इत्यादि समश्य सेहेन बुदध्च्य।रूदेन दुरीयेण स्वात्मना ब्रह्मणां तावन्मात्रेण संभक्ष्य तत्राध्यस्तां मायां तसमश्चदितेन ज्ञानेन तावन्मानं कृत्वेत्ययैः \ संभह्य सिनेति मन्बराजेन तुरी वतुरीयं चिन्तय॑स्ां मायां संहत्येति आभ्यः एवं दिद्रान्वीरः पनः रपसारापरिभाग्यो भवति चपिहरूपत्वात्त- स्येति द्वितीयखण्डाथेः संग्ृदीतः ध्घमोतान्मणवमात्ाग्यात्तान्विराडादीक वुरसघ्कान्त्रहमसर्वेशवरादींब पदाऽयु्टप्पादचनुष्टयेन स्प््रा संयोज्य संचिन्त्म इत्वा मेण संहृत्य तां कारणभूता मायायुक्तपकारेण तुरीयमाचया-पदेन मथासंभवमग्रसत्संहतवान्‌ स्वयं बीर; विदराञ्चसेद आत्मेति वृत्तीयखण्डाथैः संगदीवः। नत्वा बहुाऽन्तरसमण्डोकतपकारेणाऽतृूतनसिहमनेकमकारेण 1

}

[९ पञ्चमः खण्डः ] नृसिहौत्तरतापनीयोपनिषतर ११३

नला बहूधा दश्च बत्तिहुः स्वयमृद्ुभावाति इत्यथववेदान्तमतनसिहोत्तरतापनीये षष्ठोपनिषदि चतुथः खण्डः

अथेषो एवाकार आप्ततमार्थ आसन्येव नरसिंहे

नत्वा चशषब्दात्स्तुत्वा चेत्यथः बहुधा दष्टा स्वात्मानं सिहं नमस्कार- मन्त्रः भणवेन मन्त्रराजेन नृकिंहपदेनं बहुधा दृष नृर्सिहः स्वयथद्धभा पूवेमपि स्वयं नृर्घिह एव सननज्नानादनाभिन्यक्ततया देवम्रसादजेन ज्ञानेन नरसिंहः स्वययुद्धमा अभिव्यक्तं इत्यथः इति श्रीमत्परमहसपरि्राजकाचायंश्रीमच्छेकारनन्दपूज्यपादरिष्यश्री- मद्धिधारण्यमुनीश्वरकृतौ श्रीनृिहोत्तरताषनीये षष्ठोपनिषदि चतुधैः खण्डः

ओंकारेऽलुष्टभमन्तमौन्य तेन स्वात्मानुसंधानं कतेव्यमित्युक्तं तत्क यमनुष्टभः भ्रणवेऽन्तभोवः कथं वा तेनाऽऽत्मासुसधानं कठेन्यमित्याकाड्‌- षायां तत्मदशेनाय खण्ड आररभ्यते-- मयेति तज्ाकारस्यातातेनस्य व्यात्‌ भ्त्यगर्थत्वममिधाय तदुपपादनाय मरतीचि मन्त्रराजाथसद्धाघमाभेधाय एवाकारस्य योग्योऽथे इति नियम्यते प्रथमपयावेण द्वितीयपयायं शक न्तरपरिहाराय भत्यगात्मन एवोत्छृष्टोकारायत्वमभिधायाऽऽत्मन उत्छृष्टत्वा- पपादनायाऽऽत्मनि मन््रराजाथैसद्धावमभिधाय एवकारस्य योग्योऽय इति नियम्यते तृतीये तु पर्याये महाविभूतिविशिष्टस्य भत्य्ब्रह्मण एव मकारायेत्वमाभेषाय विभूतिमस्वेन माप्तदोषपरिहाराय ब्रह्मणि मन्त्ररानाः न्तभीवात्तद्राचकभणवमात्रासपि तदन्तभावो ज्ञातव्यः अन्यथा तद्रा चकायोगाद्रास्यवाचकयोरमेदाच्च (१) तत्न तावदक्रारस्य व्याप्तवम्धथत्वमत- तिजत्ववरेनाऽऽह--अयेति अचुष्ठप्पाद चतुष्टयेन चतुमोत्रपणवेनापासनमाभ- धाय केदङेन त्रिमात्रेण प्रणवेनाऽऽत्ममातिपत्तिरभिधी यत्त इत्यथङ्ब्दस्याथः एषा मा एव का सा मात्रेत्यत आह--अकार इति सा चाऽऽपृत- माथ एवेत्येवकारस्यान्बयः; अस्त्वकारस्याततिजत्वेन व्याप्ततमाथेवं तु व्यापतसोऽकाराथेः को यस्ििन्नकारस्य हत्तिभेवतीत्यत आ!ह-अत्मन्यव।त्‌। आत्मन्येव भरत्यगात्मन्येबेत्यथेः तस्याकाराथत्वाय तरिषेधव्यान्निसिद्धय सब- सेहत्वमाद--नृसिह इति स्वात्मबन्धदहर इत्यथ; ततश्च वृहत्वा्त्राका- १. तृ | १५ |

११४ भीमद्विवारण्यमुनिविरवितदीषिकासमेता- [९पश्चमः सण्डः]

बह्मणि वतत एष दयेवाऽऽप्ततम एष हि साक्षयेषं ईश्वरोऽतः सर्वगतो हीदं सर्व- मेष हि व्याप्ततम इदं सवं यदयमात्मा मायामात्रमेष एवोग्र एष हि व्याप्ततम

रस्य इृक्तियुक्तेत्याह- बरह्मणि वतत इति नन्वन्येऽपि व्याप्ना आकाश्चादयः पदाथाः सन्त्यतस्तेषामन्यतमस्मिन्नकारस्य व्॒तिरस्तु तेषां व्याप्ततवेऽपि व्याप्ततमत्वाभावादित्याह-- एष हेवाऽऽप्रतम इति कथं प्रत्यगात्मनोऽष्ये तच्छरीरमात्रवतिनो व्याप्ततमत्वमित्याङड्न्य सबैबुद्धिसाक्षित्वान्नैवमिति बद चृक्त सवेसदतुत्व ब्रह्मत्वं कमेण साधयति-एष हि साक्षीति दहि सा्ञेमातरं भदा भवतीत्यथः तथाऽपीश्वरस्य मेदेनास्थितत्वान्नेवाऽऽप्तमत्व- त्याशङ्क्य नत्याह- एष इश्वर इति हि साक्षिणो व्यतिरिक्तस्य सा- ह्यस्य जडस्यग्वरत्वं सभवतीत्यथः | फठितमाह-अतः सवैगत इति तथाऽपि सवसाल्िणः सा््यसद्धावान्न व्या्तमत्व मित्याशचङ्कगय साक्ष्यस्य साक्षि व्याततिरकणास॒त्त्वमाह--न हीदं सवमिंति तत्र हेतुमाह---एष हि व्याघ्ततम इते एष ईश्वरः साक्षीरिततव्ये सा्ष्येऽतिशयेन व्याप्तः बाह्याभ्यन्तरं स्वाह्ृत्य सक्रलोऽन्यथा साक्षित्वायुपपत्तेरित्यथैः अथवाऽकारस्य तावद्रयाप्ततमः कच्िदय।ऽभ्युपगन्तन्यः साक्षिणोऽन्योऽनुपपन्न इत्य. कारस्य _निरथकत्वभयादात्पनः साक््यसंकोचोऽपि नाभ्बुपगन्तव्य इत्यरथः

नन्ववमप साक्ष्यं व्याप्ये सात्निणो भेदेनाभेदेन वा॒विच्माने कथं व्याप्त. मतव स!भवतति चन्नायं दोषः यतो साक्ष्यं परमार्थतोऽस्तीत्याईइ-- इद सम॑ यदयमात्माते योऽयमात्मा एवेदं सर्वै तु तस्माद्धेदेनाभेदेन वा ।स्यतामत्ययः तत्रास्य सवस्य मायामात्रं हतुमाह- मायामात्रमिति मायामानणाप साशूयण न्यारिसंकोचो भवत्यतो व्याप्ततमत्वमात्मन इति चेन्न त्सं हारसमथत्वादस्येत्याह-- एष एवोग्र हति उग्रस्वमप्यतातिभवस्या- कारस्य नरथक्यभयादात्मन्यभ्युपगन्तव्यमित्याह--एष दीति अका- रस्य तावर्दष्‌ एव्‌ाऽऽत्माऽ्थां यतत एष द्चवाऽऽप्तमो चाऽऽप॒तम- त्वमुश्रत्वस्य सवसंहतृत्वस्यामावे संभवत्यतोऽकरार एव स्वयमुप्रपदात्मा सशचुग्रत्वमप्यात्मनो बीधयतीत्यकारस्योग्रपदात्मतपं तावत्सिद्धमित्यनेनोक्तम एव. ५।रादिपद्‌ात्मत्वमप्यवगन्तव्यम्‌ तत्थ. यदुक्तमनुष्टुभं सद्‌. | ` पक्च्मद्क--------

.[ 4 पमः लण्डः] नुसिंहोत्तरतापनीयोपनिषद्‌ ११५

एष एवं वीर एष्‌ हि व्याप्ततम एष एव महा- नेष हि व्याप्ततम एष एव विष्णुरेष हि व्या तम एष्‌ एव उवठन्नेष हि व्याप्ततम एषं एव सर्वतोमुख एष हि व्याप्ततम एष एव नूर्पिह एष हि व्याप्ततम एष एव भीषण एष हि व्याप्ततम एष एव पद एष हि व्याप्ततम एष एव मूत्युमृप्युरेष हि व्याप्ततम एष एव नमा- म्येष हि व्याप्ततम एष एवाहमेष हि व्याप्त तमं आतव नृं जरह भ्वति एव वेद सोऽकामो निष्काम आप्तकाम आत्कामो

ध्यादकार इति तदित्थमुपपादितं श्रुस्या मवति संहारसमैतवेऽपि मन्दभ- स्थानल्वाजच संहरति वितु सवैमप्यनथ॑नातं सहत एवेति चेन्न यतोऽयं पराभ- वास इत्याह--एष एव बीर इति वीररवेऽपि पषैवदधेतमाह-- एष हीति

~

एवमपि भतिवन्धसंभवाच्न संहरतीति चेन्नेत्याह एष एव महानिति 1 महः स्वेऽपि पूरववदधेतमाई--एष हीति एवमेवोत्तराण्यप्युष्टप्पदानि पूर्वक्ताश दूननिवतैकतेनोत्थाप्य तत्तसपदाथीतमन्यकारायन्याप्त्यन्यथानुपपत््या तत्त्प' दात्मकेमाक।रेण साधनीयम्‌ एवमकारेऽुष्टममन्तमौन्य तेन भरत्यगास्मप्रति- पन्त; फलमाह- आल्मव नृसिंह इत्यादिना ज्ञानकारु एव अस्यभ्मूतं चिद्‌ त्मकं स्ैबन्धरहितं ब्रह्म भवीत्यथेः एवविदो वेदनमात्रेण बह्मतषपपाद्‌- यति--सोऽकाम इत्यादिना यस्मात्स विद्रानकामो इकः स्ैविषयरहितो ्ञानसमकाल एव तस्माञ््ञानसमकारं एव बहा भवतीत्यथः कुतो ब्ञानस- मका एवाकाम इति तत निष्कामतवं देतुमाई- निष्कम इति निमैततृष्णा- भेदत्वा्तदवेत्ययेः इुतस्तृष्णामाव इति आप्रसबेकामत्वादित्याह- काम इति अनाक्षकामस्य दि तृष्णा तद्विषया भवति तु भा्सवैकामस्य कुत आ्कामता विदुष इति आत्मकामत्वादित्याई--आत्मकषम्‌ इति ये पूवं परमानन्दानुभवरूपालज्ञानाद्‌ पुन्या अनात्मभूताः कामा अभव्तेऽस्यो- क्तासन्ञानादङ्गाने निद्चेऽज्ञानकायेत्वान्निरत्ता आत्मानन्दमा्तामेव ्ाघ्रा;। अत आत्मकामतवादा्कामोऽतथ निरसवृष्णोऽत निषत्तसवैतृष्णोऽतोऽकामो निविंषयो इक्ता

म्नलस्मादातलानमेवं जानीयादाल्ै" भ. ष. ष्टो देवो नः!

११६ भरौमद्विचारण्यमुनिविरवितदीपिकासमेता- [ ९पच्चमः खण्डः)

1

तस्य प्राणा उक्कामन्त्यत्रैव समवनीयन्ते बलैव सन्बह्याप्येत्ययेषो एवोकार उक्छृष्टत- मार्थं आसन्येव तूर्िहे देवे ब्रह्मणि वर्तेते तस्मादेष सत्यस्वद्पो ह्यन्यदस्त्यमेयम-

का बह्येवासौ ज्ञानसमंय इत्यथैः अस्तवं ज्ञानसमये ब्रह्मत्वं शरीरपातादृ्वं तु पूवेवत्पुनरापे संसारं प्रामोतीति चेन्न अङ्गानकामा्यसच्वेनोत्कान्त्यमावादि- त्याह--न तस्येति। तस्याकामस्य भरणा नोत्क्रामन्ति कमेफङमोगाय हकर. मणं स्यात्‌ कमे चाज्गानकृतं निद्या नष्टमिति तत्फङाडुषपत्तेः। तद्धोगाय माणा उतक्रामन््यन्तकाले | किं तदत्रैव विदुष आत्मन्येव समवनीयन्त एकीभावं गच्छन्ति तु विद्रान्समवनीतेषु भाणेषु शरीरे पतिते पृवेमपि ब्रहैव स्चत्तरकाडेऽपि बदयेवाप्योति। अन्नानकृताबह्मत्वनिात्िरेव अहमभासिने तु स्वगौदिभा्चिवदपाप्तभाक्षिः संमवति आत्पत्वाद्रह्यणो मोक्षस्य स्वगीदिवद्‌- नित्यत्वपसद्घाचच | नन्वात्मन्यनात्माघ्यासवदात्मनोऽप्यनात्मन्यध्यासोऽङ्गाक- तव्यः अन्यथा लोकव्यवहारानुपपत्तेः तस्मास्कस्पिस्यासत्च आत्मनोऽपि करिपतत्वेनासत्त्वमसङ्गस्तम्य सत्यत्वे चानार्मनोऽपि सत्यत्वं स्यात्‌ एवं सति कं विशेषमाभित्याऽऽत्मनः सषैसंदारसम्थत्वेन व्याप्रत्वादकाराथतं त्वनासमनस्तद्‌ भावादिति पूवेगुक्तमित्या्चङ्ायुकारेण परिदतुयुकारस्यार्थमाह- ` अथेत्यादिना अकारायकथनानन्तरमुकारायै उच्यत इत्यथक्षब्दा्थः एषा मात्रा एव का सा मारेत्याह--उक।र इति | चोल््ृष्टतमा्ं उत्कपै. शब्देकदेशत्वात्तस्योध्वमुच्छरषटत्वमाधिक्यं चोपकरषैः अनात्मसंबग्धित्वेना- ध्यर्तत्वेऽपि स्वरूपेणानध्यासाचोत्कृष्त्वमसंखष्टत्वमनध्यस्तत्वमृष्यैमुत्छृष्टत्व- माधिक्यं तदेव कोऽसाबु्छृष्टतमोऽ्थो यस्मि ज्कारस्य हत्तिरिति तत्राऽऽ ह- आत्मन्येवेति देबादिरूपस्याऽऽत्मन एव सरवथ्यक्षस्योक्तरूपोत्कप- संभदात्स एवोकारां इत्वथेः अतथोक्त शङ्कमनिरवकाशेत्याह--तस्मादति। यस्माद्ध्यासाध्यस्ताध्यक्षतया स्वरूपेणान्यस्ततया वर्तते तस्मादुत्छृ्टत्वा- देष एव सत्यस्वरूपो त्वनात्मेत्ययैः अनात्मनोऽपि तहिं संबन्धरूपेण चाथ्यस्तर्वे स्वरूपतस्त्वार्मबदनध्यस्तपरमार्थसदरूप एवानात्माऽपात्ति चैने त्याह--न हन्यदस्तीति परमात्मासत्तवामावे हेतुमाह--अमेयमिति अङ्गा- तत्वासमवान्मानसेबन्धायोग्यत्वादित्यथैः ननु प्रमाणाविषयस्यःप्यात्मनो १७. वलयः क. घ. हे व्रः ३. शस्यया

[ पञ्चमः लण्ड; ] नुसिंहोच्तरतापनीयोपनिषतु ` ११७

नालप्रकाशमेष हि स्वप्रकाशोऽसङ्गोऽन्यच्

वीक्षत आताऽतो नान्यप्रथाप्रा्भिरातममानं

हयेतदुव्छष्टमेष एवोग्र एष देषोक्छृष्ट एष एव

वीर्‌ एष दोवोर्छृष्ट एष एव महानेष लयेवोर्छृष्ट

एष एव विष्णुरेष देवोत्छष्ट एष एवं ज्वलन्नेष

द्येगोत्छृष्ठ एष एष सर्वतोमुख एष होोरंछष्ट

एष्‌ एष नुं एष लेवोच्छृष्ट एष एव भीषण

एष देबोत्छष्ट एष एव भद्‌ एष दयवोत्छृष्ट एष

एव मृत्युमृत्युरेष देवोत्छष्ट एष एव नमाम्येष ययास्वं तददनात्मनौऽप्यस्तीतयाशङ्कयानात्मन आत्मनौ वैषम्यमाई-- अनात्ममकाश्चापिति भ्रमाणाविषयतवेऽप्यालसनः सिद्धिः संभवति स्वपरकाश्च- त्वान्न तवनात्मनोऽस्वपकाश्चत्वादित्य्थः आत्मनोऽपि स्वभकाशचत्वं नेवि चेन्नेत्याह--एष हीति सधसाधकस्य स्वभकाशत्वमभ्युपगन्तन्यमित्यथंः तहि स्वका आत्माऽनात्मानं साधयलिवति चेनेत्याह--असङ्गेऽन्यश्न वीक्षत आत्मेति असङ्कतवादन्यन्ञ भकाशयत्यास्मेत्यथेः फटितमाद-- अत इति कथं ॒तह्यनात्मपरतिभासो रोकस्येत्यात्मन्यध्यस्ततयाऽनात्मन आत्पभ्यतिरेकेणामावादात्मपरथामेवानातमपरथां मन्यते लोक इत्याह--आत्म- मानं हीति अनात्मन एवाऽऽत्मन्यभ्यस्तते पूर्वोक्तं हे स्मारयरहि--एतदु- कृषटमिति एतदात्पतच्छं स्वतोऽनध्यस्तं हीत्यथैः अध्यस्तस्यापि द्वैतस्य यदि भतीतिः परिहरतु शक्या तर्हि सभयत्वतिभासोऽपि परिदतं शक्यः चानातस्मनः कट्पितत्वं निधेतुं श्षक्यते तस्य॒ व्यभिचारासिद्धरित्य- यमपि दोषो नास्ति यतोऽयमात्मा स्वाध्यस्तसर्वसंहारसमथे इत्याह-एष एवोग्र इति उग्रत्वमेव इत इति तद्‌ाइ-- एष हेवोत्कष्ट इति। उकारस्य ताव- देष एवाऽऽत्माऽथैः। यत एष चषोतृष्टो चोक्त त्छष्टत्वयग्रतवं सवैसेहतैत्वम- न्तरेण निरतं शकयतेऽत एवोकार एवोश्रपदातमा सञ्ग्रत्वमप्यात्मनो बोध- यतीत्युकारस्योभ्रपदात्मत्वमनेनोक्तम्‌ एवै वीरादिपदात्मत्वमप्यवगन्तव्यमू उकारस्य संहारसमथैतवेऽपि मन्दभस्थानतवाम संहरति किंतु सर्वमप्यनय॑नातं सहत एवेत्याधाशङ्कायामुत्तराण्यपि पदानि तत्तच्छद्कमनिवतकत्वेनोत्थाप्य गा ष, न्यप्र ! रन्यथा” ! च. "तो नाच्य^

५११८ भरीमद्वियारण्यष्ुनिविरचितदीपिकासमेता- [ 4 पश्चमः सण्डः]

देगोर्छृष्ट॒एष एवाहमेष दोवाच्छष्टस्तस्मादा- ` # (० (न त्मानमेवेवं जानीयादात्मैव नृरिंहो देयो बह्म + वि नप [ +> भवति य॒ एवं वेद सोऽकामो निष्काम आप्तकाम आत्मकामो न॒ तस्य प्राणा १,९१.० 9 उत्कामन्त्यर्नेवं समवनायन्ते बरहमव सन्तः = [भ ह्वाप्येत्य्थषा एव मकारा महावकरूत्वर्थ [4 [3 अक आत्मन्येव नर्षिहे देवे परे बरह्मणि वतते भ. तस्माद्यमनल्पोऽभिनंहपः सखपरकाशो ब्रहैव तत्तत्पदायोत्मत्वमालमन्ुकारार्थोत्कषौन्यथानुपपत्त्या तत्त्पदात्मकेनो कारेण साधनीयम्‌ एष वीर इत्यादिना यस्मादुक्तयकारेणाऽऽत्मेव स्वतोऽ नध्यस्तः सन्सर्वं संहरति तस्मादात्मानमेव परमा्थसत्यस्वरूपं जानीया- दित्याह-- तस्मादिति एव॑विद्‌ः फटमाद- आसमेवेति तत्साधः यति-सोऽकाम इत्यादिना एवमकारोकाराभ्यां बरह्मस्वरूपस्य वाक्थाथै- योग्यस्य प्रत्यगात्मनः प्रतिपत्तिमकारममिधाय मकारस्यार्थमाह-अयेति कोऽसौ महाविभूत्याख्यो मकारा इति अत्यगरूपं॑ब्रहयत्याह--आत्मन्येवोति देबपरशब्दाभ्यां मकारस्य तत्पदाथवाचकत्वं सूचितम्‌ तत्पदार्थे हि देवलं परत्वं भरसिद्धम्‌ महाविभूतिषदे इयमानोऽयं मकारो महाविभूतिपदात्मक एवेति महाविभूतिविशचषटे ब्रह्मण्येव वतत इत्यथः ननु ब्रह्मणः भस्यगास्त्व रत्यगात्मवह्रह्मणोऽपि परिच्छेदादिभसक्तिरित्युक्तमत्यकस्वरूपविस्मरणी. टस्य मतमाश्ड्ु्य ब्रह्माभेदासत्यगात्मनोऽप्यपरिच्छिन्नवेतन्यादिरूपत्वं किं स्यादित्याह तस्माद्यमनल्प इति पस्मात्परिपूमेन्रह्मणः भत्यग्रप- ] हये [>^ # स्वाद्यं भत्यगात्मा मन्दः परिच्छिन्नत्वेन गृह्यमाणोऽपि प्रमार्थतोऽनसप इत्यथैः उभयथाऽपि संभवे कस्तं निय इत्याश्म्य भत्यकस्वरूपाे, रूपणे तस्यापि बरह्मवत्परिच्छेदा्यमावान्न तदभेदेन अह्मणोऽपि तत्मसङ्कः इति [3 + ककरा ^ ^~ ^~ [त बद्‌न्पत्यक्वेतन्यस्य सवेत्रैकरूपत्वादौपाधिक्येष मेदभतीतिरित्याई-अभिन्नरूप इति स्वर्यमकराशस्याऽऽत्मनः परिच्छेद ग्रहणानुपपत्तेथापरिच्छिन्नोऽयमित्याह- स्वभकाश्. इति स्वभकाशत्वे स्वस्यापि व्रह्मलक्षणस्य संभवान्निरूपितेन मरकारेण.हमेवायमात्मेत्याह-- बहमवेति साक्षाद्परोक्षविदृपत्वं तावरस्व- ` १. ड, ग्वलीयः। क. ग, घ. न्नस्वरः। ज. ऋ््यायान्वसयोर

न,

[ $ श्वम: लण्डः ] नृसिंहोत्तरतापनीयोपनिषत्‌ ११९

व्याप्ततम उक्छृष्टतम एतदेव बह्लापि सर्वज्ञं

महामाय महाकत्पतदबाग्रमेताद्े महाविभ्‌-

त्पतदव वारमत्‌ा द॒ महाविक्नत्यतदेव महदतद्ध

महा विशत्येतदवंविष्णवेतद्धि महाविभूत्येतदेव

ज्वलदेतद्धि महाविभूत्येतदेव सर्वतोमुखमेतद्धि

महाविगृल्येतदेष वृिहमेतद्धि महाकि्येतदेव

¶षणमताद् महावत्यतदेव भदमेताद् महाविभ्-

५कशत्वं सिध्यति नित्यापरोक्षस्याऽऽत्मनौ तित्यसद्पस्वमपि सिष्यत्ति ततञ्च सत्तास्फूत्यारन्यनिरपेक्षत्वेन स्वातन्त्यादनन्यशेषत्वेनाऽऽनन्दख्पत्वमपिं सिध्यति अन्यच्च ब्रह्मलक्षणत्वेन श्रूयमाणमेवं मरतिपादनीयम्‌ आलत्मन्यका- रोकाराभ्यां यत्मस्यगात्मनो न्याप्चतमत्वमृत्कृष्टतमत्वं चोक्तं तदपि ब्रह्मरूपत्व एव संभवतीत्याह-व्याप्रतम उक्छरृष्टतम इति आपरुतमत्वयुत्कृ एतमत्वं ब्रह्मत्व एवेति पूर्वेण संबन्धः एवं प्रत्यगात्मस्वरूपनिरूपणेन तस्य ब्रह्मत्व मभिपाय ब्ह्मस्वरूपलो्च॑नायां ब्रह्माप्यास्मेवेत्याह-- एतदेव ब्रह्मेति नयु सवेक्नं सवेश्क्ते महाविभूतिसपन्नं ब्रह्म श्रूयतेऽतस्तन्निरूपणायां कथ तस्य तद्रहितपत्यग्रृपत्वपिति चेन्नायं दोषः सवं जानारीत्यादिग्युस्पच्या सभृक्ञत्वा- दीनां कद्षितजगत्सापेक्षत्वेन कल्पितत्वान्न तेषां परमायत्रह्मस्वरूपत्वं परमाथ- ब्रह्मस्वरूपस्य प्रत्यग्रपत्वश्चच्यत इति विरोधः अथ सवे तज्जं चेत्या दिव्धुटपच्या ब्रह्मणः सवेज्ञत्वादिकमुच्यते तथाऽपि विरोधो ब्रह्मणः भत्यक्त्वे भरतीचोऽपि तथात्वादिस्याह-अपि सवेन महामायं महविभूतीति एवंविधमपि ब्रह्माऽऽत्मेबोक्तयुक्त्येत्यथः उक्तं वार्तिककृद्धिः-- उक्तं करिपितमेव स्यात्समानाधितेस्तु वा "` इति सर्वं जानातीति सवैज्ञमिंति पक्षे तदं मायामयं जगदभ्युपगन्तम्यम्‌ पक्षान्तरेऽपि ज्ञश््दज्यतिरेकेण सवेश्षब्द भयोगाच्च सवेमभ्युपगन्तव्यं ततश्च सायामयस्यापि द्वितीयपातमासस्य विद्य नत्वात्तद;खप्रतिभासोऽपि स्यादेव ह्मणः | महाविभूतिरूपत्वं देशतः कारतो वस्तुतश्वापरिच्छिननविभूतित्वं निर्णेतु शक्यते सवस्य माय मयत्वं निशरेतु शक्यत इति चेन्न सबैसहारसमथत्वाद्रह्मण इत्याह-- एतदेवोग्रमिति उग्रत्वमेव इत इति तदाह--पतद्धि महाविभरतीति मकाः महाविभ तीति मकाः ए, “चनया चर ! च. “न्त्यमतः स्वमा" 1;

१९० भरीमद्वधारण्यमुनिविरचितदीपिकासमेता- [९ पमः सण्डः .

स्पेतदेव मूद्युमृत्प्तद्धि महाविपूत्येतदेव नमाम्पेतद्धि महाविशृत्येतदेवाहमेतद्धि महा- विप्रति तस्मादकारोकारभ्यामिममात्मानमा- घरतममृत्छृष्ठतमं चिन्मात्रं सर्वद्रष्टारं सर्वप्ताक्षिणं सर्वासं सरवभेमासयदं सिदानन्दमाज्रमेकरसं

रस्य तावदेतदेव ब्रह्माः यत एतदेव महाविभूति चोक्तं महाविभूतित्व- मुग्रं सवैसंहतत्वमन्तरेण नित कृक्यमतो मकार एवोग्रपदात्मा सञ्चप्रत्व- मपि बह्मणो बोधयतीति मकारस्योग्रपदातमत्वमनेनोक्तम्‌ एवं वीरादिपदा- त्मत्वमप्यवगन्तन्यम्‌ मकारस्य सवेसंहारसमथैत्वेऽपि संहरतीत्या्ाश्कन- यामुत्तराण्यपि पदानि तननिवर्पैकत्येनोत्थाप्य तत्तत्पदाथौत्पत्वं बह्मणि मका- र्थे महाविभूर्यन्ययानुपपत्या तत्तत्पदात्मकत्वेन सकारेण साधनीयमेतदेव वीरमित्यादिना एवै पदायद्रयमितरेतरपयवसितं संशोध्योक्तमेवाथेमनुषद्‌. न्सामानाधिकरण्यसिद्धमेकस्वलक्षणवाक्याथमाई- तस्मादित्यादिना यस्मादेवं मत्यग््रह्मणोरेकत्वमविरुद्धं॑तस्पादकारोकाराभ्याभिमं भस्यगात्मानमन्विष्य भरतिपद्य सकारेण ब्रह्म ज(नीयादित्युत्तरेणान्वयः। इमपियुक्तमात्मानं विरिनष्ट तस्य ब्रह्मणेकत्वयोग्यताप्रदशेनायैग्‌ू-आद्नतममुल्छरष्तमािति। आप्ततमोच्ृष्तम- त्वयोः सवीधिष्ठानसन्मात्रतवं हेतुमाह -चिन्मात्ातिति | रषटुटरयान्वयन्यतिरेकेण चिद्रूपत्वं साघयति-सवदरटाराभिति द्रटुतव नाम दशेनक्रियाकतैत्वम्‌ अतः कथं चिन्मात्रत्वमित्याशङ्क्य साक्षिसाक्ष्यान्वयन्यतिरेकेण सवेविक्रियानिरासेन चिन्मात्रूपत्वमाह-सवैसाक्षिणामिति साक्षात्कियान्यवेानमन्तरेण स्वात्मनैव स्वैभीक्षत इति साम्नी ततचिन्पात्रूपत्वं सिद्धम्‌ अथ साक्षिणः साक्ष्यसद्धावेन भ्रा सदितीयत्वं परिदहरन्सदूपत्यमानन्त्यं चाऽऽगमापायितदवध्यन्वयन्यतिरे. फेणाऽऽहसच्ासमिति आगमापासवतां कल्पितानां जाग्रदादीनां साक्ष्यरूपाणां सवेकटपनाविष्ठानादिरूपसचिन्माात्मस्यतिरेकेणासत्त्वात्सवैसंहतोरमित्यथैः अथास्य पुरुषाथरूपत्वय दुःखिप्रमास्पदान्वयग्यतिरेकमाभित्य परमानन्दरूपत्व माह-सवैपमेमास्पद्िति परमरमास्पदत्वात्परमानन्दरूपत्वमित्यर्थः अन्वयन्य- तिरेकचतुष्टयसिद्धं एकं स्व यमेवाऽऽह- सचिदानन्दमाजरमेकरसमिति सन्मात्रं चिन्मात्रमानन्दमात्रमिति मा्पद्‌ं मत्येकमभिसंबन्धनीयम्‌ सदादिषु स्वगत- भदनिरासाय सदादीनां परस्परमेदामाव॑विकरस्य्क्तमू फेकरस्यं युक्तितः

[ 4 पश्मः-खण्डः ] नृतिहोत्तरतापनीयोपनिषत्र ` १२१ पुरतोऽस्माततरवस्माससुविपातमनविष्याऽऽपतम- मततम चिन्मात्रं महाविपति सदिदान- न्दमा्नमेकरसं परमेव बरह्म मकारेण जानी- यादातमेव नर्सिहो देवः परमेव जहम रवति एवं वेद्‌ सोऽकामां निष्काम आप्तकाम आत्म- कामो तस्य प्राणा उत्कामन्त्यतैव समवेनी- यन्ते बरतैव सन्बहमाप्येतीति प्रजा पतिरुषाच

इत्यथथैषेदान्तर्गतनुसिहोत्तरतापनीये षष्ठोपनिषदि पश्चमः खण्डः ५॥

साधयति सदादीनाम्‌-- पुरतोऽस्मा दिति अथेस्त्वस्य मा्राखण्डाक्तमकारेण दष्न्यः एवं, ब्रह्मलक्षणशरक्षितमात्मानमन्विष्य परतिपद्य फं कायमित्यत आह- आ्चतममित्यादिना आ्रतममित्यादिकं ब्रह्मणो विशेषणं भत्यगा- त्मनोऽपि ब्रह्मरूपत्वेन ्याप्रतमस्वादिकयुक्तम्‌ अतः भ्रत्यगातमन्युक्तमवा 55“ ्तमस्वादिकं ब्रह्मणो विशेषणसवेनोच्यते तयोरप्यन्तेक्यपरदशनाय पू्मेवा- क्रारोकासाभ्याद्ुक्तरक्षणमात्मानमन्विष्य मकारेण चोक्तरूपत्रह्मान्विष्य सामा- नाधिकरण्येन तयोरेकत्वमोपिति जानीयादित्वथः एवं ब्रह्मात्परकत्वाविद्‌ः फररुमाई -आत्वैषेत्यादिना पूवेत्रापि पदाथज्ञानस्येदमेव फलमनूदितं वाक्या अहनान परयैन्तत्वास्पदार्थन्ानस्य इह तु परमेव ब्रह्म भवतीति विशेषा दितः यद्यपि बाक्यार्थपयैन्तमेव पदाथज्नानमपीति पदाथेङ्गानेनापि ब्रह्मत्वं कृथचित्खभाज्यते तथाऽपि पदाथ्नानमाजरस्याज्ञाननिवतकत्वाभावादप्रब्रह्मा* त्मत्वम्रपि भात्येव तत्रेह तु बाक्यात्मना भरणवेन परब्रह्मण्यालसमतया ज्ञाते तेना ज्ञानका्त्वादपरबरह्मातमत्वे निदत्ते स्वत; परमेव ब्रह्म भवतीत्ययं विशेष प्रशब्दभयोगाद वसी यते इति भजापतिरुवाचेति विद्यां स्तीति श्रतिः

इति श्रीमत्परमहप्तपरित्राजकाचायेश्रीमच्छंकरानन्दपुञ्यपादशिष्यश्री ्वि्यारण्यमुनीश्वरक्ृतो श्रीनृिहोत्तरतापनीये षषठोपनिषदि + ` . ; पञ्चमः खण्डः ॥९॥

क, श्र महयमायं म° 1.२, ग. `ङ, "वरीय" १६

१९२ आमद्वियारण्यञुनिथिरवचितदीपिकासमेता- {६ षैः दण्डः

ते देवा इममात्मानं ज्ञातुमेच्छ॑स्तान्हाऽऽ- पुरः पराप्मा परिजग्रास रक्षन्त हन्तै- नमासुरं पाप्मानं ग्रसाम इति एत मेवोंकारा्रवियोतं तुरीयतुरीयमात्मानमुग्र- मनुय वीरमवीरं महान्तममहान्तं विष्णुम- विष्णुं ज्वलन्तमञ्लन्तं सर्वतोमुखमसर्वतो- मुखं नृसिंहमनृसिंहं षणमरभाषिणं भम्‌ मृत्युमृत्युममूृप्युमृत्यं नमाम्पनमाम्पहमनहं नर्सिहानुष्ठैव वुवधिरे तेभ्यो हासावासुरः

अथ मन्द्मध्यमोत्तमाधिकारिभेदेन स्वरूपपरतिपत्तिप्ताधनमेदं विधातुं खण्डा न्तरमारभते--ते देवा इति तत्र मन्दानां समणवनृसिंहानुष्टुबूनिष्ठा प्रथमतः कायाते सतिहासमाद-ते देवा इति ते देवा एवं प्रनापतिनाऽनुचिष्ट इर यथोपदिष्टं ब्रह्मात्मानं ज्ञातुमेच्छन्‌ ज्ञानसाधनं ध्यानादिकं कतैषुपकरान्तबन्तं इत्यथः उपक्रममात् एव तान्देवान्हाऽश्ुरः पाप्मा विषयसङ्काविवे फः परिच्छेदाभिमानादिलक्षणो बहिषुखेः भरणेरसुरेः क्षिप्नः पाप्मा परि समन्ततो जग्रास कवरीकृतवान्‌ अन्तःकरणशद्धयभावाद्विषयासङ्गादिकं वाहुरयेनाभू- दित्यथेः ते देवा एवं पाप्मना ग्रस्यमान। अपि समस्तग्रसासूरवमेवावगतसा धनः किचिच्छुद्धान्तःकरणत्वादक्षन्ताऽऽलछोचनं कृतवन्तः कथमिति तदाह 1 इन्तेदानीमेनमस्मतपुरुषाथेवरिरोधिनम। सर पाप्मानं ग्रसाम; स्वात्मानुसंधानेन तावन्मात्रतया सहराम इत्यथः एवीक्षित्वा कै कृतवन्त इत्याह- एतः भेवेत्यादिना एतमे्बोकार ग्रमा्नविदयोतं तुरीयतुरीयमात्मानं नृधिहानु्मैवं बुबुधिर इत्युत्तरत्रान्वयः कथमूतमात्मानमित्याह-उग्रमनुग्रभित्यादिना उग्र

मिति बाक्यजन्ये एत्यभिव्यक्तस्य तुरीयस्य स्ैसंसारसंहसमुच्यते अनुगर- भिति रदाऽपि परमाथतः स्वमदिमस्थतया कूटस्यत््ेन परमाथेतोऽकर्पत्वमुच्यते1 अथवाश्नुग्रमित्ययमथः उग्रत्वं नाम धपे; किंतु स्वरूपमेवेति एवं वीरमवीः

रमित्यादिकमपि योज्यम्‌ चतुमोत्रमोँकारमुच्वायं तरीयतरीयक्रमेण भतिपच तमेव तुरीयं नुिहावु्टुमा पुनः पुनण्यौतवन्त इत्यथः एवं तुरीयध्याने परह

त्ानामासुरः पाप्मा विनष्ट इत्याह-- वेभ्य इति तेषां परिच्छेदको योऽसावा-

" "= ¶१क.ग. व्‌. प्रसि्ः। ~,

[[. षृ्ठःखण्डःः] - तृिषठोत्तरतापनीयोपनिषत्‌ | ` -: .१२३

भाप्मा सिदानन्दवनं. ज्योतिरभवततस्माद्प- कषाय इममेवोकाराग्रवियोतं तुरीयतुरीय- मात्मानं नुिंहानृषटुैव जानीपारस्पाऽऽघुरः पाप्मा ` सचिदानन्दधनं ज्योतिर्भवति ते देवा ज्यातिष उत्तितीर्षवो द्वितीयाद्धयमेव पश्यन्त दममेर्वोकाराग्रवियोतं तुरीयतुरीयमात्मानं नरिंहोनुषटुाऽन्विष्य प्रणवेनैव तासिन्नवस्थि ` तास्तेभरस्तज्ज्योतिरस्य सवस्य पुरतः सुषिभा-

सुरः पाप्मा पू्वमभूत्स तुरीयभ्यानवशास्किचिदनतुखवितते सति सखविदानन्द- घनं कारणात्मकं ज्योतिरभवत्‌ सदरपस्य हि कारणात्मनोऽदृतादि विरुद्धात्म- रूपाभास्षविशिष्ेत्वेन सचिदानन्दरूपत्वमस्तीति पुवेमेवोक्तमतः कार्यरूपपरि" ` च्छिक्नात्मतां सैहत्य कारणात्मतां भाषा देवा इत्यर्थः ¦ तस्मादेववदन्यनापि - मन्देन भथमत्त एवमेव प्रतिपत्तव्यमित्याह-- तस्मादिति तस्याप्युक्तफटरमाभि- ` माह--तस्येति ¦ एवं मन्दानां भणवान्तेन मन्वराजेन तुरीयपातिपात्तिमभिषाय तेषामेकं मध्यमावस्थां भा्ठानां कंचित्कालं मन्बराजेन तरीयं संचिन्त्य वित्तेऽ- ` मिज्वटिते. प्रणवेनैव तुरीयः प्रतिपत्तस्य इत्याहाऽऽख्यायेकाद्ररेण- ते देवा - इति। एवं कारणात्मकजञ्योतिरात्मतां भाक्ता अन्तःकरणशुद्धशयतिशयात्कार- णात्मकजञ्यातिषोऽप्युततितीषवः कारणात्मसमप्यतिक्रम्य तुरीयक्ष्मत्वकामा इत्यथे उत्तितीर्षव आत्मानमरषटुभाऽन्विष्य प्रणवेनैव तस्पिन्नवस्थिता इत्यु त्रजान्वयः उयोत्तिष उत्तितीषुत्वे कारणमाह --द्वितीयादिति ते पुनस्त- . स्साधनस्वेन किं कृतवन्त इत्याह-ईइममेवेति सवैसाधकतया सर्वेषां भत्यक्षमे वेत्यथ; ।. अनुष्टुभा कंचित्कारमन्विष्य पुनरविक्षेपनिटतस्यथं तां परित्यज्य प्रण- ` वेनैव केवछेन तस्मिननात्मन्यवरिथिता इत्यथः उक्तं च-‹ विक्षेपविै्टच्य्ं ` तदेतद्धण्यते मया ` इति तुरीयप्रमवकथनमप्यक्षरमेदतदथचिन्ताविक्षेपनि- दस्यथैमेव एवं प्रणवेन तुरीयप्रतिपत्तिबरादेवानां बीजात्मा तुरीये छीय॒त इत्याह - तेभ्य इत्यादिना तेभ्यस्तत्कारणात्मकं उ्योतिरस्य सवस्य का्यका- सणात्मकस्य जगतः पुरतः पूवमेव तत्साधकत्वेन सुविभाते स्वयंभकाशचत्वाद्‌ | ~ अबिभातमविषयत्वात्‌ स्ैस्य पुरत इत्युक्ते पुरतः सवैसच्वशद्मयामाह--

~~~ ~~~

ट. “क्षमिदय°

-१२४ भीमद्विधारण्वमुनिविरचितदीपिकासमेता- [ ष्ठः सण्डः,]

तमविरातमद्वेतमविन्त्यमरिङ्ग. स्वभरकाश- मानन्दघनं शून्यमभदेवं वित्स्वपकाशं परर. मेव ब्रह्म भवाति ते देवाः पुत्रैषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च ससाधनेभ्यो व्युत्थाय निरागारा निष्पर्यिहा , आशे. सा अयज्ञोपवीता अन्धा बधिरा ` युगाः छीवा मूका उन्मत्ता इव पररिवतमानाः

अद्ेतमिति आविभातत्वे स्वयमेव हेतुमाह- अचिन्त्यमरिङ्कमिति सुविभा- तत्वे हेतुमार--स्वभकाशमिति तस्य स्वत एष पुरुषाथेरूपत्वमाह-आनम्द- ` घनमिति आनन्दस्य लोके सातिशयत्वादिना भाप सावरोषत्वं निराचष्टे शून्यमिति देववदन्यस्याप्येवंविद्‌ एतदेव फटमाह-- एवंविदित्यादिना अथोत्तमानां सवेकमेसेन्यासपूर्वकं भणवेनैव तुरीयावस्थानं कतैन्यभित्याह-- ` ते देवा इत्यादिना एवं भणवदरारेण तुरीयनिष्ठायोग्यतां भाकचास्ते देवाः पुतरैष- णायच्ितद्छोकनयसाषनपुत्राययणछ्यादिवितैषणायाथ नित्यनैमित्तिककमीदे- ठेकिषणायाश लोकायकाम्यकर्मादेश्च ससाधनेभ्यः साधनसहितेभ्य उक्तेभ्यः कर्मभ्यो व्युत्यायेति ससाधनानां सवषा कमणां संन्यासोऽभिदितः एवं सन्यस्तस्वसाघनानां वतैनभकारमाई- निरागारा इत्यादिना निरागारा वासां नियताश्रयरहिताः निष्परिग्रहा देहयात्रामाजसाधनातिरिक्त परिग्रह रहिताः अरिखाः शिखारहिता; अयङ्नोपवीता य्नोपषीतरंहिता इति ससाषनेषणात्यागामिधानेनैव सिद्धस्य रिखायङ्गोपवीतत्यागस्य पुनर्वचनेन परमदंसद्ट्ावादरो दितः त्यक्तसैषणानामपि जीवनबटात्मतविषयेन्धि- - यसानिष्ये तत्र तद्िषयरागदरेषपरिहारेणाविकृततया सुवदरतेनं कायैमित्याह- अन्धा इत्यादिना सवन्द्रियविष्यसानिषयेऽप्यविषृता इत्यथः अन्धाधक्षूर- हिताः बधिराः भोत्रारिताः घग्धा अभरूढमनसः हीरा; प्रजनेनसाम- स्रिताः मूका वागुचचारणसामर्थ्यरदिताः उन्मत्ता इव इवरब्दोऽन्धा- | दिषदेनापि योज्योऽन्धा सवे्यादिक्रमेण यथान्मत्तो कस्यविदप्युपादेय- सथा सररनुपादेयः जडोन्मत्तपिशाचवच्छाच्क्तकमेण परिव्माना; . परितो गच्छन्त इत्यथः एवं सथेवाहमविषयपरित्यागा पयरागदरेषपरित्यामा- क. गः घ, भ्य निरकारा निरा [१

~ ~

:६ षष्ठः ण्डः ] - .. नृिहोत्तरतापनीयोपनिषद्‌ ।. `

-शान्ता दान्ता उप्रतास्तितिक्षवः समा. .. ` हिता ` भत्मरतय आलक्रीडा ` आत्म- . ` मिथुना आतनन्दाः पणवमेव परमं ` . बह्माऽत्मप्रकाशं शून्यं जानन्तस्तत्रैव. ` दिकं चाभिधाय तदुपायत्वेन शरान्त्यादिकं कतेग्यमित्याई-ज्ञान्ता इत्यादिना श्रान्ता उपरतबाचचद्धिया निर्दधेन्दरियबरिष्मसरा इत्यथः दान्ता उपरतान््ः करणा निरुदधबहिष्पसरान्तःकरणा इत्यथः अन्तःकरणोपरतौं विषयसंकट्पा- दिषर्जनं साधनमाह--उपरता इति मसैकर्यतस्यापि -शीतोष्णादिद्द्स्य -पा्ठौ तत्सदिष्णुस्वं कायैमिस्याह--तितिक्षव इति उक्तानां शान्त्यादीनां -साधकं परमस्ुपायमाह-- समाहिता इति बाच्यान्तःकरणगणमन्तपखमेकीडृत्य -स्दरैतनातविस्मरणपूवकं तत्सा्ष्युसारेणावस्थानं समाधानं नाम। एवदेव स- -माधानं साध्य साधनं मवति आत्मनि चित्तसमाधानमेब पूणेसमाि- कामसाधवम्‌ तस्थेवं समाधाने प्रत्तस्य पूणैसमाधिकामाय साधनमाह - आत्मरय इत्यादिना रतिरिषेन्नादिविषये मनसः भावण्य भीतेः। अयमयेः। यदा समाहितचित्तस्यापि श्चुषादिवशाद्ररसादिसध्यसुखेच्छया मनश्चरुनाभि- -खं भवति तद्‌ तत्सुखस्याप्यातमस्वरूपपरमानन्दान्तमौवसमाधानपूवेकै. पर -मानन्दरूपे साक्षिण्येव ततो नियमितभ्यमिति रतिर्नामादिनिमिततं सुसं . ददात्मन्येव येषां . आत्मरतयः एवषुत्तरमपि योऽयम्‌ क्रीडा सख्यादिमेछ- नाभिन्यक्तं सुखं विवक्षितं तत्साधनभूता हि कीडा। पिुतपिति मिपुनसाध्य . सुखज्गानन्द इति सामान्यसुखमा्र विवक्षितम्‌ एवं समाधिनिष्ठानां चद्धान्तः- ; करणानां सम्यश्गानोदयो भवतीत्या ह--परणवमेवेत्यादिना परणत्रमवेवशन्देना" चुष्टमोऽपि स्पागोऽभिदितः भणवमितति बअहमबोच्यते म्रणतमवतीति। , न. हीतरस्याक्षरात्मकस्य परब्रह्मणा सामानाधिकरण्यं संमवद्वि ब्रह्म- - वेतन्यमेव नामरूपोपाधिद्वारा वाचपवाचफरूपपरणवात्म्ता भापषमिपि बरह्मणि परबरह्मश्न्दो युक्तः ।शम्दान्तरेभ्यश्ास्य सारत्वमेतदवतवणेजयस्व सवैवणतुद्े- कवङनरूपत्वादिनाऽबगन्त्यम्‌ जानन्त इति वचनेन परूङञेयत्वं परिह- रति--आत्मभकाशिति .। स्वयंभका्मित्यथेः . स्वर्यभकाशत्वादिषमेवस्ं व्यावरतयति-शन्यमिति निरवशेषमित्यथैः ब्रह्नानफलं ब्रह्मात्मलवं दषै- यति तत्रैवेति यस्मादेषा उक्तसाधनेन बह्म विज्ञाय -य॒क्तास्तस्मादन्येन्‌- 9 इ. पर्‌}...

१९९ भीमद्वियारण्यमुनिविरवितदीपिकासमेता- [ «पमः लण्डः]

छतित्वा्ोकरिण परमं सिंहमन्विष्याकारमि ममात्मानमुकारपु्वारषमाकष्य ॒रसिंहाृत्यात्त- रारन तं िंहमारष्य महचान्महस्वान्मान- तवान्पुक्तत्वान्महादेवलान्महेश्वरत्वान्महासच्या- न्महाचिखान्महानन्दत्वान्महाप्रुतार्च मका- रा्थेनानेनाऽऽप्नेकी कुयदशरीरो निरि- -च्वियोऽभाणोऽतमाः साच्चिदानन्दमात्रः स्वराड्‌ भवति एवं देद क्त्वमित्यहमितिं

का शिष्टं तयाविधब्रह्मवाचकाधैत उक्ृष्टादिश्ब्दास्तेषामादिभूतथाय प्रणवस्य उकारो द्विमा्रः | तस्मादुदुत्ृष्टादिशब्दरूप एव सः तस्मादुत्छरष्टत्वादियुण विचिष्टबह्मबाचकोऽसतायिति एदमकारस्य भत्यगर्थत्वमुकारस्य ब्रह्माथ चाभिधाय तयोः सामानाधिकरण्यरूपवाक्येन जीवस्य तावद्ह्मणेक्यमाइ-- अकारमित्यादिना अकारमिममकाराथमिमे भत्यगात्मानमुकारपूाशकारपु. वाषीयेब्रह्माऽऽढृष्य बह्य परत्याकृष्येत्यस्याथमाह--सिदीरस्योति। अह्मणक्यं अरतिषदेत्यथः। अथोकारोत्तराधस्य बरह्मणः प्रत्यगात्मनेकयं वक्तमारभते-उत्त- राभनेत्यादिना उत्तरार्धनोकारस्योत्तरमात्रया सिह पूवाक्तं ब्रह्माऽऽकृष्या- ऽऽदाय मकारार्थनानेन प्रत्यगात्मनेकी इयोदित्युत्तरत्रान्वयः पकारस्य ब्रह्म गेकत्वयोग्यभत्थगयत्वमुपपादय ति-महच्ादित्यादिना महत्वं व्याप्तं महरत्वं पचित्तेनोरूपत्वं मानत्वं सवेसाघकयथमाणरूपं मुक्तत्वमपारवयत्वं महादेवत्वं महक्रीडारसिकत्वादिधमं विशिष्टत्वम्‌ मदेश्वरत्वं सवैनियन्तृस्वं महासत्वादि कमपरिच्छिननसचिदानन्द्रूपत्वं महाभशत्वं स्वसं निधिसत्तामाभरेणैव सवैभवर्त कत्वम्‌ अयं भावः) अत्मा तावान्नेर्पचारितपह्वादिगुणाविशिष्टस्तथािधा- त्मवाचकास्त्वेते महदादयः शब्दास्तेषामादिभूतश्चायं प्रणवस्यो मकार॑स्तस्मा- न्महदादिशब्दात्मक एव सः तस्मात्तद्‌गुणविचिष्ठमत्यगात्मवाचकोऽसाविति। अश्चरोर इत्यादिना विधयाफलमाह तमः कारणम्रू अश्वरीरादिपदरक्षितस्य स्वराजः स्वरूपमाह- सचिदानन्दमाज्न इति मात्रशब्देन सजातीयादिभेदौ . निरस्तः एवं विक्षपनिरासायैकेन पणवेन न्यतिहारमतिपत्तिमभिधायेतः पूवैः मेब द्राभ्यां प्रणवाभ्यां व्यतिहारतिपत्तिपकारदशेनायाऽऽरमदे--कस्स्वमि-

दिना तत्नाकारस्याहरन्दादित्वेनारंशब्दरूपतामापाद्य तस्यं प्रत्यगथैतां

[= - तमः खण्डः]. नृिहोततरतापनीयोपनिषद्‌ १२९ होवावैवमेदेदं सर्वं तस्मादहमिति स्िधानं तस्याऽऽदिरयमकारः एव भवति सर्व ह्ययम- साऽय हि स्वान्तरो हीदं सर्वं निरा- -मकमासिवेदं॑सर्वं . तस्मात्सवात्मकेनाकारेण सवा सकमात्मानमनिच्छेद्रहेवेदं स्वं सबिश- नन्दहपं सचिदानन्दरूपमिदं सर्व सद्धीदं सवं

वक्तुमहंशब्दस्थ स्वात्मकमत्यगयत्वं साषितुमाई-करस्त्वमित्यादिना करस्त्व- मिति कथित्केनचितृष्टोऽहामिति भयमगुत्तरमवचेत्यथैः नकस्यैवधत्तरं भवति तु सर्ममेव प्राणिजातं कस्तवमिलयुक्तेऽहमित्येवोत्तरं प्रतिप्यत इत्याह-- एवमेवेदं सर्वमिति। ततः किमिति बेददशब्दस्य स॒ववाचकतवं सिद्धमित्याई-- तस्मादिति भवस्वेवमहंशब्दस्य सवेवाचकतवं तेनाकारस्य प्रत्यगथत्वे केमा- यातमित्याशद्ु्याकारस्याप्यईशच्दरूपत्वेन तद्तसवेवाचकत्वं तावदेष्टन्याभत्याः ह--तस्याऽऽदिरिति तस्यादंशब्दस्याऽऽदि मृतोऽयमकारः प्रणवस्थ; एव सथेवाचकोऽदंश््द एव भवति। ततोऽप्यस्याऽऽत्माथत्वे करं जातमित्याशद्कय यस्मादात्मन एव सवेत दृत्सतव पृणेत्वमद्रयत्ये सभवात तस्मात्सवबाच्‌ कोंऽपमकार आत्माथं एवेति वक्तमात्मनः; सवेत्वं तावस्मतिजानीते- सवे हीति। आत्मनः सर्बतवं साधयति--भयं ईति सबान्तरत्मपि साधयति-- हीति सर्वस्य सात्मकत्वे सवेमात्मेति वस्तुदरये सति कथमात्मनः स- त्वमित्याशङ्चाऽऽत्मम्यतिरेकेण सवे नास्तीत्याह--आत्मेषेद्‌ सवामाते सरमैस्याऽऽत्मनि कल्ितस्वात्तद्रथतिरेकेण तन्नास्तीत्यथेः अतः स्वेशब्दार्म- कस्याकारस्य सबौत्पकमरत्यगात्मवाचकतवं सिद्धम्‌ अतस्तथाविधेनाकारेण तथाविध आत्मा प्रतिपत्तव्य इत्याह--तस्मा।दति मकारस्य -ब्रह्मचब्दा- न्स्यलवेन ब्रद्यश्ब्दत्वमाप्य बदह्मवाचकत्वं दशेयितुं ब्रह्मस्वरूपं दशयन्धरत्यगः .हमवत्तस्थापि स्बीत्मत्वं दरयति -त्रहमेवेदमित्यादिना ब्रह्मणः स्वरूप- माह--सञथिदानन्दरूपमिति कथं तदसचविदानन्दरूपस्य जगतः साशचदा- नन्दरूपात्मसं युक्तमितयाश्चङ्क्य जगतोऽपि सचिदादिरूपरवमाह-- सादन. स्दरूपमिदं समिति तत्र जगतः सुद्र्वं तावससिद्धमित्याई--सद्धीति 4 | पध. ङ, छ, र्व सत्स

[1

१३० भीमद्विवारण्यमुनिविरवितदीपिकासमेता- [७ समः खण्ड

तत्सदिति चिश्ीदं सर्वं काशते काशते चेति

9 > (+व५.५ [० किं सदितीदमिदं नेत्यनुशरूतिरिति केषेती- क~ # १५ | यमियं नेत्यदचनेनेवानुभवलुषाचेवमेव चिद्‌ नन्दादेप्यवचनेनेवानुभवनुवा सवंमन्यदपि परम आनन्दस्तस्य बरह्मणो नाम वह्ेति

भसिदधिं साघयतति- तत्सदिति घटः सम्पटः सननित्यादिरूपेण सर्वं सदरूपमेव भातीत्यथः रिदरपत्वमपि परसिद्ध मित्याह-- विद्धीति प्रसिद्धं साधंयति--~ करते काशते चेति ! घटः पकाशते पटः; प्रकाश्रत इत्यादिभकारेण सव चिद्रूपं भासत इत्यथः आनन्दात्मकत्वं तु सवत्र समावेशदशेनाद्‌वगन्तव्यमू इष्टविषयं स्पष्टमेवाऽऽनन्दात्मकत्वम्‌ सर्वं ॒वेषटमेव कदावित्कस्यचिदर श्यति चस प्रम आनन्द इति। सदादिमेदनिरंसविकीषेया परजापतिः रिष्यबुद्धिमपि वधयन्स्वयं सदपं देवागृच्छपि-कं सदितीति ब्रूत सदादरीनां स्वरूप यद्धवद्धिः; सदादिरूपं स्ातमित्यथः देवे; सत्तासामान्यादिषु सदूप- त्वेनाभिहितेषु तेषां व्याद्रत्तत्यनेरदेतयाऽसत्वात्ससं निराच- शद मिदं नेती- ति इदामद्‌ घटसत्तासामान्यादिके भवद्धिरूक्तमिदंस्वादेव व्यादत्तत्वे- नासत्वान्न सदृपामत्ययः तहिं सदिति देवानामाकाङक्षामाटक्स्य स्वयमेव मनापतिः सद्रूपमाह--अयुभूतिरिती ति षुनरपि प्रनापरतिः स्वरूपविवक्षया पृच्छति-केषताति तेधरन्नानादेष्वनुभूतिषचब्दाथत्वेनोक्तेषु तेषां दृदयत्वा- नानुभूतित्वमिःपाह जापतिः इयमियं नेतीति का तुभूतिरित्याकाङ्का- यामवाङ्मनसगोचरा सेतयामिति यतो कुं शक्या तस्मादयचनेनैव स्वयम- युभवन्देवानां स्वतःसिद्धस्वरूपमेवायुभू तिरित्याह प्रजापतिरिति कथयति श्रतिः- अवचनेवानुभवञ्चवाचति सत्स्वरूपोपदेशे कथितन्यायश्धिदानन्द्योः स्वंरू- पापदशेऽपं सम इत्याह श्रतिः--एवमेवेतति अन्येष्वपि ब्रह्मरक्षणेष्विममेव न्यायमतिदि्ाति--सवमन्यदपीति अन्यदपि पदाथैनात्मेवमेवाबचनेनैषातु भवन्नवाद्मनसगोचरमेकरसमात्मनः स्वरूपमेवेत्याहेत्यथः मूकीमावमत्रेण दवाना ्ातुमशक्यामेते मत्वा ब्रह्मणः स्वरूपमानन्दपदेन लक्षणया कथयति मजापतिः-- परम॒ आनन्द्‌ इति मयाऽयानुभवेनोपदिष्ठोऽष; परमौ निरतिश्चय आनन्द; एवं ब्रह्मणः स्वरूपमभिधाय ब्रह्मशब्दस्य लक्षणया तद्राचकत्वमाह--तस्य ब्रह्मण इति ततः किमायातं शरत ापकतवमाह रस्य ब्रह्मण इति ततः किमायातं मृत इत्या्कव मकषा- १८. "दाचि

[ स्मः ण्डः ]. | नृतिंदोत्तरतापनीयोपनिषव्‌ १३१

तस्यान्त्योऽयं मकारः स॒ एवं भवति _तस्मान्म- `" कारेण परमं ब्रह्मानिच्छेक्किमिदमेवमित्यु श््ये- वाऽ हापिचिकित्संस्तस्मादकारेणेममत्मानमान्वि- घ्य मकरेण ब्रह्मणा संदध्याहुकारेणाविचिकि- त्सन्नशरीरे निरिन्धियोऽप्राणोऽतमाः सबेदान न्दमाच्ः स्वराड्‌ भवति ॒एवं वेद ब्रह बा इदं सर्व॑भत्तत्वाग्रवाद्रीरत्वान्महा-

___ ` < रस्य ब्रह्मश्ब्दान्त्याक्षरत्वेन ब्रह्मशब्दत्वमेवेति तस्य ब्रह्मवाचकत्व तद्धाम स्याइ- तस्येति तस्य ब्रह्मशब्दस्यान्त्योऽसाने वणाऽय भणवस्थ। कार्‌ इति कृत्वा एव ब्रह्मशब्द एव भवाति तस्मात्तद्रद्व ब्रह्मवाचकत्वमपिं सिंद्धमेबेत्यथैः यस्माद्रह्मवाचकोऽयै भकारस्तस्ात्तन तत्मतिपत्तव्यामत्याह - तस्मादिति एवमकारमकारयाः अरत्यग््रह्मा्स्वमभिधाय मध्यस्थस्योकारस्य

म॑स्थग्ह्मणोरेकत्वावधारणार्त्वं वक्तुमुकारस्य रोके कृतर वदवधारणाचतव

सिद्धमिति कथयितुं राकन्यवहार ताबदशयति-किमिदामेत्यादेना इद्‌-

माकाक्षादिं घटादि चेवरूपं किमित्यव कृश्चित्केनवित्पृष्ट इत्यवोत्तरमाह ।, स्वयमविचिकित्सन्नात्मनयेत्तत्र पृषटेऽ्थ निया भवाति तघचै इत्येवावधारयञ्चत्तर- मित्यभः अनयैव श्रुत्यवं भ्यवहारः काप्यस्तीाति जात्य तस्मादुकारस्याव- धारणोथत्वं छोके भरसिद्धमिति भावः। एवं प्रणवाषराथमानचाय तेन भत्यगा- त्मनो ब्रह्मैकत्वपतिपत्तिमकारमाई-तस्पाद्त्या।दना यस्मादकारमकारोका- राणां प्रत्यग्ब्रह्मावधारणाथेरवं सिद्धं वर्मादेत्यथः। अविविकित्सन्नेकत्वानि- अयं इर्वन्‌। अयमथेः अकारोच्ारणसमय सच कृतं पूरण परत्यगात्मानगुक्तेन कारिण भरतिपद्याकारस्योकारेण संबन्धसमयं प्रत्यगात्मन। ब्रह्मलक्षणरक्षित- त्वेन ब्रह्मणेकत्व योग्यत्वं निधत्याकारस्य मकारसंबन्धसमये मकारायन ब्रह्म णाऽकारा्थस्य भस्यगात्मन एकत्वनिश्रये कुयाोदेत्यथः अरर इत्याद्यु- क्ताथम्‌ अथ सीसकस्य ब्रह्मणः भ्रत्यगासनेकत्वं द्वितीयन प्रणचन वदन" ह्मणः सवीत्मकत्वं पुनरपि भरकारान्तरेणाऽऽह्‌ ब्रह्य ब्‌ इदमित्यादिना भरलिज्ञाते स्रस्े -देतुमाहइ-अपूत्वादिति। सवसंहवृत्वन कारणत्वादित्यथेः ।संहतैते सं- हारवक्तिवित्ि्टतव हेतुमाह-उग्रसवादिति संहारसमैत्वेऽपि संदरतीत्यावा" हया परिमासहवादिभिसं वपर सवा परिभभासहतवादिभिस्ता तां परिहरति-बीरखादित्यादुना अचु

१७. प्र्‌ २क.ग हमहवा\३क ण, घु, छ. °मब्रतत्वा ।४न्‌ अमतत्रा

९९१ शीमद्ियारण्वमनिविरचितदौप्किसमेता- - [७ पृपमः सण्डः

दिष्णुताज्जल्वा्वंतोमुखवाचिहवा््ी- पणवाद्धद्रत्वान्पृत्युमृत्युवाच्मामित्बादहतवादिः पि सततं दयेतद्रूलोग्रवाद्वीरत्वान्महचाषिष्णुका- उज्वलतात्सर्वतोमृखलानृर्िंहवाद्वीषणवाद्ध- . दत्वान्मृदयुमृद्युलान्नमाभित्वादहतवादिति . त- स्मादकारेण परमं बज्ञान्विष्य मकारेण. मन- आयवितारं मनअदिसाक्षिणमानिच्छेत्स यदै तेत्सवमुपक्षते तदेतत्सवमस्मिन्धविशति यदा

णावाशष्टत्वेन ह्मणः सवात्मकत्वं संपतिपक्तव्यमित्यभिधाथ सततत्वगुणत्वाः दाप सवात्मकत्व प्रातिपत्तन्यमित्याह-सततं हीति सततं व्याप्तं देशतः काङ्तो वस्तुतथापरिच्छिन्ं हि यम्मात्तरमाद्‌पि ब्रहम सर्ैमित्वथैः। सततत सर्भसंहारः समयत हतुमाह-- उग्रतवादिति वीरत्वादिक पूषैवद्योज्यभू भषत्वेषं गुणद्र- यावाच्षटत्वात्सवा्मकं ब्रह्म भरस्तुत्ायां मणवेन वाक्याथमतिपत्तौ किमायाति

त्याञ्चद्क् मरणवस्थाकारस्य तत्पदाथवाचकत्वात्तस्य त्ातपातच्साधकत्ब सिद्ध -

मत्याह-- तस्मादकारेणति अच्िष्येत्यतस्यान्विच्छेदिस्यनेन सबन्धः | अयं भावः अनुत्वसततत्वगुणविशिष्टं हि ब्रह्म सततरब्दश्यायमततिशब्दस्थाने भयुक्तः शल्या तत उक्तगुणदयवरिशिष्टस्य ब्रह्मणो वाचकावत्पततिश्दौँ नं

त्वत्तृसततशब्दावच्यतातधातुदय चाकारा्यपिति वातुद्यात्मक श्वायमकारः `

ततव्राचत्वादगुमाविरिषबह्मवाचको गुख्यया इत्या लक्षणया केव॑लब्रह्माभि चायकस्ततस्तेन लक्षणया पतिपत्तन्यमिति मकारेण तु भ्रत्यगातमभतिपकिः तेवयेत्याह--मकारेणेति मकारस्य पत्यगथत्वोपपत्तिमा--मन आधि तारामाते मनः सन्दा मनोवाचकस्तास्षथ मनःश्व्दे मकारो दरयतें तदु पाधिकस्तदरक्षिता तत्साक्षी मरत्यगात्माऽतः भत्यगात्ममकारयोः संबन्धस्य (वयमानत्वातते मकररणान्वच्छदित्ययेः परतीचो मनादिराकषतृत्वं साधः यत्ति यदत्यादिना स॒भत्यगात्मा यद्‌ा यसिन्काले पुषुप्त्यादिभर्ेकषः समय इत्यथः एतत्स कायैकारणजातष्ुे्षते तदभिमास त्यजतीत्यर्थः सदा किमित्याह--तदेति अस्मिन्त्यगात्मानि सन्पातरोपाधिं विशिष्टे भाषति ।चह यतत इत्यथः। तसिम्ेयमृभिधाय तत एषोत्पत्तिमाह तस्य रक्षकतवपद् नाय यदेत्यादिना यद्‌। नाग्रदादिभोगनिमित्तकमेद्भवस्तद्‌ाऽस्वादेवो.

~

[ सप्रमः ण्डः ] नरिंहोत्तरतापनीयोषनिषतु {. ` १४२

रुध्यते तदैत्सर्वमस्मदेवोचिष्ठाति शतः त्स्व निरुह्य प्रत्यूह्य संील्यं सेज्वाल्य सं- पक्ष्य स्वात्मानमेषां ददात्यदयुोऽतिदी- रोऽतिमहनतिविष्णुरतिज्वलन्नतिसपतोमुसोऽ- ` - ` तिनृर्पिहोऽतिभीषणोऽतिषदोऽतिमृषयुमृत्यरति- ~ - ` ` नमाम्यत्यहं श्रूत्वा स्वे महिन्नि सदा : समासते ` तस्मदिनमकाराथन प्रेण ब्रह्णेकी कुथीदुका- `

त्पद्यते समित्य; अथ स॒ष्टस्याऽऽत्मन्येव स्थितिमा-खः एतत्सर्व # निरू ति निबीह्य कंचित्काढं स्वात्मन्येव सदे. स्थापयित्वा किमित्याह भ्यू

हत्यादिना अनेन ब्ञानहैतुक आत्यन्तिकः प्रथः उच्यते. प्रत्यगात्मा ज्ञानबेनेतस्सर्व भ्रत्य कारणात्मानि संहृत्य संपीड्य. कारात्मानमपि स्वात्म नाऽन्तदैदिश्च संव्याप्य संञ्वारय चिदरपतामापाच्य सभक्ष्य स्वे तावन्मात्रतया किखाप्य स्वात्मानं चिन्मात्ररूपमेषां कायकारणरूपपदार्थानां ददाति न्‌ हि तेषा स्वरूपान्तरभाप्ति कलिपतत्वात्‌ भक्षणादौ सामथ्यं दशेयति-- अद्यु इतिं उग्रत्वगुणादतिकरान्तत्वे सत्युग्रत्वमस्युग्रतवम्‌ एवमतिवीर इत्यादिक

मपि. योज्यम्‌ वीरादिपदानामवतारस्तृक्तमकारेणेव द्रष्टव्यः स्वं महिनि सद्‌ा समासत इति यस्मात्सर्वभक्षणादिकवत्वेऽप्यस्य कोऽपि विकारौ नास्ति प्रत्यगात्मनस्तस्मात्सवेदा सखे महिम्न्येवाऽऽस्तेऽसौो तस्माद्रह्मणोऽने- नैक्यं युक्त मित्यथैः। एवमङरस्य ब्रह्मरथ पूरमेवोक्तशुकारस्य त्ववधारणार्थ

त्वं पूबेभेवोक्तम्‌ अथोक्त विधस्य ब्रह्मणः भत्यग्‌ात्मनेकत्वं रतिपत्तव्यष्ि त्याह-तस्मादेनामिति यस्मादकारमकारोकाराणां ब्रह्ममत्यगवधारणाथलं सिद्धं तस्मादेनं भरत्यगातमानमित्यथः अकारारथेन ब्ह्मणाऽकारारय ब्रह्मत्व; | यथाश्रतार्थस्वीकारे हि प्रथमप्रणवेनेव द्ितीयपणवेनापि प्रत्यगात्मनो ब्रह्मर्णः कत्वपरतिषत्तिरेव स्यात्‌ तथा व्यतिहारः सिध्यति व्यतिदारंखण्डं तेन भाग्यमतः पूवेवत्मणवमुचरन््रह्म भत्यगाः्मनेकीं ङयोत्‌ अकारीचारणस- मये यथो जह्य . प्रतिप्चाकारस्योकारसंबन्धसमये बरह्मणः . पत्य अत्यगात्वनैकत्वंयोग्यतवं संबिन्त्योकारस्य मकारसबन्धसमये मंकाररथैन-भस्य-

ॐ-एतस्त्यूह्येति.च च्छान्दक्षतेत्स 1." ^: मस्यणययम

१३४ भीमद्िधारप्यमुनिविरदितदीपिकासमेता- [७ सपमः. संण्डः]

रेणारिविकित्सन्रशरीरो निरिन्दिषोऽपराणीऽ- तमाः सचिदानन्दमाजः स्वराह्‌ प्ति य, एवं वेद तदेष श्टोकः-शृङ्गं शृङ्गाथमारृष्य | शृङ्गेणानेन योजयेत्‌ शृङ्गमेनं शङ्गे तम

गात्मनाऽकाराधैस्य ब्रह्मण एकत्दनिश्चयं कुयोदिर्पथैः उक्तं वाति. ककृदधिः--.. ` [विः

`: ¢ अथवाऽकारमात्मानं मकारं जगहुरमू

८... -“ ' -अशधारणपंयुक्तमेकी कुयौदथोमिति

; . ~. अदेशवदैकदेशत्वाद्रहयशग्देकदेशतः

, ..“ ` . अतत्यायेकदेकत्वाह्रह्याकारेण च. स्मरेत्‌ .

~: . स्ाक्षित्वान्मनआदीनां मकारेण तु साक्षिणम्‌ `

6 [93

“5. . . सावधारणयेफम्यमेषमोमिति पयति” इति | व्यतिहाररूपमतिपत्तिसाधकतवं पणवस्य अत्रापि ब्रह्माकारेण स्मरः दिति पठितत्वात्‌ दरथोरपि भरणवयोः प्रत्यगात्मनो ब्रह्मणेकत्वमेवोच्यत इतिं घदन्ति केचित्‌ तेषा पुनर्वेचनानयक्यपरसङ्कः। परथमवचनमप्यनयैकमेव | तेषां साः धन खण्ड एव भत्यगात्मनो ब्रह्मणेक्यस्योक्त त्वात्‌ नु ग्यतिहारपकषऽ्ये्नैव भणवेन्‌ व्यतिहारस्य सिद्धत्वासुनल्य॑तिहारकथनमनथैकमेव संग्रहविस्ता- राभ्यां मेदोपपततेः। तद्न्यत्ाप्यकारमकारयोरथभेदादिच्छया प्रतिपत्तिसंभ- वाच पौनखक्त्यदोषः; व्यतिहारखण्डप्रपिदिस्तु व्यतिहारसद्धावमानेषणै- वरोपपद्यते } भरुतेथथाभ्रुताथेामथासमिन्पके महाौभः अस्तवे शुत्ययैवि- दशवदेबमुपदिं न्ति वकष्यमाणश्टोकषिरोधस्त्वसिनपकषेऽपरिह्ैः अश्रीर ईत्यादि फलकथनम्‌ उक्तेऽथं शोको भवति- तदिति पृष. छन्दसागृष मस्य .मणंवस्य शुङ्गमेशमकारमकारार् रत्वगात्मानमादयेत्यथः शुङ्कार्षठुका- रपव तदय बह्म रत्याकृष्य बह्मणेक्यं भतिपयेत्ययैः 1 शङ्गेणानेन करिण तदयभत्थगातमनेत्यथैः योजयेदुकारोत्तराधौय ब्रह्म योजयेत्‌ बरह्मणः त्य. गतिनेकसवं विन्तयदित्ययैः ह्येकेन पणवेन व्यतिहार उक्तः शङ्कमेनमंं द्दादिभूतपणवाकाराथेमासमानमित्यथैः। पर ब्ग बह्म्दान्तयभूते मुकारा- त्कपणवमकारये्रह्मणाऽृष्योफिणेकवं निनित्येतयथेः तमन््यशृङखं पर

[:८ अष्टः सण्डः ] नृिरोत्तरतापनौयोपनिषद्‌ ` ` २६५ तेनापि योजयेत्‌ ` ` इत्यथर्ववेदे म्तगेतनृधिहोत्तरतापनीये षषठोपानिषदि सप्तमः खण्डः ७॥ .

अथ तुरीयेणोतश्च भोतश्च ह्ययमात्मा सिंहीऽ-. स्मिन्हि सवंमयं हि सवात्माध्यं हि स्व॑ मात्मानंमतत्यंशरूपप्रणवाकारामिषेयं परमात्मनमित्यथंः अनेनापि - मन- आविन्ना प्रणवमकारार्थेन परत्यगात्पनाऽपि योजयेत्‌ 4६ ` ` इति श्रीमत्परमहसपरित्रानकाचायश्रीमच्छकरानन्दपृञ्यपादृशिष्यश्री . " " ` मद्िद्यारण्यमुनीश्वरङृतो श्रीनृिहात्तरतापनयि षष्ठोपनिषदि , सप्तमः खण्डः

एवं विभक्तेन भणवेनाऽऽत्मभतिपत्तिमकारमभिधाय तुरीयतुरीयेणाविभ्‌- क्तेन ` भरणवेन प्रतिपत्तिभकारो वक्तव्य इति खण्डान्तरारम्भः। अथेति 1 किंच त॒रीयावसितस्वादेकेकस्येरयोततादीन मकेकस्य तुरीयावासितत्वमुक्तं मतु तत्स्पष्टुमभिदहितमिति तदभिधानाय खण्डान्तरमारभते। अथ विभक्तमणवेनाऽऽ त्मनो जीवेशरूपस्यैकयपरतिपत््यनन्तरमनेकपद तद थभतिपत्तिटक्षणस्य - विषेपस्यं शमनाय तुरीयेणाविभक्तेनोयित्येतेनो तालु्नात्रसुज्ञाविकर्पर्पेणाऽऽत्ममतिपत्ति- रमिधीयत इति शेषः तग्रोतमणवेनोत्तस्याऽऽत्मनः मरतिपत्तं दश्नेयितुमात्मने ओतत्वं परतिजानाति-- ओतश्च भोतश्वेति ओतश्च सामान्येन सन्मान्रात्पना प्रोतश्च चिदानन्दरूपेण दीति प्रसिद्धिमाह्‌ प्रसिद्धा हि सचदानन्दानां स्ैत्र व्याप्तिः पुत्रसत्ता पुत्रसंवित्पुत्रसुखमित्यादिभरकारेगेत्यथैः' अयमात्मा पूर्वोक्तोऽयं ब्रह्मरूप अत्मा सिंह इति सवेसंसाररदितव्रह्मसरवरूपत्वमभिर्ितं मात्मनः 4 वाक्यायेरूपेणाऽऽत्मना सं व्याप॒मतो व्यापकत्वमेवोतस्वं त्वात्मनो व्याप्यभावः कुतरचिदोतत्वं संभवति आत्मन आतत्वं प्रसिद्धं स्वयमेवोपपादयति-- अस्मिन्दी ति अस्मिन्हि स्िदानन्दरूपे व्यापके. सर्व व्याप्यत्वेन. चरेते अस्मिन्स्वं वतेत इत्यत हैतुमाह--अयं हि सबौत्मति" हि सैविदृन्यातिरेफेण जगतः, स्वरूपमस्तीत्यामिमायः तद्यत्मनो भिम संर ` जगदिति नेत्याह- अयं हि सवेमिति व्यतिरेकेणाग्यतिरेकेण वा स्वमस्ति कित्वात्मैवास्तीस्यथेः तहं व्याप्यस्य सस्वाभार्वातकियमीं

१8 भीमद्वि्ारण्यष्निविरचितदीपिकासमेतां - [ भ्ण; खण्डः]

(९ विकट | नेवोतोऽदयो ह्यथमासिकल एवाविकल्पो हि वस्तु सदयं द्योत इव सद्धनोऽयं चिद्‌- घन आनन्दषन एकरपोऽष्यवहार्यः केनचना- दवितीय ओतश्च भोतश्चैष ओंकार एवं नेष- मिति पृष्ठ ओमिव्येवाऽऽह वागा ओंकारे ऋत्वमुक्तमात्मन इत्याशय मा भूत्पारमा्धैकमोतत्वाित्याईइ- गोत इति फं तषटक्तमोतत्वमिति अद्रयतैवेत्याह--अद्रयो हयमात्मोति अद्रयो हि. यस्मादात्मा तस्मादोतत्वमुक्तमित्यर्थः अद्रयत्वमात्मत्वं वाऽस्य धम इत्याइ-एकल एवोति। नन्वद्वितीयत्वादिकमात्मनो धरमतेनाभ्युपगन्तभ्यं सर्वीत्मनोऽद्विती यत्वादिध्रेव न्ववहारादित्याशङ्न्याऽह-- आंविकल्प हति व्यवहारस्य निकरपमाजत्बान्न परमाथेतोऽदवितौयत्वादिधर्मवत्वमात्पन इत्यर्थः| -पस्माद्धकस्पपमेव सर्वं व्याप्यं परमा्थतोऽदरयोऽयमात्मा तस्मादात्मन उक्तमो- तत्वं उयापकत्वमेव कटिपतमेवेत्याई--अयं ह्योत इवेति नतु सदादिखूप- -स्याऽऽत्मनः कथयमद्विती यत्व्चच्यते घरसत्ता परस्ता यटसंवित्पटसंविरपुत्रसुखं विचक्खमित्यादिरूपेण तेषां भेदभरततेरित्वाषङ्क्य सन्मात्रे चिन्माभे स॒खमातर भद््रतीविरस्ति तु षरायुपापिगतैव भेदभतीविन तेषामपि सन्मा-

अद्धेदोऽस्त्यसंभवादित्याईइ-- सद्घनोऽयमित्यादिना वाक्यजयेण सदादीनां

शरस्परभेदं निराचष्टे एकरस इति नन्विदं निविेषं वस्तुपदेश्यान्पाति कयशुपदेटं चक्यते सवैशन्दातिषयत्वादेति सत्यमेवं तेकेनापि शब्देन विषय- सेबोपदेषटः शक्यत इत्याइ-अन्यवहायैः केनचनोप ।: अन्यवहा्यं इत्यनेन शरदेणोपदियतां तदि नेत्याह--अद्ितीय इति एवमात्मन ओतत्व- भृषम तद्धःचकस्यःप्योकारप्योतत्वं तदभेदाथेमाह--ओरश्वःयादिना अतिद्रमकारस्योतत्वमुपपादयति -- एवमिति क्षिभिदयेवं भवाति किमि देनं मयतीति कञित्केनविष्ट ओमित्येवो चरमाहेतय्थः परय छनः पूरवरपः किंता नेव॑रूप इति पृटठे सत्ययं भाव एवंरूपः अयं भावो

११३

नेप डतर कतव्य तरस्यान ओमितयेवोच्नरं इयते तस्मात्सरथवाचकः-

-अष्दकारस्ोततं सिद्धमिति मावः . वाचररूपतवार्चोकारस्वोततरं सिद्ध- `

कर्य--- वाग्वा इति स्ेवणेकवढनरूपत्वद्रै्तयादिरूपत्वाच धराज्या हमन्वनक्कारस्य वाआजतेऽ्योकारस्यारथनादपर ` एष्वग्र

५.

[ अष्टमः. खण्डः ] नृिहोत्तरतापनीयोपनिषत्‌ १६७

वागेवेदं सवं दशब्दमिदेहासि चिन्मयो दययमोंकारभिन्मयमिदं सर्वं तस्मात्परमेश्वर एवैकमेव तद्धषत्येतदृतमभयमेतद्रज्ाभयं वे बह्माभयं हि वे ब्रह्न भवति एवं वेदेति रहस्यमनुज्ञाता हययमात्मेष ह्यस्य सर्वस्य स्वात्मानमनुजानाति हीदं सर्वं स्वतं आत्मवन्न ह्ययमोतो नानृज्ञाताऽसङ्गत्वाद्‌-

नत्वात्कथमे तत्वमिति तत्राऽऽह-बागेवेदं सवेमिति वाकषा्तवद्रूपस्य वाग्न्य- पिरेकेणासच्छादागेबेदं स्मित्यर्थः वाचः सवौलुगतिं शेयन्सवेकारणत्वमु- पपादयति--न दीति दहि. परापहयन्तीमध्यमावैखरीरूपवारन्यतिरेकेण कस्यचिदपि भरतिभासोऽस्तीत्यथः बोधकत्वेन चिद्ूपत्वाचोंकारस्योतत्वम- भ्युपगन्तभ्यमित्याह- चिन्मय इति चिन्मयत्वेन कथमोतत्वमिति चित ओत- त्वादित्याह- चिन्मयमिदं सर्वमिति विन्मयत्वेन सर्वस्यापि परमेशवररक्ष- णस्य सेभवात्परमेन्वर एवायमोंकार इत्याह- तस्मादिति वास्यवाचैकेभें निराचष्टे एकमेव तदुभयं मणवपरमेश्रस्येकमेव चिन्मात्र मवतीरंयथेः अस्थैकसथ भस्तुनः सरसंसाररहितसयेन पुरुषाथरूपत्वमाह--एतदिस्यादिर्ना कथमस्य्रूपस्वापिति ब्रह्मरूपत्वादित्याद-- एतद्रद्येति ब्रह्मणस्त्वमथादिः रूपत्वं सिङनितयाह--अमयं वा इति एवंविदः फङमाह-अंभयं हीति यथाज्नान॑ दहि फरमित्यथैः उक्तमोततवङ्गानं गोपनीयमित्याद--रहदयः भिति एव पोतप्रणवात्मनोस्तुरीयावसितत्वं भरतिपायानुङ्ञातृमणवामनोरततत- तिपादयत्नारपनस्तावदनुङगातृतवं भतिनानाति--अनुङ्ञाता हीति कवं किमनुजानागी्याह-एष रति ओतभावेनया तुरीयतुरीयस्वास्मभ्यंबंन स्थितस्य सेनाचन्निमिततेन चछिते मनाकषे द्वितीयपरतिभासस्ताचद्धबति चाऽऽत्ममहिपच्या बाधितस्य रसत्वेन स्वतः मरतिमासः. सेभवतेयतस्त. स्याऽऽत्मनि करिपततया भातिमासिकसच्चामनुजानातीत्यथेः म॑न्विद स॑ भरतिभःसमानस्वादात्मवरस्वत एवाऽऽत्मवत्ततो नाऽऽत्मामुङ्येषोभास्मः वच्वमिति रेत्याह--न शति जडस्य स्वतः भकाश्चायोगात्ससतीऽपिं नं स्वतोऽस्तीरयरथः कथं तर्योतत्वमनुन्गातृत्वं चोक्तमात्मन इत्याशगयडेः मवोचं स्.र्यति--न हयमिति! अत्र हेतत्रयमाह--असङ्गत्वादित्यारिना

१३८ श्रीमद्वियारण्यञ्नित्रिरचितदीपिकासमेता- [ अर्मः सेड: |

विकारिवादस्तचादन्यस्यानुक्ताता दह्ययर्मोकार ओमिति ह्यनुजानाति वाणा ओंकारो वभे- वेदं सव॑मनुजानाति चिन्मयो हयर्मोकारधि- दधीदं सर्वं निरात्मकमात्मस्ाक्करोति तस्मात. रमेश्वर एवैकमेव वद्जत्येदद्मृतमभयमेतद्ब- लाभयं पे बह्ाप्यं हि वे बह्म भेवति य॒ एवं वेदेति रहस्यमनुहेकरस्ो दययमात्मा ` ` भ्रज्ञानवन एवायं दस्मात्सर्स्मास्ुरतः सुवि- भातोऽताशरेद्वन एव छयमेतो नानुत्ना- ताऽऽम्यं दीदे संर्वमरसदेवास्ञेररसो द्यम कार ओमिति देधामुजानाति वागा ओं

एवमात्मनस्तुरीयपयेन्तमलुङ्गात्त्वं भतिपाद्रोकारस्यापि तदाह-- अस्नाता दीति तदुपपादयति-- पिदी्ि। क्विमहे सव स्वभूतमिदं गृह्णामीति निर्धने नासत्कव्पेन पृष्ठो धनघांस्त धनिने ₹न्तं करुषं्नोभिति हि तेन भार्थितमनुना- नाति तस्मादोकारस्याऽऽत्पारुङ्गःदं सिद्धमित्यर्थः | अथवा यद्गे जगत्ख- ए्यादिकर चरुपुरोड।शादिक देबदीनामुजानन्नोमिति हि यस्मादूनुजानाति तस्मात्सिद्ध्मोकारस्य सवेपामा्मारे द्वे ्ित्यथैः वाग्वा ओकार इत्यादि व्यास्यातप्रायम्‌ पएरमकार मन स्दुलययन्तमनुज्ञाद्त्वमुपपाद्यानब्गात्वमपि तुसैयपयन्तं तयोः सिद्धमिति वः ्रात्समो ुङ्गःत्वं॑तावदाह--अलुङैकरस इति अनुन्गा व्यापाररूवा पिः स्वान्ेतेरमह--भङ्गानयन इति काल्प निकरूपमनुन्नातृयोगन तुरी यवुरैयपयन्तन स्थत्पानि विदाप्य स्थितं साक्षियै- तन्यमनुङगेत्यथेः चिद्‌वनत्वयुपपाद्‌ दति--ॐःयं शति कयं तदस्यालुज्ातृत्मो- तत्वं ` चोक्तमिति . चेदस्योत्तरमुखूपित्ाह-- ह्ययमिति तत्र हतुमाह-- आत्म्य दीति ।. इदं सर्वे साक्ष्यमारम्यं स्यत अआःस््ुन्यत्वादात्मार्मात्मापेक्त पनित्यथः अत्मीयमात्मसंबन्ध्या्मन्यध्यस्तिति बाऽथैः अत आत्मन्यतिरे. केण नासतीद्‌ सवैमित्या-- असदेवेति ओं हारस्याप्यनुङ्गासं सिद्धमित्याई- अलुक्ञेकरस इति अनुङ्गकरसत्वमुपपादथपि--ओभिति हरेति ओमित्येवं हिः

न~~

छ. ह्ययमस्मो° 1. क, ड. शवैवितक्ष्म्यं 1 ष. न्ताऽऽ्मो कै" १४ &, 9, संव सु

{ < अष्टमः लण्डः ] नृिहोत्तरतापनीयोपनिषव्‌ . ` ६९९

कारो गेव ह्यनुजानाति चिन्मयो ह्यपमों

क[राश्वदवं ह्यनुज्ञा तस्मात्परमेश्वर एवैकमेव

तद्धवर्त्यतदमृतमकयतद्रल्लाभय अल्ला्य

हि वै बह्म भवति एवं बेदेति रहस्यम-

विकल्पा ह्षमालाऽद्धितीयलादविकल्पो यय.

माकर ह्वत(यत्वद्वे [चन्पया ह्यपमाका-

रस्तस्मात्परमेश्वर एवैकमेव तद्धषत्यविकल्पो . `.“

नाविकल्पोऽपि नत्र काचन भिदाऽस्ति :. .:

नैवा काचन भिदाऽस्यत्न भिदामिव मन्य- `: `

मानः शता सहस्पा भिन्नो पृत्योमृत्युमा- ``. शास्ञाचार्याक्तां सवस्य चिन्माचनाभनृनानन्ननुजानाति बिद्रानिविदिषुधोर्भि ह्येव सवैभीश्वरायानुजाननननुजाःनातीस्यर्थः वःग्वा इति परा वागुच्यतेऽन्य- याञनुज्ञाया अनुन्नातुः सकाक्ञादन्दरस्दानुषपत्तेः वक्ष्यति चाऽऽन्तरत्वं छोकेन-* ओतमोतेन जा्दीयाद्नूङ्ञातारमान्तरय्‌ * इति यद्यप्योतानुत्गा- तुरान्तरत्वमेवाच्रोक्तं तथाऽप्यरु्नातुरदुङ्गाया निर्विकर्पस्य चाऽऽन्तरत्वमवग- न्तन्यं संभवात्‌ यद्यपि स्वे तुरी वावधिश्तेन समाना ओतादयस्तथाञ्प्युपः क्रमे बाहयान्तरत्वं वियते तेषापित्यस्ति दि संभवोऽनुङ्गातुरनुज्ञाया आन्तर त्वेऽनु- ्ञायाथाविकस्पस्य आत्मनोऽविकस्पत्वम्टाह--अविकरपो ह्ययमोत्मोति तजः हेठमाह--अदितीयत्वादिति सीक्षित्वलक्षणमनुन्गतुत्वमपि विकर्परूपमेवेति। तदपि विराप्य स्वमहिमस्थं चतन्यमविकल्पमित्यथेः। ओंकारस्याप्यविकर्पत्व- माह-अविकर्पो ह्ययमोकार इति तक्ोक्त एव हेतुरित्याह--अद्वितीयत्वा- देवेति ओंकारस्याद्ितीयत्वं साधयति-- चिन्मय इत्यादिना एकमेव तद्ध- वतीत्युक्तं किं तदेकामिति तत्राऽऽद--अविकरप इति अविकंरपधर्मोऽप्यनर नास्तीस्याह-- नाविकस्पोऽपीति अत्र देतुमाह- नार काचन भिद्‌ाऽस्तीतिं ॥' भेदमतिमासामावादेव भेदामाववचनं तु भेदस्य स्वरूपतोऽभावादिति शङ्क वारयति-तैवेति मेदद्षने. दोषदशषेनेनापि मेदासत््वमेव द्रहयति--अत्रः भिदाभिति देवादिमेदैनीनात्वं पराप्य तद्रापि स्यैय भाभोतीत्यथः उक्र

१२..घ्‌, घा वाभेः।

१४१ भीमद्वियारण्यमुनिविरवितदीपिकासमेता- [ नवमः सप्डः]

भोति पदेतददयं स्वभकाशं महानन्दमाले- पैतदमृतमभयमेतद्भल्ाषयं पै बरह्मायं हि षै ब्रह्म भवति एवं वेदेति रहस्यम्‌ इत्यथ्वेदान्तगतदरसिहेत्तरतापनीये पषठोपनिषध- एभः खण्डः देषा वै प्रजापतिमन्रवक्निममेव नो भगवो कारमात्मानमुपदिशेति तथेद्युपद्ष्ठाशनुमन्तेष

स्याविकफरपस्याऽऽत्मत्वमाह-- तदेतदिति तदेतददयमात्मवेत्यन्वयः अद्यत्वे ततमकाशहेत्वभावात्कथं तस्मकाश्च इत्यारङ्म्य स्वथकाशत्वमाह-- सवभकाश्च. मिति स्वत एवास्य पुरषाय॑तामाह-महानन्दमिति आनन्दत्वेन लौकिका- नन्द्वत्माप्ं दोषं परिदहरति- एतदमृतमित्यादिना एतदानन्दरूपमद्रयममृतं सवेविकारवनितमतोऽभयं तस्माद्रह्म अभयं वा इत्यादि व्यारूयातम्‌ ` इति शरीमत्परमहं्तपरिवाजकाचाय्रीमच्छंकरानन्दपृज्यपादशिष्रश्री- मद्विचारण्वमुनीश्वरकृतौ श्रीनृिहोत्तरतापनीये षष्ठोपनिषद्य- मः सेण्डः <

अथेदानीषटक्तया तुरीयतुरीयपयैन्तयोपासनयाऽतिङुद्धान्तःकरणस्य साक्षा- शुरीयठुरीयोपदेशमकारं शिष्यस्योपदिष्टाथेमतिपत्तिभकारं तया प्रतिषच्या दिरस्तनिखिराविद्यस्य स्वरूपावस्थानं ददेयितुं वण्डान्तरस्याऽऽरम्पः- देवाह वाइति।

क्तं च-“गुरुक्तवियया छिन्नसवीवि्यस्य या स्थितिः

तां मवकतुपुपेत्या्य पारब्धेषोत्तरा श्रतिः '” इति इमम्रवेति तदेतदद्रयं स्वभकाशं महानन्दमातमेवेति कथितं नि्विकर्पमेवेः तरवै; ओकारापित्योकारलक््यत्वादुस्यते एवं देवैः भाथितः पनापतिस्प- दिशषक्षि-उपृ्ष्टेत्यादिना एष भत्यगात्मा सिंहः परमासपैवेत्यन्वयः नतु कये कतत्वादिसंसारविशिष्टस्याऽऽतमन हषरत्वमित्याशङग्य॒नाऽऽपरनः कदलादिकमस्तीत्याह-उषद्र्ेति कत्मीपस्थः सन्कर्तनपश्यति तु स्वयं कर्ततयुषदर्ठा अतो कतैत्वादिसंसारपर्मो ब्रह्मात्मन इत्यथैः तहि सांख्य. सिद्धान्तपरसक्तिरिति चेश्ेत्याह--अनुमन्तेति स्वतःसत्तामकाशषपरहत्तिसाप-

[ नवमः लण्ड; ] वृसिहोत्तरतापनीयोपनिषद्‌ १४९

आला सिंहिद्रूप एवाविकारो दयुपटन्पा

सर्वत्र ह्यसति द्ैतसिद्धिरात्मेव सिद्चोऽदि-

तीयो माया द्यन्थदिवि बा एष आत्मा

पर एवैषैव सर्वं तथा हि प्रज्ञे सेषाऽविया श्शरहतानां कणं माण्डुदप्यादनां स्वास्मन्यध्यस्ततया तत्सर्वमनुजानाती- हेतानां कणां भाणदुदूध्यादीनां स्वात्मन्यध्यस्ततया तत्सवंमनुजानाती स्यथः तर्नुह्ातृतवभसक्तिस्ततस्तद्‌पि करत्वमेवेति नाकत्रहमणेकंयमात्मन इत्याशङकन्धाऽऽद-- चिद्रूप एवेति सवैविकारसाक्षितवेन चिद्रूपत्वं साधयति अविकारो हयुपरब्धेति साक्षिस्वमपि विकारपू्कमित्याइ--अविकारो हपरब्धा सवत्ेति ! विकारित्वे साक्षित्वं दि घटत इति हीति सूचितम्‌ आत्मनोऽविकारित्वेन द्रैतसाधकत्वाभावादन्यस्य तत्साधकस्यादुप- पत्तेः कथं तरिं द्ैतसिदधिरित्याशङ्कन्यात एव परमाथतो द्ैतसिद्धिरेः स्माह-न ह्यस्ति द्रैतसिद्धिरिति। उक्तानुपपर्यर्थो दिशब्दायैः (ब्दः) कथं दत, सिद्धिनीस्ति भतीतेरित्याशङ्कन्याऽऽत्मैव तद्ूेण भतीयत इत्याह--आल्मेव सिद्ध हृति तहि तस्य सदयत्वेनाद्विवीयब्रह्मभावानुपपत्तिः आत्मनः प्रमायै, तौ द्रयस्वादित्याह-- अद्वितीय इति सद्वितीयपरतिमासस्तु माययेत्ाह- मायया हयन्यदिषेति फलितमाह-- वा इति उपद्र्टसयुक्त एष मायया हयन्यदिवेस्यन्तन शोधित आत्मा पर एव तद्यक्षणलक्षितत्वादित्यथेः माय, याऽस्मा सद्टितीय इव भासत इत्युक्तं तत्फङमाह--एवैव सर्वमिति एषा मत्येव सभ्ससाररूपद्रयापित्यथैः। नञ भरषद्धं स्व परित्यञ्यापरसिद्धस्वीकारोऽ" नुपपन्न इत्याशद्कथाऽऽत्मनः परत्वं सबैस्य मायामात्रतवं चास्मामिरम्युपगम्यत एतच सर्य भाणभृतां सुषसे सिद्धमतो नाभसतिदस्वीकार इत्याह --रथा हीति यथाऽस्माभिरुक्तं सवा एष अत्मा पर एवैव सवेमिति तथा हि तथेव हि भासिदधं तरस्वेवां भा्ञेसुषुप्ाधित्यर्थः उक्तमेव स्पष्टतया दश्चंयति--सैषेस्या- दिवाक्यदरयेन सेति पूर्वोक्ता मयोक्ता एषाऽवियेति भ्ञ पाक्ेद्धमन्ञान- क्तं सामानाधिकरण्येन चैक्यं दर्धिते मायानिद्ययोर्तत पवक जडशि- वितेपश्चक्तिभायान्येन मायोचयत अच्छादनश्क्तिमाधान्येनाविदयोच्यत इदि नावः आत्मा प्रपातमैबेति भत्यगात्मनो ब्रह्मणेकत्वम्‌ स्वमक्राञ् इदि षर- प्रातनो विशेषणं तेन परमात्मनः भरत्यगालमैकत्वं योतिं श्यात्मनोऽ- न्यस्य परमास्मनः स्वभकाशस्वं समवतीति सुषुपे यादि सवेज्ञः परभास्पाऽयं भत्यगात्पा किमिस्यात्मानमन्यं विजानातीत्यशङ्कायमइमसमीदमेवरूप+

१४२ भामग्िवारण्यमुनिविरविरदीपिकासमेता- [९ नवमः खण्डः]

जगत्सर्वमात्मा प्रमातेवखप्रकाशोऽ- प्यविष्य्नानवानानन्नेव ह्यत्र विजा- नात्यनभते्माया रमोरूपाऽनुभृतेस्तदे- तज्जहं मोह्‌सकमनन्तं तुच्छमिदं रूप-

मिति स्पटदचनामावे कारणमाह--अप्यविषयन्नानत्वादिति जानातीत्यु त्रत्ान्बयः अपिशब्दः शरद्कमनुवादावः . यचप्ययं सवे्गः परमात्मा सुषु तथाऽप्यविषयज्ञनत्वादात्मानमन्यं त्रिजानात्तीति अविषयक्गानत्वादि- त्ययमर्थः अविषयत्वादङ्गानत्वादेति ज्ात्रिषयत्वादिति सन्मात्रन्यतिरि- क्वि षयसंवन्धाभाव उक्ता यद्विषयं र्ट जाने स्यात्‌ अज्गानत्वादिति ज्ाय- तेऽनेनेत्यन्तःकुरणं वाहेन्धियाणे ज्ञनं तत्संवन्धरहितत्वादोति स्पष्ज्नानक- रणामाव उक्तः। ज्ञानमात्र तु स॒पूेऽप्यस्तीर्याह-जानन्नेव द्यत्र विजा- नातीति स्वात्मानं स्वध्रकाक्चतया जानद्धेव वततेज्ञानं चंतन्याभासेनाज्ञा- नदरत्तिविशेपेण जानन्नेव परत॑ते सुषुपेऽप्यात्या .। अतो जानन्नेवाऽऽत्मा मैन विजानातीत्यच्यते | यत इदानीपेव सप्र सुषुष्वदेवेदानीमप्यात्माऽ- विक्रिय एव भवतीत्यथः। केन धमाणनीद्धस्पाथस्य सद्धावसिद्धिरिति चेत्ष- वेषां स्वालुभवसिद्धोऽयमयं इत्याह-- अलुगूतेरेति आत्वा चेत्परमात्मनेफी- भूतः स्वभकाकः सपुत्रे कथं तं तत्र मायाविच्रासंमनत्र इति चेत्सत्यमस्तीयमनु- पपत्तिस्तथाऽपि तमोरूपा माया सर्वेषं स्वातुभूतिवलादभ्युपगन्तव्यस्याह- माया तमोरूपाऽनुभ॒नेरिति। यस्या मायायास्तगोरूपिण्याः सवेनगन्पयत्व- धुक्तमारमनोऽद्रयत्वाय एषैव सव॑ संषाऽविद्या जमत्सवेमिति तत्मतिषा दनायास्या जगत्कारणस्समुपपादयन्स्वरूपमाह-तदेतादित्यादिना तत्र जड- रूपजगत्कारणत्वोपपादनायास्या मायायास्तयसः सुपृप्तादौ सर्वेषां स्वाद्चमवः सिद्धं जत्वमाह--तदेतजलडमिपि मृहोऽहमिदं गृहमिति पर्िद्धं मौढय- मपि सुषु्तमोहात्मकमेवेति वन्तु सोयुप्रतमसः सवैलोकमसिद्धिमाह-- मोहात्मकः मिति तस्य सवेकारणत्वसिद्धये सुषु्ि्मये सिद्धमेवाऽऽनन्त्यमाह-अन~ नतमिति सवेविषयाज्नानसंभवाज्जाप्रत्यप्यानन्त्यं सिद्धमन्नानतमसः अनिर्व- चेनीयनगत्कारणत्वाय सुपुप्रादौ स्वप्रकाशचिदाभ्रयत्वानुमववलसिद्धामनिभै- चनीयतामाई -तुच्छमिति सत्काधवादिपक्षोपपादनाय ` सर्वस्यापि कार्यस्य ~ सोपुक्तमाते वासनारूपेणावस्थानमाह--इदं रूपमिति नलु कस्येयमविध्ा नः तावञ्जीवस्य तस्यातियाधीनतरेन पस्सदधेः पूैमेवाविवायः; साश्रथाविष-

[९ नवमः लण्डः ] नुसिंहोत्तरतापनीयोपनिषत्‌ ` १४३

मस्पास्पय व्यज्ञिका नित्यनिघ्रृ्ताऽपि मूढेरासेष दृष्टाऽस्य सत्वमससं दरश यति सिद्धव्वासिद्धलाभ्यां स्वतन्बास्व- न्तेन सैषा वटनीजसामान्यवदनेक- याया वक्तव्यत्वात्‌ नापीश्वस्य सकज्गत्वादधिद्या[न |षीनत्वाच् सत्यम्‌ | अत एव जीवेशयोरियं फं तु जीवेन्वरविभागास्पदविन्ा््येत्याह-अस्येति स्वभकारातयाऽखिरनगत्मसिद्धचिन्पात्रा्रमविषयतया सुपुपे भानादित्य्थः मामहं जानामीति चाऽऽत्ममात्रा्नयदिषयत्म॑॑प्रसिद्धमेवाज्नानस्य चास्य वेय्ासबन्धेन कदाऽपि काचिदपि हानिरस्ति परमःथेवः कः त्वौजञ्ज्वस्यमेव तत्साक्षित्येनाभिवृद्धं घतपिण्डसंबन्धेनेवामेरित्याह-- अस्य व्यञ्चिकेति तर धतापिण्डमिव दीप्ोऽभ्चिरास्मा तां दहेदित्यावि्यासत्वमेय स्यादिति चेत्सत्य- मित्याह- नित्यानिषटत्तेते कर्थं तद तस्याः कारणत्वमुच्यत इति चेदत्यपि सा मृहेराविवेकिभिरातमाभिन्ेव दृष्टा कदिपिताऽसती सतीव भाति मढानामत- स्तेषां सववेथुपपन्नभित्य!द- निर्य निव राऽपि मृहैरात्पेव दृष्टेति एवं स्वैनग- न्मूकाध्यासयुपपाच तत्कायमृतजीन्वराद्यध्यासं दश्यति-- अस्येत्यादिना अस्य स्वाश्रय विपयरूपस्य चठन्यरम सच स्वसाक्ष्यःवेन तद्व्यज्ञकत्वादर- यति स्वतः सदसद्‌ादिविङस्पशुन्यं चतन्यद्‌ असत्वं चाऽऽच्छादकत्वेन मूढानां द्श्ेयतीत्यर्थः। सत्वासच्छदृश्चसयोरपवातं स्वयमेवाऽऽद्‌ सिद्धत्वासिद्धत्वाभ्या- मिति सिद्धत्वेन सं दस्यति ¦ असिद्धस्येन चासव दशेयतीति विभागः। स्वमाहेमस्थ दहि नेविद्रखपदयवतत्यपाद्रेद्याद्तबन्धे तत्साधकस्वेन भरकटी भवति. आकाङ्गस्यपिव तेजो रृतेसाधषसेन स्वपकाश्चमापि चेतन्यं जडपभधानं सदसिद्धमापं मवति अदिद्यास्वाभेव्यात्‌ | ताभ्यां स्िद्धताधिद्धत्वा- भ्यामात्मनः स्वातन्त्यं पारदन्त्यं भददीन्बरत्वे जीवत्वे निभेत्तभूतमि- त्याह--स्वतन्त्रास्वतन्त्रत्वेनेति स्य॑नसिद्धसखेनादिद्यायाः सचायतीत्यथं- क्रियामदतयाऽविद्यां भरति सादन्यं भवाति चेतन्य्याविचाङ्गताभा- सद्रारा तस्यामासस्वारोपात्तत्यारदन्व्यं भवतिं चेतन्यस्यातश्च तदेक- मेव चैतन्यं जीवेश्वरभेदभिन्नामिव माति सादकारनिरदंकारत्वाभ्यामित्यर्थः | वक्ष्यति च- अभिमन्ता जीदो नियन्देन्वर्‌ इति नन्वेकाऽविद्या कथमनेक- जीवभतिमासदैतुरिति चद्कययां इृष्टन्तन तदुपपादयति--सेपेति। सेषाऽविदा ` षक. न्न्वरल्से। न. ट. ्वेवादिनिः ३४. रन्ध तद्कता- 1 = ठ. सैषा |

१४४ भौमद्वियारण्यमुनिविरवितदीपिकासमेता- [९ नवमः सण्डः)

वटशक्तिरेकैव तयथा वटवीजसामान्यमेकम- नेकान्स्वाग्यतिरिक्तान्वरन्सवीनानुत्पाय् तत्र त्र पूर्णं सतिष्ठत्येवभेवेषा माया स्वाव्य- तिरिक्तानि प्ररिर्णानि क्षेत्राणि दशेयिला जीवेशावाभासेन करोति माया चावि्या

वर्ोनसामान्यबदमेकयटाक्तरकेव सती यथा टबीनसामान्यमनैकबटव्य- कटयुधादानसममेबमियमप्यनेकवटशाक्तरित्य्थः अत्र वटशब्देन क्षेत्राण्यु- स्यन्ते वटबद्धिखतत्वातमाण्युपजीन्यत्वाच्च महामूताचयात्मके क्षेत्र वरशब्दो यक्त एव अतोऽनेकजीवोपाधिभूतानेकक्षेजशक्तित्वादेकाऽप्यविद्याऽनेकजीवः भरतिभासहेतुर्मवतीत्यथेः नयु शक्तिशक्तिमतोभदेऽनेकावि्यभसङ्कः चानु- पपन्नोऽविद्यौनां विषयाश्रयभेदानिरूपणात्‌ शक्तिशक्तेमतोरभेदबेत्त्रापि शक्तिरेषपकेऽनेकाविध्यामसङ्गात्‌। शक्तिमच्छेषपं त्वेकेवाविदयेत्येक एव जीवः स्यात्‌ तथा चानन्तजीबभरतिभासविरोधो भेदाभेद पक्षश्ानुपपन्न इति चेत्स. त्यमू अस्त्येवेयमनुपपत्तिवैटबीजसामान्येऽपि ततस्तदरदन्रापि द्रटन्यमित्यभि- मत्य दृष्टान्तञुपपादयति- त्ययेति शक्तिर क्तिमतोरमेदपक्षमाधित्याऽऽद-- वरबीजसामान्यमेकापीपि एकत्वेऽप्यनेकबटहेतुत्वमाह- सामान्यमेकमनेका- नस्वाँव्यतिरिक्तान्वटान्सबीजानुत्पाद्येति कार्याणामपि शक्तिद्रारा वटवीज- सामान्येनैक्यमाह- स्वान्यतिरिक्तानिति सबीज।नित्येकैकस्यापि वदस्य सामान्यवत्पूणंशक्तित्वमुक्तम्‌ एकेषु वटेषु वटसामान्यस्थैकस्यापि स्वीतम- नाऽवस्थानमाह--तज तत्रेति दाशंन्तिकं भपश्चयति-- एवमेवेति मायेति दुैटधटनासमर्येत्य्थः एवमेकस्या अप्यविद्याया मायामयत्वेनानेकजीवादि- भरतिमासोत्पादनसाम्यमभिधाय चैतन्यस्य तद्धमोध्यासेन जीवादिभावे दरार माह- जीवेशावभासेन करोतीति आमभासद्रारेणाविवेकाच्तस्यां बद्धाहंभावौ जीवो निरहंकारः स्वमायाभाससाक्षी स्वसत्तामातेण सवैमवतंकत्वादीश्वरः अथवा मायायाः स्वकार्यभेदानुगतं नियामकं यद्रूपं तदाभासद्रारेणेश्वरं भवति विश्चेषमात्रामासप्राघान्येनानेकजीवं भवीति जीवे्वराविभागः जीवेश्वईमेद- फरपनायाः पनमेव जडशक्तिजी)वरमेदमेवं संपायेश्वरस्य मायाश्वातन्त्ये - ` हैतत्वेन जीवस्याविद्यास्वातन्त्ये हतुष्वेन भवतीत्याह-माया चावि्ाच ` १. ड. न्छालमन्य २2. श्यायां पे २३. ग्यक एकः ०. द्‌ सल + ५, ठ. भन्स्बात्कन्यं" उ, °रक° ` =

[ ९.नेवम॑ः संण्डः ] नृसिदत्तरतापनीयोपनिषद्‌ १४्‌

स्वयमेव वति षा विवि्ा सुदा ` बहुङ्कुरा स्वयं गुणभिन्नाऽङकुरेष्वपि गुण- भिन्ना सर्व ब्रहविष्णुरिवूपिणी चेतन्प- दीप्ता तस्मादात्मन एव चैविध्यं सर्वत्र योनित्वमप्यभ्भिमन्ता जीवो नियन्तेश्वरः

स्वयमेव भवतीति स्वयमेवेरयेकेष जडराक्तिरित्यथेः एवमविधानिमित्तमेव जीवेशभेदयुपपाद्य त्निमित्तमेव जगसतिमासं हवन्सत्कार्यवादमाभिस्य स्थि- त्यादिकाे मरतीयमानस्य भेदजातस्य सूष्ष्मेण कारणमान्ररूपेण तस्पामवस्थि- तत्वेन तस्या वैविध्यं दशेयज्ञगदाकारेणावस्थाने तस्याः सामथ्यै दशेय- ति-सेषा विचित्रेति असती मायेयमिति मत्वा तन्नि्त्तिसाधनेऽनादरो कार्य इत्याह-सुददेति सम्यण्नानेन विनाऽचुच्छेयेत्ययेः एवं तस्याः कारणत्वमुपपाचेश्वरसंनिधानात्सा मायाऽनेकप्रकारेक्षणरूपेण परिणमत इत्याह- बहङ्करेति अङ्कुरश्देनेक्षणात्मकं प्रथमं कायेशस्यते भूतादिसृष्टेः पृथग्- ह्यमाणत्वात्‌ अङ्ङकरस्य बहुरूपंत्वयुक्तं वातिककृदधिः- | ^“स्ेज्ञकरुणानुन्ना विचारन्नानकामना शक्षणोपचयान्नादिरूपेणाथ विवरततेः इति

काथगतमका्चचकनाव्रणरूपत्वनिवोहाय तस्याः सखादिरूपत्वमाह-- स्वयं गुणभिननेति चेतन्याभिन्यज्ञकत्वात्सन्दशक्तित्वाचैतन्याच्छाद्कत्वाच स्वयं माया सत्वरजस्तमआप्मिकेत्यथः ततः कायोणामपि सच्वादिरूपत्वं सिद्धमिस्याई--अद्रेष्वपीति गुणत्रयस्य तिूतिंशरीरात्मकत्वास्सर्वेमपि काथै॒त्रिमूत्यौत्पकमेवेति बदन्सर्वमपीदमीश्वररूपेण दरषटम्यमित्याह--सवैत्र बरह्मविष्णुरिवरूपिणीति तस्यास्तदूपत्वे योग्यतामाह- चेतन्यदीतेति यस्मादात्मव्यतिरेकेण माया नाम काचनास्ति तस्मराद्‌।तभव स्वात्मनि करिपतमायागतसच्वाद्यमासद्रारेण सदैतनातोत्पतिस्थितिख्येषु त्िमूत्यारमे- स्याह- तस्मादात्मन एव अविध्यं सधैतरेति गुणत्रयसाम्यदरीरः कारणात्मा . सर्वैश्वरोऽपि एरत्याह--योनिस्वमपीति योनितमपि तस्थेवेस्यथैः 'एवमीन्बरभेदस्य मायानिमित्ततखमभिधाय जीवेशमेदस्यापि सेव निभि मित्युक्तं व्यनक्ति-अभिमन्तेत्यादिना समष्टिनीवतवे निमित्तमाह-- १क.ग. घ्‌, ड, चित्रा! न. °पकत्व° ठ. काचिदस्ति

0

१४६ शीमद्विधारण्यष्ुनिविरचितदीपिकासमेता- [ नवः रूण: |

सवोहमानी हिरण्यगर्भसिहप हमरद्यक्तचेतन्यः सर्वगो द्येष श्वरः कियाज्ञानात्मा सर्व॑ सवेमयं सवं जीवाः सरवेमयाः सर्वावस्थासु तथाऽप्यल्पाः स॒ वा एष

सर्वेति तस्यापि त्रिमूतित्वमाह--रिरूप इति तस्य जीवत्वे तसििननी्र- त्वन्यपदेशः कचित्कथमिति चेत्तस्य स्वत ॒पएवेश्वरासङ्गानैवत्येनेश्वररूपत्वा- दित्याइ--ईश्वरवदिति यथेश्वरो नित्याभिव्यक्तचेतन्यस्वभावस्तथाऽयमपी- स्यथैः अथवा तक्नियन्तुत्ेनेश्वरस्यापि तत्र विधमानत्वा्तसिमन्ीश्वरव्यपदे- शोऽस्तीत्याह-- स्वगो चेष श्वर इति दिरण्यगर्भं वेतन्यामिव्यक्त्यातिशये हेतुं वदंस्तस्य स्वरूपमप्याह--करियात्नानात्मेति पवे्नानक्रियाचक्तिसमष्टि- रूपस्वच्छन्ानक्रियाशक्तिमात्रशरीरस्वाद्धिरण्यगभैस्य सवितुमण्डके तेजोवननि- स्याभिव्यक्तं ततर ब्रहमेत्यथेः हिरण्यगर्भस्य सवीहेमानितवं स्वरूपं चाभि. धायान्येष।मपि जीवानां सवीहंमानित्वकथनाय तदुपाधीनां सवौर्पकत्वमुक्त- मनुवदति-- स्व स्ेमयमिति सरव केत्रनातं सवैमयं सवौत्मकमायास्वरूप- त्वादित्यर्थः अतः सर्वेषामपि जीवानां स्ाहंमानित्वं सिद्धमित्याह--स जीवाः स्मया इति सर्वीवस्यास्विति अस्यसपपु्तिका्यवस्थास्वापे सषैमया इत्यर्थः स्वेषां हि जीवानां सवौवस्थास॒ सन्मात्रकारणे पृथिन्यदिजातमात्रे च॒ कारणात्मवद्रयारस्तदभिननेऽमिमानः सुक्ष्मोऽस्ति तन्मध्यगतपिण्डविषयस्थृछठाभिमानसमृद्धवाततु जाग्रःस्वमयोरसावलुद्भृतो भवति मन्दानाम्र्‌ पिण्डामिमानतिरोमावे तु सुषुश्मख्यादौ परिपुणसन्मात्रसर्वै- जात्यमिन्यक्तेः स्वाभाविकोऽभिमानः समुद्धूतो इयते सर्यैरतः स्वँ जीवाः सर्वमयाः सर्वावस्थासिित्य्थः] अन्यथा कथं दिरण्यगमीदिमावः संभ- बति हसत उत्पत्तिरस्ति तस्मात्सर्वेषां सर्ङ्ञानकमेफलयोग्यत्वात्सवीत्म- त्वमर्तयेव यचप्येवं सवै जीवाः सवोवस्याज् सवेमयाः स्वामाविकाविस- रीरत्वेन तथाऽपि कायात्मकं सप्वदक्षकं छिङ्गशरीरमपरिच्छिनमपि परिच्छिन्न ्नानकमवश्चात्परिच्छिन् स्थूरुशरीरे यदा संकोचं ्ा्रोति तद्‌ाऽल्पाभिमानि- त्वमप्यस्तीत्याह- तथाऽप्यर्पा इति यथपि स्व॑मयाः सवोवस्थासु तथाऽ- प्या इत्यथः अथवा यथा सवेमयास्तथाऽस्पा अपीत्यन्वयः सूष्टििषा- भिधानपूषकं भवेशन्यवहारी दशैयन्मृष्टथदे भथ्यात्माह-स वा हृत्यादिना

४. "नवेन" म. ट. 'भैष्वतं एव मै" ४, "ाशक्तिद

[ ९. नवमः लण्ड; ] नृिंहोत्तरतापनीयोपनिषतु १४७

्रतानीच्धियाणि विराजं देवताः कोशांश्च सृष्टा

भविश्यामृढो मूढ इव व्यवहरन्नास्ते माययैव

तस्मादद्वय एवायमात्मा सन्मात्रो नित्यः शुद्धो

बुद्धः सत्यो मुक्तो निरञ्जनो विधुरदय आनन्दः __ _ प्रः परत्यगेकरसः पमणिरतेरपगतः स्तामातं_ __ सुषु्स्थः कारणास्मेष बहन द्र इत्यत्र कषेतरत्वेन भस्तुत इति तदेतच्छन्दयो- रथैः ईशवररूपः त्यगात्मेति वाऽथैः भूतान्यपञ्चीकृताने सृष्टा तेभ्य इन्दियाणे ततः पश्वीकृत्य विराजं वैतस्तत्करणेभ्योऽगन्यादिदेवताः एुनन्यै- षिरूपासमयादिकोशांश्च ष्टा सृष्टे भविष्य तत्र विशेषाभिन्यक्त्या व्यवहार योग्यतां भाप्यामूढः स्वतः स्वमदिगस्थतया मूढ इव मिथ्यारूपपरिच्छेदाभिमा- नेन व्यवहरननहं कती भोक्ता देवदतो देवो मनुष्य इत्यादिभकारेणाऽऽस्ते मायेव तत्मष्टयादिकं करोति `न स्वतोऽतो मिभ्यारूपा एव सृष्टिसृज्यमः वेशषव्यवहारा इत्यथः मायामयसूष्टिकथनस्य प्रयोजनमाह -तस्मादद्रय एवा- यमात्मेति यदुक्तमादावात्मैव सिद्धोऽद्वितीय इति तत्सृष्टेः ख्यस्य माया- मयत्वेन प्रमार्थतोऽसत्वात्सिद्धमित्य्थः अद्रस्याऽऽत्मनः स्वरूपमाह-- सन्मात्र इत्यारभ्य भतयगेकरस इत्यन्तेन पुनरप्यद्रयपदयग्रहणं भासङ्किकम्‌ कुतोऽस्याऽऽत्मन पएवंरूपत्वं सिद्धमिति तदाह--भरमाणेरेतैरवगत इति भरमाओोः भत्यक्षादिभिरेैश्च सन्मात्रस्वादिहैतुभिः सदादिरूषप अआत्माऽवग- न्तव्य इत्यर्थः तत्र सवद्रैतसिद्धः पुरस्तास्सवपरकाशचिन्मात्राजुभव; सन्मा- अ्त्वादिसाधकं भत्यक्षं दृदयत्वपदायैत्वादिहेतुभि्िन्माजव्यतिरिक्तस्य सवस्य मिथ्यात्वसाघकमनुमानं सदेव सोम्येदमग्र आसीत्‌ ° एकमेवादितीयम्‌ ' आत्मा बा इदमेक एवाग्र आसीत्‌ भङ्गानधन एव इत्यादिवाक्यान्या- गमो जगतः सद्‌ादिरूपत्वभतिभासान्यथानुपपत्तिषुक्त्या दिश्ुस्यन्यथानुपपत्ति- अआथीपतिः सशद्ेतसिद्धः पुरस्तादैतादुपरुन्धिरमाव एतैरवगत्‌ इति सन्मात्र- त्वादीनां सर्वेषां हेतुरेतुमद्धावस्योक्तस्वायद्‌ाऽऽत्मनः सन्मात्रत्वं साध्यते तदा नित्यत्वादिभिरेहमिस्तत््ाधनीयं यदा नित्यत्व साध्यते तदा सन्मात्रत्वादि- भिरहतुभिद्रीदशभिस्तदपि साधनी यमेवं शुद्धसादिकमपीति द्रष्टव्यम्‌ तत्राऽऽ“ त्मनः सन्मात्रं तावत्स्वयमेव युक्तितोऽनुभवत्च साधयति--सत्तामाज्राभे- त्यादिना। सत्तायाः सर्ैत्राजुगमान्यनिचारिणां चागते कटिपतत्वात्सत्तामा्ं

1 ` + १. ।.२ ढ, *ससत्तया ए. *मिश्व चि" `

[ज "अ ^ + १४८ श्रीमद्विधारण्यसुनिचिरचितदीपिकासमेता- . [.९ नवमः सण्डः]

हीदं सर्वं सदेव पुरस्ताल्षिद्धं हि बह्म ह्यत्र किंचनानुयते नावियाऽनुवा- त्मनि स्वपकाशे सर्वसाक्षिण्यविक्रियेऽ

हीदं सर्वमित्यर्थः नतु सत्ताया जातित्वाज्जाङ्च व्यक्तिसपिक्षतवास्कथं सरव सत्तामाजमित्याशङ्कच सन्माजमेव कारणं स्वाव्पातिरिक्त कात्या तदु गतं सत्सत्ताजातिसंज्ञामाप ततः कायस्य कारणमात्रस्वात्त्रानुगत्युपपत्तें सत्ता जातिः किं तु कारणरूपं सन्पात्रमेषेत्याह--सदेवोत कारणस्यापि सेषा विचित्रेति विचित्रत्वोक्तेस्ततर सदेवेत्येवकारादुपपत्तिमाशङ्म्य कारणादपि न्यत्तिरेकमाह-पुरस्तात्सिद्धं हयीति। कारण।द्पि व्यतिरेके तस्यापि साक्षित्वं हेतुमाह-- दीति कारणस्यापि साधकं चैतन्यमेव यतथित्ते चेतन्येकाकारे कारणस्याप्यनुपरब्धस्तस्य स्वयुपप्यत इत्यथः; तस्माह्र्यैव सदि त्याह- पुरस्तात्सिद्धं दिं ब्रह्मेति पुरस्तास्तिद्धस्य परिच्छेदकाभावेन ब्रह्मत्व भरत्यक्षेण साधयति-न हतेति अत्र पुरस्तात्सिद्धे चिन्मात्रे स्वात्मान किचेद्पि तद्रातिरिक्तं तत्परिच्छेदकमनु मृयते तन्नष्तेन ततस्तस्य ब्रह्मत्वमुपपद्यत इत्यथैः ननु पुरस्तात्सिद्धे चेतन्येऽ- विद्या दारता पूेमस्यति तत्कथं तत्र परिच्छेदकाभाव इत्याशङ्य तत्र परमाथतोऽविच्याऽस्ति कटिपतत्वात्तस्या इत्याह-- नाविति तत्र हेत्‌- माह--अदुभवात्मनीति अनुभवस्यापि प्रभरकाश्यतवे तद्टिषयमन्गानं सम- वेदपि कदाचिन्न तथाऽतुभवस्य परपरकाश्यत्वं तथा सत्यनुभवत्वायोगात्त- तञ्च स्वमकाशतवादङ्ञानतत्काययास्तत्रासंभवात्तस्य ब्रह्मत्वं सिद्धमित्याह स्वका इति स्वमकाशे यज्ञानं परमायेतोऽभ्युपगम्यते तहि तन्ना्च एव बलादभ्युपगन्तन्यः | दि नाशं विना स्वपकाशयस्य सख्वात्मानं परत्यभानं सभवति नाश्थानुपपन्न इत्याई--सवसाक्षिणीति नाश्ञादेरपि साक्षिणं विना सिद्धिरित्यथः। नलु पुरस्तास्सिद्ध आत्मैव कारणं सर्वस्य जगतस्तदन्यस्य निःस्वभावस्य कारणत्वायोगात्कारयं कारणस्यमेष सर्वदा ततः कय पुर- ताऽद्धयत्वामेत्याश््कन्य नास्य पररमायतः कारणतं किं तु मायाद्वारेगेव कार- णलत्वामाते मायामयमेव तत ।. अतोऽविक्रेयेऽस्मिन्न किमपि परिच्छेदकमस्ती- त्याह--अवेक्रेय.इति कायकारणत्वाभाववहुणगुणित्वधमैषम्ध्ां ्यवस्था-

. ~~~

वद्ावा.ऽपि नास्त जगताऽस्यातथाज् किमापिं परिच्छेदकं नास्तीत्याह ठ. सिद्मात्मै" ठ. पुरोऽ" ३६, धये तस्मिः, `

(९ नक्रः ण्डः ] नृसिहोत्तरतापनी योपनिषव्‌ ।. . ` १४९.

हये पश्यतेहापि सन्मात्रमसदन्यत्सव्ये हीत्थं पुरस्तादयोनि; स्वात्मस्थमनन्दविद्धनं सिद्धं ह्यसिद्धं ता्िष्णुरीशानो ब्रह्ाऽन्यदि सर्व सवगं

अद्रय इति। केवल पुरत एव सर्वस्य सन्मात्रत्वमनुभवितु शक्यते तु परतोऽपि व्यवहारकषे सर्वस्य सन्मात्रत्वथिशेषाणामप्यवगमादित्याच न्य िश्ेषाणामसंच्वमाह--असदन्यदिति सतोऽन्यत्वे विरेषाणामसचमनन्य- त्वेऽपि विशेषाणामसच्वमवेत्यथः नलु विक्ेषाणामसच्े सन्मात्रस्यापि भाना. योगादसंच्छमेव स्यादिति नेत्याह - सत्यं दीति सत्यत्वे हीति सूचितं इतु- माई -इस्यं पुरस्तादिति। सरवैकखयनासाक्षितया कसपकत्वेन वा करियतस्य सन्मा- जस्य क्ष्वभाणिभैः सर्षकरपनायाः प्रागेव सिद्धत्वान्न तस्यास शङ्कनीयमि- त्यथः स्ैकल्पकत्वेन पुरस्तात्सिद्ध चे दवैतकारणत्वेन पनरपि सद्वितीयत्वं भास्‌ मिति चेन्न यतोऽस्य परमार्थतः करपकत्वमपि नास्तीत्याह --अयोनिरेति यद्यप्येवं पुनः पुनरुपपायते सन्मात्र सवैमिति तथाऽपि मया सन्पात्र नु. भूयते किंतु घटपटादिकं जगत्तदनुगतां सन्तं पश्यामीत्याशङ्क्थ नेवं बहियैखेन स्वया सन्मात्रान्वेषणं कार्यं यतः स्वे महिन्नि भर्यगालमन्येव स्थितं तन्न पटादावित्याह-- स्वात्मस्थमिति कस्यचिदपि द्वितीयस्यासन्छे सुखानु- भवस्याप्यसंभवान्न पुरुषार्थरूपं तदिति चेन्नेत्याई--आनन्दचिव्घनमिति स्वयमेवा ऽऽनन्दानुभवास्मकमेकरसं चेत्यथेः सदानन्द विद्ते दैतुमाइ-- सिद्धं हीति सवैसाक्ितंया पुरतोऽपरोक्षतयां स्वत एव सिद्धः सत्वं चित्त मानन्दस्वरूपत्वं सिद्धमि्यथः सिद चेत्केनचिरस्वव्यतिरिक्तेनेव ममा- मेन तच्िद्धमिति ममाणसपक्षसवान्न स्वातन्त्यमतो नाऽऽनन्दरूपत्वमनुमवर- पत्वं चेति चेन्न यतः भमाणस्यापि साधकत्वान्न भमाणविषयमतः स्वातन्त्या- दानन्दादिरूपत्वे पुरुषाथरूपमेव तदित्याहं-असिद्धमिति नञ विष्ण्वीशा- दिमूतिभावस्तादारम्यं वा पुर्षारथो सन्मात्रभाव इत्याशङ्क्य मतीनां माय मयगुणरूपतवनान्न कल्पितत्वस्योक्तत्व कनतदवयतिरेकेण तेषां सतत्वमत एव तद्भाव एव परमपुरुषाय इत्याह-तदिष्णुरित्यादिनाऽन्यदपि सबैमित्यन्तेन विष्ण्वादिशब्दानां हि सन्मात्र एव मुख्याथैरामस्ततः सदात्मेव विष्ण्वादि- रूप इत्यथः सदेव सक्मित्थत् दतं स्वयमेवाऽऽइ--सवेगमिति। सर्व विष्ण्वा-

दिकं गमयति भकाशयांते छजति स्थापयति संहरति माययेति ` सवेगं १.३. सवे्राणिनां . .

१५० भीमदिारण्यमुनिविरवितदीपिकासमेता- [ नवमः सण्डः]

सव॑ंमत एव शुद्धोऽबौध्यस्वरूपो वृद्धः. सुखद्प आत्मा द्येतननिरात्मकमपि ना<ऽत्मा पुरतो हि सिद्धो ही सर्वं कदाचिदात्मा हि स्वम- . हिमस्थो निरपेक्ष एक एवं साक्षी स्वभकाशः

विष्वादिमू्तीनां खष्टधादिकनित्यथेः सत्तामात्रं हीदं सवैमित्युपक्तम्य सरवेग- पित्यन्तेन सन्मौन्रात्मस्वरूपमेव सर्ममित्युपपा्य तस्य॒ सन्माज्स्य यतपूोन्ति ब्रह्मत्व पुरस्तात्सिद्धं हि ब्रह्मेति तदुपसंहरति--सर्वेमिति सर्व कृत्स पूर्ण ब्रह्मेत्यथे; अत्र त्व॑पदाथैविशचेषणत्वेनोक्तानां सन्मात्रत्वादीनां शोधने तेषां बरह्मस्वरूप्रवकथनं सन्मात्रादिरूपस्य भत्यगात्मनो ब्रह्मत्वोपपाद्नाय भत्यगात्मनोऽपि विचारे ब्रह्मत्वं प्रतीयत इति वक्तयुत्तरत्र बरह्मविरेषणत्े- नापि सदादीनां वक्ष्यमाणत्वाच्च सन्मा्रत्वोपपादनायोक्तं न्यायमितरपदार्थू- पत्वमतिपादनेऽप्यतिदिशति--अत एवेत्यादिना शुद्धादवग्रहणं सर्वैषायुपल- क्षणमिति द्रष्टव्यम्‌ अवाध्यस्वरूप इति सत्पदार्थोक्तः आत्मेति प्रत्यक्- दार्थ द्वितः अथाऽऽत्पत्वेनापि हेतुनाऽऽत्यनोऽद्वितीयत्वं साधयति- देतक्निरात्मकमित्यादिना एतत्कार्यकारणात्मकं जगन्न हि निरात्मकं निःस्व रूपं ङं तु सरस्वरूपमेव स्वरूपमात्मोति पयाय इत्यथः तैथाऽपि द्रैतस्याऽऽ- त्मना सत्स्वरूपतवे द्ैतस्यापि स्वरूपत्वेन सद्धाबादात्मनः सद्वयत्वं स्यादित्वा- शड््ध यथा दवेतस्यावश्ेषः स्यान्न तथाऽयं तस्याऽऽ्त्मा क्षि तु सर्वग्रासेनातो दैतस्याऽऽत्मत्येवंदैतसापेक्षमात्मत्वं नास्तीत्याद--अपि नाऽऽत्मेति आत्मनो निरेक्मात्पत्वमित्यत् हेतुमाह-- पुरतो हीति सथैदैतसिद्धेः पू्वमप्यातौव सिद्धोऽतरो निरपक्षमस्याऽऽत्मत्वमित्यथेः। द्वैतस्य पुरतोऽपचते युक्त्यनुमषसिद्ध सत्यद्वि्ीयात्मनि तद्विरुद्धस्य दरैतस्य तद्पेक्ष्यस्य पुरत इव परतोऽपि परमार्थतो नास्तत्वभेवेत्याह-- हीदं सर्वं कदाविदिति नन्वासनोऽपि सिद्धः काला- पेक्ाऽस्ति पुरतोऽपि सिद्ध इत्यु्तत्वान्नेत्याह-- आत्मा हीति आत्मनो. निर- पेशषत्वादेकतवात्साक्षित्वात्स्वभकाशस्वाच सितित्वमनात्मनंस्तु, तद्वेपरीत्यादसच्व- मित्याह- निरपश्च इत्यादिना उपदरोतिवाक्येन ब्रह्मात्मनोरेकर्वमुपदिश्य विरोषाश्चङ्नयां भरत्यगात्मनो बरह्मरक्षणरुक्षितत्वेन ब्रह्मत्वमुपपादितं स्वपकाश्च इत्यन्तेन ग्रन्थेन एव्पपादितेऽप्यतिसुश्षमतवात्ममेयस्य परोक्ष॑तभिव पश्य-

` १. य. घ. ड. ववाहयस्वः , ठ. नन्मात्रहमस्वः न. रिग ट. सल पृ ३, जथुपि ! धेशषस्य ५.य. द. श्मिः

[ नेधमः शण्डः ] ` नुतो ्तरतापन यौपनिषत्‌ १५१ किं तन्नित्यमात्माऽच् दयेव विचिकित्स्य- मेतद्धीदं सर्वं॒सराथयति दष्टा दषुः साश्व विक्रियः सिद्धो निरवियो . बाद्यान्तरवीक्षणा- दवा आह गि. षित्त ¡ हर समत्य्डगहस्मल ब्रह्मत्यथः भरजापतिने परोक्षं तदरदयत्युततरमाह-- आत्मेति नन्वात्मा चेद्भद्य तह्मात्मन आपरोक्ष्यमेव ।ब्रह्मापरोक्ष्यमात्मा सर्वषां स्रदाऽ्परोक्ष एवेति कस्यापि कदाविदपि संसारभतिभासः स्यात्‌ भासते तु तस्मान्नाऽऽत्मभूतं बरह्मेत्याज्ञङ्गयमाह-- अत्र शेव विचिकित्स्यामिति अत्र ब्रह्मण आत्मत्वे टि. यस्मान्न विचििरस्यं संश्यितव्यं संश्चयकारणाभावादित्यथेः दीति संश्न- यकारणाभावः. सूवित्‌ः आस्माचुभवेऽपि संशयदशेनान्नासंसारिबह्माऽऽ- त्मेति दितं ननु श्ङ्गकारणम्‌ तेषामात्मादुमवस्यामात्रात्‌ ते दि देहा -दिकमेवाऽऽत्मानं मन्यमानास्तदापरोक्ष्यमेवाऽऽत्मापरो््यं मन्यन्ते तु केवर- मात्मानं ब्रह्मरूपं ते नानन्तीति दिशब्देनोक्तम्‌ ननु नास्त्येव बह्म यच्रस्ति तथाऽपि तटस्थमेव तन्नाऽऽत्मभूृतं जगत्कारणत्वेन श्रवणाद्‌ द्यात्मनो जम- रकारणत्वं दृश्यत इति तत्राऽऽह-- एतद्धीति एतदात्मरूपं ब्रह्म हि यस्मादिदं सर्वं द्वितीयं दशेनादिकारे साधयति छनति स्थितिसंहारादे रुपशक्ष- णां सृष्टिः आत्मनोऽन्यस्य दश्यत्वेनाचेतनत्वाद चेतनस्य जगत्कारण- स्वानुपपत्तजैगत्कारणस्य ब्रह्मणः केवलस्य मुखुयदत्येवाऽऽत्मत्वमभ्युपग- न्तव्यामिति दिशब्दायेः एवं युक्तितो ब्रह्मण आत्मत्वमुपपाधान्वयव्यतिरेक- चतुष्टयेनाऽऽत्मनो ब्रहमत्वषत्सच्िदानन्दपृणात्पत्वमनु मावयितुपुपलक्षणत्वेन दरषट्ट्यसाक्षिसाक्ष्यान्वयव्यतिरेकावाई-- द्रष्त्यादिना तन्न द्रष्टेति | न्वयज्यतिरेकोक्तिः नु द्रष्टाऽपि स॒खदुःखसंसारषमवि शिष्टः कथं ब्रह्मेत्या- .शङ्कग्थ सुखदुःखादिविशषटो द्रष्टा किंतु तस्यापि साधकः साक्षीति वद्‌- न्साक्षिसाक्ष्यान्बयम्यतिरेकमाह- द्रष्टा द्ष्टुरिति . सोऽपि द्षटृतवात्परिणाम्पे वेति चेन्न सवैविकारसाक्षित्वादित्याह-- साक्षीति सोऽपि साक्षादीक्षणस्य कर्तेति चेत्तथा सति विकारित्वेन साक्षित्वायोगात्सवैविकारसाक्ष्यवि क्रिय एवे स्याह--अविक्रिय इति कोऽसौ साक्षीति तु पर्नोऽतुपपन्नः भरसिद्धत्वात्तस्ये- स्याह--सिद्ध इति षयं विद्म इति वा वन्तं शक्यत इत्याई-निरैविद -इति निरबिधत्वं साधयति- बाश्ान्तरवीक्षणादिति कार्यं बाह्यं कारणमा- १क, ग. घ.ङ. निरवद्यो + 2, "ति ) ° य, “रवं ४.अ.“रव् 1

[^

१५२ ीमद्विधारण्यमुनिविरचितदीपिकासमेता- [९ नेव: खण्डः]

ससुविस्पष्ठस्तमसः परस्तादनरतेष श्टोऽदृष्टो वेति

दष्ठोऽव्यवहार्योऽप्यत्पो नाल्पः साक्ष्यविशेषोऽन- ` न्योऽपुखदुःखोऽद्यः परमात्मा सवज्ञोऽनन्तोऽ-

न्तर तयोर्वीक्षणादित्यथेः का्य॑कारणवीक्षणेऽपि वीक्षितुः स्वस्वरूपेऽननानं किं स्यादिति चेत्सवेसाधकत्वेन स्ैस्मात्पुरतः स्वय॑मकाशत्वादीक्षितरित्याह- सविस्पष्टं इति तमोज्ञानं कारणं तस्यापि साधकत्वेन ततोऽप्युपरि रत्य. गात्मा सुविस्पष्ट इत्यथः एवमुपदिश्य परजापतिस्तेषां भावं न्नातं पृच्छति-- तेति एष मयोपदिष्टोऽ्धय आत्मा दृष्टः किं बा इष्टो मवद्धिरिति वृते. त्यथः ते बुद्धिगतं चैतन्याभासमात्मसदद्े पयन्त आहुः-दृष्ट इति तेषाम- न्यथाज्ञानं लिङ्गेन विदित्वा तद्व्युदासाय भवद्धिविंदित आत्मा की इत्युक्ते ते होचुः--अव्यवहाये इति यद्यपि दष्स्तथाऽप्यन्यवहा्यं इत्यथैः हि चैतन्याभास इत्थंरूप इति निर्णेतुं शक्य्नैतन्यसदृशत्वात्तस्य केवलस्य पुनरपि छदधान्तःकरणतया स्वासमनोऽनुभवे प्रनापतिनोक्तमात्मलक्षणं पुनः पुनः परामृहय बुद्धिगतस्याखूपत्वदोषे पर्यन्त आहुः-- अस्प इति यचपि इष्टोऽ- व्यवहायंशच तथाऽपि परिच्छिन्न आत्मा नः परकाञ्चत इत्यथैः इत्युक्तः भना- पतिः परमा्था्मनोऽस्पत्वं निराचष- नाल्प इति अनस्यत्वेऽरपस्यापि साक्षित्वं हेतुमाह साक्षीति साक्षित्वादेव विशेषान्तरमप्याशनङ्कम्यमानं निषतेयति-- अविशेष हति तथाऽपि देहान्तरेऽप्यन्य एवंविध आत्माऽ स्त्यतः सजातीयमेद बान्परिच्छिन्न एवेति चेन्न यतो देदान्तरस्थ आस्मै तदेहस्थात्मनोऽन्य इत्याह--अनन्य इति ननु सुखदुःखादिन्यवस्थया देह- भेदेभ्वात्मभेदोऽभ्युपगन्तन्य इति चेन्न स॒खदुःखादीनामात्मर्मत्वाभा- वेन तद्धेदस्याऽऽत्ममेद साधकत्वानुपपत्तरित्याह-- असुखदुःख इति सर्व- देदेष्वात्मेकत्वादुसंधानाद तिभसङ्गः इति वेन्नानुसंधानादेरप्यास्मधर्मत्वाभावा- दित्याह--अद्य इति तथाऽपि परमात्माऽन्य इति चेन्न यतः स्वत आत्मैव परमरत्मेत्याद-परमात्मेति ननु सवैज्गः परमात्माऽऽत्मा तु किंचिज्ज्नोऽतः कथ- मये परमात्मेति चेन्नायं दोषः यत्त आत्माऽपि परमात्मवत्सर्भज्ग; सरयैशरशे- स्याह-सवेज्न इति सवैबुद्धिसाक्षित्वं चिदरपत्वं चेश्वरस्य सार्ब्ग(्य) तदस्यापि चिन्मात्ररूपस्याऽऽत्मनोऽविशिष्टमित्यथः सर्वेश्वरत्वं स्वसंनिधिमातरेणं सेमवतकत्वं॑तद्पि समानमेव अतोऽपरिच्छिन्नोऽयमात्मेत्याह--अनन्त इति तथाऽपि साक्षिण आत्मनः साक्ष्यसद्धाबाष्टिनातीयभेदवस्वेन नाद्वितीये-

[ ९`नवमः सण्डः ] नृचिहोत्तरतापनौ योपनिषत्‌ १५३

= ®

भिन्नोऽद्वयः स्व॑दाऽसोवित्ति्मायया नासंवित्तिः

स्वप्रकाशे -यूयमेव दृष्टः किमदयेन द्वितीय-

मेव ययमेव ब्रहयेव भगवभिति देवा ऊचुयुं-

यमेव दृश्यते चेन्नाऽऽसन्ञा असङ्खा ह्ययमा-

त्माऽतो यूयमेव स्वभकाशा इदं हि सत्सवि-

न्मयत्वायुयमेव नेति होचुर्हन्तासङ्गा वयमिति श्वरात्मत्वमिति चेन्न साक््यस्य कल्पितत्वादित्याह- अभिन्न इति फटित- माह-- अद्रय इति यथेवमद्रय इश्वर एवायमात्मा किमिति तथ तदाऽयं नावमासत इति अन्नानबरादित्याह- सवेदेतिं वदिं मायाङ्गानसंषन्ध एव दोष इत्याशय तत्संबन्धः परमाथत स्वमरकाशचत्वात्संमवत्यतो ने दोष इत्वाह- नासंवित्तिः स्वपकाज्ञ इति किं तर्हीदं मायेत्यन्नानमिति सवेदोच्यत इति आत्मनि कद्पितत्वादत्मन्यतिरेकेणाज्नानमायाया अभावा- दवास्मैव तथोच्यत इत्याह--यू यमेवेति पुनरपि पूवेवत्मनापातिः पृच्छति-द्टः किमदवयेनेति। किमद्रयरूपेणाऽऽत्मा दृष्टो मवद्धिः किं बानेत्यथेः। देवा उचुः- दवितीयमेबेति द्वयमेवास्मामिरहयते नाद्रयमित्य्थः आह भजापतिः- नेति द्यं भवद्धिरश्यत इत्यथैः तत्र हेतुमाई--युयमेवेति यतो यूयमेव धस्तु नं दयं तस्मादद्य दष्टं शक्यत इत्यथः देवा उचुः--बुहयवेति यथेव- मा्मैव बस्तु द्रयं तदि तत्पुनरेव बहि भगवन्निति देवा उचुरित्ययेः। आह भनापतिः--युयमेवेति ॒युष्मद्न्यतिरेकेण द्वयमास्ति परमार्थतो युयमेव वसवत्यथेः पुनरप्यस्मामिद्वयमेष दश्यत इत्युक्तः मजापतिराई-- दृश्यते चे. दिति दश्वते वेद्यं तट यूयं नाऽऽस्मन्ना इत्यर्थः कय द्यद्चैनमाजेण नाऽऽत्मज्ञत्वमिति तत्राऽऽह--असङ्गः इति असङ्गस्य हि द्वितीयसंबन्धाुप- पत्तने द्वितीवदरंनमस्ति। यूथ चाऽऽत्मानं द्वितीयद्रष्टारं मन्यध्वेऽतो नाऽऽत्मन्ना इत्यथ; कथं तराम द्ैतरषटस्वमत्तिमास इत्याश इन्याऽऽत्मा स्वपकामो द्वैत रूपेण भयते मायया तत आत्मय द्रैतमयेति करप्यते मृहैरित्याह-अत इति ,. यत॒ आत्फाऽसङ्कत्वादद्वितीयद्रष्टा भवत्यतो यूयमेव द्वैतरूपेण- स्वभकाशा

„.~~----------~-~-----=-~~-----------~----~------~- *

^.

१५४ ीमद्विधारणयुनिषिरचितदीपिकासमेता- [ नवमः रण्डः होचः कथं पश्यन्तीति हेवाचन वयंविब्म इति होचुस्ततो ययमेव स्वभकाशा इति हो - . वाच नच सत्संविन्मया एतो हि पुरस्ता- ` त्ुविभातमव्यवहार्थमेवाह्वयं ज्ञाप्रो देवेष विज्ञातो विदित।िदितापपर इति होचः होवाच तद्रा एतद्वां ब्रह्वानिव्यं शुद्ध _-बुद्धं मुक्तं सत्यं सूक्ष्मं परिपण॑मददयं सदानन्दं

सत्यमसङ्गो ह्यमात्मति तदयसङ्धग वयमिति यस्मात्तस्मान्न ससङ्कसतसंविन्मयत्. मस्माकमिति होरित्ययः कथामिति प्रनापतेः मन्तः यचसङ्गा यूय क्य तहि दवतं पश्यन्तीति होकाचेत्ययः वयं द्रैतद््चनमकारं विग्न इति होचु- देवा; यत एवमसङ्गतवादात्मनो दवि्ीयद्र॑नं मवति ततस्तस्मान्पदुक्तमः कारेण सत्संविदरुपा यूयमेव द्रैतरूपेण स्वभरकाश्चा इति होषाच प्रजापतिः ननु ससङ्कयोः सत्संविदोः कथमसङ्गसंविदपत्वभिति देवानां मतमाशङन्ध युष्माकं ससङ्घसत्संविदरपत्वामिस्याह परजापतिः सत्संविन्मया इतिः। यं तदस्माकं सत्संबदरपत्वमुक्तं भवतेति देवानां मतमार्क्य सत्दविच्छम्द> ््यस्वरूपाविषक्षयेत्यभिमेत्य॒सत्संबिदात्मनोरन्यवहायत्पमात्रत्वमाह-एतौ हीत्यादिना आह मनापतिः-ज्ञातो हैष इति किं मयोक्तोऽव्यवहार्थ आत्मा भवच्धित्तोऽयदा ज्ञात इत्यर्थः देषा उचुः ि्नात इति कर्थ विङ्गात रति परनापतिना पृष्ट देवा उचुरित्याई-- विदिताविदितात्पर इति होञुरिति विदितात्परत्वमविषयत्थाद विदितात्परतव स्वमकाश्चिद्रूपतवात्‌ | एषं त्व॑पदायगचोषनं कारयित्वा तत्पदार्यश्ोषने परवधयन्स होवाच भजा. पतिः किघुवाचेत्यत्‌ आह--तदा इति तदिति कारणत्वेन परो. मेतदिति ` तदेव क्यं भविषटमपरोक्तम्‌ ` अदयते हेतमाह--बुह- स्वादिति वृहतेषतो ट्रयल एव मुर्या्राभादद्रयमेव बद्धतयर्थः एवं विशष्यमद्रयमभिधायाऽऽत्मवद्रह्मणोऽपि नित्यत्वादिकं विरेषणमाह-- नित्यं खदडमित्यादिना उक्तस्य विगेष्यस्य ` तरह्मणोऽ्रयत्वानुगुण्यासिद्धये स्ववाच्यार्यं सा सिया आव नितारा अह्र भाष्येव नित्यादिषदानां ब्रह्मणि

| १,ग.-ध्‌. ॥) छ, ण्तो वरै ॥४ जै; ट.ध १४ > <

{:9.जवमः खण्डः ]- नुसिंहो्तरतापनीयोपनिपृत्‌ ` ` ~: १५५

चिन्मात्रमात्मेवांव्यवहार्यं केनचन तदेतदास्मा- नमोभित्यपश्यन्तः पश्यत॒ तदेतत्सत्थमात्मा ब्रहेव बह्ात्मिवाच् द्यष विचिकिस्स्यमित्यों सत्यं तदेततण्डिता एव ॒पश्यन्त्येतद्ध्यशब्द्‌- मस्पशमरूपमरसमगन्धमव्यक्तमनादातग्यमग- न्तव्यमविसजंयितव्यमनानन्दपितव्यममन्तव्य- मबोद्धव्यमनहकर्तव्यमचेतयितव्यमपाणयित- व्यमनपानपितव्यमनव्यानयितव्यमनुदानपित- व्यमस्षमानपितव्यमनिन्दियमविषयमकरणंम-. , टक्षणमसङ्गमगणमविकरियमव्यपदेश्यमन्तखछम-. . .. रजस्कमतमस्कम मायमप्योपनिषदमेष सुविभातं . `

दरतिरित्याह- अव्यवाय केनचनेति केनचनापि पदेन मुख्यया इत्या ज्यवष्टायमित्यथः एवं पदाथेदरयं संशोध्य तयोरेकत्वं भरणवेनाविषयतया परति पत्तव्य मित्याह- तदे तदिति तदेतथ्यथोक्तं बह्माऽऽत्मानं पर्यताऽऽत्मरूपेणेव पद्यतेत्यथै; अपरयन्त इत्यविषयतयेत्यथ; उक्तमेकत्वं शपथकरणेन द्रद- यति- तदेतत्सत्यमितयादिना फिं तदिति तदाई-- आत्मा ज्येव बह्माऽऽ तमैवेति इत्येतत्सत्यमित्यथैः। यत॒ उक्तमेकत्वं सत्यमतोऽतर संकयो . कोयं इत्याह-अत्र हेवेति उक्तमेकत्वै स्वानुभवेनापि द्रदयति-इत्योमिति इती स्युक्तस्येक्यस्य परामशः ओमित्यनुज्ञया स्वाजुभवः प्रकटीकृतः सत्यत्वमु- पसहरति-सत्यमिति न्यायमीमांसासंस्छृतवुद्धीनां चन्दषत्तिमेदविदामेवोक्ता- समैकयपरतिपत्ति्भवतीत्याई-तदे तदिति तत्र हैतुमाह-एतद्धीत्यादिना अविष- यमिति विषयसामान्यप्रतिपेषः अलक्षणापित्यनुमानप्रतिषेधः शेब्दभवृत्तिनि भिचषष्ठधादिपरतिषेधोऽसङ्खामित्यादि अतोऽव्यपदेश्यं शब्दैः अमायमिति गुण- साम्यरूपमायापतिषेधः। यचप्येवं सवैविशेषरदितं तथाऽप्युपनिषद्धिरेव. रक्षण- चा ब्वातन्यमित्याह-अप्यौपनिषदमिति उपनिषद्धिरक्षणयप त्ते स्पष्टतया ब्रह्मन्नानं भवतत्याह--साविभातामिति `चौपनिषदेनापि ज्ञाननाऽऽत्मनि

१.5, कतस्य ।. ` (4 `

१५६ शौमद्विधारण्यमुनिबिरवितदीपिकासमेता- [ भवमः सेण्डः]

सरदिभातं पृरतोऽस्मत्सवस्मालुविभा- तमद्रयं पश्यताहं सः सोऽहमिति होवाच किमेष दृष्टोऽदृष्टो वेति दष्टो विदि- ताविदितात्पर इति होचुः कैषा कथमिति होचुः किं तेन किंचनेति होचुर्युय- माश्वर्यरूपा इति चेत्याहोमित्यनुजानीध्वं `

कथिदतिश्यो जन्यते स्वभकाशचनित्यवैतन्यरूपत्वादात्मन इत्याह--सकृद्विभा- तमिति सवेदा भकाश्रूपभित्य्थः तत सर्पसाक्षिसवं हेतुमाह-- पुरत इति व्यतिहारेण चैकत्वं भातिपत्तव्यमित्याह--परयताई सः सोऽहमिति पू्ैवत्स होवाच भजापातिः-किमेष दृष्टोऽदृष्टो वेति एवं पृष्ठा देवा उचुः-दष्ट इति दष्टथैत्किमात्मकोऽसाविति पृष्टा उचुः-विदिताविदितात्पर इति पुनरपि साथथेमूनुः- केषा कथमिति कैषा मायेदानी मता कथं पूेमासीस्स्वम- काशे चिदात्मनि महो आश्चवमेतदित्य्थः कं तेन मायावृत्तपरिज्ञानेन भवतां तदपारत्राने भवतामस्ति काचिन्न्यूनतेत्यभिप्रायः परजापतिः पृच्छति- कं तेनेति। पृच्छन्तं देवा उतुः-न किंचनेति दिंचन ` षयोः जनमस्माक्मस्ति मायावृत्तपरिज्ानेन केवलमाञ्रयेवशाखष्टमस्माभिरित्यर्थः यूयमेवाऽऽयैरूपा माया यसो यूयमेवंबिधाया मायायाः सत्तामतिभास- योविचित्रायैक्रियासामथ्यस्य देतव इत्यर्थो यृयमाश्वधरूपा इत्यस्य य॑तः स्वरूपसत्तामात्रेण भवतामप्युक्तहेतुत्वं विष्ततयाऽतो युष्माकमपि सवेदेः कत्वादाअरूपतवं वज रक्यतेऽदष्टपूर हाता पुच्यत इति चेत्यादेस्य- स्यायः चश्व्दादाथयेरूपा इति प्दमनुषञ्यते किं बहुना मायाचिन्तां परित्यज्य. सवेदोमित्युजानीष्वम्‌ स्ैसत्तामतिभासालुङ्गतारं मदुक्तमात्मा- नमोमिति। पूणेवस्तुभासकेनानुज्ञानमरणमेनानुजानीष्वं मरतिपध्वमित्यथः | चात्र भतिपत्तुमरतिपत्तन्यप्रतिपत्तिसाधनानां भेदोऽस्ति यतो वक्ष्यति केषाऽनुङ्गेत्येष पएवाऽऽत्मेति होवाचेति अत ओमि्यनुनानीष्वमिति विध्या निततातरि्यानां स्वरूपावस्यानमेवोक्तम्‌ अनुनानीष्वमिति नियो गपरं तु वचनं विविदिषून्पत्येवेति मन्तन्यमत . उत्न्नवि्यान्देवा्ः त्यनुनानीष्वाभेति भजापतेषैचनं तत्परीक्षाथमेव॒यथेदघुत्तरं वचनं परी-

{:क"वमर ठण्ड] - ` नृतिहततरदापनीयोपनिषत्‌ ˆ ` ` < १५७

्रतेनमिति ` ज्ञ(तोऽज्ातश्चेति होचुर्नं॑चैवमिति होचुश्रतवेनेमात्सिद्धमिति होवाच पश्याम एव पगवच्न वथं पश्यामो नेष षय वक्तं शक्नुमा नम॑- स्तेऽस्तु भगवन्रीदेति होचुनं तथ्यं पृच्छतेति होवाच केषाऽनज्ञत्येष एवाऽऽतमेति होवाच ते दोचु-

कषाथम्‌ ब्रुतेनमित्यादि एनं मयोपदिष्टं मवद्धिजगातमात्मानं भवद्धिविदि- तेनासाधारणेन रूपेणं त्रतेत्यस्यायः देवाः पृववज्ज्ातोऽज्नातशोति होचुः

ताहि ज्ञातत्वाज्ञातत्वधमेवानात्मा भवद्ध्गीत इति प्रजापतिनोक्ता ज्ञातान्नातत्व

धूमाभं पुनरप्याहुरिति ` चैवमिति होचुरित्यस्याथः। यथपि ज्गातान्नात्त- त्वधुर्भो . नास्त्यात्मनस्तयाऽपि वरतैपैनं यदस्यासाधारणरूपं॑तेन वतैव वक्तव्यमेव. भपद्धिरित्यथेी व्रतेवैनमित्यस्य ननु शक्यते वक्तुभस्माकमिति देवानां मतमराश्ड्न्याऽऽइ--आस्मसिधमिति हि सिद्धं॑वक्ु शक्यत इत्यभिप्रायः परयाम इत्यादि देवानां वचन पू व्वत्मसादात्पशयाम -एवाऽऽ- त्मान मगवन्न दये केन विद्धुमग पिष्टे पश्यामोऽतो नेवेत्थ॑रूप इत्यात्मानं वक्तु शक्नुमः नमस्ते मगबन्सक्न सीदास्मत्परीक्षाभश्नाद्विरम्य प्रसन्नो भवेति दोचुरित्यथेः ययेवमात्मनो निवि षत्वं निशितं भवद्धिस्तरदि. निदत्तसं- सारभया युयमिस्याह भनापिः-- मतव्यमिति अतः परं निष्टचाज्ञानत्वेन निवक्तपवेसंसारभया युयामित्यथः यदि परष्न्यशेषोऽस्ति भवतां तदं पृच्छ- तेति होवाच प्रजापतिः पूर्वोक्तानुङ्गाकव्यतां परिदतुमिच्छन्‌ विद्यया इवा ्थानस्मान्धति किमिद परनापतिनोन्तमोमित्यनुजानीध्वमितीति हदधत शरयम- पनेतु देवाः पमच्छुटेञ्धालुङ्गा इत्याह -कैषाऽनुङ्गेति। अस्माकं त्वल्मसादाल्छ- तद्त्यानामपि कतेभ्यतया भगवतो्तऽनु्ञोमित्यनुजानीष्वमिति सा फं कर्तै$ व्यरूपाऽस्माकड्युत नेत्यथेः कर्व्यरूपेति पनापतेरुत्तरम्‌ एष एवेति कर्यरूपा त्ष एव स्व्भकाश्च आत्माऽनुङ्गा स॒ हि सवस्य सत्त सफु चानुजाना तीस्यनु्नारूप इत्यथे; अत॒ अओमित्यनुनानीष्वमित्यस्याय- मर्थ; ओंमित्यनेनोंकरिण रक््यमाण्मात्मानमनुनानीध्वं परतिपदध्वं हे विवि दिषव इति एवं परभापतिना खारग्येऽभिषिक्तासते देवा ऊचु; कियुक्तः

[क

ग, ध, प्तैकौ९ 1 > “तसं

१५४ भम़िधारण्यमुनिविरवितदीपरिकासमेता- [९ तवः श्ण: | .मैमसतु्यं वयं इतीति प्रजापति. -वाननुशशास्नानुशशासेति तदेष श्टोकः--ओत-.

-मोतेन - जानीयादनुज्ञातारमान्तरम्‌ अनुज्ञा _ मद्वयं छन्ध्वा उपदृषटरमाबजेदित्युपदरषटारमा- .

.जजेदिति ९॥

---ॐ ०१। स्वस्ति ° २।ॐ शान्तिः ३॥ = इत्यथेवेदान्तगेतनूरसत्तरतापनीये षृष्ठोपनिषदि नवभः खण्डः

1 सम्तेयं दृसिंहोत्तरतापनीयोनिषव्‌

जना

वन्त इत्याह-- नमस्तुभ्यं वयं इतीति नमस्कारपू्वकं -स्वात्मानमर्पितबन्तं इयथः इतीत्यादि ्तेषैचनम्‌ इत्येवमुक्ते मकारेण प्रनापतिरदेवाननुश्ा- सेति द्विवचनमनुशासनसमाश्षिद्योतना्ेम्‌ इतिशब्द आख्यापिकासमा. प्सयथेः तुरीयानुशासनखण्डद्रयोक्तेऽय शछोकमवतारयति- तदेष इति ओषः मात्मानेमोतेन मणवेन नानीयादुक्तपकरेणासु्नातारमात्मानमान्तरम्‌ अनुद्गा- ृभरमवेनोक्तमकारेण जानीयादित्यनुवतते अनुङ्गापलुगारूपमात्मानमित्यरषः तमनुङ्गपणवेन जानीयाद्विकर्यमद्रयमात्मानमविकर्पमणवेन ग्ध्वा गुर्पसा- दतो ज्गातेति तुरीयखण्डायं उक्तः अनुशासनखण्डा्थमाह--उपद्रष्टारमाब- नेदिति ओतादियोगः शुदधान्तःकरणोऽनु्चासनखण्डोक्तपरफरेणानुिष्ठ उप- द्रटृरूपेणावस्थितो भवेदित्यर्थः इति नवमः खण्डः ९॥ तापनीयरहस्याथेदीपिका तिमिरापह ` गुबैतुग्रहछन्धैषा सतामस्तु सखा्षये १॥ : , ". ` सचिदानन्दसंपणेमत्यगेकरसात्मने . . तेजसे महते भूयान्नमः पुसिदरूपिणे .. ` ~ ` येषां संस्मृतिमात्रेण तरन्ति भवसागरम्‌ ^... . तान्नतोऽस्मि गुरुन्भक्त्या धिया वाचा कर्मणा -इति श्रीमत्परमहसपलिनाजकाचार्थश्रीमच्छ॑करानन्दपञ्यपादश्चिष्यभी मद्विघारण्यमुनाश्वरङृतो श्रीनृिहोत्तरतापनीयषष्ठोपनिष दीपिका समाप्ता ॥ि

* ~"-------~-~-- ------- ~ ----

-----------~~~~-~---~-----~---न=----- नन

[कय 1 = = +^

१५४ भम़िधारण्यमुनिविरवितदीपरिकासमेता- [९ तवः श्ण: | .मैमसतु्यं वयं इतीति प्रजापति. -वाननुशशास्नानुशशासेति तदेष श्टोकः--ओत-.

-मोतेन - जानीयादनुज्ञातारमान्तरम्‌ अनुज्ञा _ मद्वयं छन्ध्वा उपदृषटरमाबजेदित्युपदरषटारमा- .

.जजेदिति ९॥

---ॐ ०१। स्वस्ति ° २।ॐ शान्तिः ३॥ = इत्यथेवेदान्तगेतनूरसत्तरतापनीये षृष्ठोपनिषदि नवभः खण्डः

1 सम्तेयं दृसिंहोत्तरतापनीयोनिषव्‌

जना

वन्त इत्याह-- नमस्तुभ्यं वयं इतीति नमस्कारपू्वकं -स्वात्मानमर्पितबन्तं इयथः इतीत्यादि ्तेषैचनम्‌ इत्येवमुक्ते मकारेण प्रनापतिरदेवाननुश्ा- सेति द्विवचनमनुशासनसमाश्षिद्योतना्ेम्‌ इतिशब्द आख्यापिकासमा. प्सयथेः तुरीयानुशासनखण्डद्रयोक्तेऽय शछोकमवतारयति- तदेष इति ओषः मात्मानेमोतेन मणवेन नानीयादुक्तपकरेणासु्नातारमात्मानमान्तरम्‌ अनुद्गा- ृभरमवेनोक्तमकारेण जानीयादित्यनुवतते अनुङ्गापलुगारूपमात्मानमित्यरषः तमनुङ्गपणवेन जानीयाद्विकर्यमद्रयमात्मानमविकर्पमणवेन ग्ध्वा गुर्पसा- दतो ज्गातेति तुरीयखण्डायं उक्तः अनुशासनखण्डा्थमाह--उपद्रष्टारमाब- नेदिति ओतादियोगः शुदधान्तःकरणोऽनु्चासनखण्डोक्तपरफरेणानुिष्ठ उप- द्रटृरूपेणावस्थितो भवेदित्यर्थः इति नवमः खण्डः ९॥ तापनीयरहस्याथेदीपिका तिमिरापह ` गुबैतुग्रहछन्धैषा सतामस्तु सखा्षये १॥ : , ". ` सचिदानन्दसंपणेमत्यगेकरसात्मने . . तेजसे महते भूयान्नमः पुसिदरूपिणे .. ` ~ ` येषां संस्मृतिमात्रेण तरन्ति भवसागरम्‌ ^... . तान्नतोऽस्मि गुरुन्भक्त्या धिया वाचा कर्मणा -इति श्रीमत्परमहसपलिनाजकाचार्थश्रीमच्छ॑करानन्दपञ्यपादश्चिष्यभी मद्विघारण्यमुनाश्वरङृतो श्रीनृिहोत्तरतापनीयषष्ठोपनिष दीपिका समाप्ता ॥ि

* ~"-------~-~-- ------- ~ ----

-----------~~~~-~---~-----~---न=----- नन

[कय 1 = = +^

१५४ भम़िधारण्यमुनिविरवितदीपरिकासमेता- [९ तवः श्ण: | .मैमसतु्यं वयं इतीति प्रजापति. -वाननुशशास्नानुशशासेति तदेष श्टोकः--ओत-.

-मोतेन - जानीयादनुज्ञातारमान्तरम्‌ अनुज्ञा _ मद्वयं छन्ध्वा उपदृषटरमाबजेदित्युपदरषटारमा- .

.जजेदिति ९॥

---ॐ ०१। स्वस्ति ° २।ॐ शान्तिः ३॥ = इत्यथेवेदान्तगेतनूरसत्तरतापनीये षृष्ठोपनिषदि नवभः खण्डः

1 सम्तेयं दृसिंहोत्तरतापनीयोनिषव्‌

जना

वन्त इत्याह-- नमस्तुभ्यं वयं इतीति नमस्कारपू्वकं -स्वात्मानमर्पितबन्तं इयथः इतीत्यादि ्तेषैचनम्‌ इत्येवमुक्ते मकारेण प्रनापतिरदेवाननुश्ा- सेति द्विवचनमनुशासनसमाश्षिद्योतना्ेम्‌ इतिशब्द आख्यापिकासमा. प्सयथेः तुरीयानुशासनखण्डद्रयोक्तेऽय शछोकमवतारयति- तदेष इति ओषः मात्मानेमोतेन मणवेन नानीयादुक्तपकरेणासु्नातारमात्मानमान्तरम्‌ अनुद्गा- ृभरमवेनोक्तमकारेण जानीयादित्यनुवतते अनुङ्गापलुगारूपमात्मानमित्यरषः तमनुङ्गपणवेन जानीयाद्विकर्यमद्रयमात्मानमविकर्पमणवेन ग्ध्वा गुर्पसा- दतो ज्गातेति तुरीयखण्डायं उक्तः अनुशासनखण्डा्थमाह--उपद्रष्टारमाब- नेदिति ओतादियोगः शुदधान्तःकरणोऽनु्चासनखण्डोक्तपरफरेणानुिष्ठ उप- द्रटृरूपेणावस्थितो भवेदित्यर्थः इति नवमः खण्डः ९॥ तापनीयरहस्याथेदीपिका तिमिरापह ` गुबैतुग्रहछन्धैषा सतामस्तु सखा्षये १॥ : , ". ` सचिदानन्दसंपणेमत्यगेकरसात्मने . . तेजसे महते भूयान्नमः पुसिदरूपिणे .. ` ~ ` येषां संस्मृतिमात्रेण तरन्ति भवसागरम्‌ ^... . तान्नतोऽस्मि गुरुन्भक्त्या धिया वाचा कर्मणा -इति श्रीमत्परमहसपलिनाजकाचार्थश्रीमच्छ॑करानन्दपञ्यपादश्चिष्यभी मद्विघारण्यमुनाश्वरङृतो श्रीनृिहोत्तरतापनीयषष्ठोपनिष दीपिका समाप्ता ॥ि

* ~"-------~-~-- ------- ~ ----

-----------~~~~-~---~-----~---न=----- नन

[कय 1 = = +^