आनन्दाश्रमरसंस्ृतग्रन्थावदिः ग्रन्याद्धः २१ श्रीमनिलानन्वमुनिविरचिता चृहदारण्यकोपनिपन्मिताक्चरा एतत्युस्तकं वे° शा० रा० रा० जागार इत्यु-

पाहेर्वाखल्ाचितनरलेः कासीनाधथ- शाधिभिः संशोधित

तच्च दरि नारायण आपदे इदयनेन पुण्यास्यपचमे अआनन्दाश्रमयुद्रणाख्ये आयसाकरेषद्रयित्वा भरारितम्‌

दालिवादनदधम्दाी+ १८१७ यिद्नान्दाः १८९१

( प्तीऽथिकारा रानश्चाप्नादूपारेण स्वायत्तीरृताः % शरम द्रदश्चाणसयुतं स्पक्दयप्‌

आदशपुस्तकसंज्ाययुषेखपत्रिका

अस्या निल्यानन्दविरचितव्ृहदारण्यकोपनिषन्मिताक्षरायाः पुस्तकानि येः परदितेकपरायणमनीषया श्लोधनसमये संस्करणार्थं प्रदत्तानि वेषां नामग्रामा- दिनिर्देशः पुस्तकानां संज्ञाश्च इतङ्गतया प्रकाश्यन्ते

क. इति संितम्‌-सपरमिताक्षरापुस्तकम्‌ , बडलीग्रामनिवासिनां बे. शा. रा. रा. ' मातैण्डदीक्षित ` इत्येतेषाम्‌

ख. इति संितम्‌-सम्रखमिताक्षरापएुस्तकम्‌ , पुण्यपत्तननिवासिनां वे. शा. रा. रा. नीरखकण्ठश्ाल्िणाम्‌

ग. इति सं्ञितम्‌--सप्रमिता्तरापुस्तकम्‌ , जामनगरनिवासिनां रा. रा. हाथीमराम हरिशंकर इयेतेषाम्‌

घ. इति संत्नितम्‌-समूखमिताक्षरापुस्तकम्‌ मोहमयीनगरनिवासिनां भी. वे. रा. जयद्रष्णमहारानानाम्‌ , ठेखनकाखोऽस्य विक्रम- संवत्‌ १७४९

डः. इति संत्ञितम्‌--समूरमिताक्षरापुस्तकम्‌ पण्यपत्तननिवासिनां रा. रा- भाऊसाहेव नगरकर इ्येतेषाम्‌ रेखनकारा< स्य दालि- वाहनश्षकाब्दाः १७०५

परिसमासनेयं सृचीपतिका

0071

तत्सहूह्यणे नमः

नियानन्दमुनिविरचित्तमिता शल | ठयाख्यया समेता `

योऽनन्तोऽनन्त्चक्तिः सृजति जगदिदं पारख्यत्यन्तरात्मा संविश्यान्ते निपीय स्वकमहिमगतः सत्यचिन्पूतिरास्ते योऽनुग्रः स्नानां परमदहिततयः पापिनामुप्रमूतिः सोऽस्माकं वाञ्छितानि प्रदिशतु भगवानात्मदः श्रीनृसिंहः यन्पूखप्रवहत्पवित्रपयसः संसेवनादेव मे रागद्रेषमदाभिधा ग्रहगणा नेशुः स्म संतापिनः॥ यतसंसारपरिश्रमापहदयासंश्ीतरामोदभा- गन्द तत्पुरुषोचमाश्रपगुरोः पादारविन्द द्यम्‌ २. या काण्वोपनिषत्मसिद्धबृहदारण्यश्चतेः सादरं तद्धाष्यपरशुखं धिोक्य बिपुल दीका कृता ज्ञानिनाम्‌ रम्या तत्कलनासमथमतिभिमेकिच्छभिर्योगिभिः सङ्ञेया तु मिताक्षरा पुनरियं व्याख्या मया रच्यते ३॥ उपनिषच्छब्देन तु मुख्यया हस्या ब्रह्मविववर वाच्या उप समीपस्थं परल्य- गात्यैकत्वं निधितं सत्तत्पराणां सहेतुसं सारं साद्यतीत्युपनिषिदिति व्युत्पत्तेः! गरन्स्तु धिद्यासमपकतवेनोपचारादुपनिषदि त्युच्यते बहस्वं चास्य ब्रह्मविद्यो हेतूनामन्तरङबहिरङ््रतानां बहूना परिदोपदेशादयेतो ग्रन्थपरिमाणतश्च बहु- स्वात्‌ आरण्यकत्वं चास्य नियमपूरवंकमरण्येऽनरूच्यमानत्वात्‌ ननु काण्डयो- नियतपैौर्वापर्ये कः संबन्ध इति चेच्छणु विच्योत्पत्यपेक्षितविवेकवेराग्यकमा- दिपुपृषुत्वसंपत्तिहैतुसचशुद्धिसपादकतया कमेकाण्डस्य प्राथम्यं तज्ननितङ्घ ददपेक्षया त्छज्ञानलनकत्वाञज्ञानकाण्डस्य नियतमुत्तरभावित्वमित्युपायोपेय- भावः काण्डयोः संबन्ध इति ब्रुपः तत्र क्रतु्रष्ठस्याप्युपास्तिस्तहितस्याश्वमे- धस्य हिरण्यगर्मत्वरूपसंसारफलत्वमेवेति मद्रिते “किमु वक्तव्यमलपीयसाम-

क. मुखान्वसमे, 1 4 क. शरुखान्विलो" 1

^

नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [प्रथमाध्याये

उषा वा अश्वस्य मेध्यस्य शिरः घुय॑श्च- वातः प्राणी व्यात्तमथिवैशानरः संवत्सर ` आसमाऽश्वस्य मेध्यस्य योः पएष्ठसन्तरिक्ष- मद्रं एथिवी पाजस्यं दिशः पाश्वं अवान्तर दिश्चः पर्शव ऋतवोऽङ्गानि मासाश्वाधेमासाश्च

िहोजादीनां संसारफलत्वमित्यथात्मद्नेन वैराग्योत्पत्तिभवत्विखभिभाये- णाश्वमेधानधिकारिणामश्वमेधविज्ञानादपि तत्फरसिच्छयं तावत्कत्वङ्गयधानभू- ताश्वविषयदर्धनमुषा बा इत्यादिभथमकण्डिकयाऽऽइ --उषेति उषा वै ब्राह्मो तः भसिद्धः मेध्यस्य मेधाैस्य यज्ञियस्याश्वस्य रिरस्युषाषटिः कतैव्या कालावयवानां श्रीरावयवानां मध्य उषःदिरसोः प्रथानत्वसामान्यात्‌ अङ्गेष्वनङ्गमतिः पहसंस्कारार्था तथाचाश्वमेधाधिकारी सत्यशरे कमणो वीये- वचतार्थ काादिदृषटिमश्वावयवेषु कु्यात्तदनधिकारी खन्वाभावेऽप्यात्मानम् करपेयित्वा रिरःपश्रतिषु काछादिदृष्टिकरणेन परजापतित्वे संपाद्य प्रजापति रस्मीति ज्ञानाचद्धावं भतिप्यते कालाद्ात्मकल्वात्यजापतेः सूयेशक्ुरश्च- षि सूर्यद्टिः कर्तव्या उषसः शिरसश्च सूर्यचकुषोरानन्तयेसामान्यात्‌ अश्वस्य प्राणो वातो बाह्यो वायुरिति दृष्टः कतैव्यति सैर व्याख्येय चनत्व-

सामान्यात्‌। अश्वस्य व्यात्तं वितं युखं वैश्वानरोऽग्निः वश्वानरग्रहणं तु क्रव्या- `

दाभिव्यादृस्यर्थम्‌ ““अभ्रिवीग्धूत्वा युखं भाविकत्‌ इति श्चुतयन्तराद्‌। आत्माऽ शक्रीरं संवत्सरः उभयोः शरीरकाखावयवानां हस्तमासादीनामात्मत्वसा- मान्यात्‌ अश्वस्य मेध्यस्य पृष्टं चौदयखोक उर््वैत्वसामान्यात्‌ अश्वस्य मेध्व- स्येति पुनर्वचनं तु परत्येकमनुषङ्गा्म्‌ अश्वस्योदरमन्तरिक्षमाकाशः सुषिरत्वः सामान्यात्‌ पाजस्यमिलत्राथैकाठे जकारस्थाने दकारकरणेन पादा अस्यन्ते स्थाप्यन्तेऽस्मिन्निति पादस्यं पाजस्यं पादासनस्थानं खुरखक्षणं एथिवी आधारेखादिसामान्यात्‌ अश्वपार््े दिशः पूवोदयाशतस्नोऽपि। पार्थयोः दिशां संख्यामरषम्यात्तयोस्तदष्िकरणमयुक्तमिति वाच्यम्‌ अश्वस्य चरि षणुत्वेन स्ैमुखत्मोपपततेरश्वपार््वाभ्यां करमेण सर्वदिकसंबन्धसामान्यात्‌ पशेबः पार््बास्थीन्यवान्तरेदिश अभय्याच्याः उभयोः पा्वदिकसंबन्धसामान्यात्‌ अङ्कान्यनुक्तानि बक्ष्यमोणशरीरावयवरूपाणि ऋतवो वसन्ता्ाः उभयोः शरीरसंबत्सराङ्गत्वसामान्यात्‌। पर्वाणि संधयो मासभैत्रादयोऽधमासाश्च शक

ख, -ादास्यं ख. पादस्यं

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ति

` पर्वाण्यहोरात्राणि प्रतिष्ठ नक्षत्राण्यस्थीनि नमो मासानि उवध्य सिकताः सिन्धवो गदा यकृ कोमानश्च पर्व॑ता जोषधयश्च वन- स्पतयश्च छोमान्यवन्पूर्वार्थो निम्रोचज्ञव- नार्घो यरिजुम्भते तदियोतते यद्िध्रनुते तस्स्त- नयति यन्मेहति तद्रषति वागेवास्य वाक्‌ अहवा अश्वं पुरस्तान्महिमाऽन्वजायत

पक्षादयः पनः पुनरावत्यमानाः उभयोः शसीरसंबत्सरसंधिसामान्यात्‌ प्रतिष्ठाः परतितिष्टयेतैरिति पतिष्ठाः पादा अहोरात्राणि प्राजापत्यदेवपित्रयमा- नुषाणि बहुवचनात्‌ एताभ्यां हश्वसंवस्सरात्मानौ अतितिषटठत इति भतिष्टित- -त्वसामान्यात्‌ अस्थीनि भरसिद्धानि नक्षजाणि शुह्ृत्वसामान्यात्‌ मांसानि भसिद्धानि नभो नभस्था मेधा प्रासेदधमन्तरिक्षं तस्योदरताक्तेरुभयो रुधि- रोदकसेचकत्व सामान्यात्‌ , उवध्यमधेजीणमशनं सिकता बवाढुकाः विश्छि- छावयवत्वसामान्यात्‌ गुदा नाड्य एव सिन्धवो नद्यः स्यन्दनवश्छे सति बहुत्वसामान्यात्‌ यङ छ्ोमानथ हृदयस्याधस्थौ दक्षिणोत्तरौ मांसपिण्डौ परीताः काटिन्योच्छयत्वसामान्यात्‌ ! रोमान्योषधयो व्रीह्यादयः श्ुदरत्वसामा- न्योत्‌ छोमग्रहणस्य केशानामप्युपलक्षणत्वेन केशा वनस्पतय आग्रादयो मह- न्वसामान्यात्‌ पूर्वधमश्वस्य नामेरूष्वभाग उबजुदच्छन्मध्याहपयन्तमूरध्व गच्छन्सयितेति ध्येयं पूरवत्वसामान्याव्‌ जघनार्धो नाभेरथोभागो निम्रोच- न्नाम मध्याहादस्तं गच्छन्साविताऽपरत्रसामान्यात्‌ यद्विजुम्भत इत्यादो पत्ययाथस्याविवक्षितत्वादद्विजम्भणं गज्राणां विनामनेन युखविदारणं तद्वि चयोतनं प्रसिद्धमुभयोमुंखमेघविदारकत्वसामान्यात्‌ यद्वनं गात्रकम्पनं ततस्तनितं गर्जनरब्दसामान्यात्‌ ।. यन्मेहनं प्ूत्रकरणं तद्रषेणं भूसेचनत्वसा- मान्यात्‌ अस्याश्वस्य वारहेषितशब्दो वागेव देपितशब्द एव नात्राऽऽरोप- ण्ीयमस्तीलयथः | अथाश्वसतुत्यर्थमेव तत्संहपनात्मागूष्यं ग्रहवर्तनतत्स्थानविषयं दरनमाह- अहव हद्यादिसंबभूवतुरित्यन्तेन पुरस्तात्संक्षपनात्पूवेमश्वमनुरक्षी कृत्य महिमा महृ्रोपेतत्वान्महिमास्यः सौवर्णो ग्रहोऽजायत मावतेत सोऽदर्दिनं षे दीधि-

१ख. “भ्यां त्वश्व |

. निलयानन्दविरचितमिताक्षराख्यन्याख्याममता -- (परधमाध्याये-

के, = # णाद तस्य पर्वे सुद्र योनी रात्रिरेनं पश्चान्महिमाऽ- न्वजायतं तस्यापरं समुद्र सात्श्ता वा जर्ष (--, + के भः न. महिमानावभितः सवभूवतुः। हया भूत्वा दका- कीः न्ध ¢ १. + नवहदाजी गन्धव नवऽपुरानश्वौ मनुप्यान्स- = ५, कीन मुद्र एवास्य बन्धुः समुद्रा यानः ॥९॥ इति प्रथमाध्यायस्य परथमं ब्राह्मणं समाप्तम्‌ २॥ ष्ट, =, (क नवह [कंचन जपतान्मृद्छनवदमात्रतमा्म्‌ | सामान्यात्‌ तस्य सौवर्णस्य ग्रहस्य एर सयुर परयः समुद्रो योनिगमादनस्थानं ' पवत्वसामाम्यात्‌ योऽयं महिमा राजतो ग्रह एनमश्वमनुलकषीकत्य पश्चाद्श्व- संज्ञपनानन्तरमनायत परावतत राथिव्रणसामान्याजप्रन्यत्वाद्रा | नस्य रान तस्य ग्रहस्यापरे समुदरेऽपरः समुद्रो योनिरपरल्वमामान्यान्‌ एना वं महिमानौ ्रहावश्वममितः पुरतः पृष्ठत संवभूवतुः मावनुनामित्यनस्तृन्यथक पुनर चनमश्न- स्तृत्यथमेवतद् ददशेनं स्वतच्रमितिद्रोतनायेम्‌ अन एवान्वस्य स्तुतिभाह-- हयो भूत्वेयादिना अत्र हयादुया नातित्रिशेषाः। सोऽश्वो द्या भरता देवा- नवहदैवत्वमगमयत्‌ तस्य॒ मजापनिरूपन्वान्‌ देव्ानां बोढा बाऽभक्‌ तथा वाजी भूता गन्धवांनवां भृलाऽपगानन्व। भृन्वा प्रनुष्यान अ्रहद्रिति भत्यकं संवध्यते समुत्प परतानि द्रवन्ति छयं गन्डन्त्यस्पिभमिनि समुद्रः पर्‌- मात्मा एवास्य बन्धुवध्यतेऽनन0 बन्धुवन्धनपर समुद्र एव पूरवो योनि- रत्पत्तिकारणम्‌ एवमसौ शुदधनन्मा शुद्धस्थिनिः शृद्धलयशेनि स्तूयते अप्प

योनिवां अन्व इति शुखन्तरातरसिद्ध एवासौ सयु यानिरित्यर्पः २॥ इति ध्रीभरदारण्यक्व्यास्यायां मिताश्षराम्यायां प्रथमाध्यायम्य प्रथमं ब्राह्मणम्‌ १॥

1 11

-एवमश्मषे सुख्याङ्गभताश्वविपयं दशनं त्रिपध्ायदानीमाश्मेभिकाभिषिषयं दशनं कुं ततसतुत्यथेतया तदुत्पत्तिपस्तावं नात्रदाद--तैरेन्यादिना इह स॑सा- रपण्डलेऽगर मनञदिरुत्पत्तेः माकिचन किनिदपि नामस्यत्रिभक्तपित्षं यवाऽऽ- सीन बभूव ति किं भरागुतपत्तेः एृन्यमेव वभूवेत्यत भा मृन्युननि। मृल्युना "प्यारावितलक्षणमूलकारणेन सृ व्ापरस्पण हिरण्यगमन्मिकमक्यशगीरमापनन-

तामस्पप्रतिभक्तं जगदाष्रतमासीच पनः वन्धमामीयमुा४ऽव्रियने मन्‌ चाऽ.

ब्राह्मणम्‌ बृहदारण्यकोपनिषत्‌ ९५ अशनाययाऽशनाया हि मप्यस्तन्मनोऽकृरुताऽऽतस्मन्वी

कता (की

स्यामिति। सो ऽर्च्नचरतस्यार्चत भपोऽजायन्ताचते वे मे कमभूदिति तदेवार्केस्याकंखं कर्ह वा. अस्मे भवति एवमेतदर्कस्यारफवं देद्‌

आगो वां अकंस्तघदपार्शर असीत्तससमहन्यत

त्रियते तदुभयोः स्षेथाऽभावे गृत्युनेषेद माहतमासी दिति नावक्ष्यन्न हि संभवति गगनकुयुमच्छनो बन्ध्यासुत इति। शिलक्षणेन मृत्युनेदयत आह--अशनाययेति। "अशितुमिच्छाऽनाया तया रक्षणभूतया लक्षितेन मृत्युना बुद्धयादितादा- त्म्यमापन्नेनोक्तस्वरूपेणेलयथेः कथं तया मत्युक्ष्यते तजाऽऽह--अदानायेति अरानायां हमशनाबान्भसिद्धो मत्यर्यो हशितुमिच्छति तदिच्छान्तरमेव जन्त नहन्तीति पसिद्धमित्यैतस्तया तद्रान्भस्युरक्ष्यत इति युक्तमित्यथः। एवं कायस्य प्रागवस्थापभिधाय तदुत्पत्तिभकारमाह-- तदिति प्रकृतो दिरण्यगभांख्यो मृदयुयैत्सष्टग्यारो चनक्षमं॑तन्मनःशब्दवाच्यं संकस्पादिरक्षणं करणमकुरत कृतवान्‌ केनाभिभायेणेत्यत आह-आत्मन्वीति अहमनेनाऽऽत्मना मन- साऽऽत्मन्वी मनस्वी स्यां भव्रेयमित्यभिपरायेण। अभिन्यक्तीडतस्य मनस उप- योगमाह-स इति मृत्युर चेन्नच॑यन्पूजयन्नात्मानमेव कृता्थोऽस्मीत्यचरच- रणं कृतवान्‌ तस्य मृत्योरचतः पूजयत आपो रसात्मिकाः पूजाङ्गभूता अना- यन्त अत्र हैरण्यगर्भ सगं आकालादिपरथृतीनां जयाणां पश्वीदृतानायत्पस्य- तरपुत्पन्ना इति बोद्धव्यम्‌ अचेत पूजां कुवेते वे मे मह्यं कमुदकमभूदिति ` यस्मान्द््युरमन्यत तदेव तस्मादेव हितोरकंस्याभेवंक्ष्यमाणस्याश्वमेधक्रतुपयोगि कस्याकैत्वमेतन्नाश्नोपास्यत्वाय एतद्विधानवषिदोऽवान्तरफरमाह-- कमिति एतं यथोक्तमेतद्‌कस्याकेत्वं वेद वे निधितमस्मा उपासकाय कमदकं स॒खं वा मवति नामप्तामान्यादित्यथेः १॥ अथाद्यः सकाशात्पृथिवीद्राराऽनन्युत्पत्तिमाह-आप इति आपो वा अकं इति गोण्या हस्याच्यते भूतान्तरसदहितास्वप्सु कारणभूतास॒ परथिवीद्रारा पाथिवस्यादेः स्थित्त्वादयमभ्निरके इति च-वक््यमाणत्वात्‌ तत्तत्राप्सु मूता- न्तरसहितासूत्पन्नासु सतीषु यदपां श्र आसीत्कारणस्योच्छूनत्वखक्षणो दध्न इवं मण्डभूतं बभूव तत्तेजसा बाह्यान्तः पच्यमानं समहन्यत संघातमापद्यत

१. घ. `नेनाऽऽत्मस्व' क. ख.भ्या हि ग्रतिः। ३ग. ध. प्व्य॒थैः। क.ग. घ, [) ® (*| | रक्रयस्या" क. दकर्यस्याः

& निलयानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [प्रथमाध्याये

सा एथिन्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य ` तप्तस्य तेनोरसो निरवतताथिः २॥

मेधाऽऽसमानं व्यञ्कुरुताऽऽदियं त्रतीयं वायु तृतीय एष प्राणघ्धेषा विहितः। तस्य प्राची दिक्शिरोऽपो चापौ चेमं जयथास्य प्रतीची दिक्दच्छमसो चासो सक्थ्यौ दक्षिणा चोदीची पश्च चोः एष्ठमन्तरिक्षमद्र

नगण, 111

कठिनमभूत्सा पृथिव्यभवत्‌ ताभ्योऽद्धयो विराद्शब्दवाच्यमण्डमभत्रदिति यावत्‌ तस्यां पृथिव्यामुत्पादितायां मृर्युरश्राम्यष्टोकवच्छरमयुक्तो बभूव तस्य मृत्योः श्रान्तस्यात एव तप्नस्य खिन्नस्य ॒तेजोरसस्तेज एत्र रसस्तजो- रसोऽ्निरूपो विराडभिमानी भजापतिशतु्मुखब्रह्मरब्दवास्यः प्रथमकसरी निरवतंतोत्पन्न इत्यर्थः

एवसुत्पमस्य विरानो ध्याना्माह--स इति मृतयुिरण्यगमालमैव

विराडनुपमदंनेन तरेधा तरिपकारमात्मानं कायकरणसंधातं स्वयमेव र्यक्षुरतं च्यभनत्‌ कथं त्रषेत्यत आह--आदिलमिति आद्धितयं तृतीयमभिवाय्यपे- पया व्यकुरुत तथाऽन्यादि लयापेक्षया वायुं तृतीयम्‌ तथा वाग््रादिलयापे- ्षयाऽभ तूतीयमिति दष्व्यम्‌ तेधाऽऽत्मानमित्युपक्रमात्‌ सशब्देनाग्य- बहितविराडात्मपरामरेशङां वारय ति--स इति। स॒ एष पृत्खरात्मा भाणः सूतभ्रूत एवाभ्रिवाय्वादित्यरूपेण स्वोत्पन्नविराडनुपमर्दनेन त्रेधा विषितो विभक्त इत्यथः अथास्य विराजोऽओेर्षनास्नोऽश्वस्मेव संस्कारार्थ द्दोनमार-- तस्येति तस्य चित्यस्याभेः शिरः भाची दिगुत्छषटस्वसामान्यात्‌ अमरेीरमौ बाहू असा चास बेशान्याभनेययौ पार््दिकसंबन्धसामान्यात्‌ अन्ययोः पाश्वसंबन्धो वर्तते अनयोरपि दिशोः पाश्व॑तेन करप्यमानदक्षिणोत्तरदिक्सं- वन्धः समान इत्यथः अथानन्तरमस्य चित्याः मा्युखस्य पुच्छं जधन्यो भागः प्रतीची पिमा दिग्नघन्यत्वसामान्यात्‌ अमेः सक्थ्यौ सिथनी पृष्ठ निष्टोन्नतास्थिनी अस्तौ चासौ बायव्यतैत्ल्ौ ृषठको णत्वसामान्यात्‌ अप्रः पाशवं दक्षिणा चोदीची चोभयदिक्संबन्धसामान्यात्‌ यौः पृष्टमन्तरिपषयदर.

१क, ख. घ, यकारः

ब्राह्मणम्‌ ] ` ब्ृहदारण्यकोपनिषत्‌ |

मयरः एषोऽप्सु प्रतिष्ठितो यत्र चेति तदेव प्रतितिष्ठयेवं विहान्‌

सोऽकामयत दितीयो आमा जायेतेति मनसा वाचं मिथ॒नर समभवद्रानाया ग्र्यु- स्तदयदरेत आसीस्स संवत्सरोऽभवत्‌ परा ततः संवत्सर आस तमेतावन्तं कार्मबि- भर्थाबान्संवस्सरस्तमेतावतः कारस्य परस्ताद्‌-

पित्युक्तार्थम्‌ उर इयं पृथिवी अधोमागत्वसामान्यात्‌ अयोपास्याप्रेस- तिष्टितत्वं गणमाह --स इति एषोऽभरिः प्रजापतिरूपो कोक्काटाद्यास- कोऽप्स कारणधरूतासु प्वीकृतासु प्रतिष्ठितः एतद्ुणोपासनफलमाह-- यत्रेति अमेरेवमप्छ भतिष्टितत्वं बिद्रान्यत्र चैति गच्छति तत्तत्रैव भरतिति- षति भतिष्ठां परामोतीत्यथेः |

यो मृत्युरबादिभतिपायेमं विराजमरजतेत्युक्तः केन व्यापारेणेत्याकाङ्‌- ्षायामुत्तरो ग्रन्थः यद्वा तेजोरसो निरवत॑ताभरिरित्यत्राचुः सगे उक्तः संप्रति तस्य स्थित्यर्थमन्नसगी उच्यते--स इति।स भ्रकृतो गृत्युमेनःकरणकः सूत्रात्माऽ- कामयत कामितवान्‌ किम्‌ सूष्ष्मशरीरापेक्षया द्वितीयो मे माऽऽत्मा श्षरीरं स्थरं जायेतोत्पदयेतेति भृत्यर्मनसा पूर्वोत्पन्नेन वाचं बेदत्रयीलक्षणां मिथ॒नं द्वुदमावं समभवत्सममावयन्मनसा त्रय्याखोचनलक्षणं संभवनं तवान्‌ जरयीविहितखषिकरिमं मनसाऽन्वाखोचयदिति यावत्‌ सोऽकामयतेत्यत् सवेना- ्नाऽव्यवहितपरवोक्तवैशवानरपरामर्शशङ्धा मा भूदिलेतदरथ कामनावन्तं विशि नषशि--अक्चनाया मृत्युरिति एतन्मृतयोविशेषणं छान्दसम्‌ तथाचारनायो- परक्षितो शत्यः पूर्वोक्त एवात्र पराग्रष्टव्यो नेतरः तत्त मिथुने यद्रेतो बीजं प्रथमन्चयीरिणः भजापतेरुत्पत्तिकारणभरूतं जन्मान्तरीयं ्ञानकमेरूपमासीत्तन्न- य्या्ठोचनेन पर्यन्त्युस्तद्धावमभावितः सन्नप; ष्टा तेन रेतसा बीजेनाप्स्व- नुमविद्याण्डरूपेण गभीभ्ेतः गृत्युः संबत्सरोऽभवस्सैवत्सरकाखनिमाताऽ5- दिल्यो बभ्रव ततस्तस्मात्संवत्सरकारनिर्मातुरादित्यात्मनो शत्यो; पुरा पर्व संवत्सरकालविरेषो नाऽऽस बभूव देति प्रसिद्धम्‌ त॑ खंवत्सरकारनि- मीतारमन्तमीरभं पजापति यावानिह रोके संवत्सरः भ्रसिद्ध एतावन्तं कालम बिभर्भैतवान्मृत्युः एतावतः कारस्य संबर्सरमात्रस्य परस्तादुर्ध्वं वैराजमः

निलयानन्दबिरचितामिताक्षराख्यन्याख्यासमेता [प्रथमाध्याये

सजत तै जातमभिन्याददास्स भाणकरोरेव

वागभवत्‌ ¢ 0

स॒ रेक्षत यदिवा इमममिमरस्यं कनीयान

करिष्य इति तया वाचा तेनाऽऽत्मनद्‌९स्‌-

& + ¢ > # (न

वमद्छजत यदिदं किंचचो यञ्गरषे सामान

च्छदारसि यज्ञान्परजाः पशन स॒ यद्यदवाष्ट-

जत तत्तदुमपरियत सथं वा अत्तीति. तददिते

® @ £. ल्‌

रदि तित सर्वस्येतस्यात्ता भवति सर्वमस्यान्नं

भवति एवमेत ददितेरदितिलं वेद्‌ 4

सजत खषटवानण्डमभिनदिति यावत्‌ तमेवं सू प्रथप्रश्चरीरिणं कुमारं मृत्युर

तुमभिव्याददान्मुखन्यादानं कृतवान्‌। तेन तस्मिन्कृते सति उत्प: कुमारः

स्वाभाविक्याऽपिच्या युक्तो भीतः सन्भाणित्येवं शब्दमात्रमकरोत्सेव बाक्श-

व्दसामान्यमभवल्नातमित्यथः

अथर्गादिसृष्िमुपदे पीठिकामाह--स इति मृत्युरशनायावानपि कत-

रवं कुमारमालोक्येकषतेक्षितवान्विचारमकरोत्‌ वे प्रसिद्धम्‌ इमं कुमारं स्र

व्यान्रेतुभरतं यद्यहमभिमस्ये दिसिष्ये तदाऽन्नं कनीयोऽस्पीयः करिष्ये बीज-

भक्षणादिव बहु कर्ैव्यं दींकारभक्षणायेति विचायं तद्धक्षणादुपरराम

एवं मृत्युः करमेण तया वाचा छ्ुमारवदननिगंतया तेनाऽऽत्मना इ्ुमारस्वरू-

पमापननेनेदं वाच्यवाचकरूपं सर्वं जगदसृजत कि यदिदम्‌ क्रहचो निय-

ताक्षरपादवन्धसमन्विता मच्रविशेषाः यजुष्यनियताक्षरपादाः ऋच एव

स्तोमा्षरसंयुक्ता ¦ सामानि छन्दांसि गायत्यादीनि तेविशिष्टनेतान्पश्रा-

नसूजतेति यावत्‌ य्ञास्तत्साध्यात्‌ प्रजनास्तत्कत्रीः परश प्राम्यारण्पा-

न्कमेसाधनी्रतानेवमसूजत मूत्युयचदेष क्रियां तत्साधनं फठं बाऽसृजत

तत्तदत्तुं भक्षयितुमधियत धृतवान्मनः स्वँ तरलं वा अत्ति यस्मात्तस्माददि-

तेरदितिनाजनो ृत्योरदितितं मकनिद्धम्‌ | एतहुणफलमाह-सवेस्येति

एतद्दितेमूत्योरदितित्वं गुणं यथोक्तं वेदोपासीत सर्वात्मा भृत्वाऽदितिव-

रसवेस्येतस्यात्ता भवति सर्वमन्नमेवास्य भवति सदा कदाचिदस्यात्ता भवतीति वक्तं पुनर्वचनमिलय्थः

१क.से.ग. ध. तत्ते! २क.ख. घ. ऋचः समानाक्ष"

जनन कक

0911

बाह्मणम्‌ ] बहदारण्वकोपनिषत्‌ ¦ सोऽकामयत भ्रयसा यत्नेन भ्रयो यजेयेति

तप्रस्य यशो वीयम॒द्क्रामद्‌। प्राणा 4 वीयं तसपमाणेषतकरान्तेष शरीरध् शपित

यत तस्य शरीर एव मन आसीत्‌ सोऽकामयत मेध्यं इद्र स्याद्‌।प्मन्त्य- नेन स्यामिति ततोऽशः समभवददश्वत्त- न्मेध्यमम्‌दिति तदेवाश्वमेधस्याश्वमेधतम्‌

अथाश्वाश्वमेधयो मिवेचनयुपोदघातपूषेकमेषं वा अश्वमेष इत्यतः भाक्तने- नाऽऽह-सोऽकामयतेति मृत्खात्मा प्रजापतिभूयसा यतेन मूयो दक्षिणा वस्वेन भुयान्यज्ञोऽश्वमेधस्तेन भूयो यजेय पुनरपि यक्ष्य इत्यकामयत भूयः शब्दस्तु पूवैजन्मकरणापेक्षया एवं महत्कार्यं कामयित्वा मृत्यवात्मा विरा- डश्वाम्यद्टोकवत्‌। तपोऽतप्यत तस्य भ्रान्तस्य तप्तस्येति पबेवत्‌ यशो वीय मुदक्रामदित्येतयोः स्वयमेवाथमाह-प्राणा इति प्राणाश्वक्षरादयो वे यदास्त- - द्धेतुत्वात्तथा शरीरे वीयं बं एव ह्यत्करान्तपराणो यश्चस्वी बलवान्वा भवति एवंमृतेषु प्राणेषतक्रान्तेषु ररीरान्निगतेषु प्रजापतेस्तच्छरीरं श्वयि- - तुमुच्छनभावं गन्तुमधियताऽऽरन्धममेध्यं चाभवत्‌ तस्य मृत्योः शरीरानि- गेतस्यापि शरीर एव मन आसीदासङ्गाद्विषयासक्तस्येव विषय इत्यथः ६॥

ननु तस्मिन्नेव दरीरे गतमनाः सन्किमकरोदित्यपेक्षायामाह-स इति। दररीराननिगेतोऽपि भनापतिः साम््यातिशयान्ममेदं शरीरं मेध्यं मेधाई श्नि ` स्याद्धवेदहं चानेन श्रीरेणाऽऽत्मन्ग्यात्मवाञ्शरीरवान्स्यां भवेयमित्यकामयत तत्पुरःसरं पविवेशेति यावत्‌ यचस्माच्छरीरं मद्वियोगाद्गतयशोवीयं सदश्व- दश्वयत्ततस्तस्मादश्वः समभवत्तथाच शरीरतद्रतोरमेदविवक्षयाऽयमश्वः साक्षा- - स््रनापतिरेवेति स्तूयते गतयज्ञोवीयत्वादमेध्यं सन्पस्मरवेशात्तच्छरीरं मेध्यम- ` भ्रदिति यस्मात्तदेव तस्मादेवाश्वमेधस्य क्रतोरश्वमेधत्वमश्वमेधनापखाभस्तथाच क्रिया्यात्मकः कतुः साक्षासरजापतिरेवेति स्तूयत इत्यर्थः एवयुषा घा नैवेहे ` त्यादिनाऽश्ाग्न्योरुपासनमुक्तम्‌ इदानीं तठुभयमेकमेषेति विरिष्टोपासनं

१कृ.ख.षपवा। २क. "तद्धेतोः। ` [£^ .& ^ ५५5

+ (16२ (२.

१० निद्यानन्द विरचितमिताक्षराख्यव्याख्यासमेता- [प्रथमाध्याये-

एष वा अश्वमेधं वेद य॒ एनमेवं वेद्‌ तमनवरुभ्येवामन्यत संवत्सरस्य परस्ता- दारमन भाक्त , पशन्देवताभ्यः प्ररोह तस्मास्सर्वदेवस्यं प्रोक्षितं प्राजापव्यमार्भन्त एष वा अश्वमेधो एष तपति तस्य संव- त्सर जत्माऽयमथिर्कस्तस्येमे रोका जात्मा-

विधातुं भधानविधिमाह-- एषं वा इति। यः कशिदेनमन्वमभिरूपमर्कं चेवणुषा

बा इत्यादिनोक्तरूपेण तमनवरुध्येवामन्यतेत्यारभ्य यद्यमानभकारेणेषं वा अश्वमेधो एष तपतीलयादिना सो पुनरेकैव देवता यवति मृल्युरित्यन्तेन वक्ष्यमाणविरेषेण विरिष्टं बेदोपास्ते एषोऽश्वमेधं वेद नान्यस्तस्मादेवं विधमन्वमेधं भजापतित्वकाम उपासीतेति विरिष्टबिधिरिति बाक्याथेः ततर पश्ुविषयं तावदर्नमाह-- तमिति परजापतिभूयोयज्ञेन भूयो यजेयेतिस्वीयसं कल्पानुगुणस्वेन स्वदे हस्यैवाश्वत्वं कस्पयित्वा तमन्बमनवरुध्येवावरोधमदूरवेव मुक्तपग्रहयुस्खष्टममन्यताचिन्तयत्‌। तमात्मरूपमश्वं संवत्सरस्य द्रादक्मासपरिमि- तस्य काटस्य परस्तादृध्य॑मात्मन आत्मार्थं भजापतिदे वताकत्वेनाऽऽरभताऽ5- छम्भं कृतवान्‌। पदरन्याम्यानारण्यां देवताभ्यः खावयवभूताभ्यः पत्योः थद्रैबतं मरतिगमितत्रान्‌ तस्पादेवमन्योऽपि मजापतिवडुपासीतेति वाक्याथेः फलावस्थः परजापतिरित्थमन्वमेधोपासतनमकरोदित्यत्राऽऽधुनिकानामा चारं पमा- णयति- तस्मादिति यस्पास्मजापतिरेवमकरोत्तस्मादेव याज्ञिकाः भाजापत्यं भरजापतिदेवताकमत एव सथैदेवत्यं सर्बदेवतार्थं॒भोक्षितं मच्रपूतमारमन्ते देवतोदेशेनोपयुञ्जते कल्पितबाह्यपकुहेतुकोभयविधस्यापि क्रतोः फररूपेण परत्यक्षत्वमित्याह--एष इति एष सवेलोकपत्यक्षः सविता तपति जगदव- मासयत्येष बा एवोभयविभोऽश्वमेधः फटात्मनाऽवस्थितो दयते नु कोऽसो क्रतुफलात्मकः सविता मण्डं देवता वेति संदेहे तत्स्वरूपमाह तस्येति तस्य क्रतुफरस्य संवत्सरः परसिद्ध आत्मा स्वरूपमहोरात्रादिद्रारा तन्निवेतेक- त्बात्तथाच मण्डलछाधिपतिरिति निथितम्‌ कतोरादित्यत्वमुक्त्वा तदङ्गस्यामे- स्तदाह--अयमिति योऽय पाथैवशित्योऽभि; करत्वङ्गभूतस्तेनोरस इत्युक्तः एष फलात्मकोऽर्कः सविता नन्वेवं पवोक्तस्यैवाभेरादित्यतवं कस्मानि- यम्यत इत्यत आह- तस्येति तस्य चित्यस्याभ्ेरिमे भूरादयो रोका आत्मा- १ग.घ.श्ववा।२ग.घ्र.श्ववा।३ग. घ. “स्मादवगम्य।

ब्रह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ११

नस्तावेतावकांश्वमेधों सो पुनरेकैव देवता मवति मृत्युरेवाप पनमंत्यं जयति नैनं मटय- रप्रोति मृतयुरस्याऽऽलमा मवत्येतासां देवताना- मेको भवाति ७॥

इति प्रथमाध्यायस्य द्वितीयमभिब्राह्मणम्‌ २॥

नः स्वरूपभूताः ररारावयवभूता इति यावत्‌ तस्य पराची दिगिलयादिना , पूरेमप्युक्तस्वात्‌ इद्‌ नीमुभयोरेकत्वमनूच्च मृत्यात्मना सूत्रेण सरैकत्वं॑ददी यति-तविेताविति ताषेतादुक्तरूपावकोश्वमेधो सा पनरफैव देवता कासा देवता किमुभयोरन्यतश-<न्येव वेति वीक्षायामाह- गरत्यरिति प्रमप्येकैव देवताऽऽसीतसा पुनः क्रियाकारकफरमेदाय विभक्ता एतच्ोक्तं ब्रेधेत्या- दिना सा पुनः क्रियादिनिरैचयुत्तरकालमेकेव देवता प्रत्यफर्लक्षणा पराणाः ख्या मवति एवंभूताश्वमेधापाखकस्य फटमाह- अप पनरिति योऽश्वमेधं यथोक्तपभरकारेणोपास्तेऽदमेव गृत्य्वात्मा मजापतिरस्मीति पएरमान्यन्त्यमप- जयति सढृन्मूत्वा पुनमेरणाय जायते अपजितोऽपि मृत्युः श्रवदेनं पनः प्राुयादिलाशङ्याऽऽद- नैनमिति एनमुपासकं मृत्युः पृननोऽऽमोति तत्र हेतुमाह मृत्युरिति ग्रत्युरस्येवंविद आत्मा भवति किंच फलभूतः समनेतासामभिवायवादित्यात्मकानामेकोऽभिश्नो भवति सर्मातकः पजापति रेव भवतीलयथः

इति श्रीबुहदारण्यकोपनिषद्याख्यायां मिताक्षराख्यायां प्रथमाध्यायस्य द्वितीयं बाक्षणम्‌ २॥

एवमन्वमेधामिब्राह्मणाभ्यां सम॒चितयोः केवख्योवा ज्ञानक्मेगोगृत्य्वातभ- भावः परं फलमित्यक्तमिदानीं तयोय॑त उद्धवस्तस्योद्धावकस्योपास्यस्य प्राणस्य स्वरूपनिणेयाथेमृद्धीथब्राह्यणमारभ्यते प्राणोपास्तिदिं ज्ञानकमोत्पत्तिपरति बन्धकीभृतरागा्यपध्वस्तिहेतुस्तस्याः पाप्ममृत्य्वतिक्रमणवान्तरफरत्वात्‌ कोऽसो पाप्मा मृत्युः कतो वा तस्योद्धवः केन वा तस्यातिक्रमणं कथं वेति

1 शषा 111 [1 == ~ ~~ = नन 9) 1 7 -~ ॥-- ~ जरम गणये

सेति पाठः क्चित्‌। ग. घ्‌. "ट८मकप्र।

१२ निलयानन्दविरवितमिताक्षराख्यव्याख्यासमेता-- [प्रथमाध्याये

दया प्राजापया देवाश्चासुराश्च ततः कानी- यसा एव देवा ज्यायसा असुरास्त एषु रोके- प्वस्पर्धन्त ते देवा उचुहैन्तासुरान्यन्न उद्री- थेनास्ययामेति ते वाचमूचुस्त्वं उद्वायोति तथेतितेभ्यो वीप्षायामेतत्सर्वं स्पषटयितुमाख्यायिक्षामनुखत्य दया हैत्यादिश्चुतिः प्रवते अत्र दशब्दः पूवैटृत्तावद्योतकः। प्रजापतिशब्दश्च भविष्यदुतिपाभिय यजमा नविषयकः। तथाच द्रया द्विपकारा किर प्राजापत्याः प्रजापतेिरण्यगभेस्यर ` यजमानावस्थस्पेमेऽपद्यभूता गोलकावस्था वागादयः प्राजापल्याः केतें द्िपकारा इत्यत आह-देवाश्वासुराश्चेति शा्लीयज्ञानकमेवासनावासिता दयोतनात्मका देवाः प्रत्यक्षानुमानजनितदृ्परयोननस्वाभाविकङ्ञानकमेवास- नावासिता असुरः स्वेष्वेवासुषु रमणाहेवेभ्योऽन्यत्वाद्राऽयुराः चौ सयुचये मिथः यस्माद्रागादीनामासुरी इत्तिषेहुखा ततस्तस्मादेवाः कानी- यसाः कनीर्यांस एव कानीयसा अल्पीयसि एव शास्रपरटत्तेरत्यन्ते यत्नसा- ध्यत्वात्‌ व्यायता भ्यायांसो बहुतरा असुराः शास्ञानापेयस्वाभाविकमद- तेवहुरत्यात्‌ ते देवा असुरा एषु लोकेषु ब्रह्मादिस्थावरान्तेषु श्ाख्रीयेतर- ्ञानकमेसाध्येषु निमित्तभूतेषु सत्स्वस्प्धन्त स्पध कृतवन्तः तेषां देवासुराणां साचिकतामसानुसारेण शमकामादिष्टस्युद्धवाभिभवौ स्पध कदाचितपमाणानां शास्लननितवृसु्धवादेषानां जये सति धमंदरद्धेर्वागादुपदहितस्य यजमानस्य धमेपाधान्यादा मानुषादा प्रजापतेरुत्कष॑स्तद्विपरीतदच्यद्धवाचवसुराणां जये सत्यधगेषृदधेरा मानुषादा स्थाणोरपकर्षः साम्ये मनुष्यत्वपाधिरि- त्यथः ते देवा असुरैरभिभूयमाना उचुरन्तेदानीमस्मिन्यङ्ञे स्योतिष्टोपाख्य उद्वीथकमेकतुप्राणखरूपाश्रयणेनासुरानमिभुय स्वं देवभावमत्ययामातिगच्छाम प्रतिपद्यामहा इत्यन्योन्यमुक्तबन्तः उदीथकरमकर्ृस्वरूपाश्रयणं ज्ञान- कमेभ्यां भवति तत्र कप तदेतानि जपेदिति षिधास्यमानमन्रजपलक्षणम्‌ ज्ञानं विहाऽऽख्याथिकया परीक्ष्यमाणपशुद्धवागादिपत्याख्यानेन विशुद्धमा- णोपासनरूपमिस्यथः तदुपास्यस्वरूपनिधारणाय परीक्षामकारं दशेयति- ते बाचपूचुरित्या- ~ दिकण्डिकापरूकेन ते पूर्वाक्ता देवा दोक्तपकारेण निधिलय वाच॑ बागभि- ग. घ. "नदष"

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ १३

वागुदगायत्‌ यो वाचि मोगरस्तं देवेभ्य जागाय॒द्यत्कल्याणं वदति तदापमने ते िदु- रनेन वे उदवा्राऽत्येष्यन्तीति तमभिद्रुख पाप्मनाऽविध्यन्स यः पाप्मा यदेवेदुमप्र तिरूपं वदति एव पाप्मा ॥२॥

मानिनीमरन्याख्यामेबोदानकर्वमसतो मा सद्रमयेल्यादिपव्रथकारयां देवतां मत्वा तवं नोऽस्मभ्यपुहायोदवातं कमं कुपित्यचुरक्तवन्तः एवं देषैनियुक्ता ` बण्देवता तथेति तथाऽस्तिति ताभनियोकन्पत्युक्त्वा स्वसामथ्रमपिचायोद्रा- नकतृत्ं मन्नपरकार्यत्वं चाऽऽत्मनो रील तेभ्योऽधथिभ्य उदगायदुद्भानं ठृत- वती कः पुनरनेन कमेणा कार्थविरेषः कृत इत्यपेक्षायां यथा प्रकृते ज्योति- उदात्ा त्रिषु स्तोत्रेषु यजमानार्थमुदरानं करियते नवखवशिेषु स्वार्थं तद्र दत्नापि द्वादशस्तोत्ातमके द्विविधं तदिति कथयंस्तं कार्यविशेषमाह--य इति यो वाचि निमित्तभूतायां सत्यां संघातस्य मोग; सुखविरेषस्तं देवेभ्योऽ- यिभ्य आगायदुद्धानेन पापितवती यत्पुनः कल्याणं शोभनं वदति यथाशा बणानभिनिषैतंयति तदात्मने स्वार्थमेव तद्छसाधारणं वाग्देवतायाः यत्सम्यग्वर्णोच्चारणम्‌ एवं वाग्देवतायाः कल्याणवदनरूपासाधारणविषया- भिपङ्ृलक्षणं रन्धं खावप्तरं परतिरभ्य तेऽपुराः स्वकार्योक्ता इत्याह-त इति तेऽसुराः कामादिस्ाधिकासदेषैः शमादिना कृत्वा प्रच्याव्यमाना दैव- ह्तमविदुविदितवन्तः रि तदित्यत आह--अनेनेति। अनेन वा उदाना शाख्रजनितकमंज्ञानरूपेण नोऽस्मान्स्वाभाविककर्मज्गानात्मकान्देषा अस्येष्यन्ती- त्येवं विदित्वा तमुद्वातारं बाघ्रूपमभिदुलय वेगेनाभिगम्य सखेनाऽ ऽसङ्गटक्षणेन पाप्मनाऽविध्यस्ताडितवन्तः संयोजितवन्त इति याबत्‌ एषमसुरैः पनापते- वाचि पाप्मा क्षिप्त इति कतोऽपगस्यत इत्याशङ्ायां प्रजास्वनुभूयमानपाष्म- कायलक्षणरिष्गनानुमीयमानः पाप्मा परजाकारणे प्रनापतावप्यनुमानादि- त्याह--स इति यः पाप्मा साधकावस्थस्य प्रजापतेर्वाचि परिप; एषोऽतुमानेन भलयक्षी क्रियते कोऽसौ यदेव येनैव परयुक्ता सतीयं वागि- द्ममतिरूपमननुरूपं शाक्तमतिषिदधं स्रीवणेनादि बदति एषं भजासु भरतिकूरबदनहेतुतवेनानुमितः एष पाप्मा कारणतपजापतित्रापि गतः कारणानुविधायि हि कायपित्यर्थः | २॥

(भ

१२. गः कर्मों

^> 9

।२क.ग.घ. रादेवैः।३क.ग.घ.ध ए}

१४ निलानन्दविरचितमिताप्षराख्यव्याख्यासमेता- [प्रथमाध्याये-

जथ प्राणम्रचुस्तवं उद्रायेति तयेति तेभ्यः प्राण उद्गायदः प्राणे भोगस्तं देवेभ्य भागा- यद्यतकल्याणं जिघ्रति तदात्मने ते विदु- रनेन वै उद्रत्राऽयेष्यन्तीति तमभिहृस्य पाप्मनाऽविध्यन्स यः पाप्मा यदेवेदमपर- तिरूपं जिघ्रति एव स्त पाप्मा ३॥ जथ चश्ुरुचुस्तवं उद्रायेति तयेति तेभ्थ- शष्वरूदगायव्‌ यश्चक्चुषि भोगस्तं देवेभ्य जागरायद्यक्रल्याणं पश्यति तदात्मने ते विदुरनेन वे उद्वा्राऽ्येष्यन्तीति तमभि- हृत्य पाप्मनाऽविध्यन्स यः पाप्मा यदेवे- द्मप्रतिरूपं पश्यति एव पाप्मा जथ श्रोत्रमूचुस्त्वं उद्रयेति तथेति तेभ्यः श्रोतरमुदगायचः श्रोत्रे भोगस्तं देवेभ्य जागायद्यकल्याण५ श्रृणोति तदात्मने ते विदुरनेन वे उद्वा्राऽयेष्यन्तीति तममि- हत्य पाप्मनाऽविध्यन्स यः पाप्मा यद्वै- द्मप्रतिरूपः श्रणोति एव पाप्मा ॥५॥ अथ मन ऊचुस्त्वं उद्रायेति तथेतितेभ्यो मन उद्गायद्यो मनसि भोगस्तं देवेभ्य जागा- यद्यत्कस्याणर संकल्पयति तदारमने ते बिदु- रेन वै उदवात्राऽ्येष्यन्तीति तममिद्य `

क्---¬ ---------

अथ भराणं प्राणदेवतामूचुरिलयारभ्यैवमु सखििल्यन्तः भाक्तनो गन्थः समानाधकः कल्याणाकल्याणकार्यदरनाद्धुक्तेष्वप्यासुरवेधोऽुमीयत

बृहदारण्यकोपनिषत्‌ १५

पाप्मनापविष्यन् यः पाप्मा यदेवेदमप्र- तिरूपर संकल्पयति एव पाप्मेवपू खल्वेता देवताः पाप्मभिरुपाजननैवमेनाः पाप्मनाऽविध्यन्‌ &

अथ हेममासन्यं प्राणभूनुस्खं उद्वायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन त्रै उद्रा्ाऽयेष्यन्तीति तद्मिहुस्य पाप्म- नाऽविन्यत्सन् यथाऽश्मानग्रवा रुष्टो विध्वश्सेतैवश हैव॒ विध्वश्समाना विष्वञ्चो विनेश्चस्ततो देवा अभवन्पराऽमुरा भवत्या

[त इत्याह - एवमिति, एवं बागादिषदेव खस्वनुक्ता एतास्त्वगादिदेवताः पाप्माभः सैः स्ैरिन्द्ियासङ्गेरपाटजन्सं सभं कृतबन्तस्तेषामपि कट्याणेतरस्पशेव्वात्‌ भेदश्रमन्या्स्यर्थमेतदेव व्याच -- एवमिति एता देवता एवं वागादिव्‌- त्पाप्मनाऽविभ्यचिद्धबन्तः विपयेयेण वा व्याख्यानव्याख्येयभाव इत्यथः | ४॥ ^॥ &॥

पते वागादयो ृत्योरतिक्रमणेऽसमथा इति नितरिदय मुख्यं भाण भाधित- वन्त इत्याह--अथेति अथ वागादिषु नेरा्यानन्तरम्‌ देममिल्यभिनयेन ्दशथते आसन्यमास्ये भवमासन्यं पुखान्तत्रलस्थम्‌ पुख्यं भाणम्रार त्यादि समानम्‌ ततस्तेऽसुयः पूर्वीभ्यासवन्ाततं मुख्यं प्राणमभिहलय पाप्म्‌

[वर

नोक्तलक्षणेनाविव्यत्सन्बेधितुमिच्छां कृतवन्तः संश्छिष्यमाणाः सन्तो विष्वञ्चो

नानागतयो विनेश्लुरिखन्वयः तत्र प्रसिद्धो दृष्टान्तो यथा छोके पाषाण- `

५,

चूणनाय पक्षिप रुष्टः पांसपिण्डोऽहमानं पाषाणमत्वा माप्य स्वयं विध्वंसेत विस्ंसेत विचूणणीं भवेदेवं हैवैवमेव खदु 1 गा _ अपि विनष्टः ततस्तस्मादसरविनाादेवत्वपरतिबन्धकपाप्मभ्यो वरियोगान्सु ख्यभाणाश्रथणवशादेवा वागादयो वकष्यमाणखस्वरूपेणारन्याचात्मकेना भवन्‌ असुराः पराभूता अभवनिल्यनुपर्ः पुनः भारोहन्निति यावत्‌ उक्ता

[ क)

सयागिकाजमेण_यजमानावस्यमनापतिषदन = ` -------- यजमानावस्थपरनापतिबदन्योऽप्याधुनिकस्तत्माततिकाम

| केभ्य

१ग.घ. एवं 1 २ख.ग. "यव

6 1

वेध्व॑समाना विक्षीयेपाणा अषुरा

१६ निल्यानन्दषिरचितमिताक्षराख्यन्याख्यासमेता-- [प्रथमाध्याये-

त्मना पराऽस्य हिषन्भात्तव्यो भवति एवं वेद

ते दोचुःक् नु सोऽभूद्यो इत्थमसक्तययमा- स्थेऽन्तरिति सोऽयास्य अङ्किरसोऽङ्गनार हि रसः

सावा एषा देवता दूनाम दूरः ह्यस्या

पासीतेति सफछायुपासनां विदधाति- भवतीति एवं यथोक्तं वक्ष्यमाणबू- ` नौमादिगणं प्राणं यो वेदोपास्ते आत्मना प्रजापतिखरूयेण भवति अस्योपासकस्य पजापतित्वपतिपक्षीभूतः पाप्मा द्विषन्भ्रातृव्यो नित्यदष्ठा श्चुः पराभवति ठोष्टवद्विशीणों भवतीलयथेः; |

अथैवं वक्ष्यमाणत्वेन स््थितैरयास्याङ्गिरोद्‌भिगणेविशिष्टासकर्मकोपासन- विधानपूवेकं भवत्यालमनेत्यादिनोक्तं द्विविधं प्रजापतिसवरूपेण भवनं पाप्मश्र- धुपराभवनं फटमाख्यायिकमेवानुसृत्य स्पष्टयति- ते दोच्वरित्यारभ्या- थाऽऽत्मन इत्यतः प्राक्तनेन तत्र देवताभावफरखासाधारणगुणकथनाथमाह- इति। ते वागादयः प्राणेन परिपापितदेवस्वरूपाः फलावस्थाः सन्तो हेत्य- न्योन्यमूचुः कथम्‌ कन्विति विते यो नोऽस्मानित्थपसक्त संयोजितवा- न्देवभावायाऽऽत्मतखेनोपगमितवान्स $ तु कस्मिन्नभूदित्येवं छोकवदुपकारिणं विचारयन्तः सन्तोऽयं पराण आस्ये मुखे आकाश्चस्तस्मिननन्तरे वतत इत्य ध्यवस्यन्तः अनयाऽऽख्यायिकया गुणदयं सिद्धमित्याह - सोऽयास्य इति यस्मादेवं वागादयः माणमास्येऽन्तरूपलभ्यायमास्येऽन्तरिति व्याजद्रस्तस्मा- ` त्सोऽ्ास्योऽत एवाऽऽङ्किरसः कायंकरणानामात्मा तन्न हेतु यस्मादङ्गानां कायेकरणानां रसस्तस्मादाङ्गिरस इत्यथः

प्राणस्य स्वतःशुदत्वेऽप्यश्ुद्धवागादिसंबन्पादङ्ञदत्वं स्यादिति शङ्का वारः यितुं पपहानिफलास्राधारणगुणकं विषशिष्टोपासनमाह- सेति यां भराप्या- सुरा विनष्टा वा इत्ययमास्येऽन्तारिति निधारिता सा वा एषा वतंमानोपास- कशरीरस्था भ्राणरूपा देवतेव दूनोम दूरित्येवं ञ्याख्याताऽतः शुद्धा कथं दुनोपत्वमित्यत आह-दुरं हीति हि यस्मादस्याः भाणदेवतायाः सकाशा-

१क.ग. घ. धं फः।२ग. घ. हेत्थमू ग. घ. (त्मत्वेनो। क. ख. "यास्य भाङ्गि। स. “वैक।र'

ब्रह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ १७

मृरयुदूर वा अस्मान्पदयर्भवति एवं वेद्‌ ॥९॥ सा वा एषा देवतेतामां देवतानां पाप्मानं मृत्यु- मपह्य यत्राऽऽसां दिश्चामन्तस्तद्रमयांचकार तदासां पाप्मनो विन्यद्धात्तस्मात्न जनमियाननान्तमियत्र- त्पाप्मानं मृत्य॒मन्ववायानीति ॥१०॥ सा वा एषा देवतैतासां देवतानां पाप्मानं मृप्युमपहत्या- थेना मृत्य॒मत्यवहतर ११ वै वाचमेव प्रथमामस्यवहत्ा यदा मृव्युमयमच्यत सोऽिभ-

न्मृत्युरासङ्रक्षणः पाप्मा दुरं दूरे भववि। एतदुणविशिष्टमाणविदः फल्माह- बूरमिति एवगुक्तमकारेण विश्ुद्धिगुणं पाणं बेदोपास्तेऽस्मादपासकान्भृत्यु- दूरं दूरे भवतीत्यथंः |

एतदेव स्पष्टयति-सा बा एषा देवतेति सोक्ताथेतासां वागादीनां देवतानां पाप्मानं मत्युं परणरशीरपेभ्योऽपहत्यापच्छिद्य यत्राऽऽसां दिशामन्तः चाद्लीयज्ञानादिसंस्ृतजनाधिष्टितमध्यदेक्नादतिरिक्ता देशो दिक्षापन्तस्तत्त्न दिश्रामन्ते तत्संस्थे जने गमयांचकार गमने कृतवती यस्मात्तत्र दिगन्त- स्थेऽन्त्यजन आसां वागादीनां पाप्मनो विन्यदधाद्विविषं न्यग्भावेन स्थापित- चती तस्पाच्तमन्त्यं जनं नेयौदशनसंभाषणादिभिने संखजेत्तथाऽन्तं तजननिवा- सस्थान नेयान्न गच्छेत्‌। नेदिति परिभयार्थे निपातः यद्यहं गच्छेयं तदा निषे धातिक्रमात्पाप्पानं मृ्युमन्ववायान्यन्ववाप्स्यामीति भीत्या गच्छेच्छिष्टमात्र

इत्यथः १०

इदानी संग्रहीत देवताभावफलं स्पष्टयति- सा वा एषेति कण्डिकया अथ पापविमोकानन्तरमेना वागादिदेवता; कमेभरूता मृत्युं पूरवोक्तमतीत्याव- हइत्स्वं स्वं रूपं परापितवतीत्यथः ११

एवं सामान्योक्तमेव वहनं रलयेकमाह--स इति प्राणो वाचमेव बाण्दे- वतामेव प्रथमां भधानभूतायुद्वाहुरसन्तसंनिदहितत्वादलयवदत्‌ सा वाग्यद्‌ा यस्मिन्काले मृत्युमतीत्यायुच्यत मोचिता स्वयं तदा वागेव भ्रसिद्धोऽभिरभ- ^ ल= `

# गमयतेरयुट्‌ कारितवतीति पठे गमेल्युट्‌

ग. 'ेतवक्ता्ैः एता" ख..करितवती ! प. "यततं दश"

१८ नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [प्रथमाध्याये- वत्सोऽयमभ्निः परेण मृद्यमतिक्रान्तो दीप्यते ॥१२॥ अथ प्राणमत्यवहत्प यदा मृत्युमयमु- च्यत वायुरभवतसोऽयं वायुः परेण मृत्युम- तिक्रान्तः पवते॥१३॥ अथ चश्षुर्यवहत्तवदा मृत्युमत्यमुच्यत स॒ जआदि्योऽभवताऽपतावा- दित्यः परेण मृत्य॒मतिक्रान्तस्तपति १५४ अथ श्रोत्रमत्यवहत्तयदा मृत्यमव्यमुच्यत तां दिशोऽभवः स्ता इमा दिशः परेण मप्युमति- क्रान्ताः ॥१५॥ अथ मनोऽत्यवहत्तदा मृत्यु मत्यमुच्यत चन्द्रमा अभवत्सोऽपौ चन्द्रः परेण मृद्युमतिक्रान्तो भायेव रह वा एनमेषा देवता मृ्य॒मतिवहति एवं वेद्‌ १६

वतपूथेमप्यग्निरेव सती तरि पूर्वस्मात्को विशेष इत्यत आह-- सोऽयमिति सोऽयमतिक्रान्तः पापाननिष्कान्तोऽभिः प्रेण मृत्युं मत्योः परस्तादीप्यते पूर्व तु बागध्यात्ममतिबद्धो नेदानीमिव दीपिमानासीदित्य्थः १२ अथानन्तरं प्राणं नासिकान्तःसंचारिणं प्राणम्‌ पवते घाति शेषं समानम्‌ १३॥

तपति थोतते १४॥

दिशः भाच्यादयः १५॥ `, एवमेषामरन्यादिदेवताप्राप्नावप्युपासकस्य किमायातमिदयत आह--एव- मिति उपासक एवमगन्याद्यात्मकवागादिपश्चकविशिष्टं भाणमात्मत्रेन वेद _ भराणोऽदभित्युपास्ते तमेनमुपासकमेवं वै यजमानवदेवैषा भराणदेवता मृत्यमती- , द्यातिक्रमय्य वैराजं पदं बहति प्रापयतीत्यर्थः १६

ओके

नाक्मणम्‌ ] बृहदारण्यकोपनिषत्‌ १९

अथाऽऽत्मनेऽत्ना्मागायदयदवि रकिंचान्नम- द्यतेऽनेनैव तदद्यत इद प्रतितिष्ठति ॥१७॥ ते देवा अद्रवनेतावहा इद्र सवं यदजं तदारमन आगाषीरनु नोऽस्मिन्नन्न जाभि- जसेति ते बै माऽभिर्विशतेति तथेति

पूनः संधातविधारकत्वलक्षणं युणान्तरमाद-- अथेति यथा वागादिभि- रात्माथमागानं कृतं तथा भाणोऽपि तरिषु पवमानेषु साधारणं भाजापलयफल- कमागानं छृत्वाऽथानन्तरमवशिषटेषु नवस स्तोतरेष्वात्मन आत्माथमन्नं तदाद्यं चाञ्राद्यमागायत्‌ केवलं भजापतिशरीरे भाणस्याननस्वीकारे श्रुतिरेव मानै कितु तत्कार्यभूतभाणिष्वन्नस्वीकारद शेनात्कारणेऽपि तदनुमेयमिल्भिः परेत्याऽऽह- यद्धीति हि यसराोके पाणिभिर्यरिकिचन सापान्यतोऽसरमात्न- पदयते भक्ष्यते तद्मा्रमनेनैव भराणेनेवाद्यते तसमास्छार्भमेतदागानम्‌ नन्बे- तद्‌ वधारणं कथं भ्ाणवद्रागादीनामप्यभ्ृतो पकारद इीनादित्यत आह--ईहेति इहास्मिन्पाणेऽन्ने पतिष्टितम्‌ अतो वागादीनां भराणद्रारक एवान्कृतोपकारो तु खातन्त्येणेति नतु दि भाणस्यापि बागादिवत्सराथागानादासङ्गपाप्म वेधः स्यादित्याशङ्कायां वेदेति इदान देहाकारपरिणते प्राणः परतितिष्ठति तद्नुसारिणश्च वागादयः स्थितिमाज इति माणा्स्य स्वपरस्थिच्यथर्वानन

पापेधः प्राणस्येल्थं; १७

उक्त भाणदरारकं बागाचकनङतोपकारं दशीयन्ती भराणगुणान्तराणि विधातु तिः भरवतैते-त इति। ते प्रकृता बागाद्यो देवाः प्राणं भरत्यब्रवश्रक्तवन्तः ` इदं सर्पम्‌ वै भसिद्धम्‌ यदर्भः राणस्थितिकारणं तदेतावन्नातोऽधिकमस्ि तत्पुनस्त्वमात्मन आत्माथेमागासीरागानेनाऽ ऽत्मसात्छतवानसि वयं चान्न मन्तरेण स्थातु नोत्सदहामदेऽतोऽनु पश्ान्नोऽस्मानस्मिननन् आत्मार्थे तवा आमनस्वाऽऽमजयस्व णिचो रोप्छान्दसः भागिनः कूषिति तैरुक्तं प्राणस्त ययं यथन्नाथिनो वे तदि मामामभिरसंविशत समन्तत आभिगुख्येः

^

` निविक्षतेत्यत्यीदिति शेषः एवं राज्ञा प्राणेनानुज्ञातासते देवास्तथा ऽस्त्विलय

१ग.घ.ननु। २ग. घ. तर््तस्या ख. °नात्पाप्मः। ग. घ. "दियत आहं इ्दे। ग. घ. श्ये ॥१७॥ नन्वेवं प्राणस्यैव स्वातन्त्येणान्नकृतोपकरारभाक्त्वं वागादीनां तु तद्भारष मिति कथं निश्वेतुं शक्यते यश्िश्वयादनेनैवेयेवकारस्यापि सार्थकत्वं स्यादिदयत्तसतं निणेयं ददौयति क. स. "ननं देदद्रयस्थि'।

२० नित्यानन्दविरवितमिताक्षराख्यव्याख्यासमेता- [परथमाध्याये-

तर समन्तं परिण्यविशन्त तस्मावदनेनात्र- मत्ति तेनेतास्तप्यन्त्येवश्ह वा एनध्सखा अभिपंविशन्ति मर्ता खाना प्रेष्ठः पुर्‌ एता भवत्यत्रादोऽपिपतियं एवं वेद हैव विद्‌ स्वेषु प्रति प्रतिर्बुभूषति हेवा भयेभ्यो भवत्यथ एवैतमनुभवति यो वैत- मनु भायान्बुभूषति हैवारं भार्येभ्यो भवति ॥१८॥ सोऽयास्य अङ्किसोऽक्ञाना« हि रसः

री स्य तं राणं परिषे्य समन्तं समन्ताल्यविशन्त निथयेनाविकन्त भां परिवेष्ट्य निविष्टवन्तो यस्मात्तस्मा्टोको यदन्रपनेन प्राणेनात्ति भक्षयति तेनेव प्राणान्ननैता वागादयस्तृप्यन्ति स्वातन्त्येण तेषामननरसंबन्धोऽतोऽनमे- वेत्यवधारणं साथकम्‌ एतदुणविज्ञानफलं द्दीयन्सफलं गुणजातपुपदिशाति- एवमिति उपासको वागादयः प्ाणाभिताः पाणोऽहमेबेति बेदो- पास्ते तमेनगुपासक्रमेवं वे यथा पाणं वागादय एवमेव स्वा ज्ञातयोऽ- भिसविङन्त्याभ्रयन्ति तथेवमभिनिविष्टानां भता भवति भ्ठ; पुच्यो भवति पुरोऽग्रत एता गन्ता भवति अन्नादो व्याधिरहितः सन्दीपाभि- पति अधिपतिरधिष्ठाय पारयिता भवति प्राणवदेव बागादीनामिति पलयेकं बोध्यम्‌ अयं तु गुणविधिरेव त्वाङ्गिरसत्वादिवद्रिशिष्टविधिः परयेकं फलश्चतेः संमति विदां स्तोतु तद्वियावद्धिषिणो दोषमाह--य इति आश्चये निश्चयेन एवंविदं पाणविदं भति सेषु ज्ञातीनां मध्ये भतिः परतिकर; सन्बुभूषति भवितुमिच्छति पतिस्पर्धी भवितुं वाञ्छति भराणस्प- धिनोऽसुरा इव भार्येभ्यो भरणीयेभ्यो हैवारं भरणीयान्भ्तु नेव पर्याप्तः अथ भाणविदनुरक्तस्य लाभं दशेयति--अथेति अथ पुन्यं एव ज्ञातीनां मध्य एतं पाणविदं वागादय इव प्राणमनुगतो भवत्यनुरक्तो भवति यो वा अथ तैत- मव॑विदमन्ेवाटुवतेयननेवाऽऽत्मीयान्भार्यान्बुभूषति भाणानुत्या वागादिरिव भतुमिच्छति एव निश्वयेन भार्येभ्योऽढं भवमिति समानमित्य्ः १८॥

# यदाङ्गिरसत्वं ण्‌ ङ्खिरसो पूवेमतिज्गातं यदाङ्गिरसत्वं तदेव सोऽयास्य आङ्गिरसोऽङ्गानां हि रस इत्य-

+ ग. घ. पू्वोक्तायास्यत्ेन प्रः ग. घ. 'देततसोऽया'

नि | ह,

= नाद्यणम्‌ ] बृहदारण्यकोपनिषत्‌ २१

प्राणो वा अङ्काना^ रसः प्राणो हि वा जङ्गाना रसस्तस्माद्यस्माकस्माचाङ्गासाण उक्तामति तदेव तच्छष्ययेष हि वा अङ्गना रसः १९ एष

०,

एव बहस्पतिवाग्बे बृहती तस्या एष पतिस्तस्मादु वृहस्पतिः २० एष्‌ एव ब्रह्मणस्पति्वांग्बे रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः २१ एष एव साम वाग्वे सामेष मा चामश्वेतिं

नेनाच्रद्य पाणो वे प्रसिद्धोऽङ्गानां रस इति प्रतिज्ञाते तत्कथमिति हेत्वपेक्षायां भ्राणो दीत्यादिवाक्यम्‌ अत्रैवमन्वयो यस्मात्कस्माचाङ्गाद्यतः कुतधिदनिधां रिताच्छरीरावयवास्ाण उत्क्रामति तदेव तमरैव तदङ्ग श्ष्यति शोषमुयेति नान्यदिति अन्वयव्यतिरेकाभ्यां हि यस्मात्पाणो बा एवाङ्ानां रसः परसि-

स्ध॒स्तस्मादेष हि वे प्राणोऽङ्गानां रूपकर्मासकानां कायंकरणानां रस आत्मे र्युपसंहार इत्यथः १९

अथास्येव नापराश्यात्पत्व वक्तुमेष एवेत्यादिकण्डिकाचतुष्टयम्‌ तत्र ता वदटगारमत्वं भराणस्य तक्खेनोपास्यत्वायाऽऽह- एष इति उरप्यथः एष भाण एव बृहस्पतिरपि तच्छब्दवाच्यं पर्िद्धदेवपुरोदितत्वं व्याबतेयति-- वारव च्ुहतींति वाग्वा अनुष्टुविति श्ुत्यन्तराट्ाविशदक्षरात्पकानुष्टुपढन्दस्क- श्यपाया वाचो बृहत्यां षटत्रिशदक्षरच्छन्दस्कथूपायामन्तभोवाद्रागवे बृहतीत्यु- न्क्रम्‌ तस्या बहत्या मध्यस्थत्वादुपलक्षणविधया सवैच्छन्दस्कग््राहिकाया एष शाणः पतिः स्थित्युत्पादनहेतुतवात्तस्मादु बहस्पतिरित्युपसंहार इत्यर्थः ॥२०॥

तथा यज्ञवदात्मकत्वमाह-एष इति एष एव ब्रह्मणो यनुवदस्य पतिः। कथम्‌ वाग्वे वाण्विशेषरूपं यजुरेव बरह्म वेदो बेदाधिकारात्तस्या एष पति रित्यादि समानमित्यथेः २१॥

अथास्य सामवेदात्मकत्वमाह--एष इति एष एव साम। कथम्‌ बाग्वं

सातैष स्ीलिङ्गशषब्दबास्यवस्तुमा्रविषयः साशब्दः सा षं षाङ्‌ पुिङ्गश-

उदाभिपेयवस्तमाज्विषयोऽमशब्दः अम एष प्राणः केन मे पौस्नानि नामा- न्याश्ोपीति भाणेनेति श्रूयात्केन मे द्वीनामानीति वाचेति घुत्यन्तरात्‌ नन्वे- तावता कस्य सामत्वं मुख्यं निधितमित्यत आह--सा चामधेतीति) एतदव्युत्प-

क. घ. व्यैकारः\+ रख. पि। एत ।३ग., योऽमः्'। क. ख. ग. घ. पौंस्यानि

२२ निलयानन्दविराचेतमिताक्षरयख्यव्याख्यासमेता- [प्रथमाध्याये-

तत्साभ्नः सामखम्‌ यदेव समः परुषिणा समो मकेन समो नागेन सम एभिधिमिरकिः समोऽनेन सर्वेण तस्मादेव सामाश्नते साभ्रः सायुभ्य९ सखोकतां एवमेतत्साम पेद।२२॥ एष उवा उदद्रीथः प्राणो वा उप्रणेन हीदश सर्वमुत्तव्धं वागेव गीथोचं गीथा चेतिस उद्रीथः २३ तद्धापि ब्रह्मदत्तशवेकितानेयो

तेवगुपसजेनः भाण एव युख्यसामशब्दवाच्यो यस्मात्तस्मादध्येतेपिद्धस्यापि साज्नो युख्यसामकब्दवाच्यपराणनि्स्यस्वेन गौणमेव सामत्वम्‌ अस्यैव पराणस्य भ्रकारान्तरेण सामत्वमुपासनाथंपाह- यदिति यदु एषेति च्छेद्‌ः उशब्दो विकल्पाथेः यथ्स्माद्राऽयं भाणः सृतरौत्मा लिङ्गात्मना द्रुषिणा पुत्ति काररीरेण समस्तुट्यो मशकशरीरेण समो नागेन हस्तिशरीरेण सम एभिखि भिरछकेखेरोक्यात्मकपिराट्शरीरेण समोऽनेन सर्वेण ॒दहिरण्यगर्भजगदूपेण समस्तुस्य एव गोत्वादिवत्कात्स््येन परिसमाप्रस्तस्मादु एष साम एतदुणक- प्राणोपासंनफटमाह-अश्चुत इति एवं यथोक्तमेतत्सामगुणकं प्राणं वेदा- पासे साश्नः भराणस्य सायुञ्यं सयुग्भावं समानेन्दरियाभिमानतामश्रुते व्या्मोति सखोकतां प्राणसमानखोकतां वाऽश्चते मावनातारतम्यात्फरुतारत- म्यमेतस्य सायुज्यादेः प्रथानफछत्वादयमपि विशिष्टविधिरवेदयथः २२ देही पदीपन्यायेनेमामेव फरश्चतिमनुखत्य गुणान्तरमाह- एष उं वा इति। एष पाणो वा उद्रीथः कथम्‌ दि यस्मात्माणेनेदं सवेयुत्तब्धयुदुध्वं स्तब्ध मत्तम्मिते विधृतमिति यावत्‌ तस्मात्पाणो वा उत्‌ तथा वाचा यस्माद्रीयते तस्माद्रागेव गीथा उद्रीथश्ब्दाभ्यां पाण एव वाच्य इत्यह-उच गीथा चेति एतस्माघ्िहात्स वागुपसजनः प्राण एवोद्धीय इत्यथः २३ उद्वीथदेवता पाण एव वागादिरित्युक्ताथंदाल्योयाऽऽख्यायिकामाह- तदिति तत्तत्रैतस्मिन्नथे हाऽऽख्यायिका भत्ता चिकितानस्यापत्यं चेकि- तानिस्तस्यापत्यं युवा चैकितानेयो ब्रह्मदत्तनामा विश्वखूजामृषीणां स्तर

~ क. जात्म ) ग. ध. श्रात्मलि। स. घ. पुत्रिकाः। क. ख. एवेति। जग. ध. चौमेव गीथोद्धीधाभिग्यक्तिरूपा

ब्राह्मणम्‌ ] बृहदारण्यकोपानिषत्‌। २३

राजानं भक्षयतुवाचायं यस्य राजा मूर्धानं विपातयतादययदिताऽयास्य अआङ्किसोऽन्येनो- द्गायादाते वाचा चद्व प्राणेन चौदगाय- देति २९ तस्य हैतस्य सप्र यः सं वेद भवाते हास्य स्वं तस्य वे स्वर एव स्वं तस्मा- दालञ्यं कारेष्यन्वाचि स्वरमिच्छेत तया वाचा स्वर्सपन्नयाऽअतिभ्यं इयात्तस्मायत्न सखरवन्तं दिदृक्षन्त एव अथो यस्य स्वं भवति

राजानं सायं भक्षयजुवाच किम्‌ अयास्याङ्गिरसकशब्देनोह्यतोच्यते ताह- कप्राणोपासकत्वात्स यद्यद।तोऽस्माद्रागुपसजनीभृतासाणाप्पुोक्तादन्येन देव- तान्तरंणादगायदुद्धानं नि्वपितवानिति यादे स्यात्तदा त्यस्य तस्यान्रतवादिनो मम सृधान रिरोऽयं भक्ष्यमाणः सोमो राजा विपातयताद्विसपष्टं पातयत्‌ एवं प्राण एबोद्रातेत्याख्यायिकया निधौरितमर्थं श्रतिः सेन वचसोपसंह-

राते-- वाचेति उद्राताऽयास्योपासनया तदूपभूतो वाचा प्राणप्रधानया प्राणेन स्वातमभूतेन ्येवोदगायदित्यथः २४

एवमुद्वीथदेवता भाण एवेति निधोयं तस्य स्वसवणपरतिष्ठागणविधानार्थम- त्र कण्डिकात्रय प्रवतते-तस्यति। तस्य विश्चद्धयादिगणवत्तया भरतस्य हैतस्य बृहस्पत्यादि गुणवत्तया निरूपितस्य सास्नः प्राणस्य स्वं धनं यो वेदास्य विज्ञा- तुहे स्व धनं भवति एवं गुणफल्न प्रलोभ्याभिपखीष्तं ुश्रषुं प्रयाह- तस्येति तस्य वे साश्नः स्वर एव कण्ादिमापुयमेव स्वै भूषणम्‌ कथं तत्सपादनीयमिदयत आह- तस्मादिति यस्मादेवं तस्पादास्विज्यमृत्विक्म कारेष्यञ्द्वाता वाचि स्वरमिच्छेत तन्मात्रेण सोंखयांसंभवात्तदेतुदन्तधा- वनाद्‌ याद्त्यथाद्वगम्यते एतक्ञ भासाङ्गिकं फलम्‌ तयैवं संस्छृतया स्वरसंपन्नयाऽऽप्विञ्यमृतिवक्षम कुयोत्‌ सोस्वयस्य सामभूषणत्ये गमकं सद- शन्तमाह- तस्मादित्यादिना तस्पाच्छब्दस्तथाथः अथोश्ब्दो यथार्थः

तथाच यथा यस्य स्वं धनं भवति तं दिदक्षन्ते खोकिकास्तथा यज्ञे सखरब-

ग. श. तेनोद्‌ः।२ग, घ. "मकमा" ग. गदति युस्मात्स्वभूतेन स्वरेण मुषितं साम ॒तस्मा्ङ्ञे | ॥ि

२४ निलयानन्दविरवचितमिताक्षराख्यव्याख्यासमेता-- [प्रथमाध्यर्ये-

भवति हास्य स्वं एवमेतत्साभ्नः स्वं वेद्‌ ॥२५॥तस्य हैतस्य सुघ्रो यः सुवं वेद भवति हास्य सुवं तस्य वे स्वर एव सुवण भवति हास्य सुवणं एवमेतः्साश्नः सुवण वेद्‌॥ २६॥ तस्य हतस्य साघ्नो यः प्रतिष्ठं वेद्‌ प्रति तिष्टति तस्य वे वागेव प्रतिष्ठा वाचि हि खल्वेष एतपप्राणः प्रतिष्ठितो गीयतेऽत्र इव्यय रैक जहुः २७

न्मुद्वातारं दिदृक्षन्त एव द्रटुमिच्छन्त्येव जना इत्यन्वयाथै; एवं सिद्ध सफलं गुणविङ्गानमुपसहरति- भवति हास्य खं एवमेतत्साश्नः स्वं वेदेति उक्ताथम्‌ एतच्च कण्ठनिष्ठं माधुर्यं ॑बाह्यं धन सौसर्यस्य ध्वनिगतत्वादि- त्यथः २५

इदानीं छाक्षणिकवणेन्नानपू्कं तदुचारणं वर्णनिष्त्वादान्तरं धनमाह-- तस्येति तस्य दैतस्य साश्नः सुवर्णं कण्न्योऽयं दन्त्योऽयमितिज्ञानयपूर्वकं वर्णो- चारणं पमेव साप्रशब्दवाच्यपाणमूतस्याऽऽन्तरं धनमिति यो वेदास्योपास- कस्य युवणं लोकपसिद्धमेव भवतिं तत्ुवर्णमिति शुश्रूषवे भाह- तस्येति तस्व सान्नः स्वर एव कण्ठ्यादिलक्षणो व्याख्यातः सुवर्ण भवति हास्य सुवणं एवमेतत्साश्नः सुवर्णं वेदेति पूर्ैवदुपसंहारः २६ ` प्रतितिष्ठयस्यामिति परतिष्ठातां मरतिष्ठंयोवेद्‌ परतितिष्ठति तस्य वै सानो वागेव निहामूखादीन्यष्टौ स्थानानि प्रतिष्ठा हि यस्मादेष भाणो वावि निहागृढीयादिस्थानेषु भरतिष्टितः सन्खट निथितमेतद्वानं गीयते गीतिभावमा- प्यते तस्माद्रागेव पतिषटेति संबन्धः मतान्तरमाह--अन्न इति अननेऽन- परिणामे देहे प्रतिष्ठितो गीयत इत्येक खल्वाहुरित्येकीयपक्षस्यानिन्दि- तत्वाद्विकल्पेन मरतिषठागुणज्गानं कुयात्‌ एतच्च स्वादिगुणविज्ञानमाङ्गिरस- त्वादिवनन याजमानिकं कित्वौदरात्रं यज्ञे स्वरवन्तं दिदृक्षन्त इति वचनादि त्यथः २७

ग. ध. च्छन्त एव जनाः एतदेव दष्ठन्तेन साधयति-अथेत्ति अथो अपि यस्य स्वं धनं भवति तं दिदक्षन्ते ठौकिकाः ए" |

मि

ब्राह्मणम्‌ ] बहदारण्यकोपनिषत्‌ २९५

अथातः पवमानानामेवाभ्यारोहः स॒वे खलु प्रस्तोता साम प्रस्तोति यत्र प्रस्तुयात्तरेतानि जपेत्‌। असतो मा सद्रमय तमसो मा ज्योतिर्गमय मृयोर्मा ऽमृतं गमयेति यदाहासतो मा सदरम. येति मृप्युवा असस्सदमृतं मृयोमा ऽमृतं गमयामृतं मा ढविसयेवेतदाह तमसो मा ज्योतिर्गमयेति

(ऋ) 2

9

इदानीं प्राणोपासकस्य पत्रजपविपित्सयाऽऽह- अथेति अथ प्राणवि- ज्ञानकथनानन्तरं यस्माचेवंविडुषा देवभावाय प्रयुल्यमानमभ्यारोहफलं जप- कमातस्तस्माद्िधीयते भ्राणविद एवैतत्‌ अभ्यारोहोऽस्य व्ष्यमाणजपकर्मणो नामेयं प्राणविद्या विदाभिमुख्येन प्राणात्मानमारोहत्यनेनेति व्युत्पत्तेः अस्य सर्त्रोद्वानकाङे पप्रौ पवमानानमिवेति कानियमेऽपि पवमानेष॒चिष्वपि कर्ैव्यतायां पाप्ायां पनः कासंकोचं करोति-स बे खट भरस्तोता साम भ्रस्तीतीति एतत्पसिद्धम्‌ ततः किं सिद्धमित्यत आह--स इति ्रस्तोता यत्र यस्मिन्काले साम भ्रस्तुयासारभेत तत्तस्मिन्काङ एतानि जपेत्‌ एतच्च याजमानिकमेव मन्नाणां देवभावसाधनत्वादिप्राथनाथेत्वात्‌ एतानि कानीत्यपेक्षायामाह- असतो मा सद्रमय तमसो मा ज्योतिगंमय मृत्योमोऽ- मृतं गमयेतीति अयमितिशब्डो मच्रजयसमापि्योतकः मव्राथ॑स्य तिरोहि- तत्वाह्ाह्यणं पतीकग्रहणपूवेकं व्याचष्टे---स यदिति मच्रोऽसतो मा सद्र- मयेति यदाह तत्र मृत्युवां असत्‌ मृत्युरिति देदेन्दियादीनां पर्टततिरेतुस्वामा- विककर्मज्ञानयोरुक्तेः तयोरल्यन्तमधःपातहेतुत्वादसच्छब्दवाच्यता सदिति शास्जीयकमेविङ्गाने उच्येते तयोराध्यासििकपरिच्छेदाभिमानलयागेन देवभावा- पत्तिहैतुतयाऽमरणदेतुत्वात्सच्छब्दवास्यत्वमिति। पदाथेमुक्त्वा वाक्याथेमाह-- गरलयोरिति। मृदोः स्वाभाविककर्ंज्ञानात्मकान्मा माममृतं शाक्लीयकमेज्नानात्परकं गमय देवभावसाधनस्वरूपतामापादयेति यावत्‌ अथ तात्पयांथमाह--अपृत- मिति। मा माममृतमभृतत्वप्ताधनयोग्यस्वभावं कुरू संपादयेलयेवेतन्मन्रवाक्यमा- होक्तवत्‌। तथा द्वितीयं मत्रं व्याचष्ट--तमसो मा ज्योतिगेमयेति अस्मिन्मते

कृ, °धिमाह

२६ नित्यानन्द विराचितमिताक्षराख्यव्याख्यासमेता-- [प्रथमाध्याये

मृत्यवे तमो ज्योतिरमृतं मृल्थोर्माऽमृतं गमयामृतं मा ऊुवित्यवेतदाह मृत्योर्माऽमृतं गमयेति नार तिरोहितमिवास्ति अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नायमामायेत्तस्माद्‌ तेषु वरं ब्रणीत यं कामं कामयेत तर एष एवेविदुद्राताऽऽल्मने वा यजमानाय वा यं कामं कामयते तमा- गायति तद्धेतष्टोकनिदेव दहेवरोक्यताया

[श

तमःरब्देनाशास्ीयकमंङ्ञानपूमज्ञानएुच्यते तस्याऽऽवरणात्मकत्वाद्‌ ।` तदेव मृत्यु मरणहेतुत्वात्‌ उक्ततमोषिपरीतं दैवं स्वरूपज्ञानं ज्योतिरुच्यते भका- दास्वभावत्वात्‌ तदेवागृतमपरणहेतुत्वादिति पदार्थमुक्त्वा वाक्यार्थमाह-- मृद्योरिति शृल्योरन्नानात्यकादासुरभावादमृतं ज्ञानात्मकं देवभावं गमय तात्पयोयेमाह-- अमृतमिति अभृतं भाजापंत्यं फएल्मावं मा मां कुषित्येवै- तदाह एवमुक्तमत्रदयाथाभ्यामनतिरिक्ता्थतया तृतीयमत्रस्याव्याख्येयत्व- माह-गृत्योरिति मृलयोरसाधनभावादसाध्यभावाचामृतं साधनभावं साध्य- भावं गमयेत्यत्नास्मस्तृतीये मन्रे तिरोहितमिवाभकटमपूर्व नास्ति पूर्वमन्रो- साध्यसाधनभावसमुचिताथंकत्वात्‌ पाणवदुद्रातुरपि स्वार्थं गानमस्ती- त्याह--अथेति अथ त्रिषु पवमानेषु यजमानोद्वानकरणानन्तरं यानीतराण्य- वाशिष्टानि नव स्तोजाणि तेषु प्राणविदुद्वाताऽऽत्मन आल्मा्थमन्ना्यमन्नं तदाद्यं चान्नाच्मागायेदागानेन संपादयेत्‌ अस्योद्रातुः स्ैफरसाधकत्व- माह- तस्मादिति यस्मात्स एष उद्वातेवंविद्यथोक्तपाणवित्भाणवदेवाऽऽ- त्मन आत्माथं वा यजमानाय वा यं कामं कामयेतेच्छति तमागायत्यागानेन साधयति तस्मादु तस्मादेव यजमानस्तेषु नवसु स्तोत्रेषु भयुञ्यमानेषु यं कामं कामयेत यं कामयमानः; स्थितस्तं कामं वरं णीत भराथयेदिल्यन्वयाथैः कमेसमुितादुपासनात्फरसिद्धौ शङ्ामावेऽपि केवछादुपासनात्तस्सिद्धिशङ्का स्यात्तां निरस्यति- तदिति एतत्साम प्राणमेव यथोक्तनिधीरितमदहिमा- नमा तद्भिमानाभिव्यक्तेवेदोपास्ते तस्य कमीनधिष्तस्यापि तद्धैतत्माणदर्शानं

केवरमपि रोकजिदेष छोकसाधनमेव दैवाटोक्यताया अलोक्यत्वा-

स. "पद्यफः ग. घ. संपादितवान्‌

ब्राह्मणम्‌ | बहदारण्यकोपनिषत्‌ २७

आशाऽस्ति एवमेतत्साम वेद २८॥

.इति प्रथमाध्यायस्य तृतीयं ब्राह्मणम्‌ आ्मवेद्मग्र आसी्पुरुषविधः सोऽनुवीक्ष्य नान्यदालसनाअपरयस्ा-हमस्मायत्र व्याहरत तो ऽहंनामाभवत्तस्मादप्येतद्यामन्वितोऽहमयमि- येवाग्र उक्वाऽथान्यत्राम प्रतरते यदस्य भवति

ऽ्ञास्याशंसनं भ्राथनमस्ि तथाचोपासनासदहितं कमे सकृदेषानष्टितं -सदद्षद्रारा फरसाधनं केवखोपासनं त॒ नेरन्तर्येणासकृदुष्टितं तत्साधनमित्ये- तदुभयविधमप्यन्तःकरणञुद्धिद्रारा वैराग्यहेतुरिलयथेः २८ ` इति बृहदारण्यकव्याख्यायां मिताक्षराख्यायां प्रथमाध्यायस्य तृतीयं ब्राह्मणम्‌ ॥३॥

|

एवं ज्ञानकमेभ्यां परजापतित्वपरा्तिन्याख्याता इदानीमस्य परजापतेः फल धूतस्य जगत्सजेनादो स्वातत्रयादिविभूत्युपव्णनेनं तं स्तोतुं ज्ञानकर्मणोरवैदि कयोः फलोत्कष आलत्तैवेदमग्र आसीदिति पुरुषषिधव्राह्यणेन तद्धेदमिल्यतः प्राक्तनेन वण्यते व््यमाणव्रह्मिद्याधिकारदेतुभ्रतवराग्योत्पादनाय तत्राऽऽ

त्मशब्दाथेश्च महषिभिरेवं स्मयते--

यच्चाऽऽग्रोति यदादत्ते यच्चात्ति विषयानिह

यदस्य सन्ततो भावस्तस्मादात्मेति कीर्ते" इत्युपाधितो विशिष्टः स्वतश्च केवर इति इदं दृर्यमानं शरीरमेदजातमगर दारीरोतपत्तेः भागात्मवाऽऽसीत्‌। कस्याऽऽत्मनोऽत्र ग्रहणमित्यत आदह--पुरूष- विध इति पुरुषाकारः रिरःपाण्यादिखक्षणां मन्बादानां स्रष् विराडा्त्पा यजमानावस्थादशनादमु पथात्तत्फटं वीक्ष्य कोऽदं किखक्षमोऽहमित्या- छोच्याऽऽत्पनः स्वश्रीरादन्यदस्त्वन्तरं नापश्यत्‌ आलोचनकायेमाह--स इति ओरोतज्ञानादिसंकृतसाधकावस्थपरजापतिवत्फछावस्थोऽपि विराडा त्माऽहमस्मि स्बसरेलप्रे परथमं व्याहरव्याहूतवान्यस्मात्ततस्तस्ादहनामा- भवत्‌ यस्मादेवं तस्मात्तत्कायभूतोऽपि खोक एतद्तस्मिन्नपि काट आम त्रितः कस्त्वमिति प्ृष्टोऽहमयपित्येवाग्रे मथमपुक्त्वाऽथानन्तरमन्यतिण्डपिशेष-

विषयं यदस्य पुरुषस्य मातापित्रद्रतं भवति तन्नाम प्रत्रते कथयति पएवमुषा-

णिनिना जननो नि कि मनन

ख.घ. नस्तोः। ग. घ. (त्मा सीऽनुवी

२८ निल्यानन्दषिरचितमिताक्षराख्यव्याख्यासमेता-- [प्रथमाध्याये-

स॒यतपर्वोऽस्मासपरवस्मारसरवान्पाप्मन ओष्‌- त्स्माएपुरुष जपति वे ते योऽस्माप्पर्वा बुभूषति एवं वेद्‌ ॥१॥ सोऽबिभेत्तस्मादेकाकी

(८

बिभेति हायमीक्षां चक्रे यन्मद्न्यन्नासित कस्मान बिभेमीति तत. एवास्य भयं वीयाय कस्माद्वयमेष्यदद्धितीयद्रै भयं भवति २॥

सनार्थं परजापतेरहनामोक्त्वेदानीं पुरुषनामनिवैचनमाह-स यदिति।स परजा पतिः पूवैसिमञ्जन्मनि साधकावस्थायां कमीद्यनुष्ठानैरहमिति . भावनया चास्मास्मजापतित्वपतिपित्प॒समुदायात्सवैस्मात्पूवों मुख्यः सन्सम्यकमाचनु- रान; कृत्वाऽऽसङ्गत्ानलक्षणान्सवोन्पाप्मनः प्रजापतित्वपा्धिकारणपरतिषन्ध- भृतान्यद्यस्मादोषददहत्स्मात्पुरुषः एतहणविङ्गानफलमाह-ओषतीति परजापतिवदन्योऽपि यः कशिदेवं वेद पुरुषगुणः भरनापतिरहमस्मीत्युपास्ते पै सोऽप्योषति तं दहत्येवाभिभवत्येव तंकं योऽस्मादेव॑भूतोपास्षका- तपे; प्रथमः सन्भजापतित्वमात्मनो बुभूषति भवितुमिच्छति तमित्यथंः १॥ स्तोतुमभिपरेतमेतलाजापल्यफलं संसारविषय नेवातिक्रामतीलयाह ततोऽ- भीषटवेराग्यसिद्धये--स इति योऽयं प्रथमशरीरी पुरुषविधो व्याख्यातः पजापतिरबिभेद्धीतवान्‌। अहमेकाकी कोऽपि मां हनिष्यती लयात्मविषयविपरी- तज्गानवखाद्धयं पाप्तः। अत्र कायेगतभयलङ्गं प्रमाणमाह- तस्मादिति यस्मा- च्छरीरात्माभिमानतया प्रजापतिरेवमविभेत्तस्मादद्यतनोऽप्येकाकीं स्वविनाश- माशङ्य बिभेति | किंच यथाऽस्मदादिभी रञ्ञ्वादो सपादिश्रमजनितभयनिह- त्ये विचारेण त्यन्ञानं संपाद्यते तथा परजापतिरपि भयतद्धतुविपरीतधीष्व- स्तिहेतुतज्ञानं विचायं संपादितवानित्यतोऽप्यस्य संसारान्तगेतत्वमित्याश्ये- नाऽऽह-स इति किट सोऽय प्रजापतिरीक्षामीक्षणं विचारं चकरे। कथम्‌ यद्यरमान्मन्मत्तोऽन्यद्रस्त्वन्तरं भरतिदर्रीभूतं किमपि नास्ति तस्मादहं ्त्यक्चेतन्याद्वितीयब्रह्मरूपः कस्मान्न बिभेमीति एवंविचारोत्पन्नत्खङ्गान- फलमाह --तत इति तत एव यथाभृताद्ितीयात्मददेनादेवास्य मजापतेभेयं सकारणं षीयाय विस्यषठं गतवत्‌ उक्ता्थसमथेनाय श्रुतिराह--कस्मादिति ¦ यद्धितीयद्व द्वितीयादेव भयं भवति तु स्वस्मात्स्वस्य मयम्‌ द्वितीयं चाषि-

१ग. घ. "लिङ्गकं ग्र। क, ख, "ति द्विती

ब्राह्मणम्‌ | बरहदारण्यकोपनिषत्‌ २९ स॒ रेमे तस्मादेकाकी रमते

०२

हितीयमच्छव्‌ हैतावानास यथा छ्ीएमाऽसां संपरिष्वक्ता इममेवाऽऽ- त्मानं देषाऽपातयत्ततः पतिश्च पतनी

चाभवतां तस्मादिदमर्धवबृगरुमिव

..द्याकरिपतम्‌ “मायामात्रमिदं द्रैतमदैते परमार्थतः" इति माण्डुक्यशरुतेः त्- ज्ञाने सलयत्नानाभावात्तन्भूररैतदशनारुपपत्तेरयं कस्माख्वमेष्यत्कृतो भीति मप्स्यतं परमाथेनिरूपणावस्थायां कुतधिदित्यथेः

एवं प्रनापतेभेयाद्याविष्स्वेन संसारान्तगेतत्वमुक्त्वा ततैवारल्याविष्तवं हेत्वन्तरमाह-स इति वे विशडात्पा नैव रेम एकाकित्वादस्मदादिवदः- रत्याविष्टो बभूवे निषत्ताविद्यस्य पुरुषस्य स्वाधिकारसमापिपयन्तमाधिका- रिकजीवन्क्तानामिव भारब्धरेत्वनिद्यारेशायुषटच्याऽरत्यौदयुपपद्त इस्यथेः काथस्थयाऽरस्या कारणस्थारतिर्तुमेयेत्याह- तस्मादिति यस्माट्मजापतिरे- काकी रेषे तस्पादेवेकाकिस्वादिधमेद्खादेवाऽऽधुनिकोऽप्येकाकी रमते अरत्याविष्ठस्य प्रजापतेस्तभिरसनोद्योगप्रकारमाह- इति भ्रनापति- ह्ितीयमरत्यपनोदनसमर्थं स्रीवस्त्वेच्छादिष्टवान्‌ तस्यैवमिच्छतोऽतिविषयास- क्तस्य खिया परिष्वक्तस्येवाऽऽत्मन्यभिमाने संजाते स॒ह पनापतिस्तेनेवा- भिमानेन सलयसंकल्पत्वादेतावानेतावत्परिमाण आस बभूव कियत्परिमाण इत्यपेक्नायामाह-- यथेति यथा रोके क्ञीपुमां सवरल्यपनोद नाय संपरिष्व- क्तावन्योन्यं गाढमालिङ्गितौ यत्परिमाणौ स्यातां तथा तत्परिमाणो बभूव विरारृस्वरूपानुपमर्दनेनैव ॒बिराडात्मिमं॑परिष्वक्तस्नीपंसपरिमाणमात्मानं हरीरमेतावत्परिमाणं दवेधाऽपातयद्धिमकारं पातितवान्‌ ततस्तस्मात्पातनात्प- तिर्न्वाख्यः पत्नी शतरूपाख्या चाभवतां बभूवतुः भसिद्धयोदैपत्योरुक्तनि- वचने छोकानुभवमनुङकरयति- तस्मादिति यस्मात्पतिपटन्यावेकशचरीरविभक्ते तस्मात्स आत्मन इदं शरीरं रा्दारपरिग्रहादधेवृगलमिव बृगं विद्म तदबरगरं चार्दगलम्‌ शुक्टयादिविभागवद्विदलं भसिद्धम्‌ अत्राभियुक्त-

५ख,. न्तन।ग.ध. "त भीतवात्नकु। ग. घ. "व काये! ख. ^त्याययुपपत्तेरितय' ४क. "दिव

३० निद्यानन्दविरवचितपिताक्षराख्यव्याख्यासमेता- प्रथमाध्याये

इति स्माऽऽह याज्ञवल्क्यस्तस्मादयमाकाश्चः श्रिया प्रथत एव तार समभवत्ततो मनुष्या अजायन्त ॥३॥ सो हेयमीक्षां च्रे कथं तु माऽऽत्मन एव जनयित्वा संभवति हन्त तिरोऽसानीति सा गोरभवद्षभ इतरस्ता९ समे- वाभवत्तता गावोऽजायन्त वडवेतराऽभवदश्वद्रष इतरो गदृभीतरा गर्दभ इतरस्ताः समेवाभवत्तत एकशफमजायतानेतराऽभवद्रस्त इतरोऽविरि- तरा मेष इतरस्ता९ समेवाभवत्ततो ऽजावयोऽ-

संमतिमाह-- इतीति यज्ञस्य वर्को वक्ता यज्गवद्छस्तस्यापलयं याज्ञवल्क्यो दैषरातिनामा देतीत्थमाह समोक्तवान्‌ परुषार्धस्य विदरते हेत्वन्तरमाह तस्मादिति यस्मात्पुरुषस्य शरीरमधं तस्मादयं पुरुषदेह आकाशः द्यर्भून्य उद्रहनानन्तरं सिया पूयेत एव शरुक्ल्यादिविभाग इव पुनः संपुटीकरणेन अथ गिथुनद्वारिकां ष्टिमाह-तामिति मन्वाख्यः पुरुषस्तां श्रतरूपा- ख्यामात्मनो दुहितरं पत्नीत्वेन कल्पतां समभवन्मिथुनभावेनापगतवान्‌ तत- स्तस्मात्तथाविधोपगमनान्मनुष्या अनायन्तोत्पन्ना इ्टयथः

इदानीं गवादिषष्ट भरस्तोति- सेति सेयं रातरूपा सगो समानमवरां भायां विन्देतेति दुदितृगमनादौ स्मा भरतिषेधं स्मरन्तीकषां विचारणां चक्रे अयं मा मामार्मनः स्वस्मादेव जनयित्वोत्पाद्य कथं तु संभवत्युपयुङ्क यद्यप्ययं कामाभिभूतः स्मार्ते पतिषेधमस्मरन्मां युश्चलयहं तु तं स्मरन्ती हन्तेदानीं तिरोऽसानि नान्तरेण तिरोधरताऽसानि भविष्यामीति विचायं सा शतरूपा गौरभवदितरो मनुकऋषभो भूत्वा तामेव गां समभवत्पष- वत्संभोगं कृतवान्‌ ततस्तस्माद्रोदषभसंबन्धाद्वाबोऽजायन्त इतरा शतरूपा वडवाऽश्वाऽभवत्‌ इतरो मनुरश्वटृषोऽश्वश्वासो दषश्वाश्वष्षः। इतरा शतरूपा गदेभी इतरो मलुर्गदभः। अमवदिति भलेकं संबन्धः तामेव वडवां गर्दभी समभवत्‌ ततो वडवाश्वसंयोगाददं भगदंभीसंयोगाद्रदभाश्नातीययोर्दा- पत्याबेकशफमेकयुरम्वाश्वतरगर्दमाख्यं त्रयमजायतं इतरा शतरूपाऽजाऽ- भवत्‌ इतरो मनुबस्तशछागः। इतरा शतरूपाऽविः इतरो मनमेषः तामेवा- नामाव समभवत्‌ ततः संभवनादजावयोऽनाश्वावयश्चाजावयो नातिवि-

कन

बने

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ३१

जायन्तेवमेव यदिदं किंच मिथुनमा पिपी- छिकाभ्यस्तःसर्वंमञ्चनत ¢ सोऽवेदहं वावसष्टिरस्म्यह हीद्‌€ सवमसक्षीति ततः छष्टिरभवत्छृषटया हास्यैतस्यां भवति एवं वेद्‌ ॥५॥ अथेयभ्यमन्थतस मुखाच्च योनेर्हस्ताभ्यां चाभिमखनत तस्मादेतदु- मयमलोमकमन्तरतोऽखोमका हि योनि-

शेषा अजायन्त षिदेषाणामानन्तयेन पलयेकं वक्तमश्क्यत्वा्तियेक्खरट संक्षि- प्योपसंहरति- एवमिति यदिदं किंच यक्किचेदं मिथुनं खीपसरक्षणं दंदमा पिपीलिकाभ्यः पिपीलिका अभिव्याप्य तत्सर्व जगदेवमेव पञुन्यायेनेवासुज- तेलयथः 9 | वकष्यमाणाभरिसोमिनद्रादिसृष्टि सिद्धवत्कृय सृष्टि सवाुपसंहरति- इति। भ्रजापतिरिदं सर्व जगत्सष्टाऽेद गतवान्‌ किम्‌ अदं वाबाहमेव सृष्टि रसि सृज्यत इति सृष्टिः सृष्टं जगद हमेव कुत एतदिल्यत आह-अहं हीति। हि यस्मादिदं सर्वं जगदहमेवामूक्षि मष्टवां स्स्मान्पत्तो भिचयते मद्िवतेतवात्‌। यस्मादहं॑हीदं स्षमसृक्षीत्युक्तं ततस्तस्मास्रनापतिः सृष्टिरभवतसृष्टिनामा वभूव सष्टुरेतदयुणविदः फएटमाह-- सृष्यामिति प्रनापतिवदन्योऽपि यः कथित्साध्यास्माधिभूताधिदैवं जगदहेमेबेति स्वात्मनोऽनन्यत्वेन बेदोपास्त सोऽस्य ्रनापतेरेतस्यां स्वां जगति खट सटा भवतीत्यथः एवमनुग्राहमखष्टमुक्त्वाञ्तुप्राहकसृष्ट भस्तोति--अयेति अथश्ब्दोऽनु- ग्ाह्सष्टयानन्तरयायेः इतिशब्दो मन्थनपरकाराभिनयभद नाथः युखे दस्त निक्षिप्याभ्यमन्थदाभिमुख्येन मन्थनमकरोदेवं मुखं हस्ताभ्यां निष्पिष्य परजापतिर्युलाचोनेस्ताभ्यां योनिभ्यामभ्रि ब्राह्मणजातिरयुप्राहकमसृजत मुखादेरभि भति योनितवे गमकमाह तस्मादिति यस्मादाहकस्यरेदस्तो युखं योनिस्तस्मादेतदुभयमध्यन्तरतोऽभ्यन्तरेऽलोमकं रोमवनितम्‌ हस्त- योरु योनिक्षब्दभयोगे निमित्तमाह--अलोमकेति या हि स्रीणां योनिः

= = ~ --~ ----

बी

१.ग. ध, वेदास्योपास्तकस्यैत' ग. ध. खष्ूलं }

१२ निलयानन्दबिरचिततमिताक्षराख्यव्याख्यासमेता - [प्रथमाध्याये

रन्तरतः तद्यदिद्माहुरमुं यजां यजेयेकैकं देवमेतस्यैव सा विसृष्टिरेष देव सरव देवाः अथ यक्िचेद्मादर तद्रेतसो ऽषजत तदु सोम एतावदा इद्‌ सवेमन्नं चैवान्नादश्च सोम एवान्नमयिशत्ादः सेषा ब्रह्मणोऽतिरष्टिः यच्छेयसो देवानदजताथ यन्मत्यः सत्मृता-

[1 ममी भर

सा ह्न्तरतोऽलोमकेत्येतत्सामान्यात्तयोरमिियोनित्वम्‌ सृज्यस्य सष्टुरनन्यत्वा- मृष्टं सर्धं संष्टा भनापतिरेवेत्युक्तस्य स्तुतिविवक्षयाऽविद्वन्मतं निन्दितुयुपन्य

स्यति- तदिति परदयेकं देवतानां भिन्नत्वं मन्यमानाः केवछ्या्ञिका यदिद

माहुरयुमिन््रं यजायुमभि यजेलयेकेकं देवयुदिश्य तन्न तथाऽऽदरणीयमिति वाक्यशेषः एतस्यानादरणी यत्वे दतं वदन्ननुप्राहकयष्टिपसंहरति-एतस्येति। हि यस्माद्यः सर्वोऽपि देवभेद एतस्येव प्रजापतेरेव सा पिसष्टिस्तस्मादेष ह्येव दिरण्यगभात्मा प्राणः सर्वे देवा नान्यहेवतान्तरमस्तीलयथंः एकस्येव प्रजापते्िषोपास्यत्ायाभिसमेमुक्त्वाऽन्रसगभाह-- अथेति अथाभ्नि्गानन्तरं यक्तिचेदं लोक आप द्रबात्मकं हरयते तत्पजापतिः स्वरेतसोऽसूुजत सृष्टवान्‌ तदु सोम एव सषव्यान्तरशङ्कां वारयति- एतावदिति इदं सर्व दर्यमानं जगदेतावद्रा एतावदेव कियत्‌ अन्नं चान्नादशैव नापतिरिक्तम्‌। कस्य सोम- त्वमभितवं चेलयपेक्षायामाह-सोम इति यदद्यतेऽन्नं सप सोप एव एवा- त्रादः सोऽग्िरेवेलय्थः अनुग्राहकदेवस्लष्टमजापत्यपासकस्य फरोक्त्यर्थमादौ देवम स्तोति-सेषेति सैषाऽनुग्राहकदेवसष्टिरनग्रा्ेभ्यो ब्रह्मणः प्रजाप- तेवोऽतिसृष्टिरिधिकतरा कुतो य्स्मौदयुप्राह्यपिक्षया स्वापेक्षया वा प्रजापतिः भेयसः प्रशस्यतरान्देवानखजत नन्वप्निूर्धेतयादिश्ुतेरगन्यादयोऽस्यावयवा- स्तत्कथं तत्सृष्टिस्ततोऽप्यतिश्यवतीति शङ्ते-- अथेति प्रजापतेयंजमानाव- स्थपेक्षया देवसषरत्कृष्टत्ववचनमविरुद्धमित्याश्चयेन परिहरति-यदिति। यद्य- स्माच्चजमानावस्थः प्रनापति्॑ल्य॑ः सन्मरणधमां सन्नूतानमरणधपिणो देवान्क-

१ग्‌. घ. रेव सैषा सृिब्रद्यः ग. घ. 'तेरतिसृ्टिरात्मनोऽप्यधिकतरा यः ।३२ ग, ध. ` स्माच्छेय"

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ३३

नजत तस्माद्तिखखष्टिरतिष्छष्टया९ हास्यैतस्यां मवति एवं वेद्‌ तद्वेद तर्य व्याहृतमाीत्त्नामरूपाभ्यामेव व्याक्रियता- सानामाऽयामेद्श्रूप इति तदिदमप्ये- तहिं नामरूपाम्यामेव व्याक्रियतेऽसोनामाऽ- यमिद्ररूप इति एष इह प्रविष्टः नखप्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः

0 परज्ञानवह्िना सर्वान्पाप्मन ओषित्वाऽसूृजत तस्मादियं देवसृष्टरतिमृषटिरत्छ- एङ्ञानकमणोः फलमिति प्रथमपक्षे त्वथशब्दो देवसृषटेरतिसृष्टित्वहेत्वन्तरारथ

इत्यथः एतादृरमजापतयुपासकस्य फलमाह--अतीति एवं खष्पात्मा

प्रजापतिरहमेवेति पेद सोऽस्य प्रजापतेरेतस्यामतिखृष्टयां देवादिप्पशवे

भवति प्रजापतिवत्खछषेति शेषः

एतावतोक्तव्याङृतस्य जगतोऽग्याढृतावस्थां बीजभूता सबीजस॑सारोद्धर णायाऽऽह- तदिति तदिदं व्याकृतं जगत्तहि तद त्पत्तेः प्रागव्याकृतमनभि-

ग्क्तनामरूपं श्रिलाऽऽसीत्‌ तदव्याकृत नामरूपाभ्यां नाज्ना रूपेणेव स्वरूपेण प्रलयगात्मर्ना स्वयमेव व्याक्रियत तदेव स्पष्टयति--असाविति। अयं पुरुषादिपदार्थोऽसौनामा देवदत्तो यज्ञदत्त इति वा नामास्येलयसौनामा, इदं शकं कृष्णं बा रूपमस्यासाविदं रूप इयेवं व्याक्रियत इति संबन्धः एत- ब्याकरणं सुप्तपबुद्धश््टान्तेन स्पष्टयति- तदिति तदिदं सप्त सदव्याङृते वस्त्वेत््ेतस्मिन्नपि कारे नामरूपाभ्यामेव व्याक्रियतेऽसोनामाऽयमिद्‌श्रूप इत्युक्ता्थम्‌ तद्धेदमितयत्रक्तमूककारणस्य नामरूपाभ्यामित्यक्ते तत्कार्ये ्ेशमाह--स इति एष परमातमेबेह ब्रह्मादिस्तम्बपयेन्तेषु देहेष्वव्याद्वे नामरूपे व्याकुषैन्भनिष्टः सूयादिवत्मतिविम्बीूरतः तथा परप्रल्यगभिषायक्योः

सएषशब्दयोः सामानाधिकरण्येन कतैक्ये भविष्ट इति हेतूक्तिः प्रवेशमयादा-

माह--आ नखेति। नखग्रेभ्यो नखाग्ं मयोदीकृल्य मिष्टः ततर दृष्टा- न्तदयमाह--यथेति यथा क्षुरः क्षरधाने शुरो धीयतेऽस्मिन्ापितोपस्कराधान

१ग ध, "मिल" क. श। ग. घ. षेदास्थोपासकस्यैत ग. घ. "त्लषटत्व- मिति। ५ग.ध.श्पेणचस्व'। ख. ष्पेणन्रः। ख. “नाव्याः ।७ग.च. तः। भवे"

< ख, “नोक्त्येक्ये

२४ निदलयानन्द विरचितमिताक्षराख्यन्याख्यासमेता- [प्रथमाध्याये-

स्थाहिश्वंभर वा विश्वभरषखाये तं पश्यन्ति अकृत्स्रो हि प्राणन्नेव प्राणो नाम भवति वद्न्वा- क्पश्यश्शक्षुः शण्वञ्श्रोतरं मन्वानो मनस्तान्य- स्येतानि कर्मनामान्येव योऽत एकेकमुपास्त वेदङृत्म्नी दयेषोऽत एकैकेन भवत्यासेये-

एकदेशेऽबहितः भवेशितः स्थितः स्याद्यथा वा ॒विश्व॑भरोऽभ्िजादरत्वेन विश्वस्य भरणाद्विश्वभरङुखायेऽगन्याधारभरतकाषए्ादिरक्षणे नीडे व्याप्य स्थित स्तथाऽऽत्मा सामान्यतः स्फूलयांत्मना देहं संव्याप्य स्थितो विरोषतशंद्रष्ा श्रोतेत्यात्मना देहमव्याप्य तदेकदेशे चक्ुःश्रोजादिनाडीषु स्थित इत्यथः | इदानीं व्याढरताजगत आत्मानं पृथकतैमाह- तमिति तं मराणनादिक्रियानि- शिष्टमात्मानं पहयन्तोऽपि केवलं पूणंमात्मानं परयन्ति नोपरमन्ते तत्र हेुमाह--अष्ृत्छ् इति। हि यस्मात्स भाणनादिक्रियाविरिष्टोऽङृस्लोऽसंपूणः। कुत एतदित्यत आह--प्ाणननिति माणन्नेव पराणनक्रियां कर्मनेवाऽऽत्मा माणो नाम भवति भाणिततीति व्युत्पत्तेरनान्यक्रियां . कर्षन्‌ बदन्वदनक्रिया कुवेन्वाग्वक्तीति व्युत्पत्तेः एतचानुक्तकर्मन्दरियव्यापाराणायुपरक्षणपरम्‌ परयन्द रोनक्नियां कुषे्ात्मा चश चष्ट इति व्यत्पत्तेः चण्वननात्मा भरोत शृणोतीति व्युत्पत्तेः एतचानुक्तघ्राणादिव्यापारोपलक्षणपरम्‌ मन्वानो मनन- क्रियां छवेन्नारमा मनो मुत इति ब्युत्पततेः। एतद पि पएृषैवत्सर्गान्तरात्मव्यापा- रोपलक्षणपरम्‌ तान्येतानि पाणादिनामान्यस्याऽऽत्मनः कर्मनामान्येव कर्म- कृतानि नामानि पाठकादिवन्न वस्तुविषयाण्यतो नाऽऽत्मादिशब्दषत्करत्लव- स्त्ववद्योतकानि अकृत्लवित्तु नाऽऽत्मविदित्याह--स इति स॒ योऽतोऽ- स्मात्माणनादिक्रियासयुदायादेकेकं भाणमिति वा चश्षुरिति वा विशिष्मतुपसं- हतेतरविशिष्टक्रियात्मकमेवाऽऽत्मानमुपास्ते जानाति सनं वेद जानाति कृतलमात्मानम्‌ कुत इत्यत आह--अष्स्ञ इति हि यस्मादेष आत्माऽङ्ग- र्लोऽसमस्तीऽतः भाणादिसमुदायादेकैकेन भराणादिविरोषणेन विरिष्ठो भवति। तदशी तु ब्रह्मात्मदशीं कथं ता तदरशीत्यपेक्षायां विवासूत्रमाह- आत्मेति आत्मनः शब्दधियोरविषयत्वधयोतक इतिशब्दः यस्य भाणादि-

+ ख. येऽस्याऽञ्थाः। रग. घ. न्यतोषि*। ग. घ. सुषप्यादौ भ्याप्य स्थि" ष्म, घ. स्तोऽत एके ५ग. घ, ^ति। यस्य

ब्राह्मणम्‌ | बृहदारण्यकोपनिषत्‌ ३५

वोपापीता्र देते स्वं एकं भवन्ति। तदेतत्पदनीयमस्य स्वस्य यदयमात्माऽ नेन दयेतप्सवं वेद यथा वै पदेनाबु विन्देदेवं कीति शोकं विन्दते एवं वेद्‌ ॥७॥ तदेतसेयः पत्रासेयी वित्तासे- योऽन्यस्मास्सरवस्मादन्तरतरं यदयमात्मा

-विरेषणान्युक्तानिं यश्च तानि सर्वाण्याश्चुवन्नास्मेत्युच्यते तमातमेदयेवोपासीत केनचिद्िशेषणेन धिशिष्टत्वेनं शब्दपभत्ययागम्यमात्मानमनुसंदधीतेति यावत्‌। कुत इत्यपेक्षायां तत्र ृत्लतस्हेतुमाह-- अत्रेति अत्रास्मिन्निरुपाधिक आत्म- न्येते स्वे माणादुपाधिदृता विदेषा एकं मवन्यभिनना भवन्ति तस्मादास्मेलये- वोपासीत नन्वनात्मनोऽपि विश्वमानत्वात्कथमीत्मानुसंधान एव यत्नः क्रियत इत्यत आह--तदिति तदेतत्पदनीयं गमनी यमन्वेषणीयम्‌। किं तत्‌ अस्य सवेस्यानात्मपदाथंस्य संबन्धी यदयं पकृतः छत आत्मा। अस्यैव पद- नीयत्वे हेतुमाह--अनेनेति इयमित्थंभावे तृतीया अनेनाऽऽत्पनज्ञानेन दहि यस्मादेतत्सवैमनात्मजातं बेद जानाति कथं प्नरेतेदसत्यादा चार्यादेः पदनी- यमित्यत आह--पथेति। यथा वै रोके कल्पितेनापि पदेन गवादिखुराङ्खितिन देशेनान्विष्यमाणो नष्टं पिषित्तितं गोपुवणांदि वस्तु विन्दे्टभत एवं कदिपत- श्रुलयादिनाऽऽत्मनि खग्येऽनु सर्धं कमते इदानीं विज्ञानस्य गुणफलमाह-- कीतिमिति। एवं यथोक्तं नामरूपानुपवेशेन ख्याति गतं ख्ब्धप्राणादि रूपं शोकं चाऽऽत्मानं यो बेद कीति तद्देव प्रख्यातिं शोकं चेः सह संघातं विन्दते रभते यद्रा यथोक्तं बस्तु यो वेद मुमृक्षणामपेक्षितं कीतिशब्दितमेक्यज्ञानं

तत्फरं शछोकशब्दितां युक्तिमामोतीति मुख्यमेव फलमित्यथेः कुतोऽन्यस्सवेमनादल्याऽऽत्मतखमेब विङ्ञेयमितयाश्षङ्कायां खोकष्यवष्म्भे- नाऽऽह- तदिति तदेततस्राणपिण्डसगुदायादन्तरतरं पुत्रासियत्वेन भरसिद्ा- त्मेयः प्रियतरं वित्ताच्च देवमानुषादपरङ्गानसुवणीदेः प्रेयः भरियतरं पुत्रादेरन्य- स्मात्पियस्वेन पसिद्धास्सवेस्मास्मरेयः प्रियतरम्‌ कि तद्यद यमात्मा नन्वना-

१क.ख.ग.घ. निता।२ग.ध.भनतव्र्टै। ३ग. घ. "मात्मोपासमे नियमविधा्नं क्रिः ग. ध. "तत्दनीः ग. घ. केपः क. ख. “दोन वाऽन्विः। ख. नन्देष्िद्धेन ल्भ ।८<ग. घ, वंश्रु क. ख. "नाऽऽत्मानमन्विष्यमाणो लम १०ग. घ. “भत दय"

३६ निलयानन्दधिरचितमिताक्षरख्यव्याख्यासमेता-- [परथमाध्याये-

स॒ योऽन्यमास्मनः प्रियं बरवाणं श्रूयायियः रोरस्यतीतीश्वर तथेव स्यादासमानमेव प्रिय-

मुपासीत आत्मानमव प्रियमुपास्ते हास्य परियं प्रमायुकं मवति < तदाह

्रह्विद्यया सवै भविष्यन्तो मर्या मन्यन्ते किमु तद्रह्यवि्यस्मात्तस्सवैमभवदिति €<

[न त्मनोऽपि भ्रियस्वपनुभूयत इत्यत आह--स इति यः; कथिदात्मवादां सम आत्मनोऽन्यं पुत्रादिकं भियं बरूवाणं मति त्रयात्‌ किम्‌ तव पृत्रादिलक्षणं मियममिेतं तदि मन्दोऽसि यतस्तत्मियं सेत्स्यल्यावरणं प्राणरोधं पराप्स्यति विनङ्क्ष्यतीति यावत्‌ कस्मादेवं त्रवी तील्ययेक्षायामाई-ईश्वरो हेति यस्मादेवं वक्तमसावीश्वरां समथ एव तस्मादेवं वदेत्‌ कुतोऽस्येश्वरत्वमव- गम्यत इल्याशङ्कायां यथाभूताथेवादित्वादिलयादं _ तयेति यस्मास्पियत्वेन कट्पितमनात्मवस्तु विनङ्क्ष्यतीति यत्तेनोक्तं तत्तयैव स्यात्संबाद्येव भवति तस्मादस्येश्वरत्वमवगम्यते एवमात्मनि मुख्या प्रीतिरिति स्थिते फटितमाद-

[न

आ्मानमिति तस्मादन्यत्ियुज्क्ित्वाऽऽत्मानमेव परिययुपासीत तत्फल:

माह--स इति यः कश्चिदात्मेव प्रेमास्पदं नानास्वेति निधिदयाऽऽत्पानः मेव भियपपास्तेऽस्योपासकस्य भरियमात्मसुखं पाणादिकं वा प्रमायुकं भरमरण- दीं किन भवतीलेतन्निलयानुबादो गुणं वा मुख्यस्य सभभावापत्ते रकष्यपाणलादिलयथः |

एव सभं व्याचिख्यासु ब्राह्मणं सूनितविद्याविवक्षितमयोजनाभिधानायो पोद्धातं करोति-तदिति तद्रक्ष्यमारणं निल्यनिरतिशयश्रेयः प्रतिपित्सव आहुः कि तत्‌ यद्रह्यविद्यया ब्रह्म खात्मा तद्यया वेद्यते सा ब्रह्मविदा

तया ब्रह्मविद्यया सर्वं निरवशेषं भविष्यन्तो भविष्याम इलेवं मनुष्या मन्यन्ते

संभावयन्ति किमु तदह क्िवाऽवेत्को वा सथेभावप्रमाणकः सवेभाव इति

पृच्छति--किमिति यसमाद्विज्ञानात्दरह्य सयेमभवत्तदरह्य किप किमारमस्वस्‌- पमतिरिक्तं वा किंवाअेत्स्वरूपं तदतिरिक्तं वा जानीयाद्स्मात्तत्सवेमभवदिति

, __ (~, (4 भ, [२ सवेभाबापत्तिरपि विद्यमानवाभग्यञ्यत नृतना बात्पाद्यत्‌ त्यथः ९॥ | ख. 'वमनात्मन्यमु ख. ग. घ. न्ति त° ग. घ. वा स्वभाव ।४क. श्वे इ*1 ५क. ख. ति तदपि किमिति सूतरितव्रद्मवि्याधिकारी प्रमेयग्रमाणपरन्न इई

ब्राह्मणम्‌ | बृदारण्यकोपनिषत्‌ २७

बरह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्माति तस्मात्ततसवंममवत्‌। तदो थौ दवाना प्रयब्ुध्यत एव तद्भवत्तथषींणां तथा मनुष्याणां तदतत्पश्यन्नषिर्वामदेवः प्रति- पद्‌ऽहं मनुरभवः सूयैश्वेति। तदिदमप्येतर्हि एव वेदाहं ब्रह्मास्मीति इद्‌ सवै भवति तस्य

= एतेषां क्रमेणोत्तरमाह- ब्रह्मेति अग्रे प्राक्मबोधादपीदं शरीरस्थं प्रमा- जादिसाक्षिभूतं त्वंपदरक्षयं ब्रह्मवाऽऽसीत्तद्रह्यानिद्या विरिष्टतयाऽधिकारिलेन व्यवस्थितं नासि त्वं संसारी कितु सकलरधर्मरहितं चिदानन्देकरसं बह्नैवा- सीति दयाषुनाऽऽचार्यण क्थंचिद्वोधितमात्मानमेवाहं ब्रह्म प्रमात्रादिसाक्ष्य- शनायाच्तीतं नेति नेदयस्थूखादिलक्षणमस्मि भवरामीत्येवमवेत्तस्मादेव विजञाना- त्द्रह्म सवेमभवदब्रह्माध्यारोपणाविवापगमात्त्कार्मस्यासर्वत्वस्य निदत्त स्वाभाविकं सपेत्वं भाप्तमिति यावत्‌ बह्मविद्यायामभिहोत्रादायिव मदुष्य- त्वाद्यधिकारिविशेषणनियमो नास्तीयाह- तदिति तत्तत्र देवानां मध्ये यो यो देवः परत्यब्ुध्यताऽऽत्मानं यथावसमतिबोधितवान्बोधनादेव एव देवस्त- ट्रह्म सवात्मकमभवन्न साधनान्तरेण तथर्षीणां तथा मनुष्याणां मध्ये यो यः प्रत्यबुध्यत तदभवदिति पूर्वेण संबन्धः। अस्या ब्रह्मविद्यायाः सवैभावापत्ति फलमित्येतस्या्थस्य दाल्यौय श्रतिरमत्रानुदादहरति-तद्धेतदिति तह द्येतदा- त्मानमेषाहं ब्रह्मास्मीति पर्यन्नेतस्पादेव दरेनाहषिवामदेवाख्या ऽहं मनुरभवं सूर्यशरेति मन्रान्पतिपेदे परतिप्नवान्ह किर ननु महतां देवादीनां बीयांति दायत्वाट्रह्यविद्यया सवैभावापत्तियुञ्यते कथं पुनः कलिकाल्वर्तिनां मनुष्याणां विशेषतोऽल्पवीयेवत्तया सवेभावापत्तिरित्यत आह- तदिदमिति तदिदं रकृतं यत्सर्वमूतानुविष्ठं बरहमैत्हेतस्मिनपि काटे यः कशचिव्ाहत्तषाद्यतसुक्य आत्मानमेबोपाधिजनितथान्तिषिज्ञानाध्यारोपितविशेषवनितमहं सकखधमो तीतं बरहयषास्मीति वेदानसंधत्ते एतारग्रह्य्ञानादर्वि्याकृतासरवत्वनिदटच्येदं सर्वं भवति नन्वविच्ावतः कभिणोऽमृतत्वमाधिम॒दिर्य कर्मभ्यो व्युत्थानमिच्छतो देवकृतावीघ्रसंभववद्ियावतोऽपि बातेमानिकस्य पुरुषस्य देबकृतविघ्रसमवन्न वि्ाफल्माधिरित्यत आह- तस्येति तस्य यथोक्तप्रकारेण बह्मात्मङ्गानवता

१क. ख. ग. घ. ह्यवि 1२रेग.घ.समतएः ३क.ख.ग.ध.समत।

३८ निदलयानन्दषिरयितमिताक्षराख्यव्याख्यासमेता-- (प्रिथमाध्याये-

देवाश्वनाभूया इशते जात्मा देषा भवति अथ योऽन्यां देवतामुपास्तेऽन्यो सावन्योऽहमस्मीति सवेद थथा पञ्चुरेवः देवानाम्‌। यथा वे बहवः पशवो मनुष्यं भङ्यरेवमेकेकः पुरुषो देवान्भुनक्स्येकस्मि- तेव पञ्चावादीयमानेऽपरियं भवति किमु बहुषु स्मादेषां तत्न पियं यदेतन्मनुष्या विदयुः॥१०॥

देवा महाबीयाश्चनाप्यभूतयै सवीत्मकबरह्मभौवपापिनिराकरणाय नेशते इन समथी भवन्ति तैत्र हैतुहि यस्मात्स ब्रह्मविदेषां देर्वोनामात्मा शाक्ञपकाशि- तव्रह्मस्वरूपो भवति एवं सोपपत्तिकं विधासूज्मुक्त्वाऽविद्यासूत्रमाद-- अथोति अथ सोपपत्तिवि्यासूजरकथनानन्तरं यः किद्‌ ब्रह्मषित्स्वात्मनि कतेत्वमङ्गीकृद्याऽऽत्मनो व्यतिरिक्तां देवतामन्योऽहमुपास्यदेवतायाः सका- शादन्योऽसो मत्त उपासनीयो देव इयेवं भेददृ्योपासते स्तुतिनमस्कारादेना उपासको बेदोपास्योपासकयोस्त्छं जानाति केवलमेवेभूतोपा- सकोऽविद्यादोषवानेव रितु पश्ुसदशोऽपि भवतीलयाह-- यथेति यथा गवा श्वादिपट्दोहनवाहनाधुपकारेरुपभस्यत एवमेव सोऽदिदरान्देवानां मध्य एक- कस्यापि देवस्य पुवदनेकैरुपकारैरुपभोग्यो भवति रोकपक्षोमनुष्यपशौ यथोक्तं पिरशेषं वक्तं शरुतिः स्वयमेवाऽऽह--यथा हेति। यथा रोके गोश्वादयो बहवः पशवो मनुष्यमात्मनोऽपिष्ठातारं स्वामिनं दोहनवाहनादिना भुञ्ज्युः पाट्येयुरेवं बहुपशुस्थानीयोऽयं कमीं पुरुष एकक एव देवान्स्तुतिनमस्कारा- दिक्रियया अनक्ति पारयति देवग्रहणमूषिपिज्रादीर्नाप्युपलक्षणपरम्‌ अत एव मनुष्याणां पञ्ुभावादव्य॒त्थानं देवा द्विषन्तीलयाह-एकस्मिन्निति यथा रोके बहुपष्मतोऽप्येकस्मिन्पशाबादीयमाने व्याघ्रादिनाऽपहियमाणेऽभपरि्यं भवति तथा बहुषु बहुपशुस्थानीय एकैकसिमन्पुरुषे पशुभावादव्युत्तिष्टमाने देवा नाममियं भवतीति किमु वक्तव्यम्‌। अत एवाधिचावतां पदयुभावादरशत्थानसाधन तच्वज्ञानमपि देवा द्विषन्तीदयाह- तस्मादिति यस्मान्मरुष्याणां प्भावाद्व्यु- त्थानं देवानामप्रियं तस्माद्यदेतट्रद्मणस्तसखं मनुष्याः कर्थचन विधूविजानीयु- स्तदेषां देवानां भियं नेष्टमिद्यथेः १०

ख. ध. "भावाभवनाय ख. घ. परयां्तास्तत्र ग. तत्कुतः हि पः। ग. वादी- न!" ग. घ. 'त्तिकवि* ग. ननामुप ` ७-ग. घ. यैः १० भये

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ३९

ब्रह्म वा इदमग्र आसीदेकमेव तदेक सत्र व्यभ- वत्‌ तच्छेयोरूपमस्यरृजत क्षत्र यान्येतानि देवत्रा क्षत्राणीन्द्री वरुणः सोमो शद्रः पर्जन्यो यमो मृत्युरीशान इति तस्मास्रात्परं नास्ति तस्माद्राह्मणः क्षत्रियमधस्ताइपास्ते राजसूये क्षत्र एव तदश्च दधाति सेषा क्षत्रस्य योनि्॑दरह्य

~ विधाचत्सह कार्येणाषिद्याऽपीह सून्निता तामेव भपश्चयितुमध्यायरेषस्तत्रा- येत्यभ्यमन्थदित्यतानुग्राहकदेवतासर्ग मक्रम्पाग्ेरेवे सृष्टिरुक्ता नेन््रादीनामन्र त्वविद्या भस्तु््य तद्विवतंत्वसिद्धये सोच्यते बह्म वा इदमग्र आसीदेकमेवेलया- दिनाऽविद्रान्केः कमेभिः केषां देवानां भोग्य इति विदेषतोऽथो अय॑ वा आत्मेत्यादिना दशेयितुम्‌ आत्मेवेदमग्र आसीदिलन्र यदात्मशब्देनोक्तं सषट- ब्रह्म तदभि सृष्टा तदूपं ब्राह्मणजातयभिमानवद स्मिन्वाक्ये ब्रह्मदाब्देनोच्यते तथाच क्षत्रादिसगोत्परमिदं क्ष्रादिभेदनातं बह्यैवैकमभिन्नमासीननाऽऽसी- तत्रादिमेदः तद्वाह्मणजालयभिमान्यगन्यात्मकं ब्रहमेकं परिपालनादिकर्वक्ष- जादिना रहितं सन्न व्यभवनन विभूतवत्कमणे नाल्मासीत्‌ ततस्तपपर्वाक्तं ब्रह्माऽऽत्मनो बाह्मणजातिनिमित्तकमेकतैत्व विभूतये श्रेयोरूपं प्रशस्तरूपमल्य- सृजतातिशयेन सृष्टवत किं तत्‌ क्ष्रं क्षज्जियजातिम्‌ तामेव व्यक्तिभेदेन दशंयति--यानीति यान्येतानि भसिद्धानि देवत्रा देषेषु क्षत्राणि एतानि कानीलयपेक्षायामाह--इनद्र इति इन्द्रो देवानां राजा वरुणो यादसां सोमो ब्राह्मणानां रुद्रः पशूनां पजन्य विचुदादीनां यमो धर्मराजः पितृणां मृत्युय- मदूतो रोगादीनामीशान इंशरो दीप्रीनां रानेत्येवमादीनि देवक्षन्नाणि यस्माद त्यसृजतेतयक्ते्रोह्मणेभ्योऽप्यतिदयेन क्षत्रं सृष्टं तस्मात्कारणालकषतरात्प- रमुत्छृष्टं नास्ति क्षज्रस्य नियन्तृत्ववदुत्कर्ष हेत्वन्तरमाह- तस्मादिति यस्मा- दयं ब्राह्मणजातेरपि नियन्ता तस्माद्राह्यणः क्षन्नियस्य कारणभूतोऽप्यधस्ताश- वस्थितः सत्राजसूये यन्न उपरि स्थितं क्षत्रिययुपास्ते त्राह्मणस्तदात्मीयं बाह्मणाख्यं यश्च: ख्यातिरूप राजंस्त्वं ब्रह्मासीलयेवं क्षत्रे दधाति स्थापयदेव। यश्मोविरोषणं वेवकारः नन्वेवं क्षत्रे स्वकीयं यदः समर्षयतो बाह्यणस्याप्र- ` एत्वं स्यादित्यत आह-तेषेति। यद्रह्म ब्राह्मणजातिः सैषा क्षत्रस्य योनिर-

१ग्‌.घ. सो।२ग. ध. व्वोक्तिन ब्रह्मात्मना जाः

नित्यानन्दविराचितमिताक्षराख्यव्याख्यासमेता-- [प्रथमाध्यये-

तस्माद्पि राजा परमतां गच्छति ब्रद्य- वान्तत उपनिश्रयति स्वां यौनिंयउ एनः हिनस्ति स्वा योनिमृच्छति पापी- यानमवति यथा प्रेयाश्सर हिश्सेखा ॥११॥ नैव व्यभवत्स विश्मदनत यान्येतानि देव- नातानि गणश आख्यायन्ते वसवा शद्रा दिया विश्वेदेवा मरुत इति १२॥ पनैव - व्यभवस्स शओद्रं वर्णमद्नत पूषणमियं वै पूपेय« हीद५ सवै पुष्यति यादिदं किंच ॥१३॥

त्पत्निकारणमत उत्कृष्ट एव ब्राह्मणः तस्माद्यद्यपि राजा रानसुयाभिषेककाले परमतां परमतं ब्रह्मत्वगुणं गच्छति भामति तथाऽप्यन्ततोऽन्ते कर्मपरिसमाभरौ ब्रह्मेव ब्राह्मणजातिमेव स्वां योनि पुरोहितमुपनिश्रयल्याश्रयति यड यः पुनर्बखाभिमानात्ममादरैनं स्वयोनिभूतं ब्राह्मणं हिनस्ति ति्ैगभावेन प्रर्यति स्वामात्मीयामेव योनिग्रच्छति षिच्छिनत्ति। एतत्कम कृत्वा पापीयान्पा- पतरो भवति यथा रोके श्रेयांसं भरशस्यतरं दिंसित्वा परिभूयापरः पापी- यान्भवति तद्रदिल्यथंः ११

कमाङ्गभूतद्रव्योपाजेनारथ वरश्यखष्टिमाह- इति ब्राह्मणाभिमान्यमनि- परुषः प्षत्रसगोपपूवेवत्कर्मणे समर्थो नैव व्यभवद्वि्तोपार्जयितुरभावात्तदर्थ बराह्मणाभिमान्यभिविशमसजत। कः पुनरसौ षिर्‌ यान्येतानि देवजातानीति। स्वां निष्ठा एते देवजातिभेदा गणशो गणं गणं कृत्वाऽऽख्यायन्ते कथ्यन्ते वसवोऽष्न्यक्तिक एको गण एकादश रद्रा द्वादशाऽऽदित्या विश्वाया अपत्यानि दश विश्वेदेवा मरूतः सप्तसंख्वाताः सङ्ग गणाः १२ `

परिचारकषष्टिमाह॒--स इति। नेव व्यभवतपूर्ववत्परिचारकाभावात्‌। शोर शदरभेव शोर रणमषजत तं देवशद्रमाह--पूषणमिति पुष्यतीति पूषा तं पूषणम्‌ तमेव विशेषत आह--इयमिति इयं वै पृथिवी पूषा कथमि- ल्न्ाया स्वयमेष निवेचनमाह-इ्ं हीति इयं पृथिवी हि खरिवदं सर् यदेद्‌ किच यत्किचेदं भाणिजातं तत्पुष्यति पृष्णातीलय्थः २३

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ 8,

नेव व्यभवत्तच्छरैयोरूपमयसजत धर्म तद- तरक्षत्रस्य क्षत्रं यदर्मस्तस्मादर्मासपरं नास्यथो अबटीयान्बरीयाश्समाशश्सते धर्मेण यथा रज्तैवं यो वेस धर्मः सयं वै तत्तस्मारसवयं वद्न्तमाहूर्मे वदतीति धमे वा वद्न्तर सयं वद्तीप्येतदयेवेवदुभयं भवति १५ तदेतद्रह्म क्ष्रं विटशृद्रस्तद्भ्निनेव देवेषु बरह्माभवद्राह्यणो मनुष्परेष क्षत्रियेण क्षत्रियो

2 न्नस्योथत्वात्तन्नियन्तृधर्मसर्ममाह--स इति। चतुरो बणान्छष्राऽपि नैव व्यभवत्‌ तत्सष्ब्रह्म भेयोरूपं धमेमत्यजत तदेतत्खष्टं भरयोरूपं कषत्रस्य नरं क्न्नस्यापि नियन्त यद्धर्मो यो धमेश्वेतनभूतो देवतात्मकस्तस्मासकत्नस्यापि त्राचियन्तृुभृताद्रमात्परं नियन्तुभूवं किचिन्नास्ति तस्यैव सबेनियन्तृत्वात्‌ तत्कथमित्यत आह-अथ इति अथो अप्यबरीयान्दुबैरतरो बरीयांस- मात्मनो बल्वत्तरमपि धर्मरूपेण षटेन जेतुपाश्ंसते कामयत इच्छति तदेवो- दाहरति-- यथेति यथा राज्ञा बरेनारपवलो बलीयांसं जेतुमाशंसत एवं तद्ध्मबखेनातः सिद्धं धर्मस्य सर्षनियन्तृत्वम्‌ अनव पुनः सत्याद मिन्नत हेत्वन्तरमाह--य इति यो वै धर्मोऽनुष्टीयमानो यागादिः तत्सिद्धं सलं 8 ज्ञायमानः शावा एव अत्र लोकमसिद्धि ममाणयति- तस्मादिति यस्मादुभयोरमेदस्तस्माश्यवहारफारे सतयं यथाशाख्ञाथं॑बदन्तं पुरुषं धर्म रोकारृषेयस्वेन भसद्धं रौकिकं न्यायं वद्‌ तीलयाइुमंसत्यविवेकज्ञा धम बा वदन्तं सदयं बदतीत्याद्रुः उक्तमभेदगुपसंदरति- एतदिति दि यस्पादेवं वस्मरादेतदुभयं सल्यधमौख्यं ह्ञायमानानुषठीयमानश्ान्ञाथंलक्षणं वा ॒पएतद्धं एव भवतीत्यथेः १४ | यदर्थ देबव्राह्मणादिसग उक्तस्तं मयुष्यत्राद्यणादिसर्गयुक्तानुवादपूवंक- माह- तदिति तदेतदुक्तं दैवं ब्रह्म कषत्रं षिद्‌ शूदर एवं सति वदभ्िरूपापननं सषटब्रह्माभ्िनैव केवमभिरूपेणैव क्ष्रादि विक्रारमापषिमन्तरेण देवेषु बह्म ब्राह्म ` णजातिरभव्त्‌ तदेष देषव्राह्मणमभ्िरूपं तेनैव रूपेण मनुष्येषु ब्राह्मणो बराह्म- णजातिरभवदित्यनुषञ्यते क्षत्रियेणेनद्रादिदेवक्षत्नियेण नियत्रितोऽचुखदयीतथ सन्मयुष्यक्षन्नियः सोमसूर्यवंश्यः पुरुरवडकष्वाकुमथतिको देवमनुष्यत्राह्मणरू-

४१ निलयानन्दविरचितमितापक्षराख्यन्याख्यासमेता-- [प्रथमाध्याये-

वैश्येन वैश्यः द्रेण शष्रस्तस्मादग्मविव देवेषु छोक- मिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यार हि रूपाभ्यां ब्रह्माभवत्‌ अथ योह वा अस्महटोकात्छं खोकमद्ष् प्रेति एनमविदिती भुनक्ति यथा वेदौ वाऽननूक्तोऽन्थद्वा क्मितं यदिह वा अप्यनेवंविन्महरदण्यं कमं करोति. तदा- स्थान्ततः क्षीयत एवाऽऽत्मानमेव रोकमुपाकीत

पेण विद्तात््ष््रह्मणः सकाश्ादभवत्‌ तथा वैश्येन वस्तरादिदेववै्येनाधि- षितः सन्पनुष्यवेश्योऽमवत्‌ श्रद्रेण पूषरूपेण देवश्द्रेणाधिषटितिः सन्मनुष्य- ` श्रुरोऽभवत्‌ यस्माकत्रादिषु विकारापन्नं सष््रह्माभौ ब्राह्मणे वा विकृतं

तस्मादेवेषु देवानां मध्येऽप्रावेवाभिसंबन्धं कमे कृत्वेव रोकं कर्मफटमिच्छन्ते प्रार्थयन्ते मनुष्येषु मनुष्याणां मध्ये मनुष्यत्ववमलम्ब्य कर्मफलसंपादनेच्छ- यामरन्यादिसाध्यक्रियामन्तरेणापि ब्राह्मणे बाद्यणजातिप्राप्रो तनिमित्तनपा- दिकमणा छोकमिच्छन्त इति संबध्यते कथममित्राह्यणेयोरेव कमैफलमिच्छ- न्तीत्यतो हेतुमाह-एताभ्यामिति हि यस्पाचत्खष्ब्रह्म तदेताभ्यामभिन्रा- हयणलक्षणाभ्यां रूपाभ्यां साक्षाद्रूप्यभवत्‌ यत्र देवाधीनः पुरषार्थस्तत्राभि- सेबन्धं कमं कतेव्यमू यत्र मनुष्याधीनः पुरुषार्थस्तत्र ब्रह्मावलम्ब्य क्म व्यम्‌ केचिदग्न्यादिसाध्यकमेणा मोक्षमिच्छन्ति तान्मत्याह--अथेति। अथ.

शब्दः पूवेपक्षव्यादरयर्थः यो वै यः कित्स्वं रोकं परमात्ाख्यमहं बद्या- स्मीतयदष्राऽविदित्वाऽस्माष्छोकात्सांसारिकपिण्डग्रहणलक्षणात्मैति भरियते तमेनं स्वरोकः परमात्माऽबिदितः सञ्जशोकमोहादिदोषापनयनेन भनक्ति ` पाख्यति जत्र दृष्टान्तमाह- यथेति यथा वेदो वाऽनरृक्तोऽनीतः कमा- धवबोधकत्वेन ॒युनक्त्यन्यद्रा कृष्यादि कर्माङ्कतं सखक्रीयफल्दानेन ` यनक्ति. तद्त्‌ तथाऽप्यश्वमेधादिमहत्कमौनुष्ठानान्मोक्षो भविष्यतीत्यत आह- यदिह वा इति इह संसारमण्डले यः कशिन्महात्माऽप्यनेवं बिदन्वयन्यति- . -रकाभ्यां स्वे छोकमविद्रान्यन्महन्महामदिमाश्वमेधादि पण्यं करम निरन्तरं करोति ` -तत्कमास्याविदुषो निधितमन्ततः फमोगावसाने क्षीयत एव इृतकत्वा-

रस्वमव्रिभूतिवत्तस्मादात्मानमेव लोक मत्यग्बर्मैकत्वलक्षणमुपासीतारेषाना-

१ग.ध. ध्ये यं कमपि मनुष्यमव"।२घ्र. `णलक्षणय) °

॥।

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌

स॒ य॒ आत्मानमेव रोकमुपास्तेन हास्य क्षीयते अस्मादथेवाऽऽस्मनो यद्यत्का- मयते तत्तस्छजते १५ अथो अये वा आत्मा सर्वषां भ्रतानां छोकः यञ्॒टोति यद्यजते तेन देवानां रोकोऽथ यदनुब्रूते तेन ऋषीणामथ यसित्रभ्यो निष्णाति यस््रजा- मिच्छते तेन पित्णामथ यन्मनुष्यान्वासयतं यदेभ्योऽशनं ददाति तेन मनुष्याणामथं यत्पश्चुभ्यस्तृणोदकं विन्दति तेन पशूना

त्मदृष्टिपरिदारेण निरन्तरमनुसंदधीत तत्फमाह- इति यः . कथि- दक्तरीत्याऽऽत्मानमेव रोकमुपास्तेऽस्योपासकस्य निधितं कमे क्षीयते ` कमाभावादेव किच आत्मोपासको यद्यदिष्टं कामयते तत्तदस्माद्धयेवाऽऽ- त्यनः सकारात्छजते साधनान्तरमपेक्षत इदय्थः १९ ` ` एवंमुपोद्धातपसङ्गागतं विदुषः स्वातन्त्यमुक्वोक्तपारतन्त्योऽविद्रान्केन केन ` कमणा कस्य कस्य पञ्ुवदुपभोग्यो भवतीति मदृतापिक्षायामाह--अथो इति ` अथो अप्ययं बै प्रकृतो गृही कमांधिङकृतोऽविद्रानात्मा शरीरदयविशिष्टः सर्वेषां देवादिपिपीशिकान्तानां भूतानां भाणिनां छोको ` भोग्यो बिदहितवणा- श्रमादिकर्मभिरपकारित्वाव्‌ \ एतदेव विशेषत आह--स इति। रदी

क,

यञ्जुहोति देवतोदेशेन द्रव्यत्यागपूषैकमाहुतिमसरौ भरकिपति यद्यजते देवतो- देशेन द्रन्यत्यागं करोति तेन होमयागटक्षणेन क्मेणाऽवरहयकतेग्येन प्रतिबद्धः सन्पहवत्परतन्रभूतो देवानामिन्द्रादीनां खोको भोग्यः अथापि यदनुब्रूते स्वाध्यायमधीतेऽहरहस्तेन ऋषीणां खोक इति प्रलयेकं संबध्यते अथ यसिष- तुभ्यः पिण्डोदकादि निपृणाति परयच्छति यच्च भजामिच्छत उत्पादयति तेनोः भयविधकमेणा पित्रणाम्‌ अथ यन्पनुष्यान्णरहे भ्रम्युदकादिदानेन वासयते यच्चैभ्यो वसद्धयोऽधिभ्यो ` बाऽशने भोजनं ददाति तेनोभयकमेणा मनुष्या णाम्‌ अथ यत्पञ्चुभ्यस्त्रणोदकं विन्दति छुम्भयति तेन प्ुनाम्‌ पिपी

क, ^तेव्चप्वेन ध. “बद्धो यागपड्ु" क. निमृणाः

४४ निलानन्दविरविकमिताक्षराख्यव्याख्यासमेता-- [भ्रथमाध्याये-

यदस्य ग्रहेष श्वापदा वयारस्या पिपीडिकाभ्य उपजीवन्ति तेन तेषां रोको यथा वँ स्वाय लछोकायारिष्टिमिच्छेदेवः हेवं विदे सर्वाणि मता- न्यरिष्िमिच्छन्ति तहा एताहिदितं मीमा तितम्‌ १६ जत्मेवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं

लिकाभ्यः पिपीलिकाभिः सह श्वापदा माजरादयो वयांसि पक्षिणश्च यदस्य. किणो शृदेषु कणवकिभिण्डक्षालनाड्पनीतिन्ति तेन तेषां खोक उपमभोग्यः। एवभुपकारिणं देवादयोऽप्युपड्वेन्ती्याह-- यथेति यथा वै रोके स्वाय लोकाय स्देहायारिष्टिषिनाशमिच्छेत्पोषणरक्षणादिमिः पालयेदेवं डकमेकेद विदे सश्रतभोग्योऽदहमिल्यात्मानगूणिवत्परिकर्पितवते सर्वाणि भूतानि देवा- दीनि यथोक्तामरिष्टिमिच्छन्ति। ननु तथाऽपि नास्य होपादेरवर्यकतैव्यत्वमि- लत आद तदिति तद्रा एतत्तदेतदेव यथोक्छानां कमेणामवर्यकतेभ्यतवै भूतयज्ञो मनुष्ययज्ञः पिक्यज्ञो देवयह्यो ब्रह्ययज्खश्ेति पथ्वमहायज्ञमदृरण्टे विदितं विज्ञातम्‌ नलु श्रुतमप्यविचारितं नावुषटेयमिल्यत आद-- मीमांसि- तमिति। ऋणं वाव जायते जायमानो योऽस्ति देवेभ्य ऋषिभ्यः 4 यो मनुष्येभ्य इत्यादिनैतद वश्यकर्तैडयत्वं विचारितमिलयंः १६ विद्याविदयात्मकनिद्त्तिमहत्तिमागेयसतुस्यसामध्यस्य _ ब्रह्मचारिणः स्वातन्त्ये सत्यपि येन भेरितो मनुष्यो ग्रहग्रस्त इवावदयः स्वात्मरोकाद्वदिमुखी- भूतो दुःखात्मके कर्म्येव अदत्तिमागै एव मवतेते निदत्त वतक इत्यपेक्षायां काम एतेति निणेयाथमाह-- आत्मेति आस्मेवेदमग्र आसीदिलय- तराऽऽतरब्देन स्वाभाविक्याऽविद्या युक्तः कायेष्धारणसंघातविशिष्ट ` बह्म- चार्युच्यते तथाचाग्रे माग्दारसंबन्धादिदं भसद्धं दारादिजातं व्ह्मचार्यत्येक एवाऽऽसीन्नाऽऽसीत्पथक्स बरह्मचा्यात्मा स्वा माविक्यविद्यावसिनावासि- तोऽकामयत कामितवान्‌ कथमितत आह-- जायेति जाया कमाङ्गहेतुभूतां मे मम कः स्यात्‌ अथ पूत्रखाधनीभूतजायासंपस्यनन्तरं भजायेय भजारूप- णाहमेबोत्पद्येय ¦ अथ कर्मसाधनीभरतं वित्तं देवं मातुषं दे बताज्ञानगवादिल-

थाक 1

१क.ख.गृ.घ. णश्चास्य।२ग. घ. ननु येन प्रगृक्तौ मनु" 1३ ख. 'तितिः प्र ग. ध. प्रवपेत इति ख. ग. "णयमा"

¢ न्ाह्मणम्‌ } बहदारण्यकोपनिषत्‌ ५५

मे स्यादथ करम ढुर्वीयेस्येतावान्वे कामो नेच्छ९- श्रनातो भूयो विन्देत्तस्मादप्येतर््येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कमं कवीयेति यावद्प्येतेषामेकेकं प्राप्री- यकृरस् एव तावन्मन्यते तस्यो त्ता मन एवास्याऽभ्सा वाग्जाया प्राणः प्रजा चक्षुमानुषं वित्तं चश्ुपा हि तदिन्द्ते भत्रं देवर

क्षणं मे मम स्यात्‌ अथोभयविधवित्तसंपत्यनन्तरं नित्यनेमित्तिककाम्याख्यं त्रिविधमपि कमौहं वीय एतावान्वै भसिद्धजायापुजवित्तकर्माण्येव टि कायः कामयितव्यो विषयः यदपि फरेषणाऽप्यस्ि तथाऽपीयं साधनैषणेव मनु- ष्यादिरोकरूपफरविषयाऽपि भवति साधनेच्छायास्तदथंत्वादतोऽवधारणं युक्तम्‌ ननु तथाऽपि कामानामानन्तयास्कथमवधारणमित्यत आह-नेति। यस्मादिच्छंशनेच्छनप्यतोऽस्मात्फखसाधनलक्षणाद्भुयो ऽधिकतरं चन्दे रभेतातोऽवधारणं युक्तम्‌ तथाचेवमविदुष पेषणापरपयांयः काम एव कमे. मार्गमदृत्तिहेतुरिति निथितेऽथं आधुनिकानां कामपूवकपरृत्ति भमाणयति- तस्मादिति। यस्मादेवमविदुषः प्रजापतेश्च सवेनेव रेम इति सत्यादि विषयेच्छाऽऽ- सीत्तस्मादप्येतदीदानीतनोऽपि स्वाभाविक्याऽविद्या युक्त एकाकी काम यते जाया मे स्यादथ प्रजायेयाथ चित्तं मे स्यादथ कमे कुबींयेल्येवं कामयमानः कामी याबदेतेषां यथोक्तानां जायादीनां मध्य एकैकमपि भासमोति ताबद्‌- कत्स्लोऽसंपूर्णोऽदमित्यात्मानं मन्यते दछत्सरत्वसंपादनासमर्थ प्रति तद्पायमाह- तस्येति। तस्य अह्ृत्लत्वाभिमानिनः कृर्छतेवं भवति कथमिद्यत आह- मन इति अस्याह्त्लत्वाभिमानिनो मन एवाऽऽस्मेवाऽऽत्मा भाषान्यंसामा- म्यात्‌ वाक्चोदनारक्षणशब्दव्यापारवती जायेव जाया भैमनोतुदत्तित्वसामा- न्यात्‌ प्राणः प्रजेव परजा वार्छनसाभ्यां जायापतिस्थानीयाभ्यां प्राणस्योत्पा- धत्वसामान्यात्‌ चक्षदशेनक्रियाबन्मानुषं मतुष्यसंबन्धि वित्तं कुतो हि यस्मा- श्क्षा तत्पङृतं गवादिलक्षणं मानुषं वित्तं विन्दते छभत इति साधनत्वसामा- न्यात्‌ शरोत्रं भ्रवणक्रियावदैवं देवसंबन्धि वित्तं हि यस्मात्तदैवं वित्तं देवता- -१ख. ग. घ. “लतत्साध। २क. एवैष ३क.ग. घ. न्यत्वसा। ४क्र.ख.ग., घ, "इद्नोभयां | | |

४६ नित्यानन्दविरवचितपिताक्षराख्यव्याख्यासमेता- (पथमाध्याये-

श्रोत्रेण हि तच्छणोयाप्मेवास्य कमाऽऽत्मना हि कम करोति एष पाङ्क्ता यज्ञःपाङ्कःपृशचः पाड्क्तः पुरुषः पाङ्क्तमिद्‌ सवं यदिदं किंच तदिद्‌ सवैमाप्रोति यणएवं वेद्‌ १७॥ ` इति प्रथमाध्याये चतुथं ब्राह्मणम्‌ यत्सप्रात्नानि मेधया तपसाऽजनयपििता एक- मस्य साधारणं हे देवानभाजयत्‌ जीण्या-

दिविषयविज्ञानलक्षणं ओत्ेण इणाति वाक्याद्विङ्ञानोत्पत्तेः भरोत्राधीनत्वात्‌ एवं साधनं संपादितवतोऽस्याक्ृत्खलत्वाभिमानिन आत्मेव शरीरमेव कमे हि यस्मादास्मना शरीरेण कमे करोलेवं कस्त सिद्धा तस्मात्स एष पाङ्कः पश्च: भिनिष्या्ः पाङो यज्ञो दरनात्मकः कथं पुनरस्य प्चत्वसंपत्तिमत्रेण यज्ञ- त्वमरिलारङ्ायां बाह्ययज्ञस्यापि पाङ्त्वमाह- पाङ इति परुः परुसाध्यों यज्ञ; पाङ्ः प्रषः पुरुषसाध्यो यज्ञः पाङ एव बहुना पश्चभ्रतात्मकं हेर ण्यगर्भं जगदपि पाङ्पेवेलयाह-पाङ्कमिति इदं सर्वं कर्मसाधनफलात्मकं यदिदं किच यत्किचास्ति तत्सवं पाङ्कपेव एतत्संपादनफट्माह- तदिति एषमुक्तभकारेण पाङ्कं यज्ञमात्मानं बेद संपादयति तदिदं सर्वं नगदात्म त्वेनाऽऽभोती यथः १७

इति बहदारण्यकमिताक्षराख्यव्याख्यायां चतुर्थ ब्राह्मणम्‌

एवं कामपरयुक्तेन एृदस्थेनाण्हस्थेन वा पाङ्कज्ञानकमभ्यां केवलन्नानेन बां छष्स्याचमानस्वेनान्नभूतस्य जगत उपासनाथ सप्तधा विभागेन निरूपयितुं सप्तान्नत्राह्यणं प्रतते तत्र सचिनियोगान्नमकारकमसत्रभरतान्पव्रानुदाहरति- यत्प्रेति पिता क्षे ज्ञानकमाधिकारी मेधया पाङ्ोपासनया तपसा पाङ्केन कमणा सप्रामानि यत्मसिद्धमजनयत्तन्पध्ये यर्श्चच्छान्तिकर सवेरद्रते तदेक- मन्नमस्य सर्वस्यात्तवरगस्य साधारणम्‌ द्रे अन्ने वक्ष्यमाणे हुतपहुताख्ये हवि ष्प्रषेपवटिहरणलक्षणे दशेपगेमाषाख्ये वा देवानभाजयदेवसात्कृतवान्‌। जींणि

१क. "प्रोति सवकमैफठं प्राप्रोती ग. घ. श्रोते सवेकमेफक प्राप्रोती' .२ ख. ग. "स्थेन ख. "स्याऽऽद्तेः ख. -चज्ञा।

$ ब्राह्मणम्‌ | बहदारण्यकापनिषत्‌ ४७

त्मनेऽकुरत पश्चुभ्य एकं प्रयच्छ३्‌ तस्मिन्स प्रतिष्ठितं यच प्राणिति यच्च कस्मात्तानि क्षीयन्तेऽद्यमानानि सव॑दा यौ वेताम- क्षितिं वेद्‌ सोऽत्रमत्ति प्रतीकेन देवानपि गच्छति सर उजेमुपजीवतीति शोकाः यत्सप्रात्रानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाऽजनयपिता एकमस्य साधारणमितीद्मेवास्य तत्पाधारणमन्रे यदिद- मद्यते। एतदुपास्ते पाप्मनो व्यावर्तते

मनोवाक्धाणरक्षणान्यन्नान्यात्मने स्वाथमेवाङ्ुरुत एकं पयोधघतरूपमननं पशु- भ्यश्चतुष्पा्िपदात्पकेभ्यः पायच्छदत्तवान्‌ पयसोऽन्नप्वे हेतुमाह-तस्मि- न्निति यच्च भाणिति प्राणचेष्टां करोति यच्च प्राणचेष्टां करोति तत्सर्ष तस्मि- न्पयसि प्रतिष्टितम्‌ अधिदोत्रादौ हूयमानस्य पयसः सर्वजगत्कारणत्वात्‌ तानि सर्वैः सवैदाऽ्यमानान्यन्नानि कस्मान्न क्षीयन्त इतिभश्नरूपो मनच्रः तत्र पुरुषेणानवरतयुत्पाच्मानत्वादन्क्षयो भवतीत्युत्तरमभिपरेल्यानाक्षयहेतुसेन छब्धपुरूषाक्षितित्वरुणवज्ञानफटमाह- यो वेति। यो वेतामक्षितिमनाक्षय- कारणं वेद प्रतीकेन मुखेन मु्यया च््याऽन्नमत्ति षिज्ञाता देवानपिगच्छति देवत्वं प्रामोति उजममृतं चोपनीबल्यमृतभोक्ता भव- तीति शोका मत्रा उक्ता इत्यथः १॥

एतेषां मन्राणां तिरोदिताथसयेन पमरतीकम्रहणयपूरेकं त्याख्यानाय ब्राह्मणं पव- तेते यत्सप्ान्नानि मेधया तपसाऽजनयतिपतेति मच्रभागो मेधया तपसा हि पिता पूर्वोक्तोऽजनयदिति पसिद्धावद्योतकेन दिशब्देन व्याख्यातः प्रसिद्धं छयक्ताथकमेधातपसोजेगत्कारणत्वम्‌ उक्तसप्ान्नविनियोजकं मन्रभागं भतीक- पूवकं व्याचष्े। एकमस्य साधारणमिति मत्रेऽस्य भोक्‌ समुदायस्य तत्साधारण- मन्नमिदमेवः। किम्‌ यदिदं स्वैः प्राणिभिरहन्यहन्यश्चते भज्यते। एतस्य सवैसाधारणस्यान्नस्यासाधारणं कवेतो दोषमाह-स इति यः कश्चिदेत- त्सवेप्राणभ्रत्स्थितिहेतु साधारणमन्नमुपास्ते तत्परो भवति स्वशषरीरस्थिल््था- न्पधानो नाद्ष्टाथकपधानो भवति एवर्रतः पाप्मनोऽधर्मान्न व्यावसेते

नित्यानन्दविरवितमिताक्षराख्यव्याख्यासमेता- [प्रथमाध्याये-

मिश्रश्छयेतत्‌ 1 देवानमाजयदिति हुतं प्रहुतं तस्माहेवेभ्यो जहति प्र जुह्यथो जाहू्दशंप्णे- मासारिति तस्मान्ेष्टियाज्ञकः स्यात्‌ पशचुभ्य एकं प्रायच्छदिति तसपयः। पयां देवाग्रे मनुष्याश्च पश- वश्चोपजीवन्ति तस्मास्छमारं जाते तं वेवाग्र प्रतिरे- हयन्ति स्तनं वाऽनुधापयन्यथ वरस्सं जातमाहृरत्रणाद इति तस्मिन्सर्वं प्रतिष्ठितं यच प्राणिति यच्च नेति - पयसि हीद्‌€ सवं प्रतिष्ठितं यच्च प्राणिति यच न।

मुच्यते कुतो हि यस्मादेतदन्नं मिश्रं सवैपाणिसाधारणम्‌ द्रे अने पिता देवा- नभाजयदितिमन्रोक्तमनद्रयं हतं ॑चाभ्रो हवनं प्रहुतं हुत्वा बिहरणमेतद- दय देवं यस्मात्तस्मादिदानीतना अपि हिणो देवेभ्यो जहति हुत्वा भरञ्च- हृति बछिहर॑णं कवते एतस्य पूषेपक्षत्वं सूचयितुं पक्षान्तरमाह-अथो इति अथो अप्यन्य आहुर्ये द्वे अनने पित्रा परदत्तेन ते हुतप्रहुते कितु दश्े- प्णमासा विति यस्मात्तस्मानेष्टियाञ्चकः काम्येष्टियजनक्ीटो स्यात्तथाते तयोरचयोर्देवान्नत्वन्याहतिरेव स्यात्‌ पशुभ्यो द्विपाच्तुष्पाद्यो यदेकमन्नं पिता भायच्छदिति मन्रोक्तं तदनं पयः। कुत एतदवगम्यत इत्यत आदह-पय इति। हि यस्मादग्रे प्रथमं मनुष्याः पञश्चवश्च पय एवोपजींवन्ति तस्माज्जातं कुमारं वारं तरैवणिका जातकमण्यम्रे घतं वैव धतमेव सुवणयुक्तं भतिरेहयन्ति भाशयन्ति स्तन वाऽनु परश्वाद्धापर्यान्ति पाययन्ति अत्रैवणिकानां तु यथासंभवम्‌ किंच। अथ द्विपात्पश्चषु पयसोऽन्नत्वे छोकम्रसिद्धिपमाणीकरणानन्तरं जातं वत्समाहुः कि्ैत्ममाणो वत्सो जात इलव पृष्टा; सन्त आदह्ुरतृणाद इति तृणमत्तीति त्ृणादो तृणादोऽतृणादः पयसैवाद्यापि वतेत इति यावत्‌ तसिन्सवं भतिष्टितं यच भणिति यच्च नेति मत्रमागो यच्च पराणिति मनुष्यपश्वादि यच्च प्राणिति स्थावराद्यीदं सर्वे पयसि प्रतिष्ठितमिति दि प्रसिद्धं पयञहूुतिविपरिणामत्वा- त्सर््स्य जगत इति ब्राह्मणेन व्याख्यातः इदं दशनं स्तोतुं मतान्तरमनृच

१ख.ग.घ, "कु" ।२क. घ, प्ररि ख. ग. घ. 'यत्परिमाः।

% ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ४९

तद्यदिदमाहुः संवर्सरं पयसा जहदप पन- मत्युं जयतीति तथा विदयाद्यद्हशव जहति तदहः पुनर्त्युमपजययेवं विदान्सर्वंर हि देवेभ्यो ऽ्रादं प्रयच्छति कस्मात्तानि क्षीयन्तेऽयमानानि सववंदेति पुरुषो वा अक्षितिः हीदमन्नं पुनः पुनर्जनयते यो वैतामक्षितिं वदेति परुषो वा. अक्षितिः दीद्म्

दूषयति--तादिति भ्रयोगेक्यनिवक्षया संवत्सरं सायंभातराहृलयोरिषटकायाः संवत्सराहोरात्रयोः पुरषदेदहाधयोश्चाविवक्षितमेदेन षष्वधिकशचतत्रयसंख्याकाः पयोगभेदविवक्षया तु देहाधादीनां विवक्षितभेदेन विंशल्यधिकसपकतसंख्या- का आहूतीष्टकाहोरात्रनाड्यो भवन्तील्येतत्संस्यासामान्येन पुरषचित्याध्निसं- वत्सरात्मकम्रजापतीनां समत्वं संपाद्य अजापतिरहमस्मीति भावयन्संबत्सरं वर्षपर्यन्तं पयसा जहद्धोमं इुर्न्प्रावप पुनगत्युं जयति पुनभत्युमपजयति पुन- मरणाय जायत इति यदिदं शाखान्तयैया आहुस्तत्तया पूर्वोक्तप्रकारेण दर्शनं पयसः सवेजगद्धतुत्वरक्षणं विद्यान्न जानीयात्‌ तदि कथं विधा- दिलत आह-यदिति एषं पयसि हीद < स्वँ प्रतिष्टितमित्युक्तपकारेण पयस्यन्तदितं विश्वमिति विद्रान्सन्यदहरेव यस्मिन्नेव दिवसे जुद्यत्याहुतियक्ेपं करोति तदहस्तस्मिन्नेव दिवसे मृल्युमपजयति तु संवत्सरपयंन्तमाहुत्यभ्या- सपक्षा तत्र हेतुमाह-- सर्वमिति हि यस्मादेषगुक्तपकारेण धिद्रान्सवं सम- स्तमन्नाद्यमन्नं तदाद्यं सोमात्मकं पयो यसिमिन्नेव दिवसे देवेभ्यः भयच्छति ददाति तस्मादयुक्तं तस्मिन्नेव दिवसे सवोन्नमयसोमात्मकपयञहुतिमयमाःपानं

करत्वा स्मदेवान्नस्वरूपेण स्वैदेवेरेकारमभावं गत्वा स्मैदेवमयथजापतिभूलवा पुनर्ृत्युमपजयतीति भावः कस्माद्धतोस्तानि सप्तान्नानि सवेदा सर्वैरचमा- नानि क्षीयन्त इति मत्रेण पे छते ब्राह्यणमुत्तरमाह - पुरुषं इति पुरुषां वै भोक्तेवाकषितिरत्राक्षयदेतुः नयु त्युत क्षयहैतरभोक्ता कथमक्षयदेुरित्यत आह--स इति। हि यस्मात्स भोक्ताऽपीदं भुज्यमानं सप्तविधं कायंकरणलक्षणं क्रियाफलात्मकं पनः पुनर्भूयो भूयो जनयत उत्पादयति तस्माद्धोगकाञेऽपि

[0

1 1

0 1 1

१ख.ग. ध. "यक्रारः।

५० निल्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [पथमाध्याये-

पिया धिया जनयते कर्मभिर्यदेतन्न ुर्यासक्षीयेत सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं भुखेनेयेतत्‌ देवानपिगच्छति उजेमुपजीवतीति प्रशश्सा ॥२॥ ्रीण्यास्मनेऽङधरुतेति मनो वाचं प्राणं तान्यात्- नेऽङ्करुतान्यत्रमना अभूवं नादशेमन्यत्रमना अमूं नाश्रौषमिति मनसा देव पश्यति मनसा श्रृणोति

भुल्यमानादिविषयकरागद्रेषादिना विहितपतिषेधाधुत्यत्तरावकश्यकत्वेन मेधात- पोभ्यां पितुरिबास्य जनकत्वसंभवाद्धवत्येव पुरूषोऽक्षयहेतुः यो वैतामक्षितिं वेदेति मत्रे पुरुषो वे भोक्ताऽक्षितिरुच्यते कुतो हि यस्मात्स पुरुषो भोक्ताऽ- पीदमननं सप्तबिधं धिया पिया लोकराच्ञसाधारणबुद्धा कमेभिश्च जनयते एतमेव हेतुं व्यतिरेकद्रौरेणोपपादयति--यद्धेतदिति यदि हैतत्सप्तषिधमन्नं कुयांत्ताहि सातत्येन भुज्यमानत्वा््ीयेत विच्छिधेत किर सोऽक्षिति- गुणकसप्नान्नात्मकमभजापतित्वं वेद सोऽन्नमत्ति धतीकेनेति मत्रे परतीकं पुखं मुख्यत्वमुच्यते तदेवाऽऽह--गुखेनेदयेतदिति मुख्यत्वेन भाधान्येनेति यावत्‌ देवानपिगच्छति स॒ ऊजेमुपजीवतीति मन्रेणेतत्फलकथनं पूरवोपा- स्तिफर्पदा सापाश्चस्त्यमात्रं नापुवीर्थोजन्योऽस्तीलययेः

एवं मश्रक्रममुद्धङ्ध्याथक्रमवशात्साधनीमृतमन्नचतुष्टयं व्याख्यायेदानीं फलभूतमन्न्नयं भतीकग्रहणपूवेकं व्याकरोति-त्रीण्यात्मनेऽङुरुतेति। मत्रे मनो वाचं प्राणमिदेतानि जीण्यन्नानि पिताऽऽदौ सृष्टराऽऽत्मन आस्माथेमकुरत कृत- वान्‌ तेषां मध्ये मनसोऽस्तित्वे प्र्मीणमाह- अन्यत्रेति पुरोऽवस्थितं गजं त्वं इष्टवानिति केनचित्पृष्ट आदहान्य्न विषयान्तरे गतं मे मनो यस्य सोऽह- मन्यत्नमना अभूवमासमतो नादर्॒तथेदं मदीयं वचस्त्वं॒श्रुतवानसीति पष्ट आहान्यत्रमना अभूवमतो नाश्ौषै श्चतवानस्मीति हि यस्मात्सवों रोकं आत्मसाक्षिकमनसैव पश्यति मनसैव शृणोति तद्रैयग्ये दशंना्भावात्त- स्मात्सिद्धं पलयक्षादिपमाणकं मनसोऽस्तितवम्‌ कि पुनमंनसः स्वरूपमिलय-

ख. ्दुप्रपत्ते ग. 'रकेणोः ख. द्रारोपः ख. घ, 'तिवेदकोऽन्न ५ग. घ. धनमुपासनपर ख. "माणान्याह ख. "क्षिकं

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ५१

कामः संकल्पो विचिकित्सा च्रदाऽ- श्रद्धा धृतिरपृति्हीषींमीरियेतस्सवं मन एव तस्मादपि ष्ठत उपर्ष्ष्टो मनपा विजानाति यः कश्च शब्दो वागेव सा। एषा द्यन्तमाय- तेषा हि प्राणोऽपानो व्यान उदानः समा- नो ऽन इत्येतस्सवे प्राण एवैतन्मयो वा अयमात्मा

तस्तदाह--काम इति कामः श्यादिविषयसंबन्धाभिाषः संकल्प इदं नीरमिदं श्क्कमिति विषयविशेषावधारणम्‌ विचिकित्सा संशयज्ञानम्‌ भद्धाऽदषटर्थेष्वास्िक्यबुद्धिः अश्रद्धा तद्विपरीता बुद्धिः धृतिर्पारणं देहा वसादने सत्युत्तम्नम्‌ अधृतिस्तद्विपय॑यः। दीरुञ्जा। धीः भङ्गा भीरभय- मिलयेतदेवमादिकं सर्वै मन एव इत्तत्तिमतोरभेदात्‌ पुनरपि तत्सद्धवे परमाणमाह-तस्मादिति। यस्माच्क्षुषो ह्यगोचरे पृष्ठतोऽपि केनचित्स्पष्ठः फथिद्धस्तस्यायं स्पशो जानोरयमिति मनसेव विजानाति विवेकेन प्रतिपद्यते तस्मादस्ति विवेककारणं मन इति अथाऽऽध्यात्मिकवाचः; स्वरूपमाह-य इति यः कश्च शब्दो वस्तुप्रकादारूपो षणोवर्णात्मकः सर्वोऽपि सा भरकरृता वागेव अत्र हेतुमाह-एषेति। यद्रा तस्याः कार्यमाह-एषेति हि यस्मादेषा पकारमात्रस्वरूपा वागन्तमभिधेयनिर्णयावसानमायत्ताऽनुगताऽत एषाऽभिधेयनिणोयका वाग्वि निशितं भकाश्या किंत भकारि्वैवेदयर्थः आध्यात्मिकम्राणकाययरूपं प्राणास्ते भमाण कथर्यस्तत्स्वरूपमाह- पाण इति पाणिति पुरतो निःसरतीति प्राणो पुखनासिकाभ्यन्तरचारिणी हृदय- संबन्धिनी वायुषत्तिः मूत्रपुरीषदेरधोनयनादपानो नाभिमर्यादोऽघो्त्तिः हृदयमारभ्य नाभिपयेन्तो व्यायमनक्मा व्यानः प्राणापानयोर्मियमकर्मेति यावत्‌ वीयवत्कमेहेतु उर््वचतिरुदान आपादतलमस्तकस्थानो दे हपष्टबू- ध्वगमनोत््रान्लयादिहतुः युक्तस्य पीतस्य समं नयनात्समानः कोष्ठस्था- नोऽ्नपक्ता एतेषां इत्तिविशेषाणां सामान्यभूतसामान्यदेहवेष्टाभिसंबन्धि- टृत्तिस्वरूपः भाणोऽन इति शब्देनोच्यते एतत्सर्वं प्राणादिषटत्तिजातमाध्या- त्मिको इत्तिमान्भाण एव इत्तित्तिमतोरभेदात्‌ एवमुक्तानां बागादीनां समु-

चितं स्वरूपं दशेयति--एतदिति अयमात्मा कार्यकरणसंघातः पिण्ड एतः

१ग.घ. तं ङ<। क. घ. ध्य॑कार्‌ः।

५२ निदयानन्द विरचितमिता्षराख्यव्याख्यासमेता-- [परथमाध्याये-

वाङ्मयो मनोमयः प्राणमयः अयो छोका एत एव वागेवायं छोको मनोऽ- न्तरिक्षखोकः प्राणोऽपसो रोकः ¢ अरयो वेदा एत एव वागेवर्ग्वेदो मनो यज्र्वेदः प्राणः सामवेद्‌ः देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः पिता माता प्रमेत एव मन एव पिता वाङ्माता प्राणः प्रजा विज्ञातं विनि. ज्ञास्यमविन्नातमेत एव यकिच विज्ञातं वाच- स्तद्रपं वाग्धि विज्ञाता वागेनं तद्रूलवाऽवति यक्िच विजिज्ञास्यं मनपस्तद्रपं मनो हि विनिज्ञास्यं मन एनं तद्भूखाऽवति यक्िवा विज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविन्नातः प्राण एनं तद्ूत्वाअति १०

न्मय एतद्विकारः एतदेव विद्णोति- वायो मनोमयः भाणमय इति एतत्स्पष्टाथंम्‌

एव॑ वागादीनामाध्यात्मिशीं विभ्रतिमुक्त्वाऽऽधिभौतिकी तामाह-- त्रय इति जयो रोका भूभुवः खरिलयाख्या एते वाञ्नःप्राणा एव ।! एतदेव विशेषतो विदरणोति- वागिति वागेवायं मूर्खोकः मनोऽन्तरिक्षलोकः प्राणोऽसौ परोक्षः स्वर्छोकः |

एषामेव वागादौनां बेदजयात्मकेत्वं देवपित्रमनुष्यात्मकत्वं पितृमातुभरना त्मकत्वं विज्ञातविजिङ्ञास्यापिज्गातवस्त्वातमकत्वं चाऽऽह- त्रयो वेदा एत एवे लयादिकण्डिकाषट्केन वाचो विङ्गातत्वे हेतुमाह-वागिति। हि यस्माद्रागि ज्ञाता भकाशत्मकत्वात्‌ एवं वागिभूतिविदः फल्माह- वागिति एनं वाग्विद्‌ वाक्तद्धत्वा विज्ञातखरूपं भूत्वाऽवति पारयति विज्ञातस्वखूपेणेवा- सर्वमाप्तं इति यावत्‌ ५।६॥ ७॥८॥९॥१०॥

`ये,

4 ब्राह्मणम्‌ | बृहदारण्यकापनिषत्‌ ५३

तस्ये वाचः परथिवी शरीरं ज्योतीरूपमयम- धचिस्तयावच्येव वाक्तावती एरथिवी तावानय- मिः ११ अथेतस्य मनसो चोः शरीरं ञ्योतीरूपमसावादिव्यस्तदयावदेव मनस्तावती द्योस्तावानसाबवादिव्यस्तां मिथुन समेता ततः प्राणोऽजायत इन्द्रः एषोऽसपतनी

(49

हतायां वें सपत्ना नास्य सपत्ना भवात एव वद्‌ ॥१२॥ अथतस्य प्राणस्याऽजपः शरार ज्यातीरूपमस। चन्द्रस्तद्यावानव प्राणस्तावत्य

एवं वागादीनामाधिभोतिकीं विस्ततिमुक्त्वाऽऽधिदेविकीं तामाह--तस्या इति तस्यै तस्याः परजापतेरन्नत्वेन.भस्त॒ताया आधिदेविक्या वाचः पृथिवी श॒रीरपाधासे ज्योतीरूपं प्रकाशात्मकं करणभूतमाघेयरूपमयं पाथिवोऽभभि अध्यात्मादेराधिदैविकांशस्वादंशांशिनोधामेदादाधिदेविक्या वाचा सह्‌ तुख्य परिमाणत्वमाह- तदिति तत्तत्र वाचोऽध्यात्मादिमेदेन तरेविध्ये सत्यध्या- त्माधिभूतमेदभिन्ना वाग्यावत्येव यावत्परिमाणेव भवति तदाधारत्वेन ज्य स्थिता कार्यभूता पृथिव्यपि तावत्येव भवति अयं पाथिवोऽभ्रिराधेयभूतो क्योतीरूपः करणात्मा पृथिवीमनुभविष्टस्तावानेव भवतीत्यथः ११ अथेतस्य मनसो द्योः शरीरमित्यादि समानाथंकम्‌ मन एवास्याऽऽत्मा वाग्जाया पाणः परजा मन एव पिता वाञ्ाता भाणः प्रजेत्यध्यात्माधिभ्रतप करणयोरिवाऽऽधिदैविकयोरप्याह-- ताविति तावग्न्यादिलयावाधिदेविके वाखनसे आधिदैविके मातापितरो मिथुनं बैथुन्यं समैतां समगच्छेताम्‌ तत सतयोः संगमनाताणोऽन्नत्रयान्तगतप्राणाद्धि नोऽन्तरिक्षगो वायुः परिस्मन्द- कमार्थमजायत भाण इन्द्रः परमेश्वरः तथा एष भराणोऽसपत्नो विदयते सपनो यस्यासावसपत्नः परतिपक्षत्वेनोपगतो द्वितीयो वै सपत्नः श्र्भवति असपत्नगणकपराणोपासनफटमाह- नास्येति नास्योपासकस्य सपत्नः प्रतिपक्षो भवति एवमसपरनं प्राणं बेदेयथेः १२ अथैतस्य प्राणस्य नववेन- भक्तस्य तु वाञ्र्नेःपाणत्वेन निदिष्टस्याऽऽपः. हरीरमिल्यादि समानम्‌ अथेषामध्यात्माधिभोतिकापिदैविकानां वाख्नः-

५. नित्यानन्द विरचितमिताक्षराख्यव्याख्यासमेता- [प्रथमाध्याये-

आपस्तावानसो चन्द्रस्त एते सर्वं समाः सर्वेऽनन्ताः यो हैतानन्तवत उपस्तेऽन्तव- न्तर रोकं जययथ यो हैताननन्तानुपा- स्तेऽनन्त९ रोकं जयति १३॥ एष संवस्सरः प्रजापतिः षोडशकरृस्तस्य रात्रय एव॒ पञ्चदश कडा ध्रुवैवास्य षोडरी कला रात्रिभियाऽऽ पूर्यतेऽप श्रीयते

प्राणानां ध्यानार्थं समत्वादिगुणमाह-त इति एते वागादयः स्वं एव समास्तुसयाः केन सूपेणेत्यपक्ायां वक्ति -सर्वेऽनन्ता हति आधिदैविकरूपे- णाशेषजगश्याश्चिमन्तो यावत्संसारभाविनो वा। एवमेवोपासनीया इत्याहान्य- थोपासने दोषं बदन्‌-स इति। यः कथिद्धैतान्मनापतेः पितुरात्मभरतानन्त- षतः परिच्छिन्नानध्यात्मर्पेणाधिभृतरूपेण बोपास्ते स॒ उपासनायुरूपमन्तव- न्तमेव छोकं फठं जयति साधयति परिच्छिन्न एव भवेन्न तेषामात्मभूतो भवति। अथ पुनर्यो हैतान्वागादीननन्तान्सवेाण्यात्मभूतानपरिषच्छिननानुपास्ते सोऽन- न्तमेव छोकं .जयत्यनन्तो भवतीलयथः १३

यद्धिदेषविषये पाङ्कमंफलं तदपि पाङ्कं वक्तव्यं तत्र मनोवाक्माणरूपा मातापितूमरजा इयेव॑क्षणं त्रययुक्तम्‌ वित्तं कमं चेत्यतुक्तत्वाद्राच्यमि- लेतदथः एष इत्युत्तरो ग्रन्थः परवतैते योऽयं ज्यन्नात्मा भना- पतिः अकृतः एष संवत्सरः संबत्सरात्मा षोडदा कला अवयवा यस्य षोडशकलः ता एव षोडश कला आह-तस्येति। तस्यं कङात्मनः प्रजापते रात्रयोऽदहोरात्राण्येवाहारात्रसंबन्धिन्यस्तिथय एव पश्चदश्च कटाः रुषेव नित्येवास्य प्रजापतेः षोडशी षोडशानां पूरणी कडा व्यवस्थिता। एतासां कानां द्रव्यत्वं वक्तं तत्साधम्यमाह--स इति प्रनापतिश्न्द्राह्मा राति भिरेवोक्तकटारूपामिस्िथिमिरेव प्रतिपदा्यामिरुपचीयमानाभिः शृङ्पक्ष आपुयेते वर्धते ताभिरेव रातिभिरपचीयमानाभिरपक्षीयते इ्ष्णपक्ते याब- द्‌धुवेका कला व्यवस्थिता एवं कलानां चित्त्वे सिद्धे तदुपचयापचयौ कर्म.

१ग. ध. `स्तुल्या अरोष।२ ग. भमन्तोऽत एवानन्ता याः| ग. ध. “विनः। ४क.ग, घ. वदति।५क.ख. ग. घ. -रूपमाः। क. ख. ग. घ. "पिताप्रजेलेः क, ग. “स्य कालाः क. जगत्परिणामरूपृः ख, जगत्परिणामसरूपं ५,

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ५९

सोऽमावास्यार राभिमेतया षोडश्या कट्या सवेमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतार रात्रि प्राणभ॒तः प्राणं विच्छि- न्द्यादपि कृकलासस्येतस्या एव॒ देवतायां अपचित्ये योवै संवत्सरः प्रला- पतिः षोडश्चकलोऽयमेव योभयमेवंविस्पुरष- स्तस्य वित्तमेव पञ्चदश करा आमेवास्य पोडशी कडा वित्तेनेवाऽऽ पर्थतेऽप क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिवित्ं

लभिग्रेयाऽऽह-स इति परनापतिः कलात्माऽमावास्याममावास्यायां रारि राज्ावेतया षोडश्या कया सवेमिदं प्राणभरर्स्थावरजङ्गमात्मकमोषध्या- त्मनाऽनुपरविकश्यामावास्यां रानिमवस्थाय ततः परेधूः भातजयते द्वितीयया कठया संयुक्तो भवति भासङ्गिकमुपदिशति- तस्मादिति यस्मादेष चन्द्र एतां रातिं सवैपाणिजातमनुभरविष्ठो श्ुवया करया वतेते तस्माद्धेतोरेताममा- वास्यां राति प्राणभृतः पराणिनः पाणं विच्छिन्यान्न भमापयेत्कि बहुना कृक- खछसस्यापि प्राणं विच्छिन्धात्‌ हि पापात्मा इष्टोऽप्यमङ्गर इति त्वा स्वभाषेनेव प्राणिभिरिस्यते विशेषतो निषेधपरयोजनमाह-एतस्या एव सोमदेवताया अपचित्यै पूनाथेमिल्यथः १४॥ यदेवमाधिदैविककलासमकन्यन्नात्मभरजापतेरुपासनसुक्तं तदग्रेण कतैव्य- मिलयभिपरेत्याऽऽह-य इति यो वै परोक्षोऽभिहितः संवत्सरः परजापतिः षोडदाकलः नैवात्यन्तं परोक्षो मन्तव्यो यस्मादयमेव प्रलयक्षन उपकभ्यते को यः पुरूष एषंबि्थोक्तं जयनामकं प्रजापति स्वात्मभूतमेव वेद सोऽयं प्रत्यक्षः प्रजापतिः केन सामान्येनेयत आह-तस्येति तस्थैवंविदः पुरुषस्य गवादि वित्तमेव पश्चदश्च कलाः कछावदुपचयापचयधमित्वाजगत्परिणामहेतु- त्वाच्च आत्मैव देह एवास्य विदुषः षोडशी का ध्रवास्थानीया विद्रा न्विततेनैवाऽऽपृथैते चापक्षीयते चन्द्रवत्‌ आत्मेव श्वा कलेत्युक्तं तदेव रथ- चकदृष्टान्तेन स्पष्टयति-- तदिति तदेतन्नभ्यं नामिश्वक्रपिण्डाकारस्तर्स्थानीयं नभ्यं किं तद्यदयमात्मा पिण्डः शरीरं बाह्य वित्तं प्रधिः परिवारस्थानीयं चक्र- ग. "तिः काराः! ग. "ककराला

५६ निल्यानन्दविरचितमिताक्षराख्यनव्याख्यासमेता-- (पथमाध्याये-

तस्मायद्यपि सर्वश्यानिं जीयत आत्मना चेलीवति प्रथिनाऽगादियेवाऽशदुः १५ अथ त्रयो वाव खोका मनुष्यखोकः पितृखोको देवरोक इति सोऽयं मनुष्योकः पुप्रेणेव जय्यो नान्येन कर्मणा कर्मणा पितृरोकों विद्यया देवरोको देवरोको वै रोकाना ्रष्ठस्तस्मारियां प्रश्सन्ति १६

पिण्डाकारे नेम्यादिवत्‌ एवं सति फाछितमाह- तस्मादिति यसादेवं तस्माय्यपि सवैज्यानिं स्ैस्वापहरणं यथा स्यात्तथा जीयते हीयते सवसवा- पट्रणनिपित्तां ग्छानि परा्माति तथाऽपि चेदयद्रास्पमना नाभिस्थानीयेन जीवति तदा प्रधिना बाह्येन जायादिपरिवारेणागात क्षीणोऽयमरनेमिविमुक्तरथचक्र- मिषेदयेवाऽऽहुर्छोकिका इलयथेः १५

एवं पाङ्केन देववित्तात्मकविद्यासंयुक्तेन कमणा भ्यन्नात्मकप्रजापतिभावो व्याख्यातोऽनन्तरं जायादिवित्तं परिवारस्थानीयमिः्युक्तं तत्र पुत्रकमोपर- विद्यानां छोकप्राश्निसाधनत्वमा्ं सामान्येनावगतं पुनः पत्रादीनां खोक- भराप्नि भतीदमस्येति विशेषसंबन्धोऽवगतोऽतस्तत्मदशैनाथेमथ जयो विति कण्डिका परवतते अथशब्दो वाक्योपक्रमाथेः वावेत्यवधारणाथेः शासो ्तसाधनाहाखय एव लोकाः के ` इत्यत आह- मनुष्यलोकः पिवृरोको देवोक इति केन कः साध्य इत्यपेक्षायामाह--स इति तेषां मध्ये. सोऽयं मनुष्यलोकः पुत्ररणे्वे। भोगांश त्वयोगग्यवन्छेदाथं एवकारे अयो तिषेमं लोक मिति क्मेणाऽपि साध्यस्तथाऽपि पितरृकतेव्यशेषानुष्ठानाशे नापुत्रस्य खोकोऽ- स्तीति पृत्रेणेव साधनेन जय्यो जेतव्यः साध्यो नान्येन कमेणा विद्यया वेति शेषः कमेणाऽज्िहो्ादिना केवलेन पिव्रोको नेतव्यो पुत्रेण नापि विद्यया विद्यया परया देवरोको जेतव्यो पुत्रेण नापि कमगेदयनुकृष्यते देवलोको वे भसिद्धख्लयाणां खोकानां मध्ये शरेष्ठः परच्॒स्यतमस्तस्मादेवरोकसा- धनत्वाय विधां भकंसनित स्तुबन्तीत्यथः १६

ख. “ज्यानिः सः घ. ^त्‌ जीवंशवेत्तहयैरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इदयमि- रायः क्षी" क. ख. च्कः। मो ४ग. घ. च्व साधनेः। क. ख. टः नापुत्रस्य ठोकोऽ स्तीति पुत्रेणेव ज्यो" क. ख. शे पु |

$ ब्राह्मणम्‌] -- बृहदारण्यक पनिषत्‌ ५७

अथातः संप्रत्तिर्यदा प्रेष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म षं यतन्नस्वं खोक इति पत्रः प्रया- हाहं ब्रह्माहं यज्ञोऽहं रोक इति। यहे किंचा- नक्तं तस्य सरवेस्य ब्रह्मेत्येकता येवे केच यज्ञास्तेषार सर्वेषां यन्न इत्येकता येवे के रोकास्तेषार सर्वेषां रोक इदयेकतेतावदा

पूवं साध्यरोकत्रयात्मकफ़लभेदेन विनियुक्तानि पुत्रादीनित्रीणि साधनानि

जायावित्तयोस्तु पुत्रकमौथंदैतुत्वेन पृथक्साधनत्वं पि्याकर्मणोर्छोकजयहेतुत तु स्वात्मभरतिरामेनेवेति परसिद्ध पुत्रस्य त्वक्रियात्मकत्वात्केन प्रकारेण छोकजय- हेतुत्वमिति ज्ञायतेऽतस्तत्कथनाथेमाह--अथात इति। अय पुत्रादिसाधनानां साध्यविशचेषसंबन्धकथनानन्तरं यतः पुतरस्येतल्ोकसाधनत्वं कथमिति ज्ञाय- तेऽतस्तत्कथयितं संप्रत्निः संप्रदानं पुत्रे हि पिता वक्ष्यमाणप्रकारेण स्वातव्या- पारसंपदानं कसेति तेन संमर्तिसंक्ञकमिदं कमे तत्कस्मिन्काङे कतेव्यमियः वेक्षायामाह- यदेति पिता यदा यस्मिन्काठे मष्यन्पवरजिष्यन्मरिष्य- न्वाऽरिष्टादिदश्चेनेन मन्यतेऽथ तदा पुत्रमाद्रयाऽऽह किं त्वं ब्रह्म त्वे यज्ञस्त्वं ` खोक इति एवमुक्तः पचः पूषेमेवानुशिष्स्वात्मलयाह प्रतिवचनमाहाहं बह्माहं यज्ञेऽहं खक इति ब्रह्मादिवचनानां तिरोहिता मत्वा श्ुतिस्तन्चा- कसोति- यदिति! यदै किच यक्किचानूक्तमवरिष्टमधीतमनधीतं तस्य सर्वैः स्यैव ब्रह्मेयेतस्मिन्पद एकतैकत्वामिति पदाथः योऽध्ययनव्यापारो मम कतव्य आसीदेतावन्तं कारं वेदविषयः इत उर्ध्वं स्व॑ बह्म त्वत्कतैकोऽस्त्विति वाक्याथः तथायेवै के यज्ञा अनुष्टेयाः सन्तो मयाऽनुष्टिता अननुष्टिताश्च तेषां सर्वेषां यज्ञ इत्येतस्मिन्पद एकतैकत्वमेकाथत्वमिति यावत्‌ ये वैके रोका मया नेतव्याः सन्तो जिता अजिताश्च तेषां सर्वेषां टीक इत्येतःपद एकतेति पदार्थः \ अनयोर्यहृखोकयो्वक्याथेस्तु बह्मवाक्याथवदूहनीयः इत उर्ध्वं मया कतेग्याध्ययनयङञ छोकजयहेतुभूतक्रियासंकल्पस्त्वागे समित इति वदतोऽस्य पिरवुबीक्यार्थोक्तिपुवेकं श्ुविराह-एतावदिति। एतावद्वा एतावत्परिमा-

ग, घ, °्॑त्वे° ग. "छस्य लोक ध, शस्यैव कोक! ग. घ. यज्ञे तयि त्वेकता ये। ५ग. घ. ठोके त्रयीयेक्ते घ. "तृरभिप्राय॑श्रु | 4

नित्यानन्दविरचितमिता्षराख्यव्याख्यासमेता-- [प्रथमाध्याये

इद्‌€ सर्धमेतन्मा सर्वर सत्रयमितोऽभुनजदिति तस्माद्पुत्रमनशिष्टं रोकयमाहुस्तस्मादेनमनुश- सति यदेवंविदस्माह्धोकासत्यथेभिये प्राणेः सह पु्रमाविशति यदनेन रिचिदक्ष्ण- याऽकृतं भवति तस्मादेनः सर्वस्मा मुञ्चति तस्मस्पु्रो नाम पुत्रेणेवासिहीके प्रतिति- षत्यथैनमेते दैवाः प्राणा अमृता आवि- शन्ति १७

णमेवेदं सर यद्दिकर्तवयं बेदाध्ययनयङ्गाुषठानलोकनयलक्षणमेतत्सवं मदधीनं सदतः परमयं पुत्रो मत्तोऽपच्छिद्य खाधीनकर्तव्यत्वमापदेतोऽस्माद्वन्धहेतुभू- ताल्लोकान्मामथनजत्पालयिष्यतीति दर्थे लङ्‌ छन्दसि कारनियमाभावात्‌ पुजानुश्चासनस्य फलमाह--तस्मादिति यस्मादेवं संपन्न; पुज; पितरमस्मा- छोकातकर्वल्यताबन्धनतो मोचयिष्यति तस्मादपुत्रमनुरिष्टं रोक्यं पितृलोकदि- तमाहूर्बाह्मणास्तस्मादुक्तदहेतोरेवायतना अपि पुत्रवन्तं एनं स्वपुत्रमनुशासति छोक्योऽयमस्माकं स्यादिति मन्वानाः कृतसंमत्तिकः पिता कि करोतीलयपे- घ्षायामाह-स इति पुत्रसमपितकतेव्यताकः पिताऽहमस्म्यनन्तवाओनः- भराणासेले्ैविचदा यस्मिन्काङेऽस्पाह्लोकात्मैति भियतेऽथ तदेभिरेव भकृते- वौखनःपाणेरेव सह प्रमावि्चति व्यामोति फटरूपेण परतर वतंमानोऽपि सन्ननुरिष्टपुत्रार्मनाऽज्ापि वर्तत इति यावत्‌ पुदत्रानवचनमाह-- यदीति पुत्रो यदि कदाचिदनेन पित्राऽ्ष्णया कोणच्छद्रतः किंचिदषृतं कस्मि धितक्मेकदेरे कव्यं सद्स्एतमतं भवति तस्मादङृतात्कतैव्यतारूपात्सवे- स्मात्सर्बलोकमाक्मिमतिवन्धरूपात्पुत्रः स्वयं तत्सर्व॑मनुष्ठानेन पूरथित्वेनं पितरं गुश्वाति मोचयति यस्मातपतु्डिद्रपूरणेन पितरं चायते तस्मा्पुत्री नाम। पितुः पत्रतादात्म्येनैतद्ोकावस्थानयुक्तं निगमयति--स इति पिता गृतोऽपि सनपत्रेणाऽऽत्मनाऽसिमिटीके मतितिष्ठति वतेते एवं भासङ्गिकं पुत्रत्वे निरूप्य भरकृतं पितरमेनाधिङृत्याऽऽह-- अथेति पुत्रभकरणविच्छेदार्थोऽथशब्द्‌ः एनं कृतसमत्तिकं पितस्मेते वागादयः प्राणा दैवा दैरण्यगभां अमृता अमरणधर्माण आविक्षन्ति प्रविशन्तीत्यथेः १७ ध, "मापाद्य"

& ब्राह्मणम्‌ ] बृहृदारण्यकोपनिषत्‌ ५९.

प्रथिव्ये चैनमग्नेश्च दैवी वागाविशतिसावै देवी वाग्यया यदेव वृदति तत्तद्वति ॥१८॥ दिवश्वेनमादित्याच्च देवं मन आविशति तह दैवं मनो येनाऽऽनन्येव भवत्यतो शोचति॥१९॥ अद्वयश्चेन चन्द्रमसश्च दैवः प्राण आविशति स॒वे दैवः प्राणो यः संचरश्श्वासंचरध्श्च न. व्यथतेऽथो रिष्यति एवंविस्स- वेषां भूतानामात्मा मवति यथैषा देव- तेवर स॒ यथेतां देवता सर्वाणि भूतान्यव- न्त्येवर दैवविद्‌ सर्वाणि म्रतान्यवन्ति

तेषामविश्मकारमेवाऽऽह- पृथिव्या इति पृथिव्या अमेव सक्राशचदैव्या- विदेविकी वागेनं कृतसतेमत्तिकं पितरमाधिश्चति। सा दि दैवी वाक्पृरथिव्यमभिरक्ष- णाऽऽध्यासिमिकासङ्गादिदोषेनिरुदढा विढषस्तदोषापगम आवरणभङ्ग सत्यदक- भिव प्रकाशं प्रदीपवच् व्याभतीत्यथेः। सा पुनः कीटग्विपेत्यत आह-सेति। सा वै देवी वाग्भवति यया वाचा य्देवाऽऽत्मने परस्मै वा वदति तत्तद्धब- ल्नृतादिदोषरदितत्वादित्यथंः १८

तथा दिवो दयुखोकादादित्याच्ैनं पितरं दैवै मन आविशति कि तदित्यत आह--तदिति तद्रे दैवं मनो येन मनसाऽऽनन्येव भवत्यथो अपि शोचल्यपि नेयः १९॥

अद्ध्यश्वन्द्रमसश्च सकाशचाहेवः भाण एनं पितरमाविशति। इत्यत आई- सडइति। वैदेषः भाणो यो जङ्गमेषु संचरन्स्थावरेषु चासंचरन्न व्यथ- तेऽथो रिष्यति विनश्यलयपि एवंविदः फल्माह-स इति। एवं यथोक्तं तयभ्नात्मस्वरूपं वेत्ति रभते सर्वेषां मूतानामारमा भवति यथेषा पुव॑सिद्धा दिरण्यगभेदेषतैवं तद्रदस्य सर्जतं सरवकृत्वं॑ सर्वात्मकत्वात्‌ किंच इति 1हृष्टान्तनिर्देशः यथैतां हिरण्यगर्भदेवतामिञ्यादिभिः सर्वाणि भ्रतान्यवान्ति पाटयन्ति पूनयन्त्येवं हैवंविदं सणि यूतान्यवन्तीज्यादिलक्षणां पूजां सततं

यय्यस्यनययसयर

[र

1 अत्र दाशन्तिकनिर्देश शत्यपेक्षितम्‌ ` £

६० निलयानन्दविरवितमिताक्षराख्यन्याख्यासमेता-- [प्रथमाध्याये

यदु किंचेमाः प्रजाः जीचन्त्यमैवाऽऽपां तद्भवति

पुण्यमेवामुं गच्छति न.ह वै देवान्पापं गच्छति ॥२०॥अथातो व्रतमीमासा प्राप्तिं कमीणि

सने तानि खष्टान्यन्योन्येनास्परधन्त वदिष्या- म्येवाह मिति वाग्द््र ्रह्याम्यहामति च्चः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कमाणि

यथक्कम॑तानि सृल्युः श्रमो भूत्वोपयेमे

1 ऋषा 7) ॥ि

प्रयु्धते नन्वस्य विदुषः सक्भाणिनामात्मत्वेन तत्कायकरणात्म॑त्वात्सवंमाः णिदुःसैरस्य संबन्धः स्यादित आह--यदि्ि यदु किच यत्किचिमाः प्राः चोचन्लयवसीदन्ति तच्छोकादिनिमितत दुःखमासां प्रनानाममेव स्वात्मभिः सैव संयुक्तं भवति प्रजाभिः स्वगतं दुःखं स्वास्मनैवोपुञ्यत इति यावत्‌ अहैममाद्यभिमानैबात्‌ अमुं भाजापलये पदे वसमानं पुण्यमेव पुण्यफङं युख- मेव गच्छति तरै नैव स्फुट देवान्पापं पापफलं दुःखं गच्छत्यह॑पमा- दयमिमानाभावादस्पदादीनां खोदरवबतिषृम्यादिगतदु खमित्रेल्थेः २० ॥+

एत इत्यादिवा्यद्राखनःमाणानां साम्यनि्यातकस्य ध्यानं कतेव्य- मुपासकेन कस्य वा कमे व्रततवेन धामिति जिज्ञासायां तदुभयं निषेतुमाई-- अयेति। अथोपासनोक्लयनन्तरं यतो जिज्ञासाया; स्वमत एषां वागादीनां मध्ये कर्यं कमै वरतत्वेन.धारयितव्यमिति मीरमासा पूजितो विचारः परचतेते तत्राऽऽ ल्यायिकां भणयति--मजापतिरिति। भजापतिै क्रिल कमोणि वागादिकरणानि स्वकमीर्थत्वात्ससूजे तानि पुनः मृषटान्यन्योन्येनेतरेतरमस्पभेन्त स्पधोभका- र॑माह--वदिष्यामीति वदिष्याम्येव स्वव्यापाराद्रदनाददुपरतैवाहं स्यामिति वागतं दपर धृतवती ्र्याम्यहमिति चत्त दभ भोष्याम्यहमिति थः भरोत तं द्रे एवं वागादिवदन्यानि कमौणि व्राणादांनि करणानि यथ यद्यस्य कर्म तत्तत्छीयग्यापारमनुमृत्य बतं दभिरे ततो मृत्युमोरकः अमः

अ्रुपी भूत्वा तान्येवं तरतं धारयमाणानि बागादीन्युपयेमे संजग्राह स्वकमेभ्यः

क. व्यैकारः घ. श्लक्रत्वा। ग. घ. 'नवच्रात्र्‌। ख. साधनं ग.घ. नि कः ग. (रमेवाऽऽह्‌

ब्राह्मणम्‌] ` बृहदारण्यकोपनिषत्‌ ` | ६१

तान्याप्रोत्तान्याप्वा मृत्युरवारुन्ध तस्माच्छा- ` म्ययेव वाकश्नाम्यति चक्षुः श्राम्यति श्नोत्रम- यममेव नाऽऽप्रो्योऽयं मध्यमः प्राणस्तानि नातु दधिरे अयं वै नः प्रेष्ठो यः 'संचरर्श्वासंच- ९श्च व्यथतेऽथो रिष्यति हन्तास्यैव सरवे रूपमसामेति। एतस्येव स्वे रूपमभवर्स्त- स्मादेत एतेनाऽऽख्यायन्ते प्राणा इति तेन वाव

प्रस्यावितवान्‌ कथमित्यपेक्षायामाह- तानीति तानि करणानि सखव्या- पारे वृत्तानि गत्युरामोच्छमरूपेणाऽऽत्मानं दश्ितवानाप्त्वा भाष्य तानि ृत्युरवारन्धावरोधं स्वकमभ्यः प्रच्यावनं कृतवान्‌ अत्र कार्यगतश्रमणिङ्गकं प्रमाणमाह तस्मादिति यस्मात्मनापतेवागादीनि भ्रमविद्धानि तस्मदेवा- त्वेऽपि तदीयभजानां वावंस्वकरमणि वदने भहृत्ता आाम्यत्येवं श्रमरूपिणा

ृत्युना ग्रस्ता स्वकर्मणः भ्रस्यवते तथा भ्राम्यति चश्च भाम्यति भोत्रम्‌ अथ वागादिषु भप्रत्रतेषु सत्सु योऽयं मध्यमः प्राण इममेव मुख्यं भाणं श्रम- रूपी मृत्युर्नाऽऽभोन्न मा्तवान्‌ अद्यतनमजागतपाणे भ्रमादशेनात्‌ ततः किमिद्यपेक्षायामाख्यायिकामेवानुसूल्याऽऽह--तानींति तानि वागादीनि तं प्राणं ज्ञातुं दभिरे ध्रतवन्ति मनः कथम्‌ अयं वै प्राणो नोऽस्माकं भध्ये ष्ठो यस्मा्ः संचरंश्वासंचरंथ व्यथतेऽथो अपि रिष्यति विनयति अस्य श्रेष्ठत्वे फितमाह--हन्तेति हन्तेदानीं सर्वै वयमस्येव प्राणस्य रूपं खरूपमसाम परतिपदेपदीति। एवं निशि ते सरव वागादय एतस्यैव माणस्य रूपमभवन्भाणरूपमेवाऽऽत्मत्वेन प्रतिपन्नाः; सन्तः प्राणव्रतमेव दभिरेऽस्मद्त्र- तानि मृलयोर्घारणाय पर्याप्रानीत्यभिभायेण एवं करणानां भ्राणरूपत्व- मुक्त्वा तन्नामत्वमाह--तस्मादिति यस्मात्मकान्चात्मकानि करणानि चरन व्यापारपू्ैकाण्येव स्वव्यापारेषु क्ष्यन्ते चर्नात्मकश्च भाणस्तस्मादेते वागा- दय एतेन भाणामिषधानेनाऽऽखूयायन्ते बागादयोऽपि पाणा इत्युच्यन्ते संप्रति वि्याफरमाह- तेनेति एवं सवेकरणानां भाणात्पतां तच्छब्दा- मिषेयतां षेद विद्रान्यस्मिन्ुरे जातो भवति तत्कुलं तेन वाव तेनैव

१ख. ग. घ, "मैतः प्र

६२ निलयानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [प्रथमाध्याये-

तर्कमाचक्षते यस्मिन भवति एवं वेद्‌ दैवविद्‌ स्पधतेऽनुश्युष्ययनुश्ुष्य हैवान्ततो भ्रियत इत्यध्यार्मम्‌ २१.॥ अथाधिदैवतं ज्वर्प्याम्येवाहमियम्निदप्र तप्स्याम्यहमिप्यादित्यौ भास्याम्यह मेति न्द्रम्‌ एवमन्या दवता यथादवतरं यथेषां प्राणानां मध्यमः प्राण एवमे तातां देवतानां वायुर्ख चन्ति. द्यन्या दवता वायुः सैषाऽनस्तमिता देवता यदायुः २२॥ अथेष शोको भवति यतश्चोदेति विदुषा तन्नान्ना चाऽऽचक्षते छोकिका अयुष्येदे छुकमिति कथयन्ति कि यः कशिदु दैवेविदा भाणास्मदशषिना सह स्पते प्रतिपक्षी सन्सोऽस्मिनेव दारीरेऽनुषृष्य दीर्धकाङं शोषं भाप्यैव किलान्ततोऽन्ते नियते सह- साऽनुपदुतः एवमुक्तं आाणदशैनमुपसंहरति--इतीति इत्येवं भद रितमध्या- त्ममित्यथेः २१॥ अथानन्तरपधिदैवतं देवताग्रिषयं दशेनमुच्यते कस्य देवविशेषस्य वरत- धारणं श्रेय इति निर्णेतु पूवेवदूव्रतमीमांसा प्रारभ्यते उवरिष्याम्येवाहमि- ल्यभिर्दपरे तप्स्याम्यहमि्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता विद्यदादिरूपाः यथादैवतमिति अध्यात्मवद्याख्येयम्‌ अन्नापि भ्राणव्रत- मेवाभग्नमिद्याह-स इति दृष्टान्तो यथेषां प्राणानामाध्यासििकानां वागादीनां मध्ये मध्यमः भाणो मृत्युनाऽनभिभूततया स्वेनेव पराणव्रतेनाभम्न- व्रत एवमेतासामण्न्यादीनां देवतानां मध्ये वायुरपि गृत्युनाऽनभिभूतः सन्स नैव वायुत्रतेनाभग्रव्रतः एतदेव पकटयति--म्छोचन्तीति दि यस्पादाध्या- समिकवागादिवदन्या अग्न्यादिदेवता स्लोचन्त्यस्तं यन्ति स्वकभभ्य उपर- मन्ते वायुरस्तं याति यथा मध्यमः भाणस्तसमादयद्रायुरयोऽयं वायुः; सेषा देव- ताऽनस्तमिताऽबिनाशिव्रतेखथेः २२ उनक्तार्धदाव्यीय मत्रमाह--अयेति अथाप्येतस्येवाथ॑स्य प्रकाशक एष शोको मन्रो भवति यतो यस्माद्रायोः भाणाच्च क्रमेणाधिदैवतं सूर्योऽध्यात्मं चश्च परातःकाटे पुरुषपरवोधकाङे यथाक्रममुदेप्युदच्छति यन्न वायौ

९& ब्राह्मणम्‌ बृहृदारण्यकोपानेषत्‌ ६३

मयेऽस्तं यत्र गच्छतीति प्राणाहा एष उदेति प्राणेऽस्तमेति तं देवाशचङ्किर धमं९ एवा्ययसउश्व इति यदा एतेऽमुद्यधियन्त तदेवाप्यद्य छुर्वन्ति तस्मादेकमेव व्रतं चर सप्राण्याचैवापान्याच नेन्मा पाप्मा मृप्युरा- प्ुवदिति यद्यु चरेःसमापिपयिषेततेनो एतस्ये

भाणे चापरसंध्यासमये पुरुषस्य स्वापसमये यथाक्रमं सू्श्घ्ुशास्तं गच्छ- तीति मच्रपथमाधस्य यच्छन्दार्थं ब्राह्मणमाग आह-प्राणादिति भाणा- द्थिदैवाध्यात्मरूपादेष सूर्योऽपिदैवतमध्यात्पं चश्ुरुदेति भाणेऽस्तमेति देवा वागाद्योऽगन्यादयश्च तं धर्मं वायुत्रतं भाणवतं चावश्यानुष्ेयामिति चक्रिरे धतबन्तः स॒ एव भाणवायुत्रतलक्षणो धमे एवायेदानीमनुवतेते स॒ एव धर्मैः श्वोऽपि भविष्यल्पि कालेऽलुवतिष्यते देवैरिति मन्नो- तरा संक्षेपतो ब्राह्मणशरुतिव्यांकरोति--यद्रा इति अभुहमुष्ि- न्मीमांसावच्छिन्ने भृतका एते बागादयोऽग्न्यादयश्च यदै यदेव धायुव्रते भाणव्रत चाधियन्त तदेवाधयापि कुर्मन्त्यनुवर्न्तेऽनुवतिष्यन्ते प्रकरणार्थगपसंहरति- तस्मादिति यस्माद्रागादयोऽन्यादयो घा परिखन्दविरहिणः सन्तः स्थातुमशक्ताः भाणव्रतमेवेकं दभिरे तस्मादुपासकोऽप्येकमेव वरतं चरेत्‌ कि तदित्यत आह-प्राण्यादिति ्राण्याखाणनव्यापारं ङयीदपान्यादपानन्यापारं $ुयादितरेन्द्रियव्यापारं हित्वा ! एततसाणवताकरणे बाधकमाह- नेदिति नेन्मा मां पाप्मा गृत्युः रमरूप्याप्तुबस्माप्नुयाद्धसेत्‌ नेदिति परिभये यद्यदमस्माद्तरतालच्युतः स्यां ्रस्तएवाहं गृत्युनेलेवं स्तो धारयेत्माणव्रतमिलयभिपायः इदं प्राणव्रतं सर्वेन्द्ियव्यापारोपरमरूपं संन्यासलक्षणमामरणमनुवतेयेदित्याह- यदिति यदय चेदि कदाचिसारभेत माणव्रतं ताहि समापिपयिषेत्समापयितुमिच्छेत्‌ सर्वभ्तेषु बागादयोऽगन्यादयश्च मदामका एवाहं सूत्ररूपमाणात्मा सवेपरि-

क,

स्पन्दृदिलयेव्रुपासकस्य फलमाह-- तेनेति तेन प्राणव्रतधारणेनेतस्ये

फ, ख. ग, शखर"

:६४ ˆ ` निल्यानन्दविरचितमिताक्षरार्यव्याख्यासमेता ~ (प्रथमाध्याये

` देवताये सायुज्य सरोकतां जयति २३ इति प्रथमाध्याये पञ्चमं ब्राह्मणम्‌

रयं वा इदं नाम रूपं कमं तेषां नाभ्नां वागि- स्येतदेषायुक्थमतो हि _ सवाणि नामान्युत्ति- एन्ति। एतदेषा< सामेनदि स्मैनाीमभिः सममे

तदेषां ब्रह्मतद्धि सवाणिनामानि निमिं ॥१॥ देवताया एतस्या एव सूत्ररूपपराणदेवतायाः सायुज्यं सयुग्भाषमेकात्मत्वं सखो- कतामेकस्थानसवं वा विद्यामान्यपिक्षया जयति प्रामोतीलयर्थः २३

इति बृहदारण्यकव्यार्यायां मिताक्षराख्यायां प्रथमाध्याये पञ्चमं ब्राह्मणम्‌

तदेवं योऽन्यां देवतापुपास्त इत्यत्र सूतरिताया अविद्यायाः साध्यसाधनल-. क्षणो व्याकृताग्याढृतरूपो विस्तर इयता ग्रन्थेन निरूपितस्तस्यैवेदानीं नापङू- ` पकमोत्मनोपसंहारं भतिपत्तिसौकर्यहेतुधतं बह्यमिद्याधिकारदेतुभूततरराग्यमयो- जनकं वद्ुणुपसंहारबाह्मणं भवतेते- त्रयमिति इदं यथोक्तव्याएृताग्याछ्- तात्मकं जगन्नयं वै जयात्मकमेव कि तज्ञयमित्यत आह- नाम रूपं कर्मेति कथमेतदवधायेत इत्यत आह-तेषामिति तेषां नामरूपकर्मणां मध्य एषां नाम्नां नामविरेषाणां देवदत्तो यज्ञदत्त इत्येवमादीनां वाक्शब्दसामान्यमि- त्येतदुक्थमुपादानकारणम्‌ अत्न हेतुमाह--अत इति हि यस्मादतोऽस्मादरा- कशब्दाभिषेयशब्दसामान्यमात्रात्स्वांणि नामानि देवदत्त इत्येवमादीन्युत्तष्ु- नत्युत्प्यन्ते कथमित्यत आह- एतदिति एतद्रागमिधानं शब्दरूपमेषां नाम- विशेषाणां समत्वात्साम सामान्यं तत्र विशेषाणां करिपतत्वस्य पसिद्ध- त्वात्‌ समत्वं साधयति- एतदिति एतद्राश्रपं शब्दसामान्यं सर्वैः स्वषिशेषः मूतेनामभिः सममविशेषेणानुस्यृतमिति हि पभसिद्धं सामान्याननुबिद्धस्य विशेष- स्याभावात्‌। किंचेषां नामविशेषाणमेतप्प्बोक्तं शब्दसामान्यं ब्रह्माऽऽत्माऽतः ` शब्द्मात्रात्तद्विशेषाणां पृथगात्मलाभः तदेव साधयति--एतद्धीति हि यस्मादेतदराध्रपं शब्दसामान्यं स्बाणि नामानि विशेषनामानि स्वरूपमदानेन बिभति धारयति तस्माच्छब्दसामान्यरूपवाक्ार्यत्वा्ष्िशेषत्वात्तत्न कदिपत- त्वादात्मत्वाच नामविशेषाणां वाञ्यात्रता सिद्धेलर्थः

क. वै चरयात्म"। क. घ. षाणामुक्तवा°

ब्रह्मणम्‌ | बृहदारण्यकोपनिषत्‌

अथं रूपाणां चक्ुरियेतदेषायुक्थमती हि सव- णि रूपाण्यत्तिष्न्तयेतदेषा* सामेतदि रूपैः सममेतदेर्षा ब्रह्ेतद्ि सर्वाणि रूपाणि बिभति २.॥ अथ कर्मणामास्मेस्येतदेषामुक्थमतो हि सर्वामि कर्माण्युत्तिष्न्त्येतदेषा९ सामेतदि ` सविः कर्मभिः सममेतदेषां ब्रद्मेतदि सर्वाणि कर्माणि विभवं तदेतत्रय९ . सदृकमयमा- त्माऽऽस्मो एकः सत्रेतच्रयं तदेतद्‌मृत‰ सच्येन च्छं प्राणो वा अमृतं नामरूपे स्यं

अथ नापव्याख्यानानन्तरं खूपाणां सिदादिरूपविशेषाणां चक्ुशकषुविषय- रूपसामान्यं ह्ेयटक्षणमिलेतदे षां रूपविशेषाणामुक्थमित्यादि पएषरवत्‌ अथ कैं सर्वैकर्मविशेषाणां मननदशेनचलनात्मकानामात्मा ऽऽ त्मशब्द- बराच्यशरीरनिष्॑यकर्मसामान्यमित्येतदे षागुद्थमित्यादि पूर्ववत्‌ एवं नामरू- ` पकर्मात्ना संक्िसनस्यापि जगः संक्षषान्तरमाह--तदिति तदेतचथोक्तं जापदपकर्माख्यं ज्यं परस्परं संहते सत्रिदण्डविषटस्मददेकम्‌ केनाऽऽत्मने-

` त्यत आइ-अयमिति अत्रं परलक्न आत्मा कायकरणात्मसंघातः पिण्डः एवं नापादिज्नयस्य देहमात्रस्ये कथं उ्यवहारासांकर्यमित्यत आह --आत्मेति आत्मा पिण्ड एकः सन्नप्येतन्नामादित्रयं भवति नामः दिभिन्नष्य देदस्याश्र- हयमाणत्वात्‌ एकस्िनपि संयत यंकरणरूपेणाबान्तरवि भागमाह-- वदेव - दिति तदेतदग्रत सत्येन च्छनमित्यस्यार्थं स्वयमेवाऽऽह-- प्राण इति 1 पराणो मै लिङ्गात्मा करणात्मकोऽन्तरपष्टम्भकेतन्यो पाधित्वेन व्यवस्थि- तोऽपृतममतथ्रतः स्थूदेहे नश्यलयप्यामोक्षमविनारित्वाद्‌ नामरूपे पीड तभूतात्मकरे कार्यभूत शरीरस्थे सत्यं सत्यशन्दवारये सच्च त्यच्च सत्यमिति

१क.ग. च. न्तः पुनःसै'। क. य. "थोक्तनाः क. ग, ग्यैकारः 1 ग. घ. (संव्र्तः पि ।५क.य.घ श्यैकार'। क. त्मा कारः \ घ. श्ये पएूथिन्यपेजांसि सच्छन्दवाच्यानि दाय्वाराक्षौ च्छब्दवच््यी

६६ . नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [द्वितीयाध्याये ताम्यामयं प्राणश्छन्नः | इति प्रथमाध्याये षष्ठं ब्राह्मणम्‌ ।॥ इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥.

बृहदारण्यकक्रमेणं तृतीयोऽध्यायः

कावा रिका

व्युत्पत्तेः ताभ्यायुक्तनामल्पाभ्यां विराडात्मकस्थूलकषरीरात्मकाभ्यामययु

क्ताथः प्राणो लिङ्गात्मा सृजाख्यदछन्नोऽप्रकारीडतोऽतः प्रत्यगात्मतच्छं॑तु ततोऽपि सतरां दषिज्ञयमिति तद्विङ्ञानाय. महान्यत्नः कायो मीक्षहेतुत्वां दतो देदृद्रयाभिमानी दोषदृष्या ` ततो ` विरक्तो विदाधिकारीत्युपसंदारशु- तेर्मावः ३॥

इति श्रीबृहदारण्यकोपनिषन्मिताक्षरायां षष्ठं बाह्मणम्‌ ५.६

इति श्रीपरम्ंसपरि ब्राजकाचाये श्रीपुरुषो्तमाश्नरमपृज्यपादरिष्यनिः्यानन्दाश्रमकृतायां ` ` बृहदारण्यकव्याख्यायीं मिताक्षराख्यायां प्रथमोऽध्यायः

१ख. तोव्‌ःषत्र२ग. घ. त्वादिति भावः। `

-१ ब्रोषणम्‌ ] ` बृहदारण्यकोपनिषत्‌ ६७ अथ द्वितीयोऽध्यायः ` `

श्यवाङाकिहानूचानो ग्य आसः होवाचाजातशश्चं काश्यं ब्रह्मते वाणीति .. होवाचाजातशङ्जः सहस्षमेतस्यां वाचि दृदमी ,जनकौ .जनकं इति वै जना धावन्तीति १॥ ` होवाच गार्ग्यो यशएवासावादित्ये परुष एत- मेवाहं ब्रह्मोपास इति होवाचाजातशद्मा मे

एवं सूत्रात्मनोपासनादेषृद्रयास्मकासिरुजगतो विरक्तं प्रत्यात्मेलयेबोपासी ` तेत्यादिना सृत्रितायाः सफलारमाविद्याया विषयी म्रतात्मतसयाथात्म्युपनिङू पणायोत्तराध्यायः परवतेते ततर पूर्वाध्यायान्तोक्तसूजात्मानमेषाऽऽदिखचन्द्रा- दिष्वास्मत्वेनोपास्य तद्रूपतामापन्नो गौण्यः सिदधान्तविरधक्षितालमयाथास्म्यनि रूपणाय .पुवेपक्षवायुपस्थाप्यते युख्यत्रह्मात्मदरशी त्वजातशश्रः सिद्धान्तं बदि ष्य्श्रोता शरत्याऽजातदाचुब्रोह्मणङूपयोपस्थाप्यते सुखबोधौधययेम्‌-- रेति दप्तो शितो ऽसंपणेब्रह्मविच्वादलकाया अपत्यं बाराकिटं किलानुचानोऽनु- वचनसमथों ग्मगोत्रापत्यं गार्ग्यो ब्राह्मण आस बभूव स॒ पुनः कर्सिधि त्समयेऽजावशन्चनापानं ब्रह्मनिचखान्र जातः शक्नरस्येति योगात्काद्यं काशि- राजमभिगस्य हे राजंस्ते तुभ्यं मुख्यं ब्रह्म ब्रवाणि कथयामीत्युवाचीक्तवान्‌ | अरद्धादिसंपभमोऽनातकशद्रेतस्यां ब्रह्म ब्रबाणीद्यस्यां वाचि वचनमात्रे सहस गवां दद्म इति तं ब्राह्मणं भत्युवाच ननु सल्ाट्रह्मकथनमेव सदसरदतरे निमित्तं कस्पान्नेष्यत इत्याश्ङ्गायां श्ुती रज्नोऽभिप्रायमाह- जनक इति 1 जनको दित्सु्जनकः श्रुशरषुरिति वै जानन्तो बह्म शुभ्रूषवो विवक्षवः प्रति निषृक्षवश जनः ब्राह्मणा धावन्त्यभिगंच्छन्त्यतोऽसावपि तयैव ममपि संभा- वयश्नागत इति ब्र्मकथनं विनैव तदचनमात्रेणेष सदस ददामीति राज्ञोऽभि भाय इयथः १.॥ - एवमभियसतीभधरते शभरषु राजानं पतिः गार्ग्यो किलोवाच एवाः सावादित्ये चश्चषि चैकोऽभिमानी पखषश्चष्ुरादिद्रारा हदि ` पविष्टोऽहं कती भोक्ता चेत्यवस्थित एतमेव प्रषमस्मिन्संघातेऽदं ब्रह्मोपासे निरन्तरं पश्या. म्यतस्तमेव पुरुषं ब्रह्म व्रवीमि स्वमप्युपास्स्वप्युक्ते सोऽनातशबुदे किक मा मेति.

१ग. घ. गार्ग्योवि।.२क.ग. "धाथ इग. घ. मां।

६८ निलयानन्दपिरचितमिताक्षराख्यन्याख्यासमेता- [दहितीयाध्याये-

तास्मिन्संवद्ष्ठा अतिष्ठः सर्वेषां श्रतानां मूधा रेति वा जहमेतमुपामस इति एतमेवमुपास्तेऽतिष्ठाः सर्वेषां गतानां मर्ध राजा भक्ति ॥२॥ सहोवाच गार्ग्योय एवाप चन्द्रे पुरुष एतमेवाहं ब्रह्मीपास इति होवाचाजातश्चद्चमा मेतसिमिन्धवदिष् बृह- न्पाण्डरवासाः सोमी राजेति वा अहमेतमुषा- सइति य॒ एतमेवमुपास्तेऽहरहईं सुत प्रसुतो भवति नास्य क्षीयते २३॥

हस्तेन वारयश्चवाच हे गार्ग्यतस्मिचिज्ञेये ब्रह्मणि मापासंवदिष्ठामा संरा काषीरहमिदं जानामि मा मेति द्विरभ्यासस्तु गाग्य॑स्येषद्वाधना्थः ननु जानीषे त्वं ब्रह्ममात्रं तु तद्विरेषणोपासनफरनीत्याशङ्मानं गाग्यमुपरष्ष्य मेवं शङ्िष्ठा यस्मादिदं सवैमहमपि जानामीत्याह- अतिष्ठा इति अतीत्य सवोणि भूतानि तिष्ठतीलतिष्ठाः सर्वेषां भूतानां मूषी शिरः पूज्यो राजा

राजते दीप्यत इति व्युत्पत्तेरिति वा एवं विरेषणविशिष्टमेतद्रह्माहं कायंकर णप्धाते कतै. भोक्त पुरुषरूपमुपासेऽनवरतं पदयामि एवयुक्तगुणजय विशिष्टमेवयुपास्ते सोऽतिष्ठाः सर्वेषां भूतानां मूर्धा राज्ञा भवतीति यथा गुणोपासनमेव हि फट्‌ २॥

एवं संबादेनाऽऽदिदे ब्रह्मण्यजातक्नत्रणा भत्याख्यातेऽनन्तरं चन्द्रमसि गार्य भरतिपन्नवानिलयाह होवाच गार्म्यो एवासौ चन्द्रे मनसि चैक इत्यादि पूववत्‌ बरहन्महान्पाण्डरं शृं बासो यस्यासौ पाण्डरवासाशन्द्राभिमानिनः ` भ्राणस्यान्वासत्वात्‌ सोमो राना चन्दरसोमवहपात्मकः। अस्योपासकषस्य भङ्क- . व्यात्मके यज्ञेऽहरहदे कि सोमः स॒तः कृतकण्डनो भवति षिद्लयात्पके यज्ञे प्रसुतः प्रष्टं स॒तरां कण्डितो भवति उभयविधयज्ञानष्ानसामर्थ्यं भवतीतयथेः॥

१क.खल.ग. घ. "यकार ।! ख. संतो।.

ब्रह्मणम्‌] ` ब्ृहदारण्यकोपनिषत्‌। ६९.

सहोवाच गाग्यो एवासो विदधति परू एतमेवाहं ब्रह्मोपास इति हीवाचाजातश- घमा मतस्मिन्सवदिष्स्तेजस्वीति वा अहमेत- मुपास इति एतमेवमुपास्ते तेजस्वी भवति तेजस्िनी हास्य प्रजा भवति ¢ होवाच गाग्यों एवायमाकाशे पुरुष एत- मेवाह ब्रह्मोपास इति हीवाचाजतशद्खमा मेतस्मिन्सवदिष्ठाः पूणमप्रवतींति वा अहमेतम- पाम इति मस एतमेवमपास्ते प्रयते प्रजया पश्चुभिनास्यास्माहठोकाखपनोहतंते ५॥ स. होवाच गार्ग्यो एवायं वायो पुरूष रएतमे- वाह्‌ ब्रह्मोपास इति हीवाचाजातश्च्चमां मेत- सिमिन्संवदिष् इन्द्रो वेकृण्ठो ऽपराजिता सेनेति वा अहमेतमुपास इति एतमेवमपास्तें जेष्णुह।परानिष्णुभवत्यन्यतस्स्यजायी

तथा विद्युति त्वचि हृदि चैका देवता गुणफरे सुबोध

तथाऽऽकाशे हृद्याकाशे हृदये चेका पृणेत्वगुणफखं पूयते परजया प्ुमिः अप्रवति प्रवतेयति स्वयं बा परवतैत इत्यमतरति पतहुणफलं नास्यासां लछोकात्मजोद्रतेते विच्छिद्यते ^

तथा वायो भाणे हृदि चैका तस्या विशेषणम्‌ इन्द्रः परमेश्वरः तैकुण्ठोऽ प्रसह्म; परेजिता सेना तद्रूपः क्रमेणेतदुणत्रयफरमाह- इति। ` जयनशीखो जिष्णुः परेजितः स्वभावो यस्येत्यपरानिष्णुः अन्यतो मातृसपत्नीतो माच्रन्तराद्रा जाता अन्यतस्त्यास्ताञ्जेतुं शीरुमस्येत्यन्यतस्त्य जाय(

१. केच सुः |

५७० निदयानन्दपिरवितयिताक्षराख्यव्याख्यासमेता--[द्वितीयाध्याये~

`स होवाच गार्ग्यो एवायमग्नौ रष एतमे- वाहं ब्रह्मोपास इति होवाचाजातशदरमा मेतसिमन्संवदिष्ठा विषासहिरिति बा अहमेतमु- पासि इति स: य. एतमेवमुपास्ते विपासदिषहं भवति विषाप्हिह। स्य प्रजा भवति होवाच गार्य एवायमप्सु एर एतमे- वाहं ब्रह्मोपास इति. ॒होवाचानातशङ्खमी मेतस्मिन्संवदिणः प्रतिरूप इति वा अहमेत- मुपास इति एतमेवमुपास्ते प्रतिरूप है- वैनमुपगच्छति नाप्रतिरूपमधो प्रतिरूपोऽस्मा- जायते < होवाच गर्यो एवाय- माद्शं पुरूष एतमेवाहं ब्रह्मोपासत इति होवाचाजातशदचरमा मेतसिमिन्संवदिष्ट रोचिष्णु रिति वा अहमेतमुपास इति एतमेवेमंपास रोचिष्णु भवति रोचिष्णुहास्य प्रजा भवत्यथो येः संनिगच्छति सर्वारस्तानतिरोचते

. अग्नी वाचि हृदि चैका तस्या त्रिरेषणं विषासहिः सहेत इति सासहिषि- शेषेण भक्षं सर्वे मस्मीकरणेन सहत इति विषासदिरमिः फटाक्तौ विषासहिः. परेषां मर्षयिता ७॥ ` (वि , अग्रेति हदि चैका तस्या . विशेषणं परतिरूपोऽनुरूपः शरुत्यायतुकूः फं मतिरूपं शुत्यादिशासनानुरूपमेतैनयुपगच्छति नाधतिरूपं विपरीत मथो अप्यस्पादुपासकालसतिरूपः लयाच्नुक्रूख एव पुत्रो जायते विपरीत ` इत्यर्थः

. आदश भसादस्वाभाव्ये ताद्शे खड्गादो-च हार्दे. चैका - तस्य विशेषणं रोचिष्णुदींिस्वभावः |

ब्राह्मणम्‌ ] बृहदारण्यकोपनिपत्‌। ` `

होवाच गाग्ये। एवायं यन्तं पश्वाच्छ- ब्दो ऽनदेत्येतमेवाहं ब्रह्मोपास इति रीवा- चाजातरहमा मतास्मन्सवादण असुरातवा जअहसतदयपप् शतस एतमवप्रपास्त सव. हैवास्मिं्ठोक आयुरेति नैनं एरा कारास्राणो जहाति १८॥ होवाच गायों एवायं परुष, एतमेवाहं ब्रह्मोपास इति दोवा- चाजातशग्चुमा मेतस्मिन्सवदिष्ठा दितीयांऽन- पग इति वा अहमेतमुपास इति एतमे वमुपास्ते हितीयवान्ह भवति नास्माद्रणश्छि- दयते ११॥ होवाच गार्ग्यो एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति होवाचाजातरा्मा ` मेतस्मिन्संवदिष्ठ मृस्यु- रिति वा अहमेतमपास इति एतमेवमु- पास्ते सवर्हेवासमिं्ोक आयुरेति नैनं षरा कालान्मृप्युरागच्छति १२॥ यन्तं गच्छन्तं पञ्चातृष्तः शब्दोऽनूदेद्युत्पद्ते यथाध्यात्मं जीवनहेतुः भराणस्तमेकीकृलयोपासे -तस्य विरेषणमस॒जींवनहेतुः फरं सर्वे संपुर्ण यावत्क मोपात्तमायुरस्मिटीक एति गच्छति कमंपरिच्छिनकालापरवमेन रोगारिना पीड्यमानमपि प्राणो जहाति न-तयनतिं | ¶०॥ ` ` ` दिक्च कणेयोहेदि चैका देवताऽभ्िनौ तस्या विशेषणं द्वितीयो हितीयवख मनपगतत्वमन्योन्यमवियुक्तता दिशामभ्विनोधेव॑धमित्वात्‌ तादशमेव फलं दितीयवान्साधुशलयादिपानस्पादुपास्कादरणः समूहश्च विच्छिद्यते ११॥ , छायायां बाह्ये तमस्यध्यालम चाऽऽवरणात्मकेऽज्ञाने हदि चैका तस्या विश्े-

षणं मृत्युः फटं शब्दब्रह्मोपासकस्येवेतावांस्तु भिरेषो यन्ग्ृलयोरागमना- स्माग्रागादि्फीडाया अप्यमावः | १२

७२ निलानन्दषिरचितमिताक्षराख्यव्याख्यासमेता-[द्ितीयाध्याये-

स॒ होवाच गार्ग्यो एवायमारमनि पुरूष एतमेवाहं ब्रह्मोपास इति हीवाचाजातश- मी मेतस्मिन्संवदिष्ठा जासमन्वीति वा अह- मेतस॒पास इति एतमेवमुपास्त जास्मन्वी भवयास्मनििनी हास्य प्रजा भवतिसदह तष्णीमास गार्ग्यः १२ होवाचाजात- शब्ुरेतावच्ू३ इत्येतावद्धीति नेतावता विदितं भवतीति दीवाच गाग्यं उप ला यानीति हीवाचाजातशन्रुः प्रतिरोमं वचैतयद्राह्मणः क्षत्रियमुपेयाद्रह्य मे वक्ष्यतीति व्येव खा ज्ञपयिष्यामीति

व्यस्तानि बरह्माण्युपदिर्य समस्तमुपदिशति--स होवाचेति आत्मनि भ्रनापतौ उद्धौ हृदि चैका तस्या विशेषणमात्मन्वी वर्य आत्मा विधते यस्यासाषात्मन्वी स्वतत्रः फर्मास्मन्वीत्यादि एवमजातशच्ुणा स्वयं परिज्ञातत्ेनेैव क्रमेण भलयाख्यातेषु ब्रह्मसु गयो किकामरतिभासमानो- तरस्तुष्णीमवाक्सिरा आस १३

तमेवेभृतमालक्ष्य सोऽजातदचुहोबाच। क्रिमेताषरदेव व्रह्म निज्ञातमाहोसिद- भिकमप्यस्तीति विचाराथाी ष्ुतिः गार्य आह--एतावद्धीति एतावदेव नातः परं विदितमस्ति। अजातशन्रुणद--नेति नैतावता मुख्यं बरह्म त्वया विदितं भवतीति बदता राज्नाऽधिकमपि ज्ञातग्यमस्तीत्युक्तं भवति तचानु- पसन्नाय वक्तव्यमित्याचारविधिज्ञः गाग्यैः स्वयमेव किरोवातं यथाऽन्यः रिष्यो गुरुमुपेयात्तथाऽहं त्वा स्वामुषयौन्युपेयामित्यथेः .१४.॥

एवय॒क्ते सोऽजातरशदुर्होषाच प्रतिलोमं विपरीतं चैतद्द्राद्यण उत्तमवणे आचार्थत्रेऽधिकृतः सन्न्नियमनाचारयस्वभावमुपेयादुपगच्छेच्छिष्यदर्या ब्रह्म मे बक्ष्यतीलेवं॑तस्पराद्धे गाग्पै स्वमाचायं एव॒ तिष्ठा तु त्वां यस्मिञ्जाते सर्वविद्धमेतद्र्य विज्ञपयिष्याम्येव विज्ञोपनमेव करिष्यामि एवं मतिज्ञातत्र

१क्र. ग. घ. "्याम्पृपे" ख. "यामी" ख. 'ज्ञापितमे

बाह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ७३

तं पाणाबादायोत्तस्थां तो प्रुष सुप्रमान- ग्मतुस्तमेतनामभिरामन््रयाचक्रे वृहन्पाण्डर- वासः सोम राज्िति नोत्तस्थौ तं पाणि नाऽऽपेषं बोधर्याचकार होत्तस्थौ १९५ हावाचानातश्चत्रयभ्रेषप एतस्सुप्तोऽमूद्य एष विज्ञानमयः एरुषः कष तदाऽभ्रकत एतदा- गादिति तदु हन मेने गाग्यंः॥ १६॥

(म

हयबोधो यथा स्यात्तथोपक्रमत इत्याह- तमिति तं गाग्यं सक्ज्नं राजा णौ हस्त आदाय गृदीत्वा तस्य विश्वासजननायोत्तस्थाबुत्थितवान्‌ ततस्त गाग्योजातशबरू कविद्राजगृहपदेशे सुप परुषं प्रत्याजग्मतुरागतौ त॑ तु युप्पुरुषं वृन्पाण्डरवासः सोम राजनिदयतेनोपभिरामन्रयांचक्रे राजा पवमामन्नितोऽपि य॒प्ः परुषो नोत्तस्थो नेवोत्थितः। तपप्रतिबध्यमानं परुषं पाणिना हस्तेनाऽऽपेषमा पिष्याऽऽपिष्य बोधयांचकार बाधितवान्‌। ततः परुषो किटोत्तस्थाबुस्थितषान्‌ तथाच बरहज्ियादिपाणात्मचन््रादि नाना संबोधनेन गाग्याभिमतपाणदेवतातिरिक्त एवाऽऽत्माऽस्मिञ्श्रीरे कती भोक्ता प्राण इति निधितम्‌ अन्यथोच्छासनिश्वासरूपेण व्याप्रियपाणस्य भाणस्य संबोधनाश्रषणमनुत्थानं स्यात्‌ आपेषणेन संघातो भोक्ता नेति निणींतमन्यथा स्परीमात्रेणाप्यत्थानं स्यादित्यथः १५ अस्याऽऽत्मनः स्वाभाविकस्वरूपबोधनेच्छयाः सोऽजातश्रः स्वयमेव गार्ग्य पत्युवाच हे गाग्यं एष प्रसिद्धो विज्ञानमयो विज्ञायतेऽनेनेति विज्ञानं बुद्धिस्तन्मयस्ततमायः पुरुषः पुरि देहे शयनात्करिपतानात्मनः पूरणात्पुरुष एष॒ यत्न यसिमिन्पाणिपेषणप्रतिबोधात्पाक्षाख एतत्स्वपनं यथा भवेति तथा सुपरोऽभत्तदैष विज्ञानमयः कस्मिन्स्वाभाव्ये कीटग्विधे स्वरूपे स्थितोऽभर- त्कुतः की टग्विधारस्वरूपात्मच्युतः सम्नेतदागमनं यथा स्यात्तथाऽऽगाद्‌ागतः पाणिपेषणोत्तर्काङ इति एवं पृष्टो गाग्येः करिमुक्तवानियत आद-- तदिति तद्‌ यद्िज्ञानमयस्य स्वापे संबेशनस्थानं यतथ स्थानाजागारेते काय करणसंघातचेतयितरत्वेनाऽऽगमनं तत्स्थानं स्वरूपमत गाग्यः किले नमन नैव ज्ञातवानिलयथः १६

१क.ख. घ. श्यकार'।

१०

७४ नित्यानन्द विरचितमिताक्षराख्यव्याख्यासमेता- [द्वितीयाध्याये

रहीवाचाजातशडयत्रैष एतस्स॒प्रोऽभरद्य एष विज्नानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय एषोऽन्तहदय जाकाश्चस्त- स्मिञ्रोते तानि यदा ग्रहायथ हैतत्पुरुषः स्वपिति नाम तद्रहीत एव प्राणी भवति ग्रहीता वाग्ग्रहीतं चध्ुगररीत\ श्रोत्रं गहीतं मनः १७ |

तदपि नाग्रदादौ कतैत्वभोक्तत्वादि नाऽऽत्मनः स्वाभाविकं कितु वागा- धुपाथिसंबन्धकृतमेव युपुपरौ तदरयतिरकेण कर्ैतवादेव्य॑तिरेकदशेनादिति दशे- यितु भथमपभ्रस्योत्तरं तदनुवादपूरवकमारेलाह। दहोवाचानाताधुयेत्र यस्मि- न्काङे सुपो षिरोषविज्ञानरदितोऽभुश्र एष विज्ञानमयः पुरुषस्तत्तस्मिन्काङ एषा चिदेत्मितदाभासमाणानां वागादीनां विज्ञानं स्वविषयमकादनसाम्यं विज्ञानेन चैतन्याभासलक्षणेन करणेनाऽऽदाय श्रहीत्वाऽन्तहैदये हृदयमध्ये हृदयाकाशे हृदयकोर्रः हृदयस्यायां बुद्धौ यो बेदान्तपसिद्ध एष विदद सुभवं- सिद्ध आकाशः परमात्मा जीवस्य स्वाभाविकस्वरूपमूतस्तस्मिन्परमात्मन्यसंसा- रिस्वभावे टिङ्गोपधिष्कतं वि्चेषात्मस्वभावमुत्छञ्य शेते बतेते। तथाच श्ुतयन्त. रमू--““सता सोम्य तदा संपन्नो भवतिः इति एतत्कथमवगम्यत इत्यपे- षायां नामपरसिद्धेत्याह- तानीति तानि वागादीनि यदा ग्ह्णालयादत्तेऽथ तदा किट पुरूष इति पुरुषस्य स्वपितीव्येतन्नाम थौ गिकं भवति स्वमेवाऽऽ- त्मानपपीत्यपिगच्छतीति व्युत्पत्तेः स्वमपीतो भवति तस्मादेन\ स्वपितीलया- चक्षत इति शरुलन्तरे स्वयमेव नामनिवेचनसामथ्यीत्‌ एषे नामपरसिद्धेरस्या- संसायोत्मस्वरूपावस्थानेऽअगतेऽप्यत्र का वा युक्तिरित्यत आह--तदिति तत्तत्र स्वापकाले गरृहदीत एष पराणो घ्राणेन्द्रियं वाक्चक्षुः शरोत्रं मन शदीतं भवति तथाचेतस्संबन्धाभावात्स्वापे करैत्वाच्संबन्धो नाग्रदादौ चैतत्संब- न्धास्कतत्वा्यतस्तदुपाधिकमेतेति निश्चितम्‌ १७

क. रिमता ९८. ब. भ्म, दवम. वान 1 जक पला ख. “येनिमित्तशण्वेषां ग. च. सोऽभू" ग. ध. श्षां प्राः 1४ क. ष्दात्मा तः। ग. ध. *गेनान्तेःक° भः णेन जीव आदा ख. "्द्यस्था <ग.घ. श्रेयो ।९ग, घ. वप्रसि"। १०क. ख, सौय ।११ग. घ. गौणं।

ब्राह्मणम्‌] बृहदारण्यको पनिषत्‌ ७५

स॒ यत्रैतत्खप्न्यया चरति ते हास्य छोका- स्तदुतेव महाराजो भवस्युतेव महात्राह्मण उतेवोच्चावचं निगच्छति यथा महा- राजो जानपदान्गृहीषा खे जनपदे यथा- कामं परिवेततैवमेवेष एतप्पराणान्ण्रहीतवा सवे शरीरे यथाकामं परिवतैते १८

ननु स्मे बागादिसंबन्धामावेऽपि कतृत्वादिस॑सारस्य द्थनाथ्तिरेकासि- द्विरित्याश्ञङ्कायां तत्रापि नाग्रदासनाया; सच्वात्तत्परिकसिपतस्य स्वम्पप- श्वस्य मिथ्यालान्न ब्यतिरेकासिद्धिरतोऽस्य स्वतः श्रद्धत्वमेब्ेयभिमेल्याऽऽह- सइति। प्रकृत आत्मा यत्र यस्मिन्कारे दशेनखक्षणया स्वप्न्यया स्वम्रवस्या चरति वतेते तदा प्रसिद्धा अस्याऽऽत्मनस्ते वक्ष्यमाणा लोकाः कर्मफलानि के इत्यत आह--तदिति तत्तत्र स्वकाल उतापि महाराज श्व भवति पनजोगरित इव साक्षान्महाराजलम्‌ तथोत महाब्राह्मण इवो

ताप्यं देवत्वाद्यवचं तियेक्त्वादीत्यु्चावचमिव निगच्छति तथाचेवशब्दप- योगोद्यभिचारदनाचैते खोका मृषैव नास्याऽऽत्पथूता इति इश्यत्वान्नाडीषु शृष्स्वाभिकपदाथीनां योग्यदेशकाराद्भावाच ते मिथ्याभूता एव ननु देहा- ददिरेव स्वामिकरपदार्थदरनान्न योग्यदेक्ञाद्संमव इत्याशङ्कायां दष्टान्तपुवेक यत्तरमाह-स यथेति दृष्टान्तो यथा महाराजः सावेभौमो देहस्थ एव न्पय॑ङ्के शयान उपसंहतकरणः स्वमान्पहय्ञानपदाज्ञनपदे देशे संजाताज्ञा- ग्रदरासनापरिकद्पिता्राजोपकरणभूर्तान्भूल्यादीन्ण्दीत्वोपादाय स्व आत्मीयं जनपदे जयादिनोपाजिते देशे यथाकामं काममनतिक्रम्य यथेच्छं परिवतेते

परिक्रामेञ्जाग्रतकारवदपगतप्रक्नतिं तदवच्छिन्ना भोगान्धुञ्ञानमिव स्वात्मानं पयतीति यावत्‌ एवमेष विज्ञानमय आत्मा एतदिति क्रियाविशेषणम्‌ भ्राणान्वागादीज्जागरितस्थानेभ्यो ग्रहीत्वा संहृत्यस्वे श्रीरेस्वे देह एव यथाकामं परिवर्ते बदहिरित्यथः १८

ख. *न्धात्करवु" ख. "गादुद्द्य" ग. घ. "ति उक्तम दृषटान्तपूवैकमा ख. भ्यां जाग्रद्दृ्टाः ५५ ग. घ. “भौमः परं ख. सज्ञा" ख. 'तान्ना < ग. घ. तान- स्याश्च तथाविधान्प्र ।. क. ख. जया १० ख. श्यादुपा ११ ग. घ. तेय ।१२ख. मं यो यः कामोऽस्य भवातितंतं का १३ स. “मेदेवमात्मैतद्दणे यथा स्यात्तथा भ्रा

७दि नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-[द्ितीयाध्याये-

अथ यदा सुषुप्नो भवति यदा कस्यचन वेद हिता नाम नावो हासप्रतिः सहस्राणि हूदथाद्युरीततम- मिप्रतिष्ठन्ते ताभिः प्रयवषप्य प्रीतति रते यथा कमारो वा महाराजो वा

= मनक ४०५०

यथाकामं परिषतेत इत्यक्तत्वात्कामादिसवन्धस्यास्य स्वाभाविकरत्ादश्चद्धः त्वमिल्याश्ङ्कायां तत्संबन्धस्य सुपुप्नौ उयतिरेकदशेनेनास्वामाक्रिकत्वा्छद त्वमेव स्वाभाविकमिति वक्तपाह--अथेति अथ पुनजाग्रत्स्प्रयोग्येतिरेक- छुद्धिकथनानन्तरमवस्थाद्रयद्रष्टा यदा यस्मिन्कारु सुषुप्ता षिशेपन्ञानविक्षपाभा

बेन संप्रसन्नः स्वस्वरूपव्रह्मेकतां गतो भवति तदा सुतरां शद्धः सलिरमिवं हयक्तान्यसंबन्धः कदा सषप्रो भवति यदा यस्मिन्काछे कस्यचनन वचन पिषयं वैद जानाति तदा सषप्ता भवति केन क्मेणेलयत आद-

¢ $~ 4

ता इति हितफलर्माप्निनिमित्तत्वाद्धिता इयेष नाम्न्यो नाड्यः शिरां देहस्यान्नपरिणामहेतुभतास्ताश् द्वाभ्यां सदस्नाभ्यामधिका सप्ततिदरोसप्नतिः सदस्रार्णिं ताः पनहदयात्पुरीततमभिप्रतिष्न्ते हृदयं नामोद्रवक्षःमदेशयो मध्यस्थितः पुण्डरीकाकारो मांसपिण्डस्तत्परिवेष्टन॑पुरीतदिस्युच्यते इद पुनस्तदुपछक्षितं शरीरं पएरीतदिति कथ्यते तथाच हृदयात्पुरीततं शरीर मभिम्रतिष्ठन्तेऽभितो निःसरन्ति त्सं शरारं व्याप्रुबत्योऽन्वत्थपणेराजय

इव ब्ियुख्यः त्ता हति यावत्‌ ततः किमिल्यत आह-ताभिरिति ताभिनीडीभिः क्त्या परसिद्धाजलागरणान्जाग्रद्विषयाया बद्धः कमवस्ास्रल्य- वसर्पणमनु विज्ञानमय इन्द्रियाणि प्रल्यवसप्योपसंहृल्य पुरीतति शरीरे शेते दुःखानुषरिद्धसखस्वाभाव्ये वतेते ननु पूरं विज्ञानमयो हृदयाकाशे ब्रह्मणि शेत इत्थुक्खेदानीं पुरीतच्छयनमाचक्षाणस्य कथं पूत्रापरविरोधः स्यादिति चेत्सत्यं स्वाभाविक एव स्वात्मनि वतेमानोऽपि कर्मानुगतबुद्धवमुदृत्तित्वा- पुरीतति शेत इप्युपचारादुच्यतेऽतो नोक्तविशोधः उक्तं दायनं दष्टन्तपूतरेक- माह-स इति यथा ष्ुमारो बाऽदत्यन्तं बालो महाराजो वाऽत्यन्तं वहय-

|, षीम 111

१क.ख. श्य जाभ्रः। २ग.घ. ध्येोद्रे्टाः। क. ग. घ. शक्यता ४क.ग. घ. त्यक्त्वा ऽन्यसंबन्धम्‌ क. ख. ग. घ. दितेत्ति। क. य. घ. णि अव्रादुक्समासः ताः।७क., ख. ग. घ. भ्मुखाः भ्र ।८ क. ग. स्त्युत्तत्वादिदाः क. ग. ध.स दृष्टान्तो थˆ

ब्राह्मणम्‌ | बहदारण्यकोपनिषत्‌ ७७

मह ह्यणा वाअतल्नामानन्द्स्य ग्वा शया- ततव एतच्छतं १९ यथांणनामिः स्तन्तुनोचरेद्यथाभः श्रा विस्फुलिङ्ग व्युचचर- न्त्ववमव्‌स्मिद्‌ात्मनः सव प्राणाः सव खोक हवि द्वाः सर्वाण श्रता व्य्रच्चरान्त तस्याः पननषत्स्सस्य सयमत प्राणा सत्य तषा मष सत्यम्‌ २०॥ इति भ्रीबृहदारण्यकोपानिषदि द्वितीयाध्यायस्य प्रथमं जाद्यणम्‌ ॥. परङृतिको महाब्राह्मणो बाऽत्यन्तं परिपकविद्याविनयसंपन्नो यथोक्तकायति- त्रीमतिशयेन दुःखं हन्तींयतिष्न्यानन्दस्य सुखस्यावस्था तां गत्वा प्राप्य शयीत दुःखाननुषिद्धसुखस्वामाव्येऽवतिषेतेवमेवेष विज्ञानमयः सवसंसार- धमातीत एतच्छयनं यथा स्यात्तथा रेते सुषौ वर्त इत्यथः १९ एवं कैष तदाऽधरदितिपूदेमश्नपरतिवचनेनास्य स्वतोसंसारित्वकथनदारा ब्रह्मत्वमुक्तमिदानीं तस्याद्विती यत्वं प्रकटयितुं कुत एतदागादिति दितीयपरश्नस्य प्रतिवचनं केत्याद्धिकरणादिमेदश्रमनिशतय आह--स इति स॒ इष्टान्तो यथोणनाभिरूणेनाभिदूताख्यः कीटवि्ेषोऽसहाय एव संस्तन्तं सषा तेन तन्तुना स्वात्मनोऽपरधिभक्तेनोचरेदृदच्छरत्‌ यथा वेकरूपादेकस्मादभेः सका- शास्शचद्रा अल्पा विस्फुलिङ्गा अगन्यवयवा व्युच्चरन्ति विविधं नानायखे नोचरन्त्युदच्छन्ति भरसपेन्ति। असहायस्याविक्रेयस्य कारणत्वे यथेमौ टष्टान्तावेवमेव विज्ञानमयस्य भाक्परबोधात्स्वापे स्वरूपभूत आकाश इत्युक्त हत्येतस्पादात्मनः सकाशात्सर्वे पाणा षागादयः सर्वे टोका भूरादयः सवैक- मेफटभृताः सर्म देवाः पाणलोकाधिष्ठातारोऽग्न्यादयः सर्वाणि भतानि बह्मा दिस्तम्बपयंन्तानि प्राणिजातानि व्युच्चरन्ति नखब्हवबदादिवरिश्थतिं ख्यं यस्मिनाच्छन्ति तस्याऽऽकाशचशब्देनाक्तस्याऽऽत्मनो ब्रह्मण उपनिषदिति नामोप समीपं नि नितरां सादयति गमयति विज्नानात्मानमिति व्युत्पत्तेः काऽसाबुपनिषदित्यत आह-स्यस्य सत्यमितीति किं पुनः सद्यं किंवा सत्यस्य सत्यपरिल्यत आह- प्राणा इति। भाणा वै सयं सच्च त्यच्चेति व्युत्पततेः। तेषां प्राणानां मध्य एष उक्त आत्मा सलत्यमबाध्यं तत्वम्‌ २० इति बृहदारण्यकोपनिषन्मिता्षरायां द्वितीयाध्यायस्य प्रथमं ब्राह्मणम्‌ १ख.जकेबु ख. निरन्तरं

७८ निलयानन्दविरचितमिताक्षरयाख्यव्याख्यासमेता- [द्वितीयाध्याये

थो वै शिश्चु साधान सप्रयाधान९ सस्थू- णर सदामं वेद्‌ सप्र हिषती भ्रातुव्यान- वरुणडि अयं वाव शिष्योऽयं मध्यमः प्राणस्तस्येदमेवाऽऽधानमिदं प्रत्याधानं प्राणः स्थूणां दाम १॥

एवं पाणा बै सल्यमिल्यादिन्राह्मणभागेन व्याख्याताया अप्युपनिषदो पिशेषतोऽ्थप्रकटनाय ब्राह्मणद्वयं त्र प्राणा वै सत्यमि्यन्तेनोक्त पराणोपनिष- श्याख्यानाय रिश्ुब्राह्मणं पवतेते-यो हेति यो वै साधानं सप्रत्याधानं सस्थणं सदामं शिं वेदोपास्ते किल सप्त चक्द्रयनासिकाद्रयभोबद्र- यमुखात्मकसप्तच्छिद्रायतनानि सप्षसंख्याकानीद्धियाणि विषयासक्तत्वादहिषतो श्रातृग्याञ्शन्ननवरुणद्धि जितेन्द्रियो भवति एवं फङेन प्रखोभितं को वा शिश्वादिपदाथं इत्युत्पक्नजिङ्गासं प्रति तानाह-अयमिति अयं वावायमेकः रिश्च शिष्ुरिष शिदयुषिषयेषितरकरणवदनासक्तत्वात्‌। कोऽसौ योऽयं मध्यमः शरीरमध्यस्थः पराणो छिङ्गशरीरात्मा बृदन्पाण्डरवास इत्यादुक्तः पड्वींशशष- ङनूनित्यादिना वक्ष्यमाणस्तस्य शिशोः प्राणस्य वत्सस्थानीयस्य करणात्मन इदः कायोत्मकं शरीरमेवाऽऽधानमाधी यतेऽसिमनित्याधानमधिष्ठानं तस्य प्राणस्येदं प्रसिद्धं शिरो मस्तकं भत्याधानं तत्र हि भरोत्रादिष्छिद्रेषु परलयेकमा- धीयत इति व्युत्पत्तेः प्राणो बलापरपयांयान्नपानादिजनिता शक्तिः स्थूणाऽ- वष्टम्भो बरावष्टम्भेनेव भाणस्यासिमञ्शरीरेऽवस्थानात्‌ यद्वा भाण उच्छास निश्वासकममा वायुः शारीरः स्थृखशसीरपक्षपाती स्थूणा तस्य शिशोधक्तमम- भरितं दाम बत्सस्येव बन्धनरज्जु; तद्यन्नं तिधा परिणम्यमानं सृक्ष्ममध्यम- रूपेण द्विरूपदामलक्षणमुभयतःपाशग्रतं सदयथाक्रपं लिङ्गपक्षपातिरिश्वाख्यमा- णस्यूरशरीरयोः स्थूरखवास्वाख्यायामन्नपाननशक्त्याख्यायां बा ॒स्थूणायां

बन्धनहेतुस्त्य करमक्षयात्षयाल्माणोत्क्रान्तेरिः्यथः इदानीं तस्यैव शिशोः भत्याधाने शिरस्यारूढस्य चश्चुषि काशथनोपनिषदः

ध. "मित्यंशेनो"। ग. घ. ^त्‌ तस्यां भुक्तमशनं दाम वत्सस्येव बन्धनं रज्रः लयथः॥१॥३क. ख. 'महशनंदा।४ ख. त्ब्‌(।

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ . . ७९

तमेताः सुप्ताक्षितय उपतिष्ठन्ते तचा इमा अक्ष-

न्छोहिन्यो राजयस्ताभिरेन९ ख्रोऽन्वायत्तोऽय

या अश्षत्नापस्तामिः पजेन्यो या कनीनका

तयाऽऽदित्यो यक्कृष्णं तेनाथियच्छुङ्के तेनेन्द्रोऽ-

धरयेनं वर्तन्या थिव्यन्वायत्ता चोौरत्तरया

नास्यान्नं क्षीयतेय एवं वेद ॥२॥ तदेष

छोकीं मवति अवागििरुश्चमस उध्वडप्-

स्तस्मिन्यशो निहितं विश्वरूपम्‌ तस्याऽऽ-

सत्‌ ऋषयः सप्त तीरे वाग्मी बरह्मणा संवि-

दानति अ्वाग्निरुश्वमस उर्व इतीदं तच्छिर एष द्यर्वाग्िरुश्चमस उष्व॑बुप्रस्तसिम- पददय॑न्ते- तमिति तमुक्तथैकं माणमेता वक्ष्यमाणाः स्षसंख्याका अक्षयहे- तुत्वादक्षितय उपतिष्ठन्त उपस्थानं कुमेनिति कास्ता इत्यत आह--तदिति तत्तत्र या इमाः भरसिद्धा अक्षन्नक्षणि खोहिन्यो लोहिता राजयो रेखास्ताभीं रेखाभिद्रीरभताभिरेनं मध्यमं पाणं सदरौऽन्वायत्तोऽपुगत उपतिष्ठत इति यावत्‌। तथाऽथानन्तरं या अक्षन्नापो ध्रमादिसंयोगेनाभिव्यज्यमानास्ताभेः पजेन्यो देवतात्माऽन्वायत्तो या कनीनका चश्चुषि दक्शक्तेस्तयाऽऽदित्योऽन्वायत्तः यत्कष्णं चक्षुषि तेनाभिरन्वायत्तो यच्छं चक्षुषि तेनेन्द्रोऽन्वायत्तोऽधरयाऽध- स्तन्या वरसन्या पक्ष्मणेने मध्यमं प्राणं पृथिव्यन्वायत्ता यौः स्वगे उत्तरयोपरिभा- गस्थया वतैन्याऽन्वायत्ता एव॑वरिधोपास्तिफर्माह- नेति एवमुक्तभका- रेण पाणान्नमूताः सप्ताकषितीर्वेदास्योपासकस्यानं क्षीयत इत्यथः , उक्ता सद्रादिदेवताः पराणोपासनाद्रागाद्यास्मिका एव सत्ता इति वागादय एवान रुद्रादिशब्दाभिषेया इत्यभिप्रेलयोक्तेऽथे मनत्रसंमतिमाह- तदिति तत्त- त्रतस्मि्नथं एष शोको मन्रो भवल्यर्वागििल इत्यादिमंत्रसमाप्चि्योतकेति- दाब्दान्तः तं पतीकपूरषकं व्याकरोति-अर्वाग्बिरश्चमस उष्वैबुभ्र इति अस्मिन्मन्रभागे तस्माणस्य प्रलयाधानत्वेनोक्तमिदं भसिद्धं शिर एवावोग्बिखोऽ- वाद्यख उर्ध्वबुघ् उर््वासनश्चमसः पाचमिवोक्तम्‌। कथं हि यस्मादेष रिरोल- प्षणथमसोऽ्बागिलोऽधस्थितस्यैव युखस्य बिटरूपत्वाच्छिरसो बुघ्राकारस्योप- रिभागे दृश्यमानत्वाच्च तस्माच्छिर एवोक्तरक्षणश्चमसः। तस्मिञ्डिरसि विश्व-

७८ निदयानन्दषिरचितमिताक्षरयाख्यव्याख्यासमेता-[द्वितीयाध्याये-

यो वै शिग्रु साधान सप्रयाधानर सस्थ्‌- णश्सदामं वेद सप्र हिषतां न्रात्व्यान- वरुणडि अयं वाव शिश्चुयोऽयं मध्यमः प्राणस्तस्येदमेवाऽऽधानमिदं प्रयाधानं प्राणः स्थूणान्नं दाम ॥१॥

एवं माणा बै सत्यामित्यादिब्राह्मणभागेन व्यारूयाताया अप्युपनिषदो धिक्ञेषतोऽथमकटनाय ब्राह्मणद्रयं तत्र प्राणा वै सत्यमिलयन्तेनोक्तपरागोपनिषः श्ाख्यानाय शि्ुब्राह्मणं प्रवतेते--यो हेति यो वे साधानं सप्रत्याधानं सस्थृणं सदामं शिरं बेदोपास्ते किल सप्त॒ चश्ुद्रैयनासिकाद्रयश्रोजद- यमुखात्मकसप्तच्छिद्रायतनानि सप्तसंख्याकानीद्ियाणि विषयासक्तत्वाद्िषतो श्रातृन्याञ्श्रूनवरुणद्धि जितेन्द्रियो भवति एवं फेन अलोभितं को वाः चिश्वादिपदाथं इत्युत्पन्नजिङ्गासं प्रति तानाह-अयमिति अयं वावायमेकः शिशुः शिद्युरिव शिदयुविषयेष्वितरकरणवदनासक्तत्वात्‌। कोऽसौ योऽयं मध्यमः शरीरमध्यस्थः भाणो छिङ्गदरीरात्मा बृहन्पाण्डरवास इत्याद्युक्तः पड्वीश्चशश- इृन्ूनित्यादिना वक्ष्यमाणस्तस्य चिशोः भराणस्य वत्सस्थानीयस्य करणात्मन इदं कायोत्मकं शरीरमेवाऽऽधानमाधी वतेऽस्मिनितयाधानमपिष्ठानं तस्यः पाणस्येदं प्रसिद्धं शिरो मस्तकं भरत्याधानं तत्र दि भरोत्रादिच्िदरेषु परलयेकमाः धीयत इति व्युत्पत्तेः भाणो बछापरपयांयाननपाना दिजनिता शक्तिः स्थूणाऽ- वष्टम्भो बलावष्टम्मेनेव भराणस्यास्मिज्शरीरेऽवस्थानात्‌ यद्वा भाण उच्छ्वास+ निश्वासकमां वायुः शारीरः स्थूरधारीरपक्षपाती स्थूणा तस्य रिशोभैक्तमम- मंशितं दाम वत्सस्येव बन्धनरज्जु तद्धननं त्रिधा परिणम्यमानं सूषष्ममध्यम- रूपेण दिरूपदामरक्षणमुभयतःपाशचभ्रतं स्यथाक्रषे लिङ्गपक्षपातिरिश्वाख्यपा- णस्यूर्टशरीरयोः स्थूखवायखाख्यायामन्नपानजश्चक्त्याख्यायां गा स्यूणायां बन्धनहेतुस्तस्य करमक्षयातक्षयालसाणोःक्रान्तेरित्यथेः १॥

इदानीं तस्यैव चिशोः मरत्याधाने रिरस्यारूढस्य चश्चुषि काथनोपनिषदः

१४. मित्यंरेनो*। ग. घ. ^त्‌ तस्यात्रं भक्तमशनं दाम वत्सस्य बन्धनं रज्ज्ञरि+ दयथः॥१॥ क. ख. 'मशनंदा। ख. ^लब्‌।

ब्राह्मणम्‌] ` बृहदारण्यकोपनिषत्‌। | ७९

तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा जक्ष-

न्लोहिन्यो राजयुस्ताभिरेनर शद्रीऽन्वायत्तोऽय

या अक्षत्नापस्तामिः पजन्यो या कनीनका

तयाऽऽदित्यो यर्छृष्णं तेनाियच्छ्े तेनेन्द्रोऽ-

धरयनं वतन्या एथिव्यन्वायत्ता दोरुत्तरया

नास्यात्रं क्षीयते य॒एवं वेद २॥ तदेष

छोको भवति अर्वाग्विरुश्चमस उर्धवबुध्र-

स्तस्मिन्यशो निहितं विश्वरूपम्‌ तस्याऽऽ-

सत्‌ ऋषयः सप्त तीरं वागष्टमी ब्रह्मणा संवि-

दानेति अ्वाग्विरुश्चमस उष्वबप्र इतीदं तच्छिर एष द्य्वागिरुश्चमस उर्वबुप्रस्तसिम- पदश्य॑न्ते- तमिति तयुक्तथेकं पाणमेता वक्ष्यमाणाः सप्रसंख्याका अक्षयहै- तुत्वादक्षितय उपतिष्ठन्त उपस्थानं कुन्ति कास्ता इत्यत आह--तदिति तत्तज या इमाः प्रसिद्धा अक्षन्नक्षणि खोदिन्यो रोहिता राजयो रेखास्ताभीं रेखामिद्रारभताभिरेनं मध्यमं भाणं रुदरोऽन्वायत्तोऽुगत उपतिष्ठत इति यावत्‌। तथाऽथानन्तरं या अक्षन्नापो धरूमादिसंयोगेनाभिव्यञ्यमानास्ताभिः पजेन्यो देवतात्माऽन्वायत्तो या कनीनका चक्ुषि दक्शक्तेस्तयाऽऽदित्योऽन्वायत्तः यत्करष्णं चक्षुषि तेनाभिरन्वायत्तो यच्छुङ्कं चक्षुषि तेनेन््रोऽन्वायत्तोऽधरयाऽध- स्तन्या वर्न्या पर्ष्मणनं मध्यमं भराणं पृथिव्यन्वायत्ता द्यौः स्वगे उत्तरयोपरिभा- गस्थया वतेन्याऽन्वायत्ता एवंविधोपास्िफर्माह-- नेति एवमुक्तपका- रेण पराणान्नभूताः सप्ताक्षितीरवेदास्योपासकस्यान्नं क्षीयत इत्यथः , उक्ता हद्रादिदेवताः प्राणोपासनाद्रागाच्ासिका एव संतता इति वागादय एवा रद्रादिशब्दाभिषेया इत्यभिपरेयोक्तेऽ्थ मव्रसंमतिमाह- तदिति तत्त- त्रैतस्मिन्नथे एष शोको मच्रो भवत्य्वाग्बिर इत्यादिमंत्रसमाश्षि्ोतकेति- ्ब्दान्तः तं पमरतीकपूवैकं व्याकरोति--अवौग्बिरुशमस ऊध्वर इति अस्मिन्मत्रभागे ततमाणस्य भत्याधानखेनोक्त मिदं सिद्धं रिर एवावोग्िखोऽ- बद्युख ऊध्वषुध उरध्वासनश्वमसः पात्रमिवोक्तम्‌ कथं हि यस्मादेष रिरोक- प्षणश्रमसोऽबीग्बिखोऽधस्थितस्यैव युखस्य बिररूपत्वाच्छिरसो बुध्राकारस्याप- रिभागे इशयमानत्वाच तस्ाच्छिर एवोक्तरक्षणश्चमसः। तस्मिञ्विरसि विश्-

८० निलयानन्दविरचितमिताक्षराख्यव्याख्यासमेता--[द्वितीयाध्याये-

न्यञ्ञो निहितं विश्वरूपमिति प्राणा वै यशी विश्वरूपं प्राणानेतदाह तस्याऽऽसत ऋषयः ` सप्र तीर इति प्राणा वा षयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्ष्यष्टमी बरह्मणा संवित्ते ॥२॥ इमावेव गोतमभरह्ाजा- वयमेव गोतमोऽयं भरदहाज इमावेव विश्वामि- अजमद््री अयमेव विश्वामित्रोऽयं जमद्‌- थिरिमवेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवारमि्वाचा ह्यत्रमद्यतेऽत्तिहं वै

रूपं नानारूपं यशो निहितं स्थितं यथा सोमश्वमस इति मन्न; भाणाः श्रोत्रादयः सप्र पएर्वोक्तासतेषु पर्ता वायवश्च वै प्रसिद्धम्‌ विश्वरूपं' नाना- थांवभासित्वान्नानात्मकं शिरसि निहिते यक्चः शब्दादिपभकाशकं पाणात्पकमेव शब्दादिभकाक्षनरूपं यशोहेतुत्वात्माणानामतः भाणानेवैतद्यश् इत्याह तस्य रिरोलक्षणस्य चमसस्य तीरे पर्वे सप्त ऋषय आसते वतेन्त इति मन्रः। प्राणाः करणाश्चरयाः सप्न वायव एव ऋषयः प्रसिदधक्छषिवदेषां शब्दादिषि- षयदृ्टत्वात्तदाश्रयत्वेन तद्रूपत्वाद्रषित्वमतः प्राणानेतदाह ब्रह्मणा वेदरा- शिना सह संविदाना संसग भावती शब्दानु्ारयन्ती बागष्टम्यष्टसंख्यापूर- णीति मच्रोक्तेऽथे ब्राह्मणं हेतुमाह- वागिति हि यस्मादष्टमी वाग्रह्मणा वेदेन संवित्ते संसं पामोति शब्दोच्चारणकरियावन्येनाष्टमत्वं भोतरादिषु सप मत्वं तु चेणक्रियोपाधिनेलयर्थः के ते भाणा इत्यपेक्नायामाह--इमाविति इमौ परसिद्धाबेव कर्णौ गोतमभ- रद्रानौ अयमेव दक्षिणः कर्णो गोतमोऽयमेवोत्तरः कर्णो भरद्राजो विपे्य- यण वा तथेमावेव चक्षुषी विश्वामित्रजमदभ्नी अयमेव दक्षिणं विश्वामित्रोऽ- यमेवोत्तरं जमदभिः इमावेव नाप्रापुटे बसिष्ठकदयपौ अयमेव दक्षिणपएटो वसिष्टठोऽयमेवोत्तरः करयपः रसाभिव्यक्तिहेतुचर्षणक्रियावती वागेव; सप्तमः दि यस्मद्वाचाऽन्नमचते भक्ष्यते तस्माद्राचोऽत्तिरिति ह॒वै परसिद्ध | १. घ. पं विषयाणामनेकत्वेननिकरूपं हि" ग. घ. न्तं शब्दादिज्ञानलक्षणं यक्चा- स्तद्धेतु" |

ब्राह्मणम्‌ ] बहदारण्यकोपनिषत्‌ <

नामेतदघ्यदतिरिति सर्वस्यात्ता भवति

सवेमस्यात्नं भवति एवं वेद्‌ इति बृहदारण्यकोपनिषदि द्वितीयाध्यायस्य द्वितीयं ब्राह्मणम्‌

हे वाव ब्रह्मणी सूपे ते चेवामूतै मयं चामृतं स्थितं यच्च सच यं च॥१॥ तदेतन्मतं यटन्यहा-

योश्वान्तरिक्षाचैतन्मर्यमेतस्स्थितमेतस्स- नाभैतदेव यदत्निरिति शरुत्या व्यपदिश्यते नाम तत्परोक्षेण परोक्षमिया इव हि देवा इति श्ुतेरिलयथः। श्रुला व्याख्यातमव्रोक्तोपासनफल्माह--स्भस्येति य॒ एवमुक्तं भाणयाथात्म्यं वेद मध्यमपाणो भूत्वाऽऽधानपरत्याधानगतः सवेस्यान्नजातस्यात्ता भोक्ता भवति सर्मस्योपासकस्यान्नं भवति नाज. यथं; | इति बृहदारण्यकन्याख्यायां मिताक्षराख्यायां द्वितीयाध्यायस्य द्वितीयं बह्मणम्‌ २॥

अथ कथमेतेषां भाणानां सत्यत्वे कथं वा ततोऽप्यात्मनः सत्यत्वमिति जिज्ना- सायां मूतोगतेब्राह्यणं परवतेते- द्र वाषेति'। यद्पोह्रारेण नेति नेवीत्यादिना निरूपयिषितं ब्रह्म तस्य ब्रह्मणो मायामये द्रे वाव द्रे एव रूपे रूप्यते ज्ञाप्य- तेऽरूपं ब्रह्म याभ्यामपिव्राध्यारापिताभ्यां रूपाभ्याम्‌ के ते इत्यत आद-- तं चामं चेति चकार एवकारानुषङ्गाथः अन्तणीतोत्तरविरशेषणत्वेनाव- धारितमृतौप्रतयोरिव तान्यपि द्विरूपबरह्मण एव विशेषणान्याह मर्त्यं मर- णधपि अमृतं तद्विपरीतम्‌ स्थितं स्थाखु परिच्छिन्नमिति यावत्‌ यतेति व्यामोतीति यत्स्थितपिपरीतम्‌ सच्च पत्यक्षेणोपरभ्यमानासाधारग- धर्मबत्‌ लं तद्विपरीतम्‌ ›»

केते पतापत कस्यवा कानि पि्रेषणानीति भिरहेषोन ज्ञायत इत्यत आह--तदिति यद्रायोश्वान्तार्षाच्ान्यत्परिशिष्टं पृथिव्यादिभूतत्रयं तदेतन्पूतं मूछितावयवं घनत एवैतद्धूतत्रयं मत्य॑मत एवैतत्स्थितमत एपरेतत्सत्‌। विपयेयेण ` भख, ग. घ.ङ पेषं ।२ख. ¶ति। द्वे एव ब्रह्मणो रूपे बरह्मणः परमा्थेरूपंस्याविद्यारो- पिते दरे एवे रूपे ताभ्यां हि तदरूप्यते य^ ग. घ. "कारोऽवघापणा्थे मू भग. न. तयोः

प्रयेकमथप्रतिपादकानि वि ११

८२ निद्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-[दवितीयाध्याये-

तस्थतस्य मूर्तस्यैतस्य म्यस्येतस्य स्थितस्य तस्य सत एष रसो एष तपति सता देष रसः अथामूपै वायुश्वान्तरिकं चेतद्‌- मृतमेतदेतच्यं तस्येतस्यामूर्तस्येतस्यामतस्यै- तस्य यत एतस्य यस्यैष रसो एष एतस्मि- नमण्डरे पुरुषस्यस्य देष रस इत्यधिरैवतम्‌ ॥२॥ अथाध्यात्ममिदमेव मत यदन्यप्राणाचच यश्वायमन्तरात्मत्राकाश्च एतन्मत्यमेतस्स्थितमे- तत्सत्तस्यैतस्य मूतस्येतस्य मर््यस्यैतस्य स्थित- स्थेतस्य सत एष रसो यच्चक्ुः सतो देष रसः ॥९॥ जथामूते प्राणश्च यश्वायमन्तरासमन्राकाश

वा हेतुेतुमद्धावः उक्त विरोषणचतुष्टयवद्धतत्रयस्य सारिष्ठं कार्थं विशेषणानु- वाद्पूवकमाह- तस्यैतस्य सूर्स्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत इति विरशेषणविदिषठस्य पृथिव्यादिभूतजरयस्यैष एव रसः सारः कः एष मण्डललक्षणस्तपति तत्र हेतुः हि यस्मान्पूतीदिविशेषणचतुष्टयं मण्डलेऽ- वस।यते तस्मात्सत; सदादि चतुषटयविशेषण विशिष्टस्य गरतज्रयस्यैष मण्डर- भूतो रसः एतचाऽऽधिदे विककार्यांसमकस्य ब्रह्मणो रूपम्‌ अथानन्तरं वायुशवान्तरिक्षं चामूतं पूतेतिपरीतं ब्रह्मणो रूपम्‌ शोषं एवेवत्‌ एतस्मिन्मण्डले पुरषः करणात्मको हिरण्यगर्भो विराडात्मा एतचवाऽऽपिदेविककरणात्मकस्य ब्रह्मणो रूपम्‌ एवयुक्तमाधिदैविकं विभाग- गुपसंहरति--इृत्यधिदेवतमिति अथानन्तरमध्यात्मविभाग उच्यते तत्रद्मेव पूर्तम्‌ किम्‌ 1 यत्पाणाच शरोरस्थादुच्छरासात्मकाद्ायोर्यश्वायमन्तरात्मनि शरीर आकाशस्तस्माचान्य- च्छरौरारम्भकं भूतत्नयम्‌ शोषं पूषैव॑देद नीयम्‌ एवमध्यातमकायात्मकस्य ब्रह्मणो रूपं॑निरूप्य करणात्मकस्य तदाह- अथेति अथानन्तरं भाणश्च यथायमन्तरात्मननाकाशः परवोक्तो गरत॑मि-

१ख. घ्‌, इ, वदृहनी

बाक्षणम्‌ ] बृहदारण्यकोपनिषत्‌ <

एतदमृतमेतददेतच्यं तस्येतस्याभूरस्येतस्यामू- तस्यैतस्य यत एतस्य यस्थेष रसो योऽयं दक्षिणेऽक्नपुरुपस्त्यस्य लष रसः 4 तस्य हतस्य पुरुषस्य स्प यथा माहार- जनं वाक्षौ यथा पाण्ड्वाकिकं यथेन्द्रगोपो यथाऽग्न्यवियथा पुण्डरीकं यथा सङ- (~ (क @ ¢ हिदुत्तर सकृदिदुत्तव वा अस्य श्रीभ- वति एवं वेदाथात अदेशो नेति नेति त्यादि पवत्‌ योऽयं दक्षिणेऽक्षन्दक्षिणेऽक्नणि पुरुषो रिज परीरातम-. लयथः ५॥ अथास्य करणात्मनो वासनामयं रूपमाह- तस्येति तस्याऽऽधिदैवि- कस्य दहैतस्याऽऽध्यास्मिकस्य खिङ्गपुरुषस्य मनसो वासनापयमिदं रूपम्‌ यथा रोके महारजनं हरिद्रा तथा रक्तं माहारजनं षासो वलनम्‌ एवं शूया- दिषिषयसंयोगे सति तादशं रञ्जनाकारमुत्पद्ते यथा चवेरिदमाविकमूणी- दीषत्पाण्डुरं तथाऽन्यद्रासनारूपं ङ्गस्य जायते यथा चेन्द्रगोपः कीटवि- दोषः कौसुम्भवदल्यन्तं रक्तो भवत्येवमेवास्य वासनारूपं मवति यथा चा- गन्यधिर्भाखरं भवति तथा कचित्कस्ययिद्रासनारूपं भवति। यथा पुण्डरीकं रुं तद्वदपि कस्यविद्वासनारूपं भवति यथा सदृद्टिदतं विध्योतनं सवेतः भकाशकं भवति तथा ज्ञानमकाशविद पेक्षया कस्यचिद्धिरण्यगमोदेवासना- रूपगुपजायते सच्ादितारतम्यादिल्यथः यथोक्तर्दिरण यगभेवासनारूपोपास- नफलमाह--सङृदिति एवं यथोक्तमन्त्यं हिरण्यगभीयवासनासूपं यो बेदा- स्योपासकस्य सङृ्िदयतेव वि्योतनमिव श्रीः ख्यातिभेवति षै भवत्येवे- लः तदेवं सत्यस्येति षष्ठयन्त स्थूरसूष्ष्ममपश्चात्मकं देयभूतं सत्यशब्दार्थ ध्यार्यायोपादेयभूतपथमान्तसल्यशब्दार्थव्याख्यानायोत्तरः संदभैः पवतेते-- अथात इति अथ सलयस्य स्वरूपनिर्देशानन्तरं यत्सत्यस्य सव्यं तदेवावरि- ¦ ष्यते यस्मादतस्तस्मात्तस्य ब्रह्मणो नेति नेतीव्येताद्श आदेशो निर्देशः तथाच नेति नेतीति वीप्सया मूर्तामूषतद्रासनात्मकावियातत्कायेतद भावादिस-

यख. ट. श्वः चरमोक्त। ग, घ. ध्यंसः।

<ये निद्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [द्वितीयाध्याये

लेतस्मादिति नेयन्यत्सरमस्त्यथ नाम- धेय सयस्य सयमिति प्राणा वं सस्ये तेषा- मेष सत्यम्‌ £

इति श्रीबरृहदारण्यकोपनिषदि द्वितीयाध्यायस्य तृतीयं ब्राह्मणम्‌ २॥

भत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मार्स्थानादस्मि हन्त तेऽनया कात्या- यन्याऽन्तं करवाणीति १॥

वैनिषेधावधित्वेन तत्साक्षित्वेन साक्षाद्रह्म निष्ठं भवति निरवधिकस्य निःसाक्षिकस्य निषेधस्यासंमवात्‌ ननु कस्मादेव ब्रह्म निदिह्यत इद्यत आह--न हीति विषयीकतेग्या यावन्तः पदाथांस्ते सर्वे नकारदयस्य विषयाः सन्तो निर्दिश्यन्त इति इत्वा नेति नेदस्मादन्यत्परं निर्देशनं हि यस्मान्नासि तस्मादयमेव निर्देशे बह्मणः। यद्रा हि यसमादोतस्पाह्रद्यणो व्यतिरिक्त नासि अतो नेत्युच्यते पुनब्रद्येव नास्तीत्यमिप्रायेण तथोच्यते कुत एतदवगम्यते यतो निषिद्धादपरमाथेभूतादन्यदनिषिद्धं परं परमाथेभूतं बरह्मास्तीत्यतो ऽवगम्यते तस्योपनिषदिति भतिज्ञातमुपसंदरति--अथेति यत उक्तमकारेण परमाथसलयं पर ब्रह्मेषाथातो युक्तथुक्तं बह्मण उपनिषदिति नामधेयं नामैव नामधेयम्‌ किं तत्‌ सत्यस्य सलयं पाणा वै सत्यं तेषामेष सत्यमित्युक्ताथंम्‌ |

| इति बृहदारण्यकोपनिषन्मिताक्षरायां द्वितीयाध्यायस्य

तृतीयं ब्राह्मणम्‌ ३॥

मी

चतुर्थाध्यायस्य तार्वीयवि्यासूत्रस्य स्फुटग्याख्यानार्थत्वेन ब्रह्म ते ब्रवाणी- लयारभ्य नेति नेतीखन्तेन व्याख्यातनब्रह्यविद्याङ्गतया संन्यासविधानाय मेत्रे- ` यीब्राह्मणमारभ्यते-मेत्रेयीति याज्ञवस्क्यो नाम ऋषिर मेत्रेयीति स्वभार्यां संबोध्योवाच कमरे मेत्रेस्यस्मादवादैस्थ्यास्स्यानादाभमादु्यास्यन्वा उर्ध्व पारिवाज्याख्यमाश्चमान्तरं यास्यन्नेवाहमस्ि भवाम्यतो हन्त तेऽनुमति भाथ- यामीत्यथः। किच ते तवानया द्वितीयया भार्यया कात्यायन्या सहान्तं विच्छेदं

करवाणि द्रव्यविभागेन विभक्तां दत्वा गमिष्यामीत्यथेः

ग, घ, "ति तस्य निः

४. ब्राह्मणम्‌ ] शृदारण्यकोपनिषत्‌ ^

सा होवाच मेतप्रेयी यत्रम इयं भगोः स्वा एथिवी वित्तेन पणा स्याकथं तेनामता स्या- मिति नेति हीवाच याज्ञवल्क्यो यथैवोपकर- णवता जीवितं तथव ते जीवितःस्याद्मत- त्वस्य तु नाऽऽशाऽस्ति वित्तेनेति ॥२॥ सा होवाच मेत्रेयी येनाहं नामृता स्यां किमहं तेन छु यदेव भगवान्वेद तदेव मे ब्रूहीति २॥ होवाच याज्ञवल्कयः प्रिया बतारे नः सती प्रियं माषस एद्यास्व व्याख्यास्यामि ते व्या- चक्षाणस्य त॒ मे निदिष्यासखेति %॥

सेषयुक्ता मेत्रेयी होवाच भगो भगवन्‌ तु विते मे मम यद्दीयं स्वी गरपरिखा पृथिवी वित्तेन धनेन पूर्णां स्यात्तदा कथं तेन पृथिवीपुणेवि तसाध्यनाधिहदोजादिकमेणाऽहममृताऽमरणधभिणी मुक्ता स्यां भवेयमिति पृष्ट नेति नेवामृता स्या इत्युत्तरं किरु याज्गबस्क्य उवाचोक्तवान्‌ कि तदि तेन भवेदित्यत आह- यथेति यथेव खोक उपकरणवतां साधनसंपत्तियु क्तानां जीवितं सुखोपभोगसंपर्या काटक्रमणं तथेव तद्देव ते तव जीपितं स्यान्न तु पुनवित्तेन वित्तसाध्येन कमंणाऽग्रतत्वस्य मोक्षस्याऽऽश्चाऽस्त्या- शाऽपि कतैव्येत्यथः सेवगक्ता मेत्रेयी परत्युवाच यघ्रेवं येनाहमएता स्यां तेन कमंणाऽदं किं क्या कितु यदेवापृतखवसाधनं भगवान्वेद भिजानाति तदेवापृतत्वसा धनं मे महं ब्रह्यपदिशेयथः ए्रमुक्तो याज्ञवस्क्यो बतेलयनकम्प्योवाच अरे भेत्रेयि नोऽस्माकं त्वं पुवेमपि प्रिया सतीष्ट मवतीदानीमपि प्रियं मचित्तानुकखमेव भाषसेऽतस्त्वमे हयास्स्वोपविश यत्तवेष्पमतत्वसाधनमास्मङ्ञानं तद्वयाख्यास्यामि कथयिष्यामि व्याचक्षाणस्य तु व्याख्यानं कुतो मे मम वाक्यान्यथेतो निदिध्यासस्व निथ- - येन ध्यातुमिच्छेत्यथः ४॥ .

< नित्यानन्दविरचितमिताप्षराख्यव्याख्यासमेता-[दितीयाध्यये-

सहोवाच वा अरे पत्यः कामाय पति प्रियो भेवत्याप्मनस्त॒ कामाय पतिः प्रियो भवति नवा अरे नायये कामाय नाया प्रिया भवत्यात्मनस्तु कामाय जाया परिया मवति वा अरे पुत्राणां कामाय एताः प्रिया भवन्त्यात्मनस्तु कामाय पत्राः पिया भवन्ति। वा अरे वित्तस्य कामाय वित्तं परियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति वा अरे ब्रह्मणः कामाय ब्रह्म परियं भवद्यालम- नस्तु कामाय ब्रह्य प्रेयं भवति वा अरे ्षत्रस्यकामाय क्षत्र परियं मवव्यातमनस्त कामाय क्षत्र प्रियं भवति वा अरे लछकानां कामाय लोकाः प्रिया भवन्यासमनस्त कामाय लोकाः प्रिया भवन्ति वा अरे देवानां कामाय देवाः प्रिया भवन्याप्मनस्त कामाय देवाः प्रिया मवन्ति वा अर भरतानां कामाय मूताने प्रियाणि भवन्यात्मनस्त कामाय भ्रूतानि प्रियाणि भवन्ति वाअरे सवस्य कामाय सवं प्रियं मवत्यासनस्त कामाय

याज्ञवरक्याऽगृतत्वसाधनज्ञानाङ्भूतं सकलसुखसाधनेभ्यो त्रेराग्यमत्पा- द्यशरुत्राच अरे मनेयि वै मसिद्धमेतल्ोके यत्पत्यु्भतैः कामाय भयोजनाय पतिभायोयाः भियो भवति कि तर्यात्मनस्तु कामायैव भार्याया पतिः परियो भवति। तथा वा अरे जायाया इत्यादि समानं पिरेषं तु प्रसिद्धा कथ्‌ अयं तु तदेतत्मेय इत्यादेदेत्तिस्थानीयः यस्मादेवमात्मसखसाधनत्वा- दन्यत्र गाणी प्रीतिरात्मनि तु पुख्या तस्मादरे मेत्रेयि परम्मेमास्पदमात्मा

१. द्‌. नप्र ।२ख. ङ. थकंच।भः। क. भ्‌ | कंच अः

ब्राह्मणम्‌ | बृहदारण्यक पनिषत्‌ ८७

सव प्रियं भवति आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मेतरेय्या- मनो वा अरे दर्चैनेन श्रवणेन मत्या विनज्ना- नेनेद्‌र सवै विदितम्‌ ५॥ ब्रह्म तं परादा- द्योऽन्यत्राऽऽत्मनी ब्रह्म वेद क्षत्र तं परादादोऽ न्यत्राऽऽसनः क्षत्र वेद खोकास्तं परादुर्योऽ- न्यत्राऽऽत्मनो लोकान्वेद्‌ देवास्तं परादुयोऽन्य- ्रऽऽरमनो देवान्वेद्‌ मूतानि ते परादुर्योऽन्य- आऽऽत्मनो भूतानि वेद्‌ सवै तं परादाघोऽन्य- आाऽऽसमनः सवे वेदेदं ब्रह्मेदं क्षत्रमिमे रोका इमे देवा इमानि मृतानीद सवै यदय- मासा

यै, आत्मैव द्रष्टव्यः साक्षादरूपदशेनविषयतामापादयितव्यः केनोपायेनेत्यत आह-भ्रोतज्य इति भरोतव्य आचायीगमतः पश्चान्मन्तव्यस्तकैतस्ततो निदि- ध्यासितव्यो निश्चयेन ध्यातव्यः इत्येतैरुपायैरात्मनि साक्षात्कृते कि स्यादि- त्यत आह-आत्मन इति हे मेथि श्रवणेन ृत्बोत्पमनेन मत्या मननेन विह्नानेन निदिध्यासनेन ददीढृतेनाऽऽत्मनो वे दशनेन साक्षात्काररूपेणेदं स्थं स्थावरजङ्गभात्मकमनास्मभतमखिरं विदितमेवेति ५॥

ननु कथमन्यसिन्विदितेऽन्यद्विदितं भवेदिलयाशङ्कायामार्मन्यतिरेकेणान्य- स्याभावादिलयाह- ब्रह्मेति यः कोऽप्यात्मनः सकाशादन्यत्र पाथेक्येन ब्रह्म ब्राह्मणजातिं वेद्‌ मन्यते तमयथाथदिनं ब्रह्म ब्राह्मणजातिः परादात्पराङु- यीत्वैवल्यासंबन्धिनं इयीदयमनारमस्वरूपेण मां पदयतीत्यपराधात्परमात्मा हि सर्वेषामात्मा क्षत्रं तं परादादिलत्यादि पूर्वत्‌ उक्तं सवमस्य तस्याऽऽ- त्मानतिरिक्तरस्वमित्युपसंहरति- इदं ब्रह्यत्यादिना। यदयं योऽयमात्मा द्रष्टव्य इति भरतः एवेदं सभमक्तमनुक्तं ततः पृथगस्तीलयथः

कथमेतद्‌वगन्त शक्यत इत्याशङ्कायां स्फरणात्मस्व रूपन्यतिरेकंण किंचिदपि ग्रहीतुं शक्यत इति.तु प्रसिद्धम्‌ यद्यतिरेकेण यस्याग्रहणं तस्य तदा-

८८ नित्यानन्दविरचितपिताक्षराख्यव्याख्यासमेता--[द्वितीयाध्याये~

यथा दुन्दुभेर्हन्यमानस्य बाद्याञ्शब्दा- ञ्शक्टुयाद्य्रहणाय दुन्दुभेस्तु ग्रहणेन इन्दु- भ्याघातस्य वा शब्दो गृहीतः ॥७॥ यथा शङ्खस्य ध्मायमानस्य वाद्याञ्छब्दाञ्श- कनुयाद्रहणाय शङ्खस्य त॒ ग्रहणेन शङ्ख- ध्मस्य वा शब्दो गृहीतः ८॥ यथा वीणाये वाद्यमानाये बाद्याज्ब्दाञ्श- कंनुयाद्रहणाय वीणाये तु ग्रहणेन बीणा- वादस्य वा शब्दो गृहीतः ९॥ यथाऽऽ

क~

द्रधा्नेरम्पाहिताद्टथग्धूमा विनिश्वरन्येषं

रमकत्वमेवेति व्याप दृषटान्त्रयमाह--स इति। दृष्टान्तो यथा लोके दुन्दुभे. भयदिहैन्यमानस्य दण्डादिना ताड्यमानस्य बा्यान्बहिर्भतान्दुन्ुभिशब्दसामा- नया्निषष्टान्दुन्दुभिब्द विशेषानुचनी वादीन्परहणाय ग्रहीतुं शक्तयान् समर्थो भवेत्‌ कथं तदि तेषां ग्रहणमित्यत आह-न्दुभेरिति दुनदुभेसत दुन्दुभि- ` शब्द सामान्यस्य ग्रहणेन तु इन्दुभ्याघातस्य वा दुन्दुभरईननोत्पननवी रादिनवर- साचन्यतमरसविशेषितध्वनेवा ग्रहणेन तु शब्दो इन्दुभिशब्द विशेषो शीतः स्यात्‌ तथाच ययेवं शब्दविशेषाः शब्दसामान्यामातरिच्यन्ते तथा रफुर- णात्मकत्रह्मतामान्यात्स्फोयेमाणाः पदार्था नातिरिच्यन्त इयर्थः ७॥ ` यथा शङ्कस्य ध्मायमानस्य शब्दे नाऽऽपूयंमाणस्येतयादि समानम्‌ तथा वीणाये वाद्यमानाया इति चतथ्यौँ बष्ठययं समानमन्यत्‌ अनेक- इष्टान्तोद्‌ाहरणं त्वनेकविरक्षणाश्रेतनाचेतनरूगाः सर्वेऽपि पदार्थाः स्थितिाञे भज्गानघनमरलयगात्मेकसत्ताका इति शोतनार्थामित्यथ; एवं स्थितिकारे जगतो बह्मैकत्वमवगमय्योत्प्तिकाछेऽपि तथाऽवगमयितं कायोणामृत्पततेः मक्ारणादभिन्नत्वे हष्टान्तमाह- इति दृष्टान्तो यथाऽददररेधोभिः काषैरिद्धोऽभनरद्रैधामिस्तस्मादभ्याहितादभितः पञ्वरिता- त्पृथङ्नानाप्रकारं धूमाः पुपग्रहणं विस्फुलिङ्गादीनामप्युपलक्षणपरम्‌ ध्रम- विस्छफुलिङ्गादयो विनिश्चरन्ति विनिर्गच्छन्ति तथा, ऋग्ेदादिभरपओ उत्पत्तेः भाङन बरह्मणः पृथगस्तीत्यभिमेत्य दाष्टान्तिकमाह--एवमिति यथा दृष्टान्त

नाह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ` ८९

वा अरेऽस्य महतो म्रतस्य निश्वपितमेत- दयदग्बेदी यज्ञवेद्‌ः सामवेदोऽथववाङ्किरस इतिहासः पुराणं विद्योपनिषदः शछोकाः मू्राण्यतुव्यास्यानानि व्याख्यानान्य- स्येवेतानि निश्वसितानि १०॥ यथा सवासामपा९ समुद्र एकायनमेवर सवषा स्पशानां तमे कायनमेवर सर्वेषा

एवं वै, एवमेवारे मेत्रेययस्य प्रेतस्य परमात्मनो महतोऽनवच्छिनस्य भूतस्य परमा्थस्वभावस्येतद्क्ष्यमाणं निश्वसितमिव निश्वसितमम्रयत्रोत्पादितम्‌। किमे- तदिल्यत आह- यदिति यदृग्बेदो यजुर्वेदः सामवेदो ऽथवीङ्गिरस इति चतु- विधमनच्रनातमुच्यते। अथवेणाऽङ्गिरसा दृष्टा मत्रा अथवाङ्गिरसः। इतिहास उर्वशीपरूरवसोः संवादादिरूपो ब्राह्मणभागो यथोषैरी हाप्सरा इत्यादित्रा- ह्मणमेव पराणमसद्रा इदमग्र आसीदित्यादे विद्या देवजनवि्या उद- कुम्भं निधाय दास्यो माजोरीयं परिवरदन्तीत्यादिब्राह्यणमेव उपनिषदः मियमित्येतदुपासीतेत्याच्राः। शोका ब्राह्यणपमवा न्रा अवांगिल इत्या्ाः। सूत्राणि वेदे वस्तुसंग्राहकाणि बाक्यान्यात्मेत्येवोपासीतेत्येवमादीनि। अवु- व्याख्यानानि वस्तुसंग्राहकवाक्यानां विवरणवाक्यानि यथा भ्राणा वै सत्य- मित्येवमादीनां रिशुमूरतामूरब्राह्यणे व्याख्यानानि मेधया हि तपसाऽजनय- त्पतेस्येवमादीनि एतान्युक्तानि ऋण्बेदादीनि मत्र ब्राह्मणात्पकान्यस्येवेश्व- रस्य निश्वसितानि तथाच पुरुषदुद्धिभयतरपूवकत्वमन्तरेणेव नियतरचनावतः एरषसिद्धस्यैव वेदस्य सुप्तमब्ुदधवत्छष्टिसिमयेऽभिव्यक्तत्वोक्तेवेदः स्वाथ निरपेक्ष एव भमाणम्‌ अत एवेदं सर्वे यदयमात्मेति वेदस्यापरामाण्यकारणनिरासा्ं वाऽस्याः श्रुतेः प्रहृत्तिररित्वतयथेः १०

` अथ प्रयकाछेऽप्यस्य भपञ्चस्य ब्रह्मत्यकत्वमिति दष्टान्तपूवकमाह-स इति दृष्टान्तो यथा येन प्रकारेण सवसां न्रादिगतानामपां समुद्रोऽग्धि- रुदकसामान्यमेकायनमेकाश्रयोऽबिभागमाश्नियेथाऽयं ष्टान्त एवं सर्वेषां स्पशानां गृदुक2िनादीनां बायोरात्मभूतानां ्वेकायनं त्वग्विषयसपशंसामा-

ख. ड, °रस्तीद्य' १२

९० नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेवा-[द्वितीयाध्याये-

रसानां जिहेकायनमेवर सर्वेषा गन्धानां ना- सिके एकायनमेव९ सवेषार रूपाणां चक्षेकाय- नमेवर सर्वेषा शब्दानार श्रीत्रमेकायनमेवर सर्वेषा संकल्पानां मन एकायनमेवश सर्वासां विद्यानार हृदयमेकायनमेवर सर्वेषां कर्मणा हस्तावेकायनमेव९ सर्वेषामानन्दानामुपस्थ एकायनमेवः सवेषां विसर्गाणां पायुरेकायन- मेव पवषामध्वनां पादावेकायनमेवर सर्वेषां वेदानां वागेकायनम्‌ ॥११॥ यथा सैन्धव- खिल्य उद्के प्रास्तं उदकमेवानुविीयेत

न्यमात्रमाभ्रयः तथा रसनामन्विशेषाणां जिह पिषयसामान्यम्‌ गन्धानां पृथिवीविक्षेषाणां नासिके गन्धसामान्यम्‌ रूपाणां तेजो विशेषाणां चुषिष- यसामान्यम्‌ शब्दानामाकाङ्ञविरेषाणां शरोत्रं विषयसामान्यम्‌ एतान्यपि ` विषय॑विशेषसामान्यानि मनोविषयसंकल्पेऽन्तर्भवन्ति तेषां संकरपपूरवक- त्वात्‌ स्वेषां संकट्पविरेषाणां मनो विषयसामान्यं संकरपमात्रमयनं तस्या- ध्यवसायपारतक्चयददोनादबुद्धिविषयषिशेषेष विद्याशब्दवास्येष्वध्यवसाये- ष्वन्तर्मावः तासां स्वासां विद्यानां हृदयं बुद्धिसामान्यं विज्ञानमात्रमेका- यनं तदपि कारणभूते प्रज्ञानघने ब्रह्मणि छीयत इति बोध्यम्‌ तथा सर्वेषां कमणां हस्तवेकायनमित्यादिना कर्मेन्द्रियाणां तद्विषयविशेषाणां तत्त- त्सामान्पेषु रयस्तेषां पराणे तस्यापि कारणात्मनीत्यभिप्रायतः श्रुलयोच्यत इत्यथः ११॥

एवं प्रारृतिकपखयदशेनेन सवेपूखपङृतिभूतमद्यात्मतखमवगपितं तस्येदं ` स्वै यदयमात्मेति प्रतिज्ञातत्वात्‌ इदानीं ब्रह्मविचयाऽविद्यानिरासद्रारेण योऽयमालयन्तिकपरख्यस्तं ष्टान्तपूष्रैकमाह-स इति दृष्टान्तो यथा सैन्ध- वसिरपः सिन्धुरुदकं तत्र भवः सेन्धवः चासौ खिस्यश्च सैन्धवसिर्यो कवणशकल उदके परास्तः प्रकषिपः सन्तिट्यारम्भकत्वेन तदवयवभूतमुदकं विीयमानमनु पशाद्विीयेतेवोदकमाषमाप्यत एव अस्य विरीनस्य खिल्य-

ख. धय॒सा"

# ताह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ९१

॒हास्थोद्ग्रहणायेव स्याद यतो यतस्त्वाददीत रूषण॑मेवेवं वा अर इद्‌ महद्रूतमनन्तमपारं विज्ञानवन एवेतेभ्यो मतेभ्यः समुत्थाय तान्ये- वानु विनश्यति प्रेय संज्ञाऽस्ती- त्यरे ब्रवीमीति होवाच याज्ञवल्क्यः १२ सा होवाच मेत्रेय्यतरैव

7 -- --~~ - वममयस्म्ममेस्मरः

त्वं महद नवच्छन्नं भूतं कूटस्थमनन्तं विधतेऽन्तः कारणं एवावधिभूतं यस्य तद्नन्तम्‌ अपारं विद्ते पार उत्तरावधिभूतं कार्यं यस्य तदपारम्‌ विज्ञा- नघन एव विङ्गपनिविङ्गानघनो जालयन्तराननुबिद्धस्वभावः विक्ानै चासौ घनभेति विक्षानघनो विश्ुद्धजञपनिमाज्रैकरस एवाऽऽत्मा, एतेभ्यः पूर्ब्राह्मणे षष््यन्तसत्यशब्द वाच्येभ्यो भुतेभ्यः शरीरकरणविषयाकारपरिणतेभ्यो निमि- नत्तभूतेभ्यो मनुष्योऽहं ब्राह्मणोऽहमित्यादिखिल्यमापेन सपुत्थाय सम्यगुत्थाय जटाचन्द्रादिभतिविम्बवत्तानि भकटीभूतानि लिस्यभावसंपादकानि युतानि विनश्यन्ति सन्त्यनु पथादुदकाद्यपगमे चन्द्रादिप्रतिबिम्बादिवत्खिस्यभावो विनयति तथाचावियातत्कायंरूपखिरयहैत्वपगमे भरत्यगात्मा परमात्मेकत्वेन संसारधर्मानागन्धितोऽनन्तोऽपारः अङ्गप्षिमाजरस्वरूप एव अस्थां कैवल्या- वस्थायां विशेषज्गानं नास्तील्याह- नेति अरे मेतरेय्येवं कार्यकरणसंघातेभ्यो विगुक्तस्य ब्रह्मविदः मत्य विमोकानन्तरमयमसावयुष्य पुत्रो ममेदं कषेत्रं धनं सखी दुःखीदयेवमादिलक्षणा विशेषसंक्ना विशेषङ्गानं नास्तीत्य्‌ त्रवीमीत्येवे किर परमा्थदरनं याज्ञवल्क्यो भार्याया उवाचेत्यथः १२

` सैवं प्रबोधिता मैत्रेयी होवाचातरवेकसिमनेव वस्तुनि ब्रह्मात्मनि पतै विक्ञा-

क्‌, “णमे \.

९१ नित्यानन्दविरचितमिताक्षराख्यग्याख्यासमेता- [द्वितीयाध्याये

मा भगवानमम्रहत्न प्रेत्य संज्ञाऽस्तीति होवाच नवा अरेऽहं मोहं त्रवीम्यरं वा अर इदं विन्नानाय १३ हि दैतमिव मवति तदितर इतरं जिप्रति तदितर इतरं पश्यति तदितर इतर श्रणोति तदितरं इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति यत्र वा अस्य सव

[क णण णीथा शिण पि

नधन एषेति परतिज्ञाय पुनने मत्य संन्नाऽस्तीति विरुद्धं वदन्भगवान्पजावान्मा माममरयहन्मोहितवानिः्युक्तः याज्ञवल्क्यो भरतिवचनमुवाच अरे मत्र स्यहं मोहं मोहनवाक्य नेव बरवीमि पेय संश्नाऽस्तीति तु विरेषश्नानाभाष- स्यैवोक्तत्वादत अरे मेत्रयीदं श्णु यन्महद्धतमनन्तमपारं अर्षानघनस्वरूपं यथा- व्याख्यातमिदमेव विङ्गानाय विज्ञातुमलं युक्त स्वपरकाकत्वादिति याङ्गवसक्य उक्तवानिस्यथः १३॥

अयैवय॒क्तं पिरेषविज्गानाभावमन्वयन्यतिरेकाभ्यां टदीकवैन्नाह--यतरेति ( यत्न यसिमन्नविच्ाकरिपते कायकरणसंघातोपाधिजनिते विशेषात्मनि

यभावे दि प्रसिद्धं द्ेतमिव परमाथतोऽरेते ब्रह्मणि भिन्नमिवाऽऽत्मनो वस्त्वन्तरं भासमानं भवति तत्तत्र तस्मिन्काख इतरोऽसों परमात्मनः खिट्यमूत आतमा परमाथेचन्द्रादेरिवोदकचन्द्रादिभतिषिम्बो दर्टेतरेण चक्षरादिकरणेने- तरं द्रष्टव्यं रूपादिपदाथं परयति तथा ) यत्र यसिमिनविद्याषिखासकारे हि प्रसिद्धं दरेतमिवेकसिमिभनेवाऽऽत्मनि भासमानं भवति तत्तत्र तस्मिन्का इतरो घ्रातितरं गन्धं घ्राणेन जिघ्रति तद्विशेषविक्ञानेन संबध्यते एवमेव तदितर इतरं परयतीत्यादो योजनीयम्‌ एतावतेतेभ्यो भतेभ्य इत्यत्र सूचितो भूताविदोपा- धिकः संसारो व्याख्यातः इदानीं महद्धतमनन्तमपारमित्यादिसचितं ब्रह्मा- त्मदशेनं उ्याख्यास्यन्भूतोपाध्यभावेन विरोषधिज्ञानलक्षणसंसाराभाव इति व्यतिरेकमाह--यत्र वा इति यत्र यस्यां विद्यावस्थायामस्य ब्रह्मविदः सर्व

धनुधिहान्तगतः पाठः क. पुस्तकस्थो ऽनपेक्षितः

8 ब्राह्मणम्‌ ] बहदारण्यकोपनिषत्‌ ¦ ९३

मात्मेवामृत्तफेन कं जित्ेत्तकेन कं पश्येत्त- त्वेन कर शृणुयात्तेन कममिवदेत्तकेन कं मन्वीत तत्केन कं विजानीयात्‌ येनेद सर्व विजानाति तं केन विजार्नायारिज्ञातारमरे केन विजानीयादिति १४

इति बृहदारण्यकोपनिषदि द्वितीयाध्याये चतुर्थं ब्राह्मणम्‌ 9 इयं थिवी स्वेषां सूतानां मध्वस्य एथिव्ये सर्वाणि भूतानि मधु

कलैकमंक्रियाफरादिकं मल्यग्याथार्म्यविन्नानविखापितं सदात्मेवा भूचत्तत तस्या- मवस्थायां केन करणेन कः फं विषयं जिघ्रेनन कोऽपि केनापि किमपि जिघे- त्कारणाभावात्‌ तथा तत्केन कँ पश्येदित्यादि एवं कैवल्यावस्थायां विश्ै- थिक्नानाभावमन्वयव्यतिरेकाभ्यां प्रतिपाद्य तनैव कैमुतिकन्यायं दशयितुमवि- द्यावस्थायामपि साक्षिणो ज्ञानापिषयत्वमाह- येनेति यत्राप्यविध्ावस्थाया- मन्यान्यं जानाति तत्रापि येन दूटस्थवोषेन व्याप्तो लोकः सर्वे जानाति तं साक्षिणं केन करणेन कां वा विङ्ञाता विजानीयान्न केनापि चशुरादेपिषयग्रह- एवोपक्षीणत्वात्‌ किं पुनवैक्तव्यं विच्यावस्थस्यासंसारिण आत्मनो ब्गाना- विषयत्वमिव्याह--विङ्ञातारमिति अरे मेजेयि यः पनः केवरोऽदरयो विधा- वस्थो विङ्गातेव वतेते तं विज्ञातारं केन विजानी यान्न केनापीलयथः १५४

इति बृहदारण्यकम्याख्यायां मिताक्षराख्यायां द्वितीयाध्याये चतुथं ब्राह्मणम्‌

अथाऽऽत्मा मन्तव्यो दुन्दुभ्याघातदष्टान्तपबोपितैरतुभिधिस्सामान्यविुरप- त्िचिदक्परयात्मकैरित्यक्तहेत्वसिद्िरङ्कां परिहतं मधुब्राह्यणम्‌ अथवेतह्‌- तुभिः साधितमिदं सर्व यद्यमात्मेलयस्यैव पूषैमतिन्ञातस्य निगमनाथेभिदम्‌ यद्रास वा अयं परुषो जायमान इत्याद प्रतिदेहमात्मोत्पत्तिपखयश्रवणादा- त्मनो नानात्वपस्तक्तौ तननिषच्यथमिदमारमभ्यते--इयामिति इय प्रसिदा

पृथिवी सर्मेषां भूतानां ब्रह्मादि स्तम्बपयेन्तानां प्राणिनां मध्विव मधु कार्थं तथाऽस्ये पृथिव्ये, अस्याः पृथिव्याः सवाणि भृतानि मधु कायं शरीराणां

९४ निदयानन्दविरचितमिताक्षरार्यव्यास्यासमेता - [दितीयाध्याये-

यश्चायमस्यां एथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यास शारीरस्तेजोमयोऽ- मृतमयः पुरुषोऽयमेव योऽयमात्मेद्ममृतमिदं ब्रह्येद सर्वम्‌ ॥१॥ इमा आपः सर्वेषां भूतानां मध्वासामपा सवाणि मतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्वायमभ्यात्मर रेतसस्तेजो मयो ऽमृतमयः पुर्‌- पोऽयमेव स॒ योऽयमासेदममतमिदं ब्रह्मद सर्वम्‌ २॥ अयमग्निः सर्वेषां भूतानां मध्व- स्यः सर्वाणि भूतानि मधु. यश्वायमसि- नगर तेजोमयोऽमृतमयः परषां यश्वायमध्यासं

पृथिव्यादि कायत्वात्‌ किंचास्यां पृथिव्यां यश्चायं तेजोमयशिन्मात्रपकाचमः योऽप्रृतमयोऽमरणधर्मा पुरुषः यश्वायमध्यात्ममात्मानं श्ररीरमधिकृल तेत इत्यध्यात्मम्‌ शरीरे भवः शारीरो रिङ्गामिमानी पृथिव्यंशमात्राभिमानी तेजोमयोऽमृतमयः पुरुषोऽयमुभयविधोऽपि परुषः सर्वेषां भूतानायुपकारकत्वा- त्कारणत्वेन मधु सवबीणि भरतान्यस्य कार्यत्वेन मध्विति चर्ब्दाद्याख्येयम्‌। ` तथाचेतश्चतुष्टयं मध्वात्मकं सहाध्यात्माधिदेवं साधिभूतमिदं इत्लं जगदेक ` कस्य भोग्यत्वेनावतिषठमानं परस्परमुपकार्योपकारकभ्रतत्वात्स्वमवदेककारणप्‌- बैकपिति सिद्धं यस्मात्तस्मात्तेकं बह्मैवावपेयमितरविकारजातस्य वाचारम्भ- णमात्रत्वादिल्याश्येनाऽऽद--अयमिति योऽयं पूर्व मेत्रेय्या इदं सर्वं यदय- मात्मेति भतिन्नातः एवाऽऽत्माऽयगुक्तचतुतिधमध्वात्मको नान्य इदं चतुष्ट यकल्पनापिष्ठानबह्मविषयं विज्ञानममृतममृतत्वसाधनमिदमेवाऽऽत्मतखं ब्रह्म ते ्रवाणीत्यध्यायादौ अकृतं ब्रद्येदमेव नान्यरिकचिदस्तीत्यथः १॥ एवमन्येऽपि पयोया ज्ञेयाः रेतसि भवो रेतसः पुरुषोऽबध्यात्ममपां तत्र

विशेषतोऽवस्थानादापो रेतो भत्ेलयादिशरुते; २॥ |

१क. ख. घ. ङ, “त्वात्कर'।

4 ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ९५

वाडमयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव योऽयमास्मेद्ममृतमिद्‌ ब्रह्मद सर्वम्‌ अयं वायुः सर्वेषां मृतानां मध्वस्य वायो सवाणि मृतानि मधु यश्वायमस्मिन्वायौ तेजो मयोऽमृतमयः पुरुषो यश्वायमध्यासमं प्राणस्ते- जोमयोऽमृतमयः पुरुषोऽयमेव योऽयमासे द्ममृतमिदं ब्रह्मेदु५ सर्वम्‌ ¢ अयमादिय स्वर्षां भूतानां मध्वस्याऽऽदिस्यस्य सर्वाणि भूताने मधु यश्चायमस्मित्रादित्ये तेजोमयो मृतमयः पुरुषो यश्वायमध्यास्मं चाष्षुषस्ते- जोमयोऽमुतमयः पुरुषोऽयमेव स॒ योऽयमा- त्मेद्ममृतमिदं प्रह्ये स्वेम्‌ ५4 इमा दिशः सर्वेषां मृतानां मध्वासां दिशा सवाणि भूतानि मधु यश्चायमासु दिक्च तेजी मयोऽमृतमयः पुरुषो यश्चायमध्यात्मर ध्रोत्र प्रातिश्चुकस्तेजोमयोऽमतमयः पुरुषोऽयमेव योऽयमास्मेदममृतमिदं ब्रहयेद्‌र सर्वम्‌ अये चन्द्रः सवेषां मृतानां मध्वस्य चन्द्रस्य सवाणि भ्रूतानि मघ यश्चायमस्मिःश्वन्द्रे तेजो-

ययम

वाञख्यो वागभिमान्यभेरध्यारमम्‌

माणो घणेन्दियं वायोरध्यात्मम्‌

चाश्चुष आदिल्यस्याध्यात्मम्‌

यद्यपि दिशां ्रोजमध्यात्मं तथाऽपि प्रतिश्त्कायां परतिभ्रवणवेलायां विशे षतः संनिहितो भवतीति प्रातिश्रुःकविकेषणम्‌

निद्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [द्वितीयाध्याये

मयो ऽमतमयः पुरुषो यश्चाथमध्यासमं मानः सस्तेजोमयोऽपरतमयः परुषो ऽयमेव योऽ थमासेदममृतमिदं ब्रह्मद सर्वम्‌ इयं विदुस्स्वेषां भरतानां मध्वस्यै विद्युतः सर्वाणि भ्रतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरूषो यश्वायमध्यासमं तैज- सस्तेजोमयोऽमृतमयः पुरुषोऽयमेव योऽय- मास्मेदममृतमिदं ब्रह्मेदं सर्वम्‌ अय स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तन- यिलः सर्वाणि मतानि मधु यश्चायमस्मिन्स्त- नयित तेजोमयोऽमृतमयः परुषो यश्वायम- ध्यातः शाब्दः सोवरस्तेजोमयोऽमृतमयः पुरु- पोऽयमेव योऽयमासेदममृतमिदं ब्रह्मद सर्वम्‌ ९॥ अयमाकाशः सर्वेषां मतानां मध्वस्याऽऽकाशस्य सर्वाणि भूतानि मधु य- श्ायमस्मित्राकाशे तेजोमयोऽमृतमयः पुरूषो यश्चायमध्यातम\ हृद्या काशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव योऽयमापमेद्ममृतामिदं ब्रह्य सर्वम्‌ १०

मानसशन्द्रमसोऽध्यात्मम्‌ त्वक्तेजसो वि्युतोऽध्यात्मम्‌ शब्दे भवः शाब्दः स्वरे भवः सोवरः पजन्यस्याध्यास्मम्‌ अत्रापि स्वरे विशेषतो भावात्तौवरविरेषणम्‌ हदयाकाश आकाश्षस्याध्यासमम्‌ १० यत्मयुक्ता एते भूतगणा देवतागणाश्च श्रररिभिः संबध्यमाना मधृतेनोप-

ब्राह्मणम्‌ ] ब्रृहदारण्यकोपनिषत्‌ ९७

अयं ध्मः सर्वेषां भरतानां मध्वस्य धर्मस्य सवाणि मतानि मधरु यथ्वायमस्मिन्धर्भे तेनो- मयोऽमरतमयः पुरुषो यश्चायमध्यासमं धाम॑स्ते जोमयोऽमतमयः पुरुषोऽयमेव योऽयमाप्मे द्ममृतमिद्‌ ब्रह्मद सवम्‌ ॥११॥ इद५ सय सर्वेषां मृतानां मध्वस्य स्त्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो यश्वायमध्यात्म₹ सास्यस्तेजोमयोऽमृ- तमयः पुरुषोऽयमेव योऽयमातस्मेदममृतमिद्‌ं ब्रह्येद९ स्वम्‌॥१२॥ इदं मानुषर सर्वेषां भृतानां मध्वस्य मान॒षस्य सवाणि भूतानि मधु यथ्चा- यमस्मिन्मानषे तेजोमयोऽमृतमयः पुरुषी ऽयमेव योभ्यमात्मेदममृतमिदं ब्रह्येद< सवम्‌ ॥१३॥

र्वन्ति तदरक्तव्यमित्यत आह-अयं धमे ` इत्यादिना तच्छेयोरूपमिलयादौ व्याख्यातः क्रियाचात्मनाऽयमिति प्रलयक्षेण निदिष्टो धर्मोऽपुवाख्यः सामान्य रूपेण विरेषरूपेण कार्यारम्भकस्तत्र पृथिव्यादिभयोक्तरि धर्मे सामान्यर पेण तदारम्भकत्वमाह-यश्चायमस्मिन्धमे इत्यादिना का्य॑करणसंघातकतैरि तु विशेषरूपेण कायोरम्भकत्वमाह-यश्चायमध्यात्ममित्यादिना ११

सत्यमपि धमेवद्िविधं तत्र सामान्यरूपं पृथिव्यादिषु कारणस्वेनातुगतमि त्याह-यश्चायमस्मिन्सत्य इति विशेषरूपं तु संघाते तखेनानुगतमित्याह- अध्यात्मं सात्य इति सस्ये भवः सात्य इत्यथः १२॥ (क ` सत्यधर्माभ्यां भागुक्तोऽयं संघातविशेषो येन जातिविरेषेण संयुक्तो भवति निदिशषति--इदं मानुषमिति सर्नात्युपलक्षणपरम्‌ सा जातिर्य् प्येकेव तथाऽपि निर्दषटशरीराच्छरीरान्तरगता बाह्येत्यभिमेलय तद्विशिष्टं पुरुषं निदिश्ति-यश्वायमस्मिन्मासूष इति निर्दषशषरीरनिष्ठा त्वाध्यात्मिकीति तदिशिष्ट निदिशति-यश्वायमध्यात्मं मानुष इति १३॥

१८. ग. घ, ड. प्रोत्तीऽयं

९८ नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [द्ितीयाध्याये-

जयमासमा स्वेषां भूतानां मध्वस्याऽऽस्मन सर्वाणि भूतानि मधु यश्चायमस्मित्रास्मनि तेजोमयोऽमृतमयः पुरूषो यश्चायमात्मा तेजो मयोऽमतमयः पुरुषोऽयमेव स॒ योऽयमासमेद्‌- मम॒तमिंदं ब्रह्मद सवेम्‌ १४ वा अय- मात्मा सर्वेषां भूतानामधिपतिः स्वेषां भूता- ना५ राजा तद्यथा रथनाभां रथनेमां चारा सर्वे समपिंता एवमेवासिमन्नाप्मनि सवाणि मतानि स्वै देवाः सर्वे छोकाः स्वे प्राणाः सवं एत आस्मानः समपिताः १५

यः पुनर्मातुषादिजातिविशिष्टः संघातस्तस्य मधुत्वमाह--अयमात्मोक्तजा- तिषिशिष्टो देहो तु चेतनो यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषः सोऽगरतरसः सर्वात्मकश्चेतनो निदिहयते। अन्नाध्यात्मविकशेषाभावात्स निदि इयत इत्यभिपेल्याऽऽह-यश्रायमात्मा परिशिष्टो षिज्गानमयोऽसंघातवां धेतन स्तेजोमयोऽपरतमयः पुरुषः ।॥ १४॥

अस्यान्त्यपयोयोक्तस्याऽऽत्मनः स्वरूपमाह-स वा इति यस्मिन्विध्व्त व्याकृताग्याकृतात्मके परमात्मनि खिस्यदृष्टान्तवचनेन विज्ञानात्मा भवेशितः सवै एवायमात्माऽव्यवहितपूवेपयोये तेजोमय इत्यादिना निर्दिष्टो विङ्गा- नात्मा. चिद्रान्सवेषां भूतानामधिपतिः खतश्रपतिनं कुपारामादयादिवत्स्वातश्यं कितु -सर्वैषां भूतानां रानाऽविदुप्नातदर्चित्वादमधर्षणीयोऽस्मिन्सर्वत्मभूते जह्मविदि सर्वं जगत्समपितमिति दष्टान्तपूवंकमाह--तदिति। तत्पिद्धं निद- शनं यथा रथनाभो रथवचक्रपिष्डिकायां रथनेमौ वल्यभूता्यां सर्वेऽर; समपिता आरोपिताः यथाऽयं दृष्टान्त एवमेवास्मिन्नात्सनि परमात्मभूते ब्रह्म विदि स्वांणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि सर्वेऽन्यादयो देवाः सवे भुरा दयो ोकाः स्वँ भाणा वागादयः स्वै चैत आत्मानो जटचन्द्रवत्तिशरी रानुपरवेशिनोऽविद्याकदिपिताः समपिता इत्यथः १५

एवं साकसयेन निरूपिताया ब्रह्मविश्रायाः स्तुत्यं पभ्रवग्य॑परकरणस्थाख्या-

९. ब्रह्मणम्‌ ] बृहदारण्यको पनिषत्‌ ९९

इदं वे तन्मधु दध्यङ्यर्वणोऽधिभ्यापुवाच तदेतदृषिः पश्यन्नवोचत्‌ तदं नरा सनये द्भ उग्रमाविष्कृणोमि तन्यत॒नं ब्रष्िम्‌ द्भ्यङ्ह यन्मध्वाथवेणो वामश्वस्य श्ीष्णा प्र यदीमुवाचेति १६ इदं वे तन्मधु दध्य- ङ्डाथवणोऽनिमभ्यामुवाच तदेतदृषिः पश्यत्न- वोचत्‌ आथ्वणायाधिना दधीचेऽश्व्यश शिरः प्रत्यैरयतम्‌ गां मधु प्ररोचहताय-

पिकासं्ेपको मत्री खमस्तावकतब्राह्मणपू्वक भवरतेते--इदमिति यत्मवम्यं- पकरणे सूचितं परं तु नाऽऽविष्ठृतं तद्रा इदं मध्विहानन्तरनिर्दिष्ठं दध्यङ्नामा ब्ाह्यणोऽथवेणो गोत्रापत्यमाथवंणोऽभिभ्यां देवभिषणग्भ्यायुबाचोक्तवान्‌ तदेवैतदविर्मच्रस्तदरष्ठा बा परयन्नवोचत्मकटयामास कथं हे नराकारावभ्विनो भव्यां छब्धपराकृतजनवत्सनये छाभाय यदंसः कर्पोग्रं कूरं कृतं रहसि का य॒वयोस्तदसः क्माऽऽविष्कृणोमि प्रकटं करोमि कः कामिव तन्यतुः पजन्यो दृष्ट दृष्टिमिव अत्र नकार इवाथेः यत्कक्ष्यत्वेन वक्ष्यमाणमात्मन्नानाख्यं मधु दध्यङ्नामाऽऽथषेणो वां युवाभ्यामश्वस्य शीष्णां शिरसा यदीगुवाचपर यत्‌, ईमिति च्छेदः यत्रोवाच तदप्याविष्टृणोमीति संबन्धः ईमनथेको निपातौ इतिशब्दो मश्रसमा्धि्योतकः १६

, आषिष्टरृणोमीति परतिज्ञाते करकर्ममधुनी के ते इत्यपेक्षायामिदं बै तन्म- धिल्यादुक्ताथत्राद्यणानुवादपूवैकमव्रमादई--आथवेणायेति हे अशिना, अं्विनौ आथर्वणाय दधीचे दध्यङ्नान्ने। अरुव्यमश्वस्येदमश्व्यं शिरो ब्राह्मण

रिरच्दपूरकं भल्यैरयतं परतिगमितवन्तौ युवामिति द्विशिरष्ठेद लक्षणम कमे कृत पशास्स चाऽऽथर्वणो ब्राह्मणो वां युवाभ्यां ` त्वाष्र मधु तवष्टाऽऽदित्यस्त

त्तंबन्धिविज्ञानं यज्ञस्य रिरश्छेदपभतिसंधानादिविषयं पवी चदुक्तवानिलयन्वयः। किमियं जीपितसंदेहमारदयं स्वरिरदछेद वेकं तत्र संधिताश्वरिरसा मधूः , क्तवानिलयत आह-ऋतायन्निति पूरव भतिज्ञातं सत्यं परिपारयितुमिच्छन्‌

१क. ग. ण्त्री चेन्द्रप्रः। क, 'ह--्दमिति ५३ ग, शिः

१०० निलययानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [द्वितीयाध्याये `

न्वा यदस्लावपि कक्ष्यं वामिति १७ 9 ण्ठ,

इदं वे तन्मधु दध्यह्डाथवेणोऽधिस्थामुवाच

तदेतदृषिः पश्यनरवोचद्‌ पुरश्यकरे हिपदः

परश्कर चतुष्पदः पुरः पक्षी भूत्वा एः

पुरुष आविशदिति वा अयं पुरुषः सवा-

£ (3 श्त, ५७ 9 ण्ड,

सु पूषु पुरिशयो नेनेन किचनानाद्रतं नेनेन

किंचनासंदेतम्‌ १८ किंच हे दस्त परबहानामुपक्षपयितारो शब्रणां बा हदैधितारौ हेऽभ्विनौ वां युवाभ्यां केवलमुक्ताथकं त्वार मध्वेव भरावोचदपि तु यत्कक्ष्यं गोप्यं रहस्यं परमात्मसंबन्धिषिज्ञानं मधुव्राह्मणेनोपसंहूतं ततीयचतुथांध्यायाभ्यां प्रकसितं तदपि युवाभ्यामबोचदिलथेः १७

प्रथमद्वितीययोः परवग्येकमथयोरष्याययोरथं आख्यायिकोपसंहवैमन्रवा- क्याभ्यां द्रितः। इदानीं ब्रह्मनिद्ाथयासतु तृतीयचतुथीध्याययोरुत्तराभ्यामू- रभ्यामथः प्रकाशयितव्य इत्यत इदं वै तदित्युक्तायंव्राह्मणगूरवकं पवर्तते-- पुर इति प्रकरणादीश्वरोऽव्याकृते नामरूपे व्याङ्कर्बाणः भथमं भतादिसर्ग- पुरःसरं पञ्चीटृतेभ्यो श्रतेभ्यो भ्ररादीदीकान्छष्टरा पुरः शरीराणि चक्रे कत- वान्‌ द्विपदो दाभ्यं पदाभ्यामुपरक्षिता मलुष्यपक्ष्यादिशरीररूपाः काश्चन चक्रे तथा चतुष्पदश्वतुष्पादोपङ्क्षिताः पश्वादिशरीरात्मिकाः पुरशके एषं दरीराणि नानाषिधानि खषा ईन्वरः पुरः स्वपवेशापपूर्व पक्षी शिङ्गश-

रीरं भूत्वा परः शरीराणि परुषः पुरपरूपः सन्नाविरात्मविवेशच इतिशब्दो मन्रसमाधरि्योतकः कथमातमनः पुरूषत्वमित्याशङ्कायां ब्राह्यणश्ुतिः स्वगुसेन तद्व्युत्पादयति--स इति बै एवायमात्मा सृ्यादिकतृतया भकतः सवी पूष शरीरेषु शय॑नात्पुरुषो भवति तामेव व्युत्पत्ति विशदयति पुरि शेत इति पुरिशयः .सन्पुरुष इत्युच्यते नन्वेवमाधाराधेयनिरदेशादैतापत्तिः स्यादि- त्यत आह-नेति.। एनेनानेन परमात्मना कंचन रिंचिदप्यनाहृतमनाच्छः- दितं नास्ति तथैनेनं किचनासंहृतमननुप्रेरितं नासि तथाच परमास्मैवा- न्तवहिमोबेन कायैकरणरूपेण व्यवस्थितो ततोऽन्यक्किचिदस्तीलर्थः।। १८॥ `

१क. इ. “यकारः

ब्राह्मणम्‌ बहदारण्यकोपनिषत्‌ . १०१

इदं वे तन्मधु दध्यज्डाथर्वणोऽश्िभ्यामुवाच तदेतदृषिः पश्यत्रवोचत्‌ रूप रूपं प्रति रूपां बभृव तदस्य सूपं प्रतिचक्षणाय इन्द्रो मायाभिः पुरुरूप इयते युक्ता ह्यस्य हरयः शता द्रति अयं वै हरयोऽयं वै दक्च सहस्राणि बहूनि चानन्ता नि तदेतद्रह्यापवमनपरमनन्तरमबाह्यमय-

एवं शरीरे परविष्टः परमात्मा किरूप इत्यत आह-- रूपमिति ईश्वरो रूपं रूपमुपाधिभेदं देहं देहं भति प्रतिरूपो रूपान्तरं भरतिषिम्बो बभूवानुरूपो वेलवच्छेदपक्षात्मतिविम्बपक्षः श्रेयानिति बोध्यम्‌ ननु किमथमसो प्रतिबि- स्बभावमापद्यते तत्राऽऽह-- तदिति तत्पतिबिम्बत्वमस्य निरूपाधिकस्याऽ5- त्मनो रूपं स्वरूपं भतिचक्षणायाऽऽत्मयाथारसम्यप्रतिख्यापनायान्यथाऽनाद्नि- वचनीयाविद्यापटाहतस्य बुद्धिद्रच्युपाधिपरतिषिम्बाभावे स्वरूपभकाशानुपपत्तेः नन्वसङ्गादिलक्षणस्यास्य भरतिषिम्बभावे कि कारणमिल्यपेक्षायामात्मा्नानमेवो- पादानमित्याह-इन्द्र इति। इन्द्रः परमेश्वरः मायाभिरिति बहुवचनं विक्षेपाणां बाहुर्यात्‌ मायाभिमांयया नामरूपविषयमिथ्याभिमानात्मना परिणतया पुरुरूपो बहुरूप ईयते भरतीयते मिथ्यैव जरसूयेवत्‌ तथाऽपि परस्य बहुत्व षि निपित्तमभिल्यत आह- युक्ता इति रथयुक्तवाजिवदस्य परतीचो रथस्थाः ` नीये. शरीरे युक्ताः परल्श्वं स्वविषयान्प्रति हरन्तीति हरय इद्दियाणि शता शतानि दश्च इतिश्चब्दो मच्रस्माधिद्योतकः नन्वस्य हरय इति संबन्ध- भरतीतेदैतापत्तिरित्यतस्तदर्थमाह--अयमिति अयमात्मा वा एवः हरय इन्द्रि यादिरूपेणास्यैवाविद्यया भानादतोऽयमात्मा वा एव दश सहस्राणि बद्ूनि चानन्तानि हरिशब्दितानीन्द्रियाणि प्राणिबाहुल्यात्‌। इदानीमस्य पारम्य- धिकं स्वरूपमाह- तदिति विदयते पूर्थं कारणं यस्य तदप विद्यतेऽपरं कार्यं यस्य तदनपरं विधरेऽन्तरारे जालयन्तरं स्तु यस्य तदनन्तरम्‌ विते बाह्यं बहिरभूतं षस्तु यस्मात्तदबाद्यम्‌। यदेतादृशं ब्रह्म तदेवेतत्समस्तं जगन तश्यतिरेकेणास्ति। कि एनस्तद्रह्माऽऽत्मनोऽ्थान्तरं नेाह- अयमिति

` १५२ निदयानन्दविरचितमिताक्षराख्यव्याख्यासमता- द्वितीयाध्याये

मात्मा ब्रह्म सर्वानुश्चरियनुश्चासनम्‌ १९

इति बृहदारण्यकोपानेषदि द्वितीयाध्याये पशव॑ ब्राह्मणम्‌ ५॥ अथ वश्शः पौतिमाष्यो गौपवनाद्रौ पवनः पौति- माष्यात्पोतिमाष्यो गोपवनाद्रौपवनः कौ शिका- कोशिकः कोण्डिन्याकरोण्डिन्यः शाण्डिल्या च्छाण्डिल्यः कोशिका गौतमा गौतमः ॥१॥ ` जाग्निवेश्यादाभिषेश्ः शाण्डिल्याच्चानभिम्डाता- चानमिम्खात जनमिम्खातादानमिम्डात जन भिम्ातादानभिम्छातो गौतमाद्रोतमः सेतवपरा- चीनयोग्यास्या सेतवप्राचीनयोग्यौ. पाराशर्था- त्पाराश्योा भारदाजाद्वारहानो भारहाजाच गौत- माच गोतमो भारदाजाद्रारदाजः पारार्याखा- राक्र्यो बैजवापायनाद्वेजवापायनः कोशिकायनेः काशिकायनिः २॥

अयं मत्यगात्मेव व्रह्म कोऽसौ भत्यगात्मा तत्राऽऽह--सर्वानभूरिति यः सवेमनुभवति सर्वानुभूष्टा श्रोता मन्ता विज्ञाता एव रलयगात्मा अय. मेवे सवेवेदान्तान मर्थं इत्युपसंहरति --इतीति। इतीत्थमनुशासनं स्ैषेदान्तो- पदेशः एतदमृतममयं चेतयनर्थनिदत्तिद्रारकानन्दावासिरूपोभयभयोजनकः शोल्लाथः समाप्तः १९ इति ब्रहदारण्यकोपनिषद्रचाख्यायां मिताक्षराख्यायां द्वितीयाध्यायस्य

पञ्चमं मधुत्राह्मणम्‌

1 1 'एव्नोज्यर्यर्यारे यकर्द

अयैषेनिरपितग्रह्मविन्रासतुलयर्थं तदुतपत्तये जपार्थं तस्या असांपरदायिकब. दाङ्गापरिहाराथमध्यापनार्थ॑च वंशव्राह्मणमारभ्यते--अधेति अथानन्तरं वेशः रिष्यावसानोपलक्षणभूतात्पौतिमाष्यादारमभ्य तदादिरवेदास्यब्रह्मपृखपः

मणम्‌ ] ब्रृहदारण्यकोपनिषत्‌ ` | "१०३

छरतकौशिकादृष्टतकौिकः पोराशर्यायणासा- राशर्यायणः पाराशर्यात्पाराशर्यो जात्कृण्या- ` जात्कण्य आसुरायणाच्च यास्काचाऽऽघुराय- णश्चैवणेश्ैवणिरोपजन्धनेरोपजन्धनिरासुरेरघ्र- रिभारहाजाद्रारदाज अप्रेयादत्रेयो माण्टेमा- ण्रीतमाद्नौतमो गौतमादौतमो वास्स्या- हार्यः शाण्डिल्याच्छाण्डिल्यः कैशोयाका- ` प्याकैशोर्थः काप्यः कुमारहारिताद्छुमारहा- रितो गाख्वाद्वाख्वो विद््भीकेण्डिन्यादिदभी- कौण्डिन्यो वत्सनपातो बाभ्रवाहत्तनपाद्राभ्रवः- पथः सोभरास्पन्थाः सौभरोऽयास्यादा्गिरसा- द्यास्य आङ्गिरस आमतैस्वा्ादाभूतिस्ववष्ट विश्वरूपाच्वाष्टादिशवरूपस्ताण्री ऽधिम्यामधिनों दधीच जथर्वणादभ्यङडाथर्वणोऽयर्वणो दैवा- दथवा दैवो मयोः प्राध्वश्सनान्मृप्युः प्राध्वर- सनः प्रध्वश्सनापध्वश्सन एकर्षरेकषिविपर- चित्तरविप्रयित्तिव्यषटव्यशिः सनारोः सनारुः सनातनास्सनातनः सनगात्सनगः परमेष्ठिनः

तोऽयं व्च; पर्वणः पर्वणो भिद्यते अन्न पथमान्तः शिष्यः पश्चम्यन्त चार्यो बोद्धव्यः परमेष्ठी षिराड्बरह्मणो दिरण्यगभोद्धि्ां भाप्तोऽस्य स््रयं- तेदत्वात्तत आचार्यपरम्परा नास्ति यत्पुनब्रैह्य वेदाख्यं तत्स्वय॑भु निर्यं यैव बरेदरूपेणावस्थानात्‌ आदावन्ते कृतमङ्गा ग्रन्थाः भचारिणो

१९४ निलानन्दविरव्ितमिताक्षराख्यव्याख्यासमेता-- [तितीयाध्याये-

परमेष्ठी ब्रह्मणो ब्रह्म स्वयमु ब्रह्मणे नमः॥३॥ इति बृहदारण्यकोपनिषदि द्वितीयाध्याये षष्टं ब्राह्मणम्‌ इति बृहदारण्यकोपनिषदि दितीयोऽध्यायः

बुहृदारण्यकक्रमेण चतुर्थोऽध्यायः

भवन्तीति द्योतयितुमाह-- ब्रह्मण इति ब्रह्मणे स्वय॑भवे ेदरूपेणावस्थिताय ` नमो वा्मनःकायकृतः प्रहीभावोऽस्विलय्थंः १।२॥ ३॥

इति बृहदारण्यकोपनिषन्मिताक्षरायां द्वितीयाध्याये षष्ठं ब्राह्मणम्‌

इति श्रीपरमहंसपरित्राजकाचायपुरषोत्तमाश्नमपृज्यपाद शिभ्यनिव्यानन्दाश्नमकृतायां बृहदारण्यकोपनिषद्याख्यायां मिताक्षराख्यायां द्वितीयोऽध्यायः

ब्राह्मणम्‌] बृहदारण्यकोपनिषत्‌ १०५९ | अथ ठतीयोऽध्थायः | जनको वेदृहो बहुदक्षिणेन यन्नेनेने ततर कुरपञ्चाखानां ब्राह्मणा अभिसमेता बश्रवु- स्तस्य जनकस्य वैदेहस्य विजिन्नासा बभूव कःसििदेषां ब्राह्मणानामनूचानतम इतिस दह गवा सहस्रमवरूरो दृश दश्च पादा एकैकस्याः शृङ्गयोराबद्धा वमवुः तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रविः सएतागा उदजतामिति ते ब्राह्मणा द्धुषुरथ

एवमागमपरधानेन मधुकाण्डनोक्तमेवा्पुपप्या निरूपयितुं तत्मधानं यृनिकाण्डमारभ्यते तत्नोपपत्तीनां बादनलपरूपेण दविध्यात्तावत्पश्मेऽ- ध्याये जद्पकथया युक्तयो निरूप्यन्ते तन्निरूपणाय तत्पस्तावं कतेमाख्या- यिकां विज्गानस्तुत्य्थं विद्यापराप्त्युपायदानपदशेना्थ चाश्वछब्राह्मणेनाऽऽ- रचयति- जनको वैदेह इत्यादिना विदेहानां वंशो भवो बेदेहो जनको नाम किर षभूव। बहुदक्षिणेन यज्ञेन शाखान्तर एतन्नाश्ना परसि. द्धन बहुदक्षिणाविदिष्टेनाश्वमेधादिना वा, ईजेऽयजत्‌ तन्न तस्मिन्यज्ञे विद्रद्वाहुस्येन प्रसिद्धानां इ्भुरूणां प्श्वालानां देश्चानां बाह्यणा अभि- समेता अभिसंगता बभूबुः तान्दषटरा तस्य जनकस्य वैदेहस्य कःसित्कों खस्षेषां ब्राह्मणानां मध्येऽनूचानतमोऽतिशयेनानूचानोऽनुवचनसमर्थो बद्िष्ठ इति विजिज्ञासा विरेषेण ज्ञातुमिच्छा बमू्र। पशात्स जनको तदङ्ग नोपायभूतं गवां सहस गोष्टेऽवरूरोधावरोधं कारयामास तासामेकैकस्या गोः ` शृङ्गयोविषये दर दशं पादाः परस्य चतुथोँ भागः पाद एवंभूताः सुवर्णस्य दश दश पदा आबद्धा बभूवुः शङ्गयोरिति द्विवचनास्तिशयङग पश्च पञ्च पादा आबद्धा इत्यथः १॥ ` . . एवं गा अवरुध्य जनकस्तान््राह्मणान्द किरोवाच मो ब्राह्मणा भगवम्तः पूजाहां इति संबोध्य यो घो युष्माकं मध्ये ब्रहविष्ठोऽतिशयेन बह्मज्ञः एता अवरुद्धा गा उदजतामुत्काख्यतु स्वगृहं प्रति नयस्वित्युक्ते ते बराह्मणा. किल दधृषुने प्रगल्माः संृत्ता आत्मनो व्रह्षटतां पति-

1 |

१०६ निदयानन्द विरचितमितापक्षराख्यव्याख्यासमेता-- [तुतीयाध्याये-

ह॒ याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचेताः

सोम्योदज सामश्चवा३ इति ता होदाच-

कार तेह ब्राह्मणाश्चुङ्कधुः कथं नो ब्रह्धिष्ठो

वरवीतेयथ जनकस्य वैदेहस्य होता

श्रो वभूवस् हैनं पप्रच्छ वं नु खु नो याज्ञवल्क्य ब्रह्धिष्ठोऽपी इति हीवा-

नमो वयं ब्रह्धिष्ठाय मो गोकामा एव

वयर स्म इति तश्ह तत एव प्रष्टु द्पर

होताऽश्वदः .

ज्ञातुमिति शेषः अथानन्तरं याज्ञवस्यो किट स्वमात्मीयमेव ब्रह्मचा- रिणमन्तेवा सिनमुबाच कि. हे सोम्य सामभ्रवार इति छतिरदृरादाक्ानाथां। सामविधि श्णोतीति सामभ्वास्तत्संबोधनं सापश्रवः। एता मा उदनो द्मयास्मदरहान्पति। एवं गरूवचनं श्रता किट ब्रह्मचारी ता गाउदा- चकारोत्काङितवान्नीतवानाचायेहं प्रति एवं ब्रहिषठाय निर्दिष्टगवामपह- रणाधाङ्गवल्क्येन स्वात्मनो बद्धिष्त्वस्वीकरणादस्माकमव्रह्धिषएटता मतित्गा- यत इति मन्वानास्ते ब्राह्मणाथुक्रुधुः क्रोधं कृतवन्तः तेषां कोधाभि- प्रायमाह--कथमयं नोऽस्माकमेकेकप्रधानानामग्रे ब्रहविष्ठोऽस्मीति व्रबीत कथयेत्‌ इतिशब्दोऽमिप्रायसमाभ्चि्योतकः अथ क्रोधानन्तरं जनकस्य यजमानस्याश्वलो नाम होतस्विग्बभूव्राऽऽसीत्‌ ब्रह्धिष्ठाभिमानी राजा ्रयत्वाद्धष्टः सन्नेनं याज्ञवल्क्यं पप्रच्छ कथं हे याज्ञवस्वय नोऽस्माकमपर त्वं तु खट ब्रह्िष्ठोऽसी इति एतिनि्भत्सनाथा अनीद्धलयं ब्रह्मविदो लिङ्गमिति सूचयन्ती श्तियीज्ञवल्क्यकृतयुत्तरं दर्शयति-- इति याह्- वल्क्यो होवाच बयं ब्रह्मिष्ठाय नमस्कुमेः किमिति तदि ब्रह्धिषटपणधरता गावः स्वगृहं भरति प्रस्थापिता इत्यत आह- गोकामा इति वयं गोकामा एव स्मोऽतो गोग्रहणं कृतवन्त इति गुनिनोक्ते ततो ब्रह्िष्पणस्वीकरणदेव हाताऽशलस्तं प्रं दध्रे पृतवान्मनः २॥

. मधृकाण्डगतोद्धीयन्राह्मणोक्तमुख्यभाणदशेन॑बागादीनां पाप्मृलयोरति- क्रपणयूरवकमग्न्यादिभावपापनिसाधनमित्यक्तं परं तु तेषां तद्धावभाप्तौ.

ब्राह्मणम्‌ | बृहदारण्यकोपनिषद्‌ 1 . . . . . १०७

याज्ञवल्क्येति होवाच यदिद सपं मृत्य नाऽऽप्र स्वै मद्युनाऽभिपत्नं केन यजमानो मत्याराप्िमतिमरुच्यत इति दोत्रसिजाऽिना वाचा वाग्बे यज्ञस्य होता तदेयं वाकंसोऽ- यमथिः होता स॒ म॒क्तिः साऽति मुक्तिः याज्ञवल्क्येति होवाच यदियर स्ममहोरा्राभ्यामाप्रर . सर्वमहीर- आभ्यामभिपत्रं केन यजमानोऽहोरा्रयो-

प्रत्येक साधनविशेषस्तु नोक्तः प॒ बवक्तव्यस्तस्यो द्ीथोपासनाङ्सादित्यतस्त- दक्तं याज्ञवस्क्येत्ययं परश्षभरतिववनात्मकः संदभेः पतेत + तत्र पष्ट यन्प- नसि श्तं तत्न हे या्ञवबस्क्येति संबोध्योंबाच अस्य कर्मणो यदिदं साधनजातपृत्विगरन्यादिलक्षणं मृस्युना कमेलक्षणेम स्वाभाषिकाञ्ञानजास- कसदहितेनाऽऽप्ं व्याप्तम्‌ केवरं व्याप क्रित्वभिपरननं मृत्युना प्रस्तं अतः केन दशनलक्षणेन साधनेन. यजमानो मृल्योराध्िमतीद्य शृत्युगो च- रत्वमतिक्रम्य मुच्यते स्वतश्र ृत्योरवहयो भवतीतलयश्वरेन पृष्ट उत्तरमाह-- होत्रत्विजाऽभनिना बाचेति। अस्याभिप्रेताथं श्ुतिः स्वयमेव व्याचष्टे-वाग्वा इति। यज्ञो वै यजमान इति शतेरयक्गस्य यजमानस्य याऽध्या्मं वाक्सेवाधियङ्षे होता तत्तत्रैव सति येयं यजमानस्य बाक्सोऽयं प्रसिद्धोऽभिरधिदैवतरूपः एव षागौक्यमापन्नोऽभिहोताः। होताऽभिरूपेण दष्टो युक्तिभृल्योरतिक्रमणरूपमुक्तेः साधनं सोक्तरूपा युक्तिरतियुक्तिः फटरूपागन्यादिभावापत्तिरूपातिषुक्तेः साध- नम्‌ तथाचाध्यात्माधियश्षीयसाधनद्रयस्य वाग्घोतखक्षणस्य परिच्छ््िस्याप- रिच्छिश्नाधिदैवताभिरूपेण दष्टिरदमपरिच्छिन्नागन्यात्पकयजमानवाग्रपोऽभिरि- त्येतादषणि यज्गसमये क्रियमाणा यजमानस्याध्यात्मपरिच्छेद्‌ रूपगरतयुमतिक्रम्य फलमभृताग्न्यादि भावाप्तिरूपातिगुक्तिसाषनमिद्यरथेः संपन्नः `

` उक्तमृत्युशञ्दितकाम्यकमीदिसाधनविपरिणापदैतुताद्द्धिक्षयरहितसूय- ताहोराजलक्षणकाटरूपान्ूत्यो रतिक्रमणं केन दशनेन स्यादिल्याह--याज्षव- स्क्येति होवाच यदिद ^ सर्वमहोरात्ाभ्यामाप्तमित्यादिना `। अथेस्तु पूर्ववत्‌

"कषण

१्‌.ग.घ. ड. श्च्रीभः.)

१०८ निल्यानन्दविरवितमिताक्षराख्यव्याख्यापस्ममेता-- [तृतीयाध्याये-

रापिमतिस॒च्यत इयध्व्णयिजा चक्चषाऽभदे- येन च्व यन्नस्याध्वर्यस्तदयदिदं चक्चः सोऽपा- वादियः सोऽध्वयः सक्तिः साऽतियुक्तेः॥९॥ यान्नवस्क्येति हौवाच यदिद सवे प्रवपक्षाप- रपक्षाभ्यामाप्र सवे पूर्वपक्षापरपक्षाम्याममि पत्ते केन यजमानः पूर्वपक्षापरपक्षयोराप्िमति मच्यत इद्यद्र्खिजा वाय॒ना प्राणेन प्राणां वै यज्ञस्योद्राता तोयं प्राणःस वाय॑ःस उद्राता मुक्तिः साऽतिमुक्तिः ५॥ याज्नव- ल्कंयेति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाऽऽक्रमेण यजमानः खग छोकमाक्रमत इति ब्रह्मणलिजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं सोऽसौ चन्द्रः

ब्रह्मा युक्तिः साऽतिमृक्तिरियतिमाक्षा

पुववद्यजपानवश्ुरध्वयोरादित्यात्मनाऽध्वयुकतेकं ध्यानमृत्यतिक्रमसाधनमि- स्युत्तरमाह--अध्वयुगेत्यादिना

. अथ दृद्धिक्षयादिषिरिषटचन्द्रकतेकतिथ्यादिलक्षणकारातिक्रमणसाधनं पृच्छति-याज्ञवस्क्येति होवाच यदिद सवे पूषेपक्षापरपक्षाभ्यामिल्यादिना। यजमानप्राणोद्वात्रोवास्वात्मना ध्यानमुदरातुकवैकं यजमानस्य पकषद्रयमुक्तिसाध नमित्युत्तरमाह- उदवार्बाव्वजेत्यादिना

एवं काखादिमृ्युकृतपरिच्छदान्पुच्यमानः किमाटम्बने फलं पामोतीति पृच्छति-- याज्ञवल्क्येति होवाचेत्यादिना यदिदं प्रसिद्धमन्तरिप्षमाकाशम- नारम्बणमनारम्बनपिव भासतेऽतः केनाऽऽकरमेणावष्म्मेन यजमानः स्वर छोकं कमफटमाक्रमते प्रामोतीति याजमानिकमनो बह्मणोधन्द्रास्मना बह्मधिवि- कृतं ध्यानमवरम्बनमित्युत्तरमाद-ब्रह्मतिवजेत्यादिना एवमनुक्तत्वगा दीनामपि वाय्वात्मना दशेनं॑द्रष्टव्यमित्यमिमेत्योपसंहरति--इतीति इत्येवंमकःरा अतिमोक्षा अतिमोक्षो विद्ते येषां त॒ इत्यतिमोक्षा

ब्राह्मणम्‌] ` ब्ृहदारण्यकोपनिषत्‌ | १०९

अथ संपदः) ६॥ याज्ञवल्क्येति हौवाच कतिभि- रयमद्यभ्मिहेताऽस्मिन्यज्ने करिष्यतीति तिख- भिरिति कतमास्तास्तिस्च इति पुरोनुवाक्या याञ्याच रास्यैव ततीया किं ताभिभ- यतीति यिचेदं प्राणभृदिति याज्ञवस्कयेति होवाच कययमदाध्वयुर- स्मिन्यज्न आहतीरहोष्यतीति तिक्ञ इति कतमास्तास्तिस्च इति या हता उज्ञ्व- खुन्ति या हुता अतिनेदन्ते या. हता अधिशेरते किं ताभिर्जयतीति या हता

अथानन्तरं संपद्‌ उच्यन्ते। अल्प यःसखभिहोत्रादिषु महतां कमणां तत्फङकाम- नया कम॑त्वादिसामान्यात्संपादनं फरस्येव वा संपादनमधिकारिद्तं संपन्नामकं कर्मोस्यत इयथः

एतत्कमे भकटयितुमश्वलप्र्मवतारयति-याश्ञवस्क्येति होवाचेति कतिभिः कतिसंख्याभिक्रगििकछजातिभिरयं दोताऽस्मिन्यज्ञे शंसनं करिष्य- तीति पष्ट तिसुभिर्दण्नातिभिरित्युत्तरमुक्तवन्तं पति पुनस्तासां स्वरूपं पृच्छति- कतमा इति किंसरूपास्तास्तिस्च ऋजातय इति पृष्ट उत्तरमाह--पुर इति पुरोनुवाक्या भरयोगकाात्पाग्धो त्रा पयुञ्यमान्जनातिः याज्या यागार्थं पयुज्यमानग्जातिः शस्या शल्ञा्थ पयुञ्यमानग्नातिः तृतीया तृतीयसंख्या- पूरणी एतासां फं पृच्छति - किमिति ताभिः पुरोरुवाक्याव्ायिक्रीगजा- तिभियंनमानः फं जयति किं फर मरा्ुयात्‌। उत्तरमाह--यदिति। म्ाणि(ण). भरखाणिजातं य्िकचास्ति तत्स जयति सरवे प्राणात्मकभूरादि लोक्रयस्य संख्यासामान्यात्पुरोतुषाक्यादिषु तिसृषु संपादनादिल्यथेः

एवमृण्जातिषु फरसंपादनेऽभिदितेऽध्वयुकृताहुतिषु तत्संपादननिज्गा- सया पृच्छति--याङ्गवस्क्येति होवाच कल्ययमद्याध्वयुरिव्यादिना समा- नाथमेतत्‌। या हुताः समिदाञ्याहुतय उज्ज्वलन्ति या इता मांसाद्या- इुतयोऽतिनेदन्तेऽतीव शब्दं कुषैन्ति या हुताः पयःसोमाहुतयोऽध्यधो गत्वा भूमेरधः शेरते किं ताभिर्जयतील्यत आद--या इति या आहुतयो हुता

११० नित्यनन्दविरवचितपिताक्षराख्यव्याख्यासमेता- [तृतीयाध्यये-

उक्वरुन्ति देवरोकमेव ताभिजेयति दीप्यत इव हि देवरोको या हृता अतिनेदन्ते पितृरो केमेव ताभिजययतीव हि पितृखको या हूता अधिशेरते मनष्यलोकमेव ताभिजयत्यध इव हे मलष्यारेकः ॥८॥ याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्नं दक्षिणतो देवता- भिर्गोपायतीयेकयेति कतमा सेकेति मन एवे यनन्तं वै मनोऽनन्ता विश्वै देवा अनन्तमेव तेन रोकं जयति ९॥ याज्ञवल्क्येति होवाच केययमद्याद्राताऽस्मिन्यज्ञे स्तोत्रिया स्तोष्यतीति तिक्च इति कतमास्ता स्तस् इति पुरोनुवाक्या याज्या शस्यैव तृतीया उजञ्ञ्वलन्ति ताभिराहुतिमिर्देवलोकमेव जयति एताभिः साक्षादेवलोकाख्यं फलमेव मया निवत्त इति ध्यानेन संपादयति कथमिल्यपेक्षायामुज्ज्वल- त्वसामान्यादित्याह--दीप्यत इति दि यस्मादैवखोको दीप्यत इवोञञ्वछ इवेत्यभिनयपदर्शनार्थः तथा या हुता अतिनेदन्त इत्यादि समानम्‌ हि यस्मादतीवातिङ्ुत्सितशब्द्‌ इव पितृखोकस्तत्सबन्धायां हि संयमन्यां पुर्या प्ैवस्वतेन यात्यमानानां हा हतोऽस्मि य॒श्च म॒श्ेति करिसितशब्दो भवति उपरितनटोकापेक्षया पापपचरत्वेनाधोगमनापेक्षया मनुष्यलोको ह्यध एवेल्यथेः अथायं ब्रह्माऽऽह्वनीयस्य दक्षिणतो ब्रह्मासने स्थित्वा कतिभिर्देवताभि- ` यन्गं गोपायति रक्षति मनसा ध्यानेनैव व्याप्रियतेऽतो मन एवेका देवता तया यज्ञं गोपायति असिमिन्मनसि संपाद्ानं फर्पपृष्टमपि मनिरा्ट-- अनन्तः मिति यस्मादनन्तं वै प्रसिद्धं इत्तिमेदेन मनोदर्यपिष्ठातारो विष्वेदेबाधान- ` न्तास्तस्मात्स उपासको मनस्तदेवतयोरानन्लयद्ष्यारोपेणानन्तसामान्यादनन्त- मेव लोकं जयतीत्यथंः स्तोत्रिया गीतिविशिष्ठा जातयः समानमन्यत्‌ एताः पूवाक्ताः परा नुवाक्यादयो गीतिरूपेण वतेमाना अधियज्ञसंज्ञका इव्येतत्पूवेमवगतं परं तु १ग. घ. एतदः ।>ख. ड. "थः इवे" |

ब्राहमणम्‌ ] `` बृहदारण्यकांपनिषत्‌ | १११

कतमास्ता या अध्यालममिति प्राण एव पुर- तुवाकयाऽपानो याज्या व्यानः शस्या किं ताभिर्जयतीति एथिवीरोकमेव एरोनुवाक्यया जययन्तरिक्षछोकं याज्यया युखोक* शस्यया ततो होताऽश्वल उपरराम १०॥

इति ब्हदारण्यकोपनिषदि तृतीयाध्यायस्य भथमं ब्राह्मणम्‌ अथ हैनं जारक्तारव आतेभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कय-

तिग्रहा इति जष्टौ ग्रहा अष्टावतिग्रहा

केन सूपेैताः पुनरथ्यात्मं भवतीति पृच्छति-- कतमा इति या अध्यात्मं स्तोन्रियास्तिस् ऋचः कास्ता इति पृष्ट उत्तरमाह-- प्राण इति आरण एव पुरोयुवाक्या पशचब्दसामान्यात्‌ अपानो याज्याः उभयोः प्राणपुरोनुवाक्या- ्यामानन्त्यादिसामान्यात्‌ व्यानः शस्या; अभाणन्ननपानंनुचमभिव्याहर- तीति श्रुखन्तराद्‌ एवं॑भ्राणादिषु पुरोतुबाक्यादिदृष्टिकरणस्य फलं पच्छति--कि ताभिर्जयतीति पृष्ट उत्तरमाह-पृथिवीरोकमेव पुरोचुवा- क्यया जयत्यन्तरिषलोकं याज्यया चुलोकं शस्यया जयति प्रथमपध्यमोत्तम- स्वसामान्यात्‌ एतत्तु यात्कचेदं माणशरदिति सामान्योक्तस्येव विशेषतः कथ- नमू। तत्तोऽनन्तरं होताऽश्वलो नायमस्मद्वोचर हृतयभिमायेणोपररामेत्यथेः॥ १०॥ इति बृहदारण्यकोपनिषन्मिताक्षरायां तुतीयाध्यायस्य प्रथममश्चलत्राह्यणम्‌

एवं कालकपैलक्षणान्पृरतयोरतियुक्तिरूपोपासनफटस्यापि सूत्नान्तगेतस्य मृत्युग्रस्तत्वकथनाय मृत्युस्वरूपं कथयितुं मुक्त्यतियुक्तिपरतियोगिभरतान्पदार्था- स्तावदाख्यायिकामनुखत्याऽऽह--अथ दैनं जारत्कारव इति अथाश्वरोपर- मानन्तरं जरत्कारगोत्रो जारत्कारव ऋतभागस्यापत्यमातेभागो दे याहवरक्येति तत्संबोधनम्‌ होवाच ततः संबोधनेनाभिपुखीृतमेनं भ्रङृतं याज्ञवल्क्यं

पुक्स्यतिमुक्तिमतियोगित्वेन सामान्यतः भसिद्धा ग्रहा; कति कतिसंस्याका अतिग्रहाश्च कतीति संख्यां पप्रच्छ उत्तरमाह--अष्टो प्रहा अष्टाततिग्रहा

8

११२ ` नित्यानन्दषिरचितमिताक्षराखयव्याख्यासमेता--[ृतीयाध्याये-

इति ये तेऽधै ग्रहा अष्टावतिग्रहाः कतमे इति १।॥ वै ग्रहः सोऽपनिनातिग्राहिण ही तो ऽपानेन हि गन्धाञ्जिघ्रति ॥२॥ वामं ग्रहः नाभ्ाऽतिग्राहेण ग्रहीतो वाचा हि नामान्य- मिवद्ति ॥३॥ जिह्वा वे ग्रहः रसेनातिग्रहिण ग्रहीतो जिह्वया हि रसान्विजानाति ॥9॥ चष ग्रहः स्पेणातिग्रहिण ग्रहीतश्वक्चषा हि रूपाणि पश्यति 4 ज्रं वे प्रहःस शब्देनातिग्राहेण ग्रहीतः श्रोत्रेण हि शब्द्‌ ञ्शृणाति मनो वं ग्रहः कमेना- त्राह हाता मनत कामाच्कमर्यत ॥७॥ हस्तो वै ग्रहः कमं णाऽतिप्राहेण गृहीती हस्ताभ्या हि कमं करीति ॥८॥ सगव प्रहः स्परनातिग्राहेण ग्रहीतस्तचा हि स्पश न्वंदयत इयेतेऽष्टं ग्रहा अष्टावातेग्रहाः ९॥ इति संख्येयान्पृच्छति- ये तेऽषटी ग्रहा अष्टावतिग्रहाथोक्तास्ते कते इत्यथः ` उत्तरमाह- प्राण इति भाणो घ्राणो वे प्रसिद्धो वायुपदहितो प्रदो अह चत्परवश्रहेतुतात्‌ सोऽपानेन गन्पेनातिग्राहेणेति दैष्यं छान्दसम्‌ अतिग्र हेण ररीतः अपानगन्धग्रहयोरविनामावात्‌ कथं तेन ग्रहीत इत्यत आद- अपानेनेति अपानदा्देनातरान्तपरंखः श्वास उच्यते। तेन हि समाहृतानान्धा- दीको जिघ्रयतस्तेन प्राणो ग्रह्ीत इत्यथः वागध्यात्मपरिच्छिन्नासङ्गस्पदीमभूतादतादिवदनेषु पयुक्ता वे प्रसिद्धो ग्रः नान्ना वक्तव्येन विषयेणातिग्राहेण गृहीतः वक्तव्यासङ्गेन हि भ्रयुक्ता वाक्सवानर्थेयज्यत इति प्रसिद्धमित्यभिरेत्याऽऽह-- वाचेति हि यस्माह्टोको नामव्याप्तविषयावच्छिन्नया वाचा नामान्यभिवदतील्यथः ३.॥ एवं जिहाास्त्वक्पर्यन्ता गरहा रसाद्याः स्पदपयन्ताथातिग्रहाः कण्डिका- षटूकप्रतिपाय्या वेदितव्याः ५॥ ६।॥७॥.८॥.९॥.

ब्राह्मणम्‌ बृहदारण्यकोपंनिषत्‌। ११३

याज्ञवल्क्येति होवाच यदिद सवं मृयोशरं का खिता देवता यस्या मृत्यरत्रमियर्थिविं मूत्युः सोऽपामन्नमप पुनमृद्युं जयति १० याज्ञवल्क्येति होवाच यत्रायं पुरुषो प्रियत उदस्मास्राणाः क्रामन्याहीरे नेति नेति होवाच याज्ञवल्क्योऽतरैव ` समवनीयन्ते

एवं ग्रहातिग्रदान्पुक्त्यतिमुक्तिभतियोगिभतान्बन्धनाख्यानभिधायेदानीमति गुक्तित्वेनाक्तस्य ज्ञानकपेफलध्रतस्यापि सूत्रपदस्य पूर्वोक्तरीत्या वागाद्यात्म कागन्या्यभिन्नस्वेन अदहातिग्रहरूपमृत्य्वात्मकत्वात्ततोऽप्यतिमुक्ल्यथ तन्मारके गत्यन्तर पृच्छति--याज्ञवस्क्येति होवाचेति यदिदं व्याछरतं सतर षयोरमन परत्यना प्रस्तयरत्पत्तिषिनान्नश्ञाटित्वान्ृद्युरपि यस्या देवताया अन्न भवेत्सा देवता फास्विदिति विते यदि पृल्योरपि मृर्खवन्तरं मुनिन्रैयात्तहि तस्यापि मरत्यवन्तरमित्यनवस्था स्याद्यदि त्रयात्तदा ग्रहातिग्रहछक्षणान्म्रलयोपाक्षो नोप- पश्यते तस्य मारकाभावादिति पष्रभिभायः। उत्तरमाह-अभ्रिरिति अर्भ प्रसिद्धो मृत्युः स्वीसमक्षकत्वात्सोऽप्यभिरपामन्नमद्धिरचमानत्वात्‌ यद्राऽ भरिषिरण्यगभं आपस्तु तत्कारणमव्याछृतम्‌ अभिर्वे सवो देवता आपो वा इद- मासन्नेति श्तरित्येवं मृत्योरपि पृत्युषैस्तद्रस्सवेग्रत्युब्रह्मात्मसाक्षात्कार- छक्षणश्वरमान्तःकरणष्टत्तिरूपः कतकरेणुवत्स्वपरविरोधिभ्रूतो वतेतेऽतो नानष- स्येति भावः एवय॒क्तसवैमृत्यत्पादने कि फमित्यत आह--अप पुनरिति बरह्मात्मसा्षात्कारिेण म्त्यना प्रहादिविराससदितानाङ्ञानगृत्यो नाशिते सति विद्रान्पनर्भत्यं पनर्मरणमपनयति निराकरोति तदर्थं नेवोखद्यत इत्यथः ।॥ १०

एतदेवोक्तं फं विश्दीकप पृच्छति--याज्नवस्क्येत्यादिना परमात्मसा ्षात्काररूपेण महाग्रत्यना सविलासाज्ञानगरयो नाशिते सति युक्तो विद्रानयं परुषो यज यस्मिन्कारे भ्रियते तदाऽस्मान्त्रियमाणाद्रदुषः सकाशास्ाणा वागादयो ग्रहा यक्तिपरतिबन्धकीमूतान्तस्थवासनामयनामाद्यतिग्रहसदहिता उद ध्वत्कामन्त्याहोस्विन्नेति एतिधिचारणाथा इति पृष्टे नेति नोत्कामन्तीत्युवाच

याङ्गवस्क्यः त्वत्रैव परे ब्रह्मण्येकतां गतेऽसिमिन्नेव विदुष्येव समवनीयन्ते १५

११४ निलयानन्दविरवितमिताक्षराख्यव्याख्यासमेता- [तृतीयाध्याय -

उच्छययाभ्माय्याध्मातो मृतः शेते ॥११॥ याज्नवल्क्येति दहीवाच यघ्रायं पुरूषो भ्रियते किमेनं जहातीति नामेयनन्तं वै नामानन्ता विशे देवा अनन्तमेव तेन रोकं जया ते॥१२॥ याज्नवस्क्येति हीवाच यत्रास्य पुरुषस्य मृत- स्याथ वागप्येति वातं प्राणश्वक्षुरादिष्यं मन- शरन्द्रे दिशः श्रीं एथिवीर शशीरमाकाशमास्मो- षधीछोमानि वनस्पतीन्केशा अप्मु रोहितं रेतश्च निधीयते कायं तदा पुरूषो भवतीयाहर

पविखीयन्त ऊर्मय इव समुद्रे तहि मृतपरसिद्धिः कथमित्यपेक्षायां तस्या देह- विषयत्वादिल्याह-स इति। पुक्तदेह उच्छ्रयत्युच््ूनतां परतिपद्यते आध्मायति हतिवद्धाह्येन वायुना पूयते आध्मातो मृतो निष्ठः शेतेऽतो देह स्यैव मरणधमेतेल्यथंः १२१ नन्वेवं पाणादीनां ल्येऽप्यन्यस्य संसारदेतुभूतस्य कमादे रुयथेन्न स्यात्तदा विदुषः पुनः संसारापत्तिरन्यथा हि मोक्ष इत्यभिपायवान्पृच्छति-- याज्ञव स्क्येति होवाचेति यत्र यस्मिन्कारेऽयं पुरूषो विद्रान्म्रियते तदेनं किन जहाति दयजतीत्युत्तरमाह-नामेतीति सवेमेवेनं जहाति नाममात्र तुन जहाति तत्कुतः अनन्तं नित्यं वै नाम परसिद्ध शुको युक्त इतिषश्यवहारपार म्पर्यात्‌ बरह्मविां स्तोतुं किंचिदाह-- अनन्ता इति अनन्ता वे भरसिद्धा विश्वेदेवा अतस्तन्नामानन््याधिषृतान्विश्वान्देवान्यो विद्रान्ब्रह्मास्मीति दशेने- नाऽऽत्मत्वेनोपगच्छति तेन शनेनानन्तमेव रोकं जयतीलयथः १२ अथोक्तग्रहातिग्रहरक्षणमत्योः किं प्रयोजकं यत्परयुक्तेन मृत्युनाऽविद्रान्ब- ध्यत इति तत्स्वरूपनिधोरणार्थं पृच्छति-याङ्ञवस्क्येति होवाचेति यत्र यस्मिन्समयेऽस्या विदुषः पुरुषस्य िरःपाण्यादिविशिष्टस्य वाग्वागधिष्ठाज्री देवताऽभविमप्येत्यपिगच्छति पाणो घाणस्तदधिष्ठाजी बातमप्येतीति सवेत्र संबध्यते आत्मशब्देनात्राऽऽत्माभिव्यक्ल्यपिषएठानं हृदयाकाश्चमुच्यते तदा कारं महाकाश्चमप्येति तदा तसिमिन्कारेऽयं पुरुषः कस्मिन्नाभरितो भवति। किमाभितः कायकरणसंघातमुपादत्त रति पृष्ठ उत्तरं वक्तय॒पोद्धातमाह-भहरेति।

ब्राह्मणम्‌ | बृहदारण्यकापनिषत्‌ ११९५

सोम्य हस्तमार्तभागाऽऽवामेवैतस्य वेदिष्यावो

नावितस्सजन इति तौ होकम्य मन्यां

चक्राते तो यदूचतुः क्मं॑रहैव तदूचतुरथ

यसप्रशशश्सतः कर्म देव तसपरशशश्सतुः पण्यो

वै पुण्येन कर्मणा मवति पापः पापेनेति तती

जारकारव आतभाग उपरराम १३ इति ब्ृहदारण्यकोपनिषदि तृतीयाध्याये द्वितीयं ब्राह्मणम्‌ >

हे सोम्य हस्तमाहर देहि हे, आतेभागाऽऽवामेकान्ते गत्वेतस्य त्वत्प्‌- स्य यत्त्वं वेदितव्यं तद्रेदिष्यावः कुतो यस्मान्नावावयोरेतद्रस्तु सजने जन- समृदायसंयुक्ते देशे निर्णेतुं श्षक्यतेऽत्रानेकवादिविप्रतिपत्तरिलेवपुक्त्वा यभिणीतं तच्छृतिः स्वमुखेनेवाऽऽचषटे--ताविति। तो याज्ञवस्क्यातैमागौ सजनदेशादुत्करम्य मत्रयांचक्राते। आदौ लोकिकवादिपक्षाणामेकैकं परिगृह्य विचारितवन्ती। तौ विचाये यदूचतुः सर्वानेव स्वभाववादादिपूवेपक्षानपोह्य तच्छूणु तत्तत विचारावस्थायामेकान्ते स्थित्वा कमं देवाऽऽभयं पुनः पुनः

कायंकरणो पादानेतुम्रचतुः केवरुपूचतुरथापि तु कारेश्वराद्यभ्युपगतेषु ` हेतुषु यत्तौ पशवोसतुः कर्मैव तत्पश्षशंसतुः। कर्मेव भधानं कारणमिति पश्च सापदोपपादितं भ्राधान्ययुपसंहरति- पुण्य इति। यस्मादेवं ्रहातिग्रहादिश्ू-

पादानं कमे प्रयुक्तमिति निधितं तस्मात्पुण्येन शाख्लविहितेन कर्मणा देवादिषु जायमानः पुष्यः पुण्यारा वै भवति पापेन श्रास्ननिषिद्धेन कमणा स्थावरादिषु जायमानः पापः पापात्मा भवति तत एवं पभ्ननिणेयानन्तरं जारत्कारव आतेभागो मनसाऽप्यचिन्तनीयपराजयोऽयमिलयभिप्रायेणोपर- श्प १३

इति बृहदारण्यकोपनिषनमिताक्षरायां तृतीयाध्याये द्वितीयमातेभाग- ब्राह्मणम्‌

नतु एण्योर्क पात्फलोत्करषमपिद्धहापुण्योत्कषान्पोक्षो भविष्यतीलयाशङ्ा- निरासा्थं तदुत्कषैस्य व्याप्षिस्तु संसारान्तगंतसूत्रपदान्तेवेति कथयितुं तथ्ा-

१क, सौम्य ।२ क. ग. "्यैकार। क. ग. ड. "यकार"

११६ निल्यानन्दविरवितमिताक्षरास्यव्याख्यासमेता-- [तृतीयाध्याये-

अथ हैनं मज्युखीद्यायनिः पप्रच्छ याज्ञव- लकयेति हौवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चटस्य काप्यस्य ग्रहानेम तस्याऽऽ सीहृहिता गन्धर्वग्रहीता तमष्टच्छाम कोऽ सीति सोऽ्रवीत्सुधन्वाऽऽङ्गिसस इति तं यदा ोकानामन्तानण्च्छामाथेनमघ्रूम पारि क्षिता अभवत्निति पारिक्षिता अभवन्स ता च्छामि याज्ञवल्क्य पारिक्षिता अभवत्निति रहीवाचोवाच

्षिमास्यायिकामनुषटल युञ्युव्रा्मणमाह-- अथेति अथ जारत्कारवोपरमा- नन्तरं युज्युरिति नामवार्हहवस्यापयं लाष्स्तद्‌ पय खाह्चायनिरेनं पप्रच्छेयादि पर्ववत्‌ स्वधरिद्ाया रुरूपदेशपूवेकत्वं ्ञापयितुमाख्यायिकरापारचयति- मदर स्विति मद्रेषु देगेष्वध्ययनार्थ व्रतचरणाच्चरका विद्याधिन ऋृतिविजो वा पथ- वरना पर्यटितवन्तः ते बयं काप्यस्य कपिगोत्रस्य पतश्चलस्य पतश्चलनाज्नो शरहानावसथानैम गतवन्तः तस्य पतञ्चलस्य दुहिता पुत्री गन्धर्वेणामानुषेण केनवित्सखेन यदैताऽऽविष्ठाऽऽसीत्‌ तं दुहितयाविषटं गन्धर्यै मति कोऽसि कस्त्वं भिनामाऽसीति चयमपृच्छाम पुनरस्मान्मल्यव्रवीनान्नाऽष सुधन्वा गोतेणाऽऽङ्खिरस इति तत्स्वरूपं ज्ञात्वा तं गन्धं भ्रति यदा यस्मि- न्कारे ोकानामन्तानवसानान्यपृच्छामाथ तदैनं ` गन्धर्वे थति पारिक्षिता परितो दुरितं क्षीयते येन परिक्षिदश्वमेधस्तद्याजिनः पारिक्षिताः काभूबन्क गता बभूवुरिलयन्रूम पृष्ठवन्तो बयमिल्यतः पारिक्षिता अभवन्निति प्रश्नस्य गन्धरमैदत्तोत्तरक्गः सोऽहं हे याज्ञवल्कय पारिलषिता अमत्रन्निति ता त्वां पृच्छामि मम॒ गन्धर्वोपदिष्ं त्वं चेजानासि तहि वदनो चेन्वमन्ञानादिना निशृरीत इति भावः १॥

रं परिहमिच्छम्त याङ्ञवस्क्यो भुज्युं भरति गन्धवोक्तमत्युक्ति मुवाच हे भुज्यो गन्धरस्तुभ्यमिति वे, उवाच इतीति कि इदानीतनाः पारि

1 1, ष्य 1

१. इ. तन्‌ घ. तं

ब्राह्मणम्‌ | यृहृदारण्यकोपनिषत्‌ ११७

(५ ~. | ति. [|

सो ऽगच्छन्वे ते तद्यत्राश्वमेधयाजिनो गच्छ-

न्तीति कं न्वश्वमेधयाजिनी गच्छन्तीति

हा तिश्शतं बै देवरथाह्वयान्ययं रोक

न. ~^ [०९ |

स्त समन्तं प्रथिवी दिस्तावसयति ता

धि (~ = समन्तं एथिवीं हिस्तावत्समुद्रः पयाते तद्या- वती क्षुरस्य धारा यावदा माक्तकायाः पत विभ

तावानन्तरेणाऽऽकाशस्तानेनद्रः सुपण गृरत्वा

वायवे प्रायच्छत्तान्वायुरारनि धिषा तत्राग-

मयद्यश्राश्वमेधयानिनो ऽभवन्निव्येवमिव वै सितास्तत्राऽऽगच्छन्यत्र पूवेतना अश्वमेधयानिनो गच्छन्ति पना जपजयालजिनो गच्छन्ति पूतना अश्वम ` धयाजिनः नु फुत्र गच्छन्तीति पृष्टे तद्रज तावृद्धुबनकोशपरिमाणमाई्‌-- रा निशतमिति देव आदित्यस्तस्य सथो देषरथस्तस्येकादोरात्रावच्छिनगतिषे- गेन यावान्देशो मीयते तावान्देश एकदे वरथाहृ्यं तस्य दािरदात्स॑ख्यया गणने कृते सति दातं वै परसिद्धानि देवरथाह्न्यानि भवन्त्येतावत्परिमाणोऽ्य सागरः सक्षाणिभोगदेतुभूतो लोको लोक्यते सूयदिभिः मकाश्यत इति छोक्तोऽतः परमरोकस्तं लोकं समृन्तं समन्ततः पृथिवी द्िस्ताबह्ोकपरिमाणा- दविरणपरिमाणा पर्येति परितो व्याप्य तिषठति।र्ताच पृथिवीं पृथिवीपरिमाणा- द्विस्ताबदह्विगुणपरिमाणः समुद्रः समन्तं पयेति व्याभोति। अथं तु समुद्रो घनोदक इति पुराणे प्रसिद्ध; एवगुक्तस्य ब्रह्माण्डस्य कपाख्योधिवरपरिमाणं सद््टा- स्तमाह- तदि ति। तत्तत्र व्यवहारभूमो यावती यावत्परिमाणा श्ुरस्य धाराऽ्र वाथवा यावत्सौक्षम्येण युक्तं मक्षिकायाः पतरं पक्षस्तावत्परिमाणः कपा योरन्तरेण मध्य आकाशोऽवकाश्चः यद्विवक्षयेदं सवैगुक्तं तदाह--तानिति तेनाऽऽकाश्द्रारेण तान्पारिक्षितानिन्द्रो विराडात्मभूतोऽश्वमेषे श्येनाकारेण चितोऽभिः सुपणेः अन पक्षी भूत्वा वायवे प्रायच्छत्मदत्तवा- नस्वस्य स्थुरुत्वेनोक्तच्छिद्रदारा बहिगिमनासंभवात्‌ वायुः पुनस्तान्पारिकषिता- नात्मनि स्वस्पिन्धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्रागमयचत पर्वेऽति- क्रान्तकालिका अश्वमेधयाजिनोऽभवन्निति एवमाख्यायिकया निर्णीतम्थं पुनिरुपसंहरति--एवमिति हे भुज्यो, एवमितरैवमेव वै स॒ गन्धवेस्तुभ्यं

१, सप्तसा

११८ निलयानन्दषिरचितमिताक्षराख्यन्याख्यापस्तमेता-- [तृतीयाध्याये-

वायुमेव प्रशशश्स तस्मादायुरेव व्यष्टि्वायुः समष्टिरप एनमृप्यं जयति एवं वेद्‌ ततो मृज्य॒खछाह्यायनिरूपरराम इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य तृतीयं ब्राह्मणम्‌ १॥ जथ हैनयुषस्तश्चक्रायणः पप्रच्छ यान्ञ- वल्क्येति हीवाच यत्साक्षादपरोक्षा-

वायुमेव सूत्रमेव पारिक्षितगतिस्थानं पशश्॑स पक्षेण कथयामासेति समाप्रं पुनि. वचनम्‌ एवमाख्यायिकानिेत्तमर्थं श्रुतिः स्वगुखेनेवास्मभ्यं कथयति--तस्मा- दित्यादिना यद्राऽमवभित्यत्रस्थ इतिक्नब्द आख्यायिकासमाप्तयथंः ते पर्वेऽपि केत्यादिपृतपश्नस्येव शेषभूतं श्तिरेव स्वमुखेनाऽऽद--एवमिति एवमिवेवमेव वै गन्धर्वो वायुमेव करियाशक्तिपरधानं सूत्रमेव भरावांस संस्तु- तयामासास्यैवास्मिश्वराचरे जगति सामान्यविशेषरूपेणान्तवंदिश्च व्याप्याव- स्थानारेवतान्तराणां स्वण्डाद्धहिगेमनाशक्तेः यस्मादेवं तस्माद्रायुरेव व्यष्ठि- रध्यात्माधिभूतापिदैवविभागेन व्याहृत्तरूपा विविधाऽश्टिव्याभ्िः तथा वायु- रेव समष्टिः समाऽनुगतरूपा केवलेन सृत्रात्मनाऽष्टिव्यीमिः पतद्िज्ञानफल- माह-अपेति एवं समष्टिव्यषटिरूपवासवात्मकत्ेनाऽऽत्मानं वेदोपगच्छति पुनभरत्युं पुनर्मरणमपनयति तावद्यावत्तज््वस्थानं सवेथा ततो भुञ्यु- खष्यायनिरुपरराम अतः एवापरतिभारूपं निग्रहं भप्त इत्यर्थः इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयं मुज्युत्राह्मणम्‌

एवं यदबोधादपुण्यपापथयुक्तेगरहा तिग्रहेभेस्तस्ताननवरतं त्यजश्षपाददच्ाऽऽ- ब्रह्मस्थावरं पुण्योत्कषोदप्यविगुच्यमानः संसरलयेतेति ब्राह्मणज्रयेणोक्तम्‌ इदानीमस्य तदास्मेक्यबोधाथमध्यायरोषः भ्रवतेते तत्रैवं संसरतो पुमुक्षोरता- धिङृतस्य किं वास्तवं स्वरूपमिति जिज्ञासायां देदेन्दियाच्तिरिक्तागोणव्रह्मा- भिन्नं प्रल्यगात्मत्वमिति तत्स्वरूपनिणेयायोषस्तव्राह्मणारम्भः--अयेति अथानन्तरं चक्रस्यापत्यं चाक्रायण उषस्तनामा ब्राह्मण एनं पपच्छेलयाधक्ता- थेम्‌ यदिति परमात्पतच्वं विशेष्यं तस्यापरोक्षादित्यन्तं विशेषणं परोक्षसवा- दिश्रमव्युदासायम्‌ इति जीवात्मा विशषेष्यस्तस्य सर्वान्तर इति विशेषणं

१. सव॑दा

ब्राह्मणम्‌ ] बृहद्‌रण्यकोपनिषत्‌ ११९

दरह्म आत्मा सवान्तरस्तं मे व्याचश्षवेतयेष आत्मा सर्वान्तरः कतमो याज्ञवल्कय सर्वान्तरो यः प्राणेन प्राणितिस आत्मा सर्वान्तरो योऽपनेनापानीति आस्मा सर्वान्तरो यो ग्यानेन व्यानीति सत आस्मा सर्वान्तरो उदानेनोदानिति आमा सर्वान्तर एष आस्मा सवान्तरः॥ १॥

परिच्छिमनत्वादिश्रमव्याटृत्यरथम्‌ तथाच यह्ह्म बृहत्तमं साक्षात्स्वरूपत एवा- परोक्षादपरोक्षं तु घटादिवदुत्तिव्याप्यतेन। यद्रा साक्षादगौणं तु मनो ब्रह्मे- त्यादिवद्वणम्‌ तदेव प्रत्यगात्मेत्याह--य इति आत्मा भत्यगात्मा सवो- न्तरः सवंस्याभ्यन्तरस्तं ब्रह्माभिनन भत्यगात्मानं मे महं व्याचक्ष्व विस्पष्टं कथय शङ्के गहीत्वा गामिव दशयेति यावत्‌ तथाचोक्तविशेषणैः शोधित- योस्तंपदाथयोयंद्य इति शब्दाभ्यां सामानाधिकरण्यादनुगतचिद्धातुभत्य- गात्मत्वं जीवस्य स्वाभाविकं स्वरूपं पृष्टमिति भावः। उत्तरमाह-एषत आत्मा सवोन्तर इति एतद्विशेषणं साक्षादित्यादिविशेषणानामुपलक्षणपरम्‌

तथाच उक्तविशेषणेरुपरक्ितो ब्रह्मात्मेकत्वलक्षणः एष ते तव कार्यक- रणसंपातस्याऽऽत्मा पुनः पृच्छति-- कतम इति हे याज्ञवल्क्य स्थुखसृषष्मदे- हबुद्धिसाक्षिषु मध्ये कतमः सवान्तरः सवन्तरत्वादि विक्ेषणेधिशिष्टस्तवाभिमत इति पृष्टे चरमपक्षं ग्रदीत्वोत्तरमाह-य इति यः प्राणेन युखनास्िकासंचा- रिणा प्राणिति प्राणचेष्टां करोति येनाचतनः भाणः प्राणनक्रियाविषिष्टो दार यश्नस्येव क्रियत इति यावत्‌ ते तव काय॑करणसंघातस्योक्त विशेषणवि- शिष्टो विङ्गानपयः एवं योऽपानेनेत्यादि व्याख्येयम्‌ व्यानीतीत्यादौ देर्ष् छान्दसम्‌ एवयुपपादितं स्वरूपयुपसंहरति- एष इति यः प्रसिद्धः कायेकरणसंघातमेरयिता एष ते तव संघातस्याऽऽत्मा सवान्तरः साक्षी विज्ञानमय इत्यथः १॥

ग. .घ. “क्षादव्यवहितमपरोक्षाद्विभक्तिव्यत्ययेनापरोक्षमगौणं नतुमः। २ग.ष ^म्‌। यभा।३क. ख. "येकारः। क, ख. श्यैकार'। क. ख. ग. यकार

१२० नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [तृतीयाध्याये-

प॒ होवाचोषस्तश्चाक्रायणो यथा वित्रूयाद्‌- पौ गौरसावश्च इयेवमेवेतद्यपदिष्टं भवति यदेव साक्षादपरीक्षाद्रह्यय जात्मा सर्वान्तरस्तं मे व्याचक्षवेस्येष आत्मा सवान्तरः कतमं याज्ञवल्कय सर्वान्तरः दृषटदरष्टारं पश्येन श्रतेः श्रोतार शृणुया मतेभैन्तारं मन्वीथा विन्नातिरविन्नातारं विजानीयाः। एष आत्मा सर्वान्तरोऽतोऽन्यदातै ततो होषस्तश्चाक्रायण

उपरराम ९॥ इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य चतु ब्राह्मणम्‌

परन्षपतिभरचनयोर्भेयधिक्रण्यमाशङ्ते--स हावाचोषस्तश्वाक्रायणो हे मुने यथा कश्चिद्रामश्वं वा परलयक्षं दशयामीति पर्थं पतिङ्नाय पश्चाद्यधरत्यसौ गोयों धावत्यसावश्व इति चलनादिषेङ्गोवत्र्‌पा्यपदिषषेदेवमात्मानं परत्यक्षं दशेया- मीति मत्य्नाुस्रारेण भतिज्नाय पश्वालसम्ाणनादिखिङ्केरेतदात्मस्वरूपं स्यपदिषठं भवति तथाच ते ्रतिङ्नाह्यन्यादि निग्रहस्थानं स्यात्‌ अतस्त्वं गोतृष्णानि- मित्तं छट्वादं परित्यज्य मलसमभःनु पायुत्तरं वदेत्यभिप्रायवान्पूवाक्तं पश्मनुव- दति- यदेवेत्यादिग्याचक्ष्वेत्यन्तेन मया तु पूरवेृता प्रतिङ्ञाऽनुचत्येत एवे त्यारयवान्पूरवोक्तयुत्तरमनुवदति-एष आत्मा सबाोन्तर इति नन्वसौ गोरसावश्व इतिवत्मप्यक्षेणासावात्मेति दशेयेति मस्मश्नो नानुदखतः स्यादित्या शयवान्पवांक्तं प्रभ्रान्तरमनुषदति-- कतमो याज्नवस्क्य सबान्तर इति सत्य- मेतादृशघ्रेत्तव म्रभ्स्तं नेवायु्त अआ{त्मनस्तद विषयस्पेन तथा दर्पश्षक्यत्वा- दित्यभिप्रे्याऽऽद- नेति, द्टेदैशनदरत्तेरनित्याया लौकिक्या द्र्टारमलौकिक्या स्वात्मरूपया नित्यदृध्या व्याप्तारं हे, उषस्त त्वं पश्येन पश्यसि कदाचि दपि विषयत्वेन तव दृष्टा स्यादिति तथा श्रुतेः भ्रवणदततेमतेः केवलाया मनोवृत्तेधिज्गातेः केवराया इुद्धिषटत्तेः शेषं सुबोधम्‌ एवमुक्तदध्या दिसाक्ि णोऽन्यात्किचिद्वास्तवं नास्तीत्युपसंहरति- एष आत्मा स्वान्तरं इति अतोऽस्मादुक्तरूपादात्मनोऽन्यदार्त विनाशषिर्जस्पादिवन्मिथ्याभूतमिति यावत्‌ ततो होषस्तशाक्रायण उपररामेति पूववदिल्यथेः २॥ इति वृहदारण्यकोपनिषन्मिताक्षरायां तृतीयाध्यायस्य चतुथैमुषस्तव्राक्मणम्‌ 1 ॥.

ब्राह्मणम्‌ ] बहदारण्यकोपनिष्‌ | १२१

अथ हेनं कहोलः कौषीतकेयः पप्रच्छ यान्न वल्क्येति होवाच यदेष साक्षाद्परोक्षाद्रह्म आतमा सवान्तरस्तं मे व्याचक्षेप्येष असा सवान्तरः कतमो यात्तवल्क्य सर्वान्तरो योऽश- नायापिपासे शोकं माहं जगं मृव्यमव्येति। एतं वै तमात्मानं विदिता ब्राह्मणाः पुप्रैषणायाश्च वित्तै- पणायाश्च लोफेषणायाश्च व्यल्थायाय भिक्षाचर्य

ब्राह्मणत्रयेण सपरयाजक वन्धनमभिदितं चतुर्थे बद्धस्या्ित्वन्पतिरि- त्तत्र विनिधिते अधुना तस्य सहैतुबन्पध्वंसि ससंन्यासं सम्यग्ानं वक्तं कहोलब्राह्मणमारमभ्यते- अथेति। अथानन्तरं हैनं कदोखो नामतः कषीतक्ष- स्यापल काषीतकेयः पप्रच्छल्यादि समानम्‌ किंचिद्विशेषफथनाय पर्नोक्ते एव प्रश्षपरतिवचने अनुव्रदपि- पदेव साक्षादिल्यारभ्य योऽक्रनायेल्यत) प्राक्तनेन ग्रन्थेन अत्र यदेत्रेलयवकारपक्षपस्तु एवाऽऽत्माषस्तेन पृष्टस्तमेवाहं पृच्छामीति विध्ेक्यदोतनायः यद्विरोषफथनायायमनुबादस्तं पू्वालक्तं बिरे- षमाह--य इति योऽशनायाऽरितुपिच्छाऽग्नाया पानमिच्छा पिपासा ते अशनापिपासे अत्येति शाकशन्दनारतिवाचिना तत्कायमृतः कामोऽत्रो स्यते पाहो वरिपरीतम्रत्ययप्रभतेा मनस्यमिवेको पादिकन्दवाच्यो जराश्च. रौरगतो विपरिणामः तद्वानम्‌तः शरीरसम विच्छेरो मत्यः समस्तमलये- त्यतिक्रामतीति प्रलय संबध्यते एषत आत्मा सर्वान्तर इयथः एवयक्त- नानाङ्क सन्यास विदपाति--एतं वे तमिदययारिनः तमित्यष्तब्राह्यणाक्तल षणं त्वपदाथरूपं परागृशति एतमिति कदाोचव्राह्य गाक्तपदनायादिरां तत्पदाथरूपे परामृशति सापानाधिकरण्यात्त सिद्धमेकत्वं वेशाग्योऽधार- यति तथाचेतमेत्र तं तमेवेतमियेवं ब्रहमैयरूगमात्मानं सर्भत॑सारगिनिर्यक्त नित्यतृप्तमहमेवास।ति श्रुत्याचायान्यां तरिदित्वा ज्ञात्वा ब्राह्मणा ब्रह्मनिष्रा ` ब्राह्मण्यजातिमन्तो वा। पुत्राथमेषणा पत्रोत्पत्तिमु्ेर्य दारग्रहणेच्छारक्षणा | उपासनागवारि रक्षणदं वमानुषवित्तादापान वित्तपणा ठोकरेषणा पत्रेण रोकं नेष्यामि केवरुकमणा पित्ृछोकमुपासनास हितेन केवछ्या वा तया देव- लोकमिति बुद्द्या तत्साधनानृष्ठानमेताभ्य एषणाभ्यो व्युत्थाय वैपरीलयेनो

त्थाय संन्यासं कृत्वाऽथानन्तरं शेषकारे देहस्थिलय्थं भिक्षाचर्य भिक्षार्थं चरणं | १६

१२२्‌ नित्यानन्दविरचितमिताक्षराख्यग्याख्यासमेता-- [तृतीयाध्याये-

चरन्ति या लेव पुत्रैषणा सा वित्तेषणा या वित्तेषणा सा रकरषणोमे येते एषणे एव भवतः तस्माद्राह्यणः पाण्डिव्यं निर्विद्य बाल्येन तिष्ठामेद बाल्यं पाण्डित्यं निविद्याय म॒निरमानं

मोनं निर्विद्याथ ब्राह्मणः ह्मणः फेन स्यायेन स्यात्तेनेद्श एवाताऽ

संचरणं चरन्ति दरबन्ति फलेच्छासाधनं संक्रामतीति न्यायाष्टोकैषणेवे- केतयाह-येति। या हि भरसिद्धा पुत्रैषणा सैव वित्तेषणा दषएटफटसाधनत्रादि- सामान्यात्‌ या पुत्रैषणयैकत्वमापन्ना वित्तेषणा कमेभूता सा टोकैषणेव साध्यरेकैषणाप्रयक्तत्वात्साधनैषणायाः। एवमेकस्वेऽपि छोकेषणायाः साध- नमन्तरेणापिद्धेः साध्यसाधनभेदेन दरैविध्यमाह--उमे इति इहि यस्मादुमे एते साध्यसाधनसूये एषणे एव भवत इति यस्मात्पू्रे ब्राह्मणाः क्रमेण तमेत- मालानं विदित्वा ब्युत्थानादि चक्रुस्तस्मादद्यतनोऽपि ब्राह्मण आपातदरश्य षणाभ्यो ब्युत्थाय पाण्डियये शास्नोत्था इद्धि; पण्डा तदवान्पण्डितस्तस्य कमे बेदान्तवाक्यविचारलक्षणं भ्रवणापरप्यायं पाण्डित्यं निवि निःशेषं कृत्वाऽ- नन्तरं बास्येन तिष्ठासेच्छवणङ्षानोत्पन्नाश्ेषानात्मदृष्टितिरस्करणसापथ्यं बं तस्य भावो बास्यं तेन ज्ञानबलभावेन विषयानाङ्ृष्टचित्तः संस्तिष्ठासेत्स्थातु- मिच्छेत्‌ बाटयश्चब्दाभिषेयं मननं कुयांदिति यावत्‌ षास्यं पाण्डिलयं निधिद्य निःशेषं कृत्वाऽथानन्तरं 'मुनिर्मोनवान्धारावाहिकात्पपमत्ययप्रवाहषां - स्तष्ठासेदिल्यनुषज्यते निदिध्यासनं कुयादिति यावत्‌ एवममोनं चोक्ताथ- पाण्डिल्यवाल्यश्ब्दामिषेयं श्रवणभूननास्यं निषिद्य मौनं चोक्ताथमुनिशब्द्‌- वास्यं निदिष्यासनाख्यं निर्विच्ा ब्राह्मणो निरूपचरितव्राह्मण्यवा- न्साक्षात्छृतब्रह्यैव स्यात्छृतकृत्यो भवेदिति यावत्‌ उक्तब्राह्यण्यसाधनं साध- नान्तरदंङ्या पृच्छति-स इति ।. बाह्यणः केन साधनेन स्यात्‌ उत्तर माह- येनेति तेनोक्तनैष्कम्यसाधनेन स्यायेनानवापङ्गानोऽपीदश उक्तत्रा- -ह्मणसदश एव भवेत्‌ उक्तं र्ेकयजपसंहरति--अत इति। अतोऽस्माद्राह पसंहरति--अत इति अतोऽस्माह्राष्य- ग. आत्मद ख. ड. श्यं साङ्वेदाध्ययनजाता बु 1 ग. घ. शङ्का्याष्र। षग. घ, ब्रह्मत्मैक्य^.। , ., `... का

बाह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ १२३

न्यदातं ततो कोरः कौषीतकेय उपरराम ॥१॥ इति ब्रहदारण्यको पनिषदि तृतीयाध्यायस्य पञ्चमं ब्राह्मणम्‌ अथ हेनं गाग वाचक्रवी पप्रच्छ याज्ञवस्फये- ति होवाच यदिद स्वेमप्स्वातं प्रोतं कस्मिन्च॒ खल्वाप ओताश्च प्रोताश्चेति वायो गाति कस्मि खद वायुरोतश्च प्रोतश्त्य- न्तरिक्षरोकेषु गर्गीति कस्मि खलन्तरिक्ष- रोका ओताश् प्रोताश्चेति गन्धर्वकेषु गा- गति कस्मिन्च॒ खदु गन्धर्वलोका ओताश्च प्र ताश्रेयादियरोकेषु गागंति कसि खल्वा- दिव्यखोका अओताश्च प्रोताश्चेति चन्द्ररोकेषु ग्गीति कस्मिञ खु चन्द्ररोका ओताश्च प्रोताश्चेति नक्षप्ररोकेषु गामींति कसिमन्रु खड

ण्यावस्थानादशनायाद्यतींतात्मरूपादन्यदेषणालक्षणं बस्त्वन्तरमातेमातिपरिग- हतं स्सपमायामरीच्युदकादि बदसारमित्यथंः इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयाध्याये प्श्चमं कहोख्नाह्यणम्‌ 4

(मौ

यः सर्वान्तर इत्यु क्तस्तनि्णयार्थं शाकव्यब्राह्मणात्ाक्तनं ब्राह्मणत्रयं भरव- ईते तत्नानात्मभरतान्सर्वपदार्थास्तावद्वागीब्राह्मणेनाऽऽह--अयेति अथानन्त- रमेनं पनि गागी नामतो वचक्तोदुंहिता वाचक्तबी पभच्छेतयादि पूर्वत्‌ किं हे मुने यदिदं सर्व भूभूधरादि पाथिवं धातुजातमप्सूदके स्वकारण ओतं दीषतन्तुवत्मोतं तियक्तन्तुबदन्यथा सकुुष्िद्विशौ यंत तथाच यथेयं पश्चीकृता पृथि्री कायेत्वात्स्वकारणभूतायु पञ्चीकृतास्वप्स्वोतप्रोता तद्रदषा- मपि कार्यलवात्कस्मिश्च खल्काप ओताश्च भोताश्वेललुपानविधया पृ उत्तर माह-बायाविति। हे गागि बायौः पञ्चीढत ओता मोत कस्मिन्नु खट वायुरोतश्च भोतशेलन्तरिकषोकेषु पकष्यादिगतिदैतभूतेषु पचीङृतभूतात्मकेष्वा-

१२४ निल्यानन्दबिरचितमिताक्षराख्यव्याख्यासमेता--[तृतीयाध्यये-

नक्षत्रलोका जोताश्च प्रोताश्रेति देवलोकेषु गाभीति कस्मिन्न खदु दृेवरोका ओताश्च प्रोतश्वेतीन््रकोकेष गागीति कसिमत खलि- नद्रखोका भताश्च प्राताश्रेति प्रजापतिर)- केषु गागीति कसम खदु प्रजापतिरोका जोताश्च प्रोताश्चेति ब्रद्मरोष गार्गोति कस्मि खं ब्रह्मखोका ओताश्च प्रोता- श्रेतिस होवाच गमिं माऽतिप्राक्षीम। ते मूधा व्यपप्तुनतिप्रश्यां वे देवतामतिष्टच्छसि गामि माऽतिप्राक्षीरिति तती मागं वाचक्र- व्युप्र्राम १॥ इति ब्हदारण्यकोपनिषदि तत।याध्यायस्य षष ब्राह्मणम्‌

करेष्विल्यारो सपेत्ेकेकरमिन्पि बहुवचनं त्वारम्भकभूतानां बहुत्वापेक्षया प्रजापतिलोका विराटक्षरीरारम्भकपशीकृतपचपहाग्रतारमका ब्रह्मराकेषु हिर - ण्यगमंरोङेखप्चीञतपमूतात्मकरेषु समानमन्यत्‌ एवं ब्रह्मरोकाश्रयं सजत्मानपरपि पृच्छन्तं निषेधयति -स इति याज्ञवस्क्यो होवाच कि हे गाग यस्यां ब्रह्मलोका ओतप्रोतमावेन वतन्ते तां भराणात्मभरतां सूत्रदेवता . पान॒मानिकखमश्चविषयतामतीद्य बतपानामनमानेन मा पाक्षीमां पृच्छ निषे- पातिक्रमगे दोषयाह- मात इति। पृच्छन्त्याथते तव मूर्धा शिरो मा व्यप प्रिसणं सा पतेत्‌ तत्पातपसङगं परङूटवन्पतिषेपमुपसं हरति -अनतिप्रश्न्या- मिति। देवतायाः सप्र आगमतरिषयस्तमतिक्रान्तो गाग्य।ः घश्च आनुपानि- कत्वात्स पन्नो यस्या इन्द्रादिदेवताया विधते साऽपिपरश्स्या इयं तु नाति- पन्स्याऽनतिप्रस्स्या स्वपरभ्विषयेष केवखागमगम्येति यावत्‌ तामनतिभरश्न्यां सूतदेवतां वा अतिपृच्छसि अतो गागि मुं चेनेच्छसि तहि मा पाक्षीरिल्य- तुशरहमथों निषेधः ततो गार्भी बाचक्घन्युपररामेत्युपसं हारः पूववत्‌ इति बृहदारण्य कोपनिषन्मिताक्षरायां षष गागी्ाह्मणम्‌

ब्रह्मणम्‌ बृहदारण्यकोपनिषत्‌ १२५

अथ हैनमुदारुफ आरुणिः पप्रच्छ यान्नव- ल्क्येति होवाच मद्रेष्पवप्ाम पतञ्चरुस्य काप्यस्य ग्रहेष यज्ञमधीयानास्तस्याऽऽसीद्राया गन्धर्वग्रहीता तमष्न्छान कोऽपीति सोऽ- त्कबन्य आयर्थण इतिं सोजतर्ःपतञ्चर काप्यं य्श्च वेत्थ नु दवं काप्य त्मूर् येनये रोकः प्रश्च खोकः सव।णि च॒ श्रतानि संद्ञ्यानि भवन्तीति साऽ परवीपपतञ्चछः काप्यो नाहं तद्गवन्वेदति सो अ्रषीसतञ्चरं काप्यं यालज्ञेकार्श् वेस त॒ स्वै काप्य तमन्वयनिणं इमं

एव॑ सूत्रादवाक्तनं व्यापक्मुक्तवेदा.गं तदागमेकगम्य सूत्र तदन्तगेतमन्त- यीमिणं जगनन्पारिदैतप्रतं वक्तमन्तयीप ब्राह्म गवारम्यते अथ हंनमुदा- छखको नामतोऽरुगस्यापत्यमारुणिः पप्रच्छेत्यादि पूषवत्‌ स्वस्य सूत्रादिति धाया गरुपर्मक्रस्रेनाऽऽगमपिषयत्वं ज्ञापयितुमाख्यापिकरामारचयति-- मद्र ष्विति पद्रष देशेषपवत.माोपितत्रन्तां पतचखनाञ्नः काप्यस्य कपिगा रस्य गेव यज्ञपधीयाना यज्ञशाञ्ञाध्ययनं कबोणान्छात्ा आस्म तस्य पत- शरस्य भाय रन्प्र॑णामःनुषेण सक्तपरिेषेण गरदीताऽऽविष्टाऽऽसीत्‌ तं गन्धम पतचखरसदिता वथ याश्ञिकास्तं काऽसीत्यप्‌ व्छाम। एषं पृष्टः गन्ध- वोऽस्पभ्यमव्रधीत्‌ भिम्‌ अं नाश्ना कबन्थोऽथतर॑णोऽपलयमाथवेण इति गन्धव; पतश्वरं काप्यं या्गिकाशच पद्यत्रवीत्‌ फि दहं काप्य तत्सूज्र त्वं बु वितर्के वेत्थ जानीषे कि तस्पूच्रमिद्यााङश्नायां तद्िशिनि- येनेति येन सूत्रेणायं रोक इदं जन्म परश रोकः परं जन्म सवाणि भ्रूतानि ब्रह्मादिस्तम्बपयन्तानि संहव्यानि सेग्रथतानि भवन्तीति पृष्टः पतञ्चलः काप्योऽत्र्रीत्‌ किः हे भगवन्पूनावन्नदं तत्सूत्रं वेदेत्युकते गन्धैः पुनः पतञ्चलं काप्यं याक्षिकांश्वास्मान्पलयत्रवीत्‌ कि हे काप्य स्वं तं सूत्रान्तगेत- मन्तयापिणं बेत्थ तु कोऽसादन्तयापीलयाकाङर्क्षायां तं षिरशिनषटि। यडइमं

१२६ निदयानन्दषिरवितमिताक्षराख्यव्याख्यासमेता-- [तृतीयाध्याये

रोकं परं रोक सर्वाणि श्रतानि योऽन्तरो यमयतीति सोऽत्रवीरपतञ्चः काप्यो नाहं तं भगवन्वेदेति सोऽ्रवीरपतञ्चरं काप्यं याज्निकाश््च यो वे तक्राप्य सूत्रं विद्यात्तं चान्तयामिणमिति ब्रह्मवित रोकवित् देषविरस वेदवित्स भूतवितस्स आसमविरपत सव- विदिति तेभ्योऽत्रवीत्तदहं वेद्‌ तेत्वं याज्ञ- वल्कंय सूत्रमविदाशस्तं चान्तयामिणं प्रह्मग- वीरुदनसे मधा ते विपतिष्यतीति वेद्‌ वा अहं

टो परं रोकं सबाणि भूतानीप्युक्तार्थम्‌ योऽन्तरोऽभ्यन्तरः सन्यमयति नियमयति दास्यश्रमिव श्रपयति स्वं स्वमुचितव्यापारं कारय- तीति यावत्‌ अत्र पथमयच्छब्दस्तमित्यनुबादाथेः एवमुक्तः स॒ पतञ्चलं काप्यो हे भगवन्निति विनयेनाव्रवीन्नाहं तं सूत्रान्तगंतमन्तयोमिणं बेदेति निनय॑ दष्टा गन्धर्वः स्वस्याऽऽचा्त्वकामः सन्फरेन भरलोभयितु पतश्चलः काप्यं याङ्ञिकांाव्रवीत्‌ किं हे काप्य तस्तं तं सूत्रनियन्तुत्वेन तदन्त- गेतमन्तर्यामिणं चोक्तपरकारकं यो वै कथिद्धिद्यास्स ब्रह्मवित्परमात्मतित्स रोकान्भरादीनन्तयामिणा नियम्यमानान्वेत्ति | देवांधागन्यादीटटीकिनस्तेनः नियम्यमानान्वेत्ति वेदांश्च सतरभरमाणयुतान्वेत्ति भ्रूतानि ब्रह्मादीनि सूत्रेण धियमाणानि तदन्तगतेनान्तयामिणा नियम्यमानानि वेति आत्मा- नं कतमोक्तृत्वविशिष्टमन्तयाभिणा नियम्यमानं वेत्ति स॒ सवं जग- ताभ्यां विधा्यं नियम्यमानं वेत्तीति तेभ्य एवं सूत्रान्तयामिफलश्रुलाऽभिपु- सीभ॒तेभ्य आचारयुख्येभ्योऽस्मभ्यं गन्धवैः सृज्ान्तयौमिणोः सखरूपमन्रवीत्त- तस्वरूपमहं वेद्‌ गन्धव छव्धागमः सज्ञानामि.। किमेतावतेलत आह हे याङ्ञ- वलक्य चेधदि त्वं तदुक्त विरषणवि शिष्ट सूत्रं तदन्तयामिणं चाविद्रानब्रह्मवित्स- नब्रह्मगवीत्रह्मयिदां स्वभूता गा अन्यायेनोदजस उन्नयति तहि मच्छापदग्धस्य ते तेव मधौ शिरो षिपतिष्यतीति एवमुक्तो याङ्कबरक्य आई-वेदेति

ब्रह्मणम्‌] . बृहदारण्यकोपनिषत्‌ १२७

गौतम तत्सर् तं चान्त्यौमिणमिति यो वा

इद काश्वद्ब्रूयाहद्‌ वेदात यथा वृत्य तथा

ब्रूहीति ॥१॥ होवाच वायु गौतम तस्म

ष्ण +

वायुना वै गौतम सूप्ेणायं छोकः परश्च रोकः

स॒वाणि मतानि संहृन्धानि भवन्ति तस्माद

गतम पुरुषं पेतमाहृव्यंतपिषतास्याङ्गा-

नीति वायुना हि गौतम सत्रेण संदन्धानि

भवन्तायवमरवतद्याज्नवद्कपान्तय। मण ब्रूहात

९? यः एधन्या ततंप्रन्दथनव्या अन्तरा गोतम इति गोज यस्य गौतमस्तत्संबोधनं है गौतमोदालकोऽदहं तत्सूत्रं तं चान्तयामिणं वेदेत्युक्ते गौतमः परत्याह-- इति वेद बेदेतीदं बै यः कथि. स्पाकृतोऽपि ब्रूयादात्मानं शछाघयन्कि तेन गजितेन यथा वेत्थ जानासि तथा नहीति

एबगुक्तो याङ्गवल्क्यो होवाच कि है गौतम तद्वन्धरवोक्तं सूत्रं वायुरवे वायुरेव तथाच समटिव्यष्टिरूपेण सामान्यविशेषसर्वकमतदाश्रयत्वाद्वायोरा- त्मीयाभिमानिरिङ्तादात्म्यापन्नो जीवोऽ फटरूपो वायुरुच्यते तु वायु- मातरं षस्य विधारणेऽस्वातशयात्‌ उक्तस्य वायुतन्छस्य सृत्रत्वं विद्रतमसिद्या साधयति- वायुना वै गोतमेलयादिनोक्तार्थन पुनर्छोकपरसिद्धयाऽपि तत्सा धयति- तस्मादिति हे गौतम यस्मास्सूत्ात्मकेन वायुना सर्वे विध्तं तस्मा- तमत मृतं पुरुषं शरीरं मतलक्षण्ना आहुः कथयन्ति किमस्य मृतस्याङ्गानि करचरणादीनि व्यस्रंसिषत विश्चीणोन्यभवन्‌ सूत्रापगमे मणय इवेत्यतो हे गोतम समष्टिपाणात्मकेन वायुनैव सूत्रेणाङ्गादीनि संटन्धानि संग्रथितानि भव- न्तीति निगमितं निरूपितं सूत्रस्वरूपमङ्कीकृलयोदारकोऽन्तयामिस्वरूपं पृच्छ- ति- एवमिति एतत्सूत्रस्वरूपमेव सम्यगुक्तं टे याज्ञवस्क्येदानीं सूत्रगतस्व पमन्तयोमिणं ब्रह्मैति २॥ |

एवमुक्त आह-य इति यः प्रथिष्यां तिष्न्वत॑मानो भवति सोऽन्तया- मीत्यक्ते पृथिव्यवस्थितानां सवेप्राणिनामन्तयां मित्वपसङ्गस्त्याहत्यर्थं विशि. नष्टि-पृथिव्या अन्तरोऽभ्यन्तर इति तथाऽप्येताष्शपृथिव्यभिमानिदेवता- यामतिपसङ्गस्तस्याथ नियम्यमानसूत्रात्मकत्वा्ान्तयोमित्वमतो व्रिशिनष्टि

१२८ नित्यानन्दविरचितमिताक्षराख्यव्याख्पासमेता--[तृतीयाध्याये-

यं एथिवी वेद्‌ यस्य एषिषी शरीरं यः एथिवीमन्तरो यमयत्येष जात्माऽन्तयाम्य्‌- मृतः योऽप्मु तिष्ट्रदये)ऽन्तरो यमापो विदुर्यष्याऽऽवः शर ऽपीऽन्तरी यमयत्येष त_ आमाऽन्तयाम्यमृतः £ योऽ तिष््नमेरन्तरो यमिन वेद यस्याः शरीरं योऽप्िमन्तरो यमययष्‌ त्‌ आत्माऽन्त- याम्यमृतः योऽन्तरिक्षे तिष्न्तिक्षा- न्तर यमन्तरक्षं वेद्‌ यप्यान्तर्षः शर योऽन्तःरेक्षमन्तरो यमयय्ये जम)ऽन्तय।- म्यमृतः £ य। वाय। तिष्टन्वायरन्तरो यं वायुने वेद्‌ यस्य वायुः शरीरं यां वायुमन्तरी यमयस्येष आरेतऽन्तयाप्यमृत्‌ः ७॥ यौ दिवि तिष्निवीऽन्तरी यं चानं १द्‌ यस्य द्याः रर यां 1देवमन्तरों यमयत्येष यं पृथिवी पृथिव्यभिमानिदेवनान वेद्‌ मय्यन्यः कथित इति जानाति। नन्िय॑ हि पृरथिषी देवता कायेकारणवती तस्परामन्योऽपि नियन्ता चत्सोऽपि राजादिवत्तदरान्त्राच्यस्तथाच नासावरी षरोऽस्पदादिदित्यत आह- यस्यति पृथिवीं पृथिक्रीदवताया यच्छयीरं यस्यानपरामिगो स्वतः शरीरग्रहणं करणानामप्युपलक्षणपरम्‌ तस्य कायं करणं भिच्चत इति मत्रतर्णात्‌ नन्वेतादोऽन्त्याम्थव नासि तत्सत्तायां पमाणाभावादिल्याशङ्कापां भीषाऽ- स्मादरातः पत्ते एतस्य वा अक्षरस्य परशासने गा द्याव्रापरथिव्यातिल्यादि- ुतिभमाणमभिमेतयाऽऽह--य इति ईश्वरोऽभ्यम्तरः सन्पृथिगरीं पृथिव्य भिमानिनीं देवतां सूत्ात्मभूतां यमयति सव्या पारे तत्करमसाक्षितया नियमेन भवतेययेष ते तव॒कार्थकरणस्तघातस्याऽऽःमाऽन्त्याम्यृतः स्संसारधर्मव- जित इत्यथः एवमेव योऽप्यु निष्न्योऽप्रौ योऽन्तरिक्षे यो ब्रायौ यो दिवि आदित्ये

ब्राह्मणम्‌ | बषदारण्यकोपनिषत्‌ १२९ ज(त्माऽन्तर्याम्यमृतः ॥८॥.य जादिवये तिष्ठ- नादित्यादन्तरो यमादित्यो न. वेद यस्याऽऽ- दित्यः शरीरं जादिप्यमन्तरो यमययेष जासाऽन्तयास्यमरतः॥ यो दिषु तिष्ठ न्दिगभ्योऽन्तरो यं दिशो विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष जास्ाऽ- न्तयाम्यमृतः १०॥ यश्न््रतारके तिष्ठ श्न्द्रतारकादन्तरो यं चन्द्रतारं वेद यस्य चन्द्रतारकर शरीरं यश्चन्द्रतारकमन्तरो यमय- त्येष त॒ आत्माऽन्तयीम्यमृतः ११ जकार तिष्ठन्नाकाश्चादन्तरो यमाकाश्चो वेद यस्याऽऽका्चः शरीरं आकाञ्चमन्तरी यमयत्येष आल्माऽन्तर्याम्यमतः १२॥ यस्तमापे तिष्ठऽस्तमसोऽन्तरो थं तमो वेद्‌ यस्य तमः रारीरं यस्तमोऽन्तरो यमयत्येष आत्माऽन्तयाम्यमृतः १३ यस्तेजसि तिष्ठःस्तेजसोऽन्तरो यं तेजो वेद्‌ यस्य तेजः शरीरं यस्तेजोऽन्तरो यमथस्येष जआलसमाऽन्त- याम्यमृत इत्यधिदैवतमथाथिभूतम्‌ १९

यो दिश्च यशन्द्रनारक्रे आकाशे यस्तमसि बाह्म आ्ररणातमकरे यस्तै- नंसीत्यपिदेवतमन्तर्यामितरिषयं दशनं देवनासक्तमित्यथः अथानन्तरम- धिभ्रतं भ्रतेष्वन्तयामिव्रिषयदर्शनमुच्यत इत्यथः. ७.॥ ` १०॥ ४१.॥ १२॥ १३॥ २५ १५७

१३० निल्यानन्दविरवितमिताक्षराख्यन्याख्यासमेता- [त॒तीयाध्याये-

यः सर्वेष मतेषु तिष्ठन्सवम्या मूतम्यारन्तरा यर सर्वाणि मतानि विदुर्यस्य सवाणि मतानि शरीरं यः सवाणि भतान्यन्तरा यमय- येष आस्माऽन्तयाम्यमृत इयाधेभूतमथा- ध्यातम्‌ १५॥ यः प्राणे तिष्ठन्माणाद्न्तरो थं प्राणो वेद्‌ यस्य प्राणः शरीरं थः प्राण- मन्तरो यमयत्येष आस्माऽन्तयाम्यमृत १६ यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमय- त्येष आस्माऽन्तयाम्यमृतः १७ यश्च- घुषि तिषटश्शव्षुषोऽन्तरो यं चश्चुनं वेद्‌ यस्य चकुः शरीरं यश्चक्षुरन्तरो यमययेष आत्माऽ न्तयीम्यमतः १८ यः श्रोते तिषञ्रो- त्रादन्तयो श्रो्रे वेद यस्य श्रोत्र शरीरं यः श्रज्रमन्तरो यमयत्येष अ(प्माऽन्तयाम्य- मतः॥ १९॥ यो मनसि तिषटन्मनसीऽन्तरा मनो वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयसेष त॒ आस्ाऽन्त योम्यमृतः॥ २० स्वचि तिषठश्स्वचोऽन्तरो यं स्न वेद्‌ यस्य स्वकशरीरं यस्सचमन्तरो यमयस्येष

यः सर्वेषु भ्रतेषि्िल्यधिभ्रतमधिभ्रतष ब्रह्मादिस्तम्बपयं तेष्वन्तयापिदेशनप्र क्तम्‌। अथाध्यात्मपध्यारमभरतेषु पभराणादिष्वन्तयामिदशेनमुच्यत इयथः; १५॥ यः प्राणे बायुसक्षिि घ्राणे योबाचि यश्क्षपि यः श्रोत्रे यो मनसि

[१

ब्राह्मणम्‌ ] बहदारण्यकोपनिषत्‌ १३१

आसमाऽन्तपीम्यम्रतः २१॥ - यो विन्नानि

तिष्टन्विज्नानादन्तरो यं विन्नानं वेद्‌ यस्य

विज्ञानः शरीरं यो विज्ञानमन्तरो यमयत्येष

त॒ अस्माऽन्तयास्यमृतः॥२२॥ तामे

तिष्ट्रेतसोऽन्तरो थर रतान वेद्‌ थस्य रेतः

शरीरं यो रेतोऽन्तरो यमययेष .अविमाऽ-

न्तयोम्यमृतोऽृष्टो द्र्टाशश्चुतः श्रोताऽमतो

मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रश

नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता

नान्या ऽतोऽस्त विज्ञातेष त॒ आलसमाऽन्तय।

म्यमृतोऽतोऽन्यदात ततो होदारक आस्णि-

र्परराम २३

इति ब्रृहदारण्यकोपनिषादि तृतीयाध्यायस्य सप्तमं ब्राह्मणम्‌

यस्त्वचि यो बिह्ञाने बुद्धो तन्मये शरीरे यो रेतसि प्रजनन इत्येते पयाया बोद्धव्याः ननु महाभागाः पृथिव्यादिदेवता मष्यादिवदात्मनो नियन्तार- मन्तयोमिणं कुतो बिदुरित्यत आह-- अदृष्ट इति द्टोऽदृष्टः कस्यचि. शदे नस्य विषयत्वमनापन्नः सन्स्वयं द्रष्टा भवति दरिसखरूपत्वाच्घुषि संनिहितत्वाच्र -तथाऽश्चेतः शरोत्रगोचरतामनापन्नः' सन्खयं श्रोताऽपताऽ- संकर्पत्वान्मनसो विषयतामनापन्नः सन्मन्ता अविज्ञातो विज्ञानविषयतां सखादिवद्नापन्नः सन्िङ्गाता बुद्धिषु संनिहितत्वात्‌ नतु तथाऽप्येवं निय- न्ृनियन्तव्यादिभेदेन द्रष्दरषटव्यादिमेदेन भेदः स्यादिल्याश्ङ्ायामाद-- नेति अतोऽस्मादन्तयामिणः सकाश्चादन्यो द्रष्टा नास्त्येव एवमेव नान्योऽ तोऽस्ति भोतेत्यादि योजनीयम्‌ उपपादितमन्तयांमिस्वरूपमुपसंहरति-- एष इति यस्माददृष्टाश्रुतादिरूपः सन्नेव द्रष्रादिरूपस्तस्मादेष एवेश्वर आत्मा समैकर्मफलविभागकती ते तवान्त्याम्यमृतोऽतोऽस्मादीश्वरासनोऽन्यद तिं ततो होदाखक आरुणिरूपररामेत्युक्ताथम्‌ १६ १७ १८ १९ २० ॥\. २९१ २२॥ २३

इति मिताक्षरायां तृतीयाध्याये पप्तममन्त्यामिव्राह्मणम्‌ \

१३२ नित्यानन्दविरचितपिताक्षराख्यव्याख्यासमेता- [तृतीयाध्याये-

अथ वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ता- हमिमं हो प्रश्रो प्रक्ष्यामि तो चेन्मे वक्ष्यतिन वै जातु युष्माकमिमं कचिद्र्योचं जेतेति प्रच्छ गागींति ॥३॥ सा रहीवाचाहं वे खा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रएुत्र उज्ज्यं धनुरधिज्यं कृता हो बाण- पन्तो सपल्नातिन्याधिनो हस्ते कृतोपो- त्तेष्ठेरेवमेवादहं वा दाभ्या प्रश्नाभ्यामषोदस्थां

ूर््राह्मणे सूत्रान्तयीमिणौ निधारितौ तदुभयविधपप्यात्मनः सोपाधिकं रूपमिदानीं निरपाधिकमशनायादिविनिमक्तं साक्षादिल्यादिरशक्षणं वक्तमक्षर- बराह्मणं पवपते--अभथेति। अथ सोपाधिकव्रह्मस्वरूपनिधोरणानन्तरं वाचक्रवी ` बचक्रोदुहिता गाग पूर मृध॑पातमयादुपरता सती पुनरुवाच किं हे ब्राह्मणा भगवन्तः पूजाघन्तः शणुत मे मण्‌ वचोऽहमिदानीमिमं याज्ञवस्क्यं पुन्द्रो पभो प्रष्यापि मिच्छामि हन्त यद्यनुमति्भैवतामस्ति भवदनुमल्या हि मे मूधंपातो तत भवेत्त मभौ चेन्मे मम कथंचिद्र्यति कथयिष्यति तहि जातु कदाचिचु- ष्मक मध्ये कथित्कोऽप्यन्यतम इमं याज्ञवल्क्यं ब्रह्मोद्यं ब्रह्मवादिनं बै नेव जेत्ता भवेदिति एवमुक्ता ब्राह्मणा दे गागि मा भभेः पृच्छ कुर प्रभमित्यनुजषां दत्तवन्त इत्यथः सेवं रग्पानज्ञा गागीं यात्नवस्क्यं पत्युकाच किं हे याज्ञवल्क्य त्वा त्वां दरी प्नं प्र्यामीद्यतुषञ्यते कौ ताविति जिङ्गासायां तयो्रत्तरत्वं दोतयित द्ान्तपू्ेकं तावाह--ययेति यथा कादयो वा काशिषु भवः कार्यो वा भूरत्वेन प्रसिद्धः पेदेहा वा विदेहानां राजोप्रपुत्रः बुरान्वय उञ्ज्यमवतारितञ्याक धनुः पुनरथिज्य॑ कृत्वाऽऽरोपितञ्याकं विधाय द्र बाणवन्तां शराग्रे यो वंशखण्डः संधीयते वाण उच्यते विद्ते ययोस्तौ ष्ट, 9. [> ~ (कर 9 बाणवन्तो शरां कथंभ्रेतो सपत्नातिव्याधिनौ सपत्नाः शत्रवस्तानतिकशषयेन्‌ वेदं शीरं ययोस्तौ सपत्नातिव्याधिनौ हस्ते हृत्वो पतित शोः समीपत आत्मने दशयेदेवमेवाहं त्वां शरस्थानीयाभ्यां दवाभ्यां पन्नाभ्यायुपोदस्थां

11 7 1 9 1 7 1 111

*# भेषीरिन्युचितम्‌

ब्रह्मणम्‌] ` ` चहदारण्यकोपनिषत्‌ [ १३१

तो मे ब्रूहीति च्छ गशीति॥ २॥सा होवाच यत्यै यान्नवल्क्य दिवो यद्वाक्् थिव्या यदन्तरा द्यावाष्यथिवी इमे यद्रतं भवच्च भविष्यचवेरयाचक्षते कस्मिरस्तदोतं प्रोतं चेति ॥३॥ हीवाच यदृ गर्म द्वो यद्वाकंषटथिव्या यदन्तरा द्यावाण्थिवी इमे यद्रूतं भवच्च भविष्यचेव्याचक्षत आकाशे तदत प्रोतं चेति ॥&॥ सा होवाच नमस्तेऽस्तु यान्नवल्क्य यो मरतं व्यवोचोऽपरस्मे धारयखेति एन्छ गामीं ति॥५॥

भणमा मी म्मम. सकी

त्वत्समीप उस्थितवत्यस्मि त्वं ब्रह्िष्ुत्वभतिज्ञावांशेत्तरि तौ भश्नो तयोमेया क्रियमाणयोः पमरभ्रयोरुत्तरं पे पद्य ब्रदीत्यक्तो मुनिर गागि १¶च्छ यथेच्छ- मिस्युक्तवानित्यथः

` सेवयुक्ता गार्गी होवाचापृच्छत्‌ कि हे याङ्षवस्क्य यदिषो युसंङितादुप- रितनाण्डकपाखादूरध्वमुपर्यस्ति यच्च पृथिव्या अधस्तनाण्डकपाखादवागधो वेते यच्च श्यावापरथिव्यन्तरा ्ावापृथिव्योरण्डकपाट्योमेध्येऽस्ति ये चेमे प्रसिद्धे धावापृथिवी स्तः यच्च भूतमतीतं यच्च भवद्रतेमानं भविष्यच्च वतेमा- नकाछादृध्वकालभाविलिङ्गगम्यं बतेत इत्येवमाचक्षते कथयन्त्यागमविदः। एत- त्सर नगहतजातं यस्मिनेकी भवति तत्सूत्रपत्नकं पर्वोक्तं कसिमिन्नोतं प्रोतं चाप्स्विव पृथि्रीदयथंः

याज्ञवरक्यो हावाच हे मागि यच्चयो तं यदृध्वं दिव इत्यादि तस्तं व्याकृतनगदात्मकमाकाशेऽव्याङृतक्चब्दवाच्येऽविव्या्चबलित ईन्वरेऽन्तयांिणि नारायणाख्य ओत भरोत चेल्यादि त्रिष्वपि कारेष्वित्यथेः ` सैबसुत्तरितमथममश्ना गागं सोवाच हे याज्ञवल्क्य यस्त्वं मैतं दुर्वचनं श्रं वोचो विरेषेणोत्तरितवानस्यतस्ते तुभ्यं नमोऽस्तु। अथापरस् द्वितीय- प्रश्नाय धारयस्व ददी कुबीत्ानम्‌ हतर आह पृच्छ गागींति

१३.४ निलयानन्दविरवितमिताक्षराख्यव्याख्यासमेता--[तृतीयाध्याये-

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यद्‌- वाक््थिन्या यदन्तरा वाबाष्टथिवी इमे यद्रू भवच्च मविष्यचेयाचक्षते कस्मिःस्तदात्‌ं प्रोतं चेति॥६॥ होवाच यदर्धं गामि दिवो. यद्वाक्षटथिग्या यदन्तरा घावा- एथिवी इमे यदरूतं मव मविष्यवे- दयाचक्षत अकश इव तदत प्रत्त चेति कस्मिन् सल्वाका्च ओतश्च प्रोत्रेति होवाचेतहै तदक्षरं गागि ब्राह्मणा अमिवदन्स्यथूलमनणहस्वमदीर्घमलीहितम- सेहमच्छायमतमोऽवाय्वनाकाशमसङमरसम- गन्धमचष्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्ण- एवमुक्तस्येवा्थस्यावधारणार्थ पूर्वोक्तमेव भश्नं तदलुबादपूर्वकय॒क्तमेव पति- वचनं चोभाभ्यां कमेणातू्यते- सा. होवाचेलयारभ्य कस्मिश्च खल्वित्यतः भाक्तनेन द्वितीयं पृच्छति कस्मिश्रु खस्वाकाश्च ओत पोतभत्युक्ता- थेम्‌ ।॥

याज्ञवर्क्यो होवाच हे गागि यवं पृष्टवत्यसि कस्मिश्र खरििलयादिः नाऽव्याकृतादिष्ठानं तद्रा अन्याहृताधिष्ठानमेतदक्षरं क्षरति क्षीयत इति वारं शधं ब्रह्म ब्राह्मणा ब्रह्मधिदोऽभिषदन्ति कथयन्ति किं तद्वहति धतो दरन्यम्‌ गागींमश्नानन्तरमितर आह--अस्थृमिति स्थरादिन्नम- स्थूलम्‌ अस्तु तदयु, इत्यत आह--अनणु, अणुभिन्नम्‌ एवमेव सर्त निषेध्याशङकापूषेकं तमिपेधकपदानायुत्थानं बोद्धव्यम्‌ अहस्वमदीरधमिति ्व्यत्वमयोजकपरिमाणनिषेषेन द्रव्यत्वं निषिद्धम्‌ शोहियममिरूपं तद्धिन्म्‌॥ लेहोऽनुणस्तद्धिममिति पूद्रव्यत्वं निषिद्धम्‌ तथा छायाऽदीपिस्तमो ध्वान्तं तदुभयभिन्नमिति किंचिदतिरिक्तत्वशङ्खा निरृता तथाऽवाखनाकाशमिलय- द्रव्यत्वं निषिद्धम्‌ असु ता वासनासङ्गदशेनात्तदात्मकपिलयत आह- असङ्गम्‌ अरसमगन्धमित्यरूपाद्पलक्षणपरम्‌ चश्चभिन्नं विद्यते चश्चर्यस्येति वाऽचुष्कम्‌ तथाऽश्रोत्रमवागमनः एतत्स्ेन्दियानिषेधोपरक्षणपरम्‌ इततिरूपिङ्ञानरक्षणं तेनो विद्यते यस्येत्यादि नभर्थः पवेवत्‌ भराणोऽ-

< ब्राह्मणम्‌ | शृहदारण्यकोपनिषत्‌ १३५

मयुखममात्रमनन्तरमबाद्यं तदश्नाति किंचन तदश्नाति कश्चन एतस्य वा अक्षरस्य प्रशासने गामं सूयाचनद्रमसो विधृतो तिष्ठत एतस्य वा अक्षरस्य प्रशापने गामि वाण थिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य ्रसासने गागि निमेषा मुहूती अहोरात्राण्य- धमासा मासा ऋतवः संवस्सरा इति विधृता- स्तिष्न्येतस्य वा अक्षरस्य प्रशासने गामि प्राच्योऽन्या नद्यः स्यन्दन्ते भेतेभ्यः पवतेभ्यः प्रतीच्योऽन्या यां यां दिशमन्वेतस्य वा अक्ष- रस्य प्रशासने गागं दृद्तो मनुष्याः प्रशसन्ति

(५८ जगनि = कोका या ना जा कन्न

ध्यास युखं॑प्रसिद्धम्‌ भीयते येन तन्मात्र मानं मेयान्वयसूपम्‌ अन्तरं ख््रिम्‌ विद्यते बाहं यस्येत्यवाह्यम्‌ अपरिच्छिकनमिति यावत्‌ अनात्मव्यक्तीनामानन्त्येन भत्येकं निषेधाशक्तेरमोकभोग्यात्मनेकीकृत्य निषे- धति- नेति तदक्षरं किचन किंचिदपि विषयं नाश्नाति यङ्क कश्चन कोऽपि ोकस्तदक्षरं नाश्नातीस्यथेः

एवमशेषविरोषणनिषेधावधित्वेन तत्साक्षित्वेन चाक्षरास्तित्वे सिद्ध इदानीं तस्यैवाऽऽवि्यकेशितव्यसंबन्धादीश्वरात्मभ्रतस्यास्तित्वमनुमानविषयाऽऽद-- एतस्येति हे गार्ग्यतस्योक्तरूपस्याक्षरस्य मरशासन आङ्ायां सूयाचन्द्र मसौ विधृती नियमितौ तिष्ठतो वर्तते भरत्यादिवत्‌ तथा यदक्षरमश्ासने दाबापृथिग्यौ विधते तिष्ठतो हस्तन्यस्तपाषाणादिवत्तदस्ति तथा निमेषा दयः काछावयवाः सर्भैजनिमतः कट्यितारो गणकवद्यस्य परशासने विधता- सितष्ठन्ति तदस्ति तथा प्राच्यः परागश्चनाः पूवेदिग्गमना अन्या गङ्गाच्या नचः तेभ्यो हिमवदादिभ्यः पर्वतेभ्यः स्यन्दन्ते सरवन्ति तथा प्रतीच्यः भतीची- दिग्गमनाः सिन्ध्वा नवोऽन्याश्चयायानद्योयां यां दिशमनुपरृतास्ता यद्षरभशासनादथ्ापि तयैव भरवतेन्ते तदस्ति तथा ददतो दुः खानितानगो- हिरण्यादीन्यच्छतः पुरुषान्तुष्या हिरण्यदा अमृतत्वे भजन्त इतिपमा णङ्ञाः भरदौसन्ति स्तुति कर्ते तथा चैतस्य परशंसनस्य फलसेबन्धपूवेक-

१३६ निलयानम्दबिरचितमिताक्षराख्यव्याख्यासमेता-- [तृतीयाध्याये -

यजमानं देवा दीं पितरोऽन्वायत्ताः थो वा एतदक्षरं गा्ग्यविदिलाऽसिमीके , जुहोति यजते तपस्तप्यते बहूनि वषसह- व्ाण्यन्तवदैवास्य तद्भवति योवा एतदक्षरं गा्विदिवाऽस्माहोकाखति कृपणीऽथ एतदक्षरं गामि विदिखाऽस्माह्छोकासेति बरह्मणः १०॥ तदा एतदक्षरं गार्ग्यदृष्टं षश्च श्रोत्रमतं मन््रविज्नातं विज्ञात्‌

त्वेन तत्वर्जक्षरं सिद्धम्‌ स्वातशयेण देवादिकतंक एव फटसंबन्ध इति वाच्यं तेषामपीश्वराधीनत्वादित्याह--यजमानमिति देवा इन्द्रादयोऽन्यथा जीवितुं समथा अपि जीर्न निमित्तीकृत्य पुरोडाशाद्यपजीवनधैयोजनेनानीश्व- रमपि यजमानमन्वायत्ता अनुगताः तथा पितरोऽयमादयो दर्वी द्वीहोमम- न्वायत्ता इति संबन्धः तथाच देवादीनंमेतार्यीनषटच्याश्रयणमक्षरास्तितत चिङ्गमिल्यथंः

किच यदज्ञानङ्नानाभ्यां संसारणुक्ती तदस्त्यक्षरमिति साधयितुं कर्मणामेव मोक्षदेतुत्वमिति पक्षं निराकरोति--यो वा इति हे गागि योवै कशित्पुरुष एतदक्षरमविदित्वाऽविज्नायासिमन्कमरोके जुहोति देवतोहेशेन संकदिपतं द्रव्यमप्नौ प्रक्षिपति यजते देवतोदेशेन द्रव्यं संकस्पयति तपश्वान्रायणारि तप्यत आचरति यद्यपि वहूनि वषेसहस्राणि तथाऽप्यस्य कर्स्तत्साङ्गमपि क्रियमाणं कमौन्तवदेषान्तवत्फलकमेव भवति नित्यमोक्षफलकम्‌ तथाच हेगागियो वा पतदक्षरमहं ब्रह्मास्पीलयविदित्वाऽस्माकर्भलेकाल्मैति भियते कमी कृपणो दीनः पणीकृतदासवत्कमंफलस्यैव भोक्ता मोक्षस्य अथ तु एतदक्षरं शुल्याचार्योषदेरतोऽहं ब्रह्मास्मीति बिदित्वाऽस्प्रा्ठीकालैतिस , ब्राह्मणो बह्म भूतो मुक्त इत्यथः ४०

अथाक्षरस्येश्वरत्वोपाधिविनियुक्तं स्वाभाविकं स्वरूपमाह--तद्रा इति हे गागि, एतद तदक्षरमस्थूटादिवाक्येनावगमितमदृष्टं केनचिन्न दं दश्यविषय- तवात्स्वयं तु दष दृशिस्वरूपत्वात्‌ एवमशरतं शरोतरिल्यादि व्यारूयेयम्‌ तस्य

भथ भन कनः कन्‌ ~ = > कनन

क. ग. वननिमिततां कृपणां वृत्ति चरुपु" ¦ क. ग. "नामपि मनुष्याधीनत्वादेता" 1 `

ब्रह्मणम्‌] बृहदारण्यकोपनिषत्‌ १३५७

नान्यदतोऽस्ति द्रष् नान्यदतोऽस्ति श्रोतु नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विन्नात्रे- तस्मिन खल्वक्षरे गार्ग्याकाश्च तश्र प्रोत- शेति ११॥ सा होवाच ब्राह्मणा भगवन्त- स्तदेव बहु मन्येध्वं यदस्मात्रमस्कारेण मुच्येध्वं वे जातु युष्माकमिमं कथिद्रह्यो्यं जेतेति ततो वाचक्रव्युपरराम १२॥ इति ृषदारण्यकोपनिषदि तृतीयाध्यायस्याष्टमं बयणम्‌

नानात्वशङां निराकरोति- नेति अस्माल्यङृतादक्षरादन्यद्रष्र दर्शन क्रिया- कै नास्सेतदेव तत्क समानमन्यत्‌ एषं सजातीयस्वगतनानात्वे निराह्न- ल्येदानीं विजातीयानामनात्मनां रज्भजंगादिवत्परिकिरिपितत्वपदशनेन तन्ना- नात्वगुपसंहारव्याजेन निषेधति पएतसिमक्च खल्वक्षरे गार्ग्याकाश ओतश्च भोतथेप्युक्ताथम्‌ ११॥ |

सोक्तपश्चद्रयनिणंयश्रो्री गाग्युवाच हे ब्राह्मणा भगवन्तः प्रश्नौ चेन्गहं वक्ष्यति तदा वै जातु युष्माकमिमं कशिद्रहयोदं भेतेति युष्मान्मति पाक्त यन्मम वचनं तदेव वचनं बहु मन्यध्वं बहुमानाविषयं ङुरुध्वं प्रमाणी कुरुध्वं यद्यस्माहुव॑चौ प्रश्नाषनेनोत्तरितौ तस्मादस्मायाज्ञवस्क्यान्नमस्कारेण मुच्येध्वमस्मे नमरकारं इत्वा अनुज्ञां भाप्य युयं मृच्यध्वमस्य पराजयो मन- ५० शङ्नीयः तत एवं ब्राह्मणानां हितोपदेश्षानन्तरं वाचक्रव्युपरग-

मेत्यथः १२॥

इति बृहदारण्यकव्याख्यायां मिताक्षरायां तृतीयाध्यायेऽष्टमं गािराह्यणम्‌ < |

पयल्नयतेवतागयतः (ल जरयायालजम)।

एवं यत्साक्षादिलयादि पस्तु सवोन्तरत्वनिरूपणद्रारा साक्षित्वांदिकमा-

धिकं ब्राह्मणत्रयेण निधोरितमिदानीं यदन्तयौमित्राह्मणे यः पृथिव्यामिलया-

दिश्रृत्या नियम्यसवोपेक्षया कारणात्मनो नियन्दत्वमुक्तं तदत्र पूर्वोक्तथका-

रानुसारेण पाणसमानशब्द्ाभ्यामतृच वदेवाऽऽरम्ग्य नियम्यदेवताविक्ेष- &

१३८ निल्यानन्दबिरचितमिताक्षराख्यव्याख्यासमेता-- [तृतीयाध्याये

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा यान्नवल्क्येति हैतयेव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते अयश्च भरी शता प्रयश्च सहसेयोमिति दोवाच कयेव देवा याज्ञवल्क्येति अयश्चिशशदियो- मिति होवाच कयेव देवा याज्ञवल्क्येति षडियोमिति होवाच कत्येव देवा यान्नवल्क्येति अथ इयोमिति होवाच कयेव देवा याज्ञ- वल्क्येति दाषियोमिति होवाच कयेव देवा यान्नवल्कयेत्यध्यर्थं इत्योमिति होवाच कप्येव देवा यज्नवल्क्येत्येकं इत्योमिति होवाच कतमे ते अयश्च त्री शता अयश्च तरी सहसेति ॥१॥

वयन नक

कनवममनपक

विस्तारस॑कोचोक्तिदवारा साक्षितवादि रूपमात्मसंबन्धितया सान्नषाभिर्णेतुं न्नाक- द्यब्राह्मणमारभ्यते- अथेति अथानन्तरमेनं याङ्घवल्क्यं शकरस्यापत्यं श्वाकल्यो विदग्ध इतयेवेनामा ब्राह्मणः पप्रच्छ हे याङ्ञवस्क्य कति कियत्संख्याका देषा इति एवं पृष्टः याज्ञवल्क्यो यान्तो यावर्संख्याक्रा दषा वैश्वदेवस्य शञ्चस्य निषि युच्यन्ते श्रुयन्ते तावतो देबान्दै- तया वक्ष्यमाणया निविदा निवेधते श्ञाप्यते संख्याऽनयेति निवित्तया प्रतिपेदे तवान्‌ तान्येव निति्संह्ृकानि .मश्रपदानि दरयति- ज्य शति। रय देबाज्ञी दता भ्रीणि हतानि पुनल्यश्च जी सहस्रा जीणि सहस्रागि। श्यं॑तु मध्यमसंख्या ब्हुवचनादुत्तमाऽनन्तसंरुयाऽप्युक्तेति वेदितव्याऽ- नन्ता वे विश्वे देवा इति श्रुतेः उक्तसंख्यां श्राकरयोऽङ्गी करोतीलाह-- ओिति हत्राचेति \ पुनस्तेषमिव देवानां संकोचविषयां संख्यां पृच्छति- कत्येव देवा याङ्गवरक्येति षट्ूमश्नान्मति क्रमेण अय्धिश्तषटत्रयो द्रावध्यर्ष एफ इति प्रतिवचन उक्ते सत्योमिटङ्गीकारोक्तिरिलर्थः अथ संख्येयस्व- रूपं च्छति कतमे जयश्च श्री धाता जयश्च जी सहसेतयुक्ता्थम्‌।॥

कव्याय ॥॥

~~~ (नक जएन

~ कः ख,ग, ध. पित्तर्‌'। , ,

1 ¢

ब्रह्मणम्‌} जहद्‌1रण्यकोपनिषत्‌ १३९

स॒ होवाच महिमान एवैषामेते अयश्िश्शस्वेव देवा इति कतमे ते अयिश्शदियष्टौ वसव एकादश रद्रा हादशाऽऽदित्यास्त एकषिश्श- दिनद्रशवेव प्रजापतिश्च अयश्रिस्याविति ॥२॥ कतमे वस्व इत्यश्च एथिवी वायुश्वान्त- रिक्षं चाऽऽदित्यश्च दयौश्च चन्द्रमाश्च नक्षाणि चैते वसव एतेष हीद्‌* सवे< हितमिति तस्मा- दसव इति ॥३॥ कतमेश्ट्रा इति दशेमे पुरुषे प्राणा जआसमेकादशस्ते यदाऽस्माच्छरी- रान्मत्यादुक्रामन्स्यथ रोदयन्ति तद्रोदयन्ति तस्माद्रा इति

एत्र पृष्ठो याज्ञवरक्यो होवाच किम्‌ एषां अयस्िरतो देवानामेते

जयश्च जी शरतेत्यादयो महिमानो चिभूतयः परमाथतस्तु जय्िशस्ेव देवाः ! कतमे ते ज्यखिशदिति शाकस्येन पृष्ट इतर आह--अ्टौ वसव पका- दश रद्रा द्रादशाऽऽदित्यास्त एत एकधिशदिन्दरमैव भजापतिशेति जयज्जिशौ ब्रयञ्खिशतां पूरणाविद्यथः॥ २॥ . एवं संकोचादिभूतसंख्यानिणेये कते संख्येयान्देवान्क्रमेण पृच्छति-- कतमे वसव इति उत्तरमाह--अ्निश्च पृथिवी वायुश्वान्तरिकषं चाऽश्दि~ ल्य दोश्च चन्द्रमाश्च नक्षत्राणि चेते वसवः कथं हि यस्मादेतेष्वरन्यादिषु कमफलसाधनात्मकं सर्व. वस॒ हितं स्थितं तस्माद्रसव इत्यथः

तथा कतमे रुद्रा इति पुरुषे शरीरिणीमे प्रसिद्धा दश भाणाः सनानेन्धिय- क्मेन्दियरूपा आत्मा मनश्च॑कादश एकाद चानां पूरणः कथमेषां. रदरत्वमिः त्यते आह--त इति यदा यस्मिन्काले मत्यीन््रियमाणाच्छरीरातते, पाणा इत्करामन्त्यथ तदा रोदयन्ति संबन्धिभूतान तत्तस्पिश्त्कान्तिकाङे यरद दयन्ति तस्पादुदरा इति सिद्धनिषैवनमदैनमिल्थः ॥४॥ . ` `

१क.प्‌, घ. दतां दे"

१४० निल्यानन्दविरचितमिताक्षराख्यन्याख्यासमेता- [तीयाध्यये-

कतम आदित्या इति हादश वे मासाः संव- त्सरस्यैत आदित्या एते हीद्‌र सर्वमाददाना यन्ति ते यदिद सर्वमाददाना यन्ति तस्मा- दादित्या इति ५॥ कतम इन्द्रः कतमः प्रजापतिरिति स्तनपित्लरेवेनद्रौ यन्नः प्रजापतिः रिति कतमः स्तनयिलुरियशनिरिति कतमं यन्न इति प्षवं इति कतमे षडिय- भिश्च एथिषी वाय॒श्वान्तरिक्षं चाऽऽदियिश्च द्यौधरेते षडेते हद सर्वर षडिति कतमे ते जयो देवा इतीम एष अयो छोका एष हीमे सवे देवा इति कतमौ तौ देवावियत्नं चेव

कतम आदित्या इति संबत्सरात्मकस्य कालस्य येऽवयवा वै प्रसिद्धा दादश मासाः स्वाभिमानिदेवताविशिष्टा एत आदिदयाः कथं हि यस्मादेते मासामिमानिनो देवाः पुनः पनः परिवतेमानाः भाणिनामायुरादीनाददानाः गरहन्त एव यन्ति गच्छन्ति ते यस्मादिदं सवेमाददाना यन्ति तस्मादादिस्या इति सिद्धोऽयेः

कतम इनदरः कतमः प्रजापतिरिति स्वनयितरमेयनादाभिमानिनी देवते- वेरो यज्ञः परजापतिः कतमः स्तनयित्तुरिति अरानिर्बज्ञापरपयांयं बलं तस्य मेघनादाभिमानीन्द्रनिष्रस्वादिन्द्रत्वम्‌ कतमो यङ्ग इति पशव इति। तेषां यज्गसाधनत्वादिलय्थः कतम षडिति अग्निश्च पृथित्री बायुश्वान्तरिक्षं चाऽऽदित्यश्च चोधर षडिति ।.दि यस्मा्रयस्जिशदायुक्तमिदं स्व देवजनातं षडेतेऽगन्यादय एव, तस्पाततेष्वन्तमृताः सन्तः षडेव देवा भवन्तीः ॥७॥ ` | कतमे ते जयो देवा इति इमे पएृषेकण्डिकोक्तपृथिव्यन्तरिक्षदरूपा एव त्रयो छोकाः क्रमेणाभिषाय्वादित्यात्मनेकीकृलय जयो देवा इत्युच्यन्ते कर्थ हि यस्मादेषु तरिषु रोकेष्विमेऽभिवाय्यादित्यान्तभेताः स्वे देषा बतेन्त श्त्याधाराधेययोरमेदात्तथोक्तपित्यथ; कतमो तौ द्रौ देवाबिलयन्नं चेव

९, ब्राह्मणम्‌] बृदारण्यकोपनिषत्‌ २४१

प्राणश्चेति कतमोऽध्यधं इति योऽयं पवत॒ इति तदाहूर्यदृयमेकं इवेव पवतेऽथ कथमध्यधं इति यद्स्ििद्‌ सर्वमध्यारप्रोतिनाध्यधे इति केतम एको देव इति प्राण इति ब्रह्म स्यदियाच- षते प्रथिव्येव यस्याऽऽयतनमभ्निरेको मनोज्योतिर्यो वै तं परुषं विद्यास्सर्वस्याऽऽतनः प्रायणध् मस वै वेदिता स्याद्यन्नवल्क्य वेद वा अहं तं पुरुषः सर्वस्याऽऽत्मनः परायणं यमास्य

ऋक आणप्ेति अतरैवोक्तदेवानामन्तरमाब इत्यथः कतमोऽध्यधे इति योऽयं बा्ठो वायु; पवते बाति सोऽध्यधं इयथः तत्तत्राध्यर्धशब्दस्य वायुविषयत्व उक्ते सति शाकल्यादयो वादिन आहु- श्ओोदयन्ति किमू यतोऽयं वायुरेक एव प्रवते वात्यथातः कथमिवाध्यधं इति दाङ्किते योगमाभिल्य परिदरति--यदिति यदस्मादं स्िमिन्वायो सतीदं सर्प चराचरपध्यधिकमार्भरोदु द्धि पापत्तेन हेतुनाऽध्यर्धो वायुरित्यथः कतम धको देव इति प्राण इति कोऽसाविद्यपेक्षायामाह--स इति प्राणो ब्रह्म सूप्रासरूपेण सर्थकार्यणां भरणात्कारणभ्रतो ब्रह्मेति भण्यते तस्मात्त प्राणं ब्य त्यदिति परोक्षाभिधायकेन शब्देनाऽऽचक्षते भाणविदः साक्षाभिरदष्मश- क्यत्वादित्यथेः तदेष संकोचषिस्ताराभ्यां भाणखसूपगुक्तं तस्यैवेदानीं पुनरष्पा मेदां ध्यानसौकयर्थियुच्यते-पृथिवीति पृथिष्येव यस्य देवस्याऽऽयतनमान्नयः दरीरमनिर्छोको लोकयत्यनेनेति रोको लोकनसाधनं यस्य मनोञ्यो तिज्यांतिः- शब्दाभिपेयं विज्ञानं संकल्पधिकरपात्मकं भरति हेतुभूतं यस्य पनः कथंभूतं पृथिन्यभिमानिनं पुरुषं सवैस्याऽऽत्मनः शरीरस्य बीजस्थानीयपितृजास्थिम- ल्लादुक्ररूपस्य॑ कारणस्य परायणं परमाश्रयसतं थिर ठयभिपानिनं पुरुषं यो चै विद्यात्स वै वेदिता विद्वान्स याज्ञवस्कयेति मः य्येतद्रेदनेन पाण्डिलयं स्यात्त त॑ पुरुषं सर्स्याऽऽत्मनः परायणमात्थ कथयसि तं

५ख.ग. घ. ङ. "स्य कर"! र्‌ ग. ध. हे याज्ञवत्कयवे।३ ग. श्स्याव्‌ इति व्वे्ताह हे दारकस्य त्वं |

१४२ निल्यानन्द विरचितमिताक्षराख्यव्याख्यासमेता- [ततीयाध्याये- `

एवायर शारीरः परुषः एष वदैव शाकटय तस्य का देव्तेयमृतमिति होवाच ॥१०॥ काम एव यस्याऽऽयतन\ हृद्यं छोको मनोज्योतिर्यो वै तं पुरूपं विदास्सर्वस्याऽऽ- ` समनः प्रायणश वेदिता स्याद्याज्न- वल्क्य वेद्‌ वा अहं तं पुरुषर सर्वस्याऽऽत्मनः परायणं यमात्थ एवायं काममयः पुरुषः एष वदैव शाकल्य तस्य का देवतेति श्चि

इति होवाच ११

ना कज 9, णा -म-७->

मजने

पुरुषमदै वेद वे वेदेबेतिमुनिवचनानन्तरं यदि बेत्थ तं बहि ता फिमिशेषणोऽ- सावितिश्ुतिद्र्टव्यशाकरयपश्नानन्तरमकत्तरमाह--य इति। एवायं मरसिद्धः शारीरः षरीरे पाथिवांगमात्रे भो जनकत्वेन स्थतो मातृजत्ववसरुधिरल- प्षणकोशभ्रयरूपः शारीरः पुरुषः एष त्वया पृष्टः। एतावता समाप्तं दक्षनमिति मन्यमानं शाकरयं भत्याह-- देति हे श्राकस्य वदैव पृच्छैव यथत्र प्रष्टव्यं विदोषणान्तरं जानासि एवं सं्षोभितः शाकल्यो ऽमर्षवदोनाऽऽह- तस्येति तस्य मातृनकोशजयात्मकस्य शरीरस्य का देवता किमुत्यत्तिकारणमनर प्रकरणे देवताशब्देन सव्रोतपत्तिकारणस्यैव विवक्षितत्वात्‌ तं मति युनिराहेति श्ति- रस्मान्मदयाह--अएतमिति होवाचेति रोहितादितुभूतो मातृनग्धाभ्नरसोऽ- मृतमित्युध्यते तत्कारणमित्युवाच याज्ञवल्क्यः तथाच या सामान्याश्रिता पाकरयपृच्छा पृथिन्यभिमानिनी देवता सैव मातृनकोशत्रयात्मनाऽवस्थितेति मुनिना विशेषाश्चितोक्ताऽतो भ्नभतिवचनयर्वेयाधिकरण्यप्‌ सामान्यतो ऽ- यमेवाथः सर्वषु पर्यायेषु बोद्धव्यो मिरषस्तु कथ्यते १०॥

काम इति कामो योपित्समागमेच्छा हृदयं द्धिः लोक आरोक स्तन हि सर्वे पदयति कामायतनस्य देषर्य विशेषायतनमपि काम, एवेत्याह--य एवायापति काममयः कामायतन एवावच्छदान्तराभाषात्‌। तस्योछततिकारणं पृच्छति---तस्येति तस्य कामस्य का देषता किमुत्पत्तिकारणमिति पृषे जिय

इति हाबाच | ब्नीतो हि कामो जायत इत्यर्थः | १४१॥ ` --- |

९.ब्रह्मणस्‌। ., . . बृदारण्यकोपानिषत्‌। ... . १४३

रूपाण्येव यस्याऽऽयतनं चक्षुखोको मनोभ्यो- तियो वे तं पुरुषं विद्यात्र्वस्याऽऽस्मनः परा- यण वै वेदिता स्यादयाज्नवस्क्य वेद वा अहं तं पुरषः सवैस्याऽऽत्मनः परायणं यमात्थ एवासावादिये पुरुषः एष वदेव शाकल्य तस्य का देवतेति सत्यमिति होवाच १२॥ आकाञ्च एव॒ यस्याऽऽयतनः श्रोत्रं रोकीं मनोज्योतिर्यो वे तं एरष विद्यास्सर्वस्याऽऽसनः परायणश् वे वेदिता स्यादयाज्ञवल्क्य वेद षा अहं तं परुष स्व॑स्याऽऽ्मनः परायणं यमात्थ एवाय श्रोत्रः प्रातिश्चुकः पुरुषः सं एष वदैव शाकल्य तस्य का देवतेति दिश इति होवाच ॥१३॥ तम एव यस्याऽऽयतनः हृदयं रोको मनोभ्योति्यो वे तं एरषं विद्या- त्सर्वस्याऽऽस्मनः परायणश्स वे वेदिता स्याद्या ज्ञवल्क्य वेद्‌ वा अहं पुरुषः सस्याऽऽ त्मनः प्रायणं यमात्थ एवायं छायामय पुरूषः सत॒ एष वदैव शाकल्य तस्य का देवतेति मत्यरिति होवच १४॥ रूपाणीति रूपाणि शुष्कादीन्यभास्वराणि तैः स्वपकाशनायाऽऽदित्ये रवि पण्डे पुरूषो विशेषायतन आरब्धस्तस्य सत्यशब्दितिमध्यातमं ` चक्चरुत्पाद्क चक्षाः सूर्या अनायतेति शरुते; १२ आका्च इति भत्रे भवः भ्रौत्रस्तत्रापि परतिभ्रवणवेखायां विशेषतो भव तीति भरातिश्रत्कस्तस्योतपत्तिकारणं दिशो दिशस्तत्राधिदेवततमिति श्रुतेः॥*२॥

. , तमःइति तमः शबैराचन्धकारस्तदाभितस्य विश्रेषायतनं छयाऽज्ञानं तन्पयस्योत्पादको मृत्यसीश्वरो मस्यनैवेदमाषतमासीरिति शते; ॥.१४.॥ `

१४५ निलयानन्दबिरचितमिताक्षराख्यग्याख्यासमेता-- [तृतीयाध्याये -

रूपाण्येव यस्याऽऽयतनं चक्ुखोको मनोज्यो तिर्थो वै तं पुरुषं विद्यास्सवस्याऽऽ्सनः परा- यणश वै वेदिता स्यादयान्नवल्क्य वेद वा अहं तं पुरुषर सर्वस्याऽऽपमनः परायणं यमात्थ एवायमाद््चौ पुरूषः एष वदैव शाकंल्य तस्य का देवतेव्यसुरिति होवाच।॥१५॥ आप एव यस्याऽऽयतन हृद्यं रोको मना- व्योरतिर्या पै तं परुषं विद्यास्वस्याऽऽत्मन परायणश वे वेदिता स्यादाज्ञवल्क्य वेद्‌ षा अहं तं पर्ष सवस्याऽऽर्मनः परायणं यमासथ एवायमप्सु पुरुषः एष वदेव ललाकलस्य तस्य का देवतेति वरुण इति होवाच १६॥ रेत एव यस्याऽऽयतन हृद्यं शोकं मनोज्योतिर्यो वै तं पुरुषं विदारसर्षस्याऽऽ त्मनः परायण वै वेदिता स्याद्यान्न- वस्क्य वेद्‌ वा अहं तं परूषर सवस्याऽऽस्मन परायणं यमात्थ एवायं पुत्रमयः प्रषः एष वदेव शाकल्य तस्य का देवतेति प्रजाप- तिरिति होवाच १७

रूपाणीति रूपाणि भास्वराणि आदशे भतिषिम्बाभ्रये पुरुषस्तस्य त्पादकोऽसुः प्राणस्तेन हि बङापरपयायेण निधृष्यमाणे दर्पणादौ प्रतिबिम्बो दय उत्पद्यत इयथः १५॥

आप इति अप्सामान्याभितोऽप्सु विशेषभूतासर वाप्यादिगतास वतमानः पुरुषस्तस्यात्पादको वरुण इति प्रसिद्धम्‌ १६॥

रेत इति पुतरशब्देन पितुजातान्पस्थिमलाश्चकाणि -तस्योत्पादकः प्रना- पतिः पितेलयथेः ‰७ | | |

ब्राह्मणम्‌ ] शृददारण्यकोपनिषत्‌ १४५

शाकल्येति होवाच यान्नवल्क्यस्वा९ स्विदिमे ब्राह्मणा अङ्गरावक्षयणमक्रता इति ॥१८॥ याज्ञवल्क्येति होवाच शकल्यो यदिदं इ~ ` पश्चारानां ब्रह्मणानत्यवादीः किं ब्रह्म विह निति दिशो वेद्‌ सदेव; सप्रतिष्ठा इति यदिशी वेत्थ॒ सदेवाः सप्रतिष्ठाः १९ रिडव- तोऽस्यां प्राच्यां दिश्यप्षीयादियदेवत इति

एवपष्टधा प्रमिभक्तः प्राणदेवः सूत्रात्मा सामान्यधिेषावच्छेदेन तत्कारणा- तना तिधा विभक्त इत्युक्तं तस्येव पनः पश्चा पश्चदिग्विभागेन ध्यानं वक्तव्यमिदयेतदर्थ श्रतिः मवतैत इति श्रौती संगतिः तत्र युनिरवरिष्ट यद- ` प्यस्य तन्मां पृच्छत्विति चेति निधाय तुरष्णीभ्र॒तं शाकरयं प्रहेणेवाऽअवेदय- न्ाह--यदरा ुनिरतिपभश्चादन्ं पदयन्करूणयाऽऽह--श्ञाकटयेति। हे शाकल्येमे ब्राह्मणा; सिविद्धितके चनं सखाङ्गारावक्षपणपङ्गारा अवक्षीयन्ते निरुध्यन्ते यर्सिमस्तदङ्गारावक्षयणं संद॑शनाद्यक्रता इति श्ुतिप्रिचाराथौऽक्रत कृतवन्त इति याह्ञवरसक्य उवाच स्वं त्वङ्गारस्थानयेन मयाऽऽत्मानं दह्यमानं जाना- सीति भावः १८ |

एवमुक्तं दितोपरेशं शाकरयो पिपत शृदीत्वा चोदयतीदयाह - याह्ञ- वरक्येति हे याहवस्क्य त्वं कुरुाश्ाखानां ब्राह्मणान्यदिदमत्यवादरत्युक्त- धानसि स्वयं भीतास्त्वायङ्गारावक्षयणं कृतवन्त इति तत्कि बरह्म विद्रान्सनेवं ब्राह्मणानधि्लिपसीति श्नाकल्य उवाच एवयुक्तो याज्ञवस्क्यो मम दिग्वि- षयं ब्रह्महानमस्तीद्याह-दिश्च इति दिशो वेद जानामि केवलं दिख्ात्र ल्ानेऽपि तु सदेवा देवैरधिष्ठातृभिः सह वतमानाः समतिष्ठाः प्रतिषठाभिः सह वतमाना इति य॒न्युक्तं शाकर्योऽनू् पृच्छति--यदिति यद्यदि सदेवाः सपतिष्ठा दिशो वेत्थ जानाति १९ |

तहि हे याज्ञब्रस्क्य त्वमस्यां प्राच्यां दिशति शिदेवतोऽति कां देवता यस्यासौ किंदेवतः कयाऽधिष्ठातृदैवतया सं भाचीरिशरमेण संपन्न इति यावत्‌। अस्याः का देवतेति रष्टव्येऽप्येवं प्रश्नकरणं तु मुनेदिमुपासनातादात्म्यसंप- सतिरिरैव जातेति बोधयितुम्‌ इतर आह-आदित्य इति भाच्यां दिधि

ग्‌. घ. "देनेत'

१%

१४६ निलयानन्दविरचितपिताक्षरास्यव्याख्यासमेता-- [तृतीयाध्याये

आदित्यः कस्मिन्प्रतिष्ठित इति चध्ुषाति ` कृस्मिन्न चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्ष षा. {हि रूपाणि पश्यति कस्मिन्र रूपाणि प्रति- षएितानीति हदय इति होवाच हदयेन टि रूपामि जानाति हृदये दयेव रूपाणि प्रतिषि. तानि भवन्तीयेवमेवेतदयाज्ञवल्क्य २० किंदेवतोऽस्यां दक्षिणायां दिश्यसीति यमद्वत इति यमः कस्मिन्परतिष्टित इति यन्न इति कस्मिन्न यन्नः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्न दक्षिणा प्रतिष्ठितेति श्रद्धायामिति थद्‌ दयेव श्रद्तेऽथ दक्षिणां ददाति भ्रदायार लेव दक्षिणा प्रतिष्ठितेति कास्मिनच्च श्रद्धा प्रति-

घमाऽऽदित्यो देवता यस्य सोऽहमादित्यदेबतस्तया प्राची दिश्रूपत्वमापन्न इति यावत्‌ अथ प्रतिष्ठां पृच्छति-स आदितः कस्मिन्पतिष्टत इते स्वोत्प- त्तिकारण एव प्रतिष्टितत्वमाह-- चक्षुषीति चक्षोः सयो अजायतेति श्चतेः पुनश्चक्षुरुत्पादकं पृच्छति--कस्मिक्र चश्ुः प्रतिष्ठितमिति उत्तरमाह- रूपे ष्विति अत्र हेतुमाह-- चक्षषा हि रूपाणि पयतीति अतो रूपारब्धं चक्ष- व्यञ्ञकस्य व्यङ््थसमानजातीयत्वात्‌। रूपोत्पादकं पृच्छति-कसिमन्न रूपाणि ्रतिष्ठितानीति उत्तरमाह-हृदय इति होवाच हदयस्थवुद्धौ अत्र हितुि यस्माद्धदयेन तस्स्थबुद्धया सवाणि सूपाणे जानाति स्मरति बुद्धभिन्नमनो मात्रकटिपतानीति यावत्‌ तस्माद्दये ह्येव स्वणि वासनात्मकानि सूपाणि प्रति्ितानि भवन्तीत्युपसहूते शाकल्योऽङ्गी करोति- एवमिति हे याश्ञव सकयेतच्छदुक्तमेवमेव मयाऽप्येवं ज्ञायत इत्यथे; २०

एवमेव सवेत्र सामान्यतोऽर्थो बोद्धव्यो विशेषस्त कथ्यते--किदेवतोऽ- स्यामिति यमो धमराजो यत्ने परतिष्टितिः। यमो हि दक्षिणां दिश येन यजमानो जयल्यतः कारणे हि कायेपरतिष्ठा युज्यते यज्ञश्च दक्षिणायां भरति- षितः तया हि यङ्ग निष्कीयत ऋषिभ्यः दक्षिणा श्रद्धायां भक्ति-

ब्राह्मणम्‌ | बृहदारण्यकोपनिषत्‌ | १३७

` ष्ितैति हृदय इति होवाच हृदयेन दहि भरदा जानाति हृदये देव श्रद्धा प्रतिष्ठिता भवतीरये- वभेवेतदयान्नवल्क्य २१ किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति वरुणः कसिमिन्प्रतिष्ठित इयप्िति कस्मिभ्वापः प्रति- ता इति रेतसीति कसििन्न रेतः प्रतिषितमिति हदय इति तस्मादपि प्रतिरूपं जातमाहुददया- दिव सप्रो हृदयादिव निमित इति हृद्ये दयेव रत प्रतिष्ठितं भवतीस्येवमेवेतयाज्ञवल्क्य २२॥ किदेवतोऽस्यामुदीच्यां दिश्यसीति सोमदेवत इति सोमः कस्मिन्प्रतिष्ठित इति दीक्षाया- मितिं कस्मिन्न दीक्षा प्रतिितेति सस्य इति तस्मादपि दीक्षितमाहुः सस्यं वदेति सस्ये दयेव दीक्षा प्रतिष्ठितेति कसिमन्र॒ सयं प्रतिष्टितिमिति हदय इति होवाच हृदयेन हि सस्यं जानाति हदये दयेव सत्यं प्रतिष्ठितं भवतीत्येवमेव॑तया-

कनामा

सहितदित्सत्वटक्षणायामास्तिक्यबुद्धां शरद्धा हृदयष्टत्तिरतो दृदये प्रति ष्टितेदयथः >१॥

किमिति वरुणोऽप् प्रतिष्ठितः श्रद्धा वा आपः श्रद्धातो वरुणमरखजतेति श्रतेः आपश्च रेतसि रेतसो ह्यापः ष्टा इति श्चुतः तच हये तत एव हि कामिनो रेतः स्कन्दति कामश हृदयष्टात्तेः सा हत्तिमति तिष्रलयेव अत्रेव लोकपरसिद्धिमाह-तस्मादपीति तस्मादेव परतिरूपमनुरूप पुत्र जात माहुलोकिकाः अस्य पितुहृदयादिवायं पएज्ः खपरो निरतो हृदयादिव नि्ित इत्यथः २२ | |

किमिति सोमदेवत इत्यज्र सोमलता सोमदेवतां चैकीकृत्य निर्देशः सोमो दीक्षायां दीक्षिते हि यजमानः सोमं कीणाति। साच सदये यस्मा- त्मतिष्ठिता तस्मादपि तस्मादेव दीक्षितं सद्यं बदेद्याहः कारणनाश्े कार्यनाशो

१४८ नयानन्दविरचितमिताक्षराख्यल्यार्यासमेता -- [दिती या्वाय-

ल्रवल्क्य २२३ किंदेवतोऽस्यां धरवायां दिश्यसीत्यभ्भिदेवत इति सोऽिः कसिन्प्रति- छित इति वाचीति कस्मिन्न्‌ वाकप्तिशितेति ` हदय इति -कस्मिच्च हृदय प्रतिष्ठितमिति॥२९॥ अर ्किति होवाच याज्ञवल्क्यो यवरैतद्न्य- ` त्रास्मन्मन्यासे यद्टथेतदन्यत्रास्मस्स्याच्छानी वैतदर्थयाश्ि वैतदिमध्नीरन्निति, २९ कसिन् खं चाऽऽस्मा प्रतिष्ठितौ स्थ इति प्राण इति कसचन प्राणः प्रतिित इत्यपान इति कसिन्वपानः प्रतिष्ठित इति व्यान

पियानो पं =

मा प्रदिलयमिप्रायवन्तः प्ष्डिता इत्यर्थः >३॥

किमिति मेरो; समन्ततो बसतामब्यभिचारादूभ्वौ दिश्धेतयुच्यते तस्यां ्रकाश्चभूयस््वादि्दवता षाचि। साच हृदी लः २४

एवमायटितीयादिपश्चमादिकपर्यायक्रमेण रूपकमेनाननां समैनगदात्मकानां मनोविलाससूपल्वादथान्मनोदारा हृुपसंहार उक्तस्तच सवोतमकं हृदयं कस्मि पतिष्टितमिति पृष्ट उत्तरमाद-- अह्धिक्केति अहनि खीयत इति वयुतपत्ृनं तवं पेतीभूतोऽसीति लक्ष्यते यतो यत्कचिरमतवद्धाषस इति मेत- नाञ्ना चाकरं संबोपयन्याहबर्य उवाच यभ्रेतदृधृदयं रीरस्याऽऽ- त्मभृतमस्मदस्मत्त एतस्माच्छरीरादन्यत्र बतेत इति यदि मन्यासै मन्यसे तदा करीर पृतमेव स्यादिति शेषः एतमेव विशंदयति--यदिति। यथ्यदि धेत- ददयमस्मच्छरीरादन्यत्र स्याद्धवत्द्‌ा श्वानो तच्छरीरमधुभक्षथेयु; वधांसि बरा पक्षिणो बा धाय एतच्छरीरं विमथ्नीरन्विरोढयेयुधिकर्षैर मतः दारीर शुष हृदयं प्रतिष्ठितं तदपि हदय इत्यथा कितव ¦ २५ `. एवन्योन्यभतिष्टितयोः स्थल्ष्मशरीरयो; कायैत्वात्ते अपि शूत्र अतिः हिते इवि पृच्छति--कस्मि्निति। कस्म त्वं श्ररीरमात्मा दृदयं चेत्येतौ युषां भतिषठितौ स्थ इति पृष्ट उलरमाह--राण इति भाण उवे स्यास्मके भतिष्ठितः ( तौ )। चापानेऽधोततिूपेऽन्यथोध्वेमे गच्छेत्‌ सष चापानो भ्याने मरध्यस्थदततिरूपेऽन्यथो मयो रूष्वीधोगमनमेव भवेत्‌ षं

ब्राह्मणम्‌ | बृहदारण्यकोपनिषत्‌ १४९

इति कसि व्यानः प्रतितं इत्यदान इति कास्मन्नदानः प्रतिष्ठित इति समान इति एष नेति नेत्यासाऽग्रू्यो हि ग्रह्यतेऽशीर्यो हि शीयतेऽङ्गो हि सज्यतेऽभितो

थते रिष्यति एतान्यष्टावायतनान्यष्टौ रका अष्टो देवा अष्टौ पुरुषाः यस्तान्पुर्‌- षातिरुद्य प्रसयद्यायक्रामत्तं खौ पनिषदं पुरषं

1 ्यान उदाने नाभिस्थटृत्तिरूपे कीरुकस्थानीये चरयाणां बन्धनसूपे चोदानः समाने सूत्रारमश्चब्दवाच्ये सोऽप्यन्तयीमिगि सोऽप्यक्षरे कृटस्ये ब्रह्मणीलयप्यथ।हश्गितमेवेति पत्वा शतिः स्वयुखेनेव तस्य ब्रह्मणः स्वशूप माह-स इति यः सृत्राभ्रयान्तयांमित्वकस्पनाथिष्ठानथतः परभात्मैष रलयगाप्मेव पूतामूतेब्राह्मणे नेति नेतीत्येवं सकरोपाधिनिषेधेन निष्ट आत्माऽग्ृह्यः करणागोचरः कृतो हि यस्माच्छब्दपत्यययोः प्रहसिनिभित्तस कलकाययधमातीतत्वानन गह्यते तथाऽशीर्योऽप्षयपर्मरहितो हि यस्मान्न शीर्यते नापरणेयते शरीरादैरेव तद्धमत्वात्‌ तथाऽघङ्गः सङ्कित्वधमहीनो हि यस्मान सज्यते केनचित्सह संबध्यते मूतेस्यैव तद्धमेत्वात्‌ तथाऽसितोऽबद्धो बह्मा भ्यन्तरश्न्यो व्यथते यस्मादेवमादिरधमे रहितस्तस्माश्र रिष्यति विनदयतील्यथः। अथ पुनः पृत्रामेवांऽऽख्यायिकामनुमल्यायं मेतीभ्रतो ग्रह्मवित्सन्नेव मां ब्रह्म पृच्छतीति सापराधित्वं संपादयितुं मनिः पृच्छति- एतानीति एतान्युक्तानि पृथिव्यादीन्यष्टावायतनान्यष्ौ छोका अग्न्या दयोऽषटं देवा अमृतमिति होवाचेत्यादयोऽष्ी पुरुषाः शारीरः पुरुष शत्या युक्ता स्ताञ्शारीरमभरतीनष्ौ पुरुषान्स यः कथिद्रहन्ञश्चतुष्कमेदेन निश्च निश्वयेनोद्य गमयित्वा छोकस्थितिपुपपाश्च पुनः भाचीदिगादिद्रारेण स्वात्मनि हृदये भ्रत्युहयोपसंहतयय पथाद्ुदयाश्रात्मल्वक्षणमपि समानान्तमुपाधिधर्म मतयक्रामदतिक्रान्तवान्स्वेनेवाऽऽत्मना व्यवस्थितस्तं ब्रह्मज्ञम।पनिषदमुपनिष त्स्वेव विङ्ञेयं परूषपश्चनायादिधममिवनितं हे शाकल्य त्वा त्वां पृच्छामि। तं चेत्पुरुषं मे मध्यं विवक्ष्यते विस्पष्टन कथयिष्यसि ताह ते तवा- ब्रह्मविदो ब्रह्मवित्वामिमानिनो प्रधा शिरो विपतिष्यति षिस्पष्टं पतिष्यति

क. ध. सञ्जते |

१५० निलयानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [तृतीयाध्याये च्छामि तं चेन्मे विवक्ष्यसि मधा ते विष- तिष्यतीति तर मेने ्चकस्यस्तस्य मूधा विपपातापि हास्य परिमोषिणोऽस्थीन्य-

` पनहररन्यन्मन्यमानाः २६॥ जथ होवाच बराह्मणा भगवन्तो यो वः कामयते मा एच्छतु स्वे वामा एच्छतयो वः कामयते तं॑वः च्छामि सर्वान्वा वः ए्च्छामीति ते ह्‌ ब्राह्मणा द्धृषः॥ ९७॥

इतिशब्द आस्यायिकासमाश्चिधोतकः एवं शापे दत्ते दत्तमिति निज्गा- सायां श्रुति; स्वगखेनैवाऽऽह- तमिति तमौपनिषदं पुरुषं शाकल्यो मेने नज्ञातवान्किल तस्य शाकस्यस्य मूधा विपपात पतितः ब्रह्मबि- द्विषे परोकषिधातोऽपि स्यादिति दरयितुमष्टाध्याय्यां निषैचाख्यायिकाथ- मिह सचयति--अपीति केवरमसो एत एष किंतवस्यास्थीन्पप्यभिदहोज्रेण संस्कारार्थं शिष्येशरखण्डेन बद्ध्वा शहन्परति नविमानानि परिमोषिणस्त- ररा अन्यद्धनमेतेनीयत ` इति मन्यमानाः सन्तोऽपजदरूरपहतवन्त इत्थं; २६ |

यस्य ब्रह्मणो नेति नेलयन्यपतिषेषद्ररेण निर्देशः कृतस्तस्येदानीं बिधि- मुखेन निर्देशः कतैव्यो जगतो रूं वक्तव्यमित्येतदर्थं श्तिराख्यायिका- मेव्‌ एुनरनुमृल्य ब्राह्मणानुमतिमन्तरेण गोग्रहणस्यानथेप्यवसायित्वात्तदनु- मतिसंपत्तिहेतुमूतं पराजयं कतं मुनिस्तान्पृच्छतीत्याह- अयेति अथ काकल्यशिरःपातं दृष्टा ब्राह्मणानां तृष्णींभावानन्तरं भो ब्राह्मणा भग- वन्त इति संबोध्य तान्ति होवाच फिवो युष्माक मध्ये यो याह्ञ- घर्क्यं पृच्छामीति कामयत इच्छति मामां पृच्छतु वाऽथवा स्वे युयं: मा. मां पृच्छत। यद्रा बो युष्माकं मध्ये याङ्गवस्क्यो मां पृच्छत्विति, यः कामयते तं पुरुषे वो युष्माकं मध्ये वतैमानमहं पृच्छामि बाऽथवां सवौन्यो युष्मानहं पृच्छामीलेवमुक्ता अपि ते बराह्मणा दषम भगमा; संहृत्ताः किचिदपि प्रत्युत्तरं दातुमिदथः २७॥

ब्राक्षणम्‌] . बृहदारण्यकोपनिषत्‌। . ... . - -: १५१

तान्हैतैः शोकैः पप्रच्छ-- यथा दक्षो वनस्पतिस्तथैव प्ररषोऽप्रता तस्य रोमानि. पणानि तगस्योप्पाटिका वहिः ॥१॥ ` त्वच एवास्य रुधिरं प्रस्यन्दि खच उत्पटः तस्मात्तदात्षण्णसमेति रसो दक्षादिवाऽऽहताद्‌ २॥ माशसान्यस्य शकराणि कीनाटः स्राव तस्स्थिरम्‌ अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता॥२॥ यद्वरक्षो ठक्णो रोहति मूरान्नवतरः पुनः मत्यः चिन्मरस्य॒ना दएक्णः कस्मान्मूरस्परोहति ॥४॥

जगत्कारणं प्रष् पुरुषदक्षयोस्तावच्छोकत्रयेण साधम्येमाह- तानिति ।. तानप्रगटमानपि ब्राह्मणानेतैवेकष्यमाणैः छोकेः पभरच्छ किरु यथा लोके शक्षस्तद्विशेषणं वनस्पतिस्तथैव तत्सधर्मेव पुरुष इवयेतदमूषा मिथ्या सत्यमेव यतस्तस्य पुरुषस्य रोमानि तत्स्थानीयानि वनस्पतेः पणानि त्वगस्य परूषस्य दक्षस्य तु तत्स्थानीया बदिरुत्पारिका सवोपेक्षया बहि भता नीरसा त्वङ्‌ तचः सकाशादेवास्य पुरुषस्य रुधिरं प्रस्यन्दि निःस रति दक्षस्यापि त्वचः सकाशादेवोत्पगो नियोसः भस्यन्दी एवमुक्त साधर्म्यमनभवेन निगमयति- तस्मादिति यस्माद्रनस्पतेः पुरुषस्य सर्वे. समानं तस्मादाहताच्छिनावृक्षाद्रनस्पते रस इव नियोस इवाऽजतृण्णाद्धिसि- ` तात्परूषात्तदुधिरं मेति निगच्छति कंच अस्य पुरुषस्य. मांसानि तत्स्थानीयानि वनस्पतेः शकराणि दकानि कीनाट नाम दक्षस्य शक लेभ्योऽभ्यन्तरं काष्संलम्ं वद्कलरूपमुच्यते तत्स्थानीयं पुरुषस्य सावा स्थिसंटप्रो धातुविशेषस्तदुभयं स्थिरं दं पुरुषस्य सावभ्योऽन्तरतोऽस्थीनि भवन्ति तत्स्थानीयानि दृष्षस्याभ्यन्तरतो दारूणि करानि मन्नाशब्दे- नोभयत्रास्थिकाष्गतसेह उच्यते। दृक्षपुरुषयोमल्ेव मनाया उपमा ` कृता ` नान्यो विशेष इत्यर्थः अथ तयो्वैधम्य॑कथनपुरःसरं जगत्कारणं पृच्छति--यदिति। यद्यदि रक्षो इउक्णरिख्न्नः पुनः पुनरपि मृखान्नवतरः; , परषस्मादमिनवतरः भरोहति प्ादुभ॑वति मर्यो मनुष्यः खित्पुनगेत्युना ;. यमेनं इक्णों मारितः कस्मान्प्रलात्कारणास्मरोहति पुनजोयत इति भषतोऽहं

+ [ १५ निलानन्द्‌ विर्वितमिताततरासू्प्वासू्वासनता-- तृतीयाध्याये

रेतस इति मा वोचत जीवतस्तसपमजायते धानारुह इव वे द्रक्षोऽञ्चपा प्रेत्य संभवः ^ यरममूरुमारहेयु्क्षं पनरामवेद

मत्यः चिन्मदय॒ना हक्णः कस्मान्पूखासरोहति ॥६॥ जात एव जायते को न्वेनं जनयेत्पुनः विज्नानमानादं ब्रह्म रापिद्तुः

ृच्छामीलैः ततर शङ्कमुद्धाव्य निराच्-रेतस इति हे ब्राह्मणा रेतसः सकाश्ाुरुषः भरोहतीति मा बोचत मैवं वकुमहेथ यतस्तद्रेतो जीवतः पुरुषात्मजायते शृतात्‌ जीव॑ काऽपि नास्ति पृतपरुष्शब्देन भलीन- सर्बशरीरादिजगञ्जातस्यैवोख्यमानत्वादत एव दृष्टान्ते एक्षमात्रसग्राहकं वन- स्पतिविरेषणं कृतं॑तस्मद्वितोभावान्न तत्कारणम्‌ अपि धाना बीजं तस्याः सकाशाद्रोहतीति धानारुहो दृक्षोऽज्जसा सम्यक्तंमवो दृष्ट; काण्ड- रक्ेऽपि इवशब्दो वैधरम्यद्टान्तार्थः वै मसिद्धियोतनाथः तथाच यथा रै द्रक्षः मत्व शत्वा काण्डरहो धानारहश्वाञ्जता संभवतीति प्रसिद्ध तथा मृतस्य पुरुषस्य पुनरतपत्तौ किंचिद पि कारणं दृरयते भवितय्यं तेने- लयर्थः। ननु सकारणकनष्टक्षवज्जगतोऽपि #तथा नाशात्पुनरदुत्पत्तेन कारणा- न्वेषणेति चेत्सत्यम्‌। यदि दक्षं सह मूरेन कारणमत्रेणाऽऽहयुरुत्पाटयेयुस्तदा पूनरामत्य भवेन्न तिषत्‌। तदरत्सम्यग्ञानाभावाञ्जगतः कारणेऽनुन्पूचिते सति म्यः सिन्पूतयुना इक्णःकसखान्पूलालसरोहतीति बः पृच्छामीलयेः। स्वभाववा- दमवलम्भ्य चोदयति--जात एवेति। यस्तु मृतः पुनर्नैव जायते जातत्वदेव्‌। जनिष्यमाणस्य हि कारणाचिन्ता जातस्यातोऽत्र प्रभ एत्रातुपपन्न इति चेन्नेति पृथग्वाक्यम्‌ यन्मतं जात एवेति तन्न कि तार भृतः पुनरपि जायत एवान्यथा ठृतनाश्चाकृताभ्यागमः स्यादतो बः पृच्छाम्येनं पतं पुरुषमनु पश्चा- त्पुनः को जनयेदिति एवं पृष्ठा जगन्पूकानमिङ्गा याज्ञषस्क्येन जिता गावश्च इता श््याख्यापिकां समाप्य जगन्मूरं विधिपुखन्यपदे शकशब्देः श्रुतिः स्वमु- खेनेवासमभ्यमुपदिशति-- विज्ञानमिति चिह्प्निविज्ञानं कूटस्थचिन्पाजरूपमेव। तञ्चाऽऽनन्दं दुःखाननुविद्धाविक्रियमाणसुखखस्पं तदेवाऽऽनन्दात्पकं विज्ञानं ह्म तिविधपरिच्छेदशन्यं॑यत्साक्षादपरोप्षादित्यादक्तलक्षणम्‌ रातिबेन्धुः यदा रातिरिति परथमा षष्टथ्थे रातेधनस्य दातुः कमेकरुयंनमानस्या विधावतः -------- नन्त --- --------

ब्राह्मणम्‌ ] बहदारण्यकोपनिषत्‌ १५३

परायणं तिष्ठमानस्य तदिदं इति २८ हृति भृहदारण्यकोपनिषदि दतीयाध्यायस्य नवमं ब्राह्मणम्‌

इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः

वहदारण्यक्क्तमेण पश्वमोऽध्यायः ५॥

परमयनं परा गतिजंगत उपादानं तथेषणाभ्यो व्युत्थाय तस्मिन्नेव मोहा- सीते ब्रह्मणि तिष्ठतीति तिष्ठमानस्तस्य तिष्ठमानस्य तदेव बह्म वेत्तीति तदरित्तस्य तद्विदो ब्रह्म परायणं परमा गतिः परिसमापिन॑दीनामिव सद्र इत्यथः २८ इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयाध्याये नवमं दराकल्यनराह्यणम्‌

इति भ्रीमत्परमदंसपरित्राजक्राचा्यश्रीपुरुषोत्तमाश्नमपूज्यपादशिष्यश्रीनिलयानन्दाश्नमवि- रचितायां बृहदारण्यकग्यल्यायां मिताक्षराख्यायां दतीयोऽध्यायः

१५४ नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [चतुाभ्याये- अथ चतुर्रऽध्यायः | | | जनको वैदह आरांचक्रेऽथ ह॒ याज्ञ वल्क्य आवव्राज तर होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नणन्तानिति उभ- यमेव सभ्नाडिति होवाच 9 यत्ते किद्‌- त्रवीत्तच्छरणवामेयत्रवीन्मे जिता शैखिनिर्वागें रहयति यथा मातुमान्पितूमानाचार्यवान््रू- ` यात्तथा तच्छेखिनिरत्रवीदाग्व प्रह्मेयवदतो `

एवं पञ्चमे जर्यन्यायेन ब्रह्म निधारितं तदेवेदानीं बादन्यायेन निर्णेतु षष्ठोऽध्याय आरभ्यते तत पश्चमान्ते यद्िज्ञानमानन्दं ब्रह्म साक्नादिलयादि- लक्षणयुक्तं तस्येव वागाव्रपिष्ठाजग्यादिदेवतासु ब्रह्मदष्टद्रारा निर्णयाय भाथ- भके षडाचायंकूचव्राह्मणे विद्याग्रहणोपायाचारादिशिक्षार्थमाख्यापिकामनु- सत्य पवतेते-जनको हेति जनको वैदेह आसां चक्र आसनं कतवान्ना- जानं द्रष्कामानां तदशेनयोग्यावसरङ्गापनाथमधिभ्यो राजाऽऽस्थायिकां दत्त- वानिति विवक्षितोऽथैः अथैतस्मिन्नवसरे तञ्जञो याज्ञवस्क्योऽनुग्रहाचर्थमा- वत्राजाऽऽगतवान्‌ तमागतं मुनि यथावत्संपूज्य जनक उवाच हे याज्ञ- वल्क्य क्रिमथेमवारीरागतोऽसि किं पुनरपि पशुन्गा इच्छन्नाहीस्िदणन्तान्ु- £्मवस्तुनिणयान्तान्पश्नान्मत्तः शरुत्वा मम तदुत्तरं वक्तमागतोऽसीति पृष्टः किभरु- ्तवानित्यत आह--उमयमिति सम्राडहे सवभौमोभयमेव ममाऽऽगमने निमित्तमिति युनिरूाचेत्यथः

राज्गाज्ञातमथं तमुपदेष्कामो मुनिः एच्छति- यदिति हे राजंस्ते तव कचिदाचार्यो यदत्रवीततद्रयं श्ुणवामोपदेशस्य सदसत्परीक्षाथम्‌ इतर आह --अत्रवीदिति शिखिनस्यापल्यं भैरिनिभित्वेतिनामवान्मे मलं वामप वागमिमानिनी देवताऽभिर्ह्यत्यव्रवीदुक्तवान्‌ शेखिनिनोपदिष्म्थ स्तोतुका- मस्तस्याऽऽपृत्वपयोजकी भतं शुद्धिज्नयमाह--ययेति। माता यस्य पुजरस्यानु्ा- सित विदयते माठृमान्‌ तत उर्ध्व यस्य पिताऽनुशाक्षिता वते पितु- मान्‌। उपनयनादृध्वेमासमावर्तनावस्याऽऽचार्योऽनुशासिता विद्यते आचार्थ- बानिल्यापतत्वभयोजकीभरतशुदधित्रयुक्तः कथिदाचायों यथा स्वरिष्याय ब्रया- तथा शकिनिस्तुभ्यं तद्रगव ब्रहमत्यबवीत्‌ अत्र युनिरेव हेतुमाह--अवदत

ब्रह्मणम्‌]. बृहदारण्यकोपनिषत्‌ १५५

हि किर स्यादियत्रवीत्त ते तस्याऽऽय- तनं प्रतिष्ठां मेऽ्रवीदियेकपादा एतत्स- म्राडितिसवे नो ब्रहि याज्ञवल्क्य वागे वाऽऽयतनमाकाशः प्रतिष्ठ प्रज्ञेत्येतदपासीत का प्रज्ञता याज्ञवल्क्य वागेव सम्राडिति होवाच वाचा वै सम्राड्बन्धुः प्रज्ञायत ऋग्वेदो यज्चवेदः सामवेदीऽथवाङ्किस इति हासः पुराणे विद्या उपनिषदः शोकाः सूमाण्यनुग्याख्यानानि व्यास्यानानीष्ट हृत- ` माशितं पायितमयं रोकः परश्च

इति अवदतो मूकस्य कि हि स्यान्न हि तस्येह वाऽपुत्र षा किचिदपि पयो- जनं स्यात्‌ यथोक्त ब्रह्मवि्यया छृतङृल्यत्वं मन्वानं परति युनिराह-अत्रबी- दिति। हे राजंस्ते तुभ्यं तस्य वाग्दवस्य ब्रह्मण आयतनं शरीरं प्रतिष्ठां जिष्वपि कारष्वा्चयं तु पुनः किमव्रवीदिति पृष्टो राजाऽऽह-नेति। तवु भयं शेखिनिर्ये मम नात्रषीत्‌ तारि हे सम्नाडेतदुपासनमेकपादरै, एकः पादो यस्येदेकपादेव तिभिः पादै दीनत्वादनुपास्यमेवेये वं मुनिनोक्तो राजा सवि स्मयं पृच्छति--स इति हे याक्रवस्क्य सःस्व॑विदरान्बै नोऽस्मभ्यं ब्रहि कथयेत्युक्तो मुनिरा्ट-षागिति वागेव, वागिन्द्ियमेवोक्तवाग्देवस्य ब्रह्मण आयतनं शरीरम्‌ आकाशोऽग्याढृताख्योऽन्तर्यामी तस्योतपत्निस्थितिल्यका केषु प्रतिष्ठाऽऽश्रयः। एतद्राग्देवताख्यं ब्रह्म प्रेदयत॑दपनिषदा नाश्नोपासीत चतुभिः पदेः पृणेत्रेन फलत्वात्‌ वा़देवव्रह्मस्वरूपात्मज्ञोपनिषस्परतिष्ठाय तनवद्धिश्नाऽभिन्ना मेति जिन्गासया पृच्छति-केतिः। हे याज्ञवस्क्य का पन्न तेति पृष्टो मनिरुवाचोक्तवान्हे सञ्चाइवाग्देवबरह्मैव भर्गा ततो भिन्नेति अत्र हेतुमाह- वाचेति. हे सम्राड़ाचा वे बाग्देवतयेव बन्धुः प्रज्ञायते केनचिदय मस्मद्वन्धुरित्युक्ते प्रकषण ज्ञायते तथरग्बेदादिन्याख्यानान्तं ` मेत्रेयीवब्राह्मणो कताथम्‌ इष्टं यागनिमित्तं धमेजातम्‌ हुतं होमनिमित्तम्‌ आशितमन्नदान- निमित्तं पायितं पेयदाननिपित्तं धममजातम्‌ अयं रोक इदं जन्म परश्च

मणी भभ) 1 कम म्‌ नन जान षणी

पी 09990 1 1

१ख. ड, तन्नाम्नः ।२ख.ग. घ. डः देतृनाहं

नित्यानन्दविरचितमिताक्षरारूयन्याख्यासमेता-- [चतुर्थाध्याये-

लोकः सर्वाणि श्रूतानि वाचैव .सम्राद्धन्ना- यन्ते वाग्बै सम्राट्परमं ब्रह्म गन. रन हाति सर्वाण्येनं भ्रतान्यभिक्षरन्त ववा भवा देवानप्येति य॒ एवं विहानेतदुपास्त परभ सहस ददामीति होवाच _ जनकां पदेहः स॒ होवाच याज्ञवल्क्यः. पिता मजमन्वत नान नुशिष्य हरेतेति २॥ यद्व कथ्िदवर्वीत्तच् णवामेत्यत्रवीन्म उदड्कः दचाट्बां यन ; प्राणां कं ब्रह्मेति यथा मातृमान्वितूमानाचायवानतरूयत्तिथा तच्छोल्वायनोऽ्वीसाणो वे ब्रह्मत्यप्राणता हि कि स्यादियत्रवीचच ते तस्याऽऽयतनं प्रतिश मेऽत्रवीदित्येकपादया एतत्सम्राडिति वै नो ब्रूहि याज्ञवलक्य प्राण एवाऽऽयतनमाकाशः प्रतिष्ठा प्रिय- मिव्येनदुपाषीत का प्रियता यन्नवल्क्य प्राण रोकः परतिपत्तव्यं जन्म सवांणि भतानि बावे सम्राद्यन्नायन्तेऽतो बाम्पे बाग्देवतेव परमं ब्रह्मेति चिन्तयेत्‌। एवमुपासितुः फरमाह-नेति एवमक्तमकारेण विद्रानेतद्राग्देवताखूपं ब्रह्मोपासत एनयुपरासके वाग्देवता नहाति सवाणि. भरृतान्येनयुपासकमभिक्षरन्ति वलिदानायुपहारैः संयो- नयन्ति देवो भरूतवाऽऽविभ देवभावो भूत्वा पुनः शरीरपातोत्तर- कालं देवानप्येत्यपिगच्छति विच्रानिष्करयायं परतिजज्ग इत्याह--हस्तीति इस्तितुल्य ऋषभ यस्मिन्सहस्रे विदयते तत्तथा पए॑भूतं गोसहस्रं ददामीति जनको वेदेह उवाच एशमुक्तः याङ्ञपर्क्य उवाच किम्‌ अननुशिष्य

चिक्नामहृत्वा रिय कृताथमछृत्वा ततो धनं हरेतेति मे मम पिताऽमन्यत मन्यते स्म ममाप्येतदेव मतमिद्यथः २॥

| तथोदज्ञ नामतः शुखस्यापत्यं शोल्वायनः भाणो वायुदेवता तस्याः भाणाऽच्यात्मे वायुसहितं घ्ाणेन्दियमेवाऽऽयतनपिल्यादि समानम्‌ भाणदेव 1. 1

१२. घ. णो ध्रा |

१५६

ब्राह्मणम्‌ ] शृददारण्यकोपनिषत्‌ १५७

पभ्ाडिति होवाच प्राणस्य वे सम्राटकामाया- याज्यं याजयत्यप्रतिग्रह्यस्य प्रतिगरृहास्यपि तपर वधाशङ्कं भवति यां दिशमेति प्राणस्यैव समाद कामाय प्राणो वै सम्राट्‌ परमं ब्रह्म नैनं प्राणो जहाति सव।ण्येनं भूतान्यभिक्षरन्ति देवां भूषा देवानप्येति एवं विहानेतदुपास्ते हस््यषमः सहश्च ददामीति होवाच जनको वदेहः होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननु- शिष्य हरेतेति ॥३॥ यटैव ते कि- दत्रवीत्तच्छरृणवामेत्यत्रवीन्मे वक्वाप्मश्वश ब्रह्मेति यथा मात्मान्पितमानाचायंवान्तरया- तथा तहार्ष्णोऽत्रवीचष्ुवै ब्रह्मेत्य पश्यतो हि फिर स्यः दित्यत्र ते तस्याऽऽयतनं प्रतिं न॒मेत्रवोदिष्येकपाहा एतत्सश्राडिति वै नो ब्रहि याज्ञवल्क्य चक्षुरेवाऽऽयतन- माकाशः प्रति सत्यमित्येनदुपासीत का

एव प्रियोपनिषदिद्यतर हैतुह-- प्राणस्येति हे सम्राट्‌ ्राणस्य वै कामाय भाणाभिरक्षणार्थाय हि पुमानयाञ्यं पतितादिकमपि याजयति तथाऽप्रतिश- दस्योग्रादेः भतिग्ह्णाति अपि धनाद्यथं यां तस्करादिसंकीणोमपि दिश- मेति गच्छति तत्र तस्यां दिशि बधनिमित्तमाशङडः वधाशङ्कं वधाशङ्ा भवति तथाऽपि गच्छत्येव प्राणस्यैव सश्राद्कामायातः भाणो वे सम्राट्परमं ब्रह्मे त्यथः .

बककरिति नामतः दृष्णस्यापत्यं वाष्णेशवष्ुरिति तदधिष्ठात्री देवताऽऽ- दिलस्तस्य चक्षरेव चक्षुरिन्दियमेवाऽऽयतनम्‌ सल्यमित्यादिदयब्रह्मण उप-

१५८ निल्यानन्द विरचितमिताक्षराख्यव्याश्यासमेता-- [चतु्थाभ्याये-

सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच

चश्ुषा वे सप्राट्‌ पश्यन्तमाहर्ाक्षीरिति

आहाद्राक्षमिति तस्सत्यं भवति समार

परमं ब्रह्म नैनं चधुर्जहाति सवाण्यनं भता-

न्यभिक्षरन्ति देवो भूत्वा देवानप्येति एवं

।वदानेतदुपास्ते. हस््येषम्‌ः सहसत ददामीति

होवाच जनको वैदेहः होवाच याज्ञवल्क्यः

पिता मेऽमन्यत नाननुशिष्य हरेतेति 9

यदेव ते किदत्रवीत्तच्छरणवामेयत्रवीन्मे गई

भीविपीतो भारहानः श्रो वे ब्रह्मेति यथा मातु-

मान्पितृमानाचार्यवान्रूयात्तथा तद्भारहाजोऽ-

्रवीच्छ्योते वे ब्रह्येयश्वण्वतो हि | कि स्यादि-

यत्रवीत्च ते तस्याऽऽयतनं प्रतिष्टां मेजरवी-

द्त्येकपाहा एतस्सभ्राडिति सवनी रहि याज्ञ-

वल्केय॒श्रोत्रमेवाऽऽयतनमाकाशः प्रतिणऽ-

नन्त इत्येनदुपासीत काऽनन्तता यान्नवल्क्य

दिश्च एव सम्राडिति होवाच तस्मदि स्रा

इपियाकां दिशं गच्छति नैवास्या अन्तं निषत्‌ तस्य सत्यत्वं साभयति--चश्ुषेति हे सच्राट्‌ चक्षुषा पश्यन्तं वै पुरुषं मति टोका आहुस्त्वं हस्तिनमद्राक्षीरिति वेत्तान्पतयदराक्षमिलयाह व्रा तत्सत्यमेव भवत्यञ्यभिचारात्‌ यत्पुनरहम्श्रौषमिति श्रोता बदति तदनृत

मपि कचिद्धषति व्यभिचारादित्यथंः

गदं भीविपीत इति नामतो भारद्वाजो गोत्रतः भरोत तद्भिमानिनी दिष्दे- बतोच्यते श्रोजमेव भ्रोतेन्दियमेवाऽऽयतनम्‌ दिशोऽनन्तत्वं साधयत्ति-- तस्मादिति कशिदयां कां माचीमुदीचीं वा दि गच्छति. सोऽस्या दिशोऽन्तं नैव गच्छति नैष परामोद्यतोऽनन्ता दि दिक्च; तथाऽपि श्रोच्रब्रह्मणः; किमा.

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ १५९

गच्छत्यनन्ता हि दिशो दिशो वे सम्राट्‌ श्रोत्र श्रोते वे सम्राट्‌ परमं बरह्म नेनर श्रो जहाति सवाण्येनं मूतान्यमिश्षरन्ति देवो भूत्वा ठेवान- प्येति एवं विदानेतदुपास्ते दस्त्यषभर सहस द्दामीति होवाच जनको वैदेहः होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति यदेव ते कथिद्त्रवीत्तच्छरणवा- मेरयत्रवीन्मे सत्यकामो जाबा मनो वै ब्रह्मेति यथा मातूमान्पित॒मानाचार्थवान्वरूयात्तथा तजाबारोऽत्रवीन्मनो वै ब्रह्मेव्यमनसो हि किर स्यादिस्यत्रवीत्त ते तस्याऽऽयतनं प्रतिं मेऽत्रवीदिर्येकपाद्ा एतस्पम्राडितिस वैनो प्रहि याज्ञवल्क्य मन शएवाऽऽयतनमाकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत काऽऽनन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्राट्श्चियममिहाय॑ते तस्यां प्रतिरूपः पुत्रो जायते आनन्दो मनो वे सम्राट्‌ परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं मूतान्यभिक्षरन्ति यातमिलयत आह- दिशो बे सम्राट्शरोतरामिति। कथमेतदिति चेच्छृणु आका- दामेव तत्तत्पदेशसंबन्धं सत्तत्तदिगाख्यां रभते तदतिरिक्तदिक्सद्धावे प्माणा- भावादतो कदाविदरुपपत्तिरिलय्थः सत्यकामो नामतो जबाखाया अपत्यं जाबा; मनो वै ब्रह्मेति तदधि- छाजी चन्द्रदेवतोच्यते मन एवाऽऽयतनमिति करणोक्तिः मनस आनन्दत्वं

साधयति- मनसेति हे समरादृक्षियमभिकारक्षमाणो मनसा पै चयं भरत्य- भिहायंते नीयते तया संबध्यते तस्यां क्षियां भतिरूपोऽनुरूपः पुत्रो जायते

१.ग्‌. घर, काचि

निल्यानन्दविरनितमिताक्षराख्यग्याखूयासमेता-- [चतुषध्याये-

देवो भूत्वा देवानप्येति एवं विदानेतदुपास्ते हस्त्यषभर सहस ददामीति होवाच्‌ जनको वेदेहः होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति £ यदेव ते कि दत्रवीतच्छृणवामित्यत्रवीन्मे विद्ग्धः शाकल्यो हदयं वै ब्रह्मेति यथा मात्मान्ितूमानाचा्य- वान््ूयात्तथा तच्छाकसश्यो ऽत्रषीडुदयं वै ब्रह्य त्यर्टद्यस्य हि कि स्यादित्यत्रवीच्च ते तस्याऽऽयतनं प्रतिं मेऽ्रवीरित्येकपादा एतत्सम्राडिति वै नी श्रूहि यान्नवल्क्य एृद्यमेवाऽऽयतनमाकाशः प्रतिष्ठ स्थितिरित्ये- नद्पासीत का स्थितता याज्ञवल्कय दटद्यमेव सम्राड।ते होवाच द्ददृयं वे सम्राटसर्वेषां मूता- नाम।यतनर त्टद्यं वै सम्राट्‌ सर्वेषां भूतानां प्रेष्ठा स्ट्दये देव सम्रारसर्वाणि भ्रतानि प्रति- शितानि भवन्ति हद्यं वै सम्राट्परमं ब्रह्म गन: रट्द्यं जहाति सव।ण्येनं मूतान्यमिक्षरन्ति दवा भूत्वा देवानप्येति एवं विदनितदुषास्ते

हत्तयृषभः सहसत ददामीति होवाच जनकं

१६०

एत्र भानन्दस्तद्धतुत्वादिव्य्थैः

विदग्धो मतः शकलस्यापयं शाकल्यः हृद्यं तै ब्रह्मोति हृदयाभिमा- निन दवेता भजापतिरुच्यते हृद यमेवाऽऽयतनमिलयाध्यासिमकहृदयोक्तिः हदयस्य ।स्थततां साधयति-- हृदयं सन्रादसर्ेषां भूतानामायतनमिति ) पस्थ स्रभूनायतनत््ं विशदयति-हृदयं वै सम्राट्सर्वेषां भूतानां परतिषेति ¦ एतदेकमेोपामनं सर्वेषु पर्यायेषु वागा्यायतनभतिष्ठाश्दैः करमेण सृक्ष्पस्थल-

ब्रह्मणम्‌ | बरहदारण्यकोपनिषत्‌ १६१

वैदेहः होवाच याज्ञवल्क्यः पिता मेऽ

मन्यत नाननुशिष्य हरेतेति इति बृहदारण्यकोपानिषदि चतु्ाध्यायस्य पथमे ब्राह्मणम्‌ जनको वैदेहः कूर्चादुपावपर्पद्चवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शओ्थीति होवाच यथावै सम्राण्महान्तमध्वानमेष्यन्यथं वा नावं वा समाददी- तेवमेवेताभिरपनिषद्धिः समाहितासमाऽस्येवं हन्दा- रक आब्यः सन्नधीतवेद उक्तोपनिषक इती वि-

तत्कारणत्वेन सूत्रविराडन्तयामिणामेवोपास्यमानत्वात्मतिपर्यायं फलश्चतौ देषा- नितिबहुबचनभयोगाचेयथेः

इति बृहदारण्यकमिताक्षरायां चतुथाध्यायस्य प्रथमं ` ब्राह्मणम्‌

इदानीं तेरतेयस्य ब्रह्मणो जागरादिद्रारा ज्ञानार्थं कूर्च॑बाह्मणमारभ्यते जनको वैदेहः शूचांदासनविशेषादुत्थाय संभाषितोपदेशलामार्थ मनेरुप समीपमवसर्पस्तत्पादयोः पतन्सश्चवाच हे याज्गवर्क्य ते तुभ्यं नमोऽस्तु त्वं तु मा मामनुशाधि शिक्षय येन षिनाऽहमकृताथं इत्युक्तं स्वया तत्तखवनज्ञान मुपदिशेति यावत्‌ मुमुक्षवे द्रये वाच्यं श्षानं तत्साधनं तत्र ज्ञानसाधनं राज्नोऽस्तीति दृषटान्तपूवेकं कथयतीत्याह-स इति एवं भायितो याज्ञ- वरक्य उवाच हे सम्रदयथा रोके पुमान्महान्तं दीघेमध्वानं मागं स्थलेन जखेन वेष्यनामिष्यन्यथाक्रमं ` रथं नावं वा समाददीत सम्यक्धकारेणाऽऽद- दीत ग्रह्ठीयादेवमेवेताभिः भियमिद्यादुक्ताभिरूपनिषद्धिः समाहितात्मा संय- क्तात्मा समाहितचेतस्कोऽसि किंच एवं इन्दारकः पृञ्य आन्य ईश्वरो धनादिसंपन्नः सन्नधीतो वेदो येन ॒त्वमधीतवेद आचर्ैरुक्ता उपनिषदो यस्मै त्वमुक्तोपनिषत्क इत्यतिसाधनसंपननत्वाद्राज्ञो तदरक्तव्यम्‌ 1 ज्ञानं चेन्न भविष्यति ति तद्रक्तव्यमित्याशयवान्युनिस्तदस्ति वेति बोद्धुं ज्ञान- साध्यां मनाड्योपासनफलभूतां मुक्ति पृच्छति-इत इति इतोऽस्पादेहाद्धि-

२१

१६२ नित्यानन्दविरचितमिताक्षराख्यव्याखुयासमेता - - [चतुथाध्याये- मच्यमानः क्र गमिष्यसीति नाहं तद्गगृवन्यद यत्र गमिष्यामीयथ वे तेऽहं तहकष्यामि यत्र ग्रमिष्यस्तीति ब्रवीतु भगवानिति १॥ इन्धो वै नामैष योऽय दक्षिणेऽक्षन्डुरुषस्तं बा एतमिन्थई सन्तमिन्द्र इपयाचक्षतं परोक्षणेव परोक्षप्रिया इव हि देवाः ्रसयक्षदिषः २॥ अयेतदयामेऽक्षणिः उरुषरूपमषाऽस्य पला विरा तयोरेष सश्स्तावां एषाऽन्तट्द्य

-मनणनोय्‌

1

मुच्यमान एताभिरनौरथस्थानीयाभिरूपासनाभि; समाहितः सन्क कस्मिनाः- मिष्यसि वस्तु प्राप्स्यसीति पृष्टो राजाऽऽह--नेति हे भगवन्पुनावनन तद्रन्तथ्यं वस्तु जाने यत्र गमिष्याम यत्र गतः इता थैः स्यामि- यक्ते मुनिराह-- अथवा इति ते तुभ्यमहं तदस्तु वक्ष्यामि कथयिष्यामि यन्न गमिष्यसि यत्र गतः कृताथः स्याः राजःऽऽह यदि मां भति भगवान्पस- न्नोऽस्ति ता व्रवीतु कथयलित्यथः १॥

अथ विश्वतेजसपाज्ञानुवादेन वक्तव्यतया प्रतिज्ञातं तुरीयं ब्रह्म भतिपाद- यितुमादौ वैश्वानराभिन्नं विष्वं जाग्रदाभिमानिनं दशेयति--इन्ध इति इध्यते दीप्यते जागरिते स्थूखार्थभोक्तत्वेन सद्‌! स्फुरणादिन्धो वै नाम भरसिद्ध एष आदित्यान्तगेतशुर्वे बक्मेलयाघक्तः कः योऽयं दक्षिणेऽक्षन्न- क्षमि पुरुषोऽध्यात्मरूपमापन्नस्तं वा एतं पुरुषमिन्धं सन्तं दीश्िगुणत्वास- ल्यप सन्तमिन्द्र इति परोकषेणेवेतीवशब्दोऽवधारणाथेः परोक्षेणेवाऽऽचक्षते कृतो हि यस्मादेवाः परोक्षभिया इव परोक्षनामग्रहणमिया एव छेकवत्‌ अपि परतयकष नाम द्विषन्तीति प्रलयक्षद्धिषश् खोकवदिल्यथेः २॥ `

अथेतदेवोक्तं पुरुषरूपं स्वरूपं वामेऽक्षागि गतं सदस्थैवोक्तस्येन्द्रस्य मोकु- वशवानरस्यैषा , विराद्पत्नी भोग्यत्वात्‌ तथाच यदेतन्मिथुनं जागरिते विश्वक्षब्दवाच्यं तदेवेकं स्वम तेजसश्चब्दवाच्यमिदयर्थादक्तमेव अत एवास्य स्वमावस्थस्य मिथुनस्य स्थानमाह--तयोरिति तयोरिनरन्धाण्योः स्वभा- वस्यामापन्नयोरेष संस्तावः संस्तुतो मिथः संगतिं गच्छतो यत्र संस्तावः कोऽसौ एष मिद्धोऽन्तहृदये हृदयस्य मांसपिण्डस्यान्तर्मध्य

ब्राह्मणम्‌] बृहदारण्यकोपनिषत्‌ \ | १६३

आकाशोऽयेनयोरेतद4 ॒एषोऽन्तहद्ये रोहितपि- ण्डोऽथेनयोरेतसावरणं यदेतदन्तह्ंदय जारूकमिवा- थैनयोरेषा तिः संचरणी येषा हद्याद्ध्वा नाय चरति यथा कशः सहक्षधा भिन्न एवमस्यैता हिता नाम नाब्योऽन्तहदये प्रतिष्टिता . मवन्प्येताभिर्वा एत-

¢ ®

दास्लवदास्षवति तस्मादेष प्रविविक्ताहारतर इवैव भव- यस्माच्छारीरादाप्मनः ३॥ आकाशः सुषिरः इत्यथः। भयेनयोरुक्तावस्थयोरिन््रद््राण्योरेतद्रष्यमाणमन्नं भोज्यं स्थितिहेतुः # एषोऽन्तहेदये रोहित . पिण्डो लोहितपिण्डो भुक्तान्नस्याणिष्ठे रसो नाडीगतो मध्यमस्य तु पिण्डोपचयहेतुत्वार्स्थूखस्य चाधोगतत्वात्‌ ननु युक्तवतोः स्वपतोश्च छोकवत्मावरणेन भाव्यमित्यपे- ्षायामाह--अथेति एनयोः पूर्बोक्तयोरेतस्माबरणं किं यदेतदन्तहदये जालकमिवानेकनाडीखिद्रबहुत्वाजाचकवत्परतिभासमानम्‌ अथ स्वापान- न्तरं जाग्रत्स्थानमाजिगमिषतोरेनयोशष्पत्योरेषा सृतिमगै; संचरणी ` संचरतः स््राज्जागरितमनयेति संचरणी का सा यैषा हृदयादुद यदे शादूष्वोभि- मुखा सती नाडशु्रत्युहच्छति एवमन्या अपि नाड्यः सन्ती्युक्त्वा

स्वासां परिमाणं दृषटन्तपूवैकमाद--यथोते यथा खोक एकः केशः सई-

सधा भिभोऽत्यन्तं सृष्ष्मो भवत्ये सृ्ष्मा अस्य पुरषस्य देहसंबन्धिन्य एताः स्वभाञ्जाग्रहमनादिेतुभर नःज्यो दिता नाम हिता इवेवं नाज्ना

ख्यातास्ताथान्तहेदये मांसपिण्डे मरतिष्टिता भवन्ति हृदया बविपरूढ स्ताः सर्वर कदम्बकेसरवत्मसृता इत्यथः उक्तनाडीनागुपयोगकथनपूवेकं सृष्ष्म- तमत्वकथनपयोजनमाह-एताभिरिति " एताभिनांडीभिरत्यन्तं सृक्ष्माभित्रो एषैतत्पर्वोक्तं सक्ष्मतममनमासवदच्छरेदं॒॑व्याश्ुबदासव्रति करणान्तःकरणा-

द्ातकलिङ्खोपाधिकं विज्ञानमयमामोति स्थित्यथेम्‌ यस्मादेवं तस्मादेष तेनसः भविविक्ताहारतरः भविविक्तादपि भविविक्ततरः सृष्मतम आहारो

यस्य प्रविविक्ताहारतर इवैव भवति। किमपेक्षयेल्त अ'ह-अस्मा-

दिति। अस्माच्छारीरात्स्थलशरीरोपापेवेश्वानरादातस्मनः सकाश्चात्तस्य हि .. स्थलमूत्रपुरीषाद्यपेक्षया प्रयिविक्तरोहितादिहेतुमध्यमरसः स्थितिहेतः तथाच

पुवेस्येवशब्दस्योपमाथत्वाच्यथा पविविक्ताहारोः विश्वस्तथाऽयं तेजसो

प्रविविक्ताहार एव किं तु प्रविविक्ताहारतर इति याजना

१६४ निलयानन्दविरवितमिताक्षराख्यव्याख्यासमेता-- [चतुर्थाध्याये

तस्य प्राची दिकंपाञ्चः प्राणा दक्षिणा दिग्द्‌- क्षिणे प्राणाः प्रतीची दिक्मयच्चः प्राणा उदी- ची दिगुदन्नः प्राणा रुध्वा दगर्वाः प्राणा अवाची दिगवाञ्चः प्राणाः स्वां दंशः सर्व प्राणाः स॒ एष नेति नेयात्माशग्र्यो हि ग्र्यतेऽशीर्यो हि शीयंतेऽसङ्गो हि सज्यतेऽसिती व्यथतेन रिष्ययमयं वै जनक प्रा्ठोऽपीति होवाच याज्ञवल्क्यः

होवाच जनको वेदेहीऽभयं लवा गच्छ-

ताद्याज्नवस्क्य यो नो भगवत्रभयं वेदयसे

अथास्यावच्छेदकाध्यात्मपाणलयमाह- तस्येति तस्य वैश्वानरात्तेनसं सूत्राभिन्नं प्राप्तस्य ये पराश्चः भागश्चन्ति गच्छन्तीति भाः प्राणा नासा- दाराऽग्रतः संचरन्तस्ते भराची दिगेव सत्ता पत्यक्रारणात्मनिं खीना इति यावत्‌ एवं दक्षिणा दिग्दक्षिणे प्राणा इत्यादि व्याख्येयम्‌ तथाचोपा- धिभूतानां भाणानां कारणे ख्यं दशेयन्ती श्रुतिरुपदितस्यापि सूत्राभिन्नस्य तैजसस्य पा्गाभिन्कारणात्मनी श्वर उपसंहारोऽथात्छरत एवेति मत्वा तस्ये. श्वरारपश्रतस्योपासितुरीश्वरस्वोपाधिविनि्ुक्तं सरूपमाह- एष नेति नेलयादिन रिष्यतीदन्तनोक्ताथेन एवं ब्राह्मणाभ्यामुक्तोपासनवशादुतख- न्नकात्म्यन्नानफछं मुनिरुक्तवानित्याह-अभयमिति हे जनक त्वमम्य जन्ममरणादिनिमित्तभयणरून्यं वे निश्वयेन भाप्तोऽसीति याज्गवरक्य उवाच एतावताऽथ वे तेऽहं तद्र्यामीतिपतिङ्ञातज्ञानसिद्धि्भयि जतिति बोधय- नपूषेदक्षिणाया ज्ञानाननुरूपत्वेन दक्षिणान्तरं पतिजङ्ग इत्याह--स इति स॒ जनक उवाच हे याज्ञवल्क्य त्वा त्वामप्यभयं गच्छताद्वच्छतु यस्व नाऽस्मान्हं भगवन्नमयं बह्म वेदयसे ज्ञापयस्यविद्याव्यवधानापनयेन साक्षा-

~

हः क. “ह स॒ एष हृदयमृतस्तैजसः ृक्ष्ममूतेन ्राणेन विधियमाणः प्राण एवं भवति 0 तस्य वै तस्य पुरुषस्य विदुषः क्रमेण वरश्वानरात्तेजसं आतस्य तस्य भकार्यकारणा-

तृरीयपदावि्टस्य तैजसस्याध्यात्मादिपरिच्छिननाः आणा; सवासु दिक ्थताः। पिदुपरस्तुरीयपदभा- पश्य परिच्छेदेतुनाशात्तस्मन्नकीमूताः सन्तस्तततदिश्याचसंगृत्ताः तस्य |

ब्राह्मणम्‌ ] बृहदारण्यकापनिषत्‌ १६५

नमस्तेऽस्तिमे विदेहा अयमहमस्मि

इति बहदारण्यकोपनिषदि चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम्‌ जनक वैदेहं याज्ञवल्क्यो जगाम मेने वदिष्य इयथ यञ्जनकश्व वैदेही यान्न वर्क्यश्चाथिहोत्रे समदति तस्मे याज्ञ वल्क्यो वरं ददौ सह कामप्रश्नमेव क्रे तश हास्मे ददौ तर सभ्राडेव पूरैः पप्रच्छ

यान्नवल्क्य किंज्यो तिरयं पुरुष इति।

दात्मानमेव दत्तवते ते तुभ्य नमो नमस्कारोऽस्त्वन्यत्कि देयमिमे विदेदास्तव यथेष्ट भोगाय सन्तु अयं चाहं तव दासमावेन स्थितोऽस्मि यथेष्टं मां राज्यं प्रतिपद्यस्वेयथंः इति श्रीबहदारण्यकोपनिषन्मिताक्षरायां चतुथौध्याये द्वितीयं ब्राह्मणम्‌

अथेवयुक्तजाग्रदाद्यवस्थामवटम्ब्योक्तमेवाऽऽत्मानं महता तर्केण विस्तरः तोऽधिगमयितुं ज्योतिब्रोह्मणं ब्रह्मवि्यास्तुत्या्र्थमाख्यायिकामनुसृत्य पव तेते-जनकमिति जनकं वैदेहं प्रति याज्ञवस्क्यो योगक्षेमार्थं जगाम गत- वान्‌ स॒ गच्छन्याङ्ञवलक्यो राज्ञेऽदं फिचिदपि बदिष्य इति मेने विचा- रयामास यद्रा। एनेन राज्गा सदाहं संबदिष्य इत्यभिप्रायवान्याज्ञवस्क्यो वैदेहं जनकं जगाम ननु वदिष्य इति संकर्पेऽपि बदने को हेतुः संब- दिष्य इति द्वितीयपक्षेऽपि वा को देतुरित्यपेक्षायामुभयत्रापि बरदानमेव हेतु- रिति कमकाण्डटरत्ताख्यायिकयाऽऽह-- अथेति किं यद्यत्र कमेकाण्डे वेदेहो जनको याज्ञवस्क्यश्च परस्परमभिहोभे निमित्ते समूदाते संवादं कृत- वन्ती तत्र राज्ञोऽभिहोत्रविषयं विज्ञानं विशदमुपरभ्य परितुष्टो याज्ञवस्क्यः स्तस्मे जनकाय फिर वरं ददौ जनको कामपरश्नमेवेच्छापरश्षमेव वरं वव्रे वृतवान्‌ तं बरं याङ्नवसक्यो हास्मै रत्ने ददो दत्तवानेतद्रशादेष तं तृष्णीं भूतमपि या्ञवस्क्यं पूतैः पूर्वं सम्राडेव पप्रच्छ |

हे याज्ञवस्क्यायं पुरुषः कायेकरणसघातरूपः शिरःपाण्यादिमासिण्डः किं

कै

ज्योतिरस्य ति्यते किञ्योतिर्यन ञोतिषाऽनुरदीतोऽयमासनादिन्यवदहारं

निल्यानन्दविरचितमिताक्षरार्यव्याख्यासमेता-- [चतुथाध्याये-

आदित्यज्योतिः सम्राडिति होवाचाऽऽदिये

नैवायं ज्योतिषाऽऽस्ते पल्ययते केम ङुरुते

विपल्येतीयेवमेवेतवाज्ञवल्क्य २॥ अस्त-

मित आदिये यान्नवर्क्य िञ्योतिरेवायं

पुरुष इति चन्द्रमा एवास्य ग्योतिभवतीति

चन्द्रमसेवायं ञ्योतिषाऽऽसते पल्ययते कम

रते विपल्येतीर्येवमेकेतचाज्नवल्क्य .॥

अस्तमित आदिरिये याज्ञवल्क्य चनद्रमस्यस्त-

मिते किंज्योतिरेवायं पुरुष इयभिरेवास्य

यो तिभवतीत्यभिनवायं ज्योतिषाऽऽस्त परल्य-

यते कमं कुरूते विपल्येतीत्येवमेवेतदयाज्ञवल्क्य

॥४॥ अस्तमित्‌ अद्य याज्ञवस्क्य चन्दरम-

स्यस्तमिते शान्तेऽप्। ज्यो तिरेवायं पुरूष इति

वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्यो्ति- करोति तर्कं देहादि तदतिरिक्त वेति प्ट पभेमायज्ञो पुनिरयं शतिरिक्तज्यो- तिरेव पृच्छतीति तथाविधमेबेतरज्योती रहितस्वद्नावस्थायां विविक्ततया बोध- यितुं जागरिते ताबदृष्टन्तभूतान्यादित्यादिवागन्तानि ज्योतींष्यपन्यस्यती- त्याह--आदित्येति। आदिल्यो ज्योतिरस्येत्यादिल्यज्योतिः सम्राडिति होवाच याङ्वल्क्यः तदेवोपपादयति--आदिलयेनेति आदियेनैव वष्षोऽनग्राह- केण देहकरणादयतिरिक्तेनैव ज्योतिषाऽयं प्तः पुरूष आस्त उपविश्षति पर्ययते पर्येति गच्छतीति यावत्‌ गत्वा से्ादौ कर्मं करे पश्ाद्िपरयेति विपयेति यो निवतेत इत्यथः एवमुक्तं देहादिव्यतिरिकतं ज्योतिरङ्गी करोति- एवमेवेतयाज्ञवस््रयेति २॥ ४॥

आदित्यादित्रयं भमाबन्मण्यादीनामप्युपलक्षणपरम्‌ ततोऽपि पस्महृत्तिद- शनात्‌ वाभवेति दाब्दोऽनर श्यते नेन्द्ियम्‌ कथमस्य अ्योतिष्टमितयपेक्षायां

भर्दससकृतश्नाधिष्ातूमनो विवेकेन = पुस्महत्तिदर्धनादि्यभिगेत्याऽऽद--

नोन भा

१६६

कृ, ब्राङृतः।

ब्राह्मणम्‌] बरृहदारण्यकोपमिषत्‌ | १६७

पाऽऽस्ते पल्पय॒ते कमं कुरते विपल्येतीति तस्माद सम्राडपि यतर स्वः पाणिने विनिज्ञा यतेऽथ यत्र वागृच्चरत्युपेव तत्र न्येतीप्येवमेव- तदाज्ञवल्क्य ॥५॥ अस्तमित आदित्ये थाज्ञ- वल्क्य चन्द्रमस्यस्तमिते शन्तेऽयो शान्तायां वाचि र्िन्योतिरेवायं पुरुष इत्यालमेवास्य ल्योतिर्भवतीयास्मनेवायं ज्योतिषाऽस्ते पल्य यते कर्मं कुरूते विपल्येतीति £ केतम भासेति योभ्यं विज्ञानमयः प्राणेषु

तस्मादित्यादिना यस्माच्छब्दाख्यदाचा ज्योतिषाऽयं व्यवहरति तस्मास- सिद्धमस्य ऽ्योतिष्म्‌ कथं हे सम्राड्यत्र यस्मिन्काले म्ाृदात्यादौ स्वोऽपि स्वक्ीयोऽपि पाणिर्म बिनिर्ञायते विस्पष्टे इश्यतेऽथ तस्मिन्काले बाह्यञ्यो- तिषोऽमातेन सैचेष्टानिरोषे प्रापने यत्र यस्मिन्भदेशे वागुवरत्युद्धवति पश्वादे- स्तेन शब्देन ज्योतिषा तन्न तस्मिन्भदेश उपन्येत्युपगच्छ्येव संनिहितो भवति पारग शरं बा पपद्यत इति यावत्‌ पएतद्राग््योतिग्हणं गन्धादिरप्युपलक्षणपरं तेषामपि क्षब्दबत्पहृस्यादिहैतुत्वादित्यथेः

एतावता यो व्यप्रहारः व्यवहदेहेन्दरिया्तिरिक्तञ्योतिःसाध्यो यथाऽऽदिल्यादिसाध्यो जाग्र्वहार इति व्याप्तौ सिद्धायां खमद्‌ावपि बन्धु

समागमादिकाथैददीनाद्धबितम्य तत्राप्यतिरिक्तेन केनचिजञ्ज्योतिपरत्यनुमानतो

इयोति्माेऽवबुदधेऽप्युपन्यस्तानां ततरानुपरभ्धिवाधितत्वार्कि तदिति विशेषं पृच्छति--अस्तमित आदित्य इत्यादिना उत्तरमाह-- आत्मैवास्य ञ्योतिभ- वतीति तस्याऽऽस्मल्योतिषोऽ्थीदन्तस्थत्वेन सूयांदिविलक्षणस्य कार्येणाव्य- मिचारमाह- आत्मनैवायं ज्योतिषाऽऽस्त इत्यादिना & |

यद्यपि संघातानुग्राहकमात्मञ्योतिः संघातातिरिक्तं न्यायतो निणीतं तथाऽपि सूुष्ष्मन्यायस्य दुिह्ेयत्वादतुगराहकस्यानुग्राहमसमानजातीयत्वदशेना- चचाऽऽत्मस्वरूपं संदिहानः पृच्छति- कतम आत्मेति इहं बुद्धयादयो बहवः पदाथाः सन्ति तेषु कतम॒ आत्मेति पृष्टे तत्स्वरूपं माणादिभिनत्वेन दशे- यत्ति योऽयमिति राजन्यस्त्वया पृष्टः सोऽयं विज्ञानमयो विज्ञायतेऽनेने- तिव्युत्पततेधिन्ानं बुद्धिस्त्पयस्तत्मायः माणेष्विति सामीप्यखक्षणा सप्तमी

१६८ निल्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [चतुधाध्याय-

हृवन्त्ज्योतिः पुरुषः स॒ समानः पद्मो छोकाषि- तुसंचरति ध्यायतीव छेकायतीव स्वमा भूतम लोकमतिक्रामति मयो रूपाणि ॥७॥ सवा ज्य पुरुषो जायमानः शरीरमभिसंप्यमानः पाप्माभः

ुदधिकर्मनद्ियपश्चवाय्वार्यपश्चद शमाणसमीपस्थो हयन्तञ्योतिरिति लक्षण- या हृदयस्थुद्धावन्तर्तमानं ज्योतिरात्माऽऽत्मनेवायं ज्योतिपेत्यपक्रमात्‌ पुरुषः पूर्णस्तथाच विज्ञानमयः भाणेषु अयोतिहेदि पुरुष श्येतः पश्चवि- हेषणैः क्रमेण वुद्धिभाणादितत्सदशबुद्धिषटत्यग्यापकत्वानीत्येताः पञ्च शङ्गा निरस्ता हत्यर्थः ।. एवं सृक्ष्मदेहावतिरिक्तस्य निलययुक्तस्याऽऽत्मनोऽविश्या बुद्यध्यासादेव संसारित्वमिति दशेयितुमाह--स इति हृवन्त्ज्यो- तीरूप आत्मा समानः सन्पदरतत्वात्सनिदहितत्वाच बुद्धा सदशः सन्नन्यां- न्यपर्माधध्यासे सति तप्तायःपिण्डवत्तादात्म्यापन्नः सन्नेवोभौ रोको थतिपन्न- अतिपत्तव्याविहरोकपरलोकावनुक्रमेणोपाच्देहं लजनरन्यश्चोपाददत्सचरति ` स्थतः एतदेव प्रत्यक्षेणाभिनीय दशंयति-ध्यायतीति यतो ध्यानव्यापा- रवती बुद्धिरतस्तद्तः सन्नवभास्षयन्नत्माऽपि ध्यायतीव ध्यानं करोतीवेति ज्ञायते तु प्रमाथतस्तत्करोति। तथा टेलायतीव बुद्ध्यादिकरणेषु प्राणादिः घायुषु चरत्सु तदामासकतया तत्समान आत्माऽपि चलतीव तु परमार्थतः, कुतो हेतोरेतद वगम्यत इत्यत आह--स इति हि यस्मास्स आत्मा स्रभ्रो भूत्वा स्व्नाकारपरिणतधीष्टस्यवभासकत्षेन तदाकारो भूत्वेमं शोकं जागरित- यवहारलक्षणं कायेकरणसेधातात्मकमतिक्रामति तदभिमानं त्यजतीति यावत्‌ तथा मृत्यो रूपाणि चातिक्रामति मृत्युरन्नानम्‌ रूप्यते निरूप्यते ज्ञाप्यते येरदकारादिभिस्तानि मृत्यो रूपाण्यतिक्रामलयतः सं चरणादिकं नाऽऽत्मनः स्वाभाषिकं स्वभावस्य वहन्युष्णतवस्येव स्वसद्धावे सत्यतिक्रमणायोगादि- त्यर्थः |

यथेवमेकस्मनदेहे स्वम्नागरिते संचरत आत्मनो देहावतिरिक्तत्वं तथेह- खोकपररोकयो ; संचारोक्त्याऽपि तव्यतिरेकित्वमाह-स इति सोऽयं परकेत एरुषा जायमान उत्प्मानो घटादिवत्स्वरूपतः कितु शरीरमभिसंपचमान- स्तत्राऽऽत्मभावं पततिपद्यमानो वा एव सन्पाप्ममभिर्छक्षणया धर्माधमीश्रयैः कार्य-

= न्नव =-=

के. ख. रवक्रार्‌।

नाहमणम्‌ ] बृहदारण्यकोपनिषत्‌ १६९

सरखभ्यते उक्तामन्धरियमाणः पाप्मनो विजहाति तस्य वा एतस्य पुरषस्य दे एव स्थाने मवत इदे प्रोकस्थानं सभ्यं तृतीय स्वमरस्थानं तस्मिन्सभ्ये स्थने तिष्नेते उमे स्थाने पश्यतीदं परली कस्थानं अथ यथाक्रमोऽयं परो कंस्थाने भवति तमाक्रममाक्रम्योमयान्पा- प्मन॒ भानन्दाश्छ् पश्यति यत्र प्रखपि-

करणैः संखज्यते संयुज्यते एव पुनरदैहाद्यारम्भकी भूतकरमंक्षये सति भरिय- माण इत्यस्य व्याख्योतक्रामञ्शरीरान्तरं पत्युध्वं क्रामंस्तानेव संसृष्टन्पाप्मनः कार्यकरणटक्षणान्विजहाति परि्यजत्यमिमानत्यागमात्रेणेत्यथः

एवपागमतः परखोकास्तितवे सिद्धेऽपि तत्र प्रत्यक्षं वाच्यमतस्तद्रङ यद्राऽऽ- तनज्योतिः समानः सन्पाप्मनो विजहातीत्येतान्सूचितांसरीन्पदाथान्खमावष्ट- स्भेन निर्णेतुमाह--तस्येति तस्य वै भसिद्धस्येतस्य भरकरृतस्य पुरुषस्य द्वे एव स्थाने भवतो न्यूने के ते। इदं भत्यक्षतोऽनुमूयमानं पतेमानं जन्मे बम्‌ द्वितीयं तु परोक एव स्थानं परलोकस्थानं भाषि जन्म एतयोः संधौ मवं संध्यं॑तृतीयं त्रयाणां पूरणं खमरस्थानं तसिमन्सध्ये स्वमस्थाने तिष्टन्व्वमानः सनिदं परलोकस्थानं चेत्येते उमे स्थाने परयति। किमाभितः केन विधिनं परखोकं पर्यतीत्यत आह--अथेति अथ यथाक्रम आक्राम- लनेनेलयाक्रम आशअ्योऽवष्टम्भो विद्याकर्मपूवे्ञालक्षणो यादृश .आक्रमो यस्य सोऽयं यथाक्रमः अयं पुरुषः पररोकस्थाने प्रतिपत्तव्ये निमित्ते याद्शेनाऽ5- ` करमेण संयुक्तो भवति तमाक्रमं बीजभूतमाक्रम्यावष्टभ्योभयान्पाप्मनः पापफलानि कुःखान्यानन्दांश्च धर्मफलभूतान्पुखविशषाम्पदयत्येवंभकारेण भमोदेवताभसा दाद्राऽन्त्ये वयसि यदिहासंभाग्यमानं स्वभे पश्यति तत्पारङोकिकमेबेत्यथः. खल्वात्मा बाह्यो तिभिरसंस्ृष्ठः स्वयमेव यथा ज्योतिभेवति तथेदं खयं. ज्योतिषं साक्षातस्वभावषटम्भेनाऽऽह--स इति भकृत आत्मा यत्र यस्मि नकारे भसवपिति भक्षेण स्वममनुभवति तदा किमाश्रयः केन भकारे स्वम

१क.ड्‌.श्नावा पः २क.ग.घ. ड. ति। यः ३ख.ग. घ. इ.णचस्व\. ` २२

नित्यानन्दविरवितमिताक्षराख्यव्याख्यासमेता- [चतुर्थाध्याये

यस्य रोकस्य सर्वावतो मात्रामपादाय खयं विहय स्वयं निर्माय स्वेन भासा स्वेन भ्योति- धा प्रसखपियत्रायं ज्योतिर्भवति तत्र र्था रथयोगा पन्थानो भवन्यथ रथान्र- थयोगान्पथः खनते तत्राऽऽनन्दा सदः प्रमुदो भवन्यथाऽऽनन्दान्मुद्‌ः प्रमुदः छनते तत्र वेशान्ताः पष्करिण्यः क्षवन्त्यो भव्‌- न्त्यथ ॒वेशान्तान्पुष्करिण्यः सवन्यः रजते

१७०

पतिपद्चत इत्याशङ्कायामाह- अस्येति अस्य दृष्टस्य खोकस्य नागरितलक्ष-: णस्य देहस्य कथभूतस्य सवोवतः सवा भूतभौतिकमात्रा अध्यात्मादिविभाग-. युक्ता अस्य संसगंकारणभूता विधन्त इति स्वावांस्तस्य सर्वावतो मा्ामिक-. देश्षमवयवं वासनात्मकमपादाय शदीत्वा स्वयमात्मनेवाऽऽदित्यादिजाग्र विहत्य निहत्य निभसंबोधमापाद्य स्वयमेव स्वकर्मातुसारिस्वमदेहं पातिभा-. सिकं निमय निष्पाद्य स्वेनाऽऽत्मीयेन भासा दीप्या मात्रोपादानलक्षणान्तः- करणष्टचिमकादारूपेणेति यावत्‌ ।. सखेनाऽऽत्मज्योतिषाऽलुप्नदक्स्वभाषेन निमितं वस्तु विषयीङुरवन्मस्वपित्यतरास्यां स्वापावस्थायामयं पुरुष आत्मा स्वयमेव ज्योतिभेवति तदाऽऽदित्यदिरभावादिद्धियाणां चोपसंहतत्वान्मनसभथ्‌ विषयाकारेणेवोपक्षयादिति परिशेषादित्यर्थः |

नन स्वभेऽपि स्स्याऽऽदित्यादेशबयमानत्वात्कथं परिशेषात्स्वयंज्योतिष्ट- सिद्धिरिल्याश्ङ्कायां तस्य सर्वस्य वासनामात्रनिधितत्वादित्याह- नेति तज स्वम रथाः भरसिद्धा रथेयुज्यन्त इति रथयोगा अश्वादयः पन्थानो मागा भवन्तीति पर्येकमभिसंवध्यते सन्ति अथापि रथाव्रथयोगान्पथो वासना- त्मङान्सृजते तत्र स्वम आनन्दाः सुसखसामान्यानि सदः पुत्रादिसंबन्ध- निमित्ता हषा एव भकोपिताः मुदो भवन्ति अयाऽऽनन्दानयुद्‌ः भयदः सृजते ततर बेश्चान्ताः शृद्रसरांसि पुष्करिण्यस्तडागाः स्रवन्त्यो नयो भव- न्ति अय वेशान्तान्पुष्करिण्यः सन्त्य इति मथमा द्वितीयार्थे सुनते कुतः

गष +, रनक

ख. ग. घ. ठ. ध्व्रामेश्षंवाः। क,ख ° “स्ये # ] (| | तै नर यंक सम नजाभः सं" | | सनप्द्यि। के, त्येके सतेत्राभि* स, ङ,

ब्रह्मणम्‌ ] बृहदारण्यकोपनिषत्‌। १७१

सहि कती १० तदेते शोका मवन्ति सप्रेन शारीरममिप्रहव्यासुपः सुप्रानभिचाक- शीति। शक्रमादाय एनरेति स्थानः हिरण्मय

युरष एकटहध्सः ११॥ प्राणेन रक्षन्नवरं लाय बहिष्डुखायादमृतश्चरिता यतेऽ मृतो यत्र कामर रहिरण्मयः पुरुष एकहभ्सः १२ स्वम्रान्त उच्चावचमीयमानो रूपाणि देवः छुरते बहूनि उतेव श्रीभिः सह मोदमानो

हि यस्मात्स आरोपितजीबात्मा कतो परिणम्यमानवासनादिसाक्षित्वेन स्वत इत्यथः २०

तत्त्रोक्तेऽ्थ- खयनज्यातिषटरादिरक्षण एते शोका मश्रा भवन्ति ।` तज स्वम भरवेशतत्साक्षित्वमाह- स्वम्ेनेति आत्मा स्वभन स्वन्नभावेन बासनापात्रोष ग्रहेण शारीरमिति खारथे द्धिः श्ररीरमभिप्रहयय निधेष्मापादाठप्तद्भ्रपत्वा- त्स्यमसुप्ः सन्सुप्तानस्तमितानन्तःकरणटस्याशितान्सवेपदा्थानभितथाकषी

त्यटुपततयाऽऽत्पदृष्या प्यत्यवभाययतीलयथः. स्वामभोगक्षयेऽथ जागरिते तीत्याह- शुक्रमिति शक्रं शद्धं ज्योतिष्मदिन्दियादिमान्रारूपमादाय गृहीता पुनः कमेवक्षाल्ागरितस्थानमेति, आ, पत्यागच्छति हिरण्मयश्वैतन्यज्योति स्वभावः पूरुषः पुरुष एकटंस एक एव जाग्रत्स्वमेहकोकपररोकादीन्हन्ति गच्छति हिनस्ति वेत्येकहंस इलयथ॑ः ११॥

पुनरपि स्वभ्रगताच्विशेषानाह- प्राणेनेति प्राणेन. पश्चदत्तिफेना्रं नि एमशुचित्वात्छुलाय कौ लीयत इति लाय नीड शरीरं रक्षन्मतमिति भान्तिप्री भूदिति संरक्षयन्स्यं त्वमृतोऽसङ्गः संस्तस्मात्छुरायाद्भदिश्वरित्वा उुद्धिसंपके यशाद्वहिश्वरणमिव त्वा यत्न कामं यत्न यत्र. विषयेषुड्तदत्तिः. कामो भवति तं कामममतोऽमरणधमी सन्नीयते गच्छति भाग्नोतीत्यथः ॥. १२.

तथा स्वन्ते स्वप्रस्थान उन देवादिभावमवचं. तियेगादिमावं चेयमानों गम्यमानः प्राप्नुबन्देवो द्योतनात्मको रूपाणि. वासनामयानि शरीरजातानि बदन्यसंख्ययानि कुरते उतापि सीभिः; सह ्मेदमान. इव क्रीडमान वोत

१य.ग,घ. ड. थैः अभय

निलयानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [ चतुथोध्याये-

जक्षदुतेवापि भयानि पश्यन्‌ १६ जरा ममस्य पश्यन्तिन ते पश्यति कश्चनेति ते नाऽऽतं बोधयेदित्याहुः . दुभिषभ्य्‌९ हास्मै भवति यमेष प्रतिपद्यते अथो सल्वाहर्नागरितदेश एवास्य॑ष इति यानि देव जाग्रत्पश्यति तानि सुप्र इत्यत्रायं पुरषः स्वयं ल्योतिर्भवति सोऽहं भगवते सहस्रं ददाम्य-

जक्षदिव बन्ध्वादिभिः सह हसन्निवापि भयानि बिभेत्येभ्य इति भयानि मिह्याघ्रादीनि परश्यनिव मवतील्यथंः १३ .. परदरितस्वम्रमयोजनं स्व्यञ्योतिष्रमिदयभिपरेलयाऽऽह-आराममिति। अस्याऽऽ- त्मन आराममाकरीडनं स्वमनिांणरक्षणमेव पश्यन्ति नना तु तमात्मानं विविक्तदमूपमपि कश्चन कोऽपि पर्यतीत्यनुकरोरति श्चतिः। इतिशब्दो मश्राणां समा्नि्योतकः स्वमरे तस्य विविक्तवे खोकथसिद्धिरप्यस्तीत्याह- तमिति गाढं सुषु परुपमायतं श्रशषमत्य्यं बोधयेदिति चिकित्सका आहुः कथ- यन्ति नूनं तदहि ते विविक्तस्थानावस्थानन्ना इत्यवगम्यते कुत एवमतुश्ासती- त्त आह--दुभिषज्यमिति यस्माहेशाच्छुक्रमादायापतस्तं यमिन्दरियदेश- मेष आत्मा पुनन भतिपद्यते सहसा भबोधितः कदाचि्त्यासेनेन्दियमात्ाः मबेदायति ततशाऽन्ध्यादिदोषभाप्ताषस्मै देहाय स्षटटं दुभिषज्यं दुःखेन भिषकमे भवति अथान्यदीयं मतं स्वर्थज्योतिषटविधातकं दुष्टमिति बोधयितु- यषन्यस्यति--अथों इति अथो अपि खल्वन्य आहुः किमेष भरसिद्धो जाग- रितदेश एवास्य स्वमस्य विषयो तु स्वभोऽतिरिक्तः | कुतः। हि यस्माधानि इस्त्याद्रिपदाथजातानि जाग्रलागरिते देशे पर्याति तान्येव सुप्रोऽपि पश्यति एवं स्व्यज्योतिषटं निषटितमेव स्वभे हि तत्तिद्धिस्तस्य चास्मिन्मते जाग- नैतत्सारम्‌ वा अयमित्यादिना -स्वय्रस्य जाग्रिन्नत्वे- नाक्तत्वात्‌ अत एवायं पूपक्षः स॒ वा अयमित्यादिसिद्धान्तग्रन्थात्मागेव ११ पराठक्रमादथक्मस्य बलीयस्त्वात्‌ अत पएवोक्तोत्तराभिपायवती भति; स्वम निरूपितं स्वय॑ज्योति्पपसंदरति--अरेत्ि अत्ारयां स्वभ्रावस्थाया- 1 एकप: स्वयं ज्योतिभवतीति युनिङतोपसं हारं धुतवात्रानाऽऽह- इति। पस्य बाधितः सोऽदं भगवते तुभ्यं सहसरं ददाम्यर्थाहववाभेति संबध्यते `

१७२

आह्मणम्‌ } बृहदारण्यकोपनिषत्‌ १७३

उध्वं विमोक्षाय ब्रूहीति १४ सवा एप एतस्मन्पप्रप्ाद रता चरित्वा दृष्ट्यैव पुण्य पाप च्‌ पुनः प्रतिन्यायं प्रति- योन्याद्रति स्वप्रायेव यत्तत्र भरिवित्प- र्ययनन्वागतस्तेन भवयसङ्गो ह्ययं पुरुष इयेवमेवेतवान्नवल्क्य सोऽहं भगवते सहसरं द्दाम्यत उध्वे विमोक्षायैव ब्रूहीति १५॥

कतम आत्मेति पृष्टे योऽयं विज्नानमय इत्यादिना देहेन्दियमनोढद्धिपाणाहंङ- तिषिरक्षणं स्वरूपं यद्यप्युक्तं तथाऽपि भयादिहेतुकामकमीदिसककसंसारधमी- तीतं तु नोक्तमतस्तत्पृच्छति--अते इति यतः स्वय॑ञ्योतिष्रूपो मोकैकदेशच एव निणीतोऽतः कारणादुष्वं विमोक्षाय विेषेण मोक्षो भवस्यनेनेति विमोक्षः सम्यण्ञानं तदर्थं रहि यथा मोह्ासादिजनकः कर्माख्यो मृत्युरात्मनः स्वभावो भवति तथोपदिषेलयथः १४॥ एवं नियुक्तो मुनिरवस्थात्रयेऽपि तथोपदेुमरवस्थात्रयं कण्डिकात्रयेणाऽऽह- इति प्रकृतस्वममावस्थ एष स्वर्यज्योतिरात्मा वै प्रसिद्ध एतस्मिन्संभ- सादे सम्यक्पसीदत्यस्मिन्निति संभ्रसादः सुषुप्तं स्थानं तस्मिन्स्थित्वा कमौख्यं मरत्युमतिक्रामतीति शेषः केन क्रमेण संमसीद तीत्यपेक्षायामाह--रत्वेति पृषं स्वप्रे रस्वा रमणं कीडां कृत्वा चरितवेतस्ततो विहरणं कृत्वा दषटैव पुण्यं चं पण्यफलं सुखं पापं तत्फटं दुःखं चानुभूयेव पुनः संमरसादे संभसन्नो भव- तीति संबन्धः संपसाद्‌ानन्तरं पुनः प्रतिन्यायं भति पवस्माद्मनात्पातिलो- श्येन निश्वयेनाऽऽयो गमनं यथा स्यात्तथा प्रतियोनि स्वप्नस्थानं भत्याद्रवत्या- गच्छति किमर्थं स्म्रायैव स्वमरानुभावायवेत्यथेः यद्रास वा एष संसदं रत्वेति रमणं स्वरूपानन्दानुभव आनन्दभुगिति श्तेः चरणं तु सुषुप्तावीश्व- रात्पसंपत्निः सता सोम्य तदा संपन्नो भवतीति शरुते; पुण्यद्शोनं त्वानन्दा- नुभवस्तस्य तत्फरत्वात्सुखमहमस्वाप्समित्यनुभवात्‌ पापद शनं त्वज्ञानाचुभ- वस्तस्य तत्फत्वान्न किषिदबेदिषमित्यनुभवादिति आत्मा ततर स्मे यत्किमपि पएुण्यापुण्यफलं प्यति तेन इष्टेनानन्वागतोऽनसुबद्धो भवति कतो हि यस्मादयं पुरुषोऽसङ्गस्तस्मादसंबद्ध इत्यक्तमङ्गी करोति - एषमिति। हे याज्ञ- नरकयैतद्कगवतोक्त स्वमादावात्मनः कमोसंबद्धत्वमेवमेव समानमन्यत्र। १५॥

१७४ निलयानन्दविरचितमिताक्षराख्यन्याख्यासमेता -- [चतथीध्याये-

वा एष एतसिमिन्खमे रला चरा दष्टवैव

पुण्यं पापं पुनः प्रतिन्यायं प्रतिवन्या-

द्रवति इुदधान्तयेव यत्तत्र किंचित्पश्ययन-

नवागतस्तेन भवयसङ्को ययं उष ईव"

तदयाज्नवल्क्थ सोऽहं भगवते सदस ददाम्यत

उर्ध्वं विमोक्षायेव ब्रूहीति १६ सवा एष

एतस्मिन्ुदवान्ते रखा चरिता दृषटवैव पुण्यं

पापं पुनः प्रतिन्यायं प्रतियोन्यादरवति

खप्ान्तायैव १७॥ तद्यथा महामरस्य उभ

रके अनुसंचरति प्र चाप चैवमेवायं पुरुष

एतावुभावन्तावनुरसंचराति स्वपरान्त्‌ इदान

॥१८॥ त्यथाऽस्मिनराकाे श्यनो वा सुपणा

वा विपरिपत्य श्रान्तः सश्टप्य पक्षां सख्यायव का एवं स्वमरवलागरेऽपि स्वतो वस्तुतः कमीसंबद्धत्वमेतेति दशेयितुमाह-स इति वा एष संमसादास्मत्यागतो बुद्धान्तायैव जागरणायेव १६॥

सवा एष सम्रातत्यागतः स्वम्रान्तायेव सखमरस्यान्तो कयो यस्मिन्स स्वान्तः सुषध्षिस्तस्मै यद्वा स्वसान्तायैव स्वभ्रायेव स्वमान्तं बुद्धान्तं चेति वक्ष्यमाणत्वात्‌ १७ - स्वबुद्धान्तयोः संचरननप्यात्माऽसङ्गत्वात्तदधरमेरवशीशृत एतेत्येतदृष्टान्तपवे- कमाह- तदिति तत्र दृष्टान्तो यथा लोके महामत्स्यो महांश्रासी मरस्यथ महायत्स्यो नदेयस्रोतसाऽवश्षीकृतो नयाः पर्वे चापरं चेत्युमे कूरे तीरे तट- घनुक्रमेण संचरति ताभ्यां भिन्नः सन्यथाऽयं दृष्टान्त एवमेवायं पुरुषः स्वमान्तं स्वम इदधान्तं जागरितमित्येताबुभावन्तावनुक्रमेण संचरत्यतस्ताभ्यां भिन्नस्तद्धमोसंसपृष्ट इयथः १८ अथेवं संमसादेऽपि तादिरक्षणत्वं दशयि दृष्टा्तपूषकमाह- तदिति

तत्मसिदधं निदशेनं यथा रोकेऽस्मिन्मसिद्ध आकारे श्येनो वा महाकायो मन्दवेगः सुपर्णो वा वेगवत्तरोऽल्पविग्रहः पक्षी विपरिपत्य विविधं परिपतनं त्वा श्रान्तः खिन्नः सन्पक्षौ संहत्य संमसा्थं संलयायैव सस्य्रलीयतेऽसिम्‌-

ब्राह्मणम्‌ ] बृहद्ारण्यकापनिषत्‌ १७५

ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुपो केचन कामं कामयते कंचन स्वप्रे पश्यति १९ तावा अस्यैता हिता नाम नाड्यो यथा केशःसहस्लधा भिन्रस्तावताऽ- णिभ्रा तिष्ठन्ति श््टस्य नीरस्य पिङ्करस्थ हरितस्य रोहितस्य प्रणी अथ यत्रैनं घ्रन्तीव जिनन्तीव हस्तीव विच्छाययति गतमिव पतति यदेव जामग्रदरयं पश्यति तदत्राविद्यया मन्य-

भिति संखयस्तस्मे संख्याय नीडायैव धियते स्वात्मनैव स्वयम्‌ यथाय दृष्टान्त एवमेवायं पुरूषो जाग्रत्सवमयोः परिभ्रमणेन भान्तः सन्नेतस्मै भरसिद्ा- यान्ताय जाप्रत्स्वयोरन्तोऽवसानं यस्मि्नज्ञाते ब्रह्मणि तदन्तं तस्मा अन्ताय स्वनीडाय धावति अन्तसब्दस्य यथोक्त ब्रह्मविषयत्वं परिशेषयितुं विरेषण- दयमाह--यज्रेति यत्र यस्मिनन्ते सुप्र; सन्न केचन कापमभिरुषणीयं काम- यते कंचन स्वम्नं पर्यतीलय्थः १९

शरीरदयावस्थाद्रयतद्धमादिना नाऽऽत्मनः स्वाभाविकः संबन्धस्तेषां स्वका रणे सुषपेऽव्याङृताख्येऽविध्ामात्रव्यवदहिते ठीनत्वादित्युक्तमिदानीमविदया- संबन्धोऽपि स्वाभाविक इति दशेयितुं तस्यास्तावत्सखकायंद्रारा भरतयक्षत्व- मपोद्घातपूर्वकमाह--ता वा अस्येति ता वै भसिद्धा अस्य शिरपाण्यादि- क्षणस्य पुरूषस्येता हिता नाम नाञ्यो यथा केशः सदखधा भिन्नस्तावता तावत्परिमाणेनाणिन्नाऽणुत्वेन तिष्ठनि ताश्च शगुद्स्य रसस्य नीख्स्य पिङ्ग छस्य हरितस्य रोहितस्य पूर्णा एतेः श्ुङ्ादिभी रसबिशेषैः प्रणाः अथेता- सवविदयाकार्यभूते लिङ्गे उ्यवतिष्टमाने सति यत्र यस्मिन्स्वभरकाल एनं स्वमदश ्न्तीव तस्करादयोऽन्ये केचन जिनन्तीव वश्च कुवैन्तीव दासरूपेण कदाचि. दवस्तीव विच्छाययति विच्छादयति द्रावयति तथा गतं जीणेकूपादिकै भति पततीव वस्तुतः फं तत इत्यत आह-यदिति यदेव जाग्रलागरिते भयं भयहेतुं प्ररयति तदेव भयकारणमत्रास्मिन्स्वसेऽि्यया वासनात्मिकया निह ाधर्मोद्धासितया मन्यते परयति एवं भयादिकायदराराऽधमेसश्कारिकाम- विधामात्मनोऽस्वभावभूतां दशयितवाऽथ धर्मसहृतां तां तथा दशेयति--

.१क,ख., ग. घ. इ, 'दःतुस्तस्मा।

निलयानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [चतुषाध्याये-

अ, तेभ्थ यत्र दैव इव राजेवाहमेवेद्‌९ स्वाऽ- स्मीति मन्यते सोऽस्य परमो खोकः॥ २० तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभय (> श~. च~ रुपम्‌ तद्यथा प्रयया लछ्लपा सप्‌र्प्वक्त। बाह्यं किंचन वेद नाऽऽन्तरमेवमेवायं पुरुषः प्राज्ञेनाऽऽत्मना संपारषपक्ता बाह्यं = लत प्यपाणायां सत्यां यत्र स्वप्ने 2ेव इष राजेति स्वात्यं अयति विच्यायामृत्कृष्यमाणायां सत्यां यत्र स्वमे देव इव रानेवेति स्वात्मानं भ्यते परयति जाग्रत्कारीनदेवाद्पासनजनिततत्तद्रासनावश्ात्‌ मोक्षावस्था- यामस्या विनाशित्वादपि नेयं स्वाभाविकीटयभिमेत्याऽऽत्मस्वभावभूतं मोक्ष- स्वरूपमपि मलयक्षमित्याह--अहमिति ताद्दाजाग्रासनावासितः स्वमरेऽपीरदं स्मैमहमेव चिन्मात्रं तु मदतिरेकेणास्स्यतोऽदं ! पूरणो ऽस्मीति मन्यते जानाति सर्वात्मभावोऽस्याऽऽत्मन; पूर्वोक्तध्धोकानपेकष्य परमः पूर्णो छोको विद्यया संपादितः स्वाभाविकः पुवेवदिवशब्दपयोगाभावादि- त्यर्थः २० सर्वाऽस्पीतयादिना संगदीतमेवाऽऽत्यलोकै व्यक्तापिद्याहीनानां सूषरप्टय- वस्थामवलम्ब्य कण्डिकाद्वयेन भकटी करोति--तदिति तद्वै भसिद्धमस्य सवोत्मभावमापन्नस्यैतदरूपमित्यन्वयः कं तत्‌ अतिच्छन्दा इति दर््यवि- सगो छन्दसौ अतिच्छन्दमतिक्रान्तन्छन्दः कामो यस्मात्तदतिच्छन्दं काम- जितम्‌ तथाऽपहतः पाप्मा धमाधमेलक्षणो यस्मिहरूपे तद्पहतपाप्म तथाऽ- भयं विद्यते भयं यत्र रूपे तद्भयं रूपमिल्ययैः नन्विद्याकामकमीदीना- मिवोक्तस्वयंज्योतिष्टस्यापि युषुप्तावदश्ंनात्तदपि नाऽऽत्मनः स्वाभाविकामि- त्याशङ्ायां तत्रादशेने विशेषज्ञानाभाव एव हेतुरिति दटान्तपूर्वकमाह--तद्य- थेति ततत्र सुपपतावेकत्ये सति विरशेषङ्ञानामाबेऽयं इष्टन्तो यथा भियया मनोहरणसमथया क्चिया सेपरिष्वक्तः सम्यक्परिष्वक्तो व्यामिश्रीभावमापननः कामुकः सभोगफलमनुभवन्स्वस्मद्वाह्यं बहिभूतं किंचन चिदपि वस्तु षेद जानाति चाऽऽन्तरं दुःखादि लक्षणं वेद यथाऽयं इष्टान्त एवमेवायं जखचन्रवत्कायकरणपविष्टः सेवङ्गः पुरुष उपाधिषिलयासाङ्ञेन स्वाभावि- भनाविासाक्षिणाऽऽत्ना_संपरिषक्तोऽलन्तकी तः स्ौत्मा _वाहं

[1 111

१७६

¶. ति एताः ।२ख.ग. घ. ड, श्नः प्र | ३ग. घ. दैर्ध्यं छन्दसम्‌ अ। ४क. घ. इ, "यकार क. ग. '्वात्मना !

बाह्मणम्‌ | बृहदारण्यकोपनिषत्‌ १९७७

किंचन वेद्‌ नाऽऽन्तरं तदा अस्यैतदाप्रकाम- मार्मकाममकामर रूप शोकान्तरम्‌ २१॥ जत्र पिताऽपिता मवति माताऽमाता रोका अ- खोका देवा अदेवा वेदा अवेदाः।अत्र स्तेनीऽस्तेनो म- वति भूणहाऽश्रणहा चाण्डारोऽचाण्डारःपौल्कसोऽ-

किंचन वेद चाऽऽन्तरमेकीभूततवान्न तु खरूपात्मकस्य स्वर्य॑न्योतिष्टस्याभा- वादिति भासङ्गिकसुक्त्वा परकृतमतिच्छन्दवाक्योक्तमेव रूपं स्यष्टयति- तदा इति अस्य सुषुप्रौ स्ौत्मत्वमापन्नस्याऽऽत्मनस्तदेततपमष्तं रूपमाप्तकामं काम्यन्त इति कामाः सुखादय आप्रा यस्िन्ूपे तदाप्तकापम्‌ एवं सति ` दिरण्यगमंतुर्यत्वं स्यादित्यत आह--आत्मकाममिति आतसमैष कामः सुखसाक्नात्कारलक्षणो यस्मिनविज्नानानन्दरूपे ब्रह्मणि तदात्मकामम्‌ अत एषैतदकामं कामरहिते रूपं काम्याभावादत एव शोकान्तरं शोक- च्छिद्रं शोकनरन्यमिलयथः २१

एवं म्यक्षतः कामादिसंबन्धरारित्यपुक्त्रेदानीं तद्धेतुकर्माख्याविद्यासंब- न्धरदहितत्वमाह- अत्रेति अत्र सूषपे स्थाने प्रकृतरूपस्याऽऽत्मनः पिता लनयि ताऽप्यपिता भवति कमहेतुकं हि जनयितृत्वं॑तदतिक्रमभापहतपाप्मे- त्यक्त स्तथा माता जनयित्यप्यमाता तद्धेतुकमाभावात्‌ लोकाः कर्मीनि- याभ्यां जिता नेतव्याश्चालोकाः कमादिसंबन्धाल्ययात्‌ देवाः कमौङ्गभूता अदेवाः वेदाः साध्यसाधनसंबन्धाभिधायका अप्यषेदाः संपच्न्ते तस्मि न्कारे किच अत्र सुषुस्यने स्तेनोऽ्र ब्राह्मणसुषणंहरतोच्यते श्रुगह- त्यासहपाठात्स तेन घोरकमेणाऽपि तसिमिन्काटे युक्तो भवत्यतोऽस्तेनस्तथा श्रणहा॒युख्यव्राह्मणहन्ताऽशरूणहा केवल्मागन्तुकेन विनिर्मुक्तः कि तद्येत्यन्तनिकरृएटनातिभापकेण सहजेनापि कर्मणा विनिर्यक्त एवायमित्याह- चाण्डाल इति चाण्डा ब्राह्मण्यां श्द्राञ्जातो जास्या चण्डाः एवं चाण्डारोऽप्यचाण्डारो भवति तदा तज्जातिनिमित्तकमासंबन्धात्‌ श््रायां ब्राह्मणाज्जातो निषादस्तस्पालक्षन्नियायां जातः पुरकसः एव पौट्कसोऽ-

रि |

१ख. ग, ध. ह. "सृक्तोऽपि तु वहजेनापीद्याह ! - नेद

१७८ निलयानन्दबिरथितमिताक्षराख्यव्याख्यासमेता- [चतुर्थाध्याये

पौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽन- न्वागतं पण्येनानन्वागतं पापेन तीण। हे तदा सवीञ्छोकान्हदयस्य मवति ॥२२॥ यदे तत्न पश्यति पर्यन्य तन्न पश्यतिन हि दरष्टु्टेविंप-

रिखोपो विद्यतेऽविनाशिवाद्‌ त॒ तद्दि तीयमस्ि ततोऽन्यहिभक्तं यत्पश्यत् २३॥

ष्यपौटकसः। किंच अमणः परिवादस यत्कमेनिमित्तो भवति तेन तदा विनिम कत्वादश्रमणः। तथा तापसो बानपस्थोऽतापसः संबन्धजनकानां मणामानन्त्यादृद्विधोपसंहृस्य तदतीतत्वमाह-अनन्वागतमिति तसपछतमा- तमरूपं पण्येन शशास्चविदहितेन कमेणाऽनन्वागतमसंबद्धं तथा पापेन विहिताः फरणप्रतिषिदध क्रियाकरणलक्षणेनाप्यनन्वागतमात्मरूपम्‌ इत इत्यपेक्षायां तद्धेतुकामात्ययादित्याह-तीणे इति दहि यस्मादतिच्छन्दादिवाक्योक्तसूप आत्मा तदा तस्मिन्युषुप्रिकाटे हृदयस्य हृदयस्थाया बुद्धेः संबन्धिनः सर्वाञ्शोकांस्तद्धतुभतान्कामांस्तीर्णोऽतिक्रान्तो भवतीत्यथेः २२

पुंसपरिष्वङ्दष्ट न्तेनेकलवापत्तिवशाद्विशेषज्ञानाभाबो स्वर्यञ्याति षाभावादिष्युक्तमेव चोद्यपुवेकं स्पष्टी करोति- यदिति तत्तर॒ सुपुप्रावा- तमान पै नैव पश्यतीति यञ्जानीषे तन्न तथा यतस्तत्र स्वरूपचेतन्येन सवे- साक्षित्वात्पदयन्वे, एष सन्द्रष्टव्यं पदाथेजातं पर्यतील्यपि संभवतीति स्वरूपदरेनं विशेषादशेनं पतिज्ञायत इत्यर्थः तत्र प्रथमपरतिङ्गायां हेतु माह-न दीति। द्रष्टयां सवेसाक्षिभूता टष्िषदरा द्रष्टः कूटस्थचिन्माचरूपस्य स्वरूपता या दृषटिस्तस्या हि यस्पाद्विपरिलोपो विनाशो विद्यतेऽग्न्यु सुणत्ववत्‌ अत्रापि हितुरबिनाशित्वाद्विनाश्षहैतुपरिणामहीनत्वादित्यथ; विशेषज्ञानाभावसूपद्वितीयमतिज्ञायां हेतुमाह-न स्विति तत्तत्र सुषुप्नौ तत आतसस्ररूपाद्ितीयं पमातखरूपं साभासान्तःकरणंटक्षणमात्मस्वरूपादन्य्ं चश्षरादिछक्षणं करणं विभक्त रूपादिलक्षणं परपेयं त्वस्ति यत्ममयं अमाता प्रमाणेन परयेदित्यथः २३

ख,ग. घ्र, छ, सश्र परयतीद्यपि भवति तत्र ख.ग. घ. इ, "मन्यः ग, ध. शश्च

ब्राह्मणम्‌ ] ` बृहदारण्यकोपमिषत्‌ १७९

यै त्नं जिघ्रति जिप्रन्वे तन्न जित्रति नहि ्रात्रातिविपरिोपो विद्यतेऽविनाशिवान्न तदहितीयमस्ति ततोऽन्यदहिभक्तं यज्जित्रेत्‌ ॥२९॥ यदे तन्न रसयते रसयन्वै तन्न रसयते ` हि रसयित्‌ स्थतेर्विपरिरौयो वियतेऽषिनाशि त्वान्न तददहितीयमस्ति ततोऽन्यहिभक्तं यद्र- ` सेव्‌ ॥२५॥ यदै तन्न वदति वद्न्वे तत्र वदति नं हि वक्तर्वक्तरविंपरिखोपो किदितेऽविनाशिषवान्न तु तद्हितीयमस्ति ततोऽन्यदिभक्तं यदहदेत्‌॥ २६॥ यदै तच श्रृणोति शृण्वन्वै तन्न शृणोति हि श्रोतः श्वतेविपरिरोपो षिदतेऽविनायिखान्न तदहितीयमस्ि ततोऽन्यदिभक्तं यच्छण॒यात्‌ ॥२७॥ यहे तन्न मनुते मन्वानो वं तन्न मनुते न॒हि मन्तर्मतेविंपरिरोपो विद्यतेऽविनाशि त्वान्न तु तदहितीयमस्ति ततोऽन्यदिमक्तं यन्मन्वीत २८ यै तन्न स्णराति स्ण्शन्वे तत्र स्प्रशति हि स्पर्ः रष्टेविपरिरोपो विदतेऽगिनारिलात्र तददितीयमास्त ततांऽ- न्यहिभक्तं यत्सशेत्‌ ॥२९॥ यदै तज्न विजानाति विजानन्वै तत्न विजानातिन दहि विनज्नातुरविज्ना- तेर्विपरिलोपो विद्यतेऽषिनाशिस्वाते तु तइदि- तीयमस्तिततोऽन्यदिभक्ते यदहिजानीयात्‌।॥२०॥ एवमेव यदै तमः जिघ्रति रसयते बदति श्रुणोति मनुत

स्पृशति दिजानातीत्येते पयौया बोद्धन्याः २४ २५ २६ | २७. >८ ॥. >९ ३०

१८०: नित्यानन्द व्िरचितमिताध्षराख्यन्थाश्यासमेता- [चतुर्थाध्यये-

यत्र वा अन्यदिव स्यात्तताम्योऽन्यत्पश्येदन्योऽ- न्यजिष्रेदन्योऽन्यद्रयेदन्योऽन्यददेदन्योऽन्यच्छरणु- यादृन्योऽन्यन्मन्वीतान्योऽन्यस्स्प्रशेदन्योऽन्यहिजा- नीया ३१ सिर एको द्रशऽदेता भव- येष ब्रह्मखोकः सम्राडिति रनमनुशशाम याज्ञवल्कय एषाऽस्य. परमा गतिरषाऽस्य परमा संपद्षोऽस्य परमो खोक एषोऽस्य परम आनन्द

एवं सुषुप्रावविद्योत्यदरेताभावाद्विशेषल्ञानाभाव इति व्यतिरेकयक्लवा जाग्र दादो तु तसिमन्सति तदित्यन्वयमाह- यत्रेति यत्र॒ यस्मिञ्जागरिते स्वम घा अन्यदिवाऽऽत्मनो वस्त्वन्तरमिवाविद्याप्रस्यपस्था पितं स्यात्तत्र वै तत्रैवा- वस्थाप्रिशेषेऽन्योऽन्यपिवाऽऽत्मानं मन्यपानोऽन्यत्स्वस्माद्विभक्तमिवाविद्ोत्थं वेस्त्वन्तरं परयेदुपखमेत अन्योऽन्यज्जिप्रेदित्यादि समानमित्यथः ३१

पराज्ञेनाऽऽत्मना संपरिष्वक्तस्य यद्रे तन्न परयतीस्यादिना बिस्तरेणोक्त स्वरूपपुपसहरति- सिर इति यस्मादेवमन्वयव्यतिरेकाभ्यामाविद्यक एवान्तःकरणादिसंबन्धस्तस्मात्सलिर इव सखिः सिक्वच्छदो विजातीः यभेद्रहित एकः सजातीयमेदनशरुन्यो यस्मादेवं तस्मादद्रष्टा यद्रा जडत्वशचङ्ा- व्यास्यथं द्रति पदच्छेद; कूटस्थञ्योतिः अद्ैतो द्विधेतं द्रीतं तस्य भावो दतं तन्न विद्यते यसिमन्सोऽरैत एकरसः स्वगतमेदशुन्यो भवति। अत उर्वमित्यादि पुनः पुनः पृष्टस्योत्तरं मुनिरुक्तवानिति श्रुतिराह-एष इति हे सभ्राडेष संनिहितः सुषुप्त्यवस्थामापन्नः प्रलगासमा ब्रह्मरोकों लोकन खोको ब्रह्मैव रोको ब्रह्मलोकः स्वयञ्योती रू ब्रहमेत्युक्तमकारेण किचैनं जनकं याज्ञवल्क्योऽनुशशासानुशिष्टवान्‌ पुन; कथमिति वीक्षा- यामाह-एषेति। अस्य बुदृध्युपाधिकस्येषाऽतिच्छन्दवाक्योक्ता परमा नैष्टिकी गतिरन्या ब्रह्मादिगतयस्त्परमास्तासामतरैव समाप्तेः एषाऽस्य विज्ञानम- यस्य प्रमोल्ङृष्टा संपदिभूतिररतकत्वात्‌ अस्य धिज्ञानमयस्यंष यथोक्तः सुषु परभात्मेक्यरक्षणः परमो मोक्षरूपो छोको ` रोकनाघ्टोकः` य॑ज्यो- तिःस्वेभावः अस्य सुषप्तस्येष स्वरूपानुभवटक्षण आनन्दः परमः साध-

'चवााहामकणन्ानण्णकााणोे पवत नका पाणयो जक

मी

१चख.ग. घ. इ, गि च्छः |

राह्मणम्‌ ] बृहदाारण्यकोपनिषत्‌ १८१

एतस्येवाऽऽनन्दस्यान्यानि भूतानि मा्राय॒प- जीवन्ति ३२ यो मनुष्याणा राद्धः समृद्धो भवयन्येषामधिपतिः स्वैमिष्यक्- भेगिः संपततमः मनुष्याणां परम भन- न्दोऽथ ये शतं मनुष्याणामानन्दाः एकः पितू्णां नितरोकानामानन्दोऽथ ये शतं पितृणां जितलोकानामानन्दाः एको गन्धर्ष- रोकं जनन्दोऽथ ये शतं गन्पर्वरोक जानन्द्‌।: स॒ एकः क्मदेवानामानन्दो ये कर्मणा देवत- मभिसंपचन्तेऽथ ये शतं कर्मदेवानामानन्दाः एक आजानद्वानामानन्दो यश्च श्रोतरियोऽ

नास्ाध्यो निरतिशयः किंच एतस्यैव ब्रह्मानन्दस्य मात्रां कलां षिष- येन्द्रियसंबन्धकाठे विभाव्यमानामन्यान्याविच्यकानि ब्ह्मादिस्तम्बपर्यन्तानि भूतान्युपनीवन्त्युपयथज्ञतेऽन्यस्याऽऽनन्दस्याभावादिलयर्थः ३२

एतमेव परमानन्दमतिशयानन्दपरतिपादनद्रारा बोधयति-स इति। मनुष्याणां मध्ये सयः कथिद्धोगक्षपावयवैराध्यातिमकै राद्धः संसिद्धो बाहे भोगसाधनेः सक्चन्दनादिभिः समृद्धो भवति किंचान्येषां समा- नजातीयानां स्वतश्रोऽधिपतिनं माण्डलिकः समृद्धिपदेनैव दिव्यसाधनसं- पत्तिरप्युक्तेवेति शङ्कां वारयितुयुक्तमेव स्पष्टयति-- सर्वैरिति मनुष्येषु भवै- मोमुष्यकेभेगिरभोगोपकरणेः स्वैः समस्तैः संपन्नतमोऽतिशयेन संपन्नो युधिष्टि- रादितुस्यः मनुष्याणां परम आनन्द आनन्दानन्दिनोरभेदात्‌ अथ मनु- ष्याणां उक्तप्रकाराः इतं शतगुणिता . आनन्दा आनन्दभेदाः एकः पितृणां किरक्षणानां जितलोकानां आरद्धादिकमेभिः पितुृतोषणद्वारा जनितो रोको यस्त नितोकास्तेषां जितटोकानामानन्दः। तथा स॒ शतगणीकृत एक एव गन्धवनन्दः सोऽपि श्तगुणित एक एष कमदेवानामानन्दः ¦ के ते। ये कमणा श्रौतेनाभिद्ये्रादिना देवत्वमभिसंपचन्ते देवरोकं भाघ वन्ति सोऽपि शतगुणितः सननेक एवाऽऽजानदेवानां निसर्गसिद्धानां सृष्या- दिमृतानां यषटव्यानामानन्दः यथ ओरोत्रियः सार्थेकशाखाध्ययनवा-

१८२. नित्याननविरचितमिताक्षराख्यव्याष्यासमेता- [चतुर्थाभ्यये-

हजिनोऽकामहतोऽथ ये शतमानानदेवानामा- मन्दाः एकः प्रजापतिखोक आनन्दो यश्च श्रोत्रियो ऽद्रजिनोऽकामहतीऽथ ये शतं प्रनापतिखोक आनन्दाः एको ब्रह्मखोक आनन्दो यश्च श्रो तरियोऽषजिनोऽकामहतोऽथेष एव परम आनन्द एष ब्रह्मोकः सम्राडिति होवाच याज्ञवल्क्यः सोऽहं भगवते सहसरं ददाम्यत उर्व विमोक्षायेव व्रहीयत्र याज्ञवल्क्यो बिभयांचकार मेधावी राजा सर्वेभ्यी माऽन्तेभ्य उदरौत्सीदिति ३३॥

न्जिनं पापं विद्यते यस्य सोऽजिनः पापरदहितो यथोक्तकारित्वात्‌ अकामहतो कामहत आजानदेवानन्दावधिपूर्वानन्देषु वितृष्णः एवं्त- स्याप्याजानदेवोपासकस्य तद्‌नन्दसमान आनन्द इत्यन्बाङृष्यते चकारात्‌ आजानदेवानन्दः शतगुणीङृतः समनेक -एव प्रजापतिखोके पिरादश्षरीर आनन्दः दातगुणीछृतः सनक एव ब्रह्मरोके हिरण्यगम।त्मन्यानन्द्‌ः ` अत्रापि शरोजरियाबृजिनत्वयोस्तुल्यत्वेऽप्यकामहतत्वोत्कषेहेतुकानन्दशतगुणो- तरोत्तरा वृद्धिः केवबरमानन्दतारतम्यं यत्र विश्रान्तं परमानन्द इद- `. युमानादेव संसिद्धः कितु दिरण्यगभ।न्तानन्दाद्वितृणस्यानुभवसिद्धोऽपी- त्याह- अथेति अथ यत्र सुखोत्कषेतारतम्यं षिश्रान्तं परमानन्दो निर- तिज्ञयानन्द; भ्रत्यगात्मस्वरूपभ्रत एष वचितृष्णः श्रोत्रियपरलक्न एष एवः ` बह्मरोकः सम्राडित्यादि समानम्‌ अत्र विपोक्षायेव्यस्मिन्वाक्ये श्रुते सतिं कि याज्ञवल्क्यो बिभयां चकार भीतवान्‌ इतो यतोऽयं राजा मेधावी भरनादास्यतो मा मां सर्वेभ्योऽन्तेभ्यः प्रभनिणेयाचवसनेभ्य उदरौर्सीदा-

वृणोतपुनः पुनरवरोधं कृतवान्मदीयं सर्वै ज्ञानं काममन्नव्यानेन ग्रहीतुमि- त्यथः ३२

यद्यपि पूर्मं स्वम्रजागरणयोः संचरणोक्त्या सुष्प्त्युक्त्या सहेतुको संसारमोक्षादुक्तो तथाऽपि तदुभौ तयोट्टन्तत्वेनेव राज्ञा गरहीतत्वात्पुनः- प्रभ्नकरणोपपत्तेः वा एष इत्यादिन कामयमान इत्यन्तेनाथाकामयमानः

ब्राह्मणम्‌ ] शृदारण्यकोपनिषत्‌ १८ह

स्‌ वा एष एतस्मिन्स्वप्नान्ते रत्वा चश्तिा दृष्ट्व पुण्यं पापं पुनः प्रतिन्यायं प्रति- योन्याद्रवति बुद्धान्तापेव ३९ तद्- थाऽनः सुपमाहितयुत्सर्जद्यायादेवमेवायः शारीर आता प्रात्तेनाऽऽत्नाऽन्वारूढ उस्स- जेन्याति यतरतदूर््वोर्छुःसी भवति ३५ स॒ यत्रायमणिमानं न्येति जरया वापत- पता वाऽणिमानं निगच्छति तदयथाऽऽमरं

ष्त्याद्या शारीरकत्राह्मणसमापश्च क्रमेण ससाधनसंसारमोक्षरूपौ दार न्तिको कथ्येते तत्र सदैतुकस्य संसारस्य दृटान्तकथनार्थ॒तावस्पर् बुद्धान्ते रत्वेत्याच्क्तमात्मानं नाग्रदर्मिं भरापयितुमाह-स वा एष एतसिमि- न्स्वभरान्ते रत्ेलयायुक्ताथम्‌ ३४ स्वअ्जागरणपापिवह्छोकाट्ोकान्तरपार्धि दष्टान्तपूवैकमाह--तदिति। तत्तत्र दान्तो यथा रोकेऽनः शकटं सूष्ट भृशं वा समाहितमुलूखरादिगहोरपस्कारः संपन्नं भाराक्रान्तं सदु्सजन्ानाविधश्ब्दं कुवद्यायादरच्छेच्छाकटिकेना धिष्ठितं सद्यथाऽय दृष्टान्त एवमेवायं शारीरः शरीरे स्थूखक्षरीरे भवः शारीर आत्मा िङ्गात्मविशिष्ं रिङ्गशरीरमेव वक्ष्यपाणविद्यादिसंभारसभ्रतं भा्ञेन स्वय॑- स्योतिःस्वभावेनाऽऽत्मना स्वचिद्राभासद्राराऽन्वारूढः अन्वारूढोऽधिष्टितो व्याप्नो भानुना स्वप्रतिबिम्बदारा व्याप्नोदपाजवन्मरणकारीनानेकवेदनातं उत्सजंनिहिकारब्दं कुवन्याति गच्छति। कस्मिन्कार इति बीक्षायामाह- यत्रेति एतदूर्ध्वाच्छरासित्वमस्य यथा स्यात्तथाऽवस्था यत्र यस्मिन्कारे भवति तस्िन्कार इत्यथः ३५ ऊर्ध्वाच्छरासित्वमपि कदा स्यादित्यत आह--स इति सोऽप॑ भकतः शिरःपाण्यादिमान्देहो यत्र॒ यस्मिन्कारेऽणिमानमणोभौवं काड्य नितरामेति गच्छति तस्मिन्काटे तल्पाप्निरपि कस्पाद्धेतोरिति वीक्षायामाह- ज्येति जरया वा मसिद्धयोपतपता बोपतपतीरयुपतपञ्वरादिरोगस्तेनोपतपता बाऽणि- मानं काश्यं निगच्छति एवं सति यदोत्सजन्याति तदा कथं शरीरं मुख- तीति वीक्षायां तत्सदृषटान्तमाह-- तदिति तत्तत्र दृष्टान्तो यथा खोक आरं १ख. इ, "पस्करैः। २क.ख.ग. ध, ड, -जंदयाति

१८४ नित्यानन्दबिरचितमिताक्षराख्यव्याख्यासमेता- [चतुधाध्याये-

वोदुम्बरं वा पिप्पटं वा बन्धनास्प्रमुच्यत एव- मेवायं परुष एभ्योऽङ्भ्यः संप्रमुच्य पुन प्रातेन्यायं प्रतियोन्याद्रवाते प्राणायेव॥ ३६ तद्यथा राजानमायान्तमुग्राः प्रयेनसः घूतग्रा- मण्योऽतरेः पनेरावसथेःप्रतिकल्पन्तेऽयमाया- ययमागच्छतीयेव९ हेवंविदर सवाणि भूतानि प्रतिकल्पन्त इदं ब्रह्माऽऽयातीदमागच्छती ति॥२७॥

घोदुम्बरं वा पिप्पलं वा फलं बन्धनाद्रसेन बध्यते फलं यस्मिस्तद्भन्धनं वन्तं तस्माद्वन्धनाद्रातादिनिमित्तवश्चात्मपुच्यते विच््छिद्यत एवमेवायं पुरुषः पूर्वोक्त लिङ्गता चिदाभासप्रकारितः सन्नेभ्योऽङ्गभ्यो देदावयवेभ्यथक्षुरादीन्दिय- स्थानेभ्यः संप्रमुच्य सम्यगेकीमावेन भकर्षेण निपेन भरषुच्य पुनवोरंवारं प्रतिन्यायं प्रतिगमनं यथागतं तथा प्रतियोनि योनि योनि प्रल्याद्रबल्याग- च्छति किमर्थ प्राणायैव पाणव्यहायेव प्राणानां स्थानविरेषविन्यासेनाव- स्थानाय देदान्तरग्रहणमित्यथः ३६

तत्िद्धिः कुतोऽस्य दृत्तेत्यतस्तामपि सदृष्टान्तमाह- तद्यथेति तत्तत्र ` दृष्टान्तो यथा छेके राजानमायान्तमागच्छन्तयुग्रा जातिविशेषाः कररकमोणो धा परत्येनस एनः पापं तदन्तं पापिनं परति शासनाथ नियुक्ताः प्रत्येनसः सृत- . ग्रामण्यः सूता ब्राह्मण्यां प्षज्ञियाजाता ग्रामण्यो ग्रामनेतारस्ते राज्ञ आगमनं बद्ध्वाऽननेभेक्ष्यादिपरकारे; पनैर्मदिरादिभिरावसयैश्च पासादादिमिनिष्पननेरेव परतिकद्पन्ते परतीक्षन्ते कि कवैन्तः अयं राजाऽऽयात्ययमागच्छत्येवं वदन्तः पनरुक्तिरादराथी एवं दैवंविदं कमेफल्वेदितारं संसारिणं सबांणि सूतानि शरीरारम्भकाणि करणानुग्राहकाभे चाऽऽदिल्यादानि संसा- रिकमेषयुक्तानि भोगसाधनश्षरीरादिभिः प्रतिकस्यन्ते परतीक्षन्ते स्वात्मनि दे दायाकारपरिणत आलत्ाभिव्यक्तिमाकाङक्षन्ते कथम्‌ इदं ब्रह्म मोक्तु कते चास्माकमायातीदमागच्छतीत्येवमस्मिन्संसारिणि ब्रह्मशब्दभरयोगस्तु बस्तु- तस्तस्य तदमिन्नत्वात्‌ अत्र हरीरारम्भकमात्मनो वतेत इस्येतावानेवांशो विवक्षितो तु पृवं भृतानि राजभृल्यवदेहमारभ्य परतीक्षन्ते पश्चादात्मा राजः वत्तत्र गच्छतीत्यंशोऽपि। शरीरारम्भकमृतेः सहैवाऽऽत्मनो गमनमिति राद्धा- न्तस्थितिरिखयथं; ३७॥

तद्यथा राजानं प्रयियापन्तमुग्रः प्रयेनसः सूतग्रामण्योऽभिसमायन्येवमेवेममात्मानमन्त- कार स्वे प्राणा अभिसमायन्ति यत्रेतदूर््वो- च्छरासी भवति ३८ इति ब्रहदारण्यकोपनिषदि चतुथोध्यायस्य ततीयं ब्राह्मणम्‌

यत्रायमात्माऽवल्यं न्येय संमोहमिव न्येय- थैनमेते प्राणा अभिसमायन्ति स॒ एतास्तेजो- माराः समभ्याददानो हृद्यमेवान्ववक्रामति

अथ लोकान्तरं गच्छन्तं संसारिणं केऽनुगच्छन्ति कथं वेति जिज्ञासायां दष्टान्तपूवेकमाह- तदि ति। तत्तत्र दृष्टान्तो यथा प्रथियासन्तं गच्छन्तं राजानं पर्बाक्ता उग्रादयोऽभि आभिमुख्येन सम्यगेकी भावेनाऽऽयन्त्यागच्छन्ति राज्ञा सहयाना्ञप्ा एवमेषेममात्मानं भोक्तारं पयियासन्तमन्तकारे मरणकाछे सर्वे राणा वागादयोऽभिसमायन्लनाकारिता एव सन्तस्तत्कमभेरिताः कों वाऽन्तकाख इत्यत आह- यत्रेतदूर्ध्वोच्छछासी भवतीत्युक्ताथम्‌ ३८ `

इति बहदारण्यकव्याख्यायां मिताक्षराख्यायां चतुथध्यायस्य तृतीयं ब्राह्मणम्‌ ३॥

एभ्यो ऽङ्गेभ्यः संभरमुच्येत्यादिना वैराग्यार्थं सूत्रितं संपरमोक्षणं कस्मिन्काले कथं वेति जिज्ञासायां सविस्तरं बवणंथेतं शारीरकब्राह्यणं नु कामयमान इत्यन्तं भरवपते- इति तथाऽन इत्यादौ प्रकृतः सोऽयमात्मा यत्र यस्मिन्करे ` जराययक्तदेतुभिरभिभवे सल्यवस्यमिवाबलूभावमिव दो्ब्यामिव नितरमेल भ्राप्य यद्‌ा संमोहमिव संमूढतामिवाविवेकतामिव नि एति यात्यथ तदेनमा- ` त्मानं करणस्वामिनं प्रति पाणा बागादयोऽभिसमायन्ति कथं प्रृतोऽ- विद्रानास्मा तेजसो मात्रा अवयवा मीयन्ते विषया याभिस्तस्तेजामाताशश्च- रादिकरणानि समभ्याददानः सम्यङ्ूनिःरोषमाभिमुख्येनाऽऽददान उपसंहर- माणो हृदयमेव हृदयस्थां बुद्धिमेवान्ववक्रामत्यन्वागच्छति बुद्धावेवाभिव्यक्त- ¦

9 1 9 णि

१ख. ग. घ, ड, स्त आत्मा 31

१८६ नित्यानन्दबिरचितमिताक्षराख्यग्याख्यासमेता- [चतुरपाध्यये-

यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावततेऽथार- पन्नो भवति एकी भवति पर्यती- याहूरेकी भवति जित्रतीयाहूरेकी भवति रसयत इययाहुरेकी भवति वदृती याहूरेकी भव - तिन शुणोतीयाहूरेकी भवति मनुत इयाहरे- की भव।तेन स्पशतीयाहुरकी भव तिन विजाना- तीयाहस्तस्य हैतस्य हृदयस्याग्रं प्र्योतते तेन पर्योतेनेष जामा निष्क्रामति चश्ष्टो वा मूरघ्रा वान्न्येभ्यो वा शरीरदेशेभ्यस्तमुक्रामन्तं प्राणोऽनूक्रामति प्राणमनू्रामन्तर सवं प्राणा

विज्ञानो भवति एव॑ सति किं स्यादिति बीप्नायापाह-स इति। चाक्षुषः पुरुष आदित्यांशो भोककरमक्षये सति यत्र यसिमन्काले पराङ्भोक्ठभोगेभ्यो विगुखः सन्स्वांरिमूतदेवतारूपं भरति पयौवर्तेत आसमन्ताद्धावेन परिषतेतेऽथ तदा भूपूर्ष॑ररूपल्लो भवाति रूपं जानातीत्यथेः

कृत इत्यत आह-एकीति। आदित्यांशे तसिपभ्नेकीभूते सति यदा चश्ुखि- क्गात्मनेकी भवति तदा पुमूषः पाशवस्थान्न परयतीत्याहुः एवमेवेकी मवति जिध्रतीत्यादि एव्रमुपसंहूते सति यननिष्क्रमणं तत्साधनीभूतं व्यापार भाह- तस्येति तस्य लिङ्गोपाधिकस्य हैतस्य भरङतस्योपसंहतकणेस्य युपूर्षा- दमस्य हदयच्छद्रस्याग्रं नाडीमुखं भ्चोतते स्वमन इव चेतन्यज्योतिषा प्राप्य- देहाविषयबुदधित्यात्मना पकाशते तेन भ्योतेन भर्योतित एष लिङ्गोपाधिक आत्मा निष्क्रामति निगच्छति ननुक्तप्र्ोतनेन कमीजितं खोकर पश्यन्नात्मा मरणकाले हृद यास्केन मार्गेण निर्मच्छतीत्यत आह-चज्षरिति चश्चष्टो वा चशुद्रीरा निष्क्रामति यद्ादित्यलोकपाभिनिमिततं ज्ञानं कमं वा स्यात्‌ पूरो वा ब्रह्मरन्धद्रारा यदि ब्रह्मलोकपािनिमित्तं स्यात्‌ अन्येभ्यो वा शरी- रदेशेभ्यः श्रोजादिभ्यः सकाशचाच्यथाज्ञानकमेवश्ा्निष्क्रामतीति ` पत्येकं संब- ध्यते तमेवमुर्कामन्तं विज्ञानमयं राजस्थानीयमन्बनुद्त्य पाणः भ्धानस्था- नीय उत्क्रामति ते भाणमसरत्करामन्तं सन्तं सर्वे प्राणा वागादयः परिवा-

१क.ग. ध. ङ, श्यांहास्तास्मिः ख. ग. च. ह, "ति कैन मार्गेणेय" |

बाक्षणम्‌ ] बृहदारण्यकोपनिषत्‌ १८७

अनूतक्रामन्ति सविज्ञानो भवति सविज्ञानमे- वान्ववक्रामति तं विद्याकर्मणी समन्वारभेते पूवप्रज्ञा २॥ तदथा तणजशरायुका तृण- स्यान्तं गघ्वाऽन्यमाक्रममाक्रम्याऽऽसमानमषः- सश्ट्रयेवमेवायमासेद्‌ शरीरं निहस्याविदयां गमयिलाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसश्- रति ३॥

रस्थानींया अनृत्रामन्ति। अत्रनुश्रो विज्ञानमयदेः भराधान्यद्योतको त्व- नुक्रम्योतकस्तस्येहासंभवात्‌ उक्तं हृदयभयोतनमेव स्पष्टयति- सेति पुपूषुः सविज्ञानकर्मोद्धासितसंस्कारजनितेन विज्ञानेन भाषिदेहविषयकेण सह बतेमानः स्वम्न इव विशेषविज्ञनो भत्युत्रान्तिकाले अत एव तदनन्तरमपि सति

ज्ञानमेव बि रेषधिज्ञानोद्धासितमेर गन्तव्यमन्ववक्रापद्यतुगच्छति उत्सजं. न्यातीत्युक्तस्य शाकटिकषक्कि संभारस्थानीयं पाथेयं किंवा गन्तव्यश्षरीरा- धारम्भकमिल्यत आह- तमिति त्िद्याज्ब्दनेह परमाणाप्रपाणजनितज्ञान- माननं विहितपरतिषिद्धादिरूप्मात्यन्ञानव्यतिरिक्तयुच्यते शाख्लारोकस्वभावो- त्पलदृष्टादष्टाथेरूपं वानः एायसाध्यं स॑ कमशब्देनोच्यते तदुत्पनफल- भोगजनितः संस्कारो हृधाशितः पूवभज्ञोस्यते कायैक्ारणकोग्योदैराश्यसि- र्थं समासतदकरणे तथाच तं परलोकाय गच्छन्तं विद्याकर्मणी समन्वा- रभेते सम्यगन्धारभेते अन्वालभेते अनुगच्छतः पूव॑पज्ञा समन्वारभते तस्मादेतन्रयं शुभमेवानुष्ेयं तत्फछायेति प्रकरणार्थः २॥ |

एवं संभ्रतविद्यादिसंभारो देहान्तरं प्रतिपद्यमानः कथं प्रतिपद्यत इत्यतो ` हषटान्तपुवंकमाह - तदिति तत्तभ्र शान्तो थथा येन भकरेण तृणजखयुका तृणस्यान्तमवसानं गत्वाऽन्यमाक्रममाक्रम्यत इत्याक्रमोऽवष्टम्भस्तमाक्रमं तृणा- न्तररूपमाक्रम्याऽऽभ्रित्याऽऽत्मानमात्मनः पृत्रीवयवमुपसंहरत्यग्रिमावयवस्थान एवमेवायमात्पेदं शरीरं पूरवोँषात्तं निहत्य स्वम्रपतिपित्सुरिव पातयित्वाऽविधां गमयित्वाऽचेतनं कृत्वाऽन्यपाक्रमं श्रीरान्तरमारभ्यमाणमाक्रम्य प्रसारितया धासनयेव केवलं शृत्वा तजाऽऽत्मानपुपसं हरति ततनरैवाहमिद्यात्ममावं भति- पद्यते तु पूर्वदेहे एताटशावेव प्रहणल्यागो विपरीताथेकावित्य्थः ३॥

१य.ख. ग. ध. ड. "याती

१८८ निलयानन्दविरचितमिताक्षराख्यन्याख्यासमेता-- [चतुथाध्ययि-

तदयथा पेशस्कारी पेशसो मात्रामपादा- यान्यत्नवतरं कल्याणतरर रूप तनुत एव~ ` मेवायमासेद< शीरं निहयाविद्यां गम- यिचवाऽन्यन्नवतरं कल्याणतर रूपे कुरुते ` `पिञयंवा गान्धवैवादेवंवाप्राजापस्यवा ब्राह्मं बाजन्येषां वाभूतानाम्‌॥९॥सवा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुमयः ्रोत्रमयः एथिवीमय

` एवं शरीरान्तरं तद्यथा राजानमि्यादुक्तमूतपश्चकारभ्यमाणं परति गच्छ- तस्तत्कि भ्रतपश्चकं नित्योपात्तमेव पुषेदेहोपमर्देन देदान्तरमारभत आदोस्िद- न्यदेवान्यं देहमारभत इति संदेहे द्वितीयपक्षे मानामावादिलयाभेपरेय प्रथमप

्षमेवाङ्गीकृलय दृष्टान्तपूवेकमाह-- तदिति तक्तत्र दृष्टान्तो यथा रोके पेशः सुवर्णं तत्करोतीति पेशस्कारी सुवणेकारः पेशसः सृवणस्य मात्रामपादायाप- च्छिद ग्रहीत्वाऽन्यत्पुवेस्माद्रचनाविकशषेषाक्रवादपि नवतरमभिनवतरं कट्या

णाक्करस्याणतरं रूपं तुते निर्भिनोति एवमेवायमास्ेत्यादि पूषैवत्‌ रूपा

न्तर संस्थानकितरषं देहान्तरं शुसरुते। किं तदित्यत आह -पित्यै वेति! पितृभ्यो हितं पिभ्यं पितरोकभोगेयोग्यम्‌} तर. गान्धर्वे वा देवे का प्राजापत्यं विरा- दलोक्रभोगयोग्यम्‌ ब्रह्मा हिरण्यगभस्तष्छोकभोगयोग्यम्‌ \ किं बहुना यथाः कमे यथाश्चुतमन्येषां मतानां प्रेततियेगादीनां बा संबन्धि शरीरं कुरुत इति परत्ेकं संबध्यते -॥ 9

योऽयमात्मनः संसारबन्ध; वास्तवो भवति क्रंत्वौपाधिक एवेति निरूपाधिकं स्वरूपं दश्य॑स्तानुपाधीन्पुज्ञी कृद दरेयति-स इति। वा एव कृतोऽयं संसायात्मोपाप्यतीतो ब्रह्यैवाशनायाध्तीतं परमात्मेव सचिविज्ञानमयो बुद्धिभायस्तदैक्याध्यासात्‌ ` मनोपयस्तत्सां निध्यात्‌ एतदुभयं तु करमेण चित्ताहंकारयोरप्युपलक्षणपरभ्‌। भाणः पञच्त्तिकस्तन्मयस्ततसंबन्धाद्विचरुतीव लक््यते। तथा बाह्यचक्षरादिसंबन्धाचक्षुमेयो रूपादिदशेनकाषे श्रोजमयः शब्द वणकाले .। एतचितरेन्द्रियाणामप्युपलक्षणपरम्‌ एवं मृक्ष्पशरीरतििष्टस्य स्थररारीरारम्भकभृतमयत्वमाह---पृरथिवीति पाथिवकरीरारस्भे पथिवीमयो

ब्रह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ १८९ `

आपोमयो वायुमय आकाशमयस्तेनोमयोऽ- तेजो मयः काममयोऽकाममयः क्रोधमयोऽकोष - मयो धर्ममयीऽधर्ममयः सर्वैमयस्तद्यदेतदिदं- मयोऽदामय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुभेवति पापकारी पपी भवति पुण्यः पुण्येन कमणा भवति पापः पापेन

भवति वरुणखोकेष्वाप्यशरीरारम्भ आपोमयः तथा वायुमय आकाश्चपय- सेजोमय एतानि शरीराणि तेजोमयानीति दश्ञयितुमन्ते तद्भहणं कृतम्‌ अन्यानि तु पश्ुपरेतादिक्षरीराण्यतेजोमयानीलयमिप्रेयाऽऽइ-- अतेजोमय इति एवं कार्यकरणसंघातवि शिष्ट सन्कामादिग्रस्तो भवतीस्याह-काममय इति प्ाप्रापाप्वस्त्वन्तरदर्शनेन तद्विषयाभिाषः कामस्तन्मयस्तस्य भिवेकादिना प्रशमे सति चित्तस्य शान्तत्वमकामस्तन्मयः काम एवान्तः सन्केनाचित्म- तिहन्यमानशरेत्तदा क्राधरूपेण परिणमते तन्मयः क्रोपमयः केनचिदुपायेन निवर्तितः स्यादा प्रश्ान्तचित्तमक्रोधस्तन्मयोऽक्रोधमयः एतदु मभुयाभावोभ- यमयत्वाभ्यां करमेण धर्मेमयोऽधर्ममयश्च भवति। एतदुभयमयस्तु संवेमयो भवति व्यक्ताव्यक्तस्य जगत उभयकायेत्वात्‌ नन्वग्यक्तमयस्वं कथमवगन्तुं शक्यत इत्यपेक्षायां इश्यमानचेष्टादिक्षणेनेदं मयत्वरिङ्गिन तत्कारणभरेतं परोक्षमपि भावनात्मकमदोमयत्वमनुमेयमिलयभिमेत्याऽऽह-- तदिति यस्मादयमाल्मेदंमयो गृह्यमाणविषयादिमयस्तस्पाददोमयः कार्येणानुमीयमानभावनात्मकविषयादि- मय इति तदिदं सर्षमयत्वं सिद्धम्‌ उक्तविज्ञानमयादिवाक्यायमुपसंहरति- यथेति। यथा करतु शीलमस्यास्तीति यथाकारी यथा चरितुं शीलमस्यास्तीति यथाचारी तथा तादशो भवति करणचरणाभ्यां नियतानियंते क्रिये विव- किते इत्यभिप्रेय तदनुबादपूवैकं तथाशब्दं व्याकरोति- साध्विति साधुकारी साधुरुरृष्टः पित्रादिरोके भवति पापकारी पापो निद्ृष्ट एव स्थावरादौं भवति नन्वभ्यासादेव पुण्यपापसंबन्धो भवति तु सषृदनुष्ठानादिति शङ्खा बीजं ताच्छीस्यप्रत्ययं विहाय तामपाकरोति-- पुण्य इति। पुण्यः पुण्यवान्पुण्येन कर्मणा मवति पापः पापवान्पापेन कर्मणा भवत्येवाभ्यासान्तु तत्फङातिशयो भवतीत्यर्थः पुण्यपापयोरव संसारासाधारणकारणत्वमिल्युक्तं पूवेपक्षीषृत्याति-

क्‌. ग. घ, 'वादयन्ताभ्या |

१९० नित्यानन्दविरचितमिताक्षरास्यन्याख्यासमेता- [चतुर्थाध्यये-

अथो खल्वाहुः काममय एवायं पुरुष इति यथाकामो भवति तक्तुर्मवति यक्रतुभेवति ततम रते यकम द्रुते तदभिसंपद्यते ॥५॥ तदेष छोको भवति- तदेव सक्तः सह कर्मणेति लिङ्गं मनो यत्र निषक्तमस्य प्राप्यान्तं कर्मण- स्तस्य यक्किषेह करोययम्‌। तस्माह्ोकादपनर- त्यस्मे रोकाय कर्मण इति नु कामयमानोऽ-

धामूखकः काम एव संसारासाधारणकारणमिति सिद्धान्तमाह- अथो इति अथोक्तप्पक्षानन्तरमन्ये खड पुनर्बन्धमोक्षकुशखा अयं पुरुषः काममय एव कामो विषयादीच्छा तन्मय एषेत्याहुधमादीनामप्येतन्पूखत्वात्कामान्यः कापयते मन्यमानः कामभिजोयते तन्न तत्र अकामतः क्रिया काचिदुश्यते नेह कस्य- चिदित्यादिश्चतिस्मरृतिभ्यां कामतारतम्यास्मायधित्ततारतम्यविधानाच्च कया भनाञ्या कामस्य तत्कारणत्वमिति वीन्नायामाह-स इति। आत्मा सामा- न्यतः काममयः सन्यथाकामो यादृशकामविशेषेण युक्तो भवति तत्ताद॑शः ऋतु- रध्यवसायः क्रियाहेतुभतोऽस्य भवति। यत्क्रतुर्याद्दाकमेविषपेण क्रतुना युक्तो भवति तत्कम तादशं कमं कुरूते। यत्कमै यादशं कमे रुते तदभिसंपद्यते तदीयं फलं प्रामोतीलयथः;

तत्तत्र ब्राह्मणोक्तेऽथे एष साधश्छोको मश्रो भवति। अस्योद्धतामिराषस्यः लिङ्ग सप्तदश्चावयवात्कं मनः पधानल्वान्मनःशब्दवाच्यं यद्रा प्रमा्रादिसाप्ती येन साक्ष्येण मनसा शिङ्गचते तन्मनो खङ्गं यत्र यसिन्गन्तव्ये फटे निषक्तं निश्चयेन सक्तं मवति तत्न सक्त आसक्तः सन्फरारस्भकीभूतकम॑णा सह तदव गन्तव्यं फरमेति गच्छति नन्वेतद्धोगानन्तरं कामाभावान्पुक्तो भवि- ष्यतींत्यत आह-प्राप्येति। अयं फरासक्तः कामीहासि्ठिके यत्किचित्क- रोति तस्य कमेणो भोगेनान्तमवसानं पाप्य तस्माद्धक्तभोगाह्टोकास्पुनरेत्याग- च्छत्यस्मा अस्पिन्मनुष्यरोके कमेणे कमकरणाथम्‌। एवं कामासाधारणकारणकै संसारपुसपंहरति- इतीति इत्येवं नु खट कामयमानः संसरति पतावताः जागराधवस्थाद्रयस्य दा्टन्तिकभूतः संसारो दशषितः। इदानीं सषुप््युक्तरूपस्या-

१के. ख. म. घ. शट्दा्छ

ब्राह्मणम्‌] बृहदारण्यकोपनिषत्‌ १९१

थाकामयमानो योऽकामो निष्काम अप्त काम आरमकामो तस्य प्राणा उक्ता मन्ति ब्रह्मैव सन्ब्रह्माप्येति & तदेष कौ भवति-यदा सवै प्रमुच्यन्ते कामा येऽस्य हदि श्चिताः अथ मर्त्योऽमृतो भव- यत्र ब्रह्म समश्चुत इति तद्यथाऽहिनिर्वं-

तिच्छन्दादिवाक्योक्तस्य दा्टोन्तिकमभूतं ससाधनं ----- सत ममाद मयेति भय 1 अथ- दाब्दः संसारमकरणविच्छेदार्थः यस्मादेवं कामयमान प्व संसरति तस्मा- दकामयमानोऽथानैव संसरति कितु बद्व सन्ब्रह्माप्येतीलयन्बयः तर्हि कतोऽकामयमानः स्यादित्यत आह-योऽकराम इति बाह्यशब्दाद्यथेवि- चयककामरदहितः तदपि कुत इयत आह निष्काम इति 1 अन्तस्था घासनात्मकाः कामा निष्क्रान्ता यस्मात्स निष्कामः अत्रापि हेतुः आचा; कामा येन आप्तकामः। अत्रापि हेतुः आत्मेव कामो यस्य आत्मकामो हिरण्यगभादि शरीरविषयकामर हित इयथः शब्दादिसाध्य- सखस्याऽ ऽतममाज्ला्तदप्यारमकामत्वमरथोदात्यैकलजञानेनावियोच्छेदादिति | बोद्धव्यम्‌ एवं व्यावृत्तकामः कुतो संसरति 1 यतस्तस्य भागा वागादयो नोत्क्रामन्ति कामाभावेन कमोभावरे सति गम नकारणाभावादतः जीव- न्नेवोक्त दपन्रह्यैव सन्ब्रह्माप्येति भामोति देहायावरणविच्छेदापेक्षयाऽप्येतीवे- त्युपचयेते निलपराप्तत्वादेबेत्यथः

तत्तस्मि्क्ते मोक्षततसाधनेऽयं एष शलोको भवति जस्याऽऽत्मकामस्य ब्रह्मविदो यदा यसिन्काले हदि भिता ये प्रसिद्धाः सप्र इहायुत्रार्थेन्द्रियम- ृत्तिहेतुमूताः कामा बवासनात्मकाः भ्रयुच्यन्ते समूरुतो विरीयैन्ते अथातो हेतोस्तदा मर्त्यो मरणधमीऽपि सन्परतो मवति किं तदमृतत्वं बेत्‌ आह--अत्ेति अन्रास्मिननेव शरीरे . स्थितः _सन्बह सश्चते ब्रह्मभ्रतो मवति नन्वसौ विच्रोतपत्तावपि पवैवदेह एव चदरषते तरि तस्या वैयथ्यंमेव स्यादित्याशङ्ानिरसना्ं दृष्टान्तपूतैकमाह-- तदिति. तत्तत्र हे नीब शन्ते पथा लोकमि सर्पो निरी दृष्टान्तो यथा लोकेऽदिः सपो निरीयते यस्यां साऽदिनि्वे-

१क. “शूप: कितु त्तलोहनिक्षिपोदक बिन्दुबह्रदयै' ग. श्व्रट

१९२ निलयानन्दभिरचितपितान्षराख्यव्याख्यासमेता- [चंतुथाध्याये-

यनी वल्मीके मृता प्रत्यस्ता शयीतेवमेवेदः शरीरः रोतेऽथायमशरीरोऽपृतः प्राणा ब्रह्मव तेज एव सोऽहं भगवते स्हश्े ददामीति होवाच जनको वैदेहः तदेते छोका भवन्ति-अणः पन्था विततः पुराणां माई स्ष्टोऽनुवित्तौ मयेव तेन धीरा अपियन्ति ब्रह्मविदः स्वग खोकमित उर्वो वियुक्ताः ॥८॥ पनी सपेत्वच्छताऽदिदे हविनियुक्ता बर्पीके सपांश्रये भतयस्ता अक्षिप्ता सर्प णानात्मभावेन ल्यक्ता शयीत वर्तेत सर्पश्च तत्न निषेमाहंृतिक एवमेवेदं शरीरं स्थूलं सूक्ष्मं जीवन्युक्तेनानात्मभावेन ल्यक्तं॒मृतमिव संबन्धवनितं हेते अथातः कारणादयं जीवन्पुक्तोऽप्यश्षरीर एव सपेवत्त्र निमेमार्ईृति- त्वादत एवागतः शरीर्स्यव तद्धमित्वादत एव भाणः प्राणितीति पराणः साक्ष पश्चवृचिकः प्राणस्य प्राणं भराणबन्धनं हि सोम्य मन इति श्रुते रात्मपकरणाच् ब्रह्मैवाशनायादिवजितः परमास्मेव किं पुनस्तत्तेज एव विङ्गानज्योतिरेव भज्ञानेजमिति श्रुतेः अतः पूवैवदेदित्वाभावान्न विद्या- वैयर््यमिल्यथः यदपि मोप्षतत्साधनज्ञानतत्साधनसंन्यासस्याप्युक्तत्षेऽपि दामा दुपद्दितस्यानुक्तत्वातच्तच्डुश्रषालिङ्ग सहस्रदानमित्यमिभरायन्ना शुति- राह-से[ऽहभिति। सोऽदमित्थं पिमोचितवते भगवते सस्त ददामीति होवाच जनको वेदेहः तत्र तावदथाकामयमान इत्यादिना ज्ञानसाध्येव युक्तिरिति संकषिप्तार्थस्यैव विषरणभरतार्श्छोकानुदाहरति- तदिति तत्तसिन्नात्मकामस्य ब्रह्मविदो यक्तिरित्ुक्तेऽथ एते शोका भवन्ति अणुः स्पूरादिनिखिविशेषातीतः त्वात्‌ विततो विस्तीर्णो दुधिज्ञेयत्वादनन्तात्मावगादहित्वाद्रा पुराणधिरः- तनो नित्यश्चतिभकारितत्वात्‌ एवंभूतः पन्था एेकात्म्यज्ञानलक्षणो मार्गो मां स्पृष्टः शाख्दिमीमनुमापनो मया भप्त इति वा फंच मयेवानुवित्तोऽपि विध्ापरिपाकापक्षया फलावसानलक्षणां निष्ठां नीतः एवेत्ययमन्ययाग- व्यवच्छेदार्थो भवतीलयभितरेदयाऽऽह- तेनेति अन्येऽपि ये ब्रह्मविद्‌. ्रश्गावन्तो धीरा निद्रा जीवन्त एव वियुक्ताः सन्त इतोऽस्माच्छरीरषा- तादुध्वे ऊरध्वमनन्तरमेव तेन ब्रह्मविद्यामार्गेण स्वं परमानन्दटक्षणं प्रकरणा होक स्रपकाश्ं यन्ति. गच्छन्ति ।॥ | `

ब्राह्मणम्‌ इहदारण्यकोपनिषत्‌ | १९१

तस्मिञ्छुह्कमुत नीरूमाहः पिङ्छ हसितं रोहितं एष पन्था ब्रह्मणा हानुवित्तस्ते- नेति ब्रह्मवि्पुण्यङृत्तेजसश्च ९॥ अन्धं तमः प्रविश्चन्ति येऽविद्यामुपासते ततो भूय इव ते तमो विद्याया रताः १०॥

अस्मिन्माग उपासकानां विपतिपतेवंधि्ेयसवं द्योतयितुं दशेयति-तस्मि- भिति तसिमन्ब्रह्मज्ञानटक्षणे मोक्षपर्गे शक शं ब्रह्मेयाहुः अपरे तु श्ररओओमवन्नीखमन्ये तु वहिञ्वाछावसिपङ्कछं केचिददूयमणिवद्रितमपरे तु जपाकुसुमवट्टो हितं ब्रह्मे्याहुः अय॑ तूपासनामागं एष तया प्राप्यादि- त्यादिदेवतानां तस्पाप्निद्रारणां नाडीनां शस्य नीटस्येलयायुक्तख्पाणां तादर्ब्णत्वान्न मोक्षमा्गेस्तस्य निगंणनब्रह्मषिदाखूपलादिलयभिमेल्ाऽऽइ-- एष इति एष ज्ञानरक्षणः पन्था मार्गो बह्मगा परमात्मस््ररूपेण ब्राह्मणन त्यक्तसर्वेषणेनासुवित्तः पूरधोक्त निष्ठां भरापितः। एवे विपतिपत्तिनिराकरणद्रारा मोक्षम निधौ तेन धीरा इत्युक्तं निगमयति- तेनेति अन्योऽपि ब्रह्म- चित्तेन ब्रह्मविद्यापार्गेण गोक्षमेति प्रामोति ब्ह्मविग्छे हैतुस्तेनसस्तेजसि शुद्धसस्पे भवस्तेजसः तन्नापि हेतुः पुण्यङृत्पुण्यं स्वा्रमोक्तं कये करोतीति पण्यृशचेति चकार उक्तक्रमसद्धावसूचनाथस्तदुक्तम्‌- |

(कषाये कथैमिः प्के ततो ज्ञानं प्रवतेते"” इति नतु ज्ञानकर्मणोः समुचयाथेः “त्यज ध्ममधर् उमे सत्याठते त्यज | उभे सत्यारृते त्यक्त्वा येन त्यजसि तं व्यजः

इत्यादिना मोक्षसाधनस्य सवेक्रियोपरमस्योक्ततात्‌

प्रसतुतज्ानमार्गस्तुत्यर्थ मार्गान्तरं निन्दति-अन्धपिति अन्धमदबैना- त्मकं तमो मोहादिषद वाच्यं परविशन्ति भरपद्यन्ते के येऽविधां साध्यसाधनाः त्मककर्मैलक्षणामुपासते ततस्तस्मादपि भूय इव बहुतरमिष ते तमः पविः दान्ति। के उतु विद्यायां कर्माथोयां रय्यामेव रता आसक्ता तिधिमति- बेधपर एव वेदो नान्योऽस्तीत्युपानिषदथानपेक्षिण इत्यथः अतो युक्तं तेष

पधःपतनम्‌ १० 9

१९४ निलयानन्दविरचितमिताक्षराख्यन्याख्यासमेता- [चतुथाध्याये~

अनन्दा नामते खोका अन्धेन तमसाऽऽ- व्रताः ताश्स्ते प्रेत्याभिगच्छन्त्यविद्ाश्साऽ- बुधो जनाः ११ आमानं चेदिजानी- यादयमस्मीति प्ररुषः। किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्‌ १२॥ यस्यानुवित्तः प्रति- ब॒द्ध आस्माऽस्मिन्संदेषे गहने प्रविष्टः विश्वकृस्स हि सवस्य कता तस्य रोकः तस्क एव १३

संसारतमःपरवेशेऽपि तेषां किमनिष्टमित्यत आह-अनन्दा इति यं लोका अन्न तमसाऽऽदता व्याप्ास्ते रोका अनन्दा अनानन्दास्तीव्रवुःखा- न्विता नाम भरसिद्धास्ताछीकांस्ते मेल मृत्वाऽभिगच्छन्ति भरामुबान्ति के येऽ- विद्वांसो केवरं सामान्यतोऽचिद्रसः कित्वबुध इतिं किबन्तबहूवचनान्त आस्पावगमवजिता जनाः भराता जननधर्मिणो बेत्यथंः ११

यवं मश्रद्रयाभ्यामात्मह्ञानाभावे दोषयुक्तवेदांनीं पुनरपि भरह्कतमागस्येव स्वैत्यर्थ तन्निष्ठस्य क्शहानिमाह-आत्मानमिति अयं परमात्माख्यः पर- पोऽहमेवास्मीत्यात्मानं हृदयस्थमश्चनायाय्तीतं चेत्कथं चित्सच्वशुद्धितो जानी- यात्तहि किमिच्छन्सषैस्याऽऽत्ममान्रत्वातिकमतिरिक्तं फटमिच्छेन्न किचि दपि एतदेव प्रकटयति--कस्येति कस्य कामाय कस्मे फलाय दरीरमनुसं छवरेच्छरीरतापमनतप्येत दुःखी भवेदित्यथैः ।॥ १२

किच अस्मिन्प्रसिद्धे संदेषे तेजोबन्नादिभिभूतैः संदि्यत उपचीयत इति संदेहो देहः पकारषश्छान्दसः तस्िन्संदेषे किंलक्षणे गहन आध्या स्मिका्नेकार्थसंकीणत्वाहधिक्ञेये विषमे जलसुयंवत्य्रिष्ट आस्मा यस्य ब्राह्म णस्य येन वाऽनवित्तोऽनरन्धः भरतिबुद्धोऽहमस्मि परं ब्रह्मेद्येषे परलयगात्मत्वेन साक्षात्छरतश्च वतेते ब्राह्मणो विश्वटृद्विश्वस्य कतां इदं किमस्य नामेत्यत आह--स हीति हि यस्मात्स ब्राह्मणः सर्व॑स्य कतो एतदपि परपयुक्तं भविष्यतीत्यत आह- तस्येति तस्य ब्राह्यणस्य सर्वोऽपि प्रपश्चो खोक आतमा तहि दैतापत्तिरिलयत आह--स इति। सोऽपि ब्राह्मणः सवस्य पपश्चस्य रोक एवाऽऽत्मेवेलययथेः १३

राह्मणम्‌ | बृष्टदारण्यकोपनिषत्‌ ५९५

इषैव सन्तोऽथ विद्मस्तहयं चेद्वेदि

महती विनष्टिः ये तदिदुरमृतास्ते भेवन्त्यथेतर दुःखमेवापियन्ति १४॥ यदेतमनुपश्यत्यासमानं दृवमज्ञपा 1 इशानं श्रूतभनत्यस्य नः ततो विलगृष्सते १५ यस्मादवाक्संवस्सरी ऽहोभिः परिवरतते तदवा ज्योतिषां ज्योतिरा- युरो पासतेऽमृतम्‌ १६ यस्मिन्पञ्च

केवरं भरौतमेव ृतष्त्यत्वं कित्वानुभविकमपीत्याह-इदैेति इहैव देह एवाज्ञाननिद्रारहि १.४ न्तो बयमथ कथं चित्त द्रह्यतन्खमात्मत्वेन विगमो जानीमः। चेद्विदितवन्तस्तदाऽदमतरेदिर्भेदनं बेदः सोऽस्यास्तीति वेदी वेच्येव वैदिर्मः वेदिरवेदिः स्यां तदा महत्यनन्तपरिपाणा जन्पमरणादिलक्षणा विनष्टितिन- ` दानं स्यात्‌ उक्तमेव पपश्चयति--प इति एवं यऽप्यन्ये तद्रह्म बिदुस्तेऽप्य- शृता युक्ता भवन्ति। अथ पुनर्ये नेवं विदुस्त इतरे जन्ममरणादिरक्षणं दुमे वापियन्ति प्रतिपद्यन्ते १४॥ |

` यदेति यदा पुनराचायाीछन्धप्रसादः सन्नु पशादेतं हदयस्थमात्मार्न देवं द्योतनात्मकं मूतभन्यस्य कालत्रयस्येशानं स्वामिनमञ्चसा सीक्षादात्पसेन परयति तदा ततस्तस्मादात्पभूताहेवान्न विजुगुप्सते गुरि नेच्छति यद्रा ततो द्शेनात्कमपि निन्दल्यात्मानं परं षा गहंतीत्यथः ६५ |

वींश्वरस्यापि कः खावच््छिन्रत्वात्कथं तदीनश्वरत्वमित्यत आह- यस्मा

दिति अयं संबत्सराख्यः कालः स्वावयवेरहोभिरहोरातैः कार्यजातं परि च्छिन्दन्यस्मादीश्वरादवागेव परिवतेते तमपि परिच्छिनत्ति तदेषेष्वरातूक ल्योतिषामादित्यादीनामपि अ्योतिरवभासकममूतममरणधर्मकमाथुरित्येवं ॑दह. किङ देवा उपासतेऽनुसंदधते तेनाऽऽयुष्मन्तो ज्योतिष्मन्तश्रैते भरसिद्धा अत्‌ आयुष्कामेणापि तदह्णं बह्मोपास्यमित्यथंः १६

एतदेवामृतत्वं सवौपिष्ठानत्वेन साधपयति- यस्मिन्निति यस्मिन््ह्मणि एवेवाक्योक्तषषटयन्तञ्योतिषा सह प्राणश्च श्रोतं मन्रेति पञ्च पञ्चसंख्याका;

क. द्रापिं ग. घ. रादि" २ग. घ. चेदह ख.ग. घ. ड. "ते | |

१९६ निखयानन्दविरवितमिताक्षराख्यव्याख्यासमेता- [चतुथाध्याये-

पञ्चजना आकाशश्च प्रतिष्ठितः तमेव मन्य आतमानं विदान्ब्रह्मामतोऽमृतम्‌ १७ प्राणस्य प्राणमुत चशुषश्चष्षुरत श्रोत्रस्य श्रोत्रं मनसी ये मनो विदुः ते निचिक्यु््रह्य एराणमग्रयम्‌ १८ मनपैवानुद्र- ट्य नेह नानाऽस्ति किंचन मृत्योः मृत्यमाप्रो- ति इह नानेव पश्यति १९॥ एकषेवानुद्र्टव्य- मेतद्प्रमयं धवम्‌ विरजः पर आकश्चादन असा महान्धुवः २०

पञ्चजनाः पचजनसंह्तकाः पतिष्टेता आकाश्शधाग्याटृताख्यः सूत्राधारभरृतः भरतिष्टितस्तमेवा!ऽऽत्मानं ब्रह्मामृतं विद्वानहममृत इति मन्ये १७

कथं पुनरेव विधवदनांत्पत्तिः स्यादित्यत आह-भाणस्येति तद्रह्म भाण- स्यानात्मजडरूपस्यापि प्राणनादिक्रियां कुबेतः भाणं तत्सत्तार्फ्‌ किभद तेन तथा चश्ुष उतापि चक्षरत श्रोत्रस्य भोजं मनसो मन इलयेघमात्मानं ये विदुस्ते ब्राह्मणा अग्रयमग्रे भवमत एव पुराणं चिरंतनं बह्म निचिक्युनिशयेन ज्गात- वन्तः १८ , केन साधनेनेत्यत .आह-मनसेति आचार्योपदेशादसु पथात्तस्संस्छृतेन मनसेव ब्रह्म द्रष्टव्यं साधनान्तरेण यतो वाचो निवतेन्ते, अप्राप्यं मनसा सहेत्यादिश्चलया फटस्याप्यत्वस्यैव निराकरतेेत्तिव्याप्यवस्य चाविधानित्तये दत्वात्‌ नन्वेवं द्रषद्रषव्यादिभावेन भेदः स्यादित्यत आह- नेति इह द्रष्टव्ये ब्रह्मणि किचन किंचिदपि नाना भेदः परस्मात नास्ति तदेव भेद- दृपीननिन्दया द्रढयति-मृत्योरिति इह ब्रह्मणि नानेव प्यति मृत्यो- मैरणात्पुनश्रतयुं मरणमाभोति जन्मादि द्वरेणेलथः १९ देताभावे कथं द्ष्टव्यमित्यत आह-एकपेति एकयैवेकेनैव रूपेण विज्ञा- नघनेकरसलक्षणेन श्रवणाय नुदरष्टव्यं यस्मात्तस्मदितद्र्याममयमभमेयं स्फुरणा- ज्याप्यत्वादेकलाच्च शरुवं नित्यं ङइटरथम्र्‌ एतदेव सोपस्करं साघयति- विरज इति धरमाधमादिरक्षणे रजो विगतं यस्मात्स विरनोऽत आकाश्ाद्‌- व्याढृताख्यातपरो व्यतिरिक्तोऽत एवान जन्मादिरदित आत्मेव॑भूतो मष्टान्प- रिमाणतो महत्तरो व्यात्यनुगमरदितत्वादत एत्रै शरवोऽगिनारी २० ` १क.ग,च. च्त्ननुग ग, घ. '्यननु ग. घ. सवेस्मादूध्ुवो'

ब्राह्मणम्‌ ] बृहदारण्यकापनिषत्‌ १९७

तमेव धीरो विज्ञाय प्रन्नां कूर्वीति ब्राह्मणः नानुध्यायाद्रहूञ्छब्दान्वाचो ` विग्खापनः हि तदिति २१॥ सवा एष महानज जसा योभये विन्नानमयः प्राणेषु एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येश्चानः सवेस्यापिपतिः साधूना कर्मणा भूयान्नो

यथोक्तवस्तुददेनं निगमयति- तमिति धीरो धीमान्ब्ाह्मणस्तमेषोक्तरूप- मात्मानं विज्ञाय पदाथ्चुद्धि संपाद शाख्नत उपदेशतथ पङ्ञां वाक्याथभृताम- शेषशाकाकाड्क्षाशान्तिक्षणां स्वरूपाभिव्यक्तिरूपां मोक्षसंपादिकां करवीत संपादयेत्‌ बहुशाच्लाध्ययने दोषमाह-नेति बहुन्यभरताञ्छब्दान्नानुध्याया- क्नासुचिन्तयेत्‌ कुतो हि यस्पात्तद्वहुशब्दाध्ययनं वाचो वागिन्द्रियस्य विग्खा- पनं विशेषेण ग्छानिकरं अमकरम्‌ इतिशब्दो मन्रोदाहरणसमािधो- तकः > ||

अथ विविदिषावाक्येन ब्रह्मात्मनि काम्यराशिवजितस्य इृत्स्य बेदरा- दैविनियोगकथनार्थं तावदस्मिन्नध्याय उक्तं सफलमात्मज्ञानं वा एष इत्याचसं मेदायेत्यन्तेनानुवदति वै ज्योति्बाह्मणोक्तो जीव एषोऽजाव्यष- हितोक्तः परमात्मा एवयुक्तमेक्यं पकटीकर्तुमेषशब्देन विरज हत्याधुक्तः परमात्माऽभिमत इति दोतयित तरस्थं विशेषणद्रयमाह- महानज आत्मेति सङ्ब्देन ज्योतिब्रोह्यणोक्तो जीवोऽभिमत इति द्योतयितुं तत्स्थमपि विशेषणं दयमाह-- योऽयं विज्ञानमयः भाणेष्विति उभयोरेक्यलक्षणो वाक्यायः सामानाधिकरण्येनाभिमत इति च्योतयितुं ततेवोक्तमःह--य इति संपाद काठे एषोऽन्तहृदय आकाशः परमात्माख्यो बुद्धयाश्रयो वा तसिमन्क्रमेण विज्गानमयः शेत एकी प्रतो वपते बुद्धयादिसाक्षिरूपेण वा वतैते एतद्विज्गान- फलमक्षरव्राह्मणोक्तमाह-- सर्वस्येति स्वस्य ब्रह्यन्द्रादेर्वशी स्वो दीन्द्रादि- गणोऽस्य वज्ञे वतेते तो यतः सर्षैस्येशानः तस्य राजकुमारेरितुतुल्यत्वं घ्यावतेयति-- सवैस्याभिपतिरिति स्वस्याधिष्ठाय पालयिता स्वतच्र इति यावत्‌ नन्वेवं सल्येतस्य राजवद्धम।दिसंबन्धः स्यादित्यत आह--स इति सोऽधिपतिर्विदरान्साधुना शाख्विहितेन कर्मणा पूर्वावस्थातो भूयान्न भवति

[न भि भणण षं

१कं.ग. ध, णमा इ. “ठे सुषृप्तिङलि य।

१९८ नित्यानन्दपिरवितमिताक्षरख्यव्याख्यासमेता- [चतुथोध्याये-

एवासाधुना कनीयानेष सेश्वर एष भूताधिप- तिरेष भूतपार एष सेहूविधरण एषां छोकाना- मसंमेदाय तमते वेदानुवचनेन ब्राह्मणा विवि- दिषन्ति यन्नेन दनिन तपसाऽनाशकेनैतमेव विदित्वा मुनिभवयेतमेव प्रव्राजिनो खोकमि- च्छन्तः प्रवरजन्त्यतद्ध स्म वे तप्प्रयं विहाभसः

वर्धतेऽसाधुना शाख्धपतिषिद्धेन कमणा नो एव कनीयानटपीयान्न भवत्येव कस्माद्यस्मदेष विद्रान्सवेस्य धमीदेरपीश्वरो नियमनशरीटः कतो यत एष विद्रान्भूतमात्रस्य स्थावरजङ्गमात्मकस्याधिपतिस्तत्सत्तानियामकः तथेष भूतानि जनिमत्कायेरूपाणि सचेतनदानेन पाख्यतीति भ्रृतपाङः किंच एष सेतुरिव सेतुः। किंलक्षणो बिधरणो वणांश्रमादिन्यवस्थाव्रिधारकः। किमथेम्‌ एषां भररादिब्रह्मरोकान्तानामसंमेदायासांकयायेकवणेता मा भूदिति राजवैलक्षण्यान्नास्य तद्रद्धमादिसंबन्ध इत्यथः एवमनुवादप्रयोननी- भूतं वेद विनियोम्रमाह- तमिति ¦ ब्राह्मणा द्विजास्तमेतं मच्रो क्त विशेषणमोप- निषदं पुरषं बेदासुवचनेन वेदस्य मन्नब्राह्मणात्पकस्यानु पश्चाद्ररूचारणानन्तरं वचनं पठनं नित्यस्वाध्यायलक्षणं तेन वेदानु प्रचनेनान्तःकरणन्ुद्धिद्रारा बिविः दिषन्ति वेदितुमिच्छन्तिन तु बिदन्त्येव तथा यज्ञेन द्रव्ययज्ञन ज्ञानयज्ञेन द्‌नेन श्रद्धादिसंयुक्तन तपसा किंरक्षणेनानाशकेन कामानश्चनलक्षणेन वितिदिषन्तीति प्येकं संबन्धः \ यद्राऽनाशकषदं तपोविशेषणं कितु खतन्नं मरणावधिकभोजनामाववाचकम्‌ तस्मिन्पक्षे ब्रह्मचयोद्याभ्रमस्था नाद्मणाः करमेण वेदानुषरचनादिना विविदिषन्ति वेदनेच्छातः #िं स्यादिः लत आह- एतमिति उक्तोपायैबदधिशुद्धिद्रारा विविदिषोत्पत्तौ अवणादिः कमेणेतं मच्रत्राह्मणोक्तमात्मानमेव विदित्वा कमीदिकं मुनिर्मननशीलो योगी भवतीति यावत्‌ किंच एतमेवाऽऽत्मखोकमिच्छन्तः पराथयन्तो विवि- दिषन्तः प्रवाजिनः प्रवरननश्चीटा मुमुक्षवः प्रवरनन्ति प्रकर्षेण सर्वाणि कमाणि न्यस्यन्तीति संन्यासो विधीयत आ्नेयोऽष्टाकपारो भवतीतिवतर कथमेति, धतु शक्यत इत्यतस्तन्निणयदेतुभूतं. तदथेवादमाह- एतदिति तदेतत्पारि- बाज्ये सप्टं कारणं हं किर वै स्मार्ते | पर्ेऽतिक्रान्तकालिका विद्र

१ख, ग. च, डः, स्मर्थते

ब्राह्मणम्‌ ] बुहदारण्यको पनिषद्‌ | १९९

प्रजां कामयन्ते किं प्रजया करिष्यामो येषां

नोऽयमात्माऽयं खोक इति ते स्म एत्रेषणा-

याश्च वित्तेषणायाश्च रोकैषणायाश्च व्युत्था-

याथ भिक्षाचर्यं चरन्तिया दयेव पुत्रैषणा सा

वित्तेषणा या वित्तेषणा सा रोकेषणीभे देते

एषणे एव भवतः स॒ एष नेति नेयात्माऽ-

गर्यो हि ग्रह्यतेऽशीर्यो हि शी्थतेऽपङ्गो

हि सभ्यतेऽसितो व्यथते रिष्ययेतमु

हैवैते तरत इयतः पापमकरवमियतः केल्या-

णम॒करवमिसयुन देवेष एते तरति नेन कृता-

कृतं तपतः ९९॥ नि आत्मज्ञाः पजं वदुपरक्षिते कमेवित्ते कामयन्ते स्म पुत्रादिसाधनाने नानुतिष्ठन्ति केनाभिपरायेणेलत आइ--किमिति येषां नोऽस्माकं परमा्थे- दिनामयं नि्यसंनिहितोऽशनायाद्यतीत आन्यैवायं रोकः पुरूषाथस्ते वयं . पुत्रादिभिः किं करिष्याम इत्यभिभायसमाप्षिचोतक इतिदाब्दः ताद ते कि छतवन्त इत्यत आइ-ते स्मेतयेतदाद्ेषणे एव भवत इत्यन्तम्‌ उक्ताथंबाद एव विधिनिश्ायकस्तस्य विधिमन्तरेणानन्बयात्‌ तस्मात्संन्यासादिनेवाऽऽत्म- खोकः प्राप्यो कर्मादिना तस्योत्पाद्यादि षेरक्षणत्वादित्याह-स एष नेति नेत्यादिन रिष्यतील्यन्तेन श्षाकस्यतब्राह्यणोक्ता्थकेन एतद्रूपस्य सर्वेषणाषि- निद्रचस्य स्यादित्यत आह-एतमिति एतगुक्तरूपं परमात्मध्रूतमर पसिद्धमेते वक्ष्यमाणे नैव तरतो नैव व्याभुतः के ते इत्यत आह--अत इात। अतोऽस्पदिहसबन्धाकिवेकङृतरागादेः पापमकरवं ृतवानतो मे नरको भविः ष्यतीति परितापे वथाऽतः फटकामनिमित्तात्कल्याणं यज्ञादिशो मने कमाकर- घमतो मे स्वगो भविष्यतीति हषैशत्येते उभे तरतः कृत इत्यत आह-- ` उभे इति एष ब्रह्मविदुमे पुण्यपापरक्षणे कमेणी हैव तरत्यतिक्रामति अत वैनं ब्रह्मविदं कृतं निलयाचनुष्ठानमदृतं तस्येवाकरणमेते अपि फर्दा- नपत्यवायोत्पादनाभ्यां तपतो नोद्रेनयतः ।। २२

२०० निदयानन्द्विरचितमिताक्षराख्यव्याख्यासमेता-- [चत॒थाध्याये-

तदेतद्चाऽअयुक्तम्‌-एष निप्यो महिमा ब्राह्म- णस्य वधते कर्मणा नो कनीयान्‌ तस्येव स्यापदवित्तं विदिखा छिप्यते कर्मणा पाप- केनेति तस्मादेवंविच्छान्तो दान्त उपरत- स्ितिष्ठः समाहितो भूत्वाऽऽत्मन्येवाऽऽस्मानं पश्यति सवैषात्मानं पश्यति नैनं पाप्मा तरति सवै पाप्मानं तरति नैनं पाप्मा तपति

एवमुक्त ब्रह्मविद्याफटे मन्नं संवादयति-- तदिति तदेतद्राह्मणेनोक्तं धस्तुतन्वग्रचा मत्रेणाभ्युक्तं प्रकाशितम्‌ ब्राह्मणस्य बह्यविदस्त्यक्तस्ँषण- स्येष साधननिश्पृहे नेति नेत्यादिलक्षणः स्वरूपभृतो महिमैशवर्यधिशेषः स्वाभाविकत्वान्नित्यः कुतो यतः श्रुभकमेणेष महिमा वर्धते हद्धिलक्षणां विक्रियां प्रामोति तथाऽदयुमेन कमेणा नो कनीयान्नाप्यपक्षयलक्षणां विक्रियां पराोलतस्तस्येव महिञ्नस्त्व॑पदा्थभ्रतस्य पदं गम्यं स्वरूपं तत्पदा- थेभूतं ब्रह्म तरय पदस्य द्िदरेदिता स्यान्गुश्चः तस्मिन्सति किं स्यादिल्यत आह-तापिति तं महिमानं पदं विदित्वा ज्ञात्वा पापकेन धर्माधर्मलक्षणेन कर्मेणा दिप्त उभयस्यापि संसारबन्धहेतुत्वान्न संबध्यते इतिशब्द कव्समाप्निद्योतकः तर्हतदरेदनं कथं स्यादित्यत आह- तस्मादिति यस्मादु- कत रक्षणो महिमा तस्मदेरवैवित्कमादि संबन्धशन्य इत्यापाततो जानन्पथमं दान्त उपरतबाह्ेन्द्ियग्यापारोऽनन्तरं शान्तोऽन्तःकरणतष्णात निषत्तस्तत उपरत सर्वेषणाविनि्ं्तो विधिना लक्तसर्थक्मा संन्यासी तितिश्ुगीवनाविच्छेदि- शीतोष्णादिद्रदसदिष्णु; समाहित; सम्यगात्मन्याहितचित्तो भरत्वाऽऽत्मन्येव स्वे कायंकरणसंघात एवाऽऽत्मानं भलयक्वेतयितारं प्यति साक्षात्कसोति किमेतावत्परिच्छिनमेव नेलयाह- स्मिति सर्म समस्तमेबाऽऽत्मानं पश्यति तदतिरिक्त किमपि ततः किं स्यादित्यत आह- नेति एवमात्मानं पयन्तमेनं ब्राह्मणं पाप्मा पर्माधर्मकाम्यनिषिद्धरक्षणो तरति भामति कुतो यतोऽयगुक्तरूपं सर्वं पाप्मानं तरत्यात्मभाव्रेन व्याप्नोति किच एनं पाप्मा कृताढृतटक्षणः खफलोत्पाद्नेन तपति कृता यतोऽयं

[ष षी मभ अणक 1 |

` १ख.ग.घ.. इ, प्प्यूतैन मः!

ब्राह्मणम्‌ ] बहदारण्यकोपनिषत्‌। ... २०१

सवं पाप्मानं तपति विपापो विरजोऽविचि- कितो ब्राह्मणो भवस्येष ब्रह्मलोकः सभ्राडेनं प्रापितोऽपीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्या- येति ॥२३॥ वा एष महानज आस्ाऽ्रादी वसुदानो विन्दते वसु एवं वेद्‌ २५॥ वा एष महानज आत्माऽनराोऽमरोऽमतोऽभयो

पणान्‌

सर्वे पाप्मानं कृतादृतलक्षणं सवौत्मदशैनवहविना तपति भस्मी करोति अत एव विगतं पापं घमोधमंरक्षणं यस्य पिपापः। विगतो रजः कामो यस्य विरजः अत एवाविचिकित्सषछिन्नसंश्चयः एवंभूत एतस्यामवस्थायां पुख्यत्राह्मणो भवतीतरनर त्वमुख्यः एषमुपदिष्टां सफलां बि्यां युनिरुपसं- हरतीत्याह-एष इति हे सम्राडेष सवात्मरक्षणो ब्रह्मैव छोको ब्ह्मलोक्ष- स्त्वमेनं प्रापितोऽसीति याज्ञवसछय उवाच राजाऽपि स्वानो विदारामं दोतयित तन्निष्कयाथेमाह-स इति सोऽहमेवं त्वया बह्यभावं भापितो भगवते तुभ्यं विदेषान्देशान्ददामि मां चपि सह बिदेरैरेकैदीस्याय दासकमणे ददामि इतिशब्द आख्यापिक्योक्तसफलविद्यासमाकषिचो- तकः २३ | अथ सोपाधिकव्रह्मध्यानं सफटं परतिपत्तिसौकयौर्थं श्ुतिरेवाऽऽह-स वा इति यो राजयुन्याख्यायिकोक्तः वा एष महानज आत्माऽन्नादः सरवै- भूतस्थः सन्सवान्नात्ता यद्वा जगदात्मकस्यान्नस्यात्ता संहारकः यद्राऽ्नमा- समन्ताइदातीयन्नादः वस धनं भोगसाधनं कपेफलं ददातीति वसुदानः एवमुक्तगुणमात्मानं बेदादग्रदेणोपास्ते वसु क्मफछजातं चिन्दते छभते अन्नं सवैशरतेष्वत्ति सर्वा्त्वात्‌। एतच्च रातिरित्यादेः पपश्च इत्यर्थः॥२५॥ अथ तिष्ठमानस्येत्याचक्तं निगुणत्रह्ज्ञानं सफल्माह-स इति सं बा एष उक्तरूपा विज्ञानमयो महानवच्छेदकोपाधिरहितोऽत एव स्वतोऽजो जन्मरहित आत्माऽत एवाजराो जरारहितोऽत एवापरः भराणल्यागरूपमरणर- हितोऽतं एवागृतो निरन्वयनाश्चशरुन्योऽत एवाभयो भयहेत्वविच्यापगमादत एव १क.ख.ग. ध्‌, ड, "कस्तं प्रा ।.२ क. ग. प्राप्तोऽपीग.1. , .., .--,

२६

२०३. ` नित्यानन्द विरचितमिताक्षराख्यव्याख्यासमेता- [चतुर्थाध्याये~

बह्माभयं वे ब्रह्माभय५ हि वे व्रह्म भवतिय एव वेद्‌ २५ हृति पृष्दारण्यकोपनिषदि चतुथाध्यायस्य चतुथं ब्राह्मणम्‌

अथ याज्नवर्क्यस्य्‌ हे भारथ वश्रवत्ेयी

कायायनी तयो मेत्रेयी ब्रह्मवादिनी

बमूव्‌ ्रीप्न्ैव तहिं कात्यायन्यथ याज्ञव-

स्वय्‌।-न्यद्‌ त्तमुपाकरष्यन्‌ मंत्र

यीति होवाच याज्ञवल्क्यः रत्रजिष्यन्वा जरेऽ-

हे मस्मात्स्थानादस्मि हन्त तञनया कार्याय

न्याऽन्तं केश्वा्णीति २॥ सा होवाच भत्र्‌]

यनु इयं भगो; सवां एथिवी वित्तेन प्रणा

स्थासस्यां न्वहं तेनामृताऽऽहोरे नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं ब्रह्म सत्यज्ञानादिलक्षणम्‌ नन्वभयत्वेऽप्यस्य ब्रह्मत्वं कथमित्यत आह-- अभयमिति अभयं वे भसिद्धं बह्म एवं यथोक्तमात्मानमभयं ब्रह्म यो वेद सोऽभयं ब्रह्मैव हि भवति मुक्तो भवति एषं श्या सफोऽपि सर्वोपनिष- द्थं एतावदेवेतज्ज्ञात! ङतकृत्यो मबेदि ति करूणया निरूपितः सृष्यादि- निरूपणं हि केवरुस्वरूपबोधनार्थमेव तु तत्र तात्प्यमत एव तत्र तत्रान्ते नेति नेल्यादिनिरदेशः क्रियत इति समापितः शाघ्नार्थः सकरोऽपि २५

इति श्रीबरृहदारण्यकन्याख्यायां मिताक्षराख्यायां चतुर्थाध्यायस्य

चतुर्थं ब्राह्मणम्‌

; एवमागमोपपत्तिपरधानाभ्यां मधुमुनिकाण्डाभ्यां निरूप्यान्तेऽप्युपसंहूतस्य निप्रामनाथंमागममधानं मेत्रेयीत्राह्मणमारभ्यते--अथेति अथ हेतृपदेशान- न्तरं भतिङ्ञातोऽथों निगम्यते फिर याङ्ञवस्क्यस्य प्रै्रेयी काल्यायनी चेति दे भाय पल्यौ बभूवतुस्तयोमेध्ये भेजेयी ब्रह्मषादिनी जह्मवदनसीा बभव यसिन्कारे तहि तस्मिन्काठे कात्यायनी तु स्रीधङ्ैव लिया उचिता या भज्ञा -यहभयोजनान्वेषणलक्षणा सेव. विदयते यस्यां सा क्गीपङ्गेव बभूवेत्यनुषङ्गः

4 ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ५६

तथैव ते जीवितः स्याद्मतखस्य तु नाऽऽशाऽ- स्ति वित्तेनेति ॥३॥ सा टोकाच मेरेयी येनाहं नामृता स्थां किमहं तेन ड्यौ यदेव भगवान्षेद्‌ तदेव मे ब्रूहीति ॥४॥ होवाच याज्ञवल्क्यः परिया वे खलु नो भवती सती पियमद्रधडन्त तिं भवत्येतद्यास्यास्यामि ते व्याचक्षाणस्य तु मे निदिष्याससेति ॥५॥ सर दोवाच वा अरे पत्युः कामाय पतिः परियो भव- त्याप्मनस्त॒ कामाय पतिः प्रियो भवति वा अरे जायाये कामाय जाया प्रिया भवया- त्मनस्त॒ कामाय जाया प्रिया भवति। वा अरे पत्राणां कामाय पत्राः परिया भवन्या- मनस्तु कामाय पुत्राः प्रिया भवन्ति। वा अरं वित्तस्य कामाय वित्तं परियं भवता मनस्तु कामाय वित्तं प्रियं भवति। नवा अरे पश्चूनां कामाय पर्वः प्रिया भवन्त्या. त्मनस्तु॒ कामाय पशवः प्रिया भवन्ति। नवा अरे ब्रह्मणः कामाय ब्रह्म परियं भव- त्यात्मनस्त॒ कामाय ब्रह्म परियं भवति। वा अरे क्षत्रस्य कामाय क्षत्रं परियं भवत्या- त्मनस्त॒ कामाय क्षत्रं प्रियं भवति। वा अथैवं सति याज्ञवस्क्यः पवेस्मादारस्थ्यरक्षणादषत्तादन्यत्पारिाज्यल- षणं इत्तयपाकरिष्यक्नपाचिकीषः सन्हे मेत्रेयीति व्येषठां मायामामन्य दोवा- चेत्यादि पषमेत्ेयी ब्राह्यणसमानाथम्‌ स्यां न्वहमिलयन्र नु अहमिति च्छेदः

१।२॥ ३॥४॥ प्रिया बै खद्ित्यशदौ भवती त्व एवैषपि नोऽस्मभ्यं भियेव सतीः

१०४ निद्यानन्दविरचितमितक्षराख्यव्याख्यासमेता- [चतुर्थाध्याये-

अरे छोकानां कामाय खोकाः प्रिया भव न्त्या्मनस्त॒ कामाय लोकाः प्रिया भवन्ति वा अरे देवानां कामाय देवाः प्रिया भव- न्त्यात्मनस्तु कामाथ देवाः प्रिया भवन्ति! वाअरे वेदानां कामाय वेदाः परिपा मव- न्त्यात्मनस्त॒ कामाय वेदाः परिया भवन्ति वाअरे भूतानां कामाय मूतानि प्रियाणि मवन्यात्मनस्तु कामाय भूतानि परियाणि भव- न्ति। नवा जरे सर्व॑स्य कामाय स्वै परियं भवत्यात्मनस्तु कामाय सवे परियं मवति आसा वा अरे द्रष्टव्यः श्रोतम्यो मन्तव्यो निदिध्यासितव्यो मतरेय्याप्मानि खल्वरे दृष्टे श्रुते मते विज्ञात इद सपं विदितम्‌ ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद्‌ क्षत्रं तं परादाद्योऽन्यत्राऽऽ्मनः क्षत्रं वेद खोकास्तं प्रादुर्योऽन्यत्राऽऽत्मनो रोकान्वेद्‌ _ देवास्तं परादर्योऽन्यत्राऽऽ्मनो देवान्वेद्‌ वेदास्तं परदुर्योऽन्यत्राऽऽ्मनो वेदान्पेद्‌ मता- नि ते परादुयाऽन्यत्राऽऽत्मनी भ्रूतानि वेद्‌ सवं तं परादाघोऽन्यत्राऽऽत्मनः सै वेदेदं ब्रह्मेदं क्षत्रमिमे रोका इमे देवाइमे वेदा इमानि मूतानीद सवै यदयमात्मा यथा दुन्दुभेहन्यमानस्य बाद्याञ्छब्दा- ञ्छक्नुयाद्रहणाय दुन्दुभेस्तु ग्रहणेन इन्दु- ` . भयाषातस्य वा शब्दा गृहीतः ॥८॥ स्‌

% माह्मणम्‌ ]} बृहदारण्यकोपनिषत्‌ २०९

यथा शङ्खस्य ध्मायमानस्य बाद्याञ्छ- व्दाञ्छक्नुयाद्रहणाय शङ्खस्य तु ग्रह- णेन शङ्भ्मस्य वा शब्दौ ग्रहीतः॥ ९॥ स॒ यथा वीणाये वाद्यममानाये बाद्या- ञ्छब्दाज्छक्नुयाद्रहणाय वीणाये त॒ म्रह- णेन वीणावादस्य वा शब्दा ग्रहीतः॥ १० स॒ यथाऽग्दरवायेरभ्याहितस्य एथग्ध्रमा विनि- श्वरन््येवं वा अरेऽस्य महतो भरतस्य निश्व- पितमेतद्यदण्वेदो यञ्वेदः सामवेदो ऽयर्वाङ्धि रस इतिहासः पुराणे विद्या उपनिषदः शोका सूाण्यन॒व्याख्यानानि व्याख्यानानीष्टड दू- ` तमाश्चितं पायितमयं छोकः परश्च खोक सवाणि भूतान्यस्येषतानि सवाणि निश्वसि- तानि ११ यथा सर्वासामपार समुद्र एकायनमेवः सर्वेषा स्पशानां खगेकायनमे- वड सर्वेषां गन्धानां नासिके एकायनमेवर सर्वेषा रसानां जिहैकायनमेवर सर्वेषा रूपाणां चक्षरेकायनमेवर सवेषार शब्दाना श्रोजमेकायनमेवर सवषा संकल्पानां मन एकायनमेव९ सव।सां विद्यानार हृदयमेकायन- मेव सर्वेषां कर्मणा हस्तापेकायनमेवः सर्वै- ` षामानन्दानामुपस्थ एकायनमेव सर्वषां विसर्गाणां पायुरेकायनमेव स्वषामध्वनां

दानीमपि भियमद्षद्रधितवत्यसि ति हे भवति ते तुभ्यमित्यथः & ॥७॥ ॥९॥ १०॥

2०६ निल्यानन्दविरषितमिताक्षराख्यव्याख्यासमेता- [चतुर्थाध्यये-

पादविकायनमेव सर्वेषां वेदानां वागेकाय- नम्‌ १२॥ यथा सेन्पवघनोऽनन्तरोऽ- बाह्यः ङस्स्रो रसघन वेवं वा अजरेऽयमालमाऽ- नन्तरोऽबाह्यः ङतः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समृत्थाय तान्येवानुविनरयाति प्रेत्य पन्नाऽस्तीस्यरे त्रवीमीति रोवा याज्ञ- वल्क्यः १३ सा होवाच मतरेय्यतरैव मा भगवान्मोहान्तमापीपिपन्न वा अहमिमं विजानामीति होवाचन वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमाप्माऽनुच्छित्ति- धर्मां १४ यत्रहि दैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतर रसयते तदितर इतरमभिवदति तदितर इतर शणाति तदितर इतरं मनुते तदितर इतरः स्प्रश्षति तदितर इतरं पिजा- नात यत्र त्स्य सर्वमाद्मवामत्तकन के पश्य तत्केन कं जित्रत्तत्केन क९ रसयेत्तकेन कम- 1भवदत्तकंन कर शृणुयात्त्ेन कं मन्वीत तत्केन कर स्प्रोत्तकेन कं विजानीयायेने६९ सवं विजानाति तं केन विजानीयास एष ` नेति नेयासाशग्रह्यीोन हि ग्रद्यतेऽस्ीयोन

इ४्५ हुतमिलयादि षदाचाय॑ब्राह्मणोक्ता्थम्‌ ११ १२॥ १३॥ माोहन्तं पोदेवध्यमापीपिषदापादितवानसीलथः १४ चतुष्वैप्यध्यायेषुपायभेदेनोक्तमुपेयमात्मतन्वमेकमेवेत्यपसंहरति-- एष

ब्रह्मणम्‌ | बृहदारण्यकोपनिषत्‌ २.०७

हि शीर्यतेऽसङ्गो हि सज्यतेऽसितो व्यथते रिष्यति विज्ञातारमरे केन विजानीवादेद्यु- क्त(नुशासनाऽसि मेत्ेय्येतावदरे खल्मृतव- मिति होक्ला याज्ञवल्क्यो किजिहार्‌ १५ इति बृहदारण्यकोपनिषदि चतुथौध्यायस्य पश्चमं ब्राह्मणम्‌ ५॥ अथ वश्यः पातिमाष्या गापवयाद्रपिकवन पातिमाष्यार्पातिमाष्यो . _ गोपवनाद्वपवन कोलिकाक्कोशिकः केण्डिन्याकोण्डिन्य शा ण्डिल्याच्छाण्डल्यः काशकाच्च गतिमा्च गातमः १॥ जााय्रवर्यादाय्रवर्य गगा द्रायां गाग्याद्रा्म्यो गोतमाद्रौतमः संतवा- त्सेतवः पाशक्षयायणात्पाराशयायणो गग्या- यणाद्वाग्यायण उदाक्कायनादुदारुकायनो जाबाख[यनाजाबाह्यना मराभ्पादनायना. न्माध्यादनायनः साकरयणास्साकराषणः पायणाकच्छाषायणः सायकायनात्सायकयनः क) श्कायनेः काशैकायानः ॥९॥ छतः क[शकाट्शछतकशकः पाराद्चय।यपणात्वारः शयांयणः पाराशयात्पाराशया जात्कण्वाजः नेति नेत्यादिना ज्ञाकस्यव्राह्मणोक्तार्थेन यतोऽरे मेत्रय्येतावदेव ससन्यासं नेति नेयाद्यक्तरूपमात्पज्ञानमेवागृतत्वमगृतत्वसाधनं तया विज्ञेयमित्युक्त्वा याज्ञवसक्यो विजहार भरतिङ्ञातं संन्यासं इतवानिदलयथेः अन्यत्पाग न्तरमपि समानार्यं सखबोधं ॒वचेव्युपरम्यते एतावता परिसमाप्रो बक्ल- वियाख्यः श्रास्नाथः सकखोऽपि १५ इति श्रीबहदारण्यकमिताक्षरायां चतुथाध्याये पश्चमं मेवेयीनाह्मणम्‌

अथ साङ्गोपाङ्ात्मविधाकथनानन्तरं याज्ञवस्कीयकाण्डस्य वंशः कथ्यते

२०८ नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [चतुरभोऽध्यायः

तकण्यं जासुरायणाच्च यास्ाचाऽऽपुरायण- सैवणेस्रवणिरांपनन्धनेरापजन्धनिरापुरेशसुरि- भारहाजाद्वारदान ञआन्रेयादत्रेयो मा्टेरमा ण्टिीतमाद्रौतमो गौतमाद्रौतमो वास्स्यादा-

` स्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्याका- प्याकंशो्यः काप्यः कुमारहारितासछमारहा- रिता गाख्वाद्रार्वां विद्भीकोण्डिन्यारिद्र्भी- के]ण्डन्यो वत्सनपातो बाभ्रवादत्सनपाद्र- भ्रवः पथः साभरासन्थाः सोभरोऽयस्यादाङ्गि रसादयास्य आङ्गिरस जमूतेस्वाष्रादामति स्ववा विशधरूपच्वाष्टाहिशरूपस्ताष्री अभि भ्यामधिनो दधीच आ्र्वणाहध्यज्डार्व- णोऽथवणो देवाद्थवा दैवो मयोः प्राध्व सनान्मृप्युः प्राध्वश्सनः प्रध्वश्नादखध्वर सन एकषरकपि विप्रचित्तेरविप्रविततिर्व्यष्ेन्यीषट सनारोः सनाङः सनातनास्सनातनः सनगास्स- नगः परमेष्टिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम ब्रह्मणे नमः

इति ब्रहदारण्यकोपनिषदि' चतुर्थाध्याये षष नाह्यणम्‌ इति श्रीबृहदारण्यकोपनिषदि चतुर्थोऽध्यायः

धिरः नयकर

| बृहदारण्यकक्रमेण षष्ठो ऽध्यायः शेषं मधुकाण्डवेरत्राह्मणवथ्ाख्येयम्‌ १.२ इति भ्रीबृहदारण्यकामिता्षरायां चतुथध्याये षष्ठं वंशत्राह्मणं समाप्तम्‌ इति श्रीमत्परमहंसपरित्राजकाचा्श्ीपुरषोत्तमा्रमपृज्यपादरशिष्यनिल्ानन्दाश्रमविर. चितायां मितक्षराख्यायां बृहदारण्यकब्याख्या्यां चतुर्थोऽध्यायः, ५.॥

(१ ब्राह्मणम्‌ |] ञृहदारण्यकोपनिषत्‌ २०९ अथ पञ्चमोऽध्याथः 1 पूणमदः पूर्णमिदं पर्णाप्पर्णमुदच्यते पूर्णस्य परणमादाय पूर्णमेवावशिष्यते। खं ब्रह्म खं पुराणं वायुरं खमिति रह स्माऽऽह कोरव्यायणीषत्रो वेदोऽयं ब्राह्मणा

एवं काण्डद्रयाभ्यां निरूपितस्येव निरूपाधिकब्रह्मण उपाधिपरैरिष्यमाप- लस्याभ्युदयक्रममुक्तिकमेसम््यथोन्युपासनानि विधात खिखकाण्डं पूर्वानुक्त- वक्तव्यत्वेन परिशिष्टक्षणं भरवतेते। तत्र सर्वोपास्त्यङ्गधरतानोकारो दमो दानं दयेदेत्तान्विधित्सन्ती श्वतिस्तावदुपास्यव्रह्मणः श्रुद्धत्वपरसिद्धये तादश स्वरूपं मत्रेणानुबदति--पृणमिति। अदः परोक्षं व्रह्म पूर्णमाकाश्वश्यापि निरन्तरं निरुपाधिकं यदिदं नामरूपोपाधिविषशिष्टं व्यवहारापन्नं तदपि सवेन निरूपाध्यात्मरूपेगेव पूर्णं तु विशिष्टेन एवं तच्छंपदयोः क्रमेण लक्यां श्षमुक्त्वा तयोरेव बाच्यांदं कथय॑स्त्वंपदा्थस्य पृणते हेतुमाह- पूर्णादिति तदिदं षिशेषरूपायन्नं ब्रह्म पूणात्कारणात्मनः सकाशा पपूर्णमेवोद्‌- स्यत उद्विच्यत उद्वच्छति पूणोत्मस्वभावस्य त्यागायोगात्‌ एतञ्ज्ञानफलं रक्ष्ययोरेक्यापत्तिरूपमादई-- पूणेस्येति पर्णस्य कायीत्मनो बरह्मणः पूर्णं प्र्ण- त्वमेकरसत्वलक्षणमादाय गृदीत्वाऽऽत्मस्वरूपेकरसत्वमापाद्य विद्ययाऽऽविद्य- कोपाधिसंसर्गतिरस्कारपूवकं पुणमेव निरन्तरं भज्ञानघनेकरसस्वभावं केवलं ब्रह्माविष्यते अयं तु ब्रह्मवा इदमग्र आसीत्तदात्मानमेवमेददं ब्रह्मा- स्मीति तस्मात्तत्सवैमभवदित्युपक्रमस्थश्चल्य्थं एव्र मत्रेणोपसंहूतः सस्य बह्मालैकतवनिर्णयाथमितस्यथः अथ ब्रह्मण ओंकारारम्बनत्वेन ध्यान- माह-ॐ खं ब्रह्मेति मन्रः। ओंकारः सं ब्रह्मेति ध्येयः श्चाटग्रामो विष्णा- रितिवत्‌ अत्र ब्रह्मव्रिरोषणस्य खशब्दस्य कोऽथ इत्यतो ब्राह्मणं तद्र्थ- पाह-खमिति खमिति पुराणं चिरंतनपेव ब्रह्मोच्यते कल्पान्तर- माह--वायुरं खमिति वायुधि्यते य्सिमस्तद्रायुरं खं भौतिकाकार्ं तदव- च्छिन्नं ब्रह्माकाराछम्बनमिति कोरव्यायणीपुतो हाऽऽद सोक्तवानितीक्षया ध्यानं कतेव्यमित्यथेः एवं भरतीकपक्षयुक्त्वा यथोक्तब्रह्मण ओंकारवाच्य- त्वमिति पक्षान्तरमाह-बेद इति अय्मोकरारो बेद इति ब्राह्मणा ब्रह्म

२५.७१

२१० नित्यानन्द विरचितमिताक्षराख्यव्याख्यासमेता- [पञ्चमाध्याये-

कोधे के

विदुषदनेन यहेदितिव्यम्‌ ३॥ इति बृहदारण्यकोपनिषदि पञमाध्यायस्य प्रथमं ब्राह्मणम्‌

अयाः प्राजापयाः प्रजापतो पितरि ह्मचयेभर-

षुद्वा मनुष्या असुरा उषित्वा ब्रह्मच्थं देवा उधतरवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच

इति व्यन्नासिष्टारे इति व्यन्नासिष्मेति हीचद्‌।म्यतेति आत्थेयोभिति होवाच व्य- ज्ञासिषटेति १॥ जथ हैनं मनुष्या उचुत्रवीतु

नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच इति व्यज्ञासिष्ट इति व्यज्ञासिष्मेति हीचदत्तेतिन

विदो विवुङ्ञातवन्तः। कुतो यस्माचदेदितव्यं ज्ञातव्यं बरहमैनेनोंकारेण वेद ` जानाति भसिद्धवेदस्यापि वेदत्वं बेदनहैतुत्वादेेस्य्थः इति मिताक्षरायां पञ्चमाध्याये प्रथमं बाह्यणम्‌

मिस

एवमाभ्यन्तरं सर्वोपास्तिाधनमोंकारमुक्त्वा बाहं श्रमादित्रयं॑विधातुं तावदथवादमाह--जरया इति अयस्सिषकाराः भाजापत्याः भरजापतेरपत्य- भूता; मरजापतो विराडात्मनि पितरि समीपे शिष्याः सन्तो ब्रह्मचरयभूषुर- पितवन्तः। के इत्यत आह-देवा मनुष्या असुरा इति एते रयो जह्मचयेमुित्वा भथमं॑देवाः पितरमूचुः कि भवामोऽस्मभ्यमनुशासनं अवीतु कथय तेभ्यो देवमथिभ्यो इत्येतदक्षरं वर्णमा्रयुवाचोक्त्वा प्रति प्रमच्छ किं मयोपदिषटस्याक्षरस्यार्थ ययं व्यज्ञासिष्टार इति एतिषिचा- राथा विन्नात्वन्वो वेति। देवा उचव्ज्ञासिष्म चिज्ञातन्तो वयमिति ताहै कि बयोक्तमित्युच्यतामित्यत आह- दाम्यतेति स्वभावतोऽ- दान्ता अदमनशीखा गूयमतो दाम्यत दान्ता भवतेति त्वं नोऽस्रानात्थ कथयसीति स्वाभिप्रायानुसारेण देवा ज्ञातवन्त इत्यर्थः पितो वाच-- ओमिति अङ्गीकृतमेव स्यषटयति- व्यज्ञासिष्टेति सम्यग्विज्ञातं भवद्धिरित्यथः ।॥ | |

तभा स्वभावतो छब्धा युयपरतो दत्त यथाशक्तयन्नादिकं भिभजतेति

२. ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ` २११

आस्थेयोमिति होवाच व्यज्ञासिष्टेति २॥ अथ हैनमसुरा उचुर्भवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द्‌ इति व्यज्ञासिष्ट इति व्यज्ञापिष्मेति होचदयध्वामिति आस्थेयो- मिति होवाच व्यज्ञापिष्टेति तदेतदेवेषा देवी वागनुवदति स्तनयिलुदं द्‌ द्‌ इति दाम्यत दृत्त दयध्वमिति तदेतन्रय शिक्षेदमं दानं द्‌- यामिति ३॥ इति बहदारण्यकोपनिषदि पश्चमाध्यायस्य द्वितीयं जाह्मणम्‌ ।॥

एष प्रनापतिर्यददयमेतद्रद्येतत्सवै तदेतञ्य-

पनुष्यप्यायतात्पयीर्थः समानमन्यत्‌

तथा स्वभावतो दिसादिपरा यूयपतो दयध्वं प्राणिषु दयां कुरुतेल्या- सुरपर्याया्थः एवं भाजापत्यमनुक्षासनं भागासीदिल्यत्र लिङ्गमाह- तदिति तदेततमजापतेरनुशासनमेषा देषी बागयुवरदति का कथं वेत्यत आह--स्तगयिस्तुरिति स्तनयित्छुभषदेवा इत्यनुब्रदति अस्याः कोऽर्थ इत्यत आह-दाम्यत दत्त दयध्वमिति एतज्तयोपलक्षणार्थं त्रिद- कारोचारणमिदयर्थः य॑स्तोतुदयमथेवादः प्रहत्तस्तं विधेयमाह-तदिति यस्मास्मनापतिः स्तनयित्मुरूपेणानुशास्त्येव तत्तस्मात्कारणादमं दानं दया- मिलेतज्ञयं शिक्षेदुपादद्यादाधूनिको मनुष्य इत्यथः

इति श्रीवुहदरण्यके मिताक्षरायां पञ्चमाध्याये द्वितयं ब्राह्मणम्‌,

अथ सोपाधिकस्य ब्रह्मणो ध्यानमेदोक््यथेमुत्तरमन्थजातं भरवतेते ततै- वमनुशासिता परजापतिः इत्यत आह-एष इति एष भनापतिः को यत्सर्वदिण्देवताश्रयत्येन शाकस्यव्राह्यणोक्तमेतद्धदयं हृदयस्था बुद्धिरिलथेः नन्वेतस्य सृ्ष्मत्वात्कथं भजापतिना सहाभेद इत्यत आह-- एतत्सवेमिति एतद्धदयं सर्वं सवीत्मकं शाकल्यत्राह्यणोक्तरीत्येव अस्योपास्यत्वा्थं ब्रह्म- त्वमाह-एतद्रद्येति एतद्धृदयं ब्रह्मत्येवं निरन्तरथुपास्यम्‌ हृदयनामाक्ष- रोपासनार्थमाह--तदिति तदेतददयमिति नाम त्रयक्षरं ब्रीण्यक्षराणि यस्येति

२१२ निदयानन्दविशचेतमिताक्षराख्यव्याख्यासमेता- [पश्चमाध्याये-

षर“ हदयमिति इयेकमक्षरमभिहरन्यस्मे स्वाश्चान्ये एवंवेद इयेकमक्षरं द्द्‌ यस्मे खाश्वान्ये एवं वेद्‌ यमियेकमक्ष- र्मेति स्वगं छोकं एवं वेद्‌ १॥ इति वृहदारण्यकोपनिषदि पञ्चमाध्यायस्य तृतीयं ब्ाह्मणम्‌ तदै तदेतदेव तदास सयमेव यो हैतं महद्यक्षं प्रथ- मजं वेद सयं ब्रह्मेति जयतीमाहोकाञ्चित इन्वसावस-

व्युत्पत्तेः कानि तानीति वीक्षायां क्रमेण सफटं अयमाह--ह इति यस्मादस्मै हदयन्रह्मणे स्वा इ्द्ियाण्यन्ये विषयाः शब्दादयः स्वे कायेमभिहरन्ति हृदयं भोक्त्र्थ स्वविषयसुखादिकमभिहरति तस्मादृदय- नाग्रा्षरत्वेन सेबद्धमेकमक्षरं हतेरैरतिकर्मणो इययेतद्रषं यो वेदास्मै विदुषे स्वा ज्ञातयोऽन्ये संबन्धिनोऽभिहरन्ति बछिमिति काश््यरोषः तथा यस्ा- दस्मै पूर्वक्तब्रह्मणे स्वा अन्ये चोक्ताः स्वं स्वं बीयेमाददति तस्माइदारतेद इत्येतदपं पुवद्यो वेदास्मै स्वाथान्ये स्वरं स्वं वीयेपाददति यसपाचोक्त- बरह्म भति स्वा अन्ये यन्ति शस्मादिणो गद्यथस्य यमित्येतद्पं पूरवेवद्यो वेद स्वं छोकं पलयेतीत्येतद्विन्नानानुरूपं फम्‌ एतदक्षरोपासनयपुपास्यहूदय- बरह्मणः स्तुत्यर्थ स्विदमक्षरोपासनमपि स्वतश्रमित्यथे; इति बृहदारण्यके पञ्चमाध्याये तृतीयं ब्राह्मणम्‌

एतस्यैव हृदयब्रह्मणः सल्यात्मनोपासनमाह-तदिति तदै हृदयं ब्य दैषिधान्तरमेतदेव वक्ष्यमाणप्रकारं तदेव हृदयं ब्रह्माऽऽस वर्तेते कोऽसौ भ्रकार इत्यत आह--सत्यमिति यद्धृद यात्मनोक्तं तत्सत्यमेव सच्च यच्च सत्यं पश्चभूतात्मकमाधिदैविक तच्छं दिरण्यगभात्मकमित्यथेः तस्य स्वरूपकथनप्‌- वेकं तद्ङ्गानफलमाह--स इति यः साधको हैतं महदपरिच्छेदयमेतो यक्ष पूज्यं प्रथमजं सर्वप्माद्विराडादेः सकाशात्पूर्वोत्पन्नमेवंविधं सत्यं बह्म बेदो- पास्ते इमान्भूरादीटीकाञ्चयति सद्यह्यवत्‌ किंच इक, इत्थं यथा सत्यब्रह्मणाऽदृतश्रुजितस्तथोपासकेनाप्यसो शङ्खजितस्त्थाभूतः सन्रसच्च नष्टश्च भवेदिति कथमेतदुपासकस्यैतत्फलमित्यपेक्षायामुक्तानुवादपूवैकं

१कृ. ख. इः तदुक्तविधमेः

{{द्मणम्‌ ] बहदारण्यकोपनिषत्‌ ११९३ द्य॒एवमेतन्महवक्ं प्रथमजं वेद्‌ सर्य ब्रह्मत सव्य९ दयेव ब्रह्म १॥

इति वृहदारण्यकोपनिषदि पञ्चमाध्यायस्य चतुर्थ ब्राह्मणम्‌ जपि एवेदमग्र आसुस्ता आपः सयमद्टजन्त सयं ब्रह्म ब्रह प्रजापतिं प्रजापतिर्दवाश्स्ते देवाः सयमेवोपासते तदेतच्यक्षर< सप्यमिति स॒ इत्येकमक्षरं तीव्येकमक्षरं यमिस्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनु-

ाह-य एवमेतं महवक्षं परथमजं वेद सद्यं ब्रह्मेति दि यस्मात्सत्यमेव गेक्तरीत्या खोकजिच्छन्ुजिच तस्मात्तदुपासकस्याप्युपासनामुरूपगुक्तफकं ऽमेवेत्यथेः ।॥ इति श्रीबहदारण्यकमिताक्षरायां पञ्चमाध्याये चतुथं बाह्मणम्‌

अथास्य सलयत्रह्मणः स्तुत्यर्थं परथमजत्वं साधयति--आप इति आपः पयः- पराद्यास्मिका हूयमानाः सूक्ष्मता भूतान्तरसदिता जगद्धीजभ्रूता अव्याकृता- नाऽवसिथिता एवेदं सरथं विकारजातं गदभ सृष्टः पूषैमासुनान्यस्किचित्‌ ता लक्षणाः पुनरापः सयं सूत्रात्मकं हिरण्यगभेममूजन्त सृष्टवल्यः। तस्य हृद - [दयणो भेदशङ्कं बारयति- सत्यं जद्ये ति एवं मथमनत्वं भसाध्य महत्त धयति- ब्रह्मेति तत्स्य ब्रह्म दहिरण्यगभोख्यं प्रजानां पति विराजमसू- पजापरिरदेवानसृजतत्यतुषङ्ग;ः अथ यक्षत्वमाह- इति मादेवं सृष्टास्ते देवाः पितरमपि विराजमतीत्य सत्यमेव सत्वं ब्रहमेषोपा- कऽतो यक्षमित्यर्थैः हृद यब्रह्मबदस्यापि बणत्रयात्मकं नामाऽऽद--तदिति। तत्सत्यमिति नाम अक्षरम्‌ तत्र इत्येकमक्षरं तीत्येकमक्षरपत्र दछन्तत- [रनिदेशार्थमिकारोऽलुबन्धः यमित्येकमक्षरम्‌ तेषां स्वरूपमाह- मथमेति। हा म्ये भथमोत्तमे अक्षरे सकारयकारौ सत्यमपूते सस्वरत्वात्‌ मध्यतां {चे वर्तमानं तकाराक्षरमदृतं मृत्युरूपं निःस्वरत्वात्‌ ! तदेतद वृतं तकाराक्षर

२१४ निद्यानन्दविरवितमिताक्षराख्यव्थाख्यासमेता- [पश्चमाध्याये-

तमुभयतः सत्येन परिगदीतश सत्यश्रयमेव भवति नेवं विद्ाश्समनृत हिनस्ति १॥ तद्यत्तःसयमसो आदिष्यो एष एतस्मि- न्मण्डटे पुरुषो यश्चायं दक्षिणेऽक्षन्पुरषस्तावे- तावन्योन्यस्मिन्प्रतिशितो रश्मिमिरेषोऽस्मिन्प्र- तिष्ठितः प्राणेरयममृष्मिन्स यदोक्तमिष्यन्भ- वति शदपेवेतन्मण्डकं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥२॥

मरत्युरूपमुभयतः परवात्तरतः सत्येन सकारयकारलक्षणेन परिग्रहीतं व्याप्तमन्त- भोवितमतस्तस्यारकिंचित्करत्वात्सत्यभूयमेव सत्यवाहुटयमेव भवति ज्गानानु- रूपं फटमाह-- नेति। एवं सत्यबाहुस्यमनृतस्यार्फिचित्करत्वं विजानन्त- मेनं विद्रांसमन्रतं कदाचित्ममादाक्तं हिनस्ति स्वफल्दानेन व्यामोती- त्यथेः १॥

अस्यैव पुनः स्थानपरिशेष उपासनमाह- तदिति तच्रत्सत्यं बह्म पूर्वोक्तं तदसौ परसिद्ध आदिलयः। कः एष एतस्मिन्भसिद्धे मण्डले पुरुषोऽ- भिमानी यश्च दक्षिणेऽक्षन्दक्षिणेऽक्षणि परुषः तयोर्भेद शङ्यापासनमभेद- शङ्कां बारयति-ताविति। ताबेतावादित्याक्षिस्यो पुरुषवेकस्येव सत्यत्रह्मणः स्थानविरेषौ यस्मात्तस्मादन्योन्यस्मिमादित्यथघ्ठुषि चाक्चषशाऽऽदित्ये भति- षितो कथमित्यत आह-रद्रिमभिरेति आदि ल्योऽस्मिशवक्षषि रस्मिभिः पकाशेरुपदुवैन्मतिष्टितः अयं चाक्षुषः पभागेश्वकषुरादिभिरिन्दियेमण्डलं भकाशयन्नमुष्मिन्नादिये प्रतिष्ठितः अथ संसारिणः सावधाना्थं भासङ्गिकम- रिष्टदशेनमाह-स इति भोक्ता विज्ञानमयो यदा यस्मिन्कार उत्कमि-

ष्यन्भाणास्त्यक्ष्यन्भवति तदा विज्ञानमय एतद्रविमण्डलं शुद्धमेव विररम्पव केवलं पयति प्ङृतमुपकार्योपकारकत्वं निगमयति- नेति पते रहपय एनं चाश्चषपुरषं भत्यायन्ति पूव॑वन्न पुनरावर्तन्ते क्‌कर्मक्षये सतीत्यर्थः; ॥२॥

से, "मेवं विः।

ब्राह्मणम्‌ | बृहदारण्यकोपनिषत्‌ >१५

य॒ एष एतस्मिन्मण्डरे पुरुषस्तस्य मरति शिर एक शिर एकमेतदक्षरं भुव इति बहू ही बाहू दहे एते अक्षरे स्वरिति प्रतिष्ठा हे प्रतिष्ठ दे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति एवं वेद्‌ योऽयं दक्षिणेऽ- क्षन्पुरुषस्तस्य भूरिति शिर एक« शिर एक- मेतदक्षरं भुव इति बाहू दो बाहू दे एते अक्षरे स्वरिति प्रतिष्ठा हे प्रतिष्ठे हे एते अक्षरे तस्यो-

पनिषद्हमिति हन्ति पाप्मानं जहातिच एवं वेद

इति बरहदारण्यकापनिषदि पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम्‌ ५॥

अथेवमुक्तसत्यत्रह्मण एव व्याहत्यवयवकत्वेन ध्यानमाह -य इति एष एतस्मिन्मण्डले पुरुषः सत्यनामा तस्य भूरिति प्रथमा व्याहृतिः शिरः| कुतः यथा शिर एकं तथा भूरित्यक्षरमप्येकमित्येकत्वसामान्यात्‌ थव इति बाहू स्तौ दरी बाहू दरे एते अक्षरे इति द्वित्वसामान्यात्‌ सरिति प्रतिष्ठा अति- तिष्लयाभ्यामिति प्रतिषे पादौ दवे तिष्ठे सुवरिति वर्णविष्छेषेणैते दवे अक्षरे इति द्वित्वसामान्यात्‌ तस्य उ्याहूल्यवयवस्य सत्यन्रह्मणोऽहरिप्युपनिषदेष- तामुपनयतीत्युपनिषद्रहस्यं नामाभिधानमनेनाभिषधीयमानमेतद्टोकवदभिमुखी भवति उपास्िफल्माह-- हन्तीति अहारत्येतदपं दन्तेजेहातिश्च यो वेद सं पाप्मान हन्ति जहाति त्यजति |

एवमाधिदे विकमुक्तवाऽऽध्यात्मिकमाह-- योऽयं दक्षिणेऽक्षननियाध॒क्ता्थेन अ्राप्यहमिल्येतदरूपं हन्तेजेहातेवा यो वेदेति समानमिलयर्थः

इति च्रृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमाध्याये पञ्चमं ब्राह्मणम्‌

१६ निद्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [पञ्चमाध्याये-

मनोमयोऽयं पुरुषो भाःसप्यस्तसिमन्रन्तदहंदये यथा व्रीहिर्वा यवोवास एष सवस्येश्ञानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच १॥

इति ब्हदारण्यकोपनिषदि पश्चपाध्यायस्य षष्ठं ब्राह्मणम्‌ विदुद्रह्यत्याहृविंदानादिद्युदहिदयव्येनं पाप्मनो य॒ एवं पेद विदयुद्रद्येति विद्युदयेव ब्रह्म ॥१॥

इति ब्रृहदारण्यकोपनिषदि पश्चमाध्यायस्य सप्मं ब्राह्मणम्‌

तस्यैव सत्यतब्रह्मणः पृन्मनउपाधित्वेनोपासनंमाह- मन इति अयं पुरुषो मनोमयो मनःभरायस्तसिमश्परुभ्यमानत्वादत एव भाःसत्यो भा एव सत्यं स्वरूपं यस्य माःसत्यो भास्वरः तस्य ध्यानाथमोपाधिकं परिमाणमाह- तस्मिन्निति यथा व्रीहिं यवो वा परिमाणत एवंपरि- माणो विज्गानमयस्तस्मिन्भरसिद्धेऽन्तहदये हदयमध्ये योगिभिरह॑श्यत . इति रोषः स्वाभाषिकं त्वानन्लयमिलभिमरेत्याऽऽह-स एष॒ सवैस्येशान इत्यादक्ताथ॑म्‌ एतदेव निगमयति- यदिदं किंचेति यत्किचेदं जगत्त- त्सर्थं॒भ्रशास्तीत्यथंः १॥ इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमाध्याये धषु ब्रह्मणम्‌ £ सस्यस्यैवाशेषपापध्वंसफलकयुपासनान्तरमाह- बिद्ुदिति विचुद्रद्ये- त्याहूर््राह्मणाः तस्य निवैचनमाह- विदानादिति षिदानान्मेऽद् पापान्ध- कारबिदारणाद्द्चत्‌ एतदुपासनफल्माह-विद्तीति यो विदयद्र्मेति वेदैनमुपासकमाभिल्य वतेमानान्पाप्मनो बि्यत्यवखण्डयति विनाशयति ब्रह्मे- त्यथः अस्योपासनानुगुणत्वमाह- विचयुदिति हि यस्पाद्रल्म विशुत्तमोपू- ककपापविदारकमेबेदयथः इति बहदारण्यकोपनिषन्मिताक्षरायां पश्चमाध्याये सप्तमं ब्राह्मणम्‌

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ >१७

वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वा- हाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै हो स्तनो देवा उपजीवन्ति स्वाहाकारं वष- टकारं हन्तकारं मनष्याः स्वधाकारं पित- रस्तस्याः प्राण ऋषभो मनो वत्सः १॥ इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्याष्टमं ब्राह्मणम्‌ अयमथिवश्वानरो योऽयमन्तः पुरषे ये- नेद्मने पच्यते यदिदमद्यते तस्यैष घो- षो भवति यमेतक्णावपिधाय श्वणोति

अथ पुनस्तस्येव वाञ्यधेनुसंबन्धेनोपासनमाह-- वाचमिति बाच वेद- ्रयीरक्षणां धनुरिव भेनुस्तामुपासीत तत्र साम्यमाह-तस्याश्चत्वार इत्या- दिना तेषां विनियोगमाह- तस्या इति तस्या धेन्वा द्रौ स्तनौ देवा उप- जीवन्ति को स्वाहाकारं वषट्कारं चैताभ्यां हि देवेभ्यो हषिदवीयते इन्तापेक्षितं शहाणेत्युक्त्वा मनुष्येभ्योऽन्नं दीयतेऽतो हन्तकारं मनुष्या उपजी- वन्तीति संबध्यते तथा स्वधाकारं पितरः तस्या उत्पादको वा स्तन्यपरस- बहेतुवा इत्यत आह-तस्या इति भाण ऋषभ इव ऋषभः भाणवखेन हि वाक्परसूयतेऽपराणस्य तवु्वारणादशेनात्‌ मनो वत्स इव वत्समनसा ह्यारोच्य वाक्स्वाहाकारादरथं क्षरतीत्यथः १॥

इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमेऽष्टमं ब्राह्मणम्‌ <

कृतस्यैव सत्यब्रह्मणो जाठरापित्वेनापरोक्षत्वं दशयित तश्वेनोपासन- माह-अयमपनवेश्वानर इति को योऽयमन्तः पुरूषे शारीरे कि शारीर इति नेत्याह- येनेति येनाभिनेदमन्नं पच्यते किं तद्यदिदमंदयते भुज्यते तस्य पक्ता विराडात्मा नाठरोऽभिः। तत्सद्धावे कि मानमित्यत आह- तस्येति तस्य्भेरेष घोषः शब्दो भवति कोऽङ्कङिभ्यां क्णीवपिधाय पिधानं कृत्वा यं घोषमेतच्छ्वणं यथा स्यात्तथा शृणोति पासङ्गिकमरिष्टदशी-

१यख.ग. घ, ड, ब्रः।

- निलयानन्दविरवितमिताक्षराख्यव्याख्यासमेता- [पश्चमाध्याये-

यदोक्रमिष्यन्मवति नेनं घोषः श्रुणोति ॥१॥ इति इृहदारण्यकोपनिषदि पञ्चमाध्यायस्य नवमं ब्राह्मणम्‌ यदा वै पुरषोऽस्माष्छोकास्येतिः स॒ वायुमाग- च्छति तस्मे तत्र विजिहीते यथा रथचक्रस्य खं तेन उर्ध्वं आक्रमते आदिरियमाग- च्छति तस्मे तत्र विजिहीते यथा छम्ब रस्य खं तेन उध्वं आक्रमते चन्द्रमस मागच्छति तस्मे तत्र विजिहीते यथा दुन्दुभेः सं तेन उध्वं आक्रमते रोक- मागच्छ्यश्चोकमहिमं तस्मिन्वसति शश्रतीः समाः शति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य दशमं ब्राह्मणम्‌ १० नमाह--स इति सोऽत शरीरे भोक्ता यदोक्रमिष्यश्चुक्रमणं करिष्यन्भवति तदा नैनं घोषं शृणोति इति श्रीबृहदारण्यकन्याख्यायां मिताक्षरायां नवमं ब्राह्मणम्‌

अन्न प्रकरण उक्तोपासनानां गतिमसुक्तफरं चाऽऽह-यदेति यदा यस्मिन्काे प्ररूषो विद्रानस्माह्ठोकाेति शरीरं लयजति तदा उपासको षायुमागच्छति वायुः स्तिमितोऽभे्योऽन्तरि्षस्थस्तस्मे म्राप्नायोपास- काय तदर्थं तत्र स्वात्मनि विजिहीते स्वाषयवान्विगमयल्यात्मानं चिद्री करो- तीति यावत्‌ कियत्परिमाणमित्यत आदह--यथेति यथा यावत्परिमाणं रथचक्रस्य खं छिद्रं तेन ष्डद्रिण विद्रातृध्वे उध्वमाक्रमते ततः गच्छ- तीत्यत आह--स आदिल्यमित्यादिना अत्र छम्बरस्य डम्बराख्यस्य वादि. श्रविशेषस्य षं स्पष्टम्‌ एवं गच्छतः विश्राम इत्यत आह--स इति। उपासको खोक परजापतिमागच्छति किविरिष्टमशोकं दुःखरदितमदिम हिः मादिदुःखसाधनरहितं तस्पि्ठोके श्ाग्वतीनित्या बह्ून्समाः संवत्सरान्व- सति १॥ इति बृहदारण्यकोपनिषनिपताक्षरायां पञ्चमाध्याये दशमं ब्राह्मणम्‌ १* ---------1----- ` पक.ख.च. ड. वमा

१२ ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ | , ५१९ ˆ

एतह परमं तपो यद्याहितस्तप्यते परम हैव ` खोकं जयति एवं वेदेतह परमं तपो यं परेत- मरण्य‰< हरन्ति परमध्टैव रोकं जयति एवं वेदेतदे परमं तपो ये प्रेतमय्रावम्याद्धति परम< हेव रोकं जयति एवं वेद्‌ ` इति ब्रहदारण्यकोपनिषदि पचमाध्यायस्येकादश्ं ब्राह्मणम्‌ ।४ ११ अन्नं ब्रह्मेयेक आओहुस्तत्न तथा पूयति वा अन्न- मृते प्राणास्ाणो ब्रह्मेरयेक आहृस्तत्र तथा ष्यति वे प्राण ऊतेऽत्रादेते स्येव देवते एकथामूयं भूत्वा परमतां गच्छतस्तद्‌ स्माऽश्द

भोयो नानाम

इति बहदारण्यकोपनिषन्पिताक्षरायां पश्चमाध्याय एकादशं राह्मणम्‌ ११॥ अथ पुनरन्नपराणोपाधिकं वीरगुणकं ब्रह्मोपासनमेव विधातुं तावदक्ती आह--अन्नमिति अन्नं ब्रह्मलेक आचायां आहुस्तत्तथा प्रहीतव्यं यतः भाणाद््षकाहते विनाऽनं पूयति वे कियते पूतिभावमापद्यत इति भरसिद्धम्‌ तथा भाणो बह्येव्येक आहुस्तदपि तथा ग्राह्यं यतोऽन्नाददनीयाहते भाणः शष्यति वे शोषगुैतीति सिद्धम्‌ बह्म तु कैद शोषवजितम्‌ एवमेकैकस्य मह्मत्वाुपपततरेते एव तु देवते अन्नपाणक्षणे एकधाभूयमेकधाभावं भूत्वा गत्वा परमतां परमत्वं गच्छतो बह्मत्वं प्राघुतः एषं युक्तितस्तदेतदन्नपाणेक-

२२० निलयानन्दविरचितमिताक्षरयस्यव्याख्यासमेता- [पश्वमाध्यये-

प्रातदः पितरं किश्स्विदेवेवं विदुषे साधु क्यौ किमेवास्मा अप्ताधु यामिति स्माऽऽह पाणिना मा प्रातरद कस्वेनयोरेकधाभूयं भूत्वा परमतां मच्छतीति तस्मा हैतदुवाच वीर्यतं व्यत्रे हीमानि स्वाभि भ्रतानि विषशनिं रमिति प्राणां वैरंप्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि वा अस्मिन्भूतानि विशन्ति स्वाणि भूतानि रमन्ते एवं वेद्‌ ॥१॥ इति बहदारण्यकोपनिषदि पञ्चमाध्यायस्य दादश ब्राह्मणम्‌ १२

स्वरूपं बह्माध्यवस्य भातुदनामिटष्टः सन्खपितरं पाह स्म कि यथा मया बह्म परिकदिपतमेषमेव ब्रह्म विदुषे साघु शोभनं पूजां किरिवत्कुर्या तथाऽसा- ध्वश्ोभनं वाऽस्मै विदुषे किमेव कुर्या किंचिदपि इतृत्यत्वात्‌ एवं वदन्तं पुत्रं सत्कृत्य पिता पाणिना हस्तेन वारयन्नाह स्म किं हे भात्रद मैवं वोचो यत ॒एनयोरनप्राणयोरेकधाश्रयं भूत्वा परमतां को तु गच्छति कोऽपि तस्मान्नैवं वक्तभहेसि कतङृत्योऽसाविति तहि बरवीतु भवान्कथं परमतां मच्छ तीति जिन्गासोचोाह--वस्पा इति तस्मे भातृदाय, पितेतद्रकष्यमाणं गुणद्रयमुवाच कि तदित्यतः क्रमेणाऽऽद- वीति तद्रीलययेक्षायामाह- अन्नं वै बीति इतो टि यस्मादिमानि सबाणि भतान्यन्ने विष्टान्याभितानि दितीयमाह-रमिति। कि तद्रमित्यत आह- प्राणो वे रमिति ता हि यस्मा त्माणे बङाश्रये सति स्वाणि भूतानि रमन्ते यथेष्ठं विहरन्ति तस्मादेतदभय गुणक माणानने अभ्रिसोमात्पकरे एकीभूते बरह्येद्येवमेवोपास्यमिति समुदायार्थः। उपासनफलमाह-सबाणीति एवमुभयगुणकं बेदासिमन्विक्षि सर्वाणि वान विशन्त्यनञयुणविज्ञानात्सर्ांणि भूतानि रमन्ते पाणराणविज्ञानादि त्यथः

` ` इति श्रीबृहदारण्यकव्याख्यायां मिताक्षराखूयायां पञ्चमाध्याये द्वादश बाह्यणम्‌ १२॥

१ख, घ. ड, "तां कस्तु ग'।

१६ ब्राह्मणम्‌] ब्ृहदारण्यकोपनिषत्‌ २२१

उक्थं प्राणो वा उक्थं प्राणो हीदर सवम॒त्थापय- स्युद्धास्मादुक्थविदहीरस्तिष्ठव्युक्थस्य सायज्यं सखोकतां जयति एवं वेद्‌ ॥१॥ यजुः प्राणी वे यजुः प्रणि हीमानि सर्ीणि भूतानि युञ्यन्ते युज्यन्ते हास्मे सर्वाणि मृतानि शरैष्ठयाय यजुषः सायुज्य सखोकतां जयति एवं वेद्‌ ॥२॥ साम प्राणो वे साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि सम्यञ्चि दास्मे सर्वाणि भूतानि च्रैष्टयाय कल्पन्ते साभ्रः साय॒ज्यश् सखोकतां जयति एवं वेद

अस्येव ब्रह्मणः पुनसक्थादिगुणपूगवि शिष्त्वेनोपासनमाह--उक्थमिति यतः भाणो वा उक्थमतस्तमुक्थं महाव्रते कती पधानभूतं शस्रयुपासीतोभयोः पराधान्यसामान्यात्‌ कथमश्योक्थत्वमित्यत आह-मराण इति भाणे हि सतीदं चराचरं जीवः कमं चोत्थापयत्युत्पादयति तं बिना तयोरुत्थापकस्वा- योगात्‌ अस्योपासनस्य दष्टदृष्टरूपं फलमाह-उदिति य॒ एवमुक्तरूपं पाणं बेदोत हास्मादुपासकादुक्थविद्रीरः पुत्र उत्तिष्ठत्युस्पद्यते उक्थस्य भ्ाणस्य सायुज्यं सलोकतां वोपासनतारतम्याजलयति पामोति १॥

यजुरिति भाणो बे यजुरतः प्राणो यञुरित्युपासीत कुतोऽस्मिन्यजुःशन्द- प्र्निरित्यत आह-भराण इति हि यस्मात्माणे सति सवौणि भूतानि युज्यन्तेऽतो युनक्तीति यज्चुरिति योगात्‌ एवं बेदास्मै विदुषे सवाणि भूतानि शरैष्टयाय भरेष्ठमावायायं नः भेष्ठो भवत्वित्यभिभायेण युज्यन्त उच- मन्ते समानमन्यत्‌ > सामेति यतः प्राणो बै सामातस्तत्सामेत्युपासीत सामत्वमपि कुतः पाणे हि सतीमानि भ्र॒तानि सम्यशि सम्यगश्चन्तीति सम्पि संगच्छन्ते अस्मै विदुषे सबौणि भूतानि सम्यधि संगच्छन्ते केवरमेतावन्मात्रमपि तु ष्ठ्याय शरेष्त्वाय सामर्थ्यं कटपन्त इत्यादि समानम्‌

१.ख.ग. ध. इ. न्यत्वसा"।

२२२ निलयानन्द विरचितमिताक्षराख्यव्याख्यासमेता-- [पशचमाध्याये-

च्रं प्राणो वै क्षत्रं प्राणी हि वै क्षत्रं अयते हेनं प्राणः क्षणितीः प्र क्षत्रमत्रमाप्रोति क्षत्रस्य साय॒न्यर सखोकतां जयति एवं वेद्‌ ¢ इति बरहदारण्यकोपनिषदि पञ्चमाध्यायस्य जयोदरं बाह्मणम्‌ १३ प्रमिरन्तरिभ्ं चोरित्यष्टावक्षराण्यष्टक्षरश्ह वा एकं गायये पद्मेतदु हैवास्या एतत्स याव- देषु मिषु रोकेषु तावद्ध जयति योऽस्या एत देवं पदं वेद्‌ १॥

त्रमिति यस्मात्ाणो वे क्षत्रं तस्मात्तं क्षन्रमिस्युपासीत कुतः प्राणो हि बे परसिद्ध क्षत्रम्‌ तदापि कतो यस्मादेनं देहं प्राणः क्षणितोः रख्लादिर्हि- सितात्पुनमीसपूरणं ूर्व्लायते पारयति तस्मारप्षतजाणात्ाणो वे क्षत्रम्‌ एवंवेद प्रकर्षण क्षत्रं पक्षत्नं किविशिषटमत्रं चायतेऽन्येन केनचिदि- लतं कषत्रमाोति रोषं पूववत्‌

6

इति वृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमेऽध्याये त्रयोदशं बाह्मणम्‌ १३

एवं ब्रह्मणो हदयाचनेकोपाधिषविशिष्टस्योपासनमुक्तमिदानीमुक्तसर्वोपा- ध्युपसंहारिगायश्युपाधिविशिष्टस्योपासनमादह- भूमिरिति भूमिरन्तरिक्षं चो. रिति वणेविश्षेणाष्टौ बरेरोक्यनामाक्षराणि प्रसिद्धानि तथा तत्सवितुर्ष- रेण्यमिति विश्धेषेणाष्टावक्षराणि यस्य तदिदमष्टाक्षरं वै गायने गायन्या एकं पदं मथमः पाद्‌ इत्युभयोरुक्ताषत्वसामान्यस्य किं भयोजनमित्यत आह- एतदिति अस्या गायत्या एतत्मथमपादस्वरूपमु ह॒ खल्येतदेव भूम्पादित्रेखोक्यलक्षणमेवेत्युपासीत एतत्फर्माह--स इति यः पुमानस्या गायच्या एतदुक्तत्रैोक्यात्पकं परं पादमेवमुक्तरीत्या बेद पुमान्पाषदेषु त्रिषु रोकेषु जेतव्यमस्ति तावत्सर्ष खट जयतीत्यथः

क. "पास्स्युपा-

१४ ब्रह्मणम्‌ बृहदारण्यको पनिषत्‌ २२३

ऋचो यज्ञश्षि सामानीयशावक्षराण्यष्टक्षरश वा एकं गायत्रै पद्मेतदु हैवास्या एतस्स यावतीयं यी विदा तावद्ध जयति योऽस्या एतदेवं पदं वेद २॥ प्राणोऽपानो व्यान इत्यष्टावक्षराण्यटक्षरर वा एके गायत्रे पद्‌- मेतद्‌ हैवास्या एतत्स यावदिदं प्राणि तावद जयति योऽस्या एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्ध॑तं पदं परोरजा एष तपति यै चतुर्थं तुरीयं दशतं पदमिति ददृश इव द्येष परोरजा इति स्थम लेवैष रज उपयुपर तपस्येव

णयाय भनया

त्रच इति तथा, ऋचो यष सामानीत्यष्टौ ेवि्नापाक्षराणि तथाऽ छठाक्षरं वा एकं द्वितीयं गायत्रीपदमित्युभयोरष्टत्वसामान्यात्‌ अस्या गायन्या एतद्दिवीययं पदमु हैतदेव जेविद्यात्मकमेवेत्युपासीत तत्फलमाह- इति योऽस्या एतद्वितीयं पदमेव वेद यावतीयं चयी विदा जय्य विधया यावत्फरुजातमवाप्यते तावद्ध जयति २॥

ततीयपादस्योक्तो भयविधजगद्विधारकमाणाचयात्मत्वमाह-माण इति प्राणो ऽ- पानो व्यान इति विद्षेणाष्टौ भाणाद्यमिधानाक्षराणि अस्या गायत्या एतत्तृतीयं पदमेतत्माणाघेवेति यो वेद्‌ यावदिदं माणिजातं तावद्ध जयति। समानमन्यत्‌ एवं क्रमेण रूपनामकमांत्मकनरिपदाया गायत्या अभिधानभू- ताया अभिधेयभूतादित्यात्मकदिरण्यगमोभिधानाय चतुथं पदमाह-- अथेति अथ शब्दात्पकगायन्रीकथनानन्तरमस्यास्िपदाया गायज्या अभिधेयभूतमत- देव तुरीयं दशतं पदं परोरजा एष तपति एतानि पदानि श्चुतिः स्वयमेव व्याकसोति- यदिति यचतुर्थं वै पसिद्धं छोके तदत्र तुरीयशब्देनो च्यते दर्धतं प्रदमिल्यस्य कोऽर्थ इयत आह--दर्श॑तमिति एष मण्डलान्तगेतः परुषो दि यस्पाददश इव तु साक्नादृरयत ईश्वरस्यातीन्द्रियत्वादतो शेतं पद्मित्युच्यत इत्यर्थः परोरजा इत्यस्याथंस्तु सवेमेव रजो रजोजातं कामा- त्मकं लोकात्मकं बोपर्युपरि हि यस्मादेष सविता तपति तपन्वतेतेऽतो रजसः पर इति परोरजा उच्यत इत्यर्थः एतच्चतुथेपाद विज्ञानफरमाई--एवमिति

२२९ नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [पञ्चमाध्यये-

हेव श्रिया थशमा तपति योऽस्या एतदेवं पदं वेद्‌ ॥३॥ सेषा गायथ्येतस्मिशस्तुरीये दशते पदे परोरजसि प्रतिष्ठिता तहे तःसस्ये प्रतिष्टित चक सस्यं चक्वहिं वै सयं तस्माद्यदिदानीं हो विव- द्मानवेयातामहमदक्चंमहमश्नौषमिति एवं त्रयादहमदर्शमिति तस्मा एव भ्रदध्याम तदै तरस्य बरे प्रतिष्ठितं प्राणो वै बरं तस्माणे प्रतिष्ठितं तस्मादाहृबङ९ सत्यादीगीय इत्येव- म्वेषा गायत्यध्यास्मं प्रतिष्ठिता सा हैषा

एवं सवितृवदेव भरिया सर्वाधिपत्यलक्षणया वसुलक्षणया वा यशसा ख्यात्या तपति भकादाते एवमस्या गायन्या एतत्तरीयं शेतं पदं बेद ।३॥

एवमभिधानाभिषेयात्मिकां गायत्रीपुक्त्वाऽभिधानस्याभिषेयतन्रत्वमाह-- सेति सैषेवयुक्तरूपा निषदा गायच्येतसिमश्क्त लक्षणे तुरीये दशते पदे परोर- जसि प्रतीमूसैरसभूत आदित्ये भरतिष्टिता तद्र तुरीयं पद मितरपदसदितं सदये प्रतिष्टितम्‌ किं तत्सत्यमित्यत आह--चधुरवे सत्यमिति कुतोऽध्यारयं चक्षुः सत्यमिति बै भरसिद्धम्‌ कथं यचस्मादेको बरतेऽहं गजादि वस्त्वद शं ष्टवान- स्म्यपरो घरे तदस्तु तथा मवतील्यहमश्रौषमित्येवं विवदमानौ विरुद्धं माषमाणो दराबिदानीमेयातामागच्छेतां तयोर्मध्ये एवाहमदशेमिति चुयात्तस्मा एव श्रदध्याम शरद्धां करवाम पुनरहमश्रौषमिति हुते धरुत्ययक्षया दि दिि- रीयसी तस्मात्सल्यपरतिपत्तिहेतुत्वाचश्ुः सत्यम्‌ त्रै तत्तुरीयपदाश्रयं सलं बे प्रतिष्ठितम्‌ पि तद्वछं भाणो वै बरं तत्तसिमन्बरात्पके भाणे सत्यं मरति षितं यस्मा्तस्माह्टोका बरं सत्यादोगीय ओजीय ओजस्तरं बखवत्तरमि- त्याहुः एषयुक्तन्यायेनाऽऽदित्यचक्षरादिष्यवस्थितिद्रारा एषां गायत्य- ध्यात्मपध्यास्मे पराणे सवेदेवाद्याटमके सूत्रात्मभूते प्रतिष्ठिताऽतोऽध्यात्पाण- रूपा सती जगत आत्मेति यावत्‌ अत एवास्या; सवेजग्नीवनहेतुत्वमपीति गायत्रीनामनिर्वचनेनाऽऽह- सेति सैषा य॒ख्यप्राणास्मिका गायत्री गाय-

१वा. शता ख्या

१४ ब्राह्मणम्‌ ] धृहदारण्यकोपनिषत्‌ २५५

गथाश्स्तरे प्राणा वै गयास्तसाणार्स्त्र तद्यद्रयार्स्तत्रे तस्माद्रायत्री नाम यमेवा- मू₹ सावित्रीमन्वाहेषेवं सा यस्मा जन्वाह तस्य प्राणाश्छ्रायते ॥%॥ ताश देतामेके सषि तरीमनुषटूभममन्वाहूर्ागनुषटेतहाचमनुबरूम इति तथा र्यादरायत्रीमेव सावित्रीमनुत्रूयाघदिं वा अप्येवंविद्रह्विव प्रतिग्रह्णति हेव तद्रा यत्या एकंचन पदं प्रति ५4

न्तीति गयास्तान्गयां स्ते जातवती के ते गयाः पाणा वागादयो वै गयाः शब्द्‌ निष्पत्तिहेतुत्वा्त्तान्पराणास्तत्रे तत्तत्र मयोकशरीरे यद्रस्माद्भयां स्तत्र तस्माद्वायन्रीति नाम प्रसिद्धम्‌ अस्या एव बराह्यण्यमूरत्ेन स्तुत्यथं सावि- ्रीतमाह- इति आचार्योऽषटवर्ष माणवकमुपनीय यामेवापरं सावित्रीं सवितदेवताकां पादशोऽ्ध्चशः समस्तां चान्वाह सा सावित्रयषेवोक्तनगत्मा- णात्मिका गायव्येव नान्या कुतो थतः स॒ गायब्युपासक आचार्यो यस्मे घटव इमामन्वाहानुवक्ति तस्य भाणान्सा नरकादिपतनात्रायते तस्माद्ायन्येव सानित्रीत्यथेः

मतान्तरमनूध दुषयति- तामिति एके शाखिनस्तत्सबितुषटैणीमहे वयै देवस्य भोजनम्‌ शरेष्ठं सवैधांतमं तुरं भगस्य धीमहीत्यनुषटष्डन्दस्कां ता- मेतामेव सावित्रीयुपनीतायान्वाहुरतुवदन्ति तेषामभिपरायमाह-- वागिति वागनुष्टुव्याक्च सरस्वत्यतो बयमेतदनुषटुब्लक्षणां वाचं सरस्वतीमेवापेक्ष्यमाणां

[क

माणवकायातुत्रुम इति बदन्तस्तमेबोपदिशन्तीत्यथः पतदरूषयति-- नेति यच्छाखान्तरीया आहस्तन्पपैवातस्तथा कुयोदनुषटुप्साभित्रीं बरवे नोपदिः शर्क तहि गायतन्ीमेव सावित्रीमनुत्रयात्तदुपदेशे हि सवेमप्युपदिष्ं स्यात्तस्या एव अरोक्यायात्मङतवोक्तेनानुषटुम इत्यर्थः अथ गायत्रीबिदं स्तोति- यदीति यच्यप्येवपक्तरूपगायत्रीविद्धहिव वस्तुतो विद्रत्स्ररूपाद्वहुत्वाभावा- द्वहिव बै भतिग्हाति तथाऽपि तत्मतिग्रहनातं गायत्र्या एकैचनेक्मपि पदं

पादविज्गानफलं भति नैव पर्याप्तं दूरतस्तु दोषाधायकत्वमित्यथः ।॥

| क. "कत्वेनोक्ते >%

२२६ नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [पश्चमाध्याये-

स॒ इमाभसीटीकान्प्रणान्प्रतिग्रहीयारसीऽ- स्या एतव्प्रथमं पदमाप्नूयाद्थ यावतीयं जयी विद्या यस्तावदमतिग्रहवीयारसोऽस्या एतद्दहि- तीये पदुमाप्तुयाद्थ यावदिदं प्राणि यस्ताव- सतिग्रहीयास्सोऽस्या एतचृतीयं पदमाप्तुया- द्थास्या एतदेव तुरीयं दशतं पदं परोरजा एष तपति नैव केनचनाऽऽप्यं कुत एताव- सप्रतिग्रह्णीयाद £ तस्या उपस्थानं गाय उ्यस्येकपृदी दिपदी भरिपदी चतुष्पद्यपदसि

एतदेव विशेषत आह--स इति यो गायत्रीषिदिमान्भूरादीखीटैीका- सावादिधनपूणान्पतिणृहठीयात्स प्रतिग्रहोऽस्या गायत्या एतत्मथमं पदमासुया- त्मथमपादविज्ञानफलं भुक्तं स्यान्न त्वधिकदोषोत्ादकः तथाऽथ पुन्यावतीयं जयी विद्या भसिद्धा तावत्तदवच्छिन्नं वस्तु यः परतिग्रह्णीयात्सोऽस्या एतद्िती- यै पदमाभ्रयात्तद्रिज्ञानफङं युक्त स्यात्‌ तथा यावदिदं प्राणि यस्तावत्पति- ग्रह्ठीयात्सोऽस्या एतत्तृतीयं पदमागरुयात्तद्वङ्गानफलं मुक्तं स्यात्‌। एतत्तु कस्प- यिव शरुत्या स्तुत्यथेमेबोच्यते वस्तुत एतादशदातुमतिग्रदीत्रोर भावान्नरकाईै- हेतुपरिग्रहस्य निषिद्धत्वादात्मसाक्षात्कारातिरिक्तस्य स्वैपापमदाहकत्वासंभ- बाच तुरीयपदविज्नानफरक्षयस्तु संभावयितुमपि शक्यत इलयाह-अथेति। अथ पादत्रयविज्ञानफभोगोक्त्यनन्तरमस्या एतदेव तुयीयं दहतं पदं परो- ब्जा एष तपयेतदिज्ञानफटस्यानन्तत्वात्तदविज्ञानफलं केनचनापि भति- ग्रहादिना नेवाऽऽप्यं प्राप्यं कुत एतावत्मतिग्रह्ीयातद्िज्गानफलसमानभति- ग्राह्यवस्तुनोऽभावादतो ततक्षय इत्यथः

उक्तविज्गानसंग्राहकं मन्रमेहिकादिफलोपायकथनाथमवतारयति- तस्या इति तस्या गायग्या उपस्थानमुपेत्य स्थानं नमस्करणमनेन मत्रेण कतेव्य- मिति यावत्‌ कोऽसावित्यत आह- गायत्रीति हे गायत्रि त्वं बेरोक्यात्म- कषादेनेकपश्यसि भवसि जेविद्यपादेन त्वं द्विपदी भाणाद्ात्मकपादेन त्वं जिपदीं मण्डलान्तगेतपुरूषखक्षणेन पादेन त्वं चतुष्पदी असीति प्रयेकं संबध्यते एवमेतेधतुभिः पादेस्त्वमुपासंकैः पद्यसे ज्ञायसे तथा हे गायि निर्पाधि- केन स्वेनाऽऽत्मना त्वमपद्रसि पद्यते येन तत्पदं विद्ते पदं यस्याः सा

१४ ब्राह्मणम्‌ | शृहदारण्यकोपनिषत्‌ २२७

हि पद्यते नमस्ते तुरीयाय दशैताय पदाय परोरजसेऽसावदो मा प्रापदिति यं. हिष्याद्‌- सावस्मे कामो मा समृद्धीति वान हैवास्मेस कामः समृध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्राप- मिति वा ॥७॥ एतद्ध वे तज्ञनको वेदेह बडिल- मश्ितराश्चन्रूवाच यन्न हा तद्मसत्रावद््रूथा जथ कथः हस्तीभूती वहसीति मुखः ह्यस्याः सम्राण्न वद्चकारति हावाच तस्या ज्र सुख याद्‌ त्वमपदसि कतो टि यस्मात्केनापि पद्यसे ज्ञायसे नेति नेव्यादिरक्षण- त्वात्‌ अतस्ते तुभ्यं व्यवहारविषयाय दशेताय पदाय परोरजसे नमोऽस्तु नमस्कारोऽस्तु तत्मयोजनमाह-असाविति असौ शङ्खः पाप्मा त्वरा परिविध्रकरोऽदः पापरूपस्य शजो यंच्वल्ाभिविध्रकतेत्वं तच मम मा भाषन्मा भ्रामोतु इतिशब्दः पापक्षयफरोपस्थानमश्नपरिसमाप्त्यथः अथास्मिन्मन्न ऊरहमदशनेनाऽऽभिचारिकमुपस्थानान्तरमाह-- यमिति विद्राम्यं भ्रति स्वर्यं दिष्याद्धेषं कुयीदसो श्ररमुकनामेति तन्नाम गृदीत्वाऽस्मै शत्रवे कामोऽभिर- षितोऽर्थो मा समृद्धि समृद्धि मा प्रामोलविति वाऽसावदो मा प्रापदित्यस्मि न्स्थान ऊहं ठृत्वोपतिष्ेत्‌ (त) एतत्फरस्य यादच्छिकत्वश्ङ्ं वारयति- नेति। यस्मै यदर्थमेवपपतिष्ते तस्मै शत्रवे कामो नैवध्येते सम्रध्यते। तथाऽ- हमदस्तदभिरषितं मदभिखछमितं वा भापं भ्यामिति बोहं इत्वोपतिष्ठे दिते)लयथेः अथ गायत्री विज्ञानसंपूतेये तन्पुखं विधातुं स्तुतिभृतं तदथवादमाट--एत- दिति तत्तत्र गायन्नीविक्नानषिषय एतद्ध वै स्मयेते जनको वेदेह बिं नामतोऽश्वतराश्वस्यापत्यमाश्वतराश्वि मत्युवाच किं यश्िििति वितर्के दो अहो आशयेमेतत्तदिति यदर्थो यस्त्वं गायनी विदस्मीदयत्रथा अथ कथं वि ्रतिग्रहदोषेण हस्तीभूतो बहसीव्येतदुभयं परस्परविरुद्मित्यथकब्दाथः। एव- मुक्तो बुडिर आह-पुखमिति हे समराडस्या गायत्र्या युखमहं -विदांच- कार षिङ्गातवानस्मीति तयुवाचेत्युक्त इतर आह-तस्या इति तस्या गायञ्या अग्निरेव मुखम्‌ तद्टिज्ञानफटमाह- यदीति यथा खोका यदि | ` ज. स्म्धि।

२२८ निलयानन्दविरवितमिताक्षराख्यश्याख्यासमेता- [पश्चमाध्याये-

वा अपि बहिवाय्मावभ्यादधति सवमेव रंदहयेवः हेषेवविद्यद्यापि बह्विव पापं कुरुते स्मेव तससप्साय शुद्धः पृतोऽनरांऽमृतः संभ- वति

इति बृहदारण्यकोपनिषदि पश्चमाध्यायस्य चतुदंशं ब्राह्मणम्‌ १४

हिरण्मयेन पात्रेण सयस्यापिहितं मुखम्‌| तच्चं परषन्नपाद्रणु सयधमीय दृष्टये पषनेकषे यम

घा अपि बहिव बहुतरमपीन्धनमद्चावभ्यादधति निक्षिपन्ति तत्सर्वमभिदै- इत्येव यथाऽयं दृष्टान्त एवमेव गायत्या अभ्नियुखमिलेवेषिदुपासकः; स्वय- मभियुखगायत्यात्मा सम्यच्चपि बिव बहेव पापं मतिग्रहादिदोषे. षुरते तत्सत्रं पापजातं संप्पाय सम्यग्क्षयित्वाऽभिवच्छुद्ः पापतंस्पशैरदितः पूतश्च प्रतिग्रहननितपापफलपंवबन्धरदितश्च संभवति गायत्रीविन्नानस्य फ़मयुक्तिएकत्वं दशेयति-अजर इति एवं गायव्यात्माऽजरोऽमर श्च संभ- वतील्य्थः |

इति मिताक्षरायां पञ्चमाध्याये चतुर्दशे ब्राह्मणम्‌ १४

| (ऋण

अथग्नेशतुरथपादोक्तसवितुशोपस्थानं समुञ्चयकारिणो बकुमाह-दिरण्म- येनेति दिरण्भयेन ज्योतिभैयेन मण्दरेन पत्रेण पात्रवदाच्छादकेन दशेन- भरतिबन्धकीभूतेन सलयस्य सत्याख्यस्य ब्रह्मणो रषेगखं स्वरूपं दवारं बाऽपि- , हितमाच्छादितं बर्दते घमीदिदानेन जगस्पुष्णातीति पूषा सविता तत्संबुद्धिर ूष॑स्तन्ुखं त्वमपादृणु, अपां कुरु दशेनपतिबन्धकमपनय सत्या अवि- तथा; सत्यसंकल्पादिश्चत्युक्छा धर्मां यस्य मम सोऽहं सत्यधमेस्तस्मे तदात्म- भूताय महं दृषटये' तव॒ सत्यात्मन उपलब्धये स्वात्माभिन्नसविदृद्‌ रेनाय तोषानेैधितैषगैः संबोधयन्धा्थयते--पूषननिति दे पूषन्हे, एकर्षे गमनाई- शीनाद्रा, ऋषिरेकश्वासाषषिभरेति व्युत्पत्तेः। हे यम सवस्य जगतो नियमनात्‌

ख. मः ध. ङ. श्ये स्वाः

१९ ब्राह्मणम्‌] बहदारण्यकोपनिषत्‌ २४९

मूर्यं प्राजापय व्यूह रश्मीन्‌ समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽपा- वसो पुरुषः सोऽहमस्मि वायुरनिरुममृतम- थेदं भस्मान्त शरीरम्‌ क्रतो स्मर कृत स्मर क्रतो स्मर कृतर स्मर। अगे नय सुपथा राये अस्मान्विश्वानि देव वयु नानि विदान्‌ य॒योध्यस्मज्जहुराणमेनो

हे सूये सुष्थीरयते तोयादीच्रसान्रहमीन्माणादीन्धियो वा जगत इति व्युत्पत्तेः प्रजापतेरीश्वरस्य दिरण्यगभेस्य वाऽपत्यं भाजापत्यो हे भाजापत्य रइमीन्ब्यूह विगमय विनाद्य रश्मयो विगमयितुं शक्याः स्वाभाविकस्य तच्वायोगा-

दित्यत आह-समरहेति तव तेजः समह संक्षिप संकोचय विद्योतनेनेव रइमीनां चक्षुरभिभावकत्वमपसास्य किमथमेवं भराथ्य॑त इत्यत आह-यदिति- ते तव यत्कस्याणतममतिश्चयेन कल्याणं सद्यज्ञानादिटक्षणं रूपं तत्ते रूपमहं पश्याम्यनुभवामि कथमिल्यत आह-य इति योऽसौ मूर्भुवः सख इति- व्याहूत्यवयवकोऽसावादित्यस्थः पुरुषः पुरुषाह्रतित्वात्सोऽहमस्म्यमूत इति संबन्धः। कथमीदगविधत्वं तब द्‌ हेन्दियाद्यपच्छिन्ित्वादित्यत आह-वायुरिति। एवभ्रतस्य मे शरीरपाते सति तत्स्थो वायुराध्यारिमिकः प्राणोऽनिरं बाह्यं बायु- ममृतमाधिदेविकं भरति गच्छतु एतचितरेन्दियोपलक्षणपरम्‌। अथेदं शरीरमपि भस्मान्तं सत्पृथिषीं भरति यातु) भस्मान्तलिङ्गात्क्भिण एवेतद्पस्थानमिति गम्यते। एवमादित्योपस्थानमुक्त्वाऽरेस्तदाह- ओमिति हे ओभवतीत्यो सैरक्षको जाठरभतीकत्वेनोक्तोऽभिः सं क्तुसाध्यत्वेन मनोमयत्वात्क्रतुस्तत्संबोधनं हे क्रतो त्वं स्मतेव्यं स्मर। अम्तकाछे हि त्वया स्मृते सतीष्ट गतिः पाप्यतेऽतः भ्राथ्येते कि यन्मया कृतं कर्मोपासनं तत्स्मर क्रतो स्मर कृतं स्मरेति पुनरक्तिरादराथो किच हे देव द्योतनात्मकात्रे स्वं विश्वानि सवांणि वयु- नानि भरज्ञानानि तदुपरुक्षितानि कमांणि विद्रान्दि त्वमतोऽस्मांस्त्वदुपास- कान्सुपथा श्रोभनेनोत्तरमार्गेण पृनरादृत्तिरहितेन नय भरापय किमयम्‌ राये धनाय कमंफरभोगायेति यावत्‌ किंच अस्मदस्माकं जुहुराणं इटि देव- यानपापिपतिबन्धकमेन; पापं सवं युयोध्यपनय बयं तु देदावसानकारेऽन्य-

२३० निल्यानन्द विरचितमिताक्ररख्यव्याख्यासपेता-[पश्चमोऽप्यायः]

मरयिषठां ते नमरं विधेम १॥ इति बृहदारण्यकोपनिषदि पचमाध्यायस्य पचदशं ब्राह्मणम्‌ १५

इति बृहदारण्यकोपनिषदि पञ्चमोऽध्या्छ

बुहदारण्यकक्रमेण सप्तमोऽध्यायः

त्कसमशक्ता अत इदानी ते तुभ्यं भूयिष्ठां बहुतमां नमराक्ते नमस्कारवचनं पिपेम समर्षयेम नमस्कारमन्नेण परिचरेमेदयथः इति मिताक्षरायां पञ्चमेऽध्याये पश्चदशं नाह्यणम्‌ १९

यायाय एकरयकार्लजयराततययः

इति श्रीमत्परमहेसपरिताजकाचायंभ्रीपुरुषोत्तमाश्रमपुज्यपादरिष्यनियानन्दाभ्- मविरचितायां शरुक्यजुःशाखान्तगंतकण्वशाखायां बृहृदारण्यकोपनिषत्का- ण्डव्याख्यायां मिताक्षिराद्यायां पञ्चमोऽध्यायः

[१ ब्राक्षणम्‌ ] बृहदारण्यकोपनिषत्‌ | २३१ ञ्यो वे ज्येष्ंचम्रेष्ं वेद व्येष्श्च रेषटश्च स्वानां भवति प्राण वै ज्येष्ठश्च प्रेष्ठश्च व्ये्ठश्च भ्रष्टश्च स्वानां भवयपि येषां बभ्‌- षति एवंवेद्‌॥१॥ योह वै विष्णं वेद्‌ वसिष्ठः स्वानां भवति वाग्वे वसिष्ठा वसिष्ठः स्वानां भवत्यपि येषां बुभूषति एवं वेद्‌ २॥

अथावरशिष्टब्रह्मोपासनं श्रीमन्थादिकमे वक्तुमष्टमोऽध्यायः परवर्तते तजर पूर्व सत्स्वपि वागादिषु भाणस्यैव गायश्यात्मकत्वं॒॑क्ेमित्युक्तमित्यतस्तद्रकत यद्रा सत्स्वपि चक्रादि पृद्रीथत्राह्मण उद्धीथयजुःसामादिभाषैः पाणस्येव किमि- त्युपासनमुक्तमिति देतुमात्राकाङ्क्नायां तन्मां ज्येष्त्वादिरूपं वक्तं पूर्वोक्तोपा- सनाया अशेषं स्वतच्रमेव भ्राणोपासनमाह-य इति। यः कथिञ्ज्येघ्ं श्रष्रं ज्येष्ठशरष्टगुणं वेद स्वानां ज्ञातीनां मध्ये ज्येष्ठ श्रेष्ठश्च भवति वै भवत्येव तद्यंच्यतां कोऽसावेतादगिव्यपेक्षायामाह- पाणो बै ज्येष्ेति निषेककाल- मारभ्य चक्षराच्यपेक्षया भाणस्येव गमंहृद्धिहेतुत्वेन परथमदृद्धिखामास्माणो ज्येष्ठ; शरेष््च तच्च सिह संवादेन दशंयिष्यते उक्तफरोपसंहारपूर्वकं फङान्तर- ` माह-ज्येषठश्चेति एवं यथोक्तगुणं पाणं वेद ्येष्श्च शरेष्ठ स्वानां ज्ञातीनां मध्ये भवति अपि चान्यदपि येषां स्वक्नातिव्यतिरिक्तानां मध्ये ज्येष्ठ अष्ठश्च भविष्यार्माति बुभूषति भवितुमिच्छति तेषामपि तादृश एव भवतीत्यथेः

इदानीं भाणस्येव वसिष्ठत्वप्रतिष्ठात्वसंपछायतनत्वपनोतित्वलक्षणाः पश्च गुणा इति दशयित परथमं तेषामिकेकस्य क्रमेण वाक्चक्चःश्रोत्रमनोरेतसां गुण- त्वमाह--य इति यो बे वसिष्ठां बेदेलयादिपश्चकण्डिकाभिरायु भति. वाक्योत्थानं व्याख्यानं पूषेवदृह्यम्‌ पदविशेषस्तु व्याख्यायते वाग्वै वसिष्ठा वसति वासयति चान्यान्वस्ते वेति व्युत्पत्तेः वाग्मिनो द्यतिक्यन वसन्ति वासयन्ति चान्यानभिभवन्ति बेत्यथेः क्रमेण निवासाच्छादना्थकधातु- भ्रयणाद्धोद्धन्यः समानमन्यत्‌ >

के, ख. "जापति"

२३२ नित्यानन्दविरविवमिताक्षरख्यन्याख्यासमेता- [षष्ठाध्याये

योह वैप्रतिा वेद्‌ प्रतितिष्ठति समे प्रतिति-

एति दुग चक्षुष प्रतिष्ठा चक्षुषा ¡हं स॒मं

दग प्रतितिष्ठति प्रतितिष्ठति समे प्रतिति-

एति दु एवं वेद्‌ ३॥ योह वै संपदं

वेद सः हास्मै पद्यते यं कामं कामयते श्राव

वै संपच्छतरे हीमे सवं वेदा अमिर्भपतनाः सः

हास्मे पद्यते यं कामं कामयते एव वंद्‌॥५॥

योह वा आयतन वंदाऽऽयतनर स्वाना भ्व

त्यायतनं जनानां मनो वा आयतनमायतनः

सवानां भवत्यायतन जनाना एवं वेद्‌ ॥4॥

यो ह्‌ वैप्रनातिंवेद प्रजायते प्रजया पशुभी

तो पै प्रजातिः प्रजायते प्रजया पञ्चुभियं

एवं वेद्‌ 8 योह वा इति। चु प्रतिष्ठा परतितिष्ठत्यनेनेति ब्युत्पत्तेः। हि यस्माच. शुषा पद्रयन्समे देशे कारे प्रतितिष्ठति तथा दुग वुगैमे देशे विषमे कण्ट- काटपदुते कारे दुभिक्षादियुक्ते मतितिष्ति

यो हवे संपदं संपहुणं ब्रेद कामं कामयते तस्मा उपासकाय काम्‌ः संपथते शैव ! कोऽसावित्यत आह-- श्रोतं वै संपदिति छतो हि यस्माच्छरत सीमे प्रसिद्धाः सव वेदा अभिष॑पनाः पापनास्तदविहितकमो यत्त कामसेपत्तयश्च भवन्ति ।॥ ४॥ योहवा आयतनमाश्रयं वेद स्वानां ज्ञातीनां तदन्येषां जनानामा- यतनमाश्रयः। तहि क्रि तदित्यत आह--मन इति मनो वा आयतनमिन्दि- याणां विषयाणां मनःसंकद्पितानि दीन्दियाणि भरधतेन्ते तत्पकाशिताओ विषया मनोधिष्ठिताः सन्त आत्मनो भोग्यत्वं प्रतिपद्यन्ते योहवैप्रनातिबेद भनया पडुभिथ प्रजायते संपन्नो भवति ति कोऽसावित्यत आह-रेतो बे प्रजौतिरिति रेतःशब्देनाज् प्रजननेन्द्ियमुष- लक्ष्यत इन्दियपकरणात्मजोस्पत्तिरेतुत्वाचेत्यथः; १क.ख. ह. "जापि! २क. ख. ग. घ. &. जापति

ब्राह्मणम्‌ | बरहदारण्यकोपनिंषत्‌ २३३

ते हेमे प्राणा अहश्शरेयमे विवदमाना बरह्म जग्मस्तद्धोचः को नो वसिष्ठ इति तद्धोवाच थसििन्व उक्रान्त इद्‌ शरीरं पापीयो मन्यते सवो वधिष्ट इतिं ७॥ वाग्ा- चक्राम सा संवत्सरं प्रोष्याऽऽगस्योवाच क-

नि १7,

-करां अवदन्तो वाचा प्राणन्तः प्राणेन परय- न्तश्वक्षुषा शृण्वन्तः श्रोत्रेण विदार्सो मन- सा प्रजायमाना रेतसेवमजी विषमेति प्रविवेश वाक्‌ ॥८॥

एवमुक्ता वसिष्ठादिगुणाः भाणगता एवेति दशेयितुमाख्यायिकामधिक- रोति-त इति। ते किरेमे कृताः भाणा बागादयोऽदंश्रेयसेऽदं॑श्रेयानिल्ये- तस्मै भ्रयोजनाय विवदमाना विषूदधं वदमाना ब्रह्म प्रजापति विराडात्मानं जग्पगतवन्तः तन्न गत्वा तट्ह्म प्रजापति होचुर्न ऽस्माकं मध्ये को वसिष्ठ इति पठे तदद्य तान्भत्युवाच किं बो युष्माकं मध्ये यसिमह्तरान्ते निगेते सतीदं श्षरीरं पूर्वावस्थातोऽप्यतिशशयेन पापमिति पापीयो मन्यते रोकः वों युष्माकं मध्ये वसिष्ठो नेतर इत्यथः

एवं बह्मणोक्ता वागादय आत्मनो बीयपरीक्षणाय क्रमेणोचक्रमुस्तत प्रथ- ममस्माच्छरीराद्ध बाग॒चक्राम सा तु निमम्य संवत्सरमन्यत्र भोष्य भवासं त्वा पनरागत्येतरान्पाणान्त्युवाच किं गूयमस्मज्शरीरे कथं महते मां विना जीवितमदशकत शक्ता इत्युक्ते ते वाचं पत्यूचुः। किम्‌। यथाऽका मूका वाचाऽवदन्तो बदनक्रियामङुबैन्तोऽपि प्राणेन भाणन्तशचक्षृषा पश्यन्तः भरोत्रेणं शयण्वन्तो मनसा विद्वांसः कतैव्याकतैव्यादि जानन्तो रेतसा परजननेन्दरियेण प्रजायमाना; भरजामुत्पादयन्तो वयभजीविष्मेस्येवगुक्ते नां बरिष्ठेति निधिय वक्तप्मिन्धारीर परविवेश भविष्टवतीत्यथेः

२३४ निलयानन्दविरचितमिवाक्षराख्यव्याख्यासमेता- [षष्ठाध्याये~ `

चशुरोचक्राम तत्संवत्सरं प्रोष्याऽऽगस्योवाचं कथमशकत मदृते जीवितमिति ते होचु्य- थाऽन्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वद्‌- न्तो वाचा शृण्वन्तः श्रोत्रेण विदाश्सो मनसा प्रजायमाना रेतसेवमजी विष्मेति प्रविवेश चक्षुः ॥९॥ श्रोत्र होचक्राम तत्संवत्सरं प्रोष्याऽऽगस्योवाच कथमशकत महते जीवितु मिति ते होचुयंथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विहाश्सो मनसा प्रजायमाना रेतसेवमजीवि- ष्मेति प्रविवेश श्रोत्रम्‌ ॥१०॥ मनी होचक्राम तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत महते जीविठमिति ते होचुर्यथा मुग्धा अविद्ाश्सों मनपा प्राणन्तः प्रणिन वृदृन्तो वाचा पश्यन्तश्चक्षुषा शण्वन्तः श्रोत्रेण प्रजायमाना रेतसेवमजी विष्मेति प्रविवेश मनः ११ रेतो होचक्राम ` तत्सवरसरं प्रोष्याऽऽगस्योवाच कथमशकत महते जीवित- मिति ते हीचुयथा रीवा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा \, शृण्वन्तः श्रोत्रेण विहाश्सो मनसेवमजीवि- "प्मेति प्रविवेश रेतः १२॥

एवं, चक्षुः भोकनःमनो रेतः परजननेन्द्रियमित्येते पयीया व्याख्येयाः ॥९॥ | १० ११॥ १२॥

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ ! =. २३५

अथ प्राण उक्रमिष्यन्यथा महासुहय सेन्धवः पडवीशशङ्हन्पंददेदेव९ हेवेमान्प्राणा- न्पववरह ते होचुमा भगव उक्तमीनं वे शक्ष्या- मस्तवदहते जीवितुमिति तस्थो मे बि छयुरुतेति तथेति १३॥ साह वागुवाच यहा अहं वसिण्ऽस्मि खं तदपिशऽप्ीति यदा अहं प्रतिणऽस्मि चं तदतिषठोऽप्तीति चक्षय अह संपदस्मि खं तत्संपदसीति ओते यदा अहमायतनमस्मि खं तदायतनमक्षीति मनो यहा अहं प्रजातिरसि तं तसप्रजातिरसीति रेतस्तस्य मे शिमत्रं किं वास्त इति

अथ वागादिपरीक्षणपकारपद्शनानन्तरं यथा टोके महांधासो युय महास हयः परिमाणतो महाञ्श्षोभनटक्षणोपेतो हयः सहयः सिन्धुदेशे भवः सेन्धव पद्वीश्चाः पदनशीखाः पदः पादास्तेषां संहति; पड्धी तस्या ईशा नियामकाः पडवीशाश्च ते शङ्कव पडवीशदाङ्कवः पादबन्धनरदाङ्वस्तान्संबृहेदुश् च्छेत्परीं क्षणायाश्वारोह आरूढे सति युगपच्तुरोऽपि शाद्कवुत्वनेदितिं यापत्‌। यथाऽयं दृष्टान्त एवमेव पुख्यभाण उत्कमिष्यन्निमान्वागादरीन्माणान्संबवदै चिच्छेद स्वस्थानाद्रंरितवान्‌ एतावता किं सिद्धमित्यपेक्षाफमाह-- इति ते वागादयो दोचर्े भगभो भगवंस्वं मोत्करमीयस्माद्रयं त्वहते त्वां विना नीषितुं नैव श्ष्यामः। ययेवं मच्छेष्ठताऽतर भत्रिर्धिज्नाता वाहि तस्यो भवतां श्रेष्ठस्य मे मम बर करं कुरुत प्रयच्छत पराजितं विजपिने करो दीयत इति इतरे तथाऽस्त्वित्यङ्गी चक्रुः १३.॥ तत्र प्रथमं बणिदानायपटरत्ता सा बाग्योगाच। कि यद्रा अहं वसिष्ठाऽस्मि यन्मम ॒वसिष्त्वं त्वं तद्रसिष्ठोऽसि तद्रसिषटटत्वगुणस्तवेषेति यावत्‌ तथा यद्रा अहं प्रतिष्ठाऽसिि त्वं तत्पमरतिष्ठोऽकप्तीति चश्ुरुषाचेति परदयेकं सवत्र संव ध्यते समानमन्यद्रेत इत्यन्तम्‌ एत्र वागादिभिदैत्तं बखिदानमङ्गीकृत्यान्नवा- ससी पृच्छति-तस्येति तस्यो मे मम माणस्य किमन्नं. कि वास इत्येवं पृष्टा

१ख. ड, चङ

२१६ निल्यानन्द्‌ विरचितमिताक्षराख्यव्याख्यासमेता-- [षष्ठाध्याये

यदिदं फिंचाऽ5ऽ श्वभ्य कृमिभ्य कीटपतङ्गेभ्यस्तत्तेऽत्रमापो बवाप्तइति नह वा अस्यानत्रं जग्धं भवति नानन्नं प्रतिग्रहीतं एवमेतदनस्यान्नं वेद्‌ तहिदाश्सः श्रातिया अशिष्यन्त जाचामन्त्यरिलाऽऽचामन्त्येतमे तद्नमनयरं क्व॑न्तो मन्यन्ते १४

इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य प्रथमं ब्राह्मणम्‌

इतरे पत्यचुयदिदं किंचाऽऽ श्वभ्य कृमिभ्य कीटपतङ्कभ्यः श्वानं कृम्यन्नं कीटान्नं पतङ्गान्न चेतयते; सह यदिदं किच यत्किविलाण्यन्नं रोके हर्यते तत्सवैमेव ते तव भराणस्यान्नमिति इष्टि; कसैव्या तथा मक्ष्यमाणा आपः सवीस्तव वास आच्छदनस्थानी या इति दृष्टिः कर्तव्या इत्येवं कमै- व्यत्वेन विधिस्सितयोदेशेनयोः कमेण स्तुत्य्थवादमादह- नेति एतत्सर्व भाणिभिरयमानं सवैमनस्य प्राणस्यैवाननमित्येवं वेदास्य पराणान्नविदो यदि कदाचिदननमक्षणेऽप्यनन्नमनदनीयं नेव केक जग्धं भक्षितं भवाति तथा यश्रप्ययमपरतिप्राद्ं दस्त्यादिकं भतिश्ह्वाति तथाऽप्यनन्नमभतिग्राह्य नैव परिग्- हतं मूत्राति तदोषेण रिप्यत इति केवरं विचयैव स्तुयते वस्तुतस्तदोषा- भावः अभक््वभक्नणामतिग्राह्ममतिग्रहयोनिषिद्धत्वात्‌ यस्मास्राणस्याऽऽपो वासस्तत्त्माद्धद्ंता ब्राह्मगाः श्रोत्रिया अरिष्यन्तो भोक्ष्यमाणा अप आचोमन्त्यशिता युक्त्वा चाऽऽचमन्त्यपो मक्नयन्ति केनाभिपभायेणेह्यपे- लषायामाह---एतमिति एतमेवानं भाणं तत्तेनोमयतोऽपोभक्षणेनानप्रमाच्छा- दिते कन्तो मन्यन्तेऽतः परायत्याथेक्ते स्पा आचमन एव वासोदष्टिः कायी पुन; भाणविदो वासाथेमाचमनान्तरं विधीयत इत्यर्थः १४ इति भ्रीबहदारण्यकव्याख्यायां मिताक्षराख्यायां नित्यानन्दाश्रमविरचितायां षष्ाध्याये प्रथमं ब्राह्मणम्‌ .

अस्य सिल्ाधिकारत्वाजहानकमेकाण्डयोयैदनुक्ते तद्रक्तव्यमिलयेतदर्थमिवं पत्त तन पूवेमग्ने नय सुपयेति विशेषणादनेकमार्मसद्धाव उक्त; ते के

णण

गः, "ण श्रू" ड. “ण स्तुत्यस्तुतिबोधकमर्भ"

ब्राह्मणम्‌ |] बृहदारण्यकापनिषत्‌ २३७

श्वेतकेतुं वा आरुणेयः पञ्चारानां परिषद्‌- माजगाम जाजगाम जेवर प्रवाहणं परि- चारयमाणं - तयुदीक्ष्याभ्युवाद्‌ दरुमारा२ इति भोर इति प्रतिद्यश्रावान॒शिष्टोऽन्वसि पिर योमिति होवाच वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपदयन्तारे इति नैति हीवाच वेतथी यथेमं खीकं एनरापदन्तार

मागा इति जिज्ञासायां कपैणा पितृलोक इत्यादुक्तज्ञानरषितस्य केवलकममण- स्तत्सहितस्य ज्ञानस्य निषिद्धयोश्च तयोरद्रीथव्राह्मगे पाप्मत्वेनोक्तयोः कमेण दक्षिणोदगधोमागी एतावदर इस्युक्तमोक्षमागेविजातीया इति कथयितुं पश्चाप्रिविध्ास्तुलयावर्थकराख्यायिकापूकं ्वेतकरतुव्राह्मणं भरवतेते-- शरेतकेतु- रिति। श्वेतकेतुनामतोऽरूणस्यापल्यमारूणिस्तस्यापल्यमारुणेयो किर पित्राऽ- नुशिष्टः सन्त स्वकीयपाण्डित्यख्यापनाय पञ्चानां देशविशेषाणां परिषदं सभामाजगामाऽऽगल्यं जाह्मणाञ्जित्वा राजानमपि जेष्यापीति गवैण श्वेतः केतुरजवाड जीवलस्यापत्यं पश्चालराजान परिचारयमाणं स्वधत्यैरात्मनः परि- चयौ कारयन्तं परवाहणनामानं भरत्याजगाम राजा पूवमेव तस्य विद्याभि- मानगर्प श्रुत्वा ब्राह्मणस्य शमादिकयुचितमतो विनेतव्योऽयमिति मत्वा तं शेतकेतुमुदी्ष्योत्मेष्याऽऽगतमात्रेण कुमारा इति बाखवत्संबोध्याभ्युवादा- भ्युक्तवान्छतेर्भत्वना्थत्वाद्धस्सितवानिति यावत्‌ सोऽपि कुमारः कोधाद्धोर इति गोरिव त्या संबोध्य मरतिञ्ुश्राव एवं पत्याभ्राषितो राजा तं पृच्छति हे कमार कि त्वं पित्राऽतुरिष्टोऽतुशिक्षितोऽसि जुन वा इतर ओमनुशिष्टोऽ स्म्यवेत्युवाच यदि ते संश्यस्त पृच्छेत्यथेः

यथेव तहींमाः परसिद्धाः प्राः प्रयत्यो भरियमाणा नाडीमागेणाभ्युदयं गच्छ- न्त्यो यन्मागंदरैविध्यपतिपस्या यथा लोकव द्िपतिपयन्ता इति पुतिरत्र विचा- राथी विप्रतिपद्यन्ता विप्रतिपद्यन्ते त्टिभतिपत्तिविषयं मागेदरयं वेस्थ जाना- सीत्युक्त इतरो नेति होषाचोक्तवान्‌। पुनद्रितीयं पृच्छति- वेत्थेति इमाः पर- रोकं गताः भरनाः पुनरिमं खोक यथाऽऽपच्यन्ता आपचन्त आगच्छन्ति तथा

१ख.ग, च. ड. ^त्य जिला,

२३८ निदयानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [षष्ठाध्यये-

इति नेति हैवोवाच वेत्थो यथाऽसौ रोक

एवं बहुभिः पुनः उनः प्रयद्धिनं संर

यता इति नेति हैवोवाच वेत्थो यति-

्यामाहूयाई हूतायामापः परष्वाचो भूत्वा

समुत्थाय वदन्ती इति नेति हैवोवाच वेत्थो

देवयानस्य्‌ वा पथः प्रतिपदं पितृयाणस्य वा

यक्ता देवयानं वा पन्थानं प्रतिपद्यन्ते पित्‌-

याणं वाऽपि हि ऋषैवचः श्तं

हे इती _ जशृणवं पितृणामहं देवाना-

मुत॒म्यानां ताभ्यामिदं विश्वमेजत्समेति कि त्वं स्थ इत्युक्त इतरो नेति रैवोवाच ततीयं पच्छति-येत्थेति एषं प्रसिद्धेन जरादिमरणहेतुना पुनः पुनः पभरयद्धिधियमाणेवेहुभिः पाणिभि- रसो परलोको यथा येन भकारेण संपूर्यता इति संपूयते तर्कि वेत्थ इत्युक्त इतरो नेति होवाच चतुर्थं पएृच्छति-वेत्येति। यतिध्यां यत्सं- ख्याकायामाहुलयां हृतायामापः पुरुषाक्रारपरिणताः सल्यः पुरुष इति बाग्वा- चकमूता यासां ताः पुरुषवाचः पुरुषत्रब्दवास्या भृत्वा . समुत्थाय सम्य गुत्थायोद्धुताः सत्यो वदन्ति यद्रदनादिव्यापारं छूवन्ति तकि वेत्थ इत्युक्त इतरो नेति दैषोवाच पश्चमं पृच्छति- वेत्थेति देवयानस्य प्रथो मार्गस्य परतिपदं प्रतिषद्यन्तेऽनयेति भतिपत्साधनं तां प्रतिपदं पितृया- णस्य वा पथः प्रतिपदं वेत्थ किं तत्मतिपच्छब्दवाच्यमिल्यपेक्षाया- माह--यदिति यत्कमे छृत्वा देवयानं पन्थानं मा पितुयाणं वा ॒पन्ार्य प्रतिपद्यन्ते सा भरतिपदिलयथेः ननु मागद्रयं नास्त्येव तत्सद्धावे परमाणाभा- वादित्यत आह--अपीति। हि यस्मात्कर्मचिपाकपक्रियायां मागेद्रयभका- शकमषेमेन्रस्यापि वचो वाक्यं नोऽस्माकं श्रुतमस्ति कि तदिलयत आद-- द्वे इति अहं मत्यौनां मरणधर्माणां मनुष्याणां मनुष्यसेबन्धिनी दरे सृती मागोवशुणवं श्चतवानस्पि तयोमेध्य एका पितृणां पितृोकसंबद्धा पितृख्ये- कपापिकंति यावत्‌ द्वितीया तु, उतापि देवानां देवलोकसंबद्धा अधिः कृतानां मागोन्तरशङ्कं बारयति- ताभ्यामिति इदं विश्व॑ समस्तं जगदे- जदच्छत्स्थानात्स्थानान्तरं प्राुषत्सत्ताभ्यां सृतिभ्यामेव समेति सम्यग्ग-

ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ २३९

यदन्तरा पितरं मातरं चेति नाहमत एकंचन वेदेति होवाच २॥ अथैनं वसयोपमन्- यांचकरेऽनाटस्य वसतिं छमारःप्रद्राव पष जआाज- गाम पितरं तर होवाचेति वाव किङ नो भवान्पुराऽनुरिष्टानवोच इति कथ सुमेध इति पञ्च मा प्रश्रान्राजन्यवन्धुरपराक्षीत्तती नेकंचन वेदेति कतमे त॒ इतीम इति प्रतीकान्युदाज- हार ॥३॥ होवाच तथा नस्वं तात जानीथा यथा यदह किंच वेद्‌ सववंमहं तत्तभ्यमवोचं

च्छति। ते सृती वर्तेते इति वीक्षायामाह-यदिति य्ययोः पितरं मातरं ॑च पितूमात्नोान्तरा पितुमातुस्थानीययो््ावापृथिव्योरण्डक- पालयोमेध्ये वतेते इतिशब्दो मच्रसमाि्योतकः इतर आह- नेति अतोऽस्मातश्चसमुदायादेकंचनेकमपि प्रभ्षमहं बेदेत्युवाच २॥

अथेवं विद्याभिमानगवपिनयनानन्तरमेनं॒भरकृतं श्वेतकेतुं वसत्या वसति- पयोजनेन राजोपमनत्रयां चकत इह वसतु भवानर््यपा्ादिकं ग्रहाणेत्युपम- शरणं तवान्‌ तु मारः श्वेतकेतुषैसतिमनादत्यानङ्गीकृत्य पदुद्राव गत- घान्‌ मारो निगल पितरं प्रत्याजगामाऽऽगत्य तं पितरं भत्युवाच ` कथमित्येवं वाव किल भवान्पुरा समावतनकाठे नोऽस्माननुरिष्टानवोचोऽ- वोचत्सवाभिर्विद्याभिरननुशिष्ैवेति। सोपाम्भं पुत्रवचः चत्वा पिताऽऽह-- कथमिति हे सुमेधः सृष्ट मेधा यस्येति व्युत्पत्तेः कथं त्वं नासुशिष्टोऽसि तत्कारणं पुत्र आह- पश्वेति राज्ञः पुत्रा राजन्या बन्धवो यस्य राज- ` न्यवन्धुमां मां पश्च पश्चसंख्याकान्पश्नानमाक्षीत्पृष्टवान्‌ ततस्तस्ालसश्न- पश्चकादेकचनेकमपि प्रश्रमहं वेद ज्ञातवानस्मीति। कतमे ते राज- छृताः भश्ना इति पित्रोक्तः पुत्र इमे ते मर्ा इति प्रतीकानि ` मुखानि परनन फदेशामुदाजहारोदाहतवान्‌

पिताऽऽह पुत्रक्रोधगुपरामयक्ूवाच हे तात वत्स यथा येन प्रकारेण यत्किच यत्किचिद्धिज्ञानजातमहं वेद तत्सर्व तथा तेन भकारेण तुभ्यमवोच- ` मित्येवं नोऽस्मांस्त्वं जानीथास्त्वत्त; कोऽन्यो मम भियतरोऽस्ति यदथमदं

२४० निद्यानम्दविरवितपितक्षराख्यव्याख्यासमेता- ` [षष्टाघ्याये-

प्रहि तु तच प्रतीत्य ब्रह्मच वत्स्याव इति भवानेव गच्छविति आजगाम गौतमी यत्र प्रवाहणस्य जेवरेरास तस्मा भसनमाह्‌- योद्कमाहारयां चकाराथ हास्मा अर्यं चकार तर होवाच वरं मगवते गोतमाय दद्य इति ¢ होवाच प्रतिन्नातो एषवरो यां त॒ ढुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ५॥ होवाच देवेषु वै गोतम तरेषु मारषाणां ब्रूहीति

रक्षिष्ये राजयपृष्टां तु विधां तद्रंशमात्रस्थत्वादहमपि जानामीति भावः। तद्विज्ञानं चेदवाभुमिच्छसि तहि मेह्यागच्छ तत राज्ञः समीपे प्रतीत्य गत्वा तु वयं ब्रह्मचर्यं वरस्यावों विच्याथ॑मिति पित्रोक्त इतर आह भवानेव गच्छतिवति अहं तु तस्य मुखं निरीक्षितुं नोत्सह इत्युक्तः स॒ आरूणिर्गोतमो गोत्रतस्त- ` जआऽऽजगामाऽऽगतवान्‌ कुज यत्र भवाहणस्य जेवरेरिति षष्ठीद्रयं पथमार्थे जीवटस्यापत्यं जेवङिः भरवाहणनामा राजाऽऽसाऽऽस्थायिकां कृतवान्‌ ततो राजा तस्मे गोतमायायुरूपमासनमाहत्यारध्यपा्यादि सिद्धय उदक भृत्थैराहास्यां- चकार अथानन्तरमस्मै पुरोधसा सार्धं मत्रपूवकमर्घ्यं चकार मधुपर्कादिकं इत्वा तं गोतमं प्रति होवाच गौतमाय भगवते तुभ्यं वरमपेक्षितल- क्षणं षयं दमम इति।॥ ४॥ |

एवगुक्तः गोतमो होवाच किं हे राजन्नेष मे मम वरस्त्वया याचनी- यत्वेन परतिज्ञातस्तदिं याच्यते कुमारस्य मत्पुत्रस्यान्ते समीपे यांतु प्रश्ररूपां वाचमभाषथास्तां मे वहीति ५॥

एवं प्राथितः राजा होवाच हे गौतम यस्त्वया भाथ्यते बरस्तदयं वे षरो दैवेषु देवभाथंनीयेषु वरेषु मध्ये व्तते। हि मनुष्यापार्थ्योऽतो हया गोश्वादिरक्षणानां वराणां मध्येऽन्यतमं वरं ब्रूहि प्राये

ति॥&॥

१क्र.ग. घ. इ, राज्ञि।

ब्राक्षणम्‌ ] बृहदारण्यक्रो पनिषत्‌ . ०.४१

स॒ होवाच विज्ञायते हासि दिरण्यस्या- पातत गोजश्वानां दासीनां प्रवाराणां परिधा- नस्य मा नो भवान्वहोारनन्तस्यापयन्तस्या- भ्यवदान्यो मदिति वे गोतम तीथन च्छासा इत्युपैम्यहं भवन्तमिति वाचा स्मैव पूष उपयन्ति होपायनकीरयो- वास्ष॥ ७॥ होवाच तथा नस्तं गौतम माऽपराधास्तव पितामहा यथेयं विद्येतः पुरं कस्मिश्श्वन ब्राह्मण उवास

एवमुक्तः गोतमो होवाच मम बडुतरस्य दिरण्यस्यापात्तं भाप्तमस्त्येत्छ- याऽपि विज्ञायते तथा गवामश्वानां दासीनां भवाराणां परिवाराणां परि- धानस्य परिधानयोग्यस्य क्षौमादेरप्यपात्तमित्यादि भत्येकं संबध्यतेऽतो मानुषो पार्यते एवं सति भवान्भारयवां स्त्वमन्यसिपन्नथिजने वदन्यो भ्रत्वा नोऽस्मानेवाभि भति बहोः अभूतस्यानन्तस्यानन्तफलस्यापयन्तस्यापारिसमाति- कस्य पु्रपौतरादिगामिकस्यैष॑धूदस्य दैववित्तस्यावदान्यः कद्यं मा भूदित्येवं भराथितरवन्तं मति राजाऽऽह-- इति हे गोतम सतं तीर्थेन वा उपसदन- शाखविहितेन मार्गेण मत्तो विद्यामवापुमिच्छासै, इच्छस्वान्यथाऽदेयत्वादिति। शवं रान्ना स्मारितजाच्वा्थो गौतम आह--उपैमीति अद मवन्तमुैमि रिष्य- सेनोपयच्छामीति नन्ेवं रिष्यति वाणस्य शाक्नविरोषः स्यादित्यतः ्वतिराह--बाचेति पूवे किल ब्राह्मणा विद्यामथेयमानाः सन्त आपदि ्षन्नियान्वैश्यान्वा शिष्यवृस्या वाचैवोपगच्छन्ति स्म नोपायनषुभरूषादिभिरतः गौतमो होपायनमुपगमन पादोपसपैणं तस्य कीत्य कीतनमातरेणवोवासो- पितवान्नोपायनं चकारेत्यथः

राजा पीडितं ब्राह्मणं मत्वा तं क्षमापयन्दोत्राच हे गौतम तव पितामहा अस्मरसितामदेषु यथाऽपराधं क्षरन्ते तथा त्वमपि नोऽस्मान्भति प्राऽपराधा अपराधं मा काषीरस्पदी पोऽपराधः क्षन्तव्य इति यावत्‌ यत इयं॑बियेतः पूर्वं कस्मिधन कस्मिधिदपि ब्राह्मगे नोवाख नोषितवतीति ` त्वमपि जानीषे कितु सर्बदा क्षत्रियपरम्परयैवाऽऽगताऽतः सा स्थितिमेपाऽपि रलणीया यदि रक्षितुं शक्यत इत्यमिभायेणोक्तं दैवेषु गतम तद्वरेषु मानुषाणां

२४२ नित्यानन्दविरवितमिवाप्षरास्यव्याख्यासमेता-- [षष्ठाध्याये-

तां स्वहं तुभ्यं वक्ष्यामि को हि सेवं व्रुवन्तम- हति प्रत्याख्यातुमिति॥८॥ असौ वै रोकौऽ- परिगींतम तस्याऽऽदित्य एव समिद्रश्मयो धूमोऽहरचि दिशोऽङ्गारा अवान्तरदिशो विस्फु- रिङ्गास्तस्मिन्रेतस्मिन्नय्मो देवाः श्रद्धां जुहति तस्या आहृत्य सोमो राजा संमवति

महीति पुनरदेयेयमित्यभिप्रायेणातः परं तु शक्यते रक्षितुमतस्तामेतादशीं तु विद्यामहं मुभ्यं वक्ष्यामि इतो रक्षितुं शक्यत इत्यत आह-को हीति तवाहं शिष्योऽस्मीलेवं ब्रुवन्तं त्वा त्वां भवन्ते हि यस्मात्कोऽप्यन्योऽपि प्रत्याख्यातं नाति तस्मादहं पनः कथं तुभ्यं वक्ष्यामीद्यथैः

तत्र मथमादीनां चतुंमश्निणेयाधीनवात्तावत्तस्य निणेयार्थमाह-असा- विति हे गौतमासौ वै प्रसिद्धो चुरोक आहवनी योऽभरिरिति दृष्टिः कर्तव्या तस्य दुखेकाम्नेरादिदय एव समिदिति परयेदिन्धपनवसामान्यात्‌ तथा रष्मयो धमस्तयोरादित्यसमिद््यामुद्धवदसामान्यात्‌। अहरचिरुभयोः भकाशकवसामा- न्यात्‌ दिशोऽङ्गारा उभयोरपश्ान्तस्वसामान्यात्‌ अवान्तरदिशो विस्फुलिङ्गा उभयोर्वकषेपारमकत्वसामान्यात्‌ तसिमिन्नेतस्मिनेवगुणविषिष्टे चुलोकाभ्रौ देवा इन्द्रादयः भद्धां द्रव्यस्थानीयां हति प्रक्षिपन्ति तस्या आहुत्या इति चतु्थीद्रयं पश्चम्यथं सवेपयायेषु तस्या आहुतेः सकाश्ात्सोमः पितृणां बाह्य णानां राजाऽधिपतिः संमवस्युत्प्यते ननु दयखोकदेवश्रद्धासोमादेः कथ- माहवनीयहो तृहूयमानोत्पात्तित्वादेः संभव इति चेच्छण। ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविश्चतस्ते अन्तरिक्षमेवाऽऽहवनीयं कुबते इत्यादिश्चतेः शरीरपातोत्तरकारमाहवनीयादि विस्षुलिङ्गन्तेः साधनेविचिष्टं सयजमानमेवा- परिदहोत्रमपूवीभरतमुत्कम्याऽऽहवनी यस्थानीयं चरोकमारभते तन्न गता यजमा- नप्राणा एवाऽऽधिदेविकभूता इन्द्रादिशब्दवाच्याः सन्तस्तत्र भोक्तत्वरक्षणं होतृत्वमाप्न्ते तत्न द्धा वा आप इति श्चतेस्तच्छब्देनोच्यमानं भरतान्तरस- हितानामपां सोमाघात्मकानां कतुः शरीरारम्भाय दखोकमवेशनमेव होमः तस्मा्न्द्रमण्डलान्तगंतस्य शुभ्ररूपेण दश्यमानस्य सोमस्य श्कपक्ष आप्यायनः वणि विस््रतं चैतदस्माभिवृददारण्यका्थमरकाशिकायामित्यु- परम्यते |

जाह्मणम्‌ | बृहदारण्यकोपनिषत्‌ | २४३

पर्जन्यो वा अ्चिगींतम तस्य संवत्सर एव समिद्भ्राणि धूमो विदुदचिरशनिरङ्गरा हदु नयी विस्णुटिङ्गास्तसिमनेतसिमिन्रयो . देवा सोमर राजानं जुह्वति तस्या आहूये षटि संभवति १०॥ अयं वै. रोको ऽथिगीतम तस्य एथिव्येव समिदथिधूमो रािरर्विश्वन््रमा अङ्गारा नक्षताणि विस्फुरिङ्ास्तस्मितरेतसि- रगो देवा दष्टं जुह्वति तस्या जहूर्या अन्न संभवति ११

सोभः परजन्याभ्नो हतः सम्ष्टिरूपेण परिणमत इत्याह--पजैन्य इति हे गौतम पजेन्यो वै बृष््पकरणाभिमानी देवतात्माऽभिः चाऽऽहुत्याषटत्ति क्रमेण द्वितीय आहुत्याधारस्तस्य संवत्सरः; समित्स॑वत्सरेण हि शरदादिग्री ष्मान्तेः खावयवेविपरिवतेमानेन पजेन्याभिदीप्यते। अभ्राणि धूमस्तषां धूमप- भवत्वादुमवदुपलक्षकत्वाद्रा विद्युद चिः परकाशनसामान्यात्‌ अशनिः भरका- शाभ्रयभूतोऽङ्गारा उपन्चान्तत्वकाटिन्यत्व्तामान्याभ्याम्‌। हादुनयो हादनयः स्तनयित्तुशब्दा पिस्ुटिङ्गा विक्षेषानेकत्वसामान्याभ्यामर्‌ तस्मिन्ेतस्मिन्प जेन्या देवाः प्रागुक्ताः सोम॑ राजानं भागुक्तं जहति तस्याः समाहृति संभवत्युत्प्यते १०

एवयुत्पन्ना दृ्टिरस्मिष्टीके हता सत्यन्नरूपेण परिणमत इत्याह-अययिति। हे गोतमाय वै रोकः पृथिग्यभिमानिदेवताया देहश्रतस्तरतीयोऽभिस्तस्यामे पृथिव्येव प्ृरथिव्यभिमानिदेवतेव समित्तया ह्ययं लोकः समिध्यते अभ्िधूम उभयोः पाधिवद्रव्याभितत्वेनोत्थानसामान्यात्‌ राभिरचिरूधयोः समिस्संव न्धप्रभवत्वस्तामान्यादगरेः समित्संबन्धेन ह्यवि; संभवति तथा पृथिवीसमित्सं बन्धेन रात्रिस्तस्या हि पृथिवीछायारूपत्वात्‌। चन्द्रमाः सोमाश्रयोऽपकार रूपोऽङ्गारास्तयो रात्यचिभ्यापुद्धवत्वपरकाञा्रयत्वादिसामान्यात्‌ नक्षत्राणि विस्फुलिङ्गा विक्षेपत्वस्तामान्यात्‌ तस्मिन्नेतसिमनेतष्टोकाभरी देवा इष्टिं जुति तस्या आहुकेरन्नपदनीयं त्रीष्ठादि संभवति ११

२४४ निल्यानन्दविरचितमिताक्षराख्यव्वाख्यासमेता-- [षष्ठाध्याये-

पुरुषो वा अश्चिगीतम तस्य व्यात्तमेव समि- सप्राणो धूमो वागविश्वक्षरङ्गाराः शरोत्रं विस्णु- लिङ्गास्तसिमिननेतस्मिन्रयो देगा अत्रं जहति तस्या आहृत्ये रेतः संभवति १२ योषा वां अथिरगीतम तस्या उपस्थ एव समि्ठोमानि धूमो योनिरचि्यदन्तः करति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मित्रेत- स्मिन्नग्नौ देवा रेतो जहति तस्या आहुव्य पुरुषः . सभवति जीवति यावजलीव-

तदन्नं पनः पुरुषान हुत सद्रेतोरूपेण परिणमत इत्याह- पुरुष इति गौतम वै भसिद्धः शिरःपाण्यादिमान्पुरुषशतुर्थोऽभ्चिस्तस्य व्यात्तं विदेतं मुखं समिस्समिधाऽभिरिव पुरुषोऽपि वचनस््राध्यायादो विष्टतेन मुखेन दीप्यते पराणोऽध्यात्मवायुरधृमो मुखसमिद्धधामुत्थानत्वसाम्यात्‌ वाक्शब्दोऽवचिरुभयो- रभिषेयव्यञ्जकत्वसामान्यात्‌ चक्षुरङ्गाराः पकाशाश्रयत्वादिसामान्यात्‌। श्रोत्र विर्ुलिङ्गा षिकषेपसामान्यात्‌ तसिमिभेतस्मिन्पुरुषाग्र देवा आध्यात्मिका वागादयोऽन्नं जहति तस्या आहुते रेतः संभवति १२

तत्पुनर्योषाभ्रौ हृतं सस्पुरुषाकारेण परिणमत इत्याह-- योषेति हे गोतम योषा द्धी वै पञ्चमोऽभिस्तस्या उपस्थ उपस्थेन्द्ियमेव समित्तेन हि सा समि ध्यते लोमानि धूम उभयोरूपस्थसमिद्धयायुत्थानसामान्यात्‌ योनिरिन्द्िया- श्रयमदेश्ोऽविर्वर्गसामान्यात्‌ अन्तर्योनिमध्ये यन्ैथुनव्यापाररूपं कमे करोति तेऽङ्गारा उभयोस्तेनोवीयःदुपशान्तिकरत्व सामान्यात्‌ "। तत्कमवशादुत्पन्ना अभिनन्दाः स॒खल्वा विस्फुलिङ्गाः शुद्रस्वसामान्यात्‌ तस्मिभेतस्मिन्योषि- ` दग्नौ देवा अध्यात्मपाणरूपा रेतो जहति तस्या आहुतेः पुरूषः रिरःपाण्या- दिमान्संमवती्येवं क्रमेण यतिथ्यामादुलयां हुतायामापः पुरुषेवचो भधन्तीति , चतुर्थपरश्ननिणैय उक्तः। एवसुत्पननस्य स्वाभाविकं व्यापारमाह--स इति एवं क्रमेण जातः पुरुषो जीवति कियन्तं कारुमिदयत आद--यावदिति थावत्कारुपयंन्तमस्मिञ्शरीरे स्थितिनिमिततं कम विद्यते तावत्कालं जीवति

स. ई, यन्मिधु* इ, श्वीचो

ब्राह्मणम्‌ ] बृहदारण्यको पनिषत्‌ २.४५

त्यथ यदा मियते १३॥ अथनमग्रये हरन्ति तस्याथिरेवायिभवति समित्समिद्धूमो प्रमोऽ- चिरचिरङ्ारा अङ्गारा विस्फुरिङ्गा विस्फुलिङ्गा स्तस्मित्रेतस्मिन्नयमो देवाः पुरुषं जहति तस्या आहुर्ये पुरुषो मास्वरवर्णः संभवति १४ ते एवमेतद्िदु्थं चामी अरण्ये श्रद्धाः सत्य- मपासते तेऽर्चिरमिसभवन्त्यचिषोऽहरह्न आपरु- यमाणपक्षमापूर्थमाणपक्षाबानषण्मापानुद्ङ्ड-

अथ तत्क्षये सति यदा यस्मिन्काले भ्रियते १३॥ अथ तदैनं यृतमग्रयेऽग्न्यथमन्त्याहुत्या ऋत्विजो हरन्ति तस्याऽऽहुतिभूतस्य होमाधिकरणं भसिद्धोऽभ्ररेवाचिर्भवति परिकरप्योऽभिस्तथा भरसिद्धेव समि- स्समिद्धमो धूमोऽधिरिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गा यथाप्रसिद्ध्‌- मेवैतत्सर्वम्‌ तस्मिनेतस्मिन्प्रसिद्धेऽग्रौ देवा ऋत्विजः पुरुषमन्त्याहृतिं जहति क्षिपन्ति तस्या आहुतेः पुरूषो मास्ररवर्णोऽतिकयेन दीिमानिषेकादिभि- रन्तयेष्यन्तैः कर्मभिः संरशृतत्वात्संभवरति निष्प्यते १४॥ एवं पश्चाभित्रिदो मृतस्य गति बक पार्मषिप्रतिपक्तितत्साघनयोः परथमपश्च- मयोः ्र्योनिणेयार्थमाह--त इति ये शृदिणल्ेवणिक्ना एवमुक्तसमिदादि- तिरिष्टान्पश्वाभीन्विदुर्ये चामी वानप्रस्थाः अव्रणाद्नधिषता भ्रमधमेमाज्- निरताः संन्यासिनश्वारण्ये द्वीजनासंकीणे देशे श्रद्धपूैकं सत्यं दिरण्यगभा- ल्यं ब्रह्मोपासते उभयधा अधिरधिरमिमानिनीं देवतामातिवादिकीमभि- संभवन्ति भतिपन्न्ते ब्रह्मतित्संन्यासिनां तु तस्य पाणा उत्कामन्तीत्युक्त- त्वात्‌ नैषटि्त्रह्मचारिणां गुरुङलवासादेरततरमागंमतिपत्तिः स्म्ैते-- ‹अष्टारीतिमहस्रा्णां युनीनापरष्वैरेतसाम्‌ उत्तरेणार्यम्णः पन्थास्तेऽगमृततं हि मेभिरे' इति .. आचिषः सकाशादहरह्देवतामातिबादिकीमयिसं भवन्तीति प्रसेकं संबध्यते) अह आपुयैमाणपक्षं शु्धपक्षदेवतामापूर्यमाणपक्नायान्पण्मासावुदद््च- नादिर

क, इ. "णेयमाः

१४६ निल्यानन्दविरवितमिताक्षराख्यन्याख्यासमेता-- [पष्ठाध्याये-

दिय एति मापेभ्यो देवखोफं देवखोकादादि- यमादिप्यादैयुतं तान्वेदतान्पुरपी मानस एय ब्रह्मरोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां पुनरात्तिः ॥१९॥ अथ ये यन्नेन दानेन तपसा छोकाञ्चयन्ति ते धूममभिसंभवन्ति धूमाद्रा्िर रातरेरपक्षीय- माणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षि-

णाऽऽदिय एति मासिभ्यः पितृखोकं पितृरो- काचन्द्रं ते चन्द्र प्राप्यान्नं भवन्ति तार्स्तत्र देवा यथा सोमर राजानमाप्यायस्वापक्षीय-

मादिल्यः सूयं एति तान्पण्मासानुत्तरायणाभिमानिदेवतारूपान्यतिपद्न्ते मासेभ्य उक्तषण्मासेभ्यो देवलोकं तदभिमानिनीं देवतां देवखोकादादिलयं भसिद्धमादित्यद्रेदतं विद्यदभिमानिनीं देवतां तानद्युतान्वि्हेवतामाप्तान्मा- नसो ब्रह्मणा मनसा खष्टो ब्रह्मरोकवासी पुरुषः कथिदेत्याऽऽगल ब्रह्मरोका- न्भति गमयति नयति अत्र बहुवचनं तुपासनातारतम्येन सायुञ्यादयपेक्षया ते ब्रह्मलोकमामासतेषु ब्रह्मरोकेषु पराः परहृष्टाः सन्तः परावतः अद्षटन्ब्ाह्य- मानमितान्संबत्सराञ्शतसंस्याकान्वसन्ति तेषां पुनरस्मिन्कट्प आत्ति- रस्ति कटपान्तरे तवावरतनते तेषामिति माध्यंदिनादिश्चुतौ विशेषणात्‌ यद्वा तत्राऽऽतमैकयज्ञानोत्पस्यपेक्षयाऽत्यन्तमेवानावृत्तिरिलर्थः १५ `

एवं देवयानमार्गे ससाधनमुक्त्वा पितुयागमार्माह-अयेति। अथ पुनये नैष विदु; केवलकमिणो यज्ञेन दर्शपूणैमासादिना दानेन सत्पात्रादो द्रव्यलयागेन तवसा छृच्छचान्द्रायणादिना लोकान्पितृखोकाज्ञयनि पराश्रुवन्ति ते ततापिषा- धनमागेभूतं प्रमं धूमाभिमानिनी देवतामभिसंभवन्ति भतिषचन्ते ! धूमाद्रा्चि राजिदेवतां रात्रेरपक्षीथमाणपन्ष छृषणपक्षदेवतामपक्षीयमाणपक्षाचान्षण्मासान्द- क्षिणां दिशं भ्रल्यादिलयय एति तान्षण्मासदेवता वि गेषान्पतिपद्यन्ते तेभ्यो मासेभ्यः पितुरोकं पितृोकाचन्द्रं ते कभिणथन्द्रं भाप्यान्नं भवन्ति भोग्यलं मतिपयन्ते कथमि्यपेक्षायामाह- तानिति यथा यज्ञ ऋतिविजश्चमसस्थं सोमं राजानमाप्यायसाऽऽप्यास्याऽऽप्याय्य पुन; पुनराप्यायनं कृत्वाऽपक्षी

ब्राह्मणम्‌ ] शृहदारण्यको पनिषत्‌ २४७

स्वेर्येवमेनाऽस्तत्र भक्षयन्ति तेषां यदा तत्प्थ- वेयथेममेवाऽऽकाशमभिनिष्पद्यन्त जाकाशा- दायं वाये वटः एथिरषा ते ए्यिषीं प्राप्यत भवन्ति ते एनः पुरुषाग्नौ हूयन्ते ततो योषा जायन्ते रोका प्रद्युत्थायिनस्त एवमेवानुपरि- वतेन्तेऽथ एतो पन्थानो विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्‌ १६

इति ब्हदारण्यकोपनिषदि षष्ठाध्यायस्य द्वितीयं ब्राह्मणम्‌ >

यस्व पुनः पुनभेक्षगनापक्षयं हासं इत्वा भक्षयन्ति यथाऽयं दृष्टान्त पएवमे- वानन्नभूतां स्तत्र चन्द्ररोके छन्धश्चरीरानेतान्कभिण उपकरणभूतांस्तत्र सोम- रोके स्वकमानरूपफरदानलक्षणमाप्यायनं कृत्वा देवा; स्वनियोगकेरणेन श्रमरक्षणमपक्षयं छैन्तो भक्षयन्त्युपभुञ्ते सेवकमिव राजेल्यथः। एवं ते एवमेतद्विदुर्ये चामी यज्ञेनेल्ादिना चो भयमागेभतिपत्तिसाधनोक्टया पञ्चमं परं तेऽचिरभिसंभवन्ति ते धूममित्यादिना चोत्तरदक्षिणमागभदकशेनेन परथमं प्रभं निर्णीयेदानीमेतट्ोकमाश्निपकारमदकशेनेन द्वितीयतृतीयपश्चयोनिणेयमाह-- तेषामिति तेषां कर्मिणां यदा यस्मिन्कारे त्ज्ञादि पितृखोकपापकं कमे पये- वैति परिगच्छति क्षीयतेऽथ तदा इममेव भसिद्धमाकारशमभिनिष्पच्न्ते तच्छ- सीरारम्भककरमक्षयात्तदारम्भकीभ्रताः श्रद्धाश्ब्दवाच्या आपो विदीयमानां आकाशवत्सूक्ष्मभूताः सस्य आकाशं पराभवन्ति आकाशाद्रायुमितस्ततो भ्राम्यमाणं भतिपद्यन्ते बायोष्टि भ्रतिपचन्ते दृष्टे; पृथिवीं भाश्वन्ति ते कमिणः पृथिवीं प्राप्यान्नं भवन्त्यनेन व्रीह्यादिना सं श्टेषं भरा्रुबन्ति ते पुनः पुरुषाभ्रौ हता रेतोभूता योषा हुताः पुरुषाख्याः कमौनुतिष्ठन्तो भ्रियमाणः पुनरावस्यमाना इत्येवमेबानु वारंवारं घटीयन्रवश्चक्रीभूताः परिवतेन्ते परि- श्रमन्त्यनवरतमिदयथंः एवं स्थानद्रयमादरत्तिसदितयुक्त्वा स्थानान्तरमाह- अथेति अथ पुनय उत्तरं दक्षिणं चेत्येतौ पन्थानो ` विदुस्तत्मतिपत्तिहेतु- भूतं ज्ञानं वा कम वा नानुतिष्ठन्ति ते पुन; कीटा गोमयादित्सितस्थानेषु ` कमयो भवन्ति पतङ्ग भवन्ति यदिदं येदं दन्दशूकं दशनशीरं दं शमश्षक -

ख. ड. “ङश्च

२४८ निलयानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [षष्ठाध्याये-

यः कामयेत महत्राप्नुयामिस्युदगयन जाप्रयमा- णपृक्षस्य पुण्याहे _ हाद्शाहयुपसडत्रती भ्रूतव।दु- म्बरे क्से चमसे वा सवीषधं फरानीति संभूय परिसमुह्य परिरिप्या्िमुपसमाधाय परि स्तीयाऽऽतरताऽऽज्य सश्स्कृय पुश्सा नक्षत्रेण मन्थ

पञ्मगादि दृश्यते तत्सर्ष यथाकमं तास्तम्येन भवन्तीति कष्टा दीय गतिस्त- स्मात्सदेवानुष्ैयम्‌ तथाच परखोकगतानामाकाशा'देद्ररा पुनराडहत्तिकथनेन द्वितीयततीययश्नौ निर्णीतावित्यथेः १६

इति ब्ृहदारण्यकञ्याख्यायां मिताक्षराख्यायां षर्ठाध्याये द्वितीय बाद्यण्म्‌ २॥

अभैतदक्षिणमागेा पिहेतुभूतकमं पाधनीभूतवित्तोपायभूतमपरत्यवा यद्रारकं श्री- मन्थाख्यं कम साधिका्यादि कथयितमिदं ब्राह्मणं प्रवतैते-स इति। यः कभौधिकरतो दी प्राणविन्पहन्पदखं भःशरुयां पहान्स्यामिति कामयते उदग- यन उदगुदीषति,) आदिलयस्यायनं गमनं यस्थिन्कारे उदगयनस्तसिमिस्तत्रा- प्यापुयंमाणपक्षस्य शुद्धपक्षस्पर पुण्याहे पुण्यदिवसे कमैसिद्धिकरे यस्मिन्कम चिकीषितं ततः भाक्पुण्याहमेवाऽऽरभ्य्‌ द्वादशाहं द्वाद शदिबसपयन्तमुपसदत्रती भूत्वोपसदो अ्योतिष्टोम इष्टितिरोषास्तायु यद्व्रतं स्तनोपचयापचयाभ्यां पयोभ- क्षणादिरूपं तत्केवलमुपचयादीतिकतंव्यताशृन्यं पयोभक्षणादिमात्रं विद्ते यस्य स॒ उपसद्व्रती भरत्वदुम्बरटक्षमये कथंभूते कंसे कंसाकरे बर्ुखाकारे चमते चमसाकारे वा पत्रे सवँषधं सवांसामोषधीनां वक््यपाणव्रीह्या दि धान्यानां समहं स्वोँषधं फलानि यथासंभवमभक्ष्यादिवजितानील्येवमादि संभरणीयं संशय परिपमुद्योपटिप्येत्यादिभूसंस्कारं कृत्वा तत्राभ्निमुपसमाधायेत्येकवचनस- माघानादिश्रवणात्स्मातेमेवाऽऽवसथ्याभि संस्थाप्य तस्य परितः भागग्रासुद- गब्रान्वा दमोनास्तीयाऽऽस्तीर्थत्यादिस्वग््योक्तं स॑ इत््ाऽऽद्दि तिकर्तन्यता तयाऽऽहृताऽस्य कमणः स्मार्तसवार्स्थाखपाकोक्तेतिकर्तग्यतयाऽऽज्यं विराप- नादिना संसृ वक्ष्यमाणेध्मानां चाऽऽधानादिकं कत्वा कदेल्यत आह- पुंसेति पुंसा पुनान्ना दस्तादिनक्षत्रेण युक्तोक्तपुण्याहे मन्थं वश्ष्यमाणस्रेनो-

ब्राह्मणम्‌ ] बृहदारण्येकोपनिषत्‌ ` | २४९

सनीय जुहोति यावन्तो देवास्खयि जातवेद- स्तियंञचो घ्रन्ति एरुषस्य कामान्‌। तेभ्यो ऽहं मा- गेयं जुहोमि ते मा तूपराः सवैः कामैस्तर्पयन्तु स्वाहा। या तिरश्ची निपद्यतेऽहं विधरणी इति तां त्वा एतस्य धारया यने सध्राधनीपहध् साहा ॥१॥ ज्येष्ठाय स्वाहा ब्रेष्ठाय सखाहेयग्रौ हता मन्थे सश्सरवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेयग्मो हृत्वा मन्थे सश्सरवमवनयति वाचे स्वाहा प्रतिष्ठाय स्वाहेययौ हत्वा मन्थे सर सवमवनयति चष्षुषे स्वाहा संपदे स्वाहेयग्नौ

हुत्वा मन्थे सर स्वमवनयति श्राय स्वाहाऽ5-

1 कसर्वोषधादीनां दिष्टं तेषां तथाकतैव्यतेन वक्ष्यमाणत्वादक्ते कंसे चमसे वा षक्ष्यमाणद्‌धिमधुष्तेरुपसिच्य वक्ष्यमाणोपमन्थिनीदयमध्य एकया मन्थिन्यो- पमन्थ्येवंभूतं मन्थं संनीयपरेः खस्य मध्ये दृध्िणाधिते देशे संस्थाप्य वष्यमाणोदुम्बरेण सुषेण संर्छृतमाञ्यं दीत्वा वक्ष्यमाणैर्मत्ेहोति जहुयात्‌। ते कं इति वीक्षायामाहृतिद्रयाङ्गभूतं मव्रद्यं देवतापार्थनाथकं तावदाह-या- वन्त इतिं जातं जातं वेत्ति जाते जाते भाणिनि जाठरत्वेन विद्यत इति वा जातवेदास्तस्य संबुदधिर्भो जातषेदस्त्वयि त्वदधीना यावन्तो देवास्ति- यश्चो वक्रमतयः सन्तः पुरुषस्य मम ॒कामानमीष्सितार्थान्छन्ति प्रततिव- मन्ति तेभ्यो देवेभ्योऽं भागषेयमाञ्यमागं ज्होमि त्वय्यप॑यामि ते त॒ देवासतृप्रा भूत्वा सर्वैरपि कामेः पुरुषार्था मां तर्पयन्तु भीणयन्तु स्वाहेति प्रथमाहुतिमक्षेपमच्रः भो जातवेदो या देवता तिरथी तिरोऽश्तीति तिरश्ची छटिख्मतिभूत्वाऽमेव विधरणी सर्वस्य धारयिक्रीति मतवा त्वा त्वां निपद्यते त्वामाभित्य बतेते तां संराधनीं सर्वसाधनं देवतामर घृतस्य धारया यने स्वाहैद्याहुतिद्रये संस्तवाषनयनं करैन्यमश्चतत्वादि- त्यथः १॥ | | | अथ षटूदरदाहुती; मरतिदरदं सं्वावनयनयुक्ताः समच्रा आह ञ्येष्ठाय स्वाहा अष्टाय स्वाहेलयभर हुत्वा संस्रव दुवावटिप्तमाञ्यं मन्ये पूर्वो

२५० नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [ षषठाघ्याये-

यतनाय स्वाहेयभ्नौ हसा मन्थे सश्सवमवन- यति मनसे स्वाहा प्रजायै स्वहियग्रो हा मन्ये सभ्सरवमवनयति सेमे स्वहियग्र हतवा मन्थे सरसरवमवनयति अग्नये खहिय्नौ हतवा मन्थे सरसषवमवन- यति सोमाय स्वाहेव्यय्यो हृत्वा मन्थे सर स्व- मवनयति भृः स्वाहैत्य्मो ह्वा मन्थे सर सृवमवनयति युवः स्वाहेययो हवा मन्थे सश्सवमवनयति खः स्वाहेयग्रो हुवा मन्थे श्सवमवनयति मूर्भुवः खः स्वाहेयग्रो हुत्वा मन्थे सश्सरवमवनयति ब्रह्मणे स्वाह. य्न हला मन्थे सश्सरवमवनयति क्षत्राय स्वाहे्यय्रो ह्वा मन्थे सश्स्षवमवनयति मूताय स्वाहेत्यग्नौ हवा मन्थे सश्सवमवन- यति भविष्यते स्वाहेप्य्नो हा मन्थे सर- सवमवनयति विश्वाय सखाहेदयग्रौ हषा मन्थ शस्लवमवनयति सवाय स्वहित्यय हृता मन्थे सर्रवमवनयति प्रापतये स्वाहेत्ययरौ हुत्वा मन्थे सरस्ञवमवनयति क्तेऽवनयति ऽबनयति सिशवदित्यारभ्य रेतसे स्ादेल्ौ इत्वा मन्ये सस्सवमव- -नयतीत्यतः भाक्तनेन तद्ारभ्याऽ5 तृतीयकण्डिकासमपे्चतुदलाऽऽहुतीः पलेकं संक्चवावनयन-

युक्ताः समन्रका आह--रेतसे स्वाहेत्यादिना एतच्च मन्थद्रव्यं द्वितीययोपम- न्थिन्या पुनम॑न्थनीयं तस्या अन्यत्र बिनियोगादश्॑नादिति बोद्धग्यम्‌

ब्राह्मणम्‌ | बृहदारण्यकोपनिषत्‌ २५१

जथेनमभिमृशति भ्रमदसि जवरूदति पूर्णमसि प्रस्तवब्यमस्येकसभमपि रहिङतमसि रिक्रिय- माणमस्युद्धीधमस्युद्रीयमानमपि श्रषितमपि प्रतयाश्नावितमस्यद्र संदीप्तमसि विप्रपि प्रभू- रस्यन्नमसि भ्योतिरसि निधनमपि संवर्गो सीति ¢ अथेनम॒द्यच्छयामर्स्यामर हिते महिस हि राजेशानोऽधिपतिः माः राजेशानोऽपिपतिं करोखिति 4

अथेवमारोडनानन्तरमेनं पर्थं हस्तेनाभिमृशत्यभिमर्शानं कुर्यान्पन्रं पटंस्त- दयं स्मरन्‌ कोऽसौ मच्र इत्यत आह-्रमदसीति हे मन्थ तव॒ चल- मात्पकपाणदेवतात्मकत्वात्तद्रपेण त्वं भ्रमदसि अभिरूपरेण तव॑ ज्वख्दसि ¦ ब्रह्मरूपेण तवं पुणंमति नभो रूपेण सं भरस्तन्धं निष्क्रियमसि या खस्वेका सभा जगदातिपका सा त्वदात्मिकैवेति त्वमेकसभमसि यन्ञारम्भे भस्तोत्रा -यद्धिकृतं तमसि तेनेव यज्ञमध्ये दिक्रियमाणं त्वमसि ! यज्ञारम्भ चद्वातृषृतमुदरीथं तवमसि तेनैव यज्ञमध्य उद्वीयमानं त्वमसि अध्वयुणा श्रावितमाश्रावितं त्वमसि आ्रीधेण त्वं परत्याश्रावितमसि आद्र मेषो- दरे बिथुद्रूपेण त्वं संदी्रमसि। वित्रिधं भवसीति. बं विधरर्व्यापकोऽसि भाग्य- . रूपेण त्वं पथः समर्थोऽसि भोरयरूपेण सोमात्मनाऽवस्थितत्वा्वमन्नमसि भोकृरूपेणारन्यात्मना त्वं ज्योतिरपि कारणत्वासरमध्यात्माधिदैवयोनि- धनं खयस्थानमसि वागादीनामगन्यादीनां संहरणत्वाखं संवर्गोऽ- सीति ४॥ | ` अथैवमभिमर्नानन्तरमेनं मश्रपएूतं मन्थं सचमसमुद्यच्छति हस्ते श्रहाति तन्मश्रमाह-आमंसीति हे मन्थ त्वमामंसि, आसमन्ताद्धावेन स्वं जानासि। बयं ते तव महि महत्तरं रूपमामहि मन्यामहे जानीमः; हि भाणस्तवं रजा केवरं राजैवापि त्वीश्ान ईशानशक्तिमचेऽपि राजकृमारवन्न परतन्रः कित्वधिपतिः स्वतश्रः। एवंगुणविरिष्टः राजेशानो भवान्मा माम- भिपति तथाभूतमेव करोंखिति ५॥

१क. घ. ड. "तकः ख. संव

२५२ निलयानन्दिरवितमिताक्षराख्यव्याख्यासमेता-- [षष्ठाध्याये

अथेनमाचामति तस्सवितुर्षरेण्यम्‌ मधु वातां ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्वोषधीः भूः स्वाहा भर्गो देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः मधु दोरस्तु नः पिता श्रवः साहा धियो यौ नः प्रचोदयात्‌ मधुमान्नो वन स्पतिमंधूमो अस्तु सूयः माध्वीर्गावो भवन्तु नः। स्वः स्वाहेति सवौ साविन्नीमन्वाह स्वाश्च मधुमतीरहमेषेद्‌€ सै मरयासं पर्भवः स्वः स्वाहे्यन्तत जाचम्य पाणी प्रक्षाल्य जंषनेनाभनि प्राकिशिराः संविश्चति प्रातरा-

अथानन्तरमेन हस्ते ग्रहीतं मन्थं प्रास्तचतुष््यं कृत्वा पएृथकपृथक्संस्थाप्य भथमग्रासमाचापति भक्षयति तन्मन्नमाह- तदिति सविः सेभस्तवहेतो- स्तद्ररेण्यं वरणीयं वाता वायुपमेदा मधु सुखमूतायत ऋलायन्ते वान्ति सिन्धवो नद्यो मधु मरधुररसानक्षरन्ति सरवन्ति ¦ ओषधीश्च . नोऽस्मान्पति पाध्वीमेधुररसाः सन्तु भूभूरछीकः स्वाहेति मत्रेण परथमं ग्रासं भक्षयित्वा भगस्तेजो देवस्य श्योतनवतः सवितुधीमहि चिन्तयेमदि नक्तं राजिरताप्यु- षसो दिवसा मधु भ्रीतिकराः सन्तु } एथिव्या मातुः संबन्धि पार्थिवं रजो मधुपदनुदरे्छरपस्तु यौ वलोकः पिता नोऽस्माकं मधुकरोऽस्तु। भुवयैवर्छोकः। स्वाहेति द्वितीयं ग्रासं भक्षयित्वा यः सविता नोऽस्माकं पियो बुद्धीः श्ुभविः षये प्ररयेत्तस्य तद्ररेण्यं भर्गो धीमहीति पूर्वेण: संबन्धः ¦ वनस्पति; सोमो नोऽ- स्माकं मधुमानयुदरेगकरोऽस्तु सूयश्च मधुमानस्तु सोऽस्माकं गावो रश्मयो दिशो वा माध्वीः सुखकरा भवन्तु स्वः स्वर्छोकः ! स्वाहेति मत्रेण तृतीय ग्रासं यक्षयिस्वा सर्वा सावित्रीं गायत्रीं स्वाथ मधुपत्तीरकत्वाऽनु पश्चादह- पेवेदं स्व भयासमित्याह बदेत्ततो भूभुवः स्वः स्वाहेति सिरवरशेषं यथा स्यात्तथा चतुथं ग्रासं भक्षयेत्‌ पात्रं परक्षास्य तदुदकमपि पिकेत्‌ \ अन्ततो भक्षणान्त आचम्याऽऽचमनं. कृत्वा पाणी. हस्तो प्रक्षाल्य श्ुद्धाचमने भिधाय ज्ञघनेनाभिभमेः पश्चिमतः पराकशिरा रायौ संरिशति शयीत ततः प्रात"

व्नाक्षणम्‌ ] बदारण्यकोपनिषत्‌ २५१

दियमुपतिषते दिश्चामेकपुण्डरीकमस्यहं मनु- ष्याणामेकषण्डशीकं भूयासमिति यथेतमेय जघनेनापिमासीनो वश्शं जपति £ तर हैतमुद्वाखक आरूणिर्वाजप्तनेयाय यानज्नव- ल्कयायान्तेवा पिन उक्त्वोवाचापि एनः

्ुष्के स्थाणौ निषिच्चेञ्जायेरन्छाखाः प्रर. हेयः पराशानीति एतय हैव वाजस- नेयो याज्ञवल्क्यो मधुकाय पेङ्गयायान्तेवासिन ` उक्त्वोवाचापि एनः शुष्के स्थाणो निषि-

कि ®

घेन येरञ्छाखाः प्ररोहेयुः पलाशानीति ॥<॥ एतमु हैव मधुकः पेङ्यश्रूकाय भागवित्तयेऽ- न्तेवामिन उक्लवोवाचापि एन शुष्के स्थाणौ निषिञ्चेजायेरन्छाखाः प्ररोहेयुः परा- शानीति ॥९॥ एतमु हैव चरो भागवित्तिजा-

ध्यापू्वकं भातसदयसमय आदिं वीक्षमाणस्तमुपतिष्ठत उपस्थानं मत्रेण प्रत्‌ तन्मश्रमाह- दिशामिति हे सूये यथा त्वं दिशामेकपुण्डरीकमखः -श्रेष्ठोऽसि तथाऽहं मनुष्याणामेकपुण्डरीकयुक्तार्थं भूयासं भवेयमिति मन्रेणो- व्थानानन्तरं पूर्व क्षयनाद्ययेतं गतं तथैत्य गत्वा जघनेनाभिमधरेः पधिमदेश [सीन उपविष्टः सन्वंशमेतद्विद्योपदेशकाचायैपरम्परालक्षणं जपति जपेत्‌ ।६॥ तद्रंशमाह-तमिति। तं मन्थमेतमुक्तकतैग्यताकं हइ किङारुणस्यापल्यमारुणिः हाङकनामा वाजसनेयाय याज्ञवर्क्यायान्तेवासिने शिष्यायोक्त्वोपदिदयो- च्योक्तवान्‌ किमपि चयः भराणोपासक एनमुक्तविधया संस्छृेतं मन्थं द्धे शष्के स्थाणौ दक्षे निषिश्ेत्यकिपेत्तदि तस्मिन्स्थाणो शाखा अत्रयवा येर्चत्पथेरन्‌ पलाशानि पर्णानि परोहयुरुद्रच्छेयुरत इदं कमे धुवफ- सिति स्तुयते ७॥ [ तथेतमु दैव वाजसनेय इत्यादितमेतदि लयतःपाक्तनवेशलनपसमाप्रिकमिदं

२५४ नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [षष्ठाध्यये+

नकेय आयस्थणायान्तेवासिन उक्लोवाचापिय एनर शुष्के स्थाणो निषि्चेनायेरज्छाखाः प्रर- हेयुः पराश्चानीति ॥१०॥ एतमु हेव जानकि- रायस्थणः सयकामाय जाबारायान्तेवासिन उकलोवाचापि एनः शुष्के स्थाणो निषि- घेजायेरज्छाखाः प्रादयः पलाशानीति ॥११॥ एतमु हैव सयकामीं जाबाखोऽन्तेवासिभ्य उक्त्वोवाचापि एन शुष्के स्थाणां निषि- ञ्चजायेरन्छाखाः प्ररोहेयुः परश्चानीति तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात १२ चतुरोदुम्बरी भवयोदुम्बरः सुवं ओदुम्ब- रश्चमस ओदुम्बरं इध्म ओंदुम्बयां उप- मन्थन्यो दश अ्राम्याणि धान्यानि मवन्ति ब्रीहियवास्तिरूमाषा अणुप्रियंगवो गोधूमाश्च कमं तद्विधासंमदानमाह- तमिति तदेतन्पन्थविज्ञानमपुत्राय पुत्रेभ्यो ग्यतिरिक्ताय वाऽनन्तेवासिने वा गिष्यग्यतिरिक्ताय कस्मेविदपि व्रयान्ना पदिशेदिद्यथः ९॥ १० ११॥ १२॥ सर्वोषधसेन सामान्यत उक्तं विरोषतथ वक्ष्यमाणत्वेन स्थितं सर्वमाह- ष्वतुरिति। उदुम्बरस्य विकार ओंदुम्बरशतुधतुःसंख्याको भवति तदेवाऽऽह -- ओवम्बरः खुब ओदुम्बरथमस ओदुम्बर इध्म ओदुम्बया उपम॑न्थन्यावि त्येतत्मसिद्धाथकम्‌ मन्धोपादानभरूतानि ग्राम्याणि धान्यानि दशेति धिक चणं नियमार्थं सन्यव्याद्र्यर्थमतोऽधिकग्रहणेऽप्यदोषः कानि तानील्यत आह व्रीहियवास्िखमाषाः परसिद्धाः अणमोरियंमिति विन्ध्याचटपरदेशे मसिद्धम्‌ मियंगवः कङ्शब्दवाच्यत्वेन गुजेरदेशे परसिद्धाः ` गोधूमाश्च

१. भ. घ. "मन्थिन्याः। २ख. घ्‌, ड, "य इति

ब्राह्मणम्‌ ] बृहदारण्यकापनिषद्‌ ` २५५

मसुराश्च खल्वाश्च सखर्ञ्ुरश्च तान्पिश- न्दृधनिं मधुनि धरत उपसिञ्चत्याज्यस्य जुहाति १३ इति ब्रृहदारण्यकोपनिषदि षष्ठाध्यायस्य ततीयं माह्मणम्‌

एषां वे भरतानां एथिवी रसः एथिव्या आपोऽपामोषधय ओषधीनां उष्पागि पुष्पाणां फरखानि फखानां परुषः पुरुषस्य

रेतः १॥ सह प्रजापतिरीक्षां चक्रे ह~ न्तास्मे प्रतिं कल्पयानीति स॒ श्ियर सदने ता हछष्रवाऽ उपास्त तस्मा-

मसूराश्च प्रसिद्धाः खस्ाश्च निष्पावा वहटश्चब्द वाच्याः खलक्कुखः कुङ- त्थाः तानेतान्वीह्यादीन्करतपिष्ठान्पात्रे निक्षिप्य दधिमधुधूत उपसिच्याक्ता- सटृत्वाऽऽज्यभागान्तं स्वश्हयो क्तषिधिना ृत्वाऽऽञ्यस्याऽऽहुतीजहोदयेतप्पूर्वो- कतेन सहास्य संबन्धं द्योतयितुमुक्तमिलयथेः १३ इति ब्हदारण्यकन्याख्यायां मिताक्षराख्यायां षष्ठाध्याये तृतीयं बाह्मणम्‌

एवं भ्राणोपासकस्थ वित्ताथिनः शरीमन्थाख्यं कर्मोपदिहय तस्येव विशिष्ट पुत्राथिनः पुज्रमन्थाख्यं कमे वक्तयुत्तरं ब्राह्मणं प्रबतेते तत्राऽऽदौ पुोत्प- त्तिरैतुरेतो बीजं स्तोतुमाह-एषामिति एषां वै सिद्धानां चराचराणां भूतानां पृथिवी रसः; सारभरता मधुब्राह्मणे तत्कारणतोक्तेः पृथिव्या आपो रसोऽप्स््ोतं चेत्यपां पृथिवीकारणत्वोक्तेः अपामोषधयो रख ओषधीनामप्कायेखात्‌ तथौषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतो रसः |

हेति भरजापतिषिराडात्मा देक्षामारोचनां चक्रे तवान्‌ कथम्‌ हन्तास्मे सवेसारभ्रताय रेतसे योग्यां मतिष्ठां करपयानीति विचार्य भना- पतिः च्ियं पत्नीशब्देनोक्तां शतरूपाख्यां समृजे तां सृष्ट भरजापतिरषः- पदेशे योन्यार्य उपास्त मेथुनारूपसुपासनं कृतवान्यस्मात्तस्मादद्यतनोऽपि

२५६ निलयानन्दविरयितमिताक्षराख्यव्याख्यासमेता-- [षष्ठाध्याये

त्पियमध उपासीत एतं प्राञ्चं प्रावाणमा- तन एव समुदपारयत्तेनेनामभ्यस्टजत्‌ २॥ तस्था वेदिरूपस्थो रोमानि वर्हिश्वर्माधिषवणे समिद्धो: मध्यतस्तौ मुष्कौ यावान्ह वे वाजपेयेन यजमानस्य रोको भवति तावाः नस्य रोको भवति एवं विहानघोपहासं चरयासार श्षीणाः सुकृतं वड्क्तेऽथ इद्‌- मविदानधोपहासं *चरस्यस्य शियः सुकृतं ञ्जते ३॥ एतद स्म वे तदिदानुदाङ्क

[208 अणा सियमधःपदेशेऽवाच्यकरमेणोपासीत नन्वेतक्किमथं विधी यतेऽस्य खमभावत एव परापतत्वादित्यतोऽत्र वाजपेयदृष्टिकरणाथंमिति तत्साधम्येमाह--स इति पटयुक्मणि मत्तः काम्यात्मनः स्वीयमेवेतं भाश्च मागश्वमानं ्रावाणं सोमाभिषवोपलस्थानीयं प्रजननेन्द्ियं समुदपारयदुत्पूरितवान्ख्नीग्यज्ञना- भिमुखं कृतवांस्तेन पाषाणवत्कठिनेनैनां स्ियमभ्यसृजदभिसमन्ततो मुहुमुहुः संसग तवान्‌ २॥

तस्याः लिया उपस्थ एव वेदिः पसिद्धसाधम्यात्‌ तत्स्थानि रोमानि बहिः योनिस्थचर्माऽऽनड्हं चमे तौ तत्स्थो पुरुषस्य दक्षिणोत्तरौ म॒ष्कौ हेषणावधिषवणे ` दक्षिणोत्तरे सोमाभिषवफरके इत्यन्वयः स्ीव्य- ञज्जनस्य मध्यतो मध्यदेशः समिद्धो दीप्रोऽभिः अस्पिन्वाजपेयदृष्टिकरणे किं स्यादित्यत आह--स इति प्रसिद्धो यावत्परिमाणो रोको बवाज- पेयेन यजमानस्य भवति तावानस्यैवमवाच्यकर्मोपासितुरखको भवति किच। एषं यथोक्तं वाजपेयसाभ्यमस्य कमेणो विद्रानधोपहासमवाच्यं कमे चरत्यतुतिष्टति स्रीणां सुतं शुभं कम ड़ आवजयति स्वीकरोति अथ पुनर्योऽस्य वाजपेयसंपन्नतवं रेतसः सारतमत्वं चाविद्रानधापहासं चरदय- स्याषिदुषः सुशृतं खियो एञ्जत उपयुञ्जते

अविदुष एतद्वहितमित्यज्ानेकाचायंसंमतिमाह- एतदिति उदारक

# चरग्याऽस्येति भाष्यानुरोधेन पाठः

ब्राह्मणम्‌] बृहदारण्यकोपनिषत्‌ | १५७

आरुणिराहेतद् स्म वै तदिदान्नाको मौद्रस्य

जाहेतद स्म वै तदिहन्कुमारहारित्‌ जह

बहवो मय ब्राह्मणायना निरिन्द्रिया विभु

तीऽस्माह्टाकासय।न्त इदमविदारसोऽधोप-

हासं चरन्तीति बहु वा इद सुप्रस्य वा जाग्रतो

वा रतः स्कन्दति ¢ तद्मिमृशेदनु वा

मन्येत यन्मेऽद्य रेतः एषिवीमस्कान्त्ीवदोप-

धीरप्यसरद्यदपः। इदमहं तद्रेत आददे षनमामे-

विन्दियं पुनस्तेजः पनर्भगः। पुनरिर्धिष्ण्या आरुणिहै तदेतदवाच्य॑ कम वाजपेयसंपन्नं विद्रानाह स्म तथा नाको मोद्धल्यः कुमारहारितश्चाऽऽह स्म किमू बहवो मया मरणधमांणो मनुष्या ब्राह्यणा अयनं येषां ते ब्राह्मणायना ब्राह्यणजातिमा्रोपजीचिनो बाद्यणा- भासा निररिद्िया विश्िष्टन्दरिया षिसुदेतो विगत्पुण्याः सन्तोऽस्माल्योका- सखयन्ति पररोकभ्रष्टाः सन्तो नरकं गच्छन्ति। के ते। ये पञ्चुकर्माण इदं वाज- पेयसंपन्नत्वमविदरं सोऽविजानन्तोऽधोपहांसं चरन्तीति भरीमन्थकमे कत्वा पलन्या ऋतुकाले ब्रह्मचर्येण प्रतीक्षमाणस्य सुप्रस्य जाग्रतो वा रागबाहुस्याद्वहु वा स्वस्यं वा यदिदं रेतः स्कन्दति निःसरति ४॥ . तदा तत्न रेतो हस्तेनाभिगृरेत्स्पृशेदनु पश्चान्मत्रयेच्च वाशब्दोऽ चार्थः तन्मन्नमाह--यदिति मे ममा्यापाप्तकारे यद्रेतः पृथिवीं भ्रलस्का- न्त्सीत्स्कननमासीद्यदोषधीः मरति पुतरेमप्यसरदगमद्यच्ापः स्वयोनि परति गतमभूत्तदिदं रेतः संपत्यदहमाददे श्ह्णामीति मन्रेणानामिकाङ्घष्टाभ्यामादाय ग्रहीत्वा श्चवो स्तनौ वाऽन्तरेण श्रुवोः स्तनयोव मध्ये निमृज्याह्टेपयेदि- ल्यन्वय‡ केन मत्रेणेत्यत आह-पुनमांमिल्यादिना रेतोरूपेण `बहि- निगेतमिन्द्रियं पनर्मा भलयैतु समागच्छतु तेजस्त्वगगता कान्तिः साऽपि रेतोनिगंमनान्निगेता पुनमामैचित्यनुषङ्गः तथा भगः सौभाग्यं ज्ञानं वा पुनरायातु अभि्धिष्ण्यं स्थानं येषां देवानां तेऽभ्रिधिष्ण्या देवाः

खकः

११, घ, इ. प्रयेतु ३३

५८ नित्यानन्द विरचितमिताक्षराख्यव्याख्यासमेता-- [षष्ठाध्याये-

यथास्थानं कलपन्तामिरयनामिकाङ्कष्टाभ्यामा- दायान्तरेण स्तनौ वा श्रुवौ वा निमृज्यात्‌ ५॥ अथ यद्युदक आत्मानं पश्येत्तद्भिमन््रयेत मयि तेज इन्द्रियं यशो द्रविण सुकृतमिति श्रीह बा एषा प्वीणां यन्मरोदहासास्तस्मान्म- ोहाससं यश्चसखिनीममिक्रम्योपमन््रयेत ॥६॥ सा चेदस्मे दद्याकाममेनामवक्रीणीयास्ा चेद्स्मे नैव द्द्यात्काममेना यष्टा वा पाणिना

[ ०९ ®

वोपहयातिक्रामेदिन्व्रयिण ते यश्चसा यश्च

रेफण्छान्दसः ते देवास्तदरेतो यथास्थानं कटपन्तां कस्पयन्तु) इतिशब्दो मच्र- समाधिद्योतक इत्यथः

निपित्तान्तरे भायश्ित्तकथनार्थोऽथदाब्दः यदि कदाचित्ममादत उदके रेतःसिक्स्वस्याऽऽत्माने छायां परयेत्तदा तदुदकमभिमन्नयेत तमन्न- माह-मयीति इन्धियं रेतो मय्यरित्वित्यध्याहारः। किलक्षणमिन्दरियम्‌ तेजो विज्ञानं यशः कीतिद्रविणं वित्तं सदतं सत्कर्मेति एतानि विशेष णानि तु तादृग्गुणपुजोत्पादनहैतुत्वात्‌ इतिशब्दः पवंवत्‌ अथ यस्यां पुत्रो जनयितव्यस्तां स्तौति- श्रीरिति स्वीणां मध्ये हैषा पत्नी श्रीरणाव्या यद्य- स्मान्मछोद्रासा उद्रतमल्वद्रख्वा तस्मात्तां मटोद्राससं यशस्विनीं कौतिमर्तीं वक््यमाणजिरात्रत्रतं इत्वा चतुर्थेऽदहि स्रातामभिक्रस्याभिगम्येदमचाऽऽवाभ्यां कायं यद्विरिष्पुत्रोत्पादनमिदयभिपन्नयेत कथयेत सा चेदस्मै कामाङ्लाय मैथुनं कु ददात्तदेनां स्वभार्यां कामं यथा- मिरषितभोग्यादिभिरवक्रीणीयाद्रशीढुर्यात्‌ एवमपि सा चेदस्मै पशुकमं कतीमवकाशं नेव दद्यात्तदेनां भार्यो यथवा दण्डेन पाणिना हस्तेन वोपहत्य संताड्य कामं यथेष्टमतिक्रामेद्भिगस्छेत्‌ एवं बलात्कारासंभवे पुनरूपायान्तर- माह--रन्दरियेणेति शप्स्यामि त्वां दुभेगां करिष्यामीति भख्याप्येन्दरि- येण पञ्चमेन्द्ियेण यशसा यश्ोदेतुना छृत्वा ते तव यदो यशोहेतुपुत्रो-

गि 1

१६... (तुभूतपु

क्मणम्‌ | बहदारण्यकोपनिषत्‌ २९५९

आदद्‌ इत्ययशा एव भवति ॥७॥ सा चदस्मप द्ुच्ाददश्रयण यस्मा यश जाद्‌ (~ (^~ (~ वृ धामीति यशखिनवेव भवतः ॥८॥ . १० > < क, यामिच्छेकामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुख संधायोपस्थमस्या अभिमृश्य जपे- दङ्ग(द्द्गत्समकवास् हृद्यादधजायर् सत्वम- ङ्कषायागमस दग्यर्विद्धामव माद्यमाममरू मयीति ९॥ अथ यामिच्छेन गम दधीतेति तस्यामथ॑ नेषए्ठाय म्रुखेन मख सधायाभिप्रा- रा + वास = प्यापान्यादश्रयणत रतस्ासरत ञादद्‌ ईयरता तकरं रेतोऽहमाददे शृहामीति मत्रेण शयेत्‌। सा चैव॑ दप्ना सलययज्चा पुजेच भव्ति एवं शापभयात्सा चेदस्मा अवाच्यं कमे कतैमवकासं दचात्तदा सेन्द्रियेणोक्तलक्षणेन ते तव॒ यश्च॒ आदधाम्यारोपयामीलयनेन मत्रेण निवतिते सति यश्चस्विनातरेवोभावपि भवत इत्यथः अथ या भतुद्रषेणी भवतति तस्यास्तद्विषये भीतिसंपच्युपायमाह-स पूर््ोक्तमन्थक्रमण्ययिकृतः कामीयं मा मां कामयेताभिषेतेति यौ याभिच्छत्तस्यां योनावरं प्रजननेन्द्रियं निष्ठाय निक्षिप्य श्वीमुखन सह खं संधाय मेखयित्वा तस्या उपस्थं पाणिनाऽभिपृश्य स्पृष्टा जपेन्मच्रम्‌ 755ह--अङ्गादिति दे रेतस्त्वं मदीयात्सवैस्मादङ्गास्सं भवसि सयुत्पद्यसे [षतश्च हृदयान्नादीद्रारेणाधिजायसे परकठी भवसि एवंविधः स॒ स्वमङ्गानां यो रसोऽसि अतो दिग्धदिद्धामिव विषटिप्नश्रविदां मृगीमिवेफामप यां मयि विषये माद्य मदुक्तं कुरु मद्रशां विद्यथः अथज्ञब्दः कामनान्तरोपक्रमाथः यौवनादिभरंश्ञभयाां स्वभार्यामिच्छे- दधीत धारयेदिति तस्यामथंमिल्यादि पूवेवत्‌ अभिपाण्यापान्या- कमेकाछे पथमं स्वीयपुस्तवदरारा तदीयस््रीत्वे बायुविस्जनरूपमभिभराणनं 7 तेनेव दारेण तदादानलक्षणमपाननं कुर्यात्‌ तन्मत्रमाह- {येणेति इन्द्रियेण रेतसा ते रेत आदद इत्यनेनेव मन्रेणेवं कृते सत्यरेता

२६० नित्यानन्दविरचितमिताक्षराख्यव्याख्यासमेता-- [षष्ठाध्याये-

एव भवति १० अथ याभिच्छेदधीतेति तस्यामर्थं निष्ठाय मुखेन मुख संधाया- पान्याभिप्राण्यादिन्दरियेण ते रेतसा रेत आदधामीति गभिण्येव मवति ११॥ अथ थस्य नायाये जारः स्यात्तं चेदहिष्यादामपा- त्रेऽगिशपसमाधाय प्रतिलोम शरबरहिस्ती- त्वा तस्मिन्नेताः रारमृष्टीः प्रतिरोमाः सपि- पाऽक्ता उहयान्मम समिदधेऽहोषीः प्राणा- पानो आददेऽसाविति मम समिदेऽ होषीः पुञ्रपशभ्स्त आददेऽसाविति मम समिद्ेऽहौषीरिष्टसुकृते त॒ आददेऽसाविति

एव सा भवति। १०॥ |

अथ गर्भ दीतेति याभिच्छेक्तस्याम्थमित्यादि पूवेबदपान्याभिपराण्या- स्स्वकीयपश्चमेन्दियेण तदीयपञ्चमेन्द्रियाद्रेतः स्वीषत्य -तत्पुोत्पत्तिसम्थं कृतमिति मत्वा स्वकीयरेतसा सह ॒तसिमिनिक्षिपेदि ्येतादशमपाननपुवकम- मिपाणनं कर्मन्दियेण रेतसा रेत आदधामीलयनेन मन्रेणेवं छते सति सा गमि ण्येव भवति ११॥

` अथ यस्य गृहिणो जायायै जायाया भायोया जार उपपतिः स्यात्तं चेज्नारं स्वाभाविकः पतिष्िष्यात्तदाऽऽमपामेऽपकमृन्मये भाजन उड्ेखनादिपश्चभुसं- स्कारपूर्मकमम्निएुपसमाधाय परतिखोमं दक्षिणाग्रं पथिमाग्रं वा यथा स्यात्तथा शर मय॑ बहिस्तीत्वी ऽऽस्तीयं तसिमन्न्रावेताः प्रसिद्धाः शरभरष्ठीबणेषीकाः मतिमा विपरीताग्राः सपिषाऽक्ता घृताक्ता जुहुयात्‌। तन्मच्रमाह-- ममेति मम स्वभूते योषाप्रौ यौवनादिना समिद्धेऽदोषी रेतो हुतवानस्यतोऽपराधिनस्ते तवं पाणापानावादद इति मच्रुचवा्यं फडित्युक्त्वा होमं कुयादन्ते चासाविलयात्मनः शत्रो नाम गृह्णीयात्‌ तथा मम. समिद्धेऽहौषीरिति शत्रोरपराधं ज्ञाप्य पुत्राश्च पश्चवश्च पुजरपशवस्तान्पुजरप्धाहमादद इति पूत्रवद्ितीयाहुति हुत्बाऽ- न्तेऽस्ाविति नाम ग्रहणीया तथा मम समिद्धेऽहौषीरित्यत इष्टासुृते भ्रोत- स्माते कमेणी स्वदीये अहमाददं इति ठतीयामाहुति हुस्वाऽसावित्यु्वारयेत्‌

बाह्मणम्‌ ] बरहदारण्यकोपनिषत्‌ २६१

मम ॒समिदेऽहोषीराश्चापराकाशौ आददेऽ- सावितिस वा एष निरिन्द्रियो विसुकृतीऽ- स्माह्ोकाेति यमेवंविद्राह्मणः शपति तस्मा- देवविच््रोत्रियस्य द्रेण नोपहासमिच्छेदुत देवंवि्परो भवति १२ अथ यस्य जाथामार्ती विन्देयं कशे पिबेदहतवासा न॑नां दषरो दषर्युपहन्य त्रिरात्रान्त आष्ट त्र हीनवघातयेव १३ सय इच्छे

णर

तथा मम समिद्धेऽहोषीरिलयत आशना पार्थना पराकाशः परतिज्ञा तस्या निष्पा- दितस्य कमणः पतीक्षा तावाश्चापराकाशौ ते तवाऽऽदद इति चतुर्थाहुर्ति हुत्वाऽसावित्युच्चारयेदिति यथोक्ताभिचारकमंदरारा श्चापदानफलमाह-स इति एवंविन्मन्थकमे विद्रान्ाणदर््येव य॑ ब्राह्मणं शपति वा एष ब्राह्मणो निरिन्द्रियो निगेतेन्द्रियो विसुङ्ृद्विगतपुण्यकर्मा सन्नस्माह्धोकासमैति गच्छति तस्मादुक्त वक््यमाणहतोरेवंवित्परदारगमने यथोक्तबक्ष्यमाणानिष्टविच्छो तियस्य दारेण सह नोपहासमिच्छेन्नर्मापि कु्याक्कियुताधोपहासम्‌ दि यस्मादु- ते्व॑विदष्युक्तकमादिविच्छ्रोभनियोऽपि परः श्रुभवति तस्मादिदं पापकम कार्यमित्यथेः १२

एवं प्रासङ्गिकमिदमाभिवचारिकं क्मोक्त्वेदानीं प्रकृत्ऋतुकारानुष्ेयं वतक- रापमाह- अथेति अथ यदा यस्य मन्थविधिन्गस्य जायापातेवमृतुभाव(बो) चिन्देसाय्ुयात्तदा तस्य भायां तदमरभ्य उयहं दिवसन्रयं कंसे कांस्यपात्रे पिवेन्नाश्चीयादहतवासा अनुपदतवासाशथ स्यात्ानोत्तरकाङ इति बोध्यम्‌ एनां तरतस्थां वृषटः श्रो नोपहन्यान्न स्पशेदृषरी तद्धायां नोपहन्यात्‌ एवं त्रिरात्रान्ते चतुर्थेऽहनि धातःकाछ अआष्ुत्य स्नात्वा पूर्वोक्ताहतवस्रादिवि- शिष्टं ्रीहीनवघातयेचरभ्रपणायम्‌ | १२३

तस्मिन्नेव दिवसे चरुदोमानन्तरं यथाकामं पक्त्वा भक्षणीयपिति क्रममभि- मत्य तथा भक्षणं तावदाद-स इच्छेदिद्यारभ्याथातः प्रातरेवेल्यतः भाक्त-

१क. ख. ग. घ. अय

०२६२ निल्यानन्दविरचितमिताक्षराख्यन्याख्यासमेता- [षष्ठाध्याये

सुतनो मे शष्ट जायेत वेदमनुब्रुवीत सव मायुरियादिति क्षीरोदनं पाचयित्वा सपि ष्मन्तमश्रीयातामीश्वरौ जनयितवे १४ अथ इच्छेप्पुत्रो मे कपिः पिङ्गखो जायेत हो वेदावनद्खवीत सवंमायुरियादिति दभ्योदुनं पाचयित्वा सर्पिंष्मन्तमश्रीयातामीश्वरौ जन- यितवे १५॥ अथ इच्छेत मे श्यामं रोहिताक्षो जायेत अीन्वेदाननुतब्रवीत सर्वमाय- रियादि्युदौदनं पाचयिता स्पिंष्मन्तमश्नी- यातामीश्वरो जनयितवे १६ अथ इच्छेहुहिता मे पण्डिता जायेत सर्वमायु- रियादिति तिखोदनं पाचयिवा सर्पिंष्म- न्तमश्रीयातामीश्वरो जनयितवै १७ अथ इच्छेत्पुघ्ो मे पण्डिती विजिगीथः

नेन मे मम पुत्रः शुक्ठो बल्देववद्वौरः शुद्धो वा जायेतैकं वेदमनु्चषीत पठे- त्सव शतवषेममितमायुरियादवाभुयादिति इच्छेत्स क्षीरोदनं क्षीरेणौदनं स्वभाययेव पाचयित्वा सपिष्मन्तं ध्रताषुतं तमोदनं इत्वा तौ दंपती अश्नी यातां ततश्च तौ यथोक्तपुत्रं जनयितवै जनयितमी श्रौ समथो १४॥

कपिरो वणेतः पिङ्गलः 'पिङ्गलाक्षः दध्यौद्नं पाचयित्वा दध्ना चरं श्रप- पित्वा १५

१। #

_ उद्‌।दनमुदक ओदनं पाचयित्वेति क्षीरादिव्याष्टचयर्थम्‌ १३

44 ११ पण्डिता स्भ्युचित्रहक्मणि कुदारा -शास्रेऽनधिका- रात्‌ १७

विविधं गीतो विजिगीथः प्रख्यातः समिति विद्रत्सभां प्रति गच्छतीति

कं. ग. घ, पिङ्गाक्षः

बाह्मणम्‌ ] चृहद्‌ारण्यकोपनिषत्‌ >६१

समिर्तिगमः शुश्रूषितां वाचं भाषिता जायेत सवान्वेदाननृद्रृवीत सर्वमायुरियादिति माभ्सौ- द्नं पाचयित्वा सपिंष्मन्तमनश्रीयातामीश्वरी जनयितवा ओक्षेण वाऽऽ्षमेण वा १८ अथाभिप्रातरेव स्थारीपाकादताऽऽ्यं चेष्टि- त्वा स्थाङीपाकस्योपवातं जुहोत्यग्रये स्वाहा नुमतये स्वाहा देवाय सवित्रे सस्यप्रसवाय स्वाहेति हृवीद्त्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपा्रं पूरयिता तेनैनां भिरभ्य॒क्षस्य॒त्तिष्ठातो बिश्वावसोऽन्या- मिच्छ प्रपूव्यौ सं जायां पत्या सहति ॥१९॥

समितिंगमः शुश्षितां भरोतुमीप्सितां वाचं बाणीं भाषिता जायेत पांसमि- भितमोदनं मांसोदनम्‌ तस्य नियममाह-ओष्ष्णेन वाऽऽर्षभेण वेति उक्षा रेतःसेचनसम्थः पुंगवस्तदीयं मांसमोक्ष्णम्‌ ततोऽप्यधिकवया ऋषभस्तदीयं मांसमाषभम्‌ एतच्च भिन्ने श्रकारादि विषयमत्र निषिद्धत्वात्तत्स्थानेऽत्र परगा- दि्मांसं कत्वा ग्राह्यम्‌ १८ | कदा पुनरित्थमोदनादि कैव्यमित्यत आह-अयेति अथ चतुथदिवते प्रातरेव संध्याद्यनुष्ठानपूवेकं भायांकण्डिततण्डुखानादाय स्थारीपाकाष्ता स्थारी पाकथिधिनाऽऽअ्यं चेष्टित्वा संस्कृत्येतच्षांदिसंस्काराणामप्युपरक्षणम्‌ ततः स्थालीपाकेस्योपघातमन्न क्मेणि षष्ठी स्थाी पाकमुपहत्योपदत्य स्वरपं स्वर्पं ग्रहीत्वा पधानाहुतीसहोति तन्मन्रानाह-- अग्नये स्वाहाऽनुमतये स्वाहा देवाय सचिन्रे सत्यप्रसवाय स्वाहेति एतत्पधानाहुतित्रयं दत्वा सिष्ठदा- हुति पश्चात्स्थारीस्थं चररोषं पात्र उद्धत्य स्पिषाजक्तं कृत्वा पतिः परथमं पाश्चाति भार्य तदेबोच्छिषटमितरस्याः पल्न्याः पल्न्ये प्रयच्छति ततः पाणी हस्तो क्षाल्य शद्धा चमनं इत्बोदपानं पूरयित्वा तेनोदकेनैनां भार्या तिख्िवा- रमभ्युक्षति तन्मत्रमाह--उच्निष्टेति। भो विश्वासो गन्धर्वं त्वमतो मद्धायातः सकाशादुत्तिष्ठान्यां कामपि प्रफर्व्य(पूव्या) पीवरीं तरुणीं सहं पत्या क्रीडमानाः मिच्छाहं एनः स्ीयामिमां नायां सपपैमीति मच्रपाठस्तु सढृदेवेयथेः ॥१९॥

नित्यानन्दविरवितमिताक्षराख्यव्याख्यासमेता-- [षष्ठाध्याये

अथेनाममिपद्यतेऽमोऽहमस्मि सा तर सा त्वमस्यमोऽहं सामाहमस्मि क्वं ब।रहं परथिवी सं तावेहि सभ्रभावहै सह रेता दधावहै एश्पे पुत्राय वित्तय इति २० जथास्या उरू विहापयति विजिदीर्थां यावा एथिवी इति तस्यामथं निष्ठाय मुखेन मुख संधाय भिरेनामनुखोमामनुमाटिं विष्णु निं कल्पयतु तण रूपाणि पिश्शत्‌ आसिञ्चत्‌ प्रजापतिर्धाता गभे दधातु ते।

अथैवं गन्धर्व प्रस्थाप्य यथाकामं क्षीरोद नादिभोजनानन्तरमेनां भायामभि- पद्यते मत्रेणाऽऽखिङ्गयेत्‌ तन्मत्र माह--अम इति अहं पतिरम्‌ः भाणोऽसि त्वं सा वागसि कथमावयोरुक्तरूपत्वमित्याश्चङ्ायां वाचः पराणाधीनस्वं रसिद्धपित्यभिग्रेय सा त्वपस्यमोऽहमिति पुनवचनम्‌ तथाऽहं सामासि त्वं ऋगसि ऋक्पलन्योगानावाच्यकमंसमये सामपुरुषयोराधारत्वसामान्यात्‌ योर जनकत्वात्पृथिी त्वं मातृत्वात्‌ ताषावां संरभावहै संरम्भयुचमं कर- वावदै, एहि त्वमागच्छ कोऽसौ संरम्भः सह भित्वा रेतो दधाषरै रतो- धारणमावाभ्यां कायमयमेव संरम्भः किमर्थं पुंसे पुंस्त्वपिदिष्टाय पुत्राय वित्तये छाभायेति ॥२०॥

अथाऽऽङिङ्गनानन्तरमस्याः पलन्या ऊरू विहापयति वि शेषयति तन्म- च्रमाह--विजिदीथामिति। हे द्याषापृथिवी उररूपे युवां विजिहीथां विशिष्टे भवेतमिति मत्रेणावकाशचे कते सति तस्यां योनाचर्थं भजननेन्द्ियं॑निष्ठाय निक्षिप्य युखेन युखं संधायानन्तरमेनां भार्यामलुरोमां मूर्थानमारभ्य पार्दनतं त्रिवारं पाणिनाऽतुमाष्टि माजन कुर्यात्‌ तन्मन्नानाह-- विष्णरिति विष्णुभ्यापनरीलो भगवांस्तव योनि कर्पयतु पुत्रोत्पत्तिसमर्था करोतु तष्ट सविता तव मे सतस्य वा रूपाण्यवयवान्पिशतु विभागशो दुीनयोग्यान्करोत पनापतिषिराडात्मा मदात्मना स्थित्वा त्वायि रेत आसिश्वत प्रक्षिपतु धाता एनः सूत्रात्मा ते तव गभं त्वदात्मना स्थित्वा दधातु धारयतु पुष्णात दैशा-

इ. लिक्गेत्‌ ।२ख.ग. घ. ड. ष्दान्तांत्रिः।३क.ख,ग. घ्र. दशनाद देव"

2६४

ब्राह्मणम्‌] ` ` ` बृहदारण्यकोपनिषत्‌ २६५

गभ धेहि सिनीवाछे गर्भ पेहि ए्थुषटके गर्भं ते अधरिनो देवावाधत्तां पुष्करस्रजौ २१ हिरण्मयी अरणी याभ्यां निर्मन्यतामशिनो तं ते गभ हवामहे दशमे मासि सूतये यथाऽभिगभा एथिवी यथा द्यौरिनद्रिण गभिणी वायुं यथा गर्भं गभं दधामि तेऽसाविति २२ सोष्यन्तीमद्विरभयुक्षति यथा वायुः पुष्क- रिणी समिञ्जयति सर्वतः एवा ते गभं एजतु सहावैतु जरायणा इन्द्रस्यायं रनः कृतः सागरः सपरिश्रयः तमिन्द्र

हर्दृवता सिनीवारी तस्या विशेषणं पृथुष्टुके पृथुषिस्तीणा स्ततिर्यस्याः सां एृथुषटका त्वदात्मना वतमाना तस्याः संबुद्धि पृथुष्टुके सिनीवाछि गर्भं मेहि धारय अन्रिनौ देवौ सूर्याचन्द्रमसौ किलक्षणौ पुष्करख्जौ खकीयरदिममा- ङिनौ तव गर्भं मदात्मना स्थित्वाऽऽधत्तां गर्भाधानं कुरुताम्‌ २१॥ ` हिरण्मयी .ज्योतिमेयी अरणी भरागासतुर्याभ्यामरणीभ्यां प्राऽग्रतर्पं ग्भ- मधिनौ देवभिषजौ निर्मन्धतां मथितवन्तौ तं तथाभरतं गर्भं ते तव जठरे वामहे दधामहे दशमे मासि सूतये मसवाथमित्य्थः एवमाधीयमानं गर्भ ष्टान्तेन दशेयति--यथेति यथा पृथिव्यभिगर्भां यथा वा चौर्बलोक इन्द्रेण स्येण गभिणी यथा वा दिशां बायुगर्भं एवं गर्भ ते तव दधामि असावह- मिति स्वात्मनो नाम गृहणाति भार्याया वाऽन्त इत्यर्थः २२ भरसवकारे सोष्यन्ती सवं पाशुवतीं भार्या भता मग्राभ्यामद्धिः कृल्वाऽ- भ्युक्षति तावाह--यथेति यथाऽयं वायुः पुष्करिणीं तडागं सर्वतः समि- ` ज्ञयति स्वरूपोपधातमछृत्वा चालयति एवा, एवमेव ते गर्भं एजतु चतु नरायुणा गभेवेष्ठनचरमणा मां सपेशीरक्षणेन सहावैतु निर्गच्छतु इन्द्रस्य भाणस्य गर्भ॑स्य बाऽयं योन्यात्मको बनो मार्गः सार्गलः सर्गकाटे गभाधान- काठे वाऽगेकया निरोपेन सह वर्तमानः कृतः सपरिश्रयः परिश्रयेण परिषि. एनेन जरायुणा सहितः तं माग पराप्य हे इन्द्र पाण प्रमूतिमारतास॑स्तं

२६६ निदयानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [ षष्ठाध्याये

निर्जहि गर्भेण सावरा९ सहेति २३ नातेऽिमुपसमाधायास्क आधाय क्पे परष- दाञ्य संनीय एषदान्यस्योपषातं ज॒होय- सिमिन्सहस्ं पुष्यासमेधमानः स्वे ग्रहे अस्योपसन्यां मा च्छेत्सीखनया पश्च भिश्च खाहा मयि प्राणाश्स्वयि मनसा ज॒हीमि स्वाहा यककर्मणाऽयरीरिवं यदा न्यूनमिहाकरम्‌ अथिष्टत्सिष्टकृ हिहान्स्विष्ट सुहुतं करोतु नः स्वाहोति २४ मथा- स्य॒दक्षिणं कणंमभिनिधाय वाग्वागिति भरिरथ द्धि मधु घ्रत सनीयानन्तरिंतेन

गर्भेण सह निनजंहि निर्गच्छ निसरणानन्तरं नि्गम्यमाना मांसपेश्षी सावरां तां निगमयेत्यथेः २३ ` पुत्रे जाते सति पिता तमङ््‌ उत्सङ्ग आधाय संस्थाप्याचिमुपसमाधाय कसे कांस्यपात्रे पृषदाज्यं दधिमिभितं धृतं संनीयावस्थाप्य पृषदास्यस्योपघातं पृषदाञ्यमुपहलयोपहत्य स्वर्यं स्वल्पं गृहीत्वा जुहोति तन्मन्रानाह--अस्मि- निति असिमिन्स्वे शरहेऽहमेव पूत्ररूपेणेधमानो वरमानो मनुष्याणां सहसरं पष्यासमनेकपोषको भूयासम्‌ अस्य मत्पुत्रस्योपसन्धां संततौ प्रजया पशभिश्च ` सह श्रीमा च्छेत्सीन्मा विच्छिन्ना भूरस्वाहेति होमः मयि पितरि ये भाणाः सन्ति तान्माणांस्त्वयि पुत्रे मनसा जहयोमि समर्पयामि स्वाहेति भधानं कर्म रत्वा भकृतेन कर्म॑णा कृतेन यदत्यरीरिचमतिरिक्तं कृतवानस्मि यद्वा, इह कमणि किचिक्यूनमकरमकरवं तत्सर्व विद्रानभिः सिट करोतीति सिषा सिवष्टमनधिकं सुहूतमन्यूनं नोऽस्पाकं करोतु स्वाहेति २४॥

अथ सिष्टकृदधोमानन्तरमस्य शिशोदैक्षिणं कर्णं पिता स्वमुखे निधाय तरयीछक्षणा वाक्त्वयि भविशखित्यमिभायवान्वाग्बागिति निवारं जपति अथानन्तरं दधि मधु घृतं संनीयेकीकृलानन्तारितेन वस्तवन्तराब्यषहि-

णी मिभ 32 ति वा

५. ग. घ, इः, नन्वा |

ब्राक्षणस्‌ बृहदारण्यकोपनिषत्‌ >६७

जातरूपेण प्राश्चयति मस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि म्रूमुवः खः सपं सवयि दधामीति २५ अथास्य नाम केरोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति २६॥ अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभरूये। रला वहु

(

व्दिः सुद््रः। येन विश्वा. पुष्यसि वार्याणि

सुरस्ति तमिह धातवेऽकरिति २७ अथास्य मातरममिमन््रयते इराऽपि सै्रावरूणी(णि) वीरे

[० तेन॒ जातरूपेण हिरण्येन भाशयति यूस्त्वयि दधामीलयादिचतुभिमेन्नः , भरत्येकम्‌ २५

अथानन्तरमस्य शिशो्नाम करोति वेदोऽसीति बेदोऽनुभवः सवस्य निजं रूपं परमात्मलक्षणमसीति तदेतन्नामास्य शिशो गोप्यं भवति ॥२६॥

अथानन्तरमेनं स्वाङ्स्थं पुत्र तत्पात्रे भदायं तस्याः स्तनं पिता पुत्रस्य पुखे भयच्छति तन्मन्नमाह--य इति हे सरस्वति यस्ते स्तनः शक्यः शयः कर्मफङं रेतेऽस्मिन्कर्तेति व्युत्पततस्तेन सह वर्तत इति सशयः यद्रा शं सुखं तस्य हेतुभूतं शयः स्थितिः स्थानं स्तनोत्थानदेशचरूपं यस्य स्तनस्य ादायोऽ- स्मिन्पक्षे नाक्षरब्यत्यासः मयः सुखं भरभावयतीति मयोभूः यद्वा मयोभूः सर्वभाणिनां स्िविंैत्वन्नरूपेण जातो यो रत्नधा रत्नानां धनानां दाता यद्रा रत्नस्य रमणीयस्यान्नस्य पयसश्च धाता कर्मफलं तद्विन्दतीति वसुविद्यः सुष्टु ददातीति सुदन्नः कट्या येन स्तनेन विश्वा विश्वानि वार्याणि बरणीयानि देवादिभूतानि स्वं पुष्यसि त॑॑स्तनं मदीयपुत्रस्य धात्रे पानायेह मदीयमायोस्तने पविष्ट सत्यकरकसोः इतवत्यसि प्रयच्छेति यावत्‌ ।। २७

अथानन्तरमस्य पुत्रस्य मातरमभिमश्रयते तन्मनत्रमाह--इकेति इटा भोग्याऽसि मित्रावरुणाभ्यां संभूतो मि(मै)तावरुगो वसिष्ठस्तस्य भायां तेत्ावरणी मैत्रावरण्यरन्धति वीरे पुरुषे मपि निमिचभूते सति -भवती | ोकिरेतेयरििक

ख,ग. घ. श्यः |

२६८ निल्यानन्दविरचितमिता्षराख्यग्यारुयासमेता-- [षष्ठाध्याये

` वीरमजीजनद। सा खं वीरवती भव याऽस्मा-

न्वीरवतोऽकरदिति तं वा एतमाहूरतिपिता वताभ्ररतिपितामहो बताभूः परमां बत काष्ठं प्रापच्छिया यश्चसा ब्रह्मवचंसेन पएवंविदो बराह्मणस्य एम्रो जायत इति २८

इति ब्ृहदारण्यकोपनिषदि षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्‌ ४॥

अथ वश्शः पातिमाषीपुत्रः कायायनीपुत्रा- ` कायायनीषु्रो गोतमीपुत्राद्रो तमी पत्रो भार हाजीपुत्राद्वारदाजीएत्रः पाराशरीपएत्रासाराश- रीएत्र गोपखस्ती पुत्रादौ पस्वस्तीयतः पाराश- रीए्रास्पाराशरीपत्रः कायायनीपुत्राकायाय- नीपः कोशिकीपुत्रास्कोशिकीपत्र जारूम्बी-

वीरं पुत्रमजीजनन्ननितवती सा त्वं वीरवती जीवद्धहुपुत्रा भकं या भवल्य-

स्मान्वीरवतः पुत्रसंपन्नानकरदकरोत्छृतवतीति एवं मच्नषद्रभांधानादौ कते सति किं स्यादित्यत आह-तमिति तेवा षएतमुक्तपिधिनोतपन्नं पुत्र माहुः किमसौ पित्तरमतीत्याभूवेतैव इत्यतिपिता बत विस्मयोऽभूः तथा पितामहमतीत्यामूरेतेत इद्यतिपितापहौ वताः कैरिलययत आह- परमा भिति भिया रक्षम्या यक्सा कौल्यं बह्यवच॑सेन ब्ह्मतेनसा परमां काष्टां बताह प्रापदिति स्तुल्यो मवतीलयथे; केव्ं पुत्र एवापि तु यस्यैवं विदो ब्राह्मणस्य पुत्रो जायते पिताऽप्येवं स्तुत्यो भवतीति शेषः २८ ` इति श्रीपरमहंसपरिानकाचायश्चीपुरुषोत्तमाश्चमपूज्यपादङ्िष्यनित्यानन्दाश्नम्‌

' विरवितायां बरृहदारण्यकव्यारूयायां मिताक्षराख्यायां षष्ठाध्याये चतुथं बाह्मणम्‌

अथानन्तरे समस्तस्यैव भवचनस्य वंशो सिलकाण्डमा्रस्य तस्य सवैवे- दपरिरिष्टरूपत्वात्‌ ` ।` अयं तु क्लीप्राधान्येनोच्यते स्ञीसंस्कारायंपुत्रमन्थकमं

क, स्र. प्रधानो

ब्राह्मणम्‌] . . बृहदारण्यकोपनिषत्‌ १६९

पुत्राच वेयाप्रपदीषएभा् वेयाप्रपदीपु्रः काण्वी- पुत्राच्च कापीपुत्राच्च कापीपुत्रः १9 जप्रेयीपत्रादाप्रेयीषएत्रो गातमीपएजादोतमीएपरी भारहाजीपुत्राद्रारहाजीपत्रः पाराश्रीपुत्रासा- राशरोएुत्रा बस्सीपुतराहास्सीए्रः पाराशरीपत्रा- त्पाराशरीपुत्रो वाकारुणीप्रादाकरुणीपुत्री वाकारुणीएत्राहाकरणीपुत्र आतमागीप्रादा- तभागीपुत्रः शोद्ीपुत्राच्छोद्धीपुत्रः सांकृतीपु- बरात्साहृतीपत्र आरूम्बायनीपएत्रादार्म्बाय- नीपु्र आरम्बीपुत्रादारूम्बीपुत्रो जायन्तीपु- ्राजायन्तीपुत्रो माण्डकायनीपर्ान्माण्डकाय- नीपुत्रो माण्डुकी एत्रान्माण्डकीप्रः शाण्डिङी

पुत्राच्छाण्डिदीपुत्रो राथीतरीएवाद्राथीतरी- पुनो भाटुकोएतादाट्की एतः कराश्चिकी पुत्राभ्यां कराञ्िकी पत्रो वेदभृतीपत्रादेदमृतीपए्ः काशै- केयीएत्राक्ा्शकेयीएत्रः प्राचीनयोगीप्रा- तपराचीनयोगीएुत्रः साजीवीपत्राप्सा जीवी पत्रः प्राश्नीपुत्रादासुखिापिनः प्राश्नीपुत्र आसु- रायणादासुरायण जआसुरेराकरिः २॥ यान्नवल्क्यायान्नवल्क्य उद्ारुकादुदार्को ऽ-

सांनिष्यात्‌ समानमन्यत्‌ आदित्येन सूर्यण भोक्तान्यादिद्यानि यद्राऽ दिद्यात्पदिरण्यगभात्मकानि श्ङ्कानि शद्धानि यद्रा ब्राह्मणेनामिभरितम ब्रात्मकानि यजुषि वाजसनेयेन याज्ञवरक्येनाऽऽख्यायन्ते प्रकटी क्रियन्त हलर्थः इदं त्वाचारयपरस्पराकथनं सांस वानिशाखासु वेदाख्यत्रह्माऽ5- .

१क.ख. इ. "णेन मिः ग. घ. काजसनेयिद्ाः `

२७० निलयानन्दविरचितमिताक्षराख्यव्याख्यासमेता- [षष्ठाध्याये-

रुणाद्रण उपवेशेर्पवे्चिः डुभ्रेः कुधचिवा- जश्रवसो वाजश्रवा जिह्वावतो बाध्योगा- निहवावान्वाध्योगोऽपिताहार्षग्रणादसितो वारषै- गणो हसितिकश्यपादरितः कश्यपः रिल्पा- तकश्यपाच्छिल्पः कश्यपः - कश्यपातरेधुवे कश्यपो नेधुविवांचो वागम्मिण्या जम्भि- ण्यादियादादियानीमानि शद्कानि यज्ञश्षि वाजसनेयेन याज्ञवल्क्येनाऽऽख्यायन्ते समानमा सा्जावीपन्रास्साजीवीपुत्रो माण्डु- कायनर्माण्ड्काय।नेमाण्डव्यान्माण्डन्यः का- तसाकोसो माहितथेमादहिवियिवांमकक्षायणा- हामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वा- त्स्याहास्स्यः श्रेः कुभ्रियंज्नवचसो राजस्त- म्बायनादयज्ञवचा राजस्तम्बायनस्तराकाव- षेयाुरः कावषेयः प्रजापतेः प्रनापतित्र- ह्मणो ब्रह्म स्वयम्‌ ब्रह्मणे नमः

इति ब्ृहदारण्यकोपानिषादि षष्ठाध्यायस्य पञ्चमं ब्रह्मणम्‌

इति वाजसनेयके बृहदारण्यकोपनिषदि षष्ठोऽध्यायः

इति वाजसनेय कवृहदारण्यकक्रमेणा्टमोऽध्यायः ।॥

रभ्य पाटव्युत्करमेणाऽऽ सांजीवीपुत्रात्सांजीवीपुत्रपयन्तं समानम्‌ आदिम ध्यान्तेषु छतमङ्छा ग्रन्थाः भचारिणो भवन्तीति शिक्षयितुमाह- बरह्मणे नम इति १॥२॥३।॥४॥

इति श्रीबृहदारण्यकव्याख्यायां मिताक्षराख्यायां षष्ठाध्याये पश्च ब्राह्मणम्‌

4 ब्राह्मणम्‌ ] बृहदारण्यकोपनिषत्‌ २७१

यः सद्धनिर्यसिकाण्डकषडध्यायभभेदस्फट- स्कन्धः सत्पदपट्टबाछिविलसच्छाखामयब्राह्मणः ब्रह्मामक्यफलः सुवाक्यकुसुमो वशाल्वाखम्बुपः संसेव्यः सततं बुधैः बृहदारण्याहकल्पदुमः ? भाष्यवातिकतदहीकामन्थन्याऽऽरण्यकं दधि विमथ्य बुद्धिरज्जञ्वेदं नवनीतं समुदतम्‌ ` महतामाशयं बोद्धुं मादृशः कः क्षमो भवेत्‌ तथाऽपि श्रद्धयाऽस्माभिः सारमेतत्समुदतम्‌ यत्पादपग्ममकरन्दरसानभिज्ञा विश्राममाविधिपदादपि संचरन्तः ॥! पाशुवन्ति पुकमेरता धनेहा- स्तस्मे नुरसिहषपुषे हरये नमस्ते एकै यद्भीजमेतजनयति सकलं नोप्तमन्येने सिक्तं छेच नैव दायं भवति पुनः कारतो यस्य नाशः यत्सत्तामात्रजीवी जिभुवनसुतरूभांति नानारसाल्य- स्तन्न; पायादपायात्सुखकरममछङ भ्रीनृसिहामिधानम्‌

इति श्रीमत्परमदंसपरिाजकाचायंशरीपुरुषोत्तमाश्नमपूञ्यपाददिष्यनित्यानन्दाश्रममुनि- विरवितायां बुहदारण्यकव्याख्यायां भिताक्षराख्यायां षष्ठोऽध्यायः

298

समप्तियै ब्रृहदारण्यकोपनिषन्मिताक्षरा