िक-त =शिमादुन 9-9-09 कि 6 = ~> = को ०-२-०० कना कमि ००११ -=-

आनन्दाश्रमसंस्कतग्रन्थावरिः

ग्रन्याङुः ३२९

एेतरेयत्राह्मणम्‌

श्रीमत्सायणाचायकिरितमाष्यपमेतम्‌ ( तत्राऽऽदिमपश्िकाद्रयमितः प्रथमो भागः )

एतपुस्तकं वे शा० रा° रा कशचीनाथशा्री जागराशे इयेतैः पशोधितम्‌ तश्च हरि नारायण आपटे इयनेन पण्याल्यपत्तने

आनन्दाभ्रमयुद्रणाय

आयसाकषरैमदयित्वा ` प्रकाशितम्‌

शालिबाहनश्काग्दाः १८१८ लिस्ताब्दाः १८९१

[मि ° ए, |

1 , 3८1८ [31१ दिप ^ (^ () 1

1 ढे ति + {५ १। ।&

! [1६.({६ | ¦

(२८.. ,(-९ ५. क. ७.९८ &६. ९९.५४५ ^<

0. ^ 0 दह. 41०." १1 ५44 (२. ९.५.

आदशपुस्तकोहेखपरिक्रा

` पितस्येतरेयत्राह्मणस्य श्रीमत्सायणाचारवभाष्योपेतस्य पुस्तकानि चैः पर. परतया संसरणा प्रदत्तानि तेषां नामग्रामादिनिर्देशः, भ्रतिपुस्तक- नाबिधपादसंकेतनिर्दिष्टाः पुस्तकानां संश्च कृतङ्घतयाऽधोदेशे नत्‌--- प॑त्तितम्‌ गूढं सभाष्यम्‌, पुस्तकमेतदक्षिणापथवति ्िद्रालयस्थपुस्त- कसंग्रहस्थम्‌ पं्ितम्‌-- मखं सभाष्यम्‌) श्षाहूनगरनिषासिनां वे. शा. रा. रा. ' श्रीधरमभद्टजी मारे ' इद्येतेषाम्‌ पक्ञितम्‌- केवकं मूलम्‌, खेदग्रामनिवासिनां रा. रा. ' नागरभारः वकी इयेतेषाम्र्‌ ठेखनकालः-- शफे १७७० पौष- | कृष्णत्रयोदहयाम्‌ | संज्ितम्‌-केवलं परं किचि्चुटितम्‌ , एतदपि दक्षिणापथवतिविच्रा- टयस्थपुस्तकपग्रहस्थम्‌ | संज्ञितम्‌-पूलमात्र पूणम्‌ , रा. रा. श्वंकर रामचन्द्र भागवत इटे- तेषाम्‌, रेखनकाटः -- शके १७३३ श्रावणकृष्णे पष्थाम्‌। सज्ञितम्‌--पणं केव पलम्‌ , एतदपि पस्तकं दक्षिणापथवतिषिधाल- यस्थपुस्तकसंग्रहस्थमेव ते सं्तितम्‌-पूण परूमात्रम्‌ , दक्षिणापथवतिविद्यायस्थपुस्तकसंग्रह- | स्थम्‌ रेखनकालः- शके १७५१ फालुनशुङ्कचतुर्याम्‌ व्रि पज्ञितम्‌-परलं सभाष्यं प्रथमपश्चिकापरिमितम्‌, पस्तकमेतत्‌- श्री. रा. रा. ' अण्णासाहेव विच॒रकर ' इद्यतेषाम्‌ रेखन. काटः-- शके १७४५ आषाढमाते पंरितम्‌- मृं समाष्यम्‌ , एतत्पुस्तकम्‌--आष्टग्रामनिवासिनां रा. रा. ˆ गोविद्राव लिमये ' इलयेतेषाम्‌ ्ञितम्‌- पूं समाप्य चतुथेपश्चमपष्पञिकात्रयरहितम्‌, एतत्पु- स्तकम्‌-आटस्ये इत्युपाष्टानां शिपोरिग्रामनिषासिनां श्र. वे. शा. रा. ' रामहृष्ण जगन्नाथ श्ाल्ली ` इलेतेषाम्‌ रेनकालः--शफे १७७६ मागशीरषृष्णेकादर्यामू समाप्िमगमदियमादशेपुस्तकोदेखपतनिका

एेतरेयत्राह्मणमाष्यान्तगतविषयानुक्रमणिका

कनन ्््ि-9 कि 2

छषटाङ्गाः

मङ्गलाचरणश्नोकौ, प्रन्थकारस्य वेदाथे- वचनम्रतिज्ञा, वेदलक्षणविषरयो वेदविषयप्र- योजनसंबन्धाधिकारिविषयश्च प्रश्नः, वेद- ग्रामाण्याक्षेपः, वेदलक्षणं, विषरयप्रयोजन- संबन्धाधिकारिकथनम्‌

छ्ीददरादनिमपि वेदाधिकारः स्यादि द्याक्षेपः, तेषामुपनयनराहित्येन वेदाधि काराभावप्रतिपादनम्‌ , वेदस्य स्वतःप्रामा- ण्यसमथनम्‌ , वेदस्य निदयत्वाक्षेपपुरःसरं ' व्यावहारिकनिदयत्वकथनम्‌, वेदस्य व्या. ष्येयत्वक्थनम्‌, वेदाथांवबोधे विध्यभावा- होधसाधनं व्याद्यानं व्यथमिद्याक्षेपः, भध्ययनविधेर्बोधपयंवसायित्वकथनेन व्या- यानसाफल्यकथनम्‌

ज्ञानस्य परथगिविधानादध्ययनं पाठमात्र- मिलयारङ्कापुवकमेतन्मतरस्वाकारः, विधि- मन्तरेणानुष्ठानान्यथानुपपत््या वेदा्ज्ञानस्य प्रापितत्वात्रैतद्धिधेयमिदयाश्गङ्का तत्समाधानं च, अनुष्टानक्ञानयोः स्वातन्त्येण पृथक्फ- लप्रतिपादनम्‌ अस्पप्रयाघ्साध्यवेदनेन तत्सिद्धौ बहमायाससाध्यानुष्टानाक्षेपस्तत्समा- धानां तरणीयन्रह्महयाया मानसवाचिक- कायिकरत्वादिभेदकथनं च, अथैवादस्य स्वार्थे प्रामाण्याभिधानम्‌, प्रावाणः पवन्त हदायथंवादस्य प्रमाणान्तरबाधितत्वात्स्वा- थं प्रामाण्याभावक्थनम्‌, द्विःसंवत्सरस्य सस्यं पच्यत इदयायथंवादस्य बाधाभावेऽपि घनुवादत्वात्स्वा्थं प्रामण्यराहित्योक्तिः, वेदस्य मच्रब्राह्मणरूपभागद्रयात्मत्वग्रतिपा- दनम्‌ , मश्रविषयविचाराणां संहिताव्या- याने द्रष्टव्यत्वकथनम्‌

ब्राह्मणलक्षणस्य विस्तरेण प्रतिपादनम्‌ , अर्व देवानामवम श्यादिग्रन्थे ब्राह्मणल- क्षणस्य विद्यमानत्वाद्राह्मणसंज्ञाकथनम्‌ , एतद्राह्मणस्यैतरेयकत्वे संप्रदायविदामाख्या- पिकाकथनम्‌ = ,,, „९.

चि

र्ठ

पृष्टङ्काः

रक्षेपेण चत्वारिशदध्यायोपेतव्राह्मणविष- यकथनम्‌ , गेष्टोमायुष्टोमादिषुं सोमयागेषु ज्योतिष्टोमस्य प्राथम्ये श्रुतिप्रदशंनम्‌, सप्त- संस्थोपेतज्योतिष्टोमस्य चतसुणामभिषटोमो- क्थ्यषोडर्यतिरात्रसंस्थानामनुक्मेण कथ- नप्रतिज्ञा, अभरिष्टोमस्य प्रकृतित्वक्थनमु- क्थ्यादीनां विकृतित्वक्रथनं च, विकृति- तीनां प्रकृतिसापिक्षववेनाभिष्टोमस्यैवाऽऽदौ वक्तव्यत्वोक्तिः, अभ्रिष्टोमोपक्रमेऽवर्यलि- ग्वरणकथनाभावहेतुकथनं दीक्षणीयेष्टिकथ- नहेतुकथनं दीक्षणीरयेि विधातुममरेकिष्णोश्च प्रकंस- नम्‌, अप्राविष्णुदेवताकदीक्षणयेषशटिविधानम्‌ आम्रवेष्णवपुरोडाशनिवपेण सर्वदेवता- तप्तिकथनम्‌ , सवेदेवतातृप्षिसिद्र्थं तयोः सवैदेवतात्मकत्वकथनम्‌ प्रकारान्तरेण प्रहांसा, यथोक्तविधौ ब्रह्म- वादिचोदयपरिदारयोः कथनम्‌ दीक्षणीये प्रतिष्ठाकामस्य पुरोडाशम- पो द्रव्यान्तर विधानम्‌.घृतचरंणा प्रतिष्ठा- रादित्यपरिहारकथनम्‌ धृत चरोः प्रतिषाहेतुत्ववेदन प्रशंसा, दी क्षणीयेशिकालविधानम्‌ 1 पञ्चददासंख्यामपवदितुं सामिधेनीनां सप्तदशसंख्याविधानम्‌ , सप्तदशसंद्याप्रशं- 1: त, सप्तदशसंख्यावेदन प्रशंसा, उक्तविषय- मीमांसाश्रोकाः +. ,.+ दीक्षणीयेशिग्रश्ंसाथमिषटयाहूत्यतिदोत- दाष्दानां निवेचनम्‌ दीक्षणीयेष्टथा दीक्षितस्य संस्कारविशेषा- न्विधातुं प्रस्तावः ... अभिषेकादिसंस्कारविधानम्‌ ... उषसंस्कारसंस्करृतस्य दीक्षितस्य प्राची- नवंश्ास्यशालाप्रवेशविधानम्‌ दीक्षितनियमविधानम्‌, विदहिताथेप्रशंसा,

१०९

११

१२-१.४

१५

१६ १५७

१८

1 [+

ग्‌

दीक्षितस्य देवयजनाद्रहिरमननिरधः , वल्ञाच्छादनकूपसंस्कारान्तरविधानम्‌ -गभस्थानीयदीक्षितप्रावरणवल्रस्योस्व-

स्थानीयत्वप्रदशेनम्‌, वाससो बरिर्वष्टनान्तर-

विधानम्‌, कृष्णाजिनस्य बहिर्वे्टनत्वसाम्येन जरयुरूपत्वप्रदशेनम्‌ , मुष्टिकरणरूपसंस्का- रान्तरविधानम्‌, मृष्टिद्रयग्ररंसनम्‌ कृष्णाजिनवेष्टनस्यावभथगमनादयगिवो रमोचनविधानम्‌, कृष्णाजिनवद्राससोऽपि भ्ाप्तोन्मोचनवारणम्‌ , उक्तविषयमीमांसा अङ्कृतसोमयागयजमानाथं दीक्षणीयेश्नी हतरोपयोरयाज्यभागपुरोनुवाकयाविधानम्‌ तसोमयागयजमानाथमाज्यभागपरे- नुवाक्याविधानम्‌, उक्तनिषये पूरवोत्तरपश्षौ प्रधानयाज्यानुवाक्याविधानम्‌ , मच प्रतिपा्यदेवताप्रशंसाद्रारेणमनश्चप्रर॑सा ... मच्रगतच्छन्द प्रशंसनम्‌ ,मौमांसा, तेज- स्कामस्य ब्रह्मवचंसकामस्य स्विषटकृत्सया- ज्य विधानम्‌ वद्नपुर:सरमनुष्टातुः फलगप्रदशनम्‌, फ- लान्तराय च्छन्दान्तरविधानम्‌ , गायत्र्या जप्यक्षरचतुष्टयेनोण्णिक्छन्दसो ऽधिकत्वादा- युवृद्धिहेतुतं युक्तमिदयमिप्रेद्ोष्णिगायुषो- रभेदकथनम्‌ , वेदनप्रक्ष॑सा, स्वमकामस्य च्छन्दोन्तर विधानम्‌, अनुष्टुभो स्वगैहेतुत्वोः पपादनम्‌ ,,+ ,,, ,८५ ,,, येदनप्रशंसा, श्रीकामस्य यशस्कामस्य बृहर्ताछन्दोविधनेम्‌, श्रीयशसोः कारण- त्वेन बृहलयास्तदुभयसूपल्व प्रदानम्‌, वेद्‌- नप्ररांसा, अहीनसत्रादुत्तरयजञप्राप्तिकामस्य पङ्कच्छन्दो विधानम्‌ 4 यज्ञस्य॒पङ्किसबन्धिलभ्रददानम्‌, वेदन- प्ररंसा, वीयोदि प्राप्यर्थं छन्दोन्तर विधानं षेदनप्रशंसा ,.„ ५4 नियसंयाज्यापिधानार्थ विराटृछन्द .प्रशंसनम्‌, विराङ्ष्रिधानप्‌, दीक्षितस्य सद्यवदन- विधानम्‌ 1 सत्यवदनफठसिद्धथर्थ प्रकारान्तरविधा- विचक्षणेतिमश्रस्य सत्यवदनपूर्ति-

प्रप्श्चनसदहितं

९९९ ९१७

एेतरेयब्राह्मणमाष्यान्तर्गतिषयाणाम्‌-

पृष्टाः

हेतुत्वप्रतिपादनम्‌ .,, ूर्वाक्तविध्युपसंहारः .

कलयययय्ययय ज्यायादीगषियण्याकि

द्वितीयोऽध्यायः प्रायणीयज्ब्दार्थोक्तिः, प्रायणीयोदय. नीयकमंध्िरेषयोः सह प्रशंसा, देवताविरो- ष्विधानायाऽऽ्ट्यायिका... पथ्यायागविधनं प्ररसाच ... अभियागविधानं तत्प्ररौसनं च, परशंसा-

# युतं सोमयागविधानम्‌ ( . सप्रशंसं सवितुयागविधानम्‌, अदिति. यागविधिः प्रदसाच ,,, ,१५ ,,, उक्तदेवतागतसंख्याप्ररंसा, वेदनप्र

(५ 9

रासा, प्रायणाय।्गतप्रयाजानां काम्यप्र- कारविशेषवेधानम्‌, वेदन प्रशंसा अन्नायकामस्य दक्षिणापवर्गत्वपिधिः प्रः रसा च, पदकामस्य प्रयगपवगैत्वविधिः प्ररासायुतः, अदहीनायुत्तरक्तुषु सोमपानं कामयमानस्यात्तरापवगंत्वविधानं सप्रशेसम्‌, स्वगे कामस्याऽऽहवनीये प्रयाजदोमविपेप्थै- वादेनोन्नयनम्‌ ,.. ,,, वेदन प्रशंसा, प्रायणीयदवतास्तुतिः ९. अभ्रीषोमयोश्वक्चःस्वरूपत्वे कोऽतिक्य इदयारा इयाः समाधानम्‌, अदितेः प्रतिष्टाहे- त॒त्वप्रप्चनम्‌ 6 प्रायर्णीयेष्ठिदेवतानां याज्यानुवाक्ये अमे णाभिसंधातुं प्रस्तावः ..+ ९, पथ्यादेवतायाः पुरोन॒वाक्यापरिधिः,

२५

# ® # # ®

९६

थनम्‌, छन्दोबाहृल्यमभिधाय मशंसा, पञ्चानां देवानां मनच्छविरोपाणां मन्रच्छ- न्दसां क्रमेणोदाहरणम्‌ ,„.

२७

® ® ®

८२। छन्दल्रयस्येव कथनमिदयाशङ्कयाः खमा- धिः, बेदनप्रशंसा... ,.. „*. २९| उदाहृतयाज्यानुवाकयराप्रशंसमम्‌, अम्ब- |

यय्य्रतिरेकाभ्यां मरुच्छन्दत"त्पये प्रदर्शनम्‌ वेदनप्ररंसा, संयाज्याविधानं ततसप्रदांस च, ऋर्गताक्षरसद्याप्ररंसा ,,.. प्याजानुयाजविषये पूर्वोत्तरपक्षौ ` ...

©

&।

~~~

ऋकस्थमरच्छन्दप्रदरनेन देवविद्कल्पनक्" `

अनुक्रमाणका

+ एष्टा पत्नीसयाजसमिष्टयज्ञानैषेधः, प्रायणी- यनिष्कासस्थापनादिविहोषविधानम्‌ ४७ प्रकारान्तरकथनम्‌ , प्रायणीयोदयर्नयि- घ्योयोज्यानुवाक्याग्यत्यासविधानार्थं प्र स्तावः, व्यलयासविधानम्‌ ४८ व्यतिषद्ृवेदनप्रश॑सा, प्रायणीयोदयनी ययोरदितिदेवताकचसप्रशंसा, तन्न दृशन्त- फथनम्‌ 1 ४९

म्रायणीयपथ्याख्य प्रथमदेवताया उदय-

नीयेऽथवादेनोत्तमालोक्नयनम्‌ , मीमांसा शिक ५, „१५ ५५. ^,

[1

तृतीयोऽध्यायः सोमक्रयणदिग्विधानम्‌, सोमविक्यिणः परत्यवायकथनम्‌ कयादुध्वे प्राचीनवंशं प्रति नीयमाने सोमे पठितव्यानामचामष्टसख्याप्र सनम्‌ , एतद्रेदन प्रशंसा, ऋचामष्टसंख्याविधानम्‌ पश्रान्विधातुं परषमश्रविधि", भद्राद-

©

११

४.

भीतिमश्रविधिस्तद्रयाख्यानं ... ५३ सोपप्रवहणाङमश्रविधिस्तद्रतानां केषा- चिद्रथाद्यानं प्रशंसा ५४५८ वारुण्या समापनकारणक्थनम्‌ ,.. ५९ अष्टानामुचां प्रशंसा, आद्यन्तयोक्रचो- रावृत्तिविधानम्‌, आवृत्तिसहितकर्सल्या- प्रशंसा, वेदनप्रशंसा, आवृत्तिप्रशंसा ६० सोमस्य शक्टादवरोहणविधानम्‌ , उभ- योरनडहोपिमोचने दोषोपन्यासः, अनडु- द्यस्य शकटयोगेऽपि दोषवचनम्‌ ६१ आख्यायिकामुसेन सोमेपावहरणस्येशशा- गदिग्विधानम्‌, सोमस्य जयदेतुप्वप्रदशनम्‌ ६२ वेदनप्ररंसा, आतिथ्येष्टिविधानम्‌ ,.. ६३ हविर्विरेषविधिः, देवतानिधानम्‌ ... ६४ शाखान्तरोक्तनिषीपमन््ान्हदि निधाय प्रश॑सारूपाथवाप्रदशेनम्‌, भदधिमन्थन- विधि १० ०० ६५

मीमांसाश्ोको, अभ्निमन्धनोपयुक्तमिव धानां प्रेषमश्रविधानम्‌, प्रथमरिवधानम्‌, प्रिषानुक्चनमन्त्रयेवरैयभिकरण्यकूपचोयोद्धा-

षष्ङ्काः

वनं तदुत्तरं त्र ,,, र, ००, द्वितीयग्विधानम्‌, चोदयपरिहारप्रदक्ष- नम्‌, तृतीयादिक्रकत्रविधानम्‌, प्रथम- ग्गेतद्वितीयपादप्रशंसा ,.. ,,, नेमित्तिकर्विधानम्‌, कप्रतीकप्रहणम्‌ , ऋगनुषचनप्रयोजनंक्थनम्‌, षषिवधा- गभः + सप्तमर्गि्विधिः, ऋग्गतहस्तश्षब्दस्य विवक्षितायैप्रदशनम्‌ , ऋरगतपदतात्पर्य- प्रदरोनम्‌ अष्टमारनधानम्‌, अस्या ऋचः प्रहियमा- णाभिरूपत्रे यन्ञाङ्गसमरद्धिरूपप्रयोजनप्रद- शत + 0 4 तःतीयपादगतयोनिशब्दग्याख्यानम्‌ , नवमरग्विधानम्‌ , ऋर्व्यास्या ,.. दरामर्गिविधिः, आनुरूप्य प्रशंसता, एकाद- दार्ग्विधिः, तृतीयपादभ्याख्या, द्रादशग्विधिः क्षयशब्दाथेक्थनम्‌ , चयोदकषग्विधिः, प्रथमपादव्या्या, अवरिष्टपादत्रयपाटः... चतुथेपादता्पर्वप्रदशषेनम्‌, आहवनीयाभ्नौ मथिता परक्षपलक्षणाहुतेः प्रशंसा, स्मत्यु- कषडब्राष्मणप्रदरेनम्‌ ,., ,० वेदनग्रदौसा, न्यूनाधिकसंख्या्रमन्यु- दसाय विदितक्स्या प्रदशैनम्‌, आय. न्तगोवृत्तिविषेरावृत्तसंख्याप्रशंसाया वेदन- प्रशैसाया आवृत्तिप्रशंसायाश्च प्रदशनम्‌ ... द्टशेऽ्विधिः, आक्षिपसमाधाने ,.. भआञ्यभागयाज्याविधानम्‌ , प्रधानहवि- योज्यानवाक्रयाविधिः सेयाज्याविधानम्‌ , मश्रद्रयगतच्छन्दः- प्रशंसा , इडभक्षणादुध्वभाविकर्मणो वार- णम्‌, अनुयाजनिषेधः, अनुयाजयजने दोष- प्रकटनम्‌ दोप्रान्तर प्रकटनम्‌ , अनयाजानामनष्ठा- नाभावे कमा्साकल्यलक्षणः फलविरेषो

९९

४० ७१ ७१

७३

8.1

७५

७६

५७४

प्राप्येतेदयाश्खासमाधानम्‌, मीमांसा ,,,७९-८०

-शुमय्कवे ~

चतुर्थोऽध्यायः म्रवग्योदिकथना्थमाख्यायिका

#@ ® 8

८१

८१

हविरादिसाधनसंपादनविधानम्‌ , अध्व- यप्रतिप्रस्थात्नोरनुजञापनप्रषमन्रयोर्विधिः ,.. होतुरभिष्टवायोनामृचां विधानम्‌ ... एकर्विशतिसंघ्याप्रशंसा, कव ्रप्सस्येति- सृक्तान्तगंतनवसल्याकपवमानदेवतर्गिवधिः अयं वेनश्वोदयदित्यगििधानम्‌ , पवित्र ते विततमि्युग्रयस्य सूत्रकारपटितशाखा- न्तरगतवियत्पविच्रमितिशवश्च विधानं प्रे साच गणानां तेयेकोनविशत्यचसक्त विधानम्‌, प्रथश्च यस्येतितृचात्मकसृक्तान्तरावेषे अपरयं त्वा मनसेतिसुक्तात्मकतृचान्तर- विधि सृक्तान्तरगतनवसंख्यरगिविधानमुत्तमलो कप्राप्निहेतुत्वेन तत्परशेसा वेदनप्रशंसा, आभादयभिरितिपत्रचैम्‌- क्तान्तरविधिः सूक्त प्रशंसा च, सूक्तगतच्छ- न्दःप्ररेसा प्रावराणेवेयष्टवसूक्तान्तरविधि- स्तद्रतच्छन्दःप्रदांसा च, इठे यावाप्रथिवी इति पश्च्विरात्युचरृक्तान्तरविधानम्‌ प्रथमग्गेतद्वितीयपादोदाहरणद्रारा सृक्त- प्रशंसा, सूक्तगतच्छन्दः प्रशंसा, सूक्ताथंमु- पजीव्य सृक्तप्ररंसा , -. „^ अरूरुचदुषस इत्य॒ग्िषिः, सुक्तान्ति- मयचोऽभिष्टवपूवेभागसमापनविधानम्‌ , न्तिमक्ततपयंप्रदरोनम्‌, अमिष्टवपूवेभागो- पसंहार उत्तरभागवचन प्रतिज्ञा कर्विरातिसंख्याकग्विधानम्‌ उदुष्य देव ईतिषदुचां प्रतीकप्रहणपूवेकं विनियोगप्रदरेनम्‌... ,.. , विनियोगसदितो मच्रान्तरत्रिधिः, पुव हयाज्यापठवदपरहि याज्याविधानम्‌ मृष्यसिविषटङृद्रहिततवात्तष्टोपमाशङ्प परिहारकथनम्‌ , ब्रह्मणः शसान्तरप्रसिद्र- मच्रजपविधिः, होमादूध्वं होत्रा पठनी- यानां सप्तानामृचां विधानम्‌ , होपुरेकयचां प्रवर्येहविःरोषभक्षणप्रतीक्षाविधानम्‌ ,,. समण््कभक्षणविधानम्‌ , प्रवग्ेपात्रा-

® # 9

प्रतीकग्रहणेने-

८२९

८३-८४

कि +

८६

८५७

८८

८९

००९०

९१

५२

९४

१२

देतरेयत्राह्मणमाष्यान्तगेतविषयाणाम्‌-

पृष्टाः

दङ्‌

सादनकाले होतुमशद्रयविधानम्‌ , प्रवग्यो-

द्रासनदिनेऽन्तिमचेः प्राग्धपिहविष्म इति- तचः पठनविपिः ,,, सूयवसाद्भगवती दहीलयनयचौऽभिष्टवसमा- पिविधिः प्रवग्येकमंणः प्रशंसारथं मिथुन- व्यापाराकारेण रूपकप्रदशेनम्‌ ... उक्ताथवेदनस्य तद्ेदनपुव॑कानुष्टानस्य प्ररंसा, उपसदास्यकर्मकथनायं देवासु- रसद्ग्रामकथनम्‌ > उपसदाल्यहोमानृष्टानेन देवविजयप्र- कार प्रदरेनम्‌ ... एकैकस्मिन्दिन एकैकस्या उपसदो द्विरनृष्टानाय काटद्रयविरेषविधानम्‌,मीमां- सी 2 2 उपसत्प्ररसा , वेदनप्ररंसा, तानृन- पूत्रनामनिवेचना्थमाघ्यायिका असुरेभ्यो भयनिवारणा्थ देवकृतसम- प्रद्शानम्‌. .. तानूनप्त्रनिवेचनम्‌ , सतानुनप्तरिणा दोहस्य लाज्यत्वकथनम्‌ ... .., ०९, आतिथ्याकमण्यास्तीणंबर्हिषं उपसत्स्व- नुवृ्तिविधिः, उपसत्सु द्रव्यदेवताविधानार्थं पतव 4 + उपसद्रव्यदेवताविधिः, उपसदङ्गवरतोपा- यनविधिः, द्वितीयोपि प्रातःसायकाल- योस्तृतीयदिनप्रातःकाले चैकेकन्यनस्तन- संख्याविधानम्‌, यथोक्तसख्याविरोषप्रदंसा पवोहापरहव्यवस्थितसामिषेनीविधिः , जघिवदयाज्यानुवाकयाविधिः, पृवाहपुरोनु- वाक्यानामपराह्याञ्यात्वस्य पुवोहयाज्या- नामपराहपुरोनुवाक्यात्वस्य विधानम्‌... पथोक्तयाज्यानुवाक्यायुक्तोपसदरशेता, उदाहृतयाज्यानुवाक्यास्थैकविधच्छन्दोवि- रादनम्‌ , वैलक्षण्ये षाधवचनम्‌, उपसदा- माज्यहविष्कत्वप्रशंसा .. „. उक्तविषयमीमांसा ... .. उपसत्सु प्रयाजानुयाजनिषेधः, अग्र पोमविष्णुरूपाणां देवानां बहुत्वेनाऽऽ्राव- णाथमृत्तरदेशादाहवनीयस्य दक्षिणदेशं प्रति

५६

९\७

९५८

, ९९--१¶००

, १०५

१०७

क, १०

अनुक्रमाभका

यर्थ प्रष्रह्काः [स्यासकृदतिक्रमणस्यापसत्स्थेयार्थं वार-

| ्ूरकमैपरिहदाराय प्रस्तावपूव॑कं समच्रक- वप्यायनविधिः... ... ... .-.. १११ समन्र एनिहवविधानम्‌,. मीमांसाश्रोकौ ११२

जायातो जशनपरयरपतकटलतक तनीय

पचमोऽध्यायः सोमक्रयं वक्त सोमाल्यायिका , सोम- यविधि... ,, , ११३-११४ मृल्यत्रेन सोमविक्रयणे दत्ताया गोः नमूल्यान्तरदानेन स्वीकरणविधानम्‌, शराणां मन्द्रध्वेनिविधानम्‌, मीमांसा, अनि- (एयनीयरिवधानार्थ वरैषमनच्रविधिः ... ११५ होत्राऽनुवक्तव्यास्वष्टासपृक्ष प्रथमग्विधिः शंसा च, क्षत्रिययजमानयोगेऽन्य- वधिः प्रकेवा च, ऋग्द्रितीयपादपाठ... ११६ द्ितीयपादपटिन ज्ञातिमध्ये यजमानध्रै- प्रदरनम्‌, उत्तराधंपाठः, उक्तवेदनग्र- सा, वैदययजमानस्यान्यग्विधिः प्रशंसा ११५४ तुरथपादमनूद्य प्रशंसा, जातित्रयसाधा- णद्रितीयरग्विधिः,उपांदत्वलयागविधिस्त्र- सा च, मच्रगतप्रथमपादपुवंमागानुवा- परःसरं तद्याल्या, तृतीयग्विधिः ... ११८ द्वितीयपादमनृद्य ॒तात्पयंप्रददेनम्‌ , दरेतीयाधीनुवादः, तदथेविस्यष्टनम्‌, चतु- कपवोधेपाठः, नाभेः पदरूपत्वविशदनम्‌, [तीयपादमनृद्य व्याल्यानम्‌ . ११९ चतुथेपादमनुद्य व्याख्या, पश्चमकपूवा- पाठः, तृतीयचतु्ंपादानुवाद्पुव॑कं व्या- स्यानम्‌ षष्ट्या ऋचः प्रथमपादपाठपुरःसरं याख्या, द्वितीयपादमनुद्य तत्र ययज्ञश- दस्य यजमानपरत्वप्रदशैनम्‌, उत्तराधम- तत्रयवयःराब्दस्य प्राणवाचित्वकथनम्‌ , पतमकप्रथमपादमनृय व्याद्यानम्‌ द्वितीयपादमनुयासदितिपदन्याख्या,तृती- पादमनृय वसिष्ठश्ष्दाथेकथनम्‌, चतुथ॑-

` द्मनद्य व्याद्या वेदनप्रदंसा च, अष्टम- गविधिः ,..

4.

©

१२

१९१

पष्ठः अवरिष्टपादत्रयपाठः, उक्ताथकप्रशता ,

, ११० | ऋचामष्टसंल्याविधिः , आयन्तयोक्रचोरा-

वृति विधाय प्रशंसा १२३ मेषविधानपूरवकं होत्राऽनुवचनीयहवि-

धोनप्रवत॑नीर्यगिविधिः शङ्खासमाधाने केषां-

चिन्मच्रगतपदानां व्याख्यानं च,,. १२४-१२७ होतुरेतद्वेदनस्य प्रशंसा, अष्टम्याऽनुव-

चनसमापिविधानम्‌, परिधानकालविधानम्‌,

दोतुरेतद्रेदनस्य प्रशंसा ... ,.. ... १२८ ऋकसंल्यादिप्रदरैनम्‌... ,,, १२९ परषमच्रविधिपूवेकमम्रीषोमग्रणयनीयर्िवि-

धानं शद्ूासमाधाने केषांचिन्मश्नगतपदा्नां

व्याख्या प्रशंसा १३०-१३४

सप्तदद्या समापनाधेः, एतस्या; सोमसं-

न्धोक्तिः, नैमित्तिक्गन्तरस्य विधानम्‌ १३५ दोतुरेतदरेदनग्रसापूत्ेकमेतद्विध्युपसं-

हारः, मन्रणतसंख्यादिप्रदशनम्‌, उक्तसं-

ट्य प्रशंसाथमेकर्विशतिसंख्यापूरण अदि

वहुगुणप्रदरोनम्‌ ... ..+ „+ ^ १३६. उपक्षहारः ,, ,*„ ,,„ १३७ षष्ठोऽध्यायः १३८

यूपवचनाथमाख्यायिकोक्तिः .. =“ १३८ यूपनिखननगिधानम्‌ , यपस्य तक्षणेना- ्रा्नित्वतिधानम्‌ , यूपषस्योक्तवञ्रत्वप्य रत्रोरप्रियहेतुत्वेनोपपादनम्‌ ... ^ कामनाविरोषेण यपप्रकृतिभृतशरक्षविरेष- विधिस्तस्प्रशंसाच =, ..“ ०. १४० वेदनप्रशंसा , प्रषविधानपवेकं युपाञ्ज- नादिमन्रविधिः, केर्षाचिन्मच्रपदानां भ्या- ्यानं होतुरेतद्वैदनस्य प्रशसा , १४२ सप्तम्या समापनविधिः, युवशब्दाथेकथनम्‌, द्वितीयपादमनुय व्याख्या, उत्तराधमनुदय व्याख्यानम्‌ ~. - + १८ उक्तमश्रसंद्यादिप्रदश्ेनम्‌ , मीमांसा १४९ आद्यायिकया पह्ुकमनायां यृपप्रहर - णाभावोपपादनम्‌ , एतद्रेदनयूपावस्थानयोः वहती +` स्वगेकामनायां युपप्रहरणविधानं तदुप-

१३९

१५०

,, २२१ (पादनं च, इदानीतनैः स्वगैकामैः कऋतोयूपो

8

प्क: प्रहियत इदयाशङ्थ तेषां प्रतिनिधि प्रदानम्‌ , १५१ अप्रीषोमीयपश्वालम्भविधानम्‌, पूर्वेत्तिरप क्षाभ्यां पदशरीरस्य सूपविरोषनिशवयः ... १५२ पवेपक्षखण्डनपुवेकं पडलक्षणस्य हविष शोषभक्षणोपपादनम्‌ ... ., „+ उक्षविषयमीमांसा अप्रीषोमीयपदुसंबन्ध्येकादज्प्रयाजविधा- नम्‌, तस्परशसा, प्रथमप्रयाजविपिः + १५५ समिदेवताप्रश॑सा, तदेवताविषयद्धितीय-

१५३ १५४

याञ्याविधानम्‌ . १५६ दवितीयप्रयाजयाज्यान्तरविधिः, तृतीया दि प्रयाजयाज्याविधानम्‌ १५४

दशतो बहुविधानामाप्रीसुक्तानामाप्रात- वाद्विकल्पः स्यादिदयाशङ्क्याधिकारिभेदेन त्यवस्थाविधानम्‌ , १५९ पयैभिकरण्िविधानार्थं॒प्रेषमनश््रविधि मेप्रावरणेनानुवक्तम्यानां तिसृणां पयेत्निक- रणर्वौ विधानम्‌ , प्रथमगेद्ितीयपादमनूय ग्याष्यानम्‌, द्ितीयचैः पुवाधेमनूय तात्य- यैप्रदशेनम्‌ , त॒तीयचंः प्रथमपादमनुय व्या्यानम्‌ होतारं प्रति मेत्रावरुणग्रैषां मेत्रावरणं प्रत्यध्वर्योः व्रैषमश्नविधिः, मेत्रावरुणेमं पठटनीयमश्रविधानम्‌ , अत्र वैयधिकरण्यशू- पत्रह्मवादिचोयोद्धावनम्‌ , चोयपरिदारः दोतुरपिगुप्रेषविधानम्‌ , प्रेषमच्रप्रथम- पादग्याख्यानम्‌ , तदद्वितीयभागानुवादः.*. मेधमेधपतिशब्दयोग्यांख्यानम्‌ , मता- न्तरानुसारेण मेधपतिशब्दा्प्रदोनम्‌ , मेधपतिश्चब्दस्य देवतापरतवे को लाभ इत्या- शङ्कासमाधानम्‌, त॒तीयभागानुवादः, अमेः प्रथमतोनयनोपपादनथंमाद्यापिका उक्तार्थस्य लोकप्रसिद्धा ददीकरणम्‌ , परोराप्नेयत्वप्रसिद्या परशोः पुरस्तादभ्न- यनविधानम्‌ , चतुथोदिनवमान्तभागान- नृय व्याद्यानम्‌. १६४-१६५ उक्तविषयमीमांसा ,,, १६६-१६९ सभिगुपरैषमश्रस्य दङमभागमनुय व्या ष्यानम्‌ .,.

१६०

186. 9 # 9 ®

,,, १७० इक्रोपहवान विधानम्‌. ..

पेतरेयत्राह्मणयाष्यान्तगेतविषयाणाम्‌--

ष्टाः अन्ञेतिमश्चभागस्य पाठ आश्षेपः ... १५७१

उक्ताक्षेपस्मोपपत्तियुतं समाधानम्‌, म- छ्रदरमभागकीतेन उपांडुत्वविरोषत्य वरि धानम्‌, विपक्षे बाधप्रदशैनम्‌ , १५७१

एतद्रेदनप्रशंसा , एकादशं भागमनृदय व्याख्यानम्‌

द्वादशं भागमनुदय व्याद्यानम्‌, अध्रिगु मश्रपानन्तर जपतविधानम्‌

एतद्वेदन प्रशंसा, मीमांसा

अप्रिगुपरषप्तमाप्त्यनन्तरं पुरोडादाविधा- नाथे देवानां बहुपयीययुताख्यायिकाकथनम्‌

अजप्ररोंसनम्‌ , पञ्चमपयायग्रदशनम्‌ , विपुषषादीनां मेधराहित्यायज्ञयोग्यत्वाभाव- कथनपुरःसरं तन्मांसमक्षणनिषेधः , पुरो.

दाविधानम्‌ $

वेदनप्ररेसा , मीमांसा ... पशुररीरसाददयादनुष्टितपुरोडाशस्य पश्वालम्भत्वकथनेन प्रशंसा, तत्साद्द्य- विरशदनम्‌ 3 + पुरोडाशयागस्यैव सवेपशुसंबन्धियन्ञ- योग्यहवियोगत्वस्य कथनम्‌ , लौकिको क्त्या पुरोडाशयागप्राशस्त्यददीकरणम्‌ , वपरदीनां कमेण याज्याकथनार्थं वपायाज्या- विधानम्‌ , . पर्वोत्तरपक्षाभ्यामुक्तयाज्या- प्ररीसनम्‌ पुरोडारायाज्याविधानम्‌ , द्वितीयपाद- मनय पादद्यतात्पयप्रदश्नम्‌ , पुरोडाश नान्नकरयाज्यःवभारम्‌ फं १८१ छक्तयाज्याप्रशंसनम्‌ , पुरोडाशीयस्वि शकृयागादुध्वं पद्पुरोडाशसंबन्धीषोपाहु- नाविधानम्‌ , हदयायङ्गरूपप्रधानहविरवदा- नकाठे सूक्तविधानार्थं॒॑प्रेषमच्रविधानम्‌, मेत्रावश्णपठनीयस्य त्वं ह्यमने प्रथमो मनो- तेतिसूक्रतस्य विधानम्‌ चोयसमाधाने, हृदयादयङ्गरूपप्रधानहविं याज्याविधानम्‌ , एतदाज्याया हविरानु कूल्यप्रदशेनम्‌ ,.. „^

वेदनप्रशंसा , वनस्पतियागविधानम्‌ , यषटूवेदनप्ररंसा , स्विश्कृद्यागविधानम्‌ , ०५, १८४

१७९

१८०

१८२९

१८३

अनुक्रमणिका

| एष्रङ्काः पृष्द्ाः मीमांसा .. , .. १८५ | वपायाः सवदेवहविष्वाभिधानेन ध्रुतिक- साक्षात्परशंसा, सुत्यादिने सत्रनीयप सप्तमोऽध्यायः १८५ दोवेपां म्रातःसवने हुला शिष्टानि हद्याद्- | 8 करानि तृतीयसवने पक्त्वा यजमाना जहृति सप्तमाध्याग्रे पदुपरषप्रातरनुत्राकवचनार्थ वपामात्स्य पदकु्वरूपतवे तृतीयसवने पदु देवानां पयेभिकरणस्तुखथीऽऽख्यापिकरा... १८५ रोषं जहतां कोऽभिप्राय इद्यारङ्थाधिकं पर्यमिकरणविधानम्‌ ,.. ,.“ ,.“ १८६ | नैव दोषायेति लोकरकन्यायेन तृतीयसवने प्यमिकरणाृध्व पशोः रामित्रदेशं पङ्गहोमो तु वपायां न्युनत्ववुद्ेप्युत्त- प्रयानयनविधानम्‌ , नीयमानपशोः पुरत- रकथनम्‌ ,. १९६ आप्नोधरकतृकोट्मुकनग्रनस्य विधानम्‌, पशोः वेदनग्रशंसा, आज्यादाहुतीनां प्राश पुरतो वद्विनयनस्य प्रशंसा १८७ | त्य प्रसिद्ेस्तद्र्रपाहतिरपि प्रशस्तेति विव- शामत्रदेश नतस्य पदोदननस्थठे बर्हि क्षया तत्सदितवपाहूतिप्रशंसा, प्रकारान्त- प्रक्षिपविधानम्‌ , परशोरधो बरहिष््रकषेपत्य रेण वपाप्रशंसा ,.. , १९७ प्रहेसा, पशोः परीषरस्थ'पनाथमवटखनन- यजमानस्य चत्रवत्तित्वेऽपि वपाया विधानम्‌, उवध्यगोहखननप्रशंसा, पशुप- प्रञ्चावत्तात्वतिधानम्‌ , पञ्चानामघ्यवदानारनां रोडाशं प्ररोसितुं प्रश्ोत्थापनम्‌ ... ..^ १८८ | विभज्य प्रदश्चैनम्‌ , हिरण्यरहितस्य प्रका- पर्वोक्तग्रश्नस्योपपादनयुतोत्तरकथनम्‌ , रान्तरेण प्रश्रोत्तराभ्यां पक्ावदानप्रदशे- वेदनप्रशंसा 2 4 9/7. + “9 स्तोकरानुवचनीया विधातुं वरषमच्रविधा- आज्यस्य हिरण्य प्रतिनिधित्वोपपादनम्‌, नम्‌ , पेषिकस्य तात्प्प्रदशंनम्‌ , १९० | अवदानगतपश्वसंद्याप्रदशनम्‌ , प्रातरनु- स्तोकानुवचनविधानम्‌ , प्रथर्माद्तीय- | वाकविधाना्थं प्रषविधानम्‌ .* १९९ त॒तीयपादान॒वादः, आसनीतिपदाभिप्राय- ्रेपमन््रव्याष्या, एतद्वेदनग्रशंपा .“* २०० प्रद्रीनम्‌ , दमं नो यज्ञमितिपश्चचस्‌- रषमन्रे देवेभ्यो ऽनुब्रददीति यदुक्तं तदुप- क्तविधानम्‌ , द्वितीयतृतीयपादावनृद्य पादनार्थं प्रातरनुवाकष्य देवसंबन्धविशद- व्याख्यानम्‌ ,, ,.. १९१।नम्‌, प्रातरनुवाकस्य देवोत्कषेहेतुत्वस्य चतुर्थपादमनूय ग्या्यानम्‌ , उक्तसू- तदभावस्याररपराभवदेतुत्वस्य कथनम्‌, कतद्ितीयर्चः पुवोधमनदय व्यास्यानम्‌ , वेदनप्रदंसा, भ्रातरनुवाकशाब्दनिवंचनप्रद- उत्तराधमनूय व्याढ्यानम्‌ , तृतीयः रीनम्‌ , प्रातरनुवाकस्य कालविशेषविधानम्‌ २०१ पवाधमनद्य व्याख्यानम्‌ ,., १९२। पश्वालययामेऽपि विरेषविधानम्‌, विपक्षे उत्तराधमनदय व्या्यानम्‌ , चतुथ्या बाधक्रकथनम्‌ , स्वपक्षनिगमनम्‌ , विशे- कचः पूर्वार्धमन॒य व्याख्यानम्‌ , उत्तराध- पान्तरविधानम्‌ ०० ०“ २५१ मनूय व्या्यानम्‌ , पञ्चमकपादचतुष्ट- विदोषोपपादनम्‌ , पक्षान्तरविधानम्‌ ) यानुवादः .. ,., ... १९३ | पक्षान्तरोपपादनम्‌ ... २०३ परवममच्रतातपर्यप्दरशनम्‌ , ` स्तोकप्र प्रातरनुवाक प्रथमारगवधानार्थमाख्याविक्रा, दसा, वपाप्रशंसां हृदि निधाग्र तदुपयोगि- अ्थव्रादेन विध्युन्नयनम्‌ .“ रश्नोत्थापनम्‌, उक्तप्शनोत्तरवचनम्‌ ... १९४ वेदनप्रशसा, पो रेवतीरिदयेतस्या तथाविधप्रश्रान्तरोत्थापनम्‌ , उपपाद ऋच आद्यायिकया प्ररासनम्‌ १, °** २०५ नयुतं तदुत्तरकथनम्‌ , वपाहोमप्ररंसाथमा- वेदन प्रशंसा, आपो रेवतीरितिचललि- ख्यायिक्राकथनम्‌ ... ,,, ,.. १९५ रावृत्तिविधानम्‌ .. ०. = *"*" १०६

(ॐ,

देतरेयत्राह्मणभाष्यान्तगंतविषयाणाम्‌-

षटाङकाः ृषटाङ्ाः आयुरथं प्रातरनुवाकगतचौ शतसंल्या- त्तिसहितसांतलयविधानम्‌ , सृष्तवचनेऽ- विधानम्‌ , अहीनरात्रादुत्तरक्रतुकामस्यः नन्तरायविधानम्‌ , हिनोता इत्यस्यां सेख्यान्तरविधानम्‌ , होतूर्वेदनप्रश्सा, ददामीतवविधानम्‌ ... ,.. ... ,,, २१८ प्रजापहकामम्य पूवेसेख्याया द्विगुणसंख्या- आववृततीरिति ऋचो ऽनुवचनकालविपरे विधानम्‌ , २०७ | विधानम्‌ , ऋगन्तरकालविधानम्‌ ... २१९ वेदनप्रषंसा, दुब्रोह्यणत्वपर्टिरकामस्य समन्यायन्त्युपेतिकचः कालविधानम्‌ , संख्यान्तरविधानम्‌ ... - -* २०८ |उक्तवकप्र॑शंसार्थमाख्यायिकाकथनम्‌... २२० वेदनप्रशंसा, स्वगकामस्य सं्यान्तर- ` वेदनप्रश॑सा, ऋगन्तरकालबिधानम्‌ , विधानम्‌ , स्वकामसिल्वथमियत्तापरिच्छे- होत्य॑जरात्मकमन्रविधानम्‌ , उक्तमच्र- द्राहियसंल्याविधानम्‌ , वेदनप्रशंसा .,. २०९ | व्याल्या, अध्वर्योः प्तयत्तरमच्रविधानम्‌... २२१ बहुफलहेतुत्वादपरिमितपक्षप्याऽऽद्रेण अध्व्योरित्तरमन्नन्याख्या, निगदरूप- निगमनम्‌ , प्रातरनुवाकगतास्ृक्च च्छन्दो- | मन्रेण होतुः प्रत्युत्थानवरिधानम्‌ , एतन्म- विशेषाणां विधानम्‌, वेदनप्रशंसा, प्रातरनु- छसाध्य प्रत्युत्थानोपपादनम्‌ " २२२ वाकद्वितीयभागच्छन्दोविधानम्‌ , वेदन- अनुवतेनस्यापि कर्तव्यत्वविधानं तदुप- प्रशसा, तृतीयभागच्छन्दोविधानम्‌ ** २१० पादन च, यजमानस्येवानु जनं युक्त तु भागत्रये देवताच्रयविधानम्‌ , प्रातरनु- होतुरिलाशङ्कासमाधानम्‌ , भनुगमनकाठे . वाकस्यानुवचनप्रकारविशेषं निणेतुं प्श्वाव- वक्तव्यर्गविधानम्‌ , अम्बयो यन्तीतिऋचो तार उत्तरच ... ... ... २११ |द्वितीयतुतीयपादानुवादः... २२३ दवितीयविचारे पृरवोत्तरपक्षो प्रातशनुवा एतदृग्गतमधुश्दतात्पयप्रदश्नम्‌, फल- क्क्रममाक्षिप्य समाधानम्‌ ... ... २१२ | विरोषाय ऋगन्तरविधानम्‌ , ऋक्‌त्रयवि- प्रातरनुवाक प्रशंसा, वेदन प्रशसा, विभि- ध्युपसंहारः, वेदन प्रसा २४. ्श्रीतिनिमित्ते टष्टान्तमभिप्रेय सोमपशु- ऋगन्तरकालविधानम्‌ , ऋगन्तरेण प्रसा. - .. ... „.+ २१३ |समापीविधानम्‌, उपांश्वन्तयामहोमपयन्ते वेदनग्रस्ेसा, प्रातरनुवाकोत्तमग्वधानम्‌, होतुवाडूनियमविधानम्‌ ... २२५ समापन आक्षेपः ... . --. २१४| विपक्षवाधकपूवेकं स्वपक्षोपसंहार समाधानप्रदशनम्‌ ,.. .. ... २१५ |उपांश्वन्तयौमहो मादुध्व होतुवोग्विसगप्रका- रविधानम्‌ ,.. २२६ ति उपादुसवनाभिमङशनोपपादनम्‌ , वेदन अएटमाऽध्यायः १६ | प्रशंसा २२५७ अपोनप्त्रीयादिवचनाथमषिसत्राद्या होतुः प्रसपेणस्य निवारणार्थं पूवेपक्षो यिकाकथनम्‌ ... ^. ,. २१६| पन्यासः, पूत्पक्षनिराकरणम्‌ , विपक्षे अख्यायिकोक्तार्थस्य लोकरप्रतिदखा ददी- काकनरद्चनम्‌ व. करणम्‌ , सत्रानुष्टायिक्रषिकृलप्रद्नम्‌ , हात कतकानुभश्रणविधानम्‌, अनुमश्रण- एतद्वेदनपूवैकानुष्ठानप्रशंसा , अपोनप्त्रीय- मण्रप्रदशेनम्‌, अनमश्रणमन्रप्रशषंसा, मश्रा- सक्ते प्रातरनुवाकवत्परसक्तस्यारधर्चावसानस्य न्तरविधानं तत्परशेसा च, वेदन प्रशंसा ... २२१ वारणार्थं तैरन्त्यविधानम्‌ ... २१७ पयस्याप्ररंसाथेमाख्याधिका , सवनी.- होतृवेदनप्रशंसा, विपक्षे बाधकपूवकं यपुरोडाशान्विधातुं कथाप्रदशैनम्‌ ,.. २१०

स्वपकषोपरंहरः, एतत्ुक्ते प्रथमच आघ्र- `। सवनीयपुरोडाराबिधानम्‌ , पुरोडाशशा-

होतुषहरेषभक्षप्रतिग्रहमच्नविधानम्‌ ,

पवकः "नन्यस्द्यसयदकडण्ययन्यमे

अनुक्रपणिका ृष्ाङ्गाः पृष्ठाः व्दनिववनम्‌ , पुरोडाशस्वरूपनिधौरणार्थ होतुः समन्नकभक्षविधानम्‌, मश्रावशिष्टभा- वेपक्षकनम्‌ ५५५ ५१५ ,. ,,„ २३१ |गपाठ ,„ २४४ सिद्धान्तप्रद्श॑नम्‌ , परोडादरोषभक्षणे उक्तभागतात्पयेग्रदरोनम्‌, मेत्रावरुणग्र- पृवेपक्षोपन्यास पवेपक्ष निरकृ्य सिद्धा हस्य समश्रकरोषभक्षणमच्रशेषव्याख्यान- न्तप्रशेनम्‌ ... ... २३२ |योः प्रदशेनम्‌ , आश्िनग्रहशेषस्य समच्र- वेदन प्रशसा , विहितसवनीयपरोडाशानां कमक्षणमश्रशेषन्यद्यानयो: प्रदशशनम्‌ ... २४५ धानादिरूपत्वप्रशंसया धानादिरूपत्वविध्यु भक्षणे कस्यचिद्विशेषस्य विधानम्‌, क्रयनम्‌ , २३३ दिदेवयम्रहेषु होत्रा प्रयोक्तन्यमन्राणां अनेनैव न्यायेन सुमतपद्रग्द इति पा मध्ये ऽनच्छुवासविधानम्‌ ... ,., २४६ ्षराणां होतृूजपादी प्रयोकतम्यत्व वेध्युभ्- प्रसक्तानुवष्रट्कारमच्रनिषेधः, विपक्षे यनप्रदशोनम्‌ , पत्रविधनाराशंसविध्युन्नय- |बाधपुरःसरं स्वपक्षनिगमनम्‌, दन्दवायवे नप्रदशेनम्‌ ...... ... ,.. २३४ विेषोक्टयथं प्रश्नोत्थापनम्‌ २४७ सवनपङ्कि्रद्चनम्‌ , सवनीधपुरोडा- द्वितीययाज्यादौ मा भृदेवाऽऽगरित्युत्त- शानां कमेण याज्याविधानम्‌ २३५ [रस्य विपक्षव।धपूवंकं॒प्रदशेनम्‌, तत्रैव ` उक्तयज्याग्या्यानं होतुरक्तयाज्या- युक्लयन्तरवचनम्‌ “*“ १४८ वेदनप्रदंसा ,. २३६ ऋतुग्रहयागविधानम्‌, आदयपड्कऋतुप्र- सवनीयपुरोडाशसंबन्धिस्विटकृयाज्या- हेषु कस्यचिद्विशेषस्य विधानम्‌, सप्तमादि विधानं तत्परैसा २३७ दरामान्तग्रहेषु विशेषविधानम्‌, एकादशद्रा- दश्योधिकेषविधानम्‌ ... „~ ०, २४९ ऋतया जप्ररंसनम्‌, ऋतुयाजेष्वनुवषद्‌- नवमोऽध्यायः ५३८ कारनिषेधः, विपक्षबाधकपुवैकं स्वपक्षोप- एेन्द्रवायवादिद्िदेवलयग्रहविधानाथमा- संहार (क स्या।यका, धावने वायोरिन्द्रस्य परस्पर- दत्ोपहानग्रहरोषभक्षणक्मविधानम्‌ , सवादप्रदशानम्‌ ... ... २३८ दृडाम्राशनहोतचमसभक्षणयोरषैचारपुरः सरं विजयक्रमेण सोमपानक्रमप्रदरौनम्‌ , पौवोपयैनिश्वयस्तदपपादनं ... २५१ एन्द्रवायवग्रहविधानम्‌ , उक्तभागविरोषस्य दविदेवलयग्रहशेषिन्दोहांतुचमसे प्रक्षेप- मन्नसंवादेन ददीकरणम्‌ ... ... ,.. २३९ | विधानम्‌, वेदनप्ररंसा, तूणीरं सविधानाथ- उक्ताथस्य लोकब्यवहारेण टदीकरणम्‌, भितिदास २५२ एेन््वायवमेनत्रावरणाधिनाख्यद्विदेवयम्रहाणां तष्णीशोसस्यासुरविनाशहेतुत्वप्रदशैनम्‌ , प्राणशूपत्वेन प्रहसनम्‌ , तेषां प्राणरूपत्वस्य एतद्वेदन प्रशंसा, उधाख्यानमुखेनैव तृष्णीं विभज्य प्रद्रोनम्‌ ... .., .., २८० | हसस्वरूपप्रदनम्‌ , २५३ एेन्द्वायवग्रहयाज्यानवाक्ये विधातं पर्वो- तष्णींरोसानुष्ठानविधानम्‌ , २५४ तरपक्षो ... . २४१| तृष्णीशंसनप्रशं्ना =... २५५ याज्यापुरोनुवाक्ष्यासाम्यपक्े पवैपश्च्यभि प्रकारान्तरेण तष्णीशीसप्रशंसा, वेदनप्र- भ्रतप्रय।जनं कथं सिष्येदियाशङ्कायाः समा- शसा २५६ धित -५ 45 ~ 38 २४२| तुष्णींशंसस्य वचश्चुःस्वरूपत्वोपपादनं द्िदेवलयानामेन्द्वायवमैत्रावरुणाशविन्- प्रकारान्तरेण प्रता च, होतुरनुकृलतवेन दाणां प्रहणहोमयोः पाश्नवैषम्यविधानम्‌ ... २४३ | प्रशंसा -,, ^ ^ „५ , २५७

१० हेतरेयव्राह्मणभाष्यान्तमैतपिषयाणाम्‌-

पृष्ादूः २५८ | ्वरयोश्चतुष्पा्वविधानम्‌ , आहावादुध्व॑मध्व-

दशमोऽध्यायः आदहावनिवित्सुक्त विधानम्‌ अभिचारविधानम्‌ , अनुकृलग्रयोगावेधा- नम्‌, निविष्प्ररंसा उक्ताथेटदीकरणा्थं मन्रोदाहरणम्‌ ,

निवित्रसापृवेकं तदनुष्टानप्रशंसा, वेदनम्र-

शासा ,.. ०. निविद्धादरापदविधानम्‌ निविदनन्तरभाविसृक्तविधानम्‌, सूक्त

धमकप्रैथमद्वितीयपादविहरणविधानम्‌ ,

प्रथमर्तैत्ीयचतुथपादयोरविच्छेदविधानम्‌,

वेदनप्ररंसा, उक्तमन्‌द्य प्रकारान्तरेण प्रशंसा आप्रीध्रीयवासादिसिद्धथथमाल्यायिका ... सदस्यवस्थितेषु पिष््यष्वाभ्रीध्रादभनवि- हरणविधानम्‌ , शसनीयरशच्लाणामाज्यनामक- त्वस्याऽऽज्यश्रव्दनिवेचनेन विङ्दनम,

अच्छावाकराल्रविधानम्‌ ... अच्छावाकस्य सदःप्रवेशे पिदोषस्य

विधानम्‌, अच्छावाकराघ्रप्ररंसा.,. आज्यराच्नस्य बहिष्पवमानस्तोत्रोत्तरल-

विधिः ्रउगराघ्रस्याऽऽञ्यस्तोत्रोत्तरत्ववि- पिश, लोकिकफलप्रदशनेऽबरैव रदिमस्थानी- यराख्नद्रयप्ररसा, वेदनप्रदांसा स्तोत्रराचरमरर्वेयधिकरण्यचोयोद्धावनम्‌, तत्परिहारः, अभिपवमानयोरेकते मन्रोदा- हरणम्‌ , परिहारमुपपाय निगमनम्‌, छन्दः- परयुक्तवैयधिकरण्यरूपचोयोद्धावनम्‌,

तत्परिहारः, संपादनप्रकारप्रदश्ैनम्‌ , प्रिहारनिगमनम्‌ , रेन्द्राप्रग्रहयाज्याविधा- गम्‌ # 9 9 9०५ ०५५ हि, (8 द।

याज्यागताक्षरभ्ररंसा, रास्रयाज्ययोर्देव- ताप्रयक्तवैयधिकरण्यचोयोद्धावनम्‌, तत्य- (र >

आज्यशल्नस्य प्रद्रारा तुष्णींशंसद्राग चैनद्राप्रत्वस्य प्रदशनम्‌, पये प्रदरितहे त॒ज- पस्य विधानम्‌ ,.. ,८.

जपस्योपांदुत्वविधानम्‌, जपस्याऽऽहा- षुतपृवेभावित्वषिधानम्‌, आदावोज्चारणकालेऽ-

२६५ | अनुष्टरनाय ततीयात्वाविधानम्‌

पष्टः

योशतुष्याच्वं परिग्यज्य सम्यगुत्थानविधानम्‌ २७३

सुमत्पद्रग्द इतिपन्राक्षरपाठनन्तरं जपि-

५९ | तव्यमन्नभागचतुष्टयमनूय व्याख्यानम्‌ ...

सोमवृहस्पलयोः सवेकमग्रेरकत्वप्रापैद्धि- प्रदशेनम्‌, व्यतिरेकमुखेण ददीक्रणम्‌ ,

0 वेदनप्रशंसा , पश्चमभागमनूद्य न्याद्यानम्‌

षष्टमागमनृ्यं व्याख्यानम्‌ , आहावो. तरकालिकतुष्णीरांसविधानम्‌ , रासनकलि ध्वनिराहियगिधानम्‌ , उपांडुत्वेन दो तृजप- साम्य प्रसक्तौ वैषम्यविधानम्‌ तूष्णीरंसस्ययत्ताविधानम्‌ , तृष्णींरोता- नन्तरं निविद्िभानम्‌ , दोतृजपगतोपांशता-

२६५ | तष्णीरेसगतेषदच्ध्वनित्वाज्च निविदो वैल-

्षण्यनिध।नम निवित्सख्याविधानम , वेदन प्रशंसा, देव- ताद्रारा परासकप्रशंसा, उक्ताथाक्षिपपरदारौ प्रवोरवायतिसृक्तगतप्रथमर्यिधानम्‌ ,.. दवितीयार्बधानम्‌,अध्ययनक्रमेण चतुथ्यां

1

अध्ययनक्रमेण षष्ट्या ऋचो ऽनुष्ानाय चतुधत्वविधानम्‌, ठतीयर्चोऽनुष्ानाय पञ्च- मीलविधानम्‌ , द्वितीयचः षष्रीत्वविधानम्‌ अध्ययनक्रमेणानुष्ठानक्मेण सप्तम्या रश्चसमाप्तिविधानम्‌ , राघ्रान्ते याज्या- विधानम्‌ 7 उक्तक्रमेणानष्राठवेदित्रोः फलप्रदरानम्‌ ,

* ९९ प्रेदनमाच्रस्य कथमीदशे फलमिलयाशडय

सुवेदनत्वायुक्तं फलमितिसमाधानग्रदशे- नम्‌, उक्तवक्ष्यमाणयोः शद्रापरिहदाराय

२५० | विभागप्रदशन मू रवाक्तत्र मेभव देवता.

पिषयर्च प्रशंसनं विवक्षित्वा प्रथमं भूरपि रित्यस्य प्रशंसा ., 4 ,५, परवोदेवायेतिसूक्त प्रथमक्परशंसा , अनु- ए्रानत्रमेण द्वितीयक्यरोंसा, ततीयक्मैशस- चतुथ्योदिसप्तम्यन्तकप्रदशेनम्‌ ,.. रस्नयाज्याप्रद्शोनम्‌ , वेदनम्रशंसा ...

क्यङि मयष्यास्नयक्ण मियवश््यतसकन्यडे

२७

२७५

* २५७६

१५७५

२\.१८ २५४०

९८०

२८१

८२

१८३

= २८

२८५ २८१

अतुक्रपणिका

पृष्ठाङ्ाः २८७ |नम्‌, तेषां मध्य वभ्रस्वरूपग्रदशनम्‌, तत्पर

एकादशोऽध्यायः

प्ररगरश्निरूपणा्ं प्रस्तावः. प्रउगदाल्रगतप्रथमादिपश्नमान्ततचभिधा- नम्‌ 4 =. षषटठसप्तमतुचविधानम्‌ , प्रउगराघ्नप्रशंसां ,... ,.* ~. वेदनप्रशंसा, प्रकारान्तरेण दसा, प्रथमतुचमनुदय स्तुतिः द्ितीयादिपश्नमान्तविधीननृदय स्तुतिः पष्सप्तमविधी अनय स्त॒तिः, वेदित्रनु रात्रो; प्ररंसा ,, प्रकारान्तरेण प्रउगराघरप्ररसा, ग्रश्रों- नुराभ्यां प्रउगरस्रसामथ्यंप्रदरनम्‌ , प्रथ- मठचमरय॒क्तानिषटप्रदशनम्‌ ... दितीयादिठचनिमित्तानिष्टप्रदरोनम्‌ ... सप्तमतृचप्रयुक्तानिषटप्रदशेनम्‌ , उक्तश त्स्येष्टफलसामथ्य प्रदशनम्‌ , वेदन प्रशंसा, स्तोत्रशघ्रयोर्देवतावैलक्षण्यषूपाक्षपोत्थाप- तदुत्तरम्‌ , अभ्नेः प्रथमठचप्रतिपादित- वायुदेवतास्वरूपत्वप्रदरोनम्‌, द्ितीयत चपर तिपादितेद्रवायुदेवतासारूप्यप्रदरनम्‌ , त- तीयतृचसारूप्यप्रदशेनम्‌ .... तत्र युक्त्यन्तरवचनम्‌, चतुधादितृच- सारुप्यप्रदशेनम्‌ ... . "८ "^ सप्तमतचसारूप्य प्रदशनम्‌, अगनेवाप्वा- दिदेवतानां सारूप्यद्राराऽनुरैसनमुपपा- योपसंहारः, रघ्नयाज्याविधानम्‌... रास्रयाज्यान्ते पठनीयवषटूकारविधा- नम्‌ , तदध्वे पठनीयानुवषट्कारमश्रविधा- नम्‌ , अनुवषट्‌कारप्र्ंसाथं चोयोत्तरे प्रकारान्तरेण प्ररसाथं चोयद्रयोद्धावन- मत्तरं च, वप्रटूकारमाध्रित्येवाभिचारप्रयो गकथनम्‌, वषट्कारमच््ोत्तरभागप्ररसा ...

वेदितप्रतिष्ठायाः प्रामाणिकपरषवचनो-

दादरणेन दृढीकरणम्‌, वषट्कारमन्रपुव- तरमागप्ररसनम्‌ # ® ® @ # ® ® ® 9

फटविशेषार्थं वषटृक्रारावान्तरभेदकथ-

वेदन प्रशेसा,

पग्र

, २८५७

, २८८

००० ९८९

५५

° २५६

» २९८

००, २९९

१५

पष्टाष्षः

योगविधानम्‌ धामच्छःस्वरूपप्रदशंनं तत्प्रयोगविधानं च, रिक्तस्वरूपप्रदरनं तन्निन्दा प्रभ्रोत्तराभ्या वषट्कारेशानिष्टफलप्रापि- सामथ्येप्रदशेनम्‌, अनिष्टफल साधनत्वग्रदशे- नमिष्टफलसाधनत्व प्रदशेनं 1 याज्यावषट्कारनैरन्तयंविधानं वेदनग्र- च, हो तवेषट्‌कारकाले देवताध्यानवि- धानम्‌, होतुवेषट्कारादृ्वैमनुमनच्रणविधा- पक्षान्तरमभिप्रेत्यान्यमश्रणान॒मश्रणवि धानम्‌, द्वितीयपक्ष निन्दत्वा मन्रान्तरप्र- दशनम्‌ ... ,,, उक्तमन्त्रेणानमच्रणविधानम, मन्रपदा- धप्रदरेनम्‌ , उक्तमन्रणोग्रतशान्तिकथ- म्‌, वेदन प्रशंसा, प्रियशरीरदयवाचक्रपद- सहितोक्तमन्रेणेवानुमच्रणमितिसिद्धान्तकथ- नम्‌ 7 ~ वेदनप्ररंसा, व्रषादिप्ररंसाकथनाथमादौ प्रष॒प्ररसा, परोस्कप्रदंसा बेदिप्रहनिविलप्रशंसा, प्रैषकतौः श्रहुत्व- गुणविधानाथे प्रस्तावः, अस्त्वेवं लोकिक- न्यायः कि प्रकृत इव्याक्षइूच समाधानम्‌ परोन॒वाक्याभ्यो दीधत्वेन प्रषान्प्रशस्य तदुच्चारणकाले प्रहुत्वविधानम्‌, निविदां प्रातःसवने माध्यदिनसवने स्थानविरोष- विधानम्‌ (१ ततीयसवनस्थानविशेषविधानम्‌ , वेदन- प्ररोसा, निविदां सवनच्रयविहितस्थानत्रय- प्रशंसा वेदनप्रेसा सयसादरयेन निवित्पश्षेसा, द्वाद्रपदरू- पनिविदामेकेकस्मिन्पादेऽवसानविधानम्‌ , निविच्छसकटोवत्रेऽश्वदानविधानम्‌, द्वादशस्‌ निवित्पदेषृ पदातिक्रमणनिषेधः, विपक्षबाध- कपुवेकं पूवेपक्षनिगमनम्‌ ... पदविपर्यासनिषेधः, निवित्पदसंकैषणनि षेधः, मध्यमपदद्यस्य संफैषविधानम्‌ , निवित्पदग्क्षेपाध्रयसूक्ते नियमविधानम्‌ . ^.

२०९

. ३११

* ३१२

३११९

१३

दतीयसवने विरोष्रिधानम्‌ , विपक्षवा- धपुरःसरं स्वपक्षोपसंहारः, निविद्धानीयसू- ` केन निविदतिक्रमनिषेधः, प्रमादानितिसप- क्षेपविस्मृतौ तत्सक्ते प्राप्तस्य निविक्षे- पस्य निषेध

तर्हिं का निविद्रतिरिलयाश्ङ्थ समाधा नम्‌, तत्र विरोषविधानम्‌, द्वितीयपादता- त्प्ंप्रदशेनम्‌ , ... ३१५

ठतीयपादमनूय व्याख्यानम्‌ , तत्सृक्त- गतद्ितीयगनुवादः, तन्तुशब्दतात्पयै प्रदर नम्‌, ठतीयकपूवोर्धानुवादस्तातपर््रदशनं च, सक्तस्य प्रथमपठे प्रयोजनकथनम्‌ ...

भकारवयधकस

द्रादशचोऽध्यायः प्रातःसवने होतुराहाववचनस्याध्वर्योः प्रतिगरस्य विधानम्‌ ... ... ३१५७ र्नोत्तरकालिकयोरहोत्रध्रयुपठनीयमन्न- यो्विधानम्‌ , माध्यदिनसवने मन्रचतष्टय- विधानम्‌, ठतीयसवने मच्रचतुष्टयविधानम्‌ उक्ताथंस्य मच्रसंवादेन टदीकरणम्‌ , तन्मच्रतात्पययोः प्रदशेनम्‌, उक्ताथवेदन प्रशंसा अनुष्टुभो मुख्यतेन प्रशंसां कतं प्रजापदया- यायिका, परिरिष्टानृष्टबढ तान्तकरथनम्‌ एतद्वेदनग्रशंसा, प्रजापतिन्यायेन यज- मानस्यापि सवनीययागादावनष्टपप्रयोगप्रद शेनम्‌, उक्तवाक्यार्थस्य वाक्यान्तरेण स्पष्टी करणम्‌ ३२१ प्रकारान्तरेणानुष्टभो महिमानं दरेितम- गन्याल्यायिका, मार््यदिनसवनेऽनुष्टभो मृत्य- परिदहारहैतुत्वेन प्रशंसा .. ,. ३२२ ठतीयसवने मृद्युपरिहारेणानाषप्प्रशंसा यज्ञायज्ञीयाख्यसाम्नो वेश्वानरीयसूक्तस्य भरशत, वेदनप्रशंसा

३१४

18

२१७

२१

३१९

१९५९

३२३ मत्व तीयराघ्नप्रकथनम्‌ ... ३२४-- २४१ निष्फेवल्यशत्रविधानम्‌ ... ३४२--३५३

परिणी

एेतरेयब्राह्मणमाष्यान्तगेतरिपयाणाम्‌-

प्ष्ठाङ्ूः

एष्टाहकाः

त्रयोदशोऽध्यायः ३५४ तृतीयसवनव्चना्थं सोमाहरणग्रतिपाद-

कसोपणाख्यानम्‌ =... <. ,, ३५४

सोमाहरणाथषरतपतस्सु च्छन्दःसु मध्ये जगतीदृत्तान्त ००. ०० ३५५ ्रिषटुब॒वृत्तान्तः, गायत्रीवृत्तान्तः ३५६ गन्धर्वेण सह युद्धे गायत्रीवत्तान्तप्रदशै- नबरू ०, ३५५७-३५८ तृतीयसवनाथं सवनोत्पत्निप्रदशषेनम्‌ , तस्मिन्सवन ऋजीषस्वरूपे निःसारे सोमं आरिरादिकविधानम्‌ ,., ३५९ वेदनग्रशंसा, पवतर सवौणि च्छन्दांसि चतु रक्षराणी्युक्तं तेष्वपि त्रिष्टुभ एकमक्षरं गतं जगदयाश्च त्रीण्यक्षराणि गतानि, तथा सति सवेश्ुत्यन्तरविरोधः, तेषु श्रखन्तरेष्व्टा- क्षरा गायत्री, एकाददाक्षरा ष्टुप्‌ , दाद शाक्षरा जगतीति सवत्र श्रूयतेऽनुषानं चं तथेव त्रियते , तत्कथं विरोधपरिहार रटाशङडथाऽऽस्यायिक्या परिहारप्रदै नम्‌ ... -‹ ३६०-२३६२९ ततीग्रसवनगतवेश्वदेवशल्प्रददानम्‌ २६३-३४४ उपाद्यानकथनपुतैकमाभ्निमासतशच्रप्र- कथनम्‌ ३७५--३९४

$ ® ® ® @

[ भशि

चतदेशोऽध्यायैः ३९१ रवाक्तात्रिष्टोमस्य सवैयज्ञक्रतुप्रकृति- लेन सवनाथमुपास्यानम्‌ , अप्नेरसुरैः सह युद्ध प्रकारप्रदशेनम्‌ ,.. „+ वेदनप्र्॑सा, प्रकारान्तरेणाभिष्टोमप्रह- सा, प्रकारान्तरेण गाय्रीसाम्यं संपादय प्रीसा , ३९६ सवत्सरसाम्येन स्ततिः, समद्रसाम्येन प्रशसा, अप्रिष्टोमादपि प्राचीनानां यन्ञानाम- भिष्टोमप्रप्यादिप्रदश्चनम्‌ ... ३९७--३९९ कत्वन्तराणामभिष्टोमप्राप्तिप्रदरीनम्‌ , अतिरत्राप्तोय।मयोरभिष्टोमप्रवेराप्रदरौनम्‌ ४०० सवयजञक्रतुतान्तभावोपसंहारः, प्रकारा- न्तरेणाभिष्टोमप्ररौस ,,, ,., ५,

३५५

४०२

अनुक्रमणिका

प्रष्टाङ्खाः

उक्तार्थेदनभ्ररौसा ... ,, ,,„ ४०३ देवासुराद्यायिकाकथनपुवंकं त्रिवृदादि- स्तोमचतुटयद्वारेणागिषटोमस्तुतिः प्तोमचतुष्टयोपसं हारः, स्तोमचतुष्टयस- 0 „४ 4. ` अभिष्मादिशब्दनिवैचनेनामिषटोमप्रशं- सा, उनक्ताथस्य मन्रोदाहरणन दढीकर- णम्‌ 8 ०७--४०८ पकषेपेण गाथातात्प्यप्रदशेनम्‌, अत्राऽऽ- ्षपपरिदारौ , ४०९ आदिलयप्ताम्येनाभिष्टोमप्रशेसा, अभनिष्टो मानुषठाने लरानिषरेधः, विपक्षे बाधकप्रदरे = 0 02 स्वपक्षनिगमनम्‌, त्रिषु सक्नेषु राच्स्यो- पतरोत्तरं ध्वन्याधिक्यविधानम्‌ ... °.“ ४११ ततीयसवने त्वरामन्तरेण शनैः हेसेदिति र्त्रोक्तं तथा सति कालस्यात्पत्वेन समा- पनाल्मगिव सर्योऽस्तमियादियाशद्क्य स्तुतोऽम्तमयाभावान्नास्ति दोष इ्युत्तरक- थनम्‌, जनानां सृयोस्तमयव्यवहारोपपत्ति कथनम्‌ , ४१२ अनेन न्यायेन सुयस्य स्वरूपोत्पत्तिल- ्षणोदयाभावस्य प्रदशयनम्‌, परमाथतो ऽ- त्तमयाभावनिगमनम्‌, वेदनप्रशंसा , ८१३

9.21

ययया (जयोक

पञ्चदशोऽध्यायः

आद्यायिकाकथनप्रवैकं दीक्षणीयेष्टिसं- स्थाप्रददेनम्‌ ...

प्रायणीयसमात्ति प्रदशचेनम्‌ , आतिथ्येषटि समापिप्रदरौनम्‌, उपसत्स्वनुषटेयस्य प्रदशेनम्‌ ४१

अभ्रीषोमीयपश्वनुष्रेयप्रदशनम्‌, उक्तेषटिषु होतुरनुवचनस्य मन्द्रस्वरविधानम्‌, भग्र. पोमीयपशौ -होतुरनुवचने ध्वनेरिडानुसारि- त्विधानम्‌ ,,, ४१६

देवानां यज्ञप्राप्त्युपायममिधायान्नादयप्रा- पयुपायप्रदशचैनम्‌, यज्ञे षज्यैव्राष्मणविश्षेषप्र- द्शेनाथं प्रस्तावः,

जग्धस्थानीयनिषेधः, गीर्णमुदाहृत्य तत्न षधः, वान्तस्थानीयनिषिधः .,, ,, ४१८

१४

४१४

४१.

९९ प्ष्टाङ्काः

वज्यत्वेनोकत्रिविधोपसंहारः, प्रमादङ्- तप्रायधित्तम्‌, वामदग्यसामप्रदंसा ,., ४१९

वामदेन्यसान्नि प्रायध्ित्तप्रकारप्रदशनम्‌ आर्विवज्यवैकल्यपरिहार प्रदशेनम्‌ , निप्र योगेऽपि नेमित्तिकाक्षरत्रयग्रक्षेपविधानम्‌ ,,.४२० देवार्थं हव्यवहने छन्दः प्रयुकविशेषाभि- धानम्‌, देविकाहविष्पश्चकविधानम्‌ , छन्दः- श्रमपरिहारप्रकारकथनम्‌, उक्ताथवेदनपुवं - कानुष्टानस्य प्रसा, विद्रत्मसिद्ा छन्दः- प्ररसा, वेदन प्रशसा ... ४२१-४२२ उक्तविषये पूरवोत्तरपक्षौ, लौक्रिकदष्टा- न्तेन स्रीदेवतासु मिथुनसिद्ि प्रकारोपपाद्‌- नम्‌ 9 - ~ 42 वक्षपमाणदविः सा कयेनिवारणार्थ विवि- च्योक्ताथंस्य निगमनम्‌, देवीर विष्पश्चक- विधानम्‌ , एतद्धविषां प्रशंसा्थं पूर्वोक्ताथे- वादपाठ ,„ ४२४ उभयविधदविषां सामथ्य॑स्य तुल्यताभि- प्रायेण विकल्पप्रददानम्‌ , नमित्तिकसमुच्रय- विधानम्‌, धनकामस्य समुज्नयनिषेधः ... ४२५ विपक्षे बाधकंप्रदशनम्‌, प्रजाकामस्य

विदहितसमृचयस्याथेवादेन प्ररांसा... ,.. ४२६

आदख्यायिकाकथनपूवेकमुकथ्यसंस्थारूप- ज्यातिष्टोमाभिधानम्‌ ,,.४२७-४२१ षोडशोऽध्यायः ४२२ पोठदिसंस्था प्रकथनम्‌ ४३२-४४४

इतिहासकथनपुवेकमिन््रच्छन्दःप्राधान्या- देदोत्रकशल्रादेश्च वणनम्‌ ... ४४५-४५१ सप्रदशां ऽध्यायः ४५२

आस्यायिकामखेन रात्निपयौयेभ्य उष्वे मतिरात्रक्रतूपयुक्ताश्विनश्ादिवणनम्‌ ४५२-४५६ देवान।माजिधावनकथारेषानवतनेनाऽ5-

भ्रिनश्चरप्ररांसादि प्रकथनम्‌ ४५७-४६४ आश्विनराच्तसमाप्त्युपयुक्तर्िवध्यादिप्र- कयन्‌... 88. ४६५- ४६

गत्रामयननामकसवत्सरसत्र प्रथमादिदिष- सगतानुष्टेयसोमप्रयोगविध्यादिप्रकथ नमू 99 ® ०००६६ ९-४.६

#

® ® ®

१४ ` , .पेतरत्राह्मणभाष्यान्तगेतव्िषयाणाम्‌ --

प्रष्ठाङ्गाः पृष्ठकः सवत्सरसत्रायन्तदिवसविध्यादिप्रकथ- एकोनविंशोऽध्यायः ५०५ अ. 9 = अ. अ" प्रनापद्याख्यायिकाकथनपूवकं संवत्सर - पद्ध सत्रोपयुक्तद्रादशाहादिकथनम्‌ ... ५०६-५२५ अष्टादशोऽध्यायः ७४८ यातत मासक्रप्तिविधानायाभिष्ठवषडहपू्वेभाग- विश्चाऽध्यायः ५६

रूपत्यहविधानादि प्रकथनम्‌" .,.४५७८--४८२| द्रादशाहगतनवरात्रभिधातादिकथनम्‌ सवत्सरसत्रविधानादिप्रकथनं शघ्नादेकर- “= ०,५२६-- ५४२ थनपदितम्‌... ... .-“ ,..४८३--५०५। चतुथपाक्चिकासमा्निः .. ८“ -** ५४१

समाप्निमगपदियमेतरेयव्राह्मणमाष्यान्तगेताद्यपिकाचतुषटयपरि- पितप्रथमभागगततरिषयानुक्रमणिका

का" ^ 01131808 6दोवा एनदवुली् 76200112} ©016्नातप 1981

तत्सहूष्यणे नमः

ठेतेयत्राह्मणम्‌ `

श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌

तत्न प्रथमोऽध्यायः

वागीशाद्याः सुमनसः सवार्थानामुपक्रपे यं नत्वा कृतहृत्याः स्युस्तं नमामि गजाननम्‌ यस्य निश्वसितं बेदा यो बेदेभ्योऽखिरं जगत्‌ निमेमे तमहं बन्दे पिध्ातीयम्रम्‌ २॥ तत्कटाक्षेण तदरूपं दधदबुकपहीपतिः आदिकन्पाधवाचारयं बेदाथेस्य प्रकाशने ये पूवोत्तरमीमांसे ते व्यास्यायातिसंग्रहात्‌ कृपाटुमोधवाचार्यो वेदार्थ वक्तमुद्यतः नु कोऽयं वेदो नामके वा तस्य विषयप्रयोजनसंबन्धाधिकारिणः कथं वा तस्य प्रामाण्यम्‌ खस्वेतस्मिन्सवंसमिन्नसति वेदो व्याख्यानयोग्यो भवति अत्रोच्यते इषप्राप्यनिषटपरिहारयोरलोकिकमुपायं यो ग्रन्थो बेद- यति वेदः अलोकिकपदेन प्रक्षानुमाने व्यावर्त्यते अनुभृयमानस्य सक्चन्दनवनितादेरिष्मापनिहेतुत्वमीषधादेरनिष्टपरिहाररेतुतवं प्रयक्षतः सिद्धम्‌ स्वेनानुभविष्यमाणस्य पुरुषान्तरगतस्य तथात्वमनुमानगम्यम्‌ एवं तहि भाविजन्मगतपप्यनुमानगम्यमिति चेन्न तद्धिेषस्यानवगमात्‌ सट स्योतिष्टोमादिरिष्टमारिहेतुः कलज्ञमक्षणवजेनादिरनिष्टपरिराररेतुरित्य- मुमथं वेदग्यतिरेकेणानुमानसदस्रेणापि ताकिकरियोमणिरप्यवगन्तु शक्रोति तस्मादरोक्रिकोपायबोधको वेद इति लक्षणस्य नातिग्याद्निः अत एवोक्तम्‌- | “्रलयक्षणानुमिल्या वा यस्तूपायो वृध्यते एनं विदन्त वेदेन तस्माद्वेदस्य वेदता ' इति एवोपायो वेदस्य विषयस्तद्वोध एव प्रयोजनं तद्वोधाथीं चाधिकारी सहोपकार्योपकारकभावः संबन्धः नन्वेवं सति स्रीषद्रसहिताः सर्वेऽपि

्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-[ प्रथमाध्याये-

वेदाधिकारिणः स्युः इष्टं मे स्यादनिषटं मा भरूदिल्याशिषः सार्बजनीनत्वात्‌ मेवम्‌ ख्ीशदरयोः सत्यप्युपायषोधा्िस्े हेत्वन्तरेण वेदाधिकारस्य भतिबद्ध- त्वात्‌ उपनीतस्येवाध्ययनाधिकारं बरुवच्छास्चमनुपनीतयोः श्ीशदरयोर्वेदाध्य- यनमनिष्टमापनिहेतुरिति बोधयति कथं तहि तयोस्तदपायावगमः, पुराणादि. भिरिति ब्रुमः। अत एवोक्तम्‌-

('जीषद्रद्िजवन्धूनां त्रयी श्रुतिगोचरा इति भारतमाख्यानं मुनिना कपया कृतम्‌ "` इति

तस्मादुपनीतेरेव बेवणिकर्वदस्य संबन्धः त्मामाण्यं त॒ बोधकत्वात्सत एव सिद्धम्‌ पोरुषेयवाक्यं तु बोधकमपि सद्वान्तिमूलत्वसंभावनया तत्परि. हाराय मलममाणमपेक््येव प्रपाणम्‌ तु वेदो पृलम्रमाणमपेक्षते तस्य नित्यः त्वेन कठेदोषश्ङकाया अनुदयात्‌ एतदेव जेमिनिना सुत्रितम्‌-^तत्ममाणं बादरायणस्यानपेक्षत्वात्‌ इति ननु वेदोऽपि कालिदासादिवाकंयवत्पौर- वेय एव ब्रह्मकायेत्वश्रवणात्‌- “ऋचः सामानि जङ्विरे छन्दांसि जहिरे तस्मा्ञञस्तस्मादजायतः" इति हि भुतेः। अत एव भगवान्वादरायणः--"शाङ्ञ- योनित्वात्‌" इति सूत्रेण ब्रह्मणो बेदकारणत्वमवोचत्‌ मेवम्‌ भरुतिस्शृतिभ्यां नित्यत्वावगमात््‌ वाचा विरूपनित्यया इति शतिः “अनादिनिधना नित्या बागुत्सृष्ठा स्वय॑भ॒वा'' इति स्पतिः षादरायणोऽपि देवताधिकरणे सूत्रयामास-“अत एव नित्यत्वम्‌" इति तहि परस्परविरोध इति चेत्र निद्यत्वस्य व्यावहारिकत्वात्‌ सृषटेरूध्वं संहारात्पुवं ग्यवहारकाटस्तस्ि- शुत्पत्तिषिनाशादशनात्‌ कटाकाष्रादयो यथा नित्या एवं वेदोऽपि व्यवहारे कालिदासवाक्यवत्पुरुषविरवितत्वाभावाश्नेलयः। आदिसृष्टौ तु कलाकारा दिषदरेदोत्पत्तिराश्नायते अतो विषयमभेदान्न परस्परविरोधः ब्रह्मणो निदा घत्वेन वेदस्य कवेदोषासंभवात्स्वतःसिद्धं मामाण्यं तदवस्यम्‌ तस्माटक्षणप- माणसद्धावाद्विषयपयोजनसंबन्धाधिकारिसद्धावास्मामाण्यस्य सुशिितत्वाद्रेदो व्याख्यातव्य एव ननु वेदाथवबोषे विध्यभावाद्वोधसाधनं व्याख्यानं व्यथैमिति चेन अध्ययनविधर्वोधपयेवसायित्वात्‌ एतच्च भद्रगुरुमतातुसा- रिमिबहुधा प्रपञ्चितम्‌

आज्ञायते च--““यदधीतमविङ्ञातं निगदेनेव शग्धते अनप्राविव शुष्केधो तज्ञ्वरुति किचित्‌ स्थाणुरयं भारहारः किलाभूदधीत्य बेदं बिजानाति योऽधम्‌

देतरेयब्राह्मणम्‌

, योऽर्थ इत्सकलं भद्रमश्ुते नाकमेति ज्ञानविधूतपाप्मा बराह्मणेन निष्कारणो धमेः षडङ्गो वेदोऽध्येयो हेयश्च'" इति

एवं ति ज्ञानस्य एृथग्विधानादध्ययनं पाठमात्रमिति चेदस्तु नाम वणे- यन्त्येवमेव शांकरदशेनानुसारिणः कतेषिधिग्यतिरेकेणानुष्ठानान्यथानुपपर्या बेदार्थङ्ञानस्य भरापितत्वाज्नेतद्विपेयमिति चत्त तद्विधिबलद्वेदनमात्रेण सवत्र किचिदपुषैमस्तु भूयते चयनुष्ठानङ्ञानयोः स्वतघ्रं पृथक्फलम्‌-- (तरति ब्रहम हत्यां योऽश्वमेधेन यजते चैनमेवं वेद" इति। अरपप्रयाससाध्येन वेदनेन तत्सिद्धौ बहायाससाध्यमनुष्ठानं ज्यथमिति चेन्न तरणीयाया ब्रह्महल्याया पानसवाचिककायिकत्वादिमेदेन तारतम्योपपत्तेः। मनसा संकरिपिता वाचाऽ- भ्यनुङ्नाता परहस्तेन कारिता स्वयं कृता पुनः ठता चेयेवं तारतम्येनाब- स्थिता ब्रह्महत्या अनेकपिधाः अतस्तत्तरणपप्यनेकविधम्‌ यथा स्वर्ग बहुविधस्तदरत्‌ अग्रिहोत्रं जुह्ुयात्सखगेकामो दशंपूणेमासाभ्यां स्वगेकामो यजेत ज्योतिष्टोमेन स्वगेकामो यजेतेलाचचावचकमंणामेकविधफलासंभवा- स्वर्गो वहुषिधोऽभ्युपगन्तम्यः तथा ब्रह्महत्यादिपापनिरृत्तेरपि बहुविध. त्वदरेदनेनापि काचिद्रह्महत्या निवतेत इति योग्यतानुसारेण कलप्यतामू्‌। किंच तततद्विधिसमीपे एवं बेदेति वचनानि बेदनफलं द्रवते तान्यथवाद इति चेत्‌ अस्तु नाम सहामह एवैतमपराधं तेषां वचनानां विषेयाथेपरशंसापर- त्वात्‌ ति यत्परो हि शब्दः शब्दाय इति न्यायेन स्वाथे प्रामाण्यं नास्तीति चेत्‌। महातात्पयंस्य विधेयव्िषयत्वेऽप्यवान्तरतात्पयस्य स्वाथबि- पयत्वानिवारणात्‌ ग्रावाणः पवन्त इयाधथवादस्यापि स्वार्थे प्रामाण्यं प्रस, ञ्येतेति चेन्न प्रमाणान्तरबाधितत्वात्‌ द्विःसंबस्सरस्य सस्यं पच्यत. इटयाय्- थवादस्य तु बाधाभवेऽप्यनुवरादत्वान स्वाय मामाण्यम्‌ बेदनफलवचनानि तु नानुबादकानि नापि बाध्यानि तस्मादथेवादत्ेऽप्यस्त्वेषां स्वार्थे परामा- प्यमन्यथा मत्राथेवादादिभ्यो देषादीनां बिग्रहादिम्छ सिध्येत्‌ अत एवोक्तम्‌-

“विरोधे गुणवादः स्यादनुवादोऽवधारिते भूताथेवादस्तद्धानादथवादल्िधा मतः" इति

प्रथमः खण्डः ]

कि बहूना विशत एवावहयं वेदनमान्नादपूवेमतो बेदनाय बेदो व्याख्यायते तस्य वेदस्य भागदयं करपसूत्रकारेरुदाहतम्‌--' मच्रब्राह्मणयो्वेदनामषे- यम्‌ इति सत्र मषिषया विचाराः संहिताग्यार्याने द्रष्टव्याः ब्राह्मणः लक्षणं तु द्वितीयाध्यायस्य मथमपादे पिचारितम्‌-

श्रीमत्सायणाचायंविरवचितमाष्यसमेतम्‌-- [ प्रथमाध्याये

('नास्तयेतद्राह्मणेत्यत्र रक्षणं विद्यतेऽथ वा नास्तीयन्तो वेदभागा इति इपेरभावतः पत्र ब्राह्मणं चेति टो भागो तेन मश्रतः। अन्यद्राह्मणमिदयतद्धवेद्राह्मणलक्षणम्‌' इति

चातुपास्येष्विदमान्नायते--“एतद्राह्मणान्येव पश्च हवींषि, इति तत्र ब्राह्मणस्य लक्षणं नास्ति। कुतः। बेदभागानापियत्तानवधारणेन ब्राह्मणभागे- व्वन्यभागेषु वाच्यरक्षणस्याग्याप्त्यतिव्याप्त्योः श्षोधयितुमक्षक्यत्वादिति चेन्न भागद्रयाङ्गीकारेण मच्रग्यतिरिक्तो भागो ब्राह्मणमिति लक्षणस्य निदाषि- त्वात्‌। ननु ब्रह्मयज्जपरकरणे मच्रव्राह्मणन्यतिरिक्ता इतिहासादयो भागा आन्ना- यन्ते यद्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराक्षंसीरिति। मेवम्‌। विम परिवाजकन्यायेन ब्राह्मणाद्यवान्तरमेदानामेवेतिहासादीनां पृथगमिानात्‌। देवासुराः संयत्ता आसन्नित्यादय इतिहासाः इदं वा अग्रे नेव किंचनाऽऽ- सीन्न घोरासीदिप्यादिकं जगतः प्रागवस्थानमुपक्रम्य सगप्रतिपादकं वाक्य- जातं पुराणम्‌ कल्पस्तु, आरुणकेतुकचयनपकरणे समान्नायते- इति मत्राः केट्पोऽत उर्व यदि बछि हरेत्‌” इति। अभ्मिचयनप्रकरणे यमगाथाभिः परिगाय- तीति विहिता मच्रविरेषा गाथाः। मनुष्यद्त्तान्तप्रतिपादिका कचो नाराशंस्यः। तस्मान्मश्रव्राह्मणन्यतिरिक्तवेदभागाभावान्मव्रव्यतिरिक्तं ब्राह्मणमिद्येतलक्षणं सुस्थितम्‌ तस्य लक्षणस्याभिरवे देषानामवम इत्यादिग्रन्थे विद्मानत्वादिदं ब्राह्मणम्‌ तचेश्वरानुग्रहादितरायाः पत्रेण छन्धत्वादेतरेयकमित्यु्यते मह- षीणां तत्द्रेदभागलाभः स्मयेते-

(धुगान्तेऽर्तीहितान्वेदान्तेतिहासान्पहषयः छेभिरे तपसा पूषेमनङ्गाताः स्व्य॑युवा" इति

प्रकृतस्य तु ब्राह्मणस्येतरेयकते संप्रदायविद एतामास्यायिकामाचक्षते कस्यचित्वल मषपेषेद्व्यः पलयो विद्यन्ते तासां मध्ये कस्याश्विदितरति नाम- पेयम्‌ तस्या इतरायाः पुत्रो महिदासाख्यः कमारः एतदा ऽऽरण्यकाण्डे समाश्नायते--“ एतद्ध वे तद्ध्रिन्महिदास ेतरेयः ' इति तदीयस्य तु पितुभीयीन्तरपतरेष्येव सेहातिशयो तु महिदासे ततः कस्यां वियङ्गसभायां तं महिदासमवङ्गायान्यान्पुत्रान्स्वोत्सङके स्थापयामास तदानीं खिन्नवदनं महिदासमवगत्येतराख्या तन्माता स्वकीयकुर्देवतां भृमिमनुसस्मार साच

. १क. 'दरानाह्‌ मं |

प्रथमः खण्डः] पेतरेयब्राषह्मणम्‌ ५;

भपिदेवता दिव्यमूर्तिथरा सती यहसभायां समागत्य परहिदासाय दिव्य सिंहासनं दा -ततैनयुपवेशय सर्वैष्वपि दुमारेषु पाण्डित्याधिक्यमवगमय्येत- ह्राह्मणमतिभासनरूपं वरं ददौ तदुग्रहात्स्य मदिदासस्य मनसाऽभिर्व देवानामवम इत्यादिकं स्तृणते स्तृणुत इत्यन्तं चत्वारिशदध्यायोपतं ब्राह्मणं भादुरभूत्‌ तत उरध्वैमथ महाव्रतमित्यादिकमाचायौ आचायां इत्यन्तमारण्य- कवतरूपं व्राह्मणमाविरभूदिति तस्यैतरेयस्य प्रादुभरेते चत्वारिशदध्यायोः पेतब्राह्मगे चतुःसंस्थो उ्योतिष्टोमः प्रथमं विधीयते ततो गवामयनं तत आदित्यानामयनं ततोऽङ्किरसामयनं ततो द्वाद शाहस्ततोऽन्यत्समं भासङ्गिक- पिति दरषव्यम्‌। गोष्टोमायुषटोमादिषु सोमयागेषु ज्योतिष्टोमस्य प्राथम्यमुक्तम्‌- (एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः" इति श्रुतेः तस्य ज्योतिष्टोमस्य स्रस॑स्थोपेतस्या्षिषटोम उक्थ्यः पोडरयतिरात्रशेस्येताश्वतस्लः संस्था अत्राचुक्र- पेण वध्यन्ते तस्मिन्नपि चतुष्टयेऽपनिष्टोमः रतिः ृत्लस्यायुष्ेयस्य तस्पिन्न- रिषठमे परतयक्षश्रत्यैवोपदिष्तवात्‌ मकरेण क्रियते साकल्येनायुेयमुपदिदयते यस्यां सा प्रकृतिरिति हि तच्छब्दब्युत्पत्तिः। उक्थयादयस्तु विकृतयः विशेष सैव तत्र भलयक्षोपदेशन संपादितत्वात्‌ अवरिष्ट तु सवेमनुषेयं प्रृतिवद्कृतिः कव॑व्येति न्यायेनैव संपाद्यते अत एवोपजीग्यत्वाद्शरिष्टेम एवाऽऽदौ वक्तव्यः! यद्रपि तस्याभिषटोमस्योपक्रमेऽवरहयमृतिविग्बरणं वक्तव्यं सोमेन यक्ष्यमाणो ब्राह्मणानार्देयादृसिजो हणीत इत्यापस्तम्बेनामिधानात्तथाऽप्यखेदस्य होतु- कर्तव्यपरतिपादकत्वाहत्विग्बरणस्य तु हौत्रत्राभावात्तदुपेश्य दीक्षणीयेष्टिरादौ विधीयते ऋ्बेदस्य हौत्रं समारुयावलातततीयाध्यायस्य तृतीयपादे विचा- रितम्‌- (.वेदृत्रयोक्तधमीणामृदिवमभिः संगतिच्िमिः

अनियल्या नियत्या बा नियतिनोनिरूपणात्‌

हौजतवादिसमाख्यानं नियतेगेमकं स्वतः

निधं चान्यवत्तच तेनात्र विनियोजकम्‌"

याज्यापएरोनुवाक्यापागदयो धर्मा ऋर्बेदे भोक्ताः। दोहननिबापादयो

यज्ैदे आञ्यस्तोत्रपृष्स्तोत्रादयः सामवेदे ततरास्थवेते धमा इति नियाम कस्य दुनिरूपत्वायेन केनाप्यत्विजा यः कोऽपि धमे इच्छया संगच्छत इति चेन्मेवम्‌ होतरमाध्वर्यवमौद्राजरमिति समाख्यानेन नियतिरबोध्यते। समा- स्यानस्य बाधकं किचित्पर्यापः तसादबोधकत्वाधितत्वयोरमापाण्यकार णयोरभावाच्छरृतिरिङ्गादिपवक्बसमाणेन समाख्यानेन धमा व्यवस्थाप्यन्ते

श्रीमत्सायणाचायेषिरवितमाष्यसमेतम्‌-- { प्रथमाध्याये

नन्विेरप्यध्वयुकत॑कत्वादयलुर्ेदे कतेव्यता त्वत्रेति चेत्सत्यं तथाऽपीष्टिगत- यो्याञ्यानुवाक्ययोरहौजत्वेनात्र वक्तव्यत्वादिष्टरुक्तौ याञ्यादुवाक्ये इत्रत इति विश्षेषसंबन्धस्य ज्ञातुमक्ञक्यत्वात्तदवबोधाय प्रथममिष्टिविधातम्याऽतस्तां विधातुं तहेवतारूपमग्नि विष्णं चाऽऽदो पर॑सति- अररिं देवानामवमो विष्णुः प्रम- स्तद्न्तरेण सवां जन्या देवताः, इति

योऽयमभ्रिरस्ि सोऽयं दवतामध्येऽवमः प्रथमो द्रष्टव्यः यस्तु विष्णु सोऽयं एरम उत्तमः। वैशबग्द उक्तार्थे मन्रपरसिद्धिद्योतनाय॑ः अग्िभखं परथमो देवतानां संगतानायुत्तमो षिष्णरासीत्‌" इति हि म्र आश्नायते। यदवा वैशब्द्‌ उपपततिपरसिद्धा्थः उपपत्तिश्रवं योजनीया यथपि देवशब्दः साधारणता- त्सषैदेवतावाची तथाऽप्यत्र प्रकरणबलादगिष्टोमङ्गेषु शसेषु भतीयमानाः पधा नदेवता विवक्ष्यन्ते श्नाणि द्रादश्च तेष्वाज्यशक्चं प्रथमं तसि भूरभि- ज्योतिरिलयभिरान्नातः आभ्रिमारतं शस्रमन्तिमं तसिमिन्विष्णोरुकमिति विष्णु- राज्नातः एवपभिष्ठोमसंस्थायां शस्चपाटापेक्षपपरः प्राथम्यं विष्णोरुत्तमत्वं यद्रा सवासु संस्थामृक्तन्यायेनागनः प्राथम्यं विष्णोरुत्तमत्वमन्तिमसंस्थायाम- प्ोयीमाख्यायां रयलधिशत्स्तोत्रशखोपेतायामन्तिमं स्तोत्रं शष वैष्णवमिति तदपेक्षया द्रष्टव्यम्‌ यद्वा पथमायां दीक्षणीयेष्टावभ्निरिज्यते अन्तिमायापु- दवसानीयेष्टः स्थाने वैष्णवी पणाहुतिवीजसनेयिभिरान्नाता सवेथाऽपि स्तोतव्यान्यषटव्यांश्च देवानपे्यापरेः पाथम्यं विष्णोरुत्तमत्वं॑च युक्तम्‌ तद न्तरेण तयोः प्रथमोत्तमयोरग्राविष्ण्वोमेध्ये तत्तच्छ्मतिपाद्या अन्या इनद्रवा- यवादयः सवाः प्रधानदेवता वतन्ते तस्मात्सवैदेवतानापुभयतो रक्षकबदव- स्थितावग्राषिष्ण्‌ प्रशस्ताविल्थेः।

सोमिकेषु यष्टव्या स्तोतव्यायु सवासु देवताखप्राविष्णु भ्रश्य तदे- वताकामिषटि विधत्ते- |

आप्रावेष्णवं पुरोढाशं निर्वपन्ति दीक्षणीयमेकादशकपारम्‌ शति

अग्निश्च विष्ण॒श्वाप्राविष्ण्‌ तावुभौ परस्परग्यासक्तो यस्य पुरोडाश्षस्यैका देवता सोऽयमाग्रावेष्णवो यथोक्तदेवतां प्रति हविषेन प्देयद्रव्यरूपः पकः पिष्टपिण्डः परोडान्न इत्युच्यते डकारस्यात्र लकार एतच्छाखाध्ययनसंप्दा- येन प्रापितः श्रकटविस्थापितत्रीदिसंधाजिष्छृष्य यृष्टिचतुष्टयपरिमितानां

प्रथमः खण्डः ] देतरेयब्राह्मणम्‌

व्रीहीणां शूप अरक्षेपो निवोपस्तत्पर्वको यागोऽत्र निरवापिणोपलक्ष्यते। आप्रापरै- णवं परोडाश्चमिति सामानाधिकरण्येनावगतस्य द्रव्यदेवतासंबन्धस्य यागम- न्तरेणानुपपभ्त्वात्‌ सति तु यागे संबन्ध उपपद्यते (उद्य देवतां द्रव्यलयागो यागोऽभिधीयते"'

इति यागलक्षणस्य पूवी चायसक्तत्वात्‌। निवेपन्तीलयंशब्दो वर्तमा- नार्थ; कितु बिध्यथेः। छकारो छिख्यँ ठेडिति सूत्रेण षिध्यरथो द्ष्व्यः। एवं सति श्षाखान्तरेण संवादो भवति तथा तेत्तिरीया विस्पष्टं विधि- पामनन्ति-“आ्ावेष्णवमेकादशकपालं निवैपेदीपिष्यमाणः' इति तत्र कपयोगपेक्षमेकवचनम्‌ अत्र तु बहुपयोगगतं सत्रगतं वा यजमान बहुत्वमपेह्य निवेपन्तीति बहुवचनम्‌ यद्रा छान्दसो वचनव्यत्ययः सोम- यागे प्रवृत्तस्य यजमानस्य संस्कारो दीक्षणं तस्य संखारस्य हेतुः कमेवि- रेषो दीक्षणीयाश्नब्दवास्यः तस्य कमेविशेषस्य वाचकेन शब्देन तत्करम- साधनुपटक््यते ततो दीक्षणीयाख्यकमंसाधनं प्रोडाश्मिति सामानाधि. करण्यमुपपन्नम्‌ एकादशसु कपारेषु संस्कृतः पुरोडाश एकादश्चकपाटः तेषु हि परोडाश्चः भ्रप्यते |

अत्र प्रथमोत्तमयोरप्राविष्ण्वोः प्रोडाशदेवतासे फलितं दशेयति-

सर्वाभ्य एवैनं ` तदेवताभ्योऽनन्तरायं निवपन्ति, इति

तत्तेनाऽऽप्रावेष्णवत्वेन तयोर्राविष्ण्वोमैध्यव्िनीनां सौमिकीनां सर्वासां देवतानागुपलक्षितत्वादनन्तरायं निरवशेषं काचिदपि देवताऽवरिष्ा यथा भवति तेनं परोडाश्चं यजमाना निवेपन्त्येव अनेन निवोपेण सबा देवता- सतृप्यन्तीलथः यथा वैयाकरणाः प्रयाहरेष्वा्न्तयोवेणेयो ग्रहणेन मध्यपा- तिनां सर्वेषां वणानां ग्रहणमिच्छन्ति म्यायस्तदीय एवं व्यवहियते-- (तन्म- ध्यपतितस्तद्रहणेन गृष्यते' इति यथा वा रोके यञ्ञानानापेकपङ्कावुपिष्टा- नामाचन्तयो ब्राह्मणयोः परितोषेण मध्यातिनः सर्वे परितुष्टा इति निभिं तथेदं द्रष्टव्यम्‌

नन्यस्नाविष्ण्वोरेव निवीपसंबन्धः शूयते तु मध्यवतिदेवतानां तत्कथं तासां तश्निरित्याश्ङ्य तत्सिद्धं तयोरेव सवैदेवतान्तमावं दकशेयति-

अने सर्वा देवता विष्णुः सर्वा देवताः, इति अः स्वदेवतारूपते शरलयन्तरभसिद्धिधोतनायों वशब्दः तथा तैचि- रीपाः पोरोडारिके काण्डे समामनन्ति--^ते देवा अग्रौ तूः संन्यदधत

श्ीमत्सायणाचायैभिरचितमाष्यसमेतम्‌- { प्रथमाध्यये-

तस्मादाहुरभ्रिः सवा देवताः' इति सौपिकेऽपि काण्डे भूयते-देवासुशः संयत्ता आसंस्ते देवा बिभ्यतोऽभ्रिं प्राविशंस्तस्मादाहूरम्निः सवा देवताः! इति बिष्ल उ्या्ताविलयस्माद्वातोरुतपननो विष्णुशब्दः व्या्िश्च सषैनगदु- पादानकारणत्वेन सवौत्मकत्वादुपपद्ते अत एव स्मरनति--“भूतानि विष्णु- भुवनानि विष्णः" इति

सवेदेवतात्मकत्वेनाम्राविष्णु प्रशस्य प्रकारान्तरेण पुनः प्ररंसति-

एते वे यृ्नसयान्तये तन्या यदगनि् विष्णुश्च तवदाप्रावि- ष्णं पुरोदाशं निवंपन्यत एव तदेवानृभ्नुवन्तिः इति। . अभ्निश्च विष्ण॒शरेत्यनयो्देवतयोयच्छरीरद्यमसिति, एते उभे तन्वो यद्गस्यान्तय सोमयागस्याऽऽदावन्ते वतमाने आद्या चान्त्या चेति विवक्षायामेकरोषे- णान्तये इति भवति यथा माता पिता चेत्यत्र पितरावियेकशेषस्तद्रत्‌ आद्यन्तवतित्वं चाग्नि देवानामत्रम इटयन्रवोपपादितम्‌ तत्तथा सलाय्न्तव- धित्वे सति तादृशदेवताकं प्रोडाशं निवेपन्तीति यदस्ति. तत्तेन यथोक्तनि्ा- पेणान्ततो यागस्याऽऽदावन्ते देवान्तवानुध्तुबन्त्येव परिचरन्त्येवं वमेतं \, साथेवादं दीक्षणीयेष्टिविपि तैत्तिरीया अपि विस्पष्टमामनन्ति--(आग्रावेष्ण- \ वमेकादशकपालं निषैपेदीक्षिष्यमाणोऽग्निः सवां देवता विष्णुयंज्ञो देवताश्चैव य्न चाऽऽरभतेऽग्निरवमो देवानां विष्णुः परमो यदाप्रावष्णवमेकादशकपालं निर्व॑पति देवता एवोभयतः परिगृह्य यजमानोऽवरुन्धे" इति इदानीं यथोक्त विधौ ब्रह्मवादिचोदपुद्धावयति- तदाहुयदेकाद्शकपारः रोमी दावप्रावि- ष्ण केनयोस्तत्र कृपः का विभक्तिरिति, इति, तत्र तत्र कपाटसंख्यायां ब्रह्मवादिन आहृशोदयन्ति एकादशम कपालेषु संसृतः पुरोडाश एकमेव दरव्यं तस्य भोक्तारो दरौ देवो एनयोदवयोः समम धानत्वेन विषमांशस्यायुक्तत्वात्तत्र द्रव्ये का इ्कप्तिविभागकल्पनानिमित्तं कि स्यात्का विभक्तिनिमित्तविरेषाभवे नैमित्तिको विभागविरेष;ः कथं घटेत इतिशब्दथोद्समाप्लयथेः बरह्मवादिष्ेव पध्येऽभिज्ञानां चोद्परिहारमुद्धावयति-

अष्टकपार जग्रेयोऽशक्षरा वं गायत्री गायत्र मयेश्डन्दस्िकपारो वेष्णवधिरीदं विष्णुन्य-

प्रथमः खण्डः} एत्रेयत्राह्मणम्‌

क्रमत सेनयोस्त्र क्लपरिः सा विभक्तिः, इति।

अष्टसु कूपेषु संस्कृतः पुरोडाशभागोऽः संबन्धी संबन्रछन्दो- ररा द्रष्टव्यः गायत्याख्यं छन्दोऽ संबन्धि तयोरभ्रिगायत्योः प्रनापतिपुख- जन्यत्वसाम्यात्‌ एतच भुखजन्यतवं तैत्तिरीयाः सप्तमकाण्डे पठन्ति--“रना- पतिरकामयत भनायेयेति मुखतसिवृतं निरमिमीत तमभिर्दवताऽन्वहज्यत गायत्रीछन्दः इति तस्याश्च गायत्याः पादाक्षरेष्वषटतवं॑ संख्या दृश्यते सोऽयं यथोक्तपुरोडाश्षभागस्यामेश्च संवन्धः त्रिषु कपाटेषु संस्कृतः पुरो. डाशभागो विष्णोः संबन्धी हि यस्मात्कारणाद्रिष्णरिदं सर्धं जगत्रि्व्यक्रमत रिरावृततेन स्वकीयपाद्‌ विक्षेपण व्याप्तवान्‌ तथा मत्र आन्नायते--इदं विष्णुविचक्रमे बेधा निदपे पदम्‌ ` [ ऋ० सं० मण सू० २२ ऋ० १७ | इति श्रीणि पदा विचक्रमविष्यरगोपा अदाभ्यः" [ ऋ° सं० म० सू० रर्‌ ऋ० १८ इति सा यथोक्ता ऽत्वसंख्या तित्वसंख्या चैनयोदेवतयोस्तत्र एरोडाशे हृप्िविमागकरपनाहेतुः तदनुसारेण विभक्तिस्तादशो विभागोऽ- वगन्तव्यः

इत्थं सार्थवादेन विधिवाक्येन दीक्षणीयेष्टि विधाय तस्याम भतिष्ठाका- मस्य परोडाश्मपोय द्रव्यान्तरं विधत्ते-

ते चरं निर्वपेत योऽप्रतिष्टितो मन्येत, इति

प्रादिमजया गवादिपररुभिश्च रहितत्वमपरतिष्टिततवं ताहःोऽमिति मन्य- मानो यजमानः प्रतिष्ठा धृतेन तण्ुेश्वं निष्पादयेत्‌

अप्रतिषितत्वस्याऽऽल्यन्तिकदोषत्वं दैयति- अस्यां वाव सन प्रतितिष्ठति यो प्रतितिष्ठति, शति। यो यजमानः परजाप्ुरूपया प्रतिष्ठया बजितः सोऽस्यां बाब कृत्लायामप्य. तस्यां भ्रमो प्रतितिष्ठति राध्यो भवति। तस्मादभतिष्ठा परितर्व्येय्थः। धृतचरुणा तत्परिहार दशेयति- तद्यद्ष्तं तस्पिये पयो ये तण्डुासत पुंसस्तन्मिधुनं मिथुनेनेवेनं . तद्मरजया पशुभिः प्रजनयति प्रजात्ये, इति।

त्त्र तपे चरो यद्धतमस्ति तत्बिये पयः ज्धियाः शोणितं द्रवत्वसा- प्य पयःशब्द; शोणितमुपलक्षयति बिरीनस्य ृतस्येषदरक्तत्वसाम्येन

१० श्रीमत्सायणाचायंविरधितपराष्यसमेतम्‌-[ प्रथमाध्याये

योषिद्रयेत्वयुपचयते चरौ ये तण्डुलाः सन्ति ते पुंसो रेत इति शोषः शवेतत्वं त्वत्र साम्यम्‌ तद्षततष्डुलोभयात्मकं चर्द्रव्यं मिथुनसदरं तत्तस्मा- त्कारणान्मिुनरूपेणेव चरद्रव्येणेवेनं यजमाने पुत्रादिपरजया गवादिषष्ुमिश्च प्रजनयति भरवधेयति तस्मादिदं चरदरव्यं प्रजात्यै भजननाय प्रतिष्ठारूपाय संपद्यत इत्यथः

चरोः प्रतिष्ठाहेतुत्ववेदनं प्ररंसति-

प्रजायते प्रनया प्युमि्यं एं वेद्‌, इति तवेतो पुरोडाशचरुपक्षावापस्तम्बेन रितौ- दीक्षणीयायास्तत्रं भक्रम- यत्याम्नावेष्णवमेकादशकपालं नि्ेषत्याम्नावेष्णवं वा धृते चरुं पुरोडाशो अह्मवचेसकामस्य श्रते ® चरः भरनाकामस्य परुकामस्य वाऽऽदिल्यं धते चरं द्वितीयं प्रजाकामस्य पुकामस्येके समामनन्ति" इति उक्ताया दीक्षणीयेषः काटं विधत्त- आरन्धयज्ञो वा एष अआगरुब्धदेवृ्तो यो दश- परणमासाभ्यां यजत जामाास्येन बा हवि पष्पां मासेन वा तस्मितेव हविषि तसिमि- न्वहिषि दीक्षतेषो एका दीक्षा, इति। , यः पूमान्दशेपूणमासाभ्यां यजते तेन सोऽपि यहः प्रारब्धः सर्वस्य तद्‌: पेक्ितत्वात्‌ सोमयागस्य दशपणंमासविकृतितवाभावेऽप्यङ्गादीनां दीक्षणीयां प्रायणीयार्दानापिष्ठीनां तद्रिकृतित्वादस्ि तदपेक्षा अग्निहोत्रस्य तदङ्गानां तन्निरपेक्षत्वेऽप्याहवनीयादयभनिसापेक्षत्वादग्नीनां पवमानेषटिसाध्यत्वादिष्टीनां दशेपूणेमासविकृतित्वादस्ति परम्परया तदपेक्षाऽतस्तदनुष्टानेन सर्वस्यापि यत्नस्य प्रारम्भः सिध्यति। यद्यपि य्गारम्भेणेव तदीयदेवतानां पएनयितुमारम्भः सिद्ध एव तथाऽपि प्राधान्यख्यापनाथमारग्धदेवत इति पनरदेवताभिधानम्‌ यस्मादशेपूणेमासयाजिना सर्वोऽपि यद्ग आरब्धरायोऽत एव देवतानां पूनाऽ- प्यारन्धपराया तस्मादारन्धस्य सोमयागस्यानुष्ेयत्वाददपणंमासानृष्ठानादूष्वं दीक्षेत दीक्षणीयेष्टि कुयात्‌ अमावास्याकाले कर्तव्यं हविरामावास्यं तद्र त्पौणमासं हविःशब्दोऽत्र यज्ञमुपलक्षयति वाशब्दौ समुचचयार्थो अमा- वास्यादिसंबन्धिना पोणेमासीसंबन्धिना यत्ेनेष्टा दीक्षेत उक्तां एव

१क. यंपः। २ख. पेक्षत्वाः। क, यादी

प्रथमः खण्डः] रेतरेयब्राह्मणम्‌ ११

तसिन्नितयादिना भरपश्यते। हबिःशब्दवद्व्िःशग्दोऽपि यहोपलक्षकः तस्मि. न्नामावास्याख्ये हविषि यज्ञे तस्मिन्पीणेमासाख्ये बहिषि यङ्गेऽनुष्ठिते सति पश्चादेव दीक्षेत तदाहाऽऽ्लायनः-- दश्ेपूणंमासाभ्यामिषटषटिपशुचातुमी- स्पैरथ सोमेन इति यजेतेति तोष | इृष्टिराग्रयणेष्ट | पशुनिरूढपद्यबन्ध | आपस्तम्बोऽप्याह--'अथ दशेपणमासावारभते ताभ्यां संबत्सरमिष्टा सोमेन पुना बा यजते' इति एतच्छब्दादुत्तर उकारोऽपिशब्दपयायः एषाऽ्ष्े- का दीक्षा एवमुक्ते सल्यन्याऽपि काचिदीक्षाऽस्तीति सूचितं मवति अत एवाऽऽचलायन इष्टिपषैत्वं सोमपुवैत्वं चेत्युभौ पक्षादुदानहार-“उर्ध्व द- ूर्णपासाभ्यां यथोपपर्येके प्रागपि सोमेनेफे' इति उपपत्तिद्रव्यादिसंपत्ति- स्तामनतिक्रम्पेति यथोपपत्ति दशपणमासभ्यापृधयं द्रव्यादिसंपत्तौ सयां सोमेन यजेतेति केषांचिन्मतं ताभ्यां प्रागपि संपत्तौ सोमपानमिल्यपरेषां मतम्‌। तैततिरीयाशरेष्िपूवैत्वमभिमेय वसन्तादिकारविशेषेष्वाधानमान्नाय पुनः सोप- पतमभिमेल्य काटनियममन्तरेणाऽऽधानमामनन्ि-'अथो खु यदेनं यङ्ग उपनमेत्‌ अथाऽऽदधीत सेवास्यधिः' इति आपस्तम्बोऽपीदमेव सोमा- धानममिपरेय वसन्तादिकाटविशेषपरतीपतां वारयति-नतृलमूकषेन नक्षत्म्‌' इति तर्मात्प्द्रयम्‌ चोद्कमा्तां पचदशसंख्यामपवदितुं संख्यान्तरं विधत्त-

सप्रदश सामिषेनीरनुत्रूधातः इति प्रवो वाजा अभिश्व | ऋ० सं० पर०३ सू० २७ ऋ० !१] इलयाध्रा

एकादश्रसंख्याका ऋचो वहि्षमिन्धनहैतुतास्सामिषेन्य इत्युच्यन्ते। तासु रिः प्रथमामन्वाह तिरुत्तमामिति वचनात्ताः पश्चदश्न संपद्यन्ते प्रकृतायेव विहि. तायु पश्चदश््क्च चोदकप्राप्ता ये समिध्यमानसमिद्धवलयो दरे ऋचौ तयोर्मध्ये धाय्यामिषेये ऋचो परक्प्तव्ये तथाचाऽऽश्वलायनः-- दीक्षणीयायां धाय्ये विराजो" इति। तनन पृथुपाजा अमतय इत्येका तं सबाधो यतस्च इति दहितीया। एतच्च प्रयोगसंग्रह्कारेणोदाहृतम्‌--'अथ दीक्षणीयायां पाय्ये भवतः शोचि- प्केशस्तमीमहो पृथुपाजास्तं सबाधः" इति। अग्नये समिध्यमानायानतुबरहयत्ये- वपध्वयुणा मेषितो होता सामिधेनीः सप्रद शानुष्रयात्‌

तामेतां संख्यां परशंसति- | पप्रदशषो वे प्रजापतिदादश मासाः पञ्च

१ख., ° धानं षमा ˆ|

१२ भ्रीमत्सायभावायेविरधितमाष्यसमेतम्‌-[ ! प्रथमाध्याये

तवो हेमन्तशिशिरयोः समानेन तावा- नमवत्सरः संवत्सरः प्रजापतिः, इति। सप्षदश्च चावयवा यस्य प्रजापतेः सोऽयं सप्तदशस्तसिमिये वैश्ब्दोक्तप- सिद्धिदरीदकषेत्यादिना स्पष्ट क्रियते यैत्राधा मासा द्रादश्च प्रसिद्धाः यथपि घा ऋतव इति शत्यन्तराद्धोकपरसिद्धेश वसन्त्याः षटसंस्याकास्तथाऽपि कीतत्वसाम्येन हेमन्तशषिशिरावेकीटृत्य पश्चसंख्योच्यते द्रादश्षभिमासेस्तन्मे- लनात्मकपश्चतुभिश्च यावान्काो भवति ताबान्कालः संवत्सर इत्युच्यते संवत्सरस्तत्तदत्चितवषांदिनिष्पादमेन भरजानां पालकत्वासरनापतिस्तदी- यत्वेन सप्तदश्चसंख्या प्रशस्तेत्यथेः सप्रदश्षसंख्यावेदनं प्रहंसति- प्रजापयायतनाभिरेवाऽभमी राप्रोति एवं वेद्‌ १॥ इति। संवत्सरात्मकः मजापतिरायतनमाश्रयो यासां सामिधेनीनां ताः प्रजाप त्यायतनास्वदीयसंख्यपेतत्वात्तदायतनत्वं ताहश्षीभिराभिः सामिधेनी. दिता राधति समृद्धो भवति सति वेदने तदनुष्रानप्रटतेः फटपािसमृद्धि- रुपपद्यते अत्र मीमांसोदाहियते। पञ्चमाध्यायस्य चतुथपादे द्यं चिन्तितमू- “'दर्शादीषट सोपयागः कमोऽयं नियतो वा उक्तेराद्यो सोपस्याऽऽधानानन्तरताधतेः"" दशंपृणमासा विष्टा सोमेन यजेतेति क्त्वापरत्ययेनावगम्यमानः क्रमो नियत इति चेन्मेवम्‌ सोमेन यक्ष्यमाणोऽग्रीनादधीतेत्याधानानन्तरताया अपि श्रव णात्‌ तस्मादिष्टिसोमयोः पौवापय नियतम्‌ “(विप्रस्य सोपपुवत्वं नियतं वा वाऽग्रिमः। उत्करषतो मेवमग्रीषोमीयस्यैव तच्छरतेः'" इष्टत्वं सोमपुषत्वं विकलिपितमिति यदुक्तं तत्र ब्राह्मणस्य सोमपू- वत्वं नियतम्‌ कुतः, उत्कर्षभरवणात्‌ आग्नेयो वै ब्राह्मणो देवतया सोमे नेषटाऽ्रीषोमीयो भवति यदेवादः पोणंमासं हविस्वत्त्यनुनिवैपेचहि उभ. यदेवतो भवति इति अस्यायमर्थः परजापतेमैखादमिबरोह्मणधेत्युमाबु- त्पञगौ ततो ब्राह्मणस्याभिरेक एव देवतेत्यगरेय एव ब्राह्मणो तु सोम्यः सोमस्य तदेवतात्वाभावात्‌ यदा ब्राह्मणः सोमेन यजेत तदा सोमोऽ प्यस्य देवतेत्यभ्ीषोमीयो भवति तस्यापरीषोमीयस्य ब्राह्मणस्यानुरू¶ पौणे-

प्रथमः खण्डः ] एेतरेयब्राह्मणम्‌ १३

आहमग्रीपोमीयपुरोडा्चरूपं हविः सोमादुध्वेमनुनिवेपेत्‌। तदा ब्राह्मणो देव- द्रयसंबन्धी भवतीति यथ्यप्यत्र कमान्तरं फिविद्विधीयत इति कथिन्मन्यते तथाऽपि पौणेमासं हविरिति विस्पष्मत्यभिङ्वानान्न कमान्तरं कितु दशपू. सयोः सोमाद्ध्वुत्कषः तस्माद्विभस्य सोमपूर्वत्वमेव नियतमिति प्रपत मः नात्र दशब्दः पूणमासशब्दो वा कश्चिद्यागवाची भूयते पोरणमास- परित्येतत्तद्धितान्तं हविविशेषणत्वेनोपन्यस्यते तञ्च हपिरग्रीषामीयपुरोडाश्ष- पमिति देवताद्रयेन संस्तवादवगम्यते तस्मादेकस्यैव हदिष उत्कर्षो नतु कृतलयोरदपणमासयोः तथा सति ब्राह्मणस्यैकसिमननेवाग्रीषोभीयपुरोडाशे सोपप्ैलनियम इतरत्र पषत्रियवैश्ययोरिवास्यापी्िपूवैत्वसोमपुवरैत्वे बिक- स्येते तृतीयाध्यायस्य षषे पादे चिन्तितम्‌- (सापिषेनीः सप्तदश भकृती विकृतावुत

पैवस्मकृतौ पा्दर्येनैतषटिकरप्यते

विष्ती साप्तदश्यं स्यात्महृतो परक्रियावरात्‌

पायदश्यावरुद्त्वादाकाङक्षाया निषटत्तता''

अनारभ्य श्रूयते सप्तदश सामिधेनीरनुत्रूयादिति प्रवो वाजा इत्याद्या अभ्निसमिन्धनाथा ऋचः सामिषेन्यस्तासां- साप्तदश्यं ॑पुवपायेन प्रकृतिगतं यदि प्रकृतो पश्चदश्च सामिधनीरन्वाहेति बिधिः स्यात्तहि पाशचदतश्यसाप्नदश्ये विकल्पेयातामिति प्राप्न व्रूमः विकृतावेव साप्षदश्यं निविश्षते प्रदृती पाचद- इ्यावरुद्धायां सामिधेनीनां संख्याकाङ्क्षाया अभावात्‌ पाचदश्यसा- पदश्ययोः समानबरत्वादवरोधाभाव इति शङडनीयं पाद्ये प्रकरणानुग्रह- स्याधिकत्वात्‌ तस्मान्मित्रविन्दाध्वरकल्पादि विकृतो साप्तदश्यमवतिषटते चात्र पएवेन्यायोऽस्ति साघ्ठदरयस्य चोदकमाप्त्यभावेन पुनविधानदोषामावात्‌। “साप्तदश्यं तु वेश्यस्य विकृती प्रकृतावुत | पूर्वश्च संकोचो नित्यनेमित्तिकोक्तितः गोदोहनेन प्रणयेर्कामीटन्यदुदाहरत्‌। भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः” सप्तदशानुबरयद्िश्यस्योति स्थितं बैश्यनिमित्तकं साप्तदश्य पएषन्पायेन विकृ - तिगतमिति चेन्मेवम्‌ नैमित्तिकेनानेन वचनेन भरकृतिगतस्य नित्यस्य पाञअ- द्यस्य वैश्यग्यतिरिक्तविषयतया संकोचनीयत्वात्‌ निदं सामान्यरूपतया सावकादात्वेन दुर्बलं ॒नैमित्तिकं॑तु विशेषरूपत्वनिरवकाशत्वाभ्पां प्रब्छ तस्मा्यनिमित्तफं सापदं प्रङृताववतिष्ठते अत्र भाष्यकारोऽन्यवुदान-

१४ श्रीमतसायणाचायषिरवितमाष्यसमेतम्‌-[ प्रथमाध्याये

हार चमसेनापः परणयेद्रोदोहनेन प्ुकामस्येति तत्र परकृत धरमसेनाबरुद्ध त्वादरोदोहनं विडृताविति पूरः पक्षः कामनानिमित्तकेन गोदोष्टनेन निलय चमसस्य निष्करामविषयतया संकोचनीयत्वात्पमकृतायेव गोदोहनमिति राद्धान्तः दश्षमाध्यायस्याष्मपादे विन्तितम्‌-

“सामिधेनीसाप्तदरयं वैमृधादावपूर्षगीः संहृतिवोपकारस्य ह्कृप्त्याऽऽध्ोऽसत्वाज्यभागवत्‌ साग्रिधनी(न्यःश्ोदकाप्नाः साप्तदश्यं तु वपे एुनवाक्येन संहायमनारभ्योक्तिचोदितम्‌”' |

अनारभ्य िंिदान्नायते- सप्तदश सामिषेनीरनषूयादिति तथा वै धेऽध्वरफल्पायां पशो चातुमांस्येषु मित्रविन्दायामाग्रयणे्यादौ पुन साप्तददयं विहितम्‌ य्चप्यनारभ्यारपातानःं परकृतिगामित्वं न्याय्यं तथाऽपि रुतेन पाशचदश्येनावरुदधतवादङृतिष्मेव निषिदते तथा सति वेशृधादिषु विषृतिष्वनारम्यवादपाप्ताः सप्दश्च सामिषेन्यः ` प्राकरणिकेन विधिना पृन- विधीयमाना शहमेधीयाञ्यभागवल्कुपनोपकारतेनेतिकरमव्यताकादष्ां पूरय न्यश्चाद्कं रोपयन्त्यो वेभृधदेरपूषकभतां गमयन्ति साप्तदश्यं स्वनारभ्य- वाद्पराप्तमनू्त इति परापे रूम वेगरधादिषु सामिषेन्य आज्यभागवन्न विधी यन्ते कितु चोदकमाप्ना अन्रूय साप्रदश्यं विधीयते तच साप्तद्यं वैमरधादि- भकरणेष्वा्नातेविधिभिः कासुचिदेव विृतिषु पा्मनारभ्यवादेन तु सवाध विकृतिषु तत्रानारभ्यवादो विटस्बते प्रथमं॑विधेयस्य साप्तदश्यस्य सामिषे नीसंबन्धमववोध्य ततसंबन्धान्यथानुपप्या क्रतुपरेशं परिकल्प्य प्रकृतौ पाबद्रयपराहतत्वेन विकृतिषु सवासु निवेशः रियत इति विलम्बः भराकर- णिकेविभिभिः सामिषेनीसंबन्य एव बोधनीयः विहृत तदेते प्रवेशो कल्पनीयः पत्क्षपरकरणपाठेनेव तत्सिद्धेः तत्र साप्तदश्यस्य वैग्रधादि- विकृतिविशेषसंबन्धे सहसा प्रतिपन्ने सति तद्िरोधात्सरवभटृतिसंबन्धो कर्पयितुं शक्यः अनारभ्यवादस्तु चोदकयाप्तस्य पाथदरयस्य बाधकः सवेथाऽपि चतुर्थाकरणवदुपसंहारो स्वाञ्यभागवदपू्ं कम

इति श्रीमत्सायणाचायेविरयिते माधवीये बेदार्थप्रकाश्च रेतरेयब्राह्य- णभाष्यस्य प्रथमाध्याये प्रथमः खण्डः १॥

द्वितीयः खण्डः] ेतरेयप्राह्मणम्‌ | १५ दीक्षणीयेषटि निरूप्य तत्मषसायैमिष्टिशब्द निर्वचनं दशेयति- यनो देवेभ्य उक्क्रामत्तमिष्टभिःपरषमेच्छन्यदि- षिभिः प्रषमेच्छंस्तदिष्टीनामिटिवं तमन्वविन्द्न्‌ भति ज्योतिष्टोमाभिमानी यज्ञपुरुषः केनापि निमित्तेनापरक्तो देपेभ्योऽपक्रान्त- 1न्‌। त॑ यङ्ग देवा दीक्षणीयापरायणीयादिभिरिष्टिभिः मेषमनवेमेच्छन्‌ च्छन्ति य्ञमाभिरितीषटशब्द्युत्यत्तिः यजतिधातोरिषटिशम्दः सवेत सिद्धः अत्र तििच्छतिधाबोरिति विशेषः अन्विष्य तं यद्गमनुक्रमेण

छन्धवन्तः त्टाभवषेदनं प्र्सति-

अनुवित्तयन्नो राप्रोति एवं वेद्‌, इति। पेदिता तदनुष्ानेन न्धयज्ञः फटेन समृद्धो भवति पुनरपि दीक्षणी- पादीष्टिरसार्थं तासिष्टिषु विद्यमानानामाहुतीनां वाचकं शब्दं निवेक्ति--

आहूतयो वै नामेता यदाहृतय एताभिंि देवा- म्यजमानो ह्यति तदाहूतीनामाहू तिम्‌? इति आहुतय इत्युकारेण हस्वेनाऽऽदूतय इत्येवं दीर्ेण युक्त द्रष्टव्यम्‌ हय लाभिरिति तद्व्यत्पत्तिः जुहोतिधातोरुत्पन्नः शब्दः पूतं परसिद्ध; अयं तु हयतिधातोरुत्पम इति विशेषः इष्टीराहुतीश्च मिरित्वा प्रकारान्तरेण मरशंसति-

®> ॐ९

उतयः खट वे ता नाम याभिर्वा यजमानस्य हव-

वात | व्‌ परचाना याः चतयस्ता वा जतयस्त्‌

एवतत्स्वग्रयाणां यजमानस्य भवात; इति। दूयन्ते देवा अस्मिन्निति हवोऽत्र सोमयागो याभिरिष्टिभिस्तत्र ताभिरा हुतिमिश निमित्तभूतामिर्देवा यजमानस्य यज्गमागच्छन्ति ता इष्टय आहूत- यश्रोतय इत्येतन्नाम प्रतिपद्यन्ते सखलुश्ब्दो वैशब्दश्च प्रसिद्धये; अवन्ति रतन्तीत्ययतेधातोरूतिश्ब्दः प्रसिद्धः आयन्त्यागच्छन्ति याभिरिल्याङ्‌- परवस्यायतिधातोवा वर्णविकारेणोतिशब्द्‌ः यद्रा तस्मादेव धातोः खगंभाप- कतवाभिमायेण शब्दो व्युत्पाचते ये केचितयन्यान इृष्टिरूपाः स्वगस्य भरोढ- मागाः सन्ति याश्च सतयस्तन्मागौवयवरूपा आहुतयः सन्ति ता द्विषिधा

१६ श्रीमत्सायणावायबिरमितभाष्यसमेतम्‌-[ प्रथमाध्याये

ऊतय इत्युच्यन्ते एवैतत्त एवैते द्विविधा अपि मागां यजमानस्य सखः याणाः स्वगेभापका भवन्ति पुनरपीषिशंसार्थं तदङ्गमूतयोयाञ्याुवाक्ययोवेक्तरि प्रयुज्यमानं हेवृश निवेकतु बरहमवादिनां भश्चमवतारयति-- _ तदृहुयद्न्या जह्यथ योऽनु चाऽऽह यजति चे कस्मात्ते होतत्याचक्षत इतिः इति। तत्ताखिष्टिषु किंविबोधमाहुः यद्स्मात्कारणाद्ोतुरन्योऽध्वयुजहोति तस्माच्त्कारणाततद्धातुनिष्यन्नो होतृशब्दस्तस्याध्व्ोयक्तः। यातिकास्तु तमध्वय होतेति नाऽऽचक्षते | अथ यः पुमाननु चाऽऽह पुरोनुबाक्यां चानुत्रुते यजति याञ्यां पठति तं पुमांसमनुवक्तेति यष्टि चानमिधाय कस्मात्कारणादो- तेलयाचक्षते इतिशब्दः प्रभ्रसमाप्यथेः | अभिह्ञानामभिेतं पश्स्योत्तरं दशैयति-- ` यद्याव स॒ ततर य॒थाभाजनं देवता अशुमावहामुमा- हेयावाहयति तदेव होतुं होता भवति, इति यद्वाव यस्मादेव कारणाधाज्यानुवाक्ययोवंक्ता पुमांस्तत्र यागे यथाभा- जनं यथास्थानं सवां देवता आवाहयति अगरुमग्निमावह, अभ्रं सोममावहेति तदेव तस्मादेव कारणाग्माकषिकप्रसिद्धस्य होतुस्तनाम संपन्नम्‌ अत्र ण्यन्तस्य वहधातोग्छान्दस्या प्रक्रियया होतशब्दनिष्पत्तिनं तु जुहोतिषातोस्तस्माद्ोः मकतृत्वाभावेऽप्यावाहयितत्वसद्धाबाद्धोतुतवपुपपममिलययं याज्यानुवाक्ययोवै- ्ताऽपि हाता भवलेव हतृत्ववेदनं प्रर॑सति- होतेयेनमायचक्षते एं पेद २॥ इति! याह्विका एनं वेदितारं होतारं मुरूयो होतेति कथयन्ति हीतरे कमणि कुशलो भवतीलथंः इति श्रीमत्सायणाचाये विरचिते माधवीये बेदायभरकाश्च एेतरेय- ब्राह्मणभाष्यस्य प्रथमाध्याये द्वितीयः खण्डः २॥

का त्यन्त)

इत्यमिषटयाहु दत्यूतिहयतृशन्दानां निवेचनेन दीक्षणीयेटिं मस्य तयेष्ा दीक्षितस्य संस्कारदिशेषान्विधातुं भस्तोति-

पुनवा एतमृविजो गभ॑ दूर्बन्ति यं दीक्षयन्ति, इति।

तृतीयः खण्डः ] शेतरेयत्राह्मणम्‌ १७ यमानं दीक्षणीयेष्या दीक्षितं कुवन्ति तं यजमानं पुरा भातापितरौ कित्कालं गभं॒छतयन्तो पुनरप्येनमिदानीरत्विभो यहकाठे गर्॒॑$्न्ति 7रभवदसौ संस्कारैः पारनीय हृत्य्ः। एकं संस्कारं विधते-

अद्विरमिषिश्वन्ति, इति

अप्सु लपयन्तीत्यथः एतदेवाभिमरेत्य तैत्तिरीया यजमानस्य वपनादूर्व लानमामनन्ति-- अङ्गिरसः सुगं कोक यन्तोऽप्सु दीक्षातपसी भावेशयन्‌ अम्बु ज्ञाति साक्षादेव दीक्षातपसी अवरुन्धे इति यजमानस्य सानकतै- तेऽपि ऋतिवर्जां ापयितृत्वमभिमेदयाभिषिचन्तीत्युक्तम्‌

उक्तानापपां परसापाद- रेता वा आपः सरेत्मेवेनं तला दीक्षयन्ति, शति

कायेकारणयोरभेदादपां रेतस्तवं वैराजदेहगतादरेतस आप उत्पन्नाः तथा चाऽऽरण्यके छष्टिमकरणे समाज्नास्यते--शिश्चद्रेतो रेतस आपः' इति। यद्रा मतुष्यादिशरीरगतं रेतोमूत्रादिकमपां कायम्‌ तच गर्भोपनिषद्या्नातम्‌- अस्मिन्प्ात्मके क्षरीरे यत्कठिनं सा पृथिवी यद्रवं तदापः" इति वसेना- भिषेचनेनेनं यजमान सरेतसं पुत्रोत्पादनसमर्थं एत्वा संश्रयन्ति

संस्कारान्तरं षिधत्त-

नवनीतेनाभ्यञ्चन्ति, शति

` सवेस्मिञनपि शरीरेऽनुरेपयन्तीदर्थः नवनीतस्य गभेस्थानीययजमानयोग्यतां दर्यति- आभ्य पै देवानां सुरभि प्तं मनुष्याणामायुतं पित्णां नवनीतं गर्भाणां तथनेवनीतेनाभ्य- जन्ति स्नेवेनं तद्भागधेयेन समर्धयम्ति, इति भाञ्यपृतयोर्भदः पूवा चार्येरदाहतः--सपिषिलीनमाञपं स्याद्रनी मरतं तं विदुः" इति ईषद्विलीनमायुतं सरमि योग्यं प्रियमिलर्थः। धृतायुतनवनीतेष्व- ्यतत्पदमनुवते नलु तैत्तिरीया धृतस्य देवप्मियत्वमामनन्ति--“धृतं देवानां भर्तु पित्णां निष्यकं मनुष्याणाम्‌" इति इृंषद्रिछीनं मस्तु निःशेषेण विलीनं निष्प नायं दोष उभयत्र नवनीतमशंसारूपारथवादत्वेन पताभ्पयोग्य॑ल-

12 श्ीमत्सायणाचाकेविर्वितमाष्यसमेतम्‌-- [ प्रथमाध्याये~ येन पाठेऽपि विरोधाभावात्‌ तथा सति नवनीतस्य गर्भयोग्यत्वे सति यदि नबनीतेनाभ्यङ्गं कुयस्तदानीमेनं यजमानं खोचितेनेव भागेन समृद्धं शवैन्ति 4 नेत्रयारञ्जनेन संस्कारं विधत्ते- आज्जन्येनम्‌, इति अक्ष्णोशटिमिसादहैतुखेनाञ्जनं परशंसति-- तेजो वा एतदक्षयोर्यदाञ्जनं सतेन. मेवेनं तक्ता दीक्षयन्ति, इति आज्ञनस्याक्षितेजस्त्वं लोके प्रसिद्धम्‌ तसकार विशेषः शाखान्तरे दक्षिणं वैमा इत्यादिना विहितः सस्कारान्तरं विधत्ते- एकविराया दर्भपिभज्लेः पावयन्ति, इति दूभेपिश्चरश्ब्देन ङुशसंधा उच्यन्ते तेरेकरविशतितेख्याफैयंजमानं पाज पित्वा शुद्धं इयुः यद्यप्यसावभिषेकेणेव शुद्धसथाऽप्यतिशयेन श्ुदधिरिलयेवमभिपायं दशयति- शुद्मेवैनं तत्पं दीक्षयन्ति, इति पवैमपि शुद्धमेव सन्तमेनं यजमानं पुनरपि तत्तेन कुशसंधमा्जनेन पतं कृत्वा संस्कुवंन्ति यद्यपि शाखान्तरे द्वाभ्यां पावयति अद्येरा्राभ्यामेबेनं पावयति निभिः पावयति इत्यादिना संख्यान्तरविषया बहवः पक्षा उपन्यस्ता स्तथाऽप्येते सवै एकविंश्षतावन्तमावादवयुल्यादुबादरूपाः प्रषंसाथो; अत एव तज्रान्तिमे पयाय एकर्विश्चत्या पावयतीप्युपसंहारः कृतः उक्तैः संस्कारे; संकृतस्य दीक्षितस्य प्राचीनवंशाख्यक्ालापरवेकषं विधत्ते-- दीक्षितविमितं प्रपादयन्ति, इति दीक्षितस्य प्रवेशाथं विरेषेण निमितः प्राचीनवशो दीक्षितविमितस्तं प्रवेश

येयुः पूवैतर दीक्षितस्य गभैत्वाभिधानादौचित्येन प्राचीनवंशं योनित्वेन परकष॑सति- योनिवा एषा दीक्षितस्य यदीक्षितवि- मेतं योनिमेवनं तत्सा प्रपद्यन्त, इति १ज. तिनि

"-------------------~ ~ -- ------------ -------- याकि रमयन =

देतरयनरहिणम्‌ { ++ १२ पर तृतीयः खण्डः, ] "4 ++ १२

भ्राचीनवंशस्य योनित्वोपवाराततेन प्राघीनपंशपकेरोन ` खकीययोनिष- वैशः संपाद्यते सोऽयं प्रवेशः शाखान्तरे षिस्पष्माल्ञायते-- वहिः पावयि- त्वाऽन्तः प्रपादयति मनुष्यलोक एवैनं पावयित्वा पुतं देवो प्रणयति" इति आपस्तम्बोऽप्याह-- आवो देवास ईमह इति पूर्वया दारा भागव प्रविश्य" इति

तस्य दीक्षितस्य कंचिन्नियमं विधत्ते-

तस्माद्धवायोनेरास्ते चरति च, इति।

अत्र तिघः पञ्चम्यः सप्तम्यर्थे द्रष्टव्याः तस्मिन्दीक्षितार्थं निपितदेवयन- नास्ये स्थिरस्थाने दीक्षित उपवेशनं संचरणं र्यात्‌

विहितपयं प्रश॑सति- ` तस्मादधवादोनेग्रभा धीयन्ते प्र जायन्ते , इति।

यस्माहभेस्थानीयस्य दीक्षितस्य स्थिरे देवयजनस्थाने योनिरूप उपवे. शनं संचरणं तस्मा्टोकेऽपि स्थिरे योनिमध्ये नवसंख्याकान्मासानभां धायंन्ते तस्मादेव स्थिराग्योनिमध्यादृत्पव्रनते |

तस्य दीितस्य देवयजनाद्रहिनिगेमनं निषेधति-

+ ¢

तस्मादीक्षितं नान्तर दीकषितविमितादादियोऽभ्युदि- याहाऽभ्यस्तमियाहाऽपि वाऽभ्याश्चवयेधुः , शति यस्मादीक्षितस्योपवेशनसंचरणया्देवयजनमेव स्थानं . तस्माक्कारणाशीक्षि- तविमिताहैवयजनदेशादन्यत्र बहश दीक्षितमभिरक्ष्याऽऽदिल्यो नोदिया- भास्तमियाञ्च किंचत्विजो यं बहिरवस्थितं दीक्षितमभिरक्ष्याऽऽश्रावणादिकं कुयु;ः यद्यपि धुषा्योनेरासे चरतिविधानादेषायमर्थः सिद्धस्तथाऽपि मलपूतरविसगाद्यावरयककायांथं कदाविद्धदिनिैपनमभ्युपगम्य तप्र विशेषा- भिधानमेतत्‌ काठान्तरे कथंचिद्रमनेऽप्युदयास्तमयाश्रवणादिकाख्षु सरथा निगेच्छेदिलयर्थः तदेतदृ्न्तपुरःसरं शाखान्तरे पपञचितम्‌-- णभ वा एष यदीक्षितो योनिदीक्षितविमितं दीक्षितो दीक्षितविमितासवसेयथा योनेर्गभः सकन्दति तादृगेव त्न प्रवस्तव्यमात्मनो गोपीथाय' इति सरकारान्तरं विधत्ते- वाससा प्रोणैवन्ति, इति। ऋत्विजो यजमानं बस्रेणाऽऽच्छादयेयुः |

१२. ज. कं नेय

२० भीमत्तायणाचायोविरचितभाष्यसमेतम्‌-- [ प्रषमाध्याये- गर्भस्थानीयं दीक्षितं परतयौचित्येन षलस्योरषतवं ददीयति-

उल्बं वा एतदीकषितस्य यदाप उल्बेनेवेनं तप्पोणुवन्ति इति। उरबवाग्देन गभेस्याभ्यन्तरं चम सवेवेष्टनमुच्यते अयमयं; स्षाखान्तरे

स्पषटीषतः-- गर्भो वा एष यद्ीक्षित उस्वं षासः प्रोणेते तस्माद मोः पाहता जायन्ते इति

वाससो बहिषटनान्तरं विधत्ते- | | कृष्णाजिनमुत्तर भवति, इति। बिर्ेषटनत्वसाम्येन कृष्णाजिनस्य जरायुरूपत्वं दशेयति- उत्तरं वा उरबाजरायु जरायुणेवेनं तस्म वन्ति, इति संस्कारान्तरं विधते- मृष्ट कुरते ) इति यजमानो हस्तयो क्यात्‌ तत्मकार आपस्तम्बेन रपष्टमभिरहितः- ‹अथाङ्गुटीन्यश्चति। स्वाहा यद्ग मनसेति द्वे इभ्यः स्वाहा दिव इति द्रे स्वाहा पूथिष्या इति दरे स्वा्रोरन्तरि्षादिति दवे स्वाहा यक्तं वातादारभ इति पुष्टी करोति' इति | गभैसाम्येन यद्ृस्य सवेदेवतानां धारणेन परशंसति- मृषटी वै कृता गर्भोऽन्तः रते पुष्टी कता मारो जायते तथनपषटी रुते यज्नं चेव तस्सवाश्च देवता पुष्टयोः ङुरूते शति शभस्य पुष्ठीदये शाद्धपसिद्धर्थो वैशब्दः जायमानस्य पुष्यं रोके प्रसिद्धम्‌ गष्टिमध्ये यज्पारणं शाखान्तरेऽप्यान्नातम्‌--ुषठी करोति वायं यच्छति यद्गस्य धृत्यै" इति प्रकारान्तरेण प्रष्टदियं प्ररसति-

तदाहूनं पएदीकषिणः संसवोऽस्ति परिण्रहीता वा एतस्य यन्न परिग्रहीता देवता नेतस्याऽऽ- तिरस्यपरदीक्षिण एव यथा तथेति; शति।

ततीयः ण्डः ] रेतरेयव्राह्मणम्र्‌।. . .. ९१

हल मच्यो; करणे ब्रह्मादिनः कैविदगुणमाहुः दयोवहनां बा. यज- नानां संभूय सोमाभिषवः संसवः स॒ महान्दोपस्तस्मिननेव देशे सिव काले मत्सरग्सैयजमानैः भवतितत्वात्‌। नधा वा पेतेन वा दवधानरहितयोः समीपवतिनोः परस्परपवध्वनिसवनयोग्ययोदे वयोः सपधै- नाभ्यां यभमानाम्यां भवतितौ यौ सोमयागौ तयोरयं संसवार्यो दाषः या सूत्रकार आह--संसवोऽनन्तहितेषु नद्या वा पवेतेन वा"इति सोऽयं षः पूवदीिणो नास्ति एकस्मकषेव दिवसे द्रयोयेजमानयोमेध्ये यः पू पीयष करोति पूषैदक्षी एतस्य पुष्योमध्ये यज्ञः परिगृहीतः सवो वताः परिश्दीताः तदानीपितरसंबन्धिनो यङ्गस्याग्ठतत्वेन तत. गच्छाम तयेव गस्य देवतानं वाऽऽलोचनामावात्‌ पथादीक्षणीय्टि कुबोणस्याप- दीक्षितस्य यज्ञो देवताश्च सुरभा मवन्ति पूषमन्येन यजमानेनावरुद्ध्वात्‌ स्मादपरदीक्षिण आियो विनाशो यथाऽस्ति तथा पूरषदीक्िण आर्ति [सि। संवेशाय त्वोपवेशाय त्वा" हइत्यादिमत्रेण येयं संसवपायचित्ताहुतिः = कव्या पूर्मदीक्िणेयथः। इतिशब्दो ब्रह्मवादिवचनसमा- त्यथः यदेतत्छरष्णाजिनवेष्टनै॑विषितं तस्यावभरथगमनासरागेवोन्मो चनं विधत्ते उन्मुच्य कष्णाजिनमवमृथमभ्यवेति तस्मा- नक्ता गम जरायोजयन्ते, इति योनिस्थानीयादेवयजनदेश्षाभिगल्यावभृथगमनं गभेरूपस्य दी्षितस्य जन्म- धथानीयं जन्पर शोके जरायुरूपवेष्ने छिन्ने सति पशवात्संपद्यते तस्माद- भापि जरायुस्थानीयं ङृष्णाजिनपुम्पुच्य जन्मस्थानीयमवश्रथदेशगमनं फुयात्‌। कृष्णाजिनवद्रास्तसोऽपि मसक्तयुन्मोचनं वारयति- सहैव वाससाऽभ्यवैति तस्माससहेवो- ल्बेन कुमारो जायते २॥ इति। उरबाख्यस्याभ्यन्तरवेष्टनस्य जन्मकालेऽप्यनिदत्तिद शेनादुखस्थानीयतवङ्ञ- स्यावथृयगमनकालेऽप्यनुततिदष्टव्या अथ मीमांसा पञ्चमाध्यायस्य ठ्ती- यपादे चिन्तितम्‌- “ृषटिदण्डादिभिर्दीक्षा विविषटयेषोक्तितोऽग्रिमः युक्तः संस्कार इष्यैव दण्डादिष्यञ्चकत्वतः'' ख, 'निभ्रवणयोः ख. "नां वाऽऽछो। ज. "तर्यो वि || 2109

04911101; 0 ५.

(18१११

१२ श्रीमत्सायणाचारयिरचितमाष्यसमेतम्‌-- [१ प्रथमाश्याये-

श्योतिष्टोमे श्रयते-'आमरावेष्णवमेकादक्षकपाटं निवेपेहीक्षिष्वमाणः' इति। अन्यदपि श्रतम्रू--'दण्डेन दीक्षयति ृष्णाजिनेन दीक्षयति इति अत्रे्ठिव ण्ठादीनामपि साधनत्वषिधानात्सर्वैरियं दीक्षेति चेन्मेवम्‌ इष्टेः क्रियासु पत्वाःसंस्कारहतुतवं युक्तं दण्डादयस्तु द्रव्यरूपा पुरुषं संस्कप पभरमवन्ति दण्डादिवेय्यं दीक्षितो ऽयमिलयमिव्यीक्तरूपस्य हष्टभयोजनस्य सन्ना षात्तस्मादिष्ेव दीक्षा सिध्यति

इति श्रीमत्सायणाचायविरचिते माधवीये बेदाथपभकाश्च रेतरेय- ब्राह्मणभाष्यस्य प्रथमाध्याये व्रतीयः खण्डः

ययतति (केमयेयसटक्यत्यारवावयि

विवक्षितस्य होत्रस्योपोद्धातत्वेन दीक्षणीयेष्टि बधाय तां वहुष र्स्य प्रसङ्गाहवीक्षितसंस्कारा पिहिताः अथ विवक्षितं होत्रं विधत्ते-- ` ध्वमग्रे सप्रथा अपि सोम यास्ते मयो भुव॒ इयाज्यभागयोः परो नुवाक्ये अनु- वयाः परवमनीजानः स्यात्तस्म, इति। यो यजमान इतः पर्वं सोमयागं कृतवानिदानीं क्रियमाण एव प्रथम, प्रयोगस्तस्मे यजमानाय तदर्थं दीक्षणीयेष्टौ प्रथमस्याऽऽज्यभागस्य त्वम, इति पुरोनुवाक्या द्वितीयस्य सोप यास्त इति पुरोनुवाक्या तदुमयम ध्वयुणा परेषितो होताऽनुत्रुयात्‌ उक्तस्य प्रथमपश्नस्य प्रथमप्रयोगालुक््यं दशेयति-

त्था यत्नं वितन्वत इति यज्नमेवास्मा एतदहितनोति, इषि

तस्मिन्मत्रे त्वयेलयादिसृततीयः पादस्तस्यायमथे; हेऽ क्रियमाणमस्म दष्रमिममृत्विजस्त्वया त्वत्मसादेन वितन्वते विस्तारयन्तीति एतदेतेन मत्रवचनेनास्मै यजमानाय यद्ग वितनोलयेव पुवेमबरस्तारितमपि यङ्गमिदानी विस्वारयन्त्येवे

# अत्र ब्राह्मणे ऋक्संहितामन्नाणं प्रतीकानि वियन्ते तेषां मण्डलादडूनि्देशः प्रतिप क्रियते तेन मश्रनिष्कासने तोलभ्यं स्यात्‌ ` त्वमक्े०-ऋ° प° मण्ड० सू० १४ ऋ० तोम यास्ते --ऋ‹ पण म० प° ९१ ऋ० ९।

चतुर्थः लण्डः ] " रेतरेयत्राह्मणम्‌ | २३ अधिकरारिविरेषेण प्रकारान्तरं विधत्ते- | अप्नः प्रलेन मन्मना साम गरीभिश्वा वथ- मिति यः पूषमीजानः स्यात्तस्मै, इति। यो यजमानः पूर्वं सोमयागं तवां स्तस्मे यजमानार्थं पुनः सोमयागप्रयोगे मेश" ¦ प्रतेनेति प्रथमस्याऽऽज्यभागस्य परोनुवाक्या सोम

पिरिति द्वितीयस्य ` तत्र प्रयममन्रस्य पनः प्रयोगानुकूटयं दशेयति-- प्रमिति पै कर्माभिवदतिः इति। तसपिन्मत्रे यसतनपिति पदं तेन पदेन पूमैमनुषटितं सोमयागार्यं कमोभि- यते “ुराणमतनमत्नएुरातनविरंतनाः” इति परत्नश्षब्दस्याभिधानकारेः रातंनपयीयत्वाभिधानात्‌ {जानादीजानमेदेन व्यवस्थितं यन्मध्रचतुष्टयमुक्तं सोऽयं पुव; पक्ष श्य- ममेय दूषयति- तत्तत्राश््त्यम्‌ इति। तत्र दीक्षणीयेष्टिगतयोराञ्यभागयोस्त्वमग्न इटयादिकमनुष्रयादिति यन्मत- स्ति तन्तं नाऽऽद्रणीयम्‌ रि तहदरणीयमिल्याशङ्चा ऽऽह-- अद्मत्राणि जद्षन वं सोमापि सत्पतिरिति वानरघ्राषेव कुयात्‌ इति रै शत्रं हन्तीति इव्रहा दत्र; संबन्धिनौ मत्री वातरघ्र हृत्राणि जङ्‌ नदिति तलिङ्गात्तस्संबन्धितवम्‌ अशनित्राणीति प्रथमस्याऽऽञ्यभागस्य पुरो- [वाक्या त्वं सोमासीति दितीयस्य एतयोरम्रयोरातकस्यं दरीयति- त्रं वा एष हन्तिं यृन्न, उपनः मति तस्माहार्जघ्रावेव कतंन्यौ, इति

अभिः प्रतेन०-- ऋण सं० म० मृ० ४४ ऋण १२। सोम गीभिष्र°- से म० पू० ९१ ऋ० {१। अश्न ऋ° पं प्‌०१६ ३४ त्वं सोमा०-ऋ० प° मण० प° ९१ ऋ० ९।

१क.ष्द्‌ व्य

२9 ीमत्सायणाचायेविरचितभाष्यसेमेतम्‌-- ! प्रथमाध्याये

य॑ यजमानं यद्ग उपनमति सोमयागे मेरयति एष यजमानो शत्र पाप हन्त्येव तस्मात्कारणावृत्रहत्यासंबन्धिनाेव मन्नौ करव्यौ यथा भर पत्रे इभ्राणि जङ्पनदिति लिङ्गमस्ति तथा द्वितीयेऽपि स्वं राजोत दवे किङ्ग विते तस्मादुभयोरपि तत्संबन्धितवं पर्ोक्तयोस्तु पक्षयोषितन्वते भल, मिल्यादुकूरयटिग्गं मथमयोरेव म्रयोदैदयते त्तरयोसतस्मासभ्नाऽऽद्रणीय, मिति दूषयित्वोभयश्ङ्गषद्धावादयं पक्षः स्वीकृतः आञ्यमागर्पेऽकृकमेणि पूरोतुषाक्यायुग्मं॑विधाय भधानकर्मणि हवि याञ्यानुबाक्ये विधत्ते- , अग्निषुखं प्रथमो देवतानामभ्निश्च विष्णो तप उत्तमं मह इत्याग्रविष्णवस्य हविषो याज्यानुवाक्ये भवतः, एति। भयमनिरदिष्त्वादभ्निभुखमिलेषा पूरोदुवाक्या पशाभिरदिषटतादभरभे याञ्या यद्यप्यथोनुस्ारेणातुवाक्यायाञ्ये मवत इति विधातव्यं तथाऽप्यला चूतरमिति व्याकरणसत्रानुसारेण याञ्याशन्दस्य पूर्वनिपातो द्रष्टव्यः तयोक्रचोः कमांतुकूटयं ददीयति- आप्रावष्णव्यो रूपसमृदधे एतहै यत्नस्य समूद यदू पसमूदधं यतमं करियमाणमृगभिवदति, इति। अमिश्र विष्णुश्च ययोक्रचोः परतिपाये देवते भवतस्ते उमे ऋचावाग्राै ष्णग्यों ते कर्मानुकूरयेन रूपेण सृद्धे रूपसमृद्धं (द्ध)वेय््य धाड्नीयमू कमणो यदङ्गं रूपसगृद्धं भवलयेतदेव यह्गस्याङ्गेष समृद्धं संपूर्णं न! तस्मिन्किविदपि वैकट्यमस्ति केयं रूपसषृद्धिरिति चेत्‌ पठ्यमानेयभृगनुष्ी पमानं कमोभिवदति साकटयेन ब्रवीतीति यदस्ति, एषैव रूपसमृद्धिः मन्रमतिपा्यदेवताप्रषंसाद्रारेण पनरपि मत्रौ भररंसति-

अग्निश्च वे विष्णुश्च देवानां दीक्षापटौ तौ

दीक्षाया इशाते तद्यदाग्रविष्णवं हविर्भवति

यौ दीक्षाया ईशते तौ प्रीती दीक्षं प्रयच्छतां

यौ दीक्षयितारौ तौ दीक्षयेतामिति, शृति। योऽयमशि सर्वेषां देवानां भथमो यश्च विष्णुः सरवेषामुत्तमस्तावुभौ देवाना

१कं, ज. च्रं यागः |

प्म खण्डः एेतरेयत्राह्मणम्‌ २९

ध्ये दीक्षाख्यस्य व्रतस्य पालयितारौ ताबुभौ दीक्षाया ईशाते खामिनौ वतस्तस्मात्तयोदीक्षापालकतवं युक्तम्‌ तया सति यथ्यपराविष्णदेषताकं हवि. क्षणीयेष्टौ भवति तदानीं यो दीक्नायाः खामिनौ देगौ तौ प्रीती यजमा- दीक्षां भयच्छताम्‌ उक्तस्यैव व्याख्यानं यो दीक्षयिताराषित्यादिकप्‌ तिकषब्दोऽभिप्रायपरामकोः अनेनामिपायेणाऽऽप्ारैष्णवं हविः क्रियते स्मान्पत्रपरतिपाधावग्राविष्ण्‌ प्रक्षस्ताविलथः। मत्रगतं छन्दः परशंसति- | ष्टम भवतः सेन्दियत्वाय ¢ इति। ` श्षटष्न्दस इन्दियसाधनत्वनेन्दियरूपतवं श्रुत्यन्तरे शरुतम्‌--इन्दियं रिष्‌" इति अतो मत्रगतं छन्दो यजमानस्य सेद्धियत्वाय भवति अथ गमास द्रादशाध्यायस्य चतुथेपादे चिन्तितम्‌- (शुरोदुवाक्यया याज्या विकरप्या वा समुचिता पुरेवाऽऽद्यः समाख्यानाद्चनाच समुच्चयः देवतापभरकाशनकायेस्यैकत्वादग्मयोयंथा विकरपस्तयषैकयुग्मगतयोरिति सनमेव एुरोयुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपततेः किंच पुरोतुवाक्यामनृच्य याज्यया जु्टोतीति प्रक्षवचनेन देवतोपलक्षणहाविः- काशनकायंमेदोक्तिपुरःसरं साहित्यं विधीयते तस्मात्सगु्यः हति श्रीमत्सायणाचायंषिरचिते माधवीये वेदाथपकाश रेतरेय- बराह्मणमाष्ये प्रथमाध्यायस्य चतुथः खण्डः

"षणि

परथानस्य हविषो याञ्यानुवाक्ये विधाय सिवष्दरपस्य यागस्य फलवि-

शेषाय न्दो विशेषयुक्ते याज्यानुवाक्ये विधातुकामः प्रथमं दे ऋचौ विधत्ते- गायतां सिष्टकृतः संयान्ये इु्ीत तजस्कामा त्ह्यवर्चस्तकामः; इति।

हव्यवाग्मतये [ ऋ० सं० म० सु० ११ ऋ० २] इदेका गायत्री। अश्निहता पुरोहित [ ऋ० सं० म० सू० ११ ऋ० ] इत्यपरा गायत्री। ते उभे चिषटृद्यागस्य संयाज्ये यीत्‌। कीट शोऽधिकारी। तेजः शरीरकान्ति। बरहवधेसं धुताध्ययनसंपत्तिः तदुभयकामोऽत्राधिकारी संयाज्याश््दार्थ- माध्रलायन आह--“खिष्टकृतः सयाञ्ये इत्युक्ते सोद्ष्टकृती भरतीयात्‌"इति

सिदरसंबन्धिन्यौ याज्यानुवाक्ये इत्यरथः!

२६ श्रीमत्सायणाषायषिरचितभाष्यसमेतम्‌- प्रथमाध्याये. गायश्या उक्तफलसाधनत्वपपपादयति-

तेजो वे ब्रह्मवर्चसं गायत्री, इति। तत्सवितुरवरेण्य[ऋ० सं प० सू० ६२ ऋ° "[मिलयस्यौमृचि यद्रायत्री छन्दस्तस्य तेजो व्रह्मवचेससाधनत्वेन तद्रूपत्वं रोके पसिद्धम्‌। सानधौतवश्चद्‌ भेतिलकधारणपुरःसरं गायग्र जपतो ब्राह्मणस्य देहे काचिदाकारश्नोभा दृश्यं तदिदं तेजः जपिता वेदमधीते तदर्थं शृणोति तदिदं ब्रह्मवर्चसम्‌ वेदनपुरःसरमनुष्टातुः फलं दरयति- तेजस्वी ब्रह्मवचसी भवति एवं किहागाययो ञजरुते, श्ि। यद्यपि बिधिवाक्येऽनुष्ठानमात्रात्फलगुक्तं तथाऽपि बेदनपूर्वकानष्ठाने तसि मनैव फटे कथ्िदतिशयो द्रष्टव्यः फटान्तराय च्छन्दोन्तरं विधत्ते- उष्णिहा वाऽऽयुष्कामः डुषीत, इति अग्रे वाजस्य गोमत [ऋ० सं° पमण सू० ७९ ऋ० » | इत्येकोष्णिक्‌ | इधानो वसुष्कवि( ऋ० सं म० सू० ७९ ऋ० [रिलयपरा। ते उमे शतसंबत्सरपयेन्तायुष्कामः कुर्वीत गायत्र्या अप्यक्षरचतुष्येनोष्णिक्छन्दसोऽधिकत्वादायुवेद्धिहतुत्वं युक्तमि ्मिपरेयोष्णिगायुषोरभेदमाह- जआयवां उष्णिक; इति पवेदद्रेदनं परंसति- सवेमायुरेति एवं विदानुष्णिहो ञुरूते, इति। फटान्तराय च्छन्दोन्तरं विधत्ते-- जनुष्टमो स्वर्गकामः कुर्वीत, इति त्वमग्ने वसू[ ऋ० सं० म० सू० ४५ ऋ० [निति द्रे अनुष्टुभ अनुष्ुमोः स्वगेहेतुस्वमुपपादयति- हयोवां -अनुषटमोश्वतुःपषटिरक्षराणि अरय ह्म उध्वा एकविंशा खोका एकविंश र्यकृविशत्यवेमा्ीकात्रोहति स्वग एव रोके चतुःषष्टितमेन प्रतितिष्ठति, इति।

\ पञ्चमः खण्डः | एेतरेयब्राह्मणम्‌ | २७

श्र्न्तर द्रात्रिशदक्षराऽनुषटबिलयभिषधानाहयोरनुष्टमोपरिरित्वा चतुःषष्टिं इयाकान्यक्षराणि संपन्ते इमे पएृथिव्यन्तरिकषस्वग॑रूपा एकैकस्पादूर्ध्वत्वेन मानाः प्रलेकमेकविश्षल्यव्रयवसमूहरूपा लोकाञ्चयो षिवन्ते तष्य गोकमेकेकाक्षरगतयेकविशतिसंखुयया यजमान आरोहति अन्तिमेन चतुः- षटितमेनाक्षरेण वतीये खगे एव लोके यजमानः भरतितिष्ठति स्थिरोऽवतिष्ठत। वेदनं परशंपति-

प्रतितिष्ठति एवं विदयाननृषटभो शर्ते, ऽति। फलान्तराय च्छन्दोन्तरं विधत्ते-

बृहत्यो श्रीकामो यशस्कामः डुरवीत, इति। ीधनधान्यादिर्सपत्तिः यशः सत्कुलदानादिजन्या कीति; एना बो अग्नि ऋ०° सं० म० सू° १६ ऋ० ! [मिति बृहत्यौ श्रीयश्रसोः कारणत्वेन वृहलयास्तदुभयरूपतवं द्रीयति-

रविं यशश्छम्दसां बृहती, इति

गायत्यादीनां छन्दसां मध्ये या बृहती सैव श्रीरूपा यशोरूपा सर्वेषां छन्दसां पडुसंपादनमात्सयें सति बृहत्या विजयमाप्षायाः पशुरूपत्वाच्प्रीरूपत्व- तथा तैत्तिरीया आमनन्ति- छन्दांसि प्लुष्वानिमयुस्तान्बरहत्युदजय- तस्माद्वाहैताः पशव उच्यन्त इति इतरच्छन्दोभिराभितत्वादपि भ्रीरू- पत्वं एवाऽऽमनन्ति-- "यानि च्छन्दाध्स्यत्यरिच्यन्त। यानि नोदभ- न्‌ तानि निर्वीर्याणि हीनान्यमन्यन्त साऽत्रवीद्वृहतीम्‌ मामेव भूत्वा 7पएपसस्भरयत' इति। मध्यं हेषामङ्गानामात्मा मध्यं छन्दसां बहतीति मध्यस्वेन शंसनाद्यरो रूपत्वमपि द्रष्व्यमू

वेदनं प्रशंसति-- शनियमेव यश जत्मन्धत्ते एवं विदान्वृह्यौ कुरुते, इति

एवकारः श्रीयशसोः समु्चयायथेः अदीनसजादत्तरयङ्पभाधिकामस्य च्छन्दोन्तरं विधत्ते-

` पङ्क्ती यन्नकामः कुषीत, इति। अग्नि तं मन्य [ ऋ० सं० म० सू० ऋ० ] इति द्रे पङकी।

कं. ज, 'त्रादुत्त

१८ श्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [ प्रथमाध्याये

यह्गस्य पद्धिसंषन्धित्वं दशेयति-- पाडा यन्नः, इति। वक्ष्यमाणबहुविधपाङ्कत्परसिद्धिपदक्चनाथेः दनं उपेनं यन्नो नमति एवं विद्रान्पस्कतती क्रते, इति धीयंपाप्टर्थं छन्दोन्तरं विधत्ते- ्रिष्टभो वीर्यकामः वीत, इति। दे विरूपे चरत [ ऋ० सं० म० सू० ९५ ऋ० १] इति दरे जरिष्मौ ्रिष्छन्दसो वपिंसाधनत्वेन वेन तदुपत्वं दरयति- अनाव रनच्य वर्च व्रद्पः इति। वीयं शरीरबलम्‌ तचोजस इद्यस्य चोपरक्षणम्‌। ओजो बलहेतुरष्टमो धातुः इच्ियं चक्षरादिपारवम्‌ वेदनं प्रहंसति- ओजसीन्दियवान्वीयवान्भवति एवं विहाधिष्टभां बभुरूतेः इति गवादिपश्चपाप्तये छन्दोन्तरं विधत्त-- जगत्यो परश्ुकामः कुर्वीत, इति जनस्य गोपा [ ऋ० सं० म०५ सु० ११ ऋ० | इति द्रे जगत्यां पनां जगतीछन्दःसाध्यत्वेन तत्संबन्ध द्शेयति- जागता कव पशवः; इति। वेदनं प्रशसति- पशुमान्भवति एवं विदाञ्जगयां दयरूते, शति अक्तं योग्यमन्नं कामयमानस्य च्छन्दोन्तरं बिधस्ते- विराजवत्राचकामः वातः इति। मदो अग्र ऋण० सं० म०७ सु० १०३] इमो अप्र [ ऋण्सं" मरण सू० ऋ० १८ ] इति दरे विराजो अशनस्य विराजनहैतुत्वेन विराद्रुपतवमाह-- अन्ने वै विराट्‌; इति।

ख. 'ग्यमदयम

ष्ठः सण्डः | एेतरेयग्राह्मणम्‌ २९

तदेव सष्टयति- तस्मादस्येवेह भूयिष्ठमन्नं भवति एव भपप रकि विराजाति तदिराजो विराटम्‌, इति। यस्माद ज्स्य विराजनंेतुरवं तस्मात्कारणादिह रोके यस्यैव पुरुषस्याश्चं श्तं भवति एव जनमध्येऽल्यन्ते शोभते तस्माद्विराजलयनेनेति व्युत्पत्या विराद्शब्दो निष्पन्नः वेदनं प्रर॑सति- बि स्वेषु राजति शरेष्ठः खानां भवति एवं वेद्‌ ॥५॥ इति। यः पुमान्विराजो महिमानं वेत्ति पुमान्स्रकीयेषु ज्ञातिषु मध्ये विशेषेण राजति छोकिकसामपर्थ्येन शोभते तथा स्वीयानां ब्ञातीनां मध्ये इत्तविच्रा- विनियादिभिः शरेष्ठो भवति इति श्रीमत्सायणाचायेविरचिते माधवीये बेदाथभकाश् रेतरेय- ब्राह्मणमाष्ये प्रथमाध्याये पञ्चमः खण्डः काम्ये संयाज्ये नानाविधे विधाय निलये संयाज्ये विधातुं विराटन्दः प्रशसति- अथो पञ्चवीयं वा एतच्छन्दो यदहिराट, इति अथो काम्यसंयाञ्याक्थनानन्तरं नित्ये संयाज्ये कथ्येते इति शेषः विराडाख्यं यच्छन्दोऽस्ति एतच्छन्द्‌; पञ्च विधवीर्योपितत्वेन प्रसिद्धम्‌ तदेव विस्पष्टयति- . यत्रेपदा तनाष्णहामायनर्या यदस्या एकाः दशक्षराणि पदानि तेन ॒बषटव्यत्रयधिशद्‌- क्षरा तननष्टम्र वा एकंनाक्षरण च्छन्दसि वियन्ति हाभ्यां यहिराटतस्पञ्चमम्‌, इति यस्पात्कारणादियं विराटपादत्रयोपेता तेन कारणेनोष्णिध्रूपा गायत्रीरूपा भवति तयोरपि पादत्रयोपेतत्वेन समत्वादतस्तयोरुभयोवींयं बिराञ्यसि यस्मरात्कारणादस्या विराजः पादा एकादशाक्षरोपेतास्तेन 9 रिषु- षा भवति तदीयं दीर्य पराभरोति यस्मात्कारणादियं जयदधिशदक्षरोपेता तेन

१क.ज. क्षरावि।

१० श्ीमत्सायणाचायंविरवितभाष्यसमेतम्‌- [ प्रथमाध्याये+

कारणेनानुषब्रूपा तदीयं वीयं पारोति यच्प्यनुष्टद््रारिशषदक्षरा तथाऽप्य केनाक्षरेण न्यूनेनाधिकेन वा छन्दांसि नैव नश्यन्ति तथा द्राभ्यामक्षराभ्यां न्युनाभ्यामधिकाभ्यां वा नयन्ति “एको हि दोषो गणसंनिपाते निम जतीन्दोः किरणेष्विवाङ्ः'' इति न्यायात्‌ ननु त्रिशदक्षरा विराडिति शूयते तत्र भेद्धो अप्र इत्यस्यामृचि एकोनन्निशवक्षराणीमो अग्न इत्यस्याभरृषि ्रातरिशदक्षराण्यतस्तयोने पिराटत्वमिति चेन्मैवम्‌ वा एकेनाक्षरेणेति वाक्येनैव परिहृतत्वात्‌ यस्माद्विराद्तस्मादेतदीयं पञ्चमं बीर्यमसित एवविधविरादपेदनं प्रशसति- सर्वषां छन्दसा वीयमवरन्ये सवषां उन्दसां वायम सवषा छन्द्कस्ा सायुभ्य सर्पता सटखकतामश्रुतत्नादत्रपातभवत्यश्चुतं प्रन याञाब्य विहासराजां करते, इति। गायच्युष्णिक्जिषटबनुष्रव्विरादरूपाणां सर्वेषां छन्दसां यत्सामथ्येपस्ति तदयं वेदिताऽवरन्धेऽभिपखी करोति कृत्वा चाश्चते प्रामरोति तथा सव॑च्छन्दोभि- मानिदेवानां सायुज्यं सहभावं सरूपतां समानरूपत्वं सलोाकतामेकस्थाननि- वासं प्रामरोति अन्नादोऽन्भक्षणत्मर्थो नीरोगः अन्नपतिर्बहननस्वामी भवति केवलं स्वयमेव कितु स्वकीयया पुत्रादिभरजया सहान्नाचमश्चते | इत्थं छन्दः परशस्येदानीं विधत्ते-- 121९. तस्माहराजार्गव कतव्य; इति यस्पाद्विराजो शछ्यक्तमहिमाऽस्ति तस्मादियं; तयोः प्रतीकद्रयं दशेयति- प्रहा अयडइमा अग्र इयत; इति। | इत्थं दीक्षणीयेष्टठौ स्िष्ृतः संयाज्ये विधाय दीक्षितस्य सत्यवदनं विधत्ते ऋतं वाव दीक्षा सयं दीक्षा तस्मादी-

क्षितेन सत्यमेव वदितव्यम्‌ , इति। मनसा यथा वस्तुचिन्तनमृतशब्दाभिषधेयं वाचा यथावस्तुकथनं सदयक्षब्दा-

प्रेद्धो ° ~ऋ० त° म० पण ऋण ३। इमो अम्र ०~-तऋण० प्ण म० पू { ऋ० १८।

ष्ठः खण्डः ] पेतरेयत्राह्मणम्‌ ११

भिषेयं तदुभयात्मिका दीप्ता तदरैकरये षिनयति यस्पादेव॑तस्माहीकषितेन

त्यमेव वदितव्य तु किचिदप्यनृतं वदेत्‌ तदशक्याभिधानमित्यमिपरेयातुनिवृक्षया प्रकारान्तरं विधातं प्रसौति- अथो स्वाहः कोऽर्हति मनुष्यः स्थं पयं वदितुं सयसंहिता वे देवा अनृतसंहिता मनुष्या इति, ति प्रकारान्तरपारम्भा्थाऽयमथोशब्दः ब्रह्मवादिन एवमाहुः खलु मनुष्य

को नाम सर्वं वाक्यं सलं वदितुमहति कश्चिदपि तथा कतुं शक्रोति देवा

एव सलयसंहिताः सत्ये तात्पथेबन्तः मनुष्यास्तु भायेणानते तात्पययुक्ताः

इतिशब्दो ब्रह्मवादिवचनसमाप्त्यथेः | इदानीं सत्यवदनफटसिद्छयथं प्रकारान्तरं विधत्त-

विचक्षणवतीं वाचं वदेत्‌, इति विचक्षणेत्यक्षरचतुष्टयात्मकाऽयं मच्रस्तयुक्तं वाक्यं प्रयुञ्जीत देवदत्त परिचक्षण गामानय यज्नदत्त विचक्षण गां बधानेदेषै तत्मयोर्गः.। यदाहमाऽऽप- स्तम्बः-- "चनसित विचक्षण इति नामधेयान्तेषु दधाति चनस्सितेति ब्राह्मणं विचक्षणेति राजन्यवैश्यो' इति विचक्षणेति मच्रस्य सल्यवदनपृतिहैतुत्वं प्रतिपादयति-

चव विचक्षणं वि देनेन पश्यति, इति च्ुरिन्दियमेवर विचक्षणशब्दबाच्यं तदेव स्पष्ट क्रियते चक्षिददश्चन इत्य- प्माद्वातोरयं शब्दा निष्पन्नः। तथा सति पिशेषेण पस्तुतचखमेनेनाऽऽचष्े पश्य- तीति विचक्षणं नेत्रम्‌ तस्माचक्षधिचक्षणमिति पर्यायौ उक्तनिव॑चनप्द नाथं इतिशब्दः अस्तवं तयोः पयायतवं कथमेतावता सत्यसंपूतिसिद्धिरिलयाशङ्याऽऽह- एतद्ध वे मनुष्येषु सयं निहितं यच्चक्चुः इति। प्रयक्षानुमानादिप्रमाणानां मध्ये प्रत्यक्षपरमितिसाधनं यचक्षुरिन्द्रियमस्ि एतदेव मनुष्येषु सर्वेषु सत्यं निहितं यथावस्तङ्गानसाधनत्वेनाभिमतं तस्मा- वधुष्पयोयविचक्षणशब्दूभरयोगेण सयसंपूतिभवति अन्वयव्यतिरेकाभ्यां चक्षुषो यथावस्तुदशेनसाधनतवं साधयति- तस्मादाचक्षाणमाहृष्रागिति यदयदशमि-

१क, जः, गः तदाः

३२ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-[ द्वितीयाध्याये

प्याहाथास्य श्रहधति यद्यु वे स्वयं पश्यति वहूनां चनान्येषां श्रदधाति, इति।

यस्माघक्षषस्तखदशेनेतुतवं मनुष्याणामभिेतं तस्पाह्ठोके सभायामागलय कांचिद्रा्तीपाचक्षाणं पुरुषं परति सभ्या एवमाहुरद्रागिति किंत्वेवमेबाद्राकषीरि- ल्य्थैः। परुषो यथ्हमेवाद्रक्षमिति श्रयात्तदाऽस्य वचनं सत्यमिति सभ्याः स्वे भ्रहुधति विश्वासं कुवन्ति तदिदमेकयुदाहरणम्‌ यथ वा इटययं निपातसपूह उदाहरणान्तरमददीनार्थः अथवा कित्पुपान्स्वयमेव चषा स्कन्धमूलायुपेतं स्थाणुं पश्यति। अन्ये बहवः पुरुषा दूरवतिनो ऽपश्यन्तः पुरः षोऽयमित्याचक्षते चनशब्दोऽपिश्षब्दाथेः बहूनापप्यन्येषां वचनमयं पुरूषो श्रहधाति कितु खकीयं चाधुषं दरनमेव श्रहधाति वाजसनेयिनो ऽप्याम- नन्ति--द्रौ विवदमानावेवाऽऽयातावहमदशेमहमश्रोषमिति एवं श्यादहमद. शमिति तस्मा एव भ्रहधीत' इति। तेत्तिरीयाश्वा ऽऽमनन्ति- (अरत बै वाचा वदति अनृतं मनसा ध्यायति चवै सलम्‌। अद्रागिदयाह। अहमदशेमिति। तत्सत्यम्‌" इति।

तथाविधचषःप्यायस्य विचक्षणरब्दस्य सत्यसंपूतिदैतुत्वमुपपाद्य पूवाक्तं विधिमपसहरति- तस्माहिवक्षणवतीमेव वाचं वदेसयोत्तरा हैवास्य वागुदिता मवति मवति £ इति

इयेतरेयत्रह्मणे प्रथमपञ्चिकायां प्रथमोऽध्यायः १॥

अस्य विचक्षणश्ञब्दोपेतवचनवादिनो या वागस्ति सा सत्योत्तरा खरूपे णानृताऽपि विचक्षणेतिमत्रसामर््येन सत्यभूयिष्ठैव भवति। अनृतदोषो स्पृ तीत्यथः भवतिकब्दस्याभ्यासोऽध्यायसमाप्त्यथः

इति श्रीमरसायणाचार्थविरचिते माधवीये बेदार्थप्रकाश्च पेतेयत्राह्मण- भाष्यस्य प्रथपाध्याये षष्ठः खण्डः

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमागंमवतेकवीरबुकणसाम्राज्य-

धुरंपरसायणाचा्यढृताैतरेयत्राह्मणभाष्ये भथम- पथिकायां प्रथमोऽध्यायः १॥

प्रथमः सण्डः ] देतरेय्राह्मणम्‌ | ३३

अय द्वितीयोऽध्यायः

प्रथमे दीक्षणीयेष्टि्तत्स्तुतिस्तत्र संस्कृतिः याज्यानुवाक्ये संयाज्याः सत्योक्तिशेति बाणाः १॥ अथ प्रायणीयादिकं विधातुं द्वितीयोऽध्याय आरभ्यते तत्राऽऽदौ भराय. णीयङब्दाथं बदति- स्वगं वा एतेन रोकमुपप्रयन्ति यत्मायणी- यस्तस्ायणीयस्य प्रायणीयतम्‌ ›, इति। प्रयणीयाख्यो यः कमेषिशेषोऽस्त्येतेन यजमानाः स्वग रोकं सामीप्येन प्राषवनिति तस्माटपरयन्त्यनेनेति व्युत्पत्या तत्परायणीयनाम संपन्नम्‌ अथ विधास्यमानी प्रायणीयोदयनीयाख्यौ कमेविशेषौ स्तस्तौ सह परश सति- प्राणो वे प्रायणीय उदान्‌ उदयनीयः समानो राता ग१ि समाना 8 प्रातादना प्राणानां कप्त प्राणानां प्रतिप्रज्ञासये, इति प्राणवायोः प्रायणीयकमेणश्च प्रशब्दसाम्पादमेदः उदानवायोरुदयनीय- कमेणधोच्छब्दसाम्यादमेदः किच प्रायणीयोदयनीययोः कमेणोयाज्यानु- वाक्यादिभयोगाथेमरेक एव होता भवति। भराणोदानवायू चेकदेह्वति- त्वादेकेन होजाऽनष्टेयाभ्यां कमेभ्यां समानावतो वायुविशेषयोश्वाभेदः तच्च कमदयानुष्ठानं प्राणवायूनां श्ृष्टयै खस्व्यापारसामध्याय भवति तथा

प्राणवायूनां प्रलेकमयं प्राणोऽयमुदान इ्यादिविशेषस्य प्रज्ञानाय भवति। तस्मात्कदयं मरशस्तमिलयथेः

अथ देवताविशेषविधानायाऽऽख्यायिकायुपक्रमते- यज्ञो वे देवेभ्य उपक्रामत्ते देवा किंचनाश- कंनुवन्कते प्राजानंस्तेऽवरवत्नदि्तिं सयेमं यन्न प्रजानामिति सा तथेस्यत्रवीत्ावेवो वरं वरेणा इति व्रणीष्पेति सेतमेव वरम्रणीत

१ख., णीयंनाः।

१४ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-[ द्वितीयाध्याये

मसपायणा यन्नाः सन्तु मदुद्यना इति तथेति तस्मादादित्यश्वरः प्रायणीयो भवत्या-

दित्य उद्थनीयो वरद्रतां यस्याः, शति।

योऽयं यङ्घः सोमयागाभिमानी प्रषः सोऽयं केनापि निमित्तेनापरक्तः सन्देवसकाशादुत्कम्य गतवान्‌ यज्ञपुरुषे गते सति ते देवाः किमपि यङ्गाई कतु शक्तिरहितास्तदभिङ्गानरहिताश्चामवन्‌ ततस्ते स्वे समागत्यादिति भराधितवन्तो हेऽदिते त्वत्रसादेन वयमिमे यज्ञे कतु ज्ञातुं शक्ता भूया- स्मेति ततोऽदितिरङ्गीकृल श्ञापयितुपक्ता चरुरूपेणेतं बरमवृणीत ये सोमया- गास्ते सर्वे मत्मायणा मदुपक्रमा मददयना मदवसानाश्च सन्त्विति तस्य वरस्य देषैरङ्ीकृतत्वास्ायणीयः प्रारम्भकाटीनेष्टिगतश्वरुरदितिदेवताकः कतैव्य उद- यनीयः समापिकाटीनीऽपि चरुरदितिदेवताकः कतेव्यः। यस्मादस्या अदिते. स्तादृशश्वरषेरेण प्राधितस्तस्मात्तथाऽनुष्ठानं युक्तम्‌ तमिमर्थ तेत्तिरीयाश्राऽऽ- मनन्ति-- देवा वै देवयजनमध्यवसाय दिशो प्राजानंस्तेऽन्योन्यर॑पाधावं- स्त्वया प्रजानाम त्वयेति तेऽदिस्या« समधियन्त त्वया प्रजानामेति साऽत्रवी- द्रं वृणे मत्मायणा एव बो यज्ञा पदुदयना आसन्निति तस्मादादिलयः भ्राय- णीयो यज्ञानामादित्य उदयनींयः' इति

अदितेरवरान्तरं देयति-- `

अथो एतं वरमदृणीत मयेव प्राच प्रजानाथा-

निना दक्षिणां सोमेन प्रतीचीं सवि्रोदीचीमिति, इति। `

अथो अपि चेलयथेः मयेल्यादिना वरः भपश्चयते हे देवा ययमिद्‌ं देवय- जनं समीचीनपियेवं बहुधा विचारयन्तस्तदर्थं बहुषु देशेषु पयैटन्तो दिगभरमं प्राप्य प्राच्यादिदिङ् ज्ञातवन्तोऽतो भवतां दिगिशेष्गापनायाहमभनिः सोपः सविता चेत्येते चत्वारशतुषं देशेष्वव स्थिताः तथा सति यत्राहमस्मि सा प्राची दिगिदयेवं मयेव प्राचीं दिशं वध्यध्वम्‌ एवमगन्यादिभिदक्षिणादयः स्तिक्लो दिशो बोद्धव्याः इत्येष द्वितीयो वरः एते देवा अनेन चरुणा तत्र यशं योग्या इति तात्यौथैः

तत्र प्रथमं यागं पिपत्ते-

पथ्यां यजति, इति

१ज. ममुपधा

प्रथमः खण्डः) पेतरेयब्राह्मणम्‌ १५

पथ्येति देवताया नामधेयम्‌। यद्यपि शाखान्तरे "पथ्या स्वस्ति यजति प्राचीमेव तया दिश्षं भजानाति' इति पथमा स्वस्तिरियेतावन्नामधेयमा्नातं तयाऽपि भीमशब्दवन्नामेकदेशेनात्र व्यवहारः; 1 ननु एवत्र मयेव पराचीं दिक प्रजानायेल्यदितेर्बाक्यमाश्नातपिह तु पथ्यां यजतीत्युक्तो एवोपरिरोध इति चश्नायं दोषः। अदितिदेवताया एव पथ्याख्यं मूलयन्तरमिति वक्तं शक्यतात्‌। उक्तं विधिमनृद्य भरशंसति-- _ यतपथ्यां यजति तस्मादा एर उदेति पश्वाऽ- स्तमेति पर््यां देषोऽनुसंचरति इति। यय्स्मात्कारणातपूर्वस्यां दिहयवस्थितां पथ्यां देवतां यजति तस्पाकार- णादसाबादिलयः पुरः पूव॑स्यां दि्युदेति पश्वात्पश्चिमायां दिरयस्तमेति हि यस्मात्कारणादेष आदिलयः पथ्याख्यां देवतामनुमृत्य संचरति तस्मातपूत्ोपर- योरूदयास्तमयावुपपन्नी पूतैदिश्षः पथ्यासंबन्धेऽपि पशिमदिक्षः नास्तीति वाच्यम्‌ उदयनीयायां पश्चिमदिशि प्रथ्याया यक्ष्यमाणत्वात्‌। रयोदिशोस्तत्सबन्धे सति आदित्यस्य तदनुसंचारो युक्तः दक्षिणदिग्बतिनोऽ्ेयांगं विधत्ते- ८, ?। धनति ; इति तं विपिमनूद प्रशसति- यद्धि यजति तस्मादक्षिणतीऽग्र ओषधयः च्यमाना आयन्त्यघ्रेय्यो द्योषधयः, इति यस्माद देवानां दिग्विशेषज्ञापनाय दक्षिणस्यां दिहयवस्थितमप्रिं यजति तस्मात्कारणादरिन्ध्यपवेतस्य दक्षिणभागे व्रीह्ाद्योषधयोऽगरे पच्यमाना आयन्ति तत्तत्खामिगेष्वागच्छन्ति विन्ध्यस्योत्तरभागे यवगोधूपचणकादिधान्यपराचु- तानि धान्यानि माघफालुनयोः पच्यन्त इति पश्ाद्धाबीनि दक्षि णदिग्भागे तु यवादिमाद्ुयाभावात्‌ पराचुयांणि व्रद्यादीनीति कातिक्मा- ौवीरषयोः पच्यमानत्वादगरे पाको ऽभिहितः। हि यस्मात्कारणादोषधय आपनेयय आसां पाकस्यारन्यपीनतात्‌ यथोदनरूपेण बाह्मपाकोऽगन्यधीन एवं बीज रूपेण सस्यपाकोऽपि तदन्तभर्वगन्यधीन इति दरष्टभ्यम्‌ तस्मादश्निसंबग्धिन्यां दक्षिणस्यां दिश्यप्रे पाको युक्तः पथिमदिशयवस्थितस्य सोमस्य यागं विधत्ते-

सोमं यजति ) इति

१६ भरीमत्सायणाचायंविरवितभाष्यसमेतम्‌-[ द्वितीयाध्याये तं विधिपनुय परंसति- यत्सोम यजति तस्माखमतीच्योऽप्यापो बह्व्यः स्यन्दन्ते सौम्या ह्यापः, इति। `` यस्मादापः .सोमसंबन्धिन्यः सोपस्यागृतकिरणत्वात्तस्माद्रदग्य आपः भती. स्योऽपि प्रत्यश्युख्याऽपि सत्यः स्यन्दन्ते पशिमसमुद्रसमीपे प्रवहन्तीनां नदीनां पश्चिमाभिगुखत्वदशनाव्‌ सोमस्यातर पथिमदिहयवस्थितत्वेन तदीयानामपां तन्पुखतवं युक्तम्‌ - उत्तरदिश्यवसि्थितस्य सवितुयोगं बिधत्ते--. सवितारं यजति, इति। तं विधिमनृच् प्रासति- | यत्सवितारं यजति तस्मादुत्तरतः. पश्वादयं भरपिषठ पवमानः पवते सवितुप्रसूतो येष एतत्पवते, इति सविता मरको देवः सोऽत्र यस्माढुत्तरस्यां दिशयवतिष्ठते तस्मात्तेन सविषा भेरितो वायुरुत्तरपश्िमयोरन्तराख्वतिन्यां वायव्यां दिशि भरयिष्ठं पवतेऽल- धिकं संचरति उध्येदिग्वर्तिन्या अदितेर्यागे विधत्ते- उत्तमामदितिं यजति, इति। उत्तमां मृथावस्थितामिलय्थः। अत एव तैत्तिसीया आमनन्ति- "पथ्यां स्वरितिमयजन्भाचीमेव तया दिशं परजानन्नभनिना दक्षिणां सोमेन प्रतीचीं सवि. ्रोदीचीमदित्योध्वाम्‌" इति उक्तं विधिमनृद्य प्रशंसति- यदुत्तमार्माद्तिं यजति तस्मादप्ता- विमां दृष्टया अयुनच्यभिनिप्रति, इति यस्मादृध्वेदिग्बतिनां तस्मादुष्वदिग्बतिनां दौरिमामधोर्बातिनीं सकीयया। ष्टयाऽभ्युनत्ति सवेतः केदयति पुनरपि पमेकालेऽभिजिघति भूमिगतं रस मामिषुख्येनाऽऽदत्ते अत्र पथ्यादीनां चतदटणां देवतानामाज्येन यागः अदितेस्तु चरुणेति दरष्टम्यम्‌ तदाहाऽऽपस्तम्बः--'चतुर आञ्यभागान्मति' `

स, तमामूध्वोव"

द्वितीयः खण्डः | देतरेषत्राह्मणम्‌ | १७

दिशं यजति पथ्यां स्वस्ति पुरस्तादपि दक्षिणतः सोम॑पश्वात्सबितारगु्तरतो पध्येऽदितिं हविषा इति। यथोक्तदेवतागतां संख्यां प्रशसति- पञ्च देवता यजति पाड्क्तो यन्नः स्वा दिशः कस्पन्ते कर्पते यत्नोऽपि, इति पथ्याद्यदियन्ताः पञ्च देवता यज्ञस्य पश्चसंख्यायागात्पाङ्कत्वं बहुधा वक्ष्य- मऽतो यते देवताविषया पञ्चसंख्या युक्ता। दिशोऽपि प्राच्याध्ा उध्वान्ताः ¦ अतो देवतागतप्संख्यया गताः स्वा दिशः कदपन्ते सप्थी 1 पुवेमविङ्गाताः सलयो ज्ञाता भवन्तीलयथेः। यङ्गोऽप्यनया करपते खप्रयोजनसमर्था भवति वेदनं प्रशेसति- | वि ०6 9 थिर तस्थे जनताये कलपते यत्रैवं विहान्होता भवति ॥७॥ इति यत्र यस्यां जनतायां याह्ञिकजनपम्रहे होता प्रायणीयदेवतानां वेदिता भवति तस्यां जनतायामयं होता स्वप्रयोजनस्षमर्थो भवति इति श्रीमत्सायणाचायविरचिते माधवीये बेदा्थभकाश्च एेतरेय- ब्राह्मणमभाष्यस्य द्वितीयाध्याये प्रथमः खण्डः ॥१॥ (ऽ)

प्रायणीर्येष्टि विधाय तत्र प्रयाजानां काम्यपकारविशेषं विधत्ते यरतेजो बरहमवच॑समिच्छेयाजाहृतिभिः प्राद्स इयात्तेजो वे ब्रह्मवचसं प्राची दक, इति! समिधो यजति तनूनपातं यजतीत्यादिना विहिता; भ्रयाजाहूतयस्तासां प्रृतावनुष्टानप्रकार आपस्तम्बेन दरितः- "पश्च प्रयाजान्भाचो यजति प्रति- दिशं बा समिषः पुरस्तात्तनूनपातं दक्षिणत इडां पशाद्विरुततरतः ख्राहाकारं मध्य' इति प्रकारोऽत्र चोदकमाप्तस्तमपोय्य शरीरकान्िश्ुताध्ययनसंपरि कामयमानस्य प्रकारान्तर विधीयते यः पुमांस्तेजो ब्रह्मवचंसमिच्छेरस पएमा- यानाहुतिभिः प्ादियात्‌ भागपवगास्वा आचरेदित्थेः आदियोदयेन भाच्यास्तेजत्व(स्तवं) तदाभिमुरूयेन गाय्रीजपानष्ठानाद्रह्मवचेसत्वं वेदनं परंसति-

तेजस्वी बरहवर्चसी भवति एवं विदन्ति, शति

१८ श्रीमत्सायणाचायेविरधितभाष्यसमेतम्‌--[ द्वितीयाध्याये. अन्नाद्कापरस्य दक्षिणापवगेत्वं विधत्ते- योऽत्रा्यमिच्छेखयाजाहतिभिरक्षिणा इयाद्त्नादी वा एषोऽत्रपतिर्यदभिः, इति दक्तिणस्यां दिश्यवस्थितो योऽभ्रिः सोऽभ्रिरन्नादः। मक्षितस्यान्नस्योदरा भिना जीयेमाणत्वात्सस्येष्ववस्थाय ब्रीह्यादिपाकहेतुतात्स्यारयादिष्ववस्था योदनपाकदैतुत्वादमपतित्वम्‌ अतोऽ्रकामस्व दक्षिणापवर्भतवं युक्तम्‌ वेदनं मशंसति-- अन्नादोऽतपतिभवत्यश्नुते प्रजयाऽ- नाच एव वहान्दृक्षिणात , इति। परुकामस्य प्रल्यगपवगंत्वं विधत्ते- यः पञ्चूनिन्छेपयाजाहृतिभिः प्रयद्स इयापशवो वा एते यदापः इति। प्रल्यग्दिश्यवस्थितस्य सोमस्य संबन्धिन्य आप इति पूर्वमुक्तं तासां चापां पानद्वारेण वृणोत्पादनद्रारेण वा पूपकारित्वात्पशुतवमतः प्ुकामस्य तथाः विधग्र्यगपवगेतवं यक्तम्‌ बेद॒नं प्रश॑सति- पञ्चुमान्भवति एवं विदान्प्रसयङ्डेति , इति अहीनाधुत्तरक्रतुषु सोमपानं कामयमानस्योत्तरापवर्गत्वं विधत्त- यः सोमपीथमिच्छेत्मयानाहतिभिरुद हयद्त्तराह सामां राजा, इति। यः सोमवह्ीरूपो राजमानत्वेन राजा तस्योत्तरस्यां दिशि मथृतत्वाूष त्वमतः सोमपानदाराऽस्योत्तरापवगंतवं युक्तम्‌ वेदनं प्रशंसति- प्र सोमपीथमाप्राति एवं विद्ानुदङ्डेति, इति स्वगकामस्याऽऽहवनीये भयाजहोमविधिम्वादेनोन्नयति- स्वगयवो्वा दिक्सर्वाघ दिष् राध्नोति, सषि।

ज, 'नादुत्तः

वितीयः खण्डः] . रेतरेयब्राह्मणम्‌ १९

येयमृध्वी दि क्सगांय हितेव तस्मात्खगेकाम उर्ध्वा दिशं भावयभाहवनी- धये प्रयाजान्येतेल्थः यथा सर्गं भामोति तथा स्वाम दिषु सबू- शच भवत्यतः सगृद्धिकामो मध्ये यजेतेत्यवगन्तव्यम्‌ वेदनं भ्श्सति-

सम्यञ्चो वा इमे रोकः सम्यञ्चोऽस्मा इमे

रोकाः श्रिये दीदयति एषं वेद्‌ इति।

इमे भूरादयस्रयो टोकास्ते सम्यश्चः खोचितमोगपदा अतो एवमाष्टवनी- ध्ये होमं बेदास्मे यजमानाय मुरादय इमे लोकाः सम्यञ्च; स्वस्वोचितभो- दाः सन्तः श्रिये धनधान्यादिसंपदे दीशति प्रकाश्चनते इत्थं काम्यान्पयाजदोमपकारान्विधाय पूर्वोक्तमायणीयदेवताः क्रमेण स्तोतुं मदेवतां प्रश॑सति- पथ्यां यजति यस्पध्यां यजति वाचमेव तद्यन्नमुखे संभरति, इति पथ्यामिधां दवतां यजतीति परवोक्तविधिरत्र स्मारितः प्रयाजविधिभिव्य- रहितत्वात्‌ सतोतव्यस्य स्मारणपपेक्षितम्‌ स्मारितस्य स्तुतावन्बेतुं पुनरनु- वादः 1 पथ्यायागेन यज्गगुखे सोमयागपारम्भे वाचमेव मश्ररूपां संभरति पंपदयति यतो यह्ञानुष्ठानरूपाय मागांय हिता पथ्या मत्ररूपा वाक्ताह- शयतः पथ्यायाग एव वाक्सपादनम्‌ | अनन्यादिकाशतस्रो देवताः प्ररंसति- पराणापानावग्रीपोमो प्रपतवाय सविताप्र तिष्टिया अदितिः, इति। पुखनासिकाभ्यो बहिः संचरघच्छासरूपो वायुः प्राणः ह्यौष्ण्यं श्षरीरे गनयति ततोऽगरः प्राणरूपतवं प्रतिनिकृलय गुखनापिकाभ्यामन्तः संचरन्वा- एरपानः शरीरे शत्यं जनयतीति निश्वासस्य सोमरूपत्वम्‌ सविता वः प्रसवाय यत्कर्मणि प्ेरणायोपय॒ज्यते अदितिरभूमिः परतिष्ित्यै सिषिरा- १स्थानायोपयुज्यते | पनरपि प्रकारान्तरेण प्रथमां देवतां स्तौति- पथ्यामेव यजति यत्पथ्यामेव यजति ०, 9 वाचैव तद्यज्ञे पन्थामपि नयतिः इति।

४० श्रीमत्सायणाचायेबिरचितमाष्यसमेतम्‌--[ द्वितीयाध्याये

` अत्रेवकारः पर्वोक्तस्तुतिविशेषस्तस्यायमथेः देवतान्तरं परित्यस्य प्रथमत; वथ्यामेव यजति इदृशं यजनं यदस्ति तत्तेन यजनेन मन्ररूपया वाचैव क्रियमाणं यज्ञं वेकस्यपरिहारेण समी चीनमनुष्ठानमा्भ प्रापयति देवतान्तरस्य प्रथमयागे तु नेतत्संभवतीति द्ितीयाधां देवतां प्रश॑सति- चक्षुषी एवाय्रीषोमो प्रपवाय सवि- ता प्राताएया आदतः; इति अग्रीषोमयोस्तेजसिित्वादिग्विरोषङ्गानहेत॒त्वाचचक्चरिन्दियरूपत्वम्‌ चतुथ श्वमदेवतयोस्तु पूरवोक्तस्तुतिरेव समीचीनेलयमिप्रेय पुनस्तत्पाः; अग्रीषोमयोशक्षःसखरूपत्वे कोऽतिरय इत्याशङ्याऽऽह-- चक्षुषा वे ठेवा यत्नं प्राजानंश्चक्षुषा वा एतस्- ज्ञायतं यटप्रज्तय तस्मदष भरग्चज्ररत बद्‌ वान्या चक्षुषा प्रजानायथ प्रजानाति; इति

देवाः पुरा यज्ञपुरुष उत्क्रान्ते सत्यन्विष्य चक्षुषैव प्रज्ञातबन्तः रोकेऽपि यदरस्त॒ सहसा भ्रङ्ञातुमशक्यं तदेतचक्षपेव प्रज्ञायते तस्मादिलादिना तदवो दाहियते यस्माहुक्ेयमपि चक्षुषा ज्ञातुं शक्यं तस्मादेव कारणाछ्टोके युधा दिओोहं पापः पुरुषो वनेषु बहुधा चरित्वा यदेव यसपिनेव काटेऽनुष्टया केनापि प्रयत्न विशेषेण पर्वतारोहणादिरूपेण सूर्यादयादिरूपं दिग्िशेषलिङ्गं चक्षुष प्रजानाति अथ तदानीमेव ग्रामादिमागे प्रजानाति तस्माचक्चःस्वरूपाभ्याः मग्रीषोपाभ्यां दिग्विशेषज्ञानं युक्तम्‌ अथादितेः प्रतिष्ठाहतुत्वं प्रप्चयति- यहे तदवा यज्ञ प्राजानन्नस्या वाव तसप््रजान- तस्यां समभरत्नस्ये वै यन्नस्तायतेऽस्ये क्रिय- तेऽस्ये संभ्चियत इयं ह्यदितिस्तदुत्तमामदिरति यजति यदुत्तमामदिर्तिं यजति यत्तस्य प्रन्नाये स्वगस्य रखोकस्यानुख्याप्यं इति,

परमत्र चक्षषा वै देवा यज्ञं प्राजानमिति यदुक्तं तसह्नानं यदै यसि ननैव कारे संपञ्नं तत्तस्मिन्कारेऽस्यां वाव प्राजानन्ध्रमावेव यद्वपुरुषं पा

तृतीयः सण्डः | ` देतरेयव्राह्मणप्‌। ४१

तवन्तः ततोऽस्यां भूमो समभरन्यक्साधनानि संपादितवन्तः। अस्यै वा अस्थाभमेव भ्रमौ यज्ञस्तायते विस्तीयेते केवलं यङ्ञस्यैव भ्रमिराधारः कितु लौकिकं कृष्यादिकमप्यस्यां क्रियते तत्साधनपप्यस्यः संपाद्यते भूमेः रास्ते सल्यदितेः किमायातमिति वाच्यम्‌ हि यस्मादियं भूमिरदितिः। तचस्माददितिमुक्तमां चरमदेवतां यजति दृशं यजनं यदस्ति ततिकरयपाणस्य यज्स्यादितिद्रारा देवेषु पर्नानाय संपद्यते तच देवपरङ्ञानं यजमानस्य सर्ग- छोकावगमाय भवति |

इति श्रीमत्सायणाचायंविरचिते माधवीये वेदाथपङ्षा्च देतरेय- ब्राह्मणभाष्यस्य द्वितीयाध्याये द्वितीयः खण्ड; ॥२॥ (८)

` ` प्रायणीयेष्टौ काम्यान्पयाजप्रकारान्विधाय देवताश्च प्रशस्य तासां देवतानां संबन्धिन्या याज्यानुवाक्ये क्रमेणाभिसंधातु भरस्तोति-

देवविशः कल्पयितव्या इत्याहृस्ताः कलप-

माना अनु मनुप्यविशः कल्पन्त इति सवा

विशः करपन्ते कर्पते यज्ञोऽपि, इति

विश्च इत्ययं शब्दः प्रजामाजरवाची वेरयजातिविशेषवाची वा सन्ति हि

देवेष्वपि जातिविशेषाः अम्निबरहस्पतिश्च देवेषु ब्राह्मणो “अपे महौ असि ब्राह्मणभारत ब्रह्म वै देवानां बृहस्पतिः" इति श्रुतेः क्ष्जियादिजातयस्तु सृष्टिपिकरणे वानसनेयिभिः स्पष्टमेवाऽऽश्नाताः- "तच्छ्रेयो रूपमलयस जत क्त्र यान्येतानि देवताक्ष्राणीन्द्रो वरुणः सोमो रद्र; पजन्यो यमो मृत्युरीशानः" इति। “स विशषमदजत यान्येतानि देवजातानि गणश्च आख्यायते(न्ते) वसवो शद्रा आदित्या विश्वे देवा मरुतः" इति (तमथ शोद्रं बण॑प्जत पूषणम्‌” इति एवमादिलयो वै दैवं क्षत्रमिलयादिकगुदाहायम्‌ एषं सति देवेषु विशो वेश्य जातिरूपाः प्रजा परदादयो याः सन्ति ता अस्मिन्यागे करपयितव्याः संपादयितव्या इत्येवं ब्रह्मवादिन आहु; करपमानाः संपन्नास्ता देववि- शोऽनुतय मुष्यविशोऽपि तदयुग्रहात्संपद्यन्त इयेवं देव्यो मनुष्यश्च स्वां बशो यजमानस्य संपयन्ते तासु संपन्नाप द्रव्यलामावङ्गोऽपि कर्पते स्वप योजनसमर्थो भवति

१क्‌,ज. न्ष, न, श्राः।२क.,ज, ज, गणेश

४२ ्ीमत्सायणाचार्यदिरचितभाष्यसमेतम््‌- 1 दितीयाध्याये-

एतदेदनं रक्ञसति- क्व तस्यै जनताये कलपते यत्रैवं विदान्होता भवति, शृते परववथाख्येयम्‌

प्रथमं देवतायाः परोन॒वाक्यां विधत्ते-

स्वस्ति नः पथ्यासु धन्वसित्यन्वाह, शति एष प्रथमपादः कृत्लाया ऋचः प्रतीकग्रहणाथः अस्यागृचि देवाविशां वाचकं मरुच्छम्दं दशेयितुमवशिष्टं पादत्रयं पउि- सवरयप्सुदरजने स्वर्ति। स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो द्धातनेति, इति। इतिकब्दो मच्रसमाप्ययैः मत्रस्यायमर्थः हे मरतो नोऽस्माकं धन्वपु पथ्यासु परुदेश्षरूपेषु मागेषु स्वास्ति दधातन जलटप्रदानेन कषेमं कुरुत किंच सतीष्वप्यप्सु वृजने बजिते जनशुन्ये स्ववेति स्वगेयुक्ते मार्गे स्वस्ति दधातन यथा पूत्रदरथेषु पुत्रोत्पत्तिकरणेषु योनिष कठत्रेषु नोऽस्माकं स्वस्ि दधातन तथा राये धनाय श्वस्टयस्तु अस्यामृचि मरुच्छब्दः कथमेतावता विश्नां कटपनमित्याद-

मर्तो वे देवानां विशस्ता एवेतदतमुखेऽचीभरेपत्‌, इति एतदेतेन मरुच्छब्दोपेतमन्रपाठेन यज्ञमुखे यह्घपारम्भरूपे कमणि ता देवानां विकोऽची्कुपत्कत्यितवान्भवति छन्दोबाहुल्यमभिधाय प्रशसति- ` सवैश्छन्दोभि्यजेदियाहः सर्वैव छन्दोभिरि ठा देवाः स्वगं रोकमजयंस्तथेवेतयनमान पविशछन्दोभिरिष् सख रोकं जयति, सति स्पष्ठोऽथैः मच्रविदोषान्पव्रच्छन्दांसि प्रश्ानां देवानां क्मेणोदाहरति- स्वस्ति नः पथ्यासु धन्वसु स्वस्तिरिदवि प्रपथे ` स्वस्ति न्‌; १०० प° मभ १० पूर ९३ १५ स्वन्तिरि ०---० प० म० १9 प्‌० ६३ १६९। ख. "यमद.

तृतीयः सण्डः ] देतरेयब्राह्मणमर ` ४३

रेति पथ्यायाः स्वस्तेिषटभावप्रे नय सुपथा राये अस्माना देवानामपि पन्थामगन्मेत्यम्रेधि- मौ तं सोम प्रचिकितो मनीषा या ते धामा- नि दिषिया एथिव्यामिति सोमस्य बिषटमावा विश्वदेवं सत्पतिं इमा विश्वा जातानीति सवि- तुगीयतयो सुत्रामाणं एथिवीं चामनेहसं म- हीभू षु मातरं सुव्रतानामि्यदितेजेगर्या, इति। स्वस इदयनुबाक्या स्वस्तिरिद्धांति याज्या अग्रे नयेनुवा्या देवानामिति याज्या त्वं सोमेत्युवाक्या या ते धामानीति याज्या विश्वदेवमित्यनुबाक्या इपमेति याज्या सूत्रामाणमित्यनुबाक्या महीप ष्विति याज्या नन्वत्र बरीण्येव च्छन्दासयुक्तानि तु सवा्णीत्याश््थाऽऽह-- एतानि वाव पर्वाणि च्छन्दा गायतं तष्टं जागत- मन्वन्यान्येतानि हि यत्ने प्रतमामिव करियन्ते, इति। मुख्यानि स्वाणि च्छन्दांसि जीण्येव इतराणि तु पुख्यान्यनुसृत्य षतेन्ते। मुरुयत्वमेवेतानि हीत्यादिना स्पषी क्रियते हि यस्पात्कारणादेतानि त्रीणि यदे परतमामिव क्रियन्तेऽल्न्तपाचर्येणेब प्रयुज्यते ततो पुख्यत्वम एतदरेदनं प्रशंसति- एतेहं वा स्य च्छन्दोभिर्यजतः सवश्छनदो- भिर्ष्टिं भवति यणएवं वेद्‌ ॥९॥ इति। स्पष्टोऽर्थः इति श्रीमत्सायणाचायविरचिते माधवीये बेदायभकाश्च एेतरेय- ब्राह्मणभाष्यस्य द्वितीयाध्याये दतीयः खण्डः ॥३॥ (९) ` अग्ने नय०--ऋ° पं० म० पू° १८८ ऋ० १। देवा०--ऋ० त° म० १००६ ऋ० त्वं सोम-ण० सं० मण! पू० ९१ ऋ० १। याते धा०--कू°्सं०मण० पू० ९१ ऋ० ४। विध्०-क्रु० सं म०५ पू ८३ कऋ०७।य इमा०-क्रु° पं म० पू० ८६ ऋ०९। घुत्रापाणं० न° पुण १० मूर ९२ १०। | "

७४ शरीमत्सायणाचायेविरचितभाष्यसमेतम्‌-[२ द्वितीयाध्याये

पञ्चानां देवतानां करमेण याज्यानुवाक्ये उदाहृते अथ संयाज्ये वक्तव्य तत्राऽऽदौ तावदुदाहृता याज्यानुवाक्याः परंसति- ता वा एताः प्रकत्यो नेतमत्यः पथिमत्यः सवस्तिमय एतस्य हविषी याज्याटुबुकृया एतामिव। इषा देवाः सगे छोकमजयंस्तथेवेत- यजमान एताभिरि् स्वगं छोकं जयति, इति। स्वस्ति नः पथ्याखिलयावा महीमू षु मातरमित्यन्ता दश्चो याः पषेपुदा. हृतास्ता एवेताः प्रब्दनेतृश्दपयिशब्दस्वसितकचब्दवत्यः तत्र परश्द स्वस्तिरिदधि भपथे त्वं सोम भचिकषित इ्यत्र धूयते नेतृशब्दोऽगे नये शूयते नयतिधातोः कतुस्तज्ावगमात्‌ पयिदान्दोऽपरे नय सुपथा, रेवा नामपि पन्थामिलयत्र श्रयते स्वस्तशब्दः स्वस्ति नः प्यास स्वस्तिरिदरी त्यत्र भयते तथा सति च्छत्रिन्यायेन स्वी अप्येता ऋचः दिभिः शब्दै युक्ता इति बकं शक्याः एवं सत्युतकर्षयोतमरतैः शब्दे युक्ता एता ऋचः भायणीयेष्टिगतस्य हविषो याज्यानुवाक्याः परस्ता मवन्ति। एताभिर्वा इत्या दृर्थो विस्पष्टः

परथपायागृचि चतुर्थं पादमादाय तत्रत्यस्य मरुष्छन्दस्यान्वयग्यतिरेकाभ्यां तात्पयं दशेयति- तासु पदमस्ति स्वस्ति राये मर्त दधातनेति मर्तो वे देवविशोऽन्तरिक्षभाननास्तेभ्यो यौ निवेद्यः स्वश कोकमेतीश्वरा हैनं नि वा रोदधीविं वा मितोः यदाह.स्वस्ति राये मरुतौ द्धातनेति तं मरुद्रवो देवविडभ्यो यज- मानं निवेदयति वा एनं मरतो देवविश्चः स्वग रोकं यन्तं निहन्यते पिमे, श्वि। ` तासु पूर्वाक्ताष्श्ु पदं पादस्तसिमन्पादे भोक्ता मरतो देवानां वैश्या अन्त रिकषे निवसन्ति एनं यजमानं नि बा रोद्धोः स्वमन निरोधं वा विषा

ख. “स॒ धन्वसु स्व

चतुर्थः सण्डः} पेतरेयब्रा्मणय्‌ ४९

पथितुपाखोडयितुं विनाशयितु बा ते मरुत श्रा; समर्था ऽय॑ व्यतिरेकः बाधस्याजरोपन्यस्तत्वात्‌ यद्‌ाहिलयादिरन्वयः उक्त पसमाधानस्य तत्रोपन्यासात्‌ यदि होता खस्ि राय इत्यादिषपादं पठे मर्यो यजमानं निवेदयति ततो मरुतः स्वं रोकं गच्छन्तं यज- नैव निरन्धते नापि विमते नापि विनाशयनित वेदनं प्रश॑सति- सस्ति हेनमयजंन्ति स्वग रोकममि एवं वेद्‌, इति स्वगेमभिरक्ष्य जिगमिषुमेनं वेदितारं स्वस्ति क्षेमो यथा भेवति तथा (रुतोऽतिशषयेन प्रापयन्त हत्थपुक्ताः परधानहविषो याज्यानुवाक्याः प्रशस्य संयाज्ये विधत्ते- विराजवितस्य हविषः खिष्टकृतः संयाग्ये स्यातां ये अय्धिशचदक्षरे, इति विराट्ढन्दस्कानां बहूनां विद्यमानलात्रय्धिशदक्षरशब्देन ते ऋचौ तरि येते | तयोक्रीचोः प्रथमपादाबुदाहरति- | सैद्थिररीर्यस्वन्यान्सेदपनर्ो वनुष्यतौ निपातीरयेते, इति। विराजो प्रशंसति- विराइ्भ्यां वा इष्ट दवाः स्वा रोकमजयंस्तपैै- तद्यजमानं विराडभ्यामिष्ठ खगं रोकं जयति, इति। तथेवेतदिति दार्ठन्तकिमतिज्ञा यजमान इत्यादिकं तद्विवरणम्‌ केचोरस्थितामक्षरसंख्यां परर॑सति- ते अय्धिदक्षरे भवतश्रयर्धिशरै देवा अष्टौ पृत्तव एकाद्श्च रद्रा दादश्चाऽऽदेयाः प्रजा पतिश्च वषट्कारश्च तप्रथमे यन्नमुखे देवता सेदभि० ऋ° पं० म० सू० ऋण १४। तदशन ऋ० म० ° { कऋ° १९।

४६ श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-[ द्वितीयाध्याये-

अक्षरभाजः करोरयक्षरेणाक्षणेव तदेवतां प्रीणाति देवपप्रेणेव तदेवतास्तर्पयति १० इति। वषटूकारो देवता विश्षेषः तत्तथा सति देवतानामक्षराणां संख्यासाम सति यज्कमुखं यह्ञोपक्रमः सुलयादिने प्रातरनुबाादिना भविष्यति! तदपेक्षया भायणीयेष्टिः परथमं यज्ञमुखम्‌ तस्पिन्यज्ञयुखे वस्वादिकाः सवदे वतासंख्यासाम्यादक्षरभाजः करोति तत्तेन देवतानामक्षरभापणेनेकेकां देव तामेरकेनाक्षरेण तोषयति देवानां पात्रं फलमेकेकमक्षरं तेनेव पात्रेण ततत दानीं देवतास्तप॑यति भरीणातीत्यस्यैव विवरणमेतत्‌ इति भ्रीमत्सायणाचाय॑विरचिते माधवीये वेदाथंपकाश् एेतरेय- ब्राह्मणभाष्यस्य द्वितीयाध्याये चतुथः खण्डः ॥(१०) संयाज्ये विधाय प्रयाजासूयाजविषये रिचिद्िशेषविधानं पूवेपक्षेन श्ाखान्तरीयमतेपरषन्यस्यते- प्रयाजवद्नरुयाजं कतेव्यं प्रायणीय- मित्याहृहीनमिव वा एतदीट्खितमिषं यल्मायणीयस्यानयाजा इति; इति। प्रायणीयेष्टेदशपृणंमासविकृतित्वाचचोदकेन भयाजा अतूयाजाश्च प््ा समिधो अग्र आञ्यस्येत्याद्या मन्रसाध्या ये प्रयाजा देवं ्बाहिरिया्या मत्र साध्याख्जयोऽत्याजाः प्रायणीयाख्यं करम प्रयाजोपेतमनूयाजवजितं कतव्य मिति शषाखान्तरीया आहुः तत्रेषा युक्तिः प्रायणीयस्यानूयाजा इति यदसि तदेतद्धीनमिव वै तस्यैव व्याख्यानमीद्ितमिवेति विम्बितमित्यथेः अनया जेष्विज्यमानेषु कमणि विम्बो भवेत्तस्मान यष्टव्या अरूयाजाः इतिशब्द ूर्ैसमाप्त्रथः। यथा भरायणीये करमैण्यनूयाजा वर्ज्यन्ते तथैवोदयनीये कम प्रयाजा वजेनीया शति पूर्वाभिप्रायः तमेतं तैत्तिरीया विसपष्टपामनन्ति- (्रयाजवदननूयाजं प्रायणीयं कायेमनूयाजवद पयाजगुदयनीयम्‌"' इति स्वोक्तं पूवेपक्षं निराच्े-

तत्तत्नाऽशदत्यं प्रयाजवंदेवानुयाजवकतंम्यम्‌, इति तस्मिन्भायणीये कर्मणि तत्कमोनुयानवजेनरूपं नाऽऽदरणीयम्‌ | `क

ख, अत्रैषा

कि का (न

१८”

+ क, {८ ह) £ ५. ^“: (9 १, ४: 1 ८; < ६८ < £ ८: (2... 7 4 म.

1

| 0. 011१8 15॥1561<081 8296॥। #\161110118|} © 0116८110

पश्चमः खण्डः | एतरेयग्राह्मणम्‌ 8७ वजेने बाधपुपन्यस्यति -- प्रणा व्वाजाः प्रनाऽनुयाजा यद्मथाजान- नतरियात्ाणांस्त्यजमानस्यान्तरियावदनुया- जानन्तरियास्रजां तद्यजमानस्यान्तरिया, श्ि। पयमशम्दसामान्यात्मथमभावित्वाद्वा प्रयाजा यजमानस्य प्राणस्पाः। पत्रादिसूपाः यदा प्रयाजा वञ्यन्ते तदा यजमान- बन्धिनां भाणानामन्तरायो विच्छेदः स्यात्‌ अनुयानवर्थने पुत्रादिवि- दः अयमेव पूवेपक्षवाधसेत्तिरीयैरान्नातः-- तत्तया कायमात्मा यानाः प्रजात्या यत्मयाजानन्तरियादात्मानमन्तरियायदनृयाजानन्त-

ेयायजामन्तरियात्‌ इति यद्यपि भायणीये भयाजवर्जनमभसक्तं तथाऽपवु- यनीये तेत्तिरीयोपन्यस्तं भयाजवर्जनमभिमेलयायं बाधोपन्याषः

इत्थं पूषेषपते बाधमुपन्यस्य चोदकषैः भाप्स्योभयानृष्ठानस्य भरतिपरसवरूपं पद्धान्तं विधत्त- तस्मासयाजवदेवानुयाजपकर्तव्यम्‌ , इति यस्मादन्यतरत्यागे बाधस्तस्मादित्ययथेः तैत्तिरीया अप्पेतदामनन्ति- मयाजवदेवातरूयाजवत्मायणीयं कार्यं मरयाजवदनूयानवदुद नीयम्‌" इति। अत्र वतरेयपाठेऽनुयाज इति हस उकारः तै्िरीयपारे दीर्ष इति विवेकः चोदकमाप्नान्पत्नीसंयाजान्सपिष्टयजुश्च निमेधति-- पतनीनं संयजयेपंस्थितयजन जुहयाद्‌ इति ततः किमिलयपेक्षायामाह- तावतैव यन्नो ऽपंस्थितः, इति तदानीं यज्ञस्य समाप्तत्वादुत्तरकालीनं सोमक्रयादिकं भरवर्तेत एतेषा- चुष्ठानमात्रेण यज्ञोऽपमाप्ो भवति तत उत्तरानुष्ानं निब वर्ते केषिद्िशेषं विधत्ते रायणीयस्य निष्कं निदध्या्तुदयनीेनाभि- नि्वपेदज्ञस्य संतत्यै यत्नस्यान्यवच्छेदाय, इति। रेपरूपो हतिःरोषो निष्कासः भायणीयकर्मसंबन्धिनं निष्कासं सारता स्थापयेत्‌ ततः भुलयादिने सोमयागस्यावसान उदयनीयेष्ठि-

४८ भ्रीमत्सायणाचायविरवितभाष्यसमेतम्ू-[ दवितीयाध्याये-

तेन हविषा सह तं निष्कासं समभिनिवेपेत्‌ एवं सति पभरायणीयपे पस्यानुवतनात्सोमयागः संततो मवति तु तस्य विच्छेदः प्रामाति तैत्तिरीयाश्राऽऽपमनन्ति--भ्रायणीयस्य निष्कास उदयनीयमभिनिवैपति तैव सा यज्ञस्य संततिः इति परकारान्तरमाह- अथो खलु यस्यामेव स्थाल्यां प्राय- णीयं निर्वपेत्तस्यामुदयनीयं निवंपेत्तावतेव यज्ञः संतताऽन्यवच्छिन्नो भवाति ; इति . नात्र निष्कासोऽपेक्षितः कितु स्थार्येकत्वमात्रेण यज्ञस्य ॒संततत्वाश्यवच्छे दराहित्यं सिध्यति सातलब्यवच्छेदराहिलययोरयत एफतवेऽप्यन्वयव्यतिर करूपत्वेन पृथगुपन्यासः अथ प्रायणीयोदयनीयेष्ठोयीञ्यानुवाक्यान्यलासं विधातु प्रसोति- अमुष्मिन्वा एतेन रोके राभ्तुवन्ति नास्मिनित्याहुरय- स्ायणीयमिति प्रायणीयमिति निवपन्ति प्रायणीय-

मिति चरन्ति प्रयन्त्येवास्मा्टोका्जमाना इति, इति प्रायणीयमिति निर्मपन्ति प्रायणीयमिति चरन्ति ब्रह्मवादिनः कंविद माहुः मायणीयमिलयेवं बिधिनोपेतं यत्कायंमस्ति एतेन कमणा यजमाना स्वगैटोक एव सथदधि भा्ुवन्ति नास्मि्टोके कथमिति चेत्‌ प्रायणीय) त्येतन्नाम मनसा हृत्वा निषैपन्ति चरणकाखेऽपि तथैव चरन्ति चरणमा तिभष; तस्य नाश्नोऽयमर्थः अनेन कमेणा यजमाना अस्मा्ोकालप न्येव स्मि्ठीके कंचित्कालं प्रतितिष्ठन्ति तस्मास्रायणीयनाम संप मिति श्रौत इतिशब्दो ब्रह्मवादुद्धावितदोपसमाप्टयथः अथ तदोषसमाधानं विधत्त- अविद्ययैव तदाहू्व्यतिषनेदयाभ्यानुवाक्याः, इति अहानेनैव ब्रह्मवादिनस्तदरचनमाहुः तत्र तदुक्तदोषोऽस्ि। तदीष दयाय स्वस्ति नः पथ्यासिल्यारभ्य महीमू पु मातरमिलन्तानां याज्या क्यानां व्यतिषङ्गं कुयात्‌ | तमेव व्यतिषङ्गं पिस्पष्टयति- याः प्रायणीयस्य परोटवाक्यास्ता उदयनीयस्य . ¦

4 पश्वमः खण्डः ] एेतरेयग्राह्मणम्‌ ४९

याज्याः दरया उदयनीयस्य एुरोटुबाक्यास्ता ्रायुणीयस्य याज्याः छयत्तदयतिषजस्युभयो- कयोकूध्या उभयेोखोकयौः प्रतिषित्या उभयो- लोकयोभ्नाप्युभयोखकयोः प्रतितिष्ठति, शति तत्तेन याः प्रायणीयस्येत्ुक्तमकारेण व्यतिषङ्गः संपते लोकटये भोग्यवस्तुसमृ द्ध स्थर्येणावस्थानाय मवति तथाऽनुष्ठानेन यजमानो लोक्ष- द्ये समृद्धः प्रतिष्टितश्च भवति यथोक्तदोषसमाधाने तैत्तिरीया अमनन्ति- श्याः प्रायणीयस्य माज्यास्ता उदयनीयस्य कुर्यासराडगं लोकमारोहेसमायुकः स्याद्राः प्रायणीयस्य परोनुवास्यास्ता उदयनीयस्य याज्याः करोलयसमिन्नेव लोके प्रतितिष्ठति इति ष्यतिषद्गषेदनं प्रशसति- परतितिष्ठति एवं वेद्‌, इति। योऽयं प्रथमखण्डे प्रायणीयोदयनीययोरदितिदेवताकश्वरूषिहितस्तमिमं प्रासति- आदियश्वरुः प्रायणीयो भुव्पारिय उदयनीय यज्ञस्य पूष्यै यज्ञस्य वक्तनद्रये यंज्ञस्यप्रस्पाय इति सोपयागस्याऽऽदौ प्रायणीयेष्टिः अन्ते चोदनीयेषटिस्तयोरुभयोरयमदि- तिदेवताकशवरु; सोऽयं तस्य यङ्गस्य धारणाय मण्याकारो ग्रन्थिविशेषः तस्य बन्धनं तत्सिद्धथथगुभयत्रा ऽदित्यचरुकरणम्‌ बन्धनस्थानीयेन चरुणा यत्तस्य धारणं सिध्यति सति पारणे यत्गाङ्गं करिविदपि ससं लप्र भवति ततो यत्ञस्याप्रसरंसायोभयतश्वरु; अत्र श्टान्तमाह- तद्यथेवाद्‌ इति स्माऽऽह तेजन्या उभयतोऽ- न्तयोरप्रससाय वरीं नदयपयेवमेव॑तज्नस्यो- भयतोऽन्तयोरप्रसंपाय वपी नह्यति यदाद्य- श्रः प्रायणीयो भवत्यादित्य उदयनीयः, इति

५०. श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्रू-- [ तृतीयाध्याये

अदो वक्ष्यमाणं निदरीनं यथा भवति तथा दाटौन्तिकमिदेवं कश्िद्रषम वादयाह स्म तेजन्या इत्यादिना तावेव दृष्टान्तदाष्टौन्तिको स्पष्टी ज्रियेते तेजनी रज्नुस्तस्या उभयोरन्तयोरमस्ंसाय विश्ेषनिवारणाय लौकिकः पुरुषो बसो नह्यति मण्याकारी अन्थी वध्नाति एवमेव चरुदरयं यदस्ति तदे. तद्ह्गस्योपक्रमोपसं हाररूपयोरूुभयोरन्तयोरशेयिट्याय मण्याकारबन्धनस्थानीयं भवति |

येयं प्रायणीये पथ्याख्या प्रथमा देवताऽस्ति, उदयनीये तस्या उत्तमात्व" मथवादेनोनयति-

पथ्ययैवेतः स्स्या प्रयन्ति पथ्यां खसि- मभ्यदयन्ति सखस्त्यवेतः प्रयन्ति खस्यु- दन्ति स्वस््युद्यन्ति ११ इति।

इयेतरेयत्राह्यणे प्रथमपञ्चिकायां हितीयोऽध्यायः॥ २॥

इतःशब्दः षष्ट्यर्थे वतते आसामाञ्यहविष्कानां देवतानां मध्ये पथ्ययेव सस्ैतच्छब्ददरयाभिहितयेव देवतया प्रयन्ति प्रारभन्ते प्रायणीये तां देवतां प्रथमं यजन्तीत्यथः पथ्यां स्वस्तिपभिशब्दद्रयामिहितां देवता मभिलक्ष्योः द्यन्ति समापयन्ति उदयनीये तां देवतायुत्तमां यजन्तीलयथेः स्वस्त्याख्याया देवताया आच्न्तयो्यागे सति यजमाना इतो ऽस्मिन्कमणि स्वस्त्येव क्षेम एवं यथा भवति तथा प्रयन्ति भरारभन्ते तथा स्वस्त्युग्रनित क्षेपेण समापयन्ति अभ्यासोऽध्यायसमाप्त्यथः

अथ मीपांसा द्रादश्नाध्यायस्य द्वितीयपादे चिन्तितम- (प्रायणीयस्य निष्कासे यो निवापोऽथेकमे तत्‌ ` निष्कासप्रतिपत्ति्बोदयनीयस्य संस्कृतिः उताऽऽद्यः पृवेवन्मेवं मुख्यस्य प्रकृतत्वतः मध्योऽस्तु नोपयाक्तग्यसंस्कारस्य गुरुत्वतः ज्योतिष्टोमे श्रुयते--प्रायणीयस्य निष्कास उदयनीयमभिनिवेपतीति अज्र ॒पूषन्यायेन निष्कासद्रन्यकमुदयनीयमवसा(समा)नधर्मकमन्यद येक त्या्ः पक्षः यख्यस्यैबोदयनीयस्य परकृतत्वा द्विक्मकरणान्नातावथधमां तिदेशवदुद यनीयस्य धमौतिदेशस्याप्यसंमवान्नाथेकमेत्वम्‌ यदि तहि निष्का

प्रथमः खण्डः ]

पेतरेयब्राह्मणम्‌ ५१

प्रतिपत्तिरिति मध्यमः पक्षोऽस्तु सोऽपीत्थं संभवति, उपयुक्तसंस्कारा- पयोकष्यमाणसंस्कारस्य गरीयस्त्वात्‌ तस्मादुदयनीयस्य संस्कारः हति श्रीपत्सायणाचायेविरचिते माधवीये बेदार्थमकाश रेतरेय ब्राह्मणभाष्ये द्वितीयाध्यायस्य पञ्चमः खण्डः (११) इति श्रीमद्राजाधिराजपरमेश्वरवेदिकमागेभवर्तकवीरवुकणपाम्रा ज्यधुरधरसायणाचायढृतां प्रथमपश्चिकायां द्वितीयोऽध्यायः २॥

अथ तृतीयोऽध्यायः | प्रायणीया तदङ्गं देवतादिकमीरितम्‌ तथेवोादयनीया तदिरोषाश्च बणिताः अथ सोमप्रवहणाङ्गमन्रादयो वक्तव्याः तत्राऽऽदौ सोमक्रयणस्य दि विधत्ते-

~~ (~

प्राच्या दृधे दवाः सोमं राजान मक्राणंस्तस्माप्प्ा्च्या दिशि क्रीयते, इति।

` प्राचीनवंशावेस्यां दिशि देवरैः पुरा सोस्य क्ीतत्वाषटविग्भिरपि तथा पोप क्रेतव्य इत्यथः

प्रसङ्गात्सोपविक्रयिणः भरत्यवायं दश्रयति-

रय दशान्मापादकीणंस्तस्मात्रयोदभो मापो नानविदयते वे सोमक्करिय्य-

नुविदिते पापो हि सामविक्रयीः इति!

पुरा संवत्सरस्य त्रयादश्च मासाः सन्ति नदानीम्‌ देवाञ्चयोदश्चस्य मास स्याभिमानिनः परुषात्तं सोमं क्रीतवन्तः यस्मात्तदभिमानी पुरुषः सोमवि क्रयी तस्मा्टोके तदीयच्योदश्षमासो नाुविश्रते शरुभकमीतुकलो नासि मषादिसंकरान्यादिरहितत्वान्ममास इयमिपरेत्य तस्िन्मासे रिष्ट शुभक

गि वर्जयन्ति अत एवेदानीमपि सोमविक्रयी रिष्टाचारस्यातुको मैव सोमविक्रयिणः पापरूपतवे शरत्यन्तरपधिद्धि्योतनाथों हिशब्दः अत

एष भत्यन्तरे तद्विषयो मत्र एवं व्यारयायते-- अस्म ज्योतिः सोपविक्रयि

५२ श्रीमत्सायणाचाय॑विरवितभाष्यसमेतम्‌- [ तृतीयाध्याये णि तम इत्याह ज्योतिरेव यजमाने दधाद्ि तमः सोमविक्रयिणमर्षयति' हति तमःशब्दः पापवाची करयादुर्ध्वं प्राचीनवंशं परति नीयमाने सोमे पठितव्यानागृचामषएटसंख्यामाद प्रहसति- तस्य क्रीतस्य मनष्यानभ्यपावतमानस्य रिशो वीर्याणीन्दियाणि व्युद्सीदंस्तान्येकयचाऽवा- रुरुरसन्त तानि नाशक्तुवंस्तानि हाभ्यां तानि तिस्भिस्तामि चतद्भिस्तानि पञ्चभिस्तानि षडभिस्तानि सप्रभितनवावावरुन्धत तान्यश- भिरवारन्यताष्टामिराश्नुवत यदष्टामिरवारन्ध- ता्टभिराश्तवत तद्ष्टानामष्टसवम्‌ ›, इति। क्रीतः सोमो यदा मनुष्यान्यजमानादीनमिरक््याऽऽगच्छति तदानीं तस्य म्रोमस्य दिगादीनि व्युदयीदन्विरेपेणोत्सन्नान्यभवन्‌ दिक्शब्देनाधिष्ठानपू- पलक्ष्यते सों नेत॑ यदधिष्ठानं यच वीर्यं सोमनिष्ं बलप्रदानसामथ्यं यद द्दियचक्षरादिपाटयदेतुत्वं तत्सव भिनष्म्‌ तदानीं ते यजमाना ये मनुष्या स्तानि दिगादीन्येकयचीऽवरोद्ध स्वाधीनं कतमैच्छन्‌ ततस्तान्यवरोचुं नार कनुवन्‌ एवं दितवादिसप्रपयन्तया मश्रसख्यया नवावराधं कृतवन्तः अष संख्यया त्ववरोधं कृतवन्तः अष्टसख्यया त्ववरोधं कृत्वा तानि दिगादौनि प्राप्तवन्तः अष्टसंख्यया तस्मादवरुध्यन्त एमिनेरयन्तेऽश्वुवत एभिरिति वा व्य॒त्पत्याऽष्शब्दां निष्पन्नः एतदेदनं प्रशंसति- अशते थ्यकामयते एवं वेद्‌, इति तत्काम्यमश्चत इति योञ्यम्‌ इदानीमष्टसंख्यां विधत्ते- तर्मादतए्‌ कमस्वटवटावचच्यन्त शन्द्र- याणां वीयाणामवरूढये १२॥ सति। इदानीं भस्तृतं सोमभवहणाख्यं यत्कमे तत्र करिष्यमाणं कमोन्तरं तथाव

दवितीयः खण्डः ] ेतरेषवब्राह्मणम्‌ ५३

रलेकमषटाबटावृचो होताऽुब्रयात्‌ तथा्संस्ेन््ियाणि षीर्यीणि बरुदधानि भवन्ति एति श्रीमत्सायणाचारयररयिते माधवीये वेदाथैभकाश् पेतरेयः ब्राह्मणभाष्ये ठ्तीयाध्याये पथमः खण्ड; ?॥ ( १२ )

(थाति कण्स्प

गतां संख्यां विधाय तन्मन्रान्विधातुमादौ भेषमत्रं विधत्ते-- सोमाय क्रीताय प्रो्यमाणायानुतरहहीर्याहाध्वगुःइति यः सोमः क्रीतः क्रयदेशात्माचीनवंशं मति बरोहये नीयते तदथेमतुकूला `

चो है होतरनक्रमेण व्रि तमेवं परेषमन्रमध्वयुः पठत्‌ अथ होतुः परथमागृचं विधत्ते-

भद्रादमि भ्रेयः प्रेहीप्यन्वाह, इत

सेयमृरकमैततिरीयशाखायामिवमान्नाता--“भद्रादभि श्रेयः पहि बृहस्पतिः एता ते असतु अथेमवस्य षर पृथिव्या आरे शवरि सवेवीरः' ते तस्यायमर्थः हे सोम भद्रानमङ्गलादूलोकरूपात्स्पात्कयदे शच्छयः ¢ सर्मरोकस्थानीयं भ्राचीनवेशदेशममिलक्ष्य महि प्रकर्षेण गच्छ तथा ्ठतस्ते बृहस्पतिः पुर एता पुरतो गन्ताऽस्तु अथ गमनाद पृथिव्याः बन्धिन्या समरन्ाद्ररे शरे देवयजन ईमवस्येदं तवावस्थानयोग्यं स्थानं तु सर्वेभ्यो वीरः शररस्सं शष्रन्यापरूपान्यङ्ञदिदरेषिण आरे गुहि दुर निराढुधितयथेः

तस्यामृचि प्रथमपादं व्याच

अयं वाव -खोको भू्रस्तस्मादमविव रोकः प्रेयान्खर्गमेव तष्ठोकं यजमानं गमयति, इति

तैततेन भयमपादपाठेन स्पष्टमन्यत्‌ वितीयपादमनूच व्याच्- वृहस्पतिः पुर एता ते अस्विति रह्म वे वृहस्पतित्र- हवास्मा एतत्पुरोगवमकरणं वै ब्रह्मण्वद्रिष्यति, इति ृह्ये्ह्तव बराह्मणजातिमरयं श्रह् वै देवानां बृहस्पतिः" इयादिशुख-

१क.ख,ज. क्ष, म, तदेतेन

५४ श्रीमत्सायणाचायंबिरवचितभाष्यसमेतम्‌-- [ तृतीयाध्य

परोगेवं पुरोगन्तारमकः करोति ब्रह्मणरहराह्मणसहायोपेतं कमै वै रिषं सवथा नाश्चं परामोति।

त्तीयपादमनृदय व्याचष्े- अथेमवस्य वर जा एथिव्या इति देवयजनं वै वरं एथिव्ये देवयजन एवेनं तदवसायययारे शब्रन्क णुहि सववीर इति हिषन्तमेवास्मे तसा- प्मानं भ्रात्रग्यमपवबाधतेऽधरं पादयति, इति। देवयजनाख्यस्य यागदेशस्य पृथिवी संबन्धिशरष्स्थानत्वौत्तेवेनं सोम॑ ते तृतीयपादपाठेनास्मे यजमानाय द्वेषं कुषेन्तं पापरूपं शघरुमपवाधते अधरं यतीति निकृष्टं पदं प्रापयतीलथं हात्राऽनुवक्तव्या द्वितीया्ासििस्न ऋचो विधत्ते-

पोम यास्ते मयोभुव इति तुचं सोम्यं गाय- ्मन्वाह सोमे राजनि प्रोह्यमाणे स्वयेवेनं

तदेवतया स्वेन च्छन्दा मधयति, इति! तिद्धणामृचां संधातस्तचः सोमदेवताको गायत्रीछन्दस्कश्च सोभा यनकाले तं तृचमनुत्रयात्‌ तत्तेनानुवचनेन स्वात्मरूपया देवतया स्वकीय न्दसा चैनं सोमं समृद्धं करोति अत्र नीयमानद्रव्यविशेषः सोमो मग्रस ताऽप्यसावेव तस्पात्खात्मरूपत्वं गायत्री चखोकात्सोममानीतवतीति तपि रीयाः कदुशैलुवाके समामनन्ति तस्माच्छन्दसः स्वकीयतमर पथमीमृचं विधत्त-

सवं नन्दन्ि यशमाऽऽगतेनेयन्वाह, इति सा संहितायपेवमान्नाता--"सर्वे नन्दन्ति यश्चसाऽऽगतेन सभाषाः

सख्या सखायः किलिविषस्पृतिपतुषणिर्ेषामरं हितो भवति वाजिन [ ऋ० सं० १० सू० ७२ ऋ० १० ] इति तस्या ऋचोऽयमथः।

सोम यस्ते०-ऋ.पे.म. १. ९१ ऋ. स्वै नन्द०- क्र, प.' १०. ७२ ऋ. १०।

१क.ख.ज. क्ष. भ. "गवः पु ख. ^त्वात्ततत्रैः। घ. सोममवस्थापयति पादमनूय ज्याचष्ट-आरे रत्रून्‌० अधरं पादयति

खण्डः] एेतरेयब्राह्मणम्‌ ` | ५९ यजमानपरभृतयः सख्या सोपरूपेण नन्दन्ति तुष्यन्ति कीष्शेन | यदसा यश्चोहेतुना आगतेन समीपं प्रान सभासाहेन विदु व्िद्ापसङेन सहतेऽभिमवति सभासदस्ताष्टोन तादश्षः सोम- ¦ ससैषाप्रतिविग्यजमानानां किखिषसृककिखििषात्पापात्छृणोति पाटयति पितुश्षब्दोऽन्नवाची तस्य सनिदानं येन सोमेन भ्यते सोऽयं णिः सोमस्य पापनिवारकत्वमन्नपरदानेन सवशषास्पतिद्धिद्योतनार्थो ¦ | तथाऽयं सोमो वानिनशब्दाभिषेयेन्दियाय वीयीय बाऽरं हितोऽ- न्तहितो भवतीति तसय ऋचः प्रथमं पादं व्याच््े-

योवै सोमां राजा सवाह वा एतेन कीयमाणेन

नन्दति यश्च यत्ने रुप्स्यमानो भवति यश्च नः इति यदाःकारणात्सोमस्य यशस्त्वम्‌ यः पुमादृदिवगमूत्वा यङ्ग धनं छष्स्यते द्रूुमागतो तु धनार्थी सर्वोऽप्यसो सोमक्रयणं टरा तुष्यति ्ितीयपादमनृदय व्याच्े-

सभासाहेन सख्या सखाय इत्येष वे ब्राह्म- णानां सभापाहः सखा यरसोमो राजा, इति योऽयं राजमानः सोमः सोऽयं ब्राह्मणसभामभिभवति स्व ब्राह्मणाः धीना मवन्तीलयथेः तृतीयपादे परथमं पदमनृद् व्याच्ै-

~ ®

किलिविषर्दित्येष एव किल्विपस््‌, इति

योऽयं सोमोऽस्ति एष एव किखिषाः्पार्यति सर्मैकामहेतोः सोमया- परपक्षयायानुषठातु शक्यत्वात्‌ यतानुष्ठाने प्रवत्तानामृरिवग्यजमानानां कः किरिबिषप्रसङ्ग इत्याश 155ह्-- वे मवति यः श्रे्तामश्नते स॒ किल्विषं मधति, शति यः पुमान्योढे यङे वृत्तो भवति तत्रापि यः श्रषठतां प्रयोगपाटवाभिमान

माप्नोति तादृशः पुरूषः कर्मसमाध्षिवयग्रतया पण्डितंमन्यत्वेन बागे ङुतन्किरिविषं भवति पापं प्रारोति

५६ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्ू- [ तृतीयाध्याे

तमेते पापपरसङं विसपष्टयति-- | तस्मादाहमाऽनुवोचो मा प्रचारीः किलिषं नु मा यातयत्निति, इति। यस्मादृस्विजां किल्विषं संभाव्यते तस्मा्नमाना एवमाह हतस्त्वं रा धोचोऽन्यचित्तः सन्पुरोनुवाक्यां मा पठ हेऽधवर्यो मा प्रचारस्य भरचारमन्यथाऽनुष्ठानं मा काषः तु क्षिपं फुवन्तो भवन्तः किल्विषं मा यन्मा प्रामुवन्तः शतिशब्दो यजमानानामुक्तिसमाप्ती शत्यं संभाविताः लिषात्सोमः पाटयति तृतीयपादे द्वितीयपदमनूद व्याच्- पितुषणिरियतरं वे पितु दक्षिणा वे पिहुतमे- नेन सनोस्यत्रप्तनिमेवेनं तत्करोति + इति अन्नवाची पितुशब्दा छन्धव्यत्रसाम्यादक्षिणामप्युपलक्षयति तांद णामेतेन सोमेन निमित्तभूतेन सनोति ऋरिवग्भ्यो ददाति तत्तेन पितु पाठेनेनं सोममनं (ज्ञ)सनिमन्नदाननिमित्तभूतमेव करोति चतुर्थं पादमनूग्र तत्र वाजिनशब्दं व्याच

(क (भि

अरं हितो भवति वाजिनायेतीन्धियं वे वीं वाजिनम्‌, ११ वेदनं भंसति--

जानरपं हास्मं वाजिनं नापच्छिदयते एवं वेद्‌, शति।

जरोसमाप्निषयन्तं बेदितुरिन्दियवीर्ययोरपच्छेदो भवति।

पष्ीगृचं विधत्ते-

आगन्देव इत्यन्वाह इति

मत्र; संहितायामान्नातः--.आगन्देव ऋतुमिषैष॑तु क्षयं दधातु : सविता सुभ्रजामिषम्‌ नः प्षपाभिरहमिश्च जिन्वतु प्रजावन्तं रपिपः समिन्वतु' [ ऋ० सं० म० सू० ५३ ऋ० ] इति तस्यायमथैः सो देव आगमिह कमेण्यागच्छतु आगत्य ऋतुभिः सह क्षयं निवास वधेतु बुद्धि प्रापयतु नोऽस्माकं सविता प्रेरकः देवः सुपभरजां शोभनाः मिषमन्नं॑ दधातु संपादयतु देवो नोऽस्मन््षपाभिराभिभिरहोगि जिन्वतु प्रीणयतु तथा भरजोपेतं धनमस्मे समिन्वत्वस्मासु सम्यक्मापयलि)

आगन्देव ०~- ऋण प° म० मू° ५६ ऋ०

द्वितीयः खण्डः ] एेतरेयत्राह्मणम्‌ अस्या ऋचः प्रथमपादे पएृरवंभागं व्याच्े- आगता हिस तिं भवति , इति। तहि तसिन्क्रयो्तरकारे सोम आगतो भवतीति परसिद्ध उत्तरभागमनूध व्याचष्े- ऋतमिरव्धतु क्षयमिरयतवो वे सोमस्य शज्ञी राजभ्रातरो यथा मनुष्यस्य तेरेषैनं तत्सहाऽऽगमयति , ति यथा छोके कस्यचिन्मनुष्यस्य भ्रातरोऽपि मनुष्यजार्तीयास्तथा राजजाती- स्य सोमस्य भ्रातरोऽपि राजजातीयाः तत्तेन मव्रमागपठेन तैकरतुमिभ- मिः सैनं सोममसिमन्कमण्यागपयति दवितीयपादमनूग व्याच | द्धातु नः सविता सृप्रनामि- प्मित्याशिषमाशास्ते, इति। आश्ासनीयोपेक्षणीयः प्रजादिपदायथं आद्ीस्तापनेन पादपाठेनाऽऽशास्ते तृतीयपादमनूव व्याच्- स॒ नः क्षपामिरहमिश्च जिन्ववित्यहानि वा अहानि रात्रयः क्षपा अहोरात्रेयास्मा एतामाशिषमाशास्ते प्रजावन्तं रयिमस्मे पमिन्ववित्याशिषमेवाऽऽश्चास्ते, इति! रोकपसिद्धान्यहान्येवात्र मन्रोक्तान्यहानि अहोमिरिति वक्तव्ये वणे- कारेणाहभिरित्युक्तत्वात्‌। शब्दान्तरधरमं ्युदसितुमिदं व्याख्यानम्‌ एव-

व्यारूयातव्यः पदविदेषो नास्ति किंत्वाश्षीः प्राथनरूपं तात्पयेमेबेल- पेदयेवकारः प्रयुक्तः

सप्रमीगूचं विधत्ते- या ते धामानि हविषा यजन्तीप्यन्वाह, इति।

सेयग्क्संहितायामाल्नाता--'या ते धामानि हविषा यजन्ति ता ते विश्वा भ्रसतु यहम्‌ गयस्फानः परतरणः सुवीरोऽवीरहा प्रचरा सोम दयाय

५७

९८ श्रीमत्सायणाचायेषिरचितभाष्यसमेतम्‌-- [ \ तृतीयाध्याये

[१-९१-४] इति हे सोम ते तव धामानि = माना हविषा यजन्तितेतव ता विश्वा तानि स्वांणि स्थानानि शेषः ततो भवान्यज् परि भ्ररस्तु परितः पराप्रवान्भवतु किच तवं गयानामस्मदीयानां गवां वधेयिता प्रतरणः भरताराेता सर्वापदुत्तारणोः सुवीरः होभनपुत्रपोत्रादिप्रदो भवेति शेषः हे सोमावीरहाऽस्मदीयानां वी पुरुषाणां हननमक्ुवाणो दुयोनसदीयश्हान्पति प्रचर प्रकर्षेण गच्छ अत्र प्रथमपादस्य स्पष्टायत्वदुद्धया व्याख्यानयुगेकष्य द्वितीयपादमपि खा थोभिपरायेणेव पठति- ताते विश्वा परिश्रस्त यज्ञम्‌, इति। तुतीयपादमनूद्य व्याचष्े- गयस्फानः प्रतरणः सुवीर्‌ इति गवां नः स्फावयिता प्रतारयितेधीप्येवं तदाह, इति। स्फावयिता वधेयिता चतुथपादमनूच व्याचे- अवीरहा प्रचरा सोम दुर्यानिति ग्रहा वै दुया विभ्यति सोमा्रज्ञ आयतो यजमानस्य गृहाः यदतामन्वाह शान्त्येषनं तच्छमयति सोऽस्य शान्तां प्रजां पश्चून्हिनिस्ति, इति आयत आगच्छतः सोमाद्राज्गो यजमानस्य गृहा गृहवा्तिनो वीरपुर केनापि परिचयोवेकल्येन राजा कोषं करिष्यतीति मत्वा तस्मात्सर्मे विर्भ्या तदानीं हाता यदेतामवीरहेतिपदयुक्तागृचमन्वाह तत्तेनानुवचनेन श्वन्द शान्तिहेतुभूतया सुवीरपदोक्त्येवेनं राजानं शमयति शान्तं करोति ` राजा शान्तः सन्नस्य यजमानस्य पुत्रादिकां प्रजां गवादिपश््च हिनलि। अषटमीमृचं विधत्त- इमां धियं शिक्षमाणस्य देवेति वारण्या परिदधाति इति।

इयगृग्बरुणदेवताका तया परिदधाति अनुवचनं समापयेदिलयरथः षे मूकसंहितायामेवमाज्ञाता-- “इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं

तीयः खण्डः ] ेतरेयब्राह्मणम्‌ ५९

रिद्धि ययाऽति विश्वा दुरिता तरेम सुतपमंणमधि नावे रुदैम'' [ ऋ° ८-४२-३ ] इति तस्यायमथेः हे वरुण देवेमां धियं यङ्गानुष्टान- ष्यां बुद्धि रिक्षमाणस्याभ्यस्यतो यजमानस्य क्रतुं यह्ञविषयं वीयं दक्ष षं यहृविषयपङ्ञानं संशिशाधि सम्यगुपदिश्च। यया वाग्रपया नावा विश्वा रिता सर्वाणि पापान्यतितरेम ताद्शीं सुतमाणं सुष्ुतरणदेतुं बाप नादम- रहेमाऽऽधिक्येनाऽऽरोहणे मे इति वारण्या समापने कारणमाह- वरुणदेवत्या वा एष तावचावदुपनदो यावत्परश्रितानि प्रपद्यते स्वयेषेनं तदे- वतया स्वेन च्छन्दा समर्धयति, इति यावत्कालं सोम उपनद्धो वल्नादिना बद्धः स्याश्रावच परिभितानि प्राची- वशादिस्थानानि परतिपद्यते तवदेष सोमो वरुणदेवताको बन्धनस्य वरूग- शाधीनत्वादावरणस्यापि वरुणाधीनतात्‌ तत्तथा सति वारण्या परिद- नो हता स्वयेव सोमसंबन्धिन्येव देवतया सेन संबन्धिना छन्दसा तमेनं मं समृद्धं करोति अस्या ऋचसिष्ष्डन्दः सा ्रिष्टप्सोममाहरत लोके गत्वा दक्षिणा(णां) वपश्चाऽऽहूतवती तथा शाखान्तरे भ्रुयते- सा दक्षिणाभिश्च तपसा चाऽऽगच्छत्‌ ` इति तस्मादिदं छन्दः सोमस्य वकीयमू प्रथमपादे शिक्षमाणस्येति पदं व्याचष्ट

9 (५

शिक्षमाणस्य देवेति शिक्षते वग एष यो यजतेः इति। पुनः पुनरभ्यासः शिक्षा यजनशीरस्य सोऽसि द्वितीयपादमर्य व्याच करतु दक्ष वरुण संरिश्चाधीति वीयं प्रजनानं वरूण संिशा्ीरयेव तदाहुः इति ्वितीयाधेमनृव व्याच्े-

ययाऽति विश्वा दुरिता तरेम _सुतमाणमधि नावं रुहैमेति यज्ञो एुतरमा नौः इृष्णाजिनं

वं सुतमा नौर्वागयै सुतमा नौर्गाचमेव तदा-

६० शरीमत्सायणाचा्यभिरवितभाष्यसमेतम्‌- [ तृतीयाध्याये

रुट्य॒ तया खगं रोकममि संतरति, शति यत्र ङ्गस्य वा कृष्णाजिनस्य वा भस्तावस्तत्र तत्परत्वेन सुतमंशमे व्याख्येयः इह तु मच्ररूपा वाण्िवक्षिता तत्तेन मच्नपाठेन वाभरूपामेव ना पारुष्य तया नावा स्वगोमभिलक््य सम्यक्स्वर्गं तरति उक्ताः सवा ऋचः परशंसति- ता शता जटक्न्वाह स्पत; इति ` विवक्षितायेपरतिपादकेन सूपेण समृद्धाः तामेव समृद्धि विश्दयति- एतद यत्नस्य समूद यदरूपसमृदरं यकम क्रियमाणमृगभिवदृति, इति। पवैवश्ास्येयम्‌। | आचन्तयोक्रचोरा्टति विधत्ते- तासां रिः प्रथमामन्वाह मरिरुत्तमाम्‌, इति। आष्त्तिसहितानागचां सख्यां प्रशसति- ता दाद्श्च संपचन्ते दादश्च वे मासाः सेवत्परः संवरसरः प्रजापतिः, इति। वेदनं प्रशसति- प्रजापयायतनाभिरेवाऽऽभी राप्रोति एवं वेद्‌, इति। आहत्ति प्रकषसति- रिः प्रथमां बरिरुत्तमामन्वाह यज्ञस्यैव तद्र नद्यति स्थे बखायाविस्ंसाय १३ इति। तत्तेनाऽऽवर्ैनेन बसौ रज्ज्वा उभयोरन्तयोः स्थिती मण्याकारो ग्रन्थी द््रापि न्ति बध्राति तच बन्धनं स्थेशन स्रयांय भवति तस्येवान व्यतिरेकाभ्यां व्याख्यानं प्राबटयमविस्॑सनं इति श्रीमत्सायणाचा्यषिराचिते माधवीये वेदाथेपकाश्च रेतरेय- ब्राह्मणभाष्ये तृतीयाध्याये द्वितीयः खण्ड; ॥२॥ (१३१)

ततीयः सण्डः] रेतरेयब्राह्मणम्‌ ६१ सोममबहणीक्रवो विधाय सोमस्य श्षकटादवरोहणं विधत्ते- अन्यतरोऽनद्वानयुक्तः स्थाद्न्यतरो विमुक्तोऽथं राजानमुपावहरेयुः, इति ्रयदेशे सोमं शकटे परक्षिप्य प्राचीनवंशसमीपे समानीय शकटबद्धयोरन- ष्ये कंचिदनदवाहं विुच्येतरमनवणुच्य राजानं शकटादधस्तादटतिवज वहेयुः युक्तः शकटे बद्धो विमुक्तः श्रकटाद्वियोजितः। उभयोरनडइहोविमोचने दोषमुपन्यस्यति- यदुभयो विंुक्तयोरुपावहरयुः पितृदवयं राजानं कयुः, इि। | राः सोमस्य पितृभिः स्वीरृतत्वादयं सोमो देवयोग्यो भेत्‌ उभयोरनदुोः शकटयोगेऽपि दोषमाह- ययुक्तयोरयोगक्षेमः प्रजा विन्दे ताः प्रजाः परिषेरन्‌, इति। अप्राप्य धनादेः .संपादनं योगः भाप्तस्य रक्षणं क्षेमः योगसहितः कषेमो )गक्षेमसदभावः परजाः पुत्रादिका विन्ेमेसा्रुयात्‌। योऽनडवान्विमुक्तस्तच्छारासदां प्रजानां सूपं यो युक्तस्तच क्रियाणां ते ये यक्तेन्ये विमुकतेऽन्य उपवहरन्द्युभविव ते क्षेमयोगो कलपर्यन्ति, शति , . योऽनद्वान्विमक्तस्तदेतच्छालासदां गृहावस्थितानां प्रजानां पुत्रादीनां सूपं पोऽनड्वानधस्ताच्छकटे युक्तस्तच क्रियाणां लोक्षिकानां वैदिकानां रूपम्‌। पदर चक्रमस्यास्तीति चक्रिं शकटं तेन चक्रिणा यान्तीति श्रकटमारश्च गच्छन्यः मजाथक्रेयास्तासां रूपम्‌ एवै सति ते ये यजमानानां मध्ये ये केचि- एयुदधिमन्तो यजमाना अन्ये यक्त एकस्मिनदहि शकयबद्धेऽन्ये विमुक्त इतर- सिभरनडुहि पाकटाद्वियोजिते सति सोमटुपावहरन्ति ते बदधिमन्त उभावेव कषमं पोगं संपादयन्ति। तमिमपरथ तैत्तिरीयाश्ाऽऽमनन्ति--यदुमौ विपुच्याऽ- तिथय गृहीयायहं विच्छिन्धादुभावविषुच्य यथाऽनागतायाऽऽतिथ्यं क्रियते 7हगेव तद्वमुक्तोऽन्योऽनदवान्भवल्यविभुक्तोऽन्योऽथाऽऽतिथ्यं शृणाति य्नस्य

६२ शरीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [ \ ततीयाध्याे

संततय'" इति नन्वेकत्र सोमावरोहणकाल उच्यत इतरत्राऽऽतिथ्ये्टिकालप

समानविषयत्वमिति चेम उभयोरेककाटीनत्वात्‌ अथाऽऽख्यायिकायुखेन सोमोपावहरणस्येशानीं दिशं विधत्ते-

दृवाशुरा वा एषु छोकेषु समयतन्त एतस्यां प्राच्यां दिश्ययतन्त तांस्ततोऽपरा अजयंस्ते दक्षिणस्यां दिश्ययतन्त तांस्ततोऽपुरा अन- यंस्ते प्रतीच्यां दिश्ययतन्त तांस्ततोऽस्रा अजयंस्त उदीच्यां दिरिययतन्त तांस्ततोऽसग अजयेस्त उदीच्यां प्राच्यां दिश्ययतन्त ते तती पराजयन्त सषा दिगपराजिता तस्मदितस्यां दिशि यतेत वा यातयेहेशरो हानणाकर्तोः, इति। समयतन्त सङ्कामपकुबेन्‌ प्राच्यादिषु चतसृषु दिक्षु देवानां परा आसीत्‌ एशान्यां दिशि नासि पराजयः तस्मात्तस्यां दिश्चि सोमोपावहृ णाय यतेत प्रयत्नं कुयाद्रा यातयेतयत्नं कारयेद्वा एवमेव वैकल्यरारिहं कर्तु भरभुभेवति अथवा सोमस्य राज्नो बिजयित्वेनोत्तरतर प्रशंसां कर्तु देष सुरा षा श्यादिना लौकिकस्य राज्ञ रेशान्यां दिशि स्वकीयभृलयमेरणं प्री पादितम्‌ इदानीं सोमस्य जयहैतुतं दशेयति- ते देवा अग्रवत्रराजतया वै नो जयन्ति राजानं केरवामहा इति तथेति ते सोमं राजानमञ् वस्ते सोमेन राज्ना सर्वा दिश्षोऽजयत्रेष वै सोमराजा यो यजते प्राचि तिष्याद्धति तेन प्राचीं दिशं जयति तं दक्षिणा परिवहन्ति तेन दक्षिणां दिश्चं जयति तं प्रय्चमावर्तयन्ति तेन प्रतीर्च दिशं जयति तमुदीचसिष्ठत उपावह- रन्ति तेनोदीचीं दिशं जयति समेन राज्ना)इति।

च्तृथः लण्डः } पेतरेयब्राह्मणम्‌ ६३

ते देवाः प्रस्परमेवमष्ुवन्‌ , अस्माकं 1 पराजय सीदुराणा जय आसीत्‌ ततो राजानं संपादयाम इति विचायं सोममेव जानं कृता भाच्यादिदिश्चु जयं भाप्नाः एवं सति यो यजमानः सोमयागं रोति, एष एव सोमराजा सोमो राजा यस्येति बहुत्रीहिः अतः सोमा- धामिन प्रचारादयं यजमानः सवत्र जयति तत्कथमिति चेत्तदुच्यते मवाहना्थे शकटे प्राचि तिष्ठति पाश्चुखेऽवप्थित सत्युतिजस्तत्र सोममाद- ति प्रक्षिपन्ति तेन सोमसबन्धिश्चकटस्य पराड्युखत्वेन यजमानः प्राच्यां दिषि य॑ प्राति श्षकटस्थितं सोमं दक्षिणा परिवहन्ति शक्टं दक्षिणाभिपरखत्वेन पहल वहन्ति तैन दक्षिणस्यां दिशि जयः। ततः शकटं प्रत्यख्छखमावते- ति तेन प्रतीच्यां दिशे जयः तपुदीचसितिषएत उदख्युखत्वेनावस्थिताच्छ- टात्तं सोपममुपावहरन्ति तेनोदख्त्वेनोदीच्यां दिशि जयः एव सोमराज- पादा्जमानः सवा दिशो जयति अत्राथवादेन विधय उन्नेयः भाखयुखे कटे सोपपादध्यु; ततो दक्षिणाभिमुखत्वेन परिवहेयुः ततः प्रयश्यखते- [ऽऽबतेयेयुः तत उदश्चलाच्छकटत्सोममुपावहरेयुरिति एतत्सवंमभिपे- 755हाऽऽपस्तम्बः -- "संजग्राह परत्यवस्तनुवस्यत इति पराश्चोऽभिप्रवाय दक्षि- मरावतैत दृटप्रेण पराव परामीषमुदगीषं वा शकटमवस्थाप्य' इति

वेदनं प्रगंसति-

सवां दिशो जयति एवं वेद्‌ १४ इति!

अत्र शब्दादेव श्रतस्यापि सवो दिशो जयतीति वाक्यस्य द्विराततिः

तैव्या इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथेपकाश्च एेतरेय- बराह्मणभाष्ये तृतीयाध्याये ठृतीयः खण्ड; (१४)

सोमोपावहरणं विधायाऽऽतिथ्येषटिरूपं कमे विधत्ते-

हविरातिथ्यं निरप्यते सोमे राजन्यागते, शपि प्राचीनवेशसमीपं सोमे राजानि समागते सति तस्यातिथिरूपत्वात्तदीयमा- तेथ्यारुयकर्मसंबन्धि हविनिर्मपेत्‌ यद्यस्य हविषोऽतिधिर्देवता भवति िष्णुदेवताया वक्यमाणत्वात्तथाऽपि सोमस्यातिधिरूपस्पोपचाराय क्रियमाण- वादातिथ्यमिति कमेनाम युक्तम्‌

६४ शरीमत्सायणाचायेषिरचितभाष्यसमेतम्‌-[ याय एतमेवाभिपरायं विरपष्टयति-

पोमो वे राजा यजमानस्य गरहानाग- च्छति तस्मा एतदविरातिध्यं निर प्यते तदातिध्यस्याऽऽतिथ्यत्वम्‌, इति तिथिविोषमनपेक्ष्य भोजनां कस्यचिद्रहं॑प्रल्कस्माधः सपाः सोऽतिथिः सोमोऽपि तथाविधत्वादतिधथिरित्युच्यते। तत्संबन्ित्वादातिष मिति नामधेयम्‌ हविविशेषं विधत्ते- नवकपालो भवति नव वे प्राणाः प्र णानां कट्प्ये प्राणानां प्रतिप्रन्नाप्ये, इति नवम कपाटेष संस्छृतः पए्रोडाश्षो नवकपार; पुरुषस्य शिरोगतेष सा च्छदरष वतेमानाः सप्र भाणा अधोभागावस्थितयोवेतेमानी द्रौ एवं नका ख्याकाः पराणाः तथा चान्यत्र भृयते-- सप्र वै शीषेण्याः पभराणा द्राववाश इति एवं सति कपारगता नवसंख्या पराणानां कृष्य स्वव्यापारसामध्य भवति सामथ्यं प्राणोऽयमीदश इति सर्वेः प्राणाः प्रह्नाता भवनत द्रव्यं विधाय देवतां विपत्ते-

वैष्णवो भवति विष्णवि यन्नः स्वयेवेनं तद वतया स्वेन च्छन्द्स्ा समर्धयति, इति।

विष्णरदेवता यस्य पुरोडाशस्य सोऽयं पष्णवः विष्णो्र्यापित्वात्सवेा | नु तथा सत्यातिथ्येषटेरपि यञ्ञत्वाद्िष्णुः स्वकीया देवता भवति। तया देवतयेन समृद्धं करोति यद्यप्यत्र मच्राविदहितत्वात्तच्छन्दा तथाऽपि यहस्य विहितत्वाद्याज्यारुवाक्ययोरवहयंभावेन च्छन्दोऽथंसिद्धम्‌ तेन स्वकीयेन च्छन्दसा यङ्गं समृद्धं करोति ते याञ्यानुवाक्ये, आश्वर। यनेन दकिते-^इदं विष्ण॒धिचक्रमे [ १-२२-१७ ] तदस्य प्रियमभि अश्याम्‌" [ १-१५४-९५ ] इति तयो गायत्री शिषटुपचेति च्छन्दोदरयम्‌ तेन च्छन्दोदयेनास्य यज्ञस्य समृद्धिः अत्र श्ाखान्तरोक्तानभेरातिथ्यमसि पिष्णवे तेयादिकांशच निवो पम हृदि निधाय तसरशंसारूपमथवादं दशैयति- |

र्षः खण्डः ] एेतरेयत्राह्मणम्‌ ६९

स्वामि वाव च्छन्दसि ष्ठानि सोमं शजानं करीतमन्वायन्ि युिन्तः सलु ॥, पै राजानमनु- यत्ति तेभ्यः स्वेभ्य आतिथ्यं क्रियते, इति।

गायत्री तरिषटबित्यादीनि सवच्छन्दांसि बृ्रथंतसैरूपादिसापसाध्यानि तोतराणि तदुभयाभिमानिनो देवा अनुचराः सन्तो राजानमनु यजमान- प्रत्यागच्छन्ति अतो राज्ञा सहाऽऽतिभ्यः सर्वेभ्यः सहाऽऽतिथ्यं क. ्‌ तथा सलनरातिथ्यमसीतयादिमन्रः सर्वषामनुचराणां गायग्यादीनां भेवतीत्यथंः। तथा तैत्तिरीया आमनन्ति--यावद्धिँ राजाऽनुचरैराग- ति सर्वेभ्यो वे तेभ्य आतिथ्यं क्रियते छन्दांसि खलु वै सोमस्य राज्ञोऽनु. ण्यमेरातिथ्यमसि विष्णवे त्वेलयाह गायत्या एवैतेन करोति सोमस्याऽ5- यमसि विष्णवे त्वेत्याह त्रिष्म एवैतेन करोति" इत्यादि अत्राऽऽतिध्ये- ध्येऽग्निमन्थनमापस्तम्ब आह--“ चतुरहोतातिथ्यमासाच संभारयसुि चष्टे यजमानं वाचयतीद्येके पशुवन्निमेध्यः सामिषेन्यश्च' इति आश्व- नोऽप्याह--'आतिथ्येलान्ता तस्यामभ्निमन्थनम' इति

दिद्मभिमन्थनं विधत्ते-

अग्निं मन्थन्ति सोमे राजन्यागते तयैवादी

मनुष्यराज जगतेऽन्यसिन्वाऽ्सयक्षाणं वा

वेहतं वा क्षदन्त एवमेवास्मा एतसक्षदन्तं यद्भि मन्यन्तयथनिहिं देवानां पञ्युः॥ १५ इति छक यथवादोऽतिथिसत्करणं तथैव सोमस्यापि तत्सत्करणं द्रव्यम्‌ तो षटन्तदा्न्तिकौ मनुष्यराज इत्यादिना सष्ी करियते महति मनुष्य- पाऽन्यस्मिशिद्विचाहत्तादिसंपन्नत्ेनाहंति पूज्ये महति ्ाह्मणेऽतराह्मणे मलयागते सत्यतियिसतकारार्थ शाख्रकुशराः शिष्टाः कंचिदुक्षाणं वृषभं हत गभेधातिनीं वृद्धां गां बा क्षदन्ते हसन्ति अयं सत्कारः स्यृतिषु दधा युगान्तरपरमो दरष्टव्यः एवमेवात्रापि, अभर मन्थन्तीति यदसि, एत- सोमायातिथिसत्कारारथ क्षदन्तेऽदेवपगुतवात्‌ यथाऽनख्ान्ह्यं वहति ऽगनिरपि ह्यं बहति तस्माद; पुसाम्यम्‌

१ख. घ्‌. णेवा।

६६ भ्रीमत्सायणाचायैविरचितमाष्थसमेतम्‌-[ तृषीयाध्या

अत्र मीमांसा सप्तमाध्याये तृतीयपादे चिन्तितम्‌- “(वैष्णवे ननिकपाठे वैष्णवान्नवकपारतः धर्मातिदेशः स्यान्नो वा विद्यतेऽत्राभिहोत्रवत्‌ रत्या वैष्णवशब्दोऽयं देवताया विधायकः ` गोणवृत्तिमाभ्रिल्य धमोभ्नातिदिशत्यतः आतिथ्ये वैष्णवो नवकपालो विहितः तत्र श्रुतौ वैष्णवाब्दो रार यगते वैष्णवे त्रिकपारे प्रयुज्यमानोऽग्निहोत्रश्चव्दवमवकपालधमोनतिदिशषती वः पक्ष; विष्णुर्देवता यस्येति विग्रहे विहिततद्धितमत्ययो देवतामभिधते तु धर्मान्‌ तस्मान्नातिदिशति इति श्रीमत्सायणाचा्ेविरचिते माधवीये बेदाथभरकाश रेतरेय- ब्राह्मणभाष्ये तृतीयाध्याये चनुथः; खण्डः (१५)

अप्निमन्थनं विधाय तत्रत्या ऋचो मिधातं मेषमश्रं विधत्ते-

जग्रये मथ्यमानायानुब्रूहीयाहाध्वयुः, इति। तत्र प्रथमामृचं विधत्त-

अभि खा देव सवितरिति सावित्रीमन्वाह, इति सविता देवता गायत्या ऋचः सा सावित्री अत्रच, अभितः सवितरिति सविता मन्रदेवत्वेन श्रूयते तस्मादियपृक्सावित्री |

कसे 9

अत्र प्ेषानुवचनमन्रयोर्वैयधिकरण्यरूपं चोचगुद्धावयति- £\ तदाहुयदय्रप मध्यमानायृुवाचा०> हाथ कस्मास्साकिन्रीमन्वाहेति, इति। तत्तत्र ब्रह्मवादिनश्चोयमाहुः यथस्मात्कारणादध्वर्ुरम्ये मथ्यमाना! प्रयेऽनुक्लया वाचा पेषमन्रमाह तत्तस्मात्कारणादाप्रेयी दोत्राऽनुवक्तवया। परिल्यञ्याथानन्तरं कस्मात्कारणाद्धोता सावित्री गृचमनुद्रूते इतिशब्द समाप्तयथः। तस्य चोदस्या्रमाह-

सतिता वे प्रसवानामीशे सवितृप्रसूता एवेनं

[विष्किरः णीया मि

अमित्वार-ऋ० प° म० सू० २४ ऋ०३।

पञ्चमः खण्डः ] - एेतरेयग्राह्मणम्‌ ६७

योऽयं सविता देवः एव प्रसवानां कमैस्वनुङ्गानामीशे स्वामी भवति रा सति तत्तेन मच्रपाठेन सवित्राऽनुज्ञाता एव सन्त एनमप्नि मन्थनिि। परात्कारणात्सावित्रीभृ चमनुब्रुयात्‌

दितीयागृूचं विधत्त- | मही चोः एथिवी इति द्यवाष्रथिवीयामन्वाह, इति दयौश्च पृथिवी देवते यस्या ऋचः सेयं द्यावापृथिवीया अत्रापि पुवेबध्ोद्यपरिषारो दशेयति- तदाहयंदय्रये मथ्यमानायानुवाचाऽऽहाथ कस्मा- द््ावाण्थिवीयामन्वाहेति दावाष्थिवीभ्यां वा एतं जाते देवाः पयग्रहंस्ताभ्यामेवाद्यापि परिग्रहीतस्तस्मारववाएथिवीयामन्वाह, इति पुरा कदायिदैवा उत्पन्नपर्रिं द्यावाप्रथिवीभ्यां परिगरहदीतवन्तः। अथापि भ्यामेव परिणीतो दृश्यते पावकोऽमिभूम्या परिगरहीतः भरकाशकसू्रू- श्निदिवा परिगृहीतः तस्मादभनिपरि्हाय घावापृथिवीदेवताकाया ऋचोऽ- चनं युक्तम्‌ याचास्तिस्च ऋचो विधत्ते- तामग्रे पुष्कराद्धीति तृचमायरेयं गाय- रमन्वाहाग्रा मध्यमाने स्वयेवेनं तदेव- तया स्वेन च्छन्दसा समधयति, इति अस्य॒ तृचस्याम्निदेवताकत्वेन वेयधिकरण्यचोच्रानुदयात्खछयेबेलयादिना सेव क्रियते गायत्रीढन्दोऽओः स्वकीयपुभयोः प्रजापतिगुखजन्यत्वात्‌ मथमायामृचि द्वितीयपादमनूच परत॑सति- अथवा निरमन्धतेति रूपपमृदमेतदै यज्ञस्य समदं यदुपसमृद्धं यकम क्रियमाणमृगमिवद्ति, इति। मही चोः-ऋ० प्त० म० ! मू० २२० १३ त्वामपने पु--ऋ° १०६ प्‌० {६ ऋ० १६।

६८ भीमत्सायणाचायविरचितभाष्यसमेतम्‌- [ तृती ख्याय

अथवांख्य ऋषिनिःशेषेण मन्थनं इतवानित्युच्यते तदेतदचनषप्रिमनः नस्याऽऽनुषूस्येन रूपेण सम्दधम्‌ इत्थगुक्तास्वप्निमन्थनार्टक्च पश्चस्वरक्तायु षषटमश्तीनाश्चामनुबचनात्‌ नैमित्तिकाः कािदटचो विधत्त- स॒ यदि जायेत यदि चिरं जायेत राक्षोषन्यो गायग्योऽनूच्याः, इति। .पञ्चानागृचामनुवचने सति तस्मिन्काखे यदि सोऽपनि्नोत्पग्येत तत इत्यि िङ्गं धूमादिरूपं यदि दृरयेत दृश्यमानेऽपि वा खङ्ग यदि सहसा नोत ते किंतु विलम्बेन तदानीं सहसा तदृत्पच्य्थं रक्षोहननलिङ्गोपेता गायत्रीः न्दस्का ऋचो ऽनुप्रयात्‌ परतीकग्रहणेन ता ऋचो दशेयति- ` अग्ने हंसिन्यञ्निणमियेताः, इति। अप्र दसी यादिके सूक्ते नवर्चो विदन्ते एता रक्षोह्ननलिङ्गकाः तासामनुवचने भरयोजनमाह-- शक्षसामपदये, इति। कः प्रसङ्गो रक्रसामिदयाशङ्याऽऽह- रक्षांसि वा एनं तर्ाख्मन्ते जायंते यहि चिरं जायते, इति यस्मिन्कारे मथ्यमानस्य वहेः सवेथाऽनुत्पत्तिधिम्बो वा भवेत्तदानीगे वहि रतांस्येवाऽऽलभन्ते संस्पृक्षन्ति प्रतिबध्न्तीलयथः ! ततो रक्नोहननाः ता ऋचः पठमीयाः। नैमित्तिका कचो विधाय प्रङृतामेव षष्ठीपचं विधत्त- यथेकस्यामिवानक्तायां जायेत यदि हयोरथोत वन्तु जन्तव इति जाता- जातवतीमभिरूपामनुब्रूयाद , इति अग्ने हं०-ऋ० त° म० १० पू० ११९ ऋ० {। उत हुव०-ऋ०# मण पू० ७४ बऋ०३।

श्मः खण्डः ] रेतरेयग्राह्मणम्‌ ` ६९

शा्तप्ीनारवां मध्ये यथेकस्यामेव पठितायां वहि्जायेत यदि षा टयो ठितयोरुत्पयेत एवं तृतीयादीनागुपरक्षणम्‌ अथेदानीपुत्पतिक्षण एव, षरयात्‌ सा जातायाभिरूपा जातस्याभेरनुकूखा वाऽऽनुकूरयं जातवतीमितिशब्देन स्पष्टीक्रियते जातं जन्मवाचिपदं तद मस्तीति जातवती तस्या ऋचो द्वितीयः पाद एवं पठ्यते--“उदगर््रहाऽ नि' इति तस्मिन्नजनीति जन्मवाचकं पदमस्ति अस्या ऋचोऽमिरूपत शंसति-

यदयनेऽभिरूपं तत्समृद्धम्‌ , इति। सपमीगृच विषक्त किः (र यं हस्ते खादिनिमितिः इति। अनुब्रुयादिति शेषः। सा संहितायां पठिता-आ यं स्ते खादिनं षं जातं बिभ्रति विक्षामभनि स्वध्वरम्‌" इति। तस्या अयमथः यैश्ञब्द सिद्धवाची नशब्द उपमाथः य॑ मन्थनेन प्रसिद्धमभ्रि हस्ते हस्त इव तिज आबिभ्रति समन्ताद्धारयन्ति तत्तदटतिविजां हस्ताभ्यां मन्थनं हस्तधा णसदश्ं शिशयं जातं नेदयनेन दृष्टान्तो ऽभिधीयते जातं शिश्चुमिव यथा द्रः समूत्पन्रं शिशु हस्ताभ्यां धारयन्ति तद्त्‌ कौटशमपनिं विशां स्वध्वरम्‌, भनोऽध्वरा यागो यस्याग्रेः सोऽयं खध्वरः। विशां प्रजानागृतिवग्यज नरूपाणामध्वरनिष्पादक्म्‌ पुनरपि कीदशम्‌ खादिनं इषिरादीनां क्षकमिति अस्यामृचि प्रथमपादे हस्तशब्देन विवक्षितमर्थं दशंयति- हस्ताभ्यां लेनं मन्थन्ति, इति हि यस्पादेनमभ्नि हस्ताभ्यां मन्थन्ति तस्माद्धस्ते धारणमुपपयते दतीयपादे पूवेभागमनृद्य तात्पर्यं दशेयति-

शिशयं जातमिति शिखि वा एष प्रथमजातो यदभभिः, इति

योऽप्िमन्यनेन परथममुत्पम्न एष शिञुना सदश इत्येतस्य भागस्य तात्पयम्‌। दवितीयपादस्योत्तरमागं तृतीयपादं चानुबदति-

विभ्रति विश्चामभ्र स्वध्वरमिति; इति आय हसते ०--भटु० प॒ पू १९ ४० |

७९ श्रीमत्सायणाचायेषिरचितभाष्यसमेतम्‌- [ तृतीयायाः अत्र नेति पदं व्याचष्ट | यदे देवानां नेति तदेषामो रमिति, इति!

देवानां संबन्धिनि मत्रे $चित्कचिन्नेति पदं यदेषास्ति तदेषां देवपरति। दकानां मच्राणां नेति पदमोमित्येतस्मिन्न्थे वतेते लोके भरतिषिद्धवाची ते शब्दो वेदेऽद्रीकारवाची ओमित्यस्य पदस्यार्थे वतेते तथा सति शोः वैपरीत्यस्य दषटत्वादुपार्थोऽपि वक्तं शक्यते . तदेतदुभयं निरुक्तकारेणं क्तमू-- नेति प्रतिषेधा्थीयो भाषायाम्‌" इति। “उपरिष्टादुपचार उपमार्थीय इति च। अयं नेति शब्द्‌; शिं जातं नेत्युपमेयावुपरिष्ास्युज्यते तस दुपमाथीं देवानामिलयत्र देवपतिपादकानां मच्राणां संबन्धीति व्याख्यातम्‌ यद्रा दकारवकारयोिपयोसेन वेदानां संबन्धीति व्याख्येयम्‌

अषटमीमृचं विधत्ते- |

प्र देवं देववीतये भरता वसुवित्तम- मिति प्रहियमाणायामिरूपा, इति

अनुवक्तव्येति शेष; आहवनीये प्रक्षिप्यमाणोऽयं मथितोऽप्निः प्रहिय णस्तस्येयगृगनुरूपा कथमिति चेत्तदुच्यते देववीतये देवानां कामायागि छाषाय वसुवित्तममतिशयेन हविलेक्षणधनाभिङ्गं देवं मथितमप्निं हे ऋति प्रभरत;, आहवनीये प्रहरत प्रक्षिपत तस्मासहियमाणानुरूपत्वम्र्‌ अ! जातायानुत्ररदीत्यध्वयुणा प्रेषितो होता पूर्वोक्तामुत घ्बन्तु जन्तव इत्येताम्‌ शरयात्‌। तथा प्रहियमाणायानुत्र हीत्येवं प्रेषितः पर देवमिलयादिकामृचं श्रय त्‌ एवमुत्तरा अपि तदेतत्सर्वं तैत्तिरीयाः संगरह्याऽऽमननम्ति- “अगर मथ्यमानायानुनूरदीत्याह सावित्रीमृचमन्वाह सवितृप्रसूता एवेनं मन्थनि। जातायानुत्र रहि म्रहियमाणायानुरूदीटयाह काण्डे काण्ड एवैनं क्रियमाणे षा धयति गायत्री सवीऽन्वाह" इति ^ ऋचः प्रहियमाणौभिरूपत्वे यङ्गाङ्गपभृद्धिरूपं भयोजः (८4

यदन्तेऽभिरूपं तत्समम्‌ , इति।

प्र देवं दे०-ऋ० संम सू० १६० ४१।

१क, ख. ज, स्र, "णायाभि

श्रमः खण्ड; ] ` देतरेयव्राह्मणम्‌ | १५५ अस्या ऋचस्ततीयपादमनुवदति- |

स्वे योनो निषीदविति, इति। अयं मधितोऽभनिरागत्य सरे योनी स्वकीयस्थान आहवनीयार्ये नितरा

विशतिविति पादस्पाथः। तस्िन्पादे यानिपद व्याचष्-

एष वा अस्य स्वो योनि्द्थिश्येः, इति

आहवनीयाख्या योऽ्रिरस्ति) एष वा अस्य मथितस्य; सकी स्थानम्‌। नवपीमूचं विधत्ते -

आजातं जातवेदसि, इति अनुव्रृयादिति शेषः सा चेवं संहितायामाश्नाता-- “आजातं जातवेदसि यं रिक्ीतातिधिम्‌ स्योन गृहपतिम्‌" इति। अस्यायमर्थः कीटशमाह #यस्य प्रीतिहैतुमतिधिम्‌ इदानीमागततवाद तिथिरूपम्‌ स्योने सखकर हवनीय गरहपतिमागल शृहस्वामित्वेन वतेमानमू तस्यागरच प्रथमपादे पददय व्याचष्टे

जात इतरो जातवेदा इतरः इति इतर इदानीं मथितोऽपनिः स्यःसमुत्पननत्वाजात इत्युच्यते इतरः पर्व द्वाहवनीयोऽभरिरिदानीं जातमिममपनि वेत्तीति जातवेदा इत्युच्यते दितीयपादमनृग्र व्याच

®> ®

प्रियं शिक्चीतातिथिमियेष वा

¢

अस्य प्रियोऽतिथियद्भिरपेः इति। "न एष. एवास्य पूत्सिद्धस्याऽऽहवनीयस्यम्नेः भियश्वा- शच तृतीयपादमनूच व्याच स्यान ग्रहपतिमिति शान्त्यामेवेनं तदधाति, इति स्योने सुखसूपे पूत्राप्रौ स्थापनं यदस्ति तत्तेन स्थापनेन सूतनमेवमर्ि न्याम स्थापयति पूवः सृखनिवासरैतुस्वाच्छान्तित्वम्‌

भस्वेयो--ऋ० प° म०६सू० १६ ऋ० ४१ आजातं ना" १०६. ११९ ऋ. ४२।

घर्‌ भरीमत्सायणाचायनिरधितमाष्यसमेतग्ू--[ तृतीयाध्याः द्श्षमीएचं विधत्ते- अपरिनाऽभिः समिध्यते कविगरहपतियुंवा। हव्यवाइनुह्ास्य इत्यभिरूपा? - शति अरृच्येति शेषः अस्या अयमथः अभ्रिनाऽऽधारप्रतेना ऽऽषटवनीयेनाः गृहीत इदानीं प्रहतोऽपनिः सम्पग्दीप्यते कीटशोऽभिः कविविद्रानाकृतां ह्ञोऽत एव श्रहपति्यनमानस्य गृहस्य पाटकः युवा नूतनः देवेभ्यो वहतीति हव्यवाट्‌ , होमसाधन्रतः जुहरेबाऽऽस्यं मखं यस्यासौ जुहास्वः सेयगूक्महियमाणाभिगुणकीतेनात्तस्याप्नरयुरूपा तदेतदानुरूप्यं प्रशंसति- यदज्ञेऽभिरूपं तत्समृद्धम्‌ इति। एकादश्ीपूच विधते- | त्वं ह्यग्रे अग्निना विप्रो विप्रेण सन्सतेति इति। अनुत्रुयादिति शेषः हे नूतनाग्रे त्वं सिद्धेनाऽऽहवनीयेनाभिना सी ध्यस इति तृतीयपादगतेन पदेन योऽयम्‌ उभयोरग्न्योषिद्मानत्वात्सम्या ुष्ठाननिबोहकत्वादा सच्छब्दवाच्यत्वम्‌ “अप्ने महौ असि ब्राह्मणभारं इति शुतेब्राह्मणजालयभिमानित्वाद्विपतवम्‌ तदेतदुभयं विशदयति- विप्र इतरो विप्र इतरः सतितरः सतितरः इति तृतीयपादमनृद्य व्याचषटे- ससा सख्या समिध्यत इत्येष वा मस्य खवः सखा यदप्ररप्रः; इति। योऽप्रिराहवनीयाख्य एष एवास्य्रेमेथितस्य सकीयः सखा द्रादक्षीमृच विधत्ते- ते मजेयन्त सुक्रतुं एरोयावानमा- जिषु। स्वेषु क्षयेषु वाजिनमिति, इति

अभ्निनाऽ्िः०--ऋ० पं म० प° १२ ऋ० ६। त्वं ह्यते म० सू० ४३ ऋ० १४ तं मर्जयन्त०-ऋ० पतं०म० पू० ८५०५

पिमः सण्डः ] एेतरेयत्रा्मण्‌ ७४ अनुङ्रयादिति शेषः हे ऋतिविजस्तं तृतनमप्रि मभैयन्त शोषयन्त

दं शोभनस्य कतोनिवोहकम्‌ आजिषु सङ्कमेषु पुरोयावानं पुरो. तारम्‌ सेषु क्षयेषु स्वकीयेषु पेष्वाहवनीयादिषु वाजिनमभवन्तं न्तं वा

प्षयश्न्देनात्राऽऽहवनीयापिरूपग्रहविवक्षां दश्रैयति-

एषह वा अस्य खः क्षयो यटपिशरेः, शति। त्रयोदशीमृचं विधत्ते-

यनेन यत्नमयजन्त देवा इव्युत्तमया परिदधाति, इति!

उत्तमया चानया परिदधाति, अनुवचनं समापयेत्‌ यदाहाऽऽश्रलायनः- य्गमयजन्त देवा इति परिदध्यात्सवेत्ोत्तमां परिधानीयेति मित्‌ इति। उदाहूतमृचः पादं व्याचषे-

यन्नेन वे तदेवा यत्नमयजन्त यद्भिनाऽ-

परिमयजन्त ते लोकमायन्‌ , इति अग्निना प्रहियमाणेन रूतनेन पूषैसिद्धमाहवनीयाभिमयजन्त पृजितवन्त ते यदस्ति तेन कारणेन य्गेन वे देवा यज्गमयजन्तेत्युच्यते उभी यद्ग- द्‌ स्वकारणतम्िदरयमुपलक्नयतः देवराब्ेनेदानीं देवत्वेन वर्तमानाः सिद्धा ऋतो पिवक्षिताः ते पुषेमनुष्टितेन यागेन स्वगेरोकं पराप्नाः। अवशिष्ट पादत्रयं पठति-

तानि धर्माणि प्रथमान्यापतन्‌ ते नाकं महिमानः सचन्त यत्र पूव

साध्याः सन्ति देवा इति ऽति। ष्वानी देवत्वेन वतेमानेः पूर्वसिद्धकत्िग्यजमानैरयानि ज्योतिष्टोमादीनि ीष्यतुषटितानि [तानि] सवांणि परथमानि धमीण्यादिषृष्टिकालीनानि सङ़त- भनान्यासन्‌ ते ते चानुष्टातारो महिमानो महृखोपेता नाकं सचन्त सुखमके दुःखं तद्रहितो भोगो नाकस्तं संभाप्तवन्तः यत्र यस्मिटीके पूव याः पूषंखृष्टिगता यज्ञादिसाधका इदानीं यज्ञादिभिः साध्यत्वेन वर्तमाना ; सन्ति वतेन्ते तं नाकं सचन्तेति पू्त्रान्वयः |

यज्ञेन यन्ञ = 6 प्‌९ ९० क्र १६९ १। १०

७४ श्रीमत्सायणाचार्यविरवितभाष्यसमेतपरू- ( तृतीयोध्या चतुर्थपादस्य तात्पर्यं दशेयति- छन्दासि वे साध्या देवास्तेऽ्रेऽग्निनाऽ- [ग्रमयजन्त तं स्वग छकिमायन्‌, इति छन्दांसि वे गायत्यादिच्छन्दोभिमानिन एव साध्या इदानीं जनैः ए5 देवास्तेऽगरे पुवंखष्टाभनिना मयथितेनामिनाऽऽहवनीयमप्रिमयजन्त पूजितवनत ते तेन यागेन स्वर्ग पराप्ताः | | केवरं छन्दोदेषा एव चतुथंपादे विवक्षिताः फिलन्पेऽपीलयाह- आदित्याशववेहाऽपतङ्गिरपश्च तेरेऽप्निनाऽ भििमयजन्त ते स्वी लोकमायन्‌ इति। इदानीमादिलयशब्देनामिषेया देवा अङ्गिरःशब्देनाभिधेया ये वरषा द्विविधा अपीहेवाऽऽसन्भ्रमावेव पूेखष्टो मनुष्यरूपेणावसिथताः। तेऽग्र षा पूषेवत्‌ तदेवं चतुथपादतात्पयंदरयमुक्तम्‌ यद्रा छन्दां सील्यादिकमेव चतु दतात्पयम्‌ आदित्यादिकमितरपादतात्पयमिति द्ष्वयम्‌ येयमा्वनीयेऽप्रो मथितामनिमक्ेपरक्षणाहुतिसां परशंसति- सषा खग्याहृति्दर्नयाहूतियदिं ब्‌ अप्य ब्रहमणोक्तो यदि दुरुक्त यजतेऽथ हैषाऽऽ हति्च्छत्येव दवात्न पाप्मना सं सृज्यते, इति अप्निरूपद्रव्याहृतिरया विद्यते सैषा खर्गाय हिता यदि हित्यादिना त्वमेव स्पष्ठी कीयते ब्राह्मणं विधायकं वाक्यं तेन परितो ब्राह्मणोक्तः तद्विपरीतः पण्डितंमन्यः स्वबुद्धेव य्किचिद्योऽनुतिष्ठति सोऽयमब्राह्मणोक्त परुषेणान्यथाऽवबुद्धं विधिवाक्यं दुरुक्तं तेन परितो दुरुक्तोक्तः अध स्यृतिष्वग्राह्मणत्वेन प्रतिपादितो योऽस्ति सोऽयमव्राह्मणाक्तः त्था-“अव्राह्मणास्तु षटपरोक्ता इति श्ातातपोऽत्रवीत्‌ आस्तु राजथः स्याद्वितीयः क्रयविक्रयी तृतीयो बहुयाञ्याख्यश्तुर्थोऽश्रौतयाजकः + पञ्चमो ग्रामयाजी षष्ठो ब्रह्मबन्धुः स्मृतः यद्यपि याजनाध्यापनपतिग्रहा ब्राह्मणस्य जीवनहैतुत्वेन बिहिततादा पिद्धास्तथाऽपि यावता जीवनं निष्यद्यते ताबदेव याजनं प्राकेणाङ्रीा{

मः खण्डः] रेतरेयप्राह्मणय्‌ | | ७५ £ जीवने धनाधिक्यवाञ्छया याजनशीरः सोऽत्र बहुयाजी विव - ;। यः एमारश्रीतकमेण्यधिृतोऽनादरेण खयं भौतं नानुतिष्ुति, अन्या- नाुषठापयति क्तु स्मातेकपैपरः समनुतिष्टलनुष्ठापयति सोऽयमभरौत- ¦ प्रापे नगरे योग्यायोग्याश्च यावन्त; सन्ति धनाभिराषेण सर्ेषां याजको ग्रामनगरयाजी यः पुमान्मातः सूर्योदयासाक्संध्यां सायं चास्तमयात्माङ्नोपास्ते सोऽयं ब्रह्मबन्धुः एते षडव्राह्मणत्ये- स्फतिषुक्ताः दुषटान्यपवादरूपाणि वचनानि दुरुक्तानि तैरमिशस्तो दुरु }क्तः। अब्राह्मणोक्तो वा दुरुक्ताक्तो वा यद्यपि यजेत तथाऽप्येषाऽऽहव- ये हृता मथिताऽग्याहुतिरदेबान्भाभोलयेव ततो यजमानस्य पापसंसर्गो ति। वेदनं प्रशसति-

गच्छयस्याऽऽहृतिदेवानास्याऽऽहूतिः

पाप्मना सभ्यते एवं वेद्‌, इति उक्ता्थवेदिता यद्यपि यच्किचित्कमी विकरमनुतिष्ति तथाऽपि तत्स ` टं भवति नयूनाधिकसंख्याभ्रमग्युदासाय विहितानामृचां संख्यां दशयति-

ता एताश्रयोदश्चान्वाह रूपप्रदा, इति राप्षोध्रीनां नेमित्तिकत्वात्तत्परित्यागनेतरान्लयोदश्षसख्याकाः ताश यमानस्य जायमानस्य प्रहियमाणस्याऽऽहवनीयेन संखज्यमानस्य प्रति- (नेनानुकखेनेव स्पेण समृद्धाः तामेतां समृद्धि प्रश॑तति- एतद यत्नस्य समुदं यदपसमदं यत्कमं क्रियमाणमगभिवदति, इति। आवन्तयोक्रैचोराद्रत्तिविधिमात्तानां संख्याग्र॑सां बेदनप्रं सामाति. सां दशेयति- तासा तरिः प्रथमामन्वाह बरिरततमां ताः सपद पपदयन्त पत्रदशा प्रजापातहद्दि मतिः पञ्चतवस्तावान्पंवरसरः संवरः प्रजापतिः

७६ शरीमत्सायणाचायेविरवितभाष्यसमेतम्‌-- [ ततीयाध्याः

प्रजापयायतनाभिवाऽऽभी राप्रोति एवं त्रिः प्रथमां परिरुत्तमामन्वाह यन्नस्थेव तद्र नह्यति स्थरे बरायाविश्ंपाय १६ इति। पू्वश्यास्येयम्‌ इति श्रीमत्सायणाचायंविरविते माधवीये वेदार्थपकाश्च रेतरेय- ब्राह्मणभाष्ये तृतीयाध्याये पश्चमः खण्डः (१६)

आतिथ्येषटिमध्ये कतैव्यमापरिमन्थनमुक्त्वा तदिष्टिगेषं विध्े-- समिधाऽ्ि दुवस्यताऽऽप्यायस्व समेतत इयाज्यभागयाः परोनुवाक्ये भवत जातिध्य- वयो रूपसमृद्धे एतै यन्नस्य समृद्धे यद्रष- समृद्ं यकम क्रियमाणमगभिवदति, इति समिधाऽग्निमिति प्रथमाज्यभागस्य पुरोनुवाक्या आप्यायस्व समेतु तशं दितीयस्य ।परथममनव्रस्य द्वितीयपादे पृते्बोधयतातिथिमिति भूयमाणत्ार तिथ्यवलयो तदेतदाक्षिपति-

सेषाऽभेय्यतियिमती सौम्याऽतिधिमयस्ति यरसोम्याऽतिपिमती स्याच्छश्वत्पा स्यात्‌, इति। सोम्या त्वतिथिश्ब्दोपेता नांस्ति। आप्यायस्वेल्यस्यामरच्यतियिशब्दल श्रवणात्‌ यदि सोम्याऽतिथिशब्दोपेता स्यात्तदानीं श्श्वदवदयं सा सौग पुरोनुवाक्या भवेत्‌ तवप्तावंतिथिमती तस्मादातिथ्यवल्याविति द्विवचन युक्त मिलयथेः आक्षेपं समाधत्त- एतच्वेवेषाऽतिथिमती यदापीनवती, इति तुशब्द आश्िपनिवारणायेः आपीनमभिदद्धिसद्राचकस्याऽऽप्यायः शब्दस्य विधमानत्वादियं सोम्याऽऽपीनवती यदाषीनवन्वमस्ति, एतदेष पमिधाऽत्रि -- प° म० मू९ ३४ ऋ० | आप्यायस्व °-ॐ' प° म० पू० ९१ ° १६।

ष्टः लण्डः] देतरेयत्राह्मणम्‌ ७७

ऽपीनवचेनवैषा सौम्याऽतियिपती संपद्यते आपीनवस्यातिध्युपल् धात्‌ | तदेवोपरक्षकत्वं विशदयति-

यदा वा अतिथि परिवषरिपत्या पीन

इव॒ वे तहिं भवति, इति। तमतिथिं गृहस्वामी यदेव परिषेविषति परिषेषणेन पात्रे भोञ्यपषेपणेन नयति ति तस्मिन्भमोजनोत्तरफाके सोऽतिधिरापीन इवोदरपूयां वद्धि

इव भवत्येव तस्माद्वुद्धिवाचक आप्यायस्वेति शब्दोऽतिधिरक्षकः द्विवचनं पुरोनुबाक्यात्वं युक्तम्‌ आस्यभागयोयाज्यां विधत्ते- तयोज्ञषाणेनैव यजति, इति।

प्कृतावान्नातो जुषाणोऽभरिराञ्यस्य वेतु जुषाणः सोम आस्यस्य हविषो बति तेनेव मत्रेण यजेत अश्रिवत्राणीलयादिके भङृतिगते परो नुाक्ये कप्ाप्ने अपो यथा समिधाऽभिपित्यादिके पिहिते तद्रवयाज्यान्तरपसक्ति यितुं विधिः प्रधानस्य हविषा याज्यानुवाक्ये विधत्ते-

इदं विष्णुविंचक्रमे तद्स्य प्रियमभि

पाथो अश्यामिति वेष्णव्यों, इति। याज्यानुवाक्ये ङयादिति शेषः तयोषिभागं िधत्ते-

प्रिपदामनूच्य चतुष्पद्या यजतिः इति। इदं विष्णुरिति त्रिपदा तां पुरोनुबाक्यारूपेणानुष्रयात्‌ तदस्य प्रियमिति ष्पदा तया यजेत याज्यारूपेण तां पठेत्‌ कषदयगतां पादसंस्यां परशंसति-

सप पदान मवन्ति शिरो वा एतद्यज्ञस्य दाति शीरषन्राणाः शी्पनेव ततमाणान्दधाति ) इति

[00000 9 7 1 1) 1 1

६९ विष्णु०- क्रु प° म9 १०२२} ऋ० (७ | तदस्य प्रि०-कऋ° १० { प्‌० {५४ ऋ० ५।

७८ श्रीमत्सायणाचायेविरवितभाष्यसमेतम्‌-- [ त्रतीयाध्य आतिध्यष्ठयबरविरोरूपत्ाच्छिरसि च्ठद्रवतिनां भाणानां स्त्वादर सस्यया यद्गस्य शिरसि सप्त प्राणाः स्थापिता भवन्ति। सयाज्ये विधत्ते- होतारं चित्ररथमध्वरस्य प्र प्रायमपिर्भरतस्य ` शृण्व इति सिष्टृतः संयाञ्ये मवत आति- थ्यवयां रुपममृद्े एतद यन्नस्य॒ समृद्धं यद्प- समद्र यमं क्रेयमाणमृगरमिवदति, इति। हयतारमिति पुरोनुवाक्या भर भायमिति याज्या मथमाया ऋचश्च भरिया त्व शप्निमतियि जनानामिति भ्रूयमाणत्वादातिथ्यवखम्‌ द्वितीयष अपि चतुथपादे शतान दैव्यो अत्तिथिरिति मच्रद्रयगतं छन्दः परशसति- िषटुभो मवतः सैन्दियत्वाय, इति। इन्द्रियं वे तरष्टुबिति श्रुलन्तरा्रिषटुम इन्दरियहेतुत्वम्‌ ञव्रेडाभक्षणादध्वेभाविकरतव्यमपि चोदकेन भाप्रं तदेतदारयति- इव्यान्तं भवतीटान्तेन वा एतेन देवा अरध्नुव- न्यदातिध्यं तस्मादिढन्तमेव कतंत्यम्‌ ; इति। पुरोडाश्चसंबन्ि यदेतदिडामागमक्षणं तदन्तमेवाऽऽतिथ्येष्टिरूपं कम भे ताबतेव समृद्िसिद्धेः द्विविधमिडाभक्षणम्‌ अनुयाजयागात्पर्प्तस लीनं च। तयो; पूवैकालीनमतरान्तत्वेन द्यितुमनुयाजाभिपेधति-- प्रयाजानेवात्र यजन्ति नातयाजान्‌? इति अनुयाजानां यजने दोष प्रकटयति- प्राणा वै प्रयाजादुयाजस्ते इमे शीर्षन्प्राणास्त प्रयाजा येऽवाद्चस्तेऽनुयाजाः योऽानुयाजान्य- जे्धेमान्प्राणानादुप्य शीषं पिसेत्तादक्तव्‌, इति। होतारं चि०-ऋ० प° म० १० ऋ० ९। प्र प्रायमग्-क्र° ¢ म९ पु० < ऋ० ४। |

ष्ठः सण्डः रेतरेयब्राह्मणू | ¦ ७९

्रशन्दसाम्यात्मयाजानां प्राणत्वं तदनुवतितसाम्यादनुयाजानापपि पाण- | तथा सति ते इमे शीषेन्भाणाः शिरस्यवस्थिताः श्वासादिकारिणः 7 ये कवित्सनिि ते प्रयानरूपाः परहृष्साम्यादुत्तमाङ्गवतित्येन पराणानां त्वम्‌ भरयाजानां प्रथमानुष्ठानत्वेन प्रदृष्टतवम्‌ ये त्ववाओ्ो नाभेरध- ्रतंमाना अपानवाय्वाद यस्तेऽनुयाजरूपा निट्ृषटत्वसाम्यादपानवाय्वादीनां ङ्वतित्वेन निकृषटतवम्‌ अनुयाजानां पश्वाद्वावित्ेन निङृष्तम्‌ सति यः पुमानत्राऽऽतिथ्येष्टावनुयाजान्यजेष्टोके कशिद्यथेपानवाग्देशवमि- पानवायादीनाटुप्य च्छित्वा शीषं पित्सेत्‌; शिरसि स्थापयितुमिच्छेत्‌, . तत्‌ तथेव पुमांस्तत्कतुमिच्छेत्‌। अधोदेशवतिप्राणस्थानीयानुयाजानां शिरस्थानीयातिथ्यकमेण्यतुषठानमयुक्तं तथा पूत्रादिमनास्थानीयानामनुया- 7 शिरस्थानीयेऽनुष्टानमयुक्तमिलपि द्रष्टव्यम्‌

रषान्तरमाह-

अतिरिक्तं तत्समु वा इमे प्राणा

वद्र चेमे चेमे, इति। ये चेमे शिरसि योग्याः प्राणा येऽप्यमी नीचदे्सिथताः प्राणास्ते सर्वे रे संभयेकत शिरस्यवतिषरन्‌ तचरातिरिक्तं योग्यस्थानीयादभिकं िरो-

मातिथ्यं कमे चक्षरादीनामेव प्राणानां योग्यस्थानं त्वधोदेश्चवतिनामपा- दीनां तत्रावकाशोऽस्तीलरथः।

नन्वतुयाजानामनुष्ठानाभावे कमाङ्गताकर्यलक्तणः फलविशेषो पाप्य शङ््याऽऽह- तद्यदेवानर प्रयाजान्यजन्ति नाडुयाजांस्त्र सकाम उपप्तो योऽदुयाजेषु योऽनुयाजेषु १७ इति

इ्येतरेयत्राह्मणे प्रथमपञ्चिकायां ततीयोऽध्यायः

तत्तस्मिन्नातिथ्यकममणि यदि भरयाजानेव यजन्ति त्वनुयाजांस्तदानीमनु-

नेषु यः कामः फलविरेषः सर्वोऽपि ततर कर्मणि परा्ठो भवति। यथा कंषिदान्दोटिकादिभारं वहत्सु बहुषु मध्ये कस्ययिदशक्तौ सलयामव- एव वहन्ति तद्रदिलयथेः द्विरभ्यासोऽध्यायसमाप्यः

भत्र मीमांसा .। दशमाध्यायस्य समपादे चिन्तित्‌-

८० श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [ चलुधीध्य

“श्रायणीयातिथ्ययोः किं विकटः श्षंखिडान्तयोः | नियमो वा विकटपः स्यानिषेधपरिसंख्यया शंयिवडान्तत्ववाश्याच्च नियमो विधिमात्रतः निदयानुबादो नज्वाक्यं दोषबाहुस्यमन्यथाः'

ज्योतिष्टोमे श्रूयते--शोय्वन्ता प्रायणीया संतिष्ठते पत्नीः संयाजः इृडान्ताऽऽतिथ्या संतिष्ठते नानुयाजान्यजति' इति। प्रतौ यदा होता तच्छ रिति जपति तदानीमध्वयुः परिधीनम्नौ परक्षिपति। तदाह कर्पत्रकारः- स्यमाने शंयुवाक आहवनीये परिधीन्महरति' इति ततो हविःरषेषु भकष पत्नी; संयाजयन्तीति क्रमः पत्नीसंयाजानामुपरि फलीकरणमायधित्तह कपारोद्रासनेरिष्टः समाप्यते एवं स्थिते विकृतिरूपायाः भायणीयेष्टः श्य - कान्तत्वम्‌) आतिथ्येषटेरिडाभक्षणान्तत्वं विकरिपतं स्यात्‌ कुतः, ने . [विधि]गाक्याभ्यां प्रकारदयपतीतेः। तथा हि। शंखन्तत्वेडान्तत्वपिषि . बोपरितनपत्नीसंयाजानुयाजनिषेषे पुननिषेधवचनं परिसंख्या्म्‌ परी . याजानुयाजन्यतिरिक्ते नास्ति निषेध इति परिसंख्या तेन प्ऱृतिवश्रथाग कपालोद्रासनान्तत्वमनयारिष्योः प्रतीयते विधिवाक्येन श्ंयिडान्ततं ) ग्रीहियववद्विकर इति प्राप्ते ब्रमः विधिमात्रस्यात्र प्रदत्ते; शंय्वन्तत्वपि न्तत्वं तयोः प्रतिनियतम्‌ पत्नीसंयाजाद्यभावस्त्वथसिद्धः। ततो युक्तमुपरितनं प्रतिषेधवाक्यं निलयानुबादोऽन्यथा बहवो दोषाः प्रसञ्येर विकस्पे ताबदष्टौ दोषाः प्रसिद्धाः परिसंख्यायां त्रयो दोषाः विपि रिसंख्याभ्यां वाक्यभेदोऽपरो दोषः ततः शंयिडान्तत्वं॑नियतपू कत न्यचिन्तितम्‌-

५“तत्रैव शंयिडे पत्रे परे वा स्वेच्छयाऽथवा परे एवाथवा पुत्रे एवाऽऽद्यो द्िषिधश्ुतेः निषेषस्याथेव्वाय परे एवानुवादगीः पर्वेकथाक्यतां याति पूर्वे एवाविरोधतः'"

परायणीयातिथ्येयानिर्णीति शयििडे पनः संदिह्यते परकृतौ द्विषिभे प्रणि पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टा्च विहिते ते चात्र चोदकपाप्रे तत्र धश्रतेर्थं चोदफेनातिदिष्टे सति विशेषनियामकाभावादिच्छया इ्येकः पक्षः यदि प्रायणीया पूवेशंखन्ताऽऽतिथ्या पूर्वेडान्ता स्यच नीमन्तत्वविधिनेवर ताभ्यां शेखिडाभ्यामूध्वं प्राप्तानां पत्नीसंयाजानाम्‌ जानां भारितत्वाम्‌ निषेधो व्यर्थः स्यात्‌ परयोः कंयििदयोरन्तलं

प्रथमः खण्डः] एेतरेयत्राह्मणम्‌ ८१

भ्यां शंखिडाभ्यां पूषेमाप्तानां तेषामनिवारणात्तभिवारणाय सारो निरे तस्मात्पर एव शंणिवड प्राह्मे इति प्ितीयः पक्षः निषेधोऽय॑ निलयानु- श्युक्तम्‌ पूवयः शंयि्डयोरन्तत्ेऽप्येकवाक्यतामापद्रानुवादक- नोपपद्यते अजातविरोधिन्य हि पूर्वे शंयिडे तस्मात्ते एव प्राचे इति रान्तः इति श्रीपत्सायणाचायविरचिते माधवीये वेदार्थपक्ाश्च रेतरेय- बराह्मणभष्यस्य तृतीयाध्याये पष्टः खण्डः (१७) इति श्रीमद्राजाधिराजपरमेश्वरवेदिकमागेमवर्तकवीरवुकणसाम्राज्यधुरं- धरसायणाचायेृती प्रथमपञ्चिकायां तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः सोपप्रवाहिका अग्निमन्थनीया ऋचस्तथा आतिथ्यास्तद्विशेषाश्च तृतीयाध्याय ईरिताः पय प्रवग्यादयो वक्तव्यास्तदथमादावाख्यायिकामाह-

यन्न वे देवेभ्य उक्क्रामत्र बोऽहमनरं मविष्या- मीति नेति देवा अदुवृ्रनमेव नो भविष्यसीति

तं देवा विमेथिरे सह्यो विहतो प्रबभूव

ते होचुदेवा वै इत्थं विहृतोऽलं भविष्यति हन्तेमं यत्नं संभरामेति तथेति तं संजशरुः, इति यद्गशब्देनात्र प्रवर्ग्यो विवक्षितः तदमिमानी देवः केनापि निमित्तेनापर ऽन्यभ्यो देवेभ्य उत्करन्तवान्‌। हे देवा युष्माकमहमननं भभिष्यामीलयेव- ्रमणकाले प्रोक्तवान्‌ ततो देवास्तदुतकरमणं नेति प्रतिषिध्य सवथा त्वम- माकमन्नं भवेति पाथितवन्तः प्रवग्याख्ये कमणि यद्धषिस्तदेवानाममं तद- भमानी पुरूषो देषैः भाधितं तदस्नतवं नाङ्गी चकार तमनङ्गीङर्गाणं भवरग्यं रुषं देवा विमेधिरे ताडनमत्नादिभिरिसितवन्तः भव्यो देवैधिकषे बाधित एभ्यो देवेभ्यो पबभूव भभूतो नाभूद्‌, अभत्वेनावस्थातुं शक्त स्थैः ततो देवाः परस्परमेवं विचारितवन्तः एषं विहतो विरेषेण बापितः वगो नोऽस्माकं नैव भविष्यतीति संपूर्ममनं भविष्यति तमिमं भव-

1861 0९713०2 ८प्यगु4 ए०८ष्ठ -प्पनर्कण्डयष्ारप्यद्न "ङ्ख

८२ श्रीमत्सायणाचायषिरचितभाष्यसमेतमू्‌-- [ सतुर्थ्यादे

गयाख्यं यह्वं संभरामोचितैः साधनैः सम्यक्पोषयामेति संपूिहेत्दष निमिसजन्यहषधोतना्ो हन्तशब्दः तथेति परस्परमङ्गी कृत्य तं मवग संन साधनसंपादनेन सम्यक्पोषितवन्तः

अथ हविरादीनां साधनानां संपादनं विधत्ते-

® निद ® कि + ख्‌

तं संमृत्योचुर्िनाविमं भिषञ्यतमित्य-

शिन वै देवानां भिषजावधिनाव-

धवय तस्माद्ध्वयू घम संभरतः, इति।

देवाः परवग्यकर्मोपयुक्तं महावीरादिसंभारं संभृत्य स्वकीयाव्रभिनौ प्रदेव

मचुः--हेऽश्विनाविमं प्रवग्यपुरुषदे हमस्माभिर्हिसितं युतां भिषज्यतमौष तस्य समाधानं कुरुतमिति देवानां मध्ये भिषजपेवाशिनौ तस्मात्तसशी युक्तम्‌ किंच देवानां यज्ञकमेण्यश्विनावध्वयुं अत एवान्यत्र कस्यचि: रस्य ब्राह्मणे पठ्यते--“अश्विनोबाहुभ्यामिल्याह अनिनौ हि देवानामधः आस्ताम्‌" इति अतोऽपि कारणादश्िनोयंङ्गसमाधानकारणं युक्तम्‌ तसाः त्कारणादध्वयू उभाभ्यामभिभ्यां यज्गशरीरं चिकित्सितं तस्पादिदानीप प्यष्वय घर्मं संभरतः प्रवग्यंसाधनं संपादेयाताम्‌ तदेतततत्तिरीया देवा सत्रमासतेलसिन्ननुवाके परवग्येिपयमुपाख्यानं पप्चयम्ति तसिन्नाख्या यज्ञस्य प्रवग्यंरूपं शिरो धनुषः कोय्या छिननमित्युक्तवा पश्चादेतदान्नायते- (तेनाथ शीप्णो यज्ञेन यजमानानारिषोऽवारन्धत सुवर्ग लोकमभ्यजयन्‌। ते देवा अध्िनावन्रुवन्‌ भिषजो वे स्थः इदं यज्ञस्य रिरः प्रतिधत्तमिति। तावतां वरं णाव ग्रह एव नावत्रापि गृह्यतामिति ताभ्यामेतमाभिना ग्रहन तावेव स्य शिरः प्रयधत्ताम्‌ यत्मवग्य॑स्तेन क्षीष्णो यङ्गेन यमं माना अवाऽऽशिषोऽरुन्धत अभि सुवे छोकमजयन्‌ यत्पवर्मय प्रणति यह्स्येव ताच्छिरः प्रतिदधाति" इति ` प्रवरग्य॑साधनानि संपादितवतोस्तयोरतुज्ञापनमचरं प्ेषमश्रं विधत्ते-

संमूर्याऽऽहततरहन््रकर्येण प्रचरि- प्यामो होतरमिष्टहीति, १८॥ इति।

` तै मवग्यकर्मोपयक्तं साधनसपूहं सथल संपाय चतुर्णामध्वयूणां मध्येऽ प्रतिप्रस्थाता चे्येतावुभावध्वये ब्रह्माणं होतारं प्येवं ूयातामर है जर्ष न्वयगृत्विज स्व परदग्यख्येन(ण) कर्म॑णा प्रचरिष्यामोऽनण्णम्णयरः घों

वितीयः खण्डः ] एतरेयत्राह्मणय्‌ ८३ ह्ापनमन्रः हे शोतस्त्वमभिषटहि परवग्यस्तुतिरूपाः स्वी ऋचः पठ ऽयं प्रैषपत्रः इतिशब्दो मश्रद्यसमाप्यथः

इति श्रीमत्सायणाचायबिरिचिते माधवीये वेदायेपकाश देतरेय- ब्राह्मणमाष्यस्य चतुथाध्याये प्रथमः खण्डः (१८)

होतुरमिष्टवाथाद्् थमा चं विषत्ते- ्रह्मजन्नानं रमं पुरस्तादिति प्रतिपद्यते ब्रह्य वे वृहस्पतित्रह्मणेवेनं तद्विपज्यति , इति। प्रतिपद्यतेऽनेन मत्रेण होताऽभिष्टवं प्रारभत इत्यथः अस्मिन्मन्ने ब्रह्मज्ञ ब्देन देवानां मध्य ब्राह्मणजातिरूपो बरहस्पतिरुच्यते तस्मादनेन मत्रेणो- मे सति ब्रह्णेव ब्राह्मणजादयेवेनं भव्यं तदा भिषज्यति चिकित्सते द्वितीयामृच विधत्ते- इयं पिरे रा्येत्यग्र इति वाग राष्री वाचमेवास्मिस्तदधाति) इति। भस्सिन्पन्रे तृतीयान्तो राशब्दो वाचं त्ते तत्तेन म्रपाठेनासिन्पवण्यं चमेव संपादयति तृतीयामृचं विधत्ते- महान्मही अस्तभाय्‌ हिजात इति ब्राह्मणस्पत्या बरह्म वे बृहस्पतिर््ह्मणेवैनं तद्विषग्यति, इति। अस्य त्रस्य चतुथेपादे ब्ृहस्पतिर्देवतेति श्रूयमाणत्वाद्‌ ृहस्पतेश्च ब्राह्मण मित्वादियमृगब्राह्मणस्पत्या चतुथीमृचं विधत्ते- अभियं देवं सवितारमोण्योरिति सावित्री प्राणो वै सविता प्राणमेवासिमस्तदधाति, इति सवितारमिति श्ुतत्वादियशक्सावित्री। पठनीयेति शेषः भाणस्य देहेन. पकेत्वातसवितृत्वम्‌ तत्तेन मत्रेणास्मिन्धवर््ये प्राणमेव संपादयति ता तन्न कचः श्ाखान्तरगता आश्वलायनेन पठिता द्रष्टव्याः प्मीमृचं विधत्त

८४ शरीमत्सायणाचायषिरवितमाष्यसमेतम््‌-- [ चतुौध्यपे

संसीदस्व महौ असीर्येवेनं समसादयन्‌, इति अनेन मषरेणेनं प्रवग्यांख्यं महावीरं खरशब्दाभिषेये संतापनस्थाने सा सादयन्स्थापयेयरिदयथेः पष्ीमृचं विधत्त-

अञ्जन्ति यं प्रथयन्तो पिप्रा इत्यञ्यमाना- याभिरूपा यदन्नेऽभिरूपं तस्समृद्धम्‌, इति। अस्मिन्मश्रेऽञ्जन्तीति पदस्य थतत्वादाज्येनाज्यमानाय महावीरास्यः पात्राय येयमृगभिरूपा भवति स्मीमारभ्य द्रादश्पयंन्ताः षडचो विधत्ते- पतङगमक्तमसुरस्य मायया यो नः सनुत्यो अभमिदास॒दप्र भवा ना सप्रे सुमना उपेताविति दे है अभिरूपं यदज्ञेऽभिरूपं तरसमृद्धम्‌ , इति पतङ्गमिति संहितायामान्नातयोद्रेयोः भरतीके यो नः सनुलय इति दरयो प्रतीके भवा नो अग्न इति द्रयोः एतासां सवोसामभिष्रयमानाथप्रतिपादा त्वादभिरूपत्वम्‌ तचात्रैतार्क्ु बुद्धिमता योजनीयम्‌ जयोदश्रीमारभ्य सप्रदश्शीपयन्ताः पचर्चा विधत्ते-

कृणुष्व पाजः प्रसितिं ए्वीमिति पञ्च राक्षोध्न्यो रक्षपामपहयं, इति अष्टादश्चीमारभ्येकविश्यन्ताश्चतस्च ऋचो विधत्ते-

ज, ®

परिता गिरवणो गिरोऽपि हयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यद्पश्यं गोपा-

सपीदख °- सं° म० पू० ३९ ९। अञ्जन यं ०- ०१, म० ९०४३३०७] पतङ्गमक्तम०--०पं०म० १० सू० १७७ ऋ०१।' नः सनुत्य ०-ऋ०्प्०म०६त्‌० ४|भवा नोअ०्-ऋण्सं०म०\ १८ ऋ° १। कृणुष्व पानः०- कू ° ०म० सू० ऋ° परित्वाभ्नि०-# सं० म० पू० १०० १२।अपि द्वयोर०-ऋ० संम० १० (दक्र, शुक्रं ते अ०्-कऋ° सं म० म॒० ९८ ऋ० अपय गोपा०-ऋ० म० {, १० प° {६४ {७७ ऋ० ३१, ३।

#यः सण्डः] एतरेयत्राह्मणम्‌ ८९५

मनिपद्यमानामिति चतस एकपातिन्यः, शति

कस्य त्रस्य पातः प्रतीकमेकपातः सोऽयं यास्ष ता एकपातिन्यः त्वा गिर्वण इति यस्मतीकं तत्संहितायां कमेणाऽऽख्नातानां चतां भती- यशषङ्धेत चतस्र इति ब्राह्मणेऽभिधानात्‌, एवमपि द्रयोः क्रं तेऽपदयं मिति त्रिषु मरतीकेषु शङोदियात्‌ ; त्रा्र्यथमेकपातिन्य इत्युच्य॑ते स्या ऋचः प्रतीकान्येतानि भिरित्वा चतस इति तास्या्ः स्यान्तरश्रमव्युदासायोक्तमन्रगतां संख्यां प्रशेसति- ता एकितिभवन्ति, इति गं संख्यां ्रंसति- एकरविशोऽयं पुरुषां दर्‌ दैस्या अगु ख्यो दश्च पाद्या जतमेकर्विश्चस्तमिम- मात्मानमकथश सस्रत ॥१९॥ इति अयं पुरूषो मनुष्यदेहो जीवनोपेत एकविशतिसंख्यानामवयवानां समृह- वादेकविश्च इत्युच्यते दश्च हस्त्या इत्यादिना तदेव स्पष्टी कियते

मशब्देन मध्यदेह जीवातमा वाऽभिधीयते। संख्यासामान्याततत्रेय- मेव संसरोति

हति श्रीमत्सायणाचायविरयिते माधवीये वेदायपरकाश्च रेतरेय- बराह्मणभाष्यस्य चतुथोध्याये द्वितीयः खण्डः ॥२॥ (१९)

अथेकसृक्तगताः काशिदचो विधत्ते कि

से ्रपपस्य धमतः समस्वरतिति नव पावमा- न्यो नव वे प्राणाः प्राणनिवारसिमस्तदधाति, इति भस्मिन्सङे द्रष्सस्येति सूक्ते पवमानदेवताका ऋचो नवसंख्याका अतः

यासाम्यात्त्पाठेनास्मिन्धवग्याभिमानिनि पुरषे नवच्छिद्रवतिनः भाणान- पियति

[णक नमि गमवमय एकक थरा

सके द्रप्प०-ऋ० पं म० सू० ७३ ऋ०

१क, ख, स्च, न, च्यन्ते

८६ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [ चतुर्था अयेकामृचं विधत्ते-

अयं वेनश्वोदुयत्एश्निगर्भा इति, इति एतन्मन्रगतस्य वेनशब्दस्य नाभिपरत्वमभिमेत्य प्रश॑सति- वेनोऽरमाहया उर्वी अन्ये प्राणा वेनन्यवाञ्लोऽ- न्य तस्मदहैनः प्राणो वा जयं सत्ाभेरिति तस्मा- तामिस्तत्राभेनामितं प्राणमेवासिमस्तदधाति, इति। शरीरमध्येऽवस्थितं नाभि दस्तेनाभिनीय भरद शेयन्नयं वै वेन इत्यु तस्य नामेर्वेनतवं कथमिति चेदुच्यते अस्मान्नामेरूध्वी अन्ये प्राणा दयः केचित्माणविशेषा बेनन्ति चरन्ति तथा नाभेरवाओऽपानवाय्वः केचिद्रेनन्ति चरन्ति तस्माद्रनन्त्यस्माद वधिभरता्नामेरिति व्युत्पश्या मे ब्द्वाच्यो नाभिः नाभिकषन्दवाच्यत्वं कथमिति चेत्तदुच्यते अयं नां प्राणाधारत्वेन स्वयं पराणरूपः सन्नितरानुध्यैवतिनोऽधोवर्िनश्च प्राणाप प्रत्येकं नामेनोभेषीरित्येवं बदश्निव म्यादारूपवेनावस्थितस्तस्मादयं देष षती नाभिभेवति नैव भीति कुधिल्यभिमेत्य मर्यादाखेनावस्थानमेव नामे भिशषब्द्रहृत्तिनिमित्तम्‌ तस्मादयं वेन रतिमन्रपाठेन प्राणमेवासिन स्थापयति अथेकत्र समान्नतमूष््रयमन्यत्र समान्नातामेकाएचं विधाय सह सति- | पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं वि- ततं दिवस्पदे वियत्पवित्रं धिषणा अतन्वतेति परतवन्तः प्राणस्त इमेऽवाञ्चो रेतस्यो मभ्यः पुरीष्या इत्येतानेवारसिमस्तदधाति ॥२०॥ इति। ` अत्र वियत्पवित्रमित्येषा शाखान्तरगता सूत्रकारेण पठिता तिष्वणं भरेषु शुदधिवायिनः पविनरशब्दस्य विद्यमानत्वादेते पुतवन्तः यदपरः पराणस्थानीयाः पूवेयुदाहूता मश्चविशेषा यज्ञपुरुषस्य नाभेरूध्वभाविमाणः नीयाः पवित्रं ते विततमित्याचयाज्यो मन्राये संन्तित इमे नाभेरवाशरोः

अयं वेन०--कऋर० पं० म० १० प° १२६ १। पवित्रं ते वि प° म० प° ८६ कऋ° १। तपोष्पवित्रं ते म०्९ सू ८३'

रपः खण्डः] एेतरेय्राह्मणम्‌ ८७

णस्थानीयास्तेषु रेतसे हित एकः प्राणो पूत्राय हितोऽपरः प्राणस्वयो- गोंखकदरारस्यकत्वेऽपि खरूपेणेन्ियमेदालृथडनिरदेषाः दारान्तरस॑चारी हितस्तृतीयः प्राण इत्युक्तानेतानेव त्रीन्भाणान्मच्रत्रयपाठेनास्मिन्- त्थापयति एति श्रीमत्सायणाचायंमिरयिते माधवीये वेदार्थपकाश्च रेतरेय- ` ब्राह्मणभाष्यस्य चतुाध्याये तीयः खण्ड; (२०) सूक्तविशेषा विधातव्याः त्रैकोनविशत्यचं सूक्तं विधत्ते- गणानां खा गणपृतिं हवामह इति ब्राह्मणस्पत्यं ` व्रह्म वै बृहस्पतिर््रह्मणेवेनं तद्धिषभ्यति, इति स्िन्सक्तं मथमाया ऋचस्तृतीयपादे उयेष्राजं ब्रह्मणां ब्रह्मणस्पत इति णलतवादिदं सूक्तं ब्रह्मणसपतिदेवताकगू ब्रह्म वा इत्यादिकं पू्मवथा- ्‌। चात्मकं सूक्तान्तरं विधत्ते-

पश्र यसय्‌ सप्रथश्च नामिति परम

तन्वः सतनुमेवंन तत्मरूपं करोति, इति समनमृक्ते पठिताः प्रथशरेत्यादयस्तिस्र ऋचो पर्मतन्वः प्रवर्यस्य शरीर |यास्न्मत्रपठेनेनं पवर्म्यं सतनुं शरीरोपेतं करोति सततुमिलयस्वैव यानं सरूपमिति यद्रा तस्मिञ्शरीरे शोभनरूपसहिते भ्रवर्ग्यं करोति।

¢ अ, |

सिनमक्ते भथमाद्वितीययोकचोयो चतुर्थो पादौ तावनूच भरशंसति- रथतरमाजभारा वसिष्ठः भरदाजो बृहदार जप्मरात बृहुद्रथतरवन्तमे्षन तक्रीति, इति मद्रयवाचिरथंतरशग्दबृहच्छब्दयोरत्र भरुयमाणत्वात्तत्पाठेन ्रवग्यं साम- करोति

न्तरं सृक्तात्मकं विधत्ते-- ` अपश्यं ता मन्ता चेकितानमिति प्रना-

ना त्वाग ऋ०पं०म० २सू० २३ ऋ० | प्रयश्च य०-- ०० ^ १८१ ऋ° अपदयं ला०-ऋन्ते०म० १० स॒, १८४० १।

८८ भरीमरसायणाचार्थविरवितभाष्यसमेतम्‌- [ चतुथ

वान्प्राजापयः प्रजामिवारसिमस्तहधाति) इति।

एततसृुक्तगतानां तिखणामृचां पृथणिनियोगमाष्लायन आह- तवेदयेतस्याऽऽग्रया यजमानमीक्षते द्वितीयया पत्नीं तृतीययाऽऽत्मान अस्य सक्तस्य ऋषिः प्रजाषानित्येतन्नामकः प्रजापतेः पृत्रस्तः ठेन भरजां संपादयति

सूक्तान्तरे नवसंख्या ऋचो विधत्ते- का राधदधोत्राऽऽश्विना वामिति नव॒ विच्छ- न्दुसस्तदेतज्ञस्यान्तस्वयं विक्ष्रमि वा अन्तस्त्यमणीय इव स्थवीय इव तस्मादेता विच्छन्द्सो भवन्ति; शइति। का राधदिलयस्मिन्सुक्ते विद्यमाना ऋचो नवसंख्याकास्ताश्च च्छन्दसा युक्ताः। तच्च विविधत्वमनुक्रमणिकायामृक्तम्‌-'आया गायत्री ककुप्ततीयाचतुध्यो काविराण्नष्रूप्यौ पश्चमी तनुिरा षष्ठयकषरैशा ्ारबहती कृतिविराद्रतिस्रो गायत्यः' इति। यच्प्येतद्राद शचं सूक्तं नवैवर्चोऽत्रापेक्षिता इति नवेत्युक्तम्‌ तदेततमृक्तं भरवग्याखूयस्य यज्गस्या परदरगतावयवस्वरूपम्‌ ोकेऽप्यन्तस्त्यं शरीरमध्यस्थावयवजातम्‌ द्रमिव बै विविधत्वेन तारतम्येन स्वल्पमेव भवति तद्यथा रिचिन ड्यादिकमणीय दव च, अत्यन्तं सृष्ष्ममेव भवति अन्यच्च मांसना स्थवीय इव च, अत्यन्तं स्थूरपेव भवति यस्मादुद्रगतमवयवजा तस्मात्तत्स्थानीया एता ऋचो विच्छन्दसो भवन्ति उत्तमलोकपरातिरेतुत्वेन ता ऋचः पररंसति--

एतामिहाधिनोः कक्षीवन्पियं धामो- पागच्छस परमं रोकरमजयप्‌, इति। कक्षीवानित्येतन्नामकः कथिदपिः। का राधदित्येताभिकर कृत्वाऽभ्विनोय॑तियं धाम स्थानं तत्माभोत्‌ ततस्ताभ्यामुखहीतस्ततो लोकं जितवान्‌ एतदेदनं प्रशंसति-

का राधद्धोत्रा०-ऋण सं० ! प° {२० ऋ० १।

चतुर्थः खण्डः ] एतरेयब्राह्मणम्‌ ८९

उपाधिनोः प्रियं धाम गच्छति जयति परमं रोकं एवं वेद्‌, इति पर्य सुक्तान्तरं विषत्ते- जामायपिरुषसामनीकमिति सूक्तम्‌, इति अभिष्टवार्थं पठेदिति सवत्र दरष्वयम्‌ प्रथमाया ऋवश्चतुथंपादं पटित्वा तन्पुखेन सृक्तं प्रश॑सति- पीपिवांसमशिना षममच्छेयभिरूपं यदज्नेऽमिरूपं तत्समृद्रम्‌, इति। हेऽभ्विनौ पीपिवांसमभिपवद्धं घमेमच्छ प्रवग्यमभिलक्षयेयेवमस्मिन्पदेऽ- गम्यते एतत्सूक्तं भषग्यैस्यानुरूपम्‌ ूक्तगतं छन्दः शंसति तदु ष्टम वीये वै बिषटव्वीयमेवारसिमस्तदधाति, इति। तदु तच्च सूक्तम अष्टचै सृक्तान्तरं विधत्ते- ्रावराणेव तदिदं जरेथे इति सूक्तमक्षी इव _ कणाविव नासेवेतयङ्गतमास्याभय- मेवासिमस्तदिन्दियाणि दधाति इति। तस्य सूक्तस्य पश्चम्यामृचि द्वितीयपादं एवमान्नातः-- अक्षी इव चक्षषा तपवाक्‌' इति षष्टयामूच्युत्तराधमेवमान्नातम्‌-- “नासेव नस्तन्वो रक्षितारा णोविव सुश्रता भूतमस्मे" [ १० सू० ३९ ऋ० ] इति एवं सल- समाख्याऽयमेवाक्षिकणनासादिरूपाण्यङ्कानि पुनः पुनः कथयन्नेव तसिन्धम दियाणि स्थापयति पृ्तगतं छन्द भरशंसति-- ५६; टमं वर्थ वे विष्टनवीयमेवासिमस्तदधाति, शति। (रातय सृकतान्तरं विधत्त _ ९2 चाबाषटथवी प॑चित्तय इति परुतम्‌" ए। __ भामायज्नि०--ऋ० प° म० ९.्‌० ७६ ऋ०१। प्रावाणेव त०-- ऋणप १० २९ ऋ० १। हे दवष ऋण तर मर ११०१६१९ ऋ०॥। |

९० श्रीमत्सायणाचायंबिरवितभाष्यसमेतम्‌-- [ चतुर्था प्रथमाया ऋचो द्वितीयपादुदाहृत्य तद्रा सूक्तं परषंसति- अगि षम सुरुचं यामनिषटय इयभि- रूप यद्यज्ञ जभर्प तत्समरद्धम्‌ ; ति। अग्निमित्यादिके द्वितीयपादे सुरुचं धमेमिति शोभनदीषियुक्तः पठितस्तस्मादिदं सूक्तमनुरूपम्‌ तत्सूक्तगतं छन्दः प्ररांसति- तदु जागतं जागता वे पशवः पशनेवारसिमस्तदधातिः इति। पुरा कदाचित्सोममाहतु बुरोके गता जगती तमाहर्तुमशक्ता सती दीक्षां चाऽऽहूतवती तस्मात्यशचवो जागताः एतच्च कटू श्रलयनु्राके तैत्ति समा्नातम्‌--“सा पञ्ुमिश्च दीक्षया चाऽऽगच्छत्तस्मालगती छन्दसां तमा' इति अतस्तदी यपाठन प्शुन्सपादयति सुक्तगतासवक्षु सवोयु विद्यमानमथमुपनीग्य सूक्तं प्ररांसति- याभिर्‌मुमावतं यामिरममावतमियेतावतो हातराधिनो कामान्ददृशतुस्तानेवासिस्त- दधाति तरनत तत्समवयतिः इति। अस्य सूक्तस्य प्रथमायामृचि द्वितीयाधमेवमान्नातमू्‌-- “याभिर्भरे शाय जिन्वथस्ताभिरू पु उतिभिरश्िनाऽऽगतम्‌' इति तस्यायमथं; शिनौ युवामेशाय तन्नान्नः पुरुषस्योपकाराय भरे युद्धे कारं विजयं याभिरूतिभिः पाटनैरंशनामकं तं पुरुषं जिन्वथः प्रीणयथस्ताभिरूषु ता भिरेवोतिभिः पालनेरागतमिह कमणि समागच्छतमिति। द्ितीयस्याचि यारधमेवमान्नातम्‌-्यामिधियोऽवथः कमेननषटये ताभिरू षु ऊतिभिरनिन गतम्‌ इति तस्यायमर्थः हेऽश्विनाविष्टयेऽभीषटसिद्ध्थं कमेण्यनुष्ी लौकिके ेदिके वा सर्वस्मिन्कमणि याभिरूतिभिधियः प्राणिनां बुद्धी रक्षथस्ताभिरेवोतिभिरागच्छतमिति। एवं सवोस््पय्ष्वर्थोऽनुसंधेयः। सर्व सामान्यवाचिना सर्वनामहब्देन परामृहय शरुतियांभिरिलयेकेन वा संगहाति याभिरूतिभिरयुमीदशमावते युवां रक्षितवन्ताविति सर्वेषामृग संग्राहिकां वीप्सामभिपेय याभिरमुमाबतमिति द्वि; पठ्यते ताद्व या

चतु ण्डः एेतरेयत्राष्य णम्‌ ९१

¦ भूयन्ते तावन्तः कामा इह कमेण्यश्विनो ददृशतुः कराक्षेणानुगृहीत- तत्सूक्तपाठेन तानेव सबाोन्कामानस्मिन्मवग्ये यजमाने बा संपादयति कामाः समृद्धाः संपवन्ते ` अन्यां कांचिदचं विधत्ते- अरुरुषदुषसः ्र्िरग्रिय इति रुचित- वती रुचमेवारसिमस्तदधाति » शति। अस्यागृच्यरूरुचदिति श्रुतत्वादुचितमभीषटं कानिर्वाऽस्यामस्तीत्सौ रचि. वती सा पठनीया। तस्याः पवाक्तसूक्ते स्थानविशेष आश्वलायनेन दक्षितः-- गुत्तमाया अरूरुचदुषसः पृश्निरग्रिय इत्यायपेतोत्तरेणाधर्चेन परतनीमीकषेत' ति तन्मन्नपठेन यजमाने कान्ति संपादयति सक्तस्यान्तिमयचाऽमिष्ठे पएूवेभागस्य समापनं विधत्ते- युभिरक्तभिः परिपातमस्मानि- त्युत्तमया पारदा ; इति। तस्या ऋचोऽवरिषटं पादत्रयमनृध् कृत्छं मन्रतात्प्यं दरयति- अरिषटिभिरश्विना साभगेभिः तत्रो मित्री बरना स।वहतामादतिः 1१५; ट्[५वा उत दयारियतयेन तक्कामेः समधयति इति। तस्या ऋचोऽयमथेः देऽबिनौ दुमिदी्िमिद्लोकोचितभोगे्वाऽक्त- परज्ञनसाधनद्रव्येराज्यतेटादिभिररिषटेभिर्िसापरिदारेः सोमेभिः स्षमो- संपततरक्षणेः सोभाग्यश्वास्मान्पाते रक्षतम्‌ तत्तथा सलयनन्तरं नोऽस्मा- भनावरुणादितिसमुद्रपृथिवीददेवताः सवा अपि मामहन्तामतिशयेन पजय: वति तन्प्रपाठेनैनं यजमानमेतेरे कामर्धृभिरक्तभिरिलयादिशब्दोक्तः लः समृद्धं करोति | अभिषटवस्य पूतैभागयुपसंहरति- इति तु पूष पटम्‌ २१ इति महमनङ्गानमिलयारभ्य पृथिवी उत ॒धौरिलन्तेनोक्तप्रकारेणाभिष्टवस्य पूषो गो बणितः। अत्र भागदूयकल्पनमकैक समभागे भथमोत्तमयोरचोरावृच््थम्‌

एण्णाकाावयाककाष्यककककक "४ 9 सरिकः

अहल्च०--ऋ° पं म० ९० ८६ ऋ० ३। चुभिरकु ०--ऋ° प° " \ पू० ११६ ऋ० २९।

९२ मित्सायणाचायंषिरचितभाष्यसमेतम्‌-- [ चतुर्था अत एवाक्तम्र- “आययान्लयानित्वसिद्छथं परलद्वितयं तम्‌ अन्यथाऽभिष्टवस्येक्यात्रित्वं तत्रैव वै भवेत्‌" इति

इति भ्रीमत्सायणाचायविरचिते माधवीये वेदा्परकाश्च रेतरेय- ब्राह्मणमाष्ये चतुथाध्यायस्य चतुथः खण्डः (२१)

"पटलान्तरं प्रतिजानीते-

अथोत्तरम्‌ इति पटलमुच्यत इति शेषः परशब्दः समूहवाची सग्रहः पटं भिधानकारैरूक्तत्वात्‌ उत्तरभागस्थो म्रसमहः कथ्यत इत्यथे; तत्ेकर्विदातिसंस्याका ऋचस्तत्तत्मतीकग्रहणेन विधत्ते

उपह सुद्धां धेनुमेतां हि कृण्वती वसुपली वसूनामभि खा देव सवितः समीवत्सं मात- भिः संवत इव मात्भियस्ते स्तनः शशयो यो मयेमूीरमीमेदनवससं मिषन्तं नमसेदुप- सीदत संजानाना उपसीद््मिश्वाद््यभिविव- स्वतो दुहन्ति सपरेकं समिद्धो अपिरशिना समिद्ध अथनर्रषणा रतिदिवस्तदु प्रयक्षतम-

उषहृये पु०--ऋ° सं० म० पू० १६४ ऋ० २६। हि कृण्वती प्रह 9 सुण म० पू ६४ नह० २७ अभि त्वा दे०-ऋ° स॒° म9 २४ ऋ० समीवत्सं०-ऋ० सं० म० प्‌० १०४ ऋ० २। इव ०-ऋ० प॒र मर परू9 १०५ ऋ० यस्ते स्तनः ०-ऋ० प. सू० १९४ ऋ० ४९ गोरमी मेद-ऋ० सै० म० सू° ११५४ २८ नमतेदु०-ऋ° प° म० पू० ११ ऋ० संजानाना०- स० म० प° ७२ ऋ० आद्भिः ऋ० संर म० सू० ७: दुहन्ति स~ ऋ० मं० म० प° ७२ ७। तदु प्रय०-कर भम० सूर ६२ ऋ० ६। जत्मनव-कऋ० पर म० मू० ७४

पचमः खण्डः } एेतरेयत्राह्मणमू ९३

मस्य कम्‌[ऽऽसमन्वन्रभो दुह्यते तं पय उत्तिष्ठ ्ह्मणस्पतेऽधुक्षसिप्युषीमिषमुपद्रव पयसा गोधृगोषमा सुते सिञ्चत श्रियमानूनमधि- नोकषिः सयुरये महतीरष इयेकर्विशतिर- मिरूपा यथ्ज्ञेऽभिरूपं तत्समम्‌ , इति विहिता, उपय इति प्रथमा हि कृण्वतीति द्वितीया अभि तेति हया समीवत्समिति चतुथी संबत्स इवेति पञ्चमी यस्ते स्तन इति री गौरमीमेदिति सप्तमी नमसेदिलयषटमी संजानाना इति नवमी दशमिरिति दशमी दहन्ति सैकामित्येकादश्ी समिद्धो अभिरभ्विनेति दशी समिद्धो अश्नि्ेषणा रतिदिव इति जयोदशी एतदुभयं शाखान्तर तपाश्वलायनेन पठितम्‌ तदु भरयक्षतमिति चतुदेश्षी आत्मन्वभिति पञ्च- शी | उत्तिषटेति षडशी तस्या विनियोगमाश्रछायन आह--उत्तिष्ं ब्रह्म- स्पत इत्यतायुक्त्वाऽवतिषएत इति अधूक्षदिति सप्तदशी तद्विनियोगमाह- धायापधृक्षदिति उपद्रवेयष्टादश्ची तदिनियोगं चाऽऽह-आहियमाण एद्रेति सेयं श्ञाखान्तरगतत्वादाश्लायनेन परिता आसत इत्येकान- [शी। आनूनमिति विश्षी। अनयोग्येत्ययेन प्रयोगमाह -आसिच्यमान आत- मधिनोकषिरिति गव्य सृते सिञ्चत भरियमित्याज इति समुल इत्येक- शी तद्िनियोगं चाऽऽह-आपिक्तयोः समुल्य इति सेयगृचामेकविश्नति-

क.

दहो ेनोर्दोहिनस्यानुरूपा तार दोहनोचितानां ृदयमानत्वात्‌ अथ प्ण्णाृचां प्रतीकानि क्रमेणाऽऽदाय तद्विनियोगं दशयति- ५, < = (~ = न्ट, उदुष्य देवः सषिता हिरण्ययेयनूततिषएति प्रतु

~ ®

्रह्मणस्पतिरियनुप्रेति गन्धर्वं इत्था पदमस्य

उत्तिष्ठ मभ०-ऋ° म० ४० ऋऋ १। अधुक्षसि° सअ प॒ परू० ७२ क्ु० १६ अपुते पि०-ऋ० पम पू० ७२ कऋ० १६। ूनम०-- क्रु सं* म० < पू० ऋ० ७। पमल महती°-ऋ° पथम ऋ० २२ उदुष्य देवः०-ऋ० सं° म० प° ३८ ऋ० १। त्रहमण०-ऋ० पं० म० प° ४० ऋ° ३। गन्धव ३०-ऋ° प° म° १० ८६ ऋ० ४।

९४ श्रीमत्सायणाचायेविरधितभाष्यसमेतम्‌-- [ चतुथ

रक्षतीति खरमवेक्षते नाके सुपर्णभुपयतपतन्त- मित्युपविशति तप्रो वां पमो क्षतिः खही- ताभा पिवतमभिनेति प्रवाहणे यजति, इति, पहावीरमादायोत्तिषतसवन्येषु होतोदुष्य देव इत्यनेन मश्रेण तानू तेषु गच्छत्सु मत्रेणानुगच्छेत्‌ खरः परदृञ्जनस्थानम्‌ तप्तो बापिदयेषा न्तरगतत्वात्सृत्रकारेण पठिता उभा पिबतमिति स्वकश्षाखागता भाभ्यां एवाह यजति तदुभयं याञ्यारूपेण पाठेन पठेत्‌ भरवर्य॑स्य द्येऽप्यनुष्ेयत्वात्पुवांह्न इति विशेष्यते | विनियोगसदहितं मत्रान्तरं पिधत्ते-

अग्रे वीहीत्यनुवषटकरोति खिष्टङ़द्ाजनम्‌, इति रवोक्तयोयाज्ययोः पाठान्ते वषडिति यदुच्चारणं सोऽयं परथमो वषट्‌ तत उर्व वीहीत्यु्वायं वौषडिति यत्पठन सोऽयमनुवषटकारः होता पठेत्‌ हेऽ वीहि खाद्‌ भक्षयेयथः घमेस्य यनेलयध्व्युणा होता पूर्वोक्तं याज्याद्रयं सवषट्कारं यदा पठति तदानीमध्वयुरिन पातमिति मत्रेण जुहोति पएनरप्यम्रे वीति होत्रा पठिते सलयध्वरयः द्रावंडिति जुहोति तदेतत्सवेमापस्तम्ब आह--'आश्राव्य प्र्याश्राषि ष्यति घमेस्य यजेत्यश्विना घर्म पातमिति वषट्कृते जयोति स्वाहिन यनुवषटूते' इति यदेतदनुषषद्कारे यजनं तदेतत्स्िष्कृद्धाजनं 1 त्स्थानीयमिलयथंः

यथा परवाह याज्यापारस्तथाऽपराहकालादष्ठानेऽपि बिधत्ते- यदुकषियाख्वाहूतं तं पयोऽस्य पिब- तमध्िनेत्यपराहि यजस्यग्रे वीहीय- वषट्करोति सखिष्द्वाननम्‌ , इति। यवुक्ियास्वाहुतमित्येषा शाखान्तरगतत्वादाश्वलायनेन पठिता पिबतमिति खक्षाखागता अन्यत्स् पूषैवत्‌

नाके सुप०-ऋ० सं० म० १० पू० १२३ उमा पिर सं० म० सू० ४७ ऋ० {९ | अस्य मिित०-ऋ० प° मण भ्र० १४। |

शमः लण्डः ] एेतरेयतव्राह्मणम्‌ | ९६

अत्र पृर्यसिषटद्रहितत्वात्त्टोपमाशङ्क्य परिहरति- याणां हविषां सिष्टङृतेन समवदन्ति सोमस्य परमस्य वाजिनस्थेति स॒ यदनुष- पटूकरोत्यय्रे सखिषटृतोऽनन्तरिप्यै , शति। सोमो वहटीरसः घमः मवग्येहविः वाभिनमामि्तानुनिष्पादि नीरम्‌ सिष्टृद्थमवदानं कय; चैतावता तट्लोपः होताऽनुवषद्‌- तीति यदस्ति तदेतच्छिषटतामकस्यागरेनन्तरिलै अन्तरायो लोपस्त- (यथं भवति अथ ब्रह्मणः शाखान्तरपसिद्धेन मत्रेण जपं वरिपत्ते--

विश्वा आशा दक्षिणसादिति ब्रह्मा जपति, इति इयृगाश्रायनेन पठिता आसङ्गं बरह्मजपं विधाय होमादूध्वं होत्रा पठनीया ऋचः सपन विधतते-- खाहाृतः . एविदेवेषु धर्मः पपुदरादूरमिषु-

दयति वेनो द्रप्सः समुद्रमभि यजिगाति

प्ख पखायमभ्यावद्रत्खध्वजञ् षुण उतय

उर्वो नः पाद्यहस्तं पेमित्था नमस्िन

इ्यमिरूपा यदयज्नेऽभिसूपं ततपमृद्धम्‌ सति साहाकृत इयेष प्रथमा सा शाखान्तरगतत्वादाश्वलायनेन पठिता ्दूभिमिति द्वितीया द्रप्सः समुद्रमिति तृतीया ससे सखायमिति थी उ्वैऊषुण इति पश्चमी। उर्ध्वं नः पाहीति षण्ठी। तेभिः ति सपमी पमेभरकाशकत्वादेता अभिरूपाः होतुरकयचां प्रवर्यंहविःशेषमक्षणपरतीकां विषत्ते-- पमदरादूमि०--ऋ० पतं° म० १० पू० १२३ ऋ० २। द्रप्तः समुद्रः ° प° म० १० सू० १२६ ऋ० सखे पवा संर परु० उध्वै पु०--ण० पमण पू० ३६ ऋ° १३। उर नः °-ऋ० सं० म० सू० १६ १४। तं वेमित्या०-ऋ० प्त मर ३९ क० | ततता

क, अथ।

९६ श्रीमत्सायणाचायंविरवितमाष्यसमेतम्‌-- [ चतुथ

पावकशोचे तव हि क्षयं परीति भक्षमाकाङ्क्षते, समत्रकं भक्षणं विधत्ते- हतं हविर्मधु हविरि्रतमेऽपरावश्याम ते देव षमं। मधुमतः पितुमतो वाजवतोऽङ्गिस्वतो नमस्ते अस्त॒मामार्हिसीरिति परमस्य मक्षयति, इति। अतिक्षयेनायमैश्व्यवानिन्दरतमस्तादशेऽप्रौ प्रवग्योख्यं हविहतं पराधु्योपितं हे घै प्वग्यं देवरूप देव ते त्वदीयं हविःशेषमर्याम > कीदृशस्य ते मधुमतो माधुयोपितस्य पितुमतोऽन्नवतोऽ्रसाधनस्य : गतिमतः स्वरगप्राप्नि्ाधनस्य अङ्किरस्वतः, अङ्गिरोमिमहपिभिरनुए मक्ितस्ेन तद॒क्तस्य ईशाय ते तुभ्यं नमोऽस्तु मां भक्षयन्तं मा रित्यनेन मत्रेण रमस्य शेषं भक्षयेत्‌ अयं मच्रोऽन्येषामपि भक्षयिता रणोऽत एव तेत्तिरीयेरप्याश्नातः अथ होतुमेब्रदरयं विधत्ते-- श्येनो योनिं सदनं धिया कतमा यसिमि न्प्र कप्का इत सपाद्यमानायान्वाह, इति। श्येनो योनिमिति पवां यस्मिन्पेत्यपरा सेयं॑शाखा त्वादाश्वलायनेन पठिता यदा प्रवग्येपात्राणि संसावन्ते तदा हेता पिदमनुव्रयाद्‌ बहुषु दिनेषु पूर्वाह्वापराहयोः प्रवग्याख्यं कमनुष्रीयते तत्रोत्तमदि हकालीने भरवग्याख्ये कांचिदचमधिकां विधत्ते- हविहैविष्म महि.सद्म दव्य मिति यदहरूत्सादयिष्यन्तो भवन्ति, इति यदहर्यस्मिहन्युत्सादपिष्यन्तः प्रवग्य॑मुद्रासपितुमुद्ुक्ता भवनत हनि हविर्हविष्प इत्येतामूचमधिकापुपोत्तमरूपामावपेत अथ कयाविदचाऽभिष्टवस्य समाप्ति विधत्ते-

पावकशो०-कऋ० प° म० सू० २० १। द्येनोंनयो°-- म० पू० ७१० ६। हविहैवि०-ऋण पं° म०९ प° ८६१

पञ्चमः खण्डः] एेतरेयत्राह्मणम्‌ ९७

पूुयवसाद्गगवती हि भूया इत्युत्तमया परिदधाति,

अन्तिमासाचीनेषु मबर्येषु प्ोक्तामधिकामपरषिपयैवानया परिदध्यात्‌ ततमे तु तां परक्षिप्य पश्वादनया परिदध्यात्‌ तदाहाऽऽ्लायनः--'सूय- द्धगवती हि भूया इति परिदध्यादुत्तमे प्रागुत्तमाया हविर्ईविष्मो महि ॥देन्यमिद्यावपेत' इति। 1 रवोक्तस्य प्रवग्यैकमंणः प्रशंसार्थं पिधुनव्यापाराकारेण रपं यति-

तदतदेवमिशुनं यदृषमः यो पर्मस्तच्छि्ं

या शफ शफ] योपयमनीं ते श्रोणि

केपारे यत्पयस्तद्ैतस्तदिदमग्। देवयोन्यां

प्रजनने रेतः सिच्यतेऽ्िषं देवयोनिः सोऽ-

्रदवयोन्या जहुतिभ्यः संभवति, इति यद्धमेः भरवग्यारूयं यत्कमास्ति तदेतदेवमिधुनं देवसंबन्धिमिथुनव्यापारः कथमिति चेदुच्यते। यो घमैः प्रवग्येहविराश्रयभूतो महावीराख्यो मृन्मय- अविशेषा योऽपावस्ति तच्छं प्रजननेन्धियरूपम्‌ तप्तस्य महावीरस्य ताभ्यां ग्रहीतुमश्चक्यत्वात्तद्रहणसमर्थोदुम्बरकाषएटनिमितौ शफो शफनामानौ रते तौ प्रजननेन्दियस्य पाश्वव्तिनौ शफाविव संददयेते८१) चोदुम्बरकाष्ाभ्यां फनामकाभ्यां महावीरस्य मध्यमभागे धृतत्वात्‌ तस्याधस्तादाधारा्थपुद्‌- रकाषएटूनिमितोपयमनीश्ब्दबास्या दवीं या विद्यते सेयं शरीरसंबन्धिनी ते णिक्पाले भ्रोणिद्रयमध्यगतमस्थिद्रयम्‌ उपयमन्या एकत्ेऽप्यधस्तान्महा- रस्य कदाचिहक्षिणभागे कदाबिद्रामभागे तद्धारणात्कपालद्रयरूपत्वम्‌ पीरगते तप्त आज्ये परक्षप्तव्यं यत्पयस्तद्रतःस्वरूपम्र्‌ तदिदं रेतोरूपमा- मिभरं पयोऽग्नो देवयोनिरूपे प्रजनन उत्पत्तिस्थाने रेतः सिच्यते रेतीरूपेण प्यते। अदनदेवयोनित्वपसिद्धरथो वैशब्दः अग्ने करम॑ण्यनुष्राय(१) देवरूपेण यमानत्वातसा प्रतिद्धिदरष्व्या सैव प्रसिद्धिः सोओरिलयादिना रषी यते यजमानो देवयोनिरूपादमेरनष्ठिताभ्य आहुतिभ्यश्च देवतारूपः विदयुतपदयते उक्ताथवेदनं तदरदनपूरवकमनुष्ठानं ररंसति-

परयवप्ता०--ऋ० पं म० म्‌० १६४ ४०। १२

९८ भरीमतसायणाचाषिरवितभाष्यसमेतम्‌- [ # चतुष

ऋहमयो यञर्मयः साममयो वेदमयो ब्रह्मयोऽ- मृतमयः सेभूय देवता अप्येति एवं वेद्‌ यश्चेवं विदानेतेन यत्नक्रतुना यजते ॥२२॥ इति। वेद शब्दे नाथवेवेद्‌ः सवेवेदसमष्टिुक्तिर्बोच्यते ब्रह्मशब्देन हिरण्य अगृतशषब्देनं परमात्मा ता एकैकदेवताः सवाः संभूयेकीकृतय समा

प्येति प्राप्नोति वेदनमात्रेण शनेस्तत्माप्वेद नपूर्वकानुष्ठानिन तु विश्षेषो द्रष्टव्यः

इति श्रीमत्सायणाचायंविरचिते माधवीये वेदाथप्रकाश्च पेतरेय- ब्राह्मणभाष्ये चतुथोध्यायस्य पञ्चमः खण्डः; (२२)

प्रबग्यांख्यं कमे परिसमाप्योपसदाख्यं कमं वक्तमाख्यायिकामाह-

देवासुरा वा एषु रोकेषु समयतन्त ते वा

असुरा इमानेव रोकान्पुरोऽछव॑त यथोजी-

यांमो बीम एवं ते वा अयस्मयीमेवेमा-

मडुवेत रनतामन्तरि्ं हरिणीं विं ते तथै-

माष्ठोकान्पुरोऽवत ते देवा अद्भुवन्पुरो वा

इमेऽसुरा इमाठीकानक्रत पुर इमा.

कान्प्रतिकवामृहा इति तथेति ते सद ्‌-

वास्याः प्रयष्ताऽभग्रीध्मन्तरिकषाद्विधाने

दिवस्ते तथेमा्ठीकान्पुरः प्रयतः इति देवाश्वासुराश्च ोकत्रयविषये समयतन्त परस्परं युद्धं कृतवन्तः परसुरा इमानेव मृरादीस्री्टीकान्पुरोऽष्कवेत भराकारपरिषेष्टितानि करुतवन्तः यथा लोके महान्तो राजानोऽभ्यधिकेनीजसा शरीरश्क्ला अभ्यधिकेन सैन्यरूपेण बलेन संपन्नाः भौढानि दुगांणि हुवन कृतवन्तः तत्रेमां भूमिमयस्मयीं लोहमाकारयुक्तामकुषेत अन्तरिक्षं रजतप्राकारवेष्टितां पुरीमष्ुवेत चुरोकं हरिणीं हिरण्मयीं सुवणंपराकार पुरीमकु्॑त तथेत्युक्तनगरनिर्माणृतस्योपसंहारः तमिमं सर्व तैरि

ष्ठः चण्डः | | एेतरेयप्राह्मणम्‌ | ९९

सिप्याऽऽमनन्ति--'तेषामसुराणां तिसः पुर आसश्नयस्मययवमाऽथ रजताऽय रेणी" इति ततस्ते देवा विचारयन्तः परस्परमिदमदवन्‌। असुरा इमे भूरा- निमाटीकान्पुरो वे स्वङीयनगराण्येव कृतवन्तः। अतो वयमपीमान्भूरादीी- ुरोऽस्दीयनगराणि भरतिकरवामहे असुराणां पतिकूखानि संपादयाप येवं विचार परस्परम त्रिषु ोकेष्वसुराः चिदेशविरेषे यथा खशी- नि नगराणि ङृतवन्तस्तथा देवा अस्याः पृथिव्याः सकाश्ात्सद एव प्र्- वत सौमिक्येधयां भाचीनवंशात्पुवेमाविसदोनामकमण्डपमेवासुरभतिकूलम- पत अन्तरिक्षलोकदाग्रीधनामकं पिष्ण्यमकुर्वत चुलोकाद्ध विधाननामके कटे अकुबेत ते तथेत्यादिरुक्तार्थोपसंहारः असुरनिमितपुरतरयपरतिकूलं दृआग्ीधरहविधौनरूपत्रयं कृतवन्तः अगुरैरछोकत्रये भोढासु तिमुषु दुर्गरु- सु पुरीषु निमिता देवाश्च स्रकषार्थं सदःपभृतीनि अ्रीणि दुर्गाणि इता जयं प्राघ्राः तं विनयप्रकारं दशेयति- ते देवा अन्रुवन्ुपसतद्‌ उपायामोपरपदा वै महापुरं जयन्तीति तथेति ते यामेव प्रथ- मामुपतदगुपायंस्तयेवेनानस्मा्ीकादू नुदन्त या दितीयां तयाऽन्तरिक्षायां ततीयां तया दिवस्तांस्तथेभ्यो रोकेभ्योऽनुद्न्त, शति। विजयायिनस्ते देवाः परस्परमिदमन्ुषन्‌ उपसदाख्यान्होमानुपायामानु षाम लोकेषूपसदा वै परकीयदगंसमीपावस्थानेन दुगावरोधरूपेणेव मह- 7 सेनया वुगेवेष्टनेन स्वँ राजानो महतीं दुशरूपां पुरं जयन्ति अतो वयम- पसदनहेतुभूतान्होमान्करवामेति बिचायं॑ति्न उपसदो हुत्वा रोकत्रयनिः ताभ्यो वुगेरूपाभ्यः पुरीभ्योऽसुरानिःसारितवन्तः। तत्र या ते अग्ने याश्चया रिल्नेन मत्रेण साध्योपसत्मथमदिनेऽनुष्टितत्रालथमा या ते अग्रजा या तनूरि्यनेन मग्रेण साध्या द्वितीयदिनेऽनुषटेयत्वाद्वितीया। या ते ग्र एवायेति मत्रेण साध्या तृतीयदिनेऽनुषठेयतवाचृतीया युद्धेन ताः पुरीनेतु क्ता देवा उपसद्धोमैजितवन्तः तथा शाखान्ररे शरयते- "त देवा नेतु शकनुवश्ुपसदेवाजिगीषन्‌' इति। लोकत्रयाभिःसारिताश्वासुरा यदा वसन्ता. हवाञ््रणं भाप्तासदा तदा नीमेषैषकसिन्दत द्ि्िरनुयाभिः षदभिला- परन्वसनताधृुदेवताभ्यो निःसारितषन्तः |

7०० ्रपित्ायवाचायरिरतितभाष्यतमीष- / 9

तमिममर्थं दश्षेयति- ते वा एभ्यो रोकेभ्यो तत्ता असुरा ऋत्‌ नश्रयन्त ते देवा अद्रुवन्रुपसद्‌ एवोपाया- मेति तथेति त॒ इमास्िस्षः सतीरपसदी हिरिरेकायुपायंस्ताः षटसमपदन्त षड्वा फूतवस्तान्वा अऋतुभ्योऽनद्न्त ; इति। ततो मासाञ्शरणं प्राप्यावस्थितानामयुराणां षडदिनेष्वनुष्टिताभिः मिददश्षोपसद्धि्िःसरणं छृतं तदिदं दरैयति- तेवा ऋतुभ्यो तृत्ता असुरा मासानश्र- यन्त ते देवा अङ्रुव्पप्तर एवोपायामेति तथेति इमाः षट्पतीरूपसदो दिर कामुपायस्ता दादश समपद्यन्त दादश वै माप्तास्तान्ये मापेभ्योऽनुद्न्त , इति। मत्रत्रयेण दिनत्रयेऽनुष्टेयास्िस्नः पुनरप्यावृत्याऽन्यस्मिन्दिनत्रयेऽ पटूभवन्ति एकेकस्मिन्दिने द्विरुष्टिता द्रादश संपन्ते अनेनैव न्यायेन द्रादक्षस् दिनेष्वनुष्टिताभिशतुर्विश्तिभिरुपसद्धिरष' वताभ्यो निःसारितवन्त इत्येतदशेयति- ते वै मासेभ्यो नुत्ता असुरा अर्धमासानश्रयन्त ते देवा अहुवल्ुपपद शएवीपायामेति तथेति इमा हाद्श सतीरुपदौ दिरदिरकैकामुपा- यंस्ताश्वतुवि्तिः समपद्यन्त चतर्विंशतिव। अर्धमासास्तान्वा अधंमापेभ्योऽनुद्न्त, इति ४. शरणं गतानामसुराणां काटविशषेषदयानुष्ठानेन निः दशया ते वा अरधमातेभ्यो रृत्ता अमुरा अहोरात्र अश्रयन्त ते देवा जब्रुवल्ुपप्तदविवोपायामेति

षठः षण्डः | एतरयग्राह्मणम्‌ | १०३ .

तथेति . ते यामेव परवाह उपसदगुपायंस्तै- वैनानह्वीऽनुदन्त यामपराहे तया ररत स्तथभास्यामहारत्राभ्यामन्तरायन्‌ , इति। अन्तरायमन्तरितान्कृतवन्तो निःसारितवन्त इदः एीकस्मिन्दिन एकैकस्या उपसदो द्विशनुष्टानाय कालद्रयविरेषं विधत्ते तस्मासमुपर्वाह एव पूर्वयोपसदा प्रचरि- ` त्यं स्वपराहेऽपरया तावन्तमेव तददिः पते लोकं परिशिनष्टि २३॥ इति। यस्मातयूवोहापराहवी कारबिरशेषावहोरात्राभ्यां शवां निःसारणे ` हेत्‌ मत्स्मिननेव काटदरयेऽनुष्ठातव्यम्‌ एवं सति यावानहोरा्रयोः संधिकाल- िन्तमेव द्विषते द्रेषिणे लोकं स्थानविरेषं परिशिनष्टि। इतरस्मातकारानिः- रितत्वेन संध्याकाल एवासुराणां परिशिष्यते अतरैकैकसिमन्दिने द्विषिरनु- 7 उपसदा ्योतिषटोमे त्रिषु दिनेष्वनुषेयाः अग्निचयने षटसु दिनेषु †नसत्रयोद्रोदशदिनेषु तथाच तैततिरीयैरान्नातम्‌- "तिस्र एव साहस्योप- दरादश्ञादीनस्य यज्ञस्य सवीयोय त्वा इति तथा षडुपसदोऽरेिलस्य न्ति इति शरुलन्तरं द्रष्टव्यम्‌ आश्वायनस्स्वेवमाह--"एकाहानां तिकः वाऽदीनानां द्वादश चतुरिति; संवत्सर इति सत्राणामू्‌" इति गवामय- ष्ये संवत्सर इत्यथः अथ मीमांसा पञ्चमाध्यायस्य दतीयपादे चिन्तितम्‌-- (“आत्तिरुपसत्स्वेषा संपस्येकेकशो ऽथवा जरिरध्यायं पटेत्यादाषिव स्यात्सपुदायगा प्रथमा मध्यमाऽन्त्येति प्राकृतक्रमसिद्धये एकैकस्या द्विरभ्यासे षटसंख्याऽपि प्रसिध्यति अग्नो भरूयते-षडुपसद इति। तत्र चोदकप्राप्तानां तिष्टणागुपसदां एवन्याये- “या षट्संख्या संपादनीया सा चाऽऽदतिदेण्डककितवत्समुदायस्य गि। यथा दण्डेन भूमदेशं संमिमानः पुरुष आमूलाग्रं तं दण्डं पुनः पुनः पात- नतु दष्दस्य प्रत्यवयवं पृथगाहत्ति करोति यथा वा त्रिवारं दराध्यायं नप- सतर कत्ल एवाध्याय आवल्यते त्वध्यायेकदेशः एकेकोऽनुवाकः एृथ- तिः पठ्यते तथा तिशणामुपसदां समुदाय आवर्तनीय इति वेन्मवम्‌

१०३ शरीमत्सायणाधायबिरवितभाष्यसमेतम्‌- [ 9 बलु

भराटृतक्रमबाधमरसङ्गात्‌ प्रकृतो हि दीक्षानन्तरभाषिनि दिने होतव्या पसत्‌ तत उर्वेदिने द्वितीया ततोऽप्यष्वदिने तृतीया ता एताः ष्ठाय पुनरूपरितनदिनेऽनुष्ीयमानायां भथमात्वमयैति चतुर्थीत्वमाः तस्मात्माढरतक्रमसिद्धये प्रथमां दिनद्येऽभ्यस्य ततो द्वितीयां दिर ल्येषं खस्थानविवृद्धा तासामावृत्तिः काया चाध्यायदषटान्तो अनुवाकसमुदायस्येवाध्यायत्वादध्यायस्येष चाऽऽदृत्तिविधानाद्‌ ` समदायस्योपसक््वमस्ति तस्मात्मयेकमुपसदाव्तनीया

इति श्रीमत्सायणाचायेविरयिते माधवीये वेदार्थप्रकाश रेतरेय ब्राह्मणमाष्ये चतुथाध्याये षष्ठः खण्डः (२३)

अथोपसदः प्रशसति- जितयो वै नामेता यदुपसदोऽपपलां बा एताभिदेवा विजितं व्यजयन्त, इति। उपसदो याः सन्त्येता जितयो वै नाम जयहेतुत्वाजितय इत्ये प्रतिपद्यन्ते जयहेतुत्वमेवासपत्नामिलयादिना स्पष्ठी क्रियते देवा ` रुपसद्धिरसपतनां वेरिरहितामेव विनजिति विशिष्टं जयं व्यजयन्त भ्राप्रवन्ता वेदनं प्र्॑सति- असपत्नां विजितिं विजयते एवं वेद्‌, शति सामान्याकारेण वेदनं भरशस्य पुनः पर्वोक्ताथवादानुक्रपेण विर अ्रश्चसति- यां देवा एष लोकेषु यामृतुषु यां मापेषु याम- धमापेषु यामहोरात्रयोविंजितिं व्यजयन्त तां विजितिं विजयते एवं वेद्‌ + इति। अथय तानूनपएत्रस्य नाम निवेकमाख्यायिकामाह- ते देवा अविभयुरस्मा 7 विप्रमाणमन्विद्म (५ आ) विष्यन्तीति ते व्युक्रम्यामन््रयन्ताभिर्वसुभिस्क्क्र

द्र ददरैवंस्ण जआदियंरबृहस्पतिर्विशदषैः, १?

पमः शण्डः ] देतरेयत्राह्मणम्‌ १०३

असुरैः षह युद्धापु्ता देवाः स्वसेनाया मध्ये परखरमेकेकस्य सेनानी. ल्णं उयप्रथमभ्युपगच्छन्तः परस्परषिरोधिनो भूत्वाऽ ति पराप्ताः केनामिमायेणेति तदुच्यते अस्माकं ॑विपेमाणमनु परस्परे. हिलमनूवीकष्यामुरा इदमस्मदीयं राज्यमाभविष्यनति सर्वतः पाप्स्यन्तीति। वयुत्करम्य परस्परविभागेन तस्परादैश्षादपरल स्वसबन्धिभिर्मतरिभि। एपत्रयन्त पयांलोचनं कृतवन्तः ततस्ततराभि्देषो वसुभिरषमव्रिभिः हितः पृथरुदक्रामत्‌ एवमिनद्रो रुदः सह वरुण आदित्यैः सह बृहस्पति. देवः सह पृथगुदक्रामत्‌ अत्र चतुपिषेव विभाग उक्तः शाखान्तरे तु धा। तथा चाऽऽन्नायते-- देवासुराः संयत्ता आसंस्ते देवा मिथो पिपरिया ०१५. म, न, संस्तेऽन्योन्यस्मे ज्येष्ठयायाऽऽतिष्टमाना; पथधा व्यक्रामन्‌ अपिर्वसुभि; परो खैरिन््रो मरुद्धिषेरुण आदित्येदृहस्पतिषिर्देवैः" इति

एवं परस्परं विभज्यावरिथतानां देवसमूहानां प्रयोचनपूषैकं त्व यति-

ते तथा व्युक्तम्यामन््रयन्त तेऽ्ुवन्हन्त या एव

इमाः प्रियतमास्तन्धस्ता अस्य वरणस्य रन्न

ग्रहे संनिद्धामहे ताभि नः संगच्छते

यो एतदतिक्रामाच जाट्खोभयिषादिति तथै

ति ते वरुणस्य राज्ञो ग्रहे तनूः संन्यद्धतः इति खकायंहानिनिमित्तवुःखपरिहारोपायदशैननिमित्त्ष्योतनार्थो हन्तश्न्द्‌ः। माकमलन्तं परिया याः पूत्रकलत्रादिरूपास्तन्वः सन्ति ताः सबं अस्य णस्य राजो रहे संनिदधामहे बन्दीरूपेण स्थापयामः तथा सति नोऽ- फ़ पध्ये यः कोऽप्येतदतिक्रामादुस्ययेत्‌ उङ्घ्य चाऽऽलुलोभयि- सखपुत्रकलत्रादीनेव रोभयितुपिच्छेत्‌ ुप्मनुष्यमुखेनाऽऽनेतुमिच्छेनोऽ- कं मध्ये तादृशः पुरुषस्ताभिरेव संगच्छते पुत्रकलत्रादिभिने संग- ताम्‌ इत्येतं समयं सर्वेऽप्यङ्गीत्य वरुणण्हे खपुत्रादिशयीराणि स्थापि. नत; परस्पराबिरोषे सति वयमेवासुराणामिदं लोकत्रयं साधयाम विचार्यं समयं कृतवन्तः सोऽयं श्षाखान्तरे स्ष्टमान्नायते-^ते5- न्तासुरेभ्यो वा शृदं भ्रातृष्येभ्यो रध्यामो यन्मिथो विग्ियाःस्मो या अक

ख. ज, प. स्तेभ्योऽन्य

१०४ भ्रीमत्सायणाचायविरवितमाष्यसमेतम्‌-- [ चतुथ

इमाः प्रियास्तनुवस्ताः समवद्यामहै ताभ्यः निकरैच्छाय्यो नः ; म्योन्यस्मै दुश्यात्‌" इति इदानीं निवचनं दशयति- ते यदरुणस्य रान्न ग्रहे तनूः न्यदधत तत्तानूनपत्रमभवत्त- तानूनप्त्रस्य तानरूनप्रत्वम्‌, इति ` यस्मादररुणण्हे पत्रादितनूरवस्थाप्य परर्परसख्यायाऽऽञ्यस्पकनं कृतवन्त इति शेषः तस्मादिदमाञ्यस्पशेनास्यं तानरनपत कमोभवत्‌। कमीऽऽपस्तम्बेन विस्पष्टममिहितम्‌--“आतिथ्याया ध्रोवात्सुचि च' तानूनपू्ं समवद्यति चतुरवत्तं पश्चावत्तं वा पतये त्वा गहणामीयेतेः ; मनाधृष्टमसीति यजमानसष्रदश्षा ऋषिजस्तानूनषप्त्र समवगृशन्त्यनु मे दी यजमान इति तनूनां पृत्रादिश्षरीराणां नप्र तपतमतिशपितं 1 कृत्य क्रियमाणत्वादस्य कमेणस्तानूनप््ं नाम संपन्नम्‌ प्रसङ्गा्धोकव्यवहारे कंचिद्धरम दशेयति- ४४ नूः (9 „भ प्रव्य ¢ तस्मादहं सतानूनाप्रण द्रग्धन्यामातः, इति। यस्मादेवाः परस्परद्राहपरिहाराय शपथं कृतवन्तस्तस्माद्रह्यवादि माहुः सतानूनस्त्रिणे सह शपथकारिणे द्राग्धव्यम्र्‌ इतिङब्दस्त माप्यथः देवसंबन्धिश्षपथविशेषवाचिना तानूनप्वशब्देन शपथमा ह्यते बहुभिः सह क्रियमाणं तानूनप्त्र यस्यासि सोऽयं सतानूनण भरासङ्गिकं परिसमाप्य प्रकृतमनुसरति-

तस्माहिद्मसुरा नान्वाभवन्ति २५ इति। . तस्मादु तस्मादेव कारणादेवानां परस्परसख्यरूपादयुरा इदं नान्वाभवन्ति नेव समन्तासमाुबन्ति। यद्यप्येतत्तानृनप्त्री(प्ि)कर्मोपस्‌ मनुष्यं तथाऽप्युपसत्युक्त बिजयप्रसङ्गेन अुद्धिस्थत्वादत्राभिदितम्‌ इति श्रीमत्सायणाचायेबिरचिते माधवीये वेदा्थभकाश्च एेतरेय ब्राह्मणभाष्ये चतु्थाध्याये सप्तमः खण्ड; (२४)

- `", १ज. श्षामीति।

. अषमः खण्डः | एतरयत्राह्मणम्‌ १०९ अथाऽऽतिथ्य(ध्या)कपण्यास्तीर्णस्यैव बिष उप पत्सछनुदि षिधत्ते- शिरो वा. एतदन्नस्य यदातिथ्यं रीवा उपपरदः समानर्विपी भवतः समानं हि शिरोग्रीवम्‌, इति अथाऽऽतिथ्य(ध्या)कमेणो यज्ञिरोरूपत्वादुपसदां ्रीवारूपत्वात्तयोरव- योरमे ोकेविच्छेदादशनादतराप्यविच्छेदायाऽऽति्योपसतकमणी समान. हषी पकवदिषा युक्ते कव्ये आतिथ्याकर्मण्यास्तीर्भ बहिन प्रहृतम्‌ तत्वेन तत्र कम॑समापन।त्‌ तचवाऽऽपसतमबेनोक्तम्‌--९ढान्ता संति रयन्ति धौवमाञ्यम्‌" इति। शाखान्तरे बिषोऽनत्तिरान्नाता- यदा- ध्यायं बिस्तदुपसदां तदरीषोमीयस्यः इति। अथोपसत्पु द्रव्यदेवताबिधानार्थं प्रस्तोति-

इषुं वा एतां देवाः समस्ट्वत यदुपसदस्तस्या अग्निरनीकमापीरसोमः शस्यो विष्णस्ते- जनं वरुणः पर्णानि तामाग्यधन्वानो व्यसजंस्तया परो भिन्द्न्त आयन्‌, इति

यदुपसदा या उपसदेवता अन्न्यादिकाः सन्ति, एतापरन्पादिरूपामिषं वै गमेव देवाः समस्छुषेत संसछृतवन्तः, अग्न्यादीन्वाणावयवरूपेण संयोजि- न्त इत्यथः योऽयमप्निः सोऽयं तस्या इपोरनीकं मुखमासीत्‌ पर्रयुक्ता- णप्लदृष्ववती भागो पुसं तस्योपरि वतमानो लोहविरेषः शल्यं तस्य हस्य तीकष्णमग्रं तेजनम्‌ पर्णानि वाणम स्थापितानि पक्षिणां पत्राणि यादिरूपणाभनिसोमव्िष्ण॒वरुण। योजिताः वरुणोऽत्र प्रदोसार्थमेबोपादी. | नतु देवतात्वेन तदीययोयाञ्यानुपाक्ययोरनमभिधास्यमानत्वात्‌ अत शाखान्तरे वरुणं परिल्यज्याग्यादय आश्नायन्ते- (त इषुं समस्कुव॑ताभि- सोमं शरयं बिष्णु तेजनम्‌! इति तामेतामिषं देवा आज्यधन्वानः बिशषवन्तः तया विदष्येषा तेषामसुराणां परो भिन्दन्तो बिदार- भआयन्नागच्छन्‌ |

पदानी द्रग्यदेवता पिधत्ते-

)क.ख.ज. भैणोम्सः न्भ, %णोः त' | लि क. ।२क.ज. क्त. ज, षोरनुः १४

१०द्‌ भ्रीमत्सायणाचायषिरचितभाष्यसमेतम्‌- ( चतुथ

तस्मादेता अआञ्यहविषो भवन्ति, इति यस्मादगन्यादयो बाणरूपा आज्यं धनुःस्वरूपं तस्मादाञ्यहविष्व अगन्यादिदेवता उपसत्सु भवेयुः उपसदङ्कयतं व्रतोपायनं विधत्ते- चतुरोऽग्र स्तनान््रतमुपेसयुपसतसु चतुः- संपिरींषृरनीकं शल्यस्तेजनं पणानि, इति उपसत्स्वनुष्ठीयमानासु, अग्रे प्रथमदिने सायंकारे चतुरः स्तनान्बत व्रतक्ब्देनात्र पयःपानमुच्यते गोश्वतुषु स्तनेषु यावत्पयस्तावतपर्वोक्तस्य चतुः संधित्वादनीकाचयवयवचतुष्टयोपेतत्वात्स्तनानां चतुःसंख्या युक्ता अनेनैव प्रकारेण दितीयोपसदिने मातःसा्य॑काटयोस्तृतीयदिनस्य काले चैकेकन्यूनाः स्तनसंख्या विधत्ते बीन्स्तनाचरतमुपैसयुपसस्ु तरिषधिदीषुर नीकं शलयस्तेजनं स्तनो व्रतसुपेष्यु- पत्सु दषवहापुः शल्यश्च वृ तेजनं चैकं स्तनं व्रतमुप॑व्युपसत्सखेका दवेषारे याख्यायत एकया वीर्यं क्रियते, इति। एतासां स्तनसंख्यानापुक्ताः काट विशेषा आपस्तम्बेनोदाहताः- सायं वृहयान्रीनमातद्रो सायमेकमुत्तमः' इति यथोक्तं संख्याविशेषं प्रशंसति- परोवरीयांसो वा इमे रोका अव्‌ गहीयासिः प्रस्तादवाचीरपमः उपे- त्येषामिव लोकानामभिजिप्ये, इति। इमे पृथिव्यन्तरिक्षयुसप्रोकाः परोवरीयांसः परस्तादुध्वेभागे नि ल्यन्तं षिस्तताः अवागधोभार्गेऽद्यीयांसो ऽतिक्षयेनाणुष्संकुचिताः 1 युलोकस्तस्मादप्यणरन्तरिक्षलोकस्तस्मादप्यणुभरोकः; पसदोऽपि परस्तादृध्वंलोकस्थानीयात्मथमदिनादारभ्य तत्तदिनान

ख, ^न्तरादिषु

अष्टमः खण्डः ] एेतरेयत्राह्मणपू १०७ नपंर्याहासेनावोचीस्पैलनुतिषतीति यदस्ति तदेषामेव लोकानापमिन. भवति अथ पर्वाह्मपराहयोग्येवस्थिताः सामिषेनीविधत्ते- उपसथाय मीहृढेष इमां मे अग्न समिधमिः मामुपसदं वनेरिति तिक्षस्तिस्षः सामिधेन्यो रुपपमृद्ा एतद यज्ञस्य समृदरं यदूष- समृद्धं यतम क्रियमाणमृगभिवद्ति, इति। उपसदयायेत्याच्ा आन्नातेस्तिस्त ऋचः पूर्वाह्ने सामिषेन्य इमां मे अग्र

यादिका आशन्नातासिस्र करचोऽपराहं सामिषेन्यः मत्रान्तरशङ्ाग्युदासेन दार्थः दत्लाथपाठः उपसथायोपसदं वनेरित्युपक्षन्दयोगेन सूप-

एदिः।

याञ्यानूवाक्या विधत्ते- जघिवतीयाज्यानुवाक्याः दुरयाद्‌, इति

हन्तिधात्वथेयुक्ता जघ्रिवतीः

तथाविधा ऋच उदाहरति-

अगनर्राणि ज्घनथ उग्र इव शहा सं सोमापि सत्पतिगंयस्फानो अमीवहेदं षिष्णु- विचक्रमे अ्रीणि पदाः विचक्रम इत्येताः, इति अगिव्ाणीति पुरोनुवाक्या उग्र इवेति याज्या त्वं सोमेति परोनु- र्या गयस्फान इति याज्या इदं विष्णुरिति पुरोनुवाक्या त्रीणि ति याञ्या। एताशागन्यादिदेवानां क्रमेण द्रष्टम्याः याः पहि पुरोनुवाक्या उक्तासतासामपराहे याज्यात्वं तथा तत्रलानां म्यानामपराहे पुरोनुषा्यात्वं विधत्ते-

विषयस्ताभिरपराहं यजति, शति! उपप्तया०--७-१९-१। इमां मे अ०--२-१-१। अभिवृत्रा ०-१-१६-

' उग्र ३०-- ६-११-६९ तवं सोमा०--!-९१-९ | गयक्कानो °-- ‰१-१२। दं विष्णु ०- १-२२-१७ वरीणि पदा०- १-२२-१८

१०८ श्रीमत्सायणाचायंबिरचितभाष्यसमेतम्‌- [ चतुय

यथाक्तयाञ्यानुवाक्यायुक्ता उपसदः प्ररंषति- रन्तो वा एताभिदवाः परो [अन्दन्त जयन्यदुपसद्‌ः, इति। या उक्तमनच्रोपेता उपसदः सन्ति, एताभिर्देवा असुराणां ति विद्छरयन्तोऽसुरांथ दिसन्त आगताः उदाहूतासू याज्यानुतराक्यासु सवोसु यदेकविधं छन्दो दयते ; षणं तदन्वयव्यातिरेकाभ्यां विक्षदयति- सच्छन्दसः कतव्या विच्छन्द्सः, इति। समानं छन्दो यासां ताः सच्छन्दसः; विरक्षणं छन्दो या विच्छन्दसः। वेरक्षण्ये बाधमाह- | यदिच्छन्द्सः द्ुयाद्रीवासु तद्रण्डं द्ध्यादीश्वरो गावो जनितः, इति। विलक्षणच्छन्दसामनुष्ठाने प्रीवास्यानीयासूपसत्सु गण्टमाराख्य नीयं दोषं दध्यादुत्पादयेत्‌ तथा सति हता यजमानस्य ग्छानिवि ` नितोरुत्पादयितुमीश्वरः समर्था भवेत्‌ अस्वपक्षे बाधगुक्त्वा स्वपक्षपुपसंहरति- तस्मास्च्छन्द्स एव कतव्या विच्छन्दः, इति उपसदामाज्यदविष्कत प्रशसति- तदु स्माऽऽहोपाविजानश्चुतेय उपसदां किर वे तद्राह्यणे यस्माद्प्यछ्ीरस्य श्रोतः यस्य मुखं व्येव ज्ञायतं तुप्रामेवं रभताव- याज्यहविषों द्यपसदो ग्रीवाश मुखमध्या- हितं तस्माद स्म तदाह २५ इति। तदु तस्मिननेवोक्ताये कथिषवृत्तान्त उच्यत इति शेष; उपा कथिदषिः तु जानश्रुतेयः, जनश्रुताया; ख्िया अपत्यं सपुपरा किङ वै, उपसश्नामकानां कमेणामेव विधायके ब्राह्मणे तदराक्यमा

अष्टमः लण्डः ] एतरेयत्राह्मणम्‌ | १०९

माहेति तदुच्यते। यस्मात्कारणाद छीरस्यापि कुरूपस्य श्रोत्रियस्य वेदशा- विदो युखं तप्तमिव दैन्यहीनतया तृशचिुक्तमेव रेभतीष बेदृशा्लपाठोपेत- च्छंतनिव व्येव ज्ञायते विरेषेणावरयं परदीयते इतयेतरपेचनं तस्य वच- स्याभिप्राय उच्यते ग्रीवास्थानीया उपसद आञ्यहविष्का अत एव श्लोभ- नाः। लोक्रेऽपि शोभमानासु ग्रीवासु, अध्याहितपाभ्रितं पसं शरोत्रियसंब. धतृप्ट्यायुपेतं दृश्यते तस्मात्कारणाच्छोभनग्रीवाहितपुखसाम्यमाञ्वहवि- त्वपिल्यभिप्रेय कऋषिस्तद्राक्यमाह

अथ प्ीपांसा चतुथाध्यायस्य द्वितीयपादे चिन्तितम्‌-

(“यदातिथ्यावरिरेतदुपसत्खतिदे शनम्‌ साधारण्यविधित्रऽऽच्रस्तदीयस्योपसंहतेः वहिःश्ुटयेकताभानान्नातिदेशस्य लक्षणा

आतिथ्ययोपसद्धिश्च बाहिरेतत्मयुञ्यते'”

ऽयातिष्टोमे धूयते--यदातिथ्यायां वािस्तदुपसदां तदग्रीपोपीयस्य चेति। पितं सोप शकटेऽस्याप्य प्राचीनवंशं प्रल्यानयनेऽभिपृखो यामिष्टि निवपति यमातिथ्या तत उर्ध्व त्रिषु दिनेष्वनुष्ठीयमाना उपसदः ओपवसथ्ये दिनेऽ- षयः सोऽग्रीषोमीयः। तत्राऽऽतिथ्येष्ठौ विहितं यद्भहस्तवदि तस्या इष्टेराच्छि- पोपसत्सु विधीयेत तदानीमातिथ्याविधानमनयकै स्यात्‌। यदि तत्रोपयुक्तमिः त्र ब्रिधीयते विनियुक्तविनियोगरूपो विरोधः स्यात्‌ तस्मादातिथ्यावर्हिषौ पमां आश्ववालत्वादयस्ते धर्मा उपसत्सूपसंहियन्त इत्यतिदेशपरं बाश्यमिति व्रूमः बहिःशब्दस्य धर्मातिदेशषपरत्वे रक्षणा प्रसज्येत श्रुया तु बा्दिष 7तिथ्योपसद्रीषोमीयेष्वेकत्वं परतिभादयतः साधारण्यमत्र विधेयम्‌ आति- यायं यद्वरिरुपदीयते तन्न केवटमातिथ्यार्थं कितूपसदर्थमप्रीपोपीयाथं चोपा- यमिति विधिवराक्यस्याथेः। तस्मादातिथ्योपसद्रीपोपीयाद्चयो ऽप्यस्य बर्हिषः पाजकाः द्राद्चाध्यायस्य प्रथमपादे चिन्तितम्‌--

“आतिथ्यादिगते बर्ष्युक्षणादि पृथड्न वा

आद्यो ऽतन्रपरसङ्गत्वान्न प्रसङ्गानिवारणात्‌ ' यदातिथ्यायां बहिस्तदुपसदां तदग्रीपोमीयस्येति शरुतं तत्र वरह्नयाणां रणमिति चतुरे निरूपितम्‌ तस्मिन्साधारणे बहिपि परोक्षणादिसंस्काराः ¢ ृथगतषेयाः। कुतः तचचमसङ्गयोर त्रासं मबात्‌। तावतश्रमस्त, दशै तयागत्रयबदेककारीनत्वामात्रात्‌ नापि मसङ्गः, एकस्य तन्रमध्येऽन्ययार

११० भ्रीमत्सायणाचायेबिरचितभाष्यसमेतम्‌-- [ चतुर्था

पठितत्वादिति प्रापे व्रूमः बदिष एकत्वात्सङृतपोक्षणादिभिः संस्का भ्रक्षणाद्यपेक्षा नासिति तेच प्रोक्षणादयः प्राथम्यादातिथ्यायां काया उपसत्खग्री षोमीये प्रसङ्गसिद्धिने वारयितुं शक्यते इति भ्रीमत्सायणाचायेविरचिते माधवीये वेदाथपरकाश्च रेतरेय- बराह्मणभाष्ये चतुथोध्यायेऽ्टमः खण्डः (२५)

मीक

अथोपसत्तु प्रयाजाननुयाजांश्च निषेपति- देववम वा एत्यस्याजाशानुपाजाश्वाप्रयाजम- ननुयाजं भवतीष्वे संशिव्या अप्रतिशरायः इति

ये प्रयाजा ये चानुयाजाः सन्ति तदुभयं देवानां वम वै कवचस्थान अत एव शाखान्तरे समामनन्ति-'यत्मयाजा अनूयाजा इज्यन्ते वर्भ 3 ज्ञाय क्रियते बमे यजमानाय भात्व्याभिभये' इति एवं सत्युपर कमे पयाजानुयाजरदितं कतैव्यं कवचस्यानुपयुक्तत्वात्‌ परकीयप्रहार हि कवचं संपाद्यते नात्र परप्रहारः संभवति पूर्वोक्ताया इषोस्ती सहृत्मयोगादेव मारितेषु शयुषु प्रहतेणामभावात्‌ एवं सति यदि संपाते तदानीं खकीयाया इषोरती्ष्णत्वं शङ्क्येत स्वस्य शघ्रुभि दिता परति्दिसा शक्ये(द्क्ये)त तच्चायुक्तम्‌ तस्पादिष्वे संत्य यस्य॒ बाणस्य सम्पक्तीश्णत्वाथेमप्रतिशराय स्वेषु शघ्रकतकमति? शङ्कापरिहारार्थं प्रयाजानुयाजवनेनं युक्तम्‌ तथा चाऽऽश्वलायन 3 “स्विष्करदादि टुप्यते प्रयाजा आञ्यभागो च' इति चिष्कृदादिष्वन द्नुयाजरोपो युक्त एव

अत्राग्रीपामविष्णुरूपाणां देवानां बहुत्वेनाऽऽश्रावणाथंमुक्तरस्मा' हइवनीयस्य दक्षिणदेश्षं प्रयसषृदतिक्रमणं प्राप्रं तद्रारयितुमाद-

सकृदतिक्रम्याऽऽश्रावयति यन्न- स्थाभिक्रान्या अनपृक्रमायः इति।

वेधाहवनीययोम॑ध्ये सकृदेवातिक्रम्य दक्षिणदिश्यवस्थितो बहुषु भलेकमाभ्रावणं कुयात्‌ एवं सत्युपसव्ज्ञस्य सवेत आक्रमणं भवति भवति अन्यथा पनः पुनरुत्तरस्यां दिशि गमने छन्धावसरः सन्यश्ो क्रामेत्‌ तस्मात्सकृदेवातिक्रमणं युक्तम्‌ तदाहाऽऽपस्तम्बः-- धौ

१. म्‌) यदा,

नवमः खण्डः | पेतरेयत्राह्मणम्‌ १११ हति चतुर उपति तवति शब्द नुदूपभृतावादाय दक्षिणा सहृद्‌- क्रान्त उपांशुयाजवत्मचरति' इति

अथ समच्रकं सोमाप्यायनं विधातुं परस्तीति-

तदाहुः करूरमिव वा एतत्सोमस्य राज्नोऽ- नते चरन्ति यदस्य तेनान्ते चरन्ति तेन हि वज्रेणेन्द्र छ्रमहन्‌ , इति! ततत्र ब्रह्मवादिन एवमाहुः सोमस्य ॒राङ्गोऽन्ते समीपे धृतेन द्रव्येण सन कमे चरन्त्युतिष्न्तीति यदास्ति तदेतत्सोमस्य राः समीपे मिव बै, उग्रमेव कमे चरन्ति हि यस्मात्कारणाद्धृतरपेण बजञणेन्ो त्र हतवान्‌ , तस्मादुधृतकमं क्रूरम्‌ तच्छाखान्तरे विरयष्मान्नातमू--ृत देवा यजं कृतवा सोमम्नन्नन्िकमिव खलु वा अस्वेतचरन्ति यतात- प्नेण चरन्ति इति तशय कूरकमेणः परिहाराय विधत्ते तवदंयुरश्टे देव सोमाऽऽप्यायतामिन्रायै- कृधनविद्‌ भा तुभ्यमिन्धरः प्यायतामा तमि राय _ प्यायस्वाऽऽ्प्याययास्मान्ससीन्‌ सन्या मेधया स्वस्ति ते देव सोम सुयाप्- द्चमशीयेति राजानमाप्याययन्ति यदेवास्य त८रामवान्तं चरान्त तदवारस्वतन्‌ा> प्याययन्यथां एनं वधयन्त्येव, इति, यदस्मात्कारणात्सोमस्य राज्ञः समीपे ध्रतसाधनकं तानूनप्नं कम क्रं तस्मात्कारणातकरो यैपरिहारायांुरशुरिति मग्रेण सोमं राजानमाप्याययेयुः लेन परोक्षणमाप्यायनम्‌ एवं सति यत्कूरमाचरितं तत्सर्मेतेन मोकषणेनाऽऽ- पाययन्ति शमयन्ति अपि चैनं सोमं वरधयन्टेव मन्रस्यायमर्थः हे सोम इनदरं तदीयो ऽदुस्सदवयव आप्यायतां वर्धताम्‌ कीदशायेन्राय कथनविदे सोमरूपं यदेकं धनं तदत्ति विन्दते बेल्येकधनवित्‌। तस्मा एक- तुभ्यं तदथेभिन््रो वर्धतामिन््रर्थं त्व वर्धस्व सखीनस्मान्सन्या मेधया यत्चप्रतिपादकग्रन्थधारणाश्रक्टया चाऽऽप्यायय वेय है सोम

नै +

११२ ` श्रीमत्सायणाचायैविरचितमाष्यसमेतम्‌-- [ पञ्चम

हैव ते स्वस्ति ्षेमोऽस्तु यस्यां क्रियायां सोमः सृयतेऽभिषूयते सा उदुत्तमा समापिविषयग्य॑स्यां सत्यायां सेयपुदक्तां सुलयागुद्चमशीय विघ्रमन्तरेण समाप्रिपयन्तमनुतिष्ठेयमिति श्रौत इतिशब्दो मच्रसमाप्टय

समन्नकं निहव विधत्ते-- दावाष्धिव्योवां एष गभो यत्सौमो राजा तच- दष्टा राय एष्ट वामानि प्रे भगाय। ऋतपरत- वादिभ्यो नमी दिनम: एथित्या इति प्रस्तरे निह(हू)ते दावाष्थिवीभ्यामेव तं नमस्छव- न््यथो एने वर्धयन्त्येव वधंयन्द्येव ॥२६॥ इति इयेतरेयत्राह्मणे प्रथमपच्चिकरायां चतुथेऽध्यायः ॥४ यः सोमो राजा, एष द्यावापृथिग्योरेव गभेः। यद्रस्पादेषं तत्तस्पाहर प्रस्तर एतन्नामके दभपष्ठो निह(हृ)वते संप्रणयन्ति नमस्कारोपचारं कयुरि तदेतदूद्यावापृरथिवीभ्यामिलयादिना स्पष्टीक्रियते अपि चैने च्ावा वर्धयन्ेव उत्साहयुक्ते ्बन्टेव निहवपरकार आपस्तम्बेन दितः- निदवते दक्षिणे वेदयन्ते प्रस्तरं निधाय दक्षिणान्पाणीनुत्तानान्कृतवा स> एष्टा रायः" इति अस्मादभ्युद यमिच्छतीप्येष्टा प्रस्तरः सोमो वा देष मध्याहर्तव्यम्‌ हे एष्ट, इषे अन्नार्थं भगाय सोभाग्याथं रायो प्रदेहि यद्रा एषेति प्रथमान्तं तदानी प्रददालिलयध्याहारः फिंच वामान्यन्यानपि कामान्मददातु ऋतवादिभ्यः सत्यवादिभ्यो देबेभ्य ग्यजमानेभ्यो वा ऋतं सल्यं वदामीति शेषः तदेव सत्यवचनं स्पष्ट दिवे दलोकदेवतायै नमोऽस्तु पृथिव्ये भूलोकदेवताये नमोऽस्तविति इति शब्दो मच्रषमाप्त्यथः वर्षयन्त्येबेदयभ्यासोऽध्यायसमाप्त्यथः अत्र मीमांसा-

“उपसत्सु निषिदधेभ्यः शिष्टं सवै समाचरेत्‌ याषदुक्तय॒ताऽऽद्रोऽस्तु चोदकस्यानिवारणात्‌ सीवाधारे पनः श्रुत्या शिष्टस्य परिसंख्यया

. अपुवबीथेत्वतो वाऽन्त्योऽनुबादः प्रतिषेधगीः'" ज्योतिष्टोमे विहितामुपसत्सु पठ्यते-'अप्रयाजास्ता. अननुयाजाः' निषिद्धान्मयाजानुयाजान्वनेयित्वा शिष्टं चोदकपराप्मङ्गनातं सवेम।

पमः खण्डः ] एतरेयप्राह्मणमू ११३

0 मः भरकृतो विष्ठित एव स्रौवाधारः पुनरिह विधीयते त्सवेमङ्गजातं परिसंचष्टे। अन्यथा एुनविधानवेयथ्यात्‌ नतु नरविधानं भतिपसवाथमत एव शुतित्र सौ वापारमभावशङ्मनिराकरणू्व दपाति-^नान्यामाहृति पुरस्ताजुहुयाथदन्यामाहि परस्ताज्ज॒हुयादन्य- सं यात्ल्बेणाऽऽपारमाधारयति' इति। अयमर्थः सौवाधारः सरवर य्सय षरं ता सति यदि कचचिन्मन्द्‌ उपसत्मयोगादौ सौवाधारमहुत्वा तस्य स्थाने विदन्यामाहुति चहुयाच्तदा युखभ्यत्यासेन प्र्वायं भाष्यात्‌ तस्मात्स धार आदौ कतेव्य इति नेतधुक्तम्‌ चोदकमापस्याऽऽारस्याकस्पादभाव- इया अयुक्तत्वात्‌ तस्मात्परिसंर्यायं एव पुनधिधिः आहूत्यन्तरनिन्दा तच्छेषभूतोऽथंवादः यदि परिसंख्या साऽपि त्रिदोषेतयुच्येत तारि हमे. वदपर कमास्तु पयाजादिनिरेधो नित्यानुवादः स्था यदुक्तमत्र भयम्‌

इति श्रीपत्सायणाचायेविरचिते माधवीये वेदार्थभकाश रेतरेय-

ब्राह्मणभाष्ये चतुथाध्याये नवमः खण्डः (२६) इति श्ीमद्रानाधिराजपरयेदिकमारगपवर्तकवीरबुक्षणसाम्राज्यधुर-

` धरसायणाचायकृतावैतरेयब्राह्मणभाष्ये प्रथमपिकायां चतुर्थाऽध्यायः

अथ पञ्चमोऽध्यायः |

| =-= 1.

अभिषवोपसत्तातरनप््ाप्यायननिहवाः कथिता धमसंभारा व्रतोपायनमेव

भथ सोमक्रयाद्या वक्तव्याः तत्र क्रयं वक्तुपाख्यायिकामाह- सोमो वे राजा गन्ध्वेष्वासीतत देवा कूषयधा- न्यव्यायन्कथमयमस्मान्पोमो राजाऽच्छ दिति सा वागवरषीरप्ीकामा गन्धर्वा मयैव धरिया भूतया पणध्वमिति नेति देवा अद्ुष- कथं पयं सहते स्यामेति साऽरपीक्रीणीतेव पहि वाव बो मयाऽर्यो भविता तरव बोऽहं

११४ भ्ीमत्सायणाचा्यविरचितमाष्यसमेतम्‌-- [ 4 प्श्चमा

पुनरागन्ताऽस्मीति तथेति तया महानग्न्या भतया सोमं राजानमक्रीणन्‌ ; इति।

स्वानभराजेलयादिनामधारिणो गन्धवा युलोके सोमस्य रक्षका; शाखान्तरे मव्रव्याख्यानब्राह्मणे श्रूयते--'स्वानभ्राजेत्याह एतेषाममु? सोपमरक्षन्‌" इति। अथवा विश्वावसुपभृतयः सोभस्यापहन्तारो गन्धवौः ततैव शुतम्‌-'तं सोममाहियमाणं गन्धर्वो विश्वावसुः पय॑गुष्णात्स राश्री; परिमुषितोऽसत्‌' इति। तेषु गन्धर्वेषु यः सोम आसीत सोमं मि देवा वसिष्ठादिक्रषयश्च केन प्रकारेण सोमोऽस्मान्प्ाभुयादिति विचारि तदानीं गन्धर्बहदयाभिज्ञा वाग्देवी देवानप्नवीत्‌ गन्धव; सर्वेऽपि म्पटा अहं स्री भूत्वा तिष्ठाम्यतो परया पणध्वं सोममूरयत्वेन मां : णामग्र कुरुतेति ततो देवा अनद्गीडृेय त्वहते त्वां वाचं विना स्याम पश्ररूपवाग्राहिदये सति कमेणामप्रत्तेः केन प्रकारेण वयं वाचमश्ठवन्‌ ततो वाग्देवानव्रवीत्‌ संदेहं मा कुरुतावहयं पया क्रीणीत यदैव मया युष्माकं प्रयोजनं भविष्यति तदेवाहं पुनरपि यु प्स्यामीति ततो देवा अङ्कीकृत्य तया वाचा सोममक्रीणन्‌ कदय नन्या महती चासौ न्नी महानभ्री तया रूपसंपत्तिविवक्षया पच्यते बारयविवक्षया नग्नत्वम्‌ भूतया तदानीमेव कुमारीरूपेण कनया तदेतच्छाखान्तरे स्पषटमान्नातम्‌-"ते देवा अद्वन्स्ीकामा बे ` दिया निष्कीणामेति ते वाचं ॒स्ियमेकहायनीं ठता तया ¦ णन्‌! इति

इदानी सोमक्रयं विधत्त-

तामन॒ङूतिमस्कत्रां वसतरीमाजन्ति सोम- करयणीं तया सोमं राजानं क्रीणन्ति? इति

तामनुषति तां खीरूपां वाचमनुक्रियमाणां निष्पञनां तत्सदशी अस्कस्ां वीर्थस्कद नरहितामप्राप्तयौवनां बत्सतरीमतिशयेन बाला यसाधनमृतां कांचिद्रामाजन्ति संपादयेयुरित्यथः तया तादृश्या राजानं ्ीणन्ति क्रीणीयुः तां गां मृटयरूपेण दा सोयं स्वीकुयुः वा

+ १कः.ग.घध. ड, छ. हणगन्या।

द्वितीयः खण्डः | एतरेयब्राह्मणम्‌ ११९

पूल्यत्वेन सोमविक्रयणे दत्ता या गोस्तस्याः गुनगू्यान्तरदानेन स्वीक. विधते- तां पुननिष्कीणीयास्पुनहिं सा तानागच्छव्‌, इत यस्मादियं वागान्धर्वभ्यो निष्कम्प पुनस्तान्देवान्धामोततस्मातसोपक्रयण्या; मरादानं युक्तम्‌ वाचो एत्तान्तः शाखान्तरे सपष्मान्नातः- “सा राहिदुपं तवा गन्धवभ्योऽपक्रम्याऽऽतिषटत््रोहितो जन्म ते देवा अदुवश्नयं युष्पद्र- ास्मादुपावतते विहयामहा इति प्रष्मगन्धवां अव्दमगायन्देदाः सा देषा- यक्षपावतैत तस्माहायन्ते स्ियः कामयन्ते" इति प्राणां मन्द्रध्वनि विधत्त- तस्मादुपाश् वाचा चरितव्यं सोमे राजनि क्रीते गन्धवेषु हि तहिं वाग्भवति साश््रा- वैव प्रणीयमाने पुनरागच्छति २७॥ इति। सोमक्रयादृध्वेकाले मूरयरूपा वाग्देवी गन्धेषु तिष्टति पनरप्यप्न परणीय- ने देवानागच्छति यस्मदिवं तसमात्सोमक्रयादुध्व॑मभ्िप्रणयनासाग्बाचो- णु चरितव्यम्‌ यथा परध्व॑निनं श्रयते तथा पश्रपाठादिकं कपीव्यपिलथः। अत्र मीमांसा द्रादशाध्यायस्य चतुथेपादे चिन्तितम्‌-- “.क्रयणेषु विकद्पः स्यात्साहिलयं वाऽग्रिमो यतः कार्यक्यमानतेलामाद्शोक्तेश्च समुचयः' अजया ऋणाति हिरण्येन क्रीणाति वाससा क्रीणातील्ादीनि बनि मक्रयसाधनानि द्रव्याण्यान्नातानि तेषां करथक्याद्विकरप इति चेन्मैवम्‌ िवयषिकेतुरानतेः सौलभ्याहक्षभिः कऋीणातीति संस्योक्तेश्च समुबयः इति भ्रीमत्सायणाचायबिरचिते माधवीये बेदाथभकाश देतरेय- बराह्मणभाष्ये पञ्चमाध्यायस्य प्रथमः खण्डः १॥ (२७)

सोमक्रयमभिधायाध्िप्रणयनीया ऋचो विधातुमादो मेषमन्रे विधत्ते

अग्रये प्रणीयमानायनुत्रूहीयाहाघ्व्ः, इति भाचीनवंशगत आहवनीयेऽवस्थितस्यागेः सौमिक्यामुत्तरेधां नयनं यदसित

तदरापरिणयनं तत्र॑ परणीयमानायातब्रूहीति ्रषमनरं होताः दिस्य प्‌ .

११६ श्रीमत्सायणाचायषिरबितमाष्यसमेतम्‌-- [ पञ्चम

तत्र होत्राऽनुबक्तव्याखष्टाश्च प्रथमागृचं विधतते- प्र देवं देव्या धिया भरता जातवेदृ्षम्‌। हव्या नो वक्षदाठुषगिति गायत्रीं ब्राह्मणस्यानुत्रूयाद्‌, इति हे ऋत्विजो जातवेदसं देवं देव्या तवरुपप्रकाशिकया तद्धावनायुक्तय प्रभरत प्रकर्षणोत्तरषेदि प्रति हरत नयत अयं जातवेदा आनुष धामनुषक्तः सम्नो हव्या, अस्मदीयानि हवींषि वक्षष्ेवान्पति वहतु ¦ गायत्रीछन्दस्का तां ब्राह्मणस्य यजमानस्य होताऽनुद्रूयात्‌ तदेतत्पश्च॑सति- गरायुत्रौ वै ब्राह्मणस्तेनो वै व्रह्मवचसं गायत्री तेजपेवेनं तद्रह्मवचंसेन समर्धयति इति। ब्राह्मणस्य प्रजापतिपुखजन्यत्वसाभ्येन गायत्रीसबन्धः तेजो वा दिकं पूषेवाख्येयम्‌ पषज्रियस्य यजमानस्य योगेऽन्यामृचं विधत्ते- दमं महे विद्ध्याय श्चुषमिति वरष्टभं राजन्यस्याुत्रूयावरः इति। तदेतत्पर॑सति- ष्टो वै राजन्य ओजो वा इद्धं वी कष्ट बोजसेवेनं तदिद्दधियेण वीयण समधयति इति ्रषटुव्राजन्ययोः परजापतिबाहुजन्यत्वेन संबन्धः एतदपि गायत्रीः योरिव सक्षमकाण्डे तेत्तिरीयैराज्नातम्‌--उरसो बाहुभ्यां पश्वदश्च नि तदिन्द्रो देवताऽवशजत ब्रिष्टुष्डन्दो बृहत्साम राजन्यो मनुष्याणाम्‌! ओजो बा इत्यादिकं पूवेवद्रथाख्येयम्‌ तस्या ऋचो द्वितीयपादं पठति- शश्वत इव्याय प्रजभुरिति, शति उक्तस्य पादटद्रयस्यायमथेः। शुषं सुखरेतुमिममभ्नि महे बिदध्याय म। नाय लाभाय तच्सिद्धयं शश्वक्ृत्वो बहुत्व शेड्याय प्रजाभिः

देवं ३े०--!०-१७६-२ इमं महे०-९-१४-\।

|

तीयः सण्डः ] देररेयबराह्मणय्‌ ११७ लयाय राजन्यस्य यागसिद्ध्ं भजधुः पकर्षण हृतवन्त उत्तेयां नीत- | इति श्रौत इतिशब्दो द्वितीयपादसमाप्लथः तत्ा्पठनेन ज्ञातीनां मध्ये यजमानस्य श्रष्धं द्षैयति-

स्वानमिवेनं तच्छेष्ठयं गमयति, शपि! तस्या ऋच उत्तरां पठति-

शृणोतु नो दम्येभिरनीकैः शृणो खभ्िदिव्येशजक्न इति, इति। द्येभिः परकीयसेनां दमयितुपर्हरनीकेः स्वकीयैः सैन्यैः सषशायं प्रणीय- #ोऽपररनोऽस्माज्शृणोतु एते यजमानाः सम्यगनुतिषटन्तीलयेवं स्वकीयवुतपरु- दवगच्छतु यद्वा दमो गृह तथोग्येद्यशहरक्षणा्थमवस्थापितैरिलथैः पायममिदिव्यदेवलोकयोग्येमोगेः सहाजस्तो निरन्तरमस्मद्ृहे वतंमानोऽ- दयां सतुति श्रणोतिति भरोत इतिशब्द उत्तराधंसमाप्टयथेः उक्तवेदनं प्रशंसति- आजरसं हासिमिनरजक्षो दीदाय एवं वेद्‌, इति।

गृहेऽजस्लो नैरन्तयंण वत॑मानोऽप्रिदी द(प्यतं। वेश्यस्य यजमानस्यान्यागृचं विधत्त-

अयमिह प्रथमो धायि धत्ृभि-

रिति जगतीं वेश्यस्यनुत्रूयात्र, इति तदेततकंसति-- जागृतो वे वेश्यो जागताः पशवः पशुमिरेषेनं तप्समधंयति, सति स. जगतीसंबन्धः एतदपि शाखान्तरे समा- म-“मध्यतः सप्तदशं निरमिमीत तं विशे देवा देवता अन्वसृज्यन्त जगती

पं साम वैद्यो वै परष्याणाय्‌' इति। जागता इयादिकं एवेवधा- ` ्‌

अयमिह--४-७- ख. "दपठेन क, उक्तायेवे"

११८ भीमत्सायणाचायेविरवितमाष्यसमेतम्‌- [ पश्च चतुथेपादमरूय प्रषंसति- वनेषु चित्रं विभ्वं विशे विश्च इत्यभि रूपा यद्यत्नजभरूष तच्छमृदम्‌ ; इति। अत्र तत्तश्यवाचिनो वीष्सायुक्तस्य विदशब्दस्य श्रूयमाणत्वादे नुरूपत्वम्‌ इत्थं जातिभेदेन प्रथमाया ऋचो व्यवस्थामभिधाय जातित्रयसाध दवितीयागृचं पिधत्ते-- . अयमु ष्यप्र दृवयुरिति शइति। सोमक्रयणकाछे यद्राच उपाश्ुतं विहितं तस्यास्मिन्कारे विसमे जनुषटुभि वाचं विसृजते, इति) अयमु ष्येयेतस्यागृच्युपाुरूपां बराच विसृजेत्‌ तदेवलक्ञसति- वाग्वा अनुष्टन्वाच्येव तदाच विजते, इति। अयु ष्येयस्या अनुषटु्डन्दस्कत्वादनुष्ुभो वाभरपत्वस्य सवशर त्वादनुषटबरपायां बाच्येवोपांशुध्वनिरूपां वाच॑ तन्मच्रपाठेन विसृजते एतन्मच्रगतपरथमपादस्य परवेभागमनद् व्याच्े- अयमु ष्य इति यदाहायम स्याऽऽगमे या

पुरा गन्धरष्ववास्ममियेव तदाकप्वरूते, इति ब्राह्मणगतोऽयंशब्दोऽत् स्री लिङ्गत्वेन परिणेयः तच्छब्द्पयो यस्य ब्दस्य टाबन्तस्य स्येति रूपं भवति एवं सत्ययगुष्य इति मत्र यदं वाग्देवतेत्थं श्रते कथमिति तदुच्यते पुरा गन्धर्वेषु याऽहं स्थिताऽस्मि स्याऽऽगमं सेयमेवाऽऽगपमिदानीपागताऽस्मीति अवतां वतयेवमुच्यमानत्वादत्राधै्चो ऽभियुक्त इत्यथैः तृतीयापृचं विधत्ते-

अयमग्निरुरष्यतीति, इति! अनुब्रुयादित्यनुक्तस्थटेष्वनुवतेते

अयमु ष्य०-- ०-१७६१-१ अयमभ्नि - °- १७६१-४

# बहुषु पृस्तकेषु--भवाङ्समिति पाठः

तीयः खण्डः ] एेतरेयब्राह्मणम्‌ ११९

एततदारथरसिदधं वैशब्देन दशयति अय वा ज्ररश्यात, इति अयं प्रणीयमानोऽभ्रियेजमानयुरुष्यति कमनिष्यादनेन रपषतीलयेतत्पसिद्धम हितीयपादमनूद तात्पर्य दश्चयति- . अमृतादिव जन्मन इयमृततमेवार्सिमस्तदधाति, पि अपरतान्मरणरदितादेवतासरूपाजन्मनो यथा र्ता संपद्यते हि मरणरा- ` दधिका रक्षा शचिदस्ति तददियमप्रिकदेका रकषेलर्थः तत्तेन मत्रपा- परतत्वमेव देषत्वमेवास्मिन्यजमाने संपादयति दितीयार्षमनुबरदति- पहपधिस्सहीयान्देवो जीवातवे कृत इति, इति। ेवोऽधिजीवातेऽस्माकं जीवनोषधाय सहसश्चितमबरलादपि पुरुषात्सदी- तिशषयेन प्रबलीकृतो निष्पादित इत्युत्तराधंस्याथेः मिममथं विस्पष्टयति- देषां येष एतजीवातवे कृतां यद्भ्निः, इति

पोऽपरिरस््येष देव एतेनोत्तराधपाठेन जीवनौषधाय संपादितो भवति वतुथ्यो ऋचः पूवो पठति-

इव्ायास्ता पदे वथ नाभा एथिन्या अधीति, इति। [थिग्या नाभा भूपिस्थानातमागुत्तरषेां नाभिस्थानीय धिष्ण्ये हेऽ्रे ता पीति वक्ष्यमाणपदेन संबन्धः नाभिरेव विशेष्यते-इगयाः पद इव्यशब्दो गोवाची इाख्यां देवतां प्रकृ गोवा अस्ये शरीरमिति वात्‌ इकेऽनन्ते सरस्वतीति वाङ्नामसु श्रुतत्वात्‌ तस्याः पदं ¶ृतनि- नेन प्रशस्तं सा यत्र यत्र न्यक्रामत्ततो धृतमपीड्यत इति शुतेः तत्प- त्रविशेषेणोत्तखेदिनाभिः प्रशस्यते यद्रा सोमक्रयण्या गोपदपांपुरस्वां

मकषिप्यत इति तत्पदरूपत्वम्‌

नमेः पदरूपत्वं विशदयति--

` एतद्रा इलायास्पद्‌ं यदुत्तरवेदानाभिः; इति तीयं पादू व्याच नेतिवेद निषीमहीति निधास्यन्तो दनं भवन्तिति

इकायास्त्वा ०-२९-४

१२० भ्रीपत्सायणाचायंविरचितभाष्यसमेतम्‌- [4

एनर्माग बेदिनाभौ निभास्यन्तः स्थापयितुमुयुक्ता भवन्त्य भिधीमहीत्युपपननम्‌ चतु पादमनृश् व्याच््ै-- | अग्रे हव्याय वोह इति हव्यं हि वक्ष्यन्भवति, इति हेऽग्रे हविर्वोहं त्वां निधीमहीति पूवेत्ान्वयः हव्यं वष््यनवं भवन्नप्निस्तस्माद्रोढव इत्येतदुचितम्‌ पञ्चम्या ऋचः पृवार्धं पठति-- अग्रे विशभिः स्वनीक देवैर - वन्तं प्रथमः सीद्‌ योनिमिति, इति खनीक शोभनसेन्योपेत देशे विश्वेभिः सवैरदेवेः सह त्वं प्रथग सत्रणावन्तमूणोयुक्तपुत्तरमेदिनाभिस्थानं सीद प्रादि तत्पाठनोक्ताथसिदधि दशेयति- विश्वरेवेनं तदेवेः सहाऽऽप्तादुयति, इति त॒तीयचतुथंपादौ क्रमेणानृद्य व्याचे- ुायिनं छतवन्तं सवित्र इति छायमिव देत दने क्रियते येतुदाखाः परिधयो गुग्गद्णा स्तुकाः सुगन्धितेजनानीति यत्नं नय यजमानाः साध्विति यनज्नमेव तदजुधा प्रतिष्ठापयति, इति कुलायो नीडं पक्ष्यादिनिवासस्थानसदशं तद्रानयं यज्ञो धृतवान्‌ वन्तं य्न सवित्रे मेरकायानुष्टात्रे यजमानाय तदुपकारार्थं साधु निष्पादय तत्कुलायित्वं तृतीयपादेऽभिहितम्‌ तत्कुखयमिषेलयादि त्रियते पितुदारः खदिरटक्ष इत्येके देबदाशदक्ष इत्यन्पे ततः पेतुदारवाः परिधयोऽस्यामृत्तरवेां स्थाप्यन्ते गगल प्रसिद्धं रपः उर्णास्तुका अविसंबन्धिरोमविरेषाः सुगन्धितेजनं तृणविशेषः पूखानि घमंकाले पानीयमध्ये स्थाप्यन्ते एत उत्तरवेद्यां स्थापिताः यथा कुलायः काषटतृणादिभिनिष्पा्यते तद्रदत्र यके प्रिधिकाष्ठादि

अग्ने विश्व ०१-१९-१९

|

द्वितीयः खण्डः | एेतरेयब्राह्मणम्‌ १२१ यज्ञं नयेति चतुथपादे यथदुक्तं तेन यहमेव त्जुधा, ऋज्ञप-

रेण प्रतिष्टित करोति

पुष्या ऋचः प्रथमं पादं पटित्वा व्याच्ै-

सीद्‌ होतः रोक विक्रियानियरि देवानां होता तस्यष स्वो खोक यदुत्तखेदीनाभिः, शति,

हे होतहोमनिष्पादकामे चिक्गित्वान्विह्नानवांस्तवं स्व लोक सवकीय

| स्थान उत्तरवेदिनाभिरू१ सीदोपविश्च अपनदेवहोतत्वादुत्तरेदिनाभेस्त- यस्थानत्वाच प्रथमपादाथं उपपन्नः

द्वितीयपादमतर्य तत्रलस्य यङ्गशब्दस्य यजमानपरतं दर्षयति- पाद्या यत्नं सुहतस्य योनाविति यजमानो वै यज्ञो यजमानयेकेतामाशिषमाशास्ते, इति

यं यष्टारं सुकृतस्य योनौ पुण्यकपमेणां स्थाने सादय हेऽ स्थापय

पत इति व्युतस्या य्गशब्द; सवेत यागवाची इह तु यजतीति ब्युतयत्या रमाच््े। अतस्तदथमेवाऽऽश्ीः प्रायथिता भवति। उत्तराथमनू तत्रत्यस्य वयःशब्दस्य भाणवाविलं द्दीयति- देवावीदुवान्हविषा यजास्यगे .बृहय- जमाने वयो धा इति प्राणो वै व्यः प्राणमेव तद्जमानि दधाति» शति वान्वेति कामयत इति देवावी्दिवमिय हेऽ त्वं देवमियत्वाहेवानविषा ति पूजयसि यजमाने वयः भाणं वृहदधि$ं यथा भवति तथा धाः, स्थापय अत्र वयःशब्देन प्राण उपलक्ष्यते बाल्यादिवयोविशेषहेतो- # निमित्तत्वात्‌ 'यावदस्मिञ्शरौरे भाणो वसति तावदायुः" इति श्तेः दत्तराधपाठेन प्राणमेव यजमाने स्थापयतीति तम्या ऋचः प्रथमपादमनृद्य व्याचे- गि होता होतृषदने विदान दयग्निव दरषाना हता तस्येतद्ोतृषद्नं यदुत्तखेदीनाभिः, इति ता होमनिष्पादकोऽप्निलादशस्य खश्य होतुः सदने योग्यस्थान उसर- --- ^ 4 "।-भ्स्तादशस्य खस्य हतुः सदनं याग्यस्थान उत्तर

पाद्‌ होतः०--२-२९-८। नि होता०--\-९-!

१२२्‌ श्रीमस्पायणाचायविरचितभाष्यसमेतम्रू- [ षश्च

वेदिनाभिखूपे विदानः क्रियमाणं कमे विचारयन्‌ असददिति नान्वयः अप्निवां इत्यादिव्याख्यानं विस्पष्टम्‌ दवितीयं पादमनूचास्ददिति पदं व्याच तवेषो दीदिवां असद्स्सुदक्ष इया- म्नो हि तहि भवतिः इति। कीट्श्लोऽभिः त्वेषः खयं दीप्यमानः दीदिवानन्येषामपि सदक्षः सूरं कुशलः तादृशोऽप्रिरासन्नो वेदिता भवति तहि तं यनकारे सोऽभि्॑स्मादत्तरवेदिनामेरासन्नस्वस्मादसद दित्युचितम्‌ ठृतीयपादमनूय वसिष्शब्दार्थं दशेयति- अद्न्धत्रतप्रमतिर्वपिष इयि देवानां वसिष्ठ, अद्ग्पे हिसाररिते व्रते कमणि श्रृष्टा मतियेस्यापनेः सोऽयमद मतिः वसिष्ठो ऽतिश्षयेन निवासहेतुः हविव॑हनेन देवानां खस्स्था सरहैतत्वादरवेसिष्ठसम्‌ चतुर्थं पादमनूद् व्याच सहसेमरः शुचिजिह्वो अग्निश्यिषा वाअर सहसरभरता यदेनमेकं सन्तं बहुधा विहरन्ति, शं अयमग्नबहुषु धिष्ण्येषु विहृतः सम्ननेकस्वरूपभरणात्सहस्रभरः हविःस्वीकारेण शुचिनिहः शद्धा जिष्ठा यस्यासौ शुचिजिषहः स्वः सन्तमप्िमृतिविजो बहुधिष्ण्येषु बहुधा विहरन्तीति यदस्ति, एषेवाः भरता वेदनं भंसति-- प्रह वे साहस्रं पोषमाप्रोति एवं वेद, इति अत्र सहक्संख्योपेतं पोषं गोसुबणां दि पुष्टं वेदिता प्राप्रोति अषटमीमृचं विधत्ते- तवं दरतस्वमु नः परस्पा इत्युत्तमया परिदिधातिः त्वं दुत इत्यनयाऽन्तिमयाऽप्निप्रणयनीया ऋचः समापयत्‌ दूतोऽसि “अर्देवानां दत आसीत्‌" इति शरुते त्वमेव नोऽसम अतिशयेन पारयिताऽसि

त्वं दृतुस््व ° - २-९-२९

तीयः खण्डः ] एेतरेयब्राह्मणम्‌ १२३ अवशिष्टं पाद्यं पठति-

तं वस्य दषभ णेता अप्र तोकस्य नस्तने तमूनामप्रयुच्छन्दावद्रोधि गोपा इति, इति। वृषम शषा त्वमासमन्तादरस्यो निवासहेतुः पणेत बहुषु कर्मसु प्रको ऽस्माकं तोकस्पापत्यस्य तनूनां शरीराणां तने विस्तारेऽप्रयुच्छन्पमाद्‌- कदीवत्मकाशयनोपा रक्तकः सन्‌) बोधि वुध्यस्र सदा चिततेऽुगृक्ण

धैः | उक्तायामरचं प्रघसयति-

6

अश्वे देवानां गोपा अग्निमेव तपपरवतो गोप्रारं परि- दत्त आत्मने यजमानाय्‌ विदानेतया परिदधायथी संवत्सरीणामेवेतां ससित डरुते, इति यत्र यस्िन्कमेणि एवयुक्तं मच्रमहिमानं विद्रानेतयाऽन्तिमया समापयति हतारदेवरक्षकत्वमभिमेलयाऽऽत्मा्थं यजमानार्थं चामिमेव सर्षतो रक्षकं दत्ते सवी करोति किंच संवत्सरीणामेवासिन्तेवत्सरे निरन्तरमतैतां तत क्षमं कुरते नूनाधिकसंख्याभ्रमं व्युदसितुमाह- . ताएता जशवन्वाह स्पपमरद्धा एतद यत्नस्य पद यदुपसमृद्ध यमं करियमाणमृगमिवद्ति, इति। पणीयमानस्या्नेः प्रकाशकत्वादेतासां रूपसमृद्िः आघन्तयोकरचोरावृत्ति बिधाय परषसति- तापाः प्थूमामन्वाह प्रिरुत्तमां ता दाद संप- वन्ते हाद्श वे मासाः संवरः पंवसर्‌ः प्रना- पत; प्रजापत्यायतनामिरवाऽभी राप्रोति एवं पद नेः प्रथमां त्िर्तमामन्वाह यन्नस्ैव तद्रस नद्याते स्थेम्ने बरयाविक्षसाय २८ इति षास्पेयम्‌ एति श्रीमत्सायणाचार्यपिरचिते माधवीये बेदार्थपकाश्र रेतरेय- व्राह्मणभाष्यस्य पञ्चमाध्याये द्वितीयः खण्डः २॥ (२८)

1४61 प्छक~> {० टा -तप्नभुत पर्ड्र्त -्टपुन्‌न्ञप्5 प्व प्यद्न रख

१२४ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [ पश्च

अय हविधानपरवतेनीया ऋचो विधातुमादौ प्रैषं विधत्ते-- हविधानाभ्यां प्रो्यमाणामभ्यामनुप्रहीत्याहाध्वरै हविः सोमरूपं धत्तो धारयत इति हविधाने टे शकटे। तयोः स्वरूपम दशेयति- श्रयुक्तः पूरये शकटे बद्धयुगे भैकरितदाम्ये परक्षाल्य तय मग्रथित[निन्तस्य नवान्पन्नातान्कृत्वाओरेण प्राग्वंश्मभितः पृष्ामञ्य रिभिते सच्छदिषी अवस्थापयति' इति। तयोैविर्पानयोः पराचीनवेर भागमुपक्रम्योत्तरदेशपयन्तं नयनं प्रवतेनं तदपि एवाऽऽह- भ्रा ध्वरमित्ुक्तं ग्रहन्तं पवतंयन्ति, इति तत्पमरदतनकालेऽध्वयुरहोतारं भि नाभ्यामिलयादिपरेषमन्रं परतरूयात्‌ हार््राऽतुवचनीयानाभूचां मध्ये प्रथमागृचं विधत्ते- युने वां ब्रह्म प्रत्य नमोभिरित्यन्वाह ब्रह्मणा वा एते देवा अणुञ्चत यद्धविधानि ब्ह्मणवैन एतदुल्क्त वं ब्रह्मणवद्रष्यति, इति। हे हविधाने वां युवां ब्रह्म यने ब्रह्मणा युनक्ती देवे मग्रे यद ठेन ब्राह्मणपुखेनव हविधाने युक्ते भवतः पूं देवस्तथा कृतत्वात्‌ बरह्मण्वह्राह्मणोपेतं कमे नेव विनश्यति तस्पाच्रक्तोऽयं मतरः दवितीयाद्यास्िस्र ऋचो विधत्ते- प्रेतां यज्ञस्य शंभवेति त॒चं दावाप्रथिवीयमन्वाह, परध्यमायागृचि धावा नः पृथिवीं इममिति भूयमाणत्वादयं तः पृथिवीयः। अस्य त॒चस्य हविधांनपरतिपादकत्वाभावादैयपिकरण्यमिलयाक्षिप्य तदाहयदविधानाभ्यां प्रोह्माणाभ्यामनुवा चाऽऽहाय कस्माच्च दयावार्येवीयमन्वाहति दयावाए्थेवी देवानां हविधाने आस्तां त: एवाचापि हविधनि ते हीदमन्तरेण सवै हवि युने वां०--{ ०-१३-१ प्रतां यज्ञ०-२-४ १-१९। १क्ष. म. युक्तपू क. ज. "गेष्व्डिःप्र ।३ सष. म. प्रतिहत ।४१ तानि ।५क, ज, परथिन्यामः | ६क.ज. न.न. श्रावः

तीयः सण्डः] एेतरेयत्राह्मणम्‌ १२९

यदिदं किच तस्माच्च दावाण्थिदीयमन्वाह, इति यथ्व्यत्र हविर्भानयोरदुकूलया वाचा प्ेपमाह तथाऽपि दयावापूथिवीय- = व्यधिकरणः पुरा च्ावापृथिव्योरेव हविर्धानत्वात्‌ अथापि धावा- वयापे हविधने तत्कथमिति चेवुच्यते यस्मा्टोके यक विद्धबिरस्ति दं सर्वं ते अन्तरेण चावापृथिष्योमेध्ये वतैते तस्मादयावापृथिव्योहिर्धा- बात्तदीयस्य तृचस्यानुवचनं युक्तम्‌ पथपीमूचं विधत्ते- यमे इव यतमाने यदेतमिति यमे इव देते यतमाने प्रबाहुगितः, इति ययर्ब्द एकस्या मातुरुदरे सहात्पस्स्य शरीरद्रयस्य वाचकः यमे श्व लोके ताद्शयौ दवे कन्यके सह वतते तथेमे शकटे यतमाने जगदुपकारार्थ लनं कुषैती यस्मात्कारणादेतमागतवती इत्येतस्य पादस्याथेः प्रसिद्ध हति ब्दो च्योतयति युगपदुत्पनकन्यकाद्रयवदेवेते परबाहुकपरस्परसादृद्येन वर्तमाने इतः प्रचरतः तदेतद्ोके प्रसिद्धमेव दृश्यते द्रितीयपादमनृदय व्याच प्रवा भरन्माुषा देवयन्त इति द्व यन्तो लिने मानुषाः प्रभरन्ति, इषि। यच्छब्दस्य पूर्पपादेऽभिहितत्वात्तच्छब्दोऽसिन्पादेऽध्याहतेव्यः यस्मा- प्युपकारार्थं प्रयतमाने स्थिते तस्मात्कारणारेवयन्तो यषटव्यत्ेन देवानि न्तो मानुषा ऋतिग्यजमाना हे हविधाने वां युवां पभरन्भकर्पेण संपाद एतत्पदाथेस्य याङ्गिकपरसिद्धि्योतनाथां हिशब्दः ्वितीयाधेमनृच् व्याच्े- अपीदं स्वमु रोकं विदाने खासस्थ भव तमिन्दये इति सोमी वै राजेन्दुः पोम- पवने एतद्राज्ञ आसदेऽवीक्टपव्‌ इि।

यमे इव य०-- {०-१६-२

१ख, श्व, शस्य पद

१२६ श्रीपरत्सायणाचायेविरवितमाष्यसमेतम्‌- [ पञ

विदाने ज्ञातवती आसीदतं तत्र स्थिति प्रातं नोऽस्मदीयायेन्दपे स्वासस्थे सुशोभन आसने स्थिति प्राप्रे भवतम्‌ अ्रन्दुशमे राजोच्यते। अत एव तत्पाठेन सोमराजाथंमासद आसा(स)दनाया याचीङकृपत्कसिपितवान्भवति

षष्ीमृचं-विधत्ते-

अधि हयोरद्धा उक्थ्यं वच इति, इति। हविधानाख्ययोः शकटयोरुपरि सोमस्यावस्थानाय गृहाकारेण बे्टनमुपयोच्छादनं यलिक्रियते तदेतदाच्छादनं छदिःशब्दवाच्यम्‌ : छदिषी दयोहैविधानयोरवस्थाप्य तयोश्छदि पोरूपरि तृतीयं छदिर्श रुदाहृतयोरवस्थाप्यते तदेतततेत्तिरीया आमनन्ति- दण्डो वा ओं तीयस्य हविधौनस्य वषट्कारेणाक्षमाच्छिनच्रत्ततीयं छदिरैविधीनः यते तृतीयस्य हविधोनस्यावरुध्ये' इति तदेतत्ततीयच्छदिरवस्थापन नपत्रप्रथमपादे प्रस्तूयते यद्र योऽखदि षोरभ्यदधा उपरि तृतीयं छि तदिदमुक्थ्यं वच उक्थ्यश्ञस्नामकं यद्य्ठियं कम तद्योग्यं वचो दूपमिदं छदिरिति च्छदिषः प्रसा अस्मिन्पादे पूवेभागस्याथों याक्गिकपसिद्ध इत्यमिमरेलय दिशन्दयुक्ते व्याचष्े- दयोर्यतनृतीयं उदिरिधि निधीयते, इति उत्तरभागं व्याचष-

% (क ¢ 9 उक्थ्यं वच इति यदाह यन्नियं पै कम कथ्यं वचो यन्नमेवेतेन समधयति, इति।

उक्थ्यं वच इति यत्पदद्रयं मच्रो त्रते तेन पदद्रयेन श्स्रपाडाख्यं न्धिकर्मोच्यते तस्मादेतेन मन्रपाठेन यज्ञमेव समृद्धं करोति ्वितीयतृतीयपादो पठति- यतुचा मिथुना या स॒पयतः असं यत्तो व्रते ते क्षिति ष्यतीति, इति। यदा तृतीयं छदि मिपीयते तदानीं ये हबिधोने स्तस्ते उभे यतन तसुग्ुक्ते कृतहोमे हृतसोमे मिथुना मिथुनवत्परस्परुक्ते सपयत

अथि द्रया०~-१{-<३-३

यः ण्डः ] देतरेयब्राह्मणम्‌ १२७

| अयमथः द्योरुपरि तृतीये छदिषि व्यवस्थापिते सति विवाहष्- परस्परसंयुक्तो मिथुनरूपौ श्लीपुरुपी यथा पज्येते तथा हविर्धानि पूते भवत इति संपूर्वो यतिधातुः सङ्कामे वैते तेन क्रौर्यगुणो ते संयत्तः करः असेयत्तः शान्तः अबरे्रसंबोधनमध्याहतव्यम्‌ कान्तो ऽध्वदुसते व्रते खदीये कमेणि क्षेति निवसति पुष्यति तश्च करै करोति . तस्व ृतीयपादूस्य तात्पर्य दशेयति- यदेवादः परै यततवद्माह तरै वेतेन शान्या शमयति; इति। यत्तवत्पदवाच्यस्तृतीयः पादः अत्र व्रतपदात्पुषं यदेवादो यदिदं यत्तव ` यत्तशब्दोपेतं संयत्त इति पदं तेन युद्धवाचिना यत्क्र चोतितं तदेष मरेतेनासंयत्तः पुष्यतीति पदद्वयेन प्रतीतया श्ान्या होता शमयति चतुथपाद्मनूय व्याच भद्रा राक्तियजमानाय सुन्वत इत्याशिषमाशास्ते, इति न्यते सोमाभिषवं कुषेते यजमानाय भद्रा करयाणरूपा शक्तिभवस्विति ¦ अनेन पादेन प्राथनीयं प्राथेयते सपतपीएचं विधत्ते-

विश्वा रुपाणि प्रतिमुजचते कवि-

रिति विश्वरूपामन्वाहः इति। कपिपधावी मश्रप्रतिपाद्यो देवः सविता विश्वा रूपाणि शहकृष्णादीनि नि रूपाण्याभरणत्ेन प्रतिमुञ्चते स्वक्षरीरे स्थापयति अत्र रूपशब्दस्य पशब्द्स्य वि्मानत्वादियृणिश्वरूपशब्दाभिधेया |

®

तस्या अनुवचन होतुः किचिदितिकतेव्यतामाह--

रराव्यामीक्षमाणीऽनुब्रूयात्‌ इति हविधानमण्डपस्य विकीपितस्य भ्ाच्यां द्रारि बन्धनीया दभेमाटा ररायी या समी तां दर्भमारां पश्यम्ननुद्रयात्‌ अस्या ऋचो रराव्यनुरूपत्वं दशेयति- ॥ि

_ किमव हि सूपं रवाः रहगिव __ विश्वा शपा ०~-९-८२-२

१२८ श्रीमत्सायणाचायंविरवितमाष्यसमेतपू-- [

कृष्णमिवं च, इति ` दभेमाराया अल्यन्तदुष्कास्तृणविशेषाः शुष्ठा दइयन्ते अशरुष्का अतो विश्वमिव बहुविधमिव दभेमालायाः स्वरूपं तेन विशा : मत्रोऽनुकूलः होतुरेतद्रेदनं परशंसति- विश्वं रुपमवरन्ध आत्मने यजमानाय यरे विदानेतां रावामीक्षमाणोऽन्वाहः इति विश्वं रूपं प्रजापश्वादि विविधवस्तुखरूपम्‌ अष्म्याऽतुवचनसमापि विधत्ते- परि ला गिरवणो गिर इव्य॒त्तमया परिदधाति, परिधानस्य कालं विपत्ते- ` स॒ यदैव हविर्धानि संपरिश्चिते मन्येताथ परिदध्यात्‌, इति। यस्मिन्नेव कारे परवतिते शकटे संपरिशचिते सखश्थानेऽवस्थाप्य छादिते इति ्टोता मन्येत तत्तदानी समापयेत्‌ होतुरेतद्रेदनं प्रशसति- अनग्रभादुका .होठश्च यजमानस्य भाया भवन्ति यत्रैवं विदानेतया हवि- धानियोः संपरिभनितयोः परिदधाति, इति अनग्र॑मावुका आच्छादनबाहुल्यसंपत्या नप्रत्वरहिताः हविधीनयोः परिभ्रयणकालं ज्ञात्वा परिदध्यादित्युक्तं कालः : इयाश्ङ्याऽऽह- यजुषा वा एते संपरिश्चियते यदवि- धनि यज्ुषैवैने एतत्परिश्रयन्ति, इति यद्धवि्धाने ये शकटे विधेते एते यजुषा वै यजुमेत्रेणैव संपरिभरि तदेव कथमिति तदुच्यते अध्वयैव एते हविधोने यजुषेव परिभ्रयनत

परे त्वा गि०- {-१०-१२।

खण्डः ¡ एेतरेयब्राह्मणम्‌। ` १२९

मिति वेषः तदेतद्‌ापसतम्बो दशेयति-“िष्णोः एषमसीति तेषु मध्यमं

हति अरत्निविस्तारं नवायाममू्‌" इति परिधानस्य काटं विधत्ते-

तो यदेवाध्वयुश् प्रतिप्रस्थाता चोभयतो मेध्यो निहन्यातामथ परिदध्यात्‌ , इषि। अध्वयुदकषिणस्य हविधानस्य मेथीमीष्रभागावस्थापनकाषटं स्थापयति च्छासान्तर भ्ूयते-“दिवो वा विष्ण उत वा पृथिव्या इलयाशीःपदयकती णस्य हविधोनस्य मेथीं निहन्ति" इति उत्तरस्य तु पतिपरस्थाता करोति, दुमयमापस्तम्बो दशेयति-- दिवो वा विष्ण इत्पधर्युदकषिणस्य हविषी. रथी निहन्तीति तस्यामीषां निहन्ति एषगुत्तरस्य प्रतिप्रस्थाता गोन कमित्युक्तवाऽस्य हविर्धानस्योत्तरं कर्णं तदासभिति तस्मिन्मेथीनि- काले परिदध्यात्‌ इति प्ययं काल; परिभ्रयणकालात्राचीनस्तथाऽपि तत्समीपवतित्वास पना सह नान्तं विरोध शइयेतदर्षयति- अत्र हि ते संपरि्रिते भवतः, इति

भत्र मेथीनिहननदेशचे तत्समीपवतिनि कारे परिभ्रयणं क्रियते प्सस्यादिकं दरेयति-

ता एता अष्टवन्वाह रूपपमृदरा एते यत्तस्य समृ

यदूपमृद्रं यकर करियमाणमृगभिवदति तासां

रिः प्रथमामन्वाह त्रिरु्तमां ता दादश पंपयन्ते

दादश वे मासाः सेवसरः सवत्र प्रजापतिः

प्जापयायतनाभिरेवाऽऽभी राप्रोति य॒ एवं वेद्‌

नः प्रथमां ्रिर्तमामन्वाह पत्स्ये तद्रौ

नद्यति स्थेप्रे बरायाविक्ंप्ाय २९ इति। ववश्ास्येयम्‌

इति श्रीमत्सायणाचार्य्॑रिरचिते माधवीये बेदार्थभकाश देतेय- __ब्राह्मणमाष्ये पञ्चमाध्याये दृतीयः खण्डः (२९) 0

१क.ज., म. ग्यामि।

१४७

१३० श्रीमत्सायणाचायेबिरचितभाष्यसमेतम्‌-- [ १३

अथाग्रीषोमपरणयनीया ऋचो विधातुमादो परेषमश्रं विधत्ते- अग्नीषोमाभ्यां प्रणीयमाना- भ्यामनुब्रूहीयाहाध्वयुः,) इति। योऽयमप्निः पराचीनवंश्ञाख्यायाः; शालाया पुखे द्रारभागे पर्षरि यरूपेणावतिष्ठते तस्माच्छालापुखीयादगेः सकाशाककियानप्याप्रीधी नेतव्यः सोमश्च पव श्ारामुखीयसमीपेऽवस्थितस्तेनाभरिना सन्पुनरपि हविधानपण्डपे नेतव्यः तदिदमग्रीषोमप्रणयनं तदर्थं ध्वयुः प्ेषमशरं श्रूयात्‌ तदेतत्सरवमापस्तम्ब आह--शालापुखीये प्र ध्ममादीप्य सिकताभिरुपयम्याग्रीषामाभ्यां प्रणीयमानाभ्यामनुब्रही ति' इति अग्निप्रथमाः सोमपरथमा षा प्राचीपभिपरत्रजन्त्याप्रीध्रीयेऽ प्येति सोमो जिगाति गातुविदिलयपरया द्वारा हविधानं राज यतीति च। अप्रीषोमपणयनी यास्क मथमागृचं विधत्ते - साऽवीहिं देव प्रथमाय पित्र इति साकित्रीमन्वाहः सेयं शाखान्तरगतत्वात्सूत्रकारण पठिता तस्यास्ततीयपादेऽस तरिति श्रुतत्वादियं सावित्री अत्र वैयधिकरण्यमाशङ्य समाधत्ते- तदाहयंद्ग्रीषोमाभ्यां प्रणीयमानाभ्यामनु वाचाऽऽहाथ कस्मालावित्रीमन्वाहेति विता वे प्रसवानामीशे सवितृप्रसूता एवेन तपप्णयन्ति तस्मास्ावितरीमन्वाह, शति परवेवश्ास्येयम्‌ द्वितीयां विधत्ते- प्रतु प्रह्मणस्पतिरिति ब्राह्यणस्पयामन्वाह, $

अत्रापि वेयधिकरण्यमाशङ्य समाधत्त- तदाहयद्रीषो माभ्यां प्रणीयमानाम्यामनुवाच।ऽ प्रतु ०--{-४०-३।

्ुपेः सण्डः ] एेतरेयत्राह्मणम्‌ १३१

कसाद्ाह्णस्पयामन्वाहेति ब्रह्म वै बृहस्पतिम वाऽऽ्यामिततुरोगवमकणं वे त्रह्मण्द्रिष्यति, शति एरोगवं ब्राह्मणमेव पुरोगन्तारमकः करोति ब्राह्मणोपेतस्य कर्मणो विना- [बिात्तयुक्तम्‌ ितीयपादपुपजीव्य तामृचं परशंसति- प्र देव्येतु सूनृतेति सपरनृतमेव तदन्न करत तस्माद्राह्मणस्पत्यामन्वाह, इति ता भरियवचनरूपा वाग्देवी भत ब्रह्मणा सह पुरो गच्छत्विति द्वितीय- भूयते तत्पाठेन यद्ग ससूनुतमेव प्रियवचनयुक्तमेव करोति तीयाद्यास्तिस् ऋचो विधत्ते हाता द्वा अमय इति त॒चमाप्रेयं गाय- अ्मन्वाह सोमे राजनि प्रणीयमाने, इति।

हेखस्मन्र्राविति होताऽगनिः अतो होतृशषब्द ्रवणादिदमागेयम्‌ प्रयस्य सोमपरणयनानुकूट्यं दरैयति- 9 ण्ठ, (~ £ गमं वे राजानं पणीयमानमन्तरेणेव सदो हविरधाना- यषुरा रक्षास्यजिघांस्तमगिमायय।ऽत्यनयत्‌ , इति दिदं सदोनामकं मण्डपं यच्च हविर्धाननामकं मण्डपं दकट्रयं तान्य- तेषां मध्येऽसुराश्च रघनांसि नीयमानं सोमं हन्तुमैच्छन्‌ तं भीत परिः खकीयया मायया तानसुरांस्तानि रांस्यतिक्रम्य नीतवान्‌ कृ योग्यत्वमस्ति अघुराणां रक्षसां चाबान्तरजा- दरष्व्यः पमाया ऋचो द्वितीयपादमनृव व्याचषे-

दरस्तादति माययेति मायया हि स॒ तमय:

नयत्तस्माहस्या््िं परस्ताद्ररन्ति इति। यया सहितोऽप्निः पुरस्तादच्छतींति द्ितीयप दे श्रयते यस्मात्ाऽ ्नि- 1 शक्तया भीतिस्थानमतिलङ््प तं सोममनयत्तस्मादु तस्मादेष कारणा- तामस्य पुरस्तादाप्रीधरपयन्तमभ्निृतिवजो हरन्ति

होता देवो ०--२७-७ |

१३२ भ्रीमस्पायणाचायेविसचितमाष्यसमेतम्‌-- [ पञ्चम्या, घष्ठीमारभ्य चतस्र ऋचो विधत्त- उप साभ्ये दिि.दिव उप प्रियं पनि- प्रतामेति तिसश्चेकां चान्वाह, इति। उप त्वाऽप्र इत्यादिकाः कमेणाऽऽन्नातास्तिस्च उप भियमित्येका उक्तस्य तचस्योक्तायाथेकस्या अनुवचनयुपपादयति- इश्वरो वा एतौ संयन्तो यजमानं रहिपि- तीरय॑श्वासां पर्वं उद्धृतो भवति यमु चेनमपरं प्रणयन्ति तदयत्तिसश्वेकां चान्वाह संजानाना- वेवेनो तत्संगमयति प्रतिष्ठायामेवेनो तप्प्रति- एापययासमनश्च यजमानस्य चार्हिंसाये, शति

यथासावभनिः पूर्वगृदतः पूवभावी सशुत्तरवेधामानीय स्थापितः पप परमभिमिदानीमार्ाधपिष्ण्यं परति भणयन्ति एतावुभावम्नी संयन्तो वाऽऽहृतिरित्येवं सङ्कामं करैन्तौ यजमानं हिसितोरीश्रो रसितं समं तथा सति यदि तिखथैकां चानुष्रयात्तदानीमेतो द्वावप्यग्री संजानाना स्परेकमत्ययुक्ताषेव कृत्वा संगमयत्यन्योन्यं संयोजयति तिष्ट भरन्त एमसीति पूर्बोद्धतस्याप्ेनेमस्कारः भूयते एकस्यामूच्यगन्म विभ नम इति प्रणीयमानस्यागेनमस्कारः शरुतस्तेन तुष्टो परस्परदेषं परिलयनत, तत्तथा सदयेतावुभावप्नी प्रतिष्ठायामेवोत्तरवेाप्रीध्ररक्षणस्वस्वाचितस्थान ! भतिष्ठापयति तच्च होतुरात्मनश्च यजमानस्य दिसापरिहाराय भवति।

दश्नमीमृच विधत्ते-

अग्ने जुपस्व प्रात हयं तदच इया- हुयां हयमानायामन्वाह, इति

आहुतिस्तु यत्नर्वेदविदहिता त्ेतयचाऽ्रीप्र जुहोति सुवगेस्य रि

१४९.-७ | |

१क. ज. श्च. भ. यैव स्यु"

चतुः ण्डः | एतरेयवराह्मणम्‌ ११३ मिनिल्ा इति। सा चाऽऽपस्तम्बेन सष्टीकृता-आग्रीधीयेऽप्नि मिष्टा नयेलधंमाञ्यशेषस्य जुहोति' इति तदाहृतिकाले होताऽपे जुषसेतयः युब्रयाद्‌ तामेतां प्रश॑सति- अग्रय एव तभ्जुषटिमाहर्तिं गमयति , इति।

ुषसरेति मच्रेऽभिधानादाहुतिमग्रः भियं संपादयति एकादश्षीमारभ्य तिन्न ऋचो विधत्ते-

सोमो निगाति गातुविदिति तृचं सोम्यं गाय-

अमन्वाह सोमे राजनि प्रणीयमाने स्वये-

वैनं तदेवतया सेन च्छन्दसा समर्धयति, शति! त्रे सोमदेवताया एव प्रतिपा्त्वात्सोमात्मकस्येयं स्वकीयदेवता गायण्या सय धुकोकादाहृतत्वाच्छन्दोऽपि सखकीयम्‌ स्य त्चस्यान्तिमं पादमादाय व्याच-

सोमः सधस्थमासददिस्याप- रस्यन्हि तहिं भवति, इति,

यं सोमः सधस्थं हविधानाभ्यां सहावस्थानपदेरं भाप्याऽऽसददास- व्‌ यस्मात्स समस्ति तत्पादपाठकाल आसत्स्यन्भवति हविधोनदे- ऽऽ सन्नता करिष्यन्वतेते तस्मात्सधस्यमासददिति युक्तम्‌ स्य तृचस्यातुवचनदेशं विधत्ते- तदक्करिम्येवानुव्रूयाख्षठत इ(एोवाऽऽग्रीप्रं कृता, इषि वक्तायामाहुतयामध्वयुणा हूयमानायां होता अयृचमुपक्रम्याुद्ुषाणो सदृ प्रीपरस्थानमतिक्रम्यैवाऽऽ्रीधं पृषत एव एत्वा तं पादमनुषूयात्‌

कम्येलयस्येव पृष्ठतः कृत्वेति व्याख्यानम्‌ तुदशीगूचं विधत्ते मस्य राजा वरुणस्तमश्विनेति वेष्णवीमन्वाह, इति ने विष्णुरिति चतुर्थपादे श्रुतत्वात्‌

सोमो निगा०--\-६२-१३। तमस्य रा-१-१९६१-४।

१३४ भ्रीमत्सायणाचायविरचिवभाष्यसमेतम्‌-- [ पशचमाध्य अदिं पादत्रयं पठति- | |

क्रतं सचन्त मार्तस्य वेधसः दाधार दक्षमुत्तमम- हविंदं व्रजं विष्णुः सिवा जपोणुत इति, इति,

अस्या ऋचोऽयमथंः अस्य सोमस्योपनद्धस्य राजा स्वामी वर्ग क्रतुं यागं सचत इत्यध्याहारः अश्विना उभावश्िनौ देवो मारुतो वायु बरह्मा रतुं सचन्त समवयन्ति मारुतस्य वेधस इति प्रथमार्थे षषौ। दिष्णर्देबो दक्षं देवानां त॒प्तो ुदाटमत एवोत्तममहरिदं श्रुत्या दिनाभिं पो दाधार प्रणयनकाडरे धृतवान्‌ तथा विष्णः सखिवान्सोपरूपेण सख्या एह तया तदान्नं सोमस्थानं हविधौनमपोणेतेऽपगताच्छादने करोति सोमस्य शाय दारं विद्रणोतील्यथः विष्णु्दाधारापोणुते चेति सयुक्चयाथश्वकारः।

उक्तमच्रतात्पयं विस्पष्टयति- `

विष्णवं देवानां दारषः वास्मा एतददयारं विद्रणोति? इति पञ्चदश्नीमूचं विधत्ते- अन्तश्च प्रागा जदिति्भवा- सीति प्रपाद्यमानेऽन्वाह इति। सोमे हविर्धानं प्राप्यमाणे सद्येतामृचमनुगरूयात्‌ षोडक्षीमूचं विधत्त- श्येनो योनिं सदनं धिया कृतमित्यासत्रे, इति, आसन्ने हविर्धानं भरति सोमे समीपवतिनि सत्येतामलुष्रयात्‌ नकार परार्थः यथा श्येनः पक्षी तत्र तत्र संचारं कृत्वा योनिं स्वस्थानं परामोति

धिया यजमान्िग्बद्धा कृतं संपादितं सदनं हविर्धानं भ्रति सोम एषी व्यमाणेन संबन्धः

दवितीयषादमनुवदति-

हिरण्ययमासदं देव एषतीति, इति।

अन्तश्च प्रागा ०--८-४८-र श्येनो योनिं ०-९-७ {-\

चतरषः खण्डः ] एतरेपत्राह्मणम्‌ १३५ हिरण्ययं सुवणंसशं दृष्णानिनमासदएुपवेशनयोग्यं सोमो देव एषति रोति इषु गताविति पातुः हिरण्ययकब्दं व्याच

हिरण्मयमिव वा एष एतदेवेभ्य-

श्छदयति यरृष्णाजिनम्‌ ; इति हविर्धानस्य शकटस्योपरि सोमस्थापनाये कृष्णाभिनमास्तृणन्ति तथा 1ऽऽपसतम्ब आह-- दक्षिणस्य हविधानस्य नीडे पूव॑व्कृष्णाजिनास्तरणं ह; सादनम्‌ इति यदेतत्कृष्णाजिनमस्ति तदेतदिरण्मयमिव वै युव्णै- पितासनमिव देवायमेषोऽ्वयुददपदुस्णाति तस्मान्मत्रे हिरण्ययभि-

पत्‌ ए्रा113715156लौ8 2801

7{671101131 0116011 एतमातव्रविषिमुपसंहरति- 1981

तस्मादेतामन्वाहः इति यस्मादासमदेशस्याुकखेयमृक्तस्मादेतामनुत्रयात्‌ सप्रदश्या समापनं विधत्ते- अस्तभ्रादामुरो विश्ववेदा इति वारुण्या परिदधाति, इति। चतु्पादे वरुणस्य व्रतानीति श्रवणादियं वारुणी तस्या; सोमसंबन्धं दरीयति- वरुणदेवत्यो वा एष तावदयायदुपनद यावतपरिधितानि प्रपद्यते स्वयेवेनं तद वृतया खेन च्छन्दसा समर्धयति ? इति एयास्येयम्‌ अथात्र नेमित्तिकपृगन्तरं विध्ते- तं यदुप वा धावेयुरभयं वेच्छेरमवा वन्दस्व वरणं बृहन्तमियेतया परिदध्यात्‌ इति। -_" ०५64 1.2 __

अस्तभ्नाद्या ०~-(-४२-{

१३६ श्रीमत्सायणाचार्यविरवचितभाष्यसमेतम्‌-- [ पञ्चमध्ा

, तं यजपानपमितरे बन्धवो जीवाथिनो यथप वा धावेयुः प्राधुयुः अग

्ैरिभ्यो भीता अभयं यजमानसमीपे यदीच्छेरंस्तदानीमेवा बन्दसखेलेत

परिदध्यात्‌ होतुरेतदरेदनपरशंसापूरैकमेतद्विधिगुपसंहरति-

यावद्भ्यो हाभयमिच्छति यावद्भ्यो हाभयं ध्यायति तावद्भ्यो हाभयं भवति यतरवं विदयानेतया परिदधाति तस्मादेवं विदानेतयेव परिदध्यात्‌ इति

यत्र यागे यथोक्तर्थ बिद्ान्दोतैतया परिदध्यात्त् यजमानो यावद्यो भ्यो हृरोगपरिहाररूपमभयमिच्छत्यथवा वेरिभीतिपरिहाररूपमभयं ध्याय तावद्य; सर्वैभ्यस्तादृशममयं भवति तस्पादेवा बन्दस्वेयनयेव परिदध्या

पच्रगतसंख्यादिकं दशेयति- ` ता एताः सप्रदशञान्वाह स्पमृद्रा एतद्र यन्नस्य समद्र यद्रपसमृद्धं यत्कमं क्रियमाण- मृगमिवदति तासां त्रिः प्रथमामन्वाह परिर्‌- तमां ता एकविंशतिः संपदयन्त एकविंशो वै प्रजापतिहादश मासाः पञ्चतवक्नय इमे रोका असावादिस्य एकर्विराः, इति उक्तसंख्याभशंसार्थमेकविदातिसंख्यापूरण आदिल बहृन्गुणान्दशंयति- उत्तमा प्रतिष्ठा तदेवं कषत्रं सा श्रीस्तदाधिपत्यं दर प्रस्य विष्टपं तस्रजापतेरायतनं तत्स्वाराञ्यम्‌ ; इति। योऽयमादित्योऽपताुत्तमा प्रतिष्ठा तद्टोकानां स्थैर्येणावस्थानात्‌ दिलस्वरूपमेव पैव त्र देवसबन्धिनी क्त्रनातिः “आदित्यो वे देवं पी इत्यन्यत्नाभिधानात्‌ सा श्रीरादित्यभाक्षिरेव भोग्यवस्तुसपत्तिः १, त्यमण्डलमाधिपत्यं स्वामितवभापकम्‌ ' आदित्य एषां भूतानामधिष इति श्रवणात्‌ तन्मण्डलं ब्रध्नस्याऽऽदिल्यस्य विष्पं॑स्थानधरः मण्डलं प्रजापतेरप्यायतनं स्थानम्‌ आदित्यमण्डले परजापत्युपास्तनस्य नात्‌ तदेव मण्डलं स्वाराज्यं पारतन्त्याभावात्‌

चूर्णः सण्डः] एेतरेयत्राह्मणम्‌ उपतंहरति-- ऋष्नोतयेतमेवताभिरकर्विशेकिंशत्या ३०॥ इति इतयेतरेयत्राह्मण प्रथमपच्चिकायां पञ्चमोऽध्यायः॥५॥

एकर्विरतिसंस्याभिरेताभिक्रग्मिरेतं यजमानं समृद्धं करोत्येव अभ्या- }ऽ्यायसमाप्यथेः;

एति ीमत्सायणाचार्षिरचिते माधवीये वेदारथभकाश रेतरेय. ब्ाह्मणभाष्ये पञ्चमाध्याये चतुर्थः खण्डः (३०)

इति भरीमदरानाधिराजपरमेश्वरवैदिकमारगपवर्तकवीरवुकणपा- प्राञ्यधुरंधरसायणाचार्यकृतो प्रथमपधिकायां पश्चमोऽध्यायः ५॥

१३७

इत्येतरेयत्राह्मणे प्रथमपश्चिका समाप्ता १॥

( पतिकाङ्गाः--१ अध्यायाङ्काः--५। खण्डाः ३०। )

|

१८

क्षर (ननि,

अथ हितीयपञ्चिकाप्रारम्भः।

[] = +

षष्ठोऽध्यायः

राजक्रयत्राह्मणपक्तमादौ वहेः प्रणीतिप्रतिपाविकककपषा ईनार्या अद्रे सोमस्य या कचः स्युः अय षठुभ्यामिक्ामीप्‌, वक्तव्यः | तत्राऽऽदौ यपं बक्तमाख्यायिकामाई-- यन्तन पै देवा उध्वीः ठोकमायंस्ते- विभयुरिमं नो दृष्टा मनुष्याश्च ऋषयश्वानु ्रन्नास्यन्तीति तं वै यृपेनेवायोपयंस्तं यत्रेन वायोप्यंस्तयृपस्य यूपसवं तमवाचीनाग्रं निमि- योध्वा उदायेस्ततो वे मनुष्याश्च ऋषयश्च देवानां यन्नवास्तभ्यायन्यज्नस्य रकिचिदेपि प्यामः प्रज्ात्या इति तं वै यूपमेवाविन््रवा- चीनाभ्रं निमितं ते विदुरनेन वंदेवा यन्न. मययुपत्निति तमुत्खायो्व न्यमिन्वंस्ततो ते प्र यज्ञमजानन्प्र स्वगे छोकम्‌?› शति। पुरा कदाचिद्वा ्योतिष्टोमं यज्षमनुष्ठाय तत्फलमुतं स्वर्ग पराप्तासतप्र स्थाय मीति माप्त; केनाभिगरायेणेति उच्यते ये मनुष्या वणां अहता ये ऋषयस्तपसि भत्ास्त सर्वऽप्यस्मदीयमिमं यहं दष्टा खक, ष्ठाय स्वगे समागल्यास्मान्पकषास्यन्ति ततोऽस्मत्समा भविष्यन्ति 0 भीता मनुष्याणागृषीणां व्यामोहाय तमेव स्वकीयं यज्ञ यूपस्तम्भन न्मिभ्रितवन्तः अन्यथानुष्ठानरूपं श्रमुत्पादितवन्त इल्यः यस्माता येनैव यदमयोपयमन्यथा दृतबन्तसतस्माधोपनसाधनत्वापूपना + नमू केन क्रमेण व्यामोहितवन्त इति उच्यते तं यपं पूर्ूष्वाग्ं ततं

मथमः लण्डः ] एतरेयत्राह्मणम्‌ ¦ १३९

नीमदाचीनाप्रमधोपुलं निमि निसायोध्वाभिुखा उद्रतासदानीं पलुष्या पश देवानां यक्वास्तु यक्गभूमिपागय यहस्य संबन्धि चिं यछ्िचिदव- पष्यामस्तचच देवादुष्ितस्य पास्ये संपयत दलयमभिमेत्य यङ्गभूमिं स्तः ध्य यहविहपिदमिति यूपमेवाविन्दश्नलमन्त कीदशं युपमवाचीनाग्रं निमि- पधोपसतवेन निखातं ततस्ते मनुष्या श्ुषयशैवं विदुः रथमिति तदुच्यते नौवाोपुतेन युपेन देवा अखदरूमाय स्कीं यङ्ग मिभरितवम्त इति तत- प्धोपुसं निखातं यूपमुत्वाय एनरूध्वांभिमुखं न्यमिन्वभिखातवन्तः ततो. धक्ाञ्मवरिथतेन युपेन मरुष्या ऋषयश देवेरुषटितं यतं ङ्ाय सर लो [जानन्‌ तं यकमनुष्ठाय स्वगं गता इत्यथ; सोऽयमथः शाखान्तरे संय }तः--“परेन पै देवाः सुवगे ोकमायंस्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्य- ति ते युपेन योपयित्वा सुवं रोकपायंस्तएषयो युपेनेवातु प्राजानंस्तपू. प्व युपत्वभ्‌' इति | इदानीं यपनिखननं विधत्त-- तचयूप उर्वो. निमीयते यन्न नासे स्गस्य रोकस्यानुस्यास्ये, इति निपीयते निखातव्य इयथः युषस्य तक्षणेना्राभितवं विधीयते- ननो बा एष यद्रपः सोः कतम्योऽ रिव वत्सं प्रहरति दिते रातव्याय वधं योऽस्य स्तत्यस्तस्मं स्तत, सति। पूपस्य वरजांशतेन वजनत्वम्‌ तच्च शाखान्तरे शरुयते-शनद्रो छत्राय वज तस बथा व्यभवत्स्फयसतृतीयं रथस्तृतीयं यपसतृतीयम्‌' इति। रोक षज. ोणत्वात्त्रूपस्य युपस्याप्यषटा्रिखं कुयात्‌ दविषते भ्रातृव्याय वधं दषं ; प्ोषैषरेतुं ते वजे ते य॑ परुषः प्रहरति प्रहारा पगु अतो ्हरणसामध्यायुपस्या्टभितव युक्तम्‌ यः श्ुरस्य यजमानस्य सूया 7 भवति तसम स्तत तस्य श्रार्सा्थमिदमष्टशिखम्‌ अभित्सिद्धय यूपस्य यदरतमुकतं तदेव दबोरभ्ियेतुलेनोपपादयति -

स. साय स्वयगृध्वो"

१४० भ्रीमत्सायणाचा्यविरचितभाष्यसमेतम्‌- [१ षष्ठाध्य.

एति तस्मादवाप्येतहिं यौ देषट तस्यापरं भव- त्यमुष्यायं यूपोऽमुष्यायं यूप इति दृष्ट, इति यो यृपोऽस्ति एव शत्रोवषे निमित्तभूते सति स्वयमुद्यतस्तिषठतुषोः धानवतिष्ठतेऽतो वज्नत्वम्‌ यस्मादेवं पुराऽऽसीत्तस्मादिदानीमपि यः शष जमानं द्रष्ट तस्य शत्रोपिरोधियनमानानां यूपस्य दशनेन महद्भियं भवीी। अमुष्य विरोधिनो गप इति निश्चये सत्यमियं॑न तु यूषमात्रदशेनेन अथ कामनाविशेषेण युपस्य प्रकृतिभ्रता दक्षविशेषा वक्तव्याः तत्रापर खदिरटप्त विधत्ते- खादिरं यपं कुर्वीत्‌ खगेकरामः खादिरेण वै पेन देवाः स्वग रोकमजयंस्तथवैतद्यनमानः खादिरेण यूपेन स्वगे छोकं जयति, इति। फलद्रयायं बिदवरृक्षं विधत्त- वेलं यपं कु्ीतान्रा्कामः पुष्टिकामः समां समां वे विस्वो ग्रभीतस्तदन्नाचस्य रुपमामरूखच्छाखाभिरनुवितस्तत्ु्टः, इति। ` समां समां तसमिसतस्मिन्संवत्सरे बिल्वको शभीतः फलैगहीतः) तच ्रहणमदनयोग्यस्यान्नस्य रूपम्‌ बिखफलानि युज्ञाने भक्ष्यन्ते परमाम शाखाभिरतुक्रमेणो पचितो बिरदक्षस्तत्रोपचयनं पृष्टः स्वरूपं तस्मात

यक्तम्‌ अध्वयोविंदनं प्रशेसति- पष्यति प्रजां पञ्चश्च एवं विदान्बेल्वं यूपं कुर्ते, इति। लोकमसिद्छा बिदवस्य प्रश्स्ततां द्रदयति- यदेव बैलवांर विल्वं भ्यो- तिरिति वा आचक्षते, इति। अनन क्रिपदमध्याहृतय योजनीयम्‌ देऽध्वर्यो किमत्र वैरं यूपं ^ नसि तत्सम्यगभवता कृतम्र्‌ बिल्वनृक्षस्वरूपं क्षमध्ये ्ीहपतनामक

प्रथमः सण्डः | एेतरेयब्राह्मणम्‌ | १४१

्मी्रूपत्वातपूञ्यत्वेन ज्योतिर्भवति तिस्तु प्रश्ंसा्योतकध्वन्यभिन- थी यदेव यस्मादेव कारणाद्रह्यवादिन एवमाचक्षते तस्मादवैखो गूपोऽति- तं इलथेः एतदरेदनं परंसति- ग्योतिः स्वेषु भवति प्रेष स्वाना भर्वति एव वद्‌, इति। खेषु प्नातिषु ज्यातिस्तेजस्वी शरेषः थतट्स॑पन्ः पुनः फलद्रयाय ह्तान्तरं विधत्ते- पलाशं यूपं वात तेजस्कामो बरहमवर्चसकाम- स्तेज ब्रह्मवचसं वनस्पतीनां पराञ्चः, इति तेजः वरीरकान्तिः बरह्मवचसं भरुताध्ययनसंपत्तिः पुष्पाणामतिरक्त. पलाशस्य तेजस्त्वं परब्रह्मतवश्रवणाद्रहमवच॑सत्वम्‌ तथाच शाखान्तर पते--देवा बै ब्रह्मभ्वदन्त तत्पण उपाश्रणोत्‌' इति अध्वयरितदरदनं प्रशंसति- तेजस्वी ब्रह्मवचप्ती भवति एं वह्मपाङखश्च यूप दरुतं, इति। विखवात्प्ाशं प्रशंसति- यदेव पाठाशर स्वेषां वा एषृ वनसतीना यानियत्पङाशस्तस्माप्परासस्थेव रनाऽऽ- चक्षतेऽमुष्य पर्चममष्य पलाश्चमिति, इति हव्यो पाला रं कृतवानसि तत्सम्यकतमिति परंसा्थी शतिः ! पलाश; सवेवनसपतीनां कारणभृतस्तस्माद्योनितवात्पराश्चारूष- स्य संबन्धिना पराशशब्देन सरवदप्नाणां पत्रमाचक्षते व्यवहरन्ति नय्ोपस्य पलाशं पत्रममुष्य चूतदप्स्य पलां पतमेवं सरवहपंगरहरथा ता पठाशशब्द्‌ः पुंलिङ्गो क्षविरेषवाची नपंसकलिङ्गः पत्रवाची पः शुकः पणैः" “त्रं पलादं छदनं दलं पर्ण छदः पुमान्‌" इ्यमि- ५१५ यस्मादयुतिमयोगो यस्माच सवहृक्षयोनित्वं तस्मातल- $ प्रस्त इय

दथः

१४२ भ्रीमत्सायणाचायविरवचितभाष्यसमेतम्‌-- [ षषठाध्या वेदनं परशंसति- | सर्वेषां हास्य वनस्पतीनां काम उपाप्ठो भवति एवं वेद्‌ इति।

इति श्रीमत्सायणाचा्यविरयिते माधवीये वेदाथंमकाश एेतरेय- ब्राह्मणभाष्ये षष्ठाध्याये प्रथमः खण्डः (१) [३१

यूषं विधाय तस्या्ननादिमत्रान्विधातुमादौ मेषं विधत्ते- नि ४9 अञ्ञ्मो यूपमनुब्रूहीत्याहाध्व्युः, इति।

य॒पमञ्ञ्मो यपस्य धृतनाञ्जनं कुमा हे हातस्तदनुरूपागृचं ब्रहीत्येवपध् षं घ्रयात्‌ परेषो बविकर्पेनाऽऽपस्तम्बेन दितः--युपायाञ्यमानाप नबहीति संमरेष्यति, अभ्यमानायानुत्र्ीति, अञ्ञ्मो यूपमनुच्रह्यति वा' शी एवमध्वथृणा मेषितो होताऽञ्जनकारे वक्ष्यमाणा ऋचोऽतुब्रयात्‌। अञ्जनं वाः स्तम्बेन दध्षितम्‌--अथेनमसंस्कृतेनाऽऽभ्येन यजमानो ऽग्रतः शकलेनानकतै स्रपसीति चषारमङ्क्त्वा सुपिप्पराभ्यस्त्वोषधीभ्य इति प्रतिमुच्य देवन सविता मध्वाऽनक्त्विति सुषेण संततमविच्छिन्दन्नमिष्ठामभरिमनक्ते' इति

एतस्मिन्नञ्जनकारेऽनुवचनीयागृचं विधत्ते-

अञ्जन्ति वामध्वरे देवयन्त इत्यन्वाह, इति

हे यप त्वां देवयन्तो देवान्पूनयितुमिच्छन्त ऋतिविजोऽञ्जन्ति परता कुवेन्ति

एतत्पादार्थस्य याद्विकपसिद्धि दशयति-

अध्वरे द्येन देवयन्तोऽद्चन्ति, इति दितीयपादमनूद्य व्याचष्े- वनस्पते मधुना दव्येनेर्येतदै मधु देव्ये यदाज्यम्‌; इति। हे वनस्पते यूष मधुरेण देवयोग्येनाऽऽअ्येन त्वापज्ञन्तीति पूवेत्रा्पः दितीयामनृध ग्याच्े- यदूर्ध्वस्तिष्ठा द्रविणेह धत्ता्यदा क्षयो माहु जञ्जनिि त्वामघ्वरे०--<८-१ |

तीयः ण्डः] एतरेयब्राह्मणम्‌ १४३

स्या उपस्थ इति यदि तिष्ठाति यदि राये द्रविणमेवास्मासु धत्तादिप्येव तदाह, इति यूष त्व यदुध्वाग्रः संसिष्ठा अवटे स्थितोऽभवः। यदा जगन्पतुरस्याः म्या उपस्थ उपरि क्षयो निवासस्ते शयनं स्यात्सर्वथाऽपीह करमणि णा धनान्यसमदपेक्षितानि धत्तात्स॑पादयतु अयमृत्तरार्षस्याथो यदि धादिना स्पष्टतः पितीयमचं विधत्त- उच्छ्रयस्व वनस्पत इदयुच्छीयमाणाया- भिरूपा यथ्नेऽभिसूपं ततसमृद्धम्‌, इति। हे बनस्पते त्वगुद्दरयस्व शयनं परित्यभ्योचिदूतो भव उच्छयस्वेत्युक्तता- सीयमाणाय यूपायेयमृगभिरूपा तदेतदुच्छयणमापस्तम्बेन दर्ितम्‌-- पयोस्खीयमाणायाुवरहीति संमेष्यत्युच्छी यमाणायानुब्रूहीति बोदिव५स- गन्तरि पृणेत्य॒च्छयति' इति भस्या ऋचो द्ितीयं पादमनूदय व्याच्े- पिया जीते एथिग्ये यत्र युपमुन्मिन्वन्ति, इति [चिव्या; संबन्धिनि वर्म॑ज्डरीरवत्मधानमतेऽसिन्देेऽध्युपयुच्छयस्येवि न्वयः ऋत्विजो यत्र वेदितपुषदेशयोरन्तराले युषयुन्मिन्वन्सयध्वैतया वनन्ति सोऽयं देशः पृथिव्या वरपरेति ग्र दृतीयं पादमतूच व्याच सुमिती मीयमानो वर्चोधा यन्न वाहस इयारशिषमाश्ास्ते, इति। सुमिती सुमि शोभनेन परषपेण स्थापनेन मीयमानः स्याप्यमानो यङ्ग- दगनिवाहकाय यजमानाय वर्चोधा वचसां दीक्ीनां धाता संपादयिता एष विशेष्यते वर्चोधा इद्येतदाशीः भायेना तीयागचं विधत्ते | _ परद्व् श्रयमाणः एरसतादिति षव __ _ उच्रयस्व वनस्पते ०-३-८१ | समिद्धस्य श्रयमाण-\-^~

१४४ भ्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [ ष्ठाध्ो,

अन्वाहेयनुषरैते अयं यूपः समिद्धस्य प्रदीप्स्याऽऽहवनीयस्य पुर तस्यां दिशि यमाण आशभ्चित्य वतमानः एतत्पादार्थस्य याङ्गिकप्रसिद्धि दश्यति-

समिद्धस्य देष एतसपुरस्ताच्छ्रयते, इति अर्षमन्त्वेयरपं बद्विदि यूपस्थापनादाहवर्नायपूवेदिगा श्रयणम्‌ द्ितीयपादमनूच व्याच ब्रह्म वन्वानो अजरं सुबीरमि- त्याशिषमेवाऽऽशास्ते, इति। अजरमविनाशं सुवीरं कल्याणपुत्रादिसमृद्धिकारणम्‌ ब्रह्म परिदी कर्म वन्वानः संमजमानो युपः अजरादिश्षब्दैरेतस्मिन्पादे पराथनं #ंसे। तृतीयपादमरूव व्याच आरे अस्मदमतिं बाधमान इयरश- नापा वं पाप्माऽमातस्तामव तदा राच्चुदत यज्ञा यजमननिः इति। अपति्द्धिभर॑शस्तामस्मद्यजमानस्विगभ्य आरे दूरे यथा भवति तया मानो यूपः एतत्पादगतेनामतिकब्देन श्रुषा वा पापं वाऽभिधीयते रं $द्धिभरंशतुत्वादस्मदिल्नेन यज्ञो यजमानश्च विवक्षितः ताभ्यां दु निराक्रियते चतुथपादमनूद व्याच उच्छ्रयस्व महते सौभगायेत्याशिषमेवाऽऽशास्ते,एि। हे वनस्पते यजमानस्याधिकसौभाग्यसिद्धधर्थगुच्ितो भव असिरा आङीरविस्पष्ठा चतुर्थीमूचं विधत्ते- उर्ध्व॑ङषुण उतये तिष्ठा देवो सवितेति 4 | हे यष नोऽस्माकमूतये रक्षणायोध्वे उध्वोकार एव सुतिष्ठ स्थिति & तत्र शृष्टान्तः सविता देवो सुर्यो देव इव यथाऽस्मदरक्षणायाः तदरत्वमपीलयथः

द्रत्वमपाल्यथः। उध्वं षु-{-३१-१३।

हितीयः खण्डः] रेतरेयतब्राह्मणम्‌ १४५

एतसुर्वार्थगतस्य नशब्दस्य निषेधायेतवं परिलभ्यागीकारखाविखासेनपर- र्थो विवक्षित इसेतदशयति देवानां नेति तदेषामोमिति किष दवं इव सावतत्यव तदाह इति। लवानां देवमतिपादकमश्राणां वणेन्यत्ययेन वा वेदानां संबन्धि मेति पदूपसति तदेषां वेदानां संबन्धिनि रयोग ओमिलयेतस्पन्नं वतैते तथा सङ्गीकायैस्यारथस्य विवक्षिततवादन्नोपमाथं विवक्षिते सति तिष्ठ देव वेलया- वाक्यार्थो लभ्यते तृतीयपादमतर् व्याच ध्वे वाजस्य सनितेति बवान पनिमेवेनं तदनं सनोति, इति अयं युप उर्ध्वः सन्वाजस्यान्नस्य सनिता दाता तत्तेन पादपाठेनेनं यूषं नतनिमेवा्दातारमेव सनोति करोतीलयथेः एतस्योपलक्षणत्वाद्वनसां णादिदातारं करोति। सुथपादमरूध व्याच यदक्िगिवायदिविहयामह इति च्छन्दांसि वा अञ्जयो वापतस्तरेतदेवान्यजमना विह यन्ते मम यन्नमागच्छत मम यज्ञमिति, इति। रस्ात्कारणादञ्जिभिः क्रत्वभिव्यक्तिकारिमिवामिमिवांघद्धिः करतवनुष्ठ- बहदिकतिग्मिः सहिता यजमाना वयं विहयामहे विरेषेण देवानाह - तस्मायुप त्वगरध्वेसिषटेति योज्यम्‌ अत्राज्ञिवायच्छन्दाभ्यागृलिग्रपः 1डन्दोभिमानिनो देवा उच्यन्ते एतत्यादपारे छन्दोमिनानाप्र्र- भः परयमानसेस्तेयैनमाना देवाम्विेषेण हयन्ति भो देवा ममैव यष तेलक एवमन्येऽपि सर्सं्हार्ेयं वीप्सा हृरदनं प्रश॑सति- यदिह बा अपि बहव इव यज- न्त्थ हास्य दवा यज्ञमव च्छ

~

न्ति यत्रैवं विहानेतामन्वाह, इति

१४६ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- [ षष्ठाष्ा यश्यप्येकस्मिन्काखे बहवो यजमाना यजन्त एव यागं कृन्त्येव तथा स्यैव विदुषोऽमनयुक्तस्येव यजमानस्य यज्ञं भरति देवा आगच्छन्ति -प्र्मीमृचं विधत्त- उध्वं नः पाद्यहमो नि केतुना | विश्वं समत्रेणं दहाति, इति। हे यूप त्वगरध्वेः सन्केतुना प्रज्ञया नोऽस्मानंहसः पापानिपाहि नितरां ¶़र यात्रिणं भक्षणश्नीटं राक्षसादि विश्वपि संदह समीय भस्मी कर तस्य पुवार्धस्य तात्पर्यं दश्ञेयति- 9 ०, | रक्षांसि वे पाप्माऽप्रिणो रक्षाषि पाप्मानं दृहेयेव तदाह, इति यानि रतांसि सन्ति यश्च पाप्मा विद्यते तत्सवेमत्रिञ्जब्देन विवक्षित] अत उभयदहनं मश्रपाथितं भवति तृतीयपादमनृद्य व्याचष्ट कृधी उध्वं चरथाय जीवम | @१२ [ह इत यदहङ्वा श्ध्वा चर णाय जाक इत्यव तदाह; इति। चशब्दः पूर्ववाक्येण समुच्चयाथः। अपि हे युप रथाय जीवसे रथाग्‌। णपुवैकाय जीवनाय यद्वा चरथायेल्येकमेव पदम्‌ चरथं चंरणमाचारलः जीवनाय नोऽस्मानरध्वोनुच्दितान्कृधि ङुरु, इत्यनेन पादेन मत्री फा तत्तत्र चरणस्य विवरक्षितत्वादस्मदृक्तमेवा्थं मन्र आह्‌ चरथायेति शब्दमाभ्रिलय तात्पयममिधाय जीवस इति शग्वमाश्चितय देयति- यदिहवा अपि नीत इव यजमानो भवति पारं हवन तत्सवत्सराय ददाति, इति! यद्यपि यजमानो मृत्युना नीत एव भवति तथाऽपि तत्पादपाठे॑ एु॥ हनं संबरसरायाऽऽयुष्यदाय कालात्मने ददाति ___.-

ऊर्ध्वो नः-पा०-{-३६-१४।

| वितीयः ण्डः | एेतरेयप्राह्मणम्‌ १४७ चुयेपादमरूच व्याच्े-- _ विदा देषु नो दुव इया- गिषमेवाऽऽशास्तेः इति। नोऽस्मदीयं दुबः परिचरणं देषेषु विदा वेदय कथयेद्थ;। अनेन स्वङ- 1 सफल्लं प्राथयते पष्ीमृच विपत्ते जातो जायते सुदिनखे अह्नामिति, इति अयं यूपो जातो निलमादुभूतोऽप्यहां दिवसानां मध्ये सदनस यागयु- प्याहः सृदिनत्वाय जायते एतमेवार्थं दशेयति- जातां येष एतजायते, इति एतदेतेन पादपाठेन ्ितीयपादपनूय् व्याच समय विदे वधमान दाति वधेयन्येवेनं तत्‌, इति समयं मतुष्येयजमानादिभियुक्ते विदथे यङ्गदेश आसमरन्तार्पमानो पृष सते तत्पादपाठेन यपं वर्धयन्तयेव तृतीयपादमनृद्य व्याच पुनन्ति धर्‌ अपपतो मनी- परति पुनन्त्येष॑नं तत्‌, इति, पीरा धीमन्तो यजमानादयोऽपसः कर्मणो निमित्तमृतान्मनीषा खकीयया पया द्धा पुनन्ति तमिमं यपं शोधयन्ति तत्तेन तृतीयपादपाठेन चतथपादमनूय व्याचटे- वया कपर उद्यतिं वाचमिति देवभ्य एवन ततरिवेदु्याते? इति पमो ब्राह्मण ऋलिक्संधो देवया देवगामिनीं बाच गूषसतुतिपुदियति, ुारयतीतयेः तत्तेन चतु्थपादपादनेन शं देवेभ्यः कथयति _

जातो जायते०- ३-८-५

१४८ श्रीपरसायणाषायेविरवितमाष्यसमेतम्‌-- [ पष्य

सप्तम्या समापनं विधत्त- य॒वा सुवासाः परिवीत आग दिव्य॒त्तमया परिदधाति, इति, उक्तास्टक्ष येयमन्तिमा तयाऽनुवचनं समापयेद्यथा कोके -सुवासाः शोफो घस्नोपेतो यवा यौवनयुक्तः पुरुषोऽग्रत आगच्छति, एवमयं यूपः परितो नया वेष्टित आगादिह कमेण्यायातः यद्रा युवशब्देन यूपस्य भाणरूपत्वं विवक्ष्यते तामेतां विवक्षां दक्षपी- प्राणो वै य॒वा सुवा्राः सोभ्यं शरीरैः परिष्रतः, इषि। कदाचिदपि जरारहितत्वात्माणस्य युवत्वं प्राणवेष्टनरूपत्वाच्छरीराष़ष वानां बस्रूपत्वमीदशपाणरूपत्वेन यूपः प्रशस्यते दवितीयपादमनूच् व्याच श्रयन्भवात जायमनि इति च्रवा ञ्द्यानद्यष एतद्वबात जायमानः; इति ततः उस एव यूपो जायमानः कमेणि निष्पादयमानः भ्रेयान्दिने ति प्रदास्यतरो भवति प्रथमतश्छेदनेन प्रशस्तत्व ततस्तक्षणेन प्रश्स्तत्वमञ्गो ततोऽपी्येवं विधविवक्षया श्रेयार्श्रेयानिति वीप्सा भरयुक्ता। उत्तराधमनूद व्याच धी नि 4 तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा _अरूचा- नास्ते केवयस्त एवनं तदुत्रयन्ति, इति। 1 ते युप धीरा बुद्धिमन्तः कवयोऽनूचानादय उन्नयन्ति स्तूयमानेगुणेय कुवन्ति कीदशाः कवयः स्वाध्यः सुप्ासमन्ताद्धायतीति स्वाधीसतस्य वचनं सुधिय इत्यथः मनसा स्वकीयेन देवयन्तो देवानाुमिच्छन्तः एवार्थो ये वाऽनूचाना इत्यादिना स्पष्टीकृतः अर प्रथमपञ्ज्मो य्‌ पमन प्रोषितो यथाऽञ्नति(न्ति) खामिति प्रथमामन्वाह तथा यपायोच्छरीयम हीति मेषित उच्छरयस्वेल्याया ऋचः पर्ानुत्रयात्‌ तथा युपाय प्रिवी णायानुचरहीति भेषितो युवा सुवासा इ्येतामनुब्रूयात्‌ युवा सुवापताः०--२-<-४ ____ _- १. तिस

दिय कण्डः ] एेतरेयग्राह्मणम्‌ १४९ उक्तमघ्रसंख्यादिरके ह्य्‌ [ दे दशयति- ता एताः सपान्वाह रुपमुमृा एतदै यन्गस् समुदं यदूपसमृद्धं यम करियमाणमृगमिव- दति तापा तरिः प्रथमामन्वाह भिरुतमां ता एकाद संपवन्त एकादशाक्षरा वं विष्टपम बिन्द्रस्य वज्र इन्द्रायतनामियाऽऽी राध्नोति एवंवेद त्रि प्रमा पिरे्तमामन्वाह यज्नस्पेव तद्रौ नद्यति स्थम्रे रायाविक्षप्ताय॥२॥ति। शरिषटम इनस्य वज्नतवमथेवादान्तरे द्वयम्‌ अथ मीमांसा-द्ादश्षाध्यायस्य वृतीयपादे चिन्तितम्‌ ((उदिषेत्युच्छरयस्वेति विकल्पो वा समुच्चयः विकरपः स्मारकतवैक्यात्मकारान्यत्तोऽन्तिमः" ए्योच्छयणे करण एष मब्रोऽध्वयुणा पठथते--“उदिव\ स्तभानान्तरिपष पृथिवीपुपरेण ६५द' इति। उच्छीयमाणाय यूपाय मेषितेन हत्राऽं मन्रः धते-उच्छयर वनस्पते वर्ष्मन्पृथिव्या अधि" [ऋ० सं° ३-८-१३] इति। ोधूपोच्छयणस्ारणमेकमेव कारय तस्माद्विकरप इति चेत्‌ मेवम्‌ कर- वर उच्छरयणं करोगीत्येवं स्मारयति हीत्रस्तु क्रियमाणमृच्छयणमनुवदभ- पं युपोच्छयणे कर्तव्यमिलयेवं विधां स्मृतिं जनयति तग्र स्ाथस्योच्छ- स्थकत्वेऽपि कतैव्यमिलयस्य करोषीलयस्य स्पृतिप्रकारस्यान्यत्वाम कयं तेन समुश्चयः तरेवम्पचिन्तितम्‌- “उच्छ्रयस्व समिद्धस्येलयादीनां कि विकरसपना सुयो बा कारयेक्यादाध्रोऽनुस्मृतयेऽन्तिमः' + समिद्धस्य श्रयमाण इति द्वितीया, उध्ये पुण इति तृतीया, नः पाहीति चतुर्थीं ता एताः क्रियमाणमनुबदन्त्यो होत्रा प्व्यनत तासा चयणकतैव्यतास्मरणस्य कायस्वकतवादरिकर्य इति चेन्मैवम्‌ मथममवरे पक्नायाः स्पतेरुत्तरोत्तरमनुस्मृतेः पृथक्पयोजनत्वा्सपात्समुचयः

एति श्रीमत्सायणाचार्यविरविते माधवीये वेदाथैपकाश पेतरेय- बह्मणमाष्ये षष्ठाध्याये दवितीयः खण्डः ॥२॥ (२) [३२

१५० श्रीमत्सायणाचायेविरवचितभाष्यसमेतम्‌-- [ षष्ठा युपाञ्जनादिरसंबद्धा ऋचो विधाय यूपविषयं रिचिद्विचारमवतारयति-

तिष्ठे्पाः अमुप्रहरेरेद, इत्याहुः, इति कमणि समाप्ते सति पश्चादयं यूपः किं स्वस्थाने तिष्ठेत्कि बा तं युप॑ प्रहरेदित्येवं विचारं ब्रह्मवादिन आहुः विचारा शुतिद्रयम्‌ तत्र कामनाविकषेषेण स्थितिपक्षं स्वी करोति-

तिषटेत्पश्चुकामस्य इति। तदेतदुपपादयितुमाख्यायिकामाद- देवेभ्यो वे पशवोऽन्राद्यायाऽऽखम्भाय नाति- एन्त॒तेऽपक्रम्य प्रतिवावदतोऽतिषठत्ास्मा- नारप्स्यध्वे नास्मानिति ततावे द्वा एतं यपं व॒ज्रमपश्यंस्तमेभ्य उद्श्रयेस्तस्माद्रिभ्यत उपावतेन्त तमेवाद्याप्यपाव्रत्तास्ततो वे देवेभ्य पञवोऽत्राद्यायाऽऽरुम्भायातिषएठन्त , इति।

परा कदाचिहेवेभ्यो देवानामन्नाद्याय पयोदध्याच्न्नमक्षणायाऽऽङम्भाग ग्रीषोमी यवायव्यादिपन्वालम्भनकमेणे पश्चवो नातिष्न्त नाङ्गीकृतवनोऽ कीतय ते परचवो देवेभ्योऽपक्रम्य प्रतिवावदतः प्रत्युत्तरं पुनः पुनवेदन्तो तिष्ठन्‌ कि तदुत्तरमिति तदुच्यते हे देवा यूयं कदाचिदपि नास्मानाश्ष्प ध्वेऽस्मान्पशुनारग्धं कमणि विश्सितुं समथा भविष्यथ पुनरपि नापर नितिवाक्यादहत्तिरादराथ। सववेथेवास्मदालम्मो परिष्यते तसु श्रत्वा देवाः पद्ुभीतिहेतुमते युपं बजरूपमपरहयन्‌ यूपस्य वजरत्वश्रुति बोदाहूता तं युपमेभ्यः पन्वथंमुद श्रयन्‌ , उरध्वंमवस्थापयन्‌ तस्मादु यपाद्विभ्यतः पशवो देवानपायतेन्त यस्मादेवं पूर्वं इतत तस्मादिदानीी यागेष तमेव यपमदिश्य पशव उपात्ता दृश्यन्ते ततो देवानां दध्या कमंखाङम्भाय प्रवो ऽङ्गीडृतवन्तः

एतदरेदनं युपावस्थानं प्रशंसति- तिष्न्तेऽस्मं पशवात्रायायाऽऽखम्भायय एव

वेद यस्य चैवं विदुषौ यूपस्तिष्ठति इति, यस्य यजमानस्येत्यथः

तृतीयः छण्डः ] एतरेयव्राह्मणम्‌ १९५१ अथ फलविशेषाय प्रहरणपक्षपुपादत्ते-- अनु प्रहरेत्सगंकामस्य , सति क्मसमापरिपनु तं युपमपर प्रक्षिपेत्‌ तेतवुपपादयति- तिका तम॒ स्मतं पर्वऽन्वेव प्रहरन्ति शि। यजमानाः खगैकामाः कमसमापनिमतु तमेतं यं परहरन््येव तत्रैव युक्त्यन्तरमाह- यूनमानो वै पौ यजमानः परस्तरोऽगरिव देव- योनिः सोऽ््रदेवयोन्या आहतिभ्यः समय हिर ग्यशरीर उर््वः स्वे छोकमेष्यतीति, इति योऽयं यृपोऽस्ति यश्च प्रस्तराख्यो दभेपुष्टिस्तयोयजमानवत्कमैणि पुख्य- पजमानत्वोपचारः अश्रि देवानां योनिः कारणमप्निसाध्यकमंणो देव- हतुतवात्‌ एवं सति यजमाना देवयोन्या अप्रस्तस्मिन्हुताध्पादाहु- श्र संभूय देवजन्म प्राप्य सुवरणेमयश्नरीर उध्वीमिपुखः खरग रोकं यति | तस्मात्सगेकामस्य यृपप्रहरणं युक्तम्‌ न्विदानींतनेः स्वगेकामेः क्रतोयूपो परहित इलयाशङ्य तेषां परति- दशयति- अथ ये तेभ्योऽवर अमंस्त एतं खसमः पर्यन्पूपशकरं तं तसिन्काखेभनुप्रह र्त्र काम उपाप्तो यौनुप्रहरणे तत्र पकम उपाप्रो यः स्थाने, इति। रदिभयोऽुषाृभ्य ऋषिभ्योऽवरे ये केविद्षाचीना इृदार्नीतना यज. 7 भासंसे सवे यूपस्य प्रतिनिधित्वेन यपशकरपेतं स्वरनामकं स्वस काष्ट पपषयन्‌ तस्मादिदानीतनो यजमानस्तसमन्यूपप्हरणकाले तं खर्मतु- द्‌। एत शाखान्तर शरते--'देवा संस्थिते सोमे परुचोऽहरस् एं य्बेषसं बा इदं कुम इति ते भस्तरसुचां निष्कयणमपदयन्‌ सवर ते सोमे भस्तरं प्रहरति जुषटोति खरुमयङवेशसाय' इति तथा एपमहरणे यः काम उक्तः कामस्तत्र सवरपहरणे प्राप्तो भवतीति

१५२ भ्रीमत्सायणाचायेषिरचितमाष्यसमेतम्‌-- [ ष्ठा

पूपमतिनिधित्वेन स्वरोः मक्षिप्त्वात्‌ यश रृपस्थाने पषुभा्िक्षणः घक्तः सोऽपि तत्र प्रक्षेपणपक्षे प्राप्ठो भवति युपस्य सवरूपेणावस्थततां तदेतत्स्वरमहरणमापस्तम्बेन दितम्‌ - जुषां स्वरपवदायादूयाजान्ते ञो धां ते धूमो गच्छतु" इति अथाप्रीषोमीयपश्वारम्मं विषत्ते- सवभ्यो वा एष देवताभ्य आरमान- मारुभते यो दीक्षतेऽभ्निः सवा देवताः सोमः सवां देवताः स॒ यदुप्ीषोमीयं पशुमारुमते सवाभ्य एव तदेवताभ्यो यजमान आमानं निष्कीणीते, इति थो यजमानो दीक्षते सोमयागे दीक्षां प्रामोति यजमानः सवैदेवा पात्मानमेव पश्ुत्वेनाऽऽखग्धुपरपक्रमते अत्र योऽभियंश्च सोमस्तावभौ दैबतात्मकावग्रेराहुलयधिकरणत्वेन सोमस्य हामद्रव्यसरेन सरवोफरा त्वात्‌ तथा सलय्रीपोमदेवताकपन्वालम्भनेन सवेदेवतानां सकाशात स्वात्मानं निष्कीणीतवान्भवति तस्मादग्रीषोपीयः पञ्रारुग्धव्यः | षोः भयेः भत्यन्तरे संगृहीतः पुरा खल वावैष मेधायौऽऽत्मानमारभ्य चर थो दीक्षते यदग्नीषोमीयं पञ्ुमालमभत आत्मनिष्क्रयणमेवास्य" इति अथ पृवत्तिरपप्ताभ्यां पशशरीरस्य रूपविक्तेषं निधिनाति- तदाहि रूपोऽप्रीषोमीयः कर्तव्यो हिदे- वर्यो हीति. तत्तन्ाऽऽद्यं पीव इव कतंन्यः पीवोरूपा वै पशवः कृशित इव खलु वे यजमानो मवति तदय- त्पीरवा पश्चु्भवति युज्ञमानमेव तत्स्वेन मेधेन समधयतिः इति . ततततराग्रीषोमीयपशौौ ब्रह्मवादिनः पूवैपक्षमाहुः यस्मादस्य पश सोम्ये दरे देवते तस्मात्तदनुसारेण यः पशुद्रिरूपः शुक्कदृष्णादिव कतेज्य इति तदेतद्रह्मवादिमतमनादरणी कतेज्य इति तदेतद्रह्मवादिमतमनाद्रणीयम्‌ किं तु पीव इव“ ङषितु पीव इव श्प

घ्व, दिवं २. "यामाध्मा।

तृतीयः खण्डः | एतरेयत्राह्मणम्‌ १९३

एव पुः कतेम्यः लोके हि पशवः पीवोरूपा मेदोटदया वै पापेन हरूपा एव भवन्ति यजमानस्तु पश्वुष्टानदिने शित इवोपसदिनेषुः सकतीराहारेण तदानीं छश एव भवति तत्तथा सति ययं पुः स्थो तत्तेन पदुस्थौटयेन कृशरशरीरं यजमानमेव समेन मेपेन स्वकौ ययद्साधन- समृद्धं कराति।

पुनरपि पएरवोत्तरपक्नाभ्यां पशुरक्षणस्य हविषः शेषमक्षणमुपपादयितुं रष ¶१९- तदृहुनाप्रीषोमीयस्य पञोरश्रीयासरषस्य व| एपोऽश्राति योऽग्रीषोमीयस्य पशोरश्ाति यज- मानो लेतेनाऽऽ्मानं निष्क्रीणीत इति, इति। तत्र पो पूर्वपक्षिण आहुर््रीपोमीयस्य परोरमासं नाश्नीयाधस्तदघ्ष- सो ुरषस्य मांसमेव भक्षयति यस्माद्जमान एतेन पशुना स्पातानं णीते तस्मात्ततस्वरूपोऽयं परुः इतिशब्दः पूरवपक्षसमाप्टर्थः | निर सिद्धान्तमाह- ततत्नाऽशहतयं बत्प्े वा एतदवियद्ग्रीषोमी- प्परपामाभ्या वा इन्द्रो त्रमंस्ताविनमत्र- तामावाभ्या वं दर्रमवधीर्वरं ते दणावहा इति दमाथामिति तावितमेव वरमहणातां शरः यायां पश एनयोरेषीऽच्युतो वर्तो देनयोस्तस्मा- तस्याशितव्यं चेव ीप्सितम्यं ३॥ इति। लुषपकषिभिरुक्तमनाद्रणीयं योऽप्रीषोपीयः पुरस एतद्वां ह्रहला- हविः कथमेतदिति तदुच्यते अग्नीषोमाभ्यां निमित्तभूताभ्यामिन्र तवान्‌ अस्याथस्य श्ुत्यन्तरयोतना्ो वैशब्दः सोऽयमर्थः शत्य- हतपुतर इत्यनुवाके प्पथितः वत्र हते सतीन मल्ीपोमायेवम- रवां निमितं वृत्रं हतवानसि अतो वृत्रवधस्य निमित्तमूतावावां कगार भाथयावहै इत्युक्ता बरं पराधितवन्तौ धः सत्यायां परषुः भिषे भसक्ते सति पूर्वदिने पटरूपं बरं वृतन्ती एष पषुरेनयो- पोर पयतोऽवरयं कवयः वरेण वृतत्वाद तस्मादेवं परशस्त

१५४ श्रीमत्सायणाचायेविरचितभाष्यसमेतम््‌ू-- [ षष्ठा

परोर्मोसमरितव्यं चैव सवेदा भक्षितम्यमेव केवरं भक्षणं वितु बर तव्यं भक्षणातपूर्वमादरेण महता रब्धुमष्टव्यमपि तायेतो पूर्वोक्षष शाखान्तरे संश्दीतौ --तस्मौभ्ाऽऽशयं पुरुषनिष्करयणेमथो खरवाहर माभ्यां वा इन्द्रो वृत्रमहक्निति यदग्नीषोमीयं पञ्ुभाभते वाघ एवा! तस्माद्राऽऽरयम्‌' इति

जत्र मीमांसा-पथमाध्याये चतुथपादे चिन्ित-

“यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुति;

सामानाधिकरण्येन स्यादेकस्यान्यनामता

गुणो वा यजमानोऽस्तु कार्ये प्रस्तरवति(रक्षि)े

अंशांशित्वाद्यभावेन पूवेवभ्नात्र संस्तुतिः

सवे(अथ)मेदादनामत्वं गुणशरेसहियेत सः”

यागसाधनताद्रारा प्रधान(विधेय)परस्तरस्तुतिः इदमा्नायते--"पणा प्रस्तरः" इति तत्र यजमानस्य प्रस्तरशब्दा नामधेयं यागनेत्यादाषि षर नापधिकरण्यादिलयेकः पक्षः गुणविधिरिलययपरस्तत्रापि यजमानकाये त्रा भरस्तरस्याचेतनस्य सामथ्याभावात्‌ भरस्तरकार्ये खुग्धारणादौ यजपा शक्तत्वा्यजमानरूपो गुणो विधीयते एवं सति पशवाच्छरृतस्य प्रसर कायरक्षक्वेऽपि प्रथमश्रुतो यजमानशब्दो मुख्यदत्तिरभविष्यति पवेन्यायेन स्त॒तिः संभवति। अष्टाकपालद्रादश्षकपार्योरिवां शांशितभग वायुर क्षेपिष्ठा देवता, ऊर्जोऽवरुध्या इति वत्स्तुतिरिति चेत्‌ न, प्रता दिधमेवत्कस्यचिदुत्कर्षस्याप्रतीतेः तस्मान्नामगुणयोरन्यतरत्वमिति श्रमः गोमहिषयोरिवा[थमेदस्या]त्यन्तभरसिद्धत्वान्न नामधेयतवं | गुणपक्ेऽग्ो प्रहरणस्य प्रस्तरविषयत्वाद्यजमाने प्रहूते सति कर्मलोपः षा तस्मात्स्तरशब्दाो यजमानशब्देन स्तृयते यथा सिहो देवदत्त इत्यत गुणेन शोयादिनोपेतो देवदत्तः सिह इत्याख्यायते तथा यजमानगुणे साधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तृयते एवं यजमानो युष मानः प्रस्तर इत्यादिषु दरष्टग्यम्‌ चतुयाध्यायस्य द्वितीयपादे विन्तितम्‌- (“स्वरं कुरुत इत्यत सरुयृपातृथक्क्रियाम्‌ ्रयोजयेन्न बाऽऽद्योऽस्तु विदिष्स्य विधानतः

क, न, सस्मात्तस्य नाऽऽश्यं क. णमिव द्यथो

४; तण्डः] देतरयत्राह्मणम्‌ १५९

आयस्य युपखण्डस्य खरो तस्य विशेषणे

विहिते राघवं तस्मादनुनिष्पमर एव सः प्रपोभीयपशौ शूयते--ूपस्य खरं करोति" इति हप्र यूपो यथा स्य भ्रयोजकस्तथा खरम्ेदनं प्रयोजयति कुतः करोतीत्यनेन विरि तीतेः करोतिधातो भावना पुर्योऽधैः तत्र युपकब्दोपक्षितः खदि- पः करणं छेदनादिरितिकतेव्यता छिन्नेन क्ण स्वररुत्ादनीय इति एरिधिः उत्पन्नस्य स्वरोपिनियोग एवमान्नातः-'खरुणा पशुमन- शति तसमात्खरुम्छेदनस्य भरयोनक इति परापे ब्रूपः वक्ष्यमाण(छिव्- स्थ यूपस्य यः प्रथमः पतितः शकलः स्वरुरिति स्वरुत्वनाममान- ्पवात्छरने च्छेदनस्य प्रयोजकः किंतु यृपपरयुक्ते छेदने स्वयमतुनि- |

इति श्रीमत्सायणाचायविरचिते माधवीये वेदायभकाश रेतरेय- बराह्मणभाष्ये षष्ठाध्याये तृतीयः खण्डः ३॥ (३) [३३]

प्रीषोमीयं पं विधाय ततेकादश्च प्रयाजाचिधत्ते-

ञप्रीभिराप्रीणाति, इति, षां प्रयाजादीनां याज्याः प्रीतिहेतुत्वादापरीश्षब्देनोच्यन्ते एतच्च शासाः ृतम्‌-'आप्रीभिरघ्रबन्‌ , तदाप्रीणामाप्रीत्वम्‌' इति ताभिर. प्रयाजादिभिराप्रीणाति देवताः सवेत्र प्रीणयेत्तसरीदय्थं याज्याः लयथेः | 7; प्रषपति- तेजो वै जह्मवचममापियस्तेनतवनं तद्रह्यवचरस्षन पपववत्तञत इति। गपदरव्यकलात्तेनस्तव शास्चीयसंस्कारसाधनत्वाद्रह्मषचंसतं तेन याज्या- पजमानस्य तदुभयं समृद्धं भवति पर प्रयाज विधत्त-

समिधो यजतिः इति! ्नामकदेवतात्वाधागोऽपि समिध इत्यनेन शब्देनोच्यते समिननामक- नैन

समिद्धो ज०-१०-११०-१।

१५६ भ्ीमत्सायणाचार्यबिरचितमाष्यसमेतम्‌-- [ ष्ठाय

यागं कयीदित्यर्थः यद्वा दत्र परकरणत्वात्समिदेवताविषयां याश्यां षे लयर्थः। तत्मकारं बौधायन आह-- "यदा जानाति समिद्भ्यः प्रेष्येति तनै वरुणः प्रेष्यति होता यक्षद समिधा सुषमिधा समिद्धमिल्यथ होता फ़ समिद्धो अद्य मनुषो दुरोणे तावेवमेव व्यतिषङ्गत्तरेण मेत्ावरुणः प्रेष उत्तरेणोत्तरेण होता यजति' इति अस्यायमथेः समिदभ्यः भेष्यति मरो ध्वयर्मेत्रावरुणं प्रेष्यति तदानीमयं भेत्रावरुणः भरषसूक्तेन होता यक्षदगनि भेदनेन प्रथममन्रेण होतारं मेष्यति होताऽप्याप्रीसुक्ते समिद्धो अदेत्येता मयाञ्यां पठति एवपत्तरताध्वधुरमे्ावरुणहोतारो परस्परसंनिधो खस पागं कुयातामिति तत्र प्रथमा याञ्येति अथ सप्मिदेवतां प्रश॑सति- ण्ट, (क ® # न्द प्राणा सामधः प्रया . हद्‌ सव समिन्धते यदिदं किंच प्राणानेव तघ्ी- णाति प्राणान्यनमाने दधाति, इति। समिधः समिन्धनस्य सम्यक्परकाशहेतवः प्रथमपरयाजदेवता; प्राण देवताया एकत्वेऽपि समिध इति बहुवचनं पूजायम्‌ जगति यक्षि! श॒रीरजातमस्ति तत्सं प्राणाः समिन्धते भरकाशयन्लयतस्तेषां सगि तत्तेन याञ्यापाठेन प्राणानेव तोषयति तद्जमानेऽपि प्राणान्संपाद्ं अन्न प्रयाजानां कमेण समिधस्तनूनपान्नराशंस इणे बहिर उषासा व्या होतारा तिशचो देव्यस्त्वष्टा वनस्पतिः स्वाहादरृतय इत्येता देक अयसिषटशनकानिवभ्यश्वराजन्यानां नराशंसो द्वितीयः अन्येषां तनू तीया(यः)।

तहेवताविषयां द्वितीयां याज्यां विधत्ते- तमूनपातं यजति प्राणो वे तनूनपात हि तन्वः पाति प्राणमेव तस्रीणाति प्राणं यजमाने द्धातिः षि अन्नाध्वयुमैषमकारमापस्तम्ब आह--'समिदभ्यः मेष्यति भयम मेष्य मेष्येतीतरान्‌ः इति अतोऽस्माददितीयपयोये प्रेष्येति मत्रेण रणं िििमिनेकि ि | मैत्रावरुणः मषसृक्तगतेन होता यक्त्तूनपाती6

तनुनपा०~- ! ०-११०-२३

बूः चण्डः ] एतरेयत्राह्मणम्‌ १९७

तीयमत्रेण होतारं मेष्यति। तु हाताऽऽपीमृक्तगतां तनूनपादिलेतं द्वितीयां श्यां पठेत्‌ तत्रं शरीरं पातयतीति ततूनपात्‌ शरीरे वसति भाणे ति कितु प्राणः शरीराणि चारयत्यतस्तनूनपाहेवस्य प्राणरूपतवम्‌ हितीयमभयाजयाज्यान्तरं विधत्ते-

नराशेसं यजति प्रजा नरो वाकशेषः

परजां चेव ॒तदाचं प्रीणाति प्रजां

वाच यजमान द्वात, इति। अध्वयुपेपितो पत्रावरुणो होता यक्षत्नरारसमिति मत्रेण होतारं पष्यति ता नरा्॑सस्येति याभ्यां पेत्‌ नरान्मनुष्याञ्शंसति वाचा स्तौतीति हंसः तथा सति प्रजाया नरशब्दवाच्यत्वाद्राचश्च शंसनहेतुत्वादुभय- तिैजमानेऽपि तदभयसंपत्तिः। अनयोरुभयोमेत्रयोरधिकारिभदेन ग्यवस्था- लम्ब आह-नराश्रंसो द्वितीयः भयाजो वसिप्रश्नकानां तनूनपादिव- | गोत्राणाम्‌" इति गृतीयां प्रयाजयाञ्यां विधत्ते-

इटो यजस्यत्रं वा इठोऽरमेव तपरी-

णादयत्र यजमानं द्वात ति। हेता यक्षत्‌ [ १-१३९-१० ] अग्निमीठ [ १-१-५१ ] रकित एति पतो होताऽऽजुष्ठान इत्येतां याऽ्यां पठेत्‌ इष्यत इति व्युत्पत्याऽघ्नमिर््- वाच्यम्‌ पतुरथा विधत्ते-

बर्हियजति पशवो वै बहिः पशूनेव तदी णात पशृन्यजमानं दधाति ; इति।

हता यतद्रहिः सृष्टरीमिति मत्रेण मेषितो होता प्राचीनं वहिरित्येतां भ्यां पत्‌ ृहणस्य पोषणस्य हेतुबहिः पशवश्च क्षीरादिदानेन ताद्शरत्वा- हिःसरूपाः

भय प्रमी विधत्ते- „का 1 नेराशपमि ०~-- १-१६-३ आज॒हवान०- १०~११०-६३ प्राचीनं ब०~-

"~ {१ ०-४ |

१५८ भीमर्सायणाचायेबिरचितमाष्यसमेतम्रू- [ ष्ठाय

दुरो यजति दृष्ठं दुरो व्ष्टिमेव तरी- णाति दष्िमन्नादं यजमनि दधाति, सृति! होता यक्षुर ऋष्वा इत्यादिना मन्रेण परेषितो व्यचस्वतीरूषियत्येतां यार पठेत्‌ दुरो दारदेवतां दृष्टि जीवनद्रारा षष्ठी विधत्ते- उषाप्तानक्ता यजयहोरात्रे वा उषापानक्ताऽहो- रात्रे एव तसीणात्यहोरात्रयो्यजमानं दधाति, इति। होता यक्षदुषासानक्तंति मच्रेण प्रेषित आसुष्वयन्तीत्यादिकां पाण पठेत्‌ उषःशब्दस्य नक्तद्ब्दस्य चाहोराजरविषयत्वं रोकमसिद्धम्‌ सप्तमीं विधत्े- | देव्या होतारा यजति प्राणापानो वै देव्या होतारा प्राणापानाषेव तसी- णाति प्राणापान यजमाने दधाति, शति होता यक्षरैव्या होतारेति मन्रेण मेषितो देव्या होतारा प्रथमेति अष्टमीं विधतते-- तिस्रो देवी्यजति प्राणो वा अपानो व्यानस्तिक्षो देव्यस्ता एव त्पी- णाति ता यजमाने दधाति; शति होता यक्षत्तिसर इत्यादिमग्रेण मेषित नो यज्घमिति याज्यां प्म इग सरस्वती भारतीतिशब्दैरभिधेया देव्यो यथा तिस एवं माणापानम अपि संख्यासाम्यात्तिघ्रो देव्यः नवमीं विधत्ते- त्वष्टारं यजति वाग्बे वष्ट वाग्धीदं _.___--~

ह°

ग्यचस्ती ०-१०-१ १०-९ आपुष्व०-- {०-११०-१। दैव्या १०~११०-७ | आनो ०--, ०~~ { १०८ | |

चतुथः खण्डः एतरेयब्राह्मणम्‌ १९५९

सवै ताष्टीव वाचमेव तपरीणाति वाचं यजमाने दधाति, इति।

होता यक्षचषटारमिति मत्रेण परषितो होता इमे चावापृथिवी एति श्यां पेत्‌ तक्षू तक्ष्‌ तनूकरण इत्यत्र त्वक्षीलादिधातोरुत्पमः श्ब्द- षार देवतामाचषे वाचश्च तक्षणहेतुत्वाचचषटत्वं तदेव वाग्पीलनेन स्य यते यस्मादिदं स्य नगदाक्ताष्टीव तक्षतीव यथा तक्षणेन काष्ठं मौदमपि प॑ भवति एवं महान्तोऽपि पवेतादयोऽस्पेनेव शब्देन शन्ते तदेत्ज- एमिव भवति दशमीं विधत्ते- .

वनस्पतिं यजाते प्राणो वे वनस्पतिः प्राणमेव

तद्रीणाति प्राणे यजमाने दधाति, इति। हेता यकषद्रनस्पतिमिलयादिमत्रेण परषित उपावद्टजदिति पाश्या प्‌ सतिजन्यफठानां पराणावस्थितिदेतुतवाद्नस्पतेः प्राणतम्‌ एकादशीं पिधत्ते-

(५

स्वाहकृतीयजति प्रतिष्ठा वै खाहाकृतयः

परतिषठायामेव तवन्नमन्ततः प्रतिष्ठापयति, इति होता यक्षदभर स्वाहेति मत्रेण प्रेषितः सद्यो जात इति याभ्यां १३ब्‌। हाकृतीनामाहुतिसमाहिहतुत्वासतिषठात्वं तन्मश्रपठेनैनं यक्षमन्तः समा- वसरे परतिष्ठायामेव वेकल्यराहिल्यरूपायां प्रतिष्ठापयति दशतो बहुविधानामाभीसूक्तानामान्नातत्वाद्विकसः स्यादिलादङ्याभि- रिमेदेन व्यवस्थां विधत्त- |

तामियथङ्रष्यप्रीणीया्यचयङष्याप्रीणाति

यजमानमेव तद्ृन्युताया नोर्छजति, इति

नोत्छजति निःसारयति। इति श्रीमत्सायणाचार्यविरचिते माधवीये बेदार्थकाश रेतरेय-

_ बराह्मणमाप्य षष्ठाध्याये चतुः खण्डः (४) (१४ __ पम०--१०-११०-९ उपावच॒०--१ ०-११०-१० पयो जा०-- -१{०-११।

१६० श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌ू-- [ षष्ठाण

आपरियो विधाय परभ्रिकरणा ऋचो विधातुमादो मेषमव्रं विधते- पयय्रये क्रियमाणायानुब्रूहीप्याहध्वयुः, इति। पर्यभ्निकरणस्य स्वरूपमापस्तम्बो दशेयति--आहवनीयादुर्पुकमादाया, प्री; परि वाजपतिः [ ४-१५-२ | इति त्रिः परदक्षिणं परयंप्रिकों पटुम्‌" इति एवं परितः क्रियमाणायाग्रये योग्या ऋचो हे मेत्राषरुण ता हि अनेनैव मत्रेणाध्वयुः प्रेषयेत्‌ | मेत्रावरुणेनानुवक्तव्यास्तिस्र ऋचो विधत्ते- अग्निता नो अध्य॒श्त इति तृचमामरेयं गायः रमन्वाह पययिक्रियमाणे स्वयेवेनं तदे- वृतया स्वन च्छन्दसा समधयति; इति, पश्चोः परितोऽपरिरियस्िन्नर्थे पयप्रीत्युस्यते। तस्मिन्क्रियमाणे तूर क् वरुणोऽनुचरयात्‌ तदाहाऽऽश्लायनः-- परेषितो मेत्रावरुणोऽग्निहोता न! तृचं पर्यग्रयेऽन्वाह' इति तृचस्याऽऽदावभिरिप्युक्तत्वादाप्रेयत्वं छन्दश्च तर, गायत्रं परितः क्रियमाणोऽभिरेव मन्रप्रतिपाद्योऽपि। एवातः स्येव तयेत्यच्यते अग्निगायत्योपुखजत्वसाम्याच्छन्दसः सत्वम्‌ नोऽप्नप ध्वरे यतञेऽयममिहोता यज्ञनिष्ादक इति तस्य पादस्याथंः। दवितीयं पादमनूद् व्याचष्े- वाजी सन्परिणीयत इति वाजिन मिव द्येन सन्तं परिणयन्तिः इति अयर्मभरवोञ्यन्नपरदानेनान्नवान्गतिमान्वा तादश; सशरुतिभिमः परितो नीयते तत्पादपाठेतनैनमि बाजिनमेव सन्तशूतिविजः परितो नपा हितीयस्या ऋचः पुवारमनूयय तात्पर्यं दशयति-

~

परिपिविष्वध्वरं यायी रथीरिष त्येष हि रथीरिवाध्वरं परियाति, इति तृतीयस्या ऋचः प्रथमपादमनूद् व्याचष्--

~ क्वि | (२

अचह ०--४-१ ९-!

|

पचमः वण्डः] एेतरेयत्राह्मणम्‌। १९१ करिरनूचानः। ये षा अतूचानास्ते कषयः" इति भुतेः। ताद्शोऽप्रर्बाजप्‌- ए्खामी एष हीत्यादिना तदथमसिद्िरु्यते अन्नभक्षकलवादाजपतिः भय होतारं मति मत्रावरुणमेषा् मैत्रावरुणं मलधव्योःपरपमव्रं विधते. मत उपप्रेष्य होतव्या देवेभ्य इत्याहाध्व्ैः, शति अतः . पयंप्निकरणातुवचनादर्वमध्रुरुफेषयेलादिकं परषमग्रं पठेत्‌ भ्यो हवीप्ुपमेष्य भेरयेति तस्यार्थः अत्र मनावरुणस्य होतस-

पे वरणीयत्वाद्धोतृशब्द उपलक्षक तथा सति पेत्रावरणं प्रयध्वर्यो्रो वेष्यति |

अथ पत्रावरुणेन पठनीयं मत्रं परिधत्ते

अनेद्भनिरसनदाजमिति म्राव-

रुण उपप्रपं प्रतिपद्यते, इति। अत्र शामित्रदेशं परति नीयमानस्य पोः पुरतो उ्णुकाकारोऽपरि्गच्छाति प्रिरनेजयतु पशोः पुरस्तादमेर्गमनं शाखान्तर भूयते--“अभिना पुरस्ता राप" इति तस्यप्रर्जयो नाम हविःतंपादनसापरथय सोऽप्नि- मनं हिलक्षणमसनत्‌ अस्य म््यान्तरपेष्य होतर्हव्या देषेभ्य

शरूयते यतो होतारं मति मैत्रावरुणो पुरुयस्याधवमेष्यर्य सर्मीपवकि दयपुपपरष्यः |

भन ब्रह्मवादिनां चों वैयधिकरण्यरूपयुद्धावयति-

पदाहुयेदध्वुहोतारमुपरे्ययथ कसा- न्मेत्रावरुण उपैषं प्रतिपद्यत इति, शति भभवयमयुकते मरे होतुः संबोभितत्वानौतरावरुणस्य मवपाठ वैयधिकरण्यम्‌ स्य चोद्यस्य परिहारं दर््यति- मनो वे यत्नस्य मेप्रावरणो वाग्यन्नस्य होता मनप वा इषिता वागद्ति यां ह्यन्यमना वाचे वदत्यषुरया सा वागृदवजुष्ट तव- पनरावसुण उपपरेषं प्रतिपद्यते मन- तव॒ तहचमीरयति तन्मनपैरितया वाचा

१६२ श्रीमत्सायणाचायैबिरचितभाष्यसमेतम्‌- [ षष्ठाष्य

देवेभ्यो ह्यं संपादयति ५4 इति। यज्ञपुरुषस्य मैत्रावरुणो मनःस्थानीयो होता तु बाक्स्थानीयः रोक | मनसैव मेरिता बाक्शब्दयच्चारयति यदा त्वन्यमनस्कः पुरुषो वाचं कोए वागसुर्याऽसुराणां भिया तु देबजुष्टा देवानां भरिया तथा सति मैत्रावरुणः प्रथममुपतरेषं ब्रूते मनसेव वाक्मेरिता भवति ततो मनसा तया वाचा देवेभ्यो हव्यं संपादितं भवति अन्यथा तद्धविरसुरेभ्यःक्ा दितं स्यात्‌ तस्मादध्वयुणा होतरिलेवं संबोपितेऽपि मेत्रावरुणोक्तमषप मेव होतृवचनं युक्तम्‌ इति श्रीमत्सायणाचा्थविरचिते माधवीये वेदाथमकाश पेतरेयः ब्राह्मणभाष्ये षष्ठाध्याये पश्चमः खण्डः (५) [३५] मेत्रावरूणोपयैषादुर्ध्वं होतुरधिगुपरेषो बोधायनेन दर्शितः-- “यदा जनाद परेष्य होतर्हव्या देवेभ्य इति तं मैत्रावरुणः परेष्यल्यजेदग्निरिलथ होताऽप पन्वाह दैव्याः शमितारः" इति अभिगुः कश्चिदेव; पञ्ुविशसनस्य कती | परति होता दैव्याः शमितार इयादिकं मेषमच्रमनुद्रयादिति तस्य सूत्र स्याथः तमिमं सूक्तम विधत्त- देव्याः शमितार आरभध्वमुत मनुष्या इत्याह, शि। हे दैव्या देवसंबन्धिनः शमितारः पञ्ुविश्चसनकारिण आरमध्वं विष स्योपक्रमं कुरुतोत मनुष्या अपि मनुष्यरूपा अपि शमितार आरभध्वं दिकमधिरुमेषमच्रं होता पेत्‌ यथोक्तमश्रस्य प्रथमपादं व्याच ये चैव देवानां श्चमितारोये चमनु- प्याणां तानेव तस्संश्ास्ति, इति। तत्तेन पथमपादभागेन द्विविधजातीयाञ्शमितृन्भेरयति मन्रस्य द्वितीयभागमनुवदति- उपनयत मेध्या दुर आशासाना

मेधपतिभ्यां मेधमिति, शइति। ~ १८. ^त्‌। अथो। ख. "क्तप्रेषमः।

पः रण्डः ] एषरेयब्राह्मणम्‌ १६३ रम्मे फं कतेव्यमिति चेत्‌ तदुच्यते मेध्या माह दुरो द्वारो हि- निकसनरै्तीवोपनयत संनिधाप्यत मेधपतिभ्यां यज्ञस्वामिपत्नीयनमा ्ीपोमदेवताथं वा मेधे यद्माशासानाः ाथैयमाना है दरमितारो यृथ- नयत अत्र पेधशब्दं मेधपतिशषब्दं व्याच पशव मेधो यमानो मेध॒पर्थतमा- नमेव तत्खेन मेधेन समर्धयति, इति। मतान्तरातुारेण मेषपतिशब्दस्यार्थ दक्यति- जथो सलवाहृयस्यं वाव कस्यै देवते पशुरारभ्यते सव॒ मेधपतिरिति, शति। अलु मेथपतिशब्दो देवतापरस्तावता को लाभ इयाशस्क्याऽऽह-- यथकदेवप्यः पशुः स्यान्मेधपतय इति यादि दिव्यो मेधपतिभ्यामिति यदि बहृदेवप्यो मेधपतिभ्य इत्येतदेव सितम्‌, इषि तीयमागमनुषरदति- प्रास्मा अर्चि भरतेति, इति। असय प्रय हे शमितारोऽगि परभरत भथमं नयत शरः परयमतो नयनुपपादयितुमास्यायिकामाह-- पश नीयमानः मृ प्रपश्य वाचः कमयत तं द्वा अदरुकेहि स्वपे वा छक्र गमिष्याम इति स॒ तथयत्रीत्तसय युष्माकमेकः एरस्तारलिति तथेति स्यापनिः पुरस्तादैतसोऽप्निमतु पराच्यवत, इत (नेश मति नीयमानः पुः अर्ण परय षान्‌ ततः पद तं गानक्ामयताऽगन्ुं नैच्छत्‌ ततो देवाः परं भलेवगटुवनदे एषो तवया सह वयं सग गच्छाम इति। पुश तदी देवान. १६) युष्माकं मध्ये कृचिहेवो मम प्रलादरच्छलिति तद्वबनमपी

५६४ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌ -- [ ष्ठाय

कृत्याभिर्देवस्तस्य पशोः पुरस्तादगच्छत्‌ ततः स॒पुस्तमभ्रिमतु खां तुष्टः सन्कर्षेणागच्छत्‌ तस्मादभन भ्रभरतेत्येतयुक्तमू उक्तमथ लोकप्रसिद्धा द्रदयति- | तस्मादाहूरग्रेयो वाव स्वः पशुरभरि हि सोऽनु प्राच्यवतेतिः इति। ` यस्मादभिमनु पशुः भागच्छत्तस्मादाभ्ेयः स्वैः परुरित्येवं याशिकणेः प्रसिद्धिः अत एव सर्वं पञ्ुमम्रो जहति | यस्मादेवं प्रसिद्धिस्तस्मादेव कारणात्पशोः पुरस्ताद्भ्रिं नयेयुरित्ये प्रसङ्गाद्विधत्त- तस्मादस्या्ि पुरस्तादरन्ति, इति तस्माद्‌ तस्मादेव चतुथभागमनृद् व्याचष्- स्तृणीत र्हिरिर्योषध्यार्मा वे पशुः पशुमेव तप्सवास्मानं करोति, इति। संज्गपनस्थानं नीतस्य परशोरधस्तादुपाकरणसाधनयोबंरिषोरन्यतरा श्रमितार उपक्षिपत पद्चभक्षितानामोषधीनां पश्ववयवत्वेन परिणततवातां रोषध्यात्मत्वमतस्तद्धागपाठेन पं सर्वोषध्यात्मानं करोति पश्चमभागमनूद्य व्याच््ै- अन्वेनं माता मन्यतामतु पिताऽनु भ्राता स॒ग्भ्या भनु सखा सथूध्य ह्यर्त जनितरेरवेनं ततसमनुमतमारभन्ते, इति संज्प्यमानमेनं पशं मात्रादयोऽङ्गी कवैताम्‌ समाने गर्भ भवःष एकोदरो ्रातृविशेषणमेतत्‌ , समाने यूथे भवः सयुथ्यः पशसमूहाथावतः शेषणमेतत्‌ तद्धागपादेनेनं पशं जनित्रस्तजन्पसंबन्धिभिः छेत्वा पश्चादारभन्ते धुं भागमनूच व्याच 1 ता उदीचीनं अस्य पदो निधत्तत्सरयं चश्गमयता.

१क, स, म, प्रहरः

एः सण्डः | एेतरेयब्राह्मणम्‌ १६९

दातं प्राणमन्ववसनतादन्तरिक्षमपुं दिशः भरोत परथिवी शररमियेष्येवेनं तषकेष्वाद्धाति, इति ्हप्यमानस्य पशोः पदः पादानुदीचीनानुत्तरदिग्गतानिषत्तार्स्थापयत रिन्दियं मुयंदेवतां मापयत माणं वायुदेवतां प्रलन्ववसजतात्मापरयत

| जीवमन्तरि्षं प्रापयत त्रं दिष्देवतां भरापयत शरीरं पृथिवीं यत तद्धागपाठेनेनं पञुमेष्वेव यथोक्तदेवतासंबन्धिषु ोकेषु स्थापयति

पमभागमनृद्र व्याच्े-

एकधाऽस्य तचमाच्छ्यतात्पुरा नाभ्या अपि

शसो वपामृत्खिद्तादन्तरवीष्माणं वारयथा-

दिति पशयुष्येव तस्माणान्द्धाति; शति, एकधकविधया विच्छेदराहित्येनास्य तचमाच्छयतात्समन्ताच्छिां कुरुत या अपि शसश्डेदातपूवेमेव वपायुत्खिदतादुद्धरत उष्माणमच्छवासमन्त- वारयध्वान्निवारयत पिहितास्यं संज्ञपयतेलयथ; तद्धागपाठेन पुषयेव [न्संपादयति

भष्ममागमनुद्य व्याच

शयेनस्य वक्षः कृणुताखशमा बह शखा पणां कश्यपेवांसाऽच्छिद्र श्रोणी कवषार रेकपण्‌ऽषीवन्ता पृटुविशतिरस्य वड्क्रयस्ता अनृषट्योच्यावयताद्रत्रि गा्रमस्यामूनं कृणुः तादियङ्कन्येवास्य तदराप्राणि प्रीणाति, इति। येन इयेनाकृतिकपस्य परोर्ब्ः कुरत बाहू शसा पकृषट्छेदनौ कुरुत भकष शा कृण॒ताच्छलाकाकारौ कुरुत उभावप्यंसो कश्यपा- भणी उभे अप्यच्छद्रे अनूने कुरत कवषोरु कवषाकारा- तकपणा करवीरपत्राकारावषठीवन्ता बर पूलयुक्तौ कुरुत अस्य रोव 7 वक्राणि पावास्थीनि षडविदातिभवन्ति ताः सवां अनुष्ठधालुक्रमेण पनगतानयुश्याययतोद्धरत गान गात्र स्वमप्यदर्नीयमङ्गमनूनं इृणुतादबि- $स्त तदधागपाठे तस्य परोरङगान्येषावयवरूपाण्येव गाजाणि प्रीणाति

१६६ भरीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [ षष्ठा

गात्रदाब्द्‌ः शरीरे तदबयवे वतेते अतोऽ्रावयवविवक्षां ्योतयिङुफगौ निदेशः नवमभागमनूय व्याचष्े-- उवध्यगोहं पार्थिवं _खनतादित्याहोषधं वा उवधभ्यमियं वा ओषधीनां प्रतिष्ठ तदेनस्स्वा- यामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयति इति। ऊवध्यगोहं पुरीषगूहनस्थानं पाथिवं खनतात्पृथिवीसबन्धमेवं सना अत्रोवध्यशब्दे नौ षधमेवोच्यते पुरीषस्य पञ्युभक्षितस्योषधिविकारत्वात्‌ धीनां चेयमेव भूमिः प्रतिष्ठाऽऽश्रयः। तत्तथा सल्येनमूवध्यं स्वीयया प्रतिष्ठायां भूमिरूपायामन्ततः पञ्युविश्षसनान्ते प्रतिष्ठापयति अत्र मीमांसा- नवमाध्याये चिन्तितम्‌- (अविकारो विकारो वा स्यान्मेधपतिश्चब्दयोः विकारे स्वामिदेवाथे एकार्थो वाऽन्तिमेऽपि किम्‌ स्वाम्यर्थ देवतार्थो बा स्यादन्याय्यत्वतोऽग्निमः। अर्थसवा(भेदा)द्विकारोऽत्र दरावर्थो शब्दयोद्रेयोः मन्रेक्यादथं एकोऽ स्वाम्यस्मिञ्ञायया द्विता देवा्थशीर्देव एकोऽपिष्ठाने दे द्विषेरणम्‌' अधिरुपरैषनिगदस्याऽऽदाविदमान्नायते--देग्याः शमितार आग मनुष्या उपनयत मेध्या दुर आशासाना मेधपतिभ्यां मेधम्‌ इति गात तु मेधपतये मेधमिति अयमर्थः शमितारः पशुधातिनो द्विविधा दैवया पाश्च, तानुमयान्संबोध्य होता कतव्यविशेषानिदिशति--भरारम्भः कम मेधो य्स्त्ोगादु(गान्दु)रः पदा्ान्हिसाहेतूनिहाऽऽनयत कि कन यहपतिभ्यां यज्ञपतये वा यज्ञमाशासाना इति तेत्रैकवचनान्तस्य दवा न्तस्य मेधपतिशब्दस्य बहुपशुयुक्तायु विङृतिष्वनूह उही वेति 4 उहपक्षेऽपि किमेकवचनान्तस्य यजमानोऽथ द्विवचनान्तस्याग्रीषोमौ इलयेवम्थमेदः कि वा शब्दद्यस्यैक एवार्थ इति संशयः एकार्थं यजमान एवार्थो देवतैव वेति संशयः अत्राप्रीषोभीये पशो यजमानः चेति त्रयो मेधस्य पतयस्तष्वेकवचनस्य द्विवचनस्य चान्यायनिगदलेन वविवक्षितस्य वचनस्य विकृतावनूह इत्यायः पक्षः भरती समवेतायं यितु शक्ये सल्यन्यायनिगदत्वाभावाद्विकृतावृहः कतैव्य इवि द्वितय, `

ण्डः] एेतरेयव्राह्मणम्‌ १६७

तीयप्षेऽपि परकृतादुपन्यस्तमकारेणाथभेदाद्विकृतिषु द्िबहुयनमानयु- सहीनादिषु यजमानानुसारेणेकवचनान्त उहनीयः अनेकपशुयुक्तासु तिषु देवताुसारेण द्विवचनान्त ऊहनीयः सोऽयं ज्ञालामिकरपे प्रथमः ¦ तराखामेदेन पाठभेदेऽपि मन्रभेदाभावादथभेदो युक्तः किं त्क थं इति पक्षान्तरम्‌ तदाऽपि देवतायाः संप्रदानत्वेन स्वामित्वाभावान्पै तशब्द योग्यता नास्तीति यजमान एव तच्छब्दार्थः तस्मिन्यजमान तं जायया सह द्वित्वमिलेकवचन द्विवचने उभे अपि समवेतार्थ ततो ्नदयापेतायां विकृतावेकवचनान्तो द्वतवेनोहनीयो द्विवचनान्तो बहुते- पैः पक्षः मेधस्य यजमानाथत्वेनेवाऽऽशासनीयत्वस्य सिद्धतवाहेवता- लाशासनीयम्‌ ततो मेधमाश्ञासाना इद्येतहेवतायां समेता्थसंमदान- ्युेश्यत्वेन पराधान्यान्मेधपतित्वमविरुद्धम्‌ देवत्वाकारेणेकत्वादभ्नित्वसो- कारेण द्वत्वाचैकवचनद्विवचने उपपन्ने तसमाहेवतानुसारेण विकरताब्रूह पिद्धान्तः। तरवान्यचिन्तितम्‌--

'आदिलष्वेकवाच्येष उद्यो नो बोहयतेऽन्यवत्‌ गणाथत्वादनूहोऽतो विकट्पः प्रडृताविव"'

जापृशुसपत्तिकामस्य बहुदेवलयः पशुराम्नायते--“यः कामयेत प्रथेयं पशुभिः भया जायेयेति ॒एतामवि वश्षामादियेभ्यः कामायाऽऽलमेत' इति बन्ध्या कामाय कामुकेभ्य इत्यथे; अत्र चोदकपराक्षो मेधपतय वचनान्तः शब्द्‌ आदित्यानां बहुताद्वहुषचनान्तत्वेनोहनीयः यथा तिभ्यामिव द्विवचनान्त उदयते यथा वा प्रास्मा इलेकवचनान्त उदयते चेत्‌ मेवम्‌ भरकृतावभ्नीपोमयोगणैकत्वमेकवचनान्तो ब्रूते आदि- मपि गणेकत्वं समानमिलनूहः तस्माद धिहृत एकवचनान्त इतरेण पह विवात्रापि विकरप्यते

न्यचचिन्तितम्‌-

“"कृष्णप्रीवादिकेऽनूह उह वा नास्य पुंवत्‌

देवत्वं गणस्यात उने बहमिधित्सया'" कादशिन्यापन्यादिदेवताका ¦ परव आन्नाताः- मेवाऽ्ेयेन वाप- युन सारखत्या करोति रेतः सौम्येन दधाति प्रजनयति पौष्णेन! इया ते खनामभिरन्यतराऽऽन्नाताः--आगरयः हृष्णग्रीवः सारस्ती

|

१६८ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [९ षठा

मेषी ब्रुः सौम्यः पौष्णः इयामः' इत्यादिना ततरास्यैकवचनान्तस्य भेष शब्द स्याऽऽदित्येष्विव नोह इति चेत्‌ मेवं वेषम्यात्‌ आदित्यगणः देवत्व मिह त्वेकैकस्य पृथग्देवत्वमतो बहून्देवानभिधातुं बहुबचनानः नीयम्‌

ततरेवान्यचिन्तितम्‌--

(पद्विपश्वोश्वक्षरादूहो बाहः पशुभेदतः तेजोमात्रस्य सूयादावेकीभावादनूहनम्‌'

अप्नीषोपीयपरावधिगुमरषे पडुसंबन्धिचश्चरादीनां सूयादिसंसगे यते--सूर्य॒चशषुगेमयताद्रातं पराणमन्ववदजतादन्तरिप्षपसुं दिशः इत्यादि वैतरं शेतमामेत वारुणं कृष्णमिति विहितयोदरेयोः पर्ब क्षुरादिशब्दा द्विवचनान्तत्वनोहनीयाः कुतः, पञुभेदेन चक्षुरादीनां दिति चेत्‌ मैवम्‌ खल्तरन्दरियाधिष्ठानं शरीरगतगोलकं चक्षुःशनदो तितम्‌ तद्विवक्षायामेकस्मिन्पश्लौ गोलकभेदादेकवचनान्तचश्ुःशब्दस्यान परसङ्गादोखकस्य सू्यादिपराप्त्यसं भवाच्च यत्तु रूपदशेनादिसापर्थ्ं तेजोमा तदत्र चक्षुरादिशब्दे धिवक्षितम्‌ तच्च पश्वनेकत्वेऽपि ततो सूयांदावेकीभतेत्वात्समुद्रमविष्टनदीवन्न भेदेनावतिष्ठते तस्मामास्त्यूहः।

तत्रैवान्यच्िन्तितम्‌-

“.एकथेयविकारः स्यादभ्यासो वा सहत्वतः आयो मेवं प्राकृतस्य सङृखस्योचितत्वतः'”

तस्मिननेवाधिगुपरैषे श्रूयते-“एकथाऽस्य त्वचमाच्छयतात्‌" इति।? लयथेः तत्र द्रयोः पश्वोरेकधेलयस्य शब्दस्य नास्ति विकारः कुतः शब्दस्य सहत्ववाचित्वादेकधा गाः पाययतीलयत्र योगपद रयोग पर्वनेकतेऽपि त्वगुत्पाटनस्यैककालीनत्वं बहुपुरुषकरैकत्वं घटत बूमः पङृतावेकस्मिन्पशौ यौगपद्यलक्षणोऽर्थो संभवति ततः सृत शब्दस्यार्थः त्वगियमवयवशो बहुकृत्वो च्छेत्तव्या कितु सबांऽपि कपरयलेनेत्युक्तं भवति यत्मकृतौ सङ तदेष विद्तादुचितम तत पशु सद्धत्वमभिधातुमेकषेलययं मच्रोऽभ्यसितन्यः

ततरेवान्यचिन्तितगू-

“‹सादृश्यमुत साकट्यं श्येनायुक्तौ विवक्षितम्‌ भसिद्धसंनिषेरास्तः्पत्वादसिरोदूतिः'

{; कण्डः ] एेतरेयग्राह्मणम्‌ १६९

धिगुमैषे वचनमेतदाज्ञायते -्येनमस्य वक्षः कृणुतात्‌" इति तत्र मी पिष्टपिण्डाः सिहाः ज्रियन्तामिदयुक्ते परसिद्धसिहसंनिधानािटपिण्डेषु ब्द करतम्यतया प्रतीयते तथेवास्य परचोवक्षः श्येनं कृणुतादिलयत्र आाददयं वक्षसि कतैग्यतया प्रतीयते ततो बहु वक्ष) उदुत्य कतनायुपा- पचरणसुरादिकं संपा इयेनसंस्थानं कतेव्यमिति भाप व्रूमः वक्षसि पाहदयं स्वत एव पुषेमस्ति ततो यथा तन्न नयति तथा साकस्येनो- यमिति विवक्षया श्येनशब्दः भ्रयुञ्यते तथा सति हविरविकटं भवति दिष्वनेनैव न्यायेन साकरयविवक्षया तत्तदपकोक्तिद्रष्टव्या एतदेवाभि- भरयते--शातरे गाज्रमस्यानूनं दृणुतात्‌ इति रैवान्यचिन्तितम्‌-- “श्रशुसेलयसिरथः स्यात्सतिवां छेदनादमसिः

स्तुतिः कात्स्यीय बाहोः स्यात्स्वपधितिदेद साधनम्‌" परिगुपरैे वाक्यान्तरमान्नातम्‌- प्रशसा बादर इति शसु हिसायामिल- तोः सोपसरगादुत्पन्नस्य सकारान्तप्रातिपदिकस्य तृतीयकवचनान्तस्य ति रूपं मवति। तच्रातिवाचकरं तदेतत्केनचिद्राह्यणवाक्येनानृध्ते- दश्च निष्ट क्ञासमाहरेति। असि शास इत्याचक्षत इति। सोऽयमसिबीहो- दितुस्तस्मादृष्टाथलामादसिः प्रकषसेलयस्य पदस्याथं इति चेत्‌ मेवम्‌ तुतावि्यस्माद्धातोरयमृत्पन्नः प्रश्स्ताविल्यस्य द्ितीयाद्विवचनान्तस्य च्छान्दसे तकारणोप आकारादेशचे ते प्रशसेति भवति बाहोः स्वं नाम कात्स्यं प्रशस्तौ बाहू कृणुतादित्युक्ते निःशेषेणोदधतेग्यो बाहू शो दष्टोऽर्थो ठभ्यते नात्र च्छेदनसाधनत्वपसेः संभवति सखधितेस्त- नस्येन विहितत्वात्‌ तस्मात्सतुततिरेवास्य शब्दस्यायेः। तथा सति बाहु बहुषचनान्तत्वेन प्रशसेति पदमूहनीयम्‌ मवान्यञचचिन्तितम्‌--

“'पह्ंशतिवेङ्करयोऽस्येतयनूहः स्यादुतो्ते

उरहेऽपि वचनान्यत्वमस्येद्यावलतेऽथ वा

पट्विशतेरताभ्यासः समस्तोक्तिभेवेदुत

अनृहोऽकरणतेन शटछाभात्तदूहनम्‌

संख्यायाश्च पशोुक्तेवरकीणां मुरुयतावशात्‌ '

अमी पक्षौ युज्यन्तेऽन्यस्ता अनुष्येति शेषतः'' १. ख. घ्व. म, क्तिनेचेदु'। २क. ल. दम, श्वान युज्यन्ते ताथ २क. स. ष.

दोष"

१७० श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [ ष्ठा

अधिगुत्रैषे वाक्यमिदमाश्नायते- “षट्‌ विशतिरस्य वङ्कयस्ता अरुषो वयतात्‌' इति अयमर्थः। वङ्क्रयो वक्राणि पाश्स्थीनि तान्यस्य पोः विशतिसंख्याकान्येकरैकस्मिन्पा वे त्रयोद शानामव स्थितत्वात्‌ वद्करीरन ष्ठा याुकमेण गणयित्वेति यावत्‌ उदयावयतादुद्धरतादिति सोऽयं वङ्क्ीणामुद्धरणे करणतया विनियुक्तः कि तु संज्ञपनात्माक्पशौ रौ माने होत्रा प्रयुञ्यते ततोऽसमबेताथत्वादनूह इयाद्यः पक्ष; अकरणते; नाष््ार्थतं वह्ष्यमाणार्थस्मारकत्वेन दष्टाथलाभात्‌। तस्मातस्मकृतो समेता विदताबृहः। तदाऽपि चत्वारः पक्षाः। तत्र संख्या मुख्यत्वेन भकारइयते। तेन पश्वोट्धिगुणितां षट्‌विज्ञतिसंख्यां प्रकाशयितुं द्विवचनान्ततया षड्‌ विशि उहनीय इत्यायः पक्षः। पशोश्वोदितत्वेन युख्यत्वात्तद्राचकं प्वनुसारेणाऽऽवतनी यमिति द्वितीयः पक्षः युक्तियोंगः। षडुरविशतिसंस्य पशुना सह संबन्धात्तस्य पख्यत्वात्पतिषश्च विभक्तसख्यां परकाशयेत श॒तिपदस्याभ्यास इति वतीयः पक्षः अत्र सवत्र युख्यानुसारेण ण्यूहनी यानि संख्येयानां वङ्क्रीणां मृख्यत्वात्तासामियत्ता समस्य पततब ततो द्रापश्चाश्चदनयोष॑ङ्क्रयोऽषएसप्ततिरेषां वङ्क्रय इयेवं यथायोगं यमिति चतुथः पक्षः अयमेव सिद्धान्तो वाक्यशेषानुगुण्यात्‌ ता अक ल्यं वाक्यशेषः व्याख्यातः

इति श्रीमत्सायणाचायं विराचते माधवीये वेदाथेपकाङच एेतरेय- ब्राह्मणभाष्ये षष्ठाध्याये षष्ठः खण्डः ॥६॥ (६) [३६

काय्य वर्यनदयातायतयग्यायययदययकते

यदयप्यधिगुभैपमन्रो समाप्तस्तथाऽप्यनन्तरभागे बहुवक्तव्यसद्वा ण्डान्तरे कृतम्‌ = दकषमं भागमनू् व्याच्े- अस्ना रक्षः संषजतादियाह तुव फएटीकरणेः दैवा हवियजनम्यो रक्षामि निरभजत्रस्ना महा यज्ञास यदस्ना रक्षः संषजतादियाह रक्षः स्येव तस्स्ेन भागधेयेन यज्ञाचरिरवद्यतेः, इति

0 -#- 0 दयोः 1 क. ख, च, म. श्वकपृड्विंशतिरत्ये" क. स. श्च. अ, ^तिरस्येतिपदयोर*

खण्डः ] एेतरेयत्राह्मणम्‌ १७१

|

भरक्ञाऽणजा रुधिरेण रक्षः संखजतान्मां साभिराषन्यादच्यर्थ राक्षसान्वक्ते- संयोजयत एनं मत्रमागं होता त्रयात्‌ किमर्थमेतदिति तदुच्यते एर तुपत्रीदिगतदेयशिः फटीकरणेस्तण्डुललेशेश्च दशपूरणमासादिहविरयहष गतानि रंसि तोषयित्वा तेभ्यो यज्ञेभ्यो निरभजन्हवि भौगरहितान्यु- महायज्ञे ऽ्योतिष्टोमादिके समागतानि राभि प्ल॒रक्तेन तोषयित्वा वरह्ञान्निरभजननिःसारितवन्तः हबिय्ञेभ्यो निःसारणं शाखान्तरे दथी- पपरकरणे मत्रव्याख्याने समान्नातम्‌- "क्षसां भागोऽसीलयाह तुषैरे से निरवदयते" इति तदेतदापस्तम्बेनोक्तम्‌- “मध्यमे प्ररोदाश्चकपाे १प्य रक्षसां भागोऽसीलयधस्तात्कृणाजिनस्योपवपतिः इति महाय्गा- रणमश्रीषोमीयपशुप्रकरणे तेत्तिरीयेराश्नातम्‌- रक्षसां भागोऽसीति स्थवि- बिरङ्क्तवाऽपास्यल्यस्येव रक्षामि निरवदयतः" इति स्थविमतः ययुकते वरहिमूलमभाग इत्यथेः। एतदपि सूत्रकारेण स्पष्टीकृतम्‌ वहिषोऽग्र^ पाणिनाऽऽदत्ते' तं मध्यं यत आच्छैति तदुभयतो लोहितेनाडक्तवा ¡ भागोऽपतीत्युत्तरमपरमवान्तरदेशं निरस्य" इति। एवं सति यथना रक भागं पठेत्तदानीं रघतांसि स्वकीयभागेन युक्तानि कृत्वा पहायह्ाननिरव्‌ निःसारयति ालेत्येतस्य मत्रभागस्य पादं पुपक्षसेनाऽऽक्षिपति-

तदान यजने रक्षतं कीरतयेकानि रलास्यतरक्षा वं यन्न इतिः इति।

ततर मत्रभागे चोद्यवादिन आहुः कथमिति, उच्यते यङ्गे भरवतेमाने कानिचिदपि रक्ांति कीर्तयेत जातिविशेषानपेष्य बहुवचननि- राक्षसावान्तरजातीनां मध्ये राक्षसमसुरं पिशाच वा कंचिदपि त्‌ जातिविशेषाः श्रलन्तरे सेन्यद्रयोपन्यासे भरुयन्ते-- देवा मनुष्याः तेऽन्यत आसन्सुरा रक्षा<सि पिशचाचास्तेऽन्यतः' इति। अकीरतने हैतुगृते- इतिपदेनोपन्यस्यति तदेतत्समस्तमेकमेव पदम्‌ कऋतशब्दो वजेन- वमितं रक्षो यस्मिन्यत्े सोऽयमृतेरक्षाः यज्ञो) दि हविभागत्वा- नामग्रहणमहैन्ति तु रक्तःपशृतयः तस्मादेत मच्रभागं कीत तिपवादिनापमभिप्रायः।

न्ना

ख. (त॒ तमध्यय'।

१७२ भीमत्सायणांचायेविरवितमाप्यसमेतम्‌-- [ ष्ठाय

समाधत्ते- (> ९, तदु वा आहुः कीतेयेदेव, इति तदु वै तस्मिनेवासना रक्ष इति मच्रभागे संप्रदायनिदः समाधानमाह यद्यपि ततर रक्षोनामास्ति तथाऽपि तं भागं कीतैयेदेव तत्रोपपत्तिमाह- यो पे भागिनं भागात चयते वेनं स॒ यदि वेनं चयतेऽथ पुत्र ७, ® = मथ पारं चयते सेवनमिति, इति। यः पुमान्भागिनं भागा सन्तमन्यं पुरूपं तदीयाद्धागाश्ुदते नार विनाश्चयितारं नषएटमागः संयते वेनं च्यावयद्येव यदि वा चिद्विनाश्ञयितुः प्राबस्ये सति तदानीमेनं चयते च्यावयति। कालान्तरे तदीयं पुत्रै पितदरेषेण षिनाश्चयति तदाऽप्यशक्तौ पौत्रं वामि यति किं बहूना भागध्रष्टो मनसि द्वेषं ग्रहीत्वा खविरोभिनमेनं भश यदा कदाचित्केनापि द्रारेण चयते त्वेव विनाशययेषेटयनेनामिपायेण भागं कीतेयेदेवेत्यभितनेरुक्तम्‌ यच्पि रक्षसां हविर्भागो नास्ति तथाभीप तुषकणादिदेवानहेभागोऽस्तयेव तस्मात्कीतेनपक्ष एव युक्तः तत्रेतस्य मन्रभागस्य कीतेने कंचिदिशेषं विधत्ते- यदि कीतेयेुरपा कतेयेत्तिर इव वा एतः दाचो यदुपा तिर इवेतवयद्रक्षामिः इति। या्ञिको यज्ञे रक्षसां नापपेयं दरेषपरिहाराय यदि कीर्तयेत्तदाऽ ¦ | परेयथा शूयेत तथा कीतंयेत्‌ वाचः संबन्धि यदुपांुकीर्तनमेतततः तिरोहितमिव भवति यथा कुड्यादिग्यवहितं स्तम्भादिकं चश्चुषा तथेवोपांशुकथितं श्रूयते रक्षांसीति यदस्त्येतदपि तिर इव चो रक्षसां गढ चारित्वात्‌ तस्मात्तदीयकीतैनस्योपांशुत्वं युक्तम्‌ विपक्षे बाधं दरेयति- अथ यदुचैः कीतयेदीश्वरो हस्य

कि

वाचां रक्षोभाषो जनितोः, इति

क, "वेति ति" २स्ञ. म. दवैति तिः।

रः खण्डः] पेतरेयत्राह्मणम्‌ १७६३

पोपंदवैरकषण्येन यपु; कीतेयेदस्य कीतेयितुः संबन्धिनीवाचो रो. जनितोर्जनयितुमयमीश्वरो भवति रक्तोभिभाष्यत इति रक्ोभाष्‌) ह्वीलिङगस्य द्वितीयाबहुवचनं रक्षोमाष इति। तदेतद्राच श्त्यस्य णम्‌ अस्वोचैः कीतेयितुयां वाचः सन्ति ताः स्वा रघ्ःपरोक्तवाप्रपेणो- तुमं संकीतैयिता समर्थो भवतीति ऽयं समरथ दल्याशङ्घ तं विशेषाकारेण दशेयति-

योभय राक्षा वाच वदति सः , इति। यः पुमात्क्षसां वाचं परभर्सेनरूपापु्ध्वनित्वेन भीतिकरीं वाचं परंखामप्युे; कीतेयत्रक्षसां वागुत्पादको भवति ऽतौ राक्षसी वागिदयाश्ङ्बाऽऽह-- |

4 ॥ि न्द, पै टप्रो वदति यामृन्मत्तः सा वं राक्षसी वाक्‌ पति विद्यादिना रो दर्पं प्रष्ठः परतिरखारहैतुं यां वाचं वदत्युन्म

दविराहि्यासपूवीपरसंबन्धरदहितां यां वाचं बदति सेययुभयविधाऽपि | वाक्‌ |

हनं प्रशपति- नाऽऽस्मना दृप्यति नस्य प्रजायां टपर भाजायतेः एवं वेद्‌ शृति।

यमपि दर्पं नाऽऽपोति तदा स्वीयायां पभरजायां किदपि छो त।

दशं भागमनूय्य व्याच

वनिष्टुमस्य मा राविषटेसूकं मन्यमानां

स्तोके तनये रिता र्वच्छमितार

इति ये चेव देवाना शमितारो ये मनु-

प्याणां तेभ्य एवैनं तवप्परिददाति; इति। मितारो देव्या मातुष्याश्च बनिषट वपायाः समीपयतिनं मासखण्ड- 7; संबन्धिनपुरूकमुटूकाख्यं पक्षिसदशं मन्यमाना दिङेषाकारेण तो मा राविष्ट मैव कबनं कुरत उलकसदशो बनिषटुषथा वतेते तयै- तु प्यतरिननं करुतेदथः एवं कूषेतां बो युष्माकं संबन्धिनि

१७४ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [ षष्ठा

तोक्घे पत्र तनये तदीयापत्ये रविता रब्दयिता तेनेव रवद्ुयात्‌ || शासं छेदने क्रियमाणे भवतां शे पुत्रपोत्रादिकं निमित्तीकृत्य रोदि; भविष्यतीत्यर्थः तद्धागपाठेन देवानां मध्ये ये शमितारः सनि ष्याणां मध्ये ये सनिति तेभ्य एव सर्वेभ्य एनं वनिष्ठुं १रिददादक्रकयाः समपेयति

द्वादशं भागमनृच् व्याचष्े- अग्रिगो शमीध्वं सु्चमि शमीध्वं शमीध्वम- धरिगरारे इति वरित्रुयाद्पापेति चागम (4 (क्ष दिद (क्र (५ क्य देवानां शमिताऽपापो निग्रभीता समितृभ्य- शेवेनं॑ततनिग्रभीतृभ्यश्च संप्रयच्छति, इति। हेऽभिगो, एतन्नामकदेवेषु शमितृषु युख्यदेवा यूयं सवे शमीध्वं मिः दिना पञ्च संस्छुरुध्वम्‌ पुनरपि विशेषाकारेणाच्यते सुशमि सुष्टु शामनं | विश्षसनं यथा भवति तथा शमीध्वं शमयत संज्ञपयत अधिगादाग्री ूरादाहानाथी ओकारस्य एुतितेटायामाकार्‌ उकारशरेति बणेदयं संपदो तथाविधा गृूयमितरेः सह यूयं सुशमीध्वं सवथा शमयत तूपचरितं रा कुरुत कूरकमति कृत्वा तदुपेक्षणं मा भूदिति पुनः पुनवचनम्‌ अगिं शमीध्वमित्यादिकं बाक्यत्रयसमुदायं नरिवारमावर्तयेत्‌। अपापेत्यपि तत्संबमिः त्रिवारमावरयेत्‌ तदेतदाश्वलायन आह-'अगधिग्वादि निरुक्तवा' १। अधिगो() अपापदेवः। सोऽयमपापवाची शाखान्तरे पट्यते-- “अधिधा पश्नोमौ देवानां शमितारौ" इति अत्र तु तदवान्तरविक्ेषोऽभिधीयते। देषा मध्ये यः शमिता हन्ता सोऽधिगुयश्च ध्यानादिना निग्रभीता निग्रह सोऽयमपापस्तद्धागपाठेनाधिगपभतिभ्यः श्ञपितभ्यश्चापापप्रभरतिभ्य। नि तभ्यथैनं पशं संजञपनाय परयच्छति अधिगुमन्रपाठानन्तरं जपं विधत्ते-

शमितारो यद्र सुकृते कणवथास्माघ्ु तवद ष्कृतमन्यत्र तदियाहा्िं देवानां हीताऽऽ- सीरस एनं वाचा व्यशाद्माचा वा एनं हीता विशास्ति तदयदु्वग्यत्परः कृन्तन्ति यदुलण

पमः सण्डः ] एेतरेयत्राह्मणम्‌ १७९

यद्िथुरं क्रियते समितभ्यश्ववेनत्त- रिरमीतृभ्यश्च समनुदिराति खस्येव होतोन्मुच्यते सवायुः सवायुलाय, इति शमितारो यदत्र पशुषिश्षसनकमेणि यत्सुकृतं कृणवथास्मासु तत्‌ तत्र छृतमन्यत्र तदिति जपित्वा दक्षिणा्दावतेत इति एतन्मव्रा्थपर्भवि- दिनोच्यते यदा देवा यज्ञं कुवन्ति तदानीं तेषां मध्येऽभिरेव होताऽभूत्‌। एनं परं वाचाऽपिगुपरेषरूपया व्यश्ञाद्वि्षसनं तवान्‌ अधिगुमष आर शमीध्वपित्यादिपेरणवाचकानां पदानां बहूनां विद्मानत्वादस्त्येव वाचिकं विशसनम्‌ तथा सति पशोरवाग्भागे यत्छरन्तन्ति यच्च परः पर- 7 उत्तमाङ्गे कृन्तन्ति तसिमन्नुभयस्मिन्नपि च्छेदने यद्खणं शाख्राथादति- त्रियते यञ्च विथुरं न्युनं क्रियते तत्सवेमेनत्यहुकशषमितृभ्यो निग्रभीतभ्यश् दिशति तेन मन्रजपेन सम्यक्षथयतीति वाचा होता स्वस्त्येव क्षमेणेव नुच्यते सर्वीयुगत्युरहितश्च भवति यजमानस्याप्यपमृत्युराहित्याय एतदरदनं प्ररंसति- £ कण्‌ (क 9 सर्वमायुरेति एवं वेद्‌ इति अत्र प्रीमांसा नवमाध्यायस्य ततीयपादे चिन्तितम्‌- “पक्षी वपा वाऽथोरूको रट्योरविशेषतः पक्षी वपा संनिधानाद्धान्तिच्छेद निषेधतः'' मभिगुपेपवचन आश्नायते-वनिषटुमस्य मा राविषटोरूकं मन्यमानाः" इति ेषेपासमीपवतीं कथित्पश्वङ्गविरेषः तं मा राधिष्ट तस्य ठवनं मा कुर- व्यत्ययेन लकारस्य रेफः कग कुर्वन्त उकं मन्यमानाः वनिष्ठाबुरूक- द्‌: सादृरयलक्षकः विशेषेण मन्यमाना मा ाषिषटेति वाक्याथेः तस्मा- 4 ¦ पक्षीति प्राप व्रः उरूकशब्देनात्न वपा लक्ष्यते वनिषुसनिधा- साहित्यसंनिधानादुरूकत्वश्रान्िवनिष्ठौ संभवाति श्रान्तिपाप्रं खवन- उरूकं मन्यमाना वनिं मा राविषटतयुक्तत्वात्‌ वपालबन- भ्रान्य्या वनिष्ठौ यल्टवनं तस्य निषेधे सति दृष्टार्थो लभ्यते चान्ति- णस्य दृष्टत्वात्‌ त्वत्पपे बनिष्ठोेवनमेव नास्ति तचायुक्तं हृदयाध्ङ्गव- पतन्यत्वात्‌ बनिष्ुम्रीपे षडवत्त« संपादयतीत्याद्यवुष्ठानात्‌ ततो समवेताथत्मेनाख््ा्थो पत्रपाठः तस्माद्रपावचन उरूकशब्दः

१ख. "त्श

१७६ भ्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌- [ षष्ठाध्यो+

यद्यपि वपायामपरसिद्धस्तथाऽप्युर विस्तीणंपुको मेदो यत्रेत्यवयवायंद्रारा स्विन्यं वपायां यक्त उरूकशब्दः एवं सत्यनेकवपासु विकृतिप्वेकषचना घङ्कशाब्द उहनीयः इति श्रीमत्सायणाचारभविरचिते माधवीये वेदाथेमकाश्च पेतरेयबराहम भाष्ये षष्ठाध्याये सप्तमः खण्ड; (७) | ३७ | अधिगुमैषं समाप्य पुरोडाशं विधातु बहुभिः पयोयेरपेता काषिदा् यिकोच्यते तत्र परथमं पर्यायं दशयति- पुरषं देवाः पशुमारुभन्त तस्मादाखन्धान्मेध उदटक्रामस्ो ऽश प्राविशत्तस्माद्शवी मेध्योऽभवदथ- नमुक्रान्तमधमयाजन्त किपुरूषाऽभवत्‌; इति। पुरा कदाविदेवाः स्वकीये यङे पुरुष मनुष्यं पञुमालमन्त पशं एता पशुना यष्ुमुचुक्ताः। तस्मादारब्धाय्षटमुचुक्तन्मनुष्यपश्ञोमेधो मेध्यो यत्योषं हविर्भाग उदक्रामन्मनुष्यं परितयज्यान्यत्रागच्छत्‌ गत्वा भगे भ्राविदात्‌ यस्मादेवं तस्माद्वो यज्ञयोग्योऽभवत्‌ अथ तदानीगुाना परिलयक्तहविर्भागमेनं मनुष्यं देवा अल्यानेन्तातिश्षयेन

न्पहुत्वमपि नादुरवन्‌ देवैः स्वीकृत्य परिलक्तः मतुष्यः किनरावान्तरनातीयः दवितीयं पर्यायं दश्षेयति- | तेऽश्वमारभन्त सोऽशादारुब्धादुद्क्रामस् गां प्राविशत्तस्मादमेध्योऽभवद्थेनमुक्रान्त- मेधमयार्जन्त गोरमृगोऽभवत्‌ ; इति आटन्धादण्वान्मेधो यज्ञयोग्यभाग उत्क्रम्य गां प्राविशत्स आसीत्‌ तदानीमयोग्यत्वेन यक्तः सोऽश्वो गोरफ़गोऽभवधस्य ¶॥ रोमशौ भवतः वृतीयप्यायं दशेयति-

> „(द | ते गामारमन्त स॒ गोरारन्धादुदक्रामर्सा ५१ प्रावि्त्तस्मादविर्मेभ्योऽभवदयेनमुकरान्तमेधः

अष्टमः खण्डः | एतरेयब्राह्मणम्‌ १७७

मया्जन्त गवयोऽभवत्तेऽविमारमन्त सोऽेरा-

रुब्धादुद्क्रामर्सोऽनं प्राविशत्तस्मादनो मेध्योऽम-

वदथैनमुकरान्तमेधमयार्जन्त स॒ उष्रोऽभवतर, इति। अनादयः प्रसिद्धाः उषो दीरघग्रीवः।

अजं पुनरपि प्रशंसति- सोऽन भ्योक्तमामिवारमत तस्मादेष

एतेषा पशनां प्रयुक्ततमो यद्जः, इति

मेधाख्यो यज्ञयोग्यभागस्तस्मिन्नने ज्योक्तमामिवातिश्येन विरकाटमे- मत कौडितवांस्तस्माचिरकाटमेव सद्धावा्योऽयमनोऽस्ि स॒ एष एतेषां क्तानां पशूनां मध्ये परयुक्ततमः शिष्टैरतिरयेन भयुक्तः

पश्मं पयायं दशेयति-

तेऽजमारभन्त सोऽनादारब्धादुद्क्रामस इमां प्राविशत्तस्मादियं मेध्याऽमवद्यथैनमु- करान्तमेधमयाज॑न्त स॒ शरभोऽभवद्‌ इति

पमां पृथिवीम्‌ शरभोऽषटभिः पादेरुपेतः सिंहघाती मृगविशेषः

भत्र प्रसङ्गात्कंचिद्धमेविशेषं दरयति--

एत उक्करान्तमेधा अमेध्याः पश- वस्तस्मादेतेषां नाश्नीयात्‌ इति। पुप्याश्गोभ्यजेभ्यो मेधस्योत्करमणक्रमेण निष्पन्नास्त एते किपरुषा- पी मेपराहिलाचजञयोग्याः पर्ष नाऽऽसन्‌ अत एतेषा पनां संबन्धि प्रनाश्चीयात्‌ भ्र एरोडाश्ं विधत्ते- तमस्यामन्वगच्छन्सोऽनगतो त्रीहिरभवत्तद- सशो एुरोकाशमरुनि्वेपन्ति समेधेन नःपञ्चु- नष्टमसत्केवरेन नः पशचनेष्टमसदिति, इति। मेपारयं हविभौगमस्या पृथिव्यां वि ्रीतुं देवा अन्वगच्छन्‌ षो वेरुगत उत्कान्तुमशक्तः सन्सहसा व्रीहिरभवत्र तथा सति यदि

१७८ श्रीमत्सायणाचार्यषिरचितभाष्यसमेतम्‌-- [ ष्ठाध्यषे

पशौ पुरोडाशमतुनिर्वपन्ति पश्वारुम्भानन्तरमेव निवेपेयुस्तदानीं नोऽ समेषेन यज्ञयोग्यहवि्भागयुक्तेन पशनेष्टमसदिष्टं भवति पुरोडाशनिः करैणां कोऽभिप्राय इति सोऽभिधीयते नोऽस्माकं केवरेन स्ाधनानौ रपेक्षेण मेधपूर्णेन पशुनेष्टमस्त्विति तदभिप्रायः

वेदनं प्रंसति- समेधेन हास्य पञनेष्टं भवति केवरेन हास्य पद्युनेष्टं भवति एवं वेद्‌ ॥८॥ शति।

समेधेनेत्यस्यैव वाक्यस्य व्याख्यानं केवलेनेत्यादि तदे तत्सवं शरत्यनः संशृहीतम्‌--'पशुमाभ्य पुरोडाशं निवेपति समेधमेवेनमारमते' इति अत्र मीर्मासा- | (“उपकारी संस्कृतिवां प्रोडाः प्शुदितः। तद्धितोक्स्या द्रयोर्देवभेदादुपकृतिमेता संदंशानिश्ितेऽङ्तवे र्टोऽथेः स्मृतिसंस्कृतिः देवान्तरं चेद्धिकृतम(ताव)प्ीषोमनिवतेनम्‌”' ल्योतिष्टोमाङ्गभता्रीषोमी यपौ भूयते- -“अभ्रीपोमीयस्य वपां प्रचय मीयमरकादशकपालं निर्षेपति' इति। तत्र पशावुक्तः पुरोडाशः किं पशेगा वुपकारक उत पशुदेवतासंस्कार इति संदेहः तत्राग्रीषामीयं पशमाहभां पटामिधौ तद्धितोक्त्याऽ्रीषोमदेवता यथा गुणत्मेन पौ विधीयते पष्ठएरोडाशेऽपि तथा सति विधिभेदेन विभेयदेवतामेदात्सारे ` युक्तः गुणत्वं संस्कायविरोधीति पूर्वोक्तं तस्मात्पशोरारादुपकारक 1 भि ब्रुमः देवताभेदवादिना तावदिदं वक्तव्यं पशुः पुरोडाद्ेुभं स्वतश्नौ यागौ कि बाञ्गङ्गिरूपौ तत्रापि किमङ्ग किं बाऽद्गीति। ततर पप भयतः संदष्टरय पुरोडाशस्य स्वतत्रा्गिते तयोः पुपरकरणपाठवाभ्यताः मतमुपकारकत्वं सिध्येत्‌ अङ्गत्वेऽपि दृष्टसंभवाददृष्टकरपनमन्याय्यम्‌ चात्र षटं पुरोडाशवाक्यन तद्धितान्तपदेन पञुवाक्यगताया देवताया सति तदीयस्मरणपूरवकनिवीपे पशुदेवतायाः संस्कियमाणत्वात्‌ एवं 9 1 पशवाक्ये गुणत्वेन भतीतायाः परोडाशवाक्ये भाधान्यावगमात्संसका विरुद्धम्‌ तस्मात्पशुदेवतासंस्कारः पुरोडाशः एवं सलय्रीप मीय कृतौ वायव्यपञशायग्रीषोमदेवतायां निषत्तायां तदीय पुरोडाशेऽपि सा दति बाधः फरिष्यति

नवमः खण्डः 1 एतरेयतब्राह्मणम्‌ १७९

्रद्ाध्यायस्य प्रथमपादे चिन्तितम्‌- ““पश्वथानुष्टितेनासि पुरोडाश उपक्रिया असि वा विध्यमावामो ह्यथतस्त्वस्तु छोकवत्‌'' शग्ीपोमीये पशो यानि चोदकमाप्तानि परयाजादीन्यङ्गान्यनुष्टितानि तरः एरोडाश उपकारो नास्ति कुतः, तदुपकारबोधकस्य विधेरभावात्‌ चोद- तु दशपूणमासवत्पशुरनुष्ेय इव्येवरूपत्वात्पश्चावेवोपकारं बोधयति ननु डाकस्यापीष्टिविषृेतित्वात्तत्रापि चोदकोऽस्तीति चेत्‌ बाढम्‌ अत एत त्रचोदकवलात्पुरोडाशोपकाराय प्रयाजाय्ङ्गानि पृथगनुष्ेयानीति प्रा 7: | यद्यपि प्र्थैः पुरोडाशस्योपकार इयेतादशं शाच्चं नास्ति तथाऽप्यय- क्ररोऽथपाक्षो निवारयितुं शक्यते। यथा परदीपस्य वेदिकार्ये निमि याथेसिद्धं मागमकाशषकत्वमनिवा्थ तथा पुतन्रमध्येऽनुष्ठीयमानस्य ढाकषस्य पर्वरथरङगेरपकारः केन वार्येत तस्मादन्यार्थैरप्यस्तृपकारः दति श्रीमत्सायणाचायेविरयिते माधवीये वेदायेप्रकाश्च एेतरेय- ब्राह्मणमाष्ये पष्ठाध्यायेऽष्टमः खण्डः (८) [३८]

विहितं पषुपरोडाशं प्रशस्य पशाद्रपादियाज्या विवक्षरादौ तें प्रशंसति-

पवा एष पशुरेवाऽऽखूभ्यते यत्पुरोाशः, इति

एुशरीरसादश्यादयं पुराडाशोऽनुष्टितिः पश्वारम्भ एव भवति पदेतत्साष्रयं विददयति-

तस्य यानि शारूणि तानि रोमाणि ये तषाः

सा खग्ये फीकरणस्तदृषग्यपििष्टं किक्रपा-

ऋक (6 = [अ

स्तन्मासं यक्चिकं सारं तदस्थि, इति। र्य ब्रौदिवीजस्य संबन्धीनि यानि किंशारूणि उुसपलालादीनि तानि एस्यानीयानि ये तुषास्तण्डुलवरेष्टनरूपाः प्रथमावधातेन परित्याज्याः पपिः पडतवक्स्थानीया ये फलीकरणास्तण्डुशवैलयार्थेनावधतिन हेया स्त्सवेमषटकपशुरक्तस्थानीयम्‌ यदिप तण्डुलपेषणेन निष्पन्नं पिण्ड- सपय क्िक्रसाः सृ्माः पिष्टावयवास्तत्सर्वं परुमांसस्थानीयम्‌ कपितं सारं सार्थे कप्रत्ययः किचिदन्यवव्रीहिसंबन्धिकाटिन्यरूपं सारं पयि ततप 2 व्सशरस्थस्थानीयम्‌ एवं प्शुताम्यापुरोडाशस्य पडतवम्‌

\ फ, स. छ, भ. "भविन शस्यकायत्वतोऽध्वव" ख. क्ष. म. "पस्त्यप।

१८० भ्रीपत्सायणाचायंविरवितभाष्यसमेतम्रू- [ षषठाध्य. एवं सति यत्फलितं तदशेयति- सवेषां वा. एष. पञ्ुना मेधेन यजते यः पुरोढाशेन यजते? इति परोडाशयाग एव सैपटुसंबन्धियश्ञयोग्यहविर्यांगः। सवेपडुसंबन्धथ एं रै देवा इत्यादिना प्रपञ्चितः रोकिकोक्लया पराशस्लं द्रदयति- तस्मादाहृः एरोकखाशसत्रे खोक्यमिति, इति यरमात्परोकाशयागः सवेपशुसारभरतस्तस्पात्पुरोडाशाुषठानं रोक्वं णीयपिति या्षिका आहु; अत एव भेषमन्रेपुरोडाशा५ अटकः माज्नातम्‌ | | अथ वपादीनां करमेण याज्या विवक्चरादां वपायाञ्यां विधत्ते-- युवमेतानि दिति रोचनान्यग्निश्च सोम सुक्रतू अधत्तम्‌ युं सिन्धरभिरस्तेरचादप्रीपो- मावसुञ्चत ग्रभातारनत कपार्यं यजतः इति। हे सोम सवं चाभरिश्च युवमेतावुभौ युवामेतानि सर्वैदेश्यमानानि रोचनी प्रकाशरूपाणि नक्षत्रादीनि दिवि चुखोकेऽधत्तम्‌ कीदृशो युवां सक्रतू प्म नकर्माणौ हेऽप्ीषोमौ युवां स्वकीयत्वेन स्वीटृतान्सिन्धन्सपुद्रवसादान जामालयादीन्पुरुषान्यजमानादीन्वाऽयिशस्तेः सङ्ामादिषु ब्राह्मणवधादिसा दपवादादवधात्तभिमित्तुरिताचचायुतं पुक्तानकुरतम्‌ एतत्पश्वादिकाः ठानेन जनापवादो इरित नश्यतील्ः। वपायै यजतीति वपाहोम याज्यात्वेन पठेदिदयथेः पूरवोत्तरपक्षाभ्यामेतां याज्यां परशसति- सवाभिव। एष देवताभिराङ्ग्धो भवति यी दीक्षितो भवति तस्मादाहृनं दीक्षितस्याश्नीया दिति यद््रीषोमावमुच्वतं ग्रभीतानिति वपाय यजति सवाभ्य एव तदेवताभ्यां यज.

युवमेतानि दिवि०-- १-९६-९

नवमः चण्डः] एेतरेयग्राह्मणम्‌ १८१

मानं प्रमुच्चति तस्मादाहुरशितम्यं वपायां हृतायां यजमानो हि तहिं भवतीति, इति पः ुमान्य्ार्थो दीक्षितो भवल्येष सवोभिरपि देवताभिः स्वकीयहविद्‌।- वमारन्धः स्वृतो भवति तस्मादेतदीयस्य द्रव्यस्य देवताभिरवरुदत्वा- तित गहे नाश्रीयादिल्येवं पूवपेक्षिण आहः तन्न होता यथग्रीपोमावसु- एभीतानिलयेतं याञ्यायाशतुथंपादं पठेत्तदा तेन पाठेन सर्वाभ्यो देव- भ्यो यजमानं होता मोचयति तस्मात्कारणादपाहयेमे निष्पन्ने सति तद्र क्तभ्यम्‌ ति तस्मिन्वपाहोमोत्तरकारे दीक्षितो यजमानो भवति पर्व दीक्षित एव तु यजमानः इदानीं यागस्य निष्पन्नत्वादयं यजमानः सति देवतावरोधान्यक्तस्य गहे भोक्तु शक्यमिति सिद्धान्तिन आहुः। अथ परोडाश्नस्य याञ्यां विधत्ते-

आन्य दिवो मातरि जभा-

रोते एुरोगाशस्य यजति, इति।

्ितीयपादमनृग्य पादद्रयस्य सहैव तात्पर्य द्ीयति- अमध्नाट्न्यं परि श्यनो अ्रैरितीत लेप इत इव मेधः समाहूतो भवति, इति

मातरिश्वा वायुरन्यमश्रीषोमयोरन्यतरं सोमाख्यदेवं दिवो शरलोकादानभा-

तवान्‌ गायत्रीरूपं कृत्वा वायुः सोममानीतवान्‌ इति प्रथमपाद विः स्येन बरवत्यक्षी तादशो ऽध्व्युरन्यमुभयोदवयोरन्यतरममिमदरेः पर्ष न्याक्ताष्ठाद्रणिरूपात्पयमश्रात्परितो मथनं कृतवानिति द्ितीयपादार्षः थो यहयोगयः पुरोढाशोऽपीत ए(३)व चेत इव ॒चास्मान्पतुष्यादस्मा- पेरनाच भूम्याः समाहतः एवं सतीतस्तत आनयनसाम्यात्पुरोडा- ययपप्रीषोमपरतिपादिका याज्या योग्येलर्थः।

एरोडाशसंबन्धिसिष्कृतो याज्यां बिधत्ते-

सवदस्व हव्या समिषो दिदीहीति _ _ परोव्यशचिष्टकृतो यजति, इति!

जाऽन्यं दिवो ०--१-९३- सदस हव्या ०--३-५४-२२ |

१८२ श्रीमत्सायणाचायविरवितभाष्यसमेतम्‌-- [ षष्ठा

हे सििष्दभर हव्या हवींषि स्वदस्व स्वादूनि षिषोऽभनानि संदी सम्यक्पयच्छेति(त्येतस्य पादस्याथः। तामेतां याञ्यां प्रश॑सति-

हविरेषास्मा एतत्छदयतीषमूनेमारमन्त्ते, इति। एतेन याज्यापाठेनास्मै कमसिद्ध्थं यजमानार्थं वा हविरेव स्वादू शं इषमोदनमूजं क्षीरादिरसं चाऽऽत्मन्धत्ते होता स्वात्मनि संपादयति | प्रोडारशीयखिष्टयागादृष्वं पटुपुरोडशसंबन्धी गोपाहानं विधत्ते- इव्छामुपह्वयते पशवो वा इद पशूनेव तदुप- ह्यते पशन्यजमाने दधाति इति। इोपहूता सह दिवेत्यादिना सूत्रगतेन, उपहूतं रथतरं सह पृथिव्येयापि शाखान्तरन्नातेन मत्रेण वेख्यां देवतामुपहयते गोवा अस्ये शरीरि ` शुत्यन्तरादिष्टदेवतायाः पुरूपत्वम्‌ तत्तेनोपहानेन परशनेवाऽऽहयति माने प्रशुन्संपादयति इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदाथपरकाश्न रेतरेय- त्ाह्मणभाष्ये षष्ठाध्याये नवमः खण्डः ॥९॥ (९)।२९।

अथ हृदयायङ्गरूपर्य परथानहमिषोऽवदानकारे किचित्सृक्तं विधां # मत्र विधत्ते- छ, - मनाताय हव्षाजदायमा- नस्यानुब्रूहीयाहाध्वयुः, इति देवानां मनांस्योतानि हृदं पिष्टानि यस्यां देवतायां सा मनाता हृद याचेकादश्ाङ्करूपं हषिरबदीयते तस्य हविषोऽतुकूखा ऋचो ऽनुबरुहीयभ मेषमत्रं पठेत्‌ सूक्तं विधत्ते- तवं ह्यग्रे प्रथमो मनोतेति सूक्तमन्वाह, इति तवं हप्र इत्यादिकं जयोदशर्च सूक्तं तन्मेत्रावरुणो श्रूयात्‌ तदा त्वं ह्यमने प्रथमो ०-६-१-१

0

१क. ख. क्ष. म. प्रटन्सृक्तं

द्मः खण्डः] एतरेयत्राह्मणम्‌ १८३ (यदा जानाति मनोताये हविषोऽवदीयमानस्यानुब्रहीति तदा वैत्राय- मनोतामन्वाह त्वं ह्यमरे प्रथम इति अत्र वैयधिकरण्यरक्षणं चोद्पवतारयति- तदाहृयंदन्यदेवय उत पशर्मवत्यथं कस्मादागरयीरेव मनोतायं हविषोऽवदीयमानस्यान्वाहेति , इति।

अत्र हविरमरीषोमदेवयं सृक्तगता ऋचः केवलाप्रिदेवताकास्तम यस्माक्ता- तडुरन्यदवत्य उत देवतान्तरयुक्तः खटु भवति तस्मात्कारणादरैयधिकर-

मिदं तचचायुक्तमिति ब्रह्मवादिनथोद्यमाहुः तस्य समाधानं दशेयति-- > तिक वै देवानां मनोतास्तामु हितेषां मना- §3 स्योतानि वागे देवानां मनीता तस्यां हि 8 षां, मनांस्योतानि गेवे देवानां मनोता & तस्यां हि. तेषां मनांस्योतान्यग्निवे देवानां &‡ मनोता तस्मिन्हि तेषां मनास्योतान्यध्निः सवा : &

>

मनोता जग्रा मनोताः संगच्छन्ते तस्मादामरेयी- रव मनातायं हविष ऽवदीयमानस्यान्वाह, इति पामोरभिरित्येतासु देवतासु देवमनःसमासक्तत्वात्तिस्रोऽपि देवता मनोते- च्यन्ते ताश्च तिकलः स्वी मनोता अश्निस्रूपा एवाप्नौ तासां संगतत्वात्‌ तिश्च तदीयहनिषोऽग्न्याधारकत्वात्‌ तस्मादगेमुर्यत्वादशरिदेवताका गोऽुवृयात्‌ भय हृद्‌ याङ्करूपस्य परधानहविषो याज्यां विधत्ते- भप्राषोमा हविषः प्रस्थितस्येति हविषो यजति, इति। भपरीषोमेत्यादिकां याज्यां पठेदिलय्थः स्वा याज्याया हविरानुकूरयं दशेयति-- राष्‌ इति रूपसमृद्धा प्रस्थितस्येति रूपसमृदयाः इति गि

अग्नीषोमा हविषः ०~-- १-९३-७

१८४ ` श्ीमत्सायणाचायेषिरचितमाष्यसमेतम्‌- [ पपतमाणेः

इदं हृदयादिकं हविः प्रस्थितं वेश्यामासादितं याञ्यायां हविष; प्रसि स्येति पदद्रयं शरुतं तस्मादियमनुकूरा वेदनं प्रशसति- सवाभि्हास्य समृद्धिभिः समद्र हव्यं देवानप्येति एवं वेट्‌, श्ते। हविषो यथाश्ाञ्धपवदानपाकविशेषः परस्परं हृदयादीनामसंकीणंल) ह्यादयो याः सग्ृद्धयोऽवेक्षितास्ताभिः संपूण भूत्वा तद्धविर्देवान्परापोी अथ वनस्पतियागं विधत्ते-

वनस्पतिं यजति प्राणो वे वनस्पतिः, ति षनस्पतिरक्षस्तथाविधश्चरीरयुक्तां देवतां यजेत्‌ तत्पकार आपसे दशितः--“ज॒ापस्तीयं सङृत्पृषदाञ्यस्योपहूय द्विरमिघायं वनरपतयेभूः हि वनस्पतये प्रेष्येति संमरेषौ वषट्ते जुहोति" इति अत्र वनस्पते, जीवाविष्टत्वालसाणरूपत्वम्‌ यष्वेदनं प्रषसति- जीवं हास्य हग्यं देवानप्येति यत्रेवं विदान्वनस्पति यजति, इति विदुषो यष्टदेविरेवं भाणोपेतं चेतनं भूत्वा तद्धविर्देवानामोति अथ स्विष्टृ्यागं विधत्ते - खिष्टकृतं यजति प्रतिष्ठा वे चिष्टकृसति- ए्रायामव तदज्ञमन्ततः प्रतिषएपयातः इति। वैकरयपरिहारेण सिष्टञखापादनास्सविष्टकृतः प्रतिष्ठातवम्‌ तयाग नेनेमं यत्तमन्ततः समाप्टयवसरे प्रतिष्ठायां स्थापयति षरटोपहानं विधत्ते- इछामुपहयते पशवो वा इठा पशूनेव तदुपह- यते पञ्चन्यजमाने दधाति दधाति, ॥१०॥ शति पषेवथ्ाख्येयम्‌ पुरोडाशेडा पएरवखण्डेऽभिह्ितेह तु पश्वेति वक अत्र सर्वत्र यथ्योदकतः भा तस्य सर्भस्य विधिमरूदय भ्रशंसा तेति ' व्यम्‌ दधातीतिषदाभ्यासोऽध्यायसमाप्यथे;ः। `

मथमः खण्डः ] एेतरेयम्राह्मणम्‌ १८५

अत्र मीरमासा दशमाध्यायस्य तृतीयपादे चिन्तितम्‌- ““मनोतामन्र उरहोऽस्ि वायव्ये नासि वाऽस्यसौ आप्रेय्येवेति वचनं अकृत सार्थकं यतः अग्रीषोमावमिनेव रक्षयेतां वचनं विना अनथेकात्तज वाक्याद्िङृतावृहवारणम्‌'” तं ्प् परथमो मनोता | ६-१-१ ] इत्ययं मनोतामश्रोऽप्रीषोमीयपरौ तिः बायम्यपशावयं चोदकमाप्तः तत्र त्वं हि वायो मथम इलयेवप ऽस्ति यत्तु वचनं यच्प्यन्यदेवत्यः पञयुराभ्रययेव मनोता कार्येति तलङृतौ तं तैव वचनं साथकम्‌ दविदेवत्यपशावेकवचनमग्रस्य प्रकरणपटितस्वा- योग्यत्वशङया पुनविधानाथत्वात्‌ मेवम्‌ छनिणो गच्छन्तीत्यादिषन्मनब्र- स्यापनिशब्दस्याग्रीषोमलक्षकत्वेनायोग्यत्वश्चङ्ाया अनुदयात्‌ अतः प्रकृता- यं द्राक्यं विृतावरहनिवारणेन चरितार्थं भवति तस्मादहो नासि इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थपरकाश्च रेतरेय- बाह्मणमाष्ये षष्ठाध्याये दशमः खण्डः ॥१०॥ (१०) [४०

ति श्रीदराजाधिराजपरमेश्वरवेदिकमागैमवतैकवीरवुक्रणसाम्राज्यधुर- धरसायणाचायकृतावैतरेयव्राह्यणमभाष्ये पट्ोऽध्यायः समाप्तः

, अथ प्प्तमोऽध्यायः।

युपा ऽय यूपाञ्जनमाप्रियश्च पयन्युपमेषमथाभिराश्च पो पुरोडाशविधिरमनोता बनस्पततिखिष्टकृदि डास्त॒तिश्च १॥

भय समाध्याये पञुमेषपातरनुवाकौ वक्तव्यौ तत्र पर््॑निकरणसतुत्यथा- स्यायिकामाह- ठेवा वे यन्नमतन्वत तास्तन्वानानस्रा अभ्या यन्यक्नवेशसमेषां करिष्याम इति तानाप्रीते पो पुर्‌ इव परय्रयपं प्रति एरस्तादुपायंसत पवा; प्रतिदुध्याभ्चिमयीः पुरिषं पर्यास्थन्त शञस्य चाऽऽप्मनश्च रुप्तये ता एषामिमा

१८द्‌ श्रीस्सायणावार्थपिरवितमाष्यसतमेतम्‌- [ समाधय

अभ्िमय्यः पुरो दीप्यमाना भ्राजमाना अति- ` स्ता असुरा अनपधृष्येवापाद्वस्तेऽभ्निनेव | पुरस्तादसुररक्षास्यपाघ्नताग्निना पश्चाद्‌ » इति

पुरा कदाचिदेव यज्ञमतन्वत विस्तारितवन्तः यद्यपि पुषेमीमांसाकरौ) नवमाध्याये देवानामशरीरत्वात्मीधिकारो नास्ती्युक्तं तथाऽपि परशसाथते स्वार्थतात्पयाभावाद विरोधः यद्रोत्तरमीमां साकतुमिः शरीरमङ्गी त्य विधा कारोपपादनादितरेषां शरीरराहित्यगृत्विगादिवत्कमकाले भत्यक्षशषरीरं नाप तिये) तदमिमायम्‌ कमीधिकारनिराकरणस्य(णं च) कमेसाध्यस्य सः प्रापतत्वात्ततयोजनाभावाभिप्रायम्‌ नगदनुग्रहाथं तु तेषां शरीरिणामस्त्यवाीः कार इत्यभिप्रेत्य यज्ञमतन्वतेत्यतोच्यते। तान्देबान्यङ्ञविस्तारिणोऽभिरु् सरा आगच्छन्‌ केनामिप्रायेणेति तदुच्यते। एषां देवानां यज्ञवेशसं यशिषं करिष्याम इति तदभिप्रायः कदा कुत्र समागता इति तदुच्यते प्राषा# प्रयासैस्तपिते सति पर्यपेः पुर इव पयंभ्रिकरणारपूैस्मिन्काटे यूपं प्रति स्तात्पूदेशचे तान्देवानयुरा उपागच्छन्‌ ते देवास्तदागमनं निशित्यापरि॑ पुरोऽमिप्राकाराखिपुरं -ेष्टनत्रयं यथा भवति तथा पयास्यन्त परशोः प्रक्िप्वन्तः। तच्च परषेपणं यज्ञस्य देवानां स्वरूपस्य रक्षणाय भवति। देवानां संबन्धिन्यस्ताः पुर; पशोः परितो ञवलन्त्योऽन्धकारं निवत्य त॑ भकारायन्त्योऽतिष्ठन्‌ ता अ्निमयीः पुरोऽनपषष्यैव तिरस्कारमढ़तवाग वञ्मपगताः तत्र देवास्तेन भाकाररूपेणाग्निना पूर्वस्यां दिदयसुरान्ा हतवन्तः पश्वादप्यग्निनेव हतवरन्तः अथ पयेभ्निकरणं विधत्ते- तथेषतदयजमाना यतपर्थभनि द्वन्यथिमयीरेव तसु- रचचिषरं पर्थस्यम्ते यज्ञस्य चाऽऽतमनश्च ष्ये तस्मादपर्भ्नि कुवन्ति तस्मात्पयप्रयेऽन्वाहः इि। यथा देवैरभिभाकाराः छृतास्तयैवैत्यजमोनानां परयभ्निकरणम्‌ अत ततछस्तदानीमभिभाकारवेष्टनं पशोः परितः पर्षपन्ति तच्च यकस रा त्न रक्षणाय भवति तस्मादवर्यं पयमनिकरणमपेक्ितं तदथेमुवचन

१. 'ानाःपः। २क. ख. द्वन, ग्तियः।

प्रथमः खण्डः एतरय ब्राह्मणम्‌ १८७ आ्ीधः परि वाजपतिः कविः [ ४-१५-३ ] इति त्रि; परदक्षिणं पर्वन ति पशुप" इति अदुरचनं पूषमेवाभि्होता नः [ ४-१५-१ 1] इत्यादिना [तिम्‌ | पयप्रिकरणदुध्वं पशोः शामित्रदेशं प्रत्यानयनं विपत्ते वा एतं पञ्युमाप्रीतं सन्तं प्यभ्निकृतमुदञ्चं नयन्ति, इति पयानैस्तोपितं पयंप्निकरणेन रक्षितं पडुदद्छखं छरत्वा नयेयुः नीयमानस्य पशोः पुरतो नेतय्यं विधत्ते- तस्योरमुकं पुरस्ताद्रन्ति, इति देतदुमयमापस्तम्बेन रपषीकृतम्--“आहवनीयादुरपुकमादायाऽऽग्रीधरः ; परतिपद्यते शमिता प्श्य नयति उरोरन्तरिक्षलन्तरा चात्वारोत्करावुद शं नयन्ति" इति पशोः पुरतो विनयनं अशंसति- यजमानो वा एष निदानेन यतपशुरनेन ग्योतिषा यजमानः एएरोन्योतिः स्वी कमेष्यतीति तेन ज्योतिषा यजमानः परो्योतिः स्वग छोकमेति, शति। पः पशुरस््येष निदानेन सूक्मदृष्टिनिरूपणेन यजमान एव भवति पञयुना नो निष्करीतत्ातयशो्यनमानत्वम्‌ [-+निष्कयणं पमेवाऽऽत्मनि- - पणमवास्य द्रढयति श्रुलयन्तरोदाहरणेन दितम्‌] पशोः पुरतो नीय- गञयातिषा यजमानः पुरोवतिदीपयुक्तो भूत्वा स्वगं छोकं प्रयास्यति यथा गमालादिः पयटने राजौ पुरोवतिदीपयुक्तो गच्छति तद्रदिलयभिपरेलयोरमुकं साजेयन्ति। तदभिभरायानुसारेणैव यजमानोऽपि तथा स्वर्गं लोकं भाभोति। र; पुरतो नयनं शाखान्तरेऽप्यान्नातम्‌- “यष प्ुमाभीतपदं पं १६ तस्य पशुश्रप्णमाहरत्ेनैवैनं भागिनं करोति' इति शमिबदेश्ं नीतस्य पशो््ननस्यरे बहिष्मसेपं पिधत्ते

+ धनुश्धिहन्तगेतं बाक्यमतंबद्धम्‌

` क. पणम ह"

१८८ शीमत्सायणाचायैविरचितभाष्यसमेतग्‌- [ पप्तमाणो\ ते यत्र निहनिष्यन्तो भवन्ति तद्‌- ध्युवंहिरधस्तादुपास्यन्ति, शति।

तं पशं यस्मिन्देशे हनिष्याम इत्येवं मन्यन्ते तस्मिन्देशेऽध्वुरयूमौ क्षिपेत्‌ तदेतच्छाखान्तरे समत्रकमास्नातम्‌-- पृथिव्याः संपृचः पी बहिरुपास्यत्यस्कन्दायास्कनं हि तचद्भर्दिपि सकन्दत्यथो बहिषदमेषैनं करो इति तदेतदापस्तम्बेन सपष्टीडृतम्‌--'अथ पयंमनिकृत उल्पुकं निद्धाि ! शषामितरस्तं दक्षिणेन मयश्च परुमवस्थाप्य पृथिव्याः संपृचः पाहीति तस्र स्ताद्वर्दिरुपास्यत्युपाकरणयोरन्यतरत्तसिन्संज्गपयन्ति परयकिशरसपदीरर पादम्‌ इति पशोरधो बर्हिष्मकषपं प्रशंसति- ` ण्व कमि 9 ^~ ® है -वदवनमद्‌ जवति चन्त पयाग्रश्त बाहः 9 क्‌ वदि नयन्ति वरहिषदमेवेनं तदछर्बन्ति, इति! भरयानेस्तोषितं पयंप्रिकरणेन रक्षितं परं सौपिकरवेदेवेहिभोगे संहा नयन्तीलयदो यदस्ति तदानीमेनं पशुं बर्िषदमेव दर्भेऽवस्थितमेव कुवेनि यद्रा विषदं यज्ञेऽवस्थितं वेद्यामवस्थितं कुबनिति बाह्यदेशे नयनदोषः(ष१)¶ हरती(न्ती)लयथेः पशोः परीषस्थापनाथमवटखननं विधत्ते- तस्योवध्यगोहं खनन्ति, इति। उवध्यं पुरीषं तस्य गोहं गोपनस्थानं तत्छुयुः अस्य खननस्य ¶! आपस्तम्बेन दर्ितः-“उवध्यगोहं पाथिवं खनतादिल्यभिन्गायोवः खनति' इति होता त्वधिरपरेपमत्रे यदोवध्यगोहमिति वाक्यं पठति खनेदिलयथेः तदेतवूवध्यगोहखननं प्रशेसति-- ष्ट (र क. जौषधं वा उवध्यमियं वा ओषधीनां प्रतिष्ठ नत्स्वायामव प्रातषएठायामन्ततः प्रतिएपयन्तः इति। तदेतद्थवादवाक्यं पुव्ोध्यायमन्रपसङ्गे व्याख्यातम्‌ अथ परुपरोडाश्च प्रशेसितुं भरश्चमुत्थापयति- |

तदाहूर्देष हविरेव यप्पश्चरथास्य बहमपति

पथमः लण्डः ] एेतरेयत्राह्मणम्‌ १८९

रोमानि तगसकृषटिकाः शफा विषे स्कन्दति पिशितं केनास्य तदृापूयत इति, इति। ततत्र प्च चोद्यवादिन आहुः यच्दा यः पद्ुरस्त्येष सर्वोऽपि हविरेव ततस्य पशो रपाकृतत्वात्‌ अथ तदानीं कस्याप्यवयवस्यापनयो युक्तः तु बहवयवजातमपेति तद्यथा रोमानि रोमाणि त्वक्चमोग्क्तं कुष्टका दरवतिनो भक्षितास्ठणादयः शफाः खुरा विषाणे शृ्दरयमेतत्सर्वमपेलयमरौ मामावात्‌ किंच पिरितं मांसं यत्किषित्स्कन्दति भूमौ पतति तदप्यपेति सति केन परकारेणास्य पर्चो; संबन्धि तत्सवेमवयवजातं समन्तात्पूयैत ति प्रश्रः तस्योत्तरमाह- ९, ~ £ यदेवेततपञ्चा पुरोदाश्ञमनु निव पार्त तनवास्य तदाप्रयतः इति। पशाटम्भनमनुसय परोखाश्ं निवेपन्तीति यदिदमस्ि तेनेवास्य पशो; न्धि तत्सवेमवयवजातं पूरितं भवति तदेतदुपपादयति- पशुभ्यो वे मेधा उदुकरमेस्तो व्रीदिशवव यवश्च भूता- वनायेतां तदयतश्चां पएरोाशमनुनिवंपन्ति समेधेन नः पशनेष्टमसकेवरेन नः पशुनेष्टमसादेति, इति मतप्याश्वादिभ्यः सकाशान्मेधा यज्नयोग्या भागा उदक्रामन्‌ तदेततपुरषं देवा इत्यसििन्खण्डे प्रपितम्‌ उत््रान्तमरधा भूमौ भविष्य व्रीहियेवश्ेति पान्यविरेषौ चिते ताबुभौ भूमौ(तौ) तदूपतां भाप्षावजायेतां भूमेः सका- पत्रो तदतपश्ाविल्यादिकं तस्मिन्नेव खण्डे व्याख्यातम्‌ दित्दने पररंसति- समेधेन हास्य पशुनेषटं भवति वरेन हास्य पशुनेष्ठं भवति एवं वेद्‌ ११॥ इति। एतदपि त्रैव व्याख्यातम्‌ पुनरप्यत्रोक्तर्यवमरंसाथा पूवेत्रब्रीहिमात्र ष्वम्‌ इह तु वरीहियवावुभावपि प्रशस्येते इय(ति)विशेषः

१क.भ्‌.वै। ख. द्वौ!

१९० श्रीमत्सायणावायेविरवचितभाष्यसमेतम्‌-- [ समाग

अत्र यदेष हविरेव यत्पशुरित्युक्तं तत्र कथिद्िेषो दशमाध्यायस्य पादे चिन्तितः- ("पशुः कृत्लो हविः किं वा प्रलङ्गं हविरन्यता आद्यश्चोदनया पेवमवदानपृथक्त्वतः' इति अग्नीषोमीयं पशुमालमेतयत्र कृत्सस्य पशोरेकहविषं युक्तम्‌ कु! अग्रीषोमदेवतां परति द्रव्यत्वेन परशोशोदितत्वात्‌ हि हृदयाय सर त्पकुभेवतीति प्रे ब्रूष; हृदयस्य्रेऽवध्ल्यथ जिहाया अव्यति कः व्यति दोष्णोरवद्यति पाश्वेयोरवदतीलयादिना पृथगा्नायन्ते अवदानं हविषटुमयोजकः संस्कारः पुरोडाशादौ हेः वदीयमानत्वदशेनात्‌ हविःश्ब्दः स्वकमेव्युत्पर्या होमयोग्यं द्रवयं कष पश्वाठृतिचोदना तु हृदयायरङ्गदरारेण तस्मालसल्यङ्गं हविभेदः इति श्रीमत्सायणाचायेविरचिते माधवीये बेदाथंमरकाश रेतरेय- ब्राह्मणभाष्ये सप्तमाध्याये प्रथमः खण्डः ॥१॥ (११) [४१]

[नि

अथ स्तोकानुवचनीया विधातुमादौ पेषम्रं विधत्ते- तस्य वपामुस्विद्याऽऽहरन्ति तामध्वथुः सुवे. णाभिषारयत्राह स्तोकेभ्योऽनुब्रहीति, इति। तस्य पोवेपाुद्रगतां वस्सदृशीमुत्खिध्ोद्ु् होमार्थमाहरन्ति। वपामध्वयुरभिधारयन्भैषमत्रं घ्रेयात्‌ तदेतदापस्तम्बो विक्षदयति-तु दधिरे हव्यवाहमिति खवेण वपामभिजुहोति भादुभृतेषु स्तोकेषु स्तोकेभ्यो्‌ बरहीति संप्रेष्यति" इति तस्य मेषिकस्य तात्पर्ये द्रेयति- तदयस्स्तोका शओोतन्ति सवदेवया वै स्तोका

~

नेन्म इमेऽनमिप्रीता देवान्गच्छानिति, इवि। . तत्तस्यां वपायां तदानीमेव ह्िन्नायामाद्रीयां ्रप्यमाणायां यदा शई नीरबिन्दवः श्रोतन्ति नि्गलयाधः पतन्ति तदानीं सर्वदेवानां स्तोकाः खयमनभिप्रीता अस्मासु प्रीतिरहिता देवानौच्छानमिष्यन्ति तष सति मषटदेतदस्माकं भयकारणं तन्मा भूदित्यमिपेय स्तोकग्रीणनाथमिदं ॥| सुवचनम्‌ अत्र नेदिलयं शब्दः परिमयाथेः

१क., ख. ज, 'नाच्छन्गः।

एेतरेयग्राह्मणम्‌ १९१

हितीयः खण्डः ]

अथानुषचनं विधत्ते- जुषस्व सप्रथस्तममियन्वाह, इति

तस्यानुवचनस्य कारु आश्वखायनेन दितः वपायां भ्रष्यमाणायां

तः स्तकेभ्योऽन्वाह जुषस्व" इति अत्रानुवचनवक्ता वैत्रावरुणः तदाह

यनः-- “यदा जानाति स्तोकेभ्योऽनुब्रूहीति तदा मेत्रावरूणः स्तोकीया

जषस्व सप्रथस्तमम्‌! इति

तस्या ऋचो द्ितीयतृतीयपादमनुवदति-

वचो दैवप्परस्तमम्‌। हव्या जह्लान आसनीति, इति। समस्या ऋचोऽयमथेः हेऽत्रे हव्या हवीष्यसदीयानि आसन्यास्ये वानः परषिपन्यचोऽस्मदीयं सोतं मुषस्व सेवस्व कीदशं वचः सप तममतिशयेन प्रथसा विस्तरेण सहितं देषप्परस्तमं देवानामतिशषयेन णयत्‌ अत्राऽऽसनीतिपदस्याभिमरायं दक्षयति-

अगरेरेवेनांस्तदास्ये जहाति, इति।

त्तेन मत्रपाठेन स्तोकानप्रेरेव मखे जहोति अतुवचनीयामेकामूचं विधाय पुनरप्यनुवचनीयं पश्चचं सूक्तं विधत्ते-

इमं नो यज्ञममृतेषु पेहीति सूक्तमन्वाह, इति

जातमेद इति संबोधनं ष्यते नोऽस्मदीयमिमं यह्ञमतेष॒ देवेषु पेहि पप

द्िीयपादमनूद् व्याच्े- इमा हन्या जातवेदो जष- स्वेति हव्यजषिमाशास्ते, इति शषस्ेयभिधानाद्धविःसेवायाः भार्थनम्‌ तृतीपादमनृद् व्याच्छै-- स्तोकानामग्रे मेदसो शतस्येति मेद्‌ सश्च हि प्रतस्य भवन्ति, इति। पत पप्रथ ०--{-७९-१.। इमं नो यन्ञममतेषु०--३-२१-१।

१९२ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [ समाधी

हेऽ मेदसो वपाया हूयमानस्य धृतस्य ये स्तोका बिन्दवः सनि मध्ये स्वादृनिवन्दूनिलध्याहारः भाशानेति वक्ष्यमाणेनान्वयः स्तोकाः पतन्ति यस्मान्मेदसश्च शृतस्य संबन्धिनो भवन्ति तसा ततोऽयं वादः चतुर्थं पादमनूद्य व्याचष्ट होतः प्राशान प्रथमो निषघेयर्भिषं देवानां ह[ताञप्र प्राशान प्रथमा निषद्ययव तदाह इति हे होतर्होमनिष्पादकामरे त्वं प्रथमा यख्य सन्निषयोपविश्य स्तोके शान भक्षय यद्यपि होतृरशन्दोऽत्र प्रयुक्त स्तथाऽप्यग्नेरव देवहतत्वादि संबोध्य चतुथेपादो वरते असिमन्सृक्ते द्वितीयस्या ऋचः पूबोधमनृच व्याच घरतवन्तः पावकं ते स्तोका शोतन्ति मेद इति मेदसश्च दयेव हि रतस्य भवन्ति? इति हे पावक शोधकम्ने ते तदर्थ मेदसो वपायाः संबन्धिनो धृतवन्तो प्र हिताः स्तोका बिन्दवः शचोतन्ति अत्र मेदःसंवन्धे धृतसंबन्धे पृथक सिद्धि वक्तुं मेदसश्च ह्येव हि धृतस्य चति दिशब्दद्रयम्‌ उत्तराधमनूय व्याच ` स्वधम देववीतये श्रेष्ठं नो धेहि वायामत्याशषमाशास्त, इति। देववीतये देवानां भक्षणाय नोऽस्माकं स्वधमं कलोचितयागादावरुः रूपं परम घेहि संपादय कीदशं धरम श्रष्ठमतिपशस्तम्‌ अत एव वारय रणीयम्‌ अत्र स्वधमं पेदहीत्यनेनाऽऽशी; प्रतीयते तृतीयस्या ऋचः पृवाधमरूय व्याच्े- तुभ्ये स्तोका शएतश्चुतोभ्े विप्राय सन्यातं हतश्चता भवनतः इति। सन्तिदीने तामतीति सन्त्यो हे सन्त्य-फलमदानकुरलामे विप्राय

धृतवन्तः पावक ०-२३-२ १-२ तुभ्यं स्तोका पृत०--६-२१-१६।

वितीयः खण्डः] -हेतरेयत्राहमणम्‌ १९३ के तुभ्यं त्वदर्थं स्तोका विन्दबो शृतश्चुतो धृतस्राविणो वर्दन्ते अब्र पन. ्विलपरसिद्धि हिशब्देन द्दोयति ` उत्तराषमरूव व्याच्छे-

ऋषिः भरष्ठः समिध्यसे यत्तस्य प्राषिता भवेति यज्ञसमद्धिमाश्चास्ते, श्ति।

७, ऋषिद्ष्ठ श्रेष्टः भरशस्ततमशच समिध्यसेऽस्माभिः परञ्वास्यसे अतो इस्यास्मद्‌ यस्य भाविता प्रकर्षेण रक्षिता भव अत्र यज्रक्षणवचनेन यत्न - षएद्धिपायेनम्‌ |

चतुध्यां ऋचः पएृवारधमन॒य व्याच्छै-

तम्य श्वोतन्तयभ्रिगो शचीव स्तोकासो ग्र मेदी एतस्येति मेदसश्च लेव हि तस्य भवन्ति, शति। हेऽधिगो पृतरह्मे हे शचीवः शक्तिमन्नमरे मेदसो वपायाः संबन्धिनो

स्तोकासो विन्दवस्तुभ्यं त्वदर्थ शचोतन्ति क्षरन्ति अत्रापि हिश- पूषेवत्‌ . ` उत्तराधमनृध व्याचे-

कविशस्तो बृहता भानुनाऽऽगा ह्या ज्ञष- सख मेधिरेति हव्यजुषिमेवाऽऽशासौ, इति कभ तरं कविशस्तो विद्रद्धिक्लिग्भिः स्ततः सन्धृहता भानुना महता नता युक्त आगा आगच्छ हे मेधिर यड योग्यास्मदीयानि हव्यानि पत तदेतद्धविःसेवायाः प्रार्थनम्‌ पम्या ऋचश्तुरोऽपि पादाननुवदति-

ओजिष्ठ ते मध्यतो मेद उद्धतं प्रते वयं

ददामहे श्रोतन्ति ते वसी स्तोका अधित्वचि प्रति तान्देवशो विहीति, शति

भे "1 बलवत्तमरं मेदो वपारूपं मध्यतः पशोमेष्यभागावुदत-

वयं यजमानास्त तुभ्यं भददामहे भक्षेण दबः हे वसो

मय तन्सभिगो०--६-२ १-४। ओजिष्ठं ते मध्यतो०--३-२१-९। `

१९४ भरीपत्सायणाचायविरचितभाष्यसमेतग्रू- [ परसमाष्ो. सर्वेषां निषासहेतोऽधित्वचि बपायामधिश्रिताः स्तोका विन्दवस्ते स्र श्रोतन्ति क्षरन्ति देवश्षस्तत्तहेवतुष्र्थ तान्स्तोकान्प्रति विहि पत्यक पिष। एतन्मव्रतात्परयं दशेयति- अभ्येवेनांस्तहषट्‌करोति यथा सोमस्याग्ने वीहीति, पति। ततेन प्रपठेनैतान्स्तोकानभिवषदफ्ारमन्रं पठति। यथा सोमस्येदा१ परच्रसदत्‌ इदानीं स्तोकान्परशंसति- | त्रस्तोका श्रोतन्ति सवदेवया वे स्तीकास्तस्मा- दियं स्तोकशीो व्रिविंभक्तोपाचरति १२ शति। स्यां वपायां यश्रस्मात्कारणात्स्तोका श्वोतन्ति ते स्तोकाः प्व देवतानां भरिया एव तस्माहेवानुग्रहादियं दृष्टिखके स्तोकदाः प्रतिविनुि विभक्ता सती मूसमीपमागच्छति $ति श्रीमत्सायणाचा्यविरचिते माधवीये बेदाथग्रकाश रेतरेयब्रा्मणः भाष्ये सप्रमाध्याये द्वितीयः खण्डः ॥२॥ (१२) [४२

अथ बपाप्रशंसां हृदि निधाय तदुपयोगिनं कंचित्मश्नमुत्थापयति- तदाहुः काः. स्वाहाकृतीनां परोनु- वाक्याः कः प्रषः का यन्यितिः इति स्वाहाङृतिराब्देनान्तिमभयाजदेवता उच्यन्ते तासां देवतानां बाक्यायैषयाज्यासु ज्ञानरदिता ब्रह्मप्रादिनः पृच्छन्ति तस्य प्रभ्रस्योत्तरमाह-- | या एवेता जन्वाहेताः पुरोनुवाक्या यः प्रषः प्रेषो या याज्या मा याज्या, शति। धपासंबन्धिस्तोकारथ मेषितो मेत्रावरूणो लुषस्वेत्यादयो(्रा) या अन्वाह, एता एव स्वाहाटृतीनां पुरोनुवाक्या भवन्ति त्वन्याः अनेन बपापरंसा सूचिता परेषसक्ते होता यक्षदग्नि स्वाहाऽऽअ्यस्येति जान्तिमो यः म्ैष आज्ञातः एष प्रैषः आप्रीसूक्ते येयमुत्तमा ४) गाऽऽन्नाता सैष स्वाहाङृतिदेवतानां याज्या तदेतत्सवेमह्गानप

तीयः लण्डः |] रेतरेयब्राहमणम्‌ | | १९९ पनरपि तथाविधं प्रभनान्तरमूत्थापयति-

तदाहुः का देवताः स्वाहाङृतय इति, शति अ्निवाय्वादिवत्स्वा हाषलयाख्या अपि प्रसिद्धाः काधिन्न सन्ति तस्मा. 1 का इतयङ्गात्वा पभरभभः। तस्योत्तरं दरीयति-

विश्वे देवा इति ब्रूयात्‌, इति

भसिदधा ये देवा; सन्ति ते सव स्वाशङृलयारूया इत्यभिङ्गात उत्तरं बरयात्‌ तेत्पपादयति-

तस्मात्स्वाहाकृतं हविरदन्तु देवा इति यजन्तीति, शति

अस्या अन्तिमपरयाजयाञ्यायाशतर्थपाद एवमाज्नातः स्वाहादतं॑शविर- | देवा इति तस्य पादस्पायमथेः स्वाहाकारेण संस्छरतै हविः सर्वे देवा विन्त्िति। एवं सति स्वाहाकृतिनामकाः सर्वे देवास्तस्मात्स्वाहाढृतपि- दिषादसहितेन मब्रेणान्तिमं भ्रयाजे यजति मव्ररिङ्गमेवं स्वाहाढृतिश- सवेदेवताभिधाने परमाणमिल्ेः। पशोः पर्यम्िकरणादपर्वं परयानकारे प्रयाजा इष्टा अन्तिमप्रयाजस्त्ववस्थापितः तदुक्त मापस्तम्बेन--दे- याऽऽञ्यमवदिनष्टिः इति सोऽयमवशिष्टोऽन्तिमपयाजो जषस्व सम- तमम्‌ १-७५-१ ] इत्यादिः स्तोकानुवचनादूष्यं॑वपाहोमातागिभ्यते ग्यवहितत्वादन्तिममयाजविषयः पुरोनुवाक्याप्रषयाण्यापश्नो युक्तः 1सम।पवतित्वादेव स्तोकानुवचनमन्राणामेतदीयपुयोनुबाक्पात्वं चोपप व्यवधानेऽपि बरैषयाज्ये तत्तदनुवौकोक्ते एवेति स्मरते भय वपाहामं परहसितुमाख्यायिकामाह-

दवा वै यजनेन श्रमेण तपसाऽशहृतिभिः स्वग

राकमजयंस्तेषां वषायामेव हृतायां स्वर्गो

लोकः प्रार्यायत ते वपामेव हा ऽनादयै-

तरणि कर्माणयर्ध्वाः सवर्गं छोकमायंस्ततो पै - “^ कना

2 ५. ४.म. स्यान्तिः ३१. 'क्यधेत्वं। ट. वाक्योक्ते। ४क.भ, छि | .

१९६ भ्रीपत्सायणाचायंविरचितमाष्यसमेतम्ू- [ सप्तमाध्ये

मनुष्याश्च ऋषयश्च देवानां यन्नवास्त्वभ्याय- नयन्नस्य र्विचिदेषिष्यामः प्रज्नात्या इति तेऽ भितः परिचरन्त एेपपश्चमेव निरान्त्रं शयानं ते ~ ¢. _ @ कि विदुरियान्वाव किर पञ्चु्याविती वपति, इति पुरा कदाचिदेव ज्योतिष्टोमादियागेन तीथयात्रादिभ्रमेण ढृ््रचान्राष, णादितपसा कृष्माण्डगणहोमादिगताभिराहुतिभिश्च स्वगं रोकमजयन्वशी तवन्तः तेषां देवानां यज्ञमध्ये वपायामेव हुतायां स्वगेः प्रख्यातोऽभू्‌ ततस्ते देवा वपामेव हुत्वोत्तरकालीनानि रव णि कमोण्यनाहत्योध्वांभिएषा स्वर्ग रोकं प्राप अनन्तरं भतुष्याश्च ऋषयश्च यज्ञसंबन्धि किंचिदुत्तरं मन्विष्य निश्रेष्याम इति विचायं ततज्ञानाय यज्ञानां ज्ञानाय देवानां भूमि प्रल्यागच्छन्‌ आगत्य ते मलुष्यादयस्तदन्वेषणा्थं तस्यां यप परितश्वरन्तः निरन्नं निरङगं शयानं भमौ पतिते पमेबेताप्तवन्तः वग देषैरुत्छृलय हुतत्वादयं पलुभिरात्रो दृष्टः यद्प्याच्रशब्दः पुरीतद्राची तयाः प्यन्न तेन बपोपलक्ष्यते मनुष्यादयः स्वमनस्येवं विदुनिधितवन्तः-- यावती विधत एतावानेव किर पञुरन्यथा कथं देवा वपामेव हत्वा शिः न्यङगान्युपेक्षितवन्तः तथा पशो सारभृतमङ्गं वपेति आख्यायिकामुखेन वपां ्रकस्य श्रतिः स्वयमपि साक्षातपरेसति- स॒ एतावानेव पशुयांवती वपा? इति पशुशषरीरमध्ये वपा यावती विचरत एतावानेब पुख्यः पञ्चः, हिर देवा इति म्र बपायाः सभदेवहविषट्ाभिधानात्‌ ननु सुत्यादिने सवनीयपश्ोवेां प्रातःसवने हुत्वा शिष्टानि हृदपा्थी तृतीयसवने पक्त्वा यजमाना जुति वपामान्रस्य पशुसरूपत्व तृतीपरं प्युशेषं जहतां कोऽभिमाय इत्याश्ङ्याऽऽह-- | अथः यदेनं तृतीयसवने श्रपयिख जहति भूयसीभिनं आहूतिमिरिष्टमस- त्ेवरेन नः पृ्युनेष्टमसदिति, इति। अय वपायाः पशुसारत्व सलयेनमविष्टं ृतीयसवने -- पशुसारत्वे सतयेनमवरिषटं पश तृतीयसवने श्रपयित्वा

१क्, कष. 'दिनष्ठ।

तः लण्ड ] एेतरेयग्राह्मणम्‌। . १९७

यदसि तत्र छहतामयमभिमायः--यथपि वपायाग एव सर्गाय पर्या याऽपि नोऽस्माकं भूयसीभिषेहुखाभिराहुतिभिरिषटमस्तु केवठेन द्रग्या- नेरपेपेण निरवरेषेण नोऽस्मदीयेन पषुनेष्टमरित्वति अत्राधिकं नैव येति लौकिकन्यायेन तृतीयसवने प्शवद्होमो तु वपायां न्यूनत्व- लयः दनं प्रशंसति-

भूयमीमिहास्याऽऽहृतिभिरिष्टं भवति केवरेन

हास्य पद्यनेषटं भवति एवं वेद्‌ १२॥ इति

इति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थप्रकाश्च रेतरेय-

ब्राह्मणभाष्ये सप्तमाध्याये ततीयः खण्डः ॥२॥ (१३) [४२] 1ज्याच्ाहुतीनां भराशस्त्यप्रसिद्धस्तदरदपाहुतिरपि प्रशस्तेति विवक्षया ; सहैतामाहुतिं परशेसति-

पा वा एषाऽगृताहूतिरेव यद्रपाहृतिरमृताहतिर- न्याहुतिरमृताहतिराज्याहृतिरमृताहृतिः सोमाह- परता वा अशरीरा आहूतयो या वे काश्चाशरीरा आहृतयीऽमृतत्वमेव ताभियजमानो जयति; इति वपाहुतिरस्ति सैषा स्वयममृताहुतिदेवानाममृते यावती भीतिस्ताव- पपात विचमानतवात्‌ आतिथ्यकरमस मथितस्याभेराहवनीयाग्रौ भर्ते 1 पयमाहुतिः साऽप्यमृताहुतिः अगृतत्वाख्यस्य देवत्वस्य प्राधनिरेतु- पाऽ्प्यन्या काचिदाज्याहुतिः साऽप्यमृताहृतिरपृतं वा आस्यमिति याऽप्यन्या सोमाहुतिः साऽपि अपाम सोममरूता अभूम [८-४८-२] पमस्याृतत्वमा्निसाधनतश्रवणात्‌ या एताशतस्च आदुतयस्ताः राः शीघ्रमरणयुक्तशरीरभाधिसाधनत्वाभावात्‌ अत एव याः काधि- रा आहुतयः सन्ति ताभिर्यजमानभिरजीविनो सूपमृतत्वं देवत्व. 1प्राति। भकारान्तरेण बां मंसति-

पाकाणएषा रेत एव यपा प्रे वे रती रीयते

१९८ भीमत्सायणाचायथिरचिततभाष्यसमेतगर्‌ - [ पमा

पर वपा रीयते शुं वै रेतः शुष्ठा वपाऽशरीरं वै रेतोऽशरीरा वपा यदै रोहितं यन्मां तच्छरीरं तस्माद्रूयाद्यावद्रोहितं तावत्रिवासयेति, शति येयं वपाऽस्ति सेयं रेत एव तत्सादृइयात्‌ कथं सादृश्यमिति तुष रेतो योन्यां निषिक्तं सत्मलीयत एव वपाऽप्यप्रौ हृता प्रलीयत एव सादृश्यं शुक्कवणेत्वं द्वितीयमदारीरत्वं तृतीयम्‌ तस्मात्मनोत्पाद करो प्रशस्ता वपायाः शरीरमध्येऽवस्थानाच्छरीरत्वं शङ्नीयम्‌ कोहितं रक्तमस्ति यच्च मांसम्‌ अनेन मग्धवाखादिपसिद्धास्त्वगस्थ्यक उपरक्यन्ते अतो बालादिपरसिद्धं रक्तमांसादिकमेव मुख्यं शरीरम्‌ षपायां रेतसि वा षारुपसिद्धिरस्ति ततस्तयोरशरीरत्वम्‌ यस्मादपरं योधिभाग उक्तस्तस्मा्ाह्ठिको वपोद्धरणकतोरं मरलेवं प्रयात्‌-शः स्वरूपं यावद रोहितं क्तरदितं श्वेतं भवति तावत्सवं परिवासय क्री तदेवं वपा प्रशस्ता तस्या अवदाने विशेषं विधत्ते-

सा पञ्चावत्ता भवति यद्यपि चतुरवत्ती यजमानः स्यादथ पञ्चावत्तेव वपा, इति

द्विविधा यजमानाश्चतुरवत्तिनः पथावत्तिनकश्ेति चर्तभिरवदानेयु तुरवत्ती पश्चमिर्ुक्ताः पश्चावत्तिनः एवं स्थिते वपा पश्चमिरवदनैं कतेव्या तत्र पश्चावत्तिनो यजमानस्य खत एव पश्चावदानानि प्री यस्तु चतुरवत्ती तस्यापि पश्चावदानानि वपायां कुयात्‌

तान्येतानि पश्चापि विभज्य दशंयति- आञ्यस्योपस्तणाति दिरण्यशल्को वपा हिर ण्य्चल्क आन्यस्योपरिष्टादभिघारयति, शति

आश्यस्याऽऽज्येनेलरथः तदेतदापस्तम्बेन स्पष्टमुक्तम्‌ - लुह हिरण्यशकलमवधाय कृत्छां वपामवदाय हिरण्यश्षकटमुपरिष्टाककृताऽग रयलयेवं पथावत्ता भवति चतुरवत्तिनोऽपि पश्चावत्तेव स्यादिति

दिरण्यरहितस्य प्रकारान्तरेण पश्चावदानानि परभनो्तराभ्यां दशयति तदाहर्यदिरण्यं वि्ेत कथं स्यादिति हिरान्यस्य

मः चण्डः ] एेतरेयत्राह्मणम्‌ १९९

पीथं वपामवदाय दिरुपरिष्ाद्भिषारथति, शति आस्यस्य दिरण्यप्रतिनिधित्वमुपपादयति-

अमृतं वा आन्यममृतं रहिरण्यंतन्र

काम उपाप्रो यञअग्ये त्र काम

उपाप्रो यो हिरण्ये तसञ्च संपदयन्ते, इति भभ्यस्य स्वादुत्वेन दिरण्यस्य दशेनीयत्वेन प्रियत्वादमृतत्वमेवं सति यत्र वं प्र्िप्यते तत्राऽऽज्यपयुक्तो यः कामः प्राप्नो भवति। यत्र त्वाज्यं

प्यते तत्र हिरण्यपयुक्तो यः कामः ॒भराप्नो भवति तस्मादाञ्येन हिर. एश्चावदानानि संपद्यन्ते

अवदानगतां पश्चसख्यां परश॑सति-

पाट्क्तोऽयं पुरुषः पञ्चा विहिती रोमानिं वटमांसमस्थि मञ्जा यावानेव पुरुषस्तावन्तं। यजमाने संस्कृत्याग्नौ देवयोन्यां जहीयि देवयोनिः सोश्ेदैवयोन्या जहूतिभ्य सभया हिरण्यशरीर उर्ध्वः स्वं रोकमेति ॥१९॥ इति

श्रसस्यायोगात्पुरुषस्य पाङ्कत्वं त्ोगाच लोपादिभि भिर्गणादि-

त्‌। तस्मात्पश्चभिरवदानेः पुरूषो यावह्लोमादिपश्चावयबोपेतोऽस्ति तावन्तं

पि यजमानं सैस्कृत्याग्नो देवत्वप्ा्तिकारणे इतवान्भवति अग्नेश्च याग

दषनन्परकारणत्वम्‌ एवं सति यजमानो देवत्वकारणादपरः श्वेनानु

आहुतिभ्यः समष्टिरूपेणोत्पद्य सुवणेवणेदरीरयुक्त उध्वंगामी स्वगं | |

},

एति श्रीमत्सायणाचार्यविरचिते माधवीये बेदार्थप्रकाश रेतरेय- ब्ाह्मणमाष्ये सप्तमाध्याये चतुथः खण्डः ॥४॥ (१४) [४५]

पातरनुवाको वक्तव्यः| तदर्धमादौ तेषं विधत्ते-

पयः प्रातर्यावभ्यो होतरनब्रूहीर्याहाध्वयः, इति सादिन मातःकाठे यान्ति यङ्धरमि गच्छन्तीति भातर्याबाणस्ताषेभ्यो

२०९ श्रीमत्सायणावारथविरवितभाष्यसमेतम्‌-- [ समभे

देषेभ्यस्तत्मीदर्थ हे होतरनुङ्ला ऋचो शूहि तमेतं मेषमश्रमध्ययुः

तं मत्रं व्याचष्े-

एते वव देवाः प्रातयावाणो यदुरिरुषा अधिनौ एते सप्रभिः सप्भिशछन्दोभिरागच्छन्तिः शति।

योऽयमभ्रियी चोषःकालाभिमानिनी देवता यौ चाश्विनायेत एव ¦ म्ेषमन्ने भातर्यावाण इति विदेष्यन्ते तत्कथमिति तदुच्यते एत रत्येकं सप्तच्छन्दोयुक्ताभिक्रगमियेहञभूमिमागच्छन्ति तस्मात्मातयोवाग सप्तभिः सप्तमिरिति वीप्सा प्रलेकं संख्यान्ययायां ताश्च ऋचः सर्वा कायनेनाऽऽपो रेवतीः क्षयथ [ १०-३०-१२ ] इदयादिग्रन्थनोदाष् तत्रोप परयन्तः [ १-७४-१ ] इत्यादिषु च्छन्दो गायत्रम्‌ त्वमपे वसन्‌ | ४५-१ 1 इत्यादिष्वनुषष्डन्दः अबोध्यभिः [ ५-१-१ ¦ इलयादिषु | च्छन्दः एना वो अभ्रिम्‌ [ ७-१६-१ | इत्यादिषु ब्रहती छन्दः वाजस्य [१-७९-9 ] इत्यादि ष्ष्णिक्छन्द; जनस्य गोपा | ५-११- इत्यादिषु जगती छन्दः अगि तं मन्ये [५-६-२१ | इत्यादिषु प्ख तान्येतानि सप्त च्छन्दांस्यागरेये क्रतां भरातरनुवाके द्रष्टव्यानि भरति ष्या [ ४-९२-१ ] शइद्यादिषु गायत्री छन्द; उषो भद्रभिः | १-४९ इत्यादिष्वनुष्टप्‌ इदं श्रेष्ठम्‌ [ १-११२-१ | इत्यादिषु ब्रटप्‌ अदक्षि [ ७-८२-१ ] इत्यादिषु बृषी उषस्तचित्रमाभर | १-९२- इत्यादिषष्णिक्‌ एता त्या [ १-९२-१ ] इत्यादिषु जगती अद [ ५-७९-१ ] इत्यादिषु प्किः तान्येतान्युषस्य भ्रातरनुवाम च्छन्दांसि एषो उषा[ १-४६-१ इलादिषु गायत्री यदच| ५-७१ इत्यादिष्वनुष्प्‌। आभा्यभ्िः[ ५-७६-१ [इत्यादिषु त्रिष्टुप्‌ इमा [ ७-७४-१ [इद्यादिषु बृहती अश्विना बतिः[ १-९२-१६ (इता स्णिक्‌ अबोध्यमिज्पं[ -१५७-१]इत्यादिषु जगती मति भ्रियतमभू|५- त्यादिषु पद्भिः तान्येतान्याभ्िन प्रातरनुवाके सप्त च्छन्दाति सप्तभिः सप्तभिः प्रत्येकं छन्दोमिदवानामागमनं द्रष्टव्यम्‌

एतदरेदनं भरशसति- .

आऽस्य देवाः प्रातर्यावाणो हवं गच्छन्ति एवं वेद्‌, इति

१क. स, म. मिः भ्र

प्म खण्डः ] एेतरेयत्राह्मणम्‌ २०१ तेऽति हवो यज्ञोऽस्य वेदितुषैवगुक्ता देवाः भाभुवन्ति प्रषमनरे देवेभ्योऽनुबरूहीति यदुक्तं तदुपपादयितुं प्ातरनबाकस्य देवसबन्धं रदयति-- | प्रजापत वे स्वयं होतरि प्रातरनुवाकमनुवक्ष्य- सयुभये देवासुरा यज्ञमुपावसननस्मभ्यमनुवक्ष्य- र्यस्मभ्यमिति वे देवेभ्य एवान्यत्र, इति एरा कदाचित्करस्मिशिधयङ्गे भजापतिः स्वयं होता भूत्वा पातरमवाक- बरुतस्तस्मन्ननुवक्ष्यति देवाथासुराश्वास्मभ्यमस्मद्थमेवानुवशष्यतीति कमभिपेत्य तं यतनमुपेत्य तत्राऽऽसननिति अस्मभ्यमिति वीप्सा वर्गयस्य कमन्ययाथंम्‌ तदानीं जापतिरसराुपेकष्य देवाथमेवान्वत्रवीत्‌ ततः रतुबाकस्य पुवेक्तिरगन्यादिभिर्देवसंबन्धः | 1तसतुवाकस्य देबोत्कष॑हेतुत्वं तद मावस्यासुरपराभवहेतुतं [च] द्षीयति-- ततो वे देवा अभवन्पराऽघुराः, इति अभवन्भूतिगुत्करषं भाक्ता; असुरास्तु पराभवन्रपकरपं पापना; वेदनं परंसति- भवत्यात्मना पराऽस्य हिषन्पाप्मा भातृव्यो भवति एवं वेद्‌, इति। तमना भवति स्वयमु्कृष्टो भवति तदीयस्तु भरातृग्यः पराभवति ! पातरनुवाकशब्दस्य निषेचनं दश्यति- राति सर तं देवेभ्योऽनवत्रपीयत्मातरनवतर- १तप्रातरनवाकस्य मिरनुवाकत्वम्‌ , इति। तकाल एव स॒ भ्रजापतिस्तमतुवाक्वसमूहं देवार्थमतुकरमेणात्रवी्‌ दव तस्मात्मातरनुवाक इति नाम संपन्नम्‌ प्व मातरनुवाकस्य काटविरोषं विधत्ते- महति राया जनृच्यः पूर्वस्यै वाचः सर्वस्य मह्मणः परिग्रहीये यो वै मवति यः प्रेष्ठ .तामश्ुते तस्य वाचं प्रोदितामनुप्रवदन्ति

२०२ श्ीमत्सायणाचायषिरचितभाष्यसमेतम्‌-- { पपा

तस्मान्महति राज्या अनूच्यः, इति। रायाः पूर्वस्यौपवसथ्यार्यस्य दिनस्याप्रीषोमीयपश्वनुष्ठानयुक्तस रात्रिस्तस्या रात्रेः संबन्धिनि पोषे महत्यवतिष्ठमाने सति ऋक्समूहो वक्तव्यः एतदुक्तं भवति- यस्मिन्कारे पारभ्धः परातरनुगम मसोपधातात्परैव समापयितुं शक्यः स्यात्तदा भारब्धन्य इति तयापि नुवचनं लौकिक्यः सर्वस्या वाचो ब्रह्मणो वेदस्य सवेस्यापि पर भवति यो षा इद्यादिना रोकिको न्याय उच्यते लोके यः पूपामेक् श्यं प्राप्नोति, यश्च विद्याद्त्तादिभिः भष्ठत्वं भराति तस्योभयविधख षस्य संबधिनीं वाचं परोदितां प्रथमत उक्तामनु पश्चात्सवें भृत्याः परिष भ्रबदन्ति। तस्मात्तत्रापि राजाचायादिवाक्स्थानीयः भरातरनुवाकः खेती कलौिकसर्ववाक्पटृत्तः पर्वं रात्र्याः संबन्धिनि महत्यवशिष्टे काले पराह यामेऽनुवक्तव्यः यद्यप्ययपुषःकालो तु प्रातःकाङस्तथाऽपि प्रात सपरीपवतित्वासमरातरनुवाकत्वं द्रष्टव्यम्‌ पाधालययामेऽपि कंचिदिकेषं विधत्ते- पुरा वाचः प्रवदितोरनूच्यः, इति राज्नौ निद्रा कुर्वन्तः प्राणिन उषःकाले प्रबुध्य वाचं परवदन्ति तसात दितोः प्रवचनात्पुवेमेवायमनुवक्तव्यः ! विपक्षे बापकमाह- यदाच प्रोदितायाम बरूयाद न्यस्ये- वैनमुदितानुवादिनं इयात्‌ इति निद्र परियस्य भवुद्धः परूपरवाचि भोदितायां यदि पागयातदामी भातरनवाकयुदितातुवादिनं ङु्यादन्यैरदिता या वाक्तददुवादित्वे सति %॥ दिशिष्यादिरूपतं स्यान्न तु राजाचायोदिरूपत्वम्‌ | स्वपक्षं निगमयति- तस्मान्महति राया अनूच्यः, इति। अपरं विशेषं विधत्ते- पुरा शङ्निवादाद्नुत्रूयात, इति शकुनयः पक्षिण उषःकाले भुय वदन्ति ध्वनिं कुषेन्ति तसाद वानुष्रूयाव्‌ .. ,

ध्मः लण्डः ] एतरेयत्राह्मणय्‌ २०३

िलुपपादयति-- ` निक्रतिवां एतन्धुखं यद्यापि यच्छकुनयस्तरेषुरा श्मूनिवादादनु्रयान्मा यज्ञियां वाचं प्रोदितामन ्वदिष्मेति तस्मान्महति राभ्या अनूच्यः, इति। िकतिः काददरप्तसरूपा शृतयुदेवता यानि वयांसि ये शकुनय तव मृत्यदेवताया मुखम्‌ अत्र बयशब्देन पक्षिसामान्यमुच्यते शकुनि- देन पक्षिविशेषः येषां संचारादध्वनीष्टानिष्ठसूचकतया मनुष्या व्यवह- ते शकुनयः यस्मादुभयं मूतयुमुखं तद्यदि तदुभयध्वनेः पुराऽनुष्या्त- # भोदितां भथमत उक्तामयश्ियां यज्संबन्धरहितां वाचमनु मा प्रवदिष्म एतुवाकं पादुक्तवन्तो मा भवामेति होतुरभिभायो भवति अतो महति शेपऽवस्थिते सति शकुनिवादशङ्कानुदयात्तदानीमेवारूच्यः प्ान्तरं विधत्त-

अथो खलु यदेवाध्वयुंरुपाद्र्यादथादुत्रूयात्‌, इति भध्वयारुपाकरणं प्रेषमद्पादः एव प्रातरनुबाकस्य कालः| तदेतदुपपादयति- यदा वा अध्व्ुरुपाकरोति वाचैवोपाकरोति वाचा होताऽन्वाह वाण्पि ब्रह्मतत्र सकाम उपप्रा यो वाचि ब्रह्मणि १५॥ इति भध्वयारिपाकरणं भेषमन्ररूपया वैदिकवाचैव सैपधते होतुरनुषचन- वेदिक्वाचा भवति यस्मावुभयबिधा वाग््रह्म वेदरूपं तस्मादुष- 1न्तरभाविनाऽतुवचनेन कोकरिकवाचि वैदिकवावि यत्फलं भाविनं प्रति अत्र कालविशेषः शालान्तरेऽप्यान्नातः-- “पुरा वाचः प्रवदितोः एवाकमुपाकरोति यावत्येव वाक्तापवरू्पे' इति उपाकरणं चाऽऽपसत- , सष्तपू--'परा वाचः पुरा वा वयोभ्यः भवदितोः भातरनुवाकयुषा- ति पार्यावभ्यो देवेभ्योऽ नुश्रहि ब्रह्मन्वाचं यच्छ प्रतिप्रस्थातः सवनीया- पवहम्य सब्रह्मण्यामाहयेति संमेष्यति' इति एति श्रीमत्सायणाचा्यविरचिते माधवीये बेदार्थभकाश देतरेय- बह्मणमाष्ये सप्तमाध्याये पञ्चम; खण्ड; ॥५॥ (१ ५) [४५]

२०४ श्रीमत्सायणाचायैविरचितमाष्यसमेतम्‌ - [ सपमाध अथ प्रातरनुवाके परथमाग्चं विधातुमाख्यायिकामाह-

प्रजापत वे स्वयं होतारि प्रातरनुवाकमनुवक्ष्यति सवा देवता आङसन्तमाममि प्रतिपत्स्यति मामभीति प्रजापतिरक्षत यद्येकं देवतामादि- एटाममि प्रतिपस्स्यामीतरामेकेन देवता. उपार भविष्यन्तीति एतामृचमपर्यदापो रवतीरि- यापो वै स्वा देवता रेवत्यः सवा देवताः श्तयचा प्रातर्नवा7 प्रयपवतताः तवा दकता प्रामोदन्त मामभि प्रत्वपादि मामभीति, इति। प्रजापतौ वै स्रयमेव होतृत्वं प्राप्य कर्िमधिदये पातरनुबाकमनुवरष सति सर्वा अपि देवताः प्रयेकं मामभिलक्ष्य प्रतिपत्स्यति प्रारम्भं षि तीर्येवमाश्चषन्तापेक्षां कृतवन्तः मामभीति वीप्सा सवेसंग्रहाथा प्रह यैवर्चा प्रारम्भ इति सर्वासां देवतानां प्रलेकमाश्ामवलोक्य प्रनाी स्वमनसि विचारितवान्‌ एव विचारो यदीत्यादिना स्पष्टी तिये आदिष्टं केनचिन्मश्रेण प्रतिपादितापेकां देवतामभिरक्ष्य य्ह प्रतिपत्सा प्रारम्भं करिष्यामि तदानीमितरा देवताः कुप्येयुरिति शेषः तस्माकाएः पम केन प्रकारेण देवताः सवी अप्युपाप्ठा उपक्रमे भ्ाप्ठा भविष्यन्ति ! विचार्यं परजापतिः सरषदेवतासिद्धय्थमापो रेवतीः क्षयथा हि वख ? तागृचमपरयत्‌ तत्राप्शब्देन रेवतीशब्देन सवा देवता उक्ता आरवन्तीलयापः रायो धनानि यासां सन्तीति रेवत्यः यज्ञभूमि सर्वास देवतासु विद्यते तस्मात्सवेदेवताप्रतिपादिकेयगृक्‌ रेथत्यैवोपक्रान्तवान्‌। तेन सवौ देवताः प्रयेकं मामभिलक्ष्य प्रारम्भः ग्र ्रहृष्टवत्यः वीप्सा पूववत्‌ अथाथवादेन विधिगुन्नयति- सर्वा हासिमन्देवताः प्रातरनवा- कमन॒ह्ववति प्रमोदन्ते, इति।

आपो रेवतीः०- १०-३०-१२ |

१. ख. भष. भ. वत्य एवो

टः ण्डः] एतरेयतब्राह्मणम्‌ १०५

एतयर्चा भातरयुवाकं भतिपद्यत इति शेषः। यः पुमानापो रेवतीरिले- धरा भरातरुवाकं भारभतेऽस्मिन्परारभ्यानुष्ुवति सवां देवताः परहृष्यन्ति सादनयैवची प्रारभेतेति विधिरुमेयः। मदनं प्रशसति- | सवामिहास्य देवताभिः प्रातरनुवाकः प्रतिपन्नो मवति एवं वेद्‌, इति। तेतदाश्रकायनेनाभिहितम्‌-- "अन्तरेण युगधुरावुपविहय परेषितः परातरनु- कमनुष्रयान्पन्दरेणाऽऽपो रेवतीः क्षयथा हि वस्व उप प्रयन्त इति सूक्ते" इति। आपो रेवतीरित्येतामृचपाख्यायिकया प्रशसति- ते देवा अबिमयुरादातारो वेन इमं प्रातर्यन्नम-

¢

पुश यथोजीययांमो बीयांस एवमिति तानत्रवी- द्धो मा बिभीत त्रिषमृद्मेभ्योऽहं प्रातयेजंप्रह- ताऽस्मीर्येतां वाव तटचमव्रवीदज्रस्तेन यद्पोन- प्रीया वज्रस्तेन यत्रिट्वज्रस्तेन यदाक्तमेभ्यःप्राह- रतेनेनानहंस्ततो वे देवा अभवन्पराऽपसुराः, इति परा कदाचित्मजापती प्रातरलुषाकमनुत्रु्रति सति तत्समीप आगता देवा विभयुभीति प्राप्ठाः केनामिप्रायेणेति तदुच्यते यथा रोके केचिच्छ्व जसोऽतिशयेनोजता सप्नधातुना युक्तत्वादुषटशरीरा बलीयांसो महता पन क्तत्वाद तिशयेन प्राबर्यादागलय धनमपहरन्ति, एवमस॒रा नोऽस्मदी- (1 प्रतय प्रातरनुवाकरूपमादातारो वा आदास्यन्त्येवापहरिष्यन्त्येवेति वन।मिनद्रो मा बिभीत भीतिं मा कुरुतेति तान्देवानग्रषीत्‌ कथं भलया भाव इति तदुच्यते अहमिन्द्र एवैभ्योऽसुरभ्योऽसुरबिनाश्ार्थं प्रातःकाठे पद तिभिः पकारः समृद्धं भरल वनं परहतीऽस्पि तेषामुपरि परषेप्स्यामि 7 देवा अस्माकं भीतिमां भूत्‌ इत्युक्तवा तत्तदानीमेतां बावाऽऽपो रिति याऽस्ति तामृचमेवाव्रवीत्‌ वस्या ऋचस्िपरकारवजत्वं कथमिति ऽते यद्स्मात्कारणादपोनप्ीया सा, ऋगपोनपरदेवताक्रा तथा चानु- पणिकाकारः--'यरिमन्सृक्ते सांऽस्ति तस्य सूक्तस्य देवतां श्रते परदेवता निनि

भ. अघ्या |

२०९ भीमत्सायणाचायबिरयितभाष्यसमेतमू-- [ पपाथ

पोना कवष पेष आपमपोनप्त्ीयं बा" इति। तेनापोनपृदेवताकत्ेन शो णेनायं मन्रो वजः संप; सोऽयमेकः भकारः अपोनप्ना देवोऽतिका तदीयाया ऋचो वजतवं युक्तम्‌ यस्मादियं श्िटुष्छन्दस्का तेनापि भरो ` बज्नत्वम्‌ इद्दरियं वै वीयं त्रिष्विति श्रुलन्तरे वीय॑रूपत्व भ्रवणाद्रजत्‌। सोऽयं द्वि्तीयः प्रकारः यस्मादियं वाष्प तेनापि प्रकारेण वज्रत््‌। वाग्वजां यजमानं दिनस्तीत्यत्र रब्दरूपाया वाचो वजत्वश्वणा्‌। सोऽयं तृतीयः प्रकारः तमेवं त्रिषृद्धमृशूपं वजमेभ्योऽसुरेभ्यः प्रा नेनानसुरानहनद्धतवान्‌ तत एवासुरवधादेवा विजयिनोऽभवन्नसुराभ भवन्‌ | वेदनं प्रशंसति- भवत्यात्मना पराऽस्य हिषन्पाप्मा भरात्ृम्यो मवतिय एवं वेद्‌, इति। पवेवथाख्येयम्‌ अस्या ऋचन्ञिराटति विधत्ते- तदाह्रः वै होता स्याद्य एतस्यामृचि सर्वाणि च्छन्दाति प्रजनयेदित्येषा वाव भिरमूकता सागि च्छन्दापि भवस्येषा छन्दसां प्रजातिः ॥१६॥ इति। तत्तस्यामापो रेवतीरित्य॒चि ब्रह्मवादिन एवमाहुः- यः पुमानेतसारि सवांणि =चछन्दास्युत्पादयेत्स एव मुख्यो होता स्यान त्वन्य इति एता वादिनां वचनं श्रत्वा किदभिङहः सबच्छन्दसापुत्पादनपकारं श्रते येष गनृक्ता सेयमेव रिः पठिता सती सवेच्छन्दसां स्वरूपं भवति इयं शिष्ठ त्वाच्चतुश्वत्वारिशदक्षरा तस्यां त्रिराटत्तायां द्रािश्षदधिकशताक्षराणि # न्ते तेषु जगत्यादौन्यपिकाक्षराणि मायत्यादीनि न्ुनाक्षराणि न्दांसि संपादयितुं शक्यते तस्मादेषा सर्ेषां छन्दसां प्रजातिरुततिखं नमू यद्येषा भिरात्तिः सूत्रकारेण नोक्ता ति सर्मच्छन्दोन्तमोवनेपपर प्रषसाऽस्तु इति श्रीमत्सायणाचायेषिरचिते माधवीये वेदारथमकाश्र देतरेयत्राघमण ` भाष्ये सप्तमाध्याये षष्ठः खण्ड; ॥६॥( १६) [५६]

१, रेणोक्ता।

पमः खण्डः | एतरेयत्राह्मणम्‌ २०७ अथ भ्रातरनुवाकगतानाशृचां काम्या विश्षेषा वक्तव्याः तत्राऽऽयुररथ र्यां विधत्ते- रतमनूच्यमायुष्कामस्य शताय एरषः शतवीर्यः शतिद्धिय आयुष्येवेनं तहं इन्द्रिये दधाति, इति। अपमृतयुरहितमायुयेः कामयते तस्यर्चा शतमत्च्यम्‌ ऋग्वेषासतु सूत्रा ष्याः शतसंख्याका वत्सरा आयुयेस्य मनुष्यस्य सोऽयं शतायु; [तिपादितस्यापगृत्योरभावे संवत्सरशतं मनुष्या जीवन्ति ददस॑स्याका- द्धियाणि मलेकं दशसु नाडीषु वतेमानत्वासेन्मिङित्वा इतेद्धियाणि षन्ति ततस्तश्यापाराणामपि शतत्वेन शतवीयत्वम्‌ तस्माच्छतानुवचनेन संस्याक आयुषि वीये इन्दिये चैनं यजमानं स्थापयति अहीनरात्रादुत्तरक्रतुकामस्य संख्यान्तरं विधत्ते- रणि शतानि प्टिश्रानूच्यानि यज्ञकामस्य त्रीणि वे रतानि षष्टिर पंवत्सरस्याहानि तावान्सवरसरः संव- रसरः प्रजापतिः प्रजापतिर्यन्नः, ति पषटधुत्तरशतत्रयदिवसपरिमितो यः संवत्सरः काछात्मा एव प्रजापतिः पत्सरादि कारविशेषणम्‌ परजापतिसष्स्वेन तदभेदोपचारः तथा यह्ञ- पि तैन खष्टत्वा्तदूपत्वम्‌ एवं सति षष्य॒त्तरतत्रयसंरुयायाः संबत्स- नापतिदरारा यज्ञसंबन्धादुत्तरक्रतुप्ापनिहेतुत्वं भवति शतुेदनं पशंसति- उपैनं यन्नो नमति यस्यैवं विदां. घ्ीणि शतानि षष्टिं चान्वाह, इति। भप मनां परभ कामयमानस्य पर्वसंख्याया द्विगुणां संख्यां विधत्ते सप्त॒ शतानि विंशतिश्वानूच्यानि प्रजापशथुकामस्य सप्र वे शतानि विंशतिश्च संवस्सरस्याहरात्रास्तावान्तं-

ख, “तस्मिन्मिः

२०८ भ्ीमत्सायणाचायेविरवितमाष्यसमेतम्‌-- [ पमा

वत्सरः संवत्सरः प्रजापतिथे प्रजायमानं विशव रूपमिदमन्‌ प्रजायते प्रजापतिमेव तत्मरजाय- मानं प्रजया पशुभिरनु प्रजायते प्रजात्यै, इ्ति।

संवत्सरगतानामहां रात्रीणां पृथग्गणनायां मिरित्वा विंश्यधिक दातसंख्या संवत्सरे संपद्यते संवत्सरस्य पजापतित्वमुक्तम्‌ एत विशत्युत्तरसप्तशतसंख्यायाः प्रजापतिसंबन्धो दितः ये प्रजायमाना दिना काम्यमानानां परजानां पशूनां प्रजापतिसंबन्धः पद्यते लौ करिम्िद्रहे मरजायमानं यं पुरुषमनु विश्वरूपमिदमोषधिवनस्प्यादि् श्रातुमगिनीगोमहिष्यादिकं जङ्गमं सवं भजायते तत्तदरहे जायमानं पतिमेवानु प्रनापशुरूपेण सवेमुत्पद्यते एतदुक्तं भवति कस्यचिदधनिमः पुर उत्पद्यमाने सति षुटुम्बाभिद्धा तत्नीवनायं सस्यादि निष्पत्ति गोपी ष्यादिसंपत्ति धनिकः प्रभूतां करोति तस्य पुत्रस्य भ्रातृभगिना योऽपि पुनजीयन्ते तत्र स्थावरजङ्गपरूपाणां प्रजानां पाटनहतुवा। जायमानः पज्र एव प्रजापतिः अतः भ्रजापतिद्रारा प्रजापशुसंबन्धोी भवतीति तस्मादियं संख्या यजमानस्य प्रजातये प्रजाप्ूत्पादनाय संपो।

वेदनं प्रशंसति- | प्रजायते प्रजया पशुभियं एवं वेद्‌, शति अथ दुब्राह्मणत्वपरिहारकामस्य संख्यान्तरं विधत्ते-

अष्टं शतान्यनूच्यान्यत्राह्मणोक्तस्य यो वा दुर-

तोकः रामलद्हीतो यनेता्षरा वे गायत्री

गूयत्या वै देवाः पाप्मानं शमर्मपाघ्रत गायः

उ्येवास्य तत्पाप्मानं शमरूमपहन्ति, इति। अ्राह्मणत्येन स्मृतिषु योऽभिहितः सोऽयमब्ाह्मणोक्तो राजसेवाधिकाा स्एतिवाक्यं चात्र पूैमेबोदाहृतम्‌ तादृशस्य शतान्यनुत्रयात्‌ यो वा वुरुक्तोक्तो दुरकतेनापवादेन जैर््यवहतः स॒ शमहगृहीतो पमि ोकविरुदधेन स्वीटृतस्तादशो यदा यजेत तदाऽप्यष्टौ शतान्यत्र गायश्या अष्टा्षरत्वात्तया मलिनस्य पापस्य देवैधिनाश्षितत्वात्‌ ख्यामनुतिष्ठ्ायन्येव मलिनं पापं विनाशयति

तमः खण्डः | एेतरेयव्राह्मणम्‌ २०९

वेदनं प्रगंसति- |

जप पाप्मानं हते एवं वेद्‌, इति। अपहन्ती लयः षंल्यान्तरं विधत्ते-- ^

सदस्मनूच्यं॒स्वगकरामस्य . सहसरा- शरीने वा इतः खग रोकः स्वगस्य रोकस्य समष्टये संपच्ये संगस्ये, इति प्रलोऽश्च एकेनाहया यावन्ति योजनानि गच्छति तावद्योजनपरिमितो देशो धीनः। सहस्नसंख्यया गुणितः सष्टस्राश्वीनः। “अश्वस्यैकाहगमः” पाणिनीयसत्रादाश्वीनशब्द निष्पत्तिः इतो भूटोकादारमभ्य सहस्राश्वीन वेषे स्वर्गो खोको वतेते अतः सष्स्रपंख्या स्वर्गस्य छोकस्य समश्य तये भवति प्राप्तस्य संपरयै स्वपेक्षितसवेभोग्यवस्तसंपादनाय भवति रस्य संगत्ये महतामिन्द्रादिदेवानां श्रीतिपू्वकसंबन्धाय भवति एवेकामसिद्धघ्थमियत्तापरिच्छेदराहिल्यसंख्यां विधत्ते- अपरिमितमनूच्यमपरिमितो वै प्रजापतिः रजापतेवा एतदुक्थं यत्मातरनुवाकस्तसि- नवं कामा अवरुष्यन्ते यद्प्रिमितम ` नवाह सवेषां कामानामवरुदये, इति! शां सहस्रमिल्यादिसंख्यापरिमाणं परित्यज्य मध्यरात्रादर्ध्वमुपक्रम्य सूर्यो लाचीनकाठे यावतीरनुषक्तं शक्तिरस्ति तावतीरनुब्रयात्‌ जगत्कारण- | हेतावदस्य स्वरूपमिति भरजापतिः परिमा यः भ्रातरनुबाकोऽस्ि तदेतत्तादश्षस्य प्रजापतेरक्थं परियं शस्नमतस्त- के सरवे कामा अन्तवन्ति एवं सति होता यथपरिमितम- तदयुवचनं सबेकाममाप्तयै भवति दिन प्रसतति- भाक, सवान्कामानवरन्धे एवं वेद्‌, शति! ---रवादपारेमितपक्षमाद्रेण निगमयति-- _ पत्षमादरेण निगमयति-

२७ ख. विद्यते

२१० भ्रीमत्तायणाचायैविरवितभाष्यसमेतम्‌- [ सप्माध्ा

तस्मादपरिमितमेवान्‌च्यम्‌ ; इति प्रातरनुवाकगताश्टश्च च्छन्दा विेषान्विधत्ते-- पप्राऽभ्येयानि च्छन्दांस्यनवाह पप्र वै देक्छोकाः, इति। प्रातरनुवाके अरयो भागाः तत्र प्रथमो भाग आप्रेयः तरम गायतु एूपत्रिष्ट्ृहत्युष्णिग्जगती पङ्किरिति सप्तभिश्छन्दोभियुक्ता ऋचोऽमुब्रयत्‌। देवानां संबन्धिनो बहुरोकयुक्ता छोकविशेषाः सप्त तस्मा्छन्दसां ण़ संख्या प्रशसा वेदनं प्र्॑सति- | सरवैषु देवरोकैषु राप्रोति एवं वेद, इति भूरोकादयः सलयरोकान्ताः सप्त वे देवलोका द्रव्या; प्रातरतुवाकस्य द्वितीयभागे छन्दांसि विधत्ते- पष्ठोषस्यानि च्छन्दास्यन्वाह सप्र वे ग्राम्याः पशवः, इति। चथा प्रथपभागस्यारपि्देवता तथा दितीयभागस्योषा देवता तस्मादुप 1 पादिकाष्क्च पूरववद्वायत्यादीनि सप्त च्छन्दांसि दरषटव्यानि प्रा प्राम्याः प्रवस्ते सप्त तथा बोधायनः-- “सप ग्राम्याः पदावोऽजाभ गौहिषी वराहो हस्त्यश्वतरी च' इति आपस्तम्बमतान॒सारिणस्त्वेवं बणयन्ति- ((अजाविकं गवाश्वं गदेभोष्रनरस्तथा सपन प्राम्यपशषवो गीयन्ते कविसत्तमेः'' इति। तस्मादत्र सप्रसख्या युक्ता वेदनं प्रशसति- | अव ग्राम्यान्पशन्डन्धे एवं वेद्‌, एति तृतीयभागच्छन्दांसि विधत्त- .सपराऽऽशिनीनि च्छन्दास्यन्वाह्‌ सप्ता पै वागवद्त्तादह वीगवदसवस्ये वाचः सरस्य . ब्रह्मण <. पृरिगृहीस्येः शति

86

01. ^गि111{8150561.081 82061 ४8110112} @& 01161100

> ४। 8९ ^ ९१

^ णा

९410011५

हम ण्डः ] - एेतरेदन्रा्णम्‌ २११ ततीयभागस्याश्विनौ देवता तत्संबन्धिनीः सप च्छन्दोयुक्ता ऋचोऽनु्र- ठ्‌। रोके गानङूपा या वागस्ति सा सप्ृथाऽवदत्षदजकषभादिसरोपेता त्ता तावदेव ैदिकवागप्यवदत्साज्नि कृष्टमथमद्रितीयादीनां सप्तस्वराणा- #यमानत्वात्‌ अतोऽत्र स्तसंख्या रौकिक्याः सर्वस्या वाचो वेदस्य स्य परिग्रहाय भवति त्रष्वप्येष्वाभ्रेयोषस्यान्विन भागेषु च्छन्दास्यस्ाभिः परबोदाहृलय पदक्गितानि

भागत्रये देवतात्रयं विधत्ते-

तिश्षो देवता अन्वाह त्रयो वा इमे शितो

छोका एषामेव छोकानामभिनिस्ये॥ १७॥ इति। अगरिरपाऽश्विनाविति देवतात्रयम्‌ यथा गुणत्रयमेलनरूपा रज्जलिहरे- एयिव्यन्तरि्धुलोकाः परस्परमिखितालितः। यौैकस्मिलीके सर पोगुणभेदेनास्योत्तममध्यमाधमरूपत्वात्मलयकषं भिवृतखवमतो देवताभिसैख्या त्रियनयाय भवति

इति श्रीमत्सायणाचायेविरचिते माधवीये बेदार्थभकाश रेतरेय- ब्ाह्मणमाष्ये सप्षमाध्याये सप्तमः खण्डः ॥७॥ (१७) [४ ७]

पि तस्य परातरनुवाकस्यानुवचनपकारविरेषं निर्णेतु भश्चमवतारयवि- तदाहुः कथमनृच्यः प्रातरनुवाक इति, इति

५५५८४ िेकसिन्भागे गायत्यादीनि च्छन्दस्यतुक्रमेणेवानुवक्तव्यानि, आहो. "पथत्यकः संशयः अनुकरमपक्तेऽपि किं पादे पादेऽवसानं छत्वाऽनुव- य्‌, आहोसिवि्तत्दर्भेऽदसानं कृतेति द्वितीयः संश्षयः। नि परभोत्तरमाह-

यधाछन्दसमनृच्यः प्रातरनुवाकंः प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांस्ेष एव प्रनाप-

तिया यजते त्यजमानाय हितम्‌ , इति।

पृकरमणावस्थितानि गायत्यादीनि च्छन्दास्यनतिक्म्येवि यथाछन्दसं कमेणेवायमनुवचनीयदठन्वसां इछन्वसां भजापतिखषत्् तदवयवत्वात्‌ यज- पे पनापतिषदमापियोरयेषवेन ` भजापतिरूपत्वा्षदङ्गसूपच्छन्दसां

२१२ श्रीमत्सायणाचायविरवितमभाष्यसमेतम्‌-- [ सपमा क्रमेणाटुवचनं यजमानायावयवविपर्यासराहिलेन हितं भवति। तस्मा ऋमेणेवानुवक्तव्यमू दितीयविचारे पएवेपक्षपा- पच्छोऽनृच्यः प्ातरनुवाकश्चतुष्पादा वै पशवः पशूनामवरुडयः इति। पच्छ पएफैकस्मिन्पादेऽसायेत्यथः सिद्धान्तपाद- अरध्चश एवान्यो -यथेवेनमेतदन्वाह प्रति- षाया एव्‌ दिपरतिषटो वृ पुरुषश्चतुष्पादाः पशवो यजमानमेव तददिमरतिषटं चतष्पासु पद्यु प्रातिषए्णपयातं तस्मादर्ध्चश एसवानच्यः; इति। अर्च एकेकस्मिभूचोऽेऽवसायावसाय प्रातरनुवाकोऽनूच्यः। एका पभैपक्षव्यादरय्थः यथेवेत्यादिनाऽर्धचश् इत्येतदेव स्पष्ट क्रियते एता ययैव येनैव प्रकारेणैतदन्वध्ययनकाखीनं गुरूचारणपनु यथाऽध्ययनर प्रलर्षृपवसायाऽऽह पठति तथैव भातरनुवाकालुष्ठानकाछेऽपि तष श्रा प्रणवपरकषपादिवर्किविक्षतनं कतैव्यमस्ति तदेतदधंच॑शोऽनुवचनं परिष एव यजमानस्य भतिष्ठाथमेव भवति तत्कथमिति तदेवोच्यते पथे चो दरे अर्च एवं पुरुषो द्विमतिष्ठः भतितिष्ठति स्थर्येणावसिथतो लाभ्यां पादाभ्यामिति प्रतिषे पादौ प्रतिषे यस्यासो द्विपरतिष्ः। चत्वारः पादाः तथा सति पादचतुष्टयोपेतास््ु द्राभ्यामधोभ्यामवसार् क्ताभ्यामनुवचने कृते सति द्विमरतिषं द्विपादं यजमानं चतुष्पात्यु पटु ॥# प्ठापयति तस्मादेव एवानुवचनं युक्तम्‌ तत्र भ्रातरनुवाकक्रममाक्षिषय समाधत्त- तदाहृयंद्वपरहः कयमवरहूढो भवतीति यदै वास्य ब्रहती मध्यात्रेतीति ब्रूयात्तेनेतिः इति' ^ छन्दसां योऽयमनुक्रमः सोऽयमनुक्रमणिकाकारेण दर्ितः-'अथ

गायत्युष्णिगनुद्ुबबृहतीपङ्ित्िषटुनगत्यतिजगती शकय तिराक्यष्यल्ीशल तयश्चतर्विशलयक्षरादीनि चतुरुत्तराणि" ति। चतुर्िशदयक्षरोपेतां

अष्टमः खण्डः | एतरेयबाह्मणम्‌ २१६३

त्तरं छन्दथतुभिश्वतुधिरक्षरेरथिकमिलयथः तपेतं छन्दसां क्रमं विपर्यस्य वाके कमान्तर षितं गायत्यनुषटुपतरिष्टखरहत्युष्णिग्जगती प्रति यं क्रमोऽस्माभिराश्वरायनोक्तक्रमेण पूषेमेवोदाहूतः। तस्मास्मातरनवाकोक्त- विपरययेणोहनादयं व्यूढः संपन्नः सोऽयमनुचितः तस्मात्कयमव्युदो ` तीति प्रश्न आक्षेपे वा यदेबषेल्यादिकमुत्तरं यस्मादेव कारणाच्छन्दःक्रमेऽ- नकम बाऽस्य परातरनुवाकस्य मध्याद्‌ बृहतीछन्दो नेति नापगच्छतीत्युत्- मिहो रेयात्तेन कारणेनायमव्यहकः संपम इत्यवगन्तव्यम्‌ अथ प्रातरलुवाकं प्रशषंसति-

आहूतिभागा वा जन्या देवता अन्याः स्तोम-

भागाश्छन्दोभागस्ता या जग्रावाहृतयो हूयन्ते

तामिराहूतिभागाः प्रीणायथ यत्स्तुवन्ति

शेसन्ति तेन स्तोमभागाश्डन्दोभागाः, इति अन्याः काश्िदेवता अपन हुयमानामाहुि भजन्त इत्यपराः काश्चिदेवताः त्र आष्त्तिभरकारभेदेन निष्पन्नन्िदत्पथदशादिस्तोमं भनन्ते। अपराः काशि ता ऋगगतगायत्यादि च्छन्दो भजन्ते एषं सति ता षिधिवाग्येषु प्रसिद्धा हुतयो या; सन्ति ताभिराहुतिभागानां देवतानां प्रीतिः उद्वातारः मुक्तेः सामभिः स्तुवन्तीति यत्तेन स्तोमभागानां प्रीतिः हतारण्छन्दो- मिक्रगमिः श्षसन्तीति यत्तेन च्छन्दोभागानां रीति; पेदनं पशंसति-

उभय्यो हास्येता देवताः प्रीता जमीष्टा भवन्ति एवं वेद्‌, इति भाहृतिमागा एको राशिः स्तोमभागास्छन्दोमागाश् द्वितीयो रािः। एता- पिधा अपि देवता वेदनेन प्रीताः सयो बेदितुरभीष्टपदा. भवन्ति शंस- च्छन्दाभागानां प्रीलभिधानात्मातरतुबाकस्य भरशंसा संपन्ना विभिन भ्ीतिनिमितते शृ्टान्तमभिमेल्य सोमं पदं मश॑सति- अयन्निशद देवाः सोमपास्रयक्िरदसी- मपा अष्टा वक्षव एकादश शद्रा श्द्‌

१क्‌.भ, तान्नो ।२ख. भ, बिनिषवा

९१४ भीमत्सायणाचार्यनिरबिवमाष्यसमेतम्‌ - { साका

शाऽऽदियाः प्रजापतिश्च वषट्कारशरत

दर्वाः त्ामपा एकादश प्रयाजा एका

दशानुयाजा एकादश्ोपयाजा एतेऽपोः

` मपाः पञ्युभाजनाः सोमेन सोमपा-

प्रीणाति पशुनाऽसोमपान्‌ , इति। वस्वादीनां बषटकारान्तानां देषानां सोमयागेन भीतिः होता पकौ मिलयादिमेत्ावरुणमरेषमन्ेपु समिद्धो अयेल्यादियाज्यासु चाभिहताः दाया एकादश पयाजदेवताः। देवं बदिः सुदेवमिलयादिमैतरावरणतैपरष बहिवेसुवन इत्यादियाञ्या चाभिहिता बिरा्या एकादशानुयाजदेकाः सयुद्रं गच्छ स्वाहेत्यादिमघोक्ताः समुद्रादय एकादश्षोपयाजदेवताः

अपि सोमपानवजिताः प्ुमेव भजन्ते तासां पना दृषिः।

| वेदनं प्रशंसति- उभय्यो हास्येता देवताः प्रीता अभीष्ट भवन्ति एवं वेद्‌, इति

` अत्र सोमपानामसोमपानां भिक्नभीतिनिमित्ततया छन्दोभागानां नामितरदेवताविलक्षणं प्रीतिनिमित्तं प्रातरनुवाक इत्यभिप्रायः

तस्य भातरनुवाकस्य समा्निमृचं विधत्ते- | अम्‌दुषा रुशद्पश्चुरि्यत्तमया परिदधाति? श। ` अत्र केचिदाक्षेपमुत्थापयति- तदाटयत्रीनक्रतूलन्वाहाऽप्युषस्यम्‌- शिनं कथमस्येकय्चां परिद्धतः सर्व रथः क्रतवः परिहिता भवन्तीति, शति तुशब्दः साोमयागसंबन्धिनः प्रातरनुवाकभागानुपलक्षयति ते १६ ब्य आग्नेय उषस्य आभ्विनशेति तत्र सवीनसौ होता ब्रूते तदानी अभदुषा ०--4-७९4-९, |

१क. घ्‌, म, ददित

षमः लण्डः] ` ` रेतरेयत्राह्मणम्‌ | २१९

आनं कुतोऽस्य होतुद्धयो भागाः सर्वेऽपि कथं समापिता भषन्तीलया- हुः त्र समापानं दशेयति-

अमदुषा रुशत्पशुरित्युषपो रूपमाऽपनिरधा- प्यूिय इयपेरयोनि वां दरषण्वस्रू रथो दक्ला- वमर्यो माध्वी मम श्रुतं हवमियभिनोरम्‌ स्येकयचां परिद्धतः सर्वै अयः क्रतवः परिहिता भवन्ति भवन्ति १८ ति,

यमुषाः सूर्योदयात्पूवभाविनी सेयं रशत्पशुरभृत्‌ रुशन्तः परस्पर कुवेन्तः परदवो यस्यामुषसि सेयं सुदात्पदरुः रात्रौ निद्रां कुर्वन्तः पशव कले परापत ध्वनिं कुवैन्तीति प्रसिद्धमेतत्‌ उषोदेवताया अस्मिन्पादेऽ- तत्वादयं प्रथमः पाद उषसो रूपमनुकू इत्यथ; ऋत्वियोऽरणिमथन- कतुकाठे भवस्ताद्शोऽभिरा समन्तादधाय्याधानेन संपादितः। अत्रापे- धानादितीयपादोऽपे रूपम्‌ इषण्वसू वर्धमानधनौ दस्नौ हेऽध्िनौ देवौ युवयोरमर््या रथो मरनुष्याणापयोग्यः समीचीनो रथोऽयोज्यश्वाभ्यां त; अतो माध्वी मधुरया वाचा मम हवं मदीयमराहानं शरुतं युवां शृणु- अस्मिुत्तरा्धैऽश्विनोरभिधानाद यमर्भोऽश्विनो रूपम्‌ तस्मादेकयचां त्रियपतिपादिकयेतमेव प्रातरनुबाकं परिदधतः समापयतोऽस्य होतुसख्लयः

१; परातरनुतराकभागाः स्वे परिहिताः समापिता भवन्ति पदाभ्यासोऽ- यसमाप्तयथः

ति श्रीमत्सायणाचार्यविरचिते माधवीये बेदार्थभकाश रेतरेयग्राह्मण- भाष्ये सप्तमाध्यायेऽष्टमः खण्ड; (१८) [४८]

इति श्रीमद्राजाधिराजपरमेश्वरपैदिकमार्गमवपैकवीरवुक्णसाम्रा- ज्यधुरधरसायणाचायेकृतावैतरेयव्राह्मणभाष्ये सप्तमोऽध्यायः

ना ञ्ञ, यवम हेत

२१६ ्ीमत्सायणाचायविरषितभाष्यसमेतम्‌-- [ मष

अथाष्टमोऽध्यायः

भभ

पयगन्यादे विशेषांध स्तोकाः खाहाष्तीरपि वपां चाधीयते प्रातरनुवाकविधिः परम्‌ १॥

अथापोनपूत्रीयादयो वक्तव्याः तद्थमादावाख्यायिकामाह-

ऋषयो वे सरस्वयां सत्रमासत ते कवषमे-

षं सामाद्नयन्दास्याः एत्र कितवोऽाह्मणः

कृथं मध्येऽदीक्िष्टेति तं वरिर्षन्वोदवहन-

नैनं [पिपासा हन्तु सरस्वत्या उदकं मा पादिति

स॒ बहिथन्वोदृदूकः पिपासया वित्त एतद्पो-

नप्त्रीयमपश्यस देवत्रा ब्रह्मणे गातुरेिति

तेनापा मरय धामोपागच्छत्तमापोऽनूदाः

यस्त सरस्वता समन्त पर्यधावत्‌ , ति। भरग्यङ्गिरःपरशतय ऋषयः कदाचित्सरस्वत्यामेतम्ामकनदीतीरे सत्रा दादज्ाहमारभ्योपरितनं चयोदशरात्रादिकं बहुयजमानकं कर्मं सत्रमितयु्ो तदुदिश्य तन्न स्थितवन्तः सत्रमन्वतिषएनिलयथः तदानीं तेषां मध्ये किं टषाख्यस्य पुरुषस्य पुत्रः कवषनामकोऽवस्थितोऽप्रत्‌ ते ऋषयस श्र सोमयागान्निःसारितवन्तः तेषामभिपराय उच्यते दास्याः पतर यु रमिकषपाथां करितो धूतकारस्तस्मादबराह्मणोऽयम्‌ शशो नोऽ शिष्टानां मध्ये स्थित्वा कथं दीक्षां कृतवानिति तेषामभिमायः तं कवपं सखतीतीराद्रदिदूरे धन्व जलरहितां भूमि भत्युदबह्ुदृतवन्तो बलादपसाी वन्तः धन्वदेशे बलात्मेरयितृणामयमभिभायः- अत्र जलवजितदेश एन॑ पिपासा मारयतु सरखल्या न्याः परित्रमुदकमयं पापिष्ठो मा पिबतवी कवषोऽत्र सरस्वत्या बदरं धन्व निज॑लं देशं भर्यदूहढ उत्कर्णं रिवः पिपासया वित्तो ठब्ध आक्रान्तस्तत्परिहाराथमेतत्म देवत्रेयादि। नप्ठरदेताकं सूक्तं बेदमध्ये विचार्यापर्यत्‌ तेन सूक्तेन जपितेनापां

प्र देवत्रा ब््णे०- ०-३०-१

कं, भ, 'स्वतीयेतः

ण्डः | एेतरेयत्राह्मणम्‌ २१७

देवतानां भियं स्थानगुपागच्छत्‌ तं चाऽऽगतमापो देवता अतू यत्गग्रदेणोत्कषा यथा भवति तथा पापतवत्यः ततः सरस्वती नदीः तं पयेधावत्परितः भवाहवगेन परटत्ताऽऽसीत्‌ उक्तमथ टोक्परसिद्धच्चा द्रदयति- तस्माद्वाप्येतहि परिसारकमियाचक्षे यदैनं सरस्वती समन्तं परिससार, इति ययसिन्स्थाने सरसती नयनं कवषं समन्तं सर्वासु दिष्ष परिससार सथानमेतदवप्येतस्मिन्नपि काले तीथेविशेषाभिङ्गाः पराणकतीरः परिसारक येतन्नान्ना व्यवहरन्ति अय स॒त्रानुष्ठायिनां तैषाग्षीणां कदं दरीयति- वा ऋषयो ऽदरुवन्विदुर्ा इमं देवा उपेमं हया- महा इति तथेति तमुपाहयन्त तयुपहूयै- तद्पानप्त्रीयमङ्क्वत प्र देवत्रा ब्रह्मणे गातरविति तेनापा प्रेयं धामापागच्छश्रुपदेवानाम्‌, इति। 7 भृग्वादयः परस्परमिदमत्रुवभिमं कवषं देवाः सर्वेऽपि विव्य जानः स्य ्रितवत्वादिदोषो नासि तस्मादिममस्मत्समीपं परत्याहयाम इति 7 तपृपदूय तेन इष्टमेतदपोनप्तृदेवताकं भर देवरेत्यादि सुक्तमकु्बत भ्रयु- न्तः तन्‌ सूक्तन जलदेवतानामन्यदेवतानां भ्रियं स्थानमुपागच्छन्‌ एददनप्वेकमतष्ठानं प्रंसति-- उपापा प्रय धाम गच्छत्यप द्षाना जयति परम खोक एव वदु यश्चव्‌ विहानंतदपानप््रायं इर्त, ति यस्मादेवं परास्तं तस्मादपोनध्नीयं कुयोदिति विधिरुनरेयः मोनी वमू भातरनुवाकवत्मसक्तम्धर्चेऽवसानं निवारयितुं रैर

तत्पततमनुत्रूयादः इति दनं परंसति

क, स. मन्ततः त" भ, शत्मादिदं प्र

२१८ शरीमत्सायणाचायेषिरचितमाष्यसमेतम्‌-- [ अष्टा

संततवरषी . प्रजाभ्यः पर्जन्या भवति यत्रैवं विदानेतत्ततमन्वाह; इति। प्नन्यो मेषः संततवरषीं नैरन्तर्येण दृष्टिमान्यावती दृष्टिरपेक्षिता सा भवतीत्यथेः विपक्षे षाधकपुवेकं स्वपक्षमुपसंहरति- यदवग्राहमनुत्रूयाजीमूतवषां प्रजाभ्यः पजन्यः स्यात्तस्मात्तससंततमेवानृच्यम्‌ , इति अवग्राह तसिस्तस्मिन्भधर्े पादे वाऽवग्द्यावश्ष् पुनः पनरवसानं यथनुद्यात्तदा प्रजोपकारार्थं हृत्त पजेन्यो जीपूतवषीं स्यात्‌ भी पर्पेतः। जीमूतौ मेधपवतावियुक्तत्वात्‌। अनुपयुक्ते पवैत एव वरषीति हूपएे सस्येष्वित्यथः यस्मादेवं तस्मादवग्रहो काये; किं तु संततमेवार्षय्‌ तरिषन्प्क्ते प्रथमाया ऋच आटृत्तिसहितं सातल विधीयते- तस्य तरिः प्रथमां संततमन्वाह तेनैष तस्स सेततमनूक्तं भवति १९ शति। अस्य सक्तस्य प्रथमायास्धिरात्तिः (ज्ति)पतांतत्येन सवैस्यापि एर! सांतलयं सिध्यति प्रथमायां सांतल्यमाश्वलायनो दशेयति-“अध्यधकारं पामृगावानमत्तराः' इति निरात्तायाः प्रथमाया अधेत्रयेणावसानं पठेदुत्तरासाशूचामवसानं इत्वा पाठः कतव्य इयथः ` इति श्रीमत्सायणाचायेविरयिते माधवीये वेदाथप्रकाश्च रेतरेयः ब्राह्मणमाष्येऽष्टमाध्याये प्रथमः खण्डः १॥ (१९) [४९

तत्सक्तवचने प्रकारविशेषं विधत्ते-

ता एता गवाननतरावमाह, ९8१, भ्र देवतेलयारभ्य नवसंख्याका ऋचो याः सन्ति तासां दयोक्रषोमधे रायो विच्छेदो भवति तथाऽनुष्रयात्‌ अपरं विशेष विधत्ते- हिनोता नो अध्वरं देवयन्येति दशमीम्‌› इत हिनोता नो अध्वरं ०--{ ०-३०-११

तीयः सण्डः ] एेतरेयत्राह्मणम्‌ २१९

अध्ययनक्रमेणाऽऽबहेततीरिति दशमी तां परित्यज्य तदुत्तरमाविनी(नी) नेत इति दश्चमी इत्वाऽनुष्रयात्‌ परि्क्तायास्तस्या अनुवचने कारविशेषं विधत्ते- आव्ेततीरध नु द्विधारा इयाटरत्तास्वेकधनासु, सृति अत्रायं . प्रयोगक्रमः सुत्यादिनात्पूवेसिन्दिनेऽप्ीषोमीयं पषुमलुष्ाय पतीवरीसंहिताः सोमामभिषवकारे सवनीया अपः खानीय वेद्यामवस्थाप्य यरात्रादध्वं निद्र परित्यज्याऽऽग्रीधपिष्ण्यादींस्तत्तन्मत्रैरभिरृश्य सोपा- नां पत्राण्यासाच मरातरनुवाका्थं होतारं संमेष्य प्रातरनुबाकान्ते श्णोत्व- रिति मत्रेण हृत्वा तत एकधना अप अनेतुं गच्छमपोनप्त्रीयसूक्तार्थ तारं संमेष्येकधना अप आनयेदिति सोऽयं प्रयोगक्रम आध्वर्थवसुतरष व्यः। तत्र होतारं प्रयपोनप्त्ीयविषये मेषमापस्तम्बो दरीयति-“यत्राभि- नादप्रूदुषा रुशत्पश्ुरिति तत्मचरण्या जुह्योति श्णोत्वमिः समिधा हव॑ यपरं चतगीतं श्हीत्वा संमरेष्यत्यप इष्य होतरमेत्ावरुणस्य चमसाध्वर्यवाद्र धिनिन आद्रवत नेष्टः पत्नी मुदानयोननेतर्दोतचमसेन वसतीवरीभिश्च चात्वा यास्ख' इति। अस्मास्षादूरध्वं होता सूक्तमनुत्रयात्‌। तदाहाऽऽ्रलायनः- रिहितेऽप इष्य होतरित्युक्तोऽनभिरिकृत्यापोनप्ीया अन्वाह" इति तत्र क्तद्शमीसदिता ऋचोऽनूच्यैकधनिनः पुरुषाः मेषिताः सन्त एकधनाख्या गृत्वा यदा जलसमीपादावरवन्ते तदानीं तास्वेकधनास्वप्स्वादतास॒ षु तदादृत्ति प्रतीक्षमाणो होता पूरं परित्यक्तामावर्ततीरित्येतामूचं सन्कालेऽनुष्रयादित्यर्थः भ्ान्तरकाटं विधतते--

प्रति यदापो अद्श्रमायती-

रिति प्रतिदृश्यमानासु, इति।

1 एक्धनाख्या आपो प्रहणस्थानात्मतिनित्य तै; पुरूपैरानीयमाना यदा स्यन्ते तदानीं मति यदाप इत्येताृचमुदरयात्‌ भनरप्यृगन्तरकालं विधत्ते--

"रा भाववती ०-- १०-३०-१० प्रति यदापो०--१ ०-९०-१३

१क.ख, प्च, घ. प्रेष्यति ए,

२२० भ्ीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [ < अष्पको

धेनवः पयपता त्ण्यर्था इत्युपायतीषु, शति होत्रा शृ्टास्ता एकथनाख्या आपो यदा चात्वाटसमीपं पत्यागं तदानीमुपायतीषु समीपमागच्छन्तीषु तासु धेनव इत्येतापरचं याद्‌ पुनरप्य॒गन्तरकारं विधत्ते-- समन्या यन्त्युप यन्त्यन्या इति समायतीषु, इति। पृवत्रोमेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं भत्यास्सवेत्याप शक्तः भेष उदाहृतस्तत उन्नेता होठृसंबन्धिनं चमसं वसतीवयौख्याः नानीता अपश्वात्वालसमीपे समानयति येत्रावरुणस्य चमसाध्वयैषातर मषितत्वान्मेत्रावरुणस्य परिचारकश्मसाध्वर्यरपि तदीय चमसं चात्वाल समानयति तेन होतृचमसेन वसतीवर्यो गह्यन्ते येत्रावरुणचमसेनेकध र्यन्ते ततो वसतीवरीसहिते होतचमसे मेत्रावरुणचमसगतास्वेकपनापत युणा समीपनीतास संयोजयितुं समागतास॒ समन्या यन्तीत्यादिकाम्रष यात्‌ तमेतमनुवचनकारमापस्तम्बो विशदयति--"होतचमसेन वसतीवरमे निषिच्योपरि चात्वाछे होतचमसं मेजावरुणचमतं सर्स्पदयं वसतीवरीम नयति समन्या यन्तीत्यभिन्नाय होतुचमसान्पेत्रावरुणचमस आनयति कै णचमसाद्धातृ चमस एतद्रा विपरीतम्‌" इति एतस्या ऋचः मरासाथमाख्यायिकामाह-- ` जापो वा यस्पन्त वयं पै यज्नं वक्षयम वथामेति याश्रेमाः पवेदुवेसतीवयों ग्रहयन्ते याश्च॒प्रातरेकधनास्ता मणरपश्यदापौ स्पयन्त इत ता एतयचा ` सपज्नपयत्तमन्या यन्त्युप यन्यन्या इतं ताः समजानतः इति। परेयुः संपादिता वसतीवर्याख्या या आपो याश्च परेः संपादिता ८५ नार्यास्ता उभयविधा अपि यह्निर्बहणे पूर्वभावित्वार्थमन्योन्यं सा

बत्यः। तदानीं भगुनामक ऋषिराप एव परस्परं स्पथन्त्य इत्यप अथेवादत्वाद चेतनानां स्पर्ायां चोदनीयम्‌ यद्रा तत्तदभिमानिन। ¢

धेनवः पयप्ता०--९-४६-१ समन्या यन्त्युप०-- २-\५-२।

१ख, भ, ताल समाः।

तीयः बण्डः ] एेतरेयतब्राह्मणय्‌ २२१

दतेत्यवगन्तव्यम्‌ ततो भगु स्पर्धा दरा समन्या यन्तील्येतयर्चा ता #रपः समङगपयत्सजञानं परस्परमेकमत्यं मापयत्‌ ततो मब्रसामर्या्ा विधा आपः समजानतैकमलयं भरापताः .

दनं प्र्पति- संजानाना हास्याऽऽपो यन्न वहन्ति एषं वेद्‌, शति।

्ा वसतीवर्यो याशैकधनास्ता द्विविधा अपि संजानानाः परस्परमैकमत्य ] अस्य बिदुपो य्गं नेहन्ति ्गन्तरकफालं विधत्ते--

आपो देवीरूपयन्ति होर््ियमिति

हातचमस समवनायमानास्वन्वाह्‌

वतीवरीष्वेकधनासु च, इति, एताघ द्विविधास्वप्यु हातृचमसे सिच्यमाना तस्मिन्कार आपो देवी- ` तापृचमनुत्रूयात्‌ भय होतुः कचिद्यञरात्मकं मन्रं विधत्ते-

अवेरपोऽध्वया२उ इति हीताऽध्वथ च्छति, इति। ऽधवयो द्विविधा अपः किमवेरग्धवानसि अस्मिन्मते एतिः प्रश्ना पेतं मत्रं व्याचष्े-- भाषा वं यज्ञोऽविदो यन्नारम्‌, इ्येव तदाह, इति

तदविविधा अप्यापः सोमाभिषवसाधनतमेन यज्ञनिर्वाहकत्वाधह्गस्वरूपा तथा सति यद्गमन्रपमविदः किं छन्धवानसील्यनेन भरकारेण तदाह तन्म- त्रत यज्ञमिति तिः पूैवत्‌ पव्या; पतयुत्तरम्रं पिधत्ते--

उतेमननमुरियध्व्थः प्रयाह, इति ्दाऽपिशन्दाथैः ईमिति वाक्यपूरणार्थो निपात ईमा इत्यस्मिमयं इमा द्विविधा अप्यापोऽनन्नपुरतिशयेनोपनताः भाप्ना इति

जपो देवीरुपयन्ति०--१-८३-२ |

२२२ ` श्रीमत्सायणाचायविरवितमाष्यसमेतम्‌- { जा

एतमध्वरयोर्तरमन् व्याचष्- | उतेमाः पश्येरयेव तदाह? इति हमा द्विविधा अप्पपो होतः पदयेत्यनेन भकारेण तन्म्रवाङ्यं हत षाष रेऽप्येतत्सर् शरुतम्‌-अध्वर्योऽबेरपा इत्याहोतेमनश्नगुरुतेमा; पश्येति वारैतदा) अथ िचिकभिगदरूपेण पत्रेण हतुः प्रत्युत्थानं विधत्ते- तास्वधर्यो इद्र सोमं सोता मधुमन्तं वनिं तीतरान्तं बहरमध्यं वसुमते रवत दिः यवत्‌ ऋुमते विभुमते वाजवते बृहस्पतिकौ विश्वदेग्यावते। यस्येन्द्रः पीता दत्राणि जद्घनत् स॒ जन्यानि तारिषो रमिति प्रव्य॒तिष्ठति, इषि। तास्वित्यादिरोभित्यन्तो निगदस्तेन मत्रेण होता द्िविधानामपप्यपं त्थानं इयात्‌ देऽधवर्यो द्विधास सोमं सोता सोमस्याभिषवकत ! कीदशं सोम॑ मधुमन्तं माधुयैरसोपेतं दृष्टिवनि दृष्टेः संभजनकतारं शि त्यथः तीव्रान्तं तीवमवरयभावि फलमन्ते यस्य सोमस्य सोऽयं तत्र अविघ्रेन सोमयागे समाप्ते सति स्था फर्यत्ेस्यथेः बहुरमध्यं शुः क्गादिकमनुष्ठानं मध्ये भारम्भसमाप्त्योरन्तरारे यस्यासौ बहुरमध्यः। शर ग्बरणमारभ्योद्वसानीयेष्टेः पूर्व दीक्षणीया ङ्गकममिरुपां वन्तयामग्रपी परधानैरनुष्ठानबाहुल्यं प्रसिद्धम्‌ कीदशायेन्द्राय वसुरुदरादिलरन्ेरष दवषियुभिः समररतयैवाजेनामेन बृहस्पतिना सुरगुरुणा सषैदेवहिभा॥ मैथ युक्तत्वेन यस्वादिमते अयमिन्द्रो यस्य सोमस्य बह्वीरूपस्य त्राणि यजमानस्य श्न्पापानि जङ्घनद्विनाश्चितवां स्तदा सा" पूरवत्ान्वयः अथवा यस्य यजमानस्य संबन्धिन सोमं पीतेति व्यास स॒ यजमानो जन्यानि जने संमावितानि पापानि प्रतारिषत्मकर्पण बान्भवति ओभित्यङ्गीकारा्थः। अयं युक्ताय एवमेषेत्यद्गीकारायैः। एतन्मव्रसाध्यं प्रत्युत्थानप्रपपादयति- ्रसुतथेया वा आपः प्रति वै श्रेयांसमा- यन्तमुततिष्ठन्ति तस्माप्मस्युत्थेयाः, शति

ज्ञ. ह, 'तेयाऽनश्रमकतेमाः परयति

तीयः सण्डः] एेतरेयब्राह्मणम्‌ २२३

दविविषा आपस्ता; मत्युत्येया एव देषनानन्तरमेव त्युत्थानं कर.

लोकेऽपि भेर्यासमतिमशस्तमाचायपित्नादिकमायान्तं स्वसंगुखत्वेन ऋन्तं प्रति शिष्यपृत्रादय उत्तिष्ठन्त्येव तस्मादतिपश्चस्ता आप्‌ धानयोग्याः

केवकं त्युत्थानं कि त्वनुवतेनमपि कव्यमिति विधत्त-

अनुप्याद्रयाः, इति

ष्तः पयोदरत्याः परितः संचरणयोग्या द्विधा आपः

देतदुपपादयति-- भनु वै श्रेयांसं पयवतन्ते तस्मादनुप-

र्या्रया अटुहवतेवानुपमपततव्यम्‌ , इति ेयांसमाचायादिकमनुगम्य शिष्यादयः परितः संचरन्ति तस्मादपि = होत्रा परवोक्तमपानप्तीयं निगदमनुद्ुवतैव तासामपां पृष्तोऽ- तयम्‌

#

तु यागकततवाद्नमानस्यैवानुवननं युक्तं तु होतुरित्याशङ्याऽऽह--

शशररो ह॒ यद्यप्यन्यो यजेताथ होतारं यशोऽ्स्तस्मादनुद्ुवतेवारुप्रपत्तव्यम्‌ , इि। पपि होता यागकत भवत्यथाप्यतुत्रजन्तं होतारं यकः कीति.

भरो भां समर्थैव तस्मात्कीतिहेतुतादववतैव होत्रा तासाम- गमनं केयम्‌

षु देवत्रेलादीनामृचां तास्वध्व्थवित्यादिनिगदस्य पूरवमेवानूक्त- 9 परमनुगमनकाङे किमनुवक्तग्यमिल्याशङ्क्यानुवक्तव्यामवरिष्टामूचं

भम्बयो यन्त्ध्वभिरियेतामरृ्वननु प्रपत, शि

भ्या ऋचो द्वितीयतृतीयपादावनुबदति-

भमय। अध्वरीयताम्‌ एञ्चतीरमधुना पय इति, इति

्ायपयैः। अमबेलव्ययं भरातृबाचकष तदपत्यं यातीलम्बयाः छान्द. ---_ पमपतयव्य्यं भातृवाचकं तद्रूपत्वं॑यातीलम्बयाः छानद-

अम्बयो यन्त्य०-{-२६-११।

२२४ भ्ीमत्सायणाचा्ेषिरचितभाप्यसमेतम्‌-[ षा

सो हस्वः मातृसमाना एता द्विविधा आपोऽध्वभिनानाविषेमगेैनि १8 न्ति कीदृश्यः अध्वरीयतामध्वर यज्ञमात्मन इच्छतां यजमानानां गो सनामयो शातृस्थानीया इत्यथे; तथा स्वकीयं पय उदकं मधुना फ़ सोमरसेन पृ्वतीः संयोजयन्लयः

अस्यामृचि मधुरब्दतात्पर्यं दशेयति-

योऽमधभ्यो यशोऽतोवभषेत्‌ इति यः पमान्ूर्वममधम्यो मधुररसं सोमं नाहंति यदि यश्नोऽर्तोः सोप निमित्तां कीतिं प्राप्तु समर्थो भवितुमिच्छेस्स मः | लन्वयः ऋगन्तरं फट विशेषाय विधत्ते- अमूर्या उपसूर्ये यामिव सूयः सहेति तेजस्कामो ब्रह्मवचसकामः, इति। शरीरकान्ति शताध्ययनसंपत्ति कामयमानः पमानमूया रदेताएर ` श्रयात्‌ फलान्तरायेमृगन्तरं विधत्ते- अपो दवीरुपहये यत्र गावः पिबन्ति इति पञशचुकामः, इति। पञुप्राप्ल्यथेमपो देषीरित्येतागृचमनुन्रयात्‌ अम्बयो यन्त्यमूयी अपो देवीरित्येतासां तिखणां विधियुपसंहि- ता एताः सवां एवानुव्रवत्ननुप्र- पयेतेतेषां कामानामवरुदरधे इति अथवा निलानुष्ानार्थोऽयं पनविधिः। एतेषामिल्यादिस्तत्रेपाः वेदनं प्रशसति- एतान्कामानवरन्धे एवं वेद्‌ इति।

ऋगन्तरस्य कारं विधत्ते- अमूयो उपसूर्ये०-- १-२३९-१७ अपो पो देवीरुपहये ०-११-९. ११-२६-१८.

१ग.घ.ड.च.म, ्तोबुभू।

तीयः लण्डः] एेतरेयव्राह्मणम्‌ २२५

एमा अम्मत्रेवती्जवधन्या इति सावमाना- स्वन्वाह वसर्तीवरीष्येकथनाप्च च, शति। उक्ता द्विविधा आपो यदा वेदां सान्ते तदानीपेमा अग्मन सेतामतुश्रुयात्‌ ऋगन्तरेण समानि विधत्त-

जऽमन्नाप उशतीवेररेदमिति सन्ना प॒ एतया परिदधाति २०॥ इति।

द्विविधास्प्यु वेद्यां स्थापितास्वाऽगमन्नाप इत्येतामृचमनुत्रयात्‌। सोऽनुवक्ता तयैवर्चाऽनुवचने समापयेत्‌

इति श्रीमत्सायणाचायेविरयिते माधवीये वेदार्थपरकाश्च रेतरेयत्रा-

हमणभाष्येऽष्माध्याये द्वितीयः खण्डः ॥२॥ (२०) [५०] पएंसिन्खण्डे दविविधास्वप्सु वेदां सादितास्वपोनप्बीयानुबचनस्य समाप- क्तम्‌ तत्र सादनपरकार आपस्तम्बेन दरितः-- अपरया द्वारा हविर्था- रपः प्रपाद्याति पूत्रेया गतश्रियः पुथैया यजमानः प्रपद्यते दक्षिणस्य हविर्धा- घ्व धुरे प्रचरणीय सादयति यं कामयेत पण्डकः स्यादिति तं प्रचरण्योप- षदेतस्येव हविधानस्याधस्तात्परोक्षं मेत्रावरुणचमसमुत्तरस्यां वर्तन्यां पुर- होतृचमसमुत्तरस्य हाविधांनस्याधस्तातुरोक्षं वसतीवरीः पश्ादक्षमेक- ना एतद्रा विपरीतमदो यजमानोऽनुप्रपद्यते' इति एवं सादितास्वप्स्वपोन- ीया ऋचः समाप्य होताऽवतिष्ते ततोऽध्वधदभिग्रहेणाशग्रदेणादाभ्यग्रहे ॥पश्परहेणान्तयांमग्रहेण क्रमालचरति तावदयं होता वाच॑ नियम्यैवाऽऽस्त। तदिदं विधत्ते--

रिरो वा एतदन्नस्य यसपरातरलवाकः प्राणा-

पाना उपांश्वन्तर्यामो वज्र एव वाङ्नाहतयो-

रपाधन्तयामयोहोता वाचं विद्नेत, इषि। पोऽ रातरनुबाकः पूयक्तः सोऽयं य्गस्य शिरस्थानीय उपां्न्तयीम- एमा मम्त्रकती --१ ०-२०-१४ आऽमनाप०--१०-३०-१९। ` गिनि किम

१क्‌, अ. प्रकरे १९

२२६ भ्रीमत्सायणाचायंबिरचितभाष्यसमेतम्‌- [ मषमाणौ ्रहौ पाणापानस्थानीयौ, एष ते योनिः प्राणाय त्वा, एषते योनिरषा त्वेति तदीयमश्रयोः श्रवणात्‌ होतुयां वाक्सा वजस्थानीया अत एवानो भूयते--“यद्े होताऽध्वयुमभ्याहयते वज्नमेवमभिपरव्तयति' इति एवं सर यणोपांश्न्तयामग्रहयोहतयोः सतोः पश्चाद्धोता वाचं॑विटजेत तावत बाचं नियच्छेत्‌ विपक्षवाधकपूवेकं स्वपक्षुपसंहरति- यदहतयोरूपांन्तर्यामयोरहोता वाचं विजेत वाचा वज्रेण यजमानस्य प्राणान्वीयाव एनं त्र व्रयाहाचा वन्नण यजमानस्य व्राणाच्न्यगरा- सखाण एनं हास्यतीति शश्वत्तथा स्यात्तस्ान्ाहु तथोरपां शन्तर्यामयोर्होता वाचं विद्धजेत? इति। उपांश्वन्तर्यापहोमात्पु्वै वाचं विजन्हेता वाग्वज्रेण यजमानस्य प्राणान या्िगतान्छर्यात्‌ कथं प्राणविगम इति तदुख्यते तत्र तसिमन्दोतुबापिप सति यः कृश्चिदागल्यायं होता वाग्बजेण यजमानस्य प्राणान्व्यगाद्विा रोत्तस्मात्माण एनं यजमानं हास्यति परियजतीलयेनं हातारं परति व्र तदानीं तेन पुरुषेण होतरि शमे सति तदीयशापो(प)न शश्वत्तथा स्याद यजमानमाणविगमो होतुस्तदधमलयवायश्च भेत्‌ तस्मामाहुतयोरपौ षन योर्होता षाचं विद्धजेत पां श्वन्तयापहोमादुर्ध्वं वाग्िसगेपकारं विधत्ते- प्राणे यच्छ स्वाहा ला सुहव सूयव मनुमन्त्रयेत तममि प्राणेखाण प्राण यच्छेयपानं यच्छ _खाहा ला सहव दुवा येतयन्तर्याममनुमन्त्रयेत तमभ्यपानेद्पाना पानं मे यच्छेति व्यानाय सवेस्युपाशुक्तवन गरावाणमभिमृश्य वाच विनते सि। शोभनों इवो होमो यस्यत्पाशगरहस्य सयं सवो पट, - -- हवो होमो यस्येत्युपांश््रहस्य सोऽयं सुहवो हे सुहव पूया

क, ध्युमिद्याह

| धतुः छण्डः | एेतरेयग्राह्मणम्‌ २२७

परानिसूयदेवतामी ययं त्वोपांशुग्रहूपं स्वा सुट हतं करोमि अतो ्मानसंबन्धिनं पाणं यच्छ देहीलनेन मन्रेणोपाशुग्रहस्यानुमन्रणं कु्यादिति। तव्य मच्रणमनुमन्रणम्‌ ततस्तममि भाणेत्तमुपांगुग्रहमभिलक्ष्योच्छबासं पात ततर पराणेत्यादिको मत्रो हे माणसरूपोपांुग्रह मे मघं प्राणं यच्छ हे सुहवान्तयामग्रहेतयेतावान्विक्षेषः अन्यत्पुषैवत्‌ अपानेभिश्नासं पत्‌ उपांशगरहायं सोमाभिषवहेतुयेः पाषाणस्तं व्यानाय सवेति म्र. पिरोत्‌ हे पाषाणोपांशुसवनाख्य तवां पराणापानयोरमध्यवतिव्यानवायु- दष्य्थमभिगृ्षामीति शेषः अभिमशेनादूध्वं मोनं परित्यज्य यारब्यव- ! कुयात्‌

उपांगुसवनम(ना)भिमशेनमुपपादयति-

आतमा वा उपांशुपतवन्‌ आत्मन्येव तद्धोता प्राणा- प्रतिधाय वाचं विजते सर्वायुः सर्वायुलायःऽति एोऽयमूरपाशुसवनो प्रावा सोऽयमात्मा वै शरीरमेतत्तदीयाभिमर्षनेनायं 7 शरीर एव प्राणानवस्थाप्य स्वयं शतसंवत्सरपरिमितेन सर्वेणाऽऽयुषा वाच विद्ते तच्च यजमानस्य संपृ्णायुःपाक्तये भवति वेदनं परषंसति- सवमायुरेति एवं वेद्‌ २१॥

रति श्रीमत्सायणाचायविरचिते माधवीये वेदाथपरकाश एेतरेय- ब्राह्मणमाष्येऽष्माध्याये तृतीयः खण्डः ३॥ (२१) [५१]

यायय स्कयादोषनवयन्यरः

अन्तयामग्रहहोमादध्यं महामिषवं ठृतवैनद्रवायवमारभ्य यवमलन्तग्र(्)- तततत्पा्रेषु सोमं शृत्वा सादितेषु वैशूषान्होमान्हुत्वा बहिष्पवमान पुः प्सर्पणमकारमापस्तम्ब आह--'सम्होतारं ममसाऽनुदुत्याऽऽह्‌- पे सग्रहं हुत्वोदओः परहा बहिष्पवमानार्थ पश्चप्विजः समन्वारब्धाः सर्प- ध्यु प्रस्ताताऽन्वारभते प्रस्तातार प्रतिहतां प्रतिहतारमृद्रातोदरातारं ब्रह्म णं यजमानः' इति आश्लायनोऽप्याह-“अध्वयुमुखाः समन्य रन्वाः यातीयदेशातततस्तोत्रायोपविशन्त्युद्वातारममभिपुखास्तान्होताऽनुमश्रयतेऽर- पीनो यो देवानामिह' इति

पो शतु सर्पणं निवारयितु परवपप्मुपन्यस्यति-

२२८ भ्रीमत्सा्यणाचायाविरचितभाष्यसमेतम्‌- [ अष्टमाण

भु

तदाहुः सरपरत्‌, सर्प॑रेत, इति सपदिति हैक आह रुमयेषां वा एष देवमनुष्याणां मक्षो यद्रहि- ष्पवमानस्तस्मादेनमभिंगच्छन्त इति वदन्तः, एति तत्तरै्द्रवायवादिग्रहणावुध्व॑कालेऽध्वयुपुस्प्मणां सपणे केचिदाहुिषा यन्ति किमयं होता तै; सह स्पेन वेति विचारार्थं टुतिः अयं हेता सर्पेदिति केचित्पर्वपक्षिण आहुः तत्रोपपत्ति कथयन्ति उद्राद्मिष पास्मे गायता नरः [ ९-११-१] इत्यादिकं स्तोत्रं षदिष्पवमानदब्देनोषो। यो बहिष्पवमान एष एव देवानां मनुष्याणां चोभयेषां भक्षः। तेन हिते तप्यन्ति अत एव पूर्वत्र स्तोमभागानां स्तोत्रेण प्रीति; श्रुता तसाकाण देनं बहिष्पवमानं देवमनुष्याः सर्वेऽभिसंगच्छन्त इत्येतामुपपति षदन्तः। पूवैपक्िणो यदाहुस्तक्निराकरोति--

तत्तत्राऽज्ट्यम्‌; इति। तसिम्सपेणे ततपूवेपाभिमतं नाऽऽदरणीयम्‌ विपक्षे बाधं दशषेयति-- यतसर्पेटचमेव तत्साभ्रोऽनुवर्मानं दुर्या एन तत्र घ्रूयाद्नुवत्मां न्वा अथं होता सामगस्या- भदद्रातरि यशोऽधादच्योष्टऽऽयतनाश्योष्यत आयतनादिति शश्वत्तथा स्यात्‌ ; इति। यथ्यं होता तैः सह सर्पेत्तदानीं स्वकीयागृचमेव साश्नोऽतुवत्मोनं एषा मिनी कुयात्‌ त्युक्तम्‌ ऋच आधारत्वात्‌ सान्न अधियतातध द्धावि। अत एव च्छन्दोगा आमनन्ति-'तदेतस्यामृच्यध्य॒ष्ठं साम तस हस्यध्यूदं साम गीयते" इति ततः पुरोगामिन्या ऋचः पशाद्रामितपयुत। तत्र होतुः सपणे यः कथिदागत्येनं होतारं ब्रूयादयं होता सामगस्योदाए वत्मां न्वे पृष्गाम्येवाभूत्‌ अतो होता स्वकीयां यञ्चः किप पितवान्‌ स्वयमायतनात्स्वकीयपदादच्योष् च्युतवात्‌ इतः परम _ ष्यते स्वकीयस्थानास्रच्युतो भविष्यत्येवं पुरुषान्तरेण शप्तस्य तथा भवेत्‌ |

सपेणं निवायानुमन्रणं विषत्त-

एः बण्डः ] एेतरेयत्राह्मणम्‌ २२९

तस्मातततरैवाऽऽसीनोऽनमन््रयेत, इति स्मालसर्षणे दोषाः सन्ति तस्मायत्र पूरवेमवस्थितस्तत्ैवाऽऽसीन इतरेषां [पन्वीकष्यानुमन्रयेत ित्नतुमव्रणे मच्रं दशेयति- यो देवानामिह सोमपीथो यतने बर्हिषि वेया- म्‌; तस्याप भक्षयामत्ात, शति। हृ देशे क्रियमाणो यः सोमयागस्तसिमिन्या वेदियच् तत्रत्यं बहिस्तत्र सवं नां संबन्धी सोमपीथः सोमयागरूपा बदहिष्पवमानाख्यो यो भक्षोऽस्ति प्यं वयं भक्षयाम इत्येषोऽनुमन्रणमन्नः प्रष॑सति- एवमु हास्याऽऽत्मा सोमपीथा- द्नन्तारता भवात; इति। प्रमेवानुमश्रणे सलयस्य शहोतुरात्मा जीवः सोपपानात्कदाविदप्यन्तरिता वति प्रान्तरं पिधसे- अथा ब्रूयान्मुखमसि मुखं मृयापमिति, शति प्ाक्तान्मत्रादनन्तरं युखमित्यादिकमपि मन्रं प्रेयात्‌ है बषिष्पवमान त्वं मुखमसि यज्गमध्ये मृख्योऽसि अतस्त्त्मसादादहमपि मुखं मुख्यो षम्‌ एत मत्र प्रशसति- मुख वा एतदयत्तस्य यद्राहष्पवमानः; इति। पत्रेषु स्वष्वाद्यत्वाद्वदिष्पवमानस्य मुखत्वम्‌ दने प्रश॒सति- मुखं स्वेषु भवति श्रेष्ठः स्वानां भवाति एव वेद्‌; इति रोकव्यवहारभवरतकत्व शरेष्तवं बिधावि्तादिसंपत्तिः अथ सबनीं ययं मेत्नावरुणी पयस्याऽस्ति तत्सद्धाव आपस्वम्बेन दरितः- मरतिमस्थाता सवनीयाभिर्वपति स्वे यवा भवन्ति. लाजाथाोन्परिहा

३१० शीमत्सायणाचायेषिरचितभाष्यसमेतम्‌-- [ अशाच प्यन्द्राय हरिवते धाना इन्द्राय पूषण्वते करम्भं सरस्वत्यै भारवै पि नद्राय पुरोडाशं मित्रावरुणाभ्यां पयस्याम्‌' इति

तामेतां पयस्यां प्रहंसितुमाख्यायिकामाह-

आसुरी वै दीषजिह्वी देवानां प्रातःपवनमवा- | ठेट्‌ तद्यमावतते देवाः प्राजिज्ञापन्त ते मित्रावः रुणावहुवन्युवमिदं निष्डुरुतमिति ता तथेत्य. ब्रूतात्‌ वं वां वरं वृणावहा इति दणाथा- मिति. तवितमेव वरमदणातां प्रातः पयस्यां संनयारेषाऽच्युता वरता देनयोस्त- द्यस्ये विमत्तमिव तदस्य समृद्धं विमत्तमिव हि तोतया निरङ्गरुताम्‌ ॥२९९॥ इति। दीषौ निहा यस्याः सा दीर्धनिही असुरजातावुत्पमत्वादासुरी तलवकारा आमनन्ति--“दीषेजिही वा असुयो सा" इति सा घते संबन्धि भात;सवनमवाखेद्‌ स्कीयया निष्ठया तस्याव कृतवती प्रातःसवनं विषजिहाेहनेन व्यमायद्विविधं मत्तमभूत्‌ स्वस्यापि सपा गस्य विपयीसो जातः। ते देवास्तत्परिहारोपायं भाजिङ्ञासन्त प्रकर्षेण पि रितवन्तः विचायं तत्परिहारसमर्थो मित्रावरुणावहुवन्द ५५८७४ युवायुभाविदं भरातःसवनं निष्कुरुतं निर्गतदो षं षटुरुतम्‌ तत्तावदङ्गीृत भ्यो वरं याचित्वा प्रातःसवनगतां पयस्यामेव स्वकौ यवरत्वेन हृतवन्त। भवाऽऽमिक्षा पयस्या सैषा वरषतत्वादेनयोः कदाचिदप्यविच्युता 1 भात;सवने यदङ्गमस्या अनया दीषेनजिह्था विमत्तमिव कृतमासीत्‌। तती अनया पयस्यया समृद्धमासीत्‌ यस्पाद्विमत्तमिव स्थितं प्रातःसवन ^" षरुणौ तया पयस्यया निरकुरुतां निवारितवन्तौ तस्मात्समृद्धियुक्ता

इति श्रीमत्सायणाचायैविरचिते माधवीये वेदारथमकाश रेतरय ब्रह्मणमाष्येऽषटमाध्याये चतुर्थः खण्ड; (२२) [५२]

अथ सवनीयपरोडाश्ान्विधातुमादौ कथामाह- देवानां वै सवनानि नाप्रियन्त शतन

ण्डः ] एेतरेयब्राह्मणय्‌ २३९१

ाशानपश्यंस्ताननुस्वनं निरवपन्सवनानां

पृये तती वै तानि तेषामभियन्त ति। रानि परातःसवनमाध्यंदिनसवनठृतीयसवनानि सन्ति तानि श्रीणि देवा- नाभियन्त नेव शतानि देषैरवरोदुमसक्यान्यासन्‌ ते देवास्तद्धारण- पच पुरोडाशान्टषटरा तान्मतिसवनं निरवपस्तैः पुरोडारैस्तष्टानि सवनानि नार्थे धृतान्यासन्‌ भर्यायिकया प्रशस्य पुराडाशानििधत्ते-

तवद नुस॒वनं परोढा निरुप्यन्ते सवनाना-

मेव धृयं तथा हि तानि तेषामधियन्त , इति। तस्मादेवेनिरुपत्वा्यदि यजमानाः(नैः) मतिसवनं पुरोग्शौ निरुप्ेर- [ निवापः सवनानां धारणाय भवति तथा तेनैव दि प्रकारेण तानि

नि तेषां देवानामथ भियन्तेऽतो मनुष्याणामपि निवीप एव धार. यः। दानी पुरोढाशरब्दं निवक्ति- एर] वा एतान्देवा अक्रत यत्छरीरशचा- स्तप्पुराखशानां पएराखाश्चतम्‌, इति तुरोशाः सन्लेतान्देवाः परो बै सोमाहुतिभ्यः पुरस्मादेवाक्रत तस्स्मातपुरोदाशेति नाम संपन्नम्‌ दश दान इति धातुः, पुरतो दीय- हिरिलयथः यच्प्यत्र धानादिषु हविष्षु चतुर्थं एव पुरोडाशस्तथाऽपि न्यायेन धानादीनां सर्वेषां एरोडाशत्वोपचारः यद्रा पुरशब्द एवं पेयः सवनानां धारणार्थं देवा एतानि हवींषि दुगंमाणि पुराण्यक्ु- यदि पुरस्ता्यदि वा पुराणि सर्परथाऽपि पुरोडाशशब्दो निष्पद्यते पुराडाशस्वरूपविशेषं निर्धारयितुं पर्वपक्षमाह-

तदाहृररुसवनं पुरोकाशातरिर्वपेद्टकपाछं मरातःसवन एकादशकपां माध्यंदिने सवनं हादृशकपारं ततीयस्वने तथाहि

स. म. "लाति २क.ख.ह,म, 'ति। पुरो ।३क. श. क. म. 'स्तोवा | "*ब..ज.दादाः।

२३२ भ्ीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [ अष्टा

सवनानां सूपं तथा उन्द्पामिति, शति, त्तषु एरोडारोषु पूषैपक्षिण आहुः मरतिसवनं निर्ेपणीयेषु क्रमेण कपाटसंख्याऽषएत्वादिरूपा द्रष्टव्या सवनानां सूपस्य तथ तच चछन्दादरारेण द्रष्टव्यम्‌ गायत्री तरिष्नगती चेति च्छन्दांसि पका ष्पादकानि गायत्रं भरातःसवनं ब्ेषुमं माध्यंदिनं सवनं जागतं तृतीयसकौ श्रत्यन्तरात्‌ तथा सति तत्तच्छन्दोगताक्षरसंख्यानुसारेण काकौ युक्तेति पएवेपक्षः | तं निराटरलय सिद्धान्तं दश्यति- तत्न्नाऽऽदत्यमेन््रा वा एते सव निरः प्रत यददुत्तवन्‌ :रच्रास्तस्ता- तानरकाद्शकषाडानव्‌ नर्वपत्‌) इति पश्चस॒ हविष्षु धानादिषु मध्ये चतुथेस्य पुरोडारस्यन्द्रदेवताकता ` न्यत्रैकादक्षकपाल एव प्रायेण विधीयत इति तत्मयत्नावगमादमापि पि सवनेष्वनद्रान्पुरोडाशनेकादशकपाछानेव निर्पेत्‌ शाखान्तरेऽपि शिले दोषेण पूवेपक्षं निराकृत्य सिद्धान्तोऽभिहितः-एकादशकपालानेव घने कुयादेकादक्षकपाछान्माध्यंदिने सवन इल्यादि आपस्तम्बस्तन्मा भेदमनुखल्य पक्षद्रयमप्युदाहरति-“अष्टौ प्रोडाशकपालान्येकादश पं दादश तृतीयसवने सवौनेन्द्रानेकादश्षकपालाननुसवनमेके समामननि। अथ तत्पुरोदाकशशेषभक्षणे कंचिप्पुरेपक्षयुषन्यस्यति- तदाहय॑ती पृतेनानक्तं स्यात्ततः एरौ- सशस्य प्राश्रीयात्सीमषीथस्य दृप्यं घृतेन हि वत्रेणेद्रो वृत्रमहुतरिति, इि। तत्सोमपानस्य रप्षणाय भवति यस्मादि््रो घृतमेव वं वा प। हतां तस्मात्तस्य शूरत्वादृषृतरहितं सकलं भक्ष्यमिति पूपक्षिण आई तं निराकृ सिद्धान्तं दशेयति- तत्तताऽऽद्यं हविवां एतद्यदुसपतं सोमपा वा एष यदुतपूतं तस्मात्तस्य यत एव कुरत प्राश्रीयात्सवेतो वा एताः सधा. यनम

|

7; दण्डः] पेतरेयग्राहमणम्‌ २३१

नयुपक्षरन्ति यदेतानि हर्वीष्याज्यं धानाः करम्भः परिवापः परोखाशः पयस्येति, इति एव भक्षणीय इति मतं नाऽऽद्रणीयम्‌ उत्पवनसंस्कारर- धृतस्य वजञत्वेऽपि यवुत्पूतं धृतं तद्धविरेव फं यदुतपूतं तत्सोमपी- दमेव तस्मात्तस्य पुरोडाशस्य यतः कुतश्च धृतयुक्ताद्धृतरहिताद्रा यस्मा- छादपि भागात्माश्रीयात्‌ आज्यं (ञ्य)धानादीनि यानि हवीषि सन्ति ता 1; सवतः स्वधाऽनरं तद्रूपा एव श्रत्वा यजमानपुपक्षरन्ति स्वनि तस्मा पतः पाशनपुपपम््‌ वेदनं प्रशंसति- सवंत एवेन स्वधा उपक्षरन्ति एवं वेद्‌ २३ शति! एति श्रीमत्सायणाचायंविरचिते माधवीये बेदार्थपकाश्च रेतरेयत्राह्मण- भाष्येऽष्माध्याये पञ्चमः खण्डः (२३) [५३]

विहितान्सवनीयपुरोडाशान्धानादिरूपान्परसति- यो वे यन्न हविष्पदरक्तिं वेद्‌ हविष्पड्क्तिना यज्ञेन राघ्रोति धानाः करम्भः पिप परो- काशः पयस्येरयेष वे यन्नो हविष्पङक्तिरवि- प्पक्तिना यज्ञेन राप्रोति एवं वेद्‌, इति। हविषां धानादिद्रव्यरूपाणां पद्किः सग्रहो यस्मिन्सोमयागे सोऽयं हविष्पद्ध- दि यज्ञं यो वेद्‌ तथेव ताटसेन यज्तेन समृद्धो भवति भृष्टा यवतण्डखा गा + तदाहाऽऽपस्तम्बः-कपाटानामुपधानकाले प्रथमकपाटमत्रेण धानार्थं कपाले अधिश्रित्य तण्डुलानोप्य धानाः करोति व्रीहीनोप्य लाजान्क- गडशमधिभ्रिलयाऽऽपिक्षावत्पयस्यां करोत्युद्रासनकारे धाना उद्वास्य गेण बिभञ्याधो आञ्येन संयौल्धीः िषटानात्मादता८१) सक्तृन्क- नथ संयुतं करम्भ इत्याचक्षते लाजान्परिवाप इति बै छानेभ्यः स्तवा- (रहति इति पुरोडाशः प्रसिद्धः अन्ये धानाकरम्भपरिवापपयस्या- पपस्लम्बन अ्यास्याताः एतविभियुक्तो यशो हविष्प्गिः हवि-

१७१ पागल (दनणप्पगध ए-5०ढ उन्पनुन्ग्पणण्धा प्यं "स्ख

२३४ ्रीमत्सायणाचायविरचितभाष्यसमेतम्‌- [ भ्ण ष्यङ्धिनेत्यादि एुनवेचनयुपसंहाराथम्‌। यद्रा एर्व वेदनपूरैकानुष्ठानमरंसेह नमात्नमशंसा द्रष्टव्या हविषां पञ्चसंख्यानां समूदरूपा या पङ्कः सा न्तरेऽप्यान्नाता-- ब्रह्मवादिनो वदन्ति नचा यजुषा पङ्किराप्यतेऽ | यज्ञस्य पाङ्त्वमिति धानाः करम्भः परिवापः परोगशः पयस्या ते राप्यते तथज्गस्य पङ्कि(पाङ)त्वम्‌" इति अत्राथवादेन धानादीनां रोग व्याणां विपिरन्नेतव्यः अनेनैव न्यायेनाक्षराणां पश्चानां विध्युन्नयनं दशेयति- यो वं यन्नमक्षरपहृक्तिं वेदाक्षरपङ्क्तिना यन्न राप्रोति सुमसपदग्द इयेष वे यज्ञोऽ्षरपङ्क्ति ₹तरपज्क्तना चज्ञन रात्रात एव वद्‌; इति। पश्चसख्याकानापक्षराणां समृहाऽक्षरपद्किः सु, इसप्येकमक्षरं मदिति पि मरं पदिति त॒तीयमक्षरं वगिति चतुथेप्षरं दे, इति प्श्वममक्षरं ता्यरं प्राणि तृजादौ प्रयोक्तव्यानि तथाच संमदायविद आहुः- “"एतद्धोतृनपाख्यस्य चाऽऽदितोऽक्षरपचकम्‌ एकैकमक्षरं चात्र परस्य ब्रह्मणो वपुः सुप्रजितं मखहषटं पत्सवेव्यापि तच्च वक्‌ सवस्य वक्तृ ब्रह्मेव दे फटानां पदात तत्‌" इति। अन्यत्पुवंवग्याख्येयम्‌ तथा पञ्चविधनाराशंसविध्युनयनं दरेयति- यो वे य्नं नरारसपड्क्तिं वेद नराशंसपड- कतिना यज्ञेन राप्रोति हिनाराशंसं प्रातःसवनं हिनाराश्ंसं माध्यंदिनं सवनं सङकत्राराशंपि ततीयस्तवनमेष्‌ यज्ञो नरारासपडकतेनरार" सपङ्क्तिना यन्नेन राप्रोति एवं वेद्‌, इति। भक्षिताप्यायितानां सादितानां चमसानां नाराशंसराब्दः संकञा। अव मराचार्येणाऽऽप्यायितांश्रमसान्सादयन्ति ते नारादंसा भवन्तीति मी

१. ष्च, पद्किः प्राप्यः। ख, छ, म, शङ्धिनाऽऽप्यः

9; दण्डः] एेतरेयब्राह्मणम्‌ २३५

प्रध्यंदिनसवनेऽ पि ततीयसवने तु सछरेदेव एवं प१असंर्योपेतत्वान््‌- पानां पङ्किय्े विद्यते यैव सवनपद्कि दशेयति- यो वै यत्नं सवनपङक्ति वेद्‌ सवनपद्कतिना यज्ञेन राप्रोति पश्ुरुपवसतथं भरीणि सवनानि परारनबन्ध्य इत्येष वे यज्ञः सवनपट्कतिः सव- नपट्क्तिना यन्नेन राघ्रोतिय एवं वेद्‌, इति। पेर्य््यमाणस्य यजमानस्य समीपे पर्वदुर्देवतास्तदीयं यज्ञं प्रतीक्षमाणा नि तस्मादुप समीपे वसन्तयस्मिन्दिवस इति पएषेदिवसगपवसथास्ये पूरवदि- यः प्शुरप्रीषोमीयः सोऽप्यत्र सवनसमरीपवतित्वात्सवनत्वेन गण्यते तःसवनादीनि तु जीणि प्रसिद्धान्येव सवनानिं सवनेभ्य उ्वेमनुषठ- ऽनबन्ध्यारूयः पशुरपि पूवेवतसवनत्वेन गण्यते अतः पञ्चानां सवनानां [था समरहेन युक्तो यो यज्ञ एष एव सवनपङ्किः एषं हविष्पद्धिपसङ्गना्ष- ्विन॑राश्ंसपद्किः सवनपद्किथेदयेतावदमिदितम्‌ एतदेवाभिप्रे तत्र तत्र रो यज इति श्रूयते . अथ प्रकृतानां सवनीयपुरोडाश्चानां करमेण याज्या विधत्ते- हरिव इन्द्रो धाना अत्तु पषण्वान्करम्भं सरस्वतीवान्भारतीवान्पसिाप इन्द्रस्या पूप इति हविष्पडक्तया यजति, इति। हरिनामान द्रावश्वावस्य स्त इति. हरिवानिन््रः। सोऽयं धाना अतु भ्त सेयं परथमहविषो याञ्या पोषकत्वात्पशवः पृषञ्छब्देनोच्यन्ते सामी देवः पएरपण्वान्स तु करम्भमचित्यनुवतेते। सेयं द्वितीयहविषो याज्या सती वाक्साऽस्यास्तीति देवविशेषः सरस्वतीवान्‌ एव भारतीवाञ्शरी- पणाद्रणः भाणस्तस्य संबन्धिनी देदेऽवस्थिति भरती तदक्तो देवो भारती- म्‌। भयं विकेषणद्रयोपेतो देवः परिवापः परिवापाख्यं विरस इयं तृतीयस्य भा इनद्रस्यापुपः पुरोडाशः भिय इति शेषः तथा सतीन्द्रोऽपूपमा्चलय- द्वगम्यते सेयं चतुथहविषो याज्या पचमहविःखरूपायाः पयस्यायाः पदजोपसंतवया एवं हविष्पद्क्तलया यजहि हविष्पद्किविषर्या

|

२३६ शरीत्सायणाचायेविरचितभाष्यसमेतम्‌--[ अ्ाशे प्रथमयाज्यां व्याचहे-

ऋक्सामे वा इन्द्रस्य हरी, इति ऋर्देवता सामदेवता वेत्युभयदेवतारूपाविन्द्रस्याशावतो हसाः मन्रोक्तिरियथः दवितीययाज्यां व्याच्छे- पशवः पूषाऽं करम्भः, इति। पोषकत्वात्यशनां पएूषत्वं स्वादुपोषकत्वात्करम्भस्यान्नत्वमतः पुखा) करम्भो योग्य इत्यथः तृतीययाज्यां व्याख्यापूवं व्याच्छ- सरस्वतीवान्भारतीवानिति वागेव

सरस्वती प्राणो भरतः, इति, अत्र सरस्वतीवान्भारतीं वानिति व्याख्येयमनूदयय वागिलयादिना तवरासर क्रियते वागेव सरस्वतीत्येतल्टोकपरसिद्धं त्वत्र किचिद्रक्तन्यमस्तीतययष स्याथः शरीरभरणहेतुत्वालसमाणो भरतशब्दवाच्यः तदीयटति्ी तदुमयोपेतं मत्मत्ययस्याथं इति द्रष्टव्यम्‌ दतीययाज्याया उत्तरार्धं चतुथंयाञ्यां चानूच व्याच परिवाप इन्दरस्यापए्ूप इत्यतमेव पराप इन्द्रयमपूपः, इति। परिवापरब्दवाच्यानां लाजानां भृदुत्वेनात्तं सुकरत्वादमत्वम्‌। शि हेतुत्वादपूपस्येन्दरियत्वम्‌ अत्र हरिपूषादिधिशेषणरूपदेवताभेदाचाग्या यजनीयस्य विशेषस्येन््रस्येकत्वादेकयाज्यात्वमभिमेलयय विष्पद्क्टा तीदयेकम्रधानविधिरिति द्रष्न्यम्‌। होतुरुक्तयाञ्यावेदनं परशसति- एतासामेव तदेवतानां यजमानं सायुज्यं सर पतां सरोकतां गमयति गच्छति भरेयसः सायुज्यं गच्छति शरष्ठतां य॒एवं वेद्‌, इषि एवं वेदिता होता यजमानदननदरादिदेवतानां सायुज्यं स्वार समानशरीरत्वं सलोकतापेक लोकावस्थानं प्रापयति स्वय

1

ष्टः ] एेतरेयव्राह्मणम्‌ २३७

तिपरस्तस्यनद्रादेः सायुज्यं सहवासं भराति भागाधिक्येन श्रष्तां |ति। पवनीयपुरोडाश्रसंबन्धिनः सिवष्टकृतो याज्यां विधत्ते- हविर | वीरीयनुस्तवनं पुरी- खशः खिष्टकृतो यजति, इति शर इदमस्माभिदेत्तं हवि्वीहि भक्षय एतामेव त्रिष्वपि सवनेषु याज्यां | एतमेव प्रशसति- अवरारो वा एतेनाप्मः प्रियं धामोपा- गच्छतस परमं रोकमजयत्‌, इति। भवत्सारनामक ¦ क्चिदपिदैविरित्येतेन मत्रेणाभिदोवतायाः पियं स्थान तत उरं ततोऽप्यत्छृषटं लोकं जितवाच्‌ अत्र सवेत्र यज्ञःस्वरूपैव | देतनात्रवेदनं तत्पूवेकमनुष्ठानं प्रशंसति- उपानः प्रियं घाम गच्छति जयति परमं रोकं यपएवंदेद्‌ यश्ववं दिहानेतया हविष्पद्क्या यजतं यजतीति यजतीति ॥२५॥ इति। ) निवेदिनः फलतया(१) हविष्पङ्क स्वार्थमनुतिष्तो यजमानस्य पराय पठतो होतुश्च फलं भवति। उभयविवक्षयाऽऽत्मनेपदपरस्मैपदभयोगः

ति भीमरसायणाचाय॑विरचिते माधवीये वेदार्थपकाश्च रेतरेयत्राह्मण- भाष्येऽषटमाध्याये षुः खण्डः | (२४) [ ५४ |

इति श्रीमद्राजाधिराजपरमेश्वरपैदिकमार्गभवर्पकवीरबुक्रणसाम्रा- ञ्यधुरधरसायणाचायेदरतावेतरेयव्राह्मणमाष्येऽ- एमोऽध्यायः <

२३८ शरीमत्सायणाचायेविरवितमाष्यसमेतम्‌-- [ नाष

जय नवमोऽध्यायः |

अपोनप्त्री यतच्छेष उपां श्वादिग्रहा अपि सवनीयाः पुरोडाशाः पवमानाय सपेणम्‌ १॥

इदानीमैन्द्रवायवादीन्दिदेवलयान्प्रहानिविधातुमाख्यायिकामाह-

ठेवा वै सोमस्य शाज्नोऽग्रपेये समपादयत्नं प्रथमः पिवेयमहं प्रथमः पिबेयमियेवाकाम- यन्त तं सपाद्यन्ताऽडवन्हन्ता>जमयाम यो उजेष्यति प्रथमः सोमस्य पास्य- तीति तथेतित आजिमयुस्तेषामामं यता. मभिदष्टना वायरमुख प्रथमः व्रयपचताः येन्द्रोऽथ मिघरावरूणावथाधिनां, इति। प॒रा कदाचिदेवाः सोमस्याग्रपेये भथमपाने निमित्तभूते सति पपा न्सपादनं संपत्ति पराप्ताः कितवहमेव परथमः पिवेयमिति सर्वेऽप्या सवे समयबन्धपरःसरमानि धावनार्वधि कंविदृक्षं पाषाणमन्यदा मिपि ्राम्नवाम। यो यः कश्चिदपि नोऽस्माकं मध्य उन्नेष्यति तस्िन्धाकाः देण जयं भ्ाप्स्यति एक एव प्रथमो भूत्वा सोमस्य सोमं पाखी देवास्तयेलय़ीकृलाऽऽजि धावनमयीदामयुः भ्ा्वन्तः आनि यता तामभिखष्टानामभितः प्रवृत्तानां तेषां मध्ये वायुः प्रथमो भूता एष संमुखं तं प्रत्यपद्यत वायोः पृषत इन्द्रस्तस्य पृषता मित्रावरणौ तया, तोऽश्विनाषेवं कमेण सर्वे धावनं प्रारब्धवन्तः

तस्मिन्धावने वायोरिन्द्रस्य परस्परं संवादं दशेयति-- सोऽवेदिन्द्रो बायुमुहे जयतीति तमनु पराः पतत्सह नावधोजयावेति नेयत्रवीदह मेदोजेष्यामीति तृतीयं ` मेऽधोज्जया्ेति नेति हेवाव्रवीदहमेवोज्जेष्यामीति तीय मेऽथोञजयावेति तथेति तं ठुरीयेऽ।

[मः खण्डः] एेतरेयत्राह्मणम्‌ २३९

तत्तुरीयभागिनद्रो ऽभवत्रिभाग्वायुः, इति यं वायुरत्कर्षेण जयत्येवेति इन्द्रो ऽबेत्स्रमनसि इ्म्तवाञन्नात्वा तं षतः परापतत्सहसेवाधावत्‌ आगत्य चेदमुक्तवान्दे वायो नावाव- योः सह सोमपानमस्तु तवार्धं ममार्धम्‌ अथ तसरात्कारणादावाप॒मौ तक्ेण जयं प्रा्रवावेति वायुनति निराकृत्याहमेक एवोजेष्यामी- त्‌ ततः इन्द्र एवपुवाच ममाधं मा मूत्कि तु तृतीयं त्रिषु भागेषु ऽसु तद्रौ भागौ अथेवं सति संहैवाऽऽवापुलयावेति पुनरपि निराृत्य वायुरहमेबोजेष्यामील्यत्रवीत्‌ ततः इन्द्रः पुनरप्युवाच मा भूक तु मे तुरीयमस्तु चतुथेभागोऽस्तु तव अयो भागा अथैवं बायुभाबुज्जयावेति ततो वायुरङ्गीकृत्य तमिन्द्रं तुरीये चतुथभागेऽल्या- दयेन स्थापितवान्‌ तस्माक्ारणादिन्द्रधतुथीशमागम्रत्‌ वायुरंश- गवान्‌ | बिजयक्रमेण सोमपानक्रमं दशयति--

$ ® छत,

तो सदैेद््रवाय्‌ उदजयतां सह मित्रावरुणा

भ्ल, वे म्नि इन पहाश्वना एषामत यधास्जित भक्षा पास्वाः प्रथमाय मत्रावर्णयारथाश्चनः> इति ्रवाय्‌ उभौ सदहैबोदजयतां धावतामवधिदेशं भ्रापुताम्‌ तयोः पृषतो रणो परस्परं सह पराणुतः तयोः पृष्टतोऽश्विनौ सह प्राघ्ुतः एषां यथोभ्नतं तत्तज्जयमनतिक्रम्य एते भक्षाः सोमपानरूपा अभव- य्वोः थमं सोमपानं ततो मित्रावरुणयोः सोमपानं ततोऽध्िनो; नमिदयेवंद्विरेवत्यग्रहाणां करमो व्मवस्थितः नीमेद्रवायवग्रहं विधत्ते-- ~ = ०. एष इन्द्रतुरीयो ग्रहं ग्र्यते यदन्द्रवायवः, इति ऽपमिनरवायुदेवताको ग्रहः एष इनद्रतुरीय इन्रस्य तुरीयभागो यसि- गऽयमिन्रतुरीयस्तादृं ग्रह गरह्णीयात्‌ भागविरेषं मत्रसवादेन द्रदयति- तदेतदृषिः परयतेभ्यनूवाच नियुख।

ख. गक्ते"

२४० ्रीमसायणाचा्विरवितभाप्यममेतम्‌ [ मकमा

इन्द्रसारथिरिति » इति ! तदेतचतु्थभागज्नं दिष्यद््टया परयन्कशचिन्मव्रात्मक ऋषिस्तेन नूवाच साकस्येन तदुक्तवान्‌ नियुत्वानित्यादिको मच्रः। नियुत धायुसंबन्धिनां मच्राणां वाचकः अथ वायुं नियुत; सश्चतस्वा इयात ष्वभिधानात्‌ नियुतो यस्य वायोः सन्ति सोऽयं नियुलानिन्धः पा यस्य षायोः सोऽयमिन्द्रसारथिः अत्र सारथित्वाभिधानादिन्रय गाद रिता

उक्तमर्थं लोकव्यवहारेण द्रदयति-- तस्मादाप्येतहि भरताः सनां विरत परयननि तीये दैव संग्रहीतारो बदुन्तेऽुनेवानूकाशेन यदद्‌ इन्द्रः सारधिखि मूरवोद्‌जयत्‌॥२५॥इति। यस्मात्सारथिरूपस्येन्द्रस्य चतुथभागः पूतं प्रतस्तस्माद्ध तत एव फा तहीपीदानीमपि भरता भरः सङ्कामस्तं तन्वन्ति विस्तारयन्तीि योद्धारः सत्वनां सारथीनां वित्ति वेतनां जीवितरूपां परयन्ति प्रकर्षण! दयन्ति ते संग्रहीतारः सारथयस्तुरीये हैव युद्ध ख्ग्धस्य द्रव्यस्य भाग एव बदन्तेऽस्माकमेतावदचितमिति कथयन्ति तदोचिदये पृक्त अमुनैव पूवोक्तेनैवारूकाशेन दृष्टान्तेन एव दृष्टान्तो यदद इत्यादिना, क्रियते यस्मात्कारणादिन्द्रो बायोः सारथिरिव भूत्वाऽदशचतुर्थशरय त्मकं धनयुदजयत्तस्माघ्टोकेऽपि तथैव भरहृत्तमिलययेः। इति श्रीपरसायणाचा्यविरचिते माधवीये बेदाथेभका्च पेतरेयतराह भाष्ये नवमाध्याये प्रथमः खण्डः १॥ (२५) [५५।

अयैदद्रवायवमैत्रावरणाभ्िनारान्धिदेवलग्रहान्पाणरूपतेन परि तेवा एते प्राणा एव यदहिदेवयाः, इि। तेषां जयाणां प्राणरूपतवं विभज्य दशेयति- वाकंच प्राणवेन्द्रवायवश्वषषुश्च मनश्च मतरा वरुणः भरो चाऽऽत्मा चाऽऽभधिनः, इति।

उच्छरासादिदत्तिमेदवतीं वायुः भाणः वागादीनीद्धियाणि | ता रूपत्वामावेऽपि माणाधीनहसिरामतवेन परत्र प्राणा शति निर्देष

तीयः खण्डः ] आमनन्ति-- एतस्यैव सर्वे रपमभवंस्तसमादेत् एते. $ल्यायन्ते राणाः” इति वायुरूपे त्वपुख्यः प्राणो वाकेयेतदुभयमेन्द्रवायवग्रहस्सूपं चुमे- द्यं भैत्रावरुणग्रहस्वरूपं भरोत जीवात्मा चेत्युभयमाधिनग्रहख- वष्यमाणयाज्यानुवाक्योपयोगित्वेन पराणरूपरतया परशस्यैन्धवायवग्रहस्य ये विधातुं पुवेपक्षमाह- तस्य हेतस्यन्रवायवस्याप्यकेऽरष्टमो पुरो- तुषाक्ये वन्ति गायत्र्यौ याम्ये, इति। पोऽयमे्रवायवग्रहः पूवगुक्तस्तस्येके याश्गिका अनुषट्ठन्दस्के ऋचौ वाक्ये कृत्वा गायत्रीछन्दस्के ऋचौ याज्ये इति कुर्बन्ति। अपिशब्दोऽ- 7: यदाऽपि कुवेन्ती देवं पूर्वपक्षानुबादार्थो वा षां एवेपक्षिणाममिप्रायं द्चयति- वक्व वा एष प्राणश्च ग्रहो यदै. द्रवायवस्तदपि च्छन्दोभयां यथा यथं हछृप्स्येकल्प्स्ये)ते इति, इति। गऽयरवायवग्रह ¦ एष प्राणात्मकस्तत्ेन््रो वाचो व्याकरणरूपायाः तामिन्धो मध्यतोऽवक्रम्य व्याकरोदिति शरुत्यन्तरादत इनदरद्रारा वाग्रप- पः प्राणः वायुरिति शुत्यन्तरास्राणरूपत्वम्‌ ताब्ुभावपि यथो- पामतुष्बगायत्रीखन्दोभ्यां यथायथं स्वस्वसंबन्धमनतिक्रम्य ङ्ृप्सये- प्येते करिपतौ भविष्यतः वाग्वा अतुष्टबितिश्त्यन्तरादनुषष्डन्दसो च्व पराणो वा गायत्रीति श्रुत्यन्तराद्रायत्रयाः प्राणरूपत्वमर्‌ अज्र षाः गाखान्तरेदरष्टवयाः सोऽयं पूषपक्षिणामभिपायः। णपुवेकसिद्धान्तं दशयति- 7तनाऽऽहतयं व्यृद्धं वा एतन्न करियते यत्र इरानुवाक्या ज्यायसी याञ्याये यत्र वे भ्या ज्यायप्ती तत्समृद्धमथो यत्र समे प्या तत्कामाय तथा दुर्यासप्ाणस्य 9

„. १क. क्ष. तोवाच न्या

एतरेयत्राह्मणम्‌ २४१

२४२ श्रीमत्सायणाचा्यविरचितमाष्यसमेतम्‌-- [ नवध

७६६ वाचश्वार्रवं तद्पाप्रम्‌? इति। ततपू्वपकषमते नाऽऽद्रणीयम्‌ ततर हेतरुच्यते यस्मिन्कमेणि या सकाशात्परोनुवाक्याऽक्षरेरभ्यधिकरा तत्कम वयद समृद्धिरदितम्‌। पए शात न्युनां याज्यां पुरोनुबाक्यामधिकां कुन्ति तस्मादेतन्मतमयुक्तम्‌। , वै यस्मिस्तु कमणि परोलुबाक्यायाः सकाश्चादभ्यधिका याज्या मेवतिके समृद्धम्‌ अपि यत्न कमणि याञ्यारुवाक्ये समे भवतस्तदपि रं द्रम्‌ साम्यपक्ेऽन्योऽपि गुणोऽस्ति तत्कथमिति तदुच्यते भाण प्राणवाचोरमध्ये यस्य यस्य वस्तुनः कामायापेक्षितिफलसिद्धये तत्तथा शं परमोक्तपरकारेणानुषट्गायत्रीजन्यमलुष्ठानं प्रषपक्षी कुबीत तत्सव पिफ़ त(अःतरैव याज्यानुबाक्ययोः साम्यानुष्ठान एवोपाप्तं शधं भाप्रं भवति।१ त्साम्यपक्ष एवाऽऽद्रणीय इदयथैः साम्यपक्षे पुमैप्ष्यभिगरेतं प्रयोजनं कथं सिध्येदिलयाशङ्याऽऽह- पूः ^ = ह. वायव्या पूवा परनिवकयन्द्रवायन्पुत्तर याज्ययाः सा या वायव्या तया प्राण कर के ^~ थ्‌ (^~ यति वायुं प्राणीऽथ येन्द्रवायवी तस्थ * वि (9२ चद, यद्न्द्र पद्‌ तन वाच कटपयति वाग्ध्य ४; ॐ, 9 = (५ नद्र्यपा काममाप्रात यःप्राण बाच क, (कि 9 ® नं यज्ञं विषम करति ९६ इति। दयोः परोदुवाक्ययोमेध्ये या पूतां पुरोतुवाक्या सा वायव्या षु ताका वायवा याहि दशत [ १-१-२ | इत्यस्याभरचि वायोः श्रवणा त्तरा पुरोनुवाक्या सेयमेनरवायवीन््रवायू इमे सुताः [ १-१-४. इव मृचीन्द्रवाय्वो ; श्रवणात्‌ एवं याज्ययोरपि द्रष्टव्यम्‌ उभयोरान्ं या पूवां सा वायव्या अग्रं पिबा मधूनाम्‌ [ ४-४६-१ | इत्यस्य वायो दिविष्टष्विति वायोः श्रवणात्‌ योत्तरा याज्या सेः शतेना नो अभिष्टिभिः [ ४-४६-२ ] इत्यस्यामृचि नियुता पिरितीन्द्रः श्रूयते बायो सुतस्येति वायुरपि शरूयते तस्मादियं एवं सति या वायग्या पुरोनुवाक्या याज्या तया प्राणः कसः पारसमर्थों भवति यः प्राणः वायुरिति भरुल्यन्तरेण वायुपाणयोस परवेपक्षिणाऽप्यङ्गीकतेव्यत्वात्‌ अथ येन्धरवायवी पुरोनुवाक्या या `

पीवः सण्डः] एेतरेयव्राह्मणमू २४३

तस्याएुमयविधायां यदे न्रमि्संवन्धपुदं विद्यते तेन पदेन वाचं कल्प- र्था करोति हि यस्मात्कारणादागेन्रनद्रस्य व्याकरणकरतत्वात्‌ द्राचासापथ्यं भवति एवमनुतिष्ठन्पुरुषो वाक्पाणयो्यः कामोऽस्ति तं गति यज्ञे च्छन्द्ःसाम्यं विषममनुष्ठानं करोति

इति श्रीपत्सायणाचायविरचिते माधवीये बेदार्थभकाश्च रेतरेयत्रा- ह्मणभाष्ये नवमाध्याये द्वितीयः खण्डः ॥२॥ (२६) [५६

| ®> (क क, के अथ द्विदेवल्यानामेन्द्रवायवमत्रावरुणान्विनग्रहाणां याणां ग्रहणह्नेमयोः

परषम्यं वरिधते-

प्राणा वे हिदेवया एकपात्रा ग्रह्यन्ते तस्मास्राणा एकनामानो दहिपात्रा हूयन्त तस्माप्राणा हदम्‌; इति।

# क, क,

रे देवते युग्मरूपे येषां ग्रहाणां ते द्विदेवयाः इन्द्रश वायु्ेत्येकं युग्मं श्र वरुणशचेति द्वितीयं युग्मं याब्रश्विनौ तो तृतीयं युग्मम्‌ एते द्विदेव- हाः प्राणा वे, इन्दरियरूपा एव, वाग्वा देन्द्रवायवशकु्मे्ावरणः श्रोत्रमा- इति श्रुत्यन्तरात्‌ ते ग्रहा एकपातरा ग्रहीतव्या इन्द्रवास्मोरेकसिमन्पातर पित्रावरुणयोरेकस्मिन्नश्विनोरेकस्मिन्निति यस्मासाणरूपाणां ग्रहा- किपात्तवं तस्पाद्राक्चक्षःश्रोत्ररूपाः प्राणा एकनामानः प्राणा इत्येवमेतेषां ते ग्रहा होमकाछे द्विषात्रा होतव्यास्तत्तद्ध हणपात्रेणाध्वूरजुहोति प्रति- ति पात्रान्तरेण जहोतीति यस्माद्धोमकाठे पात्य तस्माचचक्षुरादयः 7 खस्वगालकरेषु दवं द्रौ द्रौ भूत्वा वरन्ते अयमथः श्रुत्यन्तरेण प्रश्रो भ्यामान्नातः-- ब्रह्मवादिनो वदन्ति, कस्मात्सल्यादेकपात्रा द्वदे एने दविपाजा हूयन्त इति, यदेकपात्ा श्यन्ते तस्मादेक्ोऽन्तरतः ' पात्रा दूयन्ते तस्माट्रौ द्रौ बदिषठाः प्राणाः" इति होमकाटे द्विपात्रत्व- लम्बन रप्टीकृतम्‌ --्हविधांनं गच्छन्संमेष्याति वायव इन्द्रवायुभ्यामनुत्र- षृहीतोऽसि वाऽक्षसदसीत्यादिलयपात्रेण प्रतिप्रस्थाता द्रीणकलशा- मतिनिग्रह्चं एृदीत्वा सादयल्यन्धबायवमादायाध्वयुद्रोणकल-

१कृ, ख, ञ्च, 'कोत्तरः। न. "कोऽन्तरः प्रा

२४४ शरीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [ नवमा

शाश परिषवया(य)राजानयुभौ निष्कम्य दक्षिणतोऽवस्थाय दक्षिणं पी संधिमन्वबहृत्याध्वरो यज्ञोऽयमस्तु देवा इति परिएवयाऽऽपारमाधार भाग्य प्रल्याश्राविते संप्रेष्यति वायव इन्द्रवायुभ्यां भरेष्य वषट्ते शोर परत्तराभ्यां प्रहाभ्यां प्रचरते' इति अथ होतुर्रह्ेषभक्षपरतिग्रहमन्रं विधत्ते- येनेवाध्वययजुषा प्रयच्छति तेन हाता प्रतिग्रह्णाति, इति। अध्वर्योः प्रदानमश्र आपस्तम्बेन दशितः--श्रहमध्वयुरादाय किप रमनुदुल्य मयि वसुः पुरो वसुरिति ग्रह होत्रे प्रयच्छलयेतेनेव होता प्री दक्षिण ऊरावासाद्य हस्ताभ्यां निग्रह्याऽऽस्ते' इति अथ हतुः समच्रक भक्षणं विधत्ते- एष्‌ वसुः पुरूवसुरिह वसुः पर्वसु. मयि वसुः पुरूवसुवाक्पा वाचं मे पाहीयेन्द्रवायवं भक्षयतीति, इति। एष रेन्द्रवायवग्रहो वसुनिवासहेतुः पुरुवः प्रभूतनिवासहेतुः रप निवासहेतुरित्याकाङक्षानिषटच्यथपमिह वस॒रिलयादिकमुच्यते असिन्व पर लोके निवासं॑कशोति तत्रापि प्रभतनिवासं करोति कसिमियुर निवास इत्याकाङक्षानिदटस्यर्थं पयि वसुरित्यादिकुच्यते मयि होति सति तदाऽपि प्रभतनिवासं करोति। तादशो ग्रहो वाक्पा वायं यति हे ग्रह मे वाच॑ पाल्येलयनेन मब्रेणेन््रवायवकेषं भक्षयेत्‌ तस्य मघ्रस्यावरिष्भागं पठति- उपहूता वाक्सह प्रणिनोप्‌ मां वाक्सह प्रा णेन हयतामुपहूता ऋषया दव्यासतस्तन्रष- वानस्तन्वस्तपोजा उप मामृषयो दैव्यापी हयन्ता तनपावानस्तन्वस्तपाजा हात? इति। प्राणेन सह बाण्देवता मयोपहूताऽनुङ्गाता सस्माखाणसष्िता सा

मापुपष्यतामनुजानातु तथषंय उपहता मयाऽनुङ्गाताः कीला | देव्यासो देवेषु भवास्तनूपावानोऽस्मच्छरीरपारकास्वन्वः रीरस्य

यः सण्डः] एेतरेयतब्राह्मणम्‌ २४५ षन इति शेषः। तपोजाः पूषेजन्मानुष्टितात्तपसो जाताः यस्मादीशशा पो मयानुङ्गातास्तस्मात्तेऽपि यथोक्तविशेषणा मापुपहयन्तामनुनानन्तु परघ्रभेषः म्य शेषस्य तात्पर्यं दशेयति- प्राणा वा ऋषयो दैग्यासस्तनपावानस्त- नवस्तपोजास्तानेव तदुपह्मयते, इति। धथोक्तविशेषणविशिष्टा ऋषयः प्राणस्वरूपा एव तस्मात्तेन म्रगेषपाठेन प्राणाननुजानाति त्रावरुणग्रहस्य समन्रकं शेषभक्षणं मत्ररेषव्याख्यानं द्ीयति- एष वसुविदहसुरिह वसरविददसुर्मपि वसुर्विद्द- पुश्चषठप्पाश्व्ुमं पारीति मेजावरुणं भक्षयय्युष- हतं चक्षुः सह मनसोप मां चक्षुः सह मनसा हय- तामुपहूता ऋषयो देव्यापसस्तमूपावानस्तन्वस्त- पोजा उप मामृषयो देव्यासो हवयन्तां तनूपावान- स्न्वस्तपोजा इति प्राणा वा ऋषयो देव्यासस्त- = रृपावानस्तन्वस्तपोजास्तानेव तदुपह्यते, इति एष मेतरावरुणग्रहो विदद्रसुङखानपूवकनिवासहेतुरन्यस्सर्व परवत्‌ आगरिनग्रहशेषस्य समन्रकं भक्षणं मच्रशेषव्याख्यानं ददेयति- एष वसुः संयदसुरिह वसुः संयदसुमयि वसुः रदमु श्रोत्रपाः श्रोत्रं मे पाहीयाधिनं भक्ष यत्युपहूतं श्रोत्रं सहाऽभ्स्मनोप मां श्रोत्र पहाऽऽमना हयतामुपहूता ऋषयो देग्यास- रतनूपावानस्तन्वस्तपीजा उपमामृष्यो दैव्या- मो हयन्तां तनूपावानस्तन्वस्तपोजा इति पाणा वा ऋषयो दैन्यास्स्तनूपावानस्तन्वस्त-

१क, म, अरैः

२४६ शरीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [ गवा

पाजास्तानेव तदुपह्वयते, इति। एष आगश्विनग्रहः संयदरसुनियतनिवासः अथवा सुशब्दः सर्र त्वेन व्याख्येयः मन्रशेषस्य पृथक्पाो व्याख्येयत्वप्रदर्शनार्थः। भक्षणे कंचिद्विशेषं विधत्ते-- , न्त % [ क्ष्य दरस्तासयचनु द्रवाचव भलवात तस्माच्छ रा 9 द, १९ स्तद्ापापाना एरस्ताप्यन्च मन्रावहण्‌ भक्ष (० (^ (> पात तस्मद्छरस्तब्चिद्वण सचकवतमपारहारमा- [शरन भक्षयति तस्मान्मनष्याश्च पशवश्च १५ वि का १२८ "कै + सवता वाच वदटन्त। शृण्वान्तं ९७ इति। प्राङ्खो होता स्वस्य पुरस्तात्सन्तमेन्द्रवायवं प्रत्य स्ववक्तरपमीपं छरृत्वा भक्षयेत्‌ अत एव पुरुषस्य भराणापानवाय्‌ पुरोभागे संपत ¦ वरुणेऽपि समानन्यायः। आशिनं तु सवेतःपरिदारं सर्वासु दिक्च हरणं कृतवा शिरः परदक्षिणीकृलेलयथेः यस्माच्छो ्ररूपस्याऽऽबिनस्यी हरणं तस्माच्छ्तरेण सवेतः दण्वन्ति परतः पृष्ठतः पाश्वंयोवांचं वदनं मभिदधानां वाचं शृण्वन्ति यथा हातुरीदशं भक्षणं तथाऽध्वर्यारपि शा न्तरे शरुतमू--' वाग्वा देन््रवायवश्वकषमेत्रावरुणः श्रोजमामिनः पएरलादैत यवं भक्षयति तस्मात्पुरस्ताद्राचा वदति पुरस्तान्मेजावरुणं तस्मादु रुषा पर्यति सवेतःपरिहारमाश्विनं तस्मात्स्वतः श्रोत्रेण शणो ति' इि।

() भ,

इति श्रीमत्सायणाचायेविरचिते माधवीये वेदा्थपभरकाश् रेतरेय ब्राह्मणभाष्ये नवमाध्याये तृतीयः खण्ड; ॥३॥ (२७) [५७)

ठयक म्यजसस्य

अथ द्विदेवलयग्रहेषु होत्रा भरयोक्तव्यानां मश्राणां मध्येऽनुच्छासं षं प्राणा हिदैव्या अनवानं हिदेवत्यान्यमे सप्राणानां संतत्ये प्राणानामन्यवच्छेदायः इति। दिदेवलग्रहेषु याज्यां पठन्हेताऽनवानं यजेन्मन्रमध्य उच्छास यजेत्‌ दविदेवलयानां प्राणरूपत्वादयं नेरन्तर्यपाठः प्राणानां संततावा. भवति ततस्तेषां व्यवच्छेदो मवति संततिरव््वद्ेदभरेतयेक एव "प

१क,ख. न, श्र यथेव स्वः। छ. श्रं तथैव स्वः

तेः लण्डः ] एेतरेयव्राह्मणम्‌ | २४७ वयतिरेकाभ्याएुच्यते इतरेषु ग्रहेषु याज्यान्ते वषट्कारेण सकृुत्वा स्परे वीदीयनुवषद्कारण पुनयजन्ति मतः प्रसक्तमनुवषटकारमन्रं निषेधति- पाणा वै दिदेवत्या दिदेव- त्यानामुवषटगूर्यात्‌ इति। पिप बाधपुरःसरं स्वपक्षं निगमयति- यदद्िदेवत्यानामनुवषट्ुरयाद्संस्थितान्प्राणा- नपंस्थापयेस्संस्था वा एषा यद्नुवषटकारो एन ततर व्रूचादसास्थतान्प्राणान्समात- धपसाण एनं हास्यतीति शश्त्तथा स्यात्त- स्मान्न दिदेवस्यानामदुवषट्‌कुरयात्‌ , इति। पदि होता द्विदेवयेष्वनुवषटूकारमव्रं पठेत्तदानीमसंस्थितानसमाप्नानतुपर- ्णान्ंस्थापयेदुपरतान्कुयात्‌ योऽयमनुवषट्कार एषैव संस्था ग्रहस्य क्षिः अतो ग्रहरूपाणां पराणानामप्युपरतिः स्यात्‌ तत्रानुवषदकारकाले कोऽप्येनं होतारं व्रयाच्छपेत्‌ कथमिति तदुच्यते अनुपरतान्पराणानुपर- करोत्तस्मादेनं होतारं प्राणः परिलयजतीति ततोऽपराधिनो होतुरवश्यं भेत्‌ तस्मादेतेष्वनुषषद्कारमव्रं पठेत्‌ भयेरवायवे कंचिद्ठिशेषं वक्तं पर्रपरत्थापयति- तदादू्िरागरं मेत्ावरुणो हः परप्यति सङृदा- प्रय हता दवषट्कराति का होतरग्रगितेः इति! भागः शब्देन भतिज्ञाऽभिधीयते मैत्रावरुणो द्विरागूये द्विः मतिङ्ञाय दवि ति द्रस्य प्रेपमधरौ होता यषरायुमगर गाभिलेको होता यक्षदिन्रवाू नति द्वितीयः तयोरुभयोरप्यादावयं होता यक्षदिति दविः प्रतिजानाति भव्रेयारन्ते होतयेज होतरयजेति द्विः मेष्यति होता तग्र पिबा मधूना- दिके याज्ये पठितुमादौ ये यजामह इति सकृदेव प्रतिजानीते वोषदवषडिति द्विवंषट्करोति तच न्यायेन द्वितीयमव्रा- यनामह इत्यागूःकरणमपेक्ितमू तच्च क्रियते तसाद्धोतुदरितीय- पका नाम स्यादिति प्र्नः।

२४८ शीमत्सायणाचायंबिरचितभाष्यसमेतम्‌-- [ गवा द्विती ययाज्यादौ मा भूदेवाऽऽगूरिलेतदुत्तरं विपक्षबाधूरवकं द्या.

प्राणा वै हिदेवत्या जग्र्वज्स्तवद्र होता न्तरेणाऽऽगुरेताऽऽगुरा वज्रेण यजमानस्य प्राणा- न्वीयाद्य एनं तत्र ब्रूयादागुरा वज्रेण यजमानस्य प्राणान्व्यगास्माण एनं हास्यतीति शश्वत्तथा स्यात्तस्मात्तत्र हाताऽन्तरण नाजभ्गरत, शइति। द्विदेवत्यग्रहाः भराणरूपा येयमागूयं यजामह इति प्रतिज्ञा सा षरजरहम तथा सलयन्न कमेण्यन्तरेण याज्ययोमंध्ये यदि होताऽऽगुरेत प्रतिजानीया नीमागःस्वरूपेण वज्रेण यजमानस्य प्राणान्वीयाद्विगतान्कुयात्‌ मागुरि क्रियमाणायां यः कोऽप्येनं होतारं शपेत्‌ कथमिति तुषो आगुरा वज्रेण होता यजमानस्य प्राणान्ग्यगाद्विगतानकरोत्‌ तस्मालाप यजमानं होतारं बा परिल्यजतीति। तेन कृतः शापोऽवदयं तथेव स्यात्सा तयोयाञ्ययोरन्तरेण मध्ये होता नाऽऽगुरेत

तन्नैव युक्त्यन्तरमाह-

जथो मनो वै यज्ञस्य मेतरावरणो वाग्यङगस्य हता मनपतावा इषिता वाग्वदृति यां यन्युमना वाचं वद्त्यसुया सा वागदेवज॒श तद्देवा मेत्रावरुणो हिरा गुरते सैव होतुरागूः ॥२८॥ कि। अपि पैत्रावरुणो यज्ञस्य मनस्थानीयो होता तु वाक्स्थानीयः 8 हि मनसा मेरिता वागवक्तव्यं श्रते यस्त्वन्यमनस्को यां वाचं वदति वागसुरेभ्यस्तामसेभ्यो हिता तेषामसंबद्धमलापभियत्वात्‌ त्वसौ स्विकानां देवानां भिया तस्मान्मनःपूषिकैव वाग्बक्तव्या तथा१ मनोरूपो मैत्रावरुणो द्विरागुरत इति यद स्ति सैव तत्मेषितस्व वाश्पस रागद्ितीया भविष्यति तस्माच्ाज्ययोमध्ये होता नाऽुरेत इति श्रीमत्सायणाचार्थविरचिते माधवीये बेदार्थपरकाश पेतरयगरहष भाष्ये नवमाध्याये चतुर्थः खण्डः ॥४॥ (२८) [५८]

णि ा„©6ारचि

मः लण्डः] देतरेयतब्राह्मणम्‌ २४९

न्विधते- राणा वा कतुयाजास्तवदठुयाजेश्ररन्ति प्राणानेव तद्यजमाने दधति, शति। ्धूमाधवादय ऋतुदेवा यत्रेञ्यन्ते एत ऋतुयाजास्ते प्राणस्वरपाः शदेन प्राणापानव्यानास्योऽपि विवक्षिताः तैतुयाजैरनुतिष्ठवस्तेन [निव यजमाने स्थापयनिति। कुरहा द्रादश्षसंख्याकास्तत्राऽऽयेषु षटसु कंचिष्िशेषं विधत्ते

प्छतुनेति _ यजन्ति प्राण- मेव तदयनमाने दधति, इति ~ अध्वयुंणा मेषितो मेत्ावरूणः पेषसूक्तगतैमेत्रः कमेण होत्रादतनपेष्यति तेन

होत्रादय ऋतुना सोममियेवं यजेयुः एतेषां षण्णामृतयाजानां पाण- ; षडपि यजमाने प्राणं स्थापयति

साममारभ्य द्शमान्ते विशेषं विधत्त चार कऋतुभिरिति यजन्तयपा-

नमेव तद्यजमाने दधति, इति। अधवयुणा प्रेषितो पैत्रावरुणः पैषसूक्तगतेः सप्तपादिभिशरतुभिरमतरहेत्ादी- मेण चतुरः मेष्यति ऋतुभिः सोममिति बहुबचनान्तमयोगेण चत्वा- पि यजेयुस्तेषां वतुर्णाशृतुयाजानामपानवायुस्वरूपत्वात्तयागेनापानमेव पाने स्थापयन्ति | पएकादशदरादशयोविशेषं विधत्ते- दिकतुनेत्युपरिषशब्यानमेव , . तद्यजमानं दधति, इति। मे्ावरुणः मरषसृक्तगताभ्यामेकादशद्रादशाभ्यां मत्राभ्यां तेन परेषितो दरावध्वयुयजमानातुना सोममित्येवमेकवचनान्तपरयोगेण न्ययोदेयोर्यागयोव्यीनस्वरपत्वात्तधागेन व्यानमेव यजमाने सर्वऽ- पनः स्थापयन्ति अनेनैव क्रमेण १५ प्रलयध्वर्योः प्रेष ४०६4 ऋतुना मेष्यति तरिष्वायेष्वध्वयुः संमेष्यतयेवं प्रतिप्रस्थाता पात्रयो- पावृलुभिः ष्यति द्रयोरध्वयुरेवं प्रतिमस्थाता पनः पयांवृल्तुंना

१क.म, तय्जः। ३२ |

२९० शरीमत्सायणाचायषिरिवितमाष्यसमेतम्‌-- [ नवमा

रेष्येति सकढृदध्वयुरेवं प्रतिप्रस्थाता" इति तदेकवचनान्तबहुवचनानैकह ेकरतुशब्देरूदाहृतः भेषस्तंत्तिरीयग्राह्मणे संशाऽऽप्नातः-- क्रतुना षट्कृत्व आह षड्वा ऋतव ऋतूनेव णाति ऋतुभिरिति चतुशतुष्पद्‌एष। नपीणाति दिः पनक्रैतुनाऽऽह द्विपद एव प्रीणाति' इति तानेतावतुयाजान्मन्रंसति-- वा अयं प्राणघ्रषा विहितः प्राणोऽपानो ` व्यान इति तदहतुन ऋतभिकऋर तनेति यजन्ति प्राणानां संतरे प्राणानामनग्यवच्छेदाय, इति। दारीरमध्ये स्थितस्य प्राणवायोः भराणापानव्यानाख्याभिरत्तिमिति त्वाहतुक्षब्दप्रयोगेण त्रिविधेन यजमानस्य प्राणाः संतता भवन्ति नतुम च्छिघन्ते तष्वूतुयाजेष्वनुवषट्कारं निषेधति- प्राणा वा ऋतुयाजा ठुयानानामनु वष्टु याद्संस्थिता वा ऋतव एकैकं शव, इति। रोके वसन्ताधृतवोऽसंस्थिता असमाक्षा अनुपरता एकस्येकस्यानन दितीय इयेवमेकैकक्रमेण वसन्तप्रीष्पमवषाशषरद्धमन्तक्षिशिराख्याः !३ मासदयेन द्वादशमासात्मका घटीयच्चवत्पुनः पुनरावतेन्ते अतो दारि प्य॒तुनामुपरतिरस्ति विपक्षवाधकपुवेकं स्वपक्षयुपसंहरति- यदुयाजानामनु वषटङु्यादसंस्थितानृू न्सस्थापयेत्सस्था वा एषा यद्नुवषटकारां य॒ एनं तत्र ब्रूयाद्संस्थितानूतून्समतिष्ठि पद्दुःषमं भविष्यतीति शश्वत्तथा स्यत्त- स्मात्र्त॑याजानामनु वषटकयात्‌ ॥२९॥ शि दु;षमं रोगदारि्यादिरूपं विषमं रिंचिदस्वास्थ्यम्‌। अन्यतूववथरार हति श्रीमत्सायणाचार्यविरचिते माधवीये वेदा्थमकाश्च देरव भाष्ये नवमाध्याये पञ्चमः खण्ड; ५॥ ( २९ ) ( ५९

1 कष्टः ] एेतरेयव्राह्मणम्‌ | २९५१ सवनीयपषुएरोडाशपरचारादृध्वं तदङ्गमिदोपषठानमवस्थाप्य द्विदेवतयदहभ- तः तत ऊर्ध्व तद्भहशेषमक्षणमपि प्राप्तम्‌ त्रोपहानग्रहशेषमक्षणयोः किं पूवं किमपरमिति कमस्य ब्गातुमशक्यत्वात्त | विधत- |

राणा वै दिदेवत्याः पशव इका दिदेव्या-

प्षयिवेखमुपह्यते परवो वा इव्य पश्र

नेव ॒तदुपह्वयते पशचुन्यजमाने दधाति, इति। ििवल्यानां वागादिप्राणरूपत्वं पूषैमेवोक्तमिडादेवता गौकी अस्य रमिति शरुतः पषरूपा तत्रैवं रिथते प्रथमतो द्विदेवलग्रहशेषान्भक्षयित्वा दिगोपहानं कुयात्‌ तथा सतीडायाः पष्ुरूपत्वेन पञ्ुनेवोपदूतवान्भवति पदृन्छकीयेः भाणे सुस्थिते यजमाने स्थापयति अयमेवार्थो व्यतिरेक- (ण) श्रुत्यन्तरे प्रतिष्ठापितः श्राणा वा एते यद्विदेवलाः पशव इव्य पर्वा द्विदेवत्येभ्य उपहयेत पद्भिः भाणानन्तदधीत प्रमायुकः स्यादि यान्भक्षपित्वेडामुपहयते प्राणानेवाऽऽत्मन्धित्वा पशरूपषयते' इति इत्थं वत्यभक्षणस्य पूवंभावित्वमिगोपहानस्य पशाद्धावित्वं व्यवस्थापिति दिढापात्रे भागमवदाय क्रियमाणपुपहानम्‌ तु होतुस्ते संपादिताऽवान्तरेडा तत्पाश्नस्य होदृचमसमभक्षणस्य पयं विचायं निथिनोति-

तदाहुसान्तरेषं पूष प्राश्रीयारे्‌, होतृच्‌-

मपरं भक्षये, इति अवान्तरेव्यमेव पवा

प्ाश्रीयादथ होतृचमसं भक्षयेत्‌ इति। ९५ ुतिद्रयम्‌ अवान्तरेगापभाश्षनं पूषैभावि चमसम्षणं पधाद्धा- निणैयः।

देतवुपपादयति-- यदाव दिदेवयान्पूषन्मक्षयति तेनास्य सोमपीथः पूरो भक्षिती भवति तस्मा- दवान्तरवटामेव पर पराश्रीयादथ हीतृच- मसं भक्षयेत्तदुभयतोऽजवं परिण्हाति

२५२ शीमत्सायणाचायेबिरनितभाष्यसमेतम्‌- [ नवाण

सोमपीथाभ्यामन्राद्स्य परिग़हीत्यै, शति द्विदेवत्यानां भक्षणं पएवभावीति यदस्ति तेन सोमपानरूपस्य प्ाश्नात्पू्ैतं सिध्यति तत इं भार्य होतृचमसमक्षणे सत्यपि सोममक्षणसिद्धेरिडाया उभयतः पाश्वदयेऽपि सोमपानाभ्यामयं होता परिगृह्णाति यजमानस्यान्नाद्यपरिग्रहाय भवति दविदेवल्यग्रहशेषस्य विन्दोहांतचमसे भ्रेषं विधत्त- प्राणा वै हिदेवत्या आत्मा हीतृचमसो दिदेवत्यानां संस्वान्होतृचमसे समवनयत्यासन्येव तदोता प्राणान्समवनयते सर्वायुः सर्वायुत्राय, श। संसरवा बिन्द्वस्तत्प्षपेण द्विदेवत्यरूपान्पराणानात्मन्येव शरीरे होप रूपे होता प्रक्षिपति प्राणानामवस्थापनात्स्वयं सवायुरपभूत्युरितो भा तथ्जमानस्य सवोयुत्वाय संपद्यते वेदनं प्रशेसति- सवमायुरेति एवं वेद्‌ ३० इति। इति श्रीमत्सायणाचायेविरचिते माधवीये बेदा्थप्रकाश्च रेतरयब्राह्म भाष्ये नवमाध्याये षुः खण्डः ( ३० ) [ ६० |

` अथ तुरष्णीशंसविधानाथेमितिहासमाह-- देवा वे यदेव यन्नेऽ्वस्तदसुरा अस समावदीर्या एवाऽऽसन्न व्यावर्तन्त ततो वे देवा एतं वृष्णींशंसमपश्यंस्तमेषामसुरा नाच- वायंस्त्ष्णीप्तारो वा एष यत्तष्णींधेसः, एति।

देवाः पुरा स्वकीये यद्गे यदेवाङ्गमन्वतिष्ममुरा अप्यवेक्ष्य ५० तदा ते देवाश्रासराश् परस्परं समावदरीर्यासतुर्यसामथ्यां एवाभवमेकप , साम्याधिक्यमितरस्य तु न्यूनमिलयेवं व्यि भक्ताः तं! सामर्याधिक्यलक्षणव्यादरत्तिहेतुं बेदेष्वन्विच्छन्त एतं वक्ष्यमाणं तदुपायत्वेन ृष्टवन्तः सर्वेष्वपि शद्धेष्वप्यचः पठ्यन्ते असि पठथन्त इति तर्णं शंसत्वमू ऋक्पाठराहितयेन गूढमेषां देवानां ¢

ण्डः ] एेतरेयत्राह्मणम्‌ | २५३

नान्ववायन्नानुगतवन्तः एतदनुष्ठानमविङ्गाय ृतवन्त इयर्थः ष्णीशंस एष ष्णीसारो वा कऋक्पाठराहितयलक्षणाचृष्णीमाव एवा- शस्तः असुराणां तु निष्फरं तृष्णीमवस्थानमिति निश्चयः ृष्णीशंसस्यासुरविनाशदैतुत्वं दशेयति- वा वै यं यमेव वज्मसुरभय्‌ उदयच्छंस्तं तमे- पामसुराः प्रय द्यन्त ततो वै देवा एतं तष्णी-

शंसं वञ्जमपश्यंस्तमेभ्य उदयच्छस्तमेषामसुर

प्रत्यबुध्यन्त तमेभ्यः प्राहरस्तनेनानप्रतिबु-

देनाघ्र॑स्ततो वे देवा अभवन्पराऽपुराः, इति वा असरविनाश्नाथमायुधरूपं मश्ररूपमाभिचाररूपं बा य॑ य॑ वनं प्तयुक्त- एषां देवानां तं तं बजमस॒राः भरदयदुध्यन्त तदा तदा प्रतीकारं कुवेनिि देवा एतं तृष्णीं शंसं वजत्वेन दृष्ट्रा तद सुरविनाश्चायं प्रयुक्तवन्तः असु- देवानां तं तृष्णीं समज्ञात्वा प्रतीकार कृतवन्तः ततो निरिप्रिन सं तृष्णींश॑सं वजमसुराणापुपरि भराहरंस्तद्धिनाश्चाथं प्रयुक्तवन्तः असुरैर- तिन तेनैवासुरान्हतवन्तः ततो वै देवा विजयिनोऽभवन्पुख्येष्वसुरेषु हते शिष्ट असुराः पराभताः। एतद्रदनं प्रशंसति-

भवत्यात्मना पराऽस्य हिषन्पाप्मा भरातुग्यो भवति एवं वेद्‌, इति।

भयोपाख्यानगुखेनैव तुष्णींशं सस्य खरूपं ददेयति- पे देवा दिजितिनो मन्यमाना यज्ञमतन्वत तमेषामसुरा अभ्यायन्यज्ञवेशसमेषां करि- ष्याम इति तान्समन्तमेवोदारान्परयत्तानुद्‌- परयस्तेऽब्ुवन्संस्थापयामेमं यत्नं यत्नं नोऽ. पुरा मा वधिषुरिति तथेति, तं तूष्णीशंपे पस्थापयन्पूरभिर्यतिर््योतिरप्निरियाज्यपउगे स्थापयति भ्योतिरभुय भ्योतिरिनदर इति

1861

०1591०2 एग्यो प०8ष्ह -ष्पनश्न्पड्पथावष्यन्न "ङ्ज

२५४ शरीमत्सायणाचायेबिरवितभाष्यसमेतम्‌- [ गवा

निष्केवल्यमरुतीये संस्थापयन्ये भ्योति- व्यातिः स्वः सुय इति वैश्वदेवागनिमास्ते संस्था पयस्तमेवं तूष्णीशंसे संस्थापयस्तमेवं तूष्णी. समे संस्थाप्य तेनारिषटेनोदचमाश्चुवत इति। पख्यानापरसुराणां हतत्वात्ते देवा विजितिनो विजयवन्तो वपि माना यज्ञं विस्तारितवन्तः एषां देवानां यज्नमभिटक्ष्यासुरास्तर¶ केनाभिप्रायेणेति तवच्यते एषां देवानां यज्ञवेशसं यज्ञविधातं री इति तदभिप्रायः ततो देवाः समन्तमेव पुरतः पृष्ठतः पाश्वयोश्च सपरा दारानुद्धतान्परियत्तानलयन्तसंनिधानुदपर्यश्रदस्यखाः सन्तो दवन्तः। परस्परमिदमतरवननिमं यज्ञ संस्थापयापः शीघ्रं समापयापस्तथा सतिन दीयं यज्ञमसुरा मा वधिषुमां विनाशयन्तु विलम्बे सति विनारपिष तन्मा भूदिति तद्वचनं परस्परमङ्गीकृय स्वकीयं तं यज्ञं तुष्णीशेसे संख ह्शीघं समापितवन्तः यद्रा तुष्णींशंसस्य वजरूपेण रक्षकत्वा्रकषाथं स्थापितवन्तः कोऽयं तुष्णींशंस इति उच्यते भूरभिज्यातिज्यातिगं त्येष नवाक्षरात्मको मन्र एकस्तृष्णींरंसभागः आस्यं भगं वेदयुमे। सवनकाछीने शब्े तदुभयमप्युक्ते त्ष्णीशंस मागे स्थापितवन्तः श्र भुवो जयोतिरिन्द्र इत्येष दजश्ञाक्षरात्मको मश्रो द्वितीयस्तृष्णींरंसभा निष्केवस्यं मरुत्वतीयं वेत्युमे माध्यंदिनस्षवनकारीने शते तदुभयमिन तिरियस्मत्ूरष्णीशंसभागे स्थापितवन्तः सूरयो ऽयोतिञ्यातिः घः इत्येष नवाक्षरात्मको मश्रस्तृतीयस्तृष्णींशंसभागः वेश्वदेवमाभरिमास तृतीयसवनकालीने शते तदुभयं सूर्यो ज्योतिरित्यादिके कृष्णीष , स्थापितवन्तः तं सवनत्रयगतैः षद्भिः शसरैरूपेतं यङ्गमेवु्तेन तृष्णीं ते स्थापितवन्त इत्येवमुक्तार्थस्योपसंहारः पुनस्तमेबपिलयादिः।* थोनुवादषदविधशखसंस्थापनावध्मरिष्टेन हिसारहितेन तेन यद्ेनोद् मरचे यङ्गसमाध्धिमाश्रुवत प्राप्तवन्तः

इत्यमाख्यायिकायुखेन दृष्णीशंसस्वरूपमभिधाय तदनुष्ठानं विधत स॒ तदा वाव यज्ञः संतिष्ठते यदा होता त्ष्णीशंपं शसति, इति

१क.ख.ग. च, म, न््प्रयंक्ता

; खण्डः |] | देतरेयब्राह्मणय्‌ | ,9।

शेता तमिमं मंत्रं शंसेत्तदेव यज्ञो निषिघ्रः समाप्यते = शंसनींयम्‌ तत्परकार आश्लायनेन द्शितः-- मत्पदे गरतरि्वाऽच्छिद्रा #पदाऽपादच्छिद्रोक्था कवयः शंसन्सोमो विश्ववि- निनेषदबहस्पतिरुक्थामदानि शंसिषद्रागायुषिश्वायुषिश्वमायुः इदं इदं शंसिष्यतीति जपित्वाऽनभिर्हिकृल शोंसाबोमित्युचैराहय सं शेतेदुपांशु समणवमसंतन्वन्नेष आहावः प्रातः सवने शच्ादिष' इति। धैः ऋतुपाज्मक्षणानन्तरं होतुगखत आसीनोऽध्वधुः पराश्यखः ते तदानीं होता सुपदित्यादि इदं शंसिष्यतीदयन्तं पत्रं जपित्वाऽ- कृत्वा शोसावोमित्यनेन मत्रेणाध्वयुपुैरादूय भूरभिरिलयादिकं पितमुपांश पठेसणवेन सहासंततमविच्छेदनं कुर्यात्‌ एष श्षोसावो- ््रोऽध्वयाराहानरूपत्वादाहाव इत्युच्यते प्रातःसवने शक्ञादिषु इति कतं ृष्णीशंसनं प्रशसति-

य॒ .एनं श्त तूषणीिंस उप वा वदेद्तु वा = व्याहस्त व्रूया एवतामातिमारष्यति प्रात

वाव वयमदयमं शस्ते तूष्णीं संस्थापया-

मस्तं यथा ग्रहानितं कमणाऽतुपमियदेवमेवन-

मिदमनुसमिम इति वाव तामातिंमृच्छति

एवं दिहान्पंशस्ते त्ष्णीशेप् उप वा वद्‌- यतु बा व्याहरति तस्मादेवं विद्ान्तंशस्त

तृष्णीशेसे नोपवदेत्नानुग्याहरेत्‌ ॥२१॥ इति रा तृष्णीरंसे शस्ते स्येन होतारं उपवदेद्राऽुव्याहरदा यः कोऽ* पुरुषो निन्देच्छ्येद्रा उपवादो निन्दाऽनुव्याहारः शापः तदानी. ता निन्दितारं श्रारं वा तरृयात्‌ कथं ्रयादिति तदुच्यते यो ता रप्ना वाऽस्त्येष एव निन्दारूपां श्चापरूपां वाऽऽर्ति विनाशमारिष्यति धति त्वहं माष्स्यामि तत्र हेतुरुच्यते भातवाब भातः सवन एव बयं पासिन्दिवसेऽस्माभिः शस्ते तृष्णींशंसे तमिमं यहं संस्थापयामः भन

\

# जप्रे एतन्म्न्याद्यानमूतत्राह्मणे तु पदाऽधा इति पाठः

२५६ श्रीमत्सायणाचायंबिरचितभाष्यतमेतम्‌- [ नका

समापयामो यथा रोके एहानितं स्वकीयान्दहान्ाप्नमतियि करमणाऽभ त्कारसूपेणादुसमियादालुकूरयेन सम्यक्माुयादुपचरेदि त्यर्थ; एव तृष्णीं शंसावुष्ठानं कृत्वेन यज्ञमनुसमिम आनुकूल्येन सम्यक्परापुम इत्यथे; एष एवेत्यादिकोऽनुसमिम इत्यन्तो निन्दाशापपरिहारा्थो होता ब्रूयात्‌ तस्मिशुक्तं सति यः पुमान्स्वयं विद्वानेव संस्तृष्णींशस् नादू्व निन्दति शपति वा एव तामातिं भामोति। तस्मात्कारणादग विद्ान्पुरुषस्तृष्णी शंसपागादृध्वं होतारं निन्देमापि शपेत्‌ इति श्रीमत्सायणाचायैविरचिते माधवीये बेदाथमकाश रेतरतरा हमणभाभ्ये नवमाध्याये सप्तमः खण्डः (३१) ६} अथ प्रकारान्तरेण तृष्णीशंसं परशंसति- ५५९ वा एतानि सवनानां यत्ष्णीशंसो भरू मरिज्योतिर्योतिरभरिरिति प्रातवनस्य चश इन्द्रो ग्यातिशुवो ज्योतिरिनद्र इति माध्यंदि नस्य सवनस्य चष्ुषी सुषा ज्यो तिज्यािः स्वः प्यं इति तुतीयप्तवनस्य चष्ुषी, क्षि यत्तष्णींशंसोऽस्त्येतान्येव तद्रतानि पदानि जयाणां सवनानां , स्थानीयानि कथमेतदिति तदेव स्पष्टी क्रियते भररभ्रिञ्यांतिरिति तष्णींशंसपादस्य पर्व भागः भरातःसवनस्य दक्षिणचश्ःस्याी ञ्योतिरभ्रिरित्ययमुत्तरो भागो बामचक्षःस्थानीयो मुरोकवर्ती योऽपरः गोलकद्रये भकाशक़ इयर्थः इन्द्रो ज्योतिरि्ययं द्वितीयस्य पर्वा मागो दिनस्य सवनस्य दक्षिणं चक्षुः भुवो ञ्योतिरिययगत्तरो भागो वा न्तरिपषलोकवतीं परमैशययुक्तो वायुगोंलकद्रये भासक इत्यथः तिरित्येष ठतीयस्य पूैभागस्तृतीयसबनस्य दक्षिणं चश्च; ज्योतिः 6 इत्ययमुकत्तरो भागो बामचश्ुः स्वर्लोकवतीं सूर्यो गोखकद्रये भासक वेदनं प्ररंसति- चश्ुष्मद्विः सवने राप्रोतिं चष्चप्मर्ि

सवनः स्व रोकमेति एवं वेद, इति। ~

१क., म, गत्िथ्येन षः ।. .

खण्डः | एतरेयत्राह्मणम्‌ | | २९७ पिरिह लोके समृद्धिः ` णीशसस्य चक्षुःस्वरूपत्वपुपपादयति- चक्वा एतचन्नस्य यनरष्णीशंस एका सती व्याहृतिदेधोच्यते तस्मादेकं सचैधा, इति। धपि भूरितयेषैव व्याहृतिस्तथाऽपि तद्योगादरिर्योतिरित्यपि पदद्य तितवनोच्यते सेयं अ्याहृतिरेकेव सत्यारोहावरोहाभ्यां द्ेषोच्यते देवं तस्माचधुरिन्दियमप्येकमेव सद्रोलकद्रये द्धा वतते तस्माच | रपि प्रकारान्तरेण प्रशंसति-

मूरं वा एतदयन्नस्य यत्तष्णींशंसो यं कामयेताना- यतनवान्स्यादाते नास्य यज्ञे त्ष्णीशेसं शंसेद्‌ मूलमेव तदन्नं परामवन्तमनु पराभवति, इति। यजमानयुदिशय होता द्रेषादेवं कामयेतानायतनवान्सर्गसाधनस्पेणा ऽऽ 58भ्रयेण रहितोऽयं यजमानः स्यादिति तदानीमस्य द्विषस्य यजमा- तृष्णींशंसं होता शरंतेत्‌ तथा सति दक्षमूलवययजञमूलत्येनावस्थि- ष्णीरेसस्य पाठाभावादयं यज्ञो मूलरहितः पराभवति विनश्यति यनपानोऽपि विनश्याति तदेवं प्रेष्यस्य बिनाशहेतुत्वेन ्रंसा कृता रप्यत्िनो होतुरनुकूरत्वेन परशंसति-

तद वा आहुः शंसेदेवापि वतदसिनेऽ-

हितं -यद्धोता तूष्णीशंसं ॒शंपत्यृखिनि

व| यन्नः प्रतिष्ठितो यन्ने यजमानस्त-

स्माच्छस्तव्यः शंस्तव्यः ३२ इति। वै तत्रैव तृष्णींशंसविषये ब्रह्मवादिन आहुः किमिति तदुच्यते पनमाने ्रीतिरहितो होता तथाऽपि श्ंसेदेव अपि वेति एषोक्तापे कान्तरोपन्यासार्थः | होता शंसतीति यदस्ति तदेतदत्विजे हतरेऽ. | यङे दक्षिणाया अलाभात्‌ यस्मादस्विजि सर्वो यङ्ग प्रतिष्टित.

२५८ भ्रीमत्सायणांचा्थविरवचितभाष्यसमेतप्‌- [१० स्तस्मा्ङ्गयजमानयोः भरतिष्ठद्रारा होतुष्ितत्वेनायं रृष्णीशंसः $ अभ्यासोऽध्यायसमाप्तयथंः इति श्रीमत्सायणाचायविरविते माधवीये बेदाथमकाश पेतरयब्रहम भाष्ये नवमाध्यायेऽ्मः; खण्ड; (३२) [६२]

इति श्ीमदरानाधिराजपरमेशवरवदिकमारगभवतेकवीरवुकणसाम्राभू रसायणाचा्यृतावैतरेयव्राह्मणमाष्ये नवमोऽध्यायः ९॥

अय दश्मोऽध्यायः |

कितया

ऋतुयाजा द्विदेवत्यास्तद्विशेषफखा स्तुतिः तष्णीशंसप्रशंसा नवमाध्यायचोदना अथाऽऽदहावादयो वक्तग्याल्खिहावं निविदं सूक्तं विधत्ते रहम वा आहावः क्षत्रं निविदिदसूक्तमाह्य तेऽथ निविदं दधाति ब्रह्मण्येव तसत्रमनुनियु- नक्ति निविदं शस्ता सूक्तं शंसति क्षत्र निरि हिट्सूक्तं क्षत्र एव ॒तदहिशमनुनियुनक्ति, इ। शोंसाकोमिलनेन मत्रेण शंसनकारे होताऽध्वयुमाहयति हावः अग्निदषेद्ध ह्यादिमिदरीदक्षभिर्व््यमाणैः ` पदैयु्ा 4 रूपा निषित्‌ पर वो देवायाप्रय [ ३-१२-१] इया सक्तम्‌ तदेतन्रयं क्रमेण ब्राह्मणकषत्रियवैश्यरूपं तत्र ब्राहमण भथममाहयते मत्रेणाध्रयोराकानं कूर्यात्‌ अथानन्तरं त्रि निविदं दधालमिदैवेद्ध हत्यादिपदसमूहं वपेत्तथा सति ब्रहम ' णजातावेव कषतर कषत्रियजातिमनुनियुनक्ति भथमतो ब्राहमणना' त्न्रियजातिरित्येवं नियोगः कृतो भवेत्‌ तां निविदं शस्त देवायेतिसृक्तं शंसेत्‌ तथा सति कषत्रियजातिरूपायां तिरूपं सृक्तमनुनियुनक्त्यानुकूरयेन पश्चादवस्थापयति यः एव | शंसो ये निवित्सृक्ते तदेतन्रयमाञ्यनामकञशख्नस्य रूपम्‌ +

| ख. "हं पठेत्त

(मः लण्डः ] रेतरेयत्राह्मणपू २५९ कंविदभिचारमयोगं विधत्ते-

यं कामयेत क्षत्रेणेनं व्यधयानीति मध्य

एतस्ये निविदः सूक्तं शंसेरकषत्रं वे निषि- िटूसक्तं क्तरेणेवेनं तदयर्धयति, इषि यं दादशपदात्मिका निविदस्ि तस्या पध्ये सृक्तशंसने सतिक्षत्रियजाति-

या निविदः खण्डितत्वादेनं यजमानं कषत्रियजात्या व्यद्धं॑विगुक्तं विरो करोति। अतो यजमानमुदिष्य होत्रा यत्कामितं तत्सिष्यतीत्युक्तं भवति

पभिचारान्तरं विधत्ते-

यं कामयेत विशेनं व्यधयानीति मध्य

एतस्य सूक्तस्य निविदं शसेरकषत्रं वे

निविदिटूसूकतं विशेवेनं तद्य्धयति, इति वो देवायेयस्यं सक्तस्य वैरयस्थानीयस्य मध्ये निविदः शंसने सति जाते; खण्डितत्वात्तद्विरोधो यजमानस्य भवति। तिकूलं प्रयोगद्रयं विधायानुकूढं प्रयोगं षिधत्ते-

यमु कामयेत स्वमेवास्य यथाप्रवमृज-

कल्पं स्यादियाह्मयेताथ निविदं द्ध्या-

दथ सूक्तं शसेत्सो सवस्य कृटप्निः, इति पं य॑ तु यजमानं प्रति। पर्वोक्तस्य द्ेष्यस्य यजमानस्य व्याटस्यये;उशरब्द्‌ः। यजमानस्य सर्भमेव ब्राह्मणक्षत्नियवैश्यनातिरूपं यथापूषेमुततमनातेः नतिक्रम्य ऋुज़क्लृप्ं सम्यक्संपादिते स्यादिति कामनायां शोंसावोमि- वे; प्रथमस्ततोऽभ्रदेवेद्ध इति निवित्ततः भ्र ॒बो देवायेति सूक्तं शंसत्‌ ोक्तादष्ितिरेव सर्वस्य जातिन्नयस्य क्लृप्तिः समीचीनकरपना भवति पि निषिद्‌; परंसितुमाह- | प्रनापतिवां इदमेकं एवाग्र आस॒ सोऽकामयत पूस्ामिति पर तोऽ्त

क. स. "वैनामानः छ. "तामः

२६० श्रीमत्सायणाचायेबिरचितभाष्यसमेतम्‌- [१० दश

वाचमयच्छत्स सवत्स्रस्य परस्ताब्माहरद्डद्श कृत्वा दाद्शपदा कवा एषा ाकवदता वावत्‌ निविदं व्याहरतां सर्वाणि मूतान्यन्वदृभ्यन्त, इप। इदमिदानीं दश्यमानं जगदग्रे स्वोत्पत्तेः पुरा प्रजापतिरीश्वर एक ब्र चाकामयताहमेव प्रजायेय प्रजारूपेणोत्पदेय तथा सति पौ दितीयरूपाद्धयानतिपरभूतः स्यामिति कामयित्वा प्रजापतिः खष्िसाफ कृतवान्‌ तस्मिस्तपसि वाचमयच्छन्मांनव्रतं कृतवान्‌ तथा कृत्वाप राव द्रादशङत्वो वाचमुच्चारितवार्‌ सेयमुच्चारिता वागेषा द्वाद निवित्संपन्ना तामेतामव निविदं भ्रजापतिन्याहूतवात्‌ तां निषिदमत्‌१ मथ्यात्सवाणि भूतान्यन्वखञ्यन्त उक्ताय द्रढयितुं कचिन्पत्रपदाह्रति- तदेतदृषिः पश्यत्नभ्यनूवाच पूवेया निविदा कणः ताऽभ्योरिमाः प्रजा अजनयन्मनूनामेति, इष। तदेतत्मजापतेः सजनं दिष्यदथ्या परयन्कुत्सनामको महषिमेत्रेणः वाच पूव॑येल्यादिरमत्रः। प्रजापतिः पवया प्रथमं प्ादुभूतया द्वादशपदरूपया कव्यता कवित्वं शब्दस्ष्टत्वमायोरागतवान्पाप्ठवानि तत उध्वं मनूनां वेवस्वतादीनां संबन्धिनीरिमा ब्राह्मणक्षक्जियादिसूप अजनयदित्ययं मश्रः पृवोक्तमेवाथं त्रृते

निविदं प्रञ्ञस्य तदनष्ठान प्रशसति-

तद्यदेतां पुरस्तात्पुक्तस्य निविदं दधाति प्रजात्य,ए।

यस्माखजापतिैवं तै तस्मा्दि होता सूक्तस्य पुरस्तादेतं दध्यात्तदा सा निविद्यजमानस्य भजात्ये भरजोत्पादनाय संपद्यते

वेदनं प्रश्सति- प्रजायते प्रजया पश्चुभियं एवं वेद्‌ ३३॥ इि।

इति श्रीमत्सायणाचार्यविरचिते माधवीये ेदार्थभकाश रेतयव्राष भाष्ये दृषमाध्याये भथमः खण्डः ( ३१ ) [ ६१ .

पवया निविदा०-- १-९९-२

एेतरेयब्राह्मणम्‌ २६१

खण्डः | शदशपदोपेताया निविदः भथमं पदं विधत्ते

अप्रिरवेद इति शंसयसा वा अिद्षेद एतं हि देवा इन्धत एतमेव तदेतस्म्ठाक आयातयति, इति।

रिद भञ्यङितोऽभ्निरित्येष निविदि प्रथमभागस्याथेः तं भागं होता सो वा आदिलयमण्डलेऽवस्थित एव प्रकाशो देषैरिद्धोऽप्निः यस्मादेतं ( प्रकाशं देवा इन्धत इद्धं दीपितं समृद्धं कुवन्ति तत्तेन प्रथमभाग तमवाऽऽदित्यरपं प्रकाशमेतस्मिन्यरोक आयातयति प्रसारयति

यं पदं विधत्ते-

अग्रिमानद् इति श्सययं वा अभि. न्विद्ध इमं हिं मनुष्या इन्धतेऽगि मेव तदस्मि्टीकं जायातयति; इति।

भङ्गाररूपोऽभ्निभूलोकवतीं मनुष्यः परज्वार्यते अन्यत्पूवैवत्‌ तीयं पदं विधत्ते-

® ®

अग्निः सुषमिदिति शंसति वाय॒वा अनिः सुषमिदा- उह स्वयमात्मानं सामन्व स्वय।मद्‌ सवे यादद्‌ किंच वायुमेव तद्न्तरिक्षोक आयातयति, इति गोभना समित्पकाशनं संचरणरूपं यस्य वायोः सोऽयं सुषमित्‌ तस्या गतिहैतुत्वायोंगिकम्‌ आगे गतावित्यस्माद्धातोरुत्पन्नोऽयं शब्द्‌; प्रथ ेऽप्यादिल्यपरत्वमेषं योजनीयम्र वायि स्वात्मानं सव जगच्च समिन्धे कमकाशयति व्यापारक्षमं करोतीलयथेः पुयपदं विधत्त होता देवहृत इति शंसय वं होता वहतं एष सवता द्रव्रत एत. मेव तदेतसिमिष्ठीके आयातयति, इति

'साबादियः स्वोदयास्तमयाभ्यां सायं॑भरातरहीमनिमित्तस्वेन होता सवै के पतेमानत्वादेवैरैतः

१क. न्च, अ, म्रज्वालिः।

९६२ शरीमत्सायणाचायेषिरवितभाष्यसमेतम्‌- [१० दा पथमं पदं विधत्ते- होता मनुद्रत इति शैसययं वा अभनि होता मनुषतोऽयं हि स्वतो मनुष्येतोऽ- भनिमेव तदस्मिष्ठीकं आयातयति, इति। भूलोकेऽवस्थितोऽनि्होमाधिकरणत्वाद्धोता यजमानतिविभमिे्ित्र हैत; षष पदं विधत्त- प्रणीय॑ज्ञानामिति शसति वायव प्रणीर्थन्नानां यदा हि प्राणियथ यज्ञोऽथाप्निरीत्रे वायुः मेव ॒तदन्तरिक्षरोकं आयातयति, इि। यज्ञान्पकर्पेण नयति बायुस्तस्मादेष यज्ञानां प्रणीयंसिन्काहे ' प्राणिति भाणवायुना चेषते तदा यज्ञो भवति तस्येव व्यास्यानपुदाह पमथाग्निहोत्रमिति प्राणवायुचेष्टयाऽभरिहोत्रकरणादिव्यापारा निष्पव्रने। सप्तमं पदं विधत्त- रथीरध्वराणामिति शंसत्यस। वे रथी- रध्वराणामेष हि यथेतच्चरति रथीरित- मेव ॒तदेतसिमि्ोक जआयातयति, इति। असावादियोऽध्वराणां प्रकाशनाय रथीभवति रथवान्भृला अयमेवा्ं एष दीत्यादि नोच्यते यथा रोके रथीरिव कथन रथवानेषा व्यस्थानं प्रति चरति तथैष आदिलयोऽपि रथयुक्त एव चरति गरष तदीयरथगरदशनपुैकमेव मत्र व्याख्यातः रथीरध्वराणामिला देवरथः" इति अष्टमं पदं विधत्ते-- .. अतूर्तो होतेति शंसययं वा अग्निरा होतिमं कश्चन तिर्ननं तस्त्य मेव तदस्मि्ठोक आयातयति, इति

ख, “प्रकाशनः

यः खण्डः ] देतरेयत्राह्मणम्‌ २९३

लोकवती बहिरतू्ैः केनाप्यतीणैः ार्ममध्ये तिर्यञ्चं मारगस्यावरोषक- स्थितं भरौदं दावाभि कथिदेपि तरितुं समथः मं पदं विधत्ते- तिरहम्यवार्िति शंसति वायव तूभिदै- व्यवाद्वायुहीदं समे सद्यस्तरति यदिदं रिव वाुदवेभ्यो हव्यं वहति वायु- मेद तद्न्तरिक्षखोक आयातयति, इति। हरतीति तूणिः वायोः सवैतरणसामर्य प्रसिद्धम्‌ हव्यं वहतीति हव्य- ्विर्महनस्य क्रियारूपस्य वायुनिष्पाचत्वादसौं ह्यं बहति दशमं पदं विधत्ते- आदेवो देवाच्क्षदिति शंसर्यसो पै देवो देवा- नावहव्येतमेव तदेतसिं्ठोक आयातयति, इति ५9 देवः खोदयास्तमयाभ्यां होमकाटसूचनेन देवीनावक्षदा- | एकादज्ञं पदं विपत्ते- य्दगिदेवो देवानिति शैसर्ययं वा अग्निदेवा देवान्यजल्यथिमेव तदसिष्टोक जायातयाति? इति अयं भूमा दयमानोऽनदेवो देवान्यजतीति प्रसिद्धम्‌ दादश पदं वित्ते सा अध्वरा करति जातेद्‌ इति शंसति वार्य जातवेदा वागुरी सथ करीति यदिदं किंच वाधु- मव तद्न्तरिक्षखोकं आयातयति ३४ इति। इच्छसनिःश्वासमदानेन जातं प्राणिनं वेदयति जीवनयुक्तत्वेन ज्ञापयतीति ५० ¦ चाध्वरा सवैयज्ञान्करोति निष्पादयति व्यापाररूपस्या- पायधीनत्वात्‌ एष द्वादशसु पदेषु सुयाप्रिवायवश्चतुरावृत्ताः ति श्रीमत्सायणाचार्यविरधिते माधवीये बेदाथपरकाश पेतरेयत्रा सणभाष्येद्माधयय दवितीयः सष्डः २॥ (१४१ ।९५।

3 + अत्र पुस्तकेषु देवानामावक्षदिति मतेते तकैखकप्रमादादिति केयम्‌

२६४ श्रीमत्सायणाचाय॑विरचितभाष्यसमेतम्‌-- [१० निविदो यानि द्वादश्च पदानि भागरूपाणि तान्युक्तानि। अथ तदनं ` विसुक्तं विधत्त- प्रवो देवायाग्रय इत्यनुष्टुभः, इति। प्व इलयादि सूक्तस्य प्रतीकं तस्मिन्प्रक्तं याः सप्तसंर्याका न्द्स्का ऋचः सन्ति ताः शंसेदिति शेषः प्रथमायामृचि यौ प्रथमद्ितीयपादौ तयोर्विहरणं विधत्ते- प्रथमे पदे विहरति तस्मारयरू विहरति, विहरणं पृथक्ररणम्‌ द्रयोः पादयोमध्ये विहारं विच्छेदं कृता यस्मादत्र पादयोः परस्परवियोगस्तस्माह्टोकेऽपि ञी संभोगकाले स्वदीपे विहरति वियोजयति तस्यामृचि तुतीयचतुथपादयोरविच्छेद विधत्ते- समस्यत्यत्तर पद तस्माप्पुमानर्‌ समस्यात तान्प युन मदुनमव तदकथसुख करात्‌ प्रजात्य; इति। यस्माचततीयचतुथपादयोरुत्तराधगतयोः संयोजनं तस्मा्टोकेऽपयुी पुमान्भोगकाले स्वकीये ऊरू समस्यति संयोजयति तदुभयं परिता भवति तस्मादुक्थमुखे श्चस्योपरक्रमे मिथुनमेव करोति तच्च यजमानण ननाय संपद्यते वेदनं प्रशंसति- प्रजायते प्रजया पशचुभियं एवं वेद्‌, इि। पुनरप्युक्तमेवानूद प्रकारान्तरेण परशंसति- प्रवा द्वायाग्रय इत्येवानष्टभः प्रथमे पद्‌ वहा वेन्नमंव तत्परोवरीयामस करोति समस्यत्येवांत्त जरिम्भणता वे वन्रस्याणिमाऽथो दण्डस्याय। परशोवज्नमेव तप्रहरति दिषते भ्रातृव्याय योऽस्य स्तृर्यस्तस्मे स्ततेवे ३५ शि। शतयेवानुष्टम इति योऽयमेवकारः पवस्यैवामुवादो तु ूतनवि्ि वि 0

प्र वो देवायां०-३-१६-

र्थः खण्डः | एेतरेयग्राह्मणम्‌ २६५

र्यः परोवरीयांसं परस्युत्तरभागेऽतिश्चयेन स्थमीददौ वज सृक्त-. संपादयति भथमाया ऋच उत्तरार्धं पदे तत्पादयोः समस्तनं तदपि यार्थ वजञश्य ह्यारम्भणतोऽणिमा पूले सौक्षम्यमिदर्थः वजशब्देन दिरूपमायुधममिधीयते तस्य हि पे पुष्टिवन्धनस्थाने सूक्ष्मता भव- हु विस्तारः दण्डशब्देन गदा विवक्षिता साऽपि हस्तग्रहणरथाने ष्मा प्रहारस्थानेऽगरे स्थूला परनुरपि तथाविधः यथाऽयं त्रिविधो प्मिदमपि सूक्तं मथमाधचैपादविहरणेन पृ्ममुत्तरार्धचपादसमासेन [| अत दशं सूर्तरूपं वज्नमेव दषं कुतो भरातृग्यस्य वधयुदिर्य परह - यः दात्रस्य स्तृत्यो हन्तन्यस्तस्मै स्ततैवै तस्य हिंसायै भवति

ति श्रीमत्सायणाचायपिरधिते माधवीये बेदार्थमकाश देतरेयत्रा

ह्णमाप्ये दशमाध्याये ठृतीयः खण्डः (३९) [६५]

पाऽऽओ्ीघ्रीयवासादिसिद्छथमास्यायिकामाह-

दवारा वा एषु छोकेषु समयतन्तते वै देवाः सदु एवाऽ्यतनमङ्वत _ तान्सदसोऽनयंस्त आप्री प्राप्यन्त ते ततो पराजयन्त तस्मादा-

भर उपवसन्ति सदस्य््प्रे द्यधारयन्त यदा््रीभेऽधारयन्त तदा्रीधरस्याऽऽप्रप्रम्‌,इति 7 क्दाचिदेवाश्वासुराश्च छोकविषये समयतन्त सङ्ग्रामं कृतवन्तः वय- लोकेषु निवसामो तु यूयमिदयेवं परस्परस्पथा। तदानीं देवाः सौपिक- पंशस्य पूषेस्यां दिश्चि येयं सदोभिधाना शाला तामेव खस्य निवा- कृतवन्त; तज्नावस्थितांस्तान्देबानसुराः सदसोऽजयक्जित्वा सदसो रितवन्त इद्रः ततो देषा निर्गताः सन्त अआग्रीभ्रामिधां शालां ्ः। ते देवाः पाप्य तत आग्रीधीयं पराजयन्त तत्नासुराणामेव परा- 1 तु देवानाम्‌ यस्मादेवं तस्पादा्रीधशाछायामुपवसये दिने यजमाना निति अग्निसमीपे निवसेयुन तु सदसि निवासः कर्तव्यः आर्रीप्र हि पायनं परित्यज्य स्वात्मानं धारितवन्तस्तस्पात्त्र निवासो युक्तः परपर पारितवन्तस्तस्माद्‌ परीध्र॑नाम संपमम्‌ अग्निसमीपे स्वात्मधार.

वृत्तिनिमित्तत्वात्‌

३४ के, भ्‌, ऋकटद्रयं बः | कृ, ख, प्च, म्‌. श्रत्व नाः

२६६ श्रीमत्सायणाचायेबिरवितमाष्यसमेतम्‌- [१ दशमा अथ सदस्पवस्थितेषु पिष्ण्येष्वाग्रीध्रादभिविहरण विधते- तेषां वे देवानामसुराः सदस्यानय्री नि्वापयांच- कुस्ते देवा आ्रीपरादेव सदस्यानप्नीन्विहरन्त तै सुररकषास्यपाघ्रत तथवेतद्यजमाना जग्रीधाद्न सद्स्यानय्रीनिहरन्यसुररकषास्येव तद्पप्रते, शत पुरा देवानां संबन्धिनो येऽप्रयः सदस्यवस्थितेषु पिष््येष्वासंसाः न्देवपटायनेन सदःपरविष्टा असुरा निवपयां चक्ुजेपकषपेणाग्रीञ्ाना वैन्‌ तदानीं ते देवा आग्नप्रे स्थित्वा तत्रलान्सदस्यानग्रीन्विहरन वस्थितेषु धिष्ण्येषु पृथक्पृथगग्री न्विहूतवन्तः स्थापितवन्तः तेः प्री रसराव्रक्षांसि सदसि हतवन्तः यथा देवैषिहरणं ढृतं तथैवेति काटे यजमाना आभ्रीध्रादेव वहैः सदस्यानप्रीनिविहरेयुः तेन विह्मणे! व्रप्षांसि तदपघ्ते तत्तदानीं नाश्षयन्ति सोऽयपथः सर्वोऽपि भाष संगृह्याऽऽन्नातः-- देवा वे यतं पराजयन्त तमाग्रीध्रातपुनरयानयम यज्ञस्यापराजितं यदाग्रीध्रं यदाप्रीध्राद्धिष्णियान्विहरन्ति यदेव यत्खा जितं तत एवेन पनस्तनुते" इति इत्थं शंसनस्थानगतेषु पिष्ण्येष्वभिविहरणं विधाय तत्र शंसनीयानां एष यदेतदाज्यनामकत्वं तदेतच्छन्दनिवैचनेन विसपष्टयति-- ते वै प्रातराग्येरवाऽऽजयन्त आयन्यदाभ्य वाऽऽजयन्त आयस्तदाभ्यानामाभ्यस्वम्‌? इति। एव देवाः प्रातःसवने यान्याञ्यनामकानि शख्लाणि तैरेवाऽ5 समना भ्राप्वन्त आगच्छन्‌ यस्मादेवं तस्मादा समन्ताज्यन्त्येभिरिति बु दाल्लाणामाज्यनाम संपन्नम्‌ अनेनैव न्यायेन सामवेदे पञचदशान्यामा बाक्यन विहितानां पशवदश्स्तोमयुक्तानां स्तोत्राणामाञ्यनामलव षप अथाच्छावाकस्य शसं विधत्ते- तासां वे होत्राणामायतीनामाजयन्तीनामच्छ वाकीयाऽहीयत तस्यामिन्रभरी अध्यास्तागि ्रग्ी वै देवानामोनिषठौ वरिष्ठौ सदिष्ठो सत्त

१, प्न, पुरस्त्‌

तर्षः सण्डः | ेतरियभ्राह्मणम्‌ २६७

[१९ न्ट पारयिष्णुतमो तस्मादेनरागममच्छावाकः प्रातस- वने शंसतीन्द्राग्ी हि तस्यामभ्यास्ताम्‌ , इति। शास्ता व्राह्मणाच्छस्यच्छावाक इत्येते शलिणो होत्रका यद्यपि पुरुषा. ऽपि तदीयतलुविवक्षया तासामित्यादिस्रीखिङ्गनिर्देशः यास्तनवः पूर्वः नपाघ्रत तासामेव होत्राणां होत्रकतदूनामायतीनां सदः भवेष्रमागच्छन्तीः जयन्तीनां स्वैतो जयं प्रा्ुवतीनां मध्येऽच्छावाकीयाऽच्छावाकसंब. नी तनुरदीयत ह्ीनाऽभरत्सदसमागन्तुं नाशक्रोदिलयथः तद नुग्रहार्थं तस्यां पिद्धाप्री अध्यास्तामधिष्ठाय निवासं कृतवन्तो युज्यते दीनद्राग्न्योरनुग्र- लं यस्मादेवानां मध्य इन्राग्री ओजिष्टाबोजसा बरहेतुनाऽमधातुनाऽलन्तः वत एव बटिष्ठावतिश्चयेन शरीरशक्तियुक्तां तत एव सदिष्ठावतिशयेन शरषू- भवितारौ स्वभक्तविषये तु सत्तमावतिश्नयेन सन्तो सन्मार्मव्तिनावनुग्रही- षरि््थः अत एव पारयिष्णतमो स्वभक्तेरनुषएीयमानं. कमोतिश्षयेन पारं पदोचक्तौ तस्ादयमच्छावाक इन्द्रा्रीदेवताक शसं परातःसवने श्रंसेत्‌ ग्री गतपरिलयादिकं तच्छे यस्मादिन्द्ा््रं तस्यामच्छावाकतन्वाम- तां तस्मादेन्द्रामरश््ञं तस्य यक्तम्‌ दानीमच्छावाकस्य सदःप्रेशो विशेषं विधत्ते- = ¢ तस्मादु पुरस्तादन्यं हात्रकाः सद्‌ प्रसपनत पचा च्छावाकः पश्चव [ह हानारनुक्ताजगरामातः इति। पसादच्छावाकन्यतिरिक्ता; प्र॑शाख्ादयो होत्रकाः सहसा गन्तुं शक्कवन्ति वच्छावाकस्तसमासश्नाद्लादयः पुरस्तात्सदः परसप॑युः अच्छावाकस्तु ससपैत्‌ लोकेऽपि हि दीनोऽरक्तः प्श्चेव हि पश्वादेवं हि जिगमिषतीति द्म्‌। अत्र पुरस्तात्पशाछ(क)ब्दौ देशतः कालतश्वेति वेदितम्यौ अच्छावाकीयशसं पररंसति- ©\ तस्मा्यो ब्राह्मणो बहवो बी्य- वान्स्यात्सोऽस्याच्छावाकीयां ड्या नेव साऽहीना भवति ३६ इति 0

इन्द्रार्थं गत०- ३-१२-१

[1

१क.घ्ल.भअ. वजि

२६८ शरीमत्सायणाचायेचिरचितमाष्यसमेतम्‌- [१० दशम

यस्मादिनद्रापरी तस्यां तन्वामधिष्ठाय निवसतस्तस्माघ्ोके यः कोऽपि बहृटच ऋगवेदाध्यायी वीयवान्वेदपाठसाम्यातिक्चयोपेतः स्यात्सोऽप्य मानस्याच्छावाकीयां कुयांदच्छावाकसंबन्धमैनदरागराख पठेत्‌ तेनैव षे तदीयतनुरदहीना व्यवहर्तुं समथा भवति। `

इति श्रीमत्सायणाचायेविरचिते माधवीये बेदार्थभकाश रेतेयत्ा हणमाष्ये दकमाध्याये चतुर्थः खण्डः; (३६) [६६

अथाऽऽज्यशज्ञस्य बदिष्पवमानस्तोजोत्तरत्वं पउगशख्स्याऽऽग्य तरत्वं विधत्ते देवरथो वा एष यथननस्तस्येतावन्तरौ रश्मी यद्ाभ्यिप्रउगे तद्यदाभ्येन पवमा- नमनुशसति प्रगेणाऽऽभ्यं देवरथस्येव तदन्तरा र्मा वहर्त्वर भाय, इति। यो यज्ञोऽस्त्येष देवानां रथ एव तस्य रथरूपस्य रथस्याऽऽभ्यं यच्छस्द्रयं ` तदन्तरो रही अश्ववन्धनरजञ्जु रथस्योपयवस्थितेन साग भियमाणत्वात्तयोरभ्यन्तरत्वम्र्‌ यस्मादेवं तस्मा््ाज्यश्ञस्धेण बहिण मनु पश्चाच्छसेउगशस्रेण चाऽऽज्यस्तोजरमनुश्षसेत्तदानीं देवरथस्येव एं नावभ्यन्तरो रदमी ग्रहो विहरति विशेषेण संपादयति तच्ारोभाप इराहित्याय संपद्यते रस्राषिटे दुष्टाभ्यामश्वाभ्यां यत्र शपि रथनयने सति रथमङ्गरूपो व्यामोहः स्यात्तन्मा भूदिति शखर क्रमण क्तव्यम्‌ लीकिकफलपदशेनेऽत्रैव ररिमिस्थानीयं शब्द्यं भरशंसति- तामनु कृतिं मनुष्यरथस्येवान्तरां रश्म विहरन्त्यलोभायः इति। , तां कृतिं देवरे शखदयरूपररमिकरणमनु पशान्मनुष्यरथस्येवानः पिना ग्रहणयोग्यौ रदमी ग्रहौ विहरन्ति संपादयन्ति तच्च मलुष्यय भाय संपद्यते अभग्नो मनुष्यरथो यजमानस्य संभवतीत्ययेः वेदनं भरशंसति- वदनं भरसति-- ~

१क. म. द्दाया

षमः सण्डः ] एेतरेयग्राह्मणम्‌ २६९

स्य देवरथी डभ्यति मनुष्यरथो एवं वेद, इति नीं स्तोत्रशखयोर्धेयधिकरण्यरूपं चोधमुद्धावयति - तदाहर्यथा वाव स्तोतरमेवं शं पावमानी षु सामगाः स्तुवत आयं होताऽऽभ्यं शंसति कथमस्य पावमान्योऽनुशस्ता भवन्तीति, इति तसिननाज्यश्े ब्रह्मवादिन आहुश्वोदयन्ति यथैव स्तोत्रं सामगैरुक्तं बहृवैः शसं वक्तव्यं स्तुतमनुशेसतीति विधानात्‌ अन्न तु सामगा सं गायता नरः पवमानाय [ ९-११-१ | इटयादिषु पावमानीषु पवमा- ताकार्षु बदिष्पवमानाख्येन स्तोत्रेण स्तुवते बदूटरचस्तु होता भर॒ बो प्रय इत्यादिकमाज्यशस्ं शसति तथा सति कथमस्य होतुः पावमान्य सुशस्ता भवेयुः हि पवमानः शस्ञस्य देवता किं खभ्रिरिति चोचम्‌ स्य परिहारमाह-- | योवाअग्निः पवमानः, इति। प्रिपवमानदेवतयो; परस्परभीत्याऽभेदादाप्रेयमपि सूक्तं पावमानमिति शक्यते तेन पावमान्योऽनुक्षस्ताः संपयन्ते प्रिपयमानयोरेकत्वे कंचिन्मश्रमुदाहरति- तद्प्येतदषिणोक्तमथिऋषिः पवमान इति, इति पिरतीन्दरियदरष्ठा योऽयमभ्निः एव पवमानो वायुः प्रीत्यतिशयेनै- तिभासात्‌ यद्वा शोधकत्वादभ्निरेव पवमान इति म्रायेः ररपपाय निगमयति- एवमु हास्याऽऽप्रेयीभिरेव प्रतिप्मा- नस्य पावमान्यांऽनशस्ता भवान्त, इति पिदेवताकाभिः सृक्तगताभिक्रम्मिः शद्ध परारभमाणस्य होतु्हिष्पवमा- पवमानदेवताका ऋचोऽनुश्चस्ता भवनि 1) क्तं वेयधिकरण्यं परिहृत्य च्छन्दःभयुक्तं वैयधिकरण्यरूपं चं तिः तदाहू्यथा वाव स्तोतरमेवं श्रं गायत्री + 1॥ ५५ 014 ^ = अ्चक्रीषिः पवमानः पाश्चजन्यः०--९-\६-२०

२७० श्ीपत्सायणाचा्षिरचितभाष्यसमेतप्‌- [१० दश

सामगाः स्तुवत जनृष्टभं होताऽऽज्यं शंस कथमस्य गायत्योऽनुशस्ता भवन्तीति, इ। बहिष्यवमानस्तोत्नगता उपास्मे गायता [ ९-११-१ ] इत्या गायत्रीढन्दस्काः भर वो देवाय [ ३-१३-१ ] इत्यादिकमाग्यद् न्दस्कमिति वेयधिकरण्यं चोचम्‌ तस्य परिदारमाद- संपदेति ब्रूयाद्‌, इति। अनुषटपसु गायत्रीत्े संपादिते सति तया संपदा बेयधिकरण्यपरि कूलदसनं भवतीति परिहारं ब्रूयात्‌ संपादनप्रकारं दशेयति-- ` सपेता अनुष्टभस्ताधिः प्रथमया पिरुत्तमये- काद्र . भवन्ति विराञ्याज्या हाद्शी वा एकेनाक्षरेण च्छन्दांपि वियन्ति दाभ्यां ताः षोढश गायःयो मान्ति, इति। आधन्तयोर्रचोखिरादत्तौ सत्यां सभावतः सप्तानामतुष्माफर संपद्यते अप्र इन्द्रेति याज्या विराश्छन्दस्का सा द्रादश्यतषटिी नीया यद्यपि तस्या विराजल्लयश्विश्चदक्षरत्वादेकमक्षरमनुषटप्वादि तथाऽप्यल्पेन बैकट्येन च्छन्दस्त्वं नापैतीतिन्यायः पूरैमप्युदाहृतः दादशस््नुषपसु दवादश पादानपनीयावश्िषट; पादैखिपदा गायत्यो दनीयाः अपनीते पादैश्वतस्रो गायत्य इत्यनेन प्रकारेण षोदप गायत्य एव सपन्ते परिहारं निगमयति- एवमु हास्यानष्न्िरव प्रतिपचमा- नस्य गायत्योऽनुशस्ता भवन्ति, इति। इदानीमेन्द्रा्रग्रहस्य याज्यां विधत्ते- अग्र इन्द्रश्च दाश्चुषो दुरोण इय मन्द्रया यजाति

_ न्न रमावितदय तीयते पारित

अप्र इन्द्रश्च दश्रषो ~ ३-२९-४

१7

7 बण्डः] पेतरेयग्राह्मणम्‌ २७१ शायां तु तद्विपयैयः कसात्क्रियत इत्याशङ्याऽऽह- वा एताविन्द्रा्री सन्तो ग्यजयेतामा- मद्र वा एतां सन्तो व्यजयेतां तद्य दप्न््रया यजति विजिया एव, इति। रे ¦ सह देवानां विजययुद्ध सति विजयाथंमिन्द्रस्य परोगमनपग् नमिदयेवं संपन्नम्‌ कि त्वभ्रिः पुरोगव इन्द्रस्तु पशाहतः अतो 7 ीनक्रमेणेवाभनिपूषवेकत्परतिपादिकया यजने सति यजमानस्य बिज- प्रत एव यागततान्यक्षरयाणि प्रशंसति- मा विराट अय्मिरद्क्षरा भवति अयर्धिशै देवा अष्टो वसव एकादश ररा हादशाऽऽदियाः प्रजा- पतिश्च वषट्‌कारश्च तसप्मथम उक्थमुखे रेवता अक्षरभाजः कशीयक्षरमक्षरमेव तदवता अनु- प्रपिबन्ति देवपत्रेणेव तदेवतास्तृप्यन्ति, इति! राणां देवतानां संस्यासाम्यम्‌ उक्थमुखे शस्राणां मध्ये पुख्ये ज्यशसे देवताः पल्येकमक्षरभाजः करोति तास्तत्तदक्षरमेवान॒ख्ट ता

सोमं प्रकर्षेण पिबन्ति तथा सति स्वयोग्येनाक्षररूपेण देवपाजेणैव तपरा भवन्तीति |

याञ्ययोदृवताप्रयुक्तं वैयधिकरण्यचोधमुद्धावयति-- तराहृयथा वाव श्मेवं या्याऽभग्ें होताऽ- भ्य स॒प्तयथ कस्मादागरेन्धया यजतीति, इति

स्याभ्निरक एव देवता याज्यायास्त्वभ्निरिन्द्रशरेति दयोर्भिरितयोर्देवता- वेयधिकरण्यम्‌

चोधस्य परिहारमाह- या वा अग्नरेददरग्री वे सापेन्राग्रमे- _ तदुक्थं ग्रहेण तूष्णींशसेन च, इति।

१. स्त्य देः।

२७२ श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌- [१ दक

येयमानेनद्री याज्या सेयमेनदरागन्यापि भवति द्योः पर्वाप्मपिपं तस्या ऋचो द्विदेवत्यत्वसद्धावादेवतयोः क्मभिपर्यासमात्रेभ याज्याया रेन्रागरत्वमुपचरितं यथा संपद्यते तथेबेतदुक्थमाञ्यश्मपि ! ृष्णीशंसदरारा चेन््रामनिदेवतासहितं संपद्यते तथा सलन््रा्रखस्योपं याञ्याशस्योः सद्धावान्नास्ति वैयधिकरण्यम्‌ आञ्यशद्खस्य ग्रहद्रारकं तृष्णीरंसद्रारकं चेन्द्रासत्वं ददीयति- नराग्री जगं सृतं गीरगिनभो वरेण्यम्‌ अस्य॒ पातं . पिषेषितेयेनद्रा्ममध््यु्र रहि भूरभिर्योतिभ्यो तिरभिरिन्र गयोतिः पुव ज्योतिरिन्रः सूर्यो ज्योतिर्यो स्वः सूर्यं इति होता त्ष्णींशेसं शंपतति तद्यथेव श्नमेवं याज्या ३७ इति। हे, इन्द्रानी सृतमभिषुतं सोमं प्रत्यागतमागच्छतम्‌ कीदशं पां स्तुतिभियुक्तमिति शेषः। नभ आकाशस्वरूपंमाकाशवन्महदि(हानतभिः वरेण्यं वरणीयम्‌ आगत्य युवां धियेषिता स्वशुद्धथा परेषिता सोमस्य सारं पातं पिबतम्‌ इत्यनेनेन्द्राग्रदेवताकमत्रेणाध्वषुरेदा ग्रह्ाति तृष्णीरशंसे भूरभिरित्यग्निराश्नात इन्द्रो ज्योतिरितीन््रोऽप्यप्न उभयसद्धावात्तष्णींशंसोऽप्यन्द्राप्न इदशस्य ग्रहस्य तुष्णींशंसस्य संवा दास्रमप्यै््रागरे भवति तसाच्छल्याज्ययोरेन्रा्रतवसंपादनाम्नासि रण्यम्‌ इति श्रीमत्सायणाचाय विरचिते माधवीये बेदाथभरकाश्च रेतरेयत्राघ भाष्ये दशमाध्याये पचमः खण्डः ( ३७) [ ६७.

= पूर्वत्र पराडध्वर्याबित्या्याभलायनसूत्रोदाहरणेन होतर्ो मिमं जपं विधत्ते- होतृजपं जपति रेतस्तस्सिञ्चति, इति रा इन्द्राम्री आगतं सुत ०--१-१२-१ ` रा

क, शसति २, छ. भाकाः।

ण्डः | एेतरेयव्राह्मणम्‌ २७३

तुः कर्तव्यो यो जपस्तमनुतिषटेत्‌ तेन मजोत्पादनार्थमादौ रेतः चित्त || ्रोचारणपकारविशेष विधत्ते-

उपांशु जपद्युपांशिव वे रेतसः भिक्तिः, इति षएसन्दनमेव परेश्यते तु शब्दः भूयते तादृशुपांशुतवम्‌ लौकिके चनेऽपि ध्वनेरश्रवणादुक्तं तथाविषत्वम्‌ प्य जपस्य श्ोसावोमिदयेतस्मादाहावाप्पू्वभावितवं विधत्त-

पराऽऽहावाजपति यर कंचो- व्वमहिाच्छघ्रस्यव तत्र, इति।

ध्वयुराहयते येन शोंसावोभिति मत्रेण तस्मातू्वभावी होतृजपः तथा भहायनेनोदाहूतम्‌-- जपित्वाऽनभििकृय शोसावोमित्युबैराहूय' आहावादू्वं यत्किचित्पठ्ते तःसर्षं शचखस्थैव संबन्धि भवेत्‌ आहा- शरन्नानुङ्ञानस्य पृष्टत्वात्‌ अतो होवृजपस्य शच्ान्तभािं निवारयितं ीनत्वम्‌ धाऽऽहावे प्रकारविशेषं विधत्ते-

पराञ्चं चतष्पद्यासीनमभ्याह्यते तस्मास-

रचा भूत्वा चतुष्पादो रेतः सिञ्चन्ति, इति सिन्कालेऽध्वयुः पराङ्भवति होतुधिमुखो भवति। तथा चतुष्पदी गौरिष भूमाववस्थाप्याऽऽसीनो भवति तादशमध्वर्य संबोध्याभिपरुखो यथा तथा होता शांसाबोमिति मत्रेणाऽऽहयते यस्मादाानकार रदशोऽ- प्मा्ोकेऽपि चतुष्पादो गवादयः पराश्चः, संभोगावस्थायां परस्परा- रहिता भूत्वा रेतः सिशन्ति हवादृध्वेमधवर्योशतुष्पाचचं परित्यज्य सम्यगुत्थानं पिधत्ते--

सम्यङ्दिपाद्ववति तस्मात्सम्यन्चो भूवा दहिपादौ रेतः सिञ्चन्ति, इति

भवेनोत्यानं सम्यक्त्वं तथादिधा भूत्वा रेतः सिञ्चन्ति जपितव्यो ्स्याऽऽदौ सुमत्‌ इति पथाक्षराणि पठितव्यानि। तानि पूव पिमरसायां विहितानि

९७४ श्ीमत्सायणाचायंबिरवितभाष्यसमेतम्‌-- [१ दक्षा तेभ्य उध्वं यो जपितव्यो मच्रस्तस्य प्रथमभागमनूच् व्याच पिता मातर्शियाह प्राणो वे पिता प्रापो मातरिश्वा प्राणी रेतो रेतस्तस्िञ्चति, श। तस्पिन्मन्रे यजमानस्य नूतनं जन्म संपाद्यते अतोऽत्र मातरिभ पिवृतयेन वण्यते तमिमं पितेत्यादिकं मत्रं होता ब्रयात्‌। भाण पिता मृतात्तिवदेहालन्पासंभवात्‌ वायुश्च भाणः माणस्य वायुका रेत प्राणः पराणयुक्तस्येव रेतसो जननहैतुतवात्‌ अत एवाऽऽगण्े क्नास्यते- "यद्वा ऋते प्राणाद्रेतः सिच्येत पूयेन्न संभवेत्‌" इति तत्ते प्रभागपाठेन यजमानपुनजेन्मार्थं रेतः सिक्तं भवति दवितीयभागपनूय व्याच अच्छिद्रा पदाथा इ(दिितिरेतीवा जआच्छद्रमता हयाच्छद्रः भवात; इति। वायुरूपः पिता छिद्ररहितं षदं प्रापणीयं रेतोऽधा स्थापितवान्‌ अत्रोक्तमच्छिद्रं वस्तु रेत एव अता हि रेतसः उत्पधते

तृतीयभागमनूय ग्याचष्े- अच्छिद्रोक्था कवयः शंसत्रिति ये वा अनूचानास्ते कवयस्त इद मच्छि रेतः प्रजनयतियेव तदाह, शति कवयः पुरुषा अच्छिद्रोक्था शंसंरछद्ररहितमुक्थं शसं शंपनि। कविदब्देनानूचानाः षडङ्गसहितवेदाध्यापिन उच्यन्ते ते चेदम प्रजनेयक्षत्पादयन्तीत्यनेनेव भरकारेण तदच्छद्रोक्येति वाक्यमाह क्रा | चतुथभागमनृद्य व्याचे- सोमो बिशवितनीथा निनेषद्वृहस्पतिस्कथामदा) शंसिषदिति ब्रह्म वे वृहस्पतिः क्षत्रं सोम सव सराणि नीथानि चोक्थामदानि देवेन

स. सपय" छ. श्रायते क. म. 'दोक्यं शं" ङ. श्रोश्याः ची" 6.1

प: दण्डः] देतरेयघ्राह्मणम्‌ २७५

हणा प्रसूती दैवेन क्षत्रेणोक्थानि शंसति, इति शवित्सर्वहः सोमो नीथानि नेतव्यान्यनुष्ेयानि स्तोत्रशश्चाणि निनेष- च्छं कृतवान्भयुक्तवानित्यथेः तथा बृहस्पतिरक्थापदानि शचरूपाणि कारणानि शंसिषच्छंसितुमिच्छति शस्तवानिलयरथः असिन्भागे वृह- पोमशब्दाम्यां ब्राह्मणक्त्रियजातिद्रयं दैवं विवक्षितम्‌ नीथशब्देनो- दक्देन स्तोत्रशस्राणि विवक्षितानि अत एषैतद्धागपादे सति देष- धना ब्राह्मणेन क्षत्रियेण प्रेरितः शख्राणि शंसति पबृहसलयोः सवैकर्ममेरकत्वभसिद्धि दशयति- एतो वा अस्य सूरस्य प्रस- पस्यद्यात यद्द्‌ कचः इति। ष्यं यत्किचिदस्त्यस्य सरवेस्य भसवो यत्मेरणं तस्य॒ सोमघृहस्पती वामिनी तिरेकयुखेनेणे)तदेव द्रदयति- तद्यदेताभ्यामप्रघूतः करीर्यकृतं तद्‌- कृतमकरिति वे निन्दन्ति, इति। तथा दयो; मेरणस्वरामित्वे सति यदङ्गमेताभ्यामपरेरितः करोति तदङ्प- भवति लोकेऽपि स्वाम्यनुङ्ञामन्तरेण यत्क्रियते तत्तत्राकृतमकरक- केतवानिति जना निन्दन्ति नं परशंसति- | कृतमस्य तं भवति नास्या- _ कृतं कृतं भवति एवं वेद्‌ इति, प्य वेदितुः कृतं कर्तव्यमेव कृतं भवति त्वङृतमकर्पव्यं तं भवति वमभागमनग्र व्याचषे- वागयुविश्वायुविंश्वमायुध्याह प्राणो वा जायुः प्राणी रेत वाग्योनि- _ यानि तदुपसंधाय रेतः सिञ्चति, इति। वागिन्दियरूपा यदप्यायु्जी बनं तदु भयमस्त्विति शेषः चात्राऽऽ- पकषत तु ि्वायुधिशवं समस्तं शतसंबत्सरपरिभितमायुविव्ित

२७६ श्रीमत्सायणाचायैविरचितभाष्यसमेतम्‌-- [\ दमा

तस्मादिश्वमायुयंजमानः भरामोलिलयध्याहारः तमिमं भागं पठेत्‌ अः युःशब्देन प्राण एव विवश्यते यावद्धस्मिञ्छरीरे भाणो वसति ता रिति शते; रेतसः प्राणत्वं पूवैमेबोदाहतम्‌ वाक्शब्देन योनिरुपलष् तथा सति तद्धागपाठेन योनिमुपसंधाय गभस्थानमभिरक्ष्य रेतः सिशी षटं मागमनुद्य व्याचष्े- के इद्‌ शंसिष्यति इदं शंसिष्यती- याह प्रनापतिविं कः प्रजापतिः प्रजन- यिष्यतीयेव तदाह ३८ इति। कः प्रजापतिरिदं शसं शसिष्यति शंसितुपिच्छत्यतः एवेदं शमि तमिपमन्तिमभागं ब्रूयात्‌ अत्र कश्चब्दन प्रजापति(ते)रुक्तत्वात्स एव नयत्पादयिष्यतीत्यनेनेव प्रकारेण तन्मच्रवाक्यं प्रते इति भीमर्सायणाचायेविरचिते माधवीये बेदाथपरकाश रेतेयत्रा हमणभाष्ये द्रमाध्याये षष्ठः खण्डः ६॥ (२८) [६८]

आहावातपूवंकालीनं जपयुक्छोत्तरकाखीनं तृष्णींशंसं विधत्ते- आहूय तृष्णीं शंसति रेतस्तत्सिक्तं विक- रोति सिक्तिगं अग्रे विहृतिः, हति! शोसावोमिति मन्रेणाध्वयुपुपदूय पशचात्तष्णींशंसं पठेत्‌ तथा सति जपेन सिक्तं रेताोऽनेन विकरोति पिण्डाद्याकारविकारं रेतसि जनयि पुवेभावी विकारः पाद्धाबीति युक्तोऽयं क्रमः। ` दीसनकाठे ध्वनिराहित्यं विधत्ते-- उपाशु तुरष्णीशंसं शंसद्युपा- शिव वे रेतसः भिक्तिः, इति। परै््वनेर ्रवणादपटितसदशं भवतीत्यस्य तृष्णीं शंस इति नामधेयम्‌ तदतुसारेणोपांशृचारयेत्‌ सतःसेकोऽप्युपाशुसदशो रहसि क्रियमाणता उपांशुत्वेन होतृजपसाम्यपरसक्तौ वेषम्यं वित्त- ` तिर इव तृष्णींशेसं शंसति तिर इव वे रेतांसि विक्रियन्ते, इति

खण्डः ] एेतरेयत्राह्मणम्‌ २७७

यथा कड्यगहादिव्यवदहितमन्येरधीयमानं वाक्यमीषत्मतीयते तु स्पष्टं

ष्णी रं सोऽप्यस्पष्टो यथा भवति तथा शंसेत्‌ तदिदं तिर शवेत्युच्यते नदीपडुचेरिलय ; |

षणींसस्येयत्तां विधत्ते-

षट्पद तत्णादयत्त शतत षडकधा वं पुरूषः षटङ्ग

आत्मानमेव ततडवियं पटङ्गं विकरोति, शति पर्षदं षद्भागम्‌ भररभिज्यांतिरियेको भागो स्योतिरभिरिति द्वितीयो ; एवपुत्तरत्रापि दरष्व्यम्‌ तथाविधशंसने पुरुषसाम्यं भवति पुरुषस्य प्रतमेव षरङक इत्यनेन स्पष्टीक्रियते परुषावयवषटकं शाखान्तरे दी -पोढा विहितो वे पुरूष आत्मा शिरथत्वायङ्गानि' इति टौ दस्तौ पदावित्यङ्चतुष्टयम्‌ आत्मशब्दो मध्यदेहवाची भागत्रयोपेते वृष्णींशंसे द्वागमध्येष्ववसाने षडभागत्वं भवति। आश्वरायन आह--“भूरभ्रिञ्योति तिरो इ्रोमिगन्द्रो ऽयोतिभेबो स्योतिरिन््रो स्यो अ्योतिर्ज्योतिः खः पिति त्रिपदस्ृष्णींशंसो यद वे षट्पदः पर्वेऽ्योतिः शब्देरमनेऽवस्येत्‌' इति ; परपदे तृष्णीश्चसेन यजमानस्य श्रीरमेव षडङ्कापेतं कृत्वा विकरोति एतदनन्तरं निविदो विधत्त- तष्णीशचेसं शस्त्वा परोरुचं शंसति रेतस्तहि

कृतं प्रजनयति विकृतिवां अग्रेऽथ जातिः, इति। पषा देवायेल्यांदिसूक्तात्पुरतो दीप्यते रोचत इति पुरोरकशब्देन निविदं े। तां तृष्णींशंसादुर्ध्व पठेत्‌ तेनोध्वपाठेन षडङ्कतया विते रेतः श्री पणोत्पादितं भवति विकारः पूषेभावी जन्म पश्चाद्भावि तस्मात्तदानन्तयं दो युक्तम्‌ एुनपगतं यदुर्ुतवं तृष्णीं सगतं यदीं षदुचध्वनित्वं तस्मादुभयस्मा

प्ल सवतत

ऽचः पुरारुचं शासस्यु्चेरवनं तपप्रजनयाति? इति प्रसववेदनया तन्मातोचेध्वनि करोति तदिदपुचेः भरजनय-

िबिदां न्यूनाधिकभागशङ्काव्युदासाय संख्यां विधत्ते--

भ, श्व चत्वा" ख. ण्टयादेः सू” श्च. "लयाज्यमुक्तादेः पुर

२७६ भ्रीमत्सायणाचायैविरचितभाष्यसमेतम्‌-- [१ दशमाणाः

तस्मादरिश्वमायु्यनमानः भाभनोतिलयध्याहारः तमिमं भागं पठेत्‌ अतर युरदाब्देन पराण एव विवक्ष्यते यावद्धस्मिञ्छरीरे भाणो बसति रिति श्रुतेः रेतसः भराणत्वं पूवैमेबोदाहृतम्‌ वाक्शब्देन योनिरुपरक्यो तथा सति तद्धागपाठेन योनिमुपसंधाय गभ॑स्थानमभिरक्ष्य रेतः सिश्चति। षष्टं भागमनृय व्याचष्े- के इद्‌ शंसिष्यति इदं शंसिष्यती- याह प्रजापतिविं कः प्रजापतिः प्रनन- पिष्यतीयेव तदाह ३८ इषि कः प्रजापतिरिदं शसं शंभिष्यति शंसितुमिच्छत्यतः एवेदं शिरा तमिममन्तिमभागं ब्रुयात्‌ अत्र कशष्दन परजापति(त)रुक्तत्वात्स एव नमत्पादयिष्यतीस्यनेनेव प्रकारेण तन्मव्रवाक्यं व्रते इति भरीमरसायणाचायेविरयिते माधवीये बेदाथपभ्रकाश्च रेतरेयत्रा हमणभाष्ये दरपाध्याये षष्ठः खण्डः ६॥ (३८) [६८ आहावालू्वंकालीनं जपमुक्लवोत्तरकालीनं तृष्णीं सं विधत्त आहूय तूष्णीं शंसति रेतस्त्िक्तं ककि रोति सिक्तिवां अप्रेऽथ क्ङिति, शषे। ` होसावोमिति मत्रेणाध्वयुमुपदहूय पश्चात्तष्णींशंसं पठेत्‌ तथा सति जपेन सिक्तं रेतोऽनेन विकरोति पिण्डाध्याकारविकारं रेतसि जनयति पुवभावी विकारः पशाद्धावीति युक्तोऽयं क्रमः। ` हौसनकाले ध्वनिराहित्यं विधत्ते- ` उपा. वूप्णीशंसं शंसत्युपा- शिव वे रेतसः भक्तेः) इति। परैध्वनेरशभ्रवणादपटितसदशं भवतीलयस्य तुष्णीं शंस इति नामधेयम्‌ तद नुसारेणोपांशचारयेत्‌ रेतःसेकोऽप्युपांशुसदशो रहसि क्रियमाणता उपां शुलेन होतृजपसाम्यपरसक्तो वेषम्यं विधत्ते-

तिर इव तृष्णीं शंसति तिर इव वे रेतांसि विक्रियन्ते, इति

वमः षण्डः ] एेतरेयत्राह्मणप्‌ २७७

यथा कुड्यग्रहादिव्यवहितमन्येरधीयमानं वाक्यमीषत्मतीयते स॒ स्प ष्णी शं सोऽप्यस्पष्टो यथा भवति तथा शंसत्‌ तदिदं तिर शइवेत्युच्यते षदु्चैरित्यथेः [ष्णीशंसस्येयत्तां विधत्ते-- ~ क, ण्ट

पट्‌पदं तुष्णीशंसं शंसति षडविषो वै पुरुपः षठङ्ग

आस्मानमेव ततषडविधं परङ्गं विकरोति, ति

पटपदं षद्भागम्‌ भ्ररभरिज्यातिरिलेको भागो स्योतिरभिरिति द्वितीयो गः एवयुत्तरत्रापि द्रष्टव्यम्‌ तथा विधशंसने पुरुषसाम्यं भवति पुरुषस्य हितमेव षठङ्ग इत्यनेन स्पष्टी क्रियते पुरुषावयवषटकं शाखान्तरे द्ि- पू-'पोढा विदितो वे पुरुष आत्मा शिरश्त्वायंङ्गानि" इति। दरौ हस्तौ | पदापिलङ्कचतुष्टयम्‌ आत्म्ञब्दो मध्यदेहवाची भागत्रयोपेते तृष्णींशसे तद्वागमध्येष्ववसाने षड्भागत्वं भवति। आश्वलायन आह-“भूरप्निऽ्योति पोतिरग इ्रोमिन्द्रो ज्योतिभुबो स्योतिरिन्द्र स्यो अ्योति्ज्योतिः ख, परमिति त्रिपद स्तृष्णींशंसो यथ वे षट्पद; पर्वेऽ्योतिः शब्दे रमेऽवस्येत्‌" इति ति; पदपदे तृष्णीश्सेन यजमानस्य शरीरमेव षडङ्गोपेतं त्या विकरोति

एतदनन्तरं निविदो विधत्त-

तष्णीशंसं शस्त्वा पुरोरुचं शंसति रेतस्तहि

(य

कृत्‌ प्रजनयति वकृातका अग्र्य जातः, इति।

५१ देवायेदयांदिसूक्तात्ुरतो दीप्यते रोचत इति पुरोरुक्शषब्देन निविदु पतं तां तूष्णीं साद्य पठेत्‌ तेनोध्वेपाठेन षडङ्गतया वितं रेतः शरी स्पणात्ादितं भवति विकारः पवेभावी जन्म पश्चाद्भावि तस्मात्तदानन्तयै विदो युक्तम्‌

ौनपगते यदुपा शत्वं तृष्णींशं सगतं यद।षवुच्चध्वनितवं तस्मादुभयस्मा

कयं निविदो विधत्ते-

उवः पुरोरुचं शंस्य॒चेरेवेनं ततपरजनयतिः इति ५५ प्रसववेदनया तन्मातोच्वध्वेनिं करोति तदिदमुखेः भरननय- पते

निविदां नयूनाधिकमागशङकाग्युदासाय संख्यां वित्ते

१. श्च चत्वाः। स. “लादेः सू" प्र. “व्याज्यसूकतादेः पुर

२७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌- | १० द्शमाणो

दाद्शपदां एरोरुचं शंसति दादश वे मासाः संवसर्‌ः सैवस्सर्‌ः प्रजापतिः सोऽस्य सर्वस्य प्रजनायेता योऽस्य स्वस्य प्रजनयिता एवेन तस्रजया पशुभिः प्रजनयति प्रजाये, इषि निविदो द्रादश्च भागाः पृदेमेव तथ्याख्याने पिषेचिताः। अतो मासस॑सख साम्यान्माससंबत्सरदारा सवस्य जगत उत्पादकत्वेन भसिद्धः परजापरिभ परोरूभवति तादृश्याः पाठे सति प्रसिद्धः सवेस्योत्पादको यः प्रनाप रस्ति एवेनं यजमानं भरजापन्रुसदितं प्रजनयति तस्मादेतच्छंसनं प्राः संपद्यते वेदनं प्रशंसति- | | प्रजायते प्रजया पशचुमियं एवं वेद्‌, इति। देवताद्रारा परोरुचं प्रशष॑सति- जातवेदस्यां पुरोरुचं शंसति जातवेदोन्यङ्गाम्‌ , शि जातवेदा देवता यस्याः परोरुचः सा जातवेदस्या जातपेद्‌ःश्दर न्यङ्गं नितरामङ्गं चिहं यस्याः पुरोरुचः सा जातवेदोन्यङ्गा तस्याः पुरोः न्तिमे भागे सो अध्वरा करति जातवेदा इति जातबेदःशब्दः प्यते उक्तमथेमाक्षिपति- तदाहूयततृतीयसवनमेव जातवेदस आयतनमथ कसः प्रातःसवने जातवेदस्यां एरोरुवं शंसतीति; इति। तृतीयसवनस्य जातवेदसं भरल्ायतनल्वमाभ्रिमारुतश्षल्चे देवत्वादका व्यम्‌ तथा संप्रदायविद आहूः-- “जातवेदा स्तु देवोऽयं वतेते आग रुते"! इति यस्मादेवं तस्मात्मातःसवने जातवेदस्यायाः शंसने कारण ल्याक्षपं तद्रादिन आहुः तस्य परिहारं दशयति- प्राणो वै जातवेदाः [प हि जातानां बेद यावतां वै सर जातानां वेद्‌ ते भवन्ति येषामु

१ख. घञ. रपुरापु।

अमः सण्डः ] एेतरेयत्राह्मणम्‌। ` २७९

नवेद किमु ते स्युर्यो वा जाज्य जआसम-

पंसछृति वेद्‌ तस्सुविदितम्‌ ३९ इति। भ्र जातवेद्ःशब्देन प्राण एवाभिधीयते तशि; अत एवान्तिमभाग ए्यने वायुर्वै जातवेदा इल्यान्नातम्‌ यस्मात्स प्राणो जातानामत्पन्नानां णां स्वरूपं वेद जानाति छभत इत्यथः तस्मात्माणस्य जातवेदा इति पेयभू एवं सति प्राणो यावतामुत्पन्नानां शरीराणां स्वरूपं बेद कभते ते भवन्ति सत्तां भजन्ते येषां तु देहानां स्वरूपं प्राणो वेद लभते ते कु स्युः किमु विद्यमानतां मजेयुनं भनेयुरितयथेः एषं सति जातवे- करस्य प्राणस्य प्रतिपादिकायाः पुरोरुचोऽन्तःपाठे यजमानो रनग्धपाणः मानो भवति अन्यथाऽयमसत्कल्पः स्यात्‌ एवमूक्तप्रकारेण यो आञ्यशस्रे पुनजन्मस्वरूपां संस्छृतिं बेद तत्तस्य यजमानस्य सुवि- पम्यगङ्ञानयुतपन्नम्‌ अनेन होवृजपमिल्यारमभ्य भक्ते प्रघटकेऽवस्थित- पादस्य सवेस्याप्युपसंहारो जातः

ति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थपरकाश्च रेतरेयत्राह्मण- भाष्ये दशमाध्याये सप्तमः खण्डः (३९) [६९]

यवय

भये मृक्तगतां प्रथमामृचं विपत्ते-

प्रो देवायाग्नय इति शंसति प्राणो वै प्र

प्रण हीमानि सवाणि भूतान्यनु प्रयन्ति

प्राणमेव तस्सभावयति प्राणं संस्ञुरुते, इति #याः मथमाया ऋच आदो परेतिरब्दः श्रुयते ॒प्राणखरूपः नान्न परसाम्यात्‌ हि यस्मातकारणात्सर्वाणीमानि भूतानि जीवजातानि शतु भन्ति पराणः प्रथमतो गच्छति तमनु पशचादेहाः भयन्ति भाणमेरणा- हयानां चनात्‌ तत्तथा सति परर्दभयुक्ताया ऋचः संसनेन राणं प्रयति संभावितं पूजितं करोति अनया पूजया प्राणः संस्छृतः सन्स. रतपा भवति तस्मात्म वो देवायेदयेषा शंसनीया

प्रवो देवाया०-३-१३-१।

क, स, श्वोऽन्तपा

२८१ श्ीमत्सायणाचार्यविरवितमाष्यसमेतम्‌- [१० दशमा

द्वितीयागरचं विधत्ते- ि दीदिवांसमध्व्यमिति _ शंसति मनो दीदाय मनसो हि िचन पूवमस्ति मन एव॒ तत्पभावयति मनः संस्ञरुते, इति। यद्यप्यध्ययनक्रमेणेयमूक्पश्चमी तथाऽपि द्वितीयात्वेन प्रयोक्तग्या ब्रा णक्रमस्यानुष्ठाना्थत्वात्‌ दीदिवांसं दी्रियुक्तमपुन्येमस्मादन्येन पूर्वेण रीह परिलेताभ्यां मच्रपदाभ्यां मनोऽभिधीयते तच मनः सवोथेपकाशकतवाहीतः दीश्चियुक्तं भवति तथा मनसोऽपि किचिदपीन्दियं व्यापारवन्नासिि पना संकदिपतेष्वर्थेषु पश्चाद्रागादीद्धियाणां व्याप्रियमाणत्वात्‌ अत एवारण्यक्ा वक्ष्यति-- “मनसा वाग्रे संकटपयत्यथ वाचा व्याहरति इति अतो दी वांसमपूव्यैमिति पद द्रयाथस्य मनसि विद्यमानत्वात्तच्छंसनेन मनसः संभा नासंस्कारौ संपधेते अत्राध्ययनक्रमादन्यमनुष्ठानक्रमममिपरत्याऽऽषहाप आह-'अनुतब्राह्मणं वाऽऽनुपुव्यंम्‌' इति अध्ययनक्रमेण चतुथीमनुष्ठानाय तृतीयात्वेन विधत्ते-- नः शर्माणि वीतय इति शंसति वाग्वि शम तस्मादाचाऽनुवदन्तमाह शमवदास्मा आ्यापीति ` वाचमेव तत्सभावयति वाचं संस्दुरूतेः इति। सोऽभ्ननोऽस्माकं वीतये कामाय र्माणि सुखानि यच्छतििति प्रषः स्याथेः अनर शमशब्देन वागेव विवक्षिता यस्मादेवं तस्मा्ाक स्वर तमर्थं स्ववाचा सम्यगनुवदन्तं पुरुषमितरः प्रामाणिक एवमाह असप क्ताथेस्य सम्यगनुवादिने शिष्याय शमेवत्युखयुक्तं जीवनं संपन्न यसमा रिष्याऽऽयांसि समन्ततो नियतोऽस्मि आद्पूर्स्य ^ यम उपरमे शः धातोग्छान्दसं रूपम्‌ आस्मा इत्याकार च्छन्दसः इयेवं वा तस्य सुखस्य लौकिकेनोच्यमानत्वान्मन्रोक्तशमेशब्देन वाग्विवक्षापप्र तन्मश्रपाठेन वाचः संभावनासंस्कारो भवतः अध्ययनक्रमेण पष्ठीगृचमनुष्टानाय चतुथीत्वेन विधत्ते-- ___

दीदिवां्तमपृव्य ०---१६-९ नः शर्माणि वीतये ०-३3-१ ६-४। 7

१ग. ड, छ, स्मा अयां

अष्टमः लण्डः] एेतरेयत्राह्मणम्‌ २८१

उत नो ब्रहमन्रविष इति शंसति श्रोत्रं षै ब्रह्म ध्रतरेण हि ब्रह्म शृणोति भरोत ब्रह्म प्रतिष्ठितं श्रोत्रमेव तत्संभावयति श्रोत्रं सस्रते, इति उतापि हे ब्रह्न्देवेषु ब्राह्मणरूपारे नोऽस्मानविषो रक्षसि असिमि- ब्रहदाब्देन श्रोजमुपलक्षयं भोत्रेण हि ब्रह्म वेदं पुरुषः शृणोति श्रोेऽ- बरह्म वेदवाक्यं मतिष्ठितं कदायिदप्यविस्मृतं भवति तस्मा्तन्भध्र- श्रोत्रस्य संभावनासंस्कारो भवतः

अध्ययनक्रमेण तृतीयामृचमनुषएानाय पश्चमीत्वेन व्रिधत्ते--

यन्ता पिपरि एषामिति शंपत्यपानो

यन्ता-पानन दय यतः प्राणा पराड्मव-

प्यपानमव तत्सभावयत्यपानं संस्यरते, इति ्ोऽपनिविपो देवेषु ब्राह्मणः सन्नेषां मनुष्यविप्राणां यन्ता नियमनकर्ता मत्रे यन्तृशब्देनापानवायुरुपलक्ष्यते निःशवासररूपेणापानेन यतो निय- प्राणवायु; पराङ्भवति परं बाह्यं दूरदेशमश्वति गच्छतीति पराङ। यथयं उच्छरसकूपः भाणवायुरपानवायुना नियम्येत तदा बहिरेव गच्छे पतेत ततः पुरुषो म्रियेतातोऽपानस्य नियन्त युक्तम्‌ एतन्मघ्रपाठे- निवाय; संभावनासंस्कारौ भवतः|

भ्ययनक्रमेण द्वितीयामृच षष्ठीत्वेनानुष्ठानाय विधत्ते- ऋतावा यस्य रोदसी इति शसति च्व ऋते तस्माद्यतरो विवदमानयोराहाहमनष्टया व्ठपाऽदशमिति तस्य श्रथति चक्षु एव ततसभावयति चक्षुः संस्छरुते, इति। दसी बावापृथिव्यौ यस्यासरेत्रतावा सलवत्यौ असिन्म्रगतनऋत-

(क

चक्ुरुपलक्ष्यते यस्मादेवं तस्माष्टोके विवदमानयोः परुषयोमेध्ये एमानेवमाह कथमिति तदुच्यते अहमनुष्याऽनुष्टिलया प्रयस्नेन चक्षु 1

तिनो मह्न ०-२३-१ ३-१ | यन्ता विप्र०~--३-११-३६ तावा ज" {३-२।

२८२ शरीमत्सायणाचायेविरचितमाण्यसमेतम्‌- [१ ° दशमाणाः

पाऽददी द्टवानस्मीति तस्य श्रदधति तदीयवचनं स्वे विश्वसन्ति शः यूतद्े फलमस्ति वेति निशत राजा द्रौ पुरुषौ प्रेषयति तयोर; दापाततो दृष्ट्रा नास्तीति ब्रूते अपरस्तु तत्रं परयत्नेन दृष्ट्रा यत्र कापि नाऽऽच्छक्नं फलं सम्यग्दष्टवानस्मीति ब्रते तस्य वचने सर्वेषां विभा जायते तस्मात्सम्यग्द्तिनश्रुष ऋतत्वं युक्तम्‌ एतन्मन्रपाठेन सू संभावनासंस्कारो भवतः

अध्ययनक्मेणानुष्ठानक्रमेण सप्तम्या शच्समाप्नि विधत्त-

नू नो रास्व सहस्तवत्तोक्वतपुष्टिमदसिल्यु- समया पारदटधायात्मा समस्तः सहश वांस्तोकवान्पुषटिमानात्मानमेव तत्समस्तं सभावयत्पात्पान समस्त सस्रत; इति। यद्रस धनं सहस्वत्सहस्रसंख्यापेतं तोक्वदपलयोपेतं पुष्टिमत्समृद्धिु मस्ति तादशं धनं नोऽस्मभ्यं तु क्षिप्रमेव रास्व हेऽ देदि। अनयाऽनिः याऽऽज्यकषस्रं समापयेत्‌ अत्र समस्तः पूरवांक्तः भराणमनोवागादिभिः पी द्रवैः संप्णं आत्मा वै पुरुष एव सहस्रसंख्योपेतधनयुक्तो बहुभिर पेतः समृद्धियुक्तश्च विवक्षितः अतस्तत्पाठेन तादृशस्य पुरुषस्येव संभा संस्कारो मवतः। रस्रस्यान्ते याज्यां विधत्ते-

(क्य [क याज्यया यजाते प्रात्तवं यज्या पुण्यक ट्क्ष्माः पण्यामव तदक सभा. वयति पण्या रखक्ष्मा सस्रत? इति।

अग्र इनद्रधेति येयं याज्या पूष॑क्ता तया यजति यागार्थं याज्यां ११्‌ याज्या पर्ति प्रदानरूपैव तथाच हविष आदानपरदाने क्रभण ^ नवाक्यायाज्याधीने श्चत्यन्तरे भ्रूयेते--“पुरोनुवाक्ययाऽऽदत्त यच

१ख. त्र तच्र प्र

तमः लण्डः ] एेतरेयत्राह्मणम्‌ २८३

फलस्य रब्धिहतुर्वाहक्षणस्य दशेनहेतुतवाद्रा लक्ष्मीम्‌ \ अतो इयापठेन पण्याया एव लक्ष्म्याः संभावनासंस्कारो मवतः। उक्तक्रमेणानृष्ठातवेदितोः फर. दशैयति- प॒ एवं विदाश्छन्दोमयो देवतामयो ब्रह्ममयोऽ- मृतमयः संभूय देवता अप्येति एवं वेद्‌? इति वं दिद्रानिलत्रानुतिष्ठनित्यध्याहायम्‌ बेदनपूवेकोऽनुष्ाता गायत्रयारि- हन्दःस्वरूपा वहयादिदेवतास्वरूप ऋगादिषेदस्वरूपो मरणरहितो मोक्ष- पः सन्संमूय सवं जगदे कीकृत्य सवा देवताः भरामोति तदेतद ुषठातुः ह्‌ एवं वेदेत्यत्रापि विदुषः फलत्वेन च्छन्दोमयत्वादिकमावतेनीयम्‌ यवाय एवे वेदेत्युक्तस्येव एवं बिद्रानिलनरमानत्वामेदं बाक्यमाव- नयम्‌ मदनमात्रस्य कथमीदशं फटमपित्याशङय सुषेदनत्वाघ॒क्तं फरमियेतदशे- धि 9९ यो वे तदेदं वथा छन्दोमयो देव- तामया ब्रह्ममयाञमृतमयः सभ्य देवता अप्येति तस्सुविदितम्‌ इति। पेन मकारेण च्छन्द ःप्ाप्त्यादिपूषैकं सवेदेवतापरापनिभेवति तत्तादर भकारं वेद तद्रदनं सुविदितं शोभनज्ञानं तस्मादक्तं फटमित्यथेः सक्तवकष्यमाणयोः शङ्कापरिहाराय विभागं दशेयति-

@- चद,

इयभ्यात्ममथापिद्‌वतम्‌ ४० इति। अत्मानं शरीरमधिकृत्य वतेत इत्यध्यात्मम्‌ अस्मिन्खण्डे शरीररूपतवेन नपाज्यशसरस्योक्तम्‌ उत्तरखण्डे त्वधिदेवतं देवताविषयमाञ्यश्मशं पुष्यते श्रीमतसायणाचार्यविरचिवे माधवीये बेदार्थपकाश्च रेतरेयत्राह्मण- भाष्ये दकमाध्यायेऽ्मः खण्डः; ( ४० ) [ ७० |

| पकिकमेणेव देवताविषयश्षश्चपश् सनं विवक्षित्वा प्रथमं भूरप्रिरित्यस्य भां द्शंयति-

पट्पद्‌ त॒ष्णींशंसं शंसति षड्वा ऋतव ऋतू-

९८४ शीमत्सायणाचायविरचितभाष्यसमेतम्‌- [१ ° दशमा

नेव तत्कल्पयत्य॒तूनप्येति, इति। भरश्रिरित्यादीनां भागानां षट्संस्यासाम्याहतुत्वे सति तत्याठेन

# ¬),

न्स्वमोगपरदानसमथान्करोति तत कऋतृन्देवान्पामोति | निविदः प्रशंसां दशेयति- दादशपदां प्रोरूचं शंसति हादश वे माप्त माप्तानेव तकल्पयति माप्तानप्योति, इति। निविदां पाठेन मधुमाधवादीन्मासान्खात्मभोगाय संपादयति प्रापो सूृक्तग्रथमामृचं भरशंसति- | मर वो देवायाग्मय इति शंस्यन्तरिकषं प्रान्तः क्षिं हीमानि सवाणि मतान्यनुप्रयन्त्यन्त- रिक्षमेव तकलपयत्यन्तरिक्षमप्येति इति। सर्वे प्राणिनोऽन्तरिक्षमनुखलय तिष्ठन्ति तस्मिन्नवकाशे प्रकृष्टगमनादर्न षस्य प्रशब्दवाय्यत्वम्‌ अनुष्ानक्रमेण द्वितीयामृच प्रशसति-- दीदिवांसमपएर्व्यमिति शंस्यसो वे दीदाय योऽसौ तपत्येतस्मादि रचन पएरवंम- स्त्येतमेव तरकल्पय्येतमप्येति ? इति। योऽसावादिलस्तपति जगति संतापं करोलसों वे दीदाय दीप्यते। रप दयात्परवमन्धकारे किमपि प्राणिजातं स्वव्यापारकत नास्ति तस्मादा त्स्य दीदिवांसमपुव्येमितिपदद्रयामिषेयत्वम्‌ ततीयागचं दशेयति- नः शमाणि वीतय इति शंसत्य- गिवे शमाण्यत्रायानि यच्छत्या मेव ॒तकलपययग्निमप्येति इति।

सखकराण्यततं योग्यान्यन्नानि पाकेन भयच्छतीत्यमेः पर्मशब्दवापपत 4 ।¶

#

[षी

प्र वो देवायाप्न ०-३-१२ दीदिवांसमप्‌०--९-\९- शमोणि०-- २-१३-४

तमः लण्डः |] एतरेयत्राह्मणम्‌। २८५ पतुथीगचं दशेयति- उत नो ब्रह्मननविष इति शंसति चन्द्रमा वे बरह्म चन्द्रमसमेव तत्कस्पयति चन्द्रमसमप्येति, इति मप्तरादिपरकाशेषु ब्हच्वाचन्द्रमसो ब्रह्मत्वम्‌ वमीमूचं दशेयति- यन्ता विप्र एषामिति शंसति वायव यन्ता वायुना हीदं यतमन्तरिक्ष समृच्छति ` वायुमेव तक्रल्पयति वायुमप्येति इति। षं ह्यमानं सूयचन्द्रनक्षत्रादि मण्डलं सर्वे वायुना यतं नियमितं सदन्त- समृच्छति सम्यङ्न प्रा्माोति वायुनियमाभावे सम्यक्पाभ्रयादन्तरि- निर्वधिकरवेन तस्मिन्यत्र कापि.गच्छेदित्यथेः तस्माद्रायुरेव नियन्ता। ्ीगचं दशेयति- ऋतावा यस्य रोदसी इति शंसति चाव

थिवी वे रोद्सीं दावाए्यिवी एव तक-

पयति दावाप्रथिवी अप्येति; इति। गद;शब्दवाच्यत्वं श्ावापृथिव्योोकेऽपि प्रसिद्धम्‌ ~ पापीमृचं दशेयति-

ननो राख सहसरवत्तोकवसिमदस्ि्युतत-

मथा परिदधाति संवत्सरा वं समस्तः सरह-

स॒वास्तोकवान्पुष्िमान्ंवत्सरमेव तत्समस्तं

कृटपयति संवत्सरं परमस्तमप्योति, इति। कादिफारुनाम्तः समस्तः संबत्सरः सहस्रादिविरेषणयुक्तः संवतस- हि पनिकानां इद्धिः सहस्संख्याका संपद्यते तोकान्यपल्यानि गभेधा- -~ शनिकानां ददिः सदस्तसंख्याका संपयते ताकान्यपलानि _ एत नो मद्य ०~- ३-१ ३-९ यन्ता विप्र०-३- ३-३ ऋतावा यत्य मू नो रल ०-र- १६३६-७ |

०,०११.11, [पऽण -ष्पनर्धण्ण्णा-रप्णन् "ब

२८६ ्ीमत्सायणाचायंविरचितभाप्यसमेतम्‌- [१ !एकाश्यो रणमारभ्य संबत्सरमथ्य एवोत्पथन्ते रोगैः कृसानां श्रीराणामारोगे प्र संवत्सरमध्ये पृष्टिभेवति शस्रयाज्यां दशयति- याज्यया यजति दष्टे याज्या वियदेवं विद्युद्रीदं वर्टिमत्राचं संप्रयच्छति वियु- तमेव तकल्पयति विद्युतमप्येति इति। याज्यया परक्िपतं हविदेष्टिपयेवसितं भवति तथाच स्मयेते- (अग्रो प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ते आदित्याजायते दृष्टिष्ेरन्न ततः प्रजाः” इति _ ष्टि विदुर्पुरःसरत्वाद्वि्युदेव यस्मान्मेयेपृत्पन्ना विचुदृएटि संपाध रणान्नं प्रयच्छति तस्मादरष्टिविदयदेव वेदनं प्रशसति- एवं विहानेतन्मयोः देवतामयो भवति भवति %१ इति। एतन्मयो वसन्तग्रीष्मादि बिद्यदन्तवस्तुमयो भूत्वा तदभिमानिदेवतानां भे प्राप्रोति अभ्यासोऽध्यायसमाप्यथंः

इति श्रीमतसायणाचा्थविरचिते माधवीये वेदाथेप्रकाश एेतरेयत्रा हमणमाष्ये दश्षमाध्याये नवमः खण्डः (४१) [७१

इति श्रीमद्राजाधिराजपरमेश्वरेदिकमागेमवतेकवीरबुकणसाम्ना ज्यधुरधरसायणाचायंढृतावेतरेयब्राह्मणभाष्ये दशमोऽध्यायः १०

इयंतरेयत्राह्मणे दहितीयपञ्चिका समाप्ठा २॥ ( पतिकाङ्काः--२ अध्यायाङ्ाः--१० खण्डाङ्काः-५१ ,

रेशणमिणयरिीभमीणीणीीययाषगं

जथ तृतीयपञ्िकाप्रारम्भः।

"पयि 9 = (या धक अपाक

एकादराोऽध्यायः

[र भवरत

आहवं निविदः सृक्तमच्छावाकस्य चोदनम्‌ यजमानपुनजेन्म बुवते साधिदेवतम्‌ १॥

एथपाज्यशस्ं निरूप्य परउगर्षखं निरूपयितं प्रस्तोति-

ग्रहीक्थं वा एतद्यस्प्उगं नव प्रातग्रैहा ग्रह्यन्त नवभिबहिष्पवमाने स्तुवते स्तते स्तोमे दशमं गरहयाते हिकार इतरासां दशमः सो सा सम्मा, राति।

प्रगाख्य यच्छल्नमास्त तद्भहोक्थं वे एेन्द्रवायवादिग्रहाणामक्थं ग्रहोकथं ोयदेवताप्रहंसारूपमिययः नेत्यादिना प्रहसबन्ध एव स्पष्ट क्रियते पवन देन्द्रवायवमेत्रावरुणादयो धाराग्रहा नवसंख्याका गह्यन्ते ग्रहीता घ्रयुः तथा बहिष्पवमानाख्ये स्तोत्र उद्रातारो नवमिनवसंस्यामिमिभः पत उपास्पं गायतत्यकस्वर(षय)चः दविद्यतल्येति दितीयः पवस्वेति यः एतेषु त्रिषु उयृचेषु नवसंख्याका ऋचो विचन्ते ता आत्तिरहिता बने। एवं स्तोमे बदिष्पवमानस्तोत्र उद्वातृभिः स्तुते सति अध्वयदशमं ्रह- भिनाख्यं गृह्णाति यद्यप्याधवर्यवयोर्मन्रब्राह्मणकाण्डयोरान्विनग्रहो धारा-

तीयत्वेनाऽऽश्नातस्तथाऽप्यसौ दशमत्वेन ग्रहीतव्यः आश्विनो दश्षमो तृतीयं जुहत इति शरुत्यन्तरवचनात्‌ तथा ग्रहेषु दशमः संपन्न; किराता बदिष्यवमानस्तोजगतामामृचां दकारो दशषमत्रेन गणनीयः 1 ति ग्रहाणां स्तोजियाणां संख्यासाम्यं भवति तदिदं सो सा पते वाक्येनोच्यते उकारो निपातः सम॒चचया्थः सन्स्ीलिङ्काभ्यां तच्छ- भा सवध्यते तथा सति सात्र(च) प्रहसंख्या सा स्तोत्रियसंरूये भवति सम्मेलन द्वितीयो मकारश्छान्दसः तस्मिन्नपगते सति समा पुतं भवति एवं यथा सान्तबहिष्पवमानस्तो्स्य ग्रहसंबन्धस्तथा प्रड- र्ापि ग्रहसंबन्धो रष्टव्य इत्यभिप्रायः

१क. ख. घ्व. स, ट. वं वान्तयथाबः।

२८८ मत्सायणाचायंविरवितमभाष्यसमेतम्‌ - [१ {रकाश्यं

अथ प्रउगशच्चे विद्यमानानां तु(उ्यु)चानां मध्ये पथमं त्युच॑ विषे

वायग्यं शंसति तेन वायव्य उक्थवान्‌, इति। वायुदेवता यस्य तयृचस्य सोऽयं वायव्यो वायवायाहि दशैता शंसेत्‌ तेन शं सनेन वाय्यो ग्रह उक्थवाञ्शल्लवान्भवाति यद्यपि वाय पृथग्रहो नासति तथाऽप्येन्द्रवायवस्य ग्रहस्य पूर्वो भागो वायव्य इत्युष्ये। प्रथममावायो भूष [७-९२-१ [इत्यनेन केवलवायुदेवताकेन मत्रेण गरा तेन वायव्यो भवति पथादिन््रवायू इमे सुताः | १-२-४ ] शल्य सहितवायुदेवताकेन मत्रेण गृह्यते तेनेन्द्रवायवोऽपि भवति अत एव वा व्रणं तैत्तिरीया अधीयते-“सङृदि न्द्राय मध्यतो गृहते दवि्वीयषे' तन्न पभ्रथमभागरूपो वायग्यो ग्रहः केवलेन वायग्यत्युचेन शस्नवान्तंपदते। दवितीयं श्युचं विधत्ते एनद्रवायवं शंसति तेनेन्द्रवायव उकंयवान्‌? इति इन्द्रश्च वायुश्च मित्वा देवता यस्य अ्युचस्य सोऽयमेन््रवायव शर इमे सताः १-२-४[इ्यादिकसतं शंसेत्‌ तच्छंसनेनेन््रवायवग्रहस्योत्तरा शस्नवान्भवाति तृतीयं उयचं विधत्त- मत्रावरणं शंसति तेन मैत्रावरुण उक्थवान्‌, इि। मित्रो वरुणश्च मिरित्वा देवता यस्य अयचस्य सोऽयं मेत्रावरुणो पूतदकषम्‌ [१-२-७] इत्यादिकः शंसतील्ादिकं पूर्ववय्ोज्यम्‌ चतुथं त्युचं विधत्ते-- आशिनं शंसति तेनाऽऽधिन उकंथवान्‌, शति। अधिनौ मिता देवता यस्य उयचस्य सोऽयमाभ्विनोऽन्िना यल रिषः [ १-३-१ ] इदादिकः पचमं अय॒चं चिधत्ते- एन्द्रं सस्ति तेन शरुक्रामन्थिना उकंथवन्तो, इति। इन्द्रो देवता यस्य व्यवस्य सोऽयवैन्र इनद्राऽऽ याहि चित्रभानो, 1“ [इत्यादनन्द्रहयचः तेन शुक्रग्रहमन्धिग्रहयोरुभयोः शख्रवखम्‌ पि तस्म च्छाद

¢ "रपरे

# इत आरभ्य श्य॒चशब्दस्थाने तुचशब्दो निद्यते पुस्तकरेष तथाऽ स्थापितः

हितीयः खण्डः | एेतरेयत्राह्मणम्‌ २५९ पूं त्युचं विधत्त- वैश्वदेवं शंसति तेनाऽश््रयण उकंथवान्‌, इति ओमासश्पणीतः[ ?-३-७]इल्येष वैष्वदेवर्तयचः तेनाऽऽग्रयणग्रहस्य वतं विश्वदेबरदेवताकःः रक्‌ - पनन्त वोर काक्र = {श101161 (गाश्च पुषं उयुचं विधत्त-- 1081 धारसत सरसात, इति एकक नः सरस्वती | १-३-१० | इत्यादिकः सारस्वतल्युचः नु एषवद त्रापि ग्रहस्य शस्रवं कुतो नोपन्यस्यत रत्याशङ्ग्याऽऽह- सारस्वतो ग्रहो ऽस्ति, इति

आध्वयेवमन्रकाण्डे सारस्वतमन्रस्यापटितत्वाद्ाह्यणे विध्यभावाच ग्रहा- विः |

7 ग्रहोक्थेऽसिमन्नस्य सारस्वतस्य उ्य॒चस्य किमर्थं शंसनमान्नातपिलया- ्ाऽऽह- प्छ सरस्वतायतुकं वाचा ग्रह = धाः, इति धन्त तञ्स्य सवं शस्ताक्थाः, इति। पर्वती हि वाग्देवता ग्रहाणां वाचा ग्रह्मपाणत्वात्सारस्वतत्वम्‌ सवेऽपि ग्रहाः शस्तोक्थाः पठितशस्ा भवन्ति पनं परशंसति-- (~ | दस्‌ ^ < कथन भवान्त एव वेद्‌ १॥ इति। प्व वेदितुः सर्वे ग्रहाः शस्नवन्तो भवन्ति ग्रहदेवतास्तष्यन्ती र्थः इति श्रीमत्सायणाचायैविरचिते माधवीये बेदार्थपरकाश रेतरेय- बह्मणभाष्ये एक्रादज्ञाध्याये प्रथमः खण्डः [ ७२ |

गि ज्यायोग्याकचनिययोणयण्हि

हि प्रगशल्च प्रश्ंसति-

भाच वा एतेनावरन्पे यलप्उगमृन्याऽन्या देवता ५२ शस्यतेऽन्यदन्यदुक्थं प्रगे क्रियते, इति पगासय दस्मस्ति तदेतदक्तं "योग्यस्याम्नस्य साधनमतस्तेनाज्न

२९५ श्ीमत्सायणाचायबिरचितभाष्यसमेतम्‌-- [११ एकायो,

भ्रमति यस्माद स्मिञ्छ् पृथगेव देवता शस्यते पथमत्युचे केवर वा तीयस्मिनिन््रवाय्‌ तृतीयस्मिन्मित्रावरुणापिल्यादिरदैवताभेद; यथैष देष भिद्यते तसैतस्मिञ्शस्ेऽन्यदन्यदुक्थं वायवायादीन््रवामर्‌ इलयादिकं परस लक्षणं शाङ्ग क्रियते तस्मादोद नश्राकसूपादि विरुक्षणमक्ष्यमोज्यलेषयष ष्यसाम्यादन्नादयहेतुत्वं युक्तम्‌ वेदनं प्रहंसति- अन्यद्न्यद्स्यात्ायं ग्रहेषु धियते एवं वेद्‌, इष। अन्यदन्यत्परस्परविरक्षणं मधुराम्लादिरूपम्‌ प्रकारान्तरेण प्रडगं प्रक्षसति- एतद्ध वै यजमानस्याध्यार्मतममिवोक्थं यसप्रउगं तस्मादनेनेतदुपेक्ष्यतममिवेयाह- रेतेन देनं हता संस्करोतीति, इति। प्ररगाख्यं यच्छस्ममस्ति एतदेव यजमानस्याध्यार्मतममिव आत्मानं रमधिङ्ृत्य वकत इत्यध्यात्मं शरीरसंबन्धीदयथः पत्रा ऽऽज्यश्स्य मानशरीरनिष्पत्तिहेतुत्वाभिधानात्तदप्यध्यात्मम्‌ इदं तृत्पन्नस्य शरौ संस्कारत्वादतिश्षयेनैवाध्यात्मम्‌ यस्मादेवं तस्पादेनेन यजमानेनेतसगक पपेक््यतममिवातिशयेनोप समीप ईक्षणीयमाद्रणीयमिलयथेः इत्येवमगि आहः तेषामयमभिभरायः एतेन प्रडगशब्धेणेनं यजमानमान्यशददुत होता संस्करोति तस्मादादरण युक्तम्‌ अथ प्रथमं उयुचं विषितमनूच स्तोति- वायव्यं शंसति तस्मादाहृवायुः प्राणः प्राणा रेतो रेतः पुरुषस्य प्रथमं संभवतः संभव यहायन्यं शंप्तति प्राणमेवास्य तस्संस्कराति, पवोक्तो विधिवीयग्यं शंसतीति वाक्येनानूधते यस्माद्रायन्य तस्मादमिह्ञा एवमाहुः भाणस्य वायुकार्त्वेन वायुरेव पराणः रेतसः धारकदारीरनिष्पादकत्वद्रेतः भाणः भाणस्वरूपम्‌ तत्स्शं रत" उत्पाधमानस्य पुरुषस्य देहस्य कारणत्वेन पितृदेहे परथमं सं मवति

१क.ग. ड. छ. प, घ. ट. प्रहेषु

पितीयः सण्डः ] देतरेयत्राह्मणप्‌ २९१

इ्तताद्रायग्यदयुचः समीचीनः तच्छंसनेन होता यजमानस्य भाणमेव छषरोति ति। प्िीयं विधिमनच स्तौति- एन््रवायवं शंसति यत्र वाव प्राणस्त- द्पानां यदेनद्रवायवं शंसति प्राणा- पानावेवास्य तसपंस्करोति, शति, सछरसरूपः भाणो यत्रास्ति तत्र निश्वासरूपोऽपानोऽप्वस्ि इन्द्रवायू प्राणापानस्वरूप तस्मात्तेन सृक्तेन प्राणापानयोः संस्कारः ततीयं विधिमनूय स्तीति- मत्रावरणं शंसति तस्मादाहश्वघ्ुः पुरू पस्य प्रथमं संभवतः संभवतीति यन्मेताव- रुणं शसति चक्षुरवास्य तस्संस्करोति, इति धूयन्तरे चश्वुभित्रावरुण इति मित्रावरुणसंबद्धस्य प्रहस्य चशरष्टाभिधाना- योऽपि चश्षुःस्वरूप एव तञ्क्षरन्यस्माच्छरोत्रादीद्धियात्मथमगरत्पद्यते ताय॑सवाऽऽगमागम्यत्वादाहुरमिङ्ञा इत्यक्तम्‌ एवंविधचशुःस्वङ्पेण आवरुणत्य॒चेन यजमानचक्षुषः संस्कारः पतु बिधिमनूच स्तोति- आधिनं शंसति तस्माछमारं जातं संवदन्त उप श्चुश्रषते नि वै ध्यायतीति यदाधिनं रसति श्रोपरमेवास्य तस्प॑स्रोति, इति। इत्र बालं मुगधमेवे्षमाणा मातापित्रादयः परस्परमेवमाहः-नानाविपै- ्ठनंाहूतो बालकोऽसमन्पुलमवलोकयति यस्पादयमस्मदीयां वाचं शरोतु

पति नेरन्त्येणावरोकनेन मामेव ध्यायतीति तदे तन्मित्रावरुणानुग्रहर- १1 तस्मात्तच्छंसनेन श्रोत्रस्य संस्कारः

विधिमनूय स्तौति-- दं शपति तस्मादछमारं जातं संवदन्ते प्रतिधारयति वे प्रीवा जथो शिर इति

२९२ श्रीमत्सायणाचाय॑विरचितमाष्यसमेतम्‌-- [११ एकायो

यदैन्द्रं शंसति वीर्यमेवास्य तस्संस्करोति, इति।

दोलायां शयानं बारमवेक्ष्य परस्परमेवमाहुः- अयमिदानीं ग्रीवाः धारयति, उत्थातुमादौ गमुन्नयति ततः शिर उन्नमतीति एतस्य ग्य रस्य वीरयानिमित्तत्वादिनदरस्य वीयेप्रदत्वात्तदीयत्य॒चेन शक्तेः संस्कारः| षष्टं विधिमनद्य सोति- वैश्वदेवं रंस॒ति तस्मार्डुमारो जातः पश्वेव प्रचरति वैश्वदेवानि द्यङ्गानि यदैश्वदेवं शुसत्यङ्कबन्यवास्य तत्त्स्छर्त इति। उत्पन्नो बालः पश्चेव दशेनश्रवणग्रीबोन्नमनादिक्रियाभ्यः पश्चादेष सन्दस्ताभ्यां पादाभ्यां चेतस्ततः प्रचरति दस्तादान्यङ्गानि बहुदेवताकागि तस्पदिश्वदेवत्यचेनाङ्गसंस्कारः सप्तमं विधिमनूच् स्ताति- सारस्वतं रासि तस्मात्छुमारं जातं जघन्या वागाविशति वागि सरस्वती यत्सारस्वतं शंसति वाचमेवास्य तत्सस्करोति, इति।

हस्तपादप्रचारावस्थाया ऊर्ध्व वक्तुमारभते अतो जघन्या वागिदुच्ं वाचः सरस्वतीरूपत्वात्तदीयत्यचेन तस्याः संस्कारः

वेदितारमनुष्ठातारं प्रशसति- एष्‌ वे जातो जायते स्वाम्य एताभ्यो देव ताभ्यः सवभय उक्थेभ्यः सर्वेभ्यश्न्दोभयः सवेभ्यः प्रगेभ्यः सवभ्यः सवनेभ्यो एव वेद्‌ यस्य चवं विदुष एतच्छंसन्ति ॥२॥ इि। . यो होता यथोक्तप्रकारेण वेदेष एव पूर्मं स्मातु(ता)पितुभ्यां 4 ुनर्देवतादिभ्यो जातो भवति यथोक्तर्थ विदुषो यस्य यजमान एतत्मउगं शंसन्ति सोऽपि यजमानो देवतादिमभ्यः पुनर्जायते देवता

१, प्न, ट. "त्ता्थविः।

तीयः सण्डः |] , एतरेयत्राह्मणम्‌ २९४ | उक्थान्याञ्यप्रजगादीनि छन्दांसि गायत्यादीनि परउगाणि तदब- ह्यचाः। सवनानि जीणि प्रसिद्धानि एतेभ्यः सर्वेभ्यः पुनरुत्पत्तिः इति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थमकाश्च एेतरेयत्रा- ह्णभाष्य एकादशाध्याये द्वितीयः खण्डः २॥ [ ७३ ]

तोयया कयः भमो

परारान्तरेण प्ररगशल्चं प्रशंसति- प्राणानां वा एतदुक्ं यलउगं सप देवताः शसति सप्त वै शीषन््राणाः शपिननैव तसपराणान्द्धाति, इति। विरोगतसप्च्छिद्रवतिप्राणानां पूर्वाक्तसप्तत्यचगतवाखादिदेवतानां व्याप्ाम्पाच्छ्रस्य प्राणरूपत्वं तेन यजमानस्य शिरसि प्राणधारणं भवति। भथ प्रभरोत्तराभ्यां प्ररगश्च्स्य सामथ्यं दशेयति- फिं यजमानस्य पापमद्रमाद्ियतेति स्माञश्ह याऽस्य हाता स्वादयत्र- पन यथा कामयत तथा इयाद्‌ ; इति भस्य यजमानस्य यां होता स्यात्ष तस्य पापमद्रं किमाद्रियेत पापम एल भुद्रमिष्फलम्‌ तादशं फलं संपादयितुं समर्थं इति प्रश्नः

नन्मन्येनं यजमानं प्रति यथा दता कामयेत तथा कर्प शक्रोती- तप्‌ ति प्रथपत्युचप्रयुक्तमनिष्टं दशयति -

७, च, £ (क (क

कामयत प्राणेननं व्यधयानाति वाय-

ि ग्धं * 9 $

व्यमस्य लुब्धं शंसेदचं वा पदं वाऽतीया-

+ = चट ण्टेः « श~

तेनव तष्टन्ध व्रणनवन तद्यधयातः इति। पजमानमुदिश्य होता कामयेत कथमिति तदुच्यते एनं यजमानं व्यधयानि व्यृद्धं वियुक्तं करवाणीति एवं कामयमानो होताऽस्य ५५५ सवन्धिनं वायव्यं यृचं ठुज्ं व्यागूं यथा भवति तथा शंसत्‌ मोहन इति धातुः व्यामोहपरकार उच्यते। एकामृच वा तदीयमेकं

|

-गीयात्सम्भयेशच पठेदित्यथः तावता तन्रयचस्वरूपं लुब्धं व्यापद

२९४ भीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [११ एकभे भवति तथा सति प्राणरूपत्वेन परं ग; कोधादेनं न्‌ १४. एवं निरूपितस्य वायोः करोधादेनं कत्र

द्वितीयत्रयचनिमित्तमनिष्टं दशैयति- | यं कामयेत प्राणापानाभ्यामेनं व्यधंयानीद्यैन्वा- यवमस्य टुब्धं शेसेदचं वा पदं वाऽतीयाततेनैव तटव्धं प्राणापानभ्यामेवेनं तद्य्थयति, पी। पवेव्यास्येयम्‌ तृतीयञ्यचनिमित्तमनिषटं दशैयति- यं कामयेत चक्ठषेनं व्यर्यानीति मै्रावर- णमस्य ढ्ब्धं शंसदं वा पदं वाऽतीया- तेनव तव्यं चष्पैवेनं तदयर्धयति, इति। पुवेवग्याख्येयम्‌ चतुथंञ्युचपरयुक्तमनिष्टं दशैयति- यं कामयेत श्रोतरेणेनं व्यधंयानीर्याभिन- मस्य टुव्धं शेसेद्चं वा पदं वाऽतीयत्ति नेव त्हन्धं श्रो्रेणेवेनं तदयर्थयति, इति। पवेवय्याख्येयम्‌ पञ्चमत्युचमयुक्तमनिषटं दशयति-- यं कामयेत वीर्यणेनं व्यधयानीययेन््र मस्य टुन्धं शसेदचं वा पदं वाऽतीयात्त- नैव तहृन्धं वीर्येणवेनं तद्यध॑यति, इषि पवंवद्याख्येयम्‌ पष्व्यचगरयक्तमनिष्ठं दशेयति- यं कामयेताङ्गेनं व्यर्धयानीति वेश्वदेव- मस्य ठुन्धं शैसेद्चं वा पदं वाऽतीय

ह्यः लण्डः - एतरंयत्राह्मणम्‌ | २९५. सेनेव तहन्धमङ्गषेन तद्यधयति, इति रव्ास्येयम्‌ यं कामयेत वाचेनं व्यर्धयानीति सारखत- मस्य दब्ध. शस्व वा पदं वाऽतीयात्ते- नैव तव्यं वाचेव॑नं तद्व्यधयाति, इति एवद्रार्येयम्‌ अपास्य शस्नस्पेष्टफलसामर्थ्यं दश्यति- यमु कामयेत स्वैरेनमङ्गः सर्वेणाऽऽतमना सम्‌- धुयानीप्येतदेवास्य यथाप्रवमृरुक्लपतं सेतत वेनं तदङ्क सर्वेणाऽऽस्मना समर्धयति, शति ए्क्तानि प्राणादीनि सवाण्यङ्गानि संपर्णो देहः सर्प आत्मा तत्स- कमो होताऽस्य यजमानस्य संबन्धि तदेव प्रउगरास्रं यथापूर्वं गुरोः एरा येन क्रमेण पठितं तथेव ऋक्षं कस्यचिद्वयवस्यान्यथात्वा-

सुत्व तथा क्ट संपादितं कृत्वा शंसेत्‌ ततः काम्यमानसमृद्धिः यति |

वदनं परशंसति- एविरङगेः सवेणाऽऽत्मना सम- ष्यत यं ण्ववंद्‌ ॥३॥ इति। एोऽथः 7 श्रीपत्सायणाचार्यनिरचिते माधवीये बेदार्थभकाञ्च रेतरेयब्राह्मण- भाष्य एकादशचाध्याये तृतीयः खण्डः [ ७४ |

(सस्याय

# लोत्रशस्योर्देवतायैलक्षण्यरूपमाक्षपमुत्थापयति -- तदाहुयंया वाव स्तोत्रमेवं शक्चमप्रेयीषु साम-

स्तुवते वायव्यया होता प्रतिपद्यते कथ-

स्याऽ्ेस्योऽनुशस्ता भवन्तीति, स्ति।

२९६ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- [१ एकाश्ध

सामगानां यान्याञ्यस्तोत्राणि तहच आप्रेय्य आन्नाताः अन भाष [ ६-१६-१० ] इत्यादिषु सामगेराञ्यस्तोत्रपाात्‌ होता तु धागा | ५-५१-५ | इत्यनया वायव्यया प्रउगशस्ञं भरारभते अतोऽनेन वि देवताकेन शस्रेणाऽऽप्रेय्य ऋचः कथमनुशस्ता भवन्ति अनुकूलाः स्तुतमनुदीसतीति शाखान्तरं पिरुध्येतेदयाक्षेपः तस्योत्तरं दशेयति- = 2, |ॐ अप्रवा एताः सवास्तगवा वदता इवताः; इति। सप्तसु श्यचेषु या एता वाय्वादयो देवताः भरतीयन्ते ता; स्र हरीर भरताः अतोऽभरिविषयमेव तलं शस संपद्यत रति स्तोत्रगता तप्चोऽनुशषस्ता भवन्ति अग्रे; परथमनत्युचप्रतिपादिताया बायुदेवतायाः खरूपं दशेयति-- (० (ऋय (र स॒ यदायः प्रवानव इहते तदस्य वायव्यं रूप तदस्य तनानुश्सातंः इति परवानिव परकपवानेष सन्नधिकञ्वाखया दहत्यभिरिति यदस्ति तक त्मकं वायसंबन्धिरूपम्‌ वायुना उ्वाराऽऽधिक्योदया अतऽय प्रग ललस्य संबन्धिना वायुरूपेणायं दाता तदभिरूपमनुशंसति द्वितीयत्यचप्रतिपादिताया इन्द्रवायुदेवताया; सारूप्यं दशेयति-- अथ यदृदैधमिव कृता दृहति दौ वा इन्द्रवायू (~, „~ त्द्स्यन्द्रवायव सूप तदस्य तनानशसातः शत ज्वालाद्रयमिव त्वा यदा दहति तदा द्वितरसाम्पात्तञ्ञ्वाटाद्यमिम युसंबन्धि रूपं भवति अन्यत्पूवेवत्‌ तृतीयत्य॒चे सारूप्यं दशेयति- अथ यदुच्च ट्ष्यति निच हृष्यति तदस्य $ छ, 9 १.९ मैत्रावरुणं रूपं तदस्य तेनानुशंसति, इति। ज्वरतोऽगररौन्नलयमद्धषैः ज्वाखाशन्त्या नीचत्वं निहषेः तदुभय 1

वरुणसंबन्धि रूपम्‌ मित्र दृष्टवतो हर्ेणोन्नतत्वात्तन्मि्रूपम्‌ रुण _ नीनामपां नीचगामितवादितददरुणस्य रूपम्‌ तदीयत्यृचेनाप्रः भवति

थः बण्डः ] एेतरेयत्राह्मणम्‌ २९७

त्व युक्लन्तरमाह-- यद्ग्निषोरसंस्पशस्तदस्य वारुणं रूपं तं यद्घोरसंस्पशे सन्तं. मित्रृतयेवोपासते तद्स्य मत्रं रूपं तदस्य तेनानुशंपति, इति। ोऽप्र्पोरसंस्पशे उष्णसंरपशे इति यदस्ति तदस्यमेषैरुणसंबन्धि प॑ लोग्रतात्‌ पोरसंस्र सन्तं स्पष्टुमशक्यमपि तमभ्रि शीतातीः प्राणिनो लया मित्रस्य कृतिः कायं समीपेऽवस्थानं तेनेवैनम॒पासतते शीतपरिहाराय दरं पृष्ठं वदहिसमीपे प्रतापयन्तो वहि सेवन्ते तदेतत्सेवनमस्यापेमि- न्धि र्पम्‌ ततोऽस्यागनः संबन्धिना तेन मेत्रावसणरूपेणायं होता बहि- पति | | तत्यचे सारूप्यं दशेयति- अथ यदेनं दाभ्यं बहभ्यां दाभ्यामर- णीभ्यां मन्थन्ति हो वा जिनो तदस्याऽऽ- शिनं रूपं तदस्य तेनानुशंप्ततिः, शृति। भिनो्ित्वाद्धस्तद्येनारणिद्रयेन मन्थनमस्याप्रेरानिनं रूपम्‌ बिमत्यृषे सारूप्यं दृशेयति-- अथ यद्चेर्घोषि स्तनयन्वववा दुवंभिव दृहति यस्माद्रूतानि विजन्ते तद्‌- स्यन्द्रं रूपं तदस्य तेनानुशचं प्ति, इति तयन्ध्वनि क्षन्‌ एव ध्वनिस्िभिरवंकारेरतुक्रियते यत इदशाद्ध्व- धिादगर रूपाद्तानि भाणिनो विजन्ते बिभ्यति तद्धयकारणध्वनिसहि- रस्य सङ्मापाथमास्फोटनं कुवेतः श्त्रभयकारिणो रूपम्‌ एषे सारूप्यं द्शैयति- अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वशवदेवं रूपं तदस्य तेनानुशंसतिः इति

१ख, द्रि २८

२९८ शरीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [१ एकाश्ं

अगरेराहवनीयादिस्थानेष्वाम्नीध्रादिपिष्ण्येषु बहुधा विहरणं तदशेषं देबानां रूपं तेषामपि बहुत्वात्‌ ससषत्य॒षे सारूप्यं दशेयति- अथ यरस्फूर्जयन्वाचमिव वद्न्दृहति तदस्य सारस्वतं सूपं तदस्य तेनानुशेसति, इति। यथा जनो वाचं बदति तथैवाभिः स्फु्जयति, ‡षद्विच्छिद्य विलक्षणो मिष शष्शं करोति तदेतद्रागुचारणसदटशं ध्वनिकरणं सरस्वतीसंबदं इत्थमरमेवाय्वादिदेवतानां सारूप्यद्राराऽनुशेसनपुपपाच्योपसंहरति-

एवमु हास्य वायब्ययेव प्रतिपद्यमानस्य ठ्चेन तृष नेवेतामिदेवताभिः स्तोभियोऽन॒शस्तो भवतिः शि।

एवपु हनेनैवोक्तपरकारेण वायवायादीलयेतया बायुदेवताकयैवची ' परारभमाणस्य होतुस्तेन तेनोक्तत्यचेनेव प्रतिपादिताभिबोय्वादिदेवताभि सदश्ीभिः स्तोत्रियः स्तोत्रसंबन्धी अयचोऽप्र आयाहीलयादिक आप्रेयोऽ” शस्तो भवति तस्यानष्ठानं यथा भवति तथा भउगरशस्मनुष्टितं भवतीव अथ शख्रयाञ्यां विधत्ते-

विभिः सोम्यं मध्वय्र इन्द्रेण वायना। पिबा मित्रस्य धामभिरिति वैश्वदै- वमुक्थं शस्ता वेश्वरेव्या यजति यथा- भागं तदैवताः प्रीणाति 9 इति, हेऽपे विश्वेभिः संवैदेयैः सह विशेषत इन्द्रेण वायुना सह तथा धामभिः स्थानैयुक्तः सन्सोम्यं मधु सोमसंबन्धिनं मधुरं रसं पिव रिल्यादिका सेयमृग्बेश्वदेवी तया यजति तां याज्यां पठेत्‌ कदा तदच्यते वैश्वदेवं बहुदेवताकयुक्थं शसं परउगनामकं शस्त्वा पचत तथा सति खखभागमनतिक्रम्य सवां देवतास्तपेयति इति श्रीपत्सायणाचायविरचिते माधवीये बेदार्थपरकाङ रतरेतरा हमणभाष्य एकादश्चाध्याये चतुथ; खण्डः { ७५

विश्वेभिः सोम्यं मध्वम्न°-१- १४.१०

क्रमः लण्डः | एेतरेयब्राह्मणम्‌ ३९९ अप बरह्ञयाञ्यान्ते पठनीयं वषट्कारं विधत्ते-

वपां बा एतद्यहषव्कारो वषट्करोति देवपप्रेणेव तदेवतास्तर्पयति , इति। दौपटिति मच्रो वषट्कारः देवपात्रं देवानां पानसाधनं तस्मादष-

ानैषडित्येव पठेत्‌ तथा सति देवानामु्ितेनेव पानसाधनेन सवा देव तपैयतीति

तत उर्ध्वं पठनीयमनुवषट्कारमत्रं विधत्ते-

अनुवषट्‌करोति त्थाश्दोऽशवन्वा गा वा

एनरवकर्‌ तपर्चन्यवमवत्हवताः पनर

भ्यकार्‌ तपयान्त यद्नुवषट्कराते; इति। मोमस्याम्ने वीहीत्ययं मच्रोऽनुवषद्कारस्तं पठेत्‌ तत्र लोकेऽदः किविदिदं नमसि कथमिति तदुच्यते यथा मनष्याः स्वकीयानश्वान्वा स्वकीया वा पुनरभ्याकारं पौनःपुन्येन तृणोदकादिभिरभिमुखीढ़याभियखीडत्य पनत कण्डूयनेन प्रियशब्देन वा ङारयित्वा यथेष्टपासं भरयच्छन्ति, एष- ताटुबषट्कारेण पनःपुनर्देवता अभिगुखीढृत्य यजमानो हविषा तपेयति भुवपट्कारपरश्साथं चोदयगद्धावयति-

इमनेवग्रीनुपासत इयाहुधिष्ण्यानथ कस्मात

वास्मत्रेव जुह्वति पूवस्मिनवषट्‌कुवन्तीति, शति ोपम्यवतिषु पिष्णपष्वापरीधाचग्रयो ये विहितास्तान्रीटृत्विनः समीपे विप्रात्‌ एषं सेवन्त एव केवलं नतु तेषु जहति नापि वषटृशुषैन्ति ित्वो्तरयेदिस्थितेऽप्ास्विजो जुति तत्रैव वपदङुन्ति

सति पिष्णयगतानामद्नीनां पीतिरनास्ति कस्मादेवं वैषम्यं तियत इति पादिन आहुः

तत्रं दृषीयति-- ¦ यदेव सोमस्यप्रे वीहीयनुवषदक- शातं तेन धिष्ण्यान्प्रीणातिः इति। (अ इति नालयाकारेणाभ्रि संबोध्य सोमस्य सोमरसं वीरि पिवेरयेव

३०० शरीमत्सायणाचायेषिरयितभाष्यसमेतम्‌- [१ एका

मेण होताऽनुवषट्करोतीति यदस्ति तेन धिष्ण्यानश्ीन्होता तपैयति। वैषम्यम्‌ प्रकारान्तरेण प्रहसितं पनश्ोदद्रयमुद्धावयति- असंस्थितान्सोमानमक्षयन्तीयाहूयेषां नानुवषट- करोति को त॒ सोमस्य चिष्टङृद्धाग इति, इत। येषां द्विदेवत्यग्रहाणापर्थं होता नानुवषट्करोति ते द्विदेवल्याः सोपा स्थिता असमाप्त देवताथहोमस्यासमापतः कथमृतिवजस्तान्रिदेवल्ान्भ्षय लेके चोद्यमाहः दशंपृणेमासादिषु खिष्ृद्धागेन ततः पूवेषां संस्कारो भवति ततः सोमस्यापि संस्काराय को नाम खिषृद्धाग ¦ द्वितीयं चोचम्‌ तत्रोत्तरमाद- यहाव सोमस्यग्रे वीहीयनुवषटकरोति तेनेव सा स्यतात्‌मामह्वात्‌ सउ एव सामरस्य स्वषटकृद्रागां वषटकरातिं 4 इति। मत्रे सोमस्येति जातिमात्रुदिशयानुवषटकरोतीति यदेवास्ति तेनेषदु ट्काररहिता द्विदेवत्यादयः स्वे सोमाः संस्थिताः समाप्रास्तस्मात्संसित दविदेवत्यागृस्विजो भक्षयन्ति एव यथोक्तोऽनुवषट्कार एव पोष स्विष्ृदधागोऽतो वषट्करोति उक्तस्य सर्वस्य प्रयोजनस्य सिद्खथमतुव कुयादिलयथः इति श्रीपत्सायणाचायविरचिते माधवीये वेदायेप्रकाश्च रेतरेयब्राष्ण भाष्य एकादशाध्याये पथमः खण्डः [ ७६ |

अथ वषट्कारमाश्िस्येवाभिचारमयोग उच्यते-- वञ्नो वा एष यदषट्कारो यं हिष्यात्तं ध्याये पृट्करिष्येस्तस्मितनैव तं वज्रमास्थापयति? शति। वषदकारस्य पजरूपत्वात्तत्कारध्याने दरेष्ये वज्ञपरहारो भवति अथ वौषटित्यस्य वषटकारस्योत्तरमागं प्रशंसति- ` . पिति वषट्करोति षड्वा ऋतव ऋतन

हः तण्डः ] एतरेबराह्मणम्‌ ३०१ तकल्पयतृतून्मतिष्ठापयस्यतनव प्रतितिष्ठत इदं सवमनु प्रतितिष्ठति यदिदं च, इति। पदत्यनेन मच्रभागेण वसन्तादिषदुतुसंख्याया बुद्धिस्थत्वाहतृन्करयति

तपयोननसमथोन्करोति तावततैवो व्याकुलतामन्तरेण परतितिष्ठति तत्तिष्ठ परामाणिकपुरुषवचनोदाहरणेन द्रहयति-

प्रतितिष्ठति एवं वेद्‌ तदु स्माऽऽह हिरण्य- 9२ ®

दन्षंद्‌ एतानि वा एतेन षट्‌प्रतिषएठपयति बौर

नरक प्रतिष्ठिताऽन्तरिक्षं एथिव्यां ए्रथिव्यप्सापः

पये सतयं ब्रह्मणि व्रह्म तपपीप्येता एव

तदतिष्ठाः प्रतितिषठन्तीरिदं स्वमन प्रतितिष्ठति

यदिदं किंच प्रतितिष्ठति एवं वेद्‌, इति। िण्यमया दन्ता यस्यासौ दिरण्यदन्‌ विदस्य पुत्रो वैदस्ताष्शो पनि- हह तदेव वचनमाह स्म किं वचनमिति तदुच्यते एतान्येव चरोका- नि ब्रह्मन्तानि षटस्थानानि यानि सन्त्येतान्येवेतेन वषट्कारेण होता प्रति. प्यति तत्र युलोकस्याधस्तादन्तरिषं तस्मादन्तरिप्षे चटोक आभितः न्तरं पृथिव्यामाभितम्‌ पृथिवी चाधोवर्तिनीष्वपसाभिता आपश्च ये समाश्रिताः जनेषु सत्यवादिषु सत्सु यथाकालं हृष्टिसं भवात्‌ सलं गि वेदे प्रतिष्टितम्‌ इंटशमाचरणं सत्यमिति वेदेनेवावगमात्‌ बेदस्त- पपट्कारमव्रानुष्ठानरूपे प्रतिष्ठितः वेदस्यानुष्ठानप्रतिपादनार्थत्वात्‌ पिन प्कारेणेता चुखोकादय एव यथावत्तेन वषट्कारेण यदा परस्परमरति- 7 भवनि तदानीं प्रतिष्ठारूपास्ताः पृथिव्याद्या एकैकत्र प्रतिष्ठिताः सनति। पवाधदिवं किंच जगदस्ति तत्सवं प्रतितिष्ठति एवं वेदिता सच

ति। भथ वपदकारमन्रस्य पूर्वोत्तरभागावुमौ परं सति-

वोपद्िति वटकरोत्यतौ वाव वाहतवः षठे- 7मव तहृतुष्वादधास्यूतुष॒ प्रतिष्ठापयति याह-

7णणणणीीणगीणीीणगीषरि काक कनकानकणग भा जानका पानाोनो ोकति “कोनो

१क. सख, ञ्ज, अ, ट, “न्ति भः।

३०२ ीमत्सायणाचायेविरवितमाष्यसमेतम्‌- [१ ! एकाश्ण श. ष्टौ, तु (१ [ग्व वं दवभ्यः केरात ताद्य 0. वास्म द्वाः डुवान्तं & इति। पत्रे पूर्वभागो वौशषब्दो निपातत्वाद्रा गतिप्रजनेत्यादिधातुजत्वादरा 1 नस्रभावमादित्यममिधत्ते तदेतदमि्रेस्यासौ वाव वापित्युक्तम्‌ सना ऋतवः संख्यावशातषटित्यभिधीयन्ते तन्मश्रपाठेनेतमेव वोशब्दाभिपेय दित्यं षटशब्दाभिषेयेष्टरतुष्वादधाति केवलमाधानमान्नं कितु तेष प्रतिष्ठापयति स्पै्येणावस्थापयति एवं सत्यसो होता देवेभ्यो यप्र प्रयोजनं करोति तादृशमेव प्रतिष्ठारूपं भ्रयोजनमस्मे होरे तद्रारेण यजा देवाः कुवन्ति इति श्रीमर्सायणाचायविरचिते माधवीये बेदार्थपरकाश्च रेतरेयत्रा ह्मणभाष्य एकादश्नाध्याये षषः खण्डः [ ७७ |

अथ फटविशेषाथं वषटर्कारस्यावान्तरभेदानाद-

त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः, इति। वज्र इति प्रथमस्य वषटकारमेदस्य नाम धापच्छदिति द्वितीयस्य इति तुतीयस्य | तेषां मध्ये वजस्य स्वरूपं दशेयति-

= #,

यमेवोचबङि वषट्करोति वजः, इति।

होता यमेव मन्रमचेयंथा मवति बलि यथा भवति तथा कष रोति मनत्ररूपो वषट्कारो वज इत्युच्यते अतो्चैःशब्देन ध्वनेरापि मुच्यते बलिङब्देनाक्षरपारुष्ये तदुभयगुक्ता वजः

तस्य प्रयोगं विधत्त-

तं तं प्रहरति दिषते भ्रातुग्याय वधं योऽस्य स्तयस्तस्मे स्ततवे तस्मा भ्रातुव्यवता वषट्कयः ; इति।

यो द्ेष्यो यजमानस्य स्तत्यो हन्तव्यो भवति तस्र स्तवै त॑ हु देष कर्पते भ्रातृव्याय शत्रवे तं तं बधं प्रहरति वधश्ब्दो इननसाध , श्रते यदा यदाऽपेक्षितस्तदा तदेति विवक्षया तं तमिति बीप्ता।

मः लण्डः ] रएेतरेयत्राक्मणम्‌ १०४

जस्तस्मात्स वजो भरातृग्यवता यजमानेन वपषरूकृत्यो वषटकाररूपेण क्यः होतुयोग एव यजमानपरयोगः दक्षिणया होतुः कीतत्वात्‌ पापच्छदः खरूपं ददयति- अथ यः समः संततोऽनि्हाणर्चः धामच्छत्‌, इति

यो वषट्कार; पर्वोक्तबरित्वादिदोषरदितो यथाऽधीतस्तभेवोचारितः तो याभ्यया सह विच्छेद्रहितो निःशेषेण हानं परिलयागो यस्या ऋचः नि्हाणा तथाविधा काचिदग्याञ्यारूपा यस्य वषट्कारस्य सोऽयं निर. पै याज्यापाटदीन इलथेः तदरैलक्षण्यादनिर्हाणवैः संपू्णयाज्यापागे- इयथः कौदशो वपट्कारो धामच्छदिति धाम यज्ञस्थानं तत्र वथा पति परविशन्ति तथा छादयति धापच्छत्‌

तख प्रयोगं विधत्ते-

तंतं प्रजाश्च पशवश्रानूपतिष्ठन्ते तस्मास प्जाकामन पश्युकामेन ११८ कदय; इति। नामिः पुभिधरान्वयार्थं तं तमिति वीप्सा तं वषट्कारं धामच्छदं पभजनाश्व

विशव सेवन्ते तस्मात्तारक्षामेण धामच्छद्रषट्कारः प्रयोक्तव्यः क्तस्य स्वरूपं दरयति- (र ( (१

जथ येनेव पट्वराध्नोति स॒ रिकः, इति पर्दा बषट्‌कारमभिधक्ते भीमसेनो भीम इतिवदेकदेशेन उ्यवहारात्‌ पर्णेन पवराध्नोति वषट्कारोऽबराधं सगृद्धमावं भामोति। नीचो. पणन बषट्कारस्य समृद्यभावः तथोचचारितो वषट्कारो रिक्त इत्य- ¶। उध्वनियोग्ये तदभावे रिक्तपरायत्वात्‌ पते रिक्तं निन्दति- र्णक्यालानं रिणक्ति यजमानं पापी- यन्वपृट्कत। भवति पापीयान्यस्मे वष- इका तस्मात्तस्याऽऽशां नेयाद्‌, इति णयो यषट्कारः पयुज्यमान; सन्होतुरात्मानं रिणक्ति रिक्ती „` पमृद्धहीनं दरिद्र करोतीलयथैः तथा यजमानमपि रिणक्ति अत- पता होता पापीयान्भवति। अलन्तनरकसाभनपायेन युक्तो भवति।

३०४ भ्ीमत्सायणाचायैषिरचितभाष्यसमेतम्‌-- [! ! एकाश्वा

त(य)समै यजमानाय वषट्करोति सोऽपि पापीयान्भवति तस्मात्तस्य

ट्कारस्याऽऽशां नयान्न प्रा्यादिच्छामपि कुयाक्किमुत परयोगप्रियधैः। प्भ्नोत्तराभ्यां वषट्कारस्येष्टानिष्टफलपरापिसामर्ध्यं दशेयति-

किं यजमानस्य पापभद्रमाद्वियेतेति स्माऽऽह योऽस्य हाता स्यादियतरेवेन यथा कामयेत तथा ड्या ; इति, तदेतद्राक्यं प्राणानां बा एतदुक्थमिलयस्मिन्खण्डे भ्रउगविषयं व्याख्यातं तथैवात्र वषदट्‌कारविषयं व्याख्यातव्यमिति अनिष्टफरसाधनत्वं दश्यति- यं कामयेत यथेवानीजानोभमत्तथेवेजानः स्यादिति यथैवास्य चं ब्रूयात्तथेवास्य वषटकर्यासदशमेवेनं तत्करोति; इति। अनीजानोऽकृतयङ्गः पुरुषो यथैव फलरदितोऽमृत्तथवेनानः तपः

0

फलरहितः स्यादिति यं यजमानं होता कामयेतास्य यजमानस्य येन याज्यां व्रयात्तेनैव स्वरेण वषटकारमपि ब्रूयात्‌ तथा सलयेनं तयं रितिन सरशं फलरहितं करोति अनिष्टफलान्तरसाधनत्वं दशेयति- यं कामयेत पापीयान्स्यादि्ुचस्त रामस्य इऋवचरुकृतवा शनेस्तरां वषट्‌- कर्यात्पापीयां समेवेनं तक्रोति, इति पापीयान्दरिद्रो नरकयोग्यो वा यजमानः स्यादिति कामयमाना मतिशयेनोचैरचायं॑वषदारमतिदयेन नीचैकरुयात्‌ तथा सेनं पन पापीयां समेव कराति अयेष्टफलसापनतवं दशेयति- यं कामयेत श्रेयान्स्यादिति शन्त शमस्य उचयक्वब्चस्तर वृषृट्‌ड्य- च्छि एवेन तच्छ्रियामादधाति, शृति।

मः खण्डः ) एतरेयघ्राह्मणम्‌ १०९ मेयन्दारििरहितः पापरहितश्च यजमानः स्यादिति कामयमानो होतर्च थां शनैर्चायं॑वपट्कारमतिशयेनोचैरुचारयेत्‌ तश्च श्रिये संपद््थ- भवति तेन भयोगेणेनं यजमानं भरियामिहिकागुष्पिकसंपदि स्थापयति परभ्यावषट्कारयोनरन्तर्यं विधत्ते-- संततमृचा वषट्‌ृत्यं संतत्यै, इति। शचा याञ्यया सह संततं निरन्तरं यथा भवति तथा वषदङृयं वषट्कार रणीयः तच्च यजमानस्य भेयःसंतदे संपद्यते वदनं परगंसति- | (@ £ $ ०, पंधायते प्रजया पश्ुमियं एवं वेद्‌ इति। रीयते संयुस्यते ति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थरकादा रेतरेयत्रा- हणभाष्य एकादशञाध्याये सप्तमः खण्डः [ ७८ ]

मथ होतुवेषद्‌करकाले देवताध्यानं विधत्ते-

यस्यं देवताये हविर्गृहीतं स्यात्तां

ध्यायेदषटकरिष्यन्साक्षादेव तदेतां

रित प्रयक्षादवतता यजति, रति! अध्या देवतागुदिश्य हविरहणाति तां देवतामयं होता वषषट्करिष्यन्वष- ोधक्त ¦ सन्ध्यायेन्मनसा शास्नीयां देवतामर्मिं सम्यगनुसंधाय पश्चा यादिलययेः एवं सति साक्षादेव प्रलक्षेणेव देवतां तैयति केवकं वेव देवतायाः साक्षात्कारः श्तु परस्यक्षासत्यसेणैव देवतां यजति टे भतयकषेण पर्यतीत्य्थः ननु देवता चकुषा दृदयते कथमस्याः तमिति चेत्‌ नायं दोषः मानसमत्यक्षस्य विवक्षितत्वात्‌ यया पितौ देवता चक्षषा द्यते तयैव चिन्त्यमानाऽपि मनसा छृवयत एव एतुषपतूकारादुष्वेमनुमन्रणं विधत्ते-

ञो वै वषट्कारः एष ्तोऽशान्तो

रदाय तस्य हैतस्य सवै इव शानि चद प्रतिष्ठं तस्माद्वप्येतहिं भूयानिव

|

३०६ श्रीमत्सायणाचा्यबिरवितमाष्यसमेतम्‌- [! ! एकाऽधर

ृत्युस्तस्य हेषेव शान्तिरिषा प्रतिष्ठा वागि त्येव ॒तस्मादषटकृय वषटूकृय वागियनम- नयेत एनं शान्तोन हिनस्ति, इति,

व्षट्‌कारस्य वज्त्वमसदृवुक्तम्‌ एष वषट्‌कारात्मको वजः परसो प्रहतः सभ्नशञान्त उग्रो दीदाय दीप्यते तस्य वजस्य शान्तिमुपशमपां इव सर्वोऽपि पुरूषो वेद उपद्रवशान्तेरूध्वं वषटकारस्योग्रत्वपि कथिदवस्यानं प्रतिष्ठा तामपि सर्वोनवेद। तस्माच्छान्तिमतिष्ठाङगानाार तर््पीदानीमपि रोके ृत्युभयानिव बहूभूत एव भ्रवतते तस्य ता्ठय( धट्कारवजस्येषैव वक्ष्यमाणा शान्तिः शमनोपायः थैषा वक्ष्यपाणेव परोपद्ररहिताऽवस्थितिः बागित्येवेलयनेन साऽभिधीयते उपरि माणस्य मच्रस्यं स्मरणमिदम्‌ वागोज इत्यादिको यो मन्रः सएष पायो त्न्यः कश्चिदस्ति तस्पाद्रषटङृत्य वषट्कृ यदा यद्‌ा वषट तदा तदा वागिति मत्रेणानुमन्रयेत वज्नस्तावता शान्त एनं हिन अयमेकः पक्षः पक्षान्तरमभिपरद्यान्येन मन्रेणानुमन्रणं विधत्ते- वषट्कार मामां प्रमृक्षो मादव प्रमक्षं बृहता मन उपहये व्यानेन रार प्रातष्ठाऽपमि प्रातं गच्छ प्रतिष्ठ बा गमयाते वषटकारमनमन््र्यतः इति। हे वषटकार वजजरूप मां यजमानं मा पमृ्तः भगृष्ं विनष्टं मा का! अहमपि त्वां मा भृतं विनष्टं मा कारम्‌ बृहता पौढेन येन मनस पहयेऽदुनानामि यथा व्यानेन व्यानादिवायुना सह त्वदीयं नामि अतस्त्वं सस्य भाणसंघस्य मतिष्ठाऽऽश्रयोऽसि। तदर्थं लम सर्येणावस्थिति गच्छ ततो मामपि प्रतिष्ठां स्थेर्येणावस्थिति भरापयेलन मघ्रेणानुमन्नयेत तमिमं द्वितीयपक्षं निन्दित्वा मत्रान्तरं दशेयति-

© (| 0 8, # १क.खन्न, म. ट, विव यजञ्ज्ञनाः ख. "स्य प्रतीकमि यत्तेन |

म; षण्डः ] एेतरेयग्राह्मणमू ` ` ३०७

^

तदु स्माऽऽह दीर्धमेतस- दप्रभ्बोजः सह ओजः, इति।

ततरैवानुमच्रणे ब्रह्मवादी कथिदाह स्म 1 किपाहेति तदुच्यते एवं तं मश्रवाक्यं दीं सदपि वजरं श्रमयितुमपरमुन क्षमम्‌ कोऽसौ क्षमो ति उच्यते आजः सह ओज इति पद्त्रयात्मको मन्न; मत्रार्ध तिरेव व्याख्यास्यति

पत्रेणानुमन्रणं विधत्ते- इत्येव वषटकारमतमन्त्रयेत, इति। वकारः पूरवेमन्रव्यादस्यथेः ब्रपदयोरर्थं दशयति-- ओजश्च वे सहश्च वषट्‌ कारस्य प्रियतमे तन्वो, इति। प्ोऽैः मनेन पत्रेणोग्रतक्चान्ति दशेयति-- परियेणेवेनं तद्धाप्ना समर्धयति, इति परितमयो; शरीरयोनामग्रहणे सति वषट्कारस्योग्रत्वरूपः कोपो गच्छति, एनं वषट्कारः प्रियेण धाश्ना सवैभूतानामनुपद्रवकारिणा मियेण स्वरूपेण दर करोति अत्र मन्रगतो द्वितीय ओजनःशब्द आदराथें इलयभिप्रायः दन पदसति-- प्रियेण धाम्ना समृध्यते एवं वेद्‌, इति 1 पियश्ररीरदयवाचकाभ्यां पदाभ्यां सहितमादो विहिते मन्रमेव सिद्धा [तै-

वाक्च वे प्राणापानो वषट्कारस्त एते वपट्‌ृते वषट्कृते व्यक्रामन्ति ताननुमन्न- यत वागोजः सह ओजो मयि प्राणापानावि- ्यात्मन्येवं तद्धोता वाचं प्राणापानां प्रतिष्ठापयति सर्वायुः सवायुतख्ाय, ति

३०८ ` श्रीमत्सायणाचायेषिरवितभाष्यसमेतम्‌-- [ !एकाभ्ध}

येयं वागस्ति यो पराणापानौ स्तस्ते रयो वषट्कारस्वरूपम्‌ पद्‌ होता वषदकरोति तदा तदा वषटकाररूपा होतुवाक्माणापानाः शरीरात न््यतस्तन्मा भूदिति तांस्ीन्वागिल्यादिना पराणापानाविलयन्तेन मत्रेणातु्् प्रच्रस्यायमथेः। ओजः सह इत्याभ्यां भियक्षरीराभ्यामुपेत हे वषट्कार सादान्मय्योजो बलमस्तु तथा वाक्प्राणापानाः सुखेन तिष्ठन्त्विति भं मररेण होता स्वात्मन्येव वाच॑ प्राणापानो स्थापयति ताका सर्वायुः शतसंवत्सरपरिमितेनाऽऽयुषा युक्तो भवति एतच्च यजमानस्य युषटराय संपद्यते पूवेत्र वषट्कृ वागिल्यनुमन्रयेतेति वषट्कारानुपव्रणो कतकत्वमुक्तम्‌ अन्राप्यात्मन्येव तद्धोतेति ब्राह्मणे होत्कतुकतवं भीष ततोऽनुमनश्रणस्य यजमानकर्तृकत्वमन्येरु्तं बाधित्वा होतृकतृकतवमेष रम

वेदनं प्रश्षसति- सर्वमायुरेति एवं वेद्‌ इति।

इति श्रीमत्सायणाचायैविरधिते माधवीये बेदाथमकाश् पेतेयतरघ भाष्य एकादशाध्यायेऽषमः खण्डः [ ७९ | अथ वरषादीनां प्र्सां विवक्षुरादो मरषान्परशंसति- न्नी वे देवेभ्य उदुक्रामत्तं भष प्रष॒मच्छन्यः समषैः प्रेषमैच्छंस्तसेषाणां प्रषम्‌ इति। ऽ्योतिष्टोमाख्यो यज्ञो यदा केनधिभनिमिततेन देवेभ्य उदकरापताग त्करान्तं यजनं वरषा यक्षदग्निं समिधेदयेवमाचः रेषमत्ररश्य यत्तस्य नमैच्छन्‌ यस्मादेवं तस्मासरषन्तयाहानं कुषेन्देभिरिति व्यु प्ैषनाप संपन्नम्‌ | अथ परोरुचः प्ररसति- तं॑पुरीरुगमिः प्रारोचयन्यत्पुरारगः ` प्ररो चयंस्तत्परोरचां परोर्कंसवम्‌ ११। धायुखरेगा इत्याचाः सप्त पुरोरचः। प्रउगतयुचानां साना स्वात्‌ तथाविधाभिः पुरोरूगिभिस्तं र्वमाहूतं यज्ञं देबाः. यज्ञस्य ॒रचिमुत्पादितवन्तः अतः पुरोरोचनाहितुत्वात संपन्नम्‌ निं

तेवमः खण्डः 1 | एेतरेयत्राह्मणम्‌ ३०९ दैः प्रंसामाद- वे्ामन्वविन्दन्यदेदयामन्वविन्दैस्तहैदरवीदिखम्‌, इति प्ररेचितं यज्ञं सोमिक्यां वेधामन्वविन्दन्नुक्‌रतेनोपरन्धवन्तः अतो ह्य लाभस्य स्थानत्वाद्वदिरिति नाम संपन्नम्‌ ्हश्चसामाह- ® + 2, £ ®> $ तं वित्त प्रहव्यग्रहत याहत ग्रह व्यग्रुहत ॒तद्रहाण ग्रहत्वम्‌, इति। वित्तं लब्धं तं यज्ञं ्रहैरुपांश्न्तयामादिभिर्विदोषेण स्वीङृतवन्तः तस्मा- हस्य स्वीकारस्य हैतुत्वाद्भ हनाम संपन्नम्‌ निषिदां प्रशंसामाह-

तं विचा निविद्धिन्यवेदयन्यदिच्वा निबि- द्विन्यवेद्यंस्ततरिविदां निविचम्‌ , इति। यदं व्वा रब्ध्वा ते देवाः परेभ्यो देवेभ्यो निविद्धिः परवोक्तद्रादश- दिरूपामिन्येवेद यन्कथितवन्तः तस्मान्नि्ेदनस्य परबोधनार्थकथनस्य [वा्निविन्नाम संपन्नम्‌

अध परषकर्तः प्हत्वगुणविधानार्थ प्रस्तौति- महद्व नषटष्यभ्यल्पं वेच्छति यतरो वाव तयाज्याय इवभीच्छति एव॒ तयोः साधीय इच्छाते, इति। वसतु मयत्नेन तत्र तत्रान्वि्वतीति नैषी तादृशः पुरुषो द्विविधः प्व नषटादरसतुनोऽभिकमेबाभीच्छति न्टादल्पं वाऽन्यः कथि. ति तयोर्मण्ये यतरो बाब य॒ एव पुरुषो ज्याय इव महदेवेच्छति सं साधीयोऽत्यन्तं साधु .वस्त्विच्छति ! अर्यं काँमयमानस्तु ¦| `

भस्य टोकिकन्यायः कि भकृत शइटयाशङ्धाऽऽह-- पउ एव प्रेतान्वतीयसो वर्षीयसोवेद

१० श्रीमत्सायणाचायेविरवितभाष्यसमेतम्‌- [\ ! एकाग्र

एव तान्साधीयो वेद्‌ नषटेष्यं दयेतघसमेषाः, क्षी,

एव यस्तु प्रेषवक्ता मेषमन्रान्वर्षीयसो वषीयसोऽति = स्वेषु मषमत्ेषु मदृद्धत्वार्थं॒बीप्ता परयुक्ता पेषमच्राः कस्माद चेत्‌, पुरोनुवाक्यानां संनिहितत्वात्ताभ्योऽपिकान्वषींयस इत्यवगन्तः एव दीरधत्वाभिङ्ग एव तान््ेषमच्रान्साधीयो वेदातिदयेन सम्यमेः ननु रौकिकन्यायोदाहरणे नष्वस्तुनोऽन्वेषणमुदाहृतम्‌ इह तु पेष भिषटद्धिरुक्तेयतो ठोकिकेनासंगतपिति चेत्‌ संगतमेवेतद्धि यस्ये सन्ति ते नषटैष्यं नष्टस्य यङ्घस्यान्वेषणहेतवः

परोनुवाक्याभ्यो दीर्षत्वेन मेषान्प्रशस्य तदुचचारणकाले प्रह्वं शिते

तस्माप्रहस्तिषटन्प्रेष्यति इति।

यस्मादतिश्येन इद्धाः परषास्तस्मात्तत्पाठकाठे मे्ावरुणः प्रहे कि ्िचिदवनतरिरासितष्ठतनुपविष्टो मन्त्रान्पठेत्‌। यथा लोके पित्गुगादीन परहस्तिषएति तदत्‌ यथा वा नष्वस्त्वन्विच्छन्प्रहतादिना गुप्रश्ररति।

इति श्रीमतसायणाचायविरचिते माधवीये बेदायपरकाश्च पेतरेयग्रा हमणमाष्य एकादशाध्याये नवमः खण्डः ९॥ | ८० |

अथ निविदां सवनमेदेन स्थानमेदं बिव्षुः प्रातःसवने स्यान विधत्ते- गभा वा एत उक्थानां यत्निविदस्तवत्परसता- दुक्थानां प्रातःसवनं धीयन्ते तस्मारपराशच ग्रभा धायन्ते पराञ्चः सभवान्तः इति। अधिर्दबेद्ध इत्यादयो निविदः सन्ति। एते निविद्विशेषा मयनं गमा वे गभ॑स्थानीया एव तथा साति भ्रातःसवनपरयोगे शल्ञाणां परण ` बिदो धीयन्ते स्थाप्यन्ते स्थापयेगुरिलरथ; यस्मादरमैस्थानीयानां एला! तस्मा्ोकेऽपि गमाः पराश्चः शरीरे परमुत्कृष्टं पुरोभागमश्नन्तो धीयन्ते धायैन्ते मरसवकारेऽपि पराचः पुरोभागे गच्छन्त उतधने

माध्यदिनसवने स्थानविकशषेषं विपत्ते- यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्यं

वषः सण्डः | एेतरेयप्राह्मणम्‌ ३११

ग्रभां धृताः, इति पत्च्छद्नाणां मध्ये निविदस्तस्माद्भौ उद्रमध्ये धीयन्ते ततीयसवनस्थानविश्ेषं विधत्त--

यदन्ततस्ततीयसवने धीयन्ते तस्माद्मुतोऽ-

वाश्च गमः प्रजायन्ते प्रजास्ये, इति। अनतः शस्स्यान्तिमे देश एकामृचं शिष्टा निविदः पठितव्याः यस्मा- | अन्तिपदेशभागिन्यस्तस्मा्ोकेऽपि गमो अगुतो निवासस्थानान्मातुरुद- याद्वाथोऽधोभागगताः प्रजायन्ते त्च यजमानस्य परजननार्थं भवति वदनं प्रशसति-

प्रजायत प्रजया पद्युमर्य एव वद्‌, इति। एवनत्रये विहितं निविदां स्थानत्रयं प्रश्सति-

पेशा वा एत उक्थानां यभिविदस्तवरुरस्ताद्- पथाना प्रातःसवन वायन्त यथव प्रवयणतः पर कुयात्तादक्तवन्मध्यतां मध्यंदिने धीयन्ते यथेव मव्पतः पयः भयतच्तादहक्दचदन्ततस्वतायत्तकन धायन्त यथवावप्रजनतः पञ्चः कुवात्तादक द्‌; इति

प्रा अलकाराः। वेस्‌ तन्तुसंतान इति धातोवेयनश्षब्दोत्पत्तिः। कुविन्दस्य भे वयनं तत्मवयणम्‌ रोके यथैव वाससः प्रबयणतो वयनपरारम्भे शकारं कुर्यात्‌ बणीन्तरोपेतैस्तन्तुभिरलंकारः तथेव भरातः सवने णां पुरतो नितित्पठनं भवति तच्च वल्लस्थानीयानायुक्थानां प्रथमभागेऽ- एष संपत शच्धमध्ये तत्पठनं वह्चमध्ये वणौन्तरेणालकारसमम्‌ वस्रस्यान्तभागस्तत्र यथा वर्णान्तरेणालंकारस्ताहगुक्थानामन्ते पठन |

दिन प्रषुसति-

पित यज्ञस्य पेशसा शोभते एवं वेद्‌ ॥१०॥ शति श्ीपत्सायणाचारभविरचिते माधवीये बेदार्मरकाशच रेतरेयत्रा षगमाप्व एकादशाध्याये दशमः खण्ड; १० [ ८१ .

३१२. भ्रीमत्सायणाचायविरवितमाष्यसमेतम्‌-- [११ एका०४ अथ निविद्िषयं बहुवक्तव्यं विवक्षरादौ सूयेसाष्दयेन निविदः भष सौर्या वा एता देवता यत्निविदस्त्य- ` सपुरस्तादुक्थानां प्रातःसवने धीयन्ते मध्यतो मध्यंदिने ततस्ततीयसवन आदि यस्यैव तद्त्रतमनु पर्यावत॑न्तेः शति।

या निषिदः सन्ति ता एताः सू्संबन्धिन्य एव देवताः यथा पूर स्तादुदेत्यथ मध्ये स्थित्वा पशादन्तेऽस्तमेति एवं निविदाऽपि पुरस्तानप स्थाप्यन्ते तस्मादादित्यस्यैव व्रतमाचरणमनु निषिदः पयोवतैने।

तासां निविदां दादश्षपदरूपाणामेकेकस्मिन्पादेऽवसानं विधत्ते-

पच्छो वे देवा यत्नं समभरस्तं स्मायच्छो निविदः शस्यन्ते, इति

देवाः परा यज्ञं पच्छः पादशः समभरननकेकं भागं क्रमेण संपादिः

इत्यथः तस्मादेता निविदोऽपि पादशः बसनीयाः

निविदां श्रंसकाय होतेऽ्बदानं विधत्ते-

यह तदेवा यज्नं समभरस्तस्माद्श्वः सम भवत्तस्मादाहस्धं निविदां शंघे दय दिति तद खलु वरमेव ददति, इषि।

यस्मिन्नेव देशे तत्तदा देवा यज्ञं संपादितवन्तस्तस्पाहेशादभ उत अत एवाभिङ्ञा इत्याहुः किमाहुरिति तदुच्यते निविदां शप दधादिति तदु खलु तेनैवाश्वदानेन वरमेव श्रेष्ठमेव वस्तु ददति पच

दरादक्षसु निवित्पदेषु कस्यापि पदस्यातिक्रमं निषेपति-

निविदः पदमतीयात्‌ इति। एकमपि पदं परिद्यनेदित्यथः। विपक्षबाधकपूर्व पूवेपक्षं निगमयति- यत्निषिदः पदमतीयावन्नस्य .तच्छिद्र $ दन्नस्य वै छिद्रं सवदयजमानोऽनु पापीयान वति तस्मात्न निविदः पदमतीयाद्‌ः छ'

|

! एकादशः खण्डः | देतरेयत्राह्मणम्‌ | ३१६३ पदस्य परित्यागे यज्ञस्य च्छिद्रं भवति तच प्षवति ततो यजमानो निन्यो तसमाभिवित्पदं परित्यजेद्‌

पानां विपयांसं निषेधति-

निविदः पदे विपरिहरेदत्निषिदः पदे विपरिहरेन्मोहयेयन्नं मुग्धो यजमानः स्यात्तस्मानत्न निविदः पदे विपरिहरेत्‌, शति। पिपरिहारो विपरयांसः निविदः संबन्धि यत्पदं तन्न विपरिहरेदिपरी- गान पठेत्‌ तथा सलययं होता यङ्गं मोहयेदयङ्ञे भ्रान्ति जनयेत्ततो यजमा- ऽपि पो भ्रान्तः स्यात्तस्माद्विप्यासो कर्तव्यः | निवितदसंछेषणे(णं) निषेधति-

निविदः पदे समस्येधतिविदः पदे समस्ये- च्नस्य॒तदायुः संहरेखमायुको यजमानः स्यात्तस्मान्न निविदः पदे समस्येत्‌ , इति।

षयाः संशटेषणे यक्षस्याऽऽयुः संहृतं भवेयश्ञो विनश्येदिलयर्थः ततो पना न्रयेत तस्मात्पदद्रयं सं श्वेषयेत्‌

अनेन निषेधेन सर्वेषां पदानां परस्परवि श्वेषणमाप्तौ मध्यम्यो्योः पदयोः षि विधत्ते-

|

च,

ब्रह्म प्रदं षत्रमियेते एव समस्येदरहकषत्रयोः

पंशनियं तस्माद्रह्य क्षत्रं संधिते, इति। निषरदानां मध्ये भरं ब्रहमत्येकं पदं दं ्षतनमित्यपरं पदम्‌ ऽभे एव प्‌ एवकार इतरसंश्ेषव्यादस्यथः तदेतन्मेलनं ब्राह्मण्षत्रिय- घाः परस्पराश्रयणाय भवति तस्मादेव रोके जातिद्रयं परस्परमाभरित्य ति। ब्राह्मणो धर्म भवर्तयति कषत्रियस्तस्य रां करोति गिविखदानां पेपस्याऽऽ भ्रयसृक्तं कंचिभनिवमं विधत्ते-

तृचे चतुरचमतिमन्येत निविदयानमे-

ककं वे निविदः पद्मृचं सूक्त प्रति तस्मान

एवं चतुररैचमतिमन्येत निविदवानं

श्रीमत्सायणाचायंविरवितमाष्यसमेतम्‌-- [१ एकाश्ो

निविदा दयेव स्तोत्रमतिशचस्तं भवति, इति तिस ऋचो यस्मिन्सृक्ते तत्त॒चम्‌ चतस्र ऋचा यसिमन्सूक्ते तचत तादशमुभय विधं सूक्त मतिक्रम्य निविद्धानं निवित्पदानां क्षेपं मन्यो चिन्तयेत्‌ एतदुक्तं भवति भ्रिचतुरमात्रच्सृक्ताद वा चीने सूक्ते मिषिई दध्यारिकितूभयसिमिनेव दध्यादिति निविदः संबन्धि यदेकेकमेव पदं हे प्रत्यचं प्रतिसूक्तं समथं भवति यस्मादीदशं सामर्थ्य , तस्मादियुकघा पसंहारः। अधिके सूक्ते निचित्पदेषु पक्िपेषु निविदंव स्तोतातिशंसनं भवति ऋचं नापेक्षेत तदिलयथैः। तृतीयसवने विशेषं विधत्ते-- एकां परिशेष्य तृतायस्त- वन्‌ नावद्‌ दध्यात्‌, इति। सक्ते येयमूगन्त्या तामवस्थाप्य ततः पूतरमेव तृतीयसवने निषिदं प्रि विपक्षवाधपरःसरं स्वपक्षमूपसंहरति- यदह पररीष्य द्भ्यासपजननं तद्पहन्या- ज्‌ मा 9 = 4 द्रमैस्तसपरजा व्यधयेत्तस्मादेकामेव परि [शिष्य तुतायसवनं नवद्‌ द्ध्यात्रः इति। यदि दर ऋचो परिशिष्य ततः पुरा निषिदं दध्यात्तदानीं परजोत्पादनपा विनाशयेत्‌ पुत्रादयः परजा गभव्धयेदधियुक्ताः इयात्‌ प्रजननपुषः दिनेन यजमानस्य प्रनोत्पादनरादियम्‌ भरना ग्यधयेदिलमेन एषु न्नानां पत्रादीनामपत्यराहिदयम्‌ तस्मादिद्युपसंहारः अथ निविद्धानीयेन सूक्तेन निविदतिक्रमं निषेपति-

~ ® ~

सक्तेन निविद्मातिपदयेत, इति यतयक्तं निनिद्धानाई निविदमतिकरम्य तेन सूक्तेन पेत निषि परित्यज्य केवलं तत्मुक्तं पठेदित्यथेः। प्रमादानिवित्यक्षपविस्पृतौ प्नस्तस्सृक्ते निविदं क्षिप्य पाठो प्रि प्रसक्तस्तं निषेधति- येन सूक्तेन निविद्मतिषदयेत तत्पु नरपनिवतेत बास्त॒हमेव तत्र, इति!

२१४

| एकादशः लण्डः ] पेतरेयत्राह्मणम्‌। ११५

निविदमतिक्रम्य परित्यज्य निवित्मकषेपयोग्येन(ण) येन सूक्तेन पद्येतानु- प्षुयाततद्िस्छतनिषितकं सूक्तं पुन्नोपनिवर्तेत भयो निविदं परक्षिप्य ्‌। तन दैतुरच्यते तदवसपृतनिवित्वं सूक्तं वास्ुहमेव वास्तुशब्देनः दः स्थानगुच्यतं तस्य स्थानस्य घातके तत्सृक्तं ततः पनः पाठस्य यम्‌ का तहि तदानीं निविदो गतिरित्याशङ्याऽऽह- अन्यत्तदेवतं तच्छन्द्सं सूक्तमा- हस्य तसिमितनिविदं दध्यात्‌, इति निविद्धानीयस्य सूक्तस्य देवता यादशी छन्दश्च यादृशं तथाविधाभ्यां तष्दोभ्यां युक्तमन्यत्किचित्सूक्तमाहूत्य तस्मिनमृक्ते निविदं प्रक्षिपेत्‌ त्र केचिद्विशेषं विधत्ते- मा प्र गाम पथो वयमिति पुरस्तारसूक्तस्य स्चसति, इति। यसिन्ाहते मूतने सूक्ते निवित्पक्षिप्यते तस्य पुरस्तात्तत्पागतपर् मा सृक्त शंसेत्‌ वयं होतारः पथः शंसनमार्गात्पश्रष्टाः सन्तो मा गाम मा प्ामवामेति तस्य पदस्या्थः। मार्गभरं्दोषोऽस्माकं मा मृदिल- रायः तीयपादस्य ताप्यं दक्षंयति-

ध, @ (१

पाव एष प्राति यो यज्ञे मुद्यति मा यन्ना

न्द्र सामेन इते सज्नादव तत्र प्रच्यवतत, इति। 7 द्गादिल्यादिष्वितीयः पादस्तस्यायपर्थः हे इन्द्र सोमिनः सोमुक्ता- त्मा गामत्यनुवतैते पेश मा भरामवामेति। यः पमान्यज्ञे यद्यति भ्रान्ति एष एमानवश्यं पथः मरत्येव मागाद्रश्यलेव अतो मा प्र गाम पथ पकता पर्याप्त किंतु मार्मभरेशपरिदहारदाब्यार्थं मा यज्ञादिलयपि पठनी- ्‌ ।तणादपठनायं यज्ञान्न भच्यवते। अथवा पथो वा एष रत्यथवादः एवै- परपतेन व्याख्येयः

|

एतीयपादमू् व्याच्े- "०

मा प्र गाम पथो०- १०-५९७-~१

३१६ भीमत्सायणाचायविरचितभाष्यसमेतम्‌-[! एदरादशाणाः

माऽन्तः स्थुनोा अरातय इत्य- रातीयत एव तदृपहुन्ति, इति।

नोऽस्माकमन्तमेध्येऽरातयः पत्रो मा स्यां तिष्ठन्तु तत्पादपरिना यतः शात्रत्वमिच्छत एव पुरुषानपहन्ति

तस्मिन्सृक्ते द्वितीयामृचमनुवदति-

यो यन्नस्य प्रस्ाधनस्तन्तुदवेष्वा- ततः तमाहूतेढनशी महीति, इति

यः पुत्रो यज्घस्य भसाधनः कलपारम्पर्यण यञ्गस्य प्रकर्षेण साधकोऽ! तन्तुदेवेष्वाततो दीषेतन्तुरिष देवेषु विस्तारितस्तं तथाविधं पुत्रमाहतमाहो संपादितदेवतं नशीमहि अत्र निषेधाय; कशिन्नकारोऽध्याहरतव्यः |} नाशयाम इत्यथः अस्माभिः प्रमादे फतेऽप्यस्मतत्रस्य देवेषु प्रचारात्स प्रः समाधीयत इयथः

अत्र तन्तुशब्दस्य तात्पर्य दकश्षेयति-

परजा वे तन्तुः प्रजामेवास्मा एतत्सतनोति, क्। `

कुलाचारादेरविच्छेदतुत्वालपत्ररपा भना तन्तुशब्देनोच्यते तथा पर त्पाठेन प्रजामेव पुतरादिरूपापस्मे यजमानाय संतनोत्यविच्छिश्रां करोति। |

तृतीयस्या ऋचः पूवार्थमनुवदति--

मनो न्वाहुवामह नारा्चैसेन सोमेनेति, इति

आप्यायिताश्वमसा नाराशंसास्तरसंबन्धिना सोमेन न॒ क्षिप्रमेव भरनो दीयमाहुवामह आहयामि

अस्याधंस्य तात्पर्य दशयति-

मनसा वे यत्नस्तायते मनसा क्रियते, इति!

सर्वो यज्ञो मनसैव तायते विस्तायैते मनःपपकत्वादिरेन्द्ियमरेर्णि भ्सारिते ङ्गे यो यः करैव्यमिकषेषोऽस्ति सर्वोऽपि मनसा त्रियते तलाः नस आहानं यागे ब्गाने वा युक्तम्‌

अस्य सूक्तस्य प्रथमतः पाठे भरयोजनं दर्यति-

__ सवत्र प्रायश्चित्तिः प्रायश्चित्तिः ॥११॥ ११। _- -

४५ यो यज्ञस्य प्रसाधनः० -१०-९७-२ मनो न्वाहुवामह --! ०५७

पथमः खण्डः] एतरेयत्राह्मणम्‌ ११७

7 भर गामेत्यादिम्क्तस्योक्तिरेव मिविदतिक्रमरूपप्रत्यवायस्य परायधित्तः। भ्वासोऽध्यायसमाप्त्यथः ति श्रीमत्सायणाचायविरचिते माधवीये बेदार्थरकाश रेतरेयत्रा ह्मणमभाष्य एकादशाध्याय एकादशः खण्डः ११॥ [ ८२ ]

एति श्रीमद्राजाधिराजपरमेश्वरषेदिकमार्ममवतकवीर इुकणसाग्ना- ज्यधूरंधरसायणाचायंृतावैतरेयत्राह्मणभाष्य एकादशोऽध्यायः ११॥

अथ द्वादशोऽध्यायः |

यःवयय्द्ययन कयानयमभयणयि

एकादशेऽय प्रउगप्रश॑सा ततो वषट्कारमनुस्तातिं तत्कतुरात्मन्यनुमन्रणं ततो निवित्यैपविशेषमाहुः १॥

भथाऽऽहावपरतिगरादयो वक्तव्यास्तन्न प्रातःसवने होतुराहाववचनमध्वर्योः तिरं विधत्ते--

दवविशः कल्पयितव्या इयाटृश्छन्दश्ठ- दति प्रतिषठाप्यमिति सोप्तावोमिरयाह्वयते

प्रातःसवने अक्षरेण शंसाऽऽमोरैवोमि- रयध्वयुः प्रतिग्रणाति पञ्चाक्षरेण तदक्षरं मपदयतेऽष्टक्षरा वे गायत्री गायत्रीमेव 7प्पुरस्तासातःसवनेऽचीक्कषपताम्‌ इति

ेवमिशो देवानां संबन्धिन्यः प्रजाः सेन्यरूपाः कस्पयितव्याः संपादनीया ्ह्वादिन आहः तत्कथं संपादनमिति तदुच्यते एकं छन्दीऽन्यस्मि- सिति परिषठापनीयम्‌ तथा सति देववरः संपथन्त इति ब्रह्मवादिनाम- पः ।तसमात्तरसंपादनार्थ होता भातःसवने शोसावोभिति मेणाध्वर्यभा- | तस्यायमथे हेऽ ध्वुर्या श्ोंसाव्‌ः क्रं सनं कु्वेत ; | ओमित्यनुङ्गाथेम्‌ देयेयुक्तं भवति सोऽयं तयक्षरो म्रः ततोऽधः षंसाऽऽमो- पचचाक्षरेण अतिषश्णाति पर्युत्रं श्यात्‌ तस्यायमथः हे होतस्तव नाऽगोदेव हषे एवास्माकमतोऽनङ्ा दत्तेति तदेतन्पब्रहयं मिित्वाऽ-

३१८ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌- [२ द्रा

राक्षर संपद्यते गायत्री चाषटाक्षरा तेन प्रातःसवने पुरस्तादादौ द्वावपि भि

गायत्रीमेवाचीक्कपतां करिपतवन्तां

रास्ादत्तरकाटीनौ द्वाभ्यां पठनीय मन्नो विधत्ते-

उक्थं वाचीत्याह शस्वा चतुरकषरमामु- क्था इत्यधव्ुशतुरक्षरं तदषटाक्षर सपः दयतेऽष्टक्षरा वे गायत्री गायत्रीमेव तदु- भयतः प्रातःसवन ऽचाकटपताम्‌ ; इति

होता क्सरं पटित्वोक्थं वाचीति चतुरक्षरं मन्नं ब्रूयात्‌ मदीयायां वारु शसं संपन्नमिति तस्याथः ततोऽध्वयुरोपुक्थश्ा इति चतुरक्षरं मश्रं प्रप ओमिलङ्गीकार उक्थशास्त्वं शखरदंसी भवसरीतयथः तदेतन्मन्रहयं त्वाऽा्षरं संपद्यते उभयतः दंसनात्पुरस्तात्पश्चाच्च शेषं पूववत्‌

माध्यंदिनसवने तदन्पच्र चतुष्टयं विधत्ते-

(क

अध्वर्यो शोपावोमित्याह्यते मध्योदेने षठ षेण शंसाऽऽमोदवोमित्यध्वयुः प्रतिग्रणाति ` पञ्चाक्षरेण तदेकादशाक्षरं संपद्यत एकादशः क्षरा पै वरिष्टप्विष्टममेव तस्पुरस्तान्मध्यदिनेऽ चीक्टपतामक्थं वाचीन्रायेप्याह शस्व पप्राक्षरमोमक्थशा इयध्वयुश्वत्रक्षरं तदक दशाक्षरं संपद्यत एकादशाक्षरा वं ब्रष्टप्न ` भमेव तदुभयती मध्यदिनिऽचीक्टपताम्‌ ति पुवेवश्याख्येयम्‌ तृतीयसवने मत्रचतुष्टयं विधत्ते- . अध्वर्यो शोशोंपावोमिप्याह्वयते तृतीयसवन पप्रक्षेण शंसाऽऽमोदैवोमित्यध्वुः प्रतिगु णाति पञ्चाक्षरेण तद्दादशाक्षरं संपद्यत शाक्षरा वे जगती जगतीमेव तरपुरस्ताच्तयप

यः ण्डः] देतरेयत्राह्मणम्‌ ३१९

वनेऽचीकटपतापुकथं वाचीन्द्रायदेवेभ्य इत्याह स्वैकादाक्षरमोमियध युका तद्दाद्‌- शरं संपदते दादाक वै. जगती जगती- मेव तदुभयतस्तृतीयप्वनेऽचीकदपताम्‌ इति

्र्नोपिति द्विमाग्दछान्दसः पराध्यदिनसवने केवलमिन्राथमेव बास्युक् मिसयुक्तम्‌ अत तिव्रामितरदेवा॑चेति विषः अन्यत्सव वेव | ल्यप्‌ | उक्र मबरसवादेन दहयति- तदेतदपिः प्यत्रभ्यनूराप, इति ततद्ाह्मणोक्त समपि दिव्यज्ञानेन परयन्मन्रवाक्येना(णा)मि- पम्चनं कृतवान्‌ ततं पत्र दशयति- य्ायत्रे अधि गायत्रमाहितं बषटादा रभ निरतक्षत यदा जगञजगत्याहितं पदं इत्तदिदुस्ते अमतलखमानशरुरिति इति। पंसनातषेकारीने ्दरयात्पके गायत्र छन्दसि तदत्तरकाटीन मब्रहया- ; गायतं छन्तोऽध्याहितं संपादितमिति यदस्ति पर्कालीना-

#०९

्यासमत्रषमादुततरकालीनपन्रद्यातमर रेभं निरतक्षत निष्पन्नमिति पि अथ जगज्ागतं छन्दः पुवेकानीनं जगत्यत्तरकाीने जागते छन्द- सपादितमिसेतत्रिविधं पदं यदसि तत्पदं इत्‌, एवानु न्ति तेऽषठातारोऽगृततमानषुर्देषलवं प्रान्तः!

परस्य तात्प दयति - `

एते तच्छन्दश्ठ्दि प्रतिष्ठापयति, शि!

दितं मघ्रवाक्यपत्तरका लीने छन्दसि तलुैकाठीने चन्दः प्रष्ठ

त्राऽऽ्रितमिेवं प्रतिपादयति यदायत्रे अषि०-- १-१६४-९१

३२० भ्रीमत्सायणाचार्यविरवितमाष्यसमेतम्‌--[' दरा्णो

कृल्पयति देवविंशो एवं वेद्‌ १२॥ हि वेदिता देवविशो देवसंबन्धिनीः प्रजाः सेन्यरूपाः संपादयति

इति भीमत्सायणाचायविरचिते माधवीये बेदार्थमकार रेतरेयव्ा ह्मणमाष्ये द्वादशाध्याये पथमः खण्डः २१ (१२) [८२]

अथानुष्ुमो पख्यस्वेन प्रशंसां कतुमाख्यायिकामाह- प्रजापति यत्नं छन्दापि देवेभ्यो भागपेयामि व्यभजत्स गायत्रीमेवाग्रये वसुभ्यः प्रातःपव- नेऽभजत्रिष्टममिन््राय सरेभ्यो मध्यंदिने जगी विश्वेभ्यो देवेभ्य आदिसेभ्यस्तृतीयसवने, शी पुरा प्रजापतिः सर्वं जगत्या सवनत्रयारमकं यङ्ग गाय्यादीनि खनौ देवतार्थं भागपेयानि भागविशेषरूपाणि कृत्वा व्यभजदिभक्तवान्‌।४ भ्रकारेणेति उच्यते यज्ञे यत्परातःसवनमस्ति तस्मिन्गायत्रीपेवाग्न्य देवार्थं विभक्तवान्‌ माध्यंदिनसवने तिषटुममिन्द्राथेमेकादशखदारथ | क्तवान्‌ तृतीयसवने जगतीं विश्वेभ्यो देवेभ्य आदिलयेभ्यश्च विभक्ता एवं सदयनुष्वेका परिशिष्ठ तस्या हत्तान्तमाह- अथास्य यतं छन्द आसीदनुषटुप्रामुद्न्तम- म्युदोहदच्छावाकीयाममि सैनमत्रषीद्नषटप्ं नवेव देवानां पापिष्ठोऽपि यस्य तेऽहं सं छन्दोऽस्मि यां मोदन्तमभ्युद्‌दीरच्छवाकर- यामां तदजानाव्स सख साममाहर्त सोमेऽग्ं मखममि पयाहरद्नष्टभं तस्माद बग्रया मृख्या य॒ञ्यतं सर्वेषा वनानाम्‌?

अथाग्न्यादीनां बखादीनां च्छन्दोविभागानन्तरमस्य प्रनाफौः£ मनुष्वाख्यं यच्छन्द आसीत्तामनुष्ुममुदन्तमभि यज्ञस्य कंचिताना मौ

१क. ख; घञ, ट. "वर्चया मु

द्वितीयः खण्डः ] रेतरयत्राह्मणम्‌ ३२१

वाक बदसेलयेवमध्वयुणोक्तोऽच्छावाको यां श्रते सेवमृगच्छावाकीया भिलक्षयोदूढवानतुषटुममच्छावाकीयां कृतवानिखथेः तेन कुपिता साऽनु- >> प्रनापतिमव्रवीन् हे परजापते देवानां मध्ये त्वमेव पाणिष्ठोऽसि यस्य पिस्य प्रजापतेस्तबाहं छन्दोऽस्मि अग्रिवखादयः पूवं छन्दोरहितासतार- योऽपि च्छन्दांसि दत्तवानसि अहं तु पूषैमेव त्वदीया ताशी मां -रोऽपसार्याच्छावाकीयामभिरु्योदृढवानसि अतो मदुपेक्षया भवतः त्वमियष्टमोऽभिप्रायः तत्सवमनुष्रभा मोक्तयुपालम्भरूपं परजापति- ङ्ञात्वा तदुपाम्भपरिहारारथं स्वकीयं सोमयागमाहरत्‌ तु पन्सोपयागेऽ्रं शरेष्ठं परारम्भरूपं यन्पुखमस्ति तदभिखक्ष्यानुषटुभं पयीहरतत्र तवानिल्थः। तस्मादु तस्मादेव कारणादियमनुषटबरस्या शष्ठ सती सर्वेषां दनानां मुख्या युखे भवा भारम्भकारीना भयुञ्यते एपरेदनं प्रशुसति-

(4०९

अग्रियो मुख्यो भवति श्रेष्ठता- मश्नुते एवं वेद्‌, इति। वेदिता खरकयङ्ातीनां मध्येऽग्रे भवोऽ्यो जयेष्ठो पुरूपो ग्यवहारनिब- | प्रता विद्यादत्तादिगुणेः शरेष्ठस प्राप्रोति प्रजापतिन्यायेन यज- नप्यापि सवनीययागादावनुषटप्पयोगं दशेयति-- से पे तत्सोमेऽकल्पयत्तस्मायत्र क़ यज- मामवशो भवति कल्पत एव यज्नोऽपे इति

पमार प्रजापतिः सकर्तैक एव सोमयागे तत्सवनेष्वनुषटुभो ुर्यता-

यवततमादिदानीमपि यत्र कापि यागे यज्ञो यजमानवशो भवति

करत एव अरैकटयेनानुषठास्यामीलयमिपेयानुष्टुभः सवनाना भयोगे सति यस्य ` यजमानवदत्वं तत्र यक्षो वैकर्यरदितो भव. |

सवाक्याथमेव वाक्यान्तरेण स्यषटी करोति-

तस्यै जनतायै कल्पते यत्रैवं विदा- __न्यनमानो बक्षी यजते॥ १३॥ शति। ___

ख, प्रच्ेसति `.

३२२. श्रीमत्सायणाचायनिरवितभाष्यसमेतम्‌--[रे्रादशाषय

यत्र यस्यां जनसभायामेवमनुषटुमो महिमानं विदरान्यजमानो वशी छकग भूत्वा तस्प्ननुषटमः भयोगे सावधानो भूत्वा यजते तस्यै जनतायै जनसभायां कल्पते यज्ञः प्रयोजनसमथों भवति

इति श्रीमत्सायणाचार्यविरचिते माधवीये बेदायभकादा पेतरेयब्राह्मणः भाष्ये द्वादशाध्याये द्वितीयः खण्डः २॥ (१३) (८४ |

पनरपि भ्रकारान्तरेणानुषटुमो महिमानं दशयितुमास्यायिकामाह- अररिं देवानां. हीताऽऽसीत्तं मू्युवहि ष्पवमानं ऽसीदत्सीऽनुष्टमा ऽऽञ्यं प्रत्यपद्यत मृत्युमेव तरपयक्रामत्तमाज्येऽपीद्सस प्रउ- गरेण प्रयपदयत मृत्य॒मेव तत्पयक्रामत्‌? इति। परा कदाचिदेवानां यागेऽभ्िरेव होताऽभूत्तमम्नि होतारं म्रद प्राष्ठवान्‌ कस्मिन्काल इति तदुच्यते बहिष्पवमानाख्ये स्तोत्रे पराः संबन्धिनि उपास्मै गायता नर इत्याधगाश्रयणेन सामगैः स्तृयमाने ! सोऽयमरत्यमाप्तिकाटस्तदानीमभि्तयु परिहतमतुटुपढन्दस्कया भ्र बो? याप्य इ्येतयर्चाऽऽज्यरल्ं प्रारब्धवान्‌ तततेनायुषटप्मयोगेण सोऽ नीमेव मूल्यं परयक्रामदतिक्रान्तवान्‌ ततोऽग्निना हत्राऽऽज्यदातने प्रपा सति तमम ृत्युरसीदत्मापतवान्‌ तदा सोऽभि परिह वायवायाः दिकेन सप्तव्युचात्मकेन प्रडगरल्ञेणालुष्ानं मलयपयत प्रारब्धवान्‌ | प्रजगप्रयोगेण तदानीमेव मृत्युमतिक्रान्तवान्‌ | शत्यं भातःसमनेऽनषटुमं मृत्युपरिषाररतुखेन भवस्य माध्यंदिन तथा प्र्सति- तं माध्यंदिने पवमनेऽपीदस्सोभनुष्टभा म्ल तीयं प्रयपद्यत मूल्यमेव तत्पयक्रामत्तं माध्य दिनि बृहतीषु नाकरोरसचचं प्राणा वे बृह प्राणानेव तनाशक्रोद्यकैत तस्मान्मध्यंदिने हता बृहतीषु स्तोत्रियेणेव प्रतिपद्यते प्रणा

कृतयः कण्डः] एेतरेयत्राह्मणम्‌ ३२३ बृहत्यः प्राणानेव तदभिप्रतिपदयते, इति

परतः सवनानिराकृतो मप्युरुचा ते जातमन्धसर इत्यादिके पाध्य॑दिनपव- सत्रे गीयमाने सति तस्मिन्काले तमभि होतारमसीदत्माप्तवान्‌ तदानीं 5पहेता मृत्युपरिदहारायानुषटष्डन्दस्कयाऽऽ त्वा रथमित्येतय्चा मरत्वतीय- हं परब्धवान्‌ तत्तेनाुषप्ययोगेण तदानीमेव मृत्युपतिक्रान्तवान्‌ माध्यं तपवमानाननिराकरतो शृत्युमाध्यंदिनसवनसंबन्धिमरुत्वतीयदस्रे शस्यमाने ति शसितारमश्नि होतारं प्राप्स्यामीति विचाये तत्र बृहतीढन्दस्कासश्ष | तमग्नि सत्तं प्रां नाशक्नोत्‌ तत्र हेतुरुच्यते बृहतीडन्दस्का भ्राणस्वरूपा एव तत्तेन कारणेन प्राणानेव ग्यवैतुं वियोजयितुं शृ्यु- त्‌ प्राणाभिमानिनीभिबेहतीभिः पराणानां रक्षितत्वात्‌ बृहदश्च वा्नानन्तर भाविनि निष्केवस्यश्े बहवो विद्यन्ते ताश्च सवेस्मि- प्ध्यंदिने सवने मृत्युप्रवेशचं निवारयन्ति यस्मादेवं ब्रृहत्यो पृत्युपवेश

पितं समथास्तस्मान्माध्यंदिनप्रयोगे होता बृहतीछन्दस्का्श्ु स्तोतरिये- व्ययेन शसं भांरभते यसिम्यवे सामगेः स्तोत्र गीतं सोऽयं श्यचः रियस्तेन तयुचेन प्रारम्भे सति तत्र्यानां ब्ृहतीनां प्राणरूपत्वात्माणाने- मिय शस्रभारम्भं कृतव्रान्भवति

अथ तृतीयसवने मृत्युपरिहारेणानुषटुमं परशेसति- तं तूतीयपवमानेऽपीदर्सोऽ ष्टमा वैश्वदेवं प्रयपद्यत मृल्युमेव तत्पयक्रामत्‌ इति। शरिषु पवमानेषु बहिष्पवमानः परथमः माध्यंदिनपवमानो द्वितीयः आभ- मानसतुतीय ¦ माध्यंदिनसवने परवेषुमशक्तो रत्यु स्वादिष्येयेतसि- गल ये तृतीयपवमानस्तोतर तृतीयसवनगते सामगेगीयमाने सति तमि एतयुरसीदत्‌ स्येऽप्यमनिस्तं बारयितुमनुष्ठन्दस्कया तत्सवितुेणी.

प्ेतयचौ वैश्वदेवाख्यं प्रारभत तेनानुषटप्पयोगेण तदानीमेव रृत्युमति- १षानिलयनुषटप्सवनश्रये शस्ता

यज्ञायङ्गीयाख्यं साम वैश्वानरीयसूक्तं प्रदीरति- यङनायङ्गीयेऽपीदृस वैश्वानरीयेणाऽभ्निमा- रत प्रयपद्यत मृत्युमेव तपर्यक्रामहजोवं वशरा- नेमो नीना

१. क्र. भ. प्रारमेत्‌

१२४ श्रीमत्सायणाचार्यविरवितभाष्यसमेतम्‌- [र द्वादशाष्ा

नरीयं प्रतिष्ठा यननायज्ञीयं वजञेणेव तत्मति-

घ्या म्रत्यु नुदत सवान्पाशान्छवानस्था

एन्मृत्योरतिमुच्य सवस्यवादकुच्वत स्वस्त्यव

हातोन्म॒च्यतं सवादुः सवायुत्वायः इति। यज्ञायज्ञा बो अग्रय इद्यस्यामृ्युपन्नं साम ॒यङ्गायज्गीयं तंसाममाप तक्नामके स्तोतर सामगैगीयपाने सति तुतीयपवमानाननिराढृतो पृ होतारं भा्ठवान्‌ ततोऽशर्होता एत्युपरिहाराय वैश्वानराय पृथुषाजते मि इत्यादिना वैश्वानरीयेण मूक्ेन मरत्वतीयशसतुमारम्भं कृतवान्‌ तेन एष योगेण तदानीमेव शृत्युमतिक्रान्तवान्‌ ततर बैश्वानरीयं सूक्तं बजखसप्‌, यज्ञायङ्गीयस्तोत् तु प्रतिष्ठा समारतुः तस्मातसृक्तरूपेण वजेणेव प्रतर यङसमगत्यमभिमिराङुरते तादशोऽधिः सवोन्पाशान्मतयुसंबन्पिय नरज्जरूपां स्तथा गृलयोः संबन्धिनः सवीर्स्थाणन्काष्ठौपरक्षितगदायायुष शलो; सकाशादतिमुच्य निवाय स्वस्तयेव क्षमेणेव स्वयं मृत्युपाशा क्तोऽभूत्‌ अग्निवनमालुपोऽपि होता तेनैव भकारेणानुिषठन््णाऽ ुक्तः कषमेणेव भूतयोरन्युच्यते अत स्तर यो योऽपो ऽथस्तस्य पणा दादादेव रिधिरननेयः। सोऽयं हौत्रमयोगो यजमानस्य सवोयुत्वाय सप्यो।

वेदनं प्रक्षसति- सर्वमायुरेति एवं वेद्‌ सति।

हृति श्रीमत्सायणाचायविरचिते माधवीये बेदारथप्रकाश रेतरेयब्राह्म भाष्य दाद शाध्याये तृतीयः खण्ड; ।॥। (१५) ( ८५

अथ परत्वतीयक्षखपारभ्यते तनाय सग्रहरखाक

(प्रतिपदनुचराबलुपरगाथो हरिनिहवोऽय ब्पषटवश्च , , ध्वत्रिधिविहितास्तथाऽथ धाय्या वितननमत् परत्वतीयसूक्तं

तत्राऽऽ त्वा रथमिति मरत्वतीयस्य परतिषदुष्टं भश्षसितुमाह-- इनदरो वै द्रत्रे हला नास्तृषीति मन्यमानः परी परावतीऽगच्छस्स परमामेव परावतमगच्छद. टै प्रमा परावदाग्वा अनुष्टप् वाचं भग

तः लण्डः ] एेतरेयब्राह्मणम्‌। . ३२५

गि [द्‌ भज 1

श्याशयत्तं सवाणि भ्रूतानि विभग्यानैच्छस्तं

०, ^ ऋकर्वका कभ कः =

वयुः पितराऽविन्दचुत्तरमहदेवास्तस्मावयुः

पः ,

पितर्य: करवत उत्तरमहद्वान्यजन्ते, इति। दः पुरा हृत्रनामकं दैत्यं हत्वा नास्तृमि अहं ॒हिसितवानस्मीति आनसतदविजीवनमाशङ्च तस्मा द्वीतः पराः परावतोऽभ्यधिका दूरभू- च्छत्‌ सोऽयं तावताऽप्यसंतुष्टः परमामेवाभ्यधिकामेव परावतं दूरभू्ि प्गच्छत्‌ अधिकाभ्यो दर भरमिभ्योऽप्यलयन्तमधिका दूरभरमि; केति यमयते अनुषटजवै परमा परावद्भ्यधिका दूरभूमिः तस्यामनषट्मि स्य चक्षुषा द्रषटुमशक्यरवात्‌ अनुष्टुप्च वाक्स्वरूपा ततः इन्द्रो वाचं तत्र शयनं कृतवान्‌ तमिन्द्रं सवोणि ग्रतानि सर्वेषु देशेषु विभस्या- न्‌ तमन्वेषटुमेक एकसिमन्देशे गतोऽन्यो देश्ान्तरमिदेतादशो विभाग ; | तमन्विष्यमाणमिनद्रं पितरो यागदिनाप्पर्वेदुरविन्दन्नरभन्त देवा. महरतरसिमिन्रहन्यविन्दन्‌ यस्मादेवं तस्पाद्टोकेऽपि ेधुरमाबास्यायां यः क्रियते उत्तरमहरुत्तरस्मिनहनि मरतिपहिने दशपणमासयागदिने यजन्ते इन्द्रस्य रक्षकत्वात्परस्ताऽनुष्टबिति तात्पयिः परुत्वतीयशक्ञस्य परतिपञ्य॒चं द्रयति-

तऽब्ुवत्नभिषुणवामेव तथा वाव जआशिष- मागमिष्यतीति तपेति तेऽभ्यषुण्वंस्त

च,

षा रथं यथोतय इत्येवेनमावतंयनिदं वसो

सुतमन्य इत्यवभ्यः सुतकीत्यामाविरभवदिन््र

नेदीय एदिहीस्येवेनं मध्यं प्रापाद्यन्त, शति लब्ध्वाऽवस्यितास्ते देवाः परस्परमिदमह्ववस्भिषणवामैव वयं सर्वथा थाभिषं करवाम तथा वाव तेनेव प्रकारेणाऽऽशिष्माशुतममतिशषीघरं वा तेथा नोऽस्मानिनद्र आगमिष्यतीति तदरचनमङ्गीकल ते सर्वेऽभ्य-

मिष कृतवन्तः तादृशासते देवा त्वा रथं यथोतय इलनेनैव पनिन्रमनुष्भः सकाश्चादमिषवदेदं भ्याव्ैयन्‌ अत्र फिंचिदाति- वा रयं यथोतये०--८-१८-१ इदं वसो पुत०--८-२-१ इन्द्र १~-- (= २.६ | |

३२६ भीमत्सायणाचायंबिरवचितमाष्यसमेतम्‌- [! ददशण

बाचकमावरतेयामसीति पदद्वयं भूयते तत्सामध्यादिनरस्याऽऽहत्तर वसो सुतमन्ध इत्यस्मिन्मन्रपादे सुतकीत्योमभिषववाचिना सुतश देवेभ्य इन्द्र आविरभवत्मकटोऽभत्‌ इनदर नेदीय एदिहीति मश्रगतेन पी गमनवाचिना नेदीय एदिहीति पददरयेनेनमिन्द्रं यागदेशमध्यं पापिनः अनेनार्थवादेन तत्तन्मब्रविधिरुन्नेयः एतदेवाभिपेतयाऽऽश्वलायन भ. (पमरत्वतीयरास्ं शंसेदध्वर्यो शोंसावोमिति माध्यदिने श्ञादिष्वाहाव भा; रथं 0.५.८७ इदं वसो सुतमन्ध इति मरत्वतीयस्य प्रतिपद नुचराविनध हीतीन््रनिहवः प्रगाथः" इति येन त्युचेन रदं मारभते सोऽव श्र भतिपदुच्यते तदनन्तरभावी च्यृवोऽतुचरः अत्राऽऽ तवा रदं इत्येतौ अयुचौ परतिपदनुचसौ द्रष्टव्यौ तत ऊध्वेमि्द्रनिहवास्य इद्‌ इति प्रगाथ ऋग््रयात्मको द्रष्टव्य श्लथैः वेदनं प्रशसति- आगरतेन्द्रेण यजनेन यजते सेन्द्रेण यज्ञेन राप्रोति एवं वेद्‌ १५ इति आगत इन्द्रो यस्मिन्यज्ञे सोऽयमागतेनद्रो वेदिता ताश्शेन यशेन यजे? न्रसहितेन यज्ञेन समृद्धो भवति

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदायेपकाश रेतरेयबरष् भाष्ये द्रादश्चाध्याये चतुथः खण्डः (१५) | ८६]

पवोक्तमिन््र नेदीय इत्यादिकं भरगाथं शसितुमास्यायिकामाह-- इन्र वै द्रम जघरिवांसं नास्तृतेति मन्यमानाः सवा देवता अजहृस्तं मर्त एव साप्य नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हवन ते नाजटस्तस्मादेषोऽच्य॒तः स्वापिमाय- गाधः शस्यत भस्वापे खापिभिरिति, ति

द्रो यदा हतवांस्तदा तमिन्द्रं सवौ देवता अनहुः पि कीरयो देवताः नास्तृतेति टिसितवानिन्दर इति मन्यमानाः। भोदस्रीरत्वात्महारमात्रेणासौ भृत इति देवानां रान्ति

कः कण्टः] देतरेयग्राह्मणम्‌ ३२७

लक्तं तमिन्द्रं मरुत एव नाजहुनं परित्यक्तवम्तः। तद्िशेषणं खापय इति। पिकारेऽपि वतेमाना इत्यथे ¦ | खापिश्नब्दाथ शुत्येव प्रदश्येते प्ाणावे धये वतमानाः माणा एव खापयो मरूतः स्वापकालानुवषिनो वायवः नां तत्कालानुदत्तिमाथवेणिकाः परभो्तराभ्यामामनन्ति-भगवननेतस्मि- ते कानि स्वपन्ति कान्यस्मिज्ञाग्रतीति मः भराणाप्रय एवैतस्मिन्पुरे गीटुत्तरम्‌ एवंविधा यस्मात्माणरूपा मरत एवैनमिन््रं तदानीं परि. विनतः तस्पात्कारणादेष इन्द्र नेदीय इत्यादिकः स्वापिमान्पगाथोऽ- मदत्वती यशसे सवेथाऽप्यपरिलयक्तः शस्यते सरापिदाब्दो यस्मिनमगा- ति सोऽयं स्वापिमान आस्रापे सरापिभिरिलययं पादस्तस्मिन्भगाथ तरायते तस्मादयं स्वापिमान्‌

त्यमि्धनिहवाख्यं परगाथं प्रशस्य पुनरपि भकारान्तरेण तमेव परगंसति-

अपिह यचैन्द्रमेवात ऊध छन्दः शास्यते तद स्व मरततीयं भवत्येष चेदच्यतः स्वापिमान्प्रगाथः

~

शस्यत आस्वापे स्वापिभिरिति १६ इति।

पि हापि चत एतत्पगाथश्ंसनादृध्व॑मस्मिन्मरुत्वतीयशस्े यथैन्द्रमेव इनद्रसंबन्ध्येव च्छन्द्‌ःरब्दोपलक्षितो मश्रः शस्यते तद्ध सर्व तदपि मच्र- परहवतीयदा्खं भवति एष चेदित्यादिना तत्र युक्तिरुच्यते। आस्वापे पमिरितिपादोपेतत्वेन स्वापिमानेष भरगाथोऽच्युतश्रेदपरिलयक्तभेत्तदा मर. भवति खापिशब्दवाच्यानां मरतां प्रतिपादकत्वादित्यर्थः सोऽव॑ ४; शाखान्तरे द्रष्टव्यः

एति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थभरकाङच रेतरेयबा- पणभाष्ये द्वादशाध्याये पचमः सण्डः ॥९॥ (१६) [८७]

पनपर्त्वती यतात भ्रून ब्रह्मणस्पतिरितयादिकं मगाथं विधत्ते

ब्राह्मणस्पत्यं प्रगाथं शंमाति, इति। ोकरुषोः समूह; भरगाथः तथा चाऽऽश्वरायन आह-(तुचाः प्रतिपद चाः भगायाः' इति ऋयमेवावुष्ठानकाले उयृचूपेण पर्थ्यते भगाय इत्युच्यते

4 बाह्मणस्पत्यं परक॑सति-

१२८ श्रीमत्सायणावार्यपिरवितभाष्यसमेतम्‌-[ दादाय

बृहस्पतिषएुरहिता वे देवा अजयन्स्वगं छोकं व्यस्मिंहोकेऽजयन्त तथेवेतदयन- मानो बृहस्पतिषएरोहित एव जयति स्वग लोकं ग्यस्मि्ीके जयते, इति

योऽयं प्रगाये ब्रह्मणस्पतिरान्नातः सोऽयं॒॑बरहस्यतिस्तस्य ब्राह्मणां स्वामित्वात्‌ वृहस्पतिः पुरोहितो येषां देवानां ते बृहस्पतिपुरोति तथा श्रुयन्ते समान्नातम्‌--वृहस्पतिर्देवानां पुरोहित आसीत्‌! पौरोहिलयसिद्छयमेव चतुर्विशतिराजनामकं सत्रमन्वतिषटत्‌ तदपि श्र एवाऽऽस्नातम्‌--ृहस्पतिरकामयत यन्मे देवा दधीरन्गच्छेयं पुरोपाी एतं चतुर्धिशतिरात्रमपडयत्‌". इति तादृशा बृहस्पतिपुरोहिता देवा भं परगाथेन स्वर्ग लोकं जित्वा मृलोकेऽपि विजयं पराप्तास्तथेव तत्पदेन नोऽपि यजमानोऽपि यजमानो बृहस्पतिपुरोदित एव वबृहस्पयग्रह्यु् स्टीकद्रयं जयति

अत्र किचिचोय्यपुद्धावयति-

तो वा एतौ प्रगाथावस्तुतौ सन्तं पुनर

दायं शस्येते तदाहृयन्न किचनास्तुतं सलु

नराद्‌ रस्यत कृस्मादता प्रमाथाव.

स्तुतो क्षन्तो पनरादायं शस्थेते इतिः इति समान्नति दवे एव ऋचौ मग्रथनेन उयुचरूपतया संपा्येते प्य

उच्यते प्र तृनमियेषा ब्हतीखन्दस्का द्रादशचाक्षरेण ठृतीयपादेना ्यैक्ततया षटरिशचदक्षरसंपततेः सेयगृक्सहृत्पठनीया पुनरपि ता रं चतुर्थपाद द्विरा्नाय पोडशक्षरोऽध्वः संपादनीयः इतरस्य मपादो द्रादशाक्षरः द्वितीयपादो ऽक्षरः एतत्सर्व भिरित दिती संपद्यते तत्रत्यमन्तिममरष्ाक्षरषादं द्विरभ्यस्य समाज्ञात उत्तरा रा पथमपादमष्टाक्तरपत्तरपादं पटित्वा तृतीया वृहती संपादनीया भग्रथनपकार इनदर नेदीय एदि हीलत्रापि भरगाथे योजनीयः त, . एुनरादायं पुनः पुनः पठितमेव पादमादायाऽऽदाय शस्येत। सामगेषु ( दिनपवमाने मगाथावेतावस्तुतौ तैरसतुतयोसे्रा पंसनमयुकतमू `

ऋः वण्डः ] एेतरेयत्राह्मणम्‌ ३२९

सामरस्तुतं मच्रजातं पुनः पुनरादाय शस्यमानं दषम एवं सति पकारणादस्तु तयोरत्र संसनमिति चोदवादिन आहुः

एतच्ो्मनास्थाय परिहारमनुक्तवेव चोधान्तरगुद्धावयति--

पथमानोक्थं वा एतयन्मरुततीयं षटसु वा ज्र गयत्रीषु स्तुवते षटु बृहतीएु तिषु दर्म पवा एष त्रिच्छन्दाः पञ्चदशो माध्यंदिनः पव- मानस्तदाहुः कथं त॒ एष म्रिच्छन्दाः पञ्चदश्चौ माध्यंदिनः पवमानोऽनुशस्तो भवतीति, इति

रवतीयरासं यदस्ति तदेतत्पवमानोकथं माध्यंदिनपवमानसंबन्धिशस्म्‌ परधयंदिनपवमानस्तान उच्चा ते जातमित्यादिषु षटसु गायज्रीषु पथमं त। ततः पुनानः सोमरलयादिषु षटसु वृहतीषु स्तुवते यदपि श्चवातमकः यतथाऽपि पवो क्तन्यायेन भरग्रथ्य तिस्रो वहलः संपाद नीयाः तास्च॒च साप म्रागुहवातव्यं तत उपरि योधाजयसाम गातव्यम्‌ एषं सति तिस्रो यः सामां द्विरावलयेमानाः षटूस॑पचन्ते। तथा प्र तु द्रवेलयादिष तिष्ष पु स्तवते एवं सति एष माध्यंदिनपवमानसिच्छन्दा भवति गायत्री- तिषूतरूषाणां याणां छन्दसां सद्धावात्‌ तथा पवमानः परशचदशस्तो- तः तस्य स्तामस्य भरकाररछन्दोगत्राह्मण एवमान्नायते--'पथभ्यो हि तिभिः एकया एकया पचचभ्यो हि करोति एकयास षिः एकया पञ्चभ्यो हिं करोति एकया एकया तिष्टमिः' भप्यायमथेः तय॒चात्मकमेकं मुक्तं रिरावर्तनीयम्‌ तत्र प्रथमादत्तौ या ऋचस्षिरभ्यासो विधेयः द्वितीयाष्त्तौ मध्यायाः वृतीयादत्ती पाः एवं प्रतिसाम साहत्ताभिः पञ्चदशमिरक्रमिमिरुपेतत्वात्पभदश्च 7 इति एवं सलत्र चोदयवादिन आहुः हे होतस्त एष यथोक्तलक्षणः तिः कथं मरुतवतीयशखेणा शस्तो भवति अनुरंसनं न्याय्यम्‌ यथा

शस्रमिति न्यायात्‌ अतोऽत्र स्तोजक्ल्ञयो्वैरक्षण्यमयुक्तमिति न्तरम्‌ |

द्वितीयस्य चो्स्य ताबदृत्तरं दर्शयति- एव गाया उत्तरे प्रतिपदो यो गायत्रोऽनुचः

३३१ शरीमत्सायणाचायेषिरवितमभाष्यसमेतम्‌ - 1! २्रादशाण

स्ताभिरेवास्य गायत्योऽनशस्ता भवन्त्येताभ्यामे वास्य प्रगाधाभ्यां बृहत्योऽनशस्ता भवन्ति, इति|

त्वा रथमिलयस्मिन्मरुत्वती यशस्य प्रतिपदे उयुवे प्रथमा एवोत्तरे प्रतिपदः प्रतिपदरूपे द्वे ऋचौ गायभ्यो विद्येते यश्ान्य इष सुतमन्ध इत्यनुचरा ख्यस्य चो गायत्र एताभिरेव पश्चमिगोयत्रीभिरप पवमानस्तोत्रगता गायत्योऽनुशस्ता भवन्ति इन्दर नेदीय इति यो नद्रनिहवः प्रगाथो यश्च भनूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः भरगाथ एताप मुत्तराभ्यां पवमानस्तोत्रगता वृहत्योऽनुशस्ता भवन्ति पग्रथनेन बृहतीः स्यामयत्र समानत्वात्‌ यत्तु शिष्टुभामनुशषसनं तदुपरिष्टादभिधास्यते।

अथ भरसङ्गालथमचोधस्यापि परिहारं दशंयन्पुनः पुनरादानस्पा द्शयति-

तास वा एतासु बृहतीषु सामगा रोरवयाधाजयाभ्यं पुनरादायं स्तवते तस्मादेतां प्रगाथावस्तुतां . सना पुनरादायं शस्येते तच्छक्षेण स्तोत्रमन्वेति, शी!

पुनानः सोमेसिमन्परगाये या बृहत्यः प्रग्रथनेन संपादितास्तासवारुष तीष रोरवाख्यन(ण) योधाजयाख्येन साना पुनः पुनः पाठतमव पत दाय स्तुवते तस्मादेताबिन्द्रनिहवत्राह्मणस्पत्यपगाथौ सामगेरस्तुतावपि होरा एनः पनः पठितमेव पाद्मादाय शस्येते तथाच सत्ययं शेत येन शसेण स्तोत्रमनुगच्छति

इदानीं ्रिष्रभामनुशंसनं दशेयति- ये एव ्रिष्टभो धाय्ये यत्रष्टभं निविद्वान ताभिरेवास्य विष्टभाऽनुशस्ता भवन्तिः इति। यथा सामिधेनीषु प्रक्षिप्यमाणानामृचां धास्यति सन्ना, सत्यभिर्नेता भग इव क्षितीनामित्येका धाय्या त्वं सोम क्रतु एव्‌ चिष्प्छन्दस्के धाय्ये वियते यच जिष्ष्छन्दस्कं जनिषटा उप | निषिद्धानं सूक्तम्‌ निविदां पदानि धीयन्ते प्रक्षिप्यन्ते द्वानम्‌ ताभिरेव सूक्तगतामिर्थाय्यासहितामिलिषटुभ्भिरस्य हतु सिष्ुभोऽनुश्षस्ता भवन्ति

मः रण्डः] पेतेयत्राह्मणमू ' इता्वेदनं मशंसति-- एवमु हास्यष्‌ त्रच्छन्दाः पञ्चदशो माध्येदिनः पव- मानोऽनुशस्ता वाते एवं वेद्‌ १७ इति ति श्रीमत्सायणाचायेनिरचिते माधवीये बेदा्भरकाशच रेतरेयत्राह्मण. भाष्ये दरादश्चाध्याये षष्ठः खण्डः ( १७ [ ८८ 1

परततीयशस्े प्रषेपणीया ऋचो विधत्ते- धाय्याः शंसति, इति वरितिेका त्वं सोम ऋतुभिरिति द्वितीया पिन्वन्ल्यप इति तृतीया सेत्‌ सां प्रशसामाह- वि धाय्याभिविं प्रजापतिरिमाहीका- गनवयदच काममरकामयतः इति।

प्रनापतियं यं लोकं कामितवांस्तानिमाछीकानुक्तामिषौय्याभिरेवा- पिब्‌ लोकशब्देन जलम्‌ पादबेदनायां सति धमतो यजमानस्य(?) वान्‌ दतं प्र॑सति- .

भिरे ¢ > + पिक्द्जनमानो पाय्याभिखेमाटीकान्धयति यं यं कमं कामयतं एवं वेद्‌ यदेव धाय्याः, इति एवोक्ता धाय्याः सन्ति ताभिर्ेदिता यजमानः कामितं छोकं धयति। पयत्याभिरिति धाय्याक्चब्दनि्चनमर्थाद्शितम्‌ शरान्तरेण परशंसामाह-

त्यत्र वे देवा यत्नस्य च्छिद्रं निरजानंस्तद-

प्याभिरपिद्धुस्तद्वाय्यानां धाय्यात्रम्‌, इति पदा यस्य च्छदरम्वयषय ्ञातवन्तस्दा धाय्याभिरपिदपुराच्छा- ापात्पाभिरिति वयुत्पस्या धाय्यात्वं संपन्नम्‌ ^" प्शतति-

दख. साति।

३३२ शरीमत्सायणाचायेविरवितभाष्यसमेतम्‌-[ रद्वा

अच्छिद्रेण हास्य यज्ञेनेष्टं भवति एवं वेद्‌ यदैव धाय्यादेः इति। यद्रवेलयत्र योऽयमुकारः सोऽयं पूरेण फटेन समुच्चयायेः मेकं फरं कितिदमपीदयर्थः अन्न पूवैवत्छतिः परशंसाद्योतनाथां पनरपि प्रकारान्तरेण प्र्षसति- स्यमरैतघन्नस्य यद्वाय्यास्तचथा सूच्या वापः संदधदियादेवमेवेतामियज्ञस्य च्छिद्रं संदध- देति एवं वेद्‌ यदेव धाय्याः, इषि। पनरपि प्रकारान्तरेण प्रशसति- तान्यु वा एतान्युपसदामेवीक्थानि यद्ाय्या अग्मिनंतेत्याग्रेयी प्रथमोपसत्तस्या एतदकं त्वे सोम क्रतुमिरिति सोम्या हितीयोपस- तस्या एतदुकंथं पिन्वन्यप इति वष्णी तुतीयोपसत्तस्या एतदुक्थम्‌ इति। उपसदामर्थवादेऽभ्रिरनीकं सोमः श्रयो विष्णुस्तेजनमिति प्रतुाम दिदेवताकास्ि्च उपसदः समाश्नाताः अत्राप्यभिर्नेतेलयादयसततःवा एव धाय्याः श्रुताः एकैका धाय्येकेकस्या उपसदः शस्तम्‌ उक्तार्थवेदनं तत्पुवेकं शंसनं प्रशंसति- यावन्तं ह॒वै सौम्येनाध्वरेणेष् रक जयति तमत एकैकयोपसतदा जयति ~~" वेद्‌ यश्वेवं विहान्धाय्याः शसति, शि। . वेदिता शंसिता चैकैकधाय्यारूपयोपसद। इत्लं सोमयागफरं उपसत्संबन्धिशषस्त्वेनाभिहितत्वादपसत्वोपचारः

अभ्निनेता ०-२३-२ ०-४ त्वं सोम करतुमिः०-१-९१-२।

मरुतः ०- {-६ ४१ पि

सर, "ति। धरुटितो प्रन्धः पु

वमः खण्डः | एेतरेयत्राह्मणम्‌ ३३३ अतर कविप्पूर्वपक्षमुपषन्यस्यति-

द्ेक आहृस्तान्वो मह इति शंसेदेतां वाव वयं भर- तेषु शस्यमानामभिव्यजानीम इति वद्न्तः, इति। तद तत्रैव तृतीयधाय्याविषये केचिदेवमाहुः तान्वो रहो मरत येतां गवी तृतीयां धाय्यां शंसेत्‌ तु पिन्वन्प इत्येताम्‌ तत्रोपपत्त प्राहुः विभति फटमिति भरो यज्गस्तं भरं तन्वन्तीति भरता ऋतिव- तषु एवैकालीनेषु तान्वो मह इयेतामेवचं शस्यमाना वयमभिजानीम इति ुमवमितरेषाभग्रे वदन्तस्तं पएुवेपक्षमाहुः निरचष-

तत्त्नाऽऽदयम्‌ , इति। तषिषयं तन्मतं नाऽऽदरणीयम्‌ विकते बाधकं दशेयति- यदेतां शंसेदीश्वरः पजेन्योअवर्टोः इति

यदि होता तान्वो मह इत्येतागृचं शंसेत्तदानीं पजेन्यो मेषः स्वस्वकाले- करीश्वरो दृष्टिरादित्यं कतं समर्थो भवति दृष्टिनं भवेत्‌ इश्नुरूपाणां नां तस्याृच्यभावादिलययेः

पिदरान्तं दशयति- पिन्वन्त्यप इत्येव शंसेद्‌ शति यमेव धाय्या तु तान्वो मह इत्यादिकाऽपि। पिहितायागृचि टृ्यनुकूलसद्धावं दयति- ्र्टिविनि पदं मरूत इति मार्तमयं मिहं विनयन्तीति विनीतवद्यदहिनीतवत्तिकरान्त- वदयदिकरान्तवत्तद्रैष्णवं वाजिनमितीन्रौ _ वाजी तस्यां वा एतस्यां चलारि पदानि

तान्वो महः०-२-३४-११ विन्वन््प०-- १-१४-६

कयन

१२. घ. ड, च. घ्र. न, ट, भ्योऽनरष्टोः, '

३३४ शमत्सायणाचायेविरबितभाष्यसमेतम्‌-- [१ दादी

वरिविनि मास्तं वेष्णवमेन््रम्‌ , शति

अन्न पिन्वन्यप इति पदं शूयते तत्सेचनाथेम्‌ पिषि सेचन एसा तोशत्पन्नत्वात्‌ अत इदं पदं दृष्टिवनिं दृष्टस भजनकारीर्य्थः न्त्यपो मरत इदयत्र मरुत इति पदं मारुतं मरूतां वाचकं ह्यनुकूलं पुरोवातस्य दशृष्छङ्गत्वात्‌ अत्यं मिहे विनयन्ति बि मिति ठतीयपादे बिनीतवत्पदमस्ति विनयन्तीलस्य नयतिधातुज्यवर तेन विनयेन दृष्टिपातनं लक्ष्यते किं यद्विनीतवत्पदं त्रान त्यमुमथमाचष्टे धाठूनामनेकार्थत्वात्‌ तथा सति यद्वक्रान्तवत्यदं तण विष्णसंबन्धि इदं विष्णुर्विचक्रम इति श्रुत्यन्तरात्‌ तथा सति पेषण स्ततीयस्या उपसदः संबद्धमपि भवतीत्यथेः तस्मिनेव तुतीयपादे बि मिति पदं विते तन्रन्धो वानिशब्दाथः शृष््राराऽन्नप्रदस्ेन वाजो स्यास्तीति वक्तं शक्यत्वात्‌ उक्तेन प्रकारेण तस्यामेवेतस्यां पिव इत्यचि चत्वारि पदानि दृषटरतुकृलानि दृष्टिविनि मारुतं वैष्णवं तस्मादत्र पूर्वोक्तदोषो नास्तीत्यथेः

पुनरप्येतामृचं प्रकारान्तरेण प्रशसति-

सावाएषा तृतीयप्तवनभाजना सतीं मध्यंदिने सस्यस्ते तस्मादेदं भरतानां पशवः पायगाः

9 भ,

सन्तो मध्यंदिने सेगविनीमायन्ति सी जगी जागता हि पशव आत्मा यजमानस्य मध्यं दिनस्तद्यजमने पश्चून्दधाति १८ इति।

येये पिन्बन्लप इत्य॒गस्ति समैव तृतीयसवनभाजना जगतीढनदसः। जागतस्य ततीयसवनस्य योग्या तादशी सती होत्रा मध्य॑दिने षः तस्मादेव कारणादिदं छोके दृश्यते सायके गोष्ठे बरन ये वर £ ते सायगोष्ठा; भरतानागृतिविजां पशवस्तादशाः सन्तो मध्यंदिन संगवकाल्योम्यां शाढामायन्ति भाश्वनति ये पशवः क्षीरं दहि १, गहे समागच्छन्ति ये तु दुहन्ति ते सायं व्रज एव निवसन्ति ।ऽ अपि ते मध्याहकारे घमेकाटीनसेतापनिवारणाय निभितां . संगव शालामागच्छन्ति तदेतन्मध्याहपाठनिमित्तमिति किंच सा मही

गतम्दस्का पदावश्च जगतीखन्दसा सह प्रजायन्ते मध्यंदिन

कमः सण्डः ] एेतरेयव्राह्मणम्‌ | ३३५

तो मध्यंदिनकालश्च यजमानस्याऽऽत्मा तथा सति तस्मिन्कारे जगती यजमाने पशन्संपादयति ति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थमकाश् रेतरेयब्राह्मण भाष्य द्वादशाध्याये सप्तमः खण्डः ( १८ ) [ ८९ ]

अय प्राथान्तरं विधत्ते- मरुवतीयं प्रगाथ संपतति पशवो वै मरत

` परावः व्यावः पथूनामवरुदये , रति। पसिन्मगाय मरुतः श्रूयन्त साऽय मरुत्वतीयः प्रगाथः प्र इन्द्राय बहते गो बरहमाचतेत्यसिन्धगाथे मरुतः भयन्ते तमिमं शंसेत्‌ पशनां भावरणरा प्वरण्यं सचारकार वायवा ऽनुगृह्य तान्वाधन्ते। ततसंबन्धान्मरूतां पुसं स्य पुपापरिहेतुत्वात्पशुत्वमतः प्रगाथः पशपराप्लै भवति अथ निविद्धानीय सक्तं विधत्ते- ५१८६] ग्रः तहमं तुरायातं सूक शसति १६] इतचजमानजननमव सूक्तं यजमान एतन यज्ञाहवयान्यं प्रजनयात्ति; इति। ता जाने इत्यादिसूक्तं शसेत्तदेतत्मृक्तं यजमानजननमेव कथ- तदुच्यते एतेन सूक्तेन होता य्ञाद्न॒ष्ठीयमानारेवयोन्यै देवरोक गाथ यजमान प्रजनयति तस्माद्यजमानजननत्वम्‌ ति रपण प्रशस्य पुनः प्रकारान्तरेण परशंसति- पपजय भवाति मस जयति वि जयतं, इति। पातन सृक्तेन संयुञ्यापि शशरन्यजमानो जयति वियुभ्यापि जयते पजय समीचीना जयो येन सृक्तेनेति समासः पपि पकारान्तरेण प्रशंसति- एतद्रारिवीतं गौरिवीतिईं बै शाक्यो १दष् स्वगस्य खोकस्यागच्छत्स एतप्पर

फमपश्यत्तेन स्वे ठोकमजयत्तथेवेतयन- 1 का 1५

ननिष्टा उ्रः०--१ ०-७३-१

२१६ शीमत्सायणाचायेबिरचितभाष्यसमेतम्‌--[\ द्वादशाय

मान एतेन सूक्तेन स्वश रोकं जयति, शृति। शक्तिनामकस्य महः कुले जातः शाक्त्यो गोरिवीतिनाम महः | सवर्स्य स्ीपं गत्वा भवेष्मशक्तः संस्ततसाधनत्वेनेततमूक्तं श्ट तन? भाविदात्‌ तस्मादेतत्सूक्तं महषिनाज्ना गोरिवीतमित्युच्यते यथा गरा स्तथा यजमानोऽप्यतेन सक्तेन स्वगे पामरोति तसिन्सक्ते निवितमकषषस्य स्थानं विधत्ते- तस्थाः शस्वाऽधाः परिशिष्य मध्य नावद्‌ द्धातः इति, तस्य सक्तस्य संबन्धिनीष्टक्ष मागदरयं कृत्वा द्रयोभागयोमेध्य इनो त्वानिलयेतां निविदं शंसेत्‌ नन्वस्मिननेकाद शचं सूक्ते समभागो संप चत्ता प्रथमभागे कांचिदधिकां शस्त्वा तत ऊध्वं मरक्षिपेत्‌ एकां पपौ धास्त्वेत्युक्तत्वात्‌ निविदं प्रशंसति- स्वर्गस्य हैष रोकस्य रोही यनिवि््‌, इति। रोह आरोहणदेतुरिलथः तत्र स्वरविशेषं विधत्ते- स्वगस्य हैतहटोकस्याऽऽक्मणं यत्िवित्ताम- क्रममाण इव शंसेदुपंव यजमानं निग्रहा योऽस्य प्रियः स्यादिति तु स्वगंकामस्यःि। . येयं निबिद स्ति तदेतत्सखगीस्याऽऽक्रमणं सोपानस्थानीयं तसधथा ¢ सोपानारोहणे श्रमेण पनः पुनः श्वासं करोति तदनुक्षारिणं खरं इता पठेत्‌ एवं पाठे सलयस्य यजमानस्य यः पुमान्मियः स्यात्स मानपुपैव समीप एव निणृ्रीत स्वी कुर्यात्‌ इति न्वेष एव्‌ भष कामस्यावगन्तव्यः वक्ष्यमाणमयोगेण सांकरयपरिहाराय स्वगकामस< अभिचारपरयोगं विधत्ते-- जधाभिचरतो यः कामयेत क्षत्रेण विशं हन्य. मिति बिस्त निविदा सूत विरपिकषत्रं निविदिद्सूकतं क्षत्रेणेव तदहिशं हन्तिः ए।

अषमः सण्डः ] देतरेयत्राह्यणम्‌ १३७ त्रियजालया वैदयजातेवधं कामयमानो यजानो निविदा सूक्तं निधिश [| एतदुक्त भवति--सूक्तस्याः ऽद मध्ये चान्ते निविदं दध्यात्‌ त्त क्त पिच्छेदकं शसनमिति निषिद क्षज्ियजातितवं सूक्तस्य वेश्यजा-

वं पएमेवाऽऽप्नातम्‌ अत उक्तशंसनेन कत्रियजाल्या वैश्यजाति हन्ति ऽयेकोऽभिचारपकारः

अचैतदिप्ययेणामिचारं विधत्ते- यः कामयेत विशा क्षत्रं हन्यामिति रस्ति सूक्तेन निविदं विशंसंसत्र वे निविद्िट्‌सूकतं विशव तत्रं हन्ति, इति निषित्यदानामादौ मध्ये चान्ते सूक्तं पठेत्तदेतनिविद्िच्छेदरूपं शंसनमू। प्ारान्तरेणाभिचारं विधत्ते- कामयेतोभयत एनं विशः पयवच्छि- नदानीदयूभयतस्तहिं निविदं व्याह्यीता- भयत एवेनं तहिशः पयवच्छिनत्ति, इति पलु होतैनं यजमानमुभयतः पर्वोत्तरभागयोः संबन्धिनीविशः परजाः पयं ठनदानि परितो विच्छिन्नाः करवाणीति कामयेत स्वस्मात्पूवैभाविन्यः पिदव्यमातुखादयो याः प्रजाः स्वस्योत्तरभाविन्यः पुत्रनामात्रादयो याः लासां सर्वासामबच्छेदं करवाणीलयथेः यद्रा उभयतो मातृपक्षे पितृ विद्यमानानां प्रजानामवच्छेदं विरोधं करवाणीत्येवं यो होता यजमानं होता निविदमुभयतो निविद्‌ आदावन्ते ग्याहृयीत विविधमारवं आदावपि शोसाबोमित्येतमाहावमग्र पठेत्‌ अन्तेऽपि तथा पठदि- तथा सदेन यजमानं पूरवापरभागयोमौतुप्षपितृप्षयोश्र भजाभिः पिच्छनेत्ति | श्तविधीनापसांकर्याय व्यवस्थया निगमयति-

इति न्वमिचरत इतरथा सखेव स्वगकामस्यः इति पि तु यः कामयेत त्रणेत्या यक्त एव प्रकारोऽभिचरतो द्रष्टव्य; इत- प्रकारान्तरं तु पूर्वोक्तं सक्तमध्ये निवितम्तपरूपं सोपानारोणसद्च- ` ^ स्य बरटत्वम्‌ |

३३८ ्ीमत्सायणाचा्विरविताष्यसमेतम्‌- [१ द्वादशाषय

अन्तिमया सूक्तगतयचां समापन विधत्त- वयः सृपणां उपसेद्रिनद्रमि- त्यत्तमया परिदधाति, इति। ेतरधातोरगलर्थस्य वय इति रूपं गमनकुशला इत्यथः अत एव पुषा पिसदशाः केचिदिनद्र स्वगैवासिन उपसेदु; प्राप्तवन्तः इति तस्य स्याथ; हितीयपादं सबोपत्वाभिप्रायेण पठति- प्रियमेधा ऋषयो नाधमानाः, इति। ्रन्थतदथौवधारणशक्ति्मेधा सा भिया येषामृषीणां ते भियमेधा शष तीद्धियारथद्रष्टारो नाधमानाः किचित्स्वकायं याचमाना इनद्रमुपसेदुरिति णान्वयः त॒तीयपादस्य पएूवंभागमरूच व्याच्छै-- £ ® की अप ध्वान्तमूणहीति येन तमसा प्रातो मन्येत कवि चदि, तन्मनसा गच्छद्प हवास्मात्तष्ट वतः इति। हे इन्र ध्वान्तं तमोऽपोणीहि, अपसारय एतस्मिन्भागे पठिते सि ? लुप्यते होता येन तमसा प्रा्तरछादितोऽहमिति मन्येत तत्तम गच्छेत्‌, ध्यायेत्‌ तमो हि बहुविधं दृष्टिनिरोधकमेकं मोहरूपं द्वितं रूपं तृतीयम्‌ तेषां मध्ये येन स्वस्य बाधात्तत्तम एतद्धागपाठकारं ॥१ मिति ध्यायेत्‌ तथा सति तत्तमो ऽस्मात्पुरुषाद्विनइयत्येव ` तस्य पादस्योत्तरभागे किचिदनुष्ठानं विधत्ते-- पूर्धि चक्षुरिति चक्षुषी मरीमूृभ्येत? इषि इन्द्र च्चः पाधि दष्ट प्रय एतं भागं पन्सवेन हस्तेन चश गृश्येत पुनः पुनः शोधयेत्‌ वेदनं प्रशंसति- | आरं चश्ुष्मान्भवति एवं वेद्‌, शि आजरसं जरासमाश्निपयेन्तम्‌ चतुथपादमनू्य व्याच्े-- वयः सुपणो उपपेदु°-- १०-७६-११

वमः खण्डः ] एतरेयत्राद्मणम्‌ ३२९

मुमुग्भ्यस्मातिधयेव बद्धुनिति पाशा वे निधा मुमुगध्यस्मान्पाश्चादिव बद्धा नियेव तदाह १९ सृति। इद्र नियेव पाशेनेव तमसा वद्धानस्पान्ुमुग्धि मोचय अस्मिन्पदे

धरब्देन पाशा बन्धनहेतवो रज्वा विवक्षिताः अतो निधये बद्धानि. कते पाशादिव बद्धानित्ुक्तं भवति

हति श्रीमत्सायणाचायेविरचिते माधवीये बेदार्थपरकाश रेतरेयत्रा- ह्णमाप्ये द्रादशाध्यायेऽष्टमः खण्डः (१९) [ ९० ]

श्र मरुत्वतीयं क्षश्च तदन्तपठनीयां याभ्यां प्रहंसितुपुपार्यानमाह- इन्द्रो वैपर हनिष्यन्स्वां देवता अत्रवीदन्‌ मोपतिष्ठ्वमुप मा हयध्वमिति तथेति तं हनि- प्यन्त आद्रवन्सोभेन्मां वे हनिष्यन्त आद्र वन्ति हन्तेमान्भीषया इति तानमिप्राश्वसी-

~

तस्य शसथादीपमाणा विभ्रे देवा जद्रवनम-

रता हैनं नाजहुः प्रहर भगवा जहि वीरयसे-

येवेनमेतां वाचं वदन्त उपातिष्ठन्त, इति एर क्दाचिदिन्द्रो इत्र॑॑हन्तुमुधतः सवौ अपि देवता; परत्येवमव्रवीत्‌ ोपतिष्ध्वमानुकूरयेन मां सेव<वभू्‌। उप मा इयध्वं टरबवधाय प्रवृ पहयध्वमनुजानीध्वमिति ततो ऽब्ीृलय स्वे देवास्तं इतरं हन्तुमुद्यता च्छन्‌ तदास टतो मां हन्तुपुयता द्रवन्ती लयवेस्स्वमनसा ज्ञातवान्‌ दं विचारयामास हन्त सम्यग्जातं देबनिवारणोपायस्य ्रतिभातत्वात्‌ नवान्भीपयै, अहं मीतान्करवाणीति विचार्यं तान्देवानभि्य भाशरसीः भासमकरोत्‌ तस्य इतरस्य श्वसथात्पश्वासादीषमाणा विधृताः से देवा; शयनमरुवेन्‌ टृ हि स्वजन्मानन्तरं स्वासु दिषु शरपातमात्रदेशं भाप्य 8 गतवान्‌ तथा चान्यत्र श्रुतिः--स इषुपात्रमिषुमात्रं विष्वङ्ढ्वधत कानहणोद्दिमाद्ीकानद्रणो्तदुजस्य इत्रत्वम्‌' इति तादृशस्य भोद- परासः प्रलयङ्घारीनवायुप्मानोऽतस्तदी यन्वामेन देवाः परमाणव

३९४०. श्रीमत्सायणाचायेविरवितभाष्यसमेतम्‌-[१ राशा

श्व दरेऽपसारिताः तदानीं मरत एवेनमिन््रं नाजहुने परिलक्तवनः। इनदर भगवन्तं वज्रेण प्रहर तेन महारण जहि मारय ततो वीरयख स्र वीरत्वं प्रकटय इत्यनेनेव भ्रकारेणेनमिनदरं भरयेतां वाच वदन्तो मिन््रमसेवन्त उक्तमथ मश्रसंवादेन द्रदयति- तदेतदृषिः पश्यन्नभ्यनूवाच व्रस्य चा शसथादीषमाणा विश्वे देवा अजहू सखायः मररिन्र सख्ये ते अस्व- थेमा विश्वाः एतना जयामीति, इति। किद्पिदिव्यज्ञानेन तदेतदेवपलायनं परयन्टत्रस्येत्यादिम्रेण फ़ घकार हे श्न तव सखायो विश्वे देवा ये सन्ति ते स्वे हत्रसष धाखटायमानास्त्वां परिल्यक्तवन्तस्तस्ादिदानीं ते तव परुद्धिः सह प्र मस्तु अथानन्तरमिमाः सवा तरसंबन्धिनीः सेना जप्यसीति अथ मरुतामिन््रकृतमुपकारं दशयति-

9 9

सोभेदिमे वे किर मे सचिवा इमे माऽकामयन्त हन्तेमानस्मि्चक्थ आमन्‌ इति तानेतस्मिचठक्थ आभनदथरते तद्भे एव ॒निम्केवस्ये उक्थे आपतुः, इि।

इन्द्रः स्वमनस्ययेदिवारितवान्‌ कथमिति तदुच्यते इष 8 पुरतः स्थिता मरुत एव मे साचेवाः सखायः यस्मादिमे मरुतो माका पामेक्षितवन्तो त॒ परिलयञ्य मां गतास्तस्मादस्मत्ससितवं हन्त कृतमित्यहं छष्टवानस्मि तत॒ इमान्मरुतोऽस्मिषुक्थे माध्यंदिनगतपं भागिनः करवाणीति मनस्येवं विचायं तथेवाकरोत्‌ अथानन्त, 7६॥ भृति, एते मरुत एव शख्भागिनोऽभ्रव्निति शेषः ततः दिनसबने निष्केवरयमामके शस्े केवेदेवताके उमे आसतुः ८. मरुतां वेश आसीत्‌ तस्मादिदानीं प्रवेश इन्द्रकृतं उपकारः

इद्रेण दत्तान्मश्तां भागान्पदष्ंयति--

वृत्रस्य त्वा श्चप्तथादीषमाणा०--<-९१-०

वमः कण्डः ] एतरेयत्राह्मणभ्‌ ३४१

मरतवतीयं ग्रहं शह्ाति मरुखतीयं परगाधं

शंसति मरूलतीयं सूक्तं शंसति मरुततीयां

निविदं दधाति मरतां सा भक्तिः, इति। तोऽस्य सन्तीति तैः सहितो मरुत्वांस्तदीयं ग्रहमध्वर्यहणाति होता प्र राय वहत इयेतं मरुत्वतीयं प्रगाथं शंसति जनिष्ठा उग्र इत्यादिकं मड- यं हंसतीन््रो मरत्वानिलयादिकां मरुत्वतीयां निविदं सक्ते प्रक्षिपति हणादिसृक्तशेसनान्ते परुत्संबद्धा सा मरतां भक्तिभीगः।

श्च्रयाज्यां विधत्ते-

मरुवतीयमुक्थं शस्ता मरुतवतीयया

यजति यथाभागं तदेवताः प्रीणाति, इति। वं शसं तच्छंसनादूध्वे मरत्वहेवताकां शद्खयाज्यां पठेत्‌ सेन स्सख- प्नतिक्रम्य देवतास्तपयति | परस्वतीयां याज्यां दशेयति--

त. ¢. ककय

ये त्वाऽहिहये मघवन्नवधन्ये शाम्बरे हरि

=, „~ णै, ¢...

ये गविषो येता नूनमनमदन्िक्पराः

~ ५, = + €~ (~

परब्र साम सग्रणा मरद्भ7रातं ; इति इनदरः अदिषटये दृत्रवपे ये मरतस्त्वामवधेन्वधितवन्तः अदिश्गब्दो त्र ।। अहिमाचक्षतेदृतरमिति बररुचिवचनात्‌ शम्बरः कथिद सुरस्तससं- वषः शम्बरः तस्मिन्य मरुतस्त्वामवधन्वधितवन्त इयन्वयः गवा- प्वपण गविष्टिः वरोनाम कशिदमुरो गुहायामासीत्‌ इन्द्रश्च तस्य प्राणादिति श्ुलन्तरात्‌ तेन बेन गावोऽपहूतास्तासां गवामन्वेषण- पहता मरुतः कृतवन्तः देवा वे वे गाः पयेपरयन्निति श्रलयन्तराव पवामन्वेपणे ये मरुतस्त्वामवर्भयम्‌ तथा ये मरूतो गूनमदयापि विभा पपा भूत्वा त्वामतुमदन्ति स्तोतरैरदिनं हर्षयन्ति हे इन्दर तैमरुदिः स-

सगणो श्रत्वा सोमे पिवेति याञ्यामत्रार्थः ति याज्यां प्रहंसति- ` __._ [~~~ ये त्वाऽहिहले ०-३-४७-४

३४२ भीमत्सायणाचायेनिरचितभाष्यसमेतम्‌-[\ राण

यतर यत्रैवैमिर्व्यजयत यत्र वीर्यमकरोत्तदेवैतसमः तवेवेन्धेणेनान्ससोमपीथान्करोति २०॥ क्षी यत्र यत्रैव यस्मिन्यसिमन्त्रवधादिके दन्द एभिमंरुदधििजय भराप्य यत्न यत्र यस्मिन्नपि युद्धादौ वीर्यं शोयमकरोत्तेवेतदसि्ी- समलुवेय सम्यगलुक्रमेण विङ्ाप्यन्रेण सदैनान्मदतः सोमपानसकितान इति श्रीमत्सायणाचायैविरचिते माधवीये वेदाथेपकाश रेते ह्मणमाष्ये द्वादशाध्याये नवमः खण्ड; (२०) [ ९१] अथ निष्केवर्याख्यं शसं पिधातव्यं तस्य चायं संग्रहश्ठोकः- (“स्तोत्रे यो योऽनुरूपश्च धाय्या प्रागाथिकं तथा निविद्धानीयसृक्तं निष्केवर्ये प्रकीतितपर'" इति तदर्थमादावुपाख्यानमाह- इन्द्रो वै वुघ्रं हरवा सवां विजितीविजियात्र- वीरजापतिमहमेतद्सानि य्तमहं महान्‌ सानीति प्रजापतिश्रवीद्थ कोऽहमिति यदवतदवोच ईयत्रषीत्तता वै कों नाम प्रनापतिरभवततो वे नाम प्रजापतियन हानिनद्रोऽमवंततन्महेन्द्रस्य महेन्द्रम्‌ शप इन्द्रः पुरा इतरं हत्वा सवो विजितीर्जेतव्या भरमीविजिद वीत्‌ हे भजापते त्वमिदानीं यदसि, एतदहमितः परमसानि भवानि। तदिति वीक्षायां विरोषाकारेणोच्यते अहं महानसानि परवभयो ) धिकः पृज्यो भवानीति ततः प्रनापतिरिदमन्रवीत्‌ मदीये स्वीकृते सल्यनन्तरमहं को नाम भविष्यामीति तत इन्दर इदमद जापते स्वात्मानमुदिश्य निवेदनेन इति यदेषैतदवोचसतदेव | तत॒ आरभ्य इत्येतन्नामवान्मनापतिरभ्रत्‌ लस प्रसिद्धम्‌ अत एव भ्रुलयन्तरेषु मतिग्रहमत्रब्राह्मण कस्मा अदादिलयाह मरनापिव कः प्रजापतय एर तदत. सुखवाचितवत्तन परनापतेव्यवहारे सति मुल परनापरिरिपुप

मः लण्डः | एेतरेयत्राह्मणम्‌ | २४९

तितं महस स्वीषृन्द्रो यस्मान्हानभवततस्मान्महेन््रनाम संपन्मम्‌ तरऽपयेतदान्नातम्‌--“इनद्रो हेत्रमहन्तं देवा अबरुवन्महान्वा अयमभुो वदिति तन्पदे्रस्य महेन्द्रत्वम्‌ इति

द्रस्य महखपरसक्तं सत्कारविरोषं दश्रयति--

महान्भूवा देवता अतव्रवीद्द्वारं उद्र एतेति यथाऽप्येतरशच्छति यो वै भवति यः प्रेष्टतामश्रुते महान्भवति तं देषा अ्रुवन्स्वयमेव व्रष्व यत्ते भविष्यतीति एतं माहेन्द्रं ग्रहमन्रूत माध्येदिनं सव- नानां निष्केवस्यमुकथानां बिष्ट उन्दसां षं साभ्रं तमस्मा उद्वारमुदहरन्‌, शति।

उक्तप्रकारेण प्रह्वं प्राप्य देवताः प्रत्येतदव्रवीत्‌ हेदेवा एकषं निमित्तीकृेय यः पंसा पृजाविक्षेषो हियते संपाते सोऽयं [ उद्वारस्तं सत्कारभागं मे मदथेमुद्धरत पृथङ्करुतेति यथेलयादिना ष्ान्त उच्यते यो वै भवति यः पमान्भवलेश्व्यं प्रामोति यश्च विधाचारादिप्रयक्तवैशिष्यमश्चते प्राश्यो विशिष्टश्च सर्वेषां हान्भवति तादृशः पुरूष एतद्ेपीदानीमपि यथा विरशिष्पूनारूपं च्छति तथाऽयमिनद्रोऽपीत्यभ्याहारः। तमुद्धप्तिच्छावन्तमिनद्रं देवा इदम- इनदर यतते प्रियं भविष्यति तत्स्वयमेव बरष्वेति। ततः इन्द्रो ग्रश- एतं माहेन्द्रं ग्रहमहूत तथा सवनानां मध्ये माध्यंदिनं सवनं शल्ञा्णा पपववल्यं शसं छन्दसां मध्ये निषटुभं सान्नां मध्ये पृष्स्तो्निष्पादक १एस्पादिकम्‌ ततो देवा अस्मा इन्द्राय तगद्धारं माहन््ग्रहादिकं न्‌ तदेतच्छाखान्तरेऽप्यान्नातम्‌--'स एतं माहेन्द्रुद्धारमुदहरत गाज्याघ देवतास्वधीति यन्महिन््रो शृत उद्धारमेव तं यजमान उद्ध- नास्वधि' इति"।

प्रशंसति-

उद्स्मा उद्धारं हरन्ति एवं वेद्‌, इति। रागं दत्तवतां देवानां शस्मशृद्धारे खपतषितमागमाथना दशषयति--

1861

फण नग्‌[०० एटा-्टच्यश्ङ्र

प्ण ष्पञ्न्नडप्दयाः्पक्न "धल

१४४ श्रीमत्सायणाचायेविरवितभाष्यसमेतम्‌-[\ द्राण

तं देवा अ्रुबन्सवं वा अवोचथा अपि

नोऽ्रास्सिति नेयत्रवीकथं वोऽ

स्यादिति तमदुवननप्येव नोऽस्तु मघ-

व्रातं तानाक्षतव ९३ सति। उद्धारयुक्तं तमिन्द्रमितरे देवा इदमबरुवन्‌ हे मघवन्निन्द्र॒ स्वसतबन्धित्वेनोक्तवानसि, अस्माकमप्यत्र सारो भागोऽसत्विति ततः? एवमव्रवीत्‌ अयं सारः सर्वोऽपि ममेवापेक्षितो पुष्माकमप्यत्र भाग स्यान्नास्त्येव युष्माकं भाग इति निराकृतवन्तं तमिन्द्रं देवाः प्राय इदमव्रवन्‌ हे मधवनोऽस्माकमप्यस्त्वेव सवेथा भागोऽपेक्षित एवेति

इनदरस्तान्देवानीक्षतेवानु्रहदृश्याऽवरोकितवानेव

इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदाथपकाश रेते णभाष्ये द्रादशाध्याये दश्षमः खण्डः १० (२१) [ ९२

अथ निष्केवर्यक्तचे याज्यां विधातं पूर्वोपाख्यानरेषं परसोति-

ते ठेवा अ्रवतनियं वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नामास्यामवच्छामह इति तयेति तस्यामेच्छन्त सेनानत्रवीपा- त्वः प्रतिवक्तास्मीति तस्मास्पियः पया- विच्छन्ते तस्मादु षयनुरात्रं पयाविच्छा ता प्रातरूपायन्सतदव प्रयपव्तः इति ते देवा इनद्रस्यामिपभरायमजानन्तः परस्परमिद मद्वन्‌ इयं वै एत मरामेबन््रस्य मिया जाया सा वावाता मध्यमजातीया राहा टि # ज्ियस्तनोत्तमजातर्महिषीति नाम मध्यमजातेवांवातेति। अधमन। क्तिरिति अत एवाश्वमेयेऽश्वं प्रति राजश्लीणां कतेव्यविशष भ्नातः- भररिति महिषी भव इति वावाता सुवरिति 9 वावातायाः भरासहेति नाम राजमियत्वात्‌ पसश्च बलात्कारण (6 शक्तेत्यथेः तस्मादेतस्यामेव निमित्तभूतायां सत्यां राज च्छामहा इति विचायं सर्वऽ्गीढृत्य तस्यां बावातायां

एकादशः खण्डः एेतरेयब्राह्मणम्‌ ३४५

पि बाबातैतान्देवानिदमब्रवीत्‌ रा्नौ राजाभिमायं॑षिचारयितु लात्परेदुः भरातःकारे वो युष्माकं भ्यत्तरं वक्तास्मि वक्ष्यामीति दिवं तस्ा्टीकेऽपि भिया; च्ियः सवेमवगन्तव्यं हत्तान्तं पल्यायगन्त- नो यस्माद्विविक्तावसरे सवेमवगन्तुं सुशषकं तस्मादु तस्मादेव कार- परया द्वी, अनुरात्र रानिसमये बिविक्तवेखायां पत्यौ सर्भमवग- च्छते देवास्तु प्रातःकाले वावातामुपागच्छन्‌ सा वावप्ैतदेव वध्य- ््रर्पं वाक्यं प्रत्युत्तरत्वेन प्राप्तवती

स्िनत्रे पादत्रयं पठति-

यावान परुतमं एराषाठा व्रन्दी नामा- न्यप्राः अचेति प्रासहस्पतिस्तविष्मानितिः इति रातनानां पुरुषाणां मध्यं सदिष्णुः पुरुष इन्द्रः पुरुतममतिशयेन यदृद्धारितरूपं वस्तु वावान आदौ दीधंश्छान्दसः ववान सम्यग्मेजे वानियथः दृब्रहन्द्रस्तस्मि्द्धारे नामानि, आपा माहन्द्रगरहय दिनमित्यादीनि सखाभीष्टनामान्या समन्तात्पूरितवान्‌ प्रकृष्टं सही बकं प्रासहास्तेषां पतिः परासहस्पतिरिन्द्रः, अचेति, अजानादेवानामभीष वान्राक्षेणानुगृहीतवानिलयेः चेन्द्रस्तुषिष्मान्बहुधनवान्‌ सिसततीयपादे पादयोरमसिद्धत्वादर्थ व्याच इन्द्रो वे प्रासहस्पतिस्तविष्मान्‌? इति। थं पादमनूव व्याच | ®> ( (भ्य कि ®

यदीमुश्मसि कतव करत्तदिति यदेष

तद्वोचमाकरत्तदिस्येषेनास्तद्त्रवीं ठ? इति दू्योक्तं बावाताया वचनं श्रुत्वा चतुर्थपादेन देवाः परस्परं बरुवते ,{ यदिदमस्माकमप्यत्र भागोऽसित्व्येतादशं कार्थ कवे कलुुमसि पे कामयामहे तत्सवैमकरदि न्द्रः संपूणमकरोत्‌ अथवा चुयपादोऽपि ताया एव वचनम्‌ हे देवा बयं सवे यदिदं कार्य करु कामयामहे तद पगषदानरूपं कायेमिन्दरोऽकरोदिति इदमेव द्वितीयं व्याख्यान यदेवैत्‌- 1दित्राह्मणेन स्पष्टीकृतम्‌ हे देवा मया सह युष्माभिरारोचितं काये- + ृतयानिलयनेनेव प्रकारेण तस्मिनमन्रे सा बावाताऽत्रवीत्‌ ार्यानशेषं दश्षयति--

३४६ श्रीमत्सायणाचायविरवितभाष्यसमेतम्‌--[! रररे

ते देवा अङ्खवननप्यस्या इहास्तु या नोऽसित्न केमविद्दिति तथेति तस्या अप्यत्राङ्धुवन्‌, इति। ते देवा वावाताया उत्तरं शरुत्वा परस्परमिद मह्न वावाता नोऽ परपकारिण्यस्मिन्निष्केवस्ये शसख्े कमपि संबन्धं वा अविद्न्नेव ठम्पक अस्या अपि वावाताया इह निष्केवल्ये शसरे संबन्धोऽस्तु इयती तस्या अप्यत्र संबन्धमकुषेन्‌

इदानीं धाय्यां विधत्ते-

तस्मादेषाऽापि शस्यते यदा- वान पुरुतमं पुराषाछिति, इति

यस्माद्रावातायाः संबन्धः कृतस्तस्मात्कारणादद्रावानेदेषाऽप्यपिष्ेव शकले धाय्यात्वेन शंसनीया

अस्या कचो वक्त्री येन्द्रस्य जायोक्ता ततपरशसाबुद्धिस्यं $ योगे विधत्त- सेना वा इन्द्रस्य प्रिया जाया वावाता प्रसहा नाम को नाम प्रजापतिः शवश्युरस्तदयाऽस्य कामे सेना जयेत्तस्या अधातिष्स्तणमभयतः परिः च्छियेतरां सेनामभ्यस्येस्मापरहे कस्वा पशः तीति तद्थेवादः स्नुषा शश्चुराष्ठजमाना निरी यमानेयेवमेव सा सेना भज्यमाना निरीयमा नेति यप्रैवं विहांस्तणमुभयतः परिच्छियेत सेनामभ्यस्यति प्रासहे कस्वा पश्यतीति पर्मनास्ेनद्रस्य भरिया जाया वावाता भरासहा नामेति यवती लोकव्यवहारे सेना वै युद्धार्थोधततेनारूपेण वतेते, हृन्द्रजायाया पानितवात्‌ त्च शाखान्तरे समान्नातम्‌-- नद्राणी वै सेनाया कोनाम इत्यनेन नाश्ना यक्तः भ्रनापतिस्तस्या इन्द्रजयाय वला

परजापतरिनद्रोत्पादकत्वात्‌ तथा चान्यत्र भूयते- प्त नावरं देवानाम्‌" इति तत्तया सति, अस्य लोकरक्रस्व शरस ““

एकादशः खण्डः ] एेतरेयत्राह्मणम्‌। ३४७

वीया सेना जयत्विति कामो भवति एतसिमिन्कामे सति पमा ्; स्वकीयायाः सेनाया अधो्तष्ठनर्धभागेऽतीते भूमाववस्थितः किचि- ध्य आदाय मृलतोऽग्रत उभयतः परिच्छिेतरां परकीयां सेनामभिल- येत्‌, बाणवल्पेत्‌ तत्रायं मच्रः-भासहे कस्त्वा पश्यतीति हे भ्रास- हनद्रनाये कः परजापतिस्त्वदीयः शवश्ुरस्त्वां चकुषा पश्यति अनेन तृणे क्षिपते सति परसेनाया भङ्गे खष्टान्त उच्यते तत्तस्मिन्विवक्षिता्े दो निदशेनं भवति तथा कथयामः अनूचानानामीशानां वा शेष ; जुषा श्वशुरं दृष्टम तस्माह्लज्जमाना टलां पाभुवती निलीयमाना गुष्ठनहस्तायङ्गसंकोचेन तिरोहिते वसति गृहाभ्यन्तरमागच्छति एव. 7 परकीया सेनाऽभिमत्रिततृणरूपासप्रकषपेण भज्यमाना सती तन्न तत्ा- कादिषु निलीयमाना तिरोष्टिता सती स्वकीयं देमेति कुत्रायमितर- इयाशङ्य यत्रैवमित्यादिना पूरबोक्त एवाथः स्पष्ीकृतः

पङ्गिकं परिसमाप्य प्रकृतमनुसरति-

तानिन्र उवाचापि वोऽ्रास्तिति ते देवा अह्कवनिराञ्यान्यास्त निष्के वर्यस्य या अय्चिशदक्षरा, ति। बताया वचनेनेनद्रसमीपं भति देवेष्वागतेषु तान्देवानिन्दर एववा

पिप्यत्र निष्केवरयेऽपेक्षितो भागोऽस्त्विति ततो देवाल्लयस्निशदक्षरां गनद्कां पवा सोममिलयेतां याज्यां भाथितवन्तः।

याभ्यां प्रशसति-

यक्चिशहे देवा अष्टौ वसव एकादश दा दादशाऽऽदित्थाः प्रजापतिश्च वषटारश्च देवता तरभाजः करोयक्षरमक्षरमेव देवता अनु पिवन्ति देवपात्रेणैव तदेवतास्तृप्यन्ति, इति

द्राक्यं पूजव ्याख्यातम्‌ यद्यप्यस्या याज्यायाद्य्चिशदक्षराणि यन्ते तथाऽपि संयोगाक्षरादििभागेन संर पातलम्षरमेकेकदेवतातृ्षिः सिध्यति ` पभिचारमयोगे विधत्ते

३४८ भ्रीमत्सायणाचायविरचितमाष्यसमेतम्‌--[\ दादश

यं कामयेतानायतनवान्स्यादियविराजाऽ् यजेदरायज्या वा विष्टा वाऽन्येन वा छन्दा वषटकुयाद्नायतनवन्तमेवेनं तत्करोति, इति। आयतनमाश्रयो गरहादिरस्यास्तीत्यायतनवांस्तद्विपरीतो यजमानोऽपि कामयमानो देता विराद्व्यतिरिक्तगायत्यादिच्छन्दोयुक्तां याभ्यां षा तदन्ते वषददरयात्‌ तथा सत्यायतनदहीनो यजमानो भवति उक्ताथेव्यतिरेकं विधत्ते- यं कामयेताऽऽयतनवान्स्यादिति विराजा स्य॒ यजेलिवा. सोममिन्द्र मम्द्त तेयेत- था[ऽऽयतनवन्तमेवेनं तक्ररोति २२ इि। इति श्रीमत्सायणाचार्यविरचिते माधवीये बेदाथेमकाश्च पेतरयत्ा् भाष्ये दवादशाध्याय एकादशः खण्डः ११॥ (२२) (९३,

सुतमनुशंसती तिविधिबलेन निष्केवरयश्ञसय स्तोत्नपुवेकत्वादूवुि सान्न आश्रयत्वेन ज्युचं विधातुमाख्यायिकामाद--

क्च वा इदमग्रे साम चाऽञ्स्तां सेव नाप कगासीदमो नामसम सावा ऋक्साम पावदन्मिथुनं संमवाव प्रजात्या इति नेयः त्रवीस्साम ज्यायान्वा अती मम महिमेति ते हे भूत्वोपावद्तां तेन प्रतिचन समव तासितस्ञो भ्रूलोपावदस्तत्तिखमिः सममथ त्तिखमिः समभवत्तस्मात्तिहभिः स्ट तिष्टमिरद्ायन्ति तिष्टभिहिं साम ९५0 तस्मादेकस्य बहयो जाया भवन्ति

बहवः सह पतयो यदै तत्सा चाम्र ९. पम

पिबा सोममिन्द्र ०--१- १३०२

दशः सण्डः ] एेतरेयत्राह्मणम्‌ ३४९

पवतां तत्सामाभवत्तस्सभ्रः सामत्वम्‌ इति।

यदिदमिदानीगृगाभचितं सामोभयमेनरूपमीयते तदिदमप्रे मेलनातरा प्रपदरूपा पृथग्भूता साम गीति रूपं पथग्भूतमियेवं द्रे अपि प्रथगे- ऽलं तयोः परस्परमेलनयोग्यतां भदशेयितुमस्मिन्नेव सामनाम्नयन्तर्मावः ते सामेति नान्नि यदेतत्सेति पूेमक्षरं तदेवैकं नाम तन्नामवाच्या, पीत अम इत्येकं नाम तद्वाच्यं सामाऽऽसीत्‌ अतो मेखनयोग्यतायां सैव ऋक्साम भरत्युपावदत्समी पमागलयोक्तवती आवामुभे मिथुनं यथा ते तथा संभवाव तच्च संभवनं प्रनोपत्यथेमिति तदुक्तं साम निराकये- मिप्रायं चावदत्‌ अतोऽस्माददिश्नो ज्यायानभ्यधिको ममसाभ्नो पर तस्मा्िवादश्र विवादश्च तुस्ययारिति न्यायविरोष इति ततः सान्न तुल्यत्वसिद्धये ते ऋचौ द्रे सं भरयोपेल पृषेवदुक्तवत्यौ चनेयक्षरदया- निपातोऽपिश्चब्दाथेः ते दवे ऋचौ भ्रयपि साम समवदत संबादम- नाकरोत्‌ पुनस्ता ऋचस्िस्लो भूतबोपेय पुववदुक्तवलयः तदानीं सिष्टमिः समभवतसंभवनं संयोगमकरोत्‌ यस्मात्संयोगः संभतस्तस्मा- पृक्तामिस्तिखभिक्रम्भिः सामगाः स्तुवन्ति यद्ग स्तोत्रं कुन्ति तस्यैव स्यानं तिखभिरुद्ायन्तीति ओद्रात्रं कम कुषेन्तीलय्थः। अत एव शाखा- भृयते-- एकं साम तृचे क्रियते स्तोत्रियम्‌' इति। यपि च्छन्दःसामना- न्थ एकस्यामराचि सामोत्पन्नं तथाऽप्युत्तराख्ये ग्रन्थ आश्नातेषु तयुचेषु काले साम गातव्यमू तत्र प्रथमायामृचि योनिरूपायां यत्सामोतपन्नं ग्रन्थे समान्नातं तदवलोक्य तत्साद्दयेन द्वितीयतृतीययो करचोगानं यम्‌ एतदपि शाखान्तरे विहितम्‌ -“यदोन्यां तदुत्तरयोगांयति” इति दाहा कमे तिषमिक्रग्मिनिष्पद्ते यस्मादाख्यानोक्तमकारेण तिख- पिः साम संमितं सान्न एकस्य महिमा तुर्यः संहत्तस्तस्मा्टोकेऽप्य- एएपस्य सामस्थानीयस्य बह्व्यो जाया ऋक्स्थानीया भवन्ति तु विष- क्या; ्षिया बहवः पतयः परस्पकमलयेन सह वतमाना दृदयन्ते। यस्माटः दाद्रूपा सेत्यनेन शब्दे नाभिषेया साम चामरब्देनाभिषेयं सत्पश्रादु- पक्त सरसामाभवत्तस्मादेकोभयात्मकवस्तुनः सामनाम संपन्नम्‌ फाथषेदनं भरशंसति--

सामन्भवति एवं वेद्‌, एति भसामयोरेकत्वबेदिता यः सरमरभ्यतैः सहितो मवति

| | ३५० भ्रीमत्सायणाचायेविरयितमाष्यसमेतम्‌--[! द्द लोकिकटत्तान्तोदाहरणेनापि सामस्वरूपं पदीसति- यो वे भवति यः शरेष्ठतामश्रुते सामन वृ यप्तामन्य शत [हि बनच्द्ा्तः इति। यः पुमान्मूतिमेश्वयं पाप्नोति यश्च विदात्ताभ्यां शष्ठलं प्रौ सर्वोऽपि सामन्भवति सर्वेषु स्वकीयत्वबुद्धया समदृष्टिम॑वति अन्यया) जनास्तमसामन्यः पक्षपातीति निन्दन्ति अतः सामन्यरूपस्य लोके त्वादन्ाप्यक्षरपाटस्य गानस्य चैकत्वेन सामत्वं परशस्तमिलयथंः। नन्वस्त्वेवं सामत्वं निष्केवस्यशस्रे किमायातमिलयाशङ्य सामपाे श्नमशंसां दशयति- = ०), 4 हिन पञ्चान्यद्त्वा पञ्चाचयद्रत्वा कल्पता माहावश्च हकार प्रस्तावश्च प्रथमा थ्‌ ~ विर गृद्रीथश्च मध्यमा प्रतिदारशो- तमा नवयन वषट्कारश्च; इति। ते वैत एव वक्ष्यमाणाः शस्नावयवाः पश्चसंख्याका अन्यत्पृथगेव शृ भृत्वा वतेन्ते। तथा दिकारादयः पञ्च सामां शा वैश्वदेवावयवा अन्यसृथका रूपं भूत्वा वतेन्ते च८१) शस्सामनी स्वाहावादयस्य(?)वयवोपेते उभे कते स्वन्यापारसम्थे भवतः आहावः शंसावोमिति मच्रः स्तोत्रिय चुर ममध्यमोत्तमास्तिस् ऋचः याज्यान्ते पठित्यो वषट्कारः ततत शस्चस्वरूपम्‌ उद्ात्रा पठितव्यः सान्न आदो दिपि्येवेदाब्दो कि भस्तोत्रा गातव्यः सामावयवः प्रस्तावः उदवात्रा गातव्य उद्रीयः। प्री गातव्यः भरतिहारः अन्ते सर्वेगातव्यो भागो निधनम्‌ तदेतत्पशवक खरूपमर्‌ अतः सापसादृश्येन निष्केवर्यशसं परशस्तम प्रकारान्तरेण प्रशंसति--

यतपशचान्यद्रूा पञचान्यद्रूवा कपत तसाः

दाहः पाट्कां यन्नः पार्काः पराव डत, इति यस्मात्सामहल्नयोरुक्तमकारेण भेक पश्चावयवत्वं संप तसात पङ्का योगादयं यत्तः पाड इत्येवं ब्रह्मवादिन येवं ब्रह्मवादिन आहु; तथा गा -- गवादि

% न, ट, सामान्यः 4

्रयोद्शः खण्डः | एेतरेयग्राह्मणम्‌ ३९५१

नै 0

प्रः पदैमुखेन योगात्पाङ्काः अतो यज्ञपाङ्कतवपसि द्विसंबादनात्पदच- याच श्रं प्रशस्तम्‌ तः प्रकारान्तरेण प्रशंसति-

यदु विराजं दशिनीमभिसमपयेतां तस्मादाह-

विराजि यज्ञो दशिन्यां प्रतिष्टित इति, शति क्षरा विराडिति श्रलन्तरादशानामक्षराणां समह दिनी या विरा तापभिलक्ष्य प्श्चकद्रयात्मके शल्चसामनी समप्ेतां विरा- # जाते इत्यथः यदु यस्मादेव कारणात्संख्यया विराट्सादश्यं॑तस्मा- 7 एवमाहुः दशसंख्योपेतायां शस्रसापर्ूपायां विराजि यजो व्यब- | इति तरपि गृहस्थपुरुषसादश्यन शद्ध प्रशंसति-

अत्मा वे स्तोत्रियः प्रजाऽनुरूपः पत्नी ५।य्वा परावः प्रगाथा ग्रहाः सूक्तम्‌? इति।

अयचेन सामगाः स्तुवन्ति स्तोभियस्त्य॒चो निष्केवर्यज्ञस्रस्य भार- सनीयः। चाऽऽत्मा वै गृहस्यारीरस्थानीय एव स्तोत्रिय प्यचमनु यूगृचः शस्यते सोऽयमनुरूपः। भजा पुत्रपौत्ादिस्थानीयः य्या शले पर्षेपणीया सा पत्नीस्थानीया यः प्रगाथः पुस्थानी- पभ्ििद्वानीयं सूक्तं तद्रहस्थानीयम्‌ दनं परशंसति-

वा अर्रिमिश्व छोफेऽमुष्मिश्च प्रजया प्मिश् ग्रहेषु वसति एवं वेद्‌ ॥२२॥ इति भश्च सहित इति शेषः शरीत्सायणाचारयविराचिते माधवीय बेदारथभकार रेतरेयना- पणमाष्य दराद्चाध्याये द्वादशः खण्डः १२ (२३) [९४] निषेवरयश्ञमागाः सखरविरोषाशच वक्तव्याः पथममागे पिधत्ते

सोग्निं शेसप्यात्मा षै स्तोभरियः, एति

| ३५२ भ्रीपत्सायणाचायेविरचितभाष्यसमेतम्‌-- [! रदरापरणे

अमि तवा शुर नोनुमः [ ९-२३-२२ | इत्यस्मिन्परगाये वय॑ सामगाः स्तुवन्ति सोऽयं स्तोत्रियस्तमादं शंसत्‌ तस्य शृस्थरेहृसस पवमेवोक्तम्‌

तस्मिन्स्तोतरिये सखरविशेषं विधत्ते-

तं मध्यमया वाचा शंसप्या- र्मानमवं तत्छस्छरत? इति! अत्युच्त्वमतिनीचत्वं यस्यां वाचि नास्ति सा मध्यमा। याता देवयजनदेशस्थाः श्यण्वन्ति तद्वदिर्दैशस्थास्तावन्तं ध्वनिं तेनाऽऽत्मानमेव देहमेव संस्छुरुते व्यचान्तरं विधत्ते- अनरूप शात प्रजा वा जनुद्पः, इति) स्तोत्रियेण सदशष्यचोऽनरूपः चात्रामि त्वा पृषेपीतय रनर रायव इयेष प्रगाथः उभयोः भ्रगाथयाः समानच्छन्दस्त्वात्समानका त्वाचानुरूपत्वम्‌ तमिपं श्युच शसेत्‌ तस्य पुत्रादिप्रनास्थानष पत्वमपेक्षितं पितृ(ता)पूत्रयोः कुटशीलादिना समानरूपतात्‌ तस्य ध्वनिविशेषं विधत्ते स॒ उचेस्तरामिवादुरूपः सीस्तव्यः प्रजा मेव ॒तच्छेयपीमासमनः डरुते ; सति। स्तोजियध्वनेरप्यधिकं ध्वनि कुयात्‌ तथा सति सखस्मादाधिकयं संपादितं भवति ततो यद्रावानेदयेतस्या धाय्यायाः शंसनं विधत्ते-- धाय्यां शंसति पलनी वे धाय्या, इति। पत्नीत्वं पूवेमेवोक्तम्‌ स्वरविशेषं विधत्ते- सा नीचैस्तरामिव धाय्या शंस्तन्याः अलयन्तनीचो ध्वनिः कतेग्यः हातुरतद्रेदनं प्रशंसति-

अप्रतिवादिनी हास्य ग्रहेषु पत्नी मवति तर

त्रयोदशः खण्डः] देतरेयब्राह्मणम्‌ २५३

विहान्रीचेस्तरां धाय्यां शपति, शति पुः भविकं वदतीति भरतिवादिनी तद्विप्ययेगानुङूखादिनी भवति पिबा सुतस्य रसिन इत्येतं प्रगाथ षिधत्ते- प्रगाथ शंसति इति। तत्र खरविशषं विधत्ते- म॒ स्वखया वाचा शंस्तव्यः पशवो पै स्वरः पशवः प्रगाथः पञ्चुनामवरदध्ये, इति! छया स्वरयुक्तया वाचेलयथः भगाथस्य पशुत्वं पूर्युक्तं स्वरस्य तं संख्यासाम्यात्‌ चत्वारः स्वराः पशवोऽपि चतुष्पदाः निविद्धानीयं पश्चद शचं सूक्तं विधत्ते- ृन्रस्य नु बी्याणि प्रवोचमिति सूक्तं शंसति, इति पदेततंसति- तद्या एतघियमिन््रस्य सूक्तं निष्केवल्यं हरण्यस्तूपमेतेन वे सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्रस्य प्रियं धामोपाग- च्छ्म परमं खोकमजयत्‌ ;, ऽति। यदतदिन््रस्य यु वीर्याणि भवोचमिति निष्केवल्यशब स्तं तदेतदिन्द्रस्य हिण्यसतूपनाश्ना महपिणा इषत्वादधैरण्यस्त्पं तदेैतनेलादिना स्प पे अङ्गिरसः पुत्रो हिरण्यस्तुपारूयो युनिरेतेनेव सूक्तननद्रं स्तुता तदीयं प्राप्य ततोऽप्यु्तमं लोकमजयत्‌ वेदनं परंसति- उपन्दरस्य प्रियं धाम गच्छति जयति परमं रोकं एवं वेद्‌, इति। ते ध्वनिविरोषं विधत्ते | णहा वे प्रतिष्ठा सूक्तं तव्मतिषठिततमथा इन्द्रस्य नु वीयाणि०- १-६२-१

#

२५४ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌- [२ब्रपोै

वाचा शंस्तग्यं तस्माद्यद्यपि दूर इव पश्च

टँ द्‌ किक २१ ~ _ (~ @

भते ग्रहानेवेनानाजिगामेषति गृहा हि

पशनां प्रतिष्ठ प्रात २०४ इति। इन्द्रस्य तु वी्यीणीलयसिमन्सूक्ते शरस्य समापनेनावस्थानात्तस्य प्रा. रूपत्वमू शहा अपि स्थितिहैतुत्वास्मतिष्ठारूपाः तथा सल्येतत्मृकत प्री. ततमयाऽद्धतविटम्बितत्वादिदोषरहितया श्राव्यंण ध्वनिनोपेतया बर शंसेत्‌ तस्मादृशहस्थानी यस्य सूक्तस्य ध्वनि; ्रतिष्टिततमस्तस्माटेरिभर यद्यपि तृणमक्षणा्थमरण्ये गतान्दूरदेश्च एवावस्थितान्पशन्दिवसे पएरषो एं पहयति तथाऽप्येनान्पल्न्सायंकाले गृहानेवाऽऽनिगमिषत्यानेतुषिच्छी | यस्मात्पशुनां गहाः प्रतिष्ठ सुखेनावस्थातं स्थानम्‌ द्विरभ्यासोऽध्वफः

माप्त्यथः

इति श्रीमर्सायणाचार्यविरचिते माधवीये बेदाथपरकाश रेतरेयबरा्ण

भाष्ये द्वादशाध्याये त्रयोदशः खण्डः १२ (२४) [ ९५ |

इति श्रीमद्राजाधिराजपरमेश्वरपेदिकमागेमवतंकथीरवुकणसामराः ज्यधुरंधरसायणाचायकृतावेतरेयत्राह्यणमाष्ये द्रादशोऽध्यायः १२॥

अथ त्रयोदङ्ोऽध्यायः

कन्या्कानिययेेययिनन्यर्मदि

वक्त्याहावपरमेदं प्रतिगरणमथानुष्भः शस्यमाना ग्रत्योः संनद्धवादिक्रमणमथ मरुत्वद्विधानपरशषसा तच्छेषा ये विशेषाः प्रतिपदनुचरपक्रमाः सप्तमागं निष्केवर्यं शसं तद्वयवदृताः स्तोत्ियावाश् पञ्च

अथ तृतीयसवनं वक्तमादावाख्यायिकामाह- सोमो पै रानाऽमममि्ठीक आपीत्तं वाः कषयश्चाम्यध्यायन्कथमयमस्मास्सीमो राजा$ गच्छेदिति तेऽुवश्छन्दांति यूयं. सोमं राजानमाहरतेति तथेति 8

प्रथमः खण्डः] एतरंयत्राह्मणम्‌ ३५५

ूलोदपतंस्ते यत्सुपर्णा भूोद्पतंस्तदेत- सोपणमियाख्यानविद्‌ आचक्षते, इति

एर सोपवली लोक एवाऽऽसीन्न त्वेति के तदानीं सोममभिरष्् प्रकारेण सोमो आगच्छेदिति देवा रषयश्च विचारितवन्तः विचार्थं फयादीनि च्छन्दांसि भरयेवमनरुवन्‌ हे छन्दां स्यस्मदर्थं सोपमाहर्तेति गि तदङ्गीडय ते लोकपरसिद्धाः पक्षिणो भूत्वा दुलोकं परतयुद पतन्‌ मदिषं तस्मादेततसो माहरणमरतिपादकं प्रन्थजातं सौपणेमाख्यानमिति पौरा- क्रा आख्यानविदः कथयन्ति

अयोत्पतत्यु च्छन्दःसु मध्ये जगतीत्तान्तमाह-

छन्दासि वे तरसोमं राजानमच्छाचरंस्तानि

तहिं चतुरक्षराणि चतरक्षराण्येव च्छन्दा

स्याप्न्सा जगता चतुरक्षरा प्रथमाद्पतस्ा

पतित्वाज्धमध्वना गत्वाऽश्राम्यस्सा परस्य

ण्यक्षराण्येकाक्षरा भूतया दीक्षां तपश्च

हरन्ता एनरभ्यवापतत्तस्मात्तस्य वत्ता

दीक्षा वित्तं तपो यस्य पशवः सान्ति जागता

हि पशवां जगतां हे तानाह ? इति। गाफतयादिच्छन्दांस्युत्पतने प्रत्तानि तदानीं सोममच्छ भापुं युलोकं परंसतानि च्छन्दांसि तस्मिन्काले चतुरक्षरोपेतान्यतः एुरा सवेदा एिराणयवाऽऽसन्न तु कस्यापि च्छन्दसोऽधिकाक्षरताऽऽसीत्‌ ततः गगती चतुरक्षरा सती छन्दोन्तरेभ्यः सर्वेभ्यः प्रथमं पचा सोमस्थानं पतत्‌ सा मागेस्या्धं गत्वा श्रान्ता सती श्रमवशत्रीण्यक्षराणि परिः + सपक्ष भूत्वा सोममाहतमशक्नुवती सोमयागसंबन्धिनीं दीक्षं '"पषपादिरूपा क्षीरपानादिरूपं तपश्च हरन्ती तस्माह्योकादानयन्ती पुनः ग्मभिल्ष्यावापतत्‌, अधोमुखी समागता यस्मादेवं तस्माट्लोके यस्य पशवः सन्ति तेन दीक्षा वित्ता रब्धा तपश्च लब्धं भवति।न तपसोनेगलया समानीतयोः सतोः पशनां तदुभयकारणत्वं कथमिति शङ

पशूनां जागततेन जगतीदारा दीक्षासंबन्भसंभवात्‌ जागतत्व ,

२५६ श्रीमत्सायणाचा्यविरवितमाष्यसमेतम्‌- [{ भ्रयोभ्

कथमिति चेत्‌ जगदा पशुनामानीतत्वादिति द्रष्टव्यम्‌ अत एव शासन जगतीं रहृत्येवमान्नातम्‌- “सा पशुभिश्च दीक्षया चाऽऽगच्छत्तसाना छन्दसां पशव्यतमा तस्मादुत्तमा तस्मात्पशरुमन्तं दीक्षोपनमति' इति।

निष्टुभो एत्तान्तमाद- अथ ब्रिषटबुदपतससा पतिखा म्रयोऽधा- दध्वनी गताऽश्राम्यससा परास्येकमक्षर उयक्षरा मूत्वा दक्षिणा हरन्ती एनरभ्यवाप- तत्तस्मान्मध्येदिने दक्षिणा नीयन्ते धिष रे बिष्टम्मि ता आह्व २५ इति। सा तरिषटग्युलोके भूयो भूयः पतित्वाऽपि मागेस्याधोदेवाभ्रामयरः त्वयः यस्मादेव दक्षिणाः सवां आनीतवती तस्मात्रिष्टुमः स्थने मा सथने यजमानेद॑त्ताः सवौ दक्षिणा ऋत्विमिमिर्नीयन्ते

इति श्रीमत्सायणाचार्यविरचिते माधवीये बेदाथप्रकाश्च पेतरेयव्रा ह्मणभाष्ये त्रयोदश्ञाध्याये परथमः खण्ड; (२५) [९६]

अथ गायत्रीहतान्तमाह- ते देवा अद्ववनमायत्रीं खं इमं सोमं राजान- माहेति सा तथेयत्रवीत्तां वे मा सर्वेण स्वस्य यनेनानुमन््रयध्वमिति तथेति सोदपतत्तां दाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्यत सै स्वस्त्ययनं यत्प्रेति चेति तवीऽस्य परियः स्यात्तमेतेनानुमच्छयेत प्रेति चेति षे सवस्तयेव गच्छति सस्ति पुनरागच्छति, १0 ¢ जगतीनिष्टुमोः सोमानयनसामथ्यामावं टरा ते देवा गाणी | तवन्तः है गायत्रि सं नोऽस्मदथैमिमं सोममाहरेति सा गाप

लङ्ीकृल्य देवान्मलेदमग्रवीत्‌ हे देवा यदाऽहं सोममानेतु गच्। \ तामेवं गच्छन्तीं मां यूयं स्वैऽपि यथाक्चक्ति सर्वेण सस्येन

तीयः ण्डः | | एतरेयत्राह्मणम्‌ | ` ३५७

रणं खस्तययनं तदथमाशीबोदरूपेण मेण मपातुमश्रणं कुरुतेति कत्वा तयेति देवैरङ़ीकृते सति सा गायत्री धुरो पतयुत्पतनमकरोत्त- देवाः खागतमकारेण सर्वेणापि क्षेमपमरापणमत्रेण गायत्रीमनुमत्रितवन्तः। प्रौ म्र इति भब्द एको मत्र; आङाब्दो द्वितीयो म्रः तदुभ- दना्थमितिशब्दद्रयम्‌ उभयसमुच्चयार्थं चकारद्यम्‌ पेमेण सोमं पुनरपि केमेणाऽऽगच्छेत्ययमारीवादमच्रयस्या्थः एतदेव मघ छस्त्ययनं प्रेलेकमेति द्वितीयं यद्‌ स्ति, इतोऽधिकं नान्यत्खस्त्ययन- | यस्मादिदमेव सवेक्षेममापकं तस्मादिदानीमपि यः पुमान्य्रापान्तरं जिग- गृहस्वामिन; भियः स्यात्तं जिगमिषुं मेयेतीति मश्रदरयेनानुमश्रयेत ीप्रीदपरसादेनायं प्षमेणेव गच्छति पुनरागच्छति

थं रासङ्गिकं छोकिकविधिमुक्त्वा प्राकृतमेव गायग्रीहतान्तमनुसरति-

पा पतिता सोमपारान्भीषयिता प्यां मुखेन सोमं राजानं समगृम्णादयानि चेतरे छन्दसी हरण्यजनहता तात चापस्मग्रज्णाद्‌ + इति। पत्री परतितवोत्पतनेन सोमं प्राप्य गन्धवान्स्वानभाजादीन्ो- 7नारफोटनायुधपदशेनादिना भीषयित्वा भीला तेष्वपसतेषु स्वयं पा सती स्वकीयाभ्यां पद्यां खेन सोमं सम्यग्गरहीतवती स्वान दीनां सोमपालकत्वमाध्वयेवे सोमप्रकरणे मत्रतद्राह्मणाभ्यामवगम्यते भानान्धारेवम्भारेहस्तसुहस्तङृशानपेतेवः(?) सोयक्रयणास्तात्रक्षध्वमिति घानभरानेलयाहैते वाऽयुष्मिटीके सोममरप्षजनिति ब्राह्मणम्‌ केवलं | सोममेव गृहीतवती रित्वितरे छन्दसी जगतीश्िष्टवाख्ये यानि पषराण्यजहितां परिद्यक्तवत्यो तानि. चोपेलय सम्यग्गरहीतवती पत्या गायत्र्या गन्धर्वेण सह युद्धे यो वृत्तान्तस्तं दशेयति-

तस्या जनु विज्य कृशानुः सोमपाः स्य- ` पदीं सखमच्छिदत्तच्छर्यकीऽभवत्तस्मात् नेस्मिव यदहशमक्षवर्सा वशाऽभव्तस्मासा

[1

हेविरिवाथ यः _ दशिय यः शल्यो यदनीकमासीरस यद्नीकमासीस सां

१क. ° वौदेः।२ स, ° मत्रयः।

३५८ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [\ योऽ

निरदैश्यभवतसहसः स्वजो यानि पर्णानिते मन्थावला यानि क्नावानि ते गण्ड्पदा यत्ते ननं सोऽन्धाहिः सो सा तथेष्रभवत्‌॥२६॥ पि

स्वानभ्राजादिषु सोमरकषकेषु यः सप्तमो गन्धवेः कृशानुनामकः ? तस्या गायन्या अनु पृष्ठतो बाणं विष्टज्य तदीयस्य वामपादस्येकं नस वान्‌ तच्च नखं श्ररस्यको मकेटशरीरपरिमितः शलस्याख्यो एृग भप यस्य गस्य पच्छसमीपे बहवो रोमविशेषाः प्रादेशपरिमितास्तीकष्ग्ा प्रया उत्पद्यन्ते शर्यकः यस्मादयं नखादुत्पन्नस्तस्मात्स नखपिषिी ग्ररोमोपेतः। तत्र च्छिननखपादपवेशे यद्रशं मेदोऽस्वत्सा वशा मेध्या दजाऽग्यादिपश्ुष्वासीत्‌ तस्माद्वायत्या उत्पन्नत्वात्सा वक्षा हमिति तायोग्यं हविरेवाऽऽसीत्‌ तच हविषं शाखान्तरे श्रूयते--“एतामेव दिलेभ्यः कामायाऽऽलमेतः इति। अथ नखच्छेदनाय गन्धर्वेण विण सोऽपि नखसंघटनेन कण्ठिताग्रो बहुधा भग्नो भरम पतितः तख गा यः शल्यः कृष्णायसनिभितो बाणाग्रे स्थापितस्तस्य श्यस्य एः मुखं संघटनेन कुण्ठितमासीत्सोऽयं श्यस्तदनीको भयात्मको बाणपा दंशी दंशनासमथः सरपोऽभवत्‌ जलमध्ये संचरतो दुन्दुभास्रय ! विषरहितत्वाईशनसामर्थ्यं नास्ति तस्मात्ुण्ठिताग्रस्य लोहस्य योध बेगस्तस्मात्सहसो बाणवेगात्स्रन उभयतःिराः सपांऽभवत्‌ तख मखे यानि पणीनि कङ्पत्नाणि ते मन्थावला अभवन्‌ ये जीवि शालास्वधोएखा अवलम्बन्ते ते मन्थाबलाः तस्मिन्वाणे यान पत्रबन्धना्थः सायुतरिशेषास्ते गण्डूपदा अभवन्नवस्कारादिस्यानपु बज्ञायन्ते ते गण्डूपदाः तस्मिन्बाणे यत्तेजनं रोहपतरव्यतिरितं १! नधादिरभवत्‌, ष्टिदितः सपोंऽभूत्‌ तथा तेनोक्तमकारेणेषगमर, बाणः सो साऽभवत्‌ उशब्दः समुच्चयार्थः सा सा चेदुक्तं तथोक्ते सति तत्तजातिनिर्दशिसपोदिसूपेत्यक्तार्थोपसं हारः

क~ चिते ¢ देतरयता इति श्रीमत्सायणाचार्यविरयिते माधवीये बेदाथपभरकार देतरेयतराप

मध्ये जयोदशाध्याये द्वितीयः खण्डः (२६, [९५।

बयाना सानम कजलातेः

वः शण्डः | एतरयत्राह्मणम्‌ ` ३५९ टृतीयसवनार्थं सवनस्योत्पत्ति दश्चयति-

पा यदक्िणेन पदा समग्रभ्णात्तसातःसवन-

मभवत्तद्रायत्री स्वमायतनमङ्करत तस्मात्तस्त-

दधतम मन्यन्ते सवेषां सवनानामग्रियो

मुख्यौ भवति श्रष्ठतामश्नुते एवं वेदाथ

यतसम्येन पदा समगम्णात्तन्माध्येदिनं सवन-

मभवत्तदिसंसत तदिसस्तं नान्वप्रोसपै सवनं

देवाः प्राजिन्नासन्त तसिमधिष्टभं छन्दसाम-

दधृरिन्रं देवतानां तेन ततसमावद्रीयमभवरसु-

वेण सवनेनोभाभ्यां सवनाभ्यां समावहीर्याभ्यां

ममावज्जामीभयां राप्रोति एवं वेदाथ यन्मु-

संन समग्रभ्णात्तचृतीयस्षवनममवतर्‌ इति। गायत्री सोममानयन्ती दक्षिणेन पदा पादेन यत्सोमस्य स्वरूपं याव. तती तत्तावत्मातःसवनमभवत्‌ तच्च भातःसवनं सा गायत्री स्वकीयं करोत्‌ तस्मात्तत्सर्वेषां सवनानां मध्येऽपिरयेन समृद्धमिति याश्गिका तत मयोगबाहुल्यसद्धावात्‌। एषगुकतार्थ बेद स्वकीयानां मध्य ल्यः सन्वि्यावृत्तादि रूपां श्रेष्ठतां प्रामोति अथ सा गायत्री वामपा- त्म्य स्वरूपं शृहीतवती तन्माध्यंदिनं सवनं विस्रस्तमभूत्‌ वामपा- तत्र विस्रस्तं गछतं तन्माध्यंदिनं सवनं पूरवोक्तपरातःसवनानुगमनाय 7त्‌। ते देवा विचायं तस्मिन्माध्यंदिने सवने स्वामित्वेन च्छन्दसां देवतानां मण्य इदंच स्थापितवन्तः तेन तन्मा्यदिनं सबन मनन सह समावदवर्ं तुरयसामर्यमभरत्‌। उक्तार्थेदिता तुरयसामर्थया-

दुर्यनामीभ्यागुभाभ्यां सवनाभ्यां समृद्धो मवति नामीशब्दो तुल्यनातिभ्यामिलर्थः। अथ गायत्री मुखेन यत्सोमस्रूपं शदी- तृतौ पसूबनमभूत्‌

ऋनीषस्वरूपे निःसारे सोम आशिरादिकं विधत्ते- पस्य पतन्ती रसमधयत्तद्वीतरसं नान्वापरोरं

१६०. शरीमत्सायणाचायेविरचितमाष्यसमेतम्‌ -- [\ परोऽ

सवने ते देवाः प्ाजिज्नासन्त तरपश्चुष्वपशयस्त- ्यदािरमवनयन्त्याज्येन पञ्चना चरन्ति तेन तत्समावीर्यमभवप्पवाम्यां सवनाभ्याम्‌, सि

सा गायत्री मुखेन तृतीयस्वनरूपं सोम गृदीत्वा धुरोकाद्पः तस्य सोमस्य रसमधयत्सारं पीतवती ततृतीयसवनं धीतरसं भूत्वा पूर्क्तपातःसवनमाध्यंदिनसवने दवे अनुगन्तुं नाशक्नोत्‌ ते सतीकारं विचायं तत्साधनं पष्ष्वपश्यन्‌ परुष क्षीरं यदसि यशा! प्रसिति यदपि हृदयादङ्गमस्ति तत्सवं सारं तस्मावर्पीतरसे सोप जीप आशिरं क्षीरमवनयन्ति सिञ्चन्ति याज्ञिकास्तथाऽऽज्यषुभां न्यनुतिष्ठन्ति तदानीं तेनालुष्टानेन तत्ततीयसवनं पूषेसवनाभ्यां तुर मभूत्‌ अयमथः सर्वोऽपि शाखान्तरे संशृ्याऽऽश्नातः-- श्रह्मवादिनो तस्मात्सत्यादरायत्री कनि छन्दसां सती यज्ञमुखं प्रतीयायेति सोमपाहरत्तस्मा्क्गपुखं पर्येत्तस्मात्तेजस्विनी तमापद्धां दरे सवने सपमा खेनैकं यन्मुखेन समग्रभ्णात्तदधयत्तस्माद्र सवने जुक्रवती प्रातः माध्यंदिनं तस्मात्ततीयसवन ऋजीपमभिपुलय. धीतमिव हि प्य रमवनयति सश्ुक्रत्वायेति

वेदनं प्रशंसति- पवः सवनैः समावर्हीयिः समावभ्नाः मिभी रपघ्रोति एवं वेद्‌ २७ इि।

इति श्रीमटसायणाचार्यविरचिते माधवीये बेदार्थभरकाश पतर भाष्ये ब्रयोदशाध्याये वृतीयः खण्डः (२७) [ ९।

[1

ननु पूर्वत्र सवीणि च्छन्दांसि चतुरक्षराणीतयुक्तं तेष्वपि श्रिषटम गतं जगल्याश्च ्रष्क्षराणि गतानि तथा सति सवं लन श्रलन्तरेष्वषटाक्षरा गायत्री एकादशाक्षरा तिषुए दरि सर्वत्र भूयतेऽनुष्ठानं तथैव क्रियते तत्कथं विरोधपरिहार £" परिहारं दशेपितुमारमते-

ते वरा इमे इतरे उन्दी गायतरीमयवतेता #

रसः] = देयाम्‌ १६१

नवक्षराण्युपयागुरिति नेत्यत्रवीदरायत्री यथा- वित्तमेव इति ते देवेषु परशरमेतां ते देवा अतु वन्यथाविततमेव इति तस्मादराप्येतरं वरच्या व्याहू्यथावित्तमेव इति ततो वा अष्टाक्षरा गाययभवत्रयक्षरा धिष्टयेकाक्षरा जगती, इति।

शषटनगल्ौ एरा स्वकीयान्यक्षराणि परितयक्तयत्यौ ते एमे इतर बरीवयतिरिक्ते छन्दसी गायग्रीमभिलक्ष्य समागलषमुक्तवलयौ ्रि य्या वित्तं छन्धमधिकमक्षरचतुष्टयं तदेतन्न तिष्टजगत्योरावयोः तानि चत्वायेक्षराण्यनुपयीगुरावां श्िद्ुनगत्यावनलक्ष्य पयोवृत्य गच्छ- ति गायत्री तयोवंचनं नेति नराल तत्रतापुपपत्तिमतरवीत्‌ नोऽ- यथावित्तमेव ठब्धमनतिक्रम्येव स्वामित्वं युक्तम्‌ यदरस्तु येन लब्धं वेति लोक्षिकन्यायस्तं न्यायं निर्णेतुं ते त्ि्नगल्यौ देवेषु प्रभ्मैतां 7ष्‌। है देवाः क्थं न्याय इति तयोः भरभरः। ते देषा उत्तर- रुवन्‌ वा युष्माकं तिखणां यथावित्तमेवाक्षरस्वीकारो युक्त इति दिषरवक्तं तस्माद्ध तत एव कारणादिदानीमपि विस्या कस्यांविः दव्यलब्धो सलं व्याहुभिभरतिपमरं पति न्यायाभिङ्गा एवमाहुः पाक सर्वेषामपि छन्धमनतिक्रम्यैव वस्तुस्वीकारो यक्त इति युद्धादौ सति परसेनायां परिय येन यल्भ्यते तेनेव तद्रृह्यत इति वक्तणामभि- ;। द्बन्याये निर्णीते सति तदृरध्वै गायत्री स्वकीयैः सखभावसिदध. पयुद ठव्धैथतुरक्षररपि स्वयमषा्राऽपरूत्‌ िषटुमः पूरं कमानु (कारस्य गतत्वाडयक्षरेव सा तथा. जगत्याश्चतुरकरेष्वक्षरत्रयस्य गत- कषर साऽभवत्‌

दानी निषटुभोऽ्रतरयादधिकानामक्षराणां भाप्िपकारं दर्षयति-

षृश्टक्षरा गायत्री प्रातःसवनमुद्यच्छन्नाश्च- त्यक्षरा माध्यंदिनं सवनम्चन्तुं तां वन्यत्रवीदायान्यापि मेऽत्ास्विति सा तथै यत्रवत्रिष्टां वे मेतेर्टाभिरक्षररपतंपेहीति तयति तायुपसमदधादेत त्वायत मध्यंदिन

३६२ श्रीमत्सायणाचायबिरवितभाष्यसमेतम्‌-[\ ३्रयो°ौ

यन्मरततीयस्योत्तर प्रतिपदो यश्वानुचरः सेका- दशाक्षरा भूत्वा माध्यंदिनं सवनमुदयच्छत्‌, इति। वेयमष्टाप्षरा गायत्री सेयं भातःसवनपुदयच्छढु्यमनं निवहं त्य पर सवनस्याकरोत्‌ या तु श्िष्ृप्यक्षराऽ्रत्रयमात्रेण युक्ता सती मापः सवनयुदयन्तं निर्वाहं नाशक्रोत्तामदक्तां तिषटुमं दृषा गायग्येषाकर आयानि स्वत्सहायार्थमहमागच्छानि मे ममाप्यत्रासमन्माध्यंदिने भागोऽसित्विति तदचनमङ्गीश्ृख सा बरिषटवेवमव्रवीदायत्रीं तां बे मा ता अयक्षरामेव मां स्वकीयेरतैरष्टाभिरषररुपसंधेहि सामीप्येन संधानं ुर ल्थः तदचनमङ्ीकरय सा गायत्री तां ब्िष्ुमयुपदधात्सरकीयिरपिष भराविशत्‌ कोऽसौ गायत्र्या ठग्धो भाग इति उच्यते एव यस्य शचस्योत्तरे रतिपदौ, स्वा रथमिलयस्मन्धारम्भरूपे व्यवे प्रणा उत्तरे ये द्रे ऋचौ भरतिपदौ भरारम्भरूपे विते यशरेदं घसो सृततमिसतु् पल्युचस्तदेवैतदकपश्चकं माध्यंदिनिसवने गायव्ये शिष्टुमा दत्तं ताथ प्र गायत्रीछन्दस्कास्ततो गायत्रीभवेशात्सा तिषषेकादज्ञाक्षरा भूता मार् सवनप्रयोगयुदयच्छभिरबहत्‌ ४५ जगत्याः स्वकीयादेकस्मादक्षरादधिकानामक्षराणां भरी दशषेयति-

नाशक्रोजगयेकाक्षरा तृतीयसवनगुचन्‌ तां गायत्यत्रवीदायान्यपि मेऽरास्तिति सा तथेयत्रवीञ्जगती तां वै मेतेरेकाद्- भिरकषररपसंपेहीति तथेति तामूपमद धादेतदे तद्वायत्ये तुतीयसवने यदद. वस्योत्तरे प्रतिपदो यश्वानुचरः सा दप शाक्षरा मत्वा तुतीयसवनमुद्यच्छत्‌ ? इति ्वदेवशख्स्य प्रतिपदलुचराबुपरिषटदुदाहरिष्यते उक्तमथ निगमयति- | ततो वा अष्ट्रा गायभ्यभवदेकादराक्ष

ष्मः वण्डः. एतरेयत्राह्मणम्‌ ३६१

्रिष्टन्दादशाक्षरा जगती, इति। वेदनं प्रशंसति-- सविश्छन्दोभिः समावर्हयिः समावन्ना- मिभी राघ्रोति एवे वेद्‌, इति। गायत्री विरेषणविशेषेण परशंसति- एक॑ वे सत्तत्रेधाऽभवत्तस्मादाहर्दीतम्यमेवं विदुष इत्येकं हि सत्तत्रेधाऽभवत्र्‌ ॥२८॥ इति ' त्रायत्याः स्वरूपं पूवं चतुरक्षररूपेणेकमेव सत्यश्वादधिकाक्षरचतुष्टयतव- दनेन स्वकीयानामष्टाक्षराणं च्िष्रनगलयोः भरवेशेन अेधाऽभवत्‌। आदीष्शो गायत्र्या महिमा तस्मादेवविदुषे गायत्रीमहिमानं ज्ञातवते पुर लोके सुबणादिकं दातग्यमिदयेवं ध्मेरदस्यविदः प्राहुः यसमादायग्री. रपेकमेव सत्रेधाऽभृत्तस्मात्तद्धिदे दानमुचितमेवेत्युपसंहारा्थं पुनवेचनप््‌ इति श्रीपत्सायणाचार्यविरचिते माधवीये बेदायथपरकाश एेतरेयत्राह्मण- भाष्ये ्रयोदश्नाध्याये चतुथः खण्डः (२८) [९९ ]

एषं तावत्ततीयसवनमवतारयितुं सोमाहरणकथा बाणता अथ तृतीयस- ष्यते तत वेश्देवाभनिमारुतयोः षिः संग्हते- ““स्याद्रेश्वदेवे सवितुः पुनस्तु दयावापृथिग्याभेववश्वदेविका वेश्वानरीयं मरुतां शंसनं स्युजतवेदस्यमिहाऽऽगनिमारूते'' पायस्तवनस्याऽऽदावादिलयग्रहं षिधत्ते- देवा अ्ुवत्नादित्यान्युष्माभिरिद्‌ं सवन- मद्च्छामेति तथेति तस्मादादिव्यारम्भण ततायसवनमादित्यग्रहः पुरस्तात्तस्य; शति एवन नरबहन्तया जगत्या अक्षरसंपूतिमवगतवन्तः। ते देवा आदिः

बमष्वन्‌ हे, आदित्या युष्माभिः सिता बयमि

निवी कश्वामहा इति आदिलयाश्र तथेलय्ीकृतवन्तः।

१६४ श्रीमत्सायणाचायविरपितभाष्यसमेतम्‌-- [! २अयोभ

यस्मादारम्भे देवैरादित्यसादि्यं भाधितं तस्मादादिल्यारम्भणं तरी मादिलग्रह आरम्भणे सर्वेषां ग्रहाणामादौ यस्य सवनस्य तदिद म्मणं एवाथं आदिलग्रह इत्यादिना स्पष्टी क्रियते तस्य तृतीय प्र स्तादादावादित्यदेवताको ग्रहः कतेव्यः | तस्य ग्रहस्य याज्यां विधत्ते- यजतयादरियासो अदितिमाद्यन्तामिति महया रूपसमृद्धया महद तृतीयसवनस्य रूपम्‌? इति। अदितेः पत्रा आदिलयास्ते तन्माताऽदितिश्च मादयन्तां षं तष्यन्तु इत्येषा याज्या मद्रती मदी हषे इलस्माद्धातोरुत्ननेन मरक युक्ता तस्यामादित्यानामदितेश्च हषवणनाद्विवक्षितदेवताविषयत्वेन से मृद्धा तृतीयसवनस्य स्वरूपमपि मदर हपपितमेव तत्समापरं देवतान मरानानामृतिविजां हषां त्पत्तेः इतरग्रह्वत्मसक्तावनुवषटारभक्ष प्रतिषेधति--

(0

नानुवषट्करोति भक्षयति संस्था एषा यदनवषटकारः संस्थाभक्षः प्राणा जादित्या नेस्ाणान्संस्थापयानीतिः इति। अनवषटारभक्षयो्रहसमा्निरूपत्वादादित्यानां पराणरूपतादािः समापयन्नहं प्राणानेव समापितवान्भविष्यामीति भीलया तत्समािषपा षटारमक्षौ कुयौत्‌ नेदिति भययोतनाथां निपातः अथ सावित्रग्रहं वै्वदेवशस्ञस्य प्रतिपदं विधत्ते- आदित्या अ्ुवन्वितारं खयेदं सह प्व नमुयच्छामेति तथेति तस्मास्सावित्री प्रत पद्धवति वेश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता देरेण्य इति मव रूपसमृदया महै तरतीयसवनस्य सपं नु वषट्करोति भक्षयति संस्था वा एषा पर

आदिद्याप्ो अदिति०--७~५१.-२।

दा ण्डः | ५९५१९५५ मच्रू | ६५

वप्राः संस्था भक्षः प्राणः सविता नेखाणं संस्थापयानीति, इति। देवलस्य तत्सवितुैणीमह इत्येषा सवितृदेवताका भतिपत्मारम्भ- कव्या दमूना देव इत्यादिका ग्रहस्य याज्या। सा सहितायामनाश्ना- तूत्रकारेण पठिता तस्यां च, अपरद्न्नेन मिष्य इति मदिधातुः परयुक्तः। दिं मद्री अन्यत्सवेमादित्यग्रहवथाख्येयम्‌ अथ निवित्पदद्रारा सावित्रग्रहं परशंसति-

उमे वा एष एते सवने विपिवति यतस-

विता प्रातःसवनं तृतीयसवनं तदय

यिववत्सािन्ये निविदः पदं एरसताद्र-

वति महदुपिष्टदुभयोरषनं तस्सवनयोरा-

पिजति प्रातःसवने तृतीयसवने चः इति। हस्य देवता यः सविताऽस्ति, एष देवः भरातःसवनं तृतीयसवनं ते उभे अपि सवने विपिबति विलक्षणत्वेन पिवति तत्कथमिति तदे- ये वैधदेवरङ्ञे सावित्ये सवितृदेवताकाया निविदः पदं पिववासिवति- गं पुरस्तादादौ भवति मदरत्यदं मदधातुयुक्तयुपरिषटादन्ते भवति तेन पवने तृतीयसवने चोभयोरपि सवनयोरेनं सवितारमाभजाति भावितं ति। सविता देवः सोमस्य पिबस्वितयेतन्निबिद आदा प्रयुज्यमानं पदं वदपर तथाऽन्ते भुज्यमानं सविता देव इह श्रवादेह सोमस्य मस

महू्पदमपयुदाहरणीयम्‌ तयोरुभयोः पदयोः सवनद्यरूपयो रक्त

सवितुः पानमिति विलक्षणमिति द्रष्टव्यम्‌ एवंविधसवितृदेवताकत्वा- लोऽयं प्रह इत्यभिप्रायः अथवा निवित्पद विधानाथमिदं पाक्य यम्‌

भय तसिन्वैशवदेवशास् एकया दशभिश्च सवभूत शृतयेतां वादेव

पृते विधत्त

दहूष्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवनं तस्मादृध्वाः पुरुषस्य भूयांसः प्राणा यचावाच्च» इति। नद्धाः परुषस्य भूयाः प्राणा यवाबा

१. दन, भ, र, भाविन

३६६ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-[! योभय

वायुरग्रे गा इत्याद्या वायव्या ऋचो बयः प्रातःसवने शस्यने। सवने तु एकैव पूर्वोदाहृता तस्मात्मातःसवने वायुदेवताकानां पपत रुषस्यापि भ्रातःसवनीयस्थानीये मुखे वतंमानत्वादृष्वोथकष्ांणादपः¶ भूयांसः यच्च ये केचिदवाश्चो नाभेरवचीने ठतीयस्थानीये देशे पायुगृह्यादयोऽवाश्चः प्राणा अल्पीयांस इति शेषः तस्िन्नेव वैश्वदेवशसचे द्ावापृथिवीदेवताकं सूक्तं विधत्ते दयावाष्थिवीयं शंसति वावाण्थिवी वे प्रतत इयमेवेह प्रतिष्ठाऽसावमुत्र तथद्चावा्धिवीयं शाते प्रतिषएटयारवन तसरार्तणएयपयात ९९। इह मनुष्यजन्मनीयमेव भूमिः प्रतिष्ठाऽऽश्रयः अमुत्र जन्मानोभ लोकः भरतिष्ठाऽऽश्रयः एवे द्यावापृथिव्यावेव प्रतिष्ठे यस्म्तसार् स॒क्तशंसनेनैनं यजमानं प्रतिष्ठारूपयोद्वापृथिन्योरेवावस्थापयति

इति श्रीमत्सायणाचायविरचिते माधवीये बेदाथेभकाशच रेतेयत्रा भाष्ये जयोदशाध्याये पश्चमः खण्डः (२९) | १००.

धावा यकैः परथिवी ऋताष्ेदेतद्यावापृथिवीयं सृक्तं विषाय प्रथं सतमिदेतदाभवं सूक्तं विधत्ते - ^. (^ आव रास्ता; इति।

ऋभुनामका देवा य॑स्मिन्सक्ते सम्ति तदिदमामेवे तस्य सूक्तस्य यामृचि तृतीयपादे तकषन्पिदभ्यामू भवो युवदरय इति तदेवताकतवं ५१

अथ धाय्ये विधातुमाख्यायिकामाद-- ऋमवे वै देवेष तपसा सोमपीथमभ्यजयंसेम् प्रातःसवने वाचि कल्पयिषस्तानग्रिवहुि प्रातःसवनादनुद्‌त तेभ्यो माध्यंदिने पवने वाचि कलपयिस्तानिद्रो रैमा्यदिना वनादनुद्‌त तेभ्यस्तृतीयप्तवने वावि कख षस्तानििश्वे देवा अनोरुचम्त नेह -पासय

५; सष्डः ] एेतरेयव्राह्मणम्‌ १६७

कक कि

नेहेति स॒प्रजापतिरत्रवीतसवितारं तव वा

दमेऽन्तेवासास्तमवाभेः संपिवस्ेति तथे-

यत्रवीरसविता तान्व खमुभयतः परिषि वेति तान्प्रजनापातिरुभयतः पयपिवत्‌ , इति। तेषु सर्वेषु मध्य कऋमुनामकाः केचन देवत्वं पराप्ना मतुष्यविरेषाः परना- ह्य तपः तवा तेन तपसा सोमपीयमभ्यजयन्सोमपानमभिलक्ष्य वन्तः परजापतेः सकाशात्तहन्धवन्त इत्यथे; प्रजापतिरन्या देवताश्च पु करमुभ्यः प्रातःसवने वाचि ,कर्पयिषन्सोमपानं कटपयितुपेच्छस्तदानीं (पवनाभिमान्यभनदेवः सवभृलयवसुमि ¦ सह तस्मासातःसवनात्तानृभून- निराकरोत्‌ तथेन्द्रो रुद्रैः सह माध्यंदिनार्सवनान्निराकरोत्‌ विव सृतीयसवनादनोनु्न्त भृशं निराक्वन्‌ निराकरणपकारः नेहेति पेन पुनः पनरनृद्यते इह ठतीयसवन ऋभवो पास्यन्ति विशेषां नां परलेकं निराकरणवाक्येन संबन्धानेरेति नियुक्तम्‌ ततः भ्रनाप- गङृतातरभ्दष्टा सवितारमव्रवीत्‌ हे सवितस्तवेम ऋमवोऽन्तेवासाः एवापिन; शिष्या अतस्त्वमवेभिः सह सम्यक्पिवख तथेलङ्गीृत्य ता परनापतिमिदमव्रवीत्‌ हे भरनापते त्वं तान्व तानेव ऋभूनुभयतः पि एभूणामुभयोः पाशवेयोः स्थित्वा त्वमपि सोमपानं एवयुक्तः प्रजा- तथेवाकरोत्‌ भथ पाय्ये विधत्ते-

एते धाय्ये अनिक्त प्राजापये शस्येते अभित्‌ जर्भवं सुरूपङृलुमूतयेऽयं वेनश्वोदयलटक्निगरभा

कि क, १९५ 9 ® @

शते प्रजापतिरेवेनास्तदुभयतः परिपिबति तस्मा-

शष्ठ पात्रे रोचययेव यं कामयते तम्‌ इति! 'ृततुमितयेका धाययाऽयं बेन इति द्वितीया ते एते धाय्ये आभवसूक्ते पृस्यते। सरूपङृतनुमिलयेषा सूक्तातपूर्व शंसनीया अयं वेन इत्येषा पवाच्छसनीया कीदृश्यौ धाय्ये अनिरुक्त निः शेषेणाक्ता देवानि- गश ययोरायययोनास्ति ते अनिरुक्ते खस्वनयोक्रेचोरीदो ,

पङ्ृतुमूतये - {-४-१ अयं वेनश्नोदय०- १०-१२६-१।

१६८ शीमत्सायणावा्ेविरवितभाष्यसमेतमू्‌-- [१ रोऽ

देव इति सहसा निर्णेतुं शक्यते भजापतेरपि जगत्छृषठ; पूर पर्त मि मशक्यत्वात्सोऽप्यनिरुक्तोऽतो योग्यत्वात्ते उभे भरजापतिदेवताङे | धय्ययोः शंसने भनापतिरेषेनातृभरूुभयतः परिपिवति यसमालभां ` रग्िवस्वादिदेवतानामू षु रुच्यभावे सति पिदद्रारा बलादुिपुलादिती स्माद तस्मादेव कारणाछ्ोकेऽपि शरष्ठी कश्रिद्धनपतिर्यं सखकीयं भूस रङ्गीटरेतमपि सवेभ्या रोचयितुं कामयते तं भृत्यमाचारदीनं पातर पिः ग्यस्थाने बरात्सर्वेभ्यो रोचयलेव

अथापरम्रण्रयं विधत्ते-- तेभ्यो वे देवा अपेवावीमतसन्त मनुष्यगन्धात्त एते धाय्ये अन्तरद्धत येभ्यो मातवा पित्र इति ३०॥ इति।

# अप्निवसादयो देवास्तेभ्य ऋमभुभ्योऽपेव स्वयमपगता एव समो त्सन्त, एवं मनसि बीभत्सां कृतवन्तः कस्मात्कारणादिति तदुच्यो।1 ष्यगन्धादिति एते मतुष्या अस्मतपङ्कियोग्या भवन्तीति शङ्पेद॑ बीभत्सां प्राप्येत वक्ष्यमाणे द्रे धाय्ये अन्तरदधत ऋभुणात्यादीनां न्तानं व्यवधानमङ्कुवैत के ते धाय्ये इत्युच्येत येभ्यो माता मधुमतो एवा पित्रे विश्वदेवायेलयपराऽयं बेन इ्येतस्मात्पूषैमेतदुभयं शंसेदिवषः।

इति श्रीमत्सायणाचायेविरचिते माधवीये बेदाथेभकाश रेतरेयवरा भाष्ये जयोदश्षाध्याये षष्टः खण्डः ( ३०) [ १०१. [त #अच्र म. ट. पुस्तकयोमेश्रद्वयस्य व्याख्यानं वतते तयथा-- भ्यो मातेति मा ्ं निर्मात्री प्रथिवी येभ्यो देवेभ्यो देवतार्थं मधमन्माधुयोपितं पयः सारभूतं क्षीरं पिवते तथाऽ्दितिरदीनाऽद्िबहौ मेभरैः परिवृढा म्रशृदधा परिविढमेधा वा यौश्च पीयुष पिनवते। पिव्यौ विरत्पादयत इयथः कषिरात्मानं संबोध्याऽऽह उक्थशष्मान्सतुतिवणन॥ शेहतेन्‌ हृम्रहोरिति भः स्वप्रतः सकमेणस्तानादिल्यानदितेः पत्रान्देवान्स्तयः नं मदानुस्तुहि मायतेलोटि व्यययेन शप्‌ मन्दतेवौ स्तुखथंस्या एवा पित्र इति पित्रे पालकाय विश्वदेवाय स्वैदेवतारूपाय देवार्ना म्नपरतिपावतः म्राभिमानित्वादविशदवत्वम्‌ यद्वाऽत्र देवशम्दः स्तुयैः सर्व ( अस्पतये देवायैवैवमुक्त प्रकारेण यजैस्तःसाधनेहेवि भिराज्यचकौोदिरक्षणेनेमसा स्य चरेम हे बृहस्पते सुप्रजाः शोभनपुत्रा वीरवन्तो वीर्योपेता बयं रयीणां भनानां पत

अय विश्वदेवदेवताकपा नो भद्रा; [१-८९-१] इतयेतत्सक्तं विधत्ते | वैश्वदेवं शपति, इति। लेकिकदषटान्तेन प्रशसन्नाहाव विधत्ते- यथा वं प्रजा एवं वैश्वदेवं तवथाऽन्तरं जनता एं सूक्तानि यथाऽरण्यान्येवं धाय्यस्तदभयतो य्या पयाह्नयते तस्मात्तान्यरण्यानि सन््यन- रण्यानि मृगश्च वयोभिश्रेति स्माऽऽह, इति

लेके यथा भरना एवमत्र वै देशस परजाशब्देन तक्निवासस्थानं रास्य- रक्ष्यते राञ्यसदशं शस्रमियथः तत्तत्र प्रनाशब्देन राज्ये विवक्षिते येऽन्तरमभ्यन्तरमभ्यन्तरे जनता जनसम्ृहा यथा तिष्ठन्ति, एवं तस्मि ते शस सूक्तानि तिष्टन्ति यथा वाऽरण्यानि राज्ये कचित्कचिद्धवन्ति, प्रसिन्यस्रे धाय्याः कवचित्प्रक्षप्यन्ते तथा सत्यरण्यस्थानीयां धाय्या यतः पयांहयते शोसाबोमित्येष मत्र; प्याहावः। अस्य धाय्यायाः ोयस्मात्पादस्तस्पाछ्ोकेऽपि बहुदक्षसंकीणांनि स्थानानि स्वमावतोऽ नि मदुष्यशुन्यानि सन्त्यपि मृगश्च पक्षिभिश्च संकीणान्यनरण्यान्यत्र- नयषेति कश्चिदभिङ्ग आह स्म एवमेकेन इष्टन्तेन पयोहावं प्रशस्य पुनरप्यन्येन टष्टान्तेन प्रशंसति- यथा वै पुरूष एवं वैश्वदेवं तस्य यथाऽ वान्तरमङ्गान्येवं सूक्तानि यथा पवाण्येवं धाय्यास्तदुमयतां धाय्यां पयाह्यते तस्मा- पपुरुषस्य पवाणि शिधिराणि सन्ति द्ह- व्णानं ब्रह्मणाऽअहतानि धृतानि, इति। शे यथा पुरुषो हस्तपादादिमानमनुष्यदेहस्तद्रदिदं बैशवदेषरसं तस्य स्याव तरमभ्यन्तरपरवेश्षाङ्कान्यवयवा यथा वतेन्त एवं शल्नस्याभ्यन्तरे गनि निविष्टानि यथा तेषामवयवानां संधय एवमेता धाय्याः शदे नि तथा सति धाय्या उभयपाश्पर्वाणि शिथिराणि पूर्वं शिथिलानि निरिति

४५ कृ, छ, म्‌, द," ते | हासा" क, ख. .॥ म. ट, धाप्याः

३७० ` श्रीमत्सायणाचायेबिरचितमाष्यसमतम्‌-- [तरयोय

सन्त्यपि पश्वालमयत्नेन धारितानि ददानि संपद्यन्ते ब्रह्म वा आह्‌ + श॒ृतत्वादाहावरूपेण ब्रह्मणे धाय्यारूपाणि पवांणि धतानि भवन्ति| अथ धाय्यानां शक्ञपाञ्यानां प्रकृतो विकृतो चान्यत्वं निरास परत्वं विधत्त- मूं वा एतद्यज्ञस्य यद्धाय्याश्च याञ्पात्र ४५ तद्यद्न्या मनवा धास्याश्च यन्या अयुरुूमल- मेव त्नं डूर्यस्तस्मात्ताः समान्य एव स्युः, इि। धाय्यानां शख्याञ्यानां ृक्षपूटवयज्मरता तत्मकृतिगताः पः विकृतावन्यस्वीकारे यज्ञरूपो दृक्ष उन्पूितः स्यात्‌ तस्मासमकृतो सन्ति ता एव विद्तावित्युभयत्रः समान्य एवैकविधा एव कतेव्याः | वेश्वदेवश्चमवयवशः प्रशस्य समुदायाकारेण परशंसति- पाञ्चजन्यं वा एतदुक्थं यदैशवदेवं सवेषां एतत्पच्चजनानापुक् दवमनुष्वागा ग्नच्यषा प्परसा सपण [पितणा च॑तषा वा एतत दजनानामुकंथं सर्वं एनं पञ्चजना विदुः, शष यदै्वदेवनामकुक्थं शच्धमसिति तदेतत्पाश्चजन्यं पञचविधानां का संबन्ध्येव एवार्थः सर्ेषामित्यादिना स्यषठी क्रियते ये पञ्चविधा त्र सन्ति तेषां सर्वेषामेव संबन्ध्येतच्छखम्‌ पश्चविधतवमेव मतुष्याणामियार स्यते अग्री्रादिदेवगण एको वगेः ब्रह्मषत्रियादिमनुष्यगणो क्षि बः गन्धवीणामप्सरसां वरगसतृतीयः सपौणां वगु; पिणं पञ्चमः एतेषां पञ्चमिधानां जनानां तुषटितुतरात्तदीयमेतच्छक्नम्‌ ' देवश्स्य शंसितारं होतारं सर पञ्चजना बिदुजाननति तेष्वस्य कीतिः 1 रतील्यथेः। वेदनं प्रशसति- एनं पञ्चिन्यै जनताये हिना गच्छन्ति एवं वेद्‌, इति। जनानां देवमनुष्याणां समूहो जनता सा असं खयोपेतला | तस्यै तत्मीलर्थं हबिनो होतुं कुशलाः पुरुषा एनं बेदितारमागस्शन

९१।

इमः ण्डः] एेतरेयग्राह्मणम्‌ ` ३७१ अथ श्रसनपूवेकारे दिग्ध्यानं विधत्ते-- स्वेदेवयो वा एष होता यो वैश्वदेवं रसति सवां दिशा ध्यायेच्छंपिष्यन्स- वास्वेव तदक्षु रसं दधाति; इति, पो होता वैश्वदेवं शस्ञं शंसति एष सवेदेवत्यो ते स्वा देवता अस्येति तरितो षहेतुरियथः अतः सोऽयं शंसितुपृचुक्तः स्वा दिशो मनसा ध्याये- क्षसनेन सांस्वेव तदक्षु रसं दधाति षचिदध्यानं विधत्ते- यस्यामस्य . दिशि ष्यः स्यात्र तां ध्यायेदन॒हायेवास्य तद्ीयमाद्त्ते, इति अस्य होतु्रेष्यः शरुयंस्यां दिशि वसति तामेकां दिशं ध्यायेत्‌ तथा ति, अनुहायेव द्ेष्यस्य पृष्टतो गस्वेव तदीयं वीर्यं सवं स्वीकरोति शलस्य परिधानीयापृचं विधत्त-- ^~ ~ (^ ¢^, ^ (क अदितिरदितिरन्तरिक्षमिसयत्तमया परिद्धा-

तीयं वा अदितिरियं योरियमन्तरिक्षम्‌ इति अखण्डितत्वाददीनत्वाद्रा भ्रमिरेवादितिरित्युच्यते सेयं भ्रमिरेव धुरो- स्पाऽ्तरिकषरूपा चास्यां भूमौ कमे कृत्वा तत्त्लोकमाप्ैः संपादयितुं तात्‌ | वितीयपादमनृ व्याच्- अदितिमता पिता एत्र इतीयं वे मातेयं पितेयं पुत्रः, शत पेयमदितिभूमिः सैव माता सोऽदितिरूप एव पित। सोऽदितिरूप एव इयं वा इल्यादिनोक्तार्थपरसिद्धिरूच्यते सयां भूमो मातापिता) दिभिखस्थातुं शक्यत्वांत्तेपामदितिरूपत्वं भसिद्धमिलथः तीयपादमनूच व्याच

विशवे देवा अदितिः पञ्चजना इत्यस्या वे विश्व का अदितिर्चौरदिति०- १-८९-१

१७२ ` शरीमत्सायणाचायेषिरविवभाष्यसमेतम्‌- [\ \पोभ

देवा अस्यां पञ्चजनाः) शति विश्वेषां देवानां भमो मनुष्येः पृज्यमानत्वात्प्चजनानां देवपुर भूमाववस्थानाद दितेस्तव्रपत्वम्‌ . चतुथं पादमनद्य व्याचष्टे- अदितिजातमदितिजनितमितीयं वै जातमियं जनिखम्‌;, इति जातं पूेमु्प॑ननं भराणिरूपं जनित्वपितःपरमुतपरस्यमानं प्ाणिरूपं रभयोभरेमो संभवाददितेस्तदूपतवम्‌ परिधानीयाया अस्या क्रचः शंसने प्रकारविशेषं विपत्ते- हिः पच्छः परिदधाति चतुष्पादा वे पशवः पञूनामवरुटध्ये सङकृदधर्चशः प्रतिष्ठाया एव हिपरतिषठो वै एरुषश्चतष्पादाः पशव यजमानमेव तट्दिप्रतिषठं चतष्पास्स पशुषु प्रतिष्ठापयति, इि। त्रिः प्रथमां तरिरुत्तमामन्वाहेति विधेः सावोत्रिकत्वादस्याः परिधानीयप खिराषत्तिः भाप्रा तत्र द्रयोरावृच्योः पच्छः शंसेत्‌ एकेकसिमन्पादेऽप वसाय शंसनं कुर्यात्‌ तत्र पादानां चतुष्टयेन पदुसाम्यातहुपरािमेगी ठ्तीयस्यापात्तावधर्चदाः शंसेत्‌ अधर्चेऽ्रसाय पठेदिलयथेः तच भ्र स्थफेणावस्थानाथमेव भवति किंच पुरुषोऽयं द्विमतिष्ः पादद्रयोपेतः वथतुष्पादास्तथा सत्युभयविधशेसनेन द्विपादं यजमानमेव चतुष्पाद प्रतिष्ठापयति परिधानकाले भूमिरपदं विधत्ते सदव पञ्चननीयया परिदध्यत्तदुपसप्- नमि परिद््यात्तस्यामेव यज्ञं सभर्‌॥ तस्यामेषनं तद्न्ततः प्रतिष्ठापयति, एषि। सदैव सर्वेष्वपि यङ्गभयोगेषु पञ्चजनीयया विश्वे देवा अदितिः भै इत्युक्तत्वादियगृक्य्चजनीया तया परिधानं समापनं यदा $" त्यक्ततवादियमूक्पथननीया तया परिधानं समापनं यदा ~ --

१ख- क्ष. स, ट. त्पन्नप्रा

तमः बण्डः ] एेतरेयव्राह्मणम्‌ ३७३. सृन्परिदध्यात्‌ तथा सति यस्यामेव भूमौ यङ्ग संभरति, अनुष

धनानि संपादयति तस्यामेव भूमावेनं यह्गमनेनोपस्पर्दनेनान्ततः प्रति. एति। - ह्वपाज्यां विधत्त--

विश्रे देवाः शृणुतेमं हवं इति वेश्वदे-

वमुर्व्थ रस्ता वशदन्वा यजत यथा

भागं तदेवताः प्रीणाति २१॥ इति देवास्चशंसनादुर्य विश्वे देवाः भृणुतेत्येतां वैश्वदेवीं याज्यां पठत्‌। | ये अन्तरिषे उपद्यविष्ेलयादिना भिन्रवर्गाणां देवगणानाममिधाना- देवतानां सखस्वभागमतिक्रम्य प्रीति करोति

इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथपरकाश्च रेतरेयत्रा- ह्णमाष्ये ्रयोदश्ाध्याये सप्तम; खण्डः ॥७॥ (३१) [१०२]

पृतयागसोम्ययागयो्याज्यां विधत्ते- ज्रेयी प्रथमा एतयाभ्या सोमी सोम्ययाज्या वैष्णवी ए्रतयान्या खं सोम पित्भिः सषि दान इति सोम्यस्य पितृमया यजति, इति।

म्पचरोरुभयतो ध्रतसाध्यौ हरौ यागावुषटेयौ तत्रा्निदेवताका विष्णु- चेति द्रे याञ्ये घृताहवनो घृतपृष्ठो अभ्रिरिलाग्रेयी प्रथमा याज्या िष्णो विक्रमस्वेति परष्णवी द्वितीया धृतयाञ्याः। अस्ति कथित्सोमदेव- एरुप्तस्य त्वं सोमेति सौमी याज्या तत्र पितृभिः संविदान इति श्रुतत्वा- पतूमती तां याज्यां सौम्यचरौ पठेत्‌। तस्य चरोः पुरस्तादाग्रेययाज्यया गः। उपरिष्टरैष्णवयाज्यया ृतयागः तदयाञ्याद्रयमाश्वलायनेन ्र्‌।

याज्यां मश॑सति-- "त वा एततसोमं यदभिषुण्वन्ति तस्यताम - र्णा द्वन्त यःसास्यः पितृभ्या वा जद" देवाः शृणुतेमं --\-९२- १६। त्वं सोम पित्भिः ०--(-४८-१३। `

३७४ शरीपत्सायणावायेबिरचितमाष्यसमेतम्‌- रोऽ

स्तरणी तस्मात्सोम्यस्य पित्रमया यजति, षि। ऋत्विजः साोममभिषुण्वन्तीति यदस्ति सोऽयं सोमस्य बध यः सौम्यश्रुरस्ति, एतां सोभ्यचरुरूपां तस्य मृतस्य सोम्य र्वन्ति एतस्य दीक्षितस्य दहनकाले कांचिदृदधां गां हत्वा रौर यवेषु गोरबयवानवस्थाप्य दहत्‌ सेयं गौभतं दीक्षितमनु पताः तत्वा्चानुस्तरणीत्युच्यते यस्मात्सा पिन्यो योग्या तसम्‌ याज्यया सोम्ययागस्य हवियेत्‌ धृतयागसदितं सोम्यं चरं संग्रह परशंसति- अवधिषुवो एतत्सोमं यदभ्युष- वुस्तदनं पुनः संभावयन्ति, इति अभ्यसुषवुरमितः सोमं॑सुतवन्त इति यदस्ति, एतेन सोपरफ रत्विजो हतवन्तं एव तस्मादेनं व्यथितं सामं धृतचरुभ्यां व्यथां राय संभावयन्ति संग्र भश्स्य देवताद्रारा पुनधिस्तरेण प्रशंसां दशयति-

पुनराप्याययन्त्युपसदां सूपेणोपसदां किर वे त्र यदता दकता अप्नः मामा विष्णुरतः इति। योऽयं हतः सोमस्तं सोममुपसदां रूपेण संपादितेन एनराप्ययप अभ्रिः सोमो विष्णुरिति या एतास्तिस्रो देवतास्तदेतदुपसदाव ! तत्राप्येतस्य देवतात्रयस्य विद्यमानत्वात्‌ अथ होतुराज्यावेक्षणं विधत्ते- प्रतिग्र्य सोम्यं हीता पन्दगम्वार | हुतशेषं सोम्यं चरुमध्वयणा दत्तं होता प्रतिग्य चरुमध्ये तिक्तं छन्दोगेभ्य उद्वादभ्यः ख्यं पूर्वभावी सन्स्वकीयां देहच्छायामवकष। अन्न पृवेपक्षमुत्थाप्य दूषयति- तं हैके परै छन्दोगेभ्यो हरन्ति तत्तथा 1 ुर्यादषटकर्ता प्रथमः स्वेमक्षानमक्षयतीि स्माऽऽह तेनैव रूपेण तरमाहषट्‌फतिव पूष षेताथेनं उन्दोगेम्यो हरन्ति ३२॥ ¶१।

भ; कण्टः | एतरेयप्राह्मणम्‌ ३७९५

सन याज्ञिका होतुराञ्यावेक्षणातपूवमेव तं धृतयुक्तं सौम्य चरं छन्दो-

समर्पयन्ति तत्समपेणं तथा कुर्यात्‌ हविःशेषभक्षणेषु वपट्कती यमः पूर्वभावी सन्हविःदोषान्भक्षयति इत्येवमभिङ्ञो महिराह स्म

दारणाततनैव रूपेण भक्षणक्रपेणेवावेक्षणेऽपि होतेव प्रथमो भूत्वाञबे-

अनन्तरमवैनं सोम्यं चरं छन्दोगेभ्यः समपेयेयुः )

एति श्रीमत्सायणाचायेविरयिते माधवीये बेदारथपकाश रेतरेयत्रा ह्णमाष्ये त्रयोदशाध्यायेऽष्टमः खण्डः (३२) [१०३

याऽशग्रिमारुतश्ं वक्तव्यं तदथमादावुपाख्यानमाह- ्रनाप्तिव खां दहितरमभ्यभ्यायदिवमियन्य जदर्पतमिरयन्ये तामृश्यो भूत्वा रोहितं भतामन्यत्त द्वा -जपच्वततहृत प्रजापततिः करोतीति ते तमेच्छन्य एनमारिष्यत्येत- मन्यान्यास्मत्राविन्द्स्तषणा १्‌।९त- मास्तन्व आपस्ता एका समभरस्ताः सुभृता एष देवोऽमवत्तदस्येतद्रूतवन्नाम, इति कदाचित्मजापतिः स्वकीयां दुहितरमभिलक्ष्य भायोत्वेन ध्यानमकरोत्‌ दुहितरि महर्षीणां मतमेर्द-आसीत्‌। अन्ये केचन महषैयो दिवं यलोकदे- यातवानिलयाहूः। अपरे तु महर्षय उषसयुषःकार्देवतां ध्यातवानिलयाहुः। गृारिषेषः। तथाचाभिधानकार आह-गोकणेएषतेणश्यरोहिताश्वमरो ति प्रनापतिस्तथाविध ऋदयोऽभूत्‌ सा दुहिता रोहितं लोहितं प्रा ऋतुमती जातेलय्थः ताशी तां दहितरमभ्येद भिगतवान्मिुन- 1एवानिलथैः तं दुहितृगामिनं भरजापतिं देवाः परस्परमिदमदरुबन्‌ मापितं बै, अकन्यमेव निषिद्धाचरणं करोतीति , चाये यः एनं प्रजापतिमारिष्यति, आर्ति पापयितुं क्षमस्तादृशं पुरुषमच्छनन्व पग नः कृत्वा चान्योन्यस्सस्तेषां मध्ये तं पजापतिषातकं नाबिन्दन्ना- तदनु कक्रोषि तवं हन्तुमिति परस्परं कस्य शक्तिराषिलय निशचि- ;। सर्वषु देवेषु या एव कशिद्धोरतमासतन्वोऽत्युप्राणि शरीराण्यासस्ताः एषा समभरन्मेरयिसैकं बारीरं इतवन्तस्ता घोरतमास्तन्व; सशता

१७६ ` भरीमत्सायणाचायेविरवितमाष्यसमतम्‌-- (4 रषयोभ्र

एकत्वेन संपादिता सत्य एष देबोऽभवत्‌। एष इति हस्तेन पदसं धीयते तत्तस्मादेव कारणादस्य रद्रस्येतट्लोकमसिद्धं भूतवदूतरोरे। संपन्नम्‌ भूतपतिरिति भूतवननाम तच्च तस्य भवत्ययानुगमायुक्त्‌।

एतन्नापवेदनं प्ररंसति- भवति वै योऽस्येतदेवं नाम वेद्‌, इति। वेदिता भवति वै मृतिमानेव संपद्यते

अथ तेन स्दरेण सह देवानां संबादं दशेयति-

तं देवा . अह्ुवन्नयं वे प्रजापकिङृतमक- मिं विध्येति स॒ तथेरयत्रवी्स ववो हणा इति टृणीष्वेति सृ एतमेव वरहीत पश॒नामार्धपत्य तदस्यतत्वदमनामः इति। तं रुद्रे देवा एवमवुवन्‌ हे रुद्रायं प्रजापतिरङृतपकनिषिद्धाचरणं स्तस्मादिमं बाणेन प्रहरेति सद्रस्तद ङी तयो त्को चत्वेन पएूनामाी कृतवान्‌ तसात्कारणादस्य र्द्रस्येतह्लोकमसिद्धं॑ पशुपतिरिेताघ्चं ब्दोपेतं नाम संपन्नम्‌ तदरेदनं प्रश्ञसति- पशमानवति योऽस्येतदेवं नाम वेद्‌, शि। अय रुद्रमनाप्यो्तान्तं दशेयति- तमभ्यायत्याविध्यस् विद्ध ऊध्वं उदुप्रपतः तमेतं मृग इत्याचक्षते एव मृगव्याधः सरउणएवस या रोहिता रोहिणी या एव पुिकाण्डा सो एवेषुशिकाण्डा, इषि!

दद्रोऽभ्यायत्य बाणयुक्तं धनुरभित आदृष्य तं भनापि ऋरयमृगरूपः ्रनापतिषिद्धः सशुर्॑पुख उदभपतत्मकरपेण लतम तमेतयुत्पतितपू्यमृगरूपं॑परजापतिमाकाशे दृष्टा सवै एव ते जना , चक्षते रोहिष्यायोर््षतरयोर्मध्येऽवस्थतं भृगदीर्षनक्षत्रं कथयन्त निष्प इयर्थः एव यस्तु रर मृगव्याधो मृगधाती

सामः रण्ड ] एेतरेयत्राह्मणम्‌ १७७

रातः एव लोकप्रसिद्धो मृगव्याध आसीत्‌ या दुहिता रोहिता तवणा मृगी सेयमाकाशे रोदिणीनक्त्रपभूत्‌ यो एव या तु रद्रेण काण्डा ऽनीकं शल्यस्तेजनमित्यवयवत्रयोपेता सो एव सैव रोक ] काण्डत्रयोपेतषुबा गोऽभवत्‌

अथ मनुष्योत्पत्ति दशेयति--

तदा इदं प्रजापते रेतः सिक्तमधावत्तत्परोऽ- भवतत देवा अद्वन्मेद प्रजापते रेतो दुषदिति यदवन्मेदं प्रजपतं रतो दुषदिति तन्मादुषम्‌- भवत्तन्मादुषस्य मादुषरत्व मादुष्‌ हवं नाम तयन्मानुषं सन्मानुषमित्याचक्षते परोक्षेण परोक्षप्रिया इव हि दवाः ३३ इति। [गरूपेण प्रजापतिना यद्रेतो मृग्यां सिक्तं तदेतदतिबहुत्वाद्धुमी पतितं वाहस्पेणाधावत्‌ तच्च कचिन्निन्न देशेऽवस्थाय पीदं सरोऽमूत्‌ ते देवा ्ुबन्पजापतेरिदं रेतो मा दुषद्ृष्मस्पृयं मा ग्रदिति। यस्मान्मा दुषदि- {स्तस्मादोषरहितस्य रेतसो मादुषमिति नाम संपन्नम्‌ जनास्तु दकार- नकारं भक्षप्य मानुषमिति ब्राह्मणक्षत्रियादिशरीरमाचक्षते त्रस्तो पारण दोपरहितत्वान्मादुषमेव तथा सति मादुषनामयोग्यमपि तच्छरीरं | नाक्ना ग्यवहतेव्यमित्यभिपेदय वणंव्यल्ययेन मानुषमित्याचक्षते षो देववत्पूज्या उत्तमाः पुरूषाः परोक्षप्रिया इव हि मलयकषे मातापितृ ते देवदत्तादिनान्नि प्रीतिं कुवन्ति रकितूपाध्यायाचार्यस्वामीलयादिके दीनान परोक्षे नान्नि प्रीति कुवन्ति तस्मात्परोक्षत्वाय नका- युज्यते | ति श्रीमत्सायणाचार्यविरपिते माधवीये बेदार्थभकाश पेतरेयत्रास- ्रयोदश्ञाध्याये नवमः खण्डः (३३) [१०४]

षाऽ्दिलादिदेवतोतयतति ददीयति-- तदभनिना प्यद्धुस्तन्मसतो ऽ्न्वस्तदगिनं पराच्या- यत्तदग्निना वैशानेण पर्ादस्तम्मर्तोऽ-

१७८ भ्ीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [१६१ये५९

प्नस्तदनिवैशानरः प्राच्यावयत्तस्य यु तसः प्रथममुद्दीप्यत तदसावादित्योऽभव दयदहितीयमासीत्तदरशुरभवत्तं वरुणो न्यगर- हीत तस्मात्स मृगरवारुणिरथ यत्तृतीयमदी- दृद्व आदित्या अभवन्येऽङ्गारा स्तेऽङ्गिरसोऽभवन्यदङ्गराः पुनणखशाना उद्दीप्यन्त तद्वृहस्पतिरभवव्‌ श्ति।

ॐ, ॐ,

प्रजापतेः संबन्धि यदरेतो देवेदोषरहितं तं तद्रेतो देषा अग्निना दधुः परितो वेष्टितवन्तः सरोरूपेणावस्थितस्य रेतसो दाहेन श्री निवारयितौ परितोऽभ्रिं प्रञ्वरितिवन्त इयथः यदाऽप्निः प्रजशिः मरुतो वायवस्दरेतोऽधृन्वञ्शोषणाय वायुसंयुक्तमङवेन्‌ सोऽपरो प्राच्यावयत्‌ द्रवीभावासच्युतं नाकरोत्‌ द्रवबाहुर्यापिष्डगं नाशक्रोदित्यथः वैश्वानरो नाम कथिदभ्भिविशेषः प्राणिनामुदर प्रविश पानादिकं पाचयति तथा भगवतोक्तम्‌-

अह वैश्वानरो भूत्वा प्राणिनां देहमाभितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुविधम्‌'' इति

तेन वेश्वानरनामकेनाभनिविरोषेण तद्रेतः पर्ववत्पयादधुः देवैखां पं सति मरतसतदरेतः पैवदभून्वन्‌ सोऽयं वैश्वानरोऽग्निरुद्रतो दरवीभावात तमकरोत्‌ तस्य पिण्डीमूतस्य रेतसो यत्मथमं पिण्डरूपमुद्दीष्योशीप्‌ टूपमसौ दिवि दयमान आदित्योऽभवत्‌ द्वितीयं यतिपष्डस्पमा् ृगुरभवत्तं भरु वरुणो न्यश्ीत निग स्वपुत्तवेन स्वीृतषार्‌ भृगर्वारुणिरित्युच्यते बरुणस्यापल्ं वारुणिः एतदेवाभिपरेय आमनन्ति--भृरुयै बारुणिः। वरणं पितरमुपससार” इति अथान! पिण्डरूपमदीदेदिवातिशयेन दीकषमेवाऽऽसीत्‌ आदिल अदित ` विशेषा अभवन्‌ पूर्वमादित्यश्ब्देन मण्डलवतीं सूयं उक्तः इतरे देवा उच्यन्ते ये रेतःपिण्डा दग्धाः सन्तोऽरा अभर रोनामका ऋषयोऽभवन्‌ पुनरपि तत्र यदङ्गारा ०५.४४ केचिद्गर दान्तिरिहिता; सन्त उददीप्यन्त, उत्कर्षणं बृहि

रमः सण्डः ] एेतरेयब्राह्मणम्‌। ` ३७९ पुष्टि दश्यति- , यानि परिक्षाणान्यास्ते कृष्णाः पञ्षपोऽभ- वन्या लोहिनी मृत्तिका ते रोहिता अथ यद्ग समाऽऽपीत्तत्परुप्यं म्यतपद्रारो गवय श्य उशी गर्दभ इति ये चेतेऽरुणाः पशवस्ते च, इति अरेषु शान्तेषु यानि कृषणवणोन्यासन्काषठानि ते कृणव्णाः पवावोऽभ- अग्निदाहिन भूमो या लोहिनी रक्तवणा पत्तिक तिष्ठति ते रोहिता रक्त. ; पशवोऽभवन्‌ अत्रास्थाने यद्धस्माऽऽसीत्तत्परुष्यं परुषश्षरीरजातं 7 व्यसपेत्‌, विविधमरण्यादावगच्छत्‌ किं तत्परुष्यमिति तदेवोच्यते ) गवय ऋदय इ्येतेऽरण्यमृगाः उष्रगद॑भौ प्रसिद्धौ एवमादिकं. परष- मू येऽप्येतेऽरुणाः पशवस्ते व्यसप॑न्‌ एवपुपास्यानेनाऽऽग्निमारुतशन्लस्योपोद्धातपमभिषाय तस्पिष्डखे शंसनी. कमूच विधत्ते- तान्वा एप दृवोऽभ्यवदत्‌ मम वा इदं मम वास्तुहामेति तमेतयचां निर वाद्यन्त यषा राद्री शस्यते इति। तन्वे तानेव परून्सवौनभिलक्ष्यष सद्र इदं सर्वं॑ममेबेत्यत्रवीत्‌ तगरो- तते चोक्तवान्‌ वास्तुं वास्तौ यज्ञभूमौ हीनं द्रव्यमस्ति तत्स ममेति न्तरेऽपि प्रसिद्धम्‌ तथाच तैत्तिरीया रद्रवाक्यमामनन्ति-यथङ्गवास्ती मप्र पै तत्‌" इति तं रं सवीन्पशूनभिगच्छन्तमेतया वक्ष्यमाणया बादयन्त निरपक्षमङवेत तया तुष्टो शद्रः पश्वपे्षां परिलयजति सख क़ ति सोच्यते येषा रौद्री शद्रदेवताका शस्यते साऽवगन्तम्या पस्या ऋचः पादत्रयं पठति- जाते पितर्मरुतां सुप्नमेतु मा नः सयस्य संद पुयायाः। लं नो वीरी अर्वति क्षमेथा, शति पलां देवानां पितर रद्र ते तव सन्नं युखमैत्वागच्छतु नोऽ स्मन्सूयस्य ¢; मूयावलोकनान्मा युयोथा मा वियोजय ृ्टिुक्तानुषिलयथः कंच वदाकनान्मा युषोया मा वियानय धट _ __

ते पितमेरुतां ०-र-३९-१

३८० श्रीमत्सायणाचायविरवितमाष्यसमेतम्‌-- [१ दशरयोग्या शर बीरस्वं नोऽस्माकमवेति पशादिवस्तुनि क्षमेथा सदिष्र्भष दीयान्पश्वादिवस्तूनि मा विबासयेयथः तृतीयपादस्य त्वं नो वीर इत्यत्रत्यः पाठः अभि नो वीर इति शाता रपाठस्तयोमध्ये स्वपाठं विधाय श्नाखान्तरपादं निषेधति- इति ब्रूयान्नामि इयनमिमानुको हेष देवः प्रजा भवति, शति। इत्यनेन पूर्वोक्तेन प्रकारेण तवंनो वीर हति पाठमेव शंसनकाले करामि इति पाठं श्रूयात्‌ तं नो वीर इति पाठे सटयेष देवः परजा 3 भिमानुको भवति अभिमानुकोऽभि इति पाठान्तरेऽभिशब्दस्य विवरम त्वातपुत्रादिकाः परजा अभिलक्ष्य ता; श्रयिष्यामीति स्द्रो मनुते पाठे तु तथेलयथ॑ः। चतुथपादेऽपि स्वाभिमतपाठविषिपूर्वकं पाठान्तरं विधत्ते- मरजायेमहि रुद्रिय प्रनाभिरिति ्रूयात्र ररसयेतस्येव नाभ्रः परिस्ये, इति।

हे रुद्रिय सदरसंबन्धिभृत्य त्वदनुज्गया वयं प्रजाभिः प्रजायेमहि पुत्रो रूपेणात्पद्येमदहि अस्मिन्पदे रुद्वियेद्येतमेव पाठं ब्रूयान्न तु रुद्रेति फण

(को

एतस्येव रद्रनान्न उग्रस्य परिहाराय रुद्रियेतिपागदरः।

ते पितरित्यस्या ऋचः स्थाने कांचिदन्यामृचं विधत्त- तदु खदु शं नः केरतीप्येव शपेच्छ- मिति प्रतिपद्यते सवस्मा एव शान्त्यै नभ्यो नारभ्य गव इति पमांसो वै नरः श्ियो नायः सर्वस्मा एव शान्त्यै, इति।

तदु खलु तत्रैव पुवांश्चं परिल्ञ्य तस्या एव स्थाने श्रं नः रलः इत्ये ताफचं शंसेत्‌ तथा सति को राभ इति तदुच्यते तस्या ऋच आः यच्छमित्यनेन पदन प्रतिपद्यते प्रारम्भः क्रियते तस्य पदस्य श्ान्तिवाचकत त्सवेस्मे सबैस्यापि स्वीयस्य वस्तुनः श्षान्तिर्भवति सर्वस्मा {त्य पिनि नि

दां नः करलयवेते०~ १-४६-१

एकादशः खण्डः] एेतरेयत्राह्मणम्‌ ३८१

स्यानं द्भ्य इत्यादि तस्यापि व्याख्यानं पुमांस शत्यादि सर्वस्मा शान्त्या इत्युपसंहारः पारान्तरेण तामृचं प्रशसति- म~ ण्ठ ॥॥ ९, भव गोऽनिरक्ता रद्र शान्ता सवायुः सवायुखाय, इति मो साऽप्यगनिरक्ता रुदरवाचकपदाभावादस्पष्टदेवताकाऽत एव रौद्री रुदर तका सत्यपि धोराथवाचकरुद्रपदाभावादियं शान्ता तां शंसेद्धोता सवी. व्रति तच्च यजमानस्य सवायुत्वाय संपश्यते वदनं प्रशसति- \ * सवमाशुरात एव्‌ वद्‌, इति। एनरपि प्रकारान्तरेण प्रशसति- सो गायत्री ब्रह्म वे गायत्री ब्रहमणे- 9 [} (क्य वैनं त॒ नमस्यति ३५ इति। मो सा ऋग्गायत्रीछन्दस्का गायत्री ब्रह्म ब्राह्मणजातिरेव उभयः एतिमुखजत्वात्‌ अतो ब्रह्मणेव ब्राह्मणेनषेनं सद्र नमस्करोति हति श्रीमत्सायणाचायैविरचिते माधवीये बेदाथेपकाश एेतरेयतब्राह्म- णभाष्य ्रयोदश्ञाध्याये दशमः खण्डः १० (३४) (१०५)

दतमक

भथ॒वैश्वानराय पृथुपाजते विप इत्यनेन सृक्तेनाऽऽग्निमारतशस्ञस्य मं विधत्ते-

वैश्वानरीयेणाऽग्निमारुते प्रतिपद्यते वेश्वा- नरो वा एतदरेतः सिक्तं प्राच्यावयत्तस्माहै- श्रानरीयेणाऽऽ्प्निमारुतं प्रतिपद्यते, इति।

तसः प्रच्यावनं काटिन्यापादनम्‌ तस्मिन्वेश्वानरीयसृक्ते कंचिद्विशेषं ।ते-

अनवानं प्रथम ऋक्शंस्तव्याऽग्रीन्वा एषोऽ- ीप्यजञान्तानप्रसीदनेति जआभ्निमास्तं शसति प्राणेनैव तदर््रीस्तरति, इति

ख. छ." का तत।

१८२ श्रीमत्सायणाचायेविरीचितभाष्यसमेतप्‌ - [ योधव

अवानरान्देनोच्छषासनिश्वासादुच्येते तौ यथा भवतस्तथा भर ऋक स्तव्या तथा सति सवोनप्रीन्ये उवालारूपानग्ीनषैष "होताः नत्वा भरसीदन्भसादं कुव॑न्नेति गच्छति। यः पुमानाप्रिमारतदाद्ं शंसति! भ्रसादहेतुतवं कथमिति तदुच्यते उच्छवासनिश्वासनिरोधादनवानं श्वसः णवायुनैव तान्रीस्तरत्युटङ्घयति, अग्निकृतमुपद्रवं शमयतीलयर्थः

शंसनकाले भरामादिकस्य बणादिरोपरूपस्यापराधस्य प्रतीकारं दरया अधीयद्लुपहन्यादन्यं विवक्तारमिच्छ- तमेव ततमत कत्वा तरति , इति अधीयन्नधीयानः शंसनं कुवेन्होता यद्चपहन्यादुपधातं वभेलोपं कयात नीमन्यं कंचित्पुरुषं धिवक्तारं विविच्य वक्तं समथमिच्छेत्समीपेऽबस्थापये तदानीं तमेव पुरुषमपराधतरणोपायं सेत खा तपपराधपस्धयति ` पक्षोऽनुकटपः पुख्यपक्ं दशयति- तस्मादाग्निमारते व्युच्यमेष्टव्यो विवक्ता, इति। यस्मात्ममादं त्वा विवक्तपुरुषसंपादनं मुख्यं तस्मादाभिमास्ते व्युस्यं पश्वाद्विवक्तव्यं कितु प्रथममेव विवक्ता विविच्य वक्तं ता, एष्टव्यः प्रयत्नेन संपादनीयः।

अथ प्रत्वक्षसः मरतवस्त इव्येतन्मरुदेवताकं सक्तं विधत्ते- मास्तं शंसति मस्तोह वा एतद्रेतः पिक्तं प्रन्वन्तः प्राच्यावयंस्तस्मान्मारुतं शपति, इति मरुतां धूननेन मजापतिरेतःशोषणं पूषमेवोक्तम्‌ अथ प्रगाथद्रयं विधत्ते- यज्ञा यज्ञावी जग्रये देवी वौ द्रषि- णोदा इति मध्ये योनिं चानर्पं रसति तवन्मभ्ये योनिं चानुरूपं + शसति तस्मान्मध्ये योनिर्धृता, इति रततः प्रतप्तः०-- १-८७-१ यज्ञा यज्ञा वो अग्नये ०--६-४८-!

द्दशः खण्डः] पेतरयत्राह्मणम्‌ ३८४७

शयङ्गीय इत्येकः प्रगाथः देवो इति द्वितीयः तत्र भरयमे भगाय ए: पंपधते सोऽयं स्तोत्रियस्तस्मिहयुचे सामगेः स्तूयमानत्वात्‌ अत पौ दृयोमभ्ये भयमरभावित्वायोनिरित्ुच्यते द्ितीयमगाये समुत्पश्रङ्य- नुषूपो यादृशः स्तोतियस्तादृशत्वमनुरूपत्वम्‌ तदेतदुभयं श्मध्ये श्रंस- †न तु शस्ान्तरेष्वि स्तोजरियानुरूपयोरादौ शंसनीयम्‌ तथा सति दत्र सृक्तमध्ये योनेरनुरूपस्य शंसनं तस्मा्टोकेऽपि नारीणां शरीर योनिधरता [्रपध्ये तयोः स्थानविशेषं दश्ेयति- यदु है सूत श्वा शंसति प्रतिष्ठयोरेव तदुपरिषटाः4नननं दधाति प्रजात्यै, हति पटु यस्मादेव कारणाद्व्वानरीयं मारुतं चेति द्रे स॒क्ते श्षस्त्वा पश्वादेतौ ्रियातुरूपो शंसति तस्मात्कारणाद्वित्वसंख्योपेवयोः प्रतिष्ठयोः स्थिति- 7; पदयोरेवोपरिष्टादृष्वेदेशे म्रजननं प्रजोत्पादकमिन्दियं दधाति तथ वे प्रजोत्पादनाय संपथते दनं प्रशंसति- प्रजायते प्रजया पश्चुभिर्यं एवं वेद्‌ २५ इति। ति श्रीमत्सायणाचायेविरचिते माधवीये बेदाथपकाश्च रेतरेयब्राह्मण- भाप्ये ्रयादश्चाध्याय एकादशः खण्डः ११॥ (३५) [१०६]

भय प्रतव्यसीमिदयेतज्जातवेदादे वताकं सक्तं विधत्त जातवेद्स्यं शेति; इति। देतसश्चंसति- प्रजापतिः प्रजा अनत ताः ष्टाः पराच्य एवाऽभयत्न व्यावतंन्त ता अभ्रिना पर्यगच्छत्ता जभरिमुपावतंन्त तमेवादयाप्यपाद्रत्ताः सोऽ वीजाता वे प्रजा अनेनाविदमिति यद्त्रवी- ज्ञाता वे प्रजा अनेनाविदमिति तजातवे-

प्रत्यत न्यक °- १-१४६-१।

३८४ श्रीमत्सायणाचायेविरवितभाष्यसमेतम्‌-- [त्रयो ध्याये

दृस्यमभवत्तजातवेदृसो जातवेद्स्वम्‌, शति।

पुरा प्रजापतिना खटा; परजाः प्रजापति पृष्तः त्वा पराङ्युखलसेतैवाऽ गच्छस पुनरातृ्तास्तदानीं मजापतिस्ताः मजा अभ्निना पर्गच्छलरितोऽ पाकरारं कृतवान्‌ अतस्ताः परजा दरं गन्तुमशक्ता अआ्िमुपेल पुनराव$न यस्मादेवं तस्मादद्यापि शीतातीः प्रजास्तमेवाभ्निमुपावृक्ताः परितो गच्छन, पग्र दष्टा समीपे दत्वा सेवितुमावतेन्ते ततः संतुष्टः प्रजाप जाता उत्पन्ना याः प्रजास्ताः सवां अहमनेनाश्रिनाऽिदं लब्धवानसि वानस्मीति वा यस्माज्जाता अविदमननेत्युक्तषास्तस्पादुप्निसंबन्धि जाः वेदस्यं सूक्तममवत्‌ नतवेद सऽभनि(परे)रपि जातान्ेर्यनेनेति व्युतपत् तन्नाम संपन्नम्‌

आपो हि ठा मयोभुव इत्यादिकं त्यचं विधत्ते-

ता अभिना ` परिगता निरुद्राः शीचस्यो दीध्यत्योऽतिष्ठस्ता अद्विरभ्यपिच्चत्तस्मादप-

ण्टिजातवेदस्यस्याऽऽपोरैष्ठीयं शति, इति। अभ्निना परिगताः परितो वेष्टिता निरुद्धा गन्तुमशक्ताः शोचत्यः प्राष्रुबत्यो दीध्यल्यो दीप्यमानाः प्रजास्तत्रैवातिष्रन्‌ प्रनापतिस्ताः प्रन संतापपरिहारायाद्धिरभ्यषिशत्‌ यस्मादेवं तस्माज्जातवेदस्याख्यस्योपण दापो हि लयादिकं भ्युचं शंसेत्‌ | तत्र कचिद्विशेषं विधत्ते- तस्मात्तच्छमृयतेव शंस्तव्यं ता अद्भिर भिषिच्य निजा स्येवामन्यत, इति।

, यस्मादापोदिष्ठीयं तापशमनकारणं तस्मात्तच्छमयतेव होत्रा शंपनीयम्‌ यथा पहि शमयन्पुरुषः शनेः शनेः क्रमेण जलं सिथति, एवमनेनापि शंसनं कतेग्यम्‌ ततः प्रनापतिस्ताः परजा अद्धिरभिषिच्य निजा स्वकीया एव ताः प्रजा इदयमन्यत स्याश्नब्दस्तच्छब्दपर्याय एकवचनान्ता बहुवचनान्तत्वेन परिणमयितव्यः तथा सति ताः परजा इत्युक्तं तस्माच्छनेः शंसनेन शद्स्य स्वकीयतवं संपद्यत इत्यथः यद्रा ता त्या्थंवाद उत्तरशेषत्वेन योजनीयः

आपो हि ठा मयोमुवः०--१०-९-१

्रयोदशः लण्डः] रेतरेयत्रास्मणम्‌ ३८५ नोऽदिदधन्य इत्यस्या ऋचः शंसनं तहेवतास्तुतिदारेणो्नयति- ता वा अहिना बुध्न्येन प्रोक्षा्तेजोऽद्धादेष वा जहिवुध्यो यद्रिर्गाप्योऽभिनैवाऽऽ- षु तद्राई॑पयेन परोक्षात्तेजो दधाति तस्मा- दाहू्हदेवा ुह्वतोऽवसीयानिति ३६॥ इति खमिषेकादूष्वं स्वकीयत्वेन स्वीकृता प्रजासु परजापतिरहिना बुध्न्ये- षव्दुध्न्यक्षब्दद्रयनामकाभनिविशेषेण प्रोम्षात्परोक्षरूपेण तेनोऽदधात्‌ नां संतापभीरुत्वात्‌ ता यथा परयन्ति तथा तास्वभिविशेषसंबन्धि ; स्थापितवान्‌ यो गादैपलयोऽप्निरस्ति, एष एवादिषशषब्देन बुध्नयशब्देना- हितः अतस्तदी याशं सने सति गाहैपदयेनेवाभनिना प्रजासु परोक्षत्वेन तेजः पयति यस्मादाग्ेयं तेजो ऽपेक्षितं तस्मादजहतो हामरहितात्परुषाऽ्जुह- पं कुवेन्नेव पुरुषोऽवसीयानस्यन्तं शरेष इतयेवं जना आहुः ति श्रीमत्सायणाचायेविरयिते माधवीये वेदारथपभकाश रेतरेयत्राह्मण- भाष्ये त्रयोदश्चाध्याये द्रादशः खण्डः १२ (३६) [१०५७]

भय देवानां पत्नीरुशतीरवन्तु इस्यु््रयं देवपत्नीदेवताकं विधत्ते- देवानां पनीः शंसयनूचीरं एहपति तस्माद्नूची पत्नी गारईैपयमास्ते, इति

देवानां पत्नी रित्यनेन देवतावाचक्ेन शब्देन तटतिपादकमृग््रयं विवक्षि- ततश्च देवानां पत्नीगरहपतिमभ्रिमनूचीः शंसेत्‌ गृहपतिरभरिरिदेताभ्यां राभ्यां तत्मतिपादिकोत नोऽदषध्य इत्यग्विवक्षिता तदपेक्षया देवप-

प्रश्रजातस्य पश्राद्धावित्वमन्वक्त्वम्‌ अतः पूर्वोक्ताया ऋचः च्छेतेदिद्थः यस्मादत्रैवं तस्माद्यह्शालायां पत्नी गादैपलयमरूच्य द्वातिष्त इत्यथेः। थत्र कंचित्पूवेपक्षयुत्यापयति-

„८ (के न्ह, ९०

तदाहू राकां परवा शंसेभ्जाम्ये वे प्रवेपेयमिति, इति परणेचनद्रमण्डल्युक्ता पौर्णमासी राका तदभिमानिदेवतायाः प्रतिषादि-

उत नोऽहिेध्न्यः ०-९-९०-१४। देवानां पत्नीः ०-९^-४९-६ 8

१८६ श्रीमत्सायणाचायेविरवितमाष्यसमेतम्‌- [ ३अरयो °या

कगेपि राकेत्युच्यते तां राकां पूर्वा देवपत्नीभ्यः पूर्षभाविनीं सेत्‌ राका देवानां जामी नाम भगिनी तस्मात्तस्या एव पूयं मयमत; सोम युक्तमिति पूर्वपक्षः तं निराकृ देवपत्नीनामेव पवेत दशेयति- तत्त्नाऽऽ्यं देवानामेव पलीः पूर्वाः रंसेदेष वा एततपत्नीषु तो द्धाति यद्िर्गर्हिपयोऽपिनैवाऽऽसु तद्रा्ईपयेन पत्नीषु प्रयक्षाद्रेतो दधाति प्रजात्यै, इति राकाया; पूवेत्वमनादरणीयं देवपत्नीनामेव पूर्वतवं॑युक्तं गा्पल्योऽ? पत्नीष्वेव रेतः स्थापयति तु भगिन्यां तस्मात्पत्नीनां पूरवशंसनेन परल मेव पत्नीषु गादैपत्यमुखेन रेतः स्थापयति तच्च प्रजात्यै संपचते वेदनं प्रशंसति- प्रजायते प्रजया पश्ुभियं एवं वेद्‌, इति लोकिकोदाहरणेन पत्नीनां पूर्वभावित्वं भगिन्याः पशवाद्धावित्व॑षोः पादयति- तस्मारसमानोदयां सखमाऽन्योद्याये जायाया अनुजीविनी जीवति, इति पुरूषाणामेकोदरनाऽपि भगिनी परस्म दीयते भिन्नोदरजाऽपि जाय स्वायं स्वी क्रियते तथा सति परस्मे दत्ता भगिनी यदा कदाचिद्वातृनाग पनुख्य तदृत्ताम्नपानाभ्यां जीवन्ती सती जीवति कंचित्कारमवतिष्ठति राकापहमित्युग््रयं विधत्ते-- ` राकां शंसति रका वा एतां एः पस्य सेवनीं सीन्यति येषा शिग्रेऽधिः इति। देवतावाचिराकाशब्देन तदभिधायिन्यृगभिधीयते तां शंसत्‌ पष रिश्ेऽषि शिश्चस्योपरि स्थिता गुदबर्यपर्यन्तं व्याक्षा येषा 1 वा राकामहं पुहवां - २-६२-४

१२, इ, च. 8. ज, ट, चिज्न्येऽधि

्रयोदशचः सण्डः ] एेतरेयत्राह्मणय्‌ ३८७ चिराऽस्ति तां शिरं राकाख्या देबता सीव्यति दं करोति तस्मा्तदीयागृचं शंसेत्‌ दनं प्रषंसति- पर्मासोभस्य पत्रा जायन्ते एवं वेद्‌, शति।

एर्वीरवी कन्येलेतामृचं विपत्ते-

पावीशी शंसति वाग्वे सरस्वती पवी-

श्वी वाच्येव तहाचं दधाति; शति।

यं वागभिमानिनी सरस्वती देवता सेव पावस्य शोधस्य हेतुत्वात्पा- बरी | तत्पाठेन वाच्येव देवतायां मन्ररूपायां वाच स्थापयति

अत्र विचारमवतारयति-

तदाहर्यामीं पवौ शंसेरेव, पित्यारमिति सृति (प यम प्रस्तरमिल्येषा यमदेवताकत्वाध्ाम्योदीरतामवर इत्येषा पिव्दे- कतरापिपत्रया उभयोः पौरवापर्यकारणस्यानिश्वयाद्विचारस्तदथा इतिः

त्र निणैयं दश्षयति- यामीमेव परा शंसेदिमं यम प्रस्त र्मा हि सीदेति रान्नो वै प्वषेयं तस्माद्यामीमेव पूवी शमठ, इति। पमो दि राजा। यमः पितृणां राजेति भुलन्तराद्‌ राज्ञश्च पथम युक्तम्‌ परोक्तयाम्या अन्यां यामीं विधत्ते- मातरी कव्यैर्यमो अद्गिरोभिरिति कान्याना- मनूचीं शं्यवरेणेव वै देवान्कान्याः परेणेव पितृस्तस्माकाव्यानामनूचीं शंसति, इषि 7ष्यरिति श्वलयन्तरादियं काव्यानामृक्सा पर्वोक्ताणृचमनु पशाद चिनृची तां तथैव शंसेत्‌ काव्या देवानां स्तोतारः केचिदभमनाति- परी कन्या ०--१-४९-७ हमं यम प्रस्तरमा हि ०-१०-१ ४-४। तामषर०--१०-१९-१ मातशी कन्येयेमो ०-- ०-१४-६

१८८ भीमत्सायणावायेविरवितभाष्यसमेतम्‌-- [! भोर विशेषाः पि भ्योऽप्युसमनातीयाः तदेव देवानवरेण पितन्पेणेत्वे अत एव पूवेगुक्ताया याम्या वक्ष्यमाणाया; पित्रयायाश्च मध्ये युक्तम्‌ अथ तिसः पितदेवताका ऋचो विधत्ते- उदीरतामवर उत्परास इति पितयाः शंसति, एषि। उदाहृतं पादं द्वितीयपादेन सह व्याख्यातुं द्वितीयपादं पठति- उन्मध्यमाः पितरः सोम्थाप्त इति, इति पादद्रयं व्याच ये चेवावमा ये चपरमायेच्‌ मध्य मास्तान्सवाननन्तरायं प्रीणाति, इते। ¦ अवरे निष्ृष्टाः पितर उदीरतापत्फ्षण गच्छन्तु परास उक्षः पि उदीरताम्‌। तथा मध्यमा निकृष्टोत्कृष्टमध्यर्वातिनः पितर उदीरतां ते िविष

पितरः सोम्यासः सोमयोग्या इदयेतस्य पादद्रयस्य पाठेन भिविधान पितूननन्तरायं कस्याप्यन्तरायो यथा भवति तथा तपयति

विहितासु तिषष्टक्ष प्रथमाया उदाहूतत्वादनन्तरभावि्नी द्वी दशेयति- आहं पितन्मुविद््रौ अविरपीति हितीयां शंसति, ¶ति। तस्या ऋचस्तृतीयपादमनूच व्याचषे- बहिषदो ये स्वधया पुतस्येयेतद्र वा एषां प्रियं धाम यद्रहिषद्‌ इति

प्रियेणेवेनांस्तदाप्रा समर्यति, इति।

बहिषि दर्भे सीदन्त्युपविशन्तीति बहिषदः पितरः अत्र बरहिषद यदुच्यत एतद्ध वा एतदेव ब्ट्रिषां पितणां भियं स्थान तस्मादेततयदिने न्पितृन्मियेणेव धाञ्ना स्थानेन सगृदधान्करोति

उदीरतामवर ०-- १० -१९- आहं पितन्सुविदर्रौ--१ ०-१५-

१ग., इ. च. छ, वैनस्त° |

्रयोदशः सण्डः] पेतरेयब्राह्मणम्‌ ३८९ दनं पश॑सति- प्रियेण धाप्ना समृध्यते एवं वेद्‌, इति। पीयाग्चं दशेयति-- इदं पितृभ्यो नमी अस्वदेति नम- स्कारवतीमन्ततः शंसति तस्माद्‌ न्ततः पितृभ्यो नमस्कियते, शति। भघ्यामूचि नमो अस्त्विति ध्रुयपाणतवादियं नपस्कारवती तामेतां विणं ्ाणामन्ते शेसेत्‌ ) यस्मादेवं तस्पाच्छराद्धस्यान्ते नमो ब; पितर इया- ना पिदृभ्यो नमस्कारः क्रियते तादु पियत कनिति विचायं निणयं द्यति- तदाहव्याहावं विन्याः संसेरव अन्या- हावारामति व्याहाविमव बसदसास्थत पितृयज्ञस्य साध्वसंस्थितं वा एष पितु- यन्न संस्थापयति यो व्याहावं शंसति तस्माद्याहावमेव शंस्तग्यम्‌ ३७ इति #सषोमिति म्र आहावः अनेन मब्रेण प्रत्यृचं व्याष्वं विरेषेणाऽऽ- ऽव कि तिस्लः पित्र्याः शंसेत्‌ आहोखिदग्याहाषं पृथक्पृथगाहाव- वना ंसेदिति विचारं ब्रह्मवादिन आहुः अत्र पत्या; शंसतीलेके- मिना विहितत्वालृथक्पृथगाहायो नास्तीति पक्षः प्रतिभाति पुनरपि पं शसति नमस्कारवतीं शंसतीति पृथ ग्विधिदर्शनासलयेकमाहावः कर्व्य मतिभाति विचारार्थं शुतिद्रयम्‌। तत्र पृथक्पृथगाहाव एव सिद्धान्तः। पप्तः पितृयङ्गस्य संबन्धि यदृङ्गपसंस्थितमेव वपैतेऽसमा तिष्टति | मां समां कतेव्यम्‌ यो होता परथगाहावं कृत्वा शंसति, एष होता पितृयङ्गं संस्थापयति तस्मातपृथक्पृथगाहावमन्रं पठित्वैव

ति भपत्मायणाचायंविरविते माधवीये बेदाथपरकाश्च रेतरेयत्राह्मण-

इदं पितृभ्यो नमो०-- ०-१९-२

३९० धीमत्सायणाचायविरवितभाष्यसमेतम्‌-- [१ शयो“ अथ चतस्र ऋचो विधत्त- | सवादुणिकायं मृधुम[ उतायमितीनद्रस्े्री रुपानीयाः शंसयेताभिवा इन्द्रस्ततीयसवन- मन्वपिवत्तद्नुपानीयानामनुपानीयाखम्‌ , इति स्वादुष्किलायमित्यादिका ऋच रेच्य इन्द्रदेवताकत्वात्पपिवां समिन ्रस्तृतीयपादे भूयते तारेन््रस्यानुपानीया भोजनावुर्ध्वं यत्पानं तत्पाद वित्वादुपानं तत्स्थानीया एता ऋचः ताः शंतेत्‌। कथमिवाऽऽसामतुपान यात्वपिति तदुच्यते अयमिन्द्रस्तृतीयसवनमनु पश्चादेताभिऋगिभिः शस्यमान सन्सोमपपिवत्तस्पादनुपानीयेति नाम संपन्नम्‌ एतच्छसनकालेऽध्वर्योः प्रतिगरमन्र विषं विधत्ते- मादयन्तीव तहिं देवता यदेता होता रोसति तस्मादेतासु मदसपतिगीर्यम्‌ , इति तस्मिम्ननुपानीयानामृचां शंसनकाले हातुः शंसनं शरुत्वा देवताः सव माद्यन्तीव वै सवथा हृष्यन्त्येव तस्मात्तारणादेता्ष्ष शस्यमानाखध्वयुण मद्रत्मतिगीयं मदिधातुयुक्तं प्रतिगरणं पठनीयम्‌ मदामो दैवेत्ययं मदिषाः युक्तः प्रतिगरणमच्रः ऋगन्तरं विधत्ते- ययारोजसा स्कभिता रजांसीति वष्णुवारणी- मच रांसति विष्णं यज्ञस्य दुशं पाति वरुणः सिट तयोरुभयोरेव शान्ये, इति। विष्णुवरुगश्च मिित्वा देवता यस्या ऋचः सा वैष्णुषारुणी तां जपे सेदित्यथः तस्याश्वुरथपादे विष्णुरगन्वरुणेति भ्रवणप्रैष्णुवारुणीत्वम्‌ चाऽऽश्वलायनेन पठिता दुरिषटमङकविकलं यदनुष्ठितं तद्विष्णुः पाति वैकः निवारयतीत्यथेः सिषं साकरयेन यदङ्गमुष्टिं तद्ररुणः पाति तस्य फः तिबन्धं निवारयतीत्यथे; तस्मादियगूक्तयोरुभयोषिष्णवरुणयोरेव शानः भरीतये संपद्यते | विष्णोनुं कं वीर्थाणि प्रवोचमिति वेष्णषीं प्वदुष्किरायं मधुमों -९-४७-! विष्णोम कं वीयाणि०-!-१९४-१।

1 बर्शः लण्डः |] एेतरेयब्राह्मणम्‌ ¦ ३९१

शंसति यथा वे मत्यमेवं यत्नस्य विष्णुस्त- था दुष्कृष्टं दुमतीकृतं सुकष्टं सुमतीकृतं कुवत्नियादेवमेषतयन्नस्य दुष्टेतं दुःशस्तं स्तं पुशस्तं ङवत्रेति यदेतां हाता शंसति, इति।

रिष्णोरिति श्रुयमाणत्वादियं वैष्णवी मतौ वुद्धौ सम्यक्त्वेन प्रतिभातं मत्यम्‌ अयं दृष्टान्तः विष्णुदाषटान्तिकः यथा मलयं कार्य लोके फल वरसायि भवति तथा विष्णुरपि फल्पयैवसायीलयथः उक्तयो्ान्तदाष्ट क्रयोस्तात्प्यं तद्यथेत्यादिना प्रपञ्यते यथा रोके दुष्टृष्टं कपकैः सस्य नि दोषयुक्तं यथा भवति तथा कषेणं कृतम्‌ यर्किविद्राजकायंममात्येवं [हृतं दुष पतमन्यथा चिन्तितं पूरं तत्कार्यमदुमेतं सतपशाषबुद्धिममादादु संपादितं तत्र कश्चिद्‌ बुद्धिमान्कपेकः दृष्टस्थाने दुष्टस्य वृणादेरपनयनेन फुषैभनियात्कपैकस्य पृष्ठतो गच्छेत्‌ रानकारयमपि दुवुद्धिनाऽमास्येन पीतं कशिस्सुबद्धिरमास्यः सुमती कुवेनगच्छेत्‌ यथेतदुभयं कोक एवमे पिन्करम॑णि य्गसंबन्धि यतस्तोजमदुशलैरुद्रतुमिर्दोपसदितं छृतं यदपि भिः शसं दोपसहितं पठितं तदुभयमपि विष्णुः क्रमेण सुषुतं सुशस्तं फुवे- 7 गच्छति तजरत्यदोपं परिहरतीत्यथेः। यथदा वेप्णवीमेतां होता शंसति 1 तुमयसमाधानमिति द्रष्टव्यम्‌

गन्तर्‌ विधत्ते-

तन्तु तन्वत्रनपो भानुमन्विहीति

भ्राजाषत्या वत्त प्रजा बव तन्व

प्रजामेवास्मा एतस्पंतनोति; इति। भस्यागूृचि काचिदपि देवता साप्षाद्राचकङ्ब्देन नोक्ता तस्मादियमनि- 7 | ताश्याश्च प्रजापतिर्देवता तदेवताकत्वं पूर्वमेव निरूपिते तामेतां 7पत्यां शंसत्‌ हे प्रजापते तन्तु तन्वन्पुत्रपोजादिसंततिं विस्तारयत्रजसो गात्मकस्य जगतो भानुं भासकमादित्यमन्विह्यनरुध्य गच्छ आदित्यो हि पनः संचरब्रहोरात्रनिष्पत्ति करोति तत्काखानुसारेणेव त्वमपि संतान ¦ कुषित्यथेः अस्मिन्पादे तन्तुरब्देन पृत्रपौत्रादिपना विवािता तन्तु शिनि

तन्तुं तन्वत्रनपो ०-१०-९३ -१

३९२ भ्रीमत्सायणाचायंविरचितमाष्यसमेतमर- [१ धशरयो०ध्यै वदरस्तायैमाणत्वात्तस्मादेतत्पादपाठेनास्मै यजमानाय भजामेव सैनं अविच्छिश्ां करोति।

दवितीयपादमनू्य व्याचष्े-

ग्योतिष्मत ¦ पथो क्ष पिया कृता- निति देवयाना वै ज्योतिष्मन्तः पन्थानस्तानेवास्मा एतदहितनोति, इति

हे प्रजापते धिया ठृतान्यागानुषएानब्ुद्धा सपादिताञ्ज्योतिष्मतः शयुक्तान्पथः स्वगंमागानप्ष विध्रपरिहारेण पार्य अत्र ज्योतिष्मतपिः व्दाभ्यां देवगमनमागा विवक्षिताः देवा येषु मार्गेषु यान्ति ते देवयानाः सर्वेषां देवानां तेजसित्वात्तन्मार्गेषु कदा ऽप्यन्धकारोऽस्ति तस्मादेत द्पाठेनास्मै यजमानाय तानेव मागोन्होता विस्तारयति

उत्तराधमत्‌यय व्याच्छे-- अनुल्बणं वयत जोगुवामपो मन॒रभव जनया दैव्यं जनमियेवेनं तन्मनोः प्रजया संतनोति प्रजाये, इषि पनः पुनः कर्मसु गच्छन्ति परवतैन्त इतयनुष्ठानशीटा जोगुशब्देनोच्यने ताश्श्ञानां जोगुवामस्मत्संततावुत्पन्नानां ुत्रादीनामपोऽतुषठी यमानमेतत्कां | सबणमनतिरिक्तं वयत हे परजापते बय निवह बहुवचनं पूजायम्‌ मुः त्वमपि पनुष्योत्पादना्थमनुरूपो भव ततो दैव्यं देवताराधनयोम्यं ° पत्रादिरूपं मतुष्यं जनयोत्पादय तत्तेनार्पाठेनैनं यजमानं मनोः संबनिन प्रजया मनुष्यरूपया संतनोति संयोजयति तच्च प्रजाये यजमानस्य भर त्पादनाय संपयते

वेदनं प्रश्ंसति- प्रजायते प्रजया पश्ुभियं एवं वेद्‌, इति कगन्तरेण शल्लसमाप्नि विधत्त- एवा इन्द्रो मघवा विरप्शीय्युत्तमया परि द्धातीयं वा इन्द्र मघवा दिरप्ी, इति।

एवा इन्द्रो - ४-१७-२०

ब्दशः खण्डः ] एेतरेयत्राह्मणम्‌ ३९ पोऽयमिन््रोऽस्ति सोऽयं एवास्मदथमेव करत्करोतिविति द्वितीयपादे वमाणेन संबन्धः कौशा इन्द्रः मधवा धनवान्‌ तथा विरष्डी रभ इस्माद्धातोरुत्पन्नोऽयं शब्दः विशेषेण राभस्यवान्सर्पदोधक्त रः अनयर्चोत्तमया श्नपिक्षयाऽन्तिमया परिधानं र्यात्‌ उदाहते एद इन्द्रादिशब्देः सर्वैरपीयं वै भरूमिरेवोपलक्ष्यते अनया भूमिस्प्स्य परस्ममानत्वात्‌ हितीयपादमतूद्य व्याचषे- करत्सया चपणीधृदनवेतीयं वे सत्या चषणीधृद्नवा इति। स्पणीशब्दो मनुष्यवाची तान्धारयति पोषयति चषणीधृदिन््रः। सोऽय- प्र हयं परियस्य यागभूमावुपविष्टत्वादश्वरहितस्तादशः सन्सत्या फलप- न्याऽऽवह्यकत्रेन सलयानि कमणि करत्करोतु विघ्रपरिहारेण संपादयतु पिप पादे सलयादिपदेः पुवेवदियं मृमिरेबोपरक्षणीया कतीयपादमनूदय व्याचष्ट लं राजा जनुषा धेद्यस्मे इतीयं वं राजा जनुषाम्‌, इति। भनुषां जातानामस्मे अस्माकमृतिजां हे इन्द्र खें राजा भ्रत्वा धेहि वक्ष्य भीष संपादय अस्मिन्नपि पादे राजा जनुपामिति पदद्रयेन पवेवदियं मरबोपरक्षणीया पतुथेपादमनृद् व्याच अधि श्रवो माहिनं यन्नारेत्र्‌ इतीय वै माहिनं यन्नश्रवो यजमानो जरिता यजमानायेवेतामाशिषमाश्ास्ते ; ति। नसि स्तोत्रे यजमानाय यत्सिद्धं माहिनं मदं श्रवः कीर्तिं चापि ति पूर्वेणान्वयः हे इन्द्राऽऽधिक्येन संपादयेलयथः असन्नपि पादे नमिलनेनेयं भूमिरेबोपलक्षणीया यच्छब्दो नपुंसकलिङ्गो इति पुलि- विपरिणमयितव्यः तेन यो यह इति प्रसिद्धं यद्नमाचष्टे सोऽपीयं पवि कीतिवाचिना . श्रवःशब्देनापि मभूमिरेवोपरक्षणीया यजमानो

१९४ भ्ीमत्सायणाचायंविरितभाप्यसमेतम्‌- [१

जरितृशब्देनाभिषेयः एतत्पादचतुष्टयपाठेन होता यजमानार्थमेवाऽऽरा नीयं सरव प्राथयते परिधानकाले होतुभृमिस्पशषनं विधत्ते- तदुपर्ष्शन्भूमि परिद्ध्यात्त्यस्थामेव यत्नं संम- रति तस्यामेवेनं तदन्ततः प्रतिष्ठापयति, इति। तत्तदा श्रसमापिकाले भरमि सपृशन्व समापयेत्‌ तत्तेन स्पेन यल मेव भूम यन्गमनुष्रातुं साधनं संभरति संपादयति तस्यामेव भृमावेनं पं म्ततस्तत्समानिपयेन्ते प्रतिष्ठापयति अथ शस्चयाज्यां विधत्ते- अग्रे मरुद्रिः शुभयद्धिकक्रमिरियाग्निमारत- मुक्थं शस्वाऽऽप्रिमारुत्या यजति यथमागं तदेवताः प्रीणाति प्रीणाति ३८ इति, अग्निमंरुतश्च यस्योक्थस्य शद्खस्य देवता तदामिमारुतपुकथं पएरवोक्तपकारे शर्वा तत उध्वेमप्ने मरुद्धिरियेतया मारुत्या यजेत्‌ आमनिमारुतया पठेदित्यथः तथा सति तस्मष्शस्ने प्रतिपादिता यावत्यो देवताः सन्ति पा सवास्तत्तद्धागमनतिक्रम्य तयति अभ्यासोऽध्यायसमाप्लर्थः इति श्रीपत्सायणाचायेबिरयिते माधवीये बेदा्थभकाशच रेतरेयतव्राष्मण- भाष्ये जयोदश्ञाध्याये चतुदश खण्डः १४॥ (३८) [१०९] इति श्रीमद्राजाधिराजपरमेश्वरवेदिकमार्गभवतंकवीरबुकणसाम्रा- ज्यधुरेधरसायणाचायकृतावेतरेयब्राह्मणभाष्ये योद्‌ शोऽध्यायः १३

अथ चतुदं शोऽध्यायः जयाोदशे सामकथा प्रकीरिता राजक्रयाथी सवनान्विताऽपि च। स्याटश्वदेवं मरुत्वतीयं तत्तद्विशेषा उदिताः क्रमेण १॥

जघने मरुदधिः शुभ°--९-\११-८।

| प्रयमः वण्डः | एतरेयत्राह्मणम्‌ ३९५ अप चतुदेशाध्याये पूरवोक्तोऽगिष्टोमः सर्भयङ्करतुनां भतिन स्तयते दपुपाख्यानमाह--

ठेवा वा अुरेयृदमुपप्रायनिजयाय तान्नि- नान्वृकामयते तुतं देवा अद्रुव्रपि त्वमद्य स्माकं तमकेरप्रीति नास्तोऽनवष्या- मीयत्रवीत्स्तुत मेति तथेति ते ते सञु- त्रम्यापनिदच्यास्तुवस्तास्ततोऽन प्रेत इति।

यदा देवा विजयायेमसुरेः सह युद्धपुपकरान्तवन्तस्तदानीमभिस्तान्देवाननु

धदैतुमागन्तुं नाकामयत अप्मिमिच्छारहितं देवां एबमहवन्‌ हेऽ स्वम- परागच्छास्माकमेव मध्ये त्वमेकोऽसि तत्तोऽन्य इति ततः सोऽ्रिरे- प्रवीधुष्माभिरस्तुतः सन्नहं नान्वेष्यामि युष्माकं पृषतो गमिष्यामि माश क्षपमेव मा स्तुत स्तोत्रं युरुतेति। देबास्तथेलङ्गीषेल समुत््रम्योत्था- निदरयाग्रेरभिमुखत्वेन नित्ति एत्वा तमग्निमस्तुवन्‌ सोऽप्यप्निः सतुतः लान्देवानरुख भरयुद्धार्थं पकर्षेणागच्छत्‌

अरुद्धपकारं ददयति-

प्रिभरेणिभूवा अयनीकोऽपुरन्युदयुपप्रायहि- नयाय त्रिश्रेणिरिति च्छन्दासयेष प्रेणीरष्रत भ्यनीकं इति सवनान्येवानीकानि तानसेभाष्यं परामावयत्ततो वे देवा जभवन्पराऽपुराः , इति पोऽप्रििजयाय तिभ्रेणिः सोमपानपङ्गित्रययुक्तसयनीकसिभिरनीकैः सेना- कपैः सेनामुर्युक्तोऽसुरान्ति युद्धगुपमायत्तःसमीपं भ्रकर्पेण गतवान्‌ भणिरिति यदुक्तं तत्र गायतरीभिष्टुनगतीरूपाणि च्छन्दांस्येव तिस्रः भ्रेणी- $ यनीक इति यदुक्तं तत्र भातःसवनभाध्यंदिनतुतीयसवनान्येव

'नीकानि सेनामुखान्यकुरुत ततस्तानसुरान्एनः शशेषो यथा संभा-

पत तथा पराभावयत्पराभूतानकरोत्‌ ततो युद्धादेषा विजयिनोऽभबन्नसुरा

पूताः |

``

१८ वा इदमः।

१९६ ्रीमत्सायणाचायंबिरचितभाष्यसमेतम्-[! ४० वेदनं प्रश॑सति- भवयासमना पराऽस्य दहिषन्पाप्मा भ्रातृव्यो भवतिय एवं वेद्‌, इति। एवमत्निःछन्दस्ञयसवनत्रययुक्तोऽग्रिष्ठोमरूपोऽभवदिल्येकेन प्रकारेणा स्तुत्वा पुनरपि प्रकारान्तरेण स्तीति- सा वा एषा गाययेव यद्ग्निष्टोमश्वतुविंशत्यक्षरा

गायत्री चत्विशतिर्रिष्टोमस्य स्त॒तशघ्ाणि, इपि। योऽयं पुबोक्तोऽगरिष्टोमोऽस्ि सा वा एषा गायत्र्येव अगिष्टठोमगापत् संख्यासाम्यात्‌ गायत्रीगतेष्वक्षरेषु या संख्या सेवाशिष्टोमगतेषु स्तोतृ तथा हि-दिष्पवमानो प्ाध्यंदिनपवमान आभवः पवमान इति त्रीणि पवा नस्तोत्राणि चत्वार्याज्यस्तोज्राणि चटवारि पृष्ठस्तोजाण्येकं यज्ञायङ्गीयं स्तो वमेतानि द्रादश्च संपन्नानि शघ्नाण्यपि तावन्त्येव आज्यप्रउगे निषेव परुत्वतीये वेश्वदेवाभिमारते इति होतुः शस्राणि षट्‌ तथा दोत्रकाणाप्‌ पट्‌ एवं स्तात्रशलसंख्ययाऽग्रष्टोमस्य गायत्रीरूपत्वम्‌ प्रकारान्तरेण गायत्रीसाम्यं संपाद्य परशंसति- तदे यदिदमाहः सुधायां वै बाजी सुहितो दधातीति गयत्री वतत्न हवं गायत्री क्षमा रमत रष्वा वा एषा यजमानमादाय खरता र्यग्रशेमो पतत्र वा अग्निष्टोमः क्षमा रमत ऊर्ध्वो वा एष यजमानमादाय स्वरेति शति तदै तत्रैव यङ्गसभायां वेदवादिनो यदिदं वचनमाहुः फं वचनम तदुच्यते सूष्ठ धीयन्ते सुकृतिनोऽस्यां दिवि सा यौः सुधा तस्यामेव वा बाजोऽन्नं सोमरूपं यसिन्नस्तीलयिषटोम उच्यते सुहितः सादु" नष्टितो दधाति सुधाक्षब्दवाच्यायां दिवि यजमानं स्थापयतीति यदेदवादित बचन तद्रायत्री वै गायत्रीसाम्यममिमेलवोक्तमित्यथः वा इत्यादिः तदेव स्पष्ी क्रियते क्षमेति सप्म्यथो विवक्षितः क्षमायां भूमा ग" श्याखूया देवता पै रमते नेव क्रीडति किंत्वेषा गायत्री, नम उध्वेगामिन्येव भरत्वाऽनुष्टितवन्तं यजमानपादाय स्वरेति

(यः लण्डः] एेतरेयतव्राह्मणम्‌ १९७

करिण येयं गायत्री ्बाणता तदरायतरीरूपोऽग्निषटोम एव तयोः समत्वात्‌ किमोऽपि क्षमायां रमते किं तलुष्ठित उर्वेगामी सन्नेष यजमानमादाय [मराति त्यं गायत्रीसाम्पेन स्तुत्वा संवत्सरसाम्पेन स्तोति--

स॒ वा एषु संवरसर्‌ एव यद्धरिष्टो-

घं = क्ट, ४.५ मश्वतुविं्द्यर्ध॑मासो वे संवस्सरश्चतुषि- शतिरयिषटोमस्य स्तुतशश्राणि, इति।

पोऽयममिष्ठोमः एष संवत्सर एव अधेमाससंख्यायाः स्तोत्रशस- त्यायाश्च समानत्वात्‌ प्रसाम्येन प्रशसति- + + = * ९.५ त्‌ यथा समद्र स्त्या त्व यज्ञक्रतवाजपयानत २९ इति, प्रोद्य; प्रवाहरूपा नद्यो लोके यथा समुद्रं भाश्ुबन्ति तथेवोक्थ्यषोदशय- गतराहीनसत्ररूपाः सरवे क्रतवो विदृतिरूपाः मरकृतिरूपं तमग्निष्ठोममपि- नि प्रानिति अश्रिष्टोमालपाचीना इण्टिपदरुवन्धादयोऽपि तमग्रि्टमं पाघ्ु- नि। तथा सति सशब्दो पर्यायः संपद्यते तु संकोचः ति श्रीपत्सायणाचार्यविरचिते माधवीये बेदाथेपकाश्च रेतरेयत्राह्मण- भाष्ये चतुर्दशाध्याये प्रथमः खण्डः १॥ (३९) [ ११० |

अग्ष्टोमादपि प्राचीनानां यज्ञानामभ्ि्टोमप्रापि दशयति- दीक्षणीयेष्टिस्तायते तमेवानु याः कारे एयस्ताः स्वा अग्नि्टोममपियन्ति, इति। अग्निष्टोमस्य भरारम्भे येयं दीक्षणीयेष्टिस्तायते विस्तायैते तामनु तत्साद- वेदोक्ताः सवी अपीष्टयोऽधिष्टोमं पभ्ा्रुबन्ति अत्र विकृतिरूपा एवेष्टयो पेताः प्रङृतिरूपयोदंशंपू्णमासयोवक्ष्यमाणत्वात्‌ दक्षणीयेष्टिगतचोदकमाप्तेडोपाहानसाद्श्येन पाकयज्ञानामग्रिष्टोममारति दश

इ्ामुपह्वयत इ्टाविधा वे पाकयज्ञा इत्यमेवादु ये के पाकयत्नासते सरवेऽगनिष्टोममपियन्तिः एति

१९८ श्ीमत्सायणाचायेविरवितमाष्यसमेतग्‌-[! रभ्य

पाकयज्ञाश्च सप्रसंख्याका हुतः प्रहुत आहुतः शृषणवो परयवरोहणमष्टकाहोम इति सोऽयं सूत्रान्तरकारस्य प्तः आशटाप हतादींङ्ीनेव पाकयङ्गानाह। ते पाकयज्ञा इखाबिधा ष्मा खलु वैषा पाकयङ् इति शलम्तराद्‌ ततो दीक्षणीयष्टामिरोप तत्सटकाः पाकयज्घाः सर्वेऽप्यमनिषटामं प्रादरवनिि

अग्नहत्रस्य तत्पाप्नि दशयति-

सायंप्रात हति सायंप्रात प्रयच्छन्ति खाहाकारेणाग्निरीत्रं जहति स्वाहाकारंण व्रतं प्रयच्छन्ति स्वाहाका- रमेवान्वग्निहोत्रमग्नि्टोममप्येति, स्ति यथा प्रतिदिनं कालद्रयेऽग्निहत्रह्पस्तथा दीक्षितस्य - रूपं व्रतप्रदानम्‌ अभ्निज्यातिञ्योतिरपरिः स्वाहेति यथा स्वाहाकार प्रिद्यत्रहोमस्तथा तेनः पन्त॒ ते नोऽवन्तु तेभ्यो नमस्तेभ्यः द्वाहाकारेण दीक्षितो त्रतप्रदानमा चरति अतो व्रतगतस्वाहाकारमेव परि्त्रस्यागिशेमपापिः। अग्िष्टोमगतपरायणीयेषटिसाद्दयेन दशशपूर्णमासयोरगरिष्टोमपरा्ि दशयति पञ्चदश प्रायणीये सामिधेनीरन्वाह पञ्च देश ददप्मासयोः प्रायणीयमेवा- नु द्शपूणमासावग्नषटोममपीतः इि। परायणीयक्मेणि धाय्यारहिततात्ामिषेन्यश्रोदक्षभप्राः पशचद्रेव प्कृतिभतयोदेशेपृणेमासयोरपि अग्नि्टोमगतसोमद्रारा सौकिकानामपि सर्वेषामोपधानामतिषटोमपा्ि 4 यति- | सोमं राजानं कीणन्स्योषधो वे सोमो राज पपिभिस्तं मिपश्यन्ति भिषज्यन्ति साम मेव राजानं क्रीयमाणमनु यानि कानि मेष्जानि तानि सवाण्यग्निष्टेममपियन्ति, इति

6

एेतरेयत्राह्मणम्‌। ` ३९९

| ्ीयः ण्डः ] वे यं भ्याधिग्रस्तं चिकित्सका भिषञ्यन्ति चिकित्सन्ते तं पुरुषमो- िप्तवहयादिभिधिकित्सन्ते सोमस्याप्यौ पधलात्तमतु सर्वाण्यप्योषभा- हिमं प्ाुबन्ति ीषठमगतातिथ्यकमेदारा चातुमास्ययागानां तत्रापि दषीयति- अप्निमाति्ये मन्धन्यनं चातरमास्यि्वातिथ्य- मेवानु चातुमास्यान्ययिषटोममपियन्ति, इति, व्थसाम्येन दाक्षायणयज्ञस्यापरिष्टोमपाप्नि दकयति- पपत प्रवग्य चरन्ति. पयता दाक्षायणय्न प्वग्यमेवानु दाक्षायणयज्ञोऽग्रिशेममप्येति, इति दएणेमासयोरेव गुणविकृतिरूपः कथिदाक्षायणाख्यो यङ्ग; तथाच त्तरे दशेपणमाससंनिधौ श्रूयते-- दाक्षायणयज्ञेन स्व्भकामो यजेत | हस्य प्रवग्यस्य क्षीरदरव्येण साम्यम्‌ | एएवन्धानामप्नष्टोमप्राप्नि दशयति- पश्युरुपवसथे भवति तमेवानु येके पशुबन्धास्ते सर्वऽग्रे्टाममपियन्ति, इति। एयादिवसात्पतव्रां दिवस उपवसथाख्यस्तस्मिक्षप्ीपोमीयपशुरनुष्ठीयते फतिरूपा वेदोक्ताः सर्वे पष्वन्धाः फ्रान्तरस्यागिष्टोमपरात्नि दशंयति- इव्णद्धों नाम्‌ यक्नक्रतुस्तं दप्रा चरन्ति प्रा दविवत्‌ दाववममबवाचवन्बद्‌ः पाशय्रषटममप्यातं ५० इति। पणमासविदृतिरूप एव कशिदिरादधनामको यज्ञोऽस्ति। अत एवाऽऽ त्वो दशंपूणमाससंनिधावेवमाह--एतेनेगादरयः सा्षसन्नियज्ञो वसिष्ठयहनः पयत व्याख्याता इति दधिधमेनामकस्त्वमनिष्टठोमगतस्तयोरमयोदषिः साम्यम्‌ ति ग्रीमत्सायणाचा्विरचिते माधवीये बेदार्थपकाद रेतरेयत्राह्मण- भाष्ये चतुदंशाध्याये द्वितीयः खण्डः॥ २॥ ४०) [ १११]

क. "यः तर्वासंनियः

४०० श्ीमत्सायणाचायविरपितमाप्यसमेतम्‌-[! क्रतवन्तराणामपिष्ठोमपाप्षिं दश्यति-

इति नु पुरस्तादथोपरिषटत्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शघ्ाणि स॒ मापो मासा संवत्सरं विहितः संवत्सरो परिशवानरोऽधिरथिष्टोमः सवरसरमेवान्‌- कथ्योऽग्रिष्टोममप्येदयुक्थ्यमपि यन्तमन्‌ वाजपयाञ्प्यदययद्युक्ध्या [ह भवात; इति हति चु एृवंखण्डोक्तपरकरेणेव पुरस्ताद मिष्ठोमासराचीनस्य करमनातप् ्िषटोमपवेश उक्त इति शेषः अथानन्तरमुपरिष्टादितरेषां क्रतूनां तस्मे उच्यते तत्र योऽयमुक्थ्यः क्रतुस्तस्य पञथदशसंख्याकानि स्तोत्राण्यिः विङृतित्वात्‌ तदीयानि द्रादश्च स्तोजराण्यतिदिश्यन्ते तत॒ ऊर्वं परीपयुक संत्तकानि स्तोत्राणि एवं पञ्चदश संपद्यन्ते श्स्ेष्वप्ययं न्यायो योग्यः तानि शज्ञाणि स्तोत्राणि मित्वा मासगतां रात्रिसंखूयां प्रापुवन्त्ः सोऽयं सतोतरशश्सगरहो मासः संपद्यते पासा मासप्रकारेण माता संवत्सरा विहितः संपादितो भवति संवत्सरो वैश्वानराभिरूपः गभेमविषटस्य पुरुषस्य संबत्सरमात्रेण वैश्वानराख्यस्योदर्यामेः पाटवसंभवात्‌ अभ्मिशाग्िष्टोमस्वरूपः पर्वोक्तया रीत्या भ्रेणित्रयरूपेणानीकत्रयरूपेण चापर वाश्िष्टोमरूपेणाऽऽविभूतत्वात्‌ एवं सति उक्थ्याख्यक्रतुः स्तोत्रशब्नारि परम्परया संवत्सरमेवानुप्रविदय तद्ाराऽग्नि्टोमं भरविशति तं विशन्तपुक्् मनु वाजपेयास्योऽपि क्रतुरमनिषटोमपप्येति प्रामोति हि वाजपेयोऽद्युकधय भवति उक्थ्याख्यं तुमतिक्रम्य वतमानत्वात्‌ उक्थे यानि पश्वः स्तोत्राणि तत उर्ध्वं वाजपेये स्तोरदरयं सोऽयमुक्थ्यातिक्रमस्तस्मादुक्ध्यदा वाजपेयस्य तत्पाप्निः

अथातिरात्राप्नोयामयोः कत्वोरमिष्टोमपेशं दशैयति- दद्रा ररः पर्यायाः सरवे पञ्चदशस्ते दर संपद तरिशदेकरविर षोठशिमाम व्रद्संधिः सा त्रस मास्िशन्मासस्य रात्रयो मासधा संवरो विहितः संवत्सरोऽग्निवेशानरोऽभनिर-

तीयः खण्डः] एेतरेयत्राह्मणम्‌ः। ४०१ प्रिणेमः सेवस्सरमेवान्वतिरात्रोऽपरषट- ममप्येयतिरा्रमपि यन्तमन्वपरोर्थामोऽ- प्येटयर्यतिरात्रां हि भवति, इति!

अतिरात्रयागे द्रादशसंख्याका रतरः पयायाः ते चाऽऽपस्तम्बेनैव स्पषटी- पताः अतिरात्रमेव षोठशिनममी मुनयस्तत्र ्रयोदश्चभ्यश्चमसगणेभ्यो राजा- प्मिरेचयति षोडशिना प्रचयं रात्रिये; प्रचरति होतृचसमपुख्यः पमो जणो मेत्रावरुणचमसमुख्यो द्वितीयो बाह्यणाच्छंसिचमसयुख्यस्तृती- गःच्छावाकचमसमुख्यश्चतुथः। प्रथमाभ्यां गणाभ्यामध्वयृश्वरत्युत्तराभ्यां परति- यातैष प्रथमः पयय एवं विहितो द्वितीयस्ततीयश्रेति अस्यायमथेः बिरात्राख्यं कतं यदाऽनुतिष्ठति तदानीं चोदकप्राप्त सवेमनुष्ठायानन्तरं 7पंकाठे षोडरिग्रहसंवन्धिनश्वपसान्पूरयित्वा तत उध्वं तयोदश्चमसग- ॥याप्तं सोममवस्थाप्य षोडरिग्रहमचारं कृत्वा तत उर्ध्वं रात्रिपयायेः रत्‌ तेपु पर्यायेषु होतृचमसमादि कृत्वा यश्चमसगणः परवतेते सोऽयं षमः मत्रावरणचमसस्याऽ ऽदिते द्विती यश्चमसगणो मवति ब्राह्मणाच्छं- पेचमसस्याऽऽदित्वे तृतीयश्चमसगणां भवति अच्छावाकचमसस्याऽऽदित्व तुथश्मसगणो भवति तेषु चतुषु गणेषु प्रथमद्वितीयाभ्यां गणाभ्यामध्व- पुतिषत्‌ तृतीयचतुभ्या तु प्रतिप्रस्थाताऽनुतिषरेत्‌ एवं गणचतुष्टयानुष्ठान- रः पर्यायो भवति पुनरपि द्वितीयतृतीयपर्यायौ तथैवान्या तेषु पयायेषु दृश गणाः संपद्रन्ते एतत्सवममिमेय द्रादश्च रात्रः पयाया रृप्युक्तमर्‌ सर्वेऽपि प्दशास्तदीयस्तोत्रेषु चव्यचगतानामृ चामाहत्तिविशेषेण पञ्चदश- परस्य सामगैः संपादितत्वात्पश्चदक्नस्तोमयुक्ताः द्रादक्षपयांया ये सन्ति त्तौ पर्यायौ संपद्य मिलित्वा पश्चदशसंख्याया द्विरा्स्या अिशत्सं- पायां ते सर्वे पर्यवस्यन्ति रिच षोटश्षस्तोतरे यत्सामास्ति तदेकविशं बति तदीयत्यचगतानागृचामार्या सामगेरेक्िश्रतिस्तोमसंपाद्नात्‌ ऽवमतिराबरस्तस्यान्ते संधिरेतन्नामकं स्तोत्रं तत्र शिदत्सतोमः सामगः पठ्यते। स्तोमस्य त्रिषु उयुवेष्व्राहृत्तिरहितेषु निष्पन्नत्वाह्वां नवसंख्या संप- त। एकविदतिसंख्या नवसंखया भिरित्वा त्रिशत्संख्या भवति अनया परत्ंस्यया वा पू्वोक्ततरिशत्संख्यया वा मासरात्निसाम्यान्मासः संपद्यते सपेत्यादि पूर्ववद्योजनीयम्‌ एवं सति वत्सरद्ाराऽतिरात्रोऽशिषटोमं प्रवि पि। भविक्न्तमतिरात्रमनु वदमरेणाप्नोयौमोऽपि परविशति इतिरात्रमति- ५१

४०२ भीमत्सायणाचायषिरचितभाष्यसमेवम्‌- [! ४तुई भ्ये

लर्ष्य स्तोप्राधिक्येन बतेमानत्वादत्यतिरा्ः। एकोनभ्रिषत्तो ण्यति

प्ोयामे तु त्यर्खिदिल्यापिक्यमतोऽतिराष्दारार्यामस्याश्ष्टमे भरेव उक्तं सवेयङ्घक्रतुत्वान्तर्भावपुपसंहरति-

एतद ये पुरस्ताये चोपरिशयज्क्र- तवस्ते सर्वऽग्निष्टोममपियन्ति, इति। एतद्रा एतेनेवोक्तमकारेणा्रिष्टोमस्य पूवमाषिन इृष्यमनिहोरादयो ये षाः तवो ये चोत्तरभाविन उक्थ्यवाजपेयादयो यज्ञक्रतवस्ते सर्वेऽगरिष्टोमं भापरवनि अथ परकारान्तरेणाप्िष्टामं प्रशंसति-

तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः साया नवतिस्ते दर गरिदरतीऽथ. या नवतिस्ते दशाथ या दश तासामिका 4 स्तोत्रियोदेति शद्रः शिष्यते सोऽसावेकर्विंशोऽभ्याहितस्तपति विषु वस्वा एष स्तामाना व्यव ९तस्मादवाचन्न- हृतो दश पराञ्चो मध्य्‌ एष्‌ एकविंश उभयतोऽ- ध्याहितस्तपति ताऽप सतोत्रियोदेति सेतसितन- ध्य॒हढा यजमानस्तदेवं क्षत्रं सहो बम्‌ »ति। तस्याभिष्टोमस्योद्वातृभिः संस्तुतस्य स्तोत्रियाः स्तोत्रसंबन्धिन्य ऋचो नः त्यधिकं शतं संपश्चन्ते कथमिति चेत्तदुच्यते पभरातःसवने वहिष्पवमाना? यत्स्तोतरं तस्य मरिवृतस्तोमः क्रियते भिवृतश्वाऽऽवृत्तिरहितत्वाद्विधमानेषु भि ययेषु विद्यमाना नव्यः स्तोत्निया भवन्ति तत ऊर्ध्वं चत्वार्याज्यसोर्रा ेष्वेकेकस्मन्नपि विद्यमानानां तिसृणामृचामादृततिविशेषेण पञचदक्षस्तोमः सप दनीयः। तथासलयक्ैकसिमन्सतोतरे पञ्चदशर्चं इयेवं चहु सतोत्रेषु भिरि षष्टिः संपद्यते तदेवं भातःसवन एकोनसप्ततिः माध्यंदिने सवने माध्यं नपवमानाख्यमेकं स्तोभं तस्यापि पथचद शस्तोमयुक्ततवात्स्तोत्रियाः १४२ संपद्यन्ते चत्वारि षृषस्तो्राणि तेष सप्षदशस्तोमे कृते सत्यष्टषषटिसरयार स्तोत्रिया भवन्ति उभयं मरिरित्वा माध्यंदिनसबने तयशीतिः संपत तृतीवसवन आभवपवमानस्तो्रस्य सप्तदशस्तोमोपेतत्वाससिन्सपषद् शच

रीयः सण्डः 1 एतरेयत्राह्मणम्‌ ९०३

क्यीयस्तोत्रस्येकरविशस्तोमोपेतत्वात्तरेकषिशतिभिित्वा तृतीयसवने त्‌ एवं सवनत्रये मित्वा नवल्यधिकश्तसंख्याकाः स्तोत्रिया भवन्ति त्या नवतिस्ते दश्रसंख्याकाश्चिवृतः स्तोमाः संपद्यन्ते एकेकस्मिन्द शकेऽ- निममेकां परिलञ्यावश्िष्टानामृचां नवसंख्योपेतत्वात्रिवृर्स्तोमत्वम्‌ ततो दशकेषु नव भिवृत्स्तोमाः। यास्तु तेषु नवकेषु परिलयक्ता नवर्चैः (्षिवत्स्तोमः एवं दश्षसस्याकाच्चिवृत्स्तोमा; अथानन्तरं यच्छतमस्ति सन्नपि या नवतिस्ते पूर्वोक्तन्यायेन दश्च त्रिदत्स्तोमा गणनीयाः अथ सोस्भ्वेभाविन्यो या ऋचो दश तासां दश्चानागृचां मध्य एका स्तोजरियोदेः दतिरिस्यते अवशिष्टा स्तोत्रियासु िद्तस्तोमः परिशिष्यते एषं सत्ये ातिसख्याकाचिहत्स्तामास्तेभ्योऽतिरिक्ता काचिहगियेतावत्सपमम्‌ करविशतिनिदत्स्तोमसंधो योऽस्ति सर्वोऽप्यसौ मण्डले दरयमान एकर्वि- संल्यापरकोऽध्याहितो मण्डले स्थापित आदिल्यस्तपति प्रकाशते आदि. कविशतिसं र्यापूरकत्वमन्यत्र श्रुतम्‌ --'्राद मासाः पशतवद्घय इमे मका असाबादिदय एकविश्षः' इति यत्त॒ सत्रं गवामयनाख्यं तत्र यान्येक- श्रयहानि तत्सादृश्यादपि यथोक्तख्िदरस्तामसंघः परशस्तः कथं सादृहय- ति तदुच्यते तरिमन्सत्रे यन्पध्यममहस्तद्िषुवनामकं दिवाकीयं तस्य पर वशाहान्युपरिष्टादशाहानि एवमन्नापि पर्वाक्तरीत्या संपादितानामेकर्विश- षस्याकानां तिवृत्स्तोमानां मध्ये यस्विषटतस्तोमः एव विषुवान्भविष्यति ग्मदिपुवदूपात्सतोमादर्वाश्चः पएवेभाविनो दश शित्स्तोमाः पराच तरमाविनोऽपि दश्च भिवृत्स्तोमा उभयोदंशकयोमध्य एप एक्िदातिसंख्या- एश्चिवृत्स्तोम उमयतोऽध्याहितः पाश्वदये दशकव्याप्तः संस्तपलयादिलयव- करारते तत्ततरैकर्विशतितरिवृत्स्तोमेभ्य ऊध्व याऽसाब्रगेका स्तोत्रियोदेय- रा भवति सेयमेतस्मिनेकविरतिमंपेऽध्यृद्ाऽपिकत्वेनावस्थापिता नपानोऽतिरिक्तस्तोत्रियारूपो यजमानत्वेनावगन्तव्यः तरस्तोत्रिया- पदैव कषत्रं देवसंबन्धिनी क्षत्रियजापिरिन््रवरुणादिरूपा तत्रं सहः परा- पपव्षमं बरं सैन्यम्‌ एवममिष्ठोमः स्तोत्रिय(याद्रारा मशास्तः

गतायवेदनं अरोरति- अश्नते वै दैवं कषत्रं सही बरमेतस्य सायुभ्य सरूपतां सरोकतामश्तृते एवं वेद ९१ इति उकतार्थमेदिता पराभवसदिष्णुतैन्योपेतामिनद्रदिदेवपश्रियजातिमश्त

४०४ ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [१ ४यतुरई धये भामति तत्र तेन कत्रणे्रादिना सायुज्यं सहवासं सरूपतां समानस्पत सरोकतामेकरोकावस्थिति भ्रामोति

इति श्रीमत्सायणाचायविरचिते माधवीये बेदाथेपरकाश्न रेतरेयघ्रा ह्मणमाप्ये चतुदैशाध्याये तृतीयः खण्डः (४१) [११२]

अथ तरिवृदादिस्तोमचतुष्टयद्रारेणाश्रिष्टोमं स्तोतुमाख्यायिकामाह- देवा वा असुरेविजिग्याना ऊध्वाः स्वगं रोक- मायन्सोऽगनिदिंविर्एगध्वं उद्श्रयत स्वगस्य रोकस्य दारमदणोदनिं स्वर्गस्य रोकस्या- धिपतिस्तं व्तवः प्रथमा आगच्छत एनम- वन्नति नोऽजस्याकाश्च नः विति नास्त॒तीऽतिसकष्य इयत्रवीर्सतुत तु मेति तथति तं ते त्रिता स्तोमेनास्तुवस्तान्स्तुः तीऽत्याजत ते यथारोकमगच्छन्‌ इति। ये देवा अभ्रिसहिताः पूतेमसुरेः सह युद्धं त्वा विजिग्याना विजयं प्राप्तास्ते देवा उध्वेगामिनः सन्तः स्वगं रोकमायन्पाष्वन्‌ तदानीं सोऽ; स्वस्थान एष स्थित्वा दिविसृण्दुलोकं स्पृशक्रध्वैयुन्तः सश्रदश्रयतोपरिः तनं देशमाभितवान्दुलोकपयन्तं स्वकीयां ज्वां वाधितवानितयथः सोऽभिः स्वरगरोकदारमटरणोत्तयाऽऽच्छादितमकरोत्‌ चेतरेषु देषेषु स्थत कथमगनरीकसामथ्येमिति वाच्यम्‌ यस्मादभ्निरेव स्वगेखोकस्याधिपतिः अग्नौ हश्िष्टोपादिकर्माण्यनुष्ठाय स्वग पराुवन्ति तं स्वर॑दरारनिरोधिनगर मष्ट वसवः पथमा; पुरोगापिनो भूत्वाऽऽगच्छन्माप्तवन्तः पराप्य ते वसव एवमवरुवन्‌ हेऽप्े त्वं नोऽस्मानलय्जसि त्वदीयां ज्वालामतिलङ्प्या लेयितुं स्वगे मापयितुमसि नोऽस्माकं तत्पात्प्यथमाकाशं स्वदीयज्वालप मनेनाबकाभ कुविति ततः सोऽभिरेवमत्रवीत्‌ युष्माभिरस्तुतो नाति स्ये दवारावरोधं परित्यक्ष्यामि तस्मादवरोधपरिहाराय तु क्षिभमेव , स्तुत स्तो कुरुतेति ते वसवस्तयेयङ्गीकृत्य बिदक्षामकेन रतेन मरतुबन्‌ तस्य स्तोमस्य विधायकं छन्दोगब्राह्मणमेवमान्नायते-- भ्यो हि करोति प्रथमया तिष्भ्यो टि करोति मध्यमया तिषभ्या

हैः लण्डः ] एेतरेयब्राह्मणम्‌ ४०९

गति उत्तमयोधती नर्तो विष्टुतिः' इति अस्यायमथः। उपास्मै गायता {एति यः भयमद्ृचो द्‌ विधुतल्या रुचेति यो द्वितीयङ्युचः पवमानस्य | एति यस्वतीयरुगृच एतेषु त्रिषु श्रयुचात्मकेषु सूक्तेषु विधमानानां त्रिभिः पयायैरगानं कव्यम्‌ तत्र परथमे पर्याये भ्रिषु सूक्तेष्वा- तित्र ऋचो गातव्याः द्वितीयपयाये मध्यमा ऋचो गातन्याः तृती- पय उत्तमा ऋचो गातव्याः तिखभ्य इति तृतीयार्थे पञ्चमी हि करो- [नेन गानपुपरक्ष्यते सेयं यथोक्तप्रकारोपेता गीतिसिरत्स्तोपस्य विष्टतिः ग्रकारविशेषः 1 तस्या विषटुतेर्तीलयेवं नामधेयमिति इदगेन स्तोमेन गोऽ्रिस्तान्वसूनत्याजैत निरुद्धं द्वारमतिलङ्घ्य स्वगेृध्ये भरापितवार्‌ ते पहवो देवा यथालोकं स्वस्य स्वस्योचितं लोकं स्थानविशेषमनतिक्रम्य ्ःभच्छन्‌ अय पश्चदकषस्तोमेन स्तुतिं दशंयति- तं ट्र आगच्छेस्त एनमषटुवत्रति नोऽजस्याकाशं नः कुर्विति नास्त॒तोऽतिसक्ष्य इप्यत्रवीत्सतुत मेति तथेति तं ते पञ्चद्रोन स्तोमेनास्तुवस्ता- न्तुतोऽप्यार्जत ते यथारोकमगच्छन्‌ , इति। एदकनामकस्य स्वरूप छन्दोगैरेवमाम्नायते-- "पञ्चभ्यो हिं करोति भिः एकया एकया प्श्चभ्यो हि करोति एकया ॒तिखभिः एकया प्श्चभ्यो टि करोति एकया एकया तिभिः इति। दाथः त्यचात्मकमेक सूक्तं प्रिरावतनीयम्‌ तत्र परथमायामाततो भय- षा ऋचद्विरभ्यासः द्वितीयादृत्तौ मध्यमायां उत्तमादृतावुक्तमायाः सोऽय दशस्तोम इति अन्यत्पूवेवश्याख्येयम्‌ भय सप्तदशषस्तोमेन स्तुतिं दशेयति- तमादित्या आगच्छंस्त एनमतरुव्नति नोऽ्- स्थाकाशं नः क्विति नास्तुतीऽतिश्षक्षय इत्यत्रवीत्स्तुत तु मेति तथति तै ते. म॒प्रदशेन स्तोमेनास्तववस्तान्स्तुतोऽ्याजत ते यथा-

~-----__ ___ .____.___.,._-_--~--~~~~~~~~_~_~_~~~~_~~~_~_~_~~~

॥।

ख. "यास्तुतीयादू

४०६ भीमत्सायणाचायविरवितभाष्यसमेतम्‌ - [भर

लोकमगच्छन्‌ ›, इति सप्तदशस्तोमस्य स्वरूपं छन्दोगैरेवमाश्नायते-- (भ्यो हिं करोति तिषटभिः एकया स॒ एकया पञ्चभ्यो हिं करोति एकया ॒तिष्मि एकया सभ्यो टि करोति पएक्या तिभिः तिसृभिः अत्र प्रथमाहत्ती परथमायागृचि तरिरभ्यासः द्वितीयादौ मध्यमाया तृतीयावृतती मध्यमोत्तमयोः सोऽयं सहदशस्तोम इति अन्यतपर्व॑वत्‌। एकविशस्तोमेन स्त॒ति दश्षयति- तं विश्वे ठेवा आगच्छस्त एनम्ुव्नति नोऽजंस्याका्चे नः ढुरविंति नास्त॒तोऽ- तिक्ष्ष्य इत्यत्रवीरस्तुत नु मेति तथेति त॒तं एकविंशेन स्तोमेनास्तुवंस्तान्सत- तोऽप्याजत ते यथारोकमगच्छन्‌, इति एकर्विशस्तोमस्य स्वरूपं छन्दोगेरेवमान्नायते--'सपतभ्यो करोपि! तिभिः तिभिः एकया सप्तभ्यो हि करोति एकया स॒तिष्पि तिभिः सप्नभ्यो हि करोति तिष्ठमिः एकया तिभिः शती भयमपयापये उयृचस्योत्तमाया ऋचः सषृत्पाठः द्वितीयप्ययि परथमायाः सद त्पारस्तृती यपयाये मध्यमाया; सङृत्पाठः अथ रिष्टानां तु स्त्र भि पत्तिः सोऽयमकविश्स्तोम इति अन्यूर्ववश्याख्येयम्‌ स्तोमचतुष्टयपरपसंहरति- एकैकेन वे ते देवाः स्तोमेनस्तुव॑स्तान्सतु- ताञ्याजत ते यथालोकमगच्छन्‌, इति अग्रष्टोमपरयोगे चतुणागुक्तानां स्तोमानां मिकल्पशङ्ान्यारृरय्थं समृ ¢

अथ हेनमे एतेः सवैः स्तोमैः स्ताति यो यजते, ति।

अथंवादवैलकषण्येन विधित्वं चोतयितुमयशब्दः योऽगनिषटोेन यजत एष एतेथतुभिः स्तोमैः स्तुवीत

|

(श्मः खण्डः] ` एतरेयत्राह्मणम्‌ ४०७

अुषठातुः स्वगभातनिफलस्य सिद्धत्वात्तेन सह सयुकचित्य ॒बेदितुरपि तरं दशयति- यश्चेनमेवं वेदाती त॒ तमजाताः( जते ), शृति। पमान येन प्रकारेण यजतेऽनेनेव प्रकारेणेनमग्रिष्टोम यश्च वेद तमपि तारं द्रारनिरोधमतिलङ्ध्यां लाते( जैत ए)व ॒प्रापयस्येव अती सिति †ष्छान्दसः। हतपत्रेणानुष्ानसमफटत्वं प्रतिपादयितु पनरप्याह- अति वा एनमजते खोकमभि एवं वेद्‌ ४२ दनमात्रेण सिद्धेऽपि फले कर्मभूयस्त्वात्फटभ्यस्त्वमिति न्यायेनानुष्ठान- ध्यं नासि इति श्रीपत्सायणाचायंविरविते माधवीये वेदाथप्रकाश् एेतरेयव्रा- हणभाष्ये चतुरशाध्याये चतुथः खण्डः ॥४॥ (४२) [११३ अयागरिष्टोमादिज्म्दनिर्वचनेन भशंसति- स॒ वा एषोऽग्निरेव यद्नष्टोमस्तं यदस्तु्स्तस्मा- द्थिस्तोमस्तमग्निस्तोमं सन्तमयिष्टोम इत्याच- षते परोक्षेण परोक्षप्रिया इव हि देवाः, इति योऽयमग्निष्टोमोऽ स्ति एष साक्षादश्निरेव स्वकशरीरमेव त्रिभिहछन्दोभि- मिः सवनैश्च विभज्य क्रतोमिष्पादितत्वात्‌ तं कतुरूपमप्रि यचस्मात्का- पावा अस्तुवंस्तस्माद मिषिषयस्तुतियुक्तत्वादयं करतुरभरिस्तोम इत्येतश्ना- $: | तन्नामयुक्तं कतु(तं) परोक्षनाश्ना व्याहृतं सकारतकारयोः षकारटका- ादिश्याश्िष्ठोम इति वैदिका आचक्षते वणौम्तरेणाव्यवहिताथेमतीतिर- तं नाम परोक्षमित्युच्यते यस्माहलोके देवाः पृ्या आचायादयः परोक्षना- पिया एव तस्मातक्रतोरपि तथुक्तम्‌ नापान्तरस्य निवैचनं दशयति- तं यचतुष्टया देवाश्चतुभिः स्तोमेरस्तुवस्तस्मा- ना

क, प्न, "ध्यातः ख, "मञ्च

४०८ शरीमत्सायणाचायेविरवितमाष्यसमेतम्‌-[! भा

चतुस्तोमस्तं चस्तुतीमं सन्तं चतुष्टोम इ्या- चक्षते परोक्षेण परोक्षप्रिया इव हि देवाः, एि।

चतुषटयाश्तुविधा वसवो रुद्रा आदित्या विश्वे देवाभेति स्तोमश्च 8 तपश्चदशः सप्तदश एकर्विश इत्येवं चत्वारः चतुष्टोमनामानिवचनं पव जनीयम्‌

श्योतिष्टोमनामनिवचनं दशयति-

अथ यदेनमध्वे सन्तं ज्योतिभूतमस्तुवंस्तसाभ्भ्यो- तिस्तोमस्तं अयौतिस्तोमं सन्तं श्योति्टेम इया- चक्षते परोक्षेण परोक्षप्रिया इव हिं देवाः, क्ति! अथ नामद्रयानन्तरं ततीयं नाम कथ्यत इति शेषः अभ्िभूमिमाः चुलोकपयन्तमूध्वावस्थितस्तथा प्रकाशमानत्वाञ्ज्योतिभतस्तं॑ताद् : अस्तुव॑स्तस्माज्ञ्योतिस्तोमः ्योतिषः स्तोमः स्तुतिरस्मिन्करतौ भप स्तोमः अन्यत्पूवैवत्‌

नामनिवेचनेन प्रशस्य पएनरप्याधन्तराहित्येन परशंसति-

वा एषोपूरयोऽनपरो यक्ञक्रतर्यथा रथुचक्रमनन्तमेवं . यदग्निष्टोमस्तस्य यथव प्रापण तथादयनप्‌ , इति।

एषोऽग्रिष्टोमः पुवीपररहितः एमं आदिरपरोऽन्त “आधन्तरहितो भुः यथा लोके रथचक्रमनन्तं पुनः पुनः परिवतमानस्य रथचक्रसयायम दिरयमन्त इति विभागः क्त शक्यते तस्मादिदमन्तरहितम्‌ आदिर१ स्याप्येतदुपलक्षणम्‌ एवं क्रतुरपि ननु प्रायणीयेष्टिरादिरदयनीयेषटप इति चेत्‌ मेवम्‌ योऽगनिषटोमोऽस्ति तस्य यादशं मायणीयं क॑ ताष्वभे द्यनीयं कमे तयोः समानधमेकत्वादतो विवेक्तुमशक्यत्वादाधन्तरहितः

उक्तम मश्रोदाहरणेन द्रहयति-

तदेषाऽमि पृन्नगाथा गीयते यदस्य पूषमपः तदस्य यदस्यापरं तदस्य, पूर्वम्‌ जहेरिि सप शाकस्य विजानन्ति यतरत्परस्तादिति,

{ऋः वण्डः | एेतरेयत्राह्मणम्‌ ४०९

क्मैरपि सुभाषितत्ेन गीयत इति गाथा यद्विषया गाथा तत्सिपिभन- ऽऽद्यन्तयोः भरायणीयोदयनीययोरेव विषये काविदरेषा यद्गगाथाऽ- पते स्वेतः पठ्यते यदस्पेलयादिगाथा अस्याग्निष्टोमस्य यत्पषैमुपक्रम- कर्मासि तदेगस्यापरं समानरूपं कमे यदु यद्प्यस्यापरं समा्निपरं तदु हस्य पूर्वमुपक्रमरूपम्‌ आदित्यः मायणीयशरुरादित्य उद्यनीयश्चररिति हपदतयोरुभयत्रेकविषत्वात्तयोरेकत्बोपचारः आदयन्तयोरपरिङ्ञाने पूर्व [रणे रथचक्रद्टान्तो रितः मत्रे स्वन्यो दृष्टान्त उच्यते श्ाकटक्ब्द्‌ः पिरोपवाची श्ाकलनाश्नोऽदेः सपेविशेषस्य यथा सपैणं गमनं तथैवाय- पिमः सर्पणकाले मुखेन पुच्छस्य दंशनं कृत्वा वलयाकारो भवति प्रि मुखं फि वा पुच्छमिति ज्ञायत एवमत्राप्यदितिदेवताकस्य चरोः 7 सति प्रायणीयोदयनी ययो्यतरत्कमं परस्तात्पश्चाद्धावि यतरश्च पूवे- पि किमपि विजानन्ति अख गाथायास्तात्प्यं संक्षिप्य दशेयति-

यथा दयेवास्य प्रायणमेवमदयनमसदिति, इति।

अरया्ष्टमस्य प्रायणं प्रारम्भो याद्श एवमुदयनं समापिरसदस्ति भव- दथः

अत्र केचिदाक्षेपयुद्धावयति- तदाहर्यत्रिद्रसायणमेकर्विशमुद्‌- यनं केन ते पमे इति? इति। एरोदाहूततरिरस्तोमः प्रातःसवनादौ प्रयोञ्यत्वास्मायणयुपक्रमरूपम्‌ एविदस्तोमसतु तृतीयसवनान्ते परयोज्यत्वादुद्‌ यनं समाप्निरूपम्‌ केन कार भन ते प्रायणोदयने समे भवेतामिदयाक्षेपः तत्र परिहारं दशेयति- . यो वा एकर्विशधिद् सोऽथो यदुभा तृचं तृचिनापिति ब्रूयाततेनेति ४२ इति। योऽयमेकर्व्षस्तोमोऽस्ति एव शरष्टदबगन्तन्यः स्तोमत्वाकारेण तयो. िषत्वात्‌ अथो अपि यथस्मात्कारणात्स्तोमदरयाभरयभूतावुभौ तृचौ मिनी अय॒चि(च)त्वधमंयुक्तो तत्र त्रिव॒त्स्तोमा भयस्योपास्म गायता नर क्तस्य शय॒चत्वधर्मः प्रसिद्ध एव एकविश्स्तोमाश्रयस्य यद्गा बङ्गा बो ५२

४१० श्रीपत्सायणाचायविरचितभाष्यसमेतम्‌- [१ ४त्‌धय

| ~ अग्नय इति सक्तस्य प्रगाथ द्रे एष तस्मि्रुचावाज्नायेते तथाऽपि स्तोगका ्ग्रथनेन पादानावलयं उगृचत्वं संपाते तेन श्युचत्वधमोपितत्वकारणे स्तोमयारेकविधत्वमिर्युत्तरं व्रूयात्‌ इति श्रीमत्सायणाचायेविरचिते माधवीये बेदाथमरकाश देतरेय्रा- हमणमाष्ये चतुदस्ञाध्याये पश्चमः खण्डः ॥(४३) [११४]

(नयोः तवयि

पनरादित्यसाम्येन प्रशसति- योवा एष तपदयेषोऽगनिष्टोम. एष साहस सहैवाहा संस्थापयेयः साह्नो वै नाम, पति एव प्रसिद्ध एषोऽस्मत्मलक्न आदिलयस्तपति, एपोऽग्निष्टोपस्तयोरादि. ल्या्रिष्टोपयाः सद्शत्वात्‌ कथं साम्यमिति तदुच्यते एषोऽरिष्टोम आदिः ल्यवत्साह आदिलयोऽद्वा सह वतेते तथाऽयमपि। तमगिष्टोमं यत एकेनाहा समा पयेयुस्तस्मादादिल्यस्येव साह इति करतोनांम संप इदानीमप्िष्ठामानुष्रनि त्वरां निषेपति-- तेनापंखरमाणाश्वरेयुयथैव प्रातःसवन एवं मध्यंदिन एवं तृतीयस्तवन णव यजमानोऽप्रमायको भवति, इति। यस्मदेकमहः साकल्येनायुष्ठानाय प्रया तेन कारणेन सर्वेऽप्यूतिनोऽं त्वरमाणास्त्वरामहुवेन्त उत्तरोत्तरानुषठानं सम्यक्पयालोचयन्तश्ररेयुरतुतिएः। यथैव प्रातःसवने मध्यरात्रादर्ध्वमारभ्य मथ्याहापूर्वकारस्यानुष्ठानपयाप्षता नारित त्वैैवयुत्तरयोरपि सवनयोः एवमु हानेनैव प्रकारेण शनेरतुष्ठाने सि ुद्धिसमाधानेनाङ्रोपामावाद्नमानोऽपरमायुकोऽपगृत्युरहितो भवति विपक्षे बाधकं दशेयति- यद वा इदं पूर्वेयोः सवनयोरसंखरमाणाश्र- रन्ति तस्माद्वद प्राच्यो ग्रामता बहृकाविषट अथ यद्द्‌ दृतीयसवने संसरमाणाश्ररात तस्मद्ेदं॑प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा यजमानः प्रमायुको भवति इति।

ष्टः तण्डः ] एेतरेयब्राह्मणम्‌ ४११

एद वै यदि प्रथमद्वितीययोः सवनयोः कालसंकोचाभावादसंत्वरमाणा {पं चरन्यनुतिषठयस्तदानीं तस्माद्ध तसरदिवाङ्गलोपाभावात्कारणादिदं किमिदमिति तदुच्यते प्राच्यो प्रामताः पू्वदिग्बतिनो प्रामसगृहा एराविष्टा बहुभिजेनेः संपूण भवन्ति अथ तद्विपयैयेण यद्ध यदि तृतीय- ते कालसंकोचमाश्ङ्य संत्वरमाणा अतित्वरया युक्ता इदं कर्म चरन्न- ति तस्माद्ध तदानीपङ्गवैकरयसंभवादेवेदं खोक इयते परत्यि पश्चिमदि- कीनि दीर्घारण्यानि जनचरुन्यानि भवन्ति तथा तादशेन संभाविताङ्गवै- खयक्तेनानुष्ठानेन यजमानः प्रमायुको भवति अपगृत्युना न्रियत इलययथेः। विपक्षे बाधकय॒क्त्वा स्वपक्षं निगमयति-

तेनासंखरमाणाश्वरेययथेव प्रातःसवन

एवं माध्यादिन एवं तृतीयसवन एवम्‌

यजमानोऽप्रमायकां भवति, इति।

भथ त्रिषु सवनेषु शस्रस्योत्तरात्तर ध्वन्याधिक्यं विधत्ते-- | स॒ एतमेव शेणानु पयावतेत यदा वा एषं प्रातरूदेयथ मन्द्रं तपति तस्मान्मन्द्रया वाचा प्रातःसवने शंसेदथ यदाभ्भ्येयथ बटीयस्त- पति तस्माद्रङीयस्या वाचा मर्याद्नं शंस दथ यदाऽभितरामेयथ वरिषतम तपति तस्माद्ररष्टतमया वाचा तृतीयस्तवने शंस दवं शंसेद्‌ वाच ईशत वागि राच्च यया त॒ वाचोत्तरात्तरिण्योरहेत समापनाय तया परतिपयेतेतसुश्चस्ततममिव मवति इति।

१६४ एनाञग्‌[०० एलवरप्तभर

१२५९8 1पनुज्छाऽपषटातप्पच

सर होतैतमेवाऽऽदित्यमनुसृत्य शसेण पयांधर्तेत यथा यथाऽऽदिख उत्त पिराधिक्येन तपति तथा तयेवोत्तरोत्तरध्वन्याधिक्येन होता शंसत्‌ यदा इयादिना तदेव स्पष्टी क्रियते यस्मिन्नेव काल एष आदिलयः प्रातरूदेति तिकाटमभिग्यज्ञयितुमुदितो भवति, अथ तदार्मी मन्द्रमल्पं यथा भवति षा तपति तस्मादादिल्यमनुव्तमानो होता प्रातःसवने मन्द्रया खर्प्वन्युषे- पर बाचा हसेत्‌ अथ भातःकालादू््वं यदाऽभ्येति मध्याहकालं निष्पाद्‌-

४१२ श्रीमत्सायणाचायेविरवितभाष्यसमेतपू- [१

यितुमामिगुख्येनोध्वं गच्छति, अय तदानीं सूर्यो वरीयः प्रबलं यथा तथा तपति तस्माद्धोताऽपि बीयस्या प्रबरुध्वनियुक्तया वाचा मयि वसेत्‌ अथ मध्याहादृध्वं यदा सूर्योऽभितरामेति पथिमामियुखानां पष णापल्यन्तमामिमुख्येन गच्छति, अथेदानीमादित्यो बरिष्तमं तपति मध्या तापादप्यलन्तं प्रबलस्तापो भवति भूमा दिश चोष्णत्वाहुल्या्‌ तस्मार दानीं होता माध्यंदिनसवनध्वनेरप्यधिकध्वनियुक्तया वाचा दृतीयसं दासेत्‌ यद्ययं होता वाच दंशीतेश्रो भवेद्रह्यवाक्स्याच्छशेष्मादिदोषेण ध्व मान्दं परामुयात्तदानीं येन ध्वनिना तृतीयसवने प्रारम्भः कृत एषं तें ध्वनिना शपेत्‌ किमयं प्वन्याधिक्यमिति तदुच्यते यस्पाद्रागेव शलं ्रा निष्पाद्यत्वात्तस्माधयया तु यादृशध्वनियुक्तयेव वाचोत्तरोत्तरिण्यात्तरोत्तरा हृद्धिभाजा समरापनायोत्सहेत शख समापयितुपुत्साहवान्भवेत्‌ नतु नी चध्वनिभेषेत्‌ तथा(या) तथाविधध्वन्युपेतया वाचा शसं प्रतिप्ेत प्र भेत तदेतदुक्तरक्षणोपेतं शसं सुशस्ततममिव भवति श्रुतिवेकस्यरादिलेन त्यन्तं श्रस्तमेव भवति ननु ठतीयसवने त्वरामन्तरेण शनैः शंसेदिति पूर॑त्ोक्तं तथा सति काः स्याखत्वेन समापनात्मागेव सांऽस्तमियादिदयाशङ्य वस्तुताऽस्तपयाभाय भ्रासि दोष इद्यभिपरेत्याऽऽह-

@

पवाषएषन कदाचनास्तमति नादात, इति।

अस्तपरयः स्वरूपनाश्नः उदयः स्॒ोत्पत्तिः हि सूयस्य कदायिः स्वरूपनाशोत्पत्ती विते

कथं ति जनानां सुयास्तमयग्यवहार इलयाशङ्याऽऽह- तं यदस्तमेतीति मन्यन्तेऽह एव तद्न्त- मेताऽथाऽऽत्मान विपयस्यतं रत्रा मेवावस्तासरूतेऽहः परस्ताद्‌ ›, इति यथदा पाणिनः सूर्योदयादृध्वं यामचतुष्टयानन्तरं सूर्योऽस्तमेतीति तं एवं मस्तमितं मन्यन्ते तत्तदानीं सृयस्तत्पाणियुक्ते देशे भरकाश्चरूपस्याह एवान मित्वा समाप्रि माप्याथानन्तरं स्वात्मानं विपयस्यते विपयंस्तं करोति ? विपर्यास इति उच्यते अवस्तादतीते देशे राभिमेव कुरुते परस्ताद्‌ मिनि देशेऽहः कुरुते अयमथः मेरोः परदक्षिणं ङ्वेन्नादिलयो यदेदवापित भाणिनां दष्टिथमागच्छाति तहेदवासिभिरयमुदेतीति व्यवहियते यदेशवारि"

छः लण्डः ] एेतरेयब्राह्मणम्‌ ४११

गीपयपतिक्रम्य सूरये गते सति सूर्योऽस्तमेतीति तदेशवासिभिव्यैवदियते शरससिमन्देशे रात्निभेवति आदिलयेन गन्तव्ये देशान्तरे तहेशबासिभिः पिभिः सूर्यस्य इष्टत्वादहभेवति एवं सति सूयस्य विनाशरूपोऽस्तमयः दाविदपि नास्तीति सिद्धम्‌ अनेनैव न्यायेन सूयंस्य खरूपोत्पत्तिरक्षणोदयाभावं दरंयति-- अथ यदैनं प्रातर्देतीति मन्यन्ते ररे रवं तटन्तामव्वाऽथाऽज्त्मान विपयस्यतञ- हुरवावस्ताद्छुरत रात्रि परस्ताद्‌ ; इति। व्याख्येयम्‌ परपायतोऽस्तमयस्याभावं निगपयति- सवा एष कदाचन निभ्रोचति, इति। निम्रोचनमरस्तमयः एतस्योपटक्षणत्वान्न कदा चिदुदेतीलयपि द्रष्टव्यम्‌ वेदनं प्रशंसति- वे कदाचन निम्रोचयेतस्य सायुज्यं सरूपतां सखोकतामश्रुते एव वेद एवं वद्‌ ७५ इति वेदितुरस्तमयाभावो नामापमृल्युराहित्यमिह जन्मनि तावो भूत्वा पश्ा- पतस्याऽऽदित्यस्य सहवाससमानरूपत्वसमानखोकरत्वानि प्राति पहमासेनेव समानलोकत्वं सिध्यतीति वाच्यम्‌ कदाचिदपि स्वेच्छया पृथग. प्यानेऽपि तट्टोकभशो नास्तीति विवक्षया समानलोकतवमुच्यते अभ्या पश्यायसमाप्त्य्थः इति श्रीमत्सायणाचार्यविरचिते माध्रीये वेदायथेमकाश्च पेतरेयत्राह्मण- भाष्ये चतरदश्ाध्याये षष्ठः खण्डः ( ४४) [ ११५ ] इति श्रीमद्राजाधिराजपरमेश्वरवदिकमागपवतकवी रवुकणसाग्रा- ज्यधुरंरसायणाचायंकृतावैतरेयब्राह्मणभाप्ये चतुर्द गोऽध्यायः १४

४१४ शरीमत्सायणाचायेविरचितमाष्यसमेतम्‌- [१ ९पञ्चद ध्ये.

अथ पञ्चदशोऽध्यायः |

शिका पकिानणययययद

अग्िष्ठोमः सवेय्ञक्रतनां यानित्वेनास्तृयत भ्राक्परस्तात्‌ देवैः स्तोमैः संस्ुतोऽसौ चरताभि वाचा मनद्रम्यमेरु्तमैश्च . अथेष्टिसंस्यादिकं वक्तव्यम्‌ तत्र दीक्षणीयेष्टः संस्थामाख्यापिकया दू धाव-- यज्ञो वे देवेभ्यो ऽत्नादयमुद्क्रामतते देवा अर वन्यज्नो वे नोऽ्ादयमुद्क्रमीदन्विमं यज्नम- तरमन्विच्छामेति तेऽब्रवन्कथमनििच्छामेति ब्राह्मणेन च्छन्दोभिश्रयन्रवस्ते ब्राह्मणं छन्दोभिरदीक्षयेस्तस्यान्तं यन्नमतन्वतापि पनीः समयानयंस्तस्मादाप्येतहिं दीक्षणी- याामिणवान्तमेव यज्ञं तन्वतेऽपि पलीः संयाजयन्ति तमनुन्यायमन्ववायन्‌ इति।

पुरा कदाचिय्रहञो ज्योतिष्टोमाख्यः केनापि निमित्तेनापरक्तः सन्देषेभ्यः सकाशादुदक्रामसिष्क्रान्तवान्‌ तसिपश्ुत्करन्ते तत्फटरूपमन्नायमुदक्राम्‌ ततो देवाः परस्परमिदमदुवन्यदेतदुभयमस्मदीयपुद क्रामत्तदे तदुभयं सवेत्रानि- च्छामान्वेषणं करवाम तत्र कथमन्वेषणमित्युपायं विचायं ब्राह्मणमृति्ः जमानरूपं गायत्यादिच्छन्दांसि तदन्बेषणापायत्वेन निभिय तैष्डन्दो भित्राह्मणं यजमानरूपमदीक्षयन्दीक्षणीये्वा संस्कृतवन्तः तस्य ब्राह्मण यङ्ग दीक्षणीयेष्टिरूपमान्तं समाप्रिपयेन्तमतन्वत विस्तारितवन्तः। तं यप तुष्टाय पत्नीनामिका देवता अपि समयाजयन्पत्नीसंयाजानुष्ठानमपि ईत वन्त इत्यथः यस्मादेव देवैः कृतं तस्मादेव कारणादिदानीमपि दीपषणी यायामिष्टौो चोदकमाप्तं यङ्ग समा्निपथन्तमनुतिष्न्ति पत्नीसंयाजानप्यत्‌ तिष्ठन्ति उत्तरकालीनाङ्गव्याहत्तये प्रत्नीसंयाजग्रहणम्‌ पत्नीसंयाजैर समाहिरिलमिपरेलाऽऽन्तमियक्तम्‌ तं देवैः ृतमनुन्यायमनुक्रमगतमतषठान

पमः खण्डः ] एेतरेयव्राह्मणम्‌ १९ वशान्मतुष्या अप्यन्ववायज्ञवगतवन्तोऽनुष्ठितवन्त इत्यर्थः तमनुन्याय- वाक्ययुत्तरशेषत्वेन वा योज्यम्‌ दक्षणीयेष्टः पत्नीसंयाजेषु समाप्ति दशेपित्वा प्रायणीयस्य शंयुवाके पी दशेयति-- ते प्रायणीयमतन्वृत्‌ तं प्रायणीयेन नेदीयोऽ- नागच्छत कमभिः समत्वरन्त तच्छंय्व- नतमद्ुवस्तस्मादयाप्येतहि प्रायणीयं शेय्व- न्तमेव भवति तमनुन्यायमन्ववायन्‌ इति देवाः प्रायणीयाख्यं कमानुष्टितवन्तः प्रायणीयेन कर्मणा तं पर्वोक्तदी- पपेषिरूपं भ्योतिष्टोपरूपं वा यङ्ग नेदीयोऽल्यन्तसमीपे यथा भवति तथै- 1वगच्छन्नुष्ठितवन्तः दीक्षणीयेषटरुूध्वं चिरं व्यवधानमढृत्वा भायणीय- तषितवन्त इत्यथः ते देवाः कमेभिः प्रायणीयाङ्गरूपैः समत्वरन्त सम्य- वरां कृतवन्तः दीक्षणीये्िवत्पत्नीसंयाजपयन्तं नान्वतिष्न्कितु त्वरां वा पत्नीसंयाजेभ्यः पूवमेव शयुवाकपयन्तं हृत्वोपरताः तस्माद शादि पृवेवत्‌ अथाऽऽतिथ्येष्ेरन्तं दशेयति- जतिथ्यमतन्वत तमातिथ्येन नेदीयीऽ न्वागच्छंस्ते कममिः सम॒त्वरन्त्‌ तद- व्मन्तमङ्वेस्तस्मादाप्येतद्यातिध्यमिर- न्तमेव भवति तमनुन्यायमन्ववायन्‌, इति। भनुयाजेभ्यः पूर्वं यदिडोपाहानं तदन्तमेवाऽऽतिध्येष्टिकमे ृतोपरताः '्यतवेवद्याख्येयम्‌ भथोपसतस्वनुष्ेयं दशंयति- त॒ उपसदोऽतन्वत तमुपपद्विनेदीयोऽन्वाग- च्छंस्ते कमेभिः समत्वरन्त ते तिस्तः सामिषै- नीरनृच्य तिस्रो देवता अयजंस्तस्मादाप्येत- दुपस्सु तिक एव सामिधेनीरनूच्य तिसन

४१६ भ्रीम्सायणाचायंविरवचितभाष्यसमेत्‌- [१ ११ धव

देवता यजन्ति तमनुन्यायमन्ववायन्‌ , शि ` तिः सामिधेन्य आश्वलायनेन द्शिताः--उपसद्याय मीदटुष एति नि एकैकां त्रिरनवानं ताः सामिषेन्यः' इति अग्निः सोमो विष्युशसेतासिः देवताः स्पष्टमन्यत्‌ अथाग्रीषोमीयपशावनुषटेयं दशेयति- त॒ उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुव- स्तमाप्ठवाऽऽन्तं यज्ञमतन्वतापि पलीः सम- याजयंस्तस्मादयाप्येतद्युपवपथ आन्तमेव यत्नं तन्तेऽपि परली; संयाजयन्ति ; इि। उपवसथकब्देन सोपयागसमीपवासितत्वात्पुवं स्मिन्नहन्यनुषठेयोऽप्रीपोपीष पशुविवक्षितः। ते पञ्ुं देवा उपवसथ्येऽहानि सांमयागदिनाप्परवेधः परा नाप्य चतं यङ्ग समापनिपयेन्तमनुष्ितवन्तः परत्नीसंयाजानप्यन्वतिषएन दीक्षणीयेष्टिवत्पत्नी संयाजान्तत्वमेव द्रष्टव्यम्‌ स्पष्टमन्यत्‌ उक्तासिषटिषु दातुरनुवचनस्य मन्द्रखरं विधत्ते- तस्मादेतेषु पूर्वेषु कमसु शने. स्तरा शनस्तयामवानुब्रूयाद्‌ ; इति। यस्मादश्रीषोमीयात्पर्वभाषिसेनोपक्रमरूपा दीक्षणीयाद यस्तस्मादेतेषु दीक्षणीयायुपसदन्तेपु कमेस॒ शनेस्तरामिवालयन्तनीचस्वरेणेव होता ऽद्यात्‌ अप्नीषोमीयपश्ो होतुरनुबचने ध्वनेरिग(डा)नतुसारित्वं विधत्त- अनूारमिव हि ते तमायस्तस्मादुपव- सथे यावत्या वाचा कामयीत ताद्रया- ुत्रूयादाप्ठो हि तिं भवतीति, सति। अनूतसारमत्तरोत्तरभाषी सार उत्सारस्तमतुखधलयानसृत्येति तव्याथः दीक्षणीये्टेः सारभ्रता भरायणीयेषटः तदपेक्षया सोमयागस्य समीपवितवा एवमातिध्यादिषु द्रष्टव्यम्‌ ददशमुत्तरोत्तरसारमनुसुत्य ते देवास्तं सोमया मायन्धाप्तवन्तः तस्माद यन्तसार उपवसयेऽप्रीषोमीयपशौ होता यार

वाचा कामयीत यावन्तमुचभ्वनिमिच्छेत्तावता ध्वनिनाऽनुवचनं इष, तहि तसिमकष्रीषोमीयपशुाले सोमयागः भाप मवतीति होुरमिभा

क्यः लण्डः ] पेतरेयत्राहमणम्‌ ५१७

म्भे वस्तुनि बन्धो बा विरकारेन प्रापे जाते हरष्ोतनायोषध्व- गने कुर्वन्ति तद्वदज्ापि द्रष्टव्यम्‌

एषानां यद्गपाप्त्युपायमभिधायान्ना्पाप्त्युपायं दशयति-

तमाप्साश्ुवंस्तिष्ठस्व नोऽत्राद्यायेति नेयत्रवीकथं वस्तिष्ठयेति तानीक्षतेव तमब्र- वन्राह्मणेन नश्छन्दोभिश्च सयुग्भवाऽ- त्ाद्याय तिष्ठेति तथेति तस्मादाप्येतरि यन्नः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च्छन्दोमिश्च ९५ इति

ते देवास्तं ञ्योतिष्टोपयङं प्राप्येदमल्रवन्‌ हे यज्ञ नोऽस्माकमन्राद्यसि- हं तिल स्थिति कुरिति \ ॒यह्स्तद्राक्यं निराकरोत्‌ अन्ना्यनि- पादकं साधनमन्तरेण वो युष्मदथं कथं स्थितः स्यामिति खाभिप्रायपत्र- त्‌ तेष्वनुग्रहश्योतनाय तान्देवानीक्षतेव परयन्नेवाऽऽस्त तुपेक्षां तवान्‌ तो देवा यह्गस्याभिप्रायं ज्ञात्रा ते देवास्तं यज्ञमिदमन्रुबन्‌ हे यह्न नोऽस्म- तयं तं साधनेन ऋसिवग्यजमानसूपेण ब्राह्मणेन तत्तन्मव्रगतेदछन्दोभिश पयता सहावसिथितो भ्रत्वा पथादनराद्याय तिष्सवाङ्गी कुरिति तथा फ्ोऽप्यङी चकार यस्मादेवं तस्मादिदानीमपि यत्नो ब्राह्मणमनत्रसहितो पत्वा देवेभ्योऽन्नाचरूपं हविवंहति

इति श्रीमत्सायणाचार्यविरचिते माधवीये बेदायेप्रकाश्च पेतरेयत्राह्म णमाष्ये प्दश्ाध्याये प्रथमः खण्डः (४५) [ ११६ ¦

[* च. ऋग

दौक्षणीयादिष्यम्ीषोमीयान्तेषु होतुरध्वनिविशेषं विधायान्ते ब्राह्मणेन. विता यहनिष्पततिरित्ुक्तं तत्र वर्ज्यब्राह्मणविरेषं दशेयितुं भस्तोति--

त्रीणि पै यत्ने क्रियन्ते जग्धं गीं वान्तम्‌ इति

जग्धं मसितावकषिष्ं मोजनपात्रे स्थितम्‌ गीणंमुदरे भविष्टम्‌ वान्त रुद्रे भवि्य पुननि्गेतम्‌ तान्येतानि त्रीणि दबद्धिभिय्े क्रियन्ते कषादिस्थानीयानि त्रीणि वञ्यौनीयर्थः

४१८ भ्ीमत्सायणाचायंमिरवितमाष्यसमेतम्‌--[१५पकबद्‌ ये तत्र जग्धस्थानीयं दश्षेपित्वा विषेधति- तद्वैतदेव जग्धं यदाशंसमानमा्विभ्यं कारयत उत वामे दद्यादुत वा मा टणीतेति तद्र तसरा- डेव यथा जग्धं हैव तद्यजमानं मुनक्ति, श्ति।

कश्चिद्राह्मण आचिवज्यमारंसते कामयते केनाभिपरायेणेति तदुच्यो। आतिविभ्या्थं यज्गशालां मयि गते सति यजमानो मे म्मुत वा दधा त्किचिद्धनं वा परयच्छेदुत वा मा हणीत प्रयोगाभिङ्गं मां दृष्ट्रा तमा ुषिति हणीतेदयेवं धनाजनरम्पटः सन्ननुष्ठानतात्पर्यरहितो निरन्तरम कामयते तादृशं कामयमानं पुरुषं यजमान आसिविज्यं कारयत इति यदसि तदेव जग्धम्‌ यथा लोके जग्धं पात्रस्थितं भक्षितावरिष्मुख्छष्त्वादि तररस्पूश्यं तथा तद्ध तस्मिनेव यागे तलम्परस्याऽऽतिज्यं परास्च नि मेव तत्तादृशमातिविस्यं यजमानं भनक्ति पालयति यङ्ग किरणे भवतीत्यथेः।

गीणंमुदाहूलय निषेधति- अथ हैतदेव गीर्णं यद्विभ्यदासिभ्यं कारयत उतवा मा वाधेतोत वामेन यन्न वेशचसं यादिति तद्ध तत्पराडेव यथा गणेन हैव तद्नमाने भुनक्ति, इति। यजमानो यस्मिन्यरामे यजते तत्र कथिद्राह्मणो ्रामणीः भयु्भूता प्रयो गकीशररहितोऽवतिषते तेनाऽऽपिविऽ्यं व्जीयितुमयं यजमानो विभेति। केनाभिमायेणेति तदुच्यते अयमत्र प्रभुम दषं त्वा कालान्तरे पा भाभेत अयवेदानीमेव यज्ञवेशसं यज्षविधातं क्यात्‌ तदुभयं मा भूदित्योः नामिमायेण तस्माद्धीपि भाणुवज्ञासिज्यं तेन प्रभुणा कारयत शति यदसि तदेतदीणेम्‌ यथा रोके गीर्णयुदरस्थं पुनर्भोगयोग्यं भवति तया तद तस्मिन्यागे तद्धीतिमा्पयुक्तमात्विज्यं परास्व निदृषटमेव तसां भरयोग- कोशलरहितेन मभुणा कृतमाप्वि्यं यजमानं पाडयति।

बान्तं दश्यित्वा निषेधति-- ~ , अथ हैतदेव वान्तं गरद्भिश्चस्यमानमासिन्य

दवितीयः सण्डः | एेवरेयब्राह्मणम्‌ १९

कारयते यथा वा इदं वान्तान्मनुष्या बीभरसन्त एवं _ तस्मादेवास्तद्॒ततपराञ्व यथा वान्तं हैव तदयजमानं भुनक्ति, इति। कितयुरुषः प्रयोगढङुशखोऽपि केनचित्पातित्यापवादेन सर्देनिन्यते ता गमिक्षस्यमानं यजमानः स्वकीयबन्धुत्वादिदाक्षिण्येनापवादपरिहाराथमा- श्यं कारयत इति यदस्ति तदेतद्रान्तम्‌ तत्रेदं निदश्नुच्यते यथा रे मनष्या वान्ताद्धीभत्सन्ते वान्तं दृष्ट्रा कश्मटमेतदिति निष्ठीवनं $ुयुरेवं बास्तस्मादभिशस्यमानङृतादात्विञ्यार्स्े बी भत्सन्ते ततो यथा रोके नमतिनिषृष्टं तथा तसपिन्यङ्ञे तदारिवज्यमतिनिषृष्टं तच्च यजमानं सवेथा पटयति व्य॑तवेनोक्तं तरिविधपुपसंहरति- एतेषां त्रयाणामाशां नेयात्‌, इति स॒ यजमान एतेषां पूर्वोक्तानां षनटम्परभयहेत्वमिशस्तानां त्रयाणामा- विजयार्थं मनस्यपेक्षामपि कुयात्‌ अथ प्रमादटृतस्य प्रायशित्तं दशेयति- तं यथ्ेतेषां अयाणामेकंचिद्काममभ्याभवेत्त- स्यास्ति वामदेव्यस्य स्तोत्रे प्रायधित्तिः, इति यदि कदाचिदेतेषां थनलम्पटादीनां याणां मध्ये वतेमानं तं पुरुषमेकं- दिदिकमप्यकाममवुद्धिप्मभ्यामवेदभिरक्ष्याऽऽध्विञ्यं भवेत्तदानीं तस्य वेक- तस्य प्रायभित्तिरस्ति कुजास्तीति तदुच्यते वामदेव्यस्य स्तोत्रे बामदे- पहिणा शे साम वामदेव्यं कया नत्र आभुषत्‌ [ ४-३१-१ | इत्येत- घामृच्युत्पन्नं तञ्च साम अ्युचे गायन्त उद्वातारः पृष्ठस्तोत्रमुतिषठन्ति तत्र दधिसयोगविशेषः; परायधित्तिः। उक्तं साम भक्तपति- इदं वा वामदेव्यं थजमानरोकोऽ- मतखोकः स्वर्गो रोकः, इति यजमानस्य लोकः पृथिषी ¦ अग्रतरोको भुद्धिपदम्‌ स्वगो देवलोकः

४२० भीमत्साबणाचायेबिरचितमाष्यसमेतम्‌- [१ ९पचचद ध्व.

इदं वा उक्तटोकत्रयमिदं सवेमपीदं वामदेव्यम्‌ कया नश्चित्र एलसवाृषु त्पन्नमिदं सामगानां प्रसिद्धं वापदेव्याख्यं साम

तस्मिन्सान्नि कतव्य प्रायश्चित्तमकारं द्रयति-

तत्रिभिरकषरन्यूनं तस्य स्तोत्र उपष्प्य मेधाऽऽरमानं विग्रह्णीयासुरुष इति, इति तद्रामदेग्यं साम त्रिभिरपरनयनम्‌ कया नशित्र इत्यादिकल्युचो गायत्री छन्दस्कस्तस्य चछन्द्सच्चिषु पादेषु भलकमषटावक्षराण्यपेक्षितानि अभीषु श्येतस्यां दृतीयस्यागृचि प्रतिपादं स्ैवाक्षराणि अत्िभिरशै्युनतम्‌। तस्य वामदेव्यस्य सान्नः संबन्धिनि स्तोत्र उपसृप्य गानं परकम्याऽऽतमान स्ववाचकं पुरुष इति शब्दं तरेधा विगृह्णीयात्‌ प्रत्यक्षरं विभज्येकैकसिनयार क्षिपेत्‌ तद्यथा अभीषुः सखीनां अविता जरितणां शतं भवा, तिभिः इति परक्षिप्य गायेत्‌

उक्तपरकारेणाऽऽदिवञ्ये वैकरयपरिहारं दर्षयति-

एतेषु रकेष्वामानं दधायस्मिन्य- नमानरोकेऽस्मिनमृतरोकेऽसिन्स खोके सवी दुरिष्टिमयेति, इति।

कृतपायधित्तो यजमान एतेषु लोकेषु स्वात्मानं स्थापयति धरयो लोका अस्मिन्निलयादिना स्पष्ी क्रियन्ते यजमानः सर्वा दुर दोषोपेतं यज्ञमलेत्यतिक्रामति।

एवं नेमित्तिकपक्षरत्रयपरषेपं विधाय नित्यपयोगेऽपि तं विधत्ते-

अपि यदि समृद्धा इव ऊषिजः स्युरिति स्माऽऽहाथ हंतञ्जपेदेवेति इति

होत्रादय ऋत्विजो यद्यपि समृद्धा इव धनलाम्पव्यादिपूरवोक्तवैकरयरहिता एष स्युस्तथाऽप्येतत्पुरुष इत्यक्षरत्रयं स्तोत्रे जपेदेवेत्येतरेयो पनिराह स्म

इति श्रीमत्सायणाचायेविरचिते माधवीये बेदार्भपकाज्च रेतरेयब्राह्म णभाष्ये पञ्चदश्ञाध्याये द्वितीयः खण्डः २॥ (४६) (११७

पर्त यज्ञो ब्राह्मणेन च्छन्दोभिश्च सयुग्धत्वा हव्यं बहतीत्युक्तम्‌

म्राह्मणयुक्तो बक्तव्यविशषेषोऽभिहितः

पीवः लण्डः ] ेतरेयत्राह्मणम्‌ ५२१ शय चछन्दःपयुक्तं विशेषमाह- छन्दांसि वै देवेभ्यो हव्यमदरवा श्रान्तानि धनार्थं यत्नस्य तिष्ठन्ति यथाऽयो वाऽश- तरो वोहिवांसििष्ेदेयं तेभ्य एतं मेतावरणं पश्ुएरोठाशमनु देविका हवींषि निवपेत्‌,इति 7कत्यादीनि च्छन्दांसि देवाथं हव्यवहनं त्वा श्रमं भाप्य यजस्य जघ- पि पथिमभागे रचित्तष्णीं तिष्ठन्ति यथा लोके कशचिदश्नो वा गदैभाश्व- शिण जातोऽश्वतसे बोदिवान्भारवहनं ठृतवान्सन्दुरदेशे वहनेन भरान्तस्ति- मेतानि च्छन्दा स्यपि तेभ्यः श्रान्तेभ्यः श्रमपरिहारार्थं हवींषि निषेपेत्‌। का हति तेषां हविधिरेषाणां नाम कसिमन्काटे निवाप इति तदुच्यते प्रयावसाने योऽयमनुबन्ध्याख्यः पुबन्धस्तस्य पश्चोः संबन्धी पित्रावरुण- ताको यः परोडाशस्तमनु तस्मिनननुष्टिते पश्चानिवेपेत्‌ तर प्रथमं हविषिधत्ते-- ध॒त्रे प्रोढाशं हादशकपारं यो धाता वषट्कारः, इति। पातृनान्ने देवाय दादश्षस कपारेषु संस्कृतं पुरोडाशं निवपेत्‌ योऽये 7टनामको देवः वषट्कारस्वरूपः तेन पुरोडाशेन वपट्‌कारदेवतायाः भ्रोऽपगच्छति द्वितीयं हविधिधत्ते- अनुमये चरं याऽनुमतिः सा गायत्री, इति कलाहीने साऽनुमतिः पूणे राका निक्चाकर इलयभिधानाचतुदंशीमिभ्रा पूर. 7५नुमतिराब्दवाच्या तदभिमानिन्या देवताया अपि तदेव नाप तस्या पतुपतेगायत्री रूपत्वात्तदीयः श्रमोऽपगच्छति तृतीयं हविर्बिधत्ते-

शकायै चरं या राका सा मिष्टः इति! एेवयारूयेयम्‌। पतुथैपवमे हविषी विधत्ते-

सिनीवाल्यै चरं या सिनीवारी सा

४२२ शरीपत्सायणाघायेविरषितमाष्यसमेतम्‌- [! ५१द्‌ श्यते

जगती डहे चरे या कुदः साऽनुषटए, इति। सा दषुः सिनीवाली सा नषटनुकला कुहूरित्यमावास्याैषि्यममिं तमू तद्‌ भिमानिदेवतायास्तदेव नामेति पूव्ोजनीयम्‌ इतरेषां छनः कथं श्रमपरिहार इत्याशङ्य सर्वेषामन्येषामुक्तच्छन्दोतुबतितवात्ावौव शरा परिहार इत्यभिपरेत्याऽऽह- एतानि वाव सर्वाणि च्छन्दसि गायत षभ जागतमानुष्टममन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्ते, इति। एतान्येव गायग्यादीनि चत्वारि सवेच्छन्दोरूपाणि अन्यानि वृष्णि दीनि गायत्यादिकमनुखलयेव वतेन्ते। यस्मादेतानि चत्वारि यह्भरयोगे प्रत मिव पाञयातिदयेनैव क्रियन्ते युज्यन्ते तस्मादेतदनुसारित्वमितरेषां यक्त उक्ताथवेदनपूर्वमनुषठानं परदंसति- एतेह वा अस्य च्छन्दोमिर्थनतः सी- श्छन्दोभिरिष्टं भवति एवं वेद्‌, इति एतेगोयत्यादिभिः सर्वेरष्णिगादिभिः विद्रत्रसिद्धा छन्दांसि प्रशेसति- तदे यदिदमाहुः पधायां मै वाजी महितां दधातीति च्छन्दांपि वे तत्सु धायां वा एनं छन्दांसि द्धि, इति वाजोऽननं हविरक्षणे तदुक्तो ज्योतिष्टोमो वाजी स॒दितः सम्या नष्टः युधायामभूते स्वगे दधाति यजमानं स्थापयतीति दोषः अनेन का रेण तद्रे तस्मिन्नेव यज्ञमतिपादके शाखे यदिदं वचनमभिङ्गा आहृस्तरु छन्दा सि वे तदचनं यथोक्तगायत्यादिच्छन्दांस्येवाभिरक्ष्योक्तम्‌ यस्माञ्छदा स्येन यजमानं ॒सुधायां स्वगे स्थापयन्ति तस्माच | युक्तम | वेदनं प्रश॑सति-

अननुध्यायिनं ङोफँ जयति एवं वेद्‌, एवि

वः लण्डः } पेतरेयब्राह्मणम्‌ ४२३

नपाऽतुध्यातुमनहैमलयपूवसुखोपेतं लोकं पामोति श्र केवितपवैपक्षपुद्धावयति-

तदैक आहूधातारमेव स्वासां एरस्तासरस्तादा- येन परियनेत्तदासु स्वासु मिथुनं दधातीति, इति तस्मिनेव च्छन्दसां भ्रपपरिहारा्थे हविषां पञ्चफे केचितूर्वपक्षिण प्राहुः सवौसामनुपत्यादीनां स्रीदेवतानां परस्तात्परुषदेवतारूपं धातार. ःऽस््रव्येण परितो यजेत्‌ सवेसंग्रा् पुरस्तादिति वीप्सा तत्तेन पर पातविषयप्रयागणाऽऽसु सवासु द्वीदेवतास॒ मिथनं संपादयति तमि पपकं दूषयति-- तदु वा आहूनामि वा एतदयनने क्रियते यत्र पमानीम्यामृग्भ्यां समानेऽहन्यजतीति, इति तु वै तत्रैव पूरवोँक्तविषये केचिदभिक्ञा एवमाहुः यत्र यस्मिन्मयोगे 4 समानेऽहनेकसिमिमेबाहनि यजति तदेतदनु- 7 यङे जामि वै, आरस्यमेव क्रियते संपाद्यते प्रयुक्त योरेवर्चोः पुनः परास्य चितच्ैणसदृशत्वात्‌ धातृदेवताके पुरोडाशे धाता ददातु दाशुष पुरोनुवाक्या धाता प्रजानामिति याञ्या तत्न यद्युपरितनानामपि सगो हविषां पुरस्तादाज्येन धातारं यजेत्तदानीमिदमृण््रयं॑एुनरपि चतुवा- ्रकनीयम्‌ तथा सति नीरसो यज्ञः फलं दातुं समथो भवेदिलथः कयं ति मिथुनसिद्धिः स्यादिलयाशषङ्क्य कोकिकदषटान्तेन तत्सिद्धि- श्रपदयति-- | यदह वा अपि बह्व्य इव जायाः पतिवाव तासां मिथुनं तवदासां धातार पुरस्ताच जति तदासु सर्वासु मिथुनं दधाति, सति यदिह वा यथपि लोके जाया बष्ट्व्य इव बहुसंख्याका एव स्युस्तवा ऽपि पतिरेक एव संस्तासां पिथुनं॑संपादयति तथा सति यच्यासामवु- भ्यादीनां पुरस्ताद्धातारं सढ़ृदेव यजति तदानीमायु सबास्वनुमलयादिषु एव भाता मिथुनं संपादयति |

४२४ ्रीपत्सायणाचायविरवितमाष्यसमेतभ्‌- [। 4पद्मय बक्ष्यमाणेहविभिः सांकयंशङ्कां वारयितुपुक्तार्थं षिविच्य निगमयति इति नु देषिकानाम्‌ 9७ इति! अनेनोक्तभ्रकारेण देविकाभिधानां देवतानां हवीष्युक्तानीति शेषः

इति श्रीमत्सायणाचार्यविरचिते माधवीये बेदा्थपरकाश रेतरेत्रष्मण. भाष्ये पञ्चदशाध्याये तीयः खण्डः (४७) [ ११८

येयान मन

हविरन्तराणि प्रतिजानीते- अय देवीनाम्‌, इाति अथ देवीनामकानां देवतानां हवीषि निवेेदिति शेषः तत्र प्रथमं हविषिधत्ते- | सूर्याय परोलशमेककपाङं यः सूथः सधाता वषटरः, इति। एककपालं निवेपेदिति शेषः सूर्यस्य पूवोकं धातृस्रूपतवं तद्रारा टराररूपत्वं चोपचयं तदीयभ्रमापनयो द्रष्टव्यः|

उत्तराणि चत्वारि हवीषि विधत्त- दिवि चरं या वीः साऽनमतिः सो एव गायन्यु- पे चरं योषाः सा राका सौ एव शष्टूगाव्‌ चं था गोः सा सिनीवारी सो एव जगती एथिष्यं चरं या एथिवी सा ड्रः सो एवानृष्टए, शि

परथमहविवेय्ाख्येयम्‌

एतेषां हविषां प्रशंसार्थ पुवोक्तमथवादं पनरपि पठति- एतानि वाव सर्वाणि च्छन्दांपि गायत्रं ष्टम जागतमानुषटभमन्वन्यान्येतानि हि यत्ने प्रत्‌ मामिव क्रियन्त एतेहं वा जस्य च्छन्दोभिय- जतः सविश्ठन्दोभिरिटं भवति एवं वेद तै यदिद्माहुः सुधायां वे वाजी सुहितो दधा- तीति च्छन्दांपि वे त्सुधायां हवा एनं

र्थः कण्डः ] एेतरेयत्राह्मणम्‌ ४२५ छन्दांपि द्षयननुध्यापिनं रोकं जयति एं वेद्‌ तदक आहुः मूयमेव सामां पुरस्ता- एुरस्तादाभ्येन परियनेत्तदासु स्वासु मिथुनं दधातीति तद्‌ वा आहूर्जामि. वा एतन्न क्रियते यत्र समानीम्यामृमभ्यां समानेऽहन्य- जतीति यदिहि वा अपि बह्व इव॒ जायाः पतिवाव तासां मिथुनं तदासां सर्य एरस्ता- यजति तदाप सवासु मिथुनं दधाति, इति। धातार मिलेतस्य स्थाने सृर्थमिदेतावानेव विशेपः अन्यत्सर्वं पूववत्‌ द्षिकानास्नां ' देवीनाश्नां हविषां तुर्यं सामथ्येमभिपेल्य िकसपं प्रपति- ताया इमास्ता अमूर्या अमूस्ता इमा अन्य तरामिवाव तं काममाप्रोति एतासूभयीषु, इति ता देवीनान्नरा प्रसिद्धा इमा इदानीयुक्ताः स्रयाय परोडाश्षमिलयादयो १7: सन्ति ता अमूः भाक्तनग्रन्थेनोक्ता धात्रे पुरोडाक्षमिदयादया देविकाः एं देवीरुदिद्य देविकातादातम्यमुक्तम्‌ अथ देविका उदिश्य देवीता- ात्यमुच्यते या अमूः प्तरोक्ता देविका; सन्ति ता इमा इदानीपुक्ता ष्यः एवमन्योन्यतादारम्ये सति यः काम एतासूभयविधामसु लभ्यते तं पपपन्यतरामिवावकविधाभिरेव प्रा्मोपषि तस्माद्धिकस्पेनं प्रयोग इयथः अथ नेमित्तिकं सपखयं विधत्ते- ता उभयीर्गतभियः प्रजातिकामस्य संनिवपेत्‌, इति अनृषानादीनां मध्ये कथिद्रतश्रीः तथा श्वत्यन्तरे भरूयते--श्रयो वै भ्रयः श्शरुवान्प्रामणी राजन्यः" इति तादशो गतश्रीयेदि प्रजाति मनो- पादनसामरध्यं कामयते तदानीं तस्य ता देविका देवीशोभयीः संनिवेपेत्स- विय निर्वपेत्‌ पनकापस्य सपय निषेधति- सेषिष्यमाणस्यः, इति १क्‌, ग, ध, ड, च, छ, चच, न, ट, 'ति-जेत्वे' ५४

धनमपेक्षपाणस्य तु नेव संनिवेपेत्‌ उभयविधानां सयुचित्य कायि विपक्षे बाधकं दशेयति-

यदेना एषिष्यमाणस्य संनिवपेदीश्वरो हास्य विते देवा अरन्तोयहा अयमात्मनेऽरूममेस्तेति, इति।

वित्मेषिष्वमाणस्य येना उभयीः समुच्चित्य निर्पेत्तदानीमस्य धन मस्य वित्ते देवा; सर्वेऽप्यरन्तारीश्वरः() अरन्तुमक्रीडितुं समर्था भवनि एतदपेक्ितं वित्तं द्विषन्तील्थः तज हेतुरुच्यते यद यस्मादेव करणार धनाथ, आत्मने स्वाथमेवालममंस्त संपूर्णं वित्तं मनसा ध्यातबान्‌। धन लोभेन यागादिषु परहृत्तत्वादेतदपेक्षिते धने देवानां दवेषो युज्यते

धनकामस्य समुच्चयं निषिध्य भजाकामस्य पूर विहितं समृचयमरधा देन प्रश॑सति-

ताह शुचिक्षो गोपारायनो दरद्रदुप्रस्याऽ$ भिप्रतारिणस्योभयीयन्ने संनिरूषाप तस्य रथग्रत्स गाहमानं दृष्रवोवाचेत्थमहमस्य राज- न्यस्य देविकाश्च देवीश्वोभयीर्यज्ने सममाद्यं यद्स्येतथं रथग्रता गाहत इति चतुःषष्टिं कव- चिनः शश्वदवास्य ते पुरनप्रार आसुः॥४८॥ शि।

शुचयः शुद्धाः समीचीनपष्पफला दक्षा यस्य महर्षैराश्रमे सोऽयं प्रषः नामकः सम्यक्तृणोदकमदानेन गो्ुभरुषां करोतीति गोपाहनामा कृषि हपिस्तस्यापत्यं गोपारायनः पूर्वोक्तनामकः गुचिदक्षः द्धं भभृतं धनं यस्य राकः सोऽयं इृदधदृ्नः अभितः शधून्भकरपेण तरति निराकरोी. त्यभिपरतारी कश्िद्राजा तस्य पुत्र आभिमरतारिणः पूर्वोक्तो हृद्धन्नः। राज्ञो यज्ञे देविका देवीशो मयीरित्थमनेन शास्रोक्तपरकारेण सममादयं चिल मादितवानसिि समुच्चयानुष्ठानेन तत्तहेवता हपितवानसि। तत्मसादाद रथण्रत्सो राजपुत्रः ऋीडार्थं जले गाहत इति केवलं शरुचिदरक्ेण रथण्त्म एवैकः तु चतुःपष्टसंस्याकाः श्रत्कवविनः सव॑दा युदाष्

४२६ ्ीमत्सायणाचायबिरचितभाष्यसमेतम्‌- [१ १पश्‌ °य

मः तण्ड: ] एेतरेयत्राह्मणम्‌ ४२७

तः शूरा अस्य दृद्धधृ्नस्य राहस्ते तथावयस्का एव पुत्राः पौताश्ाऽऽसः |

पी ्ीमत्सायणाचायेविरचिते माधवीये बेदार्थमकाश्च रेतरेयव्राह्यण- भाष्ये पचदशाध्याये चतुथः खण्डः ४॥ (४८) [ ११९ | योतिष्ामस्तावत्सप्रसस्थः समाधरिमेदात्सप्तविधः। अग्रिष्टोमोऽल्मिष्ठोम कषयः षोढशी वाजपेयोऽतिरात्रोऽप्नोयांम इति सप्र संस्था इत्याश्वढायने- पिहिात्‌ तत्राग्रिष्टोमसाश्ना यज्गायङ्गीयाख्येन यत्र समाप्निः सोऽयं कह्पोऽप्िष्टोमः। सर्वोऽपि पषेतरोक्तः। अथोक्थ्यसंस्थारूपो ज्योति. [१ वक्तव्यः तदथमास्यायिकामाह- सप्िष्टोमं देवा जश्रयन्तोकथान्यमुरास्ते समा- वीयां एवाऽऽपन्न व्यावतंन्त तान्मरदाज कषी- गामपश्यदिमि वा असुरा उक्येषु भितास्तानेषां कश्चन पश्यतीति सोऽभिमुदहवयतर्‌ ति यटा देवा अश्िष्टोममाश्रितवन्तस्तदानीमसुरा अप्युक्थनामकानि स्तो गि श्ष्राणि चाऽऽभ्रिल्यावस्थिताः ततस्ते देवाश्चासुराश्च यक्ते तुस्यवीर्या प्राऽपन्न तु देवाः शौयांधिक्येन व्याद्रत्ति प्राप्तास्तदानीमृषीणां मध्ये एदं भरद्राजस्तानसुरात्रहस्युक्थपरानपदयत्‌ दृष्ट्रा चेवपुवाच-एम एतयवस्थिता असुरा उक्थेषु स्तोतशद्धेष्वाभ्रितास्तानसुरानेषां देवानाम्‌- पिं पध्ये कोऽपि पदयतीति तथोक्त्वा भ्राजोऽसुरनिराक- पय केनचिन्म्रेणाभमिमुद इयदचध्वनिनाऽऽदानं तवान्‌ तमिमं मन्न दरीयति--

शह एत्रवाणि तेऽप्र इत्थेतरा गिर्‌ इति, शति , ६अ एदु आगच्छैव ते तव सूव्रवाणि शोभनं कायं कथयानि इतरा

्िापनतिरक्त गिरोऽसुरवाच रइस्येत्थमनेन प्रकारेण शरुलन्तरा- शुष्‌; |

भकतिनयन् इतरब्दाथं ददीयति-- असुर्या वा इतरा गिरः» इति

[वा गीर जनयिन -

एषु षुत्रवाणि तेऽ ०-६- १६-१६

२८ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-[! ५शवद वपे

असुरो हिता असुयास्ताश्च गिरो देववाश्यादितरा देवविरोषिन इत्यथः तथाऽग्निषाक्यं दशेयति- सोऽपिरुपोत्िष््रत्रवीिसिदेव मद्यं कृशो दीधः परितो वक्ष्यतीति, इति। भरदराजेनाऽऽदतोऽग्रिस्तत्समीपं प्रलयागन्तुयु्ति्ठनेवमव्रषीत्‌ मप सिः किस्विदेव कनाम वक्ष्यतीति शो दीधः परित इत्य॒षिविषरेए णानि। तानि स्पष्ठी करोति- भरहाजो वे कृशो दीधः परित जप्त, इति स्पष्टोऽथेः किंस्वितपटितो वक्ष्यतीलयभ्निना पृष्टस्य भरद्रानस्योत्तरं दशेयति- सोऽत्रवीदिमे वा असुरा उक्थेषु श्रिता स्तान्वां कश्चन पश्यतीति, इति भरद्राजोऽग्निं प्रयेवमव्रवीत्‌ शमे वा इयादि पूतरवश्राख्येयम्‌ अथोक्थस्तोत्रस्य साधनभूतं साकमश्वनामकं साम यदसि तदयं ना निवेक्ति- तानापग्ररश्ा भत्वा्यत्यद्रवचदाग्ररशा मूत्वाययद्रवत्तस्ाकमश्च सामाभव- त्त्साकमश्रस्य साकमश्वत्वम्‌ ; इति। सोऽतनिभेरद्राजस्योत्तरं भुता तत उध्वं स्वयमश्वाकारो भूत्वा तान नभिलशक्ष्यालद्रबदतिशयेनागच्छत्‌ असुराणापूपरि वेगवन्तमात्मरूप मवर््यायुरान्मारितवानिल्थः यस्मात्सयमन्वाकारो भूत्वा तैरपुरः युद्धं कत्वा जितवांस्तस्मादेतदुत्तान्तसूचनाय परहृत्तायामेदू पुत्रबाणि शल! दिकायागृच्यत्पन्नस्य साल्ल; साकमनश्वमिति नाम संपन्नम्‌ तस्य सान्न उक्थस्तोत्रनिष्पादकत्वं विधत्त- तदाहुः साकमश्वनोक्थानि प्रणयेद्प्रणीतानि तान्युक्थानि यान्यन्यत्र साकमश्वादितिः शति।

{ एः सण्डः एतरंयत्राह्मणम्‌ - ४१९

तत्तत्र साकमश्वविषये प्रयोगाभिन्ना आहुः साकमश्वनामकेन साज्ना स्तोत्रा- तयनापकानि प्रणयत्साकमश्वादन्यत्र सामान्तरेण यान्युक्थानि स्तोत्राणि शीयन्ते तान्यप्णीतान्येव भवन्ति तस्मादिदमेव सामोक्थस्तोत्रनिष्पादकम्‌ प्षान्तरं विधत्ते-- ्रमदिष्ठीयेन प्रणयेदियाहः प्रमटिष्ठीयेन वै देवा जसुरानुकथेभ्यः प्राणुदन्त, इति ्प्रि्ठय गायतेत्यस्यामृच्य॒त्पन्नं साम प्रपदिएीयं तेन साश्नोक्थस्तो- गि निष्पादयेत्‌ उक्थेष्वाधितानसुरान्देबा एतेन सान्नोक्थेभ्यो निरा- म्तः उभयोः साश्नरच्छिकं विकल्पं दशेयति- ०१ = (क रि तप्प्राहव प्रमाहएटायेन नयस साकमश्वन ॥५४९॥ इति भेल्ययं शब्दो ऽन्यत्र निपेधार्थोऽप्यत्र विकस्पार्थः निपातानामनेकार्थ- 7त्‌। तान्युक्थस्तोजागि प्रमदिषठीयेन सान्ना प्रणयेत्‌ अहैवाथवा साकम- सास्ना प्रणयेत्‌ ति श्रीमत्सायणाचार्यविरचिते माधवीये बेदायथेप्रकाञ्च एेतरेयत्राह्मण- भाष्ये पश्चदश्चाध्याये पश्च; खण्डः ५॥ ( ४९ ) [१२०]

-्थस्तोतरेषु सामविशेपं विधायोक्थशसनेषु पक्त विधातुमादौ मैत्रावरण- शिचित्पर्तं निपतते ते वा असुरा मेत्रावरुणस्योकृथमश्रयन्त सोऽरवीदिन््रः कश्वाहं चैमानितोऽुरानी- रस्यावहा इयहं वचेर्यत्रवीदरुणस्तस्माद- द्रावरुणं मे्रावरुणस्तृतीयसवने शंसता- द्रश्च हि तान्वरुणश्च तती नुदताम्‌? इति स्थ्यस्य तोर पनिष्टोमविकृतित्वाद तिदिषटमशरिष्टोमप्रयोगमनुष्ठाय तत ऊध्वै-

पणापायासयोऽतुषेयाः तथा चाऽऽपस्तम्ब आह-- (उक्थ्य काया निभ्यथ्मसगणेभ्यो राजानमतिरेचयति" इति। तत्र परथमे चमसगणे राजनबात्स ___ _ ----

प्र महिष्ठाय गायत०-८-१०६-८

४१० - भरीमत्सायणाचायविरवितभाष्यसमेतम्‌- [१ पदा

मेत्रावरुणस्य यच्छल्रमस्ति उक्थ्य(क्थ)सतोत्रेष सन्ना निरादृतास्त एन ` दं मनावरणकाल्नमश्रयन्त तदानीं तत्रावस्थितः इन्द्र॒ इतरदेवान्मलेषम वीत्‌ असुराणामपनोदने मम॒ सहायोऽपेक्षितस्ततो हे देवा युपा प्प कशाहं चेमानसुरानितो मेतरावरुणशस्नानोस्यावहा अपनोदं करिष्या ेवेष्ववस्थितो वरुणोऽहं चेलयतरवीद्धे, इन्द्र से चाहं चेदलरथः। यसे तस्मादु मयोर्मेलनेन तेपामुराणामपनोदाथमे्रावरुणं सूक्तं तृतीयसवने वरुणनामक ऋत्विकशंसेत्‌ इन्द्रावरुणा युवमध्वराय इदयतददा युक्तै द्रावरुणं तेन तुष इन्द्र वरुणश्च तानसुरांस्ततः शस्नादपनुदेतां निराकुर्यात्‌ द्वितीये चमसगणे किचित्सुक्तदय विधत्ते- ते वे ततोऽपहताः असुरा ब्राह्मणाच्छंसिन उक्थ मश्रयन्त सोऽतरवीदन््रः कश्वाहं चेमानितोऽु- रानोरस्यावहा इयहं चेरयत्रवीवृहस्पतिस्तस्मा दनद्रावाहस्पतय ब्राह्मणाच्छक्ती तृतायस्तवन शष तीन्द्रश्च हि तान्वृहस्पतिश्च ततां नदेताम्‌, इति।

ततो मेतरावरुणशच्लानिराढ़ृता असरा ब्राह्मणाच्छंसिन; शमाभितवनः उद्तो वयो रक्षमाणा इत्येदबृहस्पतिदे वताकं द्वादशर्च सुक्तम्‌ अच्छा

( क9

इन्द्रं मतयः स्रविद इ्येकादशचेमेन्रं सूक्तम्‌ तद्भयं मिलितं सदैद्राषा

स्पत्यं संपद्यते तदेतद्राह्मणाच्छंसी व्रूयात्‌ अन्यतपुषैवश्यास्येयम्‌ तृतीये चमसगणे सूक्तं विधत्ते-

ते वे ततोऽपहता असुरा अच्छावाकस्योक्थ-

मश्चयन्त सोऽ्रवीदिन्द्रः कश्वाहं चेमानितोऽ

मुरा्रोर्स्यावहा इयहं चेयत्रवीदिष्णुस्तस्मा-

देनद्रावेष्णवमच्छावाकस्तृतीयसवने शसतीन््रश

हि ताचििष्णुश्च ततौ नुदताम्‌ इति।

| |

दद्ावरुणा युवमध्वराय ०--७-८२- उदयुतो वयो रक्ष०--!०-\५ अच्छा इनदरं मतयः०-- { ०-४३-१ पं वां कर्मणा समिषा दिनो१ि० ९-१९-१

एः खण्डः | एतरयत्राह्मणम्र्‌ | ४११ क्तानां दिदे वताकत्वं भशंसति-

दहमिनद्रेण देवताः शस्यन्ते दै वै मिथुनं

तस्म -हहसमियन प्रजायते प्रजायं, इति। हरेण सह ददं युग्मं भूत्वा वरुणवृहस्पतिविष्णदेवताः क्रमेण शस्यन्ते {२ लोके स्रीपुरुषरूपं मिथुनं ताददान्मिथुनाद्पलयरूपं मिथुनं प्रजायते शंसनं यजमानस्य प्रजायै भवति दनं पश॑सति-

प्रजायते प्रजया पशुभियं एवं वेद्‌, इति।

शिणां त्रयाणां दात्रकाणां सूक्तानि विधाय पोतुनष्् मत्रान्तराणि प्ित्त-

कि (क) अथ हैते पोत्रीयाश्च नेष्टीयाश्च चार ऋतुयाजाः षटूचः सा रिराइदशिनी तदिरानि यज्ञं द्शिन्यां प्रतिष्ठाप- यान्त प्रातेषएपयान्तं 4० इति। प्रन्थे पञ्चमे सूक्ते होता यक्षदित्यादिकौ द्वितीयाष्टमौ मत्रौ पोत्रा रजौ तथा तत्रैव तृतीयनवमौ मच्रौ नेषट्रतुयानौ इत्येवं चत्वार कतु नासते मिरित्वा पोतृसंबन्धान्नेषसंबन्धाच पोत्रीया नेध्रीयाश्च भवन्ति ्प्रस्थितयाज्याः पोतुस्तिस्न ऋचो नेष्ट तिस्च ऋच इत्येवं पटचो भवन्ति तना्रददाकं पररंसति-- सा विरादित्यादिना सा पूरक्ता मव्रसम्टिं- दशसख्यायुक्ता सती विरादछन्दः संप्यते। दशाक्षरा विराडिति पनतरात्‌ तत्तेन दशसंप्रयोगेण दर्यां दशसंख्योपेतायां विराजि यद्न- पिन प्रतिष्ठापयन्ति श्रीपत्सायणाचा्यत्िरचिते माधवीये बेदारथपकाश् रेतस्यत्राहएणः माषे पश्चदशाध्याये षष्टः खण्डः ( ५० ) [ १२१ | ति भरीपदराजाधिराजपरमेशसै दिकमागंपरवतंकवीरवुक्णसाम्राज्यपुरंष- रसायणाचायंङृतावेतरेयतव्राह्मणभाष्ये पञ्चदशोऽध्यायः ॥१५॥

इयेतरेयब्राह्मणे ततीयपच्चिका समाप्ता ३॥

( पञ्निकाङ्कः-३ अध्यायाहाः--१५। खण्डाङ्ाः-१२१। )

अथ चत॒थपचिकाप्रारम्भः।

षोडशोऽध्यायः संस्थेष्ठीनां वाग्यमश्चलिजां यागादेवो देविकानां विशेषाः संस्थाक्थ्यस्य स्तोत्रशस्रपक्टप्ि शस्राण्याहूः शस्िणां हात्रकाणाम्‌ १॥ उ्योतिष्टोमभेद उक्थ्यः समापितः; अथ पोडश्युच्यते तद्विषयं शप पिपत्ते- | देवा वे प्रथमेनाहिन्राय वजरं समभरेस्तं हितीये- नाह्नाऽसिन्चस्त तूतीयेनाह्वा प्रायच्छस्तं चठुथ हन्प्राहरत्तस्माचतु थऽहन्षो ठशिनं शेति, इति। अग्निष्टोमोक्थ्यादिसंस्थावि्चेपः स्वतश्रः क्रतुत्वाद्यथा पृथगनुष्ातुं योग स्तथा षोडशी स्वतन्रः क्रतुः तथा शाखान्तरे पठन्ति- "न वै पोटः नाम यज्ञोऽसि यद्राव षोडशः स्तोत्र षोडशः शसं तेन पोडशी इति। एष सत्ययं संस्थाविशेपः पृषएयषडहचतुरथेऽहनि प्युञ्यते। अतस्तत्रेवतच्छंसनविधा देवाः परा पृष्रयषडहे प्रथमेनाह्ा परथमदिवसनिप्पाचेन सोमपरयोगेणद्रा जं समभरन्संपादितवन्तः अत्र सवेत्राहःशब्दोऽहया निष्पाद्यसोमपरयागः मभिधत्ते तत्र संपादितं वज्रं द्वितीयेनाहाऽसिश्चन्‌ सेचनं नाम रोहृमया- शङ्कुठारादीनां तीष्णलाय दाल्यांय चाग्नी प्रताप्य यथोचितं नीरे स्थाप तदिद्‌ सेचनं वजे कृतवन्तः कृत्वा तृतीयेनाहा तं वजमिन्द्राय प्राप न्दत्तवन्तः चेन्द्रस्तं वज्रं चतुर्थेऽहनि शत्रोरुपरि प्राहरत्‌ तस्मात्पएय हस्य चतुथीहःपरयोगे षोट्षिने शसं शंसेत्‌ असावि सोप द्रत [! ८४--?) शयादिकं षोगह्यारूयं शसम तथा चाऽऽश्लायन आह-3 षोठढयसावि सोम इन्द्र इति स्तोजियानुरूपाविति पोढरिशंसनं प्रशंसति-- ` वत्नो वा एष यत्पोठशी तयच्चतुथऽहन्षो ठिनं

१क. स्व, षोडञ्चि

परमः खण्डः | एेतरेयब्राह्मणम्‌ ४३३ शपति वन्नमेव तसहरति दिषते भरत्ग्याय वधं योऽस्य स्तृप्यस्तस्मे स्तवे, इति। पठरिनो वज्स्वरूपत्वाच्ः पुमानस्य यजमानस्य स्वृलयो हिंसनीयस्तस्मै पै तस्य हिंसा वधहेतुं वमेव भ्रातृव्याय प्रहरति तस्य शशस्य काट विधत्ते--

वज्नो वे पोरशी पशव उक्थानि तं परस्तादुक्थानां पथस्य शंसति, इति यथा पूतत्राभिष्टोमप्रयुक्तानां द्रादशशस्ाणापुपरि जीण्युक्थ्यश्षस्राणि परयु- हानि तथाऽत्रापि जयाणापुक्थशस्राणां परस्तापरि पयेस्य पोठशिनेमेव पेत्‌ उक्थानां परुरूपत्वात्पोरशिना वजरूपत्वाच्चायं क्रम उपपन्नः तामेतापुपपत्ति प्रकरयति-- ते यतपरस्तादक्थानां पर्यस्य शंसति वज्ेणेव ततपोढशिना पञ्चुन्परिगच्छति तस्माशवा वेण परोदशिना परिगता मनुष्यानभयुपाव- तन्ते तस्माद्शो वा पुरूषो वा गोवा हस्ती वा परिमित एव स्वयमात्मनऽत एव वाचाऽमिषिद् उपावर्तते वजमेव षोकशिनं पश्यन्वजेणेव षोट- शिना परितो वाग्पि वजो वार्केषीटशां? इति तं पोकशिनं यद्यस्मात्कारणादुक्थशस्ाणां परस्तात्पयस्य शंसति तत्तेन पनेन षोठश्षिरूपेण वजेगेवोक्तरूपान्पशुन्परिगच्छति परितो नियमेन याति। समा्टोकेऽप्यरण्ये संचारार्थं गताः पश्वः पोशिना वजेणेव॒नियमितत्वा- सायंकाले मनुष्यानभिलक्ष्य तत्तदृहेषुपावतेन्ते अन्यथा तस्माद्रण्यादरः पान्तरमेव गच्छेयुः केवलं तृणचरणार्थमरण्यगतानां सायंकाले पुनरा- गप्रनाय वज्नरूपेण नियमितत्वं कि तदि ग्रामेष्वपि तस्पात्षोढ शिवज्जनिय- पिवादश्वपुरुषगोहस्त्यादीनामन्यतमः खयमेव परमेरणामन्तरेणेव परिगतो नियमित आत्मैना(?) खयं बन्धनाय तत्स्थाने समागच्छति किं चात एव निने

क. सष पोडशि" क, ट, “नमवरं" ख. "नमविहृतं शं" ख. "मनः स्व ५५

५३४ शीमत्सायणाचायेषिरवितमाष्यसमतम्‌-[! षोडशाष्वपे

पोरशिवज्ञनियमितत्वादेव वाचा श्रीधरमागच्छेत्यादिवाक्येनाभिषिद्धोऽपितो बद्धः पुरुषो वतेते यथा रज्ज्वा बद्धो बरीवदं आनीयमान आगञ्छहि तदरदाचा बद्धः पुरषः अत ॒एवारण्यकाण्डे वकष्यति- तस्य वाक्तन्तिन. मानि दामानि तदस्येदं वाचा तन्त्या नामभिदामभिः सर्षं॑सितम्‌' एति ! वा प्रेणाऽऽगमने ` कारणमुच्यते पोढशिनं वाग्वज्नरूपमेव पश्यन्षोगष्िा वञ्जेणेव नियमितो भवति वैद्रारा तस्य वज्त्वम्‌ षीज्शी वापर; सूक्तादिभिनिष्पन्नत्वात्स्वयमपि बाभूपो भवति वाचश्च षजत्वं॑ल प्रसिद्धं राजादीनां मत्सेनादौ वजप्रहारेणेद चित्ते व्यथोदयात्‌ तदे सवेनियामकत्वात्पोररिनः प्रशस्तत्व सिद्धम्‌ युक्तं पुरस्तादुक्यानां पर्यस्य शंसतीति तभोक्थान्नेभ्य उत्तरकालावस्थानमेव पर्स्येति शदेन विवक्षितमिति व्याखूयातमथगोत्तरकारस्य परस्तादिति शब्देनैव सिद्धवा- त्पयेस्येति शब्देन शल्नगतानामृचामध्ययनपागदिपयांसोऽभिषधीयते दिषिष पोटश्विशच्नं विहृतमविहतं तत्राविहृतं नामाध्ययनक्रमेणेव शंसनम्‌ विहृ तु ऋचां परस्परव्यतिषङ्गः ताष्लायनेन ददितः- रध्य सोतरि यानुरूपाभ्यां तदेव शस्यं विहरेत्पादान्व्यवधायार्धचैशः शंसेत्परवासां एवौगि पदानि गायत्यः पङ्किभिः पङ्कीनां तु दरद पदे शिष्येते ताभ्यां प्रणुयात्‌' एति तदेतवुदाहूटय प्रदश्येते-- “इमा धाना धृतखुवो हरी इहोप वक्षतः इनदरं सुख तमे रथे' [१-१६-२] इदयेषा गायत्री स॒संश्शं त्वा वयं मघवन्वन्दिषीमहि मर नूनं पणेवन्धुरः स्तुतो याहि वर्णो अनु योजा नविन्द्र ते हरी [१-८२-)) योऽयमध्ययनपाठः सोऽविहृतः विहृतपाटस्तच्यते इमा धाना प्ृतबुवः सुसंशं त्वा वयम्‌ हरी इृहोपवक्षतो मधवन्वन्दिषीमहोमिन्दरं युखतमे रये नूनं पूर्णवन्धुरः स्तुतो यारि वशौ अनु योजा न्विद््र ते हरोमिति अनेन प्रकारेण निपयंस्य शंसेत्‌ | |

अथ प्रभनोत्तराभ्यां शीगिषब्दं निव॑क्ति- तदाहुः 8 षोकशिनः पोठशितमिति षोठशः सतातराणां पोढशः शघ्राणां पोर्शभिरक्षररा- दत्ते षोठशभेः प्रणोति पोटशपदां निविदं दधाति तत्षोठशिनः षोठञ्चिसम्‌ इति।

6 ® 9 1 क. छ. ट. पोडशि”। क. इञ. पोदशि"। क. घ, ट, तदा त" क्‌, क्ष. पोर ५क. क्ष. ट, 'त्रोकभ्यशः। क. इ, षोडशिः।

षमः खण्डः ] एेतरेयत्रा्मण्‌ ४३५

पोटरिश्षब्दो ग्रहविरशेषं स्तोत्रविकेषं श्नविरेष चाभिधत्ते तेषामेकैक इहषयैतां षोठशिशम्दवाच्यत्वमयुक्तम्‌ तेच्छब्दभत्तौ निमित्तान्तरं तु एहयाम इति ब्रह्मवादिनामभिप्रायः। षोदश्चसंख्यायुक्तत्वात्षोकशित्व- ोतुतेरम्‌ तत्न कथमिति तदुच्यते अग्रष्टोमसंस्थो ऽ्योतिष्टोमो दादशश्ष- पितः तथा शाखान्तरे ूयते-द्रादक्षाभ्रिशिमस्य स्तोत्राणि! इति। तद्र. {त उक्थ्यसंस्थस्निभिः स्तोतरैरतिरिच्यते। तस्मात्पश्चद स्तोत्राणि भवन्ति दमितः षोरकषिसंस्थं एकेन स्तात्रेणातिरिच्यते ततः स्तोत्राणां मथ्य एत- तोत्षयोगः षोटश्षसंख्यापूरको भवति तथा शस्राणां मध्येऽप्येतच्छ्ञ- परागः षोडश्संख्यापूरकः किं चासमिन्छस्चे होत्रा संपादिताया अनुष, विगतानि षोडशशाक्षराण्युच्चायावस्यति उत्तरार्धगतानि षोटश्ा्षराण्यु- य॑ प्रणोति प्रणवगुचारयति चास्य पदे जरितरिलयादिका षोदरापदो- ता निविच्छल्नमध्ये प्रक्षिप्यते अतो बहुधा षोदश्षसंर्यायोगादयं प्रयोगः रशिनामोपेतः

प्रारान्तरेण षोटश्चिनं परशंसति-

हे वा अक्षरे अतिरिचियेते षाटठ- शिनोऽनुष्टुममभमिसंपत्रस्य वाचो वाव तो स्तनो सयानते वाव ते, इति'

योऽयं षोठक्षी सोऽयं अक्षराधिकामनुष्टभं यदा संप्राप्तो भवति तदानीं { एवाक्षरे अधिके भवतः तथा हि सूत्रकारो विहृतस्येत्युपक्रम्य श्ाखान्त- या इन्द्र जषसेत्यादिका ऋचः पठितवान्‌ तस्याः पुवेस्िन्नपे्चे षोडशा- ष्युत्तराधर्चऽष्टादश ततोऽक्षरदयाधिक्यं वाग्वा अनुष्ूदिति श्रुलयन्तरे सा परचोऽनुषटववयवत्वात्तदात्मिकाया वाग्देवतायाः स्ञीशुपाया अधिकाक्षररूपौ एनौ संपद्येते यदेतद्टोके सत्यवदनं यच्ाटृतवदनं तदुभयमपि वाचः स्तन- पमतोऽधिकाक्षरायाः सल्यादृतरूपत्वम्‌

उकतार्यबेदनं मंसति- अवत्येनं सयं नैनमनृतं हिनस्ति एवं वेद इति।

ख. "वच्वालोः क. षोडशिः\ ३, ध. ट. षोढलि

७३६ श्रीमत्सायणाचायेषिरचितमाष्यसमेतम्‌- [, {पोष्ये

एनं वेदितारं सत्यवाक्पाटयति सु्तोत्पादकत्वात्‌ अनृतवाप्न हिन वुरितस्यानुदयात्‌ इति श्रीपत्सायणाचाय॑निरथिते माधवीये बेदार्थपभकाश्च रेतरेयत्रा ह्मणभाप्ये षोडश्ाध्याये प्रथमः खण्डः १॥ [ १२२ |

पोटरिराद्ं विधाय पोढलिस्तोजनिष्पादकं सापविशेषं विधत्ते गोखिीतं परढशिसाम्‌ इर्वीत तेजस्कामो ्ह्मवचसकामस्तेनो वं ब्रह्मवर्चसं गार वीतं तिजस्वी ब्रह्मवच॑सी भवतिं एवं विहालाखिीतं षीठशिमाम ङ्खुरुते , इति। केनचिन्महपिणा गोरिवीतनाश्ना दष्वात्सामापि गौरिवीतनापकं 7९ अमि प्रगोपति गिरा [८-६९-४] इत्यस्यामृच्युत्पन्न तद्र षोरधिस्तोतरे सा कुवीत तेजः शरीरकान्तिः ब्रह्मवचसं शरुताध्ययनसंपत्तिः सापान्तरं विधत्ते-- नानदं॑पोढशिसाम कतव्य॒मियाहृरिन्र वृं वन्य वन्ररदर्यच्छच्मस्म प्हश्चः मभ्यहनत्ताञभहता व्यनद्चद्यनद्त्तनानद सामाभवत्तत्रानदस्य नानद्त्वमन्रात्न्य वा एतद्रात्रव्यहा साम यत्रानद्म्‌ ; इति। नानदाख्यं किंचित्साम तत्तु प्रत्यस्मे पिपीषत इत्यस्यामृच्युत्पनं तदे त्साम षोरश्षिस्तोत्े कर्तव्यमितयन्ये केचिदाहुः तस्य नानदत्वं कयरम तदुच्यते वजप्रहारेणाभिहतो त्रो ग्यनदद्विरिष्टमुचध्येनि नौनदं कृतवान्‌ ध्वनिनीनदसामाकारेण संपन्नः। ततो नानदोत्पमत्वाभ्ानदरिं नाम तत्साम श्रातृव्यरहितं तत्परिशचीरनवन्तः सर्वेऽपि मेन्रीमेव प्रतिपधः तु कथिद्पि दषम फं चैतत्साम भ्रातृव्यहा पूर्वं विद्यमानस्य शत

धौतम्‌ रा

ख. तदेतत्षोढः | ख. नादं।

ततीयः खण्डः | एतरेयब्राह्मणम्‌ ३७ वदनं प्रशंसति- वि अभ्रात्ष्यो भ्रातृव्यहा भवति एवं विद्वात्रानद्‌ं षोठशिमाम जरते, इति। गौरिवीतं नानदं बा सामेदयेवं पक्षद्रयं संपन्नं तयोः पक्षयोः शस्रविशेष- एसां विपत्त--

(= 9 £. ¢^. = ® * केर तद्यादं ननद दुयुरवहूतः १९९ रस्तग्या9- बिहृताक्च हि तासु स्तवते यदि गौरिवीतं विहतः प्टशी शंस्तम्यो विहूताम हि तासु स्तुवते , इति। अविहूतरूपः परस्परव्यतिषङ्गरदितो यथाधीतपाठः सोऽयं नानदपक्ष †व्यः। यतः सामगा अप्यविहूतासु व्यतिषङ्गरहितासक्च नानदसाज्ना ते तस्माद विहूतत्वमेवात्र योग्यम्‌ यथा वाव स्तात्रमेवं शस्रमिति यात्‌ गोरिवीतपक्षे शस्रमपि परस्परव्यतिषङ्गण विहृतं पठनीय सामगं तासु व्यतिषक्तार्टक्षु गारिवीतसाम्ना स्तूयमानत्वात्‌

इति श्रीमत्सायणाचायंबिरचिते माधवीये वेदायपरकाश्च एेतरेयव्रा- ह्मणभाष्ये षोडश्चाध्याये द्वितीयः खण्डः २॥ [१२३]

भथ विहरणप्रकारं विधत्ते-

अधातश्छन्दांस्येव ग्यतिषनया चा वहन्तु हरय उपो षुशृणही गिरं इति गायत्रीश्च पट्क्तीश्च व्यतिषजति गायत्रं वे पुरुषः पाङ्क्ताः पशव परुपमेष तत्पशमिन्यतिषजति पश्चुष प्रतिष्ठ- पयति यदु गायत्री पङ्क्तिश्च ते दे अनुष्टुभा तेनो वाचो रूपादनष्टमो सूपादजरूपातरेतिः इति भय सामदयविधानानन्तरमतो गोरिवीतपक्षे विहृतस्यापेक्षितत्वात्तदुच्यत

. स्वस्वस्थानादिमज्यान्य्न नयनं विहरणम्‌ तच्च समानच्छन्द्‌- भवाति तग्याट्च्यर्थमुच्यते--छन्दांस्येव व्यतिषजतीति परस्पर

च्छन्दा स्येव व्यतिषक्तानि कुयरिति तत्र कस्य च्छन्दस त्वा वहन्तु हरयः०-!-१६-१। उपो गुणुही गिरः०- १-८२-१

४३८ श्ीमत्सायणाचायंविरवितभाष्यसमेतम्‌- [११ पोरा

केनच्छन्दसा सह ्यतिपङ़् एति तदेतदुदाहरणएषेकं भदस्य॑ते त्वा न्त्विल्यादिकास्तिस्र ऋचो गायत्रीछन्दस्का उपोष्वितयेका सुसंषदापिपि ` एतासििखः पङ्किच्छन्दस्कास्ता उभयी; परस्परं न्यतिषजम्मिभ्रयेत्‌। प्रथमपादयुक्त्वा तेन सह पद्केः परथमपादगुारयेत्‌ सोऽयं भकारोऽस्पापि पूमेवोदाहृतः रोके पुरुषो गायत्र उपनीतेन गाय्या अुषेयतवात्‌ पाङ्काथतुभिः पादेुखेन पश्चसंख्योपेतत्वात्‌। तत्न गायत्रीपद्कयोपर नेन पुरुषस्य पशनां मेलनं भवति अतः पुरुषं पशुषु परतिष्ठापयति। यदूपेणेव कारणेन गायत्री प्किश्च परिक्िति सले(लोतते दवे अनुषटुमौ चेते गायत्यास्िपादत्वात्पङ्केथ पचपादत्वान्मिरित्वाऽष्टानां पादानां दिध नत्वात्तेनो तेनेव मेनेन कारणेनायं पुरुषो वाग्रपादनुषषरपादरज्रूपाष भो कदाचिदपि वियुक्तो भवति शन्लस्याक्षरात्मकत्वेन षाप्रपत्वमषटपादसंपर वनुष्टब्द्रयरूपत्वं षाड रिनः पश्वादिनियापकत्वेन बज्रूपत्वमतो नासि भिरि धवियोगः। छन्दोन्तरयोविहरणं विपत्ते- यदिन्द्र एतनाज्येऽयं ते अस्तु दर्थत इप्युणि- हश्च वृहतीश्च व्य॒तिषनयीष्णिही वै दुस्षो बाहैताः पवः परपमेष तपशयुभिरयतिषृजति पश प्रतिष्ठापयति यदुष्णिक्व बृहती चते दं रुः भो तेनो वाचो सूपादनुष्टुभो रूपाहजरूपातेति, शत यदिन्द्र इलयादिकास्तिस्न उष्णिक्छन्दस्का ऋचोऽयं॑ते अस्त्िलादिक़ सितस्रो बृहतीखन्दस्काः उपनीतः पुरुषो व्याहृत्यक्षरचतुषटयोपेतां चतुरि लयक्षरां गायत्रीं व्यतिषज्युष्णिक्चाष्टाविशलक्षरा ततः पुरुषस्याष्णिषतष्‌ पशूनां बाहतत्वं शाखान्तरे भतम्‌- “छन्दांसि पदुष्वानिमयुस्तान्बृहतुदन यत्तस्माद्वाईैता; पश्व उच्यन्ते" इति बृहती षटत्निशदक्षरा तए उण्णिग्यागे सति चतुःषष्यक्षरसंपततेरनुषटु्द्रयम्‌ छन्दोन्तरयोविहरणं विधत्ते-

आधूर्ष्वस्मे ब्रह्मन्वीर ब्रह्मकृत जुषाण इति

यदिन्द्र एतनाज्ये --८-१२-२९ अयं ते अस्तु हर्यतः ०--\-४१-' जापृष्वस्मे दधात ०--७-६४-४ ब्रह्मन्वीर नह्मकृति ०--७-२९-२।

पीय ¦ खण्डः एेतरेयत्राह्मणप्‌ $ ३९

हिपदां बिषटुमं व्यतिषजति दिप

पुरषो वीयं बिष्टप्पुरुषमेव तहीरयेण व्यतिषजति

वरये प्रतिष्ठापयति तस्माद्पषो वीये प्रति-

षितः सर्वेषां पञ्चूनां वीय॑वत्तमो यदु दिषदा

विंशयक्षरा द्िष्टुएच ते हे अनुष्टभौ तेनी वाचो रूपाद्नृष्टभो रूपादन्ररूपातेति, शति भषृष्वस्मा इत्येषा पादद्रयोपेता ब्रह्मन्वीरेत्येषा भिषष्छन्दस्का एरषस्य चं प्रसिद्धं तिष्ुभो वीयेहेतुत्वाद्रीयेतवं तस्मादुभयमेलनेन पुरषं वीये [पयति तस्माष्ठोकेऽपि सर्वेषां द्विपदां चतुष्पदानां पनां मध्ये पुर- प्रत्याधिक्यासपुरूषो वीर्ये प्रतिष्ठितः द्विपदा चेयं विश्षलयक्षराऽाक्षरे षे पादे संय॒क्ताक्षरयोषिमागेन पश्वाक्षरत्वे सति दशसंख्यपूर्तेः। एवं पजा. षिष्मशतुर्णा पादानां संधानं तिष्प्वत्वारिशदप्तरा भिरित्वा चतुःषष्टिः एयाऽनुषरब्द्रये संभवति ण्दोन्तरयोविहरणं बिधत्ते-

एष ब्रह्मा प्र ते महे विदथे रसिषं हरी इति ..

हिपदाश्च जगतीश्च व्यतिषजति दिपै पुरूषो

नागताः पशवः पुरषमेव तसथुमिव्य॑तिषजति

पशुषु प्रतिष्ठापयति तस्मारुरषः पशुषु प्रति

एटितोऽत्ति चैनानधि तिष्ठति चास्य यदु

हिपदा पोर्साक्षरा जगती चते हे अनुष्टुभो

तेनो वाचो रूपादनृष्टभो रूपादजरूपातनेति, इति

ब्रष्मयादिकास्तिख्ो दिपदाः भ्र ते मह शइत्यादिकासििक्नो जगलः भा जागततवं शाखान्तरे सोमाहरणकथायां श्रूयते--'सा पञ्चभिश्च दीक्षया ॥97च्छत्तस्माजगती छन्दसां परव्यतमा" इति यस्मान्मेलनेन पुरुषं पुषु

तस्मादयं पुरूषः पशुषु भतिष्टितः तस्मन््ीरादिकमत्ति चेना- ्पितिष्ठति नियमयति तस्मादस्य पुरुषस्य वशे सर्वे पशवो वतन्ते

प्र ते महे विद्ये शंतिष०-१०-९९--!

४५० श्रीपत्सायणाचायेबिरचितभाष्यसमेतम्‌- [! मणो

यद्यस्मादेव कारणादियं दिपदा षोढशाक्षरा जगती चाष्टाचत्वारिद्ष ततो मिरित्वा चतुःषष्टित्वाद्‌नुषटब्द्रयत्वम्‌ छन्दोन्तरसंयुक्ताः काधिदचो विपत्ते- रकेषु महिषो यवारिरम्‌ प्रोषवस्म एरोः रथामयातच्छन्द्सः शअपातं च्छन्दा वं या रसोऽ्यक्षरतसोऽतिच्छन्द्समभ्यत्यक्षरत्तदतिच्छ- न्दुसा ऽतिच्छन्द्स्तं सवभ्यां वा एष च्छन्दोभ्यः संनि्मितो यतोटशी तघद्तिच्छन्दूसः शेति सवभ्य एवन तच्छन्दन्यः सानाममत्तिः इति। त्रिकदुकेष्विति ज्युचे यास्तिख् ऋचस्ता अतिच्छन्दोयुक्तास्तथा प्रोषष इति त्रयचोऽपि ता उभयीः शंसत्‌ छन्दसां गायत्यादीनां यो रसः सरे त्यक्षरदतिशयेनास्रवत्तदानी रसोऽतिच्छन्दसममिलक््यातिशयेनाश्रव्‌ तस्माच्छन्दोरसस्यातिशयेन स्वणादतिच्छन्दस्तवं नाम संपन्नम्‌ परदः चोक्तप्रकारण सर्वेभ्यशछन्दोभ्यः सम्यङ्निपितस्तस्मादतिच्छन्दसां भप नायं हतेन यजमानं सवेच्छन्दोभ्यो निर्मिमीते वेदनं परशंसति- सर्वेभ्यश्छन्दोभ्यः संनिमितेन षोठ- [शना रात्रात कं एव वद्‌॥ २॥ इति।

इति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थप्रकाज्ञ पेतरेयत्राह्मण- भाष्ये षोडशाध्याये तृतीयः खण्डः [ १२४

अथ पव्राक्तनामतिच्छन्दसापनुष्प्संपादनाय मेनं बिधत्ते- महानाप्रीनामुपप्तगानुपद्जति, इति। ^ विदा मथवन्निल्यस्मिन्नुवाके भोक्ता ऋचो महानाम्नयस्तासां संबि उपसगौः पश्चबिधाः। ते चाऽऽश्वटायनेन दश्चिताः-- चेतन प्रचेतयाःप पिव मत्स करतुम्छन्द ऋतं बरृहत्सु्न आपेदि नो बसवित्युषटप' शति

त्रिकदुकेषु महिषो ०- २-२२-१ प्रोप्वस्मे पुरोरथ०--१ ०-१६९- ।।

धतु ¦ बण्डः , एतरयप्राह्मणमर्‌ ४१

पम्यामान्नातौ आयाहि पिब मरस्वेति तृतीय उपसर्गस्तृतीयस्यां पहाना- व्ापान्नातः क्रतुम्छन्द ऋतं बृहदिययं चहुथं उपसग; षष्ठयां महा- आम्यापान्नातः सुन्न आधेहि नो वसविति पश्चम उपसगे; ॒चा्टम्यां नम्न्यामाश्नतः एतेषु पञ्चसृपसर्गेषु भिरित्वा द्रातिशदक्षरसद्ावा- ेकाऽतष्विति सूत्रस्याथेः इयं चालुषटवविहृतपोलिनि तंये(यै)व पठ- पा | अन्यत्र तु विहूतषोररिनि पश्चाप्युपस्तगान्विभज्यातिच्छन्दः स॒ पञ्चसु ननीया अत एवोपञ्यमानत्वादुपसगो इत्युच्यन्ते तदेतत्संयोजनमनो- एजर्तीति शब्देन विधीयते त्रिकदुेषिविति येयं प्रथमाऽतिच्छन्दास्तस्या- तःप्प्तरत्वान्न पराण्यपेक्षते सेयमनुषट्धयसंपत्तिः शक्येति द्वितीयस्या- [पि तद्वृष्यं पूरयितु प्रचेतनेदयक्षरचतुष्टयं योजनीयम्‌ तृती यस्यामृचि पितेति योजनीयम्‌ पोष्वस्मा इत्यादिषु तिषष्ववशिष्टाञ्नय उपसगौः परेण योजनीयाः। सोऽयं प्रकार आश्वलायनेनोक्ता-'साऽनुपुभमतिच्छन्दः- वदध्याद्धितीयतृतीययोः पादयोरवसानत उपदध्यात्मचेतनेति पएवसपा पेतयेत्यत्तरस्यामत्तरास्वितराम्पादान्षष्ठान्छृत्वाऽनुषटुप्कारं शंसेदिति।

अथ प्रहानान्नीः प्र्षसति- जयं वे छोकः प्रथमा महानाम्न्यन्तारकष- रोको दितीयाऽपौ रोकस्तृतीया सर्वभय वा एष रकिभ्यः संनिरमितो यसोढ्शी तद्यन्महानाभ्रीनामुपर्गानुपछजति स्वेभ्य एवेन तदहोकेभ्यः संनिमिंमीते , ति। ्मत्वादिसाम्येन लोकज्रयरूपत्वमृचां द्रष्टव्यं षोडशिनो लोक्त्रयनिर्ि- वाद्‌ महानान्नीनागुपसगैः संयोजने सति तन्निमाणं सिध्यति वेदनं भरदसति- सर्वेभ्यो छोकेभ्यः संनिमितेन षोर- शिना राप्रोति एवं वेद्‌» शति। अथ विहरणनैरयेश्येणाध्यापकैः भङ्गाता नवायुषटुमो विधत्ते

1

१, मच्रेवं।२क. घ्व, ठ, नीयाः। ।३.क., इ. ट. श्रये नि ५६

४४२ भ्ीमत्सायणाचायविरधितभाष्यसमेतम्‌- ! षोदशाष्यर

परम वचिष्टुममिषमरचत प्राचैत यो व्यतीरै फाणयादेति प्रज्ञाता. अनुष्टुभः शंसति तव. थह चेह चापथेन चरित्वा पन्थानं पर्थवेया- ताटक्तवसज्नाता अचृष्टभः शंसात, इति भमव इतयकरूटृचः प्थमोऽचैतेति द्वितीयो यो व्यतीनिति ततीयः थया लोके कशिन्मागोनभि्स्तत्र तत्र केनिद्पयेन चरित्वा पादन पुसेन विज्ञाय समीचीनं पन्थानं परिगच्छेदेवमत्रापि पवोक्तरीतया कृमि अनुभ शस्त्वा पश्वादेतासां स्वतःसिद्धानामनुषभां शंसनं द्रष्टव्यम्‌ वत्र सामविशेषगुपजीव्य विहृताबिहतयोः शस्नमिरेषयो््यवस्था द्षित इदानीं पुरुषविशेषमपजीव्य तां व्ववस्थां ददीयति- स॒ यो व्याप्तो गतश्रीखि मन्येताविहृतं पोढ- ९।न श॒त्तयन्नच्छन्द्सा इृच्छ्राद्कपदयया इत्यथ यः पाप्मानमपनिर्घाः स्यादिटृतं पोकशिनं स्यद्यातुषक्त ९१ पुरुषः पाप्मना व्यात्‌ पृक्तमवास्मं तद्पाप्मानं ञ्चमरमपह न्ति; इति।

छोकपमसिद्धो यः पुरुषः पृत्रपौत्रादिभिर्व्याप्तो गतश्रीरि भभ्ी रसमृद्धधन एवाहमिति मन्येत पुमानविहृतं विहरणरहितं पोपिनं शृ येत्‌ अविहूते शस होतारं मेरयेत्‌ तस्य कोऽभिप्राय इति स॒ उच्य छन्दसां ठृच्छरातपूर्वोक्तानां गाय्यादीनां विहरणङ्केशाद वप, अवपत्तिमा पदं प्रायुयां तन्मा भूदिति विहरणपयुक्तिभीतिद्योतनार्थो नेदिति श्दः अथ पुमान्पुत्रधनराहिलयरूप पाप्मानपपनिषां सुरपहन्तुमिच्छन्स्यात्स पुपर न्विहृते शस होतारं रयेत्‌ अयं पुरूषो दारि्ादिरूपेण पाप्मना व्यि पक्त इव वे मिश्रित एव तस्माद्विहूतमयोगेण पापरूपशमलं माखिन्यरैतुव्यति षक्तं दारिचादिसंबद्धमपहन्ति

वेदनं भरशंसति-

अप पाप्मानं हतेय णवं वेद्‌, इषि।

मप्र वलिष्टुममिषमचेत ०-- ८-१९-१ अर्थत प्ार्चत०-- ८-६९-८ न्यतीरफाणयत्‌०--<-७०-१३।

चरथः खण्डः | एतरेयग्राह्यणमर्‌ ४४३ अय श्न्समापनीयां कांचिहचं विधत्ते- उद्यद्रभ्नस्य विष्टपमिप्यत्तमया परिदधाति स्वगो वे कोको त्रघ्रस्य विष्टपं स्वम मेव ॒तद्छोकं यजमानं गमयति, इति। अस्यामृचि ब्रधरस्य विष्टपमिति भ्रुयत आदिल्यो व्रध्नशब्दवाच्योऽसाषा- वो त्रध्न इति श्वूलन्तरात्‌ तस्य विष्टपं स्थानं स्वगैरोकोऽतस्तत्पाठेन ' यजमानं स्व प्रापयति | ृस्रयाञ्यां विधत्त- अपाः पूर्वेषां हथिः सुतानामिति यजंति, इति, हे हरिवो हे, इन्द्र॒ षोटशिनः पूर्वेषां सुतानां सोमानां रसपिति शेषः पाः पीतवानसीति प्रथमपादस्याथेः। तपिं पादं प्रश्नसति- सवैभ्यो वा एष सवनेभ्यः संनिमितो यरणेढश्ची तद्यदपाः पएरवेषं हिः सुता- नामिति यजति पीतकं प्रतिःपतवनं प्रातःसवनादेवेनं तस्संनिरमिंमीते, -इति। यः पोटी विद्यत एष सर्वेभ्यः सवनेभ्यः सम्यड्नि्मित इयेवं स्षपादः गीम्‌ तथा सति तद्रदपाः परेषामिति पादं पठेद्‌ तदानीं तत्न प्रातः. नं पीतवदि न्द्रेण पीतमेवेलयमर्थ; मतीयते तस्मादेनं पोढिनं मातःस- कन निमितत्वाद्धवति तस्या ऋचो द्वितीयपादमनूच व्याचष्े- अथो इदे सवनं केवरं इति माध्य दिनं वै सवनं केवरं माध्यंदिन देवेन तत्वनास्संनिमिंमीते इति। अथो अपि चहे, रेदं माध्यदिनं सवनं ते केवछं तवैव सर्वम्‌

=. स-नि -> जि जकन ककि

~> ~~ नमन

पयद्रध्नस्य विष्टप०--८-६९-७। अपाः पूर्वेषां हरिः०- १०-९६-१६ पनन 1

क, ठ, ठ. यदयपाः ख, षोढश" ल. रितो भव

४४४ भ्ीमत्सायणाचायंविरवितमाष्यसमेतम्‌- [११पोरशाष्े

अस्मिन्पादे केवकं सवनमपीनरस्यतयेतदुपपशमर्‌ इन्द्रेण पुरो दवारं मदनद्रं ्रईं मधयदिनं सवनानां निष्केवयादीनां सार्थमेव कृतताद्‌ एतत्पाद पाठेन माध्यंदिनसवनात्षोदश्ची निपितो भवति। तृतीयपादमनृच व्याच ममद्धि सोमं मधुमन्तमिन्द्रेति महै ततीय- सवनं तृतीयप्तवनादेवेनं तत्संनिमिंमीते, शति। हे, इन्द्र मधुमन्तं माधुयंरसोपेतं सोमं प्रीता ममद्धि भैदं हषं प्ा्ि | अस्मिन्पादे मदिधात्वथः श्रूयते तृती यसवनमपि मदर मदिधातुपेतं निषि तपषु मदिधातोविद्मानत्वात्‌ तस्मदेतत्पादपाडेन षोडशी तृतीयसवनाभि मितो भवति। चतुथेपादमन्‌च व्याच्े- सत्रा _ दृषञ्चर्‌ जहरषस्वेति दृषण्कै पोठशिनो सपं सर्वेभ्यो वा एष सव- न्यः सनिमितां यत्बेठसी तददुषाः वषा हरिः सुतानामिति यजति सवभ्य एवनं तत्वनेभ्यः संनिमिंमीते, इति। हे दषन्वषेणसमथं सत्रा सोमयागरूपे सत्रे जठरे खकीय उदर भा समन्तात्सोमरसहषटि कुरु अन्न चतुर्थपादे हृषञ्शाम्दो बियते षोः दिस्वरूपमपि वृषण्वद्रषणोपेतं तृषनिहेतुतवाद्‌ यः षोडशी विधते सोऽयं पकारेण सर्वेभ्यः सवनेभ्यो हि निमितः। तस्मादषाः पूर्वेषामिति याज्य पाठेन सवेसवनेभ्य एवैने निमितवान्भवति वेदनं भररंसति- स्वेभ्यः सवनेभ्यः संनिर्भितेन पोट- शिना राध्रोति एवं वेद्‌, इति। अस्या याज्यायाः पादेषु पूेवदुपसरगांनिधत्ते- महानाभ्रीनां पञ्चाक्षराटुपसगनुपरनस्येकाद- राक्षरषु पादेषु सवभ्यो वा एष च्छन्दीभ्यः

ख. 'हेन््प्रहाणां माः२क, षष, ट, मोदं।

धः लण्ड } एेतरेयब्राह्मणम्‌ ` ५४५

सनिमितो यत्णेरज्ली तन्महानाश्रीनां पञ्चा

क्शटपस॒ग।ुपखजरयेकादशाक्षरषु पदेषु स-

वेभ्य एवनं तच्छन्दोभ्यः संनिर्मिमीते, इति। हहानाज्नीनागृ चां संबन्धिनस्तदी यानुवाके समान्नाता एवा हेबेलयादयः ब्रा उपसगास्तानेकादशाक्रेषु चतुष्वैपि पादेषु संयोजयेत्‌ तथा सति षष्क्षरतवादनुषट्रयं संपद्यते एवं सति यः पोठशी स्वेभ्यश्ढन्दोभ्यो तिष्यः सोऽयमेतत्संयोजनेन तयैव निरितो भवति

ददनं प्रशसति- सवेभ्यश्छन्दोभ्यः संनिमितेन षोठ- शिना राप्रोति एवं वेद्‌ इति। एति श्रीमत्सायणाचायबिरचिते माधररीये वेदाथेपरकाश पेतरेयव्राह्यण- भाष्ये षोडश्चाध्याये चतुथ; खण्डः | [ १२५ ]

पडशी समाप्तः अथातिरात्रो वक्तव्यः| तत्रन््रस्य च्छन्दसां प्राधान्यं पितुमितिहासमाद- अहव देवा अश्रयन्त रात्रीममुरास्ते समाव- दीया एवाऽऽसत्र म्यावतन्त साजवीदनद्रः कश्वाहं चेमानितीऽसुरानरत्रीमन्वषेष्याव इति देवेषु प्रतयविन्द्द्बिभय्‌ तरस्तमपो गरत्योस्तस्मादाप्येतहि नक्तं यावन्मात्रमिक॑वा- पक्रम्य बिभेति तम इव हि राभिमृत्यरिव, इति परा कदाचिदहोरात्रयोमध्ये देवा अह्रेवाऽऽभितवन्तोऽसुराथ रात्रि #वन्तः | ते देवाश्चासुराश्च समानवला एवाऽऽसन्‌ बलाधिक्येन बगा- गागाहत्तमितरबगंस्थानं पावन्‌ तदानीमिन््रो देवान्मयब्रवीत्‌ मम [ऽपेक्षितो हे देवा भवतां प्रध्ये कश्वाहं चेमानसुरान्रात्रीमनुगतानिता प्या अवेष्याबोऽपसारयिष्याव इति ततो विचायै इन्द्रो देवेषु मध्ये 7

१कं, घ्व; ट, षोडश्ची।.

४५६ भ्ीमत्सायणाचायविरचितमाष्यसेतम्‌ - [११ ोरशाष्

तादश शूरं कमपि मतीरंय नाविन्दञ् ब्धान रात्रेः संबन्धि यतमो सषटशं तस्मात्तमसो मृत्योरिव स्वे देवा अबिभयुमीता अभवन्‌ यस्या वानां भीतिस्तस्मादिदानीमपि यावन्माजरमिवेव यर्कचिदपि बा दूरं शृहादपक्रम्य सवेः पुरुषो विभेति तम इव हि तमोद्पैव रत्रिस्ानर रि भयहेतुः ¦ अथ च्छन्दसामिन्दरसहकारितवं दशैयति- * ण्ट, $ * & 20 वे छन्दस्थिवान्ववायेस्तं यच्छन्दांस्येवान्व- ( ~ ०, ना = वायस्तस्मादिनद्रशवव च्छन्दांमि राग्रीं वहन्ति बनावच्छस्यत परार्ट्न धास्या नान्या _ वा ( कक 1 ~. देवतेन््रश्च येव च्छन्दा रात्रीं वहम्ति, इति। तं वा असुरनिराकरणाय प्रततं तमेबेन्द्रमेकं गायत्यादिच्छन्दांस्येवान्व यञ्ननुगम्य निराकतु गताः यस्मादेवं तस्पादिन्द्रच्छन्दांस्येवातिराऋपो रात्रीं वहन्ति रात्रिप्रयोगस्य निबांहकाणि भवन्ति इन्द्रविषयच्छः स्येव तत्र शस्यन्ते तु निषिद्रा पुरोरूरवा धाय्या वा देवतान्तरं बा रि च्छस्यते तसमादिन्द्ररछन्दांसि चेत्येतावन्त एव निर्वाहकाः। तेषपामिन्द्रच्छन्दसामसुरनिराकरणसाधनं दशयति- तान्ये पययेव॒पर्यायमुदन्त य्य 1 4 १८. पवयमनृद्न्त तत्यायाणा पयायत्वम्‌; इति। तान्ये राजिमाभितानसुरान्पर्यायैश्मसगणानां क्रमानुष्ठानैरव स्तत्र तजर यतमाना यागमरमौ परीयानुदन्त निराढृतवन्तः यत्र यत्रापुर सुश्रा अवास्थतास्तज्र तत्र प्रयत्नेनावेक्ष्य निःसारितबन्तः द्वादशः चमप्तगणानामनुष्ठानाय जयः पयाया एकैकसिमन्पर्याये चत्वारो गणा अः

्ीयन्ते यस्मात्परितो गत्वा गत्वा चमसपयायैनिरादतवन्तस्तस्मात्परिः निर करणसाधनत्वात्पयायत्व संपन्नम्‌

क्रमेण निराकरणपकारं दक्षयति- तान्व प्रथमेनैव पर्यायेण पूर्वराप्राद्रुद्न मध्यमेन मध्यरात्रादुत्तमेनापररात्राव्‌, शति।

क, स्च, न्ररछन्दस्यिषाङ्गतयाऽति"।

हः ण्डः } एतरेयतब्राह्मणमर्‌ ४४७

ददा पटिका एकेको भाग्‌ इयेवं रत्रेब्यो भागाशत्वारशषमसगणा पयाय इयेवं द्वादशानां चमसगणानां जयः प्यायास्तैः क्रमेण रात्रि. प्रयादपुरानपादुदन्त

सिभिराकरणे छन्दसां सौकर्यापिक्येन प्रशंसां दश्चयति-

अपि श्वय अनुस्मीयद्रुक्नपिरार्वराणि

खट वा एतानि छन्दसीति स्माऽऽहतानि

नरं र्रस्तमसौ मृत्योविभ्यतमर्यपारयंस्त-

्पिशवराणामापशकवरत्वम्‌ 4 इति। इनदर वयमपि शषेयोः कृत्लाया रात्रः सकाश्चादसुरानपसारयितु तराम- स्मसि तिष्ठाम इत्येवं छन्दस्यघ्ुवन तदेतद्राक्यमेतरेयः शरुत्वा तदा- तरितानि च्छदांस्यपिशवेराण्येषेति नान्ना व्यवरहूतवान्‌ एतच्च युक्तम्‌ ग्र्ूल्यारिव रात्रेस्तमसा विभ्यतमिनद्रमेतानि च्छन्दांस्यलयपारयन्यस्मा- रात्रिमतील्य नीतवन्ति तस्मात्कारणाच्छवयाः सवेस्मादपि पारनयनं पितुप्िगवेराणीति नाम च्छन्दसां युक्तम्‌ इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथपरकाश रेतरेयव्रा-

हणमाष्ये षडन्नाध्याये पञ्चमः खण्डः; | १२६ | स्य च्छन्दसां प्राधान्यमभिहितम्‌ अथ शस्तं विधातव्यं पोडशि- नं एषेबदनुष्ठाय पोडशिन उर्ध्वं रात्रिपर्यायाः शसनीयास्तत्र अयः पयो- तमरकपयायश्चतुःशस्रोपेतः होतुरेकं शसं होत्रकाणां ्रयाणामेकैकमिति एषम्‌ भवर म्रथमपयाये होतुः शखं विधत्त-

पान्त मावो अन्धम्न इव्यन्धख त्याऽनुष्टमा गृत्रा प्राप्तः इति। अन्धःशब्दो यस्यामृच्यस्ि सेयमन्धस्वती सा ॒वचात्रानुष्ष्डन्दस्का तया राजिशस्ं भरतिप्यते प्रारभेत पस्वाग्चि च्छन्दः प्रशंसति- आनुष्टुभी वे राग्रिरेतद्रा्रिरूपम्‌, इति। पान्त मा वो अन्धप्तः०--<-९२-१

४४८ श्ीमत्सायणाचायंविरचितभाष्यसमेतम्‌- [१ {ोडाणाप

गायत्रीत्रष्रूनगदलयनुष्टभां मध्ये गायत्याद्रीनां त्रयाणां हनि प्यक्तत्वाद दष्टभ; भयोगाय रात्रिरेव कालः परििष्यते त्र प्सवद्धत्वादियमनुष्ुररात्ेः स्वरूपम्‌ `

अथ निषु पयायेषु शस्याञ्यां विधत्ते- अन्धस्वत्यः पीतवत्यी महयधिष्टमो याम्या भवन्यमिरूपा यदज्नेऽभिरूपं तत्समद्धम्‌, इति|

अन्धःशब्दो याश्क्वस्ति ता अन्धस्वलयस्तादश्यश्चतस्र कचः प्रथमपया होत्रादीनां चतुणा शसखयाञ्याः कतव्यास्ताश्च चिष्ठन्दस्का एव ततरा यैवो भरतेन््राय सोममितयेषा होतुः शसयाज्या सा चान्धस्वती श्प न्दस्का तस्या द्वितीयपादे सिञ्चता मद्यमन्ध इल्यन्धःशब्द्‌ः श्रुयते पितरेषां त्रयाणां शच्लयाञ्या उदाहरणीयाः पिबतिधातुयांश्टध्वस्ि पीतवलयस्तादृशयो मध्यपयाये याञ्याः कतैव्याः अपाय्यस्यान्धसो येति होतुः शख्याञ्या तत्रापाय्येति पिबतिधातुः श्रयते मदिषातुा वस्ति ता पद्रः तादृदयस्तृतीयपयाये याञ्याः कतव्याः तिष्ठा इत्येषा होतुः शस्रयाज्या तस्या अवसाने ररिमा ते पदायेति पदिषाः भूयते एवं सवेयुदाहायंम्‌ रात्रावन्नभोजनादन्धस्वतीनामातुरुप्यं पी पानात्पीतवतीनां तत ऊर्ध्वं हर्षन्पद्रतीनामेवमासुरूप्ये सति तत्ततकमे सप्‌ भवति

प्रथमपयाये प्रयोगविशेषं विधत्ते प्रथमेन पयायेण स्तुवते प्रथमान्येव पदानि पुनराददते यदेवेषामश्वा गाव आसंस्तदवेषां तेनाऽ्द्दते, इति। यदा सामगाः भरथमेन पयायेण स्तुवते तदानीं स्तोत्रियाणां प्रथमपाः द्दरभ्यस्यन्ति एवं शखेऽपि पुरुहूतं परुषटतमित्ादिका प्रथमपादा द्विम सनीया यथा वाव स्तोत्मेवं शस्ञमिलयुक्तत्वात्‌ एवं सलयेषामसुरागम

गाव आसभिति यदस्ति तत्सर्वमसुराणां धनं तेन॒ भ्रथमपादाभ्याः

सी कुवन्ति नाता

~ १ख. त्रषटभः।२ ख. दादि द्विरः। ल. "दिकः प्रथमः पादो द्विरभ्यसनीयः यरा

| एः लण्डः ] एेतरेयब्राह्मणमू ४४९

[तीयपयाये विशेषं विधत्ते- मध्यमेन पयायेण स्तुवते मध्यमान्येव पदानि पुनराददते यदवेषामनो रथा आपंस्तद्वेषां तेनाऽऽद्दते , शति, अयं इनदर सोम इ्यस्याए़चि निपूतो अधि बहिषीलयेवं मध्यमः पादो ्िम्यसतनीयः एषामसुराणामनः शकटं यदस्ति ये रथास्तत्सर्व तेना- प्रसेन स्वीकृतं भवति ततीयपयाये विरोषं विधत्ते- उत्तमेन पयायेण स्तुवत उत्तमन्येव पदानि एनराददते यदेषां वासो हिरण्यं मणि- रप्यल्वमाप्तत्तिदवषा तनाऽशद्दत्‌, इति। दं ्न्वोजसा सुतमिलयस्यागृचि पिवात्वस्य गिवेणः पिबात्वस्य गिर्वण | ुत्तमस्प पादस्य द्विरभ्यासः आत्मानं शरीरमधिङृल वैत इत्यध्या- सपण शरीरेऽवस्थितं वासो हिरण्यं पणिरियेवमादिकं स्थं ग्रहीतं परति। वदनं मरशंसति- दिषृतो वसु दतत निरेनमेभ्यः सर्वेभ्यो केभ्यो नुदते एवं वेद्‌; इति! द्वत ¦ शत्रोः सकाश्चात्तदीयं धनमादत्त एनं शत्रं सर्वेभ्यो लोकेभ्यो ीषुदते निराकरोति अमर कचितक्षपुत्थापयति- पवमानवदृहरिप्याहूनं रात्रिः पवमा- नवती कथमुमे पवमानवती भवतः केन ते समावद्वाजो भवत इति, इति।

पहिष्यवमानो माध्यंदिनः पवमान आर्भवः; पवमानशरेतयेवमहनि पवमान- जयं बिद्यते तु राजी तदस्त्यत उभयोः पवमानत्वं कथं सिध्यति। तद- केनोपायेनाहशच रातरिशवेतयेते समावद्धाजी मवत; समानभागयुक्ते

रो वि रभ्रवादिन आहः।

४९० भीमत्सायणाचायबिरवितमाप्यसमेतम्‌ - [११ पोरशा्य तत्रोत्तरमाह-- यदेवदद्राय महने एतमिदं वसो सुतमन्ध इदं न्वोजप्ता सुतमिति स्तुवन्ति शंसन्ति तेन राग्निः पवमानवती तेनोभे पवमान वती भवतस्तेन ते समावद्राजो भवतः, शइति। यदेबेन्राय मद्रने स॒तमिदं बसोमुतमन्ध इदं हन्वोजसा सुतमिति तापि ताभिस्ति्धभिरुदरातारः स्तुवन्ति होतारः शसन्ति अहानि यथा भ्रिष पवमोनस्तात्नामसु पवमानशम्दोऽनु्त्त एवमश्रापि तिष्ट सुतष्दोऽ हत्तोऽतः पवमानसाम्याद्रातरिः पवमानवती तेन परकारिणो भयोः पवमानव साम्ये सति तुस्यभागतवं सिध्यति पुनरपि प्रभ्रान्तरयुत्थापयति- पञ्चद्शस्तोप्रमहरियाहन राभिः पञ्च्‌ शस्तोत्रा कथमुमे पञ्चद्श्स्तोमरे भवतः केन ते समावद्भाजो भवत इति, इति। अग्निषटठोमस्ताजाणि द्रादश्च उक्थ्यस्तोत्राणि अ्ीण्येतान्यहनि परुभ्यने तस्मादहः पश्चदशस्तोत्रोपेतं रात्री तु तानि विन्ते कथं पञ्चदशो साम्येन तयोभोमसाम्यं सिध्यतीति प्रभः। तत्रात्तरमाह- दादश स्तोत्राण्यपिशर्वराि तिचभि वताभिः संपिना राथतरेण स्तवते तेन रापरिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोतर भवतस्तेन ते समावद्वाजो भवतः, इति

दादश चमसगणपर्यायेषु दवादश्च स्तोत्राणि विचन्ते तान्यपिश्वेराणि रात्रावनुष्ेयानां छन्दसामपिशवरसंज्ना पएरवम॒क्ता तरछन्दोभिनिष्पाधता त्सताज्राण्यपि तस्नामकानि रथंतरसाश्ना निष्पाधं यत्संपिस्तोत्रं तत्र

इ्द्राय दधन सुतं ०--<८-९२-१९। इदं कसो पुतमन्धः०--<८-२-! इदं न्वाजपता सृतं ०--२-९१-१०

इः खण्डः] एेतरेयत्राह्मणम्‌ ४९५१

ताः शरूयन्ते ताभिः स्तोतव्याभिसिखमिर्देवताभिः स्तो्रमपि प्रधा भिधते। कारणेन ताभिः पञ्चदशस्तोत्रा संपन्ना तथा सत्युभयोरहोराप्रयोः ्रसंल्यासाम्यात्समानभागोपेतत्वं सिध्यति ्रहबाहुस्यं मरश्सति- परिमितं स्तुवन्रयपरिमितमनुशंसति परिमितं वे मूत- मपरिमितं भग्यमपरिमितस्यावरुद्रचा इति, इति दद्रातारः परिमितं यथा भवति तथा स्तुबरनिति ज्दत्पदश्ष(शः) सप्त एकथिश इत्येवं चतुभिरेव स्तोमेरत्र सवैस्तोअनिष्पत्तः होता त्वपरिमितं ष्या भवति तथाऽनुद्गंसति शंसनीया ऋच एतावत्य एवेति सर्वत्रानुगतस्य त्यानियमस्य कस्यचिदभावात्‌ पृवेभाविनः स्तोत्रस्य परिमितत्वप्तरभा- नः शख्रस्यापरिमितत्वं लोकरिकन्यायानु सारि छोके भरतं पूर्वे संपादितं तं परिमितमियदेबेति नियतिरस्ति भव्यमितः पर संपादनीयं पनपपरिमितं णाया निरवधिकल्वेनेतावदेव संपादयिष्यामि त्वधिकपिति नियतेरमा- 7६ तस्मादुपरितनकशं सनब।हुरयमपरिमितथनमाप्टये भवतीत्यभिपरेय शेतु- एरिमितपरनुशं सनम्‌ प्रारान्तरेण शस्रबाहुस्यं प्रशंसति-

अति शंसति स्तोत्रमति वे प्रजाऽऽस्मानमति परवस्तद्यरस्तोत्रमति शंसति यदेवास्यास्या- त्मानं तदेवास्येतेनावरन्धेऽवरंन्धे & इति सतो्रगताणक्संख्यामतिरष््य होता शंसतीति यदसिति तदुक्तमेव लोके 7तानमतिलङ्ध्य परजानां चावस्थितत्वात्‌ स्वयमेक एव पुत्रादयस्तु बह्म पाशवादिपरवश्च बहवस्तस्मादात्मस्थानीयं स्तोत्रं प्रजापषुस्थानीयरल्नापि- षिन यदेव प्रजापन्वादि धनं तस्य यजमानस्य स्वात्मानपतिक्रम्याधिकममीटं भरस्य यजमानस्य होता संपादयति पदाभ्यासोऽध्यायसमाप्त्यथेः इति श्रीमत्सायणाचार्यविरविते माधवीये बेदाथभरकाश्च एेतरेय- ाह्मणभाष्ये षोडश्नाध्याये षषः खण्डः [ १२७ ¦ इति भीमदराजाधिराजपरमेश्वरवैदिकमागपरवतेकवीरबुकणसान्राज्यपुरः परसायणाचार्यृतायैतरेयतव्राह्मणभाष्ये षोडशोऽध्यायः १६॥

४५२ श्ीमत्सायणाचायेबिरवितभाष्यसमेतम्‌- [! अपतद भया

अथ पप्तरश्ोऽध्यायः

पृष्ठे षोडद्यहि संस्थाचतर्थे सवंच्छन्दोविक्रियाऽनुषटवांस्ये पयांयाणां स्याचतुःशल्नकाणां रात्री संपेः संख्यया पाश्चद्श्यम्‌ + अथातिरात्रक्रतयिव रात्रिपयायेभ्य ऊध्व॑माशिनशक्लमाख्यापिकापुत जक ्रजपृरतिवे सोमाय्‌ राज्ञे दुहितरं प्रायच्छ- तसूयी सावित्रीं तस्ये स्वै देवा वरा जगच्छ स्तस्या एतत्सहसंं वहतुमन्वाकरोददेतदाधि- नमिर्याचक्षतेऽनाधिनं हैव तदयद्वांक्स- हसं तस्मात्तस्सहक्षं वेव शंसेद्रयो वा, इति। पुरा कदाचिस्मजापतिः कांचिहुहितरं सोमाय राज्ञे प्रायच्छत्‌ विव] हां दातुपुदयुक्तवान्‌ कीदशी दुहितरं सयामिलयेतन्नामपेययुक्तां सापि सवित्रा रन्धाम्‌ यद्प्येषा सवितुः पुत्री तथाऽपि सेहातिशयेन प्रजापत दुहितेत्युच्यते तस्यै दुहित्रे तट्ाभार्थं स्वै देवा वरा भूवा परजापतेः सका शमागमन्‌ परजापतिस्तस्ये वुहिदृलाभाथमेतद्रश्यमाणमृचां सहतं षं तुमन्वाकरोत्‌ वहनस्य विबाहस्यारुकारा्थं माङ्गल्याय वरस्य एत षहनीयो हरिद्रागुडादिमङ्गलद्रग्यसंधो वहतुयैदेतदक्सहस्ं याज्ञिका आभरन सहस्रमित्याचक्षते तत्सदस्रमेव बहुरूपेण प्रत्यभिङ्गातवान्‌ देवानां यो वर आशिनकशस्मत्रानेक एव पठति तस्मै दास्यामीति सहस्राद बोचीना ऋचो यस्मिऽशस्े तदवाक्सहस्रं तादृशं यदस्ति तदना न्विनमेव यस्मादान्िनं सहस भरजापतिरङीकृतवांस्तस्माद्धोता सदे शंसेद्‌ ततोऽप्यधिकं बा शंसेत्‌ तु न्यूनम्‌ शंसनस्येतिकतेग्यतां विधत्ते- प्राश्य हृतं शेसेवथा ह. वा इद्मनो वा रथो वाऽक्तो वततत एषं हैवाक्तो वतते, शति

स, बबराप्निः पः।

| प्रथमः खण्डः | पएेतरेयब्राह्मणम्‌ ४९५३

मतो धृतं पारय पश्वाच्छंसेत्‌ यथा छोके किचिदिदं निदशंनं तदत्‌ ¢ निद्शीनमिति तदुच्यते अनः खल्पशकटं वा भोढो रथो वा यदा वते तदानीमस्य चक्रभ्रमणस्थाने मपीमिभ्रेण तेखेनाञ्जने कृते पथात्स्ल्पं (टं रथो वा सहसा वतेते एवमस होता धृतेनाक्तः शस भरवतैते

[तिकतैव्यतान्तरं विधत्ते-

> (र शङ्कनिरिवासतिष्यन्नाह्यीत इति।

यथा लोके दकुनिः कथित्पक्षी पद्यां भूमि दृढमवष्भ्योत्पतिष्यशूष्वै- तोलनं कर्ुमिच्छन्पक्ष्यन्तरमभिलक्ष्य ध्वनि करोलेवमसौ होता तदाकारं एनं कूरव्ाहावं पठेत्‌ तदेतदा्रायनाचार्यैः र्पष्टीकृतम्‌-- भारय मति. पप्य पश्वात्खस्य पिष्ण्यस्योपविशेत्समस्तजङ्योरूररसि्निभ्यां नानुभ्यां पोपस्थं कृत्वा यथा श्षकुनिरुत्पतिष्यश्नपस्थकृतस्स्वेवाऽऽश्विनं शंसत्‌" इति

आब्रिनशस्स्य प्रतिपदमाख्यायिकागुखेन विधत्ते-

तस्मिन्देवा समजानत ममेदमस्तु ममे

(क (कि

दृमस्तिति ते संजानाना अद्रवत्नाजिमस्याऽऽ-

यामहै स॒ यो उनेष्यति तस्येदं

भविष्यतीति त्राव गरहृपतेरादिपय

काष्ठामह्धवंत तस्मादाग्ेयी प्रतिपद्रवया-

शिनस्याग्निहता ग्रहपतिः राजेति इति। तस्मिन्नाग्विनशच्े देवाः परस्परं समजानत सं्नानं प्रतिपत्ति ना$ुवेन्‌ ह्मी तदीया प्रतिपत्तिरिति सोच्यते ममैवेद मा्विनमार्त्विति स्ैषाम- मिपायः। सविषयत्वं द्योतयितमियं वीप्सा ते विप्रतिपन्ना देवा; संजा- मनाः संमतिपत्षि कर्पुदक्ता; परस्परमिद्मषवन्‌ अस्याऽऽभधिनशन्चस्य गाय बयं स्वै कांविदाजिमयामंहे समयवन्धपुरःसरा धावनरूपा गति- गमितां भामवाम तस्मन्ञानिधावने नोऽस्माकं मध्ये चयः मबलो यः कोऽपि पथमतकर्येण जेष्यति तस्येदमाज्विने भविष्यतीति समयबन्धस्तन तसमा देवा हपतेरमेरवाधि गारहपल्यस्योपरि दुरोकवतिनमादिलय काष्ठां पयनसमा्षिमकु्वत गा्ईपत्यमारभ्याऽऽदिल्यपयनतं धाबेदिति तदय पयादा। प्ाद्िराध्विनभाहिरेतोधौवनस्योपक्रमस्थानं तस्मादाप्रेयी काचिषटगाधि- ख्य मतिपद्धवति परारम्भरूपा कर्तव्या अभरिहोतिति तस्याः प्रतीकम्‌

४९४ ्ीमत्सायणाचायेविरवितभाष्यसमेतम्‌-[! ७१

अत्र कंचिलपवेपक्षमुद्धावयति- तदेक आहरनं मन्ये पितरमग्नि- मापिमियेतया प्रतिपद्येत, इति। परारमेतेयथंः तत्रोपपतति पुवेप्ष्यभिमेतां दशेयति-

द्वि शुक्रं यजतं सूर्यस्येति प्रथ- मयेव इचा काषएमाप्रोतीति, इति तस्याश्चतुथंपादे सृयस्य यजतं यस्मादमिविशेषणं पठ्यते तथा सति शय मयैव्चा सूय॑रूपा काष्ठा धावनाभिरूपाऽऽप्ना भवतीति तेषामभिपरायः। तमिमं पक्षं दूषयति- | तत्त्नाऽशदरत्यं एनं ततर व्रूयादभिमिति वे प्रय- पाद्मपरिमापर्स्यतीति शश्वत्तथा स्यात्‌, इति। तस्मिञ्शक्लोपकमे तन्मतमर्िं मन्ये पितरमि्यादिकं नाऽऽदरणीयप्‌ अनादरणे हेतुरुच्यते तत्राभि मन्य ₹द्येतयोपकरमपक्षे यः कोऽपि विरो समागद्यैवं होतारं श्रयाच्छयेत्‌ कथं श्षाप इति तदुच्यते अनेन होत्रा पभनिमिदयेव प्रयपादि भरारन्धं तस्यामृच्यप्नि पितरपप्नि ्रातरमिदेवपसष़द प्रिखरूपं पित्राद्यभिधानादभिमसौ देता प्राभोतीति दग्धो भविष्यतीति यदि शपेत्तदानीं श्वदवहयं तथा स्यात्‌ परमतं दूषयित्वा स्वमतं निगमयति- तस्मादुभनिहाता गहपतिः रजेयेत- यत्‌ प्रतिपद्यत ग्रहपतिवती प्रजातिमती शान्ता सर्वायुः स्वीयुताय इति। अस्यामृचि शहपतिशब्दः स्पष्टं हृयते तस्मादियं शृहपतिवती तथा द्वितीयपादे विश्वा वेद जनिमेति सर्वपराणिजननाभिङ्गानकयनादियं प्रन तिमती बहुृत्वोऽग्िश्ब्दस्याभावादियं शरान्ता तस्मादेतया होता सवीयुभेवति तञ्च यजमानस्य सवोयुत्वाय संपधते

भन्न मन्ये पितरमभ्नि०- {०-७-१६

तीयः खण्डः | एेतरेयत्राह्मणम्‌ ५९९ दनं मसति-- सवमायुरेति एवं वेद्‌ ७॥ इति। ति श्रीमत्सायणाचायेवषिरचिते माधवीये वेदार्थ्रकाश रेतेयप्राह्- णमाष्ये सप्तदशषाध्याये पथमः खण्डः; (७ ) [१२८]

िययनकयवम्य ेशतययोरयवारयतकयतमय

अथाऽऽपरेयकाण्डं विधत्ते-

तासां पे देवतानामािं धावन्तीनामभिस-

शनामभनिमुखं प्रथमः प्रयपद्यत तमभिना-

बन्वागच्छतां तमहरूतामपोदिद्यावां वा इदं

जेष्याव इति तथत्यत्रवीत्तस्य वे ममे-

हाप्यस्िति तथेति तस्मा अप्यतराङ्ग

रता तस्मादग्रयमाश्वन शस्यत; इति। ` देवताः सवो गाैपल्याभिसमीपाननिगैलय सूयपर्यन्तामाजिमुदिश्य धाव- ्योऽभिषटष्ा आभितः शतत एका देवतेकस्यां दिरि धावलयन्या परस्यां लवं सवतो धावन्ति तासां देवतानां मध्येऽग्नियुखं यथा भवति तथा ष्या भविष्यामीयभिप्रायेण परथमः प्रलयपद्यत पुरोगामी धावनं तवान्‌ पररिमनु पश्चादश्विनावागच्छतां समीपं गत्वा तमप्निमत्रतां हेऽ त्वं शान्तो पिष्यसि तस्पाद्पोदिहत्करपेणापेहि दूरेऽपसराऽऽवायुमाकेवेदमाभिनमु- £ जेष्याव इति सोऽमिरङ्गीत्य तस्यापगच्छतो ममापीह शवे भागोऽ- त्िसदीकृतवान्‌। अश्विनावङ्ीृत्य तस्माद (अ)्ये विभागं दत्तवन्तौ यसा- पं तसादापें बहूनामृचां समूहर्ूप॑काण्डमाश्िने भले होता शस्यत भनीय तच काण्डं सर्वं सूत्रे द्रव्यम्‌ अथोषस्यं काण्दं विधत्ते-

ता उषसमन्वागच्छतां तामत्रूतामपोदिद्या्वा

वा इदं जेष्याव इति सा तथेत्यत्रवीत्तस्ये वै

ममेहाप्यस्िति तथेति तस्या जप्यत्राद्ध

रतां तस्मादुषस्यमाधविने रास्यते, इति वावेभविनादुषसमेतभ्ामयुक्तां देवतामन्यतूेबयास्येयम

४५६ श्रीमरसायणाचायंषिरचितमभाप्यसमेतम्‌-[१७पपद्‌ वद एदं काण्डं विधत्ते- ताविन्द्रमन्वागच्छतां तमतब्रूतामावं वा २८ मपवज्ञव्यवि इत नहत द्धृषतु र्पादह।ति ककत तथत्यत्रवात्तस्प वं ममेहाप्यस्विति तथेति तस्मा जप्यत्रा- कुरुतां तस्मादेन््रमाधिने स्यते , इति। हे मधवमा्वां जेष्याव इल्येवमच्रतामिन्द्रस्य स्वापित्वात्तमिन्रमुदिा पोदिहीति वहु दधूृषतुधी्यं नाकुरुताम्‌ अन्यतपू्ववत्‌ अथाऽऽज्िनं काण्डं विधत्त- तद्शिना उद्जयतामध्िनावाश्रुवातां दृशिना उदजयतामशविनावाश्रुवातां तस्मादेतदाशिनमित्याचक्षते ; ति! तत्तस्यामाजो सहसा सूयेपयन्तं गत्वा तावश्विनावुत्कर्पेणाजयतां तत स्तावेव शस्रम(मा)श्वातां व्याप्तवन्तो यथ्स्मादभ्िनौ जयगूर्षकं शचं भ्या] षन्तो तस्मादेतच्छखमाभिनमिति या्ञिका आचक्षते आशिनं का शसेदिल्यमिपायः। वेदनं परशंसति- अश्नुते यद्यस्कामयते एवं वेद्‌, इति। परभोत्तराभ्यां शस्रस्याऽऽधिनत्वमुपपादयति- तदाहूयच्छस्यत अग्रेयं शस्यत उषस्यं रस्यत !एच्द्रमथ कस्मादतदाशवनामत्यः चक्षत इत्याशरेनां हि तदुद्जयतामधिनावा- श्टुवातां यद्शिना उदनयतामधिनाबाश वातां तस्मादेतदाधिनमिर्याचक्षते, सति।

आशभिनकाण्डवदागरेयोषस्यनद्रकाण्डानामपि शस्यमानत्वाच्छ्स्या च्छस्य यादिनामपरिलयागेनाऽऽधिननाननि कः पक्षपात इति प्रभः १क. घ्व, ट, 'मेयत्वादि २क. सख, क्ष. ट, “नत्वनाः।

करतीयः खण्डः | एेतरेयत्राह्यणम्‌ ६५७

परतोऽपडक्षा तु सूर्यपयन्तमधावन्‌ अध्विनौ तु धाबन्तौ जयपर्कं हं परा्वन्ताविति तदीयत्वपरसिद्धिः शज्ञस्य युक्ता वेदनं परशंसति-

अश्नुते ययकामयते एवं वेद्‌ इति पमाभिनसंबन्धमात्वेदनमिह त्वग्न्यादिसंबन्धराहियवेदनं चेति विरोषः। इति श्रीमत्सायणाचायेविरचिते माधग्रीये बेदाथपरकाश रेतरेयतब्राह्मण- भाष्ये सप्तदश्चाध्याये द्वितीयः खण्डः (८) [ १२९ ] अथाऽऽभिनशखपशं सायं देवानामानिधावनकथा पृरुपन्यस्ता तमेव उथारेषमान्िनशखपसं साथमेव पुनरप्यनुवतेयति-- अश्वतरीग्थेनािशजिमधावत्तासां प्राजमानीं योनिमकूरयत्तस्मात्ता ॒विजायन्ते, इति धग्भसांकर्येण जाताः स्ीव्यक्तयोऽश्वतयंः तदुक्तेन रथेनायमग्नि गमिप्रदिर्य धावनं कृतवान्‌ तदानीं भ्राजमानः प्रकरपेणाश्वतरीः भेरबन्‌ मनर प्ुमेरण इति धातुजन्योऽयं शब्दः तत्मेरणकाटे तासां पएृतेपुच्छभाग- ए्सृरय योनिमकूरयत्‌ , दग्धवान्‌ तस्मादग्धयोनितात्ता अश्वतया रिनायन्ते विजननमपल्योत्पादनं कुषेनिति अपरेराजिधावनमुक्तलोषसो धावनं दशेयति--

गोभिररणेरपा जआजिमधावत्तस्मादुपस्यागता- यामरुणमिवेव प्रभाव्यषमां सपम्‌; इति। अरुणैगोभिरीषद्रक्तवर्गो$रीवैरयक्तेन रथेन यस्पादुपसो धावनं नस्माो पपि रात्रेरवसाने सपागतायामषसि तस्या उषसो रूपं प्राच्यां दिश्यरुणमि रक्तवणेमेव भूत्वा प्रभाति प्रभायुक्तं भवति द्रस्याऽऽजिधावनं दशयति- अश्वरथेनेन््र आनिमधावत्तस्मात् उर्चष।ष

उपल्िमिान््षत्रस्य स्ूपमेन्रो हि सः, इति। यस्मादश्वयुक्तेन रथेनेन्द्रोऽधावत्तस्माल्ोकेऽपि सोऽश्वयुक्ता रथ उचरधोषो

ख, ^न्योऽयमजश ५८

४९५८ भीमत्सायणाचायविरचितभाष्यसमेतम्‌ -[! पद्‌

बहुरध्वनिदृश्यते तथा पत्रस्य रूपमुपब्दिमाञ्शष्दोपेतं शयते

त्रिया निगच्छति तदीया यष्टिका अन्ये सेवका अशवपुरतः शृं एः

५०8 गच्छन्ति सच शब्द्‌ रन्द्रो ह्यसुरयुद्धषु तद्धी लयथमिन्दरेण छतत त्वम्‌

अश्विनोधावनं दर्तयति-

गदेभरथेनाधिना उदजयतामभिनावाश्न- वार्तां यदृशिना उद्नयतामधिनावाश्नवातां तस्मात्स सृतजबां दुग्धदोहः स्वेषामेतर वाहनानामनाशिष्ठो रेतसस्वस्य वीं नाह रता तस्मि दिरेता वाजी, सति।

अश्विनौ गदे भयुक्तेन रथेन शीघं गत्वा जयपूर्वकमनिनौ व्याप्ठवनौ यथस्मादुभो रथपारुद्याततिवेगेन गत्वा व्याप्तवन्तौ तस्मात्स गर्दभो भारा शयन तीत्रधावनेन छोके सृतजवो गत्वेगो दुदोह गतक्षीररसश्वाभवत तस्मादिदानीमपि गजाश्वादिवाहनानां सर्वेषां मध्ये गदेभोऽनारिष्रोऽलन्तः गरहितो हर्यते तदीयस्य रेतसस्तु वीयं सामथ्यमन्विनौ नाहरां किनि रितवन्ती तस्म्रेगेन या(पा)नयोग्य॑(ग्य) क्षीरेण राहिलेऽपि गद द्िरेता गदेभाश्वतरजनातिद्रयो्पादको बाजी गमनबान्हदयते एव रशख्प्रश्षसाथमवरिष्टमुपाख्यानरेषमभिधाय सोयांणां मत्रसपृहाः संख्यां विधातुं पूवेपक्षगुद्धावयति- तदाः सप सयाणि च्छन्दांति शंपेययेवाऽ$ रयं यथोषस्यं यथाऽऽधिनं सप्र वै देव खोकाः सर्वेषु देवरोकेषु रप्रोतीति, इति, आगरेयोषस्याश्विनकाण्डानि यथा प्रलेकं गायत्यादिभि सकच्छन्दोभि क्तान्येवमत्र सौर्येऽपि काण्डे सप्त च्छन्दांसि शंसनीयानि तथा सति नि स्थानरूपाणां देवलोकानामवान्तरभेदेन सप्तबिधत्वात्तत्सषृद्धिः सिध्यत एवैपक्षिण आहुः | 7 ज्ञ, जी षेगवा'।

क्ीयः सण्डः] एेतरेयग्राह्मणम्‌ ४५९ पकं निराकृत्य च्छन्दस्चेयपक्षं विधत्ते- तत्तत्राऽशदयं जरीण्येव शंसत्रयो वा इने प्रित रोका एषामेव रोकानाममिनि्ये, इति, पथिव्यन्तीरिक्षयुखोकास्नय एव त्रितः सखरजस्तमोगुणेलिबिधा अतश्ञ- णामभिजयाय जीण्येव च्छन्दांसि शंसेत्‌ ब्ाणां छन्दसां प्रारम्भं नितं पूवेपक्षमाह- तदाद यं जातवेदसमिति सो्याणि प्रतिपेतेति, इति। पानि सोयाणि त्रीणि च्छन्दांसि तेषां पारम्भ उदु्यमिति श्ंसेदिति पक्षः तमेतं दूषयति- तत्तत्नाऽशदयं यथेव गरखा क] एामपराश्न पात्राद्‌ इति रोके कथिद्धाषापूवेकमपमादेन धावनं कृता कष्टठामवपिस्थानं प्राप्यापरा- ुपात्त्रावसाने स्खलनपतनादि रूपमपराधं इयात्तारगेव तद्भवति आप्रय- पष्डमारभ्य सृयकाण्डपयन्तमस्खलन्होता समाप्तौ सूय॑काण्डे स्वरति तस्मा- त्यं शसेत्‌ इदानी सिद्धान्तमाह- मर्या नो दिवस्पावि्येतेनैव प्रतिपयेत यथव ग्रता काष्ठामभिपदयेत तादृक्तत्‌ ; इति। पथा लोके कथिदवि प्राप्य स्खलनरदितः स्वाभीष्टं प्ाघ्ुयात्तादगेव तद्र- त्म्‌ सूयो इत्यस्मिन्ममरे सूर्यवायवग्नीनां ोकत्रयाद्रक्षणं प्राथयतो रक्षि पतोतादेवापरापि भापरोति पूवेत्रैवं नास्तीति विशेषः पथपसूक्तं विधाय नवर्च सूक्तान्तरं विधत्त-- उदुत्यं जातवेदृस्षमिति हितीयं शंसति? इति तदेतदुभयं गायत्रीन्दस्कम्‌ | उहुत्यं जातवेदसं ०-- !-९-\। सूर्या नो दिवस्पातु०- १०~-१५८-१ "~~~ ~~~ ~~~ ~~~----------------

१ख. राधो न।

३६० ्ीमत्सायणाचायेबिरचितभाष्यसमेतम्‌ -[ १७० अथ नेमं सृक्तं विधत्ते- चित्रं देवानामुदगाद्नीकमिति बेष्टभमसौ वाव चित्रं देवानामुदेति तस्मादेतच्छसति, इति। असिन््रे देवानां संबन्धि क्िचिचित्र रूपमुदगादुदयं भामोतीति रपो

असौ वावाऽऽदिल्य एव देवानां संबन्धि चित्र रूपमुदेति कालभेदेन भेदद शनात्‌ तस्मादेतत्सृक्तं भरशस्तत्वादत्र शंसनीयमू

ततीयं छन्दो बिधत्ते- नमो मित्रस्य वरणस्य चक्षस इति जागतं तहाशोःपद्माचिषमेवतेनाऽऽशास्त ज।सने यजमानाय इति। तवु तदस्य नमो मित्रस्पे्यादिकमाशीःपदमारिषः प्रतिपादकं द्वितीयः तुथपादयोः सपयेत शंसतेत्याशीरर्थस्य लोडन्तस्य पदद्रयस्य प्रयुक्त तवारचः सनेन होता खस्य यजमानस्य चाऽऽर्षिषं प्राथयते इति श्रीमत्सायणाचायंविरचिते माधवीये वेदार्थभकाश ेतरेयत्राहन णभष्ये सप्रदज्ञाध्याये तृतीयः खण्डः (९) [ १३०] रेद््रादिप्रगाथान्विधाते प्रस्तीति- तदाहुः सूर्ये नातिशचस्थी बृहती नाति शस्या यत्ुयमतिशसेद्रह्यवचसमतिपयेत टबृहतीमतिरोसेसप्राणानतिपयेतेति, इति तत्तस्मिननाग्विनशसे केचिदभिज्ञा एवमाहुः देवानां मध्ये यः पूर्योऽ! नातिशषस्यः सूयमतिखङ्ध्य शंसनं कतेव्यम्‌ तथा छन्दसां मध्ये तीमतिलद््ष्य शंसनं कतेव्यम्‌ सूस्योपासकेषु ब्रह्मवच॑सपरदत्वासः भिरुदषने ब्रहम्च॑सं नरयेत्‌ बृहत्याः भाणरूपत्वात्तदतिलङ्घने प्राणानि नाशयेदिति तेषापभिपायः इदानीमेकं प्रगाथं विधत्ते-

चित्रं देवानामुदगादनीकं ° --१-११५-

सर्य सण्डः | एेतरेयत्राह्मणम्‌ ५६१

* = ०, इन्द्र त्‌ जभरत्यद्र प्रगाय शाति, इति। इन्र नोऽस्माकं क्रतुमतिराज्राख्यमाभराऽऽनयेलयस्य पादस्याथः ्ितीयमधचं पठति-- शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीति, इति। एरुपु वहुषु यागेष्वादुयमान हे; नोऽस्मानस्मिन्नतिराजरयागसूपे यामनि गियमग्रिरेपे शिक्ष, उपदेशेन प्रवतेय जीवास्तत्मसादेन जीवन्तो वयं शयोतिरादिदयमण्डलरूपमशीमहि प्राप्रयाम अत्र॒ ज्योतिः््द स्याऽऽदित्यपरत्वात्मगायस्येद्रतवेऽपि सूर्यमतिक्रम्य ने भवरिष्यतीत्येतदशेयति-- न्ट, ०९ ~ ° _ = असौ वाव ब्योतिस्तेन सुय नातिश्ंसतिः इति ` अत्रोत्तरस्या कचो विष्टारपद्भित्वेऽपि प्रग्रथनेन ब्हर्तालरसंपादनाद्ब्हु दीपरतिलङ्ष्य शंसनं भविष्यतीत्येतदशेयति- यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशप्रतिः इति अस्मिन्पगाये पूर्मस्या ऋचः पटव्रिशदक्षरत्वात्पाद चतुष्टयोपेतत्वाच सा मावत एव बृहती पनरपि तस्याश्चतुथेपादमष्टाक्षरं द्विरावर्ययेतरस्या ऋचः पपर्धेन भिशलक्षरेण सह प्रग्रथ्य पटूव्रिशदक्षरा द्वितीया बृहती संपा नीया तत्राप्यन्तिमं पादमष्टक्षरं द्िराव्योत्तिराधन विंशलयक्षरेम प्रग्रथ्य तृतीया बृहती संपादनीया एवं सति ब्रृहटया अतिक्रमं भवति | पगाथान्तरं विधत्ते- ( (र ^ | > 9 श््ि क. $ | अभि ता शुर नीनुम इति राथंतरीं योनिं सस्ति राथतरेण वै संधिनाऽऽभ्िनाय स्तुवते तद्राधतें = 9 > ०त, यानि शपति रथंतरस्यव सयानलाय ; इति। रय॑तराख्यं सामाभि त्वा शूरेलन्रोत्श्रं तस्माद्रथंतरयोनित्वमातारो 6

इद्र करतुं आमर ०--७-६९-२६ अभि त्वा शर नानुमः०-- ०-२६-२२

[ाकाकण्णककक्ढ णीं

१क. स. ट, तीत

४६२ श्ीमत्सायणाचायेविरवितमाष्यसमेतम्‌- [७१ ण्यो

धतिरात्रे रथतरसामसाध्येनान्तिमिन संधिना स्तोत्रेणाऽऽ सतुवते अतो ररथतरयो निरसने सति स्तोत्रगतस्य रथ॑तरस्मैव सान्नः नित्वं समानस्थानत्वं संपद्यते अत्र सूयांतिक्रमाभावं दशैयति- ईशानमस्य जगतः सरशमिरेयसो वाव स्वकेन सूये नातिशंसति ›, इति। ईशानमित्यादिकः मथमाया ऋचस्नृतीयपादोऽस्य सर्भस्य जगत शा स्वामिनं स्वदेशं स्वगैलोके दृर्यमानममिनोनुम इति प्रथमपादगतेनान्दयः अत्र स्वरैक्शब्दे नासावादित्य एवोच्यते तेन सूर्यातिक्रमो नासि पवेवद्‌ बहत्यतिक्रमाभावं दशेयति-- यदु बाहंतः प्रगाथस्तेन वृहीं नातिशेसति, शति। प्रगाथान्तरं विधत्ते बह्वः सूरचक्षस इति म्ावरुणं प्रगाथ शंसत ` नन्‌ निषहण्‌ भवा एषा हारातर 114 भते याऽतिरानरमुपाति तयन्मनत्रावरुणं प्रगापं शंसत्यहारात्रयोरवनं तसरतिष्ठपयति इति। अहो मित्र; स्वामीं रात्रेश्च वरुणस्तस्मात्तयोस्तद्रूपत्वम्‌ यो यजमानोऽपि रात्रक्रममनुतिषत्येष पुमानहोरात्रे उभे अप्युदिषश्य करतुं भारभत उषो कारयोरनुध्येयविशेषसद्धावात्‌ अतो मेत्रावरूणपरगाथक्चंसनेनाहोरात्रयोरे काटयोरेनं यजमानं प्रतिष्ठितं करोति। | | पुवेवदनतिक्रमं दशेयति- सूरचक्षप इति तेन २६ नातिशंप्तति यद्‌ बाहतः प्रगाथस्तेन बृहती नातिशंसति, इति सूरचक्षस इति भरूयमाणं सूरपदं सूयवाच्यतस्तस्य नातिक्रमः पुनरप्यन्ये ऋचो विधत्ते- __ मीय; एथिवी नस्ते हि वाव्थिवी _ बहवः सूरचक्षपः०-७-१६-१०। मही चोः पृथिवी नः०- १-२२-१ ते हि यवाष्यिवी ०-!- १९११-१

र्थः सण्डः ] एेतरेयत्राह्मणपू ५६३

विशंमुवेति ्ावाष्थिवीये शंसति वावाष्थिवी षै

प्रतिषे इयमेवेह प्रतिष्ठाऽपावमुत्र तद्यदयावा्थि-

पीये शंप्तति प्रतिष्ठयोरेषेनं तसपरतिष्ठापयति, श्त शी ्ोरित्येका ते हीति द्वितीया उमे अप्य॒चौ द्ावापृथिवीदेवताके धावापृथिग्यो सर्वेषां प्राणिनामाधारभूते इह मुष्यजन्पनीयमेव विवी प्राणिनामाश्रयः अमुत्र जन्मान्तरेऽसी यलोक आश्रयः तथा सति इवपृथिवीययोक्रचोः शंसनेनोभयोरपि प्रतिष्ठारूपयोरोकियोरेनं यजमानं परष्ापयति

अत्र सू॑स्यानतिक्रमं दशैयति-

द्वो देवी धर्मणा सूर्यः वि- रोते तेन मूं नातिश्ंसति, इति।

रत्तरस्याएूचि देवो देबीत्यसिमन्पादे सृमेस्य श्रूयमाणत्वात्तदतिक्रमो नास्ति

बृहत्या अनतिक्रमं दशेयति-

यदु गायत्री जगती ते बृहस्यो तेन बृहतीं नातिशंप्रति, इति प्रथमाया गायत्रीछन्दस्त्वाच्चतुधिशत्यक्षरत्वम्‌ द्वितीयां जगतीच्छन्दं- क्ाश्टाचत्वारिशदक्ष॑रा मिखित्वा द्रासप्ततिरक्षराणि संपद्यन्ते तेषां द्रा मिागे सति षटूनरिशदक्षरे दरे बृहसयौ भवतः तेन बृहत्या अनतिक्रमः अयान्यामेकामृचं विधत्ते- विश्वस्य देवी मृचयस्य जन्मनो या रोषाति ग्रभदिति दहिपदां शसति, इति।

[यगृक्पादद्योपेताऽसिन्तराह्मण एवोक्ता मृचि धातुरैलथः पचयति च्छतीति गतिमान्धाणी विश्वस्य सर्वस्य शृचयस्य गतिमतः प्राणिनो पन्मर तस्य जन्मनो देवी स्वामिनी काचिनिक्रतिरूषा एत्युदेवता विद्यते

ृत्यदेवताऽस्मासु रोषाति कुप्यति प्रमन्नैब शृह्वातीति द्विषदाया रोऽ; तामेतां द्विपदां शंसेव्‌

ख. “याया जः ख, न्दस्कतवाद्टा र. “रतं मि"

४६४ श्ीमत्सायणाचायंविरवितभाष्यसमेतम्‌- [१ ७प्‌ यद

एतामृच पररसति- चितेधमुक्थमिति वा एतद्चक्षते यदेतदा- शिनं निकरतिहं स्म पारिन्युपास्ते यदैव होता परिधास्ययथ पाञान्प्रतिमेक्ष्यामीति ततो वा एतां बृहस्पतिदिपदामपर्यत्र या रोषाति ग्रभदिति तया नि्याः पाशिन्या अधराचः पाशानपास्यत्तदयदैतां हिपदां होता शपति निरया एव तसाशिन्या अथराचः पाञ्चानपस्यति स्वस्त्येष होतोन्मुच्यते सर्वायुः सर्वायसाय, इति। यदेतदाशिनं शस्लमस्ति तदेतितेधपुक्थमिति रहस्याभिङ्ना आरक्षो चिता एधाः काष्सप्रहा मनुष्यं दग्धं यसिमञ्छपश्ञाने स्थाने तत्स्थानं षि धम्‌ तःसददमिदमुक्थं शसं यथा उइमशानं दष्ट जीवनाथिनो विभ्य तद्रदाणिनं शचं भयहैतुरिय्थः तत्कथमिति तदेषोच्यते निक्षः देचता सा पाशिनी पाशदस्ता सत्युपास्ते होतुः समीपे निवसति केन भिप्रायेगेति सोऽभिधीयते यदैव्ायं होता परिधास्यति शक्घसमाप्ि गा ष्यति तदेव बन्धनाय पाञ्चानस्मिन्होतरि प्रतिमोक्ष्यामि प्रजेष्यामीति अभिपायः ततो वे तस्मादेव निक्रत्याः परिहरणीयत्वकारणाततदपा रणार्थं बरृहस्पतिरेतां द्विपदां तत्परिदारदेतुतेनापदयत्‌ काऽसौ दिप वीक्षायां तदीयो द्वितीयः पादो येत्यादिकः प्रदशेनाथेमुपादीयते दविपदया पाशदस्ताया निक्रैत्याः सकाञ्ञादधराचोऽधो छम्बमानान्पाशान्‌ स्पतिरपास्यत्‌, द्विपदायां पठ्यमानायां तद्धस्तात्पाश्चाः पतिता इत्यथः ? द्वोताऽपि द्विप्दायाः शंसनेन पाश्चानपास्यति निराकरोति स्वस्येव णेवायं होता निकतिपाज्ञान्मुच्यते ततः सवोयुर्भवति यजमानस्यापि युत्वाय शसन संपद्यते वेदनं भरशंसति- समाति एषं वेद्‌, इति। तत्र सयस्यानतिक्रमं दहयति-

मृचयस्य जन्मन इयसौ वाव मर्च॑यतीव तेन

एेतरेयव्राह्मणम्‌ ४६५

मूथे नाति सति, शति विदायां गतिवाची मृचयशब्दोऽस्त्यसो वावाऽऽदित्योऽपि पर्च॑यतीव पदा गच्छस्येव तेन स॒यांभिधानाम्नास्त्यतिक्रमः बृहत्या अनतिक्रमं दशेयति- यदु हिपदा पुरुषच्छन्दमं सा सर्वाणि च्छन्दा स्यभ्याप्रा तेन बृहतीं नाति शंपति॥१०॥इति। यु यस्मादेव कारणादियं द्विपदा तस्मादेव पुरूपसाद्श्यात्परुषसंबन्ध- सदो भवति पुरुषश्च सवेच्छन्दसां प्रयोक्तेति पुरुषद्रारा सा द्विपदा सर्वाणि पदास्यभितो व्याम्रोति तेन बृहत्या अपि व्याप्त्वाभास्त्यतिक्रमः। एति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थप्रकाश्च रेतरेयब्राह्मण- भाष्ये सप्तदश्षाध्याये चतुथं; खण्डः ( १० ) [ १३१.

एच्चमः षण्डः |]

यप) इकारस्य

अथाऽऽभ्विनस्य समाप्त्यथमेकापृचं विधत्ते- ब्रह्मणस्पयया परिद्धाति ब्रह्म वे बृहस्प- तित्रह्यण्येषेनं तदन्ततः प्रतिष्ठापयति, इति

शृते अति यदयं इत्येषा ब्राह्मणस्पत्या बृहस्पते्देवेषु ब्राह्मणनातिस्व-

सत्वात्‌ तेन परिधानेनेतच्छक्ं ब्रह्मण्येव ब्राह्मणरूपे बरृहस्पतायेव प्रतिष्नितं पति। |

निल्मयोगार्थ परिधानीयां विधाय काम्यमयोगार्थ विधत्ते एवा पित्रे विश्वदेवाय ष्ण इयेतया परिद्ध्यास्मजाकामः पञ्चुकामः, इति तस्या ऋचस्ततीयपादमनृय व्याचष्े- बृहस्पते सुप्रजा वीखन्त इति प्रजया वे सप्रजा वीरवान्‌, इति। एशरादिरूपया प्रजया पिता सप्रजाः शोभनापत्यो वीरवाश्शूरश्लययुक्तथ कृतीयपादोक्तसुभजा बीरवन्त इत्येतदुपपशनम्‌ दषते हसो मरि बस रर पस वि कव, यदर्य ०--२-२४ १९ एवा पित्रे विश्वदेवाय ०-- ४-९०-१

१क्‌. ज्ञ, ट. श्योगं वि'। ५९

४६६ भ्रीमत्सायणाचायंविरचितमाष्यसषमेतम्‌- [१७ तद्‌ णे चतुथंपादमतुवदति- वये स्थाम पतयो रयीणामिति, इति। हे बृहस्पते त्सपरसादाद्रयं रयीणां घनानां पतयः स्याम अस्यार्थस्य स्पष्टत्वा्राख्यानमुपेशष्य ज्ञानपू्वकानुष्ठानं प्रशंसति-- प्रावान्पञ्चुमावयिमान्वीरवान्भवति सनव ववहमनतया परदवात, इति फलान्तरायथमन्यामृचं विधत्ते- बृहस्पते अति यद्यो अहादियेतया पारदन्वातच्तजस्कमा वरह्मवचसकामा> तीव वाऽन्यान््रह्मवचंपमहतिः, इति। अत्र पादे योऽयमतिश्चव्दस्तत्पसादादनष्ठाताऽन्यपरूषानतीवातिक्रभ्येव पिकं ब्रह्मवचसमहेति भराप्रोतीत्यथः | द्वितीयपादे प्रथमपदमनूव व्याच्छै-- नुमदिति युमदिव वे ब्रह्मवर्चसं विभा- तीति वीव वें ब्रह्मवचमं भातिः इति। चुमद्िभाति क्रतुपल्लनेष्विति द्वितीयः पादः ब्रह्मवच॑सविशेषणतवे दयतिमत्पयांयो चुमदिति शब्दः प्रयुज्यते श्रुताध्ययनसंपत्तिरूपं रहं विद्रत्सभायां यमदिव वे परकाश्चयक्तमेव भत्वा विभाति सर्वेषामेव भाष

इति तस्य पदस्य तापम्‌ एतत्पादशं पने ब्रह्मवर्चसं वीव वे विरीष॑ णेव भाति।

तृतीयपादमनूध व्याचषे- यदीद्यच्छवस ऋतप्रजातिति दीदायेव ब्रह्मवचसम्‌ , इति

अस्मिन्नपि पादे व्रक्मव्चसपिरेषणतस्येन दीप्यमानत्ववाचकं दीदयद 9 श्ट ९, # पदमस्ति ब्रह्मवर्चसं दीदायेव बै ब्राक्मणेष दीप्यत एवेति तस्व पादस्याय

१कृ. ट. शस्य पद्‌" |

कमः सण्डः ] एेतरेयत्राह्मणम्‌ ५६७ वतु्थपादमनूद् व्याच््ै- तदस्मासु रि णं धेहि चिप्रमिति चिघ्रमिव वे ब्रह्मवर्चसम्‌ ›, इति, अस्मिन्पादे यञ्चित्रविशेषणं तचुक्तमेव ब्रह्मवचसस्य वेदेन शा्धेणाऽऽचा. रेण विचित्रत्वात्‌ वेदनपूवेकमनुष्ठानं मधंसति-- ब्रह्मवर्चसी ब्रह्मयस॒षी _ भवति यत्रैवं विहानेतया परिदधाति, इति ्रह्मवचेसी हृत्तसंपन्नः ब्रह्मयशसी तभिमित्तकीतियक्तः उक्तमथ निगमयति- तस्मदिवं विदानेतया परिदध्यात्‌, पति मूयस्यानतिक्रमं दश्षयति- ्रह्मणस्पया तेन सूयं नाति शपति, इति। पस्मादियमृग्रह्मणरपतिदेवताका सृयेश्च संध्योपासनादो ब्राह्मणानां स्वामी 7प्मान्नातिक्रमः। बृहत्या अनतिक्रमं दशेयति-- यदुब्रिषटमं त्रिः शंसति सा सवाणि च्छन्दा स्यभ्याप्ता तेन बृहतीं नाति शंसति, इति। त्रिः प्रथमां तिरुत्तमामिति न्यायेन परिधानीयायाखिराषटततिरस्तीय चरिषरू- लिराव््यमाना द्ात्रिश्दधिकराताक्षरा संपद्यते तेष्वक्षरेषु सवेच्छन्दसामन्त- मोषयितुं शक्यत्वादियं सर्वाणि च्छन्दांस्यभितो व्याभोत्यतो बृहत्या अपि ाप्तवान्नास्त्यतिक्रमः यदुक्तं सूत्रकारेण--आविनेन ग्रहेण सपुरोराश्चेन |

तजरोभयार्थं दवे याज्ये विधत्ते- गायत्र्या परिष्टभा वषटूकुयात् ? इति। न्त, तदुक्तं

४६८ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [! ध्याय

उभा पिबतमध्विनेति गायत्री अशिना वायुनेति शिष्‌ ताभ्यां दयात्‌ याञ्यात्वेन तवुभयं पठेदित्यथः तदेतदुभय प्रशषंसति- रह्म वे गायत्री वी िष्टन््रह्म- णव तदर्थं संदधाति इति। गायत्र्या ब्राह्मणस्य परजापतिगुखनत्वसाम्यादेकत्व त्रिष्टुभो बीरता तदू पत्वम्‌ तदुभयपाटे सति ब्राह्मण्येन सष वीर्यं संपादयति वेदनपएवेकमनुष्ठानं परश्ंसति- | ्हमवचसी ब्रह्मयशसी वीर्यवानवति यतरे विदान्गायत्रया ष्टमा वषट्करोति, इति। तदुक्तयोगायनीतिष्टमोः प्रतीकदयं दश्षयति- जधिना वायुना युपे सद्‌ ्षोभा पिवतमशिनेति, इति अचिनेत्यादिकं िषटुमः परतीकमुभा पिबतमित्यादिकं गायत्र्याः प्रतीकप्‌ एते ब्रिषटग्गायग्यौ याञ्ये इत्येकः पक्षः पक्षान्तरं विधत्ते- गायञ्या िराजा वषट्‌कुयद्रहय वे गाय- यतं विराड्ब्रह्मणेव तद््नावं संदधाति, इति गायत्र्या ब्रह्मत्वं पूवमुक्तं॑विराजोऽन्नसाधनत्वादमत्वम्‌ अतस्तदुभय पाठे सदयन्ना्यमाधमम्न ब्राह्मणनाल्या संयोजयति वेदनपुवैकमनुष्ठानं प्रदंसति- रह्मवचशती ब्रह्मयशसी भवति व्रह्मा्यमन्रमत्ति यत्रैव

विदान्गायतया विरजा वषट्करोति, शति। बराह्मणेनाततुं योग्यं पवित्री भृतं ब्रह्माचम्‌ तयोगौयत्रीविराजोः भतीकपदर्धनपुरःसरमेतं पक्षं निगभयति-

तस्मादेवं विहान्गायत्या चैव विराजा

उभा पिितमाधिना०-- १-४७-१९ अश्विना वायुना युवं ०--६-५८-१।

षः सण्डः } एतरेयब्राह्मणम्‌ ४६९

वषटकुयास वामन्धांसि मयान्यस्थुरभा पिबतमधिनेरयेताम्याम्‌ ११ इति। बामन्धांसीति विराट्‌। उभा पिबतपिति गायन्नी गायत्र्या चैव भाजा चैवेदयेवकारेण पवोक्तस्य त्रिषटप्क्षस्य व्यावृत्तिः तस्मादपि विरा एः भषास्त इत्यथः एति श्रीमत्सायणाचायेविरविते माधवीये बेदाथंपकाश्च रेतरेयत्रा- ह्मणभाष्ये सप्तदश्चाध्याये पश्चमः खण्ड; (११) [१३२]

अग्नष्टोम उक्थ्यः षोदश्यतिराज्रशेदयेवं चतुःसंस्थो अ्योतिष्टोपः सार्षेना- धायपोदशकेनामिषहितः अथेतञ्चतुष्टयगुपजीव्य प्रवत॑मानं गवापयननामकं पित्सरसत्रममिधातम्यम्‌ संवत्सरगतेषु षष्ट्यधिककशतत्रयदि वसेष्वेकैकस्मि निवसे पएवोक्तानां चतखणां संस्थानां मध्ये कयाचित्संस्थया युक्तः सोमप गः सर्वोऽप्यनुष्ठेयः सोऽयमेकैकदिनसाध्यः सोमपरयोगो बेदेष्वहःगब्देन गवहियते संवत्सरसत्रस्याऽऽे दिवते कथिदतिरात्रसंस्थः सोमप्रयोगो$- गयः तदनन्तरभाविनि द्वितीयदिवसेऽनुषटेयं सोपप्रयोगं विधत्ते-

चतुविंशमेतद्हरुपयन्यारम्भणीयम्‌ » इति

सतुर्धिशतिनामकः कशित्सोपविशेषः च्छन्दोगेरवमान्नायते- "अभ्पो हि करोति तिभिः चतद्भिः एकया अष्टाभ्यो हि कोति एकया तिष्टभिः चतसभिः। अष्टाभ्यो करोति चतषटभिः एकया तिसृभिः" इति अस्यायमर्थः स्तोत्रस्याऽऽधारभूते उयृचे विद्य- पनास ऋच आहत्तिविशेषेण चतुधिदातिसंरुयाका ऋचः; कतैव्याः चाऽऽटततिद्धिभिः पयीयैः संपद्यते तत्र प्रथमे पर्याये प्रथमामृचं त्रिर- भस सर उद्राता ताभिस्तिखभिरगायेत्‌ द्वितीयागचं चतुवांरमभ्यस्य ताभि. षभिरगायेत्‌ ठ्तीयाया ऋचः सकृदेव पाठो चाऽऽततिः एवं भथ- परयायेऽ्ौ ऋचः संपयन्ते ताभि करोत्युदरयेद्‌ दवितीयपयोये भयमायाः हृत्ाठः द्वितीयायाक्जिरात्तिः तृतीयाया शरतुरात्तिरित्येवमत्राप्यषटौ

प्र वामन्धांसि मद्यानि ०-ऽ-१८-२

ख. 'तीधादिदि।

४७० श्ीमत्सायणाचायंबिरचितमाप्यसमेतम्‌ - [१७०

्िरषततिरिलेवमतराप्य्ठो संपचन्ते तत्सर्वं मिलित्वा चतुपिशतिसंः ऋचो भवन्ति सोऽय चतुर्विशतिस्तोमोऽनेन स्तोत्राणि यसिन्हनि मि न्ते तदहथतुषिशता दशमे तदहृरुपयन्त्यनुतिष्युः अनन सत्रेषु सर्वगो न््यासत इति रब्दावनुष्ठानपरावेताभ्यां विधानमेव सत्रत्वरिङ्गष्‌ यजमानास्त ऋत्विज इति श्रुलन्तरादतिजां सर्वेपां यजमानतेनोपयनत बहुवचनम्‌ तस्येतस्याह आरम्भणीयमिति नापपेयम्‌

तस्यतस्य नाश्नो निषेचनं दयति-

०५ न्ह, $ एतन सवत्वरमारम्त एतन स्तामाश्र च्छन्दांसि यतेन सवा देवता अनारब्धे वै तच्छ- न्दोऽनार्या सा देवता यदेतसिमत्रहनि नाऽ रभन्ते तदारम्भणीयस्याऽऽरम्भणीयलम्‌ इति।

एतेनेव चतुरधिरोनाहा सत्रिणः संबत्सरसत्रमारभन्ते तत्र सामी; प्र

तव्या ये स्तोमा वहवः प्रयोक्तव्यानि यानि च्छन्दांसि याश तत्तनप्््मा पाद्या; सवी देवतास्तत्सवेपनेनेवादाऽऽरभन्ते यदि कथचिदेतसित्र च्छन्दो वा देवतान्तरं बा नाऽऽरमेरंस्तदानीमन्यस्मिन्नहन्यारन्धप च्छन्दोदेवतादिकमनारव्धसदशमेव भवति तस्मादसिममेवाहनि वे पुख्यः प्रारम्भः तथा सदयारभ्यते सवेसिमननहनीति व्युत्पस्याऽऽम णीयं नाम संपन्नम्‌ यत्रप्येतस्मादहः पूषेभाविनि प्रायणीयारूयेऽहनि प्रारब्धं तथाऽपि तस्य प्रायणीयस्यातिरात्रसयुक्तस्य संवत्सरोपक्रमसाधार त्वादस्य सत्रस्य विशेषेण भारम्भोऽस्मिन्नेव भवतीलयभिमेदैतस्याऽऽरम्ण यत्वमेव युक्तम्‌?)

अस्मिन्नहनि स्तामविशेषं विधत्ते--

चतुर्विशस्तोमो मवति तचतर्वि- ® शस्य चतुविशसम्‌; इति

यान्यत्र स्तोत्राणि सन्ति तेषु सर्वेषु यः पूरव॑मुदाहूतशवतुर्धि त्व (!) सस्या? पादनरूपः स्तोमः एव कतेव्यः ईदश्स्तोमयोगादेवाहयोऽपि दशनाम संपन्नम्‌

तं स्तोमं प्र्॑सति-

®< _ (, चठवशातवा सधमा अ्वमाप्श

हः लण्डः | एेतरेयब्राह्मणम्‌ ७१

तरसवत्सरमारभन्ते, इति दकष मासेषु विद्यमाना अधमासाशचतर्विशतिसंख्याकाः तथा सल आपवन्द एकमधमासं समाप्य पुनरप्यपरोऽधमास इत्येव क्रमेण चतु परतितपत्तौ संवत्सरस्रमारम्भो भवति तस्माचतुर्धिशस्तोमः परकस्त पसिन्नहन सोमयागस्य संस्थाविशेष विधत्ते- उक्थ्यं भवति पशवो वा उक्थानि पशूना मवरटध्ये, इति अग्रिठोमादुध्वभावी योऽययुक््योऽस्ति सोऽस्मिन्नहनि प्रयोक्तव्यः तत्र ्सोत्रेभ्य उत्तराणे त्रीण्युक्यनामकानि स्तोत्राणि तेषां पष्ुप्राप्निहेतुत्वा- एुलम्‌ अत उक्थ्यानुष्रानं पञुपराप्तये भवति तसिनहनि चोदकप्राप्रसतात्रशस्चपंख्यां प्रश्ंसति- तस्य पञ्चदश स्ताम्राणि भवन्ति पञ्चदश राघ्राणि माप्ा मापश तव्छवच्सरमारभन्तः इति। प्ासगतानां दित्रसानां त्रिशचात्स्तोजशस्संख्यायाश्च तथात्वान्मासत्वसं- ततिः। मासक एकैकमासक्रमेणेत्यथः सतोत्रगतानामृचां संख्यां प्रशंसति- तस्य पषश्शि त्रीणि रातानि स्तात्रयास्तावान्तं सवत्सरस्षाहान्प- ह्भ्या तत्सवत्सरमारभन्तः इति। एककस्य स्तोत्रस्य चतुर्विशतिसंख्याया इृत्त्वात्त्रत्याः स्तोत्रयोग्या विशरतुधिदातिः संपद्यन्ते तथा सति दश्षस स्तोत्रेषु चत्वारिश्चदधिकं शत पं परचसु स्तोत्रेष (वश्त्याधेकमेकं शतमेतदु भयं मिटित्वा पष्टयधिकदातन् पंस्याकाः स्तोत्रियाः संपद्यन्ते संवत्सरसंबन्धीन्यहान्यपि तत्संख्याकानि सदयहःशलोऽहःकरमेणेव संबत्सरसत्रमारभन्ते तदेवगुक्त पक्ष उपपादितः अय पक्षान्तरं विधत्ते-

® ऊ,

यपरिशेम शएतदहः स्यादियाहूरपिशमो संवत्सरा वा एतदन्योऽप्रिशमादहदाधार्‌

४७२ भीमत्सायणाचायषिरवितभाष्यसमेतपू- [! ऽपतद यः

विग्याचे ति » इति।

यदिदं दवितीयमहः सोऽग्नष्टोमः कर्तव्यः अग्निष्टोमस्य संवसरसभ्र स्वात्‌ कथमिति चेत्तवुस्यते अग्रिष्टोमादन्य उक्थ्यादिङ्पः तुः संवत्सरसनत्रावयवभूत एतदैव दाधार नैव धारयितुं शक्तः) पदिष्टानयङ्गानि सवाण्यग्निष्टोमादतिदिश्यन्ते तदेतदंपनिष्टोमस्य पारप तस्मादनिष्टोमग्यतिरिक्तः कतुरेतदहन विव्याच विवेकतमनुष्ठापपितु इयेवं पक्षान्तरवादिनापभिभायः

अस्मिन्पक्षे स्तोमविशेषं वित्ते-

यद्यग्निष्टोमः स्याद्टाचतवारिशाश्रयः पवमा- नाः स्युश्वतुवजानीतराणि स्तोत्राणि तदु ष्टि भरव णि शतानि सोत्रियास्तावन्ति पंव- रसरस्याहान्यहःश एव तत्पंवत्सरमारमन्ते, इति अग्निष्टोमपक्षे वदिष्पवमानमाध्यंदिनपवमानार्भवपवमानेषु त्रिषु सोप शचत्वारिशनामकः स्तोमः कतेव्यः। च्छन्दोौरेवमाश्नातः--"षोडशम हि करोति तिभिः दादश्षभिः एकया षोटशभ्यो हि करोति एकया तिखमिः द्वादशभिः षोडशभ्यो हि करोति द्वादशभिः एकया तिमिः" इति प्रथमे पयाये प्रथमाया ऋचच्िराृसिः द्वितीयाः दाद्शृत्व आृत्तिः वृतीयायाः सङृतपाठः द्ितीयपर्याये प्रथमाय सकृत्पाे द्वितीयायाक्ञिराहत्तस्तृतीयाया द्रादशकृत्व आष्टत्तिः ततीय याये प्रथमाया दादशङ़ृत्व आषटततिदितीयायाः सकृत्पाठस्तृतीयाया द्र मिरित्वाऽषटाचत्वारिशत्स्तो (स्तोत्रियाः संपचन्त।सोऽयमष्टाचत्वारिकत्सोप तमेतं पवमानेषु तरिषु कृतवा शिष्टेषु नवस सतोेषु चुधिशस्तोमं कुर्यत्‌ ।7' सति पवमानस्तोत्रेषु चतुश्त्वारिशदधिकदतसंर्याकाः स्तोजियाः सपने इतरस्तोतरेषु षोडशाधिकशतदयसंख्याकास्ततो मिरित्वा षष्यधिकशतत्रयः

र्याका भवन्ति संवत्सरगतानामहामपि तावखादहःकमेणैव संवत्सर रभन्ते |

एवं पकषद्रयमुपन्यस्य तयोः समविकटपत्वमाभिपेय एनरपि परवोक्तयुक्ध्य पन्यस्यति- |

उक्थ्य एव स्यारश्चुसमद्रा यन्नः पञ्चुसमृदं सर

पमः लण्डः } एतरेयब्राह्मणम्‌ ४७३

पाणि चतु्विशानि स्तोत्राणि प्रयक्ार्भयेतदह- रतुर्विश तस्मादुकथ्य एव स्यात्‌ १२॥ इति

उक्ध्यस्तोत्रार्णां पशुसाधनत्वादुक्थ्यो यज्ञः पञुसमृद्धः सत्रं प्शु- दं कव्यम्‌ किचोक्थ्यपक्े सवोणि स्तोत्राणि चतुररिशस्तोमकानि, ्िषठोपपकते पवमानव्यतिरिक्तान्येव तथा सति प्रयक्षान्ुरूयदरयैवैतद- परतुविशे भवति संख्यान्तरस्य कुतराप्यभ्विष्टतरात्‌ तस्मादुक्थ्य एव षैः एवशब्दो विकरपाथः अमिष्टोम इदमहरक्थ्यो वेति सृत्रका- परचनात्‌

इति श्रीमत्सायणाचायंविरचिते माधवीये बेदाथप्रकाश रेतरेयत्राह्मण-

भाष्ये सप्तदन्नाध्याये प्रः खण्डः ६॥ ( १२) | १३३ |

पायस चाकारि

ए्रसतोतरे चोदकप्राप्ं विकरिपतं सापद्रयमनूय प्रहसति-

ृहदथेतरे सामनी भवत एते वै यन्नस्य नावां संषा- रिण्या यद्बहद्रथेतरे ताभ्यामेव तत्संवत्सरं तरन्िइति तामिद्धि हवामहे [६-४६-१] इत्यस्यागृच्युत्पन्रं साम बृहत्‌ अभि तवा एर नोतुमः [७-३-२२] श्यस्यामृच्युत्पननं रथंतरम्‌ एते उभे अपि यज्ञा यस्य समुद्रस्य सम्यक्परतीरपाप्निसाधनश्रते नावो संबत्सरसत्रस्य समुद्ररू- तं शाखान्तरे दश्ितम्‌-- “समुद्रं बा एते वन्ते ये संबत्सरमुपयन्ति' इति धा सति तत्पारनयनहेतवीः साश्नोर्नोरूपत्वं युक्तम्‌ अतो बृहद्रथतररूपाभ्यां मौभ्यामेव संवत्सर (र) सरूपं समुद्रं तरन्ति गवामयनस्य पारं गच्छम्तीलयथः प्ारान्तरेण प्रशषंसति- पादौ वै बृहद्रथंतरे शिर एतदहः पादा भ्यामेव तच्छं शिरीऽभ्यायन्ति, इति यथा मनुष्यस्य पादौ तथा सत्रस्य बृहद्रथन्तरे सामनी एतक्चाऽऽरम्भ- भीयमहः सिरःस्थानीयम्‌ ततो यथा लोके पुरुषाः पादाभ्यामेव देषान्त- 1त्खगृहे गत्वा तत्र क्षिरोऽभिलक्ष्याभ्यङ्गंकणोभरणादिरूपां भ्रियमायन्ति न्ति, एवमेते सत्रिण, सामभ्यामेतदहः प्रान्त

ख. "प्रतिष्ठता ख. शक्ंकरणाम

£ ष्‌ ढ़

४७४ भ्ीमत्सायणाचायेविरवितभाष्यसमेतम्‌ -[! पदधा पुनरपि प्रकारान्तरेण प्रशंसति-

पक्षो वे बृहद्रथंतरे शिर एतदहः पक्षा- भ्यामेव तच्छियं शिरोऽभ्यायुवते, इति यथा रोके पक्षी पक्षाभ्पामेवाऽऽकाशे संचरञ्शिरोऽभिरक्ष्य नानाधिष दिग्दवानरूपां भियं मिश्रयत्येवमत्रापि सामभ्यामेतस्मिमहनि भियमप् रूपां सत्रिणो युवते मिश्रयन्ि सामद्रयस्य परित्यागं निषधति-

ते उमे समवहन्ये उभे समवहने- युयंथेव च्छिन्ना नौर्बन्धनात्तीरं तीरम- च्छन्ती एवेतेवमेव ते पत्रिणस्तीरं तीरम- च्छन्तः एेरन्य उभे समवश्जेयुः, इति। उभे सामनी समवद्ञ्ये परित्याज्ये एकस्याप्यननुष्ठानपुभयर्षः त्यागः। ये सत्रिणोऽनभिक्ञाः सन्त उभयं परिलयजन्ति तेषां छिन्नम सादृश्यं भसथ्येत रोके हि नाविकः सायकाठे नाष कयाविद्रू तीरस्ये स्थाणौ वध्नाति यदा प्रवाह्वेगाद्रा्नौ सा रज्जसव्यति तदा- बन्धनस्थाणोरिछम्ना नौः प्रवाहवेगेनेतस्ततो नीयमाना परतीरमर्बाक्तीर पनः एन; भावती _ र्तकाभावात्पवेत यत्र कापि गच्छेत्‌ एवमेव सत्रिणः सामदयाभावे तत्तीरसदशानहरभिशेषारृच्छन्तोऽनुतिष्ठन्तोऽपि एमे न्विनदयेयुरिदय्थः। ये सामद्रयमपि परिलजन्ति तेषामेवायं दोष इति तुमुभे समवद्टनेयुरिति पुनरभिधानम्‌। उभयोः साज्नोपिकरिपतत्वादेकपरिल्यागे दोषो नास्तीदेतदश्चेयति- तद्यदि रथंतरमवरनेयवृंहतेवोभे अनवष्ृे जथ ` यदि बरृहद्वष्नेय्‌ रथंतरेणेवोभे अनवस, इति तत्तयोः साश्नोमध्ये यदा रथंतरं .परित्यजेयुरबृहदेवानुतिषटेयस्तदा दृह भयोगसंपर्तः फलत उभयमप्यपरित्यक्तमेव भवति एषं बृहत्परित्यागप रथतरेणेव संपूर्तिः भकारान्तरेण सामदरयं मशंसति-- , कैः | यदै रथंतरं तदरूपं यद्वही यद्रथंतरं तच्छं

मः खण्डः देतरेयब्राह्मणम्‌ ५७५

यदवृहततदरैवतमेवमेते उभे अनवे भवतः, श्वि ृपडहे षटस्वपि दिवसेषु भमेण पृष्स्तोनिष्पादकानि _ पटप्तामानि वर पपं बरहरा शारं रेवतमिति तञ रथंतरस्य बृहतशोत्पत्तिस्थानं क्तम्‌ यद्ध्ाव इन्दर ते शतम्‌ [ ८-७०-५ ] इत्यस्यामृच्युत्पभ्नं वैरूपं पप पिवा सोममिन्द्र मन्दतु त्वा [ ७-२३-१ ] इत्यस्यामृच्युत्श्ं वैराजं पामर भोष्वस्मै पुरोरथम्‌ [ १०-१२३३-१ ] इत्यस्यां गीयमाने श्रं पप्र खतीर्मः सधमादे [ १-३०-१२ ] इत्यस्यां गीयमानं रेवतं साम त्र वरह्धथ॑तरयोरेवाजोत्तरस्थानी यत्वादशेषसामफटसिद्धघथेमेते उभे अपरि- वक्ते एव भवतः, उभयपरित्यागः सर्वथा योग्य इत्यथैः उक्तस्याहोऽनषठनं पर्षतति- ये वा एवं विदा एतदहर्पयन्त्याप्ला वे त्‌शहःशः सवत्सरमाप्वा-वमात्र जप्ता भत आप्पा स्तामाश्र च्छन्दसि चाऽभ्प्ता सवा देवतास्तप एव तप्यमानाः सोमपीधं भक्षयन्तः संवर्सरमभिषुण्वन्त आसते, इति। पे सत्रिणः पूर्वोक्तपरकरेणैतस्याहो महिमानं विद्वांस एतदहरनुतिष्नति ते परतरणः संबत्सरसतरमद्रेणा्थमासदारेण मासद्रारेण स्तोमच्छनदोदरारण स- देवतद्ररेण माप्य तपश्चरन्तो निर्वि सोपपानं न्तः सवत्सरमपि नैरन्तर्येण परोपपभिषुष्वन्त आसते विघ्नः कोऽपि भवतीदथेः अथ सत्रगतस्योत्तरपक्षस्य प्रत्यवरोहं विधत्ते- ये वा अत संवरसरमुपयन्ति गुरं वं तं भारमभिनिदधते वै गर्भारः शृणात्यथ य॒ एनं परस्ताकर्मभिराप्वाऽवस्तादुपैति

स्वस्ति संवत्सरस्य पारमश्नुते १३ इति पे वै केचन मन्दबुद्धयः सत्रिणोऽत आरम्भणीय चतुधि्चमहः परारभ्यो-

जेमातुोम्येनैतत्संवत्सरसत्रपुपयन्त अनुतिष्ठन्ति ते सत्रिणो गुरं वै भढ- भव भारमभिनिदधते स्वस्योपरि स्थापयन्ति गुरुभारः एव श्णाति ~

१ग,घ. ङ, च.9..ट. सं। क. “नैव संव

४७६ भीमत्सायणाचायैविरचितभाष्यसमेतम्‌ - [! भदः

भारवाहकान्सत्निणो विनाशयति अथ पूर्वोक्तैरक्षण्येन सत्रिण एन रं परस्तादादित 'आरम्य विहितैः कम॑भिः पूषैप्तगतैराप्लाऽनष्यो पकषेऽवस्तात्मलयवरोहक्रमेणोपेति, उपयन्तयनुतिष्न्ति पै तं एव सपि स्वस्ति कषेमेण संवत्सरसत्रस्य पारं समापषिमश्ुते भराप्रवनत अयमथः किचिद्षुषनामके संवत्सरसत्रस्य मध्ये पपानमहस्तस्याधस्तातपपर सोऽयं प्रथमः पक्ष उपरिष्टादपि षण्मासाः सोऽययुत्तरः पक्ष; यथाल कस्याधिच्छालाया स्तम्भय; एवं दीर्ये वंशं भौदं भसार्योभयोः पाश पद्य रुवन्तः एव संवत्सरसत्रस्यापि तथा शाखान्तरे श्रयते-- शालाये पक्षसी मध्यमं वश्वामभिसमायच्छति, एव संवत्सरस्य पक्षसी दि कील्येममिसंतन्वन्ति' इति दिवैव मत्राणां कीर्तनयित्वादरिषुवनामकम दिव कवियमू ततर पूवेपक्षरूपे मासपदे यः भयोगक्रम एवम्तरपकषेऽपि पाप ट्कंऽपि तेनेव क्रमेण प्रयोगो यद्यलु्रीयेत तदानीमतिभारः स्यात्‌ मृत ुष्ठानविरोषामाबेनाऽऽलस्ये सति वैकटयं भवति एष भार इत्युच्यो अतस्तत्परिहारायं पूर्वेषु षट्सु मासेषु यानि कर्माणि येनाऽ<नुपर्वणानू तानि तान कमाण्ुत्तरेषु मासेषु तद्िपरीतक्रमेणार्ेयानि तथा रस्याभावादविघ्ेनैव संवत्सरसत्रं समाप्यत इति

इति श्रीमत्सायणाचायेषिरचिते माधवीये वेदार्थधकाश रेतरेयत्राह्मण-

भाष्ये सप्नदशाध्याये सप्तमः खण्डः (१३) [ १३४]

अथास्मिश्नारम्भणीये चतुर्विशेऽहनि निष्केवरयशखे कं चिद्विरोषं विधत्त- यहे चतुर्विंशं तन्महात्रतं बहदिवेनात्र हता ` रेतः सिञ्चति तददो महात्रतीयेनाह्ला प्रजन- यति संवत्सरं संवत्सरे रेतः सिक्तं जायते तस्माप्समानं बृहदिवा निष्केवल्यं भव- त्येष वा एनं परस्ताकम॑मिराप्वाज स्तादुपेति एवं विदानेतदहर्ूपैति, इति।

प्रहभ॑वति यदेतद्धितीयं चतुधिश्षमहस्तदेव संबतसरसत्रस्योपान्तयं पहात्रताख्य आरोदकरमेण चतुविश्ाख्यं पुवेपक्षगतं द्ितीयमहरवरोहक्रमेण महाव्रताख्यमुषा

सत्यत्वाहितीयमहभेवति अनेन द्वितीयत्वसाम्येन तयोः रस्परमैक्यमुपचये

(अमः लण्ड | एतरयब्राह्मणमर्‌ ` ४७७

| तोत्र बृहदिवसाम्यमस्ति तदिदास युवनेषु ज्येष्ठम्‌ [१ ०-१२०-?]श््य- लतं बृहदिवरब्देन विवक्षितं भरोढस्य युलोकस्य प्रापिहतुत्वात्‌ पएतदेबो. त्र निष्केवसयशषस्े क्रियते तथा सत्यसमिन्दितीयेऽहि चतुपिद्नामके नाना तदिदासेल्यादिना निष्केवल्यशच्चगतसूक्तेन होता रेतः सिखति हह तदेतत्सिक्तं रेता महाव्रतीयनोपान्त्येनाहा बृहहिवास्यनिष्केवल्यसु- कतेन प्रजनयति अत्र सत्रसंवत्सरमध्य एव रेतःसेकः प्रजननं द्वितीयो- [यदि व्रसयोः संपन्नम्‌ ततो लोफेऽप्येकेकसिमिन्संवत्परे रेतःसेक उत्प- तिेसयुभयं संपद्यते यस्माह्ितीयोपान्त्ययोरहोरुभयोरपि मिरित्वा प्राणिनो तमर्पमेकं कायेपपेक्षितम्‌ तस्मादु बरृहदिवनामकेन सूृक्तेनोभयत्र निष्के. शशं समानपेकरूपं कतेव्यम्‌ यः पुमानेनं पहावताहसाम्पेनात्र सतारं िष्केवटयकतेव्यतां विद्रानेतद्धितीयमहरन॒तिषएति पमान्परस्तात्सत्रस्य प्रथ- पाग आनुरोम्येन क्रियमाणेः कमेभिराप्त्वा प्राप्यावरस्तादपरभागे प्रातिलो- गनेव संवत्सरमनुतिषएरति वेदनं प्रशंसति- स्वस्ति संवसरस्य पारमश्न॒ते एवं वेद्‌, इति अय संबत्सरसत्रस्याऽभ्रन्ते दे अहनी विधत्ते- ~ ४० न्ट पाव पवत्सरस्यावार्‌ चपारच वद्‌ सर्षं स्वास्त सवत्सरस्य पारमश्नतेऽतरात्रां वा जस्य प्रायणयाअारमृद्यनायः पारम्‌ ; इति। पः पुमान्संवत्सरसत्रस्य समुद्रस्थानीयस्यावारमवाक्तीरस्थानीयं प्रथममहः 7२ परतीरस्थानी यमन्तिममहरयो वे(वे)द तयोरहोरमुष्ेयं कतेव्यं निश्चिनोति प्मानविघ्रेनैव संबत्सरसत्रस्य पारं समानि प्रामोति। योऽयमतिरात्रसंस्थः एवास्य प्रायणीय आरम्भेऽनुष्ेयत्वादवोक्तीरस्थानीयः एवातिरात्र; पनर्दयनीयः समाप्तावनुष्ठेयत्वात्परतीरस्थानीयः वेदने प्रशंसति- स्वस्ति संवत्सरस्य पारमरनुते एवं वेद्‌, सति रक्तावाद्यन्तावतिरानी प्रशसति- . = चद, + ) + @ ऋऋ 9 या वं संवतसरस्यावरोधनं चोद्रोधनं चवेदसवं स्वस्ति संव्रसरस्य पारमश्तुतेऽतिरात्री वा जस्य

४७८ श्रीमत्सायणाचायंविरवितमाष्यसमेतम्‌-[ ! ८अष्टद०ध्य

प्रायणीयो ऽवरोधनयुद्यनीय उद्रोधनम्‌ इति। अवरुध्यते स्वाधीनं क्रियते येन प्ारम्भरूपेण कमणा तत्कर्मावरोनप एदुध्यते समाप्यते येन कमणा तदद्रोधनमन्यतपूषेषत्‌ वेदनं प्ररंसति- स्वस्ति संवर्सरस्य पारमश्ते एवं वेद्‌, शपि। पनरपि प्रकारान्तरेण प्रशेसति- यो वे संवत्मरस्य प्राणोदानो पेद्‌ स॒ वे ससि संवत्सरस्य पारमश्नतेऽतिरत्रा वा अस्य प्रायणीयः प्राण उदान उदयनीयः, इति।

प्रायणीयोऽतिरात्रः प्रशब्दसामान्यासम्ाण इत्युच्यते उच्छब्दसापान्य वुदयनीयोऽतिरात्र उदानः वेदनं प्रशंसति- स्वस्ति संवत्सरस्य पारमश्नुते एवं वेद्‌ एवं वेद ॥१४॥ इति। अभ्यासोऽध्यायसमाप्टयथंः इति भ्रीपत्सायणाचायंविरचिते माधवीये वेदाथपकाश्च एेतरेयतव्राह्मणः भाष्ये सप्तदशाध्यायेऽष्टमः खण्डः; ( १४) [ १३५ | इति श्रीमद्राजापिराजपरमेश्वसेदिकमागमवतेकवीरवुकणसाम्राज्यधुरथरः सायणाचायकृतावेतरेयतब्राह्मणमभाष्ये सप्तदशोऽध्यायः १७॥

जिन दन का 9 नजन ~+ ~न

अथाष्टादङ्ोऽध्यायः

एिव्यदकन्वमतमयतयसयः सजया

आनस्य विधिः प्रातरनुवाक उदीरितः संख्याप्रतिपदाबन्ये सोयादीन्यधिकानि तु ततन गवामयनस्य प्रायणीयोदयनीयावा्न्तावतिरात्नाबुक्तावथ पापः ह्िविभानायाभिषुवषडहे पएरवेभागरूपाणि ब्रीण्यहानि विधत्ते-- > @ ® ® 9 न्ह, ग्योति।रायुरिति स्तोमेभियन्ययं वं रोक ज्योतेरन्तारक्ष मारमा छक जागुः, इति।

परथमः खण्डः ] पेतरेयब्राह्मणम्‌ ४७९

हलोपशषब्दो ऽ्योतिरादिभिः परलेकममिसंबध्यते तथा सति ज्योतिष्टोमो एम आयुष्टोम इत्यतर होभियन्ति, अनुतिष्ेयुरिलय्थः तदेतदहचयं भित्व- ्स्याक्रमेण लोकत्रयरूपम्‌ शाखान्तरेऽप्येतहरितम्‌--“ज्योतिष्टोमं पथ- एषषन्लस्मिमेव तेन लोकं प्रतितिष्ठन्ति गोष्टोमं द्वितीयमुपयन्लन्तरिप् तेन प्रतितिष्ठन्ति आयुष्मं तृती यमुपयन्लयमुष्पिन्रव लोके प्रति. पनति' इति

पटे पएवंभागं ञयहपुक्त्वा तदुत्तरभागं विधत्ते-

स॒ एवैष उत्तरस्यहः, इति प्रयाणं पु्वाक्तानापेबाहां सगृहः एनरनुष्रीयमान उत्तरद्नयहो भवति तत्र षडहे षण्णामप्यहां क्रमं दशेयति-

ग्योतिीरायुरिति तीण्यहानि गररायुञ्यातिरिति आणि, इति। स्योतिष्टोमादीनामेव अयोतिरिलयादीनि नामानि तैनामभिधेमां अतिदि- पन्ते ज्योतिरादिनामका ये स्वतत्रा एकाहाः सन्ति तदीयधमा अत्रा- मया इयथः योऽयमुभयोसूयहयोः कमव्यद्यास[स्त]मिपं प्रश्॑सति- अयं वे रोको भ्योतिरसो खोको भ्योतिस्ते एते भ्यातिषी उभयतः संकेते, इति भ्थमस्य त्यहस्याऽऽदौ अ्योतिनमकमहयंद सि तसाथम्यसाम्यादूरोकस्- ष्पम्‌ यचोत्तरस्य ऽयहस्यावसाने ऽयोतिनामकरमदस्तवुत्तमत्वसाम्याद्यलोक- र्पम्‌ ते एते षडहस्याऽऽदयन्तयोरवतंमाने ज्योतिषी उभयतोऽवस्थाय पर- धर सलोकेते संगुखत्वेनेकषेते अहविशेषांस्तत्क्रमं चोक्त्वा समण्टिरूपं षडह विधत्ते- तेनेतेनोमयतोज्योतिषा षठहेन यन्ति तद्यदेतेनोभयतोभ्योतिषा पठहन्‌ यन्य- नयोरेव तहोकयोरुभयतः प्रतितिष्ठन्तो यन्यर्रिमश्च रोकेऽमुष्मिश्वोमयोः, इति उभयत आद्न्तयो््योतिर्मीमकमहयंसिमन्षदे तदेतदुभयतोज्यो तिसतेनेतेन

४८० भरीमत्सायणाचायेविरचितभाष्यसमेतम्‌-[ ८अष्टद्‌ ध्यः

पडहेनाुतिष्ठेयुः तदनष्ठनेनोभयतो वतंमानयोः परतिष्ठां पापयन्ति वन लोकयोरुभयत इत्यस्येव विवरणमर्सिश्च रोकेऽपुष्मिश्वोभयोरिति अथु तरशेषत्वेनासिमशवेत्यादिकमन्वेतव्यम्‌ अस्मिन्नमिरएुवरषडहे संस्थाविक्ेषानिधत्ते- परिया एतदेवचक्रं यद्मिषएवः षरह्‌- (~ (ॐ भ्ल, @ स्तस्य य्राभताशय्रएामा ताप्रचा ये चत्वार मध्य उकध्यास्तत्रभ्यम्‌; इति। योऽयमभिष्वरः षडहस्तदेतदसमश्वापुष्पिश्रोभयोटोंकयोः परिय परि तमानमेव देवचक्रम्‌ यथा लोके रथस्य चक्रं पुनः पुनः परिषर्पते देवचक्रमसकृत्पडहं परिवत॑नस्य व्ष्यपाणत्वात्‌ रथचक्रस्य हि निपा कानि जीणि फठकानि तत्र मध्यमफलकेऽरं प््ेशयितं भौं नामिन क्रियते तस्य फलकस्योभयोः पाश्वयोव॑तैरत्वाय फलकरदरयं कीटितं एवमस्मिन्नपि षटहे ज्योतियोगावाद्न्तवर्मिनावग्नष्टोमसंस्यौ प्रधी पकर्षणोभयतो धीयेते स्थाप्येते इति प्रधी फलकदरयस्थानीयापिदधः एतस्मिन्ये तु पध्ये चत्वारोऽदविशेषपा उक्थ्यसंस्थास्तदेतन्नभ्यं नाभियोः स्थानमुक्थ्यसंस्थाः कतेव्या इत्यथः वेदनं प्रशंसति- गच्छति वतंमानेन यत्र कामयते तत्ख- स्ति संवरसरस्य पारमश्नते एवं वेद्‌, इति वेदिता यत्र यस्मिहटीके गन्तु कामयते तत्रानेनैव परिवतेमानेन करेण गच्छति तत्तेन देवचक्रेण निधिघ्रमेव संबत्सरसत्रसमाप्नि गच्छति उक्तस्यामिणुवषडहस्येकस्मिन्मासि पथकरख आहत्ति विधत्त-- यो वे तदहेद्‌ यलखथमः षठहः वं स्वस्ति संवत्सरस्य पारमश्नते यस्तदद्‌ यददितीयो यस्तदेदं यनत्तृतीयो यस्तद्‌ यचतठथा यस्तद्‌ यत्पञ्चमः 9८ इति परथमः षडह इति यदस्ति तदो वेद्‌ परमाभिधिप्रेन सत्रपारं भा हया दवितीयः षह इति यदस्ति तथो वेद बै स्वस्तीलादिकमर

वितीयः खण्डः ] एेतरेयव्राह्मणम्‌। ४८१ एवमुतरेष्वपि त्रिषु पयोयेषु ्रषवयम्‌ षडहे पञ्ृत्व आवर(लय)माने हृति त्रिश्दहानि भूत्वा मासः संपद्यते

एति शीपत्सायणाचायंविरयिते माध्ीये बेदायेमकाश रेतेयत्रा्म- णभाष्येऽष्टादश्चाध्याये प्रथमः खण्डः १॥ (१५) [ १३६ ]

उक्तेषु पञ्चसु षडहेषु प्रथमपनूय परश॑सति- प्रथमं षरठहमुपयन्ति षटहानि भवन्ति षड्वा तव तुश एव तत्सवत्सरमाप्तव- न्तय॒तुशः सवत्सरे प्रतितिष्ठन्तो यन्ति, इति अनष्टिति षडहे षटसख्याकन्यहानि भवन्ति ततः संख्यासाम्याहतुद्रारा वत्सरं पाप्य तत्र प्रतिष्टिता; सन्तो वतेन्ते पेण षडहेन सहितं द्वितीयं पडदं प्रशसति-- हितीयं षठहमुपयन्त हादशाहानि मवान्त हाटदश माप्रा माप्तशण त॒व्पवत्छरमाप्त्वाच्त मापरशः संवत्सरे प्रातातेषएठन्ता यान्तः इति। पेवथास्येयम्‌ उक्ताभ्यां पटहाभ्यां सहितं ठतीयं षडहं परशंसति- तृतीयं षठहमुपयन्यष्टादक्चाहानि मव तानि हैधा नवान्यानि नवान्यान नवक णा नव स्वगा रोकः प्राणाश्चव तत्स गौश्च रोकानाप्त्वन्ति प्राणेषु चैव तरख- गेषु छोकेषु प्रतितिष्ठन्तो यन्ति, इति।

मिषु षडरेष यान्यष्टादश्चाहानि तेषां द्वेधा विभागे सति प्रयेकं नवरख्या पयते प्राणाः सप्सध्वच्छिद्रिष द्रयोरधल््खिद्रय खगेलो दाश्च नवभोगस्थानमेदेन नवविधा अत संस्यासाम्यासराणान्खगेलो कां

¶ष्य + विष्ठिता वतैन्ते

४८२ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-[! ८अषटद णयाय पर्वेखिभिः षडटरैशतु्थं षडहं परशंसति- (०

चतुथं षटहमुपयन्ति चतुविंशरिरिहानि

भवन्ति चतुर्विंशतिं अधमा अध-

माश एव तत्संवप्सरमाप्तुवन्यर्पमा-

सशः संवत्सरे प्रतितिष्ठन्तो यन्ति; इति। अतः संख्यासाम्यादधमासद्रारा संवत्सरे प्रतिष्ठिताः।

पर्वेतुभिः षडरैः सहितं पञ्चमं षडहं प्ररंसति-

पञ्चमं षठहमुपयन्ति त्रिंशदहानि भवन्ति ्रिशचदक्षरा वे विराइविराटनादयं विराजमेव तन्मामि मास्यमिसंपाद्यन्ती यन्तिः इति। अहःसंख्याया विराटूसाम्याद्विराजश्रात्राचयहेतुत्वासतिमासं विरा्ारः न्नायं प्ाष्ुवम्ति पनरपि षडट्पथकं प्रशंसति-

अत्राद्यकामाः खटु वै सत्रमासत तददिराजं मापि मास्यभिसंपादयन्तो यन्यत्रा्यमेव तन्मापि मास्यवरुन्धाना यन्त्यस्मे कयारमुष्म चाभास्याम्‌ ३६ इति। ये सत्रस्यानुष्रातारस्ते ्न्नाद्यकामा अनुतिष्रन्ति तथा सति परवोक्तरीत संख्यासाम्यात्पञ्चसु षडहेषु त्रिशदक्षररूपां षिराजं प्रतिमासं संपादयनः वतेन्ते प्रतिमासमननाचं प्राश्वन्तो लोकदया्थं गच्छन्ति प्रतिमासं षड पञ्चकमनुतिषटेयरिति तातयाथेः तजर चत्वारोऽभिषवाः पडहाः प्म पृष्ठः षडह इति सूत्रकाररमिधानादयं विशेषः शाखान्तरे दरष्टग्यः इति श्रीमत्सायणाचायंविरचिते माधीये वेदार्थप्रकाश रेतरेयत्रा हमणभाष्येऽष्टादश्चाध्याये दवितीयः खण्डः ॥२॥ (१६) [१३५

ततीयः खण्डः ] ेतरेयत्राह्मणम्‌ ४८३ कवत्सरसतरस्यावयवान्पासानमिधाय सत्रं विधत्ते- गवामयनेन यन्ति गावो वा आदित्या आदित्यानामेव तदयनेत्र यन्ति, इति सबत्सरसत्राणां भ्रकृतिभूतस्येतस्य सत्रस्य गवामयनमिति नामपेयमू

यत्त्यनुतिष्युः गमनसाम्याह्ववामादिल्यत्वम्‌ तथा सलयादित्यानामे- वयनेनानुष्ठानं कृते भवति

तरेतद्रबापयनं परशंसति- गावो वे सत्रमाप्तत शफाञ्शृङ्गाणि सिषासर्य- स्तासां दञमे मापि शफाः शृङ्गाण्यजायन्त ता अ्रुवन्यस्मं कामायादीक्षामद्यापाम तम॒त्तिएट- मेति ता या उदतिप्रस्ता एताः शद्गिण्यः, इति। एरा कदाचिद्रवाभिमानिन्यो देवताः स्वकीयानां गोदेदहानां षादगताश्श्र- एा्शिरोगतानि शृङ्गाणि सिषासलयः प्रापुमिच्छन्यः सत्रमन्वतिष्ठन्‌ सां दशषमे मासि तदुभयं संपन्नम्‌ ततस्ता गावः परस्परमिद मघवन्‌ यस्मै कामाय वयमदीक्षापहि सत्रदीक्षामाप्तलयस्तं काममापाम वयं प्राप्रवत्यः। तोऽस्मात्सत्रादुततिषटठामेति षिचार्योत्थाय गताः ताः प्रसिद्धा गाव उदति-

एन्‌। ता इमाः ज्ङ्किण्यो इृश्यन्ते अनेन दक्षु मासेष्वनुष्ठेयं गवामयनं प्तम्‌

दशसु मासेष्वनुषठेयं यद्रबामयनमस्ति तदिदानीं परशंसति- जथ याः समापयिष्यामः संवत्सरामेयासत तासामश्रदया शङ्गाणि प्रावन्त ता एता- स्तूपरा उँ सुनव॑स्तस्मादु ताः स्वागत प्राप्ोत्तरमततिष्न्त्यजे द्यसुन्वन्सवस्य वै गावः प्रेमाणं सर्वस्य चास्तां गताः, इति। सत्रमनुतिष्न्तीनां गवां मध्ये शफमृङ्गाथिनीनां दक्मिर्मासैः सिद्धिजाता।

गस तु गवां भृङ्कपेक्षा नासति विंतूपेतैव तादयो या गाव _उजेसिद्धर्थ 7दश्मासात्मकं संवत्सरं समापयिष्याम इलयभिपरेय तथेवान्वतिष्ठन्‌ तासां

४८४ भरीमत्सायणाचायंविरधितभाष्यसमेतम्‌-[! ८अषटद्‌ धय

गवां शङ्ेष्व्रद्धया शृङ्गाणि परावतेन्त नोत्पन्नानीलथैः ता एता ोके तूपराः शङ्गरहिता दृरयन्ते। तासु(स्तु) शुङ्गरहिता अपि सत्रानुषानेनो बराधिक्यमसुन्वन्संपादितवल्यः। तस्माद्रलाधिक(क्य)रक्षणस्य फलस्य सद वादेव ता गावः सवातृतृन्पदसंख्याकानपि तस्मिन्सत्राु्ठाने पाप्योत्तरुा सत्रादुततिष्ठन्ति। यस्मादूजे(ज)वलातिशयमसुन्वन्पाप्रवत्यस्तस्माद्रादशमाषा, नं युक्तम्‌ ताः शङ्गरहिता गावः प्रहारभयाभावात्सवस्य जगतः मम प्रियत्वं गताः। तथा बलाधिक्येन शरीरपुषटया सवेस्य भारवहनादिकारथर नेत्रदेशंनस्य चात्यन्तचारुतां रमणीयतां गताः वेदनं प्रह॑सति- पवस्य प्रेमाणं पवस्य चास्तां गच्छति एवं वेद्‌ » इति।

"भन गवामयनविष्तिरूपयुभयं प्रस्ताति-

जआदियाश्च वा अद्धिसश्च स्वगं छोकेऽ- सपर्थ॑न्त वयं पं रष्यामो वयमिति ते हाऽऽदियाः प्रवं स्वग रोकं जम्भः पश्चेवह्धिसः पण्यां वा वेषु, इति।

आदित्याख्याश्च ये देवा ये चाङ्गिरस(रो)नामका ऋषयस्तदु(उ)मये लोके परस्परं स्वगेमाप्तावस्पधन्तास्पाकयेव प्रथमं गमनमिति आदित्या आं सोऽपि तयैव तत्राऽऽदित्या; सहसा पथमं स्वग प्रापुः अरि पञ्चैव विलम्बेनैव षष्टिसंख्याकेषु वपेष्वतीतेषु स्वगं प्राप्ताः _वारृ् पक्षान्तरं चोत्यते अङ्गिरसां मध्ये तत्तच्छकत्यनुसारेण केचित गता इत्यथः | |

अथाऽऽदित्यायनेऽहःक्लृप्ति विधत्ते-

यथा बा प्रायणीयो ऽतिरात्रश्चतुविश उक्थ्यः सवेऽभिषवाः षठहा जक्ष्यन्तय- न्यान्यहानि तदादियानामयनम्‌, इति।

धा) नी १, पुवेमेव गः

तीयः खण्डः) एेतरेयब्राह्मणम्‌ | ४८५

अत्र वाशब्दो विकरपाथेः रितु गवामयनपकारब्याहस्यथः गवामयने रणीयाख्यं पथममहोऽ(हर)तिरात्रसंस्थं चतुविशयुक्थ्यमहितीयं तत्र यथा दैवाऽऽदित्यानामयनेऽपि तत उध्वं विक्ेषोऽस्ि सर्वेऽभिषवाः षडहा क्त्यं भथमद्वितीयाभ्यापहोभ्यामन्यानि स्वीण्यहान्याश्यन्ति व्यार रिष्यन्ति गवामयने त्वेकेकस्मिन्मासि चत्वार एवाभिषएुवपटहाः अत शदं म्यं तदिदमादिलयानामयनम्‌ |

अयाङ्गिरसामयनस्य क्ठ्पि द्शेयति-- प्रायणीयोऽतिरात्रश्वतुविंश उक्थ्यः सवं एवाः षठ- हा आक्ष्यन्त्यन्याचयहान तदाद्घरतामयनम्‌ ; इति। पथपदवितीयैस्यतिरिक्तानि सवाण्यहानि पृष्रयषडहैरयाप्रानीलयेतावानन पेषः -अथवाऽऽक््यन्तिश्षब्दोऽहविशेपनामधेयम्‌। तथा बौधायन आह- (अभिजिदिषुवान्विश्वमिदशममहमंदाव्रतपुद्‌ यनीयोऽतिरात्र इत्येतान्या्ष्यन्ति परन्ति इति। तदेतद्वोधायनस्य मतम्‌ अन्यदपि यान्यन्यानि पृष्थाभिष्वेभ्य ति शाकिकिराचार्यो मेने यानि चान्यानि पृष्टधथाभिष््रेभ्यो दशमाचेत्यौ- पर्यव इति तथा सति प्रायणीयारम्भणीयाभ्याममिपुवपडहेभ्यश्चान्यानि एन्यहानि सन्ति तान्या्ष्यन्ति एतन्नामकानीत्युभयत्र व्याख्येयम्‌ सवे. ाऽयस्तयेनयोरुभयोरपि गवामयनाद्विशेषः गवामयने सरकसिन्मासि ऋवारोऽभिषएवाः षडहः पश्चमः पृष्टयः षडहः तथा चाऽऽ्वलायन आह- अय गवामयनं सवेकामाः प्रायणीयचतुर्विशे उपेय चतुरभिपुवान्पृष्यपश्च- न्यञ्च मासानुपयन्ति" इति आदिल्यानामयने पृष्टधः षडहो नास्ति, अङ्गि पसामयनेऽभिषुवः षडहो नास्तीति वैषम्यम्‌ अयनद्रयगतमभिषवषडहं प्ृष्यषडहं दरौयति- सा_ यथा सृतिरज्ञसायन्येवमभिष्टवः पहः स्वगस्य रोकस्याथ यथा महापथः पर्या एवं ष्वः षठहः स्वगस्य छोकस्य्‌ तदुमाभ्या यन्त्यमाभ्यां वे यत्र स्ष्त्युभयोः कामयार- पाप्त्ये यश्चाभिष्वे षठहं यश्च पष्ठये ॥१७॥ इति गि किक

१क. ह. ट. '्यमाति°। क. चच. 2, 'तिक्रान्तानि

४८६ श्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-[! (अद

यथा कोकस्य प्रसिद्धा सुती राजमागेरूपाऽञ्जसायनी दुःखतां कपापाणादीनामभावादञ्जसा सम्यगयनस्य गमनस्य साधनपृतेवमभिः पटहः खर्गस्य लोकस्याञ्जसा पापहेतुः अथ पष्टथषडहस्य ` उच्यते यथा रोके परहापथः प्रोढपारगो नगरदयपध्यवतीं पर्याणः परिः यनस्य गमनस्य साधनमभूतो नगरसमीपेऽरण्यपवेताद्मभावाश्रस्यां दिष्षि मपेक्षा तत्र गन्तुं शक्यत एवमयं पृष्रयः षडहः खगस्य लोकस्य प्रा तथा सत्यनयोरुभयोरुभाभ्यां षडहाम्यां यन्तीति यदस्ति तेनोभाभ्यां दयस्थानीयाभ्यां यत्र गच्छन्पुरुषो रिष्यति विनश्यति योऽमि कामोऽस्ति यश्र पृष्ु्षडहे तयोरभयोः कामयोः प्राप्तये षडहद्रयं संप

इति श्रीमत्सायणाचायंविरचिते माधवीये वेदाथेभकाश्च एेतरेयत्राह्मण-

भाष्येऽषादशाध्याये तृतीयः खण्डः ( १७} [ १३८]

इत्थं गवामयनमादित्यानामयनमङ्गिरसामयनं चैते संवत्सरसग्रमिष उक्ताः। तत्र सर्व॑ पूर्वोत्तरयोमांसषट्फयोमेध्यवति यत्मधानमहरस्ति तद्विपत्त-

(क (क्ष्‌ ® [| कि 9 एकवशमतदहर्पयान्त वद्ुवन्त मन्य सवत्सरस्य, इति। छन्दोगत्राह्मणे सप्तभ्यो करोतीलयादिना विहिता योऽयमेकवि

स्तोमस्तेनैव स्तोमेनास्य सवेस्तोत्रपरततेरिद पदहरेकविश्चमिर्युच्यते तत्र पि वन्नामकं संवत्सरसतरस्य ये पूरे षण्मासा ये चोत्तरे तयोमौसषटकयोरुभय वतेमानयोम॑ध्ये तदेतद हरनु्ेयम्‌ एतच्च नोभयोमासषट्कयोरन्तमेवति कित्वतिरि्तमकम्‌ तथा चाऽऽ्लायन आह-अथ विषुवानेकर्विशो पुवेस्य पक्षसो नोत्तरस्येति

तदेतदहः प्रशंसति-

एतेन वे देवा एकर्विरीनाऽऽदियं स्वगांय रोकायोद्यच्छन्‌ इवि

पुरा देवा एतेनाहा खगंछाकाख्यमादित्यपरदयच्छमित उर्व प्रापितवनः तथा श्ञाखान्तरे पठ्यते--"एकविभ्श एष मवति एतेन वै देवा एकि शेनाऽऽदिलयमित उत्तम स॒वं रोकमारो््यन्‌ इति

आदित्यस्य तेनाहमा साम्यं द्शेयति-

प॒ एष्‌ इत एकविंशः, इति

चर्मः ण्डः ] एेतरेयत्राह्मणम्‌ ४८७

पोऽयमादित्योऽस्ति एष इतो भृखोकादारभ्य गण्यमान एकविंशति यापूरको भवति तथा चान्यत्राऽऽ्नायते--्रादश् मासाः पञचतवद्य इमे का असावादित्य एकविंशः" इति अथवाञतरव विषुव्रतः पुरस्तात्पश्चाख हवमाणमहरद शकद्यमपेकष्य विषुव एकविंश इत्युच्यते अस्मिन्पक्ष इदं वाक्य पतेषत्वेन योजनी यम्‌

हदानीमुभयतो दशकद्रयं विधत्ते-

तस्य दशावस्तादहानि दिवाकीर्स्यस्य भवन्ति दश परस्तान्मध्य एष एकविंश उभयतो विराजि प्रतिष्ठित उमयतो हि वा एष विराजि प्रतिषि तस्तस्मादृषोऽन्तरमा्ीकान्यत्र व्यथते, इति।

दिवैव कीतनीयं मच्रजातं यसिमिन्विषु्रयहनि तदहरदिवाकीयम्‌ तस्या- ऽसादधोभागे दशाहानि भवन्ति परस्तादृध्वभागेऽपि दशाहानि परनि तयोदशकयोमेध्य एप एकविंशो विपुवान्वतते तस्य विपुवताऽध- तातप्रपक्षे षष्ठे मासे खरसामानोऽहश्रिशेषाछ्लयसतेभ्यः पर्मभिभिदाख्यमे- स्ततः पूर्वं पृष्टयः षडह इति दशाहानि विषुप्रदृध्वं तु प्रल्यवरोहक्रमेण यः खरसामानस्ततो विश्वजिदाख्यमेकाहस्तत उध्वं पृष्टयः पडह इति ्राहानि एवमुभयोः पाश्वेयोरदां दशसंख्योपेतत्वाद्विराडेतस्यायुभयतोऽ- प्थितायां विराञ्ययमेकविशः प्रतिष्ठितः यथोक्तगणनया विराजि प्रतिष्ठा पर हिशब्दोऽप्येे)तेन वाक्येन स्पष्टीकरोति तस्मादूभयतो विराद्द्रयेन ततत्वादेष आदित्यो विषव्रद हस्थानीयः इमाठोकानन्तरा, एषां कानां पषा मध्ये यनगच्छन्नपि व्यथते व्यथां प्रा्मति विपुत्रानप्येकविश ादृयोऽप्येकविश्चस्तस्मादभयोरेकत्वे सति विषुवतां यद्विराइद्रयापतत्वं तद्‌ 755दियस्यो भयतोविराट्त्वं भव्ति आदियस्य व्यथाराषिदे येन(ल्येन!) पिषुषतो वैकर्यराहित्यं सिध्यति अथवा विपुत्रतो यथा विरादृद्रयमुमयतो पकमेवमादित्यस्याप्यधस्तादुपरिष्टाच वतमानं लोकद्रयम्‌ एतदेवाभिप्रय 7ान्तरे शरूयते--"तस्मादन्तरेमौ छोको यन्सर्वेषु सुवर्गेषु लाकेषु अभित- भेति' इति

भथ विषुवत उभयतः समीपवत्िनः खरसामाख्यानहपिशेषान्पशंसति-- तस्य॒ वै देवा जादियस्य सखगाहोकाद्वपाता-

४८८ श्रीपत्सायणाचायंविरवितमाष्यसमेतू-[! ८अष्टद

दविभयुस्तं तिभिः स्पीकङिवस्तासु्त भनुवन्स्तोमा वै अरयः स्वगा रोकास्तस्य परा- चोऽतिपाताद्िमयुस्तं भिमिः स्वीरोकिः परस्तासयस्तभनुवन्स्तोमा वे अयः स्वगा लकास्तत्रया अस्ताप्सप्रदशा भवन्त तरयः प्रस्तान्मध्य एष एकविंश उभयतः स्वरसाम- भित उभयतो हि.वा एष खरसामभिधृत स्तस्माद्षाऽन्तरमाहछकान्यत्र व्यधत्त इति। योऽयमादिलयोऽसति तस्थाऽऽदित्यस्य स्वगेखोकादवपात आधाराभावाः पतनं तस्मारेवा अविभयुरादिस्योऽधः पतिष्यतीति भीताः सन्तस्तमादिल' स्तान्मण्डटस्याधोभागे निभिः स्वसः स्वगेशव्दोपलक्षितेभररादिभिः भरु भ्तुवन्नःपातमतिवन्धार्थपुततम्भनमाधाररूपमकुवन्‌ यथा गृगतर्वभा नामधःपातनिवारणाय स्तम्मेनोत्तम्भनं कूयन्ति तद्रदिति वतेमानस्याऽऽ लस्य यथा जयो खोका उत्तम्भकास्तयेवाऽऽदियस्थानीयस्य विपुषाः स्वगैलोकसदशाख्यः स्तोमा एवोत्तम्भकाः। सप्तदशस्तोमयुक्ताः खर मानोऽदश्रिशेषाः स्तोमशब्देनात्र विवक्षिताः पनरपि देवास्तस्याऽऽदितय पराचोऽतिपातान्पण्डलात्पराग्भृतेपुध्ववतिषु लोकेषु योऽयमतिपातो गोचरं देशगङ्ष्य यत्र कापि दृरदेशगमनं तस्मादतिपाताद्धीताः सन्तः स्तादादिलयमण्डलस्योपरि नरभिजैनतपःसलयशब्दाभिषेयेकिभिः स्तमादित्यं॑प्रयस्तम्नुवम्‌ यथा पू्ैत्राधःपतननिस्यथंमुत्तम्भनं वपुपरिषटादतिपातनिषर्ययं॑भरतिस्तम्भनं प्रतिबन्धकस्तम्भमङ्येन्‌ आदि स्थानीयस्य तु विपुवतोऽद उत्तरपक्षगताः स्तोमशब्दोपटक्षिताः खरा ल्याद्योऽह्िशेषा एव परतिस्तम्भकाः तत्तथा साति ये विषुवतोऽदोऽवरः दपोवतिनस्लपोऽहविरषास्ते सपषदशस्तोमयुक्ताः कायो; एवं " पध्येऽवस्थित एकविशारूयोऽहिरेष उभयतोऽधस्तादुपरिष्टाज्च खरषामः पकैखिभिखिभिरहोभिधतः। अयमेवार्थः शाखान्तरपरसिद्धधोतकेन षषः युक्तेन वाक्येन पुनध्दीकृतः यस्माद्विषवद्‌हस्थानीय आदिः खरप स्थानीयैरुभयतोऽवस्थितैसिभिद्िभिरोितस्तस्मातकारणादप्यादि योऽन

ख, नन्धस्त

परैः खण्डः] रेतरेयत्राह्मणम्‌

्धयेऽवस्थित इपाटीकान्सवान्सवेदा यमाच्छन्नपि नं व्यथते व्यथां ्प्ोति अत्राथवादेन पूर्वपुत्तरेषु त्रिष्वस्पु सप्तद शस्तोमविधिरुभेयः ता शालान्तरे श्रयते-' उक्थ्या एव सप्तदशाः परःसामानः कार्याः ' एति। स्वरसामारूयानामहामेव परःसामेति नामान्तरम्‌

अथ वरिहितानेतान्पू्बत्तरान्सप्नदश स्तोमान्पकारान्तरेण पुनः प्रशंसति- तस्यवेदेवा आदियस्य _खगहोकादवपाताद्‌- विभयुस्तं परमः स्वर (कैरवस्तासलयुततनुव- स्तोमा वं परमाः स्वग्‌। काकस्तस्य पराचोऽ- तिपाताद्विभयुस्तं परमेः स्वगङूकिः परस्तास- त्यस्तभ्नवन्स्तोमा वे परमाः खगां रोकास्तत्र- योऽवस्तास्सप्दशा भवन्ति अयः परस्तातत दा हरी संपद्य अयश्चतुधिशा भवन्ति चतुधिशौ स्तोमानासृत्तमस्तेषु वा एष एतद्भ्याहितस्त- पाते तेषु हि वा एष एतद्ध्याहतस्तपात? इति तेषु हि लोकेषु वतमानो आदित्यस्तस्य स्वगखोकादवरपातः स्यादिति ठ्वा भीताः सन्तः स्तोमानामादिलयस्तम्भनत्वरूपं परमत्वं तेनोभयतो वते- मानाः पटूसंख्याकाः सप्दशस्तोमका द्रौ द्वावेकीभय तरिसंख्याकाथतु्िश- सतोमा भवन्ति ति्तपश्चदश्षसप्तदरोकरविसत्रिण(न)वत्रयजिशाख्यान्छन्दो- ौराप्नाता ये स्तोमाः सन्ति तेषामयं चतुखिश्षस्तोम उत्तमः एवपिक्षया संख्या ` पिक्यात्‌ तेषु स्तोमस्थानीयेषृभयतः स्थितेषु स्वर्गपरेषोऽध्याहित आदित्यो नगता स्थापितः सननेतस्मात्मत्यक्षं यथा भवति तथा तपति संतापं करोति। षु हीति वाक्येन तदेव ददी क्रियते पिषुवत एवं परशंसाममिमेल तद्रपसखेनोपचरितमादित्यं पुनः प्रंसति-- स॒ वा एष उत्तरीऽस्मारसवस्माद्रूताद्विप्यतः सम मेवेदमतिरोचते यदिदं किंचोत्तरो भवति? इति योऽयमादित्योऽमिहितः एतै भ्रताद्धविष्यतश्च सवैस्मादस्माल्गत कनि तेर

मम -वोकजन्धेः

दख. उक्था। २क. ध, मानां ६२

४९० श्रीमत्सायणाचायेबिरवितमाष्यसमेतम्‌- [१ ८अष्टद्‌ यये उत्तर उत्कृष्टो यदिदं किंच जगदस्तीदं सवमेवातिक्रम्य रोचते दीप्यो तद्रदयं वरिषुषानप्यन्येभ्यः सर्वेभ्योऽहोभ्य उत्तर उक्डृष्टो भवति वेदनं प्रशसति- यस्मादुत्तरो बुभूषति तस्मादत्तरो भवात एव वद्‌ १८ इति। एतदरेदनादुत्छृष्टो भत्वा प्रतिष्याऽधिकं शोभते तस्मादरतडृष्तरो भवति

इति श्रीमत्सायणाचायेविरचिते माधवीये बेदाथप्रकाश रेतरेयब्राह्म- ` णमभाष्येऽष्रादषाध्याये चतुथः खण्डः; ॥४॥ ( १८ ) [ १३९]

स्वरसामाख्येष्वहस्स॒ सप्तदश्च स्तोमाः पुषं विहिता इदानीं तान्यहानि विधत्ते-

स्वरमाप्न उपृयन्तीमे वे रोकाः खरपा- मान॒ इमान्वं टोकान्स्वरसामभिरस्प्णं- स्तरस्वरसा्ा स्वरसामत्वं तयत्स्वरसाग्न उपयन्येष्येव॑नं तषोकेष्वाभजन्ति इति। खरसामाख्यान्पदूसख्याकानहविशेपाननुतिष्ेयुः। आदिलयस्याधस्तादुपरि राच वतमाना इम एव लोकाः स्वरसामरूपास्तस्मादनुष्टितरेतेः स्वरसामभिरि' मा्ीकानसपृषवन्पीतानैस्तस्ादेतेषामहां स्वरोपेतसामवत्पीतिदैतुतवात्छ- रसामेति नामं संपन्नम्‌ एतेषामनुष्टातारा छोकेषु सर्वेष्वाभजन्ति भोगमानां भवानि अथ स्वरसापभ्यः सर्वेभ्योऽधस्तादुपरिष्टा् द्रे अहनी विपत्ते- तेषां वे देवा ; मप्रदशानां ्वृरयाद्विभयुः समा इव वे स्तोमा अविग्रहा इवेमे ्रियेरुनिति तान्सवैः ्तोमेरवस्तारपयपि शविः षः परस्तात्तयदभिनित्सवंस्तोमोऽव- स्ताद्रवति विश्वजिरसव षठः परस्तात्तत्सप्रदशा- नभयतः पयुषान्त धृत्या जप्रवरख्यायः इति।

¦ पश्चमः खण्डः ] एेतरेयत्राह्मणम्‌ ४९१

पे खरसापानः सप्नदशस्तामयुक्तास्तेषां परबयात्पमकर्षण विहरणादहेवा अबि- मयुः बूढी विहरण इति धातारिदं रूपम्‌ विश्षरणशङ्का कथमिति तदुच्यते। टखहस्सु पयोक्तव्या एते सप्तदश स्तोमा; समा इव वै सदृशा एव तस्मा- गृ इव गूहनस्य गोपनस्याभावाच्छियिला एवैकवन्धत्वे सति नूतनत्व- व्मतकाराभावादनादरेण विक्षीणों भवन्ति तस्मादिमे स्तोमा प्रवखियिर- कर्पेण विक्षीणां मा भूवन्निति विचायं तान्सप्नदश्च स्तोमानवस्तादधोभागे पैः स्तोमैखिदररश्चद शसप्तदशेकविशत्निण८ )वत्रय्विशाख्येः प्यारषन्प- रेतो गता रक्षणाय परितो वेष्टनं कृतवन्त इयथः तथा परस्तात्सप्नदशस्तो- नापुपरिभागे सर्वैः पृष्ठे रथंतरवृहरूपवेराजशाकररंवतसामास्यैः पृ्ठस्तोतैः पर्षन्‌ तस्मात्स्ररसान्नामधस्तात्पवसििन्दिवसे सवेस्तोमयुक्तमभिनिदार्य- हरतुषरेयम्‌ तथा तेषायुपरिषटात्सेपृषठस्तोजयुक्तं विश्वजिदारूयमहरनुषठेयम्‌ देतद्विबिधमनुष्ठानं तेन सप्तदशस्तोमानुभयतः पयुषन्ति परिरक्षन्ति त्च रक्षणं त्यै दालव्यायाप्रवखयाय शेथिरयाभावाय संपद्यते

अथ विषुव्रत्यहनि पञ्च सामानि विधत्ते-

तस्य वै देवा आदियस्य सखगीष्ठोकाद्वपाता-

द्विभयुस्तं पञ्चभी रशिमिमिरुद्वयत्रश्मयो

वै दिविकीत्यानि महाद्विकीय शं भषति

विकणं ब्रह्मसाम भापमग्नि्टोमसामोमे वृह-

रथंतरे पवमानयोभवतस्तदादिप्यं पञ्चभी

रशिमिभिरुढयन्ति धृत्या अनवपातायः, इति, देवाः पुनरपि तस्याऽऽदिलयम्य स्वगेलोकादधःपातमाशङ्कथ तस्माद्धीताः पि पृथिव्यादिोकत्यमुत्तम्भकमुक्तं तथाऽप्युपरि रञ्जुभिरिव श्ठबन्धन- याभावादिति ततश्वरलने सति पाश्वयोः पतनमाशङ्यते तन्मा भूदिति देवा- तमादिलयं पञ्चभी रिमभिः ््रहैरदवयश्ध्वगुतकृप्य वयनं तवन्तो इं , द्वन्त इत्यर्थः ये बन्धनहेतवो रश्मयस्तत्स्थानी यान्यस्मिन्विधूवति दिवा- त्यानि दितैव पठनीयानि पञ्च सामानि तेषु मध्ये महादिवाकीत्यनामकमेकं तच्च विश्राद्श्हत्पिबतु सोम्यं परध [( १०-१७०-१ इत्यस्यागृच्यु- पशनम्‌ तत्सामयुक्तं पृष्ठस्तोत्रं कतैम्यम्‌ तथा विकणारूयमेकं साम तच्च क्षस्य ष्णो अरुषस्य सहः [६-८-१1 इ्यस्यामृच्युत्पन्नम्‌ तदे- द्रहमसाम कतैव्यम्‌ ब्राह्मणाच्छंसिनममिरक्ष्य गीयमानं ब्रह्मसाम } तया

४९२ श्रीपत्सायणाचायेविरवितमाष्यसमेतप्‌ू-[! अष्टा याये

भासराख्यमपरं साम तदपि पृक्षस्येत्यस्यामेषोत्पम्मम्‌ त्ाभरिोमसाप कतेव्यम्‌ येन ॒साज्नाऽग्िष्ठोमसंस्था समाप्यते तदरिष्टठोमसाम बृहत भरसिद्धे भवतः माध्यंदिनपवमाना मेवपवमानयोः क्ेव्यत्वारै। पश्चसामपयो- गेणाऽऽदिलयं पचमिः सामरज्ज॒भिरूध्वै वध्रन्ति तचाऽऽदिलस्य धारणायं भत्रति तेन धारणेनाधःपाताो भवति अथ प्रातरनुवाकस्य चोदकथाप्तकारं बाधितुं कारान्तरं विधत्ते- उ।देत जादिये प्रातरनुवाकमनुत्रूया- 4 ~ भ, ® (कष त्व हववतदहादवाकाय भवात, इति। प्रृतावादित्योदयात्मागेव प्रातरनुवाक पठ्यते अन्न तु स्व॑स्याह्ने दिवा कीत्येतवसिद्छथगुद यादृध्वंमनुत्रयात्‌ सवनीयपश्ो कंचिद्धिशेषं बिधत्ते- ०\ १९ 9 [क कर्‌ साये पञ्युमन्यङ्कश्ेतं सवनायस्यापार- ९, 9 म्म्यमाटभेरन्सूयदेवयं देतदृहः, इति। मर्यो देवता यस्य परशोः सोऽयं सौर्योऽन्यङ्गं बणान्तरेण संपादितं चिम. न्यङ्गं ताद्शश्वासौ शेतश्च सोऽयमन्यङ्गन्वेतो वणान्तरेण मिश्रितः सवेश्त इत्यथः तादृशः पशुरतर सवनीयस्थान उपालम्भ्योऽतस्तमाटभेरन्‌ यस्माद तदहः सरयेदेबल्यं तस्मादुक्त सर्थदेबत्यः पदः सामिधेनीषु विशेष विधत्ते- एकविंशतिं .सामिधनीरनुब्रयास- त्यक्षादर्यतद्हरक विशम्‌ इति। एतद्विषुवन्नामकमहरेकविरस्तोमयुक्तत्वात्मदक्षाद्धि साक्षादेव पुरूयमेषक- विशं तस्मात्सामिधेनीनामेकविशतिसंख्या यक्ता अत्र चोदकमाप्ठा; पद धाय्याः पद्संख्याका इत्येकविशतिः तथा चाऽशरलायन आई-- विषु बान्दिवाकीत्यं उदिते प्रातरनुवाकः पृथुपाजा अमत्य इति षडधाय्याः सामि पेनीनां सयः सवनीयस्योपाटम्भ्यः' इति निष्केवर्यशस्े निविद्धानं विधत्ते-- |

एकपञ्चाशतं हिपञ्चाशतं वा शस्वा मध्ये

ख. द्राति:

टः खण्डः |] एेतरेयत्राह्मणम्‌ ४९३

~ ¢ (न (9. 9

नवद्‌ दधात तावतारतरा; रसतं शता-

परुषः शतवीर्यः शतेन्द्रिय आयुष्येवन

तद्वीयं इन्द्रिये दधाति १९॥ इति।

तस्मिञ्शखे स्तोतरियानुरूपयोषूयचयोः षड्कचो यद्रावानेदेका धाय्या बृह-

॑तरयोर्योनी दे उत्तमसाम प्रगाथस्य प्रप्रथनेन तिक्तो नृणामुत्वाठृतममिति तिस्रो परितम इत्येकादशर्चोऽभित्यमिति पद्‌ शचे इत्येवमेकचत्वारिशत्‌ तत्र मया तरिरभ्यस्तया सह त्रिचत्वारिंशत्‌ इन्द्रस्य नु वीयांणीलयस्मिन्पशचदशच तेऽष्टौ नव वा शंसनीयाः तत्रा्टत्वपक्ष एकपश्चाशद्धवन्ति नवपकषे पिवाशत्‌ तच्छ॑सनादरधवेमिन्दरस्य नु बीयाणीदयस्य सक्तस्य प्य रेनद्रीं षदं दध्यात्‌ तत उर्ध्वं पुनरपि तावतीक्रचः शंसेत्‌ तथा सति श्त- एंट्यासंपरया पुरुषायःसाम्यं भवति इद्धियाणि शतसख्यासु नाडीषु पचाराच्छतं भवन्ति तदौयन्यापाराश्च तथा श्रतसंख्याकाः एवं सति पनमानं संपृणे आयुषि वीये इद्ियेष्ववस्थापयति

¢ (^

इति श्रीमत्सायणाचायंविरचिते माधवीये बेदाथेप्रकाश्च रेतरेयत्राह्य- णभाष्येऽष्टादश्चाध्याये पश्चमः खण्डः ॥५॥ ( १९ ) [ १४० |

अथ कस्याधिदटचः शंसनं विपत्ते- किरि 9 _ = चव), ® दि द्राण रहति स्वगार्वख्का दृराहणम्‌; इति। दुःशकं रोहण यस्मिन्नादित्यमण्डले तदूराहणं तत्राऽऽरोहणस्यु साधनत्वा- त्रस्वरूपमपि दृरोहणमित्युच्यते तद्रोहत्यारोहणार्थ शंसेदित्यथंः यद्रा प्रस्य दुःशक उच्चारणविशेषो दुरोहणं स॒ विशेषः सूत्रेऽवगन्तव्यः तं (| ® ¢ = ® रोहणं हति विशिष्टमृच्ारणं कर्यादिलथंः योऽयं खगेरोकस्तस्याऽऽ ;शकमिति दृरोहणत्वम्‌ तादृशं स्वग लोकं प्रापयतीत्यथेः

पेदनं प्रशंसति- स्वगमेव तष्टोकं रोहति एवं वेद्‌ इति विहितमरथं प्रह्सति- यदेव दरोहणाेम्‌ , असौ वै द्रोहो योऽपो तपति कविद्या अत्र गच्छति स॒ यदरोहणं

४९४ श्ीमतसायणाचायंवररचितभाष्यसमेतम्‌-[ ८अष्टाद्‌ "धये

रोहस्येतमेव तद्रोहति , इति। ृरोहणमिति यदुक्तं तत्किमिति रोषः प्रश्नार्थं पतिः असापित्यगो्त रमुच्यते योऽसावादित्यस्तपति, असावेव दूरोहो दुःशकारोहणस्थानावस्ति तत्वात्‌ अथवा यः कशचिद्यजमानः सम्यगनुएठायाजाऽऽदित्यलोके गच्छ) सोऽपि वूरोहो दुःशकस्थानारोहणत्वात्‌ एवं सति यदि दूरोहणं मरं रोह शंसेत्तततेन शंसनेनेतमेवाऽऽदित्यं लोकं रोहति प्राभोति। पर्रविशेषं विधत्त- हंसवत्या रोहति इति हंसशब्दो यस्यागृस्यस्ति सयं हंसवती तया रोरेततामुचारयेदितय्थः। तस्या ऋचः प्रथमपादे पुषेभागमनूय व्याच हेसः शुचिषदित्येष वे हंसः शुचिषत्‌ इति हन्ति सवेदा गच्छतीति हंसः शचौ शुद्धे योरे सीदति तिष्रती छुचिषत्‌ अस्मिन्भागे यः प्रतिपाद्यते स॒ एव परण्डले दृश्यमान एव ; सवेदा गतिमत्वाद्ध॑सो भवति योकेऽवस्थानाच्छुचिषदपि भवति उत्तरभागमनृद् व्याच्े- वसुरन्तरिक्षसदिष्येष वे वसुरन्तरिक्षसदर्‌ , इति। घसति सवंदेति वसुरवायुने हि वायोरहनि राजौ बा कदाचिद स्तमयोऽरि तादृशो वायुरन्तरिक्षे सीदतीलन्तरिक्षसत्‌। आदियस्य परमात्मरूपते स्वात्मकत्वादरन्तरिक्षसद्रायुरप्येष एषेत्युच्यते द्वितीयपादस्य पूवेभागमनृच् व्याच होता वेदिषदिप्येष वै होता वेदिषत्‌, इति। होता होमस्य कता यागवे्ां सीदतीति वेदिषत्‌ आदिलयस्य तषटूपः एव्‌ उत्तरभागमनृद् व्याच अतिधिदुरोणसदित्येष वा अतिपिर्ईुरीणपत्‌, इति विद्यते तिथिविशेषनियमो यात्रायै यस्य सोऽयमतिथिः सन्दुरोणेषु हेषु सीदति याचितुं चरतीति दुरोणसत्‌। आदित्यस्य तदूपत्वमपि द्रष्ट

हप; शचिषद्रपुः०- ४-४०-९

एः खण्डः एेतरेयत्राह्मणम्‌ ५९९ ततीयपादं चतुधो विभज्य प्रथममागमतूच्य व्याच

नृषदियेष वे रपत्‌, इति

षु मनुष्येषु दृष्टिरूपेण सीदतीति तरषत्‌ तथा चाऽऽरण्यकाण्डे वक्ष्यति दिदश्वघुभरूत्वाऽक्षिणी प्राविशत्‌" इति तस्मादेष आदित्य एव दृषच्छ- बराच्यः। हितीयभागमनृद् व्याच्े-

पृरसाद्त्यष वरसहर का एतत्ष-

द्मनां यस्मिप्ेष आसत्नस्तपति इति। बरे शष्ठ मण्डले सीदतीति वरसत्‌। एतस्याऽऽदि्यस्य पण्डलेऽवस्थानं द्धम्‌ यानि सप्मानि निवासस्थानानि सन्ति तेषां पध्ये यस्मिन्मण्डर ` आदित्य आसन्न उपविष्टः संस्तपत्येतन्मण्ठं वरं श्रेष्ठं सद्म ततीयभागमनूद व्याच्े-

ऋतसदिर्येष वे सयसत्‌ इति ऋतं सत्यवद्नं वेदवाक्यं तत्र सीदति प्रतिपाद्यत इत्यतसत्‌ आदित्यस्य वेदवाक्येन परतिपाद्यत्वमनेकमत्रेषु भसिद्धम्‌ पतुथेभागमनूय व्याच्े- व्योमसदि्येष वे व्योमस्योम वा एत- त्सपद्मना यास्मन्रष अपित्रस्तपातः इति।

योम्न्याकारमार्गे सीदतीति व्योमसव्‌ आदित्यस्य तथाधिधत्वं प्रसि- 1 यस्मिन्व्योपस्थान एष आदिलयः प्रलासन्नस्तपति तदे तत्स्थाने सम्रनां स्थानानां मध्ये व्योम शृहाद्यावरणशन्यमाकाशम्‌ पतुथं पादं पश्चधा विभज्य भथममागमनुद्य व्याच

अन्जा इत्येष वा अन्ना अभ्या वा एष

प्रातरूदेयपः सायं प्रविराति ; इति, भ्यो जायते' योऽययं)मका(क)रादिः सोऽयमना सवांत्- दबगन्तव्यम्‌ किचायमादित्योऽस्पदुश्या भातःकाठे पू्ेसमुद्रगताभ्योऽद्य ते सायंकाले पश्चिमसमुद्रगता अपः प्रविशतीव लक्ष्यते तस्मादनाः

१, ° ग्योमाऽड्काक्षारपिः।

४९६ श्ीमत्सायणाचायविरचितभाष्यसमेतम्‌ - [१ ८अषटाद्‌ ध्य दवितीयभागमनूच व्याच्े- | गजा इत्यष गजाः; इति गोभ्यो नायते जीवादि गोजा अस्य तदरूपलं पूर्ववत्‌ तृतीयभागमनूच व्याचष्े- ऋतजा इत्येष वै सत्याः, इति ऋतं सत्यं वेदिकमन्रजातं तस्माजायत इत्यतनाः | वेदिकानुष्ठनेन देवरोकादौ जायत इति मसिद्धमादित्यस्य तदूपतवं परषवत्‌ चतुथमागमनू् व्याच भ्रना इत्यष वा जाद्रनाः , इति। अद्राबुद यगिराहुत्प्यत इत्यद्विनाः आदित्यस्य तथात्वं पराणाः परसिद्ध प्मभागमनूच व्याचे- (कज न्द, त्य नतामस्यष वं सत्यम्‌ ; इति। कतशब्दः सत्यवाची सत्यं द्विविधम्‌ व्यावहारिकं पारपा तत्र व्यावहारिकं वाचा सत्यभाषणमर्‌ पारमार्थिकं परं ब्रह्म | सः ्ानमनन्तं ब्रह्मेति श्रुतेः तदिदगृतशब्देन विवक्षितम्‌ अयं चाऽऽदित्

ब्रह्मरूपं सत्यम्‌ अत एव शाखान्तरे बृहदिति मध्रशेष पठन म्रा चेवं भूयते--असावादित्यो ब्रह्मेति

कलस्य मत्रस्य तात्पर्य दशयति- एष एतानि सर्वाण्येषा वास्य च्छन्दः प्ररक्षतमादिव रूपम्‌ , इति शुचिषदियादिषब्दे यानि रूपाण्यभिहितानि तानि सर्वाण्येष एव अर परब्रहमत्ेन सवात्मकरत्वात्‌ छन्दःसु वेदेषु मध्य एषा वरै येयं हंसवती

्कसेवास्याऽऽदिल्यस्य स्वीतमकं रूपं भलक्षतमादिवातिकयेन भयं विप यथा भवति तथा प्रतिपादयतीति शेषः

मच्रतात्प् द्शेयन्नेव विधि निगमयति- तस्माद्यत्र कं दूरोहणं रोहेदंसवत्येव रोहैत्‌, इति

क. ट. न्तरक्रतंनृ"।३क. प्त, ट, नन्तरं बै",

01, 7771118 15056€1॥687 8806111 81110119] @०॥8८{1010

{ षष्ठः लण्डः ] एेतरेयत्राक्मणम्‌ ४९७ पत्र कापि कर्मणि दूरोहणविधानमस्ति ततर सर्मत्र हंसवत्यैव विद्गेयम्‌ फलभेदेन पक्तान्तरं विधत्ते-

ताक्षयं स्वगंकामस्य रोहे, इति ताकष्याख्येन महषिणा दृष्ट तां 0 तस्मिनपृक्ते स्वगैकामस्य यजमानस्य

रोहणं रोहेत हंसव) ° 11115 08108शताग 89801 {8 # तु हं िश71071>} (60ाश्“प्जप तदेतत्पश्चसति- 1981

त्यो वा एतं पूरवोऽध्वानमेवत्राद गात्री सपणा भूता साममाहरततयथा ेजनमध्वनः पुर्‌ एतार्‌ वात तादृक्तयदेव ताक्ष्यऽय्‌ वं तर्ष्या याञय पवत एष स्वगस्य सकस्याजवाहूव्छ इति अत्रैव वक्ष्यमाणं कार्यं संपन्नं तत्र तार्या पै गरुड एव पूर्वः परथमगामी पेतमध्वानमेत्पाक्तवान्‌ किं वक्ष्यमाणमिति तदुच्यते गायत्री सुपर्णः पती त्वा सोममाहरत्‌ एतच्च पूवमेव प्रतिपादितम्‌ एवं सति तार्य सक्त पद्व शंसनं तत्तत्र शंसने दृष्टान्तः कथ्यते यथा लोके सेत्रज्नं माशविशेषा- मङ्गं तदेशवासिनं कंचित्पुरुषमध्वनो मास्य पुर॒ एतारं प्रतो गन्तारं मा#- पदशेकं कुवीत तारक्तता्यशंसनम्‌ योऽयं वायुरन्तरिपते परतेऽयमेव ताक्ष्ष- सरूपः एष स्वगस्य छोकस्याभिवोद्ा नेता भवति तस्मा्ताक्य॑मूक्त- वृरोहणं रोत्‌ तस्य सक्तस्य प्रथमायामूचि भथमपादमनूय व्याच्छे- त्थम्‌ षृ वाजिनं दवज्नतमिर्यष वै वाजी देवजूतः, इति। चतुथेपादे तामिति वक्ष्यति कीदशं ता्ष्यम्‌। लयप्रषु(?)। लयच्छब्दः सवै- नापत्वात्मसिद्धवाची उश्ब्द्‌ एवकाराथेः। पुराणादिषु प्रसिद्धमेव वाजिन- मवन्तं देवजूतं देवानां मध्ये वेगवन्तम्‌ असिन्पादेऽभिधीयमान एष बै ष्यं एव तस्याम्नवखादेवेषु मध्ये वेगवश्वाच

त्यमू षु वाजिनं °--{०-{७८~!

$ ख. शाम्‌ वेदनं प्रशं" ६२

४९८ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [१ ८अष्टद्‌०्याये- हिीयपादमनुद्य वाचषे सहावानं तरुतारं रथानामियेष्‌ वै सहा- वास्तरुतष हाम1&कान्पद्यस्तरात , इति। एुनरपि कीटं ता्ष्यम्‌। सहावानं सहाः सहनं सर्वा(पी)दीनामभिभवस्टर न्तम्‌ रथानां तरुतारगुष्टङ्घयितारम्‌ एष तायं एवास्मिन्पादेऽमिहितः। सहावानभिभवक्षमः तरुतो्टज्पयिता भवति यस्मादेष रर्मोकान्सधस्त. दानीमेव तरितुं क्षमः तृतीयपादमतृद्य ग्याचष्े- अरिष्टनेमिं एतनाजमाश्चुमितयेष वा अरिष्टनेमिः एतनानिदाश्चुः, इति। पुनरपि कीदशं ताक्ष्येमरिषटनेपि रिष्ट हिसा तद्राहितयमरिष्टम्‌ तस्य नेमिस्थानीयम्‌ यथा रथचक्रस्य नेमिः परितो रक्षिका भवति ताश्छम्‌ पृतना परकीयसेना तां जयतीति पृतनाजम्‌ आरं वेगवन्तम्‌ अस्मिन्पादेऽ. भिहितानां गुणानां ता्ष्यं सद्धावादेष एवात्र प्रतिपाद्यः ¦ चतुथेपादे प्रथमभागमनृद्य व्याच स्वस्तय इति स्वस्तितामाश्चास्ते इति स्वस्तये प्षेमाथमनेन पादेन क्षेमः प्राथितो भवति, उत्तरभागमनृद्य व्याचष्े-- | ताक्ष्यमिहा हृवेमेति हयत्येवेनमेतव्‌, इति तायं गरुढमिह कमणि हुषेमाऽऽहयामः। एतेन भागेन ता्यमा- हयल्येव | ताक्ष्यसुक्ते द्वितीयस्या ऋचः पुत्रे प्रथमभागमनृद्य व्याच इन्द्रस्येव रातिमाजोहूवानाः स्वस्तय इति स्वस्तितामेवाऽऽशास्ते ; इति। यथेन्द्रस्य दातव्यं हविः प्रयच्छामस्तथेवास्य ताक्ष्येस्य रातिं दातव्यं वधु! आजोहुवानाः समन्तात्पुनः पुनदेदाना वयमारुदमेति वक्ष्यमाणेन संबन्धः किमर्थ खस्तये ्षमार्थम्‌। एतत्पाठेन स्वस्तितामेव पेममेवाऽऽशास्ते परायेयते।

इन्द्रस्येव रातिमानोहुवानाः०--१०- ७८-२

पष्ठः खण्डः ] एतरेयब्राह्मणम्‌ ४९९ उत्तरभागमनद व्याच्े-

नावमिवाऽऽरहेमेति समेवेनमेतदपिरोहति

स्वगस्य छोकस्य समष्टये संपच्ये संगद्ये, इति यथा लोके नचुत्तरणाय नावमाराहयेवं स्वग प्रां दरोदणमारुहेम। एतद्ध 7पाठेनेनं दुरोणं स्वगं समेव सम्यगेवाधिरोहति अतस्तच्छंसनं स्वर्भस्य समश्य प्राप्त्यं भवति सा प्राप्तिः संपस्ये भोगाय भोग्यवस्तुसपादनाय भवति संपादनं संगलये भोगसंबन्धाय भवति उत्तराधमनूच व्याचष्े-

उवा वी बहूरे गभीरे मा

वामेतां मा परेतो सिषिमेतीपे एवेतद-

रमननयतजाचपराच मष्यच्‌; इति नकारः समुचचयाथेः उवीं भूमिश्च पृथ्वी विस्तीर्णा द्यौश्च बहुरे उमे अप्यतिदीरधे गभीरे अलयन्तगाम्भीरयेण यक्ते उभयोरियत्ता निधेतुमक्षक्येल्य्थः। ताद्रयो हे द्यावापृथिव्यो वयमेतावागमनवेछायां परेतौ पुनग॑मनवेलायां वामुमे मा रिषाम दिसायुक्ते मा करवाम एतत्पाठेन होताऽभमेष्यंश्राऽऽग- मिष्यन्नपि परापेष्यंश्च पुनरपि पराय गपिष्यन्नपीमे एव चावापृथिन्या- पेवानुमन्रयते वृतीयस्या ऋचः पवोधेमनृद्य व्याचष्े- सद्यधिद्यः शवसा पञ्च कृष्टीः सूयं इव भ्यो तिषाऽपस्ततानेति प्रयक्षं सूयमभिवदति, इति यस्ता्ष्यः सद्यधित्तस्मिननेव क्षणे शवसा बलेन पश्च दृष्टी; पश्चविधान्पु रुपजातिषिशेषान्देवमनुष्यासुरराक्षसगन्धवोनतिविस्तारितवान्‌ यथा सूर्या ग्योतिषा स्वकीयरमिमिसम्रहेनापो दृष्टञ्चदकं ततान विस्तारयति तद्रत्‌। एतत्पा ठन तार्य देवे परत्यक्षं सूयं युख्यं कृत्वाऽभिवदति प्रशंसति उत्तराथेमनृय व्याचषे- सहश्चपताः श्चतस्रा अस्य रंहिनं स्मा वरन्ते

प्ययभिदयः शवसा ०- ! ०-१७८-३

१क, घट. स्वग॑समं तेन सम्य

५०० भमत्सायणाचायविरचतभाष्यसमेतम्‌-। (अष्टाद्‌शध्याये-

£ ®= भह, ०,

युवति शयामित्याशिषमेवेतेनाऽऽशास्त आमने यजमानेभ्यश्च २०॥ सति। अस्य ता्यस्य रंहिगतिः सहस्रसाः सहसरमेदयुक्ता शतसाः शतमेदयुक्ता वन पण संभक्ताविति धातुः सदस सनुते संभजतीति सहस्षसास्तां गि केऽपिन स्मा बरन्ते वारयन्ति यथा ोके शर्या शरकाष्निभितां युष शङुशरीरमिश्रणयोग्यां युवति तदत्‌ नकार उपमाः यथाऽतिकरेण धातु ष्केण परगुक्तो बाणः केनाऽपि निवायेते तथा त्वदीयगतिरिल्थः एतेना- धच॑पाठेनायं होताऽऽत्मने स्वार्थमपि यजमानेभ्यश् सत्ानुष्ठातृबहुयजपाना- यंमप्याशिपमेव प्ा्थयते रकतार्थीय ता््यगतेरनिवार्थत्वाभिधानात्‌ इति श्रीमत्सायणाचायेषिरचिते माधत्रीये बेदा्थप्रकाश्च देतरेयत्रा- दणमाष्येऽष्टादशचाध्याये षषः खण्डः (२०) [१४१] अथ दरोहणमक्तशेसनस्य प्रकारान्तरं विधत्ते- आहूय दरोहणं . रोहति ख्र्गो बै रोको दृरीहणे वागाहावो ब्रह्म पं वाक यदाह्ते तद्रह्यमणाऽज्हर्वन स्वगं छक रहात, इति। दासाबोमिलयध्व्योराहानं इृत्वाऽनन्तरं ल्यमृष्विलयादिकं दुरोहणमृकतं रोहेदारोहणक्रमेण पठेत्‌ दुरोहणस्य स्वगेरूपत्वादाहावस्य वाग्रपत्वाद्राचश् वेदात्मिकायः ब्रह्मत्वात्‌ मथममाहाने सति ब्रह्मरूपेणाऽऽहावेन स्व्गमा- रोहति अपरं प्रकारविशेषं विधत्त- पच्छः प्रथमं रोहतीमं तं रोकमाप्रोययारर्चशोऽ नत।रक्ष तदृप्राप्यथ तिपदयाऽमुं तं छोकमाप्रोप्यथ कैवल्या तदेतस्मिनप्रतितिष्ठति एष तपति, इति। षा सूक्तस्य शंसनम्‌, रोहक्रमेणावरोहकरमेण चेति तत्राऽऽरोहे चतुबार मावतेनीयम्‌ पथमावृत्तौ पच्छः पादशः पठेत्‌ एकैक सिन्पादेऽसानं ता शंसेत्‌ द्वितीयस्यामावृत्तावधर्चश्च एकरैकस्मभरपेऽवसानं त्वा पठेत्‌ कती.

^ 0 11

१. ट. मानाथेः। ख. थात्‌ यतो रक्षाथौय ता क, द्विषा

सप्तमः खण्डः 1 पेतरेयग्राह्मणम्‌ ५०१

पयामावृत्तौ तिपद्यावृ्या पादत्रयेऽवसानं कृत्वा पठेत्‌ चतुथ्यापात्ा-

वसानरहितया संपूणेया शंसेत्‌ एताभिश्वतषटभिरावृत्तिभिर्लोकित्रयं प्राप्य पशातकाश्चमानसयेमण्डले प्रतितिषएरति

आरोहपकारविशेषं विधाय प्रयवरोहणं विधत्ते-

त्रिपदा प्रत्यवरोहति यथा शाखां धारयमा- णस्तदमुष्मिह्ोफे प्रतितिषटव्यषर्चशो ऽन्तर पच्छो ऽस्मिं्टोक आप्वेव तस्खरभे रोकं यजमाना अस्माक प्रतितिष्ठन्ति, इति। प्रयवरोहक्रमे परथमात्तौ पादजयेऽरसानं द्विती याहत्तावधर्चेऽवसानं तती- यावत्त पादेऽवसानम्‌ तथा सति यथा लोके वृक्षाग्रमारुद्च पुरुषः प्रलयवरो- ह्दस्तेन शाखां दढमवरटम्न्य स्थिरो भवति, एवमयं प्रथमतः स्वगे प्रतिष्ठाय पश्रादन्तरिक्षे भूखोके प्रतितिषएति। यथा दोतुः प्रतिष्ठा तथा यजमानाना- पपि स्वगे प्राप्य पृनरागलयास्मिद्धोके प्रतितिषएठन्ति ताबेतावारोहमत्यव- रोह हंसवतीपक्े ताक्ष्येपक्ेऽपि समानौ एपरमुचारणस्य दुःशकतवादस्य शसनस्य वुरोदहणसंज्ना कामनाभेदेन प्रकारान्तरं विधत्त- अथय एककामाःस्युः स््गकामाः परा्चमेव तेषां रोरेत्ते जयेयहेव स्वगं लोकम्‌, इति। एकस्मिन्नेव रोके कामो येषां एककामाः स्वर्गे लोकमेव कामयन्ते तेनं लोकं तेषां पराचमेव पर्यवरोहरदितमेव रोहेव्‌ , श्रं पठेत्‌ तावता ते खगं छोकं जयेयुर्हेव प्रारुबन्त्येव अस्मिन्पक्षे कंचिहोषं दशेयति- नेचेवासिमि्टोके ज्योगिव वसेयुः, इति। ते स्वर्गे परा्गवन्त्येव रित्वन्न दोषोऽस्त्येव ते यजमाना अस्िभनेव रोके भ्योगिव चिरकार्मेव नेद्रसेयुः सवथा तिष्ठेयुः परिभव्र(य) ्योतकेन नेदि- सनेनाऽऽयुक्षयहेतुरयं पक्षो दूषितः सक्तान्तराणि विधत्त-

मिथ॒नानि सूक्तानि शस्यन्ते षटुमानि ,

५०२ शरीमत्सायणाचायेविरवितभाष्यसमेतप्रू- [१ ८अष्टद्‌ ध्याये

जागतानि मिथुनं वे पशवः पञ्चवश्छ- नदामि पञ्चूनामवरूढये २१॥ इति,

मिथुनशब्द एकत्वनिवारकस्ततो बहू नीत्ुक्तं भवति यस्तिगमशङ्ग हत्या दीनि चेष्टभानि दिवश्चिदस्य बरिमेत्यादीनि जागतानि तदेतच्छन्दोदयं पिय नसदशम्‌ परावोऽपि मिधुनात्मकारछन्दांसि प्रञुसाधनत्वात्पदावोऽतसतष वसनं पशुप्ाप्त्यं भवति

(^ (@ ¢)

इति श्रीमत्पायणाचायविरचिते माधवीये वेदाथप्रकाश्च पेतरेयब्राह्मण ष्येऽ्रदश्ञाध्याये सप्तमः खण्डः ( २१ ) | १४२]

अथ विषुवन्नामकमहविरेष मन॒ष्यसाम्येन प्रशंसति-

यथा वे पुरूष एवं विषवांस्तस्य यथा दक्षिणो एवं पूर्वोऽर्थो विषवतो यथीत्तरोऽं एवम॒त्तरोऽं विषुवतस्तस्मादुत्तर्‌ इत्याचक्षते प्रबाहुकप्ततः शिर एव वेषवान्ब(न्व,)दृरुपराहेत इव वें पुरुषस्त- दयापे स्यूमेव मध्ये सीष्णां विज्ञायते इति।

यथा रकेषु पुरूषो दक्षिणवामभागाभ्यां भागदरयमध्ये शिरसा युक्त स्तस्य विषुषतः षण्मासात्मकः पूवेभागः परुषसंबन्धिदक्षिणभागस्थानीयस्त- तावरोहरूपभासषट्कात्मक उत्तरार्पो वामभागस्थानीयस्तस्माद्रामभागसाट रयादुत्तर इत्याचक्षते त्वनुषएानाधिक्यविवक्षया प्रबाहुक्सतो वामदक्षिण भागो समौ ृत्वाऽवस्थितस्य परुषस्य शिरो यथोन्तं सन्मध्येऽवतिष्त एवं मासषट्कयोमध्ये विषुवानुतकृष्टो ऽवतिष्ठते बि(वि)दछं भागस्ताभ्यां बि(षि लाभ्यां दक्षिणवामभागाभ्यां संहितः संयोजित एव छोकंषु पुरुषो भवति। तद्धापि तस्मादेव भागद्रयसंधानरूपात्कारणाच्छीष्णों मध्ये स्युमेव विद्गायते स्थम स्यतम्‌ यथा वस्रयोः संधिः स॒च्या स्यतः संयोजितो भवति एव शिरसि दक्षिणोत्तरकपालयोः संधो स्यतेव काचिद्रेखा दश्यते एत पतिते शुष्के मांसरहिते रिरःकपाद्रयसमृहरूपेऽस्थिनि विस्प्टमुपलभ्यते। अतः सवांत्मना पुरुषसादश्यास्पशस्तो ऽयं विषवान्‌

१क.घ्ल.ट. केषु

अष्टमः खण्डः ] एेतरेयत्राह्यणम्‌ ५०३ अत्र कंचित्पूवेपक्षमुत्थापयति- 9 => तदाहविषुवयेवेतदहः शोमेदिषुवान्वा एतदु- क्थानामुक्थं विषुवान्विषुवानिति विषु वन्तो भवन्ति श्रेष्ठतामश्रुवत इति , इति। विषुवन्नामके मुख्येऽहनि यच्छघ्ञं॑विहितं तत्तसिमञ्शस्रे पूर्वपक्षिण एव- पहु दक्षिणायनस्योत्तरायणस्य मध्ये विपुवन्नापकतुखामेषसंक्रान्तिद्रय- रपो यः काटविक्षेषः सोऽयं विषुवरच्छब्दाभिषेयः। व्यवहारः स्मृतिषु बुर; अस्पिन्नेव विषुवति काल एतदहः शंसेत्‌ एतस्मिन्नहनि विहितं [रमहः शम्देनोपलक्ष्यते एतत्संक्रानितिद्रयम्‌(यु!)क्तमहरुक्तानामहां मध्य उक्थ- ृोपेतशस्लयोग्यमिल्यथः अत एव विपु्ान्वेषुवन्नाप्रकशस्नवानेव संक्रान्ति काटविश्ेषः तत्कथपित्युच्यते तं संक्रान्तिकारं विषुत्रान्विपुवानिल्येब सर्वे व्यवहरन्ति अतस्तस्मिन्कारे शस्रपठे सति यजमाना विपुब्रन्तो योग्यशस्र- क्ता भवन्ति सर्वेष्वनुष्ातुषु श्रे्तां परा्ुवन्तीति पूतेपक्षिणामाशयः तं पक्षं निराकराोति-- तत्तत्नाऽशदत्यं संवत्सर एव शरत वा एतत्सवत्सरं दधता यान्त इति कमीन्तरेष्वपि विषुवाख्यसंक्रान्तियुक्ते काटे समागते सति शस्रमेतच्छं- मनीयमिति यत्पुषेपक्षिणां मतं तस्मिञ्शस्रे तन्मतं नाऽऽदरणीयम्‌। कितु संव- परसत्र एव गवामयने तत्पुवाक्तं शसं शंसेत्‌ एवं सति यजमाना अ्यन्त- सयागेन संवत्सरंकाटमेतदरेतो धारयन्तो यन्त्यनुतिषएठनिति विपक्षे बाधकं दशेयति- यानि वे पुरा संवत्सराद्रेतांसि जायन्त यानि पञ्चमास्यानि यानि षण्मास्यानि (भ ।@ सीव्यन्ति वै तानि वें तैभृञ्चते, इति। संवत्सरधारणात्पुैव कतिपयमासधारणेन यानि रेतांसि जायन्ते पमा पंबन्धीनि वा षण्माससंबन्धीनि वा तानि सीव्यन्ति. स्तवन्त्येव गभस्नावो पति तु तैरट्पमासथृतै रेतोभिः पूत्रादिशरीरं भुञ्जतेऽनुभवन्ति

ख, अतस्तस्मिः प्त. ट, उक्थ्य ख. उक्थं शाक्नोपेटं शक्न" ख, "रमेव का

1,

९०४ ्रीमत्सायणाचायविरचितभाष्यसमेतम्‌- [१ अष्टा ण्यये- गुणकथनपूतरकं स्वपक्षमुपसंहरति- अथ यान्येव दमास्यानि . जायन्त पानि सरावत्सारकाणि तमृञ्चत तस्मा- 9९ # त्‌ स्पवत्तर्‌ एवतद्ह्‌ः शप्रद्‌ ; इति। अथ पू्वोक्तवैपरीत्येन यान्येव रेतांसि दशमास्यानि दशसु मासेषु धृतानि भत्वा पश्वाज्ञायन्ते यानि संवत्सरे धृतानि तैः समैः एतरारि- शरीरमनुभवन्ति तस्माहुगपद्धवात्संवरपरसत्र एव तसिमिन्विषुषतयहि यथोक्तं दाश्च श॑सेत्‌ पुनरपि प्रकारान्तरेण प्रशंसति- संवत्सरो लेतदृहराप्रोति संवर्सरं देतदहगाप्ुवन्तेष त्‌ पद्त्तरण पप्पानमपहत एष वषवताजङ्गम्या ^ ® हेव मासः पाप्मानमपहते शीर्ष्णो विषुवता, इति। योऽयं संवत्सरः सव्ररूपः कमविरेपो यचैतद्विषु्रदाख्यमहसर्भयोः पर सपरं संपरापतिरस्ति तत्र संवत्सरः कतां सन्नहरामोति "अहश्च कत भूता संबत्सरमामति व्यत्यपेनात्र बहुवचनम्‌ तयोः परस्परमविना मावे सत्येष यजमानः संवत्सरेण पाप्मानमपहते विनाशयति तरभतरैष यजमानो विपु्ता संवत्सरमध्यगतेनाद्वा पाप्पानं विनाशयति तद्विविच्यते संबत्सरावयवैमी- सेदैस्तपादायङगेभ्यः सकाशात्पाप्मानं नाशयति व्रिषत्ता पुरूयेनाहा श्ण क्षिरसः सक्मशात्पाप्मानं नाशयति वेदनं पररंसति- जप सवत्सरण पाप्मान हतंऽपः वबूवता एव वेद्‌; इति। अथ प्रशस्तस्य परिषुवतः प्रसङ्गादबुद्धिस्ये प्रशस्ते महात्रताखूयेऽहनि कविः त्पश्रं विधत्त- न्ट, % (कष वश्वकमणमृषम सवनीयस्योपारम्म्यमारमेर- __ अपेदयस्य संबन्धः केनाप्तीति शङ सद्धा ऽपि कृतो भाष्यकारेण सेबन्धो प्रदशित इति 1

ज्ञायते परं ^ अप इत्यनेन हते, इयस्य द्विराशततः सूचिता स्यादिति प्रतिभाति तथा विषुवताऽपहते इति वात्य संभवेदिति ज्ञेयम्‌ ,

= ~न ~+ = = न~ ~~~

पणर थि °

१कदट, नः इत्स पष, नः कृत्स्नं सः

यमः खण्डः ] देतरेयव्राह्मणम्‌। ५०५ न्दिरूपमुभयत एतं महात्रतीयेऽहनि, इति ैश्वकमेणं विश्वकमदेवताकमृषभं पैगवं सवनीयस्य चोदकप्राप्रस्य पोः परान उपालम्भनीयं द्विरूपं वर्णदरयोपेतमुभयत एतं दक्षिणोत्तरपाश्वयोषिल- वर्णेन छाञ्छितं पं महावतप्रयोगयुक्ते सत्रस्योपान्त्येऽहन्याटमेरन्‌ तत्र देवतां प्रशसति- द्रो वे प्रं हत्वा विश्वकर्माऽभवल्मनापतिः प्रजाः सृष्ट विश्वकमाऽवत्संवत्सरो विश्वके रमेव तदालमानं प्रजापति संवत्सरं विश्वकर्मा णमाप्नुवन्तीन्र एव तदात्मनि प्रनापतां सव- ररे विश्वकर्मण्यन्ततः परतितिष्ठन्ति प्रतिति- एति एवं वेद एवं वेद्‌ २२॥ इति। द्रो इत्रवधादु््वं विघ्रकर्ुरभावादिश्वकमा जगत्पारनरूपकपंयुक्तोऽभवत्‌ जापतिश्च परजाः खष्टोत्पा्च कृतसं जगत्छष्टिरूपकमेयुक्तोऽभवत्‌ स॒ उभ- विधो विश्वकर्मा देवः संबत्सरात्पकः अतः संवत्सरसत्रे द्िरूपपश्वारम्भ- तदात्मानं संवत्सरात्मानमिन्द्रमेव तथा संवत्सररूपं प्रजापतिमित्युभय- वेधं विश्कमाणं यजमानाः प्राघ्ुन्ति प्राप्य तदात्मनि संवत्सरात्म- 7 संवत्सरर्पे प्रजापती द्विविधेऽपि विश्वकमेण्यन्ततः संबत्सरसत्रस्यान्ते तितिष्न्येष यः पुनरेवं वेद सोऽपि प्रतितिष्ठति अँम्यासोऽध्यायपरि- पपाप्त्यथः | इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदायेभकाश एेतरेयत्राह्मण- भाष्येऽष्टादश्चाध्यायेऽष्टमः खण्ड; (२२) [ १४२ इति श्रीमद्राजाधिराजपसमेष्वरपैदिकमार्ममवतेकवीरबुकणसाप्राज्यधुरष रसायणाचार्यकृत्रैतरेषब्राह्मणभाष्येऽष्टदशोऽध्यायः १८

अथेकोनविंशोऽध्यायः |

अभिषवः स्यात्षदहोऽथ मासः हुयहोऽय पूवैः स्वरसामनामा

९०्द्‌ श्रामस्सायणाचायंविरचितभाष्यसमेतम्‌-[१९एकोनवि ०्याये- गवां शस्स्य ततः प्रसा पध्ये दिवाकीलयमहश्च तस्य १॥ अथ द्वादशाहे वक्तव्यः तदर्थमाख्यापिकामाह- प्रजापतिरकामयत प्रजायेय भ्रयान्स्यामिति प॒ तपोऽतप्यत तपस्तप्वेमं दादश्चाहम- पश्यदा्मन एवाङ्गेष प्राणेषु तमा- तान एवाद्गभ्यश्च प्राणेभ्यश्च दादशधा निरमिमीत तमाहरततेनायजत ततो वे सोऽ- भवदारमना प्र प्रजया पशुभिरनायतः, इति

प्रजापतिः भरजोत्पादनेनातिपरभूतः स्यामिति कामयित्वा तत्साधनं निर्णे चित्तेकागयलक्षणं तपः कृता स्ाभीषएटसाधनत्वेन स्वकीयेषु हस्तपादायके प्राणादिवायुषु चावस्थिते द्वादशाहं दृष्तं स्वङ्गेभ्यः प्राणेभ्यश्च निःसायं द्रादश्चधा ठृत्वा निमितवान्‌ ततो निमितमाहूय तेनेष्टा स. प्रजापतिरभवत्‌, भति प्राप्रवान्‌ आत्मना सेनेव रूपेण सर्वाधिको भूत्वा भरजापशुरूपेण बहुल प्राजायत

वेदनं प्रशंसति- भवत्यास्मना प्र प्रजया पश्च भिजायते य॒ एवं वेद्‌, इति। अनेनार्थवादेन द्वादश्ाहयागविधिरुन्ेयः तथा शाखान्तरे विषः श्रयते-- “यः कामयेत प्रजायेयेति द्रादश्षरात्रेण यजेत भेव जायते" इति। सोऽकामयत कथं न॒ गायत्या सवतो दादश परिभूय सवामृदिमृध्नुयामिति तं पै तेजसैव प्र स्तारपयभवच्छन्दोमिर्मध्यतोऽकषरेरूपश्िद्रायभ्या सवतो दादृश्चाहं परिभूय सवीमृदिमार्प्रोद, इति प्रजापति; पुनरेवमकामयत कथं नु केन खट प्रकारेण गायत्र्या

ख. प्च.“ तत्प्रजा २ख. घ, बहू

| प्रयमः खण्डः | एतरेयत्राह्मणम्‌ ५०७

धा व्यभजत्‌ ध्वनिरूपं तेन एको भागोऽपतरसंर्ययाऽभिग्यञ्यमानं एन्दो हितीयो भागोक्षराणि तृतीयो भागः तेसिभिमोगेरादिमध्यावसानेषु पवतो द्वादशाहं गायत्र्या व्याप्य समृद्धि प्ाष्ठवान्‌। छन्दोभिरिति बहुव- चनं पृजारथम्‌ वेदनं प्रसति- सवामृद्धिमृप्रोति एवं वेद्‌, इति अथ द्रादशादस्याहःकप्ियुपकसपनागुखेन दर्शयति- यो वे गायं पक्षिणीं चक्ष्मतीं जयोतिष्मती भाती वेद्‌ गायत्या पक्षण्या चक्षुष्मया ज्योतिष्मया भास्वत्या स्वगं टोकमेयेषा वं गायत्री पक्षिणी चध्ुष्मती व्योतिष्मती भास्वता हद्शाहस्तस्य यवमिताजत- रात्[ ता पक्ता यावन्तराऽग्नष्टीमां ते चश्ुषी यटा मध्य उक्थ्याः प॒ जसा, इति। आदिमध्यावसानेषु द्रादश्चाहस्य गायत्र्या व्याप्तत्वादमेदमभिपरेय द्राद्‌- शहमेव गायत्रीशब्देन उ्यहरति सा गायन्नी पकषद्योपेता चक्ष्दयोपेता ्यातिःशब्दोपलक्षितमध्यञ्चरीरोपेता तत एव सा भास्वती भकाशद्ती अह्।नसत्राणां सर्वेषां प्रकृतित्वेन भासकत्वाद्धास्वन्वम्‌ दटशीं* गायत्रीं यो वद तामनुष्ठाय यथोक्तगुणवन्वविशिष्टया गायत्या स्वर्ग रोकं प्राभोति एढाभिप्रायेण रूपकं परिकटष्येषा वा इटयादिना स्वाभिप्रायः प्रकी करियते द्वादशाह एव यथोक्तगणविशिष्टा गायत्री तस्येलयादिना दादशाहे गुणाः प्रदश्यन्ते तस्य द्रादश्ाहस्याऽऽचन्तावहिरेषायतिरात्रसंस्थौ तवेव परक्षस्थानीयौ तयोरन्तभाविनौ द्वितीयेकादशाहवरिशेषावग्रष्टोमसंस्थौ चश्षुःखरपौ ये तृतीयमारभ्य द्चमपर्यन्ता अष्टाबहपिशेषा मध्ये वर्तन्ते सरवेऽप्युक्थ्यसंस्थाः सोऽष्टाहसमरह आत्मा मध्यद्यरीरम्‌ वेदनं पशंसति- गय्या - परक्षिण्या चष्ष्मया भ्योतिष्मत्या भास्वया स्वगे छोकमेति एवं पेद ॥२२॥ श्वे।

९०८ श्रीपत्सायणाचायेविरचितभाष्यसमेतम्‌-[ ९एकोनवि ०ध्यये.

ययोकताहःिराश्वलायनावायदक्िता-- (अथ भरतद्रादशाह इमा पृथक्संस्थाभिस्पेयुरतिरात्रमग्रऽथामिष्ठोममथाष्टा उक्थ्यानयाशरिष्टोममयाति- रात्रम्‌" इति इति श्रीपत्सायणाचायेविरचिते माधवीये वेदार्थभकाश् एेतरेयवराह्मण- भाष्य एकोनविशचाध्याये प्रथमः खण्डः (२३) [ १४४]

भरतद्रादशाहं विधाय व्यृदद्रादश्ाहं विधत्ते-

त्यश्च वा एते यहा आद्श्चमम- हरा दावतिरात्रां यद्हाद्ञ्चाहः, इति। योऽयं बव्यूढदरादशाहोऽस्ति सोऽयमेतादृशः। तत्राऽऽग्न्तौ यौ द्रवति. रात्रौ भयमदरादशौ यचच दशममहस्तत्परियज्यावशिषटेष्वहःसु नवसंस्याके रयहयहाः कतेव्याः तिरात्रः कथित्कमेविशेषः सोऽयं जिवारमावर्तनीयः। आदृशममिलयत्र योऽयमाकारः वजनायैः निपातानामनेकार्थतवात्‌ यद्र मयादायामयमादमविष्यति आच्न्तावतिरात्रौ दशममहश्च मर्यादां कृलाऽ- वशिष्ठो नवरात्रसिराषटत्हयहात्मक इत्यथः तत्र चोदकेन दीक्षादिसख्याि- कर्पः पराप्त एका दीक्षा तिस्लो दीक्षा इयादिविकरपस्य प्रकृतौ श्रतत्वात्‌ तं विकल्पमपवदितुं नियमविक्षेषं विधत्ते- दादशाहानि दीक्षितो भवति यज्ञिय एव तेभवति, इति। दरादशसु दिनेषु दीक्षाख्यनियमेऽतुष्टिते सति तेर्द्दशभिदीक्षाविरोषैरयं पुरुषो यङ्घयोग्य एव भवति उपसत्सु विशेषं विधत्ते-

हाद राग्रीरुपसदं उपेति शरीरमेव ताभिर्धूनुते, इति कृता ति एबोपसदस्ताभैकेकां चतु दिनेष्वावत्य दराद्षसु दिनेषुषसः दोऽयतिषठत्‌ ताभिद्रीदकभिरुपसद्धिः शरीरमेव धूते कम्पयति शरीरग- तमासादिषातुशोषणेन पापक्षयो भवति तथा सूत्रकारेणोपसंहवम्‌- “यदा वै दीक्षितः कशो भवति, अथ मेध्यो भवतिः इति उपसहिनेष्वस्य परीरमान्राहारत्वाद्धवलेव कार्यं तदिदं सर्व धूनुत इत्यनेन विवक्षितम्‌ 1

स. अतिरात्रं २, त्सु यज्ञवि*। क. श्च. ट, “नुष्िते सति ताः

| रितीयः वण्डः | एेतरेयब्राह्मणम्‌ ] ५०९ अथ द्रादशषमु दिनेषु सोमाभिषवं विधत्ते- दादश्ाह प्रसुतः, इति पवेदिति शेषः दीक्षोपसदावङ्गकमेणी आिषवस्त प्रधानक वेदनं प्रशंसति- श्रूत्वा शरीरं श्रूवा शुद्धः पतो देवता अप्येति एवं वेद्‌, इति। दाहं भुत इति पदद्रयमनुवतंनीयम्‌ वेदिता द्वादशसु दिनेषु सोमा- मिप्युक्तो भत्वा पूवाक्ताभिरुपप्द्धिः शरीरं धूत्वा शरीरगतं पापं परित्य- यात एव डुद्ध इह रोके भूत्वा परलोकेऽपि पूतः स्वां देवताः भामति अथवा शद्ध इत्यन्तो विधिवाक्यशेषः पत इत्यादिका बेदनप्रशषसा द्रष्टव्या यथोक्तदीक्षोपसंत्सुत्यादिनसंख्याः पररंसति- पटूिशदहो वा एष यदृदाद्शाहः पदूत्रंशद- रावे बृहती वृहया वा एतद्यनं यद्दाद- राही बृहया वं देवा इमाहाकानाश्नु- वत ते वे दशभिरवाक्षरारेमं ाकमाश्नुवत दशमिरन्तरि्ष दशमिर्दिवं॑चतुभिश्रतज्ञो दिशो दाभ्यामेवास्मि्टोके प्रयतिष्ठन्‌ इति यो दवादश्ाहोऽस्त्येष पूर्वोक्तरीत्या षट्भरिकदिनारमकः बृहतीछन्दश्च षट्‌- मशदकषरं तस्पा्ो द्रादशाहोऽस्त्येतद्बरृहत्या अयनं स्थानमिलययंः देवा हत्या स्वीहीकानाश्चवन्‌(त) पावन्‌ दशमिदेशभिरक्षरेः प्रयेकं रोक- ्यप्ाप्िः। चरताभरकषरदिकचतुष्टयमा्षि; दराभ्यामक्षराम्यामस्पिठीके भिषा प्राप्नाः। तथाविधब्हतीसाम्यादिनगता षट्‌ज्रिशत्संख्या प्रशस्ता वेदनं प्रश्॑सति- प्रतितिष्ठति वेद, इति अत्र किचिचोधमुद्धावयति- एवाक्‌ तदाहृयंद्न्यानि च्छन्दांसि वयांसि मयोक्ष- रतराण्यथ कस्मादेतां बृहतीयाचक्षत इति, इति

ख, "थोष्का दी ख, 'सत्स्वि्यादिना तै"

५१० श्रीमत्सायणाचायविरवितमाष्यसमेतम्‌- [१ ९एकोनप यये,

यस्मात्कारणादबरृहत्या अन्यान्युत्तराणि पद्वि्ि्ुनगतीन्दांसयत्तरो रं चतुरक्तराधिकान्यतो वषींयांति तस्येव व्याख्यानं भूयोक्षरतराणीति अथैवं सति पृङ्कयादीनि च्छदासयपे्ष्य कस्मात्कारणादेतां षट्‌भिशषदक्षरमात युक्तां वेदिका बृहतीत्याचक्षत इति चोधम्‌ रवोक्तमेवाथवादमुपजीग्य परिहारमाह- एतया हि देवा इमषोकानाश्नुवत ते दशम रवक्षररिमं लोकमाशुवत दृशभिरन्तरि्ं दश- भिद्विं चतुभिंश्चतक्षो दिशो दाभ्यामेवारसिम- एक प्रत्पातदस्तस्मादता बृहतात्याचक्ततः; इति। अक्षरसंख्यान्यूनतेऽपि ठोकत्रयप्राभिहैतुखरासोढत्वममिमेत्य बृहतीः भिधानम्‌ उक्ताथवेदनं प्रशंसति- अश्नुते यद्यत्कामयते एवं वेद्‌ ॥२९॥ इति। इति श्रीमस्सायणाचायंविरचिते माधवीये बेदा्थपभरका्च रेतरेयत्राह्मण- भाष्य एकोनविशाध्याये द्वितीयः खण्डः ॥२॥ (२४) [१४९५]

अस्मिन्काण्दे कणि यजनयाजनयोरपिकारिषिक्षेषो दर्शयति- प्रजापतियज्नो वा एष यदृहादशाहः प्रजाप तिवां एतेन्रेऽयनत दादशाहेन सोऽ्रवीहतश्च मापांश्च याजयत मा दादशाहनेति तं दीक्ष यिखाऽनपक्रमं गमयिवाऽब्रन्देहि त॒ नोऽ ता याजयिष्याम इति तेभ्य इषम प्रायच्छ- त्सेषग्रतृषु मापेषु निहिता ददतं वैते तमयाजयंस्तस्मादद्याज्यः प्रतिग्रहन्ती वे ते तमयाजयंस्तस्मासमतिगरहता याज्यम्‌ , इति।

यो द्वादशाहः स॒ मजापतेयहः। कथमिति तदुच्यते मनापतिरेवप्र

क. छ. ट. 'स्मिन्कमे"

तृतीयः सण्डः ] ेतरेयब्राह्मणम्‌ ५११ भ्यः पएवेमेतेन द्रादशाहेनायजत तस्मादयं प्रजापतियज्ञ इति | तद्यजन- कार उच्यते भजापतिवेसन्तायृतुदेवांर्ादिमासदेवांशात्रवीत्‌ हि वा यूयगृत्विजो भूत्वा मां दादज्ञाहकरतुना याजयतेति ते मासतुदेषवा तिजो भूत्वा तं॑प्रजापति दीक्षयित्वा तत्राध्वानमनपक्रमं॒निर्ममनरहितं प्रयित्वाऽवुवन्‌ हि यज्ञं सकल्प्य दीक्षां कृत्वा तदनुष्ठानमन्तरेण दैव. पननदेश्षाजिगेन्तुं शक्यते हे प्रजापते सु क्षिपमेव नोऽस्माकं देहि अपेक्षितं पच्छ अथानन्तरं त्वां याजयिष्याम इत्यतुमिमीसेश्ोक्तः प्रजापतिस्तेभ्य तुभ्य मासेभ्य इषमन्नमूर्ज क्षीरादिरसं प्रायच्छत्‌ सैषोशतुरूपा मास- इषा, ऋतुषु मासेषु चेदानीमपि निहिता अतश्च स्वकारोचितपकारेण तपु मासेषु प्रवतंमानेषु गोप्षीरादिवाहूस्यं भवति ततोऽश्नपाने ददतं प्रजापति ऋतवश्च मासाश्वायाजयन्‌। तस्माहदप्पुरुषो याज्यो यष्ट पोग्यः हि दानहीनस्याधिकारोऽस्ति। तथाते मासाश्वतवश्च प्रतिगर हन्तो बे प्रनापतिदत्ते अन्नपाने स्वीकुवेन्तः सन्तः प्रजापतिमयाजयन्‌ तसादिदानीमप्यल्विजा दक्षिणां प्रतिग्रहा याञ्यं यजनं कतेग्यम्‌ यजपानानामृचिजां बेदनं प्रशंसति- उभये राध्नुवन्ति एवं विदामो यजन्तं याजयान्त चः; इति। दादशाहे दीक्षां परारवत्छ यजमानेषु दीक्तापाि परश॑सति- तेवाइम ऋतवश्च मासाश्च गुरव इवामन्यन्त दादशाहे प्रतिग्रह तेऽ्ुवन्प्जापर्ति याजय नो दाद्शाहेनेति तथैत्यत्रवीततं वं॑ाक्ष' ध्वमिति ते प्रवपक्षाः पूर्वऽदीक्षन्त ते पाप्मा- नमप्‌[हत तस्मात्ते द्वेव द्विव ह्यपहतपा- प्मानोऽपरपक्षा अपरऽदीक्षन्त ते नतरां पाप्मानमपाहत तस्मत्ते तम इव तम इव ह्यनपहतपाप्मानस्तस्मादेषं विदानदी- क्षमाणेषु पूर्वः एवं एव दिदीक्षिषेतः इति।

+ व्यत्ययेनकवचनम्‌

1861

ए०09०-1122 (रा--रपपभष्‌ पच्छ 2 रष ०518प८ा रपा "अची

५१२ श्रीमत्सायणाचायैविरवितभाष्यसमेतप्‌ -[ १९एकोनवि ध्ये

ये पसिक्सेन व्यवस्थिता ऋतवश्च मासाश्च ते वा इमे दिका आं ्रादशषारे दक्षिणां प्रतिश्य गुख इव पाप भारगीरषेणाऽऽकरान्ता एव वया ल्मन्यन्त ततस्ते पापपरिहाराय द्वादशाहेन क्रतुना नोऽस्मान्याजयेति भरना पतिमनरवन्‌ भरजापतिरङीृत्य ते गयं दीक्षां दुरुध्वमिलयत्रवीद्‌ तेषु मासे प्ताः शधपक्षाभिमानिनो देवा ये सन्ति ते पूर प्रथमभाविनः सन दीक्षामङकैत तादश पूतैपक्षाः स्वकीयं पाप्पानमपाहत नाशितवन्तः तस्मासापराहिलयात्ते शुहणपक्षा दिवेव दिवसा इव भकाशयुक्ता रोकेऽप्यपहत पाप्मानः परुषा दिवेव हि दिवसा इव पुण्यरूपण तेजसा युक्ता भवन्त अथापरपक्षाः कृष्णपक्षामिमानिनो देषा ये सन्ति ते त्वपरे पृशवासमवतंमान दीक्षं दृतवन्तसते मारिन्यदोषेण पाप्मानं नतरामपाहतातिशयेन विनां ` कृतवन्तः तस्माच्छृत्लपापयिनाश्चाभागात्ते कृष्णपक्षास्तम इव कृष्णवण ह्यन्ते तदीयरात्रिषु चन्दरमरकाश्षस्यामांवात्‌ रोकेऽप्यनपहतपाप्मानः पाप विनाक्षरहिताः परुषास्तम इव हन्धकारतमोरिश्नलेन निन्या भवन्ति तसा त्कारणादेव पूवापरकाखवैषम्यं दिद्रानपुरुषो दीक्षमाणेषु यनपानेष्वेककसा तपर् पूरव एव पपक्ष दिदीक्षिषेत दीक्षितुमिच्छत्‌। वेदनं प्रशंसति - अप पाप्मानं हते एवं वेद्‌, इति यजमानपापविनाशरेतत्वादत्विजं प्रशेसति- पवा अयं प्रजापातिः संवत्सर ऋतुषु मासेष प्रस्यतिष्ठते वा ईम ऋतवश्च मासाश्च प्रनापतावृव संवत्सर प्रतयतिषरंस्त एतेऽन्यो ऽन्यास्मन्प्राताषएटता एवह वव स्‌ ऋलिजि प्रतितिष्ठति या हाद्शाहेन य॒त तस्मादाहूनं पपः पुरुषा याञ्या ददः शाहेन नेदयं मयि प्रतितिणदिति, सति। यः प्रनापतिष्वदश्ाहेनायष्ट स॒ नापतिः संबत्सरकालातमृको भूल

र, ट. ^त्कषतवात्‌

तृतीयः खण्डः } एेतरेयत्राह्मणम्‌ ५१३

इम ऋतवश्च मासाश्च प्रजापतिरूपे संवत्सरे परतिष्टिता अभवन्‌ प्रजापति- पादेन तत्पापविनाश्नात्‌ एते प्रजापतिरैतवो मासाशवान्योन्यपापवि- तरक्षादन्योन्यस्मिन्मतिष्िताः एवमेबेदानीमपि यो द्वादशाहेन यजते सोऽय- एलिनि परतितिष्ठति ऋतिक्यसादेन यजमानस्य पापविनाशात्‌ यस्मादेव तस्रादभिन्ना एवमाहुः पापपुरूषा द्वादशाहेन ऋतिभ्भिर्म याञ्यस्तस्य करम प्ािवज्यं कायेमिति अयं पापो मयुलिनि प्रतिति्ठात्सर्वथा माँ प्रवि. परये(त्वोवमभिजानामीलयभिप्रायः।

द्रादश्ाहं प्रकारान्तरेण प्रश्सति- ग्येएठयज्नो वा एष यदहाद्श्चाहः स॒ वै देवानां श्येष्ठ य॒एतेनाग्रेऽयजत भ्रेएटयन्नो वा एष यद्दाद्‌- शाहः वे देवानां श्रेष्ठो एतेनाप्रेऽयजतः, सति यो द्रादश्चाहोऽस्त्यसौ ज्येष्टस्य यन्तः कथमिति तदुच्यते यः पमाने- तन द्रादशचाहेनाग्रे प्रथममयजत एव देवानां मध्ये अयेष्ठो वयसा प्हद्धो

भवति किं चायं द्वादशाहः शरष्ठस्य यज्ञो यः प्रथममयजत देवेषु मध्ये गुणतः भ्रष्रः एतां द्रादशाहमरङसापरपजीव्याधिकारिविशेषं दशेयति- ज्येष्ठः श्रो यजेत कल्याणीह समा भवति पापः पुरुषा याज्यां हादशा- हेन नेद्यं मयि प्रतितिष्ठादिति, इति पुमान्ध्रातणां मध्ये वयसा ज्येष्ठो गुणेः श्रेषश्र तादशोऽनेन यजेत त(य)- सन्देशे तथाविधकर्तको याग ॒इदहास्मन्देशे समा कस्याणी भवति संवत्सरः स्ापद्रवरदितः सुखकरो भवति यस्माजञ्जये्रस्य शेष्ठस्य चाधिकारस्तसा- पापः कनिष्ठो गुणदीनश्च पुरुषो तेन याजनीयः ऋलिनि मयि पापी पुरुषोऽयं नेव प्रतितिष्ठसिति तस्यिविजोऽभिपरायः

प्रकारान्तरेण द्वादशाहं ज्येष्यभ्रष्ठपहैतुतया परकषंसति- इन्द्राय वै देवा ज्येष्टवाय भू नाति न्त॒सोऽरवीद्बृहस्पति याजय मा

१क.दट२, मां।

६५

५१४ श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌--[१९एकोनवि णध्यये

हादञञाहिनेति तमयाजयत्ततो वै तस्म ठ्वा ज्यष्याय श्षएयायातंषएठन्त,+ इति। द्रस्य वयसा ज्येष्ठत्वं गुणैः श्रेष्ठतरं देवा नाङ्गी तवन्तः तत, सोऽङ्गीकारो द्रादश्षाहेन रब्धः वेदनं प्रशंसति- तिष्न्तेऽस्मे स्वा ज्येषयाय भशरेएटयाय समस्मि- न्स्वाः जचषताया जानत एव वद्‌, इति। अस्मा अस्य बेदितुः खा ज्ञातयो च्येष्याय श्रष्टयाय तिषटन्ते अवैय ष्यं चाङ्गी कुवन्ति किंचासिमन्वेदितरि येयं भ्रषएठता तस्यां ज्ञातयः संना- नत ॒एेकमत्यं प्रा्वन्ति यथा(अथ) व्यृदरे द्रादक्नाहे प्रथमदशमद्रादश्षदिनव्यतिरिक्तो यो नवरा रस्तत्र ये जयस्यहाः पुवेगुक्तास्तान्यशंसति- ऊर्वे वे प्रथमह्यहसतियंहमध्यमोऽवाङुत्तमः यदूष्वः प्रथमस्यहस्तस्माद्यमग्निरूध्वं उदी- प्यत उर्ध्वा द्येतस्य दिग्यत्तियंइमभ्यमस्तस्मा- दयं वायुस्तियड्पृवते तिस्वीरापो वहन्ति तिरश द्येतस्य दग्यद्वात्तमस्तस्मादसाववाइतपयवा- इवषयवाच्चि नक्षत्राण्यवांची देतस्य दक्स म्पञ्चावा इम खकः सम्यञ्च एत यहः; इति। योऽयं नवरात्रे प्रथपरूयहः सोऽयमूरध्वो वा आरोहपकार एव तच्था- गायनं भातःसवनं बरष्टमं माध्यंदिनं सवनं जागतं तृतीयसबनमितययं खभाव- सिद्धः क्रमस्तस्य व्यल्यासभावादृध्वे इत्युच्यते यस्तु मध्यमहयहः सोऽयं तिय॑ङ्वतेते तयथा- जागतं भरातःसवनं गायत्रं माध्यंदिनं जषटभं तृतीय. मित्र नालन्तमतुक्रमो नाप्यलन्तं व्युत््मः तस्मादयं तियंड्य उत्तम्य सोऽबीड्धोपुखः तच्था-तषटमं भातःसवनं जागतं माध्यंदिनं गायत्रं तृती. यसबनमिद्येतदहरवाक्वं प्रथमो जागतान्तो द्वितीयचैषुभान्तस्ततीयो गायत्रान इतयवभृध्वेतियक्त्वावौक्त्वानि त्रिष्वपि उयहेषु द्रष्टव्यानि यस्मात्स भ्रमं

१ख, स्तु भृयोमः।\२स..ट. "हवः

चतुरभः खण्डः ] एेतरेयतव्राह्मणम्‌ ५१५

ह्यद उ्वस्तस्मात्तदात्मकोऽयमतिरूध्वीमिपखो दीप्यते तस्य चामेररध्वा दिक्मिया मध्यमस्य अहस्य तियक्तवात्द्रूपो वायुस्तियस्वर्पते वायुना प्रिता आपस्तिरश्चीस्तियेग्धूताः परवहन्ति एतस्य वायोस्तियक्त्वात्तिरथी दिकूभिया उत्तमस्य व्यहस्यावाक्तवाततदरूपोऽसावादित्योऽधोएुखस्तपत्यादिल- रितः पजेन्योऽधोमुखो वति आदित्यवच्षत्राण्यवाश्चयधोपखानि प्रका- शन्ते एतस्याऽऽदित्यस्यावांची दिकूप्रिया कि चेमे त्रयो रोकासीत्द्रा पिनां सखहेतुत्वात्सम्यश्चः एते व्यहा रोकत्रयस्ाम्येनानुष्ठातृणां सुख- हतुत्ात्सम्यश्चः | वेदनं प्रश॑सति- सम्यञ्चोऽस्मा इमे छोकाः भिय दायति एवं वेद्‌ २८ इति। इति श्रीमतसायणाचायैविरचिते माधवीये वेदार्थभरकाश्च रेतरेयत्राह्मण- भाष्य एकोनविशाध्याये तृतीयः खण्डः; (२५) [ १४६ ] अथ द्वादश्चाहे दीक्षायाः कारविशेषं विधातुं प्रस्तौति- दीक्षा वे देवेभ्योऽपाक्रामत्तां वासन्तिकाभ्यां मासाभ्यामन्वयुञ्चत तां वासन्तिकाभ्यां मा- साभ्या नोदाप्नुवस्तां ्रप्मान्याता वाका भ्याता शारदभ्या ता हमान्तकाभ्या माघा भ्यामन्वयुञ्चत तां रमन्तिकाभ्यां मासाभ्यां नोदाप्नुवंस्तां शेशिराभ्यां मासाम्यामन्वयुञ्चत तां शैशिराभ्यां मासाभ्यामाप्नुवन्‌ इति। पुरा कदाचिदीक्षा श्ीमूरतिरूपा सती देवेष्वपरक्ता तेभ्यो देवेभ्यो निग॑ता देवाश्च वासन्तिकाभ्यां चैत्रषैश्ाखमासाभ्यां तां दीक्षामनुगताभ्यां दीप्ता मनुगम्यायुज्ञत तथुक्ता भवाम रइत्येवमपेक्षितवन्तः ततस्त्वरया गच्छन्तीं दीक्षां ताभ्यां मासाभ्यापककर्षेण नोदाुवन्‌ , ना [घुम ]शक्ुबन्‌। एवं प्रेष्मवार्षि- केशारदेषु मासेष यथायोगं पदान्यध्याहृदय व्याख्येयम्‌ अध्याहारविवक्षां

कृ. ट. 'स्तद्राः।

५१६ भीपत्सायणाचायेविरचितभाष्यसमेतम्‌-[१९एकोनवि °ध्यये. दशधितुमेव मन्तिके पयाये संपूर्ण वाक्यमान्नातम्‌ यथोक्तपश्चतुगतैषातै स्त्पाप्यभावेऽपि शेरिरमासाभ्यां तसमाप्निजाता वेदनं प्रश्॑ंसति- जआप्रोति यमीप्पति नैनं हिष- ्राप्रोति एवं वेद्‌; इति। वेदिता पुरुषो यं काममाकुमिच्छति तमाप्नोति विचेनं वेदितारं द्विष प्राप्रोति इदानीं कारं विधत्ते- तस्मादयं समया दीक्षोपनमेदेतयोरेव शैशिरयो- मांसयोरागतयोरकषेत साक्षादेव तदीक्षायामाग- तायां दीक्षते प्रयक्षादीक्षां परिग्रहाति तस्माद तयोर शेिरयोर्मासयोरागतयोर्ये चैव ग्राम्याः पशवो ये चाऽऽरण्या अणिमानमेव तत्परुषि- माणं नियन्ति दीक्षारूपमेव तदुपनिवन्ते, इति

यस्माच्छशिराभ्यां मासाभ्यां देवानां दीक्षाप्रापनिस्तस्मायं परुषं दरादशा- हादिसत्रसबन्धिना दीक्षां प्राश्रयात्‌ दीक्षां तन्न करिष्यामीति यस्पेच्छा जायते पूप्रानेतयोरेव शिशिरसंबन्धिमाघफालुनयोर्मासयोः प्राप्तयोः सतो- दीक्षां कुयात्‌ तथा सति दीक्षायां साक्षादेवाऽऽगतायां बलात्कारमेन्तरेण स्वप्रिये काले स्वतुर्यये(मे?)व समागतायां सत्यामयं दीक्षितो भवति अतः परत्यक्षालखरलक्षेण दृरयमानामिव पृख्यां दीक्षां परिग्रहाति यस्मादक्तमास- दरयागमे दीक्षा तस्मात्तयोमांसयोरागतयोः सतोर्राम्या गवादिपदाष आरण्य द्िखुरादिपशषवश्वाणिमाणं(न) शत्वं परुषिमाणं पारुष्यं नियन्ति नितरा म्राषुवन्ति वषोशरद्धेमन्तेष्तुषु संतापराहित्यात्सर्ब् हरिततृणं भक्षयिता पशवः पृष्टाङ्गाः सिग्धाश्चावभासन्ते रोशिर ऋतौ तृणस्य शोषणोपक्रमतवाः त्संपूणेभक्षणाभावेन पशवः छशा भवन्ति अत एवास्थिदर्शनालरषा हरयन्ते एतच युक्तमेव तत्तस्मिभ्डिशिरतौं दीक्षारूपमेवोपेत्य नितरां एवन

१के.ग.घ. ड. च. @. स्‌. ट. माणमेः। क. ष्च, ट, द्विकराः।

¡ चरमः खण्डः] एेतरेयत्राह्यणम्‌ ५१७

वरन्त दीक्षितोऽपि निमिषः पीडितः छश; परुषश्च भवति अतः दूनां क्त्वं पारुष्यं दीक्षाकारिङ्गम्‌ दीक्षाथिनः कचित्पश्रुं विधत्ते-

परस्तादीक्षायाः प्राजापत्यं पश्चुमारभते, इति यो दीक्षां वाञ्छति पुमान्दीकषोपक्रमात्पुरा मरजापतिदेवताकं पषुमा- मेत द्विविधो दि द्वादशाहः साभिचित्यो निर्रिचिलश्च। तत्राभ्रिचयन- क्ते पदुरयमवगन्तव्यः पामिषेनीषु चोदकप्राप्रं पाञ्चदश्यमपवदितु विशेषं विधत्ते- तस्य पप्रदश सामिधेनीरनुत्रूयास्सप्रदशां वै प्रजापतिः प्रजापतेराप्त्यै, इति दरपोर्धाय्ययोः प्रक्षेपेण सप्चदशसंख्या संपद्यते सप्तदशत्वं॑द्रादक्ष पराता इत्यादिना पए्मेवोक्तम्‌ अतः सप्तदशसंख्या परजापतेः प्रप्य संपद्यते आप्रीयाञ्यायु विशेषं विधत्ते- तस्थाऽऽप्रियो जामदग्न्यो भवन्ति, इति। परोः प्ापिहेतुत्वास्मयाजा आभिया(य) इत्युच्यन्ते तदत्र जमदभ्निना चाः समिद्धो अद्यमनुषः [ १०-११०-१] इ्यादिमूक्तं समाश्नाता द्रष्टव्याः अत्र चोध्मुद्धावयति- तदाूरयदन्येषएु पशु यथ प्यामिया भवन्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवात, इति। उक्तमाजापत्यपदव्यतिरिक्तेपु सर्वेषु पशुप्वाप्रियो यथ ऋषि भवन्ति यस्य यजमानस्य गोतरभवर्वको य॒ ऋपिभ॑वति तमनतिक्रम्य तेन श्ट एवाऽऽप्रियो भवन्ति एवं सत्यत्रापि जमदभिगोत्रजानामेव मिद्धो अव्या पिय ऋचा युक्ता तन्येषाम्‌। अथैवं सति कस्मातकारणादस्मिन्पशौ सर्वेषां नपद्प्रिगोजानामन्येषां चैता एवाऽऽप्रियः क्रियन्त इति चोचम्‌ तस्यात्तरमाह- टि सर्वरूपा पै जामदग्न्यः सवंसमूद्याः सव-

[क पी

| १८. लभते द्धि

५१८ श्रीमत्सायणाचायेविरवितमाष्यसमेतम्र- [१ ९एकोनविषधयये

रूप एप पशचुः सममदस्तद्जामदगन्यो (^ (द्र भवन्ति सवरूपताये सर्वसमृद्ध्यै, इति जमदग्निना दृष्टा ऋचो जामदग्न्यः स्वरूपा वै स्वासामृचां स्व एव सवसमृद्धाः संसमृद्धिफलरैतुत्वात्‌ एष मजापतिदेवताकः प्रपि रूपः। मापतेः सवेदेवतात्मकत्वेन तदीयपदोरपि सर्वपश्वात्मकत्वम्‌। अतोऽ पशुरपि सवेफटसमृद्धिहेतुतात्सयैः फटैः समदः तत्तथा सति यजामद्र- नापनुष्ानं तत्सवामुषठानसिद्धवर्थ सर्वफलसग्रद्ध यर्थ भवति। पश्वङगे पुपुरोडाशे विशेषं विधत्त- तस्य वायव्यः पञ्युपएुरोढाशो भवति, इति तस्य प्राजापत्यस्य पशोवांयर्देवता यस्य पुरोडाशस्य सोऽयं वायव्यः, अत्र चोद्मुद्धावयति- ट. 9 § तदाहूर्यदन्यदेवय उत पशुभवयथ कस्मा- दायव्यः पशुपएरोाशषः क्रियत इति, इति। यद्यस्मात्कारणादन्यदेव्य उत वायुव्यतिरिक्तपरनापतिदेवताक एवायं पशुभेवति तस्मात्पुरोडाशोऽपि प्रजापतिदेवताक एव युक्तः यवः पु स्तदेवत्यः पुरोडाश इत्यभिधानात्‌ अथैवं सति प्रजापतिं परिलयञ्य कसा, त्कारणाप्पुरोडाश्चो वायुदेवताकः फ्रियत इति चोधम्‌ तस्योत्तरमाह- 1 ¢ >< य॒ प्रजापतिं यन्ना यन्नस्यायतयामताया इति ब्रूयाद्यदु वायन्यस्तेन प्रजा- क, (कि = | (क पतन वाद्य प्रजापतिः, इति। पशुरूपस्य यत्नस्य प्रजापतिदेवतात्मकत्वेन परजापतिरूपत्वम्‌ ता स्यास्य य्गस्य पृहविषि पएरोडाशे तदहेवतेक्ये सति यातयामत्वमसारत्वमा- रस्यकारणं भवेत्‌ सति हि भेदे भिन्नदेवताकं कमौऽऽलस्यरहितं भवति तस्मादयातयामताये निःसारत्वरूपारस्यपरिहाराय देवतान्तरं युक्तमितयु्तर त्रयात्‌ वायुदेवताकत्वे प्रजापतेः सकाश्नात्परोडाशोऽपगच्छतीति शई नीयम्‌ वायुप्रजापत्योः कायेकारणभावेनेकत्वे सति वायव्यस्यैव भराजापलः

ख, श्रषान्विधं

एम सण्डः) = ररेयतब्राह्मणप्‌ ५१९

त्‌ तदिदमुच्यते--यदु बायव्यस्तेन प्रजापतनेतीति नापगच्छतीस्ैः , वायुप्रजापत्योरेकत्वं मघ्रसंवादेन द्रहयति-

तदुक्तमृषिणा पवमानः प्रजापतिरिति, इति तष्टारमग्रनां गोपामिल्यस्या ऋचधतुथैपादे यः पवमानो वायुः भरना- पतिरिति तादात्म्यं सामानाधि करण्येन दरितम्‌ पुत्रं भरतद्रादश्ाहो व्यृहूल. एदशाहेति द्रौ द्रादश्षाहमेदादुक्तौ प्रकारान्तरेणापि सत्ररूपोऽहीनरूपभे येवं द्विविधो द्ादश्नाहः।

तत्र सत्रपक्षे विशेषाचिधत्ते- सत्मु चेत्सनयुप्याभ्रीन्यनेरन्सवं दीकषिरन् सुनयुवसन्तमभ्य॒द्वस्यस्यमैं॑वसन्त॒इष- (क मेव॒तदूर्जमभ्युद्वस्यति २६ इति। सत्रु चेत्‌, यथययं द्रादश्ञाहः सतररूपाो भवेत्तदानीं सत्रस्य बहुयजपान- तात्सर्वेषां यजमानानामग्रीन्संन्युप्य संभूयेकतेनावस्थाप्य तस्मिन्स्व यजे- न्‌ यजमानत्वादेव सर्वेऽपि दीक्षेरन्‌, दीक्षां इयुः एव यजमानास्त एव ऋत्विज इत्युक्तत्वेन स्वै यजमानाः सुनुयुकरतिक्ायमभिषवं शयुः

~

वसन्ततुमभिरक्ष्योद्वस्यति, उदवसानीयां समापिकालीनामिष्ठिमनतिष्ेत्‌, वसन्तर्तो समापयेदि दर्थः वरसन्तकाठे सति फलान गहेष्वागपमनेन रसबा- हुरयादूर रस एव वसन्तः। तथा सल्ये(ति)तदेतंत्समापनेनेषमन्नमूर्ज रसं वाऽ- भिरक्ष्योद वस्यति यजमानसंो द्वादशाहं समापयति इति श्रीमत्सायणाचायैविरचिते माधवीये बेदाथप्रकाश रेतरेयत्रा- हणभाष्य एकोनर्विशाध्याये चतुः खण्डः ॥४॥ (२६) [१४७

अथ व्यृहग्द्रादशाहे यदेतदव्यृदरत्वं तदेत्पश्च सितुमाख्यायिकमाह-- छन्दांसि वा अन्योन्यस्याऽऽयतनमभ्यध्याय- नायत्री वरिष्टमश्च जगत्ये चाऽऽयतनममभ्य- ष्यायु्रष्टुगायत्रय जग्ये जगृती गायत्ये भरिष्टमश्च ततो वा एतं प्रजापति

१ख, (तदक्सर्मा

५२० श्रीमत्सायणाचार्मविरवितभाष्यसमेतम्‌--[१९एकोनवि ध्याये

व्यहृठच्छन्द्पं द्ादश्चाहमपरयत्तमाहरत्तेनाय- नत तन सवान्कमारङन्दास्ययमयत्‌) इति।

गायनी तरिष्रजगतीलेतानि त्रीणि च्छन्दांस्यन्यान्यस्याऽऽयतनममिपाप मध्यायन्स्वस्मनस्यविन्तयन्‌ तेषां याणां छन्दसां क्रमेण सवनत्रयं स्थानम्‌ तत्र गायत्री तरिष्टुनगलयोः स्थाने माध्यदिनसवनतृतीयसवने ध्यात वती निष्टप्सस्थानन्यतिरिक्तं स्थानद्रयमभ्यध्यायत्‌ तथा जगत्यपि ततः प्रजापतिरछन्दसामभिलापं दृष्टा तत्संपादनक्रप्रेण तं ग्पृद्ूगच्छन्द्सं द्रादशाः हमपरयत्‌ स्वस्वस्थानविपरीतत्वेनोढानि स्थानान्तरे पक्षिप्तानि च्छन्दांपि यस्मिन्द्रादशहि सोऽयं व्य॒दरच्छन्दाः तादशं द्रादशाहं दृटा तत्साधनान्या हू तेनेष्टा प्रजापतिस्तेषापपेक्षितान्स्यानग्रिपयोसलक्षणान्सवान्कापाना यंत्यादिच्छन्दांसि प्रापितवार्‌

वेदनं भशसति--

सवान्कामान्गच्छति एवं वेद्‌, इति। इदानीं व्यृहनं विधत्ते--

छन्दासि ग्यूहत्ययातयामताय, इति। गायत्यादीनि च्छन्दांसि व्यूहति तत्तदायतनव्रिपयांसेनावस्थापरयेत्‌ व्युहनमसारत्वप्रयुक्तार्यपरिदाराय भवति

उक्तव्य॒हनमनुदय प्रशंसति-

छन्दांस्थेव व्यूहति तद्यथाऽदोऽधेवाऽनटदुदिवाऽ- ्यरनयेर्नान्ततररशनान्ततररुपविमोकं यान्त्येव. मवेतच्छन्दोभिरन्यरन्येररान्ततरशरान्ततरैरुपवि- मोकं स्वगं रोकं यन्ति यच्छन्दासि ग्यूहुति, इति गायत्यादीनि चछन्दांस्यस्मन्दरादशाहविशेषे य्यृहत्येव त्वन्न संदेह काये; तत्तसिमन्व्यूहने यथा रोकेऽदो निदशेनं तद्यायो द्रषव्यः। किं निद शेनमिति तदुच्यते ये राजानो रथमारुह्य ततरयेरशवूरदेशं गच्छनि राजानो योजने योजन उपविमोकष भरान्तानशवान॒पविपुच्योपविु्यानयैरन पुनः पुनतेतनेदरदेश्ं यान्ति तजोपपत्तिरशरान्ततरेरिति। अतिश्षयेन भ्रमर हितैः पौनःपुन्यं योतयितुं वा दृततिश्च लाङ्गके घटीयन्ने बा तदा तदा

पञ्चमः खण्डः | एेतरेयत्राह्मणम्‌ ५२१

भरामानश्वाननडुहो वा विपुच्य विच्य नृतनैरनडुद्धिः रर्नत एवमेवाजापि छन्दसां स्थानविपयासे साति स्वस्वस्थाने श्रान्तानि च्छन्दांसि पुनः पनरुप- मुच्य तदा तदा नूतनरछन्दोभिः सत्रिणः स्वर्गे लोकं गच्छनि यदा छन्दांसि व्यूहति तदानीमेतदिति द्रष्टव्यम्‌ अथ ब्रृहद्रथतरसामनी उपाख्यानेन प्रञ्ञसति- ध्ट, ०, ण्ड, ¢ ९१ 2८[क¡ सह्‌ाऽस्ता ता व्येतां नावर्षत्र न॒ | ५९, समतप्त पच्चनना समजानत ता देवाः सम. 9 ण्ट 9 ॐ, @ ®, ; शक 9, ® ) नयस्ता सयन्तावत दृवावंवाह व्यवहरतां रथं- ® चट, ७, @ तरणवयमम्‌ जन्वात बृहताऽपाकिमाम्‌, इति . पां भ्रलोक्रस्वगंरोकौ पर्वस्मिन्काले सरवाऽऽस्तापलयन्तं पीतिय॒क्तावेक- | द्‌ ^~ =, (~ (> (^ ०. न, 9 ्पावस्यिती कद्‌ाचित्तावुमो केनापि निमित्तेन व्येतां वियोगं प्राप्तवन्तो परप्परविरोधन सहासं परित्यञ्य दूरदेशेऽवस्थितौ तदानीं श्लोकी पन्यो नावपदृष्टि संपादितवान्‌ आदिलश्च चुखोकवतीं समतपत्‌, आतपस्पं प्रकाशं कृतवान्‌ तदानीं ते पञ्चजनाः पर्बोक्ता देवमनुष्यादयः पेविपराः प्राणिनो समजानतान्धकारग्रसाः सन्तः कमपि मार्ममङ्गाल्ला ^ > ¢> परसपरेकमत्यरहिता अभवन्‌ तदानीं ताद्शः प्राणिनो द्रा तादुभौ लोकौ समनयन्परस्परसंगति प्रापितवन्तः तावरभा टोकौं संयन्तौ परस्परसंगम प्राप्त न्तावेते परस्परोपकाररूपं देवविवाहं दे वानामुचितं विवाहं उ्यवहेतां विविध- = = ~ (~ = (न ^ रेन कृतवन्तौ टोकेऽपि विवाहो नाम परस्परप्रिपयतसिन सवन्धप्रापणम्‌ [र्‌ $ (र्‌ © ०९ # तथाह वरस्य पिता स्वपुत्रं कन्यापितुजामातत्वेन संबन्धयृति कन्यापिता स्वप्र वरपितुः सुपात्येन संवन्धयति तदिदं विपयीसेन संबन्पनयनं विवाहः तयोश्च विवाहे परस्पर्हभोजनवसपदानाचपचारं कुरमन्ति। एव- मृती रोकौ परस्परमुपकुरुतः तत्रेयं भ्रमिः सास्ना रथंतरेण तमामकेनैवापर दिवं जिन्वति प्रीणयति असौ द्रौशेमां भृमि बहता सान्ना जिन्वति तैत एव सवत्ेयं वै रथंतरमसौ बृहदिति लोकद्रयरूपेण साम्यं स्तूयते द्वादशाहे बरृहदरथ॑न्तरयोरपेक्षिततेन प्रशंसां कत्वा तस्मसङ्गाद्धोकद्रयस्या- न्यानपि परोपकारान्दशेयति- अह, जट 9० @ , _ भ, ~ ¢ नोधसेनवेयमम्‌ जिन्वाते श्यतेनापाकिमां ध्रमे- ख, तारशाः। क्ष. अत

8९

५२२ श्रीपत्सायणाचायेविरचितभाष्यसमेतम्‌--[\ ९एकोना३ं °ध्याये-

नैवेयममं निम्वति दृष्टयाऽपाविमां देवयन- नमेवेयमपुष्यामद्धास्पश्चूनसावस्याम्‌ इति।

इममिन्द्र सुतं पिबि[१-८४-४।इ८र्यामृच्युत्पञ्ं साम नोषसम्‌ त्वामिदा नो नरः[८-९९-१[इलस्यागएच्युत्पन्नं साम इयैतम्‌ ताभ्यां लोकयोः परस्परं रीतिः भुमारम्निजन्यो धूमो दिवि गच्छति। युरोकात्समुत्यम्र हृषि रर््या गच्छति सोऽयं प्रमदृष्टिभ्यां परसरोपकारः देवयजनं देबयागयोगय कविरेशमियं भूमिरमुष्यां दिव्यदधात्‌। असो चोः पशूनस्यां धरमावदधाद्‌। अतो देवयजनपलुभ्यां परस्परोपकारः।

तत्र देवयजनशब्देन विवक्षितं व्याचष्-

एतदा इयममुष्यां देवयजनमद्‌- धाद्यदेतचन्द्रमपि रुष्णमिव, इति चन्द्रमण्डले शशमृगादिशब्देन छोके उपवदहियमाणं यदेतत्कृष्णमिव कृष्णः

वर्णमिव रूपं दृश्यत एतदेव देवयजनं देवयागयोग्यं षस्तु, इयं भृिरू्या दिगि स्थापितवती

चन्द्रमसि ृष्णर्पमसङ्गयागेषु युखुयत्वेन शुहपकषं विधत्ते-- तस्मादापू्यमाणपकषषु यजन्त एतदवोपेप्न्ते, एत! यस्माद्यागयोगं कृष्ण चन्द्रमसि स्थितं तस्मात्कारणाच्छुकृपक्षष याग र्मन्तो यजमाना एतदेव चन्द्रमण्डलपुपाप्तुमिच्छन्ति दिने दिने वरपमानया कलया सर्पतः प्रयंमाणं चनद्मण्डलमेषु शुकपेषु॒तेनाऽऽपूयमाणपकताः। किणं दक्षिणमा्ेण चन्दरमण्डलगरा्िः सवोसूपनिषत्यु प्रसिद्धा

देवयजनशब्दं व्याख्याय पशुशब्द व्याच््-- षानसावस्यां तद्वापि तुरः कावषेय उवाचोषः पोषो जनमेजय केति तस्मादा पयेतहिं गव्यं भीमां समानाः च्छन्ति सन्ति तपरोषाः२ इति। उषो हि पोषीऽपा पै रोक इमं रोकमभिपयावतेत, ति

१, प्राप्तिः

{ षठः खण्डः] एेतरेयतब्राह्मणम्‌ ५२३

असौ चुरोकोःऽस्यां भ्रमावूषानादधातीत्यध्याहारः देशान्तरपसिदि- पपजीन्य पशरुशब्दस्योषशब्दो व्याख्यानम्‌ वश ॒कान्तावित्यस्माद्धातो- हषशब्दो निष्पन्नः उषाः कमनीयाः। पुनं चमरादीनां कमनी यत्वं सिद्धम्‌ उषशब्दव्यवहार एव तद्धापील्ादिना प्रदश्येते। यस्मादूषः रिति देशविशेषे पयायत्मेन परसिद्ध तद्धापि तस्मादेव कारणासुरनापकः किन्महषिः कवपस्य पुतो जनमेजयनामानं राजानं संबोध्यैवमुवाच हे ननपेजय उषः पोषश्ञब्दाभिपेययुष्टिदेतुः पशुरिति यस्माचूषरशब्दं पशुषु व्याजहार तस्माद्ध तस्मादेव कारणादिदानीमपि गव्यं मीपांसमानाः केचि शविशेपेषु गोरसं क्षीरादिकं विचारयन्त एवं पृच्छन्ति तत्र तेषु देशेषु रषाः सन्तीति गोविषयः प्र्स्तेषामभिमेतः प्र्राथां पतिः यस्मादूष- ्व्दवाच्यः पोषहेतुगेवादिरूपः पुस्तस्मादूषशब्देन पुशब्दव्यारूयान- चितम्‌ असौ युरो इमं भ्रलोकमभिलक्ष्य पयोवतेत तेन पश्ुनोपषतवा- नियः

इत्थं बहदरथंतरमसङ्गेन दावापृरथिष्यो; परस्परपुपकारं बहुधा प्रपश्चया- पहरति- |

ततो वे दयावा्धिषी अभवतां यावा न्त्रिक्षान्नान्तरिक्षाद्रमिः २७ इति

ततो पै तस्मादेव परस्परोपकारकत्वकारणाद्श्यावापृथिव्यौ वियुक्ते अपि पररपरैकम्येन प्राण्युपकारिण्यावभवताम्‌ तत्रान्तरिषलोकः कुत्र पतेत इति शङ्नीयम्‌ द्यावा चुरोको नान्तरिक्षरोकादन्य इति क्षेषः भूमिनीन्तरिक्षादन्या उभयोदयावापृथिव्योरन्तरिक्षेण संबध्येवावस्थानात्‌ तस्माद्रणितयो््यावापरथिव्योरेवान्तरिक्षस्यान्तभोव इत्यभिप्रायः

इति श्रीमत्सायणाचायेविरचिते माधवीये बेदायपरकाश पेतरेब्राह्म-

णभाष्य एकोनविक्षाध्याये पश्चमः खण्डः ॥५॥ (२७) [१४८)

अथास्मिन्द्रादश्षाहमध्ये पृष्टधषटहे पृष्ठस्सा्ोपयुक्तानि सामानि विषादु-

पास्यायिकामाद-

बृहच वा इदमग्र | रथंतरं चाऽऽस्तां वाक्व वे तन्मनश्राऽऽस्तां वाग्बे रथतरं मनो बृह-

# ख. पृष्टस्तोत्राणां छन्दतामृत्पततिष्च्यते ¦

५२४ श्रीमत्सायणाचायपिरचितभाष्यसमेतम्‌--[१९कोनर्विध्यये

ज्र धं तरवृहत्पष सद्धजान रथतरमदयमन्यत तद्र- धं यतर्‌ भभववत्त तहदूपमद्नत ; इति। ये बृहद्रथंतरे पूवेमिमे वे खोकावित्यादिना संस्तुते ते उभे एवेदं बैरूपारि सामरजातमन्तमाग्य तदुत्पत्तेः पएवेमास्ताम्‌ इदं रूपादि सामजातपत्त्तग्र पूवं नाऽऽसीत्‌ ते सामनी मनोवायरपे अभवताम्‌ तत्र वागेव रथ॑तरं साप मनो ब्रहत्साम तदेतन्मनोरूपं बृहत्साम सखजानं षटि करमृयकं तपूव प्रथमत एव खृषटिसिद्धये वाध्रं रथ॑तरं सामात्यमन्यत वाग्रपत्वदि स्रीरूपत्वम्‌ मनोरूपत्वात्खस्य पुरुपरूपत्वम्‌ तस्माद तिशयितं तत्खरूप॑ ध्यातवदब्ृहत्साप स्वस्य पुरुपत्वाभिमानेन रथंतरसान्नि स्ीत्वमावनया स्र मकरादित्यथेः | ततः स्ीस्थानीयं तद्रथतरं साम स्वादरमध्ये गभेमधत्त धृत्वा वैरूपाख्यं पुत्रस्थानीयं सामान्तरमष्टजत वैरूपस्योतपत्तिमभिधाय वैराजमाश्न उत्पत्ति द्शयति- = थं ° + न्रे, « त्‌ भूत्वा रथतर्‌ं वसप बृहद्यमः ¢ | ज्‌ ® नयता तहबृहद्ममपत्त तदहराजमरषजतः इति। मातृस्थानीयं रथंतरे पुतरस्थानीयं परूपं चेति ते सामनी द्रे भत्वा यदृत्रह त्सामेकाफत्वन वतमानमास्ति तदत्यमन्येतां तस्माद्रहतोऽप्येकाकिनोऽपिशषयन

मन्येतां न्युनत्वेन ब्ृहत्सान्नि स्रीतवबुद्धि कृता संयोगमकररुताम्‌। तत्र बृहत्साम गर्भं धृत्वा वैराजार्यं सामान्तरमद्टजत

क्षाकृरसान्न उत्पत्ति दशेयति- ते भूत्वा बृहच वरान रथंतरं वेरूपं चाय- मन्येतां तद्रथंतरं गभेमधत्त तच्छाक्ररमसजत, इति व्ैराजसाश्नः शषटेरूधयं तदुक्तस्य बृहत्साश्नो म्यूनत्वेऽपगते सति ते सामनी दे भत्वा भिरित्वा वेरूपसहितस्य रथंतरस्य वाभ्रपतवेन स्ीत्वममिमेद श्रीलः

मत्यमन्येतां .स्वाधिकां मत्वा संयोगमकुरुताम्‌ ततो रथंतरसाम गभं धता शाकृराख्यं सामान्तरमखजत

रेवतसान्न उत्पत्ति दशयति- तानि अीणि भूवा रथंतरं वेरूपं

१ख. परूपतवा २. ट. 'धिकाममः।

षष्ठः खण्डः ] एेतरेय ब्राह्मणम्‌ ५२५

शाक्रं वृह वेगज चायमन्यन्त तदवृहद्रभमधत्त तद्रेवतमसजत ; इति।

(~) जरै,

मरातुस्थानीयं रथ॑तरं एु्रस्थानीये वैरूपशाकरे चेत्येवं रीणि भूत्वा वेराजेन युक्तस्य बृहत्साम्ना न्यूनत्वबुदध्या तद लयमन्यन्त तस्माद तिशयं पुरुषस्थानीयं खपक्षे मत्वा संयोगमकुत्रेत ततो बृहद्रमेमधत्त। गभ॑॑धृता रेषताख्यं सापान्तरमख्जत उक्तानां षण्णां साम्नां पृष्रस्तोतरसाधनसं दशेयति-- तानि अीण्यन्यानि त्रीण्य- न्यानि षट्‌्रषठान्यासन्‌? इति तानि पूर्वेक्तानि रथतसवैरूपशाकराणि त्रीणि सामान्यन्यानीतरेभ्यो विरक्षणानि पृष््याख्ये षडहे प्रथपततीयपश्चमेप्वयुगेप्वहः सु पृष्टस्तोत्रनि- प्पादकान्यासन्‌ तथा वृहटैरा जरेवतरूपाणि त्रीणि सामान्यन्यानि रथतरा- दिभ्यो विलक्षणानि भत्वा द्वितीयचतुथषष्रेषु युग्मरूपेप्वहःसु प्ठस्तोत्रनि- प्पादकान्यासन्‌ अथ षदविधपृष्स्तोत्रसामाधारत्वेन पद्िधानि च्छन्दांसि दशेयति-- (क (५ च्छ 9 (क्य तानि तहिं अणि च्छन्दांपि षटृण्णानि रि भं ६७ नोदाप्नवन्सा गायत्री गममधत्त साञनुष्टमम- [भ ? सनत नष्बगभमथत्त सा पड्क्तमदछजत जगता £ तिच्छ नट गर्भमधत्त साऽतिच्छन्दसमसजत तानि अण्य- | ऋष्य (क कि (क्य न्यानि ओण्यन्यानि पटछन्दास्यापन्षटष्एानि [ (क्य ध्‌ कूलं $. तानं तथाकल्पन्तं कल्पत यज्ञाजप; इति। ति तस्पिन्षट्‌सामसंपत्तिकाटे गायत्रीत्रिनगतीरूपाणि च्छन्दांसि त्रिणि गृत्वा तानि पूर्वोक्तानि षटृपृष्सामानि नोद्‌ुबन्पष्ठानां निष्पत्ति कर्तु नारक्ुवन्‌। ततो गायत्यादीनि त्रीण्यपि धृत्वा पुनरन्यान्यनुषप्पङ्ध- तिच्छन्दोरूपाणि च्छन्दांस्यसजन्त ततस्तानि सिद्धानि गायत्र्यादीनि जीण्यन्यानि पूर्मसिद्धतरेनैव पृथग्भावात्तान्यासन्‌ तथ॑वानुषटवादीनि त्रीण्य- न्यानि च्छदांसि तदानीमुत्पन्नानीति भिित्वा षटरछन्दांस्यासन्‌ ततः पटूसंख्याकानि षृष्ुसामानि धारयितुं तानि षदछन्दांसि तथाऽकर्यन्त तेनैव

५२६ श्रीमत्सायणाचायंविरवचितभाष्यसमेतम्‌-- [२ ०विशाध्यये-

कमेण समथौन्यमवन्‌ भथमद्िती यतृतीयेष्वहःसु गायतरीतरिष्टूनगलयः एरु स्तोत्रनिष्याद(दि)काश्तुर्थपशचमणषटेष्वहःस्वनुष्प्ङ्गयतिच्छन्दांसि स्तोत्रनि- ष्पादकानि एवं सति यज्ञोऽपि पृष्ठ्यः पडहाख्यः कल्पते स्वप्रयोजनाय समर्थो मवति

वेदनपुवेकमनुानं प्रशंसति-

तस्ये जनताये कलपते यमरेवमेतां छन्दसां षष्ठां कृटप्चिं विदान्दीक्षते दीक्षते २८ इति।

यत्र यस्यां जनतायामेवगुक्तप्रकारेण गायत्यादिच्छन्दसां रथ॑तरादिषृष्रानां चैतां कृपनि कटपनापरकारं जानीते दीक्षां परामोति पमांस्तस्यं जनतायै तस्यां यज्गसभायां कर्पते समर्थो भवति .अभ्यासोऽध्यायसमाप्यथंः

()

इति श्रीपत्सायणाचायंविरचिते माधवीये वेदाथपकाश्च रेतरेयनाद्य- णभाष्य एकानविक्षाध्याये षष्रः खण्डः | (२८) [१४९] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमागप्रवतेकवीरवुक्तणताम्राज्य- 9 0 अर, ०, धुरधरसायणाचायकृतावैतरेयत्राह्यणभाष्य एकोनविश्रोऽध्यायः १९॥

जन्कोयन्ककक नकाः ^ ~ ~ +~ ~~~

अथ व्ि्ोऽध्यायः | “ज्योतिष्मलयो भारतो द्रादशाष दीक्षाकारो याजनं पा्ुकं व्यूहच्छन्दोद्रादश्ाह्टपशंसा पष्ठादीनां छन्दसां तत्र क्टृप्ठिः १॥ इदानीं द्रादश्षाहक्रतौ प्रायणीयोद यनीयायतिरात्नौ यच्च दशममदस्तन्नितयं वभेयित्वा यो,नवराजस्तं विधातुपपक्रमते--

ञर्धिषं॑देवता प्रथममहर्वहति भरि त्स्तोमो रथंतरं साम गायत्री छन्दः) इति

५५ देबतानापग्न्यो योऽयमभिरस्ि सोऽयमत्र देवता भूत्वा नवराजस्य भरथ- मपषवंहति निष्पादयति तथा स्तोमानां मध्ये त्रिहृत्सोमः

! प्रथमः खण्डः ] एेतरेयत्राह्मणम्‌ ५२७

निवीहकः सान्नां मध्ये रथंतराख्यं साम प्रथमस्याहः पृष्ठसामनि्बाहकं छन्दसां ध्ये गायत्रीछन्दः प्रथमस्याहो निषीहकम्‌ उक्ताथवेदनं मशंसति-- यथादेवतमेनेन य॒थास्तोमं यथापाम यथाछन्द्सं राघ्रोति एवं वेद्‌, ति यः पमानेवमभित्रिद्रथंतरगायत्रीछन्दसां प्रथमेऽषटनि देवतात्वं स्तोमं सामत्वं छन्दस्त्वं क्रमेण वेद पुमाननेन वेदनेन यथादेवतं तस्याह उचितां देवतामनतिक्रम्य तथा स्तोमसामच्छन्दांस्यप्युचितान्यनतिक्रम्य समृद्धो भवति भयमेऽदवि विनियोज्यान्पश्नविशेषानादो ताबलक्षणमृखेन संक्षिप्य दशेयति-- यद्रा एति प्रेति तप्रथमस्याह्नी रूपं यदुक्तव- द्द्रथवद्यदाशमद्यसिबवद्यखथमे पदे देवता निर च्यते यद्यं छोकऽभयुदेत। यद्राथंतरं यायत यकरिष्यदेतानि वे प्रथमस्याह्ली रूपाणि; इति। यदै यस्मिन्नेव मच्र एति आकारस््ररनिर्देश्ाथमिति चशब्द उपरि युक्तः उपसर्गेषु मध्ये योऽयमाडस्ति सोऽयमेतिपरो निर्दिश्यते तथा मेत्युपसर्गनिरदेशः प्रेयनयोरुपसगेयोरन्यतर उपसगा यस्िन्मत्रेऽस्ति तन्मश्नस्वरूपं प्रथपस्याहो रूपं लक्षणमिलयथेः तथा यन्मश्रस्वर्पं युक्तवधु- जिधातूपेतं रथवद्रथशषब्दोपेतमाशुमदाञ्चशब्दोपेतं पिब्रवतिपिबतिधातूपेतम्‌ तथा पत्रस्य प्रथमे पादे देवता निरुच्यते निदिषश्यते। तथाऽयं लोको भूलोकोऽभ्यु- दितः कथितो भवति तथा यद्राथंतरं रथंतरसामसंबन्धि गायत्रं गायत्रीछ- नदसः संबन्धि गायत्रं साम वा। करिष्य्रोतेधांतोभेविष्यत्मलययान्तमी- हदा यद्दस्त्येतानि वै सर्वाण्यपि प्रथमस्याहो रूपाणि निरूपकाणि रक्ष णानीलयथेः एवं लक्षणेन म्नविशेषान्विधाय प्रतीकोदाहरणेन विस्पष्टं विधत्ते-

उप प्रयन्तो अध्वरमिति प्रथ-

उप प्रयन्तो अध्वरं०- १-७४-१

4 क, स्च, ट, "मन्वेति परोक्षनि" ख. "करिष्यते क्रो

५२८ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- (२ श्विशाष्याये-

मस्याह्न आग्यं भवति इति। `

कृता भर बो देवायाम्रय इत्यादिशस्ं तद्वाधित्वा नवरात्रस्य प्रयमेऽहन्ुष प्रयन्त इति सूक्तेनाऽऽज्यशचं शंसनीयम्‌ |

तस्मिन्सृक्ते पु्बाक्तरक्षणष्वेकं लक्षणं योजयित्वा दशेयति-

प्रति प्रथमज्हन प्रथमस्यहा र्पम्‌ ; इति। प्रशब्दरूपोऽयमुपसगेः सोऽयं सृक्तगते प्रयन्त इति परे इश्यते अतः ` प्रथमेऽहनि विनियोक्तुं योग्यत्वात्थमस्याह्ाऽनुक्टम्‌

मघ्रान्तरे लक्षणान्तरं दशेयति--

वायवा याहि शतेति प्रउगमेति प्रथ- महन प्रथमस्याहा सपम्‌; इति,

यद्यपि वायवायाहीलयादिकस्य भोपसमगेस्य प्राकृतत्वाचोदकेनेव ततापि स्तथाऽपि रक्षणं दश्यितुमयप्रपन्यासः एल्याकारसरूपं पदमत्रास्यायाहीति तत्वात्‌ अतः प्रथमेऽहनि विनियोक्तं योग्यत्वासरथमस्याहो रूपम्‌

अथ त्य॒चदरये लक्षणद्रयं दशेयति--

जा ता च्य वधात्तय इद्‌ वप्ता छतमन्ध्‌ इति मरुत्वतीयस्य प्रतिपद्‌नचरों रथवच्च पिबवच् प्रथमेऽहनि प्रथमस्याह्री रूपम्‌ इति '

त्वा रथमिति त्य॒चा मरुत्वतीय शस्रस्य प्रतिपत्तचच रथश्ब्दोपेतमिदं वसो सृतमिति तस्य शस्रस्यानुचर स्तच्च पिववतपिवासुपू्णमिति द्वितीयपादे शतत्वात्मथमेऽहनील्यादिकं पएषेवत्‌

मच्रान्तरं रक्षणान्तरं दश्यति-

इन्द्र नेदीय एद्ह।तीन्द्रनिहवः प्रगाथ प्रथम पद्‌ दवता स्च्यतं प्रथ मेऽहनि प्रथमस्याह्य रूपम्‌; इति

इन्द्र नेदीय इ्ययमृद्रयसूपत्वासरगाथः इन्द्रो नितरापाहयते यस्मिन

वायवा याहि दशेतेमे०--{-२-१ त्वा रथं यथोतये ०- ८-१८-१ इदं वसो स॒तमन्पः०-८-२-! इन्दर नेदीय एदिहि ०-(-१३-९

१स, येन क|

! प्रथमः खण्डः ] एेतरेयव्राह्मणम्‌ ५२९

गये सोऽयमिन्द्रनिहवः। एदि हीत्येवमाहानमत्र श्रूयते अस्य प्रगाथस्य यमे पाद्‌ इन्द्रेति देवता निदिइयते तदेतत्मथमस्याहो रूपं लक्षणम्‌ पत्रान्तरे लक्षणान्तरं दशेयति- प्रतु ब्रह्मणस्पतिरिति ब्राह्मणस्पयः प्रेति प्रथमेऽहनि प्रथमस्याह्ना रूपम्‌, इति ब्राह्मणरपतयः प्रगाथ इत्यनुवतेते अत्र प्रशब्दो लक्षणम्‌ अथ मत्र्य लक्षणं दशेयति- अग्निनता तं सोम करतुभिः पिन्वन्यप इति धाय्याः प्रथमेषु पदषु देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्लो रूपम्‌ , इति।

शसमध्ये प्रक्षपणीया ऋचो धाय्याः अगमिर्नतेति प्रथमा धाय्यातवं सोप इति द्वितीया पिन्वन्लयप इति तृतीया एतासां तिरणामृचां प्रथमेषु पदेष्व-

प्िसोममरुदेवता निदिश्यन्ते पिन्वन्यपो मरूतः सुदानव इति वणात्‌ सोऽयं देवतानि्द॑शो लक्षणम्‌

मन्रान्तरे प्रशब्दरूपं रक्षणं दशेयति- प्रव इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमेऽहनि प्रथमस्याहयां रूपम्‌, इति। मत्रान्तर आकाररूपं रक्षणं दशेयति- | याविन्द्रो वस उप इति सूक्तमेति प्रथमऽहानं प्रथमस्याह[ र्पम्‌; इति। अथ निष्केवरयश्षस्रगतस्य मश्रस्य रथंतरसंबन्धरूपं लक्षणं दरेयति- अमिता श्र नोनुमोऽमिं खा पूवं पीतय इति रथंतरं ष्ठं भवति राथंतरेऽहनि प्रथ- च्रेतु ब्रह्मणस्पतिः प्र--!- ४०-३। अश्निनेता मग इव०--३-२१- त्वं. सोम क्रतुभिः सुक्रतुरमस्त्वं ° -- १-९१-२ पिन्वन्त्यपो मरुतः०-- १-६४-६ प्रव इन्द्राय ब्रहते०--८-८९-२ यालिन्द्रो वक्त ०-- ४-२१-१ अभि त्वा श्र नोनुमः०--७-३६-२२ अमि त्वा पृवेपीतये ° -<-३-७ *

५३० श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- (२० विशाध्याये- `

मेऽहनि प्रथमस्याह्वी रूपम्‌ , इति।, | अभि त्वा श्ररेति रथंतरसान्नो योनिभूतः। अभि त्वा पूर्पीतय शति तस्यानुचरः अतोऽभि तवा श्रूरेलत्र रथंतरसामसाध्यं पृष्ठं भवति इदं पगा- यद्यं रथंतरसामसंबन्धिन्यहनि योग्यमतो रथतरसंबन्धस्य रूपस्य लक्षणस्य सद्धावात्पथपेऽषटनि प्रयुज्यते प्रान्तरे त्वाकाररूपं रक्षणं दशंयति- यावान पुरुतमं पुराषाठिति धाय्याऽऽ- र्रर नामान्यप्रा इयेति प्रथ मेऽहनि प्रथमस्याह्लो रूपम्‌ ; इति। यद्रावानेति शक्लमध्ये प्रक्षेपणीया तस्या द्वितीयपादादावा इत्र हेया कारः शतः | मच्रान्तरे पिवतिधातुरूपं लक्षणं दशेयति- पिवा सुतस्य रसिन इति सामप्रगाथः पिव- वान्प्रथमेऽहनि प्रथमस्याही रूपम्‌ , इति। पिबा सुतस्येलययं कस्यचित्सापविशेषस्याऽऽधारभृतः प्रगाथः अथ निविद्धानीयस्य सूक्तस्याऽऽदो किचित्मृक्तान्तरं विधत्ते-

® (५

यम पु वाजिनं देव्ूतमिति तार्यं एरस्तातमूकतस्य शंसाति स्वस्त्ययनं वे तार्ष्यः सस्तिताये, शति

तक्ष्या देवताऽस्य तक्ष्य स्वस्त्ययनं ेमपाषिरूपमतो निविद्धानीयमरः क्तस्य पुरस्तात्ताश्यसक्तशंसनं स्वस्तितायै यजमानस्य क्षेमाय भवति

वेदनं प्रशसति- | स्वस्ययनमेव तरुते ससि संवस्सःस्य पारमश्नते एवं वेद २९ इति, यद्वावावान पुरुतमं -- ०-७४-६ पिबा सुतस्य रसिनः ०-८-३-!। त्यमू षु वाजिन०--!०-१७८-!

ख. अभि।

द्वितीयः खण्डः ] एेतरेयव्राह्मणम्‌ ५११

वेदिताऽनेन वेदनेन स्वस्त्ययनमेव ेषमाभमेव संपादयति तथा द्रादज्ना- हारा सवत्सरसत्रस्य पारमश्चते समाप्नि प्रामोति इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथपरकाञ्च रेतरेयत्ाह्मण- भाष्ये विशञाध्याये प्रथमः खण्डः ( २९ ) [ १५० | यस्य मुक्तस्य पुरस्तात्ता्येशंसनं विहितं तसिमिन्निविद्धानमृक्त आकार प॑ लक्षणं दशेयति-- इन्द्रो दूरादा आपतादिति सूक्त मेति प्रथमेऽहनि प्रथमस्याहो रूपम्‌, इति इदानी निष्केवस्यमरत्वतीययो ¦ शख्रयोनिविद्धाने सृक्ते स्तातुमाह- रुपात भवतो निष्केवलयमरूत्तीययोनि- विद्धाने वामदेव वा .इमाहीकानपश्यत्तान्सं- पातेः समपतद्यससंपातेः समपतत्तत्संपातानां संपातसं तवस्संपातो प्रथमेऽहनि शंसति स्वर्गस्य खोकस्य समष्टये संपच्ये संगत्ये, इति संपसि प्रा्ठवन्तयाभ्यां यजमानाः सर्वाीकानिति संपातो निष्केवरयमस- ततीयनिविद्धानयोः सुक्तयोरवङृतयोः संपात इति संह्ना। यातिन्द्रो वस इति मरुत्वतीयशष्वस्य निविद्धानं सूक्तम्‌ इन्द्र इति निष्केव स्थस्य निविद्धानं सूक्तम्‌ एतयोः संपात इति संज्ञा प्रतिपाद्यते पुरा कदा- चिद्ामदेव इपान्भूरादीटीकान्टष्रा तत्पास्प्युपायं विचाये संपातसूक्तेस्तान्धा- एवान्‌ अतः संपतति सम्यक्माभोति छोकानेतैरिति संपातत्वं नाम संप- रम्‌ तथा सयत्र प्रथमेऽहनि निष्केवर्यमरुतरतीययोः संपातनामकसूकते यदि श्रंसेचदानीं तच्छसनं स्वगरोकपाक्भिभोग्यवद्ञर्तपत्तितद्गोगसंबन्धा्थ सपदयते अथ दयोडयचयो रथ॑तरसंबन्धरूपं लक्षणं दशेयति-

तस्सवितर्वृणीमहेऽदया नो देव सवितरिति

मक ---> = ~ ~~~ = [री 1

+त ~~ ~-^^^ > ५.०५ +यिकािगयिनाि

इन्द्रो द्रादा --४-२०-१ तत्सवितुवरेणीमहे °--९-८२- अद्या नो देवसवितः०--4- ८२-४ ख. “नाः स्वगेलोका क. “सूक्तं

५१९

शरीमत्सायणाघायंबिरवितभाष्यसमेतम्‌-- [२० वि्ाध्यये-

वश्वदृवस्य प्रतिपद्नुचरो राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नी रूपम्‌ इति अद्या इति श्यचस्तस्यानुचरोऽत उभयोरपि रथ॑तरसंबन्धोऽस्तीति रथ॑ तरसंबद्ध.ऽहनि योग्यताऽस्ि सृक्तान्तरे युनिधातुखूपं क्षणं दशैयति- युञ्चते मन उत युञ्जते धिय इति सावित्रं यक्त- वप्रथमेऽहनिं प्रथमस्याही रूपम्‌ , इति प्रथमाया ऋचोऽवसाने देवश्य सवितुः परिषटतिरिति शुतत्वादिदं सपि हृदेवताकम्‌ युनिधातुस्तु विस्पष्टः सुक्तान्तरे ्रश्षब्दरूपं लक्षणं दशेयति-- प्रद्यावा यज्ञैः एथिवी ऋताद्रपेति वावाष्थि- वीयं प्रेति प्रथमेऽहनि प्रथमस्याहो रूपम्‌, इति अस्मिन्वेश्वदेवशच्े सुक्तान्तरं विधत्ते- इहेह वो मनसा बन्धुता नर इयार्भवं यहा एति प्रति तस्मथमस्याह्ली रूपं त्य- सेति सवमभविष्यदेष्यतरवास्माहोकादयज- माना इति. तयदिहेह बौ मनसा बन्धुता नर इयाभविं प्रथमेऽहनि शंसत्ययं वें खोकं इहेह स्मितरेवेनां स्तोके रमयति, इति इहेह इत्येतत्सूकतमृभुदेवताकं द्वितीयाया ऋचोऽम्ते तेन देवत्वपृभवः समानशेति भ्रवषणात्‌। आकारमरश्ब्दादिकं लक्षणं मग्र नास्ती्याशङ्क्य यद्रत्यादिना तत्सद्धाबे बाध उपन्यस्यते यदेतदेति परेति चेति तदेतत्मय- मस्याहो रूपं लक्षणमिति पुवेमुक्तं तत्तथा सति यदि प्रे्नेन लक्षणेन युक्तं सते सूक्तजातमभविष्यत्तदानीं यजमाना अस्मा्ोकासष्यन्येष्यन्ति परिष्य- युञ्ञते मन उत०-- ९-८१-१ प्र दावा यन्तः पृथिवी ०- १-{५९-१। इहेह वो मनपा०- २-१०-१ १ख भ्युचः तिपदनु" -रोऽनयोर्भ

द्वितीयः खण्डः ] एतरेय ब्राह्मणम्‌ ५३१

न्वेति बाधोषन्यासः तद्यदिलयादिना समाधानगषन्यस्यते। यस्मालशञ-

व्दयोगे बाधोऽस्ति तस्मात्कारणादिषहेति पृक्तं यदि प्रथमेऽहनि शसेत्

दानीमिदेहशब्दे नास्य भूलोकस्य विवक्षितत्वाद्रिममनेव भूलोके ततमृक्तपाठे.

ननान्यजमानान्रमयति चिरं क्रीडयति ततः प्रशन्दभयक्तो मरणवाधोऽपि

परिहृतो भवति | मूक्तान्तरस्य प्रथमपादे देवताभिषधाने लक्षणं दश्षयति-

® १्द\

वान्व बृहच्छवसः स्वस्तय इति वेश देवं प्रथमे पद देवता निरुच्यन्ते प्रथ- मेऽहनि प्रथमस्याहो रूपम्‌ , इति देवानिलयादिके सूक्ते बहुवचनान्तस्य देवक्ब्दस्य श्रवणाहेवताबाहुस्येनेदं सूक्तं वैश्वदेवम्‌ प्रथमपादे देवरशब्दस्तु विस्पष्टः तत्र सस्तिश्षब्दस्य तात्पर्यं दशेयति- महान्तं वा एतेऽध्वानमेष्यन्ती भवन्ति ये संवत्सरं वा दाद्श्चाह वाऽऽप्तते तदे वान्हुवे बृहच्छ्रवसः स्वस्तय इति वेश्वदेवं प्रथमेऽहनि शंसति स्वस्तिताये, इति। ये यजमानाः संवत्सरसन्र द्वादशाहं बाऽनुतिष्टन्ति, एते दीर्॑मध्वानं गन्तु- एूयुक्ता भवन्ति प्रयोगवाहुल्येनेकाहवत्सहसा समाप्लयभावात्‌ अतो देबा- नित्यादि सूक्ते खस्तय इत्येतस्य पदस्य शंसनं खरसितताये तषेमाथं भवति

वेदनं प्रश॑सति- स्वस्त्ययनमेव तसरत स्वस्ति संवरसरस्य पारमशनुते एवं वेदं येषां चेवं विदा- नेतदोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शसति, इति उक्ताथेस्य वेदिता तेन स्वस्त्ययनमेव द्वादशाहस्य प्षेमपराक्षिमेव शरुते तमेणेव संवत्सरसत्रस्य समाप्ति भाप्नोति किच येषां यजमानानापुक्तार्थवेदी

देवान्हुवे बृहच्छ्वपः०-- ०-६६-१

५१४ श्रीमत्सायणाचायेविरवितभाष्यसमेतम्‌-- [ २० विदयाध्यये- होता शंसति तेऽपि यजमाना द्वादशाहं केमेणैव भापुवन्ति संवत्सरसपरे समापयनिि | सक्तान्तरस्य प्रथमे पादे देवताभिधानरक्तणं दशेयति-- वैश्वानराय ए्थुपाजसे विप इव्याग्निमार्‌ तस्य प्रतिपसमथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्लौ रूपम्‌ इि। आग्निमारुतशञ्लस्य वेश्वानरायेति सूक्तं प्रतिपत्कतंग्यम्‌ स॒ एव शब्दो विस्पष्टं देवता मभिधत्ते सक्तान्तरे परशब्दरूपं शिङ्ग दरेयति- परखक्षसः प्रतवसो विरप्डिन इति मारतं प्रति प्रथमेऽहनि प्रथमस्याही रूपम्‌, शति प्रत्वक्षसं इति सूक्ते द्वितीयस्या ऋचो द्वितीयपादे वय इव मरुत इति श्रव- णादिदं सूक्तं मरुदेवताक शंसेत्‌ अत्र भरशब्दो विरपष्टः ` वक्ष्यमाणस्य जातवेदस्यसृक्तस्य प्रस्तादेतागृचं विधसे- जातवेदसे सुनवाम सोममिति जातवे- स्यां पुरस्ताप्परक्तस्य शंसति खस्य- यनं वे जातवेदस्याः खसितायै, इति। जातवेदा दैवता यस्या ऋचः सेयं जातवबेदस्या तदेवताकत्वं प्रथमपादे देवताभिधानं रिङ्गं विस्पष्टम्‌ अस्यागृच्यरातीयतो निदहातीति शबरदाद- भवणान्नावेव सिपुमिति नोद्रान्तेन दुरिताययश्रवणाच्च स्वस्त्ययनं क्षेमगम नम्र विधते तस्मादियं क्षमप्राप्तये भवति वेदनं प्रशषंसति- _ स्वस्स्ययनमेव त्रत स्वस्ति सेवत्स- रस्य पारमन्नूतं एवं वेद्‌, इति। वशवानराय प्रयुपानते ०--२-१-१ प्रतक्षप्तः प्रतवस्ः०--{-८७-१ जातवेदसे सुनवाम०-- १-९९-१

ख. -देकाम्‌

तृतीयः खण्डः] एेतरेयत्राह्मणम्‌ ५१५ सक्तान्तरे परदाब्दरिद्गं दशेयति- परतव्यसीं नव्यसीं धीतिमप्रय इति जातवेदस्यं

प्रति प्रथमेऽहनि प्रथमस्याह्ली रूपम्‌ , इति यदप्यसिमन्सूक्ते जातवेदःशब्दो श्रुतस्तथाऽऽपि तदथेवाची शब्दः धृयते जातयुत्पन्नं विश्वं तदेत्तीति जातवेदास्तत्प्यायो विश्ववेदःशब्दः यमेरिरे श्रगवो विश्ववेदसमिति चतुध्याएचि शूयते तस्मादिदं सूक्तं जात- दस्यं निविद्धानीयं शंसेत्‌ अत्न प्रतव्यसीमिति परशब्दा विस्पष्टः ्ैश्वानरायेलयादिकं यदामिमारुतं शखमुक्तं तदेतत्पशंसति- समानमाभिमास्तं भवति यचागिटेमे यै यज्ञे समानं क्रियते तसना जनु समनन्ति तस्मा्समानमाग्निमार्तं भवति २०॥ इति असिन्मथमेऽहानि यदामिमारुते शस्क्तं यचाभिष्टोमे पएूवेनिरूपितमाभ्निमा- शतशस तदुभयं समानमेकविधं न्यूनाधिकमव्राणामभावात्‌ यज्ञे यदेवङ्ग समानं क्रियते तदक्मनु पश्चान ऋचिश्रपाः पृत्रादिरूपाश्च समनन्ति सम्य- कवेष्न्ते सुखेन जीवन्ती यथः तस्मात्समानं तुर्यमाभिमारुतकस्रं कतेव्यम्‌ अत्र प्रथमस्याहो लिङ्गष्वाज्ुमद्वायत्रं करिष्यदयं लोकोऽभ्युदित इति लिङ्गचतु- एयमत्र नोदाहूतं तद्यथासं भवमन्वेष्टव्यम्‌ इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथंमकाश्च एेतरेयब्राह्य- णभाष्ये विशेऽध्याये दवितीयः खण्डः ॥२॥ ( ३० ) [ ४५१] द्रादश्चाहगतनवरात्रे भरथममहर्मिरूप्य द्वितीयमहनिरूपयति- इनदरो वै देवता हितीयमहवंहति पञ दृशस्तोमो बृहत्साम बरिष्टपछन्द्‌ः, इति देवतानां मध्य इन्द्रो देवता स्तोमानां पध्ये पश्चदशषस्तोमः . सान्नं मध्ये दृहत्साम च्छन्दसां मध्ये तनिषष्छन्द्‌ इत्येतचवतुष्टं द्विती यस्याहो निवोहकम्‌

प्रतव्यस्तीं नव्यपी धीति ०- {- १४२३-१

१. यद्रै।२ख. सष. ट, 'मश्ंनादा!

५३६ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [२० विदाध्यये- वेदनं प्रक्सति-- यथादृवतमेनेन यथास्तोमं यथासाम यथा छन्दस राघ्रातिं एव वद्‌; इति। वेदिता स्वकीयवेदनेन यथोक्तदेवतास्तोमसामच्छदांस्यनतिक्रम्य तत्सा.

देन समृद्धो भवति अथ द्वितीयस्या गमकानि पत्रगतानि लिङ्गनि निदिशति- यह नति प्ति यस्सथतं तददितीयस्याह्न स्प यदूष्ववद्प्मातवददन्तवद्यहषण्वद्यदष्‌- न्वदयन्मध्यमे दृवता निरुच्यते यद्न्त- रि्षमभ्युदितं यद्वाहतं.यतर्टभं यत्छवदे- तानि हितीयस्याह्लीो रूपाणि, इति। पथमस्याह एति परेति लिङ्गद्वयं यदै देवोक्तं तदत्र दितीयस्याहो खि भवतीति नकारदयेनोभयं निषिध्यते यस्स्थितं तिष्तिधातुरूपवद्वहुषु स्थानेष्वपच्युतत्वेनावस्थितं वा मत्रे दृश्यते तद्धितीयस्याहो रूपं रिङ््‌ तथेवोध्वंशन्दोपेतं परतिशब्दोपेतमन्तःशब्दोमेत इषश(ज्शश्धोपेतं दधञ्शब्दो- पेतं यदाश्नातं तत्सवं द्वितीयस्याह्नो रूपम्‌ यत्र साक्षाच्छब्दो शयते तत्र तदर्थो द्रष्टव्यः मध्यमे पदे देवताभिधानमन्तरि्षलोकाभिधानं ब्रहत्सा- मसंबन्धं शिषुपछन्दःसंबद्धं वतमानार्थपल्यययुक्तं करोतिधातुरूपमिलयेतानि सवांणि द्वितीयस्याहो रूपाणि निरूपकाणि शिङ्गानि द्रष्टव्यानि अस्मन्दितीयेऽहन्याज्यशस विधत्ते - जि दृतं दणीमह इति हितीयस्याह्न आज्यं भवति ुवंदाहि तीयेऽहनि हितीयस्याह्नी रूपम्‌ , इति। अत्र कुषैदिति शिङ्गोपन्यासः ययप्यग्नं दृतमिलयादौ साक्षात्करवच्छन्द श्रूयते तथाऽपि करोत्यथेस्य सवैधातुगतसामान्यत्वाद्र्मानार्थवाचिप्रल्- यान्तं धातुमानरं कवेच्छब्देन षिवक्षितमू अत्रापि दृणीमह इति वर्तमानाय वाचिमरल्ययान्तो धातुः भूयते तस्माद्धितीयेऽहन्येततसूक्तं विनियोक्तुं योग्यम्‌ ततो ्ितीयस्याहो लिङ्गम्‌ |

=-*-------- ~ ~~~ ->- ~= मकान „भ ~ = ~न ~ ~= ~~~

अभि दूतं वृणीमे०--१-१२-१। `

ख, टरयते

तृतीयः खण्डः ] एेतरेयत्राह्मणम्‌ , ९३७ आस्यशच्ं विधाय प्रउगश्षखं विधत्ते- वायो ये ते सहसिण इति प्रउगं सुतः सोम ऋताद- धति हधन्वदहितीयेऽहनि हितीयस्याह्नी रूपम्‌, वायो ये इत्यादिकं शसं कुयात्‌ एतस्मिन्सूक्ते चतु्या ऋचो दितीयः पादः सुतः सोम ऋताषेति अस्य पादस्यान्ते दरषेति भ्रवणादिदं भगं हधन्वदभिधातुयुक्तम्‌ द्वितीयस्य अयच इत्यादिकं पूववत्‌ अथ परुत्वतीयं शसं विधते- विश्वानरस्य वस्पतिमिनद्र इरसोमपा एक इति मरततीयस्य प्रतिपदनुचरं दधन्वचान्तर्वच हितीयेऽहनि दहितीयस्याहो रूपम्‌, इति विश्वानरस्येययं युचः शद्खस्य प्रतिपत्तसिमिग्रयचे द्वितीयस्या ऋचः प्रथ पादे हधन्वदूधिधातुयुक्तं लिङ्गमस्ति अभिष्टये सदाटधमिति भ्रवणात्‌ इन्द्र॒ इदिलययं उयृचोऽनुरूपस्तत्रान्तःशब्दयुक्तं लिङ्गमस्ति प्रथमाया ऋच- स्तृतीयपादेऽन्तर्देवानिति भ्रवणात्‌ अथ प्रगाथदये िङ्दयं दशेयति- इन्द्र नेदीय श्दिहीयच्य॒तः प्रगाथ उत्तिष्ठ बह्मणस्प्‌त इति ब्ह्मणसपत्य उध्वेवान्दि- तीयेऽहनि हितीयस्याह्लो रूपम्‌ ;, शति। इन्द्र नेदीय इत्यादिकः प्रगाथः प्रथमेऽहन्यपि विहित उत्तरत्रापि विभा- स्यते तस्मादत्र विधीयमानो ऽच्युतो भवति प्रच्युतेरभावात्‌ तदिद मच्युतत्व स्थितश्ब्दायेत्वास्स्थितवधिङ्गम उत्तिषटेत्ययं प्रगाथ उध्वंलिङ्कवान्‌ उवै वा चिन उच्छब्दस्य श्रवणात्‌ अथ तिखषु धाय्यासखच्युतत्वरिङ्गं दकश्षेयति- अभिनेता तं सोम करतुभिः पिन्वन्यप इति वायो ये ते सहस्तिणः०-२-४ ?-१ विश्वानरस्य वसप" -८-१८-४। इन्द्रं इत्सोमपा एकः०-८-२-४ इन्द्र नेदीय एदिहि ०-८-५२-५ उत्तिष्ठ मह्मणस्यते०-- १-४०-१ अनिरनेता मग०--३-२१-४। त्वं सोम कतुभिः०-

१-९१-२ पिन्वन्त्यपो मस्तः०- १-१४-१ | ६८

५३८ भ्रीमत्सायणाचायेविरवितभाष्यसमेतगू-- [२० विशाध्याये-

धास्या अच्यताः, इति अभ्ि्नेतेति प्रथमा धाय्या त्वं सोमेति द्वितीया पिन्वन्तीति तृतीया भ्रय मेऽहन्यप्येतासां विहितत्वादच्युतत्वम्‌ प्रगाथान्तरे रङ्गं दशेयति- बृहदिन्द्राय गायतेति मरुखतीयः प्रगाधी येन ज्योतिरजनयन्रताद्रध इति व्रधन्वान्दि- तीयेऽहनि हितीयस्याह्वौ रूपम्‌ इति। , बृहदिन्द्रायेदयेष मरुदेवताको मरुतो दबरहन्तममिति द्वितीयपादे मरतां भरवणात्‌ तस्य येन अयतिरिति तृतीयः पाद स्तत्र ऋताहध इति श्रवणादयं प्रगाथो इपिधातुरूपलिङ्गवान्‌ | लिकगदशेनद्वारा सक्तं बिधत्ते- इन्द्र सोमं सोमपते पिबेममिति मूर्तं सजोषा रट्रस्तपदा एषस्ेति इषण्वदहि- तीयेऽहनि दितीयस्याह्ी रूपम्‌ ; इति। इनदर सोममित्यस्मिन्सुक्ते सजोषा इत्यादिको द्वितीयस्या ऋवशतुथः पाद्‌- स्तत्र हषस्येति भवणाद्रपण्वदिङ्मसि अथ निष्केवरयश्घस्य स्तोतरियानुरूपयोः प्रगाथयोढहत्सामसंबन्धरूपं रिङ्गं दक्षेयति- तामिदि हवामहे खं देहि चेवं इति वृष भवति गाहतेऽहनि दिती- येऽहनि दहितीयस्याहो सपम्‌, इति। स्वामिद्धीति ब्हत्सान्न आधारभृतः स्तोत्रियः प्रगाथस्तवं हदीत्यनुचरः प्रगाथः प्रथमे प्रगाय ब्रहत्सामयुक्ते पृष्ठस्तोत्रं भवति अन्न प्रगाथद्रयस्य बृहत्सामसंबन्धाद्वाहैते ब्ृहत्सापसंबन्धिन्यहनि तदुभयं योग्यम्‌ द्वितीयस्य बृहदिन््धाय गायते ०-(-८९-१ इन्दर सामं ` सोमपते०-३-३२-~१। त्वामिद्धि हवामहे °- ९-४६-१ त्वं ह्येहि वेरसे०- ८-११-७

१क. च. ट, देश्रः।

षलुथैः खण्डः ] एेतरेयब्राह्मणम्‌ ५३९ चाहो बृहत्पामसंबन्धित्वात्तस्मिन्नहनि विनियोक्तव्यम्‌ अयं बृहत्सागसं- बन्धो द्वितीयस्याहो लिष्रम्‌ | | अयैकस्यामृष्यच्यतत्वखिङगं दशेयति- यद्ावानेति धाय्याऽच्युता, इति प्रथमेऽहन्यप्यस्या ऋचो पिहितत्वादच्युतत्वम्‌ अथ प्रगाथान्तरे ब्रहत्सापसंबन्धिरूपं रिग्गं दशेयति- उभयं शृणवच्च इति मामप्रगाथो यै मच यदु च्य आसीदिति बार्तेऽहनि हितीयेऽहनि दितीयस्याह्ली रूपम्‌ इति। उभयमियादिको ब्रहत्साश्ना सह प्रय॒ञ्यमानः प्रगाथः उभयशब्दस्य कोऽर्थः सोऽभिधीयते अव्रासिमिन्दिने यत्कायमासीदिदं कायमेकं यु यदपि हयः पूरवः का्॑मासीत्तदपीलयेवं काय्यं शणवच्छरूतमासीदिति मव्रगतस्योभयं शणवदित्यस्याथेः वाैत इत्यादि पूत्रवत्‌ मुक्तान्तरे पूर्वबदच्युतत्वलिङ्गं दशयति-- यमू षु वाजिनं देवज्नतमिति त्यो ऽच्युतः ॥२१॥ इति ता्ष्यदेवताकस्य सुक्तविशेषस्य प्रथमेऽहनि विहितत्वादुत्तरोचरोपयोक्ष्य- माणत्वादच्युतत्वम्‌ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदा्परकाशच पेतरेयब्राह्मण- भाष्ये विशाध्याये वतीयः खण्डः ॥२॥ (३१) [१५२

क्तान्तर दषञ्शब्दोपेतं खिङिं दशेयति- यात उतिरवमा या परमेति सूक्तं जि वृष्ण्यानि कृणुही पराच इति वृषण्वद्‌- हितीयेऽहनि हितीयस्याही रूपम्‌ इति। या उतिरितयसिन्क्ते जदि दृष्ण्यानीति ठतीयस्या ऋचशवतुथः पाद- स्तत्र हषशचब्दादुक्तं सिङ्ग दृश्यते यद्वावान पुरुतमं ° -- ०-७४-६ उभयं शृणवच्च न° --<-११- {१ त्यम्‌ षू वाजिनं देवनूतं ° -- ०-१७८-१ या उत्रिवमा या प्रमा ९--\-२१-

५४० श्रीपत्सायणाचायनिरचितमाष्यसमेतम्‌-- [२० भिशाध्याये-

अय पैश्वदेवशख्रगतयोहयचयोशेहत्सामसंबन्धं सूपं दशेयति- विश्वो देवस्य नेतुस्तस्सवितु्ेरेण्यमा विश्वदेवं सप्रतिमिति वैश्वदेवस्य प्रतिपदनुचरो बाईतेऽ- हनि दहितीयेऽहनि हितीयस्याह्ली रूपम्‌ इति। विश्वो देवस्येत्येका ऋक्ततसवितुरिति दवे ऋचौ सोऽयपेकल्युचो बृह- ` त्सामसंबन्धमूतो वैश्वदेवशस्स्य प्रतिपद्धवति। विश्वदेवैमिदेष श्युचस्त- स्यानुचरः अत उभयोवहत्सामसंबन्धः मृक्तान्तरे रिग दशेयति- उद ष्य देवः सविता हिरण्येति सावित्रमूधव- वदृदितीयेऽहनि दितीयस्याह्वी रूपम्‌ इति।

१५ 9 साविग्रसृक्त उरध्ववायिन उच्छब्द्स्य भरवणादूर्ववधि- मसि

सृक्तान्तरे लिङ्गं दश्यति- ते हि द्यावाषटथिवी विश्वशंभुवेति वावाएथे- वीये सुजन्मनी धिषणे अन्तरीयत इयन्तव- दहितीयेऽहनि हितीयस्याह्वी रूपम्‌ शति अस्पिन्ायापृथिवीये सृक्ते सुजन्मनी इत्येष प्रथमाया ऋचस्तुरीयः पादः। तत्रान्तःपदस्य भूयमाणत्वादन्तवेलिङ्गम्‌ मृक्तान्तरे सिङ्ग दशेयति- तक्षतं सुतं विद्मनापसर इयारभवं तक्ष- नहरी इनदर वाहा एषण्वसू इति वरषण्वदहि- ` तीयेऽहनि हितीयस्याह्ली रूपम्‌ इति तक्षनरथमिति सूक्तमृभुदेवताकम्‌। भथमाया ऋचस्वतीयपादे तक्षन्पिवृभ्याः ` विश्वो देवस्य नेतुः०--९- ०~ | तत्वितुवैरेण्यं ०-- ३-१२- १०} विश्वदेवं पत्ति ०--९-८२-७ 1 उदु ष्य देवः सविता ०--६-७१-१ ते हि चावाप्यिवी विश्च ०-१-१९ १- ततत्रयं सुवृतं विदनाप सः०--{-१ ११-१।

ख, “धवैणिद"

चतुथः खण्डः ] एेतरेयब्राह्मणम्‌ ५४१

मृभव इति श्रवणात्‌ तत्रैव तक्षन्दरी इत्यादिको द्वितीयः पादस्तसमन्दष- ध्वम्‌ इति वृषण्वदिङगं दश्यते सक्तान्तरे लिङ्गं दक्यति- यजस्य वो रथ्यं विश्पतिं विशामिति वेशव- देव वृषाकेतुयंजतो . द्यामञ्ायतेति टषण्व- दृहितीयेऽहनि हितीयस्यादनो रूपम्‌, इति यङ्गस्येतयादिमृक्त इन्द्रो मित्रो वरुण इत्येवं बहुदेवताश्रवणादिदं वेश्व- देवम्‌ वृषाकेतुरिदेष पथमायाशतुथेः पादस्तत्र बुषण्विङ्गपसति तदेतत्मृक्त प्रशसति- तदु शार्यातमङ्गिसो वे स्वगाय लोकाय सत्र मात तेह स्म दहितीयं हितायमवाहरागय मुल्न्ति तान्वा एतच्छायाती मानवो हितीयेऽ- हनि सूक्तमदचस॒यत्ततो. ते प्र यज्ञमजानन् स्वग रोकं तदयदतत्सत हितीयेऽहनि शंसति यत्नस्य प्रन्नारये स्वर्भस्य रोकस्यानुख्यात्ये, इति तदु य्गस्य बो रथ्यमिलयादिकं सूक्तं शौयातस्य कस्यचिन्महषः _ संबन्धा दित्यवमैन्तव्यम्‌ कथं संबन्ध इति तदुच्यते पुरा कदाधिद्‌क्गिरसो बे मह- यः स्वगाय सत्रमनु्ठातुमुचुक्तास्ते महर्षयो यस्मिन्यस्मिन्सत्रे पृष्ठधषन्(द) हस्य द्वितीयमहरतुतिष्ठन्ति तत्र॒ समत्र द्वितीयेऽहनि शल्नबाहुर्यात्कुत मि शं परितव्यमित्यङ्गात्वा पुष्यन्ति तदानीं श्रायोतनामकः कशचिन्मानव कत्विरभृत्वा तानङ्गिरसो महषीन्यङगस्य इत्यादिकं सूक्तं द्वितीये ऽदन्यशंस- यत्‌ ततः सूक्तमभावादेव ते महर्षयो यं प्रभा) जानन्यङ्गं भक्षेण बगात-

वन्तः तथङ्साध्य स्वर्ग लोकं प्र्ा)जानन्‌ तस्माद्वितीयेऽन्येतस्य सक्तस्य शंसनेन व्यामोहमन्तरेण यह; पर्नातो भवति स्वगंश्वावगम्यते

शब्खान्तरस्य प्रतिष॑दि लिङ्गं दश्षंयति-

[वक 1 वि भा क-म निन = +~. 9 जभान मम-मम

यज्ञस्य वो रथ्यं विश्पतिं ०- ! ०-९२-१

ख, शायीतेः। ख, शतम ख, "प्रं

५४२ भ्ीमत्सायंणाचायेविरबितमाष्यसमेतंग्‌- [२ °वशोऽश्वधि)

क्षस्य दष्णो अरुषस्य नू सह इत्या- परिमास्तस्य प्रतिपहषण्वद्दित्रीयेऽ हनि 'हितीयस्याही रूपम्‌ ˆ ` इति। ततर ष्ण इति भ्रवंणादृषण्वदिङ्गम्‌ पारतसूक्ते शिं द्ेयति- , हृष्णे शर्धाय सुमखाय वेधस इति मातं इरष- ण्वदहितीयेऽहनि हितीयस्याह्लो रूपम्‌ इति अत्र प्रथमाया ऋचो द्वितीयपादे प्रभरा मरुद्य इति भ्रदणादिदं सक्तं माह तप्र दषण्वलिङ्गं स्पष्टम्‌ जातवेद स्यायामृच्यच्युतत्वलिङ्गं दरीयति- जातवेदसे सुनवाम सोममिति जातवेद्स्या< वता, एषे प्रथमेऽहृन्यस्या ऋचो विहितत्वादयच्युततम्‌ सृक्तान्तरे छिङ्गं दशेयति- यत्नेन . वधत जातवेदसमिति जात दस्यं ` हधन्वदृहितीयेऽहनि हितीयः स्याह्वो रूपमह्वी रूपम्‌ ३२ १। जातवेदोदे बताकेत्वं वृधन्वधिङ्गं चात्र विस्पष्टम्‌ अभ्यासोऽध्यायपरिसः मराप्यथेः ` इति श्रीमत्सायणाचायविरचिते माधवीये बेदार्थपरकाश्च रेतरेयव्रा- हणभाष्ये विशञाध्याये चतुथे, खण्डः (१२) [१५३]

इति भरीमद्राजाधिराजपरमेश्वरषेदिकमागंमवतेकवीरबक्रणतान्नाञ्यधुरंष रतायणाचायकृतामेतरेयव्राह्मणभाष्ये विंशोऽध्यायः ९०

११.०१. तरेयतराह्मणे चतुरथपञ्चिका समापना ¢

--४ अध्यायाङ्घः--२० खण्डाह्काः--१५३ 1

एतस्य दृष्णो अस्य ०-६-८१ वृषणे शर्षाय सुमखाय०- *-१४-१। जतिवेदपे सवाप गमं ०-१-९९? यसेन वेत जतवेडपं ०~-*? ३.१