आनन्दाश्रमसंस्कृतग्रन्थावलिः ग्रन्थाडुः ३१ राजनिघण्टुसहितो धन्वन्त- रीयनिधण्टुः । एतटुस्तकं व° शा० श० रा “पुरन्दरे” इत्यप- वि ०2, ॐ £\ नामकैर्विदरलासनेवेवनारायणरमभिः संशोधितम्‌ । त्च हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाभ्रमसुद्रणाटये आयसाषरैुदयित्वा = .< १०२6}. (1 प्रकाशितम्‌ । (1 1 $ ॥ ह शायिवाहनशकाब्दा; १८१८ खिस्ताब्दाः १८९१ : कः च्य ग" “न नानुपुरिण खायततीकृताः ), २ | ६. यत्र यत्र पयोयशब्दविषयकः संशयोऽगत्त्र तत्र सुश्चुतभावप्रकाशवाचस्प- त्यश्चब्द्‌रत्नाकरादीन्मन्थविदेषान्समाध्रिय तच्छेदः कृतः । अत॒ एव तेषां अन्धानां कतुन्भृशं समानतोऽसिि । | ४. सप्रति धन्वन्तरीयनिषण्टुमधिङृल किचिद्रक्तु सांप्रतमेव । अयं मन्थो धन्वन्त- य॑न्तेवापिनां केनचिदपि च्छत्रेण मथित इति वक्ष्यमाणन्छोकान्त्र्येन ध्वन्यते । एतद्दास्य मन्थस्यानुक्रमणिकायां षष्ठव्गस्यान्त्यछछोकार्षम्‌-- ° द्रन्याविः समादिष्टा धन्वन्तरिमृखोद्धता › इति । जीवत्खायु्ेदा चार्थेषु धन्वन्तरिप्वस्य म्रन्थस्य विरचना जतित्युदितवचनात्सुनिशि- तमेव | अपरं च | अस्य ग्रन्थस्य सुलमा शछोकरचना सुश्रुतम्रन्येनास्य सादृश्यं प्रकटी करोति । विक्रमस्तभास्थितेषु नवकविरत्नेषु ‹ धन्वन्तरिः " इति कविव्योऽमृत्तेन धन्व- न्तरीयनिषण्टुरयं प्रणीत इति केषांचिन्मतम्‌ । किंतु धन्वन्तरिः साक्षादादिदेव इति सुश्रुतेऽपि प्रथमाध्याये केथितम्‌ । यथा- “अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम्‌ । शेर्यङ्मङ्ैरपरेरपेते मरापनोऽस्मि गां भूय इृहोपदेषटमू" इति । सत्यां वस्तुध्थित्यामीदरयां धन्वन्तरी यनिषण्टुविकरमकाडीन इत्यक्तमाभ्यमेव । क (नि (र ७ यी १. मम हस्ते संनिहितेपु सर्वेषु पुस्तकेषु पुर्तकद्रयं वनपित्वा धातूनां शोधनमा- रणात्मके प्रकरणं न संगरहीतम्‌ । न च तद्राजनिघण्टावपि इदयते । अत॒ एव॒ यत्र यत्र यस्य ॒यस्य॒धातोन।मगुणा टिचितास्तन्न तत्र तस्य तस्य धातोः श्नोधनमारणं दिप्पण्यां दत्तम्‌ । ६. येः सद्रहस्थधैन्वन्तरीयनिषण्टुराजनिषष्टूवोः पुस्तकानि मदुपयोगार्भं॑ दत्तानि तेषामभिधानमालाऽनया भूमिकया सतह सादरं संयोजितेव । मया स्वाध्ययनकर्मणि नियुक्तं धन्वन्तरीयनिघण्टोः पुस्तकमधिकृल्यास्य न्यस्य मूं कस्‌ | तथेव मम पितृव्यञजत्रोः ०००५००४०. १७७३ इति शकान्दे लिखितं पुस्तकं वे° श्ञा० रा० ` आचार्योपाहगणेश्चात्पनानां रधुनाथशमंणां " पस्तकं तथेव ‹ महादेवात्मजश्रीकृष्ण › इत्येतेषां १९२११ इति शकाम्दे छिचितं पुस्तकं च मम हस्ते संनिहितमापीत्‌ । सुपरिङदधं टिखितमकथित- धातुशोधनमारणविषयमेततुस्तकन्रयं भृशं म्न्थक्मणि मदुपयोगाभतां गतम्‌ । एतस्ि- पृस्तकत्रय एका्ह्थंज्यथीदिवगो वतते । अन्येष्वन्न कथितेषु पुर्तकेष्वयमुदिष्टो रे नासि । ॐ तत्सहूष्यणे मपः। ` प्रस्ताविकारेखः। धन्वन्तरीयनिषण्टुरियमिोऽयं म्न्थोऽतीव प्राचीनशिकित्सकानाम्यन्तोप- योगी च | अत एव तं मुद्रितं कृत्वा प्रकाशं निनीष्वेव मे मनो बहुपतमाः | परं पांपा- रिकेविविधन्यवप्ायेरेतादशधित्तामिप्राय एतावत्काटं मनोरथमयः संजातः । एवं सम- तीतेषु दिनेषु सप्र्ययं अन्यो मृद्धितम्य इति मनसि स्पहा शशं समजायत । विः सुनियोगेनेष मे चित्तामिप्रायोऽस्मनित्रवयोणां वेदशाखपंपननानां श्रीमतां ' इसछाम- प्रकर › इत्युपाथिधराणां पण्डितवामनशाल्िणां कणपथं समायातः । वैश्यं मन्थ आनन्दाश्रम मुद्रणीय इति योजना कृता । जनन्तरं श्रीमद्धिः ‹ प्रहादेव चिम- णाजी आपटे ” इलेतैः प्तम्यगनन्ञातोऽहमेतस्य पूर॑स्थितस्य अन्यस्य ॒विरचनां कर्तु पतमारब्धवान्‌ । २. श्रीमद्धिः ‹ महादेव चिमणाजी आपटे › इयेतेरस्मदुपयोगार्थं॑धन्वन्तरीः यनिघण्टोदराद्रश पुलकानि दत्तानि । मम- सकाशे ग्रन्थस्यास्य ग्रीणि पुतकन्या सन्‌ । एतेषां परतकान्तराणां ्ंमीढनादयं हस्तस्थितो रन्यो धन्वन्तरीयनिषण्टुरि त्यमिधः सुपरिणामः । अथ माघास्ये माते श्रीमद्धिः ‹ महादेव चिमणाजी आपटे ' इयेतैः सह कदाचिदहं सुगतः । तसिन्पमये प्रस्तुतो यथादष्टो ‹ धन्वन्तरीयानि. घण्टुः ' देयानां सम्यगुपयोगार्थमलं न वेति तेषां संनातायां पृच्छायां मयाऽप्यनुवादः कृतो यथाऽस्य मन्थस्यातितरां प्राचीनत्वादोषधीनां संप्रति मिन्ननामपयीयत्वाचच सांप्रति. कानां चिकित्सकानां पूर्णोपयोगार्थं न तावदयं प्रन्थोऽठं मवत्यत एवैष ग्रन्थो ‹ नरह- रपण्डितविरचितराजनिषण्टुना ' यदि संयोजितरस्ताह सम्यग्मविप्यतीति । श्रीमन्म- हादेव चिमणानी आपटे इतैरप्यसिन््रकाशं नीति मन्मनोगतेऽनुमोदितः । अनेनैव कारणेन ‹ कनवन्तरीयनिषण्टू राजनिषण्टुसदितः ' इयस्यामिषानं कृत्वाऽवं पन्थः संशोधितः । एवं अरन्निकषरिण्योः सेदं कृत्वैकोधमूता प्रवाहवेणिका प्र्ुतमन्थस्पेण या मया कलिता तस्या विरचनाकर्मणि ये दुःसहाः श्रमाख्चयोदशमापाम्यधिककारप- यन्तं व्यपरतेन मयाऽङ्गीकृतान्ेषां प्रतिमां टेलटेस्ये द्यितु न तावच्छकयम्‌ । प्रघय- यान्तराथं यानि पुलकान्यानीतानि तेष्वतीवमेदो दष्टः सुचिरं तद्भतानां पाडान्तराणां भिचार्यकीकरणकर्मैणि मयाऽऽत्मा सं्ाप्तमाजनं कृतः । यदि तावन्मया मदध्ययनक- मैणि नियुक्तं मम पुस्तकं मम हस्ते संनिहिते नामविष्यत्त एतस्य सुपु्णस्य न्यस्य मयनशोषनकमातमाव्यममविष्यत्‌ । प्रमीशङृपया सवान्मतयहान्ुदरं ्रषिप्यष बन्धः २ ह ८/१ ॥॥ 2 ॥ ककः ॐ 2, क ८, द) ॥ ५ ( १ ७. अस्य ग्रन्थस्योद्धाटनमेवम्‌- अस्मिन्य्रन्थे गणद्रन्यावल्यां यानि यानि द्रव्याणि कथितानि तानि तानि स्थाय साक्षरैरादावधेचन्द्ररखावकाशस्थितक्रमप्ंस्याभिईिखितानि( ) 1 तथैव तेषामुपभेदा मध्य मायपताक्षरेरन्ते क्रमप्तख्यामिरेव दर्िताः । यथा--(हरितारम्‌'-- ॥ > ॥ इति । यानि द्रम्याणि गणद्रव्यावल्यां नोक्तानि परं च यससििन्वरगे पुस्तकेषु इदयन्ते तस्िक्ेष वर्गे 'वर्गेतरपरकरणे' दत्तानि । राजनिषण्ट्स्थितद्रव्याणि धन्वन्तरीयनिषण्टो तेषां वगानुप्तारेण यथायोग्यस्यले मया डिखितानि । अपरं च राजनिषण्टुस्थितान्यवशिष्टद्र व्याण्यस्य अन्थस्य परिशिष्टपकरणे यथावद्र्भे डिखितानि । ८. राजनिषण्टौ घन्वन्तरीयनिषष्टस्थितानि यानि यानि वचनानि दृष्टानि तानि तानि तत्र ततरैवन्ते तारकिंतानि चिहैः (#) । परं च धन्वन्तरौयनिषण्टो तानि पमा छ्ल्याऽऽदिभागे चिहैप्तारकितानि । ९. अस्य म्रन्थस्यान्ते निषण्टुद्रयस्यनिचिल्शन्दानामकारादिक्रमेण वणीनुक्रमणिका। तथा स्छृतमहाराष्टयकनौटकगुजरदिन्दीस्याटिनाङ्गल्बङ्गाटीयमाषासु द्रव्यामिषानानि च वणौनुक्रमेण सेयोजितानि । १०, आदश पुस्तकवाचनेषु वेदमूक्षै्वासुदे बात्मजकेशवेन (आ दार्योपाह- चिन्तामण्यात्मजभास्करेण च मम मादाय्यं कृतम्‌ । अत एव तावप्यत्राहं सेमा- वयामि | १२१. अथ प्रस्तावनाया इतिकरणात्प्रागसि मे विज्ञप्तियथा प्रमादाद्धमद्रियाकर- णरीतिपंन्रमाद्रा मन्थस्थितान्दोषान्पर्षथा क्षन्तुमर्हन्त्येव दया््रंखान्ता विद्रञजनास्त- द्यथा ध्रूयते- वृयाकरणकिरातादपरशब्दमृगा; क यान्ति संत्रस्ताः । यदि नटगणकाचेकित्सकवैता लिकवदनकन्दरा न स्य; इति। तथा चायं ग्रन्थः शब्दकोशपंनिभोऽस्ति । अत एव श्रीतारानाथतकवाचस्पति- भटराचार्थैः प्म्यग्भणितमस्ति । । यथा--"“ बहुचिद्र परिलज्य गुणटेश्षजिधृक्षया । परिग्रहन्त्वदो विज्ञा ऋजव दम्भवनजिताः'' ॥ अ “इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः भरक्रियां तस्य इृत्लस्य क्षमा वक्तं नरः कथम्‌" इति । [ ४] सतं एवं सविनयं मवत्सकाश्ं वक्ष्यमाणा वित्तषिः- ‹4वद्यदुक्त परिह पोक्तं पमादेन भ्रमेण वा । कृपया हि दयावन्तः सन्तः संशोधयन्तु तत्‌" इत्यलम्‌ । ((पुण्यस्तम्मे स्थितिरूा यस्योपाधिः पुरन्दरे । द्वितीयो विदछस्यायं वयो नारायणः स॒तः ॥ १ ॥ षट्पश्चाशत्तमे वषं वयसः शोधनं ठतम्‌ । न्धस्य, कृपया कामाक्ष्याः सुसिद्धि गतं च तव्‌ '' ॥ २ ॥ इति। युष्मदीयस्य-- वेद्यस्य नारायणदाम॑णः जद्शीएुस्तकोहेखपपनिका । [1 अथानयोन्वन्तरीयनिषण्डुराजनिषण्टोः श्षोधनसमये येषां पुस्तकानि संस्करणार्थ शीतानि तेषां नापग्रामनिरदेश्चः एस्तकानां संब्गा इृतद्गतया भरका- इयन्त-- (क, ) इति सक्ितम्‌--पर्तकं बे० श्ना० रा० रा० गोरे इत्युपनामकानाम्‌ ““बिह- छात्मज नारायण शाल्ली हिन्द ठेकर'” इत्येतेषामस्ति । अस्य ठेखनदाकानब्दाः १७०१६ । असिन्पुस्तके धातूनां शोषन- | मारणकम व्याख्यातम्‌ । परं चेकार्थद्यथीदिवर्गो न दश्यते । (ख. ) इति भक्ञितम्‌--पुस्तकं बापट हइत्युपनामकानां वे° शा० रा० रा० गोपा छचयाक्षिणाम्‌ । १९६९ संवत्सरे मार्गशीर माते श्ष्हपते तृतीयायां रविवारे ( दमण )दवाणापुरनगरे ' साण्डोर- करेत्युपाहरणच्छोडात्मजशिवरामनाईंक ” इत्येषामुपयो- गार्थं ' माषवजी गणपतजी ' इत्यनेन टिखितमेतत्पुक्लकम्‌ । धातुना शोधनं मारणं च नात्र व्याख्यातम्‌ । तथेवैकार्थदय- थदिवर्गोऽपि न द्यते । (: . ) इति ्नितम्‌-एतत्पुस्तकं “कृष्णाजी विनायक षापट' इत्येतेषाम्‌ । अस्ति तश्र टितितं १७२९. पंवत्सरे प्रमे फाल्गुनडुद्धप्रतिपत्तियो रामचन्द्रमूनुना बह्ाटचक्रदेवेन टिखितमिति । अस्मनपुस्तके गणद्रव्यावहिस्तथेकार्थद्रयथीदिवर्गो न चयते । तद्वद्वात्‌नां शोधनं मारणं च न दयते । ( घ. ) इति प्ितम्‌--आचार्योपनामकानां वे० रा० रा० शृष्णासनपुरषो- तप" इषां पुस्तकमेतत्‌ । ठेखनकाहः १७०६। जस्िन्पु- स्तके धातु्चोधनमारणादिकथनं न दत्तम्‌ । ( ड. ) इति पक्ञितम्‌--पूस्तकमेतत्‌ ‹ आडपरे वैय › इ्येषाम्‌ । शके १७७९ संवत्सरे माधे मापे शृ्धचतु्यां पुण्यपत्तने टिसितम्‌ | अस्िनपुस्तके गणद्रम्यावलिस्तथेकारथद्रय्थादिवर्गो नात्ति । धातुशोधनमारणमस्मिनपुस्तके दत्तम्‌ । ( च. ) {ति सं्ञितम्‌-प° श्ा० रा० रा० ' गोपारश्षाद्वी बापर ` शइयेते- (२) पाम्‌ । गुदूच्यादिप्रथमवर्गपरिमितमेवैतत्पस्तकम्‌ \ वात्य. स्मिञ्शकटेतः | ( छ. ) इति पंक्तितम्‌-श्वीमन्महादेव चिमणाजी आपटे दृ्यतैः ‹ बटोदर दत्यास्यरानधानीतः समानीतम्‌ । शकदशनमस्मिन्न वते । अस्य मन्थस्य प्माद्रगात्ुरः कानिचित्पृष्ठानि गछितानि वतन्ते | द्विशतपतवत्रावधिको टेखनकाले वत इति रेवन- दशेनेनानुमीयते । घातुश्षोधनमारणादिविषयोऽत्र न वपते । ( ज. ) इति सं्तितम्‌--राजनिषष्टपुस्तकम्‌-पुण्यपत्तनस्थानां मे इत्युपाहयानां र. शा. रा. रा. डृष्णशास्र वेद्य इद्येतेपाम्‌। तत्र टेनराको न वतते | तथाऽप्येततुस्तकं पश्चपसप्तातिवषदेशीयं मवतीति मे मतिः । एतदप्यंशतो मदीयपुस्तकानूप्रारि । असिन्पस्तकरे नास्ति घातूनां शोधनमारणादिप्रकरणम्‌ । ८ च. ) इति प्तितम्‌-आनन्दाश्रमस्थं संस्करणाथं टिसितं पुस्तकम्‌ ] ( य. ) इति स्ितम्‌--भन्वन्तरीयनिषष्पस्तकमेतत्‌, रा० रा० “८ श्रीपतराव ॥ छत्रे वकील ”› इत्यतेषाम्‌ । ( र. ) इति पंज्ञितम्‌-धन्वन्तरीयनिषरषटषस्तकमेतत्‌ , सेडप्रामनिवातिनां रा० रा० ˆ नागुभाऊः वकीर › इ्येतेषाम्‌ । ( ठ. ) इति संक्ञितम्‌--राजनिषण्टपुस्तकमेतत्‌, रा० रा० श^श्रीपतराव छे . वकील › इ्येतेषाम्‌ । ( इ. ) इति स्तितम्‌ -राजनिषष्टपुस्तकम्‌, रा० रा० “नागुभाज वकील' इत्ये- तेषाम्‌ । ( ठ. फ {ति सं्ञितम्‌--चिचवडग्रामनिवातिनां चापकर इत्युपाह्वानां बे० शा० रा० रा० गणेश विनायक इत्येतेषाम्‌ | राजनिषण्टरपस्तकमेतत्‌! ८८ ण. इति सज्ञितम्‌--धन्वन्तरीयनिवष्टुपुरतकमेतत्‌, चिचवडमरामनिवातिनां रा रा० चापकर इत्येतेषाम्‌ । ( त. ) इति सजञितम्‌--मन्वन्तरीयनिष्टपुप्तकमेतत्‌+--आनन्दाशरमपुप्तकपग्रहाट- यस्थम्‌ । सपापनेयमादशपुस्तकोटेखपतरिका । ^ भाग्रादिः पमो वर्गः 9 १४ पानीयादिश्वतुदशशो वर्मः ... ... ९ सुवणौदिः षष्ठो वगः २०५१५ क्षीरादिः पदशो वर्मः ... ० मिघ्रकादिः सप्तमो वर्गः ... ... २९९ १६ शाल्यादिः षोडशो वर्गः ... ,.. परिरिषटम्‌. `“ ११५१७ मांसादिः सप्तदशो वर्गः .., ... राजनिषण्ट्वरिष्टद्रम्यावलिः ... ३१९ १८ मनुष्यादिरषटादशो वर्गः ,.; मङ्गलाचरणम्‌ व ्रेकोन - प्रस्तावना... ८ ५१4 सहादिरेकोनविशो वगः ... ,., १ अनुपादिः प्रथमो वर्म 0. रागादिर्विशो वर्गैः... ... „^ २ मूम्यादिर्टितीयो वर्मः .. ३२४।२१ सत्वादिरेकर्विंशो वर्मः ,.. ,,. २ गुडच्यादिस्ततीयो वर्मः -““ ३२९।२२ भिध्रकादिदरीतिश्ो वर्मः - र राताह्वादिश्चतुर्थो वगः -. ३३४।२२ एकाथादिच्रयोर्विक्षो वर्गः ... ५ पपटादिः पञ्चमो वर्गः -- ३४०|। धन्वन्तरीयोत्तरनिषण्टावेकार्थायभि- ६ पिप्पल्यादिः षष्ठ वर्मः , ३४५ धानद्रन्यावयिः..+ „+ „५ ॥ श्रीः ॥ पपरिशिष्टपन्वन्तरीयनिषण्टुराजनिषष्टुस्वर्गाणाम्‌ मङ्गटाचरणम्‌ प्रन्थस्य कारणम्‌... गणद्रव्यावालिः गुष्च्यादिः प्रथमो वर्मः शत पुष्पादिको द्वितीयो वर्ग चन्दनादिस्ततीयो वर्मः करवीरादिश्चतुर्थो वर्गः र ० ६९ ~~~ ~ ~-----. ५ अनुक्रमः । २|। ९ प्रभद्रादिनेवमो वर्म ११ आघ्रादिरेकादङ्गो वर्मः १२ चन्दनादिरद्रदश्षो ष्मः १३ सुवणादिख्रयोदशो वर्गः हति बगानुक्रपणी संपूर्णा । ५ मृलकादिः सप्तमो वर्मः ... .,. < शात्मल्यादिरष्मो वर्गः ,,, १० करवीरादिर्दक्षमो वर्गः ,,, ॐ तस्द्ह्मणे नमः । अथ राजनिषण्टुसहितो धन्वन्तरीयनिषण्टुः । श्रीकरामाघ्ये नमः । ॐ नमो विप्रराजाय । अथ -धन्वन्तरीयनिघण्ुप्रारम्भः । ---------------*^ 9 ~--- > द --- तत्राऽऽदौ मङ्गलाचरणम्‌ । नमामि धन्वन्तरिमादिदेवं सुरासुरषन्दितपादप्मम्‌ ॥ रोके जरारुग्भयमृत्युनारं धातारमीक्षं विविधो पधीनाम्‌ ॥ १ ॥ ग्रन्थस्य कारणम्‌ । अनेक्देशान्तरमापितेप सर्वेष्वथ प्राकरृतसंस्फृतेपु ॥ गदेष्वरदेषु च नास्ति संख्या द्रव्याभिधानेषु तथोषधीषु ।॥ २॥ प्रयोजनं यस्य तु याप्रदेव तावत्स गृह्नाति यथाम्बर कूपात्‌ ॥ तथा निघण्टाम्बुनिपेरनन्तादगृहवाम्यहं करिचिदिहकदेशम्‌ ॥ २ ॥ नामोक्तमेकस्य य॑थोपधस्य नामापरस्यापि तदेव चोक्तम्‌ ॥ शासेषु लोकेषु च यत्मसिद्ध्‌ न गृदयतेऽसो पुनरुक्तदोषः ॥ ४ ॥ तुल्याभिधानानि तं यानि शिषद्ेव्याणि योगे विनिवेरितानि ॥ अर्थाधिकारागमसंमदायेधिमज्य तर्केण च तानि युड्यात्‌ ॥ ५ ॥ किरातगोपालकतापसाय्या वनेचरास्तत्ञुशटास्तथाऽन्ये ॥ विदन्ति नानाविधमेषजानां भमाणवणोकृतिनामजातीः ॥ ६ ॥ तेम्यः सकाशाद्पलमभ्य वेद्यः पर्थचि शासेषु विमृश्य बुद्धया ॥ विकल्पयेदे व्यरसप्रभोवान्विपाकवीयांणि तथा प्रयोगात्‌ ॥। ७ ॥ प्रायो जनाः सन्ति वनेचरास्ते गोपाद्‌यः पराकृतनामसन्नाः ॥। प्रयोजनींथी वचनप्र्रततियैस्मात्ततः प्राकृतमित्यदोषः ॥ ८ ॥ > "गद्च्यादिनिषण्टः ” "द्रव्या व्रलिधिन्वन्तरीयः” इयती कनित्पृस्तके पाटो दृश्येते । = -- ~ ~~ ~ --- -~ १६. भसादितेः।२घ.च. पौष 1३ क.स. ग.च.च।४क ग.च ब्रदेता । ५. पवित । ६९ग. ध. 'पाधिकः । ७ क. ध. ततः। ८ क. ग. "्ालुश्चा"। स. "धात्र धा" | क्र च, 'मविवाः। १० ग. जडाः ११ छ. सतञ्याः । १३२, नाथतः । धन्वन्तरीयनिषण्टुः-- [ गृड्च्यादिः- एकं तु नाम प्रथितं वहनामेकस्य नामानि तथा वद्रूनि ॥ द्रव्यस्य जात्याढरतिवर्णवीथरसप्रभावादिगुणेभेवन्ति ॥ ९ ॥ नाम श्रुतं केनयिदेकमेव तेनेव जानाति स भेषजं तु ॥ अन्यस्तथाऽन्येन तु वेत्ति नाम्ना तदेव चान्योऽथ परेण कथित्‌ ॥ १० ॥ वहून्यतः प्राकरृतसंस्करृतानि नामानि विज्ञाय वदू पृष्रा॥ दष्टा च संस्पृश्य च जातिलिङ्गतिद्याद्धिषगभेपजमादरेण ॥ ४१ ॥ गोपालास्तापसा व्याधा ये चान्ये वनचारिणः ॥ म्ूलजातिश्च ये तेभ्यो भेषजन्यक्तिरिप्यते ॥ १२ ॥ अनामविन्मोहमुपति वर्यो न वेत्ति पर्यन्नपि भेषजानि ॥ क्रियाक्रमो भेपजग्रलमेव तद्धेपजं चापि निषर्टुमूलम्‌ ॥ १२ ॥ तस्मान्निघण्टुरित्येष नातिसक्षेपविस्तरः ॥ हिताय वरदयपुत्राणां यथावत्संभरकार्यते ॥ १४ ॥ द्रवयावलि विना वैद्ास्ते वेद्या हास्यभाजनम्‌ ॥ द्रव्यावलिभिधानानां तृतीयमपि रोचनम्‌ ॥ ?५ ॥ द्रव्यावलिनिविष्ठानां द्रव्याणां नामनिणेयम्‌ ॥ लोकप्रसिद्धं वक्ष्यामि यथागमपरिस्फुटम्‌ ॥ १६ ॥ अनन्तपारस्य निगद्य रिचित्सारं चिकित्सागमसागरस्य ॥ उक्तो मया संप्रति कल्पयोगादद्रव्यावलीनामसमुचया ऽयम्‌ ॥ १७ ॥ विचायं दोपोपधदेशकालं वपुवेयः सात्म्यवराभिर्ातरम्‌ ॥ विकारहेत्वाकरृेतिसाध्यताश्च ततशिकित्सेद्धिपगामयातिम्‌ ॥ १८ ॥ ज्वराभिभरते पटहे व्यतीते विपकदोपे कृतलङ्पनावैः ॥ यद्धेषजं वे्वरमयुक्तं निःसंशयं हन्त्यचिरेण रोगान्‌ ॥ १९ ॥ अथ गणद्रव्यावहिः। तत्राऽऽदौ गुटच्यारिः प्रथमो वर्गः ॥ ? ॥ गड्च्यतिविपामूर्वाम्जिषटाधन्वयासकेः । बासाखदिरनिम्ैथ पिवेत्कायं तु वातिके ॥ २ ॥ करिराततिक्तकटुकायुस्तापपरिकाम्बुमिः। परोखष्टिनिशाभ्यां च पिवेत्का्थं तु पत्तिक ॥ २ ॥ शदीपुष्करभोगीभिः पााकदफलदारुमिः । कन्त ~---~------ ~= मत्रान्‌ । वि । ८ क.च. त्र. नादयः । ६क.च. श्यः ॥ यो मेष । ७ क. 'टोठेन निः। <८क.कं॥२॥ सटापु । ९घघ. च. छ. भारङ्गापा'। १ प्रथमो वैः] ` राजनिधण्टसरितः। ३ प्निमन्थनोऽरदुः । कारमयंः पाटला चेति संनिपातहरो गणः ॥ ८ ॥ जीवकर्षं भको मेदे काकोल्यो द्रे च योजिते । द्रे सुपर्ण्यो च जीवन्ती मधुकं रक्तपित्तनुत्‌ ॥ ५९ ॥ क्षेपकः-( रक्तपित्तहरो वृष्यो मधुरोऽयं गणः स्मृतः । ) ऋद्धिषिदायां त्मगुप्ता श्ितिवाराऽपमेदकां । श्रावण्यो सारिे चोमे बाकुची रक्तवातनुत्‌ ॥ ६॥ मदनेकष्वाकु जीमूतल्लपुसं कृतवेधनम्‌ । धामागेवो ऽदमन्तकश्च कोषिदारो विपाणिकः ॥ ७ | शणपुष्पी तथा विम्वी स्िग्धस्विन्नवतां ततः। शरष्रमेतत्पयोक्त व्यं वमनं छप्पतगिणाम्‌।। ८ ॥ त्रिफकाऽऽरणग्वधो दन्ती द्रवन्ती नीणिनी सुधा । सप्तला काश्चनक्षीरी त्रिता चेन्द्रवारुणी ॥९॥ विशाला त्रायमाणा च शद्धिन्यङ्ोल एव च । रषं पित्तवरिकारेषु योज्यमेतद्विरेचनम्‌ ॥ ५० ॥ अपामागेस्तेनवती तथा ञ्योतिप्मतीफलम्‌ । याज्यं नस्यं कृतिव्याधो शिरोरोगे च पीनसे ॥ ११॥ रास्नाऽञ्वगन्धा वपोभस्तथा सहचरो वखा । प्रमारणीशतार्वेयौवेरण्डश्चापि सवतः ॥ ४२ ॥ आस्थापनं कर्पमेतेस्तथा वातानुलोमनम्‌ । तैलं कपाथेोपेश् गोक्षीरेः साधितं जयेत्‌ ॥ ५३ ॥ वातश्लोणितमासि ज्वरयुन्माद मदितम्‌ । कटूगररूपा्वपृषातिश्ोपं शोफं सत्रेपयुम्‌ ॥ १४ ॥ गुदूच्यादिरयं वगः प्रथमः परिकीतितः ॥ उध्वीधोदोपहरणः सवामयपरनाशनः ॥ १ ॥ ॥ रति गुद्च्यादिः प्रथमो वभः ॥ १॥ अथ शतपष्पादि्हितीयो वमः ॥ २॥ शतपुष्पा मिशिव॑चा हपुषा कृमिहा तथा । सवत्सकरथेन्द्रयवा निक्षारा #खवणानि च ॥* ॥ टिङ्गुहिङ्गी रिवादी च तुम्बरुत्वक्फलानि च । एभिः सुसाधितं सिः पयसा योगिदोपरुत्‌ ॥ २॥ मूत्रकृच्छरातिगररघ्रं बन्ध्यानामपि गभेदम्‌ । प्रहण्यशेःपाण्डुरोगण्ीहगुर्पोद रापदम्‌ ॥ ३ ॥ सूक्ष्मैला केसरं त्वक पत्रे ताछिसकं तुगा । प्वीका दाडिमं धान्यं जीरकं च द्विकापैकम्‌ ॥ पिप्पटी पिष्पीमूलं चव्यचित्रकनागरम्‌ । मरीचं दीप्यकं चैव वृक्षाम्लं साल्मवेतसम्‌ ॥ ५ ॥ अजमोदाजगन्धे च दधित्थं चेति कापिकम्‌ । परदेयमिह - ------~ ~ ~~~ ------- ~~~ चरके"-- सीवच॑टं सैन्धवं च बिडमौद्धदमेव च । सामुद्रण सहतानि पश्च स्पट्तरणानिच॥१॥ [1 -~ ~~ न्न» "~ १ ख. ग. योजयेत्‌ । २ क. घ. छ. दापपर्ण्या। ३ क. तीति च।यो।घ. "ती वधैः।यो+धु्घ वर्धो गन्धवेश्वापि सत्रतः । ५८. प्यपिषरेच मे| ६ क साधन चप्रत्‌। ७ ख. वेदनम्‌ । ८ क. ख.ष.द्वाक्षारौ । ५ स, मृद्वीका । १० च. म्ल चाऽऽम्परेः। १९५क. त्यं चाधरका' । जक ८ धन्वन्तरीयनिषघण्टुः-- [ चन्दनादिस्तृतीयो वमः ] शुद्धायाः शकरायाश्वतुष्पलम्‌ ।॥ ६ ॥ चू्णमभि्सादं स्यात्परमं रुचिवधनम्‌ । फएीहकासामयार्शासि श्वासं गरलं ज्वरं वमिम्‌ ॥ ७ ॥ निहन्ति दीपयत्यप्े बलव्णकरं परम्‌ । वातानुलोमनं हयं कण्ठजिद्वाविशोधनम्‌ ॥ ८ ॥ दातपुप्पादिको वर्गो द्वितीयः परिकीर्तितः ॥ कायािङैपनो बल्यो वक्च्रमोगन्भ्यतीक्ष्णकृत्‌ ॥ २ ॥ ॥ इति शतपृष्पादिद्रितीयो वगः ॥ २ ॥ श 1. ~ £ थ चन्द्नाद्स्तृताया वमः ॥ ३॥ चन्दनं कुङ्कमो शीरं मियङ्खस्तुणिरोचना । तुरुप्कागस्कस्तृयः कषरा जाति पत्रिका ॥ ! ॥ जातिकङालपूगानां चवङ्गस्य फलानि च । नाटिका नचद कुष हृरेणुस्तगरं घवम्‌ ॥ > ॥ नखं व्याघ्रनखं स्पृकरा बोखो दमनके मुरा । स्थाणे यक चोरकं च रोय त्वेखवाटकम्‌ ॥ ३ ॥ सरलं सप्रपण च लाक्षा तामल ङी तथा । समज्लकरं पदकं च धातक्याः कुसुमानि च ॥ ४॥ प्रपोण्डरीकं कर्यरं समांरोः सममातरिकेः । महायुगन्धपित्येतत्परस्थं तलस्य साधयेत्‌ ॥ ५ ॥ ्रस्वेदमल्दोरमन्धयकण्डुकष्दरं परम्‌ । अननाभ्यक्तगात्रस्तु वृद्धः सप्रतिकोऽपि बा | ६ ॥ युवा भवति शरुक्राह््यः स्रीणामत्यन्तवह्भः । सुभगो दशनीयश्च गच्छेच प्रमदाशतम्‌ ॥ ७ ॥ वन्ध्याऽपि लमते ग्भ पण्डोऽपि पुरूपायते । अपुत्रः पुत्रमाभोति जीवेच शरदां शतम्‌ ॥ ८ ॥ मनःशिला ससिन्दूरं सारा मैन्धकद्रयम्‌ । ससिक्थकः सजेरसः कासीसं पुरन्दरः ॥ ९ ॥ हिः सह्टकिकम्पि्टं सकङ्प्रमरप्करम्‌। एमिर्गोप्रत्रसतिद्धं कदुतटं विपाचयेत्‌ ॥१०॥ पामाविर्चीचकादद्रकण्डकुष्कृमिव्रणान । अभ्यङ्गानाशयत्येव नाज्ना विद्रा विणं मतम्‌ ॥ ११॥ तुत्थं तु ताप्यञ्जनघातुफेनश्वभुप्यरीतीकतरोध्रशङ्कः । नेत्रामयं काचमलातिकण्ड्‌रुूदाहतमियहरं परं च ॥ १५८ ॥ चन्द्नादिरयं वगस्तृतीयः परिकीतितः । श्रीमतां भोगिनामरः प्रायो गन्धगुणाश्रयः ॥ ३ ॥ ॥ इति चन्दनादिस्तृतीयो वगः ॥ ३५॥ ~~ ~~~ ~~ ~ न~ > ++ = ह | १. श्प्रदं नाम पर २८. मे वीयव २ क. भरे मट४क.ख.ग. ध. शैः शाणमा। ` ५ क. गन्धमारिका। ^ क सतिक्तक्रः। ५क.ख.ग. सपर । ८ क. ग. प्राण््स । छर. प्राह्वः। ९छ. नैः सखपैरीतिक्तकलोधरकरः । ने" ।१० छ. नेत्राभरनं । ५ १ | आम्रादिः९ पञ्चमो वगः] राजनिषण्टुसहितः। * ® __ निः 9 ज अथ करवाराद्श्चतधा वभः ॥ ५ ॥ करवीरस्त्वेदगजो धन्तरो लाडगी तथा । भ्रङ्गाकेपुष्पकाकादरामूलकं रिग्रसर्षपौ ॥ ? ॥ अरतिः सुरसजम्बीरं कुठेरः सग्रलासुरी । एभिः सुतक्र सोवीरेवुमण्डलतां जयेत्‌ ॥ २ ॥ सिध्मातिपामापिटकाकृमिकुष्ठानि नागर येत्‌ । पमिरगोगरत्रसंसिद्धं कदनं विपाचयेत्‌ ॥ > ॥ काण्डरीजलपिप्पल्या रसोरो गुनं तथा । पलाण्डुदुहु पश्व योज्यं कृमिकिनाशनम्‌ ॥ ४ ॥ कदली सिन्दवारो च निर्गण्डी गिरिकणिका । जन्तकारा च पञ्रा च वाराही मांसरो हिणी ॥ ५ ॥ वन्दकाऽऽदित्यकान्ता च नाकुल्या ब्द्धदारुकः । रक्तपाग्री शद्धपप्पी व॑न्दुखी काममदेकः ॥ ६ ॥ पिषटस्तु वस्तमृत्रण योज्यमतदद ज्वरे । नस्ये ध्रमप्रयोगेष सर्वभतग्रहापहम्‌ ॥ ७ ॥ उन्मादमोहञ्वरकृच्छटूताजलाभ्नि चोरोरगवधिकादीन । उपद्रवानेप विपाणि हन्ति स कृतरिमस्थावरजङ्गमानि ॥ ८ ॥ ईक्षवखिविधाः काशो दो द्रौ च शषरस्तथा । वशो नलश्च दूब च भेतनीलारुणोत्पलम्‌ ॥ ९ ॥ प्चिनी पद्मवीजं च मृणालं मररकेसरम्‌ । एतद्धि रक्तपित्तोत्ये विकारे परमं हितम्‌ ॥ १० ॥ करषारादिको वर्गश्वतुभः समुदाहूनः ॥ नानान्यायिप्रशमनो नानाद्रम्यसमाश्रयः ॥ ४ ॥ ॥ इति करवीरादिश्वतुर्थो वमः ॥ ५ ॥ अथाऽऽम्रादिः पञ्चमो वेः ॥ ५॥ आप्राम्रातकजम्बीरं नारङ्ग बीजपूरकम्‌ । आम्विकारुकभव्यानि तिनु कश्च विकङ्कतम्‌ ॥ » ॥ मधुकं पीट खजर द्राक्षाक्षोडपरूपक्रम्‌ । तूल पाटेवतं तालं प्रियालं नारिकेरकम्‌ ॥ > ॥ वरा्वत्थप्र्षजम्बरूदुम्बरं फल्गु क्षीरिणी । छेष्मातकः शमी कोटं करीरं करमदंकरम्‌ ॥ ३ ॥ एषां फलानि हृव्रानि यथाकालतुंकानि च । समाहृत्य प्रयोज्यानि बेलवणो्रिवृद्धये ॥ ४ ॥ कदम्बो द्रौ करञ्जौ च रिरीपाजनवेवसाम्‌ । वरुणः रिरशंपा सजेः शास्मणी मुष्ककोऽ रिमः ॥ ५॥ एषां पयः भरविषटानि वल्कलानि च योजयेत्‌ । विसप॑त्रण रु्दाहशोफातानां भरशान्तये ॥ & ॥ मलिकावापिकाजातीवासन्तीग्रेष्म ` १क. भूतः सर । छ. भूतीमु। २ क. रगङ्गमुद्रतनं भवत्‌ । ३ क. तण्दूला। ४. धषरकः शाको दर्मोद्रौद्रौ शरस्तथा।५ क. ख. ठं पद्मके" । ६ क. ख. न्दु सतरिक ७ क. केट्केम्‌ । ८ ख. म्वृतम्बर प्षीराणत्तथा । ९ घ. बटणकराणच। १० घ. तुस ११२. रपाः न्त | ८ धन्वन्तरीयनिषण्टुः [ गद्च्यादिः- वत्सादनी स्मृता ॥ १॥ मबोक्ता सोमन्रह्टी च कुण्डली -चक्रलक्षणा । पक्ता नागक्मारी च. च्छिन्नाङ्गी ज्वरनाशिनी ॥ २॥ जीवन्ती मधुपर्णी च तत्करा देवनिभिता । वयस्था मण्डटी सोम्या विशचल्याऽग्रृतसंभवा ॥ ३॥ ` पण्डामरृता वदुच्छिन्ना सा चोक्ता कन्दरारिणी। रसायनी परतिकाच चन्द्र हासा भिपग्जिता ॥ ४॥ कन्या कन्दोद्धवा कन्दा भमृतक्न्दा गुहूचिक्रा । गुणाः-- गुडूची स्वरसे तिक्ता कपषायोप्णा गुरुस्तथा । त्रिदोपजन्तुरक्ताशेः- कु्रज्यरहरा परा ॥ ५ ॥ गुटुच्यायुप्दा मेध्या तिक्ता संग्राहिणी बेला । ज्वरतृटूपाण्डुवातासक्छदि महत्रिदोपजित्‌ ॥ 2 ॥ गुडुची कफवातघ्नी पित्त मेदोषिशोपिणी । रक्तवातपरश्षमनी कण्ड्विसपेनारिनी ॥ ७ ॥ # कन्दोद्धवा गुडुची च कटूष्णा संनिपातहा । शवरिषधघ्री ज्वरभतघ्री वरीपलितना्षिनी ॥ ॥ ८ ॥ अन्यच- -घ्रुतेन ब्रातं सगुडा व्रिवन्धं पित्तं सिनाठ्या पुना कफं च । वाताश स्युतेमिश्रा गुण्ठ्याऽऽमवरातं शमयेद्‌ट्ची ॥ ९ ॥ राजनिवण्टौ गुडन्यादिस्ततीयो बगेः-- रेया गुदस्यगृतवट्टयमृता ज्वरारिः श्यामा वरा सुरफ़ता मधुपणिका च । चिन्नोद्धशऽप्रतकता च रसायनी च च्छि च सोमरतिक्राऽपतसभता च ॥ | * ॥ वत्सादनी छिनरुहा यपिशषस्या भिपक्िपिया कुण्डकिनी वयस्था । जीवन्तिका नागकुपारिका च स्याच्छब्निका सव च चण्टहासा ॥ २॥ अन्या कन्दोद्धवा कन्दामरूता पिण्डगुट॒यिका । बहच्छिना वदुरुहा पिण्डालुः कन्द्‌ रोहिणी ॥ २३ ॥ परवा चान्धिकराद्या स्यादुत्तरा टोकसंत्िका । गृटुच्योरुभ योरित्थमेकत्रिशदिदाभिपाः ॥ ४॥ गृुणाः-त्ेया गृदूची गुरुरुप्णवरीयी तिक्ता कपाया उवरनाशिनी च। द्रादासितप्णावमिरक्तवातप्मेहपाण्डभ्रमहारिणी च ॥ ५॥ %# %# ॥ ६ ॥ ( २) 'आिषिपा । ( उपविपम्‌ ) अतित्रिषा शुक्ककन्दा ज्ञेया विश्वा च भङ्करा । उयामकन्दा प्रतिविषा शृङ्गी । चोपग्रिषा विपा ॥ १०॥ आद्रो शता विरूपा च विपद्‌ पित्तव्भा। गुणमियाऽ तिसारघ्री वाटानां गगनारिनी ॥ १५ ॥ ~ गृणाः- शकटृप्णाऽतिवरिपा तिक्ता कफपित्तञ्वरापहा । #आगमातीसारासप्री ५ कच्छदविनारिनी ॥ १२॥ प्रावः † अतिविपासोधनम-देरायां मामयक्राथ पचदर्तिविपां तथा । सर्यतापे भनेर दर्वय याजयत्ता । रैः ॥ =---- ---- ~~ -------~ ह न्न एच. "कामाश्च व्रि" । 19 राजानपण्ट, कैः + ‰५ । , ४ अतिविषा श्वेतक ++ + शभै। च नसुस । विरूपा इय विश्वरूपा प्रहौषधी ॥ ७ ॥ वीरा प्रतिविषा चान्द्री विपा श्वेतवचं अरुणोपविषा चैव ज्ञेया सप्दश्ञाहया ॥ ८ ॥ ता दीध- गुणाः-# # ॥ ९ ॥ (३) मरवा । मूवी मधुरसा देवी पृथक्पणी त्रिपरण्यऽपि । देवभ्रेणी स्वादुरसा स्नियाद्वा- च मारटा॥*३॥ नस्ती गुणाः मूर्वा स्थादुरसा चोप्णा हद्रोगकफवातजित्‌ । कुष्ठकण्टूवमीमेटका मरज्वरनारिनी ॥ १४॥ राजनिषण्टो गटूच्यादिस्ततीयो वगः हत्त- परवा दिन्यलताऽपरा मधुरसा देवी त्रिपणीं मधुश्रेणी भिन्नदलाऽमरी मती तिक्ता पृथक्पणिका । गोकणीं लुपणिका च दहनी तेजस्विनी मारगर श्राणमधुलिकामधुदलाः स्युः पीटुनी रक्तला ॥ १० ॥ सृखोपिता स्निग्ध पीटृपणीं मधुस्रवा । ज्वलनी गापवह्धी चत्यष्टाविशतिसंज्ञका ॥ ११॥ ` गुणाः-- वा तिक्ता कषायोप्णा ह्रोगकफवातहत्‌ । बमिपमेहुएारि मज्वरहारिणी ॥ १२ ॥ मोरटः ( पूवाविशेपः ) ॥ १ ॥ मोरटः कीर्णपुष्पश्च पी्पुप्पो मधु्रवः । तेजिनी दीष च ए ्षीरमोरटः ॥ १५ ॥ गृणाः- ज्वरघ्नो शुखमैरस्यतुप्णादाहविनाशनः। कफपित्तहरशरासो † ्ीरमोरटः ॥ १६॥। ॥ राजनिघण्टौ गुडु च्यादिस्तृतीयो वगः - | मोरटः कीर्णपुष्पशच पीठल्पत्रो मधु्रवः । घनपरूलो दी्ैमूलः पुरुपः क्षीर मोरटः ॥ १३ ॥ गुणा-- मोरटः प्षीरवहुलो मधुरः सक्पायकः । पित्तदाहज्वरान्हानि वृप्यो वलविवधेनः ॥ १४ ॥ अयं श्रोकःगडः चछ पुस्तकपु न टद्यत। = --- ~~ --~-~-~ 9१ त. क्तरसा | ८ काटयेषी च समङ्गा विकसाऽरुणा । मन रक्तयष्ी च भाण्डी पि ॥ १७ ॥ कषेत्रिणी विजया रक्ता रक्ताङ्गी वस्नमूषणा । जिङ्गी वत्सादनी कालमेषिका ॥ १ भोक्ता नाग काटा गण्डाटी कालमेषिका ॥ १८ ॥ कपरञ्जिष्ठा मधरा सादे कषायोप्णा गुरुस्तथा । #कफोग्रच्रणम- 9१९ पिण्डामृःने्ामयाजञयेत्‌ ज्नयेत्‌ ॥ १९ ॥ हासा सिजनिघण्टां पिप्पल्यादिः षष्ठो बगेः- गुणाह्नष्ठा हरिणी रक्ता गोरी योजनवद्िका । समङ्गा विकसा पन्ना रोहिणी कृष्ञ्यपिका ॥ १५ ॥ मण्डी चित्रटता चित्रा चित्राङ्खी जननी चसा। ज्वरत्मणीं पिजया मञजषा रक्तयणटिका ॥ १६ ॥ क्षत्रिणी चव रागाद्या मेदोश्पि कोरभाण्डिका । अरुणा ज्वरहत्री च छद्मा नागकुमारिका ॥ १७॥ गुर्चरलतिका चैव रागाङ्गी वस्मषणा । सेकचिशादया भोक्ता मि च ८ ष्वरेः ॥ १८ ॥ च ।गुणा--# # ॥ १९॥ | ( 4 ) धन्वयासः। 6 धन्वयासो दुरारम्भा ताम्रमली च कच्छुरा । # दुरालभा च दुःस्पशो | १। प्न्वयवासकः ॥ २० ॥ विषमज्वरत्‌र्‌च्छ- | ५ ५५ विनाशिनी ॥ २२ ॥ रों राजनिपण्टा गुडुच्यादिस्तुतीयो वर्गः- योरित्थोधनी सृक्ष्मदला विरूपा दुरभिग्रह । दुलेभा दुष्पषपां च स्याचतु- सप्राका ॥ ० ॥ # # | द गुणाः “ती उ्वरगुरमपमहनित्‌ ॥ २५ ॥ अन्या पुद्रदुराटम्भा मरुस्था पमरुसभवा । वेश्ारदाऽजमक्षा स्यादजादन्युष्रूमक्षिका ॥ २२॥ कपाया फणिहशेव ग्राहिणी छरभमिया । करमादानिका चति विक्रया द्रादश्ाभिधा ॥ २३॥ दुराछम्भा ` श्ितीया च गोल्याऽम्टज्वरङुषरुत्‌ । श्वासकासथरमप्री च पारदे शुद्धिका रेका ॥ २४ ॥ -- ------------ -~ ~ ५५ १ जमा ।२ ज लला । ३ स. ट. च्छया ८ ज. भण्डररातक्रा । -----~--~ ~~ स = ५ . _ + ॥ 1 न्फ. ण म न्य प्राश्र ततर ॥ १ प्रथमो वर्मः ] रजन ग ¦| ११ यासः ( घन्व्खवरिशेष ) ॥ २ ॥ यासो यवासकोऽनन्तो बालप्रोऽपिकण्टकः । दूरमृखः; सथद्रान्तो दीष मखो मरुद्धवः ॥ २२ ॥ गुणाः--यवासकः स्वादुतिक्तो ज्वर डरक्तपित्तुत्‌ । राजनिघण्टौ गुड्च्यादिस्वृतीयो वगः यासो यवासो बहुकण्टकराऽस्पकः श्ुद्रङ्कदी रादनिका च कच्छुरा । स्याद्वा लपत्रोऽधिककण्टकः खरः स॒दृरम्रलो विषक्रण्टकोऽपि सः ॥ २५ ॥ अनन्तस्ती- श्णकण्टथ्च समद्रान्ता परुद्धवः । दीघमूलः सृक्ष्मपत्रा विपघ्रः कण्टका लकः ॥ २६ ॥ जिपणक्रा च गान्धारी चक्रविशतिनामभिः। गुणाः--पासो मधुरतिक्त(ऽसा शतः पित्तातिदाहनजित्‌ । बलदीपनङ्रत्त प्णाकफच्छादि विसपेजित्‌ ॥ २७ ॥ ( & ) वासकः | वासकः सिहपर्णी च वृषो वार्साऽथ सिरिका । आटरूपः सिहपुसी भिष- ग्माताऽटरूपकः । २३ ॥ गुणाः--आटरूपो हिमस्तिक्तः पित्त शेष्मास्लकासनित्‌ । क्षयह्च्छदिकु ्रघ्रो ज्वरतपष्णाविनाश्नः ॥ २४ ॥ राजनिषण्टौ शताहादिशतुर्थो बगैः-- वासकः सिरिका वासा भिपम्माता बसादनी । आटरूप* विहपुखी सही कण्टीरवी वृषः ॥ २८ ॥ शितपणीं वाजिदन्ता नासा पश्चमुखी तथा । सिह पणी मरगेन्द्राणी नामान्यस्यास्तु पोडश ॥ २९ ॥ गुणाः-वासा तिक्ता कटुः शीता कासघ्री रक्तपित्तमित्‌ । कामराकफवे क्यज्वरम्वासक्षयापदा ॥ ३० ॥ (७) खदिरः | ( मृगः, मृगशीषैः ) खदिरो रक्तसारश गायत्री दन्तधावनः । कण्टकी वाटपत्रश्च जिद्यशल्यः क्षतक्षमः; ॥ २५ ॥ गुणाः--खदिरः स्याद्रसे तिक्त हिमपित्तकफास्नुत्‌ । कुएामकासकण्टू तिङमिदोपहरः स्मरतः ॥ २६ ॥ खदिरः कृमिकः कफरेतोषिशोषणः राजनिषण्टौ शास्मल्यादिरष्टमो वग खदिरो वाट्पत्रश्च खौव्रपत्रिक्षितिक्षमाः । सुशस्यो वक्रकण्टश्च यङ्गाङ्गो _ कनो ० --“ -----~------- + --"~~---------->> ~ * ०४ | [व ‰ 3 न ~ क म्व ग ध्‌.ड. द्रवः । ५ कै, हष ॥ [\, & €) ५ कै १२ धन्वन्तरीयनिषण्टुः- - [ गृह्च्यादिः- दन्तधावनः ॥ ३१ ॥ गायत्री जिद्यज्ञस्यश्च कण्ठी सारदुमस्तथा । दुष्रारि बहुसार मेध्यः सप्तदशचाहयः ॥ ३२ ॥ गुणाः--खदिरस्तु रसे तिक्तः शीतः पित्तकफापहः । पाचनः कुषएकासास- शोफकण्ट्व्रणापहः | सोमवल्कः ८ खदिरवरिेषः ) ॥ ३ ॥ खदिरः श्ेतसारोऽन्यः सोमवल्कः पथिद्रुम: । व्यामसारो नेमिषक्षः काकः कुवजकण्टकः । २७ ॥ गुणाः--शवेतस्तु खदिरस्तिक्तः शीतपित्तकफापहः । रक्तदोपदर शवर कण्ड्‌ कुविनाश्नः ॥ २८ ॥ राजनियण्टो-- खदिरः व्रतसारोऽन्यः कामुकः कुव्जकण्टकः। सोमसारो नापरक्षः सोमवस्कः पथिद्रुमः ॥ ३४॥ गुणाः--श्वतस्तु खदिरस्तिक्तः कपायः कदुरुप्णकः । कण्ड्तिभूतकृष्रघ्रः कफवातव्रणापहः ॥ ३५ ॥ ( राजनिषण्टो )-शासमल्यादिरए्मो वगः-- तार्रकण्टकृः । ( खरिरविशेषः ) ॥ ४॥ सरक्त रक्तसारश्च सुसारस्ताम्रकण्टकः । स प्रोक्तो बहुशल्यश्च याङ्गिकः कएटतोदनः ॥ ३६ ॥ यृपदुमोऽघ्रखदिरोऽपरुश्च दशना स्पतः । गुणाः--कटूप्णो रक्तखदिरः कपायो गुरुतिक्तकः । आमवाताखवातधघ्रो व्रणमभूतज्वरापहः ॥ ३७ ॥ ( राजनिषण्टो ) शारमस्यादिरषटमो वैः विट्खदिरः ( खदिरविशेषः ) ( श्ुद्रवदिरः ) ॥ ५॥ विदूवदिरः काम्भोजी काटस्कन्धश्च गोरटो मरुजः । पत्ननरर्वहुमारः संसारः खादिरो ग्रहमंहासारः ॥ ३८ ॥ गुणाः- वैद्खदिरः कदुरुप्ण्तिक्तो रक्तव्रणोत्थदोपहरः । कण्डुतिविपगि- सपेज्वरवुठोन्मादभूतपघ्तः ॥ ३९॥ ( राजनिघण्टो ) शाल्मस्यादिरष्मो वर्मः अरिः ( खदिरविरदेपः ) ॥ ६ ॥ अरिः संदानिफा दाला ज्ञेया खरिरपतरिका । प्रथमो वर्गैः] राजनिधण्टुसहितः। १३ ( राजनिषण्टौ ) शाल्पस्यादिरष्मो वगः-- कि खाद्रः ( खदिरनियासः ) ॥ ७ ॥ खादिरः खदिरोद्धतस्तत्सारो रङ्गदः स्मृतः । ज्ञेयः खदिरसारथ तथा रदः पटादयः ॥ ४ ॥ | गुणाः-- कटुकः खादिरः सारस्तिक्तोप्णः कफवातहृत्‌ । व्रणकण्ठामयप्तश्च रचिकरदीपनः परः ॥ ४२ ॥ [प ( ८ ) निम्बः ( उत्तराभाद्रपदा ) निम्बो नियमनो नेता पिचमन्दः सुतिक्तकः । अरिष्टः स्वैतोमद्रः पभद्रः पारिभद्रकः ॥ २९ ॥ गुणाः निम्बस्तिक्तरसः शीतो ल्युः %प्मास्रपित्तनुत्‌ । कु्कण्टूत्रणा- न्हन्ति ेपाहारादिशीतरः ॥ ३० ॥ अप्कं पाचयेच्छोफं व्रणं पकं वरिशोधयेत्‌ । (@^. [नञ देनैवमो ६ राजनिपण्ये प्रभद्रादिनेवमो वगेः-- अथ निगदितः प्रभद्र; पिचुमन्दः पारिभद्रकरो निम्बः । काकफलः कीरे नेताऽरिषट् स्वैतोभद्रः ॥ ४३ ॥ धमनो विश्ीणेपणीं पनेष्टः पीतसारकः शीतः । वरतिक्तोऽरिष्टफलो ज्येष्रामालकश शिङ्खनियांसः ॥ ४४ ॥ ंदन- शाश्निधमनो ज्ञेया नाघं तु विशतिः ॥ गुणाः-- प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणक्रिपिविमिशोफल्ान्यये । वलासभिद्भहुषिपपित्तदापनिद्विशेपतो हृदयविदाहशानितक्रत्‌ ॥ ४५ ॥ [ (र महयानम्बः ( निम्बविशेपः )॥ ८ ॥ महानिम्बः स्मृतोद्रेकी कारुको विपयु्टिकः । केशयुष्टिनिरम्बरको रम्यकोऽ- ्षीर एव च ॥ ३१ ॥ गुणाः--पहानिम्बो रसे तिक्तः शीतपित्तकफापहः । कृषएरक्तविनाश्नी च विषूचीं हन्ति शीतलः ॥ ३२ ॥ राजनिषण्टौ प्रभद्रादिनैवमो वगेः-- महानिम्बो मदोदरेकः कामुकः केशमुषिकः । काकाण्डो रम्यकोऽक्षीरो महा- तिक्तो दिमहुमः ॥ ४६ ॥ क ~न 9; धन्वन्तसीयनिषण्डुः-- | गुद्च्यादिः- गणाः--पहानिम्बस्तु शिशिरः कषायः कटुतिक्तकः । अस्रदाहवलासघ्रो मिषमज्वरनाञ्चनः ॥ ४७ ॥ ( राजनिधण्टौ ) प्रभद्रादिनेवमो वगेः-- भ्व ९ निम्बविरो कृडयः पः) ॥ ९॥ र डर्योऽन्यो महानिम्बो रामणो रमणस्तथा । गिरिनिम्बो महारिष्ठः शु दालः कफाहयः ॥ ४८ ॥ गुणाः क्रैढ्थः कटुकस्तिक्तः कपाय; शीतरो लघुः । संतापशोपकुषएरासत- क्रिमिभतविषापहः ॥ ४९ ॥ (क (र | ( ९ ) किंरातातक्तः किरातविक्तको रैमः काण्डस्तिक्तः किरातकः । भूनिम्बो नायैतिक्तथ किरातो रामसेनकः ॥ ३३ ॥ दयः पिच्मन्दश निम्बोऽरिषटौ वरत्वचः । छदो दिङ्कनिर्यासः भियञराथ पावेतः ॥ २५॥ नेपाल; कैथित्रान्यो जातिभेदो ज्वरान्तकः । महातिक्तशच तिक्तथ निद्रारिः संनिपात्य ॥ ३५ ॥ गुणाः--किरातको रसे तिक्तो रसः शीतो टमुस्तथा । शेप्मपित्तास्शोफा दिकासतप्णाञ्वरापहः ॥ ३६ ॥ राजनिषण्टौ प्रभद्रादिमैवमो बगेः-- भूनिम्बो ना्यतिक्तः स्यात्रातो रामसेनकः । करेराततिक्तको हमः काण्ड- सतिक्तः किरातकः ॥ ५० ॥ गुणाः--भृनिम्बो वातलस्तिक्तः कफपित्तज्वरापटः । व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिश्षोफलुत्‌ ॥ ५१ ॥ नेपाटनिम्बः- नेपालनिम्बो नैपालस्तृणनिम्बो ज्वरान्तकः । नादीतिक्तोऽथतिक्तश्च निद्रारिः संनिपातहा ॥ ५२ ॥ गुणाः--नेपालनिम्बः शीतोष्ण योगवाही टघुस्तथा । तिक्तोऽतिकफपि- त्ास्रश्षोफतृष्णाञ्वरापहः ॥ ५२ ॥ | ( १० ) भ्कट्का । १ दुसष्ा ख गः हं श्रप्रेराः। ३क.ध. ड. च. कौण्डर्यः। ठक. ख. १ प्रथमो वगः] राजनिपर्ण सहितः १५ प्यरिष्र च प्रोक्ता तिक्तकरोरिणी ॥ २८ ॥ आमघ्री शतपवा च विप्रद्गी जननी जना । गुणाः---कटुका पित्तनित्तिक्ता कटुः शीतास्रदाहजित्‌। वलासारोचकान्दन्ति परिषमज्यरनाशिनी ॥ २९ ॥ राजनिषण्टौ पिप्पल्यादिः षष्ठो बगंः-- कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी । चक्राद्गी मत्स्यपित्ता च वकुला शकुलादनी ॥ ५४ ॥ सादी शतपवो स्याचक्राङ्गी मत्स्यमेदिनी । अरोकरोिणी कृष्णा कृष्णभेदा पहापधी ॥ ५५ ॥ करव्यञ्चनी काण्डरुहा - कटुश्च कटुरोहिणी । केदारकटुकाऽरिण्ऽप्यापघ्री पश्चविशतिः ॥ ५६ ॥ गुणाः-- कटुका ऽतिकदूस्तिक्ता शीतपित्ताप्रदोपनित्‌ । वलासारोचकश्वास- उवरहूद्रचनी च सा ॥ ५७ ॥ ( ११ ) मुस्ता । स्ता चाम्बुधरो मेषो घनो राजकसेरुकः । भद्रपस्तो वराहोऽब्दो गाङ्गेयः कुरुिन्दकः ॥ ४० ॥ जीग्रतो ऽथ वृपध्वारक्नी नल्दोऽथ जलावहः । नादेयः पिण्डयुस्तोऽन्यो नागरः परिकीतितः ॥ ५? ॥ गृणा-पुस्ता तिक्तकपायाऽपिरिशिरा शेप्परक्तजित्‌ । पित्तज्वरातिस।- रघ्री तृष्णाक्रमिविनाश्चनी ॥ ४२ ॥ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगेः-- मुस्ता द्रा बारिदाम्भोदमेषा जीग्रतोऽन्दो नीरदोऽभ्रं घनश्च । गाङ्गयं स्यादधद्रुस्ता वराही गण्ट्रन्थिभद्रकासी कसेरः ॥ ५८ ॥ कोटे कुरुवि- न्दाख्या सुगन्धिग्रन्थिला हिमा । वन्या राजकसेरु कच्छोत्था पशचविश्रतिः || ५९ | गुणाः-- भद्रमुस्ता कषाया च तिक्ता शीता च पाचनी । पित्तञ्वरक्फप्नी च जेया संग्रहणी च सा ॥ ६० ॥ अपरा नागरमुस्ता नगरोत्था नागरादिपन- ज्ञा । चक्रा नदेयी चडाला प्िण्डयुस्ताच ॥ ६१ ॥ शिशिरा च त कहछरहा चानुकरेसरोचाटा । सा पृणेकोष्टसंत्ना कलापिनी सागरे ॥ ६२ ॥ गुणाः-- तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत्‌ । पित्तञ्व- तिसारारचितृष्णादाहनाश्नी भ्रमत्‌ ।॥ ६२ ॥ - ~+ --~------- --~ -~ ~ --- -- -- --------------- १६ पनुः -- [ गुट्च्यादिः- जरमरस्तम्‌ ( श्ु्रमुस्ता ) ( युस्ताविरेषः ) ॥ १० ॥ जलमुस्तं दाक्षपुरं वानेयं परिपेटवम्‌ । केविुस्तं शेवाटं जलनं जीषि- ताहयम्‌ ॥ ४३ ॥ गुणा-- जलनं तिक्तकटुकं कपायं कान्तिदं हिमम्‌ । मेध्यं वातान्ध्यवरिसर् केष्टूकुएविषापहम्‌ ॥ ४४ ॥ राजनिषण्टौ सास्मल्यादिरष्मो वगैः-- रोवां जलमीटी स्याच्छैवलं जलजं च तत्‌ ॥ गुणाः--रौवालं शीतलं स्निग्धं संतापव्रणनाश्नम्‌ ॥ ६४ ॥ ( १२) पपटः। पपटः स्यातपैटको वरतिक्तः सुतिक्तकः । रजो रेण़श्च पां कवचो वरमकण्टकः; ॥ ४९ ॥ गुणाः--श्पर्षटः शीतटस्तिक्तः पित्त ्धप्मज्वरापहः । भरक्तदाहारचि- ग्छानिमदभ्रमविनाश्नः ॥ ४६ ॥ राजनिषण्टो पष॑टादिः पश्चमो वगः पपेटश्ररको रेणुसतृप्णारिः खरो रजः । श्रीतः शीतपियः परुः कट्पाद्गी बमेकण्टकः ॥ ६५ ॥ करशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः । पितिारिः कटुपत्रश्च क्वचोऽष्टादशाभिधः ॥ ६६ ॥ # # ॥ ६७ ॥ ( १३ ) वाकम्‌ । वालकं षारि तोयं च दीवेरं जटमम्बु च । केयं वजमुदीय्यं च पिङ्गमाच- मनं कचम्‌ ॥ ४७ ॥ गुणाः वालकं शीतलं तिक्तं पितत शटेप्मविसपेजित्‌ । कफासक्कण्डकृषानि ञ्वरदाह्‌। च नाशयत्‌ ॥ ४८ ॥ राजनिघण्ों करवीरादिदेशमो वर्गः-- वालकं वारिपयायेरुक्तं हीवेरकं तथा । केश्यं वज्नुदीच्यं च पिङ्गं ; ललनापरियर्‌ ॥ ६८ ॥ वालं च कुन्तखोशीरं कचामोदं शशीन्वधा । गुणाः-- वाकं शीतलं तिक्तं पित्तवान्तितपापहम्‌ ॥ ६९ ॥ ज्वरकर्ए़ना सारघं केश्यं चित्रव्रणापनुत्‌ । [री "++ ~----------~--- ~ ---~---~--~---+---- ~~~ -- ~= कछं.ग.घ. ङ्‌ ठप॒स्तं तिक्तकःकः। रक. ख. घ. ट. परष्यवा।३क.ख.ग र सक्राम ।२तख.ग ], टः गषत | सदार ~ चश । ३क.घ काण्यः। ४क. ख. १ प्रथमो वभः] प ¦ | १७ ( १४ ) पटकः । ( पटोलम्‌ ) पटोलः कुलकः प्रोक्तः पाण्डुकः कक॑शच्छदः ॥ ४९ ॥ राजीफलः पाण्डफलो राजनामाऽग्रताफटः । | गुणाः--वीर्यगभेपरतानश्र कुष्हा कासमृक्तिदः ॥ ५० ॥ पटोलं कटक तीक्ष्णमुष्णं पित्तविरोधि च । कफाकण्डुकुषठानि ज्वरदाह च नाशयेत्‌ ॥ ५१ ॥ राजनिषण्टो गुदच्यादिस्ततीयो व्गः-- स्यातरोलः कटुफलः कुलकः क्रंशच्छदः । राजनामाऽमृतफलः पाण्डुः पाण्डुफो मतः ॥ ७३ ॥ वीजगर्मो नागफलदः कृष्ठारिः कासमदेनः । पञ- राजिफलो अ्योत्ती कुष्घ्रः पाडज्ाहयः ॥ ७४ ॥ गुणाः पटोलः कटुतिक्तोप्णों रक्तपित्तवलासजित्‌ । कफकण्टूतिकुष्ठाष्ग्‌ उवररदाहातिनासनः ॥ ७५ ॥ स्वादुपनत्रफरा । ( पटोखविशेषः ) ॥ ११ ॥ पटोली स्याद्वितीयाऽन्या स्वादुपत्रफलीा च सा } पटोलायास्तु पययिर्यो- जयेद्धिषषगुत्तमः ॥ ५२ ॥ गुणाः--पटोटपत्र पित्तघर वर्टा चास्य कफापहा । फलं त्रिदोषशमनं मूलं चास्य विरेचयेत्‌ ॥ ५३ ॥ राजनिषण्टो प्रूटकादिः सप्तमो वगः ज्ञेया स्वादुपराखीं च पटी मण्डली च सा पोली मधरादिः स्यासोक्ता दीपपरोकिका ॥ ७६ ॥ सिग्धपणीं स्वाद्प्वंः पयोयश्च पालिका । गुणाः-- पेटी स्वादु पित्तघ्री रुचिकरञ्ञ्वरनाशनी ॥ ७७ ॥ वलपषटिकरी पथ्या जेया दीपनपाचनी । पटोखपत्रं पित्तघं नारं तस्य कफापहम्‌ ॥ ७८ ॥ फलं त्रिदा पशमन मूलं चास्य विरेचनम्‌ । ( १९ ) हरर । हरिद्रा पीतिका पिङ्गा रजनी रञ्जिनी निशा । गौरी वर्णवती पीता हरिता वरबणिनी ॥ ५४ ॥ हैखदीका मद्रकता जेया वणविलासिनी । विषघ्नी च जयन्ती च दीर्- रङ्गा तु रङ्गिणी ॥ ५५ ॥ [१ 9 क १ -~----- ~> ------ ~---~- ननन ~ ~ ~ - --- ----~--~ ~ ~~ ~ ~ ---~- नक कककन्‌ १ज. 'राजीफः। २६. 'लखारसा।३ ख. घ. पनोत्तमेः। ग. "जां वरः । डः प्क; । ‰ क ग्व ग घु द्रव ।५क. हारिका । ,८ भन्वनरीषनिषण् -- [ गृह्च्यादिः- (~ द च म वि्षकष = गुणा--हरिद्र स्वरसे तिक्ता रुकोष्णा विषकृष्नुत्‌ । कण्टूमेहवणा- नहन्ति देहव्णविधायिनी ॥ ५६ ॥ विशोधनी कृमिहरा पीनसारूचिनारिनी । राजनिषण्टौ पिप्पल्यादिः पष्ठ वगः ता हरिद्रा दरिद्रञ्जनी स्वणवणां सुवणा शिवा पणिनी दीषेरागा । रद्र च पीता वराङ्गी च गौरी जनिष्ठा वरा बणदा्री पवित्रा ।॥ ७९ ॥ कृरिता रजनीनाज्नी विपध्ची वरवणिनी । पिङ्गला वणिनी चव मङ्गल्या मङ्गला च सा॥ ८० ॥ लक्ष्मी मद्रा क्षिफा शफा शोभना सुभगाहया । इयामा जयन्तिका द्रे च चिशनामविखासिनी ॥ ८१ ॥ गृणाः--हरिद्रा कटुतिक्तोप्णा कफवातासकुएतुत्‌ ॥ मेहकण्ट्वरणान्दनिति देहबणविधायिनी ॥ ८२ ॥ ( १६ ) दारुहृद््र । अन्या दारुहरिद्रा च पीतद्रुः पीतचन्दनम्‌ ॥ ५७ ॥ निदिषएठ काषएरजनी साच कालेयकं स्मृतम्‌ । कालायकं दारुनिशा दावरी पीताहपीतकम्‌ ॥ ५८ ॥ केटकरेरी पजन्या पीतदारु पचंपच। । हेमवणवती पीता हमकान्ता कंस र्भरका ॥ ५९ ॥ गुणाः--तिक्ता दारुहारि्रा स्यादरकषोप्णा व्रणमेहजित्‌ । कणने्रमुखोदधतां रुजं कण्ट च नाशयेत्‌ ॥ ६० ॥ राजनिघण्टा पिप्पल्यादिः प्रो वगः-- अन्या दारुहरिद्रा च दावीं पीतद पीतिका । काठयकं पीतदारू स्थिरयगा च कामिनीं ॥ ८३ ॥ कटेकटरीं पजेन्या पीतदारु निशा स्मृता । कारीयकं कामवती दारूपीता प्रचपचा ॥ ८४ ॥ स्यात्ककटकिनी जेया प्रोक्ता सप्र दश्ञाहया । गुणाः-- तिक्ता दारुहरिद्रा तु कटृप्णा व्रणमेहनुत्‌ ॥ ८५ ॥ कण्डूविस- पैत्वग्दोपविपकणाक्षिदोपनुत्‌ । ( १७ ) राटी । (सदी ) सटी सदी पादश्च ज्ञेया पृथुपटाशिक्रा । सुगन्धमृला गन्धाटी षदग्रन्था सव्रता वध्रः ॥ ६* ॥ चन्द्राणी चन्द्रगन्धा च दुविधेयेतिस॑श्तिता ॥ ६२ ॥ गृुणाः-- सदी स्यात्तिक्ततीक्ष्णोप्णा संनिपातज्वरापहा ॥ ६३ ॥ कफो य्रवरणकास्री वक्तरशुद्धिविधायिनी १क.घ. ड. षमहनु ।२ ड. '््करष््र'। ३ इ, पित्ता। ४ सष. दरिद्र ।५ क. च. “यका स्फ्ता।ग. ध. यकः स्परतः।६९क.ध. €, च. तका ॥ ५८ ॥ क" | ७ घ. ड, च. कुमश्मलू। । अरि! सात्‌" +, ९९ १ प्रथमो वैः |] राजनिषण्टुसहितिः। १५ राजनिषण्टो पिष्पस्यादिः षष्ठो बगेः-- सटी सदी पलाश षट्ग्रन्था सव्रता वप्रः । सुगन्धा गन्धाटी शरिक्रा च पलाशिका ॥ ८६ ॥ सुभद्रा च तृणी दूब गन्धा प्ृथुपलारशिका । सौम्या हिमोद्धवा गन्धा वधूनागेन्दुसंमिता ॥ ८७ ॥ गुणाः--सरी सतिक्ताम्टरसा लपष्णा रुचिपदा च जउ्वरहारिणी च । कफास्कण्डुव्रणदोपहत्री वक्तरामयध्वसकरी च सोक्ता ॥ ८८ ॥ गन्धषटाश्ः । ( चदीविशेपः ) ॥ २२॥ अन्यो गन्धपलाश्चश्च स्थटकस्तिक्तकन्दकः ॥ ६४ ॥ तापसी ज्वलनी चैव हरिद्रा पत्रकन्दकरा । गृणाः--कासन्वासहर। सिध्माज्वरन्रकानिरपिह्य ॥ ६५ ॥ सती स्वयी त्वधोप्रला कषायकटुर” सरा । राजनिषण्ये पिषप्पस्यादिः षष्ठो वर्गः-- अन्या तु गन्धपत्रा स्यास्स्यरास्या तिक्तकन्दका । वनजा सरिका वन्या स्तवक्षीर्यकपत्रिका ,; ८९ ॥ गन्धपीता पलाश्ञान्ता गन्धाछ्या गन्धपत्रिकरा । दूघपत्रा गन्निशा बेदभहया सुपाकरिमी ॥ ९० ॥ गुणाः-- गन्धपत्रा कटुः स्वादुस्तीक्ष्णाप्णा कफवातजित्‌ । कासच्छरदिजरा न्हन्ति पित्तकोप कराति च ॥ ९१॥ (१८ ›) मूलम्‌ । भ्र # रं 5 गरल पृष्करमरृख च पोष्कर पुष्कराहयम्‌ । कारमीरं पष्करजटा ब्रीरं तत्फ- टपत्रकरम्‌ ॥ ६६ ॥ तु कटरष्णं कफवातजित्‌ । ज्वरारोचककासघ्र ाफ़ाध्पानविनाशनम्‌ ॥ ६७ ॥ श्वासं रिका जयदेव सेव्यमानं शनैः रनः । राजनिषण्टां पिप्पल्याः पष्ठ वगः-- मलं पुष्करमृलं च पुष्करं पञ्चपत्रकम्‌ । पवर पृष्करजं बीजं पौष्करं पुष्करा- हयम्‌ ॥ ९५ ॥ कादमीरं व्रह्मतीयं च श्वासारिृलपष्करम्‌ । तेयं पचद शाहं च पुष्करा नटािफे ॥ ९३ ॥ गुणाः- पुष्कर कटु तिक्तोष्णं कफवातज्वरापहम्‌ । श्वासारोचककासघरं रोफप्रं पाण्डुनाशनम्‌ ॥ ९४ ॥ १क. सत. ग. च. अन्या गन्धपलाश्ी च स्थटका तिक्तफनफा॥ ६४॥ ताः ।२७. भ्य हिध्मा । ३ सष. चिर्‌। (१९ ) भागा । (माङ्गी) मार्गी ग्भलाकं च प्या ब्राह्मणयष्टिका । अङ्गारवल्ली फञ्जी च सव बरह्मसवर्यसा ॥ ६८ ॥ दक्रमाता च कासी भृङ्गजा भागवा परता । गुणाः-- भागीं स्यातस्वरसे तिक्ता चोप्णा श्वासकफापहा । गुस्मञ्वसचू- ग्बातघ्री यक्ष्माणं हन्ति पनसम्‌ ॥ ६९ ॥ राजनिघण्टो पिष्पस्यादिः पष्ठ वगः-- मार्गी गर्दभक्ाकश फञ्जी चाङ्गारवह्री । कपा व्राह्यणयष्ट्च ववरा भर्रना च सा॥९५॥ पद्मा यष्टि भारङ्गी वातारिः कासजित्परम्‌ । मुपा भ्रमरे च शक्रमाता च पाट ॥ ९६ ॥ गणा भाम त कटृतिक्तोप्णा कासन्वासविनाशनां । शापफव्रणाक्र मिघ्री च दाहज्वरनिबारेणां ॥ ९७ ॥ ( २० ) पाटा । कपाटाऽम्बष्ठाऽम्वष्ुकी च प्राचीना पापचरिका । वरतिक्ता बृहत्तिक्ता पाटिक्रा स्थापनी की ॥ ७० ॥ माक्ती च वरा दवी च्रष्रताऽ्न्या गुभा मता । गणाः- पाटा तिक्ता रसा ब्रष्या विषघ्नी कुष्कण्डनुत्‌ । छदिषट्रोगज्वराज त्रिदोषशमनी परा ॥ ७१ ॥ पाठाऽतिसारश्रयघ्रा क फापित्तञ्वरापहा । राजनिघण्टौ पिष्प्यादिः पठ वगः पाठिका स्थापनी चव भ्रयसी इृद्धिकणिकरा ॥ ९८ ॥ एकराणएासा चच च दीपनी वरतिक्तका । तिक्तपष्या वरा तिक्ता दीपनी तिदिरा की ॥ ९० ॥ मालवी चवरा देवी इत्तपणी द्विदा्ता । गणाः--पाठा तिक्ता गुरूष्णा च वातापित्तज्वरापहा । भप्रसधानष्रात्यत्त- दाहातीसारगूखहत्‌ ॥ १०० ॥ श्वापारिः (फागाविशेषः) ॥ १३॥ श्वासारिः पद्मतीथं च प्यं पुष्करसागरम्‌ । गुणाः-क्षराहं शूलहरं समृलं सुसंभवम्‌ ॥ ७२ ॥ न~ = ~न = ------ १. फाम्री।२क ड. च. `ज्रीयं वर्चा ववरकस्तथा॥ ६८ ॥ श । ३ ज्ञ.शुक्रमाता। ४३ शवाप्रणीः । ५ क. स. मा । ६ क. पापवेलिका। ७ घ. तिक्तापूषा बृहत्तिक्ता । १ प्रथमो वेः | राजनिषण्टुसदितः। २५ ( २१)क फटफलः सोमवल्क श्रीपणीं कुदा तथा । महाकुम्भा च कुम्भीका भद्रा मद्रवतींति च ॥ ७३ ॥ कफवातघ्नो गुरपमेहाभिदाहनित्‌ ॥ रचिष्या ज्वरदु- नोमग्रहणीपाण्डुरोगहा ॥ ७? ॥ अन्यचच- कटूफलं च कषायं च कफधातुविकारमित्‌ । हृटासमुखरागरघर कासन्वासज्वरापहम्‌ ॥ 9५ ॥ राजनिघण्टां शा मस्यादिरष्रमो वगः कुमुदा चोग्रगन्धश्च द्रा रञ्जनकरस्तथा । कुम्भी च लघ्रकाठमयः श्रीपणीं च त्रिपञ्चधा | १०१॥। गणाः-- कटूफलः कटुरुप्णश्च क्रासन्वासज्वगपटहः । उग्रदाहहरो रस्च्यां खरोगशमप्रदः ॥ १०२ ॥ ह ( २९, द्वदारः । देवदार स्मृतं दारु मुराद किटिमं च तत्‌| स्नेहविद्धं महादाम भद्रदा- विन्द्रदारु च ॥ ७६ ॥ देवकं मद्रकं परतिकर सदारु च। सररदाविन्द्र दक्षश्च तथवामरदास च ॥ ७७ ॥ गुणाः- देवदारु रसे तिक्तं स्निग्धोष्णं शछप्मवातजित्‌ । आमदोपः -श्वन्धाधमपमेदविनिवतेकम्‌ ॥ ७० ॥ देवदावनिकं हन्ति स्निग्धोष्णं शछेप्म- पाकतः । राजनिघण्डा च देवदारु स॒रदारु दारुकं सिग्धदारूरमरादिदारु च । भद्रदारु रिबदारू शांभवं भ्रतहारि भवदारुू रुद्रवत्‌ ॥ १०३॥ देवकाष्ठं पतिका मद्रका सुकाष्रकम्‌ । अस्िग्यदारुकं चेव काप्रदारू पटाहयम्‌ ॥ १०४ ॥ गुणा--देवकरं तु तिक्ताप्णं रुक्षं शछप्मानिलापहम्‌ । भूतदोपापदे धत्त लिप्मङ्गषु काटिकम्‌ ॥ १०५ ॥ ( २३६ ) कृटत्रणम्‌ । कत्तणं सकटं भूतिभूतिदं रोषं तृणम्‌ । ध्यामकं इयापक पार्‌ पाटल दर्वदंशकम्‌ ॥ ८० ॥ गृणाः--कत्तणं श्ासकासघ्रं ह्रोगशमनं परम्‌ । विपूच्यजीणशुलघ्रं कफ पित्तास्रनारनम्‌ ॥ ८१ ॥ | १च. शप्रिमान्याजिः । २, किरिमं।३क. छो कफवा | ४क. च वदृण्डकः ॥ ५. ग. च. फण्ीहवातास्र । २२ धन्वन्तरीयनिषण्टुः-- [ गृहुच्यादिः- राजनिषण्टौ शास्पल्यादिरष्टमो बगः-- कृतृणं कत्तणं भृतिभूतिकं रोहिष तृणम्‌ । उयामके ध्यामकं परतिमुदं वद्‌ द्ग्धक्रम्‌ ॥ १०६ ॥ गुणा--कुतृणं दशनामान्यं कटुतिक्तकफापहम्‌ । शस्रकर्यादिदोषघ्रं वाटग्रहविनाशनम्‌ ॥ १०७ ॥ अन्यद्रोहिपकं दीं ददकाण्डो इदच्छदम्‌ । द्रापिं दीनार तिक्तसारश्च कुत्सितम्‌ ॥ १०८ ॥ गुणा--दीघरोहिषकं तिक्तं कृष्णं कफवातजित्‌ । प्रतग्रहविषघ्रं च व्रण- $ ऋ पतविरोपणम्‌ ॥ १०९ ॥ केपटम्‌ ॥ १४॥ ( कटृतृणविशषः ) कपटं च समङ्गस्यं चिडा गन्धव्भस्तथा । तरणं तस्ूणीं तारा बानग्रताव नाक्षना ॥ <~ ॥ गुणाः--कफवातहरा चोप्णा दीपनी रक्तपित्तजित्‌ । गण्ठः ॥ ५ ॥ ( कनृणविशषः ) गु्ठो इत्तगुणः चुण्ठः शृङ्गमेदी ममृलकः । गुण्ठं कुण्ठं तृणशुण्टा वरतुः पृथकन्दकः ॥ ८३ ॥ स्वादु; शीतलो मूत्रकृर्छृहा । रक्तपित्तहरं गुण्ठो रजःशुक्रविशोधनः ॥ ८४ ॥ ( २९) शृङ्गी । शङ्गी कर्कटगङ्गी च ककीरा ककंटाहया । कुरीरभृङ्गी चक्रा च महाघोषा नवाङ्गिनी ॥ ८५ ॥ चन्द्रास्पदा विषाणी च शृङ्गी वननमूधेना । गुणः-- तिक्ता ककटगृद्गी च गु रुधाध्वसमीरजित्‌ ॥ ८६ ॥ कासश्वासा तियक्ष्मघ्री वान्तितुप्णारुचीजयेत्‌ । राजनिण्टौ पिप्पल्यादिः पष्ठ वगः-- शी कटीरभृज्गी स्याद्रापा च वनपूधजा । चन्द्रा ककटशङ्गी च महा घोषा च शृङ्गिका ॥ ११० ॥ काटिका चन्दुखण्डा च ल्ताद्गी च विषाणिका । चक्रा च रिखरं चंव ककटादा तरिपश्चधरा ॥ १११॥ गणाः-- तिक्ता कटश तु गुरुरूष्णानिरापहा । रिक्ातीसारकासघ्री श्वासपित्तास्लनाशिनीं ॥ ११२॥ 1) ~+ ~~~ + ---- ~ --क- -- ---~- -- ^~ ---- --- --- ---~ ----~ -------~ १ क. व्यं विडागन्धव्रतस्त। २क. ड, च. तारौ । ३ क. ङ. च. तनिवारिणी । गु । षक. ड. च, "णाः--कर्कराहव ज्वथास स्री तिक्तक दिमा। दिध्मातिनारपित्ताघानृध्येवात्तारुची अगे" । १ प्रथमो वगः | राजनिघण्टुसहितः। २३ अजशृङ्गी ( शु्ीविशेषः)॥ १६॥ %अजशुङगी मेषशुङ्गी सदंष्रा च वर्तिका । द्वितीया दक्षिणावता दधिकाटी विषाणिका ॥ ८७ ॥ गुणाः--अजशुङ्गी हिमा स्वादुः शोफतृप्णावमीजयेत्‌ । चकुष्या स्वादुतृद्रा- गविषकासातिकु्नुत्‌ ॥ ८८ ॥ ( राजनिषण्टौ प्रभद्रादिनेवमो वः )-- # चुप्या तिक्तदुग्धा च पूत्रभ्रेणी विपाणिका ॥ २१३ ॥ गुणाः--अजशू्गी कटुस्तिक्ता कफाशःगृलशोफनित्‌ । चश्प्या श्वासह- द्रोगविषकासातिकुएजित्‌ ॥ ११४॥ ( २९५ ) शाख्पिणो । शालिपणीं स्थिरा सौम्या चिपण्य॑तिगुहा धरुवा ॥ ८७ ॥ विदारिगन्धांऽ- मती दी्मरला सुपत्रिका । शालिपणीकिदिष-- आलकं पालकं दग्धं सवलं भूमिगन्धिकम्‌ ॥ ८८ ॥ ज्वटनाभं विजुद्धं च गन्धं वाटं कुसुम्भकम्‌। गृणाः--ज्ञालिपणीं रसे तिक्ता गुरूष्णा वातदोपनित्‌ ॥ ८९ ॥ विषम ज्वरमेहघ्ी शोफवातव्रिनाश्नी । राजनिघण्ट शताहादिशधतुर्थो वगः स्याच्छाटिपणीं सुदखा सुपत्रिका स्थिरा च सौम्या कुमदा गृहा धरवा। विदारिगन्धांऽञयुमती सुपणिका स्यादीयेमृखाऽपि च दी्पत्निका ॥ ११३॥ वातध्री पित्तला तन्वी सुधा सवानुकारिणी । शोफघ्ी सुभगा देवी नि्ला व्रीहिपणिका ।॥ ११४ ॥ स॒प्रखा च सुरूपा च सुपत्रा श॒भपत्निका । शायि- पणीं गालिदला स्यादूनत्रिश्चदाहरा ॥ ११५ ॥ गुणाः--श्ञाङिपणीं रसे तिक्ता गुरूष्णा वातदोषनुत्‌ । विषमनज्वरमेहाशः- गोफसंतापनाश्चनी ॥ ११६ ॥ १ | (कय [ (कि ( २६ ) प्रषटिपणा ॥ ( पृश्निषणी ) पृष्टिपिणीं पृथक्पणीं कलशी धावनी गुहा । शुगाटविन्ाऽङ्धिवला पणीं करो परुकपुच्छिका ॥ ९० ॥ एषटिपणीविरेपः--सवानुकारिणी तन्वी दीपणीं च पणिका । कुम्रदाऽति- गुहा चेव विषध्री सेव कीरिता ॥ ९२॥ गणाः पृष्टिपिणी रसे स्वादृटेषृष्णाऽसत्रिदोपनित्‌ । कासश्वासप्रशमनी ञवरतृद्दाहनािनी ॥ ९२ ॥ २४ धन्वन्तरीयनिषण्टुः-- [ गुह्च्यादिः- राजनिपण्टौ रशताहादिषतुर्थो बगः-- स्यात्पृिपणीं कलक्षी महागदा शुगाटविन्ना धमनी च मेखला । खङ्ग चिका कोष्रकपुच्छ्का गहा गगालिका सेव च सिहपुच्छिका ॥ ११७ ॥ पृथक्पणीं दीघप्णी दीघा कोषूकमेखला । चित्रपण्युपयित्रा च श्वपुच्छाऽष्ट दशाया ॥ ११८ ॥ गृणाः--पृश्चिपणीं कटृष्णाम्ला तिक्तातीसारकासनजित्‌ । वातरोगज्वरा- न्मादव्रणदाहिनारिनी ॥ ११९ ॥ (२७) ब्रहती ॥ बहती सिहिका कान्ता वाताकी राष्टि कुरी । विषदा स्छरलकण्डकी महती त्‌ पहारिक्रा ॥ ९३ ॥ गृणा--सिहिका कफवातघ्री श्वासश्लज्वरापहा । छर्दिहद्रागमन्दाभिमाम- दोपांश नाशयेत्‌ । वृहती ग्राहिणी सोप्णा वात्र पाचनी तथा ॥ ९४ ॥ राजनिघण्डा शताहादिश्तुर्थां वगः वृहती महती कान्ता वातांकी सिदिका कुटी । राटिका स्पृखकण्टा च भण्टाकी तु महोरिक्रा ॥ १२० ॥ वहुपत्री कण्टतनुः कण्टालुः कट्फला तथा । डोरी वनहृन्ताकी नामान्यस्याधतुदंश ॥ १२५ ॥ गुणाः-- वृहती कटुतिक्तोप्णा वातनिञ्ज्वरहारिणी । अराचकरामकासध्री श्ासहद्रागनारिनीं ॥ १२२ ॥ मपतनुः | ( बृहतीविशेषः ) ॥ १७ ॥ राजनिषण्टो हताहादितुर्थो बगः-- बृहलन्या सपतनुः क्षविका पीततण्डुला । पुत्रप्रदा वहृफला गोधिनीति पषाहया ॥ १२३ ॥ गृणा--क्षविका वहती तिक्ता कटुरुप्णा च तत्समा । यक्ट्या द्रव्यपि रपण धारासस्तम्भसिद्धदा ॥ *२४॥ राजनिषण्टा शताहादिशथतर्थो वगः शेतवृहती ; | ( बृहतीविशेषः ) ॥ १८ ॥ भेताऽन्या शेतबहती त्तेया म्ेतमहोएिका । चेतविही श्रेतफला श्वेतबाती- किनी च पट्‌ ॥ १२५॥ गुणाः तरिङ्गेया शेतब्रहती वात श्चेष्पविनाशनी । रुच्या चाञ्जनयोगन = ~~~ "------ ~ --- ~ --- ~ ११. कन्त । र क्षे.ग. टमण्टा ३ ग. घृ. ड. च. ण्टाटाम । १ प्रथमो वर्मः] राजनिपण्टसहितः २५ नानानेत्रापमयापदा ॥ ११९ ॥ ( २८) कण्टकारी । कण्टकारी तु दुःस्प्ं द्रा व्याघ्री निदिग्धिका । कण्टालिका कण्टक्रिनी धावनी दुष्प्रपपिणी ॥ ९५ ॥ गुणा कण्टकारी कटुस्तिक्ता तथोप्णा श्ासकासनित्‌ । अरचिञ्वरवा- तापदापहूद्रद नाशिनी ॥ ९६ ॥ राजनिघण्टौ शतादादिशतर्थो वगः कण्टकारी कण्टकिनी दुःस्पशा दृप्प्रपर्पिणी | सुद्र व्याघ्री निदिग्धा च धावनी सुद्रकृणटिकरा ॥ १२० ॥ वहकण्टा कषुद्रकण्या ज्या कषुद्रफला च सा । कण्टारिका चित्रफला स्याचतुदशसंज्ञका ॥ १२१ ॥ गुणाः कण्टकारी कदरप्णा च दीपनी श्वासकासनित्‌ । परतिदयायाति- दोषघ्री कफवातञ्वरातिनुत्‌ ॥ १२२ ॥ लक्षणा ब्हतीविरेषः) ॥ १९ ॥ लक्ष्मणा क्षत्रदूती च सितासिही कुपतिका । स॒श्वेता कण्टकारी च दुक्भा च महषी ॥ ९७ ॥ राजनियण्टी शताहादिशतर्थो वगः सितकण्टारिका श्वेता क्ञजदूती च लक्ष्मणा । सितसिरी सितकुद्रा कुद्रा ताकिनी सिता ॥ १८३॥ छिना च कटूबाताकी षेचजा कष्टेश्वरी । स्यान्निः- सहफला रामा सितकण्या महौषधी ॥ १२८४ ॥ गदभी चन्धिका चान्द्री चन्दरपप्पा परियंकरी । नाकुरी दुभा रासला द्विरेषा द्रादशादया ॥ १२५ ॥ गुणाः--म्वेतकण्टारिका स्च्या कटृप्णा कफवातनुत्‌ । चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥ १२६ ॥ कासघ्री । (बृहतीविरशेषः) ॥ २० ॥ कासघ्री द्रमाता च कचिद्राताकिनी विदुः । वनजा किविदाटव्या कृपा कपरेग्वरी ॥ ९८ ॥ मटिना मलिनङ्गी च कटुवाताकिनीति च । गदं भी बहुबाहा च चन्द्रपुष्पा परिय॑करर। ॥ ९९ ॥ गुणाः--कण्टकारीदरयं तिक्तं बातामकफकासनित्‌ । फलानि ुद्रिकाणां तु केटुतिक्तज्वरापहा ॥ १०० ॥ कण्डकरष्कृपित्रानि कफवातहराणि च ॥ ~ “+ ~~ ~~ -------~-~~--~ ----------------- ------ ~ =---------- ~ ¬ ---- १्ञ्‌. धात्रिना। २६ धन्वन्तरौयनिषण्टुः-- [ गृड्च्यादिः- व्रन्ताकी । ( ब्ृहतीविरेषः ) ॥ २१॥ हृन्ताकी बातिक्रा हन्ता भाण्टाकी भण्टिका मता । गुणाः--न्ताके स्वादु तीक्ष्णाप्णं कटुपाकमपित्तटम्‌ । कफवातहरं ह्यं दीपनं यकं रघ ॥ १०१ ॥ राजनियण्यै पृलकादिः सप्तमो वगः-- वातकी कण्टटरन्ताकी कण्टालुः कण्टपतरिका । निद्रालुर्मोसरुफला हृन्ताकी च महोटिका ॥ १२७ ॥ चित्रफला कण्टकिनी महती कट्फला च सा । मिश्रवणफला नीला फला रक्तफला तथा ॥ १२८ ॥ शाकश्रेष्ठा दृत्तफला नपपरियफटस्पृतिः। गुणाः-- वार्ताकी कटुका रुच्या मधुरा पित्तनाशिनी । षटपु्रिकिरी हव्या गुरुवातेष॒ निन्दिता ॥ १२९ ॥ ५ ( २९ ) गोरः । गोक्षुरः स्यादरोक्षरको भक्षकः स्वादुकण्डकः । गोकण्टको भक्षटकः पडङ्कः कृण्टकृत्रिकः ॥ १०२ ॥ अन्यच्च गोकरण्टो गोक्षुरः कण्णी पडङ्गः श्चरकः कुरः । त्रिकण्टकः कण्टफलः श्र्दष्रा व्यालर्देए्ूकः ॥ ५०३ ॥ गुणाः-- शद्रा बृहणो दृप्यसिदोपशमनोऽग्निकृत्‌ । गररहुदरोगकृच्छ्प्र; प्रमे हवरिनिवतेकः ॥ १०४ ॥ अन्यच- गोक्रो पघरकरच्छरध्नो वृष्यः स्वादुः समी रभित्‌ । गन्हू्रोगङमनो वंदृणो मेहनाशनः ॥ १०५ ॥ राजनिषण्टा स्याद्रोक्षरो गोक्रकः श्चराङ्कः ्वदंए्कः कण्टकमद्रकण्टको । स्याग्राखदैप्रः क्षुरकं महाद्ग दु्चक्रमश्च क्रमशो दशाहः ॥ १३० ॥ श्षद्रोऽपरो गोक्षरकस्ि कण्टकः कण्ठी पट्‌ङगो वटुकण्टकः क्षरः । गोकण्टकः कण्टफलः पलंकषा ्र्रक्षरो भत्तटकथणहुमः ॥ *२३* ॥ स्यटरुङ्गारकश्चव वनशूङ्गाटकस्तथा । टृक्ुगन्धः स्वादकण्टः पयोयाः पोडश स्मरताः ॥ १३२ ॥ गृुणाः--स्यातामुमा गोक्षुरको सुशीतखो बलप्रदा तां प्रधरो च बंहणो । कृच्छ्मारमरीमेदविदाहनाशनां रसायनो तत्र वहृदणः परः ॥ १३३॥ ( ३० ) [विल्वः । ( चित्रा) विलवः शलाटुः शाण्डिल्या हुद्गन्धो महाफलः । रटूषः भ्रीफल्ाहः ---~ ~ -----^~--~ “र पस्तक्--टवगमारचनूणनाऽश्छरतं गमराल्यं दहनव्रदनपक्र जम्नुकान्तं निकान्तम्‌ । हएत प्तनद्‌ शेषपहन्त्‌ प्रसिद्धं जटरभरणनव्यं चारुभीज्यं भरितम्‌ ॥ १ प्रथमो वगः] राजनिधण्टुसहितः। २७ 9 ककैटः पृतिमारुतः ॥ १०६ ॥ लक्ष्मीफलो गन्धगर्भः सत्यकमो वरार्हः । वातसारोऽरिमेदश्च कण्टको ह्यसिताननः ॥ १०७ ॥ गुणाः-- विमलं त्रिदाषघ्रं छदिघ्रं मधुरं टयु । विच्वस्य च फलं चाम्लं सिग्धं संग्राहि दीपनम्‌ ॥ १०८ ॥ कटु तिक्तकपायोप्णं तीक्ष्णं वातकफाप- हम्‌ । विद्यात्तदेवं पकं तु मधुरानुरसं गुरु ॥ १०९ ॥ विदाहि विष्टम्भकरं दोहूत्परतिमारुतम्‌ । राजनिषण्टावाग्रादिरेकादशो बगेः-- विल्वः शस्यो ह्यगन्धः शलाटुः शाण्डिल्यः स्याच्छीफलः ककंटाहः । दोलपः स्याच्छेवपत्रः रिवरषएटः पत्र्रेष्ठो गन्धपत्रसिपत्रः ॥ १३४ ॥ लक्ष्मीफलो गन्धफलो दुरारुहस्िशाकपत्रिशिखः रिवदुमः । सदाफलः सत्फश्दः सुभृतिकः समीरसारः शिखिनेत्रसंङ्ञितः ॥ १३५ ॥ गुणाः-- विल्वस्तु मधुरो हयः कषायः पित्तजिट्टरुः । कफञ्चरातिसारघ्रो रुचिरदीपनः परः ॥ १२६ ॥ षित्वमरलं विदोषं मधुरं टघरु वातनुत्‌ । फं तु कोमलं स्तिग्धं गुर संग्राहि दीपनम्‌ ॥ १३७ ॥ तदेव पक्ं॑वि्नेयं मधुरं सरसं गुरु । कटु तिक्तकपायोप्णं संग्राहि च भरिदोषनित्‌ ॥ १३८ ॥ ( ३१ ) अधिमन्थः। अग्निमन्थो ऽप्निमथनस्तकोरी व्रिजयन्तिका । बद्विमन्थोऽरणी केतुः श्रीपर्णी कणिका नया ॥ ४१० ॥ नादेयी वहविमथनो द्वितीयशथाभिमन्थनः । रक्ताङ्गा मन्थनधरैव सं चैवारणिको मर्वः ॥ १११ ॥ क्ुद्राभ्निमन्धस्त्वपरः पर्वनामनियो- जितः । श्द्राभिमन्य इत्यादिनामानि परिचक्षते ॥ ११२॥ गुणाः--तकौरी कटुका तिक्ता तथोष्णाऽनिटपाण्डुजित्‌ । शोफ श्छेप्माभिमा- न्यामविवन्धांश् विनाशयेत्‌ ॥ ११३ ॥ राजनिषण्टो परभद्रादिनैवमो वगेः-- अश्रिमन्थोऽभ्रिमथनस्तकोश वैजयन्तिका । वहिमन्थोऽरणी केतुः श्रीपणी कणिका जया ॥ १३६ ॥ नादेयी विजयाऽनन्ता नदी यावन्रयोदश ॥ गुणाः तकौरी कटुरुष्णा च तिक्ताऽनिखकफापहा । शोफ श्ेष्मािमान्या- शोविद्बन्धाध्माननाशनी ॥ १३७ ॥ राजनिषण्टो प्रभद्रादिनेवमो वगेः-- १बा.च. मी सुदास । २ क. च. ण्टकाद्यो ऽसिः । ३ क.ख.च. व ंपक् मः । ख. षलृद्धन्ति माड. च, "कृत्‌" । ५ क. स यै वाषणिोत्तमः | क्षु" । ५. च. . तः। तीः श्च" | [ ---------- "=-= **~-- ~~ २८ धन्वन्तरीयनिषण्टुः-- [गुड्च्यादिः- धुदरािमन्थः | ( अथिमन्थकिक्ेषः ) ॥ २२ ॥ ्द्रारिमन्धस्तपनो मिजया गणकारिका । अरणिघुमन्थश्च तेजोवृ्स्तनु त्वचा ॥ १२८ ॥ गृणाः--अग्निमन्धदरयं चेव तुर्यं वीयरसादिषु । तत्परयोगानुसारेण योजये- त्स्वमनीपया ॥ १२३९ ॥ ( ३२ ) स्योनाकः। स्योनाकः शकनायश्च कटङ्गो ऽय करंभरः । पयरजट्घो ऽरलुकः भ्रियजीवः कुरंनटः ॥ ११४ ॥ स प्रोक्तः पृथशिम्वश्च रिण्टुको दीबन्तकः । भकः शिष्टको फलवरन्ताका जम्बुको मतः ॥ ५५५ ॥ गणा--रिण्डिकः शिषिरस्तिक्तो वस्तिरोगहरः परः । पितत श्ेप्पापवातातीं सारकासारचीजेयत्‌ ॥ ११६ ॥ राजनिण्ये प्रमद्रादिर्नवमो बगैः-- स्योनाकः शकनासश्च कटङगोऽय करभरः । मगर जडो ऽरटुकः परियजीवः कुटेनरः ॥ १४० ॥ स्योनाकः पृथुरिम्बोऽन्यो भटका दीषत्रन्तकः । पीतव प्श देणटरको मृतसारा सुनिदरमः॥ १५१ ॥ निःसारः फस्गुवरन्ताकः पति पत्रो वसन्तकः । पण्डुकपणः पीताङ्गो जस्यकः पीतपादकः ॥५५२॥ वातारिः पीतकः शाणः कृटनश्च पिरेचनः । भरम बहिजङ्यो नेत्रनत्रमितामिधः ॥ १८४३ ॥ गुणाः--स्योनाकयुगुखं तिक्तं शीतलं च त्रिदोषजित्‌ । पित्तप्मातिसारघर संनिपातज्वरापहम्‌ ॥ ५४४ ॥ तथान-रेष्टरफलं कटृष्णं च कफवातहरं घर । दीपनं पाचनं हृं रुचिृटवणाम्णकम्‌ ॥ ५५५ ॥ (२४) काश्मयः। कारमया काःमरी हीरा काटमर्यो मधुपण्य॑पि । श्रीपणीं सवेतोभद्रा गम्भारी रष्णवुन्तका ॥ ११७ ॥ गुणा--+श्रीपणीं स्वरसे तिक्ता गुरूणा रक्तपित्तजित्‌ । त्रिदोषश्रमदाहा- तिज्वरतृणात्रिषाञ्जयेत्‌ ॥ ४१८ ॥ अन्यच श्रीपणीं स्वादुतिक्ता च रक्त पिज्वरापहा । कारम कुसुगं वर्यं बल्यं पित्तास्रनाशनम्‌ ॥ ११९ ॥ क ~ + क =-= = ~ * श्रीपर्णी स्वादतिक्ता च रक्तपित्तञ्वराप्रहा | करादमयकुरुमं व्रष्यं बल्यं पित्ताक्षनारानम्‌' ॥ --- ==~ ~~ ~~ 2 3 ध 4 ~~ ~ ~~ ~~ = भ भ नम ११. ए््कः। २के. ल्ल. र. चक्र्मा १ प्रथमो वमः ] राजनिषण्टुसरहितः। २९ स्यात्कारमर्यः कारमरी कृणवन्त हीरा भद्रा सर्व॑तोभद्रिका च म स्यात्सिन्पुपणीं सुभद्रा कम्भारी सा कटूफला मद्रपणीं ॥ १४६ ॥ कस्दा च गोषमद्रा विदारिणी क्षीरिणी महाभद्रा । मधुपणीं स्वभद्रा कृष्णा केता च रोहिणी गृष्टिः ॥ १४७ ॥ स्थृलत्वचा मधुमती सुफ्ां मेदिनी महाद्मुदा। सुदृटत्वचा च कथिता विङ्ञेया विंश्षतिनांश्नाम्‌ ॥ १५८ ॥ गुणाः कारमरी कटुका तिक्ता गुरूप्णा कफशोफनुत्‌। त्रिदोपत्रिषदाहारति- ज्वरतृप्णाक्षदापजित्‌ ॥ १४९ ॥ ( २५ ) पाटला ( एरी ) पाटलोक्ता त॒ कुम्भिका ताम्रपुप्पाऽम्बुवासिनी । स्थागी वसन्तदूती स्याद- मोपा कालवरृन्तिका ।॥ १२० ॥ गणाः--पाटकाऽपि रसे तिक्ता गुरूष्णा पवनासघजित्‌ । पित्तरिकावमीशोफ- कफारोचक्रनाश्नी ॥ १५१ ॥ गजनिघण्टो परभद्रादिनेवमो वगेः-- पाटली ताम्रपुप्पी च कुम्भिका रक्तपुप्पिका । वसन्तदूती चामोघा तारी य विटवष्टभा ॥ १५० ॥ स्थिरगन्धाऽम्बुवासा च काच्यृन्तीन्दुभहया । सरमनी संनिपातनुत्‌ ।॥ १५४ ॥ कृप्रपारलछ[ । ( पाटलाविशेषः ) ॥ २२ ॥ द्वितीया पाटला श्वेता निर्दिष्टा काषपाटला। सा चेव श्वेतकुम्भीका कुवेराक्षी फटेरुहा ॥ १२२ ॥ गुणाः--*पाटलाया गुणस्तद्रत्किचिन्मारुतकर द्वेत्‌ । राजनिषण्टो प्रभद्रादिरनवमो वगेः सितपाटलिका चान्या सितङकुम्भी फलेरुहा । सिता मोधा कुबेराक्षी सिताहा काषए्पाटला ॥ १५२ ॥ पाटली धवला भोक्ता ज्ञेया वसुमिताहया । गुणाः--सितपाटणिका तिक्ता गुरूष्णा बातदोपजित्‌ । बमिरिकाकफघ्री च श्रमशोषापदारिका ॥ १५३ ॥ क. ख पस्तक्भ्य श्मका दर्यत--- प्रारटागुगुकं ह्यं सुगन्धं कफवातजित्‌ । पारखाया गणस्तद्र किचिन्मारुतकोपनित्‌" ॥ न~~ -~--~------ -- ----- ~ --------- ~---- ~ १. स्वयम" ।२ज. शला सोमेः। - ----~ ~ --------~~ ~~~ धन्वन्तरीयनिषण्टुः-- [गुड्व्यादिः- ( २५ ) जीवकः „ ५ रङ्गकः क्वेडो दीथांयुः कचेशीषकः । हस्ाङ्गो मधुरः खादुः म रीय ॥ १२३ ॥ गुणाः-- जीवको मधुरः शतो रक्तपित्तानिलाञ्जयेत्‌ । दाहज्वरक्षयं हन्ति कफडुक्रविवधनः ॥ १२४ ॥ राजनिधण्ट प्पटादिः पश्चमो वगेः जीवको जीवनो जीव्यः गरदः प्राणदः प्रियः । चिरजीवी च मधुरो मङ्गल्यः कूमेशीषैकः ॥ १५४ ॥ हस्वाङ्गो द्धि धोक्तो द्यायुष्मा ज्ञीवकस्तथा । दीषोयुवख्दश्ैव नामान्येतानि पोडश्च ॥ १५५ ॥ गुणाः--जीवको मधुरः शीतो रक्तपित्तानिलातिजित्‌ । क्षयदाहज्वरान्हन्ति गुह श्ेप्मविवधेनः ॥ १५६ ॥ ( २६ ) ऋषभः । (गे कारमीरे च प्रसिद्धः) ऋषभो दुर्धरो धीरो मातरो वृषभो वषः । विषाणी कठुदिन््राक्नो वन्धुरो गोपतिस्तथा ॥ १२५ ॥ गुणाः क्रषभस्तु रसे सादु; पित्तरक्तसमीरद्य । क्षयदाहञ्वरं हन्ति छपमलुक्रविवधनः ॥ १२६ ॥ हन्ति दाहासरपित्तानि क्षयवातज्वै; सह ॥ राजनिषण्ठा पपटादिः पञ्चमो वगः-- ऋषभो गोपति्ीरो व्रृपाणी परधरो वृपः । कवुब्रानपङ्गवो बोढा शरी पुय भ्रपतिः ॥ १५७ ॥ कामी कक्षमियश्ोक्तो लाङ्कगी गोध वन्धुरः । गोरक्षो वनवासी च ज्ञेयो विश्षतिनामकः ॥ १५८ ॥ गुणाः--कऋपमो मध्रुरः शीतः पित्तरक्तपिरेकतुत्‌ । शुध छेप्मकयो दाहक्षय- ज्वरहर सः ॥ २५९ ॥ 3. ( २७ ) मेदा । मेदा जेया मणिच्छिद्रा शल्यप्णीं धराऽपि च । महामेदा देवमणिवैसु- च्चद्रा परकीपिता | १२७ ॥ गुणाः-- मेदां स्वादुरसा शीता क्षयदाहज्वरापहा । सपित्तं च जयेत्कासं सकफं च वरिवधयेत्‌ ॥ १२८ ॥ महामेदा हिमा स्वादुः कफपित्तविर्धनी । हन्ति दाहास्रपित्तानि क्षयवातज्वैेः सह ॥ १२९ ॥ --~~--- “-~~-----~ ~~~ "~~~. -----~---^~ --~- १च णद्‌; क्षीर'।२क.घ.ट्‌. च. शरीरः श्रीमान॒षभकरो कृषः। ३ क. ख. ग्रपाणी। ४ वः = © [कानत % द, | © „ श * | स. डच. प्यप्रायत्रि ।५क. स्र. ड. च. दाद्प्रं गुर स्तन्यं वातपित्तहरं पम्‌ । म" । १ प्रथमो वरः] राजनिघष्टुसहितः। ३१ राजनिषण्टौ पर्पादिः पञ्चमो वगः-- मेदा वसा पणिच्छद्रा जीवनी शल्यपणिका । नखच्छेा हिमा रङ्गा पध्यदेशे प्रजायते ॥ १६० ॥ मेदःसारा सरेहवमी मेदिनी मधरा वरा । सिग्धा मेदोद्रवा साध्वी शल्यदा वहुरन्धिका ।॥ १६१ ॥ स्यात्पोडश्ञाभिधा येव युता पुरूपदन्तिकरा । गुणा मेदा तु मधुरा शीता पित्तदाहातिकासनुत्‌ । राजयक्ष्मञ्वर- हरा वातदोपकरी च सा ॥ १६२ ॥ महामेदा वसुच्छिद्रा जीवनी रपाडुरा- गिणी । देवेष्ठा सुरमेदा च दिव्या देवमणिस्तथा ॥ १६२ ॥ देवगन्धा महा- चिद्रा ऋक्षाय सुद्रसंमिता । महामेदाभिधः कन्दा ठताजातः सुपाण्डुरः॥१६४॥ मेद्‌ाऽपि शुक्ृकन्दः स्यान्मेदो धातुमितर स्रवेत्‌ । गणाः-- महामेदा हिमा रुच्या कफरुक्रमवृद्धिकरत्‌ । हन्ति दादास्रपित्तानि प्षयं घातं ज्वरं च सा।॥ १६२॥ "विजया । ( मेदात्रिशेषः ) ॥ २४ ॥ विजया रञ्चिका भङ्गी तन्दराढृद्भहुबादिनी । मादिनी मादिका मादुः भोक्ता गज्ञाकिनिस्तथा ॥ १३० ॥ गुणाः भङ्गी कफहरी तिक्ता म्रादिणी पाचनी लघुः । तीक्ष्णोप्णा पित्तखा मोटहमन्द्‌वाग्बहविवधिनीं ॥ २२३ ॥ क ० 6 ( ३८ ) ककड । काकोली मधुरा शृक्का क्षीरा ध्वांक्षोरिका स्मृता । बयस्था स्त्रादुर्मांसी च वायसोटी च कणिका ॥ १३२ ॥ गणाः--काकोटी स्वादुशीता च बातपित्तज्वरापहा । दाही क्षयहत्री च श्ष्पलुक्रविवयिनी ॥ १३३ ॥ राजनिष्ण्टौ गुदूच्यादिस्ततीयो वगः काकोली मधुरा काकी कालिका बायसोलिका । क्षीरा च ध्वांक्षिका वीरा क्ठा धीरा च मेदुरा ॥ १६६ ॥ ध्वां्तोटी स्वादुमांसीः च वयस्था चैव जीतिनी । इत्येषा खट्‌ काकोखी ज्ञेया पश्चद शादया ॥ १६७ ॥ ५ विजयाशोधनम्‌--वुच्ुटलक्षषयेण भङ्गौ संस्वेय रोपयेत्‌ । गोदुग्धभावनां द्वा भुष्कां सवत्र योजयेत्‌ ॥ १ ॥ ~ ~ ~ = ज स क ------~-------*~-~---~- = --9०न- 9 जक १क. ड. ज. कोक्िया। घ, काकिनी । २ ड. च, छ, च रएक्तपि। ३५ धन्वन्तरीयनिधण्टुः-- [ गुटूच्यादिः- गुणाः-काकोटी मधुरा लिग्धा क्षयपित्तानिलातिनुत्‌ । रक्तदाहज्वरघ्री च कफञुक्रविवधिनी ॥ १६८ ॥ ( ३९ ) क्षीरकाकोटी । द्वितीया प्षीरकाकोरी क्षीरगुद्ठा पयस्िनी । वयस्था क्षीरमधरुरा वीरा ्षीर- विषाणिका ॥ १२३४ ॥ गणाः-- रुचिष्या कफपित्तासरहद्रागश्षमनी मता । श्वासकासक्षयहरा वप्या वस्तिविशोधनी ॥ १३५ ॥ राजनिप्ण्टी गुटूच्यादिस्ततीया वगेः-- द्वितीया क्षीरकाकोरी क्षीरगरुद्धा पयस्विनी । पयस्या क्षीरमधुरा बीरा क्षीर विषाणिका । जीववह्टी जीवगा स्यादित्येषा नवाहया ॥ १६९ ॥ रमवीयं तरिपकेषु काकोस्या सटश्री च सा । [च ( ४० ) माषपणा । मापपणीं च काम्बोजी कृष्णवृन्ता महासहा । आद्रमापा सिहविन्ना मांस- मरासाऽश्पुच्छिका ।॥ १३६ ॥ गुणाः- मापपणीं रसे तिक्ता शीतला रक्तपित्तजित्‌ । कफापित्तशुक्रकरी हन्ति दाहज्वरानिलान्‌ ॥ १३७ ॥ राजनिषण्टो गुडच्यादिस्ततीयो वगः मापपणीं तु काम्बोजी कृष्णवृन्ता महासहा । आद्रमापा पांममासा मङ्गस्या हयपुच्छिका ॥ १७० ॥ हसमापाऽश्वपुच्छा च पाण्डुरा मापपत्रिकरा। कल्याणीं वज्जमरटी च शालिपणीं विसारिणी ॥ ७१५ ॥ आत्मोद्धवा वहुफला स्वयंभूः सुलभा यना । इत्येषा मापपणीं स्यादकरविहतिनापकरा ॥ १७२ ॥ गुणा--मापपणी रस तिक्ता वर्या दाहञ्वरापहा । शुक्रवृद्धिकरी वस्या शीतला पृषिविधिनी ॥ १७३ ॥ ( १ ) मुद्रपणां पद्पणीं श्षदरसहा शिम्बी माजोरगन्िका । वनजा रिङ्गिणी हस्वा प्रष॑प ण्यावुमे स्पते ॥ १३८ ॥ गुणा--मूद्पणीं हिमा स्वादुवांतरक्तत्रिनाशिनी । पित्तदाहज्वरान्दन्ति कृमिघ्री कफलुक्रनुत्‌ ॥ १३९ ॥ राजनिषण्टा गहू च्यादिस्तृतीयो वगः- १ प्रथमो वगः] राजनिघण्टु सहितः । ३३ मुद्रपणीं श्द्रसहा शिम्बी माजारगन्िका । वनजा रिङ्गिणी हस्रा शू्- पणी कुरङ्गिका ॥ १७४ ॥ कांसिका काक्रमुद्रा च वनमृद्रा वनोद्धवा । अरण्यमुद्रा बन्येति ज्ञेया पश्चदशादया ॥ १७५ ॥ , गुणाः-- मुद्रपणीं हिमा कासवातरक्तक्षयापहा । पित्तदाहज्वरान्दान्ति चक्षुष्या गक्रवृद्धिक्रत्‌ ॥ १७६ ॥ | ( ५२) जीवन्तीं । जीवन्ती जीवनीया च जीवनी जीववधनी । माङ्गल्यनामधेया च शाक- श्रेष्ठा यशस्करी ॥ १४० ॥ गुणा---चक्षप्या सवदोपध्री जीवन्ती मधरा दिमा । शाकानां पवरा गनां द्वितीया किचिदेवत्‌ ॥ ५४५ ॥ राजनिघण्यो गुदुच्याद्स्ततीयो वगैः-- जीवन्ती स्याज्नीवनी जीवनीया जविा जीव्या जीवदा जीवदात्री । शक्र र्ठ जीवमद्रा च मद्रा मङ्गस्या च क्ुद्रजीवा यशस्या ॥ १७७ ॥ शङ्गा जीवपृणएा च काञ्चिका शशश्िम्विका। सुपिङ्गरति जीवन्ती ज्ञेया अणएदशाभिधा ॥ १७८ ॥ जीवन्त्यन्या वृहत्प्रा पुत्रभद्रा पिय॑करी । मधुरा जीवपृष्ठा च वृह जीवा यक्षस्करी ॥ १७९ ॥ गुणाः-- जीवन्ती मधुरा शीता रक्तपित्तानिलापहा । क्षयद्‌ाहज्यरान्टन्ति कफवीर्यविवभिनी ॥ १८० ॥ एवमेव वृहत्पत्रा रसवीयेवरान्विता। मतविद्रा- वणी ज्ञेया वेगाद्रसनियायिक्रा ॥ ५८१ ॥ ( २ ) मधुयष्टी । मधुयष्टी च यष्ी च यीमधु मधरुखवा । गकं मधुकं चव यश्वाहं मध्रुय- णका ॥ २४२ ॥ गुणाः--मधुयष्टिः स्ादुरसा शीतपित्तविनारिनी । व्रप्या सोपक्षयहरा विप चछदिविनाशनी ।। १५३ ॥ राजनिघण्ठौ पिष्पस्यादिः पष्ठ बगेः-- यष्ठीमधुरमधुयष्ी मधुबह्ी मधुखवा । मधुकं मधुका यष्ठी यण्ाहं वसुसेमितम्‌ ॥ १८२ ॥ गुणाः-- मधुरं यष्टिकं किचितिक्तं च शतिलम्‌ । चक्ुप्यं पित्तुच्यं शोपतुष्णाव्रणापटम्‌ ।॥ ५८३ ॥ १क. द. च. ध्ट्यमाग्चेः। ६२२ ता सिञ्चिरा पित्तनाः। ४ ४ धन्वन्तरीयनिषण्टुः-- [ गृह्च्यादिः- हीतनकरम्‌ | ( मधुय्ठीविशेषः ) ॥ २५॥ तक्षणं ्ीतनकं छीतने रीतिका च सा । स्थलजा नरजाऽन्या तु मधुपणीं मधूलिका ॥ १४४ ॥ गुणा---यिकायुगुटं स्वादु तृणापित्ताक्ताजित्समम्‌ । राजनिषण्टौ पिप्पल्यादिः ष्ठो बगेः-- अन्यतछरीतनयुक्तं ीतनकरं द्ीतनीयकं मधुकम्‌ । धुवी च पधृलो पधुर- लता मधररसाऽतिरसा ॥ १८४ ॥ शोपापहा च साम्या स्थलजा जलजा च सा द्विधाभूता । सामान्येन पतेयं द्रादशसंज्ञा बटु ङ्गधिया ॥ १८५ ॥ गुणाः--ङ्ीतनं मधुरं र्यं बल्यं वृप्यं व्रणापहम्‌ । शीतलं गुरु चक्प्यमं स्रपित्तापहं परम्‌ ॥ १८६ ॥ ( ४९) द्धिः । कद्विवदधिः युखं सिद्धी रथाद्गे मङ्गलं वसु । कऋपिशरषए युगं योग्यं लक्ष्मीः सवैजनप्रिया ॥ ५५५ ॥ गुणाः-कद्धिमेधुरशीता स्याल यपित्तानिगाञ्जयेत्‌ । रक्तदापज्वरं हन्ति वर्धनी कफशुक्रयोः ॥ ५५६ ॥ राजनियण्त परादिः पञ्चमो वगंः-- ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चतनीया रथाङ्गी । पङ्कस्य स्याटोककान्ता यशस्या जीवश द्रादज्चादया क्रमेण ॥ १८७ ॥ वृद्धिस्तु पुष्टिदा व्रद्धिदात्री पङ्गलया श्रीः संपदा श्रीज॑नेष्र । रक्ष्मीभतिमुःसुखं जीवभद्रा ञेया एवं विशतिः सप्र चाऽश्ाः ॥ १८८ ॥ कऋद्धवरद्धिश कन्दो द्रौ भवतः कोशयामले । शेतरामानिितः कन्दो लताजातः सरन््रकः ॥ १८९ ॥ तूर न्थिसमा कद्धिवोमावतंफला च सा । वृद्धस्तु दक्षिणाव्तफला भोक्ता मह- पिभिः॥ १९० ॥ गुणा-- कद्धिवेद्धिध मध्रुरा सुक्मिग्धा तिक्तशीतला । रचिमेधाकरी शपपकुष्कृपिहरा परा ॥ १५१ ॥ प्रयोगेप्वनयोरकं यथाल प्रयोजमेत्‌। यत्र द्रयानुषठष्टः स्याद्रूयमप्यत्र याजयेत्‌ ॥ १९२ ॥ ( ‰4 ) विदारि । ` विदारिका मतादुक्ठा खादुकन्दा गुगािका । ैप्यकन्दा व्रिदारी च प्यव त्रिडाणिका ॥ १५७ ॥ © १ क्ष. "नामम"। २. म्पि । रक. इ, च चिन्नु" | ४. वृक्षक । ५ द. वरक्षव । १ प्रथमो वर्मः] राजनिषण्टुसहितः। ३५ गुणाः-- विदारी शिशिरा खरादुगरः लिग्धा समीरनित्‌ । पित्तास्मित्तथा वस्या वृष्या चैव प्रकीतिता ॥ १४८ ॥ विदारिका स्वादुकन्दा सिता शुका बगाणिका । बिदारी वृष्यकन्दा च विडारी वृप्यवद्धिका ॥ १९३ ॥ भरकृष्माण्डी स्वादुलता गजेष्टा वारिवह्भा। ्ेया कन्दफला चेति मनुसख्या हयामता ॥ १९४ ॥ गुणाः-- विदारी मधुरा शीता गुरुः सिग्धाऽस्रपित्तानित्‌ । जेया च कफकृत्पु ष्िवस्या वीयविवधेनी ॥ १९५ ॥ क्षारवदार (तरिदारिकाषिक्चषः) ॥ २६ ॥ अन्या क्षीरविदारी स्यादिक्षगन्धक्षबह्टयपि । क्षीरव्हटी क्षीरकन्दा क्षीरः , शुद्धा पयस्िनी ॥ १४९ ॥ । मधुरो वहणो वृष्यः दीतस्पर्शोऽतिमूच्रकः ॥ १५० ॥ स्तनदोपस्य हरणी गरढवृप्यविप्रदनी । राजनि अन्या क्षीरविदारी स्यादिक्षगन्धेक्रुवह्टरी । इ्चव्टी क्षीरकन्दः प्षीरव्रहटी पयस्िनी ॥ १९६ ॥ क्षीरशुद्धा क्षीरलता पयःकन्दा पयोलता । पयोत्रिदा- रिका चेति विज्ञेया द्रादशादया ॥ १९७ ॥ गुणाः--त्नेया क्षीरविदारी च परधुराम्खा क्षायकरा } तिक्ता च पित्तग्र टघ्री प्त्रमेहामयापहा ॥ १९८ ॥ क्षीरकन्दो द्विपा भक्तो विनाटस्तु स्ना लकः । बिनालो रोगहतौ स्याद्रयस्तम्भी सनालकः ॥ ४९९ ॥ किप ( ५६ ) कपिकच्छः कपिकच्छररात्मगुघ्रा स्वरयगुप्रा महषेभी । शङ्करी कैण्डला चण्डा मकैदी दुरभिग्रहा ॥ १५१ ॥ गुणाः--कपिकच्छ रसे स्वादुतिक्ता शीताऽनिलापहां । व्रृप्या पित्तास्र- हन्नी च दुषटव्रणविनारिनी ॥ १५२ ॥ ॐ # ॥ २०० ॥ कपिरोमफला गप्ता दुःस्पश्ो कच्छुरा जया । पावृ- षेण्या शरकरिम्बी वदरी गुरुराषभी ॥ २०१ ॥ शिम्बी वराहिका तीक्ष्णा रोमाटुवेनसूरिका । कीशरोमा रोमवह्टी स्यात्पाद्शषतिनामका ॥ २०२ ॥ १. तटः ।| स्त ।२.च. कण्डरा ।३क.ड. च. दा । शीतपि। २६ धन्वन्तरीयनिषण्टुः-- [ गृड्च्यादिः- गुणाः--कपिकन्छः स्वादुरसा व्रृप्या बातक्षयापहा । शीतपित्तास्रहत्री च विकृतव्रणनारिनी ॥ २०२ ॥ द्धिषष्पी | ( कपिकच्छविशेषः ) ॥ २७ ॥ द्पिपुप्पी तु सटरागी खटा पय॑ङ्कपारिकरा । वृषभी सा तु काकाण्डी ज्ञेया सूकरपादिका ॥ ५५३ ॥ गुणाः-- कफपित्तहरा गुवीं रञ्जनी बातनारिनी । उप्णवीयां स्वादुरसा काकाण्टी मापवद्धेत्‌ ॥ १५४ ॥ राजनिघण्टो मरलकादिः सप्रमो वगः दधिपुष्पी खटराङ्गी खदा पय॑ङ्पारिका कूपा । खटरापादी वंश्या काकोटी कोलपालिका नवधा ॥ २०४ ॥ गृणाः--द्पिपुप्पी कटूुमधुरा शिरिरा संतापपित्तदोपघ्री । बातामयदाप करी गुरुस्तथाऽराचकध्री च ॥ २०५ ॥ ( ७ ) श्चितिवारः । ( भिनिवारकः ) शितिवारः स्रचिपत्रः प्रस्यादः सुनिषण्णकः । श्रीवारकः शितिवरः स्वस्तिकः कृकुटः शिखी ॥ १८५५. ॥ गुणाः सुनिपण्णोऽयिकरदरप्यो गुसग्राही तरिदोपनित्‌ । शितिवारस्तु संग्राही कपायः मवेदोपजित्‌ ॥ १५६ ॥ राजनिषण्टा शताद्रादिशतुर्थो बगेः ~ शितावरी शितवरः प्रच्यादः स॒चिपत्रकः | श्रीवारकः शिखी व्रः स्वस्तिकः सुनिषण्णकः ॥ २०६ ॥ कुरटः कुक्कुटः सृचिदलः श्वेताम्बरोऽपि सः । मेधाट्र द्वाहकशचेति ज्ञेयः पश्चद शादयः ॥ २०७ ॥ गुणाः--शितिवारस्तु संग्राही कपायोप्णक्षिदोपनित्‌ । मेधारुचिप्रदो दाहः ञ्वरहारी रसायनः ॥ २०८ ॥ ( ९८ ) पापाणभेद्कः । # पापाणमेदकोऽ्मघ्रः शिलामेदोऽमभदकः । % स चै्रोपरमेदश्च नग- भिदृपदरमनित्‌ ॥ १५७॥ गृणा पापाणमेद्‌कः ग्रलक्ृचमेहत्रिदोपजित्‌। होगपीदगुल्माशेवसितदु- द्विर्रः परः ॥ १५८ ॥ अदममेदो दिमस्तिक्तः शकरारिश्वशूकमित्‌ । राजनिषण्टा पपटादिः पञ्चमो व्गः-- "~~~ ---~--------- भपुस्तकेऽ्य चापशोकः--होगर््ीहगुल्माशेबिस्तिशचद्धिकरः परः ॥ १ प्रथमो वगेः | राजनिषण्टुसहितः। २७ ॐ ॥ १०९ ॥ श्वेता चोपलभेदी च नगनिन्छिरगर्भजा ॥ गुणाः- पाषाणभेद मधुरस्तिक्तो येहविनाशनः। तृददाहमूत्रच्छरघ्रः शीत टशारमर्रीहरः ॥ २१० ॥ वृरपृप्नीं ( पपाणमेदकविशेषः ) ॥ २ ८ ॥ अन्या तु वटपत्री स्यादन्या चरावती च सा । गोधावतीरावती च श्यामा गवटराङ्कनामिक्रा ॥ २११ ॥ गुणाः--बरपत्री हिमा गल्या मेहरच्छत्िनाशिनी । वलदा व्रण्टव्री च किचिदीपनकरारिणी ॥ >५२॥ राजनिघण्टो परादिः पश्चमो वगः । श्वेतशिल्छा ( पापाणमदकविरेषः ) ॥ २९ ॥ अन्या श्वेता शिलाव्रर्का शिगजा शेव्ल्कगा । वल्कला शनेलगर्भादा शिग्ान्यकसप्तनापिका ॥ २१३ ॥ गुणाः -शिकावस्कं हिमं स्वादु मेदकृच्छविनाशनम्‌ । प्त्रारोधाश्मरीग्ररक्ष यपित्तापहारकम्‌ ॥ ८२४५ ॥ राजनिण्टो पपेटादिः पञ्चमो वगैः चतष्पर्ची ( पपाणमेदकव्रिशेपः ) ॥ ३० ॥ द्रपापाणमेदाऽन्या चतुप्प्री च पावेती । नामभृरःपकेतश्च भिरिभः कृन्द्राद्वा ॥ >१५ ॥ शकाद्धवा च गिरिजा नगजा च दशाहया । गुणाः --श्वद्रपापाणभेदा च व्रणन्रच्छारमरीहरा ॥ २१६ ॥ ( ४९ ) श्रावणी । श्रावणी स्यान्युण्डिनिका भिकः भ्रवणदीपिका । श्रावणाहया भरतरजिता परिव्राजी तपोधना ॥ १५९ ॥ महाश्रावणिका यृण्डी लोभनीया तथाऽन्यथा । कदम्वपुप्पिका भाक्ता छिन्नग्रन्थिनिक्रा च सा॥ १६० ॥ गुणाः-- गुण्डिका कटुतिक्ता स्यांदनिलास्षवरिनाशिनी । आमारुचिध्न्यपस्मा- रगण्ड शषीपदनाशिनी ॥ १६१ ॥ राजनिषण्टो पटादि; पञ्चमो वर्मः-- श्रावणी स्यान्मुण्डिनिका भिश्च; श्रवणशीपिकरा । श्रवणा च प्रव्रजिता परि- व्राजीं तपोधना ॥ २१७ ॥ अ= - ----न---------- ------- ~ ~ १क.ड.च. जी तथाधना।२क. ध. ड. “स्वाद्रातपित्ताघना"। ३८ धन्वन्तरीयनिषण्टुः [गुद्च्यादिः- गुणाः-- श्रावणी तु कषाया स्यात्कटष्णा कफपित्तमुत्‌ । आमातीसारका- स्री विषच्छदिविनारिनी ॥ २१८ ॥ महाश्रावणिकाञन्या सा महामुण्दी च लोचनी । कदम्बपुष्पा विकचा क्रोडचोडा पटंकपा ॥ २१९ ॥ नदीकदम्बो गण्डाख्या महायुण्डनिका च सा । छिन्ना प्रन्थिनिका माता स्थविरा खोभनी तथा ॥ २२० ॥ भूकदम्बो लम्बुजा स्यादिलेषा पोडशादया ॥ २२१ ॥ गुणाः पहामुण्टोप्णतिक्ता च इपदाल्या रपरुच्छिदा । स्वरषद्रोचनी चेव मेहकृच रसायनी ॥ २२२ ॥ ( ५० ) साथा । ॐ सारिवा शारदा गोपा गोपवह्टीं प्रतानिक्ा । श्रगोपकन्या रताऽऽ स्फोता श्वतोक्ता काएसारिवा ॥ १६१ ॥ ( ५१ ) कृष्णमृटी । # सारिाऽन्या कृष्णप्रली कृष्णा चन्दनसासि । श्भद्रा चन्दनगोपा तु चन्दना दृप्णव्रहयपि ॥ १६२ ॥ गुणा--श्सारि द्रे तु मधुरे कफवातास्रनाशने । % कु्रकण्डुज्परहरे मेहदुगन्धिनाशने ॥ १६३ ॥ कृष्णमरटी तु संग्राटिशिशिरा कफपित्तजित्‌ । तुष्णारुचिप्रदमनी रक्तपित्तहरा स्मृता ॥ १६४ ॥ राजनिषण्टा चन्द्नादिद्रादशो बगेः-- ॥ ॐ ॥ २२३ ॥ ऋ ॥ २२४ ॥ भ ॥ २२५ ॥ ( ५२ ) वाकुची । वाकुची सोमराजी तु सोपव््टी सब््धयपि । अवसर्गुजा कृष्णफला सेव पूतिफटा मता ॥ १६५ ॥ चन्द्रलेखेन्दुजखा च शशिच्खा मता च सा । पृतिकणीं काल्मेपी दुगेन्धा कुषएनारनी ॥ १६६ ॥ गुणाः-- वाकुची शीतला तिक्ता छेप्मकुकृमीञ्जयेत्‌ । रसार्यनोपयुक्ता च रुचिमेधाविनाशिनी ॥ १६७ ॥ वाकुची कटुका पाके ग्रादिकुएव्रणापहा । बाकुची सोमराजी च सोमव्टी सुब्रलिका । सिता सितावरी चन्द्रलेखा चान्द्री च सुप्रभा ।॥ २२६ ॥ ऊष्हत्री च काम्बाोजीं प्रतिगन्धा च वर्गुजा । न ~ ~ -~---- -- - र = स. मर्च्छवा । २ क. रताऽस्स्फेया।२ ग.घ च्चीस्याद्रसेति" ।४ग. घ. “यनी च कुमरी मेधाभिष्ररवधनी । ` १ प्रथमो वर्गः] राजनिघण्टु सहितः। ३९ स्मृता चन्द्राभिधा राजी कारमापी तथन्दवी ॥ २२७ ॥ कुष्दोपापहा चैव कान्तिदा वस्गुजा तथा । चन्द्रामिधा भ्रभायुक्ता विश्चतिः स्यात्त नामतः | २२८ ॥ गुणाः-- वाकुची कटुतिक्तोप्णा कृषिकुष्कफापहा । त्वग्दोपविषकण्डूतिखजै- प्रशमनी च सा॥ २२९॥ ( ५३ ) मद्नः। , मदनः शल्यको राः पिण्डी पिण्डीतकः फलः । तगरः करहाटश्च च्छदनो विपपुप्पक्रः | १६८ ॥। गृुणा-- मदनः कटु कस्तिक्तस्तया चोप्णो वणापहः । शछप्मज्वरप्रतिश्या- यगुल्मेपु विद्रधीपु.च ॥ १६९ ॥ शोफस्यापि हरो वस्तो वमने चेह शस्यते । राजनिघण्यो शाल्पल्यादिरणएरमो वगः मदनः शस्यकटयः पिण्डी धाराफलस्तथा । तरटः करदाटश्च राहुः पिण्डातक्रः स्मृतः ॥ २३० ॥ पण्टो मादनो हर्षो घण्टख्यो वस्तिरोपनः | ८३५ ॥ ग्रन्यिष्ठटयो मोफलो मदनादश्च विश्चतिः ॥ २२३२ ॥ गुणाः-- मदनः कटुतिक्तोप्णः कफवातव्रणामहः । सोफदोपापहशैव वमने च प्रशस्यते ॥ २३३ ॥ ( ५९ ) कट्कारम्बुनी । कटु कालाम्बुनीं तुम्बी लम्बा पिण्डफला चसा । रक््वाकरुः क्षत्रियया तिक्तवीजा महाफला ॥ १७० ॥ गुणाः--कासन्वासच्छदिहरा यिपार्ते कफकपिते । इ्ष्वाकुवेमने शस्तः प्रशाम्यति च मानवः ॥ १७५ ॥ कटुतुम्बी कटुस्तिक्ता वावकृच्छरासकास- जित्‌ । # कासघ्री शोधनी शोफव्रणश्लविपापहा ॥ १७२ ॥ # द्वितीया भिन्नविक्रान्ता गुवीं रुक्नाऽतिश्नीतया । राजनिषण्यौ गुदूच्यादिस्त॒तीयो वगेः-- कटुतुम्बी कटुफल तुम्विनी कटुतुस्िनी । बृहत्फला राजपुत्रीं तिक्तवीजा च तुम्विका ॥ २२४ ॥ गुणाः-- कटुतुम्बी कटुस्तीक्ष्णा बान्तिकृच्छरासवातजित्‌ । # # ॥ २३९ ॥ राजनिषण्टौ मरलकादिः सप्तमो वगेः-- -------~-------~---~----~------ ~~~ ~ ~ -~------ ---~ ---- ^~ ~ ~ ०-७9-9 कदे १फ.ग.ड. च. गालवः ।२क. ख. विपपुष्टिकः। ९ धन्वन्तरीयनिपण्टुः-- [ गुद्च्यादिः- गारक्षतम्बी ( अलाम्बुनीविशेषः ) ॥ ३१ ॥ गोरस्तुम्बी गोरक्षी नवााम्बुप्ेरामिधा । कुम्भालाम्ु्गलाम्बुः कुम्भ तुम्बीं च सप्पा ॥ २३६ ॥ गुणाः कुम्भतुम्बी समधुरा शिशिरा पित्तहारिणी । गुरुः संतर्पणी रुच्या मरीयंपुििरपदा ॥ २२३७ ॥ राजनिपण्टौ प्रलकरादिः सप्तमो वगैः-- प्ीरतुम्बी ( अलाम्नुनीविशेषः ) ॥ ३२ ॥ पीरटुम्बी दुग्धतुम्बी दीयतृत्तफलाभिधा । दषष्वाकुः कषत्रियतरा दीरयवीना महाफला ॥ २३८ ॥ क्षीरिणी दुग्धवीजा च दन्तवीमा प्यस्िनी । महाव चलाम्बुश्च श्रमघी शरभूमिता ॥ २३९ ॥ गृणाः- तुम्बी समधुरा जग्धा पित्तप्री गर्भपोपकृत्‌ । वृष्या वातप्दा चैव वलपुषटिविवधैनी ॥ २४० ॥ राजनिपण्ठी परलकादिः सप्तमो बगेः-- तुम्बी ( अन्म्बुनीषिरोषः ) ॥ ३३ ॥ तुम्बी नागतुम्बी च शक्रचापसमुद्धवा । वल्पीकसंभवा देवी दिव्यतु्नी पडाहया ॥ २४१ ॥ गुणाः भरतुम्बी कटुकोप्णा च संनिपातापहारिणी । दन्ता्गगादन्तसेध- धनुवोतादिदोषनुत्‌ ॥ २४२ ॥ ( 44 ) जीगूतकः । जीमृतको देवतांो वृत्तकोशो गरागरी । भोक्ताऽऽखुविपहा परेणी देवदाली च ताइक्रा ॥ १७३ ॥ गृणाः- जीमूतो ज्वरश्वासकासटिः्मारुचिक्षये । शोफ़पाण्डुिषरषी गरेषु वमने हितः ॥ १७४॥ राजनिवण्टो गुदूच्यारिस्ततीयो वरगः-- जीमृतकः कष्टफला गरागरी व्रणी सहा कोश्षफला च कटृफला। घोरा कम्ना विषहा च क्कंटी स्यादेवदाली खलु सारग्रपिका ॥ २४२ ॥ वृत्तकोदा बिपप्र १ दाली लोमङपत्रिका । तुरङ्गिका च तकरी नाम्नामेकोनविशति;।। २५५ ॥ गृणाः- देवदाली तु तिक्तोष्णा कटुः पाणडुकफापहा । दुनमिनवासकास्री कामलाभूतनारिनी ॥ २५५ ॥ १ क. ताङ्गा वृ" । ड. च. "ताद्ग गकोला नागरामिा। प्रो १ प्रथमो बगः ] राजनिषण्टुसदहितः। व॑र ( 4६ ,) अपसम्‌ । अपुसं कटुकं तिक्तं विपाण्डुहस्तिपाणिनी । दीर्षपणी मूत्रफटा लता ककेरि- काऽपि च ॥ १७५ ॥ गुणाः-- त्रपुसं छदिहतमोक्तं मूजबस्तिविशोधनम्‌ । राजनिषण्टौ पलकादिः सप्तमो वगः-- जपरसी पीतपप्पी कण्याटस्रपुसकरकंटी । बहुफला कोश्चफला सा तुन्दिल- फटा मुनिः ॥ २४६ ॥ गणाः स्यान्रप॒सीफलं रुच्यं मधुरं शिशिरं गर । भ्रमपित्तविदाहातिवा न्तिहृद्रहुमूत्रदम्‌ ॥ २४७ ॥ ` उर्वरः ( अपुसविशेषः ) ॥ ३४ ॥ # उरवारुः कर्कटी भोक्ता व्याखपत्रा च लोमशा । भस्थूटा तोयफटा चैव दस्तिदन्तफला मुनिः ॥ १७६ ॥ गुणाः - उर्वारुकं पित्तहरं सशीतलं पूत्रामयघ्रं मधुरं रुचिप्रदम्‌ । कसंता- प्रखापहरं स॒तृ्षिदं बातप्रकोषाय घनं तु सवितम्‌ ॥ १७७ ॥ राजनिघण्टो मरलकादिः सप्तमो बरं ॥ # ॐ ॥ २८४८ ॥ > # ॥ २४९ ॥ वालुकम्‌ ( तरपुसविशेषः ) ॥ ३५ ॥ वालकं काण्डकं वाट तच्छीत मधुरं गुरू । गुणाः- रक्तपित्तहरं भेदि लप्रष्णं पकमभ्रिक्रत्‌ ॥ ५७८ ॥ राजनिषण्टौ मूलकादिः सप्तमो बमः अथ वालृकी बहुफला स्लिग्धफला कषेत्रककेदी क्ेत्ररुहा । मधुरफला शार- दिका कद्रेवांर पीतपुष्पीका ॥ २५० ॥ गुणाः वाकी मघरा शीताध्मानहूय्या श्रमापहा । पित्तप्रशमनी रुच्या कुरूते कासपीनसो ॥ २५१ ॥ राजनिषण्यौ मूलकादिः स्मो वगः कर्कटी ( जषुसविशेपः ) ॥ २६ ॥ अथ कर्कटी कटुदला छदीसनीका च पीतसा पूत्रफला । त्रपृसी च हस्ति पर्णी छोमराकण्टा च मूत्रखा नांगमिता ॥ ५२ ॥ ----- ~------- ---~--------=----- --~----- ----- -~ “= यकन क ~ ~ = = १के, छर्यफणी। ग, छयामनी । स. छयायनी ।॥२ट. पाद्यट्रतु ॥ ३ ट. वहुकण्या प ४२ धन्वन्तरीयनिषण्टुः-- [ गृद्च्यादिः- गुणाः कर्कटी मधुरा शीता ल्क्तिक्ता कफपित्ताजत्‌ । रक्तदाषकरा पका मरज्रसेधातिनाशनी ॥ २५३ ॥ मृच्ावरोधक्षमनं बहुमूत्रकारि इृच््यरमरीप मनं विनिहन्ति पित्तम्‌ । बान्तिश्रमघ्रबहुदाहानिवारि सस्यं शष्पापह ल्घु च ककरिकाफलं स्यात्‌ ॥ २५४ ॥ राजनिगण्टौ ग्रलकादिः सप्तमो वगः-- पृडभुजा ( ऋपुसावशपः ) ॥ ३७ ॥ अथ पटमजा मधुफला पदेखा दरत्तककंटी तिक्ता । तिक्तफला मधुपाका व्रतेव रु पण्यखा नवधा ॥ २५५ ॥ गणाः- तिक्तं वास्मे तदन पुरं किचिदम्रं च पाक निप्पकं चत्तदमृरत समं तर्पणं पषणटदिायि । व्रप्यं दाहश्रमविक्षमनं मृत्रषटाद्ध च पत्त पित्तान्मादापहर कफे पादमुनं वीयक्रारि ॥ २५६ ॥ शीर्णदरत्तम्‌ ( अपसविरेषः ) ॥ ३८ ॥ शीरणदततं चिज्रफलं धरिचितरं पीतवणकम्‌ । गुणाः--शीणदरत्तं टपु स्वादु भेवुप्णं वदहविपित्तकरत्‌ ॥ १७९ ॥ राजनिषण्ठौ प्रलकादिः सप्तमो वगंः-- मगराक्षी ( त्रपसव्रिशेपः ) ॥ ३९. ॥ मृगाक्षी शतपष्पा च पगेवीरमृगादनी । चित्रवह्ी वहुफला कपिलाक्ष मरगोक्षणा ॥ २८७ ॥ चित्रा चित्रफखा पथ्या विचित्रा मृगाचिभिटा । मरुजा कृम्भसी देवी कटृफला लपचिभिटा ॥ २५८ ॥ सन्दिनी च महादेवी ज्ञेया चकोनविशतिः। गृणा मृगाक्ी कटुका तिक्ता पाकेऽम्डा बातनाशनी । पित्तकृत्पीनसः हरा दीपनी रुचिद्रत्परा ॥ २५९ ॥ राजनिषण्यौ म्रलकादिः सप्तमो वगः-- चीणाकर्कटी । ( जएसविशेपः ) ॥ ४०॥ चीणाकर्कटिका या वीजकर्कटिका तथा । सदीर्था राजिटफला बाणेः कुलकककेटी ॥ २६० ॥ गुणाः--चीणाकफरिका रुच्या श्षिङिरा पित्तनारशनी । मधुरा प्तिदा ह्या दाहशापापहारिणीं ॥ २६४ ॥ रः ५ --- चमकना = ---- ~~ ~ ~~~ ~न [99 [क [की १८. मत्रशद्ध्‌। “१ प्रथमो वर्गः | राजनिषण्टुसदहितः। ५३ चिर्भटम्‌ | ( जपसविक्षेषः ) ॥ ४१॥ चिभेटे पेनुदुग्धं च ज्ञेयं गोरक्षकरकटी । गुणाः-चिभें मधुरं रुक्षं गुरू पित्तकफापहम्‌ ॥ १८० ॥ राजनिषण्टो मृलकादिः सप्तमो व्गः-- स्याचिभिटा सचित्रा चित्रफला प्षेत्रचिभिटा पाण्डफला । पथ्या च राच- नफला चिभिरिका ककरी ग्रहसंख्या ॥ २६२ ॥ गुणा-- वास्य तिक्ता चिभिटा िचिदम्ला गौस्योपेता दीपनी सा च पाके! शुष्का रुक्षा छष्मवातारुचिघ्री नाख्यघ्री सा रोचनी दीपनी च ॥ २६३ ॥ राजनिघण्टौ गदुच्यादिस्तृतीयी वगः गोपारकरककेरी | ८ जपसविशेषः ) ॥ ४२ ॥ गोपालकरकटी वन्या गोपककरिका तथा । देवासः कुद्रफला गोपारी घुद्राचिभया ॥ २६४ ॥ गुणाः--गोपाटककंटी शीता मधुरा पित्तनाशनी । मृजकरच्छार्मरीमेहदाहशो- षनिवत॑नी ॥ २६५ ॥ इङ्करी । जपसविरेषः ) ॥ ४३ ॥ भटङ्गरी उाङ्गरी चैव दीघोबारूथ उङ्गरिः । %डाङ्गारी नागदण्डी च गजद्‌- न्तफखा मुनिः ॥ १८१ ॥ गुणाः--डङ्गरी शीतला रुच्या दाहपित्तास्रदोपजित्‌ । भ्योपहत्तपणी गोस्या जाञ्यहा मूत्ररोधनुत्‌ ॥ १८२ ॥ राजनिघण्टो मृलकादिः सप्तमो वग॑ः-- ॐ || ६६ ॥ गुणाः-## ॥ ६७ ॥ वाटं उाङ्गरिकं फलं समधुरं सीतं च पित्तापटं तृप्णादाहनिबहणं च रूचि कृत्सेतपणं पष्टिदम्‌। बीयन्मिपकरं बलपरदामिद्‌ं भ्रान्तिश्रमध्वंसनं पक चेत्कुरुते तदेव मधुरं तृद्दादरक्तं गुरु ॥ २६८ ॥ कूष्माण्डिक । ( ज्रपसवरिरोषः ) ॥ ४९ ॥ कूष्पाण्डिका कुम्भफलटा तथा स्थिरफला मता । कूष्माण्डी सोमसृष्टा च पीतिका च बृहत्फला ॥ १८३ ॥ = १क. ङ. उमरी ।२क. शण्ठीच।३ ड. दोफह'। ~ ~ ॥. धन्वेन्तरीयनिषण्डुः-- [ गृडच्यादिः- गुणाः--वह्टीफलानां प्रवरं कृष्पराण्डं वातपित्तजित्‌ । बस्तिुद्धिकरं शष्यं ह्यं चेतोविकारित्‌ ॥ १८४ ॥ राजनिषण्टौ पृखकादिः सप्घमो बगेः- कर्कोरिका च कृष्पाण्डी कुम्भाण्डी तु बृहत्फला । सुफणा स्यात्कुम्भफला नागपुष्पफला मनिः ॥ ८६९ ॥ गणा--मूत्राधातहरं प्मेहशमनं कृच्छ्रारमरीच्दनं विण्मत्रगखपनं तृषातिशमनं जीणाङ्गपुिदम्‌ । ग्रप्यं स्वादुतरं त्वरोचकहरं स्यं च पित्तापहं कृष्माण्डं प्रवरं वदन्ति भिपजो वीफलानां पनः ॥ २७० ॥ राजनिषण्ट मूटकादिः सप्तमो बः -- पास्रृफटः । ( पुसविक्ञेषः ) ॥ ४५ ॥ मांसटफलः; कलिङ्गधित्रफटधित्रवदिकशित्रः । प्रधुरफलो द्रत्तफलो ` परणाफलो मांसलो नवधा ॥ २७१ ॥ गुणा-- कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः । द्यः संतपणो बर्यो वीर्यपष्टिविवधनः ॥ २७२ ॥ | वन्ध्यककेटकी । (्पुसविरेषः) ॥ ४६ ॥ | वन्ध्यकर्कोटकी देवी मनोज्ञा च कुमारिका । नागारिः सपदमनी विषक- ण्टकरिनी तथा ॥ १८५ ॥ विज्ञेया नागदमनी सवभरतपरमदिनीं । व्याघ्रपाद्‌- प्रजा चैव ज्ञेया योगीष्वरी तथा ॥ १८६ ॥ गुणा--नागारिषताविषजिद्धनित शेप्पत्रिषद्यम्‌ । राजनिघण्टी गुटुच्यादिस्तृतीयो वगः-- वन्ध्या देवी वन्ध्यकर्कोरकी स्यानागारातिनागरव्री मनोन्ना । प्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवष्टीश्वरी च ॥ २७३ ॥ सुगन्धा सपेदमनी विषकण्टक्षिनी वरा । कुमारी विषहग्री च ना्नापित्यूनविंशतिः ॥ २७४ ॥ गुणा--बन्ध्यकर्कोरकीं तिक्ता कटूष्णा च कफापहा । स्थावरादिविषध्री च शस्यते सा रसायने ॥ २७५ ॥ $ > < कके[ट क] । ( अपुसविशेषः ) ॥ ४७ ॥ करकोंटकीं स्वादुफला मनोज्ञा च कुमारिका । अवन्ध्या चेव देवी च विष- प्ररमनी तथा ॥ १८७ ॥ पी कक षि १. गरी कन्या स" ¦ २ ख. वन्ध्यापुत्रप्रदा । १ प्रथमो वगः | राजनिपण्टुसहितः। ४५ : गुणाः--कर्कोरकीयुगं तिक्तं हन्ति शछेष्पविषद्यम्‌ । मधुना च शिरोरोगे कन्दस्तस्याः प्रशस्यते ॥ १८८ ॥ करकोटकी स्वादफला मनोज्ञा च मनस्विनी । बोधना वन्ध्यकर्कोरी देवी कण्टफखाऽपि च ॥ २७६ ॥ , गुणा करकोटकी कटूष्णा च तिक्ता विषविनाश्नी । बातश्री पित्तहचेव दीपनी रुचिकारिणी ॥ २७७ ॥ राजनिषण्टौ मूटकादिः सप्तमो वगेः कृरफा । ( जपसविक्षेषः ) ॥ ४८ ॥ राजनिघण्टौ प्रलकादिः सप्तमो वगः-- , करका कारवी च चीरिपत्रः करिका । सृक्ष्मवटी कण्टफला पीतपु- प्पाऽम्बवद्िका ॥ २७८ ॥ गणाः--करारवद्टी सुतिक्तोप्णा दीपनी कफवातजित्‌ । अरो चकरा चैव रक्तदापकरी च सा ॥ २७९ ॥ कुडहुञ्ी । ( जपुसविशेषः ) ॥ ४९ ॥ कट्दश्ची श्रीफलिका भरतिपत्रफला च सा । शुश्रवी कारवी चेव भोक्ता वहफला तथा ॥ २८० ॥ क्द्रकारलिका प्रोक्ता हेया कन्दलता तथा । कद्र दिकारवह्टी च पक्ता सा च नवाहया ॥ २८* ॥ गणा--- कटी कटरष्णा तिक्ता सुचिकारिणी च दीपनदा । रक्तानिल- दोषकरी पथ्याऽ्पि च सा फठे भोक्ता ॥ २८२ ॥ काररीकन्दमश घ्रं मल रोधविशोधनम्‌ । योनिनि्गतदोपच्नं गभस्रावतरिपापहम्‌ ॥ २८२ ॥ ( ५७ ) धामागमवः । धामार्मवः कोशफला राजकोशातकी वथा । करकोटकी पीतपुष्पा पहा- जाली निरुच्यते ॥ १८९ ॥ महाकोशातकी धन्या दास्तयोषा महाफला । गणाः धामार्गबो गदेष्िष्टः स्थिरेषु च महत्सु च । कोशातकी सुति क्तोष्णा पक्घामारायश्लोधिनी ॥ १९० ॥ कासगुल्मोदरगरे वातश्ेष्माशय- स्थिते । कफे च कण्ठव्क्त्ररथे कफसं चयनेषु च ॥ १९१ ॥ अन्या स्वादि दोषध्ी उ्वरस्यान्ते हिता स्मृता । राजनिषण्टौ मूलकादिः सप्तमो वगः- ० न - - -- 1, पधी १८. कारला।२ क. स.ग. ङ. च. फटा। ५६ धन्वन्तरीयनिषण्टुः-- [ गुट्च्यादिः- हस्तिकोशातकी त्वन्या वृहत्कोशातकी तथा । पहाकोशातकीं इत्ता ग्राम्य- कोशातकी शराः ॥ २८४ ॥ गुणाः- -दस्तिकोशशातकी लिग्धा मधुराऽऽध्मानवातकरृत्‌ । वप्या कमिकरीं चैव वरणसंरोपणी च सा ॥ २८५ ॥ कोभातकीं | ( धामागंबविरोषः ) ॥ ५० ॥ कोशातकी कतच्छ्द्र जाणिनी कृतवेधनी । क्ष्वेडा सतिक्ता पण्णरी मृदङ्गफलिका मता ॥ १९२ ॥ गुणाः--क्वेडस्तिक्तः कटुस्तीक्ष्णोऽप्रगादश्च प्रशस्यते । कुषएरपाण्दामयग्रीषह शोफगुरमगरादिपु ॥ ५९२ ॥ राजनिपण्टौ गुहू च्यादिस्तृतीयो वगः कोशातकी कृतच जालिनी कृततवेभना । श््वेडा सतिक्ता पण्टाटी गरदङ्गफटिनी तथा ॥ २८६ ॥ | गुणाः---कोशातकी तु शिशिरा कटूकाऽस्पकपायका । पित्तवातकफपध्ी च मलखाध्मानव्रिश्ोधिनी ॥ २८७ ॥ अन्यच-राजनिघण्यौ मूलकादि; स्मो वरगः-- कोशातकी स्वादुफला सुपुष्पा ककटिकी स्यादपि पीतपुष्पा । धपाराफला दीधेफला य॒कोशा धामार्गवः स्यान्नवसंज्ञकोऽयम्‌ ॥ २८८ ॥ गुणाः- धाराकोशातकी सिग्धा मधुरा कफपित्तनुत्‌ । इषद्रातकरी प्या रुचिकृद्रलवीयेदा ॥ २८९ ॥ ( ५८ ) अश्मन्तकः । असमन्तर्कशन््रकस्तु॒ काली चाम्पत्रकः । श््ष्णस्त्वगाटुकापंणः स्मृती यमलपत्रकः ॥ १९४ ॥ गुणा--अरमन्तकः कषायस्तु हिमः पित्तकफापहः । कषायः; शीतसंग्रा्ी कफपित्तास्रदापनुत्‌ ॥ १९९ ॥ राजनिघण्टो प्रमद्रादिरनैवमो वगः अस्मन्तकधन्ुकथ कुदाटश्वाम्लपत्रकः । अहमान्तशचन्दुशषफरी शिलान्तश्चा म्बुद्‌ः स्मृतः ॥ २९० ॥ पापाणान्तक इत्युक्तं वदिचन्दरमिताहयः। २९१ । गुणा--अर्मन्तकः स्यान्मधुरः कपायः सूुक्षीतटः पित्तहरः प्रमेहनित्‌ विदाहतृष्णावि पममज्वरापहो विषातिविच्छदिहरश भृतजित्‌ ॥ २९२॥ ` १६. करथन्द्र त. कथन 1 २क.ख.घ. ट, च, "पत्रः स्मर ।२ट '्न्दरक।४) 1 ज्वी ; ४ प्रथमो वैः] राजनिषण्टुसहितः। ८७ ॐ कि ( ९ ) काविंदारः । कोविदारः काञ्चनारः कदालः कुण्डली कुटी । ताम्रपुष्पंश्चमरिकों महाय- पटपत्रकः ।॥ १९६ ॥ गुणा-- कोविदारः कपायस्तु संग्राही व्रणरोपणः । गण्डमालागुदर शरंदाश- मनः कुएकेशहा ॥ १९७ ॥ राजनिषण्टौ करवीरादिदशमो वर्मः-- कोविदारः काश्चनारः कदाटः कनक्रारकः । कान्तपुप्पश्च करकः कान्तारो यमटच्छदः ॥ २९३ ॥ पीतपुप्पः सुबणारो गिरिजः काचनारकः । युग्म- पत्रो महापप्पः स्याचतुदं शधामिधः ॥ २९५ ॥ गुणाः-- कोविदारः कषायः स्यात्संग्राही व्रणरोपणः । दीपनः कफवातघ्नो मत्क च्छनिव्रहणः ॥ २९५ ॥ ञ्‌ ९.८ ( ६० ) आवतंकीं । ( विषाणिका ) आवर्नक्री तिन्दुक्रिनी विभाण्डी पीतकीटका । च्रङ्गा पीतपुष्पा महा- जादी निस््यते ॥ ५५८ ॥ गुणा--आवर्तकी च कृष्न सोध्वाधोदोपनाशनी । कषाया शीतला शृष्या त्रिदो पध्न्यतिसारनित्‌ ॥ १९९ ॥ शोफगुस्मोदरानाहक़मिजाखविनारिनी । राजनिषण्टी गुटच्यादिस्ततीयो वगेः-- आवर्तक तिन्दुकिनी विभाण्डी विपाणिका रङ्गलता मनोत्ना। सा रक्तपुष्प महदादिजाली सा षीतकीलाऽपि च चर्मरङ्गा ॥ २९६ ॥ वापावतां च संप्रोक्ता भृसंस्या शङ्षिसंयुता । गुणाः--आवतेकी कपायाम्खा श्नीतला पित्तहारिणी ॥ २९७ ॥ (६१) शणपुष्पी । ( पणपुप्पी, सणपुप्पी, सिलिहिला, शणवीजा , दौणपुष्पी वृहतपुष्पी सा चोक्त शणघण्टिका । महीशणो मास्यपुष्पी वमनी कटुतिक्तका ॥ २०० ॥ गुणाः- शणपुष्पी रसे तिक्ता वमनी कफपित्तजित्‌ । वातघ्नी कण्वहु्राग- मुखरोगविनाशिनी ॥ २०१ ॥ राजनिषण्टौ शताहादिथतर्थो व॑ः १. 'दारोऽय कृदाटः कुम्भारः कृ । २ क. ड. श्रामः । ३ क. इ. च. परणुष्पी । क. का प्रणः। ५क.म दहाश्नो माः ' ४८ धन्वन्तरयीयनिषण्डुः- [ गुड्च्यादिः- शणपुष्पी ब्हरपुष्पी राणिका शणघण्टिका । षीतपुष्पी स्थूखफला लोमशा माट्यपुष्पिका ॥ २९८ ॥ गुणाः शणपुष्पी रसे तिक्ता कषाया कफवातजित्‌ । अजीणंज्वरदोषध्री वमनी रक्तदोपलुत्‌ ॥ २९९ ॥ राजनिषण्टौ शताहादिश्तुर्थो वगः सक्ष्मएुष्पा ( शणपुष्पीविकेषः ) ॥ ५१ ॥ दवितीयाऽन्या सृष्ष्मपष्पा स्यासद्रशणपुष्पिका । विष्टिका सृ्ष्मपणीं च वाणाहा सृ््मपण्टिका ॥ ३०० ॥ गुणाः शणपुष्पी शदरतिक्ता वम्या रसनियामिका । दृतीयाऽन्या वृत्तपणी श्ेतपष्पा परहासिता । सा महाश्वेतयण्टी च सा महाङणपुप्पिका ॥ ३०१ ॥ महाश्वेता कषायोष्णा शस्ता रसनियामिका । ( ६२ ) विम्बी। र क, क ६२ बिम्बी रक्तफरा तण्डी तुण्डिकरफला च सा । आषएरोपमफला गाह्य पीटपणीं च तुण्डिका ॥ २०२ ॥ गुणाः-- तुण्डिका कफ पित्ताखक्शोफपाण्टुञ्वरापहा । श्ासकासापहं स्तन्यं फटं वातकफापहम्‌ ॥ २०३ ॥ बषिम्बीफटं स्वादु शीतं स्तम्भनं रेखन गुर । पित्तास्रदाहशोफघ्चं वाताध्मानवरिवन्धकृत्‌ ॥ २०४ ॥ राजनिघण्टो गृहूच्यादिस्वृतीया वगः तिक्ततुण्डी तु तिक्ताख्या कटुका कटूतुण्डिका । विम्बी च कटुतिक्तादि त्डीपयायगा च सा ॥ ३०२॥ गुणाः--कटुतुण्डी कटुस्तिक्ता कफवान्ति विषापहा । अरोषकाक्षपित्तधी सदा पथ्या च रोचनी ॥ ३०३ ॥ राजनिषण्टी मलकादिः सप्तमो वर्मः- अथ भेवति मघुरिम्बी मधुविम्बी स्वादुतुण्डिका तुण्डी । रक्तफला सां रफला सोष्णफटा पीटुपणीं च ॥ ३०४ ॥ गुणाः-विम्बी तु मधुरा शीता पित्त्वासकफापहा । असगज्वरहरा रम्या कासजिदरहविम्विका ॥ ३०५ ॥ ~~ ~~ ~ १ ज. जन्या ।२के. ङ. च. केशफः 1२ क. ड. कोष्णा । स.च कोदूला।४्क. क्ल ६. च. तारो" । ५ क. "ठं स्तन्यकरं स्वाद्कासार्पिवृद्धेभित्‌ । पि" । १ प्रथमो वर्भः] राजनिषण्डुसहितः। ४९ ^ + (६३ ) हरीतकी । ( त्रिफलान्त्मैता ) कहरीतक्यभया पथ्या प्रपथ्या पृतनाऽमृता । जयाऽव्यथा हैमवती वयस्था चेतकी शिवा ॥ २०५ ॥ प्राणदा नन्दिनी चेवं रोहिणी विजया च सा। गुणाः--+कपायाऽम्टा च कटुका तिक्ता पधुरसानिता । इति पश्चरसा पथ्या लवणेन विवजिता ॥ २०६ ॥ अम्लमावाज्नयेदरातं पित्तं मधरुरतिक्तकात्‌ । कफ रुक्षकपायत्वान्रिदोपघ्री तताोऽभया ॥ २०७ ॥ प्रपथ्या टकेखनी घ्वी मध्या चकषु्िता सदा । मेदकुप्रवणच्छर्दिंशोफवातासक्रच्छरनित्‌ ॥ २०८ ॥ वातानुखामनां हा सद्धियाणां प्रसादनी । संतपणक्रेताब्रोगान्पायो हन्ति हरीतकी ॥ २०९ ॥ त॒प्णायां मुखशोषे च हनुस्तम्मे गव्य्रहे । नवज्वरे तया पषीणे गभिण्यां न प्रशस्यते ॥ २१० ॥ हरस्य भवने जाता हरता च स्वभा वतः । सवरोगां श्र हरते तेन ख्याता हरीतकीं ॥ २११ ॥ राजनिण्टावाम्रादिरेकादरशो वगः-- ~ £ भावप्रकाे- सुधमौयां गतो विष्णुः सुगसुरसमावरतः । पपौ सुधां स्वयं तस्मात्पतिताः सप्त बिन्दवः ॥ १ ॥ ततो हरीतकी जाता सप्तधा लोमहषदा । अभया चेतकी पथ्या परतना च हरीतकी । जया हंमवरती चेव प्रोक्ताः सप्त इमाः रिताः ॥ २॥ अभयाः च्यड्गुला क्चेया सृक्ष्मवणा गुरुस्तथा । त्रिरेखा वर्तुला रक्षा कफटटरेचनी स्मरता ॥ ३ ॥ चेतकी? पुवरदेशे स्याद्रास्तस्याधिविनारिनी । दशाद्गलेकरेखा च देवानामपि दुरकभा ॥ ४ ॥ पथ्याः मागधदेज्ञे स्याद्रस्तिव्याधिविनारिनी । प्र बाला चतुरेखा कातिता च रसायनी ॥ ५ ॥ पृतना" सप्तकोणान्ता सिदलद्रपजा मता । आयुष्या सा हरा जुभ्रा नामतशव पडला ॥ ६ ॥ "हरातका' वनोद्धता सर्वाद्रविनारिनी । मृत्रकृच्छरार्मरीमेदवातपित्तकफापदा ॥ ५ ॥ जगा ' सिन्घरद्धवा ज्ञेया गृत्मणीहविनाशिनी । रक्तातिसारपित्तघ्री दीपनी कफहृत्परा ॥ ८ ॥ शद्रा !हेमवती' प्रोक्ता वालव्याधिविनाशिनी । नेत्ररोगे प्रशस्ता च सर्वामयविनािनी ॥ ९ ॥ 1 'आत्रेयसंहितायाम्‌' अभया दवङ्गखा ग्रोक्ता परतना चतरद्ला । साधाङ्रला च जीवन्ती चेतकी स्यात्उङ्गखा ॥ १॥ चेतकी द्विविधा प्रोक्ता कृष्णा रङ्गा च वणतः । प्रडद्रखा हिता परोक्ता साल्भा चकाङ्गखा हला स्मृता ॥ २ श्रा कृष्णा समाग््याता रेचनार्थ जिर्माषरणा । चेतकीत्रक्षदाखायां यावत्तिष्न्ति तां पुनः ॥ ३ ॥ भिन्दान्ति पशपक्ष्याया नराणां कोऽत्र विस्मयः । चेत्तकीं यावद्रिधलय हस्त तिष्टति मानवः ॥ ४ ॥ तावद्धिनत्ति रोगास्त प्रभावान्नाव्र संशयः । त्रपाणां सकुमाराणां तथा भेषजविद्विषां ॥ ५ ॥ कृडानां हितमेवं स्यात्सखोपायाविरेचनम्‌ । हरीतकी दग्द्रिणामनपायरसायनम्‌ ॥ € ॥ पथ्यस्यान्ते ऽथवा चाऽऽ्दी भक्षे्नाऽऽमयनारिनीम्‌ । + ग्रन्थान्तर्‌'-ग्रप्मे तुल्यगुडं ससंन्धवयुतां मेघाम्बुद्धनाम्बरे तुल्यां इकररया शरयमलया दाण्ठ्या तुषाराङ्गणे ॥ पिप्पल्या शिशिरे वसन्तसमये क्षद्रेण संमिधरितां राजन्प्राप्य हरीतकीमिव गदा नदयन्तु ते शत्रवः ॥ १॥ हरीतकी रसायनी सर्मररक्तनाशिनी । वरा स्वरामिदीपनी नरिदोष- दलनारिनी ॥ २॥ ५9 ५० धन्वन्तरीयनिषण्टुः-- [ गुड्च्यादिः- हरीतकी हेमवती जयाऽभया शिवाऽव्यथा चेतनिका च रोहिणी । पथ्या प्रपभ्याऽपि च पतनाभग्ृता जीवपिया जीवनिका भिपग्वरा ॥ ३०६ ॥ जीवन्ती प्राणदा जीन्या कायस्था श्रेयसी चसा । देवी दिव्या च विजया वहविनेतरमिताभिधा ॥ ३०७ ॥ गुणाः- हरीतकी परसा च रेचनी कोएमयघ्नी लवणेन वनिता । रसा- यनी नेत्ररुजापहारिणी त्रगामयप्री किक रोगवादहिनी ॥ ३०८ ॥ अन्यच-- वीजास्थितिक्ता मधुरा तदन्तस्त्वगभागतः सा कटुरुप्णवीया । पांसांशतश्ा- म्टकपाययुक्ता हरीतकी पश्चरसा स्मरतेयम्‌ ॥ ३०९ ॥ हरीतकीमेदाः- हरीतक्य- मृतोत्यन्ा सप्भेदेरुदीरिता । तस्या नामानि वर्णो वक्ष्याम्यथ यथाक्रमम्‌ ॥ ३१० ॥ विजया रोहिणी चव ॒प्रतना चामृताऽभया । जीवन्ती चेतनी चेति नाक्ना सप्तविधा मता ॥ ३११ ॥ अलावुनाभिर्विनया सुतृत्ता रोदिणी मता । स्वर्पत्वकपूतना ज्ञेया स्थलमांसाऽमृता स्मृता ॥ ३१२॥ पश्वास्रा नामया ज्ञेया जीवन्ती स्वणवणेभाक्‌ । व्यघ्र तु चेतकी विद्रादिप्यासां सूपलक्षणम्‌ ॥ ३१३ ॥ विन्ध्याद्रौ विजया हिमाचटमभवा स्याचेतकीं पूतना सिन्धो स्यादथ रोटिणी तु विजया जाता प्रतिस्थाने । चम्पायाममृताऽभया च जनिता देगे सुराय जीवन्ती च हरीतकी निग दिता सप्तभेदा बुधः ॥ ३१४ ॥ सर्वेभयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनादिता । विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णः रोगजित्‌ ॥ ३१५ ॥ स्यायेतकी सवरुजापहारिका नेत्रामयप्रीमभयां वदन्ति । इत्थ यथायोगमियं प्रयोजिता जेया गणादद्ा न कदाचिदन्यथा ॥ ३१६ ॥ चेतकी च श्रता हस्तं यावत्तिषति देहिनः । तावद्िरेचते बेगात्तत्भावान्न संशयः ॥ ३१७ ॥ सप्तानामपि जातीनां परधानं विजया स्मृता । सुखपयोग- सुलभा सवेव्याधिपु शस्यते ॥ ३१८ ॥ क्िप्नाऽप्सु निमलति या सा ज्ञेया गुणवती भिषग्वरः । यस्या यस्या भूयो निमजनं सा गुणाढ्या स्यात्‌॥३१९॥ हरते समं व्याप्रीन्भूयस्तरति यद्रषुः । हरीतकी तु सा भोक्ता ततर कीदीति- वाचकः ॥ २३२० ॥ हरीतक तु तप्णायां हनुस्तम्भे गलग्रहे । शोपे नवज्वरे जीणे गुविण्यां नव शक्यते ॥ ३२१ ॥ ( ६४ ) विभीतकः ( भरिफलान्तर्मतः ) विभीतकः कपफलो वासन्तोऽश्नः कलिदुमः । संवर्तको भृतवासः कस्को हार्यो वहेढकः ॥ २१२ ॥ १क्र.ख.ग. ड. च व्रिनीतक्ः। ~ -------------न-- न = न + ~ ० १ प्रथमो वेः | राजनिषण्टुसहितः। ५१ || गुणाः-- विभीतकः कटुः पके लपुर्स्वयजित्सरंः । कासाक्षिवक्तरोगघ्ः केश्द्धिकरः परः ॥ २१३ ॥ अन्यच विभीतकं कपायं च कृमिवेस्वयनि- त्सरमू्‌ । चक्षुष्यं कटुरुक्षोप्णं पाके स्वादु कफास्जित्‌ ॥ २१४ ॥ राजनिपण्टावाम्रादिरेकादशो वगेः-- वरिभीतकस्तेलफलो भृतवासः कलिद्ुमः । संवतेकस्त॒ वासन्तः कच्िदक्षो वहेडकः ॥ ३२२ ॥ हायंः कपेफटः कच्किधर्मघ्राऽ्नाऽनिटघ्रकः । विभीत- कश कासघ्रः स परोक्तः पाटश्ाद्यः॥ ३५३ ॥ गुणाः-- विभीतकः कटुसितक्तः कपायोप्णः कफापहः । चश्ठप्यः परितघ्रश्च विपाके मधुरो रघुः ॥ ३२४ ॥ ( ६५ ) वयस्था (अरणी) (चिफलान्तर्गता ) * वयस्थाऽऽमलक द्रप्यं जातीफकरसं शिवम्‌ । धात्रीफलं श्रीफलं च तथाऽ- मृतफलटं स्मृतम्‌ ॥ २१५ ॥ ' गुणाः--+कपायं कटु तिक्तोप्णं स्वादु चाऽऽमलकं हिमम्‌ । रसं तिदोपह्‌- दुष्यं ज्वरघ्नं च रसायनम्‌ ॥ २१६ ॥ हन्ति वान्तं तदम्खल्वातिित्तं माधुर्ये त्यतः । कफं रक्षकपायत्वात्फटं धात्यास्चिदा पजित्‌ ॥ २१७ ॥ राजनिघण्टावाग्रादिरेकादजश्चो बगेः-- आमलकी वयस्था च भ्रीफला धाञ्चिक्रा तथा । अप्रता च शिवा शान्ता . शोताऽमृतफला तथा ॥ ३५५ ॥ जातीफल च धात्रेयी ज्ञेया धात्रीफला ˆ तथा । द्रप्या टस्षफला चैव रोचनी च चतुदश ॥ ३२६ ॥ गृणाः--आमल्के क्पायाम्लं पधुरं रिचिरं टपु) दाहपित्तवमीमेहशोफघ्रं च रसायनम्‌ ॥ ३२७ ॥ अन्यच्च कटु मधुरकपायं किचिदम्टं कफघ्रं सुचि करमतिीते हन्ति पित्तास्रतापम्‌ । श्रमवमनविवन्धाध्मानविष्म्भदोपपश्चमनम- मृतामं चाऽऽमलक्याः फलं स्यात्‌ ॥ ३२८ ॥ % ख. पुसतके-- (आमलक मधरुरात्पकरं च रषिर वहुदक्रकरं च । रीतकरं सुपवित्रकरं च च्छर्दिहरं व्रणमदहदहरं च ॥ रोपरहरं बटुदोषहरं च मेदसमूत्रहरं च वरं च । केशकरं मुखरोगहरं च जीवितदीघकरं च वरं च' ॥ इति श्रकद्रयमधिकरं दर्यते । क ~~~ ~ ~~~ ----- -- ~ -- ~ ~~~ - -----~ १ क. ड, "रघुः शीतवलासभित्‌ । का” । २ग. सरः । अः । । + र:ः। केशाक्षिकण्टरोगघ्नः केदारद्करः ५२ न्वन्तरीयनिपण्टुः-- [ गुद्च्यादिः- प्राचीनामख्कम्‌ ( वयस्थाविशेषः ) ॥ ५२॥ प्राचीनामलकं प्राचीनारङ्ग रक्तकं मतम्‌ । गुणाः तत्पं पित्तकफकृहजरं गुरु वातजित्‌ ॥ २१८ ॥ राजनिपण्टावाम्रादिरेकादशो वगः-- कृएरधार्जरी । ( वयस्थाविशेपः ) ॥ ५३ ॥ अन्यचाऽऽमटकं प्रोक्तं काषधात्रीफलं तथा । क्ुद्रामलकपित्युक्तं शद्रजाती - फलं चतत्‌ ॥ ३२९ ॥ गणाः-काष्पात्रीफठं स्वादु कषायं कटुकं तथा । रीतं पित्तास्रदोपघ्रं र्वोक्तमधिकं गुणेः ॥ ३३० ॥ राजनिषण्टावाम्रादिरेकादशो बगेः-- कृकरः | ( वयस्थाविश्ेपः ) ॥ ५५ ॥ करकटः काकटः ककः शुद्रधात्री च स स्मतः । शरुदरामलकसंज्ञश प्रोक्तः ककं फट्थ पट्‌ ॥ २३२१॥ गृणा--काकेटे तु फलं रुच्यं कषायं दीपनं परम्‌ । कफपित्तदरं ग्राहि चक्षुप्यं लगु शीतलम्‌ । ३२२ ॥ ( ६६ ) आरग्वधः । 9 आरग्वधो दी्फो व्याधिहा चतुरङ्गुलः । आरेवतस्तथा कणी कणिका रोऽथ रेचनः ॥ २१९ ॥ गृुणाः--आरग्वधो रसे तिक्तो गुरूष्णः कृमिगृलनुत्‌ । कफोद रपमेहघ्रः इच्च गुर्मत्रिदोपजित्‌ ॥ २२० ॥ राजनिण्टो पमद्रादिनैवमो वगैः आरग्वधोऽन्यो मन्थानो रोचनधतुरङ्कलः । देपपुप्पो राजतरुः दघ ज्वरान्तकः ॥ ३३३ ॥ अरुजः स्वणपुप्पश्च स्वणंदरः कुष्टसृदनः । कर्णाभर- णकः भोक्तो महाराजदुमः स्मृतः ॥ ३३४ ॥ कणिकारो महादिः स्यात्मोक्त- शकानविज्षतिः । गृणाः--आरग्बधोऽतिपघुरः श्रीतः गरखापदारकः । ज्वरकण्डुकुष्रमेहकफयि- एम्भनाश्ननः ॥ ३३५ ॥ १कृ घ्ल.ग. र्‌. च "िप्रश्चतु" । १ प्रथमो वगः ] राजनिधण्टुसरितः। ५३ कणिकारः ( आरग्बधविशेषः ) ॥ ५५ ॥ कणिकारो राजषक्षः प्रग्रहः करतमाटकः। आरोग्यश्िम्बी शम्याको व्याधि. घातो व्यथान्तकः ॥ २२१ ॥ गुणा कृतमालो मधुः शीतः पित्तघ्रो पधुरः सरः । तत्फटं मधुर वरय वातपिदामजित्सरम्‌ ॥ २२२ ॥ राजनिषण्टौ भभद्रादिनैवमो वगैः- अथ भवति कणिकरारो राजतरः प्रग्रहश्च कृतमालः । सुफलश्च परिव्याधो व्याधिरिपुः पद्िवीजकरो वसुसंज्नः ॥ ३३६ ॥ गुणाः--कणिकारो रसे तिक्तः कटरष्णः कफ़गहूत्‌ । उदरटरमिमेहघ्रो वरण- गुल्मनिवारणः ॥ ३३७ ॥ | | ( ६७ ) दन्ती । दन्ती शीघ्रा निकुम्भा स्यादुर्पचित्रा पकूटकः । तथोदम्बरपणीं च विश्व्या च गरणपरिया ॥ २२३ ॥ गुणा---दन्ती तीक्ष्णोप्णकटुका कफवातोदराज्जयेत्‌ । अरशोत्रणारमरीगर- लान्हन्ति दीपनश्ोधनी ॥ २२४ ॥ राजनिषण्टो पिप्पल्यादिः पष्ठो बगः-- दन्ती शीघ्रा श्येनघण्टा निकुम्भ नागस्फोता दन्तिनी चोपचित्रा । भद्रा रूक्षा रोचनी चानुकूगा निःशस्या स्याटरक्रदन्ता विशदया ॥ ३३८ ॥ मधु- पष्पैरण्डफला भद्राण्यरण्डपत्िका। उदुम्बरद खा चेव तरुणी चाणुरेवती। ३३९॥ विशोधनी च कुम्भी च ज्ञया चाभिकराहया ॥ गुणा दन्ती कटृष्णा शृटामलद्वापशमनी च सा । अर्शोव्रणाञमरीश- ल्यज्ञोधनी दीपनी परा ॥ ३४० ॥ अरणी ( दन्तीविशेषः ) ॥ ५६ ॥ अरणी च वराङ्गी च तथैव च जयावहा । आव्तकी केशरहा तथेव विषभद्रका ॥ २२५ ॥ गुणा--भ्दन्तीं रतेषु तिक्तोष्णा शरृटत्वद्रोपनाशिनी । कफवातोदरा्शसि हन्ति दीपनशोधनीं ॥ २२६ ॥ * ग. पुस्तके--“ दन्ती तीक्ष्णोष्णकदटुका कफं चोद्रजं जयेत्‌ । अर्शो ्रणादमरी शलान्हन्ति दीपनप्राचनी * ॥ इलययं रोको दरयते । न =-= १क.ख.ग. ड, च, पवित्राः ।२कर,ख. ग, उ, बरणी। ५४ धन्वन्तरीयनिषण्टुः-- [ गृड्च्यादिः- राजनिषण्टौ पिषप्पस्यादिः पष्ठो वः अन्या दन्ती केशरा विषभद्रा जयावहा । आवतैकी वराङ्गी च जयाहा भद्रदन्तिका ॥ ३४१ 1 गुणाः--अन्या दन्ती कटूष्णा च रेचनी कृमिदा परा । शुल्कुणएामदोष्त्री दरापयविनाङ्षनी ॥ ३४२ ॥ ५८ 4 3 र्चकृः (दन्तीवीजम्‌ ) ॥ ५७ ॥ भरेचको जयपाटश्च सारकस्ति्तिरफलम्‌। दन्तीवीजं पल्द्रावी निकुम्भो वीजरेचकः ॥ २२५७ ॥ कुम्भीवजं निकुम्भा च वीजं तत्कुम्मिनीफटम्‌ ॥ गणाः--भजपालः कटुरुप्णश्च कृमिहारी विरेचनः । श्दीपनः कफवातघ्नो जठरामयश्ोधनः ॥ २२८ ॥ राजनिषण्ट पिप्पल्यादिः पष्ठ बगेः-- कदन्तीवीजं मल्द्रावि ज्ञेयं स्याद्रीजरेचनीं ॥ ३४३ ॥ कम्भीवीजं कुन्तिनी वीजसंत्नं प्रण्टावीजं दन्तिनीवी जमुक्तम्‌ । बीजान्ताख्यं शोधनी चक्रदन्या वेदेन्द्राख्यं तत्निकुम्भ्याश्च बीजम्‌ ॥ २५४ ॥ गुणा--% # ॥ ३८४५ ॥ वृ + (६८ ) द्रवन्ती । द्रवन्तीं शम्बरी चित्रा न्यग्रोधा गपिकरादया । प्रत्यक्श्रेणी विषा चण्डा त्रभ्रण्याखुपणिका ॥ २२९ ॥ गणाः-- द्रवन्ती ग्रहणीतप्णातिदोपश्चमनीं हिता । अभिच्छिन्नतनां ग्रन्थ्यां प्रहे जठरे गरे ॥ २३० || कफपित्तामये पण्डा कृमिकोषएरमगंदरे । द्रवन्ती ह्रोगहरा कफकृमिषिनाशिनी ॥ >२१ ॥ राजनिषण्ट पपेटादिः पश्चमो वगेः-- द्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमृलिका । प्रत्यक्श्रेणी वृषा चण्डा %*जयपाल्दोधनम्‌--वस्रे वद्ध्वा तु जपा गोमयस्थोदके न्यसेत्‌ । पाचयेदयाममात्रे तु जेपालः शुद्धतां ्रजत्‌ ॥ १ ॥ अन्यञ्च--जेपाटं निस्तुप कृत्वा दग्धे दाटायते पचेत्‌ । अन्तर्जिह्वं परियज्य यु्रीयाद्रसक्मणि ॥ २ ॥ अन्यच्च--नपाला रटितस्तगह्रररयन्ञाभिर्मठे मादे निषिघठस्त्य मृष्णतोयतिमलः सत्वे सवासोर्दितः । च्छो नतनखपरेपु चिगतक्नेटो रजःसंनिभो निम्ब स्याम्नि भावितश्र वहलः इद्धो गणादथो भवेत्‌ ॥ ३॥ म भ ~ ~ ----- <-> ------ ^^ = ~----~- "~------------ ----~-=--------- ~न १६. मृखका" । २क. घ.ङ. च. श््रशुङ्गथाखु"| १ प्रथमो वैः ] राजनिघण्टु सहितः । ५५ पत्रश्रेण्याखुकणिक्रा ॥ ३४६ ॥ गरपकाहादिका करणी भ्रतिपणी रिफा च सा सहस्रम्रली विक्रान्ता ब्ेया स्याचचतुरेकधा ॥ ३५७ ॥ गृणाः- -द्रबन्ती पुरा शीता रसवन्धकरी परा । ज्वरी कृमिदहा शूटक्ञ- मनी च रसायनी ॥ ३४८ ॥ ( ६९ ) नीखिनो । ^ नीिनी नीलिका काला ग्राम्या तृणीविश्ोधनी । तुन्था श्रीएलिका भोचा भारवाही च रञ्जनी ॥ २३२ ॥ “अन्यच --उपभ्रतः केशरुहः सषदेषो ऽग्रप- त्रकः । कीतनी विजया राङ्गी तथेव च जयावहा ॥ ८३३ ॥ गणाः-नीटी तिक्ता रसे चोप्णा कटिवातकफापषह्ाा । केश्या विपोदरं हन्ति वाताखकमिनाभिनी ॥ २३४ ॥ राजनिघण्टों रतादादिशथतर्थो वगः नीली नीखा नीलिनी नीटपत्री तत्या राज्ञी नीलिका नीच्पुप्पी । काटी श्यामा शोधनी श्रीफला च ग्राम्या मद्रा भारवादी च मोचा ॥ ३५९ ॥ कृपणा व्यज्जनकेशी च रञ्जनी च महाफला । असिता द्ीतनी नीरकेशीं चाररिक्रा मता ॥ ३५० ॥ गन्धपुष्पा ऽयापटिकरा रङ्गपत्री पदावखछा । स्थिर रङ्गा रङ्पुप्पी स्याद कविश्षदाहया ॥ ३५१ ॥ गुणा---नीरी तु कटुतिक्तोप्णा केश्या कासकफामनुत्‌ । मरुद्रिपोदरव्या- धिगुल्पजन्तुज्वरापटहा ॥ ३५२ ॥ राजनिषण्टं शनाहादिश्चतुर्थो बगेः महानीर्ट] ( नीलिनीविेषः ) ॥ ५८ ॥ अन्या चेव महानीटी अमला राजनीलिक्रा । तुत्था श्रीफटिका मेरा केशाही भृरपत्रिका ॥ ३५३ ॥ गुणा--पहानीली गुणाल्या स्यादरङश्रेएठा सु्रीयदा। पर्क्तनीलिकाऽऽदेश्या सगुणा सवेकमस ॥ ३५४ ॥ (७० ) स्नुक्‌ । स्नुक्स्नुही च महावृक्षो गुडा निखिशपत्रकः । समन्तदुग्धा गण्डीरः सीदुण्डो वज्रकण्टकः | २३५ ॥ ४ कृपृस्तक--द्वताया चयप्ह्ाच हताद्री रतपात्रका । रक्ताप्रटा रकटारादूताया नीरित्तभवा चा गुणाः-- नाटिका फलजन्तुघ्र विषजित्तिक्तका शुचिः । हूद्रोगवानेगुल्यपुं प्रीदसोमे च योजयेत्‌?” ति पाट दरदयते । 1 स्नकृक्षारसोधन पत्रगव्येपु क्रायम्‌ । १क.ख.ग.भच.मटा। ५६ धन्वन्तरीयनिषण्टुः-- [ गुङ्च्यादिः- गुणाः-- निहुडिङ्गो रसे तिक्तो गुरूष्णः कफवातजित्‌ । दषए्रणारपरी हन्ति तथा वातविशोधनः ॥ २३६ ॥ स्नुहीक्षीरं विषाध्मानं गुमोदरहरं परम्‌ । सनुदी रसेषु तिक्ता च गुरूष्णा कफवातजित्‌ ॥ २३७॥ राजनिषण्टो शाट्मस्यादिरष्टमो वर्गः स्तुही सुधा महावृक्षः क्षीरी निसिरपत्रिका । शाखाकण्टश्च गुण्डाख्यः सेहुण्डो वज्नकण्टकः ॥ ३५९५ ॥ बहुशाखो वज्रवृक्षो बातारिः क्षीरकाण्डकः । भद्रो व्यापघ्रनखशैव नेव्ारिदेण्डवृक्षकः ॥ ३५६ ॥ समन्तदुग्धो गण्डीरो ज्ञेयः स्मुक्चेति विशतिः । गुणाः- स्तुदिरूप्णा पित्तदाहकुषएटवातप्रमेहनुत्‌ । क्षीरं बातविपाध्मानगत्पो- द्रहरं परम्‌ ॥ ३५७ ॥ स्नुहिरन्या त्रिधारा स्यात्तिस्रो धारास्तु यत्र सा । पूर्वोक्त गुणवत्येषा विरशेषा्रसमिद्धिदा ॥ ३५८ ॥ ( ७१ , साता । ६ ( न # सातला सप्तला सारी विदुला किमलाऽमला । वहुफेना चमेकषा फेना दीपना मरालिका ॥ २३८ ॥ गुणाः--सातला शोधनी तिक्ता कफपित्तास्रदोपनुत्‌ । शोफोादरोभ्मानहग किचिन्मारुतकृद्धवेत्‌ ॥ >३९ ॥ राजनिण्टो शरतादादिशतुरथो वगः-- ॐ वहफेना चर्मकषा फेना दीप्ता रिपाणिक्रा ॥ २५९ ॥ स्वणेपुप्पी चित्रघना स्यात्रयोद शनामका । गुणाः सातला कफपित्तघ्री ट्धुतिक्तकपायिकरा । विसरपकरष्रषिस्फारव्रण दोफनिकृन्तनी ॥ ३६० ॥ ऋ 0 ¢ (५, ( ५९ ) क्षारणी | स्ीरिणी काञ्चनक्षीरी कटुपणी च घपिणी । तिक्तदुग्धा ठैमवती हेमटुग्धा हिमावती ॥ २४० ॥ गुणाः तिक्ता तु काश्चनक्षीरी पित्तकृमितरिषापहा । शोधनी दोषसंयातश- मनी रक्तपित्तजित्‌ ॥ २४२ ॥ राजनिघण्टो पपंटादिः पञ्चमो वर्मः-- + च. विन्दला। २क्ष. त ररानादृट"। १ प्रथमो वः] राजनिषण्डसहितः। ५७ क्षीरिणी काश्चनक्षीरी कषणी कटुपणिका । तिक्तदुग्ा रैमवती हिमदुग्धा हिमावती ॥ ३६२ ॥ हिमाद्रिजा पीतदुग्धा यवाचेत्रा हिमोद्धबा । रैमी च हिमजा चेति चतुरेकगुणाहया ॥ ३६२३ ॥ गुणाः-- क्षीरिणी कटुतिक्ता च रेचनी शोफतापनुत्‌ । कृमिदोपकफत्री च पित्तञ्यरहरा च सा ॥ ३६४ ॥ सर्वक्षशि क्षीरिणीविशेषः ) ॥ ५९ ॥ सर्वक्षीरी स्वणेदुग्धा सुवरणक्षीर्किऽपि च । देमादया कनकक्षीरी देमक्षीरी च काञ्चनी ॥ २४२९ ॥ गणाः--क्षीरिणीयुगुरं तिक्तं कृमिपित्तकफापहम्‌ । राजनिषण्टो पपटादिः पञ्चमो बगैः-- स्वण॑क्षीरी स्वणदग्धा स्वर्णाद्रा रुक्रिमिणी तथा । सुवणा हेमद्ग्धी च रेम- क्षीरी च काश्चनी ॥ ३६५ ॥ गुणाः- स्वणंक्षीरी हिमा तिक्ता कृमिपित्तिकफापहा। मतृन््ार्मरीशोफदा- हञ्वरहरा परा ॥ ३६६ ॥ (७३ ) श्यामा । श्यामा छिद्रन्माटविका मसूरविदला च सा । कारऽचन्द्रा कालिन्दी सुपेणी काटमेप्यपि ॥ २५३ ॥ गृणाः--जित्रेता कटुरुप्णा तु कृमिश्ेष्मोदरज्वरान । शोफपाण्दामयपीटा- न्हन्ति भ्रा विरेचने ॥ २५४ ॥ राजनिषण्टो पिप्पल्यादिः षष्ठो वः उक्ता तिवृन्मालविकरा मसूरा श्यामाऽऽधरचन्द्रा विदय सुषेणी । कालिः न्दिका सेव तु कारमेषी काली भिवेलाऽवनिचन्द्रसंज्ञा ॥ ३६७ ॥ गुणा त्रितरृत्तिक्ता कटृप्णा च कृमि श्चेप्मोदरातिजित्‌ । कुष्ठकण्ड्‌ बणान्हन्ति प्रशस्ता च विरेचने ॥ ३६८ ॥ शुक्रभाण्डी ( उ्यामाविशेपः ) ॥ ६० ॥ दीक्रभाण्डी त्रिमण्डी स्यात्काकाक्षी सेरा भिवृत्‌ । सवानुभूतिश्िपुरा यसा वमद गन्धिनी ॥ २४ 2 १९.६३. कामता । ह । २ क. हमा । ३ क. टपण्प्यपि। ४ क. च, उ्रभण्डा । ५कर. द. च. रसना ।६ क. सख , कोोटप्वासिनी । [8 ५८ धन्वन्तरीयनिषण्ुः-- [ गुद्च्यादिः- गुणा-- कषाया मधुरा चोप्णा विपाके कटुका त्रिवृत्‌ । कफपित्तमदमनी रुक्षा चानलकोपनी ॥ २४६ ॥ कफपित्तहरा रुक्षा मधुरा वहुरेचनी । वातकर- त्कटुका पाके कषाया तरिवृताऽरुणा ॥ २४७ ॥ राजनिपण्टो पिप्पल्यादिः षष्ठो वगैः- रक्ताऽन्यापि च कालिन्दी त्रिपुटा ताग्रपुष्पिका । कुल्बणी मसूरी चाध्यमृता कासनारिका ॥ ३६९ ॥ गृणाः--रक्ता तरिवृद्रसे तिक्ता कटरृष्णा रेचनी च सा । ग्रहणी मलविष्रम्भ- हारिणी हितकारिणी ॥ ३७० ॥ (७ ) एन्द्री । पनद्ीन्द्रवारूणीन्द्राहाऽयेन्द्रवारपगादनी । गवादनी क्षद्रफला टपमाक्षी गवा- क्यपि ।॥ >४८ ॥ गृणाः--टन्द्रवारूुणिकाऽत्युप्णा रेचनी कटुका तथा । कपि श्चेप्मव्रणान्दम्ति हन्ति सर्वोदराण्यपि ॥ २४९ ॥ राजनिषण्टो गुच्यादिस्तरतीयो वगैः-- पनदरन्द्रवारुण्यरुणा मृगादनी गव्रादनी क्द्रसहेन्द्रचिभिरा । सूया विपध्री गुणकणिकाऽमरा माता सुत्रणां सुफला च तारका ॥ ३७? ॥ दपभाप्षी गवाक्षी च पीतपुष्पीन्द्रबहरी । हेमपुप्पी श्षुद्रफला वारुणी वाटकपिया ॥ ३७२ ॥ रक्तेवोरुषिपखता शक्रवह्ी विषापहा । अमृता वरिपवह्धी च ज्ञेयो- नत्रिश्चदाहया ॥ २७३ ॥ गृणाः-- इन्द्रबारुणिका तिक्ता कटुः शीता च रेचनी । गुर्मपित्तोदरश्चे प्मकृमिङरुषएज्वरापहा ॥ २७४ ॥ [ष ( ५५, विशाला । अन्येन्द्रवारुणी प्रोक्ता पिश्ाग च महाफला । आत्मरक्षा चित्रफला जरपुसी जपुसा च सा ॥ २५० ॥ गृणाः-इन्द्रवारुद्रयं तिक्तं कटू पाके रमे लघु । वरीर्याप्णं कापलापित्तक- फ छीपद नारानम्‌ ॥ २५१ ॥ राजनिषण्टो गुटुच्यादिस्ततीयो वगः-- महेनद्रवारूणी रम्या चित्रह्वी महाफला । सा माहेन्द्री चित्रफला असी पुसा चसा ॥ ३७५ ॥ आत्मरक्षा विशाला च दीव वहत्फला । स्याद्वृहद्रारुणी साम्या नामान्यस्याश्चतुद श्र ॥ ३७६ ॥ १ प्रथमो वैः राजनिघण्टु सहितः, ५९ गुणाः- महेन्रवारुणी जेया पर्वोक्तगुणभागिनी । रसे वीर विपाके च क्षिचि- दोषा गुणाधिका ॥ ३७७ ॥ श्ेतपुष्पी ( विक्षालाविरशेषः ) ॥ ६१ ॥ श्ेतपुष्पी मृगाक्षी च म्रगेवरुमर॑गादनी । रस्तिदन्ती नागदन्ती वारणी गजविभेग ॥ २५२ ॥ गुणाः--कण्ठरोगापचिश्वासकासषीरकफोदरम्‌ । भदंगभे च हरति कृष्रदुष्- वरणाञ्जयेत्‌ ॥ २५२ ॥ ( ७६ ) बायमाणा । ` त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणका । वख्देवा वछ्मद्रा वार्पिकं गिरिजानुजा ।॥ २५४ ॥ ` गणाः तायन्ती कफपित्तासगुरमज्वरहरा मता। उष्णा कटुक पाया च सृति कागटनारिनी ॥ २५५ ॥ रक्तपित्त श्रमच्छदिविपध्री तिक्तवल्कटा । राजनिषण्टौ पषटादिः पञ्चमो वगेः-- ज्ायमाणा कृतत्राणा जयन्ती जायमाणिकरा । वलमद्रा सकामा च वापिकी गिरिजानुजा ॥ ३७८ ॥ पङ्गटयादया देववटा पालिनी भयनारिनी । अवनी रक्षणी तराणा विङ्गेया षोडशाहया ॥ २७९ ॥ गुणाः--भ्रमतृष्णाक्षयग्यानिविपच्छदि पिनाशनी । ( ७७ ) यवतिक्ता । यवतिक्ता शहिनी तु चदपादा विसपिणी । नाटी चाक्षपीडा च नेत्र मीखा यशस्करी ॥ २५६ ॥ गृुणाः--भशषहिनी कटु तिक्ताम्ला गुरूः ल्िग्पा विज्ञोपनी । त्रिदोषशमनी शरुष्रम्बयथूद्‌ रनाशनी ॥ २५७ ॥ ` राजनिण्टौ गुडुच्यादिस्ततीयो वगः-- यवतिक्ता महातिक्ता दढपादा विसपिणी । नकुली नेत्रमीखा च शङ्धिनी पत्रतण्डुली ॥ ३८० ॥ तण्डुली चाक्षपीडा च प्रक्ष्पपुष्पी यशस्विनी । माहे- ` श्वूरी तिक्तयवा यावी तिक्तेति षोडश ॥ ३८१ ॥ [1 -----~ ----- ~~. ~ ------~-- ~ ~= ~ -----~ ---- -------- ----- ----~~~---~--~--~----~-~-----~-न--~-------=- कन घ्व. पस्तके--“ यत्रतिक्ता सुतिक्ता च दोपघ्री दीपनी मता। शद्धिनी च रसे तिक्ता मेध्या कृमि व्रिप्रापहा ' इति पाठो टद्यते । ~> ------ ~ ~~ --~ -----~ =---~~ ------~. -~ = ० ----------. -------- ----~-* ~ १ज. श्चिदेषा।२ग. ड, च. "तगोप। ३ ड. "्गरोदः। ४ स्र. मरगभापटरणी करु । ५ ग. छ. 'दगभोप्रहरणी कु“ । ६ ड. च भिरिमानगम्‌ 1 स. गिरिमानुजम्‌ । ६० धन्वन्तरीयनिषण्टुः-- [गुद्च्यादिः- गुणाः--यवतिक्ता सतिक्ताऽम्ला दीपनी रुचिकृत्परा । कृमिकुषएविषामास् दोषर्नी रेचनी च सा ॥ ३८२ ॥ ( ७८ ) अट्कोटः। अङ्ञरोऽकनोठको रेची निर्दिष्टो दी्कीरकः । पीतसारस्ताम्रफल्यो गन्ध- पुष्पो निकोचक्रः ॥ २५८ ॥ गुणाः--अङ्ोलः स्तिग्धतीक्ष्णोष्णः कटुको वातनाशनः । कुकराखुिषं हन्ति ग्रहजन्तुषिषापहः ॥ २५९ ॥ भृतहद्रिपहचेव कण्टश्रूलस्य शोधनः । राजनिघण्टा प्रभद्रादिनेवमो वगः-- अङ्नोलः कोटसे रेची गढपत्रो निकोचकः । गुपरसनेहः पीतसारो मदनो गढरम्िकरा ।॥ ३८३ ॥ पीतस्ताभ्रफणगा सया दीपेक्रारो गुणाढ्यः । कोको टम्बकणश्च गन्धपुप्पश्च राचनः ॥ ३८४ ॥ व्रज्ञानतलगमभघ्र स्मरतिसंग्याभिधः स्मरतः गुणा--अद्रोलः कटुकः न्निग्धो विषटृतादिदापनुत्‌ । कफानिलहरः सृतः शुद्धिकरदेचनीयकः ॥ ३८५ ॥ ( ७९ ) अपामार्गः । अपामागेस शिखरी प्रत्यक्पप्पी मयुरकः । अधःशल्याऽथ किणिही दुहः खरमञ्नरी ॥ २६० ॥ स चबोक्तः रखरिको पकटी दुरभिग्रह पराक्पुप्पी वशीरशच कण्ठीं मक्रेरपिप्परी ॥ २६१ ॥ गुणा--#अपामागेस्तु तिक्तोप्णः कटु कफनाशनः । # अश्ेःकण्ट्रदरामघ्रा रक्तहद्वारिवा्न्तिकरत्‌ ।॥ २६२ ॥ राजनिषण्टां रताद्रादिश् अपामारमस्तु शिखरी क्रिणिही खरमञ्नरी । दुग्रदाप्यधःशस्यः प्रत्यक्पुप्पी मयरकः ॥ ३८६ ॥ काण्डकण्ट; रोखरीको मकरी दुरभिग्रहः । वशीरघ्र पराक्पष्पी कण्टी मरकरटपिप्पली ॥ ३८७ ॥ कटुमोञ्रिका नन्दी क्षवकः पद्किकण्टकः । माटाक्ण्टथ कुजश्च त्रयोविशतिनामकः ॥ ३८८ ॥ गणाः---# # || ३८९. | रक्तपुष्प; ( अपामागंविशेषः ) ॥ ६२ ॥ अन्यो रक्ता रक्तपुष्पो वीरः कपिपिप्पली । शुद्रापामागेको रक्तः ख्यातको रक्तपवैकः ॥ ६३ ॥ ~न --> = "~= १. वामनी सरः । क | २क. ख. '्ल्पश्च कि । ३ ई. च. न्तात्‌ । १ प्रथमो वगेः ] राजनिषण्टुसहितः। ६१ गुणाः--अपामार्गोऽरुणो बातचिषटम्भी कफनाशनः; । रक्तापामागैकः शीतः कटुकः कफवातनुत्‌ ।॥ २६४ ॥ # व्रणकण्टूविषघ्र संग्राही बान्ति- कृत्परः 1 अपामागेः कटुस्तिक्तस्ती्ष्णोष्णः कफनाशनः ॥ २६५ ॥ सिध्मो- दरापचीमेहकण्दुर्ोघ्रश्च बान्ति्त्‌ । राजनियण्टो शतादादिषतर्थो वगः अन्यो रक्तो द्यपामागेः श्द्रापामागेकस्तथा । आय्रको दुग्धनिका रक्तबि- नद्ररपपत्रिक्रा ॥ ३९० ॥ गुणाः-रक्तो ऽपामागंकः शीतः कटुकः कफवातनुत्‌ । # ॥ ३९१ ॥ (८०) तेजस्विनी । तेजस्विनी तेजवती तेजोदया तेजनीति च। अश्वध्री बसला सीता पारिजाता प्रहोनसी ॥ २६६ ॥ गर्णाः-- तेनोहा शेप्पवातघ्री रुच्या दीपनपाचनी ॥ राजनिपरण्टौ गुदूच्यादिस्तृतीयो वगः तेजोवती वहुरसा कनकपरभाऽन्या तीक्ष्णा सुत्र्णनकरटी जणाम्निदीप्ना। तेज- स्विनी सुरर्ताऽग्रिफलाऽग्रिगभां स्याकङ्कणी तदनु लसता सुतैला ॥ ३९२॥ सुवेगा वायसी तीव्रा काक्राण्डी बायसादनी । गीता श्रीफगी सोम्या ब्राह्मी लवणकिडुका ॥ ३९३ ॥ पारावतपदी पीता पीततेखा यशस्विनी । मेध्या मेधाविनी धीरा स्यादेफत्रिशदादया ॥ ३९४ ॥ (८१) ज्योतिष्मती । ञ्योतिप्मती तु कटभी सुवण्ातिकोति च । ज्योतिप्कायाऽभिभासा च लव- णोक्ता च द॑जेरा ॥ २६७ ॥ , गुणाः- कटभी तिक्ततीप्णो्ष्णा कफजिच विरेचनी । मेधाकरी वणकरी ब्रण्या जटरनारिनी ॥२६८॥ उयोतिप्मती कटुस्तिक्ता सरा कफसमीरजित्‌ । अत्युष्णा वमरनी तीक्ष्णा बहिवृद्धिस्प्रतिप्रदा ॥ २६९ ॥ राजनिषण्टौ गुटूच्यादिस्तृतीयो वगेः-- ज्योतिष्मती स्वणेलताऽनलपरभा ज्योतिठंता सा कटभी सपिङ्गखा । दीक्ष च मेध्या मतिदा च दुजेरा सरस्वती स्यादमृताकसंख्यया ॥ ३९५ ॥ गुणाः-- ज्योतिष्मती तिक्तरसा च रूक्षा किचित्कटुर्बातकफापहा च । दाह- प्रदा दीपनन्रच मेध्या प्रज्ञां च पष्णाति तथा द्वितीया ॥ ३९६॥ १क ड्‌. च. 'तजित्‌। २ ग. तंजोका। ३ ष. अस्वप्रा। ४क. ड, च, णाः-वातश्- प्मटरा कणा ₹" । ५ क. ठ. दुर्भरा । ग. दृरभा। ६२ धन्वन्तरीयनिषण्टुः-- [ गुडच्यादिः- (८२) राष्णा (राजना) % रास्ना य॒क्तरसा रस्या श्रेयसी रसना रसा । सुगन्धमूलाऽतिरसा सैव पत्तिरसा स्ता ॥ २७० ॥ गणा-- रास्ना तिक्तोप्णगुवीं स्याद्विषवातास्रकासनित्‌ । शोफवातोदर्- ष्प्रदामन्यामस्य पाचनी ॥ ३७१ ॥ राजनिधण्यी पिप्पल्यादिः षष्ठो वगेः-- # । स॒गन्धिमूगा सृरसा रसाल्याऽतिरसा दश ॥ ३९७ ॥ गुणाः रासा तु जिविधा परोक्ता परं पतरं तृणं तथा । ज्ञेये पूलदले शष तृणरास्ला च मध्यमा ॥ ३९८ ॥ रास्ना गुरुश्च तिक्तोष्णा विवातास्रकास- जित्‌ । गोफकम्पोदर छेप्मशमनी पाचनी च सा ॥ ३९९ ॥ ( ८३ ) अश्रगन्धा । अश्वगन्धा वाजिगन्धा कश्चकाऽश्वावरोहकः । वाराहकर्ण तुरगी वर्या वाजिकरी स्मृता ॥ >७२॥ गुणाः--अश्वगन्धा कपायोप्णा तिक्ता वातकफापहा । विपत्रणक्षयान्दन्ति कान्तिवीर्यबलप्रदा ॥ २७३ ॥ राजनिण्टौ दताहादिशतुर्थो वगः-- अश्वगन्धा वाजिगन्धा कम्वबुकाएठा वरादिका । वराहकरणीं तुरगी वनजना वाजिनी हयी ॥ ४०० ॥ पषटिदा वल्दा पुण्या हयगन्धा च पीवरा । पटा- शपणीं वातघ्नी श्यामला कामरूपिणी ॥ ४०१ ॥ कालप्रियकरी वर्या गन्ध- पत्री हयपिया । वराहपनरी विज्ञेया जयोविशतिनामिका ॥ ४०२ ॥ गुणाः--अश्वगन्धा कटूष्णा स्यात्तिक्ता च मदगन्धिका । वल्या वातहरा हन्ति कासश्वासक्षयव्रणान्‌ ॥ ४०३ ॥ £ ( ८ ) पुनन॑वा । पन्वा विशाखश्च कैष्िः शरिवाटिका । दश्वीरः धुद्रवपोभूदीयेपत्ः कटिह्टकः ॥ २७४ ॥ गुणा---पुननेवा भवेदुष्णा तिक्ता रुक्षा कफापदहा । सश्योफपाण्डुहद्रोगकाः सोराक्षतशुलनुत्‌ ॥ २७५ ॥ १क.ग.घ. ड. च. मता । २क.ट्‌. वीच विषः । ३ च, कुटि्टकः स्च. कथिकः । ठ छ, प्रृश्चिकः । च~ ~~ --~ ----~ = --~- -- न नक १ प्रथमो वैः ] राजनिषण्टुसरहितः । ६३ राजनिधण्टौ पपटादिः पश्चमो वगैः-- पुनर्मवा विशाखश्च कटिः रारिवायिका । पृथ्वी च सितवर्पाभूरदी- म्पत्रः कटिद्टकः ॥ ४०४ ॥ गुणा--्वेता पुननैवा सोप्णा तिक्ता कफाविषापहा । कासहद्रोगगूला- सपाण्डुश्लोफानिलातिनुत्‌ ॥ ४०५ ॥ | कर्‌ः ( पृननैवाविरेपः ) ॥ ६३ ॥ पुनर्मवोऽपरः क्रूरः स्योमण्डल्पत्रकः । श्वेतप्रलो वषकरतुपहावपौभुर- च्यते ॥ २७६ ॥ गुणाः-रक्ता पुनर्नवा तिक्ता सारिणी शोफनारिनी । रक्तपरदरदोपध्री पाण्डुपित्तममदंनी ॥ २७७ ॥ राजनिप्ण्यै पपटादिः पश्चमो बगेः-- पुननवाऽन्या रक्ताख्या करूरा मण्डरपत्रिका । रक्तकाण्डा वप॑केतुर्लोहिता रक्तपत्रिका ॥ ४०६ ॥ वैशाखी रक्तवपाभृः शोफघ्री रक्तपुष्पिका । विक खरा विपद्री च पावृपेण्या च सारिणी ॥ ४०७ ॥ वरपाभवः शोणपत्रो भमः संमीछितद्रुमः । पुनर्वो नबो नव्यः स्याच विशतिसंज्ञया ॥ ४०८ ॥ गुणाः- रक्ता पुननवा तिक्ता सारिणी शोफनाशिनी । रक्तमरदरदोषद्नी पाण्डुपित्तपमदंनी ॥ ४०९ ॥ राजनिषण्टौ पर्पटादिः पश्चमो बगेः-- नीटपुननवा ( पनर्मवाविरेषः ) ॥ ६५ ॥ नीता पुनर्नवा नीला श्यामा नीलपुनरनवा । कृष्णाख्या नीटवपांभरनींखा- दिस्वाभिधान्विता ॥ ४१० ॥ ` मुणाः- नीरा पुननेवा तिक्ता कटृप्णा च रसायनी । ह्रोगपाण्डुग्वयथुश्वास- वातकफापदा ॥ ४११ ॥ भह, ० ॥ ( ८५4 ) सरकः । सैरेयकः सहचरः सैरेयश्च सहाचरः । पीतो रक्तोऽथ नीलश्च कुयुमेस्तं विभावयेत्‌ ॥ २७८ ॥ पीतः कुरण्टको ज्ञेयो रक्तः कुरवकः स्प्रतः । गुणा--कुरण्टको हिमस्तिक्तः सोफतृष्णावरिदाहनुत्‌ । केश्यो वृष्योऽथ बर्य्रश्च त्रिदोपशमनो मतः ॥ २७९ ॥ १. ट. दाणः । ठे धन्वन्तरीयनिषण्टुः-- [ गृ्च्यादिः- राजनिषण्टौ करवीरादिर्दशमो बगेः-- अथ रक्ताम्ठानः स्याद्रक्तसदाख्यः स चापरिम्लानः । रक्तामलान्तकोऽपि च रक्तपसवश कुरुवकशैव ।॥ ४१२ ॥ रामालिङ्गनकामो रागपरसवो मधूतसवः प्रसवः । सुभगो भसलानन्दः स्यादित्ययमिन्दुचन्दरमितः ॥ ४१३ ॥ गुणाः--उष्णः कटुः कुरवको वातामयशो फनाशनो उवरसुत्‌ । आध्मानशर- लकरासन्वासातिपश्षमनो वण्यैः । ४१४ ॥ पतः स किङ्किरातः पीताम्लानः कुरण्टकः कनकः ) पौतकुरवः सुपीतः स पीतकुसुमथ सप्तसंज्ञः स्यात्‌ ॥५१५॥ गुणाः किङ्किरातः कषायोप्णस्तिक्तश्च कफवातजित्‌ । दीपनः शोफकण्डू- तिरक्तत्वग्दोषनारनः ॥ ५१६ ॥ नीव्पृप्पा तु सा दासी नीलाम्टानरसतु च्छादनः । वला चाऽऽेगला चेव नीरपुप्पा च पदिधा ॥ ४१७ ॥ गुणाः--आर्पगला कटुस्तिक्ता कफमारुतशयुत्‌ । कण्ट्रकृरवणान्टनित शोफ- लग्दोषनाश्ननी ॥ ४१८ ॥ अन्य्च- कण्टः कुरण्टो ष्टी सा वन्या सह- चरी तु सा पीता। शोणी कुरवकनास्नी कण्टक्रिनी शोणक्षिण्टिका चेव।५१०॥ सान्या तु नीलब्िण्यी नीच्कुरण्ट नील्कुसुमा च । बाणो वाणा दासी कण्टाऽऽपेगला च सप्तसंज्ञा स्यात्‌ ॥ ४२० ॥ गुणाः ्विण्टिकाः कटुकास्तिक्ता दन्तामयशान्तिदाश् श्रलघ्न्यः । बातक- फदरोफकासत्वग्दोपविनाशकारिण्यः ॥ ८८? ॥ ( ८६ ) वडा । वला भप्रोदनी वारी समङ्गा खरयष्टिका । पहासमङ्गादनिका शीतपाक्यो- दनाहया ॥ २८० ॥ गुणाः वला सिग्धा हिमा स्वादुगरेप्या वल्या त्रिदोषनुत्‌ । रक्तपित्त्षयं हन्ति वीजो वधयल्यपि ॥ २८१ ॥ राजनिपण्टौ शताहादिशतुर्थो वगः-- वला समङ्गौदनिका च भद्रा भद्रीदनी स्यात्वरकाष्टिका च । कल्याणिनी भद्रा च मोटा वादी वटात्येति दशाया स्यात्‌ ॥ ५२२ ॥ , गुणाः--वलाऽतितिक्ता मधुरा पिततातिसारनाश्ननी । वलवीयेप्रदा पृषकिफ- रोगविशोधनी ।॥ २३ ॥ -------~ ~~ - ~ ~--~ ------- --~ ~~~ ~ ----“-~-~~ १ज. 'स्तुपाद२ज. ट. कण्टः । ३ ट. कृरटा।४क. च. श्षतं ६" ।५ज. सेधति । १ प्रयमो वर्गः | राजनिघण्टुसहितः। ६५ महाबखा ( वकाविशेषः ) ॥ ६५ ॥ महावरल वपेपुप्पी तथा बाव्यायनी स्मृता । सहदेवा देवसहा पीतपुप्पी वृह- त्फटा ॥ २८ ॥ गुणाः--पहावला तु दृोगवाताशेःशोफनाशनी । शुक्रवृद्धिकरी हन्याद्रिषमं च ज्वर वरणाम्‌ ॥ >२८२३ ॥ राजनिपण्टो रतादादिश्वतुर्थो बगैः-- महावतया ज्येएवला कटंभर केशारुहा केसरिकरा गृगादनी । स्याद्रषपु- प्पाऽपि च केचवधनी पुराधिनी देवसहा च मारिणी ॥ ४२४ ॥ सहदेवी पीतपुष्पी देवादय गन्धव्टरी । मृगा मृगरमा चति ञेया सप्तद शाद्या ॥४२५॥ गुणाः महावरला तु हृष्रोगवाताेःज्ञोफनाशनी । शकरवृद्धिकरी बल्या विष- मज्वरहारिणी ॥ ४२८६ ॥ ग्हस्फी ( क्राविकशेपः ) ॥ ६६ ॥ गाद्गरुकी नागवना खरगन्पिनिक्रा पा । विन्वदेवा तथाऽरिण्र खण्डा हृस्वगवधरुका ॥ २८४ ॥ गृणा गाद्गर्कीं पथुराम्ना कृषायोप्णा मुरस्तथा । कटुस्तिक्ता च वातघ्री व्रणपित्तविकारजित्‌ ॥ २८५ ॥ राजनिघण्टो शतादादि धत्थो बगेः भद्रोदनी नागवला खरगन्धा चतुप्फला । महोदरा महाशाखा महापत्रा महाफला ॥ ४२७ ॥ विष्वदेवा तथाऽसि ˆ हस्वगत्रेधुका । दे दण्डा महादण्डा षण्टलयाद्ास्तु पाड ॥ ४२८८ ॥ गुणाः--पधुराम्ला नागवला कपायोप्णा गुरुस्तथा । कण्टरतिकरएवातघ्री व्रणपित्तविक्रारनित्‌ ॥ ४२९ ॥ बङ्िका ( कला्िक्ेपः ) ॥ ६७ ॥ वलिकराऽतिवला भोक्ता वाध्यपुप्पी च कङ्ता । व्रप्या पक्ता वृप्यगन्धा सैव भृरिषटा मता ॥ २८६ ॥ गुणाः वातपित्तापहं ग्राहि व्यं प्यं वरात्रयम्‌ । राजनिवण्टौ शतादयादिशतुरथो वगः वटिकाऽतिवला वस्या विकदूता वाघ्यपुप्पिका पण्डा । सीता च शीत- पुष्पा भूरिवला व्रप्यगन्धिकरा दशधा ॥ ८२० ॥ १ क. "ला वाट्ययुः । २क. इ, पुष्पावु 1 र ६६ धन्वन्तरीयनिषण्टुः-- [ गुदूच्यादिः- गुणाः तिक्ता कटुथातिवला वातघ्नी कृमिनाशनी । दाषहतृष्णाविपच्छदि केदोपशमनी परा ॥ ४२१ ॥ बा ( वलाविशेषः ) ॥ ६८ ॥ वृखा चातिबला चैव महावलवला वला । अन्या राजबला चेति वलायाः पञ्चकं मतम्‌ ॥ २८७ ॥ गुणाः तत्पि्तवातजिद्धादि बल्यं वृप्यं च कृर्छ्नित्‌ । सिग्धं मधुरमायुष्यं वातासग्दरनाशनम्‌ ॥ २८८ ॥ | राजनिषण्टौ शताहादिशतुर्थो बगैः-- महासमङ्गोदनिका वलाहया वृक्तारहा वृद्धिवलाऽक्षतण्डुला । भुजंगजिद्वाऽपि च शीतपाकरिनी शीता वगा शीतवरा वलोत्तरा ॥ ४३२ ॥ बल्या स्वरहदी चैव व्यालजिह्वा त्रिपश्चधा । गुणाः--महासमङ्गा मधरा अम्ला चैव त्रिदोपहा। युक्ला वुधैः प्रयो- क्त्या ज्वरदाहव्रिनाशनी ॥ ४३२ ॥ ( ८७ ) प्रसारणी । प्रसारणी स॒प्रसरा सरणी सारणी च सा । चारुपणीं राजवला भद्रपर्णी प्रतानिका ॥ २८९ ॥ गणा-- प्रसारणी गुरुस्तिक्ता सरा संधानढृन्मता । भरिदोपश्मनी वृष्या तेजःकान्तिविखपदा ॥ २९० ॥ राजनिपण्टो पपैरादिः पश्चमो वगेः प्रसारिणी स॒प्रसरा सारणी सरणी सरा । चारुपणीं राजवखा ` भद्रपणीं प्रतानिक्रा ॥ ४२४ ॥ प्रवरा राजपणी च वस्या भद्रवखा तथा । चन्द्रबरह्टी प्रभद्रा च जेया पञश्चदशादया ॥ ४३५ ॥ गुणा-- प्रसारिणी गुरूणा च तिक्ता बातविनाशनी । अरोःग्वयथुहश्री च मटविष्टम्भहारिणी ॥ ४३६ ॥ ( ८८ ) शतावरी । रतावरी शतपदी पीवरीन्दीवरी वरी। कष्यपोक्ता द्रीपिशत्रद्रीपिकां चोध्वे- कण्टका ।; २९१ ॥ गृणा--श्षतावरी हिमा तिक्ता रसे स्वादुः क्षयास्रजित्‌ । वातपित्तहरा ठ्या रसायनवरा स्मृता ॥ २९२ ॥ थ = न ----~-- ~ -----~ ~~~ 0 क त 1 1 त 9 1 सरिद ।२अ. का सरक। १ प्रथमो वैः] राजनिषण्टुसरितः। ६७ राजनिषण्टौ शताद्रादिशतुर्थो वगैः-- शतावरी शतपदी पीवरीन्दीवरी वरी। ऋष्यपोक्ता द्रीपिशचुद्री पिकाऽमरक- ण्टिका ॥ ४३७ ॥ सूृष्ष्मपत्रा सुपत्रा च वहूमूला रताहया । नारायणी स्वादरसा शताहा लपुपणिका ॥ ४३८ ॥ आत्मशल्या जगामा शतवीर्या महौद्नी । मधुरा शतम्रला च केशिका इतनेत्रिका ॥ ४३९ ॥ विश्वाख्या वैष्णवी काष्णीं वासुदेवी वरीयसी । दुर्मरा तेजव्धी च स्यात्रयखिशदा हुया ॥ ५४० ॥ सहल वीर्य ( शताव्ररीविशेषः ) ॥ ६९ ॥ सहस्रवीया भीरुश्च रङ्गिणी वहुपनिका । महापुरूपदन्ता च शतावग्रध्वै- कण्टिका ॥ २९३ ॥ गुणाः--सरस्रवीया मेध्या तु हया व्रप्या रसायनी । शीतवयौ निहन्सयर्शो ग्रहणीनयनामयान्‌ ॥ २९४ ॥ तद ्रखिदोपध्रो लमुररैक्षयापहः । महाशतावरी वीरा तङ्गिनी बहुपत्रिका । सदस्चवीयां सुरसा महापुरुषद न्तिका ॥ ४४१ ॥ ऊर्वैकण्टा महाकीयौ फणिनिहा महाशना । शतवीयां सुवीय च नामान्यस्यास्नयोदश्र ॥ ४४२ ॥ गुणाः--शतावर्यां हिमे वप्ये मधुरे पित्तजित्परे । कृफवातहरे तिक्ते महाभ्र रसायने ॥ ४४३ ॥ रतावरीद्रयं वृष्यं मधुरं पित्तजिद्धिमम्‌ । महती कफवा तघ्री तिक्ता शरेष्ठा रसायने ॥ ४४४८ ॥ कफपित्तहरास्तिक्तास्तस्या एवाङ्कराः स्मताः। ( ८९ ) एरण्डः । एरण्डस्तरुणः शु्कित्रो गन्धवेहस्तकः । पश्चाङ्कलो वधमान आमण्डो दीधदण्डकः ॥ २९५ ॥ रक्तोऽपरो रैस्तिकर्णो व्याघो व्याघ्रदलो स्वुः । शुबुको हस्तिकणीं च चश्चुकोत्तानपत्रकः ॥ २९६ ॥ गुणा--प्रण्डोऽपि रसे तिक्तः सखादृष्णोऽनिलनाशनः । उदापतंषीह गुरमवस्तिशूखात्रवृद्धिनुत्‌ ॥ २९७ ॥ गुर्बातपरश्षमनो विकाराञ्शोणिता- ज म = नः . ड. पुस्तकयोः-- तेलमेरण्डज वल्यं गुरूष्णं मधुरं सरम्‌ । तीक्ष्णोष्णं पिच्छिल विभ्रं रक्तरण्डोद्धवं श्राम्‌ ` इति शोको दयते । जिम न ------------------ ण ााण ---न---------------------- --9 १ख.द. ज. ण. तुङ्गिनी। २ज. स्न ठ. ऊध्वकन्दा। ३ कं इ. हस्तपर्णो । ६८ धन्वन्तसीयनिषण्डुः-- [ गृटूच्यादिः१ प्रथमो वगः] > © ञ्येत्‌ । फलं स्वादु च सक्षारं लग्रप्णं भेदि बातमित्‌ ॥ २९८ ॥ एरण्डयुगुलं वृष्यं स्वादु पित्तसमीराजत्‌ । राजनिप्ण्टौ शाल्पल्यादिरषए्मो बगेः-- शवेतेरण्डः सितेरण्टधित्रो गन्धवहस्तकः । अमण्डस्तरुणः शुद्छो वातारि दीधदण्डकः ॥ ४५५ ॥ पश्चाङ्कला वधमानो रुवुको द्राद शादयः । रक्तरण्डोऽ- परो व्याघ्रो हस्तिकर्णा स्वस्तथा । उसको नागकणश्वश्रत्तानपत्रकः ॥ ४४६ ॥ करपर्णो याचनकः स्निग्धा व्याघ्रदरस्तथा । तत्करधित्रवीं जश्च हस्वेरण्डसिपश्चधा ॥ ५५७ ॥ णा--- श्वतरण्डः स कटुकरससितिक्त उष्णः कफातिध्वंसं भरत्ते उवरहरम- रत्कासहारी रसाः । रक्तरण्टः खयथुपचनः शान्तिरक्तार्तिपाण्डभ्रातिश्वा- सज्वरकफहराऽराचकघ्रा टमुश् ॥ ५५८ ॥ राजनिप्रण्टी शाल्पल्यादिरए्मो बगेः स्थलेरण्डः ( एरण्डविशेपः ) ॥ ७० ॥ स्थ॒ररण्टो मरैरण्डो महापश्चाङ्गुरारिकः । गणाः --स्थररण्डा गुणान्र्यः स्याद्रसवींयेविपक्तिपु | ५४० ॥ वर्गतरद तदपरीगतम्‌-- ॥१॥ त्रपमधा। वृपमेधा च मेपात्रिवस्तात्रिर्छगलाच्रिका । गुणाः--त्रपगन्धा रसे तिक्ता कषाया मधुरा कटुः । विपाकञ्षमनीं शीता टप्वी मारुतकोपनीं ॥ १ ॥ राननिघण्टा गटुच्यार्दिस्ततीयो वगः वस्ताच्री व्रपगन्धास्या मेपात्री व्त्तपतरिका। अजात्री बोकदीं चैव स्यादिदयेपा पडादया ॥ > ॥ गुणाः वस्तात्री स्यात्कटुरसा कासदोपग्रिनाशिनी । बीजदा गभेजननी कीतिता भिपगत्तयः ॥ ३ ॥ ॥ गृट्च्यादिरय वगः प्रथमः परिकीतितः। उश्वाध।दोपरहरणः वोमयविनाङरानः ॥ इति रसवीयतरिपाकसरहितः राजनिप्रण्युतधन्वन्तरीयनिपण्डा गृदुच्यादि प्रथमो वगेः ॥ ‡ ॥ | ; ‰ अप्य, व्रपम्ायास्श्राऽस्मिनैव कग परव गतायाः ( २४ )चतुविदातितंस्याभिताया; सद्र वीध्च परस्पर सवन ५ पत्व्रादत्र कवणान्तं नग्रहाता । १ त्सा; [ २ द्वितीयो वगैः ] राजनिषण्टुसहितः। ६९ अथ राजनिघण्टुसहितधन्वन्तरीयनिषण्टो द्वितीयः रातपुष्पादिको बगेः । ( १ , शतपुष्पा । शतपुप्पा मिरि्धोपा पीतिका दीधवी शिफा । अतिच्छत्रा त्ववाकपुप्पी दाताद्या कारवी स्मृता ॥ * ॥ गृणा--शताहा कटुका तिक्ता स्निग्धोष्णा शछेप्मवातजित्‌ । ज्वरनेत्रव्रणा- नदन्ति वस्तिकमणि रस्यते ॥ > ॥ रतपएप्यादलं चाक्त द्र्य मधुरगुल्मनित्‌ । वातघ्नं दीपनं स्तन्यं कफकृदरुचिदायकम्‌ ॥ ३ ॥ राजनिषण्टौ शताद्ादिधतुर्थो वगः - दाताहा शतपष्पा च मिसिर्घोषा च पोतिका । अटिच्छत्राऽप्यवाक्पुष्पी माधवी कारवी शिफा ॥ ?॥ संघातपतिका छत्रा वज्रपुप्पा सुपुष्पिका । शत- भरसूना बहला पुष्पाहया शतपत्रिका ॥ २ ॥ वनपुप्या भूरिपुप्पा सुगन्धा सृक््मप्िका । गन्धारिकाऽतिच्छत्रा च चतुर्विंशतिनामिका ॥ २ ॥ गुणाः--शताद्वा तु कटुस्तिक्ता ग्धा श्रेप्मातिसारनुत्‌ । ज्वरनेत्रवणघ्री च बरस्तिकमाणि शस्यते ॥ ४ ॥ $ ॐ (२ ) मिनश्रया। मिध्रेया तालपणीं तु ताच्प्री मिरिस्तथा । शाचेयः स च शालीनो नाद्रा शीतशिवो मतः ॥ “ ॥ गुणाः-- तिक्ता स्वादुहिमा प्या दुनामक्षयजिन्मिरी । क्षतक्षीणहिता बल्या वातपित्तास्दोपजित्‌ ॥ ५ ॥ राजनिघण्टौ शनाहादिधतुर्थो बगेः-- मिश्रेया ताटपणी च ताख्पत्रा मिरिस्तथा। शाटेया स्याच्छीतशिवा शाटीना वनजा च सा ॥ ५ ॥ अवाक्पप्पी मधुरिका छरा संहितपुप्पिका । सुपुप्पा सुरसा वन्या ज्ञेया पश्चदशादया ॥ ६ ॥ गणाः मिश्रेया मधरा स्िग्धा कटुः कफहरा परा । वातपित्तोत्थदोपध्नी पीहजन्त॒विनाश्नी ॥ ७ ॥। ------------ वि अ ~ ------- ~~ ~~~ "~ १कं. पा पातिः। ख. शा शोफिका। ग. ड. पापोति । २ग. प्रागधा। ३ ल्ल. फा। आदिच्छ्ता द्यवा । ४३. न्यं पित्तकर |५ग. पनत्‌। ७9 धन्वन्तरीयनिषण्टुः- [ शतपुष्पादिको- ( ३ ) वचा । वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमज्ा। अन्या श्वेतवचा मेध्या पृट्ग्रन्था हेमवबलयपि ॥ ६ ॥ गुणाः वमनी कटुतिक्तोष्णा वात श्चेष्परुजापहा । कण्ठ्या च मेध्या कृमिहद्विवन्धान्मानश्रलनुत्‌ ॥ ७ ॥ वचाद्रथं तु कटुकं रूक्षोष्णं पमलमूत्रलमू । दीपनं कफवातघ्रं मेध्यापुष्पं च पाचनम्‌ ॥ ८ ॥ जन्तुघ्रं चोग्रगन्धं स्याटघु कण्ठास्यरोगनित्‌ । राजनिषण्टौ पिप्पल्यादिः षष्ठो वमः-- वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमा । र्षोध्री विजया भद्रा मद्कस्येति दशाहया ॥ ८ ॥ गुणाः--वचा तिक्ता कटूष्णा च कफामग्रन्थिशोफनुत्‌ । बातञ्वराति- सारघ्री वान्तिकृन्माद भ्रतनुत्‌ ॥ ९ ॥ राजनिघण्टो पिप्पल्यादिः षष्ठो व्मः-- मेध्या ( वचाविशेषः )॥ १॥ मेध्या श्वेतवचा त्वन्या पटुग्रन्था दीेपतरिका । तीक्ष्णगन्धा टैमवती मङ्गस्या पिजया चसा ॥ १०॥ गुणा--श्वेतवचाऽतिगुणाढ्या मतिमेधायुःसमृद्धिदा कफनुत्‌ । दृष्या च वातभूतक्रिमिदोपध्री च दीपनी च वचा ॥ १५॥ | ( ¢ ,) हपषा । हपुषा पिपुषा विश्रा विभ्रगन्धाऽतिगन्धिका। अपरा चाश्वत्थफला कैच्छरभ्मा ध्वाङ्क्षनारिनी ॥ ९ ॥ गुणाः-- हपुषा कटुतिक्तोष्णा रुरुवातव्रलासमित्‌ । अर्शासि गुरमलानि हन्ति जन्त्दरेः सह ॥ १० ॥ प्ीहोदरिवन्धप्री श्रलगुरमासां हिता । राजनिषण्टो शताहादिश्वतुरथो वगैः-- हपुषा विपुषा विश्रा विश्रगन्था विगन्धिका । अन्या चासौ खल्पफला कच्छघ्नी ध्वारक्षनारिनी ॥ १२॥ पीहक्घ्रविषघ्री च कफघ्ी चापराजिता । पूवां तु पश्चनाश्नी स्यादपरा सप्तपाभिधा ॥ १२॥ गुणाः--हषुथा कटुतिक्तोष्णा गुरुः शेष्मवलासनित्‌ । प्रदरोद्रविड्बन्ध- गूखगुर्मारसां हरा ॥ १४॥ ~-~-- जक ~ ---- + = ~~ = --अ-- =-= = १ छ. विश्वा मिध्र । २ ड. कच्छरप्री । २ द्वितीयो वगः ] राजनिषण्टुसहितः। ७१ [ भत्‌ ( 4 ) विडङ्ग । विडङ्गं जन्तुहश्री च कृमिघ्री चित्रतण्डुला । तण्डुली कृमिहाऽमोघा केरला मृगगामिनी ॥ ११ ॥ गुणाः--रकषोष्णं कटुकं पाके लघु वातकफापहम्‌ । ईपन्तिक्तं विषान्दन्ति विडङ्गं कृमिनाशनम्‌ ॥ १२ ॥ | राजनिषण्टौ पिष्पर्यादिः षष्ठो बगेः- मिडङ्गा कृपिहौ चित्रतण्डुखा तण्डुटीयक्रा । बातारिस्तण्डुखा भोक्ता जन्तु्री मृगगामिनी ॥ १५ ॥ कैरी गहराऽमोपघ्ा कपाी चित्रतण्डुला । वरा सचित्रवीजा च जन्तुदत्री च पोडश ॥ ४६ ॥ गुणाः- विडङ्ग कटुरुणा च ल्धुवीतकफातिनुत्‌ । अभिमान्द्रारचिभ्रान्ति करृमिदोपकिनाशनी ॥ १७ ॥ ( ६ ) कुटजः । कुटजः कोरजः कोरो वत्सको गिरिमटिका । कलिङ्गो म्िकापुष्प इन्द्र ृक्षोऽथ वृक्षकः ॥ १३ ॥ , गुणाः--कुटजः कटुनसतिक्तः कषायो रूक्नरीतलः । कुषएरातीसारपित्तास्- गुदजानि विनाशयेत्‌ ॥ ५४ ॥ राजनिषण्टौ भमद्रादिर्नवमो वगेः कुटजः कोटजः शक्रो वत्सको गिरिमद्िका । कलिङ्गो मद्िकापुष्पः भाषट्ष्यः शक्रपादपः ॥ १८ ॥ वरतिक्तो यवफलः संग्राही पाण्डुरदुमः । प्राद्रपण्यो महागन्धः स स्यात्पश्चदशाभिधः ॥ १९ ॥ गुणाः--कुटजः कटुतिक्तोप्णः कपायश्चातिसारनित्‌ । तत्रासितोऽखपित्तघर- स्तवग्दोपार्शोनिकृन्तनः ॥ २० ॥ (७) इन्द्रयवः। फलानि तस्येन्द्रयवाः शक्राहाः स्युः कटिङ्गकाः । तथा वत्सक्वीज्ानि | [| चे प्रोक्ता भद्रयवास्तथा ॥ १५ ॥। वह्टज गहर चैव सा चोक्ता कृप्णतण्डुला । गुणाः शक्राहाः कटुतिक्तोप्णासिदोषघ्राश्च दीपनाः । रक्ताशौस्यतिसारं च घ्रन्ति शखवमीस्तथा ॥ १६ ॥ ~~~ =---- --------- 8 = ~~----------~--- ------ = -------~-~~ -~ ~~~ ------- १. कटृष्णं । रट. हा चेवा त" । २ ग. "टो गिरिज वत्सव। ४ क. ख. घ. ड. को हिममः। ५ श्यो गुरुशञी। दक. ड. विशोधयेत्‌ । ७२ धन्वन्तरीयनिषण्टुः-- [ रातपुष्पादिको- राजनिपण्यो प्रभद्रारिर्मवमो वगेः- इन्द्रयवा तु शक्राहा शक्रवीजानि वत्सकः । तथा बत्सक्वीजानि भद्रना कटजाफलम्‌ ॥ २४ ॥ ज्ञेया मद्रयवा चैष वरीजान्ता कुटजाभिधा । तथा कलिङ्गबीजानि पयोयेदशधाभिधा ॥ २२ ॥ गृणाः-इन्द्रयवा कटुस्तिक्ता शीता कफवातरक्तपित्हरा । दाहातिसारश- मनी नानाञ्वरदोषश्लम्रखघ्नी ॥ २३ ॥ (८) यवक्षारः तिक्षारान्तगेतः ) यवक्षारः स्मृतः पाक्यो यत्नो यावरशरकजः । यवादः शको यव्यो याव शुको यवाग्रजः ॥ १७ ॥ गृणाः--यवक्षारः कदरृष्णश्च कफवातोदरातिनित्‌ । आमशगारमरीन्रन्न्र- व्रिषदोपहरः सरः ॥ १८ ॥ उप्णो परिरुक्रणस्तीकष्णो दीपन; कफवातजित्‌ । पित्ता्षदूपणो ह्यो यवजः क्षार उच्यते ॥ ५९ ॥ राजनिघण्ये पिप्पल्यादिः पण्नो वर्मः यत्रक्षारः स्मृतः पाक्या यव्रजो यवस्मचकः । यवशुको यवाहश्च यवापत्यं यवाग्रजः ॥ २४॥ गुणाः यवक्षारः कदरूप्णश्च कफवातादरातिनुत्‌ । आमगरगार्मरीरच्छर- विपदोपहरः सरः ॥ २५ ॥ (९) सरमक्षारः ( विक्षर ) प्षारोऽन्यः समिकाक्षारः सनिकाऽथ सूर्वाचिका । सुर्वाधिकः सूत्र्चोऽथ स॒ख॑वचैः स॑ एव च ॥ २० ॥ गुणा--सनिकोप्णा कटुः क्षाररसा बातकफा जयेत्‌ । गुल्माध्मानकरमीन्मा- न्यमेदोजठरनाक्षिनी ॥ २५ ॥ राजनिषण्टो पिप्पल्यादिः पष्ठ वरगः-- स्वभिक्षारः स्वनिकथ क्षारस्नीं सुखा्जिकः । सुवथिकः स॒वचीं च सृख- वचा वसपमः ॥ २६ ॥ गुणाः स्वजिकः कदुरुप्णशच तीक्ष्णो वातक्रफातिनुत्‌ । गुल्माध्मानकृमी- - न्हन्ति व्रणजादरदोपनुत्‌ ॥ २७॥ =~~--------- -- ~ --~~ ---- + क. ड, वजः एकजः स्मृतः । य" । ट. प्रः) ३क. ख. ग. स उच्यते । गृ । क ®= अ ।# र द्वितीया वगः | राजनिषण्टुसहितः। ७३ ( १० ) !टङ्केणः ( त्रिक्ारान्त्मतः ) टङणष्कणक्षारो माटतीरससंमर्वैः । द्रायी द्रावणकशैव लोहानां शुद्धिका- रकः ॥ २२॥ गुणाः--क्थितष्ङणक्षारः कटप्णः कफनाशनः । स्थावरादिविपघ्रथ कास- श्वासापहारकः ।। २३ ॥ पिरुक्षणोऽनिरहरः शेप्महा पित्तदूपणः । अप्रिदीः प्िकरस्तीक्ष्णएङ्कणक्षार उच्यते ॥ २४ ॥ राजनिघण्टी पिप्पल्यादिः पष्ठो वगेः-- रङ्कणष्ङ्गणक्षारो रङ्कार रसाधिकः । खोहद्रावी रसघ्रश्च सृभगो रङ्गदश्र सः । २८ ॥ वतुं कणकक्षारं मरिनं घातुव्टभम्‌ । घ्रयोद शाहयश्चात् कथितं तु मिपग्बरः ॥ २९ ॥ गृणाः--कथितष्ङ्रणक्षारः कटृष्णः कफनाशनः । स्थावरारि विप्र कास- श्ासापटारकः ॥ ३० ॥ राजनिषण्टौ पिपल्यादिः पष्ठ बगेः-- टद्कृणम्‌ ( शडणमेदः ) ॥ द्वितीयं टङ्कणं भ्वेतं श्वतकं श्वत णम्‌ । लोदश्चुद्धिकरं सिन्धुमारतीतीरमं भवम्‌ ॥ ३१ ॥ शिवं च द्रावकं पाक्त दितक्षारं दश्ाभिधम्‌ ॥ गृुणाः-सुश्वतं टङ्णं स्निग्धं कटरष्णं कफवातनुत्‌ । आमक्षयापहच्छरासविष- कासमलापहम्‌ ॥ ३२ ॥ | ( ११) सेन्धवम्‌ । सन्धवं सिन्धु सिन्ध्रतथं नादयं सिन्ध शिषरम्‌ । शुद्धं शीतरिवं चान्य- नप्ाणिमन्थं ज्िरात्मकम्‌ ॥ २५ ॥ गुणाः--संन्धवं शिरं स्िग्धं लप्र स्वादु जिद्‌ाषनजित्‌ । ह्यं हुनेत्ररोगघ्रं व्रणारोचकनाशनम्‌ ॥ २६ ॥ सेन्धवं स्वादु चक्ुप्यं दप्यं रोचनदीपनम्‌ । आपदाहे विवन्धघ्रं सुखदं स्याज्रिदोपाजत्‌ । ८७ ॥ राजनिघण्या पिप्पल्यादिः प्रो वगः-- सन्धवं स्याच्छीतरिवं नादयं सिन्धुजं शिवम्‌ । शुद्धं रिवात्मजं पथ्यं मणिमन्थं नवाभिधम्‌ ॥ २२ ॥ 1 टदणपोधनम्‌--रद्कुणं व्रहियोगेन स्फरितं शद्धतां त्रनेन्‌ । टदृणोऽप्िकगे सुदाः कप॑घ्रो चातपित्तक्रत्‌ ॥ १॥ १६. वः । सोभाग्यद्रात्रक ।२ ज, सितक्षारं । ३ क. ख. ध. दिवात्मञम्‌ । ग. सिटाटक्रम्‌ । १०७ ७.8 धन्वन्तरीयनिषण्टुः [ शतपष्पादिको- गुणाः--सेन्धवं क्वण ष्यं चूष्यं रुचिदीपनम्‌ । त्रिदोषशमनं पृतं व्रणदोषविबन्धजित्‌ ॥ ३४ ॥ सेन्धवं द्विविधं जेयं शीतं रक्तमिति कमात्‌ । रसवीयविपाकेपु गुणाल्ये पतनं शिवम्‌ ॥ ३५ ॥ ( १२) विडम्‌ (विम्‌) विडं कृत्रिमे धूर्तं क्षारं द्रावणमासुरम्‌ । सुपाक्यं खण्डलवणं कैतकं चेति नामतः ॥ २८ ॥ गृणा सक्षारं दीपनं शूखहूदागकफनाशनम्‌ । रोचनं तीक्ष्णमुष्णं च विदं वातानुलोमनम्‌ ॥ २९ ॥ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगः-- विडं द्राविडकं खण्डं कृतकं क्षारमासरम्‌ । सुपाक्यं खण्डलवणं प्रतं कूजरिमफ दश ॥ ३६ ॥ गुणा विडयुप्णं च लवणं दीपनं बातनाश्चनम्‌ । स्च्यं चाजीणरटघ्ं गुट्पमेहविनाशनम्‌ ॥ ३७ ॥ ( १२) भक्षम्‌ । अक्षं सौवचलं परोक्तं स्चकं॒हगन्धक्रम्‌ । तिलकं कृष्णलवणं तत्काल- ठवणं स्मृतम्‌ ॥ ३० ॥ गुणाः खपु सोवचेलं पाके वीर्योष्णं विपदं करट । गुरमश्चलविवनयप्नं हृश्रं सुरभि रोचनम्‌ ।॥ ३१॥ राजनिघण्टा पिप्पल्यादिः पष्ठ वमः-- सोवचेखं तु रुचकं तिलकं हृगन्धकम्‌ । अक्षं च कृष्णलवणं रुच्यं दाधिकं तथा ॥ ३८ ॥ गुणा-- सौवचलं ल्घु क्षारं कदरष्णं गुल्मजन्तुजित्‌ । उध्व॑वातामश्ूखार्ि- किबन्धारोचकाञ्यत्‌ ॥ ३९ ॥ | ( १ ) उद्विदम्‌ (अंद्िदम्‌) , *अओद्धिदं पांशूलवणं रोमकं वसुरे वसु । उखरं पांसवक्षारमोवं सार्व गुणं तथा ॥ ३२॥ ५ आगूर्वदविक्गाने--ओीद्धिदं पांडखणं यज्जातं भूमितः स्वयम्‌ । १ ख.ग द्ध. द्राविदमाः।२ख.छ्रत्रिमं।२ग. छ. च्च. नं सूक्ष्मं ह । ४ ड. रेचनम्‌। ५ज, रव्यं काद्रवि।६ च्ञ. उद्धिदं। ५क, ख. ट. "व॑ सवंगणोत्तरम्‌ । गु" । २ द्वितीयो वर्गः] राजनिधण्टुसहितः। ७५ गुणा--छघ् तीकष्णोष्णयुलछेदि सूक्ष्मं वातानुलोमनम्‌ । सतिक्तं कटुके तारं विद्याह्टबणीद्धिदम्‌ ॥ २३ ॥ पाशजं तिक्तमस्युगरं व्यवायि कटु पाचितम्‌ । राजनिघण्टौ पिप्पल्यादिः षष्ठो बगः-- तोमकमौद्धिदम॒क्तं वसुश्े यसु पांकबणपूखरनम्‌ । पांसवमोखरभरिणः मोर्यं सार्भसहं द्रः ॥ ४०॥ गुणाः -रोमकं तीक्ष्णमस्युप्णं कटु तिक्तं च दीपनम्‌ । दाहशोषकरं प्रादि पित्तकोपकरं परम्‌ ॥ ४ ॥ ( १५) सामृद्रख्वणम्‌ । सायु्रखवणं प्राहः क्षारं च शिशिरं तथा । समुद्रनं सागरं खबणो- दधिसंभवम्‌ ॥ ३४ ॥ गुणाः--सामुद्रलबणं पाके नात्युष्णमविदाहि च । भेदनं लिग्धमीषच्च गृटघ्रं नातिपित्तलम्‌ ॥ २५ ॥ राजनिषण्डौ पिष्पस्यादिः पष्ठ वगः- सामुद्रकं तु सायुद्र समुद्रलवणं धिव्म्‌ । वंरिरं सागरोत्थं च रिरि लवबणान्पिजम्‌ ॥ ३८ ॥ गृणाः--सायुद्र लघु हूं च पलितास्रदपित्तदम्‌ । बिदादि कफवातघ्नं दीपनं रुचिष्रत्परम्‌ ॥ ४३ ॥ राजनिषण्टौ पिप्पस्यादिः षष्ठौ बग नीरकाचोद्धवम्‌ । (च्वणविशेषः) ॥ ३ ॥ नीलकाचोद्धवं काचतिलकं काचसंभवम्‌ । काचसौवचंलं कृष्णलवणं पाक्यं स्पृतम्‌ ॥४४॥ काचोत्थं हृ्रगन्धं च तत्काखखवणं तथा । कुरुविन्दं काचमलं कृनरिमं च चतुदश ॥ ४५ ॥ गुणा कराचादिलबणं रुच्यमीषरक्नारं च पित्तलम्‌ । दाक कफवातघरं दीपनं गुस्पशखहूत्‌ ॥ ४६ ॥ राजनिघण्टौ पिप्पस्यादिः षष्ठौ वगः-- ग्राढलवणस्‌ (लवणविशेपः ) ॥ ४ ॥ गाढादिलवणं शयं पृथ्वीजं गडदेशजम्‌ । गडोत्थं च महारम्भं साम्भरं \सम्भरोद्धवम्‌ ॥ ४७ ॥ | । गुणा-गडोत्थं तृष्णखवणमीपदम्टं मलापहम्‌ । दीपनं कफवातिश्रमरशोनं िष्ठशोधनम्‌ ॥ ४८ ॥ ७६ धन्वन्तरीयनिषष्टुः [ शतपुष्पादिको- राजनिधण्यां पिप्पल्यादिः षष्ठो वर्गः-- प) द्रणियम्‌ ( ठखवणविशपः ) ॥ ५॥ द्रणेयं वार्धेयंद्रोणीजं वारिजं च वाधिभवम्‌। द्रोणीलवणं दरौणं त्रिकूटं च वसुसन्नम्‌ ॥ ४९ ॥ गुणाः-द्रणेयं लवणं पाक्रे नात्युप्णमविद्राहि च । मेदनं स्तिग्धमीषपच गप्र चाल्पपित्तलम्‌ ॥ ५० ॥ राजनिघण्यो पिप्पल्यादिः षष्ठो व्मः-- जओषरकम्‌ ( छवणविशपः )।॥ ६ ॥ ओपरकफं सावगुणं सार्वरसं सव्रलवणमूखरजम्‌ । साम्भारं बरहजवणं मेलक लवणं च पिभ्रक नवधा ॥ ५१ ॥ गृणाः--ओपरं तु कटु क्षारं तिक्तं वातकफापहम्‌ । विदाहि पित्तकृद्धारि मृत्रसंशोषकारि च ॥ ५२ ॥ राजनिषणष्टो पिष्पस्यादिः पष्ठ वगः-- लखवणारम्‌ ( च्वणविश्ञेषः ) ॥ ७ ॥ रवणारं लवणोस्थं ल्वणासरनं च लवणभदश्च । जलजं ठखवणक्षारं लवणं च क्षारटवणं च ।॥ ५२ ॥ गृणाः--चोणारक्षारमत्युप्णं तीक्ष्णं पित्तप्रहद्धिदम्‌ । क्षारं लवणमी पच वातगुर्मादिदाषनुत्‌ ॥ ५४ ॥ राजनिषण्टौ पिप्पस्यादिः षष्ठो वगः-- वज्रकम्‌ । ( टवणविश्चेषः ) ॥ ८ ॥ वज्रकं वजरक्षारं क्षारश्रषठं विदारकम्‌ । सारं चन्दनसारं च धूमोत्यं भंमजं गजा ॥ ५५ ॥ गुणाः--वजनकं क्षारमत्युप्णं तीक्ष्णं क्षारं च राचनम्‌ । गुल्मोदरातिविष्टम्भ- गुग्परशमनं सरम्‌ ॥ ५६ ॥ राजनिषण्टो पिप्पल्यादिः पष्ठ वगः-- सर्वक्षारः । ( लबणविक्ेपः ) ॥ ९ ॥ सवक्षारो वदृक्षारः समृहक्षारकस्तथा । स्तोमक्षारा मरहाक्नासो मलारिः ्षारमेकः ॥ ५७ ॥ =~~----+ -- ----- --- --=------=-न र => < ` = = श = "~~ = न च नथ १८. ूमभद्रना। २ द्व. रेचनम्‌ । द्वितीयो वगः] राजनिघण्टसितः। ७७ गृणाः--सर्मक्षारो ह्तिक्षारशक्षष्यो वस्तिशोधनः। गुदरावतंकृमिध्रश्च मलवस् विशोधनः ॥ ५८ ॥ | ( १६ )¶दहिटग । ^ हिङ्ग राम्मत्युग्रं जन्तुर भूतनादनम्‌ । अगृढगन्धं वादक जरणं सृपधरः पनम्‌ ॥ ३६ ॥ गणाः--हिङ्गप्णं कटक हयं सरं वातकफा करमौन । हन्ति गृल्मादराध्या- नवन्यश्चलहदामयान्‌ ॥ ३७ ॥ राजनिघण्टा पिप्पल्यादिः पष वगः-- हिङ्कग्रगन्धं मेतारिवाहीकं जन्तुनाशनम्‌ । यलगुल्मािरक्षाघमृग्रवीयं च रामठम्‌ ॥ ५९ ॥ अगरदगन्धं जरणं मदनं सृपधृपनम्‌ । दीप्रं सदखवधीति ज्ञयं पञ्चदशा भिम्‌ ॥ ६० ॥ गुणाः--हूं शङ्क कटृप्णं च करमिवातकफापहम्‌ । विवन्धाध्पानश॒ल्रं चक्षप्यं गुट्मनाश्चनम्‌ ॥ ६१ ॥ ( १७) रैङ्गपत्री (च्छ) हिङ्धपत्री तु कवरी पृथ्वीका पृधृटा पृथुः । वराप्पिका दीपिका तन्वी विरिविका दारूपत्रिका ॥ ३८ ॥ गणाः--बाप्पिका कटतीक्ष्णोप्णा हस्रा वातकफापहा । कृपिप्दविवन्धा- शोगिल्पहृद्रस्तिश्रटनत्‌ ।॥ ३९ ॥ राजनिषण्टो पिप्पल्यादिः पष्ठ बगः-- पृथ्वीका टिङ्कुपत्री च कवरी दीपिका पृथुः । तन्वीं च दार्पत्रीं च विखीं वाप्पी नवादया ॥ ६२ ॥ गुणा--हिङ्कपत्री कटुस्तीक्ष्णा तिक्तोष्णा कफवातनुत्‌ । आमकृमिष्टरा रुच्या पथ्या दीपनपाचनीं ॥ ६३ ॥ ® _ ® ( १८ ) नाडाहङ्कः । ट न (>, ( 9 नादीदिङ्क पलाशं तु जन्तुका रामी च सा । वंशपत्री वेणुपग्री पिण्डादिङ्ध रिवारिका ॥ ४०॥ नैः दे शोधनम्‌-- द्वारस्य टौहपा सनुते रामटं क्षिपेत्‌ । चास्म्रेव्किविदारक्ततवरणं मरोगेषु याजयेत्‌ ॥१॥ ~ = -------~-~~ ---=---- ~ ~~~ = ==> --------- ~~ ~+ ~~~ ~+ १ क. ड, शलनादनम्‌ । २ क. ख. घ. इ. -शास्यो ज । ७८ धन्वन्तरीयनियण्ुः-- [ रातपृप्पादिको- गुणाः--नाडीषिङ्ग कटूष्णं च कफवातातिशान्तिद्त्‌ । विष्टम्भनपिवन्धाम- दोषघ्रं दीपनं परम्‌ ॥ ४१॥ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगः नाड।हिङ्क पलाशाख्या जन्तुका रामदी च सा । वंशपत्री च प्ण्डाहा सुवीयौ हिङ्कनाटिका ॥ ६४ ॥ गुणाः-नाडीहिङ्घु कदरष्णं च कफवातापिलान्तिकृत्‌ । विष्ठाकिबन्धदोषघ्र- मानादामयदारि च ॥ ६५ ॥ ( १९ ) तम्पव्ररः। कतुम्बरूः सारभः सारा वनजः सानुना द्विजः । भतीशष्णवरत्कस्तीष्णफ लस्तीकष्णपत्रा महामुनिः ॥ ४२ ॥ गुणाः-तुम्बरूः कटुतीकष्णोप्णः कफमारुतगरलजित्‌ । अपतन्द्रीद राध्मान- कृमिघ्न बहिदीपनः ॥ ४३ ॥ राजनिघण्टावाम्रादिरकादशो वगः-- % # | ६६ ॥ स्फुटफटः सगधिश्च स प्रोक्तो द्रादश्ाहयः । गुणाः--तुम्बरुमधुरसितिक्तः कटृष्णः कफवातनुत्‌ । शूलगुख दराध्मानक़- मिघ्रो बहविदीपनः ॥ ६७ ॥ ( २० ) पक्ष्मा । सृक्षमेला द्राविडः तुत्था कोरङ्गी वहृखा घरटिः । एटा कपोतवणा च चन्द्र वाला च निष्कुटी ॥ ४४ ॥ गरणा सक्ष मूत्रकृच्छ्रं श्वासकासक्षय हिता । सृक्ष्पला रीतला स्वादहद्ा राचनदीपनी ॥ ४५ ॥ राजनिषण्टी पिप्पल्यादिः प्रो वगेः- एला बहलगन्धेन््रौ द्राविडी निष्कुरिखुटिः । कपोतव्णीं गौराङ्गी बारा परटवती हिमा ॥ ६८ ॥ चदन्धिका चोपकुी च सक्ष्मसागरगामिनी । गभारि गन्धफणिका कायस्थाऽष्ादशाहया ॥ ६९ ॥ भद्रे ( एलाविशेषः ) ॥ १० ॥ भूरा बरदा त तपुर तरपुरोद्धवा । स्थूला त्वक्सुगन्धा च पुथ्वीका यका पटा ।॥ ९६ ॥ गुणाः--एढा तिक्ता च लध्वी स्यात्कफवातविपत्रणान्‌ । बसिर्वण्डुरुजो हन्ति प्रखमस्तकशाधनी ।॥ ४७ ॥ १ग.ध. ड. "तच्रोद। > क. ड, त्रिदिव्रा। ३ फ. इ गवण्टस्‌ ° । र्‌ द्वितीयो वगः] राजनिघष्टुसरितः। ७९ राजनिधण्टौ पिप्पस्यादिः पृष्ठो वगः- सयका बृहदा त्रिपुटा त्रिदिगोद्धवा च भद्रेखा । सुरमभित्वक्च मरैखा पृथ्वी कन्या कुमारिका चैन्द्री ॥ ७० ॥ कायस्था गोपुटा कान्ता परृताचीं गर्भसंभवा । इन्द्राणी दिव्यगन्धा च विङ्ञेयाऽष्टादशञाहया ॥ ६७ ॥ एटाद्वयगृणाः--एलाद्रयं शीततिक्तयुक्तं सुगन्धि पित्तातिकफापहारि । करोति ह्रोगमला विवस्तिपुंस्त्वघ्रमत्र स्थव्रिरा गुणाल्या ॥ ७२ ॥ ( २१ ) नागपष्पम्‌ ( अनुराधा ) नागपुष्पं मतं नागं केसरं नागकेसरम्‌ । चाम्पेय नागकिञ्न्फं कनकं हेम काशनम्‌ ॥ ४८ ॥ गुणा :-- नागकेसरमरपोप्ण टपर तिक्तं कफापहम्‌ । बस्तिरुग्विपवातास्- कण्टूघ्ं शोफंनाङनम्‌ ॥ ४८ ॥ राजनिघण्डौ पिप्पस्यादिः षष्नो वगः-- किञ्ञसख कनकाहं च केसरं नागकेसरम्‌ । चाम्पयं नागकरिञ्लसरकं नागीं काशने तथा ॥ ७३ ॥ सुवणं हेमक्रिञ्चलकं स्क्मं टेम च पिञ्रम्‌ । फणिपः न्नगयोगादिकेसरं पञ भ्रहयम्‌ ॥ ७४ ॥ गुणा-नागकसरमस्पोप्णं घु तिक्तं कफापहम्‌ । बस्तिवातामयघ्रं च कण्ठद्ीपरुजापहम्‌ ।। ७५ ॥ ( २२) वक्‌ । तच वराङ्ग भृङ्ग त्वक्चोचं शकलमुत्करम्‌ । सेहलं लारपर्णं च ुखशोध्य वनमियम्‌ ॥ ५० ॥ गणाः--वराङगं घु ती्णोप्णं कफवातविपापहम्‌ । कंण्ठवक्तररुनो हन्ति शिरोरुग्बस्तिश्ञोधनम्‌ ॥ ५१ ॥ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगः-- त्वचं तग्बस्कलं भृङ्गं वराङ्गं मखशोधनम्‌। शकलं सेहं वन्यं सुरसं रामवल- भम्‌ ॥ ७६ ॥ उत्कटं वहुगन्धं च बिञ्जुरं च वनभियम्‌ । खाटपर्णं गन्धवल्कं बरं शीतं वसुक्षिती ॥ ७७ ॥ गुणाः-- त्वचं तु कटुकं शीतं कफकासतरिनारनम्‌ । युक्रामशमनं चेव कण्ट- शुद्धिकरं लपु ॥ ७८ ॥ १ क, घ. ठ. “मदयुष्णं । २ क. शोषनाशनम्‌ । सल. रौपिरेचकम्‌। ३ क. ड. ध्यं वरं प्रि । क. ग. ङ. करव । ८० धन्वन्तरीयनिषण्टुः-- [ शतपुष्पादिको- ( २२ ,) तमारुपत्रम्‌ ( पत्रजम्‌ ) | तमालपत्रं पत्र स्यात्पलारं छदनं दलम्‌ । रामं तापसं वासो गोपनं वच्च म॑शुकम्‌ ॥ ५२ ॥ गुणा-- पत्रकं कफवातार्शोहृ्टासाराचकापहम्‌ । राजनिघण्टां पिप्पल्यादिः पष्ठ वगः पत्रं तमारपत्रं च पत्रकं छदनं दलम्‌ । पटाशमंडके वासस्तापसं सुकुमार. कम्‌ ॥ ७९ ॥ वस्रं तमालकं रामं गोपनं वसनं तथा । तमां सुरभिगन्धं जञेयं सप्रदशादहयम्‌ ॥ ८० ॥ गुणाः पत्रकं छपर तिक्ताप्णं कफवातविषापहम्‌ । वस्तिकण्टरतिदापर् पुख- मस्तकशोधनम्‌ ॥ ८५ ॥ ( २९ ) ताछ सकम्‌ । तारीसके तु तासं पत्र तालीसपत्रकम्‌ । नीलमामनकैपत्रं पत्राल्यं च ॒कादरम्‌ ॥ ५३ ॥ गणा--तारीसं श्वासकासघ्रं दीपनं शप्पपित्तजित्‌ । पुखरोगहरं हवं सुपत्रं पत्रसंृतम्‌ ॥ ५४ ॥ राजनिघण्टं पिष्पस्यादिः पष्ठ वगः-- तालीसपत्रं तालीसं पत्राख्यं च शुकादरम्‌ । धात्रीपत्रं चाकरेवेधं करिपत्र मनच्छदम्‌ ॥ ८२ ॥ नीलं नीलाम्बरं ताटं तालीपत्रं तटाहयम्‌ । तालीसप- तरकस्येति नामान्यादृश्चतुदे श ॥ ७९ ॥ गुणाः--तालीसपत्र तिक्तोष्णं मधुरं कफवातनुत्‌ । कासरिकाक्षयश्वासच्छ- दिदापविनाशकरत्‌ ॥ ८९ ॥ ( २५ ) वेशरचना । स्याद्रशराचना वांशी तुदगक्षीरी तुगा उभा । तकक्षीरी वंशजा शुभ्रा वंश क्षीरी च वेणवी ॥ ५५ ॥ व॑रक्षीरी स्मृता वंदया यवजा यवसंभवा । गोधूम संभवा चान्या षएितिण्ुटजोद्धवा ॥ ५६ ॥ गुणा-- कषाया मधुरा तिक्ता कासघ्री वंश्षलो चना । मू्टरच्छक्षयश्वासहिता वलया च वृंहणी । ५७ || राजनिषण्टो पिष्पस्यादिः पष्ठ वगः न= "~ = ध -- --~----~-----~-~ ~ १. गप्राना । २६. ध्परवातसि ३ ज. ट, सताद्रयं। ४ स्र. तगाक्षी | ५क. ड कष्ण | ~~~ ~~ नन र र्‌ द्वितीयो वग. ] राजनिपण्टुसहितः। ८१ स्याटरशरोचना वांशी तुङ्गक्षीरी तुगा शुभा । त्वकष्षीरी वशगा शुक्रा वशक्षीरी च त्रेणवी ॥ ८५ ॥ त्वक्सारा कर्मरी श्वेता वंशकपृररो चना । तुङ्गा रोचनिका पिङ्गा नवेन्ुर्वशश्चकंरा ॥ ८६ ॥ गुणाः--स्याद्रशषरोचना रक्षा कषाया मधुरा हिपा । रक्तञ्चद्धिकरी तापपि- ाद्रेफहरा ज्ञभा ॥ ८७ ॥ पट[स्चगन्या ( वंश्रोचनाविशेषः ) ॥ १९ ॥ अन्या पटाश्गन्धा च तवक्षीरी पकरींतिता। गुणा--त्वक्क्षीरी मधुरा रुक्षा कपायाऽस्रारूचित्रणान । पित्तश्वासक्षया- न्हन्ि कासदाहनिपदनी ॥ ५८ ॥ तुगा क्षीरी क्षयश्वासकासघ्ी मधरा टिमा। राजनिघण्टौ पिप्पल्यादिः षष्ठो वगः-- तवरक्षीरं पयःक्षीरं यवजं गवयाद्धवम्‌ । अन्यद्ोधूमजं चान्यत्िष्ठिका- तण्डरोद्धवम्‌ ॥ ८८ ॥ अन्यच्च तालसं भतं तालक्षीरादिनामक्म्‌ । वनगोक्षी- रजं भ्रषएठमभावरऽन्यदुदरीरितम्‌ ॥ ८९ ॥ गृणाः--तवक्षीरं तु मधुरं रिरिरं दाहपित्तनुत्‌ । क्षयक्रासकफश्वासनाशरन चास्चदोपनुत्‌ ॥ ९० ॥ ( २६ ) उपञ्क्च । उपर्कुचा चोपकु्ची कालिका चोपक्रारिका । सृपवी कुचिका कुञ्ची पृथ्वीका स्थूलजीरकः ॥ ५९ ॥ गणाः-- पृथ्वीका कटका पाके रुच्या 'पेत्ताधिदीपनी । शछष्पाध्मानहरा जीणा जन्तुघ्री च भरकीतिता ॥ ६० ॥ राजनिषण्टौ पिप्पल्यादिः पषएठो बगः-- दीप्योपकसिका काटी पृथ्वी स्थटकरणा प्रथु; । पनाज्ञा जारणी जीणा तरुणः स्थलजीरफः ॥ ९? ॥ सुषवी कारवां ज्ञया पृथ्वीका च चतुदश । गुणाः--पृथ्वीका कटुतिक्तोप्णा वातगुल्मामदापनुत्‌ । शछप्माध्मानहरा जीणा जन्तुध्री दीपनी परा ॥ ९२ ॥ ( २७ ) दाडिमः दाडिमो दाडिमीसारः कृषटिमः फटशाडवः । स्वाद्रम्खा रक्तवीजघं करकः जकवट्भः ॥ ६१ ॥ भवनन क------- ~ ----------- ~न ८ == ~~ -~--~-~~ ~ ------~+--- ---~------------=---^~-~ -= = ~+ 4 ज, जक कणिकः १३. अन्ाकापः । २ कद. की कपी कु । क. इ. टक्राण्डवः ' ग. ` टखण्डडः। ११ ८२ धन्वन्तरीयनिषण्टुः-- [ शतपुप्पादिको- गृणाः-सिग्धोष्णं दादिमं हृद्यं कफपित्तविरोपि च । द्विविधं तच विज्ञेयं मधुरं चाम्लमव च ॥ ६२ ॥ राजनिषण्टावाम्रादिरेकादशो वगः दाडिमो दाडिपीसारः श्गुटिमः फलज्ञाडवः । करको रक्तबीजथ मृफला दन्तबीजकः ॥ ९३ ॥ मधुवीजः कुचफलां राचनः श्कषह्भः । मणिवीज- स्तथा वल्कफलो दत्तफलटश सः ॥ ९४ ॥ सुनीलो नीव्पत्रशध ज्ञेयः सप्रदशाहयः | गणाः-- दाडिमं मधुरमम्लकपायं करासव्रातकफ पित्तविनारि। ग्राहि दीपनकरं च लघूष्णं शीतलं श्रमहरं सुचिदापि ॥ ९५ ॥ दाडिमं द्विविधमीरित- मार्यैरम्लमकमपरं मधुरं च । तत्र बातकफषारि किलाम्लं तापहारि मधुरं लपु पथ्यम्‌ ॥ ९६ ॥ ग्रथान्तरे--अल्मं कषायं मधुरं वातघरं ग्राहि दीपनम्‌ । ( २८ , धान्यकरम्‌ । धान्यकं धान्यकरा धान्या धानी धानेयके तथा । कृस्तुबुरुाटटका च चछत्रधान्यं वितनकरम्‌ ॥ ६३ ॥ गुणा-- आद्रो कुस्तुम्बुरुः कुयीत्स्वादुः सौगन्ध्यहद्यताम्‌। सा शुष्का मधुरा पाके लिग्धा दददाहनारिनी ॥ ६४ ॥ धान्यकं कासतूदछदरिज्वरहचक्ुषो हितम्‌ । कषायं तिक्तमधुरं हयं राचनदीपनम्‌ ॥ ६५ ॥ राजनिघण्टो पिप्पल्यादिः प्रो वगः धान्यकं धान्यजं धान्यं धानेयं धनिक तथा । कुस्तुम्बुरुथावलिका छत्रधान्यं वितुक्ञकरम्‌ ॥ ९७ ॥ सुगन्धिः श्ञाकयोग्यश्च सृक्ष्मपत्रो जनप्रियः । घान्यवीजो बीजधान्यं वेधकं पोडशाहयम्‌ ॥ ९८ ॥ गुणाः- धान्यकं मधुरं शीतं कषायं पित्तनाशनम्‌ । उवरकासतरषाखार् कफहारि च दीपनम्‌ ॥ ९९ ॥ ( २९ ) जीरकम्‌ । जीरकं दी्धकं हयमजाजी दीप्यमागधम्‌ । मनोज्ञं वरुणं रुच्यं पीताभं एृञ्यमानकम्‌ ॥ ६६ ॥ गुणाः--्जरकं कृटु रुक्षं च वातहूदीपनं परम्‌ । गुल्माध्मानातिसारघ्रं ` ग्रहणी कृमिहूत्परम्‌ ॥ ६७ ॥ १३ ग. उ. ख्छतरान्यं नु विन्न । २ दीपनपाचनम्‌ । = जिः =~---- „~ --~----~ ----* ----~------“* - -~----~~---~---- क, (न अ २ द्वितीयो वगः] राजनिषण्टुसितः ८ राजनिषण्यौ पिप्पल्यादिः पष्ठ बगः-- जीरको रणो जीरो जीर्णो दीप्यश्च दीपकः । अजाजिको वहिशङ्खो मामः धश्च नवाहयः ॥ १०० ॥ गुणाः--जीरकः कटुरुष्णश्च वातहूद्रीपनः परः । गस्माध्मानातिसारघो ग्रहर्णल्रिपिहस्परः ॥ १०१ ॥ शुद्धः ( जीरकव्रिरेषः ) ॥ १२ ॥ जाजी कणा ख्याषा दी्कः केणजीरकः । स्तन्यो दीषंकणा गौर जीरका दीधेजीरकः ॥ ६८ ॥ ५ रनौ गुणाः-गौराजाजी हिमा रुच्या करुमेधुरद । कृमिघ्ा विषहच्री च चक्षष्याऽऽध्माननासिनीं ॥ ६९ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वगः. - गोरादिजीरकस्त्वन्योऽजाजी स्याच्द्रेवजीरकः । कणाहा कणजीणौ च कणा दीप्यः सितादि कः ॥१०६॥ वेया दीषंकणा चेब सिताजाजी नवबाष्य।। स [^ गृणाः--मोराजाजी टिमा रुच्या कटुमेुरदीपनी । कृमिघ्री विषहन्री च चक्षुष्याऽऽध्पाननार्चिनी ॥ १०३ ॥ कष्ण ( जीरकबिशेषः ) ॥ १३॥ कृष्णाजाजी तु जरणा सगन्धः कणजीरकः । कार्मीरजीरका वषा कालिः स्यात्काटपेक्षिका ॥ ७० ॥ गणाः--जरणा कटुरूप्णा च कफलोफनिकृन्तनी । रुच्या जीणेज्यरघ्ी च चक्षप्या ग्राहिणी परा ॥ ७१ ॥ राजनिषण्टौ पिष्पस्यादिः षष्ठो बगेः- कृष्णा तु जरणा काली बहुगन्धा च भेदिनी । कटुमेदिनिका रुच्या नीरा नीलकणा स्मृता ॥ १०४ ॥ काश्मीरजीरका वषा काली स्यादन्तशोधनी । काटमेषी सगन्धा च विब्ेया षोडशाभधा ॥ १०५ ॥ गणाः-- जरणा कटरूष्णा च कफदोफनिङ्कन्तनी । रुच्या जीणैञ्वरघ्री च चश्चुष्या ग्रहणी परा ॥ १०६ ॥ बृहर्पाङी ८ जीरकविेषः ) ॥ १४॥ वृहृत्पाटी सृक्ष्मपत्रा वन्यजीरः कणा तथा । १ द्ध. क्ररजीः। २ न्घ. ना । पटः । ३ ट, स्याद्रान्त । "न~~ ~~~ -- -- -- - -- --+~~ = =^ ------~ == --- ----+~-~ ८५ धन्वन्तरी यनिषण्डुः-- [ रातपुष्पादिको - गुणाः--बन्यजीरः कटुः शीतो व्रणहा पञ्चनापकः ॥ ७२ ॥ राजनिषण्टा पिप्पल्यादिः षष्ठो वगैः-- वृहत्पारी श्ुद्रपत्रोऽरण्यजीरः कणा तथा । गृुणाः--वनर्जारः कदु; शीतां व्रणहा पश्चनामक्रः ॥ १०७ ॥ जीरकादि. गुणाः-जीरकाः कटुकाः पाके कृपिघ्रा बरहिदीपनाः । जीणेज्वरहरा स्च्या व्रणहाध्माननाशनाः ॥ १०८ ॥ ( ६० ) [पप्पला । पिपटी मागधी कृष्णा चपा तीक्ष्णतण्डुला । उपकरुस्या कणा श्यामा कोटा शोण्डी तथोपणा ॥ ७३ ॥ 1. गुणाः--पिष्पर्छा कटुका स्वादुर्हिमा स्िग्धा तिदरपजित्‌ । व्रटज्वरादरन- न्त्वामनारनीं च रसायनी ॥ ७५ ॥ राजनिघण्टा पिप्पल्यादिः षष्ठो वगः-- पिप्यली कृकरा शाण्टी चपला मागधी कणा । कटुबीजा च कोरङ्गी वररदी तिक्ततण्डुखा ॥ ४०९. ॥ उयापा दन्तफला कृष्णा कारा च मगधोद्धवा । उषणा चापकुल्या च स्मृत्याद्या तीक्ष्णतण्डुगा ॥ ५४० ॥ गृणाः-- पिप्पली उवरहा व्रेप्या सिग्धोप्णा कटुतिक्तक्रा । दीपनी मास्त- गवासकासश्ष्प्षयापहा ॥ १११ ॥ (,२१ , मूलम्‌ । पलं च पिषप्प्टामरलं ग्रन्थिकं चविकारिर॑ः । कालमृलं कैटनन्ि सर्म्रन्िः केमूपणम्‌ ॥ ७५ ॥। गुणा कटृपणं पिप्पली मूकं शछेप्मसंधातनाशनम्‌ । वातोच्ततिकरं हन्ति कृमीन्वहिमदी धिङ्‌ ॥ ७६ ॥ राजनिषण्टो पिप्पल्यादिः षष्ठो वगः ्रन्थिकं पिष्परीमलं गरं तु चैषरिकाशिरः। कोलकं कटुग्रन्थि कटुमूलं पणम्‌ ॥ ११२ ॥ सवगरन्थि च प्राश्य त्रिरूपं ोणसंभवम्‌ । स॒ग्रन्थि प्रमं चैव पर्यायाः स्युश्वतुदंश ॥ १५३ ॥ गुणाः-कदरष्णं पिप्पलीमूलं शछेप्मकरामिषिनाशनम्‌ । दीपनं वातरोगघ्र॑ र . पित्तकोपनम्‌ ॥ *१४ ॥ ` १ख.ग. कं वरकाः ।२ख.ग. रः । कोठ । ३ ग. कणाग्र। ४ क. इ. “तो ह" । ५ क, 'मनभनिप्र" । ६ ट, वटिक्रा्जिरः। २ द्वितीयो वर्गः | राजनिप्रण्टुसहितः। ८५ ( ३२) चविका । चविका कोल्वह्टी च चव्यं चविकमेव च । गुणा-- चव्यं च कटुकरीप्णं स्याजन्तुद्दीपनं परम्‌। कफाद्रैकहरं बातप्रको- परमन भवेत्‌ ॥ ७७ ॥ राजनिघण्टो पिप्पल्यादिः पष्रो वगः-- यकर चावेका चन्यं विरो गन्धनाकुर्खी । बरट्टी च कोल्वह्टी च कोलं कुकरमस्तकम्‌ ॥ ११५ ॥ तीक्ष्णा करिक्णा व्ह्वी ककरो द्रादशाभिधा । गृणाः-- चव्य स्यादुप्णकटुक रप्र राचनदीपनम्‌ ॥ ५१६ ॥ जन्तरेकापं कासश्वासथृलातिटरन्तनम्‌ । श्रेयसं ( दस्तिपिप्यली ) ( चविकाविशेषः ) ॥ ५५ ॥ तस्याः ( चविक्रायाः ) फलं विनि भ्रेयसी गजपिप्पली । अन्यच्च-- नत्फलं भ्रयमी हस्तिमगधा गजपिप्पिरी । गजक्रप्णा करिकणेभकषणा द्विप- पिप्पलीं ॥ ७८ ॥ गृणाः-- गजपिप्पान्फा स्वादुः कटुरुप्णा च कीर्तिना । वलासं दन्ति वातन साधं जन्तुनयपदा ॥ ७९ ॥ राजनिव्रण्यो पिष्पस्यादिः पणो वर्मः गजापणा चव्यफटा चव्यजा गजपिप्पली । भेयसी चिद्रबेदेही दीपग्रन्थिध तजसा ॥ १४७ ॥ वतेरी स्यव्यरेदेदी ज्या चेति दश्ाभिधा | गृणाः-गजापणा कटूष्णा च रूक्षा मटप्रिशोपणी ॥ ११८ ॥ वलासवा- तद्र च स्तन्यवणविवर्थिनी । राजनिषण्टा पिप्पल्यादिः पष्ठ वगेः-- सहरी ( पिष्यरीविपः ) ॥ १६ ॥ सहटी सपदण्डा च सपां्गी ब्रह्मभूमिजा । पावती सेटजामृलं लम्बवीजा तथात्करटा ॥ ११९ ॥ अद्रिजा सिहटस्था च टम्बदन्ता च जीवा । जीवला ` जीवनेना च कुरवी पाडशादया ॥ १२८० ॥ गृणाः--सृरी कटुरुप्णा च जन्तुघ्री दीपनी परा । कफन्वाससमीरातिन्- मनीं कोष्ररोधनी ॥ १२१४ ॥ १अ. द. कटटम्तकम्‌ । ट. कटुटमस्तकम्‌ ! २ ञ्च करिणिक्रा।३ ट. जीवाटी । ४ ज. ट, । यु { कुनदी । ८६ धन्वन्तरीयनिषण्टुः राजनिघण्टौ पिप्पल्यादिः षष्टो वर्मः-- वृनादि पिप्पली (.पिष्पटीविशेषः ) ॥ १७ ॥ वनादि पिप्पस्याभिधानयुक्तं सृ्ष्मादिपिष्पस्यभिधानमेतत्‌ । द्रादिपिष्प- ल्यमभिधानयोज्यं वनाभिधापूवैकणाभिधानम्‌ ॥ १२२ ॥ गुणाः वनपिष्पलिका चोप्णा तीक्ष्णा शच्या च दीपनी । आमा भबेहु- णाठ्या तु शुष्का स्वल्पगुणा स्मृता ॥ १२३ ॥ ( ३२ ,) भित्रकः ( चित्रकम्‌ ) चित्रको दहनो व्यालः पौठिनो दारुणोऽप्निकः। ज्योतिष्को बह बहिः पाटी पाठी कटुः शिखी ॥८०॥ कृष्णारुणोऽनलो द्रीपी चित्रभानुश्च पावकः । गुणाः चित्रकोऽभिसमः पाके कटुकः कफञशोफजिरत्‌ । वातोदराशेग्रहणी- क्षयपाण्डुिनाश्नः ॥ ८१ ॥ 1 शतपृष्पादिको- चित्रकोऽभिश्च शारैलशित्रः पाटी कटुः शिखी । करशानर्दहनो व्यालो ञ्यातिष्कः पाटकस्तथा ॥१२४। अनलो दारुणो वहिः पावकः रवरस्तथा। पाठी द्वीपी च चित्राद्गो क्षेयः श्रूरश्र विरतिः ॥ १२५ ॥ गुणा चित्रकोऽप्निसमः पाके कटुः शोफकफापहः । वातोदराशग्रहणी- करमिकण्टूतिनाङ्चनः ॥ १२६ ॥ [खः ( चित्रकविशेषः ) ॥ १८ ॥ काटो व्यालः कालमूलोऽतिदीप्यो माजागोऽभिदीहकः पावकश्च । चित्रा ङ्गा ऽयं रक्तचित्रो महाद्ः स्यादुद्राहधित्रकोऽन्यो गुणाव्यः ॥ १२७ ॥ गुणाः--स्थूलकायकरा रुच्यः शरषघ्ना रक्तचित्रक । रसे नियामको रोह वेधक्रभ रसायनः ॥ २२८ ॥ ( ३४ ) शरण्ठा । ४ शुण्ठी महाषधं मिशवं नागरं विश्वभेषजम्‌ । विन्वोषपं शृङ्गवेरं कटुभद्रे तथाऽऽ रकम्‌ ॥ ८२ ॥ “~~~ ~ ~~ ~ ~~~ -- ---~ ~~~ «~~~ १. द्राचपि । २द्.ट. ध्योग्यंवः। ३ग.घ. पर्दरो। ४ग. छ. 'तिष्करश्चार्णो ४: ।८ ग. पाठी पाठिः शठः हिखी। ६९ कर. घ त्‌ । प्रीहोद । ५७ सख. ड. "णीकरमिकण्ड । ८. श्ित्रप्राटी कृठः शि । २ द्वितीयो वगः ] राजनिधण्टुसहितः । ८७ गुणाः --1सिग्पोष्णा कटुका शुण्ठी र्या सोफकफारुचीन । हन्ति वातोद्रण्वासपाण्डूञशछणीपदनारिनी ॥ ८३ ॥ राजनिषण्टौ पिप्पस्यादिः पष्ठ व्मः- ॐ । विश्वोषधं कटुगरन्थि कटुभद्रं कटूषणम्‌॥१२९॥ सौपर्णं शङ्ेरं च कफा- रिथाऽरकं स्मृतम्‌ । शोषणं नागराहं च विङ्ेयं पोडशाहयम्‌ ॥ १३० ॥ गुणा-- शुण्ठी कदरष्णा सिगधा च कफशोफानिलापहा । शृच्वन्धोदरा- ध्मानश्वास शछौपददहारिणी ॥ १३२ ॥ ञ्‌ १ [रकम ( बुण्टीविश्ेषः)॥ १९ ॥ आद्र गुलममूं च मूलज कन्दलं वरम्‌ । शृङ्गवेरं महीं च सकतेषममरष- जम्‌ ॥ ८४ ॥ अपाकशाकमादराख्यं रादच्छत्रं मुशाककम्‌ । शा स्यादाद्र॑शाकं च संच्छाकं मुनिभृहयम्‌ ॥ ८५ ॥ गुणाः--#कटृप्णमाद्रकं हृं॑विपाके शीतलं लघु । दीपनं रुचिदं शोफ़- कफकण्ठामयापहम्‌ ॥ ८६ ॥ कफानिलहरं स्व्यं विवन्धानाहृशूलजित्‌ । कटूष्णं रोचनं वृष्यं ह्यं चेवाऽ रकं स्मरतम्‌ ॥ ८७ ॥ राजनिषण्ठो पिप्यर्यादिः षष्ठो वगः-- आद्रकं गुरममूलं च मूले कन्दलं वरम्‌ । शृङ्गवेरं महीनं च सेकतेष्मनप- जम्‌ ॥ १३२ ॥ अपाकशाकं चाऽऽद्राख्यं रादुच्छरं सुशाककम्‌ । शा स्याद्रशाकशच सुश्राकं मुनिभूदयम्‌ ॥ १३३ ॥ गुणाः--- # ॐ ॥ १३४ || ( ३५ ) मरिचम्‌ । | परिचं पिते श्यामे बह्वीं कृप्णग्रूपणम्‌ । यवनेषटं शिरोवृततं कोलकं धमप. तनम्‌ ।॥ ८८ ॥ गुणाः मरिचं कटु तिक्तोष्णं पित्तकृर्छलेप्मनाशनम्‌ । वायुं निवारयल्येव जन्तुसंताननाशनम्‌ ॥ ८९ ॥ +~~-----------~+ --- † ख. पुस्तक इमे श्मका ददयन्ते- - ष्ठी स्यात्कफवातप्नी कदुवरष्याऽऽमपाचनी । विपाके कटुतिक्तोप्णा स्वादुः जग्धा ऽभिकृत्सरा ॥ नागरं कफवातघ्नं विपके मधुरं कटं । ्िग्धोष्णं रोचनं हयं सललेहं घु दीपनं ॥ मातरुत्थाय कोष्णेन वारिणा परिकातितम्‌ । मन्दाभ्रिदीपनं मुख्यं यत्पिवेद्धिश्वभेषजम्‌ ॥ वातदूले विचन्धे च समदोषे च मार्दवे । नागराम्ब सदा पथ्य जीणजीणंनिरशङ्किनः > ॥ ~ ~ ~ „न (= क क १२. ध्जेस्मर* | रग. इ, मचिनं। ३, चमप्चकम्‌ । ८८ धन्वन्तरीयनिषण्टुः [ शतपुप्पादिको- राजनिषण्ये पिप्पल्यादिः ष्ठो वगः मरिचं पलितं श्यामं कोलं वह्टीजमूपणम्‌ । यवनेषं वृत्तफलं शाकाङ्गं धमे पत्तनम्‌ ॥ १३५ ॥ कटुकं च रिरोवृत्त बरं कफविरोधि च । रुक्ष सर्वहितं कृष्णं सप्तभूख्यं निरूपितम्‌ ॥ १३६ ॥ गुणाः-- मरिचं कटु तिक्तोष्णं लघुश्टुप्पविनाशनपर । ममीरकृमिहु्रोगहरं च रुचिकारकम्‌ ॥ १३५७ ॥ मरीचम्‌ ( मरी चविशेषः ) ॥ >० ॥ मरीच गुश्रमरिचं वीज शिग्रस्तु शिग्रूजम्‌ ॥ गुणाः नात्युष्णं नातिरूक्षं च वीयेतो मरिचं सितम्‌ । पित्तकोपकरं तीष्णं रुक्षं रोचनदीपनम्‌ ॥ ९० ॥ रसे पाके च कटुकं कफर मरिचं लबु । राजनिवण्टो पिप्यस्यादिः षष्ठो वगः-- सितमरिचं तु सिताख्यं सितवह्ीजं च वालकं हुम्‌ । धवलं चन्द्रकमेत- नयूनिनाम गुणाधिकं च वह्यकरम्‌ ॥ ५३८ ॥ गुणाः-- कटूष्णं श्वेतमरिचं विपघ्रं भूतनाशनम्‌ । अव्रप्यं दष्िरोगघ्ं युक्या चेव रसायनम्‌ ॥ १३९ ॥ ( २६ ) यवानी (८ ्रीप्यकम्‌ ) यवानी दीपको दीप्यो यवसादो यवाग्रजः । यवानिकोग्रगन्धा च दीपनी या च दीपनीं ॥ ९१॥ गुणाः-- यवानी कटुतिक्तोप्णा बातश्चप्मद्रिजामयान । हन्ति गुत्मोद्रं गरं दीपयत्याग्ु चानयम्‌ ॥ ९ ॥ राजनिषण्टा पिप्पल्यादिः प्रो बमेः-- यवानी दीप्यक दीप्या यवसा यवाग्रजः । दीपनी चोग्रगन्पा च बाता- रिभृकदम्बकः ॥ १४० ॥ यवजो दीपनीयश्च ग्ररहत्री यवानिका । उग्रा च तीव्रगन्धा च नेया पश्चदशाहया ॥ ४४१ ॥ गुणाः--यवानी कटुतिक्तोप्णा बाताशेःछेप्मनारनी । गखाध्मानकरमिः च्छदिमदेनी दीपनी परा ॥ १४२ ॥ यवानिका ( यवानीषिरेषः ) ॥ २१ ॥ यत्रानिका यवानी स्याचाहारो जन्तुनाशनः । गुणाः--चहारस्तदणः भोक्तो विशेपात्करमिनाश्ननः ॥ ९३ ॥ धि +ज.अ. ट, कपिवि"। २स. ञ्ञ ववानिक्रा। ३ग. 'मतरिषामः। ` २ द्वितीयो वर्मः] राजनिषष्टुसहितः। ८९ यवानीं (वानीविरेषः) | २२ ॥ यवानी यायनी तीवा तुरुष्क मदकारिणी । गुणाः--यवानी यावनी रुक्षा ग्राहिणी मादिनी कटुः| ९४ ॥ ( ३७ ) वताम्खम्‌ | दक्षाम्लं तित्तिदीकं च शाकाम्टं रक्तपूरकम्‌ । अम्टदृक्षोऽम्लश्ाखः स्यादपराऽम्टमहीरुहः ॥ ९५ ॥ गृणाः--तित्तिदीकं च वातघ्नं ग्राह्यप्णं रुचिङ्रट्टपर । राजनिघण्टां पिप्पल्यादिः प्रो वगेः टक्षाम्लमम्लशाकं स्याचुक्राम्टं तित्तिडीफलम्‌ । शाकाम्लमम्ल्प्ररं च प्राम्ट रक्तपरकरम्‌ ॥ १४२ ॥ चूडाम्न्वीजाम्फलाम्न्कं स्यादम्गदिष्र- सषाम्टफलं रसाम्लम्‌ । श्रष्ाम्गमत्यम्न्मथाम्यवीनं फलं च चक्रारि गजे न्दुसर्यम्‌ ॥ १८८ ॥ गुणाः -- वृक्षाम्लमम्ल कटुक कपायं सोप्णं कफारशध्रपुदीरयन्ति । तध्णा- समीरादरहृद्रदादिगुल्मातिसारव्रणदो पनारि ।! १५५ ॥ ( २८ ) अम्लः ( अम्व्येतसम्‌ ) अम्लाऽम्त्वेतसा भीमो रसाम्खो वीरवेतसः । रक्त्ा्री वेतसाम्लः इत वधी च भेदकः ॥ ९६ ॥ गुणाः कषायं कटुः रुकषोप्णमम्ट्वतसकरं विदुः । तुटृकरफानिलजन्तरशोहृ्रां धार्मरिगुल्मजित्‌ ॥ ९७ ॥ राजनिषण्टा पिप्पल्यादिः षष्ठो वगः अम्ोऽम्टवेतसो वेधा रसाम्टो वीरेतसः। वेतसाम्टथाम्टसारः शत- पेधी च वेधकः ॥ १४६ ॥ भीमश्च भेदनो भेदी राजाम्टश्वाम्भेद्‌नः अम्लाङ्कगशा रक्तसारः फटाम्लश्चाम्लनायकः ॥ १४७ ॥ सहस्रवेधी वीरा- म्खो गुल्पकेतुधराभिधः । शद्मांसादिद्रावी स्याद्धिधा चेवाम््वेतसः ॥१४८॥ गुणाः--अम्ख्वेतसमलयम्टं कषायोष्णं च वातजित्‌ । कफादीःशरमगुरम घरमरोचकहरं परम्‌ ॥ १४९ ॥ ( ३९ ) अजमोदा । अजमोदा वस्तमोदा दीप्यको टोचमकंटः। खरादा कारवीं विमदा हस्तिमयूरका ॥ ९८ ॥ ॥ च न ~ न~~ ~ स नः "= ~~ १ग, वातवरेधा । ~~ "~~~ ~ ~> ~ ~ ~~~ न = ~~ ---~ रन्न 4१२ ९० धन्वन्तरीयनिषण्टुः-- [ शतपुष्पादिको- गुणाः-- अजमोदा च गूलघ्ी तिक्तोष्णी कफवातजित्‌ । िकाध्मानारुचि हन्ति कृमिनिद्रहिदीपनी ॥ ९९ ॥ राजनिघण्टो पिप्पल्यादिः षष्ठो वगैः- अजमोदा खराहा च वस्तमोदा च मंदी । मोदा गन्धदला हस्िकारवी गन्धपत्रिका ॥ १५० ॥ पायुरी शिखिमोदा च मोदाल्या बहिदीपिका। व्रह्मकोज्ञी विशाली च हुयगन्धोग्रगन्धिका ॥ १५१ ॥ मोदिनी फलमुख्या च विश्षलयाख्यासुवाचकरा । गुणा---अजमोदा कटुरुष्णा रूक्षा कफवातहारिणी रचिकरत्‌ । स्यलाध्मा- नारोचकजटरामयनाङ्ञनी चेव ॥ १५२ ॥ (४०) अनगन्था | | अजगन्धा खरपुप्पा वस्तगन्धा विगन्धिका । कारवी ववैरा गन्धा तुङ्गी पूतिमय्ररिका ॥ १०० ॥ गृणाः-- अजगन्धा वातहरा वीर्योष्णा तु ज्वरापहा । गुल्माप्रीखाकफाना- हशूटजिद्रहिकरत्परा ॥ १०१ ॥ राजनिषण्टा शताहादिशतुर्थो बगैः-- अजगन्धा बस्तगन्धथा सुरपुष्पी पिगन्धिका । उग्रगन्धा ब्रह्मगभौ ब्राह्मी पूतिमय॒रिका ।॥ १५२ ॥ गुणाः--अजगन्धा कटूष्णा स्याद्रातगुल्मोदरापहा । कणेव्रणातिषरटघ्ची पीता चेदञ्जने रिता ॥ १५४ ॥ ( ४१ ) कपिसथः। कपित्थो ऽथ दधिस्थस्तु ग्राही गन्धफटश्च सः । अ्॑सस्यो दपिफटधिरपात्री कपिपियः ॥ १०२॥ गुणा--कपित्थमाममस्वरयं कफप्ं ग्राहि वातलम्‌ । कफानिलहरं पक्क मधुराम्लरसं गुर ॥ १०३ ॥ श्वासकासारुविहरं तृष्णाघ्रं कण्ठशोधनम्‌ ॥ राजनिषण्टावाब्रादिरेकादशो बगंः-- माटूरस्तु कपितथो मङ्गल्यो नीटमलिका च दपि । प्रादिफलधिरपाकी ग्रन्थि- फलः करभरलभश्चैव ॥ १५५ ॥ दन्तश्चठः कठिनफलः करण्डफलकश्च सप्त द्श्सङ्गः । गुणाः--कपित्थो मधुराम्डश्च कषायसििक्तशीतलः । वृष्यः पित्तानिरं ` १, "वी तुप्रगन्था चतु" । रट. ष्टीपतरः मुपत्रकः। अ।३ क. ल. श्षराकरो द्‌ । २ द्वितीयो वर्मः |] राजनिषण्टुसहितः। ९.१ हन्ति संग्रारी व्रणनाशनः ॥ १५६ ॥ अन्यच्च--आ्म कण्ठरुजं कपित्थमधिकं जिहाजडत्ववहं तदोषत्रयवधेनं विषहरं संग्राहकं रोचकम्‌। पकं श्वासवमिश्रमक्षम- हरं दिष्मापनोदक्षमं सर्व ग्राहि रुचिप्रदं च कथितं सेव्यं ततः सव॑दा ॥ १५७ ॥ # # ॥ १५८ ॥ | ( &२ ) शकेरा। राकेरोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका सिता । अिच्च्रा तु सिकता शुद्धा शुभ्रा सितोपटा ॥ १०४॥ गुणाः--शकैरा श्रीतवीया तु सबैदादविनाशनी । रक्तपितप्रशमनी छर ग्रातृषापहा ॥ १०५ ॥ राजनिधण्टौ पानीयादिधतुर्दशो व्गः-- राकैरोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका च सा। अरिच्छत्रातु सिकता सिता चैव गुडोद्धवा ॥ १५१ ॥ गुणाः --शकेरा पगरा श्रीता पित्तदाहश्रमापहा । रक्तदोषहरा भरान्तिद्र- मिकापपरणारिनी ॥ १६९ ॥ मधुसर्फरा ( शकराविशेषः ) ॥ २२ ॥ शकंराऽन्या मधुभवा माधवी मधुशषदधरा । माक्षीकशकरा भोक्ता शकैरा मद- नोद्धवा ॥ १०६ ॥ यवासश्षकेरा चान्या निदिष्टा यावक्चकरा । स्वेदनी हादनी रुक्षा कषाया स्वादुपाका ॥ १०७ ॥ ह --यवासशकफेरा शीता रसे स्वादुजेरास्रनित्‌ । शकरा मधुसंभृता खद्यतीसारनारिनी ॥ १०८ ॥ राजनिषण्टो पानीयादिश्तुदशो वगैः-- सितजाऽन्या स्कैरजा माधवी मधुकरा । माक्षीकशकरा भोक्ता सिताख- ण्डश् खण्डकः ॥ १६१ ॥ गुणाः-सिताखण्टोऽतिमधुरथकुष्यश्छदिनाशनः । कुष्रव्रणकफश्वाप्ररिका- पित्तास्रदोषतुत्‌ ॥ १६२ ॥ राजनिषण्टो पानीयादिशतुर्दशो वगः-- यावनारी ( शकराविशेषः )॥ २४॥ यावनाटी हिमोत्पन्ना हिमानी दिमशकरा । श्चदरशकेरिका श्ुदरा जडजा जर- बिन्दुना ॥ १६३॥ १ज. 'त्वापहं।२ग. ड, रिता। ३ स्र. द. गदरा जाट'। ---------~- ९ धत्वन्तसीयनिपण ;- | रातपुप्पादिको ९ द्वितीयो वर्ग :| ॐ गुणाः-- हिमजा शकरा गौल्या सोष्णा तिक्ताऽतिपिच्छिला । बरातप्री सारिका रुच्या दाहपित्तासदायिनी ॥ २६४ ॥ राजनिघण्ट पानीयादिशतुदंशो वर्मः तवराजशफगा अकयविशेषः) ॥ २५॥ यवासशकेरा त्वन्या सुधा मोदकमोदकः । तवराजः खण्डसारः खण्डना खण्डमोदकः ।| १६५ ॥ गुणाः--तवराजोऽनिमधररः पित्तश्रमतृपापहः । दप्यो विदाद्रठीतिभ्रा- न्तिश्ान्तिक्ररः सरः ॥ १६६ ॥ साधारणङकरागृणाः--ज्िग्धा पुण्ठुकरारकैरा टितकरी क्षीणे क्षयेऽरोचके चक्षप्या वल्वधिनी सुमधुरा रुक्षा च वंरोक्॒जा । दप्या तृप्िवव्मदा श्रमहरा र्यामेश्चा शीतला सिग्धा कान्तिकरी रसालजनिना रक्तेश्ुना पित्तमित्‌॥ ५६५७॥ राजनिघण्ठा पानीयादिशवतुर्द्ञो वर्गः-- माध्वी सिता ( शकैराविेषः ) ॥२६॥ माध्वी सिता मधरत्पन्ना मधुजा मधरशकेरा । माक्नीकदाकरा चैषा क्षौद्रना षोद्रशकरा ॥ १६८ ॥ गुणाः--यदरुणं यन्मधु पाक्त तदुणा तस्य॒सार्फरा । वरिशेपाद्भलनरप्यं च तपेणं प्षीणदेहिनाम्‌ ॥ ५६९ ॥ ॥ १॥ 'नंवसारः। करीरपीट्काष्ेषु पच्यमानेषु चोद्भवः । क्षारोऽसा नवसारः स्याचूलिका- खणाभिधः ॥ १ ॥ इष्टिकाद्‌हने जातं पाण्डुरं लवणं हि तत्‌ । तदुक्तं नव- साराख्यं चूलिकाखवणं च तत्‌ ॥ २ ॥ गृणा वज्रकक्षारमत्यग्रं तीक्ष्णं क्षारं च लोचनम्‌। गुस्मोदरं च विष्टम्भ बूल- प्रशमनं सरम्‌ ॥ ३॥ प्रन्धान्तरे - रसेन्द्रनारणं लोदृद्रावणं जठराभितरत्‌ । गुर्म्रीहा- स्यशोपषध्रं गुक्तमांसादिजारणम्‌।।४॥ विडाख्यं चित्रो पदं चूलिकाखवणं मतमू। रातपुप्पादिको वर्गो द्वितीयः परिकीर्तितः । कायाभिदापने बल्यो वक्त्रौ गन्ध्यतीक्ष्णङ्त्‌ ॥ इति रसवीयेत्रिपकरसरिते राजनिषण्डुयुतधन्वन्तरीयनिषण्टौ रातपुष्पादिद्ितीयो वर्मः ॥ २॥ † नवप्तारस्य राद्धि :--- “नवसारो भवेच शरुणतोये विपायितः । दोखायन््रण यत्नेन भिषग्मरयोगसिद्धये ” ॥ *नवत्तापस्यापि व्गानतेऽत् संग्रहणं निक्षारसंबद्रसादेव । [ ३ तृतीयो वरैः | राजनिषण्टुसहितः । ९३ जथ चन्द्नादिस्ततीयो वर्गः। (१) चन्ट्नम्‌ । चन्दनं गन्धसारं च महाह श्ेतचन्दनम । भद्श्रीस्त्‌ परयजं मोरी तिल- पणेकम्‌ ॥ १ ॥ गुणाः -श्राखण्ड शांतं स्वादु तिक्तं पित्तविनाशनम्‌ । रक्तप्रसादनं वृप्यमन्तदोहापहारकम्‌ ॥ ~ ॥ पित्ताघविपतटदाहकृमिघ्रं गुरु रुक्षणम्‌ । सर्व सतिक्तमधुरं चन्दनं शिशिरं परम्‌ ॥ ३ ॥ राजनिपण्टो चन्द्नादिद्रीदशो बगैः-- भरीखण्डं चन्दनं परोक्तं महां वतचन्दनम्‌ । गोशीर्षं तिच्पर्णं च मङ्गल्यं मगयाद्धवम्‌ ॥ १ ॥ गन्धराजं सुगन्धं च सपोवासं च शीतलम्‌ ॥ २ ॥ गन्धाल्य गन्धसारे च भद्रश्रीभांगिवह्टभम्‌ । वावनं मल्येजं च शीतगन्धोऽङ््‌- भयम्‌ ॥ ३ ॥ गृणाः-- श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं क्रियत्िित्तथान्तिवमि ज्वरक्रिमितृपासंतापशान्तिप्रदम्‌ । व्रप्यं वक्तररुजापहं प्रतनुते कान्ति तनो हिनां ल्प सृप्रमनोजसिन्धुरमदारम्भादिसंरम्भदम्‌ ॥ ८ ॥ भ्रष्ं कोटरकरषरो- पकाठत सग्रान्थ सद्रारवे छद्‌ रक्तमयं तथा च विमरं पीतं च यद्धरषणे । स्वादः स्तिक्तकटुः सुगन्ध्रवहं शीतं यदल्पं गुण क्षीणं चाधगणान्वितं त्‌ कथितं वच- न्दनं मध्यमम्‌ ॥ ५ ॥ अन्यच-- चन्दनं द्विविधं परोक्तं वेद्रमुकटिसंज्नकम । बे त साविच्छेदं स्वयं श॒प्कं तु सुकडि ॥ ६ ॥ मल्याद्रिसमीपस्थाः पवता वेदसंज्काः । तजा चन्दनं यत्त वेट्रवाय्यं कचिन्मते ॥ ७ ॥ गणाः - वद्रचन्द्‌ नमतीव शीतर दाहपित्तशमनं ज्वरापहम्‌ । छदि मोहतृपि कु्तमिरात्कासरक्त शमन च तिक्तकम्‌ ॥ ८ ॥ सुकटिचन्दनं तिक्तं क्रच्छ्रपित्ता सदाहनुत्‌ । शत्यसगन्धदं चाऽ शुष्कं ल्पे तदन्यथा ॥ ९ ॥ % ग्रन्थान्तरे-- चन्दनं स॒रिरिरं च विप्रं रक्तापित्तशमनं च मगन्धि। त्तकः नयनयादितमन्य शात म्रद गर व्रणद्योधि भिज ० ० > = ध - --- -- - --- --------- ---- = १ न 5 = ५ ् 4 ~ -- --------------- -----+--~~ १ख. प्रप्रियंमः।२ख.ग.घ, षं ते| ९४ धन्वन्तरीयनिपण्टुः-- [ चन्दनादिः- रकंचन्द्नम्‌ । ( चम्दनविशेषः )॥ १॥ रक्तवन्दनमप्यन्यष्टोहितं हरिचन्दनम्‌ । रक्तसारं ताम्रसारं निदिषट श्र चन्दनम्‌ ॥ ४ ॥ | गुणाः--रक्तचन्दनपरप्यादू रको तिक्तशीतलम्‌ । रक्तद्रिकहरं हन्ति पित्तकोपं स॒दारुणम्‌ ॥ ५ ॥ राजनिघण्टौ चन्दनादिद्रीदश्ो वगेः-- रक्तचन्दनमिदं च लोहितं शोणितं च हरिचन्दन हिमम्‌ । रक्तसारमथ ताम्रसारके श्द्रचन्दनमथाकेचन्दनम्‌ ॥ १० ॥ गुणा-रक्तचन्दनमतीव दीतलं तिक्तमीक्षणगदाश्चदोपतुत्‌ । भूतपित्तकफ- काससज्वरभ्रान्तिजन्तुवमिभित्तपापदम्‌ ॥ ११ ॥ कुचन्द््‌नम्‌ ( चन्दनव्रिशेपः ) ॥ २॥ कुचन्दनं पतङ्गं च रक्तका्ं सुरङ्कम्‌ । पतां पष्रागं च पटरञ्जनमेव च।॥ ६॥ गु्णोः-- स्वादु पाकरसे शीतं पतङ्गं नातिशीतलम्‌ । कुचन्दनं तु तिक्तं स्यात्स॒गन्धि व्रणरोपणम्‌ ॥ ७ ॥ राजनिघण्टौ चन्दनादिद्रीदशो वगः-- पतङ्गं चैव पत्राङ्गं रक्तका्ं सुरङ्दम्‌ । पत्राठ्य पत्ररङगं च भायावृक्षश रक्तकः ॥ १२॥ लोहितं रङकाषं च रागकाषटं कुचन्दनम्‌ । पटटरख्ननके चैव सुगं च चतुदश ॥ १३॥ गुणाः-- पत्राङ्गं कटुकं रुक्षमम्लं शीतं तु गोरयकम्‌ । वातपित्तज्वरघरं च वरिस्फोरोन्माद भूतहत्‌ ॥ १४ ॥ ~----------~--------- ---~----~- ------ -- ---- * -+---~-~- ~~ * ----------~~ ~ ~ -----~ --------~-~ -------~------~ => % क. पुस्तकेष्यं श्रोको ददयते-- ˆ रक्तचन्दनमेवं स्परादरष्यो। दीतटं म्रद । चक्षुष्यं रक्तपित्तप्रं वण्यं लोदहितचन्दनम्‌ ॥ † ग. पुस्तकेऽयं श्रोकवरिरेषो दर्यते-- “ स्वादुः पके रसे शीतं %ष्मटं नातिपित्तटम्‌ । वातसाधारणे प्रोत्तं मुखरोगेषु दास्यते * ॥ १ छ. “प्याहुः स्वादु तिक्तं तु शी" । २ ट. "मिहृततु'। ३ क. ख. घ. ड. पदर" । » ख. -णाः--पतदं मधुरं कण्णं तिक्तं पित्तकफापदम्‌ । कु" । ३ तृतीयो वगः ] राजनिघण्टुसदहितः। ९५ कटीयम्‌ । ( चन्दनविरेषः ) ॥ ३ ॥ काटीयके पतङ्गं स्यात्तथा नारायणप्रियम्‌ । मटयोत्थं पीतकाषएं चतुर्थ हरिचन्दनम्‌ ।। ८ ॥ | गुणाः कालीयकं पंविनाव्यं शीतलं रक्तपित्तजित्‌ । राजनिघण्टौ चन्दनादिद्रदश्ो षैः पीतगन्धं तु कालीयं पीतकं माधवपरियम्‌ । कालीयक पीतकाष्ठं वरवरं पीत- चन्दनम्‌ ॥ १५ ॥ गुणाः--पीतं च शीतलं तिक्तं कु ्ेष्मानिलापहम्‌ । कण्टूविचयिकाद्‌- दु कृमिहूत्कान्तिदं परम्‌ ॥ १६ ॥ बबेरिकम्‌ । ( चन्दनविशेपः ) ॥ ४ ॥ अथ वर्वरिकं श्वेतं निधं व्षैरोद्धवम्‌ । गृणा--पित्तासकफदाहघ् कृमिघ्रं गुरुरुक्षणम्‌ ॥ ९ ॥ राजनिघण्टो चन्द्नादिद्रौदशो वगः ववरोत्थं बवैरकं श्वेतवर्वरकं तथा । शीतं सुगन्धि पित्तारिः सुरभिशेति सप्तधा ॥ १७॥ गुणाः षवरं शीतलं॑तिक्तं कफमारुतपित्तजित्‌ । कुष्रकण्टुवणान्हन्ति विरेषाद्रक्तदोपनित्‌ ।॥ १८ ॥ राजनिषण्टो चन्दनादिद्रदशो वगः हरिचन्दनम्‌ । ( चन्दनविशेषः ) ॥ ५॥ हरिचन्दनं सुरार हरिगन्धं चन्द्रचन्दनं दिव्यम्‌ । दिविजं च महागन्धं नन्दनजं रोहितं च नवसंज्ञम्‌ ॥ १९ ॥ गृुणाः--हरिचन्दनं तु दिव्यं तिक्तदिमं तदिह इलेभं मनुजः । पित्तागोप- वरिखेपि च दवथुश्रमशोषमान्द्तापहरम्‌ ॥ २० ॥ चन्दनसरामान्यगुणाः--सवौण्येतानि तुल्यानि रसतो वीयेतस्तथा । गन्धेन तु विशेषः स्यात्पूर्वं श्र्रतमं गुणे: ॥ १० ॥ अन्यच्च चन्दनानि समानानि रसतो वीय॑तस्तथा । भिद्यन्ते कितु गन्धेन तत्राऽऽदं गुणवत्तरम्‌ ॥ ११ ॥ त ( २) कुर्डमम्‌। न ` कुङ्कमं रुधिरं रक्तमरुगसरं च पीतकम्‌ । काःमीरं चारु बादटीकं संकोचं नं षर्‌ ॥ १२॥ १क.ल.ग.ध.ड. "कंतु पतिं स्या ।२ घ. श्यै पतच" । ३ ण. त. पतित्राद्यं । ९६ धन्वन्तरीयनिषण्टुः-- [ चन्दनादि गुणाः-- कुङ्कमं कटुकं तिक्तयुष्णं शछेप्मसमीरजित्‌ । वणदृषिशिरोरोगषि- पटूतकायकान्तिकरत्‌ ॥ १३॥ राजनिषण्टो चन्दनादिद्रीद्शो वर्भः-- जञेयं कुङममग्निरेखरमदछकारमीरजं पीतकं कारमीरं रुधिरं वरं च पिं र्ते शठं शोणितम्‌ । बाहीक पुरणं वरेण्यपरुणं कारेयकं जागुडं कान्तं वद्वि शिखं च केसरवरं गारं करा्षीरितम्‌ ॥ २५ ॥ गुणाः कुङ्कमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम्‌ । पूधेशरि पदापनाशनं रोचनं च तनुकान्तिकारकम्‌ ॥ ~> ॥ राजनिपण्टौ चन्दनादिद्रादशो वगः- तृणङ्रदुमम्‌ ( कुङ्कमवरिगेपः ) ॥ ६॥ तृणकुषुमं तृणास्ं गन्धितृणं शोणिते च तृणपुप्पम्‌ । गन्धाधि तणोत्थं वृणगोरं रोहितं च नवसंत्म्‌ ॥ २३ ॥ गुणा--वृणकङ्कुमं करुप्णं कफमारतशोफन्‌त्‌ । कण्टूतिपामाकुष्रामदोपघ्र भास्वरं परम्‌ ॥ २४॥ (३) उरम्‌ । उशीरं च मृणारं स्याद्भयं समगन्धिकम्‌ । रंणपियं बीरतरं बीरं बीर णमपरूलकम्‌ ॥ १४ ॥ अन्यच-उदीर्‌ बीरणीम्ररं वालकं तृणवाट्कम्‌ । ज्वरतृष्मह्‌ ुद्रक्तं हन्ति योगतः ॥ १५. ॥ उशीरं स्ेददोगीन्ध्यपिततघ्रं सिग्धतिक्तकम्‌ । राजनिपण्टां चन्दनादिद्रादशो वगः उशीरममृणाल स्याललवासं हरिप्रियम्‌ । मृणाटमभयं वीरं वीरणं समग- #ख पुस्तक शोका रद्यने-- ˆ सेव्यं पित्ताघन ददादृस्वेददु गन्धिनाश्ननम्‌ । वात्र कुम प्रोक्तं स्वाद्‌. पित्तविराधिङृत्‌ ` ॥ तथाच ग. पस्तके शका द्येतै-- कृद्रमं च भवेत्स्वाद्‌ विपाके छीतलं हिमम्‌ । तथा शरष्महरं परोक्तं नातिपित्तकरं भवेत्‌ ॥ कुम कट्‌ तिक्तोष्णं वातशेष्परुनं जयेत्‌ । दिरो्तित्रणरोगघ्रं विपनत्कायकानितिदम्‌ ° ॥ = न्न ~------~~--------------------------- 4००५9 १८. णकृष्रशि । २ग. व्रणभ्निं। ६ तृतीयो वैः ] राजनिषण्टुसहितः। ९७ न्धिकम्‌ ॥ २५ ॥ रणम्ियं वारितरं रिरिरं शितिमृखकरम्‌ । बणागमूवं चेव जरामोदं सुगन्धिकय्‌ ॥ २६ ॥ सुगन्थिमूलकं शुरं वालकं वसुमद्वयम्‌ । गृणाः-- उशीरं शीतलं तिक्तं दाहश्रमहरं परम्‌ । पित्तञ्वरातिशमनं जल- सौगन्ध्यदायकम्‌ ॥ २७ ॥ ( ¢ ) प्रियः । भियङ्कः प्रियव्ी च फलिनी कङ्कुनी भिया । त्ता गोवन्द्नी शयामा कारम्भा वणमेदिनी ॥ १६ ॥ । गुणाः--मियङ्गुः शीतला तिक्ता मोहदाहविनारिनी । उवरवानतिहरा रक्तयुद्रिक्तं च भ्रसादयेत्‌ ॥ १७॥ राजनिषण्टो चन्द्नादिद्रादशे वगः- परियङ्कुः फलिनी द्यामा प्रियवद्टी फटप्रिया । गौरी गोवन्दनी एता कारम्भा कङ्घुकङ्नी ॥ २८ ॥ भञ्कुरा गोरवष्टी च सुभगा पणेमेदिनी । शुभा पीता च मद्गस्या भ्रयसी चाङ्कभूमिता ॥ २९ ॥ गुणाः--प्रियङ्कुः शीतला तिक्ता दाहपित्तास्दोपनित्‌ । बान्तिभ्रानितिज्व- रहरा पक्चनाङ्यविनाशनी ॥ ३० ॥ ( ८ ) त्णिः। तूणिस्तृणीकमापीतस्तूणिकः कनकस्तथा । कुठेरकः कान्तलको ननिद्‌- ्रक्नाऽथ नन्दिकः ॥ १८ ॥ गृणाः-- तृणी बिदोपहृदुप्यकण्डशृष्ुवरणापहः । गण्डमालापहरणः संनिपा- तनिकृन्तनः ॥ १९ ॥ राजनिघण्टौ चन्दनादिद्रादशो वगः-- तूणीकस्तूणिकस्तूणी पीतकः कच्छपस्तथा । नन्दी कुठेरफः कान्सो नन्दी- दक्षो नवाहयः ॥ ३१ ॥ गुणाः-- नन्दीक्षः कटुस्तिक्तः पीतस्तिक्तासदाहनित्‌ । शिरोतिश्वेतकुष्घ्ः ~ ¢ सुगन्धिः पृषिवीयदः ॥ ३२ ॥ *-"~-------- ~~" "--------*- ~~~" ^ -- -~------------- - - -* ------- ----------*~--~--~------------------- ---““ --~-~----------* "~ ------~- ~------- ----~- ---~ १. वेणीगंभू्‌ ।२क.ख. ग. ट. भेदनी । ३ सष. पुद्रक्तं। ४ क. ड. तुणिस्तूणीकणः पीततूणिकः कच्छकस्तया । कुटीर" । १२ ९८ धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः- ( & ) रोचना । रोचना पिङ्गला पिङ्गा मेध्या गोरी च गोमती । माङ्गस्या बन्दनीयाऽग्या पावनीं रुचिरा रुचिः ॥ २० ॥ गणाः--रोचना पाचनी शीता विपनेत्ररजो जयेत्‌ । सोभाग्यकरणी भूतः ग्रहदोपं च माशयेत्‌ ॥ २९ ॥ राजनियण्ठी चन्दनादिद्रादशो वगः- गोरोचना रुचिः शोभा रुचिरा रोचनी शुभा । गारी च रोचना पिङ्गा मङ्गल्या पिङ्टा रिवा ॥ २३३ ॥ पीता च गोमती गव्या वन्दनीया च काश्चनी। मध्या मनोरमा श्यामा रामा भ्रमिकराहया ॥ ३४ ॥ गृणाः-- गोरोचना च शिशिरा विपदोपहन्त्री स्च्या च पाचनकरी कृमिः कु्रहव्री । भृतग्रहोपराग्नं कुरते च पथ्या गृङ्गारमङ्गलकरी जनमोहिनी च ॥ ३५ ॥ ( ७ ) तर्कः | तुरुष्क यावनः कल्कः पिण्याकः पिण्डितः कपिः । कपिजः क्रत्रिमा ध्म्रो धृम्रवणश्च सिहकः ॥ २२ ॥ सुगन्धिः कृतक्रथैव युक्तियुक्त पिण्डकः । कपितिरपमरिति ख्यातं तया पिङ्गटनापक्रम्‌ ॥ २३ ॥ गुणा तुरुष्कः कटतिक्तोष्णः लिग्धां वातवलासनित्‌ । स्वादु करटकः पाके सुरमिर्दवताप्रियः ॥ २४॥ राजनिषण्टो चन्द्नादिद्रादशो वगः-- तुरष्को यावनो धमनो प्रग्रब्णः सुगन्धिकः । सिहकः सिहसारघ पीत- सारः कपिस्तथा ॥ ३६॥ पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैटकः । करेषरः कृत्रिमक वेपनो पुनिग्रहयः ॥ ३७ ॥ गुणाः- तुरुष्कः सरभिस्तिक्तः कटुस्तिग्यश्च कु्नित्‌ । कफपित्तारमरीमू- आघातभूतञ्वरातिजित्‌ ॥ ३८ ॥ (८ ) अगर (आद्रा) अछ परवरं लाहं कृमिजग्धमनायकम्‌ । कृप्णागरः स्यादगर योगजं विश्वभू- पकम्‌ ॥ २५ ॥ जता म 9 ~ नन --- ~~ -~~~-~ ११. ह. र्चिदा ।२क. ल. ग. ध, 2, श्रः । ३ तृतीयो वर्गः ] राजनिषण्टुसहितः। ९९ गुणाः- कटु तिक्तोप्णमगरु स्िग्धं वातकफापहम्‌ । श्रुतिनेजरुजं हन्ति माङ्गस्यं कुप्रनुत्परम्‌ ॥ २६ ॥ राजनियण्टा चन्दनादिद्रादशो वगः-- स्वादुस्त्वगरुसारः स्यास्सुधरूम्यो गन्धधूमनः ॥ गुणाः--स्वादुः कटकपायोप्णः सधरूमामोदवातजित्‌ ॥ ३९ ॥ कारेयकम्‌ ( अगरूविशषः ) ॥ ७ ॥ काटेयकं सघ्ारं च पीतवणं च शब्दतः । गणाः--वणप्रसादनं चैव लगुचन्दनमेव च ॥ २७ ॥ राजनिषण्टौ चन्दनाद्विद्रीदश्ो वगः-- कृप्णागरु स्यादगरू शृङ्गारं विन्वरूपकम्‌ । शीपं कालागरु केठयं वणु कृष्णकाषएरकम्‌ ॥ ४० ॥ धूपा वरं गन्धराजकं द्राद शाहयम्‌ । गुणाः--कृष्णागरु कदृप्णं च तिक्तं ल्पे च शीतलम्‌ | पाने पित्तहरं किंचित्रिदोपघ्रमुदराहृतम्‌ ॥ ४१ ॥ राजनिपण्टो चन्द्नादिद्रादशे वगैः-- कृएाग्रर्‌ ( अगरविशेपः ) ॥ ८ ॥ अन्यागरु पीतकं च लोह वणेप्रसादनम्‌ । अनायकमसारं च कृमि्ज॑ग्धं च काकम्‌ ॥ ४२ ॥ गुणाः-काष्ागर्‌ कटूष्णं च लेपे रुक्षं कफापहम्‌ । राजनिपण्टो चन्द्नादिद्रीदशो वगः-- दाहाग्र ( अगरुविशेषः ) ॥ ९ ॥ दाहागरु दहनागरु दाहककाषएं च वहिकाषएं च । धृषागरु तैलागरू पुरं च पुरमथनवट्धम चैव ॥ ४३ ॥ गुणाः--दाहागर्‌ कटकोष्णं केशानां वधन च वर्ण्यं च । अपनयति केश- दोपानातनुते संततं च सोगन्ध्यम्‌ ॥ ४४ ॥ राजनिषण्टौ चन्दनादिद्रोदशो वगः-- मङ्गट्या ( अगरूविशेषः ) ॥ १० ॥ पङद्गसया पिका गन्धमङ्गलाऽगरुवाचका । गुणाः-- मङ्गल्या गुरुशिरिरा गन्धाल्या योमवाहिका ॥ ४५ ॥ १ द्ध. ठट. जघ्रंच। १०० धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः- (९) कस्तूरि । कस्तरिका मृगमदो मृगनाभि्ृगाण्डजा । माजारी वेधयुख्या च मदनी गन्धचेलिका ॥ ~८ ॥ गणाः-कस्त्रिका रसे तिक्ता कटुः श्ेष्मानिटापहा । विपी दोपशमनी मुखो पहरा परा ॥ २९ ॥ अन्यच कस्तूरी सुरभिस्तिक्ता चधुप्या यख रोगजित्‌ । करिलासकफदागन्ध्य॑वातालक्ष्मीमलापहा ॥ ३० ॥ , राजनिपण्यो चन्दनाद्वद्रोदशो वगः कस्त्री मृगनाभिस्तु मदनी गन्धचेलिका । वेषगुख्या च माजागी सुभगा पहुगन्धद्‌ा ॥ ४६ ॥ सहस्तेधी श्यामा स्याकरामानन्दा मृगाण्डजा । कुरङ्ग नाभी रकता मदो मरगपदस्तथा ॥ ४७ ॥ श्यापली काममोदी च विज्ञ याऽष्टादश्चादया । कस्त्रीतिशेपः--कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात्‌ । नेपालेऽपि च क्दमीरे कामरूपे च जागते ॥ ४८ ॥ साऽप्यका खरिका ततश्च तिलका ज्ञेया कुलिरयाऽपरा पिण्डाऽ्न्यापि च नायिकेति च परा या पश्चमेदाभिधा। सा ह्ुद्धा मृगनाभितः क्रमवशादेपा क्षितीशो चिता पक्षत्यादिदिनत्रयेप जनिता कस्तूरिका स्तयते ॥ ४९ ॥ चृणीकृतिसतु खरिका तिलका तिराभा काटत्थवीजसटसी च करित्यकरा च । स्थूला तत कियदियं किल पिण्डिकाख्या तस्याश्च किनचिदधिक्रा यादे नायका सा ॥ ५० ॥ कस्तृरीटक्षणम्‌-- स्वादे तिक्ता पिञ्चरा केतकीनां गन्धं धत्त खाप तोलने च । याऽप्सु न्यस्ता नेव वेवण्येमीयात्स्तरी सा राजभोग्या प्रशस्ता | ५१ ॥ अपि च--या गन्धं केतकीनामपटरति मदं सिन्धुराणां च धत्ते स्बाद्रे तिक्ता कटुबो लघुरथ तुलिता मदिता चिक्रणा स्यात्‌ । दाहं या नंति वहौ शिमिशिमिति चिरं चमगन्धा दुता सा कस्तरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥ ५२ ॥ अन्यच कस्तृसरक्षणम्‌-- बाले जरति च हरिणे क्षीणे रोगिणि च मन्द्गन्धयुता । कामातुरं च तरुणे कस्तूरी बह्परि- मला भवति ॥ ५३ ॥ कृतरिमकस्त्रीटक्षणम्‌- या सिग्धा धूमगन्धा बहति पिनिरिता पीततां पाथसोऽतनिःरेषं या निविएा भवति दुतवहैे भस्पसादेव सद्यः । याचन्यस्ता तुलायां कक्यति गुरुतां मदिता रुक्षतां च ज्ञेया कस्तूरि यं खट कृतमतिभिः कृतिमा नेव सेव्या ॥ ५४ ॥ गुणाः--कस्त्रीप्ररसा-शद्धो षा पलिनोञस्त वा प्रृणप्दः फ्रि जातमे। ~~~ य" १. गन्धमुट्या। २ग. हा । वक्तरसारभ्यजननी ह्या बस्तिविोधनी॥अ। ३ज -न्ध्यगन्धाट ३ तृतीयो वगः ]} राजनिषण्टुसहितः १०१ तावता कोऽप्यस्यानवधिश्वमत्कृतिनिपिः सौरभ्यमेको गुणः । येनासो स्परमण्ड- नैकवसतिर्भाटे कपोे गरे दोपे कुचमण्डले च कुरुते सङ्ग श्ुरदीदशाम्‌॥५५॥ (१० ) कपरः । कपूरः शीतलरजः शीताभ्रः स्फटिको हिमः । चन्दरस्तुपारस्तुहिनः शशी- नदुहिमवाटुकः ॥ ३१ ॥ गुणाकरं कटु तिक्तं च मधुरं शिशिरं विदुः । तृष्मेदोविषदोष चक्षुष्यं मदकारकम्‌ ॥ ३२ ॥ । कप्रो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशषमिवालफा हिमकरः शीतप्रभः शांभवः । शुभाः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्द- वश्वन्द्रालोकतुपारगोरकुमदान्येकाद श्ञाऽऽदा द्विपाः ॥ ५६ ॥ कपृरमेदाः-- पाताप्ता भीमप्रनस्तद्‌नु शितकरः रइकरावाससंम्नः प्रां्ुः पिञ्नोऽब्दसारस्त- दनु हिमयुता बाहुका जूरिका च । पश्चादस्यास्तृपारस्तदुपरि सदिषः शीतः पकिकाऽन्या कपूरस्येति भेदा गुणरसमहसां वैव्दस्येन रर्याः ॥ ५७ ॥ गुणाः--कपरः शिशिरस्तिक्तः स्िग्धश्ोप्णोऽस्दाहदः । चिरस्थो दाह- दोपघ्रः स धौतः श्रुभन्रत्परः ॥ ५८ ॥ कर्ूरलक्षणानि-- हिरो मध्यं तलं चेति कपूरसिविधः स्मृतः । शिरस्तम्भाग्रसंजातं मध्यं पणैते तलम्‌ ॥ ५९ ॥ भास्वद्विशद पुलकं रिरोजातं तु मध्यमम्‌ । सामान्यपुलकं स्वच्छं तले वर्ण तु गारक ॥ ६० ॥ स्तम्भगभस्थिते श्रे स्तम्भवाचचे च मध्यमम्‌ । स्वच्छ- मोपद्धरिद्राभं शुभं तन्मध्यमं स्मृतम्‌ ॥ ६१॥ सुदं शुभ्ररुक्षं च पुखकं वाह्यजं वदत्‌ । अपरि व-- स्वच्छं भृङ्गारपत्रं घ्ुतरपिशदं ताखने तिक्तकं चेत्स्वादे शलं सह्यं वहटपरिमखामोदसोरभ्यदायि । निःसह दाढयेपत्रं शुभतरमिति वेद्राजयोग्यं प्रशस्तं कपुरं चान्यथा चेद्धहुतरंपदाने स्फोरदायि व्रणाय ॥ ६२ ॥ राजनिघण्टो चन्दनादिद्रदशो वगः चीनकृः ( कपुरविशेषः ) ॥ ११ ॥ चीनकशचीनकर्पूरः कृत्रिमो धवलः पटुः । मेयसारस्तुपारर्थे द्वीपकपूरनः स्पृतेः ॥ ६३ ॥ किन .9 स. द्विशः। २ज. पञ्भिकाऽन्या। ट. पिका ३ ञ्ञ. ट."ररमने। ४ज. ट. “ध द्विप --~~--- ---~--* -+ ~ ------- ~ - ---~--~-~~------------~-~------------~-*~-- =-= + ~ ~ + „~ १०२ धत्वन्तरीयनिषण्टुः-- [ चन्दनादिः- गुणाः--चीनकः कट॒तिक्तोष्ण शपच्छीतः कफापहः । कण्ठदोषहरो मेध्यः पाचनः कृमिनारनः ॥ ६४ ॥ (११) जातिप्री ( जातिपत्रिका ) जातिषत्री जातिकोश्ा सुमनःपत्रिकाऽपि च। मारतीपमिका चेव परोक्ता सा मल्नाशिनी । ३३ ॥ गुणा--जातिपत्री कटूष्णा स्यात्सुरभिः कफनाशनी । वक्वा ग॑न्ध्यहू ण्यां विषष्ू्कायशान्तदा ॥ ३५ ॥ राजनिघण्ठं चन्दनादि द्रीदल्ो व्मः-- जातीपत्री जातिकरोशः सुमनःपतरिक्राऽ्पि सा। माटतीपतिका प्रश्चनाभ्नीं सांमनसायिनी ॥ ६५ ॥ गुणाः- जातिपत्री कटुस्तिक्ता मुरमिः कफनाक्षनी । वक्तरवेशदनननी जाडश्यदो पनिढृन्तनी ॥ ६६ ॥ ( १२) जाताफटम्‌ । ( जातिः जातीफलं जातिसस्यं शाक्रं मालतीफलम्‌ । मदरशाण्डं जाक्िविद्ं पुटं समनस फलम्‌ ॥ ३५ ॥ गुणाः-- जातीपरं कषायोष्णं कटु केण्ठामयातिजित्‌ । शवातातिसारमे- हं टपु एष्य च द्‌।पनमू ॥ ३६ ॥ राजनिघण्टं चन्दनादिद्रदशे बगः-- ॐ । पलासारं जातिसारं पुटं च सुमनःफलम्‌ ॥ ६७ ॥ , गुणाः--# # | ६८ ॥ ( १२ ) कटोरुकम्‌ । (ङोरः) कङ्ोलकफं कृतफलं कोटकं कटुकं फलम्‌ । चण . कन्दफल द्वीपं मारीचं पापवोचितम्‌ ॥ ३७ ॥ गुणा--- कहल कटु तिक्तोष्णं वक्तवैरस्यनाशनप्‌ । पुखजाडहरं रुच्यं वातशछप्यष्रं परम्‌ ॥ ३८ ॥ राजनिघण्टौ चन्दनादिद्रीदश्षो वगे % । विद्रष्यं स्थृलमरिनं कडकोलं माधवोचितम्‌ | ६९. ॥ कड़ोटं कटूफटं प्रोक्तं मारीचं रुद्रसंमितम्‌ । १य.ग. छ, न्ता सौमनमागरनी ।२क.ख.ग. घ. ट्‌, कटस्तिक्तासरः। ३क. क्त्र गम्ध्य । ४ग. मनसारं। ३ तृतीयो वगः ] राजनिपण्डुसहितः। १०३ गृणाः-- कङ्कोलं कटु तिक्तोष्णं वक्तरजाड्हरं परं । दीपनं पाचनं र्यं कफवातनिकरन्तनम्‌ ॥ ७० ॥ ( १९८ ) परगफटम्‌ । ( पूगम्‌ ) स्यासगफलयु्रगं ससि घोण्टाफलं स्मृतम । चिकणं चिकणा चिक्षा गुवोकः खपुरं च तत्‌ ॥ २३९ ॥ गणाः--भेदि संमोहकृत्प्रगं कषायं स्वादु सँचनम्‌ । कफपित्तहरं रुक्ष षक्न- कदमलापहम्‌ ॥ ४० ॥ राजनिवण्टावाग्रादिरेकादशो वगः-- पृगस्तु परगक्षथ क्रमुको दीधपादपः । बस्कतरुटृढवल्कधिकणश्च मुनि- हयः ॥ ७१ ॥ गणाः--पुगदरक्षस्य निर्यासो हिमः संमोहनो गुरः । विपाके सोप्णकक्षारः साम्ले वातधघ्रपित्तटः ॥ ७२ ॥ विदोपश्च पूगं तु चिक्रणी विक्रा चिकणं शछ्ष्णकं तथा । उदरेगं ऋमुक्रफठं ज्ञयं परगफलं पसु ॥ ७३ ॥ गुणाः-- सरी च मधरा रुच्या कपायाम्टा करुस्तथा । पथ्या च कफवातघ्री सारिका मृखदापतुत्‌ ॥ ७८ ॥ तेमनं मधुरं रुच्यं कण्टशुद्धिकरं लघु । विदोपरमनं दीप्यं रसां पाचनं समम्‌ ॥ ७५ ॥ गास्यं गुहागरं शछ्ष्णं कषायं कटु पाचनम्‌ । विषम्भजटराध्मानहरणे द्रात्रकं रघु ॥ ७६ ॥ योण्टा कटुक्रपायोप्णा कटिना रुचिकारिणीं । मलविष्टम्भशमनी पित्त दीपनी च सा ॥ ७७ ॥ पृगीफरं चेदंटसंज्ञकं यत्तत्कोङ्‌णेष॒ पथितं सुगन्धि। छप्मापहं दीपनपाचनं च वलप्रदुं पृषिकिरं रसाल्यम्‌ ॥ ७८ ॥ यत्कोङ्कण वेदिगुणाभिधानकं ग्रामोद्धवं पुगफटं चिदोपतुत्‌। आमा- पहं रोचनरुच्यपाचनं विषटम्भतुन्दामयहारि दीपनम्‌ ॥ ७९ ॥ चनदरापुरोद्धवे पगे कफघ्रं मलशोधनम्‌ । कटु स्वादु कषायं च रुच्यं दीपनपाच- नम्‌ ॥ ८० ॥ आन्धरदैशोद्धवं पूगं कपायं मुधुरं रसे । वातजिद्रक्रलाख्यघ्रमी पदम्ट कफापहम्‌ ॥ ८१ ॥ पृगीफटविशेपगणाः-- परग समाहकरृत्सवं कषायं स्वादु रेचनम्‌ चिदोपरमनं रुच्यं वक्त्रहकदमखापहम्‌ ॥&२॥ अपि च-घाम पमं कषायं मुखमलखरमनं कण्ट द्धि प्रेषते रक्तामश्प्मपित्तप्रदपनमुद राध्मानहारं सरं च । शुष्क कण्ठामयध्रं रुचिकररगुदितं पाचनं रचनं स्यात्तत्पर्णेनायुतं चेऽन्ञटिति वितनुते पाण्डुवातं च शोपम्‌ ॥ ८३ ॥ 4 = क~ - ~ १ख.ग. च, दयावफटं।२ च. ट. खेरी । ३ ट. दरिं । ४ ट, भ्मदामामः। 4 य. चन्द्रपु । ६ ज. शफम्‌ । १० धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः- ( १५ ) टखव्ङ्कम्‌ । ६, लबङ् देवकुसुमं भृङ्गारं शिखरं लवम्‌ । दिव्यं चन्दनपुष्पं च श्रीपुष्पं वारि. संभवम्‌ ॥ ४१॥ गुणाः--छवङ्गं कुसुमं हृदरं शीतर पित्तनाशनम्‌। चशुष्यं विषहदुष्यं माद्गस्यं गूधरोगदत्‌ ॥ ४२ ॥ राजनिघण्टौ चन्दनादिद्रादशो वर्गः-- लवङ्गकणिका दिव्यं लवङ्गं शेखरं छम्‌ । श्रीपष्पं देवकुसुमं रुचिरं षारि- [ | (प ® # संभवम्‌ ॥ ८४ ॥ तीकष्णपुष्पं तु भृङ्गाङ्गी गीवाणकुसुमं तथा । पुष्पकं चन्द्‌ नादि स्याञ्जेयं च द्रादशाहयम्‌ ॥ ८५ ॥ गृणाः-वद्गं शीतलं तिक्तं चक्षप्यं भुक्तरोचनम्‌ । वातपित्तकफघ्रं च तीष्णं मूधरुजापहम्‌ ॥ ८६ ॥ अपि च--खवद्गं सोष्णके तीक्ष्णं विपाके मधुरं हिमम्‌ । वातपित्तकफामघ्रं षयकासास्रदोषनुद्‌ ॥ ८७ ॥ ( १६ ) नलिका । नलिका विद्ुमखता कपोतचरणा नटी । सुपिरा धमनी स॒न्या निम॑भ्या नतेकी नटी ॥ ५२ ॥ गणा-- नलिका रक्तपित्तत्री चक्प्या विपनाशनी । नलिका वातला तिक्ता गुवीं च मधुरा हिमा ॥ ४४॥ राजनिघण्टौ चन्दनादिद्रदशो षगेः-- नलिका विदुमलतिका कपोतवाणा नटी च निमथ्या | सुपिरा धमनी स्तुत्या रक्तदला नतकी नरी रद्राः ॥ ८८ ॥ गुणाः- नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा । कृमिवातोदरीत्य- दौःशूटघ्ची पलश्लोधनी ॥ ८९ ॥ (१७) मापी ( नल्दम्‌ ) मांसी कृष्णजग रघा नण्दा जटिला पिकी । जटा च पिर्चिता पेशी क्रन्बादी च तपस्विनी ॥ ४५ ॥ गुणाः- मांसी स्वादुकपाया स्यात्कफपित्तास्रनारशनी । विपारुतहृद्रस्या त्वचाकान्तिपरसादनी ॥ ५६ ॥ ~ ----~- ~ ~ --~ ~~~ ~ * ~~~ ~~~ (रा --- ---- १क. चर. ड. "गार । २ क. ख. ड. रिरिरं । छ. दखरं ।३ ज. “प्यं भक्त ४ ट, 'रामार्धः'| २ तृतीयो वर्गः ] राजनिषण्ुसटितः १०५ राजनिषण्टो चन्दनादिद्रीदशो वगैः-- मांसी तु जटिला मांसी क्व्यादी पिशिता मिश्ी। केशनी च जग हिचा जटामांसी च मांसिनी ।॥ ९० ॥ नटा नलदा मेषी तापसी चक्रवतिनी । माता भूतजटा चैव जननी च जटावती ॥ ९१ ॥ मृगभक्षाऽपि चे्येता एक- विशतिधाऽभिषाः। गुणाः-- सुरभिस्तु जटामासी कषाया कटुश्ीतला । कफहृद्रतदाहघ्री पित्तघी मोदकान्तिकृत्‌ ॥ ९२ ॥ गन्धर्मासी (मांसीपिरेपः) ॥ १२ ॥ द्वितीया गन्धमांसी स्या्केशी भ्रतजटा स्मृता । पिज्ञाची पृतना केशी भूतकेरी च खोपन्ना ॥ ४७ ॥। गुणाः--मांसीद्रयं कपायं च बरण्यं पित्तकफापहम्‌ । रक्षोघ्ं च स॒गन्िि स्याद्रातघ्र केरयमुत्तममर्‌ ॥ ४८ ॥ राजनिषण्यौ चन्दनादिद्रादश्चो वगेः-- द्वितीया गन्धमांसी च केशी भूतजटा स्मृता । पिश्ञाची परतना चैव भ्रत- केशी च ठोमश्ञा ॥ ९३ ॥ जगटा ट्घमांसी च ख्याता अहूमिताहयाः गृणाः--गन्धमांसी तिक्तशीता कफकरण्ठापयापहा । रक्तपित्तहरा' वण्यी विपभतज्वरापदहा ॥ ९9 ॥ आकाशमापा ( मांसीविशेषः ) ॥ १३॥ आकाशमांसी सृक्ष्माञन्या निरालम्बा खसंभवा । सेवादी सृक्ष्मपत्री च गोरी पयेतवासिनी ॥ ९५ ॥ गुणाः--अध्रमांसी हिमा शोफव्रणनाडीरुजापहा । लतागदेभजारदिष्ा- रिणी वणेकारिणी ।॥ ९६ ॥ ( १८ ›) कृप्रम्‌ । कुं रोगोऽगदो व्याधिरुत्पलं पाकठं रुजा । ब्राप्यं वानीरजं रामं केविरं पारिभद्रकम्‌ ॥ ५९ ॥ गुणा कृं कटं तिक्तं स्यात्कफमारुतंरक्तजित्‌ । त्रिरोपविषफण्डश कुष्ठरोगं र नाशयेत्‌ ॥ ५० ॥ १ज. परी २क, ख. ग. 'तपित्तमि। ~ ~~~ - -~ ~ ~~ -ज-ज -- - 9 १.४ २०६ धन्वन्तरीयनिषण्टुः- [ चन्दनादिः- राजनिघण्यौ चन्दनादिद्रदशो षगैः क्रं रुजाऽगदो व्याधिरामयं पारिभद्रकम्‌ । रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषयुत्पलम्‌ ॥ ९७ ॥ कुत्सं च पाटवं चैव पद्मकं मनुसंज्कम्‌ ॥ गणाः-कुंकटरष्णं तिक्तं स्यात्कफमारपकु्रित्‌ । विसर्पविपकण्डूतिखन- ददुप्रकान्तिदत्‌ ॥ ९८ ॥ ( १९ ) रेणुका । रेणा राजपप्री च नन्दिनी कषिला द्विजा } केपिरोता पाण्डुपत्नी स्मृता कोन्ती हरेणुका ॥ ५५ ॥ | गुणाः--*रेणुका रिशिराऽयन्ता ष्णां कण्डं च नाशयेत्‌ । षिपध्री दाद- दोषैस्यमुन्मुलयति योजिता ॥ ५२ ॥ राजनिपण्टौ पिष्यल्यादिः पठा वगेः-- रेणका कपिला कान्ता नन्दिनी मदिला द्विजा । राजपुत्री हिमा रेणुः पाण्डुपुत्र हरेणुका ॥ ९९ ॥ सुपणीं रिरिरा शान्ता कोन्ती इत्ता च धपिणी । कपिरोला हेमवती पाण्डुपत्नी च विंशतिः ॥ १०० ॥ गुणाः-रेणका तु कटुः शीता खजूकण्टूतिहारिणी । वष्णादाहविपध्नी च मुखमैमल्यकारिणी ॥ १०२ ॥ (२० , तगरम्‌ । तगरं कुटिकं वक्रं दीनं जिष्यं नतं शयम्‌ । कालानुसायमनूजु कुशचितं नहुषं नृपम्‌ ॥ ५३ ॥ गुणाः- तगरं स्यात्कपायोष्णं स्िग्धं दोपप्रयम्णुत्‌ । रक्शीपविषदोपप्ं मृतापस्मारनाशनम्‌ ।॥ ५४ ॥ राजनिषण्टो करवीरादिरदंशमो वगः-- तगरं कुटिरं बक्रं विन्नं कुश्चितं नतम्‌ । शठं च नहुपाख्यं च ददुहस्तं च वरणम्‌ ॥ ०२ ॥ पिण्डीतगरं चव पाथिवं राजहपणम्‌ । काठानुसारकं कषत्रं दीनं जिद्यं मुनीन्दुधा ॥ १०२३ ॥ ~~~ = जन ~ -नन्-~- = === स = -- ----------~~ ~~ -- ~~~ ----~---~----“ >: ग. पृस्तक्रेषयं क्षपरकः शोको दद्यते- ˆ कान्ती तिक्ता हिमा तुष्णाविषकृष्ं कफ जयत्‌ । पित्ता वातकोप च केवसा मुखशोधनी * ॥ १ज. शसं चापा । ट. “सं चापाटरं चे" । २ ड. भस्मगन्धा । ३ क. ग. ध. ड, 'ण्डुपुत्री रम" । ४ क. "वत्य गृन्माज्य" । ५. "त्‌ । हृच्छीपः । ३ तृतीयो वेः] राजनिषण्टुसहितः। १०७ गणाः-- तगरं शीतलं तिक्तं दष्टिदोषधिनाशनम्‌ । विषातिदामनं पथ्यं भृतो न्मादभयापटम्‌ ॥ १०४ ॥ ( २१ ) परिपेद्टम्‌ ( परिखवम्‌ ) परियेषटं पव षन्यं गोपं स्यात्छुटन्टम्‌ । सितपष्यं दासपुरं गोनर्द जीणे पुष्पकम्‌ ।॥ ५५ ॥ गुणाः--परिषठवं स॒गन्ि स्यात्पस्रेदमलकण्डुजित्‌ । जयेद्रातकफो चापि मेध्यं कान्तिदं भवेत्‌ ॥ ५६ ॥ अन्यच--परिपवं वातकफौ जयेन्मेध्यं च कान्तिदम्‌ । कफतृष्णाहरं प्राक्त मस्रपित्तविनाशनम्‌ ॥ ५७ ॥ राजनिषण्टो शाल्मस्यादिरष्टमो वर्मः- परिेषटं पव धान्यं गोपुरं स्यात्कुटनटम्‌ । स्ित्तपुष्पं दासपुरं गोनर्दे नीणे- वुधरकम्‌ ॥ ५०५ ॥ गुणाः परिपेटं कटूष्णं च कफमारूतनाङ्ञनम्‌ । वरणदाहामग्रलप्रं रक्तदोष- हरं परम्‌ ॥ १०६ ॥ (२२) नखम्‌ । नखः कररुटः शिल्पी करजोऽथ शूरः शफः । शुक्तिः शङ्कथलः कीश्ची हनु- नोगहनुः सहः ॥ ५८ ॥ गुणाः-- नखं कटुकमुष्णं च विषं हन्ति प्रयोजितम्‌ । कषएानि साद सत्येव कफ खण्डयति क्षणात्‌ ॥ ५९ ॥ राजनिषण्टौ चन्दनादिद्रीदश्चो वगैः-- नखः कररुहः शिश्पी शृक्तिशङ्गः खुरः शफः । वलः कोशी च करजों हनुनोगदनुस्तथा ॥ १०७ ॥ पाणिजो वदरीप्ो ध्रप्यः पण्यविलासिनी । संधिनालः पाणिरुहः स्यादणएादशसंज्ञकः ॥ १०८ ॥। गुणा--नखः स्यादुष्णकटुको विषं हन्ति प्रयोजितः । कुष्रकण्टूव्रणघ्श्च भूतविद्रावणः परः ॥ १०९ ॥ ( २३) व्याप्रनखम्‌ । नखमन्यद्वयाघ्रनखं पुटं व्याघायुधं मतम्‌ । अस्रं व्याघ्रतलं पादं कुटस्थं वज्रकारकम्‌ ॥ ६० ॥ गुणाः--शग्रहभ्रतोपडमनं पवित्र द्रीपिजं नखम्‌ । %व्याघनखस्तु पिक्तोप्णः कषायः कफवातजित्‌ ॥ ६१ ॥ कण्डुकृष्ठवरणघ्रश्च वण्येः सोगन्ध्यदः परः । १ क.प्पुटंमोः। रश्व. 'प्णाकरं। २ क. ड. कोशी । ४ क. ख. ककरनावकरम्‌ । १०८ धम्बन्तरीयनिषण्टुः-- . [ चन्दनादिः- राजनिषण्टौ चन्दनादिद्रीदशो वर्गः नखोऽन्यः स्याद्रलनखः कूटस्थथक्रनायकः । चक्री चक्रनखस्व्यस्रः कारो व्याघ्रनखः स्मृतः ॥ १४० ॥ द्रीपिनिखो व्याटनखः खपुरो व्याटपाणिजः । व्यालायुधो व्यालवरो व्याटखदगथ षोडश ॥ ४१९ ॥ गुणाः--# # ॥ ११२ | ( २५ , स्प्रक्ा। सपृकाऽखग््राह्यणी देवी माराली कोरिका मता । पश्चमृरदिवपुजी निमीस्या पिश्रुना ब्रध्रः | ६२ ॥ गणाः--स्पृक्रा रीता सगन्धा स्यात्तत्णां यप्णाति योजिता । विषं हन्ति दिनस्त्येव दाह देहसमुद्धवम्‌ ॥ ६३ ॥ स्पृक्रा सुगन्धा कृष्रघरी दोगेन्ध्यस्े- द्नाशिनी । राजनिषण्यो चन्दनादिद्रौदश्ो वमः-- सपृका च देवी पिशुना ब्रध्रथ कोरिमेनुत्राद्यणिक्ा सुगन्धा । समुद्रकान्ता कुटिला तथा च माटाटिकरा म्रतयिका च रघ्वी ॥ ११३ ॥ निमौस्या सकु माराच मालदी दवपुत्रिका । पञ्चगुप्िरख्कपोक्ता नखपुप्पी च विञ्चतिः ॥ ११४ ॥ गुणाः--स्पृका कटुकपाया च तिक्ता छप्मातिकासनित्‌ । शेप्पमेहार्परी- कृच्टरूनारनी च सुगन्धदा ॥ ११५ ॥ ( २५) "बलम्‌ । (बोल: > चों गन्धरसं पिण्डं निर्गो बवेरं रसम्‌ । गोपकं नालिकं पौरं रस॑ गन्ध. रस बिदुः ॥ ६२९ ॥ गुणाः-- वों तिक्त हिमं रक्तम॒द्विक्तं हन्ति योगतः । कफपित्तामयान्दन्ति प्रदरादिरुजापहम्‌ ॥ ६२ ॥ वोलं रक्तापहं मुण्डं सुरसं पिण्टकं॒विपम्‌ । निर्छोहं व्षरं पिण्डं सौरभं रक्तगन्धकम्‌ ॥ ११६ ॥ रसगन्धं महागन्धं विश्वं च शुभगन्धकम्‌ । विश्वगन्धं गन्धरसं व्रणारिः स्मृतिसंन्कम्‌ ॥ २१७ ॥ र ----- -~-----“~--------=- =-= =+ ~ = श्वोटस्य शुद्धिजम्बारनीरेण कड्ूप्रवज्जेया । क~ + > ~ ~ ~~ -~---------- ~~ ~~~ १ क. पौमतं । ग. गोमतं। ण. मौगन्पीनाच््र) २ क. ड. ठत कटतिक्तोष्णं कषायं रक्तदोषनुत्‌ । क । तृतीयो वगंः | राजनिषण्टुसहितः। १०९ , गुणाः बोल तु कटु तिक्तोष्णं कषायं रक्तदोपनुत्‌ । कफपित्तामयान्हन्ति दरादिरुजापहम्‌ ॥ ११८ ॥ ( २६ ) दमनम्‌ | ( दमनः, दमनकम्‌ > दमनः पाण्डरागः स्यादान्तो गन्धोत्कटा मुनिः । पुण्डरीको ब्रह्मजा तपस्वी ऋषिपुत्रकः ॥ ६४ ॥ गुणाः--दमनः स्याद्रसे तिक्तो विप्रो भूतदोपनुत्‌ । निदोपशमना हयः कण्ट्कुष्ापहः स्मृतः ॥ ६५ ॥ राजनिघण्टों करवीरादिदं शमो वगेः-- अथ द्मनकस्तु दमनो दान्तो गन्धोत्करो पुनिजेटिलः । दण्डी च पाण्डु- रागो व्रह्मनटा पुण्डरीकश्च ॥ ११९ ॥ तापसपत्रः पत्री पत्रित्रको देवश्ेख- रथव । कुटपत्रश्च विनीतस्तपस्विपत्रश्च सप्तधात्रीकः ॥ १२० ॥ गुणाः--दमनः सीतठतिक्तः कपायकटुकथ कुएदोषहरः । द्रद्रजिदाषश्षमनो विपत्रिस्फोटव्रिकारहरणः स्यात्‌ ॥ १२१ ॥ ट्मः ( दमनविशेषः ) ॥ १४ ॥ द्मनोऽन्यो दमः शान्त ऋषिदैमवश्ान्वितः । क्षमारान्तिपरः साधुः साधकः साधुगन्धिकः ॥ ६६ ॥ राजनिपण्टौ करवीरादिर्दशमो बगेः-- अन्यश्च वन्यदमनो वनादिनामा च दमनपयोयः । गृणा--वीयस्तभनकारी बल्दायी चाऽऽपमदोपहारी च ॥ ४२२ ॥ ( २७ , मुरा । मरा गन्धवती दैत्या गन्धाल्या गन्धमालिनी । सुरभिभररिगन्धा च कुरी गन्धकुटी स्मृता ॥ ६७ ॥ गुणाः-*मुराऽलयन्तं भवेच्छीता तिक्ता सुरभिगन्धिनी । क्षिणाति प्षतपु- खश्च पित्तञ्ञान्ति नियच्छति ॥ ६८ ॥ राजनिषण्टौ चन्दनादिद्रीदशो बगेः-- मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी । सुरभिभूरिगन्था च कुटी गन्धकुटी तथा ॥ १२३ ॥ | भक, ड, पृस्तकयोः श्नेकविरेषोऽयं द्यते ` मुरा तिक्ता कटुः शीता कषाया कफवातजित्‌ । रवासाखविषदादारतिश्रममदीतपापदा ” ॥ ११० धन्वन्तरीयनिषण्टुः- [ चन्दनादिः- गणाः-- पुरा तिक्ता कटुः शीता कषाया कफपित्तहृत्‌ । शासाङ़ग्विषदा- हातिभ्रममृछातृषापहा ॥ १२४ ॥ ( २८ ) स्थोणेयकम्‌ ( स्योणेयम्‌ ) स्थौणेयकं विवृ शुकपुच्छं शुकरछदम्‌ । विकर्ण शुकर्वं च हरितं श्रीणे- रोपक्रम्‌ ॥ ६९ ॥ गुणाः- स्थौणेयं कफवातघ्र सुगन्धि कटु तिक्तकम्‌ । पित्तप्रकोपरमनं वल पृष्टिविवर्धनम्‌ ॥ ७० ॥ राजनिपण्टौ चन्दनादिद्रीदशो बगैः-- स्योणेयकं बहिशिखं शुकच्ख्दं मयरचडं शुकपुच्छकं तथा । तरिकीर्णरोापि च कीरवणीकं विकणैसंकं हरितं नवाह्यम्‌ ॥ १२५ ॥ गुणाः -- स्यौणेयं कफपित्तप्रं सुगन्धि कटुतिक्तकम । पित्तप्रकोपदामनं वल- पुष्टिविवधनमर्‌ ॥ १२६ ॥ ( २९ ) चौरकः ८ चोरकम्‌ ) चोरकः शद्कितश्चण्डा दुष्यत्रः किमको रिपः । गणहासः कोपनकृः कितवः फलचोरकः ॥ ७१ ॥ गृणा-- चोरकः शिशिरोऽत्यन्तं विपरक्तान्तकारकः । कुष्रकण्ट्वरणान्हन्ति षणा्ोपान्पयोगतः ॥ ७२ ॥ चोरकथोग्रगन्धश तिक्तः कृमिसमीरजित्‌ । राजनिषण्णौ चन्दनादिद्रोदशो षगेः-- % । चपलः कितवो ध्रतेः पटूनींचो निशाचरः ॥ १२७ ॥ गण्ासः कोप- नकश्ोरकः फरसोरकः । दुष्करो प्रम्थिखथैव सूग्रन्थिः पणेचोरकः।॥ १२८ ॥ ्रन्यिपर्णो ग्रन्थिदलो ग्रन्थिपत्रसिनेत्रधा । गुणाः--चोरकस्तीव्रगन्धोष्णस्तिक्तो षातकफापहः । नासापुखरुजाजीणे- कमिदोषतरिनाशनः ॥ १२९ ॥ ( ३० ) श्यम्‌ । शेडेयं परितं हदं जीर्णं कालानुसायंकम्‌ । स्थषिरं च शिखादहुः शिग- पुष्पं रिरोद्धवम्‌ ॥ ७३ ॥ गुणाः--ौरेयकं हिमं परोक्तं दाहभिद्विषनाशनम्‌ । रक्तदोपहरं चैव कण्डु निगरनं स्मृतम्‌ ॥ ७४ ॥ रेखेयं तिक्तकं शीतं युगन्ि कफपित्तजित्‌ । दाहतप्मावपिश्वासव्रणदोपषिनाशनम्‌ ॥ ७९ ॥ राजनिषण्टौ चन्दनादिद्रदशो कगैः-- ३ तृतीयो वर्गः] राजनिषण्ुसहिवः। १९१ रोखेयं शिरजं वृद्धं शिलापुष्पं शिखोद्धवम्‌ । स्थविरं पठितिं जीर्णं तथा कालानुसायकम्‌ ॥ १३० ॥ शिोत्थं च शिखादद्रुः शैलं गिरिुष्पकप्‌ । शिलापरसननं सुभगं शेकं पोडशाहयम्‌ ॥ १३१ ॥ गृणाः--रैखेयं शिशिर तिक्तं सगन्ध कफपित्तजित्‌ । दाहतृष्णावमिश्वास- व्रणदोषविनाश्चनम्‌ ॥ १३२ ॥ ( २१ ) एर्वाटकम्‌ । # एलावाटुकमाल्कं वालकं हरिषाटुकम्‌ । एल्वालटुकं कपित्थं॑स्याहूर्रण प्रसरं दृढम्‌ ॥ ७६ ॥ गृणाः---एलावाट्‌ः सुगन्धिः स्याच्छीतोऽत्यन्तं प्रकीतिसः । विपविध्वं सनो ऽत्युग्रः कण्डुकुप्रव्रणान्तक्रत्‌ ॥ ७७ ॥ 1 राजनिण्टो शतादादिश्वतुर्थो षमैः-- # । एरवालुकं कपित्थं च दुवर्णं प्रसरं दम्‌ ॥ १२३ ॥ एलागन्धिकमेलाहं गुप्रगन्धि सुगन्धिम्‌ । एटाफटं च विज्ञेयं द्विसप्तादयमुच्यते ॥ १३५ ॥ गुणाः--एलावाटुकमल्यु्रं कपायं कफवातनुत्‌ । मृषीतिञ्वरदाहां ध नाशये- रोचनं परम्‌ ॥ १३५ ॥ ( २९ ) सरः ( सरलम्‌ ) सरलः पतिका च चिडा पित्तदुमो मतः । दीपवृक्षः लिग्पदारुः मोक्तो मारी चपत्रकः । ७८ ॥ गृणाः---सरलः सिग्यतिक्तोष्णः क्फमारुतनाशनः । वक्चरस्लावस्वस्थं शन जरोगव्रणान्तकृत्‌ ॥ ७९ ॥ राजनिषण्टौ चन्दनादिद्रीदशो वमः-- सरलस्तु पतिका तुम्बी पीतद्वुरुत्थितोपतरुः ! स लिग्पदारुषंकः ल्िग्धाो मारीचपत्रको नवधा ॥ १३६ ॥ गणाः-सरलः कटुतिक्तोष्ण $ कफवातविनाशन ; । त्वग्दोषरशोफकण्डूति- व्रणघ्रः कोष्जुदिदः ॥ १३७ ॥ न ----- = ~- = ५: ध दः स ~ ~= + 1 क. सल. ग. ड. पुस्तकेषु शरोकविशेषः-- "एलावालुकमल्युप्रं शोधनं कफवाताजेत्‌ । मृ तिज्वरदादांश्च नाशयेद्रोचनं परम्‌ * ॥ १क. ल्‌, ड. "त्थं च दुवेणप्र*। २ क. ख. इ, "फवातमिना" । ११२ धन्वन्तरीयनिषण्टुः- [ चन्दनादिः~ ( ३३ ) सप्रपणः। सप्तपणैः उक्तिपणैशछत्रपणेः सुपणेकः । सप्तच्छदो गृहपुष्पस्तथा शार्म- टिपत्रकः ॥ ८० ॥ गुण:--त्रिदोषश्षमनो हयः सुरभिदीपनः सरः । श्रलगुरमकृमीन्कुषं हन्त काटमणिपत्रकः ॥ ८१ ॥ राजनिषण्टौ चन्दनादिद्रौदशो वगः सप्तवर्मः पत्रवर्णः श्रक्तिपर्णः सुपणकः । सप्तच्छदो गुच्छपुप्पोऽयुग्मपर्णो मुनिच्छदः ॥ १३८ ॥ वृष्वग्वहुपणंश्च तथा शाल्मित्रकः । मदगन्धो गन्धिपर्णो बिश्ञेयो षहिभूमितः ॥ १३९ ॥ गणाः--सप्तपणस्त तिक्तोप्णस्िदोपघ्रश्च दीपनः । पदगन्धो निरन्धेऽयं व्रमरक्तामयकृमीन्‌ ॥ १४० ॥ ( ३७ , राक्षा | लाक्षा पलंकषा रक्ता दीभधिश्व कृमिजा जतु । क्षतघ्नी रद्माता च दुमव्या- धिरलक्तकः ॥ ८२ ॥ गुणा--खक्षा तिक्ता कषायोष्णा ज्िग्धा शोणितपित्तनुत्‌ । कृमि ेप्प- व्रणान्हन्ति भूतज्यरातिनारिनी ॥ ८३ ॥ राजनिषण्टो पिप्पल्यादिः पठा वगेः लाक्षा खदिरका रक्ता रङ्गमाता पटंकपा। जतु च कूमिजा चव दुमन्याधिर लक्तकः | १४१ ॥ पलाशी युद्रणी दीपिजंन्तुका गन्धमादनी । नीला द्रवरसा चैव पित्तारियुनिभृहयः ॥ १४२ ॥ गुणाः--खाक्षा तिक्तकपाया स्याच्छरृष्मपित्तातिदोपतुत्‌ । विपरक्तपरशमनी विषमञ्वरनाशनी ॥ ४५२३ ॥ ( २५ ) तामख्को । तामलक्यजरा ताली तमालं तु तमाछिनी । वितुलग्रता तमक मूधात्री भ्वामलक्यपि ॥ ८४ ॥ गणा भधान मधरा तिक्ता वीतः शिशिरा स्मृता । पित्तं हन्ति कफा- स॒घ्री दृष्िदादविनारश्िनी ॥ ८५ ॥ * ग. पुस्तके श्कविशषः-- ^ पित्तश्चेष्महरा ख्य्या विपदा सरभिटधुः । नेत्ररोगप्ररमनी व्रणशलविनािनी १क. उ. णाः-सप्तपणंछ्िदोपघ्रः स । २ ग, ज्वरवरिना । ` ३ तृतीयो वर्गः ] राजनिषण्टु सितः । ? राजनिषण्टौ पपटादिः पञ्चमो वगः- भूम्यामली तमाटी च ताली चैव तमाछिकरा । उचटा दृपादी च वितुन्ना च वितुन्निका ॥ १४४ ॥ मूधात्री चारूटा वृष्या विपी वहुपात्रिका । बहु- वीयी हि भयदा विन्वपणीं हिमालया ॥ १४५ ॥ अजरा चेष वीरा च स्पादि- त्येषा नवका । गुणाः--भ्रधात्री तु कषायाम्ला पित्तमेहाविनाशनी । शिशिरा मूत्ररोमार्त- शमनी दाहनारिनी ॥ १४६ ॥ ( ३६ ) खामजकम्‌ । %# लामज्ञकं सनालं स्यादमृणालं लवं लमु । भदृएकापथकं जीप द्ध मखे जलाश्रयम्‌ ॥ ८६ ॥ गुणाः--लामन्नकं भवे्तिक्त टिम चात्यन्तमिप्यते । पिपरशान्तिजननं पिपर क्तविनारनम्‌ ॥ ८७ ॥ राजनिषण्टौ चन्दनादिद्रीदशो वगेः-- ॐ # ॥ १४७ ॥ गुणा--लामन्नकं हिमे तिक्तं मधुरं वातपित्तजित्‌ । तृददाहश्रमग्रीतिर- क्त पित्तञ्वरापहम्‌ ॥ १४८ ॥ ( २७ ,) पद्मकः ( पञ्मकम्‌ ) पद्मको मरयश्चारूः पीतरदक्तो परुद्धवः । सुप्रभः सीतवीयैश् पाटलापुप्पव- णकः ।॥ ८८ ॥ गुणाः--पद्कं शिक्षिरं लिग्धं कपायं रक्तपित्तनुत्‌ । गभेस्थेयंकरं भक्तं ज्वरच्छदिविपापहम्‌ ॥ ८९ ॥ # मोहदाहञ्वर धान्तिकृषएटविस्फोटशान्तिञ्चत्‌ । राजनिषण्टो चन्द्नादिद्रोदश्षो वगेः- पद्मकं पीतकं पीतं पाख्यं शीतलं हिमम्‌ । युभ्रं केदारनं रक्तं पाटखापृप्प- संनिभम्‌ ॥ १४९ ॥ पद्मकाष्ठ पद्वृक्षं भाक्तं स्याद्वाद शादयम्‌ । गुणाः-पञ्चकं सीतलं तिक्तं रक्तपित्तविनाशनम्‌ । # ॥ १५० ॥ ( ३८ ) धातुक ( धातकी ) धातकी ताम्रपुप्पी च कुञ्चरा मद्यवासिनी । पावतीया सुभिक्षा च वहि पुप्पा च शष्दिता ॥ ९० ॥ (म ~न # (न ० „० + ~> ------- ~ ~~~ ~ ~~ ~ ~------~---~--- ---- --+~------------+ "~न १क.ग. इ. "रक्तः रुरोद्धः। २ क. 2. मधुवा। २१४ धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः- गुणाः---धात्तकी कटुकोष्णा च मदकृद्विपनाञ्लनी । अतिसारष्रा गर्मस्या- पनी करमिरक्ततुत्‌ ॥ ९? ॥ राजनिषष्टा पिप्पल्यादिः पृष्ठो वर्गः- धातकी वहिपुप्पी च ताघ्नपुप्पी च दानी । अग्निज्वाला सुभिक्षा च पावेती बहुपुष्पिका ॥ १५१ ॥ कुमुदा साधुपुष्पी च कुद्रा मद्यवासिनी । गुच्छसंघादिपुष्पान्ता ज्ञेया सा छोध्रपुष्पिणी ॥ १५२ ॥ तीव्रञज्वारा वहि शिखा मद्यपुष्पा च वि्यतिः। गुणाः धातकी कटुरुप्णा च मरदकृद्विपनारनी । प्रवा्िकातिसारघ्री विसप॑व्रणनाशनी ॥ १५३ ॥ ( ३९ ) प्रपोण्डरीकम्‌। भपोण्डरीकं चशुप्यं पुण्दयः पुण्ठरीयकम्‌ । सितपुष्पं सषप्पं स्याच्छरीपुप सानुनानुजम्‌ ॥ ९२ ॥ गुणाः--पपाण्डरीकं मधुरं कपायं तिक्तशीतलमू्‌ । रक्तपित्त्रणान्दन्ति ञ्वरदाहतृपापम्‌ ॥ ९३ ॥ राजनिष्रण्टों चन्दनादिष्रीदश्ो वशः-- मपोण्डरीकं चशुप्यं पुण्डरयं पूण्डरीयकम्‌ । पौष्य च सुपुष्पं च सानु चापुनं स्मृतम्‌ ॥ १५४ ॥ गुणाः--मपोण्डरीके चप्यं मुरं तिक्तशीतलम्‌ । पित्तरक्तवणान्दन्ति ज्वरदाहतृपापहम्‌ ॥ १५९५ ॥ ( ० ) कचूरम्‌ । ( कचः ) करो गन्धपरलश्च द्राविडः श्यै एव च । वरेधपख्यो दर्टभश कस्यचि- त्संमतः सदी ॥ ९४ ॥ गुणा कूरः कटुतिक्तोप्णो रुच्यो बातवलासनित्‌ । दीपनः प्रीहगु- समाञेःशमनः कुकासहा ॥ ९५ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो व्गः-- कचृरो द्राविडः कार्शो दु्भो गन्धमृलकः । वेधपुर्यो गन्धसारो जरिल- आाएमामकः ॥ १५६ ॥ | ५१: कचृरः कटुतिक्तोप्णः कफकासविनाशनः । पस्रैश्यजननो गरगण्डादिदापनुत्‌ ॥ १५७ ॥ १, सतपुप्पं । २५. काप । ३क,ध, <. "एकरा । ३ तृतीयो वगः | राजनिषण्टुसहितः। ११५ ( ¢१ ) मनः । मनःक्षिला मनोगुप्रा मनोष्ठा कुनदी रिला । मनोज्ञा नागजिहा च गोटा नेपाटिका कला ॥ ९६ ॥ गणाः परनःरिा कटस्िक्ता तथोष्णा विपनाशनी "। भृतावेश्षभयं हन्ति प्रेपतिलकादिभिः ॥ ९७ ॥ अन्यश्च- मनःशिला सवैरसायनागरया तिक्ता करप्णा कफवातहश्री । सात्मिका भतविपाग्निमान्यकण्डुतिकासक्षयहारिणी च ॥ ९८ ॥ अरमरीं म्रचङ्ृच्छ चेयशद्धा कुरुते शिखा । मन्दाम्नि वलद्धि च शद्धा स्ैरजापहा ॥ ९९ ॥ दोपाः--मनशिला मन्द्वरं करोति जन्तो- ध्रवं पाण्टव्रिपाक्टना । माटानुवन्धं खट पृत्रराधं सशफेर दृच्छगदं कराति ॥ १०० ॥। राजनिती सवर्णादिश्योदशो वं मनःशिला स्यात्कनरी मनोज्ञा शिखा मनोदाऽपि च नागजिद्ठा । नेपा- चिका स्यान्मनसश्च गप्ना फल्याणिक्रा रोगरिखा दशाया ॥ १५८ ॥ गुणाः मनःिला कटः स्निग्धा रेखनीं विपनाशनी । भ्रतावेशभयोन्माः द्हारिणी बरहयकारिणीं ॥ १५९ ॥ ( ५२ ) ।सन्दूरम्‌ । सिन्दररं रकरेणश्च नागगर्भ च नागजम्‌ । शुङ्गारभृषणं श्रीमद्रसन्तोत्सवेम- ण्टनम्‌ ।। १०१॥ | गुणाः सिन्द्रमुप्णकटुके विपदृषट्णापम्‌ । त्वग्दोपकूषएवी सपेजीणञ्वर हरं परम्‌ ॥ १०२ ॥ राजनिषण्टौ सुवर्णा्िस्रयोदश्षो बगेः-- * मनःशिखमेदशोधनसच्वपातनानि- तत्राऽऽदो मेदः-- मनःशिला तरिधा परोक्ता इयामादी कणवीरका । सण्टाख्या चेति तद्रूपं सर्व तत्परिकथ्यते ॥ श्यामा रक्ता च गौरा च भाराढ्या रयाभिका मता । तेजस्विनी च निगेरा ताम्राभा कणवीरका ॥ चुर्णीभताऽतिरक्ताद्वी सभारा खण्डपू्विका । उत्तरोक्तमृणः श्रेष्ठा मूर्वा प्रकीतिता ॥ रोधनम्‌--अगस्यपन्रतोयेन भाविता सप्तवारम्‌ । राद्घमेररसवाऽ्पि विशुध्यति मनःशिला ॥ सत््वपातनम्‌--जयनन्तीभृङ्गराजोत्यरक्तागस्लरसे शिलम्‌ । दोलायनच्रे पचेयामं यामं छगोत्यमूत्रकेः॥ क्षाखयेशारनाठेन सर्वरोगेषु योजरत्‌। अष्टमांशेन किदधेन गुदगुग्गुटुसपिषा ॥ कौषटवां स्दृप्वा ददं ध्माता संव मुशेन्मनःरिला । + सिन्द्र्ो घनम्‌-- दग्धाम्लयोगतस्तस्य विद्ुद्धिभदिता वुधैः। ~= == --~-~-----~~ = ----------- ~------~-- ---------~ क १ग वर्णश्च । २ क्र वरभषणप्‌ । २ ग. "पंडीषत्रणह" । ११६ धन्वन्तरीयनिषणमुः [ चन्दनादिः- सिन्दूरं नागरेणः स्याद्रक्तं सीमन्तकं तथा । नागजं नागगर्भ च शोणं वीररजः स्मृतम्‌ ॥ १६० ॥ गणेशभूपणं संध्यारागं गुङ्गारकं स्मृतम्‌ । सौभा- ग्यमरुणं चेव गङ्गट्यं मनुसंमितम्‌ ॥ १६१ ॥ गुणा-- सिन्दूरं कटुकं तिक्तयुप्णं व्रणविरोपणम्‌ । कृष्ठास्रविपकण्डूतिबीस- पशमन परम्‌ ॥ १६२ ॥ पिन्दरक्णम्‌--सुरङगोऽग्निसहः पृक्षः सिग्धः स्वच्छो गुम्ृदुः । सृवर्ण- करजः शुद्धः सिन्द्ररो पङ्गरपरदः ॥ १६३ ॥ गिरिसिन्दरम्‌ ( सिन्दृरविशेषः ) ॥ १५ ॥ महागिरिपु चार्पीयान्पापाणान्तस्थितो रसः । बुष्कः श्रोणः स निदि गिरिसिन्द्ररसंज्ञकः ॥ १०३ ॥ गुणाः--त्रिदोपद्वामनं भेदि रसवन्धनपभ्रिमम्‌ । देदलोहकरं नेत्य गिरिसि- नदूरमीरितम्‌ ॥ २०४ ॥ (४३ ) "सोर्री । सोराष्र चागता सङ्गा काठ्क्षी काक्षी सरा्ना | अजिना तुवरी तुर्या मृत्सा गरा मृतारकरम्‌॥ १०५॥ अन्य्न-सारागर चामृता काटश्षी फटिका मृत्तिका पता। आढकी तुवरी त्वन्या मृत्स्ना रत्॒रमृत्तिका ॥ १०६ ॥ गुणाः काद्क्षौ कटुकपाया स्यात्कर्या चवर विपापा । कण्डुविसर्षधित्राणां नाशनी व्रणरोपणीं ॥ १०७ ॥ ग्रनधान्तरे--कारक्षी कषाया कटुकाम्नकरण्ठया केश्या व्रणघ्री विपनादानी च । चित्राय नेत्रहित त्रिदोपश्चानिपरदा पार. दरञ्ननीं च ॥ ४०८ ॥ राजनिषण्टा सृवणोदिस्रयोदो बगः-- तुवरी मृच सोरी गृत्सना सङ्गा सुराष्रूना। भृघ्री मृताल्कं कासी मरत्तिका सुरणृत्तिका ॥ १६४ ॥ स्तुत्या काङ्क्षी सुजाता च ञेया चैव चतुर्दश । गुणाः तुवरी तिक्तकदुका कपायाऽम्बा च टेखनी । चकषप्या ग्रहणी पित्तसतापहारिणी ॥ १६५॥ #े। [१ ~ + [त्‌ [ [+ परिष्प सिदयोधने-- मौ रष्लानसमता सत्त्ना सा तुवरी मता । वश्नेषु लिप्यते थाऽ्सीं मारि.-गगवन्धिनी । तम्याः शोधनम्‌--तुवरी कामिके क्षमा त्रिदिनच्छुदिरच्छति । कषारमछैमै- दिता भमाता सत्वं मुश्रति निधितम्‌ । १क. ट. स्पा च । \ तृतीयो कः] राजनिषण्टुसदहितः । ११७ ( 9 ) गन्धकः । गन्धको गन्धपाषाणो ठेटीनों गन्धमादनः । पृतिगन्धो बल्प्रित्सा गन्धारमा धातुहा वली ॥ *०९ ॥ „ गुणाः--गन्धकः कटुतिक्तोप्णस्ती व्रगन्धोऽतिगन्धङ्रत्‌ । पिषघ्रः कुष्रकण्डु- तिकन्छ्रत्वग्दोपनाश्ञनः ॥ ५१० ॥ अन्ये च गन्धकमेदाः--पितः कृषं रसे पीतो रक्तो लोहपयोगक्रे । नीरो नानाप्रयोगेप॒ चतुधां गन्धको मतः ॥१११॥ विरेपगुणाः--गन्धाहमाऽतिरसायनः स॒मधुरः पाके कटृप्णाच्वितः कण्डूकरुष्रविस- पेदोपरमनो दीप्रानलः पाचनः। आमोन्मोचनशोपणो विपहरः सूतेन्द्रवी यदो गौरीपुप्पमवस्तथा कृमिहरः सखा्मकः सृतजित्‌॥ १४२॥ दोपाः-- अपाचितो गन्धकं एव कृषं करोति तापं पिपपं शरीरे । सोख्यं च रूपं च बं तथोनः शक्रं निहन्त्येप कराति चासरम्‌ ॥ ११३ ॥ राजनिघण्टी सवणांदिखयोदशो वगेः गन्धको गन्धपापाणो गन्पाहमा गन्धमादनः । पति गन्धोऽतिगन्धश्च वरसो- गन्धिकस्तथा ॥ १६६ ॥ सुगन्धां दिव्यगन्धश्च गन्धश्च रसगन्धकः । कृष्ठारिः कूरगन्धश्च कीरटद्चः शरभमितः ॥ १६७ ॥ गुणाः-- गन्धकः कटुरुप्णश्च तीत्रगन्धऽतिवद्िकृत्‌ । विप्रः कु्रकण्डुतिख- सत्वग्दोपनाशनः॥ १६८ ॥ गन्धकमेदाः-- गन्धको वणेतो जेयो भिम्नो भिननगु- णाश्रयः । श्रेत: कष़्ापहारी स्याद्रक्तो लोदभयोगक्रत्‌ ॥ १६९ ॥ पतो रसम- योगार्ह नी वणान्तरोचितः । क यर € ~ प क्रो [न षी भे ध नि [तात र क छ । । = ऋगन्वक्‌मेदाः- चतुधा गन्धको ज्ञयो वर्मः त्रेतादिभिः खट्‌ । श्रेतोऽत्र टिका प्रोक्तो लेपे भन्धमारणे ॥ तथाऽध्मटकसारः स्याद्यो मवेत्पीतवभ॑वान्‌ । शुकेषुन्छः स एव स्याच््रेष्रो रसरसायने ॥ रक्तश्च राकतण्डाख्यो धातुवादव्रिधौ वरः । दुलभः कृष्णवर्णश्च त जरागरत्युनाशनः ॥ गन्धकशोधनम्‌-- गन्धको दराविता शङ्गगते क्षिप्तो विद्ध्यति । तद्रसः सप्तथा भिश्नौ गन्धकः परिशुध्यति ॥ स्थाल्यां दुग्धे विनिक्षिप्य मुखे वस्रं निवध्य च । गन्धकं त्र निक्षिप्य च॒र्णितं सिक- ताकृति ॥ छादयेत्परुदीर्येण खपरेणैव गन्धकम्‌ । ज्वाटयेत्सर्परस्योध्व॑ वनच्छणेस्तथोपटठैः । द्ग्पे निप्रतितो गन्धो गरितः परिशुष्यति । इत्थं विशुद्ध ्िफलाज्यमेङ्गमभ्वनितः शाणमितो हि लीद: । ग्रध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रेोगोच्द्ितरदधेमागुः ॥ अन्यच्च शोधनम्‌--लोदप्रे विनिक्षिप्य धृतमप्नौ प्रतापयेत्‌ । ततत पृते तत्समानं क्षिपेद्रन्ध- कजं एजः॥ विद्रुतं गन्धकं दृष्ट्वा तनुवे विनिक्षिपेत्‌। यथा वछ्राद्विनिःखत्य दुग्धमध्येऽखिरं पतेत्‌ ॥ एवं स गन्धक्रः शुद्धो सवैकर्मोचितो भवेत्‌ । [त ----------- - ------ ---- ~ -~ - ~~~ - ~*~---~ ~~---*~--- ----- कन १ ट.वीव* । २ त, `चिवासा ग । ३ त. 'तिकरच्छत्व। ५१८ धन्वन्रीयनिपण्टुः- [ चन्दनारि- वटसौगन्धिकेः (गन्धकविशेषः ) ॥ १६॥ वटसौगन्धिको गन्धो गन्धको गन्धमादनः । टेटीनो गन्धपाषाणो लेली- तश्च निङ्रन्तकः ॥ १२४॥ गृणा--तवग्दोपकुष्ठवीसपंलोहसंहारिमूतदा । रसायनवरो चेष कदटप्णो गन्धको मतः ॥ ११५ ॥ (५ ) अम्बिका ( माचिका ) माचिका पथिताऽम्बषएठा तथाऽम्बाऽम्बाटिकाऽम्विक्रा । अम्वघ्रका कषाया च सा परोक्ता युखवाचिका ॥ ११६ ॥ गुणा--असम्विकरा तु रसे तिक्ता तथोप्णा कफनाशनी । अर्शोध्री चयथु- त्थानपरिपन्थितया स्मृता ॥ ११७ ॥ अन्यच--माचिक्रातु कषाया च कण्ठ्या वातवलासजित्‌ । पित्तपरकोपडम्रनी व्रणश्ञोधनरोपणी ॥ ११८ ॥ राजनिघण्टौ रतादादिशतुथो बगेः-- अम्बषएाऽम्बालिकाऽम्बाखा शगम्वाऽम्बण्िकाऽम्विकरा। अम्बा च माचिका चैव खवस्करा मसररिका ॥ १७० ॥ गन्धपत्री चित्रपुप्पी प्रयसी मुखवाचिका। छिन्नपत्रा भ्ररिमद्टीं विज्ञया पोडशाहया ॥ १७१ ॥ गृणाः-- अम्बष्ठा सा कपायाम्खा कफकण्टरुजापहा । वातामयवषासघ्री स्चिकरदीपमी परा ॥ १७२ ॥ ( ५६ ) सिक्थकम्‌ ( सिक्थकः ) सिक्थके मकरं सिक्थं प्रज मधूस्थितम्‌ । मधृशेषं मदनकं प्रधुजं माक्षिकाश्रयम्‌ ॥ ११९ ॥ गुणाः सिक्थकै स्िग्मधुरं भूतघ्ं भ्रसंधिकृत्‌ । हन्ति वीसपकण्द्वादी- न्रणरोपणमयुत्तमम्‌ ॥ १२० ॥ भेदनं पिच्छरं स्वादु कष्टवातास्रनिन्मृद्‌ । राजनिषण्टौ सुवर्णादिस्रयोदशो वग॑ः-- सिक्थकं मधुकं सिक्थं मधुनं मधृसंभवम्‌ । मदनकं मधूचज्छठं मदनं मक्षिकामलम्‌ ॥ १७३ ॥ क्षारं पीतरागं च स्िग्धं माक्षिकजं तथा । क्षौद्रे मधूशेपं च द्रावक पाक्षिकाभ्रयम्‌ ॥ १७४ ॥ मधूपितं च संभोक्तं मध्यं चोनविशतिः । गुणाः सिक्थके कपि स्वादु कुषटटवातातिजिन्भूदु । कटु स्िधं च देपेन सफुदिताङ्गत्रिरोपणम्‌ ॥ १७५ ॥ १. पटरसा'। ६ तृतीयो वगः | ` राजनिधण्टु सहितः । ११९ ( ७ ) राख । रालः सर्जरसः शालः क्षणः फरकलोद्धषः । खलनः शालनियासो यक्त- धूपोऽभिवह्भः ॥ १२१ ॥ | गृणा---रालः स्वादु; कषायोष्णः स्तम्भनो व्रणरोपणः । विपादिमृतहन्ता च भग्रसंधानकृन्मतः ॥ १२२ ॥ राजनिषण्टौ चन्द्नादिद्रोदश्लो बगः- रालः सजरसश्रैव शालः कनकरलोद्धवः । ललनः श्ञालनियांसो देवेषटः शीतलस्तथा ॥ १७६ ॥ बहुरूपः शालरसः सजनियासकस्तथा । सुरभिः सुरध्रपथ यक्षपरपोऽप्रिवह्टमः ॥ १७८ ॥ कराल; कललजः परोक्ता नान्ना सप्रदशाद्धितः। गुणाः--राटस्तु शिशिरः स्िग्धः कपायस्तिक्तसंग्रहः । वातपित्तहरः स्फोरकण्टूतित्रणनाङ्नः ॥ १७८ ॥ (९८ ) "कसीसम्‌ । कासीसं धातुकासीसं केसर तप्ररोमशम्‌ । गुणाः--कासीसं तु कपायोप्णमम्टं वातवलछासनित्‌ । विषनेत्ररुजः चित्र हन्ति कृष्रव्रणानपि ॥ १२४ ॥ राजनिघण्टौ सुवणादिखयोदशो वगे कासीसं धातुकासीसं केसरं तप्तरोमश्षम्‌ । शोधनं पाशुकं शीसं गभर सप्ताहं मनम्‌ ॥ १७९ ॥ गुणाः कासीसं तु कपायं स्याच्छिरिरं विपकुनित्‌ । खजकरृमिहरं चव चक्चप्यं कान्तिवधनम्‌ ॥ २८० ॥ पुष्पकासास्म्‌ । ( कासीसविशेषः ) ॥ १७॥ ॐ% द्वितीयं पप्यक्रासीसं वत्सक च मीमसम्‌ । # दसं नेनौपधं योज्यं विपदं न#लमृत्तिका ॥ १२५ ॥ "------------------------- --- ^ काप्ताप्तमदद्यषिनभारणान-- कासीसं वादकं दयक पुष्यद्वमवापरम्‌ । गुचम्टगुख्धूमाभ सोष्णवीर्यविषापहम्‌ ॥ वादकं पुप्पकासीसं भ्रित्रघ्रं केशर ननम्‌ । र श ॥ टोधनमारणे -सकरदरम्वना द्वितं कासीसं निमटं मवत्‌ । तुवरा तत्ववत्ससखरमेतस्यापि समाहरत्‌ । कासीसं शद्धिमाप्रोति पृप्श्च रजसा किया: । वलिना दतकार्मासं कान्तं कासीसमारितम्‌ ४ व ० -- ~ = ष + चनव ग. दिभप्रसंपानप्रश्नोत्साद्‌कर मता \॥ १२२॥ १२० धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः- गुणाः--पुष्पादिकासीसमतिप्रशस्तं॑सोष्णं कपायाम्मतीव नेत्र्यम्‌ । विपानलछ्प्मगदव्रणघ्रं चितरक्षयघ्र कचर ज्ञनं च ॥ १२६ ॥ राजनिषण्टौ सुवणादिक्लयोदशो वगः #। %॥ १८१ ॥ गुणा--पष्पक्रासीस्क तिक्तं शीतं नेत्रामयापहम्‌ । लेपेनाल्यामकुष्ादि- नानाखग्दोषनाशनम्‌ ॥ १८२ ॥ ( ‰९ ) "गग्गटुः । गमाट काटनियासो जटायु; कोशिकः पुरः । नक्तं चरः रिवो दुर्ग महि पाक्ष; पंपा ॥ १२७ ॥ गणाः गग्गल पिच्छलः भाक्तः कटुस्तिक्तः कपायवान्‌ । वण्यः स्वर्यो लघुः स्मो रुक्नो बातवरासनित्‌ ॥ १२८ ॥ अन्यच गुग्गुलुः भरथितः लिग्धः सरोष्मोऽथ कफानिखात्‌ । वस्तिमदाव्रणान्मेहशोफमरतविकारजित्‌ ॥ १२९ ॥ शुग्गलुधिपद स्तीकष्णः कपायः पिच्छलः कटुः । वण्यः स्वर्या लघु मदी सिग्धो वातवलखासनित्‌ ॥ १३० ॥ स नवो ब्रृहणा प्यः पुराणस्त्वति लेखनः । । राजनिघण्ठौ चन्द्नादवद्रादशो वगः गर्गलमैवनद्िषठो भवाभीषएठो निशाटफः । जटाः कालनियांसः पुरो मृतः हरः; शिवः ॥ १८३ ॥ कारिकः शांभवो दुर्गो यातुघ्रो मरिपाक्षकः । देवेषो पररदेश्योऽपि रक्षो रुक्षगन्धकः ॥ ८५ ॥ दिव्यस्तु महिपाक्षश्च नामान्य तानि विश्षति;। गुणाः गुग्गुः कटुतिक्तोणणः कफमारुतकासजित्‌ । कृमिवातोदरीहशे- फार्शोप्रो रसायनः ॥ १८५ ॥ राजनि चन्दनािद्रोदश्े वगः- कृणगरगगटुः । ( गुग्ुटविरेषः ॥ ५८ ॥ गन्धराजः स्वणकणः सुवणः कणगुगगुटुः । कनको वंशपीतश्च सुरसश्च पलं- कपः ॥ १८६ ॥ गुणा--कणरग्गलुः कटृप्णः सुरभित्ातनाशनः। ग्रूलगुल्मोद राध्मानकफ- प्रथ रसायनः ॥ १८७ ॥ 'गृणुटोधनम्‌--काय हि दश्षमरस्य चोष्ण प्रक्षिप्य गुग्गुदुम्‌ । आलोच्य वरच्रपूतं तं चणा शुपारशोपितम्‌ ॥ १ ॥ पृताक्त पिण्डितं कुयोच्छद्धिमायराति गग्गल: । अन्यत्चत- दग्धे वा त्रिफ- लाक्राथे दोलायते विपाधिनः । वासमा गायिनो ग्राह्यः सवक्र्मस्‌ गग्गल: ॥ २॥ ६तृतीयो वगः ] राजनिषण्टुसहितः। ४२ (8. ~ राजनिधण्यौ चन्दनादिद्रौदशो वगेः- प्रमिज | (गुग्गुटुविशेपः ) ॥ ४९ ॥ गगगुटुश् तृतीयोऽन्यो भूमिजो दर त्यमेदजः । दुगाहाद्‌ इडाजात आश्ञादि- रिपुसंभवः ॥ १८८ ॥ मजाजो मेदजधैव मदिपासुरसंभवः । गुणाः--गगगुलर्भूमिजस्तिक्तः कदरप्णः कफवातजित्‌ । उमाप्रियशच भ्रतघ्र मेध्यः सोरभ्यदः सदा ॥ १८९ ॥ ( 4० ) कुन्दुरः (कुन्दरः ) कन्दुरुः स्यात्तुन्दुर्कः शिखरी कुन्द्रगोपुरः । सुकन्द्रस्तीक्ष्णगन्धश पान्तो भीपणो बली ।॥ ५३१ ॥ अन्यच्च--कुन्दरः स्याद्रोपुरकः सोराप्री गिखरी मता । गुणाः--कुनदुरुः कटुकस्तिक्तो बातश्टप्मामयापहः । # पाने च्पे च लिरहिरः प्रदरापयश्ञान्तक्रत्‌ ॥ ५३२ ॥ राजनिषण्टौ चन्दनादिद्रादज्ञो बगैः-- कन्दुकः सौराः शिखरी कुन्दुरुककुन्दकस्तीकष्णः । गापुरकरा बहुगन्धः पालिन्दा भीषणश्च दश्संज्ञः ॥ १९० ॥ गुणाः-- कृन्दुरमधुरस्तक्तः कफ पित्तातिद्राहतुत्‌ । # ॥ १९५ ॥ ( ५4१ ) श्रीवेष्टकः | (-श्रीवेष्टकम्‌, चाहः ) शरीचेएको प्रपक्षः क्षीरः शीपः खरदमः । श्रीवासः पायसध्ादः क्षीर स्रावस्तया दपि ॥ १३२॥ गुणाः--श्रीबर्टः स्वादुतिक्तस्तु कषायो व्रणरोपणः । कफपित्तास्रजान्हन्ति ग्रह्च; शीषरोगनुत्‌ ॥ १२३४ ॥ राजनिघण्डो चन्दनादिद्रीदशो बगेः-- श्रीवेषठो वृक्षधृपशच चीडा गन्धो रसाङ्गकः । श्रीवासः श्रीरसो वेषो लक्ष्मी वेष्टसतु वेष्टकः ॥ १९२ ॥ वेष्टसारो रसव्रेष्टः प्ीरङीषेः सुभूपकः । पूपाङ्गस्ति लपणेश्च सरलाङ्ञोऽपि षोडश ॥ १९३ ॥ गुणा- श्रविष्टः कटुतिक्तश्च कषायः शछेप्मपित्तनित्‌ । यानिदोपरंजाजीणे. व्रणघ्राध्मानदोपजित्‌ ॥ १९४ ॥ = न्न ~ -------^- -- =. च~ ~ 9 १ ॐ. बः ५८८२६ । १: प्‌ १२२ धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः- ( ५२ ) सहका । सकी बहकी हादा सरभिः सुवा च सा । अभ्वमूत्री कुन्दरकी गज- भक्षा महेरणा ॥ १३५ ॥ गुणाः सह्टकी स्यात्कषायाऽतिशीता वीर्ये प्रकीतिता । बलासं हन्ति पित्तस्य प्रकोपशमनी मता ॥ १३६॥ अन्यचच-सट्टकी सुरभिस्तिक्ता कषाया ग्राहिणी रसा । कृष्टाञ्लकफवातारशवरणदोपातिनाशनी ।॥ १२७ ॥ राजनिघण्डावाम्रादिरेकादशो बे सट्टकः सट्टकी सष्टी सगन्धा सरभिस्रवा । स॒राभिगजमक्षा च सुवहा गजवह्भा ॥ १९५ ॥ गन्धमरला पृखामोदा सुश्रीका जटविक्रमा । हया कुण्टरिका चेव भोक्ता तयस्रफटा च सा ॥ १९६ ॥ छिन्नरुहा गन्धफला ज्या चाष्ठादशाहया । गुणाः-- सकी तिक्तमधुरा कषाया ग्राहिणी परा । कुषठास्रकफवातारशोत्रण- दोषातिनाशिनी ॥ १९७ ॥ (९३) "कम्पि्टकः । ( कम्पिलिम्‌) कपिटटकः ) ‰ कम्पि्कराऽथ रक्ताङ्गो रेची रेचनकरस्तथा । #\रञ्जनो लोहिताङ्गश्च कम्पिट्ो रक्तसरणकः ॥ १२८ ॥ गुणाः कम्पिट्टको विरेची स्यात्कद्रप्णो व्रणनाशनः । गुर्मोद्‌रविव- न्ाध्पशछेष्पकृमिविनाशनः ॥ १३९ ॥ अ्रन्थान्तरे-पित्तव्रणाध्मानविवन्धनिघ्ः श्ेष्मोदरातिक्रिमिगुसमवरी । मररामशोफव्रणगुस्पहारी कम्पिट्टकौ रच्यगदा- पहारी ॥ १४० ॥ राजनिषण्टो सृवणादिखयोदशो वगः # # ॥ १९८ ॥ गुणाः--शकफकासातिहारी च जन्तुकृमिहरो लपु; ॥ १९९ ॥ =-= ~~~ ~ ~~ ~ ~~~ ~----~-- ल --~ = = "= ~ ~ ~------------~ ~ ~~~ ~~ --~---------~-~--~- ~~ ४ कम्पिह्टकशुद्धि ---साधारणरसानामिव ज्ञातव्या । 1 राजनिषण्टो ' रजकः ? हतै पाठः । १ख. शवपुत्री।२ज. ट, हृ्वा। ज. ट. कुञ्जरिका। | प-चतीमो वगैः ] राजनिघण्टुसहितः। १८९३ ( ५५४) +कङूष्म्‌ । कङ़्ं काट च विरङ्गं रङ्ूनायकम्‌ । रेच पुलकं हासं शोधनं कापा . छकम्‌ ॥ १४१ ॥ गुणा--कङक्रं तिक्तकटुकं वीये चोष्णं भरकीतितम्‌ । गुल्मोदावतेशुरघ्ं रसरस्नं व्रणापहम्‌ ॥ १४२ ॥ राजनिषण्टौ सुवणादिखयोदशो वगः कङ्प्ं कालकुष्ं च विरङ्गं रङगदायकम्‌ । रेचकं पुतं चैत्र शोधकं कालपा टकम्‌ ॥ २०० ॥ कङ्कं च द्विपा पाक्त तारटमाभ्रकं तथा । गुणाकर कफवातघ्र रेचकं व्रणशरहूत्‌ । (५५) भहातकः । ( अरुप्करम्‌ ) मलातकः स्मृतीऽरुष्को दहनस्तपनोऽमिकः । अरुष्करो बीरतस्भेातोऽ- प्रिमखो भनुः ॥ १४३ ॥ गुणाः भह्ातः कटतिक्तोप्णो मधुरः कृमिनाश्नः । गत्पाशोग्रहणीकृषएठा न्हन्ति बातकफामयान्‌ ॥ १४४ ॥ राजनिघण्टावाभ्रादिरेकादशो वगेः-- भटातको ऽगिर्दहनस्तपनोऽरुष्करो ऽनलः । कृमिघ्रस्तेखवीजश्च बातारि स्फोटवी नकः ॥ २०५ ॥ पृथग्वीनो धनुवीजो भातो वीजपादपः । वदिषैर तरुश्चति विज्ञेयः पोडश्ाहयः ॥ २०२ ॥ “ कृ ङ्कष्रात्पात्तः--हिमवत्पादरिखे कद्ृष्रमपजायते । तत्रक रक्तक्राटं स्यात्तदन्यरदण्डक स्मरतम्‌ ॥ १॥ पीतप्रभं गरु क्िग्धं श्रष्ं कडृष्टमारेरोत्‌ । दयामं पीतं ठनु व्यक्तमत्तर नेष तथाऽण्ड कम्‌ ॥ २॥ अन्यच्च--हिमवत्पादसिखरे कद्ष्भुपजायते । तच्रकरं॑नाटिकास्यं च तच्चान्यद्रणुक मतम्‌ ॥ ३ ॥ पीतप्रभं गरु लिग्धं श्रेष्ठं कद्ष्रमादिमम्‌ । दयादं श्वेतं पीतलघर त्यक्तसत् दि गेणुकम्‌ ॥ ४ ॥ केचिद्रदन्ति कट्ष्ं सयो जातस्य दन्तिनः । वचश्च दयावपीताभ स्वन पार्‌ कथ्यते ॥ ५॥ कत्तिचित्तेजिवाहानां नालं कद्ष्रसोक्ञतम्‌ । वदन्ति श्रेतपीतामं तदतीव विरेचनम्‌ ॥ ९ ॥ कङ्कषछठशोधनम्‌--कड््ं युद्धिमायाति तरेधा रुण्ठयम्बुमात्रितम्‌ । रसे रमायनं श्रेष्ठं निःस्वं बटुवेकृतम्‌॥ ५ ॥ सप्वाकर्पोऽस्य न प्रोक्तौ यस्मात्मत्त्वरमय हि तत्‌ । अन्यच्च--जम्बीरवारिणां स्विप्न: क्षारितः कोष्णवारिणा । अद्धिमायान्यमी याज्या भिषग्नियागसिद्धये ॥ † महातकरोधनम्‌--न्टातकानि पक्रानि समानीय क्षिणेनले । मजन्ति यानि तत्रैव शद्ध तानि योजयेत्‌ ॥ ५ ॥ इश्काचुणनिकेषप्धणातिविषं भवेत्‌ । = -=------- १ = भर लनकक अ र १क. ख. श्रदय।२क. घ्रं सगजन्तुत्र ।३क.-ग. ता रक्षोद । १२ धन्वन्तरीयनिषण्ु-- [ चन्दनादिः- गुणाः भ्टातकः कटुस्तिक्तः कपायोप्णः कृमीञ्जयेत्‌ । कफवातोदराना- हमेहदुनामनादानः ॥ २०२ ॥ अन्यच-मह्टातस्य फलं कषायमधुरं कोष्णं कफातिश्रमश्वासानाहविवरन्धग्रलजगराध्मानक्रिमिध्वंसनम्‌ । तन्मजा च विद्रा पदाहरमनी पित्तापहा तपेणी बातारोचकहारिदीप्निजननी पित्तापा त्वञ्ञसा ॥ २०४ ॥ ( ५६ ) "त॒त्थम्‌ । तुत्थं कपरिकरातुत्थममृतासङ्गमेव च । मगरग्रीवकं चान्यच्छितिकण्ठं च तुन्थ- कम्‌ ॥ १४५. ॥ द्वितीयं कषेरीतुत्थं कपरीतुत्थकं तथा । नेत्रनम॑ल्यकारि स्यात्त. त॒त्थममृतोपमम्‌ ॥ १४६ ॥ गुणा तुत्थकं दष्टिरागघ्रं शीते श्वित्रविनाङनम्‌ । व्रिपत्रगप्रश्चमनं प्रशस्तं कथ्यते वधेः ॥ ५५७ ॥ राजनिघण्टा सुवणीदरिख्यादसो वगः-- त्थं नीलास्मजं नीलं हरिताशमं च तुत्थकम्‌ । ममरग्रीवकं चत ताम्रगभा- मृतोद्धवम्‌ ॥ २०५ ॥ मय॒रतत्थं संमराक्तं शिखिकण्ठं दगादयम्‌ । गुणा तुत्थं कटु कषायोष्णं स्वित्रनेत्रामयापहम्‌ । विपदपपु सर्वेषु प्रशस्तं वान्तिकारकरम्‌ ॥ २०६॥ तुत्थभदो राजनिवण्टो द्वितीयं खपरीतुत्थं खपरीरमकरं तथा । चक्षप्यममृतोतननं तुत्थं खपरिका तु पट्‌ ॥ २०७ ॥ गुणाः--खपरी कटुका तिक्ता चश्रुप्या च रसायनी । त्वग्दापरशषमनी रुच्या दीप्या पुषटि्िवधनी ॥ >०८ ॥ ( ८५५७ ) १ (४ र (कि हेपमाक्षकम्‌ | हेममाक्षिकमावते तापिजं धातुमाक्षिकम्‌ । ताप्यं च माक्षिकं धातु मधु धातु विनिर्दिरात्‌ ॥ ५५४८ ॥ ५ तुत्थात्पततिः-पीत्वा हयहठं वान्तं पीतामरुनगरदन्मता । पिपेणाम्तयुक्तेन गिग मरकता- हये ॥१॥ तद्रान्तं हि घनीभूतं संजातं सस्य + खदु । मवृरकण्टमच्छायं माराद्यमिति दास्यते ॥ २ ॥ तत्थ शोधनं मारणं च--मस्यकं दाद्धिमाप्रोति ग्त्तवर्गण भावितम्‌ । पेटव॥ण संसिद्ध सप्तवाग्मदपितम्‌ ॥ ३ ॥ दोटायन्रेण सुस्विन्नं सस्यरक प्रहग्तयम्‌ । गोर्म्प्यजम्‌त्रवु युद्धं स्यातश्च- खरम्‌ ॥५॥ टकुचद्रावगन्धाद्मटद्णेन समन्वितम्‌ । निरुध्य मूगिकामध्ये प्रियते काकुटः पृः ॥५॥ नयच्च तुत्थरोधनम्‌- विषया म्दयन्नत्थं माजारककपोतयोः । दशांरं टद दत्वा पचे- ्रमुपुरे ततः ॥ ६ ॥ पुटं दधरा पृं क्ष्रदय तुत्थविगुद्धय । । माक्षिकात्पत्तिशोधनमारणानि-- तत्राऽऽदावृत्पत्ति ;--सुव्णदटप्रमवो विष्णना काञना रसः । त।पीक्रिरतिर्चानिषु यवनेषु तरिनिर्भितः ॥ त्यः सू्याटसंतपरो माध मामि द्दयते । मवुरः कात्रनामातो साम्ला रजतमनिभः ॥ ~ ~ --~~ ३ तृतीयो वगैः | राजनिषण्टुसारितः। १२५ गुणाः-- माक्षिकं कटु तिक्तोष्णं रसायनमनुत्तमम्‌ । वस्तिरोगहरं हन्या- दशेःशोफोदरक्षयान ॥ १४९ ॥ त्रिदोपशषमनं द्रप्यं चक्ष्यं च विषापहम्‌ । मन्दानलत्वं बलहानिमुग्रां विष्म्भतां नत्ररजं च कुष्रम्‌ । कराति मालां व्रणः पिकां च माक्षीकधातुगररप्यपकः ॥ १५० ॥ राजनिषण्टा सुवणादरिस्रयोदशो वगैः- - माक्षिकं चेव माक्षीक पीतकं धातुमाक्षिकम्‌ । तापिजं ताप्यकं ताप्यमापीतं पीतमाक्षिकम्‌ ॥ >९ ॥ आवतं मधुधातुः स्यान्कषोद्रधातुस्तथा ऽपरः । भक्तं माक्षिकधातुश्च बाणभूर्हममाक्षिकम्‌ ॥ २१० ॥ गुणाः- माक्षिकं मधुरं तिक्तमल्पं कटु कफापहम्‌ । च्रमहटासम्रदार्तिश्वाः सकासविपापहम्‌ ॥ २५१ ॥ अन्यच माक्षिकं द्विविधं प्रक्तं टमा तारमा- किकम्‌ । भिनतव्रणेविरेपत्वाद्रसवीयाो दिकं पृथक्‌ ॥ २१२ ॥ तारवादादिके तारमाक्षिकरं च प्रशस्यत । देहे हमादिकरं शस्तं रागहद्रल्पुष्रिदम्‌ ॥ २५३॥ ( ५८ ) 'अञ्जनम्‌ । अघ्ननं मेचक कृं सावीरं च सूवरीरजम्‌ । कपोतं यायुनेयं च सरोतोजं सारितं तथा ॥ १५१ ॥ गणाः-- सोीरमञ्चनं परोक्तमलयन्तं शिभिरं वधेः । विपटिभ्माविकारप्रपकषि- रोगविपापदम्‌ ॥ १५२ ॥ शीतं नीलाज्ञनं भाक्तं कटुतिक्तकपायकम्‌ । चक्षुष्यं कफवातघ्रे विप्रं च रसायनम्‌ ॥ १५३ ॥ राजनियण्टों सुवरणादिस्रयादश्चो वगेः-- अञ्ननं यामुनं कर्णं नादेयं मेचक्रं तथा । स्रोनोजं दक्पदं नीरं सौवीरं च सुवीरजम्‌ ॥ २१४ ॥ तथा नीलाञ्चनं चैव चधरुप्यं वारिसंभवम्‌ । कपोतकं च कापोतं संपाक्तं शतरभूमितम्‌ ॥ २१५. ॥ मक्षिका द्विविधो देममाक्षिकस्तारमाक्िकः । तत्राऽयं माष कान्यक्रर्मोत्यं स्वणमाक्षिकम्‌ ॥ तपत तारस्भूत पञवण सुवणव्रत्‌ । रोधनम्‌- एरण्डतलसंयुक्तं सिद्धं वध्यति माक्षिकम्‌ । सिद्धं वा कद्<ोकन्द्तायन शटकाद्रयम्‌ ॥ तप्तं क्षिप्तं वराक्रायं शद्धिमायापि माक्षिक्रम्‌ | मारणम्‌-मातटुङ्गम्टगन्धाभ्यां पिष्टं मुषोद्रे स्थितम्‌ । परवकोटपुट ध्मातं प्रियते माक्षिकं खट्‌ ॥ विधाय गोटं सरणाल्ययच्ने पचेदिनाध स्रटुवदिना च । स्वतः सृर्शातं पिच्य सम्यगवष्टोन्मितं व्मरोप- विड्द्वयुक्तम्‌ ॥ संसेवितं क्षर निहन्ति जसं सरोगामपसलयुतव । दुःसाध्यगगानपि सप्तवासीर्नतन तुल्यार्जस्त सुधारसोऽ ॥ † अञ्जनस्य शद्धिः-अज्ञनानिव्िदुध्यन्ति भू्राजनिजद्रवः । मनोहुस्ववत्सत्वम त्रनानां समा- द्रत्‌॥ १२६ धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः- गुणाः--शीतं नीगञ्जनं भोक्तं कटुतिक्तं कषायकम्‌ । च्ुष्यं कफवातघं विषधरं च रसायनम्‌ ॥ २१६ ॥ ( ५९ ) समुद्रफेनम्‌ । (समुदरफेनः ) ( पातुफेनम्‌ ) समुद्रफेनं फेनं च दुष्कारुष्कं पयोधिजम्‌ । तरिदादुदधिफेनं च परोक्तं साग- रजं मलम्‌ ॥ १५४ ॥ गुणाः--समुद्रफेनः शिशिरः कणैपाकनिवारणः । टेखनो नेत्ररोगाणां हिमो विषविनाशनः ॥ १५५ ॥ चक्षप्यो रक्तपित्तघ्नो गुरमणीदहरः स्मृतः । * समुद्रफेनं फेनश्च बाधिफेन पयाधिजम्‌ । युफेनमन्धिरिण्दीरं सामुद्रं सप्त नामकम्‌ ॥ २१७॥ गुणा--समुद्रफेनं रिरिरं कषायं नेत्ररोगनुत्‌ । कफकण्ठामयप्रं च रुचिद्न- त्कणरोगहूत्‌ ॥ २१८ ॥ ( ६० ) चश्चुष्या । ( नीटाञ्जनम्‌ ) चक्षुष्या दक्मसादा च सैव भोक्ता कुलत्थिका । कुलाटी लोचनहिता कुम्भकारी मलापहा ॥ १५६ ॥ गुणाः---हिमा भोक्ता कषाया च विपं स्थावरजङ्गमम्‌ । छिनत्ति योजिता सम्यटनेत्रस्रावाननेकञ्चः ॥ १५५७ ॥ सा च विस्फोटकण्डार्तिव्रणदोपनिवहिणी । राजनिघण्ौ सवणोदिखयोदशो वगः कुठत्था दिक्मसादा च चशक्चुष्याऽथ कुलत्था । कुलाखी लोचनहिता कुम्भकारी मलापहा ॥ २१९ ॥ गुणाः--कुखत्थिका तु चक्॒प्या क्रपाया कटका हिमा । विपविस्फोरक- ण्टुतित्रणदोपनिवरदिणी ॥ २२० ॥ रसाज्चनम्‌ । ( चशुप्याविश्चेषः ) ॥ २० ॥ रसाञ्जनं ताक्यंशेकं रसजातं रसोद्भवम्‌ । रसगर्भ रसाग्रचं च दा्वींकाथ- समुद्धवम्‌ ॥ १५८ ॥ गृणाः-रसाञ्जनं हिमं तिक्तं रक्तपित्तकफापहम्‌ । दहिष्माश्वासहरं वरणं ~ -- --- ------- ~~~ ५ -----“ ‰ क. ङ. पुस्तकयोः छकविरेषो ददयत-- मुद्रफनमुष्णं स्य्ा्ाचनं खपु टेखनम्‌ । चक्चष्यं कफवातघ्रं गन्मप्रीदापहं मतम्‌ + १. युक्रफन । >२क. ट्‌. हान्त | ;३ तृतीयो वरः | राजनिघण्टु सहितः । १२७ .सुखरोगतिषापहम्‌ ॥ ? ५९ ॥ रसाञ्जनं रसे चोष्णं चक्षुं तिक्तं कटु । रक्त पित्तविषच्छदिहिकाघ्रं हत्रसादनम्‌ ॥ १६० ॥ अन्यच - रसाञ्जनं च पीताभं विषवक्तरगदापहम्‌। श्वासहिध्माहरं व्यं वातपित्तास्रनाशनम्‌।।१६१॥ राजनिषण्टौ सुवणादिस्रयोदशो वः रसाञ्जनं रसोद्धतं रसगरभं रसाग्रनम्‌ । कृतकं वालभेपज्यं दावींकाथोद्धवं ५, © + जेयं वर्याञ्चनं $ [९ # तथा ॥ २२१ ॥ रसजातं ताक्यंदेलं जञेयं वयाञ्ञनं तथा । रसनाभे चाभरिसारं द्रादज्ञाहं च कीतितम्‌ ॥ २२२ ॥ रील्यां तु ध्मायमानायां तककिटरं तु रसा- स्ननम्‌ । तदभावे तु कतव्यं दावीक्षाथसमुद्धवम्‌ ॥ २२३ ॥ (६१ ) पुप्पाञ्चनम्‌ । ( रीती , एप्पाज्ञन पूष्पकेतुः कौयुम्मं कुसुमाञ्जनम्‌ । रीतिजं रीतिकुमुमं रीतिपुषप च पापकम्‌ ॥ १६२ ॥ गृणाः- पुप्याञ्जनं टिम हन्ति हिकामत्यन्तदुस्तराम्‌ । अक्षिरोगचयं हन्या- द्विपं निविपतां नयेत्‌ ॥ २६३ ॥ राजनिपण्टो सुवणांदिश्योदशो वगैः-- पप्पाज्ञनं पप्पकेतुः कोसुम्भं कुसुमाज्ञनम्‌ । रीतिकं रीतिकुसृमं रीतिपुष्पं च पौष्पिकम्‌ ॥ २२४ ॥ गुणाः--पुष्पाञ्जनं हिमं परोक्तं पित्तरिकापदाहुत्‌ । नादायेद्रिपकासार्वि सवेनेत्रामयापहम्‌ ॥ २२५ ॥ राजनिषण्टौ सुवणादिख्वयोदशो वः-- सोतोञ्जनम्‌ । ( पुष्पाज्ञनविरेषः ) ॥ २१॥ स्रोतोञ्ञनं वारिभवं तथाऽन्यत्सोतोद्धवं॑सरोतनदीभवं च । सौवीरसारं च कपोतसारं वर्मीकशीपं मुनिसंमिताहम्‌ ॥ २२६ ॥ गुणाः-- स्रोतोञ्नं शीतकटु कपायं कृमिनाशनम्‌ । रसाञ्जनं रसे योग्यं स्तनषद्धिकरं परम्‌ ॥ २२७ ॥ सखरोतोञ्जनलक्षणम्‌--वल्मीकशिखराकारं भिन्न- नीखाज्ञनमभम्‌ । धपे च गेरिकावणं श्रेष्ठं स्रोतोञ्चनं च तत्‌ ॥ २२८ ॥ १८७. घ्रं खप्रसा° २ सष. त, जयेत्‌ । ३. धमे । धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः- १ = ए च । *चिाजतु । ( पृष्याज्ञनविशेषः ) ॥ २२ ॥ शिलाजतु स्यादतिथिः शेलेयं गिरिजार्मजय््‌ । जत्वहमजं चादमजं तु परोक्तं धातुजमद्रिजम्‌ ॥ १६५ ॥ गुणाः--शिखाजतु भवेततिक्तं कटृप्णं च रसायनम्‌। #मेहोन्मादाशमरीशो फकृष्ठापस्मारनाशनम्‌ ॥ १६६॥ क्षयश्लोकोदरार्शासि हन्ति वस्तिरुजो जयेत्‌ । राजनिषण्टौ सुबणादिखयोदशो वगैः-- शिलाजतु स्यादश्मोत्थं शैलं गिरिजमदमजम्‌ । अरमलाक्षाऽश्मनतुकं जत्र रमकमिति स्मृतम्‌ ॥ २२९ ॥ गुणाः--# । ॐ || २३० ॥ गेरिम्‌ | ( प्प्पाज्ञनविशेपः ) ॥ ~> ॥ गेरिकं रक्तथातः स्याचास्रधातरमवरेधुकम्‌। पापाणगरिके चैव द्वितीयं स्रणे- गरिकम्‌ ॥ १६७ ॥ पापाणग॑रिकं परोक्तं कठिन ताम्रवणकरम्‌ । गृणा विपदो गरिकः स्िग्यः कषाया मधुरा मः । चक्षुष्यां रक्तापत्तद्र सृखदरिरिष्माविषापहः ॥ १६८ ॥ अन्यच्च -गरिकं दाहपित्तास्चकफरिकावि पापहम्‌ । चक्रुप्यमन्यत्तद्भलयं विश्चपाञ्ञ्वरनाशनम्‌ ॥ १६५ ॥ राजनिघण्णो सथर्णादिस्रयोदश्रो वगः गरि रक्तथातुः स्यादिरिधातगेवेधुकरम्‌ । धातुः सुरद्गधातुश्च गिरिजं गिरि मृद्धत्म्‌ ॥ २३१ ॥ गुणाः---कगरिकं मधुरं शीतं क्पायं व्रणरोपणम्‌ । श्विस्फाटाशाग्र दाहघ्रं वरं स्वणांदिकं गभम्‌ ॥ २३२ ॥ € र [8 सुवणमरकम्‌ । ( स्रणेगेरिमम्‌ । पृप्पाञ्ननविशेपः ) ॥ २४ ॥ सुवणगेरिकं चान्यत्ततो रक्तरजो विदुः । अल्यन्तशोणितं लिग्धं परखणं स्वणेगेरिकम्‌ ॥ १७० ॥ भङ्िानतश्चोधनम्‌--रिलाजतु समानीय मक्ष रूण्डं वरिधाव च। निद्षिप्याद्युष्णपानीयं यमकं स्थापेत्पुधीः ॥ १ मदंयिला ततो नीरं ग्रहणीयाद्रछ्रगाटिनम्‌ । स्थापिा च मत्पा+ धाग्यदातपे वृधः॥ ~ ॥ उपारेस्थं धनं त्स्यात्तरिक्षपेदन्यपात्रके । एत पुनः पुनर्नीतं दविमासाभ्या शिला ॥३॥ भवेत्कादरषमं वौ क्षिप्तं चिद्गोपमं मवेत्‌। निर्धुम च ततः शुद्धं सर्वकम॑मु योत्रत्‌ ॥ ४॥ + गेरिकशुद्धिः- आम्गक्षागगवामूर्गरिकं विमलं धमेत्‌ । कमा्रततं च प्रतिं च स्रं पतति भोधनाः। ॥ १ 1) अन्यच्च माधागणपसानामिव शोधनं सेयम्‌ । ३ तृतीयो वर्मः] राजनिघण्टुसहितः। १२९ गुणाः--स्वाढु लिगं हिमं नेत्रयं कषायं रक्तपित्तजित्‌ । दिध्मावमिविपघ्रं च रक्तप्रं स्वणेगेरिकम्‌ ॥ १७१ ॥ राजनिषण्टो सुवणीदिक्रयोदशो वगेः-- | स॒वणगेरिकं चान्यत्स्रणेधातुः सुरक्तकम्‌ । संध्यां बश्रधातुश्च रिखाधातुः पडाहयम्‌ ॥ २३३ ॥ गृणाः--- । # ॥ २३४ ॥ ( ६२ ›) केतकम्‌ । कतकं छद्नीयश्च कतं कतफछं मतम्‌। अम्बुपसादनफलं शछक्ष्णं नेत्रविका- रजि ॥ १७२ ॥ गुणाः--कतकं दीतलं पराहृस्तृष्णाविषविनाशनम्‌ । नेत्रोत्थरोगविध्व॑सि वरिधिनाऽञ्जनयोगतः ॥ १७३ ॥ कतकस्य फलं तिक्तं चक्प्यं पित्तलं मृद । वारिपरसादनं इच्छृशकेरापहपरीं जयेत्‌ ॥ १७४ ॥ राजनिषण्टावाभ्रादिरेकादशो वगः कतकोऽम्बुप्रसादश्च कतस्तिक्तफलस्तथा । रुच्यस्तु च्छेदनीयश्च जेयो गड- फलः स्मृतः ॥ २२५ ॥ प्रोक्तः कतफलसितक्तपसचश नवाहयः ॥ २३६ ॥ गुणा-- कतकः कटुतिक्तोप्णश्चश्चष्यः कृमिदोषनुत्‌ । रुचिङच्छ्रलदोषध्रो ब्रीजमम्बुप्रसादनः ॥ २३७ ॥ क ( ६३ ) रप्र: | ( ोध्म्‌ ) लोधो रोधः शावरकस्तिलकस्तिलकस्तरः । तिरीटकः कराण्डहीनो भिह्टी श॒म्बरपादपः ॥ १७५ ॥ गृणा--खोध्रः शीतः कषायश्च हन्ति तृप्णामरोचकम्‌ । विपविध्वंसनः भाक्तो रक्षो ग्राही कफापटः ॥ १७६ ॥ राजनिषण्टो पिप्पल्यादिः षष्ठ बगः-- लोपो रोधो भिह्तरुधिष्टकः कराण्टकीलकः । तिरर लोधको दक्षः शम्बरो हस्तिरोध्रकः ॥ २३८ ॥ तिलकः काण्डहीनश्च शावरो हेमपुप्पकः । (भट्टी शावरकशैव जेयः पथद शाहयः ॥ २३९ ॥ कर सुकृ: ( लोधविक्षेषः ) ॥ २५ ॥ कमुकः प्ठिकिरोधो वस्कः; स्थूखवल्फलः । जीर्णपर्णो तरहत्पणैः पदी चत्षिाप्रसादनः ॥ १५७५ ॥ १५ १३० धन्वन्तरीयनिपण्टुः-- ` [ चन्दनादिः- गुणाः--कलाधयुग्मं कषायं तु सीतं वातकफा्लनित्‌ । # चक्षुष्यं विष हत्तत्र विरि वल्करोध्रकः ॥ १७८ ॥ राजनिघण्टा पिप्पल्यादिः षष्ठो वगः कयुकः पटटिकारोध्रः कल्करोधो बहदलः। जीर्णवुप्ो बहद्रल्को जीर्णपत्रोऽ क्षिभेषजः ॥ २४० ॥ शावरः श्वेतरोध्रश्च माजनो ब्रहरत्वचः । पटी लाक्षा प्रसादथ वल्कले बाणभृहयः ॥ २४१ ॥ छोघरद्रयगुणाः-- % । # ॥ २४२ ॥ ( ६९ ) *शद्खः । शद्धा वारिभवः कम्बुजंलदो दीधनिस्वनः । सुस्वरो दीधनादश्च धवलः श्रीषिभूपणः ॥ १७९ ॥ | गुणाः-- शङ्गः स्वादुः कटुः पाके वीर्ये चोष्णः प्रकीतितः । परिणामं जय- स्ख चकुप्यो रक्तपित्ताित्‌ ॥ १८० ॥ राजनिषण्टो सुबणादिस्रयोदरो वगशः- श्वो हयर्णोभिवः कम्बुजेटजः पावनध्वनिः । कुरिलोऽन्तमहानादः कम्बुः पृतः सनादकः ॥ २४३ ॥ सुस्वरो दीयनादश्च बहुनादौो हरिप्रियः । एवं षोडशधा ज्ञेयो घवो मङ्टप्रदः ॥ २४४ ॥ गुणा--शद्धः कटुरसः शीतः पृष्टिवीयवटप्रदः । गुल्मणलहरः श्वासनाशनो पिषदोपनुत्‌ ॥ २५५ ॥ राजनिपण्ो सुवणादिस्रयोदश्लो वशः- ष्ु्कः । ( शहविशेषः ) ॥ २६ ॥ धुलकः धुद्रश्हः स्याच्छम्बृको नखशङ्ककः । गुणाः--ष्ुटकः कटुकस्तिक्तः श्रलहारी च दीपनः ॥ २५६ ॥ राजनिघण्टो सवणादिस्धयोदशो वगः- कृमिशस्खः। ( शाङ्कविशेषः ) ॥ २७ ॥ कमिशङ्खः कृमिजलनः कृमिवारिरुदश्च जन्तुकम्बु । गु.ः--कथितो रसवीयोचैः कृतधीभिः शङ्कसदशोऽयम्‌ ॥ २५७ ॥ ~न £ शाह्ुस्य शुद्धि मम्वीरनरेण कड्ष्रवञ्जेया । १. स्कटोघ्र । २क. इ, शीतः। २ ग, "णामोदशूलघ्नशचकषु" । ड तृतीयो वर्गः | राजनिषण्टुसरितः। १३१ => ९१ [ वृगरतराण-- (१ ) *वहूुखा । वहुखा च वलाऽनन्ता भद्रा पातालवासिनी । पुखरागक्षरी सोम्या अमृता स्वमृतोद्धवा ॥ १ ॥ कामदा कामजननी जीवन्ती यावनीपिया । आमोदजननी हू्ा देवानां दानवपिया ॥ २ ॥ ताम्बूलवह्टी ताम्बरूटी देहदा श्रमभज्नी नागवह्टी च नागाद्वा रञ्जनी तीक्ष्णमञ्नरी ॥ ३ ॥ गुणाः-ताम्बृलं कटु तिक्तयुष्णमधुरं क्षारं कषायान्वितं वातघ्र कफनाशनं कृमिहरं दु्न्धिनि्णारनम्‌ । वक्त्रस्याऽऽभरणं विडुद्धिकरणं कामाभ्निसं दीपनं ताम्ब्रटस्य.सखे ! योदश गुणाः स्वर्गेऽपि ते दुटेभाः ॥ ४॥ कृष्णं पर्ण तिक्तमण्णं कषायं धत्ते दाहं वक्त्रनाड्यं मरकं च । ॐ शुभं पर्णं शछेष्म वातामयघ्रं पथ्यं रुच्यं दीपनं पाचन च ॥ ^॥ राजनिघण्टावाम्रादिरेकादशो वगेः- अथ भवति नागवह्टी ताम्बृी फएणिलता च सप्रशिरा । पणेखता फणि. वही भजगटता म््यपत्री च ॥ ६॥। सा श्रीवाराम्खादिवाादिनानाग्रामस्तो- € अ मस्थानमेदाष्टिमिना । एकाऽप्येषां देशमृत्साप्रेरेषान्नानाकारं याति काये गुणे च ॥ ७ ॥ गुणाः--नागवह्ी कटुस्तीक्ष्णा तिक्ता पीनसवातजित्‌ । कफकासहरा रुच्या दाहटृदीपनी परा ॥ < ॥ श्रीवाद मधुरा दीक्ष्णा बातपित्तकफापदहा । रसाल्या सरसा रुच्या विपाके रिशिरा स्मृता ॥ ९ ॥ स्यादर्म्टवादी कटु काम्टतिक्ता तीक्ष्णा तथोप्णा मुखपाक कर । विदाहपित्तास्रविकोपनी च विष्टम्भदा बातनिवहैणी च| १०॥।पतत्ता मधुरा तीक्ष्णा कटुरुष्णा च पाचनी । गुर्मोदराध्मानहरा रुचिकृदीपनी परा ॥*१॥ शगुहागरे सप्तशिरा प्रसिद्धा तत्पर्णजृणोऽतिरसाऽतिरुष्या । सुगन्धितीक्ष्णा मध राऽतिहद्या संदीपनी पंस्तवकराऽतिवस्या।।१२॥ ना्नाञन्याम््रा सुतीक्ष्णम- धुरा रुच्या हिमा दादहनुखित्तोद्रेकहरा सुदीपनकरी वलया युखामोदिनी । सीसा भाग्यविवधनी मदकरी राज्ञां सदा वह्वभा गुर्पाध्मानविवन्धजिच्र कथिता ~~~ ------------ ---~---~--- ----- ~-------> ~------ ---- * ( १४ ) चतुदैशसंख्यामितपुगाफलरसंबद्धत्वादच्र वगीन्ते वदुलायाः संग्रहः । श्रीवारी-सतिरिवादीपान इति ख्यातस्य । ~+ अम्लवारी--अवाषेफंणे इति स्यातस्य । 1 सतसा= सातसीपणम्‌ । >» अडगरपणौपितिष्यातस । 1 अम्लसरा-अगरापणेमितिस्यातम्‌ । १२. षा दोषम्‌ २ज. ट. कायं। स. ठ. कार्ये। ३ न्न, ट, गुणैश्च । ३ ट. ^न्धपित्तकफदा सा । १३२ धन्वन्तरीयनिषण्टुः- [ चन्दनादिः- सा माल्ये तु स्थिता ॥ १३ ॥ अन्प्रे +पटुखिका नाम कषायोष्णा कटस्तथा । पलापकपी कण्ठस्य पित्तृद्रातनारनी ॥१४॥ 'व्दे्णीया कटुस्तीक्णा हवा दी दला चसा। कफवातहरा रुच्या कटुदीपनपाचनी। १५।।अन्यच्च- सद्यस्रोरित- भक्षितं मुखरुजाजाञ्यावहं दापक़ृदाहारोचकरक्तदायि मलकृद्रिषए्म्मि वान्ति- प्रदम्‌ । यद्या जलपानपोपितरसं तचेचिरात्रोटितं ताम्बुलीदलमुत्तम च रुचि- कदर्यं त्रिदोपातिनुत्‌ ॥ १६ ॥ ४ + || १७ || रिरापर्णं तु रोथिल्य॑कुर्या्तस्यास्हसः ! शीर्णं तम्दोपदं तस्य भकिते च रितं सदा ॥ १८ ॥ अनिधाय मुखे पर्णं परग खादति गो नरः । मतिर्भशो दरिद्री स्यादन्ते स्मरति नो हरिम्‌ ॥ १९॥ (२) "चणम्‌ । गुणाः- तर्णं चानदक्षजं कफहरं गुल्मध्तमकादयं ोफघ्रं कुटजं करञ्जजनितं वातापहं रुच्यदम्‌ । पितघ्नं । जलजं वलाभिरुचिदं शैराहयं पित्तदं स्फारितं दृददन्तपद्गिजननं बुक्लयादिजं रुक्षदम्‌ ॥ २० ॥ ताम्बटलक्षणम्‌--पणाधिक्ये दीपनी रङ्गदाधरी च्रणाधिक्ये रुक्षदा कृन्छदात्री । साराधिक्ये भ्खादिरे शोपदात्री चणाधिक्य पित्तकृत्पूतिगन्धा ॥ २१ ॥ ( २ ) जिङ्किणी । जिङ्गिणी ज्िञ्जरिणी जेया मोदकी गुडमञ्जरी । पाेतेया सनिर्पोषा तथा मदनमञ्जरीं ॥ २२॥ गृणाः- वातघ्नी मधरुरोष्णा च व्रणघ्नी योनिशोधनी । जिङ्गिणी कटुका पाके तथाऽतीसारनाशनी ॥ २३ ॥ ( राजनिवण्ये जिद्धिण्याः पयीयदाब्दा गुणाश्च न दरयन्ते ) ( ¢ ) ` 'कपदिका | ‡ कपदिका वराटश्च कपदश् वरारिका । चराचरथरो वर्यो बालक्रीडन- कश सः ॥ २४॥ # पटलिका-पोटकटीपर्णमिति त्यात्‌ । 1 व्देतणीया=परोरसमद्रदेदपर्णपिति स्यातम्‌ त्यातम्‌। ` ५ च॒णैस्याप्यत्र संग्रहणे पृगांफलसवद्धतात्‌ । † जलजम्‌-माक्तिकम्‌ । & काथ इति ख्याते । % कपरदिकाया; ( ६१ })एकपटिमितस शद्घस्य च परस्पसंबद्लेनातर सप्रहः । +कपरिकायाः शुद्धिः--जम्यीरमीरेण कड्कुषटवरेया । अन्यच्च--पराटाः काभिके सिना यामाधीच्लुद्धिमाप्रुयुः । १अ. ट. 'ढृद्रत्यं त्रिः । तृतीयो वगैः ] राजनिघष्टुसहितः । १३३ ६ गणा--शकपरदः कटुतिक्तोप्णः कणेश्रलव्रणापहः । # गुर्मशूलामयच्रश्च नैत्रदोपनिन्रन्तनः ॥२५॥ मन्थान्तरे--परिणामादिङ्ररध्ी ्रहणीक्षयनाशनी । कटूष्णा दीपनी वृष्या नेत्या वातकफापहा ॥ २६॥ रसेन्द्रजारणे भाक्ता वीद- द्रव्येषु शस्यते । तदन्ये तु षराटाः स्युगरवः शछेप्पपित्तलाः ॥ २७ ॥ राजनिषण्टौ सृवणादिघयोदशो वगेः- # । चराचरश्चरो वर्यो वालक्रीडनक्श सः ॥ २८ ॥ गुणाः-- #% । # ॥ २९ ॥ ( 4) * * मृत्तिका । %मन्मृत्तिका प्रशस्ता सा परत्सा मृत्स्ेति चेप्यते ॥ ३० ॥ गुणाः ग्रन्थान्तरे-- म्रत्तिका पावनीं भोक्ता रससिद्धिविधायिका । द॑श्नारिस- वेशोफानां हव्री लेपेन योजिता ॥ ३१॥ राजनिपण्टो मृम्यादिष्टितीयो वगेः-- ॥ # ॥ ३२ ॥ ( 8 ) ` ` पवतः । पवतः शिखरी ग्ृद्गी सानुमांच गिरि्मतः । नगेन्द्रः समावलः श्रीमानर्म- राशिः शिखोचयः ॥ ३३ ॥ मन्थान्तरे गुणाः--अद्री हितकरो वासो यथा खट तपस्विनाम्‌ । यक्ष्मभाजां जनानां तु रेलवासस्तथा भवेत्‌ ॥ ३४ ॥ राजनिषण्टौ भूम्यादिष्रितीयो वमः- अथ गिरिधरणीध्रगोत्रभूभच्छिखरिशिलोचयशेलसानुमन्तः । क्षितिभ्रदग- नगावनीधराद्रिस्थिरकुपराश्च धराधरो धरश्च ॥ ३५ ॥ अहार्यः पवेतो ग्रावा कटकी प्रस्थवानपि । शृङ्गी च वृक्षवांधेति शब्दाः शेाथेवाचकाः ॥ ३६ ॥ चन्दनादिरयं वगेस्तृतीयः परिकीर्तितः । श्रीमतां भोगिनामहेः प्रायो गन्धगुणाश्रयः ॥ इति रसवीय॑विपाक्रसदिते राजनिघण्टुयुतधन्वन्तरीयनिषण्टौ तृतीयो वगेः ॥ ३॥ # > भक्तिकरायाः पवेतस्यचाप्यत्र संप्रहः क कृष्रसंयद्धत्वेन १३४ धन्व॑न्तरीयनिषण्टुः- ` [ करवीरादिः~ जथ करवीरादिश्चतुर्भो वगः- (१) "करवीरः । (उपविषम्‌ करवीरोऽग्वहाऽश्वघ्नो ह्यमारोऽश्वमारकः । भ्बेतकुन्दः शेतपुप्पः प्रतिहासोऽ- श्वमोहकः ॥ १ ॥ द्वितीयो रक्तपुप्पश्च चण्डको दगुडस्तथा । चण्डातको गल्म कश्च प्रचण्टः करवीरकः ॥ २ ॥ गृुणाः-- करवीरः कटुस्तिक्तो वीर्य चोप्णो ज्वरापहः । चक्चप्यः कृष्कण्ट्घ्ः प्रलेपाद्विपमन्यथा ॥ ३ ॥ करवीरद्रयं तिक्तं सविषं कु्रजितकट । राजनिघण्टौ करवीरादिर्दशमो वगः-- करवीरो महावीरो हयमारोऽश्वमारकः । हयप्र प्रतिहासश्च शतकुन्दोऽ- श्राधकः ॥ १ ॥ हयारिर्वीरकः कन्दुः शकृन्दः श्वेतपुप्पकः। अश्वान्तकस्तथाऽ- शघ्रो नखराद्ोऽशनारशकः ॥ २ ॥ स्थृराद्रिकरुयदः भोक्तो दिव्यपप्पो हैर परियः । गोरीपुष्पः सिद्धपृष्पसिकराहः प्रकीतितः ॥ ३ ॥ गृणाः-- करवीरः कटुस्तीकष्णः कु्रकण्डूतिनाशनः । व्रणातिविपतिस्फोटश्ष- मनोऽश्वमृतिप्रदः ॥ ४ ॥ रक्तकरवीरकोऽन्यो रक्तप्रसवो गणेश्षकुसुमश्च । चण्डीकुसुमः कूरा मृतद्रावी रविपियो मुनिभिः ॥ ५॥ गुणाः--रक्तस्तु करवीरः स्यात्कटुस्तीक्ष्णो विशोधकः । त्वग्दोषव्रणकण्टूति- कुष्रहारी विषापहः ॥ ६ ॥ पीतकरवीरकोऽन्यः पीतप्रसवः सुगन्धिकुसुमश्च । कृष्णस्तु कृष्णकरुसुमश्चतुविधो ऽव ग॒णे तुल्यः ॥ ७ ॥ (२) चक्रमदः | ( चक्रमकः ; चक्रमदैस्त्वेडगजो मेपाकिकुसुमस्तथा । परपु्नाटस्तरवरश्चक्राहश्चक्रिका तथा ॥ 9 ॥ अन्यच्च--चक्रमदैस्तवेडगजो मेषाक्षोऽण्डगजस्तथा । प्रपन्नाः भ्रपु्ाड- क्री व्यावतंकस्तथा ॥ ५॥ गुणा--चक्रमदेः कृष्णः स्यात्मोक्तो वातकफापहः। द दुकण्डूहरः कान्त सोकुमायकरो मतः ॥ ६ ॥ भिषक मन न्न ~~ ~~ ------~-------> ऊरवीरशोधनम्‌--हयारिर्षिषवच्छोध्यो गोदुग्धे दोलन तु । करवीरद्रयं नेघ्ररोगवुष्ठ्रणाप - हम्‌ ॥ १ ॥ लमृष्णं ठृमिकण्डुघ्रं भक्षितं विषवन्मतम्‌ । ~न ~ -------~--~-~- -------~-~------ = > -_ , कः पि स ----, ------ ~~ ~ ~~ ---- ~ 9 क. ग. ध. ङ. शरतकुन्द्‌ः। २ क. ड. कुड" । ३ क. ड, गुणक" । ४ ग, येणोष्णो । ५ ज. हरिप्रियः । चतुर्थो वर्मः] राजनिषण्टुसहितः। १३५ राजनिषण्टौ शताहादिथतुर्थो वर्गः-- ,. स्याचक्रमरदोऽण्डगजो गजारुयो मेपाह्यश्चैडगजोऽण्डहस्ती । व्यावर्तकशक्रग- जथ चक्री पुज्ाडपुन्नाविमदंकाथ ॥ ८ ॥ ददुघ्रशवकरमर्दः स्याचक्राहः शुकना - श्नः । ददवीजः पपुन्नाटः खरजृघ्श्चोनविश्षतिः ॥ ९॥ ` गुणाः--चक्रमदः कटुस्ती्रमेदोवातकफापहः । व्रणक्टूति्षठातिददुपामा- दिदोषनुत्‌ ॥ १० ॥ ( २ ) "धत्तूरः । ( धस्तुरः, उपविषम्‌, कृत्तिका ) धत्तूरः कनको धूर्तो देवता कितवः श्ट; । उन्मत्तको मदनकः कालिश्र हरबह्धभः । ७ ॥ गुणाः---धत्तूरः कटुरुप्णश्च कान्तिकारी व्रणातिनुत्‌ । कुष्ठानि हन्ति लेपेन पभावेण ज्वरं जयेत्‌ ॥ ८ ॥ त्वग्दोषङ्ृच्छऋण्डूतिज्वरहारी ्रमावदहः । राजनिषण्टौ करवीरादि्शमो वरगः-- धत्त्रः कितवो धृतं उन्मत्तः कनकाद्यः । शठो मातुलकः श्यामो मदनः शिवरशेखरः ॥ ११ ॥ खजूर; काटपुष्पश्च खलः कण्टफलस्तया । मोहनः कलभोन्मत्तः रेवशाष्राद शायः ॥ १२ ॥ गुणा--धत्तरः कटुरुप्णश्च कान्तिकारी व्रणार्िनुत्‌ । त्वग्दोषखर्जकण्डूति- उ्वरहारी श्रमप्रदः ॥ १३ ॥ कृप्णपत्तरकः सिद्धः कनकः सचिवः रिवः । कृष्णपुष्पो विषारातिः क्ूरभरतश्च कीतितः ॥ १४ ॥ राजधत्त्रकश्ान्यो राज- धरतो महाश्षदः । निस्ैणिपुप्पको भ्रान्तो राजस्वणः पडाद्मयः ॥ १५ ॥ सित- नीलक्रप्णलोहितपीतप्रसवाश्च सन्ति धत्तराः। सामान्यगुणोपेतास्तेषु गणाव्यस्तु कृष्णक्रुसुमः स्यात्‌ ॥ १६ ॥ ( ¢ ) करिकारी ( कलिकारिका ) ( उपविषम्‌ ) “कलिकारी तु हलिनी विश्चल्या गभेपातिनीं । खाङ्गल्याऽमिमुखी सीरी दीप्रा नक्तेन्दुपुप्पिका ॥ ९ ॥ ~ ----- *------~-~~-~--~ न्यत्तूरशोधनम्‌---पत्तूरीजं ग्‌) मत्र चतुग मोपितं पुनः । करण्डतं निस्तुषं कृत्वा ग्ोगेषु विनि- योजयेत्‌ ॥ १॥ (~ अ, म्‌ ८. दिनं संर 1 कलिकारी वनम्‌--राद्गरी शुद्धिमायाति दिनं गोमृत्रसंस्थिता । * गुणाः- कलिकारी सगा कुष्टयोफार्ोत्रणश्रलनुत्‌ । तीक्ष्णोष्णकृ मनुष्व पित्ता गर्भपातिनी। ~^ ज सान जन--ड १व;. ख. ग, 'दकरः का ॥ १३६ धन्वन्तरीयनिषण्डुः-- [ करवीरादिः- गुणाः-- लाङ्गली कटुरूष्णा च केफवातविनाश्षनी । तिक्ता सारा च श्वय थुगभभेशल्यव्रणापहा ॥ १० ॥ राजनिषण्टो शताहादिश्वतुरथो वगेः- कलिकारी लाङ्गलिनी हणिनी गभपातिनी । दीप्ता मिशस्याऽग्निमुखी हली नक्ते्दुपुष्पिका ॥ १७ ॥ विदयुज्ज्वालाऽप्रिजिहा च व्रणहूतपुष्पसौरभा । खण- पुष्पा वहिरिखा स्यादेषा पोडश्ञाहया ॥ १८ ॥ गुणाः--कलिकारी कटृप्णा च कफवातनिङरन्तनी । गमभान्तःशल्यनिष्का- सकारिणी सारिणी परा ॥ १९ ॥ ( 4 ) मृङ्गराजः। भृङ्गराजो भककरजो मार्ववो भृङ्ग एव च । भूङ्गारको भृङ्रेणभङारः केशर- प्ननः॥ १९॥ गुणाः-- भृङ्गराजः समाख्यातस्तिक्तोप्णो रुक्ष एव च । कफशोफामपाण्ट्‌- त्व्धरद्रोगविषनाङनः ॥ १२ ॥ राजनिपण्ट शताहादिशतुर्थो वगैः-- माकेवो मृङ्गराजश्च मृङ्गादः केशरञ्जनः । पितभियो रङ्गकश केश्यः कन्त- लवधनः ॥ २० ॥ पीतोऽन्यः स्रणेभृङ्गारो हरिवासो हरिप्रियः । देवमियो वन्दनीयः पावनश्च षडाहयः ॥ २१॥ नीक्तु मृङ्गरानोऽन्यो महानीटस्तु नीलकः । महाभङ्गो नीलपुष्पः इयामलश्च पडादयः ॥ २२ ॥ गुणाः--मृङ्गराजास्तु चक्षुप्यासितक्तोप्णाः केशरञ्ननाः । कफश्चोफविष- घ्राश्च तत्र नीलो रसायनः ॥ २३॥ + £ ( £ ) अकैः । ( उपव्रिपम्‌ ) अकः सूयौहयः पुष्पी विक्षीरोऽथ विकीरणः। जम्भलः प्षीरपणीं स्यादा- स्फोरो भाखरी रविः ॥ १३ ॥ गुणा---अकेस्िक्तो भवेदुष्णः श्ञोपनः परमः स्मृतः । कणटूव्रणहसो हन्ति जन्तुसततिमुद्धताम्‌ ॥ १४ ॥ अकेस्तु कटुरुष्णश्च वातहदीपनः सरः । शोफ- व्रणहरः कण्टुकुषपीदकृमीज्ञयेत्‌ ॥ १५ ॥ राजनिषष्टौ करवीरादिदैशमो वगः अर्क्षीरशोधनम्‌--प्शगन्येप ग्रद्धतु देयपकद्रयं तथा । अर्कद्यं सरं वातकृष्रकण्ट व्रिधप्रहम्‌ । विहन्ति प्रीहगत्मार्शोयङ्रर छृटेष्मोदरक्रमीन्‌ । =-= ~° = न ०.० क १३ ग्नर्केशेवयसां दितः । ४ चतो वगः] राजनिपष्टुसहितः। १३७ अकः क्षीरदटः पुष्पी प्रतापः प्षीरकाण्डकः । विक्षीरो भास्करः षीय खजघ्रः शिवपुष्पकः ॥ २४ ॥ भञ्जनः प्षीरपणीं स्यात्सविता च विकीरणः सूयाहश्च सदापुष्यो रिरास्फोटकस्तथा ॥ २५ ॥ त्रलफणः ग्रकफणो विश्च ल्ेकसमाहयः । गृणाः-अकस्त॒ कटुरुप्णश्च वातजिदीपनीयकः ॥ ६ ॥ शोफवणहरः कण्डूकुष्टकृमिविनाशनः । राजाः । ८ अर्कविदिषः ) ॥ १ ॥ राजार्को वसुकोऽस्यकां मन्दारो गणरूपकः । एकाग्रीटः सदापुष्पी स चालकः प्रतापनः ॥ १६ ॥ राजाकः कटुतिक्तोष्णो वीयमेदोतिषापहः । बातकुष्रव्रणान्हन्ति शोफकण्ड्‌ वि्पनुत्‌ ॥ १८ ॥ राजनिषण्टौ करवीरादिदशमो वगः-- राजाकां वसकोऽलकां मन्दारो गणरूपकः । काग्रीठश्र सदापुष्पो ज्ेयोऽ वसुसंमितः ॥ २७ ॥ गृणाः-राजाकः कटुतिक्ताष्णः कफमेदा विषापहः । बातकृपएएव्रणान्दन्ति शोफकण्डूविसपमुच्‌ ॥ २८ ॥ शुक्र १ ¢ विशे ह शृद्ध[कः | ( अरकविशेषः ) ॥ २ ॥ शक्काकेस्तपनः भ्वेतः प्रतापश्च सिताककः । सुपुष्पः सञङ्रादिः स्यादलयर्को ठत्तमलिका ॥ २९ ॥ गुणाः--श्वेताकंः कटुतिक्तोप्णो मरशोधनकारकः । पत्रकृच्छल्शोफातिव्- णदोपविनाशनः ॥ ३० ॥ राजनिषण्टौ करवीरादिदंशमो वग॑ः- श्पेतमन्दारः । ( अरकविरोषः ) ॥ ३ ॥ श्वेतमन्दारकस्त्वन्यः पृथ्वी कुरवक; स्मृतः । दीषपुष्पः सितार्क दीर्घा खकः शराहयः ॥ ३१॥ गुणाः--श्वेतमन्दारको ऽ्युष्णसितक्तो मखव्रिशोधनः । मृकृच्छ्रणान्हन्तिं कृमीनस्यन्तदारुणान्‌ ॥ ३२ ॥ [अ य ----- =+“ ----~ ~-----~ ~~~ ~> ~ --- 4-9-9० १. (करोड्ध्यका। १८ १३८ धन्वन्तरीयनिपण्टुः- [ करषीरादिः- (७ ) वरकः} (वकः तुको वस॒क इत्युक्तः शिवाहः रिवशखरः । महापाग्ुपतश्चव सुव्रतः शिव- महिका ॥ १९ ॥ गृणाः--वसुकः कटुतिक्तोप्णः श्ेष्मोदधतकफापटहः । व्रणान्समस्तान्ह- रति प्रेपादिपयोजितः ॥ २० ॥ राजनिघण्टौ करवीरादिदेमो बगेः-- वकः पाशुपतः शेवः शिवपिण्ड्च सुव्रतः । वसकश्च शिवाङ्ध शिवष्टः क्रमपूरकः ॥ ३३ ॥ रिव्रमह्टी रिवादहलादः शाम्भवो रविसंमितः । गणाः पित्तदाहकफन्वासश्रपहारी च दीपनः ॥ ३४ ॥ ( ८ ) काकमाची । काकमाची ध्वादस्षमाची काकादया चेव वायसी । की कटुफलखा चैव रसा यनघरा स्मृता ॥ २१ ॥ गुणा काकमाची त्रिदोपध्री रसा स्वया सतिक्तका । हन्ति दोषत्रयं कुष्ठं ष्या सोप्णा रसायनी ॥ २९ ॥ राजनिघण्टो शताहादिश्वतुरथां वगः काकमाची भ्वारक्षमाची वायसाद्ा च वायसी । सवतिक्ता वहफला कट्फला च रसायनी ॥ ३५ ॥ गुच्छफला काकमाता स्वादुपाका च स॒न्दरी । वरा यिद्रा्रणी चेव मत्स्याक्षी कुष्टनाश्षनी ॥ ३६ ॥ तिक्तिका वहृतिक्ता च नाश्नामष्टादश्च स्पृताः गुणाः काकमाची कटुस्तिक्ता रसोप्णा कफनाङनी । शलाशेशोफदो षदं कुष्रकण्टरतिहारिणी ॥ ३७ ॥ के[कजर्‌षा ( काकमाचीविशेषः ) ॥ ४॥ काकजङ्या ध्वादक्षजङ्या काक्पादा तु लामश्ञा । पारावतपदी दासी नदीक्रान्ता प्रचीवला ॥ २३॥ गणाः-- काकजङ्घा च तिक्तोष्णा रक्तपित्तज्वरापहा । कृमिदोपहरी वर्ण्या विषदोषहरा मता ॥ २४ ॥ राजनिपण्टो शताहाटिथतुथा वगः ~ ~= ---~ - -----‡ ~~~ ~~न 9 म कनय १३. छ. तव्यथापः। २. ट, चन्द्राविणी | ४ चतुरो वमः] राजनिषण्टुसहि्तः। १३९ काकजङ्घा ध्वारक्षजनङ्धा काकाह्वा साऽथ वायसी । पारावतपदी दासी नदीकान्ता त लोमशा ॥ ३८ ॥ गुणाः-- काकजङ्घा तु निक्तोप्णा कृमिव्रणकफापहा । वाधिर्याजीणेजि- नीणैविषमज्वरहारिणी ॥ ३९ ॥ क[कनाप्ता ( काकनासिका ) ( काकमाची विशेषः ) ॥ ५ ॥ काकनासा ध्वादक्षनासा काकतुण्डफला च सा । सुरद्गी तस्करस्नायुः ध्वा स्षतुण्डफल्दा मता ॥ २५ ॥ , गृणाः काकतुण्डं भवेत्तिक्ता कटूष्णा व्रणश्ाधनीं । अतिषिद्धं श्ोधयन्ती तलपाकर हितावहा ॥ २६ ॥ राजनिघण्टो गुट््यादिस्ततीयो वगः-- काकनासा ध्वाक्षनासा काकत॒ण्डा च वायसी । सुरङ्गी तस्करसागुध्वा- रम्षतुण्डा सनासिका ॥ ४० ॥ वायसाद्वा ध्वारक्षवह्वी काकाप्षी ध्वारक्षनाः सिक्रा 1 काक्रप्राणा च विज्ञेया स्यादिदयेषपा जयोदश्च ॥ ५१॥ गुणाः-- काकनासा तु मधुरा शिशिरा पित्तहारिणी । रसायनी दाल्यकसी पिशेपात्पलितापहा ॥ ४२ ॥ काकादन] ( उपिषम्‌ ) ( काकमाचीविगेषः)॥ ६ ॥ काकादनी काकपीलः काकणन्ती च रक्तिका । वक्त्रश्नस्या ध्वारक्षनखी दर्माहा काकणन्तिका ॥ २७ ॥ गुणाः---काकणन्तिशच तिक्तोष्णा वातश्चेप्महरा मता । ग्रहदोपदहरा केश्या ठप्या चोध्वगदापहा ॥ २८ ॥ राजनिघण्टो गुटुच्यादिस्तृतीयो बगंः-- काकादनी काकर्पाटुः काकरिम्बी च रक्तला । ध्वादक्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ॥ ४३ ॥ काकतुण्डी ध्वाडक्षनखी वायसी काकद्न्तिका। ध्वाङ्क्षदन्तीति विज्ञेयास्िस्रश् दशधाऽभिधाः ॥ ४५ ॥ गुणाः--ककादनीं कटूष्णा च तिक्ता दिव्यरसायनीं । बातदोषहरा रुच्या पटितस्तम्मिनी परा ॥ ८५ ॥ % काकादनीशोधनम्‌- गुता का्मिकसस्विता प्रहगच्छुभ्यात ध्रुवम्‌ । गृत्रा ख्रु्हिमा रक्षाः भेदिनी श्रासक्रासभित्‌ ॥ १ ॥ कृष्णाङ्कणकुष्रकण्टृप्मपित्तत्रणापटहा । ---~-- ~~ ५१ द. छ. काकाराम्बी । १४० धन्वन्तरीयनिषण्डुः- [ करवीरादिः- चूडामणिः | (काकमाची विशेषः) ॥ ७ ॥ चूडामणिः शीतपाकी शिखण्डी कृष्णला मता । उचटा ताभरिका गुञ्जा चटका काकसाहया ॥ २९. ॥ गणा--गञ्ञा रुक्षा तथा तिक्ता वी्योप्णा च प्रकीर्तिता । विषवेषम्य- जन्तघ्ीं रोगग्रामभयापहा ॥ ३० ॥ राजनिपण्टां गट्च्यादिस्ततीयां वगेः-- गन्ना चूडामणिः सोम्या शिखण्डी कृष्णलाऽरूण। । ताभिका रीतपाकीं स्यादुचटा दृष्णचृटिका ॥ ४६ ॥ रक्ता च रक्तिका चैव काम्भोजी भिद्ट- भूषणी । वन्याऽत्पपटचडा च विज्ञेया पाडश्चाहया ॥ ४७ ॥ श्वेतकराम्भोजी । ( काकमाचीवि्चेषः ) ॥ ८ ॥ | अपरा श्वेतकाम्भोजीं श्वेतगुञ्चा भिरीरिकरा । काकादनी काकपीटुषेक्त्र दास्या सितोचरा ॥ ३१ ॥ गञ्ाद्वयगुणाः--गञ्खाद्रयं च शीतोष्णं वीजवान्तिकरं शिफा । शुध विषहूरपत्रं वदये श्वेता प्रश्चस्यते ॥ २२ ॥ राजनिषण्टी गुच्यादिस्ततीयो वगः-- हितीया शेतकाम्भोजी शतगुज्ञा भिराधिका। काकादनी काकषीटुर्वक्त- दास्या षडाहया ॥ ४८ ॥ गृज्ाद्रयगृणा--गुञ्द्रयं तु तिक्तोष्णं वीजं वान्तिकिरी शिफा । श्लघ ह । विषहृर्पत्रं वरये श्वेता च शस्यते ॥ ५९ ॥ ( ९ ) मूकम्‌ । मरकं हरिपण च मृत्तिकक्षारमेव च । नीलकन्दं महाकरन्दं रुचिष्यं हस्तिदन्तकम्‌ ॥ ३३ ॥ गुणाः - मकं गुर्‌ विष्टम्भि तीकष्णमामत्रिदोपनुत्‌ । तदेव स्विन्नं लिग्धं च कर्ष्णं कफवातनुत्‌ ॥ ३४ ॥ त्रिदोपशषमनं शुष्कं विपदोपहरं लघु । राजनिषण्टो गरटकादिः सप्तमो तगं पलक नीलकण्ठं च मतां दीथमृलकरम्‌ । भक्षारं कन्दमूल स्याद्ध स्तिदन्तं सितं तथा ॥ ५० ॥ शद्कमरखं हरित्पणं रुचिरं दीघकन्दकषम्‌ । कुञ्रक्नारगरटं च पलस्य त्रयादश ॥ ५ ॥ १ क. वकर" । २ त. “न्तिहया शि" । ३क ड, 'करीश्िः। भच. "रंदितत्‌। ४ । ५ ट. शूव्छ्ी । ६ ण. रोचिष्यं । ४ चतुरो वभः | राजनिषण्डुसहितः। १४१ गुणाः-- मूलकं तीकष्णपुष्णं च कटूष्णं ग्राहि दीपनम्‌ । दुनांमगुत्महधोगवा- तघ्रं रुचिदं गुर ॥ ५२ ॥ चापणास्यमूटकम्‌ ( प्रलकविशेषः ).॥ ९ ॥ चाणाख्यमूलकं चान्यच्छाकेयं मरुसभवम्‌ । शालामटकं मिश्र विष्ुुपं मतं तथा ॥ ३५ ॥ गुणाः--चाणाख्यं प्रलकर तिक्त कटष्णं रुय्यदीपनम्‌ ॥ कफवातक्रमी- नगुर्यं नाशयेद्भाहकं परम्‌ ॥ ३६ ॥ राजनिषण्यो मृटकादिः सप्नमो बगंः-- चाणाख्यमरलकं चान्यच्छाटेयं॑विष्णगुप्तक्म्‌ । स्थलमूलं महाकन्द्‌ कौटिस्यं मरुसंभवम्‌ ॥ ५३ ॥ शालामकरटकं मिश्रं॑ज्ञेयं चव नवाभिधम्‌ । गुणा--चाणार्यग्रलकं सोप्णं कटुकं रुच्यदीपनम्‌ । कफवातक्रमीन्गुरमं नाशयद्भाहक गुरु ॥ ५४ ॥ ग्रञ्चनम्‌ । ( आरवीमृटकम्‌ ) ( गरटकविरोपः ) ॥ १० ॥ तृतीयं मूलकं चान्यनिर्दिष्ं तच गृञ्जनम्‌ । पीतकं मधुरं स्वादु तच्च नारद्‌ कन्द्‌कम्‌ ॥ २७ ॥ गुणाः- आटवीमृलक्रं तिक्तं विपाके कटुकं तथा । पित्तापिरोधी कफहा गुरुः स्याद्रातनाशनम्‌ ॥ ३८ ॥ राजनिषण्टौ मूटकादिः सप्तमो वगेः-- ग्नं रिखिमूलं च यवनेष्टे च वतुलम्‌ । ग्रन्थिमृलं शिखाकन्दं कन्दं डिण्डीरमोद्‌कम्‌ ॥ ५५ ॥ गुणाः-- गृञ्जनं कटुकोष्णं च कफवातरुजापहम्‌ । रुच्यं च दीपनं हं दुगेन्धं गुर्मनाशनम्‌ ॥ ५६ ॥ राजनिषण्टो प्रलकादिः सप्तमो वगेः पण्डमूलम्‌ । ( मलकविशेषः ) ॥ ११॥ पिण्टम्रकं गजाण्दं च पिण्डकं पिण्डमूलकप्‌ । गुणाः--पिण्डमृलं कटृष्णं च गुल्मव्ातादिदोपनुत्‌ ॥ ५७ ॥ मूलकविरोषगणाः-- सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मू्रदोषाषहारि श्ासाश्चःकासगरमक्षयनयनरुजानाभिश्रलामयघ्रम्‌ । कण्व्यं बस्यं च रुच्यं मल- ~---------- ---* .~--- स % क्चितःस्तके शृत्नरम्‌' दाति पाठो दर्यते । तथा च ग्जर्‌" इत्यपि पाठो दृर्यते । ~-------*~---- ---- 4 = ----- = ~~न ~ = ~~ ~ ५१८. गप्तमटलुत ।ग. गृप्तसमत । २ छ. मलः । १५५ धन्वन्तरीयनिषण्टु [ करवीरादिः- विकरृतिहरं ग्रल्कं बालकं स्यादुष्णं जीर्णं च शोफप्रदयुदितमिदं दाहपित्तास्- दायि ॥५८॥ आमं संग्राहि रुच्यं कफपवनहरं पकमेतत्कटृष्णं भक्तेः प्राग्भक्षितं सेरसपदि वितनुते पित्तदाह्यघ्कोपम्‌ । युक्त्या सार्धं तु जग्धं हितकरलकृदे सवारेण तचेत्पकं हद्रागग्र ल परशमनमुदितं गलरूग्पारि पलम्‌ ॥ ५९ ॥ ( १०) शिग्रः शिच्रहरितशाकथ शिग्रुको चघ्रुपत्रकः । अवदंशक्षमो दंशः भोक्तो मृलकप ण्यपि ॥ ३९ ॥ सोभाज्जनस्तीक्ष्णगन्धो युखमङ्गोऽय शिकः । शेतकः बेत- मरिचा रक्तका पध्ररिग्रकः॥ ४० ॥ गुणाः--1रिगुसितक्तः कटश्वोप्णः कफशोफसमीरजित्‌। कृम्यामवरिपमेदोघ्रो विद्रधिप्ीहगुल्पनुत्‌ ॥ ४१॥ राजनिघण्टो प्रूरकादिः रिग्रुहरितशशाकश्च शाकपत्रः सुपत्रकः । उपदंशक्षमो दंशो जेयः कोमतपः जकः ॥ ६० ॥ बदमरलो दं शम्ररस्ती्ष्णपरो दशादयः । गुणाः--रिगशच कटु तिक्तोप्णस्तीक्ष्णो वातकफापहः । पुखजाव्यष्टरो रुच्यो दीपना व्रणदोपनुत्‌ ॥ ६१ ॥ रामाज्ञनो नीलशिघ्रस्तीक्ष्णगन्धो जनप्रियः । मुखामोद्‌ः कृष्णरिग्रशवक्षप्यो रुषिरञ्चनः ॥ ६२ ॥ गृणाः-शोभाञ्जनस्तीक्ष्णकटटुः स्वादृप्णः पिच्छिटस्तथा । जन्तुबातातिश्- ल्रश्ध्ुप्यो राचनः परः ॥ ६३ ॥ श्रेतरिगरुः सुतीक्ष्णः स्यान्मुखमङ्गः सिताः हयः । सुप्रलः 'वतमरिचा रोचना मध॒शिग्रकः ॥ ६४॥ गुणाः--्तशिय्युः कदुस्तीकष्णः शोाफानलनिकृन्तनः । अङ्गव्यथाहरो रुच्यो दीपनो मुखजाच्यनुत्‌ ॥ ६५ ॥ रक्तको रक्तरिगुः स्यान्मधृरो बहृलच्छदः । सुगन्धकसरः सिह मृगारिथच प्रकोतितः ॥ ६६ ॥ गृणाः-रक्तरिघ्रमहावीर्या मधरश् रसायनः। शोफाध्मानसमीरातिपित्तश्चे- प्मापसारकः ॥ ६७ ॥ £ ( ११) सषपः। सषपः गुध्रगोरस्तु सिद्धार्थो भूतनाशनः । कदस ग्रहस्तु कटको राजि- काफयः ॥ ४२ ॥ "+= ~ ------- --------- -----~ === ---- - = ^ -- - ----- --~- ~~ --- ~ “~ “~~ ~ ~~-~-~-----* -- -----~----~-~ ~~ { ख. प्रस्तकेऽयं पाठो ददयते-- सौभान्ननद्रयं तीक्ष्णं कटु स्वादष्णपिच्छलम्‌ । सक्षारं वातशोपफघ्रं टष्टिमान्यहरं सरम्‌ ॥ न न > ~ ~ ---- --------- ~ ~ ~ ~ = = न १ क. दीधको। २. खमद्गाऽ। प. खमदोधक्रः यकः । ट चतुर्थो वरगैः | राजनिषण्टुसरितः। १,८३ गुणाः--गोरसपंपकोऽत्युप्णो रक्ोघ्रः कफवातजित्‌ । कृम्यामकण्डुकृष्् श्तिश्ीपौनिलातिनित्‌॥।४२॥ तद्ररक्तस्स सिद्धा्थस्तिक्तः सिग्धोष्णकः कडः। राजनिघण्टां शाल्यादिः षोडदो वर्गः-- तीकष्णकञच दुराधर्षो रप्र: कृष्टनाशनः । सिद्धभरयोजनः सिद्धसाधनः सितसपपः ॥ ६८ ॥ गुणाः-- सिद्धाः कटुतिक्तोप्णो वातरक्तग्रहापहः । त्वग्दोषशमनो रुच्यो विपभृतव्रणापटः ॥ ६९ ॥ शुजक्षवकः । ८ मपपविकेपः ) ॥ १२॥ राजक्षवक इत्युक्ता राजिका कृप्णसपपा । क्षुधाभिननकभरैव सा चोक्ता राजसपपः ॥ ४३ ॥ गुणाः--राजिका कटृतिक्ताप्णा कृमिश्चेप्पहरा परा । रुचिप्या पित्तखा भोक्ता दृष्िस्तिप्रदूपणी ॥ ४४ ॥ अन्यच -राजिका तु कफवातहारिणी रोचि. कात्रिजननी च कथ्यते कैण्ठरुकृमिषिनारिनी तथा उप्णवीर्यमुपहन्ति श्रलि नाम्‌ ॥ ५५॥ विशेपगुणाः--कृमिः स्िग्धोप्णङ्ष््ः कटुको रसपाकतः । तद्वुणा राजिका रुच्या तद्रुणोऽन्योऽपि सषंपः ॥ ५६ ॥ राजनिषण्टो शार्यादिः पोडश्नो बगेः-- राजक्षवकः कृष्णस्तीकष्णफला राजराजिका राज्ञी । सा कृष्णसषेपाख्या विज्नया राजस्पेपाख्या च ॥ ७०॥ गुणाः--राजसपैपकस्तिक्तः कटृष्णो वातश्रूलतुत्‌ । पित्तदाहपरदो गुल्पकरण्टू- कुष्व्रणापहः ॥ ७१ ॥ ( १९) भतृणः (मृतिः) भूतृणो रोपो मूतिर्भतिकोऽथ कृटुम्बकः । माठातृणः प्रलम्वश्च च्छत्राऽ- तिच्छत्रकस्तथा ॥ ४५७ ॥ गुणाः--भूतृणो लघरुरष्णश्च रुक्षः शेष्मामयापहः । अस्य प्रयोगः सहसा हन्ति जन्तृन्सयुद्धतान्‌ ॥४८॥ अन्यचच-भूतृणः कटुतिक्तश् बातसंताननाशनः । हन्ति भूतग्रहाविशान्विषदोषां थ दारुणान्‌ ॥ ४९ ॥ राजनिषण्टो शञाल्मलयादिर्टमो वर्मः-- भ्रतृणो रोहिपो मृतिभैतिकोऽथ कुटुम्बकः । माखातणः सुमारी च १४ भन्वन्तरीयनिषण्टुः-- [ करवीरादिः - च्छन्नोऽतिच्छत्रकस्तथा ॥ ७२ ॥ गह्यवीजः सुगन्धश्च गुंखाखः पंस्त्वविग्रहः । वधिरश्चातिगन्धश्च शुङ्गरोहः शरेन्दुकः ॥ ७३ ॥ गुणाः भूतणं कटु तिक्तं च वातसंतापनाशनम्‌ । हन्ति भूतग्रहावेश्ान्विष- दोषां दारुणान्‌ ॥ ७४॥ सुगन्धमूतृणश्चान्यः सुरसः सुरभिस्तथा । गन्धतृणः स॒गन्धश्च मुखवासः षडाहयः ॥ ७५. ॥ गुणाः-- गन्धतृणं सुगन्धि स्यादीपत्तिक्तं रसायनम्‌ । सिग मधुरसीते च कफपित्तश्रमापहम्‌ ॥ ७९ ॥ ( १३) सुरसा (सुरसः) सुरसा तुलसी ग्राम्या सुरभी बहुमञ्नरी । अपेतराक्षसी गोरी भरतध्री देवदुन्दुभिः ॥ ५०॥ गृणाः-- तुलसी ल्युरुप्णा च रूक्षा कफवरिनाश्नी । कूमिदोपं निहन्त्येपा रुचिकृद्रहिदी पनी ॥ ५९ ॥ राजनिघण्टो करवीरादिर्दशमो वर्मः- तुलसी सुभगा तीव्रा पावनी विष्णु्रह्टभा । सरेज्या सरसा ज्ञेया कायस्था सुरदुन्दुभी ॥ ७७ ॥ सुरभिववहुपत्री च मञ्जरी सा हरिप्रिया । अपेतराक्षसी इयामा गोरी भरिद्शमञ्जरी ॥ ७८ ॥ भृतघ्री पूतपन्री च जेया चैकोनविशतिः। गुणाः-- तुलसीं कटुतिक्तोष्णा तुलसी छष्मवातनित्‌ । जन्तुभूतकरमिहरा रुचिषृद्रातशान्तिकृत्‌ ॥ ७९ ॥ कृप्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिता- हया । ( १९) जम्बीरः । जम्बीरः खरपत्र्च फणी चोक्तः फणिलकः । मरुत्तको मरुषको मरूम- रुबकस्तथा ॥ ५२ ॥ गृणाः--फणिजलको दिमस्िक्ता रक्षः कफविनाश्चनः । रक्तदहारी तथा हन्ति सुघोरं कृत्रिमं विषम्‌ ॥ ५२ ॥ मरुवकः कफहरो रुच्यो गुखसुगन्धञ्त्‌ । राजनिषण्टो करवीरादिदंशमो वगेः मरः खरपत्रस्तु गन्थपत्रः फणिननकः । बहुवीयः शीतलकः सुराहश्च समी- रणः ॥ ८० ॥ जम्बीरः प्रस्थकुयुमो ज्ञेया मरूबकस्तथा । आजन्मसुरभि- पत्रों मरीचश्च जयोदश्च ॥ ८५॥ द्विषा मर्वकः प्रोक्तो श्वेतश्चैव सितेतरः । श्वेतो भेषजकार्ये स्यादपरः शिवपूजने ॥ ८२ ॥ १ ट. गुच्छालः । ज. गुच्छवृशुरवि । ह चतुर्थो वर्गः ] राजनिषण्टुसहितः । १४९५ ॐ गृणाः-- मरुवः कटुतिक्तोप्णः कृमिकुष्टविनाश्ननः । विड्बन्धाध्मानश्रजप्नो शीन्यत्वग्दोषनाशनः ॥ ८३ ॥ ( १९ ) कुठेरकः । (केर ) , कुठेरकस्त॒ वैकुण्ठः शद्रपर्णोऽ्कस्तथा । वटपत्र: कुठेरोऽन्यः पर्णासो विल्वगन्धकः ॥ ५४ ॥ गुणाः--#अ्जकः दीतटस्तिक्तः शटेष्मामयविनादनः । द्विविधं च विषं हन्यादृष्रक्त विनाशनः ॥ ५५ ॥ राजनिघण्टौ करवीरारिर्दश्षमो वभः अजकः श्ुदरतुटसी श्प्रपर्णो पृलार्जकः । उग्रगन्धश्च जम्बीरः कुठेर किञ्चरः ॥ ८४ ॥ सितार्जकस्ततरैकुण्टो वटपत्र; कुठेरकः । जम्बीरो गन्ध- बहुलः सुमुखः कटुपत्रकः ।॥ ८५ ॥ रादटुकः । ( कृठेरकवरिशेपः ) ॥ ५३॥ कुठेरकस्तृतीयोऽन्यः शाटुकः कृप्णशाटुकः । कृष्णार्जकः कारमाटः फरालः कृप्णमदिका ॥ ५६ ॥ गुणाः--श%त्रयोऽनकाः कृटप्णा, स्युः कफवातापयापहाः । # नेत्रामयहरा रुच्याः सृखप्रसवकारक्राः ॥ ५७ ॥ कृत्रि च विषं हन्य रक्तदोपः विनाशनाः । राजनिषण्टो करवीरादिदेशमो व्मः- कृप्णाजेकः कालमालो मालक: कृप्णमाल्कः । स्यात्करप्णमिका भोक्ता गरघ्रो वनववेरः ॥ ८६ ॥ यणाः --# | # ॥ ८७ | | ( १६ › सुमुखः । दृत; सतशस्तथच गरदः कदुपत्रकः । दा पोत्री सुवक्त्रध स्वास्यः सुव दनो मतः ॥ ५८ ॥ # सख. पुस्तकेऽयं शोको टद्यत -- कुठेरकः सुगन्धाः स्यु. कटुपाका; स्म्रता; । पित्तत्रा लवुरूक्षाश्च तक्ष्णाप्णा- पित्तववनाः' ॥ १क. गन्धविल्वकः । २ क ग्रसन्तश्च । स. प्रसिद्ध । १९ १४६ धन्वन्तरीयनिषण्टुः- [ करवीरादिः- गुणाः--ध्पित्कृत्पाश्करलघ्चः युपखः समुदाहृतः । कफानिटकिष्ासका- सदोगन्ध्यनाशनः ॥ ५९ ॥ राजनिषण्टौ करवीरादिर्दशमो वगः-- वनववरिकाऽन्या तु सुगन्धिः सुपमरसन्रकः । दोपोत्केशी विषघ्रशच सुपरखः सृष्मपत्रकः ।। ८८ ॥ निद्रालुः श्रोफहारी च सुवक्तश्च दशाहयः। गुणाः--नववेरिका चोष्णा सुगन्धो कटुका च सा । पिशाचवान्तिभृतप्री प्राणसतपेणी परा ॥ ८९ ॥ ( १७) असु । आसुरी राजिका राजी दृपष्णका रक्तसपेपः । तीकष्णगन्धा चातितीकष्णा षुकः क्षवकः क्षवः ॥ ६० ॥ गुणाः राजिक्रा कटुतिक्तोप्णा कुधी कफगुलनित्‌ । निद्राक्ररी शोफ- हरी ग्रहकारी च सा स्मृता ॥ ६१॥ राजनिपण्टा श्ञाल्यादिः पोटशो वगैः-- आसुरी राजिक्रा राजी रक्तिका रक्तसपपः । तीकष्णगन्धा मधुरिका क्षवकः भवकः क्षवः | ९० ॥ गृणाः--आसूरी कटुतिक्तोष्णा वातग्रीहातिगृलनुत्‌ । दाहपित्तमदा हन्ति कफगुर्पकृमित्रणान्‌ ॥ ९० ॥ ( १८ ) काण्डीरः । ( काण्डरी ) # काण्डीरः कराण्डकटुको नासासंवेदनः पटुः । उग्रकाण्डस्तायवटी कारवी सुकाण्डकः ॥ ६२ ॥ | गुण-- काण्डीरः कटु तिक्तोप्णः सरो वुषट्रणातिजित्‌ । %रृतागुर्मोदर- फहगृटमन्दामिनाश्नः ॥ ६३ ॥ राजनिषण्टौ गहूच्यादिस्ततीयो वगीः-- गुणाः--# # ॥ ९३ ॥ # # ॥ ९२॥ +, ड पुस्तकयोविरपपादः-- ` _ निद्राकरः शोफटरो रचिकारी स च स्मरतः । सुमृखाऽरचिकृच्छक्नो वातश्प्मत्रिपापट्‌ः' ॥ ~ ` -~----- - -~ -* ---- ~~ ~~~ --------~-+~ -- --~-- न = क = = = ५ ४ चतुर्थो वगः ] राजनिषण्टुसहितः । १४७ ( १९ ) जलपिप्पटी । ( जलभूः ) जटपिप्यलयमिहिता दारदी तोयपिषप्पटी । मत्स्यादनी मत्स्यगन्धा लाङ्गली दकुलादनी ॥ ६४ ॥ गुणा जरपिप्पलिका तिक्ता कषाया कफपित्तजित्‌ । श्ासास्रविपदा- हातिभरमगृछछीतृषापहा ॥ ६५ ॥ ( राजनिघण्यो जरपिप्पस्याः पर्यायश्ञन्दा -गुणाश्च न द्यन्ते ) अ ( २०) रसानः। रसोनो लश्ुनोऽरिषटो म्येच्छकन्दो महापधम्‌ । पहाक्रन्दो रसोनोजन्यो गरज्जनो दीर्धपत्रकः ॥ ६६ ॥ गुणा--रसोन उष्णः कटु पिच्छिलश्च लिग्धो गुरुः स्वादुरसोऽतिवल्यः वप्यश्च पेधास्वरवर्णचकषरभमरास्थिसंधानकरः सरतीक्ष्णः॥ ६७ ॥ तथाच-- हृद्रो गजीणेज्वरणुक्षिशुलमिवन्धगुल्मारुचिक्रच्छ्रशोफान्‌ । दनोपकर्ानिलसादजन्तु कफामयान्हन्ति पहारसानः ॥ ६८ ॥ राजनिषण्टौ मृलकादिः सप्तमो वगः-- , रसोनो लशुनोऽरि्टो म्टेच्छकन्दो महौीपधम्‌ । भतघ्रथोग्रगन्थश्च व्ुनः रीतमदेकः ॥ ९४ ॥ गुणा-रसोनोऽम्लरसोनः स्याहरूप्णः कफवातनुत्‌ । अरचिकृमिहद्राग- गोफघ्श्च रसायनः ॥ ९५ ॥ रसोनोऽन्यो महाकन्दो गृज्ञना दीघपत्रकः। पृथ पत्रः स्थूटकन्दो यवनेष्टठो वले हितः ॥ ९६ ॥ गुणाः-- ग्रञ्ननस्य मधुरं कटु कन्दं नालमप्युपदि शन्ति कपायम्‌ । पत्रसंच- यगुशन्ति च तिक्तं सूरयो छवणमस्थि वदन्ति ॥ ९७ ॥ ( २१ ) गृञ्चरम्‌ । ( गजेरम्‌ ) गरं पिङ्गं मलं पीतकं मलकं तथा । खदमलं सपीतं च नागरं पीतम्‌ रकम्‌ ।॥ ६९ ॥ गुणाः-गजेरं मधुरं रुच्यं किचित्टु कफापहम्‌ । आध्मानकृमिश्जघ्र दाह- £ पित्तञ्वरापहम्‌ ॥ ७० ॥ राजनिघण्टो मूलकादिः सक्तमो वगः गजैरं पिङ्गमूलं च पीतकं च सुमूखकम्‌ । स्वादुमूलं सुपीतं च नारङ्ग पीत न~ न +~ - ~~ | छ. “फवातनि" । २ ज, शीतपर्वकः । क्ष. ठ. रितपरयेकरः । १४८ धन्वन्तरीयनिषण्टुः-- | करवीरादिः- गृणाः-- गरजरं मधुरं रुच्यं॑िचित्कटु कफापहम्‌ । आध्मानटृमिवरूरघ्र दाहपित्ततृषापहम्‌ ॥ ९९ ॥ ( २२ ) पराण्डुः । (उलिः, कन्दपः) पलाण्ुर्यवनेषटशच सुकन्दो पृखदू्षणः । हरितोऽन्यः पलाण्डुश्च छतार्को दटुमः स्मृतः ॥ ७१ ॥ गृणाः-पलाण्डुस्तदरणो नान्यो त्रिपाके मधुरस्तु सः । कफं करोति नो पित्तं केवलो ऽनिलनाश्चनः ॥ ७२ ॥ उटिः पश्चरसाऽपि स्याहरूप्णा चाम्टव- जनिता । वायु्ञोफारुचि शरेप्मदृमिह्रोगनाशनी ॥ ७३ ॥ पलाण्डुः कटुको वर्यो गुस्वांतास्रपित्तमित्‌ । अन्यः क्षीरपलाण्डुश्च दृष्यो मधुरषिः च्छलः ॥ ७८ ॥ राजनियण्यौ ग्रल्कादिः सप्तमो वगः-- पलाण्टुस्तीक्ष्णकन्दश्च रंटी च युवदपणः । रद्रप्रियः कृमिघ्रश् दीपनो पुखगन्धकः ॥ १०० ॥ वहुपत्रो विन्वगन्धो रोचनो रुदरसंजञकः । श्ेतकन्दशच तत्रेको हारिद्रोऽन्य इति द्विधा ॥ १०१॥ गुणा--प्रलाण्डुः कटुको वस्यः कफपित्तहरो गुरुः । दरप्यश्र रोचनः सिग्धो वान्तिदापवरिनायनः ॥ १०२ ॥ अन्या रानपाण्डुः स्याद्यवनष्रो नृपादयः । राजपरियो महाकन्दो दी्यपत्रश्च रोचकः ॥ १०२ ॥ नुपेषटो नृपकन्दश् महा- कन्दो नृपप्रियः । रककन्दश्च राजष्टो नामान्यत्र त्रयादश ॥ १०४ ॥ गृणा--पलाण्डमपपूमः स्याच्छिशिरः पित्तनाशनः । कफहूदीपनथेव वहः निद्राकरस्तथा ॥ १०५ ॥ जः (क) ( २३ ) केदख । कदी सकुमारा च रम्भा स्वादुफला मता । दीयपत्रा च निःसारा मोचा दस्तिविपाणिका ॥ ७५ ॥ गुणाः--कदटी मधुरा शीता रम्या पित्तहरा मृदुः । कदल्यास्तु फलं स्वादु कषायं नातिशीतलम्‌ । रक्तपित्तहरं वृप्यं रुच्यं कफकरं गुरु ॥ ७६ ॥ कन्दरतु वातला रुक्षः शीताऽसक्रमिकृषटनुत्‌ । राजनिधण्टावाम्रादिरेकादशो वगः- कदली सुफला रम्भा सुकरमारा सकृत्फला । मोचा गुच्छफला हस्ति १ग्‌.ध. षकः। हः ।२ग. द्रुमो मतः।३त. खलिः ट. उषण भानफलटा । ४ चतुर्थो वर्मः | राजनिषण्डुसहितः । १४९ विपाणी गुच्छदन्तिका ॥ १०६ ॥ कष़्ीरसा च निःसारा राजेष्टा बाल- किया । उरुस्तम्भा भानुफटा वनटक्ष्मीश्च पोडश्च ॥ १०७ ॥ गुणाः- वारं फं पधुरमस्पतया कषायं पित्तापहं रििररुच्यमथापि नालम्‌ । पुष्पं तदप्यनुगुणं कृमिहारि कन्दं पर्णं च शृखहामकं कदलीव स्यात्‌ ॥ १०८ ॥ अपि च-रम्भापकफषटं कषायमधुरं बल्यं च शीते तथा पित्तं चाञ्लविमदन गुरुतरं पथ्यं च मन्दानटे । सद्यः शुकरविवृद्धिदं कमहरं तष्णापं कान्तिदं दीप्ामरौ सुखदं कफामयकरं संतपणं दुजरम्‌ ॥ १०९ ॥ कृषएकदरी ( कदलीविकेषपः ) ॥ १९ ॥ द्वितीया का्रककूटी श्वेता रानकदस्यपि । परिपघ्री कदली चापि पापाण- कदली तथा ॥ ७८ ॥ पाठान्तरे द्वितीया काण्कदली श्वेता वनकदल्यपि । विपध्री स्वादुकदली पापाणकदली तथा ॥ ७९ ॥ गुणाः-%स्यात्कापएरकदली रुच्या रक्तपित्तहरा हिमा । # गुरुभन्दाभ्रिज- ननी दुजेरा मधुरा परा ॥ ८० ॥ राजनिषण्टावाम्रादिरेकादशो वगेः काष्रकदली सुका वनकदली काषटिका शिलारम्भा । दारूकदली फलाल्या वनमोचा चादमकदखी च ॥ ११० ॥ गणाः--# # ॥ १५१॥ । राजनिप्ण्डावाभ्रादिरेकादशो वगेः गिरिकद्खा ( कदलीरिशेषः ) ॥ १५ ॥ गिरिकदली गिरिरम्भा पवेतमोचाऽप्यरण्यकदरी च । वहुवीजा वनरम्भा गिरिजा गजवदह्टभाऽभिटिता ॥ ११२८ ॥ गुणाः--गिरिकदटी मधुरिमा वलवीयेचिवृद्धिदायिनी रुच्या । वृटूपित्त- दाहशोपप्रसमनकजीं च दजरा च गुरूः ॥ ५१३ ॥ राजनिघण्टावाम्रादिरेकादशो बमैः-- सुव्णकद्री ( कदलीविशेषः ) ॥ १६ ॥ अन्या सुवर्णकदटी सुव्णरम्भा च कनकरम्भा च । पीता सृवणेमोचा चम्पकरम्भा सुरम्भिका सुभगा ॥ ११८ ॥ हेमफला स्वणंफला कनकस्तम्भा घ पीतरम्भा च । गौरा च गौररम्भा काश्चनकदटी सुरप्रिया षट्‌मूः॥११५॥ ~कम ~~ = ~ ~ "~न ~+ ~ ---*-~-~ = ० ~ -~~ ~------~--~-~--~ - क १. काष्निरसा। १५० धन्वन्तरीयनिषण्डुः-- [ करवीरादि- गुणाः सुवणेमोचा मधुरा हिमा च स्वल्पाराने दीपनकारिणी च । तृष्णा- पहा दाहविमोचनी च कफावहा दष्यकरी गुरुश्च ॥ ११६ ॥ ( २९ ) सिन्दुवारः । सिन्दुवारः श्वेतपुष्पः सिन्ुकः सिन्दुवारकः । नीलपुष्पः शीतसहा निरण्डी नीरसिन्दुका ॥ ८१ ॥ गुणा--निगुण्डी कटुतिक्तोष्णा कृप्िकरष्ररुजापहा । वात शछेष्मप्रशमनी परीहरुस्पारूचीजेयेत्‌ ॥ ८२ ॥ राजनिषण्टौ दताद्ादिशवतु्थो वगः स्थिरसाधनको नेता सिद्धकश्वाथसिद्धकः ॥ ११७ ॥ गुणाः--सिन्दुवारः कटुस्तिक्तः कफवातक्षयापहः । कुष्कण्टूतिश्मनः गुल- हृत्काससिद्धिदः ॥ ११८ ॥ (२५) शफारिका । (ेफाली ) शेफालिकाऽन्या निगुण्डी वनजा नीलमञ्जरी । बुद्काऽ्या शेतसुरमा भृतकेरी च कथ्यते ॥ ८३ ॥ गृणाः- कृष्णसंज्ञो विषघ्रश्च पित्रो गिरिसिन्दुकः । राजनिषण्टौ शताद्रादिषतुरथो वगः- सुगन्धाऽन्या शीतसहा निगण्डी नीलसिन्दुकः । सिन्दुर्कच्छपिक। भूतके दीन्द्राणी च नीटिका ॥ ११९ ॥ गुणाः-कटप्णा नीलनिगुण्ठी तिक्ता रुक्षा च करापजित्‌। शेप्मशोफस- मरीरातिप्रदराध्मानहारिणी ॥ १२० ॥ राजनिषण्टी शताहादिशतुर्थो बः-- शु्वाङ्ख । ( शेफालिकाविरेपः ) ॥ १७ ॥ देफालिका तु सृवहा गु्धाद़़ी शीतपञ्जरी परोक्ता । अपराजिता न विजया. वातारिभूतकेशी च ॥ १२१ ॥ र्णा--शेफालिः कटुतिक्तोपष्णा रूक्षा वातक्षयापहा । स्यादङ्संधिवातध्री गुदषातादिदोषनुत्‌ ॥ १२२ ॥ ---~------------~-- ------ -----~--~-------~-~---~-------~ ~~ - -- ~~~ -~--------- ----~-~ ~~ न ० म 9 प ण ० म १ ट. “फापहा । २ क. ग. सिन्धुकः सिन्धुवा" । ३ डः सीतसिन्धृका । ४ क्ष, ट. "कथपि" । ४ चतुर्थो वमः ] राजनिषण्टुसहितः १५१ ( २६ ) अश्वष्षुरकः । ( अश्वक्षुरा । अश्वक्षरिका ।) अ्वघुरः ्वेतपुष्पी श्वेता च गिरिकणिका । कटभी श्वेतनामा च श्ेतस्प- न्दाऽपराजिता ॥ ८४ ॥ नीरपृप्पा महाश्वेता गिरिकिणीं गर्वादनी । बह्वी चास्यु ग्रगन्धा च नीटस्पन्दा प्रकीतिता ॥ ८५ ॥ गुणाः-गिरिकिणीद्रयं तिक्तं पित्तोपद्रवनाशनम्‌ । चक्षष्यं विपदोपघ्र त्रिदोषशमनं च तत्‌ ॥ ८६ ॥ गिरिकर्णी दिमा तिक्ता पित्तोपद्रबनाशिनी । विषनेत्रवरिकारांश्च हनि कुष्ररुजापदहा ॥ ८७ ॥ राजनिघण्टौ गुडूच्यादिस्ततीयो वगः- अन्वक्षराऽद्रिकणीं च कटभी दपिपुष्पिका । गदेभी सितपुप्पी च श्वेतस्ष. न्दाऽपराजिता । १२३ ॥ गणाः--गिरिकणीं हिमा तिक्ता पित्तोपद्रवनाशषिनी । चक्षप्या विषदोपषघ्धी तरिदोपक्षमनीं च सा ॥ १२४ ॥ नीटयपुप्पी परहानीखा स्यानीला गिरिकाणिका । गवादनी व्यक्तगन्धा नीटस्पन्दा पडाहया ॥ १२५. ॥ गुणाः नीलाद्विकणीं शिक्षिरा सतिक्ता रक्तातिसारग्वरदाहद््री । विच्छ- दिकान्मादमदश्रमातिश्वासातिकासामयदहारिणी च ॥ १२६ ॥ ( २७ ) जन्तकारीं ८ जन्तुकरारा ) जन्तुकारी जन्तुक्रप्णा जतुका रञ्जनी स्मृता । जननी चेव संहपा जन्तुका चक्रवतिनीं ॥ ८८ ॥ गुणाः- जन्तुका शिशिरा तिक्ता रेक्तदोपनिवदेणी । पित्तोपशमनी हन्ति व्रिपयागं प्रयोगतः ॥ ८९ ॥ राजनिषण्टौ गुदच्यादिस्तृतीयो वगेः-- जन्तुका जन्तुकारी च जननी चक्रवतिनी । तियक्फला निज्ञान्धा च वहु पत्रा सुपञ्निका ॥ १२७ ॥ रजकृप्णा जनेष्ठा च कपिकच्द्रफकोपमा । रञ्जनी सृ्मवहट्टी च भ्रमरी कृष्णवद्धिका ॥ १२८ ॥ षिञ्जरिका दृक्षरुहा ग्रन्थिपणी पृबद्धिका । तस्ब्रही दीघेफल्म एकविशतिसंज्ञका ॥ १२९ ॥ गुणा जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा । दाहतृप्णावपिघ्री च ऽचिकृदीपनी परा ॥ १२३० ॥ "यी == व) 9. ~ _ ~~~ ~ ~= =-= ~~~ ~ =-= म भानान्न १क.स.ग. श््रसरः। २क.डः ध्टमिः भ्र ।३क ख. प्र. ड. पुष्पीमः। ४क,.स ।, ड. वादिनी । ५ क, ङ. रक्तपित्तकफापहा । स. ग. रक्तप्रित्तविपराप्ा । ६ ट, रनतरक्षा । २ ८, ¢ १५२ धन्वन्तरीयनिपण्ुः-- | करवीरादिः- ® क ( २८ ) पद्मचारेणीं ( प्मचारदी ) पद्रचारिण्यतिचरा पञ्मा पञ्मवतीति च । चारदी गन्धमर्णा च लक्ष्मीः श्रेष्ठा सूपएष्करा ॥ ९०॥ गुणाः- पुत्रा सुगन्धा तिक्ता च मोहापस्मारनाश्नी । राजनिषण्टौ पपैटादिः पथमो वगः- पप्रिनी सा तु पद्माहा चारी पद्मचारिणी। सुगन्धग्रलाऽम्वरुहा रक्ष्मीः भेष सुपृष्करा ॥ १३१ ॥ रम्या पद्मवती चातिचरा स्थलरुहा स्मृता । जेया पष्क रिणी चैव पुष्कराद्या च पणिका ॥ १३२॥ पप्करादिय॒ता नाडी भाक्ता पचदश्ञाहया । गुणाः--स्थलादिपबनिनी गौर्या तिक्ता शीता च वानितिनुत्‌ । रक्तपित्तहरा मेह्रतातीसारनारशनी ॥ १३३ ॥ ( २९ ) गृष्टिः ( वाराही ) गृष्टिविषप्वक्सेनकान्ता वाराही गृष्िका च सा । माधवी सौकरी कान्तिः कान्ता च वनमालिनी ॥ ९२ ॥ गुणाः कान्ता साकरिका तिक्ता कुष्टकृमिगरातिमित्‌ । वाराद्याः कफहा कन्दः कटुको रसपाकतः । हिमकृष्कृमिहरो ह्यो बल्यो रसायनः ॥ ९३ ॥ राजनिपण्टां मूलकरादिः स्नपा वगेः स्याद्रारादी सूकरी क्रोडकन्या गृटित्रिप्यक्सेनकान्ता वरा । कामारी स्याद्रद्मपत्री जिनेत्रा क्रोडी कन्या गृिका माधवा ॥ १३४ ॥ सूकररकन्दः क्रोडो वनवासी कुएनाशनो बन्यः । अमृतश्च महावीर्या पहापभिः शवरकन्दश्च ॥ १३५॥ वराहकन्दो वीरश्च व्राह्यकन्दः स॒कन्दकः । दृद्धिदो व्यापिहन्ता च वसुनेत्रमिताहयाः ॥ १३६ ॥ गुणाः--रादी तिक्तकटुका पिपपित्तकफापहा । कुप्रमेदकृमिहरा वृष्या वरया रसायनी ॥ १३७ ॥ ( २० ) माप्रोहिणां । ( मांसरोहिका ) # मांसरोरिण्यतिरुहा वृत्ता चमसा च सा । किकिसा मांसरोहा च रुहा रक्ता पकीतिता ॥ ९४ ॥ - ~~ --------~-~--- -~------------ ६ (3 ~ -~ ~~ ---~------~- ------*--------------------> ---- -------- --+*- - = «~ -=~--------~ ---- १. द. स्थल्पद्रीतु। २ ट. वातनु। ३ क, ख. ग. द.तः। कुष्रमदकृमिहरो ग्प्यो व ५ग. क्रषाच। त. कशा च। ४ चतुर्थो वगः ] राजनिषण्टुसदहितः । १५३ गणाः--विकसा कटुका तिक्ता तथोप्णा स्वरसादरुत्‌ । रसायनप्रयोगाच सर्यरोगहरा मता ॥ ९५ ॥ कषाया ग्राहिणी वण्यां रक्तपित्तप्रसादनी । परामान्यगुणाः--श्रोरिणीयुगुलं शीतं कपायं कृमिनाशनम्‌ । #कण्ठ- इद्धिकरं रुच्यं वातदोषनिपूदनम्‌ ॥ ९६ ॥ राजनिषण्टौ चन्दनादिद्रादशो वैः- # । विकसा मांससोदी च ज्ञेया पांसरुहा पुनिः ॥ १३८ ॥ अन्या मांसी सदामांसी मांसरोहा रसायनी । सुखोमा लोमकरणी रोहिणी मांसरो- हिका ॥ १३९ ॥ गुणाः--#% । # ॥ १४० ॥ ( २१ ) वन्द्का । बन्दका स्यादृ्रहा रेखरी कामरूपका । वृक्षादनी तररुहा कामिनी पद्मरूपिणी ।॥ ९७ ॥ गुणाः --बन्दकः शीतलः पाके ग्राही स्याद्‌ व्रणरोपणः । राजनिषण्टौ पपटादिः पञ्चमो वगेः-- वन्दाकः पादपरुहा शिखरी तरूरोहिणी । वृक्षादनी वृक्षरहा कामहक्षच्र व कामिनी ८ लेखी | ४४१ । केडारूपा तरुरुहा तरस्था गन्धमोहिनी । कामिनीं तरुमु- क्रयामा दुपदी पाडज्ञाहया ॥ १४२ ॥ गुणाः बन्दाकस्तिक्तशिशिरः कफपित्तश्रमापहः । वर्यादिसिद्धिदा वृष्यः कपायश्च रसायनः ॥ १४२ ॥ ॐ श ( ३२ ) सुवचा । ( आद्वियमभक्ता ) सुवर्चलाऽऽदिल्यकान्ता सूर्थभक्ता युखोद्धवा । मण्टूकपणी मटकी वर दाऽऽदिलयवट्यपि ॥ ९८ ॥ गृणाः--आदित्यभक्ता कटुका तथोप्णा स्फोटकापटहा । सरस्वतीं सरा च , स्वया रसायनविधो हिता ॥ ९९ ॥ राजनिषण्ौ शताहादिधतुर्थो बगेः-- , आदित्यभक्ता वरादाऽकभक्ता सुवरचला मू्यलताऽकैकान्ता । मण्टूकपणी समवा च सौरिः सुतेजोऽटिता रवीष्टा ॥ १४४ ॥ मण्डूकी सलयनान्नी ~~ मार्वण्डवहलमा । विक्रान्ता भास्करे्ठा च मवरेदष्टादशाष्टया ॥ १४५ ॥ ~~~ -~~--=----~" ~~~ =----~------* १ स्च, ट. 'रस्कदया* । २ क. ङ. 'त्यपण्यपि । १८५५ धन्वन्तरीयनिण्टुः-- [ करवीरादिः- गुणाः-आदिलयभक्ता शिरा सतिक्ता कटुस्तथोग्रा कफहारिणी च । त्वग्दोपकण्डूव्रणकुष्ठमृतग्रहोग्रशीतज्वरनारिनी च ॥ १४६ ॥ ब्राह्मया (सुवर्चगापिशेषः) ॥ १८ ॥ ब्राह्मी सोपा विनि्टिषए दिव्यता महाषधी । कपोतवेगा त्णएाच सव ब्रह्मसुवचटा ॥ १०० ॥ क्राफपाण्डुज्वरापहा । दीपनी कृष कण्डूध्री प्ीहवातवरासनित्‌ ॥ १०४ ॥ अन्यच्च त्राहयायुप्या हिमा मेध्या कषाया तिक्तका ल्युः । स्वयां स्मरतिप्रदा कणएरपाण्डुमहास्रकासाजत्‌ ॥ १०२ ॥ राजनिषण्टो पपरादिः पञ्चमा बगः-- ब्राह्मी सरस्वती सोम्या सुरश्रेष्ठा सुवचा । कपोततेगा वधात्री दिव्यतना पहेपधी ॥ १४७ ॥ स््रायंमुत्री सोमलता सृरेज्या ब्रह्मकन्यका । मष्ट कमाता मत्स्याक्षी मण्टकी सुरसा तया ॥ १४८ ॥ मध्या तरीरा भारती च वरा च परमेषिनी । दिव्या च शारदी चेति ज्ञेयाऽणेवकराद्या ॥ १४९ ॥ गुणा-- ब्राह्मी हिमा कपाया च तिक्ता बरातास्पित्तजित्‌ । बुद्धि भत्नांच मेधां च कुयादायुप्यवधनी ॥ १५० ॥ राजनिषण्टा पपटारैः पञ्चमा वगः छुद्रपत्रा ( सुवचखावरिशेषः ) ॥ १९ ॥ ब्राह्मी त शद्रपत्राऽम्या लग्रुव्राह्मी जनटोद्धवा । गुणाः--त्राह्मी तिक्तरसाप्णा च सरा बातामश्चोफजित्‌ ॥ १५ ॥ ( २३ ) नाढ्रट। । , नाकुली स्पगन्धा च सुगन्धा भो गिगन्धिका । सेवर सपेसुर्गन्धा च तथा परिरिजपत्रिका ॥ १०३॥ हन्ति कृमिदोपविनाशिनी ॥ १०४ ॥ राजनिपण्टौ मृलकादिः सप्रमो वगेः-- नाकुली सर्पगन्धा च सुगन्धा रक्तपन्निका । ईश्वरी नागगन्धा चाप्य्िभु क्स्वरसा तथा ॥ १५२ ॥ सपादनी व्याखगन्धा ज्ञेया चति दशाहया । १क.ड, गन्धीतित। २क.ड. श्या च रितिपः। छ. ण. धा चिरितिषपः। ३त चिरिजपत्चिका । ट चतुर्थो वमः ] राजनिधण्टुसहितः। १८५५ ( २४ ) महासुगन्धा । अन्या महसुगन्धा च सुवहा गन्धनाकुली । सर्पाक्षी नकुला च छत्राकी विषमदिनी ॥ २०५ ॥ गुणाः--सपोक्षी कटुका तिक्ता तथा च कृमिरोगजित्‌ । वरधिकोद्धवसपादि विषघ्नी त्रणरोपणी ॥ १०६ ॥ राजनिषण्टो मृलकादिः सप्तमो वर्गः-- # 1 सपाक्षी फणिहच्री च नकुराल्याऽदिभेक सा॥ १५३ ॥ विष मरनिका चारिपदविनी विषपमर्दिनी । महाहिगन्धाऽदटिदता जेया सा द्रादशा- दया ॥ १५१ ॥ गुणाः--नाकुरीयुगुलं तिक्तं कटृप्णं च त्रिद्‌[पजित्‌ । अनेकविपविध्वंसि किचिच्छर्ं द्वितीयकम्‌ ॥ ४५८ ॥ ( २९५ ) व्रदरद्‌स्कः। शवृद्धदारुक अविगी जुङ्गको दीघेवाटृकः । इद्धः कोटरपुष्पी स्यादजात्री छागलान्त्यापि ॥ १०७ ॥ गृणा--ृद्धदारुः कटूस्तिक्तस्तथोप्णः कफवातजित्‌ । ्वयथुकरमिमेहा- सरवातोदरहरः परः ॥ १०८ ॥ राजनिचण्ट गुटुच्यादिस्ततीय वगः-- # । बद्धः कोटरपुष्पी स्यादजात्री छागलाच्रिकरा ॥ १५६ ॥ जीणेद्‌ार्‌- हितीया स्याजीणां फञ्जी सृपुष्पिका । अजरा सृक्ष्मपत्रा च विञेया च प्डाद्या ॥ १५७ ॥ गुणाः-- वृद्धदारुदयं गोस्यं पिच्छिरं कफवातहृत्‌ । वस्य॑ कासामदोपघ्र द्वितीयं स्वर्पवीयेदम्‌ ॥ १५८ ॥ ( ३६ ) रक्तपादी । रक्तपादी शमीपत्रा समङ्गाऽञ्जलिकारिका । नमस्कारी गन्धकारी स्पशसं- . कोचपणिका ॥ १०९ ॥ ` गुणा-करक्तपादयी कटुः सीता पित्तातीसारनाशनी । शशोफदाहश्रमश्वास- णकुएटकफास्रनुत्‌ ॥ ११० ॥ राजनिषण्टो पपेटादिः पञ्चमो वगः- रक्तपादी शमीपत्रा सपक्षा खादिरपत्रिका । संकोचनी समङ्गा च नमस्कारी १८. छ. ज्ञ. च्छतराक्षी।२ क. ड. क्प्वरी। ३ ण. त. जीणवाख्कः । १५६ धन्वन्तरीयनिषण्टुः-- [ करवीरादिः- प्रसारिणी ॥ १५९ ॥ लजाटुः सप्नप्णी स्यात्‌ खदिरी गण्डमालिका । लल्ला च टल्ििका चैव सपशेलजाऽघरोधिनी ॥ १६० ॥ रक्तमृला ताम्र मूला स्वगुप्राऽज्ञटिकारिका । नाम्नां विश्चतिरित्युक्ता ठजायास्तु भिष ग्वरेः ॥ १६१ ॥ गुणाः-- #। # ॥ १६२ ॥ लजाटुर्परीलयाऽन्या अस्पधुषनृहदा । वैपरीद्यादिरजाटु्चमिधाने प्रयाजयत्‌ ॥ {६२ ॥ गुणा--लजाटर्वेपरीत्याद्रा कदुरुप्णा कफामनुत्‌ । रसे नियामिका चव नानाविज्ञानकार्का ॥ १६४ ॥ ( २७) विश्वग्रन्थिः। रक्तपाद्यपरा प्राक्ता विन्वग्रान्थिसिपाद्पि । दंसपादी हंसपदी प्रतमण्ट- ल्किाचसा॥ १११॥ गुणाः- रक्तप्रसादनी शीता दाहवीसपनारिनी । वणप्रारोपणी हंसप- दिका हसपादिका ॥ ११२॥ राजनिधण्टी पपेरादिः पमो वर्गः-- रक्तपाद्यपरा प्राक्ता भरिपदा हंसपदिका । प्रतपण्डटिका ज्ञेया विश्वग्र न्थिञ्िपादिका ॥ १६५ ॥ विपादी कीटमारी च टमपादी पधरष्वा । कणारी ताप्रपाजरी च विक्रान्ता सुब्रह्मा तथा ॥ २६६ ॥ ब्रह्मादनी पदाङ्गी चे रीताङ्गी सतपादुका । संचारिणी च पदिका प्रहादी कीटपादिका ॥ १६७ ॥ गोधापदी च दंसाङ्परिधातेराण्पदी तथा । हंसपादी च विज्ञेया नाम्ना चेषा शराक्षिधा ॥ १६८ ॥ गुणाः--हसपादी कटूष्णा स्याद्रिपभतविनारिनी । भान्तयपस्मारदोषध्री विज्ञेया च रसायनी ॥ १६९॥ ( ३८ ) शङ्खप्प्पी । दहपुष्पी कम्बुपुष्पी शद्भाषा कम्बुमालिनीं । तिलकी शद्धकुसुमा पेध्या क्न विखासिनीं ॥ ११३ ॥ गुणाः--शद्धिनी कटुतिक्तोप्णा कासपित्तवलासनित्‌ । षिषापस्मारम्रतार्द सहत मेध्या रसायनी ॥ ११४॥ राजनिवण्टो गुदच्यादिस्वतीयो बगः-- ~~~ ० न १ क. ड. शाङ्खमाटिनी । २ क. र. ड. तिरीरी। [8 ४ चतर्भो वर्गः ] राजनिधण्टुसहितः । १५७ शद्धपष्पी सुपुप्पी च शद्भाष्वा कम्बुमालिनी । सितपुप्पी कम्बुपुप्पी मेध्या वन- विलासिनी ॥ १७० ॥ चिरिण्टी शङ्कुसुमा मृलम्रा शङ्गमाटिनीं । इद्यषा शहपुष्पी स्याटुक्ता द्वादशनामभिः ॥ १७१ ॥ गुणा शङ्कपुप्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी । ग्रहमूतादिदोपध्ी वरीकरणसिद्धिदा ॥ १७५ ॥ विष्णुक्रान्ता । (शङ्कपुप्पीविशेषः) ॥ २० ॥ विष्णक्रान्ता नीटपुप्पी सतीना छदिका तथा । गुक्रपुष्पा मूमिलग्रा दस्वा सा शङ्कपप्पिका ॥ ११५ ॥ सष््मपत्रान्तरा ज्ञेया सपाप्षी रक्तपुप्पिका । गणाः- विष्णुक्रान्ता कटुस्तिक्ता कफव्रातामयापहा । राजनिघण्यै पटारिः पञ्चमा वगः-- विष्णक्रान्ता हरिक्रान्ता नीलपुप्पाऽपराजिता । नीलक्रान्ता सतीना च विक्रान्ता छदिका च सा| १७३ ॥ १, ॐ || ( २९ ) तन्दुर्खीयकः । (नन्दुली ) तण्डुटीयक उद्िष्स्तण्डुलस्तण्डुलीयकः । भण्डीरस्तण्डुरीवीजो मेघनादो प्रनस्वनः ॥ १४६ ॥ गुणाः तण्डुलीयो विपघ्रश रक्षः शीततरः शुचिः । मधुरो रसपाकाभ्यां रफापित्तापघातकः ॥ *१७ ॥ राजनिघण्टौ पपयादिः पञ्चमो कगेः-- तष्टुीयस्त्‌ भण्डीरस्तण्डी तण्डुलमीयकरः । ग्रन्थिलो वदुवीयंश्च मेघनादो घनस्वनः ॥ १७४ ॥ सदाकः पथ्यशाकशच स्फजेथुः स्वनिताद्रयः । वीरस्त- ण्डुठनामा च पर्यायाश्च चतुदश ॥ १७५ ॥ गुणा-तण्डुलीयस्तु शिरिरो मधुरो विषनाशनः । रुचिकृदीपनः प्यः पित्तदाहश्रमापहः ॥ १७६ ॥ ( ० ) कासमद्‌ः । धमर्दीऽरिमर्द्च कासारिः ककंशस्तथा । कोलः कनक इत्युक्तः स च व्रसमद्‌कः || ११८ ॥ 7:- कासमईः सतिक्तः स्यान्पधररः कफवातजित्‌ । विशेषतः पित्तहरः ¦ कण्ठश्ोधनः ॥ ११९ ॥ +----~----------- ~ 1 ५ ^ क ~ १ द, छ. ` पित्तप्रदाह्कः । २त. काक्कण्टकः । मि १५८ धन्वन्तरीयनिषण्टुः- [ करवीरादिः- राजनिषण्टौ शताहादिशतुर्थो व्गः-- कासमरदो ऽरिमदे कासारिः कासमदकः । कालः कनक इत्युक्तो जारण दीपकश्च सः ॥ १७७ ॥ गुणाः--कासमदः सतिक्तोणो मधुरः कफवातजित्‌ । अजीर्णकासपित्तघरः पाचनः कण्ठञ्ञोधनः ॥ १७८ ॥ ( ७१ , इषुः । ईक्षः ककेटिको वंशः कान्तारे वेणुनिस्वनः । इक्षरन्यः पोण्ट्कस्तु रसालः सुकुमारकः ॥ १२० ॥ गुणाः--ईष्नः सरो गुरुः ्िग्धो बृंहणः कफमूतरजित्‌ । प्यः सतः पतर नजिद्धक्तं वातपरकोपनः ॥ १२८१॥ अन्यः करका स्यादिक्षयानीक्षुवा लिका । तथाऽन्यश््ुगनधः स्यादिश्रः कोकिराक्षकः ॥ १२२ ॥ गुणाः--अतीव मधुरो प्रले पध्ये मधुर एव च। अग्र त्वचि च विज्ञेय रक्षणं लवणो रसः॥ १२२॥ उश्युग्मं रसे स्वाद्‌ पित्र वृप्यशीतलम्‌। ग्रन्थान्तरे - गुरु छेष्पपदं वातरक्तपित्तिनाशनम्‌ । शकंरासमवीयंस्तु दन्तनिप्पीरितो रसः ॥ ५२८४ ॥ गुरुविदारी विष्म्भी यच्कस्तु प्रकीर्तितः । पकर गुरू रसः स्िग्धः सतीक्ष्णः कफवातनुत्‌ ॥ १२५ ॥ इकुविरिपगुणाः-वरप्यः दीतोप्णपित्तं शमयति मधुरो वृषणं शछेप्मकारी स्निग्धो हगोऽय बल्योऽप्यतिः दामनपरो पबरहुद्धि करोति । मेदोद्रद्धि विधत्ते शमयति च मकं तपेणं चेन्द्रियाणां दन्तेनिप्पीख्य साक्षादमृतपयरसं भक्षयेदिक्षदण्डम्‌ ॥ १२६ ॥ भक्षयदिष्चकं कारे मोजनस्याग्रतो नरः । स्वभावान्पधुरो दष भुक्त वान प्रकोपनः ॥ १२७ ॥ राजनिपण्टो पानीयादिश्वतुदशो बगेः-- इक्षवः प्रधा प्रोक्ता नानावणेगुणान्विताः । सितः पृष्टः करङ्क्षः कणो रक्तश्च ते क्रमात्‌ ॥ १७९ ॥ टृश्चः ककटको वेशः कान्तारः सुकुमारकः । असिपत्रा मधुतृणो वृष्यो गृखतृणा नव ॥ १८० ॥ श्वतेश्चस्तु सितेश्चः स्याताुरवशपत्रकः । स॒व॑सः पाण्डुरक्श काण्दक्षषवलेक्षकः ॥ १८१ ॥ ` गुणा-सितश्रुः कठिनां रुच्यो गुरुश्च कफ़मूत्रकृत्‌ । दीपनः पित्तदादघ्। विपाके कोप्णद्‌; स्मृतः ॥ १८२ ॥ पृष्टूकस्तु रसाः स्याद्रसक्षः सुकृमारकः। कवुरो मिश्रवणश्च नेपागेष्चश्च सप्ता ॥ १८३ ॥ गुणाः-पुण्डोऽतिमधुरः शीतः कफकृपिपित्तनाश्षनः । दाहश्रमहरो रुच्यो १त दृष्षरमोगुः । ट. व्रप्यो । [2 ४ चतुर्थो वम; | राजनिषण्टुसदहितः । १५९ इसे संतणः परः ॥ १८४ ॥ अन्यः करङ्शालिः स्यादिश्ुवादीश्रुवारिकरा । अवनी चेक्षयोनिश्व रसालीं रसदालिका ॥ १८५ ॥ गणाः--करङ्शालिमधुरः शीतलो रचिकृन्मृदुः । पित्तदाहृटरो दृप्यस्ते जोवटविवधेनः ॥ १८६ । कृष्णेकषुरिक्षुरः प्राक्तः स्यामेष्ुः काकलाक्षकः । इयामवंशः उ्यापटेक्ष; कोकिलेक्षुश्च कथ्यत ॥ १८७ ॥ गणाः- ्रष्णक्षरुक्तो मधुरश्च पाके स्वादुः सुहद्यः कटुको रसात््यः । निदोपहारी ईमवीयद्च सुवल्यदायी बहुबीयदायी ॥ १८८ ॥ रक्त सक्ष्मपत्रश् शोणा लोहित उत्कटः । मधृरो हस््म्रलश्च लोहितश्च कीतितः ॥ १८९ ॥ गणाः---लोातििक्षश्च मधुरः पात्रे स्याच्छीतलो मृदः । पित्तदाहदरो वृप्यस्ते- जोवटचिवधनः ॥ १९० ॥ रधरुमूटं चिविक्ष॒नत्र तच पारटक तथा । वंशनतर व॑श॒म्रलं पारं वशपूरकम्‌ ॥ १९२ ॥ गुणा मूखाद्ध्वं तु मधुरा मध्यऽ्िमधुरास्तथा । रक्षवस्तैश्ग्रभागषु क्रमा टुवबणनीरमाः ॥ १९२९ ॥ र्तचरवगणाः--अभुक्तं पित्तहाश्वते युक्तं वानपकोपनाः। भक्तमध्ये गुरुः तरा उतीश्षणां गणास्यः ॥ १९३ । ट्यां रक्तास्रापत्तश्रमशमनपटू; शातलः शरप्मदोऽल्पः स्िग्धो हयश्च रुस्यो रचयति च मुदं प्रतरशाद्ध विधत्त । न्ति देहस्य दत्ते वलमति कुरते वरंहणं तृ्धिदायी दन्तनिष्पीड्य काण्डं मरदयतिरसितो मोदनश्व्चदण्डः ॥ १९४ ॥ अन्यच पीरपोपमितं त्रिदाषः दमनं स्यान्तनिप्पीडितं तद्रचेद्रहयत्रजं तदपरं शप्मानयपघ्र कियत्‌ । एतद्रातहरं तु वातजननं जाञ्यप्रतिश्यायदं भक्तं परुषितं कफानिलकरं पानीयमिभद्धवम्‌ ॥ १९५ ॥ मधुरं खवणक्षारं लिग्धं सोष्णं रुचिप्रदम्‌ । वृष्यं बातकफघ्रं च यावनटेक्चजं जलम्‌ ॥ १९६ ॥ पकशुरसः; न्लिग्धः स्यात्कफवातनाशनोऽतिगुरूः । अतिपाकेन विदाहं तनुते पित्तास्रदां .धरोपांश्च ॥ १९७ ॥ ग्रः ॥ ~१॥ # गुडः स्यादिश्चसारथ मधुरा रसपाक्रजः । गणाः- गडः समधरः क्षारो गुरूष्णः कफवातनुत्‌ । अहितः पित्तरक्तं च ननैव रसायनः ॥ १२८ ॥ गुदोऽमिष्यन्दिमधुरो व्ंहणः कफकारकः । गुरुः कर शैव पित्तलश्च विशेषतः ॥ १२९ ॥ १ दा समवायश्च) १६० धन्वन्तरीयनिषण्ुः [ करवीरादिः- राजनिघण्टो पानीयादिशतुद॑शो वगः- # । रिञ्चुपरियः सितादिः स्यादरुणो रसजः स्मृतः ॥ १९८ ॥ गुणाः-- पित्तघ्नः पवनातिनिद्ुचिकरो हव्रलिदोपापहः संयोगेन विषतो उवरहरः संतापशान्तिपरदः । पिण्पूत्रामयश्चोधनोऽप्रिजननः पाण्डुपमेहान्तकः लिग्धः स्वादुतरा खरुः श्रमहर; पथ्यः पुराणो गडः ॥ १९९ ॥ (४२ ) काचः (कासः) काशः काण्े्चरिष्टः ककेक्षवीयसेक्षकः । इ्ष्वारिकिक्षकाण्डश्च स चैवेक्ष- रकः स्मृतः ॥ १३० ॥ श्वेतचामरपुष्पश्च तयेक्षुकुस॒मश्न सः । गुणाः- काशः स्वादू रसे तिक्तो विपकरे बीयंतो हिमः । तपणो वलङ्ग- दृप्यः श्रमशोषभयापहः । काशद्रयं च पित्तासक्रच्छरनिन्मधुरं हिमम्‌॥ १२३१ ॥ राजनिषण्टौ शाल्मल्यादिरष्रमो वगेः-- काञ्चः काण्टस्षुरिक्ष्वारिः काकेश्चवायसेक्चकः । उ्षरशर्काण्डश्च शारदः सितयुप्पकः ॥ २०० ॥ नादेयो द भ॑पत्रश् छेखनी काण्डकाण्डकः । कण्ठाट- ङुारकशचैव ज्ञेयः पश्चदशाहयः ॥ २०१ ॥ गुणाः काश्च रिरिरो गर्यो रुचिकृषिपत्तदाहनुत्‌ । वर्षणो वलकरदृप्य आमशोपक्षयापहः ॥ २०२८ ॥ अन्थोऽरिरी मिरिगुण्डा अश्वाटो नीरनः शरः । गुणाः मिरिमेधुरश्ीतः स्यापिपत्तदाहक्षयापहः ॥ २०२ ॥ ( २ ) मञ्चः ( एञ्कः , मञ्चः क्षुरः स्थलदभों वाणा ब्रह्ममेखल: । गुणा--मुञ्ञाऽनुप्णो विस्रपास्मतरवस्त्यक्षिरोगतुत्‌ । बाणाहो मधुरः शीतः पित्तदाहतुषपापहः ॥ १३२ ॥ राजनिषण्टौ शात्मल्यादिरष्टमो वः-- मुञ्ञो मोञ्जीतृणाख्यः स्याद्रह्यण्यस्तजनाहयः । वानीरजो मुञ्जनकः शारी दर्माहयश् सः ॥२०४५॥ दूरमूलो दृढनृणा इदमो बहुप्रजः । रञ्जनः शतरुभङ्ग स्याचतुदशसेङ्गकः ॥ २०५ ॥ गुणः--युञ्नस्तु मधुरः शीतः कफपित्तनदोषपनित्‌ । ग्रहरक्षाय॒ दीक्षासु पावनो भ्रतनाश्नः ॥ २०६ ॥ १ क्र. "यदा हि'। २स्ष. ट. दपणो। ३ द न्योञ््ीर ४ सल. ट. अश्राटो। ५ क.ग. “गजित्‌ । ४ चतुर्थौ वगः ] राजनिप्ण्टुसहितः। १६१ £ | ( ५९ ) मृदुद्भः। गृदुदभंः कुशो वहिः शुचिचीरः युषटत्तकः । खरोऽन्यः पृथुलः शीरी गुन्द्रा च नीरजः स्मृतः ॥ १३२॥ गुणाद भयुग्मं पित्रे स्यान्यत्रद्रच्यृघ्रशीतलम्‌ । रक्तपित्तप्रशमनं केवलं पित्तनाशनम्‌ ॥ १२३४ ॥ राजनिषण्टौ शाल्मल्यादिरए्मो वः-- सितदभो हस्वकुम्भः परतो यज्ञियपत्रकः । यत्रो व्रह्मपवित्रश्च तीक्ष्ण यज्ञस्य भृपणः ॥ २०७ ॥ सृचीपुखः पण्यतृणो वद्विप्रनस्तणा द्विषट्‌ । गृणाः-- यज्ञपरले हिमं रुच्य मधुरं पित्तनाशनम्‌ । रक्तज्वरनुपाश्वासक्रामला- दोपशोपक्रत्‌ ॥ २०८ ॥ कुशोऽल्पः दारपरश्च हरिदर्भः पृच्छद्‌: । शारी च रुक्षदभश्च दीवपत्रः पवित्रकृः ॥ २०९ ॥ गुणाः--दर्भा द्र च गृणे तुल्यौ तथाऽपि च सितोऽधिकः। यदि श्वेत कुशाभावस्त्वपर योजयद्धिपक्‌ ॥ २१०॥ ( 4 ) शरः । भशरो बाण इपुः क्राण्ड उत्कः सायकः क्षरः । स्थूगोऽन्य दक्षकः परोक्त टृक्षरश्ापि नामतः ॥ २३५ ॥ गुणाः- शरदं स्यान्मधरं सतिक्तं कोप्णं कफभ्रान्तिमदापहारि । वलं च वीयं च कृराति निस्य निपतिते वातकरं च किचित्‌ \॥ १३६॥ राजनिषण्टो शाल्मल्यादिरष्मो बगेः-- # । इश्वरः श्चरिकापत्रो विरिखश् दशामिषः॥ २११॥ स्थूलोऽन्यः स्थलश्षरो महाशरः स्थलसायकमुखास्यः । दृश्ररकः करपत्र वहुमूलगो दीषप्रलको मुनिभिः ॥ २१२ ॥ गुणाः--। # | २१३ ॥ ( ७६ ) वंशः ( पन्‌ ) वेशो वेणु्यवफलटः कामकस्तृणकेतुकः । त्वक्सारः शतपवा च मस्करः कीचकस्तथा ॥ १२३७ ॥ गुणाः-वशस्त्वाम्लः कपायश्च कट॒तिक्तशध शीतलः । मत्रद््टपमेहादैः- पित्तदाहास्नाश्नः ॥ ५२३८ ॥ वंशो व्रणास्रसंहारो भेदनः सक्रपायकः । वरश्च शुखकफकृद्िषएटम्मी शप्पयातलः ॥ १३९ ॥ ~~~ १. द गविवारन्थव्रः। २ ट. सचान्यः पर । ९१ १६२ धन्वन्तरीयनिषण्टुः- [ करीरादिः- राजनिषण्टौ पृटकादिः सप्तमो वगः-- वशो यव्फलो वेणः कमरस्तरणकेतकः । मस्करः शतपवा च कण्टालुः कष्टकी तथा ॥ २१४ ॥ महावलो ढग्रन्थिष्टपग्रो धतुदमः। धतुष्यो हद- काण्डश्च विजेयो बाणभूमितः ॥ २१५ ॥ अन्यस्तु रन्धव॑शः स्याखक्सारः की चकाषहयः । मस्करो वादनीयश्च सुपिराख्यः षडाषटयः ।॥ २१६ ॥ गुणावौ लम्डौ कषायो च रिचित्तिक्तौ च श्रीतो । पत्रकृच्छरपमे हाःपित्तदाहास्नना्षनो ॥ २७ ॥ विशेषो रन्धवंशस्तु दीपनोऽजीणना दानः । रुचिदृत्पाचनो हः शूलघ्रो गुर्मनाशनः ॥ २१८ ॥ वंशाग्रम्‌ । ( वंशाङ्करः ) ॥ २२॥ वेशाग्ं तु करीरः स्याद्रशाङ्कुरपरः स्मृतः । गुणाः--पित्तास्रदाहकरच्छं रचिषृत्पवं निगुणम्‌ ॥ १४० ॥ राजनिपण्टौ प्रलकादिः सप्तमो कगैः- वशागर तु करीरो वंशाङ्रथ यवफलाङ्करः । तस्य ग्रन्थसतु परः पै तथा काण्डसपिश्र ॥ २१९ ॥ गुणाः--करीरं कटु, तिक्तास्मं कषायं रघु हीतलम्‌ । पित्तास्रदादकृच्छय रुचिषृत्पवं निगुणम्‌ ॥ २२० ॥ ( ७ ) नरः । नो नो नरश्चैव स च पोटगलः स्मृतः । धमनो नर्तको रन्धी श्रन्य- मध्यो विभीषणः ॥ १५१ ॥ गुणाः- नरः शीतः कषायश्च पित्तमूत्रविनाशनः । राजनिषण्टी शाल्मस्यादिरए्मो बगेः-- नलो नडा नलश्चैव कुक्षिरन्धोऽथ कीचकः । वंशान्तरश्च धमनः शृन्यमध्यो बिभीषणः ॥ २२१ ॥ च्िद्रान्तो मृदुपतरश्च रन्धरपो मृदुच्छदः । नालवंशः परगट इत्यस्याऽऽहाखिपभ्रधा ॥ ८२२ ॥ गणाः-- नलः शीतकषायश्च मधुरो रुचिकारकः 1 रक्तपित्तपरशमनो दीपनी वीरयवृद्धिदः ॥ २२२ ॥ महानदः ( नलविज्घषः ) ॥ २३॥ अन्यो महानरो षन्यो देषनाखात्तमा नखः । # स्थूलनारः; स्पूखदण्डः सुरनाटः सुरवुमः ॥ २४२ ॥ ४ चतुरो वगः ] राजनिषण्टुसहितः। १६३ गुणाः- नलः स्याद धिको वीर्ये शस्यते रसकमणि। राजनिपण्टी शाल्पल्यादिरष्मो वगेः-- ॐ । %# ॥ २२४ ॥ गुणाः देवनालोऽतिमघरुरो वृष्य इषत्कपायकः । नखः स्यादधिको वीरय शस्यते रसकमणि ॥ २२५ ॥ (५८) दूवा नीख्दवी स्मृता शष्पं शादरकं हरितं तथा । शतपवा शीतवीया शतवैट्यपि शीतला ॥ १४३ ॥ श्रेतदूवा तु गोलोमी ग्बेतदण्डा सिता रता । सहस्रवीयाऽ- नन्ता च दुरमरा भागेवी रुहा ॥ १४४ ॥ गंण्डदूवा च गण्डाटी तीव्रा मत्स्यािकाऽपि च| वही नादी कलापश्च वारुणी शकुखाक्षिका ॥ १४५॥ टुयौत्रयगृणाः--दृवी शीता कषाया च रक्तपित्तकफापहा । अनुपत्रा केपाया च शीतखा शछप्मबातखा ॥ १४६ ॥ अन्यच-- दभः दारो नलश्चैव तथा दनौत्रयं समम्‌ । स्वादुतिक्तकपायाणि पित्त छटेप्महराणि च ॥ १४७ ॥ दाहतृष्णास्वी सपेरक्त पित्तापहानि च ॥ राजनिपण्टौ शास्मल्यादिरएमो वगेः-- स्यान्नीटदूवा हरितं च शांभवी शयामा च श्रान्ता शतपविकाऽमृता । पूता दातग्रन्थिरनुप्णवदिका शिवा शिवेाऽपि च मङ्गला जया ॥ २२६ ॥ सभगा भतहश्री च शतमखा पहोपधी । अमृता विजया गारी शान्ता स्यादेकर्विं कतिः ॥ २२७ ॥ गुणाः नीरू तु मधरा तिक्ता रििररोचनी । रक्तपित्तातिसारघ्री कफवातञ्वरापहय ॥ २२८ ॥ स्यादरोोमी म्भतदूत्रौ सिताख्या चण्डा भद्रा भागवी द्मरा च । गौरी वित्रेशानकान्ताऽप्यनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ॥ २२९ ॥ सहश्चवीया च सहस्रकाण्डा सहस्लपवो स॒रवल्लभा च । शभा सपव च सितच्छदा च स्वच्छा च कच्छान्तरूहाऽन्धिहस्ताः ॥ २३० ॥ गुणाः--शवेतदूवीऽतिरिश्षिरा मधुरा वान्तिपित्तजित्‌ । आमातीसारकासध्री रुच्या दाहतृषापहा ॥ २२१ ॥ मादू वदिषुरवाऽलिन्रूवो मालाग्रन्धिगरन्थिसा ्रन्थिदु्व । मरलग्रन्थिरमू्री प्रन्थिमृला रोहत्पव पवेवह्टी सिताख्या ॥२३२॥ # 'गण्टदुवा " हरयार्ग, गांदीदरेा इति स्याता । "प ~~ ~= १क.ग.घ.डघचछ.ण. त, शाडवलं। २क. "वीची" ।३क.सर.ग. इ. रिता। ४ण. बाहरी । १६४ धन्वन्तरीयनिषण्टः-- [ करवीरादिः- गणाः--व्धिदूवां समधरा तिक्ता च शिरिरा च सा। पित्तदोपपरशपनीं कफवान्तितषापहा ॥ २३३ ॥ गण्दाटी स्याटरण्दूव्रौऽतितीव्रा मत्स्याक्षी स्याद्रारुणी मीननेत्रा । उयामग्रन्थिग्रन्थिटा ग्रन्थिपणीं सूचीपत्रा उयामकाण्डा जलस्था ॥ २३४ ॥ इकुलाक्षी कलाया च चित्रा पश्चदशाहया । गुणाः--गण्डदरूवा तु मधुरा बातपित्तञ्वरापहा । शिशिरा द्रदरदोषध्री भरम तप्णाश्रमापहा ॥ २२५ ॥ दवासाधारणगुणाः- दुत; कपाया मधुराश्च शीताः पित्ततृपारोचकरवान्ति हन्त्यः । सदाहयग्रहभ्रतशान्तिश्चेप्प॑ध्रमध्वंसनतप्निदाश् ॥ २३६ ॥ ( ४९ ,) पुण्डरकम्‌ । पण्डरीकं श्बेतपद्ं सिनान्जं स्पतवारिजम्‌ । %हरिनेत्रं शरत्पमरं शारदं शंभु व्भम्‌ ॥ १४८ ॥ गुणाः-- पुण्डरीके हिप तिक्तं मधुरं पित्तनाशनम्‌ । दाद्मस्रश्चोपन्रं पिपा साभ्रमन।रानम्‌ ॥ १५९ ॥ राजनिधण्टो करवरीराद्विदश्मो वगः-- पुण्डरीकं ग्वेतपत्रं सितात्नं वतवारिजम्‌ । # ॥ २६७ ॥ गृणाः-शहदाहामरश्रमदोपघ्र पिपासादोपनाशनम्‌ ॥ २३८ ॥ भ, ( 4० ) सागरान्धकम्‌ । ौगन्थिकं नीलपदं भद्रं कुवलयं कजम्‌ । इन्दीवरं तामरसं कवं कदम प्तम्‌ ॥ १५० ॥ गुणाः- नीराजं शीतलं स्वादु सुगन्धि पित्तनाशनम्‌ । रुच्यं रसायनं षं हदा च कंर्यदम्‌ ॥ १५१ ॥ राजनियण्टौ करतरीरादिर्दशमो बगेः-- उत्पलं नीटकमलं नीराग्जं नील्पद्कनम्‌ । नीलपदं च वाणा नीारि कमलाभिधम्‌ ॥ २२३९ ॥ गुणाः-- । % ॥ २४० ॥ ( 4१ ) रक्तपद्मम्‌ । रक्तपदरं तु नखिनं पुष्करं कमलं नलम्‌ । राजीवं स्यात्कोकनदं शतपत्र सरोरुहम्‌ ॥ १५२ ॥ १न. प्मन्रम ।२क.ग इ कृप्‌ । -------- न्न ~ भन == लय ----~ ~ ~ --- = ~~~ 8 नतुरभो वगैः ] राजनिघण्टुसहितः। १६५. गुणाः--पाके रक्तोत्पलं शीतं तिक्तं च मधुरं रसे । भिनत्ति पित्तसंतापो ध्वंसयत्यस्रजां रुजम्‌ ॥ १५२ ॥ राजनिषण्टौ करबीरादिदंशमो वगेः-- कोकनदमरुणकमलं रक्ताम्भोजं च शोणपग्रं च । रक्तोत्पलमरविन्दं रवि परियं रक्तवारिजं वसवः ॥ २८४५॥ गृणाः-- कोकनदं कटुतिक्तं मधुरं शिरिरं च रक्तदोपष्टरम्‌ । पित्तकफवात- शमनं संतपणकारणं व्रप्यम्‌ ॥ २४२ ॥ कमटानि--पाथोजं कमटं नमं च नलिनाम्भोजाम्बुनन्माम्बुनं श्रीपदमाम्बृरुषात्जपद्मनटजान्यम्भोरुहं सारसं । प्नं सरसीरुहं च कुटपं पाथोरुहं पुष्करं वाजं तामरसं कुशेशयकने कञ्चार- विन्दे तथा ॥ २४३ ॥ शतपत्रं विसकुमुमे सदृस्रपत्रं पोत्पलं वारिरुहम्‌ । सरमिजसयिटजप्करुहरा जीवानि वेदत्रह्िमितानि ।॥ >£ ॥ गुणाः-- कमलं शीतलं स्वादु रक्तपित्तश्रमातिनुत्‌ । सुगन्धि ्रान्तिसूतराप शान्तिदं नपणं परम्‌ ॥ २४५ ॥ कुमुदम्‌ । ( पण्डरीकविशेषः ) ॥ २४ ॥ मुदं बेतजलजमन्नमम्भोजमम्बुजम्‌ । पड्ूजं ` एविन्दं च कहारं च $शे- रायम्‌ ॥ †{५९४ ॥ जीन गुणा शुदं शीतलं स्वा, पाके तिक्तं कफ, ८म्‌ । शरक्तदोषषरं दाह. श्रमपित्तपरशान्तिकृत्‌ ॥ १५५ । राजनिपण्टी करवीरारिशमो वगः-- 1 [त्पृर $ ८ ५ [क धवः + `“ कमदं कह करं च शीतलकरम्‌ । रशशिकान्तमिन्दुकमलं चन्द्राङ्कर ग चन्िका च प ॥ २४६ ॥ ग्‌ (र | #*.४७ || न्ाः- प ्षुत्पलकंल्यमिन्दीवरं च कन्दोः य? षासितोत्कषुवृधा ॥ २४८ ॥ भ नीलोत्प + - (^ न, [स्‌ रक्त नीलो त्पारवीरदु शीतं सुरभि साख्यङ्रत्‌ । पाके तु तिक्तम- पि्तापहार २४९ ॥। उत्यदिनी कैरविणी कमत कुषदिनी । वटगिर्‌ोवरिणी नीलोत्पलिनी च विङ्गया ॥ २५० ॥ उत्पलिनी ।तिक्ता रक्तामयहारिणी च पीत्तघ्री । तापकफकास- मनीच कि ॥ २५१॥ 1 थम्‌ । सोगन्धिके सुगन्धं १६६ धन्वन्तरीयनिषण्टुः-- [ करवीरारिः- छुद्र यत्परम्‌ । ( पण्डरीकविशेषः ) ॥ २५॥ ईपच्छीतं विदुः पद्ममीपन्नीलमथोत्पलम्‌ । ईषदरक्तं तु नजिनं श्रं वचोरप लत्रयम्‌ ॥ १५६ ॥ गुणाः--उत्पलस्य जयं स्त्राव कषायं पित्तजिद्धिमम्‌ । राजनिषण्टौ करवीरादिदशमो बगेः-- दृपच्छरतं पद्मं नलिनं च तदुक्तमीपदारक्तम्‌ । उत्पलमीपन्नीलं भ्रिषि धमितीदं भवे्कमलम्‌ ॥ २५२ ॥ गुणाः--उत्पखादिरयं दाहरक्तपित्तपमसादनः । पिपासादाहृट्रोगच्छ्ि खीहरो गणः ॥ २५२३ ॥ ( ५२ ) पद्मिनी । पद्निनी स्या्ुटपिनी नलिनी च कुमुद्रती । पलाङिनी पद्मवती वनखण्ठ तसिरहा (दः, ॥ १५७ ॥ गुणा---पांरूजौःनी शिदिरा रुक्षा कफपित्तदरा स्मृता । राजनिषण्डा पतरकीरादिदेशमो वगैः-- पञ्निनी निनी प्रोक्तप्र |कुटपिन्यन्निनी तथा । इत्थं ततपद्मपयायना ‰ रेया प्रयोगतः ॥ २५५ ^, = = ^ (~) ~ य्‌ डे गुणा--पमिनी मधुर {तक्ता कपायी ` ८८. िरिरा प्रा । पित्तृमिोपव न्तिभ्रान्तिसितापशान्तिन्त्‌ ॥ २५५ ॥ न्द ( ५२ ) पद्मबाजन नम्‌ । । ( $ ^ ३ < -# २९ पद्मगीजं तु पाक्षं गालाख्यं पद्मककटी । भेदा रौशवादृ्कश्च |न कशरेष कन्दली | १५९ ॥ । गृणाः--स्वादु तिक्तं पदमवीजे गभस्थापनयुत्तमम्‌ २ | र 4 र न्पारतकृद्धयेत्‌ ।॥ ५६० ॥ राजनिषण्टौ करवीरादिदैकमो वगः-- पद्रवीजं तु पद्माक्षं गाटोञ्यं कन्दली च सा करोश्वादनी ल्यामा स्यात्पद्मककेटी ॥ २५६ ॥ गणा-- पद्मबीज कटु स्वादु पित्तच्छदिदहरं | र! दा पाचनं रुचिकारकम्‌ ॥ २५५७ ॥ = . ` +~ ~ ----~ व~ ~~~ ^ = ---~* = ~= --- या-क 9 १ग्‌. नामतश्रव पद्मकम्‌ । छ. नायक । " ताप्यक । चतो वगः } राजनिघण्टु सहितः । १६७ (५७ ) विषम्‌ ( मृणालम्‌ ) वसं मृणालं बिसिनी मृणाली स्यान्ृणाछिका । मृणालकं पग्मनालं ह्लं नरिनीरुहम्‌ ॥ १६१ ॥ गुणाः--अविदाहि विसं प्रोक्तं रक्तपित्तमरसादनम्‌ । विष्टम्भि मधुरं सक्ष बुभरं वातकोपनम्‌ ॥ १६२ ॥ ,, राजनिघण्टो करवीरादिदेशमो वगः-- भरणा प्रनालं च मृणाी च मृणाखिनी । विसं च पद्मतन्तुश्च बिसिनी नलिनीरुहम्‌ ॥ २५८ ॥ गुणाः- मृणाटं शिशिरं तिक्तं कषायं पित्तदाहजित्‌ । पत्रकृच्छरविका- श्र रक्तवान्तिहरं परम्‌ ॥ २५९ ॥ ( ५५ ) पद्मम्रटम्‌ ( पलम्‌ ) पदममरले तु शाल्वं सकलं करटारक्म्‌ । शालिनं पद्मकम्दं च जलाटूकं निगद्यत ॥ १६३ ॥ गुणाः---पद्मकन्दः कपायः स्यात्स्वादे तिक्तो विपाकतः। शीतवीर्योऽसपि- सोात्थरागभङ्गाय कर्पते ॥ ६४ ॥ ` राजनिषण्टो करवीरादिरदैशमो व्ः-- पद्मकन्दस्तु शाटकं पदममूलं कटाद्यम्‌ । शालीनं च जलालूकं स्यादित्येवं षटादयम्‌ | ~६० ॥ गुणाः शाल्क कटु विषम्मि रुक्षं रुच्यं कफापहम्‌ । कपायं कासपित्तघ् वृप्णादाहनिवारणम्‌ ॥ २६१ ॥ ति ( ५६ ,) पद्यकसरम्‌ ( केसरम्‌ ) : पद्मक्ेसरमापीते किञ्जस्ं किञ्जमेव च । मकरन्दं तथा तुङ्गं गरं काश्चनकं च्च तत्‌ | १६५ ॥ ८; गुणाः-तृपाघ्रं शीतल रूक्षं पित्तरक्तक्षयापम्‌ । पद्मकेसरमेबोर्तं पित्तप्न शकपायकम्‌ ॥ १६६ ॥ ® राजनिघण्टो करवीरादिर्दशमो बगेः & किञ्रके मकरन्दं च केसरं पद्मकेसरम्‌ । कज्जं पीतं पराग च तुङ्ग ्ीम्पेयकं नव ॥ २६२ ॥ ॥ चैः गुणाः- किञ्नस्कं मधुरं रूक्षं कटु चास्य व्रणापहम्‌ । शिशिरं रुच्यपित्तघर ऋणादाहनिवारणम्‌ । २६२३ ॥ १६८ धन्वन्तरीयनिषण्डुः- [ करवीरादिः~ वगेतराणि- (१) बामोरा । । वलामोग सृक्ष्ममृखा हारिता च जया स्म्रता । पिजया च जयन्ती च तथा चैवापराजिता ॥ १॥ गुणाः --विपघ्री तिक्तकटुका कफपित्तसमीरजित्‌। अपराजिता केशरुहा तथा चैव नियोजिता ॥२॥ विजया नागदमनी निःशेपविषनाश्चनी ॥ विपमोहपरशमनी पहायोगेश्वरीति च ॥ ३॥ | | राजनिषण्टो शताषादिशतुर्थो बगः-- ‹ जयन्ती तु वलामोटा हरिता च जया तथा । विजया सृमरा च विक्रान्ता चापराजित्ता ॥ १॥ गुणाः-- ज्ञेया जयन्ती ल्गण्डहारी तिक्ता कटृप्णाऽनिलनाश्नी च । ¶ भूतापहा कण्विशोधनी च कृष्णा तु सा तत्र रसायनी स्यात्‌ ॥ २ ॥ | (२) सोमव्टी। `“ सोमव्रटी यज्नेत्री सोमक्षीरी द्विजप्रिय । गुणाः-सोमव्ी त्रिदोषघ्नी कटुस्तिक्ता रसायनी ॥ ५ ॥ राजनिषण्टो गुहूच्यादिस्तृतीयो वगैः-- सोमवरह्टी महागुल्मा यज्ञभरष्टा धनुकता । समाहा गुस्मवद्टी च य्व द्रिजपरिया ॥ ३ ॥ सोमक्षीरा च सोमा च यत्नाङ्गा स्द्रसख्यया। गुणाः--सोमवह्टी कटुः शीता मधुरा पि्तदाहनुत्‌ । तृप्णाविशोपशमनी पावनी यज्ञसाधनीं ॥ (२) पोतकी । पोतकी पोतका भोक्ता मत्स्या काटी सुर्गिका। गुणाः- पोतकी शीतला ल्िग्धा शछेप्पला वातपित्तजित्‌ ॥ ^ ॥ अ शेर + ( ¢ ) अशाघ्रः। / ध न्दः कन्दाः कन्दं प | अराघ्रः सूरणः कन्दः कन्दाहः कन्दवधेनः । दुनामारिः सृषटत्तिशच बातारिः कन्द्सूरपःः ॥ ६ ॥ > जअस्धिप्यास्य, अस्मिन रक ण्व गतनकरानत्रिन्मतन( २९ ) ग्रान सह सैवद्धसेनान संगरः कृतः । न क्न ज ~ ~ ------- ~~ ~ ~~ ~~ ~ ----- --- ~ ----- ----- ---> -----~-~-~---~--~----*----- १ ज. गदगन्धयुक्तत । जम ९ पञ्चमो वर्गः] राजनियण्टुसहितः। १६९ ' गुणाः-- सूरणः कटुका रुच्यो दीपनः पाचनस्तथा । कृमिदापहरा बात शरुटगल्मास्रदोषनुत्‌ ॥ ७ ।॥ श्वासं कासं च च्छर्दिं च निवारयति सवितः । राजनिषण्टौ मूटकादिः सप्तमो बगेः- कण्डुलः सूरणः कन्दी सुकन्दी स्थूलकन्दकः । दुनांमारिः सृवृत्तश्च वातारि कृन्द्सूरणः ॥ ५ ॥ अरगो्रस्तीवकन्द्ध कन्दादैः कन्द्वधनः । वहुकन्दो रुच्यकन्दः सूरकन्दस्तु पाटश् ।॥६॥ गुणा--सूरणः कटुकरुच्यदीपनः पाचनः क्रामिकफानिरापहः । श्वासका- सवमनाशंसां हरः शूलगुर्पशमनोऽखदोषनुत्‌ ॥ ७ ॥ ˆ सितम्रणस्तु बन्यो वनक न्दोऽरण्यसूरणो वनजः। स श्वतसूरणारू्यो बनकेन्द्‌ः कण्दुलश्च सप्ताख्यः ॥८॥ गुणाः--भ्वेतसूरणको रुच्यः कद्रप्णः कृमिनाश्ननः । गुरपगलादिदापघ्रः स चारोचकटारकः ॥ ९॥ करवीरादिको वगश्वतुथः समुद्राहतः । नानाग्याधिप्ररमनो नानाद्रव्यस्तमाश्रयः ॥ ४ ॥ टृति रसवीयविपाकसहिते राजनिपष्टुयुतधन्वन्तरीयनिषण्ो करवीरादिशतुर्ो बगेः ॥ ४ ॥ |, + ## ^ अथाऽभ्ग्रादिः पञ्चमो वगः-- (१) 'आम्रः। (पूर्वाभाद्रपदा) आम्रधनो रसा कीरेण मदिरासंखः । कामाङ्गः सहकार परप ्रदोदवः ॥ १ ॥ अन्यच--आभ्रो रसालो माकन्दः कामाङ्गः पिक्रवान्यवः। वनपुष्पोत्सवश्युतः परपुषटो मदोद्धवः ॥ २ ॥ मधुश्रतो मधुफलः सुफलो मदिरासखः । वसन्तपादपोऽसौ त॒ सहकारोऽतिसौरभः ॥ २ ॥ गुणाः-- वाटं कषायं कटरम्ठं रुक्षं ॒वातास्पित्तङ्रत्‌ । सपृणमाभ्रमस्ज च रक्तपित्तकफप्रदम्‌ ॥ ४ ॥ हद्यं बणकरं र्यं रक्तमसवलपदम्‌ । क्पायानु + सितसरणः ° पांटरागुरण इति स्यति। 1 क्रचित्पस्तकरे म्रन्थान्तरम्‌-- अपृ्पफखवानाभ्रः पुप्पितश्चत उच्यत । प्तः फटश्च संयक्तः सटकरारः स उच्यत ˆ ईति । १८. धक्रृत्‌ । २, कन्दाश्य्ल । ३. ख पखा । का । ४ क. ष. ध. इ, भ्रहोत्तवः । ग. मदोतसवः । १ २२ + -----* ~----- ˆ ~~~ १७० धन्वन्तरीयनिषण्टुः- [ आम्रादिः- रसं स्वादु बातघ्रं ब्हणं शुर ॥ ५ ॥ पित्तावरोधिसंपकमाम्र शुक्रबिवर्धनम्‌ । मधर ब्रहणं वस्यं गुरु षिष्टम्भ्यजीणक्रत्‌ ॥ ६ ॥ सहकाररसो हयः सुरभि सिग्धरोचनः । त्वदमूरपटयं ग्राहि कषायं कफपित्तमित्‌ ॥ ७ ॥ पक्रं सकपायाम्टं भेदनं कफवातजित्‌ । हयं व्रणकरं रुच्यं रक्तमांसबर्प दम्‌ ८॥ राजनिघण्टावाम्रादिरेकादशो वगः आग्रः कापक्ञरश्यूतो रसाटः कापवटटमः। कामाङ्ः सहकारथ कीरे माधवदुमः॥ ? ॥ मेङ्गाभीष्टः सीधुरसो मधूरी कोकिलात्सवः । वसन्तदृतोऽ म्टफलां मदाल्यो मन्मथायः ॥ > ॥ मध्वाव्रासः सुमदनः पिकिरागो नृप प्रियः । प्रियाम्बुः कोकिरावासः स भोक्तघिकराहयः ॥ ३ ॥ गुणाः- आम्रः कपायाम्लरसः सुगन्िः कण्टामयघ्रोऽगरिकिरश बाटः । पित्तप्रकोपानिलरक्तदोपपदः पटृलरादिरुचिप्रदश्च ॥ ४५ ॥ अपि च--वालं पित्तानिलकफकरं तच्च वद्धास्यि तादक्षं दोपत्रितयश- मन स्वादु पृष्ट गुर च। दत्तं धातुप्रचयमधिकं तपणं कान्तिकारि ख्याते तृष्णा भ्रपशमङृती चूतजातं फलं स्यात्‌ ॥ ५॥ ष्ट्राः । ( आप्रपिशेषः ) ॥ २॥ द्राः स्यात्कृमितरुगोकषावृक्षो जतुदरुमः । सकोश्रको पनस्कन्धः कोगा- म्र सुरक्तकः ॥ ९ ॥ गुणाः-कोशाम्रोऽम्लः कटुः पाके वीर्योप्णोऽथानिलापहः । कफपि तकरा रुच्यः कुष्रत्रो रक्तशोपनः ॥ १० ॥ राजनिषण्टावाम्रादिरेकादशो बगः- कोशाम्रश्च धनस्कन्धो वनाग्रो जतुपादपः । पुदरामरशेति रक्ताम्रो लाक्षा वृक्ष; सुरक्तकः ॥ ६ ॥ गृणाः--काशाम्रमम्लमानिटापहर कफारतिपित्तप्रदं गुरु विदाहविशाफ कार । पकृ भवेन्पधुरमीपदपारमम्टं पद्रादियुक्त रुचिदीपनपुषििसयम्‌ ॥ ७। रजाः ( आम्रविशेषः ) ॥ २ राजाम्र उक्त आम्रान्तो मन्मथोद्धवनस्तथा । रङ्को नीरकपित्थोऽन्य राजपुत्रो नुपात्मजः ॥ ११॥ ~ --- --- ----- १ घ. णैनुत्‌। २क., ह. “वकः । ल. ३ सर. ड, धद्राप्र उक्तः कोशाप्रो लक्षिग् सत्ककः | जन्तुवक्षा पनस्कन्धः कृमित्र्षः कोशकः । सु । छ. शुद्रोऽन्य रक्तः कोशाप्रो लक्षा मुरक्तकः । सु । %# पञ्चमो वर्गः ] राजनिषण्टुसहितः। १७१ गुणाः-राजाब्रयुगु्ं चाम्लयुष्णवीर्यं च पित्तम्‌ । राजनिषण्टावाम्रादिरेकादश्लो वगः- राजाम्रोऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः । मधुरः कोकिलानन्दः कीमेष्टो ठरपवहभः ॥ ८ ॥ अन्यो महाराजचृतो महाराजाम्रकस्तथा । स्परखाम्रो मरन्मथावासष्ङो नीलकपित्थकः ॥ ९ ॥ कामागरुधः कामफलो राजपुत्रो उपा त्मजः । महाराजफलः कामो महाचूतद्वयोदश ॥ १० ॥ तस्यापि भ्रेएरतोऽ- ल्याम्रो रसारो वद्धपृथेक ¦ । तेयश्चक्रटतास्रश्च पध्वौमरः श्ितनाम्रकः ॥ १४॥ वैनेञ्यो मन्मयानन्दो मदनेच्छाफलो मुनिः। गृणाः--राजाप्राः कोमलाः स्वै कटूवम्गः पित्तदाहदाः । सुपकषाः स्वादुमाधुयाः पृिवीय॑वटमदाः ॥ १२॥ राजाभ्रेषु निषु भोक्त साम्यमेव रसाधिकम्‌ । गुणाधिकं तु वि्नयं पर्यायादुत्तरोत्तरम्‌ ॥ १३ ॥ अपि च--वाटं राजफलं कफास्लपवनश्वासातिपित्तमदं मध्यं तादृशमेव दोषवहुकं भयः कषायाम्टकम्‌ । पकं चेन्मधुरं त्रिदोषशमनं वप्णाविदाहश्रम- श्ासाराचकमोचकं गुरु हिमं वृप्यातिचूताहयम्‌ ॥ १४ ॥ आम्रलचा कषाया च पलं सोगन्धितादृशम्‌ । रुच्यं संग्राहि रिशिरं पुष्पं तु रुचिदीपनम्‌॥ १५॥ (२) आम्रातकः । ( आग्रातः) आम्रातकः पीतनकः कपिचताऽम्टर्वाटकः । भजुदगी कपी रसादय षनु पषीरः कपिपियः ॥ १२॥ गुणाः--आम्रातकफलं द्यं पित्तास्रकफवदिक्रत्‌ । शीते कषायं मधुरं फिचिन्मारुतङृदधर ॥ १३ ॥ राजनियण्टावाभ्रादिरेकादशो वेः आम्रातकः पीतनकः कपिच॒तोऽम्लवाटकः । # ॥ १६ ॥ गुणाः--आम्रातकं कपायाम्लमामं हूत्कण्टहपेणम्‌ । पकं तु पधुराम्खाख्यं लिगं पित्तकफापहम्‌ ॥ १७ ॥ ( २) जम्बीरः । (जम्बीरम्‌ ) जम्बीरो जम्भलो जम्भः प्रोक्तो दन्तश्चटस्तथा । गम्भीरो वक्त्रक्नोधी च , रोचनो दन्तदषणः ॥ १९ ॥ गुणाः वृप्णाश्रटकफोल्छेशच्छरदिश्वासनिवारणः । वाते ्टेप्पविवन्धघ्रं नम्बीरं गुरु पित्तटम्‌ ॥ १५॥ - १ज. ट. -चक्राटुता'।२च. ट, ध््वाप्रोऽश्ि"। ३ ट. वनेष । ४ ड, छ, 'वाततकः । १७२ धन्वन्तरीयनिषण्टुः- [ आम्रादिः. अन्यच - जम्बीरं गुरु नात्यम्टं बात श्टेष्पविवन्धहूत्‌ ॥ १६ ॥ कटुकमधुर मम्ल सुप्रतीतं रसे स्याुचिकरमुदरपरेस्तपणं चातितसारि । हरति कफसमीर पित्तमाहन्ति वीयेकरणमपि न हयं रक्तपित्तं तनोति ॥ १७ ॥ राजनिवण्टावाब्रादिरेकादशो वगेः-- जम्बीरो दन्तशो जम्भो जम्भीरजम्भलो चैव । रोचनको यखदोरध जाड्यारिजन्तुजिन्नवधा ॥ १८ ॥ गुणाः-- जम्बीरस्य फलं रसेऽम्रमधरुरं बरातापहं पित्तक्रतपथ्यं पाचन रोचनं वतलकरं वरेषिवद्धिमदम्‌ । पकं चन्पधुरं कफातिंशमनं पित्ताक्लदोपापन्‌ रण्यं वीयविवधनं च रुचिकृ्पुषिपदं तषैणम्‌ ॥ १९ ॥ मध्रजम्बीरः ( जम्बीर व्रिरेपः ) ॥ ३ ॥ अन्यो मधजम्बीरो मध्रनम्वीरफलरश्रान्यः । भशङ्कदावी शकेरकः पित्त रावी च पटसंज्ञः ॥ १८ ॥ गुणाः क्मधुरो मधृजम्बीरो शिशिरः कफपित्तजित्‌ । भशोपधघ्रस्तपेणं वृष्यः श्रमघ्नः पृिकारकः ॥ १९ ॥ राजनिण्टावाम्रादिरेकादशो बगः-- अन्यो परुजम्बीरो मधरुजम्भो मधरनम्भलश्चैव । #॥ २० ॥ गुणाः--%। # ॥ २१॥ राजनिषण्टावाम्रादिरेकादशो वगंः-- निम्त्रक ‡ ( जम्बीरविशेषः ) ॥ ४॥ निम्त्रकः स्यादम्टजम्वीरकाख्यो वहिदीप्यो बदहिबीनोऽम्लसारः | द्न्ताघातः शोधनां जन्तुमारी निम्बकः स्याद्रोचनो सद्रसंज्ञः॥ २२॥ गुणाः-- निम्त्रफलं प्रथितमम्लरसं कटूष्णं गृल्मामवातहरमम्निविव्रद्धिकारि । चक्षुप्यमतदय कासकफातिकण्ठपिच्छदिहारि परिपकमतीव रुच्यम्‌ ॥ २३ ॥ ( ¢ ) नारः ( नारङगम्‌ ) नारङ्स्त्वक्सृगन्धश्च नागरङ्गो पुखमियः। स ॒चेरावतिकः प्रोक्तो योगी वक्त्राधिवासनः ॥ २०॥ गुणाः-- आम्लं समुरं हं विषदं भक्तरोचनम्‌ । बातघ्रं दुजेरं परोक्त नारङ्गस्य फट गुरु ॥ २१ ॥ १ स. मृक्तरेचनम्‌ । २क. ख. ड, भम्‌ । दुर्जरं वातज्ञमनं ना" । .९ पश्चमो वरैः ] राजनिषण्टुसहितः। १७३ राजनिवण्टावाभ्रादिरेकादश्षो वगः नारङ्ः स्यान्नागरङ्ः सुरङ्स्तवग्गन्धश्रावतो वक्त्रवासः । योमी रङ्गो योगरङ्ः सुरङ्गो गन्धाढ्योऽयं गन्धपममो रबीष्टः ॥ २४ ॥ गुणाः-- नारङ्ग प्धुरं चाम्लं गुरूष्णं चैव रोचनम्‌ । वातामृमिश्रप श्रमहृद्धलरुच्यकरम्‌ ॥ २५ ॥ ( ८ ) बीजपृ्णः ( बीजपूरकम्‌ ) वीजपूर्णो बीजपररः केसरी फंलयपूरकः । वीजकः केसराम्लश्च मातुलुङ्गः सुपू रकः ॥ २२ ॥ वराम्लो वीजको लृङ्गो रुचको पथ्यकरेसरः । कृमिघ्रो गन्धकु- समः केसरी सिन्धुपादपः ॥ २३॥ गुणाः-- ्वासक्रासारुचिहर त्प्णा्घ्रं कण्ठश्ञोधनम्‌ । लघ्रणं दीपनं हव पातुलिङ्गमुदाहृतम्‌ ॥ २४ ॥ त्वक्तिक्ता दुजेरा तस्य वातकृमिकफापहा । स्वादु शीतं गर स्निग्धं पांसमारुतपिततीनजित्‌ ॥ २५ ॥ मेध्यं गरलातिच्छाद्ं कफारो चकनाशनम्‌ । दीपनं लप्र संग्राहि गुर्मार्शोघरं तु केसरम्‌ ॥ २६ ॥ पित्तमारु तकरद्भल्यं पित्तलं बद्धकेसरम्‌ । हृं बणेकरं रुच्यं रक्तमांसवटप्रदम्‌ ॥ २७ ॥ शलाजीणविवन्धेप मन्दारौ कफमारुते । अंपचीश्वासकासेषु रसस्तस्योपयु ज्यते ॥ २८ ॥ रसोऽतिमधुरो हथो बीयपित्तानिलापहः । कफकृदुजेरा पाके मातुलिङ्गनटा कटुः ॥ २९ ॥ मलं चैव कृमीन्दन्ति पुप्पवीजं च गुरमजित्‌ । यच--चेतोहारी रसेन प्रथयति कटुतामम्लतां चापि धत्ते हृुद्रोगादानगुल्म- गवसनकफहरः प्रीरैकोपापहन्ता । वीयाद श्चासि कासग्रहाणिमपहरलय्रिकृत्पाच नाऽयं संधत्ते रक्तपित्तं परिणतिसमये केसरा मातुलिङ्गबाः ॥ ३० ॥ राजनिषण्टावाम्रादिरेकादशो बगेः वीजपुरो वीजपृणेः पूणेवीजस्त केसरः । बीजकः केसराऽम्नश मातुलिङ्ग सुपूरकः ॥ २६ ॥ रुचको बवीजफटकाो जन्तुं दन्तुरस्वचः । पूरका राचन- फला द्विदे वम॒निर्समितः ॥ २७ ॥ गुणाः वीजप्रफलमम्टकटृप्णं श्वासकासशषमनं पचनं च । कण्टशोधनपरं लघु हुयं दीपनं च रचिकृत्पवनं च ॥ २८ ॥ तथा च--बाठं पित्तपरुत्कफा- सकरणं मध्यं च तादग्विधं पक वर्णकरं च हृ्मथ तत्पुप्णाति पृष्ट बलम्‌ । शगलाजीणविवन्धमारुतकफण्वासामिमन्दाभिनजित्कासारोचकशोफशान्तिदमिदं ---~ =-------- -~ ~~~ -न्न््--------------~-~ ------ ------------^~ १ज. वरिप्रः। २ ड छ. वीजप्रकः। ३ क, ड. 'प्गाहत्कण्डः । ४ क. इ. कनुप्रदी ५क. ड. रुच्यं । ६ क, ख, न्तनत्‌ । ७ क. अरुचिश्रा*। ८ ल्ल. “यो विपपि | ९ ण. ` हुकाटेयह । १७४ धन्वन्तरीयनिषण्टुः-- [ आम्रादिः- स्यान्मातुलिङ्गं सदा ॥ २९ ॥ अन्यच-- त्वक्तिक्ता द्रा स्यात्छरमिकफपवन- ध्वंसिनी स्िग्धधुप्णं मध्यं शरूलातिपित्तमशमनमखिलारोचक्रं च गौरयम्‌ । वातापिघ्रं कटृष्णं जटरगदहरं केसरं दीप्यमम्टं बीजं तिक्तं कफार्ः्वयथुशचम- करं वीजपूरस्य पथ्यम्‌ ॥ ३० ॥ मभुक्रकरी | ( वीजपृणविरोपः ) ॥ ५ ॥ वीनपूर्णोऽपरः भक्तो मधुरो मधकक॑टी । मधुवह्धी च विङ्गेया वर्माना महाफटा ॥ ३१ ॥ रुणा मधुककटिका स्वादुः शीता पित्तास्रमिहुरः । एषा त्रिदोपजिदृष्या रुचिष्ेव दुरा ॥ ३२ ॥ राजनिषण्टावाम्रादिरेकादश्ो वर्मः । अथ मधरवीनपृरो मधुपर्णी मप्ररककैटी पुव । मधरकर्षीदी पधुरफला महाफला वधेमाना च ॥ ३१॥ गुणाः मधुककंटी मधुरा शिशिरा दाहनाशिनी । बिदोपशमनी रुच्या ठरष्या च गुरुदुजेरा ॥ ३२ ॥ राजनिषण्टावाब्रादिरेकादश्ो वगः-- वनवीजपूरकेः । ( बीजपूर्णविशेपः ) ॥ ६ ॥ पनबीजपूरकोऽन्यो वनजो वनपृरकथच वनवीनः । अलयम्गा गन्धाद्वा वनोद्धवा देवदूती च ॥ ३२ ॥ पीता च देवदासी देबेष्ठा मातुखिङ्गिका चैव । पवनी महाफला च स्यादियमिति वेदभूमिमिता ॥ ३४॥ गुणा--- अम्लः कटूप्णो वनवीजपूरो रुचिप्रदो वातविनारनश्च । स्यादम्ल- दौषः कृमिनाशकारी कफापहः श्वासनिषुदनश्च ॥ ३५ ॥ (६ ) आम्ल्कि । अम्डिका चुक्रिका चुक्रा साम्खा दुक्ताऽथ शुक्तिका । अम्लिका चिचिका चिश्चा तित्तिडीका सृतित्तिदी ॥ ३३ ॥ गुणा--अम्लिकायाः फलं चाम्ट्म॑लन्तं पित्तकृटपु । रक्तकृद्रातशमनं बस्तिशुद्धिकरं परम्‌ ॥ ३४ ॥ पकं तु मधुराम्टं च भेदि विष्टम्भि वातजित्‌ । त्वग्भस्म स्यात्कषायोष्णं कफर लनिलापहम्‌ ॥ ३५ ॥ राजनिषण्टावाग्रादिरेकादश्ो वगः-- [य ~~~--------~ ---------- ----- - जनम कक क +> १८. मुक्तं मः। २ज. स्यादामदो। ३ क. ° मत्युष्णं पि" । ५ पञ्चमो वर्गः] राजनिषण्टुसहितः। १७८५ चिश्वातु चुक्रिका चुक्रा साम्ठिका शाकचुक्रिका। अम्टी सतित्तिदी चाम्खा चुक्रिका च नवाभिधा ॥ ३६ ॥ गुणाः चिजाऽत्यम्टा भवेदामा पका तु पधुरास्िका । वातघ्नी पित्तदा- हास्रकफदोपप्रकापनी ॥ ३७ ॥ तथाच-- अम्लिकायाः फं त्वाममल्यम्टं लगु पित्तकरत्‌ । पकं तु मधुराम्लं स्याद्धेदि विषटम्भवातनित्‌ ॥ ३८ ॥ पकचिश्चाफलरसो मधराम्टो रुचिप्रदः । रोफपाककरो टपादव्रणदोपविनाशनः ॥ ३९ ॥ चिचापत्रं च शोफघ्रं रक्त- दोपग्यथापहम्‌ । तस्य॒ दुष्कत्वचाक्षारं शरूलमन्दाध्िनाज्चनम्‌ ॥ ४० ॥ जम्टप्तारम्‌ -अम्लसारस्तु शाक्राम्टं चुक्राम्टं चाम्टचुक्रिका । चिक्नाम्लमम्ल- चृडश्च चिच्रासारोऽपि सप्नपा ॥ ४१॥ गुणाः--अम्लसारस्त्वतीवाम्ना वातघ्नः कफदाहच्रत्‌ । साम्येन शकंरा- मिश्रो दाहपित्तकफा्िनुत्‌ ॥ ४२॥ [ (य्‌ द्द्राम्टछ्का ( अस्विकापिश्रेपः ) ॥ ७ ॥ द्राभ्टिका तु चाङ्गरी लोणिका चाम्टलोणिका । लोखा खोणा चतु- प्पणौ सेव दन्तशठा मता ॥ ३६ ॥ गुणाः--चाङ्गरी कफवातघ्नी प्रादिण्युप्णा च पिन्क्रत्‌ । अम्हा श्द्राम्लिका पक्ता स्वादृष्णा सकपायक्रा ॥ ३७ ॥ ग्रहण्यर्घोविकारघ्री आमवातकफे हिता । राजनिषण्टौ पपेटादिः पञ्चमो वरगः-- धद्राम्लिका तु चाङ्गरी चुक्राहा चक्रिका चसा । लोणाम्लिका चतुप्पणीं खोणा लोडाम्लपत्रिका ॥ ४२ ॥ अम्बष्ाऽम्ल्वती चैव अम्ला दन्तकशषग मता । श्नाङ्गा चाम्ट्पतरी च ज्ञेया पश्चदज्ञाहया ॥ ४४॥ गुणा--श्चद्राम्डी च रस साम्ला सोप्णा सा वदहिवधनीं । स्चिकृद्हणीः दोपदुनोमघ्री कफापहा ॥ ५५ ॥ (७) आरुकम्‌ । ( आरकः ) आरूकं वीरसेनं तु वीरं बीरान तथा । विद्याज्नातिविशेषण तचतुषि धारकम्‌ ॥ ३८ ॥ | गृुणाः--आसुकाणि च हूयानि मेहाशनाङनानि च । ----"~-~--~-- १ क. इ. लोरिका, । २ क. उ. "टोटिका । स्च. त. "सोडिका ।३ क, नि महार्थ । ख. नि मोदार्शाः। ~न ~ --------== ~------------~-- १५७६ धन्वन्तरीयनिषण्टुः-- [ आम्रादिः- राजनिषण्टयावाम्रादिरेकादसो वगः-- % । वैच विद्याच्चतुजति पत्रपुप्पादिभेदतः ॥ ४६ ॥ गुणाः--अरुकाणि च सवांणि मधुराणि हिमानि च । अर्भभ्मेहगसमास्र- दोपविध्वंसनानि च ॥ ४७ ॥ ( ८ ) भवम्‌। भवे भव्यं भविष्यं च भावनं वक्चरशोधनम्‌ । तथा पिच्छलबीजं च तच रोमफलं मतम्‌ ॥ ३९ ॥ गुणा--भव्यमम्लं च वातघ्नं पिच्छलं वक्त्रशोधनम्‌ । राजनिषण्टावाम्रादिरेकादशो वगेः- # । तथा पिच्छलवीजं च तच रोमफलं मतम्‌ ॥ ४८ ॥ गुणाः-मन्यमम्लं कटरप्णं च वाटं वातकफापहम्‌ । पकं तु मधुराम्लं च रुचिकृत्समगुलहत्‌ ।॥ ४७ ॥ ( ९ ) तिन्दुकः । तिन्दुको नीकसारश्च कालन्धोऽतिमृक्तकः । स्फ़जेकः स्फ़्जनस्त्ः स्यन्दनो रामणो रवः ॥ ४० ॥ द्वितीयतिन्दुकः +काकतिन्दुभेकेटतिन्दुकः । काकेन्दुकथ विख्यातः कपी; काकतिन्दुकः ॥ ४१ ॥ गुणा! आमं कपायं संग्राहि तिन्दुकं वातकोपनम्‌ । विपाके गुरु सपक मधुरं कफपित्तजित्‌ ॥ ४२ ॥ # । रफजैको रामणद्रव स्फजंनः स्यन्द्नाहयः ॥ ५० ॥ : स्यात्संग्राही वातक्रत्परः । पकस्तु पधुरः स्निग्धो दुजेरः शछष्मलो गुहः ॥ ५१ ॥ तिन्दुकोऽन्यः ककपीटुः काकाण्डः काकतिन्दुकः । काकस्फूजेश काकाण्डः कलादः काकवीजकः ॥ ५२ ॥ ‡ ग. प्ृस्तकेऽयं गृणपाटा्वशेषः-- ह्यं स्वाद्‌ कपायाम्के भन्यमास्यविशोधनम्‌ ` । ˆ पित्तशष्महरं ग्राहि गुर्‌ विष्टम्भि शीतम्‌ ` इति । „८ “ करटेटवुरू * इति स्यात । † क. ख. इ. पृस्तकेष्वयं पाटः-- तिन्दुकद्र यमामं च क्रषायं ग्राहि वातक्रत्‌ । सपक गुर्‌ पाके तु मधुरं कफवातजित्‌ दाते । ~-~---------~~--~ ------- ~ ---- ~ १ज. क्ष. तत्र ।२अ. स. जतीःपः। ३ ग. भव्यं माव्यं भवि । ४ क. ड, कपिलः । ग. पटकः । ध. कुप्रलः । ९ पञ्चमो वर्गः] राजनिषण्टुसहितः। १,७७ गुणाः-- तिन्दुक कषायोऽम्लो गुरुषातविकारञ्रत्‌। पकस्तु मधुरः किचि. त्कफकृतिपित्तवानितिहूत्‌ ॥ ५३ ॥ ( १०) विकड्त्‌ : | ( विकङ्तम्‌, विशाखा ) विकङ्तो मृदुफलो प्रन्थिलः स्वादुकण्टकः । गोपोटः काकपादो व्याघ- पादोऽय किद्भिणी ॥ ४२३ ॥। गुणाः--गोपधोटा रसे तिक्ता शीतला शोफनाशनी । हन्ति शछेप्माणमत्यु- ग्रमुद्रक्तं हन्ति योगतः ॥ ४५ ॥ राजनिघण्टो प्रभद्रादिनेवमो वगः-- विकङ्कत व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः । कण्टपादो वहुफलो गोपधोरा सुवहुमः ॥ ५४ ॥ मृदुफलो दन्तकाष्ठ यक्ियो ब्रह्मपादपः । पिण्डरोहिणकः पतः किङ्किणी च त्रिपश्चधा ॥ ५५ ॥ गुणाः--विकद्ूतोऽम्खा मधुरः पाकेऽतिमधुरो ल्पः । दीपनः कामला घप्र; पाचनः पित्तनाशनः ॥ ५६ ॥ ( ११) मधुकः । ( मधुकम्‌, रेवती ) मधुको मधृषकनस्त्‌ मधृष्ठीलो मधरु्वः । गुडपुष्पा लो ध्पुष्प वानपरस्थोऽध माधवः ॥ ४५ ॥ गुणाः -- कमपु मधुरं शीतं पित्तदाहश्रमापहम्‌ । ्वातटं न तु दोप बीयंपुषटिविवधनम्‌ ॥ ४६ ॥ वृहणीयमह्ं च मधूककुसुमं गुरु । वातपित्तोपरा- मनं फलं तस्योपदि्यते ॥ ४७ ॥ राजनिघण्टातराम्रादिरेकादशो व॑ः मधुको मधृदक्षः स्यान्पघ्रुीखो मधरु्चवः । गुडपुष्पो लोध्रपुष्पो वानप्रस्थश्च पाधवः; ॥ «७ ॥ गुणाः--# # ॥ ५८ ॥ जखद्‌ः । ( मघकविशेषः ) ॥ ८ ॥ मधुकोऽन्यो द्वितीयस्तु जलदो दीर्घपत्रकः । दस्वपुप्पः फलस्वादुः गौटि- काऽथ मप्रलिका ॥ ४८ ॥ अन्यो नलमुकस्त॒॒मधुपुप्पो जलाख्यक्रः । रस- पुष्पो दीषपत्री गोरङ्खो मधुपप्पिकः ॥ ४९ ॥ गृणाः--ज्ञयो जलमध्रकस्तु मधुरो व्रणनादानः । वृष्यो वान्तिहरः शीतो लकारी रसायनः ॥ ५० ॥ ------------~~-- ---- १ उ. छ. गोपक्रण्टः । २ क. ड. वक्षः स्यान्मधु* । ३ ग, “तरो गौरिकाल्यो मधरिकः । गुः । २३ १७८ धन्वन्तरीयनिषण्डुः-- [ आम्रादिः- राजनिषण्टावाम्रादिरेकादश्ो वगेः-- अन्यो जलपध्रको मङ्गस्यो दीर्थपत्रको मधुपुप्पः । क्षोद्रभियः पतङ्गः कीरेषटो गरिकाक्षश्च ॥ ५९ ॥ गुणाः मधरकपुष्पं मधुरं च व्यं ह्यं दिमं॑पित्तबिदाहहारि । फलं च वातामयपित्तनासि ज्ञेयं मधरकद्रयमेवमतत्‌ ॥ ६० ॥ ( १२) पीलुः ( षट्कः) पील; शीतः सहस्नांशी धानी गुडफलोऽपि च । विरेचनफलः शाखीं स्यामः करभवह्टमः ॥ ५१ ॥ गणा-रक्तपित्तहरः पीलः फलं कटु विपाकि च। अशं वस्तिशमनं सस्नेहं कफवातजित्‌ ॥ ५२ ॥ पीटुजं च रसं स्वादु गुसमार्शाघ्रं तु तीक्ष्णकम्‌ । पलः शीतः सहस्रांश धानी गुडफलस्तथा । विरेचनफलः शाखी इयामः करभवह्टभः ॥ ६१ ॥ गणा---अङ्ाहः कटुकः पीट: कषायो पधुराम्ल्कः । सर; स्वादुश्च गरमादीःशमनो दीपनः परः ॥ ६२ ॥ अन्यश्चव वृहत्पीटृमहापीटुमहाफलः राजपीट्महावृक्षो मधुषीटु; पडादयः ॥ ६३ ॥ गृणाः-- मधुरस्तु महापीट्ेप्यो पिपविनाश्नः । पित्तपरशमनो रुच्य आपघ्रो दीपनीयकः ॥ ६४ ॥ त £ €^ ( १३) खञरी । ( सक्गरम्‌ ) सर्जरी तु खरस्कन्था कपाया मधुरग्रना । दुप्पधपां दुरारोहा निःश्रेणी सवादुमस्तकरा ॥ ५३ ॥ गणाः--क्षतक्षयापहं हृं शीतलं तपणं गुरु । रसे पके च पुरं समुरं रक्तपित्तजित्‌ ॥ ५४ ॥ राजनिघण्टावाम्रादिरेकादश्चो वगैः-- खरी तु खरस्कन्धा दुप्मधपा वुरारुहा । निःश्रेणी च कषाया च यवबनेष्ट हारोप्रया ॥ ६३ ॥ गणाः---खर्जरी त कषाया च पका गोल्यकपायका । पित्तध्ी कफदा चेवं कूपिकृदृष्यबहणी ॥ ६६ ॥ [त स~~ = = ---- ~ --------- ~ *--- -----> ------~ ------~----~~ ~~~ ~~~ ह १क.ड. रारपा। दु । ९ पञ्चमो वगैः ] राजनिषण्टुस्ितिः। १७९ दीप्या ( पिण्डखजगरिका ) ( खक्गरीविशेषः ) ॥ ९ ॥ > दीप्या च पिण्डखर्जरी स्थलपिण्डा मधुस्रवा । #फलपुप्या स्वादुपिण्टा ह्यभक्षा रसामिधा ॥ ५५ ॥ राजनिषण्टावाम्रादिरेकादश्ो बगेः-- # # | ६७ ॥ तथाञन्या राजखर्भरी राजपिण्डा व्रपप्रिया । युनिखजरिका बन्या राजेश रिपसमिता ॥ ६८ ॥ गणाः--पिण्डखजरिकायग्यं गोस्यं स्वादे हिमं गरु । पित्तदाहाति्वासघ्रं श्रमहीर्वद्धिदम्‌ ॥ ६९ ॥ अन्यच- दादरी मधुराऽस्रपित्तश्मनी तप्णा- तिदोषापहा सीता ्ासकफश्रमोदयहरा संतपंणी पषा । वहेमान्य्करी गरुप्रिपटरा ह्या च दत्ते वलं स्तिग्धा वीयेविवधनी च कथिता पिण्डाख्य- खरिका ॥ ७० ॥ मधुखजरी त्वन्या मधरुक्रकेटिकरा च कोककफटिका । कण्ट करिनीं मधफलिक्रा माध्वी मधुरा च पधरुरखजुरा ॥ ७९ ॥ गणाः--मधख्जरी मधरा वप्या संतापपित्तशान्तिक्ररी । शिशिरा च जन्तुकरी वहवीयविवधनं तनुते ॥ ७२ ॥ भ्रल्ररी भुक्ता वसुधाखजररिका च भृमिखजंरी ॥ गुणाः-- भृखजगरी मधुरा शिशिरा च बिदाहपित्तहरा ॥ ७३ ॥ ( १४ , द्राक्षा । द्राक्षा चारूफला कृपणा परियाका तापसमिया । क्रारमीरिका विनिदिणए रसाला करपदिका ॥ ५६ ॥ गुणा द्राक्षा हृ्यरसा स्वरया मधुरा सिग्धशीतला । रक्त पित्तञ्वर्ास- त्प्णादाहक्षयापहा ॥ ५७ ॥ राजनिपण्टावाम्रादिरेकादश्ो वगः # । गुच्छफला रसाला च ज्ेयाऽमृतफला च सा ॥ ७४ ॥ गुणाः -द्राक्षाऽतिमधृराऽम्छा च शीता पित्तातिदादहजित्‌ । पृत्रदापहरा रुच्या वप्या संतपंणी परा ॥ ७५ ॥ ,“ उत्तरापवधिका( द्राक्षाविशेपः ) ॥ १० ॥ उत्तरापथिक्रा प्रोक्ता कपिला सा फटात्तमा । स्वादुपाका मधुरसा ग्रीक गोस्तनी स्मृता ॥ ५८ ॥ ५क.ड. व. "हध्रमापः ।२क. हारदरग। १८० धन्वन्तरीयनिषण्टुः-- [ आम्रादिः- गुणाः--मद्रीका मधुरा लिग्धा सिता व्रप्या तु लोमनी । रक्तानिटन्वास- कासथ्रमतरष्णाज्वरापहा ॥ ५९ ॥ राजनिषष्टावाम्रादिरेकादन्ो वगः-- अन्या कपिलदरा्षा मीक गोस्तनी च कपिलफला । अमृतरसा दीष फला मधुबह्टी मधुफला म्री च ॥ ७६ ॥ हरिता च हारदृरा सुफला म्री हिमोत्तरापथिका । हैमवती शतवीया कादमीरी गजराजमदिगणिता ॥ ७७ ॥ गणाः-- गोस्तनी मधुरा रीता ह्या च मदहपेणी 1 दादपरोञ्वरासतु पाहृ्टासनारिनी ॥ ७८ ॥ अन्या सा †काकरटीद्रास्ा जम्नकरा च फलोत्तमा । लपुद्राक्षा च निवींजा सुवृत्ता रुचिक्रारिणीं ॥ ७९. ॥ गृणा--शिरिराश्वासदटासनारिनी जनव् मा । ्राक्षाविरेषगुणाः-- द्राक्षा बाटफलं कटृप्णविपदं पिक्तासदोपपरदं मध्यं चाम्लरसं स्सान्तरगने रुच्याति- बहिमदम्‌ । पकं चेन्मधुरं तथाऽम्टसदितं तप्णासपित्तापदं पकं टाप्कतम श्रमा्िशमनं संतर्पणं पदिम्‌ ॥ ८० ॥ अपरं न-- शीता पित्ताख्दापं दमयति मधुरा स्िग्धपाकाऽतिरुच्या चश्षुप्या ठ्वासकासश्रमवमिशमनी शाफतृप्णाञ्व- रघ । दाहाष्मानभ्रमादीनपनयति परा तर्पणी पकटु्का द्राक्षा सुक्षीणवीयां नपि मदनकलकेलिदक्षान्विधत्ते ॥ ८१ ॥ र ( १८५ ) आक्षाडः । ८( अक्षोडः ) आक्षोडः पा्म॑तीयश्च फलसेदो गुडाभ्रयः । कीरेः करालश्च स्वादुमजा पृथुच्छद्‌; ॥ ६० ॥ गणाः--आक्नोडकः स्वादुरसो मधुरः पुष्टिकारकः । पित्त छप्महरो रुक्षः सिग्पोप्णो गुर्वरंहणः ॥ ६१ ॥ राजनिघण्टाव्ाम्रादिरेकादश्ो वगः-- अक्षोटः पार्वतीयश्च फलेदो गुडाश्यः । कीरेष्टः कन्द्राश्च म्रुमन्ना वृहच्छदः ॥ ८२ ॥ गणाः -- अक्षोट मधुरो बल्यः स्िग्धोप्णो वातपित्तजित्‌ । रक्तदोपपरशमनः शीतलः कफकोपनः ॥ ८ ॥ (( 9६ ) पर्पकरम्‌ । परूपकं पर योक्त नीलवर्णं परावरम्‌ । परिमण्डलर्म्यास्यि परूपं चापि नापतः ॥ ६१ ॥ ` 1 'खिसमिम' थविनदाना" "वेदाणा" इति ल्याता । १८छ. ण, नीवपरणं । २इ, छ द्र. ण, परापरम्‌ । ३ "मल्पास्थि । ९ पञ्चमो वैः ] राजनिषण्टुसहितः। १८४ गुणाः--परूपकफटं चाम्टं वातघ्ं पिचकृदुर । तदेव पकं मधुरं वातपित्त निबरेणम्‌ ॥ ६२ ॥ राजनिषण्टावाम्रादिरेकादशो वगः-- परूपकं नीलपर्णं भिरिपीलु परावरम्‌ । नीटमण्डलमल्पास्थि परूपं च परस्तथा ॥ ८४ ॥ गुणाः--परूपमम्टं कटुकं कफात्तिजिद्रातापहं तत्फलमेव पित्तदम्‌ । सोप्णं च पक मधुरं रुचिप्रदं पित्तापदं शोफहरं च पीतम्‌ ॥ ८५ ॥ ( १७, तलम्‌ । तलं तदं च गरष च कमु ब्रह्मकराए्कम्‌ । व्ह्मदार व्राह्मणेषं ब्रह्मण्यं वरह्यचारिणम्‌ ॥ ६४ ॥ गुणा--तुल्स्य च फलं स्वादु वचणाशिद्रद्धिक्रत्‌ । तृं तु मधुराम्लं स्याद्रातपित्तहर परम्‌ ॥ ६५ ॥ दाहप्रशमनं प्यं कपायं कफनाशनम्‌ । राजनिघण्टां पभद्रादिनैवमो वगः तरं तदं व्रह्यकाष् व्राह्मणं च यरपकम्‌ । व्रह्मा सपुष्पं च सुरूपं नीट- ठन्तकम्‌ ॥ ८६ ॥ क्रमुकं विप्काप्ं च मृदुसारे द्विभूमितम्‌ गुणाः-- त्रं तु मधुराम्छं स्याद्रातपित्तहरं सरम्‌ । ‡: ॥ ८७ ॥ , (१८ ) पाटेवतम्‌ । पाटेवतं रेवतकं ज्ञेयमारेवतं तथा । महापाटेवतं चोक्तं रक्तपालेवतं तथा ॥ ६६ ॥ पारेेवतं सितं पृष्पसितन्दुकाभफलं मतम्‌ । अन्यन्माणवकं ज्ञेयं महापाटेवतं तथा ॥ ६७ ॥ गुणाः--पाठेवतं तु मधुरं सिग्धं हुयं समीरजित्‌ । राजनिघण्टावाम्रादिरेकादशो वगेः-- पारेवतं तु रेवतमारेवतकै च किच रेवतक्रम्‌ । मधुफलमगृतफलगख्यं पारे पतकं च सप्ताहम्‌ ॥ ८८ ॥ गुणाः--पारेवतं त॒ मधुरं कृमिवातहारि वप्यं तृपाज्वरविदाहहरं च हयम्‌ । ढो धरमश्रमवरिशोपविनाशकारि सिग्धं च रुच्यमुदितं बहवरीय॑दायि ॥ ८९ ॥ हापारेवतं चान्यत्स्वणेपारेयतं तथा । सांम्राणिजं खारि च रक्तरेवतकरं प तत्‌ ॥ ९० ॥ वृहत्पारेवतं परोक्तं द्रीपजं द्रीपख्युर । १कृ इ, तट गृर्‌ं । २ क्र. इ. इवत । ३ ज, सताञ्ना । १८२ धन्वन्तरीयनिषण्ुः-- [ आग्रादिः- गुणा--महापारेवते गौरयं बलकृतपुषटिवधनम्‌ । वृष्यं प्ीञ्वरघ्रं च परवोक्तादधिकं गुणैः ॥ ९१ ॥ ( १९ ) ताः । (तालम्‌, ताडः) तालो ध्वजदुमः पं्ुदीधैन्धो दुरारुहः । तृणराजो दीषेतररैख्यपत्रो दुमेश्वरः ॥ ६८ ॥ गुणाः- फलं स्वादुरसं पाके तालजं गुरु पित्तजित्‌ । तद्रीजं स्वादु पाकर तु पृं स्याद्रक्त पित्तजित्‌ ॥ ६९ ॥ राजनिषण्टौ प्रभद्रादिर्नवमो व्भः-- ताटस्ताखदुमः पत्री दीधस्छन्धो ध्वजटुमः । तृणराजो मधरसो मदान्रयो दींपादपः ॥ ९२ ॥ चिरायुस्तरराजशध गजभक्षो दच्छदः । दीधेपत्री गुच्छपत्रो ऽप्यासवदुश्च पटश्च ॥ ९२ ॥ गुणा-- तालश्च मधूरः शीतपित्तदाहश्रमापहः। सरश्च कफपित्तय्यो मदकरष्ाद- ापनुत्‌ ॥ ९६ ॥ राजनिषण्टा प्रभद्रादिनंवमो वगः श्राताः । ( तारविश्चेपः ) ॥ ११॥ श्रीतारो मध॒तारश्च रक्ष्मीताटो मृदुच्छदः । विशारपत्रो कंखार्ह पपीले ख्यदटस्तथा ॥ ९५ ॥ रिरारपत्रकश्चव याम्याद्धता नवाहयः । गृणाः--श्रीतालो मधरराऽत्यन्तमींपञचेव कषायकः । पित्तनित्कफकारी च वातमीपस्मकापयेत्‌ ॥ ९४ ॥ राजनिघण्टो प्रभद्रादिनेवमो बगंः-- हिन्तारः । ( तारक्रिेषः )॥ १२॥ हन्तारः स्यूताटश्च वल्कपत्रो व्हदलः । गभस्रावी रतातारो भीषणो बट्कण्टकः ॥ ९७ ॥ स्थिरपत्रो द्विारख्यः शिरापत्रः स्थिराङ्प्रिपः। अम्छसारा व्रहत्ताटः स्या्तुदशधाभिधः ॥ ९८ ॥ गुणाः-- हन्ता मघ्रुराम्लश् कफकृपित्तदाहनुत्‌ । श्रमतृप्णापहारीं च शिरिरो बातदापनुत्‌ ॥ ९९ ॥ म्राडः ( तालविरेपः ) ॥ १३ ॥ # पाडा पाटद्रुमो दीर्घो ध्वजरक्षो वितानकः | पद्रदमो पोहकारं पद दरक्रजरट्धा ॥ ७० ॥ -~~------- क = --- ~~ १क.ङ, तू । वीजं तु स्वादुपाके स्यान्मटं त॒ रक्त [ आम्रादिः- १८६ नुवर नाचिकिरस्य लिग्धं गुरु च दुर्जरम्‌ । दाहविष्टम्भदं रुच्यं बख्वीय- विवर्धनम्‌ ॥ १०९ ॥ ८ मधुनारिकेरकोऽन्यो माध्वीकफलश्च मधुफणोऽरितजफलः । माक्षिक- फो मृदुफलो वहृकूचों हस्वरफलश्च वसुगणिताहः ॥ ११० ॥ ग्णाः- मधुरं मध्रूनालिकेरमृक्तं रिरिरं दाहतपातिपित्तहारि । वल्पुष्टि करं च कान्तिमदरयां कुर्ते वीयविवधनं च सुच्यम्‌ ॥ १११॥ अपि च-- माध्वीकं नारिकेरीफलमतिमधुरं दुजेरं जन्तुकारि सिग्धं बातातिसारश्रमशम- नमथ ध्वंसनं वहविदीपरेः । आमश्छेप्पप्रकरोपे जनयति कुरूते चास्कान्ति बल च स्यं देहस्य धत्ते घनमदनकलावधनं पित्तनाशम्‌ ॥ १५२ ॥ (२२) वरः ( मघा) वटो रक्तफलः शी न्यग्रोधः स्कन्धजो धवः । क्षीरी वेश्रवणावासो वहु- पादो वनस्पतिः ॥ ७६ ॥ गुणा वटः शीतः कषायश्च स्तम्भनो रुक्षणात्मकरः । तथा तृणाछ्दिः मीर क्त पित्तविनाश्चनः ॥ ७७ ॥ राजनिघण्टावाम्रादिरेकादशो वग॑ः-- स्यादथ वरो जटालो न्यग्रोधो रोहिणाऽवराही च। विरपीं रेक्तफलश स्कन्धरुहा मण्डलं महाछायः ॥ ११३॥ णङ्गी यक्षावासाो यक्षतरूः पादरा दिणो नीलः । क्षीरी शिफारुहः स्याद्रहपादः स तु वरनस्पतिनेव्रभः ॥ १ १४॥ गुणाः-- वट; कषाया मधुरः शिशिरः कफपित्तजित्‌ । उ्वरदाहत्‌षामाह- व्रणश्ोफापहारकः ॥ ११५ ॥ नदीवटो यज्ञवक्षः सिद्धार्थो वर्को वशी । अमरा सङ्गिनी चैव क्षीर काष्ठा च कीतिता ॥ ११६ ॥ गुणाः--वटीं कपायमधररा शिरिरा पित्तदारिणी । दाहतुप्णाश्रमश्वासवि च्छदिशमनीं परा ॥ ११७ ॥ ( २३ ) पिप्पलः । ( अश्वत्थः ) (पुष्यम्‌) पिप्पखः केदावावासश्रपत्रः पति्रकः । मङ्गल्यः श्यामरोऽश्वत्थो वापि ------ न्न # ˆ खुबरम्‌ ° सवरं इति स्यातम्‌ । + ` मभुनारिकरेरकः ` मोहाचा नारक इति ख्याते । † ` नदीवटः ` नदीवड दति घ्यति । ~~~" ---~---~---~---------- - ---- ~ - ~~~ ~ ~ १ज. समुरं । ट. खर्ष॑रं। २ ज. ट. लोऽक्षितः। ३ ग. द्रुमः। क. इ, नी रक्षणो गुरुः । त" । 4 पञ्चमो वर्गः] राजनिपण्टु सहितः । १८५ दक्षो गजाङशनः ॥ ७८ ॥ श्रीमान््षीरदुमो विप्रः शुभदः श्यामलच्छद; । पिप्पलो गुह्यपत्रस्तु सेव्यः सलः श्रचिदुमः ॥ ७९॥ चेलयद्रमो बन्यदरक्षधन्दरक - रमिताहयः। गुणाः--अश्वत्थोऽपि स्मृतस्तद्रदरक्तपित्तकफापहः ॥ ८० ॥ , राजनिघण्टावाम्रादिरेकादश्चो वगः-- अश्वत्थध्राच्युतावासश्चलपत्रः पपित्रकः । गभदो वोपिद्रप्षश् याहिको गजमेक्षकः ॥ ११८ ॥ श्रीमान्क्षीरदमो विप्रो मङ्गल्यः इयामरश्च सः। पिप्पलो गृह्यपत्रश्च सेव्यः सत्यः गुचिद्रुमः । चद्यदरमो धर्मदरक्षचन्द्रकर- मिताहयः ॥ ११९ ॥ गुणाः-- पिप्पलः सुमध्रुरस्तु कपायः शीतलश्च कफपित्तपिनाशी । रक्तदा- हशमनः स हि सद्या यौनिदोपहरणः क्रिल पकः ॥१२०॥ अन्यच-अश्वत्थ- क्षस्य फलानि पक्रान्यतीव ह्यानि च शीतरानि । कुवन्ति पित्तास्रविपािदां विच्छदिश्ापारुचिदोपनाराम्‌ ॥ १२१ ॥ अश्वत्थ लघ्ुपत्री स्यात्पकित्रा हस्वपतरक्रा । पिप्पठिका वनस्था च कषद्रा चाश्वत्यसंनिमा ॥ २२८ ॥ गृुणा--अश्वत्थिकरा तु मध्रुरा क्पाया चास्रपित्तजित्‌ । विपदाहपश्षमनी गुविण्या हितकारिणी ॥ १२३ ॥ ( २४) गक्ष; । (उत्तरा ) पक्षः कपीतनः शु्गी सुपान्धारूदशनः । प्रु्रको गरद॑माण्डश्च कमण्डलु- वरपुवः ॥ ८१ ॥ गुणाः -- पक्षः कटुकपायश्च शीतलो रक्तपित्तजित्‌ । पूरश्रमपरलापांश्च हरेतपक्षो विशेषतः ॥ ८२ ॥ राजनिषण्टावाम्रादिरेकादशो बगः-- शषः कपीतनः पीर सुपार्ाऽय कमण्डलुः । शृङ्गी वरोहशाखी च गरद- भाण्डः कपीतकः ॥ १२५ ॥ ददपरोहः पुलकः प्रुबङ्गध महावलः । प्रक्ष पापरो हस्वः सुश्ीतः शीतवीयकः ॥ १२५ ॥ पुणो महावरोहश्च हस्वप्ण॑स्त॒ पिम्पारेः । भिदुरा मद्गलच्छायो ज्ञेयो नेत्रकराभिधः ॥ १२६ ॥ पणाः पृक्षः कटुकपायश्च शाशरा रक्तदापाजत्‌ । परखाभ्रमप्रलपघ्ना हस्वपक्षा विशोपकः ॥ २२८७ ॥ ( २८५ ) जम्ब्रूः ( रोहिणी ) जम्बूः सरभिपत्रा च राजनम्बरम॑हाफलः । सुरभी स्यान्महाजम्बमेहा - १ अ. दाहवि ।२ ड. @. छान्रम । ब्‌ १८६ धन्वन्तरीयनिषण्टुः- [ आम्रादि- स्कन्धा प्रकीर्तिता ॥ ८३ ॥ वेपी फाकजम्बूध नादेयी शीतवह्भा । भ्रमरे नीखवणां द्वितीया जम्बरुच्यते ॥ ८४ ॥ जम्बद्रयगुणाः--जाम्बवं वातलं ग्राहि स्वाद्रम्टं कफवातजित्‌ । हत्कण्ठ- धर्षणं चान्यत्कपायं शुद्रनाम्बवम्‌ ॥ ८५. ॥ राजनिषण्टावाम्रादिरेकादश्चो वगेः-- जम्बृस्तु सुरभिपत्रा नीटफला श्यामला महास्कन्धा । राजाह राजफला ल॒कप्रिया पघमादिनी नवाहा ॥ १२८ ॥ गणाः- जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठा्तिशोपशमनी कमिदोष- हत्री । श्वासातिसारकफकासविनाश्चनी च विष्टम्भिनी भवति रोचन- पाचनी च ॥ १२९ ॥ महाजम्बरू राजजम्बृः स्वणेमाता महाफला । शुकप्रिया कोकिले महानीला बहत्फटा ॥ १३० ॥ गणाः--महाजम्बररुष्णा समधुरकषाया श्रमहरा निरस्यत्यास्यस्थं स्ञटिति जटिमानं स्वरकरी । पिधत्ते विष्रम्भं शमयति च शोषं वितनुते भ्रमातीसा रार्सिं ्वसितकफकासप्रशमनम्‌ ॥ १३५ ॥ +काकनम्तूः काकफला नादेयी काकवह्टभा । मङ्गा काकनीला च ध्वांक्षजम्बरृयनमिया ॥ १३२ ॥ गुणाः--काकजम्बृः कपषायाम्खा पाके तु मधुरा गुरुः । दाहश्रमातिसारघ्री वीर्यपुष्ििलमरदा ॥ १३३ ॥ अन्या च भभूमिनम्बृहस्रफला भङ्गब्टभा हस्या । भ्रजम्बृभ्रेमरा पिकमक्षा काषएजम्बश ॥ १३४ ॥ गुणाः--मूमिनम्बरः कपाया च मधुरा शछेप्मपित्तनुत्‌ । ह्या संग्राहिहुत्कण्ठ दोपघ्री वीयेपष्टिदा ॥ १३५ ॥ ( २६ ,) उदुम्बरः ( कृत्तिका) उदुम्बरः क्षीरवृक्ष हेमदुगधः सदाफलः । अपुप्पपलसंवन्धा यङ्गाङ्गः दीतवस्कलः ॥ ८६ ॥ गृणाः-- उदुम्बरं कषायं स्यात्कं तु पुरं हिमम्‌ । %करमिकरतिपत्तरक्त्रं मखादाहतृपापहम्‌ ॥ ८७ ॥ राजनियण्टावाम्रादिरेकादशो वगेः- #। कालस्कन्धा यज्ञयोग्यो यज्ञियः सुप्रतिष्ठितः ॥ १३६॥ शीतवत्को जन्तु फलः पुप्न्यः पतित्रकः । सोम्यः शीतफलशरेति मुसंज्ञः समीरितः॥१२७॥ । ८ काकजम्व्‌ः नदीतीर इति ल्याते | [षे % भमिनम्बृः शुद्र ज॑वृ" इति ख्याते । [ (0 ० ~ त भान १ क, इ. 'र्पापत्तजिः। ९ पञ्चमो वर्गः ] राजनिषण्ुसहितः | १८७ गुणाः-# # ॥ ९३८ ॥ अपि च--आदुम्बरं फलमतीव हिमं युपकं पित्तापहं च मधुरं श्रमशोफहारि । आगर कषायमतिदीपनरोचनं च मांसस्य वद्धिकरमसरविकारकारि ॥ *३९॥ नयुदुम्बरिका चान्या लमुपत्रफला तथा । लघुहेमदुवा भोक्ता ल्घुपूर्वसदाफला | १४० ॥ ठघ्वादयदुम्बराद्रा स्याद्वाणाहया च प्रकीमिता । गुणाः--रसवीयंविपाकरेपु किचिन्यूना च पूर्वतः ॥ २४१ ॥ ( २७) काकोदुम्बरिका । काकोदुम्बरिका फल्गू राजिफल्गुः शिवारिका । फल्गुनी फलसंमारी मलय॒धित्रमेपजा ॥ ८८ ॥ गुणाः-- काकोदुम्बरिका प्राहिकण्डुकुष्रव्रणापहा । रक्तपित्तहरा शोफपाण्डु- शछेप्महरा च सा ॥८९॥ अन्यच- काकोदुम्बरिका शीता पाके गौस्याऽस्मिका कटुः । त्वग्दोपरक्तपित्तघ्री तत्फलं चातिसारहत्‌ ॥ ९० ॥ राजनिघण्टावाम्रादिरेकादशो वगेः कृष्णोदुम्बरिका चान्या खरप्री च राजिका । उदुम्बरी च कठिना कृष्घ्री फलुवारिक्रा ॥ १४२॥ अजाक्षी फल्गुनी चेव मलयृथित्रभेषजा। काकोदुम्बरिका चैव ध्वाद्क्षना्नी जयोदश ॥ १४३ ॥ गुणाः-- काकोदुम्बरिका शीता पका गोल्याऽल्मिका कटुः । त्वग्दोषपित्तर ्तप्री तद्रर्कं चातिसारमित्‌ ॥ १४४ ॥ उदुम्बरत्वचा शीता फपाया व्रणना- रिनी । गुवरिणी गभेसंरप्े हिता स्तन्यप्रदायिनी ॥ १४५ ॥ (२८ ) क्षीरी (क्षीरिका, क्षीरिणी ) क्षीरी चोक्तस्तु राजन्यः स क्षीरशुक्को तरपः । राजादनो दृदस्कन्धः कपी; प्रियदशेनः ॥ ९१ ॥ गुणाः-राजादनां रसे स्वादुः पाकेऽम्टः शीतलस्तथा । रुचिकारी भवे- द्ातनाशनश्च पभरकीतितः ॥ ९२ ॥ ॐ राजादनी तु मधुरा पित्तहृद्ुरुतपंणी । % वृष्या स्थोर्यकरी हा सुसिग्धा मेहनाशङत्‌ ॥ ९३ ॥ राजनिषण्टावाम्रादिरेकादशो बगेः राजादनो राजफटः क्षीरवृक्षो टपटुमः । निम्बवीनो मधुफलः कषीष्टो माधवोद्धवः ॥ १४६ ॥ क्षीरी गुच्छफलः परोक्तः गुकेष्टो राजवछभः । भ्रीफ- खोऽथ ददस्कन्धः क्षीरणुङ्कश्चिपश्चधा ॥ १४७ ॥ -~----------. == ~ -~----- ~-*~~~-~ ~~~ = ~~~ ~ *-~---~~-----~-~ १ग, 'टक्रान्तायी । १८८ धन्वन्तरीयनिषण्डुः- [ आभ्रादि- गुणाः-- # । ‰ ॥ १४८ ॥ (२९ ) छष्मातकः। छप्मातकः कर्वुदारः पिच्छलो ेखसाकः । शेलुः टवा वीरः शापितो दविनकुत्सितः ॥ ९४ ॥ गुणा--छप्मातको हिमः स्वादुः स्यादरक्षः पिच्छलः शुचिः । राजनिघण्टावाम्रादिरेकादशो वगः-- छेप्पातको वाह्ीरः पिच्छलो द्विजकुत्सितः । रोषः शीतफलः शीतः शाकटः करवदारकः ॥ १४८ ॥ भृतदुमा गन्धपुप्पः ख्यात पकाद शादयः । गुणाः--श्टेप्मातकः कटुहिमो मधुरः कषायः स्वादुश्च पाचनकररः कूमिशरू लहारी । आमास्रदोपफलरोधवहूव्रणातिविस्फोदशान्तिकरणः कफकारक्थ || १५९. || राजनिधण्ावाम्रादिरेकादशो बगः-- भूकद्दारः ( शप्मातकवरिशेपः ) ॥ ५॥ भूकयुदारकथान्यः भु श्ेप्मातकस्तथा । भृशेटगमुशष पिच्छलो लघु मरकः ॥ १५० ॥ लयुरीतः सृक्ष्पफला टगरुभूतद्रमध् सः । गणाः-भअकर्वदारो पथरः कृमिदोपविनाशनः । वातपरकापनः किचित्स | सीतः स्वणेमाज्रकः ॥ १५१ ॥ | ( २० ) शमीं ( धनिष्ठ ) दामी शङ्कफत्ा तुङ्गा केशहव्री रिवाफला । ईशानी शंकरी लक्ष्मीम ङ्स्या पापनारिनीं ॥ ९५ ॥ गणाः--शमीफले गुरु स्वादु रुक्षाप्णं केशनारनम्‌ । राजनिघण्ों श्ञाल्पस्यादिरष्रमां वगः दामी शान्ता तङ्गा कचरिपफला केशमथनी रिवेशा नालक्ष्मीस्तपनतनुनष्ट गभकरी । हविभन्धा मेध्या दुरितशमनी शङ्कृफणिका सुभद्रा मङ्गस्या सरि रथ शापापङमनी ॥ १५२ ॥ मद्राऽथ शंकरी ज्ञेया केशदन्री शिवाफला । सुपत्रा सुखदा चेव श्ञेया पचदशादया ॥ १५२ ॥ गुणाः- दामी रुक्षा कषाया च रक्तपित्तातिसारनित्‌। त्फलं तु गुर स्वादु तिक्तोष्णं केशनाशनम्‌ ॥ १५४॥ द्वितीया तु शमी शान्ता शुभा मद्राऽ्पराः जिता । जया च विजया चव पर्वाक्तगणसंयुता ॥ १५५ ॥ मनन न न+ - -------- ---~--- १ स. "टकम्‌ । जे । २ख. 'लवदहिवारुः रा । 4 पश्चमो वर्गः | राजनिषण्टुसहितः । १८९ ( ३१ , वद्रम्‌ (कोरम्‌ ) वद्रं कोलकं कोलं सोवीरं फेनिलं कुहम्‌ । कर्कन्धुकं गुडफलं वाचे फल- रेरिरः ॥ ९६ ॥ ` गुणाः--कवेन्धुकोलवद्‌रमम्टं वातकफापहम्‌ । पकं॑पित्तानिलहरं सिग्धं च प्ररं रसे ॥९७॥ पुरातनं तुटूश्लमनमापघ्रं दीपनं टघ्रु । सोवीरवदरं सिग्धं मधुरं वातपित्तजित्‌ ॥ ९८ ॥ राजनिपण्टाबाग्रादिरेकादशो वगेः-- वदरो वदरी कोलः ककंन्धूः फेनिलः स्मृतः। सावीरको गुटफलो बाल्ट फलरोशिरः ॥ १५६ ॥ दृदवीजो दृत्तफलः कण्टकी वक्रकण्टकः । सुवीजः सुफलः स्वच्छः स प्रोक्तः स्मृतिसंमितः ॥ १५७ ॥ गृणाः-- बदरं मधुरं कपायमम्लं परिपकं मधुराम्टमुप्णमेतत्‌ । कफत्रत्पच- नातिसाररक्तश्रमशशोपातिविनाश्नं च रुच्यम्‌ ॥ १५८ ॥ वद्रस्य पत्रजेपो ज्वरदाहविनाशनः । त्वचा विस्फोरशमनी वीजं नेतामयापहम्‌ ॥ १५९ ॥ राजवदरो नृपेषटो नृपवदरो राजवह्टमशैव । पृथुफलस्तनुीजो मधुरफलो राज- कालश्च ॥ १६० ॥ गुणाः राजबदरः समधुरः शिशिरो दाहात्तिपित्तवातहरः । रप्यश्च वीयंाद्ध कुरुते शोपश्रमं रते ॥ १६१ ॥ मृबदरी क्ितिवद्री वह्टीवदरी च वद्‌ रिवद्टी च । वहुफलिका लघ्ुवदरी वदरफली सृक्ष्मवदरी च ॥ १६९ ॥ गुणाः--भूबदरी मधुराऽम्खा कफवातविकारहारिणी पथ्या । दीपनपाच- नकीं किचित्पित्तास्लकारिणी रुच्या ॥ १६३ ॥ सक््मफटो बद्रोऽन्यो बहु- कण्टः; सृक्ष्मपत्रको दुस्पदीः । मधुरः शवराहारः रिखिभियथैव निदिष्ट ॥ १६४ ॥ गुणा--टघरुवदरं मधुराम्टं पकं कफवातनाशनं रुच्यम्‌ । सिग्धं तु जन्तु- कारकमौपपिपत्तातिदाहरोपश्रम्‌ ॥ १६५ ॥ [क ( ३२ ) केरारः ( करीरम्‌ ) करीरो गढपत्रश्च शाकपुष्पो मृदफलः । ग्रन्थिलस्तीक्ष्णसारथ चक्रकस्ती- ह्णकण्टकः ॥ ९९ ॥ गुणा--वातश्रेप्महरं रुच्यं कटृष्णं गुद कीलजित्‌ । करीरमाध्मानकरं रुचिः =+ ~~ ~~. ~ --------- (अ-स २ क. ड. गृच्छपत्रश्च । ^~ --~---- ~ ~ --- -- न कक--> ------~ -~-----------------~- १९० धन्वन्तरीयनिषण्टुः-- [ आम्रादिः- कुत्स्वादुतिक्तकम्‌ ॥ १०० ॥ अन्यचच--करीराक्षकपीलूनि जीणिं स्तन्यफलानि च । स्वादतिक्तकटृष्णानि कफवातहराणि च ॥ १०१ ॥ राजनिप्ण्ट शाद्पस्यादिरष्रमो वगः निष्पत्रकः करीर करीरग्रन्थिटस्तथा । कृकरो गृदपत्रथ करफस्तीक्ष्ण- कण्टकः ॥ १६६ ॥ गुणाः--करीरमाध्मानकरं कपायं कटूप्णमेतत्कफकारि भूरि । श्ासानि लारोचकसर्वश्लविच्छदिखजव्रणदोपहारि ॥ १६७ ॥ ( ३३ ) करमदकम्‌ । करमदकमाचिद्रं सुषेणं पाणिमदृकम्‌ । कराम्लं॑ करदं च कृष्णपाकफलं मतम्‌ ॥ १०२ ॥ गुणाः--अम्लं तृप्णापहं सच्यं पित्तकृत्करमदेकम्‌ । पकं च मधुर शात रक्तपित्तहरं मतम्‌ ॥ १०३ ॥ राजनिघण्टावाम्रादिरेकादशे वगः-- करमर्द; सवेणश्च कराम्लः करमर्दकः । आविप्रः पाणिमदेश् कृप्णपाक फटा प्रनिः ॥ १६८ ॥ गुणाः--करमदैः सतिक्ताम्छा बाटो दीपनदाटकः । पकस्चिदाषशमनाऽ रुचिध्रो विषनाशनः ॥ १६९ ॥ ( २५ ) कट्म्बः । ( नीपकः ) ( शततारका ) कदम्बो इत्तपुप्पश्च नीपस्तु लटनाप्रियः । कादम्बयडदकषोऽन्यः सुबासः कणंपूरकः ॥ १०४ ॥ धाराकदम्बः पराटरष्यः कादम्वरयो हरिप्रियः । नीपो धूलिः कदम्बोऽन्यः सुवासो हत्तपुप्पकः ॥ १०५. ॥ गुणाः--कदम्वस्तु कपायः स्याद्रसे शीतो गुणेऽपि च । व्रणसंरोहणश्चापि कासदाहविषापहः ॥ १०६ ॥ राजनिपण्टौ प्द्रादिनेवमो वगेः-- कदम्बो इत्तपष्पश्च सुरभिरलनापियः । कादम्बयंः सिन्धपप्पो मदाढ्यः कर्णपुरकः ॥ १७० ॥ गुणाः--कदम्बस्तिक्तकटुकः कषायो वातनाशनः । शीतलः कफपित्ताति- नानः ` शक्रवधनः ॥ १७१ धाराकदम्बः प्राप्यः पुलकी भङ्गवह्टभः । मेधा- गमपियो नीपः प्रारषण्यः कदम्बकः ॥ १७२ ॥ धृठीकदम्बः क्रमुकप्रसृनः ~= = =< ~~~ = ~= ~ ~~~ --- नन ---9-9-- ज १ ड. छ. “म्बयः सिन्धुपष्पो मदाद्यः कः ६\२द ९ पञ्चमा वमैः ] राजनिपण्डसहितः। १९१ परागपुष्यो बलभद्रसंन्नकः। वसन्तपुष्पो मकरन्दवासो भङ्कपियो रेणुकदम्बकोऽष्टौ ॥ १७३ ॥ मूमिकद्म्बो भूनिम्बो भूमिजो भङ्गवह्टभः । लघुपुष्पो वृत्तपुष्पो विषघ्रो व्रणहारकः ।॥ .१७४ ॥ कद्म्बत्रयगुणाः-तरिकदम्बाः कटूवण्या विषशोफहरा हिमाः । कषाया- स्तिक्तपित्तप्रा वीय॑वृद्धिकराः पराः ॥ १७९५ ॥ ( ३५ ) केरञ्चः। करस्ना नक्तमालश्च पृतिकशचिरिविट्वकः । वरतपणः करञ्ञाऽन्यः प्रकीर्या गोर एव च ॥ १०७ ॥ गुणाः--करज्जधाष्णतिक्तः स्यात्कफपित्तास्रदापजित्‌ । त्रणणीहकृमीन्हन्ति मृतघ्रो यानिरागहा ॥ १०८ ॥ चिरविल्यः करघ्नश तीव्रो वातकफापहः । राजनिषण्टो परभद्रादिर्नवमो वगेः-- करस्ना नक्तमालश्च पूतिकृशिरषिस्वकः । पतिपर्णो वृद्धफलो रोचनश्च प्रकीयकः ॥ १७६ ॥ गृणाः--करञ्नः कटुरुप्णश्च चक्षुप्यो वातनाशनः । तस्य सेहाऽतिसिग्धश वातघ्नः स्थिरदीश्निदः ॥ १७७ ॥ अन्यो प्रतकरल्ञः स्यात्मकी्यो प्रतपण॑कः। सिग्धपत्रस्तपस्वी च विपारिथ विरोचनः ॥ १७८ ॥ गृणाः--घृतकरञ्जः कटृप्णो बातहूट्‌ ्रणनाशनः। सवरेतवग्दा पशमनां विपस्प- रोविनाश्चनः ॥ १७९ ॥ उद्कयः । ( करञ्जविशेषः ) ॥ १५॥ उदकीयस्ततीयोऽन्यः षड्ग्रन्थो हस्तिचारिणी । मदहस्िनिका रो्ी हस्तिरोहणकः भियः ॥ ४०९ ॥ राजनिघण्टा प्रभद्रादिनेवमो वगेः- प्कीर्यो रजनीपुष्पः सुमनाः पृत्तिकणिकः । प्रतिकरज्ञः कैडयः कलिमा- लश्च सप्तधा ॥ १८० ॥ अङ्ारवहिका ८ करञ्जधिशेषः ) ॥ १६ ॥ अङ्गारविकाऽम्बष्ठा काकघ्री काकमाण्डिका । वायव्या कासिमिकाभेदा ाक्यवटयापि चोच्यते ॥ ११० ॥ गुणाः-शमहाकरञ्नस्तिक्ताप्णः कटुको पिषनाशनः। #कण्डुविचचिकाकु - एत्वग्दापव्रणनाङनः ॥ १११ ॥ ) ठ, पृतिपत्रकः। क. ड, व्व शम्ब" ।ग. वही शर्ट काक" । ३ कं. ख. ड, करभाण्डिका। १९२ धन्वन्तरीयनिषण्युः-- [ आभ्रादि~ राजनिषण्टौ पभद्रादिनवमो वगेः-- यो महाकरस्रोऽन्यः पटय्रन्थो हस्तिचारिणी । उदकीर्यो विषध्री च काकप्री मदहस्तिनी ॥ १८१ ॥ अङ्गारबी शर्बष्टा मधुसत्ता वमायिनी({) । हस्तिरोहणकभैव स्ेयो हस्तिकरञ्जकः।॥। १८२ ॥ सुमनाः काकमाण्डी च मद - पत्त पोडङ । गुणाः-- # | # ॥ १८२ ॥ राजनिषण्टौ भभद्रादिनवमो वगः-- गुच्छकरञ्चः ( करज विशेपः ) ॥ १७ ॥ अन्यो गुच्छरस्नः सिग्धदलो गु्छपच्छो नन्दी । गुच्छ च मातृ- नन्दी सानन्दो दस्तधावनो वसवः ॥ १८५४ ॥ | गुणा- करञ्जः कटुतिक्तोष्णो बिपवातातिनाश्नः । कष्टरविचपिकाकुष्ठ- स्पदीत्वग्दोपनारनः ॥ १८५ ॥ राजनिषण्टौ प्रभद्रादि्ैवमो बगैः-- ीटाकरञ्चः ( करञ्विशेषः ) ॥ १८ ॥ रीटाकरज्ञकस्तवन्यो गुच्छलो गुच्छपुप्पकः । री गुच्छफनाऽरिषटं पङ्कल्यः कुम्भवीजकः ॥ १८६ ॥ परकीयः सोमवल्क फनिलो स्द्रसज्गकः । गुणा-रीटकरज्नस्तिक्तोप्णः कटुखिग्धश्च वातजित्‌ । कफः कु्कण्ट्‌ तिविपविस्फोटनाश्चनः ॥ १८७ ॥ ( ३६ ) शिरीषः । रिरीपो शृदुपुप्पशच अरण्डिकः श्िनीफलः । कषीतनः शुकतरः श्यामवणः शुकपरियः ॥ ११२ ॥ गुणाः- तिक्तोप्णो विषहा वण्यैखिदोपशमनो लघुः । शिरीषः कुएकण्टू्‌ घरस्त्वग्दोपश्वासकासहा ॥ ११२३ ॥ राजनियण्टौ प्रभद्रादैनवमो वगेः-- शिरीषः शतिपुप्पश्च भण्डिको मृदुपुष्पकः । शुक्रो वर्हिपृष्पश्च विपहन्ता सुपुष्पकः ॥ १८८ ॥ उदानकः शुकतर्ेयो लोमशपुष्यकः । कपीतनः कलि ङ्श श्यामलः शङ्धिनीफलः ॥ १८९ ॥ मधुपुप्पस्तथा व्त्तपुप्पः सप्नदशाहयः ॥ गुणा रिरीषः कटुकः शीतो विपवातहरः परः । पाम॑सकुष्ठकण्टूतित्व- ग्दोषस्य विनाशनः ॥ १९० ॥ द >~ ---------------~-~-- ~ ~ ~~ न १क. ड, मण्डकः । २ ज. भारकुष्र" । ९ पृशचमो वर्गः] राजनिषण्टुसहितः । १९३ ( ३७ ) अजनः ( खाती ) अजनः ककुभः पाथधित्रयोधी धनंजयः । वीरान्तकः किरीटी च नदीः सर्जोऽपि पाण्डवः ॥ ११४॥ गुणाः--श्ककुभस्तु कषायोष्णः कफघ्नो व्रणनाङ्नः । कपित्तश्रमतुपार्तिघ्रो परारुतामयकोपनः ॥ ११५ ॥ राजनिषण्टौ परभद्रादिनेवमो वमैः-- अङ्खनः शम्बरः पाथश्चित्रयोधी धन॑जयः । वैरान्तकः किरीटी च गाण्डीवी शिवम्टकः ॥ १९१ ॥ सव्यसाची नदीसजंः कणोरिः कुरूवीरकः । कौन्तेय इन्द्रसनुश्च वीरहुः कृष्णसारथिः ॥ १९२ ॥ पृथाजः फाल्गुनो धन्वी ककुभधैकविशतिः ॥ गृुणाः--# # ।॥ १९३ ॥ ( ३८ ) वेतसः ( पूर्वाषाढा ) वेतसो निचुलः भरोक्तो वञ्जुलो दीर्यपत्रकः । श्कैलनो ग्ञ्ञरीनम्रः मुपेणो गन्धपुष्पक; ॥ ११६ ॥ नादेयी मेधपृष्पोऽन्यो जटकामो निक ञ्जकः । जलीकःसंहृतथैव विदुरो जलवेतसः ॥ ११७ ॥ गुणाः- बेतसस्य द्रयं शीतं रघरोघ्रं वणशोधनम्‌ । रक्त पित्तहरं तिक्तं सक- पायं कफापहम्‌ ॥ ११८ ॥ राजनिषण्टौ प्रभद्रादिनेवमो वगेः- # | ॐ ॥ १९४ ॥ गुणा वेतसः कटुकः स्वादुः शीषो भूतविनाशनः । पित्तप्रकोपनो रुच्यो विह्षयो दीपनः परः ॥ १९५ ॥ ( ३९ फ वर्णः । वरुणः शेतपुष्पश्च तिक्तशाकः कुमारकः । श्वेतद्ुमो गन्धवृक्षस्तमालो मारतापहः ॥ ११९ ॥ गृुणाः-- वरूणः शीतवातघ्रस्तिक्तो विद्रधिजन्तुजित्‌ । तथा च कदटुरुन्णथ् रक्तदोषहरः परः ॥ १२० ॥ राजनिषण्टौ भमद्रादिनेवमो वरगः- # । श्वतदुमः साधुवृक्षस्तमालो मारुतापहः ॥ १९६ ॥ [1 १क, उ. पाथः ्षत्रयो*। २ क. ड. कठटओ। ३ क. ड. वञ्रलो । ४ क. स, क्ष. `फावह । ५ ~~त णन नाकनाककाकमि > ---~-~----~~~~ -------- ~ -~-----~--~----- न ० ० ० =-= ~ ~ = १९४ धन्वन्तरीयनिषण्टुः- [ आम्रादिः गुणाः-- वरुणः कटुरुष्णश्च रक्तदोपहर; परः । षीर्पवातहरः सिग्धो दीप्यो विद्रधिवातजित्‌ ॥ १९७ ॥ ( 9० ) शि्चपा । रिशपा तु महाश्यामा डृष्णसारा स्मृता गुरुः । कुशिशपाऽन्या कपिला भस्मगभा वसादनी ॥ १२१ ॥ गणाः कृष्णं कण्डुदोषप्रं वस्तिरोगविनाशनम्‌ । शिशपायुगुं वण्य हिकाशोफौ विसर्जयेत्‌ ॥ १२२ ॥ पित्तदाहमशमने बल्य रुचिकरं परम्‌ ॥ राजनिवण्टौ परभद्रादिर्नवमो वगैः-- हिश्पा तु महादयामा कृष्णसारा च पृभ्रिका । तीकष्णसारा च धीरा च कपिला कृष्णरिशपा ॥ १९८ ॥ गृणा--श्यामादिशिशपा तिक्ता कटूष्णा कफवाततुत्‌ । नष्टाजी हरा दीप्या श्ञोफारीसारहारिणी ॥ १९९ ॥ रिङपाऽन्या श्वतपत्रा सिताषहादिश् हिशषपा । मेतादििशषपा तिक्ता शिरिरा पित्तदाहनुत्‌ ॥ २०० ॥ कपिटा ्षिङषपा चान्या पीता कपिलदिपा । सारिणी कपिला्ी च भस्समगभौ कुटि शपा ॥ २०१ ॥ गणाः--कपिला शिंशपा तिक्ता शीतवीया श्रमापहा । वातापित्तञ्वरघ्री च च्छदिषिक्राविनाशिनी ॥ २०२ ॥ साधारणशषिापात्रयगुणाः--रिक्षपात्रितयं वर्ण्यं हिमोफविसपेजित्‌ । पित्त. वाहपरशमनं बल्यं रुचिकर परम्‌ ॥ २०२ ॥ ( 9१) स्जकः ( सर्गः ) सर्मको वस्तकणीश्च कपौयश्िरपत्रकः । सस्यसंवरकः शूरः सर्जोऽन्यः काट उच्यते ॥ १८३ ॥ ॑ गृणाः--कुष्कणडूकृमि छेष्पवातपित्तरजा जयेत्‌ । सरयुग कषायं स्यदर्य रुक्षं कफापहम्‌ ॥ १२५४ ॥ राजनिषण्टौ प्भद्रादिर्मवमो वगंः-- सजैः सर्जरसः शालः कालकूटो रनोद्धवः । वहीृकषश्वीरपणां रालः कादर्योऽनकणेकः ॥ २०४ ॥ वस्तकणेः कपायी च॒ ललनो गन्धवृक्षकः वंवा शालनियीसो दिव्यसारः सुरेष्टकः ॥ २०५ ॥ शूरोऽभनिवहटभभ्र यक्षधरपः सुसिद्धकः । १९६ धन्वन्तरीयनिषष्टुः-- [ आग्रादिः- सिग्धः शकर शटप्मविवर्धनः ॥ २१२ ॥ तद्रसस्तहुणो ग्राही कषायः कफना शनः । पुष्पं तद्रच निदिष्टं फटं तस्य तथाविधम्‌ ॥ २१४ ॥ मोचरसो मोचस्तु मोचसावश्च मोचनि्यासः । पिच्छलसारः सुरसः शार्मलिवेषटथ मोच सारथ ॥ २१५ ॥ | गुणाः--मोचरसस्तु कषायः कफवातहरो रसायनो योगात्‌ । वलपुष्िवणे वीर्यपरहायर्देहसिद्धिदो प्रादी ॥ २१६ ॥ रोहितक ( रोहितः ) ( शास्मीविशेषः ) ॥ २१ ॥ रेदीतको रोदितको रोही दाडिमपुष्पकः । ङुशारपलिः श्ारपटिको रोचनः कुटशार्मलिः ॥ १२० ॥ गणाः- रोरीतको य्रतीहगुरपोदरहरः सरः । शको रोहितकशैव कट्‌ प्णयुभयं स्मृतम्‌ ॥ १३१ ॥ कणरोगहरं चेव विपवरेगविनाशनम्‌ । राजनिषण्टौ शाल्मस्यादिरषमो बगेः-- रोहीतको रोहितक रोहितः कुशाल्मलिदाडिमपुप्पसंशरकः । सदाप्रसूनः स च कूटशाल्मलिविरोचनः शार्मलिको नवाहयः ॥ २१५७ ॥ सक्ता; शेतरोहितः सितपुष्पः सिताहयः । सिताङ्गः शुकृरोहितो लक्ष्म वाञ्जनव्रह्भः ॥ २१८ ॥ गुणा रोहितक कटुस्तिग्यौ कषायौ च सुशीतलो \ कृमिदोपत्रणष्ीहर क्तनेत्रापयापही ॥ २१९ ॥ (३२) मुष्ककः ( पुष्कः) पष्कको मोक्षको पमषक एुभकस्तथा । क्षारश्रष्ठो गोलक द्विविधः मरेतकृष्णकः ॥ १३२ ॥ | गुणाः--बातश्चेष्महरः क्षारशरेष्ठो ग्राही च गु्मनुत्‌ । राजनिषष्यवाम्रादिरेकादशो बगेः- ष्कको मोचको म॒प्को भोक्षफो युश्वकस्तथा । गोलीढो मेहनश्रैव क्षार श पाटलिः ॥ २२० ॥ विषापहो जटालश्च वनवासी सुतीक्ष्णकः । श्वेत कृणश्च स द्वेधा स्यात्रयाद्‌ शसं कः ।॥ २२१ ॥ गुणा-मुष्ककः कटुको ऽम्लश्च रोचनः पाचनः परः । पीहगुरमोद राति द्रिषा तुरयगुणान्वितिः ॥ २२२ ॥ त १ स्न, ठ, “शित्रणवी' । १९८ धन्वन्तरीयनिषण्टुः- [ आम्रादिः- राजनिषण्टो करवीरादिरदशषमो वरमः-- वापिकी निपुटा ज्यस्ना सुरूपा सुलभा भिया । श्रीव्टी षटूपदानन्दा युक्त- बन्धा नकामिधा ॥ २२९ ॥ गुणा--वापिकी रिरिरा ह्या सुगन्धिः पित्तनाशनी । कफवातविषस्फो- रकृूमिदोषामनाश्ननी ॥ २३० ॥ (७) जाती ( हस्तः) जाती मनोद्ना सुमना राजपुत्री मियंवदा । मारुती हयगन्धा च चेतिका 9 तैलभाविनी ॥ १३७ ॥ गुणाः मालती कफपित्तास्यरुक्पाकव्रणकुषएटभित्‌ । चक्षष्यो म॒कुलस्तस्या सततपुष्पं कफवातजित्‌ ॥ १३८ ॥ स॒गन्थि च मनोज्ञे च सर्पत मतम्‌ । राजनिघण्टी करवीरादिर्द॑शमो वर्मः-- जाती सुरभिगन्धा स्यात्सुमना तु स॒रभिया । केतकी सुकुमारा तु संध्या पुप्पा मनोहरा ॥ २३१ ॥ राजपुत्री मनोज्ञा च मालती तैरभाविनी। जनेष्ठ हयगन्धा च नामान्यस्याशतुरदश्च ।॥ २३२ ॥ गुणाः माखती शीततिक्ता स्यात्कफघ्री युखपाकनुत्‌ । कुडमल नेत्रो गघ्रं ्णविस्फोरकुघ्नुत्‌ ।॥ २२२ ॥ ( ८ ) वासन्ती । वासन्ती प्रहसन्ती च सृवसन्ता वसन्तजा ! शोभना श्रीतसवासा सेव्या भ्रमरबान्पवा ।॥ {३९ ॥ गृणाः-- वासन्ती शीतला हृद्या सुगन्धा स्वेदनाशनी । राजनिषण्टो करवीरादिर्दशमो वर्म-- वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः। शीतसहा मधुवहला वसः न्तदूती च नवनाश्नी ॥ २३४ ॥ | गुणाः-- वासन्ती शिशिरा हवा सुरभिः श्रमहारिणी । धम्मिलामोदिनी मन्दमदनोन्माददायिनी ॥ २३५ ॥ "द [® 1 ( ४९ ) ग्रष्मीं | र्मी तु सुरभिः कान्ता सुगन्धा वनमाछिनी । सुकुमारा रिखरिण। -पाडी वनमालिका+ ॥ १४० ॥ | क. ख. पुस्तकयोरधिकमिदं शोकार्धं द्दयते-- वेनमारी सुगन्धा च सुकुमारा च मोदिनी" इति ॥ [1 ९ पञ्चमो वर्गः ¡ राजनिषण्टुसहितः । १९९ गुणाः--नेपाछिका रसे तिक्ता बरीरये चोष्णा प्रकीर्तिता । बातपित्तरुजां ने्ररोगाणां नाशनी मता ॥ १४१ ॥ राजनिषण्टो करवीरादिर्दशमो वर्मः- वनमद्िकाऽतिमोदा ्रेष्मी ग्रीष्मोद्धवा च सा । सप्तला सुकुमारा च सुरभी सूचिमछिका ॥ २२६ ॥ सुगन्धा शिखरिणी स्याननेवाली चेनदुभृहठया । गुणाः--वनमद्िकाऽतिरीत्या सुरभिः स्ैरोगहृत्‌ ॥ २२३७ ॥ (4०) चम्पकः ( आश्रेषा ) चम्पकः सुकुमार सुरभिः शीतलश्च सः । चाम्पेयो हेमपष्यश्च कानः पटूपदातिधिः ॥ १४२ ॥ गुणाः-- चम्पकः कथितः शीतो वीर्यऽतिकटुकरो रमे । हयः सगन्धि- विषहा कफपित्तविनाश्नः ॥ १४३ ॥ चम्पकविरेषगुणाः-चम्पकम्रसवमिष्टसुगन्धं भूसुरामरमदीपतियोग्यम्‌ । बातपित्तशमनं च सुगन्धि स्वणवणेमपि षदटपदयाति ॥ १४४ ॥ | राजनिषण्टो करबीरादिरद॑शमो वर्मः-- चम्पकः स्वणपुष्पश्च चाम्पेयः शीतलच्छदः । सभगो भृङ्गमोरी च शीतलो श्रमरातिथिः ॥ २३८ ॥ सुरभिदिव्यपुष्पश्च स्थिरगन्धोऽतिगन्धकः । स्थिर- एष्यो हेमपुष्पः पीतपुष्पस्तथाऽपरः ॥ २३९ ॥ हेमाहः सुकमारस्त॒ वनदीपोऽ- एभूहयः । तत्कङिका गन्धफटी बहुगन्धा गन्धमोदिनीं तरेधा ॥ २८०॥ गृणाः-- चम्पकः कटुकसिक्तः शिशिरो दाहनाशनः । कु्एकण्टुव्रणहरो गुणाठ्यो राजचम्पकः ॥ २४१ ॥ श्जुद्रादिचम्पकस्तवन्यः संजञेयो नागन- म्पे: । फए़णिचम्पकनागाहश्वम्पकरो वनजः शराः ॥ २४२ ॥ गुणाः--वनचम्पकः कटूप्णो वातकफष्वंसनो वण्ये: । चश्रुप्यो व्रणरोपी बहिस्तम्भं करोति योगगुणात्‌ ॥ २४३ ॥ ( 4१ ) तरणी ( तरुणी ) तरणी रामतरणी कणिका चारुकेसरा । सहा कुमारी गन्धाल्या द्विरे णसंमता ॥ १४५ ॥ णाः तरणी शेष्पपित्तघरी ग्राहिणी शीतलाऽग्निजित्‌ । ` † क. ख. इ. पुस्तक्रष्वयं पाटो दस्यते-- ˆ“ चम्पकः कटुकः शीतः कफपित्तविषापटः । हत्सृगन्धिश्च पित्तप्रो विशेषाद्राजचम्यकः ® इति । -~----~--~-*------->--- 9 = --- ~ %. स, घ. उ. “लच्छद्‌ः । चा*। २ च, “पद्‌ दधाति । ३ क. “व्मवातप्नी । ४ ड. छ. भिङृत्‌ । भ्ण ~ - ~ ॥ २०० धन्वन्तरीयनिषण्टुः- [ आ्रादिः- राजनिघण्टो करवीरादिदंशमो वगः-- तरणी सहा कुमारी गन्धाल्या चारुकेसरा भूङगष्टा । रामतरणी तु सुदल पहुपत्रा भृङ्गवष्टभा च दाहा ॥ २४४ ॥ गुणाः--तरणी हरिरा लिग्धा पित्तदाहज्वरापहा । मधुरा पुखपाकघ्री दष्णाविच्छदिवारिणी ॥ २४९५ ॥ महती तु राजतरणी महासहा वर्ण्यपु- प्पकोऽम्लानः । अपिलातकः सुपुष्पः स॒वर्णपएष्यश्च सप्ताहः ॥ २४६ ॥ गृणाः--विङ्ञया राजतरणी कषाया कफकारिणी । चशष्या हर्षदा हा म॒रभिः सुरवह्भा ॥ २४७ ॥ ( 4२ ) कुन्जनकः | कुढको भद्रतरणी वृहत्यष्पाऽकतिकेसरा । महासहा कण्टकाढ्या नीखालि. कुलसंकुला ॥ १४६ ॥ गुणाः -- कुलकः सुरभिः स्वादुः कषायस्तु रसायनः । तरिदोपशमनो वृष्यः ` रीतः संग्रहणोऽपरः ॥ १४७ ॥ राजनिषण्टो करवीरादिदंशमो वर्मः- कुजको भद्रतरणी वृत्तपुष्पोऽतिकेसरः । महासहः कण्टकाठ्यः सर्वोऽछि. कुलसंकुलः ॥ २४८ ॥ गुणाः- कुलकः सुरभिः शीतो रक्तपित्तकफापहः । पुष्पं तु शीतलं वर्ण्य दाहघ्नं वातपित्तजित्‌ ॥ २४९ ॥ ( 4३ ) ग्रथिका। यूथिका वालपुष्पा तु पष्पगन्धा गुणोज्वला । मणिका चारुमोदा च रिखण्डी स्यणंयूथिका ॥ १४८ ॥ भसुवर्णयुथा हरिणी पीतिका षीतयूथिका । भ्ाक्ताऽ्या शङ्खधवला नामतः शङ्कयूथिकरा ॥ १४९ ॥ गुणाः--यूधिकायुगुलं स्वादु शर्कराघ्रं सगन्ि च । राजनिषण्टो करवीरादिर्शमो वगः-- यूथिका गणिकाऽम्बष्ा मागधी वाटयपुप्पिका । मोदनी वहुगन्धा च भङ्गा नन्दा गजाहया ॥ २५० ॥ अन्या यूथी पुवणीहवा सुगन्धा हेमयूथिका । युव- तीष व्यक्तगन्धा शिखण्डी नागपुष्पिका ॥ २५१ ॥ हरिणी पीतयूथी च पीतिम कनकमभा । मनोहरा च गन्धात्रया भोक्ता सा मनुसंमिता ॥ २५२॥ *----------- ----~~--------“~~~ % ° सुवणयुथा › सोनज्ञवी, पिवकीजुवी, इति स्याते। 9 क.खे, घ. को देवत" । २ क. ^वपष्पोऽति* । ३ क. ड, कधिका । ४ ड. स्वणैपष्पिका । ९ पश्चमो वैः ] राजनिषण्टुसहितः। २०१ गुणाः--यूथिकायुगुकं स्वाढु शिशिरं शकैरातिनुत्‌ । पित्तदाह्षाहारी नानात्वग्दोषनाङनम्‌ ॥ २५३ ॥ सितपीतनीलमेचकनाम्न्यः कुस॒मेन यूथिका; कथिताः । गृणाः--तिक्तहिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः ॥ २५४ ॥ सवासां यूथिकानां तु रसवीयादिसाम्यता । सुरूपं तु स॒गन्धाठ्यं स्वर्णयथ्या विशेषतः ॥ २५५ ॥ ( 4 ) कुन्दः । ( कुन्दा ) कुन्दः स॒मकरन्दश्च सदापूप्पो मनोहरः । अद्रहासो भङ्गसहच्छः शाल्यो- दनोपमः ॥ १५० ॥ गुणाः--कुन्दस्य कुसुमं हृं स्वल्पगन्धि मनोहरम्‌ । राजनिषण्टौ करवीरादिदंश्षमो वगेः-- कुन्दस्तु मकरन्द महामोदो मनोहरः । पुक्तापप्पः सद्‌पुप्पस्तारपुष्योऽ- टरहासकः ॥ २५६ ॥ दमनो वनहासश्च मनोक्षो सद्रसंमितः। गुणाः कुन्दो ऽतिमधुरः शीतः कषायः कैश्यभावनः । कफपितहरश्रैव सरो दीपनपाचनः ॥ ~५७ ॥ ( 4८ ) इातपत्री । ( शतपत्रा ) # शतपत्री तु समना सुशीता शिववटमा । ॐ सौम्यगन्धा शतदला सृषटत्ता शतपभिका ॥ १५१ ॥ गृणाः--ककतपत्रा हिमा तिक्ता कषाया ब्षएनाश्चनी । # मुखस्फोरहरा रुच्या सुरभिः पित्तदाहनुत्‌ ॥ १५२ ॥ राजनिषण्टा करवीरादिदंशमो बगेः-- # । # ॥ २५८ ॥ # । ॐ ॥ २५९ ॥ ( ५8६ ) अतिमृक्तः | ( अतिमुक्तकः ) अतियुक्तः कायक मण्डनो श्रमरोत्सवः । अविमुक्तो माधवी च सुवसन्तः पराश्रयः ॥ १५३ ॥ गृणाः--अतिगुक्तं सुगन्धि स्यादध्रमुक्तं सुमण्डनम्‌ । राजनिषण्टो करवीरादिदंशमो वगः सेवातिगुक्तकाख्या पृष्टूकनाश्नी च काचिटुक्ताऽम्या । मदनी भरमरानन्दा 4 च पञ्चाख्या ॥ २६० ॥ ६ २०२ धन्वन्तरीयनिषण्टुः- [ आन्रादिः- गुणाः--अतियुक्तः कषायः स्याच्छिशिरः भ्रमनाश्चनः । पित्दाहञ्वरो- म्माददिकाच्छदिनिवारणः ॥ २६१ ॥ ( ५4७ ) बवकुटः | वकु: सीधुगन्धश्च मद्गन्धो विशारदः । मधगन्धो गृढपुष्पः शीपकेसर- कस्तथा ॥ १५४ ॥ गुणाः--बक्रुखोद्धवपुष्पं च सपक च सुगन्धिच । मधुरं च कपायच ्लिग्धं संग्राहि बाकुलम्‌ ॥ १५५ ॥ स्थिरीकरं च दन्तानां विशदं तत्फटं गुरु । राजनिघण्टौ करवीरादिर्दशमो वैः बकृलसतु सीधुगन्धः सखीमुखमधुदोहलशच मधूपुप्पः । सुरभिभ्रेमरानन्द स्थिरकुसुमः केसर शारदिकः ॥ २६२ ॥ करकः सिद्धासंन्नो विशारदो गृदरपृष्पको धन्वी । मदनो मद्यापोदधिरपुष्पशेति सप्नदशसन्नः ॥ २६२ ॥ गुणाः--वकुटः शतिखो हृद्या विषदोषविनाश्चनः। मधुरश्च कषायश्च मदाढ्या हरषदायकः ॥ २६४ ॥ तथा च--वकुलकुसुमं च रुच्यं क्षीराव्यं सुरभि शीतलं मधुरम्‌ । सिग्धकपायं कथितं मरसंग्राहकं चेव ॥ २६५ ॥ ( 4८ ) किद्धिरात ; ( सुरद्गी ) ( विशाखा ) किड्िरातः विङ्किराटः पीतकः पीतमद्रकः। रेमगोरो विपरलम्भी पटू दानन्दवधनः ॥ १५६ ॥ गणाः--सुरद्गी च भरेदुप्णा तिक्ता कफविनाशनी । अशैसां निचयं हनित दोफसंघातनाशनी ।॥ १५७ ॥ किङ्किरातोद्धवं पुष्पै सुगन्धि हषेपुषटिदम्‌ । ( ५९ ) तिकः । तिलकः पूर्णकः श्रीमान्शुरकडछतरपुष्पकः । युखमण्डनको रेची पुण्डूधितर विक्षेपकः ॥ १५६ ॥ ` गुणाः-तिलकत्वक्रपायोष्णा पुस्त्री दन्तरांगजित्‌ । राजनिधण्टी करवीरादिदेशमो वगः तिटको विशेषकः स्यान्मुखमण्डनकशच पुण्ड्कः पुण्डः । स्थिरपुष्परिखननः रुः दग्धरुहे रेचक्रश्च मृतओीवरी ॥ २६६ ॥ तरुणीकटाक्षकामो वासन्तः सुन्दराऽभीषएटः । भालतिभ्रषणसङ्ञा विज्ञयः पश्चदश्नामा ॥ २६७ ॥ नयन ० =. ------~----- १ ख. "लः शीतग" । २ ख. ग. श्प: सिद । ३ क. घ. विषदं फलमुच्यते । ४.६ सिधानुसं ।५ क. इ. पुष्पकः । २०४ धन्वन्तरीयनिघण्टुः-- [ आम्रारिः ९ पञ्चमो वर्गः | वगेतराणि- ( १) केतकीदयम्‌ । केतकी सूचिकापुष्पो जम्नूकः क्रकचच्छद्‌: । सुव्णकेतकी चान्या रपुष्पा सुगन्धिनी ॥ १ ॥ गुणाः-- केतकी कटुका पाके लघरुतिक्ता कफापटहा । राजनिषण्टा करवीरादिर्दशमो बगः-- केतकीं तीक्ष्णपप्पा च विफला धृचिपुप्पिक्रा । मेध्या कण्टदला चैव शिवदा तरपपिया ॥ ?॥ क्रकचा दीधेपत्रा च स्थिरगन्धा तु पांसुला । गन्धपुष्पेन्दुकलिका दपुप्पा त्रिपचधा ॥ >॥ स्वणीिकेतकी त्वन्या ज्ञेया सा हेमकेतकी । कनकप्रसवा पुष्पी दमी किन्रूहा तथा ॥ ३॥ प्िष्रुहा स्वणेपुप्पी कामखटदला च सा। गुणाः-- केतकीकुसुमे वर्ण्ये केशदोगेन्ध्यनाश्नम्‌ ॥ ४॥ हेमाभ मदनो न्मादवधनं साख्यकारि च। तस्य स्तनो ऽतिशिशिरः कटः पित्तकफापहः ॥५॥ रसायनकरो वर्यो देहदाल्येकरः परः । [ति (२) गणेस्करा (८ गगेरकः ) गणेरुका कणिक्रारः कणिश्च गणकारिका । गुणाः--गणरूः शोधनी शोफ प्मास्सत्रणकुएजित्‌ ॥ > ॥ (२) सामगः (शरकरः) सागः करच्छदो भूमिस दीच्छदा मतः । गुणाः--सागः शछेप्मानिलास्घ्रा गभेसंधानदो हिमः ॥ ३ ॥ राजनिषण्यो पभद्रादिनेवमो वगः शाकः ककचपत्रः स्यात्खरपत्रोऽतिपत्रकः । महीसहः भेष्काष्रः स्थिरमा प ग्रहद्रमः॥६॥ गुणाः--शाकस्तु सारसः प्रोक्तः पित्तदाहश्रमापहः । कफप्रं मधुरं रुच्य फेषाय शाकवल्कलम्‌ ॥ ७ ॥ ( ¢ ) धवः धवो नन्दितरू्गोरी कटाक्षो धुरन्धुरी । गुणाः--धवः शीतः पमेहाशेःपाण्डुपित्तकफापटः ॥ ४ ॥ राजमिषण्टो पभद्रादिनेवमो वगेः- २०६ धन्वन्तरीयनिषण्टुः- [ पुवणादिः- हाक्रस्य शुद्धि बलवणवीयंमोजश्च पृष्ट प्रददाति हेष ॥ २३ ॥ दोषाः-बलं च वीर्यं हरते नराणां रोगव्रजान्पोषयतीह काये । असोख्यदं तच्च ॒सदैवमेवं रुक्मं सदोषं परणं कराति ॥ ४ ॥ राजनिषण्टौ युवणोदिस्योदशो वगैः-- स्वर्ण सुवणेकनकोञ्ञ्वलकाश्चनानि कल्याणहाटकदिरण्यमनोहराणि । गङ्केयगरिकमदहारनताभरिवी्यरकमािहेमतपनीयकभास्कराणे ॥ १ ॥ जाम्बू. नदाष्टापदजातरूपपिञ्ञानचामीकरक्वुराणि । कातेस्वरापिञ्धरभमेभूरिते- जापि दीप्ानरपीतकानि ॥२॥ मदङ्गर्यसापेरवशचातकुम्भग्रङ्ारचन्द्राजरः जाम्बवानि । आग्रेयनिष्कामिरिखानि चेति नेजाब्धिनिधारितनाम हेम ॥२॥ सुवणैनातिः--तचैकं रसमेधजं तदपरं जातं स्वयं भृमिं रकिचान्यद्वहुखोहसं करभवे चेति त्रिधा कराचनम्‌ । तत्राऽऽ्रं किल पीतरक्तमपरं रक्तं ततोऽन्य तथा मैरारं तदतिक्रमेण तदिदं स्यात्पवपुवोत्तमम्‌ ॥ ५ ॥ गुणाः--स्वणं सिग्धक्पायतिक्तमधुरं दोपत्रयध्वसनं शीते स्वादु रसायनं च रुचिकृचक्षप्यमायुप्मदम्‌ । पञ्गावीयंवटस्म्रृतिस्वरकरं कान्ति विधत्ते तनोः संधत्ते दुरितक्षयं धियमिदं धत्ते दरणं धारणात्‌ ॥ ५ ॥ दादे च रक्तमथ यच्च सिते छिदायां कारमीरकान्ति च विभाति निक्रापपटरे । स्तिग्धं च गोरवप पति च यज्ञलायां जाला तदेव कनकं गदु रक्तपीतम्‌ ॥ ६॥ (२) राप्यम्‌ । रौप्यं सौधं सितं तारं रजतं तप्तरूपकम्‌ । बुभ कुप्यं वसुर रुचिरं श्वेतकं मतम्‌ । ५ ॥ चन्द्रहासं चन्द्रवपुशवनद्रभूति हाव । वाक्यं श्रष्मि- च्छन्ति रश्षमिजाटं तथाऽपरम्‌ ॥ ६ ॥ गुणाः तारं च तारयति रोगसमद्रपारं देहस्य सौख्यकरणं पलितं वरि च । वर्ण्यं विपघ्रममलं हरति भरसद् वृष्यं पूननेवकरं कुरूते चिरायुः ॥ ७॥ दोषाः--अपकतारं प्रकरोति तापं॑बिडवन्धनं यच्छति शुक्रनाक्षम्‌ । अपादः वीर्यवलगरहानिदं महागदन्पोषयति भसिद्धभ्‌ ॥ ८ ॥ => ~~~ ~ ----- ------- ~~~ ~ 1 रोप्यभेदाः- सहजं खनिसमतं छृतरिमं च त्रिधोदितम्‌ । रजतं पूरवपुवं॑हि स्गुभैश््तरोत- रम्‌ ॥१॥ रोप्यश्ुद्धि --सवणंशोधनवज्जेया रोप्यमारणम्‌--माकिकेण दष्देन संयतं सृक्ष्मरौप्यदलसंचयं पुटेत्‌ । श्वत्रवारमरथ भरैमतां तरजेत्पातकोष ईव शंकरस्मतेः ॥ २॥ १ ख, घ. मदाशुभम्‌ । ग, मदासुधा । वर्गः] राजनिधण्टुसहितः। २०७ राजनिषष्टौ सुवणादिख्रयोदशो वगः-- रौप्यं श्रं वसूुश्रष्ठं रुचिरं चन्द्ररोहकम्‌ । श्वेतकं तु महाडुभ्रं रजतं तप्त रूपकम्‌ ॥ ७ ॥ चन्द्रभूतिः सित तारं कलधोतेन्दुलोहकम्‌ । कुप्यं धतं तथा सों चन्द्रहासं मुनीन्दुकम्‌ ॥ ८ ॥ | गुणा--सेप्यं स्िग्धं कषायाम्लं विपाके मधुरं सरम्‌ । वातपित्तहरं रुच्यं वटीपलितनाङनम्‌ ॥ ९ ॥ दाहच्छेदनिकाशेषु सितं सिग्धं च यद्रुरु । सुषर्पेऽपि च वणोल्ययुत्तमं तदुदीरितम्‌ ॥ १० ॥ (२) +^ताम्रम्‌ । ताम्रं स्टेच्छमुखं श॒स्तं रक्तकं रक्तधातुकम्‌ । उदुम्बरं त्यम्बकं च विद्या ्वाप्र च नामतः॥९॥ गुणाः-- गुल्मं च कुष्ठं च गुदामयं च शृखानि शोफोद रपाण्डुरोगान्‌ । उत्क रमेदभ्रमगोहदाहानिहन्ति सम्यङपरतमेव शुल्वम्‌।॥। १० ॥ दोपाः- शुल्वं तन नयति शोषमरोषथातुं रोगान्करोति विविधांश्च निहन्ति कान्तिम्‌ । लं रुजं च विषमे कुरूते विशेपात्पाकेन हीनपिह वान्तिविरेचकारि ॥ ११ ॥ हन्यु रुचः कुरुतेऽतितापं पर्छ पिधत्ते हरते च भुक्रम्‌ । नानागदानां च सहाय कर्ताऽशुद्धश्च श्ुल्वोऽत्र च जीवहता ॥ १२॥ राजनिषण्टौ सवणादिस्योदश्ो वगेः-- कैतास्रमेदशुद्धिमारणानि-- तत्राऽऽदौ ताग्नभेदः- म्लेच्छं नेपालकं चेति तगेोनपालमुत्तमम्‌ । नेपालादन्यखन्युत्यं म्लेच्छमित्यभिधीगरते ॥ अस्य शद्धि:--सुवणवज्ज्ञेया । ताम्रमारणम्‌- सूक्ष्मे शुल्वदलं विषिप्य वलिभिडुगधेन वषो धृतं मयो मुक्तिकलद्धितद्वालि- पुः स्याद्धस्म दुग्धात्रिभिः । आम्छे वासरनुग्ममेव सुच्टं संस्ेदितं दोटया वान्त्यादीन्सहनाअहाति पुटितं पश्ामृतैः सप्तभिः ॥ रसेन ताम्रस्य दलानि लिप्त्वा गन्धेन तामर्विगुणेन पश्र । वले षदृध्वाऽथ स्मुद्रजेन क्षारद्रयेनापि च वेष्टनीयम्‌ ॥ मदाच संटिप्य पटं ददीत दखा)-' ताश्रस्य विनचृणे- , येतत । धत्तरचित्राद्रकटुत्रयं च विमर्दयेत्तत्रिदिन प्रमाणम्‌ ॥ कलाप्रमाणेन क्षिं च दच्वा व्टं॑ददी- स्य च वातशूठे । ` सोमनाथीताम्रम्‌--शल्वतुल्येन सूतेन बिना तत्समेन च । तदर्थोदोन ताटेन शिलया च तद्‌- धा ॥ विधाय कज्जले क्ष्णं भिन्नकञ्जरसंनिभम्‌ । यन्त्राध्यायविनिर्दिषटवाटकायच्रगं पचेत्‌ ॥ रीं ताम्रपत्राणि पयायेण विनिक्षिपेत्‌ । विपचेयामपय॑न्तं स्वाद्गसीतं समुद्धरेत्‌ ॥ तत्तद्रोगहरा- ध ताम्रं द्िव्ठोन्मितं तरीं परिणामशरलमुदरं गलं च प्ाण्डुज्वरौ । गुल्मश्रीदयकृलक्षया- ं मेहे च इूलामयं दुष च प्रदी दरेद्धुवमिदं तत्तोमनाधाभिधम्‌ ॥ म ~~~ ~-----~---------- - ~~ २०८ धन्वन्तरीयनिषण्टुः- [सुवणादिः- ` ताम्रं म्लेच्छमुख शुखं तपनेष्मुुस्बरम्‌ । त्यम्बकं चारविन्दं च रविखोरँ रविभियम्‌ ॥ ११॥ रक्तं नेपालक चैव रक्तधातुः करेन्वुधा । गणाः--ताघ्रं सुप्‌ मधुरं कषायं तिक्तं विपाके कटु शीतलं च । कफा पहं पित्तहरं विवन्धुखघ्रपाण्डुदरगुल्मनाशि ॥ १२ ॥ घनघातसहं लिगं रक्तपत्रामलं यवु । शृद्धाकरसमुत्पन्नं ताम्रं शुभमसंकरम्‌ ॥ १२३॥ ( ¢ ) “रपु । रपु तरपुकमानीटं रङ्गं वङ्गं च पिचयम्‌ । गुरु भष मवं सैरटी नीलिका गरन्‌ ॥ १३ ॥ गुणाः- त्रपुसं तिक्तमुष्णं च रूक्षं शछेप्मषिघातकृत्‌ । पित्तभकोपञ्मनं विकारं कृमिजं जयेत्‌ ॥ १४ ॥ सतिक्तं लवणं भेदि पाण्डुत्वकामिवातनित्‌ । टेखं च पित्तलं किचित्रपु सीसं च तद्रुणम्‌ ॥ ५ ॥ दोषाः पकिन हीना खलु नागवङ्गो दुष्टानि रुट्मानि तथा विकृष्म्‌ । पाण्डुपमेहापचिवातश्लोफम गेद्रश्ि्रकिलासकृषएम्‌ ॥ १६ ॥ मेहारमरीविद्रधिमुख्यरोगानतीव निलयं कुरुतो बलाद । विपोपमौ रक्ततिकारवृन्दं क्षयं च कृच्छ्राणि कफञ्यरं च ॥ १७ ॥ राजनिषण्टौ सृवणादिस्रयोदश्नो वगैः-- रपु जपुंसमाष्टक वङ्गं च मधुरं हिमम्‌ । कुरूप्यं पिटं रङग पूतिगन्धं दशाह यम्‌ ॥ १४ ॥ गुणा त्रपुसं कटुतिक्तदिमं कपायलवणं सरं च मेदघ्रम्‌ । कमिदाहपाण्ट शमनं कान्तिकरं तद्रसायनं चैव ॥ २५ ॥ श्वेतं लघ्रु मृदु स्वच्छं लिग्धगुष्णा पहं हिमम्‌ । सूतपत्रकरं कान्तं जु भ्रेष्रमुदाहूतम्‌ ॥ १६ ॥ ( 4 ) +रीतिका । ( पित्तलम्‌ ) रीतिका काकतुण्डी च द्विविधं पित्तलं भवेत्‌ । रीतिस्तु लाहकः पि ^ भव्रपुभेदङ्ुद्धिमारणानि- तत्राऽऽदो त्रपभेदः- सरकं मिश्रकं चेति द्विविधं वद्रमच्य्रत । खरं तत्र मणः भ्रष्ठ मिश्रक त्वहितं मतम्‌ । अस्य शुद्धिः-युवणवज्ज्ञेया । मारणमू--प्लशद्रवयुक्तेन वद्पत्राणि चेन्‌ । ताखेन पुरितं पश्वान्श्रियते नात्र संशयः ॥ भ्रततल्संलि्तं वर्गे वघ्रण वष्टितम्‌ । चिश्चापिप्पलपालाराकाष्र्रौ याति पञ्चताम्‌ ॥ पित्तद्रयराधनमारणे- १ग.णंस्वर उष्टायि। \ख. खरी । उछ. करर ।ण. सष्टी।२ज. ट. पृषमाटूक्र। ४ ज. तत्पात्रं | ट, सत्रप । ५ क, ग, गतिः मुलो'। २१० धन्वन्तरीयनिषण्टुः-- [ पुवणादिः- पिष्ठकम्‌ ॥ २० ॥ मृदु कृष्णायसं पद्मं तारञुद्धिकरं स्मृतम्‌ । सिरात्तं च वङ्गं स्याचचीनपिष्टं च षोडश ॥ २९ ॥ गणाः-- सीसं त वङ्गतुर्यं स्याद्रसवीयविपाकतः । उष्णं च कफवातघ्रम- श्रं गरु टेखनम्‌ ॥ २२ ॥ स्वर्णे नीलं मृदु स्िग्धं निमेलं च सुगोरवम्‌ । रोप्यसंश्ञोधनं क्षिप्र सीसकं च तदुत्तमम्‌ ॥ २२॥ (७ ) कास्यम्‌ । कांस्यं लोहं निजं घोषं प्रकाशं कांस्यकं वलम्‌ । घोपपुप्यं च पठितं शद्धः पर्यायवाचकेः ॥ २२ ॥ गणाः- करंस्यं तिक्तोप्णरूक्षं च ठपुटेखि प्रकीतितम्‌ । अञ्जनादि भगुक्तं च दिव्यदछिदायकम्‌ ॥ २४ ॥ अन्यच- निःसंशयं हन्ति समस्तरागान्धोप तृणां स्याददददेहकतृ । कामस्य हद्धि रुते वरां यक्रननिहन्त्याञचु वलं करोति ॥ २५ ॥ राजनिघण्टौ सुवणादिस्रयोदशोव्रगः-- कांस्यं सौराणि घोषं कंसीयं वहिलोहकम्‌ । दीप्रं लोहं घारपप्पं दीप्रकं सुमनाहयम्‌ ॥ २४॥ गणाः कांस्यं तु तिक्तयुष्णं चधुप्यं वातक्रफविकारघ्म्‌ । रुक्ष कपायसच्य लघु दीपनपाचनं पथ्यम्‌ ॥ २५ ॥ न्वतं दीपे मृद्‌ ज्योतिः शन्दाढ्य लिग्य निमेलम्‌ । घनाम्िसहसुतराद्गं कांस्युत्तममीरितम्‌ ॥ २६ ॥ ( ८ ) ` "रह्‌ । लोहं शस घनं पिण्डं तीर्णं पारशवं शिवम्‌ । अयः कृष्णायसं वीरं भ्रमरं कृष्णलोहकम्‌ ।॥ २७ ॥ मुण्डं तीक्ष्णं च कान्तं च त्रिप्रकारमयः स्मृतम्‌ । ^कास्यश्लापनमारण---तप्तकांस्यं गन्यमूत्रे वापितं परिशुध्यति । भ्रियते गन्पतालभ्यां निरुद्ध पञ्चभिः पुटः ॥ क के >, ५ [के [र 'छोहशोधनमारणे--खोहशोधनं त॒ सवणेवञ्ज्ेयम्‌ । समांशानि कृतानि चर्णम यसः प्रा विष्िङ्गटादाद्रं सप्त पुरानि तस्य दहने विन्यस्य मपोद्रे । पथात्रीफलकरोजटेन पृटि- तस्यास्येव शद्राम्बुना भस्मीभावमूपति वारितरणं चरःसप्तधा पावके ॥ भस्मगुणाः-- एतत्स्यादपुनभवं हि भसितं लाहस्य दिव्याग्रतं सम्यक्रिसिद्धरसायन त्रिकटुकं वद्राज्यभष्वन्तितम्‌ । हन्यान्निष्कमिदं जरामरणजं व्याधि च सदयोभवां दिर श्रीगिरिशिन कार्यवने भद प्रग तसितुः ॥ -*---- --------------------*~---^“ ~~~ ~~ ० 9 क-म > कमायन ~= घ्व. द, "पिक" । ६ ष्ठो वगः) राजनिघण्टुसहितः। २११ मृटु कण्ट कडारं च त्रिविधं युण्डमुच्यते ॥ २७ ॥ खरसारं च हतालं तालं वहं च वज्रम्‌ । काललोहामिधानं च पद्व तीक्ष्णमुच्यते ॥ २८ ॥ भ्रामरं चम्बकं चैव रञ्जकालोचके तथा । एवं चतुविधं कान्तं रोमकान्तं च पश्च पम्‌ ॥ २९ ॥ | गुणाः कपायं शोफञ़गाशंःकुएरपाण्डु्रमेहजित्‌ । लोहं तिक्ताप्णरूक्षं स्या त्पाण्डुरोगहरं परम्‌ ॥ ३० ॥ कफपित्तापहं पुंसां रसायनमनुत्तमम्‌ ॥ ३० ॥ अन्यच्--आयुः प्रदाता वलकी्यकतो रोगापहतौ मदनस्य करता । अयः- समानो न टि कथिदन्यो रसायनं श्रष्रतमं वदन्ति ॥ ३१॥ दापा- दाष- कारि गदकारि चाऽऽयसं चेदशुद्धमतिसंस्करतं धरूवम्‌ । पाटवं न तनुते शरीरके दारुणां हदि रुजं करोति च ॥ ३२ ॥ राजनिवण्ट सत्रणादिख्रयोदशो बगः-- गअयस्कान्तं कान्तो क्रान्तं स्याह्टोहकान्तिकम्‌ । कान्तायसं कृष्णलो महारोहं च सप्तधा ॥ २७ ॥ अपि च--स्याद्वामकरं तदनु चम्बःरोमकाख्यं स्याच्छेदकारत्यमिति तच चनुभ्रिधं स्यात्‌ । कान्ताऽमरोटगुणवृद्धि यथाक्रमेण दारत्याङ्गकान्तिकचकाप्ण्यविरोगदायि ॥ २८ ॥ मृण्डं गृण्डायसं रों रपत्सारं शिलात्मजम्‌ । अश्मन कृमिरोहं च आरं कृष्णायसं नव ॥ २९ ॥ तीक्ष्ण शस्रायसं शखं॑प्िण्डं पिण्डायसं शयम्‌ । आयसं निरिते तीव्रं टोदखद्गं च पण्डजम्‌ ॥ २० ॥ अयधित्रायसं प्रोक्तं चीनजं च त्रिपच्चधा । गुणाः- लोहं रुक्नोष्णतिक्तं॒स्याद्रातपित्तकफापहम्‌ । प्रमहपाण्डुशुलघ्ं तीक्ष्णं युण्डाधिकरं स्मृतम्‌ ॥ ३१॥ अयस्कान्तगुणाः--अयस्कान्तविशेषाः स्युभ्रौमकाश्रुम्बकादयः । रसायन- कराः स्वै देहसिद्धिकराः पराः ॥ ३२॥ न सृतेन विना कान्तं न कान्तेन विना रसः । सृतकान्तसमायोगाद्रसायनमुदीरितम्‌ ॥ २२ ॥ € न. & ५ वृत॑ल्‌ [हुम्‌ ( लोहपिशेषः )॥ १॥ वर्पलोह बलोह वक्कं॑ लोहमेव च । वलोरै च विख्यातं पञ्चलोह॑ च टका ॥ ३३ ॥ #अयस्कान्तम्‌ ' रोदचुंवकर इति प््याते । वतेटोहशोधनमारणे- ्रतमश्चजले क्षिप्तं वकेलोदं विध्यति । भियते गन्धतासारभ्या तं वतेटोहकम्‌ ॥ ६ षष्ठो वैः] राजनिषण्टुसहितः। २१५ त्रदोषदरदरदोषोत्थं स्वरं हरति सितम्‌ ॥ ४२ ॥ म्न्थान्तरे दिङ्कलः स्वेदो प्रो दीपनोऽतिरसायनः । सवैरोगहरां र्यो नारणे लोहमारणे ॥ ४३ ॥ राजनियण्ट हिङ्गलं ववेरं रक्तं सरङ्गं सगरं स्मृतम्‌ । रजन दरदं म्ठेच्छं चित्राङ्ग चर्ण रदम्‌ ॥ ४७ ॥ अन्यच्च मारकं चवर मणिरागं रसोद्धवम्‌ । रन्नकं रसगर्भ घ वाणमूसंख्यसंमतम्‌ ॥ ४८ ॥ गुणाः--हिङ्कुलं मधुरं तिक्त मुप्णवातकफापहम्‌ । त्रिदो पदरददोपोत्थं ज्वरं हरति सेवितम्‌ ॥ ४९ ॥ चट, ( १०) 'वृक्रान्तम्‌ । वैक्रान्तं कान्तसं -स्याद्रजो भृमिरजस्तथा । गोनसं क्षद्रकुटिशं जीर्णं तु वज्रकम्‌ ॥ ४४ ॥ तत्त्‌ सप्ततरिधं पोक्तमनककर्मकारकम्‌ । पटूकोणं तीक्ष्ण- धारं च स्वच्छमिन्दरधनुशुछवि ॥ ४५ ॥ तदुत्तमं त॒ वेकान्तं हितं परोक्तं रसा यने । गुणाः-मेहखाण्ड्यांशवीधक्यक्षयग्रहणिकासनित्‌ । इृप्यो रसायनो वर्यो यक्रान्तो वद्विदीपनः ॥ ४६ ॥ आयुष्परदश्च वटवणकराऽतिषटप्यः प्रज्ञाप्रद सकल्दोपगणापहारी । दीप्ताभिज्रत्पविसमानगुणस्तरस्वी वक्रान्तकः खट वपु वेललोहकारी ॥ ४७॥ दोपाः--अछद्धवजं कुरुपाण्डुतापहतपाश्भपी डारुचिकष कारं । शुद्ध मरतं साख्यव्प्रदं च वेक्रान्तभस्मापि रसायनं च ॥ ४८ ॥ राजनिषण्टो सुवणांदिसख्योदसो वगः-- वक्रान्तं चेव विक्रान्तं नीचवजं कुवजकम्‌ । गोनासः शरुदरकलिकषं चृणेवन्नं च गानः ॥ ५०॥ 1 वक्रन्तमदशविनमारणान---अघ्यखश्राष्रफटकः पटूकरोणो ममणो गुरः। दद्धो मिश्तितव णश्च युक्त] वक्रान्त उच्यते ॥ उेताः परीता रक्तनीटास्ते द्युः पारावतप्रभाः। केकिकण्टप्रभाश्चैव तथा भरकतग्रभाः ॥ र्यामलः कृष्णवणेश्च कमृरश्वाषटटपा हि सः । अस्य शोधनम्‌--करान्तकाः स्युिदिनं विशुद्धाः संस्तरेदिताः क्षारप्द्ृनि दत्वा । आम्नषु तरेषु कुकित्थरम्भार्नरिऽयवा कोद्रववारिपक्ताः ॥ वेत्रान्तमारणम्‌-कुितयक्रायसंसत ननो वैक्रान्तः परिशप्याति । म्ि्रतेऽद्रपुटगन्धनिम्तरुकीद्रव पुतः ॥ वररान्तेषु च सर्वेषु हमत्रं विनिक्षिपेत्‌ । यो नैपुण्यन वा कुयोद्द्रवं द्वा पटं लघु । भस्मी त तु वक्रान्तं वञ्जस्थाने निमोजयेत्‌ ॥ भस्मं समुपागतो तिकृतक्रा देप्ना स्रतनान्वतः' पादारेन "्णाज्यवह्सहितो गृज्ोन्मितः सेवितः । यक्ष्माणं जरणं च पाण्डुगृदजं श्वास च कामामयं दुष्टा च षणीमुरःक्षतमुखान्‌येगा ज्येदेदकृत्‌ ॥ "= क - -- ---~ - . ~~~ ~~~ ~~~ स जयाका क पाकम ॥ -- ~ ---~ ~ ~^---- ----- < र १८, भमुष्णंवा 1 ६ ष्ठो वर्गः | राजनिषष्टुसहितः। २२१ गुणाः--कृप्णशाटिखिदोषघ्ो मधुरः पृष्टिवभनः ॥ ८६ ॥ बणेकान्ति- करो बल्यो दाहजिद्यद्धि्रत्‌ । रक्तदारिस्त्वाम्रशालिः शोणशाटिश्च खोहितः ॥ ८७ ॥ गुणाः-रक्तश्ाछिः सुमधुरो खघुः स्िग्धो बलावहः । रुचिकृदीपनः पथ्यो ग्रखजाड्यरुजापहः ॥ ८८ ॥ सबांमयहरो रुच्यो पित्तदाहानिलास- जित्‌ । मण्डशाटिमुण्डनको निःशको यवशरकजः । गुणा यण्डजाटिसिदाषध्रो मधुराम्खो बलप्रदः ॥ ८९ ॥ स्यल्दालिर्महाशालिः स्पूगङ्गः स्थरटतण्डुलः । एवंगणाल्यक्नाटेश्च नामा- नयद्यानि सूरिभिः॥। ९० ॥ गणा--पहाशालिः स्वादुरमधरशिशिरः पित्तशमनो ज्वरं जीर्णं दाहं जठर रजमद्वाय शमयेत्‌ । शिगनां यनां वा यदपि जरतां बा हितकरः; सदा सेव्यः सर्वैरनटवल्वीयांणि कुरुते ॥ ९१ ॥ पक््मशाटिः सूचिशालिः पोवश्ाटिश्च सूचकः । गुणाः- सृक्ष्मशाटिः सुमधुरो लघुः पित्तास्रदादतुत्‌ ॥ ९२ ॥ दीपनः पाच- नश्चैव किचिद्रातविकारजित्‌ । गन्धशाटिस्तु कटमापो गन्धालुः कलमोत्तमः । सुगन्धिगेन्धवदलः सुरभिगे- न्धतण्डलः ॥ ९३ ॥ गुणाः--सुगन्धञ्ालिमधरोऽतिषष्यद्‌ः पित्तश्रमास्रारुयिदादहशान्तिद्‌ः । स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिमद श्ाल्पकफश्च वस्यद्‌ः ॥ ९४ ॥ निरो मधुरः लिग्धः शीतको दाहपित्तमित्‌ । त्रिदोषशमनो रुच्यः पथ्यः सवोमया- पुत्‌ ॥ ९५ ॥ वीहिरगोरो मधुररिशिरः पित्तहारी कषायः लिग्धो ष्यः कृमिकफहरस्तापरक्तापहश । पुष्टि दत्ते श्रमशमनङदरीयेवृद्धि विधत्ते रुच्योऽ- ल्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥ ९६ ॥ अथप्रथक्डारिनामानि--( "मण्डकः स्थूटशाटिश्च स्याद्विम्बशालिकस्तथा । निनातिशाणहुट्याशच भिम्बी कोसेन्दुकस्तथा |॥ ९७ || प्रसाधिका जीरकाख्या सदयामा मधुरा मता । राजानां मोखिकस्यापि शालिः स्यादुवरी यथा ॥९८॥ मक्ष्मशाटिः कुदितिका सुशाखिगर्शाखयः । बनशालिगुण्डर्की क्षीरिका पङ्कयः पृथक्‌ ॥ ९९ ॥ अश्ोचा पाटला व्रीदिवरीहिको बीहिधान्यकः । वरीहि- संधान्यगुदिष्टः अर्पधान्यसतु व्रीहिकः ॥ १०० ॥ गरभेपाकणिकः षष्टिः षष्टिको ~ * एतदारभ्य “ बल्या मृत्रविवर्धनाः” इयन्तो धनुराकारचिहस्थो प्रन्थो ज. ट. पुस्तकयोनास्ति । २२२ धन्वन्तरीयनिषण्ुः- [ सुवणीदिः- बलसंभवः । सुधान्यं पथ्यकारी च पुपविपरजञविपियः ॥ १०१ ॥ शारिस्तु कलमाद्रस्तु कलमो नाकलायकः । कदम्बपुष्पगन्धश्च कलजातः कलोद्धवः ॥ १०२ ॥ गुणाः पित्त शेष्पकरो व्रष्यः कलमो मधुरस्तथा । लोहितो रक्तशालिः स्यात्काएलोहितशाखयः ॥ १०३ ॥ रुणाटी रुणशारिस्तु रक्तशास्यः स॒श्ा्यकः । गुणाः- तृष्णाघ्रो पलरच्छ्घ्रो हवस्तु पतिताः परे ॥ १०४ ॥ महाश्ाटिः सुगन्धा स्यारसुगन्धा गन्धसंभवा । गन्धाह्या गन्धमास्या च गन्धानी गन्धमालिनी ॥ १०५ ॥ गुणाः- सुगन्धा मधुरा हद्या कफपित्तञ्वरास्रमिव्‌ । जनोद्धवा जलस्हा जलजाता सजातक्रा ॥ *०६ ॥ रक्तङ्कलं उकं च कुङ्कमं समबणजा । गुणाः- कुङ्कुमा बधुरा शीता रक्तपित्तातिसारमित्‌ ॥ ५०७ ॥ तिना नीटनामा स्यदीधेकृप्णा सृपूनका । मधुरा च सगन्धा च तिल- वासी निगव्रते ॥ १०८ ॥ राजादनी राजपरिया राजभावा पुनिभिया । तिखनी तिल्पणी च आमगन्पा प्रवासिनी ॥ १०९ ॥ गुणाः--कृफपित्तहराः स्निग्धाः कासश्वासहराः पराः । शीप्रपाककरा हया लघवः शरुक्रवधेनाः ॥ ११० ॥ कोमलाहारसंभृतास्तिल्वासीमहागुणाः । पाण्डुरोगेषु शरेषु चाऽऽपवराते प्रहास्यते ॥ ५११ ॥ वक्तको वक्तशालिः स्यादीघस्तु आद्ुकोपितः । राजपरिया पथ्यकरा मध्यदेशसमुद्धवा ।॥। ११२॥ गुणा---वाक्तिका रपवः पक्ता मुखपाककरास्तथा । कलाटकः कटुर्वा स्याहुरुसो गरुडः स्मृतः ॥ ११३ ॥ गुरूत्रको गुरडकः सुखभोजी सुभोजकः । गृुणाः--कदिलो गन्धकारी च टघुपाककरोऽपि च ॥११४॥ कफपित्तहरः स्वादुः शृलम्वासनिवारणः । ग्रहणीगुल्पकुष्रघ्र विकलं भोजने शुभम्‌ ॥११५॥ कूष्माण्डिका कुम्भरिका रक्ता रुमधुरा गुरः । सुगन्धा दुजेरा पीता स्थलः तण्ट्क्कोमला ॥ ११६ |; कम्भिका मधुरा सिन्ध वातपित्तामिवर्िणी । सोरभं श्ुण्डिकः शुण्डी कौमुम्भी करिनोऽफटः । गुणाः-कोसुम्भी टघुपाका च वातपित्तनिब्िणी ॥ ११७ ॥ ६ ष्ठो वगैः ] राजनिषण्टुसहितः । २२८३ उम्पात उभ्पिकाशाचििभुरा गुरूतण्डुला । बहुङेका सुगन्धाढया तार. यजनवट्मा ॥ ११८ ॥ गुणाः--उम्पिका मधुरा लिग्धा सृगन्धा च कषायका । पित्त श्टेष्महरा रक्षा क्षम्पिकाऽनिटनाश्चनी ॥ ११९ ॥ पक्षिकः पक्षिनावस्यः पक्षिराजो युनिप्रियः । स्थूलतण्डुलसंग्रता गन्धो वहलगन्धङ्रत्‌ ॥ १२० ॥ शादिविशेषाः- दग्धायामवनो जाताः शालिनो लघुपाकिनः । रिचित्स- तिक्ता मधुराः पाचना बल्वधनाः॥ १२१ ॥ केदारा मधुरा ष्या बल्याः पित्तविवधनाः । इषत्कपायाल्पमला गुरवः कफनाशनाः ॥ १२२ ॥ शाटयो ये छिन्नरुहा रुक्नास्ते बद्धवचैसः । रोप्यानिराप्या लघवः शीघ्रपाका गणोत्तराः ॥ १२३ ॥ विदाहिनो दोपहरा बर्या पूत्रविवधनाः ) ॥ ( १७ ) अक्षता (यवः ) अक्षतास्तीक्ष्णककाश्च यवाश्चैव त॒ नामतः । गुणा रक्षः शीतो गुरुः स्वादुः सरो विट्वातकृद्यवः ॥ ७८ ॥ वध्यः म्थयैकरो पत्रमेद्‌ःपित्तकफाञ्जयेत्‌ । पीनसश्ासकासोरस्तम्भकण्ठत्वगा- प्रयान्‌ ॥ ७९ ॥ राजनिवण्टो शाल्यादिः षोडशा वगंः-- यवस्तु मेध्यः सितद्कसंज्ञो दिव्योऽक्षतः कश्चुकिधान्यराजो । स्यात्तीक्ष्ण- गृकस्तुरगमियश्च सक्तरयेष्टशच पतरित्रधान्यम्‌ ॥ १२४ ॥ गणाः- यवः कषायो मधरः सश्ीतलः प्रमेहजित्तिक्तकफापहारकः । अशू मण्डस्तु यवा बलप्रदा व्रष्यश्र नृणां वहुवीयपुष्टिदिः ॥ ५८५ ॥ राजनिषण्टो शास्यादिः षोडशो वं वणजः ( अक्षताविहशेषः ) ॥ ५ ॥ पेणजो वेणुषीजश्च वंशजो वंशतण्डुलः । वंशधान्यं॑च वंश्ाहो बेण्ंश द्रधायवरः ॥ १२६ ॥ गृणाः-- शीतः कषायो मधुरस्तु रूक्षो महक्रिमिश्ेष्मविपापहथ । पुष्टि च वीयं च वं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥ १२७ ॥ ( १८ ) वाप्नन्ताः (मुद्राः . बरासन्ताः इृष्णमूदराश्च शारदा हरितास्तथा । मुद्रानां नामतथोक्ताः सृप शरण रसात्तमाः ॥ ८० ॥ ~+ ~~~ --- = १ज, ट, “णर्वशद्विजाजवा „~~ ----*--------------- -~ -~---------~--~~--~ ~~ ~~~ २२४ धन्वन्तरीयनिषण्टुः- [ सुवणादिः- गुणा मुद्रः किलागो माङ्गल्यो हरितः शारदोऽपि च । पित्तभसेक वसुको माधवः प्रवरोऽसितः ॥ ८१॥ पद्रो रक्षो लघुग्राही कफपित्तहरं हिमः । स्वादुरल्पानिलो नेत्रयो वन्योऽप्येतहणः स्मतः ॥ ८२ ॥ हरितः भ्रव रस्तषां तच्छाकं तिक्तमुत्तमम्‌ । कष्णमुद्रस्तु बरको राजयुद्रस्त॒ खण्डकः ॥८३। राजनिषण्टां शास्यादिः षोडशो वं प्रस्त सपशः स्याद्रणाईैथ रसोत्तमः । भृक्तिपदो दयानन्द भूवो वाजिभाजनः ॥ १२८ ॥ कृप्णमृद्रस्त वासन्ती माधवश्च सराप्रनः। गृणा- कृष्णमूदस्चिदाषघ्रो मधुरो वातनाशनः ॥ १२९ ॥ लघश्च दीपनः पथ्यो बलवीयाङ्गपुष्टिदः । शारदस्तु हरिनमुद्रो धूसरोऽन्यश्च शारदः ॥ १२३०॥ गुणाः--हरिनमुद्रः कषायथ मधुरः कफापित्तहत्‌ । रक्तमूजामयघ्रश्च शीतले लघ्रुदीपनः ॥ १२३१ ॥ तद्रच धूरो मृद्रो रसवीयादिष स्मृतः । गुणाः-- कषायो मधुरो रुच्यः पित्तवातविवन्धङ्त्‌ ॥ १३२ ॥ मद्रयूपगुणाः--पित्तस्वरातिरमनं ल्प मृद्रयूपं संतापहारि तदरोचकनाश च । रक्तप्रसादनमिदं यदि सेन्धवेन युक्तं तदा भवति सवरुजापहारि।॥ १३३। ( १९ ,) माषः (राजमाषः) माषो बीनवरो घारीश्चवलो राजमापकः। शराजमाषो नीटमापो नृप माषो व्रपोचितः॥ ८४॥ गुणा--#कफपित्तहरा रुच्यो बातङ्रद्रल्दायकः । राजमापः सरो वृष्यः कफपित्ताखशयुक्रदुत्‌ ॥ ८५ ॥ सुस्वादुः शीतो रुक्षः कषायो विषदो गुरुः राजनिण्टो शाल्यादिः षोडशो वग ॐ | गुणाः--# ॥ १३४ ॥ शुवः श्ुधाभिजननश्चपलो दीधरिभ्विकः । सुकुमारो व्ृत्तबीजो मधुरः प्रवकथ सः ॥ १२५ ॥ गुणाः--श्ुवः कषायमधुरः शीतलः कफपित्तजित्‌ । ष्य; श्रमहर रुच्यः पवनाध्मानकारकः ॥ १२६ ॥ (२०) कोद्रवः। कोदुवः कोरदृषः स्यादुदाखो षनकोद्रबः । गुणा-- कोद्रवः शीतलो ग्राही विपपित्तकफाञ्जयेत्‌ ॥ ८६ ॥ राजनिषण्टौ शाल्यादिः षोडशो वगैः-- ४, नक न ~ ~ ----- -- ------ # क्षुवः ' उधुचव्ठी ° इति स्यते । ६ षष्ठो वगः] राजनिषण्टुसषटितः । २२५ कोद्रवः कोरदूषश्च कुदाणो मदनाग्रनः। स च देशविश्ेषेण नानाभेदः प्रकीतितः १३७ ॥ गुणाः कोद्रवो मधुरस्तिक्तो व्रणिनां पथ्यकारकः । कफपित्तहरो रूक्षो मोहङ्रद्रातखो गुरुः ॥ १३८ ॥ (२१) नीवारः । नीवारस्तापसश्ैव मुनिभक्तपरस।दितः । अरण्यधान्यनामा च रसिकशथ प्रकीमितः ॥ ८७॥ गुणाः- नीवारो मधुरः स्िग्धः पवित्रः पथ्यदो चमरः । नीवरारोऽरण्यधान्यं स्यान्युनिधान्यं तृणोद्धवम्‌ । गणाः--नीवारो मधुरः सिमधः पवित्रः पथ्यद्‌ लघुः ॥ १३९ ॥ ( २२ ) श्यामाऊः (इयामकरः स्यामाकस्तणवीजश्च मुनिभ्यो गवां परियः । # सुकुमारो राजधान्यं नृणवीजोत्तमश्च सः ॥ ८८ ॥ गुणाः भक्यामाको मधुरः स्िग्धः कषायो टघुशीतलः । # वातटरृत्कफ- पित्तघ्नः संग्राही विषदोपनुत्‌ ॥ ८९ ॥ राजनिषण्टौ शाल्यादिः पोडशो वगः उ्यामाकः उ्यापमकः उ्यामघ्िवीजः स्यादविप्रियः ॥ ॐ ॥ १४० ॥। गुणाः---# । # ॥ १४? ॥ ( २३ ) प्रियङ्गुः (ग््गुः ) मरियद्गुः कङ्गुक्ैव चीनकः पीततण्डुलः । अस्थिसंवन्धनश्रैव कङ्नी पट (1) कथ्यते | ९० ॥ गुणाः-# परियङ्कगेधुरो रुच्यः कपायः स्वादुशीतलः । # बातङ्तपित्त दाहघ्नो रूक्षो मप्रास्थिवन्धङ्रत्‌ ॥ ९१ ॥ राजनिषण्टा शाद्या्दिः पाडा वगः-- कङ्कणी कङ्कुनी परोक्ता चीनकः पीततण्डुलः । पातः सुकुमार स च नानाविधाभिषः ॥ १४२ ॥ -~ ---~---+---- ^कमकनः ----+ ~~ ~~ ~न ~न ---~~- छ. सादकः। ज | ८, २२६ धन्वन्तरीयनिषण्टुः-- [ सुवणादिः- गृणाः-- # । # ॥ १४३ ॥ वरकः स्थ्रलकङ्कुथ रूक्षः स्थररपरियङ्गुकः गृणा वरका मधुरो रुक्षः कषायो वात्तपित्तकृत्‌ ॥ १४४ ॥ ( २९७ ) मञुषएरकरा ( बनमः ) मकुएका निरूढा च वनमुद्रः कृमीलकः । गुणाः--मकु़ा वातलो ग्राही कफपित्तहरो लघ; ॥ ९२ ॥ राजनिघण्टा शाल्यादिः षोडशो बमः-- मुकुका मय बनमुहः करमीटकः । अमृतोऽरण्यमुदरशच बटीमद्रश कीतितः ॥ ४५५ ॥ गणाः = मुकुषकः क्षायः स्यान्मधररा रक्तपित्तजित्‌ । ज्वरदादृहरः पथ्यो चिकररसवेदो पृत्‌ ॥ १४६ ॥ ( २५ ) आढक । £ आढक तुवरी तुल्या करवीरथुजा तथा । # वृत्तवीजा पीतपुष्पा श्वता रक्ताऽसिता चिधा ।॥ ९३॥ गणाः---आढकरं कफपित्तं िचिन्मारुतक(पनी । कपाया स्ादसंग्रा हिकटुपाक्रा दिमा रघुः ॥ ९४ ॥ मेदः ेप्मास्पिततेषु दिता रेपोपसेकयोः। राजनिघण्ठा शाल्यदिः पाडशा बमः % । # || १८५७ ॥ गृणाः आका तु कषाया च पध्रूरा कफपित्तजित्‌ । इपद्रातकररा रुच्या विदुरा गस्ग्रारिक्रा ॥ १४८ ॥ ( २६ ,) मसूरा । मसृरामधरुरासूप्यापृथवः पित्तभषजम्‌ । हरेणवः सतीनाश्च चणक्राश्रा केरालकाः ॥ ९५ ॥ गुणाः मसुरा मधररः शीतः संग्राही कफपित्तहय । # बातामयकरधव मृत्रहृच्छृहरा खपरु; ॥ ९६ ॥ राजनिपरण्डा शाल्यादिः षोडज्ञा व्गः-- | मस॒रो रागदालिस्तु मङ्गस्यः पृथवी जकः । श्रः कस्याणवीजश्च गरूीजो मसूरकः । १४९ | गृणा--%# | # | १५० | ६ ष्ठो वैः ] राजनिषण्टुसहितः । २२७ ( २७ ) गोधूमः । गोधमो यवक्रथवं दुडम्बो म्लेच्छभोजनः । गिरिजा संतिनामा च रामि- कथ प्रकीतितः ॥ ९७ ॥ गुणा-- प्यः हीतो गुरुः स्निग्धो जीवना बातपित्तहा । मंधानो बरहणो वलयो गोधूमः स्थेयकृत्सरः ॥ ९८ ॥ राजनिषण्टा शाल्यादिः पोडशो वगः गोधूम वरहटदुग्धः स्यादपृपो म्टेच्छमाजनः। यर्वनो निस्तृषः क्षीरी रसालः समन सः ॥ १९५१ ॥ गुणाः--गोध्रमः स्िग्धमधुरो वातघ्नः पित्तदाहङ्रत्‌ । गरुः श्प्मामदा वर्यो स्चिरो बीर्यवधेनः ॥ १५२ ॥ स्िग्रोऽन्यो वनुगोधूमो गुरुप्यः कफा- पटः । आमदोपकरो बल्यो मधुरो बीयंपुषिदिः ॥ १५३ ॥ ( २८ ) धान्यमापृः (माषः) धान्यमापस्तु विज्ञेयः कुरुविन्दो वपाकरः । मांसलश्च व्ाघ्यश्च पिव्यश्च पितृजोत्तमः ॥ ९९ ॥ गुणा--क्लिग्धोप्ण) मधुरो वृष्यो मदोपांसवरप्रदः । बातानुरंहणो बल्यो पापो बहुव्री गुरुः ॥ १०० ॥ राजनिप्रण्टा ज्ञास्यादिः षोडशो वगैः-- मापस्तु कुरुविन्दः स्याद्धान्यवीरो व्रूपाकरः । मांसल वलाछ्यश्च पित्यश्च पितृजात्तमः ॥ १५४ ॥ गुणा-- मापः लिग्धो बहुमल्करः शोषणः शेप्पकरारी व्रीयणोप्णो श्चरिति कुरूते रक्तपित्तमकोपम्‌ । हन्याद्वातं गुरुषलकरो रोचनो भक्ष्यमाणः स्वादृनिलय भरमसृखततां सेवनीयो नराणाम्‌ ॥ १५५. ॥ ( २९ ) हरिमन्थः ( चणकः ) हरिमेन्याः सुगन्धाश्च चणकाः कृप्णकश्वकाः । गुणाः--कफास्रपित्तपुंस्त्वघ्राश्चणका वातला हिमाः ॥ १०१ ॥ लयवां 4५ आमक्कमहराः पराः । छदिघ्रा रोचनाः बुप्कास्तेजोवी यवलपदाः १०५ || राननिषण्ट शास्यादिः पोढशो वगंः-- १३. व द्द्रवाम्टे" छ. श्व द्रदरवाम्लि । त. ध टुद्रवाम्टे । २ ड, नः) रषः समीतना' । 8 नः । चृष्टसमीतना* । ३ ण. सभ्यनामा । ४ ट. "वमानिस्तृ" । ~ -- --~> २२८ धन्वन्तरीयनिषण्टुः- [ सुवणीदिः- चणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकश्चुकः । बालभोज्यो वाजिमक्षथणकः कञ्चुक च सः ॥ १५६ ॥ गुणाः--चणको मधुरो रूक्षो मेहजिदरातपित्तदरत्‌ । दीश्निबर्णकरो बरयो रुच्यश्चाऽऽध्मानकारकः ॥ १५७ ॥ टरिमन्धविशेपगुणाः--आमश्वणः शीतलसुच्यकारी संत्षणो दाहतपापहारी । गोस्योऽदमरीशोषविनाशकारी कषाय ईपत्कटुवीर्यकारी ॥ १५८ ॥ कृष्णस्तु चणकः शीतो मधुरः कासपित्तजित्‌ । पित्तातिसारकासघ्नो वल्यश्रैव रसायनः ॥ १५९ ॥ चणो गोरस्तु मधुरो वल्कृद्रोचनः परः । श्रेतो वातकरो रुच्यः पित्त; शिशिरो गुरुः ॥ १६० ॥ सुभरष्टचणको रुच्यो वातघ्नो रक्तदोपञ्रत्‌ । वीर्येणोष्णो लपुश्व कफरशेलयापहारकः ॥ १६१ ॥ चणस्य यपं मधुरं कषायं कफापहं वातविकारहेतुः । श्वासोध्वकासक्कमपीनसानां करेति नाशं बल्दी- पनत्वम्‌ ॥ १६२ ॥ ( चणोदूकं चन्द्रमरी चिशीतं पीतं प्रग पित्तरुजापदारि । पुषमदं नजगुणं च पाके संतपणं मञ्जलमाधुरीकरम्‌ ॥ १६३ ॥ कंटुयः ( हरिमन्थविशेपः) | ६॥ #कलायो पुण्डचणको हरणुश्च सतीनकः । बासनो नटकः कण्टी हरण तैलः स्मृतः ॥ १०३ ॥ गुणाः-- बतः शीतलो ग्राही कफपित्तहरो लघुः । विपाके मधररो रक्षो वातलो भक्षणपरियः ।॥ १०४॥ राजनिपण्ठी शारयादिः पोडशो वगः- # । तासन नाटकः कण्ठी सतीनश्च दरेणुकः ॥ १६४ ॥ गुणाः--क्रखायः कुरुते वातं पित्तदाहकफापहः । रुचिपृष्टिमदः शीतः कषायश्चाऽऽमदो पक्रत्‌ ॥ १६५ ॥ ( ३० ) ्रुखित्थः । कुछित्थास्ताम्रवणोथ कलादत्तानिलापहाः । कपणाः पीतमुद्राश्च अलि. स्कन्धाः सुराष्रकाः ॥ १०५ ॥ गृणाः-- उष्णः कुलित्थो रसतः कषायः कटुविपाकरे कफमारूतघ्रः । शुक्रा रमरीगुल्मनिषूदनश्च संग्राहकः पीनसकासटहन्ता ॥ १०६ ॥ आनाहमेदो- रुचिकीटदिकाश्वासापहः शोणितपित्तकृच । वलासहन्ता नयनामयघ्नरो विष पतो वन्यकुखित्थ उक्तः । १०७ ॥ ~ --~--------=-~ 9 ~ "= ~ -----~ --- -~---~---- - ~~~ ------~-~--~------~-- ०-0०-0 १ज. रमनो। ६ षष्ठो वगः ] राजनिपण्टुसहितः । २२९ राजनिषण्टौ श्ञास्यारिः षोडशो वर्मः - कुरित्थस्ताम्रबीजश्च श्वतबीजः सितेतरः । गणाः--कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः ॥ १६६ ॥ ज्ञणा ( धान्यविशेषः ) ॥ ७ ॥ जर्णाहा योनलाः मोक्ता यावनाला युग॑धराः । गुणाः- कफपित्तहरा दृष्या मृदवो गुरवो हिमाः । रुक्षा िष्टम्मिनशरैव न पथ्या गुदरोगिणाम्‌ ॥ १०८ ॥ राजनिषण्टौ शास्यादिः षोडशो बगैः-- यावनालो यवनालः शिखरी दत्ततण्डुलः । दीषनारो दीय; प्षतरेष््े- पुपत्रकः ॥ १६७ ॥ धवलो यावनारस्तु पाण्डुरस्तारतण्डलः । नक्षतराकृतिविस्तारो त्तो मोक्तिक- तण्डुलः ॥ १६७ ॥ जूर्णाह्मयो देवधान्यं जूणैलो वी जपुप्पकः । ङनलः पुप्पग- न्धश्च सुगन्धः सेगुरुन्दकः ॥ १६८ ॥ गुणाः धवलो यावनास्तु गौर्यो बल्यस्चिदोपजित्‌ । प्यो रुचिपरदोऽ- गोध्रः पथ्यो गुरमव्रणापहः | १७० ॥ अथ तुवरयावनाटस्तुवरश्च कपाययाव- नाश्व । स रक्तयावनालो हितलो हितस्तुव्ररधान्यश्च ॥ १७५ ॥ गुणाः-- तुवरो यावनालस्तु कपायोप्णो विद्ोफञ्त्‌ । संग्राही वातशमनं विदारी शोपकारकः ॥ १७२ ॥ शारदो यावनारस्तु श्चेप्मद; पिच्छखो गुरुः । रिरिरो मधुरो ष्य दोपघ्नो वखपृष्टिदिः ॥ १७३ ॥ कृरटः ( धान्यविशेषः )॥ ८ ॥ करटाथ कराखाश्च जिषपुंया रूक्षणात्मकाः । गुणाः--करालः कफपित्तघ्नो ग्राही शीतोऽपि वातलः ॥ ११९ ॥ तिपु- रोऽपि गुणेरेवं तच्छाक कफपित्तजित्‌ । राजनिधण्टौ शास्यादिः षोडशो बगः-- लङा कराखा भरपुरा काण्डिका रुक्षणात्मिका । गुणाः- लङ्का रुच्या हिमा गोल्या पित्तजिद्रातकरदुरुः ॥ १५७४ ॥ निष्पावः ८ धान्यविशेषः ) ॥ ९ ॥ निष्पावाः श्वेतशिम्बाश्च पालकाख्या ृखमियाः । नि ---------~--------~=--------~ न~ ----- ---~--------~ ~ न २३० धन्वन्तरीयनिषण्टुः-- [ मुव्णादिः- गुणाः--निष्पायोऽनिलपित्तास्मूत्रस्तन्यकरः सरः। विदादयुष्णो गुरुः शोषः दोफङ्च्छक्रनाशनः ॥ ११० ॥ राजनिषण्टौ ज्ञाद्यादिः पोडश्चो वगः-- मधुरः सवेतनिष्पावो माध्वीका मधुशकंरा। पठंकपा स्यृररिम्वी एता मधरु सिता सिता॥ १७५ ॥ . गुणा--मधुशकेरा सुरुच्या मपुरास्पक्रपायका । शिरिरा वातुका बल्याऽ प्याध्मानगरुपुष्टिदा ॥ १७६ ॥ सोऽन्यश कदटुनिप्पावः खवुंरो नदीजस्तथा । गुणाः--नदीनिष्पावकस्तिक्तः कटुकाऽसपरदो गुरः । वातलः कफदो रुक्षः कपायो विषदोपनुत्‌ ॥ १७७ ॥ राजनिषण्टौ शाव्यादैः पोटशो वगः-- शी ( धान्यविरेषः )॥ १०॥ रागी तु लाञ्छनः स्याद्रहुदखकणिग्रथ गृच्छकणिश्ञश् | गुणाः-- तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो वल्दः ॥ १७८ ॥ राजनिषण्यौ शाल्यादिः षोडशो वर्मः-- करी ( धान्यव्रिशेषः ) ॥ २१ ॥ कुरी तु तृणधान्यं स्यान्पधुरं तद्रलमदम्‌ । हरितं बाधकं पकं वाजिनां पुष्टिदयकम्‌ ॥ १७८ ॥ राजनियण्टो शताहादिशथतुर्थो बगैः-- गोजिहा ( धान्यविशेपः )॥ १२॥ गोजिहा खरपत्री स्यात्मतनादाविकि तथा। अधोपुखा घेनुजिद्वा चाधःपुष्पी च सप्तपा ॥ १८० ॥ अन्यच गवेधुका च गौजिद्वा कपणीया सिता तथा । गृणाः-गोजिहा कटुका तीव्रा तला पित्तनाशनी । व्रणसंरोपणी च सवदन्तविपातिजित्‌ ॥ १८१ ॥ राजनिषण्टो मृटकािः सप्तमो वगेः-- ज्‌ ^> $ विशे रजाः (भान्यविशेपः) ॥ १३॥ ( राजामिधानप्वा तु नगाद्वाव्रपरेणत॒ । राजाद्विः स्याद्राजगिरिता तव्या राजश्ाकिनी ॥ १८२ ॥ ~ -~=~----- -- === ~~~ ~~ १ज. कुतुरी तु" २ज. स्याद्धतोन्मादातिद्य तथा । ट. स्याद्धतेन्मादा्तिका तथा । ~~ ब्म £ पष्ठ वर्गः ] राजनिषण्टुसहितः । २३१ गरणाः-- राजश्नाकिनिको रुच्या पित्तघ्रीं शीतखछा च सा । संवातिशीतगा रय्या विज्ञेया स्थटशाक्रिनी ।॥ *८३ ॥ मेथिका ( धान्यविकेपः ) ॥ १४॥ मथिकरा दीपनी चोग्रा कुचिका बहुपुत्रिका । मिका श्ीतवीयी च ञ्यातिष्का वह्टरी शिख ॥ १११ ॥ गुणाः कमयथिका क्रटुरुप्णा च रक्त पित्तप्रकोपनी । अराचकहरा दीपि केरी बातप्रणारिनी ॥ ११२॥ = ® व! माधक्रा ( पथिकाविशेषः) ॥ १५॥ मथिका वास्तिका सेटुरहि्थो वनमथिकरा। अहित्थोऽल्पगुणस्तस्या वाजि- नासस्तु प्रमितः ॥ ११३ ॥ राजनिपण्ट। पटादि; पमो वर्मः पाथक्रा मथनी पथी दीपिका वहपत्रिका । वेधनी गन्धवीजा च ज्योति गेन्यफखा तथा ॥ १८८ ॥ वहटरी चन्दिका मथा पिश्रपुप्पा च कैरवी । फुञिकरा बहुपणीं च पीतवीजा युनीन्दुधा ॥ १८५ ॥ गृणाः -- # | अराचक्रहरा दीप्रिकसी वातघ्रदीपनी ॥ १८६ ॥ प्रतीकैः ( अतमीं ) ( धान्यविशेषः ) ॥ *६॥ प्रतरीकेतमा परोक्ता श्द्रपत्नी च वल्क । उमा सनीन्पप्पा च वदत कसकरापि(?) च ॥११५८॥ जीता त॑टफला चव पालिक्रा पतिपरकः । अन्यच- अतसा नीटपृप्प च पावती स्यादुमा क्षुमा ॥ ११५. ॥ गुणाः--रुद्रपत्नी तु मधरा पित्तहा वरुकारिकरा । कफवातकररी चपति- तहत्कुषएवातजित्‌ ॥ ११६ ॥ कटुगुरः । उष्णा र्शुक्रवातघ्नी कफपित्तपिनारिनी ॥ ११७ ॥ राजनिषण्टां शाल्यादिः पाडञ्चो वगेः-- अतसी पिच्छटा देवी मदगन्धा मदोत्कटा । उमा श्चूमा हेमवती सनीला नी टपुष्पिक्रा ॥ १८७ ॥ गृणाः--अतसी मदगन्धा स्यान्मधुरा बलकारिका । कफवातक्ररी चेष तपत्तहतकुषएटवातनुत्‌ ॥ १८८ ॥ १८. दीपना । २2. मन्था । २३२ धन्वन्तरीयनिषण्टुः-- [ पुवणादिः- कुसुम्भम्‌ ( धान्यविशेषः ) ॥ १७ ॥ कुसुम्भं पावकं पीतमलक्तं वस्नरस्ननम्‌ । तद्वीजं कीरता ख्टरा श्ुद पग्मात्तरं तथा ॥ ११८ ॥ अन्यच-- कुसुम्भं स्याद्रहिशिखं वघ्रञ्जकः संततम्‌ । गुणा-- कुसुम्भं वातल रुक्षं रक्तपित्तकफापहम्‌ ॥ ११९ ॥ राजनिषण्टो शताहादिशतुर्थो वमैः-- जेयो ऽ\रण्यकुसुम्भः स्यात्कोसुम्भश्वाग्निसंभवः । गुणाः--कोयुम्भः कटुकः पाके श्ेप्महदीपनश सः ॥ १८९ ॥ खस्तिखः ( धान्यविशेषः ) ॥ ४८ ॥ खस्तिलस्तिरभेदस्त .श॒श्रपुपष्पो लसरफलः । गुणाः-प्यो वसय खस्तिलः श्टेष्पघ्रो वातजिद्ररः ॥ १२० ॥ राजनिषण्टौ शतादादिश्वतुरथो वगेः-- खस्खसः सृक्ष्मवीजः स्यास॒वीजः सृक्ष्मतण्डुखः । गुणा-खस्खसो मधुरः पाके कान्तित्रीयैवलपदः ॥ १९० ॥ ख स्तिरुवल्करः ॥ १९ ॥ खस्िटवस्कल्गुणाः--वर्कलस्तत्फणो ज्ञेयो रक्षो ग्राही विशोषणः। 'अषटकेम्‌ ( उपत्रिषम्‌ ) ( खस्तिलनिर्यासः ) ॥ २० ॥ अफूकं तद्रवो भूतमरिफेनमफेनकम्‌ । गुणाः--अफूकं शोधनं ग्राहि छेप्मघ्रं बातपित्तटम्‌ ॥ १२१ ॥ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगैः-- अफेन खर्खसरसो निफेनं चाहिफनकम्‌। गुणाः--अफेनं संनिपातप्रं ष्यं वर्यं च मोहदम्‌ ॥ १९१ ॥ शराजनिषण्टौ कृसुम्भस्य' पयायरव्दा न दरयन्त । 1अरण्यकुमुम्भः "वनकुसुंभः* इति ख्याते । अपकृ र 1 वेररसे भोग्यं क न धा +अफकशधनम्‌-- अफेन शणं त्रिसप्रधा । इृद्धयुक्तेषु येगेषु योजयेत्तद्विधाः नतः ॥ गुणाः--अफुकं शोषणं ग्राहि शेष्मघ्रं वातपित्तलम्‌ । मदकृदादकृच्छक्स्तम्भनायासमेहक्त्‌ ॥ अतिमारे म्रहण्यां च हितं दीपनपाचनम्‌ । सेवितं दिवसैः कैशिद्धमयदयन्यथाऽतिङ्रत्‌ ॥ ३ ॥ क 4 ननन न १ त. भेदः रासतिलः॥ २ त, बल्यः शसतिटः। ६ षष्ठो वर्गः] राजनिषण्टुसहितः । २३३ तिः ( धान्यविशेषः ) ॥ २१ ॥ तिस्तु दयोमधान्यं स्यात्पवित्रः पितरतपेणे । कपापघ्रः पृतधान्यश्च 1जाति- लसतु वनाद्ः ॥ १२२॥ गुणाः-- तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः । विपाके कटुकः स्वादुः सिग्धोष्णः कफपित्तनुत्‌ ॥ १२३ ॥ वल्यः केदयो हिमस्पदीस्त्रच्यः स्तन्यो व्रणे हितः । दन्त्योऽल्पमृतरकृद्धाही बातघ्नोऽग्निम्रतिपरदः ॥ १२४॥ राजनिषण्टौ शाल्यादिः पोलो वर्गः-- # | # ॥ १९२ ॥ गुणा-- स्निग्धो वणेवलाप्निवृ द्विजननस्तन्यानिलघ्रो गुरुः सोप्णः पित्तक- रोऽल्पमूत्रकरणः केदयोऽतिपथ्यो व्रणे } संग्राही मध्ररः कषायसरहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽस्पगुणदः प्षीणास्तथाऽन्ये तिलाः ॥ १९३ ॥ (३१ ) तैलम्‌ । तैठं मेहोत्तमं पोक्तं तिलजं तिलसमवम्‌ । अभ्यज्नं मृक्षणं च तच्च मद- नके स्मृतम्‌ ॥ १२५ ॥ गुणाः-- कषायं च रसे स्वादु सृष््मयुप्णं व्यवायि च । पित्तठं बद्धविण्मूत्रं न च श्रेप्मविवधेनम्‌ ॥ १२६ ॥ राजनिपण्टौ क्षीरादिः पश्चदशो वगेः- तकं यत्तिलसर्पपोदितकुसुम्भोत्थातसीधान्यजं यचेरण्डकर क्केङ्ुदिफणेनि- प्बाक्षनेर्ुण्डकैः । ज्योतिष्पलयभयोद्धवं मपुरिकाकोशास्रचित्राभवें कपूरत्रपुसा- दिजं च सकट सिद्धये कमात्कथ्यते ॥ १९४ ॥ तिरूतेरम्‌ ( तेखपिशेषः ) ॥ २२ ॥ गुणाः--सानाभ्यङ्गावगाहेष तिलतैलं विशिष्यते । तद्द्र स्तिष्वपानेषु नस्य कणोक्षिप्रणे ॥ १२७ ॥ अन्नपानव्रिौ वाऽपि प्रयोज्यं बरतशान्तमे । छिन्न भिन्नयुतासिपिमथितक्षतपातिते ॥ १२८ ॥ भग्ने स्फुटितविद्धाभिदग्धविश्िष- दारिते। भयाभिहितनिभेपर मृगव्याखादिभक्षिते ॥ १२९ ॥ तेल्योगश् सस्कारात्सवेरोगापहो मतः __ राजनिषण्टौ क्षीरादि; पश्चदशो वं #ि { (नरिटस्त तिपा ॥ [न ~~~ ----- 1 न ~> ` --~ ~~ ~ ~~ -~ १८. अकगृडफ । र @ २३४ धन्वन्तरीयनिपण्टुः- [ मुवणादिः- तिक्ते $ केरोति केरयं [1 [1 तिलतलमलं कराति करयं मधुरं तिक्तकषायमुष्णतीकष्णम्‌ । बलकरत्कफ- वातजन्तुखम्‌व्रणकण्टतिहरं च कान्तिदायि ॥ १९५ ॥ अतसीतेरम्‌ ( तैरविरोपः ) ॥ २३ ॥ गुणा--वातघ्रं मधुरं तेषु क्षोमं तकं वलासञ्रत्‌ । राजनिधण्टो क्षीरादिः पञ्चदशो वगः-- पुरं त्वतसीतेलं पिच्छिलं चानिलापहम्‌ । मदगन्धि कपायं च कफकासा- पहारकम्‌ ॥ १९६ ॥ पषपतेरम्‌ ( तेरटविशेषः ) ॥ २४ ॥ गुणाः--कटुपाकमचक्प्यं स्निग्धोष्णं कफनाशनम्‌ । कृमिघ्रं सार्षपं लं कण्टूकु्ापहं खपरु ।॥ १३० ॥ राजनिषण्टो क्षीरादिः पञ्चदशो वर्मः-- सर्पपतलं तिक्तं कटुकोप्णं बातकफविकारघरम्‌ । पित्तास्दोपदं कृमिकं तिटजवश्च चक्षुप्यम्‌ ॥ १९७ ॥ एरण्डतंटम्‌ ( तेलविरोषः › ॥ २५ ॥ गुणा तैलमेरण्डजं वर्यं गुरूप्णं मधुरं सरम्‌ । कफमेदोनिलहरं छेखनं कटु दीपनम्‌ ॥ १२३१ ॥ हद्रस्तिपाश्वजानूरुभरिकपृष्ठास्थिरखिनाम्‌ । अआम- दोषेषु वाताटक््ीहोदावतंशोफिनाम्‌ ॥ ४३२ ॥ हिते वातामयस्याग्रयं ग्रन्थि वन्धविकारिणाम्‌ । तिक्तोप्णं पित्तं विसं रतरण्डोद्नं भृशम्‌ ॥ १२३ ॥ राजनिवण्टो क्षीरादि; पथचदशो वर्गः एरण्डतेलं कृमिदोपनाशनं वातामयघ्रं सकलाद्गशरलहत्‌ । कुष प स्वाद रसायनोत्तमं पित्तपरकोपं कुरुतेऽतिदीपनम्‌ ॥ १९८ ॥ चद, कसुम्भतदम्‌ ( तेलविक्ेषः ) ॥ २६॥ गुणाः कुसुम्भतेलमुष्णं च विपाके कटुकं गुरु । विदाहि च बरिरोपेणं तच रोगप्रकोपनप्‌ ॥ १३४ ॥ राजनिषण्टो क्षीरादिः पञ्चदशो वगः छसुम्भतेलं कृमिहारि तेजोवावहं य्ष्ममलापहं च । त्रिदोपडृसुषटिरकषय च करोति कण्ट च करोति टेः ॥ १९९ ॥ -~ "= - --- =-= -- ---------- -- न ~~~ ~ क~~ - -------- ~ १ छ. ण स्वेदोपरप्र* । २ज. ट्या । ६ षष्ठो वर्गः] राजनिषण्टुसहितः। २३५ कोशाम्रजतेरम्‌ (तैविशेपः ) ॥ २७ ॥ गुणा-- सरं काशाम्रजं तेलं कृमिकुषटविषापहम्‌ । राजनिषण्टो क्षीरादिः पश्वदरो वर्मः | सरं कोशाम्रनं तैलं कृमिकषएवरणापहम्‌ । तिक्ताम्लमधुरं बल्यं पथ्यं रोच- नपाचनम्‌ ॥ २०० ॥ आ्मगुप्तातेरम्‌ ( तैलिशेषः ) ॥ २८ ॥ गुणाः-- गुरूष्णं स्निग्धमधुरं कषायं चाऽऽत्पगुप्रजम्‌ । फलं वर्यं च वृष्यं च वहं वाताजित्परम्‌ ॥ १३५ ॥ निम्बतैटम्‌ ( तेलविशेषः › ॥ २९ ॥ गुणाः--नाल्युप्णं निम्बजं तलं दृमिपित्तकफापहम्‌ । वातपित्तपरशमन मदा रदमरीरुजापहम्‌ ॥ *३६ ॥ राजनिपण्टो क्षीरादिः पश्वदशो वमः भै, 9 [ निम्वत॑लं तु नात्युष्णं कृमिकुएकफापहम्‌ । ः १ विशेष आक्षतरुम्‌ ( तेखविरेषः ) ॥ ३० ॥ गुणाः--#आक्ं स्वादु हिमं केदयं गुर पित्तानिलापहम्‌ । राजनिषण्टां क्षीरादि; पञ्चदशो वगः श अ तेटविरषः ॥ २१ ॥ गुणाः--दन्तिमुलकरक्षोघकरज्ञारिष्टशिरनम्‌ । सुवचेरेङ्कदीषीटुशङ्गिनी- नीपसभवम्‌ ।॥ १३७ ॥ सरलागरुदेवाह्शिशपासारजन्म च । तुम्बरारु- प्करोत्थं च तीक्ष्णं कररस्पित्तजित्‌ ॥ १३८ ॥ अशःशुककृ पि ्ेष्पकुष्मेदो- निरपहम्‌ । करञ्ञारिष्टके तिक्तं नात्युष्णे तत्र निरदिशत्‌ ॥ १३९ ॥ कषाय तिक्तकटुकं सारलं व्रणशचोधनम्‌ ॥ भृशोष्णे तिक्तकटुनी तुम्बरारप्करोद्धे ॥ ॥ १४० ॥ विरोषात्कृमिकरष््े तथोध्वोधोषिरेचने । अक्षातिमुक्तकाक्षोडना- रिकिरमध्रकजम्‌ ॥ १४१ ॥ अपुस्योवसकूष्माण्ड शचेप्मातकमियालजम्‌ । वात- पित्तहरं केदयं श्ेष्मलं गुरु शीतलम्‌ ॥ १४२ ॥ कफवातहरं रुक्षं कषायं नातिपित्तकृत्‌ । सतिक्तं सहकारस्य तैं सुरभि रोचनम्‌ ॥ १४३ ॥ यवति- कोदधवं तैलं सुरभि रेचनं तथा । 1 % राजानधण्टावात्मगुपातैलं न ॒दृदयते । °द्‌[लक्ष्मीञ्वराप" । १ इ. "दालक्ष्मीजगापः । छ, नरेद धन्वन्तरीयनिषण्टुः-- ( पुवणीदि ;~ ( ३२ ) ध्रतम्‌। घृतमाज्यं हविः सापः पवितं नवरनीतजम्‌ । अमृतं चामिधारश जीवनीयं प्रकीतितम्‌ ॥ १४४ ॥ गुणाः--सहस्रवीय विधिवद्भतं कम॑सदसक्रत्‌ । राजनिषण्टी क्षीरादिः पञ्चदशो व्गः-- शृतमाज्यं हविः सपिः पवित्रे नवनीतजम्‌ । अमृते चाभिघारश होम्य- मायुश्च तेजसम्‌ ॥ २०२ ॥ गुणाः-भक्षणं सहनं सेटः स्तिग्धता मक्ष एव च । अभ्यङ्गोऽभ्यञ्ननं चेव चोपदं च घृतादिकः ॥ २०३ ॥ गराष्तस्‌ ( धरतवरिशेषः ) ॥ ३२ ॥ ग्णाः--शस्तं धीस्परतिपरधापरिवरायुःगुक्रचक्षपाम्‌ । वालदरद्धपजाकानति- सौकुमार्यस्थिराथिनाम्‌ ॥ १४५. ॥ क्षतक्तीणपरीसपंशस्रात्रिग्लपितात्मनाम्‌ । विपाके मध॒रं शीतं वातपित्तंविपापहम्‌ । चक्रुप्यं वल्यमगरयं च गव्यं सपि णात्तरम्‌ ॥ १४६ ॥ राजनिषण्ो क्षीरादिः पञ्चदगो वगेः-- भीकान्तिस्प्रतिदायकं वलकरं मेधाप्रदं पृषटङ्द्रातश्येष्पहरं भ्रमोप्चमनं पित्तापहं हयदम्‌ । वे्ेद्धिकरं विपाक्रम्रुरं प्यं बपुस्थेगयदं गव्यं हव्यं रतं बहुगुणं भाग्यं भवेद्धाग्यतः ॥ २०४ ॥ मरिषीष्ठतम्‌ ( पतविशेपः ) ॥ रै ॥ गुणाः--मध्रुरं रक्तपित्तघ्र गरु पाके कफावहम्‌ । वातपित्तपरशमनं सुशीतं मादिपं घृतम्‌ ॥ १४७ ॥ राजनिघण्टो क्षीरादिः पश्चदशो वगेः-- सपिमीहिषय॒त्तमे धृतिकरं सौख्यपरदं कान्तिकृद्रात श्चेप्मनिवहैणं बलकरं वर्णपदाने क्षमम्‌ । दुनोमग्रहणी विकारशमने मन्दानरोरीपनं चश्ुप्यं नवगः य्यतः परमिदं ह्यं मनोहारि च ॥ २०५ ॥ अजाश्रतम्‌ ( प्रतविशेषः ) ॥ २३४ ॥ ग-- आजं धतं दीपनीयं चकषुप्यं वलवधनम्‌ । काते श्वासे क्षये चापि पथ्यं पाकर च तट्टयु ॥ १४८ ॥ | । | इदं शोकद्वयं ज. ट. पुस्तकयोर्न द्यते। ` १८. छ. -तकपाप। ` ~~ न [कक ए [0 ६ षष्ठो वर्गः] राजनिपण्टुसहितः । २३७ राजनिषण्टौ क्षीरादिः पश्चदश्लो बगेः-- आजमाञ्यं तु चकषुष्यं दीपनं वटवधेनम्‌ । कासश्वासकफहरं राजयक्षमसु शस्यते ॥ २०६ ॥ आवकिकष्टतम्‌ ( प्रतविशेषः ) ॥ ३५ ॥ गुणा-- श्पाके रध्वाविकं सिने च पित्तपरकोपनमर्‌ । *कफेऽनिठे योनिः दोपे शोफे कम्पे च तद्धितम्‌ ।॥ १४९ ॥ राजनिषण्टो क्षीरादिः ॐ | ॐ ॥ २०७ ॥ मेडकं प्रतमतीवगौरवाद्रज्य॑मेव सुकुमारदेहिनार्‌ । वुद्धिपाटवकरं बलावहं सेवितं च कुरुते व्रणा वपुः ॥ २०८ ॥ उश्रोघ्रतम्‌ ( प्रतविशेषः ) ॥ ३६ ॥ गुणा--ओष्र कटुरसं पाके शोफङटमिविपापहम्‌ । दीपनं कपबातघ्रं शष गुरमोदरापहम्‌ ॥ १५० ॥ प्रखमेहोन्मादगरज्वरापस्मारनाशनम्‌ । राजनिषण्ठौ क्षीरादिः पश्चदशो वगः मृतमाष्रे तु मद्रुरं विपाके कटुशीतटम्‌ । कुषटकृमिहरं वातकफगुल्मोद रापहम्‌ | ५०९. || अश्वाषटतम्‌ ( प्रतृविश्चेपः ) ॥ २३७ ॥ गुणाः-->अश्वासपिस्तु कटुकं मधुरं च कषायकम्‌ । ॐईषदीपनदं मृखाहारि वाताल्पद्‌ गुर ॥ १५१ ॥ - राजनिषण्टौ क्षीरादिः पञ्चदशो वगः-- # ॐ | २९१० | गरहभीष्ठतम्‌ ( पृरतबिरोषः) ॥ ३८॥ गुणाः-- शतं गादैभिकं बल्यं दीपनं प्ू्रदोपुत्‌ । #पाके ट्रप्णवीयं च कपायं कफनारानम्‌ ।॥ १५२ ॥ राजनिषण्टौ क्षीरादिः पञ्चदशो वगेः- % । # | २११ ॥ । 'एकशफाघ्रतम्‌ ( घरृतविरोषः ) ॥ ३९ ॥ _ गृणा दीपनं वद्धविपमूत्रं विदयदेवुशफाप्रृतम्‌ ॥ १५२ ॥ † राजनिषण्टविकरफाघृतं न ददयते । २३८ धन्वन्तरीयनिषण्टुः- [ सुवणादिः- हस्तिनीष्तम्‌ ( परतविशेषः ) ॥ ४० ॥ गणाः--कषायं बद्ध विण्पृत्रं तिक्तमभिकरं रघु । हन्ति करेणवं सपि; कफ कुष्रविषकृमीन ॥ १५८ ॥ राजनिषण्टो क्षीरादिः पश्चदशो वगेः-- निहम्ति हस्तिनीसपिः कफपित्तविषकृमीन । कषायं लघु विष्म्मि तिक्तं चाग्रिकरं परम्‌ ॥ २१२ ॥ घ्ीष्रतम्‌ ( प्रतविशेषः) ॥ ४१ ॥ गुणाः--चश्ुप्यमरयै स्रीणां तु सपिः स्यादमृतोपमम्‌ । वद्धि करोति देहागन्योरघरु पाके विषापहम्‌ ॥ १५५ ॥ तपणं नेत्ररोगघर दाहनुत्पयसी हृतम्‌ । राजनिषण्टो क्षीरादिः पश्चदशो वगेः-- नारीसपिस्तु चश्ुष्यं पथ्यं सवामयापहम्‌ । मन्दा्रिदीपनं रुच्यं पाके खपु विषापहम्‌ ॥ २१३॥। पुराणछतम्‌ ( ्रेतविशेषः ) ॥ ४२ ॥ गुणाः--सपिः पुराणं तिमिरं श्वा ;पीनसकासनुत्‌ । मरखाकुष्विपोन्मादग्र हापस्मारनाशनम्‌ ॥ १५६ ॥ योनिकणांक्षिरिरसां शृल्रं शोफभित्परम्‌ । हन्ति दोषत्रयं सदि व्रणशोधनरोपणम्‌ ॥ १५७ ॥ उग्रगन्ि पुराणं स्यादश- र्पोस्थिते घृतम्‌ । लाक्षानिभं रसे शीतं तद्रत्सवेग्रहापहम्‌ ॥ १५८ ॥ त्रच घृतमण्डोऽपि रुक्षस्तिक्तस्तनश्च सः । म्न्थान्तरे-एकादश्शतं चैव वत्सरानुपितं धृतम्‌ । रकष दुम्भसपिः स्यात्परतस्तु महागृतम्‌ ॥ १५९॥ पेयं महामतं भूतैः कफघ्रे पवनाधपिक्रेः । बल्यं पवित्यं मेध्यं च विशेपात्तिमिरापहम्‌ ॥ १६० ॥ सवैभृतहरं चैव प्रृतमेतत्पञस्यते । राजनिषण्यं क्षीरादिः पश्चदशो वगः-- गुणाः--मदापस्मारप्रदिशिरःकणाक्षिजा रुजः । सपिः पुराणं जयति व्रणः दोधनरोपणम्‌ ॥ २१४ ॥ आयुवृदधि वपुषि टढतां सौकुमार्य च कान्ति बुद्ध धत्ते म्प्रतिवलकर शीतविष्वसनं च । पथ्यं बाल्ये वयसि तरुणे वाधैके चाति वर्यं नान्यक्किचिज्गति गुणदं सर्पिषः पथ्यमस्ि ॥ २१५ ॥ १ ण्‌. °ति इक्राग्न्यो*। २ ण. भू । नेत्ररोगग्रशमनं दा। ३ ण. "सो धृत*। ४ ण. क्षप्ती- ्ष्णस्त' । ~~ -------------- .-------- ---~-- - -----+ ~ --- -------“=~ --------~-~-- ~~ ६ ष्ठो वगः] राजनिघण्टु सहितः । २३९ (३३) दुग्धम्‌ । दग्ध क्षीरं पयः स्वादु रसायनसमाश्रयम्‌ । सौम्यं प्रस्रवणं स्तन्यं वारि- सात्म्यं च जीवितम्‌ ॥ १६१ ॥ | गुणाः-- गम्यमानं तथौरभ्रं माहिषं कारभं च यत्‌ । अश्वायाश्रैव नार्याश्च हाश्तिननिं च यत्पयः ॥ १६२ ॥ तथाऽनेकोपधिरसं प्राणिनां प्राणदं गुरु । मधुरं पिच्छलं लिग्धं शीतं सृष्ष्मं सरं मृदु ॥ १६३ ॥ राजनिपण्टो क्षीरादिः पश्वदश्ञो वगः-- प्षीरं पीयूपमूधस्यं दुग्धं स्तन्यं पयोऽमृतम्‌ । गोदुग्धम्‌ ( गधविरोषः ) ॥ ४३ ॥ गुणा पथ्यं रसायनं बर्यं हुयं मेध्यं गवां पयः । आयुष्यं पुंस्तरकृदरात- रक्तपित्तषिकारनुत्‌ ॥ १६४ ॥ गवां सितानां वातप्रं ृष्णानां पित्तनाशनम्‌ । कफघ्नं रक्तवरणानां गोदुग्धं च त्रिधा स्पृतम्‌ ॥ १६५ ॥ गोक्षीरमनमिप्यन्दि गधं गुरु रसायनम्‌ । रक्तपित्तहरं शीते मधुरं रसपाकयोः ॥ १६६ ॥ जीव नीयं तथा बातपित्तघ्ं परमं स्मृतम्‌ ॥ राजनिघण्ठा क्षीरादिः पश्चदसो वगैः-- गय्यं क्षीरं पथ्यमलयन्तरुच्यं स्वादु सिग्धं वातपित्तामयघ्रम्‌ । कान्तिमन्ना- यद्धिमेधाद्गपु्िं धत्ते स्पष्टं बीयेषद्धि विधने ॥ २१६ ॥ अजयः ( दुग्धविरेपः ॥ ५४॥ गुणाः--छागे कषायं मधुरं शीतं प्राहितरं लघु । रक्तपित्तातिसारघ क्षय- कासज्वरापहम्‌ ॥ १६७ ॥ # अजानां टघुकायत्वानानाद्रम्यनिषव्रणात्‌ । # अल्यम्बुपानाग्रायामात्सवरंव्याधिहरं परम्‌ ॥ १६८ ॥ राजनिघण्टो क्षीरादिः पञचदश्नो वगः गुणाः-# । # ॥ २१५७ ॥ जओरभ्रपयः ( दग्धमिरेषः ) ॥ ४५ ॥ गुणाः--ओरभरं मधुरं लिग्धमुष्णं तिक्तं कफापहम्‌ । गुर शद्धानिले पथ्यं शोफे चानिलदोणिते ॥ १६९ ॥ राजनिषण्ठौ क्षीरादिः पश्चदशो बगेः- = ~ = = + ~ ~ -~ --------~------ -~------~ १ ड, छ. ण, जीवनम्‌ । २४० धन्वन्तरीयनिषण्टुः-- [ पुवणादिः- आविकं तु पयः सिग्धं कफपित्तहरं परम्‌ । स्थोटयमेहहरं पथ्यं रोमं गुरु एद्धिदम्‌ ॥ २१८ ॥ ~ नि महुषषपियः ( दुग्धविशेषः ) ॥ ४६ ॥ 9 महाभिष्यन्दि मधुरं माहिषं वहिनाशनम्‌ । निद्राकरं श्ीतकरं गव्यात्लि- ग्धतरं गुरु ॥ १७० ॥ राजनिषण्टोौ क्षीरादिः पञ्चदशो वगः- गोर्यं तु महिषीक्षीरं विपाके शीतलं गुरु । वच्पुष्टिमदं ष्यं पित्तदाहास्त नाशनम्‌ ॥ २१९ ॥ उष्रीपयः (दुग्धविरेषः )॥ ४७॥ गृणाः-- रूक्षोष्णं क्षीरयुष्रीणामीषत्सलवणं ट्र । शस्तं बातकफानादकृमि- दोफोदराशंसाम्‌ ॥ १७१ ॥ राजनिषण्टा प्षीरादिः पश्चदशो वगैः-- उप्रीक्षीरं कृए्शोफापरं ततिपत्ताशेध्रं तत्कफारोपहारि । आनाहाति जन्तु गुर्मोदराख्यं इ्वासो्ासं नाश्यल्याु पीतम्‌ ॥ २२० ॥ अश्वापयः ( दग्पविशेपः ) ॥ ४८ ॥ गुणाः-- # अश्वाक्षीरं तु दृप्याम्लं त्वं दीपनं लगु । # देहस्थेय॑कं वल्यं गौरवं कानििद्धैत्परम्‌ ॥ १७२ ॥ श्वासवातहरं साम्लं लवणं रुचिदी. करत्‌ । राजनिषण्टो क्षीरादिः पञ्चदशो वगैः-- # | > ॥ २२१ || £ ^ १९ गदभापयः । ( दग्पविरेषः ) ॥ १९॥ गुणाः--कासश्वासहरं क्षीरं गाद वालरोगनुत्‌ । मधुराम्लरसं रूक्षं खवः णानुरसं गुर ॥ १७२ ॥ राजनिधण्टो क्षीरादिः पचदशा वगः- वलकरदरदै भीक्षीरं वातकष्वासहरं परम्‌ । मधुराम्लरसं रूक्षं दीपनं पथ्यदं स्यृतम्‌ ॥ २२२ ॥ ----+------~-~-~ ति जा = न जा वा क ~ ~ - १ इः, 'द्िसादनः । २ ड. पयः| ३३. छ. "कृत्सर । ६ षष्ठो वगः ] राजनिषण्टुसहितः | २४१ -एकशफापयः । ( दुग्धविक्ञेषः ) ॥ ५० ॥ गुणा--उष्णं चैकशफं बल्यं शाखावातहरं पयः । मधुराम्लरसं रुपं लवणानुरसं टपर ॥ १७८ ॥ मानषीपयः । ( दुग्धवरिरेषः ) ॥ ५१ ॥ गुणा-- स्निग्धं स्थेयकरं चापि चक्षुप्यं वलवधेनम्‌ । जीवनं बंहणं साम्य सहनं मानुपीपयः ॥ १७५ ॥ नाशनं रक्तपित्ते च तपणं चाक्षिगुलनुत्‌ । राजनिषण्टा प्षीरादिः पचदशो वगेः मधुर मानुपीक्षीरं कषायं च हिमं लप्र । चघुप्यं दीपनं पथ्यं पाचनं रोचनं च तत्‌ ॥ २२३ ॥ हस्तिनीपयः (दुग्धविशेषः) ॥ ५२ ॥ गुणाः- हस्तिन्या मधुरं प्यं कपायानुरसं गरु । म्िग्धं शीततरं चापि चघप्यं ववधनम्‌ ॥ १७६ ॥ राजनिण्टा क्षीरादिः पदशो बः मधुरं हस्तिनीक्षीरं ष्यं गुरु कषायकम्‌ । सिग्धं स्थेयकरं शीतं चक्षय वटवधनम्‌ ।॥ २४ | पयःसामान्यगृणदोपाः-- विवत्सा वाल्वत्सानां पया दोषलपीरितम्‌ । पिण्या काम्टारिनीनां च गुवभिप्यनिदि तद्ध शम्‌ ॥१७७॥ जाद्गलानृषदेशेषु पारन्तीनां यथात्तरम्‌ । पयो गुरुतरं स्लहो यथा चपां विवधते ॥१७८॥ कृष्णायाः कृप्णव- त्सायाः शुष्कायाश्च परं पयः| सुखोप्णं कफवातघ्रं गृतीतं च पित्तजित्‌॥ १७९॥ आमवातक्ररं चापि धाराप्णममृतं पयः । सुरतं च प्रयः पीतं पीगरषादपि तहर ॥ १८० | ।कूचिकाश्च +करिटाराश्च गरवः शछप्मवधनाः । तपणाः प्रीणना पल्या बृहणा मारुतापहाः ॥ १८१ ॥ दरीप्ताग्नीनामनिद्राणां व्यवाये चापि परजिताः । अनिष्गन्धमम्ं च विवर्णं विरसं च तत्‌॥१८२॥ बञ्यं सलवणं क्षीरं पचे वग्रान्यतं भवेत्‌। धारोप्णममृतं पथ्यं घराराशीतं त्रिदापलम्‌॥१८२॥ "गत शीतं त्रिदोपत्नंशुतोप्णं कफवातजित्‌ ॥ १८४ ॥ जीणेज्वर क्तु कफे विनीले स्यादुग्धपानं हि सुधासमानम्‌ । तदेव पीतं तरुणञ्वरे च निदान्ति हालाहलवन्मनुष्यम्‌ || १८८५|| नव॒ज्वर च मन्दारौ द्यापद्‌एपपु कुएनाम्‌ । श्‌ * गाजनिधण्टावेकदयफापयमो गणा न दद्यन्ते । † कचिकाः धिरमण इति स्याति । +किटाटः, निव (यर्म, सद ) दपि द्याने ५ शतम्‌ कयावटेले, तापत्िछेले इति स्यात । ३१ २८६२ धन्वन्तरीयनिषणः- [ पुवणादिः~ छिनां कफदापेषु कासिनामतिसारिणाम्‌ ॥ १८६ ॥ पयःपानं न कुर्वीत विशेषात्कृमिदोापतः । मुद्ूतपशथकादूध्वं क्षीरं भवति विकृतम्‌ । तदेव द्विगुणे काले विपवद्धन्ति मानवम्‌ ॥ १८७ ॥ राजनिघण्ो क्षीरादिः पञ्चदशो बगः-- ्षीरं कासश्वासकापाय सर्व गुवामं स्यात्मायश्ो दोपदायि । तचेत्ताथा- वतितं पथ्यमुक्तं नारीक्षीरं लामपेवाऽऽमयघ्रष्‌ ॥ २२५ ॥ उक्तं गव्यादिके दुग्धं धारोप्णमपृतापमम्‌ । सव।मयहरं पथ्यं चिरसंस्थ तु दापदम्‌ ॥ २२६ ॥ अन्यच केऽप्याविकं पथ्यतमं गरुतोप्णं क्षीरं त्वजानां गरृतशशीतमाहुः । दहान्त दीतं महिपीपयश्च गव्यं तु धाराप्णमिदे प्रशस्तम्‌ ॥ >>७ ॥ ष्यं बृहणम त्रिवधेनकरं परवाहषीतं पयो मध्याह वल्दायकं कफहरं कृच्छ्रस्य विच दकम्‌ । वाय्ये बह्विकरं तता वरकरं वीयपरदं बाधके रात्रो क्षीरमनकरदा पञ्चपनं सेव्यं ततः सवदा ॥ २२८॥ क्षीरं गुदतचितयोपितं यदतप्नमेतदरिकृति प्रयाति । उष्णं तु दोपं कुरुते तदर्ं विषोपमं स्यादृपितं दश्ञानाम्‌ ॥ २२९ ॥ जीणे ञ्वर्‌ कफे क्षीणे क्षीरं स्यादमतापमम्‌ । तदेव तरणे पीनं विपवद्वन्ति मानु पम्‌ ॥ २२० ॥ चतुथभागं सिलं निधाय यत्नाद्यदार्ितमुत्तमं तत्‌। सामयं बल्पृष्टिकारि वीयप्रदं क्षीरमतिप्रशस्तम्‌ ॥ २३५ ॥ गव्यं पृवहकारे स्यादपराह्न तु माहिषम्‌ । क्षीरं सकर पथ्यं यद्रा स्वाम्ये च सवदा ॥२३२॥ पित्तं गतशशीतलं कफहरं पक्षे तदुप्णं भवच्छीतं यत्त॒ न पाचितं तदखिलं विष म्भदापप्रदम्‌ । धारोप्णं त्वमृतं पयः श्रमहरं निद्राकरं कान्तिद व्रप्यं ब्हणमर वधेनमतिस्वादु त्रिदोषापहम्‌ ॥२३३॥ क्षीरं नयुञ्जीत कदाऽप्यतप्ं तप्र न चत छवणेन साधम्‌ । पिणान्नसंधानकमापमृद्कोशातकीकन्दफलादिकश ॥ २३४॥ तथाच-मरत्स्यमांसगडमुदमरकः कृ्रमावहति मेतरित पयः । श्ञाकजाम्बवरसस्त सेषितं मारयलयवुधमाह्ु सपेयत्‌ ॥ २३५ ॥ स्िग्धं शीतं गुरक्षीरं सवकालं न सेवयेत्‌ । दीप्तापि कुरुते मन्दं मन्दार नष्टमेव च ॥ २२६ ॥ नियं तीत्रा पनिना सेव्यं समुपकं मादिपं पयः । पृप्णन्ति धातवः सर्वे वलपुष्टिविवधैनम्‌ ॥ २३७ ॥ क्षीरं गवाजकदेमेधरुर क्षारं नवपसृतानाम्‌ । रूक्षं च पित्तदाःं करोति रक्तामयं कुरूते ॥ २३८ ॥ मधुरं तरिदोपरमनं क्षीरं मध्यप्रसूतानाम्‌ । खवणं मधुरं क्षीरं विदाहजननं चिरभरसृतानाम्‌ ॥ २२२ ॥ गुणहीनं निःसार ्षीरं -उयमप्रसूतानाम्‌ । मध्यवयसां रसायनमगुक्तमिदं दुवैयं तु द्धानाम्‌ ॥ २८० ॥ तासां मासत्रयदूध्वे गुविणीनां च यत्पयः । तदाहि कणं क्ष।र मुरं पित्तदोपटरत्‌ ॥ २४५ ॥ गतराद(नां वणभेदाद्रणा दुग्धादिके पृथक्‌ । १अ. ट्‌. रतिकरं । रज. साम्ये । ज. ट. "त्शोप। ६ पष्ठो वर्गः] राजनिषण्टुसहितः २८३ केथिदुक्तो विरेषाच विरेषो देश्नभेदतः ॥ २४२ ॥ उक्तं च-देक्षेष दक्ष च तेष तेषु तृणाम्बुनी यादशदोपयुक्तं । तत्सेवनादेव गवादिकानां गुणादि दुग्धा दिषु तादृशं मतम्‌ ॥ २५२ ॥ शीतं ल्िग्धं गुरुगोर्यं प्यं पित्तापहं परम्‌ । ज्ञेया चेवाभिधा तस्य कीटारं तु पयरछदः ॥ २५४ ॥ दध्‌ ( दुगधजम्‌ ) ॥ ५३॥ -तक्रजन्म पयोरेतुनैवनीतोद्धवं दधि । गुणाः अम्टं स्वादुरसं ग्राहि गुरूप्णं दपि वातजित्‌ । मेद्‌ःुक्रषल श्ेष्प- रक्तपित्ताग्निशाफ्त्‌ ॥ १८८ ॥ राजनिण्टां क्षीरादिः पदशो वग॑ः- क्षीरजं दधि तदरप्यं विरलं मस्तु तजल्म्‌ । गुणाः- दभि प्ुरमीपदम्लं मधुराम्लं वा हितं न चात्युष्णम्‌ । यावद्राव- न्मधरं दोपहरं तावदुक्तमिदम्‌ ॥ २४५ ॥ मधितदपि | ( दुग्धजम्‌ ) ॥ ५४ ॥ मथितं गोरसं घाल द्रवमम्लं विटोडितम्‌ । शेतं दण्डाहतं सान्द्रं दध्यम्लं नामतः; स्मृतम्‌ ।॥ १८९ ॥ गुणाः-- वातपित्तहरं हादि मथितं कफपित्तनुत्‌ । गोदयिं ( दृग्धजम्‌ ) ॥ ५५ गुणा स्िग्धं विपाके मधुरं दीपनं वलवधेनम्‌ । वातापहं पवित्रं च दधि गव्यं रुचिप्रदम्‌ ॥ १९० ॥ राजनिषण्टो क्षीरादिः पशचदशचो वगेः-- दधि गव्यमतिपवित्रं शीतं सिण्यं च दीपनं बलकृत्‌ । मधुरमरोचकहारि ग्राहि च वातामयघ्रं च ॥ २५६ ॥ अजाद्पि ८ दुग्धजम्‌ ) ॥ ५६ ॥ गुणाः--द्ध्याज कफवातघ्ं लघुं पक क्षयापहम्‌ । दुनामश्वासकासेषु हितमप्े दीपनम्‌ ॥ १९१ ॥ रसे पाके च मधुरं कषायं कफवातजित्‌ । -~ ---- -=---- -- --- -------- ~ ---~~~ ~~ = =-= न ज्ञ. पृस्तकेव्यमपिकः श्रेको दद्ते- नष्ं च पयसश्चान्यन्माङ्गल्यं दपि संभवम्‌ । वन्दनीयं महाधरे्ं टरा शकुनमृत्तमम्‌” ॥ "~ “~-- ७ == - --~ ~~~ ~ ~ 9 नक --“---- ----- -~-~-*---- -------- १८. छ. ध्रु वतक ।२ड. छ य रक्तवा ॥ रेट धन्वन्तरीयनिषण्टुः-- [ सुवर्णादिः- राजनिषण्यो क्षीरादिः पदशो वगः-- दध्याजं कफवातधं लघ्रप्णं नेत्रदोपनुत्‌ । दुनामण्वासकासघ्रं रुच्यं दीपन पाचनम्‌ ॥ २४७ ॥ ओरप्रद्धि ( दुग्जम्‌ ) ॥ ५७॥ गणा--कोपनं कफवातानां दुनाँस्नां चाऽऽपिकं दधि । विपाके मधुरं प्यं रक्तपित्तप्रसादनम्‌ ॥ १९२ ॥ राजनिघण्ठौ क्षीरादिः पश्चदशो वगेः-- आविकं दधि सुस्निग्धं कफपित्तकरं गुरु । बाति च रक्तवाते च पथ्यं शोफः व्रणापहम्‌ ॥ २४८ ॥ महिषीदापे ( दग्धजम्‌ ) ॥ ५८ ॥ गुणा वलासवधनं स्निग्धं विदोपान्पाहिपं दभि । महाभिष्यन्दि मधं कफमेदोविवधनम्‌ ॥ १९३ ॥ राजनिषण्टौ क्षीरादिः पचदशो बगः-- माहिषं मधुरं स्निग्धं शेप््रदरक्तपित्तजित्‌ । वलासवधेनं प्यं श्रमप्र शोधनं दधि ॥ २४५ ॥ उष्रीदपि ( दुग्पजम्‌ ) ॥ ५० ॥ गुणाः- विषाक्ते कटु सक्षारमम्लं स्यादौ दयि । वातमरशासि शुषठानि करमीन्हन्त्युदराणि च ॥ १९४ ॥ राजनिघण्टौ प्षीरादिः पदशो वगः ओमरशसि कृषठानि कृमिशुल्ोदराणि च । व्रिहन्ति कटुक स्वादु किचिद्‌ म्खरसं दधि ॥ २५० ॥ अश्वाद्धिं ( दुग्पजम्‌ ) ॥ ६० ॥ गुणाः--दीपनीयमचुप्यं बातलं दधि वाडवम्‌ । रु्षमुप्णं कपायं च कफ ूत्रापदं च तत्‌ ॥ १९५ ॥ -जनिषण्ट क्षीरादिः पचदश्ञो वगः अश्वादि स्यान्मधुरं कषायं कफातिग्रीमयहारि रक्षम्‌ । वाताल्पः दीपनकारि नेत्रदोपापह तत्कथितं पृथिव्याम्‌ ॥ ५१ ॥ १ ज्‌. ट, बल्य । ~ ~ व मग न ¦ पषटो वः] राजनिषघण्टुसहितः २५५ गदभीदपि ( दुग्धजमर्‌ ) ॥ ६१ ॥ गृणाः--श्गदभीदधि रूक्षोष्णं ल्घु दीपनपाचनम्‌ । श्मधराम्टरसं रुच्यं [तदोपतिनाशनम्‌ ॥ ५९६ ॥ राजनिषण्टौ क्षीरादि; पञ्चदशो वगः # । ॐ ॥ २५२ ॥ [ (भ श हस्तिनीदधि ( ग्यम्‌ ) ॥ ६२ ॥ गृणाः--लघ्रुपाकरे वखासच्रं बीरयप्णं पक्तिनाशनम्‌ । कषायानुरसं नाग्या थि वर्चोविवधेनम्‌ ॥ १९५७ ॥ राजनिषण्टैौ क्षीरादिः पञ्चदशो वगः हस्तिनीदपि कषायटघ्रप्णं पक्तेशगशमनं रुचिप्रदम्‌ । दीप्निदं खलु वला- पगदधरं वीरयवधनवरप्रदगुक्तम्‌ ।॥ २५३ ॥ प्रीदपि ( इग्यजम्‌ ) ॥ ६३ ॥ गुणा--ज्निग्धं च मग्रं बस्यमुप्णसेतपणं गुरु । चश्रुप्यमग्रयं दोषघ्नं दधि नायो गुणोत्तरम्‌ ॥ १९८ ॥ राजनिषण्यौ क्षीरादिः पदशो वगः तरिके मधुरं बल्यमम्ं संतप॑णं गुरु । चश्ुपयं ग्रहदोपध्रं दधि स्ीस्तन्यसं- भवम्‌ । *^४ ॥ पामान्यदथिगुणाः--कफापित्तकृदम्लं स्यादलयम्लं रक्तदृपकरम्‌ । विदाहि खट विपपू्रं 1 म॑भुदापि निदोपनुत्‌ ॥ १९९ ॥ दधस्तु यदधस्तौययं तन्मस्तुनि परि गतम्‌ । शतातक्षीराच यज्नातं गुणवदधरि तत्स्मृतम्‌ ॥ ०० ॥ वातपित्तहरं र्यं धाल्वभनिवलवधैनम्‌ । दधि सारं च रुक्षं च ग्राहि विष्टम्भि वातलम्‌ ॥ २०१ ॥ दीपनीयं लयतरं सकषायं रुचिप्रदम्‌ । सर्‌ सिग्ध गुर वृष्य कफः पदाविवधेनम्‌ ॥ २०२॥ वरणं मारुतघ्नं च वलासचयकरत्परम्‌ _। सरसं निर्जलं ।घोलं तक्रं पादजलान्वितम्‌ ॥२०३ ॥ अर्पोद कमुदर शिच मधितं जल- पितम्‌ । वातपित्तहरं घोलमुदधिच्छरेप्मलं भवेत्‌ ॥ २०४ ॥ त्रिदोषशमनं 9 ॐ करं मथितं शछेष्मपि्िकरत्‌ । कफवातहरं मेदि मस्तु स्राताविशराधनम्‌ ॥*०५॥ % अम्लम्‌-खारे ददं दाति ख्यातम्‌ । † मधुदाधि ( मन्द जातं }-गोञदरदी इति ख्यातम्‌ । मस्तु-मदरा इति द्यते 11 घोलम्‌-घे(ग्ठेठले ददी हाते ख्यात । ^ - ण ---- - न -- नय =-= र हि श्चिष्टः। २ण. त. मन्दजत । २४६ धन्वन्तरीयनिपण्टुः- [ पुवणीदि- पीनसे चातिसारे च श्ीतक्रे विषमज्वरे । अरुचौ परतरकृन्छे च कार्श्ये च दभि दास्यते ॥ २०६ ॥ शर द्रीप्मवसन्तेषु पायशो दपि गरहितम्‌। हेमन्ते शिशिरे चर वर्पास दधि शस्यते । २०७॥ रक्तपित्तकफोत्थेषु विकारेषु हितं च तत्‌। वि्ञेयमेषु सर्वेष गव्यमेव गणोत्तरम्‌ ॥ २०८ ॥ वातघ्रं कफदृत्छिग्धं वृंहणं न च पित्तक्रत्‌ । न नक्तं दधि भुञ्जीत न चाप्यधृतशकैरम्‌ । नापुदरसृषं नाक्षौद्रं नोष्णं नाऽऽ मलकविना ॥ २०९ ॥ ज्वर सक्िपित्तवीसपकृष्टपीण्दामयभ्रमान्‌ । प्ाप्तुयाता मां चोग्रां विधि दत्वा दधिप्रियः ॥ २१० ॥ राजनिषण्टो क्षीरादि; पश्वदशो वमः- दध्यम्टं गुरु वातदो पशमन संग्राहि मूर्रीवदं बस्यं शोफकरे च रुच्य दमनं वहश्च शान्तप्रदम्‌ । कासश्वाससुपीनसेषु विषमे शीतज्वरे स्याद्धितं रक्तादरेककरं करोति सततं शुक्रस्य दद्धि पराम्‌ ॥ २५५ ॥ लवणमरिच सपिःशकेरापुद्धात्रीकुसुमरसव्रिरीनं नेतद्‌ भन्ति निलयम्‌ । न च शरदि वसन्त नोप्णकाले न राजां न दधि कफ़विकारे पित्तदीपेऽपि नाव्रात्‌ ॥ २५६ ॥ तनरिकटुकयुतमेतद्राजिकानरणमिश्रं कफहरमनिरघं ब्रहविसंधक्षणं च । तहिनरि शिरकाटे सेवितं चातिपय्यं रचयति तनुदराल्यै कान्तिमखे च नृणाम्‌ ॥ २५७॥ उष्णाम्ं रुचिपक्तिदं छमदहरं बल्यं कषायं सर मृक्तिच्छदकरं तृपोदरगदप् हाशेसां नाशनम्‌ । स्रोतःश्ुद्धिकरं कफानिलहरं वतिष्म्भ्रापदं पाण्डुश्वास- विकारगुल्पज्ञमनं मस्तु प्रस्तं खघ ॥ २५८ ॥ ( २५ , तक्रम्‌ । तक्रं म्बेतपयः साम्यं छासि चव प्रकीतितम्‌ । द्विगुणाम्बु श्ेतपयस्तव्धा दकमुदश्वितम्‌ ॥ २११ ॥ तक्रं तरिभागभिन्नं तु केवलं मथितं स्पृतम्‌ । तक्र स्योपरि यत्तोयं तददधित्मकीतितम्‌ ॥ २१२ ॥ गुणा- तक्रं लघु कपायोप्णे दीपने कफवातजित्‌ । शोफोदराश ग्रहणी दोर्षत्रयग्रदारुचि ॥ २१३ ॥ गुल्मप्ीरहयरतव्याधिगरपाण्दामयाञ्नयत्‌ । समुदतपृतं तक्रमधोदतप्रतं च यत्‌ ॥ २१४ ॥ अनुदधृतय्रतं तक्रमित्येवं त्रिविध स्मृतम्‌ । पूर्वं लघु च पथ्यं च गुरु ृप्यतरं परम्‌ ॥ २१५ ॥ अतः परं ष्य तम॑ यथाक्रममुदीरितम्‌ । अम्लं चाल्यम्लमेवान्यत्कपायं स्वादु चापरम्‌ ॥ १६ ॥ तनुसारं सारतरं गुर विद्मा्यथोत्तरम्‌ । तत्र यदुदुतस्लहं साम्ब च मधुरंच यत्‌ ॥ २१७॥ रेष्वहि" । २ ड. 'राघपित्त' । २ क्ष. त. "पाण्डम्रमप्रदम्‌ । प्रा | ४ट. त्रापट । ५८, "दोषेन दद्या । ६ ढ, छ. "पमूत्रप्र' । ७ इ. 'दधृत"। त. "हहत । | ह ६ षष्ठो वगः ] राजनिघण्टुसरितः। २४७ कषायानुरसं स्वादु नातिसान्द्र परशस्यते। गरोदरार्शोग्रहणीपाण्डुरोगे ज्वरेऽ ह्वी ॥ २१८ ॥ व्चमूत्रग्रहरीहसेहव्यापदि मेषटिषु । कषायद्ीतमधररेस्- ुतकृषएतमे स्मृतम्‌ ॥ २१९ ॥ तपेणं प्रीणनं वलयं ह्रं पित्तपिरोधि च । तक्र केवलमम्लं च शछप्मानिलहर खघ ॥ २२० ॥ टेखनं दीपनीयं च (क्तपित्तमकापनम्‌ । तक्रमामं कफ कष हन्ति कण्ठे कराति च ॥ २२१ ॥ परीनसश्वासफासादौ सिद्धमेव तद्विप्यते । तक्रं नेव क्षये दव्रान्नोप्णकाले न वेले । न प्रछाखपदादेपु न रोग रक्तपंत्तिकेि ॥ २२२ ॥ रीतकालेऽ ्िमान््े च कफोल्थेप्वापयेषु च । मागाविरोपे दष्टे च वायौ तक्र प्रशस्यते ॥ २२२३ ॥ वतिऽम्लं सन्धवोपेतं स्वादु पित्ते सहकररम्‌ । पिवत्तक्ै कफे चापि व्योपक्नारसमायुतम्‌ ॥ २२४ ॥ ग्राटिणी बाता रूप्रा दुजेरा तक्रकूर्चिकरा | तक्रा्प्रुतरा मढः कचिकादधितक्रनः ॥ २२५ ॥ गुरूः किरारोऽनिलहा स्त्वनिद्रापरदः स्मृतः । मधुरो ब्रेहणो ष्या तद्रत्पीग्रपमोरटा ॥ २२६ ॥ रसं निजरँ घोलं साधितं रसवजितम्‌ । अर्धोदकयुदसित्स्यात्तक्रं पादजला- न्वित ॥ २२७ ॥ वातपित्तहरं घाखमुद वि चछुप्पलं भवेत्‌ । त्रिदापशमनं तक्रं मथितं कफपित्तजित्‌ ॥ २२८ ॥ राजनिघण्टो क्षीरादिः प्रश्चदशो बगः-- उक्तं छप्मसमीरहारि मथितं तच्छप्पाीित्तापहं रुच्यं प्राहुरुरख्िदाख्यम पिकं तक्रे त्रिदोपापहम्‌ । मन्दा्ात्ररचों विदाहपिषमश्वासातिकासादिषु ष पथ्यतमं वदन्ति सुधियस्तक्रतरयं द्युत्तमम्‌ ।॥ २५५ ॥ तथाच तक्रं त्रिदोषशमनं रुचिदीपनीयं रुच्यं वमिध्रमहरं कमहारि पस्तु । परयमदं पवननाशमुदण्विदाख्यं शस्तं कफश्रममरुद्धमनपु घोलम्‌ ॥ >६० ॥ अम्लेन वातं मधुरेण पित्तं कफं॑कृषायेग निहन्ति सद्यः । यथा सुराणाममृतं हिताय तथा नराणामिह तक्रमाहुः ॥ २६१ ॥ आमातिसारे च विप्रचिकायां वातज्वरे पाण्डुषु कामल्पु। ममेहगुर्मोदरबातगरूले निलयं पिवित्तक्रमरोचके च ॥ २६२॥ अपि च--शीतकालेऽप्निमान्तरे च कफे पाण्डवामयेषु च । मार्गोपरोधे कृ्ादिव्याधोा तक्रं प्रशस्यते ॥ २६३ ॥ वातादरी पिवेत्तक्र पिपटीखवणा- न्वतम्‌ । शकेरामरिचोपेतं स्वादु पित्तोदरी पिवित्‌ ॥ २६४ ॥ यवानीसेन्ध- [ दादिकन्दसमज्ज्वटदाङ्कनिमं युवती करनिमापितं कथितम्‌ । प्ररिपक्रसुगन्धिक पल्यसपम्र पिव हं नृप तक्रं रुजापहरम्‌ ॥ =~- --- ~ -- ----+ १६. छ. नातिसाम्लं। २. छ. चैव हि।३उ. छ. धु^ तथा श्रष्टतम मतम्‌ । ४. छ पदं रा तक्रतिप्य । ५ द. छ. क्षते । २४८ धन्वन्तरीयनिघण्टुः-- [ पुवणादिः- बाजाजीग्योपयुक्तं कफोदरे । संनिपातोदरे तक्र तिकदुक्षारसेन्धवम्‌ ॥२६५॥ तक्रे दामो क्षते नोप्णकागे नो दौवेल्ये नो तषाग्रछिते च । नेव भ्रान्ता नेव पि्ताखदोपे मेतदयात्सृतिकायां विषात्‌ ॥ २६६ ॥ तक्र सेहान्वितं तत्त निदराजाड्यपरदं गर । अथौवरिष्टं सामान्यं निःशेषं लगु पथ्यदम्‌ । ।२६५७॥ नवनीतम्‌ ८ तक्रजम्‌ ) ॥ ६४ ॥ नवनीतं दधिं परतरेतुः रिशुभ्रियम्‌ । दधिण्टोद्धवं चैवं मन्थनोद्धवमेव च ॥ २२९ ॥ | गुणाः-- नवनीतं नवं हं ग्राहि रोचनदीपनम्‌ । पषयासच्यदितग्रीदग्रहण्यर्शो विकारनुत्‌ ॥ २२३० ॥ चशुप्यं शिशिरं सिध प्यं जीवनब्रहणम्‌ । क्षीरोद्धयं रिप॑ग्राहि रक्तपित्ताक्षिरोगनुत्‌ ॥ २२* ॥ रमतिभ गरिशुको जःकफमेदा विवर्धनम्‌ । वातपित्तविपोन्मादशोफालक्ष्मीजरापदम्‌ ॥ ९२५ ॥ वस्ने यत्तं शीतं मधुरं रसपाकयोः । राजनिषण्यौ क्षीरादिः पश्चदश्ञो वगेः-- द्धिजं नवनीतं स्यात्सारो हेयंगवीनक्रम्‌ । साधारणगुणाः-- सीतं सुच्यनवोदतं समधुरं वृप्यं च ब्रातापहं कासघ्रं कृमि नाञ्जनं कफकरं संग्राहि शुरापहम्‌ । वलयं पुषटिकरं तृपानिदामनं सतापविच्छदनं चक्षप्यं श्रमहारि तपणक्रं दध्युद्धव पित्तानित्‌ ॥ २६८ ॥ एकाहाुपित भोक्तयतरोत्तरगन्धदम्‌ । अहं सैरोगाल्यं दधिं तदत स्तम्‌ ॥ *९^ ॥ | (३५ ) मधु । पथु क्षदर॑तु माक्षीकं माक्षिकं कुसुमासवम्‌ । पुप्यासवं सारम च तच पुष्परपं स्मृतम्‌ ॥ २२३३ ॥ मभूनातयः-- पाक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रक तम्रा । # अ्यमोदा लक दालमित्यष्टौ मधुजातयः ॥ २३५ ॥ माक्षिकं तैलवर्णं स्यात्सा १ कपिलं भवेत्‌ । पौत्तिकं पृतवणे तु शेतं श्रामरमुच्यते ॥ २२५. ॥ आपीतवणं त्रासय पिङ्गलं चा्यनामकम्‌ । ओदाठं स्र्णसदशं दाठं च पाटलं सतप | २३६ ॥ „ गाः-- कषायानुरसं रक्षं शीतलं मधुरं मधू । दीपनं लेखनं बल्यं व्रणो पणमुत्तमम्‌ ॥ २३७ ॥ संधानं लघु चशुप्यं ख्यं हयं त्रिदोषनुत्‌ । छरिषठिकिः विषश्वासकासश्लोपातिसारमित्‌ ॥ २३८ ॥ रक्तपित्तहरं ग्राहि करमितृण्मोहह १ सल. द्रं माक्षिकं तु पौतिकंकु । ६ षष्ठो वर्मः ] राजनिषण्टुसहितः। २४९ त्परम्‌ । पच्छिल्यात्स्वाटुरूपत्वाद्धामरं गुरुसंकषितम्‌ ॥ २३९ ॥ भ्रामरं कुरूते जास्यमत्यन्तं मधुरं च तत्‌ । क्षारे विश्चपता जेयं शीतलं लघु ठेखनम्‌।।२४०॥ तस्मा्घ्रुतरं रुक्षं माक्षिकं प्रवरं स्मृतम्‌ । उप्णिरुध्यत सर्य विषान्वयतया श्र ॥२८१॥उप्णातंरूकषरुप्णेव। तनिहन्ति तथा विपम्‌॥२४२॥ ततसौकमार्याच तरव सेव्यं बनोपधीनां रससभवाच । उप्णवरिरुध्येत विहेषतस्तु तथाऽन्तरिक्षेण जलेन वाऽपि ॥२८२॥ माध्वी सिता म्रत्पन्ना पप्रा पथुशयकरा । माक्षीकश्चकेरा चपा क्षोद्रना क्षाद्रशर्करा ॥ २४४ ॥ यद्रणे यन्मधु भोक्तं तद्रणास्तस्य शराः । विशेपाद्रव्ृष्याश्च तपैण्यः क्षीणदे हिनाम्‌ ॥ २४५ ॥ राजनिषण्टा पानीयादिश्तदो बगेः- मधुक्षोदरं च माक्षीके माक्षिकं कसुमासवम्‌ । पृष्पासवं पतरित्रं च पित्र्य पष्परसाहयम्‌ ॥ २७० ॥ राजनिघण्णा मधूनातयः-- ॐ । # ॥ ८७ ॥ नानापुप्परसाहाराः कपिला वनमक्षिकराः । याः स्थरस्ताभिरून्पन्ने पथु माक्षिकमच्यते ॥ २७२ ॥ ये स्तिग्धाञ्जनगोलाभाः पुष्पासवपरायणाः। भ्रमरेजनितं तेस्तु भ्रामरं मधु भण्यते ॥ २७३ ॥ पिङ्गा मक्षिकाः सृष्ष्माः द्रा इति ह विश्रुताः । ताभिरुत्पादिते यत्त॒ तत्द्रं मथु कथ्यत ॥ २७५ ॥ अन्नजा मक्षिकाः पिङ्गाः पुततिक्रा इति कीतिता;) तज्ञानं मध्र धीमद्धिः पोत्तिकं समुदाहतम्‌ ॥ २७५ ॥ छत्राकारं तु पटं सरघाः पीतपिद्गिलाः यत्कुबेन्ति तदुत्पन्नं मध्र च्छात्रकमीरतम्‌ ॥ ७६ ॥ मरक्षिकरास्तीक्ष्णतुण्डा यास्तया पटृपदसंनिभाः । तद्द्धतं यदघाहे तद्य मधरु वण्यते ॥ २७७ ॥ दाराः कपिखाः कीटा भृपरुदरनाः स्मृताः । वरमीकान्तस्तदुत्पन्नमोदा टकमुदी्येते ॥ २७८ ॥ टन्द्रनीखदलटाक्राराः सृक्ष्माधिन्वन्ति मकिकराः। यदरक्षकाटरान्तस्थं मधरु दाटमिदं स्पृतम्‌ ॥ ८७९ ॥ इत्यतस्याएटधामेद्‌ रुत्पात्ति कथिता क्रमात्‌ । माक्षिकं तेच्वर्णं स्याच्छते घ्रामरमुच्यत ॥ २८० ॥ क्षार तु कपिराभासं पौत्तिकं प्रतसंनिभम्‌ । आपीतवणं छात्रं स्यातिपङ्गलं चाघ्यनाम- फम्‌ ॥ ८८१ ॥ आदार स्रणसटशमापीतं दालमु्यते । माक्तिक मधुर रुक्ष लग्रुश्वासादिदाषनुत्‌। भ्रामरं पिच्छिट रूष परर मुखजाञ्यजित्‌ || २०. || नाद्र त॒ जीते चक्षप्यं पिच्छल पित्तव्रातहूत्‌ । ५।चक परु रुक्षाप्णपस्च पित्तादिदार्रत्‌ ॥ २८३ ॥ चित्रपरकरामिघ्र च विद्याच्छत्र गुणात्तरम्‌। १४. त्‌. गतु । ३२ २५० धन्वन्तरीयनिषण्टुः-- [ पुवणादिः- अघ्यं मध्वतिचश्ष्यं कफापित्तादिदोषहत्‌ ॥ २८2 ॥ ओदारफं तु कषा दिदोषप्नं सर्मसिद्धिदम्‌ । दां कटु कषायाम्लं मधुरं पित्तदायि च ॥२८५॥ नवं मधु भवेत्स्थोरयं नाति श्ेष्मकरं परम्‌ । दे हस्थील्यापहं ग्राहि प्राणं मधुः टेखनम्‌ ॥ २८६ ॥ +पक दोपत्रयपघ्रं मधु विगिधरूनाजाड्यनिहामयादिष्वसं धत्ते च रुच्यं बरमतिधृतिदं वीर्यवृद्धि विधत्ते । आमं॑चेदामगुरमामयपवन- रुजापित्तदाहास्रदोपमातन्वानं विशोषं जनयति नयति ध्वंसमष्ाङगवृद्धिम्‌॥२८५७॥ व्रणशोधनसंधाने व्रणस॑रोपणादिष । साधारण्या मधु हितं तत्तस्या मधुधा ॥ २८८ ॥ उष्णः सहोष्णकाले वा स्वयमुष्णमथापि वा। अरिं मपू मनुष्याणां विषवत्तापदायकम्‌॥२८९॥ कीटकादियुतमम्लदुपितं यज पयुपितकं मधु स्वतः। कण्टकोटरगते च मेचकं तच्च गेहजनितं च दोषकृत्‌ ॥ २९० ॥ दण्डैनिहत्य यदुपात्तमपास्तदंशं तादग्िधं मधरु रसायनयोगयोग्यम्‌ । दिकागुदाङ्करविशोफकफव्रणादिदोपापहं भवति दोपदमन्यथा चत्‌ ॥२९१॥ ( ३६ ) सूक्तम्‌ । सक्तं सहस्रे च रसाम्लं चक्रमेव च । गुक्तसारं तथा चोक्तं द्टनं नील- कारकम्‌ । विग्रिधाभिमतं चण्डं भेदनं चाम्लमेव च ॥२४६॥ गुणाः-रक्तपित्तंकरं सूक्तं सयोयुक्त व्रिपाचनम्‌ । जरणं भेदनं पाण्टुकृमिः रोगहरं लघु ।॥ २४७ ॥ तीक्ष्णोष्णं पूत्ररं हं कफं कटुपाक्रि च । तद्रत्तदां भरितं सर्व राचनं तु विरेषतः ॥ २५५ ॥ राजनिषण्टौ क्षीरादिः पञ्चदशो वगैः-- चन्रं सहस्वेधं च रसाम्लं चक्रवेधकम्‌ । शाखाम्लभेदनं चंवमम्टसारं च चुक्रिका ॥ २९२ ॥ गणाः च्रं तिक्ताम्लकं स्वाहु कफपि्तरिनादानम्‌ । नासिकागददुगेन्धः शिरोरोगहरं परम्‌ ॥ २९२ ॥ ( २७ ) काञ्जिकम्‌ । काञ्चिकं चैव सौवीरं कुरमापामिभवं तथा । अवन्तिसोये धान्याम्मार नारं ष्डारसम्‌ ॥ >४९ ॥ ‰ ‹ पक्म्‌ ”-कदलेर्लं इति ख्याते । १न. "लोलं ना । २ट्‌. च्च्य मला ३८. म्‌ । बालशो । ४ क्र. ट. भ्न । ५२. छ. न्तरं । ६ ड. छ. श्वं कटु पाके व्रिदादि च। ७ घञ. "दामुते । ८ क्च. भिपूरत त । व क ६ ष्ठो वगः | राजनिघण्टुसहितः। २५१ गुणाः--दाहज्वरापट स्पकशंतपानाद्रातकफापहसम्‌ । विवन्धघ्रमवस्रंसि दीपनं चाम्टकाञ्ञिकम्‌ ॥ २५० ॥ राजनिधण्टो क्षीरादिः पश्चदशो वेः काञ्जिकं काज्ञेका वीरं कुल्मापाभिमव तथा। अवन्तिसोमं धान्याम्लमार- नारोऽम्लसारकः ॥ २९४ ॥ गुणाः- काञ्जिकं बातक्ोफद्चं पिततप्रं ज्वरनाशनम्‌ । दाहमू्छश्रमघ्र च शूलाध्मानविवन्धनुत्‌ ॥ २९५ ॥ काञ्चिकं कल््ञितेठं च पलितं वातक्रारकम्‌ । दाहकं गात्रैधिस्यं मक्षणान्न च मदेनात्‌ ॥ २९६ ॥ सौवीरः तुपोद्कं च ( काञ्ञिकविश्ेपः ) ॥ ६५ ॥ सौवीरकं स॒वीराम्लं यवगोपूमसंभवम्‌ । यवाग्रजं यवोत्थं च तुषोदे च तुषोदकम्‌ ॥ २५१ ॥ गुणाः जरणीयं च हरपाण्डुकृमिरोगविदाहुत्‌ । ग्रहण्यर्शोहितं मेदि सोवीरं च तुषोदकम्‌ ॥ २५२॥ गौडानि रसमक्तानि मधुसृक्तानि यानि च । यथापूर्व गुरुतराण्यमिष्यन्दकराणि च ॥ २५२ ॥ यन्मस्त्वादि शुचौ भाण्डे सगुडं कषौद्रकाञ्चिकम्‌ । धान्यराशो त्रिराजरस्थं सूक्तं चुक्रं तदुच्यते ॥ २५४ ॥ राजनिषण्टौ क्षीरादेः पदशो वगेः-- सावीरथं सुधीराम्टं जेयं गोधरूमसंभवम्‌ । यवाम्रजं यवोत्थं च तुपोत्थं च तुषोदकम्‌ ॥ २९७ ॥ . | गुणा--तुषाम्ब दीपनं हृं हत्पाण्डुकृमिरोगनुत्‌ । साव्रीरकं चाम्लरसं केरयं मस्तकद्‌पजित्‌ । जरादौयिल्यहरणं बलसंतपेणं परम्‌ ॥ २९८ ॥ तष्ट रोत्य तण्डुराम्बु कपायं मधुरं लघु । संग्राहि विषविच्छदितूढदाहव्रणनाशकृ- त्‌ ॥ २५९ ॥ अन्नोदनः शिवरसकयहात्पयुपिते रसे । दीपनो मधुराम्गस्तु द्हजिद्धघुतपणः ॥ ३०० ॥ ( ३८ , सुरा । सरा मवं प्रसन्ना स्यान्मदिरा "वारुणी रसा । वरा मण्डा मद्करी माधवी जगल) वरुणात्मजा ॥ २६२ ॥ इरा कादम्बरी हाला जगलो मेदको मता । मद्ना- -. -------~~ ----------~ ------- ----- ~ --- * ‹ वाणी ?-पपुन्मवारिलापिदरैवांरुणी विहिता स््रता। सदितैस्ताटख्जरमैया साऽपि गरणी ईति भावप्रकाशे । -- ----~---- ए १ज. ट. तिरपैठं । २ द. छ. "गदोन्मादकोबटा । म । +~ ~~~ = ----* ~ ~~ २५२ धन्वन्तरीयनिषण्डुः- [ सुवणीदिः- तयः--सरियी मधु * मेरेयी सृरासुरभवा स्मृता । महासुरा च धिङेया तित्रि धाऽपि सुरा मता ॥ २५६ ॥ सर्वै मरं सुसंजातं मध्रिकपिति स्मृतम्‌| गुणाः दीपनं रोचनं मद्रं तीक्ष्णोष्णं तुष्‌ । सुस्वाद तिक्तकटुकम- म्खपाकरसं सरम्‌ ॥ २५७ ॥ सकपायं स्वरारोग्यं प्रीतिभावर्णकरटघु । नष निद्रातिनिद्रभ्यो हितं पित्तासनदरूषणम्‌ ॥ >५८ ॥ कृच्तरृगलदहितं रुक्ष सूक्ष्म रत्रविशोधनम्‌ । वात टेप्महरं युक्त्या पीतं विपवदन्यथा ॥ २५५ ॥ कासारो ग्ररणीश्वासमतिर्यायविनारशनी । स्मेदमूत्रकफस्तन्यरक्तमांसकरी स॒रा॥२६०॥ कासाशग्रहणीदोषमूत्राघातानिटापहा । स्तन्यरक्तक्षयहिता ` सुरा ब्रह दीपनी ॥ १६५ ॥ छवरोचकहूत्कक्षितोदगजपमर्दनी । प्रसम्रा गुट्मवातार्शो किवन्धानाहनाशनी ॥ २६२ ॥ पित्तखाऽस्पकफा रुक्षा यतव्रौतपक्रोपनीं । विष्टम्मिनी सुरा गुवीं शछेप्पया तु मधृरिका ॥ २६३ ॥ रूक्षा नातिकफा प्या पाचनी चाक्षुषी स्पूना। मवु मवत्तमं हयं मारकं कथितं तथा । सरणं भिपुविक्रान्तं कामरिकान्तं मदात्करम्‌ ॥२६४॥ + पीधूर्मधरुकरः पक्त विदा भरिवचपरदः । सीधुरामण्डवासः स्याच्छीतपकरसस्तथा ॥ ¬६५ ॥ वस्यः पित्तहरो दृप्यो वण्यस्तपु रमाम । सुप्र कषायः कफहा बातपित्तपको पनः ॥ २६६ ॥ व्रिदरापोद्धय्प्यश्च कोटरे वदनप्रियः । मदकरा "जाग समो संधानः स्यादमिषवः ॥ २६७ ॥ हवः पवाटिकाटापवुनामानिलशोष जित्‌ । वल्करद्धवसारत्वाद्िषटम्मी कफ़कोपनः ॥ २६८ ॥ मा्रीकं खनं हयं नात्युष्णं मधुरं सरम्‌ । अन्पित्तानिनं पाण्ुमहारःकरमिनाशनम्‌ ।*६९॥ तस्मरादर्पान्तरगुणं खाज्जरं वातरं गुरु । दीपनं सृष्टविणपत्रो विशदोऽस्पमदो गुरुः ॥ २७० ॥ कषाय मधुरः सौीपुगोडः पाचनदीपनः । शाक्षरो मधुरो रुच्यो दीपनो वस्िशोधनः ॥ २७? ॥ वातघ्ना मधर प्र हय इद्धियवोः धनः । कपणः शीतरसकः श्वयश्रदरनाशनः ॥ २७२ ॥ वर्ण्र्रणः स्वरौ विबन्धद्नोऽशसां हितः । छेदी मध्वप्वस्तीकष्णो मेदःपीनसकासमित्‌ २७२ ॥ पुरापवस्तीक्णमदः स्वरादुस्तप्णानिरापटः । कृमिमेदोनिलहरो भेरेयो मधुरो + आयुर्वेदविज्ञान -माट्रमरं वद्री शकरा च तथव च । एषामेकतर संधानात्‌ भेयी मदिरा मता ॥ 1 सुराः --शाणिषष्िकपिष्टादिकृतं मयं सुग स्मरता । इति भावग्रकादो । + सीधुः दक्षोः पर्वः रमैः सिद्धः सीधुः पक्ररसश्च सः । दति भावप्रकाशे । % ` जागलः” ( नगटः ) (जगलो मदनद्रुमे' इयमरः । == ----------- ~~ च + ष ----- ---- ~~--~------~---- ----~~ १ क, मयवाशस्यं रीत° । ६ षष्ठो वगेः ] राजनिधण्ुसहितः । २५६ गरुः ॥ २७४ ॥ वर्यः पित्तहरो वर्यो गद्धीकेशषुरप्ासवः । सीपुमधुकपप्पोत्पो वरिदाह्मभिवच्प्रदः॥ >७५^ ॥ रूक्षः कषायः कफहूद्रातपित्तप्रकोपनः। आक्षिकः पाण्डुरोगो व्रण्यः संग्राहको लघुः ॥ २७६ ॥ कषायो मधररः सीधुः पित्तघ्योऽखछक्पसादनः । जाम्बवो ब्रद्धनिष्यन्दस्तुवरो वातकोपनः ॥ २७७ ॥ तीणः कषायो मदकृदुनोमकफगुल्मजित्‌ । निर्दिशेद्रसतशान्यान्कन्दपूरफला- सवान्‌ ॥ २७८ ॥ अरिष्टा द्रव्यसंयागात्संस्कारादधिको गणः । वहदोपहर गरव रोपाणां रमनश्च सः ॥ २७९ ॥ दीपनः कफवानतघ्रः सरः पित्तपिरोधनः। प्रगाध्मानोदरणीहज्वराजी्णाशेसां दितः ॥ २८० ॥ पिप्पर्यादिकृतो गस्म- केफरोगहरः स्मृतः । विकितिसितप॒ वक््यन्तऽरिष्रा रागहराः स्मरताः ॥ २८१ ॥ अरिषएसवेसीधरनां गुणान्कमाणि चाऽऽदिशेत्‌ । बुद्धा यथास्वसंस्कारमवरेकष्य कुशलो भिपक्‌ ॥ २८२ ॥ नयं मद्यमभिप्यन्दि गर बातादिकोपनम्‌ । अनि- एगन्ध विरसमहूद्यमविदाहि च ॥ २८३ ॥ सुगन्ि दीपनं हवं रुचिप्यं कृमि नाशनम्‌ । स्फुटश्लोतस्करं जीण टयु वातकफापहम्‌ ॥ २८. ॥ सान पिदाहि दुगन्धं विरसं कृमिटं गुर । अहु तरुणं तीक्ष्णमुष्णं दुभोजनस्थितम्‌ ॥ २८५ ॥ अल्पापधं पयुपितमत्यच्छं पिच्छलं च यत्‌ । तदरज्यं सवेदा मदं किचिच्छपं तु यद्धवेत्‌ ॥ २८६ ॥ त्र यत्स्ताकसंभारं तरुणं पिच्छनं गुरु । कफपफोपि तन्पद्ं दुजेरं च विशेषतः ॥ २८७ ॥ पित्तप्रकोपि वहुलं तीक्ष्णपप्णं विदाहि च । अहव्रं फेनिटं परतिकृमिं परिरसं गुरु ॥ २८८ ॥ तथा पुषितं चापि विग्रादनिलकोपनम्‌ । संदपिरूपेतं तु सषेदोपप- कोपनम्‌ ॥ २८९ ॥ चिरस्थितं जातरसं दीपन कफवातजित्‌ । रुच्यं प्रसन्ने सुरभि मद्यं सेव्य मदावहम्‌ ॥ २९० ॥ तस्यानेकप्रकरारस्य मद्स्य रसवीयंतः । तीक्ष्णः सुरासवो ह्यो मृत्रटः कफवातनुत्‌ ॥ २९१ ॥ गुखपियः स्थिरमदो विज्ञयो ऽनिलनारनः । लघ्रुमध्वासवनच्छेदी मेहकुषएविषा- पहः ॥ २९२ ॥ तिक्तः कपायशोफश्रस्तीक्ष्णः स्व्रादरवातक्रत्‌ । से्षम्या दाप्या तेश्ण्या्च विकासितराचच वद्विना ॥ २९३ ॥ समेत्य हृदयं प्राप्य पमनीरूध्यमागतम्‌ । विक्षाभ्यन्द्रियचेतांसि वीयं मदयतेऽचिरात्‌ ॥ २९४ ॥ चरण छप्पर पुंसि पानतो जायते मदः । अचिरद्रातिके दष्टः परत्तिके शाभेव तु ॥ २९५ ॥ सासिके शौ चदाक्षिण्यहपमण्डनलालसः । गीताध्य- यनसोभाग्यसुरतात्साहकृन्मदः ॥ २९६ ॥ राजप दुःखरक्ारत्वमात्मलयागं पसाहसम्‌ । कठहं सानुबन्धं तु करोति पस्पे पदः ॥ ९७ ॥ अशांच- निदरामात्सयौगम्यागमनखोटृषम्‌ । असत्यभाषणं चापि कु्याद्धि तामसं ॥ २९८ ॥ २८५५४ धन्वन्तरीयनिषण्डुः-- [ सुवणादिः- राजनिघण्टो पानीयादिशतुदशो वगः-- मद्यं सुरा प्रसन्ना स्यान्पदिरा वारुणी वरा । मत्ता कादंवरी शीता चपला कामिनी पिया ॥ २०१ ॥ मद्‌गन्धा च मावर मधर संधानमास्व; । परि सृताऽमृता वीरा मेधावी मदनी चसा ॥ ३०२ ॥ सुप्रतिभा मनोज्ञा विपाना मोदिनी तथा । हाराहल्गुणाऽरिएं सरकोऽथ पध्रूरिका ॥ ३०३ ॥ मदोत्कटा महानन्दा द्राजिशदभिधाः कमात्‌ | गुणाः-पद्रं सुपधराम्लं च कफमारुतना शनम्‌। वलदी परिकरं ह्यं सरमेतन्म दावहम्‌ ॥ ३०४ ॥ मवरं तावज्निषिधं *गोदी ।माध्वीं च + पेष्टिका चेति। अन्यच सेन्धिकादि द्रव्यान्तरयोगतो वित्रिधम्‌ ॥ ३०५॥ स्याद्धातकीरसगुडादि कृता तु गोदी पृष्यद्रबादिमधुसारमयी तु माध्वी । पष्ठी पुनविविधधान्यविकारजाता ख्याता मदाधिकतयाऽतर च पूर्वपुवा ॥ ३०६ ॥ तालादिरसनियासेः से हालां सरां जगुः । नानाद्रव्यकदम्बेन मद्यं ादृम्बरं स्पृतम्‌ ॥ ३०७ ॥ सन्धी कादम्बरी चैव द्विविधं मद्रलक्षणम्‌ । गोदी तीकष्णोप्णमधुरा वातहूतिपत्तकारिणी ॥ ३०८ ॥ वलकृदीपनी पथ्या कान्तिकरत्तपणी परा । माध्वी तु परघुरा हया नाद्युष्णा पित्त्ातहूत्‌ ॥ ३०९ ॥ पाण्डुकामलगरमाशेःपमेहशमनी परा । पी रटरप्णा तीक्ष्णा स्यान्पधुरा दीपनी परा ॥ ३१० ॥ तेन्धी शीता कपायाम्ना पित्तहृद्रातदा च सा । सर्वेपां तृणषक्नाणां निर्यासं शीतलं गुरु ॥ ३११ ॥ मोहनं वल्कृदुचं तृष्णा संतापनाङनप्‌ । एक्षवं तु भवेन्मद्यं शिरं च पदात्कटम्‌ ॥ ३१२ ॥ यवधान्य कतं म्यं गुरु विष्म्भदायकम्‌ । शकराधातर्कतोये कृतं शीतं मनोहरम्‌।॥।३१३॥ दाकर कथ्यते मदं ब्रप्यं दीपनमोहनम्‌ । ( भ्गोदीं तु शिशिरे पानं पटी हेमन्तवषयोः । शर द्रीप्मवसन्तेषु माध्वी ग्राह्या न चान्यथा । कादम्बरीशा केरजादिमय्यं सुशीतलं व॒प्यकरं मदाल्यप्‌ । माध्वीसमं स्यात्तणवृक्षजातं मद सुरीतं गुरुत्पणं च । अन्यथा कुरतः पानं मं संतापदषदम्‌ । अन्न पमदालयादिकारकं म्रखेन चतत्‌ )। विरोषगृणाः-- मद्यं नवै सवेविकरारहेतुः सवं तु वातादिकदोषदापि । जीण ~~~ ~~---~-----------~-- ‡ "आय्वृदवित्ताने-- धातकीगृडय्या या गौड मा मदिरोच्यते। आयु षद वज्ञान-- मव्वादिविहितायातु माध्वी सा मदिरोच्यते। अ ^ क † ॐ €^ च न ~ श "आयुवद्‌त्तान--ृता वहृविधरधान्यः पष्टीति मादगोच्रत । ‡ धनुधिदद्रयगतं रपुस्तके ऽधिकं टर्यते । न्भ ---- == ---~ न १८. कटूवम्टती । ६ षष्ठो वः ] राजनिधण्ुसदहितः। २५९५ तु सवै सकखामयघ्रं बलप्रदं वृप्यकरं च दीपनम्‌ ॥३१४॥ अन्यच--मद्यप्रयोगं कुन्ति श्रदरादिषु महातिपु । द्विनसरीमिस्तु न ग्रां यद्रप्युजीवयेन्मृतम्‌।२१५॥ अन्ये द्रादरधा मय्भेदानाहुमेनीपिणः । उक्तेष्वन्तमबन्तीति नान्स्त प्रथ गीरिताः ॥ ३१६ ॥ ( २९ ) +आप्रवः। ।विद्यादरिषएसंधान सखं संजातमासवम्‌ । 'गुणाः--आसवो रुक्षणीयश्च स च पानमधभ्रयः। २९९ ॥ शकेराप्तवगुणाः--शाकरः सुरभिः सोम्यो माधवो रुक्षणात्मकः । आसवो पुखवासश्र स॒शुमारः स॒याजितः ॥ ३०० ॥ ( राजनिषण्टावासवस्य पयायनामानि गुणा वा न दृद्यन्ते ) ( %० ) मिका ( मिका ) मरजिका रिखरिण्युक्ता रसाला सुरभिस्तथा । उत्वणी खाण्डदःसा चातु जातकरसंगता ।॥ ३०१ ॥। "गुणाः मजिकाया गुणा जेया बीजद्रव्यगणेः समाः । (राजनिषण्टी मजिकाशब्दस्य पर्यायनामानि गुणा वा न दृश्यन्ते ) (१ ) पानीयम्‌ ( जलम्‌ ) पानीयमापः कीलाटं नीरं कं सिरं जलम्‌ । अगतं वारूणं तोयं वार्थ म्मोऽम्बूदकं पयः ॥ ३०२ ॥ गुणाः-- साधारणं जरं रुच्यं दीपनं पाचन छघरु। भ्रपतष्णापहं बातकफमदो वपुएदम्‌ ॥ २०३ ॥ कःपानीयं मधुरं हिमं च रुचिद्‌ तृष्णाविशोपापरं मोहथान्ति पपाकराति करते भक्तान्नपक्तिं पराम । %निद्राटस्यनिरासनं विषहरं भ्ान्तातेसंतपेणं नृणां धीवलवीयगृद्धिजननं नषटङगपु्टिमदम्‌ ॥ ३०४ ॥ गगनाम्ब ्रिदोपध्रं शृहीतं यस्सुभाजने । वर्यं रसायनं मेध्यं पातपिक्षी ततः परम्‌ ॥ ३०५.॥ अनातेवे विमुश्चनिि वारि वारिधरास्तु यत्‌ । तत्रिदोषाय * भावप्रकाशे--भासवः' -यदपक्तोषधाम्बुभ्यां सिद्धं मयं स आसवः । आमव्रस्य गुणा ज्ञेया वीज प्न्यगुणैः समाः । 1 मावप्रकासे अरिष्म्‌"--पक्तौषधाम्विद्धं मरन्मवं तत्स्यादार्ष्रकम्‌ । अरिष्टं यु पाक्रेन स्वतश्च गुणाधिकम्‌ | + सगादिप्रकरणे विस्तरण गुणाः कथिताः सन्ति तस्मात्तत्र द्रशट्यम्‌ । £ सरादिग्रकरणे विस्तरेण गाणः करथिताः मन्ति तस्मात्तत्र द्ष्रव्यम्‌ । १ज. ट्‌. जनिभिः । २३. छ. प्रानंम ।३ क्ष. छ. त. धरयम्‌ । दा । २५६ धन्वन्तरीयनिपण्टुः-- [ सुवणारिः- सर्वेषां दहिनां परिकीतितम्‌ ॥ ३०६ ॥ दिव्यवायत्रिसंयोगात्संहताः खाप तन्ति याः| रिलाप्रकाखद्धास्ताः करका अमृतोपमाः ॥ ३०७ ॥ अपिविद्धाः सपदरान्ते वहेरापस्तद्द्धवाः । धरमावयवनियक्तास्तुपाराख्यास्तु ताः. स्मरताः ॥ ३०८ ॥ प्राक्समुद्राम्बुसंपकैसमीरणसमन्विताः । दिवा सूयुसंतप्त निमि चन्द्रा्श्रीतयम्‌ । कालपकमनिदां पमगस्त्युदयनिविषम्‌ ॥ ३०९ ॥ रपद मिति ख्यातं ज्ञारदं शीतलं श्वि । सानपानावगाहेषु शस्यते तु यथाऽ मृतम्‌ ॥ ३१० ॥ चन्द्कान्तोद्वं बारि पित्तघ्नं विमलं स्मृतम्‌ । नादेयं वातं रुक्षं दीपनं ल्घु टखनम्‌ ॥ ३११॥ तदमिप्यन्दि मधुरं सान्द्र गुरु कफावहम्‌ । तुष्णाघ्रं सारसं वलयं कपायं मधुरं रघु ॥>१२॥ ताडागं वातं स्वरादुक्पायं कटू पाक्षि च । वातश्छेप्महरं "वाप्यं सक्षारं कट्रुपित्तनुत्‌॥ २५२॥ । चोण्स्यमग्निकरं स्प मधुरं कफकृनन च । कफं दीपनं प्रोक्तं लब प्रस्वणोद्धवम्‌ ॥ ३१४ ॥ सक्षारं पित्तलं कोपं शछेप्मघ्ं खपु दीपनम्‌ । मधुरं पित्तशमनमविदाचचोदधिदं स्मृतम्‌ ॥ ॥ ३१५ ॥ केदारं मध्र भक्तं पिपाक्र गुर दोपलम्‌ । तद्रत्पाल्वरमृदिष्ं वितर पादपं तु तत्‌ ॥ ३४६ ॥ प्रामदरमुदकं विस्रं वणं सवरेदोपङरत्‌ । नयः पापाणनिभिनाः प्षुमितान्नाहतोदकाः ॥ ३१७ ॥ हिमवत्पममवाः पथ्याः पण्या दवधिसविताः । नयः पापाणसिक्ताश्च वाहिन्यो विमव्यदकाः ॥२३१८॥ मरयप्रभवा याश्च तलं स्वमृतोपमम्‌ | पथिमाभिमुखा याश्च पथ्यास्ता निम लोदकाः ॥ ३१० ॥ प्राया मृदुबहा गुर्व्या याच प्रेसमुद्रगाः । पारियात्रभवा याश विन्ध्यसद्यभवाश्च याः ॥ ३२० ॥ रिराह्रोगकुषए़ादिहतुस्ताः श्छीपदस्य च । चन्द्राककरसंस्पषटं बायुनाऽऽस्फालितं वहु ॥ ३२१ ॥ प्रवतोपरि यद्रारि समं पारदरण तु । तस्यानुगुणमृदिष्टं शल्यप्रस्वणाद्धवम्‌ ॥ ३५८२ ॥ टखन दीपनं रुक्षं किचिद्रातमकापनम्‌ । 1अनृपदेशनं वारि तत्सारं गुर पिच्छम्‌ * आयर्वेदविज्ञाने--पापाणेरिष्टकामिर्वा वद कृपा वृहत्तरा । ससोपाना भवेद्वापौ तजलं बा मुच्यते ॥ 1 आयुर्वेद विन्नाने--रिलाकीर्ण स्वथं दवश्रं नीठाज्ननसमोादकम्‌ । ठताव्रितानसंछ्नं चोध्य- मियमिधीयते ॥ क्चित्पृस्तकरेपुं चोण्ट्व दृत पाठो टृद्यते । > आयर्वेदविन्ञाने--मूमो खातो स्त्पविस्तागे गम्भारो मण्डलाकृतिः । बद्रोजद्धःसरकुपः स्यात्तदम्भः कापसुच्यत ॥ + आयुर्वेद विज्ञाने--विदा्य भामि निरा यन्महल्या धारया छ्रेत्‌ । तत्तोयमं दविर नाम बदन्ती॥ महषरयः ॥ † † मनुर्‌ शष्मजननं ्निग्धं पावकसादनम्‌ । जाढयगद्गवाधीयं मङ्कशारोचकपहप्‌ ' इ्याधकः श्रेको ण.पृस्तके । [ १६. अपिनयाः पसप ।२ण. न्ते चाप्ररा । ३ स्र. प्राय्यावन्यभवा । -------~-"~ £ षष्ठो वर्गः ] राजनिपण्टुसहितः । २५७ ॥२२२॥ परमद शछचीपदच्छदिगलगण्डास्यशोषङृत्‌ ॥ ३२४ ॥ विपर्यये जाङ्गले च समं साधारणं स्पृतम्‌ । अगन्धमस्पषटरसं सुशीतं तृट्त्रिनाशनम्‌ ॥ ३२५ ॥ अच्छंलघु च ह्रं च तोये गुणवदुच्यते । पिच्छलं कृमिलं छिन्नं प्णरेवा- लकदेमेः ॥२२६॥ विवर्णं विरसं सान्द्र दुग्धं न हितं जलम्‌ । दिवार्ककिरणे- षटं निशायामिन्दुरद्मिभिः ॥ ३२७ ॥ अरुूक्तमनभिष्यन्दि तत्तस्य गगना- मबुना । कफमदोनिखापघ्रं दीपनं वस्तिशोधनम्‌ ॥ ३२८ ॥ कासश्वासज्व- रहरं पथ्यमुप्णोदकं सद्‌ा । भिनत्ति श्ेप्मसं्ातं मारुतं चापि कर्षति ॥२३२९॥ अजीणै जरयत्याश् पीतमुष्णोदफ निशि । मद्रपानसयुद्धते रोगे पित्तोदरे तथा ॥ २२० ॥ संनिपातसयुत्थे च शरुतशीतं परशस्यते । सार्धं बाऽप्यधपादोनं पादहीनं तु दमने ॥३३१॥ रिरिरे च वसन्ते च ग्रीष्मे चाधि पितम्‌ । विपरोतामत द्ष्रा पादांशं चाएमागिकम्‌ ॥ ३३२ ॥ यत्कथ्यमानं निर्वेदं निप्फनं निमे मतरेत्‌ । तत्पाद हीनं वातघ्रमध॑रीनं च पित्तनित्‌ ॥ २२२ ॥ कफध्रं पादशपं तु पानीयं लघु दीपनम्‌ । भारापातेन विष्टम्भि दुजरं पैवनाहतम्‌ ॥ ३२४ ॥ शृतशीतं त्रिदो पनं बाप्पान्तर्भावशीतलम्‌ । दिवा- शृतं तु यत्तोयं रात्रो तदुरुतां रजत ॥ ३३५ ॥ रात्रौ ड़तं दिवा चैव गुरुघ- मधिगच्छति । प्ापित्तोप्णदाहेपु पित्तरक्ते मदात्यये ॥३३६ ॥ भ्रमहृमपरी- तेषु तमके वमथौ तथा । हृद्रोगे रक्तपित्ते च शीतमम्मः प्रहास्यते ॥ ३३७ ॥ पाश्वशूले परति्याये वातरोगे गलग्रहे । आध्माने स्विमिते कष्टे सवःगुद्ध नवज्वरे ॥ २३३८ ॥ रिकायां सरहपित्ते च शीताम्बु परिवजयेत्‌ । अरोचके प्रतिश्याये प्रसेके खयथा क्षये ॥ ३३९ ॥ मन्दप्रावदर करे ज्वरे ने्रामये तथा । व्रणे च मधमेहे च पानीयं मन्दमाचरेत्‌ ॥ ३४० ॥ ल्िग्धं सुस्वादु ह्यं च दीपनं बस्तिशोधनम्‌ । भ्नव्रः शीघ्रवहा लघ्व्यः प्रोक्ता याघरामलो- दकाः । गुल्यः शेवाटसंछनाः कलुषा मन्दगाश्च याः ॥ ३५४१ ॥ प्रायेण नयो मरुषु सतिक्ता लवणान्विता । ईपत्कपाया मथुरा लघुपाका वरे हिताः ॥ ३४२ ॥ वर्ज्यनलम्‌--ठणपर्णोत्करयुतं कलप विपसंयुतम्‌ । योऽ- पगाहेत वपांस॒ पिविद्राऽपि नवं जलम्‌ । स वाद्याभ्यन्तरान्ोगान्माधरुयाल्ि- पमेव हि ॥ ३४३॥ जटपाने विह्ञेषनियमाः- अजीर्णे भेषजं वारि जीर्णे वारि बल्मदम्‌ । अमतं भग्न्थान्तर्‌-- मासद्वयं श्रावणादि स्वी नयो रजस्वलाः । तामु स्नानादिकं व्रज्य चभ. श्वा मुरापगाम्‌ ॥ २३ २५८ धन्वन्तरीयनिधण्टुः- [ पुवणारिः- भोजने वारि भुक्तस्योपरि तद्विषम्‌ ॥ ३४४ ॥ तपित नेव भुञ्जीत क्षधितो न जं पिवेत्‌ । तपितस्य भवेदुर्मः क्षुधितस्य भगंदरः ॥ ३४५ ॥ भुक्त- स्याऽऽदौ जं पीतमभरिसादं कृशाङ्गताम्‌ । अन्ते करोति स्थखत्वमृध्वमामा- रये कफम्‌ ॥ ३४६ ॥ मध्ये मध्याङ्गतां सम्यग्धातुनां जरणं पुखे । मूमिमागक्दिपेण नलगुणाः- भूमिः पश्चविधा ज्ञेया कृष्णा रक्ता सिता तथा । पीता नीला भवेचान्या गुणास्तासां प्रकीिताः॥३४७॥ कृष्णा च मधुरा क्षारा कषाया पीतवणिनी । रक्ता सा च भवेततिक्ता पधुराम्या सिता तथा।। ३४८ नीला सकटुकरा जेया भविभागाललं व्रिदुः । सघनं मधुरं नीरं कृष्णभूमिपरति ितम्‌ ॥ ३४९ ॥ पीताध्रितं कषायं रक्ताया; पित्तगुणं स्मृतम्‌ । सिताया पधुराम्टं नीलायाः कटुगुणं स्मृतम्‌ ॥ ३५० ॥ जलं पश्च विधं जेयं भूमिभागेन लक्षयत्‌ । नरकिरोदकगुणाः- तप्यं पिपासादाहध्ं नारिकैरोदकं टगर । तदेव जीण विष्टम्मि गुरु पित्तफ़रं स्प्रतम्‌ ॥ ३५? ॥ राजनिघण्टो पानीयादिश्वतुरशो वर्गः-- पानीयजीवनवनामृतपुप्कराम्भःपाथोम्बुशम्वरपयःसयिटोद कानि । आपः करवारूणक्वन्धजकानि नीरकीराव्वारिकमलानि विपाणेसी च ॥ ३१७॥ भुवनं दहनारातिवस्तोयं सभेतोयुखं क्षीरम्‌ । घनरसनिश्नगमेघपसवरसाेति वहिमिताः ॥ ३१८ ॥ गुणाः । ॐ ।| ३१५९ ॥ दिव्योदकं खवारि स्यादाकराशसकिटं तथा । व्योपोदकं चान्तरिक्षज्ं चेप्वभिधाहयप ॥ ३२० ॥ गुणाः-- रुच्यं दीपनदं त॒प्णाश्रममेहापटारकम्‌ । व्योमोदकं त्रिदोपघ्रं मधुरं पथ्यद्‌ परम्‌ ॥ ३२१. ॥ सद्योवरृ्म्बु भ्रमिस्थं कटं दापदायकम्‌ । चिरस्थितं लग स्वच्छं पथ्यं स्वादु सुखावहम्‌ ॥ ३२२ ॥ समद्रनटम्‌-यादोनाधसमुद्रसिन्धुजल्दाकूपारपाथोधयः पारावारपयोधि- सागरसरिनाथाश्च वारांनिधिः । अम्भोरारिसरस्वदम्बुधिनदीनाथान्यिः निलयाणवोदन्वद्रारिधिवाधंयः कथिरपांनाथोऽपि रत्नाकरः ॥ ३२३॥ गुणः--सागरसलिं विस्रं लवणं रक्तामयप्रदं चोप्णम्‌ । वेवण्यदोपजननं विरेषदाहातिपित्तकरणं च ॥ ३२४॥ नदी धुनी निक्षरिणी तरङ्गिणी सरस्वती शेवलिनी समुद्रगा । कूरंकपा कुलवती च निन्नगा देवालिनी सिन्धुरथाऽऽपगाऽपि च ॥ ३२५ ॥ हदिनी ६ षष्ठो वैः | राजनिषणटुसषहितः । २५९ पमुद्रकान्ता सागरगा हादिनी सरित्कपृः । स्रोतसिनी सनीरा रोधोषे" च व्राहिनी तरिनी ॥ ३२६ ॥ गुणाः-- नादेयं सलि स्वच्छं लघु दीपनपाचनम्‌ । रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुप्णकम्‌ ॥ ३२७ ॥ देदाविशेपान्दीनटगुणाः--सवा गुवीं भाख्छखी वाहिनी या लघ्वी पश्ाद्रा दिनी निश्चयेन । देशे देशे तद्रणानां विरेपादेषा धत्ते गारं लाघवं च ॥ ३२८ ॥ विन्ध्यासाची याऽप्यवाची प्रतीची या चोदीची स्यान्नदीसा करमेण । वातारोपं शप्पपित्तातिरोपं पित्तोद्रेकं पथ्यपाकं च धत्ते ॥ ३२९ ॥ हिमवति मलयाचले च विन्ध्ये प्रभवति सद्यगिरो च या स्रवन्ती । खजति किल रिरोरुजादिदोपानपनुदतेऽपि च पारियात्रजाता ॥ ३३० ॥ विरेषः- न्यः प्रापिजास्तु पीनसकफन्वासातिकासप्रदाः पथ्या वातकर- फापहाः शरदिजा ठेमन्तजा वुद्धिदाः । सेतापं शमयन्ति शं विदधते शेशियेवा- सन्तजास्तप्णादाहवमिश्रमातिशमदा म्रीप्मे यथासहृणाः ॥ ३३१ ॥ अनूष- सिरं स्वादु स्लिग्धं पित्तहर गुरु । तनोति पापकण्डूतिकफवात~वरामयाम्‌ ॥ ३३२ ॥ नालं सलिलं स्वादु तरिदोपघ्नं रुचिप्रदम्‌ । पथ्यं चाऽऽगुव्री यपं कान्तिन्रत्परम्‌ ॥ ३३३ ॥ जातं ताम्रमदस्तदेव सिट वातादिदोप- प्रर देशाजाड्यकरं च दुजरतरं दोपावहं ध्रूसरम्‌ । बातघ्रं तुं शिणारिरोत्थ मपटं प्यं खु स्वादु च श्रं श्याममृदसिदापशमनं सवामयघ्रं पयः ॥२२३४॥ हःवारि बदहविजननं मध॒रं कफवातहारि पथ्यं च । प्र्वणजलं स्वच्छ लघ्रु मध्र रोचनं च दीपनक्रृत्‌ ॥ ३२५ ॥ तदागप्तटिठं स्वादु कपायं॒वातदं कियत्‌ । वापीनठं त संतौपि वातश्चेप्पकरं गर । कफघ्रं कूपपानीयं क्षारं पित्तकरं ॑लघु ॥ ३३६ ॥ ओद्धिदं पित्तशमनं सलिलं लघ च स्मृतम्‌ । केदारपट्टं स्वाु परिपाके दोषदं गुरु । तदेव वद्धमुक्तं तु विशेपादोपदं भवत्‌ ॥ २२७ ॥ नादय नवमृद्भटेषु निहितं संतप्तमकौडिभि्यामिन्यां च निविषरमिन्दुकरिरणमन्दानिला न्दारितम्‌ । एलाव्रैः परिवापित श्रमहरं पित्तोप्णदादे विपे प्र्णोरक्तमदात्य- यपु च हितं शेसन्ति हंस।दकम्‌ ॥ २३३८ ॥ प्राणपीतोदकगुणाः--यः पानीयं पिवति रिरिरं स्वादु नित्यं निशीथे त्यपे वा पिवति यदि वा प्राणरन्प्रेण धीरः। सोऽयं स्यः पतगपतिना स्पधते नेदाक्त्या स्वगीचार्यं प्रहसति धिया दरि दस्र च तन्वा ॥ ३२९ ॥ द्पितनलम्‌--विष्परत्रारुणनीलिकाविषहतं तपं घनं फेनिलं दन्तग्राह्यमनुक्तरं ---- (क्क --- & 4. , ~~~ = १८. "थास्वं गुः । २ट. श्वापहं। ३ द्‌. तापवा । ४ क्ष, ठ. मनांत । २६० धन्वन्तरीयनिषष्टुः-- [ पुवणीदिः- सलवणं वालैः संहतम्‌ । जन्तुवातत्रिमिभितं गुरुतरं पर्णोधपङ्कावरिरं चन्दराकारतिरोदितं च न पिविन्नीरं जडं दोषलम्‌ ॥ ३४० ॥ शीताम्बुपरिवर्जनम्‌--पार््वशके परतिशयाये बातदोपे नवज्वरे । चिक्छाध्माना- दिदोपेष शीताम्बु परिवजयेत्‌ ॥ ३४१ ॥ | गृुतशषीतनलम्‌--धातुक्षय रक्तविकारदोपे बान्त्यस्सपेहे विषविभ्रमेषु । जीणज्वरे रोथिलसंनिषाते जं प्रशस्तं द्ूतशीतलं तु ॥ ३४२ ॥ तप्तादिनलम्‌-- तप्र पाथः पादमभागेन हीनं पाक्त पथ्यं बरातजातामयघ्म्‌ । अ्धशोनं नाशयेदरातपिततं पादपायं तत्तु दोपत्रयघ्रर्‌ ॥ २३४२ ॥ हेमन्त पादहीनं त॒ पादार्धोनि तु शारदे । ्रादवसन्ते विशिरे ग्रीपम चाधोव दोपितपर ।॥ ३५४ ॥ कोप प्रघ्णं वाऽपि शिरिरबुवसन्तयोः। ग्रीप्मे नदं तु सेतरेत दोषदं स्यादतोऽन्यथा ॥ ३९५ ॥ तप दिवा जा्यमुपेति नक्तं नक्तं च तप्र तु दिवा गुरु स्यात्‌ । दिवा च नक्तं च ग्रभिस्तदात्वतप्तं जलं युक्तमतो ग्ररीतुपर ॥ २५४३ ॥ उण कापि कापि शीतं कवोष्णं कापि कापि काथशीतं च पाथः । इत्थं तृणां प्यमेतः त्यक्तं कालावस्थादेहसंस्थानुवाधात्‌ ॥ २३४५७ ॥ अपनयति पवनदोपे दरः यति कफमाञ नाश्यत्यरुचिमर । पाचयति चान्नमनलं पष्णाति निङ्चीथपीत- पप्णाम्भः ॥ ३४८ ॥ काटविरोये जटपानम्‌--रात्रौ पीतमजीणेदोपशमनं शंसन्ति सामान्यतः पीतं वारि निशावमानममये सर्वामयध्वंसनम्‌ । युक्त्वा तुम्रं च पुष्टिनिननं भ्ाकेदपणिदं रुच्यं जाटरवद्विपाटवकरं पथ्यं च भुक्यन्तर्‌ ॥ ३४९ ॥ नटपानरक्षणम्‌- -अलयम्बृपानानन विपच्यतेऽन्मनम्बुपानाच स एव दोपः । तस्मान्नसे वद्विविवरधनार्थं पुदम॒हुवारि पिद मूरि ॥ ३५० ॥ जलमेदाः--जलं चतुभिधं पराहुरन्तरिक्ोदधवै बुधाः । धारं च कारकं चैव तोपारं हेममिल्यपि ॥ ३५१ ॥ अम्ब॒ वर्पोद्धवं धारं कारं वपौपटोद्धवम्‌ । नीहारतोयं तौषार दमं प्ातिमोद्धवम्‌ ॥३५२॥ धारं च द्विविधं पाक्त गाङग सागुद्रमेदतः । तत्र गाङ्ग गुणा स्याददोपं पाचनं परमू्‌॥ ३५३॥ यदा] स्याद्‌ न्वते मासि सः स्वानिविशाखयोः। तदाऽम्बु जवयुकतं गाज्गुक्तं मनीषिभिः ॥२५५॥अन्यदा मृगशीर्पादिनक्षत्रेु यदम्बु; अभि्ष्मिदं तोयं सामुद्रमिति शब्दितम्‌ ॥ ३५५ ।धाराधरे वरति सैप्यपाते विन्यस्य शास्योदनसिद्धपिण्ड । कत जाक प ॥ि भकः --- - ~~~ --------~ १. ट. `विग्रदेषु । ६ षष्ठो वगः ] राजनिपण्टुसरितः। २६१ दधोपदिग्पे निहितं गुदूताद विक्रियं गाङ्गपथान्यथा स्यात्‌ ॥ २५६ ॥ गाद्ध जलं स्वादु सुश्षीतलं च रुचिपदं पित्तकफापहं च । निदांपमच्छं लघु तच निलय गणाधिकं व्योन्नि ग्रहीतमाहुः ॥ ३५७ ॥ चन्द्रकान्ताद्धवं वारि पित्तघर विमलं लघु । मरीपित्ताखरदाहेषु हितं कासमदात्यये ॥ ३५८ ॥ सामुद्रसचटं रीतं कफवातप्रदं गुरु । चित्ायामाच्िने तच गुणाछ्यं गाङ्गवद्धवेत्‌ ॥ ३५९ ॥ पतितं भवि यत्तोयं गाङ्के सामुद्रमे् वा । स्वस्वाश्रयवशादच्छेदन्यदन्यद्रसादि- करम्‌ | ३६० ॥ आम्लं च व्यवणं च स्यातपतितं पाथिवस्थले । आप्ये तु मधुर परोक्तं कटु तिक्तं च तेजते ॥ ३६१ ॥ कपायं॑वायत्रीमे स्याद्ग्यक्तं नामपे स्मृतम्‌ । तत्र नाभसमेवोक्तमुत्तमं दोपवभितम्‌ ॥ ३६२ ॥ यत्र चेदा- विने मामि नैव वपति वारिदः । गाङ्गतोयविरीने स्युः काले ताधिका रुजः ॥ ३६३ ॥ कचिदुष्णं ` कचिच्छीतं कचित्कथितरीतलम्‌ । कचिद्धेपजसंयुक्तं न कविद्रारि वायते ॥ ३६४ ॥ (४२ ) मानुषः ( परपः ) मानुषः परुषो नाऽ शतायुरमर एव च। कान्तो मत्यः पुमान्वक्ता दीपक च मानवः ॥ ३५२ ॥ गुणाः-नरमांसमखाय्रं स्यान्मरत्रमाटेषनं मतम्‌ । नत्ररोगहरं प्यं पाण्डु- दोफषिनाशनम्‌ ॥ २३५३ ॥ राजनिषण्टं मनप्यादिरण्रदशो बगेः-- मनुप्या मानुषा मला मनुजा मानवा नराः । द्विपादरेतना मृस्था भूमिजा क भूस्पृशा विशः ॥ ३६५ ॥ (४३२) घ्री । स्री योपिद्रनिता योपा वासिता वामलोचना। प्रतीपदरिनी श्यामा कान्ता नायेङ्गना ऽवला ॥ ३५४॥ रामा च कामिनी भीरुः सृन्दरी कामुका तथा । महिला ललना गोरी प्रोक्ता सीमन्तिनीति च ॥ ३५५ ॥ परमदा युवती चेव सेकवासा प्रकी तिता । राजनिषण्टौ मनुप्यादिरएटादशो वगेः-- स्री योपिद्रनिताऽवला सुनयना नारी च सीमन्तिनीं रामा वामदगङ्गना च ल्टना कान्ता प्रध्री वध्रः । सुरः सा वरणिनी च सुतरुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी करङ्गनयना भीरुः भरिया भामिनी ॥ ३६६ ॥ न~ ------ -----~~-~~~~-~ - -----*----~ ल क ---- > --~------- ---- ननच्ाच्म---------~--------~~ १. छ. मनुप्यः । २ इ. वासिता । छ. वासिला । २६२ धन्वन्तरीयनिधण्टुः- [ सुवणोदिः- योपिन्मरेखा परिला विलासिनी नितम्बिनी साऽपि च मत्तकारिनी । जनी सुनेत्रा भमदा च डन्दरी स्यादश्चितश्रूलछिता विलासिनी ॥ ३६७ ॥ मानिनी च वरारोहा नता्ी च नतोदरा। प्रतीपदशिनी श्यामा काभिनी द्ीनी च सा ॥ ३६८ ॥ (‰९ ) शरीरम्‌ ( वपुः ) दरीरं शकटं देहं पुरं कायं कटेवरम्‌। वपुश्चावयवस्थानमात्मा दररथस्तथा || ३५६ ॥ राजनिघण्मौ मनुप्यादिरष्टदश्षो बगेः-- तनुस्तनः संहननं शरीरं कटेवरं ेत्रवपुःपुराणि । गात्रं च पूतियैनकाय- देहावष्टाङ्पीडानि च विग्रह ॥ ३६९ ॥ ( 4 ) वाचा । वाचा सरस्वती बाणी वामीौरी (१) वचनी तथा । गिरा च भारती चैव प्राह्यी भाषा च गी रसा ॥ ३५७ ॥ ( ७६ ) वायः । वायुः प्रभञ्जनः कती मारुतः श्वसनोऽनिलः । समीरणो मातरिश्वा पव नश्च सदागतिः ॥३५८॥ प्राणोऽपान उदानश्च समानो व्यान एव च। कृकरो देवदत्तश्च नागः बर्मा ध्नेनयः ॥ ३५९ ॥ गणा तत्र रूक्नो टघ्रुः शीतः खरः सूक्ष्मधलोऽनिटः । राजनिघण्टौ स्वादिरकविशे वगेः- वातो गन्धवहो वायुः पवमानो महावलः । स्पर्शनो गन्धवाही च पवना मरुदाघ्रगः ॥३७०॥ श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः । समीरणा जगत्ाणः समीरथ सदागतिः ॥ ३७१ ॥ जवनः पृषदश्वश्च तरस्वी च प्रभः खनन । प्रथावनोऽनवस्थानो धूननो मोटनः खगः ॥३७२॥ अन्येऽपि वायवा देहे नादीचक्रपभवाहकाः । मया वितल नोक्तास्ते ग्रन्थगोरवभीरुणा ॥ ८ ॥ ( &७ ) पित्तम्‌ । पित्तं तेजोमयं तिक्तं शिखी बैश्वानरोऽनलः । ज्वरपक्ता ठृप्णाकतां शोप॑ चैव परकीितम्‌ ॥ ३६० ॥ गु पित्तं सेहवीकष्ोप्णं टपु विसं सरं द्रवम्‌ ॥ ३६१ ॥ आभ्यः ष्णं विपदं सतीक्ण सरं द्रवं वितरं भिदादि । विनीलमम्लं कटुकं च पित पकाशयामादायमध्यवपि ॥ ३६२ ॥ # प ङ्ग. व्गोर्वाच।॥ ` ~ ६ षष्ठो वर्मः ] राजनिघण्टुसहितः । २६३ ( ¢८ ) शष्पा ( कफः ) शछेप्मा वलासः सततो बलवान्समङ्रत्तथा । सोमयोनिरनिबौणो निद्रानन- नकरः कफः ॥३६३॥ स्निग्धः शीतो गुरुमन्दः क्ष्ण मृतः स्थिरः कफः । गुणाः--लिग्धो मृदुमेधुरपिच्छटशीतसान्दरः श्वेतो गुरु ल्वणानुरसो विदाहात्‌ । श्ेप्मा वसत्युरसि प्रथनि सवेसन्धिप्वामारये वसति तत्र परं विशेषात्‌ ॥ २६४॥। ( ९ ) मोहः ( मोहम्‌ ) तरिदोपसंभवो मोहः संकरो मिश्र एव च । संनिपातो मतिभरंशः संन्यासो नएसंज्नकः ।॥ ३६५ ( 4० ) प्रकृतयः । कृशो रूक्षोऽल्पकेशश्च चटचित्तोऽनवस्थितः । बहुवाण््योमगः स्मरे वात- प्कृतिकाऽपमः ॥ ३६६ ॥ अकार्पटितो गोरः प्रस्वेदी कोपनो वधः । स्वपर च दी्रिमतक्षी पित्तटो मध्यमो नरः ॥ ३६७ ॥ स्थिरचित्तः सुपुष्ाङ्गः स॒पनः स्तग्पप्रधजः । स्तम्र जटाङयालोकरी छेप्मप्रकरतिरुत्तमः ॥ ३६८ ॥ राजनिषण्टां सच्चादिरकविशो वगः-- सच्चाघ्यः शुचिरास्तिकः स्थिरमतिः पृष्राङ्गको भामिकः कान्तः सोऽपि वटपमरजः स॒मधरुरक्षीरादिमोज्यपियः । दाता पात्रगुणादहतो दुततमं वाग्मी कृपाः समा गोरः उयामतनुघनाम्बुतहिनस्वमेक्षणः शछप्मरः ॥ ३७४ ॥ राजस्यो टवणाम्लतिक्तकटुकमायोप्णभोजी पटुः प्रादो नातिङृशोऽप्यकाल- पलिती क्रोधपरपश्चान्वितः । द्राप्रीयान्महिलाश्चयो वितरिता सोपाधिक याचितो गोराङ्गः कनकादिद्यीपिखलितः स्वमी च पित्तात्मकः ॥ ३७५ ॥ निद्राटुबहभापकः सकरिलः राशयो नास्तिकः प्रायः पयुपितातिश्ीतवि रसाहारेकनिष्ठो . खसः । कारयेप्वत्यमिमानवानसमये दाता यथेच्छं कृशः तम्र व्योमगतिः सितेतरतन्वीत॒टकस्तामसः ॥ ३७६ ॥ स्वादयो गुणा यत्र मेभ्रिताः सन्ति भरयसा। मिश्रप्रकृतिकः सोऽयं विज्नातव्यो मनीपिभिः।॥२७७॥ अप च--सच्वादिरजसा मिश्रे श्रेष्ठं सचवादितामसे । मध्यमं रजसा मिश्र कनीयो गुणमिश्रणम्‌ ॥ ३७८ ॥ "~~ = य १८. त्ताधिकरः । २६४ धन्वन्तरीयनिषण्टुः- [ सुवणारिः- ( ५१ ) अस्थ । अस्थि हु वलकरं संधानं देहधारणम्‌ । सकं मां सलि च सवैमेदः. समुद्धवम्‌ ॥ ३६९ ॥ ( ५२ ) आमिषम्‌ (मासम्‌) आमिषं रोभनं मांसं रस्यं शोणितसंभवम्‌ । अद्गजे पिशिते कीरं क्रव्यं राक्षसभोजनम्‌ ॥ ३७० ॥ राजनिषण्ट मन॒प्यादिरष्रादश्चे वगः मांसं तु पिरितं क्रव्ये पले तु रस्यमस्नम्‌। प्रल्लं जाङ्गलं कौरमामिपं च तदुच्यते ॥ ३७९ ॥ ( ५३ ) वक्ला ( तरसा ) यसन वसा पीतधरा मेदोमांससयद्धवा । सव॑सेदपभधाना च वस्ाऽस्थिज- ननी तथा ॥ ३७१ ॥ राजनिषण्टौ मनुप्यादिरणए्रदश्रो बगेः-- बरसा तु वस्सा स्नागुवत्सोक्ता देहवस्फलम्‌ । ( 4९ ) रक्तम्‌ । रक्तं तु शोणितं वरिस्रमरग्लाहितमेव च। आग्रेयमापिपकरं प्राणदं रस संभवम्‌ ॥ ३७२ ॥ अशुद्धं रुधिरं चैव रक्तनाम प्रकीतितम्‌ । राजनिपण्टा मनुप्यादिरए्रदशो वगेः- रक्तासरुधिरत्वग्जकी खालक्षतजानि तु । शोणितं लोहितं चासृम्शोणं लोर च चम॑जम्‌ ॥ २७३ ॥ ( 44 ) य॒ुक्रम्‌ । क्रं तेजो वलं पस्स्वं पौरुषं हपेसंभवम्‌ । रेतो वीर्यं व्रद्धिफरे शिरस्थं सप्नधातुजम्‌ ॥ ३८० ॥ राजनिषण्टौ मनुप्यादिरष्टादशो वगेः शुक्रं पुंस्त्वं रेतो बीजं वीयं च पौरूपं कथितम्‌ । इद्ियमन्नविकरारो मजरसो हर्षणं वलं चैव ॥ ३८१ ॥ [ (प्‌ ( ५६ ) आस्थसारम्‌ ( मजा ) अस्थिसारस्तथा मजा वीजं तेजोऽस्थिसंभवम्‌ । ~~~ .-------------------~ मामकान 9 ~~ न~ ~ ~ --------~ ---------------- ~` --------------------~---~--=-~---~ १६,८छ.ण, त. विघा। २ ण. "ज्जा जीवते । ९ षठो वगः] राजनिषण्टुसहितः। २६५ राजनिषण्टी मनुप्यादिरष्टादशो वर्गः अस्थिसारस्तु मना स्यात्तेन बीजं तथाऽस्थिनम्‌ । जीवनं देहसारशच तथाऽस्थिसेहसंज्कम्‌ ॥ ३८२ ॥ ( ५७ ) रमः । रसः भाणप्रदः पथ्यं पटूसो द्नसभवः। रक्तस्य धातुकर्ता च स च रक्तपिता स्मरतः ॥ ३७४ ॥ रसस्तु रसिका परोक्ता स्वरेदमाता वपुःखवः ।\ चर्माम्भथर्मसारथ रक्तसूर- समात्का ॥ ३८३ ॥ ( 4८ ) सप्र धातवः| रसाद्रक्तं तता मांस मांसान्येदाऽस्थि मेदसः । अस्थ्नो मजा ततः शक्र प्रति तपां जनिक्रमः ॥ ३७५ ॥ राजनिवण्टी मनुप्यादिरष्टादशो वशः-- रसासृङ्मांसमेदोस्थिमन्नानः चुकरसंयुताः । ररीरस्थयदाः सम्यण्िह्ेयाः सप्त धातवः ॥ ३८४ ॥ रसादक्षं॑तताो मांसं मांसान्मेदोऽस्थि तद्धवम्‌ । भस्थ्नां मजा ततः शुक्रमित्थमषां जनिक्रमः ॥ ३८ ( ९ ) हस्ती । हस्ती द्विपो गजो नाग इभोऽथ द्विरदः कदी । वारणः कञ्चरो दन्ती मराङ्गः पषटहायनः ॥ २७६ ॥ कुम्भी स्तम्बेरमः पद्मी सिन्धरश्च मतङ्गजः करेणुः करिणी परोक्ता कलभः करिशावकः ॥ ३७७ ॥ हस्तिनी धेनुका जेया गजक्ञा गजगामिनी । गुणाः हस्ती कफानिरो हन्यादुष्णः पित्तास्रकोपनः । राजनिघण्ट। सिहादिरेकोनविशतितमो वगः-- द्विरदगजमतङ्गजेभकुम्मिद्विरदनवारणहस्तिपदनिनागाः । करिकरटिव्रिपाणि- $ञ्जरास्ते रदनिमदावलंसंमदद्िपाध ॥ ३८६ ॥ भद्रः स्तम्बेरमो दन्ती दुमारिः षष्टिहायनः । मातङ्गः पुप्करी दन्तावलश्चानेकपस्त्विभः ॥ ३८७ ॥ व्रविधगजनमानि-- भद्रो मन्दो मृगश्चेति विङ्गेयासिविधा गजाः । वनपर- पारसरारूप्यस्भेदोपलक्षिताः ॥ ३८८ ॥ स बाटः कटमो ज्ञेयो ईदेन्तो ग न ~ > ~~~ --~~ -- ~ - १. ट. ट. 'टसामजद्वि । २ ज्ञ, 2. जा; । सदन्तो बारभो। २३ज. दृदान्तो । २४ २६६ धन्वन्तरीयनिषण्ठुः-- [ सुवणादिः- व्यार उच्यते । प्रभिन्नां गजितो भ्रान्तो पत्तो मदकटथ सः ॥ ३८९ ॥ हस्तिनी- इभी तु करिणी ज्ञेया हस्तिनी पेनुका वशा । करेणुः पञ्चिनी चेव मातङ्ग वासिता च सा॥ २३९० ॥ राजनिघण्टो मांसादिः सप्तदशो बगः- गुणाः--हस्तिक्रव्यं गुरु स्लिग्ं वातलं शष्पकारकम्‌ । वहुपुष्टिभदं चव दुरं मन्दवदविदम्‌ ॥ २९१ ॥ ( ६० ) घोटः | (अश्वः) घरोरोऽश्वस्तुरगो वाजी हरि्सस्तरङ्मः । शालिहोत्रो जवी सप्निस्तुरद्श ययुेयः ॥ ३७८ ॥ पोरका- घोटिका बडवा वामी भसूकाऽश्वा च राजिनी। गृणाः--आश्वं सलवणं ल्िग्धं वर्यं च गुरु बृंहणम्‌ । घोटकस्तु कटु; पाक दीपनः कफपित्तनुत्‌ ॥ ३७९ ॥ वातहृदश्रुहणा वल्यश्घ्ष्यो मधुरा खरुः । राजनिपण्टो सिहादिरकोनविशतितमो वगः-- अश्वो घोटस्तुरङ्गोऽवं तुरगश्च तुरङ्गमः । बाहो वाजी मुदमोजी वीतिः सक्षि सैन्धवः ॥ ३९२ ॥ हरि्यश्च धाराटो जवनो जीवनो जवी । गन्धर्वो वाहनश्रष्रः श्री भ्राताऽग्रृतसादरः ॥ ३९३ ॥ अश्वभेदा--आरट्रसिन्धुजवनायुजपारसीककाम्बोजवाहिकयुखा विषिधा स्तुरङ्गाः । साम्राणशेफकमुखा अपि देशतः स्युवर्णेन तेऽपि च पुनवेहधा भवन्ति ॥ ३९४ ॥ श्वेतः करकैः सोऽथ रक्तस्तु शोणो हमः कृष्णो नीलः णस्तु नीः । गुभर्नत्रमिकराक्नो निदिष्टः कृप्णरूक्तः सोऽयमिन्दरायुधौस्यः ॥ ३९५ ॥ इत्थं नानावणभेदेन वाजी ब्रातव्योऽयं लोकरूढैः सुधीभिः । अत्रास्माभिनं प्रषः कृतोऽस्मादाजानेयोऽप्यत्र वाजी कुखीनः ॥ २९६ ॥ सुफलः सुषिनाताश्वः किशोरस्तुरगाभकः । वाजिनी वडवा चापि प्रसूरम्वाऽ श्विनीचसा॥ ३९७॥ राजनिषण्टौ मांसादिः सप्तदशो वगः- गुणा---अश्वमांसं भवेदुष्णं बातघ्रं बलदं ल्घु । पित्तदाहमदं नृणां तदेतचा- तिसेवनात्‌ ॥ ३९८ ॥ ( ६१ ) उश्रः षूः प्रमेलको धूम्रः करभो दी्ेमार्मगः। ग्रीवाङ्कशः कुनासश्च दीर्धग्रीवोऽय धूसरः ॥ ३८० ॥ वक्रग्रीवां दीनया ध्रा दासेरको मयः। १ ट."द्‌ चेष" । \ ब. द. प्राणिपूपरिमु" ३ स. द. घाल्यः। इ" ४ ट, रोगदं । ज.गौखं। १ ष्ठो वर्मः] राजनिषण्टुसहितः। २६७ गुणाः--उषमांसं ल्घु स्वादु चश्चष्यमानिलापहम्‌ । उष्णमदीःपरशमनं मेदः- पित्तकफापहम्‌ ॥ ३८१ ॥ राजनिषण्टौ सिहादिरेकोनर्विंशतितमो वर्गः उषे दीषेगतिषली च करभो दासेरको धूरो लम्बोष्रो लवणः ऋमेखक- महाजङ्यो च वीजादधिकः । दीर्धः शृङ्गलको महानथ महाग्रीवो महाङ्गो म्रहानादः सोऽपि महाध्वगः स च महापृष्ठो वचि सः ॥ ३९९ ॥ राजनिषण्टी मांसादिः सप्तदशो वगः-- गुणाः--उषमांसं तै रिरिरं त्रिदोषशमनं ल्यु । वल्पुष्टिषदं रुच्यं मधुरं वीयैवधेनम्‌ ॥ ४०० ॥ ( ६२ ) गर्दमः । गदभः शङ्कुकर्णश्च वालेयो रासभः खरः । भारवाह भूरिगमो प्रसरो रेणभूपितः ॥ ३८२ ॥ गुणाः--गादंभं पित्तं वर्यं वृंहणं कफपिसकरत्‌। कटु पाके लपु प्रेष्ठं तस्मा- दन्यखरोद्धवम्‌ ॥ ३८३ ॥ राजनिपण्टो सिहादिरेकोनविशषतितमो वर्मः- # । भारवाह भूरिगमथधक्रीवान्प्रसराहयः ॥ ४०१ ॥ राजनिषण्टो मांसादिः सप्तदशो वर्गः-- गुणाः-- गदे मप्रभवं मांसं करिविर वलमदम्‌ । रुच्यं तु वन्यजं दौत्यं बहु- गीयवलमदम्‌ ॥ ४०२ ॥। अश्खरजः ( अश्वगदंभविरेपः ) ॥ ६६ ॥ तज्नो द्योगाम्यश्वतरः शीघगो वेगपूजितः । गुणाः--वल्यमाश्वतरं मांसं वृंहणं कफपित्तलम्‌ ॥ ३८४ ॥ राजनिपण्टो सिहादिरेकोनविशो वगैः-- वेसरस्त्वश्वखरजः सढ़रदर्भोऽध्वगः क्षमी । संतुष्टो मिश्रनः भक्तो मिभ्रश- व्दोऽतिभारगः ॥ ४०३ ॥ ( &३ ) सगः | ( अना ) छागखो बकेलदछागस्तथा वस्तः पयस्वल;। अजो ब्रकडको मेध्यो टम्बकणैः परस्तथा ॥ ३८५ ॥ ननन ~~ “ज कय भकः ---------- ˆ~ ~~~ ~~~ -------- १. छ, ण, "कफप्रदम्‌ । २ क्र. द. तुन भवरत्रिदरो । ३ ड. छ, "तजित्‌ । २६८ धन्वन्तरीयनिषण्टुः-- [ सुवणीदिः- गुणा वंहणो रसवीरये च वातघ्नः कफपित्तलः । कषायो दीपनीयश्च योग्यः श्छेप्मसुरीतलः ॥ ३८६ ॥ छागमांसं गुरु लिग्धं लघु पकं त्रिदोष नुत्‌ । अदाहि रुचिदं नातिशीतं पीनसनाशनम्‌ ॥ ३८७ ॥ देहधातुसमानत्वा दनभिष्यन्दि दीपनम्‌ । अजो बुक मेध्यः स्याटस्बकणः पशुश्च सः । छागलो वक॑रदछागस्तुभो वस्तः पयस्वलः ॥ ४०४ ॥ अना-अजा पयस्िनी भीरुरछागी पेध्या गलस्तनीं । राजनिषण्टो मांसादिः सप्रदशो बगः- गुणाः--छागमांसं टयु सिग्धं नातिीतं रुचिप्रदम्‌ । निर्दोषं त्रातपित्तघ्ं मधुरं वलपुष्िदिम्‌ ॥ ५०५ ॥ छागपोतभवं मांसं लघु शीतं प्रमेहाजित्‌ । ईपटप्रु वलं दत्ते तदेव तृणचारिणः ॥ ४०६ ॥ कि ( ६९ ) भटः भगा मेषो हृदो मष्ट उरभ्र उरणोऽयिकः । अविः पशस्तयमैड एकः पृष्भृङ्गकः ॥ ३८८ ॥ उणा रोमशो दप्णिमेदपएच्छस्त वर्कः । गुणा--भारभ्रं वृंहणं मांसं सवेदोपकरं गरु । उप्णं सिग्यमभिप्यन्दि न पथ्यं षल्कृत्परम्‌ ॥ ३८९ ॥ मेषमांसं गुरु स्िग्ं बल्यं पित्तकफप्रदम्‌ । मेषयुर्ख्रामेषं टष्यं कफपित्तकरं गर ॥ ३९० ॥ राजनिषण्ठां सिहादिरेकोनिंशो बगः-- एडकः दृद्भिणाऽपि स्यादुरभ्रो रोपो बली । नानादेश्षविरेषेण मेषा नानाविधा अमी ॥ ४०७ ॥ राजनिषण्यो मांसादिः सप्नदशो वरमः- गुणाः--ओंरभ्रं मथर शीतं गुरु दिष्टम्मि वंहणम्‌ । आविकं मधुरं मांसं किचिहुरु बलप्रदम्‌ ॥ ५०८ ॥ ( ६९ ) ईहामृगः । (वरकः) ईहामृगस्तु कोकः स्याद्रकी वत्सादनोऽबिभक्‌ । रः निषण्टां सिहादिरेकोनविशो बगंः-- # । गोवत्सारिश्छगटारिश्डागरन्तो जलाश्रयः ॥ ४०९ ॥ न क न "~न ---------- ~ ------------------- = ~ ् = वंहणम्‌ । गर्न. को तब्रत्सा । ६ षष्ठो वर्गः | राजनिषण्टुसहितः। २६९ ( ६६ ) व्याघ्रः व्याधः पञ्चनखो दीपी शादृलोऽय गुहाशयः । पुण्डरीकस्तीकष्णदं एस पस्वी घोरद रनः ॥ ३९१ ॥ गुणाः--द्रीपी सिग्धो भवेचोष्णो मधुरो टथघुदीपनः । वातघ्नः पित्तशमनो बल्यो प्यो रुचिप्रदः ॥ ३९२ ॥ राजनिषण्टौ सिहादिरेकोनविशो वर्मः # । तीक््णरदष्ः पुण्डरीको द्वीपी भीरुनखायुधः ॥ ४१० ॥ शरभः ( व्याघ्रविशेपः ) ॥ ६७ ॥ दारभधिच्रकायः स्यादुपव्याघ्रो मृगान्तकः । श्रथ क्षद्रशादुर्ित्र- व्याघ्र इतीरितः ॥ ३९३ ॥ राजनिषण्टौ सिहादिरेकोनविशो बमैः-- चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । श्रथ श्द्रशारलथित्रव्या- व्र स स्मृतः ॥ ४११॥ ( ६७ ) सिंहः । सिहः पश्चमुखो रषः क्रव्यात्पश्चाननो हरिः । केसरी मृगराजश्च विक्रान्तः श्वतपिङ्गटः ।¦ ३९४ ॥ राजनिषण्टो सिहादिरेकोनविशो वगः-- सिहः पञमुखो नखी मृगपतिमानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः श्रथ कण्ठीरवः । विक्रान्तो द्विरदान्तको वहुवलो दीप्र वटी विक्रमी हर्यक्षः स च दीप्रपिङ्गर इति ख्यातो मृगेन््रथ सः ॥ ४१२॥ (६८ ) सूकरः ( वराहः ) सूकरो वजदंष् वराहो रोमकश्षः किरिः । दंष्री दन्तायुधः क्रोडः पीन स्कन्धो बहुप्रजः ॥ ३९५ ॥ गुणाः सहनं वृंहणं वृप्यमामघ्रमनिलापहम्‌ । वाराहं स्वेदनं बल्यं रोचनं श्रमनुदरुर ॥ २९६ ॥ ग्रामसूकरजं विसं पित्तटं वलकृदुरु ॥ ३९७ ॥ अन्यच्च-- सौकरं पिशितं ॒स्वादु बल्यं वातापहं गुरु । सिग्धोष्णं गुक्ररं रुच्यं निद्रास्यलत्वदार््य्ृत्‌ ॥ ३९८ ॥ राजनिघण्टौ सिहादिरेकोन्विंशो वगेः- ~~ -------- --- - तषो --- ज भाम (००० का ++ १. त. 'स्तरस्वी।२त, नं सेदनं गुरु । २७० धन्वन्तरीयनिषण्टुः- [ पुवणादिः- यराहः स्तन्धरोमा च रोमशः सूकरः किरिः । वक्रद॑ष्रः किरटिरैष्री करोर दन्तायुधो बी ॥ ४१२३ ॥ प्रथुसकन्पथ मृदारः पोत्री पोणान्तमेदनः। कोः पोत्रायुधः शरो बहपत्यो रदायुधः ॥ ४१४ ॥ अन्यस्तु विड्वराहः स्याद्धामीणो ग्रामसूकरः । ग्राम्यक्रोडो प्राम्यकोखो व्िष्ठाशी दारक सः ॥ ४१५ ॥ गुणाः--वराहमांसं गुर वातहारि वृष्यं वलस्वेदकरं वनोत्थम्‌ । तस्मादु गरामवराहमांसं तनोति मेदोवलवीय॑वृद्धिम्‌ ॥ ४१६ ॥ ( ६९ ) मरगः। मगोऽथ हरिणो न्यङ्कः सारङ्कः पृषतो रुरः । एणः श्यामलपृषएएश्च कुरर श्रारुलोचनः ॥ ३९९ ॥ गुणाः--एणमासं हिमं रुच्यं ग्राहि दोपत्रयापहम्‌ । पदसं बलद प्य खघ हृदं कफास्रजित्‌ ॥ ४०० ॥ राजनिषण्टो सिहादिरेकोनविशो वर्भः मृगः कुरङ्गो वातायुः कृष्णसारः सखोचनः । हरिणोऽजिनयोनिः स्यादेणः पृषत इत्यपि ॥ ४१७ ॥ कङुवागथ सारङ्गः शाखिशङ्ग् चित्तलः । अन्यश्च भारश्ङगः स्यान्महाशङ्खो बनमियः ॥ ४१८ ॥ ररुस्तु रोहिपो रोही स्याक्य शैव शम्बरः । नीलकः पृपतश्ैव रङ्कः शवलपृष्ठकः ॥ ४१९ ॥ शित पकुरद्ः स्याच्छीकारी च महाजवः । जवनो वेगिहरिणां नङ्पाखो जाङ्पि काहयः; ॥ ४२० ॥ ( ७० ) महिषः । पिषः कासरः शङ्गी श्यामः कृष्णो टलुलायकः । विषाणी कटुषों दी पीनस्कन्धो रजस्वलः ॥ ४०१ ॥ महिषी मन्दगमना महाक्षीरा पयस्िनीं । # लुखायकान्ता कलुषा तुरङ्गदरषिणी च सा ॥ ४०२॥ गुणाः-सिग्योष्णो महिषस्तिक्तो निद्राडुक्रवटपरदः । मधुरस्तषणो ष्या गुरु्मासस्य दाल्येृत्‌ ॥ ४०३ ॥ तदरद्रण्यजो जेयो विगेषाच्छोणिते हितः ॥ ४०४ ॥ राजनिषण्टो सिहादिरेकोनर्विशो वगेः- यहिपः कासरः क्रोधी कलुषश्चापि सैरिभः । ललायमत्तरक्ताक्षा विषाण कवरी वली ॥ ४२१ ॥ महिषी मन्दगमना महाक्षीरा पयस्विनी । #।४२२॥ "~~~ - १ज. पि। कुकुवा ।ट, पि। कृकृवा ।२ज. घ्न. ईः रिखि।३ज. शम्बरः । ९ षष्ठा वगः | राजानपण्टुसहितः । २.७१ राजनिघण्टो मांसादिः सप्तदशो वगः गृणा वनमहिषामिषे स्यादीपटघु दीपनं च वल्दायि । प्रामीणमहिषमांसं लिग्धं निद्राकरं च पित्तहरम्‌ ॥ ४२३ ॥ ( ७१ ) बलीवर्दः । बलीवर्दो दान्त उग्रो गोरक्ष पवहः स्थिरः । अनट्वान्दषभो दम्यः ककु- ग्न्छषभो हषः ॥ ४०५ ॥ गोः शृङ्गिणी सौरभेयी दोग्धी घेनुः पयसिनी | ८४०६ ॥ गुणाः-- गोमांसं तु गुरु सिग पित्तशेप्मविवधेनम्‌ । ब्रंहणं बातहृद्वस्य- मपथ्यं पीनसमणत्‌ ॥ ५०७ ॥ कारर्यारपाभिसमुच्छरेदि गव्यं गुरु च वात- त्‌ । कीतितो नालयमिषप्यन्दि मांसं पायस्तु जाङ्गलम्‌ ॥ ४०८ ॥ राजनिपण्टा सिहादिरेकोनविंसो वशः-- गोस्तु भद्रौ वटीवर्दो दम्यो दान्तः स्थिरो बली| उक्षाऽनट्वान्ककुय्यान्स्या- पभो एपमो द्रपः ॥८२४॥ धूर्यो धुरीणो धौरेयः शाङकरो हरवाह>ः। सोहिणीर- मणो बोढा गोनाथः सोरभेयकः॥५२५॥ धवलः शावलस्ताम्रधित्रश्च धृसरस्तथा। इत्यादिवणभेदेन ज्ञेया गावोऽत्र भेदिताः ॥ ५२६ ॥ विनीतः रिितो दान्तो र्यो बोढा च धोरिकः। वाटो वत्सतरः भक्तो दुर्दान्तो गदिरूच्यते ।॥५२७॥ हपभस्तु हषः भक्तो महोक्षः पुङ्गवो बी । गोनाथ रक्षा ऋषभो गोभियो गोपतिश्च सः ॥ ४२८८ ॥ गौमीतोस्रा श्ङ्गिणी सारभेयी माहेयी स्याद्रो हिणी धेनुर्या । दोग्ध्री भद्रा भूरिमत्यानडुद्ौ कस्याणी स्यात्पावनी चाजेनी च ॥ ४२९ ॥ भ्वनगौः- वनगौर्मबयः भोक्तो बलभद्रो महागवः। गव्य वनघेतु; स्यात्सैव भि्गवी मता ॥ ४३० ॥ ।चमरः--चमरो ग्यजनो वन्यो धेनुगो वालधिमियः । तस्य स्वी नमरी भोक्ता दीर्धाटा गिरिप्रिया ॥ ४३१ ॥ राजनिषण्टो मांसादिः सप्तदशो वर्मः- गुणाः--अंपूतं गोभवं ऋव्यं गुरु वातकफपदम्‌ । * गोः-- गाई गाय इति ख्याते । 1 ज्ञ. ण. पुस्तकयोरेतस्मात्पाक्‌--भंयला सुरमिर्भुरदगध्री येनुरमवागवी । उक्षा च शर्करी यान्या वन्ध्या या लप्रसुतिकाः इति शको ददयते । * "वनगौः--रानगाई इति ख्याते । 1 “चमरः चमरीमृग इति स्याति । 4 19 १ ठ, जनीवत्सी धे" । २ ज, ट. अप्रतं । २७२ धन्वन्तरीयनिषण्टुः- [ मुवर्णादिः- ( ७२ ) मत्स्यः । मत्स्यो मीनोऽथ शकुनी कण्टी माङ्गसयदरेनः । रोषितः कण्ठकारश पाठीनः शकूटी तथा ॥ ४०९ ॥ गुणाः कफपित्तहरा मत्स्या बल्याः शक्तिविवधनाः। व्यायामिनां च दीपा म्रेव्यवायिनां च पूजिताः ॥ ४१०॥ कपायानुरसाः स्वादुवातघ्रा नातिपित्तदाः। रोहितः सर्वम्स्यानां वरो ृप्थोऽधवातनित्‌ ॥ ४११ ॥ कषायो मधुरो रुषो विशदो रोचना रघुः । ग्राही तु नन्दिकावतेस्तस्यानु सकलः स्मृतः ॥ ४१२ ॥ रल्नीर्तेच्छतशङ्कं च गोमत्स्योऽटिचिकण्टकः । कण्टके; स॒ तु वि्गयो मृक्षमाणः सुनिविषः । शद्धी तु वातक्षमनी तथा शछप्मप्रकोपनी ॥ ४१३ ॥ विपाके मधुरो र्यो मुद्ररो बातहा गुरुः । अन्मित्स्यो गरुः सिग्धः कषायो रूक्ष षव च ॥ ४१४ | मुखमत्स्यो गुरुः स्िग्धः शप्रो वातनाशनः । इर मधुरः स्िग्धः पित्तश्प्पातिकरोपनः ॥ ४१५ ॥ पृलद्कः सिग्धमध्ररो गुरुमि एम्मिश्ीतटः । टघवः धुद्रमत्स्यास्तु ग्राहिणो प्रहणीहिताः ॥ ४१६ ॥ मत्स्यभेदाः-- राजीवः शकटी शङ्गी वागृशः शस्यच्कों । पाठीनः कुलि- दाश्चैव नद्यावतैश्च रोहितः ॥ ४१७ ॥ पद्ररस्तिमिरित्या्रा नेयास्तद्धेद- जातयः । तद्धदो मकराख्योऽन्यो मातङ्गमकरो ऽपरः; ॥ ४१८ ॥ चिरटुश् तिमिश्चैव तथाऽन्यश्च तिमिङ्गिलः । तिमिङ्गिरगिलशेति महामत्स्या अमी मताः ॥ ४१९ ॥ रक्तोऽपरो रक्तपरखो रोटिषो पत्स्यपुङ्गवः । सहस्रदः पानः कृष्णवर्णो महारिराः ॥ ४२० ॥ शफरः शुद्रपत्स्यश्च प्रोष्ठी तु शफरी स्मृता । जलमीनधिकिचिमो मीनः ख्यातः समुद्रनः ॥ ५२१ ॥ गुणाः मत्स्या वटमरदा वप्या गुरवः कफपित्तलाः । उप्णाभिषप्यन्दिनः सिग्धा वरंहणाः पवनापहाः ॥ ४२२ ॥ नादेया ब्रंहणा मत्स्या गुरवोऽनिल नाशनाः । कोपा वृ्याः कफाण्ीटामूतरकृच्छरविवन्धदाः ॥ ४२२ ॥ ताडाग गुरवो वृष्याः शीतला षलगरत्रगः। ताडागवनिह्षरजा वलायुमेतिदकराः॥(५२४॥ सरोजा मधुराः सिग्धा बल्या वातनिवरैणाः । परामद्रा गुरवो नातिपित्तरः पवनापहाः ॥ ४२५ ॥ तत्रापि च्वणाम्भोजा ग्राहिणो दष्टिनाशनाः । हवी दवा वलकरा न तु सखच्छनलोद्धवाः ॥ ४२६ ॥ हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः । मधुग्रीष्माम्नुकाटेपु नदीच्रदीतडागजाः ॥ ४२७ ॥ शरत नेबराः सर्वे वर्पत्थाः सवदोषदाः । विपाके मधुरा ष्या इति मत्स्या; ~ ~~ न~ -- ~ ८ -~ -- = ~ क ~ ~ ~ ^~ ~~~ ~= ० ------ =, १ ज्ञ, 'ष्योऽर्दितार्तिजि" । २ स्न. वृष्यां । २ सष. विप्रो । ४ "तपुच्छश' । ५ ण. पुगठः । ६ न्न. नीटवणौभा । ६ षष्ठो वैः | राजनिघण्टुसरितः। २७१ पकीतिताः ॥४२८ ॥ भरिशमाराहते तुल्या मकरस्त॒॒तिदंप्रकः । शिडमारो गरुेष्यः कफकृद्रातनाशनः ॥४२९॥ बहणो बलदः लिग्धस्तदरन्मकरमादिशेत्‌। राजनिषण्टो सिहादिरकोनविशे बगः-- यादस्तु जलजन्तुः स्याजल्प्राणी जटेश्चयः । तत्ातिक्ररकमा यः स नल- व्याल उच्यते ॥ ४२२ ॥ मत्स्यो वेसारिणो मीनः पृथरोमा श्रपोऽण्डजः। विसारः शकुली शल्क पादीनोऽनिमिपस्तिमिः ॥ ४३३ ॥ राजीवः शकुलः शुद्ी वागुसः शस्यपटवों । पाठीनः शकुटशचैव नव्रावपेश्च सेहितः ॥ १२४॥ महुरस्तिमिरियाद्या ज्गेयास्तद्धेद जातयः । तद्धेदो मकराख्योऽन्यो पातङ्गमक रोऽपरः ॥ ४३५ ॥ चिलिचिमस्तिमिध्ैव तथाऽन्यश्च तिमिङ्गिटः । तिमि ङ्गिलगिलश्वति महामत्स्या अमी मताः ॥ ४३६ ॥ रि्ञाकः शिशुमारः स्यात्स च ग्राहा वराहकः ।-भवेन्नक्रस्तु कुम्भीरो गव्यग्राहो महावलः ॥ ४३७॥ राजनिषण्डा मांसादिः सप्तदशो वमः गुणाः-- मत्स्याः स्तिग्धोप्णगुरवो वातघ्ना रक्तपित्तदाः । तत्र कांधिदपि चरमा व्रिशपगणक्षणान्‌ ॥ ३८ ॥ रोहितो गगरो भीरुबालके, ववरस्तथा । ग़रगला रक्तमत्स्योऽथ मदहिपश्चाऽऽिटस्तथा ॥ ४३९ ॥ बीतपकोलमासश सयाः कणविशादयः । लक्ष्यलक्षणवीयादीन्कथयामि यथाक्रमम्‌ ॥ ४४० ॥ ङृष्णः शुक्रः श्वतक्ुकषिस्त॒ मत्स्या यः श्रषएठाऽसां राहितो एत्तवक्ञः । कोष्णं षल्यं राहितस्यापि मांसं वाते हन्ति स्िग्धमृध्रोति वीर्यम्‌ ॥ ४४१ ॥ यः धततर्णोऽपि च पिच्छलाङ्गः पृष्ठे तु रेखावहुलः सशस्कः । स समैरोगागेलना- द्वस्था जडश्च शीतः कफवातदार्यी ॥ ४४ ॥ पृष पक्ष द्र गले पुच्छं चे- त्सपाभः स्यात्फत्करृतो व्रत्ततण्डः । ज्ञेयः राल्को मत्स्यकरा भीररक्तः स्िग्धो र्यो दुज॑रो वातकारी ॥ ४४३ ॥ नातिस्थ्रखो इत्तवक्रोऽपि शस्तो धत्ते द्न्तञ्व्मध्रुखो दीधक्रायः । संध्यायां वा रात्रिशेषे च वयेः प्रोक्तो बाट पथ्यवल्यः सषष्यः ॥ ५४४ ॥ पृषे कुक्षौ कण्टकी दीषतुण्डः सामो यः साऽप्ययं ववैराख्यः । बानायोपं सोऽपि दत्त जटश वस्यः स्निग्धो दर्जे पीयकारी ॥४४५॥ श्वेतं सुकायं समीरणं निःशल्ककं अगच्कं वदुन्ति। गले द्वकण्ट; किल तस्य पृष्ठ कण्टः सुपथ्यो रुचिदो वटप्रदः ॥४४६॥ यो रक्ताङ्गो नातिदीर्यो न चाल्पो नातिस्थो रक्तमरस्यः स चोक्तः । शीतो रुच्यः पृष्ट कृदीपनोऽसौ नाशं धत्ते फिच दोपत्रयस्य ॥ ४४७ ॥ यः कृष्णो दी्धकायः स्याल्स्यूलश॒ल्को वलापिकः । मत्स्यो मदिपनामाऽसों दीपनो वलवीर्बदः ~~--*~~-- ६ ' हिदामारः ` ससर इति स्यात । २५ २७५ धन्वन्तरीयनिषण्टः- [ सुवणौदिः- ॥ ४४८ ॥ शुज्व्गस्ताम्रपक्षा यः स्वल्पाङ्गश्राऽऽविलाहयः । सुरुच्यो मधुरो बस्यो गुणाल्यो वीय॑पुष्टिदः ॥ ४९ ॥ यः स्थटाङ्ञो माहिषाकारको यस्ता- छृस्थाने नीरनाभां दधाति । शकं स्थूलं यस्य बीतृपकोऽसौ दन्ते वीर्यं दीपनं टृष्यदायी ॥ ४५०॥ वितस्तिमानः श्ेताङ्गः मृक्ष्मशल्कः सदीपनः । अलमोसा हया मत्स्या वल्वीयाङ्गपुष्टिदः ॥ ८५१ ॥ यो टत्तगोस्यः कृष्णाङ्गः शल्वी कणवश्ञाभिधः । दीपनः पाचनः पथ्यो द्प्योऽसों वरुपणदिः ॥ ४५२ ॥ निःशर्करा निन्दिता मत्स्याः से शरस्कयुता हिताः । वपुरःस्थेर्थकरा वी्बलपु एटिविवधनाः ॥ ४५३ ॥ हद कुल्याजलधिनिङ्चरत डागवापीजले च ये मत्स्याः । ते तु नडा नाऽऽ्देया यथोत्तरं लपृतरास्तु नादेयाः ॥ ५५४ ॥ क्षारा- म्बूमत्स्या गुरबोऽखदाहदा विषम्भदास्ते ठवणाण॑वादिजाः । तानश्चतां सवादु नलस्थिता अपि ज्ञेया जडास्तेऽपि तथा दतानिमान्‌ ॥ ५५५ ॥ ( ७३ ) कच्छपः । भकच्छपः कमठः कूर्मा गृढाङ्गो धरणीधरः । कच्छः पल्वलावासो त्तः कटिनपृष्ठकः ॥ ४३० ॥ कच्छपोऽन्यो महामत्स्यः कृर्मराजः प्रतिष्ठितः । गुप्रा्धित्रकुषएरश्च धरणीधरणक्षमः ॥ ४३१५ ॥ गुणा-- कच्छपो वल्द्‌ः स्िग्यो वातघ्नः पस्त्वकारकः । राजनिषण्टो सिहादिरेकोनविश्ो वगेः-- # । कच्छ; पल्वलावासो दत्तः करिनयपृष्रकः ॥ ५५६ ॥ ( ५८ ) दीधतुण्डी ( आमृपिका ) दीधेतुण्डनखी जेया मूपिकाऽन्या रचन्दरी । गुणाः--मूपको मधुरः लिग्धो व्यवायी ुक्रवरधनः ॥ ४३२ ॥ चुचुन्दरी राजपुत्री भोक्ताऽन्या भरतिमूपिका । स॒गन्धिमूपिका गन्धा शुण्डिनी शुण्डमूपिका ॥ ४५७ ॥ मूषकः ( दीतुण्डीविरेषः ) ॥ ६८॥ मूषकः खनकः पिङ्ग आखुरन्दुरको नखी । राजनिषण्टो सिहादिरेकोनविरो वगः-- मूणेको मूषकः पिद्गाऽप्याखुरुन्दुरुको नखी । खनको व्रिलक्रारी च परान्यारिश्च वहुभजः ॥ ४५८ ॥ १ स, ठ, खवणम्वजाताः । २ स्च. चच्छन्द । ३ स्र. चुच्छन्दरी। ६ षष्ठो वमः] राजनिघण्टुसहितः। २७५ महामूषकेः ( दीघ॑तुण्डीविशेषः ॥ ६९ ॥ # अन्यो महाप्रषकः स्यान्मोषपी विघ्रेशवाहनः । भमहाङ्गः सस्यमारी च भृफलो भित्तिपातनः ॥ ८३३ ॥ राजनिषण्टो सिहादिरेकोनविशो वर्भः-- ॐ | ॐ || ४५९ ॥ ( ७५ ) बिडारः । बिडालो मृषक्दरेषी वृपदंशो विडालकः । भशालादकश्च माजारो मायावी दीप्रगोचनः ॥ ५३४ ॥ अन्यचच-- विडाल विषदन्तश्च माजारोऽथ विडायकः । ओतुर्मृषकशत्रश्च मायावी दीप्रलोचनः ॥ ४३५ ॥ राजनिघण्टां सिहा्िरेकोनविशो वगः- # | # || ४६० ॥ रोमश्चबिडारः ( गन्धमार्जारः ) ( विडालविरोषः )॥ ७० ॥ लोमशोऽन्यो विडालश्च पतिकः पूतिकेसरः । सुगन्धिमूजरपतनो गन्धमाना- रसंज्कः ॥ ४२६ ॥ तृतीयः पिङ्गलश्चान्य उग्र उग्रविडालकः । सुगन्ध पणः कस्तूरर्‌।ति निगद्यते ॥ ४३७ ॥ राजनिषण्टोौ सिहादिरेकोनविंशो बगैः-- अन्यो लोमकमाजीरः पृतिको शालिजाहकः । सगन्धिमूत्रपतनो गन्धमाजी- रकथं सः ॥ ४६१॥ (७६ ) शृगरारः गुगालो जम्बुकः फेरू्गोमायुः कोकः रिवः । मलको मृगधर्तश्च शाखा कश्च फेरवः ॥ ४३८ ॥ राजनिघण्टां सिहादिरेकोनर्विशो वगः गुगाखो वश्चकः क्रोष्टा फेरवः फेरुजम्बुको । शालाट्रकः शिबाटु फेरण्डो व्याघसेवकः ॥ ४६२ ॥ तिहादिगुहाशयानां गुणाः सिहव्याघरक्षमाजारग्रगालाव्ा गुहाश्षयाः । गुरूप्णाः स्युरतिस्िग्धा वस्या मारुतनाशनाः ॥ ४३९ ॥ विशेषेण गरुस्तेषां क ०० --“~ -------~-- -- १ क्ष, भपाला । ट. भमिखे । द. भपले । २ ज, मारजातक्रः । क नके २५७द्‌ धन्वन्तरीयनिपण्टुः- [ सुवणारिः- सिहः क्रोष्टा च वातजित्‌ । वाताशोँहा दीपनश्च रुच्यो बयो विडालकः ॥ १४० ॥ सारमेया भवेदृष्णो विपाके वातनाशनः । तरुश्चुः ( ग्रगालविशेषः ) ॥ ७१ ॥ तरघुमृगभक्षश्च तरसखी घोरदश्षनः ॥ ४४१ ॥ राजनिघण्यो सिहादिरेकोनविशो वगः-- फृगादस्तु स विजञयस्तर््योरद्‌ शनः । शिवा तु भृरिमायुः स्यादरोमायुर्ग धूतकः ॥ ४६३ ॥ कुकुरः ( शङ्गाटविशेपः) ॥ ७२॥ कुकुरः सारमेयश्च भपकरः श्वानकः शुनः । मृस्तरो वक्रलाङ्गलो भल्को रात्रिजागरः ॥ ५५२ ॥ ॥ राजनिघण्टो सिहादिरेकोनविशो बमः-- # । भलूको वक्रलङ्गृलो कारी रात्रिजागरः ॥ ४६५ ॥ ( ७७ ) मकंटः | पफेटो वानरः कीश हरिः शाखामृगः कपिः । # पवङ्गमो वनोकाश् फुवङ्; पुवगः एवः ॥ ५४३ ॥ गुणा--संतपेणो दृप्यतमः शछप्पत्ो बलवर्धनः । कषायो वद्धविष्पत्र भामवातकफापहः ॥ ५४४ ॥ वानरः पवनः ्बासमेद्‌पाण्दुषृमीज्ञयत्‌ । राजनिपण्टौ सिहादिरेकोनविशो वगेः- य | > ॥ ४६५ || गोरङ्कस्तु गोरास्यः कपिः कृष्णपुखो हि सः । मन्दुराभूषणाख्योऽयं विज्ञेयः कृष्णवानरः ॥ ४६६२ (७८ ) मयूरः । मयूरो मतको वी नीखकण्ठः शिखी ध्वनी । मेघारावः कलापी च चिखण्डी चित्रपिच्छकः ॥ ४५४५ ॥ गृणा मगरमासं सुतिग्धं वातघरं शुक्रवधेनम्‌ । स्यं मेधाकरं प्रोक्तं चकष. रोगविनाशनम्‌ ॥ ४४६ ॥ कपायो मधुरः स्वर्यो लवणो वातहा शिखी । राजनिषण्टो सिहादिरेकोनविश्ो व्भः-- मयूरशन्दरकी वही नीलकण्ठः शिखी ध्वजी । मेषानन्दी कलापी च रिखण्डी चित्रपिच्छकः ॥४६'०॥ बदिणः भरचलाकी च शुष्छापाङ्गः शिखावरः। ६ पष्ठो वगः ] राजनिषण्टुसहितः। २७७ केकी भजङ्गभोजी च येषनादानुखासकः ।॥ ४६८ ॥ वर्हभारः कलापः स्याद्र- हनेत्राणि चन्द्रकाः । प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥४६९॥ ( ७९ ) भ्रमरः ( शिलीएसः भ्रमरः पटूपदा भृङ्गा भङ्गराजः शिटीमुखः । द्विरेफोऽलिमधुकरो मधुपो मधरुलिट्स्मृतः ॥ ४४७ ॥ स च पटूचरणः प्रोक्ता अङ्ारी पष्पटोटपः । नीलो पुपुधुमारावी मधून्न्मधुरस्वरः ॥ ४४८ ॥ अपरः ुद्रभङ्गारः पति कः कुभरङ्गकः गुणा---भ्रमरो रुक्ष उष्णश्च तेलयोगेक्षणापहः ८?) । कर्णसेगशिसेव्याधी- न्पुखाय्श्चैव बीयवान्‌(?) ॥ ४४९ ॥ राजनिषण्टां सिहादिरेकोनविश्चतितमो वगैः- भ्रमरः पटूपदो भृङ्गः कलारापः शिलीमुखः । पुष्पन्धयो द्िरेफोऽलिर्मध- कृन्मधरुपा द्विपः ॥ ४७० ॥ भसरथश्चरीकोऽटी ब्ङ्कारी मधरोटपः । ( ८० ) शुकः । शुकः कीरो रक्तमुखो मेधावी परियददेनः । अन्यो पहानराजद्ाकः शतपनो निगद्यते ॥ ४५० ॥ गुणाः--ञुको बस्योऽतिदरष्यथ ब्रीयदृद्धिकरः परः । वातलो ब्रंहणो जेध- स्तथा राजलुकः स्मृतः ॥ ४५१ ॥ राजनिषण्टौ सिहादिरेकोनविशो वगः शुकः कीरो रक्ततुण्डा मेधावी मञ्चपाठकः । अन्यो राजकः प्राज्न; शतपत्रो नरृपभ्रियः ॥ ८७१ ॥ ( ८१ ) गोरारिका ( सारिका ) गोरािका गोकिरादी गौरिका कलहप्रिया । मेधाविनी सारिकराऽन्या दूतिका प्रियवादिनी ॥ ४५२ ॥ गुणाः-- सारिका च भवेरिस्िग्धा बातछा बंहणी स्मृता । बरीयेसंजननी प्या मध्या चैव रसायनी ॥ ४५३ ॥ राजनिपण्टो सिहादिरेकोनविशो बगेः- सारिका मधुराखापा दूती मेधापिनी च सा। कवरी कुत्सिताद्गी च फष्कलाद्गी सनाटुकः(?)।॥४७२॥ पीतपादा द्यज्ज्वलाक्षी रक्तचश्वश्च सारिका। १ख.गश. स्न योगोक्षणा । २ स्च. ट, द्विभः। ३ छ, गोविरारी । ४ ड. छ, शष्मटा । २७८ धन्वन्तरीयनिषण्टुः-- [ सुवणािः- पठन्ती पाठवाती च बुद्धिमती मुसारिका ॥ ४७३ ॥ गोराश्रकिा गोकिरारी गौरिका कलहप्रिया । ( ८२ ) चक्रवाकः । चंक्रवाकस्तु चक्राहशचकरी चक्ररथो रथी । रथाङ्गनामा रथिकः कामी चक्रोऽथ चक्रवाक ॥ ४५४ ॥ गणाः चक्रवाको पदहाल्िग्धः शक्ररो गुरुरेव च । वर्यो ऽथ रचिकृदटरा तहरो दोपविनाशनः ॥ ४५५ ॥ राजनिषण्टौ सिहादिरेकोनर्धिश्षो बगः-- चक्रः कोकश्चक्रवाको रथाङ्ग मूरिमिमा द्दचारी सहायः । कान्तः कामी रात्रिविश्ेषगामी रामावक्षोजोपमः कामुक ॥ ५७४ ॥ ( ८३ ) रसः । हंसः श्वेतो धातेराप्रो राजहंसो मनोरमः । कलहंमोऽपरः शक्तो नत्या. दोऽथ बन्धुरः ॥ ४५६ ॥ अन्यचच-- कारण्डवः प्रवो मञ्जवरग हंमयोपिता। गुणाः--दैसः ल्लिग्यो गुशुरप्यो वीर्योणः स्वरवणेकृत्‌ । वातास्रपिततश मनो बरृहणो वटवधनः ॥ ४५७ ॥ राजनिघण्टो सिदहादिरेकोनविशो वगः-- ह॑सो धवलपक्षी स्याचक्राङ्गो मानसाटयः । करहंसस्तु कादम्बः कलनादा पराकः ॥ ४७५ ॥ एतेषु चश्चचरणेष्वरुणेषु राजहंसाऽपि धरसरतरेषु च परिकाक्षः । काटेष तेपु धवलः क्रिल धातेराष्रः सोऽप्येष धृसरतनुस्तु मवे भव्यः ॥ ४७६ ॥ हंसी तु वरटा ज्ञेया बरला बाराच सा । मराटी मन्दगमना चक्राङ्गी मृदुगामिनी ॥ ४७७ ॥ ( ८ ) डक्कटः । कुक्रटस्ताम्रचूडश्च दक्षः शौण्ठोऽथ विष्किरः । कालज्ञः कृकवावुश्च नियादधा चरणायुधः ॥ ४५८ ॥ गुणाः कुक्कुटः स्िग्धरुक्षोष्णः स्वराग्रीन्धियदाव्येकृत्‌ं । बहणो वाता वृष्यो लघुवैटकरः स्मृतः । अन्यस्तदरुणो प्राम्यो विषेण गुरुस्तथा ॥४५९॥ राजनिषण्टो सिदहादिरेकोनविशो वगेः --- -~--- भि ------~ ~ -- ~~-~-~ १. छ. चक्रः कोकश्वकवाकरो रथाद्वाव्यश्च कामुकः । रामास्तनोपमो राज्रिवियोगी हद्रषः खेगः। गु । २ स्न. त्‌। ललिग्पोष्णो वृहणो वृष्यः कुकरुटो वातनाशनः । अ । ६ षष्ठो वगः ] राजनिघण्टुसहितः। २७९ कुक्ुरस्ताम्रचूडः स्यात्कारश्न्रणायुधः । नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ॥ ४७८ ॥ नल्कुकटकश्चान्यो जलशायी जलस्थितः ॥ राजनिषण्टौ मांसादिः सप्तदशो वमैः-- गुणाः--अरण्यक्रकुटक्रव्यं हयं श्ष्पहरं लघु । ग्राम्यकुकूटजं स्िग्धं वातह्‌- दीपनं गर्‌ ॥ ४७९ ॥ | ( ८९५ ) खावः । लावस्तु खावकरो ज्ञेयथित्रदेहश्चतुषिधः। पांसो गौरकोऽन्यश्च पौण्ट्को दृभरस्तथा ॥ ५६० ॥ गुणाः-रखवो ह्यो हिमः जिग्य ग्राही वद्विप्रदीपनः। गुरूप्णो मधुरः फरिचित्सर्वदोपहरो मतः ॥ ४६१ ॥ पांसुलः शष्पलस्तेषां वीर्योप्णोऽनिल- नाशनः । गौरकः कफवातघ्नो रुक्षो बद्विप्रदीपनः ॥ ४६१ ॥ पोण्ट्कः पि्कृत्किचि्टपरुः शछेप्मानिलापहः । दभेरो रक्तपित्तघ्नो हदामयहरो हिमः ॥ ४६३ ॥ राजनिषण्टौ सिहादिरेकोनविशो वेः लावा तु टावकः प्राक्ततो खावःसचव्छः स्मृतः| ( ८& ) कोकिलः । कोकिलः परपु कृष्णः परभृताऽसितः । वसन्तदृतस्ताम्राक्षो गन्धर्वो वनभृपणः ॥ ४६४ ॥ कोकिला परपुष्टा च धता परभृताऽसिता । अन्यच-- कोकिलः परपुष्ट काकः परभृतः कपिः ॥ ४६५ ॥ वसन्तदृतस्ताम्राक्षो गन्धर्वो मध्रुगायनः । कृटूरवः कलकण्ठः कामान्धः काकटीरवः ॥ ४६६ ॥ गुणाः--कोकिलो वंहणः प्रोक्तो मधुरो वलवधनः । कफघ्यौ मधुरो ग्राही चक्षप्यः कफ़कासनित्‌ ॥ १६७ ॥ राजनिघण्टौ सिहादिरेकोनविशो बगेः-- कोक्रिलः परपुषटः स्यात्कालः परभृतः पिकः । वसन्तदृतस्ताप्राक्षो गन्धर्वो मधरगायनः ॥ ४८० ॥ वासन्तः कलकण्डश्च कामान्धः काकटीरवः । कृद रषाऽन्यपृष्टश्च मत्तो मदनपाठकः ॥ ४८? ॥ कोकिटा त्वन्यपुष्ा स्यान्मत्ता परभृता च सा। सुकण्टी मधुरालापा कलकण्ठी मप्रदया ॥ ४८२९ ॥ वसन्तदूती ताम्राक्षी पिकी साच कदूखा। वासन्ती कामगा चैव गन्धवा परनभूषणी ॥ ४८३ ॥ १ ड. फवातजिन्‌ । २८० धन्वन्तरीयनिषण्टुः-- . [ सुवर्णादिः ककः ( कोकिाविशेषः ) ॥ ७३ ॥ काकोऽथ वायसो ध्वाडक्षः काणोऽरिष्ट उदूकजित्‌ । वरिभकिरजीवी च धूलिजङ्यो निमित्तञ्रत्‌ ॥ ४६८ ॥ *काकद्रोणो द्रोणकाकः स्यात्काणोऽपि च वायसः । रूशो । महो भहृको भ्टश्षस्यो मोषः स्याद्धल्टकः पष्टष्टिः । द्रागीशासौ दी्केशश्िरायुङगेयः सोऽयं दुःखरो दीघदज्रीं ॥ ४६८ ॥ भाप रिवोऽनुभासेत गरधाकारो रजःपभः । $नट्काकस्त॒ दात्यूहः स च स्यात्काल- कण्टकः ॥ ८७० ॥ सकाकगुणाः--काकभासमवं मांसं चश्ुष्यं दीपनं लघु । आयुष्यं वृंहणं वर्यं क्षतदोपक्षयापहम्‌ ॥ ४७? ॥ राजनिषण्टौ सिहादिरेकोनविंशो बगः- काकस्त वायसो ध्वाङक्षः काणोश्रिष्टः सकरखनः । वलिमुम्वचिपुरष धूखिजङ्घो निमित्तकृत्‌ ॥ ४८४ ॥ कोशिकारितिरायुश्च करटो मुखरः खरः। आत्मघोषो पहालोटश्िरजीवी चलाचलः ॥ ४८५ ॥ द्रोणस्तु द्रोणकाकः स्यात्काकोरोऽरण्यवायसः । वनवासी महाप्राणः कूररावी फलप्रियः।४८६॥ ( ८७ ) उदकः । उलको नक्तचारी च दिवान्धः कोशिकस्तथा । कोरी घघ॑रको भीरुः काक- शतनिश्ाचरः ॥ ५७२ ॥ राजनिषण्टो सिहादिरेकोनविशो बगेः-- उल्कस्तामसो प्रको दिवान्धः काशिकः कुविः। नक्तंचरो निशाटशर काकारिः कूरघोषक्रः ॥ ४८७ ॥ घुद्रोटकः ( उल्करविरेषः ) ॥ ७४ ॥ रोकः शाकुनेयः पिङ्गलो इडुटश्च सः । दप्ताश्रयी बददरावः पिङ्लाप्ष भयकरः ॥ ४७३ ॥ गुणा-- ओक पित्तकं भान्तिकिर बातपकोपनम्‌ । प्रसहा वायसोएकदये नग्रधादयस्तथा । सिहादिबदणस्तेषां विरेषाच्छोपणे हिताः ॥ ५७४ ॥ सष्टमू्रविसपघ्ा मृगाः शाखागृगादयः । गुरवः स्वादवो वरप्याशच्प्याः रोषणे हिताः ॥ ४७५ ॥ ॐ काकदोणः-डोमकातरमो इति स्यातः । † भहः-काकावकछर इति स्यातः । + भातः- गिधाडकरावक्रा इति प्रसिद्धः । & जलकाक्रः =पाणक्रावका इति स्यातः । कका न्मी ~ ----------- ~ +~ ~ ~ १. शगीश्वामुदहीष' । ६ षष्ठो वगः ] राजनिघण्ुसहितः। २८१ राजनिघण्टो सिहादिरेकोनविशो वगः-- गोन्ऋषी भूरिपक्षः शतायुः सिद्धिकारकः । श्चदरोद्ः शाकुनेयः पिङ्गलो टुदु सः ॥ ४८८ ॥ ( ८८ ) सपः ( मोगी ) सर्पो दंष्री मुनंगोऽदिथेजगोऽथ सरीखपः । उरगः कञ्च व्यालो द्विनि- होऽथ भुजंगमः । स च नागो विपधरः कुण्डली पन्नगः फणी ॥ ४७६ ॥ चघ्ुःभवा दन्दगरुको भोगी चाऽऽशी विपः स्मृतः। सपविरोपः--राजिलो जलसपेस्तु विरुलः स प्रकीतितः ॥ ४७७ ॥ श्वेतो नागोऽरुणः सर्पो व्यन्तरधित्रवणकः । गोनसो मण्डी पातः कुलङ्गः कृष्णड्- ण्ुभः | ४७८ ॥ गुणा--विविधाथिकृतः सपा वातघ्राः स्वादुपाकिनः । दर्वीकरा मण्ड- लिनस्तपक्ताः कटुपाकिनः । स्वादवश्चातिचक्षप्याः सृणएविण्पनमास्ताः ॥ ४७९ ॥ राजीमदादयः स्वादे रसे पाके वलाबहाः । स्िग्धाः सीताः स्तव्धवचेःसशुक्रवटखवधनाः; ॥ ४८० ॥ कृप्णसपादयस्तेषपां वल्याश्रोणा- नखापहाः । धक्रसधानकृच्छया वस्याः स्वापानिगापदाः ॥ ४८१ ॥ लिग्धोप्णाः स्वादुगुरवः खष्टविष्पत्रमारुताः । महाभिप्यन्द्नो वृप्या वस्या वातहराः पराः ॥ ४८२ ॥ राजनिषण्टो सिहादिरेकोनवि्ो बगः- द्बीकरो द्विरसनः पाताठनिल्यो वटी । नाग क्रेय वक्रगो दन्द- गरककः ॥ ४८९ ॥ चश्ुःश्रवा विषधरो गृढाङ्प्िः कुण्डी फणी । पन्नगो वायुभक्षश्च भोगी स्याजिद्यगश्च सः ॥ ४९० ॥ सर्पो दंप्री भजंगोऽदिर्भनगश् सरीखपः । कथयुकी दीघपुच्छश् द्विजिह्व उरगश्च सः ॥ ५९१ ॥ फणिनो पवलाङ्गा येते नागा इति कीर्तिताः । अन्ये रक्तादिवणाघ्या बोध्याः स्पी- दिनामभिः ॥ ४९२ ॥ गोनसो मण्डखीत्युक्तधित्राङ्गो व्यन्तरो भवेत्‌ । ङुलिको हरितो ज्ञयो राजिं दुण्डुभं विदु; ॥ ५९३ ॥ अनन्तो वासुकि पद्मो महापद्नोऽपि तक्षकः । कर्कोटः कयिकः शङ्क दत्यमी नागनायकाः ॥ ४९४ ॥ तद्धान्धवास्तु कुमरदकम्बलाश्वतरादयः । आप्हृद्धियुखी चैव पामिणीत्यादयः परे ॥ ४९५ ॥ ( ८९ ) मण्ड्क्‌ । ( भकः ) मष्ट्को ददेरो पण्डो हरि्भेकः कसुचकः । महावितस्त पण्डव्यो राजप- णक उच्यते ॥ ४८३ ॥ ३६ २८२ धन्वन्तरीयनिषण्ठुः- [ सुवणोरिः- गुणाः-- पण्डकः शछष्पटो नातिपित्तरो बकारकः । राजनिघण्टौ सिहादिरेकोनविशो वगैः-- पण्डको दरो मण्डो हरिरभकश्च श्रलकः । शाल्रः स च वषौभूः पवः कटु- रवस्तथा ॥ ४९६ ॥ पीतोऽन्यो राजपण्डको पहामण्दूक इत्यपि ॥ ४९७ ॥ पीताङ्कः पीतमण्डको वषोधोपो महारवः । कर्वटः ( पण्टूकवरिशेषः ) ॥ ७५ ॥ कर्कटः स्यात्करकैटकः कुटीर कुलीरकः । भसंदशकः पड्ूवासस्तियः ग्गामी स चोध्वेद्‌ ॥ ८८४ ॥ गुणाः--ककैरो वरंहणो वृप्यः शीतलोऽसृग्गदापहः। राजनिषण्टो सिहादिरेकोनविश्ो वगेः ॐ | # ॥ ४९८ || ( ९० ) मलम्‌ (विर्‌) # मलं विष्ठा पुरीषं च विट्‌ किट पूतिकं चतत्‌ ॥ ४८५ ॥ राजनिषण्टो मनुष्यादिर्टदशो वगंः- ॐ | ४९९ | गोमयम्‌ ( मलव्रिशेषः ) ॥ ७६ ॥ गोमयं गोपुरीपं स्यादाविष्ठा गामं च तत्‌ । ( ९१ ) मूत्रम्‌ । कत्र तु गुह्यनिप्यन्दः प्रस्रावः स्रवणं सवः ॥ ४८६ ॥ गुणाः--भपूत्रं गोजाविमरहिपीगजाशोष्रखरोद्धवम्‌ । पित्तलं रुक्षतिक्तोप्ण लवणानुरसं कट । कृमिशाफज्वरानाहगुलपाण्डुकफानिखान्‌ ॥ ४८७ ॥ गुट्मारुषधिविपधिकरकुषएाशंसि जयेहप्र । राजनियण्टौ मनुप्यादिरष्टादशो वगैः-- # || ५०० ॥ गोमू्रम्‌ | (मूत्रविशेषः ) ॥ ७७ ॥ गोमूत्रं गोजलं गोम्भो गोपानीयं च गोसवः । गवापो गोकीलालं च गोन।रं सुरभीजलम्‌ ॥ ४८८ ॥ | [ऋ ॐ श्च. प्तकेऽधिकमिदं श्ोकार्भम्‌ -“ नराणा तु भवेतस्व पाचनं दीपनं लघु * इति । __ १ज. टुटुकः । ६ षष्ठो वगः ] राजनिघण्डुसहितः। २८३ गुणा--गोमूत्रं कटुतिक्तोप्णं सक्षारं टेखनं सरम्‌ । ठघ्वप्निदीपनं मेध्यं पित्तलं कफवातजित्‌ ॥ ४८९ ॥ पूत्रमयोगसाध्येषु गव्यं मूर प्रयो जयेत्‌ । राजनिषण्टो क्षीरादिः पश्चदशो वगेः गोमूत्रं गोजलं गोम्भो गानिष्यन्दश्च गोद्रवः। गुणाः--गोमूत्रं कटु तिक्तोष्णं कफवातहरं लघु । पित्तकरदीपनं मेध्यं त्वग्दो प्रं मतिप्रदम्‌ ॥ ५०१ ॥ अजाम्रू्नम्‌ ( पत्रविशेषः ) ॥ ७८ ॥ गणाः--कासन्वासापं शोफकामलापाण्डुरोगनुत्‌ । कटुनिक्तान्ितं खग परीपन्मारतकोपनम्‌ ॥ ४९० ॥ राजनिषण्टो अजाम्र्े कटरष्णं च रुक्षं नादीविषातिजित्‌ । पीहोदरकफश्वासगुर्पमशा- फहरं लघु ॥ ५०२ ॥ मेषीमू्रम्‌ ( मूत्रविशेषः ) ॥ ७९ ॥ गुणाः--कासग्रीदोदरम्वासशोषवर्चोग्रहे हितम्‌ । सक्षारं कटुकं तिक्त पुष्णं वातद्रमाविकम्‌ ॥ ४९१ ॥ राजनिषण्टी क्षीरादिः पश्चदशो वगेः-- आविकं तिक्तकटुकं मज्रमुष्णं च कैष्नित्‌ । दुनामोदरग्ररास्रशोफमेहवि- पापहम्‌ ।॥ ५०३ ॥ महिषीम्रम्‌ ( पत्रविशेषः ) ॥८०॥ गुणाः दु्नामोद्रश्रलेषु कृषठमेहादिशद्धिषु । आनाहशोफगुर्मेषु पाण्डुरोगे च माहिषम्‌ ॥ ४९२ ॥ | राजनिषण्टौ क्षीरादिः पश्चदशो बगेः माहिषं परत्रमानाहशोफुर्माक्षिदोषतुत्‌ । कटृप्णं कृष्टकण्टूतिगरूलोद्रर- जनापहम्‌ ॥ ५०४ ॥ गजम्र्रम्‌ ( पूत्रविशेषः ) ॥ ८! ॥ गुणाः- सतिक्तं छवणं भेदि वातघ्नं पित्तकोपनम्‌ । तीष्णं क्षारं किरासे चे नागमूत्रं प्रयोजयेत्‌ ॥ ४९३ ॥ १ नातिकफा्सिनित्‌ । २ ड, “शोफव" । ३ ट. पित्तजिघ्‌ । २८४ धनन्तरीयनिघषुः- [ षव्णादिः- राजनिषण्टी क्षीरादिः पश्चदशो वगेः- हस्तिूत्रं तु तिक्तपणं लवणं वातभूतुत्‌ । तिक्तं कषायं शरप्रं टिकाश्वा- सष्टरं परम्‌ ॥ ५०५ ॥ अश्वसरूज्रम्‌ ( पत्रविरोषः ) ॥ ८२ ॥ गणाः--दीपनं कटु तिक्तोष्णं वातचेतोविकारतुत्‌ ॥ आश्वं कफहरं पष कृमिदद्रुप॒ शस्यते ॥ ४९४ ॥ राजनिषण्टो क्षीरादिः पदशो वगेः अश्वमूत्रं तु तिक्तोष्णं तीक्ष्णं च विषदोपनित्‌ । बातप्रकोपशमनं पित्तकारि प्रदीपनम्‌ ॥ ५०६ ॥ उप्रम्‌त्रम्‌ (परतरतरिशेषः) ॥८२॥ गुणाः--भ्शोफल्ुएोदरोन्मादमारुतकमिनाशनम्‌। अरशेध्चं कारम मूत्रं विजा. नीयाचिकित्सकः ॥ ४९५ ॥ राजनिषण्टो क्षीरादिः पञ्चदशो बगः-- ओष्रकं कटु तिक्तोष्णं ठवणं पित्तकोपनम्‌ । वलयं जटररोगध्रं॑बातदोप विनाशनम्‌ ॥ ५०७ ॥ गरदभमप्म्‌ ( मत्रविशेपः ) ॥ ८४ ॥ गुणाः--गरवेतोविकरारघ्रं तीष्णं ग्रहणिरोगनुत्‌ । दीपनं गादेभ पत्र कृमिः वातकफापदम्‌ ॥ ४९६ ॥ राजनिवण्ठी प्षीरादिः पञ्चदशो वगैः-- खरमूत्रं कटृप्णं च क्षारं तीक्ष्णं कफापहम्‌ । महाव्रातापहं भूतकम्पोन्माद हरं परम्‌ ॥ ५९८ ॥ .. मानुषमरू्रम्‌ ( पूत्रविशेपः ) ॥ ८५ ॥ गृुणाः-- पिस्षरक्तकृमिहरं रोचनं कफवातजित्‌ । तिक्तं मोहहरं मूत्रं मानुषं तु विषापहम्‌ ॥ ५९७ ॥ राजनिषण्टो क्षीरादिः पदशो वगेः- =-= - र: ---~------~------=-~~-~-- ~~~ ~> ~> ‰ णतच्छ्रटोकस्थाने इ. छ. ण. त. पुस्तकेषु-- ° ओष कृष्रोदरेन्मादयोफाशंःक्मिवातनुत्‌ । गर्चेतोत्रकागघ्रं तीक्ष्णं जटररोगनुत्‌ इति शको दृयते । 2 0 या दक कवा ---- ------~-=- ~ --+-~------ ------------- “~~~ ~----- ~~ १ ड. तीक्ष्णोप्णं । ६ षष्ठो वर्गः ] राजनिषण्टुसहितः २८५ मानुषं मतरमामघ्रं कृमित्रणविषातिनुत्‌ । तिक्तोष्णं छवणे रुक्षं भूतत्वग्दो- पवातजित्‌ ॥ ५०९ ॥ सामान्यमृत्रगुणाः-- तत्सवं कट तिक्तोष्णं लवणानुरसं लघु । शोधनं कफ- बरतघ्नं कृमिदोपवि पापहम्‌ ॥ ४९८ ॥ अर्शोजठरगुरमघ्रं शोफारोचकनाशनम्‌। पाण्डुरोगहरं भोदि हयं दीपनपाचनम्‌ ॥ ४९९ ॥ | ( ९२) मेद्‌ः। पेदस्तु मसिसारः स्याच्छरुश्रं मांसजमीरितम्‌ । राजनिषण्टो मनुप्यादिरष्टादशो वगैः-- मेदस्तु मांससारः स्यान्पांसस्नेहो वसा वपा । ( ९३, वक्‌ । त्क्रमखधग्धरा कृत्तिरजिनं देहचमे च । *# रक्ताधारो रोमभमिः शरी- रावरणं तथा ॥ ५०० ॥ राजनिषण्टो मनुप्यादिरएादशो व्मः-- ॐ | # ॥ ५१० | ( ९¢ ) रोम । रोम लोम च त्वग्जं च चमनं च तत्ररुहम्‌। तच नेत्रस्थं पक्ष्म मुखजं उपश्रु कथ्यते ॥ ५०१ ॥ राजनिषण्टो मनुष्यादिरष्टादशो वगः- # | # | ५११ ॥ हो # | (य अध वमरतराण-- ( १) अनूपादिमांसगुणाः। “अनूपाः-प्रन्थान्तरे-कलेचराः पुवाश्चापि कोशस्थाः पादिनस्तथा । मत्स्या एते समाख्याताः पञ्चधाऽनृपजातयः॥ १॥ गुणाः--अनूपा मधुराः स्िग्धा गुरवो बदहिसादनाः । शछेप्पखाः पिच्छ- लछाधापि मांसपुष्टिमदा भरम्‌ ॥ २॥ तथाऽभिषप्यन्दिनस्ते दि भायः पथ्यतमाः स्मृताः === -------------~ - -----------------=---~-~------- क ० कवा * अनूपाः-जलानुगतदेराभवरे प्राणिवर्गेऽनृपरसंज्ञा कूटेचरा --क्चित्पुस्तकेषु कुटचराः” इति पाठो दर्यते । २८६ धन्वन्तरीयनिषण्ुः- [ सुवणीरिः- जङ्पालाः--हरिणेणकुरङगाश्च एषतन्यङ्कुशम्बराः । राजीवोऽपि च परष्दी चेत्याद्या जङ्पाटमंज्ञकाः ॥ ३ ॥ गणाः-जङ्याखाः प्रायशः स्मे पित्तश्टेष्महराः स्मृताः । किविद्रातक्र- राश्चापि ठबो बल्वधेनाः ॥ ४ ॥ विरदयाः--गोधाश्चशषभु नंगाखुश्टकाय्या बिलेशयाः । गृणाः--विलेशया वातहरा मधुरा रसपाकयोः । रंहणा बद्ध विण्पूत्रा वीर्यो ष्ाश्च प्रकीतिताः॥ ५॥ राजनिषण्टौ मांसादिः सप्तदशो बगेः- अदहिनकुलश्ञर्यगोधामृषकमुख्या विलेशयाः कथिताः । गुणाः--खासानिलकरासहरं तन्मांसं पित्तदार्हकरम्‌ ॥ ४ ॥ गुहाशयाः-सिहव्याघ्र्रका ऋक्षतरश्रीपिनस्तथा । वभ्रजम्बरकमा्जाग इत्याद्याः स्पुगुहादायाः ॥ ६ ॥ गुणाः गुहाशया वातहरा गुरूष्णा मधुराश्च ते । स्िग्धा वस्या हिता निलयं नेत्रगुद्य मिकारिणाम्‌ ॥ ७ ॥ पर्णमगाः- वनौका दक्षपाजारो वृक्षमकटिकादयः । एते पणंमृगाः परोक्ता; सुश्रताये्महपिभिः ॥ ८ ॥ गुणाः--स्पृताः पणमूगा वृप्याशरघुप्याः ज्ञोपणे हिताः । श्वासाशैःकासः मनाः शषएमृत्रपुरीपकराः ॥ ९ ॥ विप्किराः-- वतका लाववरतीरकपिज्ञलकतित्तिराः । कुरिङ्गकुक्टाय्ाश् विषिराः समुदाहूताः ॥१०॥ विक्रीय भक्षयन्दयेते यस्मात्तस्माद्धि बिष्किराः। गुणाः विष्किरा मधुराः ज्ीताः कषायाः कटुपाकिनः । वस्या दप्यासिः दोषघ्राः पथ्यास्ते लघवः स्मृताः ॥ ११॥ राजनिषण्यौ मांसादिः सप्घदशो वगः- भक्ष्या कु्कुटकपोतकतित्तिराद्ाः क्षोणीं वििर्य नखरैः खदु वतेयन्ति। गुणा ते विष्किराः परकथिताः पिरितं तदीयं ष्यं कपायमधुरं शिशिरं च रुच्यम्‌ ॥ २॥ प्तुदाः--हरितो धवलः पाण्डुधित्रप्षो बृहच्छुकः । पारावतः खञ्जरीटः पिकाथाः प्रतुदाः स्पृताः ॥ १२ ॥ प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्तथा । गणाः--गरतुदा मधरा पित्तकफघ्ासतु वरा हिमाः । रघवो बद्धवचैस्काः किचिद्रातकराः स्मृताः ॥ १३॥ ~~ ६ षठो वगः | राजनिषण्टुसहितः । ध राजनिधण्टो मांसादिः सप्तदशो वर्गः-- भोक्ता निष्कृष्याऽऽमिषं स मतदः पोक्तो गृधश्येनकाकादिको यः। गुणाः--मांसं तस्य स्वादु संतप॑णं च स्िग्धं बल्यं पित्तदाहास्रदायि ॥३॥ प्रसहाः काको गृध्र उलकश्च चिष्टश्च शज्ञधातकः । चापो भास कुरर इत्यायः प्रसहाः स्मृताः ॥ १४ ॥ प्रसहाः कीतिता एते परसद्याऽऽच्छिि भक्षणात्‌ । गुणा--प्रसहाः खट बीर्याप्णास्तन्मां सं भक्षयनिति ये । विज्ञोषभस्मकोन्मा- दुक्रक्षीणा भवन्ति ते ॥ १५ ॥ गराम्या--छागपेपदपाशथाश्वा ग्राम्याः परोक्ता मदापिभिः। ग्णा-- ग्राम्या वातहराः सर्वे दीपनाः कफपित्ताः ॥ १६ ॥ वूटेचराः--टृलायगण्डवाराहचमरीवारणादयः। एते कूरखचराः परोक्ता यतः कूरे चरन्सयपाम्‌ ॥ *७॥ गुणा--कूखेचरा मरुदिपत्तहरा व्रप्या बलावहाः । मधुरा शीतलाः सिग्धाः दुक्राल्याः शछप्मवधनाः ॥ १८ ॥ उवाः--हंससारसकारण्डवककरोशशरारिकाः । नन्दीमुखी सकादम्बाः वलाकराद्याः एवाः स्पृताः ॥ १९ ॥ परबन्ति सचि यस्मादेते तस्माल्पवाः स्मृताः । गृणाः-- एवाः पित्तहराः सिग्धा पुरा गुरवो हिमाः । बातश्प्मप्रदाश्चापि वल्युक्रकराः सराः ॥ २० ॥ राजनिषण्टौ मांसादिः सप्तदशो बशः- सारसरहंसवलाकाश्चक्रक्र्ादयो जलषवनात्‌ । गुणाः--प्ुवसंज्ञाः कथितास्ते तन्मांसं गुरूप्णवल्दायि ॥ ४ ॥ कोशस्थाः शङ्कः शङ्कनखश्चापि शुक्तिशम्बूककरकटाः । जीवा एवंविधाः ान्ये कोशस्थाः परिकीतिताः ॥ २१ ॥ गुणाः-कोरास्था मधुराः सिग्धाः वातपित्तहरा हिमाः । वंहणा बहवः चस्का ृष्याश्च बलवर्धनाः ॥ २२ ॥ पादिन-कुम्भीरकू्मनक्राश्च गोधामकरसंङ्गिताः । घण्टिकः रिषुमारेला- दयः पादिनः स्मृताः ॥ ५२३ ॥ गुणा--पादिनोऽपि चये तेतु कोशस्थानां गुणैः समाः। स्योहतमां सगणाः सद्योहतं भवेन्मांसं व्याधिवारिविषापहम्‌ । वयस्थाम- तं सातम्यमन्यथा परिवर्जयेत्‌ ॥ २४ ॥ 04५ २८६ धन्वन्तरीयनिषण्ुः-- [ पुवणौरिः- राजनिघण्टौ मांसादिः सप्तदशो वगैः-- सग्मोहतस्य मांसं श्रे हरिणादिकस्य युनस्तु । जेयं सुगन्धि पथ्यं जाङ्गल देश्स्थितस्य पथ्यतमम्‌ ॥ ५ ॥ च्युतगभीगभिण्यादिमांपगुणाः-- वृद्धानां दोषष्ठं मांसं बालानां ब्द गुर । च्युतग्मा गुरू्योपिद्रभो गर्भवती तथा ॥ २५ ॥ राजनिघण्टौ मांसादिः सप्रदशो गे वाटस्य बद्धस्य कृशस्य रोगिणो विषाभिद्ग्धस्य मृतस्य चाम्बुपु । याज्य ग्रगादेः पिरत तु तस्य विगन्पि शुष्कं च चिरस्थितं च ॥ ६॥ अखा्मांपगृणाः-- स्वयं मृतमवस्यं स्याद तिसारकरं गुरु । विपाम्नुरुच्छृत मृस्युहोषत्रयरूजावहम्‌ ॥ २६ ॥ विहंगमादिमांपगुणाः-- विहगेषु पमार सरी चतुष्पद जातिपु । पच्ार्थो खपु पुसां स्यात्स्रीणां पूवधमादिशेत्‌ ॥ २७ ॥ स्थलास्यल्देहमांपगुणाः-- तुर्यं जातिस्वल्पदेहा महादोषेपु(?) पूजिताः । अस देहेष शस्यन्ते तयैव स्यल्देहिनः ॥ २८ ॥ चेष्टावतां वरं मासं मटसं स्याटधु समृतप््‌ । देहमध्यं खघ पायः सर्वेपां भाणिनां मतम्‌ ॥ २९ ॥ पक्षो्छपादरि हगानां तदेव सममुच्यते । गुरूण्यण्डानि सर्वेषां गलग्रीवं च पक्षिणाम्‌ ॥ २०॥ ये मृगा विहगाश्च दूरवासाः; प्रचाराः । ते नाभिप्यन्दिनिः स्वे विपराता अतोऽन्यथा ॥ ३? ॥ जछानूपमवाः सवं जलानूपचराश्च ये । गुरुपक्षा गुर तरमेषां मांसमुदाहतम्‌ ॥ ३२ ॥ धान्योत्पत्तिचराणां तु र्ु स्याटघ्ुमापि णाम्‌ । उरःस्कन्थोदरं मधा पाणिपादौ कटिस्तथा ॥ ३३ ॥ पष्टलग्यदरद श्राणि गुरूणीह यथात्तरम्‌ । इति वर्गेतराणि । अथ श्ाः-- (२) महारसाः। अभ्रवेकरान्तमाक्ीं विमलाद्रिनसस्यकम्‌ । चपलो रसकथेति जेया अष्ट महारसाः ॥ १॥ गुणाः-- कृष्णं च शुके च सुपीततिक्तं रसायनं स्यात्रमशो गुणाठ्यम्‌ ॥ २॥ राजनिघण्टो मिश्रकादिद्रोविश्ो वगैः- द्रदः पारदः सस्यो वेक्रान्तं क्रान्तमश्रकम्‌ । माक्षिकं विमलं चेति स्यु तेश्टौ महारसाः ॥ १ ॥ ६ षष्ठो वगः ] राजनिपण्टुसदहितः २८९ ( ३ ,) `अभ्रकम्‌ । अश्रकं विमलं शुभ्रं नवं पीतकपीरकम्‌ । निर्मलं पर्वतोद्धतं तचाभ्रपयवे भतम्‌ ॥ २ ॥ गुणाः--गोरीतेजः परमममृतं वातपित्तक्षयघ्रं पर्ञावोधी प्रशमितजरं इृष्य- मायुष्यमगयम्‌ । स्निग्धं वस्य रुचिदमकफं दीपनं पाचनं स्यातत्तद्योगेः सक्र- नगदहूद्‌ व्योम सूतेन्द्रवद्धिः ॥ ५ ॥ राजनिषण्टौ सुवरणादिस्रयोदश्ो बगः-- अभ्रक्मभं मङ्गं व्यामाम्बरमन्तरिक्षमाकाश्चम्‌ । वहपत्रे खमनन्तं गोरीजं गारिजयमिति रवयः ॥२॥ ग्तं पीतं लाहितं नीलमथरं चातविध्यं याति भिन्नकः याहम्‌। श्वतं तारे काश्चन पीतरक्तं नीलं व्याधावग्यमग्रयं गणाल्यम्‌ ॥ ३॥ नीटाघ्र दरदुरो नागः पिनाको बेज टदलयपि । चतुविधं भवत्तस्य परीक्षा कथ्यते क्रमात्‌ ।।५॥ यद्रद्रा निहितं तनाति नितरां मकारवं ददुरो नागः फन्कुरत धनुःस्वनमृपादत्ते पिनाकः फरिल । वज्रं नैव विकरारमति तदिमान्यासेवमानः क्रमादुस्ी च व्रणवांश् कुत्सितगदी नीरुक संजायते ॥ ५ ॥ ( @ ) विमलम्‌ । (^ 9 ¢^ + # 9 9 न> 4 न विमलं निमलं स्वच्छममरं स्वच्छधातक्रम्‌ । बाणसं ख्याभिधं भाक्तं तारहम + अश्रकमेदशद्धिमारणानुपानानि-- तत्राऽऽ्दा भदः भेक पिनाकं जगं च वत्र चतुविधं चा्रक्मारितं वृधः । दल्नि मुबयनल धिनाकरा भेकः स्वरावं कृरूतेऽनरस्थः । फत्काररावो म नगस्त्वमीपां मवे नणां स्याद्रद्रन्दक्त । अविक्रियं व्रदविगतं नियोज्यं व्रास्यमभ्रं गदम्रत्यश्चान्य । । |: ग्रतमं सप्तवाराणि निक्षिप्त कात्रकश्थ्रकम्‌ । निदपिं जायत ननं प्रक्षि वाऽपि गजल । त्रिफटाकथितं वाऽपि गवां दृर्े विलेपतः । मारणम्‌---गोजय्टदुणतुससीमरनानेन्दुराजिप्रदरिपुभिः । धितरिपुरतिरादृटा्न शरं मरल्युमति ङष्णाश्रम्‌ । † अनुपानम्‌--वेव्योपरसपन्वितं पतयतं वष्रान्मितं सविन दिःयाध्रं क्षयपाण्ट्सगग्रहणिकामर च कषष्रमयम्‌ । जाति श्वासगद्‌ं प्रमेहमरूयि क्ासामयं दधरं मन्दाग्न जटरय्यथा विजत यांगररीषा परयान्‌ ॥ ॥ विमटरोधनादि--तमरछिविधः प्रोक्तो दमचस्तारपवकरः । तुतीयः कास्यविमल- प्तप्तत्करान्दया स रक्ष्यते ॥ वटः काणसंयुक्तः निग्धश्च फलकरानिवितः । गुणाः--मरत्पत्तदरौ वर्यो विमलोऽतिगायनः । पूर्वा देमा्वामक्ता द्विया रूप्यक्कन्मतः । [ताया मने तप प्रवेपता गगा्तरः | अस्यजर स्विन्ना वमत्य वमटा भवत्‌ । जम्वरारस्य रस स्विन्नो मेपदाद्नारसञ्थवा ॥ आयाति दद्धि विमा चातव यथा पर्‌ । थ --- ~न --~ , @, न रीतवायत । ६ इ. @. न्द्रपान्य ॥५॥ २ २९० धन्वन्तरीयनिधण्टुः-- [ सुवणादिः- द्विपा मतम्‌ ॥ ६ ॥ भिमलो द्विविधः मोक्तो देमाद्स्तारपूवंकः । तृतीयः कांस्य विमलस्तत्तत्कान्दया स लक्ष्यते ।॥।७॥ वतः कोणसंगुक्तः सिग्धश्च फलकान्वितः। पवो हेमक्रियासृक्तो द्वितीयो रुप्य्न्मतः ॥ ८ ॥ तृतीयो मेषजं तेषु पूवप गुणोत्तरः । गुणाः--मरुतिपत्तहरो टप्यो वरिमलोऽतिरसायनः ॥ ९ ॥ राजनिघण्टौ सवणादिस्योदशरो बगः-- विमलं निं स्वच्छममलं स्वच्छदारुकम्‌ । वाणसंख्याभिधं परोक्तं तार हेम द्विधा मतम्‌ ॥ ६ ॥ गुणाः-- त्रिमलं कटुतिक्तोप्णं चग्दोपत्रणनाङनम्‌ । रसवीयादिके तुस वेप स्याद्धितवीयंकम्‌ ॥ ७ ॥ ( 4 ) ' चपलम्‌ । गौरः शवेतोऽरुणः कृष्णश्रपलश्च चतुधिधः । हेमामथवर ताराभो विशेषा द्रसवन्धनौ ॥१०॥ देप त॒ मध्यौ लाक्षावच्छीघ्दरावो तु निष्फला । वङ्गवद्रवतं वह्नौ चपटस्तेन कीर्ितः ॥ ११ ॥ गणाः-- चपलो ठखनः लिग्धो देदटोहकरः स्मृतः । रसराजसहायः स्याचिक्तोप्णो मधुरो मतः ॥ १२॥ चपलः र्फटिकच्छायः पसिः सिग्धका गुरुः । श्रिदोप्रोऽतिरष्यश्च रसवन्धविधायकः ॥ १३ ॥ वि 0 ति (६ ) गररपाषाणः। न ता (~ शः वि गरिपापाणकः पीतो विटको हतचृणेकः। विमटमारणम्‌--गन्धादमलकुचाम्ठेथ भिथने द्रामिः पुरः । मटद्कणवुचद्रातरमपमृ घा भस्मना ॥ पिष मुपोदरे छप: संशोष्य च निरुध्य च । पटपरस्थकोिटध्मते विमलकः साम तनिभः ॥ सत्वं मुञ्चेति तयुक्ता रमः स्यात्स रसायनः । गुणाः--्ाढा व्योपवगन्विनो वरिमलटको गरक्तो घतः सवितो टन्यादुमगकरज्ज्वगजञयशक पणण्डुप्रमदास्यीः । मृलापि प्रणा च शलमतुरं यक्ष्मामयं कामां सर्वानिपत्तमरद्रदान्किमपर्ागर- रोपामयान्‌ ॥ + चपलदाद्धः--जम्वारककरटिकृद्धवे विमावनाभिश्वपटस्य युद्धः । इटं तु नृणविता तु धान्याम्टोपविरविषः । पिण्डं वद्ध्वा तु विधितव्रत्पातयन्चपरु तथा ॥ > = र ध्र ३ *€ (3 = ८ क भ क ~ न न गेरिपापाणद्रोधनम्‌--पूव पव गुणः श्रेष्ं कारव्फठे क्षिपेत्‌ । स्वेदयद्रण्डिकामध्य यु भवि पृषकः ॥ ४ त्वम्‌ (स = गेरिपापाणसत्म्‌--ताच्वद्रादयत्मचं गुदर युभ्र प्रयोजयेत्‌ । गृणाः--रमवन्धकरः ललिग्भो दोषघ्नो रमवीरयक्रत्‌ ॥ † क्वित्पस्तके गरीपाप्राणः" यपि पराठा दद्यत । ६ षष्ठो वगः | राजनिषण्टुसहितः । २९१ गुणा--रसबन्धकरः ल्िग्धो दोषघ्नो रसवीयजित्‌ ॥ १४ ॥ (७ ) अवनी । अवनी मेदिनी मृपी भूतमाता वसुंधरा । गोः पृथ्वी धरणी भृमिः क्षोणी धरा्री तथा क्षितिः ॥ १५ ॥ उवीं बेला वला परूखा धरित्री वसुधा धरा। प्रतिष्ठा च मही माता चतुरङ्गा बद्ूमया ८?) ॥ १६॥ सा मूमिरूषराख्या या सर्सस्योद्धवभदा । समस्ततव्रस्तृद्धवनादवरा नाम भमिका ॥ १७ ॥ राजनिधण्टौ भेम्यादिद्वितीयो बगेः-- अथ धरणिधरित्रीमृतधात्रीधरामृक्षितिमहिधरणी डाक्ष्मावनीपदिनीज्याः । अवनिरुदधिवस्रा गौः क्षमा प्षोणिरूवीं क्रपि वसुमतीरा कादयपी रत्नगमभां ॥ ८ ॥ क्षमाऽऽदििमा भृमिरिटा वसुंधरा वरा च धात्री वसुधाऽचलोवैरा। विश्व॑भराऽऽ्रा जगती क्षिती रसा प्रथ्वी च गोत्रा पृथिवी पृथुमही ॥ ९॥ पषोणी सर्वसदटाऽनन्ता भूतमाता च निश्वरा । भूमी व्रीजप्रसूः उयामा क्रोड कान्ता च कीतिता॥ १०॥ सा भृमिस्वराख्या या सवेसस्योद्धवप्रदा। समस्तवस्तद्धवनादुवैरा नाम मृमिक्रा॥ ११॥ ( ८ , वादका । वालुका सिकता सीरा लोहमाताऽभ्ररोहिनी । नानाधातुमयी चेव बहु- वणा वदृप्करा ॥ १८ ॥ अन्यच-- सिकता बालुका सिक्ता शीतला सृक्ष्म शकरा । भप्रवाहोत्था महा छा सूक्ष्मा पानीयचूणकम्‌ ॥ १९ ॥ गुणाः--शवालुका मधुरा शीता संतापश्रमनारिनी । भसेकपयोगतश्चैव राखाशेयानिलापहा ॥ २० ॥ राजनिषघण्टौ सुवणादिस्योदशो वगः-- %# | # ॥ १२॥ गुणाः--# । # ॥ ९३ ॥ > (> ज॒ (1 ( ९ ) *अग्रेनारः। ^~ ® [6 (क कि मेयो भअभ्रिजारोऽमिनिर्यासः सोऽश्रिगर्भोऽभरिजः स्मृतः । स दावाभ्निमलो क्यो जरायुशाप्निसंभवः ॥ २१ ॥ ्अ्िनाररोधनादि--समूदरेणासनिनक्स्य जरायुरवहिरज्स्ितः । मंगुप्को भानुतपिन सोऽ- भिजार इति स्म्रतः ॥ अथचिनारगणाः-- अमि नारालिदोपप्नो घनुर्वातादिवाननुत्‌ । वधनौ रसवीयस्य दीपनो जार- णस्तथा । स चाग्िक्षारसंगुद्धस्तस्माचचछदधनं दीप्यते । २९२ धन्वन्तरीयनिषण्टुः-- [ मुवणादिः- गुणा---अश्रिजारस्िरोपधघ्रो धनुवातारिवातनुत्‌ । वधनो रसवीयस्य दीपनो जारणस्तथा ॥ २२ ॥ राजनिण्यो पिप्पस्यादिः पृष्ठो बगः-- # । वडवाम्निमरो ज्ञेयो जराय॒थाधिसंमवः ॥ १५॥ गुणाः--स्यादग्निजारः कटुरुप्णवीयस्तण्डापयो वातकफापहथ । पित्तप्रद सोऽधिकसंनिपातश्रलातिशीतामयनाशकथ ॥ १५॥ जाराभं द हनस्पशचापिच्छं सागरे पुवम्‌ ॥ जरायुस्तचतुवर्णं भ्रं तेषु सलोहितम्‌ ॥ १६॥ ( १० ) *वोदारशङ्करम्‌ ( गृदारण्कम्‌ ) सदलं पीतवणं च भवहुजेरमण्डले । अव्रेदस्य गिरेः पार्थं जातं ब्रोदारश्च कम्‌ ॥ २३ ॥ गुणा रिरिरलवं परन्छरेप्पश्मनं पुस्त्वद्‌ायकरम्‌ । रसवन्धनयुन्करषं केच रञ्ननमुत्तमम्‌ ॥ २४ ॥ ( ११) रसकः | रसो द्विविधः प्रोक्तो द्रः कारबेटकः । मदलो ददरः प्रोक्तो निर्दर कारव्कः । सच्वपाते गुभः परवा द्वितीयधापधादिप ॥ =५.॥ गणाः रसकः सतवरमहघ्रः कफपित्तपिनाशनः । नतररागक्षयघ्रध लोहपार द्रञ्जनः ॥ २६ ॥ नागाजनन संटिषएरा रसश्च रसकावभा। ८७ ॥ भवाद्रिशृङ राधनम्‌ --साधारणरमाः सरव मातुद््रकम्बूना । चिरात भाविताः मुष्का मेदुर पिवजिताः ॥ ।रक्शुद्धि--कटुकाावनिर्यान आरोक र्म पचेन । शुद्र दोपविनिमतं पीतवर्ण तु जायतते ॥ खरः परिमितः मवार निमानतः । कीजपुररसस्यान्तानमटलवे ममश्रुते ॥ नुम॒त्र वाऽ्शमतव्रे वातक्र वा कालि ऽथवा । प्रताप्य मनितं सम्क्खपरं परिदध्यति ॥ रप्रकसच्म्‌--व्ाक्षागुडामुर्गपथ्याहरिद्रासनटद्णैः । सम्यक्संचृ्यं तत्प्र गोदृगपरेन भूतेन च ॥ वरन्ताकमपिफरामये निरुध्य गुटिकाक्रतिम्‌ । ध्माता ध्माता सनाकरप्य द्ाटयित्वा सिलातठे ५ सत्त्वं वद्गाक्रति ग्राह्यं रसकस्य मनाग्‌ । रप्कमस्म---तत्सच्चे तःखकोपतं प्रक्षिप्य खलु खरे ॥ मद्नेष्टोदरण्यन भस्मी भवति निधितम्‌ । रस्कमम्मगुणाः-- तद्भस्म सतकान्तेन समन मह योजयेत्‌ । अगु व्राभितं चूर्णं वरिफराक्रायः संयुत ॥ कान्तपाव्रास्यिनं रात्रा तिष्जप्रतिवापकम्‌ । निर्पायितं निहन्त्याय मधरमहमपि ध्रवम्‌ ॥ पित्त क्षय चप्राण्ड च श्रययथु गृत्मम्रतच । रक्तगृत्म च नराणा प्रदर साममगकम्‌ ॥ च [निरा गानरेधाश्च विपाश ज्वणनपि। रजःखरंच नार्रणां कासं श्रासं च दिध्मिकराम्‌ ॥ १२. वीः कण्टाम । > श्र. ठ. स्तृन्दाम। € पष्ठ वगः] राजनिषण्टुसहितः। २९३ ( १२) *शिखधातः। उत्पत्ति-- ग्रीष्मे तीवकंतपनेभ्यः पदेभ्यो हिमभूभृतः । स्वणेरोप्याकरग- भ्यः तिकाधातुषिनिःसरत्‌ ॥ २८ ॥ व्णनम्‌--शिलाधातुद्िधा प्रोक्तो गोमृत्राय्यो रसायनः । कपरपूवंकथान्य- पतत्राऽभ््रो द्विविधः पुनः ॥२९॥ ससचखध्ेव निःसच्वस्तयोः पर्वा गुणाधिकः। गणाः--स्वरणेगमंगिरजाता जपापुप्पनिमा गुरुः । स स्वल्पतिक्तः सुस्वादु परमं तद्रसायनम्‌ ॥३०॥ रूप्यगभेगिरेजातं मधुरं पाण्डुरं गुर । शिलाजं पित्तरो घ्रं विेषात्पाण्डुरोगहत्‌ ॥ ३१५ ॥ ताम्रगभं भिरजातं नाखवण घनं गुरु । ्िलाजं कफवातघ्रं तिक्तोष्णं क्षयरोगहत्‌ ॥ २२ ॥ वद्वा किप भवे्रत्तटिङ्ग- कारमधरमक्रम्‌ । सटिठेऽथ विीनं च तच्छुद्ध हि दिराजतु ॥ २२॥ ( १३) रोहिणः। रिणो रोहितो रोही अश्वगन्धो विप्ाणिकः । चपरीं नीलिनी प्राक्त स्ताम्रकः करभ रुरुः ॥ ३४ ॥ रक्षा नीखन्द्रगो नीलो गवयश्रास्द शनः । गुणाः गवयो मध॒रो दृप्यः स्िग्धाप्णकफपित्तरः ॥ ३५ ॥ ( १९८ ) महाशुङ्कः। महाशङ्गस्त॒ शरभो मेस्कन्दा महामनाः । अणएपादा महासिदा मनरस। प्वरताभ्रयः ॥ ३९६ ॥ ( १८५ ) शद्रः । दललः शरी खचावित्सधा स्यात्पचिनाखरा ॥ ३५७ ॥ गुणाः -श्टकः श्वासक्रासास्रश्ोपद्‌ापत्रयापहः । सधा तथव विज्ञेया @^ (7) वरपादढटवाधना ॥ ३८ ॥ ( १६ ) गधा गाधा पारफडा पञथचनखराजः स्मृतस्तथा । खरचमा तु गाधाया गाधेरः त प्र्टारिषः॥ ३९ ॥ ४ दिटाधातशोधनम्‌--श्षाराम्नमो नयर्धोतं गध्यल्येव सिलाजत्‌ । दिटाधातुं च दुग्धेन नरिफलामारकवद्रमैः ॥ ठोदपात्रे विनिक्षिप्य शोधयरेदतियतलतः । शखातुमारणम्‌-- शटा गन्धतासा््यां मातुश्शब्ररसनच । पु (6 रिटाधातुर्ियतेऽ - एगिरण्डिकेः ॥ ुणाः--मस्मीमतरिलोद्धवं समतुलं कान्तं च क्रान्त दुक्तं च व्रिफलाकविक्रमु्तवष्टेन तुयं भजेत्‌ । पाण्डो ग्रक््मगदे तथाऽ्च्निसदने भेदेषु मलामग्रे गुल्मश्रहमहाद्र बटूवरिये दरे च ान्याभवे ॥ २९४ धन्वन्तरीयनिषण्टुः- [ सुवर्णादिः गृणाः-असछ्क्न्वासक्षयहरा गोधा मधुरशीतला ॥ ४० ॥ राजनिषण्टी सिहादिरेकोनविशो वः-- गोधा तु गोधिका ज्ञेया दारुपर्स्याहया च सा । खरचमां पभनखी पुलका दीधपुच्छिका ॥ १७ ॥ मे ( १७ ) गेयः । [क र क क ज, 11 गोधाजः स्यात्त गोधेयो गाधारो गाधिकरायुतः ॥ ४१॥ राजनिपरण्टो सिहादिरेफोनविश्ो वगैः-- (न (3 परेयो क 9 ० गोधारः स्यात्त गधयो गोधरो गाधिकरासुतः ॥ १८ ॥ ( १८ ) मक्षिका । मक्षिका मधुकरचान्या सरघा मधुमक्षिका । पतिका माक्षिक प्रतिः श्ुद्राञ्या ्ुद्रमक्षिका ॥ ४२ ॥ कृष्णा नीलाऽरुणा मक्षी कृमिमक्षी प्रकीतिता । राजनियण्टो तिहादिरेकोनविशो बगः-- देशो दष्टमुखः क्रः श्द्रिका वनमक्षिका । मक्षिका त्वमृतोत्पन्ना वनी चापछाचसा॥ १९॥ ( १९ ) मशकः | मशको दंशको ग्राम्यः श्रद्रदंशस्तु स स्मृतः। अन्यो दंशो वन्यरदशः प लोहितपः स्मृतः ॥ ४३॥ राजनिषण्टा सिहादिरेकोनर्विो वगेः-- मरदाको वज्रतुण्टश्च सृच्यास्यः सृष्ष्ममक्षिकरा ॥ २० ॥ ( २० ) कोकडः। कोकडो जवनः परोक्तः काकवाचो बिलेशयः । ज्ञेयो मधुरश्च रोमशा धूम्रबणेकः ॥ ४४ ॥ रात्रिजागरदो धरम्रो नीटाभास्तरन्यजातयः । अण रदाधिरषटपादश गृहवासी च कृष्णकः ॥ ४५५ ॥ ( २१ ) पक्षौ । पक्षी विहंगमः पत्री शकुन्तो विहगः खगः । अण्डजो बिः पत्ररथः पतत्री शकुनी द्विजः ॥ ४६ ॥ तियेश्चो विपपत्री स्याद्रिरैगः चेचरस्तथा। राजनिषण्टौ सिहादिरेकोनविशो वगेः-- खगबिहगविहंगमा विहगः पिपतिषुपन्रिपतनिपत्रवाहाः । शकुनिश्चकुनविवि प्किराण्डजा विः पतगपतन्नभसंगमा नगोकाः ॥ २९ ॥ ॥, ६ षष्ठो वगः] राजनिषण्टुसहितः। २९५ ( २२) सारसः। सारसः सुस्वरशैव नीलाङ्गधित्रकन्धरः । रक्ततुण्डो रक्तनेत्रो रक्तपादोऽ- सव्रह्टभः ॥ ८७ ॥ सारसी तस्य रामा च लक्ष्मणा लक्षणाक्रतिः ॥ राजनिरण्टौ सिहादिरेकोनविशो वगैः-- सारसो रसिकः कामी नीलाङ्गो भणितारवः । नीलकण्ठो रक्तनेचः काकर- वक्रामिव्रह्भमः ॥ २२ ॥ ( २३ ) तित्तिरिः । तित्तिरिस्तित्तिरशैव कृष्णो गौरः कपिञ्जलः ॥ ५८ ॥ सवेदापघ्रा ग्राही वणप्रसादनः। हिक्राषासानिलहरो विगेपाद्रारतित्तिरः ।॥ -४९ ॥ राजनिषण्टा सिहादिरेकोनविशो वगः तित्तिरिस्तित्तिरथतर तत्तिरो यानुपां गिरिः । कृप्णोऽन्यस्तित्तिरिः शरः समति; परिपारकः ॥ २३ ॥ गुणा-- स्निग्धं तित्तिरजं मांसं टपर वीयवलप्रदम्‌ । कपायं मधुरं रीतं व्रिदापश्चमनं परम्‌ ॥ २४ ॥ ( २४ ) चटकः । चटकः कलविङ्स्तु कायुक्रो नीलकण्टकः। मुरोऽन्योऽनिस्रकष्मः स्याचरको परान्यभक्षणः ॥ ५० ॥ गरृहकता ऽक्षमो भीरुः कृपिद्िएः कणप्रियः। गुणाः--व्यवायी संनिपातघ्रः कलरविडुः कफापहः ॥ ५१ ॥ तित्तिरादिविरेषगुणाः--खावतित्तिरवतेश कलविङ्कः कपिञ्नलः । विष्किराः रिखिचक्राहचकोरकररादयः ॥५२॥ कषायाः स्वादवः शीता ठघवो दोपना- रशनाः । कषायो मधुरस्तेपां स॑निपातदहरा लघुः ॥५२॥ मधामिवधना ष्या ग्रादी पणप्रसादङ्रत्‌ । व्तिरः कटुकः पाके कपायो वातजि्टयुः ॥ ८.४ ॥ कपिञ्ञलो टमु; शीतो रक्तपित्तकफापहः । टघुत्रैल्याऽथिङरन्पेध्यः कुररो वातापित्तदा ॥५५॥ राजनिष्ण्टो सिहादिरेकोनविशो वगैः-- चरका कटविड्ी स्याचाटकररस्त तत्सतः । धूसराऽरण्यचटकः कुजो भमि- यी च सः ॥ २५ ॥ भारीटः इयामचटकः रोरिरः कणमक्षकः। धूसरोऽन्योऽ- गिमृक्ष्मः स्वाचटको धान्यभक्षकः । ग्रहकरलक्षमो भीरः कृपिद्धिएटः कणभियः ॥ >६ ॥ राजनिषण्टौ मांसादिः सप्तदशो वगः-- २९६ धन्वन्तरीयनिषण्टुः-- [ पुवणादिः- गुणा---चटकायाः पठं शीतं रघु द्यं बलप्रदम्‌ । तद्रचारण्यचटकक्रम्य लघु च परथ्यदरम्‌ ॥ २७ ॥ ( २८५ ) पारावतः । पारावतो रक्तनेत्र नीखाङ्गशथ कपोतकः । गृहस्वामी वरारोहयराग उदि स्फृतः ।५६॥ ज्ञेयो गृहकपोतस्तु शवेतः पारावतः स्मृतः । जल्पारावतः कापी प्रोक्तो जलकपोतकः ॥ ५७ ॥ भस्पाङ्गोऽथ कपोतोऽन्यो परपक्रत्पाण्डरेव च । अमङ्गस्यः स भवति द्विजा यस्तु यभो यतः ॥ ५८ ॥ अन्यच--भस्माङ्गोऽ कपाताऽन्या पृ्करदूम्रलाचनः । दहनोऽग्निसहायश्च भीषणो ग्रहनाशन ॥ ५९ ॥ गुणाः--पारावतो गुरः स्वादुः कषायो रक्त पित्तहा । स्वादुः कषायश्च कपोतः कफपित्तहा ॥ ६० ॥ राजनिपरण्टा सिहादिरेकोनविशो वर्मः पारावतः कटरवाऽरुणलाचनशथ पारापतो मदनकराकुरवश्च कामी । रक्त क्षणा पदनमाहनवाग्विखामीं करण्ट।रवो गृहकपोतक एष उक्तः ॥ २८ | पारा वतोऽन्यदेशीयः कामुको पंटुसारः । जलपारावतः कामी ज्ञेयो गटरवश्च सः || >९ || राजनिवण्यो मांसादिः सप्तदशे वः-- गुणाः वर्धनं बीयेवलयोस्तदरदेव कपोतजम्‌ । पारावतपलं स्तिग्धं मधर गुरु शीतलम्‌ । पित्ताक्चदाहनुद्रस्यं तथाऽन्यद्रीयतवृदधिदम्‌ ॥ ३० ॥ ( २६ ) वल्ली । पर्गुटी नक्तचारी च व्रक्चविषठाविनिगेमी । निशाचरी स्ररिणी च क्रव्यादां मातृवारिनी ॥ ६१ ॥ राजनिषण्टो चिहादिरकोनविश्ो व्मः-- वर्गं वक्तरि सा दिवान्धा च निशाचरी । स्वरिणी च दिवास्वापा मांसेष्टा मातवारिनी ॥ ३२ ॥ ( २७ ) ग्रप्रः। ग्रध्रस्ताक्ष्यः चाल्प्स्थः सगन्द्रा भजगान्तकः । वजतण्टश्च दाघ्ाय्या गरू गन्दृषएदरनः ॥ ६२ ॥ राजनिघण्टा सिहादिरकानविशो वगः-- १. यता। ट. घ्न्प्रटारषः। ६ पषठो वेः | राजनिषघण्टुसहितः। २९७ ्सता्यो बेनतेयः खगेन्द्रो युनगान्तकः । यक्रतु्डश्च दाप्यो गरु त्मान्दूरदशेनः ॥ ३२ ॥ ( २८ ) रणग्रप्रः। भ्करको नीटपिच्छः स्या्टम्बकर्णो रणपमियः । शरणपक्षी पिच्छ्ाणः स्थूटनीलो भयंकरः ॥ ६३ ॥ गृद्वयगुणाः--गरत्रस्य काक्वेन्मांसं विरेषानेत्ररोगभित्‌ ।॥ ६४ ॥ राजनिषण्टो सिहादिरेकोनविशो वगैः-- ॐ । ॐ || ३३ ॥ ( २९ ) श्येनः। उ्यनः शशादः क्रव्याद्‌: करो वेगी खगान्तकः । कामान्धस्तीचसंनापस्त- रस्वी ताक्ष्यनायकः ॥ ६५ ॥ राजनिवण्टा सिहादिरेकोनविश्चो व्गः-- रयनः शशादः क्रव्यादः कुरो वेगी खगान्तकः । कामान्धस्तत्रसंतापस्त- रस्वी ताक्ष्यनायकः ॥ ३५ ॥ ® ‰#. ( २० , चीरः विरधिटधिद्धिचरी श्षद्रगरधी परकीरिता। स्यननीरगृुणाः--उयेनचीरिभवं मांसं प्रायो दापकरं गुरु ॥ ६६ ॥ ( ३१ ) खञ्चरीटः खञ्जरीटः खञ्जनकश्चापनामा किकीदिविः । चापकस्तोककः सोऽपि सारङ्गो मेघरजीवनः ॥ ६७ ॥ भरद्राजः कृकरारो व्याघ्राटः पुण्यदर्न; । राजनिषण्टो सिहादिरेकोनर्विश्नो वर्मः ष्वाप्राटः स्याद्दरद्रानः खज्नः खञ्जरीटकः । समन्तभद्रः कृष्णस्तु स्वल्प- कृप्णः सुभद्रकः ॥ ३५ ॥ द्रीपवासी मुनिश्चैव चातुमास्यव्रिदरनः । चापः करिकीदिविः पोक्तो नीलाङ्गः पण्यदर्शनः ॥ ३६ ॥ ( ३२ ) चटी (भरदराजादिपक्षिणश्र ) चटी चटक इत्युक्तो भारद्राजनो निः कुटिः । चकोऽन्यशतुथस्तु खज्ञरी पेलपिच्छकः ॥ ६८ ॥ भारद्राजश्चरी ब्राह्मी खज्जरीरस्तु पिच्छकः ॥ ६९ ॥ गृणा--खञ्नरीरो भरद्राजश्रातकः शछेप्मवातहा । वातघ्राऽनिरपित्तप्रो न कफास्रजित्‌ ॥ ७० ॥ [4 २९८ धन्वन्तरीयनिषण्टुः-- [ सुवर्णादिः ६ षष्ठो वर्गः] १ भ व ( ३३ ;) पचः | पेचस्तु मेचको ज्ञेयो पुच्छान्तमागलोहितः । उत्कः कुररोऽथो च कोय- एष्टिटिभस्तथा ॥ ७१ ॥ थः @ ( २५ ) क्राचचः। करोअ्चकः करोचवी दीषैरवः स्याद्रात्रनागरः । # नीलक्रौश्वस्तु नीगङ्गो दीधग्ीवोऽतिजागरः ॥ ७२ ॥ कुररः कौशवन्जेयषटिषिभो ऽर्पमरुत्करः । पेचादिगृणाः- क्रोश्चः पित्तानिलहरः पेचकः कफवातजित्‌ ॥७३॥ राजनिषण्टां सिहादिरेकोनविशो वगः- कुररः खरशब्दः क्रुङ्ाश्ः पद्धिचरः खरः ॥ ३७ ॥ ० न 1 ( २८ ) टकः 9 रोककुष्कुदिविष्टिदिकिरीवीरीरिवीरिभाः । ६ ( २६ ) वतंकः | वतको वर्मिको वतेवतिका पोथवर्मिका । गुणाः--मेध्योऽभिवधनो वरप्यो ग्राही बण॑परसादकरत्‌ । वतिकः कटुकः पाके कषायो वातनिद्धप्रुः ॥ ७९. ॥ राजनिषण्डो सिहादिरेकोनविशो बगः-- वतको वतिको वर्तिील्जिकायथ कथ्यते ॥ ३८ ॥ काश्चनादिस्तु मत्स्यान्तो वगः पठ उदाहतः । धातुद्रव्यद्रवद्रग्यमांसद्रव्यस्तमाश्रयः ॥ ६ ॥ इति रसवीयविपाकसहिते राजनिषघण्टुयुतधन्वन्तरीयनिषण्टा सुबणादिः षष्नो वगेः ॥ ६ ॥ ~न न = ----- ----~ ल = == = = ~~~ ~ ~~ -- ----~ --~ ---*- ~~~ १ क्ल, टोको कुक्रुटी पिह च कदय वीरौ च टिदिमिः। २ ज. श्रीका । ट. "गजीक्रा । [७ सप्तमो वगेः ] राजानिषण्टुसहितः। | ३०१ अथ मिश्रकादिः मप्रमी वर्गैः । ` गल 79 (१) त्रेफला। कहरीतक्रौ चाऽऽमलकं विभीतकमिति त्रयम्‌ । त्रिफला च वरा श्रष्ठतमं ञेयं फटज्रिकम्‌ ॥ ? ॥ गुणाः- त्रिफला च त्रिदापघ्री दीपनी स्याद्रसायनी । ट्या मेहहा दीप्या नत्ररोगहरा मता ॥ २ ॥ राजनिषण्टो मिश्रकादिद्रीविशो वर्मः % । त्रिफला तिफनी चैव फलरत्रयफलनिकरे ॥ १ ॥ ( २) स्वादुप्रिफरा। ्राक्नाखजुर्काऽमयफलानीति फल्यम्‌ । सैव स्वादुद्रितीया तु त्रिफला तरफला स्मृता ॥ २३ ॥ अन्यच-द्राक्नादादिमखनैरं द्वितीयं च फलत्रयम्‌ । गुणाः--चक्षुप्या दीपनी रुरया विषमञ्वरनारिनी ॥ ४ ॥ राजनिग्ण्टो मिश्रकादिद्रीविशो वगैः-- द्राक्षाकाऽमय॑खजूरीफलानि मिलितानि तु। मधुरत्रिफला ज्ञेया मधुरादि फलत्रयम्‌ ॥ २ ॥ न ( २ ) स॒गान्धत्रफखा । जातीफटं तथा च व्वङ्गफलमव च । सुगन्धितिफनया परोक्ता तृतीयं तु फरत्रिकेम्‌ ॥ ५ ॥। गुणाः--संग्राहिमधुरा पाके कफवातवरिवन्धनुत्‌ । राजनिषण्टौ मिश्रकादिद्रीविश्लो बगः जातीफलं प्रूगफलं लवङ्गकलिकाफलम्‌ । सुगनिि त्रिफला भाक्ता सुरभि त्रिफला चसा॥३॥ ( ¢ ) प्रिकटुकम्‌ ( कटुत्रयम्‌ ) % पिप्पली मरिचं शुण्ठी जयमेतद्विमिभितम्‌ । तरिकटु उमूषणं व्योषं कटुत्र यमिहोच्यते ॥ ६ ॥ -= ---~ ~~ --~ ~~~ # म्रन्थान्तरे--एका हरीतकी चोज्या द्वौ च योज्यौ विभीतकं । त्रीणि चाऽऽमलकान्या- दालेफटेषा प्रकीर्मिता ॥ १. ण. त. "ल फलमव्यक्तं तच हे" । ३०० धन्वन्तरीयनिषण्टुः-- [ मिश्रकादिः- गुण।ः--दीपनं रुचिदं वात छप्ममन्द्‌प्रिुलनुत्‌ । राजनिपरण्टौ मिभकादिद्राविंशो वगैः-- % । त्रिकटु च्यूपणं व्यापं कटुज्रयकटुत्रिकम्‌ ॥ ४ ॥ ( 4 ) चातुभद्रकम्‌ | % नागरा ऽतिवरिषा यस्ता जयमेतच कापिकम्‌। # गद्‌ चीसंयुतं चव चातुर द्रकमुच्यते । ७ ॥ गुणाः--ज्वरघ्रं पाचनं परोक्तं त्रिदोपदयमनं स्परतम्‌ । जीणज्वरारोचक््र कण्ठामयातिनाशनम्‌ ॥ ८ ॥ राजनियण्टौ मिश्रकादिद्रीवि्यो बगेः-- ‰ | ‰॥ ५ ॥ (६ ) दितीयं चातुभद्रकम्‌ । ‰ एसात्वक्यत्रकसतुल्येमरिचेन समन्वितैः । >: कटुपूरमिदं चान्यत द्रकमुचयते ॥ ९ ॥ गुणाः चातुभ॑द्रं रुचिकरं पित्तटं चाथिदीपनम्‌ । रूक्षोष्णं च सुगन्य स्यात्तीकष्णं वर्ण्यं लर स्मृतम्‌ ॥ १० ॥ राजनिघण्टो मिश्रकादिद्रीविश्ो वगेः-- | %॥ ६ ॥ @ + ४ ( ७ ) तृतीय चातुभद्रकम्‌ । % त्वगोलापकरैस्तुसयैखिगन्थि च त्रिजातकम्‌। % नागकेसरसंयुक्तं चातुना तकरमुच्यते ॥ ?१ ॥ गुणा-- स्वरभेदश्वासकासमुखदोपतरिनाश्नम्‌ । वृष्यं व्यं च योगार चातुर्जातं रसायनम्‌ ॥ १२ ॥ राजनिषण्ट मिश्रकादिद्रीविशो वगः-- ॐ | # ॥ ७ ॥ ( ८ ) पञ्चकारम्‌ । # पिप्पली पिष्पत्डीमूं चव्यचित्रकनागरम्‌ । > एकत्र मिशरितेरेभिः पशः कोटकमुच्यते ॥ १३ ॥ थका य-म ~ ७ १ > ज ~ 9 ज ---------------------~-~* १दट, 'त॒क्रिक्ा । २ क्ष. ण. त॒जात्क । ~ -- ७ पपतमो वर्मः ] राजनिषण्टुसहितः। ३०१ टृगाः--पभकोलं त्रिदोषं रुच्यं दीपनपाचनम्‌ । स्वरमेदहरं चैव शूल- गुटमातिनाशनम्‌ ॥ १४ ॥ राजनिषण्टौ मिश्रकादिद्रविशो वगः-- # | # ॥ ८ ॥ ( ९ , पञ्चवल्कटम्‌ । न्यग्रोधोदुम्बराश्वत्थप्षेतसवल्केः । % सरवैरोकनं संयुक्तैः +पथवरक- लमुरयते ॥ १५ ॥ गुणा--रस कषायं शीतं च वण्यं दाहतृपापहम्‌ । योनिदोप कफं शोफं हन्तीदं पश्चवल्कटम्‌ ॥ १६ ॥ राजनिषण्टों मिश्रकादिद्राविशो वगः-- ॐ | ‰ || ९ | ( १० ) पञ्चमृङ्गम्‌ । देवदाली शमी भङ्गा निगण्डी सनकस्तथा । गुणाः--रोगान्ते स्नपानाथं पञ्चंभृङ्गमिति स्मृतम्‌ ॥ १७ ॥ ( ११ ) मध्यमपञ्चमूलम्‌ । शवलापुननेवेरण्डश्चपपणीद्रयेन च । गुणाः-- मध्यमं कफवातघ्र नातिपित्तकरं सरम्‌ ॥ ५८ ॥ राजनिपण्टी मिश्रकादिद्राविशो वगेः-- क क [स ॥, # । एकत्र योजितेनेतन्मध्यमं पश्चमूलकम्‌ ॥ १० ॥ ( १२) पञ्चप्रूटम्‌ ( पञ्चमूलकम्‌ ) . ॐ शाचिपणीं पृ्िपणीं ब्रहती कण्टकारिका । तथा गोकुरकशचव पश्चमृल- मिति स्मृतम्‌ ॥ १९ ॥ गुणाः--पञम्रलं त्रिदोपघ्ं वातघ्नं दशमूटकम्‌। ञ्वरकासन्वासश्रलमन्दागन्य- रुचिनाशनम्‌ ॥ २० ॥ राजनिघण्टो मिश्रकादिद्रोविशो बगेः-- # । तथा गोक्ुरकशचेति जथिदं पथग्रलकम्‌ ॥ ?१॥ + राजनिषण्टौ पद्ठव्रेतसमृच्यत इति पाठो दृद्यते । ~ ~~ .~--~ ---- --------- ~~~ ----~-- , १ड. र मितिः प।२ न्घ. श्वभ्रम्‌ । घ्न. भङ्गा । ४ स. स्रापनाथेच प्रः । ५ ण, भर्म | ६ ज्ञ. छ. "मिदं लघु ॥ १९५॥ ३०२ धन्वन्तरीयनिषण्युः-- [ मिश्रकारिः- ( १३ ) महाप्चम्ररद्शमरृ । विल्वोऽगरिमन्थः स्योनाकः कार्मः पाटखा तथा । जेयं महापश्चप्रलं द प्रमु स्मृतम्‌ ॥ २१ ॥ अन्यच--शालिपणींपृभिपणीवृहतीद्रयगोक्षरः । विल्वाम्निमन्धस्योनाककाऽमरीपाटलायुतेः ॥ २२८ ॥ दक्षमरलमिति स्यां संनिपातहरो गणः । गुणाः--प्रायखिदो पञशमनं पवनापयेपु शष्मोखणेषु च गदेषु भिपग्मिर- त्तम्‌ । टिकासु संनिपतितेषुं शिरारुजायां श्वासे हितं च क्सने दशमूल मेतम्‌ ॥२२॥ उभयं पश्चम्रलं तु संनिपातञ्वरापहम्‌ । कासे श्वासे च तन्द्रायां पाश्वेगृे च शस्यते ॥ २४ ॥ राजनिघण्टो मिश्रकादिद्राविरो वगः- वि्योऽग्निमन्थः स्योनाकः पाटी तिन्दुकस्तथा । स््स्त मिलििमेः स्यान्महापश्चप्रलक्रम्‌ ॥ १२ ॥ पञमूलकयरेतद्य च मिचितं यदा । ता भिपम्मिराख्यातं गुणात्य दशमूलकम्‌ ॥ ९३ ॥ रज्‌ (ध ( १४ ) जावनपञ्चप्रूलम्‌ । अभीरुकीराजीवन्तीजीवकषंमकषेः स्मृतम्‌ । गुणाः जीवनाख्यं च चश्चुध्यं टरप्यं पित्तानिल पदम्‌ ॥ २५ ॥ ( १९५ , तरणपञ्चप्ररम्‌ | तृणाख्यं पित्तमिदमंशरकाशेक्षुशाल्यः । एतैरेदीकृतं पथमं तु तृणं ज्ञकम्‌ ॥ २६ ॥ गुणाः--तणादिपश्वमृरं तु पित्तञ्वरतरषापहम्‌ । रक्तदोपाम्लपित्तं च {2 ० & (4 स्रीरोगे रक्त पित्तकम्‌ ॥ २८ ॥ परमहं नशियेदेतदिति सुकगेमिरूपितम्‌ । ( १६) जीवकादिगिणः। जीवकपमको मे काकोस्यो द्रे च योजिते । द्रे सूर्पपण्यो जीवन्ती मधं चेत्यय॑ गणः ॥ =७ ॥ गुणाः-- नाश्ना मधर इत्युक्ता जीवनीयो रसायनः । जीवनो जीवनीयश् स्वादुभेधुरकस्तथा ॥ २९ ॥ दुक्रदोपहरो बल्यो पत्दोषापहारकः । राजनिषण्टो मिधकादिद्रीर्विंशो वगीः-- स्याज्ीवकरषेभकयुग्मयुगद्विमेदाकाकोलिकाद्रययुतद्विकस्रपपण्यो । जीव्या पृः कयुतया मधुराहयोऽयं योगो महानिह विराजति जीवकादिः ॥ १४॥ १८. "कः कार्मः पाटठी तथा। > ज्ञ. 'समेदाजी। ३८. छ “पं कफपि | ५ सक्तमो वगः ] राजनिघण्टुसहितः ३०३ (१७ ) वेस्वारम्‌ । यण्ठीमरौचपिषप्पस्या धान्यकाजानिदाडिमम्‌ । पिप्पठीमूलसं यक्तं वेसवार पिति स्मृतम्‌ ॥ २३० ॥ गुणाः -- वेसवारो भवेत्तीकशष्ण ‡ सोऽपर्वीयस्य वधकः ( राजनिघण्टो मि अजाजीं मरिचं गुर्द ग्रन्थिधान्यं निशाहयम्‌ । पिप्पली मरिच चेति वेस वारगणो मतः | ४५ ॥ (१८ ) समारः। कासमदकपत्राणां कृतं चरणमुरखले । वेसवारसपायुक्तं सक्नाहं भाजने स्थितम्‌ ॥ ३१ ॥ तत टिङ्खरसाक्तन पिध्रितास्तन ते तथा । दिवाकरकरैः गोप्या वरकाः कासमदकाः ॥ ३२ ॥ शाकंग्यज्जनमांसानां संभार इतिते मता; । गुणा--अनेन संगताः पाका बद्विबरीयवलप्रदाः ॥ ३३ ॥ (१९ ) शिखरिणी । दधः पखानि द्रात्रिश्चगलाधपलं तथा । मध्वाज्यस्य पाधा मरिचेला- पलाधकम्‌ ॥ ३४ ॥ पलान्यष्टौ च खण्डस्य पटे क्रे च गाटयेत्‌ । कराः पित भाण्डे छायायां स्थापयेदिह ॥ ३५ ॥ गृणा--एपा शिखरिणीव्यक्ता ट्या दीप्रिविवपिनी । सदा पथ्या नियु द्राध्वक्षीणदेहेषु पुष्टिदा ॥ ३६ ॥ आयुष्मवधिनी चेव सवेरोगप्मदिनी । सा स्याद चिस्थयकरी नराणां सवदा हिता ॥ ३७ ॥ राजनिघण्टो मिश्रकाद्विद्रोविंशो वगेः-- द्रात्रशत्पटसंमितं दधे पलान्यष्टौ च खण्डं पलस्याधै चेन्परिचस्य तेन लितं युक्तं त्वगेलाहयम्‌ । मध्वाज्यं च पटे तद्रधमिलितं संशोधितेर्योजिता भाण्ड स्याद्धिमवासिते शिखरिणी श्रीकण्ठमोग्या गुणैः ॥ १६ ॥ ( २० ) स्वीषापेकम्‌ । श मांसी हसि दरे मरारोरेयचम्पकराः । वचाकपूरमुसताश्च सर्वोषधिकमु- ष्यत्‌ ॥ ३८ ॥ १. "न तद्विधिः । दि" । २ जघ. ण. त. कस्य व्यन्ननानां चरस । दज. ट. गृतं।४ज, २, ठ. रितिः से" ३ ०४ धन्वन्तरीयनिषण्टः [ मिश्रकादिः- गुणाः-सर्वोषिधी त्रिदोपघ्री मत्रदाहापहा मता । रसायन्यरीःपित्तध्री मुखरोगविनारिनी ॥ ३९ ॥ राजनिषण्टौ मिश्रकादिद्रीविशो बगैः-- कुष्मांसीहरिद्रामिवंचाशैखेयचन्दनेः । मुराकचैरमुस्ताभिः सर्वौषधमदा हृतम्‌ ॥ १७ ॥ ( २१) सुगन्धामरुकम्‌ । # स्वेपिधिकसंयुक्ताः शुष्काश्वाऽऽमलकत्वचः । सगन्धामलखकं छेतनिरिः दान्ति विचक्षणाः ॥ ४० ॥ गुणाः--सुगन्धामलकरं दृप्यं पवित्रं मूत्रदोपनुत्‌ । योनिदोपपरशमनं हन्ति दोषत्रयं तथा ॥ ४१ ॥ राजनिषण्टौ मिश्रकादिद्राविश्रो वगः-- # । यदा तदाऽयं योगः स्यात्स॒गन्धामलकामिधः ॥ २८॥ ( २२) सुगन्पपञ्चकम्‌ ( पश्चसुगन्धिकम्‌ ) कदोलकं पूगफलं व्यवङ्गकुसुमानि च । जातीफलानि कपरमेतत्पश्चस॒गन्य- कम्‌ ।॥ ४२॥ गुणाः- पञ्चसुगन्धकं शीतं रक्त पित्तविनाशनम्‌ । हन्या युखवैगन्ध्य पीनसं च कफास्मित्‌ ॥ ४२ ॥ राजनिपण्टो मिश्रकादिद्राविशो वगैः-- कपूरफद्ोरलवङ्गपुप्पगुत्राकजातीफल्पश्चफेन । समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात्‌ ॥ ५९ ॥ = # | ( २२ ) पराधम्‌ | चन्दनं कुसुमं तुल्यं पराधमभिधीयते। ( २४ ) वाद्युपुष्पकम्‌ । तरिभागकुसुमं यच्च तदुक्तं वाय्यपुप्पकम्‌ ॥ ४४ ॥ £ ( २५ ) यक्षकदमः । कुङकमागरूकपरकस्तूरी चन्दनानि च । महास॒गन्ध इत्युक्तो नामतो यक्षक्र देमः ॥ ४५ ॥ ~------------------- क १. ण. कुटूकृमं। २ ज्ञ, ण, कुट्कृमं। ७ सप्तमो वेः ] राजनिषण्टुसहितः। ३०५ गुणाः--यक्षकदंम एवं स्याच्छीतस्त्वग्दोषहच यः । सुगन्धिः कान्तिद्धैव शिरोपिविषनाशनः ॥ ४६ ॥ कुङ्मागरुकुरङ्नाभिकाचन्द्रचन्दनसमां श संभृतम्‌ । ्यक्षपूननपरकगो चरं यक्षकर्दममिमं प्रचक्षते ॥ २० ॥ ( २६ ) मन्थः। सक्तवः सपिपाऽभ्यक्ताः शीतादक्परिषठताः । नातिद्रबवा नातिसान्द्रा मन्थ इत्यभिधीयते ॥ ४७ ॥ गुणा--मन्थः पित्तहरो ज्ञेयो दाहारुचिविनाश्चनः । शीरत॑श्रमापरमने मरधीदोपापदारकः ॥ ४८ ॥ ( २७ ) संतर्पणम्‌ । द्रा्षादाडिपखमुरम्रिताम्ब सशकरम्‌ । # खाजाचूर्णं समध्वाज्यं संतपण- गुदाहतम्‌ ॥ ४९ ॥ गणाः--तषणं शीतलं पाने ने्ररोगविनाशनम्‌ । वस्य॑ रसायनं हयं बीये- वरद्धिकरं परम्‌ ॥ ५० ॥ राजनिषण्टौ मिश्रकादिद्रीविशो वेः दराक्षादाडिमखनृरकद खी शकरान्वितम्‌ । # ॥ २२ ॥ ( २८ ) पञ्चामृतम्‌ । ( दिव्यपश्चागृतम्‌ ) # गव्यमाज्यं दधि क्षीरं माक्षिकं शकेरान्वितम्‌ । # एकत्र मितं ज्ञेयं दिव्यं पञ्चामृतं परम्‌ ॥ ५१ ॥ गुणाः-अजीणभृतवाधाघ्रं ज्ञेयं पञ्चामृतं परम्‌ । राजनिघण्ठौ मिश्रकादिद्राविशो वगः-- # | # ॥ २२ || ( २९ ) पञ्चगव्यम्‌ । ॐ गोमत गोमयं क्षीरं दभि सपिस्तयेव च । समं योजितपकत्र प्चग्य- मिति स्मृतम्‌ ॥ ५२ ॥ गुणाः--पश्चगग्यं देहशुद्धिकरं कफविनाशनम्‌ । राजनिषण्टौ मिश्रकादिद्रीविश्नो वगेः-- -- -----~-~~-~-~~~ ~ ^~ = ~ ~~~ --~-~ ~~~ ~ ----~-- ~~~ ~~न ^~ ~~~ =" ~ “------ भकेन लाना = ० "~ १८, छ. तश्रमा । २५ ३०६ भन्वन्तरीयनिषण्टुः- [ मिश्रकादिः- ॐ । युक्तमेतद्यथायोगं पश्चगन्यमुदाहृतम्‌ ॥ २३ ॥ ( २० ) अम्लपञ्चकम्‌ । वीजपृरकजम्बीरं नारङ्ग साम्लवेतसम्‌ । फटं पश्चाम्टकं ख्यातं तित्तिदी- सहितं परम्‌ ॥ ५३ ॥ राजनिघण्टा मिश्रकादिद्राषेंशो वर्मः-- जम्बीरनारिद्गसदाम्त्ेतपेः सतित्तिडीकरेथ सवी नपरकरः। समांशभागेन तु मेछितिरिदं द्वितीयमुक्तं च फलाम्टपश्चकम्‌ ॥ २४ ॥ ( २१ ) पञ्चानम्बम्‌ | निम्बस्य पत्र त्वक्पुप्यफलमृलः समन्वितम्‌ । >ःपश्चनिम्बमिति स्यातं नामतः शास्काविदेः ॥ ५५ ॥ गृणा-- पश्चानेम्बमिदं कुषएपञ्चकवणनाशनम्‌ । राजनिषण्डा मिश्रकादिद्रविशो बगः-- # | # ॥ २५ ॥ ( ३२ ) टवणपञ्चकम्‌ । सेन्धवे रोमक चव सामयुदरलवणं तथा । विहं सावचराख्यं च युक्तं चवण पञचक्रम्‌ ॥ ५५ ॥ राजनिघण्ा पिश्रकादिद्रीविशो वशः-- काचसेन्धवसामुद्रबिडसौवर्च॑लेः समैः । स्यात्पश्चलव्रणं तज मृरस्लोपेतं पडाहयम्‌ ॥ २६ ॥ न. कर, (५ ( २२३) पञ्चधरीषम्‌ । रिरीपपत्रं त्वक्पुप्पफलमूलसमन्वितम । विपारिः सवतः ख्याते पश्चगैरी- मुच्यते ॥ ५६ ॥ राजनिषण्यो मिश्रकादिद्रािंशो वगः-- दीरीपं कुमुम मलं फलं पत्र त्वगिद्ययम्‌ । कीटारिः कथितो योगः पशच- दोरीपकाभिधः ॥ २७ ॥ ( २९ , पञ्चाम्ख्कम्‌ । कालरदिमदक्षाम्मं चक्रिका चाम्टवेतसः। पञाम्त्कं समुदं विद्रधि भिषग्वरः ॥ ५५७ ॥ १अ.ण. म्‌ । सन्ाणत परयत्नन तत्श्चरषकर स्म्रतमर्‌ ॥ ५६॥ ७ सप्तमो वर्गः ] राजनिपण्टु सरितः ३०७ राजनिध कोलदाडिमदृक्षाम्लं चुक्रिका चाम्व्वेतसः । फलं पचाम्लयुदिषमम्कं पश्चफल स्म्रृतम्‌ ॥ २८ ॥ ( ३५ ) पञ्चाङ्गम्‌ । त्वक्पत्रफल्यमृखानि पुप्प चेकस्य शाखिनः । प्ताङ्कमिति बोद्धव्यं पार कत्र मिथितम्‌ ॥ ५८ ॥ राजनिषण्टा मिश्रकादिद्राविश्ञो बः # ® एकत्र मिलितं तचेत्पञ्ाङ्गमिति संहितम्‌ ॥ २९॥ ( २६ ) पञ्चप्ताषकरम्‌ । रिरीपपञ्चपनाद्गमगदं प्रमापकम्‌ । गुणाः-सपदष्राविपध्वंसि विन्ञेयं शास्रकोविदः ॥ ५९ ॥ ( २७ ) पञ्चपूरणम्‌ । अद्यम्लपणीकाण्दीरमागाकन्द द्विसूरणः । श्र्योक्तो भवति योगोऽयं पचसूरणसंज्ञकः ॥ ६० ॥ राजनियण्टा मिश्रकरादिद्राविशो वगः- ॐ । # || ३० | ~ भर) क ( २८ ›) पञ्चासद्धषार्धकम्‌ ८ पञचकन्दः ) कतलकन्दः सधाकन्दः कोटकन्दो रुदन्तिका । ॐसर्पनेत्रयुताः पश्चसि- द्वापधिकसंज्ञकाः ॥ ६१ ॥ राजनिघण्टो मिश्रक्रादिद्राविश्चो बगः-- # | # || ३२ ॥ ( ३९ ) रक्तवः । ह्दाडिमं किञुकं लाक्षा बन्धकं च निशायम्‌ । श्कुसुम्भपुष्प पञ्जि ईयते रक्तवर्मकः ॥ ६२ ॥ राजनिपण्टो मिश्रकादिद्रीविशो वगः-- % । ‰ ॥ ३२ ॥ ( ९० ) शुद्धयः । भखटिनीश्वेतसंयुक्ताः शद्वदुक्तिवराटिकाः । भृष्टाश्मशकरा चेति चु बगे उदाहूतः ॥ ६३ ॥ ४. ३०८ धन्वन्तरीयनिषण्टुः- [ मिश्रकादिः- राजनिषण्टो मिश्रकादिद्रा्विंशो वग॑ः-- | # ॥ ३३ ॥ ( ¢१ ) विदारिगन्धास्यो गणः ( पजगणः) विदारिगन्धा बृहती पृभिपर्णी निदिग्धिका । न्वद्य चेति संभोक्तो योगः प्श्चगणामिधः ॥ ६४ ॥ राजनिघण्यो मिश्रकादिद्रीविो वगः- ॐ । ‡# ॥ २४ ॥ ( ५२ ) मूत्रकम्‌ । र गोजाविमदिषीगजान्बोएरूगोद्धवम्‌ । सवमेकतर संगुक्तं मृतराष्कगुदराहतम्‌ ॥ ६५ ॥ ( ४३२ , क्षाराएटफम्‌ । अपामागेपलाशार्कतिलमुप्कयवाग्रनम्‌ । सजिकाटङ्कणयुतं क्षाराए्कमुदा- हृतम्‌ ॥ ६६ ॥ ( ४ ) छखवणपट्‌कम॒ । सामुद्रसिन्धुरुचकं विढरोमकरपांुजम्‌। पठेत च समाख्याता च्वणाः शास कोविदः ॥ ६७ ॥ ( ९५ ) परिरुवणस्‌ । सैन्धवं रुचकं चैव विदं च ल्णत्रयम्‌ । एतन्रिखवणं पोतं नामतखाथ- कोविदैः ॥ ६८ ॥ राजनिघण्टो मिध्रकाद्द्राविरो बगः--- सैन्धवे च विडं चैव रुचके चेति मिभितम्‌ । लवणत्रयमाख्यातं तच्च त्रिल- वणे तथा ॥ ३५ ॥ ( ५७६ ) क्षरत्य्‌ । #सजिक्षारं यवक्षारं टङ्कणक्षारमेव च । शक्षार्रयं समाख्याते तिक्षारं च प्रकीतितम्‌ ॥ ६९. ॥ सजनिषण्टौ मिश्रकादिद्राविशो वगः-- ‡ । # ।॥ ३६ ॥ ~ ` ~~~ =-= --~-------~------~~ ---------------- ----------^-~-~--~-~-^~ "~ ` १ ज. “टपृुष्पय । स चणक ७ सप्तमो वगैः | राजनिषण्टुसहितः। ३०९ ( ७ ) क्षारषट्कम्‌ । कृप्णतिलजपालाशो वचापामार्मजस्तया । कुटजो मुष्कजशचैव क्षारपरुकं विनिर्दिशेत्‌ ॥ ७० ॥ राजनिषण्टो मिश्रकादिद्रीविश्षो बगेः- परवापामाम॑कुटजलाङ्गली तिलमुप्कजेः । क्षाररतस्तु मिन्तिः क्षारपटूकमदाह- तम्‌ ॥ २७ ॥ ( ४८ ) प्रिमधररम्‌ । ( मधुरत्रयम्‌ ) रतं सिता माक्षिकं च गित्नेयं पुरत्रयम्‌ । विवात्रिमध॒रं चेव परोक्तं च पधुरत्रिकरम्‌ ॥ ७? ॥ राजनिघण्यां मिश्रकादिद्राविश्ो बगः-- सितापाक्षिकसर्पीपि मिलितानि यदा तदा । पधुरत्रयमाख्यातं त्रिमधु स्यान्म- युत्रयमर्‌ ॥ ३८ ॥ ( ४९ ) पड्माः । कटुतिक्तकषायाश्च ल्वणाऽम्लश्च पचमः । परेण समायुक्ताः पदूसाः समुदाहूताः ॥ ७५ ॥ राजनिघरण्टो रोगादिर्विक्तितमो वर्मः-- मधुरा वणस्तिक्तः कपायोऽम्टः कटुस्तथा । सन्तीति रसनीयत्वादन्नार पडमीं रसाः ॥ ३९ ॥ ~ (~, कृ ( 4० , द्तायपर्रा्टकम्‌ । महिपाजाविगो्वानां खराणामुषरूहस्तिनाम्‌ । पूत्ाष्टकमिति ख्यातं सवे- गा्चेषु संमतम्‌ ॥ ७२ ॥ ( ५१ , पञ्चम्रखकपञ्चकम्‌ । विल्योऽग्निमन्थः स्यानाकरः काहमयत्वक्र पाटला । वटा पुननवबरण्डः गुपपर्णद्रयं तथा ॥ ७४ ॥ जीवकरपभको मेदे जीवन्ती च शतावरी । शरे- पद भका्चानां शालीनां मल्येव च ॥ ७५ ॥ गन्धो हर्षश्च दंष्रा च सारभ्यं करमदिका । इत्योषधेः सयुदिषटं पथमूलकपश्चकम्‌ । ७६ ॥ कभ ~ -----~-~-------~- "~~~ ~~ छ. त गडाञ्य माक्षाक वि । ३१० धन्वन्तरीयनिपण्टुः- [ मिश्रकारिः- ( 4२९) क्षारपञ्चकरम्‌ । पलाशतिलमुप्काणां क्षाराः स्जियवाग्रनेः । समांशमिलिताः पश्च क्षारपः श्कमादिशेत्‌ ॥ ७७ ॥ राजनिघण्टो मिश्रकादिद्राविश्ो वगमः- यवमुप्ककस जानां पलाश्चतिग्योस्तथा । क्षारस्त॒ पश्चभिः परोक्तः पचक्षारा- भिधो गणः ॥ ४०॥ ३२) ञं ^ र ( ५३ ) जपिधम्‌ | भपञ्यं भेषजं चेवमगदो जायुसपधम्‌ । * आयुरयोगो गदारातिरमृतं च तदुच्यते ॥ ७८ ॥ ॐ तज पञ्चविधं परोक्तं स्वस्वयागविशेपतः । # रसश्चर्ण कपायश्चावगरेहः कर्क ईरितः ॥ ७९ ॥ रसः पारदसंभिन्नो दिव्यद्रस्यसम- न्वितः। # चण तु वस्त॒भिः श्चण्णः कषायः एथितस्तु तः । अनकररवन्ह; स्यात्कस्को पध्वादिमदितः ॥ ८० ॥ राजानिषण्टो रोगादिर्विशतितमो वः-- भंषञ्यं भेषजं जत्रमगदो जागुरोपधम्‌। ‰ ॥४१।॥ # । # ॥ ५२॥ रसो टषादि समिननो दिव्यद्रव्यसमन्वितः । # ॥४३॥ तेः पकरवगेहः स्यात्कत्फो मध्वादिमरितेः ॥ ( 4४ ) पथ्यम्‌ ¦ आत्मनीनं त पथ्यं स्यादायुप्यं च हितं च तत्‌| राजनिवण्टौ रोगादिर्विशतितमो वगैः- ॐ । पादाहारं पथ्यमाहुश्च व्या विद्रादधह्यरमाहारसंजञम्‌ । पादानं स्याद्धोजनं भोगमन्यद्रियाच्छषं बातदोपप्रसयं ॥ ४४५ ॥ क ( 4५ , शृशलनामानं । %# पाटवं राघवं वात्तेमारोग्यं स्यादनामयम्‌ ॥ ८१॥ राजनिषण्टो रोगादिर्विशतितमो वगेः-- (५६ ) नीरोगनामानि । अगदौ नीरुजः स्या ह्यनातश्व कथ्यते ॥ ८ ॥ ७ सप्तमो वः] राजनिपषण्डुसहितः । ३ 13 19 ~, राजनिषण्टौ रोगादिर्विश्तितमो वगः अगदो नीरूजो नीरुभरिरातङ्श कथ्यते ॥ ४५ ॥ ( ५७) रोगिनामानि। व्याधितो विकृतो ग्खालुग्टानो मन्दस्तथाऽऽतुरः। अभ्यान्तोऽभ्यमितो रूणश्चाऽऽमयावी च दुःसहीं ॥ ८२३ ॥ राजनिषण्टो रोगादिर्विरातितमो वगः-- व्याधितो विकतो ग्टाखुग्छानों मन्दस्तथाऽऽतुरः । अभ्यान्तोऽभ्यमितो रग्णश्राऽऽमयायव्यपटुश्च सः ॥ ५६ ॥ ( ५८ ) व्यः । # वयः श्रे्ठोऽगदंकारी रोगहारी भिपणिधः। # रोगज्ञा जीवनो विद्रानायर्बदी चिकित्सकः ॥ ८४ ॥ राजनिघण्टां रोगादिवि्षतितमो वमः- ॐ । #॥ ४७ ॥ विप्रा ्रेदकरपारगः गुचिरनृचानः कुलीनः कृती धीरः काल- कराविदास्तिकमतिर्दक्षः सर्धाधामिकः। स्वाचारः समदग्दयाटुरखलो यः सिद्ध- मव्रत्रमः शान्तः काममलोलृपः कृतयशा तेय; स विद्योत ॥४८॥ पुमथाशरत्वारः खल्‌ करणस ख्यैकसुलभास्तदेतद्ध पञ्यानवरतनिपेतेकवशगम्‌ । तदप्यका- यत्तं फलद मगदंकारकरुपया ततो लोके लोक न परमुपकर्ंवमपुतः ॥ ४९ ॥ राजानो विजिगीषया निजमभृजपक्रान्तमोजोदयाच्छ्य संगररङ्गसदमनि यथा संविभ्रते संगताः । यस्मिन्नोपधयस्तया समुदिताः सिध्यन्ति वीयाधिका ्रिपोऽसो भिपगुच्यते स्वयमिति भ्रुलयाऽपि सलयापितम्‌ ॥ ५० ॥ ( ५९ ) आहारः । % अन्नं जीवनमाहारः कूरं करिपरोदनम्‌। # अन्धो भिस्साऽदनं भोज्यम- ताच्रमशनं तथा ॥ ८९ ॥ ॐ आहारमेदाः-- भोज्यं पेयं तथा चोप्यं ठयं खां च चेणम्‌ । > निष्पेयं चैव क्यं स्याद नमष्रविधं स्मृतम्‌ ॥ ८६ ॥ राजनिवण्टौ रोगादिर्विश्चतितमो वगैः-- #। || ५१|| # | # || ५२ ॥ ३१२ धन्वन्तरीयनिषण्टुः- [ मिश्रकादिः- ( ६० › सप्र धातवः| स्वर्णं रूप्यं च ताम्रं च "ङ्गं ।यङादमेव च । सीसं लोहं च सेते धातर गिरिसंभवगः ॥ ८७ ॥ (६१ ) उपधातवः। सप्तोपधातवः स्वणमाक्षिकरं तारमाक्षिकम्‌ । तुत्थं कांस्यं च रीति सिन्‌ रश शिलाजतु ॥ ८८ ॥ (६२) नव रलानि । +रत्नं गारुत्मतं पष्परागो पाणिक्यमेव च । इन्द्रनीलश्च गामेदस्तथा बद्र मिलयपि ॥ ८९ ॥ अन्यच-युक्ताफटं हीरके च पेटूयं पद्मरागक्रम्‌ । पुष्पराग च गोमेदं नीलं गारुत्मतं तथा ॥९०॥ परवारयुक्तान्यतानि महारत्नानि षे नव। ( ६२ ) उपरसनानि । उपरत्नानि काचश्च कषरार्मा तथेव च । मक्ता शक्तिस्तथा शद्ग इया दीनि वदून्यपि ॥ ९४ ॥ ( ६९ ) "उपरसाः। गन्धो हिङ्करमभताल्किाः सोतोज्नं टङ्गणं राजावर्तकनुम्बकरो रफरि ` कया श्द्गः खरी गरिकम्‌ । कासीसं रसकं कपरदसिकतावोराश्च कङ्क साराप्री च मता अमी उपरसाः सूतस्य किचिद्रणेः ॥ ९२ ॥ अन्यच -- गधा रमगेरकासीसकादक्षी तालाशिलाञ्जनम्‌ । कङ्कं चतयुपरसाशरा्टा पारद कमा ॥ ९२ ॥ ० ती 1 ~~ ~ ~ ~~ & --+ ---- ---------~--^~~ ~~ ~ ~ * रद्खम्‌-= थि ›--इति प्रसिद्धम्‌ । 1 य्ादम्‌-'जस्तः (जप्तत'--इति प्रिद्धम्‌ । + ‹ धनाभिनो जनाः सवे रमन्तेऽस्मिन्नतीव यत्‌ । ततो रत्नमिति प्रोक्त र शाखविश्षारदेः ॥ $ उपरसानां शुद्धिः सुरयावर्तो वज्रकन्दः कदली देवदारिकरा । शिग्रुः कोकातकी वन्य कौची च बालकम्‌ ॥ एपामेकरपेनेव विक्षरिसवणैः सह । भातरयेदम्वगथ दिनमेकं प्रयलत ॥ ततः १ तद्रावे्दोलायन्रे दिनं सुधीः । एवं दौध्यन्ति ते सवं प्राकता उपपादय ॥ ७ पक्तमो वेः ] राजनिपण्टुसहितः । २१३ (६९4) `साधारणरसाः। कम्पिह्टश्रपलो गोरीपापाणो नवसागरः । कपर्दो वदहिजारश्च गिरिसिन्द्र [स ष ४४ टङ्क ॥ ९४ ॥ बोदारणूङ्गमिलयष्ौ साधारणरसाः स्मृताः । ( ६६ ) धातवः। तारं ताम्रे पित्तकं नागहेमं वङ्गं तीक्ष्णं कांस्यकं क्िटटलोहम्‌ । सृ्यादीनां नामभिः खेचराणां विज्ञातव्या पातवोऽनुक्रमेण ॥ ९५ ॥ ( ६७ ) पञ्च रलानि । पदमनागेन्दरनीलाख्यां तथा मरकतः शुभः । पृष्परागश्च वजाख्यः पञ्च रत्नवराः स्मरताः ॥ ९६ ॥ 0 ( ६८ ) 'विषम्‌ । रन्ते -- विप च गरलं क्ष्वेड कालक्रूटं च नामतः । अष्टादशत्रिधं शय (तरपं कन्द्भवं बुधः ॥ ९७ ॥ विपमेदा--रस्थावरं 1 जङ्गमं चेव द्विविधं विषमुच्यते । दशाधिष्ान श पां तु द्वितीयं पोडशञादयम्‌ ॥ ९८ ॥ मलं पत्रे फलं पुष्पं त्वक््षीरं सार र । एव च । नियासा धातव््ैव कन्दश्च दशमः स्मृतः ॥ ९९ ॥ तथाच ^ साधारणरस्ानां शावनम्‌-साधारणरमाः सवं मातुरटिद्ादकाम्नुना । चिदिति माविता शुष्का भवरयुदापर्वाजनाः ॥ अन्यच्च- कद्र भकं शद्ग कासीसं टदरुण तथा । नाटात्रनं पुक्तिभदाः कटकाः सवराट्काः ॥ जम्वारवारिणा स्वना ्षाटित।: कोष्णवारिणा । दद्धिमायान्यमी योज्या भिपस्नियागामद्भय ॥ ॥ हारात--ग्निको वत्मनागध्र तथाते शचाङ्गवैरिकः । दारकः काटकृटश्च शद्धः स्परात्मत्सुकर न्दुकः ॥ टाटाहटश्वाष्रमश्च तथाड्छा तपत्नातवः ॥ वरिपटक्षणानि--र्भा कष्णवश्च वत्स नागश्च पीतकः । उरण्ठासमानवणश्च शाङ्गवेरः स उच्यत ॥ दारण हारवणनच् कादकृला मवुत्रनः । श्रातिविपाभासः पीताभः सत्यक्रन्दरकः ॥ हालाहत्टः रष्णवणव्वाष्रा च जतिद्रस्तनरा । * स्थावरविधाणि वाचस्पतो--मसखविपम्‌--फ़र्वीगदिं । "^ परत्रविषम्‌ ^ - विप्रपत्निक्रादि । फटवेषम्‌--ककाट कादि । पृप्पतिषम्‌- व्रत्रादि । स्रक्सारनिय सविपाणि- कर्म्भादीनि । क्षारत्र- पम्‌--स्न्यादि । धतुविपम्‌-* -हग्तालादि । कन्दविषम्‌ ---वत्सनाभसकतुकाद, सात । ।जङ्गमविषाणि-- दष्टिनिःशरासनिपाः -दिव्याः सपाः। दष्राविपाः-भामसपाः। देष्रानसविपाः-- व्याघ्रादयः । मत्रपूरीषविपाः--ग्रहगाधिकादयः। गुक्रात्राः-- मपिक्रादयः। रलाविष्राः -- गञ्च टिकाद्यः । सालास्प्मव्रपुरीषाववदुकपुखसदंशदंषरस्यशौवमदित गुद पुरीपतिषा --नित्रक्नीषांदयः । अस्थिविषाः-- सर्पादयः । पित्तविषाः--रकटमस्स्यादयः । शुकविषाः--त्रमरादयः-- रात । ्ट्छ० ३१४ धन्वन्तरीयनिषण्टुः- [ मिश्रकारिः- कालकूटं वत्सनाभः भूङ्गकशच प्रदीपनः । हालाहलो ब्रह्मपुत्रो दारि द्रः 1 सक्त. स्तथा ॥ १०० ॥ सौराणटिकि इति पोक्ता विषभेदा अमी नव । वज्यिपाण--कालकरूटस्तथा मेषी ददुरकस्तथा । दाखहलश्च कको ग्रन्िहारिद्रकस्तथा ॥ १०१ ॥ रक्तभृङ्गी केसरश्च यमदंग्रश पण्डितेः। याज्या नीपानि योगपु विषाणि दश्च ततः ॥ १०२ ॥ काटघूटखरूपम्‌-- देवासुररणे देवेहेतस्य पृयुमाछिनः । दैलयस्य रुधिराजा- तस्तरुरम्वत्यसंनिमः ॥ १०२३ ॥ नियांसः कालकूटोऽस्य मुनिभिः परिी- पितः । साऽहिकततर शङ्गवरे कोङणे मलये भवेत्‌ ॥ १०४ ॥ वत्प्रनामस्वूपम्‌ -सिन्दुवारसटक्पत्रां वत्सनाभ्याकरृतिस्तथा । यत्पार््वन तरोद्धिवेत्सनाभः स भाषितः ॥ १०५ ॥ ज कस्वरूपम्‌ -यस्मिनगोशुङ्गके वद्धे दुग्धं मवति लोहितम्‌ । स शङ्क इति प्राक्त द्रव्यत्यविशारदेः ॥ १०६ ॥ परदीपस्वरूपम्‌- णता खाहितो यः स्यादीपिमान्दहनप्रभः । मदादाहकररः पूर्वः कथितः स प्रदीपनः ॥ १०७ ॥ दाटाहटस्वरूपम्‌--गास्तनाभफलो गुच्छस्ताटपत्रच्छदस्तथा । तेजसा यस्य दृश्न्ते समीपस्था दमादयः ॥ १०८ ॥ असा हालाहलो ज्ञेयः किष्किन्धायां हिमालये । दक्षिणान्धिते देशे कोङ्कणेऽपि च जायते ॥ १०९ ॥ ब्रह्मपत्रस्वरूपम्‌--वणैतः कपिलो यः स्यात्तथा भवति सारतः । ब्रह्मपुत्रः स रज्य जायते पलयाचटे ॥ ११०॥ हाछिखष्पम्‌--हरिद्रातुस्यमृला यो हारिः स उदाहतः । सक्त कम्वरूपम्‌--यद्भन्थिः सुफरेनव परणंमध्यः स सक्तकः ॥ १११॥ मोराष्िकखरूपम्‌--सुराष्रविपये यः स्यात्स सोराष्टिक उच्यते । मविपाणि--दृष्टिनिः्वासद्‌ एर नखमृत्रमरानि च॥ ११२॥ चुक्रं गाला नखरपशेः सदशं सरारमर्दितम्‌ । गुदास्थिपित्तशुक्राणि दश पडजङ्गपा श्रयाः ॥ ९२ ॥ गुणाः--विपं प्राणहरं प्राक्त व्यत्ायि च विकारि च। आग्रेयं बातकफह्‌ द्रोगवाहि मदावहम्‌ ॥ ११८ ॥ स्थावर जङ्गमं वाऽपि विषं जग्धं भिषवर। दीघं दद्या्थां गुरव परोक्तं च नरसत्तमः ॥ ११५ ॥ तदेव युक्तियुक्तं तु प्राणदायि रसायनम्‌ । यागवराहि परं बातश्टेप्मजित्संनिपातहूत्‌ ॥ ११६ ॥ राजनिघण्टो मिश्रकरादिद्रापिश्चा वगेः-- ~~ ~~ -------- - † सक्तुकः- -कनिदुस्तकरे * शौञ्केयः ° इति वर्तते । ५ सप्तमो वेः] राजनिपण्टुसहितः। ३४५ हणी च कालकूटश्च मुस्तको वत्सनाभकः । सक्तुकथेति योगोऽयं महापञ- विपाभिधः ॥ ५३ ॥ राजनिपण्टो पिप्पल्यादिः पष्ठो वर्गः -- विपमाहेयमदृतं गरं दारद्‌ गरम्‌ । काल्छ्रटं काटकृरे दरिद्रं रक्तदयुङ्गकम्‌ ॥ ५४ ॥ नीलं च गरदं क््वेड घोरं हाखाहकं हरम्‌ । मरं हागाहलं शृङ्गी भृगरं चेकविशतिः ॥ ५५ ॥ स्थावर विषजातीनां शष्ठ नागोग्रश्ङ्गकों । नागो देहकरे श्रो रोहे चवोग्रुङ्कः ॥ ५६९ ॥ विपस्याएटादशभिदाश्वतष णोश्च यत्पृथक्‌ । तदत्र नोक्तमस्पाभिग्न्यगोरवभीरुभिः ॥ ५७ ॥ मसपाषाणकः ( शाष्छिकियः ) ( विपविश्पः ) ॥ १ ॥ ग्न्थन्तरे--गौरपापाणकः पोक्तो द्विविधः ्रतरक्तकः । श्वेतः शद्गसदग्रक्तो दाडिमामः भरकीतितः ॥ ५१७ ॥ श्वेतः कृत्रिमकः पक्ता रक्तः पयेतसंभवः । विपदरृत्यपरौ तों टि रसकर्मणि परजितो ॥ ११८ ॥ ।हुरितारम्‌ । (विपत्रिशेषः)॥ २॥ हरितालं च गोदन्तं पीतकं नटमण्डकम्‌ । अरं विडारं गारं च पिञ्चरं चेत्रगन्धक्रम्‌ ॥ १५९ ॥ अन्यच-हरितारं तु ताटं स्यादारं तालकमियपि । हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंन्नकम्‌ ॥ १२८० ॥ तयोराव्रं गुणैः रषं ततो दीनगुणं परम्‌ । स्वणवणं गुरु सिग्धे सपत्रं चाऽऽग्रपत्रवत्‌ । पत्राख्यं ताटकं विद्या्णाघ्यं तद्रसायनम्‌ ॥ १२१ ॥ निप्पत्र पिण्डसदृशं स्वल्प सं तथा गर । स्ीपप्पहारकं स्वसपगुण तात्पण्डतालकम्‌ ॥ १८६५ ॥ गणा---हरिताठं कटृष्णं च स्िग्पं क़्ोपयातकरम्‌ । विपकण्टूभूतहरं सभग॑ केगहूत्परम्‌ ॥ १२३ ॥ स्तिग्धं कपायं कटुकं हरितालं विपव्रणान्‌ । कुषक- दुभूतवातान्दन्ति सोभाग्यदायकम्‌ ॥ १२४ ॥ अन्यच शप्मरक्तावेपवा + हरिताल्सोधनम्‌-स्विनं कृप्माण्डताय वा तिरक्षारन्येऽपिवा । तोये वा चरणंसथुक्ते सायन््रेण दृप्यति ॥ टरिताटपतस्वपातनम्‌--बयिनाऽऽरिप्य यतेन चिवारं परिदिोष्य च । रात्रि वरिपफयाताम्र किपेत्तालकपोटरीम्‌ ॥ भस्मना दाद्येच्छीघ्रं तात्रेणाऽप्वेष्टितं सितम्‌ । श्दुटं स्वमादाय ददा त्रत्तेः रसायनम्‌ ॥ वि ह्रिताटमारणम-ताटं विचणयेतसक्ष्मं मद्य नायाजुनद्रवः । तदटद्ना प्रयायाश्च मदंयेदिव- स्रयम्‌ ॥ तत्तालरोरकं कला छायायां च विशोषयेत्‌ 1 दण्िकायच््रमध्यस्यं परटाश्ञभस्मकोप्ररि ॥ पाच्यं च बाटकायन्रे निहितं चण्डवदिना । स्वाङ्गशीतं समृद्ध सव्ररोगेपुं यौजयेत्‌ ॥ --- -------------*-------*---~--- ~ --------------- ~~ -- ~ १ज. ट. गरलं।२ज., गमम्‌ । र. द्रम्‌ ।३ज. द. गर । ३१६ धन्वन्तरौयनिषण्टुः- [ मिश्रकादिः- तभूतनुत्केवलं च खल्‌ पुष्पहत्छियाः । लिग्धमुष्णकटुकं च दीपनं कृष्ठहारि हरितालमुच्यते ॥ १२५ ॥ दोषाः--हरति च हरितालं सोषएवं देहजातं सृजति च बहुतापं पेदङृच्छ्र- रमपीडाम्‌ । वितरति कफवातं चाऽऽयुषोऽन्तं करोति त्वमृतमिद समस्ता न्ुष्टरोगान्करोति ॥ १२६ ॥ तापस्फाटाङ्गसंकोचकफमारुतमेहकरृत्‌ । अशद- स्ताटकः बुद्धो भूतहा रोगहाऽमृतम्‌ ॥ १२७॥ राजनिघण्टो सुबणादिस्रयोदशो बगैः-- हरितालं गोदन्तं पीतं नटमण्डनं च गोरं च । चित्राङ्ग पिञ्जरकं भेदं तालकं च तालं च ॥ ५८ ॥ कनकररसं काश्चनकं बिडालकं चैव चित्रगन्ं य । किङ्ग च पिङ्गसारं गोरीलचितं च सप्नदशसंज्ञम्‌ ॥ ५९ ॥ गृणाः--हरितालं कटरष्णं च लिग्धं त्वग्दोपनाश्ननम्‌ । भूतभ्रान्तिप्रशमनं विषवातरुजातिनजित्‌ ॥ ६० ॥ "अमृतम्‌ ( तरिपविशेपः )॥ ३॥ # अमृतं स्याद्रत्सनाभो विपपुग्रं परहपधम्‌ । ‰ गरलं मरणं नागं स्तोकं प्राणहारकम्‌ ॥ १२८ ॥ # गरलं स्थावरादि स्यासोक्तं चकाद्‌- शाहयम्‌ । गृणाः--# वत्सनाभो ऽतिमधरुरः सोष्णा बातक्रफापहः । ‡ कण्ठरूक्सं निपातघ्रः पित्तसंश्ञाधनोऽपि च ॥ १२९ ॥ राजनिघण्ट पिप्पल्यादिः पष्ठो वगेः-- | # | ६१ ॥ #। गुणाः-- ॐ | # ॥ ६२ ॥ | ठ ¢ __ ¢ ( ६९ ) उपविषाणि। ग्रन्थान्तरे अकेक्षीरं सदीक्षीरं लाङ्गली करवीरकः । गञ्जाऽरिफेनो धसरः सप्नोपग्रिपजातयः ॥ १२० ॥ अन्यच्च--सुद्यकंखाङ्गली गन्ना हयारिषिषमु # अमृतद्माधरनम्‌- गोमूत्रे चरिदिनं स्थाप्यं विषं तेन विदध्यति । रक्तसपपतेटाक्ते तथा धायं च वापि ॥ अन्यच-खण्डीक्रल्य विष वच्रपरिद्धं तु दोटया । अजापयसि संस्वित्न यरामत शद्धिमाप्रयात्‌ ॥ विप्रग्रस्थि मले न्यस्य माहि टृदमुद्रितम्‌ । करीपाप्नौ पचेद्ामं व्पूतं पि टचि ॥ अन्यच्च-कणद्रो व्रत्सनामं च कृला बद्ध्वा च पर्पम्‌ । दोटायन््रे जरक्षीरं प्रहणच्छुः द्विमृच्छति ॥ ३॥ अजादुग्धे मावितस्तं गव्यक्षीरेण शोधयेत्‌ । 1 उपविषशाधनम्‌ पक्ठगव्ये॒ इृद्धानि देयान्युपविषाणि च । विषाभावे प्रयोगेषु गुणास विषसंभवाः ॥ # विषरमुष्टिका ( अधिनी ) काजराः ˆ कुचला › इति द्याते । ७ सक्तमो वगः | राजनिपण्टुसहितः। ३१७ रिका । जेपालोन्मत्ताहिफेनं नवोपविषजातयः ॥ १३१ ॥ जयपालं च धत्तर- वीजं च विपतिन्दुकरम्‌ । !विजया लाङ्गली गुञा करवीराचुपविपं स्पृतम्‌ () || १३२ ॥ उपविषगणः--मद्धातकं चातिविषं चतुभौगं च खाखसम्‌(?) । करवीरं द्विषा ्रोक्तमहिफेनं द्विधा मतम्‌ ॥ १३३ ॥ धत्तुरश्च चतुरा स्याद्रिधा गुञ्ञानन- परिषाः (?) । विषगुष्टिलङ्गली च गणश्रोपविषाद्यः ॥ १३४ ॥ राजनिघण्टो मिश्रकादिद्रीवि्चो वगः-- सुद्यकैकरवीराणि लाङ्गली विपमुष्टका । एतान्युपविषाण्याहुः पश्च पाण्डि- त्यशाटिनः ॥ ६३ ॥ विपोपविपप्रहमनम्‌-म्न्थान्तरे - परीतविपं नरं दष्टा सग्रो वमनयुत्तमम्‌। याव्- त्पीतातितिषं च तावत्तु वमयेत्सदा ॥ १३५ ॥ सिश्चेच्छीताम्भसा वक्तं मत्र पूतेन सच्वरम्‌ । रजनीयुग्माम्लकरेन काञ्ञिकेन तु पेपितम्‌ ॥ १३६ ॥ ल्पेन च विषं हन्ति प्रश्नं नात्र संशयः । माहुलुङ्गरसेनापि धावनं काञ्जिकेन वा ॥ १३७ ॥ अतिद्ीतेन तोयेन परिप्नं नात्र संञ्ञयः। वर्गोऽयं मिश्रको नाम सप्तमः परिकीर्तितः । द्रव्याण्युक्तानि गणशो मिश्रीकृत्य समासतः ॥ ५ ॥ गृट्च्यादिः शताह्वादिस्तथाऽन्यश्चन्दनादिकः । करवीरादिराम्रादिः सुवणादिविमिश्रकः ॥ इति रसवीरयविपाकरसहिते राजनिपर्टयुतधन्वन्तरीयनिषण्णो मिश्रकादिः सप्तमो वगः ॥ ७ ॥ =~ ~ -- ~ ~ ~ ---~-~---~ ~~~ ` --- ~~ न 9 ~ ~ +~ ~” --- † मिजया--भाद सबजी दति व्यते) परिशिष्टम्‌ | अथ राजनिषण्टवरिष्ट्रव्यावरिः । ( १) मङ्गलाचरणम्‌ । श्रीकण्ठाचर्वजुङ्गकाटिप नदत्ठुम्भीन्दरबुद्यारदप्रान्तोत्तम्मितसंभरताब्द गितः रीतेरपां शीकरः । निवौणे मदसंज्वरे प्रम॒दितस्तनाऽऽतपज्रभियं तन्वानन निरन्तर दिशतु वः भ्रीविघ्रराजा मुदम्‌ ॥ ? ॥ कपृरक्षोदगोरं कपिच्पृयुनरं वीक्षणं चन्द्रपाल साधं कण्डे सधां बरय॒तमभयं दोधतप्के दृभरानम्‌ । वामोत्सङ्ग बहन्तं विविधमणिगणारकरनामुज्ज्वराङ्गीं शर्वाणीं स्वानुखूपां तमनिशममतशाख्यमीशं स्मरामि ॥ > ॥ भ्रीपन्पदहशनयिनास- ननिजेरेन्द्रास्तत्रान्विनावथ तताऽतरितनद्धवश्च । पन्वन्तरिश्वरक्सध्रतसरिपि्या स्तऽप्यायुरागमकृतः कृतिना जयन्तु ॥ ३ ॥ रंभ प्रणम्य शिरसा स्वगुख्नु पास्य पित्रोः पंदाव्जयगुरे प्रणिपत्य भक्त्या । विघ्रेरितारमभिषन्य सर स्वता च प्रारम्मि भेपनटहिताय निपण्टुराजः॥ ‰%॥ ( २ ) प्रस्तावना । धन्वन्तरौयमदनादिहरायुधादीन्विश्वपकाश्यमरफोशसशेपराजो । आलोक्य साकविदितां शध विचिन्त्य शब्दान्द्रव्याभिधानगणसंग्रह एष सृष्टः ॥ ५ ॥ आयुःशरतीनामतुलापकरारक धन्वन्तरिग्रन्थमतानुसारकरम्‌ । आचक्ष्महे लक्षण- रक्ष्यधारकं नामाचयं सवरुजापहारक्म्‌ ॥ & ॥ निर्दशलक्षणपरीक्षण- निणयेनं नानािधोपधविचारपरायणो यः । सोऽधीत्य यत्सकलमेतमत्रेति सतर तस्मादयं जयति स्वेनिपण्डराजः ॥ ७ ॥ नानाविधापधिरसादयवीः पपाकम्रत्यक्सम्यगववाधकरतश्रमोऽपि । पद्यत्यवहयमनवक्ष्य निषण्टूमेत तस्मा # एतस्मात्याक्‌ ` यस्य निश्वरसित वेदा या वरैभ्याऽखय जगत्‌ । ममे तमहं वन्द्‌ व्रद्यातीथ गह्शवरम्‌ ˆ ॥ १॥ द्यं श्त पुस्तके दरयते । १२. ड. "टमेललापरिणमत्कु । २ ज. शीतैः पयोविन्दनिः। निः । ३. व्रिघ्राणेन । ¢ ते, निरत्ययं । ५८. ड. पृतक्रापररजटं । ६ ज. री देवीमात्मानु । ७ ज. पदाम्बजयुगे । < ट. <. मधिगम्य मः । ९ ज, वरेयकटिताय । १० ज. निघण्टुरेपः । ११ ज. "न्थपथानुः । १२ ज, न द्र्या्रहीगुणविवेचनत८रे य: 1 १३ ज. जगति माति नि ३२० परिरिष्टा- [ अनूषादिः- दयं विरचितो भिषजां हिताय ॥ ८ ॥ निघण्टुना विना वेद्यो विदरान्ग्या- करणं विना । आयुधं च विना योद्धा त्रयो हासस्य भाजनम्‌ ॥ ९ ॥ नाना देश्विशेषभापितवशादत्संस्कृतपाकरृतापभ्रंशादिषिमेदतां न गणना द्रव्यो चयव्याहूता । तस्मादत्र तु यावतारस्त्युपकरतिस्तावन्पया गह्यते पाथादेः परि पीयत किमसि पाथा हि पाथानिधः ॥ १० ॥ आभीरगापालपुटिन्दता पसाः पान्थास्तथाऽन्येऽपि च वन्यपारगाः । भरतीत्य तेभ्यो विविधोपपा- भिधारसांदि लक्ष्माणि ततः चक्षमे ॥ २९१ ॥ नानाभिघेयमथ यत्र शिवा समङ्गारयामादिनामनिगमेषु निवेशितं यत्‌ । प्रस्ताववीयरसयोगवश्चादमुष्य बुद्धया विमृद्य भिपजा च धरृतिविधेया ॥ १२॥ नामानि कचिदिह रितः प्रभावादेश्योक्त्या कंचन च लाञ्छनोपमाभ्याम्‌ । वीर्येण कचिरेतरा यादि देशाद्रव्याणां धुव्ामिति सप्तथोदितानि ॥ ५३ ॥ अत्रोपधानि वहुना- मरुणाभिधानपरस्तावतस्तदुपयुक्ततयेतराणि । क्षेतावनीधरन्दीनरतियगादिव्या- ख्यागुणेरतिसविस्तरमीरितानि ॥ १४ ॥ एकः कोऽपि सचतसां यदि मु कस्येत जल्पे गुणस्तत्रान्येऽपि विनाऽथनां बमात सन्तः स्वयं तन्यत । अप्या्रीकृतशेसानुगशिामाषीय चान्द्री सुधामम्भोधिः कुमुदं शश्च जगतां नन्दन्ति केनोादिताः ॥ ५ ॥ अप्रसिद्धामिधं चात्र यदापधमुदरितम्‌ । तस्याभिधाविवेकः स्यादेकायादिनिरूपण ॥ १६ ॥ रम्भार्यामादिनाश्नां य स्वगेस्री तरुणीति च । अथा नानाथतत्रोक्तास्त्याज्यास्तऽस्मिन्नपा्थकाः ॥*७॥ व्यक्तिः कृताऽत्र कनोटमहाराप्रीयमभापया । आन्ध्रराटादिभापास्तु ज्ञातव्या स्तद्रयाश्रयाः ॥ १८ ॥ एतत्रिनेत्रगणनीयगणाभिरामगुम्फाल्यद्रतसितपा क्तिकवगसारम्‌ । कण्डे सतां सक्रलनिद्रतिधाम नापचिन्तामणिप्रकरदाप करतु कायम्‌ | ४९ ॥ अत्रात्रपादिरादावर्वानरथ गुदूचींगतादादिका द्र तस्यान्ते पपरादिस्तदुपर पठितां पिप्पदीग्ररकरादी । शास्पस्यादिः प्रभद्र दिकमथ करवीरादिराम्रादिरन्यस्तस्याग्र चन्दनादिस्वदनु निगदितः कोमलः काश्चनादिः॥ २० ॥ पानीयः क्षीरश्ञाल्यादिकमनु कथितो मांसमानुप्य कादी सिद्दिः स्याद्दादिस्तदनु भव्रति सच्ादरिको भि श्रकाऽन्यः । एकाथीदिस्तदेतेखिकरपरिचितः प्रातिभेन्मपसर्ग वरगरासाद्य वेद्यो निजमत- हृदये निस्तरां निशिनात्‌ ॥ २९ ॥ कामीरेण कपादपादकमल्द््ाचेनो १८. ड. ना। अनभ्यासन धानुष्कछयो । २२. उ. प्रगीक्ष्य। २ ज. "दिविध गुणतः। ४. क. प्रयोजयेत्‌ । ५ ज. 'सपाकव' । ६ क्ष. "तः स्वभा ५ ज. कनचिद्विरोधनो" । ८ क्ष. "मुदटश | ९ज नाधिताः। १० ध. ट. उ. णानुव्िद्रवणाद्य" 1 ११. 'देतेः सततप"। १ प्रथमो वर्गः] राजनिषण्टुः । ३२१ पारजितश्रीसोभाग्ययशःपतापपदवीधान्ना भतिष्ठापिता । सेऽय॑ श्रीनरसिहना- मबिदुषा स्रैयविद्ास्थितिः प्रीतया भा्तसुवर्णराजिरचना चिन्रोज्ज्वला पीठिका ॥ २२ ॥ अन्यत्र विद्यमानत्वादुपयोगानवेक्षणात्‌ । टथाविस्तरमीष्या च नोक्तो गुणगणो मया ॥ २२ ॥ ~ प्रथ क र जअधान्पादः प्रथमा कगः। ( 9) अनपदेरः। नानाक्षोणीजवीरुद्रनमृगसदहितं निक्गरवातक्ीतं शेराकीर्ण कनीयः कुररम- गखगाृतं तास्रभरमि । विभ्रदूतरीध्चादिकं यत्स्थरमतित्िपुलं नीरसं यच्नुष्णं पित्तघ्नं शेष्मवातप्रदमुदररुजापामदं स्यादनूपम्‌ ॥ १ ॥ तचोक्तकृत्छनिज्ल- पषणधारि भूरिच्छायाहतान्तरवहद्रहुवारि मुख्यम्‌ । ईपलमकाशसछिलं यदि पथ्यम तदेतच नातिवहु लाम्बु भवेत्कनीयः ॥ २ ॥ ( २ ) जाङ्खद्शः । यत्रानूपविपयेयस्तनुतणेस्तीणां धरा प्रसरा मृद्रव्रीहियवादिधान्यफल्दा तीवोप्मवत्युत्तमा । प्रायः पित्तविदद्धिरुदतवरलाः स्युनीरुजः भाणिनो गावोऽ- नाश्च पयः क्षरन्ति बहुं तत्करूपे जलं जाङ्गलम्‌ ॥३॥ एतच्च पख्यगुदितं स्वगुणैः समर्रमरपाखभूरुहयुतं यदि मध्यमं तत्‌ । तचापि कूपखनने सुलभाम्ु यत्त ज्यं कनीय इति जाङ्गखकं त्रिरूपम्‌ ॥ ४ ॥ = ( २ ) साधारणदशः। लक्ष्मोन्मीलति यत्र किचिदुभयोस्तनाङ्गलानूपयोर्गोधमोल्वणयावनालपि- लसन्मापादिधान्योद्धवः । नानावणेमरेपजन्तुमृखदं देशं वुधा मध्यम दोषो- इतिषिकोपशान्तिसहितं साधारणं तं विदुः ॥ ५ ॥ तच साधारणं द्रधाऽ- गृपजाङ्गलयोः परम्‌ । यत्र यस्य गुणाधिक्यं तच्च तस्य गुणं भनेत्‌ ॥ ६ ॥ ष्यं तदं रवेषम्यान्नास्ति साधारणं कचित्‌ । मूक्षमत्ाटक्ष्मत्स्य तद्विषै- भैद्‌ इष्यते ॥ ७ ॥ क न ( ¢ ) क्षत्रभेदाः। े्मेदं वक्ष्यामि शिविनाऽऽख्यातमञ्नसा । ब्राह्मं कषात्रं च वैश्यीयं श्र ५ --~--------------- ~~~" ~ ~ ---~--~ ------ ~ न्न 4 ज. "ठक्ष्मयुतं मनोह्च्छा । २ज, `हुशः कृषे । छ १२२ परिशिष-- [ अनृपादिः- चेति यथाक्रम ॥ ८ ॥ तत्र कषत ब्रह्मभूमीरूहाठ्यं बारिस्फारं यत्कुशाङ्री- णम्‌ । रम्यं यच भ्वेतमूृत्स्तासमेतं तद्रयाचषटे ब्राह्ममित्यष्टमूर्तिः ॥ ९ ॥ ताम्र भूमिवख्यं बिभृधरं यन्भृगेन्द्रुसखसंकुलम्‌ । घोरघोषि.खदिरादिदुगमं कत्र मेतटदितं पिनाकिना ॥ १० ॥ शातकुम्भनिभभुमिभास्वरं स्णरेणंनिकितं निधानवत्‌ । सिद्धकिनरसुपवंसेवितं वैर्यमाख्यदिदमिन्दुशेखरः ॥ ११ ॥ इयामस्थलाव्यं बहुसस्यमूतिदं लसत्तणेवैवबुलट््षवृद्धिदम्‌ । धान्योद्धवेः कषै. कलोकहपेदं जगाद शोद्रं जगतो वृषध्वजः ॥ १२ ॥ द्रव्यं क्षेत्रादुदितमनपं ब्राह्मतः सिद्धिदाय क्षात्रादुत्थं वकिपलितनिद्विश्वरोगापहारी । वेश्याजनातं प्रभवतितरां धातुलोहादिसिद्धौ शोद्रादैतन्ननितमखिलव्याधिविद्रावकं द्राक्‌ ॥ १२३ ॥ ब्रह्मा शक्रः फिनरेशस्तथा भूरियेतेषां देवताः स्युः क्रमेण । प्रोक्ता न्यत्र प्रागमावह्टभेन प्रदयकं ते पश्चमृतानि वक्ष्ये ॥ ५४ ॥ पीतस्फुरद्रलयशक- रिटारमरम्यं पीतं यदुत्तममृगं चतुरसरभूतम्‌ । पभायश्च पीतकुसुमान्वितवीर- दाल्यं तत्पाधिवं फथितमु्यदेषवस्तु ॥ १५ ॥ अधचन्दराकृति शवेतं कमटामं रषत्‌ । नदीनदजनलाकीणेमाप्यं तत्सेत्रमुच्यते ॥ १६ ॥ खदिरादिटुमा कीर्णं भूरिचित्रक्वेएकम्‌ । त्रिकोणं रक्तपापाणं कषत्रं तैजसमृत्तमम्‌ ॥ १७॥ धूम्रस्थलं धृम्रदषत्परीतं षटूकोणकं तृणंमृगावक्रीणम्‌ । शकेस्तृणरशितरुप्षव्र ्ष्ञांकारमेतत्वल्‌ वायवीयम्‌ ॥ १८ ॥ नानावर्णं बतुं तत्मरस्तं॒प्रायः शभ पवताकीणंयुखेः । येच स्थान पावनं देवतानां पराह कषत्रं प्रीक्षणस्त्वान्त- रिकम्‌ ॥ १९ ॥ द्रव्यं व्याधिहरं वलातिशयकृत्स्वादु स्थिरं पाथिवं स्यादाप्यं कटुकं कषायमखिं शीतं च पित्तापहम्‌ । यत्तिक्तं ख्वणं च दीप्यरुचिकर चोष्णं च तत्तेजसं वायव्यं तु हिमोप्णमम्लमवलं स्यानामसं नीरसम्‌ ॥ २०॥ ( ५ ) कषे्रदेवताः । ब्रह्मा विष्णुश्च ष्ट्रः स्यादीश्वराऽथ सदाशिवः । इत्येताः क्रमशः पतच षेत्रभूताधिदेवताः ॥ २१॥ जित्वा जवादजरसेन्यपिहाऽऽजहार बीरः पुरा यधि शछ्धाक्रलशं गरुत्मान । कीणेस्तदा भुवि सुधाकलशेः किलाऽऽसीवृक्षादिक सकलमस्य सथांशरीशः ॥ २२ ॥ तत्रोत्प्रासतृत्तमे क्े्भागे विभीयादौ विरो यत्र यत्र । प्षोणीजादिद्रग्यभूयं पपन्नास्तास्ताः संजा विभ्रते तत्र भूयः ॥ २३ ॥ एवै कषेत्रानुगुण्येन तन्ना विप्रादिबणिनः । यदि वा लक्षणं वक्ष्या म्यमाहाय मनीषिणाम्‌ ॥ २४ ॥ करिसलयकूसुमपकाण्डशाखादिपु विकादपु १ज. "णुरचि" । २ स्च "क्तास्तत्र। ३ज. ^रिकरासम'। ४ क्ष. उ. कटिनमुः । ५ ज यत्र । ६ ज, “चिमनो" ७ ट. उ. भ्म्यक्षाभाय । १ प्रथमो वगः ] राजनिषण्टुः । ३२२ वदन्ति षिपरमेतान । नरपतिमतिरोहितेषु वेश्यं कनकनिभेषु सितेतरेषु श्रम्‌ ॥ २५ ॥ विप्रादिजातिसंभूतान्विभादिष्वेव योजयेत्‌ । गुणादग्यानपि दक्षादी- न्ातिलोम्यं न चाऽऽचरेत्‌ ॥ २६ ॥ अपि च- विपो विपायेषु वर्णेषु राजा राजन्यादौ वैशययुख्येषु वैश्यः । ब्र्रः श्रद्रावेषु शस्तं गुणादययं द्रव्यं नैव भरातिलोम्येन किचित्‌ ।॥ २७ ॥ द्रव्यं यद इर नमाहुरायास्ततते पुनः पश्चविधं वदन्ति । वनस्पतिश्चापि स एव वानस्पयः ुपो वीरुदथोपधी च ॥ २८ ॥ तेयः सोऽ वनस्पतिः फलति यः पुप्पैविना तेः फलाद्रानस्पत्य इति स्मरतस्त- तुरो हस्वः क्लुपः कथ्यते । या वलछत्यगमादिसंश्रयवशदेषा तु वद्ठी मता शारयादिः पनरोपधिः फरपरीपाकावसानान्विता ॥ २९ ॥ स्रीपंनपुंसकसेन ैविध्यं स्थावरेप्वपि । गृण वक्ष्यामि तद्टक्ष्म व्यक्तमत्र यथाक्रमम्‌ ॥ ३०॥ इकषवेणतस्वीरुदादयंः स्कन्धकराण्डफलपुष्पपटतरैः । स्निरयदी्षतनुतामनोरमा- स्ताः सियः खलु मता पिपधिताम्‌ ॥ ३१ ॥ यत्र पुष्पप्रवागादि नातिदीरधं न चाल्पकम्‌ । स्थं परूपमित्येष पुमानुक्तो मनीषिभिः ॥ ३२ ॥ स्रीपुंसयोयैत्र विभाति लक्ष्म द्रयोरपि स्कन्धफटादिकेपु । संदेहदं नेकतराव वारि नपुसके तद्विधा वदन्ति ॥ ३३ ॥ द्रव्यं पमान्स्यार्दसिलस्य जन्तारारोग्यदं तद्रलवधेनं च। स्री दुवंला सल्पगणा गुणाढ्या स्ीष्वेव न कापि नपुंसकं स्यात्‌ ॥ २३४॥ तथाच--यदि सियः सखीषु कृता गुणाल्याः छीवानि तु छौवशरीरभाजाम्‌ । सदा च सर्वत्र पुमान्परयुक्तो गुणावहशेति च केचिदाहः ॥ २५ ॥ क्ुतिपपासे च निद्रा च दृक्षादिष्वपि लक्ष्यते । मृजलाद्‌ानतस्त्वाये पणंसंकोचतोऽन्तिमा | २६॥ यत्कारिन्यं सा क्षितियो द्रबोऽम्भस्तेजस्तृष्मा वेते यत्स॒वातः । यद्यच्र तज्नभः स्थावराणामिर्येतेषां पश्चमूतातमकत्वम्‌ ॥ २७ ॥ इत्थ देशगाणस्वरूपकथनपक्रान्तकान्तारजकष्रद्रव्यगुणान्वयक्रममिमं वग पठिता नरः। भरामोत्याश्च भिपक्मयोगविषयपावीण्यपारीणतां हंकु्बाणसुवेसं सदगदं कारक्रियाकौशलम्‌ ॥ ३८ ॥ असूत सुतमीश्वरः श्ुतयशा यमष्टादश- परभेदविधवाञयाम्बुनिधिपारपारीणधीः । अमुष्य ृहरीरितुः कृतिवरस्य वगैः कृतावसावगमदादिमः सदामिधानचृडामणो ॥ ३९ ॥ दति वेयपतिमू्ैन्यरत्नामरणश्रीमदीश्वरमृरिपूनुश्रीकण्डचरणारनिन्दपेवकराज- हंसश्रीकादमीरादिवंशाचार्यपरपरान्वयश्रीनरहरिपण्डितविरचिति निषण्टुराजापरनामघेये पयायवल्यमिधानचू डामणाव- नुपादिः प्रथमो वगः ॥ १ ॥ = दिः प्रथम्‌ व १ ट, "दष । ३२४ परिरिषट- [ मूम्यादिः- अथ मूम्यादिरदितीयो वर्ग ~~~ ~~~ (१) क्षारमृत्तिकातदहिशिष्टदेशमरदेश्चनामानि । परार म्रदूषो देशस्तु तद्रानिरिणमृषरम्‌ । खिलमप्रहतं प्राहुधन्वा तु मरर- च्यते ॥ १॥ (२) मूमिभेदाः। मरुपरायस्तु यो देशः स चोक्तो जाङ्गलमिधः। कृषणमृत्कृणमभूमिः स्यासा- ण्डुभूमिस्तु पाण्डुमृत्‌ ॥ २ ॥ स शाकैरः शकेरिलो देशो यः शक॑रान्वितः। सेकतः स्यार्सिकतिलः सिकतावां श यो भवेत्‌ ॥ ३ ॥ देशो जनपदो नी- द्विषयथोपवतेनम्‌ । परदेशः स्थानमाख्या मृरवकाञशचः स्थितिः पदम्‌ ॥ ४॥ नयम्बुजेभेतो धान्यनैदीमातृक उच्यते 1 टृ्वम्बुजेस्तु तेरेष देशः स्याहेवमा- तकः ॥ ५ ॥ नदीद्रषटिनिरोद्धतेनीनाधान्येः समादृतः । देशो द्रयानुगमनास् ्रेमात॒क उच्यते ॥ ६ ॥ पुद्रादीनां कषे्रमुदधूतिदं यत्तन्मौद्ीनं कोदरबीणं तथाऽ नयत्‌। व्ेहेयं स्यात्कि च शाकेयमेवं बुदध्वाऽणव्यं चाऽऽणवीनं च तरिद्यात्‌ ॥७॥ अथ पाष्यं मापीणं भङ्ग्यं भाङ्गीनयुम्यमोमीनम्‌ । तिव्यं तेलीनं स्यादिति पष्टिकयं च यव्य च ॥ ८ ॥ शाकादेयंतर निष्यत्तिरेतत्स्याच्छाकशाकटम्‌ । काकशाकिनमित्येतत्तथा वास्तुकशाकटम्‌ ॥ ९ ॥ ( ३ ) कटकशूृङ्गद्रीगुहाः । मध्यमोऽस्य नितम्बः स्या्कतटक मेखला च सा । तटेऽतटः प्रपात र्थं सुः सानसानुनी ॥ १० ॥ शङ्कं तु शिखरं कूटं कन्दरे कन्दरा दरी । बिल गुहा शिखासंधपिर्देवखातं च गहरम्‌ ॥ ११॥ य 9 ( ¢ ) प्रत्यन्तगियकरधातुखोहानि । परयन्तगिरयः पादा गण्डरौलाश्युतोपलाः । आकरः खनिरित्यक्तो धातव गैरिकादयः ॥ १२ ॥ ग्रावा प्रस्तरपाषाणौ टपदश्मोपलः शिला । लोहानि विविधानि स्युरहमसारादिसंज्ञया ॥ १२ ॥ (५ ) काननम्‌ । काननं गहनं सत्रं कान्तारं विषिनं वनम्‌ । अरण्यमटवी दावो दवश्च बनः वाचकाः ॥ १४ ॥ २ द्वितीयो वर्गः ] राजनिघण्टु; । ३२९ ( £ ) उद्यानम्‌ । अन्यदुद्रानमाक्रीदो यत्र कीडन्ति रागिणः । नृपाखयेषु भमदवनमन्तःपुरो- चितम्‌ ॥ १५ ॥ ( ७ ) महावनम्‌ । महावनमरण्यानी महारण्यं महाटवी । ( ८ ) उपवनम्‌ । अथोपवनमारामः परमान्ते वनं तु यत्‌ ॥ १६॥ ( ९ ) व्रक्षः। कुजः कषितिरुदोऽङ्घ्रिपः शिखरिपादपों विष्टरः कुटस्तरूरनोकहः कुरुह- भृरुहदुदरमाः । अगो नगवनस्यती विटपिशाखिभूजागमा महीनधरणीरुहक्षि- तिजरक्षसाखाहयाः ॥ १७ ॥ ( १० ) फरितदरक्षः । फलितः फटवानेष फयिनश फटी तथा । फलेग्रहिरवन्ध्यो यः स्यादमो- प्रफलोदयः ॥ १८ ॥ | ( ११) अवकेशी । अथावकेशी वन्ध्योऽयं विफलो निष्फलोऽफलः । (१२) मखम्‌ । उक्तौ परागात्मना भिन्नौ वानस्षयवनस्पती । मखं तु नेत्रं पादः स्यादः इधरिश्वरणमित्यपि ॥ १९ ॥ (१३) उद्भद्‌ः। उदवदस्त्व्करो जेयः प्रोहोऽ्र इत्यपि । (१४ , वप्रः । अवागभागोऽस्य बुः स्याननितम्बः स पृथुभेवेत्‌ ॥ ( १५ ) आस्कन्धा । आस्कन्धा तु प्रकाण्ड; स्यात्काण्डो दण्डश्च कथ्यते ॥ २० ॥ ९२६ परिशिष्टो | मूम्यादिः- (१६ ) स्कन्धः । स्कन्धः प्रमाणोऽस्य लतास्तु ज्ञाखाः खन्धोऽथ श्ाखास्तु भवन्ति शाटाः । (१७) नटामन्जानो। जटः शिखास्तस्य किलावरोहाः शाखा शिफा मजनि सारमाहुः ॥२१॥ (१८) निष्कुटवल्करे। निष्कुटं कोटरं भोक्तं त्वचि वर्कं तु वस्कलम्‌ । (१९ ) व्री । नवपुष्पाल्यशाखाग्रे बहरी मञ्जरी तथा ॥ २२॥ (२०) पणम्‌। पणं पतरं दष्टं बर्ह पलाशं छदनं छदः । (२१) पट्षः। स्या्पट्टवः किसलयः प्रवारः पटवं नवम्‌ ॥ २३ ॥ ( २२) विस्तारः। विस्तारो विपः परोक्तः प्राग्रं तु शिखरं िरः। ( २३ ) पर्णशिरादन्ते । माटिः पणंशिरा ज्ञेया हन्तं भसववन्धनम्‌ ॥ २४ ॥ ( २९ ) कोरकः । कोरकमुकुरक्षारकजालककटिकास्तु कुड्मले कथिताः । ( २५ ) कुभुमम्‌ । कुसुमं सुमनः पमूनमसवमुमं सूनफुलपुष्यं स्यात्‌ ॥ २५ ॥ (२६ ) मकरन्दः । मकरन्दो मरन्दथ मधु पुष्परसाहयम्‌ । पौष्यं रजः परागः स्यामः धूप धूटिका च सा ॥ २६ ॥ ( २७ ) गच्छः । गुच्छो गुटुज्छस्तवको गुच्छकः कुसुमोचयः । २ द्वितीयो वगः] राजनिघण्टु । ३२७ ( २८ ) परिमरः । समं परिमलामोद्गन्धसौरभ्यसौरभम्‌ ॥ २७ ॥ ( २९ ) किकसितनामानि। उञ्जृम्मितमुज्जूम्भं स्मितयुन्मिपितं विनिद्रपुननिद्रम्‌ । उन्मीलितं विजु- म्मितगुदवुदधोद्धिदुरमिनमुद्धिननम्‌ ॥। २८ ॥ विकसितहासितविकस्वरविकचव्या- कोशफुटसंषम्‌ । स्फुटमुदितदितदीर्णं स्फरितोत्फु्टपरफ्टमेकार्थम्‌ ॥२९॥ संकुनितनामानि-- निद्राणं युद्रित सुरं मितं मीलितं नतम्‌ । निकूणितं संकु- चितं सनिद्रमलसं समम्‌ ॥ ३० ॥ (३० ) फखादिनामानि । आदृस्तरूणां फलमत्र सस्य तदाममुक्तं टि शलाटुसं्म्‌ । रुप्कं तु वानं प्रदनिि गुरमस्तम्बो प्रकाण्दं रहिते महीजे ॥ ३१ ॥ (२१ ) रखता । उपलं गुल्मिनी वीरुटता वही परतानिनी । व्रतती व्रततिश्रैषा विस्तीणी गीरुदुच्यते ॥ ३२ ॥ ( २३२ ) "नक्षतत्रक्षाः। अप्र वक्ष्यामि नक्षतऋक्षानागमलक्षितान्‌ । पृ्यानायुप्मदां श्व व्धनात्पाल- नादपि ॥ ३३ ॥ विषद्धात्रीतरूरेमद्ग्धा जम्वरस्तथा खादिरकृष्णवंशाः । अन्वत्थनागां च वटः पलाशः पृक्षस्तथाऽम्बष्तरुः क्रमेण ॥ ३४ ॥ षिर्वा- £ प्रन्धान्तरे नक्षव्रवृक्षनामानि । तद्यथा-नक्षत्रवृक्षाः कमश्चो ( १ अधिनी ) विपमुषटि- ( २ भरणी )रथाऽऽमही | ( ३ छृतेका ) ओदुम्बरो ( ४ रोणी ) जम्ुवृक्षः (५ सगयीषम्‌) सदिर्‌( ६ आप्रा )श्रागरमतः || १ | (७ पुनवसू ) वेणुश्च ( ८ प्यम्‌ ) पिप्पलः प्रोक्त- ( ५ आपा )श्वम्पकश्च (१० मपा) वो मतः| (११पक) पलाशः (१२ उत्तरा) पायरी ( १३ दृस्तम्‌ ) जाती ( १४ पित्रा ) व्रिल्वक( ५५ स्वाती )श्वाज॒नः स्मतः ॥ \॥ ८ १६ विराखा ) वञ्बटीं ( १७ अनुराधा ) नागपप्पं च (१८ ज्येष्ठ ) मोचा च (७९ मूलम्‌) रटत्रक्षकः | ( ध पृवाप्ादया ) वेच्रो (२ १ उत्तगपादा ) निनट( २२ श्रवणम्‌ )श्चाकैश्च (२२ धनिष्ठा ) रामी रैव (२४ शततारका ) कदम्बकः | ३ ॥ ( २५ पृवामाद्रपदा ) आग्नोऽ( २६ उत्तराभाद्रपद गरो ( २५ रेवती ) मोहधृक्षो ज्ञेया जन्मक्षतस्त्वमी । एतेषां पाटनं कार्यं तच्छरयस्करमुच्यते ॥ ४ ॥ हननं नाशकं प्रोक्तमेतेषा पवेस॒रिभिः। ~~~ ---* ~~ = ~ ~ => ---- ~ ~= ------* ---- १ ° पायरी ' प्रक्षवृक्षः । ३२८ परिशिष्ट- [ मूम्यादिद्वितीयो वः ] सनी चैव विकङ्तोऽथ सकेसराः शम्बरस्नवञ्जलाः । सर्पनसाकौश शमी. कदम्बास्तथाऽऽम्रनिम्बौ मधुकडुमः क्रमात्‌॥२५॥ अमी नक्ष्रदेवलया दक्षाः सयः सप्ताविंशतिः । अधिन्यादिक्रमादेषामेषा नक्षत्रपद्धतिः ॥ ३६ ॥ यस्त्वेतेषा मात्मजन्मक्षंभाजां मर्यः कुयांदेषजादीन्मदान्धः । तस्याऽऽयुष्यं श्रीः कलत च पुपर नरयत्येपां वधते वधनाग्रेः ॥ ३७ ॥ आचायोक्त स्फुटमथ बृहत्सु श्रुते नारदीये नारायण्यां फएचिदपि तथाऽन्यत्र तब्रान्तरेषु । राता भीः प्रथितभिषजां नातिष्टोपयोगं नेवास्माभिविशदितामिदं गोरवाद्धन्थभीतेः | ३८ ॥ ( ३३ ) तृणगरक्षाः। तालाद्या जातयः सवः क्रमुकः केतकी तथा । खजुरी नालिकिरादयास्तृण टक्षाः प्रकीतिताः ॥ ३९ ॥ ( २४ ) संग्रह णीयद्रव्याणि । सर्वाणि चाऽऽद्राणि नवोपधानि सवीर्यवन्तीति वदन्ति धीराः । सवाणि शष्काणि तु मध्यमानि गरुप्काणि जीणीनि च निष्फलानि ॥ ४० ॥ वासतुः ककटजगुड्चीवासाः कृष्माण्डकादि शात्रपत्री । इत्यादि तु निखार गुणवच्छुषकं यदा तदा विगुणम्‌ ॥ ४१॥ विडङ्गं मधुमण्डरा दाडिमं प्िषिटीं गुडः| नागवह्टीन्दशाल्याग्राः पुराणाः स्यगणोत्तमाः ॥ ४२ ॥ कारिन्यं मध्यका- टिन्यं मादेवं चेति तु तरिधा । द्रव्याणामिह सर्वेपां प्रकृतिः कथ्यते वुधेः॥४३॥ द्रव्याणां सन्ति सर्वेषां पर्वरक्तास्रयो गुणाः। रसो वीयं विपाकश्च ङ्ञात- व्यास्तेऽतियत्नतः ॥ ४४॥ रसस्तु मधुरादिः स्याद्रीयै॑ काय॑सम्थता । परिणामो गुणाल्यस्वं॑षिपाक इति संकषितम्‌ ॥ ४५॥ शीतमुष्णं च सक्ष च स्लिग्धं तीक्ष्णं तथा मृदु । पिच्छिलं विषदं चेति वीय॑मष्टविधं स्पृतम्‌ ॥ ४६ ॥ निष्कुटममदकाननादिपु दरव्यमेतदपि निगुणं भवेत्‌ । काप्यलीकवचनोपकणं नात्काप्यसाधुवनितादि सेवनात्‌ ॥ ४७ ॥ जातं उमश्ञाने वस्पीके देशे पत्रादि दूषिते । दरव्यं नैबोपयोगाय भिषजामुपजायते ॥ ४८ ॥ कन्दं हिमर्तो शिशिर च मलं पुष्पं षसन्ते गुणदं वदन्ति । परवाटपत्राणि निदाघकाले स्युः पश्च) जातानि शरत्योगे ॥ ४९ ॥ निम्बोदुम्बरनम्ब्बाच्ा यथाकराटं गुणोत्तरः । कन्दादिप्वथ सर्वेपां पृथगेव रसादयः ॥ ५० ॥ केचित्कन्दे केऽपि पृषु केचित्पत्र पष्य केऽपि केचित्फटेषु । त्वच्येवान्ये वल्कले केचिदित्थ द्रग्यस्तोमा १ ज. गाः रावर'। [ ६ तृतीयो वगः ] राजनिषण्टुः। ६२९ मि्रभिन्नं गुणाल्याः ॥ ५१ ॥ देशे देश मोजनद्रादशान्ते भिनान्याषुष्रैव्यना- मानि खोक । किचामीषु पराणिनां वणेभापा चेष्ठा छाया भिन्नरूपा विभाति ॥ ५२ ॥ अनिर्दिष्टपयागपु मृलं प्राच त्रगादिषु । सामान्योक्तौ प्रयोक्तव्यं प्राहस्तोयं तु नाभसम्‌ ॥ ५३ ॥ चणकल्ककपायाणां प्रमाणं , यत्र नोदितम्‌ । तत्र दरव्यप्रमाणन स्वयं बुद्ा परयाजयेत्‌ ॥ ५४ ॥ माध्वीकं सर्वमद्मानां प्रभूनां माक्षिकं तथा । तलं तु तिलसंभूतं धातवो वास्तिसंमवाः ॥ ५५ ॥ शाटीनां रक्तशायिः स्यात्सृप्यानां मृद एव च । प्रलानां पिप्पलीमूलं फलानां मदनं फटम्‌ ॥ ५६ ॥ त्वचा त्‌ गन्धदरन्याणां पत्राणां गन्धपत्रकम्‌ । जीवन्तिशाके शाक्रानां रवणानां च सन्धवम्‌ ॥ ५७ ॥ सामान्यपुष्पनिरदे शान्मारतीकुसुमं क्षिपत्‌ । इत्यमन्येऽपि वाद्धन्याः प्रयोगा यागलक्षिताः ॥ ५८ ॥ द्रव्यं वातहरं यत्तन्सकलं दीपनं परम्‌ । कफटहारि समं प्रोक्तं पित्तघ्च मनदृदीपनम्‌ ॥ ५९ ॥ यच्छीतवीर्यं गुरु पित्तहारि द्रव्यं व्रणं वातकरं तदु त्म्‌ । सदुप्णवीयं टयु वातहारि शछप्पाप्हं पित्तकरं च तत्स्यात्‌ ॥ ६० ॥ दृति वहुविधदङ्ञमूपरभमीरुहवनगल्मलतामिधागुणानाम्‌ । सतिवरमामधाय लक्ष्म साधारणमय तञ विश्ञपतो ऽभिधास्य ॥ ६२ ॥ इत्थं भमीविपिनविपयक्षत्रगात्रादिनामस्तोमाख्यानपकरणगुणव्याकरतिपौद- मतम्‌ । वरग वुद्ध्वा भिपगुपाचतानगरायन्तसक्ष्ममरत्नालोकमकरिताभियाः माधिराञ्यऽभिपिश्चेत्‌ ॥ ६२॥ दव्यप वद्फ़विकरपमिधानिदानच्रडामणो मृड- परागमपारगण । काऽपीरवंशतिलकरेन कृतापवगे वर्गो त्रसिहकृतिना रचितो ्ितीयः ॥ ६३ ॥ ठति वेद्यपतिमूधेन्यरत्नामरणश्रोमदीश्वरम्रिमनुश्रीकण्ठनरणारविन्दधवकरान - देपश्रीकादमीरायवंशाचुर्यपरान्वयश्रीनग्हरिपितव्रिर पिते निष्ट राजापरनामवेयपयायवत्यनिवाननडामण) धरण्यादिद्भितीयो वगः ॥ २ ॥ [र (न भ । अथ गुड्च्यादस्वताया रमः । गुडूची चाथ प्रवी च परोोऽरण्यजस्तया ) काकोटी च द्विधा पोक्ता पापपणीं तथाऽपरा ॥ २ ॥ सुद्रपणीं च जीवन्ती त्रिविधा चाथ लिङ्गिनी । गटुकोरातकी चेव कपिक्स्तथाऽपरा ॥ २॥ खलता कटुतुम्बी च देवदाली [1 १ज. त्वचं । ि [र ५४: ३३० परिशिष्टो [ गुड्च्यादिः- तथा स्पृता । बन्ध्या करकटकी परोक्ता कटुतुस्ग्याखुकणिका ॥ ३ ॥ द्विध वारुणी चाज यवतिक्तेश्वरी तथा। ज्योतिष्मती द्विधा चैव द्विधाच गििकणिकरा ॥ ४ ॥ मोरटशथाथ चैदिन्दीषरी वस्ताव्रिकरा च सा। सोमव्ही तथा वत्सा दनी गोपालककटी ॥ ५ ॥ काकतुण्डी द्विधा चाथ गञ्च द्वरेददारु च। कैवतीं ताम्रबह्ी च काण्डीरी चाथ जन्तुका ॥ ६ ॥ अम्पणीं तथा शङ्पुी चाऽऽवतेकी तथा । कणस्फोटा तथा कटी टता चेवामृतद्लवा ॥ ७॥ पुत्रदा च पलाशी च विज्ञेया नवाभिधाः । सुपतिभिरित्थ्मनृक्ता बोद्धव्या वीरः क्रमादेताः । अस्मिन्वीर्टरम नाज्ना च गुणेश कीयन्ते॥ ८॥ आपानीयात्परिगणनयेवाप्रसिद्धाभिधानां नान्नायुक्ता परिमितिकथाऽप्यर सर्वोपिधीनाम्‌ । साऽपि कापि स्फुटमभिधया कापि च परोढमभङ्गया भोक्ता नोक्ता परथितविषये साऽपि नष्राङ्कवाक्ये ॥ ९ ॥ तस्मादिह न यत्रोक्ता नास्नमङ्ग दिनिमितिः। तत्र तच्राए्संख्यव ज्ञेया सवत्र सूरिभिः ॥ १० ॥ यद्यपि की नष्टा ङ्संस्यानियतिरीक्ष्यते । तत्र स्फुटत्ववुद्धेव नोक्ता संख्येति वुध्यतापु ॥ ११ ॥ द्रव्याणां गणश्यो नियोगवशतो बीर्यं परे भोचिरे भाचीनेन च् शन निगमपक्तधिकित्साक्रमः । तस्मान्नगमयागसंग्रहविदां संवादवाग्मिस्नध नेवास्माभिरभाणि कितु तदिह प्रलयकशः कथ्यते ॥ २२ ॥ (१) हेमा। हेमा टेमवती सौम्या तृणग्रन्थिहिमाश्रया । स्वणपणीं सु जीवन्ती स्वणरनीव सर्वाणका ॥ १२ ॥ हैमपुप्पी स्वणैरता स्व्णजीवन्तिका च सा । तगर देमलता नामान्यस्याधतुदंस्न ।॥ ४ ॥ गुणाः-- स्वणजीवन्तिक्रा प्या चश्षुप्या प्रधुरा तथा । रिरिरा बात पित्तासग्दाहजिद्धटवधिनीं ॥ १५ ॥ ¢ & _ (>, (२ ) छ ङ्गनी । लिङ्गिनी वदुपत्री स्यादी्वरी शिववदिका । स्वय॑भूलिङ्गसंमूता लगी चि फला मता ॥ १६ ॥ चण्टाटी लिङ्गा देवी चण्डाऽयस्तम्मिनी तथा । रिवजा रिववह्टी च विज्ञेया पटश्ादया ॥ १७ ॥ गुणाः--लिङ्किनी कदुरुप्णा च दुर्गन्धा च रसायनी । स्सिद्धिकरी दिव्य वरया रसनियापिनी ॥ २८ ॥ १ ज. मनुक्ता। ६ तृत यो वगः | राजनिषणुः | ३३१ ( ३) खवद्टी । खवट्ट्ाकाशबह्ी स्यादस्पशा व्योमव्रिका । आकाशनामपू्वा सा बह्ी- पयायगा स्मरता ॥ १९ ॥ गुणाः --आकाश्वह्धी कटुका मधुरा पित्तनादिनी । ट्या रसायनी बल्या दिव्मौपधरिपरा स्मृता ॥ २० ॥ ( ¢ ) आखकणी। । स्यादाखुक्रणीं कृषिका द्रवन्ती चित्रा सुक्ण्यन्दुर्कणिक्रा च । न्यग्रोधिका ग्रपकरनामकणीं स्यादधिक्रणी वहकणका च।॥ २४ | माता भपिचरी चण्डा ठंवरी वहुपादिका । परस्यकश्रणी हषा चव पुत्रश्रण्यद्विमदया ॥ >२॥ गणा--आखृकणीं कटृप्णा च कफपित्तहरा सदा । आनाहञ्वरशराति- नाशिनी पाचनी परा ॥ २३॥ ( ८ ,) रद्रा । ग्री जया सद्रनटाचस्द्रा सौम्या सुगन्धा सुतरटा मरना च। स्यादीश्वरी मदरखता सपत्रा सृगन्धपत्रा सुरभिः शिवाद्वा ॥ २४ ॥ त्रवी जराबहटीं सद्राणी नेत्रप॒प्करा महाजया जटारश्द्रा नास्नां विशतिरीरिता ॥ >^ ॥ गृणा-- जटा कटुरसा खवासकासहद्रागनारिनी । मृतविद्रावणीं चत रक्षसां च निवहिणी ॥ २६ ॥ न व्‌ नि (8 ) इन्दीवर , इन्दरौवरी युग्मफला दी्ेदततोतमारणी । पृप्पमन्नरिका द्रोणी करम्भा गट्काच मसा ॥ ~८७॥ गुणाः- इन्दीवरी कटः शीता पित्तश्यप्मापहारिका । चशुप्या कासदोपघ्री परणकृपिहरा परा ॥ ५८ ॥ (७ ) सोमव्टी । सापवह्टी महागत्मा यज्ञभ्रे्रा धन॒टता । सापारा गल्मव्र्टा च यज्ञवर्धा द्रनभरिया ॥ २९ ॥ सोपक्षीरा च सोमा च यज्ञाङ्ग रद्रसख्यकरा । गृणा-सोमवष्टी कटुः शीता मधुरा पित्तदाहनुत्‌ । वृप्णावि्ो परशमनी पाचनी यज्ञसाधनी ॥ ३० ॥ तोध्चर वारुणी । > ज. नाद्रा । ३२३२ परिशिष्टा- [ मृम्यादि- 83 ( ८ ) सोम्या । सोम्या मरिपवरट्वी च प्रतिसोपाऽत्रवटिका । अपत्रवरटिक्रा भोक्ता कराण्ट शाखा पटाहया ॥ ३१ ॥ गृणाः--रसवीयविपाक्र च सोमवरट्टीसमा स्मृता । वि ^~ ( ९ ) वत्मादूना । वत्सादनी सोमवटी विक्रान्ता मेचकामिघा । पातारगस्ी नाक्षीं सोपरणी गारुडी तथा ॥ ३२ ॥ बासनी दीर्कराण्डा च दटकाण्डा महावा । दीष वही ददता नामान्यस्याश्चतुदर श ॥ ३३ ॥ गुणाः- वत्सादनी तु मधुरा पित्तदाहासोपनुत्‌ । द्रप्या संतपरणी सून्या विपदोपविनारङिनी ॥ ३४ ॥ ६ केव (~€ ( १० ) कवातिक्रा । रैवतिक स॒रङ्गा च लतावटी दरुमारदा । रङ्गिणी त्रस्ररङ्गा च सुभगेलष धाभिपा ॥ ३५ ॥ नै, (स (> म गणाः करेवतिका लयुष्ेप्या कपाया कफनाशनी । कासश्वासहरा चव सव मन्दाभ्निदोपनुत्‌ ॥ ३६ ॥ (११) ताट। तारी तमारी ताम्रा च ताम्री तमाच्करा । सक्ष्प्ह्ीं सलोमा च द्ोधनी तालिका नवा ।॥ ३७ ॥ गुणाः--ताम्रवष्टी कषाया स्यात्कफदपविनारिनी । युखकण्ठोत्थद्‌ परर श्प्पञ्ुद्धिकरा परा ॥ ३८ ॥ | ( १२ ) अयम्रखपणीं । अल्यम्लपणीं तीक्ष्णा च कण्डुला व्हधिमूरणा । बरही करवदादिध वनः स्थाऽरण्यत्रासिनी ॥ ३९ ॥ गुणाः--अलयम्टपणीं तीक्ष्णाम्ना प्रीहशूरविनाशचनी । वातहृदीपनीं न्धा गुल्पश्टेप्मामयापहा ॥ ४० ॥ ‰ केवतिका--माय्े प्रमिद्धा । 1 ताटी चित्रव टेश प्रमिद्धा। "= भ श ~~ = 4 या ०न० ~~ १८. रिणी । ६ तृतीयो वगः | राजनिघण्टु ३३३ ( १३ ) कण॑स्फोटा । कणस्फोटा श्रुतिस्फोटा त्रिपुरा टृप्णतण्डुला । चित्रपणीं स्फोटा चद्धिका चाधंचन्धिका ॥ ४५॥ गुणाः-कणस्फोटा कटुस्तिक्ता हिमा सवविपापहा । ग्रहभृतादिदोपध्री सर्व व्राधिविनाङ्ञनी ॥ ४२॥ ( १९ ) कट्वी । कटूवीं कटुक्वहटी च सुकराणए़ा काषएवबद्धिक्रा । सृवरह्टी च मद्यव्ह्टी पश्मोहि- निका कटुः ॥ ३ ॥ गृणाः-- कटी तु कटुक्रा शीता कफश्वासातिनाश्चनी | नानाज्वरहरा स्च्या राजयक्ष्पनिवारिणी ॥ ५४ ॥ ( १५ ) `अम्रतस्चवा | ज्ेयाऽगृतखवरा दरक्षारदाख्या तोयत्र्िका । प्रनवह्धी सितसरत्ता नामभिः दारसमिता ॥ ५ ॥ गृणाः---उक्ताऽमृतस्वा पथ्या इपत्तिक्ता रसायनी । विषधर त्रणकुष्राम- कामलाः स्वयं नयत्‌ ॥ ४६ ॥ ( १६ ) पुत्रद््रा | पुरदात्री तु वातारिथरेमरी श्वेतपुप्पिक्रा । द्रत्तपत्राऽतिगन्धारटुर्वगीजाता सृब्र्टरीं ॥ ४८ ॥ गृणा-पुत्रदात्री तु वात्री कटुरुप्णा कफापहा । सुरभिः सवदा पथ्या पन्ध्यादोपविनाश्न ॥ ५७ ॥ ( १७ ) "पर्श । पलारी पत्रवह्टी च पणवी पारशका । सरपणीं सपणीं च दीववटी विपादनी ॥ ४९ ॥ अम्लपत्री दीपेपत्री रसाम्या नाम्किकाच सा। अम्टा तक काञ्ञिकरा च स्याचतदेशधाभिधा ॥ ५० ॥ गृणाः-पटाश्चा मध्रराम्या च मखद्‌ापावनाशन। । अराचक्ट्या पथ्या पत्तकोपकरी च सा ॥ ५१ ॥ इति वहवरिषवह्ीस्तोमनामामिधानप्रगुणगुणयथावद्रणेनाप्रूणमेतम्‌ । सुल- * दृ्रमभ्रतखवा यित्रकटप्रदेे प्रसिद्धा । 1 मालवे प्रसिद्धयम्‌ । + नागरदैशे प्रामिद्धा । ----- ~~ ~~ - १य.टख.ड. ` टुवशी । ३३४ परिरिष्टो- [ श्ताहारिः- लितपदसरग वगमाश्नायवे्यः सदसि वहविलासं व्यासवन्रातनोतु ॥ ५२ ॥ दीप्ता दीपितयस्तथाऽन्धतमसध्वसाय भानोरिव व्यातन्यन्ति निजं रुजां विजयते वीर्यं निरुभ्येव याः। तासामेप पिलासभ्रमिरसमो बगेः श्रुतो वीरुधां बीर इति प्रतीतमहिमा नैसभिकेरयो गुणः ॥ ५३ ॥ प्राप्ता यस्य परिग्रहं भिविध सीरेकचडामणेस्तीतराण्योपधयः स्वनि सहसा बीयाण्यजर्यादिव । तस्यायं तरहरेः कृतौ स्थितिमगाद्र्गो गुड च्यादिकस्तातीयीकतयाऽभिधानरचनाचदा- मणो कीतितः ॥ ५४ ॥ इति वे्यकमूभन्यरत्नाटंकरणश्रीमदीश्वरप्ररिमनश्रौकण्ठ चरणारविन्द ैवकराज- हंसश्रीकादमीरायवंश्ञानार्यपरपरन्वयश्रीनरहरिपण्डितवरिरचनिते निष राजापरनामपरेयपयायवत्यमिधाननूडामणौ गुड्च्यादिः सततीयो वगः ॥ ३ ॥ जथ शताह्वादिश्वतभे। वगः दानाहा चेव मिश्रेया शाल्पिणी समष्टिः । वहती कण्टकारी च द्वि स्यात्पृशिपणिक्रा ॥ १ ॥ द्विधा गोधुरकथैव यासौ वासा सितावरी । धन्व यासद्रयं चाश्रिद्रमनी वाकुची तथा ॥ २ ॥ शणपुष्पी द्विधा चव तरिविधा दरपुद्धिका । पाटाऽम्वष्रा द्विपा नीखी द्विपा गोजिद्धिकरा स्मृता ॥ ३ ॥ अपा मागद्रयं पञ्च वला रार पहादिका। हयगन्धा च हपुषा शतावर्य द्विधा मते ॥ ४ ॥ एलावाटुकरतेरण्यो कलिकारी जयन्तिका । काकमाची सुतश्रणी विजया माकैवस्िधा ॥ ५ ॥ काकजङ्पा त्रिधा चश्चुसिषिधः सिन्दुवरारकः । भेण्डा स्या्पुत्रदा चेव तक्रा स्वर्णलिकाहया ॥ ६ ॥ खस्खसः सिगरदी चैव ज्ञेया वन्यकुसम्भकः । द्रयाहूस्यः कासमदश्च रविप्ो द्विधाऽम्विका ॥ ७ ॥ अज गन्धाऽऽदितयभक्ता विपगृषटद्रिपाऽपरा । कालाञ्जनी द्विकापासी द्विविधः कोकिलाक्षकः ॥ ८ ॥ सातला करापटरद्धिश्च चक्रमर्दाऽथ द्विश्चिरा। स्याद्वाणाः दिक्रमेणेव क्षुपाः प्रोक्ता यथाक्रमात्‌ ॥ ९ ॥ (१) समष्टिः । सयष्टिटश्च भण्डीरो नवाम्रधाऽऽम्रगन्धक्रत्‌ । काकाम्रः कण्टक्रिफटोऽ- प्युपदजञा मुनिहयः ॥ १ ॥ १२. ड. श्ट) ्रिवृहति क" | २८.ड. द्धि ।३ज. “भनिधम। ४ ज. ज्ञ" डिरिरा। ५ ज. गण्डीरो । ६ ज, कोरकाम्नः। ५ ज. स्नः कोशफ़ । ४ चतुरभो वर्मः ] राजनिषण्टुः | ३३५ गृणाः--नद्याम्रः कटुरुप्णश्च रुच्यो मुखविश्षोधनः। कफवातप्रशमनो दाह- कृदीपनः परः ॥ २॥ ( २) अग्रिदमनी अथा्रिदमनी बाह्दमनी वहुकेण्टका । वदिकरण्टारिका गच्छफला क्षद्र फलाचसा॥ ३॥ विज्ञेया ्षद्रदुस्पशा शद्रकण्ारिका तथा | मत्येन््रमाता दुमनी स्यादिदयपा दश्ञाहया ॥ ५ ॥ गुणाः कदरूप्णा चायिदमनी रुकना वातकफापहा । रुचिकरद्ीपनी हरा गल्मश्रीहापहा मवत्‌ ॥ ५ ॥ (२ ) शरणड्खा । रारपुद्वा काण्डगृङ्खा बाणपूद्धपुपुद्िका । ज्ञेया सायकपुङ्का च खगपुद्गा च सप्तधा ॥ ६ ॥ शरामिधा च पुद्भा स्याच्छरृतात्या मितसायक्रा । सितपुद्वा शयतपुद्गा जुरपद्ना च पञ्चधा ॥ ७॥ गृणाः--शरपुङ्गा कटरप्णा च कृमिवातरुजापहा । श्वेता तेपा गणाल्या प्यात्शषस्ता च रसायन ॥ ८ ॥ ( 9 ) कण्टपुर्खा । अन्या तु कण्टपुङ्घा स्याक्रण्टाटुः कृण्टपुद्धिका । गृणाः-- कण्टपुद्वा कटृष्णा च कृपिशखविनाशनीं ॥ ९ ॥ ( ९4 ›) शणः । शणस्तु मालयपुप्पः स्याद्रमनः कटुतिक्तकः । निशावनो दीपरश्ाखस्त- क्सारा दींपेपट्टवः ॥ १० ॥ गुणाः--शणस्त्वाम्लः कपायश्च मटगभोस्रपातनः । वानितिकरद्रातकफनुज्जञ- यस्तीव्ाङ्गमदनित्‌ ॥ ११ ॥ (६ ) महाराष्रा | महाराप्री त॒ संप्राक्ता शारदी तोयपिप्पली । पत्स्याद्नी मत्स्यगन्धा | णङ्गली शकुलादनी ॥ १२ ॥ अभ्रिञ्वाटा चित्रपणीं प्राणदा जलपिप्पली । तरेणा वहुरखा स्यादिवयतास्रयादश ॥ २३॥ १ज, शप्रिधम। २ ज. श्हिधमः। ३ ज. स्रिधमः। ४. 'परटमसाञ्जयत्‌। ५ज. नि- साचग। ट. निशादना । € ज भामपा । ५ ज. तोयवहरी । ३३६ परिरिषए- [ शताहादिः- गुणाः-- महाराप्री कटुस्तीकष्णा कषाया युखशाधनी । व्रणकरीरादिदोपध्नी रसदोपनिवदैणी ॥ ४५ ॥ ०, # ^ ( ७ ) तारणा । तेरिणी तेरणस्तेरः कनीटी नामतश्रतः । गुणाः--तरेणः शिश्चिरस्तिक्ता व्रणघ्राऽरुणरङ्दः ॥ ४५ ॥ ( ८ ) सत्रेण । तश्रेणी द्रवन्ती च न्यग्रोधी म्रपिकरादया । नित्रा प्रपक्रमारी च प्र्य क्श्रेणी च शम्बरी ॥ १६ ॥ गणाः--सूतश्रणीं च चक्षप्या कटुराखविषापहा । व्रणद्‌ापहरा चव नेत्रा मयनिङ्रन्तनीं ॥ ५७ ॥ ( ९ ) चञुः। चुश्चु्च विजा चश्जुः कलमी वीरपत्रिकां । चश्वुरधश्चपत्रश्च सृशाकः कषतर संभवः ॥ ५८ ॥ गृणाः-- चश्चुस्त॒ मधुरा तीक्ष्णा कषाया मटशापणीं । गुल्माद्रविषन्धाशः ग्रहणीरागहारिणी ॥ ५९ ॥ ( १० ) ब्रृह॒चच्रुः । बृहचश्चविपारिः स्यान्पहाचश्चः सुचश्चका । स्यटचश्चर्दापपत्री दिव्य गन्धा च सप्रथा ॥ २० ॥ गुणाः- म्रहाचश्चुः कटृप्णा च कपाया मरराधनी । गुल्मगृलोदराशानि विषघ्नी च रसायनी ॥ २१ ॥ ( ११ ) क्षद्रचञ्चुः घुद्रचश्चः सृचश्चुः स्याचश्चुः म॒नकचश्चक्रा । तक्सारमेदिनी शद्रा कटुका कटुपत्रिका ॥ २२ ॥ गुणाः--श्ुद्रचशस्तु मधरा कटृप्णा च कपायिका । दीपनी शलगुल्माशेः- दामनी च विवन्धक्रत्‌ ॥ २२॥ चश्ुत्ीनगृणाः--चश्चुवीजं कटूष्णं च गुर रूलो«रातिजित्‌ । विषत्वग्दोपकण्टूलीकण्टकु्र जापहम्‌ ॥ २४ ॥ ५ ज, मटक्ाधना । > उ. वजला। ३. विरपात्रका) ८ स. क चूर । ^ त रश्च | अ, दच्ृक्ष । ५४ज. लाप । ४ चतुर्थो वैः ] राजनिषण्डुः ३३७ (१२) भेण्डा । 9 ९ [कः षषे्रसं भेण्डा भिण्डातिका भिण्डो भिण्डकः भवः । चतुष्पद्श्वतुष्यण्ट्‌ः सुशाकथाम्टपत्रकः ।॥ २५ ॥ करपणीं हृत्तवीजो मवेदेकाद शायः । गुणाः भेण्डा त्वम्टरसा सोणा ग्राहिका रुचिकारिका ॥ २६ ॥ ( १३ ) पुत्रदा । ुत्रदा गभंदात्री च प्रनादाऽपलदा च सा । षदा भाणिमाता ताप- सद्रमसनिभा ॥ २७ ॥ गुणाः-- पुत्रदा मधुरा शीता नारीपुष्पादिदोपदहा । पित्तदाहभ्रमहरा गभ संभृतिदायिका ॥ >८ ॥ ( १९ ) तक्राह्वा । तक्राहा तक्रमक्षा तु तक्रपयायवाचिक्रा । प्श्वङ्कुली सिताभा स्यादेषा पश्वाभिधा स्मृता ॥ २९ ॥ गुणाः--तक्रा कटुः कृमिघरी स्याद्‌क्रणनिमिनी च सा । ९, (म ( १५ ) स्वणुखा । सरणी हेमपुष्पी स्यात्स्णपुप्पध्वजा तथा । गुणाः--स्वर्णल्य कटुका शीता कषाया च व्रणापहा ॥ २३० ॥ ( १६ ) सिग्रडी । सिगरडी मतिदा प्रोक्ता वरया पङ्कत्रहारिणी । दषत्पत्री च वातघ्रीं गुच्छ- पष्यी च सप्तधा ॥ ३१॥ गुणाः--सिग्रदी कटटुरुप्णा च वातहव्पृष्गरलदा । युक्लया रसायने योग्या देहदाव्येकरी च सा ॥ ३२॥ ( १७ ,) आहुल्यम्‌ । आहुल्यं हराख्यं च गरं तरवट तथा । शिम्बीफलं युपुष्पं स्याद्वुरं दन्तकाषटकम्‌ ॥ ३२ ॥ हेमपुष्पं तथा पीतपुष्पं काश्चनपुप्पकम्‌ । गरपमङ्गस्यक चेव हारतयुष्पं निरेकथा ॥ २४ ॥ गुणाः--आहुल्यं तिक्तशीतं स्याचशरुष्यं पित्तदोपनुत्‌ । पुखरकष्कण्डरतिन- ुशूख्रणापहम्‌ ॥ ३५ ॥ --~---- ~ -----------~~---~-- ~~“ ~~~ ~~ १ज. ट, मिण्डा।२अ, ट, भिण्डीतको।३ज. ट. हल्या ।४ज. ट, ड. त्दाहनु ॥ ४३ ३२८ परिशिणो- [ शताहादिः- ( १८ ) मम्याहुल्यम्‌ । य॒म्याहृस्यं ुषटकेतुमाकेण्डीयं महोपधम्‌ । गुणाः-भूम्याहुल्यं तिक्तरसं ज्वरकुषएामसिध्पनुत्‌ ॥ ३६ ॥ ( १९ ) धेताम्टी । ेताम्ली तम्विका परोक्ता पिषटोण्डि; पिण्डिका च सा । गुणाः--श्वेताम्ी मधुरा हृष्या पित्तघ्री वलदायिनी ॥ ३७ ॥ , (२० ,) नीखम्टी । नीराम्टी नीरपिषटेण्डी शामाम्टी दीधशाखिका । गुणाः-नीखाम्खी मधुरा रुच्या कफवातहरा परा ॥ ३८ ॥ ( २१ ) विषमुष्टिः। विषृष्टः केरमृष्िः सूप्रष्टिरणपषटिकः । प्पदाटिसमायुक्तो परिः पञ्चाभिधः स्मृतः ॥ ३८ ॥ गुणा--विषगुषटिः कटुस्तिक्तो दीपनः कफवातहृत्‌ । कण्ठामयहरो रुच्या रक्तपित्तातिदारहतुत्‌ ॥ ४०॥ ( २२ ) अन्या दोडी । अन्या दोडी तु जीवन्ती शाकश्रेष्ठा सखाटुकरा । वहुपणी दीषैपत्रा सृष््मः पत्रा च जीवनी ॥ ४१॥ गुणाः--दाडी तु कटुतिक्तोप्णा दीपनी कफवातजित्‌ । कण्ठामयदहरा रुच्या रक्तपित्तातिदाहनुत्‌ ॥ ५२ ॥ ( २३ ) काञ्चनी । कालाञ्जनी चाञ्जनी च रेचनी चासिताञ्जनी । नीखाञ्जनी च दृष्णाभा कारी कृष्णाञ्जनी च सा ॥ ४३॥ गुणाः-कालाञ्जनी कटूर्णां च मलामकृमिशोधनी । अपानावतश्मनी जठरामयहारिणी ॥ ४४ ॥ ( २४ ) कपासी । कपासी सारिणी चैव चव्या स्थला पिचुस्तथा । वदरी बादरशरैव गुणप सतुण्डिकेरिका ॥ ४५ ॥ मरुद्वा समुद्रान्ता ज्ञेया एकादशाभिधाः। । १.2. तिक्तकटु। र । २ज. पिषटीडिः। ट. पिष्टोण्डिः। ३ज. ट, नीलपिषटीडिः। ४६. दकृत्‌ ।५ज, ट. सूत्रा । ६ ज. ट, ड. बहुव्री । ७ च, “णा स्यादम्डाऽऽम" । ४ चतुर्थो वगैः ] राजनिषण्टुः । २३२९ गृणा--कापासी मधुरा शीता सन्या पित्तकफापहा ॥ ४६ ॥ दष्णादाह- ्रमभरान्िमूचहद्रलकारिणी । ( २५ ) अरण्यकार्पसिी । वनजाऽरण्यकापासी भारद्राजी वनोद्गवा । गुणा-भारद्राजी हिमा रुच्या व्रणश्चक्षतापहा ॥ ४७ ॥ ( २६ ,) कोकिंराक्षः। कोकिलाक्षः भ्ृगाली च भृह्कलारणकस्तथा । भृगाखषण्टी वज्रास्थि मृङ्कली वजक्ण्टकः ॥ ४८ ॥ इरः क्षरका वज्रः शृङ्खलिका फिकिक्षणः । पिच्छिला चेश्रुगन्धा च ज्ञेया भुवनसंमिता ॥ ४९॥ गुणा--कोकरिलाक्षस्तु मधुरः शीतः पित्तातिसारनुत्‌ । ष्यः कफहरो वस्यो रुच्यः संतपेणः परः ॥ ५० ॥ ( २७ ) काम्रदिः । स्यातकापदद्धिः स्मरद्रद्धिसंन्नो मनोजटद्धिमदनायुधशच । कन्दर्पजीवश जितेन्धियाह; कामोपजीवोऽपि च सप्नसंन्नः ॥ ५१ ॥ गुणाः-कामवृदधस्तु बीजं स्यान्मधुरं बलवधनम्‌ । कामवुद्धिकरं रुच्यं बहु- लेन्द्ियवृद्धिदम्‌ ॥ ५२॥ ( २८ ) स्निज्द्िरीटा । क्िञ््िरीटा कण्टफली पीतयुष्याऽपि जिञ्ज्िरा । हुडरोमाश्रयफला शत्ता चव पडाहया ॥ ५३ ॥ गुणाः द्विञ्जिरीदा कटुः शीता कषाया चातिसारित्‌ । प्या संतपणी वस्या महिषीटक्षवधिनी ॥ ५४ ॥ इतथं पृथु्षपकदम्बकनामकाण्डनिरव्भनागुणनिरूपणपूवमेतम्‌ । वग बहु- सफुटमधीलय दधीत सयः सौवग्वै्कविचारसचातुरी सः ॥ ५५॥ येन स्वेन नृणां क्षणेन महता बीरयेण सूर्योपमा व्यत्यस्याङ्गविकारमुद्धततया दूरं क्षिष- न्लामयात्‌ । स्वस्मिन्नाम्न्यपि संस्तवादिवशतस्तेपां व्रिकारोद्यव्यलार्सं दधतां नितान्तगहनो वगः क्षपाणामयम्‌ ॥ ५६ ॥ संतापं विदुषां भरस्य समितिस्फीतं प्रतापं द्विषां यस्मिन्विस्पयतेऽवनं च निधनं दखाऽधुन ^~ न १) ज. टृण्डसे" । २८. ठ. "दिषामरक्षः । ३ ज. षीपरक्ष । ३४० परिशिष्टो- [ पपगदिः- तेजसा । धुन्वन्त्यौषधयः स्वयं किल गदान्येनापिता सधया तुरयस्तस्य कृतौ स्थितो नरहरेषगैः शताहादिकः ॥ ५७ ॥ इति वेद्यकमुकुटरत्नारंकरणश्रीमदीश्वरमूनुश्रीकण्ठचरणारविन्दसेवकराजहंसश्री- कादमीरा्यवंशाचायैपरपरान्ववायश्रीनरहरिपण्डितविरानिते तिषण्टुराजापर- पर्यायनामपेयव्यमिषाननूडामणो राताहदिश्वतुर्भो वगः ॥ ४ ॥ ---- ------- ~~~ अथ पर्पटादिः पञ्चमो वर्गः। पपटो जीवकथैवपभकः श्रावणी द्विधा । मेदाद्रयमृद्धिरृद्धी ध्रमरपत्रा प्रसा रिणी ॥ १ ॥ चतुप्पाषाणमेदः स्यात्कन्या वर्हिशिखा तथा । क्षीरिणी द्वितयं चेव जायमाणा रुदन्तिका ॥ > ॥ ब्राह्मी द्विषा च वन्दाकः कत्था तण्डुखीयकः । चिविद्धी नागणण्डीं च कुटुम्बी स्थटपगिनी ॥ ३ ॥ जम्ब नागदन्ती च विष्णुक्रान्ता कुणञ्चरः । मृम्यामटी च गारक्षी गोलोमी दुग फेनिका ॥ ४ ॥ ्चद्राम्ल्का च रजाहो हंसपादी च काथरा । पननषा त्रं प्रोक्तं वसुको द्विविधः स्मृतः ॥ ५॥ सर्पिणी चालिर्मत्स्या्षी गण्डा लाऽवनिपाटली । स्यात्पाण्डुरफली श्वेता ब्रह्मदण्डी द्रबन्तिका ॥ ६ ॥ द्ोणपुष्पीद्यं चेव शष्टुगोरक्षदुग्धिका । नववाणमिताः श्ुदरपषपाः परोक्ता यथाक्रमात्‌ ॥ ७ ॥ ( १ ) ध्म्रपत्रा। धूम्रपत्रा तु प्रम्रादा युमा तु स्वयंभृवा । गरध्रपत्रा च गृध्राणी कृमिघ्री स्ीमलापहा ॥ ८ ॥ गुणाः--ध्रम्रपत्रा रसे तिक्ता शोफप्ी कृमिनारिनी । उष्णा कासहर चैव रुच्या दीपनकारिणी ॥ ९ ॥ (२) ग्रहकन्या। ग्रहकन्या कुमारी च कन्यका दीधपत्निका । स्थलेरुहा म्रद; कन्या बहुपत्राऽपरानरा ॥ १० ॥ कण्टकप्राता वीरा मङ्गा विपलस्लवा । ब्रट्प्री तरुणी रामा कपिला चाम्बुधिस्चवा ॥ ११ ॥ सुकण्टका स्थूलदणे ल्येकोना विरति्मता । = ~~~ 9 ज. कासरा । ९ पञ्चमो वगैः ] राजनिषण्टुसरितः । ३४१ |, गुणाः ग्रहकन्या हिमा तिक्ता मदगन्धिः कफापहा । पित्तकासविष- श्रासकृष्घ्री च रसायनी ॥ १२॥ [स ( ३ ) बाहचडा । बहिचृडा तु शिखिनी रिखालः सुरिखा शिखा । शिखावला केकिशिखा पयराद्रिखामिधा ॥ १३॥ गुणाः--र्वाहिचृडा रसे स्वादुभूत्रृच्छरविनाशनी । वालग्रहादिदोपघ्री वर्य- कमणि शस्यते ॥ १४ ॥ ( ९ ) रुदन्ती । स्याद्रदन्ती सखवत्तोया संजीवन्यमृतस्चवा । रोमाल्चिका महामांसी चण- पत्री सृधास्चवा ॥ १५ ॥ गुणाः--रुदन्ती कटृतिक्तोष्णा क्षयक्रमिषिनािनी । रक्तपित्तकफन्वासमे- हहारिरसायनी ॥ १६ ॥ चणयपत्रसमं पत्र पं चेव तथाऽम्ल्कम्‌ । भिरिरे जटविन्दूनां सरवन्तीनि रुदन्तिका ॥ १७ ॥ (९4 ) कर्त्या । कुलत्था रक्मसादा च ज्ञेयाऽरण्यकुलत्थिका । कुलरी खोचनदिता चक्षुष्या कुम्भकारिका ॥ १८ ॥ गुणाः--कुलत्थिका कटुसििक्ता स्यादशःश्रलनाशनी । वरिवन्धाध्मान- शमनी चघ्षुप्या व्रणरोपणी ॥ १९ ॥ (८. | ( ६ ) हस्तिशुण्डी । हस्तिशुण्डी महाश्ण्डी शुण्डी ध्रसरपत्रिका । गृणा--हस्तिश्ुण्टी कटूष्णा स्यात्संनिपातज्वरापहा ॥ २० ॥ ( ७ , करटाम्बना । कुटम्विनी पयस्या च क्षीरिणी जलकामुक्रा । वैजश्चल्या दुराधषां क्रर- कमा श्िरिण्टका ॥ २१॥ शीता रहरजाया च शतिखा च जठेरुहा । विख्याता किल विद्रद्धिरेषा द्वादशनामभिः ॥ २२॥ गृणाः- कुटुम्बिनी त॒ मधुरा ग्राहिणी कफपित्तनुत्‌ । व्रणास्रदाषकण्दू तिनाशनी सा रसायनी ॥ २३ ॥ १ज. ट. “ष्णा कषाया कृमिनाः । २ श. वक्रश । ३ ज. ट. प्रहरकुटरम्बी । ३४२ परिशिष्ट- [ पर्पादिः ( ८ ) जम्बूः । जम्बूजाम्बवती हन्ता वृत्तपष्पा च जाम्बवी । मद्री नागदमनी दुर्धषं दुःसहा नव ॥ २४॥ गुणाः-- ज्ञेया जम्बूखिदाषध्री तीक्ष्णोष्णा कटुतिक्तका । उदराध्मानदो. पघ्री कोष्ठश्ञोधनकारिणी ॥ २५ ॥ ( ९ ,) नागदन्ती । नागदन्ती श्वेतधण्टा मधुपुष्पा विद्चोधनी । नागरफोता विज्ञालाक्षी नाग च्छत्रा विचक्षणा ॥ २६ ॥ सपेपुष्पी गुद्कपुप्पी स्वादुका शीतदन्तिका । सितपुष्पी सप॑दन्ती नागिनी बाणभूमिता ॥ २७ ॥ गुणाः-- नागदन्ती कटुस्तिक्ता रुक्षा वातकफापहा । मेधाद्रद्विषदोप्र पाचनी शुभदायिनी ॥ २८ ॥ गुरमशूलोदरव्याधिकण्ठदोषनिष्न्तनी । ( १०) ङुणद्चरः । ञुणञ्जरः कुणञ्जी च कुणञ्जोऽरण्यवास्तुकः । गुणाः--कुणञ्ञो मधुरो रुच्यो दीपनः पाचनो हितः ॥ २९ ॥ ( ११ ) "गोरक्षी । गोरी सपेदण्डी च दीर्धदण्डी सुद्ण्डिका । चित्रा गन्धवहुला गोपा पश्चपणिका ॥ ३० ॥ गुणाः गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत्‌ । विस्फोटवान्लयतीः सारञ्वरदोपविनाशिनी ॥ ३१ ॥ ( १२ ) गोरोमिका । गोखोमिका तु गोध्रमी गोजा कोण्कपुच्छिका । गोसंभवा प्रस्तरिणी विद्गेयेति षडाहया ॥ ३२ ॥ गुणाः- गोरोमिका कटुसिक्ता त्रिदोषशमनी हिमा । म्रटरोगास्लदोषधरी ग्राहिणी दीपनी च सा ।॥ ३३ ॥ ( १३) दग्धफेनीं । दुग्धफेनी पयःफेनी फेनदुग्या पयसिनी । टृतारित्र॑णकेतुश्च गोजापणी च सप्ता ॥ २४ ॥ --~----=----~ [णी # माठे प्रसिद्धा १ज, ट, शतदान्तिका। २ज. ट. नी । गोठताव्रणः । ९ पञ्चमो वमः] राजनिषण्टुः । ३४३ गुणाः दग्धफेनी कटुस्तिक्ता शिशिरा विषनाशिनी । व्रणापसारिणी शच्या युक्स्या चव रसायनी ॥ ३५ ॥ 1 ( १४ ) काथरा । काथरा ‡ काथरान्तेः प्रकीतिता । गुणाः---अश्वकथरिका तिक्ता वातघ्नी दीपनी परा ॥ ३६ ॥ ( १५) वसुकः। वसुकोऽथ वसः शेवो वसोऽथ रिवमद्टिका । पाष्ुपतः रिवमतः सुरेषटः शिवरेखरः ॥ ३७ ॥ सिता रक्तो द्विषा प्रोक्तो ेयः स च नवाभिधः। गुणाः--वसको कटुतिक्तोप्णौ पाके शीतौ च दीपनौ । अजीर्णवातगुरमघ्रौ शेतश्चैव रसायनः ॥ ३८ ॥ पणी (१६ ) सपिणी । सपिणी भुजगी भोगी कण्डली पन्नगी फणी । गुणाः--पटठभिधा सपिणी स्याद्िषघ्री कुचवर्भिनी ॥ ३९ ॥ ( १७ , ठश्चका । हिका नखपर्णीं च पिच्छिलाऽप्यरिपत्रिका। गुणाः--धिका पिच्छलाऽम्ला स्यादब्रहृद्यादिदोषनुत्‌ ॥ ४० ॥ ( १८ ) ब्राह्मी ( द्वितीयत्राह्ची ) ब्राष्य वयस्था मत्स्याक्षी मीनाक्षी सोमवह्रीं । गुणा पत्स्याक्षी रिरिरा रुच्या व्रणदोप॑क्षयापहा ॥ ४१ ॥ ( १९ , गृण्डाङा । गुण्डा तु जलोद्ूता गुच्छबुप्रा जटीक्षया । गृणाः-गण्डाला कटुतिक्तोप्णा शोफव्रणविनाशिनी ॥ ४२ ॥ । ( २० › भूपारखी । भूपाटी च कुम्भी च भूतारी रक्तपुप्पिका । गुणाः भरूपाररी कटूष्णा च पारदे सुप्रयोजिका ॥ ४३ ॥ (२१ ) पाटली । पाटली पाण्डुरफटी प्रसा दत्तवीजका । भूरिफटी तथा पाण्डुफली सप्ता याभिधा ॥ ४४ ॥ | _____ १ ज. कासरा । २ ज.नकरासरि । ३ ज. "षकफापः । ४ ज, 'लाभ्रया । ५ ट. "री तु मृकुम्भी भू'। ९४४ परिशिष्टा- [ पदादिः पञ्चमो वर्गः ] गुणाः-शिशिरा पाण्डुरफली गोरया रईच्छातिदोषहा । बस्या पि्तहरा ट्या मूत्रघातनिवारणी ॥ ४५ ॥ ( २२) श्वेता । भेता तु च्छुरिकापत्री पवेमूटाऽप्यविपिया । गणाः--श्वेताऽतिपमधुरा शीता स्तन्यदा रुचिकृत्परा ॥ ४६ ॥ ( २३ ) ब्रह्मदण्ड । ब्रह्मदण्ड्यजंदण्डी च कण्टपत्रफला च सा । गुणाः--त्रह्मदण्डी कटरष्णा स्यात्कफश्लोफानिलापहा ॥ »७ ॥ ( २९ ) द्रणपएष्पी । द्रोणपुष्पी दीधेपत्रा कुम्भयोनिः कुरम्विका । चित्राभ्ेषः कुरम्बा च सुपुष्पा चितरपत्रिका ॥ ४८ ॥ गुणाः-द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा । अभिमान्य्हरा चैव पथ्या वातापहारिणी ॥ ४९ ॥ न ( २५ ) महाराणा । | अन्या चैव महाद्रोणा रम्बा देवपुवका । दिव्यपुप्पी महाद्रोणी देषी काण्डा पडाहया ॥ ५० ॥ गुणाः-- देवद्रोणी कटुस्तिक्ता मेध्या बरातातिभूतनुत्‌ । कफमान्यापहा च युक्त्या पारदश्षोधनी ॥ ५१ ॥ ( २६ ) अण्डः । ण्डुः स्यात्स्थलपएषप्पा तु श्टुको ण्डुकस्तथा । गुणाः--श्गण्डूः कटुकपाया स्याञ्ज्वरभतग्रहापहा ॥ ५२ ॥ ( २७ ) गोरक्षद्ग्धी । गोर्दुग्धी गोरक्षी ताम्रदुग्धी रसायनी । बहुपत्रा मृताजीवी मृतसंजी- वनी मुनिः ॥ ५३ ॥ गुणाः--गोरकषदुग्धी मधुरा ष्या सा ग्राहिणी हिमा । सवेवरयकर। चैव रसे सिद्धिगुणप्रदा ॥ ५४ ॥ --:>:- इत्थं वितत्य विश्चदीक्रियमाणनानाकषदरशुपाहयगुणपगुणापवगंम्‌ । वरी विधाय १ ज. कृच्छराख्रदोषनुत्‌ । २ ट. "विक्रिया । ३ ष. जटादण्डी क । ४ ज्ञ. कुतुम्बि। ५६. कुतुम्बा । ६ ज. शत्रपुष्पिका । ७ ज. दैवकाण्डी । क्च, देषिकराज्ञी | हिर [ ९ षष्ठो वैः ] राजनिषण्डुः । २४५ पुलमण्डनमेनमुचेरुच्ाटनाय च रुजां भथुरस्तु वैचः॥५५॥ कथं सन्ति जनस्यो- ्रैस्तस्माल््द्राः प्रकीतिताः। तेषां क्षुपाणां वर्गोऽयं रा दाने धातुरूच्यते ॥५६॥ धत्ते नित्यसमाधिसंस्तववशप्रीतापितेशापितां स्वार्मायामरतदस्ततां किट सदा यः सर्वैसंजीवनीम्‌। वगंस्तस्य कृतौ नृसिहकृतिनो यः पपटादिमहानेष माञ्चति नामकाण्डपरिपचुडामणो पञ्चमः ॥ ५७॥ इति वै्यकमुकरुटमाणिक्याटंकरणश्रीमदीश्वरसरिमनुररकिण्ठ चरणारविन्दसेवकरा - जहसकादमीराद्यवकाचायपरंपरान्ववायश्रीनरह रिपण्डितविरचिते निघ - ण्टुराजापरपयौयनामपेयवत्यमिधानच्ूडामणी पर्पादिः ुद्रभुपवगंः पञ्चमः ॥ ९॥ अथ पिप्पल्यादिः षष्ठो वर्गः चतुधा पिप्पली भोक्ता तन्ूलं नागरं तथा । अआद्रकं॑मरिचदद धान्यकं च यवानिका ।॥ १ ॥ चव्यं च चित्रकद्रं विडङ्गं च वचाद्रयम्‌ । कुलज्ञो नीरकाः पश्च मेथिका टिङ्खुपत्रिका ॥ २॥ दिदं चाप्रिजारो रास्ते एला- यं शिवम्‌ । सौवर्चलं च काचाहं विडं च गडनामकम्‌ ॥। ३ ॥ सद्र द्रौणिकं चान्यदौपरं सेकं तथा । नवधा वणं मोक्तमजमोदा च रेणुका ॥ ४ ॥ बरं कर्यरकः पाठा दृक्ाम्शाम्टवेतसम्‌ । कटुकाऽतित्रिषा युस्तादयं यष मधुदयम्‌ ॥ ५ ॥ भागीं पुष्करमूलं च भूङ्गयथो दन्तिकाद्रयम्‌ । जेपालश् निददेधा त्वक्पत्र नागकेसरम्‌ ॥ ६ ॥ तवक्षीरं च तारीसपत्रार्यं वंशरो- चना । मञ्िष्ठा च चतुधा स्याद्धरिदरि च द्विषा मते ॥ ७ ॥ लाक्षा चालक्तको रोधो धातक्यन्धिफलं तथा । निधिषाऽय विषदं द्विधा चाम्खहरिद्रका ॥८॥ अब्धिफेनमफेनं च टङ्कणो _ साङुरुण्डकम्‌ । हिमावली हस्तिमद्‌ः खनिको शोण॑कस्तथा ॥ ९ ॥ वज्रको यवजश्राथ सवक्षारोऽथ मायिका । आषधान्य- भिधीयन्ते षडङ्गमितसंख्यया ॥ १० ॥ ( १) एुटन्चः। कुटज्ञो गन्धप्रलश्च तीक्ष्णमूलः कुलज्ञनः । गुणा-कुलञ्ञः कटुतिक्तोप्णो दीपनो पुखदोपनुत्‌ ॥ ११ ॥ =.---------~-~-~-~--------~----------~- ~~ न ज „--~---.-----------~--~-------*---- - ५ज्‌, सेणिक्रा तथा । २ ञ्ञ, णक तथा। | १2: ३४६ परिरिष्टे-- [पिप्पल्यादिः षष्ठो वगः ] ( २ ) अरक्तकः। अलक्तको जन्तुरसो रागो निर्ैत्स॑नस्तथा । जननी जन्तकारी च सेधषा च॑क्रमदिनी ॥ १२॥ गुणाः--अलक्तकः सुतिक्तोष्णः कफवातामयापहः । कण्ठरक्शमनो रुच्यो व्रणदोषातिनाशनः ॥ १३ ॥ ( ३) समुद्रफरम्‌ । सयुद्रनामप्रथमं पश्वात्फलमुदाहरेत्‌ । समुद्रफमिदयादि नाम वाय्यं भिष ग्बरैः ॥ १५ ॥ गुणाः--फलटं समुद्रस्य कटूप्णकारि वातापहं भतानिरोधकरारि । त्रिदोषदा- वानरदोपहारि कफामयभरानििविरोधकारि ॥ १५ ॥ ( ¢ ) माश्रुरुण्डः । साकुरुण्डो ग्रन्थिफलो विकरो वद्भूपणः । कुरण्टः कवुरफलः सकरुरुण्टश् सप्तधा ॥ १६ ॥ गणाः-साकुरुण्डः कपायश्च रुचि्कदीपनः परः । शछेप्मवातापहारी च वस्ररञ्जनको लुः ॥ १६ ॥ (9 कि ( ९५ ) हिमाव । हिमावली च हृद्धातरी कृष्न रकबुष्ठकः । अङ्गारग्रन्थिको म्न्थी ग्रन्थिलो वसुसन्नकः ॥ १८ ॥ गुणाः--रिमावली संरा तिक्ता फीहगुखमोदरापहा । कमिङुष्रगुदात्युग्रस- जूकण्डूतिहारिणी ॥ १९ ॥ ( ६ ) हस्तिमद्‌ः। हस्तिमदो गजमदो गजदानं मदस्तथा । कुम्मिमदो दन्तिमदो दानं द्रीपि- मदोऽष्धा ॥ २० ॥ गुणा--लिग्धां हस्तिमदस्िक्तः कफेश्योऽपस्मारनाशनः । विषहुत्युएकः ण्डतिव्रणद हुविसधनुत्‌ ॥ २१ ॥ (७ ,) मायाफलम्‌ । पायाफलं मायिफलं च मायिका च्द्राफरं मापि च पञ्चनामकम्‌ । ~ ~~~ -"-------------------- ~~~ ~ ~ ~~~ १ज. ट. सघष । २ज. ट. चक्रवर्िनी। ३ प्र. गारकुष्कः। ४ ज. रपे । [ ७ सक्षमो वैः | राजनिषण्टुः । ३४७ गृणाः--मायाफलै वातहरं कटप्णकं शेथिस्यसंकोचककेशका्ण्यदम्‌ ।॥२२॥ त्थं नानाद्रव्यसंभारनामग्रामग्याख्यातद्वुणाख्यानपूर्वम्‌ । बग वीयेध्वस्तरो- गापसर्ग वुद्ध्वा वेद्यो विश्ववन्द्रत्वमीयात्‌ ॥ २३ ॥ साफल्याय किठ्य यानि जनुषः कान्तारदुरान्तरात्स्वोजःपात्रविचारणाय व्रिपणेमेध्यं समभ्यासते । तेपापाश्रयभूमिरेष भणितः पण्योपधानां वधेवे्गो द्रव्यगुणाभिधाननिषएणेः पण्यादिवगांत्मना ॥ २४ ॥ यः सौम्येन सदाशयेन कल्यन्दिव्यागमानां जनैदग्राहं महिमानमागु नुदते स्वं जग्मुषां वुगतीः । वरैः पिपपपटिका- दिरेप नृहरेस्तस्येह शस्यातमनो नामग्रामशिखामणो खलु कृतौ षषः परति- परामगात्‌ ।॥ २^ ॥ इति वेयराजमण्डीमोटिमाणिक्यमण्डनश्री मदीश्वरपण्डिततनु नाल्यनी- रमणचरणारविन्दामोख्यलालस्राजहंसश्रौकारमीरययवश्ाचा्थ- परंपरान्ववायप्रतिष्ठागरिषठश्रौनरहरिपण्डितविरनिते निघ- णटुराजापरपयौयवल्यमिघाननूडामणो पण्यवगा- परनामा पिप्पल्यादिः पष्ठ वगः ॥ & ॥ अथ मरकादिः सप्रमो वमः-- ~ मरकं पश्चधा भोक्तं चतुधा शिगुरुच्यते । वशो वेतो माकन्दी हरिद्र वनजा तथा ॥ १ ॥ श्ङ्गारो रमरच्छ्टी बन्याद्रुकमथापरम्‌ । रसोनो द्विविधः परोक्तः पलाण्डुशच द्विषा मतः ॥ २॥ विरत्येकोत्तरं गरलं सूरणद्रद पृच्यते । आटकसप्तकं चाथ पोक्ताश्वारण्यकन्दकाः ॥ ३ ॥ मदिषीं हस्ति- कोरो च वाराही विष्णुधारणी । द्विषा च नाकरुटी माला विदारीद्रयशा- त्पमखी | ४ ॥ चण्डालस्तेटकन्दशवं चरिपणी पुष्करस्तथा । यसी द्विविधा चाथ कषुद्रगुच्छस्तथैव च ॥ ५॥ एषु नागकराहा च पत्रशाकमथोस्यत । वास्तुकं च्ृकं चि्धी धिविधं शिय्ुपत्रकम्‌ ॥ ६ ॥ पालक्यराजशाक्रिन्यी चतु- धोपोदकी क्रमात्‌ । कुणज्ञरः कुसुम्भाख्यः शताहा पततण्डुली ॥ ७ ॥ रानिकाद्रयचाङ्गेयी घोटिका तरिविधा मता । जीवशाकस्तथा गोरसुवणाख्यः पुननैवा ॥ ८ ॥ बहुकः फञ्जिकादिश्च मिश्रको ऽङ्ककराद्यः । अतः प्रं च कप्माण्डी कुम्भतुम्बी अटाङ्का ॥ ९ ॥ भरतुम्तिकरा कलिङ्गध द्विषा कोशा- --- ----~-~--~-~----~-------~---~-> --- ~~~ . --------~ ~~~ ----- १ज. गवैः वराद्धसंकाचनक । ३४८ परििश- [ मृखकादिः- तकी तथा । पटोरीमधुराद्या च मृगाक्षी दपिपुषििका ॥ १०॥ रिम्बीव कारवी च कर्कोटीस्वादुतुम्बिका । निष्पावीदरयवाताकी उङ्गरी खबुना तथा। करकटीजपुस्येवर वाटका चीनकरकंटी ॥ ११ ॥ चिभिटा च शशाण्डली कटु- हुशवी युनीक्षणेः । वेदमेदाः करमान्मूखकन्दपत्रफटात्मकाः ॥ १२ ॥ श्राक- वरगेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः । एवं चतुषिधं द्रव्यं बाणखं चन्द्रम यतम्‌ ॥ १३ ॥ ( १) वेत्रः। वेत्र वेतो योगिदण्डः सुदण्डो मृदुप्कः । गुणा-वेतरः पश्चत्रिधः शेत्यकपायो भूतपित्तहत्‌ ॥ १४॥ ( २) माकन्दी। माकन्दी बहुमूला च मादनी गन्धमृलिकरा । एका विशदमृली च उयामला च तथाऽपरा ॥ १५ ॥ गृणा--पाकन्दी कटुका तिक्ता मधरा दीपनी परा । रुच्याऽल्पवातुग पथ्या न वपासु हिताधिक्रा ॥ १६ ॥ 9, (५ क (२) शंखं ( श्ञोटिका ) षोटी बनहरिद्रा स्यादरन्यारिष्ट च शोखिका । गुणाः--शोखिका कटुगोस्या च रुच्या तिक्ता च दीपनी ॥ १७॥ ( ¢ ) शृङ्गाटकः । ृङ्गादकः शृङ्गरुहो जव्वह्टी जलाश्रया । बृङ्गकन्दः गुङ्गपूलो विषाणी सप्तनामकः ॥ १८ ॥ गुणाः-शरङ्गाटकः शोणितपित्तहारी रघुः सरो वृष्यतमो विदोषात्‌ । त्रिरोः षतापभ्रमदोषहारी रुचिप्रदो पोदनदाव्यरेतुः ॥ १९ ॥ ( ५ ) भृङ्गाह्व । भृङ्गाहा रमरच्छटी भ्रमरा भङ्गमूटिका । गुणाः--भूङ्च्छष्टी कटूष्णा स्यात्तिक्ता दीपनरोचनी ॥ २० ॥ (६ ) पे पेटः वनाद्रैका पक्ता वनजाऽरण्यजाऽऽद्रेका। गुणाः-पेः तु कटुकाऽम्ला च रुचिढृद्रल्यदीपनः (नी) ॥ २१ ॥ --*-----------^~---~ ~~~ ~ ज त ज भाक क भ नकयककन कः १०७० ~ ---- ---- ----------- १ क्ष. "मशोफदा' । ७ सुक्तमो वर्मः ] राजनिधण्टुः । ३५९ ( ७ ) मुखाटयः | मृखामेण्डपारोहो दीषकन्दः सुकन्दकः । स्थूलकन्दो रहाकन्दः स्वादु कन्दश्च सप्तधा ॥ २२॥ गुणाः--गुखाट्कः स्यान्पधुरः शिशिरः पित्तनाशनः । रुचिदृद्रातङूचैव दाहशोषत्रषापहः ॥ २३ ॥ र ध [ ( ८ , कन्द्ग्रन्थी | पिण्डाटुः स्याद्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो सेमकन्दः। रोपालः स्यात्सोऽपि ताम्ब्रटपत्रा नानाकन्दः पिण्डकोऽयं दशाहः ॥ २४ ॥ गुणाः-पिण्डाटुमेधुरः शीतो पृरशृच्छरामयापहः । दाहकोषप्रमेदघ्नो व॑ष्यः स॑तपणो गरुः ॥ २५ ॥ { (अ ( ९ ) रक्रपिण्डाटुः । अन्यस्तु रक्त पिण्डा रक्ताल रक्तपिण्डकः । रोहितो रक्तकदश्च लोहि- ताः षडाहयः । २६ ॥ गृुणा-रक्तपिण्डाटुकः शीतो पधुराम्लः भ्रपापहः । पित्तदाहापहो यृष्यो वलपुष्टिकरो गुरुः ॥ २७ ॥ ( १०) कामाट्ुः | कासालुः कासकन्दश्च कन्दाटुशवाऽऽटृकथ्च सः । आलटर्विशञाटपत्रश पत्रा टुश्रेति सप्तधा ॥ २८ ॥ गुणाः--कासाटुरुग्रकण्टू तिविषश्टेष्मामयापहः । अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥ २९ ॥ निद ( ११) फीण्डाटुः। फीण्डाटुखोहिताटुश्च रक्तप मृद्च्छदः गुणा-कफण्डाटुः छेष्मवातघ्नः कटृष्णो दीपनीयकः ॥ ३० ॥ ( १२ ) पानीयः । पानीयाटुनैलाटुः स्यादनूपाटुरवाटुकः । गुणाः--पानीयादुखिदो पञ्चः संत्षणकरः परः ॥ २१ ॥ १ज. टशः। २\ज. तिवातश्षेः। ३ ट, फोडादटु । ४ट. फोढादटुः । ३५० परिशिष्टि- [ मृलकादिः- ( १३ , नीरदः । नीराट्रसितालुः स्यात्कृष्णाटुः श्यामखाटुकः । गुणाः--नीलादटुम॑ध्रुरः शीतः पित्तदाहश्रमापटः ॥ ३२ ॥ ( १४ ) शुभ्राटुः । महिषी = € शुभ्राटुमेहिषीकन्दा टृलायकन्दश्च श्ककृन्दश्च । सपाख्यो वनवासी विषकन्दो नीलकन्दां ऽन्यः ॥ ३३ ॥ गणाः-कटूष्णो महिषीकन्दः कफवातामयापहः । मुखजाञ्यहरां रुच्या महासिद्धिकरः सितः ॥ ३५ ॥ + [न्क ह । ( १५ , हास्तकन्द्‌ः | हस्तिकन्दो हस्तिपत्रः स्थृल्कन्दो ऽतिकन्दकरः । बरहत्पत्रो ऽतिपत्रश्च हसि. कणः स॒कर्णकः ॥ ३५ ॥ त्वण्दाषारिः कृष्हन्ता गिरिवासी नगाश्रयः। गजकन्दो नागकन्दा जेयो दिसप्तनापकः ॥ ३६ ॥ गुणाः-हस्तिकन्द्‌ः कटरष्णः स्यात्कफवातामयापहः । सग्दापश्रमहा कृष् विषवीसपनाश्चकः ॥ ३७ ॥ ( १६ , काखकन्द्‌ः | कोलकन्दः कृमिघ्रथ पञ्नटो वश्पञ्चटः । पुराटुः सुपर्व पुरकन्दश् सप्ता ॥ ३८ ॥ गुणाः--कोयकन्दः कटुशोप्णः कृमिदोपविनाशनः । वान्तिविच्छद्शि मनो विषदोषनिवारणः ॥ ३९ ॥ {~ न्क ( १७ ) विष्णुकन्द्‌ः । विष्णुकन्दो विष्णुगुप्तः सुपटो बहु संपुटः । जलवासो बृहत्कन्दो दीर्धटसो हरिभियः ॥ ४० ॥ गुणाः- विष्णुकन्दस्तु मधुरः शिशिरः पित्तनाशनः । दाहशोफहरो रुच्या संतपेणकरः परः ॥ ४१ ॥ ( १८ ) धरणीकन्द्‌ः । रणी धारणीया च वौरपत्नी सैकन्दकः । कन्दाटुर्वनकन्दश्च ई$न्दायो दण्डकन्दकः ॥ ४२ ॥ = ^ न ~न ~= 9० ध ~ ----------- १ज. दीवैवरन्तो । २, वीरपत्री। ३ ज, सृगन्धकः । ४ ज. कन्दाव्यो । ७ पप्तमो वर्गः ] राजनिषणटः ३५१ गुणाः-- मधुरो धरणीकन्दः कफपित्तामयापहः । वक्त्रदोपपरशमनः कृष्रक- ्टुतिनाशनः ॥ ४३ ॥ ( १९ ) माखाकन्द्‌ । अथ पमारखाकन्दः स्यादालिकन्दशध पद्धिकन्द र । तचिरिखदंलछा ग्रनथिदला कन्दटता कीतिता षोदा ॥ ४४ ॥ गुणाः-- माखाकन्दः सुतीक्ष्णः स्याद्रण्डमालावरिनाशकः । दीपनो गुरम- हारी च वातश्टेष्पापकपष्रत्‌ ॥ ४५ ॥ ( २० ) शारमरीकन्द्‌ः । शार्मलीकन्द्फश्चाय व्िञ्चुलो वनवासकः । वनवासी मटघ्रश्च मलहन्ता पटाहयः ॥ ४६ ॥ ` गुणाः-- परधुरः शाल्मलीकन्दो मलसंग्रहरोधनजित्‌ । रििरः पित्तदाहाति शोपसंतापनाङनः ॥ ४७ ॥ ( २१) चण्डार्कन्द्‌ः | प्राक्त शथण्डाटकन्द्‌ः स्यादेकपत्रो द्विपत्रकः । त्रिपत्रीऽथ चतुष्पत्रः पमपत्रशच भेदतः ॥ ४८ ॥ गुणा--चण्डाल्कन्दो मधुरः कफपित्तास्रदापनित्‌ । विषभूतादिदोषघ्रो विङ्गेयश्च रसायनः ॥ ४९ ॥ ( २२ ) तेखकन्द्‌ः । अथ तैलकन्द उक्तो द्रावककन्द स्तिलाङ्कितदलश्च । करवीरकन्दसंज्ञो तेय स्तिठचित्रपत्रको बाणः ॥ ५० ॥ गृणाः--लहद्रावी तल्कन्दः कटरष्णो बातापस्मारापहारी विपारिः । गफघ्रः स्याद्भन्धकरारीं रसस्य द्रागेवासा दहसिद्धि विधत्त ॥ ५१ ॥ ( २३ ) तटकन्दः | अश्वारिपित्रसंकाशस्तिविन्दुसमन्ितः । संमिग्धाधस्थम्रमिश्च तिलक- न्दाऽतिविस्तृतः ॥ ५२ ॥ त्रिपणिका बृहत्पत्री चिननग्रन्थी निका चसा । कन्दालः कन्द्बहरखाऽप्यम्टवट्टी विषापहा ॥ ५२३ ॥ गृणाः--त्रिपणीं मधुरा शीता श्वासकासविनारनी । पित्तप्रकोपरामनी पिपव्रणहरा परा ॥ ५४ ॥ `~ ~---- ---- = - - ~~ -- ~~~ ------~-- ~~~ --- -----~-+~--~---->-> "-.--------------- -~ ---- ------- - १ज. "शोके । २. "शुद्धि । ३५२ परिशिष्टो- [ मूलकारिः- ( २७ ) रक्षणा । लक्ष्मणा पुजरकन्दा च पुत्रदा नागिनी तथा । नागाषा नागपत्नी ष तुलिनी मक्षिका च सा ॥ ५५ ॥ अघ्तबिन्दुच्छद्‌ा चैवं सुकन्दा दशधाष्या | गुणाः लक्ष्मणा मधुरा शीता स्रीवन्ध्यत्वविनादनी । रसायनकरी बस्य त्रिदाषदामनी परा ॥ ५६ ॥ ज॒ क 4 [ | ( २५ ) केरमीडकन्द्‌ः । हस्तपयोयपूर्वस्तु जोदिर्वे्मवरः स्मृत; । करजनोडिरिति ख्यातो रसबन्धा- दिवश्यकृत्‌ ॥ ५७ ॥ ( २६ ) म॒सरङीकन्दः। मुसली तालमूटी च सुवहा ताखगरूलिकरा । गोधापदी हेमषुष्पी भूताली दीधेकन्दिका ॥ ५८ ॥ गुणाः गरसरी मधुरा शीता ष्या पृष्िरप्रदा । पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥ ५९ ॥ युसटी स्याद्विधा प्रोक्ता श्वेता चापरसंज्ञका । गृणाः--श्वेता स्वस्पगुणोपेता अपरा च रसायनी ॥ ६० ॥ (२७ ) गुच्छाह्कन्दः । गुच्छाहकन्दस्तवकाहकन्दको गुटुच्छकन्दश्च विषण्टिकाभिषः | गुणाः-- गुटुच्छकन्दो मधुरः सुशीतलो वृष्यपरदस्त्पणदाहनाश्नः ॥६१॥ ( २८ › वास्तुकम्‌ । वास्तुकं वास्तु वास्तूकं वस्तुकं हिरमोचिका । स्ञाकराजो राजशाकशथक्र वतीं च कीतितः ॥ ६२ ॥ गुणाः-- वास्तुकं तु मधुरं सुशीतलं क्षारमीषदमलं त्रिदोषजित्‌ । रोचनं ज्वरहरं महाशेसां नाशनं च मलमृतरहुदधिकृत्‌ ॥ ६३ ॥ ( २९ , चुक्रम्‌ । चकर तु चुक्रवास्तूकं छिकुचं चाम्लवास्तुकम्‌ । दलाम्लमम्छशाकाख्यमम्लाः दि्हिखमोचिका ॥ ६४ ॥ | उणाः-- चुक्रं स्यादम्टपतरं तु लघूष्णं वातगुस्मनुत्‌ । रुचिद्रदीपनं पथ्यम धतिपत्तकरं परम्‌ ॥ ६५ ॥ ~ .------- न - ------------- ~~ -~----~~~- ० ~~ अ १ ज. मनिका । २ ज. ट, "व पंस्कन्दा च दसाहु। ३ ज. रस्या । ° स्मो वगः ] राजनिघण्टु । ३९३ पराशखोहिता ( चिी ) पलाशलाहिता चिद्टी बास्तुका चिद्धिका चसा । ृदुषत्री क्षारदला चीरपतरी त॒ वास्तुकं ॥ ६६ ॥ गुणाः-- चि ब्रास्तुक्तुल्या च सक्षारा शछष्मपि्तनुत्‌ । परमेहमूत्रङरच्छ्री पथ्या च रुचिक्रारि्णी ॥६७॥ श्वतचिही तु वास्तृकी सुपभ्या श्ेतचिष्टिका । सिताचद्युपचिष्टी च ज्वरघ्री ्द्रवास्तुकी ॥ ६८ ॥ गुणा-- श्वेतचिष्टीं सुमधुरा क्षारा च शिशिरा चमसा । त्रिदोपमनीं पथ्या ज्वरदोपविनाडनी ॥ ६९ ॥ अन्या गुनकचिद्ी स्यात्सुचिष्टी श्वान- यिद्िका । गृणा--श्वचिह्टीं कटुतीकष्णा च कण्ट्तिव्रणहारिणी ॥ ७० ॥ . (३१ ) सिगरपत्रजम्‌ । गुणाः सिच्ुपत्रभवं शाकं रुच्यं वातकफापहम्‌ । कृष्णं दीपनं पथ्यं कमिघ्रं पाचनं परम्‌ ॥ ७१ ॥ ( ३९ ,) पारक्यम्‌ । पालक्यं तु पटक्यायां मधुरा प्षुरपातरिक्रा । सुपत्रा सिग्धपत्रा च ग्रामीणा ग्राम्यव्हटमा ॥ ७२ ॥ गुणा---पालक्यमीपत्कटुकं मधुरं पथ्यश्लीतलम्‌ । रक्तपित्तहरं ग्राहि जेयं संतपणं परम्‌ ॥ ७३ ॥ क (प ( २३ ) उपादकां । उपादकी कलम्बी च पिच्छिला पिच्छिल्च्छदा । मार्िनी मदशाकथ वरिशानाच्या दुपोदकी ॥ ७४ ॥ गृणा---उपोदकी कपायोप्णा कटुका मधुरा च सा। निद्रालस्यकरी स्च्या विष्टम्भश्टेप्मकारिणी ॥ ७५ ॥ क [प ( ३५ क््रापाद्करा । उपोदकी परा शद्रा सृक्ष्मपजा तु मण्डपीं । रसवींय॑विपाकरेषु सदशी प्रवया स्वयम्‌ ॥ ७६ ॥ उपोदकी तृतीया च वनजा वनजाहया । वनजोपोदकी तिक्ता कटूष्णा रोचनी च सा ॥ ७७ ॥ ( २५८ ) मूटपोती । | मूरपोती श्द्रबह्टी पोतिका श्ुद्रपोतिक्रा । क्षुपापोदकनान्नी च बदिः शाक रपोतिका ॥ ७८ ॥ 9 १ ज, विशा । ४५५ २५४ परिशिष्ट [ मल्कारः- गुणाः--म्रकपोती त्रिदोषघ्नी ष्या बल्या लघु सा । बलपुषटिकरी रुच्या जट णनटर्दीपनी ॥ ७९ ॥ (३६) वुञ्चरः। गुणा--कुणघ्नरच्िदरोपघ्रो मधुरो रुच्यदीपकः । ईपत्कषायः संग्राही पित्तश्चेप्पकररो लप्र: ॥ ८० ॥ = ष ( २७) कपिम्भशाकम्‌ । गणाः --कोमुम्भशाकं मधुरं कटृपणं विषपतरदोषापहरं मदघ्रम्‌ । दमा कुरते विशेषादरु चिपं दीपिकरं च वरः ॥ ८१ ॥ ( २८ ) सतपष्पादरम्‌ । गुणा--शतपृष्पादटं सोप्णं मधुरं गस्पश्रठजित्‌ । वानघ्रं दीपनं पथ्यं पित्तक्रद्ुचिदायकम्‌ ॥ <> ॥ ( २९ ) तण्डरीयदटम्‌ | गुणाः तण्डुलीयकदलं हिममरौःपित्तरक्तविपकासावरिनाशि । प्राहकं च मधुरं च विपाके दाहशापशमनं राचदाय ॥ ८३ ॥ ( ० ) राजेकापतरम्‌ । गुणाः कटूष्णं राजिकापतरं कूमिवातकफापहम्‌ । कण्ठामयषरं स्वादु ब्रहि दीपनकारकम्‌ ॥ ८४ ॥ ( १ ) सापषंपपत्रम्‌ । गुणाः--सार्पपं पत्रमत्युप्णं रक्त पित्तपरकोपनुत्‌ । विदाहि कटुकं स्वा शुक्रहूदु चिदायकम्‌ ॥ ८५ ॥ ( ५२ ) चाङ्गगीशाकम्‌। गुणा--चाङ्गसीशाकमत्युप्णं कटु रोचनपाचनम्‌ । दीपनं कफ़वाताशः संग्रहण्यतिसारनित्‌ ॥ ८६ ॥ (३ ) घोरी । लाच घोालिका घोली कन्दुः कवटाटुकम्‌ । गुणाः--केत्रज लवणं रुच्यमम्टं वातकफापहम्‌ ॥ ८७ ॥ आरामघोरिक। =-= ~~ ~ ~------------~ ८ ^ ज, विष्रघ्नं राच । २ ट. ° पनम्‌ । वि । ५ सप्तमो वरैः] राजनिषण्टुः ३५५ चाम्छा रुक्षा रुच्याऽनिलापहा । पित्त श्टेष्मकरी चान्या सृक्ष्मा जीणज्वरापहा || ८८ ॥ ( % ) जीवन्तः । ( जीवशाकं माले प्रसिद्धम्‌ ) जीवन्तो रक्तनाटश्च ताप्रपत्रः सनाठकः | शाकवीरस्तु मधुरो जीवशाकश्च पपकः ॥ ८९ ॥ गुणाः--जीवशाकः सुमधुरा बृंहणा वस्िशोधनः । दीपनः पाचनो बल्यो दृप्यः पित्तापटारकः ॥ ९० ॥ ५, € ॥ ( ९4 ) गरसुवणम्‌ । ( गौरसुवणगाफं वित्रकटदेशे प्रसिद्धम्‌ ) गोरसुवर्णं स्वरणं सृगन्थिकं भूमिजं च वारिजं च । टस्तं च गन्धश्चाक कट्‌ गङगारं च बणशाक्राह्कः ॥ ९५ ॥ गुणाः-- गोँरसुवर्णं शिशिरं कफपित्तज्रापहम्‌ । पथ्यं दाहरचिभरान्तिरक्त- श्रमहर परम्‌ ॥ ९२ ॥ ( ४६ ) वर्पाभूः। गुणाः --वर्पाभूवसुकौ वणकफमान्य्रानिरापहौ । शाके रुक्षतरो गुस्मप्ली- हशररापहारको ॥ ९२ ॥ ( ४७ ) फञ्चिका । फञ्चिका जीवनी पद्मा तकारी चनुफरः पृथक्‌ । गृणा--वातामयहरं ग्राहि दीपनं सुचिदायक्रम्‌ ॥ ९४ ॥ ( ५८) फञ्चाद्शाक्रम्‌ । फञ्चादिपश्चकं भेडा कुणजसिपुटस्तथा । इलयादिनवपत्राणां शाकमेकत्र याजितम्‌ ॥ ९५ ॥ गुणा- दीपनं पाचनं रुच्यं बरुवणविधायकम्‌ । तिदो पशमन पथ्यं ग्राहि प्ये सुखावहम्‌ ॥ ९६ ॥ ( ९ ) असििम्बी । असिरिम्बी खदगरिम्वी शिम्बी निसिशरिम्विक्रा । स्थूलश्षिम्बी पहा शिम्बी बृहच्छिम्बीं सुरिम्विका ॥ ९७ ॥ गुणाः--असिरशिम्बी त मधुरा कपाया शछेप्मपित्तामित्‌ । वणदोपापहन्री च शीतला रुचिदीपनी ॥ ९८ ॥ १. मोचकः । ट, मोपकरः । २ ज, प्रध्या । ३५६ परििष्ठो- [ गरास्मल्यारिः- ( 4० ) निष्पाव । निष्पावीं ग्रामजादिः स्यात्फलिनी नखपूविक्रा । मण्डपी फटिका शिम्बी जेया गुच्छफला च सा ॥९९॥ पिकाटफलिका चैव निप्पाविधिपिटा तथा । अन्याऽङ्कुटीफला चैव नखनिप्पाविका स्मृता ॥१००॥ वरत्तनिप्पाविका ग्राम्या नखगुच्छफरा शराः । गुणाः निष्पावो द्रौ हरिच्छुखौ कपायौ मधुरौ सरा ॥१०१॥ कण्ठजुद्धि- करो पेध्यो दीपनौ रुचिकारक । संग्राहिसमवीयैः स्यादीषन्न्ो द्वितीयकः ॥ १०२ ॥ ( ५१ ) शक्राण्ड्टीं । शशाण्डुखी बहुफला तण्डुरी क्षतरसंभवा । श्रुद्राऽम्मा गोमज्ञफया धूम्र फखाचमसा॥ १०२॥ गुणाः-रग्राण्डर्टी तिक्तकटुथ कोपा कत्रम्ययुक्ता जरटा कफावहा । पाके तु साम्ला मधुरा विदाषकृत्कफथ शुष्कारचिष्रच दीपनी ॥ १०४ ॥ इति मूलकन्दफलपत्रसुन्दर क्रमनामतदुणनिरूपणोल्वणम्‌ । अवलोक्य वरे. मिममामयोचितापमगदपयुक्तिमववुध्यतां व॒धः ॥ १०५ ॥ मन्दाग्रिमरो चफिनं येऽपि शिलामाशयन्ति निजजक्त्या । तेपां शाकानामयमाश्रयभ्‌ः शाकवगी इति कथितः ॥ १०६ ॥ टब्धान्योन्यसदायवद्रककलाशङ्ाकलङ्ापनदमे क्यावतरोऽयभिलयविरतं सन्तः प्रशंसन्ति यम्‌ । तस्य ्रीनरहरेः कृतावविता यो पूटकादिमहान्वर्गोऽसावमिधानको शचपरिपच्‌ डामणौ सप्तमः ॥ १०७ ॥ इति वेद्यराजमक्रटमण्डर्डीमाणिक्यमणिमण्डनश्रौमदीश्वरपण्दितात्मनर ननरिमण- लण्डचृडामणिचरगाम्बुनन्मनिमटमोदाखादमेमदप्रमुदितनिततचश्चीक- श्रीकादमीरादवंशाचाय॑परेपरान्ववायप्रधानश्रौनरहरिपण्डितविर चिते निघण्टुराजापरनाम्न्यमिधाननूडामणो श्ाकवगौपरपयीयनाम- मृादिवगेः सप्तमः ॥ ७ ॥ 0 ॐ अ क शेक स # हाटपली तस्य नियासो रोरितशेकवीरकः । पारिभटोऽन्धिखदिरः खदिरः एकक) न्न -- ~= ~~ ------~~----- ---------------*-~-----------* ~~ ११ [1 १ज. 'ग्राह्मस' । २ स्न. दद्रोऽथ खदिरः काम्भोजी खा। -- मनक ८ अष्टमो वर्गः | राजनिघण्टः। ३५७ खादिरः स्मृतः ॥ ?॥ शमीद्रयं च वबुरद्वितयमरिमेदकः । पङ्षाण्ठङ्गदिका प्रो्छा निष्पन्री च खुही द्विषा ॥ >॥ कन्थारिका िधेरण्डो घोण्टा वह्धी करञ्चकः । कारिका मदनस्रीणि विस्वान्तरतरटिका ॥ ३ ॥ श्रीवह्टी कुञ्जिका यव रामकाण्डस्तथाऽपरः । सयावनाया द्विशरां पुञ्जकाशा द्विधा कुञ्चः ॥४॥ वजा कच्तण चाच नख दबी चतुावधा । कुन्दुरा भूतण तेयो उखट रक्ष दभकः ॥ ५ ॥ गोगूत्रशिस्पिनी भ्रणीगर्मोरीपज्नरास्तथा । गिरिमूर्वशपत्री च मन्थानः पद्टिवाहकः ॥ ६ ॥ ज्ये पटूतृणसूके त्रिपण्यन्धा तरिगुण्डकः । कसे- रश्चणिक्रा प्रोक्ता गण्डाखा गलिकरा तथा ॥ ७ ॥ परिपें हिञ्ज्लं च सेवां च शराङ्कधा। ( १) एकवीरः । पकवीसे महावीरः सकरद्रीरः सवीरकः । एकादिदीरपययेवीर शरेति षडा- हयः ॥ < ॥ गुणा---एकवीरो मवरेचोप्णः कटु कस्तोदवातनुत्‌ । गृधरसिकयिपृषएादिशृल- पक्षाभिातरुत्‌ ॥ ९ ॥ (२) पारिभद्रः। भ भवति पारिभद्रो मन्दारः पारिजातको निम्बतसः। रक्तकुसुपः कृमिघ्न बरहपप्पां रक्तकेसरा वसवः ॥ १०॥ स्यात्कफवातनिक्रन्तनः । अरोचकहरः पथ्यो दीपनश्चापि कीतितः ॥ ११॥ ( ३ ) वषर्‌: । वरो यगठाश्च कण्टालस्तीक्ष्णकण्टकः । गोशङ्गः पटक्तिवीनश्च दीष कण्टः कफान्तकः ॥ १२ ॥ खवीजः '्वासमक्षो ज्ञयश्ेति दशाद्वयः गुणाः वर्दरस्त कषायोष्णः कफकासामय।पहः । आमरक्तातिसारघ्रः पित्तदाहातिनाशनः ॥ १३ ॥ ( ¢ ) जाखववरुरः । जाल्वर्वरकस्त्वन्यरखनाकः स्थलकण्टकः । सृक्ष्मश्ाखस्तनुच्छायां रन्ध- फेण्टः पडाहयः ॥ १४ ॥ गुणाः--जालवदरको रूक्षो वातामयविनाशकृत्‌ । पित्तकृच कषायोष्णः कफहूदादकारकः ॥ १५ ॥ १ ञ्च, पखीण्डे° । २ ऋ, “चिका । ३ स्र, उसल । ट. उदशद। ३५८ परिशिष्टो- [ श्ाल्मल्यारिः- ( 4 ) पक्राण्डः | पृाण्डः पश्चकरत्पश्वधनः पभरक्षकः । गुणाः--हस्ताञ्जनविधौ शस्तः कटुजीर्णज्वरापटहः ॥ १६ ॥ (६ ) इद्गदी । इङ्द्‌ दिङ्पत्रश विषक्रण्टोऽनिलान्तकः । गारस्तृक्तः सुपत्रश्च शुलारिस्ता पसदमः ॥ १७ ॥ तीक्ष्णकण्टस्तटफलः पूतिगन्ध विगन्धकः । जेयः कोष फलब्ैव वहीन्दुगणितादयः ॥ १८ ॥ गृणाः--ङ्ुदीं मदगन्धी स्यान्कटृप्णा फेनिखा लघुः । रसायनी हनि जन्तुवातामयकफव्रणान ॥ १९ ॥ (७ ) कन्थारीं । कन्थारी कथरी कन्था दुधपौ तीकष्णकण्टका । तीक्ष्णगन्धा क्ररगन्धा दुष वेशा कामदा ॥ २० ॥ गृणाः--कन्थारी कटुतिक्ताप्णा कफवातनिङ्रन्तनी । शोफघ्री दीपनी रुचया रक्तग्रन्थिरुजापहा ॥ २१ ॥ (८ ) घोण्टा । घोण्टा बदरिका घोटी गोलिका शवुकण्टकः । कर्कटी च तुरङ्गी चतुर गाहाऽषा स्मृता ॥ २२ ॥ गुणाः--घाटिका कटुकोप्णा च मधुरा वातनाशनीं । व्रणकण्टातिकृष्ठासम्द ष्पययुहारिणी ॥ २३॥ ( ९ ) रताक्रञ्चः। लताकरज्ञ दुःस्पर्शो बीरास्यो वजवीजकः । धनदाप्नः कृण्टफलः कुवेरा षश सप्नधा ॥ २४॥ गुणाः--लताकरज्जपतरं तु कटूष्णं कफवातनुत्‌ । तद्वीजं दीपनं पथ्यं शल गुल्मन्यथापहम्‌ ॥ २५ ॥ (१०) कारी । ररा तु कारेका कायो गिरिजा कटपत्रिा । ततेका कण्टका स्यादन्य त्वाकषकारिका ॥ २६ ॥ १ स. पखाडः । २ श्र. पखोडः । ३ ज. “न्धो ऽतिग' । ८ अष्टमो वगः ] राजनिषण्टुः । ३५९ गृुणा-- कारी कषायमधुरा द्विविधा पित्तनाशनी । दीपनी ग्राहिणी शच्या कण्ठश्ञोधकरी गुरूः ॥ २७ ॥ ( ११) वाराहमद्नः। वाराहोऽन्यः कृष्णवर्णो महापिण्डीतक्रो महान । स्निग्धपिण्डीतकश्चान्यः स्यलदर्षफटस्तथा ॥ २८ ॥ णाः--अन्यो च मदनौ श्रो कटुतिक्तरसान्वितौ । छरदेनौ कफहदोगपकषा- पारयशोधना ॥ २९ ॥ ( १२ ) बिल्वान्तरः। विल्वान्तरशीरदसः क्षुधाकुशलसंश्कः । दीषमलो वीरग्रक्षः वन्छ्रारि षडा- हय; ॥ ३० ॥ गुणाः -विल्वान्तरः कटरप्णश्च कृच्छ्रः संपिशूलनुत्‌ । वद्विदीप्निकरः पथ्यो परातामयप्रिनाश्ननः ॥ ३५ ॥ ( १३ ) तरटी । तरटी तारी तीव्रा वंवुरा रक्तवींजका । गृणाः--- तरी तिक्तमधुरा गृस्वल्या कफापहा ॥ ३२ ॥ ( १९ ) श्रीवह्टी । श्रीवदह्टी शिषवह्टी च कण्टबह्धी च शीतला । अम्मा कटुफणाऽखत्था दुरा- गृहा च साऽषएपा ॥ ३३ ॥ गृणा--श्रीवली कटुकाऽम्ला च वातशोफकफापहा । तत्फलं तैललेपप्रम- -यम्लं रुचिकरृत्परम्‌ ॥ ३४॥ ( १५ ) निङ्घञ्चिका । अन्या निकुञ्जिकाऽम्लाख्या कुञ्चिका कञ्जवलरी । निशुञ्जिका बुधेरुक्ता शरव्टीसदृशी गुणैः ॥ ३५ ॥ ( १६ ) * अपवंदृण्डः । अपर्वदण्डो दीर्घ रामवाणो उपपयः । रामकाण्डा गम्चसो रामस्येषश्च मप्रपा ॥ ३६ ॥ + अपर्वदण्डो माटवदेये प्रसिद्धः । १ क्ष. खनुरा । ३६० परिशिष्ट- [ श्ात्मस्यािः- गुणाः-- रामकाण्डजम्रलं स्यादीषदुष्णं रुचिप्रदम्‌ । रसे चाम्लं कषायं ३ ` पित्तकृत्कफवातहत्‌ ॥ २७ ॥ ( १७, यावनारृः । यावनाटोऽथ नदिजो दढत्वग्वारिसंभवः । यावनालनिभश्चैव खरप षडाहयः ॥ ३८ ॥ गुणाः--यावनालशषरमृटमीपन्मधुररूच्यकम्‌ । शीतं पित्ततृपापघ्च पशूनाम बलप्रदम्‌ ॥ ३९ ॥ (१८ › बलवन । वल्वजा दृढपत्री च तणेक्ुस्तृणवरवजा । मोञ्ीपत्रा दढतृणा पानीयाभा टृदक्षरा ॥ ५० ॥ गृणाः--वरवजा मधरा शीता पित्तदाहतृषापहा । बातप्रकापनी रुच्या केण्ठशुद्धिकरी परा ॥ ४१ ॥ ( १९ ) भ्रतणम्‌ । भूतृणं रोदिणो भेतिभूतिकोऽय कुटुम्बक । मालात्रणं सुमाली च च्छऋ्रोऽ तिच्छत्रकस्तया ॥ ४२ ॥ गुद्यवीजः सुगन्धश्च खालः पस्त्वविग्रहः । वधिर शातिगन्धथ्र शङ्गरोहः शरेन्दक्रः ॥ ४२ ॥ गुणाः--भूतृणं कटुतिक्तं च वातसंतापनाशनम्‌ । हन्ति भूतग्रहात्रशः न्विषदोपां दारुणान्‌ ।॥ ४३ ॥ ( २० ,) सुगन्यतृणम्‌ । सुगन्धभूत्रृणश्चान्यः सुरसः सुरभिस्तथा । गन्धतरृणः सुगन्धश्च मुखवापः षडाहयः ॥ ४४ ॥ गृणाः-- गन्धतृणं सुगन्धि स्यादीपत्तिक्तं रसायनम्‌ । लिग्धं मधुरशीतं च कफपित्तश्रमापहम्‌ ॥ ८५ ॥ ( २१ ) उखः ( उखलः ) खलो भूरिपत्रथ सुतृणश तृणोत्तमः गुणाः-रंखो वदो रुच्यः पशूनां सवेदा हितः ॥ ५६ ॥ ~~ -~----- -----~*न~~~---~---- ~~~ -------~- ~~~ ~~~ -~~*----- -~- १ ज. गृच्छवूहारति । २ ज. उस्ने । स. उषो । ट. उखरो । ३ स, उस्तये । ट. उक्ष । < अष्टमो वगैः] . * राजनिषण्युः। ३६१ ( २२) इष्दभ। । इश्चदभां सुदभौ च पत्राटुस्तृणपतिका । गुणाः--इष्षदभा सुमधुरा लिग्धोप्णा तु कपायङा । कफपित्तहरा रुच्या सुः संतपणी स्पृता ॥ ४७॥ (२३ ) गोमूत्रिका । गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभ्‌पिजा गुणाः--गोम्रतरिका तु मधुरा ष्या गोदुग्पदायिन ॥ ४८ ॥ ( २७ ,) शास्पकरा | शिसिपिकरा शिख्पिनी शीता क्षत्रना च मृदृच्छदा | गुणा--शिखिका प्रभुरा शीता तद्वनं वल्द्रप्यदरम्‌ ॥ ४९॥ ( २५ ) निश्राणेका । निश्रेणिकरा भ्रेणिक्रा च नीरसा बवनव्टरी । गुणाः--निभरेणिका नीरसोष्णा पशूनाम 7परदरा ।॥ ५० ॥ ह क ( २६ , गमारिका। गरमाटिका सुनीखा च जरदी च जठाश्रया | गुणाः-जंरदी परधरुरा शीता सारिणी दाहहारिणी ॥ ५१ ॥ ( २७ ) मजर: । मजरः पवनः प्राक्तः सुतरणः स्िग्धपत्रकः । मृदृग्रन्यिशध मघ्रुसो मेनुदुग्- परथ सः ॥ ५२ ॥ ( २८ , तृणाद्यम्‌ । (वृणाख्यम्‌ ) पृणाढ्यं प्षेततृणं पत्राठ्यं च मृगमरियम्‌ । गुणाः --वछपुष्टिकरं रुच्यं पशूनां सवेदा हितम्‌ ॥ ५२ ॥ , (२९ , वंशपत्री । पशपत्री वशदला जीरिका जीणेप्निका । गुणाः वंशपत्री सुमधुरा शिशिरा पित्तनारिनी । रक्तदापष्ट्य स्च्या परूनां वुग्धदायिनी ॥ ५४ ॥ ---"--- १ ज. वनव्ठभा । २ ज. जषरी । ट, जगदी । ३ ज. जठरी । ट. जरटी। ४ ज्ञ. तृणाघ्यं | \ ज, जिच । ४६ ३६२ परिकषिष्ठा-- * . [ शाल्मल्यादिः ( २० ›) मन्थानकः । मन्थानकस्तु हरितो दृदमूटस्तृणाधिपः । गुणाः-ल्लिग्धो धेतुप्रियो दोग्धा मधुरो बहुनीयकः ॥ ५५ ॥ (३१ ) पवाहः । पद्िवाहो दीषरतरृणः सुपत्रस्ताग्रव्णकः । गुणाः- अददं शाकपत्रादि पशनां च बलपदः(म्‌) ॥ ५६ ॥ ( ३२ ) खवणतुणम्‌ । लवणतणं खोणतरणं तरणाम्टं पटुतृणकमम्टकाण्ड च । गुणाः--पटुतृणकं क्षाराम्टं कपायस्तन्यमश्वटद्धिकरम्‌ ॥ ५४७ ॥ ( ३३ ) पण्यन्धः । पण्यन्धः कङ्कुणीपत्रः पण्यन्धा पणधा च सः । गृणाः--पण्यन्पा समरीयां स्यात्तिक्ता क्षारा च सारिणी ॥ ५८ ॥ त्का लराखघातस्य व्रणसंरोपणी परा । दीघ मध्या तथा हस्वा पण्यन्धा तरिविधा स्परता ॥ ५९ ॥ (३५) गण्डः । गुण्डस्तु काण्डगुण्डः स्यादीघक्राण्डस्िकोणकः । छतरगुर्छोऽसिपतरशच नीलपत्रसिधारकः ॥ ६० ॥ एत्तगण्डोऽपरो द्रत्तो दीधेनालो जलाश्रयः। तत्र स्थो लघृुधान्यस्िधाभयं द्रादज्ञामिधः ॥ ६१ ॥ गुणाः-गुण्डास्तु मधुराः शीताः कफपित्तातिसारहाः । दाहरक्त हरास्तषां मथ्ये स्थूलतरोऽधिकः ॥ ६२ ॥ (२९५ ) गरण्डकन्द्‌ः । गुण्डकन्दः कसेरुः स्याररद्रमुस्ता कसेरुका । सृकरेष्टः सुगन्धि सकन्द गैन्धकन्दकः ॥ ६३ ॥ गुणाः--कपेरुकः कषायोऽस्पमधुंसोऽतिखरस्तथा । रक्तपित्तपररामनः शीता दाहभरमापहः ॥ ६४ ॥ ( ३६ ) चणिका। चणिका दग्धदा गोर्या सनीला क्ेज्रजा हिमा । गुणाः-- वृष्या बट्याऽतिमधुरा बीजः पदुहिता वणे; ॥ ६५ ॥ --*-~-- --------=----- ~~ ~ ण ---- --- (य ~ १क्ञ. "दषः शा । २ श्च. सगन्धो । २ क्ष. गन्धकन्दलः । ४ ज, "धुरः कदटुतिक्षकः। र । ८ अष्टमो वगः ] राजनिषण्टुः। ३६३ ( ३७ ) गुण्डासिनी । गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा ! तृणपत्री जल्वासा पृथुला स॒विष्टरा च नवादा ॥ ६६ ॥ गृणा गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा । तिक्तोष्णी ्बययु्री च व्रणदोपनिवहणी ॥ ६७ ॥ ( ३८ ) शख । शली तु शजपत्री स्याद शाखा परूम्रम्रटिका । जलाश्रया मृदुलता पिच्छला प्रहिपीपिया ।॥ ६८ ॥ गुणाः-- शरली तु पिच्छिला चोष्णा गुरुगोल्या बलप्रदा । पित्तदाहहरा रय्या दुग्धद्द्धिप्रदायिका ॥ ६९ ॥ (३९) हिजरः। रिज्ज्ञलोऽथ नदीकान्तो जलजो दीधपत्रकः । नदीजो निचुलो रक्तः कामुकः कथितश्च सः ॥ ७० ॥ गुणाः--हिज्ज्ञलः कटुरुष्णश्च पित्रो भूतनाशनः । वातामयहरो नानाग्रह- संचारदोपजित्‌ ॥ ७? ॥ इत्थं नानाकण्टक्षिविटपिपस्तावव्याख्यातिरण्डादिकतृणविस्ताराद्यम्‌ । कग विदरानेयङविपयपावीण्यं ्ेयापण्यारण्यकगुणमीया्रैयः।७२॥ दुवांरां विकृति स्यसेवनविदां भिन्दन्ति ये भूयसा दगरीहाश्च दटेन कण्टकितया सष्ष्माश्च ये केचन । तेषामेष महागमान्तरयुवामारण्यकानां किन कररातङ्कभयातनिवृंतिकरो कग; सतां संमतः ॥ ७३ ॥। द्विजानां यो राजा जयति रचयत्नोपधिगणं प्रती तोऽयं नृणामथृतकरतां धारयति च । अपुष्यायं वर्गो नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शास्पल्यादिर्षसुभिरमभिधाशेखरमणो ॥ ७५ ॥ इतिषैयराजराजमुकटमण्डलीमाणिक्यमणिमण्डनायितश्रीमदीशवरपण्डितात्मजश्री- मदुमारमणचरणनलिनाराधनराजहंसश्रीकारभीरायवंशाचायपरंपरान्वयल- ल्धाधिकारश्रीनरपिहपण्डितविरचिते निव्रण्टुराजापरनामधेयवत्यमि- धाननूडामणावरण्यवर्गापरनामा शञाल्मस्यादिरष्टमो वरगः॥ ८ ॥ १८. णाच पशुघरी। २ ञ्ञ. "ककथितप्रा । ३. दुबहा" । २६४ परिशिष्टे- [ प्रमद्रादिः- (क ९ अथ प्रभद्रादगवमा वगः प्रभद्र पश्चधा प्रोक्तः काञमर्यो टघुपूवैकः । द्विरभनिमन्थः शउयोनाकष्रितयं चाजमृङ्गिका ॥ १ ॥ कामया ऽमन्तकश्राथ कणिकारदरयं तथा । रश्चिकाी च कुटजस्तद्रीजं च शिरीषकः ॥ २ ॥ करञ्नाः पहा; कोटो नीलः सजैश्च कणको । तालश्रीतालहिन्तालमाडास्तूलस्तमालकाः ॥ २ ॥ चतुविधः कदम्बोऽथ वानीरः कुम्भवेतसः । धवश्च धन्वनो भूजेस्तिनिशश्च ततोऽजुनः ॥ ४ ॥ हरिदुदग्धाशाखोयाः शाकोऽथो रिशपात्रयम्‌ । असनत्रयं वरुणः पुत्रजीवश् पिण्डिका ॥ ५ ॥ कारस्करोऽथ कटभी क्षवको देवसपषपः । उदुषि कङतशवेति ररान्पिगणिताः कमात्‌ ॥ £ ॥ (१) वृश्चिकारी। धिकाटी विषाणी च विषघ्नी नत्ररोगहा । उष्िकाऽप्ययिपणीं च दक्षि णावतेकी तथा ॥ ७ ॥ कलिकाऽप्यागमावता देषलाङ्कलिका तथा । करभा भृरिदुग्धा च करकेशा चामरा च सा ॥ ८ ॥ स््र्णपुप्पा युग्मफलटा तथा प्षीर- विषाणिका । परोक्ता भासुरपुप्पा च वसृचन्द्रसमाहया ॥ ९ ॥ गुणा---ृषिकालीं कटुस्तिक्ता साणा हद्रक््ुद्धिकरत्‌ । रक्त पित्तहरा बल्या पिबन्धारोचकापहा ॥ १० ॥ (२ ) नीरः । नीरस्तु नीलदरक्षो बातारिः शोफनाशनो नरनामा । नखटरक्तश्च नखाटनै- सप्रिय दिग्गजेन्द्रमितसंज्ञः ॥ ११॥ गृणाः- नीटद्क्षस्तु कटुकः कषायोष्णा लघुस्तथा । वातामयप्रश्षमनी नानाश्वयथुनाश्नः ॥ १२ ॥ ( ३ ) जरणद्रुमः। जरणवुमोऽश्वकणस्ताक्येप्सवश्च सस्यसंबरणः । धन्यश्च दीर्षपर्णः कुरिक- तरुः कोशिकथापि ॥ १३॥ गुणाः--अश्वकणेः कटुस्तिक्तः सिग्धः पित्तास्ननाशनैः । ज्वरविस्फोटक- ्डघ्रः रिरादोषाति्न्तनः ॥ १४ ॥ जन १ज. टजः कौटजं । क्ष. ढ. “जः स्नुदीजे । २ज. णदासायु'। २ प्न, “नः । उरोषि'। ४ ज. रिरोदो' । ९ नवमो वर्मः] राजनिषण्टुः । ३६५ ( % ) तमारः। तमालो नीलतालः स्याकालसन्धस्तमालकः । नीखध्वजशथ तापिच्छः काटताटो महावलः ॥ १५ ॥ गुणाः-- तमालो मधुरो बल्यो ष्यश्च रिरिरो गुरुः । कफपित्ततृषादाह- प्रमभ्रान्तिकरः परः ॥ १६ ॥ (4) वानीरः। वानीरा वृत्तपुष्प् शाखालो जव्येतसः । व्याधितः परिव्याधो नदेयां जलसंभवः ॥ १७ ॥ गुणाः--वानीरस्तिक्तशिशिरो रक्नोघ्रो व्रणशोधनः । पित्तास्रकफदोपघ्रः संग्राही च कपायकः ॥ १८ ॥ ( ६ ) कुम्भीरः । कुम्भी रोमालृविरपी रोमशः पपेटदुमः। गणाः-- कुम्भी कटुः कषायोष्णो ग्राही वातक्रफापटः ॥ १९ ॥ ( ७ , धन्वनः | धन्वनो रक्तकुसमो धनुदरक्षो सद्यवरः । रजासहः पिच्छयको रुक्षः स्वादु फटश्च सः ॥ २० ॥ गुणाः--घन्यनः कटुकोप्णश्च कषायः कफनाशनः । दाहशोषकरो ग्राही कण्टामयङमप्रदः ॥ २१ ॥ ( ८ ) भूजः भूर्जो दर्कदमो भजः सचर्मा भूर्जपत्रकः । चित्रतवग्विन्दुपत्रशच रक्षापत्रो व्िचित्रकः ॥ २२ ॥ भृतध्रो मदुपत्रश्च रेखेन्द्रस्थो द्विभूमितः। गुणा- भूर्ज; कटुकपायोप्णो भूतरक्षाकरः परः । त्रिदोषशमनः पथ्यां ृषटकीरिरयनाशनः ॥ २३ ॥ ® क ( ९ ) तानसः। तिनिशः स्यन्द्नथक्री रेथाङ्गः शकटो रथः । रथिका भस्मगभेश् मेषी नलधरो दश ॥ २४ ॥ गृणा तिनिशस्तु कषायोष्णः कफरक्तातिसारनित्‌ । ग्राहको दाहजननो ~~ = स (3 ~ -~ क ज --- = -= ३६६ परिशिष्टि- ` [ प्रमदादिः ( १० ) हरिः । हरिदुः पीतदारूः स्यात्पीतकाष्श पीतकः । कदम्बकः सुपुष्पश्च स॒राः पीतकदुमः ॥ २६ ॥ गुणाः--हरिदरुः शीतलस्तिक्तो मङ्गल्यः पित्तरवान्तिजित्‌ । अङ्गकान्तिकरो वस्यो नानात्वग्दोषनाश्नः ॥ २७ ॥ ( ११, द्ग्पा । दग्धा दग्धरहया पक्ता दग्धिका च स्थलेरुहा । रोमशा ककंशदणा भस रोहा स॒दग्धिका ॥ २८ ॥ गुणाः--दग्धा कटुकषायोप्णा कफवातनिक्रन्तनी । पित्तप्रकोपनी चे जटरानलदीपर्न ॥ २९ ॥ ( १२ ) शखोटः। शाखोटः स्याद्भतदृक्षो गवाक्षी ध्रकावासो भूजेपत्रश्च पीतः । गुणाः--कोशिक्योऽजक्षीरनारश्च सूक्त स्तिक्तोप्णो ऽयं पित्तकरद्रातहारी।॥।३०॥ ( १३ ) `पु्रजीवः। पु्रजीवः पवित्रश्च गभेदः सुतजीवकः । कुटजीवोऽपलयजीवः सिद्धिदोऽ पत्यजीवकः ॥ ३१ ॥ गणाः. युत्रजीवो हिमो ष्यः शछष्मदो गभेजीवदः । चक्षुष्यः पित्तशमना दारहतृप्णानिवारणः ॥ ३२ ॥ ( १९ ) महापिण्डी । महापिण्डीरतेरः परोक्तः श्वेतपिण्डीतकथ सः । करहाटः श्वरभैव शसक तरः सरः ॥ ३९ ॥ गुणाः-- पिण्डीतरुः कषायोष्णस्िदोपदामनोऽपि च । चर्मरोगापहथैव विशेषाद्रक्तदोषनित्‌ ॥ ४० ॥ ( १५ , कारस्करः। कारस्करस्तु किपाको विषतिन्दुषिषद्रमः । गरद्ुमो रम्यफलः कुपाकः काजकूटकः ॥ ४१ ॥ ८ -- > > ८८ * पृजजीवतरक्षः कोठापुरे प्रभिद्धः । १ ज. 'वातजि'। > स, ठ. करद्‌" । ३ ज. ट. “दश्रमनि"। ४२, "तकः प्रो" । ---~-~~ ९ नवमो वैः ] राजनिघण्टुः। ३६७ गुणाः-- कारस्करः केदृष्णश्च तिक्तः कुष्ठविनादानः । वातामयास्चकण्डति- कफामराशातव्रणापहः ॥ ४२ ॥ ( १६ ) कटभी । कटभी नाभिका शौण्डी पाटली किणिही तथा । मधुरेणुः कषुद्र्ामा कैडर्यः व्यापा नवे ॥ ४३ ॥ रितादिकटभी श्वेता फिणिदी गिरिकणिका । रिरीः षपत्रा कालिन्दी शतपादी विपध्धिका ॥ ४४ ॥ महाश्रेता महाशौण्डी पहा दिकटभी दश । गुणाः-कटभी भवेत्कटृष्णा गुट्मविपाध्मानशूकदोषधघ्री । बातकफाजीणे- रुजाशमनी श्वेता च तत्र गुणयुक्ता ॥ ५५ ॥ ( १७ ) श्ुवकः । सवः क्षुरकस्तीकष्णः क्रूरो भूताङ्कशः क्षवः । राजोद्रेननसंज्ञश्च भतद्राबी ग्रहाहयः । ४९६ ॥ गुणाः--भूताङ्कशस्तीव्रगन्धः कषायोष्णः कटुस्तथा । मूतग्ररादिदोषघ कफवातनिद्रन्तनः ॥ ४७ ॥ ( १८ ) देवसरषपकः । देवसपेपकथाक्षो बदरो रक्तमूलकः । सुरसपपकधेन््रस्तथा सृक्ष्मदलः समृतः ॥ ४८ ॥ सथपो निजेरादिः स्यात्कुरराङ्घ्रिनैवाभिधः । गुणा--देवसपेषनामा तु कदृप्णः कफनाशनः। जन्तुदो पहरो रुच्यो वक्तरा- मयविशोधनः ॥ ५९ ॥ ( १९ ,) ठढुचः । लकुचो चिकुचः शालः कपायी ददवल्कलैः । ददः कारय बरूर स्पूल- स्कन्धो नवाहयः ॥ ५० ॥ #। गुणा--ल्करुचः स्वरसे तिक्तः कषायोष्णो लघुस्तथा । कैफदोपहरो दाही परपत्रहदायकः ॥ ५१ ॥ इत्थं वन्यमहीरुहाहयगुणाभिख्यानयुख्याऽनया भङ्गया भङ्करिताभिधा नतरमहाभोगश्चिया मास्वरम्‌ । वर्यो वैयतु वरीमेनमसिलं विज्ञाय वेज्ञानिकः भङ्ञालोकविजुम्भणेन सहसा स्वैरं गदानां गणम्‌ ॥ ५२ ॥ ये वृश्चन्ति नृणां ~ --------~--~--- १ज. "कफ़वातव्र* । २ ट. "कः क्चरक° । २ घ. ठ. “लः । दद्रुकाशंश्च । ४ज. ट. कण्ठदो। ४ अ, ग्राही । ३६८ परिशिष्ट- [ करवीरादिः- गदान्गुरुतरानाक्रम्य वीर्यासिना ये स्थित्वाऽपि वने गुणेन सरुजां स्वना वन॑॑तन्वते । तेषामेष मदहानसीममहिमा वन्यानां वासभृषटक्नाणां भणितो भिषम्मिरसमो यो दृक्षव्गाख्यया ॥ ५३॥ यः कारमीरकुरोञ्ज्वलाम्बुनवनी.- हंसोऽपि संसेव्यते नियो्टासितनीलकण्ठमनसः प्रीलया्भप्रभिया । तस्यायं नवमः कृतो नरहरेवंमः प्द्रादिको भद्रासन्यभिधानरेखरशिखाचूडामणौ संस्थितः | ५४ ॥ इति श्रीवे्यकरानमण्डङीमोटिमाणिक्यमण्डनश्चीमदीश्वरपण्डिततनुजातका- त्यायनीरमणचरणारविन्दसोख्यनालसरानहसश्रीकारमीरादयं- दाना्यश्रीनरहरिपण्डिततरिरचिते निषण्टरराजापरपयागेऽ- मिधाननूडामणो प्रभद्रादिनवमो वगैः ॥ ९ ॥ व 0 क, अथ करवराद्दरयमा वगः चतुधा करवीरोऽथ धत्तरत्रितयं तथा । कोषिदारोऽन्धिरकः स्यान्नमेरः किलुकस्तथा ॥ ? ॥ पंनागस्तिलकोऽगस्त्यः पाटस्यां च द्विषा स्मृते । अशो कशम्पको धन्वी केतकी द्वितरिधा तथा ॥ > ॥ सिन्द्ररी च तथा जाती पृद्रः दातपतरिका । मिका च चतुधा स्याद्रासन्ती नवमटिका ॥ ३ ॥ अतिमुक्तो द्विषा यूथी कुननका पचकुन्दकः । करणी माधवी चाथ गणिकारी च कुन्दकः | ४ || वककेविकवन्ध्रकासिसंभिश्च जपा तथा प्राक्ता रमरमारी च तरुण्य म्टानकस्तथा ॥ ५ ॥ करिङ्राताऽथ बारखाख्यो सिण्टिका चोष्रकाण्डिका। तगरं दमनं तुलसी मरवा द्विषा ॥ ६ ॥ अजश्च चतुगेङ्गापत्री पाच्यौ च वाटकः । ववेरो मञ्चिकरापतरः भोक्ता चाऽऽरामशीतला ॥ ७ ॥ अथ कमल- पण्डरीकाहयकोकनदानि पञ्चिनी चव । पद्माक्ष च मृणालं तत्कन्दः केसर तथा ॥८॥ उत्पलकुमृदकुवलयमुतपागिनी मरन्दो बाणषण्मित्या(?) | उत्त॑सनाननि षग द्रव्याण्यत्रोपदिश्यन्तं ॥ ९ ॥ (१) सुरपनागः। नमरः सुरपुनागः सुरः सुरपणिका । सुरतुङ्ग पञचाहः पंनागगुणसंयुतः ॥ १० ॥ ( २) पुनागः। | पुंनागः परुषसतुङ्गः पनामा पारः परमान्‌ । रक्तपुष्पो रक्तरेणुररूणाऽय नवाहयः ॥ ५१॥ १० दक्षमो वगः] राजनिपष्टुः । २६९ गुणा ¦ --पुंनागो पधुर्‌ ‡ शीत सगन्पि १ पित्तनाशकृत्‌ | भृतविद्रावणभ्रैव देव- तानां प्रसादनः ॥ १२॥ ( ३ ) अगस्त्यः अगस्त्यः शीघरपुप्पः स्याद गस्तिस्तु मुनिदुमः । व्रणारिदीर्धफलको वक्र पुष्पः सुरमियः ॥ १३ ॥ गुणा---सितपीतनीलटोहितकुसुमविरोपाचतुपरिधोऽगस्तिः । मधुरशिरिर- विदोपश्रमकासविनारनथ भूतघ्रः ॥ १४ ॥ तथाच --अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम्‌ । बलासकासवैवण्यैभूतप्रं च वलापहम्‌ ॥ १५ ॥ ( ‰ ) सितपाटषिः । सितपाटलिकरा चान्या सितकरुम्भी फटेरुहा । सिता माया कूवराक्षी सिताहा काषएरपाटला ॥ १६ ॥ पाटली धवला प्रोक्ता ज्ञेया वसमितादया ॥ १७ ॥ गृणा सितपाटलिक्रा तिक्ता गुरूप्णा वातदोपनुत्‌ । वमिरिकाकफघ्ी च श्रमशोषापदारिका ॥ १८ ॥ (किप [न ( 4) न्तर | सिन्दूरी वीरर्पुप्प्च व्रणपृष्पी करच्छदः । सिन्दररपुष्पी शोणादिपुष्पी वाणाहयः स्पृतः ॥ १९ ॥ गुणाः-सिन्दूरी कटुका तिक्ता कषाया शछेप्मवातजित्‌ । शिरो्िरामनी भूतनाशा चण्डीभिया भवेत्‌ ॥ २० ॥ ( & , मुद्ररः। मदररो गन्धसारस्तु सप्तपतरश्च कदेमी । इृत्तपुप्पोऽतिगन्धश्च गन्धराजो बि- परियः ॥ २१ ॥ गेयप्रियो जनेषएरश मृगे सद्रसंमितः। गुणाः-- मुद्रो मधुरः शतिः सुरभिः सोख्यदायकः । मनोज्ञो मधुपान- न्दकारीं पित्तमकोपहत्‌ ॥ २२॥ ( ७ ) महिका । मिका मोदिनी चान्या वपत्रा कुमारिका । स॒गन्धाठ्या व्ृत्तपुष्पा शृक्तभा वृत्तमद्िका ॥ २३ ॥ गृणाः-नेत्ररोगापहश्री स्याकटृष्णा वत्तमिका । वणघ्नी गन्धवहुला दारयलयास्यनान्गदान्‌ ॥ २४ ॥ "` -- ~~ --~---~---- १ज. धुष्पी चारणः । २ ज. सदपित्रातु क । ४9 ३७५ परिशिषठि- [ करवीरादिः- ( ८ ) मुचड्धुन्द्‌ः । पुचकुन्दो बहुपत्रः सुदलो हरिवः सृपुष्पश । अध्या लक्ष्मणको रक्त. प्रसवश्च वसूनामा ॥ २५ ॥ गुणाः-- मुचकुन्द कटुतिक्तः कफकासविनाशनश्च ण्टहरः । लग्दोपरोफ शमनो व्रणपामाविनाश्चनशैव ॥ २६ ॥ ( ९ ) करणी । करुणी ्रीप्पपुष्पी स्याद्रक्तपुष्पी च वारूणी । राजप्रिया राजपृष्पी सूक्ष्मा च ब्रह्मचारिणी ॥ २७ ॥ गुणाः-करुणी कटुतिक्तोष्णा कफमारुतनारिनी । आध्मानव्रिषविच्छि- जंत्रध्वश्वासहारिणी ॥ २८ ॥ ( १०, माधवीं | माधवी चन्द्रव्धी च सुगन्धा भ्रमरोत्सवा । भङ्पिया भद्रलता भुमिमण्ड- पभूषणी ॥ २९ ॥ गृणाः-- माधवी कटुका तिक्ता कषाया मदगन्धिकरा । पित्तकासव्रणान्हनि दाहशोकविनाशिनी ॥ ३० ॥ ४. ५ ( ११) गणिकारी | गणिकारी काञनिका काश्चनपुष्पी वसन्तदूती च । गन्धकुसुमाऽतिमादा वासन्ती मदमादिनी चेव ॥ ३१ ॥ गृणा-- गणिकारी सुरभितरा त्रिदोषशमनी च दाहशोषहरा । कामक्रीडा- उम्बरशम्बरहरचापटप्रसरा ॥ ३२ ॥ न (क ( १२, कविका | केविका कविका केवा भृङ्गारिनृपवभा। भृङ्गमासी महागन्धा राजकन्याऽ- लिमोहिनी ॥ ३३ ॥ गुणा--केविक्रा पुरा शीता दाहापित्तश्नमाषहा । वातश्प्परजां व्री पित्तच्छदिवरिनारिनी ॥ ३४ ॥ ( १२ , बन्धूकः । बन्परको वन्धुनीवः स्यादोषएठपुप्पो ऽकवल्लभः। मध्यंदिनो रक्तपुष्प रागपुष्पा हरिप्रयः ॥ ३५ ॥ असितसितपीतन्ोहितपुप्पविशेषाचतुषिधो बन्धकः । _ * दूयं गाणकरारी कराक्णे प्रसिद्धा । १ ज. कण्ठकरः । क्ष. ठ. कण्टदोपहरः । २ ज, ट. जन्तुघ्रश्वा । १० दशमो वेः ] राजनिषण्टुः । ३७१ गुणाः--ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात्‌ ॥३६॥ ® > ® (१९ ) तरतेः । त्रिसंधिः साध्यकुमुमा संपिवदट्टी सदाफला । तिसंध्यकुसुमा कान्ता सकुमारा च संधिना ॥ २३७ ॥ तरिसंधिस्िविधा पेया रक्ता चान्या सिताऽ- सिता । गुणा--कफकासहरा रुच्या त्वग्दापशमनी परा ॥ ३८ ॥ ( १५ ) जपा । जपाख्या ओण्डकाख्या च रक्तपुण्पी जवा च सा । अकैपिया रक्तपुष्प प्रातिका हरिबह्मा ॥ ३९ ॥ गुणाः--जपा तु कटुरुप्णा स्यादिन्धरटुपक्रनारङ्रत्‌ । विच्छदिजन्तुजननी मर्याराधनसाधनी ॥ ४० ॥ ( १६ ) भ्रमराः ( माव्वे प्रसिद्धा ) भ्रमरारिभङ्गमारी मङ्गारि्मासपुषिका । कुएारिथेमरी चैव ज्ञेया यष्टि लता यनिः॥ ४१॥ गुणाः-- तिक्ता भ्रमरमारी स्याद्रातश्छेप्पञ्वरापहा । गोफकण्टूतिकुष्घ्र। व्रणदोषास्थिदापदुत्‌ ॥ ५२ ॥ ( १७ ) उष्रकाण्डी । उष्टकाण्डी रक्तपुष्पी सेया करभकाण्डिका । रक्ता लोहितपुण्पी च वणं पप्पी षडाहया ॥ ४२३ ॥ गुणाः--उष्रकाण्डी त॒ तिक्तोष्णा रुच्या हट्रोगहारिणी । तद्वीजं मधुरं शीतं ष्यं संतपेणं स्मृतम्‌ ॥ ५४ ॥ ( १८ ) गङ्गापत्री । गङ्कापत्री तु पत्री स्यात्सुगन्धा गन्धपतरिका । गुणाः-गङ्गापी कटृष्णा च वातजिदत्रणरोपणी ॥ ४५ ॥ ( १९ ,) पाचा। पाची मरकतपत्री हरितलता हरितपत्रिका पत्री । सुरमिमहटारिष्टा गारुत्म- तपत्निका चेव ॥ ४६ ॥ ७२ परिशिष्ट- [ करवीरादिदशमो वर्गः] गुणाः पाची कटुतिक्तोष्णा सकषाया वातदोषहश्री च । ग्रहमृतविका- कारी त्वग्दोषप्रशमनी व्रणेषु हिता ॥ ५७ ॥ (२०) बबरः ववेरः सुमुखश्चैव गरघ्रः कृष्णववैरः । सकन्दनो गन्धपत्रः परतगन्धः सरा हकः ॥ ४८ ॥ र गुणाः-- बवैरः कटुकोष्णश्च सगन्धिवान्तिनाश्चनः । वरिसपविषगिध्यंसी त्वग्दोषश्चमनस्तथा ॥ ४९ ॥ ( २१ ) सरपणम्‌ | स॒रपणं देवपणी वीरपर्णं सुगन्धकम्‌ । मिषन्न सृक्ष्मपत्रं देवां गन्धपत्र कम्‌ ॥ ५० ॥ गुणाः कटृष्णं सुरप्णं च कृमिश्वासवलासनित्‌ । दीपनं कफवातघ्नं वर्ण वलितं तथा ॥ ५१ ॥ ( २२ ) आरामश्चीतला । आरामशीतला नन्दा शीतगा सा सुनन्दिनी । रामा चैव महानन्दा गन्धाल्याऽऽरामक्षीतला ॥ ५२ ॥ गृणाः-आरामक्ीतला तिक्ता शीतया पित्तहारिणी । दादशोपप्रश्मनी विस्फोरव्रणरोपणी ॥ ५३ ॥ ( २३ ,) पृष्पद्रवः ¦ पुष्पद्रवः पुष्पसारः पुष्पस्पेदश्च पृष्पजः । पृषप्पनियसकभरैव पुप्पाम्ब॒नः षडाहयः ॥ ५४ ॥ गुणाः--पृष्पद्रवः सुरभिशीतकपायगौर्यो दाहश्रमीिवमिमोहमखामयप्रः । तृष्णातिपित्तकफदापहरः सरश्च संतपणध्रिरमरोचकहारकश ॥ ५५ ॥ ( २७ ) जनायादिमोदः | गुणाः-- जाती भाति मृदुमेनोज्ञमधरुराऽऽमोदो मुदूतंदरयं द्वगण्येन च मलिका मदकरी गन्धाधिकरा यूथिका । एकाहं वनमाटिक्रा मदकरं चाहं त्रयं चम्पकं तीवरामोदमथाष्टवासरमितामोदान्विता केतकी ॥ ५६ ॥ ---- . © ---- -~ इत्थं नानापरथितसुमनःपत्रपद्नामिधानपरस्थानोक्तिपगुणिततया तहरुणाख्या पवीणम्‌ । बाचोयुक्तिस्थिरपरिमलं वगेमेनं॑पटित्वा नित्यामोदैमुखसरसिनं वासयत्वाङु वेदः ॥ ५७ ॥ स्थ ैटशिोपमान्यपि श्नेरासा तद्धावनां १ज. ८. र्ह्रात ।२ज, वतना । ३ ज. वातहरं । ४ज. मातिव । [ ११ एकादशो वगैः ] राजनिधण्टुः । २७३ म्रत्वं यमिनां मनांस्यपि ययुः पृष्पाशुगस्याऽऽश्ुगेः । तेषां भूषयतां स॒रादि- करिरःपत्रभसूनात्पनां वर्गोऽयं बसतिमेता समनसामुत्तंसवगाख्यया ॥ ५८ ॥ लोकान्स्पशेनयोगतः प्रखूमराण्यामोदयन्त्यञ्जसा भोत्फृष्टानि च यशांसि विशदान्युत्तंसयन्ते दिश्चः । तस्यायं दशमः कृती स्थितिमगाद्र्गो गरसिहेशितुः मूरीन्दोः करवीरकादिरभिधासंभारवृडामणौ ॥ ५९ ॥ ` इति श्रीनिषण्टुराजनू डामणो करवीरादिर्दशमो वगः ॥ १० ॥ अथाऽभम्रारिरेकादशो वेः आम्राः पञ्चविधाः परोक्ता जम्रृशचव चतुर्धा । पनसः पश्चकदरी नारशि- केरद्यं तथा ॥ १९॥ खजुरी पञ्चधा चेव चारो भटातरायणी । दादिमं तिन्दकौ चाथो अक्षोटः पीडको द्विषा ॥ २ ॥ पारेवते मधूकं तु द्विधा भव्या रके कमात्‌ । द्राक्षा त्रिधाऽथ कमारः परुषः पिप्पलो वटः ॥ रे ॥ वरी अन्वत्थिका प्क्षस्तथा चोदुम्बरसिधा । त्खचा बदरं चानि वीजपूरं त्रिधा मतम्‌ ॥ ४ ॥ आमलक्यो द्विपा चैव चिरा चिक्नारसस्तथा । आम्रातकोऽथ नारङ्गो निम्बूजम्बीरकद्रयम्‌ ॥ ५ ॥ कपित्थस्तुम्बराथ रु्राक्षो विख सकी । कतकः कर्कटभ्रैव द्विधा शछप्मातक्रस्तथा ॥ ६ ॥ मुष्ककः करम- दंश तथा तेजःफलस्तथा । विकण्टकः रिवा सप्ताप्यक्षः पृगोऽष्धा स्मृतः ।७॥ सप्नधा नागबह्ी स्याच्ण चेवाष्णा स्मृतम्‌ । उक्ता आम्रादिके वरे बेदच- नु दक्षाल्िपश्च)संख्यया ॥ ८ ॥ ( 9) पनसः ८ फनसः ) ८ उत्तराषाढा ) पनसस्तु महासर्म; फलिनः फलदक्तकः । स्थूलः कण्टफलगैव स्यान्पूल- फलदः स्मरतः ॥ ९ ॥ अपुष्पफलदः प्रतफलो ्यङ्पितस्तथा । गुणाः--पनसं मधुरं सपिच्छं गुर ह्यं बल्वीयेषदधिदम्‌ । श्रमदाहवि- वोषनाशनं रुचिष्द्धाहि च दुभरं परम्‌ ॥ १०॥ ईपत्कपायं मुरं तद्रीजं वातलं गुरु । तत्फलस्य विकारं रुच्यं त्वग्दोपनादनम्‌ ॥ ११ ॥ बाटं तु नीरसं हृं मध्यपढं तु दीपनम्‌ । रुचिदं लवणादरक्तं पनसस्य फलं स्पृतम्‌ ॥ १२ ॥ । (२) कमरः। कमारः करभरकः पीतफलः कमर युद्ररकः । मुद्रफलश्च धाराफरुकस्तु कमोरकथरैव ॥ १२ ॥ ३७४ परिशिष्टो [ आघ्रादिरेकादश्चो वर्गः] गुणा--कमारकोऽम् उष्णश्च वातहूषित्तकारकः । पस्तु मधुराम्न; स्याद्रलपुष्टिरचिप्रदः ॥ १४ ॥ (३, स्राक्षः। रदराक्षश्च शिवाक्षश्च शबोक्षो भूतनाशनः । पावनो नीलकण्टाक्षो हराक्षश्च शिवप्रियः ॥ १५ ॥ गुणाः--रद्राक्षमम्लयुष्णं च वातघ्नं कफनाशनम्‌ । शिरोतिशमनं रचयं भूतग्रहविनारशनम्‌ ॥ ५६ ॥ ( ¢ ) तेनःफरः। तेजःफल्गो बहुफलस्तथोक्तः ज्ालमखीफलः । फलस्तीक्ष्णादिसंयक्तः फला न्तस्तवकादिकः ॥ १७ ॥ स्तेयीफलो गन्धफलः कण्टदक्तः प्रकीतितः | गुणाः--तेजःफलः कटुस्तीशष्णः सुगन्धिदीपनः परः । वात ्ेप्मारुचि प्रश्र बाटरक्षाकरः परः ॥ १८ ॥ ( ९ ) क्िण्टकः। विकण्टको मृदुफलो ग्रन्थिकः स्वादुकण्टकः । ओक्रण्टकः काययातो व्याघ्र पादा घनदुमः ॥ १९ ॥ गजाफलो घनफलो मे्वस्तनितोद्धवश्च मुदिरफरः। प्राप्यो हास्यफलः स्तनितफलः पश्चदशसंज्ञः ॥ २० ॥ गुणाः--विकण्टकः कषायः स्यात्कटू रूक्षो रुचिप्रदः । दीपनः कफहारी च वस्नरङ्विधायकः ॥ २१ ॥ इत्थं नानाफखतरुलतानामवत्तहुणादिव्यक्ताख्यानपरगणरचनाचारुसौरभ्य- सारम्‌। वग वक्तराम्बुरुहवरभीखास्यटीखारसालं विद्यायः खल सफरयेदेत- मानाय भृस्ना॥>>।।यान्युपमञ्चानानां स भवति संसारपादपः सफलः । तेषामेष फलानां वगेः फटवगे ईति कथितः।(२३॥ यस्याजस्षविकस्वरामटयक्षःपाग्भारपु- पपोद्मः सार्य विवुधेप्सितानि फलति श्रीमान्करः स्वम तस्यायं कवितुः कृती नरहरेराभ्रादिरेकादशो वगेः स्वगेसभामिषग्भिरमिधाचृडामणावीरितः ॥२५॥ इति प्रतिभयवे्यमदकररिकोरिकटकोत्पारनकटाप्रगरभपोरुषपश्चाननविनोदविरि- तनिनामिधानश्रीमदीश्वरमूरिमूनुश्रीमदमतेशचरणारविन्दनित्याराधननिरति- रायानन्दरसानुमवसुभगान्तरङ्श्रीकादमीरादिवंशपरंपरान्ववायश्रीनर- हरिपण्डितविरनिते निषण्टुराजापरना्नि श्रीमदमिषानन्नडामणौ फलवगोपरास्योऽयमाभ्रादिव्ं एकादक्षः ॥ ११॥ १ स्न. ठ. गोरण्टः । २ दन्न, ठ, "धफलप्त । [ १२ चन्दनादिद्वीदश्ो वः] राजनिषण्टुः ३७५ जथ चन्द्नादिदादशो वगः। श्रीखण्डं शवरं पीतं पत्राङ्गं रक्तचन्दनम्‌ । वरवरं हरिगन्धं च चन्दनं सप्रथा स्मृतम्‌ ॥ !? ॥ देवदार द्विषा परोक्तं चीडा सप्तच्छदस्तथा 1 सरलः कुङ्कमं कङ्कः कस्त्री रोचना तथा ॥ २॥ कपरः स्याजलवादिस्तु नन्दी दुजातिपतरिका । जातीफलं च कङ्को लवङ्गं स्वादुरुच्यते ॥ ३ ॥ अगरुश त्रिधा मासी तुरुप्को गुगगुटुसिधा । रालः कुन्दुरुकः कुष्ठः सारिवा तु द्विषा नखो ॥ ४ ॥ स्पृक्रा स्थौणेयकं चैव मुरा रशंलेययोरकः । पद्मपपुण्डरीके च लामजं रोहिणी द्विपा ॥५॥ श्रीवेष्ठोशीरनलिका मुनिवाण(इन्ददधि) मिताहयाः। (१) जवादि। जवादि गन्धराजं स्यात्करतरिमं मृगचथनम्‌ । सम्रहगन्धं गन्धाढ्यं लिग्धं साम्राणिकदंमम्‌ ॥ ६ ॥ सगन्धं तैलनिर्यासं कुटामोदं दश्ामिधम्‌ । गुणा-- सौगन्धिकं जवादि स्यात्सिग्धं चोष्णं सुखावहम्‌ ` वाते दितं च राजां च मोहनाहादकारणम्‌ ॥ ७ ॥ जवा नीरं संजिग्धमीषत्पीतं सुगन्धदम्‌ । आतपे बहटामादं राज्ञां योग्यं न चान्यथा ॥ ८ ॥ इत्थं गन्धद्रन्यकदम्बाद्यवीर्यग्याख्यावाचोयुक्तिविषिक्तोऽञ्यलसगंम्‌ । वग वक्तराम्भोरुहमोादाईमधीयायेनं मध्येसंसदसो दीग्यति वेः ॥ ९॥ ये गन्धयन्ति सकलानि च भृतानि लोकाश्च येऽपि सुखयन्ति च गन्धटुन्धान्‌ : तेपामयं परयनादिसुगन्धिनाभ्नां भृगैन्धवर्गं इति विश्रुतिमेति वगः ॥ १० ॥ उरयचरितानि शीतसरभीण्यम्भस्यसल्यात्मनां दुधारित्रजना निपङ्गननिते राग्दीस्थ्यमास्थन्छकम्‌ । तस्यायं कृतिनः कृतो नरहरः श्रीचन्दनादिः स्थिति परग वाञ्छति नामनेगमरिखाभृपामणो द्रादशः ॥ ११॥ हति श्रीनरहरिपण्डितविरचिते निधण्टुराजापरपयायनामपरेयव्यमिधानन्‌ उामणौ गन्धवर्गाप्रनामा चन्दनादिद्वादशो वभः ॥ १६॥ अथ सुवर्णादिश्चयोदशो वः । -------~--~-+- त्रिर्णरौप्यताश्राणि तपुसीसद्िरीतिका। कांस्यायोवतकं कान्तं कटं मुण्डं ------- ~~ -=--------~-~- --- १ ज, ट, पत । ३७द्‌ परिषिषटो- [ सुवर्णादिः च तीक्ष्णकम्‌ ॥ ? ॥ शिला सिन्दूरभूनागं दिङ्कुं गेरिकं द्विधा । तुब हरितालं च गन्धकं च शिलाजतु ॥ २ ॥ सिक्थकं च द्विकासीसं पाक्षिको पश्चधाऽञ्जनम्‌ । कम्पि्ितुत्थरसरके पारदं चाभ्रकं चतुः ॥ २३ ॥ स्फी च शुकः र्गी कषद; शुक्तिका द्विषा । खटिनी दुग्धपापाणो विमला च द्विधा मता ॥४॥ सिकता च द्विकङ्कएं शर(चन्द्रोरेदमिताहयाः । अथ रत्न नव वश्य पद्मरागादिकं कमात्‌ ॥ ५॥ माणिक्यमुक्ताफलविदुमाणि गारुत्मतं स्यादथ पुष्परागः । वज्ज च नीं च नव क्रमेण गोमेदवेदूर्ययुतानि तानि ॥ ६॥ स्फयिकशच सूयकान्तो वैक्रान्तथन््रकान्तकः । राजावपैः पेरोजं स्यादुभौ वाणा- श्संख्यया ॥ ७ ॥ (१) भ्रनागः। भूनागः क्षितिनागश्च भूजन्तू रक्तजन्त॒कः । क्षितिजः क्षितिजन्तुश भुमिनो रक्ततुण्डकः ॥ ८ ॥ गुणाः--भूनागो वन्नमारः स्यानानाव्रिज्ञानकारकः । रसस्य जारणे तूक्तं तत्सवं तु रसायनम्‌ ॥ ९ ॥ (२) स्फटिकीं । स्फटी च सफटिकी प्रोक्ता शेता शभरा च रङ्दा । रङ्गटदा ददरङ्गा ईङ्दा वसुसमिता ॥ १० ॥ गुणाः स्फटी च कटुका लिग्धा कषाया पदरापहा । मेहदृच्छरवमीशोष- दाषप्री हदरङ्दा ॥ ११॥ ( २ ) मुक्ताश्चुक्तिः। टक्तिक्तासूधेव महाशक्ति शुक्तिका । पुक्तारफोटस्तौतिकं तु मौक्तिक प्रसवा च सा ॥ १२ ॥ ज्ञेया मीक्तेकसूथैव मुक्तामाताऽङ्धा स्पृता । गुणाः पुक्ताशुक्तिः कटुः स्िग्धा श्वासहूदरोगहारिणी । शूलप्रशमन रुच्या मधुरा दीपनी परा ॥ १३॥ (४) खरिनी। रू.2ेनी खटिका चैव खटी धवलमृत्तिका । सितधातुः शेतथातुः पाण्डुमू- त्पाण्डुमृत्तिका ॥ १४ ॥ "न -- = ~~~ -- --~ ~~ नम ज जिन १ज. ष. ठ. रद्रङ्गा।२ज. ट. मौक्तिकशुक्तिश्च । १६३ त्रयोदशो वेः | राजनिषण्टः । ३७७ गुणाः--खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत्‌ । व्रणदोषकफाशघ्री नत्ररोगनिहृन्तनी ।॥ १५ ॥ (4) दुग्धपाषाणः। दुग्धाहमा दुग्धपाषाणः क्षीरीगोमेदसंनिमः। वज्राभो दीपतिकः सौधो ुग्धी क्षीरयवोऽपि च ॥ १६ ॥ रुच्य इषदुप्णो ज्वरापहः । पित्तहधोगगरघ्ः कासाध्मानपिनाशनः ॥ १७ ॥ ( £ ) कपुरमाणेः। कपूरनामभिश्वाऽऽदावन्ते च मणिवाचकः । गुणाः--कप्रमणिनामाऽयं शुक्लया वातादिदोपनुत्‌ ॥ १८ ॥ ( ७ ) आखपाषाणः । गपकस्यािधा पत्रं पाषाणस्यामिधा ततः । गुणाः--आसुपापाणनामाऽय रोहसंकरकारकः ॥ १९ ॥ (८ ) रलानि । धनाथिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत्‌ । ततां रत्नमिति पाक्तं शब्द्‌ राखविशारदः ॥२०॥ द्रव्यं काथचनलक्ष्मी भोग्यं बसुवस्तुसंपदो द्धिः । श्रीज्यं वहाय द्रविणं धनम्थां राः स्वापतेयं च ॥ >१॥ ( ९ ) रललसामान्यम्‌ । रत्नं वसुमणिरूपलो दपद्रविणदीप्तवीयौणि । रोरिणकमन्धिसारं खानिक- माकरजमरिलयभिन्नाथाः ॥ २२ ॥ ( १० ) माणिक्यम्‌ । माणिक्यं शोणरत्नं च रत्नराइवरिरत्नकम्‌ । शङ्खारि रङ्गमाणिक्यं तरो रत्ननायकः |॥२३॥ रागदक्पद्मरागश रत्नं शोणोपलस्तथा । सौगन्धिकं लोहि तकं कुरुविन्दं शरेन्दुकमर्‌ ॥ २४ ॥ गुणाः- माणिक्यं मधुरं स्िग्धं वातपित्तप्रणाङनम्‌ । रत्नप्रयागप्रजगानां रसायनकरं परम्‌ ॥ २५ ॥ माणिक्यलक्षणम्‌- सिग्धं गरुगाजरयुतं दीप्रं स्वच्छं सुरङ्गं च । इति जाला माणिक्यं कल्याणं धारणात्वुरुत ॥ २६ ॥ ~ ~ ~~ --=~~ ~~ -- ---------~--~ ~~~“ १ क्ष. ठ, क्षीरगोः । २ अष. ठ. ग्धीक्षार्‌ । ३८. गुवया। ४ जन्ट. तरणा। ५ज.ट तत्रणापटम्‌ । ई ३७८ परिशिष्टि- [ पुवर्णादिः- माणिक्यदोषाः--द्विच्छायमभ्रपिरितं कक॑शरकरिलं भिनधृभ्रं च । रागवि- कृं विरूपं घुमाणिक्यं न धारयेद्धीमान्‌ ॥ २७ ॥ चतुर्विधमाणिक्यनातिः--तद्रक्तं यदि पद्रागमथ तत्पीतातिरक्तं द्विषा जानीयात्कुरुविन्दकं यदरुणं स्यादेषु सोगन्धिकम्‌ । तन्नं यदि नीरगन्धि- कमिति ज्ञेयं चतुधा बुभेमाणिक्यं कषघपेणेऽप्यविकटं रागेण जाय जगुः ॥ २८ ॥ ( ११) पुष्परागः। पीतस्तु पष्परागः पीतस्फरिकश्च पीतरक्तथ । पीताहमा गुरूरतनं पीतमाणिः पष्परागश्च ॥ २९ ॥ गृणाः--पृप्परागोऽम्छशीतश्च वातजिदीपनः परः । आयुः भ्रियं च परा च धारणात्कुरते वरणाम्‌ ॥ ३० ॥ पुप्परागरक्षणम्‌--सच्छायपीतगुरुगात्रसरङ्गशद्धं सिग्धं च निम॑मतीव सुदत्तदीतम्‌ । यः पुष्परागममलं कलयेदमुष्य पुष्णाति कीतिमतिरौ्यसुखा- युरथान्‌ ॥ ३१ ॥ दषटपुप्परागलक्षणम्‌-कष्णविन्र्कितं रुक्तं धवलं मिनं टपु । विच्छायं रकैराङ्गाभं पुष्परागं सदोपकम्‌ ॥ ३२ ॥ ुप्परागपरीक्षा--घृष्ठं निकाषपटरे यत्पुष्यति रागपधिकमास्मीयम्‌ । तेन खल्‌ पुष्परागो जालयतयाऽयं परीक्षकैरुक्तः ॥ ३२ ॥ ( १२ ) नीरः । नीलस्तु ्ोरिरत्नं स्यान्ीलार्मा नीटरत्नकः । नीखोपलस्तृणग्राी पहा- नीः स॒नीखकः ॥ २५४ ॥ गुणा मसारमिन््रनीलं स्याद्रह्टकेः पब्ररागजः। नीरः सतिक्तकोप्णश्च कफपित्तानिकापहः ॥३५॥ यो दधाति शरीरे स्यात्सौ(्छो)रिमेङ्गरदो भवेत्‌। नीरलक्षणम्‌--ननिश्नो निमेलो गात्रमरूणो गुरूदीपिकः । वृणग्राही मृदु- नीखो दुरुभो लक्षणान्ितः ॥ ३६ ॥ कुमीललक्षणम्‌ --मृच्छक्रादमकटिलो बिच्छायो मखिनो टघ्ुः । रुक्षःस्फुरि- तगतश्च वर्ज्यो नीलः सदोपकः ॥३७॥ सितशोणपीतदृष्णारछाया नीरे क्रमा दिमाः कथिताः । विमरादिवणंसि द्धै धारणमस्यापि वज्ञवत्फखवत्‌ ॥ ३८ ॥ आस्यानं चद्दिकास्यन्दं सुन्दरं क्षीरपरितम्‌ । यः पात्रं रञ्जययश्च स जाया नीर उच्यते ॥ ३९ ॥ षमा =-= --~ +~ - ---------- ~~. १, दढ, जापया। २ क्ष. ट. 'गङ्ञकलं। ३ ज. ट, कृष्णं वि'। १३ घ्रयोदशो वगः | राजनिषण्टुः । २७९ ( १३ ) गोमेदकः । गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः । स्वभोनवः षडाहोऽयं पिङ्गः स्फटिक इत्यपि ।॥ ४० ॥ गुणाः--गोमेदकोऽम्ल उष्णश्च वातकोपविकारनित्‌ । दीपनः पाचनश्चैव परतोऽयं पापनाशनः ॥ ४१ ॥ गोमेदलक्षणम्‌-- गोमूत्राभं यन्मृदु लिग्धयुग्धे शुद्धच्छायं गौरवं यच धत्ते । हेमारक्तं श्रीमतां योग्यमेतद्रोमेदाख्यं रत्नमाख्यान्ति सन्तः ॥ ५२ ॥ गोमेदपरीक्षा--पात्रे यत्र न्यस्त पयः प्रयालयेव गोजलोञ्ज्वरताम्‌ । पर्पेऽ- प्यहीनकान्ति गोमेदं तं वुधा विदुजादयम्‌ ॥ ५२ ॥ अरङ्ग श्वतकृप्णाद्गं रेखा- त्रासयुतं लघु । विच्छायं शकैरागारं गोमेदं विबुधस्तयजेत्‌ ॥ ४४ ॥ ( १९ ) वेद्यम्‌ । दुर्य केतुरत्नं च कैतवं बाखवीयजम्‌ । प्रा्प्यमभ्रलोहं च खशन्दाङ्ुरक- सथा । वैडयैरतने संपोक्तं सेयं विदुरजं तथा ॥ ४५ ॥ गुणाः-रैदूर्यगुष्णमम्टं च कफमारूतनाशनम्‌ । गुर्मादिदोपशमनं भूषितं च शुभावहम्‌ ॥ ४६ ॥ ेहर्यलक्षणम्‌--एक वेणुपलाशषपेशलरुचामाग्ूरकण्ठलिषा माजारेषषणपिङग लच्छविञ्चपा जञेयं त्रिधा छायया । यद्वत्र गुरुतां दधाति नितरां क्िग्धं तु दोपोञ्डितं वेदुर्यं विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनम्‌ ॥ ४७ ॥ कवैदूर्क्षणम्‌--विच्छायं मृच्छिलागे लघु रक्षं च सक्षतम्‌। सत्रासं पर्प कृष्णं वैदूर्यं दूरतस्त्यजेत्‌ ॥ ४८ ॥ विशेपः धृष्टं यदात्मना स्वच्छं स्वच्छायां निकपादमनि । स्फुटं पदशये- ६ देतद्ैडर्यं जाल्यमुच्यते ॥ ४९ ॥ (१५ ) नवग्रहरनक्रमः। माणिक्यं पद्मवन्धोरतिविमलतपं मौक्तिकं शीतमानोमाहेयस्य प्रवाठं मरकतमतुरं कल्पयेदिनदुमूनोः । देषेज्ये पुष्परागं कुणिशमपि कवेनीटपको तजस्य स्वर्भानोश्चापि गोमेदकमथ विदुरोद्धावितं कितु केतोः ॥ ५० ॥ गुणाः--इत्यमेतानि रत्नानि तत्तदुदेशतः क्रमात्‌ । यो दद्राद्धिभयाद्राऽ्पि तस्मिन्सानुग्रहा ग्रहाः ॥ ५१ ॥ साधारणरत्नदोषाः- संतयस्य वज्रमेकं स्ैत्रान्यत्र संघाते । लाधवमथ कोम खता साधारणदोप एव विङ्गेयः ॥ ५२ ॥ ३८० परिशिष्टा- [ मुवणािखयोदश् वर्मः] ( १६ ) महारलोषरलनानि । रोहितकवजमोक्तिकमरकतनीला महोप ५८ पश्च । वैदुयपुष्परागप्रवाटगोः मेदकादयोऽवाथः ॥५२॥ गोमेदप्रवालवायव्यं देवेज्यमणीन्दुतरणिकान्ताद्ाः। नानावणगुणाल्या विद्याः स्फाटिकजातयः प्रानैः ॥ ५३ ॥ ( १७ ) स्फटिकः । स्फटिकः सितोपलः स्यादमरमणिनिमलोपलः खच्छः । खच्छमाणिरम. टरत्नं निस्तुषरत्नं शिवपियं नवधा ॥ ५४ ॥ गुणा-- स्फटिकः समवीर्यश्च पित्तदाहातिदोपनुत्‌ । तस्याक्षमाला जपतां दत्ते कोटिगुणं फलम्‌ ॥ ५५ ॥ स्फरिकपरीक्षा-- यद्वङ्गातायविन्दुच्छग्रिविमलतमं निस्तपं नेत्रं सिग शुद्धान्तरारं मधुरमतिहिमं पित्तदाहास्रहारि । पापाणेयनिषूषं स्फुटितमपि निजां स्वच्छतां नव ॒जद्यात्तजालयं जाल्रलभ्यं ुभमुपचिन्‌ते रोवरतने बिचि त्रम्‌ ॥ ५६ ॥ ( १८ ) सू्यकान्तः । अथ भवति सूयकान्तस्तपनमणिस्तपनश्च रपिकान्तः । दीप्नोपरोऽभिगभो उवलनाहमाऽकोंपलश्च वस॒नामा ॥ ५७ ॥ गुणा--सूयकान्तो भरेदुप्णो निमेखश्च रसायनः । वातश्रेप्महरो मेध्यः पूजनाद्रवितुष्टिदिः ॥ ५८ ॥ पूयकान्तपरीक्षा- द्धः स्निग्धो निव्र॑णो निस्तुषोऽन्तयों निर्धृष्ठो व्योमन ल्यमेति । यः सुयागुस्पशेनिषएयुतव्रहविजालयः सोऽयं जायते सूर्यकान्त ॥५९॥ ( १९ ) वक्रान्तम्‌। वैक्रान्तं चैव विक्रान्तं नीचवजं कुवज्रकम्‌ । गोनासः धदरकुरिगं चर्णवजं च गोनसः ॥ ६० ॥ गुणाः वज्राभावे च वैक्रान्त रसवीर्यादिके समम्‌ । क्षयकुष्टविषघ्रं च पष्टिदं सुरसायनम्‌ ॥ ६१ ॥ वज्राकारतयेव प्रसद्य हरणाय सवेरोगाणाम्‌ । यद्विक्रान्ति त्ते तद्रकान्तं उधैरिदं कथितम्‌ ॥ ६२ ॥ ( २० ) इन्दुकान्तः । इन्दुकान्तशन्द्रकान्तशन्द्राश्मा चन्द्रजोपलः । शीतार्मा चद्धिकाद्रावः शशि कान्तश्च सप्तधा ॥ ६३ ॥ १ ठ. "दवालवायजदे । २. ट, 2, निगृष्टो । ३, ट. व्योभ्नि तैः ।४ज. "शं जीर्णः । ` [ १४ चतुर्दशो वगः ] राजनिघण्टु; । ३८१ गुणाः-- चन्दरकान्तस्तु शिशिरः लिग्धः पित्तास्रतापहत्‌ । रिवपरीतिकरः च्छो ग्रहारक्ष्मी विनाशकृत्‌ ॥ ६४ ॥ इन्दुकान्तरक्षणम्‌-लिग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन्मु- नीनाम्‌। यच स्रावं याति चन्द्रांजुसङ्गाजालयं रत्नं चन्द्रकान्ताख्यमेतत्‌ ॥६५॥ ( २१ ) परोजम्‌ । पेराजं हरितारमं च भस्माङ्ग हरितं द्विधा ॥ गुणा--पेरोजं सुक्षयं स्यान्मधुरं दीपनं परम्‌ । स्थावरं जङ्गमं चैव संयो- गाच यथा विषम्‌ ॥ ६६ ॥ तत्सर्वं नाशयेच्छीप्रं गुलं भृतादिदोषनम्‌ । संस्कारहीनरत्धातूनां च दोषाः सिद्धाः पारदमथ्करं च विविधान्धातेध लोहानि च प्राहुः किच मणीनपीह सक्रलान्संस्कारतः सिद्धिदान्‌ । यत्स स्कारविहीनमेषु हि मवे्च्यान्यथा संस्कृतं तन्मयं विपवननिहन्ति तदिह हेया वधः सस्ियाः॥ ६७॥ यान्संस्कृताञ्जुभगुणानथ चान्यथा चेदोपां श्च यानपि दिशन्ति रसादयोऽपी । याह सन्ति खट्‌ संस्करृेतयस्तदेतन्नात्राभ्यधायि बहु- विस्तरभीतिभामििः ॥ ६८ ॥ इति रोहधातुरसरत्नतद्धिदाच्मिधागुणपरकटनस्फुराक्षरम्‌ । अवधाय वग मिममादयरै्कप्रगुणपरयोगकरुशखो भवेद बुधः ॥ ६९ ॥ कुवन्ति ये निजगुणेन रसाध्वगेन नृणां जरन्ल्यपि वपृपि पुननवानि । तेषामयं निवसति; कनका- दिकानां वेः प्रसिध्यति रसायनवगंनान्ना ॥ ७० ॥ नित्यं यस्य गुणाः ्रिलान्तरलसत्कल्याणभूय(य) स्तथा चित्ताकपणचश्ववस्िभवनं भूम्ना परिष्कु- पेते। तेनात्रैष कृते सिहङृतिना नामादिचृडामणो संस्थामेति मितस्रयोदशतया वः सुवर्णादिकः ॥ ७१ ॥ इति श्रीनरहरिपण्डितविरचिते निधण्टुराजापरपर्यायनाम्न्यभिधानच्‌ मणो ररा- यनवरीमण्डनवगीपरपयायः सुवर्णादिवमेखयोदश्चः ॥ १२ ॥ जथ पानीयादिश्वतर्दसो वगः- ~~ --~--~--------- (१) गङ्ग । ३८२ परिरिष्ठ- [ पानीयादिः- ्रसुभगा भागीरथी स्वणंदी । चिःस्ीता सुरदीधिका सुरनदी सिद्धापगा स्वधुनी ज्ये जहनुसुता च भीप्मजननी शुभ्रा च रोठेन्दरना ॥ १॥ गुणाः शीतं स्वादु स्वच्छमलयन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि । तृष्णामोहध्वंसनं दीपनं च मनां दत्ते वारि भागीरथीयम्‌ ॥ २ ॥ (२) यमुना। यमुना तपनतनरना कलिन्दकन्या यमस्वसा च कालिन्दी । , गुणाः पित्तदाहवमनश्रमापहं स्वादु वातजनने च पाचनम्‌ । वहिदीपन करं विरोचनं यामुनं जलमिदं बलप्रदम्‌ ॥ ३ ॥ ( ३) नमंदा । रेवा पेकलकन्या सोमसुता नम॑दा च विज्ञेया ॥ ४॥ गुणाः---सटिलं लघु शीतलं सुपथ्यं कुरते पित्तकफपकोपनमर्‌ । सकामः यमदैनं च रुच्यं मधुरं मेकरकन्यकासपुत्थम्‌ ॥ ५ ॥ भि ( ¢ , सरस्वती । सरस्वती प्रक्षसमुद्धवा च सा वाक्मदा ब्रह्मस्तती च भारती । वेदाग्रणी- शैव पयोप्णिजाता वाणी विशाला कुटिला दशाढा ॥ ६ ॥ गुणाः--सरस्वतीनलं स्वादु पृतं सवेरजापहम्‌ । रुच्यं दीपनदं पथ्यं देह- कान्तिकरं ल्घु ॥ ७ ॥ ( 4 ) "चन्द्रभागा। गुणा---चान्दरभागसटिलं सुशीतलं दाहपित्तशमनं च वातदम्‌ । ( £ ,) मधुमती । गृणाः--चन्द्रभागगुणसाम्यदं जलं किच माधुमतमग्निदीपनम्‌ ॥ ८ ॥ ( ७ ) रातद्रवादिनदीजरानां गुणाः । गुणाः--डतुद्रेविपाशायुजः सिन्धुनद्याः सुशीतं ल्घु स्वादु सवौमयः घ्रम्‌ । जलं निमेलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुजं च ॥ ९॥ 1८} । ^ ( ८ , शोणजटगरुणाः ( वर्बरनदी ) गुणाः- शोणे बंवंरके जल तु रुचिदं संतापशोषापहं पथ्यं वहिकरं तथा च बलदं क्रीणाङ्गपुषिदम्‌ । [ऋ ऋ ` आ १ज.दट' रंचगेः।२ज. ट, घेरे । -----~---------- १४ चतुर्दशो वैः ] राजनिषण्टुः । ३८३ 4 भ (९) वेत्रवती । गुणाः-- तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पृष्टं ष्यं दीपनपाचनं वटकरं वेत्रावती तापिनी ॥ १० ॥ ॥॥ [क (१०) पयोष्णी । गुणाः-परयोप्णीसलिलं रुच्यं पवित्रं पापनाशनम्‌ । सर्वामयहरं सौरूयं वलकान्तिपरदं ठप ॥ ११॥ ( ११ ) +वितस्ता। गुणाः--वितस्तासलिलं स्वादु त्रिदोषशमनं खु । प्ज्ञाबुद्धिपरदं पथ्यं तापजनाड्यहरं परम्‌ ॥ १२॥ ( १२) ^सरय्‌ः। गुणाः--सरग्रूसरिलं स्वादु वल ्िभदायकरम्‌ । ( १३ ) 'गोदावरी । गोदावरी गोतमसंमवा सा व्रह्माद्रिजाताऽप्यथ गौतमी च। गृणाः--पित्तातिरक्तातिसमीरहारि पथ्यं परं दीपनपापहारि ॥ १२॥ एएरादिदृष्टामयदोपदारि गोदावरीवारि तृपानिवारि । ( १९ ) कृष्णा ( कृष्णगङ्गा ) कृप्णानदी इृष्णसयुद्धवा स्यात्सा कृष्णवेणाऽपि च कृष्णगङ्गा । गुणाः--काष्णं जा्यकृरं स्वादु पृतं पित्तास्तकोपनम्‌ । कृष्णत्रेणाजलं च्छं रुच्यं दीपनपाचनम्‌ ॥ १४ ॥ ( १५ ) भीमरथीमलापरापटगाः। गुणा प्रापहा भीमरथी च घटरगा यथा च कृष्णाजलसाम्यदा गुणेः। मलापहाघटगयोस्तथाऽपि पथ्यं लघ्रु स्वादुतरं सकान्तिदम्‌ ॥ १५ ॥ ( १६ ) तुङ्गभद्रा । गुणाः--तुङ्गमद्राजलं ल्िग्धं निभं स्वाददं गुरु । कण्डुपित्तासदं प्रायः सारेम्ये पथ्यकरं परम्‌ ॥ १६ ॥ % इयमुत्तरे प्रसिद्धा । 1 दयं विन्ध्याचलदक्षिणे प्रतिद्धा । + वितस्ता कादरमीरे प्रिद्धा। ^ उत्तरे प्रसिद्धा । 1 विन्ध्यदक्षिणे प्रसिद्धा । त4तरिन्ध्यदक्षिणे प्रसिद्धा । ३८४ परिरिष्ट- [ क्षीरादिः- ( १७ ) काेरी। गुणाः--कावेरीसछिलं स्वादु भ्रमघ्रं लघु दीपनम्‌ । दद्रकुष्रादिदोषप्र मेाुद्धिरुचिपरदम्‌ ॥ १७ ॥ नदीविशेषगृणाः-- नदीनामित्थमन्यासां देश्दोषादिभेदतः । तत्तद्रणान्वितं वारि ज्ञातव्यं कृतवुद्धिभिः ॥ १८ ॥ इत्थं वाधिनदीनद द सरःकुर्यादितीरान्तरमक्रानेक्षूगुडादिमाक्षिकमिदा मय्यप्रमेदानपि । प्रागस्मात्तिवध्य नामगुणतो नि्णीतयोगौचितीयाथातथ्यत- शाद्विनिधितमनाः कुर्वीत वेद्यः क्रियाम्‌ ॥ १९ ॥ ये रस्यमाना हि गरणा यथास्वं दोषाजिरस्यन्त्यपि दुनिरासान्‌ । तेषां रसानां वसतिः करलायं काः प्रसिद्धो रसवग॑नाश्ना ॥ २० ॥ निस्पन्द दुगधसिन्धावमृतमथ समस्तोषधीनां न दोहं तापाहं नो चिकित्सामभिटपषति रसं नापि दोपाकरस्य। लन्ध्वा यत्स हृदय्यं जगति वुधजनस्तेन वगेः कतेऽस्मिन्पानीयादिः भरसिद्धि व्रजति मतु मितो नामगीर्माटिरते ॥ २? ॥ इति श्रीनिषण्टुराजे पानीयदििश्वतुदश्यो वगः ॥ १४ ॥ "स, अथ क्षारादः पञ्चटशावगः ( 9 ) नवनीतम्‌ । गुणाः--श्ीतं वणेवावहं समधुरं दप्यं च संग्राहकं वातघ्रं कप॑हारकं रमि करं सवाङ्गगलापहम्‌ । कासघ्रं ्रमनाशनं सुखकरं कान्तिपदं पुष्टिदं चश नवनीतमुदधतनवं गोः सवेदोपापहम्‌ ॥ १ ॥ = @ ॐ ९ क, (२, गोमदहिष्योनंवनीतम्‌। गुणाः--गव्यं च माहिषं चापि नवनीतं नबोद्धवम्‌ । शस्यते बालदद्धानां बल्तपष्टिवधनम्‌ ॥ २॥ (२ , माहिषनवनीतम्‌। गुणा माहिषं नवनीतं तु कषायं मधुरं रसे । शीतं वृष्यमदं ग्राहि पिरच तु ५ज्प्रदम्‌ ॥ ३॥ १८. "चितिर्यथा । २ ज. पित्तापटं। ३ज "फार" । । ८ ज. ट, “कृद्धातुव | ५.९. ढ. -दं बल्यं ग्रा" । ६ ट. 2. “तप्नतुन्दद' । १९ प्रचदशो वभः ] राजनिघण्टु । ३८५ (¢ ) टष्वजानवनीतम्‌। गुणाः--ख्ष्वजाजं तु मधुरं कषायं च त्रिदोषनुत्‌ । चश्षष्यं दीपनं बल्यं नवनीतं हितं सदा ॥ ४ ॥ (4 ) छागनवनीतम्‌। गुणाः-- नवनीतं नवोत्थं तु च्छागनं क्षयकासजित्‌ । बल्यं नेत्रामयघ्रै च कफघ्रं दीपनं परम्‌ ॥ ५॥ (६ ) आविकनवनीतम्‌ । गुणा-आविकं नवनीतं तु विषाकेतु मिं लपु । यानिशूले कफे वाते रनान्नि च हितं सदा ॥ ६ ॥ (७ ) एडकनवनीतम्‌ । गुणाः--एेडकं नवनीतं तु कषायं शीतलं ल्घु । मेधाहृुर पुष्यं च ५ स्थोरयं मन्दामिदीपनम्‌ ॥ ७ ॥ (८) हस्तिनीनवनीतम्‌। गुणाः--हस्तिनीनवनीतं तु कषायं शीतलं लघु । तिक्तं विष्टम्भि जन्तुघ्रं हन्ति जन्तुकफकृमीन्‌ ॥ ८ ॥ (९ ) अश्वीयनवनीतम्‌ । अश्वीयं नवनीतं स्यात्कपायं कफवातजित्‌ । चश्ुप्यं कटुकं चोष्णमीपद्रा- तापहारकम्‌ ॥ ९ ॥ (१०) गरदृभीनवनीतम्‌ । गुणा गरदभीनवनीतं तु कषायं कफवातरुत्‌ । बल्यं दीपनदं पाक लपरष्ण पूदोपनुत्‌ ॥ १० ॥ (११) उश्रीनवनीतम्‌ । गुणाः--ओष तु नवनीतं स्याद्िपाकरे रघु शीतलम्‌ । व्रणकृमिकफासरघ्ं परातद्रं विषनाशनम्‌ ॥ ११ ॥ (१२) नारीनवनीतम्‌ । ॥॥ गुणाः- नवनीतं त॒ नारीणां रुच्यं पाके ठप स्म्रतम्‌ । चक्षुप्यं स दीपनं विषनाशनम्‌ ॥ १२॥ ठर ३८६ परिशिष्टो- [ क्षीरादिः- (१३ ) जीणंनवनीतम्‌। गुणा--एकाहाधुपितं भोक्तमुत्तरोत्तरगन्धिदम्‌ । अहं सवेरोगाल्यं दधिं तद्धुतं स्मृतम्‌ ॥ १२॥ इत्येकादश्चनवनीतप्रकरणम्‌ । | (१४ , तलम्‌ । तैकं यतषिलसपपोदितकुसुम्भोत्थातसीधान्यजं य्चरण्डकरञकेङ्कदिफे निम्बाक्षनिगुण्डकेः । ज्योतिष्मयभयोद्धवं मधुरिकाकोशाम्रचिश्चाभवं कपु. रत्रपसादिजं च सकलं सिद्धये करमात्कथ्यते ॥ १४ ॥ ध न चद (१५) धान्यजतंलम्‌ । गुणाः-गोधूमयावनाल्वीहियवाय्रखिलधान्यजं तेलम्‌ । वातकफपित्तश- मनं कण्डूकुष्ठादिष्टारि चक्ुष्यम्‌ ॥ १५ ॥ ( १६ ) करज्ञतैरम्‌ । गुणाः--कर ्जतेलं नयनातिनादानं वातामयध्य॑सनयुप्णतीशष्णकम्‌ । कुष तिकष्टूतिविचविकापहं ठेपेन नानाविधचमदोपनुत्‌ ॥ १६ ॥ ( १७ ) इङ्दीतखम्‌ । गुणाः--ज्िगधं स्यादिङ्गुदीतेलं मधुरं पित्तनाशनम्‌ । शीतलं कान्तिदं रयं शछष्मलं केशवधनम्‌ ॥ १७ ॥ ( १८ ) शिग्रतेरम्‌ । गुणाः--रिष्रुतलं कटूष्णं च वातनित्कफनाशनम्‌ । त्वग्दोपव्रणकरष्टूिः शोफहारि च पिच्छलम्‌ ॥ १८ ॥ ( १९ ) ज्योतिष्मतीतेटम्‌ । गुणाः - कटु उ्योतिप्मतीतेलं तिक्तोष्णं वातनाशनम्‌ । पित्तसंतापनं मेधा- पनाबुद्धिविवधेनम्‌ ॥ १९ ॥ ० ( ॥ ) हरीतकीतंटम्‌ । गृणाः -- शीतं हरीतकीतेलं कषायं मधुरं कटु । सवव्याधिहरं पथ्यं नाना- त्वग्दोषनाशनम्‌ ॥ २० ॥ १९ पञ्चदशो वगेः } राजनिषण्टुः । ३८७ ( २१) राजिकातेरपर । गुणाः तीक्ष्णे तु राजिकातेरं श्ञेय वातादिदोषनुत्‌ । शिशिरं कटु (सतयप्र केदयं त्वग्दोषनाशनम्‌ ॥ २१ ॥ ( २२ ) चिञ्चातेटम्‌ । £ ५ विटेखनम्‌ * # गुणाः--यवचिश्वाभवं तें कटु पाके विेखनम्‌ । कफवातहरं रुच्यं कषायं नातिशीतलम्‌ ॥ २२ ॥ ( २३ ) कप॑रतेलम्‌ । गुणा--करूरतैलदिमतेलरितांञुतैखीताथतेरतुटहिनां शयुधां तैलम्‌ । कपू रतेर(ल)कटुकोणकफामहारि वातामयघ्ररदद्‌व्यदपित्तहारि ॥ २३ ॥ ( २५) अएुसादितेखम्‌ । गुणाः--त्रपुसैवरुकचारककृष्माण्डभभृतिवी जं च यत्तेलम्‌ । तन्मधुरं गुर शिकषिरं केश्यं कफपित्तनाशि कान्तिकरम्‌ ॥ २४ ॥ तेटपतेवने योग्यायोग्यविनारः तैलं न सेवयेद्धीमान्यस्य क्स्य च यद्ध वेत्‌ । विषसाम्यगुणत्वाच्च योगे तन्न प्रयोजयेत्‌ ॥ २५ ॥ उक्तं च--विपस्य तैलस्य न रिंचिदन्तरं मृतस्य सुप्तस्य न किचिद- न्तरम्‌ । वृणस्य दासस्य न किचिदन्तरं प्रख॑स्य काषएस्य न किः चिदन्तरम्‌ ॥ २६ ॥ इत्थं गवादिकपयःभपरतिमपश्चमस्ताववांभततिलादिकतैलजातम्‌ । वर निसगलटखितोज्ज्वलङब्दसर्म बुद्ध्वा भिषक्पतिरशङतया भिपज्येत्‌ ॥ २७ ॥ पातारमात्मनः किल यान्ति परत्युपचिकीषैया यानि । तेषामेव निवासः परिकथितः पेयवग इति दृतिभिः ॥ २८ ॥ पायं पायं मधुरविमणं शीतलां यस्य कीर्ति स्रोतोधारां जहति सजना दुर्जनास््दौस्थ्यम्‌ । वगंस्तस्य > नहरेनामनिर्ाणनाश्नश्रुगारते खल्‌ तिथिमितः क्षीरकादिः समा- म्‌ ॥ २९॥ इति श्रीनिष्ण्टराने पञ्चदशः क्षीरादिवगः ॥ १९ ॥ ~~~ --- - ------ ~~ ~ ~ = ------~--- ^ --~---*~----- १ज. दोषघ्नं । २ च्व. ट, ट. शचिश्रीभः।३ज. ट. णे प्रोक्तं न वर्जयेः।॥४ज.ट. दइदो- षान्‌ । व | ५८ ९रिरिष्टो- [ ज्ाल्यारिः जथ शास्यादिः षोडभो कगः- ( १ ) धान्यम्‌ । धान्यं मोग्यं च भोगार्मननाचं जीवसाधनम्‌ । तच तावत्रिधा जेयं शूक शिम्बीतणाहयम्‌ ॥ १ ॥ व्रीह्यादिकं यदिह शरूकसमन्वितं स्यात्तच्छरकधान्यमथ मुद्रमकुषकादि । शिम्बी निगढमिति तत्मवदन्ति रिम्बीधान्यं वृणोद्व- तया तरृणधान्यमन्यत्‌ ॥ २ ॥ गुणा वातादिदोपशमनं लघु शूकधान्यं तेजोवलातिरयवीयविटरद्धिदापि। रिम्बीमवं गुरु तिमि च विवन्धदापि वातूल तु शिशिरं वेणधान्यमाहुः ॥ ३ ॥ देशे देशे गकधान्येु संख्या ज्ञातुं शक्या नेवं तदेषतै्वा । तस्मादेषां येषु भोगोपयोगास्तान्यस्माभिव्याक्रियन्ते कियन्ति ॥ ४ ॥ (२) परुरम्‌ | पललं तिलकं स्यात्तिटचृण च पिषठकम्‌ । गुणाः--पलछ मधुरं रुच्यं पित्तास्रवलपुष्टिदम्‌ ॥ ५ ॥ (३) तैरकुकिटरम्‌ । तेरकिटटरं तु पिण्याकः खलः स्यात्तेलकर्कनः । गुणा--पिण्याकः कटुको गौर्यः कफव्रातपमेहसुत्‌ ॥ ६ ॥ ( ¢ ) शिम्बीधान्यम्‌ । धान्यानां कश्चुके रिम्वीं बीजगु्धिश्च सा भवेत्‌ । {प [के तहुप्नानि च धान्यानि रिम्बीधान्यानि चक्षते ॥ ७॥ (4 ) खाना। ये के च व्रीहयो भरष्टास्ते खाजा इति कीतिताः । यवादयश्च ये भृश धानास्ते परिकीतिताः ॥ ८ ॥ गुणाः--खाजा च यवधाना च तपेणी पित्तनाशिनी । गोध्रमयावना- रोत्थाः किचिदुप्णाश्च दीपनां; ॥ ९॥ केदारपकषगोधरमैराकुटाः परिकीतिताः । आकुला गुरवो ष्या भधुरा बलकारिणः ॥ १० ॥ ( ६ ) ए्रथुकाः। वीहयोऽप्यधपकाश्च तप्नासते पृथुकाः स्मृताः । १ज. ट. ्वतैदैव"। २ न्न, ठ. “नाः ॥९॥ रैर" ट, “नाः ॥९॥ ततेर' । ३ ज. ट. स्वादवो । {९ पोडको वर्गः } राजनिषण्टुः । ३८९ गुणाः पृथुकाः सरादवः ्िग्धा हृय्या मैदनवर्धनाः ॥ ११॥ ( ७ ) पुपालादिं । गुणाः--पपाला मधुराः परोक्ता टृष्यास्ते बल्दाः स्मृताः । पित्तहूत्तपणा हयाः ल्िग्धास्ते वलवधेनाः ॥ १२ ॥ इगधनीना सुमधुरा दुर्जरा वी्॑पु- षटिदा । ये चान्ये यावनालाा्िपिरास्तप्ततण्डुलाः ॥ १३ ॥ अतप्ततण्डुखास्ते तु दुग्धवीजाः भकीतिताः । गणा--शाखेययावनालीयचिपिटाः पुष्िधनाः; । दुग्धबीजाः सुमधुरा रजरा वीरयपुष्टिदाः ॥ १४॥ त्गा्णाः कफहराः परमोलकास्ते सव्स्तृपा- रिरुचिपित्तकृतश्च जग्धाः । वातारपदाः सुखकरा ह्यवरा रुक्षा हा भवन्ति युवजजेरवालकानाम्‌ ॥ १२ ॥ मूद्रगोधूमचणक्रा यावनाखदयः स्मृताः । गुणाः--यदधपकं तद्धान्यं विष्टम्भाध्मानदोपष्रत्‌ ॥ १६ ॥ ९ ( ८ , कणिका । लुप्कगोधमचूरणं तु कणिका सपुदाहूता । (९ ) दारिः। स्फोटस्तु चणकादीनां दाीति परिकीपिता । (प ( 9० ) हरितद्नम्‌ । पकं हरितलनं च धान्यं सवेगुणावहम्‌ । ( २५६. ) श्ुष्कृष्टनम्‌ । शष्कूनं तु निःसारं रुक्षं त॑त्सखनारनम्‌ । व ( १२) काशाम्‌ | कोशधान्यै नवं वल्यं मधुरं वत्सरोषितम्‌ । गुणाः--निर्दोपि रघु पथ्यं च तद्रपौद चरं भवेत्‌ ॥ १७ ॥ ( १३ ) नवधान्यम्‌ । नवे धान्यमभिष्यन्दि रघु संवत्सरोषितम्‌ । . गुणाः--द्वन्दोषितं घु पथ्ये त्रिवषौदबलं भवेत्‌ ।॥ १८ ॥ चणास्तु यव- गोधूमतिरमाषा नवा हिताः । १ज. द्राः । २ ज. मान्यविवधनाः । ३ श. ट. शास्तु मुद्रवणकाः सुमनादिलङ्का स॒ ॥ ४्ष. ठ, दग्धाः । ५ ज. तरक्षतना । ३९० परिशिष्टि- [ मांपारिः- जीणधान्यगुणाः--पुशणा विरसा रुकतास्त्वहिता दुर्जराबलाः ॥ १९ ॥ धान्यविरेषगुणाः--धान्यं वापितयुत्तमं तद खिलं छिन्नोद्धवं मध्यमं जेयं यथ. द्वापितं तदधमं निःसारदोषपरदम्‌ । दग्धायां भुवि यत्रतोऽपि विपिने ये वापिताः शाख्यो ये च च्छिन्नभवा भवन्ति खट ते विष्पूत्रवन्धमरदाः॥ २०॥ सारोदकधान्यगुणाः--क्षारोदकसमुत्पन्रं धान्यं शछेष्परुजापहम्‌ । मर्तिकोदधूतधान्यगुणा--सुल्िग्धमृत्तिकोदधूतं पान्यमोनोबलावहम्‌॥ २१ ॥ वालुकामृत्तिको्रूतधान्यगुणाः--बलपुष्टििभावदघ्नं वाुकामृत्तिकोद्धवम्‌ । उक्तं च--धान्यं श्रेष्ठं षष्टिकं राजभोग्यं मांसं तवाज तेत्तिरं लावकीयम्‌ । पानीयं स्या्ृष्णमृत्सासमुत्थं ्ीराज्यादौ गन्यमाजं प्रशस्तम्‌ ॥ २२ ॥ इत्थपसिद्धतरधान्यगुणाभिधानवीरयाभिवणेनविदयद्भलवाग्विखासम्‌। आशना. यवगंमिममाश् लमेत वेद्यो विद्यां बिषण्णजनजीवनदानधान्यम्‌ ॥ २३॥ यानि सदा मुभ्यन्ते यञ्चानजनाश्च यानि थञ्जन्ते । तेषां खट धान्यानां वर्गोऽयं भोज्यवग इति कथितः ॥ २४ ॥ येनाऽऽचारचणेन मुग्धमधुरश्रीका लिना सन्महामानाह बहुधान्यसंपदुचिता संनीयते संततम्‌ । तेन श्रीव्रही- श्वरेण रचिते नामोक्तिचृडामणों वर्गोऽयं स्थितिमेति रृत्नरचनो घान्याहयः षोडशः ॥ २५ ॥ इति श्चीनरहरिपण्डितविरचिते निषण्टुरानापरनाम्न्यमिधानचूडामणौ मोज्यवग।परनामा पोडशो धान्यवगः ॥ १६ ॥ जथ मांसादिः सप्रदशो वेः । ( १ ) याज्यर्मापम्‌ । वारस्य दुस्य कृबास्य रोगिणो विषागनिदग्धस्य रतस्य चाम्बुषु । लया््यं गृगादेः पिशितं तु तस्यं विगन्धि शुष्कं च चिरस्थितं च॥ १॥ (२) साधारणमांपगुणाः। मर्व मांसं वातविध्वंसि ष्यं बस्यं॑रुच्यं दहणं तत्समासात्‌ । दे शस्था- नाचाऽऽत्मसंस्थं च सर्वं भू(नसात्म्यसंस्थास्वमावैभ)यो नानारूपा याति तूनम्‌ ॥ > ॥ १८. प्तं मृत।२ज.च।३ ज. "स्य सदाविञ्चुः । ४ज. तथा। १७ सप्तदशो वगः ] राजनिषष्टुः । २९१ (३ ) अनूपादिदेशमांसम्‌। तत्रात्रपीयमांसं गवयररुमृगक्रोडगण्डादिकानां सिग्धं॑पथ्यं च बस्य रप्‌ शदाशिखरादुद्धवं जाङ्गरीयम्‌ । पुष्टि दीप्ति च दत्ते रुचिकृदथ लघु स्वादु साधारणीयं ष्यं वर्यं च रुच्यं रुरुहरिणमृगकरोडसारङ्गकाणाम्‌ ॥ ३ ॥ (9) सारसादिमांसम्‌। पासि सारसरंसरात्रिविरदिकरोश्वादिजं शीतलं सिग्धं बातकफापहं गुरु ततः स्वादु त्रिदोषापहम्‌ । पथ्यं लावकतित्तिरादिजनिते ष्यं लघु स्यात्परं चक्रक्रौ भमयरतित्तिरभवं देरत्रयादीदशम्‌ ॥ ४ ॥ जथ स्थानविरेषेण मांसगणाः- कन ॐ (५) हतादिमांसगणाः। टतो विरुम्बितश्रैव परवश्वेति गतेस्रयः । स्थानतोऽपि जरयस्त तु बिलस्थल- जलाश्रयाः ॥ ५ ॥ पुनस्ते तु प्रसहनाः प्रतदा विष्किरा इति । स्वभावतख्यः भरोक्ताः क्रमशो मृगपक्षिणः ॥ ६ ॥ अथैषां कमशो लक्ष्मगुणान्वक्ष्यामि वगशः । एवै नवविधाः भोक्तास्त एव मृगपक्षिणः ॥ ७ ॥ दुतमांपम्‌- अंजक्षशहरिणादयः स्वयं य दरुतगमना दुतसंज्ञकाः स्मृतास्ते । तदुदितपरलं च पथ्यवल्यं रचयति वीयंमदप्रदं लप्र स्यात्‌ ॥ ८ ॥ विटम्नितमांपगुणाः--गजखटगपखा महामृगा निजगलव विटम्बिताः स्मृतास्ते । वलढृतिपशितं च पिच्छलं कफकासानिलमान्य्द्‌ गुरु स्यात्‌॥ ९ ॥ सारसहंसवलाकाशक्रक्रौश्वादयो जले पवनात्‌ । पएवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बर्दायि ॥ १० ॥ (६ ) जर्शयमांपगणाः। कषमकरनक्रकर्कटक्ररमभमुखा जठेशयाः कथिताः । मांसं तेषां तु सरं ष्यं गुरु शिरिरवलसमीरकरम्‌ ॥ ११ ॥ (७) पक्षिमृगर्मासगणाः । यत्र स्थिता ये गतितोऽपि देशादन्यत्र याता मृगपक्षिमुख्याः । खस्वोचि- गस्थाननिवतेनेन मांसेऽपि तेषां गुणपययाः स्युः ॥ १२॥ > ~ ---------------- ----------~----~--~----- १ज. ट, ^ गुस्वयसिरुरुको" । २ क्ष, ठ. अथ श । ३९२ परिशिष्टे- [ मांसादिः सप्तदशो वगः] (८) खङ्गगवयमांपगणाः। भांसं खड्गमृगात्थं त॒ बलकृद्‌ बृंहणं गुरु । गवयस्याऽऽमिषं बल्यं रुच्यं दृष्य च ब्हणम्‌ ॥ १३ ॥ ( ९ ) रुह्माम्‌ । गुणाः--शरुक्रग्यं गुर सिग्धं मरन्दवहिवरपदम्‌ । ( १० ) पारङ्गमाम्‌ । गुणाः- सारङ्गं जाङ्गकं लिगं मधुरं लघु टृष्यक्रम्‌ । (११) शिखर्मांसम्‌ । गुणाः-श्िखरीसंभवं मांसं खु हूं बलप्रदम्‌ । ( १२) शरशृङ्गमासम्‌ । गुणाः-शरश्यृङ्गस्य मांसं तु गुरु लिग्धं कफप्रदम्‌ । वर्यं दृष्यकरं पुष किचिद्रातकरं परम्‌ ॥ १४॥ ( १३) सल्य्मासम्‌ । गुणाः-शल्यमांसं गुरू स्िग्धं दीपनं श्वासकासानित्‌ । ( १४) शशमासम्‌ । गुणाः-श्बामांसं त्रिदोषघ्नं दीपनं श्वासकासाजित्‌ । ( १५ ) विरेशयानां मांसम्‌ । गुणाः--अन्ये विलेशया ये स्युः कोकडोन्दुरुकादयः । गरतं तस्य मांसं च मान्यं गोरवदुजेरम्‌ ॥ १५ ॥ ( १६ ) हारीतमांसम्‌ । गुणाः--हारीतपटं स्वादु कफपित्ताप्रदोपजित्‌ । ( १७ ) जपाक्षिमासम्‌ । गुणा--स्िग्धहिमं गरु ष्यं मांसं जपक्षिणां तु वातहरम्‌ । तेष्वपि च हसं वृष्यतमं तिमिरहरणं च ॥ १६ ॥ अन्ये वकवलाका्या गुरवो मांस भक्षणात्‌ । अनुक्तं तु मृगादीनां मांसं ग्राहं हितादिपु ॥ १७ ॥ क क -~-----------------~-~--~-----~---~-*~-~-----~-~-~----- ------------ -- ~“ -------~ ~ १ ज. नन्द्वीय॑व । © [ १८ अष्टादशो वगः | राजनिषण्टुः | १९१ ( १८ ) पक्मृष्टमपि । गुणाः--पकं मांसं हितं स्वं वलवीयवरिवधनम्‌ । ष्टमां विदाहि स्यादस्चवातादिदोषञ्रत्‌ ॥ १८ ॥ ( १९ , घ्रीपएुरुषभेदेन मांसम्‌ । ` गुणा--पूवोर्धं पुरुषस्य तंदुरुतरं पश्चाधभागः क्ियाः स्री रषं किल गुविणी यदि तथा योषिच्च तुल्या लघुः । पक्षी चत्पुरषो लुः शृणु रिरः- स्कन्धोरुपृष्े कमान्पांसं यच करटिस्थितं तदखिलं रर्वैव सर्वात्मना ॥ १९ ॥ रसरक्तादिधातूनां गुरु स्यादुत्तरोत्तरम्‌ । मेदटक्यकृन्मांसं वाणं चाति. मात्रतः ॥ २० ॥ इत्यं प्रतिस्थलविलाम्बुनभःपचारप्राण्यङ्गमां सगणनिणयपू्णमेनम्‌ । वर्ग वरिचाये भिषजा विनियुज्यमानो भुक्त्वाऽशनं न विकृति समुपैति मल्य॑ः॥२१॥ यस्याऽऽसीत्समितिद्विपाधिपन्रहतकुम्भान्तरस्थामिपप्रायाभ्यासपिसयेव तसू णी नेतराम्बृभारा द्विषाम्‌ । तस्यायं पृरुपप्रतापसुहृदः श्रीमनरसिहेशितु- भगः सप्तदशो निपीदति कृतौ नामादिवडामणौ ॥ २२ ॥ दति वेदरानराजिराजीव(नितानित)रानहंसश्रीमदीश्वरसूरिमनृश्रीकादमीरायवं- दाचार्यपरपरान्ववायश्रीनरहरिपण्डितत्रिर नते निघ्टराजापरनाम्न्यभि- धानचूडामणौ सप्तदशो मांतवगेः ॥ १७ ॥ अथ मनुष्यादिर्टदश्चो वगः- | ( १) भता। भतौ पतिर्वरः कान्तः परिणेता परियो गरही । अ € (२) भाया। भायी पत्नी भिया जाया दाराश्च गृहिणी चसा॥ *॥ ( २) नए़सकपार । नपुंसक भवेत्छीवं तृतीयापकृतिस्तथा । षण्डः पण्ड नारी तु पारा सरीपुं परकन्षणा ॥२॥ __ , १ज तद्ुणतरं । २ ज्ञ. 2. नेष्टः । ३ न ` दस्य । ५ © ३९४ परिषि [ मनुष्यादिः- ( ¢ ) रजपल्नीनामानि । अथ राज्ञी च पटह महिषी राजवह्ठभा । मोगिन्योऽन्या विलासिन्यः संथ्गे यास्तु पाथिवः ॥ ३ ॥ राजभोग्याः सूम्रख्यो यास्ता भद्िन्य इति स्पृताः । (५ ) वेश्या । वेश्या तु गणिका भोग्या बारस्री स्मरदीपिका ॥ ४ ॥ ( 8 ) प्राह्मणः। व्रह्मा तु ब्राह्मणो विभः पटूकमी च द्विजोत्तमः । ( ७ ) क्षात्रयः। राजा तु सावैभौमः स्यात्पाथिवः क्षत्रियो तरपः ॥ ५॥ र, (८ , पेश्यः, वैश्यस्तु व्यवहरतां विडवार्विको बाणिजो वणिक्‌ । । ( ९ ) श््रः। शद्रः पजलशतुथः स्याद्विनदास उपासकः ॥ ६ ॥ विप्रः क्षत्रो वेरयशद्रो च वणौशत्वारोऽमी तत्र पव द्विजाः स्युः । एषामेव प्रातिलोम्यानुोम्याजाय- न्तेऽन्या जातयः संकरेण ॥ ७ ॥ (१० ) बाटसामान्यनामानि। वाः पाकोऽभको गभः पोतकः पृथुकः शिः । शावोऽर्भो बालिशो टिम्भो बटुमाणवको मतः ॥ ८ ॥ , (9१ ) शि्ुविशेषनामानि । जातोऽमकः पृक्षदिनेन मासतः पाकश्िभिस्तेरथ पोतकाभिधः । पट्भिस मासेः ए्रयुकोऽब्दतः रिखिभिवेटुमीणवकश सप्तभिः ॥ ९ ॥ (१२) बाल्याद्यवस्थाचतुष्टयपरिमाणम्‌ । बारोऽब्दे; पञ्चदशभिः कुमारशता स्मृतः । युवा पञ्चाशता वषधृद्ः स्यादत उत्तरः ॥ १०॥ ध (९, ( १३२, कामाराद्यवस्थावाधेः। कामारं पश्चपाब्दान्तं पोगण्डं दृरमावपि । केशोरमापश्चदशायोवनं तु ततः परम्‌ ॥ ११॥ न, ~ ~~~ "~--~---~--~------~--------~----”* १ज. ट. ए्रीधिका। १८ अष्टादश्ञो वर्गः] राजनिषण्टुः । ३९५ ( १९) युवद्रदनामानि । युवा बयस्थस्तरणो वृद्धस्तु स्थविरो जरन्‌ । प्रवया यातयामश्च जीने जीर्णश्च जजेरः ॥ १२.॥ ( १५ ) बाङ्कानामानि । वालोत्तानशया डिम्भा स्तनपा च स्तन॑घयी । _ = < ( १६ ,) कन्यागांयीं । कन्या कुमारी गोरी तु नमिकाऽनागतातेबा ॥ १३ ॥ (१७) मध्यमा | सा मध्यमा वमस्था च युवतीं स॒स्तनी चसा । चिरण्टी सवयाः श्यामा प्रादा ददए)रजाथ सा ॥ १४ ॥ (१८) गुविंणी । गुिण्यापननसचखा स्यादन्तवेत्नी च गभिणी । ( १९) द्रा निष्फर्य चातिवरद्धा स्यात्स्थविरा च गतातवा ॥ १५ ॥ ( २० ) रजस्वला । पुष्पिता पलिना म्लाना पांसुला च रजस्वरा । ( २१, वन्ध्या । न्ध्या च केरिनी शून्या मोधपृष्पा वृधातेवा ॥ १६ ॥ (२२) अवयवः । अङ्गम॑सः प्रतीकश्चापघ्रनोऽवयवाऽपि च । ( २३ ) शरः। शिरःशीर्षकमृण्डं च मूर्धा मौरिश्च मस्तकम्‌ । वराद्गगुत्तमाङ्ग च कपालं केशं मृतस्फृतम्‌ ॥ १७॥ न ज ध धां ( २९ ) कशकशबन्धा । केशाः रशिरसिजा बालाः कुन्तला मधजा; कचाः । चिकुराः करुहाथाथ - --------------- - ~~ ----~--~----~- ३९६ परिशिष्टे [ मनुप्यारिः- ( २५) दृः । ट्दष्टिलोचनं नेत्र चक्षुनंयनमम्बकम्‌ । ईषणं ग्रहणं चाकषि दधीन च विरो- चनम्‌ ॥ १९ ॥ (२६ ) अपाङ्गकनीनिके । अपाङ्गो नेत्रपय॑न्तो नयनोपान्त इत्यपि। तयो्मध्यगता तारा विम्विनी च कनीनिका ॥ २० ॥ ( २७ )रखुराटभरभ्रुमध्यश्रवणानि । भालं ठाटमलिकं कथयन्ति गोधिभरूधि्िका च नयनोध्वेगरोमराभिः। मध्यं तयोभैवति कुचेमथ श्रुतिस्तु ्रोतःश्रवःशरवणकणेवचोग्रहाश्च ॥ २१ ॥ (२८) जएरतपन्तभागो । ओषएठोऽधरो दन्तवासो दन्तवरं रदच्छदः । तयोरुभयतो देशो यौ प्राना सृणी च तो ॥ २२॥ (२९) प्राणम्‌ । प्राणं गन्धवहा घोणा सिङ्धिणी नासिका च सा। (३०) शङ्खनासिकामखो । दाङकः कणेसमीपः स्यात्सिङ्याणं नासिकामले ॥ २३ ॥ (२१) मुखम्‌। तृण्डमास्यं मखं वक्त्रं वदनं लपनानने । [ क्स ९) ( २९ ) चबुकगह।। आष्ठाधरस्त॒ चिबुकं गण्डो ग्धः कपोलकः ॥ २४ ॥ । (३३) हनुदन्तो। हनृस्तदृध्वं दशनाश्च दन्ता द्विना रदास्ते रदनास्तथोक्ताः । (२४) निह्वाताटुपकष्मनिह्लीपनजिद्वाः। जिद रसज्ञा रसना च सोक्ता स्यात्काकुदं ताद च ताटकं च ॥ २५ ॥ तवृध्वं सृकष्मजिहा या घण्टिका लम्बिका च सा । अन्याऽधोगृखनिहा स्याल- तिजिहोपजिदिका ॥ २६ ॥ १८ अष्टादशो वर्गः ] राजनिषण्टु; । ३९७ ( २५ ) अवटः। अरवस्तु रिरःपश्वात्सधिघोरा कृकाटिका । ( ३६ ) ग्रीवा । ग्रीवा च कन्धरा कन्िः रिरोधिश्च शिरोधरा ॥ २७॥ ( ३७ ) कण्ठादीनि । कण्ठो गलो निगाखोऽथ परण्टिका गरश्बुण्डिका । ( ३८ › रिरादीनि । धमनीं तु शिरांऽसे तु स्कन्धोऽधःशिखरं तथा । तस्य संपिस्तु जघ्न = स्यात्कक्षा दोमृलपंज्तका ॥ २८ ॥ ( २९ ) पाश्वष््े। तदधस्ताद्धवेत्पाश्वं पृष्ठं पश्ात्तनोः स्पृतम्‌ । ( ० ) बाहुः । दोर्दोपा च प्रवेष बाहुवहा भुजो ना ॥ २९ ॥ ( &१ ) हस्तः । पाणिस्तु पश्चशाखः स्यात्तरां हस्तः शयस्तथा ॥ ३० ॥ ( २ ) हस्तमरलादीनि । करमूले मणिवन्धो भुजमध्ये कृपेरः कफोणिश्च । तस्मादधः प्रकोपः परग ण्डकः कूरपरांसमध्यं स्यात्‌ ॥ ३१ ॥ ( ३ ) जङ्गल्यादीनि । अङ्कल्यः करशाखाः स्युः प्रदेशिन्यां तु तजनी । परः स्यादङ्ुलीसभि क पवेसंधिश्च कथ्यते ॥ ३२ ॥ अथाङ्ग्मदेरिन्यां मध्यपाऽनामिका तथा । कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुखयः स्मृताः ॥ २३ ॥ ( ५४ ) नखम्‌ । कामाङ्शाः कररुहाः करना नखरा नखाः । पाणिजाङ्गलिसंभूताः पुनभे पपुन्नवाः ॥ ३४ ॥ न; | १ १ज "टगण्डिका। २्ष.द. श॒ण्टिका। ३९८ परिश्षटि- [ मनुप्यादिः- ( ९५ ) केरतरूरखे । करस्याधः भपाणिः स्यादर्वं करतलं स्मृतम्‌ । रेखा सामुद्रिके जेया शमा- वभनिवेदिका ॥ २५ ॥ (४६ ) स्तनः। स्तनोरसिजवक्षाजपयोधरङुचास्तथा । (५७) स्तनाग्रम्‌। स्तनाग्रं चूचक हत्त शैखा स्तनमुखं च तत्‌ ॥ ३६ ॥ ( ८ ) वक्षः । वक्षो वत्समरः क्रोदो हृदयं हृद्धजान्तरम्‌। ( ¢९ ) कुष्षिः। कुक्षिः पिचण्डों जठरं तुन्दं स्यादुदरं च तत्‌ ॥ ३७ ॥ ट, ® ( 4० ) ममा । जीवस्थानं तु ममे स्यात्किपान्ते त्रिकं स्मृतम्‌ । ^ ¢ ( 4१ ) नाभ्यादान । नाभिः स्याहुदरावतेस्ततोऽथो वस्तिरुच्यते ॥ ३८ ॥ वस्तिश्च वाती स्याद्रभस्थानं च त^िस्रियाः । गभांशयो जरायुश्च गभौधारश स स्मृतः ॥३९॥ ( ५२ ) आमारायः। नाभिस्तनान्तरं जन्तारामाश्चय इति स्मृतः ॥ ४० ॥ ( ५३ ) पक्राशयमूपराश्चयो । पक्वाशयो ह्यधो नामेवस्तिमृत्रारयः स्मृतः। ( 4९ › कलादीनि । कटिः ककती श्रोणी नितम्बश्च कटीरकम्‌ । आरोहं श्रोणिफलकं कलत्र र्नापदम्‌ । नितम्बश्वरमं श्रोणेः स्रीणां जघनमग्रतः ॥ ४१ ॥ ( ५५८ ) ककृन्द्रादीनि । | केकुन्द्रौ तु सर्वेषां स्यातां जघनकरूपकौ । केथिमोथौ स्फिचौ पायुगुदापानं तदासनम्‌ ॥ ४२ ॥ ------- --- ----~~~--------~--~-------- = -- ~---~---- -- ~ =< ~~ -~------------=~=-न---- ^= ~-~-----------= ~~ ७ ४८ अष्टादक्षो वगैः ] राजनिघण्टुः ३९९ ( 4६ ) भगः । गुदमुप्कद्रयोमभ्ये पंसामङ्गं भगः स्मृतः । ( ५७ ) अण्डकंशः । मुष्काऽण्डमण्डकोज्ञश्च इषणो वीजपेशिका ॥ ४३ ॥ ( 4८ ) शिश्रोपस्थ । रिश्च शेफश्च लिङ्गं च मेदं साधनमेहने । योनिर्भगो वराङ्ग स्यादुपस्थं स्मरमन्दिरम्‌ ॥ ८४॥ ( ५९ ) ऊरू । [क < कै न + (~ 9. भ 4९ उरू तु स्िथनीं भ्राणिसक्धोः संपिस्तु वदक्षणः । जङ्पांरमध्यपव स्याजान्वप्रीवच् वंक्रियः ॥ ४५ ॥ ( ६० ) जदूघा | जङ्घा तु प्रता ज्ञेया तन्मध्ये पिष्टिका तथा । (६१ , धुटिकरा। जङ्घाङ्पधरिसंभिग्रन्थो तु पुटिका गुरफ इत्यपि ॥ ४६ ॥ “९ ( ६२ ,) पाष्णः। गर्फस्याधस्तु पाप्णिः स्यात्पादाग्रं प्रपदं मतम्‌ । विक्रमश्चरणः पादः पद्ङ्प्रि पदं क्रमः ॥ ४७ ॥ ( ६२ ) उत्सङ्गादीनि । क्रोडमङ्स्तथोर्सङ्गः माग्भागो वपुषः स्यूतः ॥ ४८ ॥ करो भवेत्संहित विसृताङ्कलस्तलशपेदः परतलः प्रहस्तक । पुषटिभवेत्संहृतपिण्डिताङ्कलाबाङ्‌ शितो प्रतः भरकीपितः ॥ ४९ ॥ ( ६ ) प्दिश्ाचङ्कखिनामानि स्यात्र्जनी मध्यमिका लनामिका कनिष्टिकाङ्कष्ठयुता यदा तदा । भरादेश- ताराभिधमोश्रवस्तथा वितस्तिरत्यथमिह क्रमादेयम्‌ ॥ ५० ॥ १न्ञ. द. श्ये यो मागः तसम । २ क्ष. ट. “नी श्रेणिः स । ३ ज, चक्रिका । ट. चाक्रया ४स. ठ, पाडका। 2०० परिशिष्ठो-- [ मनुष्यादिः- ( ६९८ ) हस्तः। हस्तस्तु विस्तृते पाणावामध्याङ्कलिकूषंरम्‌ । (88६ ) रल्यरस्ना। पद्धयुष्टः स रतिः स्यादरत्निरकनिष्िकः ॥ ५१ ॥ (६७ ) व्यामः। व्यामः सहस्तयोः स्यात्तु तियग्बाहोयंदन्तरम्‌ । उर््वविस्तृतदोप्पाणिन- मानं पौरुषं विदः ॥ ५२ ॥ (६८ ) जीवनस्थानानि। लीवस्थानं तु ममं स्याज्लीवागारं तदुच्यते । मर्मस्थानं च तत्मोक्तं भूम- ध्यादिष्वनेकधा ॥ ५३ ॥ भरमध्यकण्ठगलशाङ्गकचां सपृष््रीवागुदराण्डैपदपाणि- युगास्थिसंधीन्‌ । वेद्याः इरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाश् कराणि मर्त्यं ॥ ५४ ॥ ( ६९ ,) खख। लाला मवेन्पुखस्नावः सुणिका स्यन्दिनी च सा। ( ७० ) स्वेदुने्रमरे । दो घमेश्च घमोम्भो दूपिकरा नेत्रयोमलम्‌ ॥ ५५ ॥ (७१ ) -वरी । टी चम॑तरङगः स्याच्गूमिस्त्वक्तरङ्गकः । ( ७२ ) परतिम्‌ । पठितं च जराटक्ष्म केशशोक्ट्यं च तद्धवेत्‌ ॥ ५६ ॥ ( ७३ ) मस्तिष्कम्‌ । स्नेदस्तु तिलकं क्रोम मस्तिष्कं मस्तकोद्धवम्‌ । अग | ( ७४ ) अन््रग्रलमा । अत्रं पुरीतदाख्यातं पीहा गुल्म इति स्प्रतः॥ ५७॥ ~= = न न क 99 - चामखी इति ख्याते । ० ~~~ १ज. ह्रकुचा । २. ण्डमयपा। ३ ज. निनाकगः । ४ट. वटी | ५. ९. तिक्तकं । ६ ट. लोम । ज न १८ अष्टादशो वमः ] राजनिषघणटुः । ४०१ | ( ७५ ) नाडी । सा त्वकिशिराधिजा मन्या धमनी धरणी धरा । तन्तुकी जीवितन्ना च नादी सिही च कीतिता ॥ ९८ ॥ ( ५६ ) महानाडी । कैण्डरा तु महास्नागुमेहानादी च सा स्मता ॥ ५९ ॥ ® ® ( ७७ ) सारारास्थ्यादीनि। ररीरास्थि तु कङ्ाटं स्याकरङोऽस्थिपञ्चरः । स्रोतांसि खानि च्छिद्राणि कालखण्ड यक्रन्मतम्‌ ॥ ६० ॥ शिरोस्थि तु करोरिः स्याच्छिरख्राणं तु शीष कम्‌ । तत्खण्डं खधेरं प्राहुः कपाटं च तदीरितम्‌ । ६१ ॥ ( ७८ , प्रप्रास्थ | पृएठास्थि तु कसेर; स्याच्छद्वास्थि नल्कं स्मृतम्‌ । (अ ध्‌ ( ७९ ) पाश्चास्थि | पा््वास्थि पावकं भरोक्तमिति देहङ्गनिणयः ॥ ६८ ॥ ( ८० ) जास्रा । आत्मा शरीरी पेजः पृद्वलः प्राण ई्वरः। जीवो विपः पुमानीशः स्नः शरँभूरव्ययः ॥ ६२ ॥ [किरः ( ८१ ) प्रकृतिः पधानं परकृतिमाया शक्तिथेतन्यमित्यपि। ( ८२) अहकारः। अहेकाराऽभिमानः स्याददंताऽदहंपतिस्तथा ॥ ६४ ॥ (८३ ) मनः। मानसं हदयं स्वान्तं चित्तं चता मनथ हत्‌ । त 1 ८५ + ( ८ , सच्वादगरणाः। सखं रजस्तमशेति भोक्ताः पंसखया गुणाः ॥ ६५ ॥ (८५ ) जक्षिपञ्चकरम्‌ । श्रोत्रं तवग्रसना नेत्रं नासा चेत्यक्षिपश्चकम्‌ । ~~ --------------------~--* ~~~~-~-- --- .-..------------ - ----- ---- १ द्ध, ट, सत । २. करण्डा । ५१ ४०२ परिशिो- [ पिहारिः- ( ८६ ) विषयेन्दियम्‌ । अक्षं हूषीकं करणं वहेणं विपयीन्धियम्‌ ॥ ६६ ॥ (८७) विषयाः । शब्दः स्पशो रसा रूपं गन्धश्च पिषया अमी । ( ८८) पञ्चभूतगणाः । इन्द्रियार्थ गोचरास्ते पश्चभूतगुणाशच ते ॥ ६७॥ ( ८९ ) पञ्चभूतानि । आकाङमनिलस्तोयं तेजः प्रथ्वी च तान्यपि । क्रमेण पञ्च भूतानि कीति तानि मनीपिभिः ।॥ ६८ ॥ इत्येष मानुषवयोन्तरवर्णगाजधात्वङ्गलक्षणनिरूपणप्रयंमाणः । वगः करोतु भिषजां बहदेहदोषनानानिदानगणनिणयधीनिवेश्चम्‌ ॥ ६९ ॥ ईति प्ुपति पादाम्भोजसेवासमाधिपरतिसमयसमुत्थानन्दसो ख्यकसीस्रा । नरहरिङृतिनाऽयं निमिते याति नामपचयमुुटरत्ने शान्तिमष्टादशाङ्कः ॥ ७० ॥ इति वेद्यराजिरानहसश्रीमदीश्वरम्रिपनूश्रीकादमीरायवंशाचायपरंपरा न्ववायश्रीनरहरिपण्डितविरचिते निषण्टुराजापरनाम्न्यभिधानन्‌ डामणो मनुप्यादिर्टादशो वगः ॥ १८ ॥ ५ @9 ¢ 9 क क ४७ ॥ अथ सहादर्कनाकया कमः- --------------~--- “+~ -- -~--~ (१) कऋक्षः। ऋक्षो भकोऽथ भह्टः सशव्यो दुर्घोपः स्याद्ध्कः पृष्टिः । द्राधिष्ठः स्यादीर्षकेरधिरायर््यः सोऽयं दुरो दीषंदशीं ॥ ? ॥ (२) खड़ः। खदगः सहगमृगः क्रोधी भुखभूङ्गो मुखेवरी । गण्डको वज्नचमां चं खड़ी च प्रीणसश्च सः ॥ २॥ [ा ॥ १, ठ, कृतस्तु । ट, करोति । २ज. "द्रच्कः। ३, द, दीरधकेशी । ४ सष. द्ग बध्रीण। १९ एकोनविंशो वर्मः ] राजनिघण्टु; । ४०३ ( २ ) 'शल्यकः। दाल्यकः स्याच्छस्यमृगो वज्र॑शुक्तिषिलेशयः । (४) शल्यतह्टोमनी । दास्यो ऽन्यः श्वाविदित्युक्तः शली च शलली च सः । श्रल्यलोन्नि तु विङ्गेया शटी शलं शलम्‌ ॥ ३ ॥ ( ^ , ककडः। कोकडो जवनः पोक्तः कीकोवाचो बिलेशयः । तेयश्चमरपच्छश्च लोमशो धूम्रवणेकः ॥ ४ ॥ ( ६ ) नकरः । नकुलः सचिरदनः सपौरिर्लोदिताननः । ( ७ ) "बुरी । वरी घोरिका घोरा दीर्षरूपा भयावहा । स्पूज्चश्दीय॑पादा सपभक्षी गुणारिका ॥ ५ ॥ ( ८ ) ब्राह्मणीं । ब्राह्मणी गरहगोधा च सुपदी रक्तपुच्छिका। (९) सरटः। सरटः कृकलासः स्यासतिमुयः शयानकः ॥ ६ ॥ ( १० ) जाहकः । नाहको गात्रसंकोची मण्डली वहुरूपकः । कामरूपी विरूपी च येट्वासः परकीतितः ॥ ७ ॥ ( ११ ) पटी । पटी तु युसली भोक्ता शृहगोधा शएदाछिका । ज्येष्ठा च कुड्यमत्स्या च पट्टिका गृहगोधिका ॥ ८ ॥ = 4 ------~-- ~~~ ~+ __ ------------ ------ ---------~ % खवञे माजर इति ख्याते । 1 घुणारी दति ख्याता । + येरक्तर ड दाति प्रसिद्धः । न श न -~----- ~-- ध ------ ~~~ ---~-**---- ~-- -------------~~ १ज. "जशत्की बिले" । २ ज, ट. जविनः। ट. कोद्रवा । ४० परिशिट- [ पिहारिः- ( १२) तन्तवायाद्यः । सन्तुवायस्तृणेनाभो दूता कटकः कृषिः । हाहटस्त्वञ्जलिका सोक्ता कुटिटकीटकः ॥ ९ ॥ एश्िकः श्रककीरः स्यादच्द्रीणश्च दृश्चिके । [जि ( १३ ) कणजट्का । अथ कणेनलका स्याजराङ्गी श॒तपद्यपि ॥ १० ॥ ( १४, पिपाखेका । श () €~ पिपीलकः पिपी स्रीसज्ञा च पिपीलिका) ( १५ ) तेरपिपीरिका । उदङ्या कपिजद्पिकरा ज्ञेया तलपिपीटिका ॥ ११॥ श ( १६ , कृष्णपिपारका । कृष्णाऽन्या च पिपीटीं तु स्थरा दक्षरहा च सा ॥ ( १७ ) म्ुणः । मत्कुणो रक्तपायी स्याद्रक्ताङ्गा पञचचकाभ्रयी ॥ १२॥ (क ३ (१८ ) शिश्युकनक्रा । रिष्ुकः शिष्ुमारः स्यात्स च ग्राहो वराहकः । भवेन्नक्रस्तु कुम्भीरो गल. ग्राहो महावलः ॥ १३ ॥ (१९ , जट्का। जलका तु जलोका स्याद्रक्तपा रक्तपायिनी । रक्तसंदोहिका तीक्ष्णा वमनीं जलजीषिनीं ॥ १४ ॥ ( २० ,) जरकाकः। जटकाकस्तु दास्यूहः स च स्यात्कालकण्टकः । (२१) नलपारावतः। जख्पारावतः कोषी प्रोक्तो जलकपोतकः॥ १५॥तथाच-- स्थरे करितुरङ्गाच्या यावन्तः सन्ति जन्तवः । जलेऽपि ते च तावन्तो ज्ञातव्या जलपूत्ैकाः ॥१६॥ ( २२९) काण्डः । काष्ठकुटः काएभद्गी काएरकूटश्च शब्दितः । १.९. जन्तु । >; सल. ट. जन्तुः ।३ज. ञ्ज. ट. ककेटकः। ४ ज. उदया । ---~ -----~------ १९ एकोनविंशो वगः] राजनिषष्टुः । ५०५ (२३) कटुः| कड्स्तु लोहपृष्ठः स्यात्संदंशवदनः खरः । रणाठंकरणः कूरः स च प्यादामिषपरियः ॥ १७ ॥ ४ ( २९ ) चमकी । चभकी चर्मपक्षी च च्माङ्गी चमगन्धिका । क्रत्याशुकारिणी चमी चमेपत्री न मिका ॥ १८ ॥ ( २९ ) वकः । वकः कदरो बकोटश्च तीथसेवी च तापसः । मीनयाती मरपाध्यानी निश राद्धिश्च दाम्भिकः ॥ १९ ॥ नी ( २६ ) शङ्कुना । शकुनी पोतकी श्यामा पाण्डवी श्वतपक्षिणी । £ ( २७ ; दुगा । दुगा भगवती चेव सेबोक्ता सत्यपाण्डवी ॥ २० ॥ ( २८ ) बका । वलाका विपकण्टी स्याच्छुप्काङ्गी दीयकंधरा । व । (२९ , घमान्तः। घमान्तकायुकी शेता मेघानन्दा जलाश्रया । क्षि ® षि ( ३० ) टिदिभां । "रिष्टिभी पीतपादश्च सदा टता मृजागरः । निञ्चाचरी चित्रपक्षी जल- रायी सुचेतना ॥ २२॥ (३१ ) जल्डङधटकः जलकुक्कटकथान्यो जटश्चायी जलस्थितः । ( ३२ ) ठकः। †दिकः पाश्चगडो ठिक्रो जलसा्यतिाशयः । जलपक्षी महापक्षी जलसा- पतिवासकः(१) ॥ २२ ॥ _ * अयं शोको ज. ट. पुस्तकयोर्नीस्ति । † अयं शोको न. ट. पस्तकयोनोपलम्यते । ___ ~ श १य्ध, ट. मेघनादा । ४०६ परिशिष्टे-- [ पिदादि- ( ३२) जरशायी । [ 'जलक्ञायी मण्टलीनो मन्दगः शष्पखोऽविषी । सराजी राजिपन्त ( मांशवापि ) जलसपैः स दुन्दुभिः ( इण्डुभः ) ॥ २४ ॥ द्विविगोडो निसश्रब चित्री शर्यी च गोपखः । | ( ३५ ) घुद्रपारसाः । अन्ये च पएवगाये येते सर्वे श्ुद्रसारसाः॥ २५॥ ( ३५ ) चकोरः । चकोरशन्धिकापायी कोमुदी जीवनोऽपि सः । चातकस्तोककः सोऽपि सारङ्गो मेघजीवनः ॥ २६ ॥ ( ३६ ) हारीतककपिन्ञर । हारीतकस्तु हारीतो गज्ञलश्च कपिञ्जलः । (३७ ) ध्रसर । ।धूसरी पिङ्गला सची भेरी योगिनी जया । कुमारी सुविचित्रा च भात कोटरवासिनी ॥ २७ ॥ ( ३८ ) तेरुपानिनपरिके । तैलपास्त परोप्णी स्याजतुकाऽजिनपत्रिका । (३९ ) खयोततेखुकीरो । प्रमाकीटस्तु खद्योतः खञ्योतिरपसृयैकः । तेखिनी तेल्कीट; स्यासद्‌ बिम्बा दहुनारिनी ।॥ २८ ॥ ( &० ) इन्द्रगोपः । दाक्रगोपस्तु वषभ शक्तवणेन्द्रगोपकी । ॥ ( ४१ › दशः । दंशो दृष्टमुखः करूरः शषष्टिका अ्रनमक्षिका । मक्षिका त्वमूतोतन्ना बमनी चण्पा च सा ॥ २९॥ -----^” -----~- -~-~---- ~ * एतशिहगतं ज. ट. पुस्तकयोर् द्यते । † अयं शोको ज. ट. पृस्तकयोनास्ति । त) १ज. ट. रीतस्तेजटस्तु क । १९ एकोनविंशो वगः ] राजनिधण्टुः । ४०७ ( ४२ ) कारिकः । +काटिकः कोकिलः भोक्तः कालु्वः कृष्णदष्कः । कसारिका दीम एहवासा बिटखाश्चयी ॥ ३० ॥ ( ४३ ) युक्रा । यका तु केशकीटः स्यात्स्वेदजः षट्पदः स्मृतः । ( 9 ) पक्ष्मय॒क्रा । पक्ष्मा पक्ष्मयका स्यात्सृष्मा षटूचरणाऽपि सा ॥ ३१ ॥ दैन्य ( 4 ) शेतयुक्रा । श्ेतयकाऽङ्गवस्रोत्था लिक्षा यक्राण्डवस्के । कथितेष्वेषुं यो जीवः क्षोदी- यानृश्चिकादिकः ॥ ३२ ॥ तर तत्र वुपर्तयः स स्वैः कीटसंज्ञकः ॥ ( && ) कीरिका। ।कीरिकरा चटिका प्रोक्ता बजदंप्रा बहुप्रजा । कृशाङ्गी तामसी शूरा कीरिः भारा पहाषखा ॥ २॥ षीद (७ ) मङ्कारः । +ङ्ोयो मङ्टः कृप्णस्तीश्णदं प्रो विशाटृकः। पटपादकस्तु मात्स्यो माकोट- सप्वरुद्कः ॥ ३४ ॥ (८ ) षडबिन्दकीटः। पट्विन्दुधिन्दुकीरस्तु दीेशीरस्तु पादतः ॥ ३५ ॥ इत्थं नानातिर्यगाख्यापरपनव्याख्यापूर्णं बगमेनं विदित्वा । बुद्धा सम्य कामिसंधाय धीमान्येयः कुयीन्मां सवगेपभयोगम्‌ ॥ २६ ॥ येनेभास्यपिता मृगा मुटः शा्दूकचमीम्बरः सर्पारंकरणः सुप॑गबगतिः पश्चाननोऽभ्यच्यते । ्रीनृहरीरितुः खट कृतावेकोनविशरोऽभिधान्न डापीटमणावगादवतिति सिहा- दिवरगो महान्‌ ॥ २३७ ॥ इति ्रीकादमरायवंशाचारमपरेपरात्ववायश्रीनरहरिपण्डितविरनिते निवण्टराना- परनाम्न्यमिधाननडामणौ पविंहािरेकोनविंशो वगः ॥ १९ ॥ ५ ज. ट. पृस्तकयोरयं श्ैको न दद्यते। †ज.र. पस्तकयोनतदुपटभ्यते । + ज. ट. [सलकयोनास्तीदम्‌ । | ४०८ परिरिषे-- [ रोगादिः- अथ रोगादिविंशो वर्गः- ८ १ ) व्यापरिः-गदो रुजा व्याधिरपाटवामरोगामयातङ्कभयोपपाताः । रु्ान्यभङ्गातितमोविकारग्खानिक्षयानाजवमृस्युभ्रयाः ॥ १ ॥ ( २ ) राजयक्षमा--राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः । उष्मा शोपोऽतिरोगश् रोगाधीशो नपामयः ॥ २॥ ( ३ ) पाण्डुः पाण्ुरागस्तु पाण्डुः स्यात्‌ ( ४ ) विसपैः-तिसपैः सचिवामयः ( ९ ) शोफकापो--शोफः सोथस्तु उवयथुः कासः क्षवथुरुच्यते ॥ २ ॥ ( ६ ) धुतम्‌--श्चतं तु क्षवयुः च ( ७ ) प्रतिद्याय--प्रतिरयायस्तु पीनसः । ( ८ ) नेत्रामयः-नेत्रापयो नेत्ररोगो ८ ९.) मुखरोगः--मुखरोगां पुखामयः ॥ 9 ॥ ( १० ) दुश्वर्मा-- दशमा मण्डलं कोटस्त्वम्दोपशवमदूपिका। ( ११) कृटम्‌- कष्ठ तु पृण्डरीकः स्यात्‌ ( १२) धित्रमू--श्वतरं तु चमेचित्रकम्‌ ॥ ५॥ ( १३ ) किटप्तः-क्रिलसपसिध्पे च ( १४) रिखी-रिखी श्वासः ( १९ ) पामा--पामा विचचिक्रा । ( १६ ) कण्डः-- कण्डु; कण्टूतिकण्डुयाखजेकण्डयनानि च ॥ ६ ॥ ( १७ ) सचायोदयः- संचारी शण्ठिकास्फारे सु्ष्पस्फदे विचक्र | पीतस्फोरे तु पामा चक्ुद्रस्फोरे तु कथिका ॥ ७॥ ( १८ ) पिटका- पिटका विटका प्रोक्ता ( १९ ) मपूरिका-मसूराभा ममूरिका । ( २० ) विस्फोटः--विस्फाटः स्फोटकः स्फोटः (२१) केरशघ्रः-केशघ्रस्तविन्द्रटप्कः ॥ ८ ॥ ( २२ ) गल्राण्दी-गरैश्युण्डी तु शुण्डा स्यात्‌ ८ २३ ) गलगण्डः--प्रलगण्डा गरस्तनः । ( २४ ) दन्तवदः--दन्तारवदो दन्तमरलं द॑न्तशोधो द्िजव्रणः ॥ ९॥ ~~ ------=== = १. ठ. चिराम'ः।२ज. रीसि(डकाः। ३ट. दशदिकाः। ४. ट, पामप्रामे। ५ ट. स्फाटा विचचिका । ६८. सकाटतु। ज. ट. उन्दशोफो। ९० वंशो वगः] राजनिषणटुः । ५०९ ( २९ ) गृत्मः-- गुरमस्तु जाठरग्रन्थिः ( २९) प्र्रन्थिः-पृष्रन्थो गदुभेवेत्‌। ( २७ ) पद्िग्व्म--पद्धिकं त॒ शलं स्यात्‌ ( २८ ) पक्रनम--पाक्रजं परिणामजम्‌ ॥ १० ॥ (२९) टः (२० ) नादी--नाई। नाईीत्रणो भवेत्‌ । ८३१ ) छीपदम--श्छीपदं पादवल्पीके (३२ ) पादस्फोटरः--पादस्फोट विपादिका ॥ १५॥ ( ३३ ) विष्टम्भः विष्टम्भस्तु वरिवन्धः स्यादानाहा मररोधनम्‌ । (३४ ) अशः-अगास गदकन्शाः स्यदनापान गृदाद्भराः॥ २२॥ ( ३९ ) अतीसारः - मव्यवरगस्त्तीसारो (६६ ) प्ररणी-- ग्रहणी स्क्पवारिकरा | ( ३५ ) वपिः---वमयथुवान्तिरदार च्छदिविच्छदिका वपिः ।॥ १३॥ (३८ ) हृद्रगश्रामा--हृद्रागा हृद्रो हृटगृत््ाणः शाम उर्ते। ( ३९. ) उवरः-- ज्वरस्तु स जरातङ्का रागधरष्ठा पटागदः ॥ *५॥ (० ) द्रद्रनाः--द्ुदरना द्रद्रदापान्शः शीनाद्या विपयज्वराः । अती. त्याऽऽगन्तवस्ते व्रकारिकत्माहिकादयः ॥ १५ ॥ ( ४१ ) रक्तपित्तम-रक्तपिततं पित्तरक्तं पित्तास्रं पित्तशोणितम्‌ । इयेवं रक्छवातादिद्रदरदोपमुदराहरेत्‌ ॥ १६ ॥ ( ४२ ) तृप्णादयः--तप्णादन्या पिपासा तृण्मद्रातङ्का मदालययः । पाना ययो मदव्याधिमदस्तद्विक्छचित्तता ॥ 2७ ॥ प्रता तु मोहो म्रहिश्च स्वरसादः स्वरक्षयः । ८ ४३ ) अरोनकम्‌--अभरद्धाऽनमिखापः स्यादरुचिध्ाप्यराचकः ॥ १८॥ ८ १४ ) प्रमेहः पत्रदोपस्तु विज्नयः परमहा मह इत्यपि । (४९) कृच्छर च्छरं तु मूत्रकृच्छ्रं स्यात्‌ ( ४६ ) म्रोधः- मूत्रराधोऽमरी च सा॥ १९॥ ( ४७ ) वातत्याधिः--वातव्याधिश्लातङ्ा वातरागोऽनिखापयः ) ( ४८ ) कम्पः-- कम्पस्तु वेपनं वेषः कम्पनं वरपथुस्तधा ॥ २० ॥ ( ४९. ) ज॒म्भा--जम्भातु जम्भिका जम्भा जृम्भण जम्मिक्राचसा । ( ९० ) आदस्म्‌-- आलस्यं मन्दता मान्यं कायप््रप इलयपि ॥ २१॥ (९१ ) तु तुन्दः स्थविष्ठ इत्युक्तो जटरघ्रा जटाद्रः । १ न मर्मवरणो। रधर. द, ज्वरान्तको। ३ ज जधरामो । ट. मेलगजो। 6. ४१० परिशिष्टो - [ रोगारिः- ( ९२ ) आमरक्तामयौ--आमो मलस्य वेपम्याद्रक्तातिः शोणितामयः॥२२॥ ( ९३ ) उ्वालगदभकः--जउ्वालागदंभकः प्रोक्तो उवालारासभकामयः। ञ्वालाखरगदो जेयः स गदंभगदस्तथा ॥ २२३ ॥ ( ९४ ) विद्रधिः--विद्रधिः स्याद्धिदरणं ( ५९ ) हद्न्थिः --हद्धन्थिहदव्रणशच सः । ( ५६ ) मंदरः व्रणा मगप्रद्े यः स भरगदरनामकः॥ २४॥ ( ५७ ) शठः रिरःगूगादयो ज्ञेयास्तत्तदङ्गामिधानकाः । इत्थमन्येऽपि बोद्धव्या भिपम्मिर्देहतो गदाः ॥ >५॥ ( ५८ ) संतापः संतापः संज्वरस्तापः शोष उःप्मा च कथ्यते । ( ९९ ) अन्तदाहः--यश्चापि कोषएसंतापः सोऽन्तदाह इति स्मरतः ॥२६॥ ( ६० ) दाहादयः--स दाहो मुखतासो्ठे दवथुश्वश्चवरादिषु । पाणिपादां समटेषु शाखापित्तं तदुच्यते ॥ २७ ॥ ( ६१) तन्द्रा-- तन्द्रा तु विपयाङ्ञानं प्रमीला तन्धिकाचमसा। ( ६२) प्रल्यः-- भर्यस्त्वद्दियस्वापशचषठानाश ; प्ररीनता ॥ २८ ॥ ८ ६३ ) उन्मादः-- उन्मादो मतिव्रिभ्रान्तिरुन्मनायितमिद्यपि । ( ६४ ) अविशः-आरेशो भूतसंचारो भृतक्रान्तिग्रहागमः ॥ २९ ॥ ( ६९ ) अपस्मारः--अपस्मारोऽङ्गविकृतिर्वोखाङ्गो भूतविक्रिया । ( ६६ ) सौमिल्म्‌-स्तमित्यं जडता जाख्य शीतरत्वमरपाटत्म्‌ ॥ ३० ॥ ( ६७ ) साधारणव्याधिः--वातिको वातजा व्याधिः पिकः पित्तसभवः। शचैप्पिकरः शछप्मसंभरतः समहः सांनिपातिक; ॥ ३१॥ ( ६८ ) रोगविरोपनामानि- तद्विशेषास्तु विङ्नेयास्तन्मलत्रथीययोगतः। यथा ञउ्वरितकण्डूखवातकष्षयदद्रुणाः ॥ ३३ ॥ ( ६९ ) रोगिवतनम्‌--उत्साही द्िनदेवभेषजभिपग्भक्ताऽपि पथ्यं रता धीरो धमपरायणः परियवचा मानी मृदुमानदः। विश्वासी ऋरास्तिकः सुचरित दाता दयाठः शचियंः स्यात्ताममवश्चकः स विकृता मुच्यत रत्योरपि।।२४॥ ( ७० ) चिकित्पा--उपचारस्तृपचयौ चिकित्सा रुक्पतिक्रिया । निग्र वेदरनाजिषएट त्रिया चोपक्रमः समाः ॥ ३५ ॥ ( ७१ ) कुव्याः--अपीरः ककशः स्तब्धः सरोगो न्यूनशि क्षितः । पश्च वेच्राः न पूज्यन्ते धन्वन्तरिसमा अपि ॥ ३६ ॥ ( ७२ ) ओपथिखननम--यथावदुत्खाय शरचिप्रदेश्षजा द्विजन काटादिकः १अ. "विश्नंया उन्म" । २ज. तिखालन्धो भः । ट. तिखालापाभ ।२३ज. पष. 8. त्तोऽतिप' । ४ क्ष. ठ. निए क्रि । ५, ठ. निदयश्ेक्षकः। २० विंशो वगः ] राजनिषण्ुः । ` ४११ त्ेदिना। यथायथं चौपधयो गुणेत्तराः [प्रयोजिताः प्रल्याहरन्ते यमगोचरा नपि ॥ ३७ ॥ ( ७६ ) ओपधिखननमन्रः--येन त्वां खनते व्रह्मा यनेनद्रो येन केशवः । तेना त्वां खनिप्यामि सिद्धि कुरु महापपधि ।॥२८॥ विप्रः पटन्निपं मच्रं प्रयतात्मा महौपधीम्‌ । खात्वा सखादिरकीलेन यथावत्तां प्रयोजयत्‌ ॥३९॥ वीर्यं प्रकार्य निजमाषधयः किगेचुरन्यान्यपुव्यपि दिवो मुवरमा्रजन्यः। जीवं ममरपमपि यं हि वयं महिस्ना स्वेन स्तुवीमहि स जात्वपि नव नयत्‌ ॥ ४० ॥ प्रलया यिताः प्रमदिता यदितन रका सोमेन साक्रमिदमोपधयः समनः । यस्मे रना दिशति भेपजनमाञ्ु राज॑स्तं पालयाम इति च श्रुतिराह साक्षात्‌ ॥ ४१॥ आसापीश्ो लिखितपटितः स द्विजानां हि राजा सिद्धय याश्र द्विजमद्रजिनं स्वाश्रयं कामयन्ते । -तास्वेवान्यः प्रसरति मदाद्स्त॒ नात्या च गलया हीनः दन्यो जगति कुपिताः पातयन्त्येनमेताः ॥ ४२॥ ( ७ ) अष्टाङ्गम्‌- द्रव्याभिधानगदनिश्वयक्रायसाख्यं शवस्यादिभ्रेतविष निग्रहवाच्ेद्म्‌ । विच्राद्रसायनवरं दददेदृहतुमायुःभुतद्विच्ुरङ्गमिदा ऽऽह रमः ॥ ४३ ॥ अन्यच--अषङ्गं शस्यराटाक्यकायभूतविपं तथा । वालो रसायनं प्यमिति केथिदुदाहतम्‌ ॥ ५४ ॥ ( ७९ ) सुतैय--अषटाङ्न्नः सुवयो हि कियद्धीनो यथाङ्गतः । अङ्गहीनः स विज्ञेया न श्ाघ्यो राजमन्दिर ॥ ५ ॥ ( ७६ ) पण्डितनामानि-- प्राज्ञो विज्ञः पण्डितो दीयदरी धीरो धीमान्कोविदो ठव्धव्रणः । दोषज्ञः सन्द्रदशीं मनीषी मधावी ज्ञः सरिविज्ञां त्रिपात्‌ ।॥५६॥ वज्ञानिकरः करतपुखः संख्यावान्मतिपान्द्रती । कु ग्रीयमतिः कृष्टिः कुशलां विदुरा युथः ॥५७॥ निष्णातः शिक्षितो दक्षः सदरीक्तः दरतधीः सुधीः । अभिन्नो निपुणो विदरान्करतकर्मा विचक्षणः ॥ ४८ ॥ विदग्धकश्वतुरव प्रौढो बोद्धा विशारदः सुमेधाः समतिस्तीक्ष्णः परक्षावा विवधो विदन ॥ ४९. ॥ ( ७७ ) बुद्धि मनीषा धिषणा प्रज्ञा धारणा शेमुषी मतिः । धीवुदधि प्रतिपतपेक्षा प्रतिपत्तिश्च चेतना ॥ ५० ॥ संविञ्ज्प्रिश्वापरान्धथिन्पधा मननं मनः । भानं वोधश्र देः संख्या च प्रतिभा चसा॥ ५१॥ ( ७८ ) आदानम्‌--आदानं रोगहेतुः स्यात्‌ ( ७९. ) निदानम्‌--निदानं रागरक्षणम्‌ । ( ८० ) चिकित्मा--चिक्रित्सा तत्पतीकारः १. ट यथारथः। ५१२ परिरिष्टो- [ रोगादिः- ( ८१ ) आरोग्यम्‌ - आरोग्यं रट्निवतैनम्‌ ॥ ५२॥ ( ८२ ) पथ्यमेदाः- मण्डः पेयं विटपी च यवागूः पथ्यभेदकाः । भक्तं विना द्रवा मण्डः पेयं भक्तसमन्वितः ॥ ५३ ॥ विरेपी वहुभक्तः स्याद्वा विरलद्रवा । विदलं मापमुद्रादि पकं सृपाभिधानकम्‌ ॥ ५४ ॥ ( ८३ ) व्यज्नादयः--व्यञ्जनं सृपदाकादि मिष्टान्नं तेमनं स्पृतम्‌ । उपदशा विदेशः स्यात्सधानो रोचक सः ॥ ५९५ ॥ ( ८४ ) भाजनपाने-- जमनमभ्यवहारः प्रयव्रसानं च भाजनं जगः । वरमनमशनं स्वदनं निघसाहारो च निगरणं न्यादः ॥ ५६ ॥ जक्षणं भक्षणं नहः खादनं रसनस्दा । चवण पानपीती च यनं चृपणं भिघधराः ॥ ५७॥ ( ८९ ›) मधूरः-- मधुरं गाल्यपित्यादरगिक्ष्वादा च स रक््यते। ( <£ ) प्राक्तः सन्धव्रादा स दृश्यते ॥ ५८ ॥ ( ८७ ) तिक्तः-- तिक्त पिचुषन्दादों व्यक्तमास्वाद्यते रसः| ( ८८ ) कपायः---क्पायस्तुवरः प्रोक्तः सतु प्रगिफ्ादिप ॥ ५५ ॥ ( ८९ ) अम्टः-- यम्लस्तु चिञ्चाजम्बीरमातलिङ्गफग्ादिपु | (९० ) कटुक~--फृदुस्तु क्षारसंज्ः स्यान्मरीचादौो स चक्ष्यते ॥ ६० ॥ (९१) मनरुरगुणाः मथर रसश्रिनांति केगान्वपुपः स्थयवलाजवीयं दायी । अतिसवनतः प्रमहरोत्यं जडतामान्यरमखान्कगति दापान ॥ ६५ ॥ ( ९९ ) स्णगुणाः --ख्वणा रुचि्रद्रसाऽयिदरायी पचनः स्वादुकर सारकर्थं । अतिसेवनना जरां च पित्तं सिपिमानं च ददाति कु्ुकारी ॥६२॥ ( ९६ ) तिक्तगुणा-- तिक्ता जन्तन्हन्ति कुं ज्वराति कासं दार दीपनी रोचनश्च । मर्य गां प्रत्यहं सवितधरत्तीव्रं दत्त राजयक्ष्माणपेपः ॥ ६३ ॥ ( ९४ ) कपायगुगाः--कपायनामा निहणद्धि शोफं वर्णं तनोदींपन पाचनश्च । सखापहाऽसा श्िथटलत्वकरारी निपेवितः पाण्डु करोति गात्रम्‌ ॥३४॥ ( ९९ ) अम्टगुणाः--अस्टलामिधः प्रीतिकरा राचप्रदः प्रपाचनाऽग्रः पटु तां च यच्छति । घ्रान्ति च कृं कफपाण्डुतां च काप्ण्यं च कासं कुरुतऽनिः सेषितः ॥ ६५ ॥ ( ९६ ) कटृुणाः- कटुः कफ कण्ठजदापशाफमन्दानिलतित्रगदानि हन्ति । एषाऽपि दत्ते वहुसेवितशेत्षयाप्रहो बरीयवटक्षयं च ॥ ६६ ॥ ( ^७ ) द्रदररसगृणाः- कटुः कपायथ कफापहारिणो माधुयेतिक्तावपि १. ट. वहिवधनम्‌ ।२ज. ट. सू्यादिदाहकः । ३ ज. र. परः| ४ज. ध्व । रसितं नितरा जः 12. शश्च । रमितोऽतितणं ज ।५ज. ट. "टं चाप्यसौ ते" । २० विंञो वगः | राजनिषण्टुः । ५१३ पित्तनाश्नौ । कटरम्लसंज्ञो च रसौ मरुद्धरावित्थ द्िशोऽमी सकनम. यापहाः ॥ ६७ ॥ (९८ ) मिश्ररसगुणाः-अन्योन्यं मधरुराम्ा च्वणाम्रौ कटुतिक्तकौ च रसो। कटन्वणा च स्यातां मिश्ररसां तिक्तख्व्रणा च ।॥६८॥ चणपररा पिरूदा वथ कटमधरा च तिक्तमधरा च । साधारणः क्षायः सवत्र समानतां धत्ते ॥ ६९ ॥ संधत्तं म्रराऽम्ठतां च लवणो धत्ते यथावल्स्यिति तिक्ताख्यः कटृतां तथा मधुरतां धत्त कपायादयः। अम्टस्तिक्तरूचि ददाति कटुको याय न्ततस्तिक्ततापमित्यपां स्वविपाक्रताऽपि कथिता पण्णां रसानां स्थितिः।७०॥ ( ९९. ) पटूमाः--मधररोऽम्दः कटुस्तिक्तः कटृस्तवर इदयमी । क्रमादन्या- त्यसंकीणी नानात्वं यान्ति परटरसाः ॥ ७१ ॥ ( १०० ) रसरभेदाः- आव्रादो पधरुरादिश्चदककनोत्तरेण यक । द्विकमदाः पयदश पयायः पञ्चभिस्तथा ॥ ७२ ॥ आगः सानन्तरः प्रागदुत्तरेण यतो गदा । चत्तभिरपि पयायराद्र प्राकता भिदा दश ॥ ७३ ॥ एवं ्ितीये पद्‌मदास्ततीये च तरयः स्मृताः। चतुथं चक्र इत्यत चरिकरभेदास्तु प्िशितिः ॥ ७४ ॥ आग्रा सानन्तयो तरः (?) पटककाग्रिमयागतः। क्ते द्वितीये चारः स्वाग्निमेककषय॒ते ॥ ७५ ॥ आत्र लयक्त तु पश्च स्यः स्वाग्रिमककसंयुते । चतुप्कमेद्‌ा इयते क्रमात्पश्दशारताः। ॥ ७६ ॥ ततः पञथकमेदराः पडककल्यागतः स्मृताः । एकः सवरस मासन व्यासे पटिति सप्नत।॥७७॥ पव तिप्िराख्याता रसमभदाः समासतः। तारतम्यप्वसख्यातास्तान्वत्ति यद्वि शकरः ॥ ७८ ॥ ( १०१) तरहणादिनामानि- त्रहणं पृषं पोप्यमुल्कै पीनत्वं च तत्‌ । बरीयदरद्धिकरं दरप्यं वाजीकरणवी नकत्‌ ।॥ ७९ ॥ आप्यायनं तपणं च प्रीणनं तोषणं च तत्‌ । निप्यन्दनमभिप्यन्दि नचद्रावं सर्‌ चतत्‌ ॥ ८० ॥ रति वहविधरोगव्याधितापक्रमोऽत प्रदरृतभिषगनृक्ताटारपध्यप्रयागम्‌ । द्ममखिल्मदित्वा वगप्रत्सगेसिद्धान्मवदतु सच विद्रानामयव्रययास्तान ॥८\॥ यन व्यापिश्तान्धरकारपरर्टीनिप्कासनामास्करप्रायणापि पृनस्तयं प्रव्राह्ता हन्त द्विषां व्याधयः । तस्यायं कृतिवाचि विक्षतितमः भ्रीमन्रुतिद्याशतुः दान्ति नामकिरीटमण्डनमणा वर्गो गदादिगंतः ॥ ८२ ॥ ठति श्रमिन्नरहारप ण्टितिविर्‌। चेत निवण्टरानापरनाग्न्त्रानवरानः- चदामणैौ रोगप्रकरणं नाम विरो वगः ॥ २० ॥ ४१ परिरिए्र- [ मच्ारिः- अथ पच्वारिरकर्षिशो वर्गः ( १ ) तिगृणाः--सच्वं रजस्तमश्वेति पुंसामृक्तास्चयो गुणाः । तेषु क्रमा दमी दोषाः कफपित्तानिखाः स्थिताः ॥ १ ॥ स्वं छ्प्मा रजः पित्तं तम- श्वापि समीरणः । द्रव्यस्य मानमुद्रक्तं पसि पस्यनुवतेते ॥ २ ॥ ( २) स्वगुणः-सखं मनोविकाश्ः स्यात्सखायत्ता तथा स्थितिः ( २ ) रनागुणः--रजो रूपणप्रकः कालप्यं मतिविभ्रमः ॥ ३ ॥ ( ४ ) तमोगुणः--तमस्तिमिरमान्ध्यं च चित्तोन्पपश्च महता । हृदयाषरणं ध्वान्तमन्धकारा पिमोहनम्‌ ॥ ४ ॥ ( 4 ) गृणत्रयलक्नणम्‌--सचं चित्तविकारिमाश तनते दत्ते प्रवोधरं परं काट्प्यं कुरूते रजस्तु मनसः प्रस्ताति चाव्याकृतिम्‌ । आन्ध्यं हन्त हृदि प्रयच्छति तिरोधत्ते स्वतच्रे पियं संधत्त जडतां च संततमुपाधत्ते पमीरां तपर; । ५॥ ( ६ ) वातगृणाः- वातः स्वरः स्याद्यः सीतरुस्षः सृक्ष्पस्पशेज्ञानक्रस्तां द्कारीं । माधयम सोऽध्रकाटेऽपराह् प्त्यपेऽन्न याति जीण च कोपम्‌ ॥६॥ ( ७ ) पित्तगृणाः- पित्तं च तिक्ताम्लरस च सारकं चोष्णं द्रवं तक्ष्णि मिदं मधो वह । वपान्तकाटे मृकमधरात्र मध्यदिनेऽन्नस्य जरे च कुप्यति ॥५॥ (८) छप्मगृणा :-श्प्मा गरुः शषष्णमदुः परमरत्यक्र ४ स्तिः पटः शीतजडश्च गोस्यवान्‌ । शीत वसन्ते च भरं निशामुखे पूर्वऽद्वि भुक्तोपरि च प्रकुप्यति ॥ ८ ॥ ( ९ ) दोषत्रयस्य मेदनिरूपणम्‌--दोपत्रयस्य ये भेदा ृद्धिक्षयविकस्पतः तानतः संप्रवक्ष्यामि संक्षपाथं समञ्नपम्‌ ॥ ९ ॥ एकंकव्ृद्धो स्युभमदा सया य शद्धदास्यः। तत्राप्यकतरा द्थदयद्धा,पटव्र द्रादशचव त ॥*०॥ वरदा न्यान्यव्यत्ययाभ्या पदूत्रृद्धया त्‌ सप्रमः । ब्रद्धाऽन्याञन्या वब्रद्धतरः प्रस वृद्धतमस्त्विति ॥ ११ ॥ तारतम्येन पटूमेदास्त एवं पश्चविशतिः। एव ्षयेऽपि तावन्तस्ततः, पश्चाशदीरिताः ॥ १२ ॥ ब्रद्धोऽन्योऽन्यः समोऽन्यश्र ्षीणस्त्विति पनश्च षर्‌ । द्विवृद्धेकक्षयादुक्तव्यत्ययाच पनश्च षट्‌ ॥ १३ ॥ ग क एते द्वादशतः स्वे द्विषष्टिः समुदराहूताः । तिपष्स्त्वन्तिमो मेद स्रयाणां प्रकृती १. ट. स्मरताः ।२\ ज. ट, णः। उद्रिच्यमाः।३ज. कासः स्या।2. कारःस्या। भज ट. कासमा । ५ द. 'बोध्ञतांकाः। ६ ज. ह्ः1७ ज. "तरक्षः । ८ ष. द. सूक्ष्मः स्प । ९५. प्रमदतः। ट. ग्रद्द॑नः। १०. ट. शत्पनैः। ता११ज. ट. 'रान्यर्थं । १२ज. ब्रृज्यायः न्योन्यतरयाभ्यां । १३ इ. ट. त्रित्व" । २१ एकर्विशो वगः ] राजनिघण्मुः ५१५ स्थितिः॥ १४॥ एषं दापत्रयस्येतान्ेदाच्िज्ञाय तच्यतः। ततो भिपक्पयुज्ञीत तदवस्थोचिताः क्रियाः ॥ १५ ॥ ( १० ) कालत्रयम्‌-कालस्तु वेलासमरयोऽप्यनेहा दिष्धरश्वावसरः स्थर । सोऽप्येष भूतः किल वतेमानस्तथा मविप्य॑न्निति च त्रिधोक्तः॥*६॥ भते टृत्तमतीतं च छयस्तनं निरतं गतम्‌ । वतमाने भवचाद्रतनं स्यादधरुनातनम्‌ ॥ १७ ॥ अनागतं मविप्ये स्याच्छुस्तनं च प्रगेतनप्‌ । बरस्य॑द्रतिष्यमाणं च दागापि च भावि च।॥ १८ ॥ ( ११) साघारणकालः--साधारणं तु सामान्यं तत्सवंतरानुवतेते । विशेषण व्रिरेपशच सक्रतस्थाने च वतेते ॥ १९॥ तुर्यं पादं चतु्थाहमीपतिकिचित्तथोच्यत । १२) [पावेणफटादि--भुपापीग्रषांगुस्वच्छाय्यातपरस्यन्दामन्द स्वच्छन्दापू राम्भःस्वगङ्गासङ्गा्नीनमीयिम्‌ । मेरुश्रीकेलासक्री ठासेपारी|दि |साभान(र] भृः ्टापाजङ्यारध्रीगारौगढाङ्गं बन्दे शंभुम्‌ | ॥ २० ॥ ( १३ ) पटादयः -- शन्दोचारे सकलटगुरुके पण्ि्िणप्रमाणे मानं कार पल- प्रिति दश स्यातक्षणस्तानि तेस्तु । पडभिनाडां प्रहर दाति ताः “प्र साधास्त्‌ ाऽहाराजी ज्यः समतिभिरसावणरभिस्तः प्रदिष्टः ॥ २१ ॥ ( १४ ) पक्षः-- पक्षः स्यात्पमदश्चाभरहारात्रः ( १९ ) मासः--उभाविमा । पासा ( १६ ) संवत्सरः--द्रादशषभिमासेः संवत्सर उदाहृतः ॥ ८२ ॥ ( १७ ) क्रतः-- द्िशथेजादिमिमासे विज्ञेया ऋतवश्च पट्‌ । ( १८ ) अयनम्‌--त्रिमिखिभिः कऋमादतः स्यातां च विपुत्रायनं ॥ ९२ ॥ ( १९ ) विघच्िकिादयः--पलं विघटिका प्रोक्ता नादी तास्तु तरिविशातः नाडी तु घटिका प्राक्ता तद्‌द्रयं च मुदरूतेकम्‌ ॥ < ॥ (२०) प्रहर यामः प्रहर रृत्युक्तो दिनभागा दिनार: । ( २१ ) अहोरात्रादयः--अहोराचदिवारात्राहर्दिवाहनिशानि च ॥ २५ ॥ प्रस्चा दिनोऽपि दिवसो वासरो भास्वरो दिवा । प्राहपरहमन्वाह्तावह स्युस्तदं शकाः ॥ २६ ॥ | (२२) प्रात प्रातदिनादिः प्रत्यपो निशान्तः प्रत्युपाप्युप । व्युष्ट चाटृमुखं कल्यं प्रगे प्राहं प्रभातक्म्‌ ॥ ~७ ॥ ( २३ ) आतपादयः--आतपस्तु दिनज्योतिः सृयालाकः प्रभाकरः । रिभ + प्तजिदान्तगतमयिकरमिति प्रातमात । १ क्ल. ट. `प्यस्तित्ति। २ ज. निभृते । सष. द. निस्नृत। ३ त. भक्चा । ^ ज, ट, श्रको दिनप्रभा । र । ४१६ परिशिष्टो- [ पच्चादिः- काशः पर्योतस्तमोरिस्तपनद्तिः ॥ २८ ॥ रोचिदीपिदुतिः शोचिस्तिडोजो भा रुचिः प्रभा । विभा रोक्परकाशश तेन ओजायितं च रुक ॥ २९ ॥ संष्या--सायसंध्या दिनान्त निशादिदिवसात्ययः । सायं पितपरसुश्चाथ प्रदोषः स्यान्निशामुखम्‌ ॥ ३० ॥ (२४ ) उया--छाया विभानुगा श्यापा तेजोभीरूरनातपः । अभीति- रातपाभावा भावाटीना च सा स्मृता ॥३९॥ ( २९ ) रात्रिनामानि--शवरी क्षणदा रातरिर्मिश्चा श्यामा तमस्िनी । तमी त्रियामा शयनी क्षपा यामवती तमा ॥ ३२ ॥ नक्तं निशीथिनी दपा तारा- भूषा षिभावरी । उ्यातिप्मत तारक्रिनी कारी साऽपि कपायिनी ॥ ३३॥ सा ज्योती चन्दिकायुक्ता तमिस्ला तु तमोन्विता । अ्रात्रादिनामानि- अधरा्रो निशीये स्यान्पध्यरारथर स स्मृतः ॥ ३५ ॥ ज्योत्ता तु चद्धिका चान्द्री कोपुदी कमव्रह्टमा । चन्दरातपदन्द्रकान्ता शीताऽमनतरङ्गिणी ॥३५॥ ( २६ ) कान्ति--कान्तिसतु मुपमा शभा दछपिक्छाया पिभा हुमा । श्रीठक्ष्मीरेकिपरयाऽभिरव्या भानं भातिरुमा रमा ॥ ३६ ॥ ( २७ ) अन्धकारः--तमम्तमिन्धं तिभिरं ध्वान्तं संतममं तमः] अन्धकारं च भृछाये तच्ान्यतमसं घनम्‌ ॥ ३७ ॥ (२८ ) आतपाद्रिगुणाः--आतपः कटुको रुक्षऱाया मधुर्ीतला । निदो परामनी ज्यात्स्ा सवेव्याधिकरं तमः ॥ ३८ ॥ ( २९.) तिथिः पक्षादिः प्रथपाऽभ्व्ा च पक्षतिः प्रतिपच सा। प्चान्तोऽ केनदुविष्छेपः पव पञ्चदशी तथा । द्वितीयं तु भवेत्प चन्द्राकायन्तमेगमः । ॥ ३९ ॥ प्रतिपदमारभ्यताः क्रमाद्रितीयादिकाश पश्चदश्च | पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः ॥ ४० ॥ ( २० ) गृपक्षः-सितस्वापरयमाणः स्याच्छक्कश्च विशदः जाचिः। ( ३१ ) ठप्णपक्षः-- असिता मलिनः कृष्णा वहुखा बदि च स्मृतः ॥४१॥ ( ३२ ) मण्डलम्‌--दिवसयैत्र ततापि वद्वसागरसंमितः। भिपकप्रियोः पयोगाय मण्डलं भिपजां मतम्‌ ॥ ४२ ॥ ( ३३ ) पृथणिमा--प्रणिमा पौणमासी च ज्यात्ल्ली चेन्दुमती सिता। सा पूत्राऽनुमतिङ्ञया राका स्यादुचरा च सा ॥ ४३॥ ( २४ ) अमावास्या--दशस्तु स्यादमावास्याऽमावस्याऽेन्दुसंगमः॥४४॥ सा प्रवा त॒ सिनीवाली दितीया तु कुद्मता । ( ३९ ) पक्षमानम्‌-मासाधस्त॒ मेतरेतपक्नः स पञदस्ञरात्रकः | ५५ ॥ | | प१ज.रव्रीनिशा। | १ एकविंशो वर्मः ] राजनिषण्टुः । ५१७ ( २९ ) मापप्रमाणम्‌--द्विपक्षस्तु भवरेन्पासशत्राश्रा द्वादशापि ते। ( २७ ) माप्तानां नामानि- वैस्तु वचेश्िकथत्री मधुः कालादिकश सः। रैशाखो माधवो राधो य्येष्ठः शरुक्रस्तपस्तथा ॥ ४६ ॥ आषाढः श्ुचिरुक्तः श्रावणिकः श्रावणो नभाश्रापि । माद्रो माद्रपदोऽपि प्रोष्ठपदः स्यान्नभो नभः स्यश्च ॥ ४७ ॥ रृपस्त्रा्वयुजश स्यादाध्विनः शारदश्च सः । कार्तिको बाहु लोऽपि स्यादः कातिकिकशच सः ॥ ४८ ॥ मागः सहा मारगशीपै आग्रहाय : णिकोऽपि सः । पैषस्तु पौपिकरस्तैपः सहस्य हैमनोऽपि च ॥ माघस्तपास्तप- स्यस्तु फाल्गुनो बत्सरान्तकः ॥ ५८ ॥ ( २८ ) वसन्तादिकरतवः-चैत्रादिमासो द्रौ द्रो स्युनास्ना षडुतवः क्रमात्‌ ॥५०॥ भवेद्रसन्तो मधुमधवाभ्यां स्यातां तथा शुक्रशुची निदावः । नभोनभस्यौ जलदागमः स्यादिपोर्भकाभ्यां शरदं बदन्ति ॥ ५४ ॥ रेमन्तकाटस्तु सहः सहस्यौ तपस्तपस्यौ शिशिरः क्रमेण । मासष्रिकेनति बसन्तकाग्रा पीपद्धि- रक्ता ऋतवः पडते ॥ ५२ ॥ ८ २९ ) वसन्तः--ऋतुराजो वसन्तः स्यात्सुराभिमाधवो मुः । पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः ।॥ ५२ ॥ ( ४० ) निदाघः--निदाघस्तूष्पको घर्मो ग्रीष्म उभ्मागमस्तपः । तापन शरोष्णक्रालः स्यादृप्णश्चोप्णागमश्च सः ॥ ५8 ॥ ( ४१) वपीः- वर्पः प्रादूषकालो घरमान्तो जलदागमः । मगृरालासकः कान्तश्रातकाद्खादनोऽपि सः ॥ ५५ ॥ ( ४२ ) शरत्‌--शरद्रपावसायः स्यान्मेघान्तः प्ाद्रडत्ययः ॥ ( ४६) हेमन्त---उष्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥ ५६ ॥ ( ४४ ) रिशिरः--शिशिरः कम्पनः शीतो हिपकूटश्च कीटनः । इ्येत ज्नामतः पोक्तमृतुषटर यथाक्रमम्‌ ॥ ५७ ॥ (४९ ) प्रतिदिनस्थमतुपटरम्‌--इह सुरमिनिदाघमेषकालाः शिशिरशरद्धि- महायनाः क्रमेण । प्रतिदिनमृतवः स्युरुध्येपरककोदयसमयादशकेन नाडिका नाम्‌ ॥ ५८ ॥ ( ४६ ) उत्तरायणम्‌- मकर क्रान्तिमारभ्य भानोः स्यादुसरायणम्‌ ॥ ८ ४७ ) दक्षिणायनम्‌--कर्कैटक्रमणादध्व दक्निणायनमुच्यते ॥ ५९ ॥ ( ४८) विषूवायनादीनि--यदा तुरायां मेषे च सूयसंकरमणं क्रमात्‌। तदा विपु- बरती स्यातां विषुवे अपि ते स्मृते ॥ ६० ॥ कालङ्गः पष्टिाख्याता वत्सराः --------~“ -----~ ~ - +~ < ~~~ ------~~----~न न्न ---- --~-~-----~------ ---~ ---~ [क १ज. ग्‌ द्रो द्धौ स्यातां व्रमन्तायौ नान्ना । रल. द. 'गूरालम । ३ क्ष. ठ. कृटनः । ५५३ ४१८ परिशिए्र- [ सत्वादिः- प्रमवादयः । शरत्संबत्सरोऽब्दश हायनो वत्सरः समाः ॥६१॥ वसन्ते दक्षिणे वातो भवेदप।स॒ पिमः । उत्तरः शारदे काले पूर्व दैमन्तरौरिरे ॥ ६२ ॥ ( ४९ ) पृवादिक्रमेण वायुगुणाः--पृवेस्तु मधररो वातः सिग्धः कटुरसा- न्ितः । गुरुधिदाहरामना बातद्‌ः पित्तनाशनः ॥ ६३ ॥ दक्षिणः पड्रसो वायुश््प्यो वलवधनः । रक्तपित्परशमनः सौख्यकान्तिवरप्रद; ॥ ६४ ॥ पिमो मारुतस्तीकष्णः कफमेदाविश्ापणः । सद्यः पराणापहो दृष्टः शओपकारी दारीरिणाम्‌ ॥ ६५ ॥ उत्तरः प्रवनः सिग्धो मृदुमेभुर एव च । सकपायरसः शीतो दोषाणां च प्रकोपनः ॥ ६६ ॥ ( ९० ) दिग्टक्षणम्‌ - कृत्यकृमवपि तस्मादिदं पूर्वं च पश्चिमम्‌ । दृति देशौ निदिश्येते यया सा दिगिति स्पृता ॥ ६७ ॥ च हरित्काएठा ककुप्सा च निदशिनी । साच दे शविभागेन दशधा परिकरस्प्यते ॥ ६८ ॥ ज्योतीपि तपनादीनि ज्योतिश्वक्र श्रमीक्रमात्‌ । यतो निलयपुदीयन्ते सा पाल्या दिगुच्यते ॥ ६९ ॥ पूत्रो च दक्षिणा चेव पिमा चोत्तराऽपि च । प्रादक्षिण्यक्रपेणताश्तसरः स्यमहादिशः ॥ ७० ॥ पवां पराची पुरे मघोन्येद्धरी माघवती च सा। शामनी दक्षिणाः वाची यामी ववस्वती चसा ॥ ७१ ॥ पथिमा त॒ प्रतीची स्याद्रारुणी प्रयः गिलयपि । उत्तरा दिक कावेरी देवी सा स्याद्दीच्यपि ॥ ७२ ॥ (५२ ) विरिशः--दिशोद्रयोद्रयामध्ये यो मागः कोणसंज्ञकः । विदिश स्ता्तसरश्च परोक्ता उपदिशस्तथा ॥ ७३ ॥ आग्रयी स्यात्ाच्यवाय्योखु मध्ये नैकरैलयास्या स्यादवाचीपरतीस्योः। वायव्याऽपि स्याददीचीपतीच्यो रेशानी स्यादन्तरा पाच्युदीच्योः ॥ ७४ ॥ उपरिष्रादिगर््यं स्यादधस्तादपगा स्मृता । अन्तस्तभ्यन्तरं भोक्तमन्तरं चान्तराटकम्‌ ॥ ७६ ॥ ( ५३) अङ्गलादिमानम्‌--सपष्स्त्रएयवदशो मितो जेयोऽङ्गुलादयः । स्याच्चतुविशकस्तस्तु हस्ता हस्तचतुष्टयम्‌ ॥ ७६ ॥ दण्डो दण्डेष्िसाहसः क्रारस्तेषां चतुष्टयम्‌ । याजनं स्यादिति देप देशस्योक्तो मितिक्रमः ॥ ७० ॥ इति प्रस्तावो वेद्स्योपयुक्ततया पया । परिमाणं तथोन्मानपिति द्वितयी येत ॥ ७८ ॥ ( ९४ ) धान्यमानम्‌--पान्यसा निष्टिका पंसा यत्त पुष्टिचतुष्टयम्‌। तद्रयना षिका ज्ञेया कुडवस्तद्रयन तु ॥ ७९ ॥ प्रस्थस्तु तचचतुप्केण तचतुप्केण चाऽऽटकी । ताश्चतस्चा भवेद्राणः खारी तेषां त विशतिः ॥ ८० ॥ ( ९९ ) ओषधप्रमणम्‌ - गोधरूमद्रितयोन्मितिस्तु कथिता गज्ा तया साधया स. द. ज्लिग्धक्रुटरः । २ ज, न्तिमतिप्र३ज. ट. प्राणहरो ।८ज, "तो नानादोपग्र" © २ द्वाविश्नो वगः] राजनिषण्डः। ४१९ बहो बह्चतुष्टयेन भिषजां मापा मतस्तचतुः । निष्को निष्कयुगं तु साधेमु दितः कपैः पटं तच्तुस्द्रत्तच्छतकेन चाथ च तुला भारस्तुखाविश्तिः ॥८१॥ इत्थंसखरजस्तमख्िगणिकानुक्रान्तदोपत्रयप्रक्रान्तोचितकाटदशकटनाभि - ल्यानलरख्यापितम्‌ । व स्वगसभायुभास्वरभिपग्वयातिबीयोपयध्वंसाश्चयेकरी प्रयाति मतिमानेनं परित्वा प्रथाम्‌ ॥८२॥ संग्रामात्सङ्गरिङ्तुरगखरपरोदूत- धात्रीरजोभिः संरभं याति सान्द्रे तमसि किल समं यद्धिपां याति सखम्‌ । तस्यपोऽप्येकतरिशः श्रयति खल्‌ कृती नामनिमाणचूडारत्नापीरे प्रशान्त नरहसिितिनः कोऽपि सचादिवगः ॥ ८३ ॥ इति श्रीनरहरिपण्डिततरिरनिते राजनिवरण्टे स्वादिरेकविंशो वगः ॥ २१॥ का व रा अध मश्रकादन्रब१९ा कमः यान्यौपधानि मिलितानि परस्परेण संज्ान्तरव्यत्रहूतानि च योगकृद्धिः तेषां स्वष्टपकथनाय विपिश्रक्राख्यं वग महगणपरदारपुदारयामः ॥ ! ॥ ( १ ) आवपुप्पकम्‌--चन्दनं कद्धमं वारि तयमतद्रराधक्रम्‌ । तरिभागकु ङुमापेतं तदुक्तं चाऽऽग्रपुप्पक्रम्‌ ॥ (२ ) समत्रितयम्‌-हरीतकी नागरं च गुडध्येति त्रय सममू । समात्रतय मित्युक्तं त्रिसमं च समत्रयम्‌ ॥ ३ ॥। ( ३ ) त्रिशकफरा--गढोत्पन्ा हिमोत्पना मधरजातति मिध्रितम्‌ । त्रिशकर) च त्रिसिता सितात्रयसितानिके ॥ ८ ॥ ( ४ ) अ्जनमितयम्‌--कालाञ्जनसमागुक्त पुष्पाञ्जनरसाञ्जने । अञ्जनत्रि तयं प्राहुरूयञ्जनं चाञ्जनत्रयम्‌ ॥ ५ ॥ ( ९ ) तरिदोपम्‌--बरातः पित्तं कफ्ेति त्रयमेकत्र संयुतम्‌। दोषत्रयं विद्‌षं स्याहापत्रितयमित्यपि ॥ & ॥ ( ६ ) विदोसमम्‌--बातपित्तकफा यत्र समतां यान्ति निशः । तिदो पसममित्येततसमदोपत्रयं तथा ॥ ७ ॥ ( ७ ) तरिकष्टकम्‌- जहती चापरिदमनी दुःस्पशो चेति तु त्रयम्‌ । कण्टका री्रयं पोक्तं चिकण्टं कण्टकत्रयम्‌ ॥ ८ ॥ ( ८ ) विकर्पिकम्‌--नागराऽतिविषा मुस्ता तयमतत्रक। कप्‌ । १ज. "गविद्धिः। २ ज. शगदौक'। ट. 'राथक ।३ज.ट. क्त वाऽजय । ५ मोल्था चम'।५जु. न्न. ट. श्वुरा चेत्ति।६ज स्रिधम । २० परिशिष्-- [ मिश्रकारिः- ( ९ ) देवकर्दम--श्रीखण्डागरुकपुरकारमीरेस्तु समां दकः । मृगाङगुकुरा- होऽयं मिलितिरदेवकदेमः ॥ ९ ॥ ( १० ) मृत्रपञ्चकम्‌--गवामजानां मेषीणां महिषीणां च मिभितमू । पत्रेण गदैभीनां यत्तन्मूत्रं मूत्रपश्चकम्‌ ॥ १० ॥ ` ( {१ ) त्रिोहकम्‌--सुवरणं रजतं ताम्रं ्रयमेतत्रिलोहकम्‌ । “ ( १२ ) पञ्चटोहकम्‌--वङ्गनागसमायुक्तं त॑त्पादुः पश्चलोटकम्‌ ॥ ११॥ ( १३ ) द्वितीयं पञश्चरोहकम्‌-- सुवणं रजतं ताम्र त्रपु कृष्णायसं समम्‌। ग्रहा- मिति बाद्धव्यं द्वितीयं पश्चरोहकम्‌ ॥ १२ ॥ ( १४ ) सपर षतिः--रसाख््ांसमेदोस्थिमन्नागुक्राणि धातवः । शरीग- स्थेयदेरेतेः सप्तातुगणो मतः ॥ १३ ॥ ( १९ ) अष्टटोहः--पचलोदसमायुक्तः कान्तमुण्डकतीक्ष्णकेः । कस्पितः कथितो धीरेरए्गोदहाभिधो गणः ॥ १४ ॥ ( १६) महारसा--दरदः पारदः सस्यो वरकरान्तं कान्तमश्रकरम्‌ । माक्षिकं विप्रं चेति स्युरतेऽष्ौ महारसाः ॥ १५॥ ( १७ ) उपरपाः--खेचराञ्ञनकङकष्गन्थोलगेरिकाक्षितीः । गेलेयाञ्जनसं मिश्राः शंसन्त्युपरसान्वुधाः ॥ १६ ॥ ( १८ ) सरामान्यरप्ा--कम्पि्गौ ध चपलाकपद सशैरसिन्दूरकवदिजारान। पाषाणिनो बोदरथङगयुक्तानिदष्टेसामान्यरसानि चाऽऽदुः ॥ १७॥ ( १९. ) क्षारदशकम्‌--सिगरप्ूलकपलाशचक्रिकाचित्रकाद्रकसनिम्बसंभवः । इक्षरेसरिकमोचिफोद्धवेः क्षारपूवद शकं परकीतितम्‌ ॥ १८ ॥ (२० ) मूत्रददाकम्‌--मृत्राणि हस्तिमहिपोप्रगवाजकानां मेषाश्वरासभक- मानुषमानुषीणाम्‌ । यत्नेन यत्र मिरितानि दशेति तानि शासेषु पूत्रदशका- हयभाञ्जि भान्ति॥ १९॥ ( २१ ) मन्धः-- सक्तुभिः सपिपाऽभ्यक्तंः शीतवारिपरिषतैः । नात्यच्छ नातिसान्द्रध मन्थ इदययमिधीयते ॥ २० ॥ (२९) ृरदास्कम्‌--मागीीदीपुष्करवत्सवीजदुरालभाशङ्गिपरो रिक्ता | किंरातविश्वन्द्रकणेन्द्रबी धान्यानि तिक्तं सुरदास्कं च ॥ २१ ॥ अष्टादशा कामि एप योगः समागमे स्यादशमूलकेन । द्विथा च भारग्यादिक एक एष हेयो द्वितीयस्त्‌ किरातकादिः ॥ २२॥ 0 ति तवा १ज. ट, तव्रोक्त। २ ट. सीसं । ३ ज. ट. 'मरश्वोति। ४ ज. “न्धारीगै'। ट. “न्धाकिगे। ५ ज. ठ. "कं सूतसमानमादुः । ६ ज. "सटी" । ५ ब्ल. ट. "गेभवी" । २६ त्रयोविंशो वगैः ] राजनिधण्टुः । ४२१ इत्थं नानामिश्रयोगाभिधानादैनं वर्ग मिश्रकाख्यं विदित्वा । वैदः कुया गरोगमत्रलयसंापक्ञासंज्ञो बन्धुभिर्येन धीरः ॥ २३ ॥ शौयोसङ्करता रमा स्रयम्रमा शष्वच्छिवासङ्गिनी सा वाणीं चतुराननप्रणयिनी भ्रीसमिता ये भरिता । तस्यागादभिधानशेखरमणौ वर्गो गृमिहितुद्रीविशोऽवसिति ङतो कृतधियां यो पिभ्रक्राख्यो मतः ॥ २४॥ इति श्रीनरहरिपण्डिततरिरचिते निषण्टराजापरपयायतवत्यमि = क भ्रानच्‌डामणा [मधश्रक्राख्या द्ववशा वगः ॥ ९२९॥ धरकाधादन्नयार्वञ्चा वमः । | त्रकायाः । श्रीश्च लक्ष्मीफे ज्ञेय व्वशनो बीजदक्षकः । शालं पदमकनदे स्यात्सदपुष्पो रविदम ॥ ५ ॥ कूमेरकाो नाच्दग्रक्ष गाक्ण्डा गाक्नुर्‌ं तथा। रन एट्स्तु पिप्प- त्यां कमेरभ॑द्रमस्तके ॥ २॥ नागरोत्था कच्छरुहा अङ्काले दीयकरीटके । वकी सकद मातलङ्गे त पूरकः ॥ ३ ॥ व्रद्प्री तु कुमारी स्यादक्ोे गदमाटिका । अतिविषा श्वेतवचोपकरश्ची स्थृखजीरके ॥ ४ ॥ कवचः स्यात्पपटकं वर्णं त॒ पयोधिजम्‌ । ब्रहत्वक्सप्रपर्णे स्यात्काम्माजा वाकुची तथा ॥ ५ ॥ कीटपादी दंसपाद्यां करूनी तु मनःशिला । वकुण्ठमनरई प्राहुभ्रात्या वु तमाटिनी ॥ & ॥ रातकन्दः करीर स्यादयिकाष्ठं तथाऽगरा । प्रमत्तः शताव्‌- या क्षीरपर्ण्यकसंन्नके ।॥ ७ ॥ रोण्डी तु पिष्पलिङ्गया कस्तूया मदनी तथा | ्हमपणीं पृथिपर्ण्यो चित्रपर्णा च सा स्मृता ॥ ८ ॥ चछतरपणैः सप्तपणं पीटृपणी त्‌ तुण्डिका । शाकश्रष्ठस्त वृन्ताके राङ्गरः शमिरुच्यते ॥ ९ ॥ भर स्याद्रिट्‌ खदिरे तण्िश्चारण्यविम्विका। विष्णुगुप्त त॒ चाणक्यमूठंऽनन्ता यवासके ॥१०॥ कपिकच्छरास्मगप्ता वातपोथस्तु किंशुके । पीता तु रजनीं ज्ञेया बाधवृक्षस्तु पिप्पलः ॥ ११ ॥ उद्वीरे समगन्धिः स्याद्धिङ्कले चणंपारदः । दिङ्गावगरूढग- स्याद्रोदन्ते विस्रगन्धिके | १२॥ उम्यार्माशान इत्या हुद्वानधा प्रकर उच्यत्‌ । पयस्या प्षीरकाकोस्यां शतवेध्यम्छयेतसे ॥ १३ ॥ रोचनी नारिकरे च भ्रूधात्या चारुहा स्मृता । प्रियां प्रियङ्कुकं प्रहु; खरा चाजमोदके ।॥१४॥ तगर दण्डहस्ता स्याद्र १्ञ ढ्‌. श्स्यायं तभि। रन्न ठ. "पितः कृ" । ३ज. ट. श्रीस्तु । ८ ज. आसनो । ५ ट. शाकी । ६ क्ष. ठ. वीरपादठी । ट. किटमादी। ५. ढ दागीरे । < ज. ट. रकरः । ५ ट. गारटः । १० ज. जीणपाप्दः । ४२२ परिशिष्ट- [ एकार्थादिः- सोनो लयन स्म्रृतः। तपिनी जटामांस्यां मेषपुष्पेऽजशङ्धिका ॥ १५॥ केयं मातुरुप तु त्तरे चोरके रिपुः । दप्पं॑बालवृणं परोक्तं शेयं चादमपृष्पके | १६ ॥ श्रपुप्पं तु लवङ्गं स्याहल्पृप्पी तु यूथिका । स्थृलपुप्पं तुश्गण्डुकं चित्रके दारुणः स्मृतः ॥ १७ ॥ अथ स्याद्विषपुप्पं तु पुष्पं इयामद खान्वितम्‌ । बल्मद्रः कर्दम्बोऽन्य आखोट मृतवृक्षकः ॥ १८ ॥ रामा तमार्पत्रे स्यादू्ज चर्मदणे मतः। आत्मदास्या जतावर्या पिकरो(पीठो) कटमवह्टमा(मः) ॥ १९ विप्रप्रिय पला च उ्वरारिस्तु गुटचिका । कण्टकाया तु श्वेतायां ज्ञेया तु कपटशरी | २०॥ पाण्डुफलं पटोठे स्याच्छालिपण्यां स्थिरा मता । गाय खदिरे भोक्ता स्यादेव रस्तु कर्कटी ॥ २१ ॥ नीवारेऽरण्यशारिः स्यात्पा्बतयां गजपिप्पली । सपृक्ायां देवपुरी स्यादङ्कोे देवदारु च ॥ २ ॥ रीठां प्रकीयेकरे प्राहदैन्तयां केशरुहा स्पृता । आम्रस्तु सहकारे स्याञ्जञेयस्ताले द्रमेश्रः ॥ २३॥ दुप्पव्रश्ोे प्रोक्तो मादे चैव वितानकरः । मानिषा मण्डके प्रोक्ता माजरी मृगनाभिजा ॥ २४॥ तित्तिदीके तु बीनाम्लः कदस्या तु प्कृतकला । जर्तिट्चारण्यतिले तक्ष्यत रसाञ्जने ॥ २५ ॥ विर्भतकरे कटिन्दः स्याच्रण्ङगिया तु पाटला । रद्गमाता तु लाक्षायामभिञ्वादा तु धातक्री ॥ २&॥ तिनिश स्याद्धस्मगभा मप्रस्यां मधुककेट । ितगुञ्ञा काक्पीटो चन्द्रायां तु गुट्चिका ॥ २६ ॥ नटथाशोक- क्ष स्यादाटिपे फलशाढवः। निष्पाते तु परङ्कः स्यात्कटशी पृशिपणिक्रा ॥२८॥ राजान दीषेशुकः भ्याजरणः कृष्णजीरक । पिङ्गा चव हरिद्रायां ्ेतश्के यतः सृतः ॥ २९ ॥ श्यामाक तु त्रिवीजः स्यादाहक्यां तुवरी स्मृता । गोध्रपेऽग मृदुः प्रोक्तः करटा त्रिपुटा तथा ॥ ३० ॥ पूपश्रष्ठो हरिन्युदे राजान्ने हस्व तण्डुलः । मकुटे वनमुदरे स्यान्पकुष्े च ठमीटरः ॥ ३१ ॥ कृष्णः कारमीरणरकष स्याद्विपतिन्टुविषद्रमे । पशि पत्रकः मोक्ता न्यग्रोधो रोदिणः स्मृतः ॥ ३२॥ नारिकेले रसफटस्तथा तारे तु शम्बरः । विकङ्कतो मृदुफले केसरे वकुटः स्मृतः ॥ ३३ ॥ शेफाटी सिन्धुवारे च दिलमोची तु बास्तुके । वास्तुके शत चिहटी स्यद्रेटिका स्यादुपोदक ॥ ३४ ॥ आरार्मवहिकायां तु मल्पोती तु पिश्ुता । मकरन्दः पृष्परसे जालां तु समना स्पृता ॥३५॥ आम्रातक पीतनक्रः दर पुष्पासवः स्मृतः । मृदुः कन्या तु संपोक्ता जीवा स्याज्नीवके तथा ॥ ३६ ॥ छिन्नायां तु गृडुनी स्यान्नारायण्यां शतावरी । सर्जेतु वस्तकर्णी च शलदर- ॐ ८९ षिखके तथा ॥ ३७ ॥ सजान्तरे चाश्क्र्णो गोकर्णी सभौ रसे | कर्ण १ हा. ट. पुष्प । २ ञ्ञ. ठ. स्थटशचेण्डके।३ज.ट द. भद्रकः ज. ञ्च दम्वेऽन्प आ । ५ ट. म्बोऽन्यः शाखो" । ६ ट. "च्छाटी ज्ञेया । ७ क्ष, ठ. 'दाण्डवः । ८ ट. 'मवेठीका ` । ९ट, चछिश्नार्या। १० ज. न्न, ठ. "मदोर' । २६ योतिं वमः ] राजनिषण्डुः। ४२३ #ाञ्जने प्राहुराकणां तु शम्बरी ॥ ३८ ॥ दुगा तु श्यापयक्षी स्याद्धतो प्रस्ताऽथ दुग्रहः। अपामार्गेोञथ रक्तातु मल्जिषएठायां शस्तथा॥ ३९ ॥ धत्त त्रह्मजा ब्राह्मी गन्धवेः काकिले स्मृतः । सरी तु दुराराहा बाहर्य्यां त्वटः स्प्रृतः ॥ ४०॥ सथपंतु दराधर्पो हीवरेरं बारकरे तथा । हेमवती चार्परसा मिषल्नाताऽररूपकरे ॥ ४१ ॥ ब्रह्मूत्री तु भागीं स्याद्भस्तिपणीं तु करटी । तुरप्ी वहुमञ्ल्या कटभ्यां गदभी स्पृता ॥ ४२ ॥ कनच्छघ्री हपुपायां च शात्मटी च यमद्रुमे । मेख चैव कोरङ्गवां गन्धाल्यां भम्रप्चिका ॥ ४२ ॥ रेटना गजपिप्पल्यां क्षीरिणी तु कुटुम्विनी । दववलायां जयन्ती कटी च स॑दिरे स्मृता ॥ ४४ ॥ इन्दीवरा करम्भायां कन्दे चन्दीवरं स्पृतम्‌ । पुष्पा न्तरे राजकन्या पाथिवे तगरं तथा ॥ ४५ ॥ सागरे रत्नगमश्च रत्नगभी तु मेदिनी । सवर्णे क्राश्चनं ज्ञेयं हेमदग्धा तु काञ्चनीं ।॥ ४६ ॥ परसारिण्यां रानवला करे हिमवाट्ुकः । हिम कपरके पाक्त गोशीपं चन्दनं स्मृतम्‌ ॥ ५७ ॥ ब्रहमदारुः स्मृतः फलञ्ज्यां पण्यन्धा पणधा स्पृता । वत्प्ादन गुदूच्यां च सेम्रस्यन्रवलिका ॥ ४८ ॥ नव्ाप्रे च समष्ठिटोऽथ रजनी सयात्तागमेप्यां व्र$्धार॑स्तिखके पलाण्द्रिति च स्यादीपने चोक्तनः । माचा हस्तिव्रिपाणके च कथिता भार्या तु पदमा स्मृता निम्बे रीणदरस्तथाञत्र कथितः स्याद्वा न्ययजा यव्‌ ॥ ४९ ॥ इत्ये कायानि । अथ द्यथानि। सौर्यां रचिदरे चैव संधानं च प्रचक्षते । पलशिकरे सटी लाक्षा क्रित रके शठे ॥ १ ॥ बटाका वरिणश्चेत पेघानन्दः प्रकौतितः । आक्राशऽधरक गगनं जलका मत्कुणाक्तपोः ॥ २ ॥ नासानक्ष्रयोन।दी काटायां शुण्डिक कणा | ज्वरद्ररिछनवास्तकरे ठटना चारसजयाः ॥ २ ॥ माञ्ए़ायां गुटन्या त्‌ कमारी नागप्िक्रा । द्वरे सप्तपर्णं स्यात्सप्तच्छ्दगुदाहूतम्‌ ॥ ४ ॥ उतिमक विडे काचे पाक्यं च यवजे विड । सपौन्तरे पोट च कुलकः समुदाहृतः ॥ ^| जन्तकायां त वास्ठके परिज्ञेया चक्रवतिनो। मधुरा जीवक प्राक्ता मदाया च तथा स्मृता ॥ ६ ॥ कर्कन्धश्रति संभोक्तो वदर प्रतिमारूतं । वाक्तन्ता काकलावा तु पष्पजाल्यां प्रचक्षते ॥७॥ चन्द्राग्ने चोत्पलं कृषं कृकरथन्यवातयाः । चप मद्र १८. सरटे!२ज. "ती वल्यर। ३. ट. वाद्र। ४८ धटग्धादात्तिठ । ५ ज. ठट. व्यप्रात । ४२४ परिषशिष्ठ- [ एकार्थादिः- मागध्योधरण्यां खदिरे क्षमा ॥ ८ ॥ सिन्धुपुष्पं कदम्बे च बकरे चाथ रोमशा | काकोर्यां च वचायां च ्मटा चेन्द्रवारुणी ॥९॥ रेया गोदावरी चैव गौतम्यां रोचना तथा। कुसुम्भेऽरण्यजे चैव कोपुम्भं कुसुम्भाञ्जने ॥ १० ॥ सरी गन्ध निश्चायां च चोरके चाथ ककरी । देवदास्यां त्रपुस्यां च शताहायां शतावरी।।११॥ मिरिस्त तुस्थनीखिन्यां सृष्ष्मेायां तथा स्पृता । वितु्कं तु भूधात्यां ख्याता कुस्तुम्बरी तथा ॥१२॥ बरहिदर्भे मगरे च पुक्षमरकटयो; एवः । आसुपणीं सुतः श्रेण्यां प्र्यक्भ्रेण्यां तथा स्मृता ॥ *२॥ वसे तपाख्पत्रे च अंशुकः सप॒दाह तः । दर्भे च कुरिके वजं कङ्कुधान्ये भियङ्कुके ॥ १४॥ कद्भुरङ्गारव्ही तु फट्ी हस्िकरञ्ञय।ः । वक्रपप्पमगस्त्ये च पलाशे च श्वपृच्छम्‌ ॥ १५॥ माषपर्ण्या गुनः पृच्छे निद्टी स्याच्छकलोप्रयोः ॥ अथवा चेन्द्रबारुण्यां शक्र हेन्द्रयवं तथा ॥ १६ ॥ काकमाण्डी काक्रतुण्ड्यां ख्याता हस्तिकरञ्जके । दीपाङ्कुरां पलाशे च यात्तिकोऽथ विदारिका ॥ १७ ॥ कादमर्या च श्रगास्यां चटेण्टां च म्रगप्रतके | मटूकोऽथय रूदन्त्यां च गोक्षरे चणपत्रकः । कटुका गजपिप्पर्योः ख्याता च शद्धुछादनी ॥ १८ ॥ मन्थानके समाख्यातो राजव षस्तरणाधिपे । मदने कषे चैव॒ तगरं चाथ रक्तिका ॥ १९॥ गुञ्जायां राजिकायां च पशनं चापि कुङ्कमे । तगरेऽथ यवाहायां यवक्षारं यवा पिका ॥२०॥ अङ्करोदनयोः करो दन्तीमधकपष्पयोः । मधपुष्पं च रोफान्ध्यौ शालपर्णी पनगवे । बाटपत्रो यवासे च खदिरे चाथ वालके ॥ २१ ॥ उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः । लाङ्गटीद भयोः पीर परग्रहे जटेतसे । व्याधिघातो लवङ्ग च श्रीगन्धे दिग्यचन्दने ॥२५॥ स्वादुकण्टकमाचख्यगोक्षरे च विकद्ूते । वंशवीजे यवफलो वत्सके धान्यमाकेवे ॥२३॥ अगस्तो देवभप्रियः स्याद्रचाश्वेतादि पिच्छरी(?) । गोलोम्यां गृञ्जनं प्राक्त लशुने इत्तमरलके ॥ २४ ॥ कुङ्कुमे रामठे वाह्िलायामोदनी भवेत्‌ । महाप गजैश्व्यौ जगमांस्यां जय स्मृता ॥ २५ ॥ कस्तूरी मृगनाभो च धत्तरे परिकी पिता । हंसपायां मुसस्यां च ख्याता गोधापदी बुधैः ॥ २६ ॥ तपखी हिङ्घ प्यं च प्रकीर्य रोप्यमुक्तयोः। तारं स्यान्मापपण्या तु लिङ्गां चाऽऽदुः स्वयंभुवम्‌ ॥ २७ ॥ सहस्वेधी कस्तृयौ रामठेऽथाग्जकेसरे । पुन्नागे तुङ्गमाच- ख्युचख्िवृ दधान्यविरशेषयोः ॥ २८ ॥ मसृरोऽप्यथ विश्वायां जुण्ठी अतिविषा तथा। श्री -धं गन्धपाषाणे गन्धसारेऽथ पिच्छिटे ॥ २९ ॥ राल्मटीशिश्चपे वासावु हत्यौ रिखिकाभिषे । मकटस्त्वजमोदायां बनोकसि च विश्रुतः ॥ ३० ॥ १ज. न्न. टेरोच। २अ.ट सिवा।अ। ३ ट. "च्छदि।गोः। ज. न्ष. ट अतिविष । २६ तरयोर्विक्ञो वमः] राजनिषण्टुः। . ४२९ स्यालाङ्गरी गहच्यां तु विशषस्यामथ तेजनी । तेनोवलयां त॒ परबीयां चाङ्गेसैषछो. गरज्ञाकयोः ॥ ३१॥ टोणिका चापि प्ण्यिकं तिलङ्िद्रतुरुप्फयोः । बहलां चैव हन्ताके वातांकी च सदाफलम्‌ ॥ ३२ ॥ उदुम्बरे विटक खञ्जा खदिर कयोः । खदिरे चाथ सामुद्र व्रणे चान्धिफेनके ॥ ३२ ॥ ग्रन्थिरो गोक्षुर विघ्े कटुका मीर्नपित्तयोः । मत्प्यपित्तोऽथ रननी हरिद्रौनीचिकाख्ययोः ॥ ३४ ॥ पिभ्रेयके परस्यां च वातपत्रोऽथ मस्तके । अब्दोऽभ्रके शतपदे पुष्करं पुष्करे मतम्‌ ॥ ३५ ॥ तुण्डिकेया च कापासे तुण्डिका च प्रशस्यते । पत्तर च विड ध्रतैः श्रीवेष्टे स॒चिपत्रके ॥ ३६ ॥ वृक्षधरपो हिमांशौ स्यात्कपूरे चिन्दरीरितः । नातीफटं च श्प श्रंफर च प्तितावरी ॥ ३७ ॥ सचिपत्रे त॒ वाकच्यां शकरागण्डदूधरयाः । मत्स्यण्डिका त॒ द्राक्षायां चरा तापसप्रिया ॥ ३८ ॥ फञ्ीत बाकर चव अजातन्यां तु प्रशस्यते । अकीवते रवौ सूर्यः पेयं क्षीरे जने स्मृतम्‌ ॥ ३९ ॥ कपे चुक्रके चन्द्रः क्षप ताप्ये च माक्षिकम्‌ । मञ्िषएठातगर मण्डी तृचः गुञ्मुस्तयाः ॥ ५० ॥ सुवचं भातलिङ्गे रुचके च सवा । अक्रोवर्ते त॒ मण्ड्क्यां हीवेरपिचुमन्योः ॥४१॥ निम्बोऽथ सप्रखायां त सप्त्य नवपद्िका । खाङ्गस्यां गजपिप्पस्यां स्याता बहिश्चिखा तथा ॥ ५२ ॥ ज्योतिप्मदयां काकनङ्वा पारावतपदी तथा । द्राटमा यवासे च यासे च क्षरको मतः ॥ ५३ ॥ गोक्चरे कोकिलाक्षे च सरे गोकण्टे कषरः। प््करं च पटाश्चे च क्षीरप्र्ः प्रकीतितः ॥ ४४५ ॥ सोमो धान्याम्रके सामे प्रिया मेङ्गनान्तरे । मनिदै्ण्टकेऽगस्त्येऽथामृणाल्मुश्षीरके ॥ ४५ ॥ लापनजके व्रदवृक्षो रक्तागस्येऽपराश्चके । वटे पृक्ष च र्गी स्यात्कान्तारो बन्वशयोः ॥ ४६ ॥ भूतणे धान्यक्र चत मूके शिचरुमूलक । खं च यवानी तु दीपिकावस्तमोदयोः ॥ ४७ ॥ एलावाटुकक्कंव्योवाट्कं तीरमभूरुहम्‌ । ताम्रं चोदुस्बरे चाथ भूर्जद्टरा भ्रवणी तथा ॥ ५८ ॥ रीलयां पष्पाञ्चने रीतिः सचिवो मन्निधतयाः । चणक्रा गख मिश्रं रय्याऽथाक्सा रि ॥ ४९ ॥ आस्फोतायां त पजन्यो ब्रष्टिदारुटसिद्रियाः। च्छच चुक्रवा सते छिकयेऽथ गणा मता ॥ ५० ॥ दूर्वायां मांसरोरिण्यां सातत्ा मांसरो हिणी ! उमे चर्मकपायां तु नीवारे पिण्ट्ैरे ॥ ५१॥ पुनिप्रियो वरायां तु गुटी त॒ बिडङ्गके । रपं त॒ पारदे बोले रसः पारद चर्मणोः ॥ ५२ ॥ महक १ज. “नपीतयोः। २ ज. द्रातित्व्रका। श्च. ठ. द्रातिच््कि ।३ज.ढ हिमांडः।४ट चारा ।५ज. घल. ट. क्षगघ्रे्ठः। ६ ज. ट. घान्याध्र+ । ७ ट. दु्ण्दु ।८ जन ख्त्रा। सज स्यर्जग्रद्राश्मणी । ट. स्फजेमद्रादमणी । १० ट. चाणवये । ११८. मूलका । १९८ रारेयोऽ । १३. सष. ट, ्डक्युरे। १४ ज. विगण्डकः; । ॥ 81 ४२६ , परिशिणे- [ एकार्थारिः- शने ऋषे पिन्यां नलिनी विभी । विदुकरे प्रवरो ख्याता आरके परिकी. तिताः८)॥ ५२३ ॥ चित्रकरे मेथिकावीज ज्यातिष्कश्चाय बापिकरे | उायमाणाऽ न्यपष्यां च माथकाचयम्ररयाः ।॥ “४ ।॥ वदरा चाथ कटमा पत्तर च गजा भके । तटिनीखिक्रयारेटा रिखरण्डा च मय॒रके ॥ ५५ ॥ सुवरणंयरथिकायां काश्व रुचक तथा । ततपोक्तं कप्णटवणं दाडिम च कपित्थकफे । स्पत कन फठं शाक्ष्ठः कृष्माण्डके तथा ॥ ५६ ॥ कलिङ्गं च स्पृतध्राथ खगो वायो च पक्षिणि ॥ ५७ ॥ धनुर पन्वनागे स ॒स्याद्धघ्टात इव्यपि । रेष्टुके सद्ग िम्ब्यां च प्भुशिम््यथ चेतना ॥५८॥ पर्यांऽरप्कस्तु निचे अशोके वन्ुटः स्मृतः । कपिकच्छरं तरपामार्भे मकटी चान्यपक्षिणि ॥ ५९ ॥ मारद्रानो भरे द्रन्यकार्पासे चाथ गुग्गुल । दहनागुरो परं च पोक्ताऽथ जतुपत्रिका ॥ ६० ॥ घद्राहमभेदे चाङ्गयामतद्री जालिपाणका । एकमा तु कुम्भी स्यात्पाटरीद्रः णपृष्पयाः ॥ ६१ ॥ वाराही च हरिक्रान्ता पिप्णुक्रान्ताभिधा मता| सार श्चातके रद्रौ शद्धो वारिभेवे नखे ॥ ६२ ॥ मांपटं तु फले भक्तं दन्ता तु कलिङ्गके । निप्पत्रिकायां वंशाग्रे करीरं संप्रकतितम्‌ ॥ ६३ ॥ माप्य तु गृञ्नायां काम्भोजी चाथ पृतमा । गन्धरपास्यां हरीतक्यां चित्राङ्ग म्टेच्छता खयोः ॥ ६४ ॥ अ्कोल्करे तु मदनं ख्यातं गन्धो बुधः । द्विनिश्े रिष पायां तु मस्मगभ॑ः प्रकीर्तितः ॥ ६९५ ॥ वाते मरुददे सैव ख्यातो वैव्ैः समी- रणः । क्षीरं दुग्धे तंवरक्षीरे क्षवः श्चुतकासयोः ॥ ६६ ॥ सितमन्दारके पुष्प विक्षेपे कुरवः स्मृतः । सुपती कटुदुजच्यां च विश्रूता स्थृटजीरके ॥ ६७ ॥ कण्टकी खदिरे परोक्ता हृन्ताके चाथ नीटिका । सिन्दुत्रारे च नीखिन्यां पिकं चैव तु कोकिलः । कोकिलाक्षे च गान्धार्या पत्री स्यात्सा यवासके ॥ ६८ ॥ चक्राङ्गी चैव रोरिण्यां मञ्ञष्ठायां पकीतिता ॥६९॥ मसूरा व्रि्तायां च प्रोक्ता धान्यविशेषके ॥ गिरिन गरं परोक्तं शिलाजतु प्रशस्यते ॥ ७० ॥ चद्धिका चन्द्रकान्तौ च निगण्ड्यां च प्रकीपिता ॥ फञ्ची योजनवल्यां तु भार्या चेवाथ नीलिका ॥ ७१ ॥ (‡) मृगाक्षी श्रीफरीकायां म॒गाक्षी धातरिक्राफलम्‌ ॥ ख्याताऽमृतफटे चाथ दयामेधुः कोकिलाक्षकः ॥७२।। इषषुरके वक्रशर्यां कटति () प्रचक्षते ॥ दन्त्यन्तरे विभणण्ड्यां च प्रख्राता फतरी बुधः ॥ ७२ ॥ अभया च समाख्याता हरीतक्यमृणालयोः ॥ जन्तुकायां जनन्यां तु श्रामरी च शिषिग्वरः ॥७४॥ गोरमे रोचने गव्य कापास्यां चत्यं चव्यकरे ॥ गोरोचना रोचनायां ख्याता स्याट्रंशरोचना ॥ ७५ ॥ ज्योतिष्मत्यां पक्षिमदे पिङ्गला च प्रकीतिता ॥ अपरृते शाखिपण्मां त॒ पुधा च परिकीतिता । रस्राजः समा जम ^ ~ ~ ~ --~-- १ज. घटके । सष. 2, पुटके! २ सल, "रुष्कोस्स्त्‌। ३ क्ष, नव्रक्षीरे । ४ ट. वतक । २१ त्रयोक्रंश्लो वगः ] राजनिघण्डुः। . ४२७ स्यातः पारदे च रसाञ्जने ॥ ७६ ॥ बर्टीकरञ्रे सितपाटलायां कुवेरनेत्राऽथ जटादिपांस्याम्‌ । मापी सुदन्त्यां छवरणे महीजे कान्तायप्तास्म तु हि सेम- काख्यम्‌ ॥ ७७ ॥ ट्ति व्यथाः । अध यथाः | सितजे शतपत्रे च बासन्त्यां माधवी भवेत्‌ । ज्योतिप्मलां क्रिणि्यां च सपु प्प्यां कटभी स्पृता ॥ ? ॥ पुननेबेन्द्रगोपा तु बपाभ्रदराः स्मृताः । मुक्रमारस्तु दयापके चम्पके क्षरे तथा ॥ २॥ स्प्रकात सकपारायां नेपारी पार्ती स्पृता । महातरडा गवाक्षीं च गिरिकिणीं गवादनी ॥३ ॥ अरिषटस्तक्रभेदे च निम्परे च लशुने तथा । कटका वशदृवा॑स्त शतपर्वा च किंडाकः ॥ ४ ॥ ज्योति- प्मलयां पलाशे च नन्दरी्रक्षेऽथ खद्धटी । हिन्यां गजपिपस्यां रारिकेर परश स्यते ॥ ५ ॥ कदम्बे पष्िकराख्य च सिरीपेवृत्तपुप्पकः | गिरिकिर्णीन्दरवारुण्यां (~ (भ. पिण्डिन्यां च गवादनी || ६ ॥ भिरपि परकर दन्त्यां मधरपप्पं त॒ वञ्जटः। अशोके चैव भेरिण्यां निके चाथ नाकृढी ॥७॥ सपाक्ष्यां सितक्षुदरायां यत्र तिक्तेऽथ ददरः । भ्टातकरे ऋषपभंकेऽनइुहि च प्रशस्यते ॥ ८ ॥ मग्ररके परथिक्रायां चित्रके च भगेच्छिखी । कदल्यामजमादायां गजे हस्तीति संज्ञका ॥ ९ ॥ अमोघा पद्मयेदे स्यात्पारल्यां च बिडङ्गके । गृस्माषः काञ्जिके वंशे गन्धमाल्यं सुश्रुतः ।॥ १०॥ सोमायां (ख्या) महिपीवर्ट व्रादयहिमरताः स्मृताः । पे स्यान्नारिकिरे च ताठे च तणर।नक्रः ॥ ११ ॥ मुस्तायामथकरे मपरे घन- भाथ पितप्रियः । अगस्त्ये भृङ्गराज च कालश्चके च विश्रुतः ॥ १२॥ इन्त राठस्तु चङ्कर्या जम्बीरेऽथ कपित्थे । दहनोऽरुप्करे भक्तो हृधिक्रास्यां च चित्रके | १२३ ॥ विदङ्गे च जयन्त्यां च मोटायां च का स्मृता । आभ्रातक शिरीषे च पक्ष चैव कपीतनः ॥ १४ ॥ कदुहुरयां काखटी काण्डीर चीरप- मके । यवासे क्द्रवदिरे कार्पासे च मख्दवा ॥ १८५ ॥ समुद्रान्ता च स्पक्रायां कार्पासे च यवासके । मण्टूकपर्ण। मण्ट्क्रयां मञिष्ठादित्यकन्तयाः ॥ १६ ॥ तेपभके तु वासायां बलीर्वर वृषः स्मृतः । नाम्पयं चम्पके प्रोक्तं किञ्जल्क नागकेसर ॥ १७ ॥ उशीरे च व्यङ्गं च श्रीखण्ड वारिमयः । पलितं शलजे १८. ल्वणं।२ज. न्घ. ट. सुपुरव्या । ३ ज. पक्ष. 2. गवद््ा । ४ द, मेरण्यां \ ५ज. स, ठ. श्मक्र अनद्धा च। ६ ज. काडीटे। ५ ज. चीरपत्रके । ठ. चपुत्र$ । ५२८ , प्रिरिषटो-- [ एकाथाीरिः- श्यामे शुधरकेशे च विश्रुतम्‌ ॥ १८ ॥ कुन्दुरको धृपभेदे शक्यां च तणान्तरे। पृथ्वीकायां हिङ्कपतरी स्थटला कलिका स्मृता ॥ १९ ॥ शतपत्रो राजकीरे कमठे पुष्पमेदके । न्यमरोधस्त्वाखुपर्यां च विपपण्यां वरे स्पृतः ॥ २०॥ ्षदराभ्रिपन्ये तकार जीमते चाभिमन्थकरे । शेते रोप्य च मनाण्ड्यां पिताच परिकीिता ॥ २१ ॥ सोमव्कस्त रीठायां कदरे क्रप्णगभेक्रे । शेलियके शिखाहा च कन्यां च शिखाजती ॥ २२॥ पाटलायां मापपण्यां कारम कृष्णवृन्ििका । जगरमास्यां च मांसे च लाक्षायां च पटं स्मृतम्‌ ॥ २३॥ समङ्गायां रक्तपदी मल्जिषएठा च वला स्मृता । मद्टातके वितरं पार्थ वीरतरुः स्मृतः ॥ २४ ॥ दुःस्यशोयां कण्टका कपिकिच्छुरालमा । बत्सादन्यां गुदूनी च ताक्षीं च गनजपिष्पी ॥ २५ ॥ आप्टे पुष्करे कञ्च पडपत्रं प्रचक्षते । कवक तु दार्व्या च कुङ्कुमे हरिव न्दने ॥ २६ ॥ श्रीखण्डे चाजगन्धे स्यार तिलर्पाणका । लाघ्रे पमीफल चैव तले च क्रमकः स्मृतः ॥ २७ ॥ पिप्पल्यां प्रथिक्रायां च जीरके माधवी भरेत्‌ । अनमोदा शतादयायां भिितेत्र शतावरी ॥ २८ ॥ तगुस्यां क तासी तथा स्याद्रनक्केदी । कुस्तुम्बयां च भूधात्यां पन्यं व्रीच्ाद्धिफ स्मृतम्‌ ॥ २९ ॥ वपुमी दृव्रदारी च घाटिक शफर स्मूता | तण्टर्टया यवतिक्ता च शशाण्दुल्यन्दनादयाः ॥ ३० ॥ सुरद।स्गन्यवध्रो्वण्टार्या गन्धपादिनी । उयामेक्चक श्चरेऽपि काकराक्ष कोकरिटाक्षकः | ३१ ॥ वराद्र मस्त्रे गद त्चायां च प्र्स्यते । कण्यां श्वेतक्रिणिद्यां च कटभ्यां गिरिकर्णिका ॥ १२ ॥ पतद्गोऽक मध्रके च पट्ररञ्ननके तथा । द्राक्षा च रतव यीयां दूर्वा चैव शतावरी ॥३३॥ रण्टी प्रतिविषा चैव विश्वायां च दातारौ । जया हरिद्र विजया जयन्त्यां च प्रशस्यत ॥ ३४ ॥ कन्छुरायां दुरारम्मा स्वयैगु्रा यव्ासफ़ः । पष्टृक्षा चाथ गोधूम रसारे च प्रचक्षते ॥३५॥ द्राक्षायां त॒ रपाटा स्याद्र््यते च भिपग्बरेः। टेमवत्यां वना श्वेतक्षीरिणी लोमशा स्मृता ॥ ३६ ॥ वि्पे धातरीफके चेव श्रीफलं चाऽद्रैचिक्रणे। जायां पक्षिविशेषे च कमं सारसं स्मरन्‌ । तिलके च च्छिन्नरुदा सपवी केतकी भत्रे ॥३७॥ वंशः सजद्ुमे वेणो #राम्नाये च विभू(की्ि)तः । सचिन वत्सनामे च व्याठे चव विषं स्मृतम्‌ ॥ ३८ ॥ स्मृव्कन्दरो पृखाटुः स्यातप्ररणं हस्तिकन्दकरम्‌ । आम्रातक्रे पीतनकेऽप्यम्ल्करा च पराशिका ॥ ३९ ॥ १ज. क्ष. ट. शतध्रोण्यां। २ स्न. ट. चाभिम'। ३ न्न. ट. कण्टव्यां | ज. जटामांसी च लाक्षायां सेजिक्ते च प । ञ्ञ. द. जटामांम। च छाक्नायां खाक्षायां च ब्रठं। ५ ज. आमन्द्र । ६५ न ट. सक्तो घोटिकी श । ५२. द्द । ८ न. ट. काटाम्राये। २३ अ्योविंशो वगः] ` राजनिषण्टः। ४२९ विपदोख्यां महानिम्मरे मदने विपमुधिकः । तगरे कुङ्कुमे पोक्तो धकर च शठ स्मृतः ॥ ४० ॥ कपित्थः स्वणयध्यां च कृप्पाण्डे नागपुप्पकरे ! तिलक्रे चाति एकते च इक्भदे च पष्टूकः ॥ ४१ ॥ आखेटे वारणी चैव गवाशष्यां च पादिनी । तोयव्रहयां च काण्डीर महादुग पाऽमृतस्वरा ॥ ४२ ॥ पृथ्व्यां पूननेवा मेदा धारिणी च प्रशस्यते । पुच॒कृन्दे जयापप्ये गणेर्या रिलमा।॥४३॥ कामुके लघुकारमयां केटर्माऽन्यकरञ्चफे । द्राक्षान्तरे शिखरिणी नेवास्यां दथिमेदके ।॥ ४४ ॥ कुटजेन्धयवौ प्राक्त पण्पकात्रीस्वत्सक्रे । क्षोदे मद्या न्त्र प्राक्ता मधरुयए््या मरः स्परृतः ॥ ४५ | चटके सरसे च नीटकण्टो पूरकं । शाणितं कुङ्कुमे रक्तं रक्तगन्ध इति स्मृतम्‌ ॥ ४६ ॥ तकीरी देवदास्यां च अरण्यां वद्विपण्डले | वसय रिक चव कक्रवन्ध्या सक्र सजा ॥ ४७ || कलूवङ्गयां च कटभ्यां च परयास्यां दपिपरभिका | धत्तरे केसरे हेन सुवणं संप्रचक्षते ॥ ४८ ॥ सवणायां दद्यां वारुणी कणगगगल्ः । वाराह्यां शिष्ुमाया च कन्दभद च पुक्री॥ ५९ ॥ पलाण्डन्तरे लशुने मूले चाणक्यसंज्फे । महाकन्दः समाख्यातो वदयशाच्चाथकाक्रिः ।: ५० ॥ लोहे च वनरम्भायां घुपापाणमेदके । त्रिप्तरेतपु च गिरिजा प्रोक्ता यत्र भिपग्बरैः ॥५.१॥ जरणः कासमर्द तु रामे कृष्णजीरक । स शमं जायत (१) तीक्ष्णं तगरे च प्रशस्यते ॥५२॥ दराटभायां कपिकिच्छ्के स्यात्तथा शिखयौ दुरभिग्रह च। ट. ¢ ¢ महापमङ्गा बहुपुत्रिका च सा सारा स्पात्फामाजादक्रायानर्‌ || ५३ ॥। दति यथाः । अथ चतुर्थाः । अग्छिकायां त चाङ्कया मोचिका चाऽऽप्राचिश्चकरे । वयस्थायां च काकोरयां दावीं च सोमबह्ठरी ॥१॥ जन्तकरायां पजदात्यां पटपद्यां भ्रमरी चचा । चमरी- चार(वाच)को वैद्यशास्पायप्पते ( विश्षारदः) स्मृतः (१) ॥२॥ अमया चिभिया याकर्कोटी च म्रगादनी । पथ्यायां संपरवक्ष्यन्त चतसश मिपग्वर्‌ः ॥ ३॥ फु कुन्दुरुके निम्बे राजके राजमद्रकः । कटकं काचं लोह तिलक गन्धमेदक ॥ 9 ॥ मीनाख्यायां महारा््यां काकमाच्यां ततः परम्‌ । ब्रह्ममण्टूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥ ५ ॥ नक्तञ्चरः कौरिक्रे स्याद्रस्गुले दुण्डुक तुरे । शिफाऽजगन्धाकारव्यौ पथिका चाजमोदिका ॥ ६ ॥ पास्ये फटे चाध --------- ~-----------+ ----~-*(न---न १.८ विपरतण्क्यां। २ न्न द. ल्सयै।३ ज टद त्वसौ । ४ ज. श्रामवाचको । 8३० परिशिष्ठे-- ` [ एकार्थादिः- मण्टुके च हरिः स्पृतः । श्यामालङ्का द्रिपुयायां स्थृलेला उत्तमलिका ॥ ७॥ खोहं च लोहे कांस्ये कृष्णलोहे तथाऽगुरा । खञुय। नारिकिरे च ताये कषे दुरारुहा ॥ ८ ॥ दुण्ठां मराचपिप्पल्या कणाम्रल पटूपणम्‌ । अमरस्तरर प्करे जारे निम्बुके चित्रके तथा ॥ ९ ॥ भूताङ््ुशस्त्वपामर्गे सुकुमारश राजिका । सचे चाक्षवटे चेव प्राक्तस्तत्र भिषग्वरः (1) ॥ १०॥ रमी टट द्धिश्च खक्ष्मी स्यात्पद्मचारिणी । जम्बरकी सोममत्स्याक्षी क्रोडि(डी) ब्राह्मी च कीर्तिता ॥ ११ ॥ माके भ्रामर भङ्गस्त्वचे पक्षिपिेपके । रोचनं स्यादारि- मके जम्भे निम्बे च परक ॥ १२॥ सिताग्ये दमने व्याघ्रे रुग्भेदे पुण्डरीककः। जरजं मोक्तिके शद्वे लोणक्षारे व्वङ्गके ॥ १२ ॥ वन्ध्याकर्कोटकी चैव वृह न्या च लक्ष्मणा । सृतदा पृत्रदायां तु चतस्रः परिकंतिताः ॥ ५५ ॥ उशीरं गृञ्धनं चेव मधुपुष्पं च वल्नटः । दीपत्रे च केतक्यां कन्यायां दीप त्रिका ॥ १५ ॥ बासन्ते रुचके धरः कणिङ्कि देवसपेपे । लामजफरे दीनम यासे परेष्टन्तरे शठे ॥ १६ ॥ तथा स्याच्छारिपण्यं( च दीवमृा स्मृता वरः| रामायां जायमाणायां कन्याऽशोकश्च सता ॥ १७ ॥ अमतं ब्ेदनक्षारे सुधायां च तथा रिषे । वराहः लिशुमार च वरारादयां सकर घने ॥ १८ ॥ वाराहे वशर कासे नादेयी जल्वेतसे । शारदो वकुरे रायां सारिवाक्रप्णपु द्योः ॥ १९ ॥ कुठजके बापिकायां च फलिन्यां योपिति प्रिया । कारमीरं कुङ्कुमे देशे पौष्करे गृगनाभिजे ॥ २० ॥ केरो बकुटे हेशचि किञ्जल्के च कसीसके । जम्बीरः स्यान्मरुबके गुच्छे चारनयुग्मदे ॥२१॥ [% वस्तुक बसरा जाकेकृप्णागरुपुननवाः। जपानरकन्दान्यश्चद्रायुचकृन्देषु र्मा ॥ २२ ॥ हर्णे सारसं कामा चक्र पारावते तथा| मषक कुक क्रोड्यां ब्रृधिरे च बहुप्रनः ॥२३॥ अजशृङ्गी च मच्िषठायुक्ता ककंटशयङ्किका । परतिविषासमायुक्ता श्ङ्गयां च प्रशस्यते ॥२४॥ सुरस तुलसीव्राह्मीनिगुण्डीकणयुक्ताकर्वगुग्यालः (१) | चीणायां कारवां च षचायां वणे पटुः ॥ २५ ॥ पाटल्यां उयामकिणिही ताम्रब्टी तथाऽपरम्‌ । जीवन्तिका ताम्नपुष्पी कथिताः शाक्तकोविदैः ।॥ २६ ॥ हिङ्गु कु्कमे रक्तमसरे चाक्तं च पद्मके । दुग्धी ग।इभोपलाशे (?) काकार्यां दग्धे नके ॥ २७ ॥ मुसली स्वणटी चव कण्टकारीन्द्रवारुणी । आख्याता हेमपुप्पया च नानाथ्ञविशारैः ॥ २८ ॥ निशायां चव नीचिन्यां हदद्रयामलक्तके । रजनीति समाख्याता आगर्धेदेषु धीमता ॥ २९ ॥ इति चत्रथीः | # एतजिदरगतं ज पस्तकेऽयिक दृदयते । ` क~ ~~ =< ~ -----~ - ~ १ ट्‌. वामके।२ट. श्यक्षः। ३ ज. "छतरे। २३ त्रयोर्विशो वर्गः ] राजनिघण्टुः । ४३१ जथ पञ्चाथाः | अजमोदाऽजगन्धा च रिखण्दी कोकरिराक्षकः॥१॥ अपामागीस्तु पशचैते मयुर इति शब्दिताः । कदली शाल्मली मादा नीरीं शाभाञ्चनं तथा ॥२॥ पश्चस्वेतपु मोचाख्यां प्रयुञ्नन्ति भिपग्वराः। सुरभिः श्टकी बोकर कदम्बश्रम्पकः सुरा ॥२३॥ ययोदर्भी हरिद्र च पवित्रे टिन्टस्तिठिः । यवानी जीरकश्चैव मोदाऽ्जा रक्तचित्रकः ॥ £ ॥ निम्बु्ेति च पञ्चय दीप्यकाः समुदाहताः । कपिकिच्छः कोविदारः पन्नगः करृतमारकः ॥ ^ ॥ तथा छिन्नरुहा चति कण्ठरपच्चकं स्मृतम्‌ । शलाटूरभिपन्यश कषुद्रायिमयनं तथा ॥ ६ ॥ कारमीरी रिश्षपा चेव श्रीपणी.पश्चधा स्मृता । महासमङ्गा वन्दाका जतुका चामृतस्चवा ॥ ७ ॥ महामेदा च पश्च॑ता ज्ञेया वृक्षरुहा वधैः । गोवरिशेष मृगादन्यां शिरपारेणुकराहयोः ।॥ ८ ॥ रीलयन्तरे च विवधः कपि प्श्चम स्मृता । कायस्थायां च काकाल्यो पथ्या वहुमञ्गरी ॥९॥ व्याटस्तु चित्रक व्याघ्रसिहदुष्टद्धिपादिपु । व्रन्ताकर चान्यवारुण्यां श्चद्रायां निभिाहये ॥ १०॥ लिङ्किन्यां चति पसु ज्ञेया नित्रफटा बुधे; । ववरो टिङ्कले वाटे भारङ्वां हरिचन्दने ॥ ११ ॥ आदिते चाजेके चेव कथितः शासरकोविदे; । यवान्या मनपोदायां वचायां दीप्यकरे तथा ॥ १२ ॥ अरक्तटश्चुने चव द्यु्रगरन्ा तु पञ्चसु । महा्रटायां संभोक्ता सहदेवी त॒ नीलिनी ॥ १९॥ वत्सादनी देवसहा पिप्पली पश्च स्पृता । ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च ॥ १४ |¦ वायप्ती काकजङ्पायां काक्यां चैव तु पञधा । लिङ्गिनी स्वणजीवन्ती सश्र स्याव्राकुटी तथा ॥ १५ ॥ बन्ध्याकर्कोटकी चव इथया संकीर्यते ॥१७॥ ] वन्तदत्यां गणिकारिकाम्रवा सन्तिकापाटलको करंलाश्च । वत्सादनी वाकुचिका गुडूची सोमा समण्टूकिकमोमवयाम्‌ ॥ १७ ॥ चन) नखान्तरे कोके दद्रघ्रे तिनिशे खरे । सिन्धुजे तिके धात्र्यां पारदं रष्क शिवम्‌ ॥ १८ ॥ जाती सरीर कटतुम्बिनी च तृच्छन्दरी रणुरसाऽजपुत्री । स्र्णेऽप्यथो गगगलकेसराखशटेप धीराः कनकं बदान्ति ॥ १९ ॥ रत पञ्चाधाः | अथ षडथाः। वहद्लाव्ररी ताटी कटुकाऽतिविपा तथा । काकोली चं पटर बीरायां ४३२ परिशिष्े- , [ एकार्थारिः- च प्रचक्षते ॥ ? ॥ सातटा क्षीरकाकोटी विभाण्डी चाजमृङ्गिका। कुञ्जरो दरशैव षडविषाणीति कीतिताः ॥२॥ नीरवा निदाभश्च रोचना च हरी. तकी । बहुपुष्पी भिपर्व्येः शिलायां पडमी स्मृताः ॥ ३ ॥ निम्बखनजेरितालीसं मरिचं हन्तमूलकम्‌ । पलाण्ुधेति पटपर निम्नः प्रकीतिताः ॥ « ॥ परवा सपृका सहदेवी देवद्रोणी च केसरम्‌ । आदित्यभक्ता पटिति देवीपेज्ञाः परकीतिताः ॥५॥ व्राह्मणः क्षत्रियो वैरयो दन्तः सपः खगस्तथाद्विजद्विजन्मशब्दाभ्यामीरिताः सूरिभिः सदा ॥६॥ गवादनी चैव दत्र गण्डदू्रो च हस्तिनी । भतीची मदिरा चेति वारुण्यां पटसुसंमता ॥ ७ ॥ हपुषा पीतनिगैण्डी विष्णुक्रान्ता जय- न्तिका । सिताद्रिकणणीशद्विन्यो षडेता अपरामिताः ॥ ८ ॥ कुमारी च वरा- ही च वन्ध्याकर्कोटकी मृदुः । स्थलेटा स्थृखपणीं च पटूकन्याश्च कुमारिकाः ॥ ९ ॥ वीजदुपे गजे चैव सीसके नागकेसर । विपे च पन्नगे चेव पटमूक्ता नाग इत्यपि ॥ १० ॥ सृक््मेटा च पहाराष्री मत्स्याक्षी काकमाचिका । गण्डदूवा च गण्डकी मत्स्यादन्यां पडीरिताः ॥११॥ मेग कलिङ्गं कोशाम्रे शस्ये काके च पते । मदनश्च समाख्यातः पडमी समुदाहताः (पटस्वमीपु भिषग्वरः) ॥ १२॥ दाडी गहूची मेदा च काकोली हरिणी तथा । जीवन्ती चेव पट्‌ परोक्ता जीवन्त्यां च भिपग्बरेः ॥ १३॥ प्रम्राटभृङ्गयोः खलु मांसले च पपे शिरीपे कुटजे कुलिङ्ग । द्राक्षा च दूब जरणा कणा च ृणामिधा वाङ्ग चिका कटुश्च ॥ १४॥ इति पथाः । जथ सप्रार्थाः। भद्रायां तु वला नीटी दन्ती कारमरी सारिवा । वेताद्रिकणीं गौरी च सप्त पोक्ता भिषग्वरः ॥ १ ॥ मञ्चि्ठा कटुका पथ्या कारमरी चन्द्रवलभा ॥ वन्दाद्ूो रजनी चेव रोहिण्यां सप्त च स्मृताः ॥२॥ धात्री बहुफलायां स्याच्छ- दिनी काकमाचिका । काम्भोजी च शशाण्ड्ली फदुहृश्ची च वाट्की ॥ ३ ॥ मण्टूकी ब्रह्मजा रङ्कपुप्पी ज्योतिप्मती पुनिः । विष्णुक्रान्ता वचा नेता मेध्यावां सप्त संमताः ॥ 9 ॥ आखुकर्णी सुतश्रेणी इन्द्राहया च कलिङ्गकः । १८. 'र्किसीसं। २ज. स. ट. देव्रोणा। ३ ज. चका। शीतादिव । ४ सष. ढ. दो । ५अ. द्ध. रिका। शे । ६ ज. ट. कटु" । २३ जयोरविक्ञो वर्मः ] राजनिषण्टः ४३३ गण्डदूवो गवाक्षी च॑ चित्रायागृ्मेकतः ॥५॥ रासा पाग भियङ्गशच सित- रुद्रा हरीतकी । भ्रेयस्यां चति संमोक्ता अम्बष्ठा गजपिषटी ॥ ६ ॥ इति सप्ताथाः । जथा्टर्थाः | विजया काञ्चनद्रदं मञ्जिष्ठा च वचा तथा । स्यात्तथा श्वेतनिगण्डी जयन्ती कञ्चिकाऽमया ॥ १ ॥ एरण्डनद्याम्ररताकरञ्जाः स्याद्रद्यदण्टी पनसः कुसुम्भः । स्यादरोक्षरः कण्टफटे च धरतो भिपम्भिरणएरातिति संप्रदिष्टा; ॥ २ ॥ खर्णे कपिच्छे दधिनारिकेरयोः स्याजीवके वेःस्थटपद्फे तथा । मयूरकेतौ समप्रकके तथा माङ्गल्यमषटराविति संपचक्षते ॥ ३ ॥ इत्यष्टाथाः । अथ नवाथौः। -~------~-~---------------- वातारिर्मतुकायां च भरस्यां मीलदवज्ञ(शतमूलीषिडङ्ग)योः । ेटुकामण्डयो भाग्या निरण्ड्यां सरणे स्मृतः ।॥*॥ घाती गद्ची रासना च द्विया दूता हरीतकीं । लिङ्गिनी त्वरी मद्यं पीमतायां नवोपधी ॥ २ ॥ व्राह्मी वराही च्छुनी विषं च शुका दिकरन्दः; सितकण्टकरारी । भ्रम्याहुखी चदपराजिता च बुण्ठीति च॑तास महा पपौ स्यात्‌ ॥ ३॥ इति नवाथाः। अथ दयाष -~ ~~ ~~~ ~~ सितायां वाकुची दवी मयं धात्री कुटुम्बिनी । चन्दिका च भरिया पिका बायमाणा च तेजिनी ॥ १॥ इति दशार्थीः । ~ -~ ------- ~ ------------- - _-- + ~ 9 ज ` नवौषधम्‌ १. ज्ञ, ट, च सिमाक्ष'। २ज. न्न. ट. क ।ई । ३ ट, न्वषधपू्‌ । ५१५ ३४ परिरिष्टो राजनिघटुः । [ एकाथादिः २३ घरयविंशो वगः] ५ थाः अर्थकद्शाधाः। स्यादभ्मांसी तृलसी हरिद्रा तालं तथा रोचनहेममोचाः। जमभिया योज- नवका स्यात्समटिका चन्द्रशशी च गोर्याम्‌ ॥ १ ॥ वां निशा ऋद्धिचा प्रिया चसा मापपणीं ्षिमिरोचना त्वथ । तायन्तिका जीवनिका महाव मङ्धल्यकायापिति चन्द्रमादयाः ॥ २॥ प्रियङ्गुच्छित्ना चिद्रता कणाद्रया वन्दकिदूबो त॒खसी च नीलिनी । दुगा खगः कस्तुरिकृप्णसासिा श्यामा मरीन्दु; कथिता भिषग्वरः ॥ ३ ॥ 1 1 # > ् 16 ड ज इतथं विचिन्ल पिनिरेशिततत्तदेकानकार्थनामगणसंग्रहप्णमेनम्‌ । वर्गे विचामे भिषजा वदहुभक्तिमाजा जेयाः स्यं प्रकरणानुगुणाः प्रयोगाः ॥ ४ ॥ एका यश्च पनस्विनामचतुरो यश द्रयारण्विनारयक्षाचायतुरो तृपश्चवदनो नान्नाऽः रिषण्णां जयी । एकरा्थादिरमुप्य नामरचनानडामणा यक्चयोविशोऽसां समपि साधंममना ग्रन्थेन वर्गो महान्‌ ॥ ५ ॥ इत्येकरादशाथीः । षति कादमीरमण्डल्प्रसिद्धवप्ततिश्रौमटसिहगहास्यानस्यितश्रीननीस्फोटप्रपिद्ध- महिमानन्दश्रीपोमानन्दाचायवजोद्धवचतदेशविदाविनोदपरिणतसमाग- मद्विजवेराग्ययीग्यश्रीपरमहंसजगदविज्ञानतिमिरमा्तण्डश्रीचण्डेश्रराप- रनामपेयश्रराजरानन्दरगिरिश्रीपादपद्यतर्वशाल्मकरन्दामोदम्‌- दितपद्ृयवियाविशारदमानप्तितारिधुरधरनानाधनम्रहण- सत््वगुणप्तह नश्रीमदीश्वरपरिसूनृश्चीमदमुतेरानन्द चर- णारविन्दमकरन्दानन्ितश्रीनरहरिपण्डितविर चिते निवण्टुराजापरपयोयवत्यमिघानचूढामणे चैका- था्यमिधानच्योरविशो वगः ॥ २६ ॥ समाप्तोऽयं परिशिष्टो राजनिपप्टुः । श्रीकामाक्षये नमः। => निषण्षटमुत्तरं वक्ष्ये द्रव्याण्यत्राऽऽश्रितानि च । (# ^+ ¢ थे \ । एकार्थदत्यथेच्य्थानि नानार्थानि तथैव च ॥ १ ॥ १ रातपुप्पा-शतपरमृना( शतकुसुमा ) २९ स्वुवावृक्षः-विकरङ्पषः | २ दण्डहस्ती-तगरम्‌ । ध ६० तापमवृक्षः-ट ज्ुदीद्रक्षः । भण्डीरी ( भण्डीरिका )-मल्िष्ठा । | २१ नमवृक्ष-मूजपत्रम्‌। र परवेरस--सभरसः। २२ शद्धुपुप्िक-क्नीरपप्पी । ९ वरहुसरवा ( बहृध्रया )-सकी । |३३ पयम्या-अक॑पृष्पी | ६ कम्भोटृटकम्‌-गुग्गलुः । । ६४ कन्द्राटः-प्रप्ः। ७ प्रातृपायणी-कपिकनच्दः | २५ शाफरी-अदपन्तकः। ८ अधिज्वाया-धातकं । ९९ कूरटिदपुप्पम-निलपुप्पम्‌ । ९ ककुरम्‌-स्थौणेयकम्‌ । २० वनत्रपूसी-चिभःम्‌। १० कोटिवरपा-स्पृक्ा । २८ क॑थरः-तण्डुरीयकः। ११ चन्द्रकः -काम्पट्टकः। । २९. क्षुधामिनननः-घ्ुवकः । १२ रप्ः-वलिः। ४० अनगृद्धी-कर्मरगुह्गी। {२ वृहच्वक-सप्रपणेः । ४ १ सन्दन-अतियुक्तकफः। {४ मधुधातुः-अशममाक्षिकम्‌ । ४२ एलापर्णा-रास्ना । क ^ ~ | ज ~ म १९ व्रहमकुरा( व्र्मदमा )-अनमोदा। ४३ काप्नी-मारद्राजी।. १६ अत्मदल्या-लगुशतावरी । | ४१ मद्रकापपी-वन्यकापासी । १७ पुच्छविपाणिका, (विपा- ४९ वीरणम-वरीरतरम्‌ | ( णिका--ककैरशङ्गी । ४६ अभीरुपर्णी-शतावरी। १८ दट्रविखाप्रिनी-नखम्‌ । ४७ नाठिका-श्ाकनालिका। १९ जअञ्नकेशी-नालिका । ८ मारिपः-गन्धारी । २० इ्षुपत्री ( क्षुद्रपत्री )-वचा । ४९ यतवाप्तकः कुनाशक्रम्‌ । २१ दिद्कटी( दिद्धलानि )-बहती । |९० क्षारपतरम्‌- वास्तुकम्‌ | ९२ वनह्भाटः( वनशृङ्गाय्कि)-गो्ुरः। ९१ कटेरकः-ऊुटिञ्जरः। २३ मण्ड्कप्णी, ( मण्ड्कपणः }- ९२ मत्स्यका्टी-उपौद्‌की । स्योनाकः। ` ९३ शुद्धवेरिका-गामिद्रा। २४ गोकर्णी, गोपर्णी,-मूव्रा । ५९ निप्पवः-राजगिम्बीं । ९९ इ्ीतनका-मधरुयष्टिका । ९५९ काकाण्डः-सरकररिम्बी । २६ महा्कीतनका-शाचिपणीं । ५६ आटकी-तुवरी । २७ कुमुदिका-करूफलम्‌ । ९७ कृटिन्द्कः -ककोरुक ‡ । २८ महकरमुदिका-काडमरी । ९८ ककटिका-उवांरूः। ४३६ धन्वन्तरीयनिपण्टो-- ९९ सोमकः-कूष्माण्डक्‌ः ! ७६ धत्त्रफलम्‌-मातुखानी । १० राजकर्कटिका कर्करः । ७७ सुवचटा-आदित्यपणीं । ६१ व्यडम्बः एरण्डः । ७८ पाटरा-पाटरीपुष्पम्‌ । ६२९ वासन्तः-कृष्णमुटः। ६३ शारदः-पीतमूदः । ६४ हरिमन्थः-चणकः। ७९. एकविपा-त्रिवरव | ८० प्रशुक्रा-आञ्यतण्डुला । ६५ मुकुटकः-गकृष्कः । ८१ यवकः-गोधरमः । ६६ प्रियङ्कः-कडुः ८२ थवः-सितगरूकः । ६७ हरेणः-सतीनक़ः । ८२ कारदूषः-क्रोद्रवः। ६८ उमा-अतसी । ८४ पूत्रम्‌-पुत्रजीवकः । ६९. विष्णुक्रान्ता-अपराजिता । <4 काठशाकम्‌-कालिकाशाकम्‌ । ७० नारायणी-शतावरी । ८६ नन्दीमृखः-गोध्रमः । ७१ कृमारः-जीवकः | ८७ अक्षतधान्यम्‌-यवः | ७२ पटलः-तिटकर्कः। ८८ अतपी-नन्दम॒खी । ७३ पलम्‌-मांसम्‌। ८९ कुमारी-मुद्पणी। ७४ वल्ुरम-शगुष्कमांसम्‌ । ९० अलवुकरा-अला्र; । ७५ नागवही-ताम्बृलीं । ९१ मातुलम्‌-मातुलफलम्‌ । इव्येकाथानि | १ मधु-मातिकम्‌, मारके च। | १९ गन्धकम्‌-गन्धकः,पापाणगन्धरध। २ पयः-क्षीरम्‌, उदकं च। १६ कण्डटी-गुडची, काविदारश । ३ पिण्याकम्‌-तिलकस्कम्‌,तुरुप्कथ ।| १७ क्रमुकः-श्वेतरोधः, पगथ । ४ शिग्रु-सौमाञ्जनम्‌,हरीतशाकथ। १८ वृहती-सिही, वासा च | ९ प्रियङ्गः-गन्धद्रव्यम्‌, कङ्क । [१९ पिच्छटा-शात्मली, रिङपा च। ६ धान्यम्‌-धान्यकम्‌, व्रीह्यादिक च। २० कटुका-नागवला, मृणालश्च । ७ सीरी-खाङ्गलीका, दभविशेषश्च । २१ सेन्यम्‌-लामन्कम्‌, उशीरं च । ८ शताहा-श्षतपुष्या, शतावरी च ।| २२ वृक्षाम्टम्‌-अम्लिकिा, फलं च । ९ उदुम्बरम्‌-क्षीरदक्षः, ताम्रे च । [२३ दीप्यकम्‌-यवानी, अजमोदा च । १० विश्वा-दरुण्ठी, अतिविषा च। |२४ करवी-अजमोदा, शतपुष्पा च । ११ तया-तकारी, हरीतकी च । |२९ कवरी-अजगन्धा, दिङ्कपत्रिका च। १२ राजादनम्‌-क्षीरिका, पियालश्च । २६ स्वादृकण्टका- गोक्षुरकः, विकङतथ १३ अम्बु-वाटकम्‌, उदकं च । २७ व्रा्मणी-स्पृक्रा, भाङ्गी च । १४ केपरम्‌-ङिञ्चलकम्‌ , नागकेसरम्‌।। २८ मपूलिका-मधरुयष्टका ग्वा च। एकार्था्यभिधानद्रव्याविः । २९ मूवा-पीट्पणी, विम्बी च। ३० अचिमुखी-मट्टातकी, खाङ्गटी च। ३१ अञ्चिदिखः-कुसुम्भम्‌, कुङ्कमं च। ३२ इीतिका-मधुयषटिकाःनीटिकाच। १६१ आस्फता-सारिवा, गिरिकाणका च । ३४ अमोघ्रा-पारखा, विडङ्ग । २५ अ्नम्‌-स्रोतोञ्जनम्‌,सोवीरं च। ६६ अभिः-चित्रकः, भावश्च । १७ रोचनः-कम्प्धः, राचना च । ६८ श्रेतदूवा-गोलामी) वचा च । ३९ कणा-पिप्परी, जीरकं च । ४० शारदी-सारिवा, जटपिप्पटीं च। ४१ कृमिघ्नः-विडङ्गम्‌, हरिद्रा च। ४२ देवी-पवो, स्पृक्छा च। ४ २७ ।६१ अपराजिता-श्वेतवखा, गिरिकः । णकराच। | ६२ पारावतपदी-काकजट्घा, ज्याति । प्मती च। ९३ यतफटम-वंशः, कुटजम्‌। ६४ वाट्पत्रः-खदिरः, यतासश्च | ६५ रुहा-टरूवा, मांसरोहिणी च । ६६ अरिषएटः-निम्बः, रसान । ६७ धारा-गृटूची, क्षीरकराक्रोरी च । ६८ निच्रा-न्द्रवारुणी, बृहदन्ती च । ६९. प्रद्मा-पद्मचारिणीं, माद्रीं च । ७० अमृणादम-लामज्नकम्‌) उशौर्‌ च । । ७१ गन्धकटी-प्रियङ्कुः, चस्पककटिका च| ७२ एेद्री-दन्द्रवारुणी, दृन्द्राणी च । ४३ अरुणम्‌-मञ्ञिषएठा, अतिविपा च । ५३ तुण्डकेरी-विम्विका) कापासी च। ४४ दइयामा-सासिा, प्रियङ्गु । । ७४ नतम्‌-तगपम्‌, स्योनाकथ । ४९ चर्मकपा-मांसरोिणी ,सातटा च ७९ शाकृटादनी कटुका, जलपिप्पली ४६ उग्रगन्धा-वचा, यवानीं च। ४७ मधुरा-काकाटी, जीवकष । ४८ मधुरम्‌-विपम्‌, जीतरिक्रम्‌ । ४९. चोचम्‌-त्वक्‌, पाटेवतम्‌ । च्‌ । | [स्‌ ¢) । ७६ मण्डीरिका-मल्िष्ठा) तण्डुलायशच । ७७ दपि-श्रीवासकः, गारसश्र । ७८ प्षारः- यवक्षारः, स्निकाक्षारथ । ५० निर्ुण्डी-शेफालिका, नीलसिन्धु- ७९ तेजनी- तेजोवती, पवा च । वारथ । ९१ पोटगलः-कारः, नलश | ९२ शीतटशिवम्‌-सेन्धषम्‌, ९३ करञ्जः-करजः, नखश्च । ९४ अलोमशा-काकजङ्घा, कासीसं च ९९ दीधमृटा-शालिपणी, यवासकथ। ९६ मरुकः-जम्बीरकः, द मनकश्च । १७ पाटिव्याधः-जलटवेतसः, कणिका रथ । ९८ अनदङ्गी-ककेटदरङ्गी, विपाणेका च। ५९ त्रिपुटा-तरत्‌, सूष्ष्मेखा च । क ९० प्रलयक्श्रेणी-दन्ती, द्रवन्ती च । ९ ८० कटम्भरा-कटुका, स्यानाकथ । ८१ ककशम-कासमदंः, कम्पिटटकशच । मिश्रेया च ८२ कुरकम्‌-पटोलमू्‌, काकतिन्दुकं च । ८३ पृप्करम्‌-पुष्करमृलम्‌, पाक्ष । ८४ तेननः- दारः) वेण॒श्च । , ८५ रातवीयौ-श्तावरी, दवा च । ८६ सहखवीर्या-उध्वैकण्टकः, शता- वरौ च। ८७ दन्तशदः-जम्बीरः) कपित्थश्च । ८८ दन्तदटा-चाङ्गेरी, आम्टिका च । । ८९ रोणित्थः-चाङ्गरी, लोणिशाकं च । ९० अम्टिका-चाङ्गरी) तिन्तिडी च । १ कुवल्यम्‌-नीटपग्रम्‌ बदर च । ४३८ धन्वन्तरीयनिषण्टौ- ९२ पुप्पफटम-कृप्माण्डम्‌, कपित्थश्च।|९८ शीतरशिवम्‌-संन्धवम्‌, मिश्रेया च । ९३ श्रीपणी-कार्मरी, कटूफलं च । ९९ मोचा-कदली, शार्मटी च। ९४ नन्दीवृक्षः-तूणिक्रम्‌, कार्मरी च || १०० अङ्धारव्टी-भाङ्गी, गुञ्चा च । ९५ वितु्तकम-धान्यकम्‌, तुत्थं च । | १०१ वारि-वाल्करम्‌, उदकं च। ९६ भङ्गः-मृङ्गराजः) त्वक च। |१०२ कोडातक्रौ-महाकोशातकी,राज ९७ गन्धारी-दुरारभा, गन्धपटाशीं च। काशातकी च। इति द्यथानि। अथ उ्यधानि वक्ष्यामः | १ सोवीरक्म्‌--अश्ननम्‌ , कालिकम्‌ , वदरं च। २ अरिष्टः- निम्बः, रसोनः, वासक । ३ मदोपधम्‌--अतिविपम्‌ , चुण्टी, रसोनधर । ४ म्पा कण्टकारिका, कपिकनच्छरश्च । 4 कृप्णा-पिपपर्ट[, शायिका, अञ्ननं च। ६ उपकुचचिका-जीरकदरयम्‌, एला च । ७ अम्रता--गुटची) हरीतकी आमक च। पिण्डा--हरिद्रा, खञृरी, टिङ्कपत्रिक्रा च। ९ सोमवटी-वराकुयी, गृट्ची, व्राद्मी, च। १० शुकः रिरीपः, स्थणेयकम्‌, तारीस( श )पत्रं च । ११ कारा--उपक्रुखिका, तिव्रत्‌, नाल्करा च। १२ काटमेपी--पञ्चिषएठा, स्योनाकः, वाकुचिक्रा च। १२ कालनुपायक--तगरम्‌, कालीयकरम्‌, रेरेयकश् । १४ पटारः--र्िजुकम्‌, रदी, पत्रक । १५ मोचा--कदली, शाल्मली, सोभाञ्जनश्च । १६ प्रथवोका--दिङ्कुपत्रिका, उपुञिकरा, सृमरा च १७ ल्ता-- प्रियङ्गुः, सारिवा, न्योतिप्मती च। १८ मधु--क्षद्रम्‌, पुष्परसः, मद्यं च। १९ सुरभी-- स्कीं, एच्वाटुकम्‌, मुरा च । २० शआ्राहः()--श्रीवासकम्‌, विखेः, टवङ्गश् । २१ रिदाहा---शिलाजतु, शैलेयकम्‌, मनःशिला च । २२ चाग्पेयः--चम्पकः, नागकेसरम्‌, पकिञ्नल्कश् । एकाथाद्गिधानद्रव्यावरयिः । ९६ मयूरः--अपामार्मः, अजमोदा, तुत्थकश । ९४ पाक्यम--विडलवणम्‌, यवक्षारम्‌, सीवंचटं च । २५ मधुपर्णी--गृटुचीं, कारमरी, नलिका च। २६ टष्मीः--श्चमी(ढी) पद्मचारिणी, ऋद्धिश्च । २७ व्रण्टा-- वदरी, पगः, मदनफलं च | २८ वारिजः--शङ्कः, पद्मम्‌, च्वद्गं च । २९ मकटी--आल्मगप्रा, अपामागेः, ब्रटीकरञ्चश्च । ६० वदरा -- सवरा, अश्वगन्धा, वराही च । ६१ कपीतनः-- आम्रातकः, प्रक्षः, रिरीपध। ६९ सोमवल्कः--भ्वेतखदिरः, कटफलम्‌, विटगबदिरं च । ३६ सहखवेधी--अम्वेतसः, दटिङ्कः, कस्त्रिका च । ४ काडमीरः--पुप्करमलम्‌, कु ङमम्‌, कारमर्थं च । ३९ प्रियकः-- अश्चनः, प्ियङ्कुः; कदम्बध । ३९ पारिभद्रकः -- निम्बः, पारिजातः, दवदारुध्। १७ ओवन्ती-गृद्रची, क्षरः, दाकविशेपश्च । ६८ हेमपुप्पी-- विभ्वी, दुस्पशा, पीतययथिकरा च । ३९ पद्मा- चारिणी, भङ्गा) पद्मनायिका च। ४० समृद्रान्ता-- कापसी, यवासक्रः, स्पृक्राच। ४१ नुक्रिका-- चाङ्गेरी, शण्डाकी) अम्लिका च। ४२ नुक्रम्‌--श्चद्राम्खा, अम्टवतसः, चक्रं च। ४३ मूतिकम्‌--मूतणम्‌,) कटत्‌( तु)णमू्‌? भूनिम्ब । ४४ रसा (मुरप्रा)- रासा, सकी, पाठा च। २९ अनन्ता--यवासकः, लाङ्गली, दूब च । ४६ कृष्णवृन्तिका--पाटला, काहमरी, मापपणीं च । ४७ नादेयी-- जलजम्बूः, जखरेतसः, तक्रारी च । ४८ गोमेदकः- पत्रकम्‌, अङ्ो्टः, रत्नविश्चपश्च । ४९ सौगन्धिकम्‌--नीलपदमम्‌, कटत( त॒ णम्‌, गन्धपापाणच्र । ९० सुवहा- रासा, शेफाटिका, गन्धनाकुली च । ९१ पटद्कुपा- गुग्गुलुः, खाक्षा, गोक्चरकथ । ९२ हेमवती- हरीतकी, सीहुण्डः, श्वेतवचा च । ९३ पथ्या--हरीतकी, महाश्रावणी, पद्मचारिणी च । ९४ ताम्रपुप्पी--धातकी) तिषटत्‌; पाटला च । ४२९९ ४४० धन्वन्तरीयनिषण्यौ-- ९९ शतपवां-- दवा, वडाः, वचा च । ९६ रोचनी-- तरत्‌ कम्पि्टकः, गोरोचना च। ९७ विशल्या--खछाङ्गटी, दन्ती, गुदूची च। ९८ रक्तपारः-- पतङ्गः, खदिरः, रक्तचन्दनं च। ९९. श्रयस्ती-हरीतकी, राला, गजपिप्पली च । ६० शृङ्गी अतित्िषा, करकैटशङ्गी, ऋपभश । ९१ कच्छररा--यवासकः, वुराटभा, कपिकच्छरश्च | ६२ मञ्जिष्ठा, अरुलकश्च । ६३ काठसकनधा-- तिन्दुकः, उ्यापखदिरः, तमाटश्च । ६४ टाङ्गटी-- ऋषभः, स्य(स्व)यगुप्रा, पृषट्नि)प्णी च ६९ समङ्गा वखा, मञ्जिष्ठा, खदिरका च। ६६ अ्ोव-सोभाञ्नम्‌, महानिम्बः, समुद्रवणं च । ६७ अज्ञनम्‌-कृणाञ्ञनम्‌, पृप्पाञ्ञनम्‌, रसाञ्जनं च । ६८ मधुरसा- द्राक्षा, मवा, काश्मरी च । ६९ स्वाद्रप्रा- मद्रका, शतावरी, काकोटी च। ७० वघुकः-- अकः, पाडुलवणम्‌, उ(तु)रुष्कश्च । ७१ वरिरः--अपापागः) समयुद्रल्रणमू, पिप्परी च। ७२ पहा--मुद्रपणी, वला, तरणी च । ७३ विमहा(*)-- सहा, मापपणीं, महाव्रला च ७४ ह्रौतको-- वयस्था, क्षीरकाकोली) गुडुची च। ७९ पातदारुः- दारुहरिद्रा, देवदारुः, सर्च । शिखिनी, सारिवा च। ७७ कऋप्यप्राक्ता--अतिवखा, शतावरी, कपिकच्छश्र । ७८ क्षीरी-व्रिदारी, काकोटी, आम्र । ७९ अमृता-- गहू ची, हरीतकी, धाव्री च । इति यथोनि। ॥ श्रीः ॥ अथ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थराब्दानाम्‌ अकारादिक्रमेण अ. धकनि्रिकः--अरलििः :--- पानम्‌ इला---वटया धान्यम्‌ ४३६ 1:--- अक्षता तदराकः--कपित्थः ---काषित्थः मू ७४ अक्षम्‌--रिषयेन्दरियम्‌ भक्षः ४३० अक्षः--देवसषथकः अक्षः- विभीतकः भक्षितजफलः- नारिकेल. अक्षि--टष्िः अक्षिपश्चकम्‌ ४०१ अक्षिभेषृजः-- क्रमुकः अक्षीरः-महानिम्बः अक्षीवे: ४४० अक्षोरः--आक्षोढः क्षोड+- आक्षोडः भगदेकारी--वैयः अगदः--ओपधम्‌ भगद्‌ः- कुषम सगद्‌ः- नारोगः | | वणोतुक्रमणिका । अगमः बक्षः अगर ९८ अगर्‌्---काख्यकम्‌ | अगस्दाचका -- महन्या | अगस्सारः ब अगर्ः--आद्रां अगस्त; ४२४५ अगस्तिः-भगस्यः अगस्त्यः २९६९ अगस्यः ४२५ अगस्दयः--मुनिद्ः अगस्त्यः----वक्रपुष्पम्‌ आगः -- प्रवतः अगः-- वृक्षः अगृहः ४३० अगुरः--अभिका्रम्‌ अगृदगन्धं- दिग अभिकः-- चित्रकः अप्निकः---भद्यातकः अभिकाण्रम्‌ ४२१ अप्निगभः--भभ्निजारः आिगभेः- -सृयक्रान्तः अभ्रिगभा--तजस्विनी आभेजः---अप्रिजारः अग्रिजारः २९१ अमिनिद्रा---क्लिकारी अग्रिञ्वाणा ४२२ अभनिज्वाख ४३५ अध्निज्वाटा--धातुकी अन्निज्वाला--महाराष्र | | अभिद्‌मनी ९२५ । अम्रदीपरा -- तरस्विनी | अभिधरमनः - निम्बः अनिघ्रमनी - भभिदमनी अप्निनियासः - भमिजारः अप्निफला- तेजस्विनी | अप्निमासा---जग्तिष्मती अभिमथनः--अभ्निमन्धः भभनिमन्यक्ः ४२८ अभेमन्थनः --अभ्रिमन्थः अभ्निमन्थः >७ | अप्निमन्थः ४३१ | अभिमुखः मछ्ातकः अपरिमखी ४३० अतनिमुसी--कयिकामी अभ्निव्टमः---राखा । अघ्निवष्मः--स्जकरः असिर्वायम्‌---सुवणम्‌ आभेरिखम्‌-- सुवणम्‌ । अप्निदिखः ४२३४ भमिदोखरम्‌-- कुट कृमम्‌ | अभिसंमवः--कुमुम्भम्‌ । अभिसदायः-- पारावतः | अभिसंभवः--अभनिजारः | | अग्निसारम्‌--रसात्ननम्‌ | अपिः ४३० › 3 अभिः कायः अभ्िः-- चित्रकः । अभरिः--भष्रातकः | ४ स अत्निः---ददुर्; ३२१ २ , धन्वन्तरी यनिषण्टुराजनिपण्टुस्थरब्दानां-- अग्रपत्रकः-- नीलिनी अग्व्या--रोचनी अड्ूवृक्षः---केदम्बः अदः --उत्सद्गादीनि अङ्कुरः--उद्धदः अटूकुरः---यवासिका अटृकूरः--उद्धदः अङ्गारः ६० अष्ौरककः ४२९ अङ्कोटकः--अट्कोटः अङ्ोटः ४२१ अदालः--अङ़ोटः अद्रोलः- देवदार अद्रो्टः ४३९ अद्गजम्‌---आमिपम्‌ अङ्गनान्तरम्‌--परिया अद्गना--घ्री अङ्गवघ्रोत्था--श्रेतयृका अद्गविकृतिः--अपस्मारः अङ्गम्‌--अवयवः अङ्गम्‌-रारारम्‌ अङ्गारकमणिः- - प्रवासम्‌ अङ्गारग्रान्थिकः---दिमावरीं अङ्गारव्छरी-- भागीं अद्गारवद्िका १९१ अङ्गारव्टी ४ ३८ अद्वारव्टी--अद्गारवद्धिका अङ्गारवष्टी---कट्गुः दारवष्टी--भार्गा । अट्गल्यः---अद् गल्यादीनि अङ्कुलादिमानम्‌ ४१८ अट्गलित्तभताः-- नखम्‌ अट्गृखीफटा-- निष्पावो ` अद्गृर्छसाधः अट्ग्न्यः--अट्गस्यादीनि ङ्ट्यादानि ३९७ अट्गष्ठः--अट्गल्यादीनि -व्रश्ः 1 अट्गुल्यादीनि अट्प्रिः--पाष्णिः अद्प्रिः- मलम्‌ अचठा--अवनीं अचिन्त्यनः-- -पारदः अच्युतावासः - पिप्पलः अजकणकः-- -स्जकफः अजगन्धः अजगन्धा ९० ४२८ आजगन्धा ४२९, ४३१, ५३६, अजटा -तामस्करा अजदण्डा-बद्मरण्ड अजपुत्रा ४३१ अत्रभ्षा--घन्वयासः अनभृद्धिका ४८३२ अ ॥ कर्‌ ममरादा ८९ अजमोदा ४२.७.४२ ८. 4३१ ४३१,.४३.५१,४३ ६.८.९२ अजमोादा---मकटः अजमादिका ५२९ भजरम्‌- सुवणम्‌ अजर! - -नीर्णदासः अजशु्ठिका--मेषपुष्पम्‌ अजगरं २३ जदयद्गी ४३०,४३५,५३७ अजः-- छागल. अजाक्षी--काकोदम्बरिका अनाघ्रतम्‌ २३१६ अना -~-- छागल; अजनाजक्ः--जीरकम्‌ अनजान।-- जीरकम्‌ अजादि २४३ अनादनी-- घ्रन्वयासः अजान्री- फ्री भनान्री-- वुद्धदारकः अनजान््री-त्रृपमया अजापयः २९९ अजपरत्रम्‌ ‰<३ अलिता-पीराघ्री ----------~~ ~~---~------------~+ ~ -------*-------*--~न=----- अनजिनपत्रिका ४० त अनिनग्रोनि;ः-- म्रगः अजिनम्‌--त्वक्‌ अभ्रितश्रुः-- स्री अत्रनकदी ४३५ अन्ननव्रयम्‌ --अन्रनत्रितयम्‌ अञ्लनतरितयम्‌ ४१९ अञ्जनम्‌ १२५ अप्ननम्‌ +३५,५३८,४३८,४ अत्रनी --कटुका अन्रनी-- कालान्रनी अन्नटिका--तन्तुव्रायादयः अन्रालिकारका--रक्तपादीं अटृष्प्रकः--भिपद्राता अटस्प्रकः-- वायक्रः अटर्वा--काननम्‌ रदासकः-- कन्दः मरहासः- -कुन्दः अणव्यम्‌ - - भमिमेदः अणुरेवती. -- दन्तीं अण्डकम्‌ - -कड्षम्‌ अण्डकाशचः ३९९ अण्डगजः --च्मद्‌ः अण्डजः---प। अण्डजः-- मः: अण्डवस््रका- -श्रतयूक अण्डटस्ती-- चक्रमदः अण्डम्‌. --अण्डकोशः अतरः-- करः अतसी ४२६,४३६,४३६ ' अतसीतंदप्र्‌ २२४ अतर्सी- प्रमा अतिकन्दक --दस्तिर- अपिक्रेसरः ---कुन्जक आतिकसरा ---केव्जन्‌; आतिगन्धक- -दृद्दी अतिगन्धकफः--चम्पवः: भतिगन्धः. --ग्^धकः नक ------~*~"~-~--------------------------- ~“ - अतिगन्धः-भृतृणः अतिगन्धः-- मुद्रः मतिगन्धाटृः----पुत्रदात्री भतिगन्विका-- -दपुप्रा सतिगृदा--प्रिपर्णीविरोषः अतिगृद्ा--शालिपर्णी अतिगन्धः--मृतणम्‌ अतिचरा--पद्मचारिणी अतिच्छत्रकः -- भृत॒णम्‌ अतिच्छव्रकः---भृतृणः अतिच्छत्रा---शतपुष्पा आतिजागरः-- करजः अतितीक्ष्णा --आसुरी अतितीव्रा--दवा अतिथिः दिटाजतु अतिदीप्यः-- करालः अतिपच्रकः ---पागः अतिपत्रः- - टस्तिकन्दः अतिबसखा ४४० अक्तिब्रखा--वला अतिवला--वलिका अनिमारगः---अश्रसरनः आतमुक्तकः ४३५ अतिमुक्तकः----अतिमुक्तः अतिमुक्त कः-- तिन्दकः अतिमुक्तः; २०१ अपिमृक्तः ४२९ अतिमोदा गणिकारी अतिमोदा--गरष्मी अतिरसा-- ङ्ीतनकम्‌ अतिरसा राष्णा अतिषर्हा- मां सरोटिणी अतिरोगः- राजयक्ष्मा अतिलाशयः---धिकः अतिषिषम्‌ ३१७ अतित्रिषम्‌ ४२३८ अतिविषा ८ अतिविषा ४३१,४२९०४२७ ० वणानुक्रमणिका । अतिविषा--श्रेतवृचा भतिवृद्रा-- वृद्धा अआतिसारघ्री ~ -अतिविपा अनिगुक्ष्मः---चरकः अतिसोरभः---भाग्रः अ्तीतम्‌---काटत्रयम्‌ अतीसारः ४०९ 1 ---------------___________~__~~~~~~~~~_~__ | भलन्तशोणितम्‌-- सुवणगरिकम्‌ | अद्यम्ल्पर्णी ३३२ अत्यम्टम्‌ --वृक्षाम्टम्‌ अत्यरम्टा--वनवीजपृरक्रः अलकः --राजाकेः अलयकः-.- दृष्काकः | अल्युग्रगन्धा- - अश्वक्षरकः | अत्युग्रं दिद्गु | अदनम्‌--आहयारः अयतनम्‌ - -काटन्रयम्‌ अद्रिक्णी---अश्रक्षुरक्ः अद्रिनम्‌ -मदारसाः अद्रिजम्‌ -रिखजतु अद्रिजा-मैटटी अद्विभृद्रया-- आयुकर्णी अदिः पवतः अधरः-- ओषः अधरा ४१८ अधःपुष्पी --गोजिहा भअधःराल्यः--अपामागंः अधःरिखरम्‌-- रिरादीनि अविककण्टकः-- यासः अधिक्रण्टकः--याराः अधरूनातनम्‌ -काटत्रयम्‌ अधोपुखा--गोजिहा अध्यम्रता---दुक्रभाण्डी अध्यकंः--राजाकः अध्वगः--अश्रखरजः अनडत्‌ ४२५ अनड्वान्‌--बरीवदः अनन्तम्‌-अध्रकम्‌ अनन्तः- यासः ॥ ~------- ~~ ~~~ --- ~+ अनन्तः-- सर्पः अनन्ता ४२१ अनन्ता ४३९ अनन्ता--अप्निमन्थः भअनन्ता--- अवनी अनन्ता--टृवी भनन्ता - बहटा अनभिखपरः--अरोचकम्‌ अनय्य्रभा ज्योतिष्मती ' अनटः-- चित्रकः अनलः पित्तम्‌ | अनटः--भद्ातकः अमरखः-- - गुवणम्‌ अनवस्थानः -वायः अनागतम्‌- काटत्रयम्‌ अनागताव॑वा- -गौरी अनातपः-. - छाया अनामयम्‌ ~ कुशलम्‌ अनामिक्रा --अट्रगुल्यादौीनि । अना नवम्‌-- व्याधिः अनातः-- नीरोगः अनायकरम्‌--अगस अनायक्रम्‌-क्रा्रागर्‌ भनिमिपः-- मत्स्यः अनिवाणः--- शष्मा अनिलघ्रकः---विभीतक्रः निलः -परश्रभ॒तानि अनिटः--- वायुः । अनिखन्तकः--इद्गुदी भअनिलापटः- करटित्थः अनिलामयः-- वातव्याधिः अनुकेला--- दन्ती अनुकसर।चारा--मृस्ता अनुजम्‌--प्रपौण्डरीकम्‌ अनुमतिः- पिमा अनुष्णवटिका--दृवा अनूपजम्‌-आद्रकम्‌ अनृषदेश्ष; ३२१ % धन्वन्तरीयनिषण्डुराननिषण्टुस्थश्ब्दाना- अनूपादिदेशमांसम्‌ ३९१ | भपदा- पुषदा अनुपाटुः- पानीयादुः अत्रपाः २८५ अन्‌ज--तगरम्‌ अनेक्पः---टस्ती अनेहा -- कालत्रयम्‌ अनोकटः-- वक्षः अन्तरम्‌ ४१८ अन्तरारकम्‌---अन्तरं अन्तरिक्षजलम्‌ - पानीयम्‌ अन्तरिक्षम्‌--अध्रकम्‌ अन्तदाहः ४१० अन्तमहानादः-- शङ्खः अन्तर्वत्नी --गुविणी अन्तः-- अन्तरं अत्रबटिका ४२३ सश््रवटिका-- साम्या अत्रम्‌ ४०० अन्धश्ररम्‌-- अन्धक्रारः अन्धकारः ४१६ सन्धकारः-- तमोगुणः अन्धतमसम्‌--अन्धकारः अन्ध.-- आदारः अत्रविकारः-- दकम्‌ सन्नरसभवः-- रसः सन्न(न,सः- नक्षत्रवृक्षाः ३२८ अत्रम्‌--भदारः अतरायम्‌- -भदारः सन्नायम्‌-- धान्यम्‌ सअन्यकरम्नकः ४२९,४३०,४२६ अन्यपुष्ट--ङोक्रिलः अन्यवृष्रा- कोकिलः अन्यपृष्ी--ायमाणा अन्यवारुणी ४३१ अन्या दादी ३३८ अपघनः--अवयवः अपटु-एगा अपत्यजीवकः- पुत्र जीवः अपत्य्ावः--पृत्रजीवः अपत्रवषिका- साम्या अपदी--मटिका अपरानिता ४३२,४३३.,४३६, 1 ३ ५४ अपराजिता---अश्वक्षुरकः अपराजिता - बलामोटा अपरानजिता--तिप्णुक्रान्ता अपराजिता-- शर्मा अपरानिता---दृक्राही अपराजिता--टपुपा अपरिम्खानः-- सरेयक्रः भर ताम्रकण्टकः अपवृदण्डः; ३५९ पपश्चोकः--अश्नोकः अपस्पारः ४१० अपाकशाकम्‌ --आद्रकम्‌ अपाङ्गः ३९६ भपाटल्म्‌ - कष्टम्‌ अपट्वम्‌-- कृष्टम्‌ अपाटवम्‌-- व्याधिः अपाटवम्‌----स्तमिलयम्‌ अपानम्‌--ककुन्दरादीनि अपानः---वायुः अपामागेः ८२३९,४४० भपामागः-- रक्तपुष्प अपां नाधथः-- पानीयम्‌ अपुष्पफटसम्बन्धः-- उदुम्बरः अपुष्पफट्द्‌ :--प्रनसः भपृपः--गोधृमः अपतराक्षसी-मुरसा अप्रहतम्‌-- शिलम्‌ अफलः--अवकेरी भफलः--त्रीहिः अप्‌करम्‌ २२२ भकफ़नकम्‌--अपफुकम्‌ अफेनम्‌--अपकम्‌ ६०,४२२, ८ ६)८४२०,४३१,४२३९., अबला--ल्री अन्जकेसरम्‌--तुद्गम्‌ अन्जम्‌--कवलम्‌ अन्जम्‌--केमुदम्‌ अव्जा ४३१ अच्जिनी--पद्िनी अब्दनादा ४२८ अव्दसारः-कभृरः अस्द्‌मनाद्‌ा ४२८ अब्दः-- मुस्ता अब्दः -सवत्सरः अव्धिडि्डारम्‌--समुद्रफेनम्‌ अन्धिफनकः -- सामृद्रम्‌ अच्धिसारम्‌--रत्नसामान्यम्‌ अच्िः- ~ पानीयम्‌ अभयम्‌--उशीरम्‌ अभया ४२६,४२९,४३३ अभमया--दरीतका अभव्यः-- दसः अभिस्या---कान्तिः अभिघारः-- घृतम्‌ अभिन्नः- प्रण्डननामानि अभिमन्थकः ४२८ अभिमानः -- अह कारः अभिष्यन्दि -्हणादिनामनि अर्भाति.-- खासा अभीरुपर्णी ४३५ अभीष्ः-- तिलकः अभेयम्‌-- दीरकम्‌ अभ्यन्ननम्‌-- तैलम्‌ अभ्यन्तरं--अन्तरं अभ्यमितः- रोगी भभ्यवहारः- भोजनम्‌ अभ्यान्तः- रोगी अथ्रकम्‌ ९८९ अभ्रकम ४२७ अभ्रकम्‌- अब्दः अश्रकम्‌-गगनम्‌ अश्रकम्‌- महारसाः वणानुक्रमणिका । न - थ - 9 == 1 == भभ्रपटवम्‌--अध्रकम्‌ भश्रमासीं ४३४ अभ्रम - वैद्यम्‌ अध्रलोदिनी---वाटृका अभ्रसारः- --करषैरः अध्रम--अभ्रकम अत्रम्‌--महारसाः अघ्रम्‌ --मुस्ता अमङ्गल्यः - पारावतः अमरकण्टिका--डतावरी अमग्दारु---दवदारः अमरः- पारदः भमरा --णन्द्री अमराजरा--गरटकन्या अमगदिदारु- देवदासः भमरा--मुवां अमरा--- वटः अमरी- - मूर्वा अमटमणिः. स्फटिकः अमररलनम्‌-- स्फटिकः अमरम---विमटम्‌ अमला--मदहानीरी अमला---सातला अमावस्या-- अमावस्या अपावास्या ४१६ अमिलातकः--तरणी अम्रणालम्‌ ४२६,४३७ अम्रणालम्‌--उरीरम्‌ अप्रणालम्‌--समनकम्‌ अग्तकन्दा--गुडची अम्रततरङ्णी--रािनामानि अग्रतफलम्‌ ४२६ अम्रतफलम्‌-- वयस्था अम्रतफलास्यम्‌---पाटेवतम्‌ जब्तफला-- द्राक्षा अम्रतफला-- वयस्था अगरतरसा-उत्तर।पयेका भग्रतरता--गुडूची अग्रतवद्टा--गृडची अम्रतसंभवा- गृडुची भग्रतसंभवा --गृडतच अमरतसोद्रः --घोटः अग्रतल्वा ४३१,४२९ अग्रतस्रवरा ४३३ अम्रतखवा-- सद्न्ती अब्रतम्‌ ४२६,४३० अमृतम्‌ ३१६ भम्रतम्‌ --आप्धम्‌ अब्तम्‌--- धुम्‌ अम्रतम्‌- दुग्धम्‌ अम्रतम्‌--पानायम्‌ अम्रतम्‌---पारदः अमतम्‌ - विषम्‌ भम्रतः-गरष्ठिः अम्रतः---मकृषए्रका अग्रता ४३८,४४० अम्रता---एन्द्री अम्नता--गृडची अमरता --टृवा भमरताफलः--पटोलः अम्रता-- बहटा अम॒ता-- वयस्था भम्रतासङ्म्‌--तुत्थम्‌ अम्रता-- सुरा अम्रता---सार्री अम्रता--टरीतकी अम्र॒तोत्पन्नम्‌-- वृत्धम्‌ अमतोत्पन्ना--दंशः अम्रतोत्पप्ना--मक्षिका अमरतोद्धवम्‌--तुन्थम्‌ अमृतोद्धवा--- बदल अमृतोपमम्‌-- तुत्थम्‌ प्मोधफलोदयः--फलितवृक्षः भमाघा ४२५७,४३७ अमाधा-पाट्ख अमाघा--यडङ्गा णया ति नाया को = अम्बकम-- दृष्टिः भम्बरम्‌--अध्रकम्‌ अम्बषका--आम्विका अम्बष्रकरण-- पाटा अम्बष्तर.---नक्षत्रवृक्षाः ३२५७ अम्बष्ठा ४३३ अम्बएटा--अद्गारवदिका अम्बष्टा---आभ्बिका अम्बष्रा--क्षद्राम्बिका भम्ब््ा--- पराय भम्बष्टा -युथिकरा अम्बिका -अभ्विक्ा अम्बा--अम्विका भम्बाला- -अम्निका अम्बालिका--अम्विका अम्बिका {१८ अम्विका-- श्रताम्खी अम्बु ४३६ अम्बुजन्म--कमलम्‌ अम्बुनम्‌- कमलम्‌ अम्बुनम्‌ ~ कुमुदम्‌ भम्बुद्‌ः- - अदमन्तकः अम्बुधरः-- मुस्ता अम्बुधिघ्वा-- गृहकन्या अम्बुधिः-- पानीयम्‌ अम्बु -- पानीयम्‌ अम्बुप्रसादनफटम्‌- कतकम्‌ अम्बप्रसादः-- कतकम्‌ अम्बष्दम्‌--क्मसम्‌ अम्बरुदा-- प्रद्यचारिणी अम्बुवदिका-- करक अम्बु- वालकम्‌ अम्बुवासा--पारला अम्बुवासिनी--पारला अम्भः--पानीयम्‌ अम्भःसारम्‌- मीक्तिकम्‌ अम्मोजम्‌--कमलम्‌ अम्भ.जम्‌-- कुमुदम्‌ ९ द धन्वन्तरीयनिघण्टुराजनिषण्टुस्थक्षब्दानां- अम्भाद्ः- मुस्ता अम्भोपरेपटटवः- प्रवरम्‌ अम्भोरारिः-- पानीयम्‌ अम्भोरुटम्‌-- कमलम्‌ भम्लकाण्डम्‌---खवणत्णम्‌ अम्टगणाः ४१२ अम्लचुक्रिका--आम्विका भम्लूडः- -आम्लिकिा अम्लजम्वीरकराख्यः ---निम्वृकः अम्लनायकः -अम्यः अम्खपत्रिका-- शुद्र भ्टका अम्लपत्री--श्षुद्राम्वकि अम्ल्परत्री--प्रलाही अम्लपृरम्‌ - वृक्षाम्लम्‌ अम्लफलम्‌--वृक्षाम्लम्‌ अम्लफलः--भमरः अम्ल्वीजम्‌--वृक्ताम्टम्‌ अम्टभेदनः- अम्लः अम्लमहीरुहः- वृक्षाम्लम्‌ अम्ललोरिका-षद्राम्लिका अम्ख्लोणिका---क्षद्राम्िकि। अम्ल्वती-- क्षुद्राम्लिका अम्त्ष्टी--तिलकन्द्‌ः अम्लवाटकः-- आम्रातकः अम्ल्वाटी -- बहुल अम्ल्वातकः--आग्रातकः अम्लवास्तुकम्‌---चृक्रम्‌ अम्लवृक्षम्‌ वृक्षाम्लम्‌ अम्लवृक्षः-- वृक्षाम्लम्‌ अम्लवेतसः ४२! अम्त्ेतसा ४३९,४२९ अम्ल्वेतसम्‌--अम्लः अम्तव्रेतसः-- अम्लः अम्ल्शाकम्‌--कृक्षाम्पर अम्टशाष्.-द्यम्‌--यक्रम्‌ अम्छराखः--वृक्षाम्खम्‌ अम्लसरा-- बहुल अम्लसारकः-- काजिकम्‌ ------- - ॥ अम्टसारम्‌---आम्ख्का अम्लसारम्‌ --सक्तम्‌ अम्लमारः--भम्लः अम्लसारः -आम्टिका अम्लसारः ---निम्ृकरः अम्मारः --दिन्तायः भम्ठदहिटमाचिका--चुक्रम्‌ अम्लम्‌ू--मधितदधि न पम्‌ अम्लः ८९,५१२ अम्लः --वीजपृणः अम्खा--आम्लिका अम्ला. क्षुद्राम्लिका अम्लाद्या--निकृक्निका अम्लाट्करुद्रा ---अम्टः अम्खातक् ---पलाङ्गी अम्लन.- तरणी | अम्टा- -शज्ाण्डुलीं अम्ला--रधरवद्ी अम्लिका ~~~ -----~-----_ अरण्यक्दटी -गिरिकदरी अरण्यकापासी ३३९ अरण्यकुखत्थिकरा-- कुलत्था अरण्यकुसुम्भः---वरमुम्भम्‌ अरण्यचटकः १९५ अरण्यजः-- रोचना अरण्यजा--पेऊ भरण्य जरिः---वहत्पाली अरण््रतिटकः-- नाततखः अरण्यधान्यम्‌ नीवारः अरण्यधान्यम्‌--शादिः अग्ण्यावरिभ्विका-- -तुष्डिः मरण्यमुद्रः --मकुष्रका अरण्यमुद्राः -मुदपणों अरण्यवायसः-- क्राकः अरण्यवासिनी -- अत्यम्लपर्णी अरण्य्रवास्तुकः--कुणन्नरः अरण्यशालिः ४२२ अरण्यगूरणः---अरशो्नः ४२८,४२९,४३६, | अरण्यम्‌ काननम्‌ ४२५,५६९ | अरण्याना-प्रहावनम्‌ अम्ट्का---आम्लिका अम्ल्कि-- प्रयास अम्टी--आम्लिका अवनम्‌ ४१५ अयस्कान्तम्‌-त्रेटम्‌ अय्स्तम्भिनी --टिद्भिनी अयः- लोम्‌ अयःरिषएम्‌-लेदोच्छि्टम्‌ अयुग्मपरणैः -सप्तपणः अयाच्छि्रम्‌ -लोदोच्छिषम्‌ अयोम.न्म्‌--लोदोचिदष्टम्‌ अरक्तलद्ूनः ४३१ अरणिकः--अग्निमन्थः भरणि; --षुदरागिनिमन्थः अरणी ५७ अरणीं ४२९ अरणी - अग्निमन्धः अरत्निः ४०० अरट्कः---स्यानाकः भरषट्कः-- स्यानाकः भरव्रिन्दम्‌--कमसम्‌ अरविन्दम्‌--कुमृदम्‌ अगत्रिन्दम्‌--ताम्रम्‌ अरविन्दम्‌ -रक्तप्द्मम्‌ अरसः ४२९ अग्मिदः--कासमदः अरिमारः-द्रिमेदः भरमेदकः- इरिमेदः भरिमेदः--दरिमेदः भारिमेदः --बिव्वः अरिष्रफरटः--नैम्वः आरश्टसंघानम्‌--आसवः आरे्टम्‌-- सुरा अरिष्टः ४२७,४३०७,४३८ भनक श्रः--निम्ब अरिष्टः--रीटाकरम्नः अरिषरा-- कटुका भररि्र- गाद्तैसुकी अरे; १२ असचिः---अरोचक्रम्‌ भरनः-- आरग्वधः अदृणकमलम्‌--गक्तपश्मम्‌ अरुणपष्पी-- सिन्द्री अरुणरेचनः- पारावतः अरणम ५३५७ सशूणम्‌---कृटकरमम्‌ भस्णम्‌- ~ सिन्द्रम्‌ भषणः---गडः अह्णः -- -चच्रकः अष्णः---पनागः अरुणा---आतिविपा अरुणा---एन्द्री अर्णा चृडामगिः अरुणा-- मन्निष्ठा आरुरखकः ४४० अरुष्करम्‌--भट्लातकः आरृष्कर्‌ः ४२७,५३० अरष्करः--भष्ातकः अरुष्करः ४२६ अरष्कः- भट्टातकः अरहा ४२ अरोचकरम्‌ ४०९ अगेचक्रः--अरोचक्रम्‌ भकंकान अकरक्षीरम्‌-- उपत्रिपम्‌ अकचन्दनम्‌ - रक्तचन्दनम्‌ अकपुष्पी ष, ३ ४) अकग्रिया--जपा अकरभक्ता--सुवरचंरा वणोनुक्रमणिक्रा । अक्रवटभः-- बन्धूक अर्धं --ताीसकम्‌ | अकसारिवः---शालय | अगहिता---गुवचला | अक्र; १२३६ । अकरः ४८, ४४० अर्कः---उपावपम्‌ अक्रः--क्षीरपर्णी अर्कः -नक्षत्रवृक्षाः ३२०,३२८ अकवतः- --मुवचरा अकरावर्तः-- गयः अरवेन्द्विश्येपः - तिधिः अर्वन्दसगमः- अमावास्या | अरककापटः - सयकान्तः अभ्यम्‌ मधर अध्या -- वाव भष्याटः-- मुचकुन्द अजकः ४३१ अनकः -कुटरकः अजनी. -व्वः । । अ ज्ननयुग्मकरम्‌ ४३२० | अञ्चनः १९३ |अनेनः-नन्षत्रवु | अणवः--पानायम्‌ भणः --प्रानीयम्‌ अर्णोनवः- - दाद्रः अथनिद्धकः--रिन्दुवारः । अथः-- रत्नानि | अघ्रचन्द्रा-- द्यामा | अध्रचन्धिका---कप्स्फोटा | अपरतिक्तः-- क्रिरातातिक्तः अधधान्यः- त्रीहि अध्रगात्रः---रात्रिनामानि | भप्राद्कम्‌--- तक्रम्‌ अवरम्‌ --आद्धल्यम्‌ अकः --वाठसामान्यनामानि | अर्भः---वाठसामान्यनःमानि अवा--घोटः २२०५,३२८ अ शे १ ०९ अशासि--अश्षः अर्शोध्रः १६८ अलक्तम्‌ कुसुम्भम अटक्तकः ३४७ भलक्तकः ४३० अरखक्तकः- रखा ध्रा अटक्रः--राजाकः अटमम असम -टरितालम्‌ अयावुक्रा ५४३६ ।अखावुः ४३६ अम्बः -श्वीगनुम्नी भलिकरम्‌--खखारम्‌ अयिवुटर्गकुलः- ` कुर्जकः अचिदूर्वा टवा अलिद्रोणः-- तन्तुवायादयः भलिपनिक्रा-- वृश्चिका अदिपर्म[-- -वृधिकारीं अयलिमन्स्यः --मन्स्यः अयिमोहिना---केवेका भलिक्कन्धाः-- कृखत्थः आसः---भ्रमरः अली --ध्रमरः अदलः -अया्रिः अलामशाः ५३9 अन्पकरः --- यायः अन्पगुणः मेथिका । अत्पपिक्ा -रक्तपृष्पः | अल्परमा हमवत । अत्पः---मृदुदभ भत्पास्थि -- परूप्रकम्‌ अष्टका - -धान्यक्रम्‌ अवकरेशी २३२५ अवगढगन्धः. ट्ट्गु अब्रहृः २९७ अवदंशक्षमः--शिगर अवनिः--अवना अवनीं २९१ ८ धनन्तरीयनिषण्टुराजनिषण्टुस्यश्ब्दानां- अवनी-- त्रायमाणा अवनीधरः-- पवतः अवन्तिसोमम्‌--कार्भिकम्‌ अवन्ध्यः--फलितवृक्षः अवन्ध्या--करकारका अववरवस्थानम्‌- शरीरम्‌ अवयवः ३९५ अवरोदहः- जटा अवरोही-- वटः अवलिका --घान्यक्रम्‌ अवलेदः--आओप्रधम्‌ भवलत्गुजा--बाकुची भअवष्टम-- शरीरम्‌ भवसरः- कालत्रयम्‌ अवाक्पुष्पी-- मिश्रेया अवाक्पुष्पी--शतपुष्पा अवाची- दक्षिणा अवाट्कः--पानीयादुः अविकः-भडः अविक्रिया--भ्रेता भविप्रियः--दयामाक्रः अविप्रि्ा--श्रैता अविभक्‌--ददाम्रगः अविमुक्तः-- अतिमुक्तः अविषी--जटरारयर सविः-भडः अन्यथा--हरातकरी अन्ययः--आत्मा अशनम्‌--भाहारः अदानम्‌--मोजनम्‌ अशनः; १९५ अशनः ४३९ अरानः--बीजवक्षः अशनिः--दहीरकम्‌ अशगाखा--श॒ली अशितजप्लः-- नारिकेलः भाररम्‌--दीरकम्‌ अरिरी--काशः असीरी- काशः =" - -----~-- --- ~ ---- ~~, अशुद्रम्‌ रक्तम्‌ अशेकरोदिणी - कटुका । अशोकः २०३ | अशोकः ४२९,४२७,४३० 0 अरोक: --नटः अशोचा- - व्रीहिः अश्रालः-- काशः अरमक्रदरी ----काण्रकदरी अद्मकेतुः--चतुष्पत्र --------------~ अरपरघ्ः---पापाणमेदकः | अदमनतुक्रम्‌--{पयाजतु | अद्मनम्‌--लेदम्‌ | अरमनम्‌---रिलाजन्तु | अश्मनित्‌--पापाणमेदकः अश्मन्तकः ४ द (0 | अमपृष्यक्रम्‌ -रलयम्‌ | अदममेदकः--पाप्राणमेदकः | अममलच्‌डा- चूडामणिः | अदममाक्षिकमप्‌ ५३५ | अद्मगाशेः--पवैतः | अरमरी-- पूत्ररोषः अदमलाक्षा शिलाजतु | अदमसारः--जोद्‌ः अदमा --ग्रावा अद्‌ दपान्तः--अदमन्तकरः | अदमात्थम्‌-शिलजतु अधद्रा--अरोचक्रम्‌ अश्वकर्णः ४२२ अश्वकणः--जनरणद्रुमः | अश्वक्षुरकः १५१ । अश्वक्चगः--अश्रक्षरकः | अश्वक्षगरा--अशक्षुरकः अशरकषुरिका ---अश्रक्षरकः | अश्वखरजः २६७ अश्वसुरः--अश्वक्षुरक्रः भश्रगनभः--रीहिणः । अषगन्धा ९९ अदमगभजम्‌---गा्ल्मतम्‌ न अश्वगन्धा ३३९ अश्रघ्रः--करवीरः अश्रप्रीः तेजस्विनी अश्रतरः-अश्रखरनः अश्वतरः सैः अश्वत्थफ--दपुषा अश्वत्थरंनिभा -- पिप्पलः अश्रत्यः-- पिप्प; अश्वत्थः पून्वस्‌ अश्रत्था --्रीवद्टी अश्रत्थी --प्रिप्परः अश्वनःशफः - करवीरः अश्रयुच्छा- ~ मापपर्णी अश्रपुच्ठिका --मापपर्णी अश्वपुध्री--सष्टकी भश्रमारकः--कर्वारः अश्वमत्रम्र्‌ ५८५ अश्रमूत्री -सष्टकी अश्रमोदकः -- कर्थः अश्रराधकः- करषीरः अश्रहा--करवीरः ४२९ अश्वः--प्राम्याः अश्रः ---घोटः अश्वघ्रतम्‌ २७ अश्रा--घोटः अश्वादाधि २४५ अश्रान्तकः-- करवीरः अन्वापय; २४० भश्राटः--काशचः अश्रावरोटकः-- अश्वगन्धा आधिनी--घोटः अश्वी यनवनीतम्‌ ३८५. भष्टपदी--मषिका अष्पादः-कोक्रडः अष्टपादः मदाय्गः अष्टो; ४२० अषटाङ्गम्‌ ४११ भष्टातरम्‌ --राररारम्‌ ~~~ अष्टिः -- कोकडः अश्पदम्‌--- सुवणम्‌ अष्टा्था; ४३३ अष्िका---धान्यमानम्‌ अष्लिकरा---त्रपु अ्रवत्‌-ऊरू असनः---अरानः असारम्‌-- काष्रागमे आभेतपक्षः-- तिधिः अपितः ४३१ असितः-- क्रप्णपक्षः असितः---कोकरिटः भसिता- काक्रिसः असिता प्रनी--- कराश्ननी असिता-- नीलिनी असिताटुः--नीटाय्‌ः असितोतयम्‌-कमृदम्‌ असिपच्रः --इधरुः असिपत्र--गुण्डः असिरिम्बीं ३५५ शपथ अमुग्धरा ` त्वक्‌ असक्‌ रक्तम्‌ अगाक्‌--स्परक्रा अघ्रम्‌--व्याघ्रनखम्‌ अस्थि २६१ अस्थिजननी - -वस्ना अस्थिजम्‌--अस्थिसारम्‌ अस्थिपन्नरः- --दरीरास्थ्यादीमि ` अस्थिसंबन्धनः --प्रिय्नः अस्थिसंभवम्‌--अस्थिसागम्‌ अस्थिसारम्‌ २६४ आप्थसार .--आस्थिसारम्‌ अस्थिसनेटम्‌--अस्थिसारम्‌ अलिग्धदारुकम्‌- देवदासः अल्खदिरः-- ताम्रकण्टकः अलरजम्‌--आमिषम्‌ अस्पः --जरटक्त | असबिन्दुच्छदा-- लक्ष्मणा २ वणोनक्रमणिका । अखमातठक्रा -रसः अवगोधिनी- रक्पादी असवद्टनः- सारसः | अस्म ८3० स्लम्‌--क्‌डकृमम्‌ अघम्‌ -रक्तम्‌ अस्वप्रा- तेजस्विनी अदटदिवम्‌---अटोरात्रादयः अनिराम्‌ - - अहोराच्रादयः अदमखम्‌- प्रातः अकार; ४०१ ' भटंता--भट्करागः अहमि: भटछारः अराय. --पवतः अटिच्छव्रा- - शतपृष्पा अर्दिच्छत्रा- दाकरा अटित्थः समधिका अहिपनकरम्‌ -अपुकरम्‌ ' अदिफिनम - अफ़कम अहिफनः - -उपविषम्‌ | | । | अटिभक--नाकर्ली । अिभृकर---मदायुगन्धरा अरिमा्दूनी अटिमाग्कः--दरिमदः , अदिमारः --इग्मिदः महागुगन्वा आटमेद्‌कः - दारमेद्‌ः । ्। += टरि क +. मट्मद्‌ः- रमर; । | दटखता--मदायुगन्धा अहिः--विटेद्यायः अट्‌: 1 ए अटाराच्रः- -अटरात्रदयः ' अटोराचः-- पराद्य. अहोरात्रादयः ५१५ अदामनीा- - शालिपणा अंयुकं - तमालपच्रम अश! ४९४ अवयवः आ आकरनम -रल्नसामान्यम्‌ आकरः ३२४ भकरालकाः- -मसूरिकरा आक्रपकरारिका- कारी आकाशमांसी १०५ आक्रादावष्र -खवद्टी आकाशसटिरम --पानीयम्‌ | आकारम -अध्रकम भकाश्चम -- गगनम्‌ । आकारम्‌ --पममतानि ग्द: -उद्ानम [क्षतचम्‌ ५२५ ॥ । ॥ । । ॥ 1 ॥ 1 ॥ ' आखाटरः । भआसाटः आन (कर्णक - द्रवन्ती आगुकणीं ३३१,४२३ आस्‌क्र्णा ५३२ भआगार्पाणका द्रवन्ती अ (र = ९ खुपणा ४५८ आसरपर्णी ८२८ आखपापाणः ३७७ आसृविपटा --जीमनतक्रः आसु. ४२३१ । आयुः विठेदयाः आसुः मुपक्रः ४२९ -- भृतव्रक्षकः आगमावता- -ग्रधका्टी भरागामि- काटत्रयम्‌ ्रग्रयम--रक्तम | आप्नेयम - मुवणम्‌ आग्रयीं ४५१८ आग्रहायणिकः-- मार्मदीपः आघदरकः- रक्तपुष्प; भाचमनम्‌ -- वाकम्‌ आनजन्मसुरभिपत्रः - जम्बीरः आज्यतण्ुटा ५३६ आज्यम्‌ ---चरुतम । आटरूप्रः- -वासकः आटवीमरखकम्‌ -- गृप्नम्‌ आक्र ८२६ १० धन्वन्तरीयनिपण्टुराजनिपष्टुस्थरब्दानां-- 1 आढकी ४३५ भाकरी - तुवरी आदक्र-- धान्यमानम्‌ आढठका -सौराष्र आणवीनम ---ममिभेदः आण्टूकाम्‌--त्रपु आतडइः-- व्याधिः आतपः--भातपाद्‌यः आतपः ` -आतपरादिगुणाः अतपादयः ४. आतपादगणाः ८४१ आतर्‌ः - रोमी आआत्पूकम्‌ तपु आत्मगृप्ता ५३९ आत्मगुप्ता ` कपिकच्छरः आत्मगुप्रातेलम्‌ २३ जात्मघापः---- काकं आत्मर्नानम-- पथ्यम्‌ आत्मरक्षा- --विदाल आत्प्रश्लदया ६२. आत्मशल्या ४६३५ आत्मद्यव्या-- -दतावरा आत्मा ४०१ आत्मा-- शररारम आत्मोद्धवा---मापपर्णी आदानम्‌ ४११ आदिलयकान्ता ४२७ आददेयकान्ता - -सुवचटा आदरिलयपणो ८३६ आदिलयभक्ता ५३२ आदिलयभक्ता-- सुवचसा आदिद्यव्ी -- मुवचल आदिम--- अवनी आग्र -पक्रम्‌ ४१९ आद्या -- अवनी आ्रा---तिथिः आन दुही --ब्ठीवर्दः आनद्धा ४२५ आननम्‌---मृखम्‌ आनाहः - -विष्रम्भम आनीटम्‌ ~ त्रपु आन्यरम--तमागणः । आपगा-- पानीयम्‌ । आपन्नसच्वा --गुरविणी पआराप्रहम्‌- सपः ---------- ----- ६। | आप्रिव्ररम्‌ -सुवप्रम्‌ आर्पातम -पद्क्रगरम आपनम्‌ टेममाक्षकरम्‌ | आपातः ताण । आप्रयमाणः दराक्रपक्षः | आप्यायनम -- वहणाद्नामानि | आमगन्धा ` प्रहिः । आमप्री-- कटका | आमण्डः ५२८ | आमण्ड.--- पण्डः आमन्द्र | आमफटम्‌ >३७ आमयम्‌ -कृष्रम्‌ आमयः -व्म्राधिः आमयार्वा- रागा आमरागः-- -व्यायिः आमल्कसारः--- गन्धकः आमसकम्‌ - का्रधात्री | आमख्कम- वयस्था | आमरख्का ५३८ । आमसकरापत्रम--ताससक्रम्‌ | आमटका--- वयस्था आपपर; ४१० आमाशयः ३९८ आमिपक्ररम- रक्तम आमिप्रा्रयः-- कङ्कः आमिषम्‌ २६९. आमूपिकरा ` दीघतुण्डा आप्णाटम्‌ ४५५ आमाद्जननी-- बहला ५२८ ~~ ~~ न (~ न~~ ---- आमोंदः--परिमर आम्रगन्धक्रत्‌ -समण्िरः | आम्रापिदफरः--५३९ आम्राः" "व्रीहि आम्रः १६९,४२२ आम्रः ५३१ | आम्रः पूर्वामाद्रपदा २३२५, | २९८ | भआग्रातक्रम ४८२७ | आम्रातकः १७१ प्रात्र: ८८, ४३९ | आम्रातकः प्रीतनकः आम्रातः--आप्रातकः आप्रान्तः राजाप्रः आम्रपश्चक्रम्‌ ३०१९ आम्टपनत्रकः- अरमन्त आम्टपच्रकः-- गण्डा म्त्िका १७४ | आम्सर्कि | आग्रसम्‌ खादम आयुयागः ---श्रापधस आयदा ---वय आयुष्मान्‌ जीवकः आयुष्यम---पध्यम्‌ भायुः ` परतस्‌ आरकुद्म्‌ -रीतिकरा आरग्वधः ५ आद्र -घाट्‌. आरनारम्‌ - काक्निकम्‌ आरनालः- - कालिकम्‌ आरम्‌--र्रीतिका आरम्‌ - लोहम्‌ | आरामवेखक्रा - -मृकपोती आरामर्ातखा ३७२ | आरामः --उपवनम्‌ आरक्रम्‌ {१७५ आरुकः--आस्कम्‌ आह्कः-- प्रवरौ --------~~-~~~-- ~ आरेवतक्रम्‌- -पाटेवतम्‌ सरेवतम्‌--पाखेवतम्‌ आगेवतः--आरग्वधः आरोग्यारिम्बी--कर्णिक्रार्‌ आर्यम्‌ ४१२ आरोग्यम्‌- कंशलम आराहम--कस्यादनि आतिः-- व्याधि आप्रक्म्‌ ८9 द्विकम्‌ रुण्या आद्रका परेड आद्रचिक्रणम्‌ ५२८ आद्रजम्‌-- दृण्टी अद्रमापरा--मापपर्भी मद्रशाकम्‌- आद्रक्म आद्रद्ाकः--आपद्रकम्‌ माद्र--अगर भद्र. अतिविषा याद्रास्यम्‌ आद्रकरम्‌ सापभी-- कपिक्रच्छ आटकम--साखिपर्णाविदेष आलस्यम्‌ ४०९ आलम्‌. ~ हरितास्म्‌ आस्किन्दः- -मायाक्रन्दः आदुः आटुः --करासायुः भाटकम्‌ --एल्वाटुकम्‌ सआरचकम्‌ --राटम्‌ आवतंक्री ४७ अव्रतकी---अरणी आवतमणिः--राजावतः आवतम्‌- -देममाक्षिकम आवतः-- राजावर्त आपिकघुतम्‌ २३७ आवेकनवनीतम्‌ ३८५ आविस्नम्‌-- करमर्दकम्‌ भाविप्न---करमर्दकम्‌ भाविलः-- मत्स्यः भावगी-- वृद्धदारक वणोनुक्रमणिका । आवेशः ४१० । आया दिक्‌ । आदादिरिपसंमवः | आदाविपः- सप | ायुकापितः--व्रीहिः । आदागः -वाय आद्पा -चम्पक्रः पश्रयः आधिनः आन्नः ४५७ आपादः; ४५७ | आमवद्रः नाटः ¦ आसवम्‌ आयव असवः र वः- - सुरा आसुरम्‌ विदम्‌ आसुरी १४६ | आस्कनता ३ ० ' आस्फाटकः-- -अकः | आस्फाटः अकरः आस्फोटा सारिवा आस्फाता ४३५ | आस्फाता- शाख्यः | आस्फोता --सारवा आस्यम्‌ -मृखम्‌ आहारः ३११ आदहारः-- भाजनम्‌ | भदिच्छत्रा शतपुष्पा | आहूल्यम्‌ ३३७ आद्यम्‌ -विपम्‌ ----- --~- - - ~ ~ - --भमिजः ₹ रश्च रार्‌ दक्कऋण्ट ---क दः द्चकुमुमः- कश टक्षगन्ध.-- दधुगन्ध ---ध्दरगाधर्‌ गन्धः--- काक्र ्रगन्धा- क्षा दारी ९५ | | 4 न्‌ (4 श्म त्भा २ न्क. | २४ र क्षेत्रम्‌ - दभुमृखम्‌ ॐ ४२९९ +र: ककिराक्षः इश्व = दरः वरा - - ध्ीरविदारी 1 द्रव क्षीरविदारी | टक्षवाटिका - द्भ पवार इ वायिका- दनः करटृक्राटाम्वनां ` --रध्रतम्वी ६वार्‌कऋ्- काद्य ५५ वि १ १ ४1 4१५ 4 ~~ टदा --अतव्रना ईदाजातः-- भृमिनः इन्दर।वरम्‌ ४२३ #। दावरम -- स।गान्धिकरम्‌ रन्द्‌[वरा ८९२ इन्दावरिणी--कृमरदम्‌ (> #। इन्दीवरं ३२१ टन्दीवरी-- शतावरी दृफमलम्‌-- कुमुदम्‌ दुकलिका- -केतकाद्रयन्‌ १२ धन्वन्तरीयनिपण्टुराजनिषण्टुस्थशब्दानां-- «= ~~-~---------------------- इन्दुकुः--अद्मन्तकरः इृन्द्रायधास्यः-- पोटः श्दखण्डा-- यद्रा इन्द्राद ५३२ दन्द्पुष्पिका--काल्कारी -न्द्रावा ~ एन्द्री इन्दुमती -पूणिमा दृन्द्रियस्वापः- प्रलयः दन्दुरत्नम्‌--माक्तिकम्‌ दच्ियम्‌ गरक इन्दुख्वा --वाकुची इन्द्रियार्थाः -प्तमृतगृणाः इन्दुलोटकम्‌ --रप्यम्‌ दन्दुदाफ--अदमन्तक्रः इन्दुः ४ २९ इन्दुः-- कपरः इन्द्रकः-अदमन्तकः इन्द्रगोपक्रः---उन्द्रगापः इन्द्रगोपः ४०६ इभः दस्ता इमी - - पद्िनी द्भा-- दृस्ती दूयमी -- ५३३ टूरमः--- मत्स्यः | द्भक्रणाः ` श्रयसी द्रा -अव्रनी इन्द्रगो पृ: ४२५७ ट्रावती - वटपत्री इनद्र्विभटा णेन्द्र ट्रा --सुरा दनद्रदारु -देवदारः इन्द्रयवम्‌ ४९४ र[रिमद; १९७ इन्द्रयवः ७१ सा टवः-- आध्िनः इन्द्रयव: ४२९ रपः--- भविन दपुपुद्धिका-दारपुदट्खा इन्द्र यवा---टन्द्रयवः शन्द्रयवाः---दन्द्रयवः इन्द्र युप्तकः - केराघ्रः दपुंः---ररः द्कापथक्रम्‌ --लामनकम्‌ ¢ इन्द्रवषटरी- -णन्दरी | ध ट हन्दवारणी ४२७, ४३०, ४३५ | रल 3७ [ईशः--आल्मा ९ त इन्द्रवारुणी--दन्द्रयवम्‌ रान -- दामां द्शाना--शमी इन्द्रवारुणी --णन्द्री इन्द्रवारुणी ---विराला ट्न्द्रवारुणी -- सुमा इन्द्रवारुः---पेन्द्री इन्द्रवृक्षः--कृटनः इन्दरवृक्षः-देवदारः इन्द्रमूनुः--भनुनः ‡श्ररः--आत्मा ईश्वरी --४३१ ईश्ररी--नाकुरी दरा. -ष्ट्रनया दश्ररी--लिरिनी ईश्वरी ---वन्ध्यकर्कोरकी द्दाक्षः(ककुिन्ाकषः) -ऋपमः | दत्‌ साधारणकारः इन्द्राणां ४२० इटाग्रगः २६८ दन्द्राणी-मदरैल यु, इन्द्राणी - रेफालिका उक्षा--वरीवदः इन्द्रायुधप्‌- -दीरकम्‌ उखरम्‌--उद्धिदम्‌ इन्द्रायुधः-- घोरः उखरः--उसखलः दूरिणम्‌-- श्नारम्रत्तिकावान्देशः उखटः ३६० उग्रकाण्ड.--काण्डीरः उग्रगन्धम्‌ -टिक्गु उग्रगन्धः---कट्फठः उग्रगन्धः--- कुटरकर - उग्रगन्धः-- रसोनः उग्रग्रन्था ५८३१ उग्रगन्धा ५३५७ दम्रगन्धा --भरजगन्धा उग्रगन्धा- --ग्रवानी -उग्रगन्धा - वचा उग्रगन्पिक्रा अजमोदा उग्रविटाटक. -- -लेमशनेडालः उम्रवीवमः -दटिद्गु उग्रम्‌ - अम्रतम्‌ उग्र.----ववर्दः उग्रः --जेमद्विडालः उग्रा--मधथिक्रा उग्रा यवानी उग्राः --वचा | उचटा ४२५ उचटा - -चडामभिः उच्टा---तमारक्रा उच्चतर्ः-- नारिकेलः उज्जुम्भम्‌-- विकसितम्‌ उज्जाम्मितम्‌ -- विकसितम्‌ उज्ज्वलम्‌ -मुवरणम्‌ उज्ज्वराक्षी--गोरारिक्रा उतमार्णी- इन्दीवरी उक्टम्‌--त्वक्‌ उत्कट.- रक्षः उत्कटः---रारः उत्कटा--हली उत्वम्‌ --तहणादिनामानि उत्कोराः--पेचः उत्तमम्‌--दपि उत्तमाद्रम्‌--रिरः उत्तरदशः--उदीच्यम्‌ उत्तरबातगुणाः ४१८ उत्तरवातंः ४१८ उत्तरा ४१८ उत्तरापथिक्रा १७९ उत्तग-- पक्षः उत्तराभाद्रपदा- निम्बः उत्तरायणम्‌ ४१७ उत्तराप्राढदा---पनसः उत्तानपत्रकः--णरण्डः उत्तानशया -बालिकानामानि उत्थितोपतसः-- सरलः उत्पलकम्‌---कुमुदम्‌ उत्पलम्‌ ४२३ उत्पलम्‌---कुषएरम्‌ उत्पलम्‌ --क्षद्रमुत्पलम्‌ उत्पकम्‌--सागन्धिकम्‌ उत्पलिनी-- कमदम्‌ उत्प्राणः----श्रास उत्फृषटम्‌ --विकसितम उत्सङ्गः-- उत्सङ्गादीनि उत्सङ्गादीनि ३९९ उदकम्‌ ४३६,४३५,४३ ८ उद्‌कम्‌--- पानीयम्‌ उदकीयं: १९१ उदकीयः--अङ्गारवचिका उदधिफेनम--समुद्रफनम्‌ उद्धिवच्रा--अवनीं उदन्या-- तृष्णादयः उदन्वान्‌--परानीयम्‌ उद्रम्‌- कुक्षिः उदरावतः- नाभ्यादीनि उद्श्चित्‌--तक्रम उदंया--तरपिपीयिका उदानः-- वायुः उदीची--उत्तरा उदी च्यम्‌ ४२४ उदीच्यम्‌ वालक्म उदुम्बरदखा- दन्ती उदुम्बरपर्णी-- दन्ती वणानुक्रमणिका । १३ | | उदुम्बरम्‌ ४३२ उवुम्बरम्‌ ---ताप्रम्‌ उदुम्बरम्‌ -ताम्रम्‌ उदुम्बरः १८६ | उदुम्बर्‌ः--सद्‌ाफल्म उदानकरः --रिरीपः उदालः - कोद्रवः (उटवृद्म्‌ -विकभितम्‌ । उाद्धदम ७4 । उदनिदुमम्‌ -- विक्रमितम्‌ | उद्भित्रम्‌--विकसितम्‌ उद्धः ३२५ | उद्यानम्‌ ३२५ उद्विक्तवित्तता दद्रकः रजोगुण | उदरगम- -परगफलम्‌ |उन्दुरकािका ~ आस्कर्णी उन्दुस्कः---मृपकः उन्निद्रम्‌ ~ विकरमितम्‌ | उन्मत्तकः. -धन्नरः उुन्मत्तः-- उपावेपम्‌ ८ ५ तष्णाद्‌द्रः उन्मत्तः-- वतुः उन्मनायितम्‌--उन्मादः उन्पादः; ४१० उन्मितिः--ओंप्रघप्रमाणम्‌ उनिमिषरितम्‌ --विकरमितम्‌ उरन्माखितिम---विकसितम्‌ उपकाठिका---उपकुबी उपकु्ा--उपकुश्री उपरकृचिका ४३८,४३८,४३८ उपकृभिका--उपकर्ब उपक्रुजा ८! उपकृरकरा-- उपकर उपकुष्री---सृक्ष्मया उपकुङरी- स्थृठजीरकः उपकुरद्गः-- मृगः उपकृल्या- पिप्पली -- - ---------~न~--------+ ~~ > | उपक्रमः चिकिन्सा उपघातः-- व्यापि; उपचयो -- चिकित्सा उप्रचारः--चिकरित्सा उपचिव्रा--दन्ती उपचित्रा--- प्रष्टिपर्णी उपचिष्टी- प्रखाशलोहिता उपाजिद्ा ३९६ । उपजलिटविका--उपजिदवा उपद्शक्षमः --शिग्रः उपदर्‌यः --व्यत्रनादयः उपद्‌शः- --समष्टिटः उप्रदिशः--विदिशः उपधातव्रः ३१२ उपरभतः-- नीरिनी उपरतनान ३८० उपरसाः ३१२.,४१० उपलन्िः- बुद्ध उपलभद्‌ः- -पाषाणभद्‌कः उपटभेदी ---पाष्राणभद्‌कः उपरम्‌ रता उपर :--प्रावा उपरलः---रत्नसामान्यम्‌ उपवनम्‌ ३२५ उपवतनम्‌- भा्भभद्‌ उपविन्ा. --दन्तीं उप्रिपगणः ३१७ उपृत्रिपम- अफूकम्‌ उपविपम्‌- अर्कः उपरत्रिषम्‌ करवीरः उपात्रिपम्‌ कलिकारी उपविप्रम्‌-- काकादनी उपविष्रम्‌---पत्तरः उपव्रिपा--अतिविधा उपपरिषपाणि ३१९६ उपय्याघ्रः दरारभः उपमुयकः --खयोतः उपस्थम्‌ २९९ उपासकः--दृद्रः १४ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थश्ब्दानां- उपोदकी २५२९ उपीदकी ४३५ उपोदकी--धुद्रोपोदकी उपोदकी--वे्िका उमा ४२६ उमा-- कान्तिः उमा--प्रतरीकैः उम्पासः-- तीदिः उग्पिक्राश्ाछिः- ब्रीहिः उम्यम्‌--मृमिमेदः उरगम्‌---सासक्म्‌ उरगः- सपः उरगः--सीसकम्‌ उरणः-भडः उरभः- भटः उरसिजः-- स्तनः उरः-- वक्षः उष्वृकः---एरण्डः उरष्कः ४४० उरुस्तम्भा--कदटी उवररा-- व्रीहिः उवर्‌] ---अवनी उव्‌। रुः ४! उवांरुः ४३५ उर्वी-- अवनी उिः--पखाण्डः उट्कजित्‌--काकः उलकः २८० उल्कः-- प्रसहाः उल्वणी--म्जिका उष्टी--पलाण्डुः उदोरिकः--अ। ग्रुणादम्‌ उशीरम्‌ ९६ उशीरम्‌ ४३०, ४२६, ४३५ उदारः ४२५७ उर्शारः- -समगन्धः उषणा-पिप्पटी उषठः--उखलः उषः- प्रातः उप्रकराण्डी ३७१ उष्टमक्षिका-- धन्वयासः व्रम्‌ २८४ उष्रः "दद उष्टिका--वृधिकारी उष्रीघ्रतम्‌ २३७ उण्रीदपि २४४ उप्रनवनीतम्‌ ३८५ उ्रीपयः २४० उपष्णकारः-- निदाघः उष्णः--- निदाध. उप्णागमः- नेदाघः उष्मक्रः- -निदाघः उखा---वठीवर्दः उस्वरः- उखः ऊ ऊखर जनम्‌- -उद्धदम्‌ ऊखरजम्‌--भाप्रकम्‌ ऊधस्यम्‌ दुग्धम्‌ ऊजकः --वेकुण्टम्‌ ऊरू ३९९ ऊमन.--करापिकः ऊणनाभः-- -तन्तुवायाद्यः ऊ्णायुः---भेडः ऊध्वेकण्टकः ४३५७ ऊध्वक्रण्टका--दातावरी ऊप्वकण्टा-- सटी ऊध्वकाण्टिका--सदखवीया ऊध्वकन्दा---सदष्छवीया ऊष्वगृत्यकः- मद्रः ऊध्वदकृ- कर्कटः उर्वो दिक ४१८ ऊखिः-- पलाण्डुः उप्रणम्‌--मराचम्‌ ऊपणम्‌- - मृलम उषरम्‌--क्षारमृत्तिकावान्देदाः उप्रः--क्षारम्रत्तिका उऊष्मागमः-- निदाघः । उष्मापरहः-टेमन्तः ऊष्मा--- राजयक्ष्मा उष्मा--रां तापः त्र. ऋक्षप्रियः--ऋषभः ऋक्षम्‌ ८४३ नृरक्ष;ः ४०२ ऋक्च. गृटाशयाः ऋक्षः. मद्रकः कर नुः---पाडः ऋतुराज.- - वसन्तः ऋतुपटृफम्‌ ४१७ ऋतु; ४१५) ४१७ तर्द्धवचा ५३५ कऋषद्धिः २४ ऋद्धिः ५२९ तपभकरः ४२७, ४२७ नपभक्र. ~ ऋषभः नप्पभः २० कपभः ४५०,४५० कऋपभः--वर्खावदः तऋपिपृत्रक्ः- -- दमनम्‌ कपिधष्रा -कद्धि करपिगृष्रा- ऋद्धः ऋपिः-- दमः कष्य प्रोक्ता ४४० ऋष्यप्रोक्ता--द्तात्ररी प. एकपत्रः--चण्डाख्कन्द्‌ः एकप निका ---गन्धपरान्चः एकमुला ४२६ एकव्रासा--्री एकरविप्रा ४३६ एकवीरः ३५७ एकरफाध्रतम्‌ २७ एकर कापवुः १ एकादश्ाथोः २३२६ एकार्था; ९२१ एकार्र॑लः--राजाकः एका्टला-पाटा एकाहिकाः-- द्रद्रजाः एटकनवनीतम्‌ ३८५ एडक्र-- भड एडगजः --- चक्रमदः एः भट ‹ -जटृघाखाः एणः-- मग एरण्टतनमर्‌ २३४ 7रण्डपत्रिका-- दन्ती एरण्डकला- दन्ता एरण्डः ६७ 7२ण्ड. ५३३,८३९ एवारूः ४. एटावाटुक्रम्‌ ४११ ए्टवाटकरम्‌ ८३८ एला ४६ एला 4३८ ए्टागान्धक्रम्‌ ` ए्टापी ५२५ एलाफलम्र्‌ -्टवादुकम्‌ ष्टा `. वाख्कम्‌ 7 दकम्‌ --एट्वाटृक्रम्‌ एला - -सक्ष्मटा ण्यादरम्‌ -ण्टवादकम्‌ एव्वाटकरम्‌ ---ण्खवरादुकम्‌ ठ. द्वी -वाकृची न्र्‌ ---द्‌वर्षपतक्रः द्री ५८ न्द्रा 4३५ न्द्रा -प्वा दिक एन्द्री- भद्रया गन्द्रा- -सक्ष्मटा ना -सृक्ष्मल एरावतः --नार र एरावार्तकः-- नारङ्गः एरावती---वटपत्री एरिणम्‌ -उद्धिदम्‌ एशानी ४१८ एणः एख्वाटुकम्‌ वणीनुक्रमणिकरा । । ओ. ओजः--आतपादयः ओजायितम्‌ -आतपाद्यः आण्डकाल्या-- जपा भादनम --आहार आद्नः --यवासिक्रा आदनाहव्रा-- वला ओदनिका --वया आदनिका--वया आदनीं ५२५ अआपाधरखननमत्रः ५११ आपधिखननम्‌ ४१० आष्रपुप्प. - वर्धक आष्रपरान्तभागः ओः ३९६ शष्राघरः -पिवुकम्‌ आष्रापमफला - - विम्ब ~ 1. आसरम्‌- -उद्धिदम आदुम्वर्‌. ४५० आदुम्बरः कृत्तिका ३२५ आदाठकम्‌ ` मधु आद्भिदय-- उद्भिदम्‌ आनीनम्‌ --भमिमेद आरश्रदाध्‌ < अरथ्रपयः २९ आतरस-- उद्भिदम आपधप्रमाणम्र्‌ ४१८ आपिधम्‌ 39 @ आ[परकरम्‌ ५६ 0 कुट (ककुदिन्द्राक्ष .) - -कऋप्रभः करवुदमती--कययाद्‌नि ककृदयान्‌ -व्रपभः ककृदरान्‌ --वद्व्रद्‌ कुन्द्राद्‌ [न २९ २९६ 4 ककुन्दरौ - ककुन्दरादीनि ककुप्‌ - रिक्‌ | ककुभः---अ्नः कवुवाक्र -- मगः कक्षा - रिरादीनि कटरृता - -र्वारका कटनी प्रिय वः कड: ५०५ कदू: - -वक्ः कदूारम्‌ -रारीरास्थ्यादीनि कङ्कम्‌ १२२ | ऋ ट. - अदकः कड्ाटकम्‌ १०२ दालम्‌ कङ्ाटक्रम्‌ कदरः -- कडारकम्‌ क्कः ` प्रियदः $ परी . तेजस्विनी फ़णापनत्रः- -पण्यन्धः द्रण --प्रिय्रः ।क्रधान्यम्‌ कद्ध कनि: - ग्रियद् कदन परिय 3) 29 कसु" ५४ क, ५३६,५३६ कद ` प्रियद्ग: 9.१ 9.१ कचारपफटा- -दामी कचम्‌ -वाटकम्‌ कचामादम्‌ वाकम्‌ क्रचाः केदः वृल्छक. --तणिः कच्छप; ८७4 कृ्छपः तरणिः कच्छस्टा--नागगत्था कच्छरुटा- मुस्ता करच्छान्तरटा - दवा कर्छध्रीं ४२३ कन्द्ुती ` दपृपा करर्द्टग ८२८.४४० कच्छुरा--कपिकच्छरुः १६ धन्वन्तरीयनिपण्टुराजनिषण्टुस्थशब्दानां - व "~ = ५ 3. ० कच्छुरा--पन्वयासः कटुका १४) ४२४, ४२५ कटुरोहिणी --कटुका कच्लुरा--यासः कच्छृभ्मा--दटपुष्र ¢ ३७ | कदटुखमस्तकम्‌- चविका कटुका ४२७,४३१,८३२.४३६ | करवाताकिनी - कासघ्रौ कशातिक्त तुण्डी - बिम्बी कटकम्‌ ४२९ कुतुण्डिका कट्तृणम्‌ --४३९, ४३९, कटरकरी- पवतः विम्बीं कन्छेष्टः--कच्छपः ४८३६ कंटुवातोकी---लक्मणा कच्छात्था-- मस्ता कटुका श्रुद्रचजुनः कटुल्लटः--सषपः 4 कटुका--विम्बी कवु ८२६१८३२ कञ्िका--संचायादयः ~^ करः ८ भिका दथः = (कटुकालाम्बुनी ३९ [दुः ८६९ नचुका--अश्वगन करः--अपामा्गैः कन्‌चकी--अक्षता (र कटुः कटकः र कटु--गोरसुवणम्‌ स कन॒च॒की- सपः 0. कटुः कटुका व कटग्रान्थि--मृखम्‌ < कञूचुकरा---ह्‌।रमन्यः त कटुः--कटूवां र कटग्रन्थी--द्टी त कञ्चम्‌ ४९८ = कटः --चिच्रकः कटतिक्तकः राण. ८ कन्नम्‌ कमरम्‌ न कटपृणन्‌ ---मसन्‌ क: कटुतिक्तक्रा--शणपृष्पी ॥ क कटक; ३२४ कटृषणम्‌ --दु्टी कटुतुम्विनी ४२३१ + कटामिः- अश्रकषुरकः ध न „ | क्रटफलम्‌---४३५,८३८,४३९ क त्‌स्वन्‌ ~ कटुकालाम्बुना क स म्‌ ५ १५२३८, 1 कटभ[ ३६७ | कटफलम्‌-- -कदोखकम्‌ कटभी ४२७, ८२८, ८२९ कटमी--अश्वक्षरकः कटभी-गद्भी कटभी---ञ्यो।तेष्मती कटम्भरा ४३५७ कटेक्टेरी---दार्दट्‌।रदरा कटभरः- -स्यानाकरः कटभरा--महाबखा कटाद्‌ वयम्‌ पद्ममखम्‌ करिप्रोथौ--ककन्दगादीनि करिः-कय्यादीमि करटी ४२३ कटी--टोकः कटीरकम्‌--कय्यादीनि कट॒करोहिणी-- कटुका कटुकवद्टी-कटवी कटुकम्‌-कड्ीलकम्‌ कटुकम्‌ त्रपुसम्‌ कटुकम्‌- मरिचम्‌ कटुक; ४१२ कटुकः--सषपः कटुतुम्बी--कटूकाटाम्बुनी कवुत्रयम्‌-- -तरिकनुकम्‌ कटत्रिकम्‌---त्रिकटूकप्‌ भा 4 | कटुदटा- क्कटी कटूनिष्पावः-- निष्पावः कटुपत्रकः---कटेरकः कटुपत्रकः--सुमखः कटपत्रः-- प्रपंटः कटुपव्रिका--कारीं कटुपनिका --क्षुद्रचनुन॒ः कटुपणि का-- क्षीरिणी ` कट्पर्णी-- क्षीरिणी कटफठः-- पटोलः कटुफला--कटक्रालाम्बुनी कटुफटा-- काकमाचीं कटुफला --श्रीवष्टी कटुविम्बी ४२६ कटुवी ना-- पिप्पली कटुभद्रम्‌---शुण्टी कटभदिनिका--कृष्णः कदुभूल्म्‌ भूम्‌ कटुरवः-- मण्डुकः फटूफरः; २१ करटफसा-- काकमाची कृफलाः कादम्यः कटूफखा --जीमूतक्रः कटृफला- नृती कट्फला --स्रगाक्षा कटृफला-.- वृन्ताका कय्याद्‌ौनि ३९८ कटूवङ्गः- स्यानाक्रः कटुव ४८२९ कटूषी ३३३ कट्वी-- कटुका कटृवी- काकमाची कटिन्नरः- कटरकः काथ्नपृष्रकः-- कच्छपः कटिनफलः -- कपित्थः काटेनम्‌--गरिकम्‌ काटिनः- त्रीहिः कटिना-- काकोदुम्बरिका कथिकः --पुननेवा कटिः पुननवा _.- ~~~ कडयः किराततिक्तः कडारम्‌--खाहम्‌ कटुदृशरी ४२७, ४३२ करणक्रक्षारम्‌---रद्रणः कणगुगगटः १२० कणगुरगुह्धः ४२९ कणजीरकःः क्रृष्णः कणजीरकः--दृक्रः कणर्जाणा युर कृणप्रियः चटकः कृणभश्चक्रः- --चटक्ः कणुर्ता ३० करणवीरका मनःश्िया कणा ४२३ केरणां ८३२,५३५७ कणाग्रन्थि मलम कणा. प्रिप्प्टी कणा वृहत्पाटी कणाप्रलम 4३० फणा---वनादिपिप्परा कणा ---युक्रः केणाद्नया ८३४ कणाद्र--दुक्रा कण्टकत्रयस-- त्रिकण्टकम्‌ कण्टकत्रिकः--गोक्षुगः कण्टकटूमः -- शान्म्ी कण्टकप्रावृता ---गृहकन्या कण्टकः --विन्वः कण्टकाद्यः-- कृल्जकः कण्टकादव्रः वित्य केण्टकाल्या--कुलजनकः कण्ट काद्या - रान्मरी कण्टकार क्रा ५३८ कण्टकारी २५ कण्टकारी ५२८,४३० कण्टकारौ-- कारी कण्टकारीत्रयम्‌ --चिकण्टकम्‌ कण्टकारी--रक्ष्मणा ३ कण क्रमटक्रः--- यासः | कण्टपफरस, ¡ ऋण, ॥ प वणानुक्रमणिकरा | कण्टकिनी- कण्टकार कण्टकिनी - दीप्या कण्टकिनी -वुन्ताकरा -ममप्रियः कण्ट ८२९ स्वादः कण्टकी वदरी कण्टका वराः कण्टतनुः ` वृहती कण्टदरस्छ---कतर्वाद्रुयम करण्टरपत्रफरा- -त्रददर्ण्ी केष्टपधिकरा - वृन्णाक्रा कण्टपादः विकृत; कृण्टपुङगा ३ ३५ कण्टपुिका-- कण्ट | कण्टफट. ५३३ ६ । वप्ठरफसः चण्ठफटः गृध्रः कण्टः त्तर कण्नरफखः ` पनन: ण्न पटः टसताक्ररङ्नः कण्टः करक वृण्टफटा --करङ्ाटका कण्टफस्या --जीमतकः तृण्टफटः सिश्खिरदा व.ण्टवद्ी --र्रीवद्री क्रण्टनृक्षः- तेनःफ़टः कण्टवृन्ताकी वन्ताकरा कण्यम--खोदम्‌ कण्डाररवा -कण्टरफारी यण्टायिका कण्टकारी वरण्टः कृण्ट्षृतरा पट्टः -- तरपुरम्‌ काण्यट्‌ ~ ववर; फण्टाट्‌ः- वृहती कण्टालुः ` वं. कण्टा: वृन्ताकी कण्टा --अपरामग कृण्ा ्षद्रगोक्षुर करणी -- खदिरः क्रण्नी गाश्ररः कण्ट. - - कण्टरादीनि । | 417. - मनस्य कण्ठादीनि ३९७ ¦ कण्लडर्करः कराः ण्डा कखाय | 0 [-- मत्स्यः कण्मरवः. पारावतः वर. [रनृ.- मिहः कष्दारर्वा-- वासकः (कृष्टम्‌ - -कपिकरलश्ः | वर {रा---मटानादा कृण्टया - कपिकःन | कण्टुटः- - अयात्र कण्टटा -अव्यं सपर्णी करण्टप्रः -आरग्वधः कृण्टति; करण्डः कण्टयनम्‌ कण्डुः | कण्डया कण्डुः अदाः क दटः---रगिविदापनामानि कृष्ट; ४०८ कृतकम्‌ १५९. कृतकः - --कतफम्‌ कतफटम -क्रनक्रम्‌ कतफटः - -कृतक्रम्‌ कतम्‌ -कतक्रम्‌ कलः कतकम्‌ कनुणम्‌ १९ | कथर्‌ --कन्थारी कदूम्वकः कदम्ब करदम्यकरः --दातनारका ३९५८ कदम्बक -टरद्रः करदुम्वपप्पगन्धः- -व्रहिः कदम्यपु्पा - महाध्रावपिका | कृदम्यपुण्पिका-- श्रावणी कदम्बः १९० त्रूरटः # १८ धन्वन्तरायनिषण्टुराजनिपण्टुस्थशब्दानां- कदम्बः ४२५७,४३१,४३९ कद्‌म्बः---बठलभद्रः कदुम्बः -दाततारका ३९८ कदम्बः - सिन्धुपुप्पम्‌ कदम्बा जीमृतकः कद्र: ४२८ कदी १८४८ कदा ४२७,५३१,४५८, ४५८ कदली-- -करा्रकदटी कदली --सकृःफका कथिः- -पानीयम्‌ कनकक्षीरी -सवक्षीर कनकप्रभा तेजस्विनी कनकप्रभा---युथिका कनकप्रसवा---केतकाद्रयम्‌ कनकरम्भा -सुवणकद्ली कनकरसम्‌. -हरितालम्‌ कनकलोद्धवः---रास कनकरस्तम्भा- -सुवणकद्ी कनकम्‌ ४३१ कनकम्‌ -नागपुष्पम्‌ कनकम्‌--सुवणम्‌ कनकः--कणगुग्गृलः कनक्र.--क्रासमर्दंः कनक. तुणिः कनकः--धत्तरः कनकारकः-- -काविदारः कनकाह्य. ---ध्तुरः कनकाहम--नागपुष्पम्‌ कनिषएठा--अ्गल्यादीनि कनीनिका ३९६ कन्था--क्रन्थारी कन्यारी ३५८ कन्दग्रन्थी २४९ कन्द्फलम्‌--कद्ीटकम्‌ कन्द्फ --विदारिका कन्दबहर--तिलकन्दः कन्दमलम्‌--मलकम्‌ कन्दरः ३२४ न्द्रा कन्द्र्‌ः कन्द्गटः ५३५ करन्द्रालः - आक्षोडः कन्द्रोद्धवा---चतुष्पत्री कन्दरोहि्णी --गुटची कन्द्पत्रीवः--- कामबद्धिः कन्दः. प्रयाण्डुः कऋन्द्टता---माखाकन्द्‌ः कन्दलम्‌ --आ्रकम्‌ कन्दलम्‌-- पद््बीजम्‌ कन्द्ठी -- प्रद्मवीजम्‌ | कन्द्ख्ताः- - ऊन्दवधनः --अर्दो्रः कृन्द्वष्ट - वन्ध्यककाटका कन्द्मरणः -अश्चाध्र. कन्दम्‌ - गर म्रनम्‌ कन्द. -अर्याघ्नः करन्द. - दृन्दीवरम्‌ कन्द्‌.-- ऋद्धिः कन्द्‌. -विष्रभदः कन्दा--गुदूची कन्दाढ्य. ---धरणीकन्द्‌. कन्दाद्यः----धरणीक्रन्द्‌ः कन्दाह :--अरोघ्रः कन्दारः--तिलकन्दः कन्दाटु.--कासाढुः कन्दाले.--- धरणीकन्द्‌ः कन्दा -अरशघ्रः | कन्दुः करवीरः कन्दोत्थम्‌ - कुमुदम्‌ | कन्दोद्धवा--गुड्च | कन्धरा प्रीवा कन्धिः --ग्रीवा कन्यकाः गृहकन्या कन्यका---भद्रल । कृन्या ९५ कन्या ४३०,४३०,४३२ कन्या--गृडुची न्प --गृष्िः कन्या गृहकन्या ----- ----- -~~ ~= ~->-~० ^. अतति | ‰ | कन्या---भद्रला |कन्या-- मृदुः केन्या-- वन्ध्यकरकेरिकरी कपटम्‌ ९२ कपटा--~काराघ्री कपटेश्वरी ४२२ कपरटश्ररी- करासप्री कपटेश्वरी-- क्ष्मां कपर्दः - -कपदिका केपदिका १३२ । कपालम्‌ -शरीरास्थ्यादीनिं | कपाटम्‌ शिरः कपालिनी ~ गत्रिनामानि । कपाट - --विडद्वा कृपिकच्कः ५२९ कपिकनच्छरफलेषमा---जन्तुकारं कापिकर्छ्रः ३९५ कपिकच्छरुः ८२१, ४२६, ४२. । & ३१ 1 २ ^4 1 ३ ८ १1 1.9 1 4? कपिनृतः --आम्रातकरः | कपिच्छः ५३३ कपिजटधिका-- तेलपिपीशका कापिजः- तुरुष्कः क्रपिन्नख्कः---विष्किराः के पिञ्ञटः ४०६ कपिश्रल.-- तित्तिरिः कपितलम्‌. --तुरष्कः कापित्थकः ५२६,४२० कपित्थम्‌.-एटवाटुकम्‌ कपित्थः ९० | कपित्थः ४२९,५३५,५३२८ कपिपिप्पखी --रक्तपृष्पी कपिप्ियः--आम्रातकः कपिप्रियः---क्रपित्थः कपिरोमफला---कपिकच्छरः कपिलद्राक्षा--उत्तरापधथिक्रा कपिलरिशपा-सिङपा कपिला ४३१ | कपिला--उत्तरापथिका कपिलाक्षी--मृगाक्षी कपिलाक्षी--रिदापा क्पिला---गृहकन्या कपिला- रीतिका कपिला रेणुका क्पिला--रदिशपा कपिलला--रेणुक्रा कपिलोहम्‌- रीतिका क्पिद्टकः---कम्पिद्कः कपि्टकः-- पुननवा कपिविरोधि-- मरिचम्‌ कपि; ४२ कपि.-- कोकिलः कपिः - तुरुष्कः कपिः-- मकरः कपी-- आम्रातकः कपीतकः--प्रक्षः क५।तनः ४२७ ३३९ कपीतनः - प्रक्ष; कपीतनः-- रिपः कीटः -- तिन्दुकः कपीष्रः-- क्षीरी कपौतकम्‌-- अन्नम्‌ क गतकः कपोतकः--- विष्किराः कपोतचरणा-- नलिका कपोतबाणा- नलिका कपातवणा--सक्ष्मला केपोतवेगा- ब्राह्मी कपातसारम्‌--घछ्ोतो्रनम्‌ कपोतम्‌-- अञ्जनम्‌ कपोतः-- पारावतः कपोककः-- गहः कफप्री- हपुप्रा केफविरोधि- मरिचम्‌ कफः-छिष्मा कफान्तकः --बनुर ४ कफारिः-- शुण्ठी कफाहयः-- करमर वणोुक्रमणिका । -- - ---- -~~------ कफोणिः--हस्तमसरदीनि कबन्धम्‌-- पानायम्‌ कबरा ५३६ कवरी कशवन्धः | कवरी -दिट्गुपत्री । कमट -- कच्छपः क्रमण्डलुः- प्रक्ष कमलम्‌ †६५ मर्म ८२८,५२८ कमयम्‌ पानीयम्‌ | कमलम्‌ रक्तपद्मम्‌ | कम्पनम्‌ कम्प. | कम्पन. ~ -क्िरिर । कम्पः ४०९ कम्पटकः १२६२ | कम्पः ४३५,४३७,४१० म्पिदम्‌-- क्प काप्पष्र. ५३५७ कम्पिदरः कम्पिष्धकः कम्बल -- मप. कम्बुकः. -मश्रगन्धा कम्बुपुष्पा -गद्धपृप्पी । कम्वुपृतः ~ शद्बः क॑म्बुमालिनीं - दद्वप कम्बु. - दद्वः कम्भारी -काद्मयः कम्मिका-- व्रीहिः करकराली-- इद्धः करकः-- करीरः कर्‌क.---क्रविदारः करक्रः--दाडिमः करकः-- वकुल. करकः---रणगरष्रः करका ५५ करदूरायिः-- करदृः---शरीरास्थ्यादीनि करद. दधुः कर्च्छदः- -सागः | करच्छदः -- जिन्दूरा १९ 1 करजः ४ २३५ | करजः --नखम करजाः--नखम्‌ करजीरक्रः- शक्र करजादिकन्दः ३५२ |करनोदटि. करजोटरिकनद करञ्जतनम्‌ ३८६ करञ्जः १९१ 1 । करज्न. ४३७ मप्र - -फम्री कर्‌ः ८२९ । करद. -- कराकर करटा करट [करटा टस्ती | करणम -विष्रयेल्ियम करण्डफलकः - - कपित्थ. करण्डा --महान।दी करतलम्‌ ३९८ | कःरपर्णः-- -परण्डः करपर्णी-- भण्डा करभकराण्टकरा - -उषरकाण्ठी | करभप्रिया -घन्वयासः कररभव्रभः--- फपिन्थः करभवहनः-- पटुः कररभः-- उधर: करभाण्डिक्रा -अङ्रारवष्टिका करभादनिक्रा---धन्वयास्‌ करभा-- वृश्चिका करभ.--रोटृण |करमट्‌क्म्‌ १९० | करमर्दक.--करमदकम करमदम्‌- करमदकम करमर्द .---करमदकम्‌ करमर्दिका--द्राक्षा कमम्भा--दन्दीवरा कृरम्भा- -इन्दीवरी करष्टः---नखम कगरा: --नखम करणा ४५. 0 करवडादिः--अ्यम्टपर्णी करवीर कः---उपविपम करवीरकः-- करवीरः करवीरकन्द. ~ तेकन्दः करवीरभुना---आदकीं करवीरः १२४ करदासाः--अद्रस्यादानि करदाटक्रम- -प्रद्ममनम करटाटः--मदनः क। टाट:~ -मटापिण्टी करः- -उत्सद्वादीनि करः--हस्तः कराम्टम्‌--करमदक्म्‌ कराम्टः--करमर्दकम्‌ करालः--दाटकः कराला---करटः करायाः-- करटः करिकणा- चक्रिका करिक्रणा- श्र्र्म करिणिक्रा-- चविका करिणी हरिणी करिपत्रम्‌-ताटीसकम्‌ करिष्टका-- करका क।(रेरावकः- टस्ती करारग्रान्थटः - करीरः करो दस्ती करीरम्‌ करीरम्‌ करीरः करीरः१८९ र ववां करीरः --शतकृन्दः करणीं ३७० ५५4 > £ ४५६ करटाः-- केशः करेणुः दस्ती करेवरः--नुर्ष्फ़ः फरोरि--रारीरस्थ्यादीनि परकगुरगुुः ४३० फकंटकः- करकटः; ककटाहुः--तन्तुवायादयः । कवःटकरिनी---दारुटरिद्रा कटदद्विका--४३७ [४ कर्वटगुरि --८२१,५२५,५२५. | ८० | करकटः --कोरास्थाः करकटः चिव्वः केटादवया युद्गी । ककटाट्व. - विल्वः ककटिका ५३५ | कवाटक त्रपुगम फक ५१,४९य८ तकरा 4२८ (ककटी- उवास. ककरी एवादः ककर्टा- घोण्टा कर्करी निभम्‌ कवटा --जीमूतकरः कर्कर्ट।-- हस्तिपर्णो करकन्धुकम --वद्रम कृकन्ध्र;ः ४२३ कन्धः- वदरम्‌ ककफठः - करकट. करकग्द्रा--द्गधा ककच्छदः--प्ररोटः | ककरादला-- दग्धा करक्शम-- ५३७ | ककल्ः---काममर्दः ककशा--वृधिकराटी (करः ककः-- पोटः ककारकः-- ८२५ कका रः--५३५ | ककटिकः. दधुः ककरी ४४ कक्रारक। ---कोरातकी ककटकी-- धामार्गवः ककटिः-- सर्प | ककेटिक--कृष्माण्डिकाः 8 क तन 14: धन्वन्तरीयनिघण्टुराजनिषण्टुस्थशब्दानां-- कचूरम्‌ १४४ कनूर--कचरम कणजद्का ४०४ कणपूरकः-- -अशोक कणपूरकः --कद्म्बः कर्णविद्ः- मत्स्यः कणसमीप.---दट्खः | ९ कणेस्फोरा ३३३ श्रवणम्‌ । ॥ ॥ ॥ क्रणं (= वारा -विश्रग्रन्थिः करण।भरणकः करणारि. - अर्जन कणक्रारे८९ । क| णक आगनमन्ध कणिकाः करणिकरा-- त्‌ कणिका यिका कृणिकरारः ५३ कणिक्रारः ४३७ कृणिकार्‌: कणिक्रारः--- गणेर्का कणिः---गपष्का -आग्ग्नघः ` कऋक्रमखा र्णा आरग्वधः क्र्णी[--- ५२८ कर्ण{--आरग्वधः कर्णी --- द्रवन्ती कतरी -५२६ कत[ -. वायुः द्मा मद्र कपरालः; कपरिकातुत्थम्‌ः आक्षोडः तुत्थम्‌ कपरातुत्थक्रम्‌- तुत्थम्‌ कपरीतुत्यम्‌---त॒त्थम्‌ कर्पीसी- कार्पासी कथैरकः-- हिमम्‌ कपूरतलम्‌ ३८७ कपूरमाणः; २७७ कपरः 9१९9 कर ---रन्द न - ~~ __.-------~--~-----~ ~~ कूरः -- -चन्द्र करपूरः--दिमवालृकः कवृदारकः-- शष्मातकः कर्वुदारः-- शष्मातकरः करयुरफलः-- साकुरुण्डः कर्ुरम्‌ ~ सुवणम्‌ कवुरः - द कमकण्टकः--पर्पटः कर्मरकः-- कर्मारः क्मरः - कमारः कमर -वंशक्षारा कमारकः- -कमारः कमारः २७२ कमारः. वंशः कपणाः -वुलित्थः कणी - क्षीरिणी कप्रणीया-- गोजिह्वा कषफ़ल. - -विर्भातक्‌; कप. आपधग्रमाणम्‌ कपू. -- पानीयम कटक्रण्डी --कोकरिटः कटकलाद्धवः-- -राला कटनातः --त्रीदिः कखब्र.-- वेतसः कटत्रम्‌ --कय्यादीनि कलधौतम्‌ --राप्यम्‌ करनः-- वेतसः कटनाद्‌ः--हसः कलभवह्टभः ४२२ उठ भवहभा--कक्भवषमः कलभः; ४२६ कलभः-- हस्ती कलमी --चन्नः कटभोन्मत्तः --धत्तरः कलमशारिः- वीहिः क्लमः- त्रीरिः केठमायः-- व्रीहिः वणोनुक्रमणिका । कलमाः-- व्रीहिः कलमात्तमः. व्रीहिः करम्बा--उपादक्ा कटरवः-. पारावतः क्ररखलज. --- राख कटविडूः -चटकः । [भे ^ | कष्टविद्ा चटका कलशा ४२२ । कटरा प्रष्िपणी | कटटप्रिया -गाराटिका । कृखहराः - टस कखाटकः- - त्राह. कटाप.---टूवा | कखापः- -मयर्‌ कलापिनी -- मुस्ता कल्पा मयरः कटा मनःरिखा कटाम्नायः ८२ कलायः २२८ | कटाया-. दवा लाखापः- भ्रमरः कखावृत्ताः-- कुलत्थः कलाः ` तिन्दुकः कलित भकः कायिका ५२८ काठिका- -कारकरः काटिकारिक्---कयिकारा कलिकारी १३५ कलिक्रा-- वृधकाठी कटिद्रकम्‌ ८२६ इकाः- -इन्द्रयवः कलिद्रवीजानि --दन्दरयवः करिद्रः-कुटनः कालिद्र:---मासठफलः कलि -- रिषः क्रलिद्रमः---विभातकः | कचिन्दकरन्या-- यमुना । 1 कालिङ्गः ४२६, ५३०, ५२२ | काठिन्दकः ४३५ कृजिन्दः ४२२ । कटिमाल- ---उदर्की्यः कलिः पत्तर कटुर्वा ~ व्रीहिः कटुप.-- मापः । कटृपा-- महिपः | कटवरम--ररारम्‌ । कटोद्धव. त्रिः । करल्कगाध्रः- - क्रमुकः कल्क. आपम्‌ कल्क. -तरुष्काः कल्म ---विभीरकः कल्किधर्मन्र - कल्किवृक्षः- विभीतकः कत्पाद्रा पट. | कल्मापः--- त्रि; कल्यम्‌ ` प्रातः कल्याणवीजः--मरारिका कल्याणम्‌ --मुवणस कल्याणिका---मनःशिया क्ट कल्याणी --वर्टीवद्‌ः | कल्यार्मा--मापपर्णी कृवच.--पपटकरः कवचः - पटः कवरी -गोराटिक क्रुवरखाख्कम -- व्राखा कवर्टा- --मदिपः कविका कविका । कारापृः--आहार कपायगणाः ४१२ क्पाययावनारः -जृर्णा कपायः ४१२ कप्ायः--आषरधम्‌ करपायः--- धवः कपायः--मनकः | | | 99 | । कपाया--भम्बिकरा विभात धन्वन्तरीयनिधण्टुराजनिषष्टुस्थशब्दानां- 1) कषाया--खकररी कषाया-- धन्वयासः कषाया--यवासदाकरा कषायी --लकुच & कषायी--सञजकः कष्कटाद्गी-गोरारिक्रा कसारिका- कायिङः कसीसकः ४३० कतुचकः--- मण्डुकः कसेरुका-- गुण्डकन्दा कसेरः---गृण्डकन्द्‌ः कसेरुः- भद्रमुस्तकः कसेसः-- प्रष्टास्थि कसः ---मुस्ता कस्तुरेः ४३४ कस्तूरिकां १०० कस्तूरिका ४३९ कस्तूरी ४२४ कस्तूरी-मदनी कस्तृरी--लोमराबिडालः कस्तुरी -- सदस्ववरेधी कटलारम्‌ ` कुमुदम्‌ केधरः ४ ३५ कम्‌-- पानीयम्‌ कंसीयम्‌-- कास्यम्‌ का. वकप्ी--अद्गारवषिका काकजदघा १३८, ४२५ काकजट्ूघा ४३१,४२३५,४३५ काकजम्बूः ---जम्न्‌ः काकणान्तका--काकाद्नी काकणन्ती--काकादनी काकतिन्दुकम्‌ ४२५७ काकतिन्दुकः-- तिन्दुकः काकतुण्डफला-- काकनासा काकते- रा-- काकनासा काकतुण्डी ४३१ काकतुण्डी--काकभाण्डी काकतुण्डी-- काकादनी काकतुण्ड--रीतिका काकदन्तिका--काकाद्नी काकद्रोणः---काकः काकनासा १२९ काकनातिक्रा-- काकनासा काकनीला-- जम्बूः | काकपादः-- विक्षतः काकपादा- काकजटृघा काकपीटुः--काकादनीं काकपीटुः-- तिन्दुकः काकपीलु. ---श्रेतकराम्भोजी काकपीटृः-सिनगुभ्रा काकप्राणा-- काकनासा काकफलः-- निम्बः काकफला-- जम्बुः काकर्वाजकः -- तिन्दुकः काकभाण्डिका--अद्गारवदिका काकभाण्डं। ४२४ काकभाण्डी---अद्गारवषिका काकमाचिका ४३२ ४३२ काकमाची १३८ काकमाचीं ४२९,४३१ काकमाता-- काकमाची काकमुद्रा मुद्रपर्णी काकर्कीदराक्षा--रउत्तरापथिका काकर्लरवः---कोकिलः काकवन्ध्या ४२९ काकवष्टभा---जम्तूः काकवाक्‌ सारसः काक्वाचः--कोकडः काकशत्रुः--उक्कः काकरिम्बी-- काकादनी 92 9) काकसादट्वया-- -चृडामणिः काकस्फुजः-- तिन्दुकः ककि ८० ककरः ४३२ काकः कोकिलः ' काकः--प्रतुदाः काकः-- प्रसहाः काकः-- शारिः काकाक्षः ४२८ काक्राक्षी --काकनासा काकाक्षी--दुक्रमाण्डी कक्रण्डिः ४३५ | काक्राण्डः- तिन्दुकः काकाण्डः--महानिम्बः काकराण्डा-- तेजस्विनी कक्राण्डी-- दयिपुष्पी काकादनीं १३९ काकादनी. -श्रेतकाम्भोनी काकाम्रः--समणटिटः काकारिः-- उल्कः काकाट्वा----काकजनट्घा काकाटवा----काक्माची काक्षी -साराप्री काटृक्षी-सौगाष्री काकिनी -काकालीं काकी ४२१ काक्ी--कराक्रोटी काकुदम्‌ -. ताटु काकरेक्षः- -काशः काकन्दु कः-- तिन्दुकः काकोदुम्बरिका १८७ काकरोलः- ऋक: काकोली ३१ काकोठी ४२९,४२०,४३ १४२१ 1 २ र्‌ र २ \9 वि 81 ० नि 91 ० ककोली--द्धिपुष्पी काकोली--लोमश्षा काचतिलकम्‌ -नीलकाचोद्धवम्‌ 1, 29 कचः ४२९ काचसंभमवम्‌--नीलकाचोद्धवम्‌ क्राचसौवचलम्‌--नीलकरायोद्धवम्‌ कचः--कृत्रिमकम्‌ काचोत्यम्‌-नीलकाचोद्धवम्‌ का्नकदरी --सुवणेकदली क श्रनकम्‌--पद्यकेसरम्‌ काननकम्‌--हरितालम्‌ का्ननक्षीरी- क्षीरिणी काषनद्भद्रम्‌ ५३३ काप्रनपुप्पक्षम्‌--आहुल्यम्‌ काश्रनपुष्पी--गणिक्रारीं काश्चनम्‌ ४९२ काञ्ननम्‌ -- नागपुप्पम्‌ काश्चनम्‌---रत्नानि कापरनम्‌--सुवणम्‌ कान्ननः---चम्पक्रः काबनारकः---कोविदारः काञ्चनारः -कोविदारः काक्ननिका---गणिकारी वाश्चनी -- रोचनीं काञ्रनी -सतरक्षीरी कावनी -हेमवुगधा काञ्जिकम्‌ २५० कारकम्‌ ५४३८ कात्चिकः ५२७ कनिका ४३३ कािका-- -कानिकम्‌ काश्िका- जीवन्तीं कात्रिका-- पलाशी काडारः ४५२५७ काण्डकटुकः- काण्डीरः काण्डकण्ठः --अपामाग. काण्डकम्‌ वालुकम्‌ काण्डक्ण्डकः---क्राशः काण्ट्काठफः--काध्रः कण्डगृण्ड ५ 0. ५ काण्डयुद्रा --रारपुद्रा कण्डरी-- काण्डीरः काण्डर्टा---कटूका काण्डशासखा-- सम्या काण्डमधिः---वेलञाग्रम्‌ काण्डहीनः- लोध्रः कण्डः--आस्कन्धा काण्टः-- किराततिक्तः वणोनुक्रमणिका । कण्डिः--रशरः । काण्टिका---करट,. काण्डीरः १४६ १ काण्डक्षुः इक्षुः काण्डक्षुः-- ऋः | काणः--- ककः कथरा २३५३ कराद्म्बरा--- कदम्बः । कादम्वरी--मुरा कद्म्त्रमु. ` कदम्बः कादम्बः -प्रवाः ¦ क्रादम्बः-. -हसः कद्रविकम्‌ -. अक्षम्‌ कद्रवरयः- सपः काननम्‌ २९८ । कान्तपृष्पः - क्राविदारः | कृन्तटखक्रः-- तिः । कान्तलोहम्‌ - खदम्‌ | कान्तसंज्ञम्‌ ~ वैक्रान्तम | कान्तम्‌ कृट्र्कुमम्‌ । क्रान्तम्‌ लाम्‌ कान्तः चक्रवाकः | कान्न.--तुणिः करान्तः-- भती | कान्तः. -मानुषः | कान्तः - वषा | क्रान्तः ---तसन्तः | करान्ता-- गृष्टिः कान्ता. -्रप्नी कान्ता- -घरिसंषिः । (~ क्रान्ता - वहती करान्ता- भद्रला कान्ताययम्‌ --गाहम्‌ क्रान्तायसादमः ४२७ | कान्तारम्‌ ~ कनिन्‌ कान्तारः ४२५ करान्तारः-- इशः करान्तारः-- कोविदारः कान्ता- रेणुका कान्ता--्ी | कान्तिदा - वाकुची कान्तिः४१६ (आन्त ~= 111 & कापोतम्‌ --भ्ननम | करामकान्ता अतिमुक्तः कामखद्गद्ला --केतक्णद्रयम्‌ | कामगा कौकिल । कामजननी - बहुल कामदा --वहुला कामफलः - राजाम्रः | काममोदी-- कस्तूरिका | कामसः--- वसन्तः कामरूपका ~ - वन्द्का कामरूपिणी - -अश्रगक््धा ' कामसूपा- नाह. क्रमवती दारुहरिद्रा | कामवष्टमः--आम्रः । कामवहभा --रात्रिनामानि । कामवृक्षः ~. वन्द्का कामत्रद्धिः ३३९ । कामशरः --आग्रः | कामः ~ राजाम्रः | कामाङदाः- नखम्‌ कामाङ्गः--भाम्रः | कामानन्दा -कस्तुगिका | कामान्धः---काकरिलः करामान्धः -दयनः कामायुधः-- राजाम्रः पसिनी--तन्दका क्रामिनी- दाषटरिद्रा कामिनी-- मुरा कामिनी. --च्री करामिव्छमः---सारतः कामी ४३० | कामी---ऋष्रभः ' कामी चक्रवाकः कामी -- पारावतः | । \ धन्वन्तरीयनिपण्टुराजनिवण्ुस्थशव्दानां- कामी-सारसः कर्मुकं : ४२९ कामुकः-- चक्रवाकः कामुकः -- पारावतः कामुका--च्री कामेष्ः- -राजाम्रः कामोपनीवः- -कामवृद्धिः काम्बोजः-- घोरः काम्बोजी-- वाकुची काम्ब,जी-- माषपर्णी काम्भारा--कादमयः काम्भोजी ४२६, ४३२ काम्भाजी-- चृडामणिः काम्भोजी-- वाकुची काम्भानी- विट्खदिरः काययातः-# विक्रण्टकरः कायस्था ४२३१ कायस्था- -भ्रेख कायस्था- सुरमा कायस्था सृक्ष्मटा कायस्था ---हर्मतक्रा कायम्‌-- -दाररारम्‌ क्रायः---दारीरम्‌ कारण्टवः---टसः कारण्डः--प्रवाः कारम्भा- प्रियद्ग: कारली--करका कारवेष्टी ४२५७, ४३० कारवष्टी-- कारका कारवद्री--काण्डारः कारवम्‌--कृष्णलवणम्‌ कारवा ४३६ कारवी- -अजमोदा %» » कारवी--उपकरुभरी कारवी--कुड्हश्री कारवी---रतपृष्पा कारवेष्टकः--रसकः कारव्यः ४२९ --------- -~~-~---- =---- "~-----~~ ~ ---~- -- ---- कारस्करः ३६६ कारिका--कारी कारी ३५८ काकटः--कर्कटः कार्तस्वरम्‌ - मुतव्रणम्‌ [क कतकः ४१७ कार्तिकिकः - कार्तिकः कार्पास. ५२७, ४५२७ कापास. तुण्डिका ©^ (¬) कापासा ३२३८ करापासी ५२६,८३।५,५३५,५३९ कार्मुकः -अतिमुक्तः कार्मुकः चटकः कामुक. - महानिम्व, कार्मुक. वशः कामकः सोमवल्कः कामुकरः--- दिजः कारय पद्रेपः---आटस्यम्‌ कार्या --कारी कारः - -कचृरम्‌ काद्य. क्रम्‌ कार्य. --- कुच. कार्य. -सर्जकः कापः- कन॒रम कार्ण्णी---रातावरी काणण्यम- लोदोच्छ्रम्‌ कालकण्टकः काकः कटक्ण्टकः---क समद्‌ काटकरष्टकः -जटकाकः काटकुष्रम्‌ - कटुकम कालकृटकः- कारस्करः काटकूटस्वरुपम्‌ ३१४ कालकृटम--- -विषम्‌ कलकृटः- र्जकः कटखण्डम्‌--ररीरास्थ्यादीनि काटन्ञेः-- वुतुटः तटतारकः- तमालः फाटत्रयम्‌ ४१५ | कालानेयासः-- गुग्गुलः ॥ ॥ 1 ॥ ¦ ॥ 1 । | | ी ॥ ॥ | ॥ । 1 1 1 ॥ ॥ कालानुसा्यकम्‌-- इलेयम्‌ 1 ॥ काटपुषः---धत्तुरः कालगपृष्पी-- द्यामा क खपिदिका---कृष्णः काटप्रियकरी---अश्वगन्धा काटमाटः---शाटुकः काटमाधी---वाकुची कटमृल; - ऋटः काटमपरिका-- मिषा कारमेपी ५३८ क]टमपी---करष्णः कालमरप्रीः - वाकुची काटमेपी--मभिप्रा । काटमेर्पीं रजनी कालमपी- द्यामा काटटदम्‌ गाहम्‌ कालवृनितिक्रा---पाटन काटवृन्ती-- पाटला काटशाक्म्‌ ४२५, क्राय्याटिः- त्रिः काटस्कन्म्रः-- उदुम्बरः काटत्कन्धः--- तमालः काटस्कन्धः --निन्दुकः ४३४ कटस्करन्धः-- - विटररखदिर्‌ - काटस्वन्धा ५4० काटः; ८६ करालः-- क्रासत्रयम्‌ काटः क्रासमदः कालः--क्रक्रिलः क्रारुः -राख काठः--व्याप्रनसम्‌ काटा ४३८ । काटागर्‌-- -काटेयकम्‌ काराज्जनी २३८ कालादिकः--चत्रः क्रालाः-- नीलिनी काठानुसारक्रम्‌ --तगरम्‌ काटानुमाययकः ४३८ कालपाठकम्‌ --कट कष्टम्‌ कालानुसायेम--तगरम्‌ काला-मन्रिष्टा काराम्नाव्रः ४२८ कालायकम्‌- दारुहरिद्रा फाला-- द्यामा काटिकः ४०७ काटिका---उपकुषी कालिका --काकराी काटिकाशाकरम्‌ ४३६ कालिका द्द्ती काटिन्दिकर --दयामा काणिन्दी--कटभी कालिन्द ~ यमुना कालिन्दी-- दुक्रभाण्डी काठिन्दी---दयामा काठिः-- कृष्णः कालिः ---भत्तरः काटी ` -उपकृभी फार्टी --कालाभ्ननीं काली--- कृष्णः कारी-- -नीचिनी काठी-- पोतकी काटीयकम्‌ ९५ काठायकम्‌ ५३८ काटायम्‌--काटीयकम्‌ कारा-- रात्निनामानि कारी--रयामा काटुश्चः--कालिकः टुष्यम्‌-- रजोगण: काटयक्रम्‌ ९९ काटयकरमू ५२८ कालेयक्रम्‌ ` वुदुमम्‌ कालयकरम्‌ - दाश्टणद्रा काय्यका---दारुटरि काल्मकराभदा--अद्रारवष्टिका करेरी ३८४ काञ्चः १६० कश्च: ४ २५ ट । कारमीरम्‌ वणीनुक्रमणिका । काद्मरी ४२८, 3 २ ९ \9 1 ३ ४ | १५ काण्रीरस--कदटी काए्रीटः - -राजार््रः ४२१०५३८,०३८, ४३९, ५३९. ० फारमरी---कादमयः कादुमर विदारिका | क्रादुमयम्‌ ५३९ कारमयः २८. कामयां ` कार्मयः कद्मरनम्‌ --कृडुमम्‌ | कादमीरजीरका ~. कृष्णः | कादमीरवृक्षः- कृष्णः कादमीरम्‌ ४३० | गमम्‌ ` मृणम्‌ ॥ ४ | कादुमीरः ४३२ कादमारिका द्राक्षा कामी ४३१ । कार जम्वः - जम्ब कादमीरी --उत्तरापथिक्रा दयपरी - अवनी काष्कदली १५९ | कादमीरम्‌ कराष्रकम्‌ काष्ागर | काप्रुकट्रः ४०४ (काष्कुटः -काष्क्रः (काष्दार ` दैवदारः | -फिशुकः | काप््रः जरी ^ ~ कप्रधात्रा ~. क्ाघ्रधार्राएटम्‌ ~ कराण्रघात्रा कराप्रपारा ९ कराष्रपारख-- -पितपारयिः काष्भङ्री कारकरः | काए्रननी -दास्टरिद्रा |काष्रवटिका कट्वी | का्रगासिवा - मारवा क्रप्रागर्‌ ९९ | काष्रा --दिकूः का्रिका- --काए्रकदटी | काष्रिरसा-- कदी का्क्ः-- दश्च कागक्रन्दः - कासाः कामप्तः विभीतकः कासघ्री २५ । कायप्नी - भार्गी कासजित्‌--भागीं | कागनाशिका- रुकरभाण्डी ' काममदकः कासम्‌; काममदनः-- पररोलः कामद्‌; १५६ कागमद्‌ः ८२९,४३७ | कासरः मिषः | कासरा- कराथग कसः; ४०८ व ४९५ | कसः काशः | कामारिः -- काममर्द कासालुः २४९ कासीसम्‌ ११९ | कासीसम्‌ ४२३२,४२३ | कामी मौराष्र क्रमिक मपी करास्यक्रम्‌ कास्यम्‌ कांस्यतरिमटः --विमयम्‌ कास्यम्‌ २१० | कास्यम्‌ ४३० | क्रिकीदिनिः - सप्ररीटः किद्णी- -विक्रदरन विद्िगटः किष्टिरातः िङह्िरानः २०२ । ि्नल्कम्‌ ८३६ क्रि तनल्कम्‌ ` नागपुप्पमर करिन्व्कम्‌ -पश्चकरेसरम्‌ विस्नल्कः ५२ ७,८३० करिन्नम्‌ --पञ्मकरमरम्‌ | किटिः ` -ुकरः रद किटरम्‌--मसम्‌ करटम्‌- लादोचिष्टम्‌ किणिही ४२७ किणिही -अपामागः करिणिदही-- कटभी कितवः ४२३ कितवः-- चोरकः कितवः--धत्तरः क्रिरातकः-- किराततिक्तः किरातकादिः ४२० किराततिक्तः १५४ क्िरातः-- किराततिक्तः किरिमम्‌--देवदारः क्रिरिः--सृकरः किरीरी--अजुनः किरीटी---त्रपु क्रिटासः ४०८ किलिमम्‌-- देवदार: करिरोरः- घोटः किसखयः--पष्टवः विचिदारव्या--कासघ्री किपित्‌--साधारणकाल. किपाकः-- कारस्करः किशुकम्‌ ४३८ करिशुकः २०२ किदाकः ४२५७ किराकः--प्रवरीं किडुकः--वातपरथः क।चक्रः--नटः कौीचकः--वश्नः चीचकागव्यः--वंहाः कीशिभारा--कीटिका कीरेष्टः---आक्षोडः कीरे्ः--आम्रः क रेष्रः---जलद्‌ः कौीरे्टः-- निम्बः की्णपुष्पः- मोरटः कीतनी-- नीलिनी कोलता-- कुसुम्भम्‌ क्रीटपादिक्रा- -विश्वग्रम्थिः कीलाटम्‌- पानीयम्‌ कीलालम्‌ --रक्तम्‌ कीशरोमा--कपिकन्छर को शः--कपि करः मक्टः कुर्वुवाक्‌--श्गः कुक्कुट; ७८ कृक्रुरः ४ ३ © कुकरुटः----विष्किरा कृतरुटः-- दितिवार कुकरुटिविः-- रोक कृक्तुटी टक व] कुक्रटी --रात्मटी करम्‌ ४२५ कुर्‌; २७६ कुक्षिरन्ध्रः- नलः कुप्त; ३९८ कुङ्कुमम्‌ ९५ ११ ५९५ ष कटकमम्‌--पिुनम्‌ ४२९, ४२९ 1 ३ ०, ् ३ ०; ॥.4 ३ \9 र ३ ९, धन्वन्तरीयनिषण्टुराजनिपण्टुस्थशब्दानां- कुजः- वृक्षः कुचिका --उपकरुञरी कुतिका--रमोथका कुिका-- मेथिका कुतितम्‌--तगरम्‌ कुश्री---उपकुक्नी क त्ररक्षारमूलम्‌ -- मलकम्‌ कुञ्जरः २३६४ कत्रः ४३२ कुम्नरः-- हस्ती कृ्नरा----धातुकी कृत्ररिका-- सकी कञ्नवष्टरी --निकुतिका कुमिका--निकुज्निका कट जमर ५३५७ कुटजः ७१ कुटजः ५२९,४३२ कट्‌ नाफलम्‌ --इन्द्रयवः कृटजाभिधा -- इन्द्रयवः कट जीवः --पृत्र जीयः कुटन्नटम्‌ परिपे्टम्‌ कटपम्‌-- कमलम्‌ कुट पनी -- पञ्चनी कृटलमस्तक्रम्‌--चविश् कुटंनटः-- स्यानाकः टः वृक्षः कुटामोदम्‌--जवादि कुटिलकीटकः--तन्तुवायादयः कुटिलवृष्पम्‌ ४३२५ कुटिलम्‌ --तगरम्‌ कुरिख ;-तगरम्‌ क ~ ~------- ~------“---- ~क कंट्कृमम्‌--वादलि कृटिलः - शङ्क कीटघ्रः-- गन्धकः क रलः -दाद्बः काटपादी--हसपादा कु चनन्दम्‌ ९४ कुटिला-- सरस्वती कीरमारी--विभ्रग्रन्थिः कृचफलम्‌ ४२६ कुटिला -स्परक्रा कीटः प्रतय कुचफलः-- दाडिमः कुटिः--चरी कौटिका ४०७ कुचः स्तनः कृटी--मुरा कीरवणकम्‌- इ स्थोणेयकम्‌ कृचली--पा 4 कुटुम्बकः---भूतुणम्‌ करम्‌-- आमिषम्‌ कुनम्‌-- सौगन्धिकम्‌ कुटुम्बकः-- भुतृणः ¶ (~ क{र्‌:-- सकः । करुन; कुटुम्बिनी ३ 1. + -~--+~---- ~-- कुटुम्बिनी ४३३ कुटुम्बिनी क्षीरिणी कुध्रमि-- दाडिमः वुटः- चित्रकः कटिन्नरः ४३५ कुषिहटकः---पुननवा कुटीरकः ` तृणिः कुठेरकः १४५ कृटेरकः ४३५ कुटेरकः त॒णिः कुठेरकः शाकः कुटेर:--कुटेरकः कुडवः---धान्यमानम्‌ कुडदुश्वी ४५ कुड्मलकम्‌-- कुमुदम्‌ कुट्मलम्‌ - सौगन्धिकम्‌ कुटमल: --कोरकः कुड्यमत्स्या--- पी कुणज्जरः; २४२ कुणञ्नः-- कणरः कुणन्नी -- करणत्नरः कृण्टरिका-- स्का कुण्टम्‌---गुण्टः कुण्डलिनी-- गुडुची कुण्डली ४२८ ४३६ कुण्डली-- कोविदारः डली गुडूची कुण्डलींपश्चकम्‌ ३०८ कुण्डली-- सपः कुण्डली-- सर्पिणी कुतुम्बा-- द्रोणपुष्पी कुलुम्बिका-- द्रोणपुष्पी कृतुरी- कुरी कुतणम्‌--कत्तृणम्‌ कुतसम्‌- क्म्‌ कुत्सितम्‌---कततृणम्‌ कृच्सिताद्गी--गोराटिका कुदितिका-- ब्रीहिः दुदालः--अदुमन्तकः वणोनुक्रमणिका । --------~--~--~~-------~-------- ----- -- -- कुदालः-- कोद्रवः कदालः-- कोविदारः कुधरः---परवेतः कुनखी र्यैहरी | कुनटी ४२८ कुनटी - मनःशिला कुनटी---मनःदिला करुनरी--मनःरिला कृनारकम्‌ ४५३५ करुनासः-- उट कुनीली-- तरिणी कुन्तखवरधनः-- मृहुराजः कुन्तलाः. -केशः कृन्तलोशीरम्‌ --वालकम्‌ कृरितनीबी जसंन्ञम्‌ - रेवकः कन्द्कः--कुन्दुरः कुन्द्रः- - कन्दुः कुन्द; २०१ कृन्द्ा---क^द्‌ः कुन्दुरकः ४२८,४२९ कृन्दुरुकः- कुन्दुरः कुन्दुरुकी- -सष्की कन्दुः १२१ कुन्द्रगोपुरः -कुन्दुषः कुपाकः - कारस्करः कुपिटः-- तिन्दुकः कुपिलुः-- तिन्दुकः कुप्यम्‌ -रोप्यम्‌ कुवेरकः ४२१ कुबेरनत्रा ४२५७ कुबेराक्षः--रताकरत्नः कुवेराक्षी-- काष्पारला कुबेराक्षी-सितपारा्िः कुव्जकण्टकः --सोमवल्कः कुज्जकः २०० कुर्जकंः ४३० ॥ कुजः--अपामागः कुमृगकः- भ्रमरः कुमदा--कादमयः | कुम्तिका -- रक्ष्मणा कुमारक ः---वर्णः कुमारः ४३६ कुमारिका ५३२ कुमारिका कर्कटकी कुमारिका -भद्रला कुमारिका ~ - मिका ८ कुमारिका -- वन्ध्यकरकटिकी कुमारी ४२१ | कृमारा ४३२,५३६ कुमारी - -कन्या कुमारी -- गृहकन्या कृमार-- तरणी कमारी -- धरृसरी कुमारी --वन्ध्यकर्कोटिकी |कुमृदगन्धिनी ~ - शुक्रमण्डी कु्दम्‌ १६५ कृ्रद्म्‌ कपरः कम॒दः- -स्ः कुम॒दा---कटूषप्लः कुमदा---कटृफलः कुमृदा---धातुकी कुमुदा --प्रष्िपर्णीविशेषः ह कुम्भकारी-- चश्रष्या कुम्भतुम्बी--गोरक्षतुम्वी कुम्भफला -- कृष्माण्डिका कम्भवीजकः--रीठाकरन्नः कुम्भयोनिः- द्रोणपुष्पी कुम्भसी-- परगाक्षी कुम्भाण्डी-कृष्माण्डिका कुम्भारः-- कोविदारः कृम्भालम्बुः -गोरक्षतुम्बी कुमृद्ा--शालिपणीं | कुमदिका ४३५ कुमृदिनी कुमुदम्‌ कुमदरता ` -कुमुपम्‌ कुमुद्रती--- पद्मिनी कुम्भकारिका-- कुरत्था | >८ कुम्मिका--पाटला कुम्भिनीफलप्‌-रेचकः कुम्भिमदः--हस्तिमदः कुम्भी ४२६ कुम्भी कटृफलः कुम्भीका--कटृफलः कुम्भी--कुम्भ।रः कुम्भी--दन्ती कुम्भीर्वीजम्‌ --रेचकः कुम्भी--भृपाटरी कुम्भीरः ३६५ कृम्भीट-- नक्र कुम्भीरः - -पादिनः कुम्भीरः मत्स्यः कुम्भी-- दृस्ती कुम्भोटरखलकम्‌ ४१५ कुरङ्गनयना---ष्री कुर ङनाभी- कस्तूरिका कुर हः--जद्घालाः कुरङ्गः -- मगः कुरङ्गिका -मुररपणीं कुरण्टकः -सरेयकः कुरवकरः---श्रतमन्दारः कुरवकरः- सरेयकः कुरम्बा---द्रोणपुष्पी कुरम्बा--मदाद्राणा कुरम्विकरा-- द्रोणपुष्पी कुररः-- कोः कुररः-पेचः कुररः--प्रसदाः कुरराटप्रिः--देवरार्षपकरः कुरवः ४२६ कु्वी-- सेंही कुरी २३० कुरटः शितिवारः कुरुण्डः--साकुरुण्डः कुरबकः--पिरेयकः कुरविन्दकः- मुस्ता करुविन्दम्‌--नीलकाचोद्धवम्‌ कुरुविन्दम्‌ ---माणिक्यम्‌ कुरूविन्दः---धान्यमाषः कृरत्िन्दा - मुस्ता कृरुटः- वृक्षः कुट्प्यम्‌---तचषु कटककर्कटी --चीणाककंटी कुरक्म्‌ ८३५ कुलकः ४३३ कृंखक कुलः - सपः कुटचराः- -अनृपाः कखन्नेनः कुखत्न ध कुलज; ३४१५ कुठत्था ३४१ कुलत्था - -चक्षुष्या चकुष्या कुटपच्र : - -द्मनम्‌ कुठवर्णा-- दुक्रभाण्डी कुलाटी-- कुखत्था कुठारा -चक्षुप्या कुयिकः- - सरणः कुचिद्गः ८३२ कुलिद्गः--- विष्किराः कुलित्थः २२८ कुलत्था कस्तूरिका करिः द कृटिष्म्‌-- हीरकम्‌ कुलिरः मस्स्यः कुटी कोविदारः कुली - वृहती कुटीरकः ---कर्कटः कुरीरभुतती र्गी कुटीरः--- करकटः कुटीरा---शुङगी कल्माषः ४२७ कुत्मापाभिभवम्‌--कात्रिकम्‌ कुल्माषाभिषुतम्‌-- काञिकम्‌ दूवद्गम---सीसकम्‌ धन्वन्तरीयनिपण्टुराजभिपण्टुस्थशब्दाना- कुवज्रकम्‌-- वैकरान्तम्‌ कुवज्रकम्‌--कैकरान्तम्‌ कुवलयम्‌ ४३५७ कृवटयम्‌ - कुमुदम्‌ कुवलयम्‌--सौगन्धिकम्‌ कुवटयिनी-- कुमुदम्‌ कुवलम्‌ - -सोगन्थिकम्‌ कविः - -उल्क कव्याः ४१० कुशलनापानि ३१० कुशाः. पण्डितनामानि कुराटी -- अरेमन्तकः कुरः-- मदुदर्भः #१ १) कराग्रयमतिः- पण्डितनामानि कुरा्माटेः-- रोटितक्र कुंरिकतरः-- जरणद्रुम कुराकः -- व्रम्‌ कृदिदहापा-- दिडशपा कुरोरायम--कमलम्‌ रोदायम कमुदम्‌ कृषके: मुम्याहृल्यम्‌ कुष्रत्र:-- प्ररो कुष्रप्रः- दिमाव्ररी कृष्रत्री ~ काकोदुम्बरिका कुष्रतोदनः-- ताग्रकण्टकरः कुष्रदोषापदा --वाकुची कुष्रनारनः- गृष्टिः कुष्टनाशनः-- सप्रपः कुष्रनारानी --बाकुची कृष्रनारिनी--काकमाची कुष्सूदनः--आरग्वधः कु्रहन्ता -हस्तिकन्दः कुष्रदच्री--बाकुची कुष्ठम्‌ १०५ कुष्ठम्‌ ०८ कुषः ४२९ कुष्रः--उत्पलम्‌ कृष्टारिः-सदिरः कुरार ---गन्धकः कृ्रारिः-- पटोलः ुघ्रारिः--भ्रमररिः कुयुमम्‌ २२६ कमुमात्ननम्‌ ---पृष्पान्ननम्‌ क्मुमासवम्‌--मधु कृमुमोचयः- गुच्छः कुमुम्भकम्‌ --शालिपणीं विरोपः कुसम्भका-- दा रुहरिद्रा कुमुम्भतटम्‌ {२४ वुमम्भरा ---दार्दारद्रा कुसुम्भम्‌ २. फुमुम्मम्‌ ४३५ १ ५ कसुम्भः---रोचना कुमम्भाग्ननम्‌--कौमुम्भम्‌ कृस्तुवुरुः --घान्यकम्‌ कुस्तुम्बरी ४२८ कुस्तुम्बरी --- पितुत्नकम्‌ कुस्तम्बुरः- - धान्यकम्‌ कद्म्‌ वदरम्‌ कुटम्‌ -सोगन्धर्क्‌ कृटूरवः - कोकिलः „~~ _~_~~~~_~~~- ~~~ ~~~ ~~~ 9१ 9) कटः अमावास्या दु: --अवनीं कू. कूवूतराक्‌ शगः कुन: -रिशिरः कृटनः-- स्यरोनाकः कूटशाल्म यिः--रोारितकः कूटस्थम्‌ -व्याघ्रनखम्‌ कृटस्थः--व्याघ्रनखम्‌ कृटम्‌-- क्षम्‌ कृपा---दपिपृष्पीं कूरम्‌-आददारः कूर ४२४ कचज्ञीषैकः--जविकः कृ्चेखरः-- नारिकेलः © वणानुक्रमणिका। र्म -श्रमध्यम्‌ कूषरः-- हस्तमृलादीनि कुपरांसमध्यम्‌- दस्तमूलादीनि कृमराजः-- कच्छपः कमर्णा षकरः--नीवकः कमः - फच्छपः कूर्मः प्रादिनः कमः-- वायुः कृलवन्ती पानीयम्‌ कृरकुपा --पानीयम्‌ कलेचराः २८७ कुलेचरा : ---अनुपाः कूष्माण्डकरः ४२६,४३६ कृष्माण्डम्‌ ४ २९.४३८ कृष्माण्डिका ४३ कृष्माण्डी --कृप्माण्डिका कर. क्रकरः ४२३ करकररः-- करीरः कृकरः चविका क्रकरः. वायुः करुकराटरः-- खत्नरीदः करकररा--पिप्प्खी करकखासः - सरटः कृकवाकुः - कुक्ुटः करकाटेका- - अवटः कृच्छम्‌ ४०९ क्रि; वित्वान्तरः कृतकमा-- -प्ण्डितनामानि करतकम्‌--- विडम्‌ कृतकम्‌---रसान्ननम्‌ कृतक ः-- तुरुष्कः कृत्छिद्रा--कोशातक्री करतत्राणा--त्रायमाणा कृतभ्रीः--प्ण्डितनामानि करतफलम्‌ --कड्की लकम्‌ करृतमालकरः ४३१ कृतमाठकः--कणिकारः कृतमाटः-- कर्णिकारः १९, कृतमुखः--पण्डितनामानि कृतवधना--कोशातकी कृतवेधनी ~ काडातकी करर्ता--पण्डितनामानि कत्तिका - उदुम्बरः कृत्तिका ` धत्तूरः कृत्तिः --त्वक्‌ कृयाशृकारिणी --चर्मकी कत्रिपकम्‌ ५२३ | छृचिमक्रम्‌ -िडम्‌ करधिमकः--- तुरुष्कः छतरिभम्‌ - जवादि कृत्रिमम्‌ -नीलकाचोद्धवम्‌ करचिमम्‌ -बिडम्‌ = चिमः-- चीनकरः कृच्निमः ~ तुरुष्कः कृमिघ्रः ४३५७ कमिघ्रः---कारकम्द्‌ः कमिप: ` मह्टातकः करमिघ्र --धूम्रपत्रा क्रमिघ्र - विद्रा कृमिजग्धम्‌--अगर कृमि जग्धम्‌. --काष्टागरं करमिजघ्नम्‌ ` काष्ागर्‌ कृमिजठजः-- -कमिराङ्खः कृमिना --खाक्षा वरूमितरूः-- क्षुद्राः करमिमक्षा--मक्षिकरा कृमिरोदम--लाहम्‌ कृमिवारिष्दः ---कृमिराङ्ः कृमिवुक्षः- धुद्राग्रः करमिश्षङ्खः १३० करमिदा--विडङ्गा कृमिः-- तन्तुवायादयः कृमीलकः ४२२ कृमिघ्नः -- पटण्डुः करमिघ्रः-- पारिभद्रः कूमिघ्रः --बीजपृणः # कृमीटकः- मकुष्टका ३० कृदाराखः-- -पर्पटः कृशाङ्गी - कौटिका कुरानुः- चित्रकः कृषिक्रा --आयखकर्गी करषिद्िष्ट;--चटकः कृष्टिः--पण्डितनामानि कृष्णकलुचुकः- हरिमन्थः कृष्णकभ्ुकाः - -हरिमन्थः कृष्णकर वीरकः--क्गवीरः कृष्णकः---कोकडः कृष्णका---आयुरी कृष्णकाष्टकम्‌ -- काटेयकम्‌ कृष्णकुमूमः--कर्वारः कृष्णगङ्का ---कृष्णा कृष्णग्भकः ४२८ कृष्णचडिका- च टामणिः कृष्णचृणम्‌---लोटोच्छिषटम्‌ कृष्णजटा-- मांसी कृष्णजीरक ८२९ कृष्णजीरकः--जरणः कृष्णद्ुण्डुमः- सपः कृष्णतण्डला--इन्द्रयवः कृष्णतण्डुला ---कणेस्फोटा कृष्णतुलसी १४४ कृष्णदष्रकः---काटिकः कृष्णधत्तृरकः- धत्तः कृष्णपक्षः ४१६ कृष्णपाक्रफलम्‌ ---क्रमदकम्‌ कृष्णपाकफलः करमर्दकम्‌ कष्णपिपींलिकरा ४०४ कृष्णपिपीली-- कृष्णपिपीलिका कृष्णपृष्पः--धत्तुरः कृष्णग्रप्तवः धत्रः कृष्णफला---बाकुची कृष्णव्रबरः-- वभरः कृष्णभरोमजा- - गोमूत्रिका कृष्णभुमिः--भूमिभेदः कृष्णभेदा- कटुका कृष्णमचिका--्राटुकरः कृष्णमचिका -- दादु कृप्णमाटुकः-- दालक कृष्णमुखः-- मर्कटः कृष्णमुद्रः ४३०,४३६ कृष्णमृद्रः-- -वासन्ताः कृष्णमुदराः- वासन्ताः कृष्णमुप्ककः-- मुष्कः करप्ण ग्ट ३८ कृष्णमृपणम्‌ --मरिचम्‌ करृप्णखवणम्र्‌ ४२६ कृष्णलवणम्‌-- अक्षम्‌ कृषणणटवणम्‌--नीटकाचोद्धवम्‌ कृप्णला--चडामणिः कृष्णलोहकम्‌ लोहम्‌ कृष्णलोहम्‌ ४२० कृष्णख)हम्‌- खाम्‌ कृष्णवर्णः. गन्धकः कृष्णवणः---वाराहमदनः कृष्णवद्धिका -- जन्तुकारी कृष्णवद्टी ~ कृष्णमृली कृष्णवंराः-- आद्र ३२६ कृष्णवानरः--मकटः कृष्णवृन्तका--कादमयः कृष्णवृन्ता ~. कादम्यः कृष्णवृन्ता ` माप्रपणी कृप्णवृन्तिका ४२८,५३९ कृष्णवेणा -- कृष्णा कृष्णव्रीहिः-- व्रीहिः कृष्णदाकिः-- त्रीहि कृष्णद्ञाटिः --शायिः कृष्णशाट्कः- ` शाटकः कृष्णशिगरुः-र्न ररि कृष्णरीरापा -- दिरापा कृष्णसमुद्धवा-- कृष्णा कृष्णसषपः--राजक्षवकः कृष्णसषपा-- राजक्षवकः कृष्णसारथिः--अङैनः कृष्णसारः--म्रगः कृष्णसारा -- शिदापा धन्वन्तरीयनिषण्टुराजनिषण्टुस्थश्नब्दानां- स. ~, कृष्णसारिवा ४२४ कृष्णम्‌ ४९२ कृष्णम्‌--अन्ननम्‌ कृष्णम्‌- मरिचम्‌ कृष्णः ८२.४५२ कृष्णः. - कृष्णपक्षः कृष्णः - काकिलः कृष्णः--खन्नरीटः कृष्णः- - चित्रकम्‌ करष्णः तित्तिरिः कृष्णः--मद्रोरः कष्ण: - महिषः कृष्णः---र्‌। नक्षवकः कृष्णः--सीसकम्‌ क्रुप्णा ३८३ कृष्णा ४३२,४३ ८ कृष्णा फटुक्रा कष्णा-- कादमयः कृष्णा ` -कृष्णतुलसी कृष्णा - कृष्णमूटी कृष्णा कृष्णः कृष्णास्या--नीलपुनर्मव। करष्णागस्- अगर कृष्णागंर्‌ --काटेयकम्‌ कृष्णागरूः ४३० कृष्णाजाजी -- कृष्णः कृष्णा न्ननम्‌ ४४० कृष्णा न्ननी--कालान्ननीं कृष्णा-- द्राक्षा कृष्णानदी- कृष्णा कृष्णा -- नीलिनी कृष्णा पिप्पली कृष्णाभा--काखाम्रनी कृष्णाम क्षिका कृष्णायसम्‌-- लोहम्‌ कृष्णायसम्‌--सीसकम्‌ कृष्णारुणः- चित्रकः कृष्णार्जकः-- शाटकः मरष्णाल्‌ --नीखाटः कृष्णाश्रः-- घोरः कृष्णेभ्रु---इक्षुः कृष्ोदम्बरिका-काकोदम्बरिका भ क्‌ कैका--मयरः पेफरिरिखा---वर्हिच्रडा वेकी--मयूरः केतकी ४२८,४३० केतकी- -केतकीद्रयम्‌ करेतकी---जाती केतक -तृणवक्षः केतकीद्रयम्‌ २०४ कतुरत्वम्‌- वंदुमम्‌ केतुः -अभिमन्थः कदारकटुका-- कटका केदार नम्‌-- प्रदरः केवा --केविक्रा केपिका ३७० केशकीट :---यूका कश॒त्रः 9०८ केशनी- मांसी के शवन्धः ३९८५ पेदाभुः--रिरः केशभत्‌--शिरः केरमथनी--शमी केशमुष्टिः---महानिम्बः केदामुष्टिः --विपमुष्टिः केशर प्रन भुद्रराजः केदारुहः- नीलिनी स कररुहा ८४२२ केशरुहा--अरणी केशरूपा --वन्दका केशवर्थनी-- महाबला केशवाव्रासः-- पिप्पलः केसा केशबन्धः रेशशेक्रत्यम्‌--पलितम्‌ कराट्च्राो-- राम्‌ वणोनुक्रमणिकरा | केशः ३९५ कररुहा - महावखा केशादा -मदानीटी केदाः केदिनी वन्ध्या करिकरा- इतावरी केदा-- गन्धमांसी कैरयम्‌.-काटयकम्‌ केद्यम्‌--वाल्कम्‌ केद्यः---भद्रराज कसग्वरम्‌-- कुट्‌कमम्‌ केसरम्‌ ४३१,५३२.५३६ | केसरम्‌ कासीसम्‌ | केसरम्‌ --प्रदय सरम्‌ | केसरः ४२९.४३० केसर: --वकरल केसर :----वी जपुणः केसराम्ठः - -वीजपूर्णः करसरिक्रा --मदावटा केसरी -~ वीजपृणः |क्रतवम्‌ -वैडर्यम्‌ | कदाराः-त्रीरिः करखा----विषट्र क्ररटा--विडद् कैरवम्‌--- कुमृदम्‌ करविणी-- कुमुदम्‌ कररवी--मेधिकरा त्रराततिक्तकः--करिरातत्तिक्तः कररातः-- किराततिक्तः तिका ३३२ क्रवार्तिमस्तम्‌--जलमृस्तम्‌ | कोककरकरिक्रा--दाप्या कृ [कड *९४.,३०दध कोकनदम्‌-रक्तपद्मम्‌ कोकः ४३१ कोकः--ददाम्रगः | कोकः. ~ चक्रवाकः कोर्िलः २७९ | काफिखः ४२ ९ | कोकिट.---कालिकः काक्रिटः--गन्धवः करोकरिया ४३१ | ऋाकरिला --काकोटी क्सि करोक्रिटः | काकिलाक्षकः ८२९,५२८, ५२१ | शमि शक्षकः ~ दृश्न का त्यक्ष; ३२३९.४१द्‌ काक्रिटाक्षः-- धुरक करोक्रिरानन्द्‌ः-- राजाम्रः क्टला---वामन्ती । फकिंलावासः --आम्रः |कोक्रिटक्रः- दरः कराक्ररष्ा--- जम्बुः काोफिखत्सवः- - आम्रः करोक्रिरो्सवः- राजाम्रः क।कावाचः--- कोकः कोटनः -शिरिरः | कोटरपुष्पी -- वृद्धदारक कोटरवामिनी -- प्राम क्रोटरवासिनी-- -युक्रभाण्डा कोटरम्‌ -निष्वुम्‌ काट. -अद्राटः कटका पप्रा काटिवपा ४३५ करोटिः --स्पृका करोटः--- दुवा कद्रोवाच.---काकटः क्राणः-- विदिरः कृद्रवः २४ क्रद्रवः ५३६ कीपनकः --चारकः रोपी -जख्पारवरतः १२ कोपी--पारावतः फमिलपत्रकः- रिपुः कोयष्िः-पेचः कोरकः ३२६ कोर द्री--पिप्पली कोरद़ी- सूक्ष्मा कोरङ्गी- सूक्ष्मता फोरदुषः ४३६ कोरदुषः----कोद्रवः कटकन्द्‌; ३५० कोलकरम्‌-कद्रोटकम्‌ कोलकम्‌-- बदरम्‌ कोलक्रम्‌-- मरिचम्‌ कोलकः-- अङो कोलपालिका---दपिपुष्पी फोलभाण्डिका--मभिष्रा कोलमृलम्‌-- मलम्‌ कोलवष्टी-- चविका कोलम्‌- चविका कोलम्‌-- बदरम्‌ केोलम्‌--मरिचम्‌ कोठः-- वदरम्‌ कोलः-- मत्स्यः कोलः-- सुकरः कोटा---क्रणा काोला---पिप्पली कोविदः--प्ण्डितनामानि कोविदारः ४२१,५४३६ कोराकराप्रः--समण्ियः कोदाधान्यम्‌--कोशान्नम्‌ कोशफठः-- समष्टिः कोदफल ( कोशफला-- तरपुसम कोशफला--धामागगवः कोशस्थाः २८७ कोशस्थाः--अनृषाः कोशातकी ४६ कोशातकी ४३८ कोशान्नम्‌ ३८९ कोशाप्रनतैटम्‌ २३५ कोदाग्रः ४६३२ कोदाप्रः-क्षद्राम्रः काशीः - नखम्‌ कोष्सतापः- --अन्तदीहः कोष्णा ~ चिम्वा | कोटला बिम्बी काटनः कुटजः कटः -करुटनः कण्डर्यः- फ्रिएततिक्तः वन्ती --रेणुका कन्तेयः--अभुनः कौद्रवीणम्‌ भृमिभेद्‌ः करोविरम्‌ -कुष्म्‌ कावेरी उत्तरा न (^ कामारद्रवरस्यावधः । २९४ कामामी गृष्टिः कमुदीजीवनः- चकोरः करौमुदी--रात्रिनामानि कोलमृखम्‌ -मृलम्‌ कारिकः ४२९ कारिकः--उट्कः कारिक. --गग्गुल काशिकः कारिकारिः काकः काशी---उल्कर कासुम्भशाक्रमर्‌ २५४ कापुम्भम्‌ ४२५ कागुम्भम्‌---पुष्याञ्ननम्‌ कोगुम्भः--कयुम्भम्‌ कासुम्भी-- व्रीहिः कासन्दकः---त्रीहि | ककचच्छदः--केतकीद्रयम्‌ | कक्रचपत्रः---सागः | क्रकचा--फेतकीदरयम्‌ करमपूरकः---वुकः | कमः--प्राष्णिः काटिल्यम्‌. चाणाए्यमृटकम्‌ | कन्यादः-- धन्वन्तरीयनिपण्टुराजनिषण्टुस्थशब्दानां- कमुकगप्रसृनः--कदृम्बः कमुकफलम्‌ --पुगफलम्‌ कमुकम्‌-- तृलम्‌ क्रमुकः १२९ कमुक्रः ८२८,४३६ कमुकः- -तेणवृक्ः कमुकः- -ृगफलप्‌ ~~~ कव्यम्‌ --आमिप्रम्‌ कत्यात्‌--सिटः -द्धनः कव्यादः- सिः | कव्यादीं-- मांगी क्रव्यादा --ल्गुरी कान्तम्‌--महारगाः कान्ता वृहती | क्रिया --चिक्रिन्सा कुकरमस्तकम्‌- चविका कुटृकरौयः-- करौभः करृरक्मा -कृटुम्विनी कृरगन्धः- - गन्धकः कूरगन्ा -कन्थारी कूरघोप्रकः- उल्कः कृर्रतः- धनर: कूररावी- -काकः करूर; ९२ कूरः -- कङ्कः कूरः--करवीरः कूरः -कषुवकः कररः--दृशः कृर.-- मक्षिका करः --दयेनः कररा-- करः कोडकरन्या-- गृधः करउक्रान्ता---अवनी क्रोडउचोडा--मदटाध्रावणिकरा करौ टम्‌--उत्सद्रादीनि क्रोड: --गृष्िः क्रोड ः-- वक्ष क्रोडः-- सुकरः करोटिः ४ २० कोडी ४३० क्रोडा मुस्ता क्रोधो--- खड्गः क्रोधी -- महिषः फ्रोदाः - मानम्‌ करोर नखम्‌ क्रोष्टा -दागालः कोष्रुकपुच्छिका--गोालोमिका करोष्रुकपृच्छिका -- ष्रषटिपणी कोष्रकमखला - प्रष्टिपर्ण. करोष्रुफटः-दट्गुदी रोष्रक---अृगालः क्रोतकः- कौज करोश्चः २९८ कर ः- - प्रद्मवीजः क्रोम: --प्रवाः करामादनी - -प्रद्म्वानम्‌ कौड़ी ४३० कराडा-गृष्टिः छीतनकम्‌ ३४ तक्ातनका ४३५ क्रोतनम-- क्रीतनकम्‌ क्रीतनी -- नीखिनी क्रातनीयक्रम्‌ -- छ्रीतनकम्‌ द्धीतिका ५३७ क्रीतिका----्कातनकम्‌ ङ्कित्ना -लक्ष्मणा कीवम्‌- नपुंसकम्‌ करोम- मस्तिष्कम्‌ क्षणदा--रात्निनामानि सषण:ः- पटादयः क्षणः--राला वणोनुक्रमणिका । क्षत्रयःपी--अनुनः क्षत्र --तगरम्‌ कषत्रि्रवरा--कटक्रायाम्बुनी त्रियवेरा--क्षीरतुम्वी क्षत्रियः ३९. क्षत्रियः 4 ३९ क्षपा-- -रात्रिनामानि क्षपा ४२४ क्षमा अवनी शमारान्तिपरः दमः क्षमी अध्ररनः क्षयः राजयक्ष्मा क्षवः रोमिविदोपनामानि क्षय. व्यापि; क्षरकः- - क्षवकः क्षवक्रः 4२७ क्षवकः - अपामा: क्षवकः आमुरी श्वकः मापः ध्षवगुः ५८२९ क्षवथु कराय वधु. -श्वतम्‌ ध्व. --आयारी ध्षवः--- श्रुवः क्षविका --मपतनुः क्षात्रम्‌ --क्षत्रभदः क्षारकः--- कोरकः ्षारत्रयम्‌ ३०८ क्षारदसा --पलाशर्यादिता ्षारदश्लकरम्‌ 4९9 क्षारपश्चकप्‌ ३१० क्षारपत्रम्‌ ८३५ क्षारमरात्तका ३.२. २ ध्षारग्रक्षः - -मष्ककः ध्षागश्रष्रम्‌--वत्रकम्‌ कषारश्नष्र-- करिदुकः कषारध्रष्र.-मृप्ककः ल्षारपटूक्म्‌ ३०९ क्षाराः -- कटकः ्षागस्तर्जाी सजिक्षारः ध्षारम्‌ -- विदम्‌ कारम्‌ --सामुद्रटवणम्‌ । क्नारः ५३७ भार --नवसारः ॥ | क्षार. मजिक्षारः | क्षाराएकरम्‌ २०८ धि. धिति्षमः--सखददिरः धि निजन्तु त भूनाग - क्षितिजः-- भनागः क्ितिजः-- वृक्षः क्षितिनागः भरनागः क्षिनिवद्रा --वदरम्‌ क्षितिनृत्‌ पर्वतः क्निनिष्टः-- वृक्षः क्षिति. --अतवरनी पी. क्षीरकन्दः---श्रविदारी श्षारकन्दा-- क्षीरविदारी ्ीरकाकोरीं ३२ प्रक्राकोर्टा ८३२,५३५,४४० क्ीरकाक्रा्ी - पयस्या क्ीरकाण्डकः---भकः क्षारक्राण्डकरः - स्नुक्‌ क्रक्रया वटः श्रीरमामदसंनिभः श्रीरजम्‌--दधि दुधरपाप्राणः | ्ारमृत्तिकावान्देश ; ३२४। क्षीर जीवी--नीवकः | क्षीरतुमम्बी ८० क्षीरदटः-- अर्कः क्षीगदरमः ---पिप्पनः क्षतक्षमः---खदिरः क्तप्र -- राक्षा क्षतजम्‌--रक्तम्‌ दतनाशनम्‌--दुष्कटनम्‌ ४ क्षारमट्कः -- सवक्नागः 'क्षारयवः न्दुरधपाप्मम ६ | क्षारलटतणम्‌ -खवणा्ष्म्‌ २ ्षोरपणीं ४२१ क्षीरपर्णी-- अकः क्षारपुष्पी ८३५ क्षीरभरटम्‌-- -ताम्रम्‌ क्षीरमधुरा--क्षीरकाक्राखी क्षारमारटः-- मोरटः क्षारयत्रः-- दुगधपापापः क्षीरख्ता-- क्षीरविदारी क्षरवर्टा--क्षीरनिदारी प्षीरविदारी ३५ क्षीर विदारी--क्षारकाको्खी क्षीप्विपाणिका---क्षारकाकोन्ये क्षीरविपाणिका--वुश्विकाली क्षीरवृक्ष; ४३९ क्षीगवृक्षः---उदुम्वरः क्षीरवृक्ष - क्षीरी क्षीरशीषः-- श्रीवे्टकः क्षीरशक्ककः- क्षीरा ्षारशुक्र-- क्षीरी क्षीरगुक्ा--क्षीरकाकरोर् क्षीरदृक्रा--क्षीरविदारी करधरेष्ठः-- पुष्करम्‌ क्षारसखावः-- श्रविषटकरः क्षीरम्‌ ४२६,४३६ क्षारम्‌-- दुग्धम्‌ क्षीरम्‌---पानीयम्‌ क्षीरम्‌- पेयम्‌ क्षीरम्‌ -- विषभेदः क्षीरः--्रीवेष्टकः क्षीरा--क्राकोरी क्षीगदिनामकम्‌--पलाशगन्धा क्षीरिका ५३६ क्षीरिका-- क्षीरी क्षीरिका-- तरहिः प्षीरिणी ५६,४२३ क्षीरिणः ४४० क्षारिणी--काठमर्यः क्षीरिणी --कृटुम्बिनी ्षारिणी --क्षारनुम्बी क्षीरिणी क्षारा क्षारणं -- मक्ष क्षीरौ १८७ क्षीरी ५५० | क्षारी---अकः क्षीरी -गोधरमः | क्षीरी- -दुगभपाप्राणः क्षीरी - प्रक्ष क्षीरा-- वटः 1 धुद्रकण्टा-- कण्टकारी ्षद्रकण्टार्करा--अप्निदमनी षद्रकारवष्र --कुटुहुनी धुदरकुलिशम्‌----वेक्रान्तम्‌ र ्रुद्रखदिगः ्षद्रखदिरः-- विदरखदिरः द्रगृध्री--चीरिः | ्द्रगोश्षर £ मद्‌ क । ॐ श्द्रचश्ुः ३२६ क्षद्रचन्दनम्‌---रक्त चन्दनम्‌ ्द्रचम्पकः- ` चम्पकः ्द्रचिर्भदा--गोपालककैी शुद्र जातीफलम्‌---काष्रधा्त्री धुद्र जीचा--जीवन्तीं ्षुदरतुलसी--करुटेरकः ्षद्रदशः-- मशकः षद्रदुरालभा-- धन्वयासः शुदरदुस्पश्चा- अप्रिदमनी शद्रधात्री --ककट. क्षद्रपत्र.- ब्हत्माठा क्ुद्रपत्रा १५४ ॥ 8 --_ --------~------------- -------- --- -- धन्वन्तरीयनिपण्टुराजनिपण्टुस्थशब्दाना- धृष्रपत्री ४३५ द्रपणंः---कुटेरकः दरपाप्राणभदा--चतुष्पत्री रु्रपिप्परी--- वनादिपिप्परी शरद्रपोतिक्रा--मृरखपोती ्षद्रफला-- आप्निदमनी ्षदरफला--रिन्द्री क्षद्रफला-- कण्टकारी धुद्रफला--गोपालकरकरी द्रमद्गारः-- भ्रमरः षद्रमक्षिका--सक्षिका |क्षद्रमत्स्यः- मत्स्यः भरद्रमाता-- करासपघ्री षद्रपुतपलम्‌ १६६ षद्रमुस्ता---गृण्डकन्द: ्द्रमुस्ता--नलमृस्तम्‌ ्द्रवर्पाभुः- पुननवा ्द्रवष्टी. ` मृखपोती ्षद्रवातीक्रिनी-- लक्ष्मणा द्रवास्तुकौ--प्रलाक्षलोहिता र ्रशाङ्गः-- -श्ृ्टक द्र राणपुष्पिका--- -रृक्ष्मपुष्पा षुदरशकरिका - -यावनाला धुद्रशामा--क्ररभी शषद्रशादृलः- शरभः ्ुद्रसहा- णेन्द्र ्षद्रसहा--मूद्रपर्णी शृद्रसारसाः ४०९ दर सुवणम्‌ --रीतिका षद्रस्फोटः- संचार््रादयः ुदरस्फोटा-- संचा्यादयः द्रः कषुद्राम्रः द्रा ४३१ ्षद्रा-- कण्टकारी शद्रा -दुद्रचनतनुः | तद्रा--भुद्रोपोदकी । अरद्राभिमथनम्‌ ४२१ रुद्राभ्रिमन्थः २८ क्ुद्रा्निमन्थः ४२८ -------~--------न षदरामिमन्थः- -अभिमन्यः ्द्रापामागेकः-- रक्तपुष्प ्षद्रा-पिप्पल ्षद्रा-- मक्षिका ्ुद्रामलकरसं्ञः करकटः कषद्रामल्कम्‌--काण्रवत्री धद्राम्रः १७० षद्राम्ला ४३९ षुद्राम्टिका १७९ कद्रा--यावनाटीं ्षद्रा--वनादिपिपपिखा षद्रा---रदाण्डुरी ्षद्रादमभेदः ५२६ ुद्रिका-- दंशः ्षद्विका-- मक्षिका पदरेक्षः - मूरा सुद्र ङृदी---यामः धरवार: गोपालकरकदी ध्रेवारुः- --वाट्कम्‌ सुद्रोपोदकी ३५३ सुष्रीटूकः २८० तसुधाकृदरालः----वित्गन्तरः धषधाभिजनक :-- -राजक्षव एः क्षधाभिजननः ४३५ प्षुधामिजननः---मापरः कुपदोदिमृषटिः- -विषमुष्टिः भुपोपोदकी --मृरपोती ुमा--प्रतरीकः भरकः ४२५ सुरकः ४२८ सुरकः--रोकिखक्षः सुरकः-- क्षवकः भुरकः-- गोक्षुरः क्षुरकः-- तिलकः कुरपत्रः--शरः भुरपत्रिका--पालक्यम्‌ भुरघ्रे्टाः--पृष्करम्‌ भुरकः- पुष्करम्‌ सुर्‌; ४२५ वणानुक्रमणिका । क्षरः--क्ष्रगोभुरः क्षरः गो क्षरः क्षरः-- महापिण्डी ' क्रः - मुरः भर.- -शरः कुराद्गः- -गेक्षरः ्ररिक्रापत्रः-- दारः श्ृट्टकः १३० अट्रप्मान $:---मृकरवुदागः तुवरः २३६७ भुवकः ८३५ भरवकः--आयुरी स्त्रः मापः भ | १ श्त्रकक्टीः ~ वाटकरम त्रचि्मिटा--चि्भटम्‌ कषत्रजा-- गोमृत्रिक्र प्षत्रजा--चणिका सत्रा -रक््षणा कत्रा --दि्टिपक्रा प्रचज्ञः-- भात्मा | भत्रदरनी --रक्ष्ममा क्षत्रदृनी-- -लक्ष्मणा क्त्रदेवताः ३२२ प्षत्रभदाः ३२१ सत्रहटा--वाटकरम क्त्रसंभवः--चयनुः प्षित्रमभवः- भेण्डा प्नत्रसेमवः--रादाण्ट्ी कषत्रम -दारीगम्‌ क्षविणी-मिष्रा वरश्च: -ज्र्णा | मेमकरः- चारकः क्षाणः अवनी श्रोणी--भवनी क्षौद्रजम्‌ --गिक्थक्रम्‌ श्राद्रना-- मधू शनौद्रजा माध्वी मिता श्द्रधातुः ~ दममाक्षिकम क्षंद्रभ्रियः--जलद्‌ः भोद्रशकरा-- मधु ्षद्रशक्रया -माध्वी मिता क्षद्रम ५२९,४३८ भद्रम ~ पुष्पासवः द्रम - मधु ्षाद्रम -मा्षिकरम क्षा्रेयम -सिक्थफ्म्‌ ष्मा --अवनी क्येद्म विप्रम श्न - जीवकः ध्वा कडातकां र्षु. व्वगवृद्वा -- दरपुद्गा खगः ४६६९,४३२,४३४ खगः. - चक्रवाक सगः. पक्वा मगः वायुः छगान्तकरः - दयेन सगन्द्र. -- गध्र. सज्गातिः - प्रदान. सनकः -व्रगः: स्रव्रनः---खतरीटः यत्ररा चतर सम्नरीरकः- - स्नरीगः वन्नरीर! २०७ ग्व रीर: - -चर्त सम्राटः --प्रनृदाः खटिका -सरिनी खटिका --गन्धरकः विर्न ३७६ खदा ~ खरिनी सटनाद्रनामिक्रा ---वटरपत्री खटवा - द्‌ रवृष्पी खटवा --दधिषृष्पी खटृवरापादी---दधिपृष्पी सखडगमृग.--सडगः खट़गदिम्नी ५२६ खट्गदिम्बी--अमिश्िरम्बी, वदगगवयर्पांसगणाः ६२९ ३६ धन्वन्तरीयनिषण्टराजनिषण्टुस्थशब्दानां - खड्गः; ४०२ खडगी -- खड्गः सण्टकः- मधरुशफरा खण्टकः-- वासन्ताः खण्डजा--तवराजशकरा खण्दमादकः--तवराजशकरा खण्डलवणम्‌ --विडम्‌ खण्डसारः --तवराजश्षकरा खण्डम्‌ ---विदम्‌ खण्डाल्या-- मनःशिला खण्डा--गाङ्गेसकी खण्डिकाः---करटः खदिरका ४४० खदिरका---याक्षा खदिरपत्रिका--अगिः खदिरपत्रिका---रक्तपादी खदिरवृक्षः--खना खदिरसारः- खादिरः खदिरः; १ खदिरः ४२९,४२७,८८० खदिरः करटी सदिरः- क्षमा खदिर :---गायचत्री खदिरः--वाटपच्रः खदिरः- मृगशीषम्‌ ३२५ खदिरः--टज्जा खदिरा--रक्तपादी सदिरोदतः--सादि खव्रातिः १०६ खदरुः- - प्रियाल: खनकः: ---मूप्रक ॥ खनिः--भाकरः खपट --व्याघ्रनखम्‌ खपुरम्‌--पगफलम्‌ खरक्ण्टका--रतावरी खरकः--पपरः खर काशिका--बरा खरगन्धा-- गाङ्गेरुकी खरगन्धिनिका--गाङ्गे रकी सखरचमा--गोधा खरटी-- त्रपु सखरद्रमः -रश्रीविष्टकः खग्पत्रः ---जम्वीरः | खरपत्र:ः--ावनार खरपत्र.--मागः खरपत्री काकोदुम्बरिका खरपत्र- - गाजिद्वा सरपृष्पा अजगन्धा सरम प्ररी--अपामागः | खरयष्िका--वला खरशष्दः क्राः सरदरुकरः-- -शायिः सरसागम्‌- लोदम्‌ सरस्कन्धः-- प्रः सरस्कन्धरा--ख्रगी ररः ४३१ खरः--कद्रः रर्‌ :-- काक्र खरः व | खरः. --गद्भ ‡ खरः -मृदुदभः | खर्‌ :-~ -यामः खराहा ४२१ खराह्वा --अजमोदा सरि का- कस्तूरिका खकत्रघ्रः--अकः । तत्र चचक्रमद्‌ | रतत्रः---धत्तर्‌ खजरम्‌--खनरीं खज्रिः ८३२ खजुर १७८ सनरी ४३०.४३८ खतरा--- णवन्‌ खपरम्‌- -रारीरास्थ्यादीनि खपारेका-- तुत्थम्‌ खपरीतत्थम्‌ --तत्थम्‌ | खपरीरसकम्‌--तत्यम्‌ ~~ = ~--~------~---------~~------- -- ~~ -- ~~~ ~ 9 ज न~ खवर :-- निष्पाव सखवुरा---तरटी कत्जकः खर - गा्तेर्की खलः- तैलकम्‌ | खलः---पनर । ववा ३३१ सवारि-- पानीयम्‌ सदाब्दादकृरक. ~ व्रदृयम्‌ । खसभवा --आक्राशमांमी । खस्खमररयः -अपूकम्‌ खस्खसः--खस्तिखः खस्तिटनियांसः-- अकम्‌ खरितलबरल्कटः २३२ खस्तिलः २३२ । खम्‌ अध्रक्रम्‌ खा चाखसम्‌ २७ | खाण्डवरसा ~ मनिका खादनम्‌-- भोजनम सवादिरिः १३ खादिरः- म्रगशीर्पम्‌ ३२५ खादिरः- विट्खदिरः खाद्रम्‌ ३११ । खाद्यः--खदिरः । खानिक्रम्‌--रत्नसामान्यम्‌ खानि ---दागीरास्प्यादीने खारिकम्‌ -- पाटवतम्‌ खारी धान्यमानम्‌ खि यिःरेटिरी---वला खिलम्‌ ३२.४ सिलेदिख--शणपुष्पा रव र । सरः- नखम्‌ ॥ [प रव सेचर -- पक्षी _----~-~---~-----~--------- ¬~ चेचरः-पारदः खरटी-- त्रपु प्यरतकः- रक्त पुष्पः ग्‌ गकोद्ा---जीमृतकः गगनम्‌ ४५२ गङ्गा ३८१ गङ्गापत्रीं ३७१ गजकन्दः---हस्तिकन्दः गजकरष्णा--श्रयसी गजगामिनी- --दस्ता गजचिभटा-- शतपुष्पी गनदन्तफला--- उच्च र गजदानम्‌ - -ट्स्तिमदः गनपिप्पख गमपिप्पटी- पावती गनपिप्परी ---वद्धिद्धिखरा गजपिप्पर्छ --शलजा गजपिप्पखी --श्रयसी गजभक्षकरः----पिप्प्रसः गजभक्षः- --तालः गजभक्वा--सष्टकी गनमद्‌ः--हस्तिमदः गजमरत्रम्‌ २८२ गजवष्टभाः -पिरिकद्लीं गजवट्टमा--सष्टका गज्नी--टस्ती गजः ४२५,५३२्‌ गजः--~. कटुका गजः--हस्ती गजाख्यः--चकमदैः गजाण्डम्‌-- पिण्डमृलम्‌ गजा्भकः--कलभः गजा--वत्रकम्‌ गजाङ्नः--पिप्प्रलः गजष्टा-- विदारिका गजैश्वरी--मदासमम्‌ गजोपणा--श्रयसीं त हि च ८२७,४२८,५३२ वणानुक्रमणिका । ३\७9 गन्रलः--कपिन्नटः गम्नाकिनिः---पिजया गडदेशजम्‌-- गादखवणम्‌ | गडि: --वर्टावर्द्ः गदु ---प्ृष्रम्रन्थिः गडात्थम -~. गादठवणम्‌ गणकारिकरा- - क्षद्राभिमन्धः गणकारिका --गणस्का गणरूपकः--- राजाकंः गणटास.-- चारकः | गणिकारिका ४३१ | [र 8. | गाणक्रार २७० । गणिका -- वथिका गणिक्रा-- वेदया गणेरी ४२९ , गणेरुकः-- गणेरुका गणेरूक्रा २०४ गणेदकृगमः---करवारः गगशभपणरम्‌-- सिन्दूरम्‌ गण्डक, --खडग. गण्डद्वा ४२२,५३२,५३३ गण्डदुवा दूना | गण्डदवा मत्स्यण्डिका ` & © गण्डमाटिका--रक्तपादा गण्डद्रालः-- प्रयन्तागारः गण्ड ;-- कृटचरा गण्ड --गद्धः गण्डाली --दृव) गण्डारी- -मभिष्रा गण्डीरः---समष्ियः | गण्डीरः-- छत, | गण्डुकं ४३ | गतम--कराटत्रयम्‌ गतार्तवा-- व्रा गदः - -व्याधिः गदाग्रणीः--- राजयक्ष्मा मदारातिः--ओंपधम्‌ गन्धकन्द्लः --गुण्डकन्द्‌ः गन्धकन्द्कः --गुण्डकन्द { | गन्धरकीं ४२७ । गन्धकम्‌ ४३६ गन्धकः ११७ गन्धकः ४३६ गन्धरकः- --वटसागन्धिकः गन्धकारी --रक्तपादी गन्धकृटा -- मुरा गन्कुसुमः-- -वीजपृणः गन्धकुरमा --गणिकरारीं | गन्धगभ. -चित्वः गन्धचलिका-- कस्तरिका गन्परतेण्डुल. - व्रीदिः गन्ध्रतण. --सुगन्धतणम्‌ | गम्ध्र तण :--- मुगन्धमभ्‌ तृण ४ गन्धदला---अजमोदा गन्धद्रव्यम्‌ ४३६ गन्धध्रमज: --- | गन्धरनाकुटा ५३२ गन्धनाकुर्छी - चविका गन्धनाकरख -- महामुगन्धरा गन्धनिराः गन्धपटाश्षः गन्धरनिश्ा-- सटी गन्धरपत्रकम - -सुग्प्णम्‌ | गन्धपत्रः -जर्म्बारः गन्धपत्र.---वबरः गन्धपत्रः--विन्वः गन्धपन्रा---गन्धपयाशः गन्धपत्रिका अजमोदा (गन्धपव्रिका-ग् पत्री गन्धपत्निका ` गन्धरसः -गन्धरपर्त्र -- -भाम्विक्रा | गन्धरपव्री---अश्रगन्त्रा गन्धरपदयः -नारङ्गः गन्धपराशः ९ गन्प्रपलाद्या ४३८ |गन्धपापाणः ४३९ गन्धपाप्राण:---गन्धकः । गन्ध्रपापाणः --वटमौगसिधिक ‡ | 1 ॥ गन्धपाप्राणः-- श्रीगन्धम्‌ ३८ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशब्दानां- थ गन्धपीता--गन्धपलाश्षः गन्धपुष्पकः- वेतसः गन्पपुत्षः--आट्रः गन्धपुष्पः--दरप्मातकः गन्पपुष्पा --केतकीद्रयम्‌ गन्धपृष्पा-- नीखिनी गन्धफलः--- कपित्थः गन्धफटठः-- -तेन.फलः गन्धफलः ---वित्वः गन्धफला--सष्टकर गन्धफटिका- सुक्ल गन्पफरी --- चम्पकः गन्धवहलः--ग्रीटिः गन्धवहुलः-- कृटेरकः गन्धबहुला--गोरक्षी गन्धःवेस्वक :---कुटेरकः गन्धवीजा- मेथिका गन्धभेदकः ४२९ गन्यमङ्गला---मङ्गव्या गन्धमादनः- गन्धकः गन्धमादनी-- मुरा गन्धमादनी -खाक्षा गन्धमादिनी ४२८ गन्धमाजौरकः--खोमशवि दासः गन्धमाजारः- - लोमदाविडाखः गन्धमायिनी-- मुरा गन्धमालिनी-- तीहिः गन्धमाली ४२७ गन्धमाल्या-- व्रीहिः गन्धमांसी १०५ गन्धमसी ४२६ गन्धमुख्या कस्तूरिका गन्धमृखकरः ---कचरम्‌ गन्धमृलः-- कचुरम्‌ गन्धमृल --कटन्नः गन्धम, -पश्मचारिणी गन्धमुला-- सकी गन्धमूरिका-- माकन्दी गन्धमोदिनी-- चम्पकः | गन्धमोटिनी --वन्दका गन्धरसम्‌. - बोलम्‌ गन्धराकम्‌ -कालेयकम्‌ गन्धराजम्‌-- -चन्दनम्‌ गन्धराजम्‌--जनवादि गन्पराजः--- कणगुग्गुटः गन्धराजः--म॒द्ररः गन्धर्वहस्तकः--णरण्डः गन्धतः ४२३ गन्धवः-- करोफिटः र १: गन्धवः-- घाटः गन्धव। - कोकिलः गन्धवती मुरा गन्धरवधृः--कपनरम्‌ गन्धवल्कम्‌ त्वक्‌ गन्धव्टर्‌ - महावा गन्यवहः---वायुः गन्धहा ~ प्राणम्‌ गन्धवाही -- वायुः गन्धवृक्षकः. -सजकः गन्प्रवृक्षः-- वरुणः गन्धशाकम्‌--गौरसवर्णम्‌ गन्धरालिः- त्राहिः गन्परसभवा--त्रीहिः गन्ध्रसारम्‌. --चन्दनम्‌ गन्धसारः कच्‌ गन्धमारः-- मुद्रः गन्धसार ---ध्रीगन्धम्‌ गन्रम्‌--रालिपर्गीविनेषः गन्धः ४२८ ग्न्श्रः --गृन्धकर गन्धः-- परिमलः गन्धः -वरसौगन्धिकः गन्धः--विपरयाः गन्धः -- व्रीहिः गन्पः--भ्रीवेष्रकः गन्धा---अजमन्धा गन्धरादी -यृम्रपत्रिका गन्धाच्धम्‌-- चन्दनम्‌ गन्धाद्यम्‌--- नकद गन्धाद्यः-- नारदः गन्धाब्या---आरामद्रीतया गन्धाव्या --गन्धरपयाशः गन्धाद्या--तर्णा गन्धाद्या --मुरा गन्धाद्या---युषिक्रा गन्धाढ्या वनर्वाजपूरकः गन्ध्राद्या-- व्राहिः गन्धा ` द्धितुण्डी गन्धाधिकम्‌ तृणकुस्कुमम्‌ गम्धानी हिः गन्परारिक्रा ~ शतपुष्पा गन्ध्रारी ४३५,५३८ गन्धरारी - शी गन्धाटः --व्रीरिः गन्धा -- शी गन्धादमा-- गन्धकः गन्ितृणस---तृणकुरफुमम्‌ गन्िपरणः---मप्तपरणीः गन्ध्राच्छटः ५२ छ गन्परोत्कटः -- दमनम्‌ गन्योत्कटा---दमनम्‌ गम्भारी कार्मः गम्भारः---जम्बीरः गरप्रः-- व्रः गरघ्रः--शाट्करः गरघ्रः--सुमुखः गरद्म्‌---विषम गरद्रुमः-- कारस्करः गरर्म---अमरतम्‌ गरलम --विप्रम्‌ गरलारिः---गारत्मतम गरम्‌--आदृल्यम्‌ गरागरौ --जीमृतकः गरुडः--प्रीरिः | गरुद द्रीणम्‌ --गारत्मतम्‌ | गरुत्मान्‌ - ग्रः | गर्गरः--- मत्स्यः ----------*---------- गर्जरम्‌-- गृञ्जनम्‌ गरजरम्‌ - गृन्ररम गजीफएलः -- विकण्ट फः गर्जितः. - -दस्ती गदभगदः --ज्वाखागदभकः गद्‌ भमूत्रम्‌ २८५ गदभशाकम्‌- - -भार्मी गदभः २६७ गद्‌ भाण्डः---प्रध्षः गदर॑भी ४२३ गदेभी--अश्वक्षुरकः गदभी--कासघ्रा गद मीघृतम्‌ २३७ गदमीदधि २४५ गरदभीनवनीतम्‌ ३८५ गद्‌ भीपयः २४० गद्भी-- लक्ष्मणा गमद: - -पूत्रजीवः गभदात्री---पृच्चदा गभपातिनी--कचिकारी गभसेभवा-- भद्रक गभस्थानम्‌- नाभ्यादीनि गभार्ब[----दिन्तालः गभः. वालसामान्यनामानि गभाधारः- -नाभ्या्दीनि गभारिः सूक्ष्मैया गभाज्ञयः- नाभ्यादीनि गभिणी- गुणी ग्भपाक्रणिकः-- व्रीहिः गर्मोरिकरा ३६१ गलकालम्‌--गलगुण्डीं गखगण्ड\ ४०८ गलगुण्डिका --कण्टादानि गलग्राहः---नक्रः गलग्राहः-- मत्स्यः गलरवः--पारावतः गलदृण्ठिका-- कण्ठादि गलशुण्डिका -- कण्ठादीनि गशयुण्डी ४०८ वणानुकरमणिका । गलस्तनः--गलगण्डः गटस्तनी-- छागखः गट: -कण्टादीनि गट; ३९६ गवयः वरीवदः गवग्रः-- राटिणः गवय्ा-- वर्ठावदः गवयोद्धवम--प्रला गन्धा गवाक्षी ४२७,५२९.४६३ गवाक्षा-- णन्द्री गवाक्षी - मद्धिका गवाक्षां--लशाखोटः गवाक्षी ८२७ गवादन ५२५,५२ ०,५३२ | गवादनी--अश्वघ्युरकरः . | गवादनी- णन्द्री गवादिनी - - अश्रश्रुरकः | गवापः --गोमृत्रम्‌ | गवा--- ववद्‌ “ गवी वर्टवरदः गवेधृक्रम्‌ --गरिकम्‌ गवेधका-- गोजिह् गृलयम्‌ 4२६ गव्या रचना गहनम्‌ -- काननम्‌ | गह्वरम्‌ ईन्द्रथव्‌ः गरम्‌ गृहा गह्वरा -विडदं गा. गाङ्गेयम्‌ - गुवणम गाद्रेयः--.- मुस्ता गाङ्गरूकी ६५ गाजाक्रायः --वनकः गात्रिकायः-- वनकः गाद्ाक्रायः- -वनकः गाढलव्रणम्‌ ७५ गादादिरवणम्‌ ~ गादखवणम्‌ गाण्डी ~ अनुनः गाच्नमक्राची- जादट्कः गात्रम्‌ ~ शरीरम्‌ गान्धारी ४२६ गान्धारी--यासः गायत्री ४२२ गायत्री--खदिरः गार कृष्रकः-- ` हिमावी गार्‌इम --गार्त्मतम गारुडी----वत्सादनी गारुत्मतपत्रिक्रा -- पाची गारुत्पतम्‌ १६ | गालवः मदनः गालोञ्यसम - प्रद्मनीजम्‌ गि. | गिरा --ताचा गिरिकदटी १४९ गिरिक्रणका +२८,५३५७,४३५ गिरिकार्णिक्रा -जक्षुरकः गिरिकर्णिका -- कटभी | गिरिकर्णी ४२७,५२७ गिरिकर्णी --अश्वश्नुरकरः गिरिजम ५२६ गिरिजम-- गरिकम गिरिनम्‌- -शिलाजनु गिरिज: क्रुटनः मिरिजः --काविदारः गिरिजा ८२५९ गिरिजा --कार गिरिजा- गिररिकद्ा गिरिजा- गाधरमः गिरिजा --चतुष्यत्री । गिरिजानुजा-- त्रायमाणा गिरिजा मदक गिरि जादमजम्‌ -िखानजतु गिरिधात्‌ः-- गरिकम्‌ गिरिनिम्बः-- कटय; गिग्ीटु--पषूपक्रम्‌ गिरि पष्पकम्‌ शल्यम्‌ गिरिप्रिया-- वर्खीवदः -भिरिभूः- चतुष्प्री 9 ----------+------~- गिरिमचिका-- कुटज गिरिमृद्धवम्‌----गरिकम्‌ गिरिरम्भा-गिरिकदली गिरिवासीं- हस्तिकन्दः गिरिसानुगम्‌ - त्रायमाणा गिरिसानुजम्‌ --चायमाणा गिरिसिन्दूरः-(पिन्दूरषि- रोधः) ११६ गिरिः गिरिः परत्ेतः गी. गीखता ~ तेजस्विनी गीवाणकुमुमम्‌ -लवङ्ग गीः-- वाचा ग = गूढः १२० गुग्गृटुः ८२६.४२१,५२३५०४२९ ¦ गृडफलम - वदरम गुग्गुलुः - भमिजः गृुच्छकणिशः --रागी गुच्छकरञ्जः १९२ गच्छकः--- गुच्छः गृच्छदन्तिकरा-- कदली गृच्छपत्रः- -करीरः गृच्छपत्रः-- तालः गुच्छपुच्छकः-- गुच्छकरन्न गृच्छपृष्पकः--रीटाकरन्रः गुन्छपुष्पः--सप्तपणः गुच्छपृष्पी --धातुक गुच्छपृष्पी--सिगृडी गच्छफल..---क्षीग गुच्छफलः -रीटाक्ररन्नः गृच्छफ़ला --अप्निदमनीं गच्छफला-- कदली गुच्छफला ` -काक्रमाची गुच्छफला--द्राक्षा गृच्छफ ग--निष्पावी गुच्छनुध्ना--गृण्डाला ग्ड: भृतृणम्‌ गुच्छमलकरा-- गृण्डासिनी धन्वन्तरीयनिषण्ुराजनिपण्टस्थश्ब्दानां- | गुच्छलः--- रीयाकरज्नः गुच्छतृरित्रहः--भूतुणः गुच्छः ३२६ ` गुच्छः ४३० गृच्छालः---भूतृणः गुच््रहकन्द्‌; ३५ गृच्छा----गृच्छकरम्नः गुत्रा ४२९९,४३८ गन्ना --उन्नटा गुन्रा---उपविपम्‌ गुन्ना--आपधप्रमाणम्‌ गृत्रा---चडामाणः । गृन्ना--रक्किकां गुडजा-- यावनाल गुढतुणः- दक्षः | गुडपुष्ः - मधुकः गृडफ़टः-- कतकम्‌ गृडफलः-- पीट गृडफ़लः-बद्रम गृडमन्नरा -जिद्गिणी त गृडारायः--आक्षोडः गृडाध्रय्रः---भाक्षोः ४५ गडाचका- चन्द्रा गट़चिका---ज्वरारि गृट्ची ७, ४२२, २५ गुटचा ४३१,५६२२,४२२.४२९ ८4००, ४49 गुदची - नागकृमार्‌। गड़ची--लाङ्कला गड़नची--वत्सादनीं गुद चयादिस्तृतीयो वग | ३२९ गुदोद्धवा-- सकरा गुणकार्णका-- न्द्री गुणकः -करवीरः -गुणत्रयलक्षणम्‌ ४१४ गुणाप्रेया--अतिविपा गुणग्रिया - -दन्ती | गृणमुः --कापासी गुणा ४२५ गृणाद्यकः-- अङ्कः गणाद्यडाटिः त्राहि गृणाधकमर -मरीचम्‌ गुणारिका-- वरी गणोज्ज्वसा-- -यथिक्रा गण्ठ; २२ -गण्टकृन्दः ३६२ युण्डः ₹६२ ग्डा- - काशः गण्डाल्यः ---नुकृ गण्डा--गण्डामिनी गुण्डा ३८४३ गृण्डाखा -गण्डाभिनी गण्डिनी >द३ गृण्टुरूका- तरिः गण्डग्रन्थि--मस्ता गुद्कलाः-- असः गदम्‌ --ककृन्द्रादीनि गृदाडकुराः---अशः गृदरटा--यावनारी गृन्द्रा-मृदुदभः गुप्तग न्धि--णएलवाट्कम्‌ गृप्तसनेद :---अङ्गाटः गुप्ता कपिकच्लः | गृपतताहः--कच्छपषः | गुर डकः ब्रीहिः गुरुतण्डला-- व्रीहि गुरु--त्रपु गुरर्ब(नः- - मसूरिका गुरुरत्नम्‌ - पुष्परागः ॥ वणानुक्रमणिका । ४१ ------~--~~---~----- ~~ ------------------ -- ._----~~-*----------*- = 5 ~ चक > ~> ~ -- ~----------------~---~-~-~ गुरुवकः- - व्रीहिः गृढमदिका -- अद्भील ररिकम्‌- - सुवर्णम्‌ गृठ--व्ुकम्‌ गाङ्ग :---कच्छपः गरिकाक्षः ---नखदं गुरुशाख्यः- दिः गृदाटृत्रिः-- सपः रिकरादयः - -धातवः गृष्नः व्रीहिः य गरिपापाणकः---गरिपापाणः अङ्क ( ५ | रिपापाणः २९० गरः शष्मा । स रा < ५.५ [कण्ठ क. --क्षद्रगक्षिरः ग्वाकरः-- -पृगफलम्‌ ग्रञ्नरम्‌ १४७ गोकाण्टकः- क्षः गुिणी ३९५ गृत्ररम्‌ - गृत्रनम्‌ गोकण्टकरः -गोध्ररः खनः यनम्‌ गू पूपा = [नोक विक्कः ५५ ग्रध्रः ९७ -गोफण्टः गाद्चुरः गृकृच्छकन्द्‌ः- - गुच्छाह्कन्दः | गृध्रः --प्रतुदाः २, गृटुन्‌द्. नि -गृनछ - ॥ | भ्र :--- प्रसहा | गोकर्णा ८२२ ४३५ गुल्फः. - घटिका गध्राकार.--- काकः (गोकर्णी - पूर्वा गुल्मक ~ कर्‌ वर्‌: गृघ्राणी-- प्रम्रपत्रा [गोङ्गिरार्ठी- -गोराटिका 1 गृष्टिका गृष्टिः (गोकाखायम्‌ --गोमन्रम्‌ गल्ममृलम्‌- ` आद्रकम गृष्टिः १५२ गोभुग्कः ५२६,११५ गृल्मव्- सोमर गृष्टिः. क्रादमयः (गोक्षरक्रः र्गो 9 ग्रहृकरन्यां २५० [गोधुरकः -गोश्ररः गुरः ४००१५०० गृटकरपातक्रः- पारावतः | गोधुरः २६ गृत्मः - -प्रकाण्डसरुहितमदहाजः | गृटकपातः परावतः | ग[श्ुरः ५२१,५३३०५३५ गु्मिनी --क्ता गरकरती- -वटरफ. | गोशरुगः श्रुरकः गहा ३४ | गृहकरत्यक्षमः चतक गाक्षर्‌ ~ ग्रन्थक; गुहा--पृष्िपर्णी (गहगोधा पदर गाह्षुर्‌ः --चणपतरक गृहादयः---व्याघ्रः गहगोधा-- ब्रह्मणी गोक्षुर ~ स्वादुकण्टक्म गुहाशयाः २८६ गृहगोधिका ~ पद गाघरतम्‌ रेद्‌ गहा- शालपर्णी | गृहद्रुमः- साग गवगः -प्रध्रभूतगुणाः गह्यनिष्यन्दः --मृत्रम्‌ / | गटनारनः: --पारावतः | ५ - -ग7ाम॒तच्रम्‌ गृहयपत्रः--पिप्पलः गृहवाया- - कालिक गोजा -गौलोमिका गृह्यबीन ; --भृतृणम्‌ | गहवामी गक: [गाजापर्णी -दुग्ध ध्न गृह्यवी जः--मृतृणः गहस्वामी --पारावत गाजदा ५२३० गृह्यम्‌ ८२८ । गराटिक्रा- प्र । ग[निटवा ८३ ग. गृहिणी --भाया | ( ८२० गढपत्रः--अङ्काटः गृह मता _ गोवरी + । गढपत्रः - करीरः ए ग. ~ गृढपुष्पकः--वकुलः गेयप्रियः ` मुहर | गोत्रा भवन वः वः ~ ह । | र व गृढपुष्यः-- सप्तपणः गरिक्रम्‌ १५८ 5 ् गोदन्तः--पिष्गान्धिकः मदहा--भङाटः +. | ६ ( धर्‌ धन्वन्तरी यनिघण्टुराजनिषण्डुस्थशब्दानां-- गादाषरी ३८३ गोदावरी ४२५ गोदृग्धम्‌ २३९ [| गोद्रवः- --गोमूत्रम्‌ गाधा २९३ गोध्राजः---गौपेयः स गाधापदी ४२४ गोधरापदी---मुमलीकन्दः गाधापदी--विश्रग्रनिथिः गोधा- -पादिनः गोधा--व्रिलशयाः वटपत्री गोवस्कन्धः---इरिमेःर. गोधिका---गोधा गोधिक्रासुतः---गीपरेयः गाधिनी --सपतनुः गोधिः--ललायम्‌ गोधरमजम्‌ --परलाशगन्पा गोधूमसंमवरम्‌--मोरवीरम्‌ गोधूमसंभत्रा --वेशराचना गोधूमः २२७ गोधृमः ४८२८,४३६,४३६ गोभूमः--अ।पधरप्रमाणम्‌ गोधूमः --म्दुः गोधूमी--गोखोमिका गोनर्दम्‌--परिपेलम्‌ गोनसम्‌--वक्रान्तम्‌ गोनसः--वेक्रान्तम्‌ र ६ गानसः- सर्पः गोनाथः- बलीवर्दः गोनासः- तेक्रान्तम्‌ गोनिष्यन्दः--गोमुत्रम्‌ गोनीरम--गोपृत्रम्‌ गोपक्रण्टः--वरिकडूतः गोपकन्या--सारिवा गोपक्कटिका--गोपारककंरी गापकप्‌--ओरोखम्‌ | गोपधाटा---विकडूत गोपघोट.--विकड्रतः | गोपतिः --ऋपभः गोपतिः --व्लीवर्दः गोपनम्‌ ~ तमाटपत्रम्‌ गोपभद्रा ---कादमःः गोपर्णी ५३" गोपवर्-- मूवा गोपवष्ी--सारिवा | गोपानम्‌ _ तमालपत्रम्‌ गापानायम्‌- -गामच्रम्‌ | गापाटलकरकेटां ५३ गोपाठी -गोपाटककरी गोपारी- गारक्ची गोपा-- सारिवा । गोपुटरप्‌- --प्ररिपे्टम्‌ गोपुटरा- भद्रला गापुरकर.- कुन्दरः गोपुरीपम्‌ - गोमयम्‌ गोप्रियः - बठीवदः; गोप्रियः- --इयामाकः गोमतम्‌- -बोरम्‌ गोमती - रोचना गोमत्स्यः---मत्स्यः गोमयम्‌ > ८ > गोमलम्‌--गोमयम्‌ ॥ ॥ | | | ॥ गोमायुः--तर्च | गे.मायुः--सृगालः गोमुखः--नलशायी गोपत्रम्‌ २८२ गोमूत्रिका ३६१ गोमेदकः ३७९ गोमेदकः ४३९ गोमेदसंनिभः--दुग्धपाषाणः गोमेदः- गोमेदकः गोम्भः--गोमृत्रम्‌ गोरक्षकक॑री--चिभटम्‌ गोरक्षतुम्बी ४० गोरकषदग्पी ३४४ गारक्ष.--ऋषभः | गोर क्नः---वरीवर्दः गोरक्षं ३५२ मोरक्षी--गोरक्षनुम्बी | गारक्ता--गारक्षद्ग्धी गारदूः --जसकः मोरट.-मरटः । मारटः- विटृखदिरः गारण्टकर..- गोकण्टकः गोरगम्‌- मधितदधि गोरसः ५२६,५३७ गोराटिकरा २७७ -गोराष्टिका---गोरािका गाराचना ४२६, ४४० गोरोचना ---राचना | गाख्कः: मुष्ककः माटता दुरधफनी ' गाटफलः-- मदनः | गासाप्रच. - मक्र मन.रिखा गोयिका- --घाण्टा गोठ :---मृष्ककरः गोरोपिका ३४२ गोलोमी ४३५ ॥ । गारा | गोमदिप्योनेवनीतम्‌ ३८४ गोलोमी ग्नम्‌ गोलोमी-- द्वा गोरोमी -- वचा गोवत्सारिः--इहामृगः गोवन्दनी--प्रियङ्कः गोविगटी- - गोराटिका | गोविरेषः ४२१ गोव्िष्ठा--गोमयम्‌ गोशीषंम्‌ ४२३ गोरीषेम्‌-- चन्दनम्‌ गोशङ्गः-- बुर गोध्रवः- प्रदेश्षायङ्गलिनामानि गासभवा --गोलोमिका „~~~ --~----- ~ ~~ ~ ~= गोप्वनी--उत्तरापथिका गोखवः-- गोम॒त्रम्‌ गोला -- बिम्बी गो गौडिकः-नलदः गतमसंभवा-- गोदावरी गौतमी--गोदावरी 1 ध (3 1 ( ग[धारः-गाधयः गोपेयः २९४ गाधेरः--गोधा गीधेरः-- गोधेयः गौरकः--- रावः गौरजीरकः-- राक्र गौरपापाणक्रः ३१५ गोररम्भा- सुवणंकदरस गौरव्टी- प्रियदः गौरशाचिः--शायिः गोरमुवर्णशाकम गं(रमुवणम गोरसुवणेम्‌ ३५५ गौरम्‌ -कृदूमम गौरम्‌---पद्मकेसरम्‌ गोरम्‌ --दरितायम गारः- इद्रदी गं।रः-करन्नः गारः कपरः गौरः-- तित्तिरिः गौरः-- धवः गौराद्वी -- सृक्मल्य गोरादिजीरकः---शुक्तः गीरा--सुवणेकदली गोरास्यः-मकटः गौरिक्राख्यः---जर्दः गौरिका- गोराटिका गोरिजेयम्‌--अश्रकम्‌ गोरी ३९५ गौरी ४३२,४३४ गौरी-आकाशमांसी गोरीजम्‌--अश्रकम्‌ णीनुक्रमणिक वणोनुक्रमणिका । गौरी-- दुवा गं।री--भरवः गोरीपापाणः--रौरिपापाणः गौरीवृष्पः- करवीरः | | गीरा प्रियगुः / गौरी मरिष्र | गौरी - महिका गरी रोचना | गारायदितम्‌----दरिनायम्‌ गोरी त्रावा गाद गुरा गारा घा गायम्‌ - मधुगः । गव्या चणिका गा: अवर्नं 'गाः - क्षमः गौः -. ववदः ग वाचा | ग्र ग्रन्थिकम्‌ मन्म ग्रन्थिकः -विक्रण्यकः ग्रन्थिद्सः - चारकः ग्रन्थिदल{- मालादन्दः ग्रन्थिदूवा- दूर्वा द्रन्विनिका-- -महाधरावणिका ग्रन्थिपत्रः --चोारकरः ग्रन्थिपणः - चारकः | ग्रन्थिपर्णी ` जन्तुकादा मरन्धिपर्णी टवा ग्रन्थिफलः --कपिन्थः ग्रन्थिफलः - मदनः [र ॥ [ किं ग्रन्थिफलः -सागुरुण्टः ग्रन्थिलम्‌ ` गमनम्‌ ं ्रन्थिमृखा-- ट्वा ग्रन्िलम्‌---मृलम्‌ ग्रन्थिकः ४२५. ग्रन्थिटः--कन्दपरन्था | ग्रन्धियः - कारः | ग्रन्थिरः--चोरकः ग्रन्थिल: तन्दुखीयकः ग्रन्थिखः-- विकट़रृतः ग्रन्थिकः -हिमावर्टा ग्रन्थिला---दृतरी ग्रन्थया मुस्ता ग्रन्थिः -वंशात्रम्‌ ग्रन्थी ---दिमावला ग्रह्रः - मधप; ग्रहणम्‌ -द्षिः ग्रहणां ५०९ प्रहगम. आद्यः ग्रामतनिष्पावी निष्पाव श्रामजादिः निष्पावं ग्रमसुकरः ---सुकः प्रमीण. सवर: प्रमाणा -प्राटक् ममर्‌ प्राम्यकालः सक्र ग्रम्यकोडार्का --पानागनः ग्राम्यक्रोटः गुकरः प्राम्यवमा - पास्क्यत्‌ ग्राम्यः - मशकः; ग्राम्या ~ निष्पावा ग्राम्या --नीयिनी ग्राम्या -सुरसा ग्राम्या ८७ ग्रावा ३५४ ग्रावा पवनः ग्राहकः --चिनिवारः ग्राहः -मत्स्यः राह - युकः ग्राहिणी ---घन्वयागः ग्रादफलः - कपित्थः प्राह - कषिन्धः ग्रीवा ३५७ ग्रावादृकरुणः---उष्रः प्रीप्मपुष्पी -- कर्णा ग्रीष्मः र -निदाघ. ग्रीष्माद्धवा -- र्म, ५४ धन्वन्तरीयनिषण्डुराजनिषण्टुस्थशब्दानां-- „__.___----~------------ ------ -----~ =-= ्ेप्मी १९८ ग्टानः- रोगी ग्लानिः-- व्याधिः ग्लास्नुः--रोगी घ, घटाभिधा--गोरक्षतुम्बी घटालाम्बुः--गोरक्षतुम्वी धटिका-- विघटिकादयः घण्टाट्य :--मदनः घण्टा --गाद्ररूकी घण्टा---वरिका घण्टावीजम्‌ रेचकः घण्टालः--मदनः घण्टयाटी-- कोरातकी घण्टिकः-- पादिनः घण्टिका- कण्टादीनि घण्टकरा--मूक्ष्माजिद्रा घण्टुक-- मुनटरुः प्रनच्छदम्‌--तारीसकम्‌ घनद्रुमः-विकण्टकः धनग्रिया-- जम्बुः घनफलः--विकरण्टकः घनमृलः-- मोरटः घनरषः-- पानीयम्‌ घनवट्टी--अमृतस्रवा घनसारकः--कपूरः घनस्कन्धः---क्ुद्राम्रः घनस्वनः--तन्दुलीयकः चघनम्‌--अन्धकारः घनम्‌- त्रपु घनम्‌--लादम्‌ धन: ४२५७,४३० घनः मुस्ता धनः--शरीरम्‌ घना--माप्रपर्णी धघना--स्द्रजनरा चघना-- श्रावणी घ्धरकः---उलुकः घर्मः निदाघः घमः--स््रदः घरमान्तकामुको --घमान्तः प्मान्तः ४०५ घमौन्तः. -वपाः घमाम्भः- - स्वदः परिणी - क्षीरिणी घ. अ्रहारात्रादयः पा. पाटा -अवरः घारीः-- मापः प्र. ५ पुटिका २९९ पुटकः ५२६ घुमघुमारावीं --्रमरः घरत्मुलारवः-. पारावतः चृ्टृसारवः- पारावतः रणम्‌ -कृदुमम्‌ रू रकः ४२१. घरक: उलकः धुकावामः-- -शायोटः घृधृकृत्‌---पारावतः घु. घणाफटः--मांसलफ़लः घृतकरभ्ः कर्न घुतपणकः--करप्नः घृतपणः----करन्ः घृतमण्डलिका--विश्वप्रन्थिः घुतहेतुः- नवनीतम्‌ व्रतम्‌ रष घुताची-- भद्रया घृष्समीतनामा--गोभरमः ए घो. पाट; २६६ घोरिक्रः ४२८ -------~ -------~-~~ “= ~~----------*~ -"----~----------* ~------ -=--- धोदिका--घोटः घोटिकी ४२८ घोटी-- घोण्टा घाणा---घ्राणम्‌ घोणान्तभेदनः सूकरः प्ोण्टा ३५८ घोण्टा ४५३९ घरोण्टाफलम्‌ --पृगफरम्‌ घोरददनः--- तरक्षः घोरददानः- व्याघ्रः धोरफडा- --गोधा घोरम्‌ - -विषम्‌ घोरा --जामृतकः | घोरा -यवुी धोरिका--वनुर चारप --मथितदवि घाटा --पोर्खी प्रोयिक्रा --पोरी = प्राया २५४ प्रापपुष्पम्‌ -कास्यम्‌ पापम्‌--कास्यम्‌ घोपा -- शतपुष्पा पापा -राष्ा त्राणम्‌ ३९६ च्‌. चकोरः ४०६ चक्रक: -करारः चक्रगजः---चक्रमर्दः चक्रदन्त्यः--रेचकः चक्रनखः---व्याघ्रनखम्‌ चक्रनायकः--व्याघ्रनखम्‌ चक्रमर्दकः-- चक्रमदः चक्रमदः १३४ चक्रमदिनी-अलक्तकः चक्ररथः -- चक्रवाकः चक्रलक्षणा-- गुडूची चक्रटताप्रः--राजाप्रः चक्रवर्तिनी ४२३ चक्र्वा्िनी-भलक्तकः _ --~-----~ चक्रवरतिनी - जन्तुकारी चक्रव्तिनी-- मांसी चक्रवर्ती - वास्तुकम्‌ चक्रवाकः २७८ चक्रवाक--चक्रवाकः चक्रवेधकम्‌ - सूक्तम्‌ चक्रम्‌ ४३० चक्रः-- चक्रवाकः क्रः णवा; चक्राद्न:-- दसः चक्राङ्--- मस्ता चक्रा्नौं ८२६ चक्रङ्रा-- कटुका चक्रा---टेसः चक्राठताम्रः-राजाग्रः चक्रा--शद्वी चक्राहवः-- चक्रमदः चक्राह्‌वः- चक्रवाकः चक्रिका-- ऊ चक्रिका--चक्रमद्‌; चक्रिया---ऊरू चक्री ४३२१ चक्री--चक्रमदः चक्रो-- चक्रवाकः चक्री--तिनिसः चक्रीवान्‌-- गर्दभः चक्री--व्याप्रनखम्‌ चक्षुष्यम्‌--अभ्ननम्‌ चश्ुष्यम्‌--तुत्यम्‌ चक्षुष्यम्‌-- प्रपौण्डरीकम्‌ चक्षष्य-नीलरिग्रः चक्षष्या १२९ चश्रुष्या--अजशूद्री चक्षुष्या--कलत्था चक्षुः---टश्टिः चक्षुश्रवाः-सषः चद्चरीकः-- भ्रमरः चञ॒चुका--एरण्डः चनचपत्रः--चसचुः वगोनुक्रमणिका । चन॒चुर्‌:-- चत्रचुः चञ्चुः ३३६ चतुचु:-- एरण्डः चत्नचुः - क्षद्रनञचुः चटकः ५९५ चटकः ४२९ चटकः --चदा चटका ८९५ चटका---चृडामणिः चटिका--काटिका | चटी २९७ चणकः ४३६ | चणकः हरिमन्थ । चणकाः-- मसूरिका | चणका -- दरिमन्थ चणद्रुमः ~ क्षद्रगाक्षरः | चणपत्रकम्‌ ४२५ चणपत्रक; ४२४ | चणपत्री-- स्दन्ती चणः--द्‌।रमन्धः चणिका ३९२ चण्डकः -करवारः चण्डदहासा--गट््वी चण्डम्‌---मक्तम्‌ चण्डा ४२८ चण्डा-- आखुकर्णी चण्डा --कपिकच्छरु चण्डा --चोरकः चण्डातकः- करवीरः चण्डा- द्व चण्डा--द्रवन्तीं चण्टालकन्दः २५१ चण्डा---लिर्विनी चण्डाली--विर्रिनी चण्डा कुम॒मः --करवीरः चतुरङ्गा -भवनीं चतरदखः--आरग्वघ चतुरथा, 9५९ चतरः---पण्डितनामानि १. ५ चतुथः दृद्रः चतुधाशम्‌--साधारणकाः चतुविधः---खावः | चतुष्पत्र --- चण्डालकन्द्‌ः ' चतुप्पत्रा २७ | चतुप्पद्‌ः-- भेण्डा | चनुष्पर्णी - क्ूद्राम्लिकरिा | चतुप्पण्टः भेण्डा | चतप्फटा---गाद्गरुकी | चन्द्नगापा- - -करप्णमली चन्दनपुष्पकम्‌---लवद्गम्‌ चन्दूनपृष्पप्‌ - -लवद्रम्‌ चन्दनमारम्‌ --व त्रकम्‌ । चन्द्नमारिवा -कृष्णमूर्ली चन्दनम्‌ ९३ चन्दनम्‌ --गाश्ीषम | चन्दना कृष्णपुर | चन्द्रकम्‌ ` ममचम्‌ चन्द्रकः ४३५ चन्द्रकः---अदमन्तकः | चन्द्रकान्तः -इन्वुकान्तः चन्द्रकान्ता--राव्रिनामानि चन्द्रका-- मयरः | चन्द्रचन्दनम्‌-- दरिचन्दनम्‌ चन्द्रजोपटः- --इन्दु कन्तः चन्द्रपृष्पा---कसप। | चन्दरपृष्पा--रक्ष्मणा चन्द्रवाला- -सृक्ष्मला चन्द्रभागा ३८२ चन्द्रभतिः- राप्यम्‌ चन्द्रभृतिः प्यम्‌ चन्द्रटेखा वाकुची | चन्द्रलोदहम्‌--राप्यम्‌ | चन्द्रवषुः- -रप्यम्‌ चन्द्रवहभा ४३ चन्द्रव्ी --प्रमारणी ८६ धन्वन्तसीयनिपण्डराजनिपण्ड्थक्षब्दानं- चन्द्रवष्टी-- माधवी चन्द्रहासम्‌--रौप्यम्‌ चन्द्रहासा-- गुड्ची चन्द्रम्‌ - -सुवणेम्‌ चन्द्रः ४२५ चन्द्ः--कपूरः चन्द्रा ४२९२ चन्द्राणी---शदी चन्द्रातपः--रात्रिनामानि चन्द्राभिधा-- वाकुची चन्द्रा्जम्‌---उत्पलम्‌ चन्द्रान्जम्‌ ` कमृदम्‌ चन्द्रालोकः - -कपूरः चन्द्राविणी- काकमाची चन्द्रा-दूद्री चन्द्रादमा---उन्दुकान्तः चन्द्रास्पदा - दद्गी चद्धिका ४२६,४३३ चद्दिका---कणस्फाटा चद्िकाद्रावः--इन्दुकान्तः चद्धिकापार्या--चकोरः चन्दिका--मेथिका चन्िका--मद्धिका चद्दिकाम्बुनम्‌--कुमृदम्‌ चद्धिकायुक्ता-राव्रिनामानि चन्िका--रात्रिनामानि श्वद्िका- लक्ष्मणा चन्द्रिका --मू््मेला चन्दर्ा--कृमृदम्‌ चपलम्‌ ५९० चपलम्‌-पारदः चपटः-- चोरकः चपलः-- पारदः चपटः- महारसाः चपठः- माषः चपला **२३ चपला-- पिप्पली चपला--सुरा चपिका--दोफालिकरा ~» =~---- ~= ----*------------~- - चपेटः --उत्सङ्गादीनि चमरपुच्छः-- कोकडः चमरः--ब्ीवर्दः चमरिकः---कोविरारः चमरी - कृख्चगः | चमरी-- वटीवदः | चमरी ---राहिणः चम्पकेकयिकरा ४३५ | चम्पकरम्भा-- मुवणकदल्यै चम्पकः १९९ चम्पकः | चम्पकः - आशा ३२५ | चरकः. -पर्पदः चरणम्‌ मलम्‌ चरशः --पाष्णः चरणायुधः - कुंक चरः -कर्पादका चराचरः-- कपर्दिका चगब्दम्‌ --तापसरप्रिया चमक्रशा- मांसरोहिणी चमेकषा ४२५ चमकषा ८३७ चमक्रषा--मांसरोरिणी चमकप्रा-सातला चमकरमा--मांसरोटिभी चमेकी ४०५ चमगन्धिका--चमकरी चमचिच्रक्रम्‌---धित्रम्‌ चमनम्‌- रक्तम्‌ चमजम्‌-- रोम चतर दृः--- बली चम-- त्वक्‌ चपेदलः ५२२ चमदुषिक्रा --वुश्वम चमेपक्षी-- चभकी चमेपत्रकम्‌--मरिचम्‌ चभपत्री--चर्मकी चमर ङ्गा--आवतंकी 9१ १? च्म रसः ४२७,४२७,४२१.४ २८ | चमवादिनी ४२९ | चर्मवृक्षः ४३५ | चमव्रण ---ठृता यमसार्‌ :ः ---रमः | चमं द्री र चमेकी ' चमाटुर्‌ ञ्ननम्‌- --दिद्रलम्‌ | चमाम्भः-- रस चर्मी -- चमक च्ेणम्‌ ३११ वणम्‌ --मोजनम्‌ च्र्पत्रः---पिप्पल चरखपिच्छकः -- चरीं । चरुः काल्यम्‌ । च: नखम्‌ चखाचटः-- काकः चरातद्ः --वातव्यायि- चवर: -- मापः चविकम्‌- - चविका चथिका ८५ चविकारिरः - मखम्‌ चय्यकरम्‌ ४२६ चव्यक्रम्‌ ` चविका चय्यना श्रयसी चव्यफटा-- श्रय चव्यम्‌ ४२६ च्यम कृकरः चव्यम्‌ -- चविका चव्या--कापामी चा, री ८२९,४२५७,५२९,४ ४३५७,४३५७,४६० चाद्गैरी--भुद्राम्लिका चङ्गेरौ - लोणिका चाङ्करीशाक्म्‌ ३५४ न्वाटृकेरः-- चटकः चाणक्रा ४२५ चाणक्यमृलम्‌--विष्णुगृ्ठम्‌ चाणक्यः ५२९ चाणक्य: --चाणकेो चाणाख्यप्रलकम्‌ १४१ चातकः ४५६ चातकः-- चकोरः चातकाटलाद्नः-- वः चातुजातकसंगता--मनिकरा चातुर्जातकम्‌ ` चातुभद्रकम्‌ चातुभद्रकम्‌ २०० चातुमास्यविदरानः--- खभरीरः चान्द्री--- अतिविषा चान्द्री--बाकरुची चान्त्री - रात्रिनामानि चान्द्री - लक्ष्मणा चाप्रख-- दंशः चापल -- मक्षिका नाप्रवटृः---पियायः चामरा-- वृश्चिकाली चामरिकः --काविदारः चार्माकरम्‌-- सुवणम्‌ चाम्पेयकम्‌ --पद्मकरेसरम्‌ चाम्पयम्‌ ५२७ चाम्पयम्‌ --नागपुष्पम्‌ चाम्पेयः ४३८ चाम्पेय :-- चम्पकः चारकः- --प्रियालः चारटिका-- नीलिनीं चारटी.- प्रद्मचारिणी चारद्रा--तापसप्रिया चारः: -- प्रियालः चागः-ठटना चारिणी ४३९ चारु-कुङूमम्‌ चास्केसरा--तरणी चाख्टा-- तामलकीं चास्दशनः--प्रक्षः चारुदरनः-- रोहिणः चारुपर्णी-- प्रसारणी चारुफला-- द्राक्षा चारुमादा-- य॒था चणोनुक्रमणिका । चाररेत्नम्‌ - सुवर्णम्‌ चारषपम्‌ --सुव्णम्‌ चारुलो चनः--मृगः चारुः पद्मकः चापकः--खम्ररीदः | चाप्रनामा-- सखेत्नरीदः चाप---खम्नरीरः चापः --प्रसहाः नाह्वः- वित्वः चाटूवः --र्धीविष्रकः । चि. चिक्रित्सकः- व्रद्यः चिकित्सा ४१०,४११ विकगः---केशः चिक्रणम्‌ - ` -प्रगफ़लम्‌ चि करणः --पृगफलम्‌ चिक्रणा ~ पृगफलम्‌ विक्री -- पृगफ़वकम्‌ | विक्रा -पृगफलम्‌ चिघ्रा --आम्ल्का चिश्चातेलम्‌ २३८७ | चिघ्नातैलम्‌ आम्ला | चिश्रासारः- -आभ्विका | चिनिका -आम्लिका | चिडा- -करपटम्‌ | चिडा- -सरलः चित्तरः---म्रगः चित्तम्‌--मन. चित्तोन्मेषः-- तमागुणः चिन्‌-- बुद्धिः चिन्रकन्धरः---सारसः चित्रकम्‌ --4२५ चित्रकम्‌ - चित्रकः चित्रकम्‌- ज्योतिष्कः | चित्रकः ८६ चित्रकः. -४८२५,४२०,४३१, ४७ चित्रकः ---शरभः चित्रकायः---शरभः चित्रकृ्रः-- कच्छपः चित्रगन्धकरम्‌- हरितालम्‌ चित्रगन्धम्‌--न्दरितालम्‌ चित्रघना -मातय (चित्रतण्डटा व्रिडद्गा | चित्रतवक भजः | चित्रपटः ---खावः ॑ चत्रपक्षः - प्रतुदाः (चचपन्नी -रिदिमी चिव्रप्रच्रक्रा द्रोणपुष्पं चित्रपर्ण। ५२१ चित्रपर्णी ---कणस्फोटा चित्रपर्णी --प्रषिपर्णा विच्रप्णीं -महाराष्री वित्रपाख पित्रः: चित्रपिच्छकः -मन्ररः | वित्रपृष्पिका - द्रोणपुष्पं चित्रपत्पी --अम्विका | चित्रकम्‌ - र्वणवृत्तम्‌ | चित्रफल.- -मांमटफलः | चित्रफला- - 4३१ चित्रफला--कण्टकरासा |-चत्रफला- चिम्‌ [रै्रफला- -प्रगाक्षी | चित्रफला --यिष्निनी | चित्रफसा-- विशाला चित्रफला---वृन्ताकी चित्रवीजः--एरण्डः | वित्रभानुः--चित्रकः चित्रमेषजा-- काकोदुम्बरिका वित्रमृखा-- व्री चित्रयोर्धा-भन्नः चित्रलता -मभ्रिण्र चवित्रक--गोरक्षी | ४३७ | चित्रवटिकः-- मां सरफलः | चिनच्नरक्रः --काठः | वित्र कः-- वारण. विम्रवर्--मरगाक्षी चिच्रवष्टी --विशारा ४८ धन्वन्तरीयनिषण्टुराजनिपण्टुस्थशग्दानां- चित्रध्याध्रः--शरभः चिव्रः--अशोकः चित्रः--एरण्डः चित्रः--चित्रकः चत्रः- तिलकः चिघ्रः-मांसलफलः चित्रा ८२३,५३२५७ चित्रा-आखुकर्णी चित्राक्षुपः- -द्रौणपुष्पी चिताङ्गम्‌ ५४२६ चितराद्रम्‌--हरितालम्‌ चित्राङ्गम्‌- दिरङ्गलम्‌ चित्राह्गः -- कालः चिवाङ्गः-- चित्रकः चित्राद्गी --कणजल्का चित्राही - -मभिष्र चित्रा-- दुर्वा चित्रा--द्रवन्ती चिच्रा- विल्वः चिघ्रा-मन्रि् चित्रा--मगक्षा चित्रायसम्‌-- लोहम्‌ चित्रा--- सुतश्र्णी। चिर्त्र--जलदायी चिपिटा--गृण्डासिनी चेपिटा -- निष्पाव चिबुकम्‌ ३९६ चिरजीविका--शात्मटी चिरजीर्वा---काकः चिरजीवी-- जीवकः चिरजीवी --शात्मसा चिरण्टी-- मध्यमा चिरपत्रकः-स्जकः चिरपानिका--चनरचुः चिरपाक-- कपित्थः चिरपुष्प बकुलः चिरबिल्वकः-- करभञ्नः चिरलृः-- मत्स्यः चिरम्‌- मूलम्‌ -----~---~-~ - ---------~- -------~- चिरः- चीरिः चीरवृक्षः--बिन्वान्तरः चिरायुः- ऋक्षः चीरिपत्रः- करका चिराय: काकः चीरिः २९७ ० चु. चिरायुः-- ताः चकरफलम्‌--- वृक्षाम्लम्‌ चिरिपत्रिका--- नाकुली चृक्रवास्तूकम्‌-- नकम चिरण्टी --शङ्गपृष्पी चुक्रवास्तृकः--लकुचम्‌ चिरिनिपत्रिका--नाकृटीं चुक्रम्‌ ३५२ चिरिबिल्वकः-- करमन चुक्रम्‌ ४३९,४३९ चिभेयम्‌ ४३ चुक्रम्‌ ` सूक्तम्‌ | चिर्भयम्‌ ५३५ च॒क्रा - आम्लिकरा चुक्राम्लम्‌---आम्लिका चुक्राम्टपम्‌ ` वृक्षाम्लम्‌ चुक्राहा- क्षुद्राम्लिका चुक्रिका ५३९ चुक्रिका--आम्लिकिा चुक्रिका --पुद्राम्मिकरा नुकि - कतम्‌ चुच॒कः--फान्नेका चचुन्दरी--दीधतुण्डी च॒च्छन्दरा ५३१ चन्हुन्दरी --दीधनुण्डी चिभिटा ४२९,४३१ चिभ्टा- चिभ॑यम्‌ | चिर्भिटिक्ा--चि्भयम्‌ | चियिचिमः ` - मत्स्यः | चिद्करः -- लोध्रः | चिद्रः-- चीरिः चष्ट: ` प्रसहाः चिद्धिका--पटाशरोटिता चिष्टिका --श्रः | चिद्धिचर्का-- चीरिः चिट्टी ५२४ । । चिद्धी - -पराश्रलोदहिता चृनः--चतरचुः चीं ८ | चुम्बकम्‌--लोटहम्‌ चीडा -- श्रीवेष्रकः चषकः -- मत्स्यः चीणा ४३० मू चीणाकर्कटिकरा- -चीणाकरफनी | चकः - चन्द्रः चचुकम्‌--स्तनाग्रम्‌ चटापणिः १४० चूडाम्लम्‌-- वृक्षाम्लम्‌ चुडाला--मृस्ता चूत : ---अआम्रः चीणाककटी ४२ चीनकपूरः--चीनकः | चीनक १०१ चीनक्रः--प्रियङ्गः | चीनजम्‌-- लोम्‌ 9 ॥ । चीनपिष्टकम्‌--स।सकम्‌ चृणेपादपः ४२१ चीनपिष्टम्‌ - सीसकम्‌ चृणपारदम्‌ --दिङ्गलम्‌ चीरपच्रकम्‌ ४२७ | चीरपत्री- -पलाश्लोहिता | चीरपद्मकम्‌ ४२५७ चीरप्णः--सजक्रः चीरपिष्टकम्‌- सीसकम्‌ चूणव त्रम्‌ वैकरान्तम्‌ © 8, १9 चणम्‌ १३२ चृणम्‌--आषधम्‌ चणम्‌--कड्कोलकम्‌ ~ ~~-~~ ००५ --- ~~ चलिकाखवणम्‌-नवसारः नृलिकालवणाभिधः---नवसारः चृलिनी--शाल्मली चृषणम्‌-- भोजनम्‌ चेतकी - हरीतकी चेतना ४२६ चेतना--वुद्धिः चेतनाः-- मानुषः चतनिकाः - हरीतक चेतनीया--ऋद्धिः चेतः--मनः चेतिका---जानीं चेष्रानाश्चः - प्रयः क, से) च ॥ 1 चतन्यम्‌-- प्रकृतिः चलयदरुमः--- पिप्पलः ् य॒त्र ५१७ यत्रा---विडन्रा चेतिकः-- चत्र चैत्री -चैचः प चा. चाचम्‌ ४३५ पाचम्‌.- त्वक्‌ चोारकम्‌-- चोरकः भ न 9 चारक 9 र ४ © चारकः---कितवः चारकः--दुष्पुत्रः चारकः--रिपुः चारकः- सरी ् चोष्यम्‌ ३११ दै, चा. चारकः-- चोरकः चाहारः-- यवानिका स्यु. ह । च्युतोपलः--प्रयन्तगिरिः च. छगलान्िका -वपमेधा ५४ --"न-~---------------- न वणोनुक्रमणिका । न न न -- ~~ --~-------= „~> छ त्रगुच्छः -- गुण्डः खत्रधान्यम्‌ -धान्यकम्‌ छत्रपणेः ४२१ | चछत्रपणः - सप्तपणः | छत्रपुष्पकः - तिलकः छत्रम्‌ ४२५ छः- - भरतृणम्‌ छत्रः---भतुणः छत्राकः -- -नालवधररः छत्राकी --मटासगन्धरा छत्राक्षी-- महागगन्धा द््त्रा दतम्‌ छय्रान्यम्‌ - धान्यम्‌ छत्रा मिघ्रेया | 1 1 ॥ | छत्रा दतपृष्पा ददनम्‌ तमाटखपत्रम्‌ छदनम्‌ प्रणम्‌ 2द:ः-- प्रभम्‌ छदः मन्रिष्रा चछद्मा - मिप सद्धिका गृहच द्दनः- -निम्बः छदनः- मदनः रदासनीका ` कक | दिका -- विष्णुक्रान्ता छर्दिघ्रः - किराततिक्तः दिनः - निम्बः छरदिनी ४३२ छाः --वमिः छयीफणी - त्रपुमम्‌ छयामनी च्रपुमम्‌ छयायनी- - त्रसम्‌ विः. --कान्तिः | खा. । । । छ्ागनवनीतम्‌ ३८५ छागलः २६७ | छागटः---मन्स्यः | दछागखान्तः- रास्ता. छागलान्िका वृद्धदारक: | छागलाच्री -- वृद्धदासुकः छागसारिः ईटाम्रगः छागः ग्राम्याः | छागः - -छागलः | छागी -छागलः | छत्रकम्‌ - मु स्रया ४१६ छाया - आनपादिगृणाः छाया - कान्तिः दाम नक्रम्‌ छि द्रवद्‌ - श्रयमी दाणि -दारीरास्म्यादानि 1 | धिद्राफटम्‌ -मावाफयम्‌ ॥ ्ररप्रन्धिनिष्का -ध्रावणा दि नभरन्थी - तिख्कन्द्रः छित्तपत्रा - अभ्व द्वित्रसटः - लकरः । एित्रख्टा ८२८,५२३१ दित्सा कतकाट्यम्‌ दित्सा -ग्ट्ची ॑ दिन्नस्टा स्का द्िनिः-- त्वरघ्ः ध्रा ५ छन्ना -गुदचा द्त्रा -मुट्चा छिनाद्र -युटूचा दघ्ना --महाश्रार्वाणक्रा त्रारि. - गुद दित्रोद्धवा -गृट्ची दरिक्रापत्री श्ना ददक्म्‌ ---गटम्‌ ददनाय. ` कतक्रम्‌ ज्‌, जक्षणम्‌--भाजनम्‌ जगती ~ अवनी 1 ५० धन्वन्तरीयनिषण्डुराजनिषष्टुस्थश्षब्दानां-- न का माभजवयन- भ--------- न जगत्प्राणः- वायुः जगदान्मादकः----मुरा जगलः-- सुरा जग्िः--भोजनम्‌ जघनकृपकरौ ---ककुन्दरादीनि जघनम्‌- -कय्यादीनि जङ्गमतरिपाणि २१४ जङ्गमम्‌-- विषभेदः जङ्परा ३९९ जट्घारः--म्रगः जट्घाटखाः; २८९६ जट ३२द्‌ जटा ५२८ जटामासी जटामांसी १२५,४२८ जटामांसी-- नटा जटामांसी---तपस्िर्ना जटामांसी-- मामी जटामृला--रातावरी जरायुः ब्भ गुग्गुः ४ जटा--रद्रजटा जटासट्रा-सुद्जया जटालः--गुग्गलुः जटारः-- मप्कक जटालः वरः जराल---गन्धमांमीं जराल--मांसी जटावती---मांसी जटाव्रष्ट --र्द्रनरा जटिलः क्रम्‌ जटिलः --तिलः जाररः---दमनम्‌ जटिका--मांसा जटिखा--- वचा जटरघ्रः--तुन्दः जटररम्‌-- कुक्षिः जटरामः---तुन्दः जढठरी-ग्माटिका जढता--स्तमिदयम्‌ | जडम्‌--सीसकम्‌ 1 जतुका ४३१,४३३ | जतुका -अनिनपत्रिका | जतका- -जन्तुकारी | जतुद्रमः--शरुदरा्र । जतुपत्रिका ४२६ जतुपादपः--रद्राप्रः । जतु- -लाक्षा ।जन्रु - -रिरादीनि 1 जत्वदमकम्‌--शियाजवु जत्वरमजम्‌ --शखाजतु [ जननी ४२६ ¦ जननी ` अलक्तकः जननी ` कटुका जननी - -जन्तुकरारी जननी -मनरष्रा जननी मांसी जनपदः -भृमिभेदः | जनग्रियः-- -ध्रान्यक्रम्‌ जनप्रियः--नीलदिगरः । जनप्रिया ५३४ | जनवहमः -रदितकः | जना- --कदटक्ा जनिष्र --दण्धरा जनी-- ली जनेष्टः- मुद्रः ननेष्रा- ऋद्धिः जनेरा -जन्तुकागी जनेश्र - -जाती । जन्तुकम्बुः- कृमिशद्रः जन्तुका ८२६.४२९ जन्तुका चक्रव्तिनी जन्तुका -जन्तुकागी जन्तुका---नाङडदिद्रगुः जन्तुकारा --जन्तुकारी जन्तुकरारीं १५१ जन्तुकारी-- अलक्तकः जन्तुका-- लक्षा जन्तुकृष्णा-- जन्तुक्रारी जन्तुप्रः - वीजपूर्णः जन्तुप्री--विडद्गा जन्तजित्‌- जम्बीरः जन्तुनाश्नम्‌ -दहिट्ग्‌ जन्तुनाशनः-- यवानिका जन्तफलः ~ -उदुम्बरः जन्तुमारीं निम्बकः जन्तुरसः-- अलक्तकः नन्तुवायः-तन्तुयायाद्‌यः जन्तुवायाद्यः -तन्तुत्रायाद्‌यः जन्तुवक्षः --कुदराम्रः जन्तुर विडद्रा | जपा २७ | जपा ४ २३० | जपा्या---जपा | जम्वरीरकः ४३७ जम्बीरम्‌-- जम्बीरः जम्बीरः १४४१७९१ जम्बीरः ४५२७,५३०,४३ | जम्धीरः - -कटरकः जम्बुकः. --दागालः जम्बृकः- - स्योानाकः जम्बुकरा--उप्तरापथिक्रा जम्वृवृक्षः-- रोहिणी ३२० जम्बुः जम्बूः जम्बुकः ---केतकाद्रयम्‌ जम्बुकः - गुहाशयाः जम्बूकः --स्यानाकः जम्बक्री ८३० जम्ब; १८५१३४२ जम्बः रोहिणी ३२० जम्भलः-- अकरः जम्भलः--नरमम्ीगः | जम्भः ५३० जम्भः - जम्बीरः जम्भा-- जम्भा जम्भिका -जुम्भा जम्भीरः- जम्बीरः ------~~ ~~ जन्तुप्म्‌ --दिक्गु [1 जयन्तिका ४३२ जयन्तिका---दरिद्रा लयन्ती ४२७,४२८,८३३ जयन्ती --वलामोटा नयन्ती---देरिद्रा नय्पारम्‌. --उपविषम्‌ जयपारः- -रेचकरः जया ४२८,४३६ जया--अभिमन्थः जया-- कपिक्रच्छः जया- - दूर्वा नया- धमी जयरापुप्पम्‌ ४२९ जया --वखामाटा जयावदा--दन्ती जयावदा- नीलिनी जया इामीं नया हरीतकी जयाटवा-- अरणी जरी --गर्माटिका जरईड---गर्मारिका जरणद्रपः; २३६४ नरणम्‌--- टि जरण; ४२२ जरणः ४२९ जरणः--जारकम्‌ जरणा ४३२ जरणा-- कृष्णः नरती-- वृद्धा जरन्‌--वृद्धनामानि जरायुः--अभिजारः जरायुः--नाभ्यादीनि जरालक्ष्म-- पितम्‌ जजरः-- वृद्धनामानि जतिलः ४२२ जतिटः. -- तिलः जलकपोतकः--जलपारावतः नलकपोतकः-- पारावतः वणानुक्रमणिका । जलका; ४० जटखकाक्रः---काकः जककामः वेतसः । नठक्रामुकरा --कुटम्बिनी जलकुकुट कः ४०५ जरनन्तुः-- मत्स्यः | जलकजम्बृः ४३९. । जनटजम्‌ ४३० | जठकजम्‌ - -कमयम्‌ मजम्‌ ~ नटमुष्तम । जरनम्‌ --खवणारम्‌ | जलजः--- श्वः (जलन. शायिः नलजः - -हिज्नयः , जलजा ---क्रीतनकम्‌ 'नलजीविनी जद्का जनद्‌; १७७ जलदः पानीयम्‌ | नदद्‌: पृष्ता | जनट्द्‌ः --शद्भः जलदागपः ४१७ जटउदागमः- -वपाः जटधरः--- तिनिमः जटनी- --मिष्रा जटनीटी ` नलमुस्तम्‌ जलपक्षिमांसम्‌ ३९२ । जलपर्षा - -धिकः | जटपाद्‌ः- हसः ।जलपारावतः ४०४ जटपरारावतः---पाराव्रतः जलपिप्पली १४७ जलपिप्पखी ४३५,४२३७ जरपिप्पी---महाराष्र जलप्राणी-- मत्स्यः जलविन्दुजा --यावनारी नटभूः ~ -जरपिप्परी जलमधृक.- - जयद्‌: तरमीनः -- मत्स्यः । | -+ - -----+--- -~ जटपरुस्तम्‌ १६ | नख्वद्री -यृद्गाटकः । जखवासम्‌ - उशीरम्‌ । जख्वास. -- वरिष्णुकन्दः जलवागा. गुण्डामिनी जटविक्रमा ` गक जलवेतसः ५३०,५३५,५४३९ । जलवेतसः वानीर: जलवेतसः वतसः नैनम -- -व्याधिघातः नटन्याठ. मत्स्यः जवशायी ४०६ जटगार्या कुकुटः । जदा नरकुकरुटकः ' नटशा्ा- -टिष्िमी जस. नटनाय जलमपः- -सपः जलसंभवः. - वानीगः । जटमसाघतिवायकः (¢) - टिक जटमार्ा चि जटस्था-- दुवा जठस्थितः -- कुक्रटः जखस्थतः-- जलकुकृट्कः | जलम्‌ -- पानीयम्‌ पं मखम्‌ --प प्रम्‌ । जलम्‌ -वाखकम्‌ जयाल्यक्रः- जलद; | जयादण्डी --व्रह्मदरण्टा जलामादम्‌-- उद्षीरम्‌ जलाट्‌---पानीयादुः | नयाट्क्रम्‌ --पद्ममलम्‌ ' जटावह --- मुस्ता । जलाशया - -गण्डाय जलाध्रयम्‌--लामजकम्‌ | जयाधरयः--ईददाम्रगः । जलाश्रयः - गण्डः जखाश्रया---गर्मोरिका । जलाध्रया--गण्डाय । जटाश्रया--र्मान्त. | + ॥ 1 ॥ ५२ धन्वन्तरीयनिषण्डुराजनिषण्टुस्थशब्दाना- जखाध्रया--गृखी जलाध्रया-- शुद्गाटकः जलका ४०४ ४२९२ जयटेरदा---कृटुम्विनी जटेश्चयमांसगुणाः ३९१ जठेदायः--मस्स्यः जलोदर ः--नुन्दः जल्योद्धवा--क्ुद्रप्रा जलोद्धता-- -गुण्डाल जलैकः-- वेतसः जखोका---जठ्का जवनः--कोकटः ५ ५ 1 जवनः -- मृगः जवनः ~ वायुः जवः---वेणजः जवा--नपा जबादि ३०५ जविनः-- काकडः जत्री--घोटः जहनमुता---गङ्गा जा जागडम्‌-- कृड्करमम्‌ जाङ्गल्देशः २२१ जाद्रख्‌ू--- आमिषम्‌ जाद्रकभिषः- भृमिभेदः जाद्धिक्रः-- मृगः जाटरग्रन्थिः-- गुल्मः जाच्यम्‌--स्तमियम्‌ जाड्यारिः-- जम्बारः जातह्पम्‌- सुवणम्‌ जातिकोशः--जातिपत्री 9१ जातिपनीं १०२ जतिभेदः-किराततिक्तः जातिः-- सुमना जातिदृङ्गम्‌--जातीफठम्‌ जातिसस्यम्‌--जार्तफटम्‌ जातिसारम्‌ --जातीफलम्‌ जाती १९८ नाती ५८२८,४३१ जार्तीफटरसम्‌----वयस्था ९ | जी मृतक ; ४० | जीमूतः ५२८ | जीमूतः- मस्ता जीरकद्रयम्‌ ४३८ जीरकम्‌ ८२ जातीफलम्‌ १०५ )। ५२५९ जीरकम्‌ ४३५ जनातीफया वयस्था जाती---दस्तम्‌ ३२७ जात्यादिमादः ३७२ नानु- -ऊरः जाम्बवतीं शः जाम्बवम्‌ -गुवणम्‌ जाम्त्रवी-- जम्बुः जाम्बृनद्म्‌ सुवर्णम्‌ नाया --भाया नायुः-- ओपधम्‌ जारणः-- कासमर्द जारर्णा---उपकुर्बी जारः ४३० जालकम्‌-- कारकः जाटववुरक जाट मुर जालववैर; ३५७ जनाटविन्दुना- -याचना्ी जालिनी---कोशातकीं जाट! ४०९ जाहवी-- गन्गा जि. जिङ्गिणी १३२ लिङ्गी -मभिषए्रा निञ्द्िरा --सिन्रह्धिीरां जितेन्दियाहुः--कामवृद्धिः जिरिका-- वंशपत्री जिह्मगः --सप जिद्यक्षल्यः--खदिरः । जिह्यम्‌--तगरम्‌ निष ३९६ जीं । जीनः--वृद्धनामानि जारक्रः४२८,४३१ जारकः-- जीरकम्‌ जीरकाष्या---त्रीहिः जीरः- -जीरक्रम्‌ जीरिका- -वंशपत्री जीणदासः १५८५ जीणेनवनीतम्‌ ३८६ जीर्णपन्रः---करमुकः जीणपचिकरा---वशपन्री जीर्णपरणः----कमुक ज(णपुप्पकम्‌ --परिेषठम्‌ जीणवरघ्कम्‌ --परिपदम्‌ जीणवुध्रः- -कमुकः जीणवत्रम्‌ - वक्रान्तम्‌ ४ क जीणवाटृकः -ृद्रदादकः जाणम्‌- -शलयम्‌ जणः-- जीरकम्‌ जीणः --वृद्रनामानि जी्णा---उपकुश्ी जाणा--जीणदासः जीवकः ३० जीवकः ४३३,४३६,४३ ५ जीवकः-- जीवा जवक्रः-- मधुरा जीवकादिगणः ३०२ जीवतेनः-- अस्थिसारम्‌ जीवदा--जीवन्ती जीवदात्री-ऋद्धिः जीवदात्री---जीवन्ती जीवनपञचमलम्‌ ३०२ जीवनस्थानानि ४०० „.----~----=----- - ~ -------~ जाविनम्‌--आस्यसारम्‌ जआवनम्‌-- आदारः जवनम्‌ ---दुगध्म्‌ आवनम्‌ --पानायम्‌ -नीवनः-- घोट जीवनः --जीवकः जवनः- - वयः जवनिका ४२५ जीवनिका-- हरीतकी जवनी -अन्यादोढी जीवनी --जीवन्ती जीवनी ---फभ्निका जीवनी मद्रा जीवनीयम्‌ - -घृतम्‌ जीवनीया---रजावन्तीं वनेचरा -पैदरी जीवन्तः ३५५ जीवन्तिका ८३० जीवन्ती ४३२,५३० जीवन्तिका -गृटरची जीवन्ती ₹२. जीवन्ती -भरन्यादोडीं जीवन्ती --गुदूची जीवन्ती बहुला जीवन्ती -- हरीतक जीवप्ृष्रा--नीवन्ती जीवप्रषठा --वृहज्जीवन्ती जावप्रिया --ट्रीतकां जवभद्रा--कद्धिः जीवभद्रा-- जीवन्ती जीव- सैदटी जीववधनी- जीवन्ती ५१ जीववश्री --रषरकाकरोी जीवदाकम्‌-- जीवन्तः जीवशाक; -जीवन्तः जीवशुक्का- -क्षीरकाकोटी जीवश्रे्ा- ऋद्धः जीवसाधनम्‌--घान्यम्‌ जीवस्थानम्‌--जीवनस्थानानि जावस्थानम्‌- मम वणासुक्रमणिका । नावः-- आत्मा जीवा ४२२ ज(वागारम्‌ जीवनस्थानानि जीवा - जीवन्तीं जीवार्या-- सैटय जीविक्रम्‌ ८३५७ जीवितज्ञा नाड ------~-~ जीवितम्‌ दुग्धम्‌ जीविताहयम्‌ - ` जटमुस्तम्‌ जीविनी - काक्र जानव्यः - जीवकः जीव्या - जीवन्ती जीव्या दरानका जु. नर्नकः -वृद्धदास्कः जटिका कवः ननः -त्रणा नर्णकः र्णा जु्णा २२९ वृाहयः ह नू्णद्वाः-- त्र्णा जर नुम्भणम्‌ -नुम्भा जम्भा ४०९ नुम्निक्रा-- जम्भा ज्‌, नेपाटः-- उपत्रिपम्‌ नेमनम्‌--माजनत्‌ जे. जत्रम्‌-आधधम्‌ सत्रः---पारदः जञ. ज्ञि: -वृद्धिः ज्ञः --प्ण्डितनामानि स्या --अवनी ॥ । ५३ ज्येषएबरा--मदावयखा उ्ये्रः ४१७ ज्येष्ठा -- ग्र ज्गरष्रा-- पटी ज्येष्रामाटकः-- निम्बः ज्येष्टा शात्मरी ज्योातिगन्धरपःला-- मेथिका ज्योतिर्ता -ज्योतिष्मती ज्योतिष्कः ४२६ ञ्योतिष्करः--- चित्रकः ज्यातिष्का- मिका ञ्योतिप्काया-- ज्योतिष्मती ञ्य तिप्मतीं ६१ ञ्य (पिष्मतीं -५२६,४२५७,४२७ ८३१,४३२,४३५,८३८ ज्यार्तिप्मरता - काक्रजद्षा उ्योतिप्पर्ता तलम्‌ ३८६ उयोतिष्मवा- - रात्निनामानि ज्ोत्ा- -भातपादिगृणाः ञ्योल्न्ा- रामिनामानि ज्योतीः -परीरः ज्यो ~- प्रणम ज्यंत्ली-- -राच्रिनामानि ज्वुरद्रः ४२३ ज्वरत्री -- पटा्चलोहिना ज्वरनगिनी- -गृटुनी | ज्वर पक्ता - पित्तम्‌ | ज्वरदनत्री- मज्रिष्ठा उतब्रर; ४०९ वरात: - ज्वरः ज्वरान्तकः----अररग्वधः ज्वरान्तकः --करिराततिक्तः ज्परान्तकः --ज्वरः ज्वरारिः --गृडूची ज्वरारिः ४२२ ज्वरितः---रोगिविदोपनामानि ज्वलनाभम्‌--शाचिपर्णीविरेषः ज्वलनादुमा--सुयकान्तः ९५४ = ~ -----------~-----~ ज्वलनी गन्धपलाशः | ज्वटनी-- मवा | ट. ज्वाराखरगदः---ज्वाखागद्‌भकःः, : © त रि ज पी र (न मरी ४३ ज्वाटारासभकामयः---ज्वाखा- | + उङ्करी - इद्र स. डाद्रारी- द्री त डिण्डरमोदकम्‌ - गन्रनम्‌ मण्डूकः ~ टः ण्ट २५४ स्षषः-- मत्स्यः न्मषा--गाद्रेस्की चिञ्क्िणी-- जिद्विणी भ्िञ्ज्िरीग ३३९ ज्िरिण्टिका--कृटूम्विकरा ञेण्डुकः--सण्टुः ्षण्डुकर ; स्भुलपष्पम्‌ ९ टद्रणक्षारः - रद्रूणः रङ्णम्र्‌ ७ ३ रङ्णः ७३ टदूणः ४३१ टदूुःः--गजाम्रः टिट्िक्घ्टी- रा क्‌: रिदटिभिः-- रोकः रिषिमिः--पेचः टिष्िमी ४०५ टिण्डुकः--स्यानाक्रः रित्रीटिभः--टोकः टुण्टुकः-मृनिद्रः टेदुका ४२३ रेणुकः ४२६ टेण्युः--भष्ट्कः टेण्टकः* -स्योनाकः टेरः--भ्न् रक; ५९८ दि. रिकः ४०५ दिम्भः- वाठसामान्यनामानि डिम्मा--वालिकानामानि टटटः--क्द्रौखकः उण्टुभः- जलशायी डा ५३२ उारखा-वदतीं † त्‌ ४५ तक्रजन्म दपि तक्रनम्‌. ~ नव्नातम्‌ ' तक्रपयायवाचिका-- -तक्राह् 'तक्रभक्षाः तक्रावा तक्रभेदः ४२५७ तक्रम्‌ २४६ तक्राहया २२७ तक्षकः - सपः तगरम्‌ १०६,४२१,४२२ त | तगरम्‌ ४३ तगर्म्‌---भण्डीं तगर: ४२९,४२९ तगर: - पिद्नम्‌ तगरः--मदनः | तज्जयम्‌ --द्धि | तटः कटक तरिनी --- पानीयम्‌ | तरिः--एला । तण्डुलनामा-- तन्दुछयकः । तण्डुलम्‌---विसम्‌ | तण्डुलः --तन्दुीयकः ¦ तण्डला-- विडङ्ग ^ 2 ,४३५,४३८ धन्वन्तरी यनिघण्टराजनिषण्टुस्थशव्दानां-- | तण्डुली ४२८ तण्डुटी--तन्दुलीयकः तण्डर्काबीजः- -तन्दुटीयकरः तण्डुरीयकः ४३५ तण्डुरीयकः. ---तन्दुर्छीयक । तण्डुटीयकरा--विडद्ा तण्डुखीयदलम्‌ २५५ तण्डली-- यवतिक्ता । तण्डटीयः ४३५७ । तण्डटखायः-- - ॥ ण । तन्वुटीयकरः | तण्डी-- विद्रा तण्डली--शशाण्डली तण्डयेद्धवम्‌--पलशगन्धा तत्करः रण्डः; तत्ताटटवणम्‌---अक्षम्‌ त(त्वकर)त्सारः---खादिगः तदासनम्‌ --ककन्दगर्दीनि तद्रप्यम्‌ द्वि तनक्षारः- - आम्रातकः तनच्छायः --जाख्ववुरः तनुत्वचा --कषद्राप्रमन्धः तन॒वीजः- -बद्गम नृ:--रीररम ४५४ तनुरुटम- रोम नुः ` शरीरम्‌ तन्तुकी--- नाडी । | तन्दुटीयकः तन्तत्रायः -तन्तुवाग्रादयः तन्तुवायाद्‌यः ४०४ । तन्िका ~ गुहूची तन्दुखी - तन्दु्ीयकः १५७ तन्द्रा ४१० तन्द्राकृत्‌--व्रिजया तदिका-- तन्द्रा तन्वङ्गी--घ्ी तन्वी पृषटिप्णीविशेषः तन्वी -श्ारिपर्णी तन्वी-- खरी तन्वी --दिट्गुपत्री तपनतनुनष्टा-- रमौ तपनतनुजा--- यमुना तपनुतिः- आतपादयः तपनमणिः-- सूयक्रान्तः तपनः -क्चद्राभिमन्थः तपनः --भष्टातकरः तपनः - रुक्राकः तपनः-- सुयकान्तः तपनीयकम्‌ - मुष्णम्‌ तपनायम्‌ सुवणम्‌ तपनेष्रम - ताग्रम्‌ तपस्य: -माघः तपस्िनीं ४२ तपस्विनी मासी तपस्विपत्रः--- दमनम्‌ तपस्वी ५२५ तपस्वी ---करन्नः तपस्वी-- दमनम्‌ तपस्वी- ` व्याघ्रः तपः -ज्यष्रः तपः-- निदाघ. तपाः-- माघः तपोधना--भ्रावणी तप्तरूपकरम्‌- रप्यम्‌ तमलेमशम्‌--कासासम्‌ तबक: --ग] चः तमकम्‌ -तामल्करा तमस्विनी ---रात्रिनामनि तम:---अन्यक्रारः तमः--आतपादिगणाः तमः--तमोगृणः तमः त्रिगुणाः तमः--व्याधिः तमः--सच्वादिगुणाः तमा--रात्रिनामानि तमालम्‌ -तमाल्पत्रम्‌ वणानुक्रपणिकरा। | तमालकः--- तमालः | तपार्पत्रम्‌ ८० तमाटपत्रम्‌ अंशकः तमाटपत्रम्‌ --रामा तमालम्‌ -तमारपत्रम्‌ तमाख्म्‌--तामलक् तपाटः ३६५ | तमालः ५४० | तमाटः---तस्णः तमालिक्ा--तमालकां तमालिका ता तमाछिनी ४२१ नमान --तामलका । तमार्खा--तामखकौे -नमाटी-- ताला तमिखम्‌---अन्धकरारः तमिखा --राधिनामानि तमी --रात्रिनामानि तमागुणः ४१५ ौ नमोन्विना---राविनामानि तमामणि.--- मामदकः तमार. - आतपादयः तरक्षु; २७६ ॑ तगक्षः --गुदाशया । तरद्रिणी-- पानीयम्‌ | तरद: मदनः तरं ३५९ तरणः --माणिक्यम्‌ न्रणी १९९ तरणी ४५० |तरलः --माणक्यम्‌ तरप्ट्प्‌- आदरम्‌ -तरवटः - चक्रमदः त्रस्त्री -तरभ्न. तरस्वा- वायुः तरस्वी- व्याघ्रः नरस्वी -- दयेन |तरुणम्‌--दपरम्‌ ५९९ तरुणः - उपकु तरुणः ~. तरूणः---युवेनामानि तस्णीकराक्षकामः- ` -तिनकः तरुणी क्रपटम्‌ तरणी गृहकन्या तरुणी -- तरणी तरुणी --दृन्ती तस्भुक्‌ - वन्द्का तस्राजः तायः परण्डः | नमम्हाः वन्द्का | तर्रा्हिणी ` -वन्द्का | तस्व जन्तुका | तरुम्था --वन्द्का नरः अश्नोकः तर्ः---खघ्रः तदः - वृक्षः तकारी ४२८, ४२९,८२ ६,५३५९ नग भरभिमन्धः तकर -जीमृतकः तकारौ रफ्प्रिका तजनी अटगुःयादीनि तर्पणन्‌ - वहणादिना नानि; तरर; ५२३ तवयकपूगः- कपूर तलः -- -उत्सद्वा्दानि तसाहवयम्‌ -ताखीसक्रम्‌ तवक्नारम्‌ ८९ तवक्षागप्‌ प्रटाशगरन््ा तवक्षारौ - - प्यरगन्धा तवराजशकंरा ९२ तवाज. --तवराजडाक्रग तस्करण्नायुः--काकनाा ता. तःदका-- जीमुतकरः नाटः तटः तापनम्‌ - मुवणम्‌ । तापनः -- निदाघः । तापसजम्‌-- तमाल्यत्रम्‌ ५६ धन्वन्तरीयनिषण्ट्राजनिषण्टुस्थङ्गब्दानां-- | नन =-= तापसदुमसंनिभा-- पुत्रदा तापसद्रमः--दृट्गुदी तापसपत्रः--दमनम्‌ तापतप्रियः --ग्रियालः तापसपरिया ८४२५ तापसप्रिया- द्राक्षा तापसवृक्षः ४३५ तापसम्‌ -तमालपत्रम्‌ तापसः- नीवारः तापसः--बकः तापसी--गन्धपराशः तापः-सतापः तापिच्छः तमालः तापिजम्‌- -हेममाक्षिकम ताप्यकम.-टेमपाक्षिकम ताप्यकः ---पद्यवाजम्‌ ताप्यम्‌--माक्षिकम ताप्यम्‌---दैममाक्षिक्म्‌ तामरसम्‌ --कमरम्‌ तामरसम्‌-- सौगन्धिक तामलकी ११२ तामस्ः-- उट तामसी--कीरटिक्रा तामसी-- मांसी ताम्बुलपत्रः--कन्दग्रन्थी ताम्वृलवद्टी --बहुय ताम्बृरी ४३६ ताम्बूली -- बहला ताभ्रकण्टकः; १२ ताभ्रकः--रादिणः ताभ्रगभ॑म्‌ - तुत्थम्‌ ताम्नच॒ड.--कुकुटः तीग्रदुग्धी--गोरक्षवुग्धी ताश्रधातुः--गरिकम्‌ ताम्रपत्रः-- -जीवन्तः ताश्रपात्री-वेश्नग्रन्थिः ताम्रपृष्पः-- कोविदारः ताम्रपुष्पा--पाटला ताप्रपधिका--दुक्रभाण्ड ताम्रपुष्पी ४३०, ४३९ ताघ्पुष्पी --धातुकी ताम्रवृषपी-पारखा ताप्रफलः---अद्ीरः ताम्रवीनः--कुलित्थः ताग्रमृखा--रक्तपादी ताप्रमृखी धन्वयासः ताग्रवणेकम्‌ गरिकम्‌ ताग्रवणकरः- -पष्छिवाहः ताम्रव्णीः---कुलित्थः ताम्रव्री ५३० ताम्रव्ष्टी-- तायं ताम्रसारकम्‌- -ग्क्तचन्दनम्‌ ताम्रसारम्‌ रक्तचन्दनम्‌ ताम्रम्‌ †०७ ताम्रम्‌ ५२५,४३६ ताम्राभः--केकरिलः ताप्राक्षी ~ कराकरिलः ताप्रा--तारी ताप्रिका-- चूडामणिः तारका--ण्न्द्री तारका -मीक्तिकम्‌ तारक्रिनी --रात्रिनामानि तारटी-- तरी तारतण्डुलः-- जण तारवृष्पः कुन्द तारमाक्िक्रम्‌- --टेममाक्षिकम्‌ | तारविमलः--व्रिमलम्‌ तारश्द्धिकरम्‌--सीसकम्‌ तारहमाध्रक्रम्‌- -कट्कुष्टम्‌ तारम्‌ ४९9 तारम-माक्तिकम्‌ तारम्‌ --रण्यम्‌ तारा---कपटम्‌ तारा--क्रपयम्‌ ताराभषा- रात्रिनामानि ताराघ्रः--कणूरः तारा-- माक्तिकरम्‌ तारुण्यजनवछछठभा--्रिः ~---~--------- -----न-------~----- ^~ 4 "~--~-~ ~. तार्क्ष ४२८ तार्क्ष ---वत्सादैनी ष्य ग ता्ष्येतंलम्‌ ४२२ ताक्ष्येनायकः--- दयनः ताक्ष्य प्रसवः ---जरणदृमः ताक्ष्यरलम्‌-- -रसान्ननम्‌ ताक्ष्यः---गृध्ः , | तारकम्‌-- -हरिनालम्‌ ताट्द्रुमः---तालः तालपत्रा--मिक्रेया ताठपत्री --मिश्रेया ताटपर्णी --मिधेया तालमयिकरा- मुम्टाकन्दः तालमूर्टी - -मुस्खीकन्दः ताख्ृक्षः- नारिकेटः ताठ्भतम्‌--प्रयाशगन्धा ताटप्‌ ८३४ तायम्‌--ताखः तारम्‌ --तार्खागकम्‌ तालम्‌ - जोदम्‌ तालम्‌-हरितालम्‌ तारः १८२ ताः ४५२६, ४२५, ४३० ताकखः -- तृणव्ह्नः तालः--द्रमश्ररः तालः---प्रदिशादयदगुटिनामानि तरः रीम्बरः तालादिनामक्रम ~ प्रखञ्चगन्था तालिका---तार्ा तारी ३३२९ ताटी ४३१ ताटी --ताम््का तार्दापत्रम--ताटीसक्रम्‌ तार्टा--पाटखा तार्खसपत्रम्‌ ४३८ तालीसकम्‌ ८० ताीसपत्रकम--ताटीसकम्‌ तालीसपत्रम्‌ ४३८ ताटीसपत्रम्‌--तारीसकम्‌ _----- ~-------~ ~~ ---~---- ------ ---~ ताटीसम्‌ ४३२ तार्कीसम्‌ --ताटभेसकम्‌ ताटु २९९ ताटृकम्‌-- तालु ति. तिष्तकन्द्कः--गन्धपखाश्ः तिक्तकन्दका-गन्धपखशः तिक्तकरोहिणी-- कटका तिक्तकम्‌--- मस्तिष्कम्‌ तिक्तगुणाः ४१ तिक्ततण्डुला-- पिप्पटी तिक्ततुण्डी--चिम्वी तिक्तदुग्धा--अजशु्ी तिक्तदग्धा---क्षीरिणी तिन्त पृष्पा--पाटा तिक्तफलम्‌-- कतकम्‌ तिक्तफला- पडभुना तिक्तव्रीजा-- कटूकासम्बुनी तिक्तमरीचः--कतक्रम्‌ तिक्तयवा--- यवतिक्ता तिक्तरोदिणी--कटूका तिक्तराकः- - वरूण; तिक्तसारः---कन्तृणम्‌ तिक्तम्‌- त्रपुसम्‌ तिक्तम्‌--- पित्तम्‌ तिक्तः ४१२ तिक्तः--किराततिक्तः 99 9 तिक्ता-- कटुका तिक्ताल्या--चिम्बी तिक्ता--पाट तिक्तापृषा-- पाठा तिक्ता--मृवी तिक्ता--यवतिक्ता तिक्ता--षडभुजा तिक्तिका--काकमाची तित्तिडीकम्‌--वृक्षाम्ख्कम्‌ तित्तिडीकः---वरीजाम्यः तित्तिडीका---आम्ठिकरा (4 वणौनुक्रमणिका । तित्तिडीफयम्‌ ~ वृक्षाम्लम्‌ तित्तिरः-- -तित्तिरिः तितत्तरः-- विष्किराः तित्तिरि; २९५ तित्तिरीफलमप्‌-- रेचकः तिथिः ४१६ तिनिशः ४३१ तिनिशः--तिनिसः तिनिदाः--भस्मगमा तिनिसः ३६५ तिरन्तदीकम्‌ ५३५ तिन्दुकः १७६ | तिन्दुकः ४४० | तिन्दुकाभफलम्‌ ` -पायेवतम्‌ | तिन्दुकिनी -- आवतक् | तिमिदिटः -- मत्स्यः | तिमिदि टगिलः-- मत्स्यः तसिमिरम--- अन्धकार. निमिरम्‌ - तमोगुणः तिमिः -- मत्स्यः तिरारकः-- लाघ्रः तिरीटरः--- रोधः तिरीर्टा -शद्धपृषपी तिर्यक्रफत्ग ` जन्तकारं तियग्गामी ---क्कटः तियत: - -परक्षी तिन्कन्द्‌ः २३५१ निख्कत्करम्‌ ५३६ तिटकत्कम्‌ - पटलम्‌ पिखकत्कः ४३६ तिखकरम्‌ -- अक्षम्‌ तिटक्म्‌ मस्तिष्कम्‌ तिलकः २० | तिखचित्रपत्रकः | तटकन्द्‌ | तिलनरुणम्‌ --पख्लम्‌ तिलजम्‌ तैलम्‌ | तिलजा व्रीदि तिलत॑लम्‌ २३३ | तिटनी - -त्िः तद्षणक्रम्‌ ---चन्द्नम्‌ तिलपरभम्‌_ --चन्दनम्‌ | तिकपणः-- शविष्टकः | निल्पर्णिकरा ५२८ [लिला व्रीहिः (तिसृ स | तिखनाविनी --जानी | निलनद्‌. --खस्तिखः तिखवासा -प्रीदिः तिटसंभवम्‌ --तलम्‌ तिलः २३३ (1 नटङ्वितदकः ` तेखकेन्द्‌ः । तिलिक्छाल्या ---रजनीं | तिल्यम्‌ -भमिमेदः | तिल्वकः-- लोध्रः तिव्वकाग््या- -रजनी | ^ | त | तीक्ष्णक्रण्टक :-- ऋर।र्‌ | ष्ष्णकण्टकरः -चनुर तीष्षणकण्टका --कन्थागी | तीक्णक्रण्ट. -ददृगृदा | तीक्ष्णकण्ट -- यासः | तीदणकन्द.---पयाण्ठुः तीक्षणकः' -सपपः वीक्ष्णगन्धः-- कन्दुः तीक्ष्णगन्धः--र्नालरिग्रुः तिक्र: ४२८,८४२९,४२९ ४३१ | तीक्ष्णगन्धः दिग्रुः | तिलकः--दुग्परादः | तिटक्रः-- लोध्र । तिटक[ --कस्तारका ` तिटक्रिट्रः--- पिण्याक्रम्‌ | तिटकी --रशदुपृष्पी ्तीक्ष्णगन्भा--आमुरी नीक्षणगन्धा - -कन्थाी तृद्णगन्धा - मध्या | दक्ष्णनण्डटा --पिपपली | तीक्षणदंष्रः-- मङ्ीरः ५८ ताक्ष्णः -व्य्र तीक्ष्णपच्रः --उदुम्नुरः तीक्चापष्पम-- सवर्र वाक््णपुष्पा _ क्रेतकद्रयम्‌ तक्षणफखः तुम्ब तीक्षषफयः _--तेजःफलः रत श्लाफला-- रानक्ष करः तीक्णमन्नरी -बद्स तीक्षषमलः --कृलङरः तीश्षणमूखः ` ग्रः तीक्चावल्कः- --तुम्वुः तीष्णश्षकः- -अक्षता तीक्ाद्षकाः --अक्षिना तक्षषसारः- र्रर दीक्षषमारा-- शशा तीक्ष्णम्‌ ५९ तीष्णम्‌--जदम तष्ष्णः--क्षुवक तीक्षण _-पण्डितनामानि तीष्षणः-- मृदुदभ तीक्षणा-- अत्य म्टपणी तीक्षणा---कपिकन्छः तीक्षणा--चविक्र। तीक्ष्णा--जल्क तीर्णा --तेर्जास्विना तीर्थवेवी--वक तीत्रकन्द्‌ अग्नः तीत्रगन्धा--यरवाना तीत्रज्वाला--घातुका तीव्रसंतापः--द्यन दीत्रम-- साहम्‌ वीत्रा - तरर तत्रा -तेजस्तिनी तत्रा-द्रा सीत्रा--यवानी तत्रास). त्‌. ५ तृगाकषीगि---वेशरोचना तगा--वशरोचना क य्न्तरीयनिषष्टुरजनिषणडुस ---- | तुद्रक्षारी---व दारोचना 4 तुत पृनागः तुद्रा वंडरोचनां तृद{-- टमा + प | तूद्धिनी _ स्वाय तुता --अजगन्धा तुण्डम्‌ मुखम (त्डिका ४२५ ण्डिका - पीटा तण्डिका -विम्त्ा ण्डिकेरफला- विम्य ण्टिकेरिका- क्रापामा न ८.1 = <> ५- | तुरण्दकरिरी १३ तुण्डी -चिम्वी तूर्थकम्‌ ` तुम्‌ तुत्यकः 4 ३९ तुस्थर्ीलिनी ~ मितिः त्थम्‌ ५४ तुत्थम्‌ ५३८ क नीलिनी ५५२ € तुल्था- महानस तुव्था--मृक्ष्मल | तन्दम्‌----कुक्षि तुन्द; ४० ९. | नुन्दिख्फला --त्रपुमम्‌ -- -छागर तुम्बिका -करकालाम्बुना तुम्विनी _कटुकालाम्बनी | तुम्बी _ कटृकालम्बनी | तुम्बी ---मरलः तुम्बुरु; ७८ तुरगप्रिय ---अक्षता ¬ । 4 | 4 ५९ तरगार्मकः - घोटः तरमाहूवा--घाण्टा र्गी -अश्रगन्या रहटपिणी -मदिषः ~~ > ५ 2 ह अ. ^~ ~ ल त नः --घोटः > ८-1 ५ 44 र ध र^िका--जामुतक इ घाण्टा ४ -- त =~~4 ५. ^~ ॥ ॥ ी ५ | 4 ५५ द) ~ तुरुष्कः ¢ ३९,५४० तुरुष्कः - करिः तरष्कः---पिष्याक तर्कः ---यवाना तर्यपादम्‌ साधारण काट | तुलसी ४५१ तुलमी ५३१५ १,४२४ तली मुरता तुसा - ओषध प्रमाणम्‌ | तुलिनी ` -रकषमणा | तुलया -- भदक तन्या सारा तुचरधान्य -जणां | वरुरयावर्नाखः ~ मणा ९1 ५ त॒वरी ४२३.५३५ | तुवर आढकी तुवरी -- सीरा तुषारः- कपूर तुषार --र्चानक, | तषोत्यम्‌-- तुषोदकम्‌ | तुषादक्म्‌ २५ तुपोदम्‌--तुपोदकम्‌ त्॒ः--तिन्दुकं तष्टिः-कष् तुहिन ---कषूरः त्‌. तृणिकम्‌ ४३८ तुणिकः- तुणिः तणिः ९७ त्णाक्णः--तणि; तृ्णीकम -- तूणिः तृणीकः-.-ताणिः तणा. ` त॒णिः त््णीविशाधनी तुदम्‌- -तृलम्‌ तृलग्रन्थिसमा-ः ` ऋद्धिः तकफल ----भर्कः तुयवृक्षः- -दात्मया तलम्‌ १८१ दर? : ८२८ नटन त्‌. वटू-- तादयः तृणम दमम्‌ ९६ तणकेतुकः - वंशः तणगोारम्‌ तणकुटकुमम्‌ ठणग्रन्थिः---टमा वणग्रादी- नलः तृणधान्यम्‌ करी तुणधान्यम्‌---धान्यम्‌ तृणनिम्वः वृणपश्चमलम्‌ २०९ तृणपात्रैका--दभदभा तणपत्री---गृण्डासिनी दणयु्पपमू --तणकुट़ कमम तृणपृष्पी--सिन्दूरी तृणवत्वजा---बत्वना तेणर्बाजः---दमापाकः तृणबीजोत्तमः- दयामाकरः तृणराजकः ४२७ तृणराजः-- तालः तृणराजः--नारिकेः तृणवारकम्‌ - उदश्चरम्‌ किराततिक्तः वणानुक्रमणिका । _ .-----~ ~~-------------~-~* ~ ~~ "-=~----+------ -- तृणग्रक्षाः ३२८ तुणक्चीता--- -मटाराध्र | तृण वरण्टः-- गुट तृणम्‌ -कनणम्‌ तणम्‌---तृणपवमृत्मम्‌ 1.2 तुणाग्यम्‌ _ नुणाद्चम्‌ तृणाल््यम्‌ २६१ तृणाधिप.--- मन्धानकः तृणाधिप.---राजवृक्न. तृणान्तरम्‌ ४८२८ , तृणाम्टम्‌ ~ ठवणतुणम्‌ ४. तृणी -- ददा तक्ष -- -वल्वरजा नृणा्तमः - -उखल- तणोल्थम्‌- तृणकः कुमम्‌ तृणाद्धवम्‌ नीवारः तृतीयाप्रकृति. नपुमक्रम्‌ तष्णाकरता- - पित्तम्‌ | तष्य -वृष्णाद्ध्रः तृप्णादयः ४०९ | तुष्णारि 2 पपर ध तेजन. ५३५ तजनाह्यः- -पृभः तजनी ५३५ तेजनी - तेजस्विनी तेजनल.- कपि प्रलः ।तेजवती तेजस्विनी तजस्विनीं ६१ तेजस्विर्नी- - मूर्वा तजन. --भषस्थिसारम्‌ तेजः--आतपादमः तेजः---पचमृतानि तेजःफ़खः ३७५ ।तजः - शक्रम्‌ | ( तेजिनीं ४२५ तजिनी ४३३ ---------- ते जोका-- तेजस्विनी तनोभीरः--छाया तेजोमयम्‌ - पित्तम्‌ तजोवती ४३०७ तावती तेजस्विनी 'तेजावती--ननिनी तन्नोवश्नः --क्द्राभिमन्थः तजाहा - तेजस्विनी तमनम---व्य प्रनादय. त्रण ~ तरिणी त्र सारणी तञवरग्र शनावर्ग गलम्‌ ` -यृतम्‌ तनसा -ध्रयमा तैत्तिर. तितिरिः तरिणी ३३६ तैलकन्द; ३५५ नैलकल्कज.- तैयक्र्िम्‌ तलकिद्रम्‌ २८८ तेलकीरः; ४०६ तर्यनियामम्‌ --जवादि तखपकम ~ चन्दनम्‌ तनपा ४०६ तलपा-- तल्पा तरपिपीटिका ५०४ तलफर. ---दद्गदा तटफटः- विभीतकः तैरफटा-- -यतरीकः तटर्वानः---भद्रातफः तुतूनाविनी - नती तैनव्रिशेषः २३५ तनम्‌ २३३,२३८६ तटागर्---दाहागष् नयिनी -तलक्रटः तर्खानम -भृमिनदः तथः षिः ताककः---खम्नरः तायपिप्पर्टा--नटपिपपरया ५९ ॥ ~ ६० धरन्वन्तरीयनिषण्टुराजनिषण्डुस्थकश्ब्दारना- कन क्क - ~ --------- तोयपिप्पली--महारा्री तोयवष्टरी--महराष्र तोयवष्धिका---अम्रतघवा तायव ४८२९ तोयवद्ी--काण्डीरः तोयम-- प्रशचभृतानि तायम्‌-पार्नायम तोयम्‌- पानीयम्‌ तोयम्‌--वालकम तोषरणम्‌- वृदणादिनामानि तातिकम---मुक्ताशुक्तिः तौतिकम--मोक्तिकम्‌ तौसी ४२८ लयाञ्यमांसम्‌ ३९० नपु ०८ तरपुकरम्‌-- त्रपु त्रपुषरम---त्रपु त्रपुसककटी ---त्रपुसम्‌ तरपुसम्‌ ४८१ त्रपृसम--त्रपु तरपसादितेटम्‌ ३८७ त्रपुसा-- विशाखा त्रपुसं ४२८,५२८ त्रपुसी---ककटी त्रपुसी-- ककरी त्रपुसी--त्रपुमम्‌ च्रपृसी---विशाला त्राणा-- त्रायमाणा जयन्तिका ४२३४ त्रायन्ती ४२३ त्रायन्ती-- त्रायमाणा त्रायमाणक्रा-- त्रायमाणा जायमाणा ५९ त्रायमाणा .२३,४३०,४३३ ज्रसनः-कटायः जिकटुकम्‌ २९९ तरिकटु-- त्रिकटुकम्‌ त्रिकण्टकम्‌ ४१९ त्रिकरण्टकः-- क्षद्रगोक्षरः त्रिकण्टकः-- -गोक्ुरः चिकण्टम्‌ - त्रिकण्टकम्‌ त्रि कराहुः--करवीरः त्रिकपिकम्‌ ४१९ त्रिकम्‌ २९८ त्रिकृटखणम्‌ -.-द्राणियम्‌ त्रिकोणकरः --गृण्डः त्रिगुणाः ४१४ त्रिदशमभ्ररी-- सुरसा चिदिवाद्धवा--मद्ररा तरिदोपसमम्‌ ४१९ त्रिदोपसंभवः -- मोहः त्रिदोषम्‌ ४१९ त्रिधारकः---गृण्डः त्रिनेत्रा गः त्रिपत्रः --चण्डालकन्दः त्रिपत्रः- ~-पिःः तरिप्रथगा--गद्रा त्रिपदा विश्र्रन्थिः त्रिपर्णी शाचपर्णी जिपादिका तरिपादी--विशरग्रन्थिः त्रिपुटा ४२०,४३५ त्रिपुटा--करला त्रिपरा--क्रालः त्रिपुटा --कणस्फोटा त्रिपुटा--मद्रेया त्रिपुरा-- वार्षिकी त्रिपुटा--ुक्रभाण्डी त्रि पृटाः-करटः त्रिपुरोद्धवा--भद्रका त्रिफरा २९९ त्रिफली-- त्रिफला विश्वग्रन्थिः --~-- ~ -- =, -"---~---~~~ --~---- त्रिवीजः ४२२ त्रिर्बीजः--द्यामाकः त्रि भण्डी --दुक्रमाण्डी निभागमिन्नम्‌- तक्रम्‌ त्रमध्रुरम्‌ ३०९ त्रियामा --रात्रिनामानि तरिल्वणम्‌ ३०८ त्रिलोहकम्‌ ४२० निष्टत्‌ ४२९४ त्रिवृत्‌ ८४३६९,.४३५७,४३८,४३९ ४४० विवृता ५२६,४२४ त्रिवता-- पाश त्रिवृन्मालविक्रा द्यामा त्रिवरा -दयामा तरिशकरा ४१९ चिशाक्रपत्रः--चित्वः पिरिखदला--मायकन्द विशिरा - -पाग 1.8, १, त्रिसमम्‌ -समन्नितयम्‌ (~ „9 पि प्रसाधः; ३७१ त्रिसंष्यकृसूमा- त्रिसंधिः न्रिसिता -चरिशकरा त्रिःखोता - गहरा च्‌, ५ # त्रुटि :-- सृक्ष्मेला ` र न्‌. त्रफला--- स्वादुत्रिफटा द्ग. त्यन्ननम्‌- -अम्ननत्रितयम्‌ दयम्बकरफठः--नारकरेटः त्यम्बक्रम्‌-ताम्रम्‌ त्यथीनि ४३८ व्यथा; ४२७ त्यछफला-- सकी तयरखः--व्याघ्रनखम्‌ सय्ा-- वार्षिकीं त्या ---दुक्रभाण्डी त्यादिकाः-- द्रद्नाः प्युपणम्‌--त्रिक्टुकम्‌ त्व. त्वक्‌ ७९,९८५ त्वक ४३७,५४३८ त्वकक्षीरी ठंरारोचना त्वक्तरद्कः--वटी त्वक्(त्वग्वाट्कापरण :) - -अदम- न्तकः त्वक--वल्कलम्‌ त्वक्‌ --विषभदः स्वकृरिरोधिजा--- नाडी त्वक्सारभेदिनी -. त्वक्सार : --वंशः त्वक्सारः-- शणः त्वक्सारा--- वदरारोचना सक्सुगन्धः-- नारङ्गः त्वकसुगन्धा-- मद्र त्वगर्मिः-- बी त्वग्गन्धः-- नारद्रः लग्नम्‌ रक्तम्‌ त्वग्जम्‌-- रोम त्वग्दोषम्‌--कष्टम्‌ त्वग्दोष: - दश्वमां त्वग्दोषारिः--हस्तिकन्द्‌ः त्वचम्‌ ४३०,४३० त्वचम्‌-- त्वक्‌ त्वचा ४२८ त्वचिः ४२९ त्वष्र- ब्राह्मी स्रारम्‌-- ताम्रम्‌ विट्‌ू--आतपादयः दक्षः (न ्षुद्रचन्नचुः वणानुक्रमणिका । क्षः--पण्डितनामानि दक्षिणवातगुणाः १८ दक्षिणवातः ४१ दक्षिणा ४१८ दक्षिणायनम्‌ ९१७ दक्षिणावर्ता - -वृधिकाठी द्‌ा्षणावतफलटया - कद्ध दृक्षिणावता---अज गर दग्धरष्टः - -तिखकः | दुग्धरुहा दग्धा दग्धम्‌ गालिप्णी विशेपः दुग्धा ३६६ दुग्धिक्रा----दग्धा द्ण्डकन्द्कः-- धरणीकन्द्‌ः द्ण्डवुक्षक्रः-- शक्‌ द्ण्डटहस्ती ४३५ दृण्डटृस्तवी --तगरम्‌ | 9 दण्ड. ~. आस्कन्धा दृण्डः-- मानम्‌ ५१८ दण्डाटनम्‌--मथितदरि दण्डा ---दमनम्‌ द्दरघ्रः ५३१ दद्रूः चक्रमदः ददरणः-- -रोगिविशेषनामानि दद्रनारिनी- तैलकाटः दुवा: गाधरमः हस्तम्‌ ` तगरम्‌ रकाद. सवृ दध २४२ द्धि ४३३५४६५ द्यि --कपित्थः द्धिजम्‌--नवनीतम्‌ दुधित्थः--करपित्थः ५४ दधिपप्पिका ५२९ | दधिपुष्पिका --ग्रश्वशरुरक दधिपुप्पी ३६ | द्‌धिफटः-- क्रपिन्थः दूधिभवम्‌ --नवनातम्‌ | दधिमैदकः ४६९ ६१ | दधिमण्डोद्धवम्‌---नवनीतम्‌ | द्धि--ध्रीवेष्रकः | द्ध्यम्टम--मथितदधि दन्तकाए्टकम्‌ --आदृल्यम्‌ द्न्तकाष्रः---विकद्रूतः दन्तधावनः - खदिरः द्‌न्तपावनः --गुच्छकरभेः | दन्तफ़ट :. -- पिप्पली दन्तफला - -प्रिप्पखां दुन्तव्रीजकः दाडिम | । दन्तयाना -क्षीरतम्बी दुन्तमल्म्‌-- दन्ताबुद्‌ दृन्तवन्रम्‌ --आष्र । द्‌न्तव्रासः --अण्रः | दून्तश्टः | दन्तशटः ४५३५७ दन्तशटः- ` ` कपित्ः द्‌न्तद्ट ..- जम्बीरः न्तद्यला ४३७ द्न्तशट।-- क्षुद्राम्सका द्‌न्तश्चोथः- - दन्तावद्‌ दुन्तशोधनी ~ कृष्णः दन्त टृषणः ---जम्वीरः दन्तः ३९६ | दन्तः ४३२ द्न्ताघात. -- निम्बकः द्न्तायधः-- सुकरः दन्तु; ४०८ दुन्तावयः- - दस्ता दन्ताः - दन्तः दुन्तिनी ` - दन्तं द्न्तिनीवानम्‌-- रेचकः द्न्तिमदः --दस्तिमदः दन्ती ५३ दन्ती ४२५, दन्ती --अरणी द्न्ती--करः दन्ती--केदष्दा दन्तीवीजम्‌- रेचकः ४, २ द) ५५ ~+ ५१ ५३२,४३ ७,४८० ६२ धन्वन्तरी यनिषण्टुराजनिषण्टरस्थशब्दानां- दन्ती-दस्तीं दन्तुरत्वचः--बीजपृणः दन्त्यान्तरम्‌ ४ दन्द्श्चकक थ] दन्ददूकः--सप दन्दरोफः- दन्तारबृदः द्मनकम॒---दमनम्‌ दमनकः ४३७ दमनकः--दमेनम्‌ दमनपर्यायः- दमः दमनम्र्‌ १०९ दमनः ४३० दमनः-- कुन्दः दमनः--- दमनम्‌ द्मनः-दमः द्मनी--अम्निद्मनी दमयन्ती - मिका द्मवश्रान्वितः- दमः दमः; १०९ दम्यः दरदम- हिद्रगृलम्‌ दरदः महारसाः द्रा-- कन्दरः ददरः ४२५ ददुगः २५9 ददुरः ४३२ ददुरः- मण्डकः ददुरः---रसकः द्भपन्नः--कराशः दभर :--खावः दभविरेपः ४३६ दभः ४३१ दभः- वर्दिः दभः-- वन्नम दभः-- सीरी दभ ब-यु:- थत्र दर्वीकरः- सपः दरोनम्‌- दृष्टिः दशनी--श्री दशः--अमावास्या दलपुष्पा-केतकद्रयम दलम्‌--तमाल्पत्रम द्लम्‌- पणम्‌ दलाम्टम-- चुक्रम्‌ द्कितिम्‌--विकसितम्‌ | दुवभ्नः ४३३ दवथुः -दाहाद्ग्रः दरानाः- दन्तः + दशरथः --शरीरम्‌ ^ ) दशाथाः ४३३ दहनम---मक्तम दहनः ८२५ द्हनः-- चित्रक दटनः-- पारावत | दटनः-- भष्ातक्र 4 दटहनागरू-दादहागर्‌ द्ह्नागुहः ४१३ दहनागतिः-- -प्रानीयम्‌ दशमः ४०६ शः --मक्षिक्रा द्दाः-- मशकः --शिग्रुः दंशा- - महिष म दक्षाप्यः - गध्र दाक्षिणायकः-- नारिकेल दाक्षिणात्यः-- नारिकेयः दाडिमकम्‌ ४३० दाडिमपृुष्पकः --रोदितकः दारिमः; ८१ दाडिमः ५२६ दाडिमपुष्पसंज्ञकरः-- रोदितक्रः दाडिमः--फलदाउवः | दादिमीसारः-- दाडिमः दात्यह ---काकः दात्यृह :- जलकाकः दानवप्निया --बहसा | दनम -- टस्तिमदं दान्तः - दमनम्‌ दान्तः--वर्खीवर्दः दाम्भिकः वकः दारकम्‌ --देवदारः दशमुलकम ---महापश्चमख्दशमृटे | दारकः ` सुकरः | दाराः --भाया दास्कप्टकः-- गतिच दास्कदर्दीं - काष्रकदटी दार्णः-- चित्रकः दरु -दवदाष्टः दारुनिशा दारुहरिद्रा दास्पत्रिका---दिड्गुपत्री दास्पर्त्री- -दिद्ृगृपत्री दास्पीता- दार्टरिद्रा दारुमन्स्याहवया --गाधा द्रुदरिद्रा १८ | दारुहरिद्रा ४८० दारुहरिद्रा पजेन्यः दातिकरा-- गोजिहवा दार्वी---४२८,४२९ दार्वक्राथक्षमुद्धवम- -रमाज्ननम्‌ दार्वीक्राथोद्धवम्‌-- -रमान्रनम्‌ दार्वी - दारुहरिद्रा दटिम्‌--मधु | दाला-- अहिः दालिः ३८९ दाखी--जीमृतक्र दावः---काननम्‌ दावाप्रिमलः --भप्रिजारः दाडपुरम्‌ -जलमृस्तम्‌ दासनम्‌ -ककृन्द रादीनि दासपुटम--परिप्टम दासपुरम्‌ -परिपेषटम्‌ | | | दासी--काकनटघीा दासेरकः---उष्ः दादकका्रम --दाहागर्‌ दाहकः---कालः द्‌ाहनी- - -घातुकां दाहः- -दादहादयः दाहागर ९९ दाहाय; ५१० टि. दिक्‌ ४१८ दिक््रसादा - चश्रुप्या दिग्टक्षणम्‌ ४१८ दिनज्योतिः-- -आतपादयः दिनप्रभा---आतपादयः दिनभागः-- प्रहरः दिन:---अहागत्रादयः दिनादिः-- -प्रातः दिनान्तः -- -आतपादयः दिनांशकः-- प्रहरः दिवरसः-- -अटोरात्रादयः दिवसाय; --आतपादयः दिवा--अटारात्रादयः दिवान्ध दिवान्धः ध्रः ९ दिवारात्रः---अहोरात्रादयः दिविजम्‌--दटरिचन्दनम्‌ दिव्यगन्धः-- गन्धकः दिन्यगन्धः---वृहचननुः दिव्यगन्धा -भ्रैल दिष्यचन्दनम्‌---टवद्गम्‌ दिव्यतुम्बी--मृतम्बी दिव्यतजा- त्राद्मी दिग्यपन्नाम्रतम्‌ -पतरामृतम्‌ दिव्यपृष्प--- करवीर दित्यपुष्पः-- चम्पकः दिग्ययुष्पा--महद्रोणा दिन्यरसः--पारदः दिभ्यरता मूर्वा | वणीनुक्रमणिका । दिव्यमारः- सर्जकः दिव्यम्‌--खद्म दिव्यम्‌ - हरिचन्दनम्‌ दिव्यः --अक्षता दिव्यः ---गृरगलः दिव्या दरवा दिव्या -त्राद्मी | दिव्या- वन्ध्यकर्कारिकी | दिव्या-हरतका दिव्यादकम्‌---पानीयम्‌ दिष्ः---कालच्रयम्‌ | नी. दौीनम---तगरम्‌ दीपक. कासमर्द: दौीपक्रः- जीरकम्‌ दपिकः --यवाना दीपनः-- परगरण्टुः दीपनः---पलाण्टुः दीपनी ~ पाश्र दीपनी - मेथिका 29 #) दापनी- यवानी दीपर्नायः --यवानी दापनीया- - यवानी दापवृक्षः- सरलः दीपिक्रा-- माधका दौपिक्रा- यवानी दुप्तकम्‌- कास्य दीप्तपिद्गलः - सिः दरीप्तजोचनः विडालः दीप्तम्‌-- कांस्यम्‌ दीप्तम --रत्नसामान्यम्‌ दीप्तम्‌ - मुवणम्‌ दीप्तम्‌ - हिदगु ¦ दरीप्तः---चद्‌ | ९ दीपघ्ा--कलिकारी दीप्रा -- ज्योतिष्मती दीप्ता --सातरा । दीपिक: -दुग्धपाधाणः ६२ -~----------*-- -* दीपिः आवरपादय दीपिः - लक्षा दोप्रोपलः-- सूर्यकान्त दीप्यकम्‌ ५३६ दीप्यकम्‌- यवानी दीप्यकः ५३१ दीप्यकः --अजमोदा दीप्यकः दाप्यकाः ४३१ दरीप्यम - जीरकम्‌ दीप्य - जीरकम्‌ । दत्रः दाधक्रणा गुखः दीधकन्दकम - मृखकरम दीपिकन्दः - -मुरःलु दीधकरनिदिका- मृसलहन्दः दीघक्रम्‌ -जीरक्म्‌ दाघक्रधरा बलाका । दीघक्रः---रिग्र दीधकः---यक्र दराघक्राण्डः ` गृण्डः दीघकाण्डा- वत्सादनी दीषक्लः- अदाः दौर्धकाटः -षटूविन्दुकीरः दीघकारकः-- -अ दाचरकारकरः-- -भद्राट दीधकृरकम्‌- त्रि | दाक्षणा व्रीषि दीधकेडाः--- ऋक्षः केशः-- काकः दघक्ररी--कक्षः 1 दीषगतिः---गष्ः 4९ दध्राय: श्रयमी दीध््रीवः-- उष दाधप्रावः-क्रान ६४ धन्वन्तरीयनिपण्डुराजनषण्टुस्यशन्दानां- दीधेच्छदः-सागः दीधजरघः- उष दीधजरिकः- ग्ठः दीधेतर--तालः दीधतुण्डनखी --दीधतुण्डी दीघेतुण्डी २७४ दीधतृणः-- पष्टिवादः दीधदण्डकः--एरण्डः दीधदण्डी- गोरक्षा दीषदर्ी-- ऋक्षः दीधदर्शी--काकः दीेदर्शी--पण्डितनामानि द्‌चदरमः--शात्मली दीधनादः-- शद्धः दीधेनाटः -कत्तणम्‌ दीधेनालः-- गण्डः दीधनालः जणा दीघोनिस्वनः-- शद्रः दीधपटोलिकरा -स्वादुपत्रफला दाघपत्रकः- जलदः दीधपत्रकः--रसोनः दी्धपत्रकः-- वेतसः दीधपत्रकः--टिज्जलः दीधपत्रः ४३० दीधेपत्रः-जलदः दीघपतव्रः--तालः दीधपन्रः--पुनन्वा दीघपत्रः-मृवुदभः दीघपत्रा--अन्यादोडी दीधपत्रा-- कदली दी्धपत्रा--केतकीटरयम्‌ दीधपच्रा--गन्धपलादः दीधपत्रा--गन्धपलादाः दीधपत्रा-द्रोणपुष्पी दीधेपतरिका ४३० दीघपत्रिका--गृहकन्या दीधप्िकरा- मेध्या दीधेपच्निका--श्ालिपर्णी दाधपत्री- पलरी मण = > दीधपत्री---वृहचम्‌चुः दीधपणः--जरणद्रुमः दीधपर्णी --त्रपुम्‌ दीघप्णीं पृष्टिपर्णी दीघपर्णी--पृष्िपर्णीविरेषः दीघपष््वः--शणः दीधपाद्प --तारः दीचपादुपः - -पृगफलम्‌ दीधरपादा- वर्वुर दीधपच्छः- सथः दीधपुच्छठिका गोधा द्‌घपुष्प-- श्रतमन्दारः दीषपरे्षी- मानुषः दीर्धफटकः- अगस्यः दीघफटः -- आरग्वधः दीघफला -उत्तरापाधका दौघफला--कोशानक दीधफला--जन्तुकारी दघवाटा--चटीवदः दीधर्वीना --क्ारतुम्बी दीघमागगः-- दषः दीधमृच्छा -काणिकः दीघ्रगलकम्‌- ` मूलकम्‌ दीमृलकः---शरः दीघमुलम्‌ ५३० दौघमृलम्‌--लमनकरम्‌ दी घमृल ----चित्वान्तरः दीघमृलः- -मोरटः दीधमृलः-- यासः द््विमृखा ४३० दीधमृला ५३५ दी भ्रमला --दारिपर्णी दीषरङ्गा- हरिद्रा दाधरवः-- क्राः द्‌।धरागा--हरिद्रा दीघरोदिषकम्‌--कत्तृणम्‌ # दीघरूपा- -बन्रुरी दीधवष्टी-पलाक्गी दाधवर्छौ- त्रतसादनी ~ --~--~-- ~~ -~~~~----- ~~. "~न | दाधवर्-- विशाला दीधवाटृकः- वृद्ध दारुकः दीधवृत्तफकामिधा--क्षीरतुम्बी दीधवृत्त :---इन्दीवेरी दीधवृत्तः विष्णुकन्द्‌; दीधवृत्ता- इन्दीवरी दीधव्रन्तकः---स्योनाकः द्‌।चनृन्तः-- विष्णुकन्दः दीधशरः --जु्णा द्‌धराखः-- शणः दीधशायिक्रा-- नीलम्ली दीघदिम््बिकः--मापः दीयरककम्‌ - व्रीहिः दीगरूकः ४२२ दीधयुकः व्रीहिः दीपिस्कन्धः--- तालः दीधः--अपरवदण्डः दीघः- उग्रः दषः. - माडः दीधः-- व्रीहिः दीर्पाद्कृरी- --याज्ञिकरः दीर्घाल्य्कः -- भ्रेतमन्दारः दीघा प्रष्िपर्णी दीर्घायुः जीवकः दीघरायुः- शात्मली दीर्धिका-दिट्गुपत्री दीर्घोवारः-- उद्गर द्‌/णम्‌--त्रिकसितम्‌ ब्‌ दु. | दुगधरजम्‌-- दधि दुगधजम्‌--मधथितदभि दुग्धतुम्बी - क्षीर तुम्बीं दुगधदा--चणिकरा दुग्धनिक्ा--रक्तपृष्पः दुगधपाषपाणः २७७ दुरधफनकम्‌ ४३० ४ दुगधफेर्न =^) ब दुग्फना ३४. दुगधवीजा---क्षीरतम्बी दुग्धवाजी--पपारादि 3 दुग्धम्‌ २३९ दुग्धम्‌ ४२९ दुग्धाहै \ ४२३ दुग्धादमा-- दुग्धपाषाणः दुग्धिका ४४० दुग्धी ४३० दुग्धी - दुग्धपाष्राणः दुण्डुः ४२९ कदम पलाण्डुः दन्दुभिः-- जलशायी दुरभिग्रहः---अपामाभः दुरभिग्रहा ४२९ दरभिग्रहा--कपिकनल्दः दुरभिग्रहा--न्वयासः दुराधषः- सर्पम्‌ दुराधषः--सषपः दुराधषा- कुटुम्बिनी दुरारुदः---तालः दुरार्टः - नारिकलः दुरारुटः दुरारुहा ४३० दुरारुहा--खजगी दुरारोदा-- खन्‌र्ग दूरारोदा--श्रीवष्ी दुरारोदहा--सरटी दुराटभा ४५५ दुरालभा ४२८,४२५,४३ ४३८,४०४० दुरालभा-- धन्वयासः द्राछम्भा ४२८ दुरालम्भा--धन्वयासः दुरितशश्चमनी--शमी दुगन्धा--बाकरची दुगः --गुग्गृदुः दुगा ४०५ दुगा ४२३ ,४३४ दृगोदकादः ~ -भूमिजः ग्रहः --अपामागंः ुग्रह --अपामागः ९ वणानुक्रमणिका । दुर्घोपः--ऋक्ष | दर्घापः ` काकः दु नरा-- ज्योतिष्मती ददन्नः -- हस्ती दान्तः --वलीवद्‌ दुदान्तः --हस्ती दृधरः ` ऋषभ वुधरपा - कन्था दुधर्पो जम्ब | दनीमानि अशः दृनामारिः अरनिः | दभरा-. ज्योतिष्मती दुर्मरा दर्वा दु्मरा-- शतावरी दृमहि---काकादनी । दुर्भः कच्चरम्‌ दृखुभा-- ज्योतिष्मती | दुल्मा ` धन्व्रासः ॑ दृल्मना -खक््मणा दटमा ---लक्ष्मणा दुर्वा अवनी दर्बपरम्रमरम्‌- एय्वार्कम्‌ दूरवेणम्‌ -षटवालृकम्‌ दुविधया-- शी दुश्वक्रमः- गोक्षुरः टृश्रर 0.1 ५ दुश्वपां ४०८ | कटा -चारयः दुष्ट द्रान 1 दृष्द्विपादिः ४२१ | दृष्मृखः-- दंग. दुष्रमखः- -मक्षिका | दृष्पत्रः- -चारक दुष्प॒त्रः ४५२ ५ ॐ 1 1 दष्प्रधपा -- खग दध्प्रधषा- -धन्वयासः | षय्रधर्पिणी -- कण्टकारी दुष्प्रवेशा ` कन्धा दुस्पशः --बद्रम्‌ ६५ | । ह । दुस्परा ५३८,४३९ पस्पशा -खव्ी दुःखरः- काक द्ःसदटाः-- जम्ब दुःसदी-- रोमी .स्सश्ः- रताकरम्नः तुःस्पशा ५२८ दु.स्पशा- कण्टकारी दुःस्पशा -कपिकच्छरः द्.स्पटा- धन्वयास गारारिका < दृग्दशनः--गृध्रः दरद्‌ पाण्डतनामानि दरमटः---मुप्र द्रमल नन प्म, दूवा-- गुणा वा ददा ट्पिक्रा नेत्रमयम्‌ | टर तक्रा ट. ती गाराटिकरा [न्द्‌ टक्प्रदम्‌ अभ्ननम्‌ टकप्रयादा- कुलत्था टरकेप्रसादा- ` चक्षुष्या ट्किप्रया कान्तिः मण्डः - कत्तणम्‌ टृटकाण्ड. --वंश्ः दृढ काण्डा- वत्सादनी टदश्रुरा ---वल्वरना द्रदृग्रन्थिः--वराः रृदच्छदम्‌ ` कत्तणम्‌ टृदच्छद्‌ः-- तालः टद तरः---धवः दृढतणः-- मुतनः ६१ धन्वन्तरीयनिषण्टुराजनिधष्टुस्थशब्दानां- टृढतुणा---बत्वजा ट्‌ठृत्वक्‌-- यावनाल: टदालः--- नारिकेलः ट्दपनच्नः--- वहः टृटुपत्री--वत्वना ट्ृढपादा--- यवतिक्ता टढपादी- तामरका टद प्रराहः-- प्रक्षः टदफरस्थितिः--नारिकरटः दटफ़टः--नारेकलः टृदवबीजः - चक्रमदः टृढवीजः--वदरम्‌ टृटवीजः--ववुरः टृदमृलः-- मन्थानकरः ट्ढमूल :-- समुञ्नः टृदरङ्गा-- स्फटिका टृटर जा. मध्यमा टटलता -- वत्सादनी रृढवल्कलः - लकुचः टढव्रल्कः--पृगफलम्‌ ट्दवल्का--अभम्विकरा टृटस्कन्धः-- क्षीरा टृदम्‌--एलवःट्कम्‌ दृढम्‌ -हारकम्‌ टट :---लकृचः टप्नः- [सटः ट्षरत्‌-- ग्रावा टषत्पत्र- सिगृडा टषृत्‌--रत्नसामान्यम्‌ ` दषत्साम्‌-लाहम्‌ ट्षद--पाषराणभेदकः टृष्रजाः--मप्यमा दृष्टिः ३९६ भ द्‌. ५ ^ द्‌ वकद १; ४० देवक्रण्डा--महद्रोणा दवकाष्म्‌- दवदारुः देवकसुमम्‌--ल्वक्गम्‌ देवताड: --जीमृतकः देवदण्डकम्‌-- कत्तणम्‌ दूवदण्डा--गाद्रसका वदारु देवद)रः कोप द्‌वद्‌रः २१ 24. आरान्यम्‌- जु्णा देवपुत्र स्पा 32 99 देवपृवका--मदाद्रोणा [ॐ देवप्रिय; ४२४ देववला---त्रायन्ती देव्रटा-- त्रायमाणा | देवमणिः- मदा देवमातृक देवशखरः---दमनम्‌ देवभ्रेणिः --मू्वा देवनारोत्तमः-- महानटः दव देवप्रिय: --परीतभेद्रराजः द्वेला्‌ गुलिका --वृधिक्राकी देवभरेणी--- मरा | ॥ देवसषपकः ३६७ | देवसषृपः ४ ३० देवसहा ५३१ देवसह {--मदटावला | देवह्या - बहुला पारदः देवाह्‌ --मुरपणम्‌ देवाह - -महावला देविकाङ्गा--महद्राणा देवी ५३२,५३५ देबी--ककाटिक दर्वीक्राण्डा --महाद्रोणा देवी -- पाठ दवी- - प्रतर्कः देवी ---तम्बी देवी --मूर्वा दवी. --म्रगाक्षी देवी -खिद्गिनी श. वा--स्प्र त-प देवेष्रः--राला देवेष -वनब्ीजपरक देशः ५३० दशः--भृमिभेदः देहचर्म-- त्वक दहदः- पारदः देहदा --बहुला देदधारणम्‌--आध्थि दटवरत्कल्म्- वल्ल दह सारः--अस्थिसारम्‌ दृटम्‌ - शरीरम्‌ | ~ [8 दटः -रररम्‌ दै. दयमेदजः- म॒मिनः देवया--मुरा टैवतकम्‌-पालेवतम्‌ | दैवी--उत्तरा कोर द्‌. दोगध्री- वरीवदं | दादरी ४२२ दोदनिक्ा---यासः दोमृखम्‌--रिरादीनि दोषन्नः---पण्डितनामानि दोपत्रयस्य मेदनिरूपणम्‌ ४१ दोपत्रयम्‌- च्रिदोपम्‌ दोपञ्नितयम्‌ -- त्रिदोषम्‌ दोपहारा--अशाक दोषा--बादुः दाप्रा--रात्रिनामानि | दापोद्कशी- मुम॒खः । दोः--बाटः | दय, हि ७ । युतिः--आतपादयः द्रा, दयोगामी---अश्वखरनः त्र ॥ ~ ~ ~ -~--=----- ~= वणोतुक्रमणिका । "न ~--------------- = ~~ ----- द्रागीः - काकः द्राधिषएम्‌--कन्तणम्‌ द्राधिष्टः--कऋक्षः द्रावफकन्द्‌. ---तलकन्दः द्रावक्रम्‌- -टदृणम्‌ द्रावकरम्‌---सिकथक्रम्‌ द्रावणकः र्दृणः द्राव्रणप्‌--विडम्‌ द्राविक्रम्‌ --भक्षम्‌ द्राविटकरम्‌- विदन्‌ द्राविडम्‌---षिडम्‌ द्राविडः करम्‌ आ र: खा द्राविडी ~ मृक्ष्षट रावी -टृद्रूणः दरतादिमांसगुणाः ३९ टर: -- गोधूम द्रपदी -ब्रन्दका व्यापरिः-- साक्षा ` वर्‌; मः--वृक्ष दरमारिः- टस्ता दरमाष्टा कर्वातक्रा दुमेश्वरः ५२२ द्रमश्ररः- -ताखः ४ ९ ९४५ -प र ८५५ ५४५ ^ ५१ द्रवन्तीं ५४ द्रवन्ती ॥.1 ३ \9 | | द्रवरन्त।--आसुकर्णी द्रवन्ती. सृतश्रेणी द्रवरसा- -खाक्षा द्रवम्‌-मधथितदधरि दरविणम्‌--रत्नसामान्यम्‌ द्रः वृक्षः र ¶ | द्रा द्रोणकाकः---काक्रः द्रोणपुष्पा ५२६ ब्‌ इ र द्रोणपुष्पं ३४४ द्रोणः -काकः द्रविणम्‌--रत्नानि दरव्यम्‌--रत्नानि द्रा. द्राक्षा १७९ द्राक्षा ४२८,५२८,४३२,४४० द्राक्षा--तापसप्रिया द्रक्षान्तरम्‌ ४२९ । तरणः - चान्यमानम्‌ द्रोणी --उन्दीवरी द्रोणीजम्‌ - द्रौणेयम्‌ [+ द्र।णयम्‌ ७६ तोणीखणम्‌ --द्राणेयम्‌ [२ र त्रीणम द्राणेयम्‌ | दरदरगः---चक्तवाकः द्रद्रचारा-- चक्रवाक ॥ द्रटूदापः--रक्तपित्तम दरद्रदापोन्थाः -द्रुद्रनाः दद्ररसगणाः ४१. (क ददर. द्विगृणाम्ब ` तक्रम्‌ | द्विजकुत्ित.-- छष्मातकः | जदासः द ; ५ | ।दनन्मा द्रर्तनाप्रया मामव द्रिनप्रिया--सामवश्र । | द्रजः तुम्वुरः |द्रिजः-- पक्षी द्विजा- गणका |्िनाः---दन्तः द्विजाः वेणुजः द्विजिह्वः - सपः द्रिनात्तमः- --व्राह्मणः । ¢. ¢ 4 | द्वत [चम्रत्राएकप्‌ २०९. द्वितीया--भनष्द्रा द्विधाटे्यः-- दन्ताः द्विनिद्यः ५२६ (इ | | द्रपकरपृरजः --चीनकः विपक्षः --मासः ४५१७ ऋ: ---चण्डालकरनद्‌ः | द्िपापिप्पखा -ध्रयसी द्रिपः -श्रमरः द्विपः दस्त द्विपादः -- मानपः | द्विभ: - भ्रमरः द्विरदनः --दस्ता रदः - हस्ती रदान्तकरः- सटः ॥ ॥ > ९ [ [षो न ६८ धन्वन्तरीयनिघण्टुराजनिषण्टुस्थशब्दानां-- "०० ०-90-9 द्विरसन -- सपः | धनिक्रम्‌--धान्यकम्‌ द्विरेफगणसंमता--तरणी धनिष्र--शमी द्विरेफः भ्रमरः धनद्रमः-- वंशः दिविगोड: --जलश्नायी धनुर्बीजः-- भष्टातकःः री. -सोमवद्री धनुरता----मोमवष्टी धनुषः ४२६ द्वीपकषृर नः ---चीनकः द्रीपख मुरी ---पाठेवतम्‌ द्रीपजम --पाटेवतम्‌ न द्ीपवासी--खप्नरीरः धनुष्यः- वेशः दरीपम -कदोलकरम्‌ धनुः--भद्रतकः द्वपिक्रा रतावरी ॥,. दरीपिनखः- -व्याघ्रनखम्‌ ४. दवीपिमदः- हस्तिमदः धन्यनः; ३६५ द्रीपिरात्रुः---शतावरी धन्वरनागः ४२६ द्वीपी - -गुहादयाः | धन्वयवासक.- धन्वयासः दवीपी ---चित्रकः पन्वयासः १० दरीपी-- व्याघ्रः धन्वा मरः #*४ र 4 धर्न्वी - भनुनः देमातकः-- भृमिमेदः धन्वी --वकुल द्य. धमनः - नरः; रथानि धररेषरेदे | वनः धमनी-- नलिका ना. धमना---नाड दवादिकाः--द्रद्रनाः धमनी प्रषिपर्णी ध. धमनी- दिरादीनि धत्तूरफलम्‌ ५३६ धरयनम्‌-- पानम्‌ धत्तुर्वाजम्‌--उपरविपम्‌ ध्रगणिः--अवर्नी धत्तरः *३५ धरणी--अवनी धत्तरः ८२९,४२९ धरर्णकन्दः; ३५५० धत्तुर: --उपविषम्‌ धरणी क्षमा धत्तूरः-- क्रमः ध्ररणीधरणक्षमः-- कच्छपः धत्तूरः कस्तूरी धरणी--घरणीकन्दः धत्तः -- धृतः धरणीधरः-- कच्छपः धत्तरः-मातुलपृष्पम्‌ धरणीध्रः--पवतः धत्तरः--शः धरणी -- नाडी धनदाक्षः--लताकरप्नः धरणीष्टः- वृक्षः धनेजयः--अ्जुनः धरः--पर्वतः धनंजयः-- वायुः धरा--अवनीं धनम्‌--रल्नानि धराधरः-- प्रवतः ------------------ धरा-- नाडी धराभिधः---अम्यः धरा--मेदा धरित्री--अवनी ध्मपत्तनम्‌--मरिचम्‌ धमवृक्षः-- प्रप्यलः धर्मिर्णी---रेणुका धवलपक्षा--हंसः पवरम्रपिका--खटििनी ध्रवरटम्‌ू--मररचम्‌ धवरः- चीनक घवल.--कृणा धत्रलः --धवः ध्रवलः प्रतुदाः ववटः-- श्भुः धवल.----दाह्मः ध्वरुः--हसः घवला---काष्रपाटला धवला --सिनपार्थिः धवर्ुक.- दक्षः धवलल्लम्‌ - -कृमुदम्‌ धव्‌; ०५ धस्तुरः-- धत्तः धातक्र ४ ३५ | धातक ४३. धातकौ---अभ्रिज्वास धातकी---धातुकी धातवः; २३१९,२९४ धातवः-- विषभेदः धातुकरासीसम्‌--कार्सीसम्‌ धातुकं ११३ धातुजम्‌- शिलाजतु धातुफेनम्‌--समृद्रफेनम्‌ धातुमाक्षिकम्‌--हेममाक्षिकम्‌ धातुवहमम्‌-टङणः धातुहा--गन्धकः धातु--देममाक्षिका धातुः- रिकम्‌ धात्रिक्राफलम्‌ ४२६ धात्रिका--वेयस्था वणोनुक्रमणिका । ------------- ---~---~--~ ~~~ धान्याश्रक्म्‌---सोमः धात्री ४३१,४३२,४३३,४३३ | धान्याग्रकः--पोमः धात्री--अवनी धा्रीतरुः--भरणी ३२५७ धात्रीपत्रम्‌--तालीसकम्‌ धात्रीफलम्‌ ४२८ धात्रीफलम्‌-- वयस्था धात्रीफला--वयस्था धात्रेयी---वयस्था धानाः--लना धानी--धान्यकम्‌ धानी-- पीट धानेयक्रम्‌--धान्यकम्‌ धानेयम्‌---धान्यकम्‌ धान्यकम्र्‌ ८२ धान्यकम्‌ ४२३६,४३ < धान्यकरम्‌-- छत्रम्‌ घान्यका-धान्यकरम्‌ धान्यजतेलम्‌ ३८६ भरान्यजम्‌--धान्यकरम्‌ धान््बीजः---धान्य्रकम्‌ धान्यभक्षकः-- चटकः धान्यभक्षणः---चटकरः धान्यमानमर्‌ ४१८ धान्यमाकंवम्‌--अगस्तः पान्यमाषः; २२७ पान्यराजः ४२३ धान्यराजः-- अक्षता धान्य विेष्रकः ४२६ धान्यरविदोषः-- त्रिवृत्‌ धान्यवीरः--धान्यमाषः धान्यश्रष्ठम्‌-- ब्रीहिः धान्यम्‌ ३८८ वान्यम्‌ ४२८,४२६ धान्यम्‌--धान्यकम्‌ धान्यम्‌--परिपेहम्‌ धान्या--धान्यकम्‌ ४४० | धरान्याम्लम्‌--करा्रिकरम्‌ ।धान्यारिः--मुष्रकः धान्यात्तमाः--व्रहिः € धापागत्रः ४५ धरामार्गवः--फाशातकी धामिणी-- सपः धारणा - -वुद्धः धारणाया---धरणीङन्दः धारा ४३५ धाराकद्म्बः--कदम्य धारा- गृदटची धाराटः- घाटः धाराफलक्रः--कमीरः श्राराफलः - -मदनः धागफला- कोशातकी भ्रारणी ४२९ श्रातराष्रः--हसः धावनी - कण्टकारी धावता -प्रषिपणी भि. धिषणा -वुद्धिः धी. धीमता ५३३ धीमान -पण्डितनामानि धीर ः- पण्डितनामानि धीरः ऋषभः धीरा--काकोटी प्रीरा---तेज सिनी धीरा---रिश्चपा धीः-- रुद्धः भनी--पानीयम्‌ धृरन्धरौ. पवः धृीणः --बटीवदः भृयः--कष्रभः धातराषटरपदी---विश्वप्रान्थिः धृयः--बरीवैः धूननः- वायुः तरृपभेदः ४२८ घृपवृक्षः---्रीवेष्टकः ध्रपागरू--दादागर्‌ धपा: --ध्रविष्कः प्रपाम्‌ -कटेयकम्‌ मृप्यः---नखम्‌ |परमजम--वश्रकम्‌ |प्रमभदना वञ्जकम्‌ | धरमात्थम्‌ -- वकम्‌ प्रम्रपत्रा ३४० धरम्रपत्रिक्रा ४२३ धप्रमृलिका - -गली भृम्रटाचनः---पारावतः धरप्रवणकः-- कोकड: ०८. धरम्रवणः तुरुष्कः धृम्रग्र्तफला -- दशाण्डुली ध्रः -उष्र ध्रः कोकडः धृप्रः--तरुष्कः ध्रम्राटः ५३२ भृम्राटवा --ध्रष्रपत्राः धत्रिकरा- -शिशपा मृतकः ८३२ धृतरः ---पारदः धतम्‌--विडम्‌ धरते ; ४५५ धतः ४३३ पृतः--चोरक्रः धर्तः--प्रत्तरः पतः- सिवः भरतो--कोफियः धथरः---ऋषभः | धृवहः ---वठी वरदः धृ लेकदम्बः --- कदम्बः धूलिका --मकरन्दः ना नाना क \99 १ भूलिजङ्धः-- काकः धरदिपुष्पिकरा--केतकीदयम्‌ धृटीकदम्बः--कदम्बः धृसरतन्‌ः ---ट्‌मः धुमग्पत्रिका--दप्तिरृण्ड धुसर्‌ः---अरण्यचट्‌कः धृमरः-- उष धृसरः-- गर्दभः धूमर : --च7कः धूसरा--पाट्री धृसरी ४०६ कः ध्‌. धेनुका--दस्ती पेनुगः-- वरटी वदेः धेनुजिद्वा--गोनिहवा धनुदुग्धकरः--मनरः धनुदुग्धम्‌--चिभटम्‌ पेनुः--वरीवदः धो. धातम्‌-रौप्यम्‌ धारिकः --बलीवर्दः धोरिग्ः - वटीव{; ध्यामकम्‌ --कत्तणम्‌ ध, र । प्रुवः-- वटः घुवा.---शालिपर्णी 9) 99 ध्व. ध्वजद्रमः-- तालः ध्वजवृ्ष :--माडः ध्वजी--मयृरः ध्वनिः मयरः ध्वाङ्क्षजङ्घा-- काकजङ्घा प्वादृक्षजम्बुः जम्बूः ध्वाटृक्षतृण्डग्ला---काकनास्रा ध्वादृक्षतुण्डा--- काकनासा ध्वाटृक्षदन्ती-- काकादनी ध्वाटृक्रनसी-- काकादनी -- --- -- ~ -~-~ धन्वन्तरीयनिषण्टुराजनिषण्टस्थशब्दानां- ध्वाटृक्षनाम्नी-- काकोदुम्बरिका | नखपूर्विका- निष्पावी '्वाट्क्षनारिनी-- पुषा ध्वादृक्षनासा-- काकनासा ध्वारक्षनासिका-- काकनासा ध्वाटृक्षमाची--काकमा्ची ध्वाटृक्षवष्टी-- काकनासा प्वाटृक्षः- काकः ध्वारक्षादनी-- काकादनी ध्वाटाक्षिका---काकोली ध्वाटृक्षोिका---काकोरी '्वादृक्षाली- कामी ध्वान्तम्‌---अन्धकारः ध्वान्तम्‌--तमोगुणः न्‌. नकुल; ०३ नकुलः विलदायाः नकृराव्या-- महासुगन्धा नकुल्रा--महासुगन्धा नक्तचारी-- उल्कः नक्तचारौ- वल्गुली नक्तश्रः ४२९ गकरतमादः--करन्नः नक्तचरः-- उक्कः नक्तचरः - गुग्गुलः नक्तम्‌--रात्निनामानि नक्ता- --कचिकारी नऋ! ४०४ नक्रः-- पादिनः नक :--- मत्स्यः नत्तत्रहृक्षाः २३२७ नक्षत्रम्‌- नाडीं नक्षत्रम्‌-- मौक्तिकम्‌ नक्षत्राकृतिविस्तारः---जरणा नखगुच्छफला-- निष्पाव नखच्छेया- मेदा नखनिष्पाविका--निष्पावी नखपर्णी ---वृधिका । नखपृष्पी--स्पृक्रा नसखप्रियः- नीलः नखफयिनी - निष्पावी नखरायुधः-- कुकुरः नसारायुधः--- सिंहः नखराहवः-- करवीरः नखराः -- नखम | नखवृक्षः--- नीला नखशब्न कः क्षकः नखम्‌ १०७,३९७ नखम्‌ 5:३५ नखम्‌--व्याघ्रनखम्‌ नखः ४३५७ नखः---नखम्‌ नखः---व्याप्रनखम नखः ~ -दाह्रः नखान्तरम्‌ ४३१ नखादुधः--ज्याघ्रः नखाः -- नीरः नखाः- नखम्‌ नखा-- मुष्कः न्ख ---[सिदः नगजा- चतष्पत्री नगजित्‌---पापष्राणमदकः नगमिद्‌- -पाप्राणभदकः नगरत्था -- मुस्ता नगः ---पवेतः नगः-- ब्रक्षः नगाध्रयः--हस्तिकन्दः नगेन्द्र: पवतः नगकाः- पक्षी । नभ्रिका- गारी ॥ ॥ नरमण्डकम्‌--दूरितालम्‌ । नटमण्डनम्‌--दरितालम्‌ नट; ४२२ नटः--अशोकः नटः नलः नटीं -- नालिका नडः- नयः -------------__ नतम्‌ --तगरम्‌ नतम्‌ - संकरुचितम्‌ नताङ्गा--छी नतादरा--स्री नदि जः - -यावनालः नदी --आभ्रमन्थः नदीकदम्बः--मटाधावणिक्रा न्दीक्रान्तः-- दहिजलः नदीजः - निष्पावः नदीजः -- टिजलः नदीनाथः-- पानीयम्‌ नदी ---प्राचायम्‌ नदौमाठकः- -भृमिमेदः नदीवरः ---वरः नदीसर्जः अननः नदाग्रः ४३३ नदयाप्रः-समष्टेयः », ०, नद्याव्तः--मत्स्यः नयुदुम्व्रारिका - उदुम्बरः नन्दनम्‌ -- हरिचन्दनम्‌ नन्दमृखी ४३६ नन्दा- आरामर्ातखा नन्दिकः -तूषिः नन्दिकावतः-- मत्स्यः नन्दितिरूः ---धवः नन्दिनी---रेणुक्रा नन्दनी---हरीतकी नन्दिवक्षः --कवेरकः नन्दिनृक्षः- तथि; नन्दी -अपामागः नन्दीक्रान्ता-काकजटूषा नन्दा--गृच्छकरम्नः नन्दा --ताणिः नन्दीमृखः ५३६ नन्दामृखी --प्रनाः नन्दीवृक्षः ४२० नन्दीवृक्षः ४३८ वणांनुक्रमणिकरा | नन्दीवृक्ष ५ नूणिः नपुंसकम्‌ ३९३ नभसगमः-- पक्षी नभमस्यः---भाद्रपदः नभस्वान - वायुः नभम कमटम्‌ नमः--भाद्रपदः नभाः. श्रावणः नमस्काग ` रक्तपादी नमर; -- सुरपुनागः नयनम्‌ - द्रष्िः नयनोपान्तः अपादः नरनामा ` नीलः नर्‌: मानुषः नराः---मानपः नतक. -नलः नर्तकः ` मयरः नत्र नदिका नर्मदा ३८२ नलकम्‌ प्राभ्य नटखकः--कखायः न्दम्‌ - मासा नल्दा-- मया नरम्‌---रक्तपद्म्‌ नलः १६२ नु; 4 २ 9 नयिकाः १०४ नारका ४३८,५३२९ नठिका-- इन्दीवरी नलिनम्‌-- कमलम्‌ नटिनम्‌ --धुद्रमुत्पलम्‌ नलिनम्‌ - गक्तपद्मत्‌ नलिनी- --पद्मिनी 18, 1, नलि्नीरटम्‌- निमम्‌ । नटी --नालकरा नवक्षीरम्‌ ५२६ नवग्रहरतनक्रमः ३७९ | नवरः --प्रियालः नवधान्यम्‌ ३८९ | नवनातजम्‌-- घनम्‌ | नवनीतम्‌ २४८, ३८४ नवर्नातोद्धवम्‌---दपि नवमषटिका सप्तला ॥ बररतन ^~ नवरत्नान ३१२ नवसारः ९. नवम्‌ अध्रकरम्‌ नवः -कृर्‌ः नवाद्िना- दरी नवा -ताला नव्राथाः ५२ ‹ नपालाम्वुः-- गोर्न म्बी | नवापध्रम्‌ ५३३ नवापर्री ५३३ नव्यः-- करः नव्म॑ज्ञकः --माहः नष्टम्‌ - द्धि नटिः--चर्दा नहूपम्‌ -- तगरम्‌ नट््राद्यम्‌ -तगर्म्‌ | ना. । नाकलायकः- त्रिः | नाकुली १५४ | नाकुली ४५२७,५३१ | नाकु्ती -यवगिक्ता | नाकुर्क -- लक्ष्मणा नागकरन्द्‌.- -हस्तिकन्दः नागक्रणः--णरण्डः नागकि ्नल्कम्‌ ---नागपृष्पम्‌ नागकुमा(र्का--गुटची | नागकमारिका- मात्रा नागकरुपारी ४२३ | नागकुमारी---गृटूची नागक्रमरम्‌ ५३६,५३८ नागक्रसरम्‌ --नागयुष्पम्‌ नागक्रमरः ४२५,८३२ ॥ ५७२ नागगन्धा-- नाकुली नागगरभम्‌-- सिन्दूरम्‌ नागचम्पकः- --चम्पकः नागच्छन्रा--नागदन्ती नागजम्‌ - सिन्दूरम्‌ नागभिहवा--मनःरिला नागतुम्बी--मुतुम्बी नागदन्ती ३४२ नागदन्ती--श्रेतपृष्पी नागदमनी --जम्बर नागदमनी ---बलामोरा नागदमनी वन्ध्यककरटिकी नागपली--लक्ष्मणा नागपुरगम्‌--सीसक्म्‌ नागपृष्पकम्‌ ४२९ नागपृष्पफला--कृष्माण्डिकर नागपुष्पम्‌ ( अनुराधा ) ५९ नागपुष्पम्‌--भनुराधा ३२५ नागपृषिक्रा-- यृथिक्रा नागफलः- प्ररोलः नागबला ४३६ नागबला --गाङ्ैर्क नागभूः--चतुष्यत्री नागरहः-- नारदः नागरमृष्ता- मुस्ता नागरम्‌-- ग॒त्ररम्‌ नागरम्‌-- दण्ट नागरः--- मुस्ता नागरागिरा--जीमृतकरः नागराहम्‌-- ण्ठी नागरी-- वन्ध्यकर्कौटकी नागरेणुः--सिन्दृम्‌ नागरोत्था ४२१ नागवष्टी ४३६ नागवष्टी--बहुला नागदृण्टी--उङ्गरी नागदण्डी -- उदरी नागस्फाता-- दन्ती नागस्फाता-- नागदन्ती 1 -----~--~==------- नागहनुः- नखम्‌ ' नागहन््री--वन्ध्यकरकटिकी नागम्‌--अम्रतम्‌ नागम्‌ -नागयपुष्पम्‌ नागम्‌ सीसक्रम्‌ नागः ४३२ नागः पृप्यम्‌ ३२७ नागः--वायुः नमः -- सपः ` नागः--हस्ती नागारातिः-- वन्ध्यककटिक्री नागारिः. - -वन्ध्यकर्काटकी नागाटवः- -चम्पकः नागाहा--वहूल नागाइ---रक्ष्मणा नागिनी-- नागदन्ती नागिनी लक्ष्मणा नारगीयम्‌ --नागपुष्पम्‌ | नाडिक्रेटः-- नारिकेलः नाडीं ५०१) ४०९ | ४२३ नाडीतिक्तः-- किराततिक्तः नादा द्वा । नाडी --प्रलादयः नाडी--विघटिक्रादयः नार््रणः- नाडी | नाडीटिद्ग - नाडीदिङगः नादीहिङ्कः ७9 नादेयम्‌- अन्ननम्‌ नददेयम्‌--सैन्धवम्‌ नादेयः--काशः नदेयः- --मृस्ता नादेयः --वानीरः नदेयी ४२०,४३९ | नादेयी--अभिमन्थः नदियी-- जम्बुः नादेयी - वेतसः नानाकन्द्‌ः--कन्द्परन्थी , नानाधरातुमया--वाटुका धन्वन्तरीयनिघण्डुराजनिषण्टुस्थशब्दानां-- | नापाकः - पद्मबीजम्‌ | नामिका-- कटभी नाभिः-- नाभ्यादीनि नाभ्यादरीनि ३९८ ना--मानुध्यः नायकः---पश्यवी नम्‌ नायिका-- कस्तुगिका नारह्म्‌ -गन्नरम्‌ नारङ्गम्‌-- नारङ्गः नारङ्ः *१७९ नारदकन्दकम्‌--गम्ननम्‌ नारायणप्रियम्‌ --कार्टीयकम्‌ | नारायणी ५३६ नारायणी--दातावरी नारायणी ---रतावरी नारिकेरः ४२५७,४२७,४३० नारिकेरः--रोचनी नारिकेलः १८३ नारिकिलः--रसफलः नारीनवनीतम्‌ ३८५ नारी -- मिका नारा--स्री नार्मतिक्तः---- किराततिक्तः | नाटक: --कखायः नाटवश्चः--नखः नालिकम्‌ --वोखम्‌ नालिका ४२५,४३५ नायिका-- इन्दीवरी नारिक्रास्यम्‌--कट्कुष्टम्‌ नाचकिरकम्‌-- नारिलः नाच्किरादयाः- -तृणवृक्षाः नासया--नाडी नासा--वासकः नासासंतेदन :-- क्राण्डारः नासिक्रा-- प्राणम्‌ नासिकामनः; ३९६ नि. निका--तिलक्रन्दः , जि = ० ि निकुञक ---वेतसः निकुञ्जिका ३५९ निकुम्भः---रंचकः निकुम्भा--दन्ती निकम्भा-- रेचकः निकुम्भी- --दन्ती निकृम्भीबीजम्‌--रेचकः निकूणितम्‌ --संकुचितम्‌ निक्रन्तकः---वटसौगन्धिकरः निकोचक्रः--अदोटः निगरणम्‌ --भाजनम्‌ निगालः-- -कण्टादीनि निगृण्डी ४३० निग्रह: ---चिकरिन्मा निघसः---भोननम्‌ निचुलः ४२६,५२५ निनृरः-- वेतसः निचलः-- हिज्जलः निचृलः--उत्तरापाढा निजम्‌---कास्यम्‌ निजातिज्चाणदृल्याः ` - व्रीहिः नितम्बः --कटकः निनम्बः--कस्यादानि र नितम्बः--बुध्ः नितम्बिनी---खी नियः-- पानीयम्‌ निदाघः ४१७ निदानम्‌ ४११ निदिग्धाः-- कण्टकारी निदिग्धिका-- कण्टकारी निदेशिनी- दिक निद्राजननकः- ष्मा निद्राणम्‌- संकुचितम्‌ निद्रारिः - किराततिक्तः निद्राटुः---व॒न्ताकी निद्रालुः ---सुमुखः निपीतकम्‌--सीसकम्‌ निपुणः--पण्डितनामानि १० ..._ -..-------- ---------------------------------- -~------- वणीनुक्रमणिका । ७३ निफेनम्‌--अपफृकम्‌ निभृतम्‌---कालत्रयम्‌ निमित्तक्रत्‌ काकः निन्रगम्‌- - पानीयम्‌ निम्बसम्रिः ४३२ निम्बतसुः पारिभद्रः निम्बतैलम्‌ २३५ निम्बवीजः - क्षीरी निम्बरकः ---मटानिम्बः निम्बवरः -. महानिम्बः । निशादनः -दणः निम्बः १३ | नि्ादि --आतपादयः निम्बः ४२५), ४२७,४२०.४ ३०, | निशान्तः - प्रातः = ~ ( नियौसः. शाल्मली निर्खहम्‌--वोलम्‌ निरा ४२०,४३४ निशाचरः ---उल्कः निशाचरः---चोरकः निशाचरी --रिष्िमी निदयाचरी--वल्गुी | निशाटकः--गुग्गुटुः निशाटः---उक्कं | ४३२,४३५७,५३८,५४३९ निदयान्धरा -- -नन्तुक्रारी निम्बः-- उत्तराभाद्रपदा ३२८ निशाम. ५२२ मिम्बः किराततिक्तः निशामुखम्‌--आतपादयः निम्बः सीणदलः निरा - राच्निनामानि निम्बकः ८३० निशावनः---शणः निम्थुः ४३१ निरा--दरिद्रा निम्बकः १७ निदितम्‌. सोहम्‌ ५ १ निदीथः- -रानिनामा नियोदधा ककः निरीधिनी रातनिनामानि न निध्रखा--अवनी निश्वराटृत्रिः--वक्रः निरातद्रुः- नीरोगः ॥ 8 निश्रटा--द्ार्पपिर्णी । निराखम्बा--आक्राशमांसी च । | निरूढा -- मकुष्टका निभ्रेणिक्रा २६१ | निगन्धम्‌ - ववारक्रम्‌ निष्कम्‌--सुवणम | निष्कः---आपधप्रमाणम्‌ निष्कुटम्‌ ३२६ निष्कृटिः- -सुक्ष्मल | निष्कुट सक्ष्षला | निगुण्डी ८२९,४३३,,८३७ निगण्डी -रोफाचिकरा निगृण्डी-- सिन्दुवारः निर्जरसपपः --देवतपेपकः | निक्षरिणी - पानीयम्‌ नि्टिका- -धान्यमानम्‌ | निर्बीजा-- उत्तगरपाथका | निष्टुरः रीतिका निभत्सनः --अलक्तकः निष्णातः--पण्डितनामानि | निमभ्या- नलिका । निप्पत्रकः-- करीरः | निमठम्‌-- अघ्रकम्‌ | निषपत्रिका ५५६ | निमटम्‌.--विमलम्‌ निष्पावः २९१४२३५ | निर्मटोपलः-- स्फटिकः निष्पावः --प्रलद्रूः निष्पावाः-- निष्पावः निमा्या-- स्का 1 नियसिः-- विषभेदः निष्पाविः--निष्पावी -~-----~--*---~ ५७४ निष्पा्री ३५६ निष्पेयम्‌ 3११ निष्फलः--अवकशी निष्फला-- -वृद्रा निप्यन्द्नम्‌ -- बृहणाद्विनामानि निसः-- जखशायी निसुतम्‌--कालत्रयम्‌ निस्तुतम्‌ --करालत्रयम्‌ निस्तुपरत्नम्‌ स्फटिकः निस्तुपः--गाधरृमः नित्िशप्रकः-- स्नुक्‌ निर्िरपत्रिका - मुक निखिलाशिम्विक्रा -असिसिम्या नि्णिपुष्पकः -- पत्तूरः निःशव्या- -दन्ती निःदकः-- त्री निःरेषपिषना्िनी--बामाटा निःश्रेणी -सखमुरी निःसारम्‌-- रुष्कलृनम्‌ निःसारः---स्यानाकः निःसारा--कद्टी निः " | नाचवन्रम्‌-- वक्रान्तम्‌ 99 92 नीचःः- चारकः नीपक्र-- कदम्बः नापः--कद्‌म्बः नीरजम्‌-मौक्तकम्‌ नीरजः-- काशः नीरजः-- मुदुदरभः नीरदः--मृस्ता नीरसा--निश्रेणिकरा नीरम्‌--- पानीयम्‌ नारुक-- नरागः नीरुजः- नारागः नीरोगनामानि ३१० नीलक्रण्टकरः-- चरकः नालक्ण्ठम्‌-मृलकम्‌ नारखकण्टः ४२९ नाटकण्टरः-मयुरः नीरकण्टः- - सारस ; नीखकण्टाक्नः--- स्दराक्षः | नीलकर्णा - कृष्णः नीलकन्दम्‌- मलकम्‌ नीटकन्दः---गुभ्रालः नीट करापत्यकः-- राजान्न | नीटक्रापित्थः - -राजाग्रः | नीरकमटम्‌ --सौगन्भिकरम्‌ । नीखकः---अशीनं नीटकरः नीख्भुद्रराज | नीसक.-- रग: नीलकाचोद्धवम्‌ ५५ नीटकारक्रम्‌ - गाक्तम्‌ | नीरकरेगी ~ नीयिनी नलक्रान्ता-- विष्णुक्रान्ता नीटक्रौचः-- करश्च नीखतरः --नारिकरेटः नीटताटः-- तमालः नालदूवा ४३२ | नल्द्रुमः--नीलर्वोजः नीलम्वजः--तमालः |नीटनामा --त्रीहिः नीटपदूनम्‌-सागान्यक्रम्‌ ग{(दपन्रः-- गृण्ड ५ | नीटपत्रः---दाडिमः नच्पत्रः--नीर्वाज नाख्पत्र- नीणिनीं नारप्रद्मम ४३७,४३९ नालपद्मम-सौगन्धिकम्‌ नीकपणम--परप्रकम्‌ नीखापच्छः--रणमग्रघ्र नीटपिष्ठाटिः--नालाम्लीं नीरपिष्राण्डी --नीखाम्यी नीलपुननेत्रा ६३ । नीलपष्पः--नीलभद्गराजः नीटनिग्रासकः--मा्वाजः धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशष्दानां- नीलपुष्पः--सिन्दुवारः नीलपृष्पा--अश्रक्षरकः नलपुष्पा-- विष्णुक्रान्ता नीलपुष्पिका-- -प्रतर्याकः | नालपुर्प --अश्रक्षुरकः नीलपृष्यी-- नीलिनी । नारपूष्प--प्रतरीकः नीलपुष्पी--- विष्णुक्रान्ता नीलप्रसवः-- धत्तूरः नील्फला-- जम्ब नीखवीजः ५९५ नीलमूङ्गराजः १३६ । नीखमप्ररीं शेफालिका नीलमण्डल्म्‌-- परूप्रकम्‌ नीलमष्िका-- कपित्थः । नाटमाप्रः--माषः | मलरत्नकः- मालः नीललोदम्‌-- वतलोदम्‌ नलवणम्‌--परूपकरम्‌ रवर्णा- जम्ब | नीखवेणाश्रः -- घाटः नीखवपोमृः--नीलपुननवा | नीखवृक्षः नीलः नीलवृन्तकम्‌--तुलम्‌ नीलशिग्रः १४२ | नठसार:- - तिन्दुकः नीलसारः--नाल्बीजः नीलसिन्दुकः-- शेफालिका नीटसिन्दुका- सिन्दुवारः । ॥ | नीठसिन्धुवारः ४३५ ं नीलस्पन्दा--अश्वक्षुरकः | नीटम्‌--अम्ननम्‌ नीलम्‌--तार्खसकम्‌ नीलम्‌ - तुत्थम्‌ नीलम्‌-- विषम्‌ नीरः ३६४,३७८ नाटः-- भ्रमरः ' नीटः--रार्हिणः नीटः---वटः नीलः- सैरेयकः नीख--भश्वक्षुरकः नाया-- कृष्णः नीलाङ्ः- करश्च: नखाङ्कः: -- खन्नगीटः नासाद्गः-- पारावतः नीटाद--सारयः नीलाम्ननम्‌---अन्ननम्‌ नीलान्ननम्‌--कृष्णम्‌ नारान्रनम्‌.---चक्षप्या नटाम्रनी--कायाञ्ननी नीखा--नीलपननवा नीरा--नीखिनी नाखान्द्रगः--- रोहिणः नीलान्जम्‌--सौगन्िकम्‌ नीयाभः--कोकडः नीटाम्बरम्‌--ताखासकम्‌ नीरम्खी ३३८ नीराऽरुणा -- मक्षिका नीया-लाक्षा नीलायिकुलसक्रुला -- कुंरजकः नीगाटुः ३५० नीखा-- वृन्ताकी नीखादमजम --- तुत्थम्‌ नीरार्मा--नालः नाखादमा-- यजाव्रतः नाखाश्रः-- घोट; नीलिका ४२६,४२६९।,४३५ नीलिका--एला नीलिकाख्या-- रजनी नीरिका-- त्रपु नीटिका-- नीलिनी 99 99 नीलिकरा--वतंलोहम्‌ नालिका--देफायिकां नीखिनी ५५ नीलिनी ४२६.४ ३०,४३१,४३४ नीलिनी- रोहिणः } } | नीिसेभवा--मावििनी नारी ५३१,५३.२ नीर्टा -नाीटनी । नायात्रम्‌ --कुम॒दम 4.2 54 | नालत्पाटनी ` कृमदम्‌ नीयात्परः--नीलः वणोनुक्रमणिका । [॥ ^ नीवृत्‌ ` मृमिभेदः नीवारः २२५ नीवारः अरण्यद्याटः नीवारः. ~ मुनिप्रियः नर. नकन्द्ः ४५३० ननागरः. ` टिम | नपकन्द्ः रानपलखण्ड्ः न॒पद्रमः -क्षाश नपग्रियफटप्मृतिः वृन्ताकी नपग्रियः--अपवदण्डः | त॒पग्नियः-- आम्रः नपप्रियः गजपयाण्डुः नपप्रियः-- -दक. नूपप्रिया कतक्रद्रयम्‌ नपप्रिया -- द्रीप्या | नपप्रियाः ~ त्रिः नुपवद्र. - -वदुरम नपमद्गल्यकम्‌ ~ आदृल्यम्‌ नृपमापः- -मापः नपवहटनः-- राजाप्र नुपवट्मा - विक्रा नृपमू-- तगरम्‌ नृपः £ नपात्मज. --राजम्र नुपान्नरम्‌ ` नीहि | नपामयः -- राजयक्ष्मा नृपावतः राजावर्त नपाद्य ;---गजपटयण्डुः नपेष्रः---वद्रम्‌ नुेष्ः--राजपलाण्दुः | नपोचितः- - मापः नप ः--भल्रय | नुपोपलः---राजाव५ रे न. नेता निम्बः ता-- -सिन्द्वार्‌ त्रतारा -कनीनिका नत्रद्रावम्‌ -तहणारिनामानि नत्रनमल्यकरारि- -नुत्थम्‌ नव्रपग्न्तः - अपाः नेत्रपृष्कररा- -स्द्रजदा नत्रमलम्‌ ४०० । नजमधा यवतिक्ता -नन्ररागदा - --वृधिक्रारटी नत्रराग नेव्रामथः नेचविकारनित्‌--. कतकम्‌ ने न ॥ | 1 | । । ॥ 1 ॥ । 1 ए, = 1 ती # | मः | 9.41 १५ 5 ऋः त - नुत्राप्रय; ०८ त्रःरिः -- मनक प्रम्‌ ---पृष्पक्रामासम्‌ पाटक्रम्‌-- त्रम्‌ ए ४ ॥ ध अ धः ॐ 3 ट:----किरातातक्तः नपालकरा-- मनःनिखा नेपार्खा ५२५ नपार्ट --ग्रप्मी नपारश्नुः --उश् नमिग्र्ष.--सामवन्क नवादा ५२२ नेवार्या प्रष्मी नपातम्‌ - ताम्रम्‌ रपाल. --क्रिरातनिक्तः नती ५१८ ना. | [न । न्यग्राधः ५२९ | न्प्ुग्रधिः ४२८ न्यग्रोधः वटः ७६ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशब्दाना- न्यग्रोधा- द्रवन्ती न्यग्रोधिका--आसूकर्णी न्यग्रोधी- द्रवन्ती न्यग्रोधी न्यु दुः--जद्घालाः त न्यादः- भो ननम्‌ प पङभरष्मांसे ३९३ पक्म्‌-- कुरी पङक्काण्डः; ३५८ प्ाशयः ३९८ पक्का -कपूरः पक्षतिः-- तिथिः पक्षपानम्‌ ४१६९७ पक्षः ४१५ पक्षः-- पक्षमानम्‌ पक्षादिः--तिधिः पक्षान्तः-- ति: पक्षिकः व्रीहिः पक्षिनाबव्यः- त्रीहि पक्षिभेदः ४२६ पक्षिपृगर्पासगुणाः ३९१ पाक्षिराजः - व्रीहिः पक्षिविरोषरः ४२८,४३० पक्षी २९४ पक्षी ४२६९ पक््मना--पक्षयूका प्पयूक्रा ४०७ पक्ष्म रोम पखौडः-- पक्राण्डः पङूजनम्‌- मुदम्‌ पटूवासः--ककटः पङ्कुजम्‌--कमलम्‌ पदकरुदम्‌--कमलम्‌ पङ्कयः-- व्रीहिः पड्धिकण्टकः--अपामागः पङ्किकन्दः--मालकन्दः पङ्किवरः- कौशचः --------~- ------=--~-. 1 प्िवी जकः । पचशरीषम्‌ २०६ पद्धिवीजः-- ववर्‌ | ३ 9\७9 पाङ्कग्रटम्‌ ४०९ पञ्चासद्धापाधकम्‌ ३०७ पक्चमुगन्धिकम्‌- -मुगन्धपश्चकम्‌ पश्चस्रणम्‌ २०७ पञ्चाङ्गम्‌ २०७ पक्वाद्‌गृटः---णरण्डेः पन्नारगर्टा--तक्राद्रा प्रत्राननः---सिहः पश्चाम्रूनम्‌ ३०५ पनाम्नकम्‌ ३०६ पञ्चाथ; ४२१ प्ास्यः ४२९ पचिकरा क्रः पत्रल.-- कोलकन्दः परुतुणम्‌. --लवणतणम्‌ पटु प्रियट्गुः प्ररृभदिनिका कृष्णाः परटरखकि। -वहुला पटः ५३० पट॒ः--- काण्डीरः पटुः--चीनकरः पट: चारकः प्‌ अ 116 परटोटम्‌ ४३५ परीलम्‌ --पाण्डुफलम्‌ पोटः; १७ ोसः- कुक पटारी ४२९ पटोली स्वादुपत्रफला पटर ्ननकम्‌ ४२८ पटर त्ननकम्‌--कुचन्दनम्‌ पदर प्रनम्‌---कुचन्दनम्‌ पटरागम्‌--कुचन्दनम्‌ पटसौ गन्धिकः --वटसौगन्धिकः प्राहं --राजपत्नीनामानि पषिकारोध्रः--कमुक पटा क्रमुकः परन्ती-गोराटिका प्दरत्वदारेणी--सिगृडी पचंपचा--दारुदरिद्रा पञ्जः- रद्र कन्दः -पञ्नसिद्धोपाधेकम्‌ परसरकृत्‌--पक्राण्डः प्र्॒करोलकम्‌ --पचकोलम्‌ पञ्चकराटम्‌ २३०० प्रञ्ञगणः--विदारिगन्धाव्यो गण पञ्चगव्यम्‌ २३०५ पक्वगुप्तिः. ` स्पृकरा पञ्चदशरात्रकः--पक्षमानम्‌ पन्नदशी --तिधिः पञ्चनखराजः- --गोधा पक्चनखः---व्याप्रः पद्चनखी -गोध्ा पश्चनिम्बम्‌ २०६ पश्चपत्रः -चण्डालकन्दः पद्चर्पाणिका-- गोरक्ष पञ्चमृतगुणाः४०२ पञ्चभूतानि ४०२ पञ्चमङ्गम्‌ २० पञ्चमुखः मिहः पश्चमुखी--वासकः पश्चमुिः--स्प्क्ा परञ्नमृलकम--पन्नमुखम्‌ पञ्चप्रटपञ्चकरप्‌ २०९ पञ्चप्रलम्‌ २०१ पश्चरक्षकः--पक्राण्डः पञ्च रतनानि ३१३ पश्चराजि(जनी)फलः-- परयोः पश्चलोहकम्‌ ४२० पश्चलाहकं द्ितांयम्‌ ४२० पञ्नलोदहम्‌--वतलादम्‌ पश्चव्रधनः-- पक्वाण्डः पश्चवर्कटम्‌ ३०१ पचुल्ाखः-हस्तः ~~~“ पणधा--पण्यन्वा पणधा--पण्यन्धा पण्डः--नपुसक्म्‌ पण्डितनापमानि ४११ पण्डितः-- पण्डि तनामानि पण्यन्धः ३६२ पण्यन्धा ४५३ पण्यन्धा---पण्यन्धः पण्यविखापिनी - नखम्‌ पतगः-- पक्षी पतङ्गम्‌ --कार्खयकम्‌ पतद्गम्‌ ` -कुचन्दनम्‌ पतङ्ः ४२८ पतङ्गः ८४० पतद्गः-- जख्दः पत्री- पक्षी पतन्‌ - पक्षी पतिः--भता पत्नी--भाया पत्‌- --पाष्णिः पत्रकन्द्का-- गन्धपलशः पत्रकेपू ४३२३९ पत्रकम्‌ --तमारपत्रम्‌ पनचनकः ४२२९ पत्रकः ४३८ पत्रजम -तमाटपत्रम पत्रतण्डली-- यवतिक्ता पत्रतषः- वरिटूखदिरः पत्ररङ्गम्‌--कुचन्दनम्‌ पव्ररथः-- पक्षी पच्रवर्णः--सप्तपणः पत्रवद्री-पलाश्ची पत्रव्र-- सजटा पत्रत्राहः--पक्षी पच्रश्रणी- द्रवन्ती पत्रध्रे्टः- बिल्वः पत्रम॒--तमालपत्रम्‌ पत्रम॒--तारीसकम्‌ पत्रम्‌ू- पणम्‌ वणीनुक्रमणिका । पत्रम्‌ू-- विषभेदः । पत्रः - --कपित्थः | पत्राख्यम्‌--ताटासकम्‌ प्रत्राख्यम्‌ - हरितालम्‌ पत्राहम्‌-- कुचन्दनम्‌ परत्राद्यम्‌ ~ कुचन्दनम्‌ | पत्राव्यम्‌ - तार्खासक्म्‌ पत्राच्यम्‌ तृणाब्यम्‌ प्रत्राल्यम --मृलम्‌ पत्राटुः - दश्रुदभा पत्राटुः--- कासालुः | प्रत्रन्‌ -खदिरः पत्री ५२६ पत्री -गद्वापत्री पत्री --ताटः |पत्री- -दमनम्‌ पत्री. पक्षी पुत्री पाची पथिकः. किराततिक्तः पथिद्रुम: सोमवल्कः प्यक -व्रीरिः पथ्यकरारी- प्रदिः प्रध्यभदकाः ~ पथ्यभदाः पथ्यभदाः ४१२ परथ्यश्ञाकः- -तन्वुीयकरः पथ्यम्‌ ३५० पथ्य म -रसः पश्यम्‌ -- -मन्धवम्‌ प्या ५२९,५२२, ५३९ पथ्या -चिभटम्‌ पथ्या -फञ्निका पथ्या--म्रगाक्षी पथ्या ---वन्ध्यकर्कोटिकी प्रभ्या--हरीतकरी पथ्यला ४३१ पदर त्रनम्‌ --कुचन्दनम्‌ पदम --पार््णिः पद्म्‌ --भृमिमेदः पदाही --विभशग्रन्िः 9७9 | ---~- -*~ <== पदिका विश्वप्रन्िः पद्रकन्दम्‌ -पद्मपृलम्‌ पद्मकन्द्‌ः ४२१ पद्मकन्दः ` -प्र्मृरम पद्यकर्कटी --पद्मवाजम्‌ पद्मकम्‌ ४३० पदमकम्‌- कुषम पद्यकम --प्रद्मकः पद्मकः *१३ |पद्मकाष्रम्‌ --पद्मकः | पद्माकि त्र. ४३८ प्द्मकमरम्‌ १६७ पद्मचगटी -. -प्द्मचारिणी । (~) = | पद्मचारेणा १५९ पद्मचारिर्णी ४३०, ८३५७,४३९ ॥ । ५८३९ पद्रतन्तुः --पिमम प्रद्मतीथम्‌- -दवासारिः "{दनाटम -विसम्‌ प्द्मनायिक्रा ८३९ पद्मपत्रकम्‌ मलम्‌ प्ृद्युपत्रम ५4८ पदर्वानम्‌ १६६ प्रद्मभद्‌ः ८६७ पदममृतयम्‌ १६७ प्रदरागः---माणिक्यम्‌ प्द्मरूपिणी ---वन्दक्रा पद्धती --प्द्मचारिणी पृद्यवता ---पद्िना पदवृक्षम--प्रद्मकः पद्म ५३९ प्रद्मम्‌ --कमलम्‌ पद्यम्‌ -क्षुद्रमुखलम्‌ प्रद्यम्‌ ---श्रासारिः | प्द्मम----सीसकम्‌ पद्मः--सषः पद्मा ४२२ पद्मा ५३५७,४३२ पद्माश्नप्र--पदरवीनम्‌ | ७८ पद्मा-- प्रद्यचारिणी पद्या-फभिका प्या भार्गी पद्मा-मभ्जिष्रा पञचिनी १६६,४२६ पद्मिनी--पद्यचारिणी पद्चिनी--हस्ता पञ्मी-दस्वी पश्रोत्तरम-कृसम्भम्‌ पद्यम्‌--मृरम्‌ पनसः ३७२३ पनसः ४३३ पन्नगः ४३१,४३२ पन्नगः--सपः पन्नगी--साषिणी पयस्या ४२१ पयस्या ४३५ पयस्या- कटूम्विनी पयस्या--क्षीरकराकारी पयस्वलः--छागलः पयस्विनी --क्षीरकाकारी पग्रस्विनी-- क्षीरतुम्बी पयाघ्विनी-- क्षारविदारी पय) ध्विन, --छागला पयस्विना-वुग्धफेनी पयाघ्वनी-- बरवद; पयस्विर्ना- महिषः पयः ४३९ पयःकन्दा-- क्षीरविदारी पयःक्षारम -परखाङरगन्धा पयः---दुगधम्‌ पयः---पानीयम्‌ पयःफेनी--दुगधफेनी प्रक्षि: ४३४७ पयोधरः --स्तनः पयोधिजम्‌ ५२१ पयोधिजम्‌- समुद्र ^्नम्‌ पयोधिः---पानीयम्‌ पयोन्यत्‌- दधि ॐ ___ ~~ -------------=--------- पयोलता- क्षरविदारा पयोविदारिका--क्षीरविदायी पयोप्णिजाता-- सरस्वती पयोप्णी ३८३ परयोदेतुः- दधि परपुष्टः--आम्रः परपुष्टः---काकरिलः प्रपुष्टा--कोशचिलः प्रभृतः-- कोकिलः परभृता---कोक्रिलः प्रमण्िनी-- ब्राह्मी पराक्वुष्पी- -अपामामः प्रागपृष्यः कदम्बः परागम्‌ - प्रद्मकेमरम्‌ प्गागः--मकरन्दः प्रापरम--परूषक्रम्‌ पराधेम्‌ ३०४ प्रावरम्‌-- पररूपम्‌ प्राश्रयः--अतिमुक्तः प्रराह्नः -अद्ोरात्रादयः परिणामजम्‌---पाक्रजम्‌ । प्ररिपाखकः-- तित्तिरिः परि पिष्टकम्‌ू--सीसकम्‌ परिपम्‌ १०७ प्ररिप्रवम्‌- परिपद्‌ प्रिमण्डलमध्यास्थि --प्ररूपकरम्‌ प्रिमण्डलम्‌--- परूषकम्‌ परिमलः २३२७ परिमाणम्‌ ४१८ प्रित्रैलवम्‌--जलमुस्तम्‌ प्रित्राजी- -ध्रावणी परिव्याधः ४३५ प्रिव्याधः-- कर्णिकारः परिव्याधः---वानीरः प्ररिसता- सुरा पर--परप्रकम्‌ पर्परम्‌-परप्रकम्‌ धन्वन्तरीयनिषण्टुराजनियण्टुस्थक्षब्दारना- न~~ परः -अटूगुल्यादीनि पठः- -पर्षरकम्‌ प्ररुः--वराप्रम्‌ परूपकम्‌ १८० पषूपम्‌ --पर्प्रकम्‌ प्रोरष्णी--तेलपा पजैन्यः ४२५ पजन्या--दारूदरिद्रा पणचोरकः-- चोरकः पणमेदिर्न--ग्रियद्गुः पणेमृगाः २८६ प्रणेलता-- बदल परणवृष्टी --परयाशी पणरिरा ३२६ व पणम्‌ ३२६ पर्णः -फिदुकः | पणाय: -- कुटेरकरः | परिकरा - - प्र्टिपर्णीविरशेषः पर्णी ---श्रष्टिपर्णी पटक; ४२ पपरकः--पधरः पपरद्रमः--कुम्भीरः पपेटः १६ पदूपादि का---दधिपृष्पा पवततृणम्‌---तृणाव्यम्‌ प्वतमोचा- -गिरिकदरली परवेतवासिनी---आकशिमांसी पेतः १३३ प्वताध्रय:--महागृ्गः प्रवै-- तिथिः पवतेद्ूतम्‌ --अश्रकम्‌ प्मृला --भ्रता पर्ववद्ी दुवा पत वंशाप्रम्‌ पर्वसंभिः---अट्गुल्यादीनि पठकया--- पारक्यम्‌ पटद्ु;ः ४२२ परम्‌ ३८८ प्रख्लम्‌ -- आमिषम्‌ --~---------------=--------------~~~---~---~------- _„ _--- .--~------~ ~ पखलः ४३६ पलम्‌ ४२८,४८३९ पलम्‌- आमिषम्‌ पटम्‌--्जप्रधपमाणम्‌ पलंक्रषः-- कणगुगगुखुः पलक्रषा ४३९ पलंकषा--क्षद्रगोक्रः पठकष्री--- गृग्गृटुः पटेकप्रा-- निष्पावः पलकपी--मदहाश्रावणिका पलंकषा-- लाक्षा पठम्‌-- पलादयः पटम्‌--विघटिकादयः पलाण्डुः १४८४२९२ पलाण्डुः ४३२ पलाण्ड़ुवन्तगम्‌ ४२९ पलाद्‌ यः; ४२१५ पलाशकः----त्रह्मवृक्षः पटाश्चगन्धा <र पठाशरपर्णी --अश्रगन्धा पलाश्ञलोहिता ३५३ पलाक्शम---तमालपत्रम्‌ पाशम्‌ - पणम्‌ पलाशः ४२७,५३८ पलाशः--किदूकः पला़ाः--पत्रकः पला शः - पुष्करम्‌ प्रलाशञः-- पूवा ३२७ पलादाः---मघा ३२५ पठारशः--- याज्ञिकः पलाशः -वक्रपुष्पम्‌ पलादाः-- विप्रप्रिया पटाङ्ञ.--शर्दी पठाशाग््या--नाङद्रः पलाशा-- नाडि पलाशान्ता--गन्धपलाशः पलाशिकः ४२२ पलादिकः ४२८ पलाशिका पलार वणांतुक्रमणिकरा । पलाशिका शी | पसरिर्नी- ~ परडविनी पलाशी ३३१३ परखारी--लाक्षा | पठितम्‌ ्ट०9 | पितम्‌ ४२७ परठितम्‌. मरिचम्‌ | पलितम्‌ --शययम्‌ | पठवद्रुः- अशोकः प्वम्‌ ` पः पटवः ३५६ पृष्व: -मन्स्यः पदिका - -पष्ी पदिवाहः ३६२ पटी ४०३ पल्वलावासः कच्छपः परचनः---मजर: पवनः --वायुः पवनी---वनवीजपूरकः पवने; निम्ब. पवमानः ` -वायुः पवित्रकः ~ -उदुम्वर्‌: प्रति्रक्रः- -द्‌मनम | पवित्रकः- पिप्पलः पनित्रकः -मदृदभः । पवित्रधान्यम्‌ --भक्षता पवित्रम ४२१ | पवित्रम्‌ - धतम्‌ । पव्ित्रम्‌- मधु पवित्रः -पृत्रजविः पविव्राद्यम्‌---कटीयकम्‌ | पयित्रा---पिप्पयः पवित्रा--हसद्रा प्रविः-- हीरकम्‌ | परामोटिनिका-- कटा पदलादितपः--- मशकः ¦ पदा :--- सामय, पशशः---मडउः ७९. पिमा ४१८ पा, पाकजम्‌ ४०९ । पाकम्‌ -कृष्टम्‌ | पाकः-- -बाटसामान्यनामानि पाकः त्रीरिः गाक्यजम--नीलक्राचोद्धवम्‌ पाक्यम्‌ ५२३ , पाक्यम्‌ ५३२९ पाक्य.-- यवक्षारः { % पाच ३७५ । पाटलम्‌ - कर्तणम्‌ पार्कः ८४३१ पाटरटः- --्पुनागः पाटला ९ प्रारला ५२८,४३ ९,४३५,५३ ९, ५३५ पाटरलापुष्पवणकः--- पद्मकः पाटलापुष्पसनिभम्‌ --प्रद्मकरः पारखा- व्रीहिः पारया--- शालिः पाटय :-- मुष्ककः पाटली ३४३ पाटी ८२६,५२०,५३० (पाटी कटभी पार्ट --का्रपाटला पाटली ---पाटखा पाररीपुष्पम्‌ ४३६ | पाटला - सितपाटरलिः पाटवम्‌ कुशलम्‌ पाटवम्‌ --कु्म पाटवाना- -ग राटिका पाठा २० प्राटा ४३३,१३५ पाटिक्रा- परा पाटटिका-- पाटा पथिमवातगुणाः ४१८ ` पार्निः- चित्रकः ८० धन्वन्तरीयनिवण्टुराजनिपण्टुस्थश्ब्दानां- पाठिः--चित्रकः पाटी --चित्रकः पाटीनः-- मत्स्यः पाटीरः---पित्रकः पाणेजः--नखम्‌ पाणिजाः-- नखम्‌ पाणिमदेकम्‌--करमद्कम्‌ पाणिमर्दः- करमर्दकम्‌ पाणिरदः- नखम्‌ पाणिः-- स्तः पाण्डवः----अर्जुनः पाण्डवी--दराकुनीं पाण्डुक.--प्रटोलः पाण्डुतरः--- धतः पाण्डुपत्नी --रेणुकरा पाण्डुपुत्री---रेणुका + पाण्डुफलम्‌ ४९. पाण्डुफलः- -प्ररोलः पाण्डफला--चिभटम्‌ पाण्डुफली- पाटली पाण्ड्मृमिः--भमिभेदः पाण्डुमृत्‌-खटिनी पाण्डुमृत्तिका---खटिनी पाण्ड्रदुमः--कुटनः पाण्ड्रफरी- प्राटटी पाण्डुरः--जुणा पाण्डुरः--धवः पाण्डुरागः--दमनम्‌ पाण्डुरा-- माषपर्णी पाण्डुरेक्चुः--इक्षः पाण्डुगोगः---पाण्डुः पाण्डु; ४०८ पाण्डुः--परोलः पाण्डुः---पटालः पाण्डुः--प्र्पटः पाण्डुः- पारावत. पाण्डुः-- प्रतुदाः पात :-कर्‌ः पातः-- सपः म ००५४५. क ० ~> प्राताटनिलयः-- सपः प्राताखवा मेनी---वहू्खा पाथः ---पानीयम्‌ प्राथोजम्‌--कमलम्‌ पाथोधिः पानीयम्‌ प्ाथोरुहम्‌ -क्मलम्‌ प्रादुपरुटा वन्द्का पादपः. - वृक्षः परादरोटिण. --वटः परादव्रल्मीकम॒---श्रीपदम्‌ पाद्स्फाटः ४०९ पादम्‌ - व्याघ्रनखम्‌ पादे: ---पार्ध्णिः पादः--ग्रयन्तगिरिः पादः--मुलम्‌ पाद्राग्रम्‌---पा्णः पादिनः २८७ | पादिनः--अनृपाः पानम्‌ ४. प्रानाल्ययः ---तृष्णाद्यः पानीयनुणैकम्‌-- वालुका पानीयम्‌ २५५ पानीगराटु; ३४९ | पानीग्राश्रा- - वत्तरना प्रापघ्रः-- तिलः पाप्रचलिक्रा --पाटा प्रापनादिर्नी--शमी पापत्रेलिक्रा -- पार्या प्रामपाम--संचार्यादयः पामा ४० ८ | पामा--सेचायाद्यः | पायरी ---उत्तरा | पायसः--श्रीवेष्रकः पायुः--ककुन्दरादीनि पारद; २१३ पारदः ४२७,४३१ पारदः --मदहारसाः ~“ ^~ ~ “~ ---~~---------- ~~~ पाताटगसुडा- वत्सादनी पारदः--रसम्‌ पारदः--रसः पारद्रायम्‌---पारदः पारशवम्‌--लोहम्‌ पारसीकः--घोटः प्रारापतः-- पारावतः | पारावतपरदी ४३७ पारावतपदी --काकजष्घा । | पारात्रतपदी--तेजस्विनी पारावतः २९६ पारावतः ४३० पारावतः ---प्रतुदाः पारावारः - - पानीयम्‌ पारिजातकः - पारिभद्रः पारिजातः ४३९ प्रारिजाता--- तेजस्विनी पारिभिद्रक्रम्‌ कुष्रम्‌ पारिभद्रकः ४३९ परारिभद्रकः---निम्वः पारिभद्रः २५७ पारेवतकरम्‌ -प्राठेवतम्‌ प्रारवतम्‌ --पाटेवतम्‌ पाथः ४२८ पाथ.--अनुनः पाथिवम्‌---तगरम्‌ पार्थिवः-- क्षत्रियः पिव :--तगरम्‌ पप्रणफलादि ४१५ प्रतितः--क्रिरातनिक्तः पावती ४२२ पावती---चतुष्पत्री पावती---धातुकी | पावती प्रतरीकः प्रावतीवय.--- आक्षोडः प्रातैतीया--प्द्मकः पावेती-सैदर्ल प्रावतेया--जिद्गिणी पाश्रकम्‌--पाश्रास्थि पाशवम्‌ ३९७ पाश्वायि ४०१ पार्णिः ३९९ पाठकम्‌--शालिपर्णीविरोपः पाठकः-- चित्रकः पालक्राच्या--- निष्पावः पाटक्यम्‌ २३५. \ पाठिका---प्रतरीर्कीः पाटिनी --त्रायमाणा पाठिन्दः--वुन्दुः पाठटी---चि्रकरः पाटेवतम्‌ १८१ पाटेवतम्‌ ४३५ पावकम-- कुसुम्भम्‌ पावक" --~ कय; पावकः -- -चित्रक्रः पावनध्वनि.- शद्वु: पावनः प्तभूर्राजः पावनः--- रुद्राक्षः पावनी ---वर्टीवद्‌, पावनी. रोचनी पावनी-- युग्या पारगडः-- रिकः पाशुपतः ~-वुक्रः पाशुपतः वसुकः पापाणकदरी--काषटकदर्टी पाष्ाणगन्धरः ४३६ पापाणगरिकम्‌---गग्किम्‌ पापाणभेदकः ३६ पापाणः--ग्रावा पाषाणान्तकः--अद्मन्तकः पांडुकम्‌-- कासीसम्‌ पोदुलवणम्‌ ४४० पांशुकवणम्‌--उद्विदम्‌ पांडः--पपरः पांसवक्षारम्‌- -उद्धिदम्‌ पांसवम्‌--उद्विदम पांसुलः-- वः 2 यणौनुक्रमणिका । | पमुका--केतकीदरयम्‌ पामुखा- --रजस्वया पि. पिकबान्धवः--आग्रः पिक्रभक्ा- जम्ब; | पिकरागः---आप्रः | पिकः ८२६ | पिकः - -कटभवछ्रमः पिक - कोकिलः , पिकः--प्रतुदाः ं पिफानन्दः- वसन्तः | पिका - काक्रिलः `, पितरक्षणः-- क्राकिखाक्षः | प्रमृत. -गप्ररम्‌ । पिद्रटनामकरम-- तुश्प्कः । पिद्ररटाटम्‌ - तिका | पिदम्‌----यीनिका बयः प्द्राठृकः पद्रः --लमदाविडाटः ।पिद्टा ५२६ पिद्रयक्षः-- कषर्क पित्रला- पररा प्रहस रीतिका पिद्या--~ रोचना |पित्रल- टरा | पिद्रसारम-- टरितायम्‌ । पिङ्गम्‌ -वाटकम्‌ । पिद्गम्‌---हरितावम्‌ । पिद्न:--गामदकः | | | | पिह्तः-- -मुप्रकरः पिद्र--- रीतिका | (~. । पिङ्गा ४९. पिद्गा ४३३ | पिद्गा-- रोचना | पिद्गाम्‌---मृश्नरम्‌ | पिप्रा--वरारोचना | पिद्वा- रद्रा पिचण्डः ~ कक्षः ¦ पिचुमन्दः- किरा ततिक्तः हि | पिचुमन्द्‌ :-- निम्बः क ४ |पिचुः---कार्पासी | पिद्चरम्‌-- तपु | पिच्छक----चटी , | पिच्छवाणः --रणगृध्रः "पिच्छकः -- धन्वनः ।पिच्छर्वीजम्‌ ---मयम्‌ ।पिच्छसमारः - -शान्मयी 'पिन्दरटः ---्रात्मरी । पिन दु मप्मातक् । | । पिच्छ -दार पिच्छा--शआात्मली पिन्दिट. -ध्रीगन्भम्‌ पिच्छिस-- उपाद्क (पिनिस्य---काक्रियाक्षः | पिच्द्िरखा --वृधिकरा पिच्छा - -द्यात्मणी पि्चगकरम्‌---हरिनालम पिप्ररम्‌---नागपुष्पम्‌ परिमरम्‌ - टग्तालम्‌ पित्रः क्षरः | 8 त्रानम्‌ युवम्‌ [पटक्रा ६०८ ;पिष्यकन्दः- कन्दू्न्वी -छष्डकरवरः - -मुनिप्रियः | पिण्डक्रमर्‌- पिण्डमृलम्‌ विणम्‌ वायम्‌ पिण्डक. ---कन्दग्रन्थः विण्डकः-- -ुरुष्कः , पिण्डखरजुर --मुनिप्रियः । पिण्डखज्रिक्ा दीप्या ।पिण्डख्नरी--दाप्या भिण्डतैखक :---नुमृष्कः पिण्ट्फला -कटुकालाम्नुन। | पिण्डमुस्तः---मृस्ता ८२ पिण्डमृखकम्‌ --पिण्डमूलम्‌ पिण्डमरूलम्‌ १४१ पिण्डरोदिणकः--विकडूतः पिण्डसंज्ञकम्‌ --हरितायम्‌ पिण्डदिट्गु--नाडीदिद्गुः पिण्डम्‌--बोलम्‌ पिण्डम्‌-खोहम्‌ पिण्डा ४३८ पिण्डा-कस्तुरिका पिण्डातकः-- मदनः पिण्डामृता--गड्ची पिण्डायसम्‌-- लोहम्‌ पिण्डाटृ--गृडची पिण्डाटः--कन्द्ग्रन्थी पिण्डाहा--नाडीदिद्गुः पिण्डिका--जट्घा पिण्डिका--श्रेताम्ली पिण्डितः-- तुरुष्कः प्रिण्डिनी ४२७ पिण्डीतक्रः--मदनः पिण्डातगरकम्‌--तगरम्‌ पिण्डीपष्पः --अगोकः पिण्डी--मदनः पिण्याकम्‌ ४२५ पिण्याकम्‌ ४३६ पिण्याकः--तुरुष्कः पिण्याकरः-- तेलकिश्म्‌ पितृजोत्तमः--पान्यमाप्रः पितृतपणपतरित्रः- तिलः पितप्रसूः--आतपाद्यः पितप्नियः ४२७ पिदरप्रियः--ङ्गराजः पित्तुणाः ४१४ पित्तद्रावी--मधुजम्बीरः पित्तद्रमः- तरलः पित्तमेषजम्‌--मुरिका पित्तरक्तम्‌--रक्तपित्तम्‌ पित्तलकम्‌-- रीतिका पित्तलम्‌- रीतिका । पित्तव्रह्भा-अतिविषा पित्तरोणितम्‌--रक्तपित्तम्‌ पित्तम्‌ २६२ पित्तम्‌ - त्रिगुणाः पित्तारिः-- पपर पित्तारिः --ववरिकम्‌ पित्तारि-- लाक्षा पित्ताम्‌--रक्तपित्तम्‌ पित्ता--हरिद्रा पित्रयम्‌-- मधु पितरयः-- धान्यमापः पिनाकम्‌---अभ्रकम्‌ पिपतिपुः--पक्षी पिप्रासा--तरष्णादयः पिपीरकः---पिपीसिका पिपीलः --पिपीटिका पिपीलिका ४०४ पिप्पल; १८४ पिप्प्ररः-- पुष्यम्‌ २३२५ पिप्पलः--- वोधिनृक्षः पिप्पछिक्रा - - पिप्प; पिप्पलिः-- शौण्डी पिप्पली ८४,४२१ ४३८,४ ० पिप्पखी - कटुका पिप्पठीमूखम्‌ - मूलम्‌ पिप्पखी--वनादिपिप्पली पिम्परिः- प्रः पियाल: ४३६ पिश्चाची--गन्धममांसी पिरितम्‌ --आमिष्रम्‌ पिशिता-मांसी पिङ्रुनम्‌ ४२४ पिदुनम्‌-- कृठकुमम्‌ पिशुना स्प्क्रा | पिष्टकम्‌ -- पललम्‌ परिष्टिकोद्धवम्‌--पलशगन्धा परिपरी ४२८,४३०,४३१,५३५ धन्वन्तरीयनिषण्डुराजनिषण्डुस्थश्न्दानां-- _---~--~ ~~~ --------------~ -~ ~~~ भ्य ----* पिष्रेण्डिः--शेताम्खी पिष्टोडिः- श्रताम्खी पिष्रैण्डिः---श्रेताम्दी पा. पीरकरम्‌ू--अभ्रकम्‌ पीडम्‌ -शरीरम्‌ परीडिका- -जट्‌घा पीतकदुमः--दरिरः पीतक्रवीरकः--करवीरः पीतकम्‌ -अभ्रकम्‌ पतकम्‌--कारायकम्‌ परीतकम्‌--काष्ागर परीतकम्‌--कृद्रमम्‌ पीतकम्‌ ~ ग्नम्‌ पातकम ---गृप्नरम पातकम्‌ --दारुदरिद्रा प्रीतिकम पद्मकः प्रीतकम्‌---रीतिका पतकम--मुवर्णम पातकम ---हरितालम्‌ प्ीतक्रम--रेममाक्षिकम्‌ पतिकः -किद्वरातः पीतक्रः-- तुषिः पीतकः-- स्योनाकः प्तकः--टरिद्रुः परीतक्राष्टम्‌--कारीयकम्‌ पीतकाष्रः--हरिद्रुः पातकल्करा- आवतेकी पीतर्काला--आवतेकी पीतगन्धम्‌--कार्खयकम्‌ प्रीतचन्दनम्‌--कालीयकम्‌ परातचन्दनम्‌-- दारुहरिद्रा पततण्डुला--सपेतनुः पीततण्डुलः--प्रियर््ः परीततुणिक्रः--तूणिः | पीततैला-- तेजस्विनी पीतदार-- दारुहरिद्रा पातदारुः ४४० पीतदारुः--दरिदुः वणौनुक्रमणिका ॥ ८३ व~ ~ पीतयुथिकरा--य॒थिका पीतयुथी---य॒थिका == ----- -------~ ~. ----~-----~~~-~-------~- ~. ~~~ --~ ----* | पाताहम्‌--दारुदरिद्र पतिका कृष्माण्डिका पीतदुग्धा क्षीरिणी पीतद्रुः दारुदरिा पीतव्रुः--सरलः पातरक्तः- -प्द्यकः पातिका-- य्रथिका पतपरा-- व्ल पातरक्त-- पुष्परागः पतिक] -- शतपुष्पा पीतनकः ४२२ धातरम्भा- मुवर्णकद्ली पातिका-- हरिदा 2 परातरागम्‌. - सिक्थकम्‌ पीतिः- ~ प्रानम्‌ पीतवणकम-- रीर्णवृत्तम्‌ ¢ र पनत्वदम्‌ --वृहणादिनामानि पातवणम-- काटेयक्रम्‌ पनसः --प्रतिदयायः पातनकःः--भाम्रातकः पीतनिगुण्डी ४३२ पीतपादकः--स्योनाकः पीतपादः--टिद्िभी पातपादा--गोरारिका पीतपुप्पम्‌ - आल्यम्‌ पीतपृष्पः-- कोविदारः पीतपुष्पः--चम्प्रकः पीतपुष्पा--आढकी पीतपृष्पा--आवतैकी पातपुष्पा---करका पीतपुष्पा-- कोशातकी पीतपुष्पा-- ज्ञिञ्द्षिरीरा पीतपृष्पा--धामा्मवः पीतपृष्पा--महावला पीतपुष्पी-रेन्द्री पीतपुष्पीका-- वालुकम्‌ पीतपृष्पी-- चपुसम्‌ पीतपुष्पी- मदावसा पीतपृष्पी---शणपृष्पी पीतप्रसवः--करवीरः पीतग्रसवः--धत्तरः पतफलः- कर्मारः पीतबीजा- मेथिका पतभद्रकः--किड्किरावः पीतभृङ्गराजः १३६ पीतमणिः-- पुष्परागः पीतमण्डुकः- मण्डूकः पीतमाक्षिकम्‌--हेममाक्षिकम्‌ पीतमुद्रः ४२३६ ` पातमुद्राः--कुलित्थः पीतमुलकम्‌- गृम्ररम्‌ पीतयूयिका ४३९ पीतवृक्ष.---स्यानाकः पातसा-- ककय । (~ परीतमारकः- निम्बः प्रातसारः-- अङ्ञोरः पीतसार:---तरप्कः |पातम्‌--काठीयकम्‌ पातम्‌ ---कुमुम्भम्‌ प्तम्‌ - -परद्यकः पतम्‌--- प्रद्मकसरम पातम्‌ - - दरितारम्‌ प्रीतः -अङ्ाटः पत्‌ः-- गरिपापाणः पतः---पुष्परागः परीतः--मत्स्यपित्तः पीतः-- दराखोटः पीतः--सरेयकः पीता ४२१ पीताङ्कः--मण्ड्कः पीताद्ग :-- स्योनाकरः पता-- तेजस्विनीं पता -दार्दरिद्रा पता--ग्रियङ्ग पीताभम---जीरकम्‌ पीता-- रोचना पीता--वननीजपुरकःः पीता---रिशपा पीतादमा-- पुष्परागः पता---सुवणकदी पीता --हरिद्रा पतस्फाटकः-- -पष्परागः पातस्फोटः-- -संचार्यादयः पानस्कन्ध ` - महिषः पनस्कन्धः मुकर; पादपम्‌ दुरधम्‌ पाटकः टुः पाट्ना म्वा पट्पत्रः मोरटः पीटुपणीं ४२१ परटुपर्णी ४३७ पीचपर्णी-- बिम्बी पाटुपर्णी-- मुवा पटुपृष्यः-- मोरटः पीलुः १७८ पदुः--करमवष्टभः परीटृकः-- तिन्दुकः पीतरा-- अश्वगन्धा परीवरर--शतावरीं पृरगलः--- मत्स्यः पद्रवः--कपभः पद वः--- वलीवदः पृच्छविपाणिक्रा ४३५ पृटकन्द्‌ः--कोलकन्द्‌ः पुटम्‌ जातीफलम्‌ पुरम्‌--व्याघ्रनखम्‌ पुटा---मद्रय पुटाटः--कोालकन्द्‌ः पुण्डरीककः ४३० ठ १६४ पुण्डरीकः-- कृष्टम्‌ पृण्डरीकः-- दमनम्‌ पुण्डरकिः--ज्याघ्र पण्डरीकम्‌--प्रपौण्डरीकम्‌ ८४ भन्वन्तरीयनिषण्डुराजनिषण्टुस्थश्चब्दाना-- पुण्डयम्‌--ग्रपौण्डरीकम्‌ पुण्डयः-- प्रपौण्डरकिम पुण्ट्कः ४२९ पुण्डुकः---अपिमृक्तः पण्डकः इशः पुण्ट्कः--निलक्ः पुण्डः---क्षः पृण्डः---तिटकः पण्डः -ग्रक्षः पुण्डेक्ष : ४२८ पुण्यतृणः-- श्रुदुदभः पुण्यदशनः---खम्नरीरः पृण्या---अश्चगन्धा पुष्या--गङ्गा पुत्तिरसा--राष्णा पुत्रकन्दा--रक्ष्मणा पुत्रजीवकः ४३१ पत्रजीवः ३६१६ पुत्रदा २२७ पुत्रदा ४३० पुत्रदात्री २३३३ पृत्रदात्री ८२९ पुत्रदात्री---वन्ध्यकर्काटकी पुत्रदा--रक्ष्मणा पृत्रदा--सपतनुः पुत्रभद्रा --ृहनीवन्ती पुत्रदङ्गी-- द्रवन्ती पुत्रश्रणी--अजगरह्वी पत्रभ्रणी--आखुकर्णी पुश्रश्रेणी-- द्रवन्ती पुत्रम्‌ ४२९ पुद्रटः-- आत्मा पुनव: --कूरः पुननवः--शालिपर्णी पुननेवा ६२ पुननेवा ४२७,४२९,४३० पुननवा--करुरः पुननेवा-नीरपुननैवा पनननाः-- नखम्‌ --~---~--~-~--~-- +~ =-~-----------~ ~ पुनभवाः-- नखम्‌ पुनवसू---वशः | पूभ्नागः---तुङ्गम्‌ पम्नाटः--चक्रमदः पुश्राउः- चक्रमदः पुपारादि ३८९ पुमान्‌--आत्मा | पुमान्‌ पुंनागः प्रमान्‌--मानपः पुरमथनवलरभम्‌---दादागष् | एर ४२६ परम्‌ दाहा पुरप्र--ल्नी [पुरम ` दारीरम्‌ प्रः पुरः---पृवा दिक पुराणघरतप्र्‌ ५२८ पुरासिर्ना-- मदावला प्रीतत-- अच्रम प्राप्रम्‌-- मयम्‌ पृरुपदन्तिका--मदा पुरपः-- पुंनागः पुरषः--मानपः पृर्पः-- मोरटः पल ्म्‌--कट्कृ्टम्‌ का~ -योधा पृखका--कदम्बः पल :--मत्स्यः पष्करजगर--मृलम्‌ पुष्कर नयु | पष्करनाडी--प्द्मचारिणी पष्करपाणका--पद्मचारिणी ११११५. | -~+ ५ पुष्करसागरम्‌--दवासारिः पुष्करम्‌ ४२५ पुष्करम्‌ ४२८,४३७ पृष्करम्‌- कमलम्‌ --------->- पष्करम्‌--पानीयम्‌ 9 कर -यलम्‌ पुष्करम्‌ --रक्तपद्म्‌ पुष्कर :-- पुष्करम्‌ पृष्करादवय्रम्‌---मृलम पुष्करिणी --पश्मचारिणी पुष्करी--टस्ती पषटिदम्‌ वृदणादिनामानि पष्टिदा- --अश्रगन्धा पिदा-- ऋद्धिः पुष्पक ---तिख्कः पष्पक्रासीसम्‌ ११९ पुष्पकरासीमम्‌ ४२२ पुष्पकरतु: पुष्पा प्रनम्‌ पृप्पगन्धः--त्नर्णा पृष्पगन्धा --य्रधिका पष्पजः--पुष्पद्रवः पुप्पजातती--वारान्ती पुष्पदूवम - कासीसम्‌ पुप्पद्रवरः २३७२ पुष्पनियासकरः- पुष्पद्रवः पुप्पन्धरयः---भ्रमरः पुष्पफ़रलम्‌ ४३८ पुप्पभेद्कः ५२८ पू्पमन्नरिक्रा- -- इन्दीवरी पुप्परमामः--- वसन्तः पुष्परमम्‌- मधू पृष्परसः ४३८ पुष्परसः-- मकरन्दः पुष्परसाटवयम्‌--मकरन्द्‌ः पृष्परसादृव्रयम्‌- मधु पुष्परागः ३७८ पृष्परलोटृपः-- भ्रमरः पुष्पविरेषः ४२६ पष्परन्थः--उदुम्वरः पष्पसार --पुष्पद्रवः पृष्पसोरभा--कलिकारी पष्यस्वेद्‌.-- पुष्पद्रवः पुष्पम्‌--कुसुमस्‌ कमय जक पुष्पम्‌--विषभेदः पुप्पाञ्चनम्‌ ९९५७ पुष्पाप्ननम ८४० पुष्पा म्ननम्‌-- रीतिः पृष्पान्तरम्‌-- राजकन्या पुष्पाम्बुजः---पुष्यद्रवः पुष्पासवम्‌--- मधु पप्पासवः ४९२ पुष्पाहवा --शतपृष्पा पुष्पिता - रजस्वला पष्पी--अकंः पुष्पी---केतकीट्रयम्‌ पुष्यम्‌-- पिप्पल; पनागः २३६८ पुनामा- - पुंनागः पुस्कन्दा----खक्ष्मणा पुस्त्वविग्रहः- -भूतृणम्‌ पुस्त्वविग्रह- -मुतृणः पुस्त्वम्‌ - शुक्रम्‌ पृ. पगफटम्‌ १०२३ पृगवृक्ष :--पृगफलम्‌ पुगम्‌- पगफलम्‌ पृगः ४३६९.४२३९ पूगः. पूगफलम्‌ पुगीफलम्‌ ४२८ पूजितः-- मेथिका पुज्यमानक्रम्‌ -जीरकम्‌ पृतगन्धः---वरः पूतद्रुः--किशुकः पुतधान्यः--तिलः पृतना ४२६ पूतना--गन्धर्मांसी पूतना--हरातक्री पूतपत्री--सुरसा पूतफल :-- पनसः पूत श द्‌ पूतः -- विकङ्कत पृता-- दवा णोनुक्रमणिका । ~~ ------= ---------=-=- >, पृतिकरश्नः- उदकीर्यः पूपिकर्णिकः--उदकीर्यः पूतिक्र्णी---वाकुची पृतिकमु--मटम्‌ पृतिकः----करब्रः पुतिकः--- लोमशविष्टलः पूतिका---मक्षिका पृतिका्टम -दैवदाखः पुनिकाष्रम---सरलः पूतिगन्धम्‌ ` तपु पृतिगन्धः- ददी पृतिगन्धः गनः पृतिप्रकः --उद्‌ कर्य पृतिपच्रः --स्यानाक्रः पृरतिपणंः - -करन्नः प्रतिपूरकः--प्रतरीर्कः प्तिमयूरिक्रा अजगन्धा पृतिफला- वाकुची पतिम ्रमर्‌ पृतिमाहतः - -ककन्धू पृतिमास्तः-- ग्िल्वः पृतिमेद्‌ः इरिमेदः -------~--~-~_-_~_-~- ~~~. -.~_-~-- ~~~ ~~~ ----~-~-~~ ~~~ ~~~ ~~~ ~~ -- ~~~ ~~ | पूतिः कत्तृणम्‌ | | पृतिः-- मक्षिका पूरकः ४३० | पूरक वीजपृणः पूरकः - मातुलुङ्गः पूराम्लम्‌- वृक्षाम्लम्‌ पृणकः-- तिलकः पूणवीजः-- वीजः [१.3 ॥) प्णमा ४१६ पूवैवातगुणाः ४१८ ¢ पूवेवातः ४१८ पुवो-- किदुकः ¢ (~ ८ पत्रा दक्‌ ४ पूवाभिद्रपदा--आच्रः पूर्वाषाढा वेतसः पृतिकरेसर:-- लमशविडालः ८५ ~~ ~~ त 0 ~ | भ १ पृथक्पर्णी -- पृष्टिपर्णी पृथक्पर्णी - मूर्वा प्रधग्बीजः --भद्टातकः प्रयाजः अर्जुनः । प्थिवी- --अवनी ष थक्न्द्क "--- -गृण्ट ५ प्रधुकः- - वाटसामान्यनामानि प्रधृ ५२६ पृथुकाः ३८८ प्रशृच्छदः आक्षोडः परथृच्छदः -मदृपत्रः परभुपलाशिका--शदी पृथुक" ---बद्रम्‌ परथुवीजकः---मसूरि.न पृथुरोमा - मत्स्य, प्रधुटः---मृदुलः ¦ परुला --गुण्डासिनी | परथुला हि प्रत्री | परथुशिम्वः- -स्योनाक्रः ्रथुरिम्बी ५२६ प्रुस्कन्यः --मृकरः पृशः---अवनी प्रभुः -उपकरुञी | ठथुः --मसुरिका प्रषु. दिद्ुपत्री प्रथ्वी ४२९ पृथ्वी - अवनी | परथ्वा--उपकुश्ची | पृथ्वीका ४२८ | प्थ्मीका ४२३८ पृथ्वीका--उपकृश्ची प्रथ्वीका--भद्रैला प्रथ्वीका--हिद्कपत्री परभ्नरी --बीजम्‌ पृथ्वी पञ्चभूतानि | पृथ्वी --पुननवा परष्बी-मदैला ८ पृथ्वी--श्वेतमन्दारः पश्चिपर्णिका--कलशी पृश्चिपर्णी ४४० पृश्चिपर्णी--प्र्टिपर्णी पश्चिपर्णी --त्रह्मपर्णी पृषतः-जट्घालाः पृषरतः--मृगः प्रषदश्रः--वायुः पृष्टिपणीं २३ पृष्टिपर्णी ४४० पप्रग्रन्थिः ४०९ परष्टष्टिः-ऋक्षः पृष्रटष्टिः--काकः पृष्टशष्कः --भेडः पृष्ठम्‌ ३९७ पष्ठास्थि ४०१ पे. पेडः ३४८ पेचः २९८ पेयम्‌ २११ पेयम्‌ ४२९५ पेयम्‌-पथ्यभेदाः परोजम्‌ ३८१ पेरशी- मासी पै. पतिकः-साधारणव्याधिः पो. पोटगलः ४३५ पोरगलः- नलः पोटा ३९३ पोतकः--बालसामान्यनामानि पोतका-पोतकी पोतकी १६८ पोतकी--रावु.नी पोतराणिः- व्रीहिः पोतासः --कपूर 4 पोतिका- मुलपोती पोतिका--शतपुष्पा पोत्रायुधः--सूकरः पोत्री सूकरः पोधर्वतिका-- वर्तकः पोष्यम्‌---वंहणादिनामानि पौ. पौण्डयम्‌-- प्रपोण्डरीकम्‌ पाण्ड्क -- ईक्षः पौण्डुकः--लावः पौतिकम्‌-- मधु पत्तिकम्‌--मभु पीतिका -दातपुष्पा पौमतम्‌ -बोलम्‌ पीरम्‌- कन्तणम्‌ परम्‌ बोलम्‌ पोरुपम्‌---व्यामः पौरुषम - क्रम पोणमासी -- पूर्णिमा पौषः ४१७ पौष्रिकिः पोषः पौष्करम्‌ ४३० पौष्करम्‌- मूलम्‌ पाष्यम्‌-- मकरन्दः पौप्पिकम्‌ - पुष्पान्ननम्‌ प्र. प्रकाण्डरहितमहीजः३२७ प्रकाण्डः---आस्कन्धा प्रकाशम्‌--कस्यम्‌ प्रकीयकः--कर स्नः प्रकीयेकः- रीय प्रकीयैः--उद्कीर्यः प्रकीय:--करन्नः प्रकीर्यं:-- तपस्वी प्रकीयः--रीराकरन्नः प्रकृतयः २६३ परकृतिः ४०१ प्रकोष्ठ -दस्तमृलादीनि प्रगण्डकः--दस्तमृलादीनि परगेतनम्‌--कालत्रयम्‌ प्रगे--प्राप्तः धन्वन्तरीयनिषण्टुराजनिषणष्टुस्थशब्दानां-- प्रग्रह ः---कर्णिकारः प्र्रहः--व्यापिधातः प्रचण्डः--करवीरः प्रचण्डा-- दुवा प्रचलाकः- मयुर प्रचलाक मयूरः प्रचीव्रय--क्राकजद्घा प्रजादा-- पुत्रदा प्रज्ञा बुद्धिः प्रतरीकंतमा --प्रतरीरकः प्तरीकैः २३१ प्रतना-- गोजिह्वा प्रतलः---उत्सङ्गादीनि प्रतानिका - प्रसारणी प्रतानिका-- सारिवा प्रतानिनी --खता प्रतापनः---राजाकः प्रतापः--अकः प्रतापः- शुष्काः प्रतिगन्धा---वाकुची प्रतिजिट्वा ~ उपतिटूवा प्रतिदिनस्थमृतुषटूकम्‌ १.७५ प्रतिपत्‌--तिधिः प्रतिपत्तिः--बुद्धिः प्रतिपत्‌--बद्धिः प्रतिपत्नरफला--कुडुटूवी प्रतिपर्णी-- द्रवन्ती प्रतिभा--बुद्धिः प्रतिमृषिका--दीधेतुण्डी प्रतिविषम्‌-- मसूरः प्रतिविषा ४२८ प्रतिविष्ा--अतिविषा प्रतिविषा--मसुरः | ४३० प्रतिश्यायः ४०८ प्रतिटा--अवनी प्रतिष्ितः--कच्छपः ग्रतिसूर्यः-- सरटः प्रतिसोमा-- सीम्या ग्रतिहासः--करवीरः ग्रतीक अवयवः प्रतीची ४३२ प्रतीची --प्रधिमा प्रतीपदरिनी--स्नी प्रतुदाः २८६ प्रतुद्‌; प्रतुदा : ग्रयकृ--पश्चिमा प्रत्यक्पुष्पी --अपामामः प्रत्यक्ध्रेणिः--सुपर्णी प्रत्यक्प्रेणी ४३५ प्रकश्रेणी---आखुकर्णी प्रत्यक्श्रेणी -- द्रवन्ती प्रत्यक्रेणी--सुतध्रणी प्रयन्तगिरिः ३२४ प्रयरिमदकः--दरिमदः प्रत्यवसानम्‌---भो ननम्‌ प्रत्युष्रः ---प्रातः परत्युपः- प्रातः प्रथमा- - तिधिः ग्रदापनः---विपभदः पर्दी पस्वरूपम्‌ ३१४५ प्रदेशः---भमिभेदः ग्रदेहिनी-अट्गुट्यादीनि प्रदोषरः--आतपादयः प्र्योतः- आतपाद्यः प्रधानम्‌ प्रकृतिः प्रधावनः--वायुः प्रप्रथ्या-- हरीतक प्रपदम्‌- पार््णिः प्रप्रटव:--अराकः प्रपाणिः-- करतलम्‌ प्रपातः--कटकः ्रपु्नाटः-- चक्रमदः प्रपन्नाडः चकम ¦ प्पोण्डरीकम्‌ ११४ परफुल्लम्‌-- विकसितम्‌ प्ररल- प्रसारणी पणोनुक्रमणिका । ----- - ~~ न व प्रवाधनी-- धन्वयासः श्ूभङ्रनः-- वायुः प्रभद्रः-- निम्बः ग्रभद्रा --प्रसारणी प्रभा--आतपादयः प्रभाकर :ः---आतपाद्यः प्रभाकीटः--खयोतः प्रभातकम-- प्रातः प्रभायुक्ता --वाक्रर्च प्रभिन्नः-- हस्ती । प्रम्‌ --पारद्‌; प्रमद्वनम्‌ उद्यानम्‌ | प्रमदा स्री प्रमारा-- तन्द्रा प्रमेहः ५०९ प्रमादिनी - - मछिकरा ग्रराहः-- उद्रेदः प्ररम्ब.- भूतृण: प्रटयः ४१० ग्रानता प्रलयः प्रवयाः --वृद्रनामानि प्रवरम्‌ अगस न क प्रतररा ८१ प्रवालकम्‌ -प्रवायम्‌ प्रवाटमर्‌ <*८ ग्रवालः-- पठतः प्रतराटः -प्रवारम्‌ ग्रवासिनी व्रीहिः ग्रवाहिका- - ग्रहणी प्रवादोन्था- - वालुका प्रनष्टः --वादुः ग्रव्रजिता-- श्रावणो ग्रशचस्ता-- मृत्तिक्रा प्रसन्ना सुरा प्रसरम्‌; -एलवाुकम्‌ प्रसववन्धनम्‌ -- वृन्तम्‌ प्रसवः--कुसमम्‌ प्रसवः- -मरेयक्रः प्रसहाः २८७ प्रसाधिका-त्रीदिः ८७9 प्रसारणी ६६ प्रसारिणी--रक्तपादी ग्रसारिर्णा---राजबखा प्रसाररिणी--प्रसारणी परमुक्रा--घोटः ननम्‌ कुसुम रसः - पोटः प्रसृतः - --उत्सद्ग दीनि प्रसृता---जद्ूषा ग्रस्तरः -प्रतविा प्रम्तरिणी गोठामिका प्रस्तावना ३१९ प्रस्थकनमः-- जम्बीरः पस्थवान --प्रवतः प्रस्धः---3रकः प्रस्थः - ध्रान्यमा-म्‌ ्रवणम---दुग्धम्‌ | घावः---मृत्रम परहरकृटम्वी--कृटभ्विनी प्रहरजाया-- कृटम्विनी प्रहर्‌‡ ४१५ ग्रहर.--- पटादयः ग्रहमनी ---व्रासन्तीं ग्रहस्तकरः - -उत्सद्तादीनि | परदटादा--विश्ग्रन्थिः प्रा पाग्रम्‌ ३२६ ग्राचाना --पाटा प्राचीनामलकम्‌ ५२ मचानारङ्म--प्राचीनामलकम्‌ प्राची --पवा दिक प्राज्ञः --प्रण्डितनामानि ग्राज्ञः--- यु. प्राणदम --रक्तम प्राणदः = मात प्राणदा - ऋद्धिः प्राणदा-- महारा प्राणदा--दट्रातक्रा प्राणप्रदः--रसः ८८ धन्वन्तरौयनिषण्टुराजनिषणुस्थश्षब्दानां-- ~~ ~~~ -------"--- ~ ~~~-- ---------~ ~ ---------------=-- +-- ----~--~-~----*-~-"~--~---------- ~ प्राणदारकम्‌--अमरतम प्रियशालः- किराततिक्तः प्रक्षः-राद्गी ग्राणः- आत्मा प्रिय्ंकरी--कासघ्री | प्रवकः- प्रक्ष: प्राणः- वायुः ्रियंकरी- बृहज्जीवन्ती शरत्रगः-मकटः प्राणिमाता-- पृत्रदा प्रियंकरी- -लक्ष्मणा प्रवगाः--शरुद्रसारसाः प्रातः ४१५ ि्यवदा जाती प्रवहमः-- मर्कटः ति प्रियः उद्कीयः वह प्रक्ष प्रदिशः परदशायङ्लिनामानि | प्रियः ` जीवृकरः (अ ह्लिन ॐ नि प्रियः-- भता प्रवम्‌ --परिपेत्रम प्रदेशा +“ „ मिया ५२१,५२५ परव; ४२४ श ` ^ | प्रा ४३०.४३३.४२४ प्रवरः --प्रक्षः व्रावृदरू--वपाः प्रिया--प्रियद्गुः पवः -मण्डकः > | प्रिया-- भार्या प्रः - मकरः परवृषायणा ५३५ प्रिया- मिका पवः - दसः ग्रा ृषेण्यः- कदम्बः | प्रियाम्बुः--आम्रः प्रता २८७ ९ प्रियाटकः-- प्रियाल प्रवा: --अनृपाः परावृषण्या--कपिकच्छू प्रियालम्‌ - प्रियाल; न परी धः; प्रियालः १८३ [0 अ. प्रियाा--्राक्षा अ + | प्रिया वार्षिकीं "अ. फ़ प्रावृष्यः--कुटजः प्रिया--मुरा _ । प्रावृष्यः--विकण्टकः 0 फञ्ादशाक्रम्‌ २५५ प्रह्म्‌ - प्रातः | प्री. फाज्ञिका ३५५ व. प्रीणनम्‌--नरंहणादिनामानि फञ्जी ४२४ )४ ९५ प्रादाः--कपुरः ॥ ५ फ़ प्री ४२६ । | प्रीणसः-- खड्गः त ्रद--तालः | र फ्री ~ जीणदारः मि. | क्षा वृद्धिः ॥ 1 व त | प्रवान्‌ -पण्डितनामानि स प्रियकः--अशनः | । ६ फटिक्रा---सीरष्री प्रियङ्गकः- ङ्गः | ता फणिचम्पकः--चम्पकः त | ग्रोदः ५ --पण्डितनामानि फणिनजटूव --सहश्च या प्रयङ्गकः- प्रिया [-- सह खर्व परोढा--मध्यमा फणिजिदिवका ८२९ प्रियङ्ख * ९७ ? ध । प्रा्रपदः --- भाद्रपद्‌ फ़णिजक ;- जम्बीर ध प्रिय ¦ ४३३,४३५८२९,४३६, प्र फणिरता--बहुला ४२००४२००४२ ८०४३९ | परक्षवृक्षः-- पायरी फणिवद्धा--बहया प्रियजीवः--स्योनाकः | ्र्षसमृद्धवा -- सग्स्वती फणिटन्री--महासुगन्धा ्रियदरांनः--शीरी पृक्षः १८५ फणिहूत्‌--घन्वयासः प्रियदशनः --दकः |प्रक्षः ४२ ७, ८४३०, ४३२, ४३५ फर्णा- -जम्बीर प्रियवछ्ठी--प्रियङ्गः | ४३९ फणी--सपैः प्रियवादिनी-- गोराटिका प्रक्त:---पृवा फणी -- सर्पिणी प्रियश्चाककरः--अदानः प्क्षः-- प्रव फलक्राण्डवः-- दाडिमः फलकान्तारी--- काकोदुम्बरिका फटचोरकः-- चोरकः फलनत्रयम्‌-- त्रिफला फटतरिकम-- त्रिफला फठदरुमः---श्रीवेष्टकः फलपुप्पा-- दीप्या फलपृरकः-वीजपृणंः फटप्रियः--काक्रः फलप्रिया--ग्रि्रट्गुः फ़लमुख्या - अजमोदा फलवान्‌ -फलितवृक्षः फलवृक्षकः-- पनसः फटशाडवः ४९. फलराडवः---दाडिमः फलदाण्डवः---फलदयाटवः फरदौरिर :---वदरम्‌ फलसंभारी ---काकोदुम्बरिका फलक्नेहः-- आक्षोडः फरस्वादुः--- जल्द; फलम्‌ २९७ फटम्‌ ४२९,४३२५ फलम्‌- -अ दकम्‌ फलम्‌- -जार्त[फलम्‌ फ़लम्‌----वरिप्रभद. फलः-- मदनः फलाद्या---काष्रकदलयी फला- धामागवः फलाम्लकम्‌ --ृक्षाम्यम्‌ फल्प्रम्कः-अम्टः फत्प - तृन्ताक्र फलिका--निप्पावीं फलितरक्षः ३२५ फकिनः-- पनसः फलिनः--फलितवृक्षः फलिनी ४३० फलिनी. निष्पावी । फलिनी--प्रियट्गुः फली- फठितवृक्षः फलेप्रहिः--फलितवक्षः १२ वणोनुक्रमणिका । ॥ । न | पुटा ` काष्रपारल , फटष्टा --सितपाटलिः फयोत्तमा- उत्तरापथिकरा । फल्गुना काकादुम्बरिकरा | फट्गुनन्ताकः --स्यानाकः । फल्गुः --कराक्रोदुम्बरिक्ना | फा. फास्ी-- भार्गी फाल्गुनः ४२७ | फाव्गुनः. - अननः फु. 1. 21 । फुटटम - विक्रमितम प. फनदुगधा - दुग्धपफरनी | एनम्‌ -- रामुद्रफनम्‌ फनः समुद्रफनम्‌ | फना- -सातला । फेनिटम्‌ -- वदग्म करनिल. वदरम्‌ फनिट. -रौटाक्रर म्र फररण्डः---दुगाटः कैरवः दागालः फरूः-- रुगाटः पा. फो दार -- फोण्डालु; फोण्डाटुः २४९ | व. | वकमस्ररी-- अदाक्रः वकः ४०५ | वकः प्राः | वक्रः बुक: वकुल; ९० ग्‌. वकुल. ४२२,८३०.८३० वकुलः-- सिन्धरपुप्पम वकुला- कटुका । बकोटः-- बकः पफल्गुवारिका ---काकोदृम्बरिक्रा यट:-- -बाटसामान्यनामानि ह ्रदरफ्ठा--वद्रम्‌ वद्र. कन्धरः वद्र: वदरम्‌ वदरा ४३९ 'वद्ारिका पाण्ट ' वद [रव वदरम्‌ वदरा ४३९ वदरी कपिकरच्छः वद कार्पासी ¡ वद्‌ रीपत्रम्‌ नयम्‌ | वरद्‌ व्रदरम्‌ {वद्वुमृष्टिः रत्निः :वद्धरसालः --रानाघ्रः 1. ~ चाधरः मृ्वृणप्‌ । व्राधिरः-- भृनृणः | चध्राणगः- खट्ग - । वन्भुजीवः ` बन्धकाः | बन्धृरः ऋषभः वनुः हमः ^ कपु. -- अशनः वन्ध्रकः ३७० | वव्वु्--विदाखा ३२५ वधरुधातुः - - मुवधरिकम्‌ वधर. गृहाय | वभ्रुः ---यितिवारः | वतर :--छागयः ॥ | ववरकम॒---ववरिकम्‌ | ववरनदी -गोणजलगृणाः | यवरम्‌ कटीयम्‌ चत्ररम र चारम्‌ | ववरम्‌--टिद्गृलम्‌ वरः ३७२ वरः ४३१ बवबरः--भागीं ११ ९० धन्वन्तरीयनिषण्टुराजनिषष्टुस्थश्षब्दानां-- ववरः-- मत्स्यः बव॑र्‌ा- अजगन्धा बवेरिकम्‌ ९५ ववस्कः-- भार्गी बर्वरोत्थम्‌--पबरिकम्‌ ववरोद्धवेम्‌ - -वबेरिकम वयु :--भटः वषर; ३५७ ववुरः--तरटी वधुरी ४०३ बट॑णम्‌-- तगरम्‌ वर्णम विपरयेन्दियम्‌ बहनेत्राणि- मयरः बहभारः-- मयरः वहम॒--पणम बर्िचडम-- स्थोणेयकम वाहिचडा ३४१ बहिजट्‌घः-- स्योानाकः बहिणः-- बलाका बहिणः-- मयूरः बहिपुष्पः--रिरीपः ्वाहिशिखम्‌-- स्थाणयक्रम्‌ बहिः ४२४ वादः ` ग्दुदभः बर्हा--मयुरः वलकरम्‌--अस्थि वल्दः-- जीवकः वल्दा--अश्वगन्धा वट्देवा- त्रायमाणा वलनस.-- व्याघ्रनखः यलग्रदम्‌-कुरी वलभद्रसज्ञकः--कदम्वः बलभद्रः ४२२ वटमभद्रः--वरीवदः वलभद्रा- त्राणा वलवती-- सृक्ष्मला यल्वान्‌-- ष्मा वलसभवेः-~- ब्रीहिः वरम्‌ ५२८ | ४ वलम्‌ केल्यम्‌ वलम्‌ शुकम्‌ वटः---नखम्‌ वंच ६५,६६ वला ४२५७, ४२८, ४२२), ४४०, वला---भवनी । वखा---ओदनी वखाक्ः-- प्रवा वटाकरा ४०५,४२३ वरखादस्यः--पान्यमापः वलादल्या---चला वका - - वर्खीवर्दः वरा --- बहुला वटापाग १६८ वल्वह : --मुस्ता वरटासः---श्रेष्मा वला --मुग वलाट्या -- वला वलिका ६५ वलिृष्टः-- काकः वलिभृकर काकः वलिवत्सा-- गन्धकः वलिवासा---गन्भकः वलिष्ः-- यगः चलिः ४ ३५ वटी १०० यली--उष्रः | वरटा कन्दुः वली ` गन्धकः ब्रली--वरीवदः चवरा--भडः वरल -- मदिषरः वर्ला--सधः । वखा--सहः वर्टा-- सुकर ° | व्ीवत्सा--गन्धक्रः बलीवदंः २७१ । बटावद; ४८२५ वलोत्तरा--बला वल्यरसा--हमवती वलया ---अश्रगन्धा | वल्या -्रसारणी बल्या---वला वल्या--वलिका | बल्या --सिगृडी वेरवजा ३६० वस्तक्रण्र :--समजकः वस्तक्णीं ४२२ वस्तगन्धा---अजगन्धा वस्तमादः -यवानी वस्तमोदा---अजमोदा ्रस्तः--छागटः वस्तान्नरिः- वृषमेधाः वस्ताच््री -- वृषमधा वस्तिरोधनः---मद्‌नः वस्तिः--नाभ्यादीनि वरस्तिः--मूत्राशयः वहटगन्धकरृत्‌ _ व्रीहिः वदरत्वचः-- क्रमुकः विवारः --शष्मातकः वदूकण्टक्रः--क्षद्रगाक्षुरः वदुकण्टकः---यासः वहु रण्टकः---दिन्तालः बहकण्टका--अभिदमनी वरहुकण्टः--बद्रम्‌ वदुकण्टा---कण्टकारीं वटुकण्टा--ककेटी वदटुकन्दः --अर्शोघ्रिः वहुक्णिका--भाखुकर्णी वहुकुचः-- नारिकेलः वदहूक्षार:---सवक्षारः वट्गन्यदा--कस्तृरिका वदहृगन्धम्‌--त्वक्‌ वहुगन्धः--ङन्दुषः बह्गन्धा---कृष्णः वहुगन्धा --चम्पङकः वहुगन्धा--यथिक्रा = न~ 2 यदच्छिनना-- गृट्ची बहतिक्ता-- काकमाची वहुदलकणिशः-- रागी वदुदुग्धः गोधूमः बदधारम्‌- हीरकम्‌ वहूनादः---राद्नुः वदुपत्रम्‌--अश्रकम्‌ वहृपत्रः--पठाण्डुः वपत्र :----मुचकुन्द्‌ः वहपत्रा--गृहकन्या वहृपत्रा--गोरक्षदुग्धी वहुप्रा--जन्तुक्रारी वदुपत्रा--तग्णी वदुपत्रिका-- तामलकी वहपन्निका---मेथिका दुपत्री--चिर्घिनी चहुपत्री--युरसा वदरुपर्णः-- सप्तपणः हुपर्णी ---जन्या दोडी हुपर्णी--मधथिका बहूपाद्‌ः- वद: बदुपादिक्रा--आस्रक्णी वहुपात्रैका ४२९ वहुपत्रिका-- मेथिका वहुपत्री- वृहती बटुपुष्पः-- पारिभद्रः वहुपुष्पिकरा---धातुकी वहुपृष्पी ४३२ वदूुषरजः ४३० बदुप्रजः-मुम्नः वदुप्रजः--मुपषूक्रः वहुप्रजः--सुकरः वदुप्रजा--रीटिका बहुफलः--तेजःफलः वहुफल-ः--विकडूतः बहुफला ४३२ बहुफला-- काकमाचीं वहुफय - कुष वदुफला -त्रपुसम्‌ पणोनुक्रमणिका । वहुफला --मापपर्णीं | वहृफला मगाश्च वहृफर व्हफटा दाण्टला वदुफसा-- सपतनु वहुफलिका -- वदरम्‌ वहृफना---मातला वद्वलः-- मिहः वहवीजा-- गिरिक्रदली वहूमन्नरी ५३१ वहृमभ्ररी- - तुखसी वदूमन्नरी- सुरसा | वद्ृमृट; ` सर: | वटमटः- -रिग्रः वदुमृला - माकन्द वदमृसा --शतातर वद्ररन्धिका---मदा वहुरमा-- तेजस्विनी वदरूपकः- - जाहकः वदृरूपः--राला वदरुटा - -गृदची वहरगन्धा---मृक्ष्मला वहुलच्छदः -रक्तदिगरुः वदखवणम्‌--भंपरकम्‌ वहृलवस्कल : - -प्रियालः बहुलम्‌ --मगीचम्‌ बहुल. -- कृष्णपक्ष: वहा १३ वहख-- शतपुष्पा वहुखा-मृक््मस वद्वणा---वाङ्का वहुवल्कलः --प्रियालः वदुवत्कः-- प्रियाल: बहुवष्टी--अन्यादाईा बहुवादिनी -- विजया बहूवादा -कोसघ्री बहुवीर्यः--जम्बीरः बहुवीर्यः-- तन्दुलीयकः - ----------- = मे ~~ ~ न बदूवीयः--शात्मली वहुवीया--तामलकी वदृशल्यः --ताग्रकण्टकः वहुदाखः-- -खुक वदुशिसा ---महारप्री वदुशका- प्रदिः | वदृश्चया ४३५ वद्ृष्करा-- वाटृका वदुसंपुटः-- विष्णुकन्दः (वदुमार -खदिरः |वहूसागः---विटषदिर्‌ यद्खवा ५३५ वटमया - अवनी वहेडकः - विभीतकः बरह्मपत्यः - सुकरः बही दवौ वा. वाकरचिकरा ४३१,५४३२,४३८ वाकुची ३८,४२१ वाकुची ४३३,५३८ वाकुची--सिनावरी वाणपुद्रा- -शरपुद्चा वाणः -रारः वाणाः मृन्नः वाद्रः --कापरसी | व्रारया --हंसः वाटकाव्रेया- पेन्द्र वारक्रप्रिया--कद्टी | वालकम्‌---मरीचम्‌ | वः खकः -- वारपत्रः | वायकः मत्स्यः चालकरः- -हीवेरम्‌ | बालक्री इनक्रः कपर्दिका | वालतणम्‌-- शष्पम्‌ बालधिपरियः--वलीवदः; ब्राखपत्रः ४२४ वाटपन्रः ४३७ बालपत्रः--खदिरः चाटपत्रः--याषः ९२ धन्वन्तरीयनिपण्टुराजनिषण्टुस्थकग्दानां- ~~~ वालपृष्पा---यूथिकरा वालपुष्पिका- -यूथिक्रा वालपुष्पी ४२. वालमैषज्यम्‌ -रयाज्ननम्‌ वाटभोज्यः - हरिमन्थः पराखवीयजम्‌ --वडुयम्‌ वाटखसामान्यनामानि ३९४ वारः ४३१ वालः-- वरीवदः वारखः-- -वारसामान्यनामानि वाटः--टस्नी वालानां रागनारिनी--अतिविधा वाख--वारिकरानामानि वाला---रृक्ष्मला वालिकानामानि ३९५ वाटिशः-- वाटसामान्यनामानि बाटेयः-- गर्दभः बाले्टम्‌-- वदरम्‌ वाचेष्ट:-बद्रम्‌ विडालकम्‌ --हरितालम्‌ वटारकः विडालः; विडालम्‌ -- हरितालम्‌ (क्र विडालः २७६ विडारः--लोमशब्रिंडालः विडायिक्रा --विदारिक्रा विन्दुकीट -ष्रडविन्दुकौरः बिन्दुपत्रः - भ॒र्जः विन्दुफलम्‌ --मोक्तिकम्‌ विन्दुस सातल वभीतक्रः- --विभीतक्रः वरिम्वदाटिकः-- वीरिः विभ्विक्रा ४३५७ वरिम्विनी- कनीनिका विम्बी ४८ विम्ब ४२३५,५३९ विम्बी - त्रिः विकारी - मूषकः विलम्‌-- गृहा वारयाद्यत्रस्थाचतुषएरयपरि- विटाशयी ` -कािकरः माणम्र्‌ २९४ वावनम्‌--चन्दनम्‌ वाधिका --हिट्गुपत्री वाष्पी--दिद्गुपत्री वादा--वाहुः बाहुटः--कातिकः वाहृली-- तवरः वाहुवीर :-- श%ष्मातकः बाहु; २९७ वाट्लिकः-- घोटः वाह्लिः; ४२४ बाद्लीकम्‌--- कुड्‌कुमम्‌ बादर्कीकम्‌---दहिट्गु वाली -दुवा विडलवणम्‌ ४ ३ बिडम्‌ ७४ बिडः-- कृत्रिमकम्‌ विडः भृते बिडः--पाक्यम्‌ विलेदायः--कोकडः 1, 92 विटे्रायः-- शल्यकः (विटेशयानां मांसम्‌ ३९२ (विटेशयाः; २८६ व्िव्वकः --चित्रा विल्वकः--शलानुः वित्वगन्धकः--- कुटेरकः विल्वतरूः ५२८ वित्ववृक्षः --सदाफलम्‌ (केप # [इलटब्‌ 3 (त विव्वः ४२८,४३८ चित्वः- कटुका वित्वः-- स्तम्‌ ३२५ विल्वान्तर; ३५९ विच्विका--दि्गपन्री विल्वी--हिङ्गपत्री विसकुमुमम्‌--कमलम्‌ विसम्‌ १६२ --------*"-- ˆ~~-------~~---- -~- ~~~ विसिनी - बिसम्‌ वी. वीजकरकटिका---चीणाकर्करी वरीनफकरः - अरानः वीजकः तरीजपुरकः वीजगभः- प्ररो; वाजगृप्तिः-- शिम्बीधान्यकम्‌ चीनद्रमः ५३२ वाजघरान्यम्‌ घान्यम्‌ बजपादपः- मष्टातकरः वाजमुष्पकः-- जण) वीजपूरकम्‌---वीजपृणः वीजपूरकः- वीजपृणः वीजपृरः- वीजपूरणः वीजपूणेः १७३ वीजपृणः मधरुकर्कटी वाजयदिका--अण्डकरोराः वीजप्रमृः-. अवनी बाजफल्कः--वीजूणः बीजरेचकः---रेचकः वीजरचनी रेचकः वाजवरः-- माषः वीजद्रक्षः ४२१ वीजवृक्षः --अशनः वीजक्नेहः ` -पिुकः वीजम्‌--अस्थिसारम्‌ बीजम्‌--मरीचम्‌ वाजम्‌-- मलम्‌ बरीजम्‌--- रेचकः ॥ वीजम्‌-- दुक्‌ वाजादध्रैकः--पष्र वाजान्ता--इन्द्रयवः वीजान्ताल्यम्‌--रेचकः पीजाम्लम्‌-वृक्षाम्चम्‌ बी जाम्टः ४२२ बीदरः-- कटी नु बुकः १३८ वुक्रः--छागलः वद्धिमती--गोराटिका बुद्धिः ४११ नुधरत्नम्‌-- गारुत्मतम्‌ वुधः--पण्डितनामानि वुध्र ३९५५ चूक्डकः--छागलः व. € वृहच्च; २९९ वहच्छदः --आक्षाडः वटच्छिम्बी--असिशिम्वी वृटच्चकः---प्रतुदाः वहज्जीवन्तीं ३३ वृहज्जीवा---वृदञ्जीवन्ती वहती २४८ वृहती ४३०,४३५,५४३६ वृहती-- वातार चृदहती-- शाल्मली वृदत्कन्द--विष्णुकरन्दः व॒टत्कोशातक --धामागवः वृहत्ताठः--दिन्तालः वृहत्तिक्ता-- पाय वृहत्वक्‌ ४३५ वृहत्वक्‌--सप्तपणः वृहत्पत्रः--दस्तिपत्रः वदत्पत्री-- तिलक्रन्दः वुहत्पणं :-- क्रमुकः बृहत्पारेवतम्‌-प्राखेवतम्‌ वृहत्पाटी ८३ बहत्पीटुः-- पीलुः व॒हतपुष्प--कुव्जकः बृहत्पृष्पा--कुव्जकः वृहत्पुष्पी--दशणपुष्पी वृहत्फटा--कटुकालाम्बुनी बृहत्फला--कृष्माण्डिकां वृहत्फला--जम्वृः वणानुकरमणिकरा । वहत्फला--मटाषटा वृहत्फल --विक्ञाल वृहदेख ४३८ बृहदेर--भद्रख बृहन्तौ ४३७ वृृदुल.- क्रमुकः वृहद्लः--हिन्तालः वृदृटलावरा ४३१ वृहद्रावः-- क्द्रोठ्कः वृह्क-- कमुकः वृहद्रारणी-- व्रिंशाय वृहणम्‌ --वृहणादिनामानि चि (5, व्रहणादनामाने ४१३ व. वेरम्‌ ~ चन्दनम्‌ त्रा. वोकडी-- फ्री वोकर्ा--वृपमधा वोकरम्‌ ५३१ वोटम्‌---दालिपर्णाविशेपः वोदारगङ्गकम्‌ २९२ बोद्धा- -पण्डितनामानि वोधना- ककर बोधः. - वृद्धिः घोधि्रक्षः ४२१ बोभिवृ्तः-. पिप्पलः वालम्‌ १०८ वाटः--वाखम्‌ चोरखः--रसम्‌ व्र. व्रह्मकरण्टक ;- प्रपद्‌: त्रह्मकन्यका-- राह्मी त्रद्मकाष्टकम्‌ -- तयम्‌ ब्रहमकराष्टम्‌ -- तूलम्‌ त्रहमकुंशा ४३५ ब्रह्मको ज्ली---अजमोदा ब्रह्मगभा--अजगन्धा ्रहमप्नी-- कुमारी | ब्रह्मघ्री-- गृहकन्या | ब्रह्मचारिणम्‌--तृलम्‌ बरह्मचारिणी-- करणी वरह्मजटा दमनम्‌ ब्रह्मजा ४२३ व्रद्मजा ५३. ब्रह्मण्यम्‌ --तलम्‌ ब्रहमण्यः--माभः वद्मतीयम्‌ -मृलम्‌ ब्रह्मदण्डी ३४४ व्रद्मदरण्दा ५३३ वरद्मदभा ५३५ ब्रद्यद्‌ा\ --तृलम्‌ ब्रह्मदारु ४२३ ब्रह्मपत्री--गृष्टिः व्रह्मपणीं ४२१ ्ह्मपवित्रः-- मदृदभः व्रसयपरादपः---विकरदूतः व्रह्मपुत्रस्वरूपम्‌ २१४ व्रद्मपुत्रः---विपभद्‌. वरह्मपत्री ४२३ ब्रद्मभमिजा--गदली ्र्ममण्डकिक्रा ५२९ ब्रह्ममेखल: ~ मुतनः ब्रह्मरातिः -- रीतिक्रा 1 ॥ ्रह्यवृक्षक.- किकः व्रह्मत्रक्षः ४२५५ बरह्मसती -- सरस्वती ्द्ममुवचया ~ बाह्म व्रदासुवचसा --भार्मी ब्रह्माणी -- रीतिका व्रह्मादनी--विश्वग्रन्थिः ब्र्माद्रिजाता-- गोदावरी तरद्मा-- ब्राह्मणः ब्रद्मोपनता--किदुकः ब्रा. ब्राह्मकन्द--ग्िः ब्राह्मणयष्िक्रा- भार्गी 1, 99 ९. क व्राह्मणः ९९ ब्राह्मणः ४३२ ब्राद्मणिका- स्प्रका ब्राह्मणी ४०२ ब्राह्मणी ४३६ ब्राह्मणी-- रातिका ब्राह्मणी--स्प्रक्ा ब्रह्मणेष्टम्‌- - तलम्‌ बराह्मम्‌-- क्षत्रभेदः ब्राह्मी १५४-- ३४२३ ब्राह्मी ४२५७,४३०,४३०,४३३, ४३८,४४० ब्राह्मी--अजगन्धा ब्राह्मी -क्षुदरपत्रा व्राह्मी-- चरी ब्राह्मी- तेजस्विनी ब्राह्मी-- ब्रह्मजा ब्राह्मी--वाचा भ, भक्षकः--गोक्षुरः भक्षटकः--भू्रगोक्षुरः भक्षटकः-- गोक्षुरः भक्षणम्‌-- भोजनम्‌ भक्षवीजः -- प्रियाल: भक्ष्यपत्री--वदुला भल्यम्र्‌ २११ भगवती- दुगा भगत्रणः-भगंदरः भगंदरः ४१० भगः ३९९ भगः- उपस्थम्‌ भङ्ः- व्याधिः भद्री- विजया भङ्ररा--अतिविषा भङगरा- प्रिय भङ्ग्यम्‌ भूमिभेद ६ भत्रनः- अकरः भष्िन्य--राजपत्नीनामानि भणितारवः-- सारसः धन्वन्तरीयनिषण्ुराजनिषण्टुस्थश्ञब्दानां-- ---------~------ ---~--- ~ ~~~ > ~ ~ ध वृहती भण्टिका-- वृन्ताकी भण्डकः-- शिरीषः भण्डिकः-शिरीपः भण्डी ४२५ भण्डी मिषा मण्डीरखतिका-मतनिप्रा | भण्डीरः-- तन्दुलीयकः | भण्डीरः--समणष्टिलः भण्डीरिका ४३५,४३५ भण्डीरी ४३५ भण्डीरी-- मनिष्रा भद्रकण्टकः-- गोश्रुरः | भद्रकापासी ४३५ | भद्रकाष्रम्‌--देवद्‌ारंः | भद्रकासी-- मुस्ता भद्रजा-- -इन्द्रयवः भद्रतरणी--कुव्जकः | भद्रदन्तिका--अरणी 1 । भद्रदार--देवदाः | मद्रपर्णी- काम्यः भद्रपर्णी---प्रसारणी भद्रप्रियम्‌-- चन्दनम्‌ भद्रवरा--प्रसारमी भद्रवला--वखा भद्रमुस्तकः ४२१ भद्रमुस्तः- मुस्ता भद्रमुस्ता---मुस्ता भद्रयवा --इन्द्रयवः भद्रयवाः---उन्द्रयवः भद्रलता--माधव्री भदरल्ता-- दरिद्रा भद्रवेती--कटूफलः भद्रव्टी --मदिका भद्रश्रीः- चन्दनम्‌ भद्रम्‌-सौगन्धिकम्‌ भद्रः-- बलीवर्दः भद्र.-- लक भद्रः--हस्ती | ` ----~~----------~----- ~ --- भद्रा ४३२ भ्रा कट्फलः भद्रा---कादमयः | भद्रा--कृष्णमूरी भद्रा--जीवेन्ती भद्राणी--दन्ती भ्रा दन्तीं भद्रा--दुा भद्रा-- नीलिनी भद्रा--वला भद्रा--वरीवरदः भद्रा- बहला भद्रा-- मुस्ता भद्रा वचा भद्रा शमी भदेश ७८ भद्रादनी---गादरेरकी भद्रादनी-- वला भमृलक्रः----गुण्टः भयदा--तामलकीं भयनारिनी- त्रायमाण भयंकरः क्षुद्रोट्कः । भयकरः---रणगृध्रः भयम्‌--व्यापिः भयावदहा--बवुरी भरणी-- वयस्था भरद्राजः-खन्नरीरः भतो ३९३ भम-- सुवणम्‌ भली ४३३ भकः-- ऋक्षः | भटकः-- काकः भष्ठकः---स्योनाकः म्राल्यः-- काकः भटः---ऋक्षः भटटः-- काकः भटटातकम्‌ २१७ भ्टातकः १२३ भ्रातकः ४२७,४२८ भष्रातकी ४३४७ भट्रातः ४२६,४३७ भष्टातः-- भछातकः भटरकः- ऋक्षः भटटुकः---काकः भलकः ४२४,४२५ भढकः- - कक्षः मटक £ =कक्ुर मूकः ` शुगालः भटक: - स्योनाकः भवत्‌ `~ काठत्रयम्‌ भव्दार्‌ ` दवेदारुः भवम १७६ भवामीष्रः---गुग्गयेः भविष्यन्‌ काटत्रयम्‌ मतिष्यम्‌-- भवम्‌ भविघ्यः -क्राच्चयम्‌ भव्यम्‌-- भवम्‌ भपक.-- कुकुरः भरर. ~ ` भ्रमरः भमटानन्दः - सैरेयः भस्मगन्धा- रेणुका भस्मगभः ५२६ भस्मगभः-- तिनिमः भस्मगभा ४२२ भस्मगभा-- शिंशपा भस्मरादा-- दग्धा भस्माद्गम्‌- - -पेरोजम्‌ भस्मा --- प्रारावतः भा. भा---आतपादयः भागीरथी -- गद्भा भाद्गीनम्‌ --मूमिभेदः भण्टाकी --वृन्ताका माण्डारखतिकरा--मरभिष्रा भण्दी--मभिष्ठा भातिः- कान्तिः भाद्रपदः ४१७ अद्र: भाद्रपद; षणोनुक्रमणिक्रा | भानङ्कू-- कान्तिः भानम्‌-- वृद्धः भानुफखा - क्रदं भामिनी - स्री भारङ्र ५३१ भारङ्गा भार्गी भारती ताद्य भारती-- वाचा भारती ---सरस्वती ।भारद्राजः ५२६ भारद्रानः चटा भारद्राना ५३५ भारद्राजी -अरण्यकरापीसीं भारवाहः -- गदभः । भारवाही ---नीरय्न । भारद्वईः मगः | भारः आपिधप्रमाणम्‌ माराटः-- चटकः भागवक्म्‌ - हीरकम्‌ | भागवम्‌ - रदीरक्म्‌ । भा्मवाग्रणीः -भामी | भागता -- भर्ग भागर्वा--दूवी भागी २० भार्गीं ५४२६,५३३ भागी--पद्या भार्गी ब्रह्मपुत्र भाद्र ५२३९.,४३.५,१२८.०३० भाई -भागी भायां २९३ भायावृक्षः-- ` कुचन्दनम्‌ मालविभृषणमज्ञः तिलकः भाटम्‌---टखकट्म्‌ भावनम्‌ ---भवम्‌ भावाराना- खया भावि --काडत्रयम्‌ भाव्यम्‌ --मवम्‌ भाप्ा-वा्चा भाम. -- ऋऋ. ९५९ भास.-- प्रसहाः भासुरपुप्पा- वृधिक्राखी भास्करम्‌ -- सुवर्णम्‌ भास्कर. -अरके मास्वरेष्रा - गुव्रचला भास्वरः अहोरात्रादुयः | भि. भिश्षः-- श्रावणी भिण्डकः भण्डा निष्ठः भण्ड निण्डातिकरा मेण्टा सिण्डा भण्ड नमिण्डीतक.---भण्डा भितिपातनः---महामृपकः भिदुरम्‌ -टीरकम्‌ सिदरः - -प्रकनः भिन्नदला मुवा भिन्नम्‌ -विकमितम्‌ भिराटिका --शरतक्रम्भाजी | भिरीरिक्रा- --श्रतकाम्भान। जिद्रगर्वा---वरावदः निशनरः - लोघ्र भिद्धमपणी - चडामाभणिः भिद ---लाप्रः | भिपक्रप्रया गुरटूची निपक्‌ - वयः भिपग्निता- गुदटूची | मप्रवरा --टर्मतक्रा भिपरिविधः---वद्यः भिपड्माता ४२२३ | निपदमाना- (वामकः | भिस्मा---आदारः | भी. भीपरथीमनरापहा्रगाः | २८३ | नीममनः-- कपरः | भीमः---अम्नः । भीरुः-- उदकः ,भार्ः- चटकः ९६ धन्वन्तरी यनिषण्टुराजनिषण्टुस्थशब्दानां - -~-----~--~- ~~^-- ~~~ भीरुः --छागलः भीरः -मत्स्यः भीरुः-- व्याघ्रः भीरः--सदघवीया भीरी भीपणः-- कन्दरः भीप्रणः- पारावतः भप्रणः--हिन्ताठः मीष्मजनर्न --गङ्गा भु. भृ्ता-- दीप्या भृक्तिप्रदः--वासन्ताः भुजगक्ता- बहुला सूजगम्‌--अश्रकम्‌ भुजगः-- सपः भुजगान्तकः- ग्र भृजगी- सर्पिणी भुजङ्गनिटवा---वया भुजङ्गभोजी--मयुरः भुजद्गमम्‌--सीराकम्‌ भुजद्गमः--सीसकम्‌ भजेगमः--सपः भजगः--विचेदायाः भुजंगः--सपः भृजः-- वाहुः भजान्तरम्‌--वक्षः भजा-- वादः मृवनम्‌--पानायम्‌ श्र. शकद्म्बकः यवानी भकदम्बः-मटाध्रावणिका भृकवृदारकः--भृकदारः मूकवंदारः १८८ भूकृम्भी--भृपारी भूकृष्माण्डी--निलारिका मृक्षारम्‌--मृलकरम्‌ भूखजुर--दीप्या भूगरम्‌ - विषम्‌ भूप्री- सौरा भरछायम्‌ -अन्धकारः भूजन्तु--भूनागः मूृजम्बूः-- म्बुः ५ भतकेरी---गन्धममांसी भतक्रशी-- रुक्राङ्गी भतकरी --रोफाटिका भतक्रान्तिः- अवरैः भरतघ्रः-- भजः भतघ्रः--रमोनः भृतघ्री --मुरया मृतजटा--गन्पर्मागी भृतजटा-- मांसी भ॒तद्रावरी --करवीरः भृतद्रावी -- क्षवकः भतद्रम.---दिप्मातकरः भृतधात्री--अवनी मृतनाङ्ननम्‌--दिट्गु भृतनाशनः-- दद्राक्षः मृलनाशनः- स्पपः मतपर्णी- मिका भूतमाना ~ अवनी भतलिका -स्प्रका भरतवासः--विभीतक्रः भतावक्रिया-अपस्मारः ग्रूतत्रक्षकः ४२९२ भतवृक्न.--शखोटः भृतसचारः---आवेशः भृतरारः--स्योनाकः मरतदच्री - दर्वा भूत्‌ र्‌ ---गुरगृट भतदहारि -देवदारः शतम्‌ -अषफ़कम्‌ भृतम्‌ --पारदः भरतः ४२३ भृतः--कालत्रयम्‌ भृताट्करराः ४३० भुताद्कुशः-- क्षवकः भृतारिः--दिद्ग्‌ - ~~--~------~-------- ~ भूताी--भुपाटली भृताली --मुसलीकन्द्‌: मृतिकम्‌ ४३९ भृतिकम्‌-- कत्तेणम्‌ म्रतिक. --मृतुणम्‌ मृतिदम्‌--कत्तणम्‌ मृति.- ऋद्धिः भृतिः. --कत्तुणम्‌ भृतिः-- भृतुणम्‌ भूतिः - मृनृणः ग्रतुम्बीं ८० भृतणम्‌ ३६० भृतृणम्‌ ५३९ भतृणम्‌- छत्रम्‌ भूतणः {4 भरतान्मादार्तिदा-- गोजिदा भृदारः-- सुकरः भृधात्री ५२८ भधार्रा---अरुटा मृधात्री -तमासिनी भधा्ा--तामटका भधराच्री -वितुन्नकम्‌ भूनागः ३७६ मृनि म्बः ४३९ भनिम्बः---कदम्बः मनिम्बः --क्रिरातत्तिक्तः भपतिः---कपभः मृपद - --मद्िका भपठः--महामृपकः मृपाटला ३४२ मपाठा---महामृष फः मफलः ` महामृपकः मृवदरी---वद्रम्‌ भवलः---वासन्ताः भृमृत्‌-- पर्व॑तः भूमिक्रदम्बः--कदम्वः भूमिक्रा - -अवनी भूमिखङ़री -दीप्या मूमिगन्धिकम्‌--रालिपणौविकेषः भूमिचरी--आस्रकणीं भूमिजम्बु---जम्बः भूमिजम्‌--गारमुवर्णम्‌ भूमिजः १२१ भूमिजः-- कदम्बः भूमिजः---भृनागः मृमिजाः- मानुप भूमिभदाः ३२४ भूमिमण्डपमृपणी- माधवी भमिरजः-- वक्रान्तम्‌ भूमिलप्रा-- त्रिष्णुक्रान्ता भ॒मिलः-- महामृपकः भमिरायी--चटर कः भूमिस ---सागः भमिः---अवनी र्मा अवन भम्य्रामर्खी तामलकी मम्याहृरी ४३६ भूम्यादुलयम्‌ ३३५८ भूरवकाशः--भूमिभदः भुरिगन्धा---मुरा भूरिगमः---- गर्दभः भूरितेजः - रुवणम्‌ भूरिदुग्धा-- वृधिकराटी मूरिपक्षः--शषद्रोट्कः भूरिपत्रः---उखलः भूरिपुष्पा--दातपृष्पा भूरिप्रेमा--चक्रवाकः भरिफखी--पारी भूरिवला--वलिका भरिमतिः--वर्खावदः भूरिमष्टा--अम्विक्रा भ॒रिमायुः-- तरुः ष्टः ग्रक्षः भूजपत्रकः- भृः भूनेपत्रम्‌ ५२५ भूजपत्रः-शाखोटः २६५ भूजे ---चमदल ह र वणानुक्रमणिका । भूगन्द्रा श्रवणा भृठप्ना --शद्खपुप्पी मृशदुः --मूकर्मुदारः भृपणाटतमम्‌ _ मौक्तिकम्‌ भृपणादम्‌ -- प्रवाटम्‌ भूपराटम्‌--सवरणम्‌ भसारिका--गोाराटिका 1 भृस्थाः -मानपः भृस्प्रशः --मानपः भूः --अवनी भू भृङ्रजा भागीं | भ प्रयवः. ~-कद्म्वः प्रवा माध्वी मह्गमार - करेविका ।भमारी --ध्रमरारि | मर मलिका-- मुद्रा ममो. - चम्पक भृ्नेरजः---मृदहरामः | भरङ्गराजः † ९ ६ राजः ५२५,८३८ | मृद्रराजः ~ श्रमरः भद्ररेणःः-भद्रराजः | मृद्रव्टभमः- -कद्म्वः मद्गवद्भूं ~ जम्बू भूद्रवहमा--- तरणी भूत गुहत्‌--- नदः शम्‌ अभ्रक मम्‌ - त्वक म॒हः ५२८,८३० भृद्रः -भृद्रगजः महगः भ्रमरः मुरद्र--सवदम | [नन्दा---य्राधक्रा नारः --आप्र । दरक: भदरग्न ध | ~~~ =-= भृट्रारिः--केविका भृद्रारिः-- भ्रमरारि भृदद्रः--भृद्रराजः भरङ्गाहा ३४८ भना ५३२ म॒ ---गहकन्या भूरा जम्बुः भृष्रा- -तगणी मृिक्रः- -भतणः | भरापात्रक्रा म्टनोटी भृषमांसम्‌ ३९ । म. भक्म्‌---अध्रकम्‌ भकः-- मण्डुक भदः {६८ | भद्रा प द्मवीजम्‌ भेण्डा ३३७ मदक्रः अम्य भदनम- गुक्तम्‌ भदनम्‌---हिद्रगु भदनः- अम्टः भदिनी --क्रष्ण भदी --अग्यय भरिणी ५२ -आपरधम्‌ भ भरवी-- "दयगी भपरज्यम - ओषम्‌ भागम्‌ धान्यम्‌ भा. | भागिगन्धिका ` नकटा | १, | | | | । भगिन्य :--- रानपत्नानामान ¦ भागिवह्टमम्‌---चन्दनम्‌ । भागी --सषः भागी - सपः | मागी---मर्पिणी भाग्यम्‌-- धान्यम्‌ ¦ भोग्यम्‌ - रत्नानि ९८ धन्वन्तरी यनिषण्टुराजनिषण्टुस्थश्ञब्दानां-- भोग्या-- वरदया भोजनम्‌ ४१२ भोज्यम्‌ २३११ भोज्यम्‌--आहारः स भा. भोप्रटाशः(%) ४३० भो. भौतिकम्‌ मौक्तिकम्‌ भौमरतनम्‌ _ प्रवायम्‌ भौमः- कुरः भ्र. भ्रमरच्छष्री---मुद्राद्वा ्रमरवान्धवा - वामन्ती श्रमरम्‌-- साहम्‌ भरपरः ७७ भ्रमरातिथः-- चम्पक्रः; श्रमरानन्दा---अतिमृक्तः भ्रमरानन्द---वकुखः ध्रमरा -भद्राटवा ्रमरारिः ३७! श्रमरा ४२९ भ्रमरी--जन्तुकार्रा भ्रमरी पुत्रदार भ्रमरी भ्रमरारिः श्रमरष्टः--स्व्रोनाफः भ्रमर्ा-- जम्बुः भ्रमरा -- भार्गी भ्रमरोत्सवः- -अतिमुक्तः श्रमरात्सवा -माधवी भ्रा भ्रान्तः -- -धत्तरः भ्रान्तः -- हस्ती श्रामकम्‌ ---टस्म्‌ भ्रामरम्‌ -- मभु श्रामरम्‌--काहम्‌ श्रू, त. श्रपध्यम्‌ ३९ भ्रूः ३९६ | भ्वा. भ्वामलका-- तामट्का प्र. | मकररन्द्वायः क्द्म्वः मकगन्द्रम -- पद्मकेसरम्‌ मकरन्दः ३५६ मकरन्दः ४५५ मकरन्द. - वृन्दः । मक्र. --पादिनः | मकरः मत्स्य. 1८4 पकृका ५६ पकृ: ४. (मकु ` कृूमीखकः | मतृखकः-- दन्ती म्षकरा ५९४ साक्षा दशः मक्षिक्रामलम्‌- --सिक्थकम्‌ म्लिक्रा- - रक्ष्मणा मक्षा - मक्षिका | मगभाद्धवा ~- पिप्प मघारावः-- मयूरः $ ५.10. मघोनी पवादिक्‌ । मट:---मट्ारः मारः ४०७ | मट्‌ रच्छायः-- प्रक्ष मट्‌ यप्रदः-- श्ल: | मद्रल्म्‌ ऋद्धिः | मङलछाचरणन्रू २१९. मप्या-- दवा मद्गल्यका ५३४ मङगल्यम्‌ - चनृदनम्‌ ॥ - | मटर व्यः--क्रपित्थः मानिका-- रक््मणा द्रत्यः-जलद्‌ः मदहव्यः --जीवकः द्रल्यः-- नारिकेलः मद्रल्यः---पिप्पटः मदल्यः--मरारिका दव्य, --रीटाकर्नः मद्गद्या ९९ मदल्या--कद्धिः दरव्या-- जीवन्ती मेव्या--प्रियटृगुः मद्रल्यरा- -मापपर्णा मङ्व्या मध्या मत्या रोचना मद्या चचा मदत्प्रा- -रमी मदरल्या --द्र मद्व्याहवा -- प्रायमापरा मनरगाः-- गुक्रम्‌ पज्नरः ३६१ | पजा ३२६९ मजा-- अस्थिसारम्‌ मताज.-- भमिनः मजागारम्‌-- जातीफलम्‌ मतिका--मनजिका मत्तक्राश्रयी - मत्कुणः मसिपत्रम्‌--सुरप्रणम्‌ मन्नरीनम्रः--वेतसः मप्र वष्टरी मत्ररा-- सुरसा > । माज्ञदटा -9 मभिष्रा ५२६,४२७,४२८,४३२्‌ 4 २ २ ५४ र 4 न॑ ३ ५७८४ र ५ २८ ०) ८ म्मा --नागकुमारी मत्रिषएा-- भण्डी नमक श्रामः ४३० श्रामरा ८२६,१२९ मदरल्यम्‌ सिन्दरम्‌ मनेव्यम्‌ -सुचणम्‌ ॥ | मभिष्रायुक्ता ४३० माव्िष्रा-रक्ता मन्रुका--मभिषए्रा म्ुपाठकः-- शुकः मघ्रः-- हंसः मन्रपा--मभिष्रा मणिच्दिद्रा-- मेदा = क न ~ ~ ~ ड 1 मणिवन्धः - -हस्तमृलादनि मणिवीजनः-- दाडिमः मगिमन्थम्‌-- सैन्धवम्‌ मणिरागकरम्‌---दिट्गयम्‌ मणिरागम्‌-- टहिद्गयम्‌ मणिः-- रत्नसामान्यम्‌ मण्डकः - माचिपा मण्डकः --व्रीरिः मण्डनः---अनिमृक्तः मण्यपारोदः.- मुखाटुः मण्डपी--- ुद्रोपादक। मण्डप --निप्पावीं मण्डटपत्रकरः- करर: मण्डटपधधैका-- रुरः मण्डलम्‌ ५१६ मण्डयम्‌ - -दुश्वमा मण्डटो--गुट्ची मण्डला - -जाहकः मण्डलीनः-- जलशायी मण्डली---वरः मण्डली - सपं: मण्डली मण्टव्यः- मण्डकः मण्डः ४३३ । मण्डः-- पथ्यभदाः मण्ड. मण्डूकः मण्डा- सुर ॥ मण्डूकपणंः ४३५ मण्ड्कपणेः-- स्योनाकः मण्डु कपर्णी ४२५७ मण्डूकपर्णी ४३५ मण्डूकपर्णी ४४० मण्ड्कपर्णा--मनिष्रा मण्डूकपर्णी -- सुवचला स्वादुपत्रफ़टा | ॥ । वणानुक्रमणिका | ---- ~~~ मध्ट्कमाता - ब्रा मण्ट्क २८१ | मण्डर पृ. 4 € त मण्टकरिकरा ८३१ मण्ट्का ८२४ मण्ड ५३२ मण्टरकां प्राह्ली मण्टृकी --गुवचया मण्टृका गुवचस मण्टगम्‌ रोटारिद््म्‌ मतद्रनः दृस्ती मतम्‌ नागप्षपप मनिदरा-- -ल्यानिमनी मनिदा गिगृडा मिश्रः - माः मातमान्‌ मिधिध्रमः -रनोगुण, मिविश्रंराः उन्मादः मतिविभ्रानिनि.- उन्मादः मतिः - वृद्धि मन्करुणः ५०४ मः षर ~ जटा मत्तकारिनी चरी मन्तः--क्राक्रियः मत्तः--रमादपः मत्तः---हृस्ती पर्ता क्रकरः मत्ता --मुरा मत्स्यकाटा ४३५ मत्स्यगन्धा -जल।पप्पर्टा मत्स्यगन्धा --मटाराष्र परत्स्यण्डिका ४२९५ मत्स्यण्डिका--शकरा मःस्यपित्तः ४८५ मल्स्यपित्ता - कटका मत्स्यभदिनी कटुका मत्स्यराक्रया कटुका पस्य: ~७^. मन्म्याक्षिका दूर्वा प्रण्टितनामानि मत्स्याक्षी ४२९,५३२ मत्स्याक्षा ~ काकमाचीं मल्यन्नी दूर्वा । मस्स्याक्षा त्राय मत्स्याक्षा- व्रह्म मत्स्यादनं ५३२ मत्स्यादना - नटपिप्पर्यं मत्स्यादनी मदाराध्रा मत्या पौतकरी मत्स्या नृपाः ॥ 1 | पथितदपि २५३ | मनितम्‌ -- तक्रम्‌ म यिलम--मथितदमि | मूर्‌कगः -- व्र ५ मदक गुरा मटरकटः--टस्वी मदकारिणा-- यवाना मदगन्धः - सप्तपणः 1 मद्गन्धा प्रतर्कः | मद्‌गन्ध्रा = 1.11 | मद्रा जम्बरः म; माः मदनवम्‌ - -सिक्धक्रम्‌ मदनकः - -घन्तरः मदनकाकुरवः पारावतः मदनपायकः--काफरिलः | मदनफ़टम्‌ ५३५ | सदनम तरी निर्णी मदेन मीटनवाग्विसयी-पागवतः मदनम्‌ ८२६ मदनम्‌---सिक्धकप्‌ मदनः ३९ १०० धन्वन्तरी यनिषण्टुराजनिपण्टुस्थशन्दानां-- मदनाग्रनः-- कोद्रव मदनायुधः--कामवृद्धिः मदनाहः- मदनः मदनीं ४२१ मद्नी-आतिमृक्तः मद्नी-- कस्तूरिका मदनी-- मुरा मदनेच्छाफटः-राजाभ्रः मदपुच्छः---भेडः मदमत्तः --अद्रारवदिक्रा मदमादिनी--गणिक्रारी मदयर्नाया---म्टिकां मद्यन्ती--मदिकरा मदव्याधिः-- तुष्णाद्यः मदश्षाकः--उपोदकीं मदशेोण्डम्‌--ना्ताफलम्‌ मदटस्तिनिका--उदर्काय॑ः मददस्तिनी--अद्गारवटिका मद्‌ः--कस्तुरिका मद्‌ :---तुष्णादयः मद्ः--दस्तिपदः मदाव्यः--आम्रः कदम्बः भमदद्यः- तारः मदात द्रुः -तृष्णादयः मदात्ययः-- तुष्णाद्यः मदावरः-टस्ती मदिरा ५३२ मदिरासखः-भाग्रः मदिरगसखा--आप्रः मदिरा-- सुगा मदोत्कटा-- प्रतर्कः मदोत्क्य-- सुगा मदोत्सवः--अ, त्रः मदोद्धवः-आग्रः मदोद्रकः--महानिम्बः मद्यगन्धः-- वकलः मयद्रुमः- माडः मदपुष्पा---घातुकी मद्यवासिनी- -धातुकी मवम्‌ 1 २ २ 1 41 २ ३ 9 ८ २ ८ १, | मयम्‌ --चपरा मदम्‌ -ग्निया मदम्‌ -युरा , मदान्तरम्‌ ५८२९ मद्यामीद्‌; - वकः परध ८९८ | मधु ४३९,५२३८, | मभुकदरुमः रवती | मधुक्रपुष्पम्‌ - करः मधृकरः-- मरः मभुककटिका- दीप्या मथुककटी १७४ मधुककटी--मभृरी मधुकरम्‌ ५२० मभुकम्‌-- क्कातनकम्‌ | मधुकम्‌ - मधुकः | मधृक्रम्‌- - मधुयष्टी मधुकरम्‌ सिक्थकम्‌ पधरुकरः १५७ मध्र: --जलद्‌ः मधुका --मधुयष्र मधुकरृत्‌---ध्रमरः मधुटरत-- मक्षिका ४ ) मध्रुखनृगी--दीप्या मधुगन्धः-- -वकरटः मधृगायनः- - कोकिलः मघरुजम्बीरफठः --मधुजम्वरीरः परधजम्बीरः १७२ मधुजम्भः-- मधुजम्बीरः धरुनम्‌-- सिक्थक्रम्‌ मधुजा--मधु मधुजा-- माध्वीसिता मघृताटः--श्रीतालः मवुत्ृणः-- दधुः मधुदला- मवी मधुधातु-दैममाक्षिक्म्‌ (त मधुधातुः ५४३५ मभुप्रातुः- देममाकषिकरम्‌ मभुनारिकरैरकः-- नारिकेखः मधुपार्णका--गृटची मधुपर्णी ५३९ मभूपर्णी - कादमयः मधृपर्णी --क्रातनकम्‌ मधुपर्णी -गृट्ची मधुपर्णी --मधरुककटी मधुपर्णी - स्यानाकर; मधुपः - भ्रमरः मघुपाक्रा- प्रभुना मधृपीटृः- प्रीटुः मदुपुप्पम्र्‌ ४५४ मधुपुप्पम्‌ ८२४,४३० मधुपृष्पः---असोकः मघुपप्पः -- जठदः मधुपुष्पः---वकुलः मधुपुप्पः-- शिरीषः मधरप्रप्पा---दन्ती मधुपुप्पा --नागदन्ती मधुपुषिक्रः- ~ जलदः ्रधुफलम्‌- - पराखतम्‌ मधृफलः-- आम्रः मधुफलः-- क्षीरी मधुफलः-- नारिकेलः मधृफला---उत्तरापथिका मधुव्हला-- वासन्ती मधविम्बी -- बिम्बी परुबीजः-- दाडिम मधुभवा--मधुशकरा मधु--मकरन्दः मधुमक्षिकरा-- मक्षिका मधमज्जा-आक्षोडः पधुमती ३८२ मधुमती-- कारम सधुमती--मूवा मधुयशका ४३५,४३९,४२७ मधुय्िका---मधुयष्टी मधुयष्टी २२ मधुरा ४२९ मभुरककंरी -- मधुकर्करी मघुरखर्जुरी-दीप्या मधुरगुणाः ४१२ मवुरनम्भलः --मधूजम्वीर । 4.८. त्रिमधुरम्‌ मधुरत्वचः --धरवः मधुरनाम - -क्रीतनकम्‌ मुरलः ----वद्रम्‌ मधुरफलः--मांालफटः; मधुरफला- मधुका मधुरफला -वाटुकरम्‌ मधुरविम्बी --तिम्ची मुरवीजपृरः -मधुकश्या मघररटता-- ङ्कातिनकम्‌ मभूरवृत्तः --कौकरडः मधुरसः-- तालः मधुरसा ४४० मधुरसा -उत्तरापथिकरा मधुरसा -्ीतनकम्‌ मधरुरमा- मुवा मुरस्वरः---भ्रमरः सुरम्‌ ४२४ मधुरम्‌--कृरी मधुरम्‌--गृत्रनम्‌ मधुरम्‌--त्रपु मधुरम्‌ मधुरः मध्ुरम्‌--वादटुक्रम्‌ मधुरः; ४१२ मधुरः--इभुः मुरः--गडः मवुर:ः---चटकः मधुरः--जीवकः मधुरः-- जीवन्तः मधुरः-- निष्पावः मधुरः--बदरम्‌ वणानुक्रमणिका । --------~~-------- प्व ------ -ज ००००७ | मधुरः - मञ्जरः मुरः--मधुक्की मध्रुरः--मापः मपुरः--रक्तदिगरः मधुरः रानाम्रः मधुरा रै मवृरा ५३५ मधरुरा-- काकी मधृरा.-- सक्नरी मपुराग्रना--खत्ररी | मध्ररा --दीप्या | मुरा--पाठक्यम मधुरा---वृदटञजीवन्ता मधुरा -ममुरिका मधुरा --मदा मघरुराखापा----कोक्िलः मदुरष्छपा -गाराटिकरा मवग प्रहिः मधुरा व्रीदिः | मधरग -- शतावरी मधुरिका आसुरा मधुरिका -मिध्रया मदुरेणुः कटभी मधुलिका प्रवा मधुलिट्‌ --प्रमरः मधरलोदृपः- -भ्रमरः मधुवरट¶ उत्तरपिथिका मधुवद्र--ऋतनकम्‌ सभुव्ट ---मधूकरकरयी मधरुवद्री मधुयष्टी मघुवासिनी---घातुका मनुव्रक्षः- मधुकः मधुशकंरा ९१ मधुशकरा- -निप्पावः मधदाकरा- मधु मघृशर्वीग -माध्वीनिता मघरशिग्रक-- रिगरः मृदिग्रुकः- श्रतशिग्रुः मधुशपम्‌ ---सिकधकम्‌ ----- ~ +“ --~---- ~~~- ----~- ~ = = - ---- ------------ मुप्रेणी मूवी | मधृष्रालः मभूकः | मनरुसत्ता--अद्गारवदिका मधृगन्नः उदुम्बरः मधृममवम्‌ ~ सिक्थकम्‌ | मधुभिता -निण्पावः मधु गुरा पुवः - मधृखवः मधखवः - मागटः भनुपवा दीप्या ॥ मवुप्वा -मधुयष्र सपूवा मूवी |मवुयया विश्नप्रन्थिः | मध्र ८२९ मधुः -- आम्रः मवु -चत्रः मधुः---वसन्तः मधककम्‌ ५३३ | मध्रकः ४२८ मघृच्िष्टम्‌ -भिक्थकरम्‌ | मनृन्धम्‌ ` निक्थक्रम मघ्रत्थितम - गिक्रथकम्‌ |मध्रत्पत्ना- ` माध्वीमिता मपूत्मवः ` गरेयकः |मघ्रदया-- -कोक्रिकः | मधरलः-- क्रातनक्रम्‌ (मधरकिकिम्‌ मुंग | मधृटिकः --जलदः मणिका ५३ मध्रटिका---क्कीतनकम्‌ | मनरलिका--जव्द्‌ः मध्रिक्रा --सुरा धूलौ ५२२ मधर्ल---आग्रः मधृली-- उत्तरापथिकरा मधृरखी--मकरन्दः | मपरपितम्‌ सिक्थकम्‌ । मध्यकपुरः- कपुर; १०२ मध्यकरेसरः--वीजपृणः मघ्यदेशममुद्रवा- हिः मध्यपपज्पटम्‌ २३०१ पध्यपा ३९५ मध्यमा---अटृगुल्यादीनि मध्यरात्रः--रात्रिनामानि मध्येदिनः---वन्धूकः मध्या--त्राद्यी मध्याद :---अटोरात्ादयः मध्वाप्रः--राजाघ्रः मध्वाप्रः राजाघ्रः मधत्रावासः---भाम्रः मननम्‌--वुद्धिः मनस्विनी---करकाटकर मनस्वी--महादृद्ः प्रन; ४०१ मनः- वुद्धि मनःरिला ११५,४२१ मनःरिला ४३८ मरनीपा-- वद्र मनीपी- प्रण्डितनामानि मनुजाः-- मानुषः मनुष्यः-- मानुपः मनुप्या---मानुपः मनुः--स्प्रका मनोगुप्ता -मनःसिखा मनोजब्रद्धिः--कमनवृद्धिः मनोजम्‌ -जीरकम्‌ ` मनेोन्ञः-- कन्दः मनोज्ञा आवर्तक मनोज्ञा--उपकृघ्री मनोन्ञा--करकरटिकी मनोज्ञा-- जाती मनोज्ञा-मनःरिला मनोज्ञा-- वन <-परकोटिकी मनोज्ञा---सुरा मनोरमः--ट॑सः मनारमा --रोचना मनोविकाशः--सचवगुणः | = ~ ध । मनोविक्रासः- - संच्वगुणः | मनोदरम्‌ --गुवणम्‌ | मनोहरः- कन्दः मनादरा---जा्ती | मनोहरा -यथिका | मनोहा मनःशिला मन्निः ---सचिवः मन्थनः-- सअभिमन्थः मन्थनोाद्धवम----नवर्नातम्‌ मन्थः २३०५,४२० मन्थानकरः ३९६२ मन्थानकः- - दाकृखादनीं मन्थानः -- आरग्वधः मन्था- - -मेधिक्रा मन्द्गमना ~ महिषः मन्दगमना--टंगः मन्दगः--जटशायी | मन्दता -भालस्यम्‌ मन्दः-- रोगी मन्दः --श्प्मा मन्दः दृस्ती मन्दाश्न---गद्रा मन्द्रः -- पारिभद्रः मन्दारः--राजाकः मन्दुराभृपणम्‌ --मकरटः ॥ | मनमधानन्द्ः---राजाम्र मन्मधारयः---आम्रः मन्मथावासः--राजाम्रः मन्मधाद्धवनः --राजाप्रः मन्या --नाईडा मयटः--मकुध्रक्र मयः- उष मयूरकः ४२७ मयरकः ४२९ मयूरकः ---अपामागः मयूरकः रिखण्डी मय॒रकेतुः ८३३ | मयुर््ावक्रम्‌ -- तुत्थम्‌ ' मयर न्रडम्‌-स्थाणयक्रम्‌ धन्वन्तरीयनिषण्टुराजनिपण्टुस्थक्ञव्दानां-- ~ „~ ~ --------------. प ~ "--~--- मनूरजट्घः---स्योनाकः मनरतुत्धम्‌ - तुत्थम्‌ मूरशिखा-- वर्हिचृढा परगूरः ^७६ मद्रः ४२३१ म यगः ५८३९ मयूरः --वर्हिः मयुराटसकः-- वपाः मगुग्कि -अम्विक्रा मयरोासकः-- वपः मरकतप्री -- पाची । मरकतम्‌ -गारुत्मतम | परट; ४५१ मरणम्‌ -अम्रतम्‌ | मरन्द्‌. - सकरन्दः मरम्‌ -विप्रम्‌ मराल्कः--हसः | मराथ्करि-- गातय मराठी हसः मरिचम्‌ ८७ मारचम्‌ ५३२ मरीँचम्‌ ८८ | मरीचः ५३० मराच.-- -जम्वीरः मरकः ८३५७ | मरुनः. विट्खदिरः मरुजा--मरगाक्षी मरत्तकः--जम्वीरः मस्त्‌ -त्रायुः मरुदैद्यः-- - गुग्गुलुः गरद्द्ः ४२६ मरूद्रवः- - पद्मकः मरुद्धवः-- यासः मरूद्रवा ४२५७ मरुद्रवा-- करापौसी मर्वक्र; ४३० मस्वक्रः-- जम्बीरः मरूव.-- जम्बीरः मरुसंभवम्‌--चाणाद्यमृलकम्‌ | मस्सभवा-- धन्वयासः मरुस्था- -धन्वयासः पररः ३२५५ मरुः--- जम्बीरः करटकः तन्तुवायादयः मक्टतिन्दुकः-- तिन्दुकः मक्टपिप्पर्टा--अपामामः पकेट; २७ मरः ८२. मल: ४२९ मकटः- प्रव: मर्कर्दा ४२६ क्री ८३२ मर्कटी -- अजमोदा मर्कटी -अपामाग. मरा -कपिकच्दः मनिकरा २५५ मर्यः -मानुपः म्या: मानुषः मल्यन्द्रमाता---अभिदमरना मदनक्म्‌ तैलम्‌ पप ३९८ मम- -जीवनस्थानानि मर्मव्रणः- -ट्ना मर्मस्थानम. - जीवनस्थानानि मसगण्ड्‌;----गटगण्डः मलघ्रः --यात्मर्टाकन्द्‌ः मटद्रावि-- रचकः मटद्रायीं -- रेचकः मटनारिनी- जातिपरत्र मख्यजम्‌-- चन्दनम्‌ मख्य :--प्रद्यक्रः मलनरः---काकोदुम्यासकरा मल4जम्‌-- चन्दनम्‌ मटसात्थप्‌ --कराटीयकम्‌ मलयोद्धवम्‌- चन्दनम्‌ मटर।धरनम्‌ _ -चिष्रम्भः मल्वगः-- अतीसारः मरृटन्ता--शात्मयकरन्दः „१1 [५ 92 2 [थ पणोनुक्रमणिक्रा | म्म्‌ मयम्‌ ८ ~ चाणाक्यमटकम्‌ ` ममुद्रफनम्‌ म्णा चक्त्या । मसर :-- मवक्नारः - मारनम्‌ य्ना--कामपघ्नी | माद्नादा --कायघ्र मिना रजस्व्रया मटामरयू- पुष्पकागीमम्‌ मलोद्धवय - व्यानि 1 ~ ॥ । सट ¶ 7 -- पात्‌] पाटवम्‌ १५५७३६९ मदः. प्राय ( । “4. =-= मा प्रस्य. ५२ 1 1 1 मादकापुष्पः -- कतः मङ्कि मन्या । मद्धिका ~ मरधिका मर्द मिका पाकर =^ म्वच्यन्गदल्य; मभुग मर 1र.: श्रीनाट; ममार मारिका मर्पय द्यामा मसूरः + मुरा ५२६ मग्राभा -मगारिक्रा मगुरा -मगारका मरा -्यामा मसूरिका २६,९०८ मम -- युक्रभाण्डा | सगुणमं गुणर्गारवम्‌ | मस्करः-- वश्ः | मस्तकम्‌ ५८ मस्तकम्‌ ` सिरः मस्विद्रवम्‌ -मारमण्कम्‌ मरार्निप्कम्‌ ४०० मस्तु -द्पि महता तरणी महता = -वृतीं महती - वन्ता मधनी कणिकल्द्ः मदटाक्ट्मा कटभी गदेकन्दुम चाग्रा्यमटकम्‌ पटान्टिम मुखकम 1; ५ 1 ॥ १२१. 1 १गवाट. -“ ५ र ५९ 6.9. म.क्रन्भमः रमानः पमदान्द राजपलाण्डः सदाकर :- -आदिरव्िका गहव.[वकारः -आरग्वधः मटाकुयुदा ऋआम: मा कगदितण 4३५ मटाकुम्ना कटरृफलः महाक्रालातक्ा ५३८ माक्लानफी धामाव; मटाकननतरष ८३५ मटाध्रारः म्ुक्षारः महा्रीगया मदि मटागदः- ज्वरः मटागन्ध्कम --वोयप्‌ मटागन्धरम---टहरिचन्दनम्‌ मटागन्धः -कृथटनः यलामन्धा क्रविक्रा महागवः --वरलावदः मन न्मा---सामवक् ॑ 1९, 9) मागा त्रिपर्णी माग्रावः -उधर. पटराघूनम्‌ ३८ भरात्रा ` यना महा ट ~~ उषः वादः = ऋः महा. --मान्ुरः मारः -- महमवक्र. १०५४ महाचनुः---ब्हचध्रुः महाचतः- राजाभ्रः महाछायः--वटः मदाजद्घः--उष महाजटा---सद्रनटा महाजम्ब्‌ः-- जम्बूः मटाजवः--प्रगः । मदहाजातिः---वायन्ती मटाजा्टी- -आवतक्री मटाजार्ा-- धामार्गवः मटाटवी---मटहावनम्‌ महातिक्तः-- क्रिराततिक्तः मदटातिक्तः- महानिम्वः महातिक्ता--य्रवातक्ता मदातेजाः-- पारदः मटादण्डा--गाः स्व) मदादार्--दवदारः महादिल्लः ५१८ महादुग्धा ५८२२ महादवी-- मृगाक्षी महाद्रोणा ३४४ महाद्रोणी- महप्रोणा महाध्वगः--उष्रः मदानन्दा मटनन्दा-- मुरा ( नरावशपः ) महानट; १९५ महानाडी ४०५ मटानादः--उष्रः महानेम्बः १३ मानिम्बः ४२९,८५० महानालः--नाटभृप्तरानः मटार्म(ल.-- नाल महानीरा--अश्वक्षरकः मदटानाला--- -जम्नू महानीटी ^^ महटान्‌--उश्रः महन्‌--युक्रः महापक्षा-- यिकः मापश्चप्ररद्‌ शमं २३०५ ' मटापध्रादट्गस्म।<कः--- स्थृटरण्ड मट्‌ पत्रा--गाररस्क मटापद्चः--सपष महापारवतम---पाटवतम्‌ मटाप्राखवतम्‌ पाटेवतम्‌ मटापाशुपतः -- वकः महापिण्डौ ३६६ मटापिण्डातक--मटापिष्डरी मटापिरण्डातक्रः -वादाहमदनः महापिण्ड।तर. महापिण्डा मद्रापीलः--पयः महा दृरपदन्ता- ` गष्टसर्वीया मदपुरपदन्तिका -महस्वीया महाप्पः - कोविदारः | मटाष्रष्र. --उ | मटाप्राणः--क्राक. महाफरट.- ~ पील - महाफलः --प्रक्ष मटाफलः. --चित्वः मह्यफ़खा --कटृकाटाम्बुनी महाफला ---क्षीरतुम्वी महाफखा मदाफ़या-- -जम्बरुः ` गाद्रर्का मटाफटा--घामागवः मटाफटा-- नीलिनी | मटाफटा---मधुक्करी महाफला - वरनवीजपूरकः फखा---व्रिशारा महावल्वला-- वला मटावरटः -तमालः महावखः--धन्वनः । मटावठः-- नक्र मटाव्रखः---प्रक्षः | मदहावः-- मत्स्यः मटावरः-- वश्नः गहटाव्रटः ` वारु परावर ६५ महावा ८९०, ८३१,४३५, ४४६० धन्वन्तरीयनिपण्टुराजनिपण्टुस्थश्ब्दानां- "ग्र --------~ ---~-------- महावला--कारक्रा मटावला- नीयिनी महावल-- वत्सादनी मटाभद्रा--करारमर्य॑ः महाम्‌ नीटमभद्गराजः महामण्डुकः-- मण्डकः मटामल्स्यः-- कच्छपः महामनाः मदागह्ः मटामांसा-- रुदन्ती महमुण्डतिका --महाध्ावणिक्रा मटामण्डा- - महाश्रावाणिक्रा महामुनि ः- --ुम्बुसः | महाप्रपक्रः ^७ | महामद्‌ा ५३१ । महामेदा मद्‌ महामाद्‌ः कु मटावमटपचत्रक.. ` काविदारः मटारक्तम्‌ --प्रवाटम्‌ । महार नतम्‌ -- सुवणम्‌ महारण्यम्‌-- मटात्रनम्‌ न्दः महारत्नानि ३८० मटारम्भम्‌ गाढटवणम्‌ मटाग्वः मण्डकः महटारसम्‌ ` -कातनिकम्‌ महाररगम्‌ पारदः मटारसः--पारदः महारसाः {+८८,४५० मटाराजचृतः- राजाम्रः महाराजद्रुमः-- -आरग्वधः महाराजफलः--राजाम्रः मटाराजाप्रकः--राजाप्रः पहारा्री २३५ महारा्री ५२९,४३२ महारिष्ट. -- कडय महाहम-- चन्दनम मटाखाखः---काकः गरखाहम्‌ लाहम मदात्रूनम्‌ २९५ मटावरोटः-- प्रक्ष ~~ --~--~--+ ~~ =-= ~-*~------ ~ ~ (० [र ------ === > महावषाभूः - कूरः मटावद्टी---कट्वीं महावष्टी- क्षीर तुमं महावसुः -रोप्यम्‌ महावितः---मण्डुकः महाविषः- गोधा महावीरः- एकवीरः महावीरः-- करवीरः महावीयः- -गृष्टिः महवीया-- सटहखवी्या महावृक्षः पटुः महावृक्षः- ---स्नुकर महटाव्रीहिः-- त्रीहि; मदाराटः - - घत्तर मह[शणः - शणपुष्पी महारतावरर--सदसवीया महादानः---रणपूरप्पी महाशना---सहवीय। मटाशरः-- तरार: महारयाखा --गादै स्कं महाशािः--व्रीरि महाशारिः- शालिः मदाशेम्बी -असिरिम्बी महाशुक्तिः- मृक्तादक्िः महारुण्डी देस्तिदण्डी महाशुभम्‌ -रंप्यम्‌ महादुध्रम्‌--रीप्यम्‌ महाशृङ्गः २९२ महागरङ्ः-- स्रगः महाौण्टी--कटभी महाद्यामा--शिदापा महाश्रावणिका ३८ महाश्रावणिका--ध्रावणी महाश्रावणी ५३९ मदाध्रष्टमू- दधि महाकष्ष्णा--वालका महाश्रेता-- मअश्रक्ुरकः मटाश्रता-- कटभी मटासमट्ना ४२९.४३१ १ वरणोनुक्रमणिका । महारमद्रा--- बला 9, | प्रहास्मपप्‌ ४४ | महागजः अदनः महामजः मदासटहः- महासहा -कृव्जकरः महासहा रणीं मटासहा --मापरपर्णा महासारः विटृखदिर कुन ॥। ज ॥ | ॥ | मटा्मिटः -मटादट्र पहास्गन्धा *~ | महानधा रोप्यम्‌ सुरा ~ मुरा स्कन्धाः जम्बुः 9) २, मरानायुः---मटानाईडी महादिगन्धा -मदासुगन्धरा माला -रेणक्रा मद्लि-- री महिपवद्री --माम्या प्राहष., ७9 मिषः मत्स्यः मदिपाक्षकः गुग्गुः मह्िपाक्षः -गुग्गदः महिपरासुरगंमव.-- भृमिनः मटिर्पाकन्दः --युध्रादः महिपीध्रनम्‌ २३६ प्रिपीदाधि २४४ महिपीपयः २४० महिषाीप्रेया- दृर्खा महिषी - मिप परहिपीप्त्रम्‌ २८२ मटिप्री- राजपत्नीनामानि | महिषीव ८५ | माहि --अवना मही -- अवनी १०५ | महाजल्वणम्‌ ८२७ | म्टाजम्‌ ---आरद्रकम्‌ मटीजः ब्रक्षः मीनः ` सागः मदेन्द्रवासुणा- विशाला मटरणा- - मद्रा मटेला चर मटेश्ररा रौतिक्रा | महरण्ट. - प्थटर्ण्ड मा शरेय महाशन. वर्खावद्‌. मादिका वहती | माः प्रता | | मटोःपटम कमन्टम | मटान्यवः - आब्र. मह दया ` गामत्र | मदाजसा तमस्विनी मह्मदर्ना दतावग मापधम्‌ ४ महापधम्‌ अमरनम्‌ महापथम भम्यादल्यम मदयपधम्‌ रगोनः महापध्रम- यण मटाप्रथिः - गरि मटापघा ८३३ मापी आतिविपा महापथ कटका | म्हपपरी - दा महाप व्राद्यी । म्रः प्रधा --लदममा मा. माकरन्दः. आम्रः माकरन्द ३४८ माकाट्‌. --मदरारः माक्षिकरनम --मिक्धक्रम्‌ माक्षिकरथानुः --टममा्षिफ़म्‌ माध्िकफलः - नारक्रन ~ + माक्षिकम्‌ 4 माध्विक्म ८३९ १०६ माक्षिकम्‌--मधु माक्षिकम---महारसाः माक्षिकम्‌. - - टममाक्षिकम्‌ मा्षिका-- मक्षिका माश्निकाश्रयम्‌ -- सिक्थकम्‌ माश्नीकरकरा--मधु माक्षाकशकरा -मधरशकरा माक्षाकशकग--माध्वासिता माक्षाक्रम्‌ --मप माक्षीकम्‌ -टममाक्षिकरम्‌ मागधम्‌----जीरक्म्‌ मागधः---जारक्रम्‌ मागध्रा-- जीवन्ती मागधी--चपखा मागधी - पिप्पली मागधी ~ युधिकरा मागधी - -रतपृष्पा माचवर्ता--पृवा दिक्‌ पारः *५७ मा ल्यदशन.--मन्स्यः माद्रस्यनामधया ---जीवन्ती माल्यम्‌ ५२३ माद्रल्यम्‌-- दार मारव्या--जीवनन्पी माङ्कल््रा -राचना मा(चक्रा --अम्विक्रा माचिषा ५२२ मात्तरिक.--अपामागः माटव्रुमः-- माडः माडः १८२ माडः--वितानकः मादि: -पणदिग माणवक्रम्‌ _ पाटवतम्‌ ¦ माता--भवनी | माता--आयुक्र्णीं माता-णेन्द्री | माता --धृसरी माता- वर्दावदः माता ---मदाश्रावणिका माता-- मासी मानुलकः- धत्तूरः । 1 पातुलपुष्यप्‌ ५५२ ` मातुटकटम्‌ ५३९ ¦ मातुलम्‌ ५३६ मातुलानीं ५३६ माकिङम्‌ --मुवयलम्‌ मातलिद्गः -बीजषृणः मातसिर्निकरा -वनर्वाजपूरकः प्रातुटुङ्गः ४५१ मातरः बीजवृ: ¦ मात्रकरः -ऋषभः मातनन्दी ` मृच्छकर माठवाहिनी --वत्गली मात्सय. - मद्रः ` माद्‌नः-- मदनः मादनी माकन्दी ¦ मादि - विजया मादिनी -विजया मादुः विजया | माध्रतद्रमः आनः | माधवपरियम्‌ -काायक्रम्‌ माधवः. मधुकः माधव.---वसन्त. माधवः वासन्ताः माधवः -वशाखः पाधत्रीं ३७० माणवकः--वाटमामान्यनामानि माधी ५२५ माणिक्यम्‌ ३७७ मातद्रमकरः-मक्ररः मान --हृस्ती मानहा - हस्ता मातरिश्रा--त्रायुः माध्वी ४२८ माधवी --अतिमृक्तः माधवी गिः माधवी मनुशकरा साधरवी-- वासन्ती ----------------------~--~-न ~ > = धन्वन्तरीयनिषण्टुराजनिपण्टुस्थशन्दानां-- ~~~ -~-~ -*~------ माधवी---शतयपुष्पा माधवी मुरा माधे्रा--गृषिः । माधव्रोचितम्‌--कद्ोलकम्‌ | माधवोद्धवः-- क्षीरी । माध्वीकफ़रः--नारिकरेखः । माध्वीकम्‌ ---सुरा | माध्वीक्रा--निष्पावः | माध्वी -- दीप्या माप्वी- मप पारी सिता ९२ ' प्रानव: --- मानुप र मानवाः - -मानपः ¦ मानसम्‌-- मनः | मानसाल्यः-- हंसः मानिनी स्री मानी-- सदः मानुपप्रत्रम्‌ २८१ मानुषः २६१ मानुपा.-- मानुप्र. पानुपीपयः २४१ , मान्यम्‌ -भ्रारप्यम्‌ मान्द्रम---व्यापिः माया- प्रक्रत पायाफयम्‌ ३ | माया्वा -- विडालः । मायिक्रा- -मायाफलम मायिफलम्‌ --माययाफ़लम्‌ मायि माय्ाफलम्‌ | मायुरी ~. -अजमोदा मारक्रम्‌---हिट्गलम्‌ मारजातक्रः--लोमशबिढालः मासि: ४३५ मारिचपत्रकः--सरलः | मारिचम- -कट्रौलकम्‌ | मारुनः---वायुः मारुताप्रटः- वरस्णः । माक्ण्डायम्‌ -- भम्पाहल्यम्‌ मारवः ४३० [क्षि वणौनुक्रमणिकरा । ध माक्वः- --भृद्रराजः मू मागशीषः «४१७ मागेः-- मा्मर्शीषरः मार्जनः - फरमुकः | मांसम्‌ ४२८,४३६ । मांसम्‌ आमिषम्‌ मरनिनी मांसा पासी १०९,१५३ माषपर्णी --शपुच्छकम्‌ | मापपर्णी - - स्वायभुवम्‌ । पापः {२४ माप.- --आअपिधरप्रमाणम्‌ माजीरगन्धिक्रा -मद्पर्णी |मपः व्रान्यमापः मांसा ५२३ माजारः--कालः माधाणम्‌ - भृमिभदः | मि. माजारः-गृदाशयाः पागदरयद्धिवः - व्रीहिः सिितम्‌ --गकृिनम्‌ मानारः--विडालः । 7तत्रमाणमू प्रिजिः ५२४ माजोरी ५२९ मासः ५१५ मिः ४२८ ०4 ® । माजनारी कस्तूरिका पासानां नामानि ४१७ मि माध माजरी --करस्तुरिकरा आयाथः पर्मानम्‌ ¦ भिः ~ मिघ्रया मातण्डवमा-सुवयला | बहिपनवरनीतम्‌ ३८४ मानः गरष मा्।क्रम्‌ ४५३६ | मा - विशाला मिः | मामी मालती ४२५७ | ॥ 6 १९९ | मिप शापरकम्‌ मालती --जाती ५. मिथक्रः शारदः माकतीतारसमवम--टद्कणम्‌ | पा | मिना | ह | श्नः - अध्खयरमः ।मांमजम मद्‌. प्रासद्रात्री- अम्नः माटतापत्रिफा---नातिषत्री मालती--पाश मारुतीफलम्‌ ---नानीफलम माठतीरससमभवः -2ड्कणः माल्यम्‌ --पद्यक्रः मारी - पाटा माटाक्रण्टः --अपामागः माखकन्दः ३५ मालाग्रन्थिः - दूर्व मालातृणम्‌ -मृनृणम्‌ -मिश्रपृष्या ` मेतिक्रा । ¢ क ६ नांसवमिक्रा- अमरारि: मिश्ररसगुणाः ५३ | भांसमासा - मापपर्णीा मववणफला - वृन्ताकरण भामरुद्रा - मांसरोहिणी 0 मांसरोदा--- गं २।६०॥ 1 मराटा- मायं म्रम्‌ --काणाम्यमृखक्रम्‌ (म च [मिध बाणा | मांसरािका मासरा्णी = ` “~ ५ ८ प, ~ भाट. नासरोटिका - माना ॥ (मधयक ---वानपन्रः पांमरादिर्णा १५२ मालखवृण :--- भ नृण ष मालादूतरा- दवा माटिका-- स्प्रक्त मारखरी- स्प्रक्ा माट्कः--शाटुकः माल्रः-- करप्ित्थः मल्यपृष्पः --शणः माल्यपुष्पिका--उणपुष्पी माल्यपुष्पी -शणपूप्प मप्रपनिका---माषपर्णी मापपणीं ३२ साप्रपणीं ८२३,४२८,४३३.५३९ < ८० मांभरराि्मा 4३५,५३५ भांमराटिणी गृणा मांसरोहिणी- चमक्रपा भासरही- --मासराहिणी प्रसिटफनरः ४५ | मांसलफला ~ वन्ता | मांसम्‌ ४२६ मासटः ५३२ मांगटः-- धान्यमाषः मांसः --मामदटफट' मांसाटप्तम्‌ -- भार्य मांसमारः- मद्‌. मसक्नहः मद भित्रेया ६९ ।-म्रेया ८३०.५३८ | सि. --दरतपृष्पा |मिदिकिा कवग, () | प्रा. मानघा्ती --वकरः मीननेत्रा - दवा ॑ मीनपिन्तम्‌ - मन्स्यपित्तः । मीन. --मन्स्यप्िननः | मानः ---मत्स्यः । मीनाक्ना--- वा | मीनाप्या ४२९. । पिनाण्डा ८५८ १०८ धन्वन्तरीयनिवण्टुराजनिषण्टुस्थश्गब्दानां- मानाण्डी--दाकरा मृखशोधनम्‌-- लक्‌ य॒ ; मीठद्‌ः ५३३ मृखशोधरी---जम्वीरः व मीठः ५३३ मत्ररोध्यम्‌ --त्वक मद्रः -सप्तच्छदम्‌ मीलितम्‌ --सकृवितम्‌ मुखमंशोधरकः --रिग्रः मूद्रलम्‌--कत्तणम्‌ गर. मुखघ्ठावः -- -लला मदः -वासन्ताः मकृल--कोरकः पलम्‌ ३९६ मद्राः --वासन्ताः मृखामयः-- मृुखरागः मृखामोदः --नीटिगुः । श | मुद्रणा--खाक्ना । मुकृ्रकः -मकृट्रका | द्वितम्‌-- संकुचितम्‌ मुक्तवन्धरना - वार्षिका गृ्वामाद्य ` सष्रका मुलिखजुरिका --दीप्या मृक्तवन्धा- -वारपिरका मृखाजकः कृदटेरकः मनिच्छदः --सप्तपण मुक्तसारम्‌ -सृक्तम्‌ पृषवालुः २८४९ मानद्रमः. - अगस्त्यः मुक्ता तारम्‌ क ५९ पनिद ४२१९५ मु कापृप्पः ---कन्द्‌ः ४. मुनिधान्यम्‌ - -नीवारः मुक्ताप्रमः- मुक्तादुक्तेः पुचकुन्द्‌; ३७० । गुनिपियः ४९५ मुक्तफयम्‌ - माक्तिकरम्‌ मुच दन्दः ४८२९,४३० मुनिप्रियः - व्रीहिः मुमा ---पमष्िपरा मु्करः--मृष्कक. | मानाप्रया त्राह म॒त्रकः ` मुञ्नः मृनिभक्त प्रसादकः नीवार | मुक्त[माता मक्तायुकिः मुनक. प्न | मृनिभक्तप्रमादितः-- नीवारः मक्ता. -मंकतिकम्‌ पुञ्ञ; १६० | मुनिभक््य. ---दयामाकः युक्त गराद्धः ३७६ मृण्डचणक्रः --कलायः मुनिदवय --समग्रिलः मृक्तास्फट' -मृक्तादाक्तिः मुण्डनम्‌ जाहम्‌ मृनिः ५३२ माक्त क--मोक्तिकम्‌ | मुनिः--खत्ररीरः मुतयन्वक्रः---पलण्डः ०८२ ल.--त्रीहिः मुनि :---एमतम्‌ मुखटूपक.-प्रकाण्ुः मृण्डम्‌ ` वालम्‌ मृपरवि्रज्विप्रिय (१) -्रीदिः मृखदुधगः --प्रलणण्डुः मृण्डम्‌ --लद्म्‌ (1 = मुवप्रियः-- नारदः मृण्डम्‌---शिरः मुरा १०९ मुघ्र्ियाः ---निष्पावः मुण्डार्त्यरः --मदटाश्रावणिक्रा मृरा ४२३८ मुभ: -रिभ ृण्यायसम्‌ ` सहम्‌ मुष्ककः १९६ मृखभद्र---श्रतरिग्रुः मृण्टनका धावा मृष्कः---अण्डकाशः मृखमभृदः--रिगुः मृष्टा --जट्घाला मुष्क ; मुष्कवा; मुमण्डनक्रः--तिलकरः २ श्ावणी म॒ष्टिकः--शालिः मुखमत्स्य:--मत्स्यः छ मृष्टिः -उत्सद्गादीनि मखर्‌:---कराकेः मुदतम्‌ + मुष्टिः - मुष्ककः मरः ला मदिरफलः---विक्रण्टकः मुमली ४३० मुखरागः ४०८ पद्पर्ण। ३२ पुसलीकन्द; ३५२ मृवाचिका --अभ्विकरा मदपर्णी ५३६,४४० । मुमरी--गोधापदी मुखासः--पुगन्धतुणम्‌ | मद्रभा्जं मुसटी -पर्री मृखवासः--मुगन्धभूतृणः मुद्रकः मुमला-- मुसलीकन्द्‌ मुखमुद्रः--सट्गः मुद्रफलः---कमारः मुस्तकम्‌--अब्दः णोनुक्रमणिका । १०९ अनन ५ == = = = -----~-~---~~- ~ यृत्तम्‌ ` मुस्ता | मृठपुष्करम्‌ --मलम्‌ | 4 । 0 म्रगमास्गमणाः; २९१ मुस्ता १५ पपात २५.३१४२२ (मगरसा. दन । मुस्ता ४२७ मृटफलद्‌ : - पनसः | भृगरसा-- महप्ररा मृस्ता--उभा | मृगराज ५ सिह = १९ ३८ मुस्ता-- भृतः धम्‌ १५१८१३९५ = मुगरि- मिहः कि लम्‌ 4 | मगरीप्र. - खदिरः मृटूतकम्‌--विघरिकादयः र | मृगर ध बादर: 1 भ्रम्‌ प्रग; {७० मू. | मृरम्‌ पद्यमसम्‌ मगः-- खदिरः मृढता- तमोगुणः मलम्‌ ` विषभेदः मृगः हस्ती मृटिः---तृष्णादयः मला अवनी | व त म्रगाक्षी ४२ म॒त्रञृच्छम्‌- कृच मृराहवम्‌ - मृटक्रम्‌ (न | त मपर - विडालः मृगाक्षी ८२६, ८०१ प्रत्रद्‌ क्रम्‌ ह. ४९, ~ ॥ ८९ मृगाक्षा श्रतपुर्पी म॒त्रदाषः---प्रमहः मरपक्रनामकर्णाों भासाकर्णा | < व { ध ध | क्वा = मृगाण्डज्ा-- करस्तुरिका कमार - मुतश्र्ण | 8 6 |" ५ | मगादूनी ४२८२,४३१ मूत्रफला- कक्टा प्रपकरः «७4 मगारर्ना न्द्री मत्परा --त्रपुसक्रम्‌ पसक ५ ॥ ८ सपक ४२० मगादनी- - महाबा | (>~ (ए मूतर ‡ ४०९ म॒पकः विटय; मगादनी-- मृगाक्षी मूत्रला ककरी मपकः-- मष्ककः | मृगा दनी --श्व तपुर््प मत्रम्‌ २८२ मृधकराटवारिका - द्रवन्ती | मगाद्‌ः - तरक्षः प्रक्र: -मपक्रः पगान्नकः. टरभः मूत्राय ३९८ (अ तकः भभ: मपिक्रा- दीचघतण्डी मत्राषएकम्‌ ३०८ [८ | र म॒षिक्राटवया द्रवन्ता मदखा-- ष्णादगुः । क मति र मुपिक्राह या--सुतश्र्णा मुधजाः --क्ररः | म्र. मधा --रिरः म्रक्षणम्‌---तटखम ^ + [बा (~ प्रब्ा र मृगगामिनी ~ विदद मूर्वा ४३२,४३१५,४२९,४३५, ग जवा ८२०,४३०,४४० मृगविर्मिटा ` गक्ष मृगध्रतक-- तरक्षः मृगधरतकरः -- भद्रकः म॒गप्र: ---दगालः म्रगनाभिजम्‌ ४३० मगनाभिजा--माजारी गनाभिः - -कस्तुगिका मृगनाभिः -कस्त्री मृगपतिः- मिहः मगाप् यम्‌--तुणान्यम्‌ मृगभक्षः.- -तरक्षः म॒गभक्षा-- मामी मृगमद्‌ः-- कस्तूरिका मूर्वा -तेजिनी म॒लक्पर्णी- दिः मूलकम्‌ १४० मलकम्‌ ४२५ मृलकम्‌--उगीरम्‌ ४. मूलकम्‌--गृत्नरम्‌ मृलकः---चाणका मृखकाह्वया-- द्रवन्ती मृलग्रन्थिः- नवा मृलजम्‌--आद्रकम्‌ मूलजिहवा--उपजिद्धवा .मृगा---मदावला मृगारिः ` गक्तशिग्रुः | मृगक्षणा - मृगाक्षी म॒न्द्रः -मिद' | मृगेन्द्रार्णी-- वासकः म॒गेर्वाः-- -मृगारक्षा मृगवारः --श्रतपृष्यी मृगष्रः मृद्ररः मणाटकम्‌- वियम्‌ मृणायम- - उरशरम्‌ | मृणालम्‌ -विसम्‌ मृणा: ५३६ मणायिका---विसम्‌ मृणायिनी -- विसम्‌ मृणारी --विसम्‌ मृतरजीर्वा --तिलकः मृतसंजीवनी -- गोगक्षदुग्धी | मृताजीवी-- गोरक्षदुगध मतालकरम्‌ -सारा्र । मृतोद्र का~ मदानिम्बः | ॥१ १ 9५. मृत्तिका १३३ मृत्तिकाक्षारम्‌ ` मूकम्‌ मृत्तिका--गृड्ची मृत्तिका- सौग मृत्‌. मृत्तिका मृत्युनाशनः--प्रारदः मृत्युमूयः--ग्याधिः मरत्सा-- मृत्तिका मृत्सा--सौर्री मत्‌-- सरार मृत्तः --प्मा मृत्ल्ञा-- मृत्तिका मन्त्रा सीराष्ी म॒दुङ्गफलिका-- कोशातकी मृदङ्गफालिनी--कोशातकौ मरटृगामिरनी-हंसः मृदुग्रन्थि.--मजरः मदुच्छद्‌ः--- नलः खरदुच्छद्‌ः--फोण्डालुः मृदृच्छदः--ध्रीतालः मृदुच्छदा - दिन्पिका मृदुदरभः १६१ म्नुदुपत्रः-- नलः मद्पत्रः-- भूजः मुदुपत्रा---पलद्योदिता मुदुपवकः- तत्रः म॒दुपृष्पकः-- दिरीषः म्रदुपृष्पः--रिरीषः मदुफलः-- करीरः म्रदुफलः-----नारिकेखः सद्फलः- विकद्रूतः मरुदुफलः-- विक टतः मृदुफलः--विकरण्टकः खदुलता--ठी मरदृ--लोहम्‌ ग्नदुसारम्‌- तृलम्‌ मुदु--र्ासकम्‌ शदः ४२२,४२२,४३२ मृदुः- गृहकन्या धन्वन्तरीयनिपण्टुराजनिषण्टुस्थक्नब्दानां- म्रहारदृङ्कम्‌--बोदारदुङ्गकम्‌ म॒ी--उत्तरापथिका मद्रका ४४८० प्रद्र का-उत्तरापाधेिका मृषाध्यानी-- बकः मक्रलकन्या--नमदा मेखला-- कटकः मखा -- प्ृ्िपर्णी मघजीवनः--खभ्नररीरः मघजावनः-- चकारः मेघनादः --तन्वुलीयकः मेषनादा-- मान्तः मघनादानुखसकः-- मयूरः १ पक्षम्‌ ५५२ मेषपृष्पः-- वेतसः मेघप्रसवम्‌- पानीयम्‌ मेघफलः-- विकण्टकः मघमोदिनी-- जम्बूः मघमारः--चीनक्रः मघस्कन्दः-- महारङ्ग: मघस्तनिताद्धवः मघः ५२५७ मधः- मुस्ता मघागमप्रियः- कदम्बः मघधानन्दः---बराका मघानन्दा -प्रमान्तः मघानन्दी- मयूरः मघान्तः---ररत्‌ मचक्रम्‌--अग्रनम्‌ मचकः--पेचः मचकामिधा- वत्मादनी महृम्‌-- शिश्चम्‌ मेणः ४३२ मेण्टः--भेडः मथा--मथिका प्रथिक्रा २३१,२३१ मयिक्रा ४२५७,४२९ मथिकावी नम्‌-- ज्योतिष्कः मेथिका--वष्री विकण्ट्कः मथिनी--मथिका मेथी--मथिका मेदकः ---सुरा मदजः- भूमिज । मेदः २८५ मदः---दरिमेदः मेदःसारा--मदा मेदा ३० मदा ४३२,४२९ मदा- मधुरा भदिनी--अवनी मेदिनी--कादमर्यः मदिनी -मेदा मदिनी रत्नगर्भा मेदग --काकार्यी मेदोद्रवा--मदा मदोमांससमृद्रवा--वक्ना मधाकृत्‌---शितिवारः मधरा-- बुद्धिः मधाविनी--गोरारिक्रा मधराविर्ना- तेजस्विनी मेघावी --पण्डितनामानि मधरावी--- दकः मधात्री - मुरा मेध्यः - -अक्षता मध्यः --खदिरः मव्यः--छागटः मेध्या ७० मध्या ४३२ मेध्या--केतकरीद्रयम्‌ मेध्या--छागलः मेध्या ल्योतिष्मती मध्या-- तेजस्विनी मध्या--रोचना मध्या--वचा मध्या--राद्गपष्पी मेध्या--शमी मलकखणम्‌--भौपर क्म्‌ मला--नीटिनी भमला-- महानीली मेलिका --चमकी मपरकः- --जीवन्नः मपशङ्गा-- -अजगुद्गी मेषः-- ग्राम्याः मपः---भडः मपाक्षः--चक्रमदः मेपाक्षिकृमुमः--चक्रमदः मपाच्िः. --वृषमेधा मपानप्री --वरपमेघा मेपादवयः-- चक्रमदः मप्री--तिनिसयः मपी - मासी मपीमूत्रम्‌ २८३ महनम्‌ - शश्चम्‌ महनः-- मुष्ककः महः-- प्रमदः म. भरेयी---गुरा मा. मोक्षकः----मुष्ककः माघपुष्पा---वन्ध्या माघा --काष्रपाटरखा माघा --मिनपाटायिः मे(चकः-- जीवन्तः मोचकः - मुष्ककः मोचनियामक्रः---शान्मली मोचरसः - -शात्मरी माचसारः- -शाल्मका माचलावः---शात्मली मोचः---दाव्मलं मोचा ४२३ माचा ५३१,४३४,५४३८,४३ ८ मोचा---कदली मोचाल्यः --शान्मर्ख माचा --ज्गरष्रा ३२७ मोचा- नाखिनी माचा---शात्म्ती माचिका ५४२८९ मोटनः--- वायुः वणीनुक्रमणिका । मोटा ४२७ | मोटा वला मादकमोदकः- तवराजश्करा मोदकी - जिर्रिणी मादना--य॒धिका मोदा ८३१,४३१ मोदा --अनमोादा मोद्ाव्या- अजमोदा मादिनी --अनमोदा मोदिनी- प्रप्मी मोदिनी - -मदिका ११ 99 ` (मोदिनी -गृरा मारटकम्‌ इभ्नमृलम्‌ | मोग्टरम्‌ ` -दृ्ुम॒लम्‌ मारः ९. मोरटा मवा मोपकरः स्वन्तः मापी --मामृपकः मागः - मन्स्यः माटकारी -माड. । मोटनः धत्तूरः | मादवृक्ष.-- रेवता ३२१ । मोदम्‌ = मोहः मोहः २६२ मोदः तुप्णादयः मटिनी---उपोद्क् | मा. मीक्तिकतण्दुलः - नुर्णा मंौकिकप्रसवा - मक्तादृतिः मोक्तिकथुक्तिः - ` मुक्तारुक्तिः | मोक्तिकमुः ` मृक्तागुक्तिः माक्तिकरम्‌ २१८ माक्तिकम्‌ ५३० मोक्तिकेयम्‌- -माक्तिकम्‌ मोज्नीनणागम्यः -मृ्रः माप्नीपत्रा-- वत्वा मद्वानम्‌--भृमिमदः | मोलिः---शिरः म्टाना--रजस्वला म्लच्छकन्दः - रसोनः म्लेच्छभोजनः-- गोधूमः म्टच्छमुखम्‌ - ताभ्रम्‌ म्लच्छम्‌ --ताम्रम्‌ | | ग्टन्दछः ८२६ | य. यक्रत्‌ --शरीरास्थ्यादीनि यक्षकर्म॑मः ३०४ यक्षतष्ः वरः (यक्षघ्रपः -राखा | यक्षधृप --सर्मकः | यक्षावामः-- वरः गरकष्मा-- राजयक्ष्मा | यज्नेत्री-- सामवष्रा | यज्ञयोग्य: ` उदुम्बरः गन्धी - सामवद्र यज्ञवर मामव यज्ञवृक्ष - वृक्षः | यन्ञध्रष्रा --मामवद्री प्रजधष्रा- मामव क यज्ञात: -उवुम्बरः । यज्नाप्र.- खदिरः । यजाङ्गा--सामवष्ट यजा्गा--सामवष्टी ` यक्ञियपत्र करः मृदृदभ | य्ञिय :--उदुम्बरः ॑ यनियः--विकदरूतः यमद्रमः -शान्मखी 1 | । 99 3) । ~ ' यमटच्छद्‌ः--क्रावरदागः | यमटपव्रक.--भटमन्त्‌कः । यमस्वसा -- यमुना । यमुना ३८ यय ५३१ ययुः--घाटः यवक्रः ८३६ ११२ धन्वन्तसयनिवण्डुराजनिषण्टुस्थक्षब्दानां-- यवृकरः --गोधरमः | यवागूः --पथ्यमेदाः यष्िः--मागीं यवकः - व्रीहिः यवाग्रजम्‌ - सी्वीरम्‌ यणष्टीकम्‌-मधृयष्टी यतवक्षारम्‌ ४९४ यवक्षारम्‌ ४३९ यव्क्षारः ७ यवक्षारः ४३७ यवचित्रा--क्षीरिणी यवजम्‌ पखादागन्धा यवजः- पाक्यम्‌ यवेजः--यकक्षारः यवजा--वंशरोचना यवतिकष्तः ४८२७ यवतिक्ता ५९ यवतिक्ता ४२८ यवनद्रिष्टः--गुग्गलुः यवनः-- गोधूमः यवनादः.- जृणा यवनेष्टम्‌- ग त्नम्‌ यवनेष्टम्‌-- मरिचम्‌ यवनेष्टम्‌ --सीयक्रम्‌ यवनेष्टः--पलाण्डुः यवनेष्टः-राजपलाण्डुः यवनेष्रा--खनूरी यवफलम्‌ ४३७५ य्रफलः ४२५४ यवफलः--र्वटजः यतवरफल;ः- वंदाः यवफलादूकुरः---वंशाग्रम्‌ यवमान्‌--गोधूमः यवशरकजः-- व्रीहिः यवशकः---यवक्षारः यवसंभवम्‌--सावीरम्‌ यवसंभवा---वेरारोचना यवसाहुः- यवानीं यवमूचक्रः यवक्षारः यवर; ४२२ यवः ४२३६,४२६ यवः--- अक्षता यवः--धान्यराजः यवाप्रनः-- यवक्षारः यवाग्रजः - यवानी यवानिक्रा ८८ यवानिका- यवानी यवानी ८८,८९ | यवानी यवानिकरा यवप्रयम्‌- - यवक्षारः यवाम्लजम्‌- सौवीरम्‌ | यवागक्रः ४२६, ४२७, ४२८ ४३५,४३५७,५३९, ८२९,४.४० यवासकः-- अनन्ता | यवासकः-- यासः यव्ासशर्करा ९१ यवासशरकरा- -तवराजशर्करा यवासः ८२७,४३५ यवासः--दुरालमा | यवासः---वालपत्रः । यवासः--यासः यवासिकरा ४२४ गरवरासिवा-- यवासिका यवाहवः-- -यवक्षारम्‌ यवाह्वः---यवक्षारः यत्राः---अक्षता यवोत्थम्‌ --सावीरम्‌ | यव्यम्‌--मुमिभेदः रव्य: -- यवक्षारः यशस्करी-- जीवन्ती | यशस्करी--- वृह नीवन्ती | यशस्करी यवतिक्ता । यस्या--कद्धिः | यस्या-- जीवन्ती यशस्विनी -- तेजस्विनी यशस्विनी --यवतिक्ता यज्ञोदः-- पारदः | यष्टिठता--भ्रमरारिः यवानी ८२५,४३१,५३१,५३ ६, ह ३ \ । यष्टीमध-- मधुयष्टी यषटटा- मधुयष्टी यष्टीमधुः--मधरुयष्टी यष्टया्रम्‌ --मभुयणष्ी या. याचनकः -- रण्डः याज॒परः--- तित्तिरिः याज्ञिकः ४२४ या्चिक.- - फिश॒कः याज्ञिक ः---ताम्रकण्टकःः याचि कः- -परिप्पः यातयामः--वृद्धनामानि वश ~. याद्‌ः-- मत्स्यः यादोनाथः-- पानीयम्‌ यामवतती--रा्िनामानि यामः- प्रहरः यामी-- दक्षिणा यामुनम्‌--अम्ननम्‌ यामुनेयम्‌--अभ्ननम्‌ याम्योदतः---रध्रतालः यावनः --तुरुष्कः यात्रनालनिभः---यावनालः यानाः रत्‌ 9 यात्रनालः---जृणां याव्रनालाः-- जूर्णा यावनाखी ९१ यावनी --दक्षुः यावनीप्रिया--- बहरा यावना-- यवानीं यावशकेरा-- यवासद्ाकंगा यावशृकजः-- यवक्षारः यावरशुकः---यवक्षारः यावी -यवनिक्ता यासः ११ | यासः ४३० यासः- दरारमा यासः--धनवरयासः यु. युक्तरसा- राष्णा युक्तियुक्तः-- तुरुष्कः चुगलाक्ष 4 ववुर ६ य॒गम्‌- ऋद्धिः युगंधराः -- जणा युग्मपत्रः --कोविदारः युग्मफला --इन्दीवरी युग्मफला- -वृधिक्रारी य॒ता-- मेदा युवती-- मध्यमा यवती घ्नी युवतीष्रा --य॒थिकरा युवनामानि ३९९ युवा -- -युवनामानि ग, ग्रका ४०७ यकाः श्रैतयुका यूधिक्रा २०० यूथिका ४२८ । वालपुष्पी यथी--युथिका य॒पकम्‌--- तुरम्‌ यृपद्रुमः-- ताप्रकण्टकः युवम्‌ ` --तृलम्‌ < य्‌. यल्वासः--जादकः या. योगजम्‌--भगस् योगरब्रः---नारब्रः योगिदण्डः--वे्ः योगिनी. धसरी योगी--नारद्रः यागीशधररी -- वन्यक्क( यागी्रम्‌--- मीसक्रम्‌ योग्या ऋद्धिः योग्यम्‌ -ऋदिः १५ | यापरित्‌ ५३० | | | । | परणानुक्रपणिका । या जनवर्ट। ५२६ ग्ाजनवष्धिका ८६३ याजनवद्र माप्निष्रा याजनम्‌ - मानम्‌ +१८ यज्यम्‌ - पृष्पक्रार्मीसम्‌ ग्रानयाः ` जणा यानि. ---उपस्थम्‌ ्रापा-- ष्ठी यापित्‌--घ्री रक्तक्रन्द्‌ रक्तपिण्टान रक्तकन्द्‌.---राजपरलाण्ड रत्तकरवीरक.- करवीर रक्तकम्‌ ताम्रम्‌ रक्तकम्‌ प्राचानामरकम्‌ | रक्तकः --अगराकः रक्तकः - -वृचन्द्नम्‌ रत्तकः-- रक्ता रक्तंक.- सिग रक्तकाण्डा- क्रः रक्तकाखप्‌ ` करद्कृ्रम्‌ | रक्तकाष्रम्‌ -कृचन्दनम्‌ ।रक्तकुमुमः - धन्येन. | रक्तकुसुमः- पारिभद्रः रक्तकसर.- पारिभद्रः | रक्त गन्धक्रम्‌ --वारम्‌ रक्तगन्ध, ५२९ रक्तचपरः---गारटिफा रक्तचन्दनम्‌ ९४ रक्तचन्दनम्‌ ५५० रक्तचित्रक: ४३१ रक्ताविव्रः--क्राटः रक्तचर्णकः---कम्मि्टकः । ररत्त जन्तुक --भनाग, तता मगा्मानि। गक्ततृण्टकः--भनाम, रक वुण्ड. --- शुकः रक्ततण्डः--मारसः रकद्रखा---नलिका रक्तभरातुकतौ --रमः रक्तवातक्रम्‌ --ताम्रम्‌ रक्तधातः - रिकम्‌ रक्तधातुः --ताप्रम्‌ रक्तनाटः--र्जावन्तः रकत्तनत्रः पारावतः रक्तनत्रः-- सारसः गक्रपत्रः- फ़ेण्डादः रक्पनिक्रा- क्रः रक्तर्पाजक् - नाकृंटी रर्तपद्मम््‌ ५९६५४ र फपदट्वकरः- अराकरः ग्कपा नल्का रक्तपाद्‌.--सारसः (2 ररतप्राद्‌[ †५५ रक्तपाद ४२८ रकत्तप्रादा-- -विध्रग्रन्थिः रक्तवायिनी - जलका रततोप्रात्रा --मकुण रक्पाटव्रतम्‌ -पाटवतम्‌ रक्तपिण्ट्कः रक्तपिण्टालुः ३४९ रक्तपित्तम्‌ ४०९ रक्तपिता -रेम रक्तपुल्टिक्रा --व्राद्मण। रत्तवुष्पकः---पवरदः रक्त पुष्पक. ~ गात्मखी रक्तपुष्प ६० रक्तपुष्प करवीरः र्तदृषपरः - क्ियुकरः रक्त पुष्पः --पृनागः र क्तं पुर्व „ ~ - वन्प्रकः रक्तषुष्पा-- गशान्म्टा रक्तपुष्पिकरा क्रूरः रत्तपुषप्पिकरा - पाद्मं रक्तवृपक्रा-- भपाश्यी रक्त पुष्पिका - विष्णुक्रान्ता रनपुप--भावर्तकी -रक्तपिण दादू १९४ रक्तप्ष्पी --उषटकाण्डी रक्तपुष्पी--करु रक्तपृष्पी--जपा रक्तपरकरम्‌. - वृक्षाम्लम्‌ रक्तपुश्रकः---रक्तपुष्पः रक्तप्रलवः- -करवीरः रक्तप्रसव. - --मुचकुन्दः रक्तप्रसवः-- मैरेयः गक्तफलः--- वटः रक्तफलः---शाल्मयी र क्तफला--विम्वी रक्तफ़ला --नृन्ताक्रा र क्तबिन्दुः --.रक्तपुष्पः रक्तवीजका--तरदी रक्तबाजः-- दाडिमः रक्तमत्स्यः -मन्स्यः ररक्तमुखः- शरकरः रक्तम॒लकः---देवसपरपकः रततमृला रक्तपाद रक्तयष्टिका--ममिष्रा रक्तया --मात्रष्र रक्तयावनालः - नृणा रत्तरजः- -गुव्रणगेरिक्म्‌ रक्तरेणुः-पनागः रक्तरणुः-- सिन्दूरम्‌ रक्तरवतकम्‌ - प्रठवतम्‌ रक्तला--काकाद्नी गक्तरा-- मवा रक्तव्गेः ३०७ रक्तव्रणः---इन्द्रगोपः रक्तवणः-पिन्दूरम्‌ रक्तवषाभूः-- करः रकतत्रातम्‌--रक्तपित्तम्‌ रक्तवारिजम्‌--रक्तपश्रम्‌ रक्तशारिः--त्रीहिः रक्शालिः--रालिः रकराल्यः-- त्री।र: रक्तशिग्रः १४२ रक्तरीदङ्गकम्‌- विषम्‌ -र-- ` धन्वन्तरीयनिषण्डुराजनिषण्टुस्थकब्दानां-- रक्तसपः- आसरी रक्त सटाप्यः- -सरेयकं ध रक्तसंदौहिका---जक्का रक्तसारमुखः--- वीहः ।रक्तसार्‌: ८4० र्र्तपर्‌ः- -अम्ल. 'रक्तमारः खदिरः |रक्तसारः - -ताप्रकण्यकः | रक्तसुः-- रसः रक्तसावी--अम्लः रक्तहारी नीलिनी रक्तम्‌ ५९६४ रक्तम्‌ ४२९,४३० रक्तम्‌ -कृड्कंमम्‌ रक्तम्‌ ताम्रम्‌ रक्तम्‌ पद्मक. रक्तम्‌ --- प्रवालम्‌ | रक्तम्‌ --निन्दरम्‌ रक्तम्‌ -दहिद्गसम्‌ रक्तः----7रण्डः रक्तः--रक्तुष्पः रक्तः --सरेयकः रक्तः हिनलः रक्ता ४२३ रक्ता. --उष्रकाण्डी रक्ताक्षः--महिषः | रक्ताल्या-- करः रक्तागर्त्यः बरहमवृक्षः |रक्ताद्गः- अभिमन्थः | रक्ताद्ग: -कम्पिष्टकःः रक्ताईः-- प्रनालम्‌ रकतद्कुः --मत्कुणः | र क्ताङ्कृर : --भवातम्‌ | रक्ताद्री-मसिष्रा गक्ताटृगलम्‌-व्रीहिः रक्ता--तृडामणिः | रक्ताधारः-- सक । रक्तापरहम्‌ -- बलम्‌ रक्तगारम्‌ -रक्तचन्दनम्‌ ज न र क्तापहा-- नीलिनी रक्ता--मभिषठा रक्तापयः ४१9 रक्तामलान्तकः---सैरेयकः | रक्ता- मांसरोहिणी | रक्ताम्भोजम्‌--रक्तपद्म्‌ रक्ताम्रः - शुदराम्रः रक्ताम्लानः- सैरेयकः रक्तार्निः---रक्तामयः रक्ता--कक्षा रक्ताटृः--रक्तपिण्डालुः [रक्ता -गुक्रभाण्डी | रक्ताश्रः- -घाटः रक्तिका ४२४ रक्तिका--आमुर | रक्तिका--- काकादनी | रक्तिक्ा--चदामणिः रक्तेक्षणः-- पारावतः रक्तक्नुः- दश्वः रक्तर्वारः - -रेनद् रक्तरण्डः एरण्डः रक्तात्टम्‌---क्तपद्यम्‌ गक्षः---राहिणः रक्षणी-- त्रायमाणा रक्चापत्रः- मर्जः रक्षोप्तः - -सपः रक्षरघ्र--वचा रक्षोहा- गुगगृलुः रट्कुः ४२६ | रद्कुः--मृगः र३कः--मभुरङराजः रद्रकाष्रम्‌ --कुंचन्दनम्‌ र द्कृष्रकः--हिमावली रद्क्षारः-खदूणः सरदः-खादिरः रङ्दः--रद्णः गङ्गदायक्म्‌--कर्कृषम्‌ रद्रदा--स्फटिका रद्रदढा-स्फटिक्रा | । । 1 -ङनायकम्‌-कट्‌कुष्ठम्‌ द्गपन्री--नीलिनी [ङपुष्पी-- नीलिनी [कमाणिक्यम्‌-- माणिक्यम्‌ (ङ्पाता ४२. एदमाता--खाक्षा एद्रलता--भव्तकी रप्रम्‌- त्रपु रङ्कः -- खदिरः रङ्गः--नारद्ः रद्ा--मेदा रङ्गब्गा-- स्फटिक रङ्गिणी--सदस्तवीयां रद्विर्णा--टरिद्रा रजतम्‌ रोौप्यम्‌ रजनी ४२३ रजनी ४२५,४३०,४३२ रजनीनाम्री---दरिद्रा रजनी पीता रजनीयुष्पः ---उदरकीरयः रजनी---दरिद्रा रजस्वलः-- महिषः रजस्वखा २३९५ रजः--तरिगुणाः रजः--पपेटः रजःपभः- ककः रजः-- मकरन्दः रजः-- रजोगुणः रजः--सत्वादिगुणाः रज्जकम्‌--हिर्गृलम्‌ रजनकः-- कम्रः रम्रकम्‌--लोष्म्‌ रञ्जनकः--कदपठः रम्ननम्‌--दिट्गल्म्‌ रज्ननः--- करस्पि्धकः रमनः--मुत्रः ध र ञ्ननी --जन्तुकारी रञ्ननी--नीलिनी रन्ननी-- बहुला वृणौनुक्रमणिका । रञ्जिक्रा-- विजया । रभिना--टरिद्रा रजोगुणः ४१४ रनाद्धवः--मजेकरः रणग्रध्रः २९७ रणपक्ना - रणगृध्रः रणप्रियम्‌- -उदीरम्‌ रणप्रियः--- रणगृध्रः रणालक्रणः -- कषः रत्नगभे; ४२२ | रतट्नगमा २३ रनगभा-- भवना उत्ननायकरः माणिक्यम्‌ रत्नराद्‌ --माणक्यम्‌ रन्लव्रिगपः १३५ रत्नसापान्यप्‌ ३७७ ग्त्नम्‌ - माणिक्यम्‌ रत्नम्‌ --रत्नमामान्ध्रम्‌ रत्नम्‌ दारकम्‌ रन्नाकरः पानीयम्‌ रत्नानि ३७७ रत्निः ५४०० रथः-तिनिमः रथाङ्गनामा चक्रवाकः रथाद्गम्‌ -- क्रिः रथाङ्ग: - -चक्रताकः रथा: --तिनिमः रथाप्राल्यः चक्रवाकः रथाङ्ग - ऋद्धः रथामर्खा--भरणी रथिकः---चक्रवाकः रथिक्रा --तिनिसः | रथी --चक्रवाफः रद्च्छदः- - भाप; , रदनाः- ~ दन्तः | रदनी- हस्ती रदायुधः --नुकररः रदाः-- दन्तः रन्ध्रण्डः - नाटवर्बुरः न्प्पत्र नयः. 'रन्ध्रवेशः--- वेशः (बन्ध्री- - नरः | रमणः -कडयः ;ग्मणी-- क्री रमा कान्ति. रम्भा कदली रम्यकः --महानिम्बः रम्यपप्पः - -शान्मरी | रम्यफरुः - किस्त: रम्या पद्मचारिणी गम्या विप्रास गनः -- निन्दकः पिरान: सर्यकान्तः रविद्रुपः ४२१ ।रविप्रकराशः -आनपादयः रविप्रियम्‌ -ताम्रम ¦ रव्िप्रियम्‌-- -रक्तपश्रम्‌ ।रतित्रिय ~ - करवीरः | रविरत्नकम्‌- माणिक्यम्‌ रविलौदम्‌ -- ताम्रम्‌ | रविः- अर्कः रविः ~ सुय. 'रवीष्रः- नारः । रीष - -मुवचला ¦ रदिमजालम्‌- -रीप्यम्‌ रसकः २१ वयकः - महाग्ाः | सगन्धः गन्त: रमगन्घ्रम्‌ ---बोलम्‌ रगगभम्‌ ---रसाम्ननम्‌ रमगभम्‌ ----हिद्गृखम्‌ रमप्रः--- चकरृणः रमजः--गुदधः रमजातम्‌---रसाश्रनमः रमज्ञा जिद रमदालिक्रा -दक्षुः रमधातुः - पारदः रसनम्‌--भोतनम्‌ ११६ धन्वन्तरीयनिपण्टुराजनिषण्ुस्थक्ञब्दानां- नो +. रसना--जिह्ा रसनाथः--पारदः रसनापदम्‌---क्स्यादीनि रसनाभम्‌--रमान्ननम्‌ रमना --राष्णा रसना---शक्रभाण्डी रसपाक्रजः--- गुदः रसपुष्पः. --जलदः रसफट; ४२२ रसफलः- नारके: रसभेदाः ५१३ रस्यम्‌-- आमिषम्‌ रस्या---राष्णा रसगजः ४२६ रसराजः--- पारदः रसखोहम्‌--- पारदः रसादः --पारदः रससभवम्‌- रक्तम्‌ रसम्‌ ४२५ ररम्‌-वोटम्‌ रसः २६५ रसः ४२५,४३२१५ रसः--आपषरधम्‌ रसः-प्रनीयम्‌ रस:ः--पारद्‌ः रसः--विप्रयाः रसा ४३९ रसा--अव्रनी रसा--खन्नरी रसाग्रजम्‌-रसाश्ननम्‌ रसारस्यम्‌- रसान्ननम्‌ रसाद्कः--धीवेष्टकः रसाञ्जनम्‌ १२६ रसान्ननम्‌ ४२७,४४० रसाभ्ननम्‌ -ताक्यतसम्‌ रसाघ्यः---आग्रातकै. रसाद्या---राप्णा रसाधिकः--टद्णः रसाम्लम्‌-- वृक्षाम्लम्‌ रसाम्लम्‌ --मृक्तम्‌ | रसाम्खः - अम्लः | | रसाम्ला--प्रखारी रसायनवरा- काकमाची रसायनश्रष्रः---पारदः रसायनसमाश्रयम्‌ --द्गधम्‌ रसायनी- काकमाची रसायनी -गुडची रसायनी --गोरक्षदग्धी रगायनी --मांसी रमा--राण्णा ग्सारखः ५२८ रसाटः----आग्रः ग्सारः --दृश्ः रसालः--गोधुमः रसाखा ४२८ | रसाखा--द्राक्षा रसाला--मनिका रसाला- श्नः रसा---वाचा रसावष्टः - --्ध्रविष्रकः ररा--मुरा रसा--स्वादुपत्रफला रसेकः--गोपरमः रसिक्रः- नीवारः रासिकः- सारसः रसिका---रसः रमक्षः--रकुः रसन्द्रम्‌ पारदः रभन्द्रः--पारदः रसोत्तमम्‌ -पारदः रगोत्तमः- प्रारदः रसात्तमः- वासन्ताः ्सात्तमाः- वासन्ताः रसीद्धवम्‌-रसाप्रनम्‌ रस॑द्धवम्‌ --दिदट्गलम्‌ रगोद्‌ तम्‌--रसान्ननम्‌ रसान; १४७४२२२ रसोनः ४३५.४३ ८.४३ ८ रा. राकरा--पूणिमा राक्षसभोजनम--आमिपम्‌ गागकराष्म्‌--कृचन्द्‌नम्‌ गगदायिः -मरुरिका रागटक्‌--माणिक्यम्‌ रागपृष्पः --वन्धुकः रागप्रपवः-मरेयकः रागः---अलक्तकः रागाद्रा---मनिष्रा रागाद्या - - म्नि रागी २३० रागी--अदोकरः राजकन्या ४२३ राजकन्या-- कविका राजककटिका ८३६ राजक्रसर्कः- मुस्ता गजकरमेर~-- मुप्ता रान: ८२९ राजक्ररः ५२८ र्‌{जङ्रृष्णा -नन न्तुकारौ राजकरालः- --वदरम्‌ गजक्राश्ातकी ५३८ गनक्रङातका--धामार्गवः राजक्षवकः †४३ राजखज्नरी- -दीप्या राजगिरिः -राजाद्रिः राजजम्ब्‌ः- जम्बुः राजतरणी --तरणी राजतरुः--आरग्वधः राजतः कर्णिकारः राजधक्तूरकः--धत्तरः राजधान्यम्‌- त्रीहि राजघान्यम्‌--दयामाकः र।जघुृतः--पत्तरः राजनामा--परोखः राजर्नसिका-- महानीली राजन्यः- क्षीरी रानन्याव्तकः-- राजानः ब म ----.-~ ---*----------------- ~ राजपत्नीनामानि ३०४ राजपत्नी-- रीति राजपत्री-- रीतिका राजपत्री- -रेणका राजपर्णी-- प्रसारणी राजपलाण्डु; १४८ राजपिण्डा--दीप्या राजर्पीटुः--प्रीुः राजपुत्रः---राजाग्रः राजपुत्री--कटुकाटाम्नुनी राजपूर््री - जानती राजपुत्री --दाधतुण्डी राजपूत्री--रीतिक्रा राजपुत्री ---रेणुका राजपृष्पी- कर्णी राजप्रस्तर---राजाव्वः राजप्रियः -राजपलाण्वृः राजप्रिया -कररुणीं राजप्रिया-- त्रीहि राजफटः ~ क्वारी राजफटः---राजाप्रः राजफला जम्बू; राजवदरः- वदरम्‌ राजव्रखा ४२३ राजवल---प्रसारणी राजवला--वला राजभद्रकः ५२५ राजभावा--र्रहिः राजमण्डूकः-मण्डृकः राजमापक्रः--माषः र(नमापः---माषः राजमृद्रः-- वासन्ताः राजय ४०८ राजराजिका- राजक्षवकः राजरीतिः--रीतिका राजवछटमः-- क्षीरौ राजवष्टभः-- वदरम्‌ राजवह्भा-राजपत्नानामानि राजहक्ष; ४९४ वणौनुक्रमणिका । राजवृक्षः कर्णिक्रारः | राजवृक्षा -- नन्तुकारी ।राजशाक. -वास्ुकम राजजाश्िनी -राजाद्रिः राजाशाम्वी ५३५ | राजयुक्रः -युकः राजसपपः - रानक्षवकः राजस्वर्णः - भत्तरः | राजदपणम्‌--- तगरम्‌ । राजहंमः---दंमः राजा - क्षत्रियः । रातद्नम 4३६ राजादनः क्षीरी राजादनी -त्रीदि राजा गाजाद्रिः राजावर्त राजान्नम्‌ - -त्रीहिः राजान्नः--दघरुकः (रानान्नः -दरस्वतण्टृटः राजाग्रः १७० , र[नाम्टः -आम्यः रान -राजावनः रामाक्रः १३७ राजकः ८३० | रानादहम- -वरीदि राजादहा-- ज्वर ' राजावतः {१७ राजिका ४६३ । राजिका -आगरी | राजिक्रा --काकरोटम्बरिक राजकतिलमर्‌ २८७ राजिक्रापत्रम्‌ ३५४५ | राजिकाफटः---सपपः राजिक्रा- रक्तिका राजिक्रा--राजक्षवष | रानफटमु । राजिमन्तः--जख्कया राजिमान्‌-नटङ्ायी राजिलफला--चीणाक्क्टा - -मपः आमुरी रा्नाफटः -- प्ररो: गाजी --वाकची । गजावम्‌ -कमलप्‌ | गजावम्‌ ---रक्तपद्मम्‌ गर्जावः--जद्घरालः ग जीव: - मत्स्यः रानध्रम्‌ - व्री गनेष्रः रानपलाण्डुः रानेप्रा कदी राष्ट द्या | राजद्रमनः - क्षुवः | ग्ज --नीयनी गर्जा - रानक्षवक गङ्गा राजपन्नानामानि रर्जा रीतिका | राजिः राट्‌ मदनः रात्रिनागरदः --फोकडः | रात्रिजागरः -. कृष्टः रानिमागरः -्रगषः रात्रिनामानि ४५६ | राचिवियार्मा चक्रवाकः रा्रिविश्धपगामा--- चक्रवाकः रािः-- -रात्रिनामानि गर्त्री -- रातिनामानि |राधः- शाख | रानक्दर्टा --कष्रकदली | राम काण्डः --अपवदण्डः | राम्म्‌--वां (च | रामटम--सदखवे मदम्‌ -दिद्रगु रामटः ५२९ रामी --नागदिदृगुः रामणः-- कड रामनरणा--तरग्णीं ' रामवाणः--अपवदण्डटः ` रामव्रहमम्‌---त्वक्‌ः ११८ "~---- ~~~ ~-- --~ ~ गमश्षरः--अपवदण्डः गमसेनकः--क्रिराततिक्तः 9) 1.8, रामम्‌--कुष्म्‌ रामम्‌- तमालपत्रम्‌ रामा ४२२ रामा ४३० रामा -आरामशीतला रामा--गृदकन्या रामा-रोचना रामा--लक्ष्मणा रामालिङह्नकामः--सेरेयकः रामविक्ोजोपमः--- चक्रवाकः रामावामाद्प्रिघातकः-अशतोकः रामास्तनोपमः-- चक्रवाकः रामा-त्नी रमिषुः--अपवदण्डः राखवृक्षकः- मूलम्‌ रालः-राय गलः-- समकः राखा १५९ राष्णा ६२ र्ट-बृःती राष्री ४३० रासभः-- गर्दभः रान्ना ४३२, ४३२, ४२५,४३९, ४२९,४४० रश्ञा--राप्णा रक्ला--टक्मणा राहच्छत्रम्‌-- आकम्‌ रुरत्नम्‌--गमेदकः राहुः--मदनः राः- रत्नानि (न {8 रिङ्कणी - कैवतिका रिङगिणी--कैवतिका रिद्गिणी- मुद्रपर्णी रितिपन्रिका-- नाकुली रिपुः ४२२ रिपुः--चोरकः रिष्टः उत्तराभाद्रपदा ३२७ री. रीठा ४२२ राय ४२८ रीग---रीगक्रमः रीटाकरन्नकः-- रीटाकसप्रः रीठकरञ्जः १९२ रातिकम-- पुष्पान्ननम्‌ रीतिक्रा २०८ रीतिकृमुमम्‌ --पृष्पाभ्ननम्‌ रातिजम्‌-- पृष्पा्ननम्‌ रातिपृष्पम्‌-- पुष्पा ब्रनम्‌ रीतिः ४२५ रातिः-- रीतिका गतीः--पृष्पाम्रनम्‌ रालयन्तरम्‌ ४३१ रु. रक्‌ --आतपादयः रुक्‌ --ग्रहणी सकप्रतिक्रिया--चिश्ित्ा रुक्मम्‌-- सुवणम्‌ रुक्मम्‌ -नागपृष्पम्‌ रक-- व्याधिः रुकिमिणी--सवक्षीरी रक्षः --भष्रातकः रुटूनिवतनम्‌--भारोग्यम्‌ रग्णः---रगी सग्भदः ४३० र्चकम्‌-- भक्षम्‌ स्वकम्‌ - कृष्णलवणन्‌ सचकम्‌--युवचलम्‌ स्चर्कः ४३० रुचक --अाजपृः सचिक्रारिणी--उत्तरापथिक्रा रुचिदः--घधानम्‌ रचिदा--राचन। रुचिर फरा-- निम्बी १ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशब्दानां- पचिरब्रनः--नीलरिगरः रुचिरम्‌-मृलकम्‌ रुचिरम्‌--रप्यम्‌ स्चिरम्‌--व्वद्रम्‌ रुचिरा रोचन। रचिप्यम्‌- मलकम्‌ रुचि ---भानपादयः रचि: -. -रोचनप्र स्च्यक्रन्द:- - अर्दा र्य्यकम्‌---अक्षम्‌ रुच्यम्‌- अक्षम्‌ ख्च्यम-- जीरकम्‌ स्यः - कतकम्‌ रच्या---कृष्णः सच्याः-- त्रिः स्ना-- कृष्ठम्‌ रुजापहः - धन्वनः स्ा--व्यापः | सरनासहः- ` धन्वनः रुणद्ायि. - - त्रिः | हणाल।.- व्रीहिः | रदन्ता २४ । सद्न्ता ४२५ ष्दन्ती---चणपव्रकः | रुद्रनटा २३१ | ॥ स्द्रनः--पारदः सद्रप्रली---प्रतरीकः सदररेतः- पाग्दः सद्रलता--रुद्रजया सद्रवत्‌-देवदारुः सुदरसख्यका--सोमवष्टी रुद्राक्षः ३७५ षद्राणी---रदनरा रुद्रा---सद्रनटा रुधिरम्‌- -कृस्करमम्‌ रुधिरम्‌- रक्तम्‌ स्वुकः--ए्रण्डः स्बुः-णरण्डः सरर्मासम्‌ ३९२ ररः ्रगः स्रुः- रोहिणः रुहा ५३५७ सुष्म- दुवा श्हा-- मांसरोहिणी र. रुक्षगन्धकः - गुग्गुलः रुक्षणात्मकाः--क्ररटः रुक्षणात्मिका-- करदः रूक्षदभः- मदृदभः रूक्षम-- मारनम्‌ रुध्म्‌ --शुष्कट्नम्‌ खूक्षः--क्राक्रः र्क्षः ध्रन्वनः रूक्षा-- दन्ती रुक्ना-. यवामध्करा रूपम -- विषयाः रूप्रणम्‌--रजागृणः रि ३. रखा ३९८ रेचकम --क्ट्कुप्रम्‌ रेचक्रः ५५ रेचकः-- तिलकः रेवनकः---कम्पि्टकः रेचनः- आरग्वधः रेचनी ---कालाम्नना रेचा--अङ्गोटः रेची --कम्पिष्टकः रेची--तिलकः रेणुकदम्बकः-- कदम्बः रेणकम्‌-- कट्‌ कृष्रम्‌ रेणुका १०६ रेणुका ४३१ रेणुभूषितः - गदभः रेणरसा ४३१ रेणुः-- पर्पटः रणुः- रेणुका रेतः--गुक्रम्‌ रवती-- मधुकः वणौनुक्रमणिका । १९ रेवा--नमदा | रोचनी ४४० | रे. ` रोचनी --दन्ती रैवतकम्‌ - पाठेवतम्‌ | रोचनी- रचना | रतरतम्‌--पारवतम्‌ रोचनी-- वयस्था रोनिष्यम्‌ - मुलकम्‌ राचिः--आतपादयः रोधोवक्रा --पानीयम्‌ रोधः -- लोध्रः रोम २८५ रामकन्दः --कन्दप्रन्थी रामक्रम्‌ ४२५७ गमक्म--. उद्धिदम्‌ रोमक्म --लाहम्‌ रोमकान्तम्‌--रोदम्‌ रोमफटम्‌ ~ भवम्‌ रोमभृमिः--त्वक्‌ | रो. रोगन्ञः--. वद्य: रोगप्रतीकारः - चिकित्मा रोगराजः -- राजयक्ष्मा रागलक्षणम्‌ निदानम्‌ रोगरिला मनःश्िया रोगध्र्रः- ज्वरः रोगदारी - तरः रोगहनः - -आदानम्‌ रोगः- कुष्रम्‌ रोगाधशः --राजयक्ष्मा रोगिनामानि २११ रोव कपि 9 6 9 । रामवद्रा --कपकच्ट्ुः | रा गवृतनम्‌ ४.९ रामर ----कन्दग्रन्भा । रोगिव्रिशेपनापानि ४१० रोमशः -कुम्भीरः रोचकः -राजपलाण्डः रोमशः ~ कौकडः रोचनकः--- जम्बीरः रोमदाः--भदः रोचनफलः- तीजपूर्णः गोमदाः ~ गूकरः रोचनफला -चि्भयम्‌ रोमा --दग्धा रोचनम्‌ ५४२६,५३०.,४२४ रोमायिका---सदन्ती रोचनः ४३५ रोमाट्विरपी--कुम्भीरः | रोचनः ` अडुटः रामाय ---कन्दम्र्न्थ रचन. -आरग्वधः रामाट्‌ कपिक्रच्छः रोचनः-- करभः रोहन्पवा--दृवा रोचनः. -जम्बीरः रोचनः - दाडिमः रोचनः - -निम्ृक्रः रोचनः--प्रलण्डुः रचन.--- मत्स्यः रोचन. - रोरितकः रोचनः --श्रतसिरुः रोदिणी--कादमयः रोचना ९९.४२५ ` रोदिणी--जम्तृः ' रोचना ५२६, २,५२ ५,५३ गोदिर्णी --वटीव्रदः रोचनिका --वंश्षरोचना राहिणी--ममिष्रा राचनी ४२? रोहिणा- माता रोहिणः २९६ रहिणः---न्यग्र।धः रार्दिणः--मृठणम्‌ रोदिणः---वटः र।हिणी ४२६,४३२ रोहिणी कटुका ११० ररिणीरमणः-- ववदः रोदिणी--हूरीतकी रोहितक; १९६ रोषितः मत्स्यः रादटितः- रोहिणः रोहितः---रोटितकः रोदिषम्‌--कत्तुणम्‌ रोहिपः--मृतृणः रोरिषः-- मत्स्यः रोदी---उदकीयः रादीतकः---रोहितकः राही --प्रगः रार्ही-रोरिणः रोदी-- रोहितक भै, र्‌. रद्र ४३१ राप्री--रद्रजटा रोप्यम्‌ २०३ रौप्यम्‌ ४२८ रौप्यम्‌ ---तारम्‌ राटिणकम्‌ ---रत्नसामान्यम्‌ रौहिणेयम्‌ -- गारत्मतम्‌ रािपः--म्रगः ट. टकुचम्‌ ४५५ लकुचः ३६७ लकडः-- करवीरः लक्षीः- कान्तिः लक्ष्मणक्रः--मुचकृन्दः लक्षणा २५,३५२ लक्ष्मणा ४३०,४३० लक्ष्मणा---सारसी लक्ष्मीतालः- श्रीतालः लक्ष्मीफलम्‌ ४२१ लक्ष्मीफलः--- विल्वः लक्ष्मवान्‌ रोहितकः लक्ष्मीवेष्टः--श्रीवेष्टः लक्ष्मीः ४३०,४८४९. "~ ~~-----------~-~----~--------~--~----~-~_ चकषमीः --कद्धिः रक्ष्मीः-प्र्चारणी लक्ष्मीः रत्नानि लक्ष्मीः ---रार्मा लक्ष्मीः --दखततुलमी । लगुडः करवीरः लघुक्रादमरी ५२९ लघुकाद्मर्यः कटूफलः ठपर्चिभिटा --म्रगाक्षी ` खघुद्राक्ना---उत्तरापथिक्रा । लघुपत्रकः-- शिग्र खपुपत्रफला-- उदुम्बरः लषुपत्री- -पिप्पटः घृपाणिका मवा टघु्पाणकरा --दतावरी लपरुपापाणभेद्‌कः ५२९ लनरुषिच्छलः--मुकवृदारः टघुपुष्पः --- कदम्बः लघपृष्पा--करेतकद्रयम्‌ लघरुवद्री- -बदरम्‌ ठघुत्राद्मी --क्षद्रपत्रा छघृभतद्रमः- -भृकवुदारः । लघुमन्धः---कुदरातिमन्धः लभृमांसी --गन्धमांसी लघु--लामनकम्‌ लघृङातावरी ५३५ लघुरीतः--भुक्वंदारः लधृशेलुः-- भूर्वृदारः लघरुसदाफला---उदुम्वरः रचुदेमदुघा - उवुम्बररः ठघरदुम्बरा --उदुम्बरः टघ्वजानवरनीतम्‌ ३८९५ खन्वी-- स्परक्रा लदा ४३० लड़ा-- करर; रलिका--प्रषिपणी खजा ४२५ लक्ता-रक्तपादा लत्ताटुः-- रक्तपाद धन्वन्तरीयनिघण्ुराननिषण्टस्थशन्दानां-- | टजिका- -रक्तपादी रट्वा-- कुसुम्भम्‌ ठता ३९७ ठता 4३८ लताकरञ्जः ३५८ खछताक्ररत्रः ४३३ (लताद्रा- --श्गी | टताजातः-- ऋद्धिः | लतातालः-- हिन्तालः लता-- -त्रपुराम्‌ लता --दृवा टतामणिः ~ प्रवासम्‌ ठतार्कः - पलाण्ुः लताव्टा--कर्वातिका रता-- सारिवा | लता-- स्कन्धः सताहयम्‌- -तार्खीसकम्‌ ठपनम्‌-- मुखम्‌ लन्भवण---प्ण्डितनामानि | ठम्वरकणः --अदृारः टम्वक्रणः-- छागल लम्बकरणः----रणगृघ्रः | लम्वदन्ता-- सकी सम्बवीजा -संह्ी लम्बा ---कटुकासाम्वुनी ठम्विका-- सूक्ष्मजिहया लम्बजा--मदाश्रावणिका | ठम्बराष्टः----उण्ः लखन: - प्रियाल: खलनः- -राला । ठलनः- -सर्जकरः ललना ४२३ | ललनाप्रियम्‌--वालकम्‌ | टलनाप्रियः--- कदम्बः ललना --स्री ललाटम्‌ ३९६ । लखिता- -कस्तरिका टचिता-- घ्री खव द्रकयिका--खवङ्गम्‌ ~` ~---------------~-~~-----------~ खवरङ्गकम्‌ ४३० खवङ्कम्‌ १०४,४९४ टखवङ्गम्‌ ८४२५७।,४३९ खवदम्‌-- श्रीपुष्पम्‌ लवङ्गः ४३८ लवणरकिशुका-- तेजस्विनी लवणक्षारम्‌--ख्वणारम्‌ टखवणगुणाः ४१२ खवणतुणम्‌ ३६१ लवणपञ्चकम्‌ ३०६ खव्रणभेदः--- ल्रणारम्‌ टखवणपटकम्‌ ३०८ खवणम्‌ ४३० खवणम्‌-पयोधिनम्‌ लवणम्‌---लवणारम्‌ रवणम्‌ -- सामद्रम्‌ टब्रणः ४१२ टवणः-- उष्ट्रः रखवेणा-- ज्योतिष्मती खवणा---त जस्वि> रखवणाच्धिजम्‌ --सामृद्रखवणम्‌ लखवणारम्‌ ७६ लवणासुरजम्‌-- खणारम्‌ लवणोत्थम्‌--खवणारम्‌ लवणोदधिसंभवम्‌ -सामुद्रटव- णम्‌ लवम्‌--खव्रम्‌ खवम्‌ - लामजक्रम्‌ लवः--खावः लान: ४२५,४२९ लदानः--- गृञ्जनम्‌ लदुनः--रसोनः 9) >) लशुन ४३२ लसत्फलः--खस्तिलः ठा. लाक्षा ११२ साक्षा ४८२८.,४३९ खाक्षा--पलादिकः १६ वघणोनुक्रमणिका । लाक्चाप्रसादनः- -कमृक खक्षाप्रसादः--फमुकः ठाक्षा---रङ्गमाता काक्षावृक्षः---धुद्राप्रः लाघवम्‌ --कृशसम्‌ खाद्रलिनी- कलिकारी लाङ्ीं ४२५ | राप ली - उप्रतिषम्‌ | साङ्गीका ४३६ ही जटपिप्परीं ला्गकी-- नारिके | लाद्गठी---मटारा्र लाब्नली- व्रहिरिखा । खादी - सीरा | व्या - कलिकारी (लाङ्री---कप्रभ | खाली -केपिकरच्छः लाजा ३८८ | लाज॒छनः. रागीं | लाटरपणम्‌ - ~ कर | त्ापजक्म्‌ {१३ लामन्नकमर्‌ ८३९.३३ रामनकः ४५३० लामजकः-- अम्नणाकम्‌ खारा ४०० | रारान्धः ` -अपस्मारः | खावः -ाव | खावः २७९ | लावः. विष्किरा | लावा लाव | दय | लिकरचम्‌- चक्रम्‌ | ल्कुचम्‌-- ककुच्‌ । यिरकचः - खकुचः | लिक्ना--धतयका 'लिद्रना---जिद्विनी (लिद्संमृना-लिदविनी लाङ्गर्टी ८२७,४२५,४३९,४८० १५१ | लिद्रम्‌--शिश्रम्‌ ` लिङ्गिनी ३३० लिद्निनी ४३१,८३१,४३३ लु. लृलायकन्दः -- द्राः टलायकः - मिष ल्लायकान्ता-- -महिष सखायः ~ कृटेचराः लाय -मर्हिषरः | मण्डूकः व्य. त्ता १०९ खना -- रिषि दृता -नन्तुवायादय । टनारिः- - दुगधपेर्न, दलकः. - मण्डुकः | | । । रङ्गः--बीजपूर्णः | | | सपक. ` ~ ~ | ५, | ल्क. 'टेखनी --कराद्रः ।खसाट कम्‌ -- शरेप्मातक्रः टखसारक ---शरप्पातक्र ¦ रसाह्‌ ;---श्रताटः लस्यपत्रः - तालः दयपनः- तुरुष्कः क्तत. वदटनौगन्विकः टर्खनः--- गन्धकः | टलीनः - -वट सौगन्धिकः लः ~ भाजनम्‌ नेद्यम्‌ ३१? ल. ठद्गी-सिङ्गिनी रो. । लककान्ता --ऋष्िः टोफप्रक्राशः--भआतपादयः लकरेशः - पारदः सोचनदिता -कुंखन्धा ¦ ठाचनह्िता- चक्षुष्या ' लोचनम्‌--दष्टिः १९२ लचनी--महाधावणिका लोचमर्कर:--अजमेदा लोटिका---क्ुद्राभ्लिकरा लोडा--श्रद्राम्सिका लोणक्षारः ५३० लोणत्रणम्‌--ल्वणत्रणम्‌ लोणन्लाकम्‌--सीणिका लोणा--क्ुदराम्लिका लाणाम्लिका--क्षदराम्ठिका लोणिका ४२८५ लोणिका--क्षद्राम्लिका लोणिध्थः ४३५ लोणिशाकम्‌ ४३५७ लोध्कः- लोध्रः लोघ्रपुष्पः-- मधुकः लोध्रपुध्पिणी--धातुक्री लोध्रम्‌-लोध्रः लोध्रः १२९ लोधः ४२८ लोपध्रः--चिद्ध लोभनम्‌--आमिष्रम्‌ लोभर्नी--महाश्रावाणेक्रा लोभनीया-प्रावणी लोमकरणी-- मांसी लोम- मस्तिष्कम्‌ लेम-रोम लोमशकण्टा--ककरी लोमशपत्निका--जीमृतकरः लोमशपुष्पकरः-- शिरीषः लोमशफला--शशाण्डुली लोपशबिडालः २७५ लोमशमाजारः- लोमरशविडालः लोमराः-करोकडः लोमशः-लेोमराबिडालः लोम्ना ४२४ लमा ४२८ लोमशा--उर्वारः लोमशा--काक्रजङ्घा रोमशा--गन्धमांसी लोमशा-- वचा लोमा --शणपृष्परी | लोखा ुद्राम्छिका |लाखाङ्गः--अपस्मारः लाहकः- गीतिका लहकान्तिकम्‌--लाहम्‌ लोदक्िटरम्‌- खोहोच््थ्म्‌ टोदखडगम्‌-- लोहम्‌ | लोदचणम्‌ -लोदाच्छि्टम्‌ लोहजम्‌ ५३० लोदनम्‌--लहोच्छि्रम्‌ लोह जम्‌--वर्तलोहम्‌ लादद्रावी--टद़णः लोहनियासम्‌- लेदोच्च्छिष्म्‌ लोदप्रष्ः-कद्रः लोदमलम्‌ -लोटोचछि्रम्‌ लोहमाता-- वाटकः लोददुद्धिकरम्‌ ख द्रुणम्‌ लोददद्धिकारकः--रद्रणः लोहसंकरम्‌ वत॑लोदम्‌ लोहम्‌ २१० | लोहम्‌ ४३० लोहम्‌---अगर लाहम्‌--काष्ागर्‌ लोहम्‌---कांस्यम्‌ लोहम्‌ - रक्तम्‌ ोदम्‌--वतलोदम्‌ लाहः ३२४ लादः ४२९,४२९ लोदितकम्‌-- माणिक्यम्‌ लाहितपृष्पी--उष्टरकाण्डी लोहितप्रसवेः--धत्तुरः लोहितम्‌--कुचन्दनम्‌ लोहितम्‌ तृणकुस्कुमम्‌ | रोदितम्‌--रक्तचन्दनम्‌ लोदितम्‌--रक्तम्‌ लोहितम्‌--हरिचन्दनम्‌ । लाहितः--क्षः लादितः--रक्तपिण्डालः धन्वन्तरीयनिषण्टुराजनिषण्टुस्यशब्दानां-- लोहितः-- प्रीहिः लादिता--कृरः लोदिताक्ः--कम्पिष्ठकरः लोदिताननः-- नकलः लोहितालुः---फोण्डालुः लदितालृः--रक्तपिण्डादुः लादितुः--दुः लोदोच्छ्ष्म्‌ २१२ लोदोत्थम्‌--लोहोचिष्रम्‌ लीदितक्रम्‌- रीतिका व्‌. वष्तकः-- त्रीहि; वक्तशारिः-- व्रीहिः वक्ता --मानुषः वक्त्रव्रासः-- नारङ्गः वक्त्रविषटराविनिगमी---वल्गुली वक्त्रशल्या--काकादनीं वक्त्रराल्या--श्रेतकाम्भोजी वेकत्ररोधनम्‌--भवम्‌ वक्त्रशोषी---जम्वीरः वक्त्रम्‌ --मुखम्‌ वक्त्राधिवासनः--नारङ्कः वक्रकण्टकः---दरम्‌ वक्रकण्टः- खदिरः नक्रगः-- सर्पः वक्रम्रीवः--उषटः वरक्रतुण्डः--गुध्रः वक्रदन्ता-- दन्ती वक्रपुष्पम्र्‌ ४९४ वफ पुष्पः--अगस्त्यः वक्र पुष्प:--1कडुकः 4. वक्रशाली ४२६ वक्रशल्या--कृटुम्िनी वक्रशल्या--श्रेतकाम्भोजी | वक्रम्‌--तगरम्‌ वक्रिय:---ऊकू वक्ष; ३९८ वक्षो जः--स्तनः वेणोनुक्रमणिका । वृश्चकः--- शरणाः वदुक्षणः---ऊ वम्र: ५३} व्रम्‌ त्रपु व्रुलद्रुमः-- अशोकः वङ्गम्‌--सीसकम्‌ वभ्नठः ४२६,४२०,४२०, ४३ वचना---वाचा ववुः -- मरम्‌ वचा ७० वक्रलः-- - वेतसः क्वा ४९८,४३०, ४३१, ४३२, | वरकः वदः ८३३,४३१५,४३५७,४३५७,६४० वचा-देवग्रियः वचा--रोमश्ा वचोग्रटः--ध्रवणम्‌ वज्जरम्‌--लाहम्‌ वभ्रकक्षारम्‌--वज्रकम्‌ वञ्रकण्टकः--कोक्रिलाक्षः व ्रकण्टकम्‌-- छक चेजक्रम्‌ ७६ घघ्रकम्‌- वैक्रान्तम्‌ वञ्जकारकम्‌---व्याघ्रनखम्‌ वभ्रचमा---खडगः वघ्रतुण्टः---गृधः वघ्रतुण्डः--मशक्रः वश्रदष्रू---गुकेरः वत्रदष्रा--कीरटिकरा वप्रपृष्पा--शतपृष्पा वत्रवीजकः--ल्ताकेरश्रः वप्रमखी ---माषपर्णी वन्रवृत्तः-- शुक्‌ वे त्रहात्की---शल्यरकः वञ्जशत्या---करटुम्बिनी वञ्जदुक्ति--शत्यकरः वजम्‌ ४९४ वज्रम्‌ू--अभ्रकम्‌ वञ्जम्‌--वालकम्‌ वज्रम्‌-- हीरकम्‌ वश्रः--कोकिखाक्षः वज्रः--म्रदुदभः वञ्जः--वेक्रान्तम्‌ वज्ाभः--दुग्धपाषाणः व्त्रास्थि--कोकियक्षः वटपत्र: ---कुटेरकः वटपन्ना-- मिका वररप्री ३७ वटसोगन्िकः ११८ वटसौगान्कः---गन्धकः वटः; १८४ | वर; ४२८ वटः--आङ्रेषा ३२५७ वट :---प्रक्षः वट :---मघा वटरः--शद्री वटिकारिरः--मुलम्‌ चुरा वेनः व्ररोहकम्‌ - वनटोहम्‌ वद्ररोहम्‌--वतसखोटम्‌ वडवाप्निमलः--अभ्निनारः वडवा---घाटः वणिक -- वश्यः वत्सकवी जानि --इन्द्रयवः वत्सकम्‌ ५२९ वत्सकम्‌--- -पुष्पकासीसम्‌ वत्सकः-दन्द्रयव वत्सक्ः-- कुटजः वत्सकः--यवफलः वत्यतरः--बीवर्दः वत्सनाभस्वरूपम्‌ २१४ वत्सनाभः ४२८ वत्सनाभः--अम्रतम्‌ वत्सनाभः---विषभेदः वत्सरः सवत्सरः वन्मतन्तकः-- फाल्गुनः १२३ ~ -+ ~ ~ ---~ ~~~ ~~ वत्सम्‌-- वक्षः { | वत्सवत्सकः--कुट जः | वत्सादनः- -इटामगः बरत्सादनी ३३२१४२२३ वत्सादनी ४२८,८३१,४१ वःसादना - गृहूचा ५, 1, वः्ा--वन्ना वदद्रधक्रम्‌ - -कत्तणम्‌ | वदनम्‌ मुखम्‌ | वदि ` कृष्णपक्ष | वरः ५२८ वधः -शर्दी ववुः क्री | वेधृः--स्प्रका वनकद्खी - काष्क.ठी वनकन्द:--अर्शाध्र | वनकन्द ---धरणीकन्द्‌ | कटी ४२८ वनक्रद्रवः-- कोद्रव | वनखण्डा-- -प्रद्धिनीं चनगोक्षीरम--प्रलादागन्धा वनगौ:---वठीवदः वनचद्धिका--मष्टिका वनजमयना--श्री वनज:--अर्योच् वनजः-- चम्पकः वनजः--तुम्बुरुः वनजः--वन्बीजपूरकः चनन: ---अरण्यकापामी चन जा---अश्रगन्थां तनजा --क्रासघ्री वनजा--श्रद्रोपोदकी वनज{--गन्धपलाशः वनज[--पेऊ वनजा--- मिश्रेया वनजा--मुद्रपर्णी वनजा--सलेफालिका वनजाद्या --घुदरोपो दक, १२४ वनत्रपुसी ४३५ वनदमनः---दमः वनदीपः-- चम्पकः वनघेनुः- -बर्खावददः घनपिप्पली--वनादिपिप्पटी वनपुष्पा--रातपृप्पा वनपुष्पोत्सवः--आम्रः चनपुरकः---वनवीजपूरकः वनप्रियम्‌-- त्वक वनप्रियः--म्रगः वनबवेरः- शाटकः वनवनरिका-- सुमुखः घनबषींजपूरकः १७४ वनबीजः--वनवी जपुरकः चनभूषणः- कोकिलः वनभूष्रणी-- कौकिलः वनमक्िका--- दंशः वनमस्िका--मक्षिका वनमदिका--र्रैष्मी वनमालिका--मष्मी वनमालिनी--- गृष्टिः वनमालिनी-- ग्रष्मी वनमाली --ग्रष्मी वनमृद्रः---मकृषएटका वनसमुद्ः---मकृष्रः वनसुद्रा-- मुद्रपर्णी वनम्‌धजा--दृद्गी वनमेथिका-- मेथिका वनमोचा--काष्टकदली वनरम्भा ४२९ वनरम्भा-गिरिकदली वनलक्ष्मीः- कदलीं यनवटटभा-- निश्रोणिक्रा वनवछरी- निःश्रेणिका वनवासकः---शाल्मर्खाकन्दः वनवासी--कपभः वनवासी--काकः वनवासी- गृष्टिः वनवासी -- मुष्ककः वनवासी--शाल्मखीकन्दः वनवासी--दुप्रालः वनविलासिनी शङ्खपुष्पी वनवृन्ताकी-- बृहती वनगालिः---ीदहिः वनदृद्गारकः--क्ुद्रगोक्षरः वनदीद्गारः ४३२५ वनराद्रारिका ४३५ वनसुरिका--कपिकच्छः वनस्था-अययम्च्पर्णी वनस्था--- पिप्पली वनस्पतिः वटः वनस्पती--- वृक्षः वनद्रिद्रा---शोली वनहासः-- कुन्दः वनम्‌-- काननम्‌ वनम्‌-- कान्तारः वनम्‌-- पानीयम्‌ वनादिपिप्पखी ८६ वनाभिधापूरवा--नादिपिप्पली वनाम्रः--क्षद्राम्रः वनायुजः--घोटः वनाद्रका--पेऊ वनिता--घछरी वनेज्यः---राजाग्रः वनष्टः--राजाघ्रः वनोद्धवः- निरः वनोद्धवा--अरण्यकापासी वनोद्धवा--मुद्रपर्णी वनोद्धवा --वनवीजषुरकः वनौकाः-- मकरः वन्दका १५३ वन्दनीयम्‌ --द्धि वन्दनीयः. - पीतदृ्गराज्जः वन्द्नीया- रोचना वन्दाकदव ३४ वन्दाकः--वन्दका वन्दाका ४३१ धन्वन्तरीयनिपण्टुराजनिषण्टुस्थश्चब्दानां-- कन ~ ~-------------- --- वन्दाङ्कः ४३२ वन्ध्यकरकटकी ४४ वन्ध्यककरी- -कर्कोरकी वन्ध्यः---अवकेशी वन्ध्या २९५ वन्ध्याकरकोटिकी ४८३०,४३१,४३२ वन्ध्याकर्करी ४२९ वन्प्यापृत्रप्रदा--वन्ध्यकर्कोटकी वन्ध्या--वन्ध्यकर्कोटकी वन्यकापासः ४२६ | वन्यकार्पासी ४३५ वन्यजीरः-- ब॒हत्पाखी |वन्यदमनः-- दमः | वन्यददाः--मदयकरः वन्यवृक्षः-- पिप्पलः वन्यम्‌- त्वक्‌ वन्यम्‌--परिपरेछम्‌ वन्य:---अर्शोघ्नः चन्यः- -गष्ट ह वन्यः---वटीवर्दः वन्य.--महानलः । वन्या- -गन्धपराशः । वन्या - मोपालकर्क्टी वन्या--चडामणिः । वन्या- ~ दीप्या | वन्या--मिश्रेया वन्या--मुद्रपर्णी वन्या-- पुरस्ता वन्यारिष्रा--शोी | वपा-- मेदः | वधुः-- शरीरम्‌ | वपःसखवः- रसः | वमथुः वमिः वमनः-- दाणः वमनी ---जक्करा वमनी-- दंशः वमनी--मक्षिका । वमनी--शणपष्पी षमायिनी-अदारवषिका वपिः ४०९ वयस्थः-- युवनामानि वयस्था ५१ वदरस्था ४२९,८४० वयस्था--- काकोली वयस्था--क्षीरकाकोली वयस्था-- गुडूची वयस्था---त्राह्मी वयस्था---मध्यमा वयस्था- हरीतक वरकः--ग्रियद्गुः वरकः---वामन्ताः वरटा-हमः वरणी -अरणी व्रतरश्ः-भष्रातकः वरतिक्तका पाया वरतिक्तः --कुटजः वर्तिक्तः- निम्बः वरतिक्त:- -परपटः वरतिक्ता--पाटा वरत्वचः-- किराततिक्तः वरदा - सुवचला वरला---हसः वर्वाणनी खी वरवागनी ---ट्रिद्रा वरम्‌--आद्रक्म्‌ वरम्‌-- कुट कृमम्‌ वरम्‌-- त्वक्‌ वरः--भतां वृर:ः-टवृणः वरा---अवनी वरा- काकमाची वरा--गद्गा वरा-- गुडुची वरा- गुडची वराङ्गम्‌ ४२८ वराद्रम्‌ू--उपस्थम्‌ वराङ्गम्‌--त्वक्‌ वराङ्गम्‌- हिरः -------~--------- वणानुक्रमणिका । वराद्वी--द्रिद्रा वराटरः-- कपर्दिका | वरारिक्ा--कपर्दिका वरा---पासा वरा---पाट वरा--- ब्राह्मी वरा---मदा वराम्लः---वीजपृणः वरारुटः- - विल्वः वरारोहघुधरागः - प्रारावतः वरारोदा- री वरा--वन्भ्यककराटिकी वरा---विड्रा वरा--मुरा वरादकन्दः - गिः वराहकणां --अश्रगन्धां वराह ऋ :-- मत्स्यः वराहकः -- शिकः वराहपत्री-- -अश्रगन्धा वेरा--हरिद्रा वरादम---दरकम्‌ वराटः -५८२० वराहः मुस्ता वराटः--मूकरः | वरारिक्ा--अश्रगन्धा वराहिका--क्पिक्रच्छुः वराद ४३२,४३३, ५३९ वराटी--गृष्िः वराही -- मुस्ता वरिष्र.--नारङ्कः वररीयसी- रतावरी वरा---शतावरी वरुणम्‌--जीरक्रम्‌ व्रणः; १९३ वरुणात्मजा-- मुरा वरेण्यम्‌. कुङ्कुमम्‌ वरोदटशास--ग्रक्षः वचः-- भार्गी ९ वर्ज्य्िपाणि ३१४ वर्णदात्री---हरिद्रा वणपुष्पी--उषट्काण्डी वणपूरकः--शाणिः वणप्रमादनम्‌---काण्रागर््‌ वणमेदिनी- प्रियद्ग ह ५ वणवती-- हरिद्रा वणविलासिनी-- हरिद्रा व्णशाकाद्रः - गीरसुवणम्‌ वर्णाः ---वायन्ताः रवणिरना--हरिद्रा क वण्यपुष्पकः-- तरणी वतकम्‌ ~ व्तलादम्‌ वतक; २९८ वर्वका-- विष्किराः | वर्तक ४२६ वर्ततीक्ष्णम्‌ --वर्तलोहम्‌ वर्तमानः--कालत्रयम्‌ ¢ = वतलाहम्‌ २११ वतवर्तिका - वतकेः वातिकः वर्तकः । वनिका --अनशुद्गा वतिः - -वतक्रः वतिष्यमाणम्‌--ऋरत्रयम्‌ वर्तीरः---विष्किरः | वतुरम्‌- द्रुणः | ५ कलायः वर्नलः---गुण्टः वतृटी -- धरयसीं वतुलाहम्‌ - वर्तलोदम्‌ वत्त्यत्‌--क्रासच्रयम्‌ वधमानः--एरण्डः वधमाना--मथुककटी वमक्रण्यकः-- पटः वर्य --कपर्दिका वर्याञ्जनम्‌-रसाज्ननम्‌ वधकाटः-- वषाः ॥ २८९ 07, १ १२६ वरषकेतुः--कररः वधपुष्पा--मटावटा वर्षपुष्पी-महावला वषौ- कृष्णः वषौघोषः-- मण्डूकः वर्षाभवः--कररः वषौ- भार्गी वषामः ३५८५ वषाभूः ४३० वषीभूः-- इन्द्रगोपः वषरोभृः-- मण्डुकः वषावसायः--ररत्‌ वर्षाः १७ वलक्षम्‌- मोक्तिकम्‌ वल्कतरूः-- पृगफलम्‌ वल्कदरुम --भूनः वल्कपत्रः--हिन्तालः वत्कफकः-- दाडिमः वल्कलम्‌ ३२६ वल्कलः-- क्रमुकः वतल्करला- तजस्विनीं वल्कला--प्रतरीरकः वल्कला --श्रेतशिला वल्कम्‌-- वल्कलम्‌ वल्गुजा--वाकरुवी वटगृटः २० वर्गुली २९६ वस्भनम्‌--भाजनम्‌ वल्मीकशीषम्‌-- सखोतोज्ञनम्‌ वल्मीकसंभवा--भृतुम्वी वठठकी--सछटकीव्रक्षः वष्टकी ---सद्की वष्टजम्‌- -इन्द्रयवः वट्टरम्‌--काठेयकम्‌ वल्लरी ३२६,४२६ व्री-- चित्रकः वषटरी-- द्वा वष्टरी- मधिका 9? ५ 6, वध्मू--लादम्‌ | वहः ओषधप्रमाणम्‌ वद्धिकण्टारिका -अभ्रिदमनी व्धिटू्वा दवा वद्िशाकटपोतिका-- मृखपोती वद्धिसूरणा-अखम्खपर्णी वलिः -अजमोंदा वदि मृलपोती वद्टी --अलयम्च्पर्णी वष्टी--अश्वक्षरकः वद्रीकरन्नः ४२०७,४३९ वह्टी- चविका वष्टीजम्‌---मारेचम्‌ वर्ट्पाषाणसभवम्‌--प्रतालम्‌ व्टीवद्री-- वदरम्‌ वष्टी--वली वद्ीमुद्रः--मकुष्का वी ---खता वद्टीवृक्षः--सजकः वष्टूरम्‌ ५३६ व शा--दस्तीं वरिरः ४४० वदिरः---चविका वदी जाता ---पुत्रदात्री वशीरः--अपामागः वशीरः--रक्तपुष्पः वद्यकररम्‌---मरीचम्‌ वसनम्‌--तमाख्पत्रम्‌ वसन्तकः--स्योनाकः वसन्तजा--वासन्ती वसन्तदृूतः --आम्रः वसन्तदूतः---कोक्रिलः वसन्तदृती ५३१ वसन्तदूती--कोकिलः वसन्तदूती-- गणिकारी वसन्तदूती--प्राटल वसन्तदूती--वासन्ती वसन्तपादषः-आम्नरः वसन्तपुष्पः--कदम्बः वसन्तादिकतवः ४१७ धन्वन्तरीयनिघण्टुराजनिषण्टुस्थश्चब्दानां-- -- - ~--- -~~ वसन्तीत्सवभृषणम्‌-सिन्दूरम्‌ वसन्तोत्सवमण्डनम्‌-- सिन्दुरम्‌ वसरा ४२९ वसन्तः ४१७ वसः ---वसुक्‌ $ वसादनी-- वासकः वसादनी--रईिशपा वसा---मेदः वसा- मेदा वसा---वलला वसुः ३० वसु--उद्धिदम्‌ वसु--क्रद्धिः वसुकम्‌ --उद्धिदम्‌ वसुकम्‌--काठेयक्रम्‌ बसुकः ३४३ वसुकः ४८० वसुकरः---बुकः वमुकः ---राजाकः वसुतकरंसुका --प्रतरीकः वसुधा--अवनीं वसुधाखङरिकरा-- -दीप्या वसुच्छिद्रा---मेदा वसुमती---अवनी वमु --रत्नसामान्यम्‌ वमु-रत्नानि वमुत्रे्ठम्‌ -रप्यम्‌ वसुधरा---अवनी वसुः--वसुकः वसूृपमः-- सजिक्षारः वस्तुकम्‌ ४३० वस्तुकपू- वास्तुकम्‌ वस्तु--रत्नानि वस्रपञ्नलकः--कोककन्दः वल्लमृषणः--साकुरुण्डः वच्रभूषणा--मतरिष्ठा वृद्लरङ्गा-कवतिका वछ्ररञ्नकम्‌ू--कुस्म्मम्‌ व्लरम्ननम्‌--कृसुम्भम्‌ न----------“--- -- वस्रम्‌--अशुकः वच्रम्‌--तमालपत्रम्‌ वश्नसा--वल्ना वसा ९६४ वदिकाष्टम्‌-दाहागसं वरिदमनी--अभिदमनी वहिदीपिका--अजमेदा वद्विपृष्पा--धातुकी 2) 9 वह्विपूृतः-मृदुदभः वदिवीजः-- निम्बकः वरिमण्डलम्‌ ४५२९ वद्विमथनः--आमिमन्थः वदि मन्थः --अप्रिमन्थः वदिलादकम्‌- - कांस्यम्‌ वद्विवधनम्‌- -भरोगयम्‌ वरिराद्गः- -जीरक्म्‌ वहिरिखम्‌--कुङ्कमम्‌ व्हिरिखम्‌ कुसुम्भम्‌ वहिशिखा ४२५ चवदिश्चिखा- कलिक्रारी चदिरिखा- धातुक चदिः-- चित्रकः चिः - निम्बकः वदि :---भद्रातकः ४4 व. वशकपूररोचना---वंडारोचना वेराक्षीरी--वंश्षरोचना वंरागा-- तवंदारोचना वंशजः-वेणुजः वंशजा--वंशरोचना वंरातण्डलः--वेणुजः वेरादटा- वंशपत्री वंशटृर्वाः ४२७ वंशधान्यम्‌-वेणुनः वेशनेत्रम्‌--दकषुमुलम्‌ वंरापत्रकः-- इकः वंदापत्रीं ३६१ वंशपत्री -नाडीदिरः वणोनुक्रमणिका । वंशपीतः --कणगुग्गुटुः वशपृरकम्‌--दृक्षमुलम्‌ वशबाजः---यवफलः शमलम्‌ कषुमृलम्‌ वंशरोचना ८० वंशरोचना ४२९ वंदाशकरा --वंशरोचना वशः १६१ वंशः ४२७, ४२७, ४२८, ४३० } ४३५७, ४८० वंः-- इषः चदाः--कन्तार्‌ः ~ वंशः--वेणुजः वरा.---सजकरः वेदयाट कुरपरः ---वंशाप्रम्‌ वंशाट्करः- वंराम्रम्‌ वंशाद्‌ कूबः-- वशम्रम्‌ वशाग्रम्‌ १६२ वशाप्रम्‌ ५२६ नशान्तरः--नटः वेदाहः- -वेणजः वशिरम्‌ --मामुद्रलवणम्‌ वरया --दधिपुष्पी वंद्या---वंशगाचना वा. वाक्प्रदा---सरस्वतीं वाक्यलम्‌ -रौप्यम्‌ | वाक््यवद्रा--अङ्ारवदिकरा | वाक्‌--व्राचा वागुसः-- मत्स्यः वागृश्चः--- मत्स्यः वाचना -वाचा व्राचा २६९२ | वराजिकमी --अश्वगन्धा । वाजिगन्धा--- अश्वगन्धा वाजिदन्ता--वासकः । वाजिनासः---मथिक्रा | वाजिनौी--अश्रगन्धा वाजिनी--घोरः | १२७ ---~-*~ ~~~“ वराजिपृष्टिदायक्रम्‌---कुरी वाजिभक्षः--दटरिमन्थः वाजिभोजनः--वासन्ताः वाजाकरणबीजष़त्‌ -- बंदणादि- नामानि वाजी --प्रीटः वाटी ---वला बाय्यपुष्पक्रम्‌ ३०४ वाय्यपुष्पिका--वलिक्रा वाय्यपुप्पी बलिका वाय्यवृष्पी--महावला वाटयायनी--मदाव्रला वाणिजः-- वदयः वाणी---वाचा वाणी ` सरस्वती वातकः-- रोगिविदोपनामानि वातगुणः ४१४ वातप्री--अश्रगन्धा वातप्री---शायिपर्णी वातघ्री--सिगृ्ी व्रातपन्रः ४२५ वातपित्तनिवर्दिणी --व्रीरिः वातपाथः ५४२१ वातपोथः--किशुक वातभतनिवारिणी-- -कपटम्‌ वातभृतविनाशनी ---कपटम्‌ वातरोगः. --वातव्याधिः वातलः---पियन्नः वातवेधी--अम्लः बातन्याधिः ४०९ वातद्चीषम्‌-- नाभ्यादीनि वातसारः- विल्वः त्रातः ४२६ वातः-- क्रकरः वातः-- वायुः वातातरुः --खरगः वातारिः ५३३ वातारिः--अर्शाघ्रः वातारिः--एरण्डः , १२८ वातारिः- नीयः वातारिः--पुत्रदा्री वातारिः-भष्रातकः वातारिः-- भार्गो वातारिः- यवानी वातारिः-- विडङ्ग वातारिः- दृ्काङ्गी वातारिः--लुक्‌ वातारिः--स्योनाकः वातिकः-- साधारणन्यायिः वादनीयः- वंशः वानप्रस्थः- मधुकः वानरः- मरकटः वानम्‌--द्यष्कफलप्‌ वानीरनम्‌-- क्रम्‌ वानीरजः--मृब्रः वानीरः ३६५ वानेयम्‌--जलमुस्तम्‌ वान्तश्ोधनी -- ष्णः वान्तिः-- वमिः वाप्यम्‌--कुष्टम्‌ वामटक-छ्री वामलोचना--्री वामावतफला--कद्धिः वामावतां--आवक्तकी वामी--घोरः वायवालम्‌--गारुत्मतम्‌ वायव्या ४१८ वायव्या--अङ्गारवध्िका वायसः-- काकः वायसादनी-- काकादनी वायसादनी-- तेजस्विनी वायसाहा-काक्रनासा वायसाहा-- काकमाची वायसी ४३१ वतायसी--काकनट्धा वायसी-- काकनासा वायसा-- काकमाची वायसी--काकादनी = न ~- वायसी---तजस्विनी वायसेभुकः-- काराः वायसालिका-काकोखी वायसो्टी--काकोटी वायुभक्षः - सः वायु; २६२ वागरुः ४२९ वारणः--कुठेचराः वारणः- हस्ती वारपत्नी--धरणीकन्दः वारक्री-तरेदया वाराहकर्णी---अश्रगन्धा वाराहमदनः ३५९ वराहः ४३० वाराहः--क्ठेवराः वासहटः---वाराहमदनः | वाराटी ५२६,४२९,४३० वाराही - ग्रः वारानित्रिः --पानीयम्‌ वारि ४ १.८ वारि नम्‌---गौरगुवणम्‌ नारिनम्‌--द्रौणियम्‌ वारिजः ४३९ वरारितरम्‌--उशीरम्‌ः वारिदः --मुस्ता वारिभिः --परानीयम्‌ वारे--पार्नीयम्‌ वारिभवम्‌--खोतो त्रनम्‌ वाग्भिवः ४२६ वारिभवः- श्नः वारिरुटम्‌--कमलम्‌ वारिव्रह्रभा-- विदारिका वारि--वाटकम्‌ वाग्सिंभव्रम्‌ --अस्ननम्‌ | वारिसमवम्‌--खवद्रम्‌ वारिसंभवः ४२५७ | वारिसमवः-- यवनाः वारि सान्म्यम्‌- दुग्धम्‌ वारुणम्‌-- पानीयम्‌ ~ --~--~ =-= ~~------ धन्वन्तरीयनिषण्टुराजनिषण्टस्थशब्दानां- = ~~ ~ 4 =-=, न> वारुणः ४२२ पारणिकोत्तमः-अभिमन्थः वारुणी ४२९,४२९,४३२ वारुणी- इन्दीवरी वारुणी--षन्द्री वारुणी ---करुणीं वारुणी ---दूरवा वास्णी -परथिमा वारुणी--श्रेतपुष्पी वारुणी मुरा वाजम्‌-- कमलम्‌ वातम्‌ -कृशलनामानि | कासर वातोकरी ४२५ त्रातक्रा -वृहती वाताकी -- वृन्ताकी वार्विकः-- वैद्यः वातिका-- वृन्ताकी वाधकम्‌---कुरी वार्धफेनम्‌--समुद्रफेनम्‌ वार्धिमवम्‌- द्रौणेयम्‌ वाधिः- पानीयम्‌ वार्धयम्‌-- द्रौणेयम्‌ वापिक्रम्‌---त्रायमाणा वापिकः- त्रायमाणा वार्पिक्रा ४३० वापिका १९७ वार्षिका-- त्रायमाणा वाटकम्‌ १६ वालम्‌ ४३६९,४३८ वालकम्‌-- उदीरम्‌ वाटम्‌- वालकम्‌ वालाः-- केदः वाट्कककटी--वाट्कम्‌ वालूक्रम्‌ ४१ वाट्कम्‌ ५२५ वः ठ्क्म्‌-- एल्वाठ्कम्‌ वाट्कम्‌--कासीसम्‌ वाट्का २९१ £ वणानुक्रमणिका । वाट्कापत्रः (त्वग्वाटुकापन्नः)--- वास्तुका --पलाशरलोहिता अमन्तक्रः ¦ वास्तु - वास्तुकम्‌ वाठ्कापणः (त्वग्वालुकापणः)-- वास्तुशाकटम्‌--भृमिमेदः अदमन्तकः वास्तृकम्‌ --वास्तुकम्‌ चाटकी ४३२ वादुकं--- वाट्करम्‌ वाल्-वाटकम्‌ तासकः १ तामसक: ४२०,४३८ वासनी---वत्सादनीं वासन्तः ४३०,५३६ वासन्तः---काकिलः वासन्त :-- तिलकः वासन्तः -- वासन्ताः वासन्तः---विभीतकः वासन्ताः २२३ वासन्तिका ५३१ वासन्ती १९८ वासन्ती ५२३,४२७ तासन्ती-- -को्चिलः वासन्ती --गणिक्राररा वासरः--अहारात्रादयः वासः---तमालपत्रम्‌ वासा ४२५७,४३ ६ वासा--तरासक्रः 99 / वासा----रात्मटीं वासिता- ल्ली वासिता--दस्ती वासिखा---स्री वासिवा--घ्नी वासुक्रिः- सैः वासुदेवी---शतावरी वास्तिका-- मेथिका वास्तुकम्‌ २५२ वास्तुकम्‌ ५३५ वास्तुकः-- ज्वरघ्रः वास्तृकः-- भश्रतचिष्टी वास्तुकः--हिलमोची १ ४1 वास्तृक. - चक्रवातनी वास्त्र --पलाशखोदहिता व्रास्तकी--पलाङटोहिता | वाहनध्रष्रः -प्रोटः वादः - घटः वाहिनी --पानीयम्‌ | वा्ी- वेशगेचना चाः--पाायम्‌ | वि. | विक्रदूतम्‌ ~ विकर्तः विकरङूतः १७७,४२२ विकृतः ५३५,५३६ विकड़तः-- स्वाती विकदूृतः---स्वादकण्टकम्‌ ` विक्रदूता-- व्क , विकरचम्‌- --विकमितम्‌ विकचा - -महाश्रावणिकरा विकटः माकुरण्डः पिकरण्टकृः ३७४ विकर्णसतकम- - स्थौगेयकम्‌ विक्रणम्‌-- स्थाणयक्रम्‌ विकरसा-- मग्र विक्रा मांसरोहिणी विकरसितनामानि ३२७ ' विक्रस्वरम्‌ --विक्सितम्‌ विक्रस्वराः करः , विकारः- व्याधेः विक्रीरणः---अकरः विकीणरोम --स्थौगेयकम्‌ ' विकरृतः-- रोगी | विक्रमः--पाण्णिः । विक्रमी सिः । पिक्रान्तम वक्रान्तम्‌ 1 99 9 ' विक्रान्ता-- द्रवन्ती | विक्रान्ता--वलामोटा विक्रान्ता - वनसाद्नी विक्रान्ता -विश्वमन्थिः विक्रान्ता -- विष्णुक्रान्ता विक्रान्तः ---सिहः विक्रान्ता - -सुवर्यल विक्षीमः-- अर्काः विगन्धकः- -इद्गृदी विगन्धिका -अनगन्धा विगन्धिकरा-- हुषा विग्रहः --शरगीरम्‌ विरिकादयः ?५ | विघश्का विधरिकादयः विधण्टिकामिधः -गच्छाहुकन्दः विप्रदावाहनः -महामपकः वित्रेशानकान्ता- कन्म विचक्षणः--पण्डितनामाति विन्लणा-- नागदन्ती विचा्चक्रा--पामा तरिचाचक्रा- - -सचार्यादयः व्रिचिच्रकः भजः विचित्रम्‌ --शं्णवृत्तम्‌ विचित्रः--अशाकः विचित्रा--म्रगाक्षा विच्छाद्कां- -वमिः विजयन्तिका-- भभिमन्धः विजया ३१ विनया ८२८,५३३ विजया - -अग्रिमन्थः विजया--उपविषम्‌ विजया---क्द्रामिमन्धः विजया --दृवा विजया- नीरिनी विजया वखामोटरा विजया --मन्रिष्ा विजया-- मेध्या [वनया ~ - वचा विजया --खमी विनया--युष्काद्री १३० विजया---दरातकौ त्रिजला--चन्रुः विजुम्भितम्‌ शाल्मटीकन्दः विजुल---चतरुः विज्जुखम- त्वक विञ्जाल्का -जन्तुक्रारा विज्ञः - प्रण्डितनामानि विज्ञानतैटगभः --अङ्गाटः विटकः---गरिपापाणः विटका---पिटका विटपः --विस्तारः विटपी --वृक्षः विरध्रियः- --मुदररः पिटवह्भमा---पार्या विटूखदिरम्‌ ५३९ विटरखादैरः १२ विटूखाद्रः- मरः विट़--मयम्‌ विट्‌ चदय विडद्रकः ४२७ विडदङ्गकः--गृटची विदङ्गम्‌ ४२५७,५३७ विडर्नेम्‌ विडङ्ग विदत्त [व्ड्ङ्गा ७ % विडा-- कपटम्‌ विडाटीो---विदारिक्रा विडवरादः- सुकरः वितस्ता ३८३ वितस्तिः--प्रादशाद्यटगदलिना- < ९) 4 २ वितन्ना---तामल वितुन्निका- -तामलकीं विदग्धः--परण्डितनामानि पिदन---पण्डितनामानि विदरणम्‌ विद्रधिः विदला ~ इयामा विदारकम---चवप्रकम्‌ विदारिका ३४,४२४ विदारिगन्धाल््यो गणः 2) ययाः 4 रिगन्धरा--दालिपर्णी विद दारिर्णी---काद्‌मय विदारी ४५४० | > = उ 2 विदिशः 9१८ विदुरम्‌ वद्यम्‌ विदरः --रप्ण्डितनामानि विदु विदुरा --सातला विदापम्‌ - चरिदोषम्‌ विदरुज्ज्वाखा- कलिकारी (कनेः विद्रधिः ५४१० विद्रावेणी काकमाची विद्रुमम्‌ -- प्रवारम्‌ विद्रमः --प्रवारम व्िदमरता---र्नाख्का विद्रमर्पिक्रा--नणिक विद्रान - पण्डितनामानि विद्रान्‌ -वद्यः विद्रेष्यम्‌ -कङ्ाखकम्‌ | विनम्रम्‌-तगरम्‌ विनिद्रम्‌ विकसितम्‌ मानि विनीतः दमनम्‌ परितानकः ४२२ वितानक्रः-- माडः वितुन्नकम्‌ ८२४ वितुन्नकम्‌ ५३८ वितुन्नकम्‌--धान्यकम्‌ विनुत्नभूता-- तामलकी [विनाति:ः--वटखावृद्‌ विपथ्वित्‌ --पण्डितनःमानि विपाण्ुः---त्रपुतम्‌ विपादिका ---पादस्फाटः विपादी ---विश्रग्रिथिः विपना-- मुरा ३०६ विफलः धन्वन्तरांयनिषण्टुराजनिषण्ुस्थश्ञब्दानां-- विपुलखवा-- गृहकन्या विपृधा-- हपुषा विप्रकारम्‌ - तृलम्‌ विप्रभिया ४२२ विप्रटम्भी- किङड्िरातः विप्रः. - पिप्पलः | विप्रः--तब्राह्मणः । विप्राद्री---कटुका | विफला---केतकीद्रयम्‌ विवन्धः---विष्रम्भः वरिवृधः परण्डितनामानि विभा---आतपादयः विभा--कान्तिः विभा्डी ५२६,४३२ विभाण्डी---आवसकी विभानुगा---छाया विभावरी -- रा्िनामानि [क | (& , | विभातकर ५9 विभीतकः -कलिन्दः | विभीपणः-. नलः विभुः आत्मा | विमदकः- चक्रमर्दः विमलम्‌ २८९ विमलम्‌ --अश्रक्रम्‌ विमरम्‌--मटारसाः विमलः-- विमलम्‌ विमला ---सातला विमहा ४४० विमादहनम्‌ -तमोगुणः विरद्गम्‌-कट्नकुष्टम्‌ | विग्लम्‌--दधि वेर जपान्निका ---नाकुर्टी । विरलः ---रप स्पम्‌--मलम्‌ | विर पा--अतिविषा । विशटूमा--घन्वयास विरूपषी-- जाहकः वि्वनफलः-- पीलुः ` विर्चनः-- स्योनाकः विरोचनः- क्ररन्नः विरोचनः--रोदहितकरः वतुलम्‌--गज्ननम्‌ विलासिनी-- घ्री 99 ¢ विरपी--परथ्यभदाः विलोचनम्‌ ---दष्िः व्रिटोडितम्‌-मथितदापि विविधाभिमतम्‌ - सुक्तम्‌ विविष्किरः--पक्षी विशदमृला-- माकन्दी विशदः दृक्रपक्षः विशर्खी-- साहसी विशल्या ४८० विदट्या-- कलिकारी विशल्या-गुटृची विशाव्या - दन्ती विदाः मानुषः विशाखः---पृननवा विशाखा- क्दविरातः विश्चारदः- प्रण्डितनामानि विशारद: वकुल; विदरारदा-- घरन्वय्रासः विराटपन्रः--कासालुः विदारपच्रः---श्रीतालः विद्यारुफलिका-निष्पावीं विशाला ५८ विद्याखाक्षी-- नागदन्ती विशाला--सरस्वती विशाटी--अनजमोदा विरादटुकः--मङ़ोरः विशालोपोदकी --उपोदकी विरदिखः- शरः विशिष्टम्‌ सीसक्रम्‌ विज्ीणपर्णीौ-- निम्बः वणौनुक्रमणिक्रा । , विशुद्ध म्‌--रा दिपर्णी विशेष । विराषकरः--तरक्रः | विप्रम्‌ -साधरारणकालः विदापः--साधारणकरालः विशोकः ` अलोकः विशौधरनी-- दन्ती विशोघनी -- नागदन्ती विश्रगन्धा - पपा -विश्रा पुषा विश्रगन्धम्‌ -वोम्‌ विश्रगन्ः-- पयाण्डः वश्वग्रान्यः १५६ विश्वद्वा--गाद्रर्की -विश्वध्रपक्रम्‌ ---अगर्‌ विश्वपर्णी --वामलक विश्रमपनम्‌ दण्डी विश्र्पकम्‌ --अगम विश्न्पकरम्‌ --क्राटयकप्‌ विश्रू्पा---भतिविपा विश्वम्‌ --वायम्‌ विश्रम -- अवनी विध्वम्‌--युण्डा विश्रा ४५८,४३३ | विश्रा--अनिविषा विश्वाया -दानावरी विश्रा-ममरः विश्वा-- दपुपा वेश्रापधम्‌-- युण्टा विपकण्टकः- यागः विपकण्टाक्रनी-- वन्ध्यकरकोटकी 'विपमदमिका -- विपकण्टः--इट्गुदी व्िपफ्ण्ठी --वखाका विपकन्दः -शृधरादुः विपघ्र.--कदम्वः विपन्नः---यासः | विषरधरः--मुमुखः विषरतिका---करटभी | विपरत्री --अद्गारवराष्टिका विपनी- चन्द्री 4.4. --काण्रकदरी विप्र - करः विप्र जीमृनक्रः विषघ्नी -- तामलकी विप्री--प्रषटिपणीविदीपः विपत्र - वृधिकाली विपध्रा हुषा विप्र --टरद्रा विपतुण्डी ४२९ विधतिन्दफम्‌ - उर्पावपम्‌ (क (कज ४ २ क त्रिपतिन्दुः ४२२ -विपरानिन्दु. ` कारस्करः विपदम्‌ --पृष्पक्रामासम्‌ विपदा --आनिविपा विपदा -- वृ्ती विपदो ५२९ विषद्रुमः कारस्करः विषदः - -विपतिन्दः विपद्रः--आधरनी ३२७ विपधरः- -सपः विप्रपत्री --पक्नी विपपर्णा ४२८ । विपपप्पक्रः~-- मदनः वरपपुप्पम्‌ ४२२ विपप्रदाम्ना - कर्कटी विपभद्रका --अरणी विपभद्रा --अरणी विपभदाः ३२५३ विपमन्वरः--्रद्रनाः मह्‌[सगन्ध्रा वेपर्मादनी --मटागगन्धा --मदन विपमुष्का---उपविषम्‌ वरिषपष्टिः ३३८ वपमष्निः--अधिनी विषमाहप्रशमनी- बलामोटा १२९ विषरयः---मूमिभेदः विषरयान्ञानम्‌---तन्द्रा विषयाः ४०२ विषर्यान्दियम--विषयेन्दियम्‌ विषयेन्दियम्‌ ४०२ विपरता--पन्द्री विषवद्ी-- पेन्द्र विपटन्ता---रिरीष्रः विपटन्त्री--वन्ध्यकर्काटकी विषदा --र्जामतकरः विषम्‌ ३१३ विषम्‌ ४२८,४३०,४३२,४३३ ५३५ विषप्णक्रान्ता १५७ २२.५३२. | वीरपव्रिका---चकर ४३६ वीरपत्रा--धरणाकरन्दः विषम्‌ --अम्रतम्‌ विषम्‌--पानीयम्‌ विपम्‌-- वालम्‌ विपा--अतिविषा विषाणिक्रा ---रोददिणः विषाणिक्रा ४३५,४३५ व्रिपाणिका --भनश्ा विपाणिक्रा--आवतकरी विपाणिका---दृद्ा विषाणिका--सातला विषाणी ४३२ विषाणी---ऋषम विषाणी -- मिषः विषाणी--वृधिक्राली विपाणी---शुङ्गाटुकः विप्राणी- शुद्री विष्राणी---दस्ती विषादनी--प्ररारी विपा- द्रवन्ती विषापह :-- मुष्ककः विषापदा--पेन्द्री विषापदा--तिखकन्दः विधारातिः--पत्तूरः विषारिः-कररम्नः पिषारिः--ब्रहजचन्रुः विषुवती विषुवे --------------- ._.---- ~~ धन्वन्तरी यनिषण्टुराजनिषण्टुस्थरब्दाना-- -------------~ विषवायनादीनि ४१७ | वीतिः-- घोर पिषुत्र ४७ विप्किरः---कुकुट्‌ विष्किराः २८६ विष्टम्भः ४०९ वरिष्टरः-- वृक्ष | विष्टर्टा-- केतक्रद्रयम्‌ विष्टिका-- -मृक्ष्मपुप्पा विषएरा--मलम्‌ विष्रक्षी--सकर विप्णकन्दः ३५० | विष्णुक्रान्ता ५२५ विष्णगप्तममम्‌---चाणास्यम्‌- विषापविपप्रशपनम्‌ २१७ वातुषः -- मत्स्य वीरेकः-- करवीरः वीरणम॒लक्रम्‌-- उशीरम्‌ वीरणम्‌ ४३५ चीरणम्‌--उक्षीरम वीरणीमलम्‌---उश्ीरम्‌ वारतरम्‌ ५४३५ वीरतरम्‌ -- उशीरम्‌ वौरतरूः ८२८ वारतर्ः--भष्टातकः वीरदरः-- अजनः वरिपच्रकः-- सजकः चारपणम्रू---सरपणम ८ कम्‌ वीरपिष्टकः- -सीसकम्‌ विष्णगुप्तकम्‌--चाणाव्यमूलकम्‌ तिष्णुगप्तम्‌---चाणाप्यसमृलक्रम्‌ विप्णुगुप्रम्‌ ४२१ | 7) विष्णुपदी -- गङ्गा | विष्णवहभा-- -मुरसा विष्वक्सेनकान्ता गृष्टि विसपैः ४०८ विसर्पिणी --गरत्रतिक्ता ' विसारः-- मत्स्यः विसारिणी -मापपर्णी विस्तारः; ३२६ विस्फोट; ५०८ व्रिस्चगन्धिकः ४२९ विस्रम्‌--रक्तम्‌ विस्ा--वल्ला | विहगः-- पक्षी विदहेगमः--पक्षी । | विः-- पक्षी {--खाक | :-- सिन्दूरः वीर पुष्पी - - निन्दररी वीररजः--सिन्दररम वीरवृक्षः---वित्वान्तरः वीरवेतसः--- अम्बः वारसेनम --आरकम्‌ वीरम्‌--भारुकम्‌ वरीरम्‌--उश्ीरम्‌ वारम्‌ --काश्िकम्‌ वीरम--मरिचम्‌ वीरम्‌- मखम्‌ वीरम्‌--रीहम वीरः-- गिः वीरः-- तन्दुटायकः वीरा ४३२१ वीरा---अतिविषा वीरा -काकोला वीरा- क्षीरकाकोली वीरा--गृहकन्या वीरा--तामरुकी वीरानखम्‌--आरुकरम्‌ वीरान्तकः--अज्तुनः वीरा---त्राह्मी वीराम्लः---अम्लः वीरा--सदृसखवीया वीरा--सुरा वीरास्यः--खताक्ररभ्नः वीरुत्‌--लता वीरयवृद्धिकरम-- वृहणादिनामानि वीर्यम्‌-रत्नसामान्यम्‌ वीयम्‌- दक्रम्‌ छ. वृकः--ददाम्रगः वृकः गुहाङखाः वृकरारिः-- कुकुरः वुकी- पार वृक्रम्‌ू-ट्ता वृक्षकन्दा ` विदारिका वुक्षकः----करनः दक्षध्रषः ४२९५ वृक्षपृपः--रश्रविष्टकः वृक्षमरकटिकः- पर्णमृगाः वृक्षमाजारः--पणमृगाः वृक्षरुहः ८३९ नृक्षरा ४२३१ वृक्षरुदा- कष्णपिपीलिक्रा वृक्षषटटा--नन्तुकारीं वक्षरुटा---वन्द्‌का वृक्षवान्‌--पवतः वृक्षवष्टी-- विदारिका रक्षः २२५ वृक्षः--लोधः वृक्षादनी--वन्द्का दक्षाम्टम्‌ ८९ वृक्षाम्लम्‌ ४३६ वक्षारुहाल्या-अमृतखवा वृक्षारुहा-- बला वक्षाध्रयी --कषुदरोलृकः ध युत्तककंटी--षडभुजा वृत्तकोशः--जीमूृतकः वृत्तकोशा--जीमूृतकः वणनुक्रमणिका । वृत्तसुण ---- --गृण्टः चृत्तगण्डः-- गण्डः वृत्ततण्डुलः-- -जृणा वृत्तनष्पाकिकरा- -निप्पावी वृत्तपत्रा-- पुत्रदात्री वृत्तपत्रिका -- वृपमेधा वृत्तपर्णी- पाटा वृत्तपुप्पकः ५२० वृत्तपुष्पक ः--वहदम्बः वृत्तपुष्प --- कदम्बः वततपुष्पः-- कुव्जकः वृत्तपुप्पः- मुद्रः ` | वृत्तपृष्पः-- वानीर; वृत्तपृष्पः-- शिरापः वृत्तपृष्पा जम्बुः वृत्तपुष्पा --र्मा्टिका वृत्तपृष्पा --मष्टिका वुत्तफलम्‌-- मरिचम्‌ वृत्तफलः-- -दादिमः वृत्तफल---- बदरम्‌ वृत्तफयः ---मासटखफटः वृत्तफलटा ` वयस्था वृत्तफ़ला- वृन्ताकी वत्तवीजका- पाटली वत्त्व नः-- भेण्डा वृत्तवीजः--- मापः वत्तबीजा --आढकां वृत्तमद्िका ४३० वृत्तमष्टिका मिका २, ५ वृत्तमदटिका--युक्काकः वृत्तमृलकः-- गृ ननम्‌ वृत्तम्‌---कालत्रयम्‌ वृत्तम्‌- स्तनाग्रम्‌ वृत्तः--कन्छपः वृत्तः-- गण्डः वृत्तः- र्णा वृत्ता---जम्तरः वृत्ता --क्षिञ्ज्षरीटा । वत्ता-- धामार्गवः वृत्ता ---निष्पावः वृत्ता प्रिग्रद्गुः वृत्ता -- मांसरोहिणी वत्ता--रेणुक्रा वरत्तवारः--श्रडमुजा वत्मादनः- -ईदामृगः वुथातवा--- वन्ध्या ग द्दारूकः १५५ घरद्धनामानि ३९८ नृद्षल.-- करभः वृद्रम्‌ - दीलियम्‌ वद्रः--- वृद्रदास्कः वृद्ध: -वद्धनामानि बद्धा २९५ वद्धिकरम्‌ - गकम वृद्धिकणिक्रा --पाय वद्धिद गृष्टिः वद्धिदः-- जीवकः वद्धिदा््री-- ऋद्धिः वुद्धिवला -- वया वृद्धिः ४३० वद्धिः---ऋद्धिः वद्धि-- रतनानि वृन्तकः- शालि; वृन्तमृलकरम्‌ ४३२ न्तम्‌ २३२६ वृन्ताकम्‌ ४२६,४२६,४२१ वन्ताकम्‌-वातौकर वृन्ताकः- दाक्श्ष्रः हन्ताकी २६ वुन्ता--वृन्ताक्रा वृन्दारकः--शालिः वृश्चिकर्णी--आसुकर्णी वृश्चिकः ४२९,४३० वृश्िक्रः--तन्तुवायाद्यः वृश्िकः--पुननवा वरिका ३४३ टृधिकाटी ३६४ १३४ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशब्दानां-- वृश्चिकाली ४२७ वृध्िकाली--अजशुङ्गी वृश्वीरः--पुननैवा वृषरगन्धारः तृषणः--अण्डकोशः वृषदंशः-- बिडालः वृषःवाङ्क्षी--मृस्ता तृषभः---क्छषभः वृषभः-- बलीवर्दः वृषभाक्षी- न्द्री वृषभी-दधिपुष्पी हषमेधा ६८ तुब्रः ४२७ वृष्रः-- ऋषभः वृषः--प्राम्याः वृपः-व्रखीवदः वृषः---वासकः वृष्ा--भाखुकर्णी वृषराकरः--पान्यमापः वुप्राणी-- ऋषभः वृषा-- द्रवन्ती वृष्टिः --पजन्यः वृष्णिः-भेडः वृष्यकन्दा---तिदारिका वृष्यगन्धा--वलिका वृष्यगन्धिका---बकलिका वृष्यवष्िका-- विदारिका वृष्यवष्टी-- विदारिका वृष्यम्‌---बहृणादिनामानि वृष्यम्‌---वयस्था (1 वुष्यः---मत्स्यः वृष्या---तामलकी वृष्या- बलिका वृष्या--वयस्था भ व्‌. वेगपृजितः---अश्चलरजः वेमी-मृगः वेगी--दयेनः वेणीगम्‌- उशीरम्‌ वेणी-- जीमतक वणुज; ८३ वेण॒निस्वनः- ईक्ष वेणुपत्री--नाङीदिर्गुः वेणबीजः-- वेणजः वेणुः ४२८,४३५७ वेणुः -पुनवस॒ ३२७ वेणः---वेणुजः वेणुः-- वंशः वेतसः १९३ वततसाम्लः--अम्लः के वेदनानिष्रा-चिकित्मा वेदाग्रणीः--सरस्वती वेधक्म्‌---घान्यकम्‌ वेपथुः-- कम्पः वेपनम्‌-- कम्पः वृप्रः-केम्प्‌ः वेख---अवनी वेला--कालच्रयम्‌ वेष्टन्तरम्‌ ४३० वेतरः ४३० वेदिका ४२२ व्रहया ३९४ वे्टकः--दाल्मरी ए्कः--श्रीवेषटकः वेष्टमार---श्रीवेष्टकः # | वे |वे ~ ----- “~ ~-~~~--------- *------~-- = ~~~ ~~~ ~~~ ~~ वेणागमृलकम्‌-उज्ीरम्‌ वे्टः--श्रीवेष्टकः वेसरः-अश्चखरजः वेसवारम्‌ २०३ ू । वैकुण्ठम्‌ ४२१ वकृण्टः--कृटेरक क्रान्तम्‌ २१५१३८० वक्रान्तम्‌--मदटारसाः वेजयन्तिका--अभनिमन्धः वक्ञानिकः--प्ण्डितनामानि वद्यरत्नम्‌--वैड्यम्‌ वद्यम्‌ ३७९ वणवी - वंडारोचना वेदेदी पिप्पली वयक्रमरागः- यदय व्रः ३१ वैधात्री-- बाह्मी वेरान्तकः--अर्जन ववस्वती---द्क्षिणा वरशाखः; ४७ वराखी-- कूर वरी जाता---पृतच्रदाघ्री वरय; ३९४ वेदयः | ५ वेध्रवणावासः- वटः वेश्रानरः-- प्रत्तम्‌ वेष्णवी-रातावरी वसारिणः-- मत्स्यः वा. वोढा-- ऋषभः वोढा--वटीवर्दः व्य्‌. व्यक्तगन्धा--अश्वक्षरकः व्यक्त गन्धा---याधिका वयजनः-बटीवद्‌ व्यजनीवत्सः--बली वरदः व्यञ्ननकेञ्ी- नीलिनी ----------------------~ व्यन्ननम्‌-- व्यत्रनादयः व्यञ्चनादयः; ४१२ य्यडम्बः ४३६ व्यथान्तकः-- कर्णिकारः व्यन्तरः-- सपः व्यवहती--पदयः व्यवदायम्‌---रत्नानि व्याकोशम्‌--- विकसितम्‌ व्याघ्रतलम्‌ --व्याप्रनखम्‌ व्याघ्रदखः-एरण्डः व्याप्रनखम्‌ १०८७ व्याघ्रनखः---व्याघ्रनखम्‌ व्याघ्रनखः -मनुक्‌ य्याघ्रपादप्रजा-बन्धयककाटकरीं व्याघ्रपादः---विकदट्रतः च्याघ्रपादः-- विकण्टरकः व्याघ्रसेवकः--रगालः व्याघ्रः २६९ व्याघ्रः ८३०,५३१ व्याघ्रः----णग्ण्डः व्याप्रः-- गृहाश्चयाः व्याघ्रारः--खन्नरीटः व्याघ्रायुधम्‌--व्याप्रनखम्‌ व्याघ्री--कण्टक्रारीं व्याधिघातः ४२४ य्याधिघातः--काणक्रारः व्याधिघातः-- वानरः व्याधिघ्रः--आरग्वधः य्याधितः- रागी व्याधिरिपुः--काणक्रारः व्याधिहन्ता-- गृष्टिः व्यापिदा-आरग्वधः व्यापि; ४०८ व्याधिः- कृषटरम्‌ व्यानः--वायुः व्याप ४५०० व्यामोदकम्‌--पानीयम्‌ व्यालखडइगः--व्याघ्रनखम्‌ व्यालगन्धा-- नाकुली वणीनुक्रमणिका । व्याठजिहः-- बला व्यालदष्रकः- गोक्षुरः व्यालदेष्रः-- गोक्षुरः व्ाटनखः--व्याघ्रनखम्‌ व्यालपत्रा--उर्वारः व्यालपाणिजः -- व्याघ्रनखम्‌ व्याच्वलः--व्याघ्रनसखम्‌ व्यराठः ४२८,४३१ च्यालः-क्ाटः व्याटः--- चित्रकः व्यालः सपः व्यालः हस्ती ` | व्यालायुघः ---व्याघ्रनखम्‌ व्यावर्तकः-- चक्रमर्दः व्यष्रम्‌ - प्रातः व्याम---अग्रकरम्‌ व्यामवदिका--खवष्टी व्यापम्‌--त्रिकटुकम्‌ प्रणक्रतुः--दुगधफनी व्रणप्रियम्‌-- उशीरम्‌ त्रण्हार्‌क : --- कदम्बः ्रणहन्‌---कलिक्रारी त्रणारिः--अगस्यः व्रणारिः---वोलम्‌ त्रततिः-- र्ता व्रतती---खता व्रीहिकः-- बीहिः व्रािषान्यरकः--तव्रीहिः व्रीहिपर्णिका--शालिपर्णी व्रीदिष्रे्ाः- त्रिः व्रहिसंधान्यम्‌--्रहिः व्रीहिः २१९ त्रीहिः--लालिः व्रीह्यादिकम्‌ ५२८ व्रीह्यादिकम्‌ ४३६ त्रहेयम्‌-- मृमिभेदः ता. रकटम्‌---रशरारम्‌ राकटः--तनिसः ९१३५ राकटराक्षः--धवः दाकलम्‌- त्वक्‌ राकुनम्‌-- दधि राकृनः --पक्षी राकुनिः-- पक्षी रकुनी ४०५ रकुनी-- पक्षी रा कनी -- मत्स्यः दाकृन्तः---पक्षी रकुन्दः- करवीरः दाकुलः -- मत्स्यः राकुलाक्षिका- द्वा दाकुलाक्षी दवा शकुलादनी ४२४ राकुलादनी ४३५ दाकुखादनी --कटुका दाकुखादनी--जख्पिप्पली सकुःगरदनी--महाराष्र राक -- मत्स्यः रक्तिः---प्रकरतिः शक्रगोपः -- उन्द्रगोपः दक्रचापसमुद्धवा-- भृनुम्वी दाक्रपादपः--कुटजः दाक्रवीजानि--दृन्द्रयवः राक्रमाता-- भार्गी राक्रव्टी- णनद्री राक्रः- कुटजः राक्राहा--इन्द्रयवम्‌ दाक्रह्वा--इन्द्रयवः राक्राटवाः---इन्द्रवः दादराकः- द्धारः दाष्टितः-- चारकः शट्कुकणः ---गदभः राट्कुफला--शमी रादूकुफलिका---शमीं शद्धकृसमा---शद्रपुष्पा राद्रद्रावी--अम्लः दाह्दरावी--मधुजम्बीरः दाद्वधवला-- यूथिका १३६ दाद्नखः-- कोशस्थाः शाह्ुपुष्पिका ४३८ राद्ध पुप्पिका-- विष्णुक्रान्ता दाद्भपुप्पी १५६ ` रा्पृष्पी ४३२ शद्नुमाटिनी--शहपुष्पी राद्नमृलम्‌--मृटकम्‌ रा्धयुधिका--युथिक्ा शख; १२३०३९६ राः ४२६९ ,४३०,४३९ दादः-दास्थाः राद्ः- नखम्‌ राङ्गः-- सपः दाद्गास्थि--प्रष्रास्थि राद्वाद्रा-- शद्धपुष्पी वाद्धिनी ४३२ शरद्धिनीफलः- -दिररीपः शद्धिनी---यवतिक्ता दराङ्रः ४२९१ शट ५४२३ रारिका---शदी दाटम्‌--कड्कुमम्‌ दराटम्‌---तगरम्‌ दारम्‌ --लाटम्‌ दाठः ४२९,४३०,४३१ दाटः--कितवः शटः-- चित्रकः राटः-- पत्तूरः राटाम्बा---अगम्विका राटी ४३९ रदी १८ रदी ४२८ राणघण्टिका--राणपष्पी शणपुष्पी ४७ राणी जा--शणपुष्पा शणः २३५ राणिका-- शणपुष्पी राण्डाकी ४३९ शतकुन्दः ५४२१ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थज्ञब्दानां-- | शतम्रान्थिः ~ दवा दराततारका---कदम्बः दरातदर्तिका नागदन्ती रातदला--- शतपत्री शतदवादिनदी जटानां गणाः ३८२ दात रातपत्नम्‌ ४२७ दातपच्रम्‌-- कमलम्‌ दरातपत्रम्‌-रक्तपद्यम्‌ शतपत्रः ४५२८ शतपत्रः-- शुकः दरातपत्रा--रातपत्री | शतपत्रिका -नीस्नीं | श॒तपत्रिका --शतपत्री | | | | | | | | | | | | रातपपतिक---रतपृष्पा शतपत्री ८०१ शतपदी. -क्रणजल्का शतपदी-- रतावरी दातपवा ५२७,४४० दरातपवां कटुका शतपर्वा --दूवा | रतपवा- -वंशः शतपादा-- कटभी शतपुष्पा ६९ दातपुष्पा ४३५,४३६९,४३६ शतप॒ष्पादटम्‌ २५४ रातपृष्पा---म्रगाक्षा | दातप्रसना ४३५ | तप्रसुना- शतपुष्पा | रातमृला -- दुवा | | । | रातपविका--दना | रातमूखा - शतावरीं रातमलिका-- द्रवन्तीं रातम॒खा ४३३ शतवर्ट शतवीया ४२८ ,४३७ रातवीया-- उत्तरापयिक्छा रातवीयां-- शतावरी रातवीया--सटखवीर्या श॒तवेधीं ४२१ रातवेधी---अम्यः राताद्कः-- तिनिसः दातायुः - -शुदरोटकः रातायुः-- मानुषः ---~-~--~~-~-~--~-~-~--~~ ~~ ~-----~-~----------------------~-------_ ] रातावरी --मरात्मशव्या दरातावरी -सदस्रवीयां दातावरा---सूक्ष्मपत्री शताह्या ~ -दशतावरी शताद्वा ४२८,४३६ दरातादवा-- नीलिनी दराताहवा ` -रतपुष्पी रताटव्रा--शतावरीं दावरुकण्टकः --घोण्टा रातुमङ्गः-- मुः दाफर ` - -मत्स्यः शफरी ४३५ दरफरी -- मत्स्यः सराफः ४२८ दराफ़ः--नखम्‌ दावरकरन्दः-- गृष्टिः दावरादारः-षदरम्‌ दावटलघ्ष्रऋः---श्वगः | दावल: चिचक्रः =. रा।न्द्ता---पानतुक्रा रामनः--- कटय | रमी ४२१,४३०,४३९ दरामी--पनिषएा ३२७ ० 2 शतावरी ६६,४२२,४२५४ दातावरी*२८,४२८,४२८,४२५ ८२९,४३६,४२५, ४३०,४५०, रमी--धनिष्ठा ३२८ शमीपत्रा--रक्तपादी हाम्बरपादपः- -लोध्रः हम्बरम्‌--पानीयम्‌ शम्बर; ४२२ रम्बरः-- अनुराधा ३२८ दाम्बरः--अमुनः दाम्बरः-जद्घालाः दरम्बरः- मगः रम्बरः- लाध्रः शम्बरी--आसुकर्णी शम्बरी द्रवन्ती शम्बरी--सृतधरेणी शम्बुकः ~ कास्थाः दाम्बकः-- क्षकः राम्याकः-- काणकारः द्यनी---राच्रिनामानि शयः-- हस्तः रायानकः--सरदटः शरत्‌ ४१७ श्रत्पश्मम्‌--पुण्डरीकम्‌ रारत्पुष्पम्‌-आहुल्यम्‌ दारत्‌-सतवरत्सरः शारदनः-- हेमन्तः शरपत्रः - प्दुदभः रारणृङ्खा २२५ शरपृद्ा-- नीलिनी रारभः २६९ दारभः-महादृद्रः शरद्यङ्गपांसम्‌ ३९२ शरः १६१ कार्‌: ४३५७ रारः- काशः शरारेकः-- प्वाः शरीरम्‌ २६२ शरीरावरणम्‌-- सरक रारीरास्थि-शरीरास्थ्यादीनि शरीरास्थ्यादीनि ४०१ दारीरी--आत्मा १८ वणौनुक्रमणिका । | दारकः -. -मधुजम्बीरः रारजा- मधुकरा | शकरा ९१ राकरा--बटीवदः दकरा-- मत्स्यण्डिका शकंरा-- मधुशकरा राकरिलः --भमिभदः दावरी - रात्रिनामानि राक्ष: - सद्राक्षः रालम्‌ _ -राल्यलोमः रखलम्‌- दाल्यखाम राल्टी -शटृटः दाखली---रशव्यरोम रालटीं --दात्यः शलाटुः; ४२२ शखद्धः ४३१ शलाटुः---आमफलम्‌ | दलादुः --नित्वः दराखा--रव्यः शटूट; २९ राल्की---मत्स्यः रार्त्पा-- जलशायी हसयकरः ४०३ दाट्यकः--मदनः राल्यक्रडग्रः--मदनः राल्यदा -मेदा राव्यरपणिका-- मेदा राल्यपर्णा-- मेदा शल्यमांसम्‌ ३९२ शल्यमृगः---दाल्यकः शल्यम ४०३ हल्य; ४०३ राल्यः ४३२ रल्यः-- विलेदायाः शस्यः-- बिल्वः राल्यः-- मत्स्यः दारकः -- -बिलेरायाः गद्टकः--दाटलः दराटकी ४२८ ४३१ । राका --सहकीव्रक्षः शशघातकः -- प्रसहाः शशमांसम्‌ ३९२ दारारिम्बिक्रा--जीवन्ती शशः-----यिलेशयाः दाशा्रुः --कपृरः दशाण्डुलिः ४२८ शशाण्डुलिः ३५६ | शराण्दुला ४३२ । राज्ञादः- -इयेनः रायिक्रान्तम्‌ | कुमुदम्‌ । राशिक्रान्तः - -इन्दुकान्तः उरि यम्‌ - मौक्तिकम्‌ दरदिरेखा----वाकृची | रादिवारका--पुननवा | शशी कपरः शष्पम्‌ ४२९२ रष्णम्‌- --दूवौं ˆ | दासपिखः--- खस्तिकिः | रास्रम्‌ खाहम्‌ | शख्रम्‌--लोदम्‌ शघ्लकोशत.---महापिण्डी रस्राद्वा--श्द्राम्टक्रा राच्रायसम्‌- - सोहम्‌ दाकर -- -रङ्घरः दांकरावासः ~ कग दाकर -- शमी शवरी--आसुकाणका दांभूवद्रमम्‌-- पुण्डरीकम्‌ राभृः--भत्मा था दाकचुक्रिका--आम्लिका राकटपोतिका--मुरपोतीा दाकटः---श्रेष्मातकः राकनाखिका ४३५ राकपत्रः-- धिमः दाकरपृष्पः --करीरः दाक्रचागयः- -धान्यकम्‌ राकराजः--वास्तुकम्‌ १३८ = -=-----9 -- ----~-- शाकविदीपः ४३९ शाकवीरः-- जीवन्तः राकशाकटम्‌--भमिभेदः शाक्दाकरिनम्‌-- भमिभेदः शाक्रश्रएठः ४२१ शाकश्र्रः ८२६ शाकश्रष्य-- -अन्यादोदी काकश्रष्टा---जीवन्ती दाकश्रष्टा-- वृन्ताकी दाकः-- चिर शाकः - -सागः राकादरम्‌---मरिचम्‌ शाक्राम्लम्‌ --आलिका राकाम्लम्‌-- वृक्षाम्लम्‌ राकुनयः--क्षुद्रोखकः शाखाक्रण्टः-- सक्‌ दराखा--जटा शाखापित्तम्‌- -दौदादयः राखाम्रगः-- मरकः साखाम्लभेदनम्‌- सुक्तम्‌ राखालः---वानीरः राखा-- स्कन्धः शाखिरृद्गाः-- सगः राखी-- पाटः शाखा--ग्रक्षः शाखोटः ३६६ शासखोटः--मृतवृक्षकः शादूर.--वलोवर्दः शाइवलम्‌- दवा राण्डिल्यः---वित्वः रातक्रम्भम्‌-- सुवणम्‌ राद्रलम्‌ दुवा रान्तः-दमः मान्ता--दर्वा शान्ता--रेणुका रान्ता-- वयस्था रान्ता-- शमा शापपरामनी--शमी रापितः -- कछेष्मातक्रः --* ~ ----------- == ~ दरावरकः--खोध्रः दावरः--कमुकः शरावरः-लोध्रः शावरः - शालिः लावरः---सकसगः ३२८ दरामनी-- दक्षिणा , दामाम्खी - नीरा | राम्वरः-- दायि: | दाम्बरा---द्रवन्ती राम्वण्रा-अद्नारवाट्िका । शाम्भवः - -वुक्रः शारदम्‌ --पृण्टरीक्रम्‌ | रारदः ५३०,४३१ | | राग्दः--आाश्रनः शारदः-- काराः शारदा --सारवा शाग्द्‌ः -वासन्ताः रारदिक्रः-- वकलः शारदिक्रा--वाटुक्रम्‌ शारदी ४३२३७ रारदी--जलपिषप्प्की | गाग्दी-- ब्राह्मी | सारदी--मदाराष्री रागा मुतनः शारी---मृदुदभः राकरः -भृमिभेदः दार्गम्‌--आद्रकम्‌ रार्हष्ा--अद्गारवटिकां शार्दुलः --चिच्रकःः ददुः --व्याघ्रः रालनियासः-- राला रालनियासः-- राजकः शाट्य; ४५ राल्यः-- त्रिः गालरसः---गला रालः: ---राला | रालः -लकृचः राटठः--सजेकः | शालामकटकरम्‌ -चाणाख्यमुल- कम्‌ | ॥ 1 1 । } धन्वन्तरौ यनिषण्डुराजनिषण्टुस्थशब्दानां-- ~~ ---- ~ --------~----~--------^=-~+ | राखावृकः---बिडालः | दाखावृकः--डशुगालः राला- स्कन्धः सालिका ४३८ रालिजाहक्रः---लोमच्विडालः रालिदलक--शाकिपर्णी शालिनम्‌- -प्रद्ममलम्‌ शालिपर्णका ५२६ रालिपणीं २३,४२४ | शाचिपर्णी ८२६, ४३०, ४३५. ४३७ रालिपर्णी --माषपर्णी राखिपर्णी-- स्थिरा | रायिप्रवरः---शायिः रालिदटोत्रः-- घोरः | रालिः २१९१४२२ | शालिः-तरीदिः | शालीनम्‌ -- पद्ममृलम्‌ | शार्छानः-- मिश्रयः राराना-- मिश्रेया | शार्की-- शालिः | शाटकः १५४५ राक्कम्‌ - जातीफलम्‌ | दाठ्कम्‌ ---पद्मकन्दः दाट्कम्‌--प्रद्रम्मलम्‌ दाल्रः--मण्डूरः राल्यम्‌ - चाणाप््यमृखकम्‌ दरालेयम्‌-समिभेदः लगटेयः-- मिश्रेया राठय.---शाल्यः राटलया-- मिश्रेया | रात्मखः ---दाल्मट दसाल्माञकः- रादितकःः ' शाल्मयिपर्कः--सप्पणः | + | राल्मचित्र्रः--शात्मखी । रात्मकिः- रात्म्खा । शात्पन्टी १९५ रामी ४२३,४२४,४३२३१, | | ०३६०८२८.४३८ वरणोनुक्रमणिकरा । श्ाल्मटीकन्दकः कन्दः दाटपलीकन्दः २५१ श्राव्म्लीफल.--तेजःफटः दाल्मलीस्थः- गृध्रः क्ाल्योदनोपमः- क्रन्दः राव:ः--वालपामान्यनामानि शांभवम्‌- देवदार रांभवः--कपूरः दांभवः- - गुग्गुलुः दांभवी---टूवा चि. शिक्षित: पण्डितनामानि रिक्षितः--वटीवर्दः शिखण्डी ४२६ रिखण्डा ४२१ रिखण्डी---चडामणि; शिखण्डी--मयुरः शिखण्डी ग्रथिका रिखरम्‌- प्राग्रम्‌ शिखरम्‌- ख्वत्रम्‌ शिखरम्‌ --दादम्‌ रिखरम्‌-- -दृाद्गी रिखरिणी ४२९ शिखरि्ण। २३०३ शिखरिणी--ग्रष्मी रिखरिणी--मर्भिक्रा शिखरी ५२९ रिखरी--भपामागंः शिखरी--कन्दरः शिखरी जणा शिखरी - पवतः रशिखरी-- मृगः शिखरीमांसम्‌ ३९२ रिखरी--तन्दका रिखरी--ग्रक्षः रिखाकन्दम्‌--गृत्रनम्‌ रिखा--जटा शिखा-- बर्दित्रडा दास्मटा- | | | | | ॥ ॥ 1 | । । | | । | | | । । रिखा--मयररः रिखाटः--- वर्दिचदा दाखावला - ्वाहुचहा रिसा ~ स्तनाग्रम्‌ दिसिक्रण्टम्‌ -- तुत्थम्‌ चिथिनी ५८० रिखिनी--र्वादिचदा रिखिप्रियः वदरम्‌ शिसिम॒लम्‌ -गृत्रनम्‌ रिखिमोादा- अनमोदा | दिस्ियुह.- --मगः ` [शिखी ४०८ शिखी ४२५ शिखी--- चित्रकः शिखी ---पित्तम्‌ रिखी --मयरः दि खी----रदितिवारः दिपक शिग्रुः रिग्रन्म्‌--मरीचम्‌ शिगुतैनयम्‌ ३८६९ शिग्रुपत्रजम्‌ ३५३ राग्रमलक्रम्‌ --मृरुकम्‌ शिग्रुः १५२ दिग (-4१< शितक्टर्मा- कटभी शितकरः -करपूरः रितक्षारम्‌--टदृणम्‌ ितजाश्रकः ---राजाम्रः रितपर्णी -मासकरः रातपूर्वकः-- रसानः शितवरः--- दितिवारः हिता- दूना रितावरर--रितिवारः । ^~ ८ शता--शक्ररा रितिकण्टम्‌ - तुन्थम्‌ दितिमर्कम्‌-- उशीरम्‌ दितिवरः--रिविवारः दितिवारकरः --दिनिवारः ८ 4. म ~~ 8 रितिवारः ३६ शिफा ८२९ रिफा--जटा शिफा-- द्रवन्ती रिफाष्टः ---- वट द दिफा-- शतपुष्पा धिमिराचना ५३५ [दामिः ४३४ मिः - सादरः रिर्म्वा - असिशिम्बी (सम्ब करपिकच्छः रिम्बीधान्यम्‌ ३८८ | शिम्वीधरन्यम्‌ धान्यम्‌ (सिम्बी- निष्पावी राम्वीफलम्‌---आहृल्यम्‌ शिम्बी ---मद्रपणीं रिम्त्री - ` रिम्वीधान्यम्‌ रिगगिजाः- कशः {शिरख्राणम्‌ - लरारास्थ्परादीनि रिरस्थम्‌ - -यृक्छम्‌ निरः, ३९५ , दिरःकपृरः ` क्रः शिर: प्राग्रम्‌ रिरगरलः शलः रिरादांनि ३९७ दिरापत्रः---हिन्तायः दिरापणम्‌-- वटर दिराटपत्रकः---श्रतालः दारा---धिरादीनि िराधपत्रा - -करर्भा शिरीपः ५५२ 1... 34 ५, , ७ नि ३ च ४३८,५३९ शिरोधरा प्रवा | शिरोधि.- रीवा शिरोवृत्तम्‌ - -मरिचम्‌ । दिरोस्थि- -दारीरास्थ्यादीनि | दिटगणभना -पाप्राणभेद्‌ कः प्रिलनम्‌ -- शल्यम्‌ १४० धन्वन्तरीयनिषण्टुराजनिपण्टुस्थश्ब्दानां-- [ रिलजा--श्वतारला रिला ४३२ रिखा--कपूरः दिला-- ग्रावा शिखाजतु १२८ शिखाजतु ४२६९,४३८ रिलाजनु--शिखाधातु शिलाजतुः ४२८ दिलानम्‌--रिटाधातु रिलात्मक्रम्‌--मन्धक्म्‌ रिलात्वक्‌--श्रतरिखा शिलादद्रुः ---दटेयम्‌ शिखाधातु; २९३ रिखाधातुः-- सृवणगैरिकम्‌ रिखान्तः --अस्मन्तकः श्िखापृष्पम्‌--शेटेयम्‌ शिलाप्रसनम्‌ --शेेयम्‌ दिलखाभदः-- पापाणमेदकः रिखा--मनःरिला रिखारम्भा--क्ाषए्रकदरीं शिखाटकम्‌ --सेन्धवम्‌ रिकात्मजम्‌ ---रोहम्‌ रिरखावत्का ---श्वेताशिल्प शिलासौधिः-- गहा रिखाद्वा ५२८,४३८ रिलीमुखः-- भ्रमरः रिलोचयः--पवंतः रिलोत्थम्‌--दाटेयम्‌ रिखेद्धवम्‌--दलेयम्‌ शिरस्पिका ३६१ रित्पिनी-- दिल्पिका रिव्पी--नखम्‌ रिट्कः--स्योनाकः रशिवजा- लिभिनी रिवदार- देवदासः रेवद्रुम :-- बिल्वः रिवद्धिटा-- केतकी शिवपिण्डः--बुक्रः शिवपुष्पकः-- अकः ~ - ˆ ~“ ` ~---~------~-- ~~~ ~, _--_-_- ० रिवप्रियम्‌---स्फरिकः | िवश्रियः--ददाक्षः | रितव्रबीजम्‌--पारदः क्षिवमतः ---वमुकः शिवमष्टकः--अ फनः शिवमदिका -- युकः दिवमष्टिका--वसुकः शिवमह्ी--चुकः शिववह्टभा--शतपन्नी रिववदिका--सिक्िनी शिववद्टी--यिङ्गिनी रिवव्ष्टी--श्रीवश्री शिवशेखरः---धन्तरः शिवदोखर :---बकःः शिवशखर--वसुकः शिवम्‌ ४३१ दिवम्‌--टङदूणम्‌ शिवम्‌-- लोहम्‌ रिवम्‌-- वयस्था शिवम्‌--सामुद्रल्वणम्‌ शिवम्‌ -- सेन्धवम्‌ शिवः-- काकः शिवः गुग्गुलुः रिवः ---धत्तरः दिवः- पारदः शिवः--दगालः रिवाक्षः-- रुद्राक्षः दिवाद्रु--वुकः रदिवारिका रिवा-तरक्षः रिवात्मजम्‌ -वैन्धवम्‌ शिवा--दूवौ रिवाफला- दामी दिवा -- रोचना शिवाङ्ः--दागालः रिवा--वयस्था दिवा--हरिद्रा रिवा--हगीतकी काकोदुम्बरिका शिवारिका---नाडीदि ङ्गुः शिवाहखाद---वुकः शिवाद्वः--बुकः रिवादह्ा--खजनया | रिवेशा--शमी | रिवेष्टः- चिल्वः शिवेष्टः---वुकः शिवेष्टा-- दवा शिशिरम्‌--उश्चीरम्‌ दिरिरम्‌--खवङ्गम्‌ शिरिरम्‌--सामुद्रलवणम्‌ शिशिरः ४१७ रिरिरा--मप्ता रिरिरा-- रेणुका शिशुकः ४०४ शिशुकः --मस्यः | शिदात्रयम्‌ - नवनीतम्‌ रिषाप्रियः--गुडः रिद्ामारः ४३० रिशमारः-- पादिनः शिशुमारः--मन्स्यः शिदामारः-- शिशुकः | दिद्यमारी ४२९ रिरुविशेपनामानि ३९४ | शिशुः शिश्नम्‌ ३९९ रिरपः---श्ाल्मली शिश्षपा १९४ शिरशपा ४२६,४३१,४३१,४३६ दी. रीखी- मेथिका रीतगन्धः-- चन्दनम्‌ रीघ्रगः--अश्वखरजः दीप्र पुष्प :--अगस्त्यः दीघ्रम्‌--लामजकम्‌ रीप्रा--दन्ती दीतकर्णी ४३२ | शीतगन्धः--बकुलः इीतदन्तिका-- नागदन्ती | शीतपाक्रिनी--बला वारसामान्यनामानि द्ीतपाकी--चडामाणिः शरीतपाकी-- बला दी तपुष्पम्‌-- प्रपौण्डरीकम्‌ क्षीतपुष्पः--रिरीषः कीत पुष्पा---बलिका दीतपू्वकः-- रसोनः श्ीतप्रभः-- कुरः ह्रीतप्रियः-- पपेटः श्रीतफलः---उदुम्बरः रीतफलः--छष्मातकरः रीतभीरः-- मटका शातमम्नरी--द्रक्राद्री हीतमर्दकः---रमोनः रीतलकरम्‌ --कृमदम्‌ रीतलक्रः-- जम्बीरः दी तटच्छद--- चम्पकः श्रीतकत्वम्‌-- स्तमियम्‌ शीतलरतः---कर्ृरः ङी तखशिवम्‌ ४३५४ शीतलम्‌ चन्दनम्‌ इीतलम्‌. --पद्मकः शीतलम्‌ -माक्तिकम्‌ शीतलः कपरः शीतलः चम्पकः शीतलः-राखा द्ीतस--आरामङ्गीतयखा शीतला-- कुटुम्बिनी शीतला--दुवौ शीतला वाल्का रीतला--प्रीवर्री दातवरा--बला श्ीतवत्कलः--उदुम्बरः हीतवल्कः--उदुम्रः रीतवछभा--जम्ब्‌ शीतवीयकः--प्रक्षः दीतवीगरः-- पद्मकः शी तवीय -दुवा द्ातवीय्- मेथिका रीतरिवम्‌ ५४३८ वणौलुक्रमणिका । शीतरिवम्‌-- सन्धवम्‌ रीतरिवः- मिश्रेया दीतरिवा- मिश्रग्ा । शीतसदटः--सिन्दुवारः शीतसदहा----वासन्ती दीतसदा- दाफालिका दीतसंवासा- वासन्ती ‰।।तम्‌-- त्वक्‌ दीतम्‌- --वषरिकम्‌ रातम्‌-- वाट्करम्‌ शातः- करः | दतः-- निम्बः | रीतः-- परपटः | । दीतः- पादुः रीत: - िश्चरः दीतः ---श््मा सीतः---दछप्मातकः दता --कटृम्विनीं शानाप्री ---विश्रम्रन्थिः शाता - तेजस्विनी रीतायाः- द्रद्रनाः दीता--प्रतरीकः रीता --बला शीता--र्वायका दीताश्रः- कपरः दाता-राचरनामानि रीता--- वयस्था दरीता- रित्पिका दीतद्मा--इन्दु कान्तः शीता--युरा रीतांदाः- कपरः दरीरी--मृदुदभः शीणेदलः ४२३ | रीणैरोमकम्‌-- स्थाणेयकम्‌ सीणष्रत्तम्‌ ८२ दीषक्रम्‌-- दरः दीषकेसरकः---वकुलः शीपम्‌-काटेयकम्‌ द्रीपकम--शरीरास्थ्यादीनि शीरषः- श्रीविष्टकः दीसम्‌-- कार्सासिम्‌ श॒. दाकच्छदम्‌-- स्थाणेयम्‌ दुकतहः-- रिरीषः दकतुण्डः-- गन्धकः दुकनारनः- चक्रमदः दाकनासः--स्यानाकः दाकपृच्छकम्‌-- स्थौणेयकम्‌ दाकपृच्छम्‌ - स्थाणेयक्रम्‌ दाकपृच्छः---गन्धष्ः दकथियः-रिरीषः दाकप्रया --जम्बः यकृफलः---अकः दकरवहम्‌- स्थौणियकम्‌ दा कवष्टभः- दाडिमः शुक्र ९७७ दकः ४३८ शुकः दिग दकेष्टः-- क्षीरी दूकेष्ः शिरीषः क्रोदरम्‌ -ताखीसकरम्‌ दाक्ता--आम्ल्करि रुक्तिका --भाम्लिका दक्तिकण- मृक्तादक्तिः दुक्तिजम्‌--माक्तकम्‌ दुक्तिपणः--सप्तपणः दाक्तिशद्रः--नखः वुक्तिषंमवम्‌-माक्तिकम्‌ दुक्तिः-- कोशस्थाः दुक्तिः---नखम्‌ शुक्तिः--मृक्तादक्तिः दुक्रभाण्डा ५७ दुक्रमाता- भाग गुक्रम्‌ ६४ दाक्र.--जयष्ः दाक्रा- वंशारोचना सुक्रकन्द्‌ः ४३३ दुक्ककन्दः- गु्रायुः यादा ना याणा ०-०-0० _ _____ ~~~ १४२ द्ककन्दा--अतिविषा शुङ्कपक्षः ४१६ शठ प्रष्पा-- विष्णुक्रान्ता रङ्कपुष्पी--नागदन्ती रक्रफेनम्‌--समृद्रफनम्‌ शुक्र भण्डी- दृक्रभाण्डी रक्रमणिः-माक्तिकम्‌ शुक्र रोदितः--रोदितकः शुक्कवगेः ३०७ रुङ्कवृक्षः-- धवः रङ्कशाटः- कयः शुकः ८२ रुद्ध --एरण्डः दुक्कः--कृन्दः शुः दृङ्रपक्षः शुक्ा--काकाली शुक्ठाङ्गी १५० शुक्राजाजी-- दृङ्कः दुक्कापाङ्ः- मयरः शुक्ठाकैः १३७ दक्रा-- विदारिका शुकः दोेफालिका दाचिचीरः--मदृदभः दाचिद्रुमः--पिप्पलः दाचिवरः- मृदुदभः दाचिः-आप्राढः इचिः--दुक्कपक्षः दाडिकास्फिः- संचायाद्यः दाण्ठम्‌--गुण्टः दण्टः--गुण्टः शण्ठिकाष्फोरः- संचायादयः ` जण्ठी ८६ शुण्ठी -४२८,४३०,४६३३,४३ ६ ४३८ दुण्डमृषिका--दीर्घतुण्डी रण्डा--गलदण्डी शण्डिक ः-- त्रीहि: शुण्डिका--कणा दण्डिनी--दीचतुण्डी दण्डी- व्रीहिः शुण्डी- दस्तिशुण्डी दुद्रम्‌--सन्धवम्‌ शृ --कुतम्भम्‌ गद्रा--रकरा रुनककस्क्रा---क्चुद्रच्रः दुनक्रचिष्टी --पलशयेदटिता सनकः भष; सूनः-- कृकरः शुभक्री-- र्मा शुभगन्धकम्‌ --वोरम्‌ दाभदः---पिप्पयः दाभपत्रिका-- -दािपर्भी दुाभा-- कारितः दुभा- दवा दुभा---पाा दुभा -्रियङ्गः (1 "मवस्वा दाभा-- रोचना । दाभा--वंशरोचना गुभा--दामी रुश्रकेशः ४२८ दाश्रगोरः- -यप्रपः | दुभ्रपृद्भा--ररपुद्ा द ्रपृष्पः--खस्तिलः द भ्रमसिविम्‌-मरीचम्‌ शुश्रवी--कृडुटरनरी दश्रम्‌--अध्रकम्‌ दाभ्रम्‌--उशागम्‌ दुश्रम्‌--रसौीमम्‌ दाश्रम---गादख्वणम्‌ दाध्रम्‌-- पद्मकः दभ्रम्‌-- मेदः दभ्रम्‌ -रौप्यम्‌ दाध्रा-गद्गा शश्र; २५० दाश्रा--वेदारोचना रुभ्रा---शकरा दुध्रा - स्फटिक धन्वन्तरीयनिषण्टुराजनिषणटुस्थश्ब्दानां- ~> -~-~---------~ ~ ----- ~----- ¬ ---~----------~-------- ~~ ~ ----- ~ ~---*~ + ---- --- दुध्रादाः--कपूरः दात्वम्‌--ताम्रम्‌ गरुष्कफलम्‌ ३२७ | दुष्कमांसम्‌ ५३६ शुष्कलनम्‌ २८९. दाण्काद्व---वलाका दाप्कादुष्कम्‌--समुद्रफेनम्‌ ॥ ॥ । ५९ दाककीटः- -तन्तुवायादयः | # | | दाकशिम्ी--कथिक्रच्ः | | ५ दान्या--नयिक्रा ९७ शन्या --वन्ध्या दृद्राप्रयः-- प्रलाण्दुः ग्ररविग्रहः--भूतणम्‌ दारः---चित्रकः दारः तित्तिरिः दूरः मसुरिकां शार: ---ठकृचः दरः -शरभः दूरः--सजकः दार र्दः दारः---मृकरः दारा--कीटिकरा दुपपर्णी -- मुद्रपर्णी रुलगुल्मादिरक्षोघ्रम्‌-दिग् ठलनाङशनम्‌ -दिद्गु ॥ दालपत्री-- शाखी शृलदट्न्त्री -. - यवानी गलम्‌ ` पद्िगूलम्‌ शट; ४१० श्लारिः -इङ्वदी शुखीं ३६३ दुगालघण्टी---कोकरिखाक्षः रागालविन्न.-- पृष्टिपर्णी शगालः २७५ 1 ---------------~-~-~-~--------~----~ ------------- -- =-= ~न दाग रगाछिका --विदासि्कि दागाट दागाखी-- व्रिदारिकरा राङ्कन्द---शाद्राटकः शङ्कस्वरूपम्‌ ३१४ राङ्गकः---जीवक दृद्रकः - - विषभेदः दा ङ्गवरम्‌---आद्रंकम्‌ दृद्वरम्‌-- युण्डी दाद्रभदी-- गण्टः दृद्गरुटः-- शृङ्गारकाः दहरः भत्रणम्‌ दा द्रोहः -भतुणः शाद्गवेरिक्रा ५३५ दङ्गम्‌ २३९४ शृङ्गाटकः २४८ दाद्गारम्‌--गारमवणम्‌ श्गा्टी-- जीवन्ती रुङ्गारकम्‌--- {मन्दरम्‌ दा द्रारभपणम्‌ -मिन्दररम्‌ दाङ्गारम्‌--कालयकम्‌ गृद्गारम्‌--लवङ्गम्‌ दाङ्गारम्‌ --सुवण॑म्‌ दाङ्कारि-- माणिक्यम्‌ दाद्राहाः--जीवकः दाह्गिका--शुङ्गी गर्गिः--भेडः दृप्गिणी-- व्लीवर्दः शृङ्गी रर दत्र ४२५,४३०,४४० दहा --अतिविपा रङ्गा आम्रातकः गाङ्ग. - ऋषभः दङ्गा- पर्वतः राङ्गा--प्रकषः दाह --मत्स्यः राी- मिषः वणानुक्रमणिका । ------------------- -~ ------~ | शह्गा- वरः द ्गी--विषम्‌ रद्धलकः --उनषट्ः सद्गलारणक्रः ---करोकरिटाक्षः गद्रलिक्रा---काक्रैखाक्षः शद्वली-- कोक्रिलाक्षः गरतध्राणी ५२८ शखरम्‌--य्वद्गम्‌ शखरी --वन्दका ५. रफाटिका १५० प ` ' रोफालिका ५३७,४३९,४३९ दराफायिका - दृक्रार््र राफाला ५२२ दफारी ---फायिक्रा दामपी वद्धि दाठः--शरप्मातक्र ण्ट, | या दीखरिकः--अपामागः । राठ्क्रम्‌--सखयम्‌ दाटगभाद्रा---श्रतशिसा दा्जम्‌ ५२५७ | रालजम्‌-- रलयम्‌ भ, रशटजा ४५र दाखजाम॒लम्‌ -तदरी शलवल्कल--भ्रेतशिला शैखसुता --तेजस्विनी दालम्‌--दिलानतु लः---पवतः दाठः---शछष्मातकः राट्पम्‌ -जातीफसम्‌ दाटपः--धित्वः २।चेन्द्रना---गर् टाखन्द्रस्ध. --भज दलेयकरम्‌ ५२८,४३८ दैठेयक्रः ४३८ |~ व रेखयम्‌ ११०,४५२ शठेयम्‌--शिखजनु | । । | ~" 1 जकन ककण > ० => ~~ ~ = १४३ रोलोद्धवा-- चतुष्यत्री रवलम्‌--जटमुस्तम्‌ दीवलिनी-- पानीयम्‌ = शवः--धत्तरः सवप: -- वितव्वः दाव वुक्‌ ध दावः ` -वमुकः दावालम्‌--जलमृस्तम्‌ रावालिनी- -पानीयम्‌ दाशिरः - -चटकः रो. दोकनाद्राः--अश्चोकः दाचिः आतपादयः शोणजल्गुणाः ३८२ दोणपत्रः- --कृरः दरोणप्रद्मम्‌ --रक्तपरद्यम्‌ णपुष्पी --चिन्दूरी शागरलनम्‌-- माणिक्यम्‌ | रोणशारः- त्रीहि शोणसभवम्‌ - मृलम्‌ दोणम्‌--रक्तम्‌ रोणम्‌ ---सिन्दररम्‌ गोणः--इश्चः दोणः--कररः दोणः--घोदः रोणः----स्योनाकः दाणितसंभवम्‌ --आमिपम्‌ राणितम्‌ ४२७ दाणितम्‌--कुट्‌कृमम्‌ दोणितम्‌--तणकुट्‌कुमम्‌ शोाणितम्‌---र क्त चन्दनम्‌ दराणतम्‌--रक्तम्‌ दोणितामयः--ग्क्रामयः दराणाप्लः-- माणिक्यम्‌ शोथः --्ोफ शोध्रनम्‌--- कट्‌ कृष्रम्‌ रोधनम्‌ --कासीसम्‌ शोधनः-- निम्बकः राधर्ना-- ताल | | --- ~~~ --~----~------ ~~~ ~~ १ =~--~-~--------- ~-=------------>= ~ श्ोधनी--- नीलिनी शोधनी--रेवकः रोफत्नी--क्ररः शोफघ्री- शायिपर्णी शोफनादनः--- नीलः दोफदारी - सुमुखः शोफः ४०८ कोफान्धी--मधुपृष्पम्‌ शोफिका---शतपृष्पा श्मोभना-- वासन्ती शोभा कान्तिः शोभा---रोचना शोभाञ्ननम्‌ ४३१ दोभाञ्ननः--नीलरशिगरुः शोलिका-- रोली शोखी ३४८ रोपणम्‌-- इृण्टी दोषम्‌-- पित्तम्‌ शोप्रः--राजयक्ष्मा द्योषः-- संतापः रसाोषापटहा --तऋतनकम्‌ शो, धन्वन्तपीयनिषण्टुराजनिषण्टुस्थशब्दानां-- | | ॥ शोक्तिजम्‌- मोाक्तिकम्‌ ` दाक्तेयकम्‌-- मौक्तिकम्‌ दाक्रिकेयः--गौरपाधाणकरः शीण्डः--कृक्रुटः दोण्डी ४२१ श्रोण्डी--कटभी ज्ञाण्डी-- पिप्पली रीद्रम्‌-- क्षित्रभेद ५ दौरिरलम्‌--्नायः श्रा. ध्वाहु: ४३८ स्म्‌. दमश्र--रोम र्मा 4 र्मिः ---पवेतः द्या. रयामकन्दा--अतिविषा द्यामक्रम्‌--कत्तणम्‌ द्यामक :--रेयामाकरः ्यामकाण्डा - दवा द्यामि. णि्‌। ४३० दयामखदिरः ४४० द्यामम्रन्थिः- दृव दयामचटकः---चटकः र्यामदलान्वितं प्रप्पम्‌---विषपु- उ्यामाकः ४२५७ | द्यामाकः-चरिर्गीजः इ्यामा--गुडूची द्यामाद्गी- मनःशिला द्यामा--छाया रयामा दर्वा दयामा--नीलपुननवा द्यामा-- नीलिनी सपम्‌ दयामा---पद्मवी जम्‌ दयामवक्षी-- दुगा दरयामटनच्छदः--पिप्पलः र्यामटप्रष्रः-- म्रगः दयामलः--नीलभृङ्गराजः दयाम: पिप्पलः उयामटः- शिरीषः दयामला---अश्रगन्धा स्यामला-- कटभी रयामलखा जम्ब: द्यामला--- माकन्दी दयामलाट्कः-- नीलः दधामलिका--नीचिका दयामली-- कस्तूरिका दयामलेक्षुः--दक्षः दयामव्णः- रिरीषः दयामवंशः दक्षः स्यामश्ाटिः-- व्रीहिः र्यामसारः-- सोमवल्कः दयामम्‌---मरिचम्‌ स्यामः ४२८ ट्याम.--अङनः दयामः--धत्तरः दयामः--पीटुः ट्यामः-- महिषः द्यामः-दयामाकः इयामा ५७ द्यामा ४२३०,४३४ दयामा--अवनीं इयामा-- कस्तारिका इयापाकः २२५ | रयामा - पिप्पली र्यामा--प्रियद्गुः | द्यामा- -मध्यमा | द्यामा--रान्निनामानि | दयामा--- रोचना | दयामा--वटपनो रयामा---बन्द्का | स्यामा---शकुनी ।द्यामा-- सुरसा | स्यामा--खी | रयामा- दरिद्रा | र्यामश्रकः ४२८ दयामेक्ः ४२६ दयामक्षः- दक्षः द्यावफलम्‌--पृगफलम्‌ टयेनघण्टा-- दन्ती इयेनः २९७ दयेनः-- प्रतुदाः श्रमपघ्री--क्षीरतुम्बी | श्रमभञ्ननी-- बहुला | श्रवणङीर्पिका-- श्रावणी श्रवणम्‌ ३९६ श्रवणा- -श्रावणी भ्रवणी ४२५ श्रवः--श्रवणम्‌ श्रावणः ४१७ श्रावणाह्ा- श्रावणी श्रावणिका--श्रावणः श्रावणी ३७ भर | | श्रीकन्दा--वन्ध्यककोरिकी श्रीकारी--मरगः श्रीकेतनम्‌ सुवर्णम्‌ श्रीखण्डम्‌ ४२५७,४२८ श्रीखण्डम्‌-- चन्दनम्‌ श्रीगन्धम्‌ ४२४ श्रगन्धृः--- ट वत्र म्‌ श्रीतारः १८२ श्रीपद्मम्‌ -- कमसम्‌ श्रीपणीं ४३१,४३८ श्रीपर्णी---अपिमन्थः श्रीपर्णी---कटृफयः श्रीपर्णी ~ - कारमयः श्रीपुप्पम्‌ २२ श्रीपुप्पम्‌-- -प्रपीण्डरीकरम्‌ श्रीपुप्पम्‌ -- च्व्गम्‌ श्रीफरम्‌ ५२८ श्रीफलम्‌ ---जातीफलम्‌ श्राफटमर्‌ - वयस्था ध्राफलः ` क्षीरी श्राफलठः-- विल्वः श्रीफया ---नीसिनी श्रीफटा -- वयस्था श्रीफलिका -कुडुटमी श्रीफलिका- नीलिका श्रीफलिका - महानीटी श्रीफलीका ४२६ श्रीफल तेजस्विनी श्रीभ्राता- घोरः श्रीमत्‌- सिन्दूरम्‌ श्रीमती- वाषिकी श्रमान्‌--ऋषभः श्रीमान -तिलक्रः श्रीमान्‌--- पवतः श्रीमान - पिप्पलः श्रीरसः--ध्रविष्टकरः श्रीबह्टी ३५९ श्रीवष्धी--वा्पिकी १९ ~ *--+----- ~~ ---- ----- (य वणीनक्रमणिका । शरीवाटी- --बहृला श्रीवारकः - रितिवारः: श्रीवरासकम्‌ ८३८ श्रीवासकः ४३७ श्रीवासः--रध्रवेष्टकः श्रीविभृपणः - र्घः श्रावष्रकम्‌ परीवेष्रक भ्रविषए्रकः १२१ श्रविष्ठः ४२८ ध्रीवेष्ट---वृक्षधरपः श्राविष्रः -श्रीविष्रकाः | श्रीः ४२१ | शराः ऋद्ध श्रीः-- काननः श्रीः ग्त्नानि ध्र. ५ धरनिस्फोटा-- कर्णस्फोटा श्राति : -श्रवणम्‌ | श्रेणिक्रा -- निश्राणिकरा रणि अ श्रयमी ८९ श्रयस। ८३२,८५० प्रयसी--अम्विकरा श्रयसी- - -प्राटा ध्रयसी -प्रियद्गुः श्रयसी--राप्णा श्रयसी--हरातकीं रकाः --- सागः ्रष्टम्‌--त्रपु श्रष्रम्‌ -पलाशगन्धा धरष्रम्‌-- मोाक्तिकरम्‌ ध्रे्रम्‌-रोप्यम्‌ | ध्रष्रः-- वयः श्रष्ठा- - पद्यचारिणी श्रष्राम्लम्‌ -वक्षाम्लम्‌ | श्रा श्रोणिफटलकरम्‌ ---कस्यादीनि |श्रोणीं--करस्यादीनि १४५ -= -=---- -- ~~ ~~ "-- -- - ----- | श्रोतः --श्रवणम्‌ | श | ऋक्ष्णकम्‌ --पृगफलम्‌ शक््णम्‌ --कतकम्‌ शकष्णः--- -अरमन्तकः -श्रष्मा 4 --जलदायी श्रप्पा ६३ श्टप्पानकः १८८ मा त्रिगणा प््मिकरः--साधारणव्याभि पुच्छकम्‌ ४२४ पुच्छा- - प्र्टिपर्णी श्रयथः---ग्रोफ | श्रमनः वायुः श्रस्तनम्‌-- काटच्रयम्‌ | श्रानकः- - कृकरः श्राननिचिका -पराशलोहिता श्रावन्‌- शल्यः श्रावित -- -शट्लः श्रासभक्षः---यनुरः वासः ४०५ | श्रसः-- शिखी श्ासारिः २० श्रासारिः--मटम {न्त्रम्‌ ४०८ श्रतक्ण्टका--कपटेश्रर्म श्त्‌करन्दः पाण्डुः श्वतकन्दा---अतिविषा श्रतक्षारिणी ४२८ श्रतक्रम्‌ --टदूणम्‌ श्रतकम्‌--रैप्यम्‌ | | | श्र | | | १४६ श्रेतकः--शिग्रः श्वेतकाण्डा--- ट्वी ग्वेतकाम्भानी १४० शेतक्रिणिदी ४२८ श्वेतकुन्दः-- करवीरः श्वतकुम्भीका--काटपारसा श्रेतखदिरः ४२९ श्रेतगुञ्जा--श्चेतकाम्भोजी श्रतघण्टा-- नागदन्ती श्रेतचन्दनम्‌-- चन्दनम्‌ श्ेतचामरपुष्पः---काशः श्रेतचिचिक्रा-पलाश्लोदिता श्वेतचिद्धी ४२२ श्रेतचिष्टी--पररालोदहिता भेतजलजम्‌-कुरुदम्‌ श्रे तजीरकः रुः श्रेतटङ्णम्‌--टद्ूणम्‌ श्वेततुलसी १४४ श्वतदण्डा--दुवा श्रतद्वां ४३७ श्रतदुवा--दुवा शतद्ुमः-- वरुणः श्रतधातुः--खयिनीं श्वतनामा--अश्वक्षुरकः श्वेतनिगुण्डी ४२३३ श्रतनिष्पावः---निष्पावः श्वेतपक्षिणी--शकुनी श्रेतपत्रम्‌--पुण्डरीकम्‌ श्रतपत्रा--रिञ्चषा भ्रतपश्मम्‌- पुण्डरीकम्‌ श्वेतपश्यम्‌-- पुष्करम्‌ श्ेतपयः-- तक्रम्‌ श्रतपारल--काषटपाटला श्रतपिङ्गलः--सिहः श्चेतपिण्डीतकः- महापिण्डी श्रेतपुङ्का--शरपु्खा शरतपुष्पकः---करवीरः श्वेतपुष्पः---करवीरः श्वतपृष्पः- वरणः ^-- - --*----- = =“^->~----~------=-- न ज = न श्रतपुष्पः--सिन्दुवार श्रेतपृष्पिका--पुत्रदात्री ग्बेतपुष्पी ५९ | श्रतपुष्पी--अश्वक्षुरक श्रतफखा--श्रतवहती अतवनरकप्‌--बबरिकम्‌ श्रेतबला ४३५ श्रतबीजः--कुलित्थ श्वेतवृहती २४ श्रतमन्द्‌ारकः--श्तमन्दारः श्ेतमन्दारः १३७ श्रेतमरिचः--रिपुः श्रेतमारिचः-भतशिग्रः श्रतमहाटिका---श्रेतवृदती श्रतमुष्ककः-- मुष्ककः शेतमूलः-- क्रूरः शवेतयुका ४०७ श्रेतरक्तकः--गौरपाप्ाणकः श्रतरोधरः ४३६ श्रेतरोघ्रः-कमुकः श्रतरोमानिवितः- ऋद्धिः श्वतरोहितः- रोहितकः श्वेतवचा ४२९१ श्रतवचा ४३९ श्रतवचा--अतिषिषा श्रेतवचा--मेध्या श्रतवारेजम्‌-- पुण्डरीकम्‌ श्रतवातोकिनी-- श्ेतवबृहती भतशाकलिः-- शालिः के श्ेतरिश्रः १४२ श्रतशिम्बाः- निष्पावः क (क ग्वताशरखाः ३७ श्रतशिक्ञपा--रिशपा श्रतशूकः--यवः श्वेतसारः--सोमवल्कः श्वतसिदी-श्वेतवबहती श्रतमुरसा--शेफाणिका श्रतसुरणः--अर्शघ्रः श्रतस्पन्दा--अश्वक्षरकः धन्वन्तरीयनिषण्टुराजनिषण्टुस्थराब्दानां- ~~~ ~-----------> --------- ~~~ ~~~ -~---~------- ~~~ शेतम्‌--रङ्णम्‌ श्रेतम्‌--बवबरिकम्‌ श्रतम्‌-मथितदयि श्रेतः ४२८ श्रतः-- पारावत श्रेत :-- राष्ट्र |श्रेतः--दंसः श्वेता २३४४ श्रता ४३२ । श्रता---अतिविषा श्रेता--अश्रक्षरकः श्रेता--कटभी श्रता--काठमर्यः श्ेता----काष्टकदरी श्रेता--घर्मान्तः श्रताव्या---शरपुद्ा श्वतादिपिच्छदि(१) ४२४ श्रेतादिपिच्छरी(१) ४२४ श्रता-- दुर्वां | श्रेताद्विकर्णी ४३२ श्रता--पाष्ाणभेदकर श्रताम्बर-ः--दितिवारः श्वेताम्छी ३३८ अता-- लक्ष्मणा श्रता--वंशरोचना श्रता-- शर्करा श्रता--श्रतनृहती श्वताश्वः--घोटः श्रेता--श्रेतशिखा | श्रता--सारिवा श्रता--स्फरिक्मै श्रतेश्ुः--दक्षः ्रतैरण्डः--एरण्डः ॥ः षटूकम(- ब्राह्मणः षट्कोणम्‌-- हीरकम्‌ षट्चरणः श्रमरः षटूचरणा--पक्ष्मयका ।धटूपदमप्ररी--अशोकः गन्म = + --------------न-----~~ 1 षट्‌पदः-भ्रमरः षटूपदः-- यूका षट्पदातिधिः- चम्पकः वणोनुक्रमणिका । स. सकलम्‌--अस्थि सकलम्‌--कत्त॒णम्‌ षटूपदानन्दवधेनः --क्िङ्विरातः सक्लम्‌ू--पद्ममलप्‌ षटूपदानन्दा--वा्षिप्री षटूपदी ४२९ षटूपादकः-मद्रीरः घडङः--कुद्रगोक्षुरः धडङ्गः--गोक्षरः षडर्थाः ४३१ षडाहयम्‌-देवदारः पडाह्वया-- सीम्या षडूषणम्‌ ४३० ॥ षडग्रन्थः--अङ्गारवधिकाः पटग्रन्थः---उदकीयः घड्ग्रन्था-- मेध्या धडग्रन्था--वचा षइप्रन्था--शढी धणघण्टिका---शणपुष्पी पणपुष्पी --क्षणपुष्पौ पण्ठः-- नपुंसकम्‌ षण्मुखा--षडभृजा षटविन्दु कीटः; ४०७ षड्बिन्दुः धरड्निन्दुकीटः षड्विम्बा-तैलकीरः पर्भुजा ४९ षड्सः---रसः पट्साः ३०९,४१ १ षडेखा-षडभुजा षष्टिकः व्रीहिः धिक्यम्‌--भृमिभेदः षश्िजिः-- मीदहिः धषितण्डुलजोद्ध वा--वंडारोचना घष्टिवासरजः--त्रीदि: षष्टिशारिः-- ब्रीहिः षषटिहायनः--हस्ती षश्िः-- वीरिः षिड़ा- रोकः षोडदाहया-- लिङ्गिनी । मकटरः- मत्स्यः सकुरुण्डः--साकुखुण्डः सकृतस्मजः-- काकः सकृत्प्रजा ४२९ | सदरत्फला ४२२ | सकृत्फला कदली |सकृटर्भः--अश्रखरनः सकृद्रीरः--एक्वीरः सकेसराः--- विशाखा ३२८ सक्तकस्वरूपम्‌ २३१४ सक्तकः--- विषभेदः सक्तः-- अक्षता सक्थिनी ऊर सगरम्‌--दिद्गुलम्‌ सङ्गा--सोर्री सद्ठिनी--बटः सचिरामयः-- विस; | सचिवः; ४२५ | सचिवः -धनूरः | सचिवामयः-- विसर्पः सच्छाकम्‌--आद्रकम्‌ सटिका-- गन्धपलशः सदी ४२४ स्टी--पलारिकः | सटी-श्चदी सटी--शदी सदी --कचरम्‌ सदी- रदी सणपृष्पी--शणपुष्पी सततः-ेष्मा सतसा-- बहुला सतिनामौ-- गोधूमः सतीनकः ४२६ सतीनकः-- कलायः सतीनः-- क्शायः 2 | सतीना-- विष्णुक्रान्ता | सतीनाः-- मसूरिका सत्फलदः-- बिल्वः | सलयकमा- बिल्वः सलयनाश्नी- रुवच॑ला सत्यपाण्डवी--दुगी सयः-- पिप्पलः स्रम्‌--काननम्‌ सत्वक्दिरोधिजा- नाडी | सगुणः ४१४ सत्वम्‌ - त्रिगुणाः स्वम्‌ -सच्वादिगुणाः १ ४.७ ए । सतप्वनादनम्‌-- शष्कल्नम्‌ सादिगुणाः ४०१ सत्वायत्ता--सत्वगुणः सदशवदन:- कह; सदागतिः---वायुः ।सद्‌ा-रिष्टिभी सद्‌ापत्रा---मुद्रः सदापृष्पः--अकीः सदापृष्पः-- कन्दः सदापुष्पः-रविद्रुमः सदापुष्पः--राजाकः सदापुष्पी--- राजपुकः सदाप्रमूनः--रोहितकः सदाफलम्‌ ४२५ सदाफलः --उदुम्बरः सदाफलः- बिल्वः सदाफला--त्रिसंधिः सदामांसी-- मांसी मदाटृता--टिष्टिभी सद्रतनम्‌-षीरकम्‌ सनाकः--जीवन्तः सनाटुकः--गोरारिका सनिद्रम्‌-- संकुचितम्‌ सन्तमसम्‌--अन्धकारम्‌ सन्‌--पण्डितनामानि सप्तच्छदम्‌ ४२ सप्तच्छदः सप्तपर्णः १४८ समन धातवः २६५,३१२ | सयष्िलः ४२३ सप्त धातवः ४२० सप्तधातुनम्‌-- ञकरम्‌ सक्तपत्रः--- मुद्रः सप्तपणः ११२ सप्तपणः ४२१।,४३५ सप्तपणः---छत्रपणः सप्तपणः-- सप्तच्छदम्‌ सप्तपर्णी--रक्तपादी सप्रखा ५२८५ सप्तखा--म्रष्मी सप्तटा--सातरा सप्तवणः-- सप्तपणः सप्तदिरा-- बहटा सप्ताथाः ४३२ सप्तादय्ा-पारलीं सप्िः-- पारः सप्रसादकः--दालिः सबलम्‌--शालिपर्णीविदोपः सथ्यनामा-- गोधूमः समटृत्‌---शष्मा समगन्धिकम्‌--उीरम्‌ समगन्पिः ४२१ समदा ४२८,४४० समष्ा--बसा समङ्गा--मभ्िष्ठा समद्गा--रक्तपादी समत्रयम्‌--समत्रितयम्‌ समत्रितयम्‌ ४१९ समदोरसः-- गोकर्णी समदोषत्रयम्‌- त्रिदोषसमम्‌ समधुरसः- गोकर्ण समन्तदुग्धः-- सुक समन्तवुग्धा--स्क्‌ समन्तमद्रः--खमरीटः समयः---काटचयम्‌ समछिकरा ४३४ समवणंजा-- व्रीहिः समष्टिः ३३४ समानः---वायुः समाः--सवत्सरः समिद्वरः-- किंडकः समीतनामा - गोधूमः समीरणः ४२६ समीरणः--- जम्बीरः समीरणः---िगुणाः समीरणः--वायुः समीरसारः- विल्वः समीर: --वायुः सम॒द्रकान्ता -पानीयम्‌ समुद्रकरान्ता ~ स्प्रका समृद्रगा - पानीयम्‌ समुद्र जलक्म्‌---पानीयम्‌ | समुद्रनम्‌-- सामुद्रलवणम्‌ समुद्रफलम्‌ २४६ समुद्रफनम्‌ १२६ समुद्रफेनः--समद्रफनम्‌ समुद्रखवणम्‌ ८४०, ४४० समृद्रलवणम्‌- --सामुद्रलवणम्‌ समुद्रसुभगा-- गङ्गा समुद्रः -पानीयम्‌ समुद्रान्तः-- यासः समुद्रान्ता ४२७,४३२ समुदरान्ता-- कार्पासी समदक्षारक---सवक्षारः समृहगन्धम्‌--जवादि ३५५ सम्राडनी-- पाठेवतम्‌ सरकः सुरा सरक्तकः--क्षुद्राम्रः सरक्तः-ताग्रकण्टकः सरघा-- मक्षिका सरटः ४०२ सरटी ४२३ सररः-सरदी सरणी--प्रसारणी सरन्धरकः- ऋद्धिः सरयुः ३८३ धन्वन्तरीयनिपण्ुराजनिषण्टुस्थहब्दानां-- ~ ~------- ~ ------ ~~~ ~~ ~~~ रभम सरल्म्‌-- सरलः सरलः १११ | सरलः ४४० सरखाद्गः--श्रीवेष्रकः सरलख--दुक्रभाण्डी सरसिजम्‌--कमलम्‌ सरसीरुढम्‌--क्रमलम्‌ सरस्वती ३८२ सरस्वती - ज्योतिष्मती सरस्वतीं --पानीयम्‌ सरस्वती --ब्रादमी सरस्वतीं वचा सरस्वान्‌ - पानीयम्‌ सरम्‌- वंहणादिनामानि सर:ः--मटहापिण्डीं सराजा--जख्यायी सरा---प्रसारणी सरित्‌ - -पानायम्‌ सरिन्नाथः ---पानीयम्‌ सर्टस॒पः-- सपः सराख्टम---रक्तपद्यम्‌ सरोरुटा- -पद्धिनी सजेकः १९४ सजद्रुमः ४२८ सजनिर्यासकः-- राला सर्जरसः ४३५ सजरसः-- राला सजरसः--सजकः सजः- ज्येष्टा सजः---वस्तकर्णी सजः- टलना सजः--सजैकः सजौन्तरः--अश्रकणः साजिक्राक्षारः ४३५७ सनिकाक्षारः--स्नजिक्षारः स्मिका--सर्जिक्षारः सर्जिक्षारः; ७२ सप॑गन्धा-- नाकृटी स्पेतनुः २४ सपंदण्डा-सैदली सपदण्डी---गोरक्षी सपदन्ती-- नागदन्ती सपदमनी-- -वन्ध्यकर्कोटिकीं सपदष्रा--अजशाद्री सपपुष्पी- नागदन्ती सपमक्षी--ववुरी सपसुगन्धा-- नाकुली सपमुगन्प्री - नाकुली सर्पः २८१ सपः ४३२ सर्पः---पु्वापाढा ३२८ सप्ती ४२७ सपाक्षी--महासगन्धा सर्पाक्षी - -विष्णकरान्ता सर्पस्य: रुभ्रायुः स्वद्ग -मैदरी सर्पादनी -नाकुरी सर्पान्तरम्‌--कुखकः सर्पारिः- नकुलः सपावासम्‌ - चन्दनम्‌ सपिणी ३५३ सर्पिः-- -घतम्‌ सवृक्षार; ७६ सवेक्षीरी ५७ सवगृणोत्तरम्‌- -उद्धिदम्‌ सवप्नन्िकम्‌--मुलम्‌ सवग्रन्थि--मृलम्‌ सवेजनप्रिया-- ऋद्धिः सवक्षः--भात्मा सवंतिक्ता-- काकमाची सवेतोभदः- निम्बः सवंतोभद्रा--कादम्ः सर्वताभाका--कार्म्यः स्वतोमुखम्‌-- पानीयम्‌ सवेभूतप्रमर्दिनी -वन्ध्यकर्कोटि की स्मेदःसमृद्धवम्‌ --अस्थि सवरसः ४३५ सव्रलवणम्‌--ओषरकम्‌ न~~ न= ------ ज „~ वणानुक्रमणिका । सवननेट्‌प्रधाना- वन्न वहितम्‌ -- मरिचम्‌ सवसा -- अवनी छ ~~ ~ +~~-~-------------- ~ == ~ ~ ~--~-~--~------* सहस्काण्डा- द्वा सहघपत्रम्‌---कमलम्‌ सदटखपवा --- द्वा सवानुकरारिणी -- प्रष्िप्णीविशेषः |सहखरमदी -- द्रवन्ती | सवानुकारिणी.- -गालिपरण स्वरानुभतिः--रक्रभाण्ड सर्वापधम्‌-- -रर्कोपधिकम्‌ सत्रापाधक्रम्‌ २०३ सपपरतटम्र्‌ ५२३४ सपेपम्‌ ४२३ सपपः *१४२ सटवणम्‌--- त्रपु सटेटजम्‌ - -कमयम्‌ सटिटप्‌ ४१ साखलम्‌ -- पानीयम्‌ सट्टकः - -ग्की सट्क १२२ साद्रक्ा ८३५,५३८,४३९ सलटकाटक्नः ४२१ मरछ्र- सषछकी सवरिता---अकः सव्यसाची - --अनुनः | सशल्यः- --ऋक्ः सदयामा - वीहिः ससारम्‌---काटलेयकम्‌ सस्यक्रम महारसाः | 1 (नक सस्यमारी---महामूषकः सस्यसवरक.--स्जकः सस्यरसवरणः---जरणद्रमः सस्यम्‌ --फयम्‌ सस्यः-- महारसाः सदकारः---भाम्रः र प सह चरः--सरेयकः सहदेवः---नीरिनी मह दवा-- महाबला सहदेब्री ४३१,४३२ सहदेवी -महावला | स्हस्यः--पौषः सहस्ररीयां ६७ सहस्रवीयां ४३५ सहवी्या-- दवी सटस्वेधम्‌-- सक्तम्‌ सहस्रवधी ४२४ । सटस्वर्री ४३९ सरस्व --अम्लः सदटस्नवेघ्री -- कस्तरिकरा मरां -¶ाटः सद :--- नखम्‌ महा ४५०,४४० गहाचरः -सरेयक सटा --जीमृतकः महा ` -तरणीं सदाय.---चक्रवाकः सहाः - म्गशीषः सिमः कषूरः मटेटम्‌-- त्वक्‌ | ४. सक्र ----माहः । संकुचितनामानि ३२७ सक्रोचनी---रक्तपादी कुट्कृमम्‌ स्या बुद्धिः मद्यावान्‌--पण्डितनामनि सग्रहणींयद्रन्याणि ३२८ सं्राही--कृटनः सघपृष्पी-- धातुक संघर्पा---भलक्तकः संघातपिक्रा --शतपुष्पा समचारिणी--विश्वग्रन्थिः संचारी--संचायीदयः क संचार्यादयः ४०८ संजातम्‌-- आसवः क ह ~~~ संधिनालः-- नखम्‌ सधिवटी- त्रिसंधिः सप्या--आतपादयः सेष्यापुष्पा--जाती सेष्याश्रम्‌--सुवणेगरिकम सेध्यारागम्‌-सिन्द्रम्‌ ट संनिपातः -- मोदः सन्यासः-- मोहः सुपत्‌--रत्नानि सेपदा-- ऋः संपुष्टम्‌-विकसितम्‌ समरोद्धवम्‌--ाढल्वणम्‌ सेमवम्‌-दपि संभारः ३०१ संमदः--दस्ती संभीचिद्रुमः-- रुरः संवत्सरः ४१५१४९८ सेव्कः-- विभीतकः सेवित्‌--ब्द्धिः संवृतः -- वेतसः ससारः-- विट्खदिर सहननभ्‌-शरीरम्‌ सदषौ--जन्तुकारी संहितपुष्पिक्रा-मिश्रेया (^ ~~ सा साकुरण्ड \ ३४६ तागरगा--पनीयम्‌ सागतेत्थम्‌ --सामुद्रसणम्‌ मागः २०१ सातल ५६ पातला ४३०,४३२१४२५ सातला--चमकषा सात्प्यम---तक्रम्‌ सादनी -कदुकरा सादनी ---रिशपा साधनम्‌--रिश्नम साधारणदेशः २२ 0 ; ३१ | | क्रः--दमः साधुगन्धिकः--द्मः साधुपुष्यी--धातुको सानन्दः--गुच्छकरभ्नः सानुजम्‌--प्रपौण्डरीकम्‌ सानुनः-- तुम्बर सापान्परसाः ४९० सामान्यम्‌ - साधारणः पनवम्तीयनिषष्ुराजनिषणडुसयशन्दाना -- व ~ ~~ साधारणाः ४१५ साधारणपांसगुणाः २५० साधारणम्याधि ¦ ५१० साधारणम्‌--साधारणकालः- सामुद्रकम्‌--सामुद्रलवणम्‌ सामुद्रजम्‌--प्रवाल्म सापद्रखवणबरू ७५५. सामुद्रम्‌-समुद्रकेनम्‌ सामुद्रम्‌-सामुद्रलवणम साम्भरम्‌---गाढरवणम्‌ साम्भारम्‌--ओषरकम्‌ साभ्राणिकर्दमम्‌---जषादि ३.७५ साप्राणिजम्‌--पकिवतम साम्राणिषुपरिमखः---घोरः साम्लिका--आम्लिका सायकः-- शरः सायकपृद्धा--शरपृद्वा सायम्‌---आतपाद्य, सायत्तध्या--आतपादगः साया्ः--अदोरात्रादयः सारकः--रेचकः वारघम्‌-मधु सारङ्कमासम्‌ २९२ सारद; ४२६ सारङ्गः --खभ्नरीटः सारङ्गः चकोरः सारङः--म्रमः | --प्रसारणी सारद्मः--खदिरः सारमृषिका--जीमूतक सारमेयः--कुक्ररः सारसम्‌ ४२८ सारसम्‌--कमलमः सारसः ९.५ क~ ----- ~ ~ग ~ -- == -~ सारः-- विषभेदः सारिका ४३२ सारिका-गोरारिकरा सारिणी--कापोसी सारिणी- कूरः सारिणी-मदाबला सारिणी-रिङापा सारितम्‌--अम्ननम्‌ सारिवा ३८ रारवा४२८,४३ ०३४२२४३७ सारिवा--कृष्णमूली सारी--सातला सावगुणम्‌--उद्धिदम्‌ सावगुणम्‌-- आषरकम्‌ सावेभोमः-- क्षत्रियः सावरसम्‌--ओष्ररकम्‌ सावंसदहम--उद्धिदम्‌ सार्पपपत्रम्‌ ३५४ सालाह्यः - - वृक्षः साध्यकरसमा--चिसंध्या सांनिपातिकः- -साधारणव्याधि स सिकतावान्‌--भूमिभेदः सिकता--वाटुका सिकता-- शकरा सिकतिलः-- भूमिभेदः सिक्ता--वाटक्रा सिक्थकम्‌ ११८ सिक्थम्‌-- सिक्थकम्‌ सिक्थकः-- सिक्थम्‌ सिगरदी ३३७ सिङ्प्ाणम्‌--नापेकामलः सिङ्धिणी--च्राणम्‌ सिडिकास्फोरः--तचाय्रादयः सितकरः--कपूरः सितकण्टकारिका--लक्ष्मणा सितकण्टकारी ४२३ सितक्रण्टया--रक््मणा वेणोनुक्रपमणिका । सितकुम्भी--काष्रपारला सितकुम्भी--सितपारलः सितक्षारम्‌---टद्णम्‌ सितक्षुद्रा ८२५,४३३ सितक्षद्रा-- लक्ष्मणा सितगुज्ञा ४२२ रितचिष्टी---पलाङलोदिता सितच्छदा ` -नूा तितजम्‌ ५२७ -----+=-~+ › सितजा--मभुशर्कग ४३५७,४३५७,४३ ८४४० सितदभः-- म्रददभः सितधातुः--खरिनी सितपक्षः-- तिथि चख ४२७ | सितपारलिक्ा--करा्रपाटरलः- | सितपारलिका--सितपारयिः सितपाटलिः ३६९ धितपुद्गा--शरपुद्गा सितपुष्पकः-- कारः सितपृष्पम्‌--परिपेदम्‌ सितपुप्पमू--प्रटिवतम्‌ सितपुष्पम्‌ -- प्रपीण्डरीकम्‌ सितपृष्पः--रोदितकरः सितपुष्पी---अश्रक्षुरकः सितयपृष्पी-- नागदन्ती सितपुष्पी शङ्कपुष्पी सितप्रसवः--धत्तरः सितमन्दारकः ४२६ | सितमरिचम्‌--मरीचम्‌ सितलता--अम्रनस्रवा वितवषांभः---पृननवा सितवचिजम्‌--मरीचम्‌ | सितशियपा-- शरा | सितशूकः ४३६ सितदूकः- अक्षता सितसषपः--सप्रपः सितसायका-- शरपृद्धा सितसिी-- लक्ष्मणा सितसुरणः - अदो न्नः १५१ 1 सितम्‌--मृलकम्‌ सितम्‌--रोप्यम्‌ सितः दृक्रपक्षः सिता ४२८,४३३ सिता-- काष्पाटला सिता-- गोजिहा सिताखण्डः--मधुशकरा सिताख्यम्‌--मरीचम्‌ भिताख्या-- दुवो सिता :- --रोदितकः |मिताजाजी-- द्रः सितःज्यम्‌ ४३० सितात्रयम्‌-- त्रिशर्करा सितात्रिकम्‌--विरकरा सितादिकः--रुङ्कः सितादिः-गृडः सिताद्िकर्णी ४३२ | सिता-- निष्पावः सिता --पुणिमा सिता-- वाकुची मिताग्जम्‌--पुण्डरीकम्‌ सिताभा--नक्राहा सिता-- मधु सिता---मद्धिका सिताककः- दाक सिताजकरः मिता--लक्ष्मणा सिताटकः-- भरतमन्दारः सितावरी ४२५ सितावरी---बाकुची सिता-- विदारिका सिता---शकरा सिता--सितषारछिः सितासिदा- लक्ष्मणा | सिताहवयः--रोहितकः | सितादवयः- श्रतदिभ्रः सिताहवया--शततुलसी , सितादवा--का्रपाटला १५२ ~~न ~~~ ~ सिताद्वा---सितपारलिः सितेक्षुः---दक्षुः सितेतरः-- कुलित्थः सितेतरः---बीहिः सितरण्डः--एरण्डः सितोज्रटा--श्रतकाम्भोजी सितोपला- शकरा सितोपलः-- स्फटिकः सिद्धकः-सजकः सिद्धकः-- सिन्दुवारः सिद्ध पुष्पः--करवीरः सिद्ध प्रयोजनः-- सषपः सिद्धसाधनः-- सर्षपः सिद्धः--धत्तरः सिद्धा-- ऋद्धिः सिद्धापगा--गद्र सिद्धाथः- वटः सिद्धाथः-- सपः सिद्धासंज्ञः- बकुलः सिद्धिकारकः---क्षद्रोलकःः सिदधिदः-- पत्रजीव सिद्धिः--ऋद्धिः सिघानुसं्चः(१)-- बकुलः सिध्म---क्रिलासः सिनीवाटी -भमावास्या सिन्दुकच्छपिका- दोफायिका सिन्दुकः-- शेफालिका सिन्दुकः सिन्दुवारः सिन्दुवारकः- सिन्दुवाः सिन्दुवारः १५० सिन्दुरपृष्पी --सिन्द्री सिन्द्रम्‌ ११५ सिन्दूरी ३७९ सिन्धुकः-- सिन्दुकः सिन्धुजम्‌- सन्धवम्‌ सिन्धूजः ४३१ सिन्धुजः -घोरः सिन्धुतीरसंभवम्‌-- ट द्रणम्‌ सिन्धपणी--- काम्यः सिन्धुपादपः--बीजपृणं सन्पुपृष्पमर्‌ ४२४ सिन्धुपुष्पः--कदम्बः सिन्परुरः---हस्ती सिरधरुवारकः-- सिन्दुवारः सिन्धुवारः ४२६ मिन्भूषिरः--दफा् सिन्धु- सेन्धवम्‌ मिन्धुः--पानीयम्‌ सिन्धृत्थम्‌---सन्धवम्‌ सिमाक्चुम्‌ ५३३ | सिरावृत्तम्‌ .- सीसकम्‌ सिदटलकः-- तुरुष्कः सिदलसारः-- तुरुष्कः सटः २६९ सिंहः ४३१ सिहकेसरकः---वकुटः सिह: --गुहाशयाः सिहपर्णी--वासकः महपुच्छिक्रा -- प्ृष्िपर्णी सिटमुखी -वासक्रः [सहः -रक्तरिग्रुः सिंहलम्‌ . --रीतिका मिहलस्था- यैहटी सिंहविन्ना --माषपर्णी सिदिका--वृहती सिदिक्रा--वासकः | सहा ५३६ सिर्ही-- नाडी | सिदही---वासक्र सी | सीधुगन्धः--वकरुलः | सीध॒रसः. --आम्रः | सीमन्तकम्‌-- निन्दररम्‌ सीमन्तिनी--च्ी रीरा--वाटृका । सीतसिन्धुका - सिन्दुवारः धन्वन्तरी यनिषण्डुराजनिषण्टुस्थक्ञब्दानां-- ~---+----- > ~ ---- ------= =-= „~ =~--------- = --- जम ~ ~ सीरी ४३६ सीरी-- कलिकारी सीसकरम्‌ २०९ सासकम्‌ ४३२ सानम्‌ - --सीसकम्‌ सीहृण्डः ४३२९ सीदुण्डः छक्र सु. र हकन्या मुकण्टी --कोकिलः सुकन्द्कः गृष्टिः सकन्द्कः --धररणीकरन्दः सुकन्दकः -मुखालुः सुकन्द््‌नः- -वनर मुकन्द्‌: ~ गुण्डकन्दः | मकन्दः--पराण्डः सक्रन्द्‌----टक्ष्मणा दा -वेन्ध्यकरकटिकी मुकरन्दौ --अर्शो्ः मुकर्णकः-- हस्तिकन्दः सुकर्णा ---आसतुकर्णी सुकाण्डकरः - काण्डीरः सुक्रामा -- त्रायमाणा सुक्रारम्‌-- वीरिः सुकाएटकम्‌ --देवदार्ः सुकाए्रा--कटूवी गुकाण्रा--का्रकदयी सुकृन्द्रः- कन्दुः सुकुमारकम्‌ -तमालपत्रम्‌ सकृमारकः-- इश्च सुकृमारकाः-- त्रीहि ------~ रुकरम।रः ८२७,४३० | सुकुमार ः-- चम्पक सुकुमारः -- प्रियद्ग सुकुमारः माषः सुकुमारा ४२७ | | सूकरमारः--द्यामाकः | सुकुमारा-- कद्र सूकुम।रा--प्रष्मी सुकृमा-- जातीं सुकुमारा--तिसंधिः सूकुमारा-- स्का सृकुलः--घोटः रकोडाकः--क्षुद्राप्रः रुकीशा--कोदातकी सुक्रडि--चन्दनम्‌ सुखम्‌--भसव, सुखम्‌ -- ऋद्धिः सृखद्‌ा --शमी सुखभानी - व्रीहिः सुखवचः- सर्जिक्षारः रुखव्चा---सर्जक्षारः सुखा्जिकः--सर्निक्षारः सुखादट्का. - अन्या दोश सुखोद्धवा--मुवचल्म सुखोपिता-- मूवी सुगन्धक्रः---परणीक्न्द्‌ः मुगन्धकरेसर्‌ : -ग्क्तादिाग्र 9 | सुगन्धत्रणम्र्‌ २६० सुगन्यपन्वक्रम्‌ ३२०४ सृगन्धपत्रा---षटद्रनटा सगन्यप्रसवः---रायिः सुगन्धपभतणः १४४ सुगन्यमृतृण १ त शततम सुगन्धमुत्र वृप्रणः-लोमदाविडालः सुगन्धमृला--पद्मचारिणी सुगन्धमृका-- राप्णा सुगन्धमृला--रादी गन्धम्‌ ` कुमुदम्‌ सुगन्धम्‌--चन्दनम्‌ सगन्धम्‌--जवादि ३५५ सुगन्धः- - कृष्णः सुगन्धः-- गन्धकः सुगन्धः--गृण्डकन्द्‌ः सुगन्ध ¢ -- जणा सुगन्धः---नारिकेलः सृगन्धः--भृतृणम्‌ २० वणोनुक्रमणिका । सुगन्धः --भुतृणः गृगन्पः --- सुगन्वतृणम्‌ मुगन्धः-- सृगन्यभृनणः | मुगन्धः--हरिमन्थः सगन्धा -- कृष्णः सृगन्धा---गद्रापत्रीं गृगन्धा---ग्रष्मी पृगन्धाद्या--मद्िकां सृगन्धाद्या-मधिफा मुगन्धाद्या व्रीहि गुगन्या-- नाकृ सगन्धाप्कम्र्‌ २३०४ सुगन्धा -माधर्वी गुगन्धा---यथिका रागन्धा--सद्रजटा सुगन्धा वन्प्यक्रकेटकी गुगन्धा-- त्रीहि. गुगन्धा -- शतपुष्पा सुगन्धा - दाफ्रादका गुगन्धा --सष्टका गुगन्धा- स्प्रृकरा नुगन्धाः --टरिमन्थः सुगान्यक्रम --उर्यागम सग(न्धकम्‌ - -एटवाटृकम सुगन्धकम्‌ गौरसुव्रणम्‌ मुगन्धिकम--सुपणः रुगान्ध्रक्रः- तुरुष्कः गुगन्धिकुस॒मः करवीरः सुगन्धित्रिफला २९९ मुगन्धिनी -केनकीद्रयम्‌ गुगन्धि - -ववरिकम्‌ मुगन्धिमृत्रपतनः-लामशविडालः सुगन्धिम॒लः कम--उशीरम्‌ सुगन्धिमला--गष्णा सुगन्धिमूपिका--दाघतुण्डी सुगन्धिः - ` गृण्डकन्द्‌ः मुगन्धिः ---तुम्बुः सुगन्धिः -- तुरुष्कः सुगन्पिः--घान्यकम्‌ # ५. सुगन्धिः-- मुस्ता सुगन्धिः व्रीहिः सुगन्धिः--सुमुखः सप्रन्थि--मृलम्‌ सूग्रान्धः---चोरकः मुचनुकरा --वृषह्ट्मुः #. सुचमा - मूर्तः सृचित्रवीजा - विडङ्ग सुचित्रा --चिर्भयम्‌ गाय --पटाललोहिता रुचेतना -- -टिभ्ी सुजाता --सौरष्र सुजीवन्ती -देमा सुतजीवकः - पुत्रजीवः गुतदा 11 ३ | गुतनुः--- स्री गुतपृटुका -- विश्रप्रन्थिः सुतश्रणिः--आयुपणी सुतश्रेणी ३३६ -सुतश्रणी ४३२ सुनतिक्तकरः---निम्वः मातिक्तकः--पपटः सृतिक्ता-- कोशातकी मुतिपिडी --आम्लिका सुतद्ष्णकः--मुष्फकः सु्ीषषणः--श्रतशिगरुः सुतद्ः--नारिकेलः सृनुण :---उखलः | मुनृणः --मनरः सुतेजः- मुवचला सुतैला- तेजस्विनी सुदग्धिका---द्ग्धा सुदण्डः-- त्रः मुदाण्डिका--गोरक्षी सृद्मा--दकषुदर्भा (+ गुदस - रणी सदखा--दालिपर्णी १५ धन्वन्तरीयनिषण्डुराजनिषण्टुस्थक्षब्दानां- सुदारु--देवदारः सुदारुहः--पिल्वः सुदीक्षः--पण्डितनामानि सुदीघा----चीणाकर्कटी सृदृदत्वचा- कादमयः सुधा ८२६,४३० सुधा---तवराजशरकरा सुधान्यम्‌-- व्रीहिः सृधा--शालिपरणीं सुधा सनः सधाल्वा----षदन्ती सुधांडभम्‌ --मोक्तिकम्‌ गुधांशुरल्नम्‌ -माक्तिकम्‌ सुराः --पण्डितनामानि रुधृपकरः---रवरिष्रकः मुभृम्यः अगस गुनन्दिनी --आरामश्शातला सुनयना-- री सुनाद्कः -- शद्रः सुनालम्‌--त्ममन्जकम्‌ सृनासिक्रा - काकनासा मुनिद्रमः--स्य्रानाकरः सुनिर्घाषा--जि्गिणी सुनिष्रण्णक्रः--रितिवारः मुनीरा--पानीयम्‌ सुनीलकः -नीलख्वीजः सुनीरकः--नीलः सुनीलपुष्पा ---प्रतरीकः सुनीरखः--अरानः सुनीलः -- दाडिमः सुनाला-गर्मारिक्रा सुनाला---चाणिक्रा सनीखा--प्रतरकिः सनेत्रा---खी सन्दरः --तिलकः सुन्दरा-- ककमा गृन्द्री--लख्रा मपत्रेक:--क्रपित्यः सुपत्रकः-- रिपः सुपत्रः - इट्गुदी सुपत्रः--पटिवाहः सपत्रा -- पारक्यम्‌ सुपत्रा--शतावरी सुपत्रा--शालिपर्णी मुपत्रिक्ौ _ -जन्तुकारी सुश्चिकरा--शालिपर्ण मुपध्या --पलाराखोहिता सृपद्री - ब्राह्मणी सपणकः-- सप्तपर्णः मुपाणका--शाकिपरणो सुपर्णा--प्रखशा सृपाक्रिनी --गन्धपराशः सुपाक्यम्‌ -विडम गुपाथः - -प्रक्षः मुपिकला-- जीवन्ती सुपिङ्गल - ज्योतिष्मती रार्पातम--गृप्नरम सुपुट्‌: ---कोलकन्दः सुपुटः - विष्णुकन्दः सुपुत्रा --रद्रनटा मुपुष्कग्‌ --पद्रचारिणी सुपुष्पकेः---रिरीपः मपुष्पम्‌-- आहुल्यम्‌ मुपुष्पम्‌--तृलम्‌ सुप्ष्पम्‌--प्रपोण्डरीक्रम्‌ सुपृष्प.---तरणी ०1472. सृपुष्पः--शङ्काकः सु" ४प;-- हाद = सुपुष्पा--काशातक्री गृपुष्पा--द्राणपृरष्पी सुपृष्पा--मिश्रया । सुध्पिका--जीणदारुः सुपृष्पी 4२४ सुपुष्पा ` - शङ्खपुष्पी सुपुनके-- व्रीहिः सुपूरकः---वीजपूर्णः गुपुरणी--शात्मटीं सृप्तम्‌ --सकुंचितम्‌ रुप्रतिभा- सुरा मुप्रतिष्ितः----उदुम्बरः गृप्रभः-- पद्मकः सृग्रभा--बाकृची मप्रशञस्तः--समुखः मुप्ररन्नकः ---गमखः गुग्रसन्नः--मुमृखः सप्रसरा-- -प्रसारणीं रुप्रसिद्रः-- मुमृखः सुः ---ओग्रः सृफल.----कणिकारः मुफलः -- दाडिमः मुफरः -वदरम्‌ सुफला -उत्तरापथिका सुफला- चन्द्री सुफलाः ---कदरीं सुफला -- काम्यः सुफला - कष्माण्डिका मुफनम्‌- -समृद्रकेनम्‌ सुवीजः--ष्रस्तिकः सृवीजः---बदरम्‌ मुभगम्‌ --शेर्यम्‌ सुभगः- --अशोकः स॒भगः-- चम्पकः सुभग;-- दरण गुभगः- सैरेयक्रः गुभगा---कस्तृरिका मुभगा-- वतका सुभगा-- -दृवा गुभगा-- प्रियद्ग; मुभा वापिका सृभगा--शाचिपर्ण सुभगा--स॒रसा सुभगा--सुव्णकदली सुभद्रकः--खन्नरीरः सुभद्रा--काद्मयः सुभद्रा-- दादी सुभद्रा--शमी सृभिक्षा--धात॒की सुभूतिकः-- बिल्वः सुभूतिः-- तित्तिरिः सभोजकः -वदिः स्रूः--ष्री रुमकरन्द्‌ः - कुन्दः सूमद्रल्यम--कपटम्‌ सुमतिः--पण्टितनामानि सुमदनः--आम्रः 1 सुमनः ---ग)।ध्रमः सुमनःपत्रिका --जातिपत्री सुमनःफलम्‌ -- जातीफलम्‌ सृभना ४९. सुमना - नाती रुमना--शतपत्रा रसुमनाद्रयम्‌ --कस्यम्‌ सुमनाः. -अद्रारवषिका रुमनाः--उद्कीयः १. समारा -भुतृणम्‌ सुमाली - भूनृणः स॒गुखः १४५ ५ सुमुखः- ववरः सुमुष्टः--विष्मुष्टिः रमृलकम्‌-गत्ररम्‌ सुम॒लः- धतदिगरुः सुमृला--शाचिपर्णी सुमधा--पण्डितनामानि सुरक्ृता--गुटूची सुरक्तकरम्‌ --मुवणगेरिकम्‌ सुरक्तकः--श्षुद्रामः सर द्रकम्‌ -कृचन्दनम्‌ परणोनुक्रमणिका । | सृरद़दम्‌ - -कृचन्दनम्‌ | मुरद्रधातुः -गरिकम्‌ | सुरम्‌ - कूनन्द्नम्‌ सुरद्गम्‌ - -ष्ट्गृलम्‌ गर्ह:---नरदः सुरदा वर्तिका मुरद्धिक्रा -पौनकी मुरङ्ा --काकनासाः गरङगी---किद्िरानः सुरदा -त्रपु | सुरतुद्ः- -सुरपुनागः सुरदास्क्म्‌ ४२० सुरदारु -द्वदास. सुरदारु: ५२८ सरदार: ४२८ मुरद्ीधिक्रा गब्ग गरदुन्दुभी- ` मुग्गा गृरत्रुम. --मदानटः मुरध्रृपः--- राया सुरनदा--गद्रा | मृरनारः- -मटानटः | ८ सुरपणम्र्‌ ३७२ गुरपाणिक्रा --मसुरपुनागः सुरपर्णी ` प्रखाक्षा गुरपुष्पा ---अनगन्धरा स॒रपुनागः ३६८ सुरप्रियः अगस्त्यः गुरप्रिया जातीः सुरपरिया--मुवणक्रदरी | सुरभिगन्धम्‌ -नमालपत्रम्‌ सुरभिगन्धा जानी मुरभिपत्रा--जम्ब । [अ ति (न (~ सुरभित्रैफय- -पुगन्वि्विरखा मुरभित्वकृ मला सुरभिलवा ` -पटरक मुरभिः ८३१ स॒रामः---फदम्बः सुरभिः वर्ष्म रभिः --वम्पषः १५० ~ ----- ~---~ ~~~ -----~ -------~-.. सराभः ---पाची -9 सरभिः---बक्रलः | = सुरभिः- - वमेरिकम्‌ सुरभिः. --बरीषर्दः मुरभिः-- मानिका | मुरभिः-- मुरा सुरभिः -राल गुरभिः-- -श््नटा सुराभ -वसन्तः मोरभिः---त्रीहिः मृग्भिः -- शमी सुरभिः -सष्टकी मृगभः ---गुगन्पतणम्‌ गररभिः -मुगन्धभनृणः गरभिः- -युरसा ` सुरभी ४३८ सुरभी --रष्मी गरभी--- जम्ब: सुर्मीजलम्‌ मोमृच्रम्‌ मुग्भौ सुरमा सुरम्रतिका --गीरा्री गुरम्मिका --मुवणकदरटी सुरता ` -तजस्विनी गुरवटभा -- दर्वा सुरधरष्रा त्रा सुरम्पपकरः - -दूवमर्धपकः मुर्मम्‌ -ववक्‌ सुरमम -बोलम्‌ मुरसभवा --सुत्रवला सुरसः ५३० सुरसः --क्रणगुगगुयुः ९ शर्‌ः--- पुगन्धत्‌ णर 78 सरमः --मुगन्धभनतणः सुरस. --पुरसा ग्रसः ` -दात्मसा सरसा {८४५ रागा ५३९ सुरसा तद्या सुष्ना--मिधेया, ' १५६ =+ = सुरसा--राष्णा युरसा-सहस्रवीर्या सुरा २६१ सुरा ४३१ सुराहकः --ववैरः सुरादेम्‌--दरिचन्दनम्‌ सुराषटकाः---कुलित्थः सुराषटरनः-- वासन्ताः सुरा्रना--सौराष्री सुरासुरभवा-- मुरा सराहम्‌-- देवदासः चरह्वः-- जम्बीरः सुराह्वः--दरिद्रः सुरीरी ५४३१ वर्पम्‌ तूलम्‌ सुरूपा--भागीं सुरूपा -वा्िकी सुरूपा-- शाद्यिपर्णी सुरेज्या-- ब्राह्मी गुरज्या--मुरमा सुरष्रकः--स्जकर सुरेः-- वमक सुरष्टः--सरपुंनाग सुराद्ववः-- पद्मक सुलभा -धृम्रपत्रा सुखभमा-मपपर्णी सुल्भा--वार्पिक्री सुखोचनः--- मगः सुलोमा--ता्ली सुखोमा-- मांसी युवक्त्रः- सुमुखः चुत्रद्नः---प गुनतः ` सुवयाः- मध्यम सुषचलम्‌ ४२८ सचेला १५३,४२५ तुवचला ४३६,४३९ सुष्रचला--त्रद्यी सुतवचः--सानिक्षारः सूवेचिकः- रनिक्षारः वृवाचका--सर्जिक्षार सवर्ची-सनिक्षार प्रवणकदखी १४९ सवणक्रम्‌- रीतिका रुवण्केतकी--केत कद्रयम्‌ तवरणक्षारिका- सर्वक्षीर प्रषणगारेकम्‌ १२८ व -- राजावर्तं भुवणनकुखी-- तेजस्विनी सुवण्पुष्पः- -तरणी सृवणमचा- -मुवर्णकदटीं सुवणय॒धा- -यरथिकरा मुतणयुधिका-- शिखण्डी वणरम्मा -- पवणकदरली | नुवण्लतिका--- ज्योतिष्मती सुव्रणम्‌ ०९ सृत्रणप्र्‌ ४२९ सुवणम्‌ काशनम्‌ सुवणम्‌ -नागपुप्पम तुत्रणः ---कणगरगयः सवणा ४ ९, वणा--- पन्द्री वरवणारः---करोविदार | --सवरक्षारी तवणा --हरिदा सवणाद्रा - -यृथिका स॒वाणक्रा - -टेमा सुवप। --वार्धिकी स॒वष्टरा- पुत्रदाची मवाटिका --जन्तुकारी म॒वद्धिका-- वाकुची पृवश्टिनम्‌--ग्रवालम्‌ सवष्री --कटवी शृव्--वाकृची सवसन्तः-- अतिमुक्तः ठवनन्ता --वासन्ती तुवरा ५३९ सुतहा--महासुगन्धा सुवहा--मुमटखीकन्दः 1 ~ -- ----- -« सि न भनवन्तरीयनिषण्डुराजनिषणुस्थकान्दानां- _ सक नभ ~> --~-"~---~-----~--=_-- _ सुव्रहा-- स्रजा पृवहटा---विश्वत्रन्थिः सुवहा--दाङ्काङ्गी तुवहा--सष्टकी सुवयः-- इचः सृत्राचका अजमोदा त्वाद्का--अन्या दोडी पुवासः- कदम्ब सुविचित्रा-- धसर ---घाट पुवश्रा-- -गृण्डासिनी मुर्वारकः --एकर्वारः व्रीरजम्‌-- अश्ननम्‌ पृवाराम्लम्‌ -सौर्वारम्‌ सृवीया- -ना्दहिढग त्ताया---सटघर्वायी सवृततकः--मरददर्भ चवृत्तः--अर्याघ् ततृत्ता - उत्तरापयिका सुवृत्ता शतपत्र सव॒निः - अयोः | तेजस्विनी सरवेयः ४११ स॒ततः--वुकः स॒त्रता--रादी पुराल्यरः-- खदिरः सुशाककम्‌---आ्रकम्‌ गुशाकम्‌-- आर्द्रकम्‌ सराकः -- चतरः व्रशाकः-- तन्दुखीयकः सुशाकः-- भेण्डा सृशालिः- व्रीहिः सृशाल्यकः- ब्रीहि सररिखा---वहिचडा तायाम्बका--अधि्िम्बी सृशीतः-- प्लक्षः गशीता शतपत्री सृश्रीका---सष्टकी सशेता-- लक्ष्मणा सृपमा---कान्तिः सुषवी ८२६,४२८ म॒ृषवी-- उपकु मुषरिराद्यः- वेदाः सुषिरा--नयिका सुषुरी ४२५७ सुषेणम्‌--करमदकम्‌ सषेणः-- करमदकम्‌ सपेणः-- वेतसः सुषेणी-- श्यामा समारः-- ताभ्रकण्टकः सुपिद्धकः - सजकः सुस्तनी -- मध्यमा सस्रवा-- राकी सुस्वरः रङ्गः सस्वर ः---सारसः ० सुकरकन्द्‌ः---गष्िः सुकरपादिका ` दधिपृष्पी भुकरवाखक : -शायिः सृकररिम्वी ४३५ सूकरः २६९ राकरः ४३० सुकरी-- गृष्टिः सूकर :--गुण्डकन्द्‌ः सूक्तम्‌ ५५० सृक्ष्मषण्टिका --पृक्ष्मपुप्पा सृक्ष्मजिहा ३९६ सक्ष्मतण्डुलः--खस्तिलः स॒क्ष्मदरः -दव्रसषषकः मृक्ष्मदला--धन्वयासः सुक्ष्मपत्रकः-- बदरम्‌ मृक्ष्मपत्रकः -युमुखः सृक्ष्मपत्रम्‌--सुरपणम्‌ साक््मपतरः-- रनः मक्ष्मपच्र --धान्यकरम्‌ मक्ष्मपत्रः--यासः सक्ष्मपत्रा--अन्या दों वणानुक्रमणिका । “~--~----------------~--~----~ ~~. तक्ष्मपत्रा---श्ुद्रोपोदकी सृक्ष्मपत्रा-- र्नाणदास्ः सृक्ष्मपत्रान्तरा---विप्णक्रान्ता मक्ष्मपत्रा--वहत्पारी मक्ष्मपत्रा -- रतावरी , | सूस्मपनिका---शतपृष्पा क ४ त्री ध सहमपतर ५२१ मृकष्मपरत्र।--आकारामांसी मृक्ष्मपर्णी --मृक्ष्मपुष्पा © सृ्ष्मपिप्पदी -वनादिषिप्पटी | सक््पपुप्पा ४८ | गमतप्प्रा | | + यवतिक्ता भृकष्मफलः -वदरम्‌ म॒क्ष्मफलटः ` भक्रवृदारः सुक्ष्मवदग - वदरम्‌ | तक्मवाजः खस्तिखः ' मक््ममाक्षक्रा -मद्यकः | ममला --वरमाया | गुक्ष्मवद्री- करका गृक्ष्मवष्रा --जन्तुकारी | सक्ष्मत्र्टरा ` तादा | पृ्मशक्रा -- वाट्का सृक्ष्मशाखः -जनालववुरः मशालः-- त्रिः सुकष्मस्फारः --संचा्यादयः स॒क्ष्मा--आक्ादामासी सृक्ष्मा--कस्णीं सुक्ष्मा--सृक्ष्मयूका सृक्ष्मा - -वादुका ृशष्मा- -सूक्ष्मया सूक्ष्मा ७८ समख ४२३.,४२ ५२२,४३७ ५८३८ सृक््मला -- मिशिः | सुचकः-- व्रीहिः मचिक्रापुष्यः--केतकीदयम्‌ सुचिद्‌ मचिनाखरा-शटय -- ---- == ~ १५७ , | सृनिपत्रकः - ` ग्क्षपूपः सरचिपन्नकः ~ दितिवारः पचिपत्रम्‌-- सितावरी | पुचिपत्रः -रितिवारः त्चिमषिकां--ज्रष्मी सृचिरदनः-- नकुलः मचिवक्त्रम्‌ ` दीरक्म्‌ सचिशालिः~ -व्रीदिः | सचाः---ध्रमरां रार्वापत्रा - -दूवा | सामु: मद्द्भः सच्यास्यः--मशकः सुचयाद्मः -- रिततिवारः रतरा पारदः ।सूृतः-- पारदः | सृनम्‌ --कृयुमम्‌ मुपधरृपनम---हिन्र सृपश्रष्ठः ५८२२ सृप्र. वासन्ताः सुपश्रष्राः - वागन्ताः गृपानिधानक राप्या -. मसूरिका & {अश्रः सूरणम्‌ ४८२८ सूरणः ४३३ मरणः -अर्गोघ्नः सारिः--प्रण्डितनामानि सूयकरान्तः ३८० मूयमक्ता--मुवचला तृवटता --मुवचखा सूयः ४२५ सुया--गेन्द्री सू्यादिदादकम्‌---पथ्यमेदाः रूयाटोकः ~ आतपादयः सुयादवय:--अकः म॒याटूवः- अकरः ख. मक्रिणी--अंषटप्रान्तभागः १९५८ सृणिका-- खाखा खषटप्रदा--पुतच्रदां म. सेगुरुन्दकः--जृणा सेधा रलः सेन्दिनीः म्रगाक्षीं सेरणी ४२७ सकिक्तः ४ २८ सेटः मेथिका सेवाली-आक्रादामांसी सेव्यम्‌ ४३३ सेव्यः-- पिप्पलः सेव्या---वासन्ती सदण्डः स्तरः (नोः स. रीकतः--भृमिभेदः सेकते्रम---आद्रकम्‌ [| सन्धवम्‌ ७३ सैन्धवम्‌ ४३५७,५४३८ सन्धवः- घोरः सेरिभः- मिषः सेरेयक सेरेयकः ६३ सरेयः--सैरेयकः संहलकःः- रीतिका सेहली ८५ सो. सोमकः ४३६ सोमक्षारी -- सोमव्ी सोमक्षीरा--सोमवद्टी सोममत्स्याक्षी ५३० सोमयोनिः- ष्मा सोमराजी--वाकुंची रोमल्ता--- ब्राह्मी सोमर्तिका-- गुडुची सोमवस्कः १२ | सोमवस्कः ४२८,४३९ सामवत्कः-- कटुफल); मोमवत्कः-रीटाकरभः सोमवष्टरी ४२९ सामवष्टरी -त्राद्मी सामवह्टी १६८,३२१ सोमवद्ा ८३१,४३८ रोमवद्ी- अन््रवदिका | सोमवद्ट--गषुची । सामवरढ--वाकुची साम्व्टा-- वत्सादनी सोमरारः- सोमवल्कः सोमसुना-- नमदा सोमसृष्ट-- -कुप्माण्डिका सामः ८४२५ सोमा ४२७,४३१ सोमाग््या ४२७ सोमा व्राद्मी | सोामादा --सोमवद्टी | 9.9 7, | सामा--सोमवद्टी 2 १.१ 1 । सोमदिनी -काद्मयः । सोष्णफटा -विम्यी सो. सोकरी--गष्टि सोंगन्धिकम्‌ १६४ सौ गन्धिकम्‌ ५३२ सागन्धिकम्‌- कुमुदम्‌ | सौ गन्धिकम्‌ -- माणिक्यम्‌ | सोगन्धीनालकम्‌ -बोटम्‌ साधम्‌--रीप्यम्‌ | सीघः--दुगधपाषाणः ---गारुत्मतम्‌ सौपर्भम्‌-- शुण्ठी | सौपर्ण -- वत्सादनी सानागयद्रविकः----रदणः | साभाग्यम्‌- सिन्दूरम्‌ । साभान्ननम्‌ ८३६,४५० धन्वन्तरीयनिपण्टुराजनिवण्स्थशन्दानां-- -~----------~^~ -~-- -------*=----= ~= =-= ~=» न~~----------- ~ = न = ~~न ------- | गमाभान्ननः ४३८ सौोभाज्जनः-- शिग्रुः सौमनसम्‌---जातीफलम्‌ सामनसायनी---जातिपत्री सौमनसायिनी--जातिपत्री | सोमेरवम्‌ सुवणम्‌ | सीम्यगन्धा--कातपत्री । सौम्यम्‌--- दुग्धम्‌ सौम्यः-- उदुम्बरः समाम्या.३३२ मौम्या- -क्रतनकरम्‌ साम्या-- गुडूची साम्या--चडामणिः सौम्या -- तजस्विनी सौम्या-- बदला साम्या ब्राह्मी सौम्या--मट्िका सं।म्या - मौक्तिकम्‌ संम्या-- स्रजा सौम्या--विद्ाला सोम्याः दादी साम्या-- शाटिप्णीं सौम्या--टेमा सौरभम्‌ परिमलः सौरभम्‌ बोल्‌ सारभम्‌ -- व्रीहिः | सारम :----तुम्वुरूः सौरभयकः--वरीवर्दः | सौरभेयी -- बलीवर्दः | सारभ्यम्‌ ~ परिमलः सारः---तुम्ब॒सः साराष्टः-- कन्दरं | साराष्रकस्वरूपम्‌ २३१४ माराष्टिकम्‌ कांस्यम्‌ सोराण्टिकः- - विष्रभेदः | भे ( % साराष्र १ ् सोराष्---कुन्वुरूः सीराश्र--सन्धानम्‌ । सौरिः-- अशनः क -------- ----- ------- + ~~ सौरिः.-- मुव्रचवला सारेयी-- गुरा सौवचलम्‌ ४३९ सौवचरम्‌----अक्षम्‌ सौष्षीरकम्‌ ४३८ सोवीरकम्‌--सोर्वारम्‌ सौवीरकः --वदरम्‌ सीौवीरसारम्‌ सघाताम्रनम्‌ सौवीरम्‌ २५१ सौवीरम्‌ ५३५ सौँवारम्‌---भमनम्‌ सावरिम्‌. ~ कर्चिकम्‌ सावारम्‌-- बदरम्‌ सार्वारः-- शालिः ऋ. स्कन्धजः---वदः स्कन्धतसः - नागिकरिखः स्कन्वररहः-- -वदः सकनधः ३२६ स्कन्धः --पारदः स्कन्ध. -- -हिरादीनि स्कन्धाङकः--पारदः स्त(तोवक्षारा - गन्धपरलश्ः स्तनपा --वालिकानामानि स्तनमुखम्‌ --स्तनाग्रम्‌ स्तनधयी ---वालिकानामानि स्तनः ३९८ स्तनापग्रम्‌ ३९८ स्तनितफलः--विकण्टकः स्ननितेद्धवः- -विक्रण्टकः स्तन्ग्रम्‌--- दुग्धम्‌ स्तन्यः---दुक्कः स्तबक्रफकः--तेजःफलः स्तब्रक.: गुच्छ ॥ स्तवकादकन्दकः --गच्छाब्रक्रन्द स्तव्धरामा -सूक्ररः स्तम्बः- प्रकाण्डरदितमदहानः स्तम्वरमः- हस्ती वर्णानुक्रमणिका । स्वस्या --नारक्रा स्तुया -साराष्री ् | ९ स्ते्याफलः--तेज.फलः | न स्त. न स्तंमिलयम्‌ ४१० व स्ता. स्तोकम्‌ -अमुतम्‌ स्तोक्कः -चकागः स्तामक्षार.- सर्वक्षारः | स्तोमवर्ढ्री- ऋण्डारः | स्री. स्री सरीघरतम्‌ २३८ । । | । > म % स्रादाधे २५५ स्ीपरूपभदेन पांसम्‌रे ' स्रापमयश्षणा --पादा । स््रामलापदय --ध्रग्रपत्रा छ्रामखमवरदाहलकः--- वर्क ' स्सन्ञा-- पिपालका र्भ. स्थरना- -क्कातनक्रम्‌ स्थलपद्मकम्‌ ५३३ स्यटपद्नी --पद्मचार्रिणी स्थलपिण्डा-- दीप्या शधरटदाद्टकः -क्षद्रगोक्षरः | स्थटरहा-- गृहकन्या स्थरख्टा - दग्धा | स्थवरिरम्‌--इय्यम स्थविरः--वृद्धनामानि स्थविरा --महा्रावणिक्रा स्थविरा ---वद्धा स्थाविप्रः---तन्दः स्थानम्‌ भमिभ॑दः स्थापनी- -पाट स्थारा--पाटरखा स्थावरम्‌ - विषदः | ~ स्थितिः भूमिमदः स्थिति---सच्वगुणः स्थिरकुमुमः--- वकु स्थिरगन्धः---चम्+क ॑ स्थिरगन्धा- -केतकीट्यम्‌ स्थिरगन्ध्ा--प्राटरला स्थिरपत्रः - -दिन्ताक स्थिरपुष्प;-- -चम्पक स्थिर पृष्पः-- तिलक स्थिरफला --कृष्माण्डिका स्थिररत्रा ~ नायिनीं म्थिररगा -दारटरिद्रा स्थिरमाघ्रनकः -मिन्दुवारः स्थिरसा - -गागः स्थिरः--कालत्रयम्‌ स्थिरः -पर्वतः स्थिरः--वर्खावदः स्थिरः--शप्मा स्थिरा ४२२ स्थिराट्प्रिपः--दिन्तालः स्थिरा-- शालिपर्णी | स्थिरा-- रालिपर्णीा स्र. ध स्थुलकन्दकः--अशश्न | स्थुलकन्दः ४२८ ] । स्थृलकन्दः ~ मुखालुः स्थलकन्द्‌. --टस्तिकन्दः | स्थरकटगः --प्रिगरदगः स्थटकणा-- उपकु स्थृलकण्टकः--जालवनुग स्थुकण्टाक---वृद्ता म्धूल्कण्टा--वृहती स्थ॒खकरः ---गन्धपखशः स्थलकरमृदः-- करवीर धृटख्चयैः--ववृग्‌ + + स्थुल जीरकः ४२१ र्थूलजारकः 4५२६ स्थृलजीरकः उपकु १६० = --- ~~ ~ ~ न ~ = नी 9 स्थरतण्डुलसंभृता--तीहिः स्थृलतण्डुलः--त्रीहिः स्थुकतारः--हिन्तालः स्थूखदण्ड ---महानयः स्थल्दभः-मुभ्नः स्थूकदला-- गृहकन्या स्थ॒लनालः---मदानलः स्थृलनीलः--रणगृध्रः स्थूटपर्णी ५३२ । इ ॥ स्थ टपुप्पम्र्‌ ४ स्थुलपुष्पा-- ण्डूः स्थुलग्रियट्गुकः--प्रियडगुः स्थुलफटः--शाल्मी स्थ॒रुफला-- डाणपृष्पी स्थरलभण्टाकी -- वृहती स्थ॒लमरिचम्‌--कङ्ोटकम्‌ स्पूलमू यमू स्शटरूहा - प्रद्मचारिणा स्थुलवत्ककः-- क्रमुकः स्थलवृक्षफलः--वाराहमदनः स्थृखवदेही-- प्रेयसी स्थूटशरः- -शरः स्थुखशालिः--त्रीदिः स्थठरिम्वी--असिरिम्यी स्थलरिम्बी--निष्पावः स्थुखसायकमुखाव्यः--शरः स्थुलस्कन्धः- -लकुचः स्थलः पनसः स्थूलः शरः स्थुला-उ्वारः स्थला थृला---कृष्णपिपीयिक्रा स्थूटाद्गः-- व्रीहिः स्थृखाम्नः--राजाघ्नः स्थूलास्या--गन्धपलद्राः स्थर = धरटखरण्डः; ६८ स्थृखला ४२८,४२०,४३२ स्थठेला-- भद्रां स्थीणेयकम्‌ ११० स्था. स्थाणियक्रम्‌ ८२५,४३८ स्थोणयम्‌ - स्थौणेयक्रम्‌ सा. स्नायुः--वघा लि. | त्निग्धतण्दुलः--व्रीदिः ल्िग्घद्लः--गुच्छकरम्नः न्निगधदारुः- देवदासः लिग्धदारुः- सरलः स्िरधपत्रः--करप्नः ननिग्धपरता--पाटकयम्‌ क्निग्धपर्णी --मवीा | क्लि 1031 क्लिग्धरम्‌---जवाःद्‌ लिग्धरम्‌--- सिक्थकम्‌ लिगधम्‌---सुवणः (रिक्रम्‌ सन्निग्धरः-- --एरण्डः निग्धः-- शमा क्िग्धः--सरटः लिग्धा-- मदा श्िगव--त्रीटिः स्य, ५ ¢ सयुक्‌ ५५ | लदी---उपविपम्‌ सुदीक्षीरम्‌--उपविषम्‌ शुदी गुक्‌ सन:-- कटकः क स्न. न्नहवी नः-- प्रियाल क्नटव्मी--मरा नदविद्धम्‌--दवदारुः लह: -- मस्तिष्कम्‌ लिग्धपर्णी --स्वादुपत्रफला क्निग्धपिण्डातकः---वाराहमदनः २०७५ ` धन्वन्तरोयनिषण्डुराजनिषण्टुस्थक्नन्दानां-- न~ हे नहा तमम्‌ - तैलम्‌ स्प. स्पदरानः-- वायुः स्पशलना--रक्तप्रादी स्पदसंकोचपणिका-- रक्तपाद स्पश्नः---विपयाः स्पृक्ा {०८,५४२२ स्टकरा ४२०,८२०,४८३२,४३१५ ५२६,४३०,४३५ प्प्र्रा--रक्तपादी स्फ. कि स्फाटेकजातयः ३८० स्फाटक! २३२८० स्फटिकः - करर स्फरिकरः--मोमदकः स्फाटिकं ३७६ स्फटी- स्फरिक्रा [ (ति स्फ. स्फिचो--ककुन्दरादीनि स्फ. स्कुटफटः--- तुम्बुरुः स्फुटम्‌ - - विकसितम्‌ स्फ़रितम्‌- विकसितम्‌ | स्फू. स्फ़ुजकः--तिन्दुक्रः स्फजथुः--तन्दुलीयकः स्फ़जनः-- तिन्दुकः स्फूनमद्रादमणी---श्रवणी क स्फ. स्फोटक :ः--- विस्फोटः स्फाटवानकः भट्रातकः स्फोटता---क्णस्फोरा स्फाटशक्तिजम्‌---मोक्तिकम्‌ स्फोटः---विस्फोरः स्म. स्मरदीपिका--वेदया स्मरमन्दिरम्‌--उपस्थम्‌ वणोनुक्रमणिका । स्मरबीयिका-- वेद्या स्वच्छम्‌ - -विमलम्‌ स्मृद्धिः कामवद्धिः स्वच्छः--बदरम्‌ स्मराधिवासः- अशोकः स्वच्छ: - स्फरिकः स्मराघ्नः--राजाम्रः स्वच्छा--दृवौ स्मि. स्वदनम्‌-- भोजनम्‌ स्मितम्‌--विकसितम्‌ स्वदः---भोजनम्‌ स्य. स्वनिताहयः--तन्दुखीयकः स्यन्दन: ४३५ स्वभद्रा--कादमरथैः स्वयभद्रा-- कादेमयः स्वर्यगृप्ता ४२८,४४०,४८० स्वयंगुपा कपिकच्छरुः ८, स्वयम्‌ ॥ २४ स्वयंभुवा--धम्रपत्रा स्यानाक ; २८ स्वयंभः-- माषपर्णी स्यानाकः; ४३५, ४३५७, ८३२५, | स्वय॑मूः--लिर्िनी स्यन्दन --- तिनिसः स्यन्दनः-- तिन्दुकाः स्यन्दिनी-- लख स्यूजयद्राद्मणी---श्रवणी ८३८ स. सखवणम्‌- मूत्रम्‌ सवत्ताया- - सुदन्ती छवः- मूत्रम्‌ स्र. खसि- पूगफलम्‌ श्न [| ५) सवदरूमः--विकषरुत खुवावृक्षः ४३५ सो. खरोतनदीभवम्‌---घोतोञ्ननम्‌ खोतस्विनी---पानीयम्‌ खोातांसि--शरीरस्थ्यादीनि ख्रोतोजम्‌-- अम्ननम्‌ सरोतोञ्जनम्‌ १२७ स्राताञ्नम्‌ ४३७ सरोतोद्धवम्‌--खोतोम्ननम्‌ स्व्‌. स्वगुप्ता --रक्तपादी स्वच्छदारुकम्‌-- विमलम्‌ स्वच्छधातुकम्‌--त्रिमलम्‌ स्वच्छमणिः--स्फरिकः स्वच्छम्‌- मौक्तिकम्‌ २१ स्वरक्षयः-- तुष्णादयः स्वरसः ४२९ स्वरसादः---तृष्णादयः स्वरसा--नाकुंटी स्वरी --षला स्वरः-- त्रपु | स्वगंसरित्‌--गध्रा स्वाजकः--स्जिक्षार स्व्भिक्षारः--सर्जिक्षार वणेकणः--कणगग्गल स्वणकेतकी-- केतकीद्रयम्‌ | स्वणगरिकम्‌-- गरिकम्‌ स्वर्णगेरिकम्‌--स॒वणेगेरिकम्‌ स्वणजोवन्तिका--हमा स्वणं जीवन्ती ५३१ स्वणजीवा---दमा स्वणैदा--वृधिकराली स्वणदी--गद्गा स्वणदुग्धा- सवरक्षारी स्वणद्र;-- आरग्वध स्वणधातुः --सुवणगरिक्रम्‌ स्वणपर्णी--हेमा स्वणपारेवतम्‌-- पार्वतम्‌ १६१९ स्वणपृष्पः--आरग्वधः स्वणपुष्पः---चम्पकः स्वणपृष्पा--कलिकारी स्वणपृष्पा--वेश्िकाली स्वणपृष्पिका---यथिका स्वणपुष्पी--केतकीदयम्‌ स्वणपुष्पी--सातठा स्वणफला--सवर्णकदली स्वणणङ्गारः--पीतभुहुराज | स्वणमाता -- जम्मू स्वणयुथी ४२९ स्वरणयूथिका--युथिका स्रणठता-- ज्योतिष्मती स्वणलता--दहेमा स्वणवणा-- दरिद्रा स्वणम्‌ ४३१,.३३ स्वणम्‌- -गौरसुव्णम्‌ स्वणम्‌--युवणैम्‌ स्वणोहा-- स्वश्वीरी स्वणंपुष्पध्वना--स्वर्णली स्वल्पफला--हपुप्रा स्वस्तिकः-गितिवारः | | | | स्वा. | स्वाती--अर्जुनः स्वादुकण्टकम्र्‌ ४२४ स्वादुकण्टकः-- विकङतः स्वादुकण्टकः विक्रण्टकः स्वादुकण्टका ४३६ स्वादुकण्टः---क्षुद्रगोक्षरः स्वादुकण्डकः-गोक्षरः स्वादुक्दरी--काषटकदली स्वादुकन्द्‌ :-- मुखः स्वादुकन्दा-- विदारिका स्मादुका-- नागदन्ती १६२ स्वादुः--गर्रनम्‌ स्वादुः---अगर स्वादुः-- जीवकः स्वादुतुण्डिका--- चिम्बी स्वादुतिफछा २९९ स्वादु--दुगधम्‌ स्वादुपटोरी--स्वादुपन्रफसा स्वादुपत्रफटला {७ स्वादुपाक्ा--उत्तरापधथिका स्वादुपाक स्वादुपाक्रिका--यवासशकरा स्वादुपिण्डा--दीप्या स्वादुफल: --घन्वनः स्वादुफला-- कदर स्वादुफला--ककटिका स्त्रादुफला--कोरातकी स्वादुमजा-- आक्षोडः स्वादुमस्तका -खनुरी स्वादुमांसी--- काकोली स्वादुमूलम्‌--गन्ररम्‌ स्वादुरसा ४४० स्वादुरसा--मृवा स्वादुरसा--रतावरीं स्वादुता -- विदारिका स्वाद्रम्कः--दाडिमः स्वान्तम्‌--मन. स्वापतेयम्‌--रत्नानि स्वायभुवी--त्राह्मी स्वास्यः सुमुखः स्वेदजः-- युका स्वेदनी--यवासशकग स्वेदमाता---रसः स्रेद १ ५० स्वेरिणी-- वल्गुली ह्‌. द्रविलासिनी ४६ हड्डम्‌ ---अस्थि इतकः--शालि ह्तचृणकः--गरिपापाणः ~ - --- ---- ~~ = न हन॒ः; ३९६ हनुः-- नखम्‌ (अ | हषुषा ७० | पृथा ४३२ टपषरा --कच््घ्री । हयगन्धा---अश्रगन्धा | टयघ्रः. ---करवीरः हय पुचछिका---माप्रपर्णा 1 | हद्राप्रसा---अश्रगन्ता । हयभक्षा-- दीप्या हयमारः करवीरः हयः --घोटः | हयानन्दः-- वासन्ताः । हयारिः---उपतविषम्‌ दयारिः-- करवीर हयी -अश्रगन्धा | टयष्टः-- अक्षता | हरतेनः- पारदैः |हरप्रियः- करवीरः हग्वछमः---धत्तुरः हरवाटनः--बठीवदः टरम --विषम्‌ हराक्षः-सद्राक्षः हरिक्रान्ता ४२९ टरिक्रान्ता-- विष्णुक्रान्ता हरि गन्धम्‌--दरिचन्दनम्‌ हरिचन्दनम्‌ ९५ हरिचन्दनम्‌ ४२८,४३० हरिचन्दनम्‌-क्रारीयकम्‌ हरिचन्दनम्‌- रक्तचन्दनम्‌ हारणः---जदूषाला | हरिणः--म्रगः रिणी ४२२ टरिणी---मजिष्रा हरिणी---यृधिका ह्रितपनिका---पाची ॥ | दरितरता--पाची दरितटूनम्‌ ३८९ | | धन्वन्तरी यनिपण्टुराजनिवण्टुस्थश्चब्दानां-- ------- + ण भ मा भ ~ = = = = न "= -----~-~~ हरितद्राकः-- रिपुः हरितम्‌-- कुरी हरितम्‌ दुर्वा हरितम्‌- परोजम्‌ हरितम्‌-- स्थाणेयकम्‌ हरितः---प्लाण्डुः दरितः--प्रतुदाः हरि तः---मन्थानकः टरिता- -उत्तरापधथिका टरिना-- वलामोटा हरितारम्‌ ३१५ टरितादमम --- तुत्थम्‌ टरितादमम---परोजम्‌ दरिता ---दरिद्रा हरि ताः--वासन्ताः दरित्‌-- दिक्‌ | दरित्पणम्‌- मृल्कम्‌ टरिदभः--खदुपत्रः टरिद्रन्रनी---दरिद्रा हरिद्रम-- विषम्‌ हरिद्रा १७ दरिद्रा ४२८,४२९,४३०,४३ ०. ४३१,८४३.४,५४३५,४३८ हरि द्रा--गन्धपरखाश ररिद्रा--पिद्गा टरिद्रा---रजनी हरिद्री--दरिद्रा हरिद्रुः ३६६ हरिनेत्रम्‌--पण्डरीकम्‌ दरिन्मणिः--गारुत्मतम्‌ टरिन्मुदः--सुपधरष्ठः हरिपर्णम्‌ -- मूलकम्‌ हरिप्रियम्‌--उशीरम्‌ हरिप्रियः--- कदम्बः हरिप्रियः- करवीरः | हरिपरियः-- पीतमङ्गराजः ` हरिप्रिय:--बन्धक हरि प्रियः--विष्णुकन्दः ॥ ट्रिध्रियः- राद्धः .~-----~---~----~-~ --- ~ हरिप्रिया--खनृरी हरिप्रिया-- सुरसा हरिमन्थः २२७ हरिमन्थ: ४३६ इरिमन्थाः--दरिमन्धः दरिवषटमः-- मुचकुन्द टरिवहछभा ४२९ हरिवछभा-- जपा हरिवाद्कम्‌ - ण्टवाुकम्‌ दरिवासः-पातभृद्रराजः हरिः ४३० हरि --घोटः हरिः-- मण्डुकः । दरिः-मकटः दरि :- -सिदः हरीतकी ४९ हरीतकी ४२६,४२६,४३२,८३३ ४२३,८३६.४२८,८३९.,४२०, ४ &० 9४ + 1 ^ हरीतकीतेलम्‌ २८६ टरातशाकः 4३९ हरणवः-- मसूरिका टरेणकः --कखयः टरेणुः ८३६ हरेणुः- -कलायः दरेणुका- -रेणका दइरततालम्‌-लाहम्‌ दयेक्षः- सिः हपणम्‌---शकरम्‌ टषणः ४३० दषंसंभवम्‌--बुक्म्‌ हषः--मदनः हय्दीका--दरिद्रा हलराख्यम्‌---आदुल्यम्‌ ट्यिनी ४२५७ दालिनी-कलिकारी दटी--कलिकारी दट्रा्यम्‌-- आल्यम्‌ दविगन्धा-- दमी वणोनुक्रमांणिका । 6: ४ | हरिः ---घुतम्‌ हसितम्‌---विकसितम्‌ दस्तपणः- एरण्डः हस्तमृखादीनि २९७ हस्तः ३९७१४०० | हस्तः जाती | टस्त~-- मानम्‌ ४१८ रस्तिकेन्दकम्‌ ४२८ हस्तिकन्द्‌ः ३५.० | टस्तिकर वरकः अद्ारवद्टिका स्तिकर त्रकः - काकमाण्टी | हस्तिकण.--एरण्डः दस्तिक्रणः--टस्तिकन्दः हस्तिकर्णी ---एरण्डः | टस्तिकारवी--अजमीदा टस्तिकोशातकी -धामागवः टस्तिघोपा--धामागंवः टस्तिचारिणी --अद्रारवद्धिका हस्तिचारिणी- -उदकीयः हस्तिदत्तकम्‌--मृलकम्‌ हस्तिदन्तफखा --- उवाः ं हस्तिद्न्तम्‌ - मृटकम्‌ दस्तिदन्ता---श्रतपुषपी | टस्तिना ४३२ हस्तिनीधृतम्‌ २३८ हस्तिनीदधि २४५ हस्तिनीनवनीतम्‌ ३८५ हस्तिनीपयः २४१ | टस्तिनी--टस्ती | हस्तिपत्रः--टस्तिकरन्दः | हस्तिपर्णिनी --त्रपुसम्‌ हस्तिपणीं ५२३ दस्तिपर्णी ---ककरी हस्तिपिप्पका--ध्रेयसी हस्तिमगधा--श्रेयसी हस्तिपदः ३४६ दस्तिमयूरकः-अजमोदा दस्तिरोध्रकः- रोध । हम्निरोहणकः --उदुकीयः । दस्तिरोदिणकः:- -अद्वारवदिका | हस्तिविष्राणक्रः-- मोचा | हस्तिविषाणिक्रा---क्रदला टस्तिविप्राणी- कदं हस्तिशुण्डी ३४ -- फर ` हस्ती २६५ हस्ती ४३७ हंसपदी -- विश्रम्रनिथिः | टेसपादिका-- -विश्वम्रान्थिः हंसपादी ४२१ | टंगपादा-- गोधापदी हंसपादी - विश्वग्रनिथिः हंममापा- -मापपर्णीं हंसयोषिता --दमः हंस; २७८ टसः:----घोचः हसः. -प्ट्वाः | टसाटप्रिः-- विश्चम्रनिथः हंसी हंसः | हा. | दाटकम्‌ --रवर्णम्‌ हायनः---सवत्सरः हारदरा ---उत्तराषथिका हारिद्रस्वरूपम्‌ ३१४ टारिद्रः-- प्रखाण्डुः टारिद्रः- - विपभेदः हारीतक्रः ४०६ हारौतर्मासम्‌ ३९२ | दारीतः -हारातकः | हाय्रः- विभीतकः हारा - सुरा दाठादलगुणा-- मुरा हाखहलस्वरूपम्‌ २१४ दाखहरुः-तन्तुवायादयः हाखदरः-- विषभेदः हासः --शाणिः हास्यफट;- -- विक्रण्टकृः १६४ धन्वन्तरीयनिषण्टुरजनिषण्टुस्थश्ब्दानां- = रिङ् ७७ दिङ्गु ४२१ दिङ्गुनाडिका--नाडीदिट्गुः दिद गुनियासः-- किराततिक्तः दिङ्गनियांसः- निम्बः दिद्गुपत्रः--इट्गुदी िल्गुपत्रिका ४३६,४२८, ४३८ दिट्गुपत्री ४२८ दि इगुपत्री--तपस्वी दिङ्कपनी (हिङ्गी) ७७ दिर्गुलम्‌-- दिट्गृलम्‌ िदट्गटः ४३०,४३१ दिद्गुरः--चृणेपादपः दिट्गुलखानि ४३५ दिद्गली ४२३५ दिट्गुः ४३९ हिद्गखम्‌ २१४ दिद्गृलः--दिट्‌गृलम्‌ हिलनलः ३६३ हिजलः ४३१ दिज्जुखः--हिजलः दितलः--जूर्णा हितम्‌-- पथ्यम्‌ हितः-- जणो हिन्तालटः १८२ हिमकरः- कुरः दहिमकुटः-- रिरिरः हिमजा-- क्षीरिणी हिमदुग्धा-- क्षीरिणी हिमदट्रूमः--मदानिम्बः हिममदिका-- कुटजः रिमवाङ्ुकः ४२३ हिमवाटुकः-करपूरः हिमवाटुका--कपूरः हिमशकरा--यावनाली हिमम्‌ ४२३ हिमम्‌- पञ्यकः दिमम्‌- मौक्तिकम्‌ हिमम्‌-रक्तघन्दनम्‌ दिमः--करपूरः हिमा-उत्तरापधथिका दिमागमः-- हेमन्तः दिमा--चणिका दिमाद्िजा-- क्षीरिणी दिमानी--यावनाली हिमा--मुस्ता हिमा- मेदा हिमा- रेणुका हिमालया--तामलकी हिमावती-- क्षीरिणी हिमावरखी ३४६ दिमाध्रया- टेमा हिमा--सृक्ष्मैल दिमांशुः-- इन्दुः हिमोत्पत्ना--यावनाखी दहिमोद्धवा--क्षीरिणी हिमोद्धवा- शादी हिरण्यम्‌- सुवर्णम्‌ दिलमोचिका-- वास्तुकम्‌ हिल्मोची ४२२ हिमम्‌ त्रपु दिखला--मांसी हिधिकाभिधः- शाष्मटी ही. हीरकम्‌ २१६ दीरम--हीर्म्‌ दीरा-कारम्यः ह. ट्डम्बः- गोधूमः ~~~. हदयम्‌-- कक्षः. हृदयावरणम्‌-- तमोगुणः हृद्रदः--हृदोगः हद्‌ ग्रन्थिः ४१० हृद्धात्री--दहिमावरी हयगन्धकम्‌-- अक्षम्‌ हयगन्धम्‌-नीलकाचद्वम्‌ ह्यगन्धः--बित्वः ह्यगन्धा--अजमोदा हयगन्धा-- जाती हयम्‌- जीरकम्‌ हया--सषछटकी हदरक्‌---ह््रोगः हृद्रोगः ४०९ हृषेखः-- बुद्धिः हृद्त्रणः-- -हूद्म्रन्थिः हषा कम्‌ -विषयेन्दियम्‌ हेम ४२९ ५४३०,४३४ देमकान्ता--हरिद्रा देमकिम्नल्कम्‌--नागपुष्पम देमकेतकी --केतकीद्रयम्‌ हेमक्षीरी--सर्वक्षीरी | हेमगोरः-- किङ्धिरातः टेमदुग्धः-- उदुम्बरः हेमदुग्धा ५२३ देमदुग्धा- कृत्तिका ३२५७ हेमदुग्धा-- क्षीरिणी देमदुग्धी--सर्वक्षीरी हेम--नागपुष्पम्‌ हेमन्तकालः ४१७ हुडरोमाश्रयफला- ्निञक्ष्रा हेमन्तः ४१७ दण्डरोमाश्रयफला --कषिञिज्ञरीटा | हेमपादी- विश्वप्रन्थिः हुड भडः हुद्रवाः-- गोधूमः ` ह्‌. । ६ हत-- वक्षः ह्द्यम्‌--मनः हेमपृष्पकः-- लोध्रः देमपुष्पम्‌- आल्यम्‌ हेमपुष्पः--अडोकः हेमपुष्पः---आरग्वधः हेमपृष्पः-- चम्पकः हेमपृष्पी -४३०,४३९ देमपुष्पी- पेन्द्र हेमपुष्पी--मुसलीकन्दः देमपृष्पी-स्वणेली देमपुष्पी--देमा देमफला--सुवणकदली देममाक्षिकम्‌ १२४ देमयूथिका-- यूथिका हेमख्ता ४२५७ हेमल्ता--हेमा हेमवती ४१९८ हेमवती--हेमा हेमवणंवती- दारुहरिद्रा देमवष्टी--दहैमा ेमविमलः-- विमलम्‌ हेम-- सुवर्णम्‌ हेमा ३३० देमाङ्ा-सवेक्षीरी देमादवः-- चम्पकः दैमादवा-- सर्वक्षीरी दमन :- पौषः हंमवतम्‌- मौक्तिकम्‌ हेमवती ४२३,४३९ वणानुक्रमणिका । हैेमवती--उत्तरापाधेका हैमवती-- क्षीरिणी हेमवती--प्रतरीकः दैमवती-- मेध्या दैमवती-रेणुका हैमवती--वचा रैमवती--दरीतकी हेमः--किराततिकः हमः--घोटः हेमी-केतकीदयम्‌ हैमी- श्वीरिणी हैयेगवीनकम्‌- नवनीतम्‌ हो. दहोमधाम्यम्‌--तिलः होम्यम्‌--पृतम्‌ ; टूरदिनी- पानीयम्‌ हस्वकुम्भः--प्रदुदभः ह्रस्वगवेधुका--काङ्गेरुकी हस्वतण्डुखः ४२२ स्वपत्निका-- पिप्पलः हरस्वपणः- प्रक्ष: हूरस्वपुष्पः--जख्दः द्रस्वफलः-- नारिकेल. १६५ शिया हरस्वफला--जम्बुः द्रत्वमृलः --दक्षुः हरस्वम्‌--गौरसुवर्णम्‌ दूरस्वम्‌--पृष्पकासीसम्‌ ह्रस्वः- पक्षः देरस्वः-- शालिः हरस्वाङ्कः-- जीवकः दुरस्वा--जम्बुः ट्रस्वा--मुद्रपर्णी हूरस्वा--विष्णुकान्तां ह्रस्वा- स्कीं हुरस्वैरण्डः--एरण्डः द्रादिनी-पानीयम्‌ ह्रासम्‌--कट्कुषटम्‌ है. हीषेरम्‌ ४२३ हरीबेरम्‌--वालकम्‌ हूरीबेरः--निम्बः हकादनी--यवासशकरा देदा--सष्टकी हेसणीया--बहुल इति धन्वन्तरीयनिषण्डुराजनिषण्टुस्थश्ब्दानां वणोनुकमणिका समाप्ता ।