आनन्दाश्रमसंस्कतथन्थाविः।

ग्रन्थाङ्कः ३४ श्रीवेदन्यासप्रणीतमहाभारतान्तर्गता

श्रीमद्धगवद्ीता

शांकरभाष्यस्भेता ( विषयानुक्रम- छोकवणानुकरम-शब्दवरणानुक्रमादिभिः सनाथीङता ) एतस्पुस्तकं वे० श्षा० स्रं रा० रा० काश्ीनायश्चाल्ली आगात

@ _ =. ~~~

इत्येतेः संशोधितम्‌

तच बी. ए. इत्युपपदधारिभिः

विनायक गणे आपटे इत्येतेः पुण्याख्यपत्तने श्‌ अननन्दान्रममरुद्रणायख्य आयसाक्षरैषदयिला प्रकाशितम्‌

द्वितीयेथमङ्ननावृत्तिः शाङिवाहनशक्रान्दाः १८४९ खिस्ताब्द्‌ाः १९.२७

अस्व स्वेऽधिकारा राजशाप्तनानुप्तारेण स्वायत्तीकृताः ) मलयं रूपकद्रयम्‌ (२)

आदगपस्तकिखपनरिका

----:*-----

श्रीमद्धगवद्वीतायाः पुस्तकानि यैः परहितेकपरायगमनीषया संस्करणं मरदत्तानि तेषां नामग्रामादिकं पुस्तकानां संज्ञा्च कृतज्ञता भकादयन्ते--

क. इति सेक्ितम्‌-सदीकभाप्योपेतं पुण्यपत्तनस्थे जगद्धितेच्छुनाननि मुद्रणा- कये पुद्रितम्‌

ख. इति पेक्षितम्‌-- सदीकभाष्योपेतम्‌ , पुण्यपत्तनस्थानां सादे इत्युपाहवानां कै० रा० रा० गोपाठराव इत्येतेषाम्‌ |

ग. इति सृक्ञितम्‌- स्ीकमभाप्योपेतमपूणेम , रा०रा० ^ मर्हाररावपुरंद्रे इष्येतेषाम्‌

ध, इति सेन्ितम्‌- केवलभाप्यसमेतम्‌ श्युतानां करिवे इत्युपाष्वानां इन्द्‌ रपुरनिवासिनां रा० रा० माङसाहैव ?? इत्येतेषाम्‌ केखनकाढः-- संवत्‌ १८१३

इति सेज्ञितम्‌-केवठटीकाया एव श्रीयुतानां रा० रा मोरोषा कादा फडणघीस इत्येतेषाम्‌

च. इति ेक्ञितम्‌-- सदीकभाष्योपेतमपृणेम्‌ साटम्ये इत्युपाह्मानां रा० रा० रामचन्द्र हरी '' इत्येतेषाम्‌

छ. इति त्ञितम्‌-केवरभाप्यसहितमपणम्‌ कै° रा० रा० बाजसाहेव देष इत्येतेषाम्‌

ज. इति सेक्ञितम्‌--केबररौकाया एव पुण्यपत्तनस्थानां रा० रा० (माठ. साहेव नमरकर इत्येतेषाम्‌

क. इति संन्नितम्‌--केदकमाष्यसहितमेव श्रीयुतानां रा° रा० मोरोबा दादा एरणवीस इत्येतेषाम्‌ समद्नियमादशपुस्तकोलखपत्रिका

~~~ ~

अय श्रीमद्भगवदरीताशछोकान्तगतविषया-

णामध्यायक्रमेणानुक्रमाणिका

क्म॑सन्यासात्मकसाधनप्रधाना त्वपदार्थप्रधाना चाया षडध्यायी

[1

विषयक्रमः च्छोका्कः | विषयक्रमः -शछोकाङ्कः थमोऽध्यायः (२) युद्धभुमो व्विदन्दक्ष- सनयं प्रति पतर. नैनस्य पिषाद्‌ः... ..२९--२७ प्रभः „न श्रीङ्ृष्णं प्रत्यनुन्य वि- सैनयस्य भृतराधूृतप्रभो- पद्प्र्िकोक्तिः... २८४१ तरारममः ... २। शोककुश्यजुनप्य ुदधसाहाय्यायै दुयोधन- बाणो त्यक्त्वा रथोपश्योपतर- हृता द्रोणावायप्राथेना ... २-- ११ शनम्‌ ... ४७ दुयोधनपततोषाथै॑मीप्मा- पितीयोऽध्यायः (७) दिकृताहवादनम्‌ .... {२--१६। पंनयवचनम्‌,... „^^ 1 स्वमिन्यपरोताहनाथ कृ. | विषीद्न्तमरजुनं प्रति युद्ध- ष्णाजुनादिकृतं शङ्खवादनम्‌.{ ४-- १८ | प्रवतैनाथै श्रङिप्णङृता षिषा- पाण्डवकृतराङ्कवादनेन धा. | द्नाशिकोक्तिः... ,.. २--३ तैर्दयव्यया.. ... १९ अनस्य श्रीकृष्णं प्रति युद्धायेव्यवस्थितधातैराष्- गुवाद्िमेः सह युद्धमयेग्यमि- नवरोक्य विरोषतो युद्धमूमि- | तिकथनपू्कं युद्करणाकर- सथितयोदुधुदशैना श्रीृष्णं णयेमव्ये परयोनिश्वया्ै शि. ्रच्जनकृता मेनाद्वयमध्ये रय- प्यत्वेनोपप्तिः .... ४--८ स्यापनप्रायेना ... ,..२०-२६ | सेनयोक्तिः... „... ९--१० सेनाद्वयमध्ये श्रीकृष्णक़- अजन्य शोमोहापनय-

ह्य रथस्यापनपृवकपमाषण- | नाये श्रीकृष्णा सं्तारानेव- ह्व पतर प्रति पेनयोक्तिः २४--२१ , तैकात्मतत्कनान्ोक्तिः ,.. {-२५

श्रीमद्धगवहरीता श्छोकातगेन्तविषयाणाम्‌-

पिषयक्रमः -छोकाङ्कः ! विषयक्रमः -छोकाङ्कः युद्धस्य कषत्रियधैत्वेन | भवतीति कथनम्‌ ८६ ११ कायेत्वकथनम्‌ ,.. ,.. ६१ विषयध्यानेन सङ्गादिद्वारा युद्धस्य स्वरगपरत्वकथनम्‌ ६२ भ्रणाशकथनम्‌ ....६२- ११ स्वघमेमूतयुद्धकरणामवि ` मोक्षकारणकयनम्‌ ...१४--६९ स्वधमकीरतिहान्या पातककथनम्‌ ३३ | अशान्तस्य पुलामावक- संमावितस्य मरणाद्‌- „^ थनम्‌ ६१ प्यकीर्तिदुःमहतवप्रददौनम्‌ ... ३४। अनितिन्द्रियाणां मनः परज्ञा मयादयुद्धाननिवृत्त इत्यादि- | हरतीत्त्र इृष्टान्तकथनम्‌ ६७ निन्दावचनश्रवणेनात्यन्त दुःखं | नितिन्दियस्य प्रज्ञास्थेय - स्यादिति कथनम्‌ ,..३९-- कथनम्‌ ... ९६८ युद्धमरणे स्वगंप्रा्ेजये वा सवैमूतनिशायो परमार्थ महीप्रापतिः परसाद्युद्धकरणकृत- | तच्वलक्षणायां योगी जागती निश्चयो मतेत्युक्तिः “^. २७ ति कथनम्‌ १९ जयाजययोः ममत्वनुद्धया ` विदुषस््यक्तेषणस्य स्थित- युद्धकरणे दोपामाक्कथनम्‌. ३८ पर्ञस्य यतेरेव मोक्षप्रातषिने आत्मतच्तनज्ञानकारणस्थ त्वसन्यािन इत्यत्र दृष्टान्तप्र- निप्कामकमनृष्ठानस्य समाधि तिपादनम्‌ .... + ७० योग्य निरूपणम्‌ ...९--९३. प्तवेकामत्यागिनः पुरुषस्य अजुनक्रतः ्थितपरज्ञरक् शान्तिपरा्िनिरूपणम्‌ .... ` ७१ णत्रिपयकः प्रक्ष 4 ९४ ज्ञाननिष्ठस्तुतिः ... ७द्‌ स्थितपज्ञक्षणकथनम्‌ .. --९८ तृतीयोऽध्यायः (४०) दृद्दिथाणां विषयेभ्यो वैमु ज्यायसी चेत्कमैणस्त इत्या- स्येऽपि तद्विषयरागानुवृततो दिरिजैनस्य प्रभ ... {~र कथं प्रज्तालामः स्यादिति कर्मयोगज्ञानयोगयोर्भिन्ना- शङ्यामुततरम्‌ = ९९. पिकारिकत्वकयनम्‌ द. यतमानस्य विपश्ितोऽषी- अनात्मज्ञस्य कमेयोगाव द्दवियाणि मनो हरन्तीति | इयकत्वप्रतिपाद्नम्‌ ... ४--१६ कथनम्‌ .... ६० आसन्गस्य करममयोगानाव- इन्द्रियाणि सयम्य यो | इयकत्वप्रतिपादनम्‌ ... {७-- १८

युक्तं आप्ते तस्य प्रज्ञस्य | अनुनस्य पवैथा फलासक्ति

अध्यायक्रमेणानुक्रमः

विषयक्रमः स्यक्त्वा स्वधर्मे प्रवतैनम्‌ ,.. १९--३५

अज्नुनकृतः पपाचरणप्रवृ- तिहेतुविषयः प्रभः ५७

सर्वानभेहेतुमूतकामस्य वैरित्वप्रतिपादनपुर .सरमिन्धि- यजयादिना नाक्षप्रतिषादनम्‌ ६७- ४३

चतुर्थोऽध्यायः (५९)

उक्तस्य ज्ञानयोगस्य कृत्रि. मत्वशङ्क। निवृत्तये वेशकथनपू. विका स्तुतिः

भगवति लोकस्यानीश्वरत्व- शङ्कां निवतयितुमजनप्रभ्षः,..

अतीतानेकजन्भवत्तवस्य सवपराणिप्ताधारणत्वप्रदनम्‌ , स्वस्य तजज्ञानसक्वस्य प्रदश- नम्‌

भगवतो जन्मस्वरूपतत्प् योननयेरुक्तिः „... ,„. श्रीङृष्णङृते स्वदिन्यनन्मक- मेवेदनेन पुनजैन्मामावकथनम्‌

परेषां बहमविदामप्येत्मो- क्षमागोश्रयणेनैव प्राप्कैवल्य- त्वनिरूपणम्‌ ... श्रीकृष्णङृते स्वस्य कामनानु. सारेण फलप्रदातृत्वकथनम्‌ ...

कर्मनसिद्धः श्ीधमावित्वेन सर्वषां कमेप्रवृ्तिकथनम्‌ ...

.चातुकेण्यैसृिकतुरपि मग- वतस्तदकतुत्वनोषनम्‌ ्रीङृष्णङृतं सव्याक्ैतवज्ञाने `

९--

--- ~ नएकङ्कः

(द|

४.

विषयक्मः -छोकाङ्ः

| नापि ज्ञातुः कर्मबन्धाभावक-

नम्‌ .... ... १४ नाहं कता मे कर्मफटे

स्पृहेति ज्ञाता क्म कुर्वितयुक्तिः १५९

कमोकरममकथनभ्रतित्ता .... , १६ कर्मणो दुविज्ेयल्वकथनम्‌ = १७.

क्रमादिततप्दरशनम्‌ ... १८

| कमौदर्मणौरकरमदृनम्वतिः

| ४. = उक्तन्ञानस्य यज्ञत्वसंपाद्‌-

अध, ` - २४ द्रैवयन्नादिकथनपृर सरं ५-

यज्ञेभ्यो ज्ञानयन्तस्य श्रठत्व-

प्रतिपादनम्‌ ....२९-- ३६

| उक्तज्ञानस्य गुर्प्रणिषा-

| तादरिना प्रापिकरभनम्‌ ३४ त्ानमाहात्म्यकथनम्‌ ....६९-- १८ त्।नप्रप्तयुपायप्रद्शेनप्‌-

वकं ज्ञानहेनौ कर्मयोगेऽन-

नस्य प्रवतेनम्‌ ,...३९-- ४२

पञ्चमोऽध्यायः (८९ )

ज्ञानरहितपंन्यापसकमेोग-

योमध्ये कि प्रशस्यतरमिव्य॑ु-

नप्र ,.. „.. ज्ञानरहितसन्यासात्करमेयो-

| गस्य हेटुयुतं प्रशस्यतरत्वक-

| थनम्‌ ... „~ ... ज्ञानसदितसन्यासकरमयो-

गरूपयोः सांख्ययोगयोः फै- कत्वकथनम्‌ ,... ४--म

विषयक्तमः कर्मयोगं विना पारमर्ष. करन्याप्तस्य दुःखफटकत्वकः- यनम्‌ ,... ,.. सम्यण्दृहौने वर्तमानस्य रोकपंग्रहाय कम कुर्वतोऽपि - तत्फलालेपत्वो पपादनम्‌ योगिनस्तत्फलाटेपत्वे हेत हयकथनम्‌ . विदुषः सुखेन देहस्थिति- कथनम्‌ ,,,, अत्मनः प्रभोः कारयित त्वाद्यमावप्रतिपादनपुरःसरं स्व. मावस्य कारपितृत्वादपरतिपा- दनम्‌ ... ज्ञानिनां ज्ञनेन बहप्रा्ि- प्रतिपादनम्‌ ज्ञानिनो ब्राह्मणादौ सम- द्रित्वकथनम्‌ .... . ज्ञानिनां समदूरशित्वेऽपि दोषवत्त्व।मावप्रतिपादनम्‌ ... ब्रह्मणि स्थितस्य प्रियाप्रियप्रा- पावपि हपेदधिगरहितत्वक- यनम्‌... .... ब्रह्मणि स्थितस्य शब्दादि-

नछछोकाङ्कः |

७-- १०

धक.

१३

,०.१४- १५

... { ६-१७

१८

१९

२०

विषयेप्वतक्तस्याक्षयमुखावासि-

कथनम्‌ विषयेभ्यः सकाशादिन्दि- यनिवतैने कारणकथनम्‌ ... प्राक्शारीरत्यागात्कामक्रोधो- धवं वेगं सोदुं समस्यैव युक्त-

५;

२२

ब्रह्मतिकथनम्‌ ....

भीमद्धगव्द्वीताश्ोकान्तमैतविषयाणाम्‌-

-छोकाङः २६

विषयक्रमः त्वसुखित्वयोः कथनम्‌ अन्तःपुखादिविशिष्टस्य ,...२४- २१ ध्यानयोगस्य २७--२९, षष्ठोऽध्यायः ( ९४ ) निष्कामकमयोगस्य सत्त द्धिदारा ध्यानयोगरोहणसा- धनत्वात्सतुतिः ध्यानयोगेऽवस्यातुमसमथे- स्य निष्कामकर्मयोगः समर्थस्य तु सवैकर्सन्याप्न इत्युक्तः ध्यानयोगारूदलक्षणकथन-

तक्षेपतो पेषः

(=

5 5 ..„ ४--९ विस्तरेणाऽऽसनाहारविहा- रादिनियमकथनयुतं सफलध्या- नयोगनिरूपणम्‌ ... ... १०--१२ उक्तध्यानयोगस्य मनश्चा- शचस्येन पुदुष्करत्वप्रतिपाद्क- प्रः ६६--६४ अम्यासवैराग्याम्यां मनोः निग्रहे ध्यानयोगसिद्धिकथनम्‌ असंयतात्मना ध्यानयोग- स्य दुष्प्ापत्वकथनम्‌ ध्यानयोगे प्रवृत्तस्य क्तत्य- सवैक्मेणस्तत्फटसम्यग्दशेन- प्राः प्रागेव देहवियोगे का गतिरिजनप्रश्षः ६७--६९ योगभ्रष्टस्य विनाश्चामावप्र- तिपादनपूवैकमुत्तमगतिप्राक्ति-

६१

६६

अध्यायक्रमेणानुक्रमणिका

विषयक्रम : तिषादनम.... ध्यानयोगिनः सरवशरष्ठत्व- कथनपुवेकं ध्यानयोगेऽुनस्य

~ --- - छाकाङ्कः ,.,.४०-४५

विषयक्रमः रद्रादित्यादिध्यानपराणां मध्ये

¦ वापुदेवध्यानपरस्य युक्ततमत्व°

प्रवर्तनम्‌... ,.. „ल ४६ बोधनम्‌ ,.. ... „^ ४७ उपास्यनिष्ठा तत्दार्थनिष्ठा वा मध्यमा षडध्यायी | सप्तमोऽध्यायः ( १११) सुकृतित्वेन भगवद्धननप्र-

मगवद्ध्यानयोगं कुवेतः वृत्तिमोधनपुरःसरं भक्तानां

समस्तविभूतिबरशाकत्येधयो- चतुर्विधत्वकथनम्‌ ११

दिगुणसंपन्नमगवस्तानप्रप्तप्र- चतुर्विषभक्तेषु ज्ञानिनः

कारोपदेशप्रतिज्ञा ... १-- शरेष्ठत्वप्रतिषादनम्‌.... .... १७-१९

जञानदुलंमस्वप्रकटनम्‌ „^. अन्यदेवताभननेऽपहतवि-

अपरप्रकृतेरष्टधाभिन्नत्वकथ- वेकवित्नानत्वहेतुकथनम्‌ .... ९०

मम्‌ 1 ~ अन्यदेवतोपापतकानां तत्त- जीवमूतपरप्रङृतिकयनम्‌ .... देवतोपासनशरद्धादाढच्ैकरणेन उक्तप्रङतिद्यद्वरेणेशवरस्य तत्तदेवतास्वरूपिणो मत्त एव जगत्कारणत्वप्रदशैनम्‌ कामप्रा्तिरिति कथनम्‌ ....२१-२२ दृष्टान्तेन पर्वमृतानां परमे- अन्यदेवतोपासकानां फल-

श्वरे म्रथितंत्वकथनम्‌ ७, स्यान्तवत्वकथनम्‌ २९

क्षेपेण रसरादिविमूतिक- | परमा्ैतच्ताजञान हेदुक-

यनम्‌ ,.. ... ... ~ १२।नम्‌ २४-२७

मूढानं त्रिविधपतातिकादि- | सुकृतिनां मगवद्धनने- मावैरमोहितत्वाद्गगवत्त्वानभि- नोत्तमगतिप्रा्ठिकथनम्‌ ,...२८--१०

ज्ञतावणैनम्‌ १३। अष्टमोऽध्यायः (१२०)

मगवदेकशरणतया तत्छ- कं त्रहेतयादिप्रभ-

ज्ञानद्वारेण मायातिक्रमकथनम्‌ १४ कम्‌ .- १-र

दुष्कृतिनां भगवद्धननप- उक्तप्रक्षसपतकस्यात्तरम्‌ ६-१

रङ्मुखत्वकथनम्‌, ०० १११

१९ अन्त्यभावनानुपरारेण देहा-

1 --विशर्यक्मः श्छोकाङ्कः , म्तरप्राधिकथनम्‌ .... सर्वेषु काटेषु मगवदूध्यान- | पूर्वकं युद्धादिफरणेऽभभस्य प्रवतनम्‌ ४४५ योगयुक्तचेतसः परमपुरु पावाप्तिकथनम्‌ 1.21 प्रणवोषूुस्तनकथनम्‌ ... ११-- १४. ह्रं प्राप्तानामपुनरावातत कथनम्‌ १९ स्वर्गादिपत्योकान्दलोक मृतानां सहेतुकं पुनरावृत्तिक- यनम्‌ ..... १६-- १९ ¦

; प्रत्चस्वरूपप्रदशेनम्‌ २०--२१

परपुरुषस्य ज्ञानलक्षणम

क्विरम्यत्वकयनम्‌ ९२

ध्यानयोिनां कर्मणां

क्रमेण देवयानपितृयाणमगदय- -

कथनम्‌ ... ०१९९६ शुङ्घङहृष्णमागेद्रयगतानां

करमेणानावृत्यावृक्तिकथनम्‌ २६। मागेद्रयचिन्तनफलम्‌ ... २७ योगमाहात्म्यम्‌ २८

:.; नवमोऽध्यायः (१३०) गुह्यतमपरन्रह्मतत्वज्ञानोप-

केशः ... १- १० शरीकृष्णङ्ृतं मूदकृतस्वाव-

ज्ञायाः स्वतच्छज्ञानामावरूप-

कोरुणस्ये कथनम्‌... ....{{-!२

* महात्मनां .मगवद्धक्तिङ-

्षणमोक्षमर्े -प्रवृत्तिकथनम्‌ { ९-- १९

भीमद्धगवद्वीताश्टोकान्तगतरिषथाणाम्‌-

विषयक्रमः -छोकाङ्कः संक्षेपेण विमूतिकथनम्‌ १६-- १९ सकामानां तप्तारपरारिकथ-

५. ....२०-~-२१ निप्कामभक्तानां सम्य्द-

दनां भवततो योगसेमप्रापक- त्वनिरूपणम्‌

अन्यदेवताभक्तानामपि भ- गवद्भक्तत्वग्रतिपादनपृवकं भ- जनानुपारेण फप्रापिकथनम्‌ २३-- २९

भगवदाराधनस्य सुकरत्व

प्रतिपा शि २१ मगवदार।धनेऽ नस्य प्रव तैनम्‌ ...२७-- २९ भक्तिमाहात्म्यप्रतिपाद्नप्‌- वैकमञनुनस्य भक्तिमार्गे प्रवतैनम्‌ ,.. ..३०--३६ ईेधरभजनेतिक्रतीव्यताप्रद- शी + 9 ६४ दशमोऽध्यायः (१४१) सकषपतो भगवत्कृतविमृति- | योगन्ञानोपदेश्स्तत्फटकथनस- हितिः ... ... ... १-११ विस्तरेण विभूतियोगकथ- नाथ॑मजंनप्रश्नः १२ --१८ विस्तरेण भगवत्कृते विम्‌- तियोगोपदेद १९४२ एकाद तोऽध्यायः (१५२) तिशरूपदिदक्ष 7ऽजुनङक. ता भगवत्प्राथना .... १-४

प्य मे पर्थेत्यादिभगवद्धाषणम्‌-९८

अध्यायक्रमेणालुक्रमणिका

विषयक्रमः धृतराष्ट्‌ प्रति सेजयक्कतं हारः पार्थाय विश्वरूपं दशै. यामप्ित्यादि माषणम्‌ ... ९-!४ भगवदरितविश्वरूपस्य स्वा- नुमवप्रकटीकरणायेमज्ंनवाक्य- म्‌ 4 = १९--३१ स्वस्य भूमारह्रणाथं प्रव- ततत्वान्मयेवेते हतास्ते नि. मित्तमात्रं मवेल्यादि श्रीकृष्ण- भाषणम्‌ ... -..३२--३४ , पराजयभयात्कारष्यति पत. विमिति बुद्धया स॒जयस्य प्रृत- राष्ट प्रति वृत्तान्तकथनम्‌ ... ३९ अयैनक्रृता मगवत्स्तुतिः३६--४३ ` पृवरूपप्रदशेनाभैमनुंनङ्ृत- मगवत्पराथना ,..४४--४६ , अजने भीतमुपरम्य विश्व- ख्पमुपतहत्य प्रियवचनेन।55-

श्वाप्तनाथं श्रीकृष्णस्योक्तिः ७--४९ सनयमाषणम्‌... ९० प्वैरूपद्रेननाजुनककतं स्व-

चित्तरयेथप्रद्शोनम्‌ ९१

छेका ङ्कः

विषयक्रम > -छोकीङ्कः विश्वरूपदशौनस्य मगवत्कर- "^

तं भक्त्येकपाध्यत्वप्रतिपादनम्‌९ २---९४ मगवदथैकमीदियुतस्य म.

गवत्प्राप्षप्रतिपादनम्‌ ... =.-९९ द्रादश्ञोऽध्यायः ( १७२ } विश्वरूपोपासकानामक्षरो पातकानां मध्ये केषां योग- ~, - वित्तमत्वमित्यननप्रभ्ः पफ विश्वरूपोपास्कानामक्षरो-. ˆ “< पासकानां तारतम्यप्रतिपा- ;‡ दनम्‌ .... - दे विश्वरूपध्यानर्पे मक्ति- ` योगेऽजुनस्य श्रीकृष्णक्तं प्र. =; रः वतनम्‌ ,.. र्म षटं

उक्तमक्तियोगेऽप्मथंस्या- = म्यासतयोगादिपाधनकयनम्‌. ,. ९--१६.

सपैकमेफलत्यागस्ततिः : ~; १२ अद्रटत्वाध्क्षरोपाप्कथमै - ,: कथनन्‌ ... ,..१६-- १९

श्रीकृष्णकृतमुक्तषमानुष्ठा- =-=

यिनां स्वस्यात्यन्तप्रियत्वनिक- =. पणम्‌ >

भयम कमन नन ~"

7

तेपदथक्यहपाक्याथ॑निष्ठा सम्यग्धीप्रपानाऽ- 2

न्तमा षडध्यायी ~ | नत्वकथनयुत ्े्रित्रजञयोज्ञा- - :, 7 | नस्य स्वामिमतज्ञानत्वकथनम्‌, ~<

रय दशोऽध्यायः ( {७९ ) पक्ेवेण सितरकषेशर्षये; स्व.

रपकथनम्‌ =... ^ सुवकेजस्थके्ज्ञम्येश्वरमि

शेषतः ेतरेत्रत्तथाथा- त्म्यकथनप्रतिज्ञा ०० + ~न

. विषयक्रमः छोकाङ् तेष्रकेषर्ञयाथात्म्यस्तुतिः विशेषतः कत्रयाथात्म्यक-

कथनम्‌ अभानित्वादिन्ञानप्त घनानां क-

यनम्‌ ... „^ „... ७-११ ्ेत्रज्याथात्मयकयनम्‌ .... -- १७ ष्रकषेष्रज्ञयाथात्म्यज्ञानफलक-

थनम्‌ ... „^ ^. १८ परकृतिपुरूषयोरनादित्वप्रद्‌- शनम्‌ + , १९. कायैकरणकतैत्वे परकृतेरा-

रभ्भकत्वेन हेवुत्वस्य पुरुषस्य

सुखवुःखानां भोक्तृत्वे हेतुत्व-

स्य कथनम्‌ ,., ... २०. पुरुषस्य भोक्तृत्वनिमिर-

कथनम्‌ + ५: एषैस्योपद्र्टुतवादिनिरदेश २९ भरकृतिपुरूषज्ञानफरकथनम्‌ २३ आत्मदकषेने ध्यानायुपाय-

विकटपकथनम्‌ .-२४--२६, सम्यम्दशेनतत्करयोः कथ-

रनम्‌ २.६ ~~ चतुदंसोऽध्यायः ( २०५ ) उत्तक्ञानोपदेशप्रतिज्ञा १-- सेषरभेश्रज्त्योननेन हिर- |

ण्वर्मिद्वारे' सरवमूतोत्प- |

तिकथनम्‌ सत्वादिगुणानां जीवबन्ध-

कत्वकथनम्‌ =... प््वादिगुणस्वरूपकरायौदि

भ्रीमद्धगवद्ीता टोका तर्मतविषय(णांम्‌-

विषयक्रमः ` छौकङ्कः -छोकाङ्कः

प्दशनम्‌ ... . १--१८ सम्यम््ानस्य मोक्षहेतुत्व-

कथनम्‌ ,. ^ {९९९ गुणाततिृक्षणव्रन्नः २१

गुणातीतलक्षणकथनम्‌ . ..२२--२५ | अव्यमिचारभक्तियेगेन गु-

णातीतत्वादितिद्धिकयनम्‌ ... २६९ | आत्मनः सवप्रतिष्ठात्वक-

थनम्‌ २७

पञ्चदशोऽध्यायः ( २१४ )

सप्नारस्य वृक्षरूपत्वकल्पना १-- संसरवृकषस्यापङ्गशसरेण

च्छेदने ब्रह्मपदप्रापिकथनम्‌ ३--

1

ब्रहमपदलक्षणकयनम्‌ .... जीवरय भगवदृशताया उ- त्कान्तिकाल इद्धियाक्कत्व- देश्च कथनम्‌ . ७--

, मूटानामात्मन्ञानापतमवकथनम्‌ °--११ पै्षपेण, विभूतिवणेनम्‌.... १२-- ११ ्षरक्षरोत्तमपुरुषाणां निरू

पणम्‌ . १६-- १७

हेतुकथनपुरःसर भगवतः पुस्पोत्तमत्वस्य तज्ज्ञानफलस्य

निरूपणम्‌ .„ १८-- १९ भगवत्तत्तवज्ञानप्रशेसा .. २० पोडशोऽध्यायः ( २२३ ) देवामुरक्षपदोः स्वङ्पस्य

फटस्य वणेनम्‌ १-१ विस्तरणाऽऽपुरसेषद्रणेनत-

| ्याज्यतयोः कथनम्‌ .... ६--र९२

अध्यायक्रभेणानुक्रमणिका

-छोकाङ्कः ४--

१२ १२--१९ 1 (1

१७

विषयक्रमः कणोकाङ्कः वरिषयक्रम ` शाख्विधिमुल्प्रज्य प्रवृत्तः | नीतिस्वमतप्रदरीनम्‌ स्य तिद्धयमावकथनम्‌ .... , २३| नित्यकमेत्यागोपपत्त्यमाव- शये करमणि श्रीङृष्ण- . | कथनपुरः सर तामप्तदिमेदेन कृतमजुनस्य प्रवर्तनम्‌ .... .२४ | त्यागस्य त्रविध्यप्रतिपादूनम्‌ ` सप्तदशोऽध्यायः (,२३० ) - फटासक्ति त्यक्त्वा नित्य- ` शाखविधिमुत्छ्ञ श्रद्धया कमे कुवेतो नेप्कम्यैलक्षणज्ञान- करम कुषैतां का गतिरित्यज्न निष्ठप्रापिप्रतिपादनम्‌ .... स्य॑प्रभनः | कमेफरत्यागिन्त्यागीत्यभि- श्रद्धात्रयविवरणम्‌ ,.. २--६ | धानकयनम्‌ त्रिविषाहारकथनम्‌ ७- १०| संन्यापिनामनिष्टादित्रिवि त्रिविषयज्ञकथनम्‌, १-- १३ | धफलाभावेकथनम्‌ (1 कायिकवाचिकमानसमेदेन . सवेकर्मेणामधिष्ठानादिका- तपप्तत्चैविध्यकथनम्‌ , , .... { ४--- १६ रणपञचकवणनम्‌ साच्िवरानप्रतामप्तमेदेनः.., केवलात्मनि कर्तत्वामिमा- तपसलञविध्यकथनम्‌ , .... १७-- १९. | निनां दुमेतित्वस्य कथनम्‌ साच्िकादिभेदेन दानस्य 1 कतृत्वाभिमानरहितस्य मु- मरैविध्य दैनम्‌ ...२०--२२ मतित्वकथनम्‌ .... ` यज्ञादीनां सरादुण्यायोत- ,., | कर्मभरवतेकज्ञानारित्रस्य

त्सदितिशषव्दघ्रयस्य विनियो- केरणादित्रयस्य परदशनम्‌ गप्द्शेनम्‌ „^ „२३९२७, , जञानकमकतूणा गुणभेदेन

अश्चद्धया कृतस्य हवनादेः त्रैविध्यक्रथनप्रतिज्ञा ५६; सवंकमणोऽप्तखप्रतिपादनम्‌ १८ पाच्चिकरदिभदेन ज्ञानकभैक-

१८

१९

अष्टादश्चोऽध्यायः ( २३८ ) तेणां त्ेविधयप्रदशेनम्‌ ...२०--२८

सेन्यासत्यागथोस्तच्छ विष- | बुद्धिधुत्योभुगभगरन त्वि यकः प्रभः ,,., | ध्यक्रथनप्रतिन्ञा, सा्तिक,९्‌ सुन्याप्तत्यागपदर्थोक्ति २. भेदेन बुद्धिषतिपुखानां त्रैषि , कमेणस्त्यागात्यागयोः तां - ध्यक्थनम्‌ ,... ,.. ३०--३९. रूयमीमांप्तकपक्षद्वयप्रदहौनम्‌ सपारन्तगेतध्य स्वस्य फरामतकि त्यक्त्वा नित्य- | तरिगुणात्मकत्वक्रभनम्‌ ४०

नैमित्तिकानि कमणि कतत्या- बाह्मणकषत्रियवैरयशूद्रक - ५.

१०

विषयक्रमः णां प्रविभागक्यनम्‌ ...४१-- ४४

ब्राह्मणादीनां स्वस्वकर्मणा. ` मगवदाराधनेन ज्ञाननिष्टाये- भ्यतालक्षणतिष्धिप्रतिषादनम्‌ ४९-- ४६

-छोकाङ्क वि | कथनम्‌

भ्रीमद्धगवहरीताश्छौ कान्तर्मतविषयाणामनुक्रमणिका

विषयक्रमः कोङ्कः -९८< अहंकाराश्रयणेन युद्धाक- . _ `

रणनिश्चयस्य भिथ्यानिश्चयत्व- '

कथनपर्वकमर्ुनस्य प्रकृतिपर- `` `

स्वधर्मस्यात्याऽ्यताप्रतिपा- तन्त्रस्वकधनम्‌ 4९--६० द्नम्‌ ४७ -४८. ईधरस्यान्तयोमिखेन सवै- , ` आसकन्यादिरिदितस्य सं मूतप्ररकत्वकथनम्‌ | '... ` ६१ न्याएन स्ञाननिषठलक्षणनैप्क- प्वैमवेनेश्वराश्रयणेनशा- ` ` ` म्येतिद्धिमतिषादनम्‌ श्तपदपरा्िकथनम्‌ -६२ | केवलात्मन्ञाननिष्ठा्पनैष्क- | उक्तगद्यतरन्तानविचरेणे- . . म्यैलक्षणसिद्धिरा्क्रिमकयनप्र- च्छनुरूपकरणानुन्ञा ६३ तिज्ञा .. ९० ` अनुनस्य परमप्नियत्वात्स- ` `". विस्तरेण `परजञाननिं्ठाभा- गहयतमवचनश्रवणुभवतेनम्‌ ` ` , ६४ सिक्रमकरथनम्‌ ९१- ९३ गुहयतमस्य कभेयेगनिष्टार- ` उक्तक्रमेण ज्ञानरक्षणभ- स्यस्येशवरशस्भत्वस्य कर्मयो तेशरापिकथनम्‌ ९४ | गनिषठफलस्य सम्यम्देन-' ` ` ज्ञानलक्षणमक्त्का ` भगव स्मोपदेश ६५-- ६६ तत्वज्ञानपिद्धिकयनम्‌ ,.. ५९ अपात्रे शखोपदेशनिषे- ` " ज्ञाननिष्ठायोभ्यताफरकस्य | 7 मगवद्वक्तियेगस्य स्तिः... ९६ श्नम्‌ -:-९७--१९ अननं भति शरङष्णकृतो एतच्छाञ्ञध्ययनश्रवणयेोः 0 मवी समे | सनयासपूवकं _माहितवुदधि- ्ञानमोहः प्रनटः कचिदिय-. 1 | जनं प्रति श्रीङ्ृप्णप्र्नः ,.. ७३ श्वर ।चत्तस्थापन।पद्द्;ः ,,., ५७; . नष्टे मोह स्मृतिरेन्धेत्या अजेनं प्रति श्रीकृष्णं जनेत्तरम्‌ ७३ मित्तत्वे मसप्रादात्सवैदुमत- इत्यहं वापतदेवस्येत्यादि रणस्यान्यथा विनास्य संनयमाषणम्‌ ‰... ४--७८

[+ ~)

अथ श्रीमद्धगवद्ताशांकरताष्यस्यविरोषविषयानुकमगिका

विषयक्रमः:: ` ` पषठङ्कः पथगीऽध्यायः | (१) ` श्रीपद्धगवदह्रीताश्ास्न्याख्या- `

नस्य ॒विघचोप्ठवशषमपादिप्रयो- जनसिद्धिदवारा. निष्पत््यथेमपे- धितप्रामाणिक्न्यवहारप्रमाग- केष्टदेवतातच्छामुष्मरणरूपमङ्ग- लुचरणसपतथ मनस्यनवरशेवेणे- तिहापपुदमणयोन्योचिर्पपनित- = गीताशज्ञेणकल्मक्यताममिप्रत्य, ` - माप्यकारकृतमन्तयौमिविषय- - कपौराणिकन्ोकोदाहरणम्‌ ` स्वोत्पादिवलगस्स्यित्यै म- रीच्यादीनुत्पाय वेदे क्तप्रवृत्ि- लक्षणधर्मोपदेश पूषैकं मगवल्- तस्य तेषां तद्ध मे्वतेनस्य स॒- नकादीनुत्पा्य वेदोक्तन्ञानवै- राग्यलक्षणनिवृत्तिषमोपदेशापुरः- सरं तेष तद्धभं भगवल्छृतप्रव- तैनस्य कथनम्‌ , द्विविषवे- दोक्तधरमप्रयोजनकथनम्‌

, कालमाहातम्येन कामोष्कवा- दधौयमानविवेकविज्ञानहैतुकेन- धर्मेणामिमूयमनि धमे प्रवधेमाने चाधर्मे जगत््यितिपरिषारने- ` च्छया विषणोत्री्णस्य रक्त णाथ देषक्यां वमुदेवादंशेनोत्प- सिकथनम्‌ , ब्राह्मण्यरक्षणेन वेदरोक्तथमरलषणोकिः।

पदि केक

विषयक्रमः

भताननग्रक्षया गीताद्वारां ७. £ = धि

| मगवत्कृतोऽनुनाय वेदोक्तधमं- दरयस्योपदेश इत्युक्तिः, व्याते मगकटुपदिष्टधमेस्य भीताख्यै समि: -छोकरतैरपनिबन्धनं इतमित्ुक्तिः।

~ | समस्तवेदाथसतारंग्रहमृत-

| गीताशासर्य दुरविज्ञेयायैत्वात्त- दथीविष्करणाय पक्िपतो षि-

` ` ? | बरणकरणस्य माप्यङृततिज्ञा।

गीताशाखस्य सप्ताधननिः- प्रेसत्ारूयप्रयोजनकथनम्‌ |

शालस्य विषयप्रृश्ंनम्‌। एतच्छाक्नस्यानुबन्धत्रयविशि- त्वाद्वचाख्येयत्वमित्युक्तिः

दृष्ट्वा ठु पाण्डवानीकमि- त्यादि यौत्स्य इति गोषि- | न्दमुकत्वा तृष्णीं बभुव हेत्ये- , तदन्तग्रन्थस्य शोकमोहादि- सारकारणाविद्यादिप्रदर्शनार्थत्व- ।प्रदशषेनम्‌ , संगहीतार्थ॑वविरणम्‌ शोकमोहयोः संस।रनीन- त्वोपपादनम्‌ , अशोच्यानि- त्यादिततःर्मस्य सरवकरमपन्यपस- पवकादात्मज्ञानादेव शोकमो- हयोर्विवृत्तिरति पहेतुसंपारनि- वर्तकप्तम्य्ञानोपदेशे तात्पयै

पृष्ठकः

अथ द्वितीयोऽध्यायः।( २) ..

१२ भीपद्धगयद्रीताक्ञाकरमाप्यस्थविशेषषिषयाणाय्‌-

विषयक्रमः मितिप्रद्ोनम्‌ सर्वैलोकानुभ्- हारथमेवाजुनाय ज्ञानं भगवतो. पदष्टमिति कथनम्‌ 1 जञापककयनयुतं श्रोतस्मा- तकरमसहितज्ञाना्कैवल्यप्राधि- रितिमतप्रद्दौनम्‌ , हिसादियु-

क्तत्वावैदिकं कमीधमोयेवेत्या- `

हङ्कानिरसनम्‌। ... समृखयपक्षस्य मगवदुक्त- विमागवचनविरोषेनायुक्त- तवपरदशषेनम्‌, सस्ययोगदाब्दा- कथनम्‌ मगवदुक्तविभागवचनस्य मृलःवेन शातपथीयन्राह्मणस्य प्रदशेनम्‌ ... ... समुच्चयपक्षे उयायप्ती चेत्कर्म -णस्त इत्याघयजनपरश्नापपत्ते विस्तरेण कथनम्‌| ... ... एनः प्रकारान्तरेण समुच्च- यपक्षसमथेननिरसने

केवलादेव तच्चन्नानान्मो-

क्ष इतिचिद्धान्तोपपंहारः।... ृष्टान्तादिकथनषरःसर वि- . काराप्ततयत्वप्रतिपादनम्‌ .... आत्मनोऽप्रमेयत्वस्य श- ङ्ासमाधानाभ्यां समर्थनम्‌ शङ्कानिरप्तनपृवंकं विदुषः कमो - सेमवकारणकथनम्‌ | „.. आत्मद्‌ानो विदुषो मुमु- घोशच प्वैकमसेन्याप्ताविकार-

पृष्ठङ्कः (।

विषयक्रमः ` पष्ठङ्कः | प्रतिपादनम्‌ [ .... ... २० शाल्ञाचायोपदेशश्चमदमा- ` दिरम्कृतस्य मनप आत्मद्ने साधनत्वकथनम्‌।

विदुषो ज्ञानेऽधिकारबोष-

| नम्‌ , मनसेतिवचनात्सर्वकमं

१०

१२९

१.४

१६९

१९

सेन्यासतामावर ङ्काया निरसनम्‌। २१ पुनः एनरात्मनित्यत्वाशुक्तेः

पोनस्वत्यामावप्रतिपादनम्‌ ।.. ' २९ अथ तुतीयोऽध्यायः। ( ४० ) सक्षेपेण द्वितीयाध्यायो

क्तर्थस्यानुवाद्‌ः |... ˆ... ४४ गृहस्थस्य श्रौतस्मार्तकमं

सहितन्ञानादःवस्यप्ातिरितरे

षामाश्रतिणां तु स्मातंकम॑मा-

तरसमुि ताऽज्ञानात्कैवल्यप्रापि

रित्यस्य ज्ञानकमसमृच्चयवादि

मतस्य निरापप्रदकशीनम्‌ ,... ` ४१ पापकरमक्षयस्य ज्ञानोत्पत्ति

हेतुकत्वे प्रमाणत्वेन ज्ञानमुत्प-

द्यत इतिच्छोकोषन्यांसः ` ` ४९ पश्चसुनाकृतकिल्विषीटेवय-

ज्ञादिनिवैतेनेन मुक्तिकथनम्‌ ` ४८ यज्ञातपर्जन्योत्पत्तौ अभ्री . `

प्रास्ताऽऽहुतिः ' इतिस्मृतिके- `

थनम्‌ | ,... ,,, ` ४९ अधिकृतस्याध्ययनादिद्वारा

जगशकरानुवतैनहपाज्ञातिल्ङ्‌-

बिन प्रत्यवायोक्तिः। ,.. ` "९४

स्य भूतवरगसय प्ति. `

कमनित्यकमकरणपरतया वृ- तिकारव्यार्यानस्य दृषणप्र- तिषादनम्‌ .... शारीरं केवलं कर्मेत्यत्र श।री रपदाथेनिष्करषः | ्रह्मर्पणमिव्यत्रा्षणादौ ब्र- हय दृष्टिविधिरिति पक्षमनुदय दूष- षणकयम्‌ शद्धावत्वतत्परत्वततयते- न्दियत्वप्ताधनानां समुच्चितानां ज्ञानेन संहैकान्तिकत्वप्रद्श॑न पर्कं प्रणिपातादिप्ाधनस्य हिरङ्गसाधनत्वप्रदद्नम्‌।

६७

६९

७३

७८

अथ पञ्चमोऽध्यायः (८०) `

तृतीये ज्ञानयोगकमेयोग- योविंभिन्ञपरुपानुषठयत्वेनाक्त- त्वेऽपि पुनः पश्चमे करमततन्या- सकर्मयोगयोः प्रशस्यतरप्रभष- स्याजुनकृतस्य संगातिप्रतिपा- दनम्‌

. सन्यापकरमेयोगदाव्टाम्यां

०००१

©

अध्यायक्रमेणानुक्रमणिश्ा विषयक्षमः पृष्ठकः | विषयक्रमः पृष्ठकः

वशवर्तितवे रौषिषयिदिकर निःप्करौ योगौ एकम्य सां षकारविषयाभावाद्रधिनियेधा- स्ययोगयोः फदकत्वकथनम-

नथेकयमितिशङ्कनिरासः।.. ५९ | सेगतमितिदङ्कानिराकरणम्‌ ९४ भगवत्पदार्थवर्णनम्‌ | ... ९७|। पूर्वकर्माणि मनसा इत्यत्र अथ चतुर्थोऽध्यायः (५९) | "नवद्वारे एरे' इति विेषणप्र-

वणोश्रमादिकमौधिकारो योजनकथनम्‌ ,.. ८७

मत्युरोक एवेतिपरतिपादनम्‌ | ६३ | सा्तिकेषु र।जसेषु. तामसेषु | कर्मण्यकरमेत्यत्र शोके स्वेषु समत्वर्ननमनुचि-

ग्यन्तयोः कमकिमैषदयोर्नत्य- तमित्यस्याः शङ्काया निरसनम्‌ ९५

अथ षष्टोऽध्यायः | (९४) षष्ठाध्यायस्य पश्चमान्तोप- किषध्यानयोगातरिवरणर्ूपरवस्य प्रतिपादनम्‌ |... कर्मयोगानुष्ठानस्य ध्यान- योगारोहणपर्यन्तत्वमेवेति व्य- वस्थापनम्‌ फटेच्छा त्यक्त्वा कमक वतः पाभ: सक्रियस्य सेन्या पित्वयोगित्वयोगौणत्वकथ- नम्‌ सवेषां कामानां सकस्पमू- रत्वे स््तिप्रदहौनम्‌ -९७ अथ सप्रपोऽध्यायः (१११) ' इच्छाद्वपोत्पह ददरमोहेन स. वैभूनानां प्रतिबद्धप्ज्ञानत्विन सेमोहितत्वादात्ममूतमगवन्जञा- नामाववप्रतिपादनम्‌ अथाषटमाऽध्यायः (१२०) ओंकागदवारा श्ु्ुक्ततरह्मो | पसनस्यानुकरमणम्‌ |

९४

९६

|

११८

१२६

०१०४

(५, भ्रीमद्भगवद्वीताशांकरभाप्यत्यविरेपत्रिष्याणाम्‌-

-~------- ----- --------- ~~~

, विषयक्रमः

अथ नवमोऽध्यायः } (१२०) |स्याविलगम्बेन प्रेयःताधनत्वो- < ` ~;

हरस्य क्त्वे प्रमाणत्वेन तिकृथनम्‌ (व्‌ इश्वरस्य सताक्षितवमात्रेण स्टत्वे किनिमित्तयं सृष्टिरि त्यश्न प्रशनप्रतिवचने अनुपपन्न इतिफटिताशकथनम्‌ भक्तविषयेऽपि भगवतो यो- गक्षिमवहत्वा्निप्कामभन्तज्ञानि- माघ्रविषये योगक्षेमवहत्वामि- धानासंगतिशङ्धाया निरसनम्‌। भगवदुपेणनुद्धचा स्वेकमं कुवेतो जीवन्मुक्तस्य प्रारन्ध- कमौवसाने पिदेहकैवस्यस्याऽऽ वेदयकतवनेधनम्‌ मगवद्पण- करणात्प॑न्या योगाच्च मुक्ति. रिति पाथक्येन साधनद्वयश- ङ्ाया निरसनम्‌ भगवन्त मजमानस्य दुराचार- तायाः परित्यागकथनम्‌ ।....

अथ दशमोऽध्यायः (१४१)

[>

, इधरस्य दिव्यविमूतीनामि- यत्ताराहःयकथनम्‌

पषठङ्कः | विषयक्रमः - -षृषठ्कः

क्तितात्पयकथनम्‌ |... ... . ` १७

१३३ अक्षरोपस्कवदन्येषामपी- ~ ~, ; श्रात्मत्वाविदेपातकुतस्तदधी- | नत्वमितिशस्कायाः परिहारः ।. ; १७६ देहस्थितिमाघ्रफटेनान्नादि- १६४ |ना ज्ञानिनः सतुष््वे प्रमाण~ - `. , त्वेन स्मरतिपरद्ैनम्‌ .... ` १७८ अथ त्रयोदशोऽध्यायः ।( १७९.). इशधरस्य क्षेत्रजैकत्वेऽनेकः . - . १३७ | विधयुक्तीनां विस्तरेण शङ्का- निरसनपूवकं निरूपणम्‌ |... १८० अविद्या प्का्या हातम्ये तयत्रानेकश्ुतिप्रदशचैनम्‌ विदां विनाऽपि कारणान्तरान्मुक्ति माशाङ्कय निरपः, मयहेत्व- विद्यानिरापपूरवकरं तज्ञभय- १६९ ¦ स्यापि निरासक त्रियेत्यत्र श्रुत्युक्तः, वरि्याविद्याविषये गृतिप्रद्णेनम्‌ | ... ... विधाफलमनयेध्वस्तिरवि- द्याफलमनथो्तिरित्यत्रान्वयन्य- -- १९१ | तिरेकास्यन्यायनोधनम्‌ |... १८१

१४०

अथेकादशोऽध्यायः। ( १५२ ) बन्धमुक्तावस्थयोवैम्तुत्वा-

मगवतो विश्वरूपस्योपमः- राहित्यप्रतिषादनम्‌ ....

मावप्रतिपाद्नम्‌। .... ..“ १८३ १९९ | शःखस्यावि्रद्विषयत्वेनो-

. . अथ द्वादशोऽध्यायः ( १७२) क्ताथेवत््वस्याऽऽकेपसमाधिभ्यां

द्ितीयायध्यायोक्तस्य सं. कषपेणानुवादः। „. - फृकत्यागपरहितकमेयोग-

प्रपश्चनाथमाक्ेपः। १७२ | सर्वशा्लविगरऽपि संप्रदाय- | वित््वामवि मूखंवदेवपक्षिणीय- `

अध्यायक्रमेणासुक्रमणिका १९

विषयक्रम ` पृष्ठ विषयक्रमः पृष.

तराकथनम्‌। १८४ इत्यस्य व्रिरोधपरिहारक- ~ ^.

अमानित्वादीनां ज्ञानत्व- यनम्‌ |... .... २०७ क्तितात्पय॑कथनम्‌ १९० शक्तिरशक्तिमतोरनन्यत्य-

ब्रह्मणोऽवस्तुतानिरपनाग पृषै- . कथनम्‌ २१३

पक्षः | ,..~ १९१ अथ पञ्चदशोऽध्यायः (२१४४

~ मिथ्याद्पमपरि ज्ञेयवम्तु

सेपारवृते प्रमाणमूतपुराण- ¦

ज्ञनेपयोगीयत्र अध्या -छोकमदृशेनम्‌। ,.. ९४

पापवादाम्यां निष्प, प्रप- जीवस्य मगवदुशत्वकेथन- . - `

ञ्च्यते ' इतिरदायषिदुक्तिः। १९२९ तात्पशप्रदरीनम्‌ | २१७ प्रकृति परं चैवेल्यत्राना- चेतःथञ्योतिषः तत्र पत- -`

दिदे तत्पुरपत्तमाप्षपक्षनिरा- मानत्वेऽपि आदित्यादिषु ज~ _ ~. `

करणम्‌। १९५९ धिक्यकथनम्‌ ह" प्रकृतिपुरुषयोः ससारका- धद्वाविमा पुरषो ' इत्यादि.

रणत्वव्॑नम्‌ --; १९६ छोकानां तात्पयग्रदहेनम्‌ . . २२९ ज्ञानेत्यत्यन्तर जन्मान्त तच्वन्ञाने धिद्धे कताथ-..

रमावत्तमभनम्‌ |... --ः... १९८ त्वप्र्कमनुवचनप्रर॑नम्‌ |." २२२

ध्यानपदुधेक्तिः। „~ १९९ अथ पोडोऽध्यायः (९९३) ्ेत्क्ष्रज्ञसंयोगस्वरूपवि- नवमाध्यायपूचितेवापुर-

ववरणम्‌ | . , २०० राक्षपप्रकृतीनां विस्तरेण प्रद्‌--

हिनस्त्यात्पनांऽऽत्मान- मित्ययाप्रस्तक्तप्रतिषेधत्वशङ्का.

दरनप्यामयं सच्वध्रद्धिरिव्या--

दयध्यायतात्पशस्य प्रदशयनम्‌। २२६३

1नरतम्‌ == २०९ दवाुरमेदेन मूतानां द्वैविध्ये ` विनिप =

कतृत्वरेपयोरपार्‌ः -थैकत्व- मानत्वेनोद्यत्राह्मणेदाह्रणम्‌। २२१९

प्रदशैनम्‌। . ^ २०३ अथ सप्रदशोऽधगायः। (२३०). अथ चतुर्दशोऽध्यायः 1 (२०५) ` रेहिकमामुप्भकं वा फलं सषेत्रक्े्रज्ञप्तयोगस्य विश्वो- श्रद्धारहितेनापि कर्मणा सप ` ,

तपाद्कत्वप्रकारपरदशैन।यै चतु- त्यते कुतोऽस्यापर्वमित्याश्च-

दशोऽभ्याय इति कथनम्‌ ` शङ्काया निरप्नम्‌ |... „.. रदे «न करोति प्यते ' 1 अथाष्दशोऽध्यायः 1 (२३८)

इत्यस्य 'निचघन्ति महावरौ"

नित्यौमित्तिकानां कमणा

३६ श्रीमद्धगवद्वीताशंकरभाप्यस्थविश्चेषविषयाणामध्यायक्रमेणानुक्रमणिकः

विधयक्रम फलीमोवात्फलत्यागोकत्यक्षगते ततषाममि फलवत्वस्य मगव- िष्टस्वनिरूपणन परिहार प्रदे

नम्‌ 1 ००० क्रर्मत्यागात्यागविक्रस्पानां

क्ामनिष्ठप्न्यातिपरत्वव्युदस्तनम्‌

एतान्यपि तु कमणि व्यस्य व्याख्यानान्तरस्य पप्रदश्नएरः सरं निरसनम्‌

करमेपरित्यागस्य तैविध्यं

भ्स्तुत्य संङ्गफलत्यागध्य तृतीयत्वेनोक्तेस्तात्प्यप्रदशं नम्‌।

अधिष्ठानादीनां पञ्चानां स-

्तर्मेकारणतषे 'श्रीरवाङमने भिय॑त्कमं प्रारभते इत्युक्तयुप- पृर्तिप्रद्दोनम्‌ 4 १ह्‌त्वाऽपि हन्ति" इति विप्रतिषिद्धमुच्यत इत्याशङ्का या निरसनम्‌ आत्मनो ऽविक्रियत्वस्य श्रुति- समृरतिन्यायप्रतिद्धत्वपरद्रनम्‌। श्ाख्रप्रविभक्तानां रमा दविकमेणां गणप्रविभक्तत्वोक्ति- विरोषपरिहारः सदोषमपि त्यजे दित्यत्रा- षतः कर्मणां त्यक्तुमन्ञक्य- त्वस्य हेतत्वपतमथनम्‌ | ,... अपत्कार्यवाद्निरसनम्‌ साख्यप।९माणपक्ष।नरस्तनम्‌ आत्मनो निराकरारप्वस्तम्थ. न्म्‌ ... ...

पृष

२४२

२४१

२४६

२४७ २५५

२९७, २५८ ,

२५९ |

२६०

विषयक्रमः

आत्मनो निराकारत्वे ज्ञा ननिष्ठाया दुःसाध्यतानिरसनम्‌

ज्ञेयस्य वेदने ज्ञानवृत्तिल- त्षणज्ञाननिष्ठाया नपि्षा तु ज्ञानमात्रस्यवेत्या्षेपस्य ज्ञान-

निष्ठााब्दनिवेचनेन परेहारप्र- ,

दशनम्‌ गीताशश्निनि्ितस्य नि श्रयप्तपताधनस्य नानाश्शङ्कानि- रामेन निष्कृष्य निर्धौरणम्‌

पवोक्तस्य ज्ञानकरमणो; साहित्यापतंमवस्य निगमनम्‌ अनारन्वफल्पुण्यकममा- ३५ कथं मोक्तानुपपत्तिरित्या- राङ्क(समाधानम्‌ | नित्यानष्ठानायासदःखस्या पात्तदरितफल्त्वामावप्रतिषाद्‌- नम्‌ | ... आत्मन्ञानवदृभिहोत्रादुनां मो प्त क्षाद्न्वयो नेत्यत्र क।र्‌- णप्रदशनम्‌ - ... सेघतिऽहंयिये मिध्याधी-

तवेऽप तत्कृतमात्मनि कत

त्वं फितु आग्मयेज्ञ॑नेच्छप्र- यत्नैरस्य कत्वं वास्तवमितिं मतमनुद्य तन्निरपननम्‌ ....

संप्तारभमस्य अततिप्रत्य- यनिमित्तत्वेन तस्य सम्य नदिवात्यन्तोपरम इतितिद्धा- न्तप्रदशेनम्‌

०००४

पृष्ठाङ्कः

२६१ २६९४

२८६

२९९

२७०

२७१

२७६३

२७१९

दति भ्रीमद्धगवहीत(शंकरमाप्यस्थमिसेषविष्यानुक्माणिका समाक्षा

[न्ग

तत्सद्रह्यणे नमः

श्रीवेदव्यसिप्रणीतमहभारतान्तगंता

श्रीमद्गवद्रीता

श्रीमच्छांकरभाष्यसमेता ( उपोदूघातः। )

नारायणः परोऽग्यक्तादण्डषव्यक्तसं भवम्‌ अण्डस्यान्तस्त्विमे लोकाः सप्प्रीपा मदिनी १॥

भगवान्सष्ट्द जगत्तस्य स्थति पपिक्रपुपरच्यिद्निग्र प्रजपितः न्प्रात्तटक्षण धम ्रहयपाप्र वदतम्‌ तताऽन्याथि सनक्मनन्द्‌नाद्‌नुत्पाय नहात्तटक्षण परम ज्निवराग्यलक्षम ब्रहिवपरस |

हिविधो हि वेदोक्तो घमः, भ्रत्तिलक्षणो निवृत्तिलक्षणश्च जगतः स्थिति. करणं पाणिनां साक्षादभ्वदयनिःम्रेयसतेतुयंः धर्मो ब्रह्मगा्रैषेगमिराश्र- मिभिश्च श्रयेयिमिरनुष्टीयमानः दर्पेण काचेनानुषटठात गां कामोद्धबाद्धीयम। नविवेकनविज्नानहेतुकेनाधभगाभिम्‌यम।न भर्म प्रवरधमनि चाधर्मं जगतः स्थितिं परिपिपाल्यिषुः अ।दिकत। नारायणार्ये। पिष्णुमेपिस्य ब्रह्मणो ब्राह्मण स्वस्य रक्गणाथं देवक्यां बसुदेवादंगोनं किल संवभूत्र ब्राह्मगतस्य हि रक् णेन रक्षितः स्यष्ेदिको धमेस्तद पीनत्वद्रणाशरममेदानाम्‌

स॒ भगवाज्जञानेष्वय॑शक्तिवटवीयेनेजोभिः सदा संपन्नसिगुणासिकां वैष्णव; सवां मार्या मूर्तिं बहनीशत्याजेऽव्ययो मूतानापरी्रो नित्यशद्धव्र- द्मुक्तस्रभवोऽपि सन्ल्मायया देहानि जात इव शोकानुप्रह कुभन्निव लक्ष्यते स्ममरथोजनाभवरेऽपि मूनानुनेधुत्नया वेदिकं दि धक्दरयपज़नाय शनोकमोहमहोदधो निभग्नायापद्िदश युणधिकदि गदीतोऽनुर्पपनश्च षभः प्रचयं गमिष्यतीति ते घम भगवता यवेपदिष्ट बदग्यासः सवते भगवाश्रा-

5

तार्थः सप्तभिः शछोकशतेरुपनिववन्य

क. वरश्च | तेने क. नदङ्ष्णः ३ब पि, यापर

णे २०।४तगग.च,

श्रीमद्धगवद्रीता- प्रथमोऽध्यायः]

तदिद गीताज्चास्रं समस्वेदायसारसंग्रहमूतं दु विंजेयायैम्‌ तदथौविष्कर- णायानेकेविवृतपदपद यवाक्यावनयायम्यत्यनतिरदा काभेन लोकव. हममाणमुषलम्याहं पिवेकतोऽयनिभरौरणां संक्षपनो विवरणे करिष्यामि

तस्यास्य गीताश्ाञ्चस्य संक्षेपतः प्रय।जनं परं निःश्रयसं सहैतुकस्य ससार. .स्यात्यन्तेपरमलक्षणम्‌ तच ॒सभैकमेसेन्यासपुतकादातमङ्ञाननिषटारूपाद्धमा- द्वति तयेममेव गीत।येधभैमुदिश्य भगवतेवक्तम्‌--

सहि मेः सुप्तो ब्रह्मणः पदरेदने '” इत्यनुगीतासुं तत्रे चोक्तम्‌ -“ नेव धर्मा चाधमं नचैव दहि शुभाम | यः स्यादेका मने टीनस्तृष्णीं किंचिदचिन्तयन्‌ "› ' ज्ञानं संन्यासलक्षणम्‌ ? इपि

हृहापि चान्त उक्तमज्जनाय--' सवंधमौन्परित्यज्य मामेकं शरणे वरन इति अभ्युद्यारथोऽपि यः ्रवृत्तिरक्षण। धर्मो बणाश्रमाशरोदिहय विहितः देवादिस्थानप्ररिहैतुरपि सन्नी श्वरपेणवृद्ध्याऽनुष्ठीयमानः तच्शुद्धये भवति फलाभिसंधिषनितः श्रुद्धसच्स्य ज्ञाननिष्ायोग्यताप्रापदरारेण ज्ञानोत्प. तिहेतुस्वेन ॒निःप्ेयसहैतुत्वमपि परतिपद्यते तथां वेपमेचाथंमभिद्धाय वक्ष्यति--' ब्रह्मण्याधाय कर्माणि ' ° योगिनः कमं कुवन्ति सङ्ग त्यक्लाऽऽ- त्मश्ुद्धये ` इति

इमं द्विपकारं धर्मं निःभ्रयसप्र योजनं परमाथत वासुदेवाख्यं परं ब्रह्मा- भिधयभूनं विशेपतोऽभिन्यञ्जयःदररिषएरपमयोजनयवन्धाभिपरयवद्रताशञा्ञम्‌ यत- सत्द विज्ञाते समस्तपुरुपाथेसिद्धिरिरेयतम्तद्धिरणे यत्नः क्रियते मया |

अत्र च--

अथ प्रथमोऽध्यायः |

धृतरा उ।च--

पभक्षतरे कुरुक्षे समवेता युयुत्सव [स ि माभकाः पाण्डवाश्येव श्रिमकुर्वत संजय --प, प्सु किचन्यद्षित" “क च, परवोक्त। २. ग, च.नचापि स्यच्छमः (चाष्पहे।४य च.अ. प्पर्थु। पल. ग. च. इ, श्थावव। ६. दुधतिसनेन "°|

[प्रथमोऽध्यायः] श्रीम्छांकरभाप्यसमेता।

संजय उवाच- दृष्टा तु पाण्डवानीकं व्यृहं दुयांषनस्तदा आचायमुपसंगम्य राजा वचनमवबर्दीत्‌ २॥ पश्येतां पाण्डुपुत्राणामाचाय महतीं चम्‌म्‌ व्यहं दपदपुतरेण तव शिष्येण धीमना अत्र शूरा महेष्वास्ना भमाजंनस्मा युधि युयुधानो विराटश्च द्रुपदश्च महारथः ४॥ धष्ठकरतुशवेकितानः काशिराजश्च वीर्यवान्‌ पुरुनिक्ुन्तिभोजश्च शैब्यश्च नरपुंगवः युधामन्युश्च विक्रान्त उत्तमाजाश्च वी॑वान्‌ सोदरो दोपदेयाश्च सय एव महारथाः अस्माकं तु विशिष्टा ये तान्निवोध द्विजोत्तम नायका मम सैन्यस्य संज्ञां तान््वीमि ते ७॥ भवान्पीष्मश्च करणश्च छपश्च समितिंजयः अश्वत्थामा विक्रण॑श्च सोमदत्तिस्तथव अन्ये बहवः शूरा मदर्थं व्यक्तजीविताः नानाशचप्रहरणाः स१ युद्धविशारदाः अप्यापतं तदस्माकं बट भीष्माभिरक्षितम्‌ प्याप्तं विदमेतेषां वटं भीमाभिरक्षितम्‌ १० अयनेषु सर्वेषु यथाभागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सवं एव हि ११॥ तस्य संजनयन्हर्षं कुसवृद्धः पितामहः सिंहनादं विनयोचेः शङ्खं दध्म प्रत[पवान्‌ १२॥

भ्रीमद्धगवहरीता- [प्रथमोऽध्यायः]

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः सहसेवाणयहन्यन्त स॒ शगदस्तुमुलोऽभवत्‌ १३ ततः श्वतेहयगुक्ते महति स्यन्दने स्थितो

माघवः पाण्डवश्चव दिव्यो शङ्खो प्रदध्मतुः १४॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः

पाण्डुं दध्मो महाशङ्खं भीमकम वृकोदरः १५ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः

नकुलः सहदेवश्च सुघोषमणिपुष्पको १६ काश्यश्च परमेष्वासः शिखण्डी महारथः

धष्टु्नो विराटश्च साव्यकिश्वापराजतः १७ दरपदो द्र।पदेयाश्च सर्वेशः प्रथिवीपने

सोद्श्च महाव।हुः शङ्खान्दध्मुः पृथक्‌ पृथक्‌ १८ घोषो धार्तरप्रूणां हृदयानि व्यदारयत्‌

नभश्च पृथिवीं चव तुमृलो व्यनुनादयन्‌ १९ अथ व्यवस्थितान्दष्का पातराघ्रन्कपिध्वनः।

प्रवृत्ते शस्रसंपाते धनुरुयम्य पाण्डवः २० हपीकेशं तदा वाक्यमिदमाह महीपते

अर्जन उवाच--

सेनयोरुभयोर्मध् रथं स्थापय मेऽच्युत २१ यावदेतान्निरीक्षेऽदहं याद्धक।मानवस्थितान्‌ केमया सह योद्धव्यमस्मिन्रणसमुयमे २२॥ योत्स्यमानानवक्षेऽहं एतेऽत्र समागताः

९.९

धातरा्स्य दबंद्धथुद्धे प्रियचिकीर्षवः २३॥

(्रथमोऽध्यायः] श्रीमन्छांकरभाष्यसमेता

संजय उचव-- एवमुक्तो हषीकेशो गृडाकेशेन भारत सेनयोरुभयोमध्ये स्थापयिता रथेोक्तम्‌ २४ भीष्मदोणप्रमृखतः सर्वेषां महीक्षिताम्‌ उवाच पार्थं पश्येतान्समपेतान्कृरूनिति २५ तत्रापश्यास्स्थतान्पाथः पितृनथ पितामहान्‌ आचार्यान्मातुलान्प्तृनपुत्रान्पोत्ान्तवीस्तथा श्वशुरान्धुहदम्नेष सेनयोरुभपोरपि २६ तान्समीक्ष्य स्र कौन्तेयः स्वान्बन्धुनवस्थितान्‌ रपया परयाऽऽविष्टो विषीदन्निद्मबवीत्‌ २७॥

अर्मून उवाच-- ष्म स्वजनं युयुत्सुं समुपास्थतम्‌ सीदन्ति मम गात्राणि मखं परिशुष्यति २८ वेपथृश्च शरीरे मे रोमहषश्च जायते गाण्डीवं संसते हस्तासवकंचेव परिदद्यते २९ शक्रोम्यपस्थातुं धमतीव चमे मनः। निमित्तानि पश्यामि विपरीतानि केशव ३० नचश्रेया नु पश्यामि हवा स्वजनमाहव काङ्क्षे विजयं छृष्ण राज्यं सुखानि ॥३१॥ किंनो राज्येन गोविन्द्‌ किं भोगेजींषितेन वा ३२॥ येषामर्थं काङक्षितं नो राज्यं भोगाः सुखानि इमेऽवस्थिता युद्धे प्राणास्त्यक्तवा धनानि ३३ आचार्याः पितरः पुत्रास्तथैव पितामहाः मातुलाः शुराः पोताः श्यालाः संबन्धिनस्तथा ३४

भ्रीमद्धगवद्वीता- [्रभमोऽभ्यायः]

एतान्न हन्तुमिच्छामि परतोऽपि मधुसूदन

अपि त्रेटोक्यराज्यस्य हेतोः किं नु महीकृते ३५ निहत्य धातराष्टूजः का भीतिः स्याजनादेन पापमेवाऽऽश्मेदस्मान्हलेतानाततायिनः ३६ तस्मान्ना वयं हन्तु धातराष्टान्स्ववान्धवान्‌

स्वजन रि कथं हला सुखिनः स्याम माधव ३७ ययप्मेते पश्यन्ति लोभोपहतचेतसः

कुलक्षयं दीपं मित्रदोहे पातकम्‌ ३८ कथं ज्ञेयमस्माभिः पापादस्मालिवतितुम्‌ कृलक्षयछतं दषं परपश्याद्धिर्जनार्दन ३९ कुलक्षये भ्रणश्यनि कुलधमाः सनातनाः

धर्मे नष्टे कुलं छत्स्नमधरममाँऽक्निपवस्युत ४० अथमामिभवाच्छृष्ण प्रदुष्यन्ति कुधियः

सखीषु दुष्टासु दार्ष्णेय जायते वर्णसंकरः ४१ संकरो नरकायेव कुटघ्रानां कुटस्य

पतन्ति पितरो देषां टुप्तपिण्डोद्कक्रियाः ४२ देषिरेतेः कुलघ्नानां वर्णसंकरकारकैः

उत्सायन्ते जातिधमाः कुटधर्माश्च शाश्वताः ४३ उत्सन्नकुकधमीणां मनुष््राणां जनार्दन

नरके नियतं वासो भवतीत्यनुशुश्रुम ४४

अहो बत महत्पापं कर्तु व्यवसिता वयम्‌ यदाज्यसुखलोभेन हन्तुं स्वजनमुयताः ४५ यदि मामप्रतीकारमशखे शञखपाणयः

धातराष्ा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ४६

[द्वितीयोऽध्यायः] श्रीमच्छांकरभाष्यसमेता

संजय उवाच- एवमुक्तवाऽरनुनः संख्ये रथोपस्थ उपाविशत्‌ विसृज्य सशरं चापं शोकसंविप्रमानसः ४७ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीप्पपतणि श्रीमद्धगवह्वीतासूपानिषत्सु ब्रह्मविद्यायां योगशा श्रीृष्णाजुनसंवदेऽजुनविषाद्योगो नाम प्रयमोऽध्यायः॥ १॥

^^ _

अथ द्वितीयोऽध्यायः संजय उवाच- तं तथा रृपयाऽधविष्टमश्रुपुर्णाकलेक्षणम्‌ विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ३१॥ श्रीभगवानुवाच कुतस्त्वा कश्मटमिदं विषमे समुपस्थितम्‌ अनायजुष्टमस्वग्यमकीतिंकरमर्जुन २॥ ्ेष्यं मा स्म गमः पाथ नेतचय्युपपयते दं हदयदोवल्यं त्यक्त्वोत्तिष्ठ परंतप अनुंन उवाच- कथं भीष्ममहं संख्ये दोणं मधुसुदन दषुधिः प्रतियोत्स्यामि पूनाहावरिसुदन ४॥ . गुहनहत्वा हि महानुभावाञशरेयो भोक्तु क्षमपीह रोके ।. हत्वाऽथकामःस्तु गुरुनिदेव भीय भोगान्रुधिरपदिग्धान्‌ ॥५॥ चैतद्वि्यः कतरन्नो गरीयो यद्वा जयेम यदिवा नो जयेयुः

श्रीमद्धगवह्धीता- [दितीयोऽध्या यः]

यानेव हत्वा जिर्जविषाम- स्तेऽवस्थिताः परमुखे धात॑राष्ः £ कार्पण्यदे पोपहतस्वभावः पृच्छामि तां धर्मसंमूढचेताः यच्छ्रेयः स्याज्निधितं ब्रूहि तन्मे शिष्यस्तेऽहं शापि मां लां प्रपन्नम्‌ ७॥ हि प्रपश्यामि ममापनुय- यच्छाकमुच्छोषणमिन्धि याणाम्‌ अवाप्य प्रमावसपत्नमृद्धं राज्यं सुराणामपि चाऽऽपिपत्यम्‌ < सेजय उवाच- एवमुक्टवा हरीकेशं गृडाकेशः परंतपः योत्स्य इति गोविन्दमुक्त्वा तृष्णीं वभूव ।॥ ९॥ तमुवाच हषीकेशः प्रहसनिव भ(रत सेनपोरुभयोमंध्ये विषीदन्तमिदं वचः १० श्रीपगवानुषाच- ' दृष्टा तु पाण्डवानीकम्‌ ' इत्यारभ्य योत्स्य इति गोविन्दमुक्त्वा

तुष्णीं बभूव ' इत्येतदन्तः प्राणिनां शोकमोहादिसंसारवीर्जदोषेद्धवकारणं मदनायंस्वेन व्याख्येयो प्रन्थः |

तथा छयेनेन राज्यगुरुपत्रमित्रमुहूर्सननसवन्धिबान्धवेष्वहमेषां ममैत इत्येवंमत्ययनिमित्तसेहि्छेदा दिनि पित्तावात्मनः शोकमोहौ परदरितौ ' कथं भीष्ममहं संख्ये इत्यादिना शोकमोहाभ्यां ह्ममिभ्‌तविवेकविज्ञानः स्वत एव क्षश्नधरमे युद्धे भवत्तोऽपि तस्माटृद्धादुपरराम परधर्मं भिक्षाजीवना दिकं कतुं भबवृते

१९क.ख.ग.ष.त्वां।२८.ग. घ. च. क्ष. भ्य यवन्नयो-ः ।३क. च, “दुः. समी | ४९, १. च, "जभूतदोः ५क.ध, च, "हेतु" क. भर॑न्ति"

[द्वितीयोऽ्यायः] श्रीमच्छांकरभाष्यसमेता

तथा सतरेभाणिनां शोकभीहादिदोषाविष्टवेततां सभवत एव खध्मपरि- त्यागः प्रतिषिद्धसेवा स्यात्‌ स्वधर्मे प्त्तानामपि तेषां बाअनःकायादीनां

3 (^ °^ (^~ $ [*३ | [३ ¢ नि पवत्तिः फरमिसंधिपूमिकेव साहंकारा भवरति। तन्वं साति ध्ाषर्मोपचया

[क

दशन ननसुखदृःखसमाप्रक्षणः सतार(ञनुपरत्‌। मवतत्यतः सतारमाज भूतो शाकम्‌ तयि सरकमरक्षन्याप्तपुगकदात्मज्ञननन्पता नचु(त्त्‌।रतति

तदुपादादष्चुः सव्रलकानुग्रहाथमजुन नामत्तादरत्याऽऽह भगवान्वासुदेवः अञ्चच्यानत्याद्‌।

तत्र केचिद्‌ाहुः- सव्रकपमेसन्पसपूवेकाद्‌त्मन्नननिष्ठमात्रदिव केवर।त्केवरयं प्राप्यत एव क्र तद्यप्निहात्रादिश्रातस्मातेकमसहिताञज्ञानाक्करबदयभातिरिति सवासु गतासु निश्चिनोऽथं इति ज्ञपक चाऽऽहुरस्याथस्य--* अथ चेतमि धम्य सप्राषम करिष्सति ' : कमण्यवाभिकरारस्ते ' कुरु कर्व तस्मा त्वम्‌ इत्या(२

दिंसादियुक्ततद्विदिफं कमावपपितीवमप्वाशङ्। काया, कथ क्षात्र कम युद्रलक्षणं गुरुचर(त॒पुत्रदिरदिस।टत्तणनत्यन्तक्र (मपि स्वध इति हरता नाधमाय) तदकरणे ˆ तत; स्वध कात हिता पपवरप्प्यति ` इति व्रता यवञ्जीवादिश्रनिचादतानां परवादिदतलन्षणनां कमणां प्रागे नाधमत्वरमिति सुनि्रेतमुकत मव्रनीनि।

तदसत्‌, ज्ञ(नकमनेषटयारिभागवचनादूवुद्धद्रयाश्र वोर थोर 1 नित्यादि भगवता यावत्‌ ' स्वधमय चाव्रह्य ' इत्मतदन्तन ग्रन्थेन यत्परमाथोत- तत्छ।(नेरूपण कृत तत्सास्प्रं तंद्रिपय। वुद्धिर।त्मना जन्पद्िषडविक्रिषामावा- दक १।ऽ5८५ति भ्रकरणाथनिरूपणाद्य। जायते तसा सास्यवुद्धिः सा येषाज्ञनि नामुचिता मवति ते सांख्याः

एतस्या वुदधैन्म 1; प्रागासनो देहादिन्तिरेतततकपैतव भो क्तत्वाचपेशा धमाघ्रमविवेकपूवको मक्षसाध्रननुष्ठन(न॑रूपगलक्षगो योगः, तद्विषया वद्धि य(गबुदद्ध्‌ः सा यषा कमिणामुनिता मवरतिते योगिनः

तथा भगवत्ता विभक्तं दर वद्ध निदि" एषा तेऽभिहिता सांख्ये बुद्धियोगे तविमां कणु ` इति तयो सांख्ववद्धय(श्रयां ज्ञानयोगेन निष्ठ

ल. गरुः वदा ।अ. दुःखाद २८.गर घ. न्च. पपन्यापादा ` शख. ग. सारि | ४८. ग. रतरमः। ग, 'तानमन्वमेधादिष्नां कर. नां स्वश्मेणां प७क, ल. ५. व. च. गना अन्येनभ ।८क, ।.ग, च, "नस ९. "तक"

द्‌

१० श्रीमद्धगवद्वीता- [द्वितीयोऽध्यायः]

सांख्यानां विभक्तां बक्ष्यति--, पुर! बेदात्मना पमा प्रक्ता' इति। तथाच )गबुद्धयाश्रयां कमयोगेन(ण) निष्ठ विभपणं वकष्यति--“ कमेयोगेन(ण) योगिनाम्‌ इति एवं सांख्यवुद्धि योगबुद्धि चाऽऽश्रित्य द्रे निष्ठे विभक्त भगवतेबोक्ते ज्ञानकमणोः कतुत्वाकतत्वकत्वानेकसनबुद्धयाश्रययोरेकपुरुषाभ्रय- त्वासंभवं परयता यथेतद्विभागवचनं तयेत्र दात श।तपथाये ब्राह्मणे --““ एतमेव प्रव्राजिनो लोकमिच्छन्ते ब्राह्मणाः प्रव्रजन्ति इति सैकम॑सन्यासं मरिधाय तच्छेषेण- ^ रि परजया करिष्याभो येषां नोऽप्मातमाऽयं लोकः '' इति ततेव च-- “४ परा्दारपरि्रहासपुरूषं आत्मा पाकृतो प्मजिज्ञासोत्तरकाटं लोकत्रयसाधनं पुत्रं द्विमकरारं वित्तं मानुषं दवं च, तत्र मानुषं विततं कमरूपं पितृलोकमराप्ति स।धनं त्यां दैवं वित्तं देवल कमापनिसा वनं सोऽक।पयत »” इत्यविद्याकाम- बत एवे स३।णि कमणि भ्र।तादीनि दरितानि ^ तेभ्यो ग्यत्थाय प्रव्रज न्त" इति व्युत्थनमातानमव छाकराभच्छताऽकरापस्य ।बे(हतम्‌ तदेतद्रिमाग वचनमनुपपन्नं स्याग्रदि श्रीतकमज्ञ नय); समुच्चयाऽभिप्रेतः स्य।द्रगवतः

चाञ्जनस्य प्रश्न उपपमी भवति ज्यायसी चेत्कर्मणस्ते इत्यादिः एकपुरषानुषटेयतवासंमयं वबुद्धिकमेणोभेगवता पुत्रमनुक्तं कथं नोऽश्रतं बुद्धे कमणो ज्यायस्त्वं मगवत्यध्यारेपयेन्मुपैव ज्यायसी चे्करम॑णस्ते मता घुद्धारिति

किंन यदि बुद्धिकर्मणोः सषा समुच्चय उक्तः स्यादजनस्यापि उक्त एवेति - ' यच्छ्रेय एतयेरेकं तन्मे ब्रूहि सुनिधितम्‌ इति कथमन्थतरव्रिपय एव प्रश्षः स्यात्‌ हि पित्तपररमाथिनो वेयेन मधुरं शतं भोक्तव्यमि-

^ ^~ १3. न.

त्युपदिष्टे तयेोरन्यतरत्पित्तपरशभ॑नक।रणं ब्रूहीति भ्नो भवति अथाजुनस्य भगवदुक्तवचनाथविवेकानवधारणनिमित्तः मभ्रः कर्पेत)

तथाऽ भगवता प्रश्नानुरूष प्रातिवचन दय) मया बुद्धक्मण।; समुस्चय

१क.ख.ग. क्तांचषर | क. वाऽसम क. ष. ग. ज्ज. विया।४ख, ग, "विधया का ५८, ग. च. क्ष, वक | ६. भ. "परेतो भग ७१. च. स्म. ्यात्‌। म।<व. क्ष. नोज्याः | ९क. स. ग. च. (थमुन्योरपदेञचे सत्यन्य १० क, शमना थिन १०। ११ #. शीनं १२ च, पङ | १३ क. एश्नः स्मः! १४ ल. ग.ष. द्व, कल्पेत

द्वितीयोऽध्याय] श्रीमच्छांकरभाष्यसमेता ११

उक्तः किमयेमित्थं तवं चरान्तोऽसीति तु पुनः प्रतिवचनमेननुरूपं पृष्टाद- न्यदेव द्वे निषे मया पुरा शोक्तं इति वक्तु युक्तम्‌ . नापि स्मार्तेमैव कमणा बुद्धः समुचयेऽभिमेते तरिभागवचनादि सवेमुपपन्नप्‌ किंच क्षन्चियस्य यद्धं स्मार्ते कमे स्वधर्म इति जानतस्तात्कि कणि घोरे मां निपोजयसीस्य॒पालम्भोऽनुपपन्नस्तस्माद्रीता्चाञ्च ईषन्मत्रेणापि प्रीतेन स्मार्तेन वा कमणाऽऽत्मज्ञानस्य स्यो केनचिदशैयितुं शक्यः

यस्य त्वज्ञानाद्रागादिदोषता वा कमणि प्रत्तस्य यज्ञेन दानेन तपसा वा विदयुद्धसच्छस्य ज्ञानमुत्पन्ने परमायैतक्सतिषयमेकमेवेदं सरव ब्रह्माकते चेति, तस्य कमेणि कमेप्रयोजने निषत्तेऽपि टोकसंग्रहाथं पत्नपुत्र यथा प््ैततस्तः येद कमणि भवत्तस्य यत्मदृत्तिरूपं दृश्यते तत्कमे येन बुद्ध; स्चय- स्यात्‌

यथा भगवतो बासुदेवस्यं पार्जकर्चेष्टितं ज्ञानेन सचयत पुरुषये- सिद्धये तररत्तत्फलाभिसध्यहंकाराभावस्थ तुरपत्वाद्विदुषः तखवित्ञ॒ नाहं करोधीति मन्यते तत्फटमाभिसंधत्ते यथा स्वगादिकामार्थिनोऽग्निहे- बादिकैमसाधनानुष्ठानायाऽऽदटिताेः काम्य एवाग्निरत्रादौ प्रवृत्तस्य सापि कृते विनष्टेऽपि कामे तदेवाम्नदत्ा्नुतिष्टतोऽपि तत्काम्यमग्निहत्रादि भवति

तथा दशेयति भगवान्‌ कुवैन्नपि) (न करोति लिप्यते ' इति तत्र तत्र | यच्च पूरैः पृषतं रुतम्‌ ' कमेणेव हि संसिद्धिमास्थिता जनकादयः इति सत्तु भ्रविमजञ्य चिज्ञेयम्‌ तत्कथम्‌, यादि तावस्पत्रे नन- काद यस्तरवबिदोऽपि भवृत्तकमणः स्युस्ते रोकसंग्रहा्थे गुणा गुणेषु वर्तन्त इति ज्ञानेनैव संसिद्धिमास्थिताः, कमेसेन्यासे प्रात्तऽपि कमणा सैव संसिद्धि मास्थिता कमेसंन्यासं कृतवन्त इष्येषोऽयेः

ल. "मनुपपनं प्रशनद्‌"। ख. ग. यथापूव यत्रप्र | क. वृत्तिस्तः। » ख. ग. ध, ङ्‌, वप्र पुल. ५. स्यक्षत्रषमः | ६. त्व्रधर्मः , च, {धर्मेच ग.घ, च. (दत क.व. ज. त्वात्‌, तः। ९कृ, ख,ग. 'दिक्मैलक्षणवरमानुः ब. गदेक- मैसा० च, ददिद्मम्यप्ता। ष, ग, क्तं कर्मं ११ स. ग. च, इ, तच।

१२ श्रीमद्धगवट्रीता- [ दितीयोऽभ्यायः ] अथ नते त्रवरिद इ्वरसमपितेन कर्मणा साधनभूनन संसिद्धि स्शुद्धि ज्ञानात्पत्तिलक्षणां वा संसिद्धिमास्थिता जनकादय इति व्यारूयेयम्‌ 41 [५ कः ¶\ ^ एतमवार्थं दक्ष्यति भगवान्सच्छश्चुद्धये कम कुवेन्तीति स्वकमेणा तमभ्य, ¢ ^ ~ [3 ~ (+ © ~. ^~ च्य सिद्धि विन्दाति मानवः ' इत्युक्त्वा सिद्धि पराप्तस्य पुनज्ञार्नानष्ठां बक्ति सिद्धि प्राप्ठो यथा ब्रह्म इत्यादिना

तस्म'हरीतासु केबलरेव तत्सङ्ञानान्पोक्षभराक्षिने कम॑समु्ितादिति निधितोऽथैः यथा चायमथंस्तया प्रकरणश्ो विभज्य तत्र तत्र॑ दशै

®

पिष्यापः। त्वं धमैसेगूढचतसो महति शोकसागरे निमगमस्याजजुनस्यान्यत्राऽऽस्म्ा 7- दुदधरणमपदयन्भगवान्ासुदेप्स्ततोऽजचैनमुद्धिधरारयिपुरातमङ्ग नायावतारयन्नाह- अशोच्यानन्वभो ,स्तं प्रज्ञावादांश्च भाषसे गतासूनगतासनं नानुशोचन्ति पण्डिताः ११

शोर्पानित्यादि शोच्या अज्ञोच्या भीष्मद्रोणादयः सद्ग्रत्त- स्वार्परमाथ॑रूयेण नित्यत्वात्‌, तानज्ोरयानन्वशोचोऽनुश्ञोचितवा- नसिते भ्रियन्ते मन्निमित्तमहं तेवरिन।भूनः कि करिष्यामि र।ज्यसुखा- दिनेति। त्वं परज्ञावतां बुद्धिमतां वादांश्च वचनानि भाषसे | तदेतन्मौढधं पाण्डित्यं रिरुद्धमात्मानि दशयं्॑युन्५त्त दवरेत्यमिप्रायः | यस्माद्रतामन्गतप्रा- णान्मृतानगतामू्‌ नगतप्राणाज्ञीव्तेश्च नानुशोचन्ति पण्डिता अत्मङ्गाः पण्डाऽऽ- त्मविषया बुद्धिर्येषां ते हि पण्डिताः पाण्डित्यं निर्विंश् इति श्रुतेः। प्रमायेतस्तु नित्यान्ोच्याननुशोचस्यतो प्ूढोऽसीत्यभिमायः ११

कुतस्तेऽशोच्या यतो नित्याः कथम्‌--

व्वेवाहं जातु नाऽेन वं नेमे जनाधिपाः

चेव भविष्यामः सवं वयमतः प्रम्‌ १२॥ नत्वेव नातु कदाचिदहं नाऽऽसं किं त्वासमेवातीतेषु देहोत्पत्तिषि-

१. च. प्रद ¦ २१.ग.घ. तत 13 कर. पो पिथ्यक्ञिनगतोम। क, वस्त ततः कृपराश्छ' च. अ. 'स्तं ततो घ. 'ज्ञानमव। व. ग. द्द्वना।न। घत.म, ध्यन्नुन्म | ख. ग॒ (तस्ते निः। ५० च. 'पःत्पेतत्‌।

0

[द्वितीयोऽध्यायः] श्रीमच्छांकरभाप्यसमेता १३

^^

नषु नित्य एवाहमासमित्यमिप्रायः तथा तवं नाञ्सीः क्रं त्वासीरेव तथा नेमे जनाधिपा नाऽऽसान्छि त्वासन्नेव तथानचैवन भविष्यामः, कै तु भविष्याम एव सर्वे वयमतोऽस्मादेहविनाश्ञात्पर- गुत्तरकाटेऽपि त्रिष्वपि कष्ेषु नित्या आत्मस्वरूपेणेत्येथः देहमेदा- नुहस्या बहुवचनं नाऽऽत्ममेदामिप्रायण १२॥

तत्र कथमिव नित्य आत्माति ष्टान्तमाह--- देदिनोाऽस्मिन्यथा देहे कौमारं यावनं जरा तथा देहान्तरप्राप्तिपीरिस्तत्र मृद्यति ३३॥

देहिन इति देदोऽस्यास्तीति देही तस्य देहिनो देहवदात्मनोऽस्मिन्वरे माने देहे यथा येन प्रकरेण कौमारं कुमारभात्रा वास्यावस्था य।वनं यनो मावो पध्यमावस्था जया र्योहानिजीणावरथत्ये तास्तिस्रोऽवस्था अन्योन्यव्रिल क्षणाम्तासां प्रथमावस्थानाज्ञ नाशो द्वितीयावस्थोपजनने नोपजननमात्मनः कि तद्यातिक्रियर५व द्वितीयततीयावस्याप्रािरात्मनो दृष्टा यथा तथा तद्देव देह- दन्यो [ दहा | देहान्तरं तस्य प्रात्ि्देहान्तरप्रापिरपिक्रियस्यवाऽऽत्पन इत्यथः धीरो धंमांस्तत्रवं साति यद्यति माहमापाद्रते १३॥ य्यप्यात्म॑विनाशनिमित्तो माहो संभाति नित्य आस्मेति गिजान- तस्तथाऽपि शीत।प्णसुखदुःखप्राप्निनिभित्ता माहे रोकिको दृदयते = १५ ~ सुखवरियोगनिभित्तो दुःखसंयागनिमित्तश्च शोक ॒इत्यतदजनस्य वबचन- माश्ड्ुन्या ऽऽह - = ~ मातार्पररतु कान्तय +ताष्णसुखदुःखदाः। , (~ ~ आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत १४॥

मा्नास्पश्च। इति। मात्रा आभिमायन्ते शब्दरादय इति भरोत्रादीनीन्दियाणि, मात्राणां स्पशः शब्दादिभिः सयोगास्ते ीताप्णसुखटुःखदाः शीतय्ुष्ण सुखे दुःखं प्रयच्छन्तीति अथवा स्पृरपन्त इति स्पशं विषयाः शब्दादयः)

ख,ग. षु प्टादिषु वियदिव नि" २व.ग. च. स्य. शत्यमेवा" क्षर त्यमि- प्रायः दे | घ. ग. श्जने पल. ग, "जतः | क. ञ्ज, 'स्यवेकस्य 12 ७. ग. श्त्मनि ना घ. त्मनो ना च. पत्मना? ख, ग.ध. श्च. पति जा ९क.. न्तो

[3

मोहो इुः° १० क, “योगानि `

१४ भ्रीमद्धगवद्वीता- द्वितीयोऽभ्यायः]

मात्रा स्पशं शीतोष्णसुखदुःखदाः शीतं कदाचित्स कदाचिद्दुःखं तथो ष्णमप्यनियतरूपं॑सुखदुःखे पुननियतरूपे यतो व्यमिचरतोऽतस्ताभ्यां ¶यक्शीतोष्णयोप्रुहणम्‌ यस्मात्ते मात्रस्पशदय आगमापायिन आगपापाय- कीलास्तस्मादनित्यां अतस्ताञ्रीतेष्णादसितितिक्षस्व भरसदस्व तेषु हर विषादं मा कापीरित्ययैः॥ १४॥

श्ीतोष्णादीन्सहतः कफं स्यादिति चणु-

यं हि व्यथयन्त्येते प्रुष प्रुषषभ

समदुःखसुख धार साऽमूतत्वाय कल्पते १५

य॑ हीति य॑ हि पुरुषं समदुःखसुखं सम दुःखसुखे यस्य तं समदुःखसुखं सुखदु खप्रा् दहषवेषादरादेत धार धमन्त व्यथयान्त चद्धवान्त नित्यात्पदश्चनादेते यथोक्ताः शीतोष्णादयः निर्यात्भदशननिष्ठो द्दसदिष्ण रमृतत्वायामृतभावाय मोक्षाय करते समर्थो भवति १५

री [न ४.4 इतश्च शक्रमाहाव्कृत्वा शताष्णाद सहन युक्तं यस्मात्‌--

नासतो वियते भावो नाभावो वियते सततः उप्रयोरपि दष्टोऽन्तस्वनयोस्तचखद्िभिः १६

नासत हाते नासततोऽविद्यमानस्य शीतोष्णादेः सकारणस्य विद्यते नास्ति भावो भवनमरसितता हि शीतोष्णादि सकारणं प्रमाजेनिरूप्यमाणं वस्तु संभवति

विकारो दहिसः विकाश व्यमिचरति, यथा घटादिसंस्थानं चर्ुषा निरूप्यमाण मृद्रधतिरेकेणानुपटन्धेरसत्तथा सवा तरिकारः कारणव्यतिरेकेणा उपरब्धरसन्‌ जन्पमध्वेसभ्यां मागूध्व चानुषरब्धेः मृदादिकारणस्य तेत्कारणव्यतिरेकेणानुपरुभ्भेरसत्वम्‌ तदसत सव।भावपभरसङ्क इति चेत्‌। न, सवेत बुद्धिदरयोपटन्धे; सदूबुद्धिरसद्बुद्धिरिति यद्विषया बुद्धिनं व्यभि.

क. ग. च. श्त्या उत्पत्तिविकयसूपत्वाद्त° ख. ग,ष.ह्.यंपु° ३क. प्त्या.तत्यस्वरूपद्‌ ` घ. 'त्मस्वरूपद० क. ख, ग. च, ह्च. श््षयेत्यर्थः क०। ख. ग, "कतं स्यायस्मा" क. "ति अस < व. क्ुधदिनि° ९क. “येः कारयेष्य वरादेशः घ. "ग्यः कर्यस्य प्रु १० क, स्य तत्कारणस्य

[द्वितीयोऽध्यायः] श्रीमच्छाकरभाष्थसमेता १५

चरति तत्सत्‌, यद्विषया बुद्धिग्यंभिचरति तदसदिति सदसद्विभागे बुद्धितन्त्र स्थिते सवेत्र बुद्धी सत्रपरभ्येते समानाधिकरणे

नीरोत्परवत्सन्धटः सन्पटः सन्दस्तीति एवं स्त्र तथोवुद्धधोधै- टादिबुद्धिव्यंभिचरति तथा दर्दितप्‌ तु सद्बुद्धिः तस्पाद्‌ घटादिवुदधि- विषयोऽसन्व्यमिचारात्‌, नतु सदूबरुद्धिविषयोऽव्यमभिचारात्‌ घटे विन घटबुद्धौ यभिचरन्त्यां सदुबुद्धिरपि व्यभिचरतीति चेत्‌ नः पटादात्रपि उदृवु- द्िदशेनात्‌ बिरषणद्रिषयैतर सा स्दृवुद्धः सदृबुद्धिबदूघटबुद्धिरपि घटा न्तरे इयत इति चेत्‌ न, पटादावरद्शेनात्‌ |

सदूबुद्धिरपि नष्टे घटे दृश्यत इति चेत्‌ न) विरशेष्याभावात्‌। सद्बुद्धि्धंशेषणविषया सतो कक्घेष्यामावे नि्ेषणानुपपत्तौ कित्रिषया स्यात्‌, नतु पनः सदृवृद्धेविषयामवात्‌ एकाधिकरणत्ये घटादि विशेष्याभावे युक्तमिति चेत्‌। नेदमुदकपिति मरीच्यादार्न्यतरमावेऽपि सामानाधिकरण्य. दशेनात्‌ तस्मादहादेदूस्य सकारणस्यासतो बिद्यते भाव इति

[कन

तथा सतेधाऽऽत्मनोऽमावोऽविद्मानता विद्ते सवेत्राव्यभिचारादित्य- वोचाम | एवमात्मानातमनो; सदसतोरभयोरपि श्ट उपलब्धोऽन्तो निणेयः सत्सदेष्‌। सद सदेयेति त्वनयायथोक्तयास्तक्छद्ङि भिः तदिति सैनाम सर ब्रह्म तस्य नाम तदिति तद्धावस्तच्छं ब्रह्मणो याथात्म्यं तद्‌दरषटुं शीलं येषा ते त्वद रिनस्तस्तसद दिभिः स्वमपि तक्छदरिनां दृष्टिमाभ्रत्य शोकं मोह हित्वा शीतोष्णदीनि नियतानियतरूपाणि ददाने विकारोऽयमसन्नेव मरी- चिजलवन्मिध्याऽव्रभासत इति मनसि निश्चित्य तितिक्षसवेत्यमिपायः १६

^

कं पुनस्तद्त्छदेव समरदैवास्तीति, उच्यते अविनाशि तु तद्िद्धि येन सर्वमिदं ततम्‌ विनाशमन्ययस्यास्य कशित्कतुम्हृति १७

1

अत्रिनाश्लीति अक्रेनाशे विनष्टं शीलमस्येति तुरब्दऽसता

१क.व्व ग. व. पूनुद्धिरतऽयि बिनश्यति।अथप्त रेक. थ, त्‌ दिषु ख. ग. दत्यन्ताभाः। क्व. 'रात्यत्ताभाः ।५ ल. ग, ^त आत्मनश्नाभाः ।व. च,

^ +

अलि ; ६व. क्ल. ष्णदीतितिक्ष"। ख. ग, व्यवस्य क. °रष्दुः

१६ श्रीमद्धगवहरीता- [द्वितीयो ऽध्या पः]

विशेषणाथेः तद्विद्धि विजानी करि येन सब्रेभिदं जगत्ततं व्यप सदा ख्येन ब्रह्मणां साकाज्ञमाकारेनेव घटादयः वरिनाक्ञमदशेनममावमग्ययस्य व्येति, उपचयापचमौ यातीत्यव्ययं तस्याव्ययस्य नेतःपद्‌।ख्यं ब्रह्म स्वेन रूपण व्येति व्यभिचरति निरवयवत्वादेहादिवत्‌ नाप्यात्मीयेना55- त्मीयामावाद्यथा देवदत्तो धनह्‌न्या व्येति स्वरेवं व्रह्म व्येत्यतोऽग्ययस्यास्य ब्रह्मणो विनारे कथित्कतौमहति किदात्मानं पिनाक्चयितुं शक्रोतीष- रोऽपि आत्मा हि ब्रह्म स्वालमनि क्रियाविरोधात्‌ १७॥ कि पुनस्तद्सद्यत्स्वात्मसत्तां व्यभिचरतीति उच्यत-- अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः अनाशिनोऽमेयस्य तस्माद्युध्यस्व भारत १८ अन्तवन्त इति अँन्तवन्तोऽन्तो विनाशो भिद्यते येषां तेऽन्तवन्तो यथा फृगतृष्णिकोदकाद्‌ सद्वृद्धिरनुत्ता परमाणनिरूपणान्ते भिच्छियिते तस्यां अन्तस्तयथेमे देहाः स्वम्रमायादेहादिवच्ान्तवन्तो नित्यस्य शरीरिणः शरीर वतोऽन।शिने,ऽपभयस्याऽऽत्मनोऽन्तवन्त इत्युक्ता वितरकिभिरित्यथेः नित्य. स्यानाशिन इति पुनसक्तं नित्यत्वस्य द्विविधत्वरा्टोके नाशस्य यथा देह भस्पीभृतोऽदशेनं गते नष्ट उच्यते विद्यमानोऽप्यन्यथापरिणतो व्पाध्या- दियुक्तो जातो नष्ट उच्यते तत्रानाशिन। नित्यस्येति द्विविषेन(पि नारेना- संबन्धोऽस्येत्यथेः।

[+

अन्यथा पृथि्यादिवदेंपि नित्वतरं स्यादत्मनस्तन्पा भूदिति नित्यस्या नाक्चिन इत्याह अप्रमेयस्य प्रमेयस्य प्रत्यक्षादिपरपाणैरपरिच्छे्रस्येत्यथः नन्वागभनाऽऽत्मा परिच्छिद्यते प्रत्यक्षाद्विनं पूतम्‌ न, अत्मनः स्वतः- सिद्धत्वात्‌ सिद्धे ह्यात्मनि प्रमातरि परमित्सोः भमाणान्वेपणा भवति नहि पममित्थमहमित्यास्मानमममाय पशवाल्ममेय प्रिच्छेद्‌।म भवतत ह्यात्मा नाम कस्यविदमरसिद्धो भवति

शासं सवन्त्यं प्रमाणमतद्धमाध्यारोपणमात्रनिवतेकसरेन भमाणत्व-

क. व. ध्याप्तमाः। रव. "णःऽऽम्िः १३८. ग. असो रिः 1४ क, षे, च. शत्णिकादौ ।५.ग.प.च. स्गन्त। ६८. ग. तथा धननाेऽ्येवम्‌ तत्रा ७क.ल. क्ल. 'दनिः। < च. च. स्पेत्येतत्‌ नः ९१. भ. शना चेते चेन पूर्नत्म | १० क, च. न. पूरमात्न० ११ क. सल. (त्मानं प्र" |

[दितीयीऽध्यायः] श्रीमच्छांकरभाष्यसमेता १७

मारभंनि भरतिपधते त्वह्ञातायहापकत्वेन तथा श्रुतिः“ यत्सापताद्‌- परोक्षाद्रह्म आत्मा सर्वान्तरः '”' इति यस्मादेवं नित्योऽविक्रियश्चाऽऽत्पा तस्माद्युध्यस्व युद्धादुपरमं मा कार्षौरित्यथः त्र युद्धकते्यता विधीयते | युद्धे भवृत्त एष शसो शोकमोद्मतिबद्धसतृष्णीमारेते तस्थ कतेव्यमतिबन्धापनय-

नमात्रं मगवता क्रियते तस्माश्रुध्यस्तेत्यनुबादमात्रं व्रिधिः १८

शोकमोशदिसंसारकारणनिवृरयथ गीताशास्ं॑न मवतेकमित्येतस्याथंस्य साक्षिभूते कऋचावानिनाय भगवान्‌ यत्त मन्यसे युद्धे भ'ष्मादयो मया हन्य न्तेऽहमेव तेषां हन्तत्येषा बुद्धि्षेष ते कथम्‌-- एनं वेत्ति हन्तारं यश्रेनं मन्यते हतम्‌ उक्ीती विजानीतो नायं हन्ति हन्धते १९॥

एनमिति एनं प्रतं देहिनं वेत्ति जानाति हन्तारं हननक्रियायाः कतोरं, यजरैनमन्यो मन्यते इतं देशहनने हतोऽहमिति हननक्रियायाः कभैमुतं, ताबुभौ विजानीतो ज्ञातवन्तावविवेकेनाऽऽत्मां नमहमत्ययविषयं, हन्ताऽहं हतोऽस्म्यहामोति हेदहयनेनाऽऽस्प) नमहमत्ययविषयं यौ बिजानीतस्तात्रातमस्व - रूपानमिह्गाविर्य्थः | यस्मान्नायपास्मा हन्ति हननक्रियायाः प्र भवति, श्नं हन्यते कम भवतीत्यथेः, अविक्रियत्वात्‌ १९

[^ +

कथमविक्रिय अत्मेति द्वितीयो मन्त्रः--

[

जायते त्रिते वा कदाचि- न्नायं भूत्वाऽतविता वा भूयः

# ¬) [ 4०3

अजो नित्यः शाश्वतोऽयं पुराणों हन्यते हन्यमानं शरीरे २० जायते नोत्पथते जनिटक्षणा बस्तुषिक्रिया न।ऽऽ्मनो पिच्रन इतमरः ज्जियते वा बारन्दशवरये | भ्रियते चेत्यन्त्या विनाङ्लक्षण [क्रि

क. ख. गण. क्म. ^ह्मनः प्र | २ए.ग.व. अतो | कं घ. ग. ष, स्तेऽतस्तस्य घ.ग. घ. श्स्यप्र। व. यस्त्वं च. यन्मन्यर छ. ग. मेषां घ. ग. ण्व | कु० | ल. ग. ष. तोऽ ९च. क्ष. (मनं १०. इच, नन अत्मा | ११ क. प्त्मानं या १९२ ख. ग. च. क्ष. पतान \३ कृ. ज्ञ. नच हदः

१८ भरीमद्धगवद्ीता- द्वितीयोऽध्यायः] परतिषिध्यते कदाचिच्छब्द्‌ः सवेविक्रियापतिपेधेः सबध्यते कदामिञ्जायते कदाचिन्त्रियत इत्येवम्‌ यस्मादयमात्मा भूत्वा भवनक्रियामनुमूय प्श. दभविताऽमावरं गन्ता भूयः पुनस्तस्पाज्न भ्रियते यो हि भूत्वा भविता भ्रियत इत्युच्यते लाक वाशब्दान्नशग्दाचचायमात्माऽभूत्वा भिता बा दृह वन्न भूयः पुनस्तस्पान्न जायते यो हयभूता भाविता जायत इत्युच्यते नेव मात्माऽतो जायते यस्मादेवं तस्मादजो यस्मान्न प्रियते ठस्पराज्निरयशच |

[कन

यद्यप्याद्यन्तयाविक्रिययो; प्रतिषे सवां विक्रियाः प्रतिषिद्धा भवन्ति तथाऽपि मथ्यमाविनौनां विक्रियाणीं स्वरशब्द्रेव तदथः प्रतिपधः कतव्य इत्यनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यादित्याह शाश्वत इत्यादिना शाश्वत इत्यपक्षयलक्षणा विक्रिया प्रतिषिध्यते शश्वद्धः शाश्वतः नापक्षीयते स्वरूपेण निरबयवत्वान्निगुणत्वा्च नापि गुणक्षयेणाप- क्षयः अपक्षयव्िपर्‌ताऽपि व॒द्धिलक्षणा विक्रिया प्रिपिध्यते पुराण इति। यो ह्यवयवरागमेनोपचायते वधंतेऽभिनव इति चोदयते अयं त्वात्मा निरव- यवत्वात्पुराऽपि नवर एवेति पुराणो वधेत इरयथः तथा न्‌ हन्यते विष रिगम्यत हन्यमाने विपरिणम्यमानेऽपि शरी हन्तिरत्र विपरिणामार्य) द्रष्ट व्योऽपुनरक्तता विपरिणभ्यत इत्यथः अस्मिन्पन्त्रे षद्मावतिकारा लोकिकवस्तुतरिक्रिया आत्मानि प्रतिपिध्यन्ते | सवेप्रकारतिक्रियारहित आस्मेति वाक्यायः | यस्मादेव तस्पादुभ।त। विजानीत ईति पतरण मन्रेणास्य सबन्धः २०॥

एनं वेत्ति हन्तारमित्यनेन मन्त्रेण हननक्रियायाः; कता क्पेचन मव तीति प्रतिज्ञाय जामत ` इत्यनेन।मिक्रि१तमे देतुमुक्टव परतिङ्नाताथैुष- संहरति-

फति [3 ® 9 [। वेदाविना ।नल एनमजमव्परयम्‌ | कृ५ पुरुषः पाध कं घ(तयति हन्ति कम्‌ २१

दानानि) वेद्‌ बिजानात्मविनाञ्ञिनमन्त्यभ।वग्रिक्राररदिते नित्यं „१९ भर्‌हतं सदेति सबन्धः एनं पूरण भन्नणोक्तरक्ष-

६1

क्ष, भिष्यन्ते 7 ३.१. क्ष, णां स्दने णति। क, ल. ग. च, श. (णत

[दितीयोऽध्यायः] श्रीमच्छांकरभाष्यसमेता १९

णयैजं जन्मरदहितमज्ययमपक्षयरहितं कथं केन प्रकरेण विद्रन्पुरषोऽधिकृतो हन्ति हननक्रियां करोति कथं वा घातयति हन्तारं प्रयोजयति कथकचि- त्कंचिद्धन्ति कथंचिकचिद्धातयतीत्युभयत्राऽश्षप एवाथः प्र्नायासम- ्रति दैत्यस्य तुरयत्वाद्िटुषः सवेकममतिषेध एत्र प्रकरणार्थोऽभिमेतो भगः व्रतः | हन्तस्त्वाक्षेप उदाहरणायेसेन विदुषः कं कमासंभवे हेतुिरेषं पश्य न्कपाण्यारिपत्ति भगवान्कथं पुरुष इति

ननूक्त एव्राऽऽत्मनोऽबिक्रियलं सवेकमोसंभवक्रारणविशषः) सत्यमुक्तो तुस कारणविशेषोऽन्यत्वाद्िदुषोऽविक्रि यादन इति द्यविक्रियं स्थाणुं विदितेषतः कमे संभवनीति चेत्‌, विहुष आत्मत्वात्‌ देहादिसंषा- तस्थ विद्रत्ता अतः पारिशेष्यादसंहत आत्मा विद्रानविक्रिय इति तस्य विदुषः क्मासेभवादाक्षेपो युक्तः कथं पुरूष इति यथा बुद्धधाद्याहूतस्य शब्दाश्र- ्स्याविक्रिय एव सन्बुद्धिटच्यविवेकविज्गानेनाविद्रयोपरन्धाऽऽत्पा करप्यते, एवमेवा ऽऽत्मानात्मविवेकज्ञानेन बुद्धिवृच्या रय याऽसत्यरूपयव पर माथतोऽत्र क्रिय एबाऽऽत्माः विदरानुच्यतेः। विदुषः कमांसमवरवचनाद्ानि कम।णि शा्ञेण विधीयन्ते तान्यविदुषो विैतानीति भगवतो निश्चयोऽबगम्यते

नलु बिद्याऽप्यािदुष एव विधीयते विदितविधयस्य पिष्टपेषणवद्विदानिधाना- नथेक्यात्‌ तत्राविदुष; कमणि विधीयन्ते विदुष इति विशेषो नोपपर्ते | म, अनु्टेयस्य भावाभावविशेपोपपत्तेः अग्निहात्रादिविध्ययङ्नानात्तरकालम- त्निहयत्रादिकमौनेकसाधनोपसंहारपूत्रकमनुष्टेयं कत।ऽहं मम कतेव्यमित्येवभकार विज्ञानवतोऽविदुषो यथालनुष्टेयं भवति तु तथा जायत इत्याच्रस्मस्वरूप- विध्यर्थज्ञानोत्तरकालभाषि रिचिदनष्ियं भवति किंतु नाहं कतां मोक्तेत्यां-

यासमिकत्वाकतैस्वादि विषयज्ञानादल्यन्नोत्पद्यत इत्येष वरिरेष उपपद्यते यः पुनः कतीऽहमिति वेच्यात्मानं तस्य ममेदं केतेव्यमित्यव्रहयंभाविनी बुद्धिः

क. ग. च. ह्य, 'मजमग्ययं जननपश्च" व. ग. शचिद्वा पात" ७, क्ष. "चिद्‌वा | ३ल.ग.च. ज्ञ, शशि" ल. ग. घ, “यस्याविक्रियत्वस्यतु' न्च 'येस्याविकेयत्वस्य सर्वप्रतिविधप्मानत्वा° क. ल. मग्वता ङ. नन्वि" ७५. "दयत इति चेन्न; अ" ष, च. प्त्यदृब्रमि। ९ग. स. स्त्यादिज्ञानमास १० ,. ५. व. अ. वलक्ञा / ध. ह्म. “नोप्रपय ° |

२० श्रीमद्धगवद्वीता- [दितीयोऽध्यायः]

स्यात्तदपेक्षया सोऽधिक्रियत इति तं भरति कमीणिं स॒ चादिदरान्‌-- उभौ तौ ब्िजानीतः ` इति बचनात्‌ विशेषितस्य विदुषः कमौपेपत्रचनात्कं पुरुप हति तस्मादवरेषिरैस्पाविक्रिात्मददिनो विदुषो धमु सर्वेकम- सैन्यास एवाधिकारः अत एव भगवान्नाराय गः सांख्यान्विदुषोऽविदुषश्च कमिण; परविभ्य दरे निष्ठे प्राह्यति-, ज्ञानयोगेन सांरूयानां कमैयोगेन ) योगिनाम्‌" इति तथा पुत्रायाऽऽह भगवान्ब्यासः--द्वातरिमावय पन्थानौ" इत्यादि

तथा क्रियापथगनैव पुरस्तातशरास्संन्पासभ्रेति एतमेव विभागं युन; पुनदेशीपिष्यति भगवान्‌ अतसविदहकारविगृढात्मा = कतौऽ- मिति मन्यते, तच्ाभित्तु, नादं करोभोति तथा सर्वकर्माणि मनसा सन्यस्याऽऽस्त इत्यादि

तत्र केचित्पण्डितमन्या षद्न्ति जन्मादिषड्भवविक्रियारहितोऽविक्रियोऽ- कतकोऽहमामोति कस्यचिञ्ज्ञानमुत्पद्यते यस्मिन्सति सर्वकर्मसंन्यास उप- दिश्यते नँ जायत इत्यादिशासरोपदेशानधेक्यात्‌ यथा श्राललोपदेशसा- परथ्याद्धमास्तिस्व विज्ञानं कतुं देहान्तरसंबन्धज्ञानं चोत्यते, तथा शाच्ञात्तसयै- वाऽऽतमनोऽविक्रियत्वात्कतृतवैकत्वादिनिङ्गानं कस्माभ्नोस्प्यत इति मष्व्यास्ते करणागोचरत्वादिति चेश, मनसैबाुद्ष्म्यपिति श्रतिः शान्ञाचार्योपदेशशमद्‌- . मादिसंस्छृतं मन आत्मद्ने करणम्‌ तथा तदधिगमायानुमान आगमे साति ज्ञानं नोत्पद्यत इति साहसमेतत्‌ ज्ञानं चोत्प्मानं तद्विपरीतमहानमवशं बाधत इत्यभ्युपगन्तव्यम्‌ तच्वा्ञानं दितं हन्ताऽहं हतोऽस्मीत्युभो ठौ विजानीत इति अन्न चाऽऽत्मनो हननक्रियायाः कैतवं कमैतवं हेतुकरैलवं चान्नान्तं दसितम्‌।

त्च सवैक्रियास्वपि समानं करतवदिरविधाङृतत्वमविक्रियत- दात्मनः विक्रियावाद्धिः कृतीऽऽत्मन;ः करमभृतमन्यं भयोजयति ङविति तदेतदविशेपेण विदुषः सयेकरियाकु कत्वं देतुकतूतवं भति. पेथति भगवान्विदुषः कमाधिकाराभावपदश्षनार्थ वेदाविनाशिनं कर्थं

क. घ. च. “णि संभवत्ि। प्।२ब, ह्य. °दिदु"। व. तस्य विदु ४सत.ग,.

“इवि करियाभावर? क. तन्न क, “धक्यपङ्गात्‌ क. ख. ग, "नोपपय' < खर ग, °्तेः तत्समप्यारिवाकपोत्यमनोवृ ्तावभिव्यक्तं ब्नाले ङतं सविकस्पव्यवह्‌।रोचरमितवर्थः शा फ़, च, °राजनितरा १० क, -समात्मे ११ व."्दवाऽऽ्म°

(दितीयोऽध्यायः] श्रीमच्छांकरभाष्यसमेता २१

परुष इत्यादिना पमविदुषोऽभिकार इत्येतदुक्तं पुरमेव ज्ञानयोगेन सांख्यानामिति तथां सर्॑कमेसन्यासं द्यति सवेकमीणि मनसेत्यादिना।

ननु मनसेति वचनान्न बाचिकानां कायिकानां संन्यास इति वेम, सर्कमोणीति विशेषितत्वादू मानसानामिव सवकमेणामिति चेभन, मनोग्या- पारपुवैकत्व दाका यम्यापराणां मनोग्यापारामावे तदनुपपत्तेः शाल्ञीयाणां बाक्षायकरमेणां कारणानि मानपानि वनेयित्वाऽन्यानि सू्व॑कमोणि मनसा संन्यसेदिि वेस, नैव ङ्न कारयेति विशेषणात्‌ स्व॑कमंसंन्यासोऽयं भगवतोक्तो भरिप्यतो जीवत इति वेश्च, नयद्रारे पुरे देशास्त इतिविशेषणा- नुपपतेः

हि स्ैकपैसंन्यासेन मृतस्य तदह आसनं संभवति अकुवतोऽकारय- तश्च देह सन्यस्येति संबन्धो न॑ देह आस्त इति वेश्न, सवत्राऽऽत्मनोऽविक्रिय- त्वीबरधारणात्‌ आसनक्रियायाश्चाधिकरणपिक्षत्वात्तदनपेक्षत्वाच्च संन्यासस्य सपूस्तु न्यासशमदस्त्यागार्यो निकिपायेः तस्मादरीताशषास्च आसमानवतः सन्थास एवायिकारो क्मभीति तश्र तत्रोपरिष्टादासज्ञानमकरणे पिष्यामः॥ २१॥

भकृतं तु वक्ष्यामः, तराऽञत्मनोऽविना्नित्वं परतिङ्ञतं तक्िपिवेत्युच्यते- बारसरासि जीणानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णी- न्यन्यानि सैयापि नवानि देरी २२॥

वासांसीति बासांसि वज्ञाणि जीर्णानि दुबेरतां गतानि यथा लोके विशय प्रित्यञ्य नवान्यभिनवानि ग्रहात्युपादत्ते नरः पृरुषोऽपराण्यन्यानि तथा तद्रदेब शरीराणि दिहय जीणौन्यन्याने संयाति संगच्छति नबानि दे्नास्मा पुरुषबदविक्किय एपेत्यथः २२

११. क्ष ध्यास ।२क. शे कमानु २९, च, शशब्दोऽ त्यागार षर क्षर ततर तज्राः

२२ श्रीमद्धगवद्रीता- .. [ दितीयोऽध्याथः ]

कफंरपरादावाक्रय पवति | आह- नैनं छिन्दन्ति शच्ाणि नैनं दहति पावकः चैनं ङ्ेदयन्त्यापो शोषयति मारुतः ६.॥

` नैनं छिन्दन्तीति एनं प्रकृत देष्िने च्छिन्दन्ति शच्ाणि निरवयवत्वा- न्नावयवविभागं दुरमन्ति श्राण्यस्यादीनि तथा नैनं दहति पावक्रोऽग्निरपि भरी करोति तथा नैनं केदयन्त्यापः अर्षा हि सावयवस्य वस्तुन आप्री भावकरणनावयवविष्छेपापादने सामथ्य॑॑तन्न निरवयव आत्मनि संभवति तथा सहवदद्रव्ये स्तदशञोषणेन नाशयति वायुरेन स्वात्मानं शोषयति.मारु तोऽपि २३॥

, यत एक. त॑समात्‌--- ~ , 2

अच्छेयोऽधमद। द्योऽयमङकेयोऽशेष्र एवच |. `; .", नेत्यः सर्मगतः स्थाणरचलोऽयं सनतिनः॥ २४

अच्छेदरोऽयमिति यस्माद्न्योन्यनाशहेतूनि. भतान्वेनमात्मानं नाश्भितुं नोत्सहते तस्पा्भित्यो नित्यत्वास्सवेगतः सवेगतत्ात्स्याणुः स्थाणुरिि स्थिर इत्येतत्‌ स्थिरत्वाद्‌ चलोऽयमात्माऽत; सनातनश्चिरतनो कारणात्छुतथिननि ष्प्नोऽभिनव इत्यथः नतेषां श्छोकोनां पौनरुक्त्यं चोदनीयम्‌ यत, एकेनेव छोकेनाऽऽत्मनो नित्यत्वमविक्रियत्व चोक्त जायते म्रियते वा ' इत्यादिना तत्र यदेवाऽऽत्मविषये किंचिदुच्यते तदेतस्माच्छृल क्था नातिरिच्पते किंचि- च्छब्दतः पुनरुक्तं किचिदथत इति दुर्बोधत्वादात्मप्रस्तनः पुनः पुनः प्रसङ्ख- मापा रब्दान्तेरण सदेव वस्तु. निरूपयति भगवान्वासुदेवः कथं नु नाम संसा पणामव्यक्तं तत्वं बुद्धिगोचरतामापन्नं सत्संसारनिषत्तये स्यादिति २४ . च--

धवि ® [9 कभ ९. अब्यक्तोऽयमचिन्त्योऽयमविकार्थाऽपमुच्यते

¢ ~

तस्मादेव विदितेन नानशोचितमहसि २५.॥

अव्यक्तोऽय मिति अव्यक्तः स्वैकरणाविषयत्वानः उ्यञ्यत इत्यग्यक्तोऽ; यमात्मा अत एवाचिन्त्योऽयम्‌ यद्धौन्द्रियगोचरं वर { तच्चिन्ताविषयत्व्‌.

>. ख,ग. घ. क्च. ण्य इति। च. पवेत्यतः ३. °पि-अगराञ्त्‌ २३॥ ४ख.ग.घ. नल. ्तारण्त्माः पव. ग. न्न्तेऽन्यद्ीनि त° ख. भ, तति संत्य

द्वितीयोऽध्यायः] श्रीमच्छंकरमाष्यसमेत। | .२९

मापते स्वातमाऽनिद्दियगोचरत्वादचिन्त्यः अविकराये।ऽयम्‌ यथा क्षीरं दध्यातश्चनाप्निा विकारि तथाऽयमात्मा निरवयव्रत्ास्चाविक्रियः | हि निरवयवं किंविद्धिक्रियारमकं दृष्टम्‌ अविक्रियत्वादविकार्योऽग्रमात्मोर्यते। ) तस्मादेवं ययोक्तपरक।रे५नमात्मानं विदित्वा तवं नानुशोचितुमहेसि हन्ताऽदमेषं मयेमे' हन्यन्त इति २५ आल्मनेऽनित्यत्वमर्युपमम्येदमुच्यते- अथ चनं नस्मजात नतय कर मन्यस मृतम्‌

तथाप महाबाहा सव गाचतुमह्यसं २६ अथ सैनामिति -अथ चेस्य॑भ्युपगमाथेः एनं प्रकृतमात्मानं नित्य. जातं टोक्रपरसिद्धया भ्त्यनेकक्चरीरोतपात्ति जातो जात इति मन्यसे तथा प्रतितद्धिनाश्ं नित्य वा मन्यसे मृतं मृतो मृत इति तथाऽपि तथामा- विन्थप्यात्मनि त्व महाबाहो जैवं शोचितुमष्येष जन्मवतो जन्मनाशवतो नाश्- क्वट५तावव्यभाविनावाति २६ - थाच सातु जातस्य 1६ ध्वा मृद्यु्व जनम्‌ मृतस्य च॥

तस्मादपरिहाय॑ऽथ त्वं शोचितुमहसि २७ जातस्याते जातस्य 1६ छन्यजन्पना शुवाऽव्याभमचास मल्युमरण कुव जनप म्रतस्य तस्मादपारहापाऽय जन्ममरणलक्षण।ऽ५स्तास्मनपारहायञ्य तं शोचितुमहसि २४७ यंकरणसंघ्ातात्मकान्यपि मुनान्युद्ितिय सको युक्तः कतुं यतः-- अव्यक्तादीनि प्रृतानि व्यक्तमध्यानि भरत अव्यक्तनियनान्येव तत्र का परिदेवना २८

अब्यक्तादर्नति अन्वक्तादीन्यग्यक्तमदरेनमनुपलन्धिरादिनषां भूतानां पुत्राभत्रादिकायेकरणसंघानात्मक्रनां तान्यव्यक्तार्द(न मतानि प्रागुत्पत्तेः उत्पन्नानि प्राङ्मरणाग्यक्तमध्यानि अव्यक्तनिधनान्येव पृनरव्यक्तम-

१क. ख,ग. अतु एवापि" वृ. जडति २. व. रि, अयनिः कग, च, पि २७॥ यथपि आत्मने शोको युक्त्तधाऽपि काः पक, इञ. यकार" ६क, ख. गव स्च, व्यकरार^ |

९४ ्रीमद्गवद्रीता- [तीयोऽध्यायः]

देनं निधने मरणं ॑येषां तान्यव्यक्तनिधनानि मरणादृष्वमप्यन्यक्ततामेव भ्रतिपच्यन्त इत्यथैः | तथा चोक्तम्‌-“ अदश्ेनादापतितः पुनश्ादनं गतः नासो तव तस्य त्वं या का परिदेवना '” इति तत्र का परिदेवभा को वा प्रलापोऽदटषटमनष्टान्तितेषु पूतेष्वित्ययेः २८ दुविङञेयोऽयं परकृत आस्म के स्वामेवेकट्ुपारमे साधारणे श्रान्तिनिभिते। कृथं दूर्बिहञयोऽयपासमेति आह-- आश्व्बतपश्यति कथ्िदेन- माश्चयंवदरदति तथेत चान्यः आश्र्यवदेनमन्यः शृणोति श्रुताऽप्येनं वेद चेष कथित्‌ ९९ -आश्रयैवदिति आतयवदाशयेमहमदुतमकस्मादूदश्यमानं तेन तुरयभा- अयेबद्‌ःधयं मिवैनमात्माने प्यति कथित्‌ आशयेददेनं दति तथेव चान्यः | आश्व्यबचैनमन्यः शृणोति रत्वा दृषटोकरत्वाऽप्येनं वेद्‌ चैव कश्चित्‌ अथ वा योऽयमास्मानं प्यति आश्वयैतुरयो यो बदति यश्च णुणोति सोऽनेक- स््सेषु कञचिःव भवति अतो दुर्बोध असतित्यमिप्रायः २९

अथेदा्न भकरणापेमुपह्ते- देही नित्यमवध्योऽयं देहे सस्य भरत तस्मात्सर्वाणि भरुतानि लवं शोचितुमर्हसि ३० हेति *स्ैस्य प्राणिजातस्य देहे बध्यमानेऽप्ययं देही वध्यो यस्मात. स्माद्ीषमादीनि सबीणि भृतन्युदिश्य सं श्ोचितुमरेति ३०

# इतः पू क. ख. ग. पष्तकेषु देही शरीरी नित्यं परवद सर्वावस्थास्ववध्यो निर- षयवत्वाजनित्यत्वाच तत्रावध्योऽयं देहे शरीरे सवस्य सर्वग तत्वात्स्थावरादिषु स्थितोऽपि '

७६, च. स. ° उपरेद्धियते

द्वितीयोऽध्यायः] भ्रीमच्छांकरभाप्यसमेता २५

किप

इह परमाथ॑तत््वापक्षायां शोको मोहो वा संभवतीर्युक्तं, केवछ पर- माथेतच्पिक्षायामेव किं तु- स्वधर्ममपि चविक्ष्य विकम्पितुमहसि यम्थाद्धि युद्ध च्छरेयोऽन्पषत्िपस्य वियते ३१ स्वधमेयिति स्वधर्ममपि स्वौ धमे प्ष्चियस्य युद्धं तमप्यवेकष्य त्वं विक- म्पितु प्रचलितुं नासि स्वाभाविकाद्धमौदात्मस््रामाव्यादित्यमिप्रायः तञ्च युद्धं पृथिवीजयद्रारेण धमार्थ प्रजारक्षणार्थं ने घमौद्नपेतं परं धम्यं तस्माद्धम्या- युद्धाच्छयोऽन्यतक्षच्चियस्य विद्यते हि यस्मात्‌ ३१ कुतश तद्युद्धं कतव्य पमिति उच्यते-- यरच्छया चोपपन्नं स्वर्गदवारमपावृतम्‌ सुखिनः क्षत्रियाः पाथं लभन्ते युद्धमीदृशम्‌ ३२

यद्च्छयात यदच्छया चापाथतयापपन्नमागत स्वगेद्रारमपःवृतपुद्धारत यं तद्‌! युद्ध छमन्ते क्षाच्चया दहे पय 1 साखनस्ते॥ २२॥

एवं कतन्यतापाघ्ठपपि - अथ चेखमिमं धम्ं संग्रामं करिष्पसि। ततः स्वधर्मं कीर्ति हित्वा पापमवाप्स्यसि ३३॥

@ ५। कत्‌ $. [न ५, [नवर [क अथ चेत्वमिमं धम्यं धममोदनपेत संग्रामं युद्धं करिष्यसि चेत्ततस्तद- करणात्स्वधर्म कर्ति महादेवादिसमागेमनिमित्तां हित्वा केवकं पापम- वाप्स्यसि ३२

केवलं स्रधमेकीतिपरित्यागः -- अकीर्तिं चापि पूनानि कथयिष्यन्ति तेऽव्ययाम्‌ संभावितस्य चाकीतिमरमादुतिर्च्पिषे ३४

4 (भ

अक्ाततं चाप भूतान कथयष्यान्तं तवाज्यया द।घकलापर्‌ धमर

१क.ख.ग इय, सतमागतमपयन्ने स्वः | च. प्ता क. श्तं एत ख. ग, तत यत्तौ" | क, ८, भ, "ते तिति पथ. अमादिनि दय. चत यद्ध भू" 1 ७५. पि युद्धे *। 1

२६ श्रीमद्धगवद्रीता- [ द्वितीयोऽध्यायः ]

शर इत्येवमादिभिगुणः संभावितस्य चाक्रीतिंमेरणादतिरिच्यते संभावितस्य चाकीत्ेरं मरणमित्यथैः ३४ किंच-- भयावणाहुपरतं मंस्यन्ते तां महारथाः येषां तवं बहुमतो भूत्वा यास्यसि छाघवम्‌ ३५ भयादिति मयात्कणादिभ्यो रणायद्धादुपरतं निवृत्त मंस्यन्ते चिन्ताये- ध्यन्ति कृपयेति त्वां महारथा दुर्योधनप्रभनयः यषां तं दुर्योधनादीनां बहुमता वहाभयुणयुक्त इत्यत्‌ वहपता भत्वा पनयास्यास कछाघव्र रघु भावम्‌ ३५॥ क्च-- अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः निन्दन्तस्तव साम्यं ततो दुःखतरं नु किम्‌ ३६॥ अवाच्यवादानिति अवान्पवाद्‌ानवक्तव्यवादनि वहूननेकपरकारान्वदि- ष्यन्ति तवाहिताः श्रमो निन्दन्तः कुत्सयतन्तस्तव त्वदीयं सामं निवात कवैचादियुद्धनिमित्तम्‌ तस्मात्ततो निन्दामराप्नटःख।ददुःखतरं नु किमू ततः कष्टतरं दुःखं नास्तीत्ययेः ३६ यद्ध पनः क्रियमाणे कणाद्िभिः हतो वा प्राप्स्यति स्व जित्वा वा भोक्ष्यसे महीम्‌ तस्मादुत्तिष्ठ के नणेय युद्धाय छृतनिश्वयः ३७ हतो मनि हतो वा प्स्यति स्त्म हतः सन्स प्राप्स्यमि जितावा कणोदीञ्छूरान्भोक्ष्यसे महम्‌ उभयथ।ऽपि तव छाम एवेत्यमिषायः यत एवं तस्मादुत्तिष्ठ कन्ति युद्धाय कृतनिश्चयो रप्यामि रशचरन्मरिष्यामि वेति निश्चय दरतत्यथः ३८॥ ५५ युद्धं स्वधर्मं इत्येवं युध्यमानस्योपदेशमिमं शणु-- = सुखदुःख समे छत्व ठापाराभौ जगाजयो ततो युद्धाय युज्यस्व नेवं पपमवाप्प्यक्ति ३८ स॒खदुभ्खे इति सुखदुःखे स५ तुर्ये कृत्वा रगदवषा्कृल्ेरयेतत्‌ १९. सष, ^ तस्मा" २. य, धच्धादवियु ।३ल.ग. च. 8. चरस ४क, ख, ग. ध्यक" |

[दितीयोऽध्यायः] श्रीपच्छांकरमाप्यसमेता। २७

तथा लामालाभौ जयाजयौ समो रवा ततो युद्धाय युज्यस्व घटस्व नैवं युद्धं कुषन्पापमवाप्स्यसीत्येष उपदेशः पासाङ्ककः ३८ शनोकमोश्ापनयनाय लौकिको न्यायः स्वधमेमापि चवक्षयेत्यायैः -ेकै- स्क्तोन तु तात्पर्येण परमाथेदशनं लिह परषतं तचोक्तमुपसहियत एषा = _ ^ ^> (~ [+ [न © ^~ _ (~न [+ [3 तेऽभिक्षतिगि शाद्विषयविभागपदशेनाय इह हि दिते पनः शास्विषयरि- भाग उवाः +ञज्ञानयोगेन सांख्यानां कर्मयोगेन ( ) योगैनाैति निष्ठ दयविषयं पादं सुखं परबतिष्यते श्रोतार विषयविभागेन सुखं ग्रहीष्यन्तरियत आह- [5 [५ ~ १०. ^. ~ एषा तेऽभिहिता सांस्ये वुद्धिमागे विमां शृणु 9

बृद्ध्या युक्तो यया पाथं कमबन्धं प्रहास्यसि ३९ एषा इति एषा ते तुभ्यमभिहितोक्ता सरूपे परमायव्स्तुषिवेकविषये बुद्धिहीन साक्षाच्छोकमोहादि सं सारहैतुदोषनिवृत्तिकारणम्‌ योगे तु तसप्यु- पाये निःसङ्कतया ददमहाणपुवेकप। शराराधनार्भे कमेयोगे कमानुष्ठाने समाधि. योगे वेमामनन्तरमेवोस्यमानां बुद्धि गृणु तां बुद्धि स्तौति भरोचनारष बुद्ध्या यया योगविषयया युक्तो हे पायं कर्मबन्धं कमैव धमोपरमारूयो बन्धः कमेव. न्धस्तं प्रहास्यसीग्वरमसादनिमित्न्नानपापेरिस्याभिप्रायः ३९

किंचान्यत्‌ -

नेहाभिक्रमनाशोऽस्ि प्रत्यवायो वियते स्वल्पमप्यस्य धर्मस्य जायते महतो भयात्‌ ४० नेह मीति नेह मोक्षम कमेयोगेऽमिक्रमनाश्लोऽभिक्रमणमभिक्रमः भरार- म्भस्तस्य नाशो नास्ति यथा कृष्यादेर्योगविषये पारम्भस्य नानेकान्तिकफ-

कत्वमिर्यथेः | किंच नापि चिकित्साबत्मस्यवायो विद्यते किं तु भवति। स्वरपमष्यस्यं योगधर्स्यानुष्टितं जायते रक्षति महतः संसारभयाजन्मपरणा- दिलक्षण्‌ ४०

१९. च, ग्फटम० | २त.ग. ङ, च. ्, प्तंहएत्येषा। ३यप्र.ग. ञ्ज. तते शा ४ष, स्यमिप्रयिणाऽऽह | पव, तते भवति रितु दग. शस्य ध।

२८ श्रीमद्धगवद्रीतवा- [द्वितीयोऽध्याय :]

ययं सास्य वुद्धिरक्ता योगे वक्ष्यमाणलक्षणा सा-- व्यव्ायालििका वुद्धिगकेह कृरुनन्दन बहुभाखा ह्यनन्ताश्च उुद्धयोऽव्यवसायिनाम्‌ ४१

व्यबसायति व्पवसायात्मिका निश्वयस्बभायिकैव बुद्धिरिनरविपरीतवबुद्धि श्ाखाभदस्य बाधका सम्यक्छसाणजानतल्लादिह भरयामागे रुनन्दन। या; पुनरितरा बुद्धयो यासां श्ञाखाभेदप्रचारवशादनन्तोऽपारोऽुपरतः

संसारो नित्यप्रतता विस्तीर्णा भवेति, भमाणजनितविवकयुद्धिनिमित्तवश्षाच्चो- परतास्वनन्तमेद बुद्धिषु संसारोऽपयुपरमत ता बुद्धयो बहुशाखा वहटृन्यः श॑खा यासां ता बहुशाखा बहुमदा इतेतत्‌ परतिक्ञाखाभदेन ह्यनन्ताश्च बुद्धयः केषामग्यवसायिनां प्रमाणजनितावेवेकव्रुद्धिरहितानामित्यथः ४१

येषं व्यवसायात्मिका बुद्धिनास्ति त-- यामिमां पुष्पितां वाच प्रषदन्त्यविपधितः। वेदवादरताः पाथ नान्यदस्तीतिवादिनः ४२॥

यामिति यामिमां वक्ष्यमाणां पुष्पितां पुष्पितदक्ष इव शोभमानां भ्रुयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति केऽविपधितोऽर्पमेध सोऽविवेकिन इत्यथः वेदवादरता बह्वथवादफरसाघनप्रकाशकरेषु वेद्‌ वाक्येषु रता है पाथं नान्यत्स्वगपाप्त्यादिफरसाधनेभ्यः कमेभ्योऽस्ती- त्येवेवादिनो बदनक्षीलाः ४२॥ ते च-- = = क(मालसमननिः स्वगपरा जन मकर्मफलटप्रहमम्‌ [^> [कु €. शर [> क्रियाविशषबहुला भागेश्वयगोत प्रात ४३॥ कामात्मान इति कामात्मानः कामस्वभावाः कामपरा इत्यथः | = स्वगेपराः स्वर्गः परः परुषाया येषां ते स्वगेपराः स्वगेमधाना जन्मकमंफलमरदां कर्मणः फठं कर्मफलं जन्मैव कमफलं जन्पकर्मफलं तत्प्रददार्तति जन्मकमफलमदा तां वाचं प्रवदन्तीत्यतुषञ्यते | क्रियावि- शेषबहुखां क्रियाणां किक्ञेषाः क्रियाविशेषास्ते बहुला यस्यां बाचि तां

१८.ग ध. ञ्च. तोभः | रक. व. ब. मपन्बादे।

(^ [१ [द्वितीयाऽध्यायः] श्रीमर्छाकरभाप्यसमेता | २९

स्वशपश्ुपत्रा्यथा यया वाचा वादुस्येन प्रकाश्यन्ते भार्ग्वर्यगातिं प्रति मोग्ैश्व्यं मोनश्वयं तयोगेतिः प्रा्तिमेभिः्वयगतिस्तां प्रति साधन- भूर। ये क्रियाविकेषास्तद्वहृीं तां वाचं प्रवदन्तो मृढाः संसारे परिवतैन्त इत्यभिप्रायः ४३ तेषां च-- ४१ कोगेश्वयभ्रसक्तानां तयापहृतचेतसाम्‌ व्यवसायास्मिका वृद्धिः समाधा विधीयते ४४॥ मोगेति भोगैशवयेमसक्तानां भोगः कतौव्यमेच्र्य चेति भोनैश्वये- योरेव प्रणयवतां तदात्मभूतानां तया क्रियाविशेषवहुया वाचाऽषहू- तचेतसामाच्छादितविवेकमरजञानां व्यवसायात्मिका सांख्ये योगे बा बुद्धिः समाधौ समाधरीयेऽस्मिन्पुरुपोपभोगाय सवरमिति समापिरन्तः- करणं बुदधिस्तस्मिन्समाधौ विधीयते नँ भवरतीत्यथ; ४४॥ एवं विवेकबुद्धुरहितास्तषां कामासनाम्‌-- ४१ [+ > = चरेगुण्यविषया वेदा निसेगृण्य भवाजुन

निदद्रौ नित्यसखस्थो निर्यागिक्चेम आत्मवान्‌ ४५॥ ्रगण्येोति तेगुण्यविषयासगण्यं संसारो विषयः प्रकाश्चयितव्यो येषां ते बेदासैगुण्यविषयास्त्व त॒ निसगुण्यो भवाजैन निष्कामो भवेत्यथैः। निदः उखदुःखहेतू समतिपक्षो पदा द्दरशब्दबाच्यो ततो निगतो निद्र भर्व | त्वं नित्यरुखस्थः सदासस्गुणाभ्रितो भव तथा निर्योगक्षिमोऽनुपात्त- स्यापादानं यो उपात्तस्य रक्षणं क्षेमः, योगक्षपग्रधानस्य श्रेयसि रतत ष्करेत्यतो निर्योगक्षभो भव आस्मवानममत्तश्च भवर एष तवोपदेशषः स्वधमे मडुतिष्ठुतः ५५॥ सषु वेदोक्तेषु कसु यान्यनन्तानि फलानि तान नापिक्ष्यन्ते चेक्िमरथं तानीश्वरायेत्यनुष्ठीयन्त इति, उच्यते शुणु-- यावानथ उदपान सवतःसष्टुतदकै

तावान्सव॑षु वेदषु ब्रह्मणस्य व्रजानतः ४६॥ यावानिति यथा रोके कूपतडागाद्रनेकस्मिन्दपाने परिच्छिन्नोदके याबा-

१क.ल.ग.च. ञ्ज श्ता्ते क्रिः च. ष्टां३।०।३ ख. ५,व. नस्थिरी ख. भ. च, द्य. निः। च. यान्युत"

३० श्रीपद्धगवद्रीता- [दितीयीऽध्या५ः]

न्यावत्परिमाणः सानपानादिरथः फलं प्रयोजनं ॒सर्वोऽयः सरवैतः सप्ठृतो- [9 + 9, [3

तावानेव संपद्यते तत्रान्तमेवतीत्यथेः एवं ता्स्तावरत्परिमाण एव संपद्यते सयेषु वेदेषु वेदोक्तेषु कमसु योऽर्थो यत्कमेफटम्‌ सोऽर्थो ब्राह्मणस्य संन्यासिनः प्रमाथेनत्सं विजानतो योऽर्थो विज्ञानफलं सवेतःसंप्ठृतोदकषस्था-

नीयं तरिमस्तावानेव सपयते ततरैवान्तमेवतीत्यथेः सर्म तदभिसमेति यक्किच ^~ = (~ ९८ ^ प्रजाः साधु कुवन्ति यस्तद्वेद यत्स वरदेति श्रुतेः ' सच कमांखिलम्‌ ' इति वक्ष्यति तस्मात्माम्ञाननिष्टाधिकारमप्तेः कमेण्यधि कृतेन कूपतडागाय्धस्थानी

यमापे करभ कतेव्यम्‌ ४६ तव च--

[भ कर्मण्ये वाधिकारस्ते मा फटेषु कदाचन नक्‌ यि > ^ मा क्म॑फरदेतुभूर्मा ते सङ्गोऽस्वकर्मणि ४४७ कर्मणीति कर्मण्येवाधिकारो ज्ञाननिष्ठायां ते तव तत्र कमं कुमेतो मा फटष््राधकरारार्स्तु कमफटतष्णा मा भृत्कदाचन कस्यांचिदप्यवस्थाया- प्मत्यथः | म्रदा कमफृट ततष्णा स्यात्तदा कपफरटप्रप्रव्तुः स्याः, एवमा कमफलहेतुभः यदा कमफलतुष्णाप्रयुक्छः कपण प्रवतत तदा करप्रफड स्यबव्‌ जन्परना हठभवत्‌ | याद्‌ क्पफट रष्यत 1क कषणा {रूपणेति भा

ते तव सङ्काऽस्त्वकरमेण्यक्रणे परीतिम मत्‌ ४७

यदि कमेफटप्रयुक्तेन कतन्यं कम कथं तदं कतेन्यमितयुच्यते- योगस्थः कृरु कर्माणि सङ्गं त्यक्ला पनंजम सिद्धचसिद्धयोः समो श्रत्वा समत्वं योग उच्यते ४८ योगस्थ इति योगस्थः सन्ुर कमोणि ेवलमीन्वरा्थं तत्राषीश्वरो मे तुष्यत्विति सङ्ग त्यक्तवा धनेजय फछतुष्णाद्ून्येन क्रियमाणे कमणि सच्छ-

शुद्धिजा ज्ञानपाप्निटक्षणा सिद्धिस्तद्विपययज।ऽसिद्धिस्तयोः सिद्धथसिद्धधोरपि समस्तुस्यो भूत्वा कुर कमणि कोऽसं योगो यत्रस्थः कुवित्युक्तमिदमेव

५८

छ. “50 योऽथस्तावा०। च. ञ्च, "के योऽथ॑स्नावा"। २३. च. ग्वांस्तत्प। क, ग; ध. च. क्ल. श्यः यथा कृताय मिजितापाधेयाः सेयन्त्येवमेनं सण षख.ग व, स्यात्‌ क, खरग, क्च, दि १.।

[द्वितीयोऽध्यायः] श्रीमरछांकरभाप्यसमेता ३१ तत्सिद्धधिद्धयोः समत्वं योग उच्यते ४८ यत्पुनः समत्वबुद्धियुक्तमीन्वराराधनार्थ फमतस्मा्कम गः

दूरेण ह्यवरं कमं बुद्धियोगाद्धनजय बुद्धां शरणमन्विच्छ कृपणाः फलहेतवः ४९

दुरेणाति दूरेणतिविमकरपंण ह्यवरं निकृष्टं कमं फलटाधिना क्रियमाणं बुद्ध गास्सपत्बुद्धियुक्तत्कभणो जन्ममरणादिहैतुताद्धनं जय यत एषं योगवि षयायां वुद्धो तत्परिपाकजायां वा सांख्यवुद्धौ शरणम ध्रयमभयपराततकारण- मन्वच्छ भराथधस्व परमाथङ्ञानशरणो भवेत्यर्थः | यतोऽवरं कमं दुर्वाणाः दपण दीना: फलरेतवः फङतृष्णामरयुक्ताः सन्तः “यो वा एतदक्षरं गाग्यै- विदिस्ाऽस्पाहटेकालरमि कृषणः '› इति श्रुतेः ४९

समत्वबुद्धियुक्तः सन्स्वधमेषनुतिष्ठन्यत्फलं मामोति तच्छरणु-- बुद्धियुक्तो जहातीह उपे सुखतदुष््ते तस्मायोगाय युज्यस्व योगः कम॑सु कौशलम्‌ ५०

वुद्धाति बुद्धियुक्तः समत्पविषयया बुद्धय। युक्तं! बुद्धियुक्तो जहाति परित्यजतीहासिोक उमे सुकृतदुष्कृते पुण्यपापे सत्तचशुद्धिज्ञानपाक्षिदारेण यतस्तस्माःसमतबुद्धियोगाय युज्यस्व घटस्व योगो हि कपेसु कोश स्वधमास्येषु कमसु वत॑मानस्य या सिद्धचसिद्ध योः समत्वबुद्धिरीष्वरापिंतवे- तस्त। तत्कःशटं कुशलभ।वः तद्धि कालं यद्धन्धस्वमावन्यपि कमाणि सप््वबुद्धच। स्वभावानिवतेन्ते तस्मात्समत्ववद्धियुक्तो भव त्वम्‌ ५०

यस्मात्‌- केभजं बुद्धियुक्ता हि फलं त्यक्ता मनीषिणः जन्मवन्धव्रिनिर्मक्ताः पदं गच्छन्त्यनामयम्‌ ५१

कमजाभितते कमज फले त्यक्तेति ग्यवदितेन संबन्धः इष्टानि

~ स. --- ~ ~<= ~= >

ख. ग. कर्मोक्तमेत २१. रेण वि" च. 'णात्थन्तषि"। च. “पगात्यन्तमेव ध" इ. पेणात्यन्पमेवाधम्व० ।५ घ. स. ग. गरम ?वरमधमं निः। क. स्य, “त्वक मि त. ग. श्युक्तःषञ० ८... र्नखः।

१२ शरीमद्वगवद्रीता- [दवितीयोऽश्यायः]

देहमापिः कर्मज फलं कमभ्यो जानं बुद्धयक्ताः समस्वबुद्धियुक्ता हि यस्मा त्फलं त्यक्त्वा परित्यज्य मनीपिणो ज्ञानिनो भूत्वा जन्पवन्धविनिमुक्ता जन्मेव बन्धो जन्पषन्धस्तेन वरिनिम॑क्ता जीवन्त एव जन्मवन्धविनिमृक्ताः सन्तः पदं परमं विष्णोमोक्षाख्यं गच्छन्त्यनाम५ सर्वोपदरबरहितमित्यथंः अथवा बाद येगाद्धनेजयेत्यारभ्य परमाय॑दशेनलक्षभेव सवेतःसंप्लुतोदकस्थानीया कपेयो- गजसच्वहद्धिजनिता वद्धिरैसिता साक्तास्ुकनदृष्कृतप्रहाणादिरेतुलभ्रणात्‌ ५१

योगानुष्ट(नजनितसख ुद्धिजा बुद्धिः कदा प्प्यत इत्युच्यते

यदा ते मोहकटिट बृद्धिभ्यतितरिष्याति तदा गन्तासि निदं श्रतव्यस्य श्रुतस्य ५२॥

यदेति यदा यसिन्काये ते तव मोहकाशेलं मोहात्मकमविवेकरूपं काटुष्यं येनाऽऽत्माना्मविवेकवोधं कटुषीड्त्य पिष प्रत्यन्तःकरणं पर तेते तत्तव बुद्धिव्य॑तितरिष्यति व्यतिक्रमिप्यति दुद्धिभाव्भौपरस्यत इत्यथैः तदा तस्मिन्काठे गन्तासि प्राप्स्यसि निदुदुं चराग्यं श्रोतव्यस्य श्रतस्य तदा भरोतव्यं श्रतं निष्फलं प्रतिपत्‌ इत्यभिप्रायः ५२

मोहकटलिल।त्ययद्रारण खन्धात्पपिमेकजमह; कदा कर्मयोगनं फलं पर मायेयोगमवाप्स्यामीति चेचच्खृगु-

्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला समाधावचला बद्धिम्तद। योगमवाप्स्यसि ५३

श्रुतिविप्रतिपन्नति श्रुतिविपातेवन्न(ऽनेकसाध्यसाधनसंवन्धपकाशनशरुतिभैः श्रवणेविप्रतिपन्ना नानाप्रतिपन्ना श्रुतिविपतिपन्ना विक्षिप्ता सती ते तवर बुद्धियदा यस्मिन्काले स्थास्यति स्थिरौ मूना भविष्यति निश्वछा विक्ेपचरनवर्निता सती

समाधौ समाधायते चित्तमसिमिननिति समाभिराला तस्मिन्नात्मनीत्येतत्‌। वला तेपि बिकस्पवर्ितेत्यतत्‌ बुद्धिरन्तःकरणं तदा तस्मिन्काले योगमवाप्स्यसि विवकप्रज्ना समानि प्रण्स्यास ५२॥

~~-~------ ~ -----~ -+-- -~~ -~--~ ~-----------~~^~

१३. प्राप्यत २अ. अ. पवत्यरत 1५. "माप्स्यत च. पते वक्ि० म. न्तेदधस्म०

[दि तीयोऽध्यायः] श्रीमच्छांकरभाष्यसमेत। | ३३ प्र्षगीजं परिरभ्याजुन उवाच छबन्धसमाधिप्रहस्य लक्षणबुयुल्सयां- अजन उवाच--

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव स्थितधीः किं प्रभाषेत किमासीत वजेत किम्‌ ५४॥

स्थितपज्ञस्येति स्थिता प्रतिष्ठिताऽदमस्मि परं ब्रह्मेति प्रज्ञा यस्य स्थित- भर्गस्तस्य का भाषा किं भाषणे वचनं कथमसौ परैमाष्यते समाधिस्थस्य समाधां स्थितस्य केशव स्थितधीः स्थिनमज्ञ; स्वयं वा किं प्रभाषेत | क्रिमा सीत व्रजेत किम्‌ अ.सनं व्रननं वातस्य कथमित्ययथः। स्थितप्रज्ञस्य लक्षण- मनेन शोकेन पृच्छति ५४

योह्यादित एत्र सैन्यस्य कमणि ज्ञनयोगनिष्ठायां परवृत्ते यश्च कमेयोगेन (ण) तयोः रस्वितपर्गस्य भजहतीत्यारभ्यध्यायपरिसमात्तिपषेन्तं र्थितप्र्ग- लक्षणं साधने चोपदिश्यते सर्वत्रैव ह्यध्यालशाह्वे कृतायेलक्नणानि यानि तान्येव साधनान्युपदिष्यन्ते यत्नसपध्यत्वात्‌। यानि यत्नपाध्यानि साधनानि लक्षणानि भवन्ति तानि--

भ्रीभगवानुवाच--

प्रजहाति यदा कामान्सव।न्पाथं मनोगतान्‌ आसन्येवाऽऽत्मना तुष्टः स्थितग्रज्गसद) च्यते ५५

श्रीभगवानुवाच प्रजहातीति प्रजहाति भकर्षेग जहति परित्यजति यदा यस्मिन्कारे सवान्समस्तान्कापानिच्छामदान्ह्‌ पाये पनोगतान्मनसि प्रविष्टा हृदि प्रविष्टान्‌ | सवकामपरित्यागे तुष्टङारणाभावराच्छरौरधारणनिमित्तशेषे सत्युन्म्तपरम्तस्येव प्रवृत्तिः परपतत्यत उच्यते--आत्मन्येव प्रत्यगात्मस््रूप एवाऽऽत्मना स्वेनेव बाह्मकाभनिरपेक्षस्तुषटः प्रमाय {शनामृतरसल(मेनान्धस्मा- दलेप्रत्ययतरार्स्थितपर्नः स्थिता परतिष्ठिताऽऽत्पान्मविषेकन। प्रज्न। यस्यस स्थितभज्ञो विद्रस्तदोच्यते स्यक्तपुत्रमित्तटोकंपणः सन्यास्यासमाराम आत्म- क्रीडः स्थितमङ्ग इत्यथः ५५

"~~

लेभ्प लः २अ. धया-स्िः। ष. च. ज्ञ, प्रच्छयते।

३४ भ्रीमद्धगवद्रीता- द्वितीयोऽध्यायः) फिष-- दु :खेष्वनुद्धिभरमनाः सुखेषु विगतस्पृहः वातरगभयक्रपः स्थतपधामानरुच्पत ५६ दु खाष्व्रात | दुःखष्वाध्यागत्पक्रादपु प्रप्चुं नाद्र प्रक्षाभत द्ःखमाप्ती मनो यस्य सोऽयमनुद्धि्मनाः त्था सुखेषु भ्रपेषु विगता स्पृहा तृष्णा यस्य नाभ्रिरिवन्धनाद्याधाने सुखान्यनु विव्रधेते मिगतस्पृहः बीतरागभयक्रोधो रागश्च भयं क्रोधश्च बीता विगता यस्मात्स बीतरागभयक्रोधः स्थितधीः स्थितप्रज्ञो मुनिः सन्यासी तदोच्यते ५६ कि च-- यः सर्वत्रानकषिज्हस्तत्त्पाप्य शुशिभम्‌ नामिनन्द्ति दवेष्टि तस्य प्रज्ञा प्रतिष्ठिता ५७॥ यः सरयत्रतति | यो मनिः सवत्र देहजीवितादिष्यप्यनभिेहऽभिसेहवनित स्तत्ततमाप्य श्ुभाश्ुभं॑तत्तच्छभमश्ुभं वा र्म्ध्वा नाभिनन्दति द्रष्ट ञ्चु प्य तुष्यति हृष्यत्यह५ प्राप्य दरष्टीत्यथैः तस्यंवं दषेविष।द्व जितस्य रिवेकजा प्रज्ञा अरति्िता भवाति ५७ कि च-- यदा संहरते चायं कूम ङ्गानीव सर्वशः हन्द पाणीन्द्ियाथगयस्तस्य प्रज्ञा प्रतिष्ठिता ५८ यद्‌ सहरत इति यदा संचरते सूम्पगापसंहरंते चयं ज्ञाननिष्ठायां प्रत्ता यतिः कूर्मोऽङ्गानीव सवशो यथा कूर्मो भयान्स्वान्यङ्कान्युपसहरति सवेत एं ज्ञाननिष्ठ इश्द्रयाणीन्द्िया्यैभ्यः समेत्रिषयभ्य उपसंहरते तस्य रहना प्रतिषि तेत्युक्तायं वाक्यम्‌ ५८ | तत्र विपयाननाहरत आतुरस्यापीन्दियाणिं निवतन्ते मोङ्काणीव यन्ते नतु तद्विषमरो रागः) क्रथं संहियत इति उच्यते विषया विनिवतन्ते निराहाग्स्य देहिनः रसवजं रमोऽप्यस्य प्रं दृष्ठ निधर्तेते ५९

बरेपया इति यद्ये विषयोपलक्षितानि वरिषयश्ब्दवाच्यानीन्धिः इ. षुनो'। ;- रिचा रष. "णिक खर गरव. च.

ह्य. कूम।ऽङ्धा नीव

[दितीयोऽध्यायः] श्रीमच्छांकृरभाप्यसमेता ३५

यण्यथवा विषया एव निराहारस्यानाहियमाणव्रिषयस्य कृष्ट तपसि स्थितस्य मूखस्यापि विनिवतेनते देहिनो देतो रसवजं रसो रागो विषयेषु यस्तं बज- पितवा रसशब्दो रगे भसिद्धः स्वरसेन भत्तो रपिको रसज्ञ इत्यादिदश- नात्‌ सोऽपि रसो रञ्जनरूषः सू्मोऽस्य मतेः परं परमाथत ब्रह्म दृषटो- १लभ्याहमे् तदिति वतेमानस्य निवतेते निषीजं विषयातिन्ञानं संपद्यत इत्यथेः। नासति समप्ग्दश्ने रसस्योच्छदः तस्मात्सम्यग्दशेनात्मिकायाः प्रायाः स्थैयं करल्यमित्यमिप्रायः ५९ समभ्रः .बनकप्षणपङ्ञास्थें चिकीपेताऽऽदाविद्धियाणि सवशे स्थापयित व्यानि यस्मात्तदनवस्थापने दोषपाह-- यततो ह्यपि कौन्तेय परुषस्य विपाशः इन्दिपाणि प्रमाथीनि हरन्त प्रसभं मनः ६० यतत इति यततः यत्नं कुवेतोऽपि हि यस्मत्कौन्तेय पुरुषस्य ॒विप- धितो पेधाषिनोऽपीति व्यवहितेन वन्धः | इ्दरियाणि प्रमाथीनि एपथनश्ची-

[्गककप

लानि विषयाभिगुखं हि पुरुषं विक्षोभयन्त्याकुरी कुवन्ति आष्ुगीकृत्य हरन्ति प्रसमं प्रस्य प्रकाशमेव प्रयतो तिबेकविज्ञानयुक्तं मनो यतस्त स्मात्‌ ६० (> ६9 + [4] तानि सर्वाणि संयम्य युक्त आस्तीत मतरः वशो हि यस्पेन्वियाणि तस्य भज्ञा प्रपिष्ठिता ६१ तानीति तानि सवांणि संयम्य संयमनं वहीकरणं दत्वा युक्तः समा- हितः स्नासीत मत्परोऽहं वासुदेवः सवेभत्यगास्मा प्रो यस्य॒ मत्परो नान्योऽ तस्मादित्यासीतेत्यथेः एवमासीनस्य यतेवेशे हि यस्येन्द्रियाणि वतैन्तेऽभ्यार्सबलात्तस्य परज्ञा परतिष्ठिता ६१ अथेदानीं परामव्ष्यतः सवोनथ॑मूलपिदगुन्यते-- ध्यायतो विषयान्पुंसः सृङ्गस्तेषुपजामते सङ्गात्संजायते कामः कामात्कराधोऽभिजायते ६२ ध्यायत इति ध्यायतघ्न्तयतो विपयाञ्जरब्दादिविषयविक्षेषाना चयतः पुंसः पुरुषस्य सद्कः आसक्तिः भीतिस्तेषु विषयेपुपजायते

= ~

१बव चर श्तोहि। २य.च. क्ष, 'सूदुणि 1 ध. “म्य वज्ञीङत्य यु के, तर ग. सवतत

३६ श्रीमद्धगवहरीता- (दितीयोऽध्यायः]

सङ्ग(तमीतेः संजायते समुत्पद्यते कामस्तुर¶ काम।तकुत्वितरतिहतात्क्रधोऽ- भिजायते ६२ क, 9 कषये ( [ब्‌ 3 कर (धाद्चूवात समहः समाहात्स्मृतिवन्मः। ®. 9 [4 हि [4 | [4 रमृतिभ्रशाद्बुद्धनाशा बुद्धनाशाव्मणर्याति ६३ क्रोधाद्भवति संमोहोऽकिवकः कायौकाथविषयः क्रुद्धो हि संमूढः सन्गुरुमप्याक्रोशति संमोहारस्मृतिविश्रमः शास्र।चायपदेशाहितसं- स्कारजनितायाः स्यूते; स्याद्िभ्रमो भ्रशः स्मत्युत्पात्तनिमित्तपाप्तावनुत्पातः ततः स्मतिभ्रंशाट्‌वुद्धनोशः कायोकायेविषयविवेकायोग्यताऽन्तःकरणस्य वद्धनोशच उच्यते बुद्धिनाशात्मपश्याति तावदेव हि पुरूषो याव्रदन्तः करणं तदीयं कायांकायवरिषयविवरेकये।ऽ { तद्‌ योरपत्वे नष्ट एव पुरषो भवत्य तस्तस्यान्तःकरणस्य बद्धनाशासणदयति पुरुषाथायोग्यो भवतीत्यथः ६३

सवानथस्य मूरञुक्तं विषयामिध्यानमयेदानीं मोक्षकारणमिदमुच्यते-- कस्त [+ ¢ रागद्रेषवियुक्तस्तु विषयानिद्धियेश्वरन्‌ 1, [नणया 9 आलत्मवश्यविधयाता प्रस्लादम।धगच्छात ६४ रागद्वषेति रागदष्रियुक्ते रागश्च द्वेषश्च रागद्रपो तत्पुरःसरा हीद्धियाणां भदत्त स्वामाव्रकी तत्र यो ुमुषुभैवति ताभ्यां वियुक्तैः श्रोत्रादि- भिरिद्दियेिषयानवनेनीयांशवरननपलभमान आत्मवदयैरात्मनो बह्यानि वश्नी- भूतानि तेरात्मवदयेविधेयास्मेच्छातो विधेय आत्माञन्तःकरणं यस्य सोऽयं भसा- दमधथिगच्छति प्रसादः प्रसन्नता स्वास्थ्यम्‌ ६४ प्रसादे सति करं स्यादित्युय्यते- र, प्रसादे सवंदुःखानां हानिरस्योपजायते शु [> ४9 प्रसन्नचेतसं ह्याशु बुद्धिः पयवतिष्ठते ६५ भरसाद्‌ इति प्रसादे सवेदुःखानामाध्यासिक्ादीनां हानिरविनाश्चोऽस्य यतेरुपजायते रिच प्रसन्नचेतसः स्वस्थान्तःकरणस्य हि यस्मादाश्च [+ 1 [३ ¢. ^ (~ [> [3 शीघ्रं बुद्धिः पयेवातिष्ठत आकाशमिव परि समन्ताद्वातिष्त आत्मस्र- [११ = [^ .. रूपेणैव निश्वरी भवतीत्यथः एवं प्रसम्ननेतसोऽवस्थितबुद्धः

१८.ग बुषद्धेनार |च. ज्ञ, तवृवुद्धिनङि। ष, ग... च. क्ल. “सीकता

द्वितीयोऽध्यायः] श्रीमच्छांकरभाष्यतमेता ३७ कृतकृत्यता यतस्तस्माद्रागदरेषवियुक्तरिन्द्ियेः शःस्राविरद्धप्ववजेनीयेषु युक्तः = समाचरादाते वाक्याथः ६५॥ सेयं प्रसन्नता स्तूयत-- नास्ति बुद्धिरयुक्तस्य चायुक्तस्य भावना चाभावयतः शान्तिरशान्तस्य कृतः सुखम्‌ ६६ नास्तीति नास्ति विद्यते भवतीत्यथंः बुद्धिरात्मस्व्रूप विषयाऽयुक्तस्यासमाहितान्तःकरणस्य चास्त्ययुक्तस्य मावनाऽऽत्मज्ञाना- मिनिवेश्चः। तथा चास्त्यभावय्त आत्मन्ञानाभेनिवेश्चमङुतेतः शान्तिरुपशमः। अशान्तस्य कुतः सुखम्‌, इन्द्रियाणां हि विपयसेवातुष्णातो निवृक्तियां तत्सुखं विषयविषया तृष्णा, दुःखमवर हि सा, तृष्णायां सत्यां सुखस्य गन्धमा- मप्युपपद्यतईइत्ययथः ६६ अयुक्तस्य कस्पाद्बुद्धिनःस्तीत्युच्यते-- इन्द्रियाणां हि चरतां यन्मनोऽनुिधीयते [9 - 0, "3 तदस्य हरति प्रज्ञा वायुनविामवाम्पाङह्‌ ६७॥ इन्द्रियाणामिति इद्दियाणां हि यस्माचचरतां स्वस्वविषयेषु प्रवतेप्ानाना यन्मन।ऽनावयतऽनुप्रदतेते ताद्‌।न्द्रयावेषयावकटपनन प्रत्त मनाञऽस्य यते रति प्रज्नामात्मानात्पविवेकजां नाज्चयति कथं, वायुनावमिवाम्भस्युदकं जग- मिषतां मागोदुद्धत्योन्ार्गे यथा वायुनोवं प्रवरतेयत्येवमारमाविषर्यां परग हृत्वा मनो विषयविषयां करोति यततो ह्यपीत्युषन्यस्तस्याथस्पानेकषापपात्तमुक्त्वा चाथमुपपाद्योपसंहरति ६७

इन्द्रियाणां प्रत्ता दोष उपपादितो यस्मात्‌- तस्मास्य महाबाहौ निगृहीतानि सर्वशः इन्दियाणीन्दियाथाीयस्तस्य परज्ञा प्रतिष्ठिता ६८

तस्माद्यस्य यतह महावाहा नग्रहमतानं सवशः सवुप्रकार्मनस्ता रं रिद्दरियाणीन््ियार्येभ्यः शब्दाद्‌ भ्यस्तस्प प्रज्ञा प्रतिटता .. ६८

२ष. 'िनस्य। २. ग, च. कजाम्‌ २९. च, श्या कृत्पना ८१1

३८ श्रीमद्धगवद्रीता- [दवितीयीऽध्या५]

योऽयं लौकिको वरदिकश्च व्यवहारः स॒ उत्पन्नविपरेकज्रानस्य स्थितपरहगस्या-

[,९ ~ ~ [3 ~ (~ ~ (~ ^~

विग्माकायेतवादृवरि्ानिटततौ निवनेत अविचरायाश्च विदाविरोधान्नग्रत्तिरि तयतमरयं स्फुरीङमन्ाद--

या निशा सरवकूतानां तस्यां जागतं संयमी यस्यां जाग्रति पूतानि स्रा निशा पश्यतो मुनेः ६९

या निश्ेते। या निकषा राजिः स्वेपदाथीनामानितरेककरी तमःस्वभावत्वा- सर्वेषां भरतानां सवैभूतःनाम्‌ 1 तत्परमाथेतच्ं स्थितपर्ञप्य विषयः यथा नक्तंचराणापहरेव सदन्येषां निशा भवति तद्रमक्तचरस्थानीयानामङ्ञानां सवै- भूतानां निव निशा परमार्थतमगोचरतादतद्‌षुद्धीनाम्‌ तस्य परमार्थत- त्वलक्षणायामङ्ञाननिद्रायाः प्रबुद्धो जागतिं संयमी संयमवाङ्जितेन्द्रिया योगीत्यथः

यस्यां ग्रह्मग्राहकमेद लक्षणाय।मविद्ानि षायां प्रसुप्नन्येव भूतानि जाग्रती. सयुच्धते ५स्यां निशायां परसुप्ता इव स्वप्नटशः सा निज्ञाऽतरिद्यारूपतव)त्परमा यत्स प्यते मने: अतः कमोण्यविच्रावस्थायामव चोद्यन्ते शिद्यावस्था- याम्‌ विद्यायां हि सत्यामुदिते सवितरि शावैरमिव तमः म्रणाशमुपगच्छत्य- विद्रा पराजिग्रोतपत्तेरविच्रा प्रमाणवुद्धया गृह्यमणा क्रियाकारकफलमेदरूपा सती सवकमहेतुत्वं परतिपुश्ते नापमाणबुद्धचया गद्यमाणाया; कमहेतुत्वोष- पत्ति; प्रमाणमतेन वेदेन मम चोदितं कतेव्यं कर्मेति हिं कमणि कतां प्रततं नाविद्यामात्रमिदं सवं निशेति |

यस्यं पुननिशेवातरिद्यामात्रमिदं २५ मेदजातमिति ज्ञानं तस्याऽऽत्मह्गस्य सव॑कमेसंन्यास एवाधिकरो परवत्तौ तथा दशपिष्याति. - तद्ुद्धय- स्तदात्पमानः दृत्यादिना ज्ञाननिष्ठायामेव तस्याधिकारम्‌ तत्रापि प्रवतेकपमा- णामावे पर्ुर्यनुपपन्निरेति चेत्‌, स्वरात्मव्रिषतरादास्मज्ञानस्य नद्यत्मनः स्वात्मान परवतेकपभरमाणापेक्षताऽप्त्पत्वादेतर तदन्तत्वास्च सवेप्रमाणानां प्रमाण. त्वस्य नद्यात्मस्वरूपाधिगम सति पनः परपाणप्रमेयव्यवहारः संभवति भमातत्वं ह्यात्मनो निवतैयत्यन्त्यं प्रमाणम्‌ निवतयदेव चप्रमाणी मवति

१५.य.ग. निद्रां २. ग. क्ष. "च्यन्ते य| व. तस्यां ।४ शन्ति

यथा चोक्त वान+--उत्लातदंग्रेरगवदुग्या [# करिऽचति। प्र ˆ क.खन्ग. सस्य तुपु

0~ ~ 9

कृ. प्ृतेरनु"। क. स. ५, शत्मविज्ञा। ष. च. न्ष, पोक्षाऽऽत्मः। ९. मयादित्यिः

द्वितीयोऽध्यायः] श्रीमच्छांकरभाष्यसमेना ३९

स्वप्नकालप्रमाणमिव प्रवोप्रे लोके वस्त्वाषेमप प्रन त्तहेतुतवादरेनासपा णस्य तस्मान्नाऽऽत्मविदः कमण्यधक्रार इति ।सद्धम्‌ ६९

वरिदुषस्त्यक्तषणस्य स्थितप्रज्ञस्य यतरेवर मोक्षप्राप्निनत्वसंन्पासिनः कामः कामन हइत्यतमथ दृष्टान्त प्रातपाद्‌यष्यनाह--

आपुयमाणमचलप्रतिषठ समुद्रमापः प्रविशन्ति यद्वत्‌ तद्व्कामा यं प्रविशन्ति सर्व स॒ शान्तिमापराति कामकामी | ७०॥ आपूरयति आपूयमाणमद्धिरचलप्रतिष्टमचरतया प्रतिष्टऽवस्थितिर्यस्य

तमचलप्रतिषटं समद्रमापः स्वेतोगताः प्रविश्चन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्त्तदरर्कामा विषयसंनिधावपि सवेत इच्छावेशेषा यं पुरुषं समुद्रमिवाऽऽषोऽ- विङबेन्तः प्रविशन्ति सवं आत्मन्येव प्रलीयन्ते स्वात्मवश्ं कुतेन्ति श्ञान्ति मोक्षपाम्नोति नेतरः कामकामी काम्यन्त इति कामा विषयास्तान्कापथितु क्लं

यस्य कामकामी तैव प्रमोनीत्यथः ७० यस्मादेवं तस्मात्‌-- विहाय कामान्यः स्वान्पुमांश्चराति निस्पृहः निम॑मो निरहंकारः शान्तिमधिगच्छति ७१

विहायेति विहाय परित्यज्य कामान्यः संन्यासी पुमान्सव।नशेषतः कारस्येन चरति जीवनमात्रचेष्टाकनेषः प्रयेदतीत्ययथः) निस्पृहः शरीरजीवनमा ओेऽपि निगता स्पृहा यस्य निस्पृहः सनिममः शरौरजीवनमात्राकषिप्तपरि- ग्रहेऽपि ममेदमित्यभिनिवेज्ञवजितः, निरहंकार विग्रौवचादिनिमित्तात्मसंभाव नारित इत्यथैः, एवंभूतः स्थितपन्नो ब्रह्मव्रिच्छन्ति सवेससारदुःखोप्रम-

^.११

छक्षणां निबागाख्यामाधगच्छाते प्राम्र।ति ब्रह्मभूता मव्रतात्यथः ७१

१. ग, न. चर ह्क. ष्ायस्य र२फ.घ ग. यं ्। ध. मुनि, यनि। ४, वन्तं प०। न्ध, पवत्य पष. श्तौ विद्न्पृमार ९०, सनित्यमिप्रायः। नि"। कः खरम, समम इति ममत्ववर्जितः स। ज्ञ, '्यातेवन्धादि०। ष, च,-्.-इत्येतत्‌ १०, क्ष. ^ति॥७१॥ १. टयमिप्रायः॥ ऽ१॥

४० श्रीमद्धगवद्रीता- [ तृतीयोऽध्यायः ]

सैषा ज्ञाननिष्ठा स्तूयते -- एषा ब्राह्मी स्थितिः पाथं ननां पराप्य विमुह्यति स्थितवाऽस्यामन्तकालेऽपि बरक्षनि्वाणमृच्छति ७२ इति श्रीमहाभारते शतसाहस्यां संहितायां वेयासक्यां भीष्पप- वणि श्रीमद्धगव्वीताप्रपनिषल्सु ब्रह्मविद्यायां योगे श्रीढृष्णाजनसंतादे सांख्प्रयोगो नाप द्वितीयोऽध्यायः २॥ एषा ब्राह्मीति एषा यथोक्ता ब्राह्मी ब्रह्मणि मेय स्थितिः स्वक संन्यस्य ब्रह्मरूपेगेवावस्थानमित्येतत्‌ हे पायं ॒नैनां स्थितिं भरप्य लब्ध्वान भिश्ुह्यति मोहं भाम्नाति स्थित्राऽस्यां स्थितौ ब्राह्म्यां यथोक्तायामन्तका- लेऽप्यन्ते वयस्यपि ब्रह्मनितौण ब्रह्मनिरपि॑मेक्षमृच्छति गच्छति किमु वक्तव्यं ब्रह्मचयीदेव सैन्यस्य यावल्नीयं ब्रह्मण्येवावतिषटते ब्रह्मनिग- णमरच्छतीति ७२ इति श्रीमत्परमहंसपरिवाजकः चायैगोवरिनद भगवत्पूज्यपादरिप्यश्रीमच्छंकरभग-

[^>

वतः कृतौ श्रीमगवद्रीतामाप्ये द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः | शास्रस्य भत्तिनिदृत्तिविषयमूते बुद्धौ भगवता निर्दे सांख्ये बुद्धि-

[^ ^

गि बुद्धिरिति तत्र प्रजहाति यदा कामानि्यारभ्याऽऽध्यायपरिसमप्तः सांख्यबुद्धयाध्चितानां संन्यासं कतेव्यमुक्लला तेषां तन्निष्टतयेव कृतायथे- तोक्ता--एषा ब्राह्मी स्थितिरिति } अजञेनाय ' कभण्येवाभिकारस्ते ' "मा ते सङ्कोऽस्त्वकमेणि ' इनि कर्मैव कतव्यशुक्तबान्पोगयुद्धिमाभरित्य, तत एव भयःपरा्तिमुक्तवान्‌ तदेतद्‌ लक्ष्य परयाङलीमृतबुद्धिरजन उभाच कथं भक्ताय भ्रयोचिने

[4 कन

यत्साक्षच्छेषःसाधनं स॑र्यवुद्धिनिषठ श्रावयित्वा मां कपैणि दष्टानेकानवयुक्त पारम्पःणाप्यनेकन्तिकम्नेयःपाप्निफले नियुञ्ञ्यादिति युक्तः पयाङ्टीभावोऽ- जनस्य तदनुरूपश्च प्रश्नो ज्यायसी वेदि्यादिः प्रश्षापाकरणवाक्यं भगवतोक्तं यथोक्तविभागविषये शस |

१. क्ष. ततिति ।२ष.च. क्ष, "वतो युक्ष।

[तृतीयोऽध्यायः] श्रीभच्छांकरभाष्यसमेता। ४१

केविच्यनस्य प्रश्ना्यमन्यथा कल्पयित्वा तत्मतिन्रूलं भगवतः प्रतिवचनं वणेयन्ति, यथा चाऽऽत्मना संबन्धग्रन्थे गीतयो निरूपितस्तत्मिकूलं चेह पुनः प्रश्षपरति्रचनयोर निरूपयन्ति कथं तत्र सबन्यग्रन्थे तावत्त्थेपामान्न- मरणां ज्ञानक्रमंणोः समुच्चयो गीताशचास्े निरूपितोऽथं इत्पुक्तं एनवशेपितं

यावजञ्ज॑वश्रातिचोदितानि क्मांणि परित्यज्य केवलादेव ज्ञानान्पैक्षः प्राप्यत इरयेतदेकान्तनेव प्रतिषिद्धमितीह त्वाश्रमविकल्पं ददोयता यावञजीवश्रुतिचोदि- तानामेव कमणां परित्याग उक्तः, तत्कथमीदरं मिरुद्धमथ॑मजैनाय तब्रुषाद्धग- वान्‌, श्रोता वा कथं बिरुद्रमथमवधारमत्‌ |

तत्रैतत्स्याटूःस्थानमिर श्रौतक चपरित्यागेन फेव्रलष्देव ज्ञानान्मोक्ष; प्रति पिध्यते नत्वाश्रमान्तराणामिस्येतदपि पूरततररिरुद्धमेव कथं, सवीश्रभिणां ज्ञानकमण); समुचयो गीतासच्ा्चे निध्ितोऽथं इति मरतिह्ग येह कथं तदिरुदं केवलादेव ज्ञानान्मोक्ष बू ाराश्रमानराणामू अय मतं श्रौतक्रमौयेक्षतदचनं कैवलदिव ज्ञानाच्छौतकमंरहिताटूहस्थानां पेक्षः प्रपिविद्धचत इति

तत्र रहस्यानां व्ि्यमानमपि स्मत कमोवियमानवदु्य ज्ञ(नादेव केकलं - दित्युच्यत इति एतदपि िरुदधभू कथं, गृहस्यस्मैव स्मातंकभैणा सघुचिच ताञ्ज्ञानान्मोक्षः प्रतिपिध्यते त्वाश्रमान्तराणामिति कयं पिवेकरिमिः सत्रप वधारमितुभ्‌

किच यादि मोक्षसाधनत्वन स्मामानि कर्पाण्यष्यरेतसतां स्मुर्यीयन्ते तथा गहस्थस्यार्पष्यतां स्मादरव समुच्चयो श्रौतः अय श्रौतैः स्मा गृदस्थ- स्यैव समुच्चयो मोक्षय ध्वैरेतसां हु स्मातेकम॑मतरसमुस्वताञ्ज्ानान्मोक्न इति। तत्रैवं सति गृहस्थस्याऽऽय।सवाहरच्छ.त स्मतं उहदुःखरूपं कमं शिर- स्यारोपितं स्यात्‌ |

अथ गृदस्थस्येवाऽऽवासबहुरपकरारणानेन्षः स्यान्नाऽऽ्रषन्वरणां श्रोत निरेयकभरहितत्वादिति तदप्यसत्‌ , स्वेपनिपत्छितिहासपुराण पोगज्ाज्ेषु

ज्ञानाङ्गतलन पुपृक्षः सवेकमरन्यातावधनाद्‌न्रपातवेफ्ल मघवा वेधानाब् भुातस्प्रत्य।ः |

क. 'ल्युक्तःपुः। ९. ग. (लान मोक्ष हन्य" स्य. हुल्यं श्रतं

४२ श्रीषृदधगवद्रीता [तृतीयोऽध्यायः]

सिद्धस्तहिं सवं श्रमिणां ज्ञानकमणोः समच्चयः मुमुक्षोः सवकमंसनग- सविधानात्‌ ^ व्युत्थायाथ भिन्षाचयं चरन्त तस्भात्सन्यासमषा तपस मीतरिक्तमहः न्यास एवात्यरेचयत्‌ ?› इडि क्रमेणा प्रजया धनेन त्यागेगके.ऽपृ^त्वमानन्रुः इति ^“ ब्रह्मच (द्व प्रत्रनेत्‌ इत्याच्।ः | ^ त्यज धममप्र+ उभ सत्यानृत त्यज उभे सत्यानृते त्यक्ता यन त्यजसि तस्पज « ससारपव [नःसार्‌ दृषा सारदिदक्षमा | मव्रजन्तयदतेद्राहाः प्रं पेराग्यमा्रताः ' इति बहतः « कमणा बध्यते जन्तुिय्यया विमच्यते। तर्मात्कम्‌ कुन्ति यतयः पारदर्विनः” ईति ुकानुश्ासनम्‌ इदमपि सव॑कर्माणि मनसा रंन्यस्येत्यारि मोक्षस्य चाकात्वानममृकषोः कमौनयेकयम्‌ | नित्यानि प्रत्यवायपरिहारभरेष्टयार्जति चेत्‌, न, असंन्यासित्रिषयत्वा- त्मत्यवायपर्तिः हभ्िायाद्यकरणात्सण्यासिनः भ्यव्रायः कर्पयितुं श्षक्यो यथा ब्रह्मवारिणामसन्यासिनामाप कथिणाम्‌ तावननितयनां कमं मभावादेव भावरूपस्य प्रत्यवायस्यत्पत्तिः कर\यितुं शवय। कथमसतः सज्जा- यतेत्यसनः सञ्जन्पासंभयश्रुनेः

यादि चिहिताकरणाः माठ, पपि एतवा व्रण द्दस्तदाऽनयकररो वदाऽ माणमित्युत्तः स्यात्‌; विहितस्य करणाक्ररणयोदु खमात्रफटत्वात्‌ तथाच करकं शासं इाप्कनित्यनुपपन्नाय कलितं स्यात्‌ चेतदिष्ट्‌ तस्मान्न संन्यासिनां कमोण्यते ज्ञानक^णाः समुच्ग्ानुपपत्तिः ' उपायम चेत्कम. णस्ते मता बद्धः ' इत्यञ्चनस्य प्रश्नानुपपत्तश्च |

यदि दहि भगवता द्वितीयेऽध्याये ज्ञानं कम स्पुञ्चयेन त्रयाऽनुषठ दित्युक्त स्यात्ततोऽजुनस्य पश्नोऽनुपपन्ना ज्यायसो चेत्कमणस्ते मता

1 क. त्‌, कृषा ववप्व्णासाश्च लातर्षमःग्रान्च व्युर ' एव. च, स्मरर्न्स्मपत २२१ ध, धया. श्तयः त्य ४, क. च. (द तंत्ण्ज पधं (स्पाटर५ क्चेप्रति। का | क्‌ तः परमर्माणि यो सक्ते योऽत ऽरमात्मनि एपणातिनिर्भूरः रेकं मे.कुमहति २० ७फ च. इहा ८स. ५. ठाः ९. स्ने ।इ। १०क तग.च इय. दराथानीः। ११ क. ध. क्ष. पि।न) ,इ् त्यनाम्करणादभाः १९३ क. कमा युना +| १४ ब. पमु)

(तरतीयोऽध्याय | श्रीपर्छांकरभाष्यसमेता ४३

बुद्धिरिति अनुनाय चेदूबुद्धकपं त्वयाऽनुषमे इत्युक्ते या कर्मणो ज्यायसी बुद्धः साऽपयक्तैवेति तत्कि कणि घोरे मां नियोजयति केशव हति भरश्नो कथंचनोपपद्यते चासव ज्यायसी बुद्धिना नषठयेति मगवतोक्त पवेमिति रपयितुं युक्तं येन जमयसी चेदि प्रश्नः स्मा\।

यदि एःरेग्स्य पुरुषस्य ज्ञानक्रमणोविरोबाद्यगपदनुषटानं संमर्श्ैि भिन्नपरष नष्टः मगवना पुपमु्तं स्यात्तनोऽप प्रश्न उपपमो उयायसी चेदि- त्यादेः अव्िकतः ? श्चप्रखनायामपि भिन्नपहपानुयत्त्रेन भगवतः पएरतिबः चनं नोपपन्रते | चाज्ञाननिमित्तं मगवस्रतिवचनं कल्प्यम्‌ अस्माच भिन्न पृरषानषेयसेन ज्ञानकमेनिष्ठधोभगःेतः प्रतिवरचनद्‌नाज्ज्ञानकफमणोः समुख यानुपपत्तः तस्माक्केवद्रेव ज्ञानान्मोक्ष इत्यषाऽयो निश्चितो गीतातु सर्वो. पनिषत्पु ज्ञानकमंणोरेकं वद निभिस्यति सेकविषयैव प्राथेनाञनुपपन्नो- भेधोः सश्ु्चयसंमवरे कुरु केव तस्मा्सरपिनि ज्ञाननिष्ठाममवगजुनस्या- बधारणेन दहयिष्यति

अनून उवाच--

अका 9 भ्य ४9 ज्याया चत्कमणस्त मता बुद्धननदन [१ अवी (~ तकति कर्मणि घोरं मां निग्ोजयति कैशव॥ उयायसं) भ्रयसी चेद्यदि कमणः सकाशात्ते तव॒ मताऽमि्रेता वुद्धि्ञानं है जनादेन यादे बुद्धकमणी समुचिते दष्टे तदक भ्रयः एाधनपिति कमणो ज्यायसी बुद्धारिति बम्णोऽतिरिक्तकरणवुद्धुरनुपपन्नःजुनेन कृतं स्यान्न हि तदेव तस्मा- त्फ णऽतिरिक्त स्मात्‌ तथा क्रमणः भ्रयस्करी भगवतोक्ता बुद्धिरभ्रेयस्करं कृ५ विति पां प्रत्पिद्यति तत्कि नु कारणमिति भगवत उपारम्भामिव कुवर्ता व.स्मात्कमणि प्ररे क्रूरे दिसाटक्षण मां नयोजयसि केशवेति यदाह तच्च नोपपद्यपे अथ स्मा्तनेव कर्मणा समुच्चयः सर्वेषं भगव

१क. इयुगल्प्नोवाप्र्रोतान। ग. ङ्म हत्युपालम्नोन रम. न्च. ग्नस्य ज्या 0.

२३. किवप्तःप्रण | ४ग छ. | 1 च्य द्र. श्वो. मः | द्द्‌, ग, च. तदृ

४४ श्ीमद्धगवहीता- [तृतीनोऽभ्यो ^]

(ता, भि (१ [+ अवन [१ [3 [] तोक्तोऽजुनन चावधारितशवेतात कमणिं घोरे मां नियोनयसीत्यादि कथं युक्तं वचनम्‌

च-- [मभ्रणव वाक्धन्‌ बद्ध महुयस्ावम।

देकं वद निश्चत्य मेन भ्रेयोऽहमाप्नुषाम्‌ २॥ श्रेणति व्यामिश्रगव यद्यपि विचिक्ताभिधायी भगवांस्तथाऽपि मम न्दबुदधेव्यामिश्रमिव भगवद्राकपं भनिमाति | तेन मम बुद्धं मोहयसीव मप बुद्धिग्योम।हापनयाय हि परवृत्तस्तवं तु कथं महयस्यतो प्रवीमि बुद्धं मोहयसीव ममेति। #त्वंतु मिन्नकतृकयोज्ञानकमणोरेकपुरपानुष्ठानासिमवं यदि मन्यसे तज्रैये सति तत्तयोरेकं बुद्धं कमं वेदपेवाजेनस्य योग्यं वुद्धिरकःयवस्थानरूप- मिति निश्ित्य वद्‌ व्रहि। येन्ञानेन कप्णा वाउन्यतरेण भ्रयोऽहमषाप्नुयां ्नुयाम्‌ यदि हि कमनिष्ठायां गुणमभूतदपि ज्ञानं भगवतोक्तं स्यात्कथं तयो- रेकं बदेटयकाद्ेषयेवाजनम्य शुश्रूपा स्यात्‌ दि भगवतोक्तमन्यतरदेव ज्ञान कमेणोवेक्ष्यामि नव दयामिति येनोमयमाप्त्यसं मवमातमनो मन्यमान एकमेव पराथयेत्‌ ।॥ २॥

मर्नन॒रूपमेच भ्रतिवचनभ्‌-- श्रीभगवानुवाच-- लोकेऽस्मिन्दिविधा निष्ठा पूरा भराक्ता मथाऽनध। ज्ञानयोगेन सार्पानां कर्मयोगेन (ण) योगिनाम्‌ श्रीभगवानु्राच-- लोकेऽस्मिन्निति रेकेऽस्मिज्शाखनिष्(नायिकदृतानां वणिकानां द्विविधा द्विभकारा निष्टा स्थितिरनुषठेयतात्प्यं पुरा पू सगौदौ प्रजाः खषा तासापभ्युदयानःन्रयसप्राप्रुसाधन वदाथसप्रदायमाविष्कृवता परार, त्या सव्रज्ननश्वरण हैऽनघापा् | तत्रका सा द्विषा नटत्य।द६- तत्र यांगन ज्ञनमब गस्तेन सांख्यानामात्मानात्मवेषयविवकङ्ञानवतां

पुस्तेषु त्वं त्वित्यस्य स्थने तेति वत्ते तद्नुरपेन शक्रा त्वं लितीतिपर्तीकस्थाने तत्रेतीति प्रतीकं कल्प्यम्‌

घ. नेना | ख. ग. द. ग्नेन वाऽव | ल. ण. च. ग्नमवं क. 'सरर्था-

बु 1 ४१. ञ्च.।का। क. (ह्-ज्ञानेति | ञ्ज. हज्ञा; ६य ज्ञानयोः गेन षां

[तृतीयोऽध्यायः] श्रीमच्छांकरभाष्यसमेता ४५

ब्रह्मचयाश्रमादेव कृतसंन्यासानां वदान्तविङ्ञानसुनि्िताथीनां परमहेसपरि- व्राजक्रानां ब्रह्मण्यवावासिथतानां निष्ठा परोक्ता, कमम॑योगन(ण) कमब भोगः कम॑योगस्तेन कमयोगेन(ण) योगिनां कपिणां निष्ठा भोक्तत्यथेः यदि चैकेन पुरुषेणैकस्मै पुरुषाथाय ज्ञानं कम समु्चत्यानुष्ठेयं भगवतेष्मुक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तं कथमिहाज्ंनारोपसन्नाय परियाय विरिष्टभिमपुरुषक- तैके एव ज्ञानकरम॑निषट त्रयात्‌ यादि पनरजुनो ज्ञानं कमं द्यं शरुत्वा स्वयमे- वानुषटास्पस्यन्येषां तु भिन्नपुरपानष्ेयतां वक्ष्यामीति मतं भगवनः कररप्येत तद्‌ा रागदरेपवानममाणमूना भगवान्कर्पितः स्यात्‌ तच्नायुक्तम्‌ तरस्मो- त्कयाऽपि युक्त्या सम॒च्चमो ज्ञानकम॑णोः यद्‌ जनेनोक्तं कमणो ज्यायस्त्वं बद्धस्तच्च स्थितमनिराकरणात्‌ तस्याश्च ज्ञाननिष्ठायाः सन्यासिनामेवानुष्ेयत्य भिनेपुरुष।>४यत्ववचन।च भगवत एवनव।नुप्तामात गम्यतं ३॥

मां बन्धक्रणे कमण्येव नियोजयसीतिव्रिषण्णपनसमज्ेनं कर्मं नाऽऽरम इत्येवं मन्वानमालक्ष्याऽऽह मगवान्‌--न कर्मणामनारम्भादिति अथ बा ज्ञानकमेनिष्टयोः परस्परविरोधादेकेन पुरुपेण य॒गपद नष्ठातुमशक्यत्वे सतीतरेत- नवेक्षयोरेव पुरुषाथदेतुते पापे कमनिष्ठाया ज्ञाननिष्ठामा्निहतुसेन पुरूपराये हेतुत्वं स्वातन््येणः ज्ञाननिष्ठा तु कमनिष्ठोपायलन्धास्मिका सती स्वातन्ड्येण पुरुषायदेतुरन्या नपेकषत्येतमथं मदशयिष्यन्नाह भगवान्‌ -

> कर्मणामनारम्भानेष्कः पुरुषोऽश्नुते सन्पासनादिव सषाद्धं समधेगच्छति ४॥

करमेणापनारम्भादुभारम्भा्कमेणां क्रियाणां यज्ञाद्‌ नामिह जन्पानि जन्मान्तरे वाऽरुहितानामुपात्तहुरितक्षयहे८सेन सक्तशुद्धिकारणानां तत्कारणत्वेन ज्ञानोत्यत्तद्रारेण त॒ ननिष्टाहेतूनाम्‌

ज्ञानमुत्पच्रते पुसां क्षयात्पाप्स्य कणः | # यथाऽऽदशेतटम्रख्ये प्यत्यात्मानमातमनि "”

भै इदमप ह्च प्रस्तमषुन ब्िदते।

१स.ग.च.योगः २ख.ग. च. द्य. ज्ञानकन्द ३ए८.न. च, न्म, कल्पेत £ [3 ~

8. ग.घरच. कस. स्मनिप्त ५7. सनए्वा न्ध. त्िनव्रा ६. क्ष, नद्धम |

४६ श्रीमद्धगवद्रीता- [ तृतीयोऽध्यायः]

इस्यादिस्मरणादनारम्भादननुष्ठानाजनेष्क्यं निप्कर्मभाम कमशुन्यतां ज्ञान योगेन निष्ठं निष्कियामास्मस्वरूपेगवावस्थानमिति यावत्‌ पुरुप नाहनुते भ्राप्रोतीत्यथः कमेणामनारम्भान्नेष्कम्यं नासनुत इति दचनात्तदिपययात्तषामारम्भागरष्फ- म्येमश्नुत इति गम्यत कस्मास्पुनः कारणात्कपणापनारम्मान्नष्कम्भं॑नाह्नुतं हति उच्यते, कपीरम्भस्येव नष्करम्योपायतवात्‌ | दयपायमन्तरेणोपेयाप्त रसि कर्मयोगोपायधं नष्कम्य॑रक्नणस्य ज्ञानयोगस्य श्रनाव्िह प्रति- पादनात्‌ श्रुतौ तावस्करतस्याऽऽत्यलोकस्य व्रस्य वेदनोपायते,न ^ तमेतं बेदानुत्रचनन ब्राह्मणा विदादपान्त येन इत्यादना कवयागस्य ज्ञनवा- गोपायस्व प्रतिपादितम्‌ इहापि च-- “५ सेन्पासस्तु महावा दुःखपाप्तुपयोगतः ` | योगिनः कमं कुवन्ति सङ्गः त्यक्त्वाऽऽत्मशुद्धये '› यज्ञो दानं तप पावनानि मनीषिणाम्‌ "|

स्यादि प्रतिपादािष्यति ¦ ननु च--“अभयं समेतेभ्यो दा नैष्कम्पं माचरेत्‌ इत्यादौ कतैन्यकमसन्याप्रादपि नेष्कम्यप्ापति दशेति लोक्गे कमणामन।रम्भानष्सवमिति प्रसिद्धतरमतथर नेष्कम्योविनः किं कपौरम्मेणतिि परा्तमत आह--न सन्यसनादेमेति नापि सन्यसनदेव केवखत्कर्मपरि- त्यागमात्रादेव ज्ञानरदितात्सि नैष्कम्येलक्तगां ज्ञान षोगेन निष्टं समपिगच्छति प्राप्नोति ।॥४॥

कस्मात्पुनः कारणा्कप॑तन्यासमात्रादवं ज्ञानरदहितानिपद्भि नैष म्ब॑लक्षणां णरूपो नाधिगच्छती हेलाकराङक्षायामाह--

हि कषिश्षणमपि जातु रिषत्यकरमक्ृत्‌ ९. ^ = काते ह्यवशः कमं सर्वः पररृतिर्जगृणः ५॥

हीति नदि यस्माह्णमि कालं नातु कदावित्कधत्तिषटत्यकभक- त्सन्‌ करमात्कायेते हि यस्माद्वक् एव सवैः प्राणी प्रकृतिजैः पकृदितो तैः सक्छरजस्तमोभिगुणे; अङ्ग इति वाक्रयरेषो यतो वरहष्पपि--“ गुणर्भो विचाटवते ' इति सांख्यानां पृथक्ररणादज्गानयिव हि कभयोगो ज्ञनिनाम्‌

१. धष. रम्य नै" २.५. अ. प्त ॥३ क. (व केव ज्तात०।व, केरलाल्ति" प, जाते वुभः सत्तषजस्तमोभिः। अः

(तरतीयोऽध्यायः] श्रीमच्छांकरभाप्यसमना | ४७

ज्ञानिनां तु गुगेर्चार्यमानानां स्दतश्चलनामावाभेय गो नेषपदयते तथा व्याख्यातं ब्रेदाविनाश्चिनमित्यत्र ५॥ यस्स्वन।स ज्श्ादितं कमं नाऽऽरभत इति तदसदरवेत्य'ई -- कभन्द्िाणि सेयम्य आस्ते मनसा स्मरन्‌ इन्दिया्थान्विमृढात्मा मिथ्याचारः उच्यते ॥६॥ कर्मन्दियाण्णति कर्येन्दरियाणि हस्तादीनि संयम्य संहून्य आस्ते तिष्ठति मनसा स्मरंधिन्तयभिन्दियान्विषयान्विमूढान्मा व्रिमूढन्तःकरणो

[^

मिथ्याचारो मरृपाचारः पापाचरः उच्यते £ यस्तिन्दियाणि मनसा नियम्पाऽसरकषतेऽजन कमन्षििः कर्मयोगमसक्तः विरिष्यते यस्त्विति यस्तु पुनः कमेण्यधिङृतोज् वृद्ोन्दर्याग मनसा नियम्पाऽऽ रभतेऽधेन कमद्दियेयोक्पाण्यादिभिः किमारभत इह्याह--कभयोगमसक्तः सन्स तरििष्यत इतरस्मान्मिथ्याचारात्‌ यत एवमतः-- नियतं कृरु कमं लं कमं उपाये यकमण: २९।रयाच्राऽपि चते प्रसिध्येघ्कर्मणः

नियतःमनि नियतं नित्य यो यस्िन्ककण्यधिकृतः फल।य चाश तन्नि यते कम॑ त्त्कुरु त्यं टेन यतः कमं ज्यायोऽभिक्रत्र फलतो हि यस्मा दकपैणोऽकरणाद्‌ नारम्भात्‌ कथं शरीरयात्रा शरीरस्थितिरपि चतेतव्रन परसिध्यत सिद्धि गच्छदकभणे।ऽकरणात्‌ अनो दष्टः कमौक्रमेभोिशेषो लक ॥८॥ यच्च मन्यसे बन्धायत्वात्कमं फतेव्पमिति तदप्यसत्‌, कथम्‌ - यज्ञार्थातकर्मण।ऽन्यत्र लोकोऽ कमवन्धनः तद्५ कर्मं कोन्तय मुक्तसङ्गः समाचर ९॥ यज्ञाथदिति यज्ञो विष्णु; इति श्तेयज्ञ इण्वरग्तद्‌५ यतक्रिवते तव्र- ज्ञाय कमं, तस्मात्कम॑णोऽन्यत्रान्येन कमणा लोकोऽसमधिदरतः कभकृत्क-

क)

खम च, प्तं तिय रप. म, च, °गोर्‌. से"

४८ ्रीमद्धगवद्वीता- [तृतीयोऽध्यायः]

बन्धनः कर्मं ॒बन्धनं यस्य सोष्यं कमवन्धनो लोको तु यज्गा्था- दतस्तदुरधं यज्ञां कमं कौन्तेय पुक्तसङ्गः कमंफटसद्खवमितः सन्समाचर निवेतेय ॥९॥ , , इतश्वाधिङृतेन कमं कतेव्यम्‌- सहयज्ञाः परजाः सृष्ा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽरित्वष्टक। मधुक १० हेति सध्यज्ञा यज्गसद्िताः प्रञास्रयो वणोस्ताः ष्ट्या पुरा सग।द। बुवाचोक्तबान्परजापतिः मजानं सृष्ट, अनेन रजेन सविष्वध्वं भसवो हदधि- रुतपत्तिस्तां कुरध्वम्‌ एष यज्ञो वो युष्माकमस्तु भवच्िष्टकामपुगिष्टानभि- प्रतान्ामाःफरविकशेषान्द्‌धी तीषटकामधुक्‌ १० कथम्‌- देवान्तावयतानेन ते देवा भाप्रयन्तु वः परस्परं भावयन्तः भ्रयः परमवाप्स्यथ ३१ देवानिति देवानिन््रादी्भावयत बधैयतानेन यज्ञेन ते देवा भावयन्त्वाप्या- ययन्तु ृष्टयादिना वा युष्मान परस्परमन्यान्य भावयन्तः भ्रयः परमपि ज्ञानपरापिक्रमेणावाप्स्यथ स्वरम वा परं श्रयोऽवाप्स्यय ११॥ किच-- कि [क इृणान्भगाच्ह वा दवा दस्पन्त यज्ञभाविताः) तेदत्तानप्रदायेण्यो यो भुरःकते स्तेन एव सः १२॥ इष्टानभोगानिति इष्टानमिभतान्भोगानह वो युष्पञ् देवा दास्यन्ते वितर ष्यन्ति स्ीपडयुपुत्रादीन्यज्ञभ। मेता यज्ञवधतास्तोपिता इत्य ५ः। तरद षदेत्तन्भागा नपरदायाद च्वाऽऽनण्यमकृतेत्यथः, एभ्य। देवेभ्या या भङ्क्ते स्वदेरेन्द्रियाण्येव्‌ तयति स्तेन एव तस्कर एव देवादिस्वापहारी १२॥ ये पुनः यत्तरिष्टाशिनः सन्तो मृचपन्ते किल्विषैः भुञ्जते ते त्वयं पापा ये पचन्त्यात्मकारणात्‌ १३ य्नेति देवयज्ञद्‌)निवेत्ये तच्छिष्टश्चनममृतार्यमशितुं शलं येषा

-~---- ---------

१च.नोन। ९क.प्रं मेक्षणे ज्ञा क. 'मम्‌°।

[तीयोऽध्यायः] भ्रीमच्छांकरभाप्यसमेता ४९ ते यङ्ञशिष्टाश्ेनः सन्तो मुच्यन्ते स्ेकिल्वैः सवेपापश्रर्यादिपशच मूनाङृतैः प्रमादक़ृतद्िंसादिजनितेशवान्येः ये त्वात्ममरयो युञ्जते ते त्वघं पापं स्वयमपि पापा ये पचन्ति पाकं निवेतेयन्त्यात्मकारणादात्महेतोः १३ इतश्चाधिकृतेन कमं कर्तव्यम्‌ जगचक्रमततरेतुहिं कमं। कथमिति उच्यते--

~ ^ अन्नाद्धुवान्त भूतान पञजन्यादन्नसपवः [9 नि यज्ञा द्वति पर्जन्यो यत्नः कम॑समुद्धवः १४ अन्ञाद्धबन्तीति अन्नादुमुक्ता्ोहितरेतःपरिणतातमत्यकषं भवन्ति जायन्ते = धि [। सन | भूतानि, पजैन्याद्र्नस्य सभवोऽन्नसं भवः) यद्भवति पजन्यः-- अग्नौ परास्ताऽऽहूतिः सम्यगादित्यमुपाषठते आ!दित्याञजायते द्ष्टिष्ेर्नं ततः प्रजाः रेते स्मृतेः यद्वोऽपुप्र यज्ञः कम॑समुद्धव ऋत्विग्यजमानयोश्च व्यापार; कमे ततः समुद्धबो यस्य यद्गस्यापुत्ेस्य यज्ञः कमसमुद्धवः १४ कतच्च--

कमं बरहमोद्धवं विद्धि बह्ा्षरसमृदधवम्‌ तस्मात्सर्वगतं बह्म नित्यं यतते प्रतिष्ठितम्‌ १५ कर्मेति कम॑ ब्रह्मोद्धवं ब्रह्म वेद्‌; उद्धवः कारणं यस्य तत्कमं ब्रह्मो- वं विद्धि जानीहि, ब्रह्म पुनर्वदाख्यपक्षरसमुद्धवम्‌, अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तदक्षरसमुद्धवं बह्म वेद्‌ इत्यथैः यस्मात्साक्षात्परमास्मारूयादक्ष. रात्पुरषनिःग्वासवतसमुद्‌ भूतं ब्रह्म तस्मात्सर्वाथ॑मकाशकत्वात्सवंगतम्‌ सव॑गत- मपि सभित्यं सद्‌ा यज्ञविधिप्रधानत्वागरज्े प्रतिष्ठितम्‌ १५

# क. पुस्तके तच्च विविधं कर्मं॒कुतो जातमित्याह इत्यवत्रणिका तरेते तच्च कमे ब्र्मोद्धवमित्याहेति पाञ्च

~ ~ ----- ~~~ ----

१४९. च, इति य" क. इत्यादि ।य।

४५० --गवद्रीता- [ तृतीयोऽध्यायः ]

एवं प्रविं चक्र नानुवर्तयतीह यः। अधायुरिन्दिारामो मोषं पाथ जीवति १६॥

एवमिति एव॑मित्थभान्वरेण वेरयज्ञपू जगचक्रं परवति नादुबतयताह कोके यः कमेण्यधिकृतः मन्नघयुरपं पापपायु जीवनं यस्य सोऽघायुः पापजीवन इति यावत्‌ , इन्द्रियाराम इन्दिधराराम आरमणमाक्रौडा विषयेषु यस्य इन्दि यारामो मोधं वृधा हे पाथं जीवानि तस्मादङञेनाधिकृतन कतेव्यमेव कर्मेति प्करणायंः | प्रागातज्ञाननिष्ठयोग्यताप्राततस्तादथ्यन कपयोगाचुष्ठानमधिषकृत नानास्गन कतव्यमेवेत्येहत्‌ (न कमणामनारम्भात्‌' इत्यत आरभ्य श्ररीर- यात्राऽपिचते प्रसिध्येद्‌कमणः' इष्यत्मन्तेन प्रपाद्य चयज्ञाथात्कमणोऽ सयत्र" इत्यादिना (मोघं पाथे जीवाति! इत्येवमन्तेनापि ग्रन्येन भ्र सङ्खिक - मधिकृदस्यानात्मविद्‌ः कमाचु्टठाने बहू मारणपृक्तं तदकरणे चव दोषसंकीतेनं छतम्‌ १६

एवं स्थिरे पिमं परवरतित चक्र सर्वेणानुवतनीयमाहेस्विप्पुवोक्तक- भयागानुष्ठानोपायप्राप्यौमनात्ममिद्‌ा ज्ञानय.गेनैव निष्टमास्मत्रिद्‌भिः सस्ये. रनषटेयाममनिनवेत्पवमयेमयनस्य प्रक्षमशद्कू्य स्वयमेव वा शास्राभैस्य विवेकमतिपत्त्यथमप। वे तमात्मानं विदित्वा निवृत्तामिथ्याज्ञानाः सन्तौ ब्राह्मणा पिथ्याज्ञानवद्धिरवदयं कतव्मेभ्यः पुत्रेपणाद्रिभ्यो व्युत्थायाथ भिक्षाचप शरीर- स्थितिमात्र्रयुक्तं चरन्ति, तेपामात्मज्ञाननिष्टाग्यतिरेकेणान्यत् यंमस्तीत्येवं ्रस्यथेपिह गी ताशासरे मतिपिपाद्‌ यि पितमाविष्कु+न्नाह मगवान्‌--

यस्वात्मरतिरेव स्यादास्तुप्रश्च मानवः आत्मन्येव संतुष्टस्तस्य काय॑ वियते १४७ यर्त्रिति | यस्तु संख्य आत्मङ्ञाननिष्ट अल्मर्‌तिरोत्मन्भेव रतिनं॑विष यु यस्य स्त अत्पिरातरव स्याद्धवदात्पतप्रश्चाऽन्त्मनव तुप्ना नान्ञ्रसा-

दिना मानवो मनुष्यः संन्यास्याऽऽन्मन्येयच संतुष्टः संतोषो हि बाह्मायलामे स्वस्य भवति तमनपक्ष्याऽऽलन्थव संतुष्टः सवेतो

=

१८.१्‌.व्‌, यङ वीः) २क च्प्यानात्मविदो ज्ञा" व, क्ष, °्यामात्मविदो ञः

$ [९ [तृतीयोऽध्यायः] श्रीभच्छांकरभाष्यसमेता ५१

षीततुष्ण इत्येतत्‌ इदृश्च आत्माक्तस्य कार्य करणीयं विदयते नास्ती- त्यथ; १७॥ किच-- तेव तस्य छतेनार्थो नारतनेह कश्वन चास्य सरवपतेषु कथिदथव्यपाश्रयः १८ नैषेते नैव त॑स्य परमात्मरतेः कृतेन कमणाऽ्य॑ः प्रयोजनमिति अस्तु तदेकरतनाकरणेन प्रत्यवायारूयोऽनंर्थो नाकृतेनेह रोके कथन कथचिदपि भ्रत्य वायपरा रूप आत्महानिलक्षणो वा नास्ति | चास्य सवभूतेषु ब्रह्मादि स्थावरान्तेषु भूतप कथिदथेव्यपाश्रयः मरयोजनमिमित्तक्रियासाध्यो ध्यपाश्रयो व्यपाश्रयणैम्‌ कचिद्‌मृतव्रिरेषपमाश्रित्य साध्यः कश्चिदर्थोऽस्ति येन तदथा क्रियाञनुष्टेया स्यात्‌ त्वमेतस्पिन्सवेतः स॑प्टतोदरस्थानीये सम्य- ग्ने वतसे १८ यत एवम्‌- तस्मादसक्तः सततं कायं कर्मं समाचर

असक्तो ह्य चरन्कमं परमाभोति पूरुषः १९ तस्मादिति तस्मादसक्तः सङ्खवनितः सततं सव॑दा काय॑ कृत्यं नित्यं समाचर निवेवेय असक्तो हि यरमात्समाचरनरीन्वरार्यं कमे कुवन्परं मोक्षमा- ओति पुरुषः सचखशुद्धिदरारेणेस्यथंः \ १९ यस्माच्च - ९. ¢ „+ > मणब स्ासाद्धमास्थता जनकदमरः।

क,

लोकसंग्रहमेवापि संपश्यन्कतुमहासे २० कर्मणैवेति कम॑णेव दहि यस्मात्पे क्षच्निया विद्वांसः संसिद्धिं मोप गन्तुमास्थिताः प्रवृत्ता जनकादयो जनकान्बपतिममतयः यदि ते प्रप्र सम्यग्दशेनास्ततो लोकसंग्रह प्रारव्यकरमेत्वात्कमैणा सरैवासंन्यस्यैव कर्मसंसिद्धिमास्यिता इत्यथः अथापराप्सम्यग्दश्ना जनक्राद्यस्तदा कर्मणा सखशुदधिद्धाधनभतेन क्रमेण संसिद्धिमास्थिता इति व्याख्येयः शोकः; अध मन्यते पूर्ैरपि लनकादिभिरप्यजानद्धिरेव कतेग्यं कमं

२. तस्ब्िऽतमः २च.स्ि। ।३ख.ग, च. स्तेन} # लग. ध, नन स्त ऽऽह ना क. 'णपाटम्बनप्‌ | सर भ. च, ददर तक्ति"

५२ भ्रीमद्धगवदरीता- [तृतीयोऽष्यायः]

छते, तावता नावक्ष्यमन्येन कते सम्यग्दशषेनवरता कृतार्येतेति तथाऽपि रार म्थकरमायत्तसतं लोकसंग्रहमेवापि लोकस्योन्मागमवृत्तिनिषारणं रोकसंप्रशस्त- मेवापि पयोजनं संपश्यन्कतुमहेसि २० छोकसंग्रदं कः कतुमहेति कथं चेप्युच्यते-- य्यदाचरति श्रष्ठस्तत्तदेवेतरो जनः यस्रमाणं कुरुते ोकस्तदनुवत॑ते २१ ङे यथ्दिति। यद्यत्क्माऽऽचरनि येषु येषु श्रेष्ठः प्रधानस्तदेव कर्माऽऽ- चरतीतरोऽन्यो जनस्तदनुगतः किंच सशष्ठो यस्ममाणं कुरुते लौ किष वैदिकं वा लोकस्तदनुबतेते तदेव भ्माणी करोतीत्यर्थः | २१॥ यदत्र॑ ते लोकसंग्रहकतग्यतायां विप्रतिपत्तिस्तहि मां क्षे परया मे पाथौस्ति कतैष्यं त्रिषु छोकेषु किंचन नानवाप्तमवाप्त्यं वते एव कर्मणि २२॥ नमइति। नमेमम पाथं नास्तिन विद्यते कर्तव्यं त्रिष्वपि रोक किंचन िविदपि। कस्मान्नानवा्तमपराप्तन्यं प्रापणीयं तथाऽपि वतै एव कर्मण्यहम्‌ २२॥ यदि ह्यहं वतय जतु कर्मण्यतन्दितिः मम वत्मानुवर्तन्ते मनुष्याः पाथः सर्वशः २३ यदि पनरह न+ वरतेय जातु कदावित्कमण्यतन्दिगोऽनलसः सन्पम श्ेषुस्य सतो बल्यै मागंमनुवतैन्ते मनष्या हे पाथं स्॑शः सर्वमकारैः २३ तथार्चको दोष इत्याह- उत्सीदेयुरिमे ठोका कर्यं कर्मं चेदहम्‌ संकरस्य करतां स्यामुपहन्यामिमाः प्राः २४ उदिति उत्सीदेयुविनश्येयुरिमे सवे रोका लोकस्थितिनिपित्तस्य

पु

# बहुषु पुस्तकेषु वर्तेयमिति पाठः + केषुनितपस्तकेष वर्तेयमिति पाठः परं ठेखकप्रमादादिति प्रतिभाति

क. रहः समर्थ कतव्य इत्यु प्क. व, °तिप्रे। क.व, म. न्च, "च लो°। ध. वर्ते करमण्येवादः क. ददि हि पु ६क, दो°।

[तृरतीबोऽध्यायः) भरीमच्छंकरभाष्यसमेता | भेर

कप॑णोऽभावाद्‌, ड्या कमं चेदहम्‌ किच संकरस्य कतौ स्याम्‌ तेन कारणेनोपहन्यामिमाः प्रजाः भजानामनुग्रहाय भवृत्तं उपतिमुपदतनं कुयांमित्यथः ममेश्वरस्याननुरूपमापदेत ।॥ २४॥ यादि पुनरहमिव स्वं कृतायेबुद्धिरास्मविदन्यो बा तस्याप्यात्मनः कतेव्या- भावेऽपि परानुग्रह एव कतव्य इति-- सक्ताः कर्मण्यविद्वांसो यथा कुवन्ति भारत कुयाददरस्तथाऽसक्तधिकीपैरटोकिसंय्हम्‌ २५॥ सक्ता इति सक्ताः कमण्यस्य कर्मणः फलं मम भविष्यतीति केचि- दविदवंसो यथा कुवन्ति भारत) कुयाद्धदरानात्मवित्तथाऽसक्तः सन्‌। तद्रकि- मर्थं करोति तच्छृणु विषैः कतुमिच्छुरटकिसंग्रहम्‌ २५॥ एवं रोकसंग्रदं चिकीर्पोनं पमाऽऽत्मवरिदः करन्यमस्त्यन्यस्य वा लोकसं ग्रहे मुक्त्वा ततस्तस्याऽऽत्मविद इदमुपादिश्यत-- बुद्धिभेरं जनयेदज्ञानां कभ॑साङ्गनाम्‌ जोषयेत्सरवकर्माणि विद्वान्युक्तः समाचरन्‌ २६ नेति बृद्धभदो मयेदं कतेग्यं भौक्तव्यं चास्य कमणः फरमितिनिधित- रूपाया बुद्धरभदनं चार्नं बुद्धमेदस्तं जनयेननोत्पादयेदज्नानामविवेकिंनां [4 4. कमंसङ्किनां कर्मण्यासक्तानामासद्घवताम्‌ रतु इयां ज्ञो षयेत्कारयत्समे. फमाणि विद्रन्स्रयं तदेवाविदुषां कमं यृक्तोऽमियृक्तः समाचरन्‌ २६॥ अविद्रानह्तः कथं कमसु सन्नत इत्याह-- प्ररूतेः क्रियमाणानि गुणेः कर्माणि सर्वेशः अहंकारविमूढात्मा कर्ताऽहमिति मन्यते २७॥ अकृतेरिति प्रकृते; प्रकृतिः परधानं सत्छरजस्तमसां गुणानां साम्या- षस्था. तस्याः पकृतेगुगैविकारैः कायेकरपरूपैः क्रियमाणानि कर्माणि लौकि कानि शास्लीयाणि सवेशः सवपरकररहकारविगूढ। मा कायकरणसंघातात्म- मत्ययोऽहृकारस्तेन विविधं नानाविधं मूढ आत्माञन्तःकरणं यस्य सोऽयं

क. (त्स्तदुप २ख. ग. ध. स्च. "इतिं कु", 3 घ, ञ्च. मिति ,म^।४ क. ग. जञ. दीर्य प. धयेतेरयेत्त° स. "येत णगरेत्स* ८, ए. ज्ञ, "कार°

( ग्व द्य ग्म्य ~ शपे प्र? रख प्न म०॥

१५४ भीमद्धगवद्रीता- [ततीयोऽध्याषः]

॥, (3 = ^ कायंकरणध्मा कायेङरणाभिमान्यविद्यया कमाण्यात्माने मन्यरमानस्तत्तक- मेणामहं कर्तेति मन्यते २७

यः पुनविद्रान्‌--

तत्छवित्त महावाहो गुणकर्मविधागयोः गृणा गुणेषु वतंन्त इति मत्वा सञ्जते २८ तच्तरिदिति तच््रभिन्ञ॒ महावाते कस्य तत्वविहुणकमेविभागयोगुंणवि- भागस्य कमंतरिभागस्य तस्छविदित्ययैः गुणाः करणास्मका गुणेषु विषया- त्मकेषु वतैन्ते नाऽऽत्मोति मत्वा सज्जते सक्ति करोति २८॥ ये पुनः- „न, प्रकतेगृणसंमृढाः सज्जन्ते गणकमस तानदत्स्न विदो मन्दान्कत्स्नविन्न विचालयेत्‌ २९

9

भरद्तेरेति भ़तेगणेः सम्यङ्मृहाः संमोहिताः सन्तः सज्जन्ते गुणानां कमसु गुणकमेसु बयं कमे कुमः फरायोति, तान्कम॑स ङ्धिनोऽकृत्खविद्‌ः कम॑फ- छमात्रदकिनो मन्दान्मन्दपर्ान्छरत्लविदात्मावेत्स्वयं विचाल्येद्‌ बुद्धिमेद- करणमेव चालनं तन्न कुयौदित्यथेः २९ + 9 ^~. ~ £ ^~ = कथं पुनः कमण्यधिकृतेनाङ्ञेन ममुष्ुणा कमं कतग्यमित्युस्यते- ४9 „१, धराः मयि सर्वाणि कमाण संन्यस्याध्यात्मचेतस्ना [+ भा (^ 4४ ( निराशीर्निर्ममो भूत्वा युध्यस्य विगतज्वरः ३०

मयीति माथे वासुदेवे परमेनवरे सङ्गे सर्वात्मनि सर्वाणि कमणि सन्यस्य निक्षिप्याध्यारमचेतसा वितरकवुद्धयाऽहं कर्ेश्वराय मत्यवत्करोमीत्य- नया बुद्धधा किंच निरादोस्त्यक्ताश्नीनिमेमो ममभावश्च निगेतो यस्पत्वरस स्वं निमेपो भूसा युध्यस्व विगतज्यरो वरिगतसंतरापो व्रिगतशोकः सननित्यथैः ३०

यदेततमते कमै कर्तव्यमिति समरमाणमुक्त तत्तथा--

१य.ग. द. ह्य. ग्यप्र | २. न्च. वर्यक्रारः } ग. घ, इ. स्तत} क. °नर्मन्यते-- त° | ख. म. च. नर्गन्यते मदिन्‌ -त° 1 ५१. ज्ञ, "पिदेः। ६क. क. घ, ष्व, क्य, (न्मम मतं।

॥।

[तृतीयोऽध्यायः] श्रीमच्छांकरभाध्यसमेतां ५५

ये मे मतमिदं नित्थमनुतिष्ठन्ति मानवाः श्रद्धावन्तो ऽनसूयन्तो म॒च्यन्ते तेऽपि कम॑भिः ३१

येमाते यम म्दोयमिदं मतमनुतेष्ठन्त्यनुचतेन्ते मानवा मनुष्याः द्वावन्तः श्रदधाना अनसूयन्तोऽसूया मयि गुरा बासुदेवेऽङकवेन्तो युच्यन्त तेऽप्यवमताः कमाभपमाधमास्यः ३१॥

व्येतद्श्यसुयन्तो नानुतिष्ठन्ति मे मतम्‌ सवैज्ञानविमूटांस्ता्न्विद्ध नष्टानचेतसः ३२

ये स्थिति येतु तद्विपरीता एतन्मम मतमभ्यसूयन्तो नानुतिष्ठन्ति नानु- वतन्ते मे मत सर्वेषु ज्ञानषु विविधं मूढास्त, सवेज्ञानविषदास्तान्विद्धि नष्टानां गतानचेतसेऽविवेक्षिनिः २३२ कस्मारपुनः कारणारवदीयं मतं नानुतिष्ठन्ति परधमाननुतिष्ठन्ति स्वधम नानुबतेन्ते, त्वसरतिकूखाः क्यं न॒ विभ्यति त्च्छासनातिक्रमदोषा, तत्राऽऽह-- 9 = > 9. [+> सहश चेष्टते स्वस्थाः प्रछतेज्ञानवानपि प्रुतिं यान्ति भूतानि नियरहः किं करिष्यति ॥३३॥

सटश।म।त सहगमदुर्प चत कस्या; स्वस्याः स्वकषयायाः प्रकृतः) भ्रकृ।तनाम पूव्रदरतधमधिमााद्सस्कारया वतमानजन्पादावामग्यक्तः सा प्रकर स्तस्याः रुहरमव जन्तुज्ञानतानाप्‌ क्रे पुनमूखः तस्माल्लकराप यान्त भूतान नेग्रहञ कार्यात्‌ मम बाजन्यस्यवा॥३३॥

यदि स्वो जन्तुरात्मनः प्रतिसदृशमेव चेषते पतिकून्यः कि दस्ति ततः पुरुषकारस्य विषयानुषपततः शाखानयेक्यमाप्ताविद्मुच्यत-- इन्दियस्येन्दियस्याथं रागद्वेष व्यवस्थितो तयोन वशमागच्छेत्तौ ह्यस्य परिपन्थिनी ३४॥ इन्ियस्येति इद्दरयस्येन्धियस्याथ सवन्द्रियाणामर्थे रब्दादितरिषय ष्टे रागोऽनिष्धे द्रप इत्येवं प्रतीद्द्रियार्ये रागद्रेपाववश्यभाविनौ तत्रायं

क. च. न्तो निन्दन्ते ना २क.ष. क्ष, ने रक. प. 'मृढास्ताः 1४५. ज्ञ, न्तः प” ल. ग. च. छे पः,“ व. च. धमनु ष, सष, (तू- | 5-5 64.

५६ शरीमद्धगवद्रीता- (तीयोऽध्यायः

पुरुषकारस्य शाद्ा्॑स्य विषय उच्यते शराच्ायै रततः पुमैमेव राग योरवर नाऽऽगच्छेत्‌ या हि पुरुषस्य कृतिः सा रागदेषपुरःसरेव स्वकार्ये पुरुषं भवतेयति तदा स्वधमपरित्यागः परधमानुष्ठानं भवति यदा पूना राग्द्ेपो तसरतिपक्षेण नियमयति तदा रौ स्दृष्टरव पुरुषो भवति भङृ- तिबक्षः तस्मात्तयो रागदरपयोधेश्षे न॒ गच्छेत्‌ यतस्तौ हयस्य पुरुषस्य परिपन्थिनौ भ्रयोमास्य विध्नकर्तदौ तस्कराकित्यथः ३४ तत्र रागदषमयुक्तो मन्यते शास्ञाथैमप्यन्यया परधर्मोऽपि धर्त्वादनुष्टेय

एवेति तदसत्‌-

रेधान्स्वधर्मो विगुणः परधमात्स्वनुष्टितात्‌

स्वधर्म निधनं भ्रयः परधमो भयावहः ३५

भयानिति भ्ेयान्पस्यतरः स्वरो धमः स्वधर्मो विगुणोऽपि विगतगुणोऽ- ष्यनुष्ीयमानः परधमौत्छनुष्टितात्साद्‌गुण्येन संपादितादपि, स्वधम स्थितस्य निधनं मरणमपि प्रेयः परधर्भे स्थिस्य जीविता, कस्मात्परपर्मो भयावहः, नरकादिलक्षण भयमावहति यतः ३५॥

यदयप्यन्ेमूटं ध्यायतो विषयान्पुंसो राग्देषो हयस्य परिषन्थिनाविति चोक्तं विक्षिप्तपनवधारितं तदुक्तं तत्संषिष निश्रितं चेदमेवेति इ्ञातुमिर्च्छ-

नजन उवाच ज्ञाते हि तसमस्तदुच्छदाय यतनं हुयोमिति-- अजुन उवाच-- अथ केन प्रयुक्तोऽयं पापं चरति पृरुषः। अनिच्छन्नपि वेर्ष्णेय बलादिव नियोजितः ३६ अथेति अथ फेन हेतुमतेन परयक्तः सन्रङेव मृत्योऽय पापं कर्मं चरत्या- चरति पूरुषः स्वयमनिच्छन्नपि दे वर्ष्य दृष्णिकुलमसृत बलादिब नियोजितो. राष्ेवस्युक्तो दन्तः ३६ „1

१. शक्लः २क्च. मा वव्रस्य ग.रौ पथि # घ. "क्षि पथि ३५ &. विव पथ्य" क्ष. धिव पथः॥३४॥५ घ. च. वयु" ल. ग. न्त्‌. यदिवा आत्मा तस्य पर्मोऽ््यात्मावमतिरूपो विगुणः सतादिाहतग्‌ एवियुकतो मुक्ति" हतुलात्‌ इन्दियाणि पराण देष धर्मः ्टतिकस्तसमात्तुषठितद्वि स्वधर्म निधनं परयोऽपुनभ+ वत्षःत्परधमों भयावह ऽवियारूपतया \सारहैतुत्वात्‌ क. खल. ग. च. ण्दुक्तं। < ध, 'ष्टम्हति"

(तर्तीयोऽध्यायः] श्रीमच्छांकरभाष्यसमेता .५७ कृण खं तं वैरिणं सवौनयैकरं य॑ सं पृच्छसि-- श्रीभगवानवाच

^“केम्बयेस्य समग्रस्य धमस्य यक्चसः भियः। वैराग्यस्याथ मोक्षस्य षण्णां मग इतीङ्गना”

पेश्वयादिपटकं यस्मिन्वासुदेवे नित्यमप्रतिबद्धत्वेन सामस्त्येन वतप

“(उत्पत्ति प्रलयं चेत्र भूतानामागतिं गतिम्‌ केत्ति विद्यामविद्यां वाच्यो भगवानिति"

उत्प्परादिविषयं विज्ञानं यस्य वासुदेवो वाच्यो भगवानिति कम एष क्रोध एष रजोगुणसमुद्धवः महाशनो महापाप्मा विद्धयेनमिह वैरिणम्‌ ३७

काम इति काम एप सवंलोकशत्र व॑निमित्ता सकीनयमाषिः प्राणिनां एष क्रापः प्रतिहतः केनचित्करोधतरेन परिणमते अतः क्रोधोऽप्येष एष रजार्गुणममुद्धता रजश्च तहण्रे रजागुणः समुद्धब। यस्यस कपा रजनगुणसमृद्धो रजोगुणस्य वा समुद्धवः। कामो हुद्‌मूतो रजः प्रवतेयन्पुरूषं प्रवतेयति तुष्णया ह्हंकारित इति दुःखितानां रजःकार्यं सेबाद्‌ वृत्तानां मरखापः भ्रूगते महाशनो महद शनमस्येति महाश्ननोऽत एव महापाप्मा कपरेन ~ = _ [ = (न [प [98 = [^ (4 ण, (न. हि मेरितो जन्तुः पापं करोति अनो विद्धयेनं काममिह संसारे रि णम्‌ ३७

कथं वैरीनि दृष्टान्तैः प्रत्याययति--

कि @ [^ जभ थ्‌ ४. धूर्गनाऽऽनरेयत वाहमथाऽऽदशा मटेन च्‌। त्वे 1 यथात्वेनाऽध्वृती गभस्तथा तेनेदमावृतम्‌ ३८ धूमेनेति पूमेन सदजेनाऽऽत्रियते बह्निः मरकाशात्मकोऽपकाशत्मकेन यथा वाऽञदृशे। मटेन यथोल्वेन गभ॑बरेएनेन जरायुणाऽवृत आच्छादितो गम॑- स्तथा तनेदमाव्रतम्‌ ३८

१. ग. प्मोणुणत्समु* | क. ध. च. र” ३क,.घ.च, “ण. सम्‌" | 3

५८ भ्रीमद्धगवट्रीता- [ तृतीयोऽभ्यायः | पुनस्तदिदशग्दवायच्यं यत्कामनाऽऽतमित्युच्यते -- आवृतं ज्ञानमेतन ज्ञानिनो नित्यवैरिणा कामहपेण कौन्तेय दुष्परेणानटेन ३९

अववुतप्रात | आवृत्तमतन ज्ञनं ज्ञानना नत्यवारणा ज्ञान जानात्य

नेनाहमनर्थे प्रयुक्तः पूवमवेति दुःखी भवति नित्यमेव अतोऽसौ ज्ञानिनो नित्यमैरी तु मूखस्य हि कामं तृष्णा मित्रमिव पयंस्तत्कार्ये दुःखे भाप जानाति तृऽ्.य।ऽ६ दुःखित्वमापादित इति पृषमेव्ातो ज्ञानिन एव नित्यवैरी किंरूपेण कामरूपेण कम च्छव रूपमस्येति कामरूपस्तन दुष्पुरण दुखन पूरणमस्येतिं दुष्पूरस्तेनानटेन नास्यां पया्निविद्यत इत्यन लस्तेन ३९ किमधिष्टानः पुनः कामो ज्ञनस्याऽऽब्रणत्वेन भेरी सवेस्येत्यपे्षायामाह ञाते हि शत्रोरधिष्ठान सुखेन रवरुनिवरैणं कर्तु शक्यत इति-- क, [3 विप ~ 9 [णः इन्द्रियाणि मनो वुद्धिरस्याधिष्ठानमुच्यते (~ „न स्प = ^ एतवेमाहुयत्मष ज्ञानमात्र गहनम्‌ ४०॥ इद्दियाणीति इन्द्रियाणि मनी बुद्धि्ास्य कापस्याथिषटनमाश्रय उच्यते। एतैरिन्दरियादिमिराधमरविभाहयति वितिषं मादयस्यरषप कामो ज्ञानमावृत्याऽऽ- रछद्य दहन शरीरिणम्‌ ४० यत एव-- __.^~^ =, 9 तस्मासखामान्द्रपाण्याद्‌ा यम्य भरतेषम्‌ 4८ = (~ पाप्मान प्रजाहूद्यन ज्ञानवज्ञाननाशनम्‌ ४१॥

तस्मादिति तस्माच्रामिन्दियाण्यादौ परम नियम्य वक्षीहत्य भरतषभ पाप्मान पापाचारं काम प्रजहि परित्यज, पन परकृतं दरिणं ज्ञानविज्ञानना- शुं हान शास्त अ(चायतश्वाऽऽत्यादीनःमतरवोधः; विज्ञानं विशेषतस्तददुमव स्ह पात््‌।नविज्ञानयोः श्रयःप्राङ्घप्वोनाश्चनं प्रजदिद्यारमनः परित्यजेत्य५ः। ४१॥

२४. शवक ङद्तिपू 1 २१. भवते दुः व, `भवति नित्स्मेव दुः भश्त। तेनाप ३२क. ल. ध. च. -पृपज्तस्ते' 1 ४... च. घ्व. "शिनम्‌ न्न, "जहृषे" ६, "जहीदि। क, (शनं नाश्चक(मा(+ घ. 'रानस्तं नादनम'त° |

[चतुर्थोऽध्यायः] भ्रीमच्छांकरभाप्यसमेता ५९

१८.९८

इन्द्रियाण्यादौ नियम्य काम शत्रं ज॑हिहीप्युक्तं त्न किमाश्रयः कामं जह्य, दित्युच्यते. - इन्दियाणि पराण्याहूरिन्दिगेष्यः परं मनः। मनसरतु परा वृाद्धर्मा वृद्धेः परतस्तु सः ४२॥ इन्द्रिया-)ति | इन्द्रियाणि भ्रात्रादीनि पश्च देहं स्थूलं बाह्यं परिच्छिन्न चापेक्ष्य र. म्यान्तरस्थत्व्यापित्वाव्रपेक्ष्य पराणि प्ढृष्टन्याहुः पण्डिताः तथेन्द्र ,; पर्‌ पनः संगरस्पविकसपात्मकम्‌ तथा मनसस्तु परा बुद्धिनं वालव! तया यः सवेददयेभ्यो वदुध्यन्तेभ्योऽभ्यन्तरो य॑ देहिनमिन्ि यादिमिरश्रय॑युक्तः काप ज्ञानावरणद्वारेण मोहयतील्युणं बुद्धद्रष्टा पर माता | ४२॥ * एवं वृद्धेः प्रं बुद्ध्वा संस्तश्याऽऽत्मानमात्मना जहि शत्रं महाबाहो कामरूपं दुरासदम्‌ ४३ इति श्रीमहाभारते श्रतसाहर्यां संहितायां तरेयासक्यां भीप्पप- वीणे श्रोमद्धगररटूतामूपनिषत्सु ब्रह्ममरि्यायां योग- शलते श्र ष्ण जनवादे कपयो नाम तूत।५।ऽध्यायः एबमिति एवं बुद्धः परमात्मानं वुद्ध्वा ज्ञात्रा संस्नभ्य सम्यक्स्तम्भनं कतवा स्वेमैवाऽऽत्मन सस्छरेतेन मनसा सम्यक्समाधायत्यय॑ः ज्येन शचं हाबाहो कामरूपं दुरासदं दुःखनाऽऽसद्‌ असादनं प्रप्नि्स्य तं दुरासद दुिज्ञयानेकविकपमिति ४३ इति भ्रीमत्परमहसपरिव्राजकाचायगोविन्दभगवःपज्यपादजिष्यश्रच्छ- करभगवतः करत श्रीमगवद्रीतामाप्ये कमप्र्सरायोगो नाम तुतयोध्यायः॥ ३॥

अथ चतुर्पऽध्यायः॥४॥

सिगवानवाच- # कृ. घर. च. पुम्तकरेषु ततः किमित्यवतरणं वतैते ९३. नरह २ब. =, "कला! "न बद्धे परतघ्मसप्त ४.

ण्नामः।

६० श्रीमद्धगवद्रीता- [ चुधे[ऽध्यायः }

याऽयं योगोऽध्यायद्रमेनोक्त ज्ञाननिष्ठारक्षणः ससंन्यासै; कयोगोपामो यसमन्बेदायैः परिसमाप्तः मवृत्तिलक्षणो निवृत्तिलक्षणश्च, गीनामु सबौर. यमेव योगौ विवक्षितो भगव्रताऽतः परिसमाप्त वेदार्थं मन्वानस्तं स॑शकथनेन स्तौति श्रीभगवान्‌-- इमं विवस्वते यागे प्रोक्तवानहमव्ययम्‌ विवस्वान्मनवे प्राह मनुरक्षवाकवेऽव्रवीत्‌ इममध्यायद्रयनोक्तं योगं विवस््रत आदित्याय सर्गादौ परक्तवानदं जगत्प- रिपालयितृणां क्ष्नियाणां वलाधानाय तेन योगवलेन रक्ताः समर्था भवन्ति व्रह्म परिरक्षितुम्‌ ब्रह्मक्षत्र परिपाति जगत्परिपरखधेतुमलम्‌ अव्यगरपच्ययफलत्वात्‌ | द्यस्य सम्यग्दररननिषटारक्षणस्व मोस्ख्यं फलं व्योति सय व्रिवम्तरान्पनवे प्रद स्मुरिक्ष्वारेन स्वपुत्रायाऽऽदिराजायाव्र- वीत्‌ १॥ एवं परम्पराप्राप्तमिमं गनर्षो विहः काठेनह महता माग) नष्टः परंतप २॥ एवमिति एवं क्षचरियपरस्परापरातमिमं राजपेयो राजानश्च ऋषयश्च राजपेयो वरिदृरिभं योगम्‌ योगः कालेनह महा दीर्घेण नष्टो बिच्छन्नसं- भ्रदायः संदरत्तो हे परंतप, आत्मनो परपक्षभूनाः प्र उच्यन्ते ताञगशौय॑तेजोग- भस्तिमिमीनुरिवि तापयतीति परतप; शनुतापन इत्यथैः दुषेखानजिनेन्रियान्धाप्य नष (रागमिममृपरम्य लोकं चापुर्पाथतषन्धि- नम्‌ - एवायं मया तेभ्य मगः प्रोक्तः पुरातनः भक्तोऽसि सखा चेति रदस्य देतद्ुत्तमम्‌ ।॥ ९॥ एगायपरेति | सएवायं मयाते तुभ्यमवरेदार्ना योगः प्राक्त पुरातनः) भक्तोऽसि मे सखा चासीपि। रहस्यं हि यस्मदितदुत्तमं योगो ज्ञानापित्यथः।३॥ भगवता विमतिभिद्धमुक्तमिति मः भ्कस्यमद्वुद्धरिति परिहारा चोव्र- मिव कुभन्‌-

१. व. न्तःपत क| २२. सव्तोऽतः। ¦ च. अ, त-इ ४य.ग.च. ड. शठेन °|

[चटुर्ऽभ्यायः| श्रीमच्छंकरभाष्यसमेता | ६१

अर्जन उवाच- अपरं भवतो जन्म प्रं जन्म विवस्वतः। = ~ =. [> @ कथमेतद्विजानीयां चमादो प्रोक्तवानिति अपरमिप अपरमवोगरसुदेवरगृहे भवतो जन्म परं पूर्व सगदो जन्मोसपत्ति- विवस्वत आदित्यस्य तत्कथमेतद्विजानी यामविरुद्धाथनया यस्त्वमेवाऽऽदौ भोक्त वानिम॑ं योगं एव त्वमिदार्न। मं परोक्तवानसीति ४॥ या वासुदेवेऽनीग्वरासवेन्नाशद्कम मूखोणां तां परिदरञ्धी मगवानुवाच यदर्थो दयजनस्य प्रषः श्री भवानुवाच- वहू(ने मे व्यतीतानि जन्मानि तव चाजुन तान्ये वेद सवाणिन ठे वेत्थ परंतप ॥५॥ (2 म्‌ | वद्रूनम पप व्यतातान्यातक्रान्तान जन्पानतववच हऽजुन न्यह द्‌ जान सव्रााणन त्व वत्य जानषप प्रमाव्रमाद्‌प्रातबद्धज्ञानश्ाक्त त्वात्‌ अहं पुनर्नित्यश्ुद्धवृद्धमुक्तस्वभावत्वादनावरणङ्नानशक्तिरिति वेदाहं है परंतप ५॥ कथं तहिं तव नित्येन्वरस्य घोमाव्रेऽपि जन्मेत्युच्यते -- अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्‌ प्रकृतिं स्वामधेष्ठाय संप्वाम्बार्ममायया ६॥ अजोऽपीति अजोऽपि जन्परषटिताऽपि संस्तथाऽव्ययात्माक्तणज्ञानशक्ति स्रभावोऽपि संस्तथा मतानां ब्रह्मादि स्तम्बपयन्ताना्मान्वर्‌ इशनशीलोऽपि सन्‌ मकृति स्वां मम वेष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्म जगद्रेते यया मोहितं स्वमात्मानं वामदेवं जानाति तां परकृतिं स्वामधिष्ठाय वद्गीहत्य संभवामि देहवानिव भवामि जति इवाऽऽत्मपाययाऽऽत्मनो मेष्या परमाथेतो रोकवत्‌॥ तच्च जन्म कदा किमयं चतयुच्यते-- [> ¢ श, यदा बदा [ह पमस्य ग्टाक्तवात भारत अश्युल्थानमधमस्य तदाऽऽ्मानं सृजाम्पहम्‌ यदेति यदा यद्‌ हि धमेस्य ग्ानिहौनिरमैणश्रमादिलक्ष सस्य माणिनाम-

६२ भरीमद्धगवहीता- [चतुर्ोऽध्यायः]

भ्यदयनिःमरेयसाधनस्य मवति मारन, अभ्युतपानमुद्धबोऽधम॑स्यं तदाऽऽत्मानं सजाम्यहं मायया किमथेम्‌ - परित्राणाय साधूनां विनाशाय दष्छताम्‌ [| * [4 धमभस्थापना्थाय संपवामि युगे युगे < परेत्राणायेति | परित्राणाय प्रिरक्षणाय साधूनां सन्मागेस्थानां रिनाश्चाय दुष्कृतां पापकारिणाम्‌ धमसेस्थापनाथाय धमस्य सम्यक्स्थापनं तद्‌य॑ सभवामि युगे युगे प्रतिगृगम्‌ तत्‌ -- ४५ षि दिव्य + „न. "^~ 8 जन्म क्रमं चमे दिव्यमेवं यो वेत्ति त्छतः। =. जं ९. = (^ त्यक्त्वा देहं पुनर्जन्म नेति मामेति सोःनुंन ९॥ जन्मेति जन्म मायारूपं, कमं साधुपरित्राणादि, मे मम॒ द्न्यमपा. कृतमैष्वरम सथोक्तं यो वेत्ति तत्छतस्तस्रेन यथाव्यक््वा देहमिमं पुनजेन्ध पुनरुत्पत्ति न॑ति प्रास्रति मापत्यागन्छति मुच्यत देऽजुन नैष मोक्षमगे इदान प्रहतः तिं पूतरेमपि-- पोतरागभयक्र) धा मन्मया ममुपाश्रताः बहा ज्ञानतपसा पूता मद्धव्मागताः ३०॥ वीतरागेति वीतरागभयक्रोधा रागश्च भयं क्रोधश्च बीता तिगता येभ्यस्ते वीतरागभयक्रोधा मन्या ब्रह्मविद ई्वरभेददमिनो माभ परमेन्वरमुपाभिताः नभ [3 = ~ ~ = (+ केवलङ्ञाननिष्ठ इत्यथः बहमे।ऽनेके ज्ञानतपसा ज्ञानमत्र परमातभविषयं तपस्तेन ज्ञानतपसा पूनाः परां हद्धि गताः सन्तो मद्धावमीन्वरमभावं मोक्षपागताः समनुप्राप्तः इतरतपोनिरपक्षङ्गाननिष्ट इत्यस्य लिङ्गं ज्ञानतपसेति विशेष- णम्‌ १०॥ तव तहिं रागदषौ स्तः, येन केभमश्चिदेवाऽऽत्ममाब्‌ं प्रयच्छसि सभ्य च्य - 3 _ = य॒ पथाम प्रपयन्तं तास्तव भजाम्पहम्‌ मम वत्सानुपतन्ते मनष्पाः सर्वेशः ॥११॥

९.१ त्था1 सम्‌ २क,व.च ज, स्यतद्ात। व्,च. क्ल, पक्षा

[चतु्भोऽध्यायः | श्रीमच्छांकरभाष्यसमेना ६१

ये यथति। ये यथायेन प्रवरेण येन प्रयोजनेन यत्फलार्थितया मां प्रप्यन्ते तांस्तथैव तत्फलदानेन भजाम्यनुग्रहाम्यहमित्येतत्‌। तेषं मोक्षं प्रत्यनयितवान्‌ ह्येकस्य युमृक्ुत्वं फटाथित्यं युगपत्सभवाति ¦ अते ये फल।धिनस्ता- न्फटप्रदृष्नेन ये यथोक्त कारिणस्त्रफलार्थिनो सुमृक्षनश्च ताज्ज्ञानमदानन, ये ज्ञानिनः सन्यासिनो ुमृक्षवश्च तान्पोक्षप्रदानेन, तयाऽऽतौनारिहरणेनेत्येवं यथा भरपद्न्ते ये ताम्त्यैव भजार्मत्य्थ॑ः पुना रागद्रेपनिमित्तं भाहनिमितत वा कं।चिद्धजामि सपरैथाऽपि सवौवस्थस्य ममेन्वरस्य वतम माग॑मनुवतेन्ते मनुष्याः यत्फलायितया यस्मिन्कमेण्यधिकृता प्रयतन्त ते मनुष्य। उच्यन्ते दं पायं स्वजः सवपरकरः॥ ११॥

यादि तवन्बरस्य रागादिदाषाभाव।त्सवपराणष्ठनुजिचृक्षायां तुरधायां स- पटप्रदानसमय त्वयि साति वासुदेवः सवेमिति ज्ञननव भमृक्तवः सन्तः कस्मासत्रामेव सर्य भरतिपयन्त इति बरृणु तत्र कारणम्‌--

इक्षनतः कर्मणां सिद्ध यजन्त इह दवता: क्षिपं हि मानुषे लोके सिद्धिभंवति कर्मजा १२॥

काङ्क्षन्त ऽति काङ्क्षन्तोऽभोप्ठन्तः कर्मणां सिद फलनिष्पत्तिं प्रायं यन्तो यजन्त इहारिम्होके देवता इनद्रारन्याच्ाः ““ अथ यो<न्यां दबतामुप- स्तेऽन्ये(ऽसावन्योऽटमस्पीति वेद्‌ यथा पञ्ुरेवेस देवानाम्‌ '? इति श्रुतेः तेषां हि मिन्नदेर्तायाजिनां फलाकाडक्षिणां क्षिप्र शीघ्रं हि यस्मान्मातुषे रोक) मनुष्यलोके हि शास्ाधिकारः थि हि मानुष टोक्र विक्ञषणाद्न्यष्वपि क.मफटसिद्धि द्यति भगवान्‌ मानुषे रोके बण श्रणदिकमणीति शेषः,

[१ (कणो

तेषां वेणाश्रमाव्रधिकारिकमणां फलट्सिद्धः क्षिपं भवति कम॑जा कमणो जाता १२॥

मानप एव लेके वणोश्रमादिकमःधिकारो नान्य्पु छकेष्विति नियमः किनिमित्त इति, अथवा वणोश्रमाद्पमिम।गोपेता मनुष्या मम वेत्मानुब्न्ते

सवश त्युक्त कस्मात्पुनः ऋरणानयम्न तेव॑व व्र्पानुव्रतन्त्‌ सान्यस्यत्युच्यत-

चातवण५ मया सृ गणकमावपागशः। स्य केते(रेमापं मा विद्धयकते।(रमव्ययम्‌ १३॥

क. व. श्या अन्न २. राण्द्रषा क, भवस्तदा एव | ४८. गर्व्‌, 'पआधिद्नर्‌ इति विरे ५८. ग, ण्ण

६४ श्रीमद्धगबह्रीता- [चतुर्थोऽ्था ,:]

चातुण्यमिप्ति चातुर्यं चत्वार एव बणौश्ाहयेण्यं मयेश्वरेण सष्टयुत्पा- दित ब्राह्मणोऽस्य मुखमासीत्‌ '' इत्यादिश्रुतेः, गुणकमैविभागक्ो गुणवि- भागशः दमेविभागक्श्च गुणाः सच्रजस्तमांपि तत्र साच्िकस्य र.खप्र- धानस्य ब्राह्मणस्य शमो दमस्तप इत्यादीनि कर्मो सो पसगनरनः प्रधानस्य क्षद्चियस्य शौयतजःपभम॒तौनि वमोणि तमउपसननरजःपधानस्य वैश्यस्य कृष्यादीनि कर्मोणि रजउपसजेनतमःपरधानस्य शरद्रस्य शुशरृपेव कर्मत्येवं गुणकर्मविभागशश्वातुवेण्य मया सषटमिप्यभ॑ः त्चेदं चातुर्यं नान्येषु टोकेप्वतो मानुष छाक दूति विरश्पणम्‌ हन्त तहिं चातुरण्मसगःदे; कमणः

कतृत्वात्तत्फटन युञ्यस्ऽता। तम॑ नित्यमुक्त। नित्यदलर ३५१ उच्यत | यद्यपि मायासव्यवरहारेण तस्य कमणः कतोरपपि सन्त मां परमायेता विद्ध्य कत,रमत पवाव्ययमस्नसारण चमा व्राद्ध्‌ १२३॥ = 3, ¢ + © + ५. [न [> [| येषां तु कमणां कत।रं मां मन्यस परदायतस्तपामकतवाहं यतः-- 41 १९९ [क निति जः > नमा कमाण !टम्पानत के्मफट्‌ स्पृह [० 9, [9 (८ ष्ट षि दाते मा योजभरजनाति केमभिन मर वध्यते १४॥ मेति नमां तानि कम॑मि लिम्पन्ति देदाव्ररम्भकसेनाहंकारभ।वात्‌ | तेषां कमणां फटपु स्पृ तृष्मा मषांतु संसारिणामहं कर्वत्यमि- मानः कमस स्षृहा तत्फटषु तान्कम।।ण 1रस्पन्ताते युत्त तेद्‌मप्राने मां कमाणि टिम्पन्तीत्सवे य!ऽन्य(ऽपि मामास्मत्वेनःभिजानाति नाहं कतनम [8 = ^ ^~ © ^ = ^ ५८ कमफले स्पृहेति कमभिसं वध्यते तस्वरापि ददाद्यारम्भकाण कमणि भवन्तीत्ययैः १४ [ © ~ (^ नाहं कत। कमफटे स्ृरत- [ न्भ एवं ज्ञात्वा छते केम पृद॑रपि मुमृश्नुनिः। [9 „= * ने कुरु कभ॑व तस्मास्य पृथः पवेतरं छतम्‌ १५॥ एवमिति एवे ज्ञातया द्रुते करम पूररप्यतिक्रान्तमुमृक्षुमिः; कुर तेन कभव त्व तृष्णामासनं नापि सन्यासः कतेव्यस्तस्मात्ं पुव्रप्यनुष्टिनतवाचर्रना- त्मज्ञस्त्वं तदाऽऽत्मञ्ुद्धच५ तस्व कसंग्रहा पूचजनकरादिभि; पूततरं छृतं नाधुनातन कृते ।नवे।ततम्‌ १५ क. घ, "ण्यस्य मत २क. तस्यति ५०।२ क. न्तं तथाऽपिमां।४१, धकर

©,

[चतुर्थोऽध्यायः] भ्रीपच्छांकरभाष्यसमेता ६५

तत्र कमं वेत्कतैव्यं त्वद्रचनादरेव करोम्यहं वरिशेपितेन पूतः पृतं कृतमित्युच्यते यस्मान्पहृदैपर्थं काणे कथम्‌ - किं कमं किमकमाति कवयोऽप्यत्र मोहिताः तत्ते कमं प्रवक्ष्यामि यज्ज्ञात्वा मेक्ष्यसेऽशुभात्‌ १६ दि कमेति। किं कमं ङि चाकपति कवयो मेधाविनोऽप्यत्रास्मिन्कमादिनि- षये मोहिता मोहं गता अतस्ते तुभ्यमहं कमौक्रमं प्रव््ामि यज्ज्ञात्वा विदित्वा कमौदि मोकष्यसेऽशरुमात्संसारात्‌ १६॥ यैतच्छया मन्तव्यं, कमं नाम देदादिचे्टा टोकमसिद्धमकरमं तदक्रिया तूष्णीमास तत्र वोद्धव्पभिंते | कस्पादुच्यते-- कर्मणो द्यपि वाद्धव्यं बोद्धव्यं विकरमणः। अकरम॑णश्च वेद्धव्यं गहना कर्मणो गतिः १७ कम॑ण इति कमणः श्ासव्रिहितस्य {द यस्मादप्पस्ति वेद्धन्यं बोद्धव्यं चास्त्येव बिकमणः मरतिपिद्धस्य तथाऽ म॑णश्च तुप्णीमावस्य बोद्धव्यमस्तीति भिषवप्यध्याहारः कतव्यो सस्पद्वहना विषमा दुज्ञोना, कमण इत्युपलक्षणार्थ कमोदीनां कमौकभविकमणां गतिय।यात्म्यं तच्वमित्ययः \| १७ फि पुनस्तं कम।देयद्वोद्धन्थं वक्षपामति परतिज्तरुच्यते-- कर्मण्यकर्म यः पश्येद्कमंणि कर्म यः। बद्धिमान्मनष्पेष स॒ पृक्तः छत््ञक्मत्‌ ३८ कमर्णति कमभि कभ क्रित इति व्यपारमात्रं तसमिन्कपण्यकरमं कभौ- भावं यः पदयेद्कमणि कमा भाने कत्‌तन्त्रस्व।८्मवक्तिनिवस्येेस्त्वपरप्यैव हि सवं एवे क्रिया२।रकदिन्धयदारोऽविद्यामुमविव कम॑ यः प्रयेत्ययाति बुद्धिमान्मनुष्येषु युक्तः योग, एरल्छकभकृत्समस्तकरमकरचच इति स्तूयते कमकमेणोरितरेतरदर्धा नयु किमिदं निरुद्धम॒चयते करमण्यकमं यः प्येदित्य- कमणि करति | हि कमाकमं स्यादकभं वा क्रमं तत्र विरुद्धं कथं परद्र | न्थकभ५।व परमाथत; सतकमवदवभासते मृढषटेखछकस्य तथा कमवा- फमेवत्त्र यथामृतदशेनायमाह मगवान्कमेण्यकमं यः; पष्येदित्यादि

=-= ---

क. ग. गम्यं कर्मक | २. 'तमित्युच्यः।३च. धवे कृ” |

६६& श्रीमद्धगवद्वीता- [घुथोऽध्यायः]

अतो विरुद्धम्‌ बुद्धिम्रायुपपत्तेध वे द्वभ्यमिति यथाभूतदशेनमुच्यते | विपरीतक्ञानादन्चुमान्माक्षणं स्याद्नजज्ञालतरा भाक्ष्यसेऽद्चुमादिति चोक्तम्‌ तम्मात्कमोकमणी प्िपयंयेण गृहीति भाणिभिस्तद्विपयंयग्रहणनिदटच्य्यं भगवतो वचनं (करमण्यकमं यः" इत्यादि चात्र कमोधिकरणमकरमस्ति कुण्डे बद्रा- णीव नाप्यक्मयिकरणं कमौस्ति कमौमावत्वाद्‌कमणः | अतो षिपुरीरगृहीते एव कमौकमणी टौकिययथा मृगतृप्णिक(यामुदष, शुक्तिकायां ता रजतम्‌ ननु करम सर्वेपां कृचिद्र्यमिचरति तन्न नौस्थस्य नापर गच्छन्त्यां तटस्थष्यगतिपु नगेषु भतिकूटगतिदकेनाद्‌दूरषु चक्षपाऽरतानकृष्टषु गच्छत्सु गत्यभावदशेनाद। एवमिहाप्यकमण्यहं कर्‌माति कमदशेनं कमणि चाकमेद्शेनं विपरीतदशनं येन तनिराकरणाभ॑मुच्यते कमण्यकमं यः पदपेदित्यादि तदे तदुक्तमातिवचनपस्वरुकृदूयन्तमिपरीतदृशनमातरिततया मोपुद्मानो लोकः श्रुत. मप्यसकृत्तर्य विर्मृत्य भिथ्यामसङ्कमवतायौवतायं चोद्‌ यतीति पुनः पुनरुततर- माह मगवान्दुिङ्नयत च।5ऽलक््य वस्तुन; अन्यक्तोऽ पमचिन्त्योऽयं जायते भ्रियत इत्या दिनाऽऽत्मनि कमभाव श्तिसमृतिन्यायपरसिद्ध उक्तो व्ष्यमाणथ | तस्मिननात्मानि कमाभावेऽकम॑गि कम॑वपरीतदृशचनमत्यन्तनिरूढभू। यते; ^. कम किमकमाति कवयोऽप्यत्र मिताः) देदप्राज्रयं कमौऽऽतमन्य- ध्यार्‌प्याहं कता मत्क मयाऽस्य फटं भोक्तव्यमिति तयाऽ६ तूष्ण भवामि यना निरायास)ऽकमं रखी स्यामिति कामकरणध््यन्वापारोपरमं तत्रते सुखितव^त्मन्यध्यारेप्य करोम { चत्तष्णा सुखमासमित्यभिमन्यते लोकः ततरेदु लोकस्य मिपयतदकनापनयनायाऽऽह भगगान्कमण्यकमे यः पयेदित्यादि ।अन्र कम कमथ सत्कायकरमान्रथु समरादितेऽभिक्रिय आत्मानि रपरध्यस्य यतः पण्डिदोऽप्यहं करोमीति धन्यते अतत आतससमवेतततया सचेलोकमनिंद्े कमणि नद कूलस्पोभिव वृक्षेषु गति; भातिलोभ्पना- कम॑ कमभाव यथाभूतं गत्यभावामिव वृके यः पयेदक्ममि कायं १क.व. च. पदीतेग २ख.म. नतद त्मने राद्धिः सक्रियत्वमपङ्ृदु°। 5 पष, धप्यत्य | # व. न्ष, 'हश्रः ~क प्स्व कर्मगः फ" | ६८, गर ङ्च, श्रव्या | ५८ गर "सिद्धय क. भ्येनातोऽकः° ग, °य ततेऽक' म्येन त्क" |

[चतुर्थोऽध्यायः] श्रीमच्छांकरभाष्यसमेता। ६७

करणव्यापारोपरमे कम्रदात्मन्यध्यारापेते तुष्णीमकुषेन्सुखभास इत्यहंकाराभि भिहे , तात्तस्मिजनक्मेणि कथं यः पर्येत्‌ एवं कपौकमेत्रिभागज्ः

बुद्धिमान्पण्डितो मनुष्येषु युक्तो योगी कृठ्तकमकरच स(ऽगुभागमोक्षितः कृत. डत्यो भवतीत्यथैः

अयं श्ोकोऽन्यथा व्प।र्यातः कथित्‌, कथं, नित्यानां किल कमेणामी. ग्वराथेऽनुप्रीयमानानां तत्फल।मावाद्कमणि तान्युच्यन्ते गौण्या वृद्या तेषां चाकरणयकम त्च प्रत्यवरायफटत्वास्कमोरयते गौण्यैव द्रस्या तत्र निले कमण्यकमं यः प््येत्फलाभ(वाय्य! घेनुरपि गारगारुच्यते क्षीराख्यं फलं प्रयच्छतीति तद्त्‌ तथा नित्याकरणे त्वक्रमेणि कमं यः प्दयेन्नर रादिभन्यवा- यफलं मयच्छतीति नैतद्युक्तं व्याख्यानमेव्ञान।दृशुभान्पोक्तानुपपत्तथेज््ात्वा मोक््यसेऽदाभादेति भगवतोक्तं वचनं बाध्येत कथं, नित्यानामनुष्ठानादश्ु- भात्स्यान्नाम मोक्षणं तु तेषां फलाभावक्नानात्‌ हि नित्यानां फलमा वह्वानमञरुभमुक्तिःफटत्वेन चोदितं नित्यकमज्ञानं वा भगवतैवेरीक्तम्‌

एतेनाकमेणि कमदशेनं भ्र्यक्तप्‌ हयकमणि कर्मेति दश्॑नं कतेव्यतयेह चोदयते, नित्यस्य तु कतेव्यनामात्रमू चाकरणान्नित्यस्य प्रत्यवायो भव-

\ ^~ (>

ति विज्ञानात्काचेत्फटं स्यात्‌ नापि नित्याकरणं ज्ञयतस्रेन चोदितम्‌ नापि कर्माकर्म मिथ्यादरदनादन्चुभानपो्षणं वुदधिमं युक्तता इत्छकभ॑दर त्वादि फटमुपपद्यते स्तुतिवां मिथ्याज्ञानमेव हि साक्षादश्ुभरूपं कुतोऽन्य- स्मादश्चुभान्मोक्षणं, हि तमस्तमसो निवतेकं मवति

ननु कमणि यदकममदरेनमकम॑णि वा करमद्शनं तन्मिथ्याज्ञानं किं तहि गौणं फलभावाभावानिमित्तम्‌ कमाकम॑विज्ञानादापे गोगात्फटस्याभ्रगणात्‌। नापि श्रतहान्य श्रुतपरिकरपनया कथिद्वि्ेषो छभ्यते स्वशब्देनापि शक्यं वक्तु नित्यकर्मणां फलं नार्त्यकरणाच तषां नरकपातः स्यादिति तत्र व्याजेन परव्यामोहरूपेण कमेण्यकमं यः प्येदित्यादिना करम्‌ तत्रैवं व्याचक्षाणेन भगवतोक्तं वाक्यं लोकव्यामोहाभेभिति व्यक्तं कटिपतं स्यात्‌ चैतच्छश्ररूपेण वाक्येन रक्षणीयं वस्तु, नापि शब्दान्तरेण पुनः पुनरुष्यमानं सुबोधं स्यादि-

१क.घर णं नचबुः | ट्‌. ग.च.णेनङ्ुः २क.ख.ग. च. कृष्त्याद।

६८ श्रीमद्धगवहीता- [चतुर्थोऽध्यायः]

त्येवं वक्तुं यक्तम्‌ कभण्येवाधिकारस्त इत्यत्र हि स्फुटतर उक्तोऽथो पुन- पक्तव्यो भवति समत्र भशस्तं वेद्धव्यं कतेव्यमेव निष्मयोजनं बोद्धग्यमित्य॒च्यते |

मिथ्याज्ञानं बोद्धव्यं भवरति तत्मत्युपस्थापित ब्रा वस्त्रामासम्‌ | नापि नित्यानामकरणाद्‌भावास्मत्यवायभातरोत्पत्तिन।सतो भिद्यते भाव वचनात्कथमसतः ज्ल।येतोति द्बितम्‌ असतः सन्ञन्मप्रतिपेधादसतः सदुत्पातं वुवताऽसदेव सद्धवेत्सचास्‌दरदिव्य॒क्तः स्यात्‌ तच्ःयुक्तं सब॑भमा णविरोधात्‌ निष्फलं विदध्यात्कम शाख दुःखस्वरूपताददुःखस्य बुद्धपुत्रकतया कायेत्वानुपपत्तेः तदकरणे नरफकपाताभ्युपगमेऽनयोयेत्ोभ- यथाऽपि करणेऽकरणे शासं निष्फलं कटिपतं स्यात्‌ स्वाभ्युपगमव्रिरोधश्च नित्यं निष्फलं कमत्यभ्युपगम्य मोप्षफ़टायेति व्रव्रतः तस्माद्ययाश्रत एबायेः मण्यकप इत्यादेः | तथा व्यार्पाताऽस्पाभः शकरः १८

तदेतत्कमण्यकमोदिदशेनं स्तूयते--

यस्य सर्वे समारम्भाः काममंकल्पवर्जिताः ज्ञानाधिदग्धकर्माणं तमाहः पण्डितं बुधाः १९

यस्येति यस्य यथोक्तदरिनः समै यावन्तः समारम्भाः कर्माणि समार- जयन्त दति समारम्भा; कमसंकरपवनिता; करामस्तत्कारणेश्च संकस्पेवेजिता मुपेव चेष्ामात्रा अनुष्ठीयन्ते परव्तेन चे्धोकसंग्रहाथं निवत्तेन चेज्जीवनमात्राय ज्ञानाभरिदग्पकमोणं कमादावकमादिदशनं ज्ञानं तदेवाभ्भिस्तेन ज्ञानाश्भेना दग्धानि शुभाग्ुमलक्षणानि कमणि यस्य॒ तमाहुः परमाथत; पण्डितं वुधा ब्रह्मविदः १९

यस्त्वकमादिदक्ीं सोऽकमादिदशंनादेव निष्कम सन्यासी जीवनमात्राय- चेष्टः सन्कर्मणि प्रवतेते द्यपि प्राजिवेकतः प्रतः यस्तु पारन्यकमो सन्न्रकालमुत्पन्नात्मसम्यग्दशनः स्यात्स कमणि भयोजनमपरयन्ससाधनं कमं परित्यजत्यव कुतधिन्निपित्तात्कमपारेत्यागासंभत्रे सति कभणि तत्फरे सङ्करहिततया स्वभयोजनाभावाहोकृसंग्रहाय पूत्रवत्कमेणि प्रत्तोऽपि नेव

1

किंचित्करोति ज्ञाना्रदग्धक्रमत्वासदाय कमक्रिमव स्पद्त ईत्यतमय दर्यः 1

१. प्तं चाव \२व.ग.च. द्य. स्र ` २क,ख. १. च, ततदूर्थ।४ख, ग. व, च. क्ष. शयना"

[चतुर्थोऽध्यायः] भ्रीमच्छांकरमाप्यसमेता ६९

~. = ^ त्यक्त्वा कमफलासङ्गं निव्यतृप्ो निर।श्रयः। ४१ [द वि [र र] कम॑ण्यिप्रवृत्तोऽपि नेव किंचित्करोति सः॥ २०॥ त्यक्त्वेति त्वक्त्वा केस्वाभिमानं फलासद्ग यथोक्तेन ज्ञानेन नित्य- तक्ता निराकाङ्क्षो विषयेष्वित्यथेः निगश्रय आश्रयरहितः | आश्रयो नाम यदाश्रित्य पुरषाथं सिसा(षा)धयिपति। दृष्ादृषफटसाधनाश्रयरहित इत्यथः विदुषा क्रियमाणं कमं परमायेतोऽकभेव तस्य निष्कियारमदशनसंपन्नत्वात्‌ तेनेव॑मूतेन प्रयौजनामावात्ससाधनं क्रमे परित्यक्तव्यमवेति प्राप्न ततो निगेषा- समवाह्टाकसंग्रहीचकीधया चिष्टविगहणापरिजिरीषया बा पुत्रवत्करमेण्यमिप्रह्र- ततोऽपि निष्करियात्पदशेनसपन्नत्वानैव किंचित्करोति सः २० यः पुनः पू्रक्तमिपरीतः भागव कमोरम्भाद्रह्यणि सवीन्तरे भत्यगात्पनि निष्क्रिये संजातात्मदशनः दृषषरष्विषयासोर्विवजितेतया दृषा कमेणि प्रयाजनमपदयन्साधन कम संन्यस्य शरौरयात्रामात्रवेष्ठो यातिज्ञाननिष्ठ मुच्यत इत्येतमर्थं दशयितुमाद-- > ^... ^ = = नराशायताचत्तासा व्पकसवपरश्रहः 9 (= 9 ~ शारीरं केवलं कमं कृतर्नाऽऽप्नोति किंल्मिषम्‌ २१ निरति निगशीनिगैता आक्षिपो मस्मात्स निराशीः, यतचित्तात्मा चित्त- 9 [ब [। + मन्तःकरणमासा बाह्यः कायकरणसंघातरतावुभावापि यतौ संयतो येन यत- चित्तात्मा, त्यक्तसयेपरिग्रहरत्यक्तः सम॑; परिग्रहो येन त्यक्तसवैपरि्रहः, &@\ $, £ ^ „^ 4 ~ [र र. 4 शारं शरी रर्थितिमात्रभयोजनं केवलं त्रप्यमिमानवर्भितं कमै कुमेना55- म्मोति भाम्नोति किल्विषमनिष्रूपं पापं पमाऽपि मुमुक्षोः कल्विष- मेव बन्ध।पाद्कत्वात्‌ शारीरं केवलं कत्थत्र किं शरीौरनिवत्यं श।१।२ कपाभिपरेतमाहोसिच्छररसिथतिमात्रपयोजनं शारीरं करेति | चातो यदि शररनिवेत्य शारीरं कमे यदि वा श॒रीरस्थितिमात्रभरयोजनं शारीरमिति। उच्यते- यदा शरीरनिमेत्यं कमं शारीरमभिमेतं स्यात्तदा दृष्टादष्टभयोजनं कमं भतिषि- द्धमपि शरीरेण कुरवन्नाऽऽप्नोति किखिपमिति ब्रुवतो विरुद्धाभिधानं प्रसज्येत

१. च. क्ष. ध्थः। तेः र२ष.ग च. क्च, भजिंतः क°।

५१ भ्ीमद्धगवह्वीता- [चतुर्थोऽध्यायः]

श्ाञ्खीयं कमं दृषटाए्मयोजन शरीरेण इव॑न्नाऽऽप्नोति किल्विषमित्यपि जुबताऽपाप्षप्रतिपधप्रमङ्कः ज्ञारीरं कमं॒कवान्निति विक्षेषणात्केवरश्गब्दपयो- गाञ्च वाटूमनसनितेत्य कमे विधिप्रतिपेधविषयं धमोधमेङञब्दबाच्यं कृदन्परा- प्नोति किख्िषमिन्युक्तं स्यात्‌ तत्रापि वाङ्भ.साभ्णां विष्ितानुष्ठानपकष

किटिविप्ापनिर्चनं विरुद्धमःपयेत प्रनिपिद्धसेवापक्षेऽपि भूताथानुवाद्‌ मात्रमनयंकरं स्यात्‌ यदा तु शरीरस्थितिमात्रमयोजनं ज्ञारीरं कमाभेमेतं भवे- त्तदा टृषटाटष्टभयोजनं कमं विधि्रतिपे्रगभ्यं शरीरवाङ्मन सानिवत्यंमन्यद्क- वैरतैरेव शरीरादिभिः शरीरस्थितिमात्रमयोजनं केवलक्ब्दप्रयोगादहं करोषी- व्यभिमानवजितः इरीरादिचेष्ठामात्र॑रोकदृष्ट्या कुवेन्नाऽऽ्नोति करिरिवषम्‌ | एवंभूतस्य पापश्ब्दवाच्यकिखिषप्रप्त्यसंमवाक्किखिप संसारं नाऽऽप्नोति ञानाबरद्ग्पसभवम्वादभतिवन्धेन मुच्यत एवेति पूर्वोक्तसम्यण्दूशनफलालु वाद्‌ एवेपः एवं शारीरं केवरं करमेत्यस्याथेस्य परिग्रे निरवद्यं भवति २१॥

त्यक्त सवेपरिग्रहस्य यतेरन्नादेः शरीरस्थितिदेतोः परिग्रहस्यामावाय्याचना- दिना शरीरस्थितों कतेव्यतायां प्राप्तायाम्‌ 'अयाचितमसंव्प्नमुपपन्नं यदृच्छया!

इत्यादिना वननेनानुह्ातं यते; शरीरस्थितिदेतोरनादेः पराप्दारमापिष्कुव॑नाह- गहच्छालाभसतुष्टो ददातीतो विमत्सरः समः सिद्धावसिद्धौ ठेतवाऽपि निबध्यते २२॥

यद्च्छरति। यरच्छाराभसंतुष्टोऽपार्थितोपनतो छामा यदच्छलाभस्तेन संतुष्ट संजातालपरत्ययो द्रात ददः शीतोष्णादिभिहेन्यमानोऽप्यविषण्णाचेत्ता ददातत उच्यते विमत्सरो विगतमर्सरो निभरबुद्धिः समस्तुर्यो यद्च्छाला- भस्य सिद्धावसिद्धौ ।य एवेभूतो यतिरननादेः शरीरस्थितिहतालीभालाभयो समो हषेविपाद्वजितः कमदावकमोदिदगीं यथाभूतातलदशेननिष्टः शरीरस्थ तिमात्रपभ्रयोजने भिक्षाटनादिकमणि शरी रादिनिवे्त्ये नेव किंचित्करोम्यहं गुणा गुणेषु वतन्ते इत्येवं सदा संपरिचक्षाण आसनः कतुतामावं पदयन्ने किवि- द्धिक्षाटनादिकं कमं करोति रोकव्यवहारसःमान्यदशनेन तु कोकिकरारो-

०९..० ०9

१६. क्षिचमभू। २३. व, धराच्रणः ।२य. क्ष. यप | ४१. ञ्च, दि ५. ह, जनो भिः

[चतुर्थोऽध्यायः] शरीमच्छांकरभाष्यसमेता ७१

पतकतृत्व [भक्ञाटनाद्‌ा कमाण कता भव्राते स्वानुमवन तु शाक्ममाणाद्‌-

नितनाक्रतं+ एवं पराध्यारोपितकतृत्वं शरीरस्थितिमात्रपयोननं भिक्षा टना<कं कमे कृत्वाऽपि निवध्यते बन्धहेतोः कमणः सहेतुकस्य ज्ञानाग्निना दग्धत्वादित्युक्तानुबाद्‌ एषः २२

त्यक्त्वा क॑फलासङ्कमित्यनेन श्लोकेन यः प्रारन्धकमा सन्यदा निष्रिय- बरह्मात्मदक्षनसपन्नः स्यात्तदा तस्याऽऽत्मनः कतुकमपरयोजनाभावद्‌ शंनः .कमे- परित्यागे मापि कुतधिन्निमित्तात्तद समवे साति पुववत्तस्मिन्कमण्यभिभ्रहत्तोऽपि नैव किंचित्करोति इति कमभाव; प्रदूर्भितः। यस्थ क्मामावो दश्च तस्तस्येव--

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञायाऽऽचर्तः कमं समग्रं प्रविीयते २३॥

गतसङ्गस्य सवतो निषरत्तासक्तगक्तस्य निषृत्तयमाधमौदि बन्धनस्य ज्ञानाव- स्थितचेतसो ज्ञान एवावस्थितं चतो यस्य सोऽयं त्नानावरस्थितचेतास्तस्य यज्ञाय यज्ञनिषटेच्यथमाचरतो निषेदेयतः कम समग्रं सदाग्रेण फटेन यतेत इति समग्रं कम॑ तत्समगर परमिदीयते बिनरयतीत्यथः २३ करमात्पुनः कारणात्कियमाणं कम सकरायौरम्भमकुवैत्समग्र भविलीयत इत्युच्यते यतः-- ९9 [+ मह्मपण ब्रह्न हवत्रह्मभ्रा बरह्मणा हुतम्‌ बरह्ेव तेन गन्तव्यं बह्मकर्मस्षमाधिना २४ ब्रह्मेति ब्रह्माण यन करणेन व्रह्मविद्धविरन्नावपयाति तद्रह्ये्ेति पश्यति तस्याऽऽत्पव्यतिरेकेणाभावं पश्यति र्था शुक्तिकायां रजतामावं पयति तदुच्यते ब्रह्मवापेणमिति यथा यद्रनतं तच्छ्क्तकेमेति व्रह्म; अपण. मित्यसमस्ते पटे यदप “वुद्धचा गृह्यते लोके तदस्य ब्रह्मविदो ब्रहमवेत्ययेः ब्रह्म हति. स्तथा यद्धविबद्धधा गृह्यमाणं तद्रदम वास्य तथा ब्रह्माभ्नाविति समस्तं पदम्‌ अश्निरपि ब्रह्य यत्र हूयते ब्रह्मणा कतरो ब्रह्म करतैत्यथः |

क. पति भिक्षाटनादिचेप्रास्वप्यकतत्वायनुपय.नमब विदुषः स्वा ।३क, व. तद्रदु"

७२ भ्रीमद्धगवह्रीता- [चतुर्थोऽध्यायः]

यत्तेन हतं हवनक्रिया तदब्रह्मैव यत्तेन गन्तव्ये फं तदपि ब्रह्म ब्रह्मकभसमाधिना ब्रह्मव कमं ब्रह्मकमं॑तस्मिन्सपाधियंस्य ब्रह्मकमसमा- पिस्ेन ब्रह्मक्मसमाभिना त्रलव गन्तन्यम्‌ एवं छोकसंग्रदं चिक्रोषुंणाऽपि क्रियमाणं कमं परमाथतोऽकमे ब्रहमबुदुपमृदितत्वत्‌ एवं सति निषटत्तकमै- णोऽपि सव॑कमैसंन्यासिनः सभ्यग्दशेनस्तुत्ययं य्गतवसं पादनं ज्ञानस्य सुतरा- मपप्र्ते यद््पणायमियज् भरसिद्धं॑तदस्याध्यात५ ब्रह्मैव परमाथेदक्षिन इति अन्यथा स्वैस्य ब्रह्मतेऽपणाद नामेव विशेषतो ब्रह्मत्रामिधानमनथकं स्यत्‌ | तस्माट्र्येदं सनमित्यभिजानतो विदुषः समेकमाभावः कारकबुद्धयमावाच | रि कारकबुद्धिरदितं यङ्ञाख्यं कम॑ दृष्टम्‌ सेमेवाभनिदत्रादिकं रब्दस- मपितदेवताविशेषसमदानादिकारकबुद्धिमत्कमिमानफलामिसंधिमच षटं नोप मृदितक्रियौकारकफटमेदवुद्धित्कतेतवामिपानफलाभिसंविरहितं बा इदं तु बरहमबुद्धधुपमृदिता्पणादिकारकक्रियाफटमदृबुद्धकमौतोऽकयेव रत्‌

तथा दितं (कमेण्यकयं यः पश्येत्‌, कमेण्यमिग्रत्तोऽपि नैव रिचित्क- रोति सः? शुणा गुणेषु वतेन्ते' (नैव पिवित्करोभोति धुक्त मन्येत तवित्‌' इत्यादिनि तथा दच्चैयस्तन्र तत्र क्रियाकारकफलरमेदवुद््युपमद्‌ करोति ष्टा काम्यािदाजादौ कामोपपर्दन काम्याग्निहे्ादिहानेः तथा मतिपूवेकामतिपूरेकादीनां कमणां काचविलेपस्वाऽऽरम्भक्रलं इष्टम्‌ तथेहापि बरह्मबुदयुपूदितापेणादिकारकक्रि ाफलमेदवद्धेव।हचेषटामत्रेण कमापि विदु ष्‌।ऽकम्‌ संपद्यते| अत उक्त; समग्र भवरेरीयत इति अत्र केचिद्‌।हयेद्रह्च तदपणा- दीनि। ब्रह्मव फिकापणादेना पञ्चतिधेन कारकात्मना व्यवस्थितं सत्तदेव कम करोति तत्र नपंणादिवुद्धिनवत्यते किं त्वपणादिषु ब्रह्मवुद्धिराधी- यते यथा प्रतिमादौ विष्ण्वादिवुद्धियेया नामादौ ब्रह्मबुद्धिरिति सत्यमेवमपे स्परा्यदि ज्ञानयद्गस्तुर५ भकरणं स्मात्‌ अत्र तु सम्य ग्दरैनै त्ानयज्ञशन्दितमनेकान्यज्ञगबव्दितान्कियाविरेषानुपन्यस्य श्रेया. न्रन्यमयायङ्ग ज्ञानयज्ञः, इति ज्ञानं स्तति। अत्र च॒ समथमिदं वचनं

क. ख. ५, क्ष. प्त्वापदेवं "मच. न्च याक्र्मफः। क, 'ककर्मफः। कष, "द्विक क, द्द्धिमत्कर्मा' ६. तथा; ५क. ख,ग, च. च, व्वकत्वार्‌ी°। ख,ग. ध. मर्निबत्यं। ९क. च।

[वतुपौऽध्यायः] भमच्छाकरभाष्यसमेता ७१

ब्रह्मापेणमित्यादि ज्ञानस्य य्तत्वसपादनेऽन्यथा सर्व॑स्य ब्रह्मतवेऽपेणादीनामेव विकिषतो ब्रह्मत्वाभिधानमनयेकं स्यात्‌ ये त्वपैणादिषु प्रतिमायां विष्णु ब्रह्मदृष्टिः क्षिप्यते नामादिण्विव चेति बुवते तेषां ब्रह्मविदोक्तेह विवक्षिता स्यादर्पणादिविषयत्वाञ्जञानस्य दष्टिस॑पादनह्ञानेन मोक्षफलं प्राप्यते अहमेव तेन गन्तव्यम्‌ इति चोच्यते विरुद्धं सम्यग्द्नमन्तरेण मोक्ष- फलं प्राप्यत इति प्रकृतविरोधश्च सम्यग्दशेनं प्रकृतं कमेण्यकम यः पयेत्‌ इत्यत्ान्ते सम्यग्दश्ेनं तस्थैवोपसंहारात्‌। भेयान्दरग्यमयाचङ्ञा उन्ञानयज्ञः ' ' ज्ञानं रभ्वा परां शान्तिम्‌ ' इत्यादिना सम्यग्दशेनस्तुतिमेव कुवेनुपक्षीणोऽध्यायः सत्राकस्मादपणाद्‌) ब्रह्मदृषटिमकरणे प्रतिमायामिव विष्णदृषटिरुच्यत इत्यनुपपन्नम्‌ तस्माद्रथाग्याख्याताथे एवायं छोकः ॥२४॥

तत्राधुना सम्यग्दशषनस्य यज्ञं संपाद्य तत्सुत्यथेमन्येऽपि यज्ञा उपक्षि प्यन्ते देवमेबेत्यादिना- देवमेवापरे यज्ञं योगिनः पयुपासते ब्ह्ा्रावपरे यज्ञं यज्ञनेवोपजुहति २५

दैवमेव देवा इज्यन्ते भेन यङ्ञेनासौ दैवो यज्गस्तमेबापरे यन्ग योगिनः कपिणः पयुपासते कुषैन्तात्यथैः ब्रह्माग्नौ सत्यं ज्ञानमनन्तं ब्रह्म ”» ^ चि- हञानमानन्दं ब्रह्म” यत्साक्षादपरोक्षाद्रह्म '” “५ आत्मा सवौन्तरः "' इत्यादिवचनोक्तमशनायादिसवसं सारधमेवितं नेति नेतीति निरस्ताञ्ञेषविकेषं ब्रह्मशब्द नोच्यते ब्रह्म तदभिश्च होमाधिकरणत्वविवक्षया ब्रह्माभभिस्त. सिमन्ब्रह्माप्नावपरेऽन्ये ब्रह्मविदो यज्ञ यज्गशग्दत्राच्य आलत्माऽऽतमनाभसु यत्त श॒ञ्दस्य पाठत्तमात्मानं यज्गं परमाथेतः परमेव ब्रह्म सन्तं बुद्धचाद्पाधिसंयुक्त- मध्यस्तसर्बोषाध्रिधमेकमाहृतिरूपं यज्ञनेबाऽऽत्मनेबोक्तलक्षणेनोपजुहति पक्षि पन्ति | सोपाभिकस्याऽऽत्मनो निरूप।धिकेन परब्रह्मस्रूपेणेव यदशनं तसिमिन्होमस्ते ुषेन्ति ब्रह्मातसेखदशननिष्ठाः संन्यासिन इत्यथः सोऽयं

सम्यग्नलक्षणो यज्ञे दैवयज्ञादिष यज्ञषपक्षिप्यते ब्रह्मापैणमित्यादिश्टोक भ्रेयान््रन्यमयादयज्गाजङ्ञानय्गः परंतप ' इत्यादिना स्तुत्यथम्‌ २५

~~~

१. तश्र यस्मा | रख.ग र्त्र परः| च. प्स्यप्र क. ष, तते बिष्ण्नाख्यं न" हस. , च, ज्ञ, व्कदु०। ख. ग. च. स्व. तै भे°। 1

७४ श्रीमद्भगवद्वीता- [चतुर्ोऽध्यायः]

श्रोत्रादीनीन्वियाण्यन्ये संयमाभरिषु जहति शब्दादीनििषयानन्य इन्दियाभ्रिषु जुह्वति २६

श्रोत्रादीनीति श्रोत्रादीनीद्धियाण्यन्ये योगिनः संयमाभ्निषु भरतीन्दियं संयमो मिश्त इति वहुवचनम्‌ , संयमा एवाभ्नयस्तेषु जुहतीन्दरियसं यममेव कुमैन्तीत्यथः शब्दादीन्विषयानन्य इद्दियाश्निषु जहति ` इन्द्ियाण्येवाञ्नय- स्तष्विन्दरियाभिषु जहति भ्रोत्रादिमिरविरुद्धविषयग्रहणं होमं मन्यन्ते २६

किं च-

सर्वाणीन्दियिकर्माणि भराणकम।णि चापरे आ्मस्ंयमयोगाभ्री जुहति ज्ञानदीपिते २७

सर्वाणीति सर्वाणीन्द्रियकर्माणीद्धियाणां कमौणीन्धियकमाणि तथा मराणकर्माणि प्राणो बायुराध्यातिमिकस्तत्कमंण्याङ्ख्वनपभसारणादीनि तानि (पर आत्मसयमयोग।प्रावात्मनि संयम आत्मसयमः एव योगाद्भिस्तस्मि-

मनात्मस॑यमयोगाभौ ज॒ह्वति मर्षिषन्ति ज्ञानद्‌^पित सेहेनेव प्रदीपिते वि्रेकवि- ्ञनेनोज्जवलभावमापादिते मविल।पयन्तीत्पथः २७

द्र्ययज्ञास्तपोगन्ना योगयन्नास्तथाऽपरे स्वाध्यायज्ञानयत्नाश्च यतयः संशितव्रताः २८

द्रव्येति द्रष्ययज्ञास्तीयेषु दरव्यविनियोगे यहबुद्धधा कुषैन्तिये द्रग्ययज्ञाः) तपायज्गा ये तपस्विनस्ते तपोयज्ञाः, योगयज्ञाः पराणायामप्रस्याहारादिरक्षणो योगो यज्ञो येषां ते योगयज्गास्तथाऽपरे स्वाध्यायज्तानयङ्नाञ्च स्वाध्यायो यथाविधि ऋगाध्यभ्यासो यज्ञो येष ते स्वाध्याययज्ञा ज्ञानयज्ञा जञानं शाज्ञाथपरिकानं यज्ञो येषां ते ज्ञानयन्ञाश्च यतयो यतनक्षीछाः संशितव्रताः सम्यविशितानि तनूकृतानि तीक्ष्णीकृतानि व्रताने येषां ते संशितव्रताः २८

रिच

[चतुर्थोऽध्यायः] शरीमच्छंकरभाष्यसमेता। ७५

अपाने जहति प्राणं प्राणेऽपानं तथाऽपरे प्राणापानगती रुदध्वा प्राणायामपरायणाः २९

अपान इत अपनऽपानहटत्ता जहति प्राक्षपान्त प्रण प्राणवृत्त परः काख्य प्राणायाम कृवेन्तात्यथः प्राणडपान तथाऽपर जुह्व।त रचकाख्य प्राणायाम कुवन्त्‌।टयतत्‌, प्राणापानगता युखनासिक्राभ्यां वायोर्निंगमनं प्राणस्य गतिस्ताद्रपययणाधागमनमरपानस्य ्रणापानगता एतं रुद्ध्वा निरुध्य प्राणायामपरययणाः प्राणायापतत्पराः कुम्भकस्य प्रणायाम कुबन्त्‌- त्ययः २९

च~

अपरे नियताहाराः प्राणान्ाणेषु नुहति सथ॑ऽप्येते यज्ञवेदो यज्ञक्षपितकत्मषाः ३०

अपर इति अपरे नियताहारा नियतः परिमित आहारो येषां ते नियता- हाराः सन्तः प्राणान्वायुमदान्राणेष्ठेव जुह्वति यस्य यस्य वायोजेयः क्रियत इतरान्वायुभेदास्तरिमञ्जुह्ति ते तत्र विष्ठा इव॒ भवन्ति सर्वेऽप्येते यज्ञविदो यत्क्षपितकरपषा यज्ञेथथोक्तैः क्षपितो नाितः कर्मषो येषां ते यज्ञक्षपित.

क्रमषाः ३० एवं यथोक्तान्यज्ञानिवैत्य॑- यज्ञशिष्टामृतभुजो यान्ति बह्म सनातनम्‌ नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ३१ यज्ञरिषटामतभुजो यज्ञानां शिष्टं यह्ञरिष्ट यज्ञशिष्टं तदमृतं यह्शिष्ट- मूत तद्‌ भुञ्ञत इति यज्ञारषटामूतमजा ययाक्तान्यज्ञान्कृत्वा ताच्छषटन काटन यथाविधि चादतमन्नममरताख्य भ्त इत यज्ञश्चष्टाम्रतमजा वान्त गच्छन्त ब्रह्म सनातनं चरतन प्रपुक्षवश्चत्काखातिक्रमापक्षयति सामथ्याद्वम्यत नाय

लोकः स्वमाणिसताधारणोऽप्यस्ति यथोक्तानां यज्ञानामेकोऽपि यज्ञो यस्य नास्ति सोऽयज्ञस्तस्य कुतोऽन्यो बिरिष्टसाधनसाध्यः ुरुसत्तम २१

घ, 'लादिक्रः।

७६ शीमद्धगवद्रीता- [चतुर्थोऽध्यायः]

एवं बहुविधा यज्ञा वितता ब्रह्मणो मखे कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ३२

एषमिति एवं यथोक्ता बहुविधा वहुमकारा यज्ञा वितता विस्तीणौ ब्रह्मणो वेदस्य मखे द्रि वेदद्ररेणावगम्यमान। ब्रह्मणो मुखे वितता उच्यन्ते, तश्चथा बाचि हि प्राणं जुहु इत्यादयः कमजान्कायिकवाचिकमानसकरमो- द्वान्विद्धि तान्सर्वाननात्मजान्‌ निर्व्यापारो ह्यास अत एवं ज्ञात्वा विमो. श्यसेऽ्ुभात्‌ मद्वयापारा इमे निव्यीपारोऽहमुदासीन इत्येवं हातवाऽस्मात्स- स्यग्दशेनान्मो्ष्यसे संसारबन्धनादित्ययैः ३२

बरह्मापणमित्यादि शोकेन सम्यग्द्रीनस्य य्गत्वं॑ संपादितं यज्ञाधानेक उपदिष्टसतैः सिद्धपुरषायभरयोजनेङगानं स्तूयते कथम्‌-- भेयान्दरव्यमयायज्ञाज्ज्ञानयन्ञः परंतप सर्वं कमाखिटं पार्थं ज्ञाने परिसिमाप्यते ३३॥

भ्रेयानिति। भरयान्दरग्यमयादुद्रन्यसाधनसाध्यायङ्गाज्ज्ञानयन्ा हे परतप ।द्रन्य- मयो हि यज्ञः फलस्याऽऽरम्भको ज्ञानयज्ञो फलारम्भकोऽतः भेयान्म- श्स्यत्रः कथ, यतः सर्वे कमे समस्तमखिलमप्रतिबद्धं पायं ज्ञाने मोक्षसाधने [9 [4 [१ [, [+ सतःसंप्टुतोदकस्थानये परिसमप्यतेऽन्तभेवतीत्यथैः | “यथा कृताय निनि- तायाधरेया; संयन्त्येवमेनं ॒सर्व॑ तदभिसमेति यक्िवित्रजा; साधु कुवन्ति यरतद्रेद यत्स वेद्‌ †? इति श्रुतेः ३३ 9 > # [1 [4 [४ तदतदिशिष्ं जञानं तिं केन प्राप्यत इत्युच्यते- [3 तदिद्धि प्रणिपातेन परििश्चेन सेवया [> (| > पि [जक 4 उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तच्वदारनः २४

[94

तद्विद्धीति तद्विद्धि विजानीहि येन विधिना भाप्यत इत्याचायीनमिगम्य प्रणिपातेन प्रकर्षेण नीचैः परतनं प्रणिपातो दीधैनमस्कारस्तेन कथं बन्धः कथ मोक्षः का विन्या का चाक्े्येति परिपकनेन सेवया गुरुश्रषयैवमादिना मभ्र- येणाऽऽव्जिता आचाय उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणं

1/4

्ञानिनो ज्ञानदेन्तोऽपि कैचिद्‌यथावत्त्त्रदशनशरीरा अपरे नातो बरिशिनष्टि

ख,ग. सष, प्देवं विशि

[चतर्थोऽध्यायः] भीमच्छांकरभाष्यसमेता ७७

तच्वदरिन इति ये सम्यग्द्िनस्तरपादिष्टं ज्ञानं फाय॑कषमं भवति नेतर- दिति भगवतो मतम्‌ २४ तथा सर्तीदमपि समर्थं बचनम्‌-- यज्ज्ञात्वा पुनर्मोहमेवं यास्यसि पाण्डव येन भूतान्यशेषेण दक्ष्पस्यासन्यथो मपि ३५ यदिति यज्जातं यज्ञानं तैरपदिष्टमपिगम्य प्राप्य पुनभूयो सोहमेवं यथेदानीं मोहं गतोऽसि पुनरेवं यास्यसि हे पण्डव्र किं येन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपयन्तानि द्रह्यसि साक्षादात्मा प्रत्यगात्मनि

मत्सस्थान।मानि भूतानाति, अथो अपि पायं वासुदेषे परप्रम्वरे चेमानि क्षत्रज्गम्वरकटव समपरनषलसासद््‌ द्र्यसात्यथंः ३५॥

किंचेतस्य ज्ञानस्य माहाल्म्यम्‌- अपि चेदा पपिष्यः सरदीयः पापतमः सर्प ज्ञान षएषेनेव वनिनं संतरिष्यापि २३६ अपीति अपि चेदसि पापेभ्यः पापद्रद्‌भ्यः सर्वभ्योऽतिशयेन पापटृत्पाप कृत्तमः सर्व ्ञानपुवेनेव ज्ञानमेव शवं कृत्वा जिनं वृजिनाणेवं पापं संतरि- ष्यसि, धर्माऽपीह मुमुक्षोः पापमुच्यते २६ ञानं कथं नाशयति पापमिति सदृष्टान्तमुच्यते--

यथर्षि समिद्धोऽभिभस्मसाक्कुरुतेऽजन ज्ञानाचिः सर्वकमाणि भस्मन्ताक्कुरुते तथा ३७ यथेति। यथैधांसि काष्ठानि समिद्धः सम्यगिद्धो दीप्रोऽप्निमेस्मसाद्वस्मी-

भावं कुरतेऽजेन तानमेवाभ्गौनाभिः सर्वकमणि भस्मसात्कुरुते तथा नि्वीजी करोतीत्यथे; नहि साक्षादेव ज्ञानाः कमोणीन्धनक्दधस्मीकर्तु शक्रोति, तस्मात्सम्यग्दशेनं सवेकमेणां निर्ाजतके क।रणमित्यमिमायः साम्येन कमणा शरीरमारब्धं तलषटत्तफरत्वादुपभेगेनेव क्षीयतेऽतो यान्यमवृत्तफलानि ज्ञानोत्पत्तेः भ्रक्छृतानि ज्ञानसहमभावीनि चातीतनेकजन्पदृतानि तान्ये सर्वाणि भस्मसात्कुरुते २७

१ख. ग, च, ण्तवाज्ञानं | घ, पापसमद्रं सं" शमित्यच दृष्टान्तं उच्य

५८ भरीमद्धगवद्वीता- [चतर्ोऽध्यायः

यत एवमतः- नहि ज्ञानेन सदृशं पवित्रमिह षिते तत्स्वयं योगसंसिद्धः कालेनाऽ‹त्मनि विन्दति ३८ नहीति नहि ज्ञनेन सदृशे तुर्यं पवित्रं पावनं इुद्धिकरमिह विद्यते ५, [५९ 3 (न निक © [ण [1 तञ्ज्ञानं स्वयमेव योगसंसिद्धो योगन कमेयोगेन(ण) समाधियोगेन संसिद्धः संस्कृतो योग्यतामापन्नोमुमश्ुः काटेन महताऽऽतमनि विन्दति लभत इत्यः ३८॥ येनैकान्तेन ज्ञानप्ातिर्भवति उपाय उपदिश्यते --

श्रद्रावा्हैपते ज्ञानं तत्परः संयतेन्ियः ज्ञानं ठण्ध्वा परां शान्तिमचिरेणापिगच्छति ३९

श्रद्धावानिति शद्धावाञश्द्धालटेभते ज्ञानम्‌ श्रदधालत्वेऽपि भवति कथि. रमरद्‌प्रस्थानोऽत आह तत्परो गुरूपासनादाववियुक्तो ज्ञानटबन्ध्युपाये श्रद्धावां. स्तत्परोऽप्यजितेन्दरियः स्यादित्यत आह संयतेन्द्रियः संयतानि विषयेभ्यो निषरवितानि यस्येन्द्रियाणि संयतेन्द्रियः एवमतः श्रद्धावांस्तत्परः संयतेन्द्रियश्च सोऽवश्यं ज्ञानं लभते परणिपातादिस्तु बाद्मोऽनेकान्तिकोऽपि भवति मायावितादिसंमवान्न तु तच्छद्धावचादावित्येकान्ततो ज्ञानर्ग्ध्युपायः किं पुनज्ञानरामात्स्यादित्युच्यते ज्ञान लभ्ध्वा परां मोक्षाख्यां श्ान्तिमुपरति- मचिरेण क्षिप्रमेवाधिगच्छति सम्चग्दशनास्कषिपरं मोक्षो भवतीति सवेश्ाञ्लन्या- यप्रसिद्धः सुनिधितोऽथः ३९

अन्न संचो क्तव्यः पापिष्ठो हि संचयः, कर्थमुच्यते- अत्तश्वाश्रदधानश्च संशयात्मा विनश्यति नायं छोकोऽस्तिन परो सुखं संशयात्मनः ४० अज्ञश्चेति। अन्श्चानात्मज्ञोऽश्रदधानश्च सश्चयात्मा विनरयाति अन्गा्रद-

धानो यथपि बिनश््यतस्तथाऽपि तथा यथा संशयात्मा) संदायास्मा तु पाणिष्ठः सर्वेषाम्‌ कथ, नायं साधारणोऽपि रोकोऽस्ति तथा परो रोको

१५ क. ख.ग. च. तुतथात।२ख.ग.च. क्ष. न्तज्ञाः। क,ख. इ्षन्थ्योदहि क, (यभित्युच्य"

[चतुर्थोऽध्यायः] भ्रीमच्छौकरभाष्यसमेता। ७९

सुख तत्रापि स॑श्षयोपपत्तेः संशयात्मनः संशयावित्तस्य तस्मात्संश्यो केभ्यः ४०

कस्मात्‌--

योगरसेन्यस्तकर्माणं ज्ञानसंछिन्संशयम्‌ आल्मवन्तं कर्माणि निबध्रन्ति धनंजय ४१॥

योगेति योगसंन्यस्तकम।णं परमाथेदश्चनरक्षणेन योगेन सेन्यस्तानि कमणि येन परमाथदरिना धमोधमौख्यानि(णि) तं योगसंन्यस्तकमोणम्‌ कथं योगसंन्यस्तकमत्याह ज्ञानेनाऽऽत्मग्वरेकत्वदश्नलक्षणेन संछिन्नः संशयो यस्य ज्ञानसंछ्ननिसंशयः; एवं योगसन्यस्तकमां तमात्मबन्तमभमत्ते गुण- चेष्टारूपेण दृष्टानि कमांणि निबघ्नन्त्यनिष्टादिरूपं फं नाऽऽरभन्ते हे धन. जय ४१॥

यस्मा्कमयोगानुष्ठानौदश्चदिक्षयदेतुकङ्ञानसंछिननसंशषयो निबध्यते कर्म-

ॐ,

भिङ्गोनाभिद्ग्धकमेत्वादेव यस्माच ज्ञानकमौनुष्ठानविषये संशयवान्विनश्यति--

तस्मादज्ञानसंषुतं हत्स्थ ज्ञानासिनाऽऽत्मनः छित्वेनं संशयं योगमातिष्ठोतिष्ठ भरत ४२॥ हृति श्रीमहाभारते श्तसाष््ट्यां संहितायां वैयासक्यां मीष्पप- वेणि श्रीमद्धगवद्वीतासूपनिषत्सु ब्रह्मविद्यायां योगाच्च भ्रीदरष्णाजनसंवादे ज्ञानक्रमसंन्यासयागो नाम चतुर्थोऽध्यायः

तस्मादिति तस्मात्पापिष्ुमह्ञानसंमूतमन्नानादविवरेकाजति हृर्स्थं हदि बुद्धो स्थितं ज्ञानासिना शोकमोहादिदोषदरं सम्बग्दशनं ज्ञानं तदेबासि इ्गस्तन ज्ञानासिनाऽऽत्मनः सवस्याऽऽत्मनिषयत्वास्संश्नयस्य नहि परस्य संशयः पुरेण च्छेत्तव्यतां प्राप्नो येन स्वस्पति विशेष्यतेऽत आतमविषयोऽपि स्वस्यैव भवाति छिच्सैन संशयं स्वव्रिनाशहेतुमूतं योगं सम्यग्दशेनोपाय-

११. सष. श्यः ९०।२क.१. च. क्ष, माणं हमार ।ष, 'माणम।० क्ष, न्युः

0

त. ग, परस्य व, रेष्येत्तत।

्रीमद्धगवद्वीता- [पञ्चमोऽध्यायः]

कमलुष्ठानमातिषठ कुर्वित्यर्थः उत्तष्ठेदानीं युद्धाय भारतेति ४२ इति श्रीमत्परमहंप्परिवाजकराचायंगोविन्द्भगवत्पूञ्यपादरिष्यश्रीमच्छकरभग- वत; कृती श्रीमगवद्रीताभाप्ये ब्रह्मयज्ञप्रशंप्ता नाम चतुर्थोऽध्यायः

अथ पश्चमोऽध्यायः।

कर्मण्यकरमे यः पयेत्‌ इत्यारभ्य युक्तः इृत्सलकम॑डृत्‌ ' ज्ञाना- मरिदर्धकर्माणं ' शारीरं केवलं कथ कुषन्‌ ` यदच्छालामसंतुष्टः ' ब्रह्मा- पणं बरह्म हतिः कर्मजान्विद्धि तान्सवीन्‌ “स॑ कमाखिरं पार्थ" जानामः सभ्कर्माणि योगसंन्यस्तकमीणम्‌ ' हत्यन्तभचनैः समैकमेसंन्यासमवोच- गवान्‌, ' छिरवैनं संशयं योगमातिष्ट ' इत्यनेन वचनेन योगं कमोनु- छठानलक्तणमनुतठसयुक्तवानं तथोरुभयेश्च करमानुष्टानकमसंन्यासयोः स्थिति- गतिबत्परस्परविरोधादेफेन सद कतमशक्यत्वााटभेदेन चानुष्ठानविधाना- भावाद्ंदितयोरन्यतरकेव्यताप्रा्तौ सत्यां यल्मशस्यतरमेतयोः कपौनुष्ठान. कैसंन्यासयोस्तत्कर्व्यं नेतरदित्येवं मन्यमानः भरृस्पतरवुमुत्सयाऽन उवाच संन्यासं कर्मणां दृष्गेत्यादिना

ननु चाऽऽत्मविदो ज्ञानयोगेन निष्ठं परतिपिपाद्यिषस्परोदाहैचनैर्मगवा- न्समैकमेसंन्यासमतोचन्नत्वनासन्गस्यातश्च कमनुष्ठानकरमसन्यासयोभिन्पुर- पविषयत्वादन्यतरस्य प्रशस्यतरत्वबुभुत्सया प्रभरोऽनुषपन्नः सत्यमेव त्वदभि- प्रायेण प्रभो नोपपद्यते परुः स्वाभिप्रायेण पुनः प्रभो युज्यत एवेति बदापः। कयं, पूोदाहतेय॑चने भगवता कम॑सन्यासस्य कतैव्यतया विवक्षितत्रासराषान्य- मन्तरेण कतीरं तस्य कर्ैव्यत्वासभवात्‌ अनात्मवरिदपि कता पके प्राप्तऽ. नधत एव॒ पुनरात्मवित्कर्तकस्वमेव संन्यासस्य विवक्षितमिति एवं मन्वानस्यनस्य कमानुष्ठानकभैसंन्यासयोर विदरतुरुषकपुकत्वम-

"~~~ -

११.छ, क्ष, इत्येतैः २घ. छ, शत्‌ उभ स्न, योश्च क, घ. छः °तिपादुविष्यनप्‌*

श्रीमच्छांक [पञ्चमोऽध्यायः] चछांकरभाप्यसमेता ८१

प्यस्तीति पूब्रक्तेन प्रकरेण तयो; परस्परव्रिरोधादन्यतरस्य कतेव्यत्वे भ्रात प्रशस्यतरं कतेव्पं नेतरदिति भ्रश्षस्यतरविविदिषया प्रश्नो नानुपपन्नः

भरतिवचनवक्यायथानरूपणनापि ब्रहटूराभप्राय एवमवात गम्यत

= (~

कथं संन्यासकमयोगां निःप्रयसकरां तयोस्त कमयोगो विशिष्यत इति प्रतिवचनमेतनिरूप्यं क्रिमनेनाऽऽत्मवित्कतृकयोः सन्यासक्रमयोगयोनिःभ्रयस- करत्वं भयोजनमुक्तवा तयोरे ङतविद्िगपातकमसन्यसाकमेयोगस्य विशिष्त्व- मुच्यत आशहोस्विद नात्मदित्कतृकयोः सेन्यासक्मय)गयोस्तदुभयमुच्यत इति किं चातो य्यात्मवित्कतृकयोः सेन्यासकमयोगयोनिःश्रेसकरत्वं तयोस्तु कम संन्यासात्कमयोगस्य विश्षिष्त्वमच्यते यदि वाऽनात्मवित्कतेकयेः सन्यास- कमयोगयोस्तदुभयमुच्यत इति अत्रोच्यते, अत्मवित्कतुकयोः संन्यास- कम॑योगयोरसं मवात्तयोर्निःश्रेय सकररत्ववचनं तरायाच कम॑संन्यापतात्कमयो गस्य विशिष्त्वाभिधानमि्येतदुभ यम्‌नुपपम्‌ यद्मनात्मविदः कमसन्यासस्तत्म- तिकूश्च कमानुष्टानलक्षणः कभयगः संमतरेतां तदा तयोनि;श्रयसकरत्वोक्तिः कमयोगस्य कमसंन्यासाद्विरिष्टत्वामिपानमित्येतदु मयमुपपव्रते, आत्मवि- दस्तु सन्यासकमेयोगयोरसमवात्तयो्निःम्रेयसकरतव्राभिधानं कमसन्यासाच कमयोगो वरिञ्ञिष्यत इति चानुपपन्नम्‌ अत्राऽऽह क्रिपात्मविदः सन्यासकमे- योगयोरप्यसंभव आहोसिदन्यतरेस्यासंभवो यदा चान्यतरस्यासंभवस्तद्‌। कमेसन्यासस्योत कम॑योग्येत्यसंभ कारणे वक्तव्यमिति अत्रोच्यते, अत्मपिदे। निवृत्तमिथ्याज्ञान्वाद्विपयय्ञानपूलस्य कर्मयोग स्यासंभवः स्याज्लन्मादि समविक्रि यारहितत्वेन निष्कियमात्मानमास्पस्रेन यो वेत्ति तस्याऽऽत्मविदः सम्यग्द्शेनेनापास्तामिथ्याज्ञानस्य निष्कियातमस्वरूपा- वस्थानलक्षणं सर्वकमैसन्यासमक्तवा तद्विपरीतस्य भिथ्याज्ञानमूलकःैत्वाभिमान- पुरःसरस्य सक्रियात्मस्वरूपावस्थानरूपस्य कमयागस्येह शासने तत्र तत्राऽऽत्म- स्वरूपनिरूपणपरदेशेषु सम्यन्ानमिथ्याङ्ञानतत्कायविरोधादभावः प्रतिपाद्यते यस्मात्तस्माद्‌स्मविदो निष्ट्तभिध्याज्नानस्य विपययज्ञानमृछः कमयोग सेभवतीति युक्तयुक्ते स्यात्‌ केषु केपु पुनरात्मखरूपनिरूपणप्रदशेष्वात्मवेदः १क.घ. स्तु कभसेन्पाषत्छम वर. छ, क्ष, रस्य ३१. छ. ग्वूऽवि कि। ११

८२ भ्रीपद्धगवद्रीता- [ पञ्चमोऽध्यायः |

कमोभादः भतिपाश्रत इति अत्रोच्यते, अविनाशि तु तद्विद्धीति प्रकृत्य 'य एनं वेत्ति हन्तारम्‌ 2 वेदाविनाशिनं नित्यम्‌ इत्यादौ तत्र तत्राऽऽत्मविदः कमभाव उच्यते

ननु कम॑योगो प्यात्मस्वरूपानिरूपणमरदेशेषु तत्र तेत्र प्रतिपाद्यत एव तद्यथा तस्माचयध्यस्व भारत ' ' स्वधर्ममपि चविक्ष्य ' ‹कमैण्येवाभिकारसते' इत्यादावतश्च कथमात्मदिद्‌ः कम॑योगस्यासभवः स्यादिति अन्रोच्यते सम्य- ग्ञानमिथ्याज्ञानतत्कायविरोधात्‌ ' ज्ञानयोगेन सांख्यानाम्‌ ' इत्यनेन सांख्यानामात्मतक्सविदापनात्मवित्कतककमयोगनिष्टातो निष्कियात्मसरूपाव- स्थानटक्षणाया ज्ञानयोगनिष्ठायाः पृथक्र णात्कृ तकृत्यत्वेनाऽऽत्मविद; प्रयोजना- न्तराभावात्‌ तस्य काथं विद्यते ' इति कतंग्यान्तरामाववचनाच। * कमेगामनारम्भात्‌ ` 'चन्यासस्तु महावाहो दुःखमाप्तुमयोगतः" इत्यादिना चाऽऽ. तन्ञानाङ्कतेन कमैमोगस्य पियानात्‌ , योगारूढस्य तस्यैव शमः कारणमु- च्यते ' इत्यनेन चोत्पन्रसम्यम्द्‌ नस्य कयोगामाववचनात्‌ “शारीरं केबलं कम॑ कुननाऽऽ परेति किल्विषम्‌" इति शरीरस्थितिकारणातिरिक्तस्य कर्मणो निवारणात्‌ नव पचित्करोमीति युक्तो मन्यत तच्छतत्‌ " इत्यनेन श्री रास्थितिमाजभयुक्तेष्वपि दबनश्रवणादिकमेस्वात्याथारम्यविद्‌ः करोमीति मत्य- यस्य समादितसतस्तया स्द्‌1कतव्पत्वपदेश्ादात्मतत्मिदः; सम्यग्दश्लनवि- रुद्धा मिथ्याज्ञानधतुकः कमयोगः समेऽपि दमावयितुं शक्यते यस्मात्तस्मा- द्नात्मवित्कतेकयोरेव संन्यासकभयोगय। निःभ्रयसकरत्ववचनं तद याच कर्म. सेन्यासातपूत्रक्तात्पवित्कपूकसषेकमसंन्या ८विलक्षणात्सत्यव कतुत्वगिङ्ान क्- कदेर्पिषयाद्यमनयमा;रसाहितसेन दुरनेषेयत्वाससुकरत्येन कमेयोगस्य विरिष्टलामिधानमित्यवं मतिवचनवाक्याथोनिरूपणेनापि पूरोक्तः भष्टुरभिमायो निथीयत इति स्थितम्‌ उयायसी चेत्कर्मणस्ते इत्यत्र ज्ञानकम॑णोः सहासभवे यध्दरेय एतयो- स्तन्मे ब्र्तपेषं पृष्टोऽजैनेन भगवान्सांख्याचं संन्यासिनां ज्ञानयोगेन १९. ल. 7, ([्रिचना्' ऽस ल. ग.व, क्ष. मू अथना ज्या | ९क, घ, ए, %न॑ ३।* |

[पच्मोऽभ्यायः | श्रीभच्छकेरमाप्यसमेता ८३

निष्ट पुनः कम॑योगेन( ) योगिनां निष्ठा मोक्तंति निणैयं चकार नच सन्यसन(देव केवरं त्सा सपधिगच्छतीति वचनाञज्ञानसहितस्य सिद्धस- धनत्वमिष्टं कमेयोगस्य ब्रिधानात्‌ ज्ञानरहितः संन्पासः भेयान्कि बा २५ योगः भ्रयनिरयेतयोव्रिरेषवुमुरपया-- अजुन उव।च-- हन्यां कमणां छष्ण पुन्यां शंसि यच्छ्रेय एतयोरेकं तन्मे बरूहि सुनिशितम्‌ 3 संन्यासं परित्यागं कमणां श्ास्रीयाणामनुष्टानविरेपाणां शंससि कथयसी- तेतत्‌ पुनर्योगं तेषामव।नुष्ठानमवदयकतेव्यत्व॑कसस्यतो मे कतरच्छरेय इति संशयः फं कमीनुष्टानं प्रयः फिवा तद्धनमिति प्रशस्यतरं चानृषटेयमतश् यच्छेपः प्रशस्यतरमेतयोः करमसंन्यासकमौनुष्टानपोयदनुठानाच्दयोतापतिमम स्यादिति मन्यसे तदेकमन्यतरःतदैक पुरष। नुषटियत्वासंभव(> ब्रूहि सुनिधितम- भिप्ेतं तवेति स्वाभिप्रायमाचक्षणे निणेयाय-- श्रीपगवानुषाच-- (९; ^, [व न्यासः क्॑यागश्च निःभरेधसकर।वृ तयोस्तु कर्मसन्यासाक्कमयोग विशिष्यते २॥ सन्यासः कमणां परित्यागः कर्मयोगश्च तेपमनुष्ठानं तनुभाव्रपि निःत्रयस. करौ निःमेयसं मोक्षं कुवते ज्ञानोत्पत्द्ेतुसरेनोभौ यद्यपि निःभ्रवसकरी तथाऽपि तयोस्तु निःभ्रयसरैोः कम॑सन्यामात्केवलात्कमयोगो विकिप्यत इति कमयोगं स्तौति २॥ कस्मादित्याह-- ज्ञेयः नित्यस॑न्यासीयो देष्टिन काडक्षति। निदो हि महाबाहो सुखं बन्धाखमुच्यते हेय इति जेयो ज्ञातव्यः कमयी नित्यसंन्दोति यो द्रे पचिम काङ्क्षति दुःखमुखे तत्साभने चैवेविधो यः कमणि वतंमानोऽपे स॒ नित्य संन्यासीति इ्ञतव्य इत्यथः | निद्धदो द्रदूबरमितो दि यस्पान्पहावाहे सुखं बन्धाद्नायास्तन प्रमुच्यत

११. छ. छठा क०। २, ग. (्लाज्स्ानरहितातिः

भ्रीमद्धगवद्रीता- [पञ्चमोऽध्यायः]

भने +

सैन्यासकमेयोगयोभिन्पुरुपानुषठेययोविरद्धयोः फलेऽपि बिरोध युक्तो तूभयोनिःश्रयसकरत्वमेवेति प्राप इदमुच्यते

ते [+ , सास्थयोगो पृथग्बालाः प्रवदन्ति पण्डिताः [+ (=, एकमप्यास्थितः सम्यगुभयोविन्दते फलम्‌ सांख्य पोगाविति सांरूपयोगं पृथभ्विरुदधभिन्नफलौ वालाः वदन्ति पण्डिताः; पण्डितास्तु ज्ञानिन एकं फलटमव्ररुदधमिच्छन्ति कथमेकमापि सांख्य योगयोः रूम्यगास्थितः सम्पगनुष्टितवानित्यथेः | उभयोर्रिन्दते फलमुभयो- स्तदेव हि निःश्रेयसं फलमतो फले विरोधोऽस्ति ननु संन्यासकमयोगक्न- व्देन प्रस्तुत्य सांख्ययोगयोः फटेकत्वं कथमिहापकृतं ब्रवीति नैष दोषो ९. # ५.४ [३ ^ य्यप्यजुनेन संन्यास कमयोगं केवटभभिप्रेत्य प्रश्नः कृतो भगवांस्तु तदप. रित्यगेनेव स्वामिभेतं विषं संयोऽय शब्दान्तरवास्यतया प्रतिववनं ददौ सांरुययोगाविति तावेव संन्यासक्रभेयोगँ ज्ञनतदुपायसमवुद्धित्वादि संयुक्तौ

^

सां ख्ययोगकृब्दबाच्याद्रिति भगवतो मतमतो नामदृरतपराक्रेयेति एकस्यापि सम्यगनुषटानात्कथमुभयोः फलं विन्दत इत्युच्यते- =, १४१ „_ ~ (~ यत्रास्य: प्रप्त स्थान तय।गराप गम्यत [नी 4 1 ॐ, # एक सास्पं यागं यः पश्यति स्र पश्यति॥५॥ यदिति यत्सांस्येज्ञीननिषठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यं तव्रो- गेरपि ज्ञानप्राप््युपायतरेनेश्वरे समप्ये कमौण्यात्मनः फलमनभिसंधायानुति- न्ति ये ते योगिनस्तेरपि प्रमायज्ञानसन्पासप्राप्द्रारेण गम्यत इत्यभिप्रा योऽत एकं सासूयं योगं यः प्यति फटेकत्वारसं सम्यक्यक््यतीत्यथेः ॥५॥ एवं तहं योगात्संन्यासत एव विशेष्यते कथं तहींदमुक्तं तयोस्तु कम॑सन्यासात्कमेयोगो विशिष्यत इति शुणु तत्र कारणम्‌ त्वया पृष्टं केवरं कमेसन्यासं कमेयोगं चाभिप्रेत्य तयोरन्यतरः कः भरर्यन्‌

तदनुरूपं प्रतिवचनं मयोक्तं कमसंन्यासात्कमयोगो विरिष्यत इति ्ञानमनपेक्ष्य ज्ञानपेक्षस्तु संन्यासः सांख्यमिति मयाऽभिपरेतः पर-

१क. व. ख्यं चयो २क.घ. क्ष. णते प्र परयति फः।३ करप... ण्मय | क. ल.ग, छ. स्र, ध्याते त°

[पशचमोऽ्यायः) श्रीमच्छांकरभाष्यसमेत। ८५

[क

मायेयोगथच एव यस्तु कमयोगो वेदिकः तादर््याद्योगः सन्यास इति चोपचयते कथं तादथ्येमित्यच्यते-- न्पासस्तु महाबाहो दुःखमाप्तुमयोगतः योगयुक्तो मुनितरह्ञ नचिरेणाधिगच्छति संन्यासस्तु पारमार्थिको दुःखमाप्तु प्राप्तुमयोगतो योगेन त्रिना योगयुक्तो वैदिकेन कम॑योगेने(ग)्वरसमरपितरूपेण फलनिरपेक्षण युक्तो परनिमेननादी- श्रस्वरूपस्य मुनि््रह्म परमात्मन्ञानलक्षणल्वालकरृतः संन्यासो ब्रह्मोच्यते ५८ न्यास इति ब्रह्मा त्र्या हि परः ? इति श्तेः ब्रह्म परमाथ॑सन्यासं पर- मास्ह्ताननिष्ट रक्षणं नचिरेण क्षिपमेवाधिगच्छनि प्राप्नोत्यतो मयोक्तं कम. योगो विशिष्यत इति यदा पुनरयं सम्यग्दशैनपरप्त्युपायस्रेन-- गथुक्तो विशुद्धात्मा विजितात्मा जितेन्दियः। संवभतात्पकतात्मा कृव्चप ।टप्यत योगेन युक्ता योगयुक्तो विशुद्धात्मा शि्युद्धसच्वो विजितात्मा बिजितदेहो जितेन्द्रियश्च सवेमूतामभूतातमा सर्वेषां बह्मादीनां स्तम्बपयेन्तानां भृताना- मात्मभूत आत्मा प्रत्यक्चेतनो यस्य सवेमूतात्मभृतात्मा सम्यग्दींत्यथेः तत्वं वतेमानो छोकसंग्रहाय कमं इुवन्नपि छिप्यते कमभिवेध्यत इत्यथ; ७॥ | चासौ परमा्थतः कैरोत्यतः नेव किंचित्करोमीति युक्तो मन्येत तवित नेव किंचित्करोमीति युक्तः समाहितः सन्मन्येत वचेन्तयेत्तच्चव्रिदास्मनो याथात्म्यं तच्छं वेत्तीति त्ववित्परमायेदर्शीत्यथः कदा कथं वा त्यमवधारयन्मन्येतेत्युच्यते-- पर्यज्शृण्वन्स्पृशजिपननश्ना च्छन्स्वपञश्वसन्‌ प्रटपन्िसजन्गरहनुन्मिषन्िमिषन्नपि इन्दियाणीन्दि पथेषु वृतंन्त इति धारयन्‌ मन्येतेति पूण संबन्धः यस्यैव तत्विदः सवेकायकरणचेष्टासु

१क., ख. बह्म ।२क. नह्य ।३क, ग. करोतीत्येतत्‌ छ. करोतीत्यतः। ४खगग त्वमेष धा |

८६ श्रीमद्धगवद्वीता- [ प्टमोऽध्यायः ]

, ^ (+ = कृर्मस्वकमेव पर्यतः सम्यण्दरिनस्तस्य सवकर्मसंन्यास पएव्राधिकारः कमणोऽ मावद्शैनात्‌ नहि मृगतृध्णकायामुदकनद्धया पानाय भ्र्त उदकाभाव-

^ ज्ञानेऽपि तत्रेव पानपयाजनाय प्रवनेते .. ९॥ यस्तु ०नरतत्छविसदत्तशथ कभयेगे-- + २. ि ब्रह्मण्पाधाय कमाण सङ्ग त्यक्ता केराति यः | लिप्यते पापेन पद्चपत्रमिताम्पमा १०॥ ब्रह्मणीन्बर आधाय निक्षिप्य तदर्यं करोमीति मृत्य इव स्रामं सव॑ण कर्माणि मोक्षेऽपि फ> सङ्गं त्यक्ता करोति यः सपकमौभिं, छिप्यतेन पायेनं संवध्यते पञ्चयत्रमिवाम्भसोद्केन \| १०॥ मेवटं सत्सशुद्धिमात्रफलमेव तस्य कमरणः स्यात्‌, यस्मात्‌-- द्ध्व = ~ ^=, कायन मनसा बुद्ध्या कवल (र।न्द्‌राष्‌। ~ ^ [9 ९८ (क & द्र यानः कर्म कृष्‌।नत सङ्ग त्यक्त्वाऽ<मशृद्धष ११॥ कायेन देहेन मनसा बुद्धया केवेछममत्वयजिरीरीत्वरायैव कमं करोमि प्रम फलायेति ममत्वबुद्धि्ुनरद्धिमेरपि) मेवरशन्दः कायारिभेरपि भ्र्येकं संवध्यते सवेव्याप्ररेु ममतावमनाय, योगेन; करभेणः कम॑ कुन्ति सङ्ग त्यक्त्वा फलविषयमासशुद्धये सत्त शुद्धय इत्यथैः तस्मात्तत्रैव तवा- धिकार इति कुरु कभ ११ यस्माच्च- = ®

युक्तः कमफल तयक्त्वा शा।न्तमाप्नति नाए्टक।म्‌ |

अयुक्तः कामकारण फठ्‌ सक्ता वध्यते १२॥

यक्त ईन्वराय कमौणि मम फल येत्येव समादित्‌ः सन्कम॑फल त्यक्तवा परित्यज्य शान्त मोक्षाख्यामाम्राति नष्टि निष्ठायां मगां सचश्युदधिज्ञानमापि- स्वकम॑सन्यासङ्नाननिषटकरमेणेति वाक्यरेपः यस्तु पुनरयुक्तोऽसमादितः कामफ़ारणेन करण कारः क।मस्प कारः कामकारस्तेन कमकारेण कामे रेततयेत्यथः | मम फलायेदं करोमि कत्य फले सक्तो निवध्यतेऽतस्तं युक्तो भवेत्यथः १२

यस्तु परमायदशीं सः

उ. घ. ्यमोः। रन्न गिन रन्न. नप्र]

[पञ्चमोऽध्याय श्रीमच्छांकरभाष्यसमेता ८७

सरवेकमांणि मनसा संन्यस्याऽऽस्ते सुखं वशी नवद्वारे पुरे देही नेव कुर्वन्न कारयन्‌ १३

सर्वाणि कर्माणि सर्वकमौणि संन्यस्य परित्यज्य नित्यं नेमित्तिकं काम्यं प्रति- पिद्धं सथैकमीणि तानि मनसा विवेकवुद्धचा कमादावकरमंसंदशेनन संत्यज्ये- त्यथेः। आस्ते तिष्टति सुखं त्यक्तव।दूमनः कायचेषटे निरायासः प्रस चित्त आतम- नोऽन्यत निदत्तवाह्यसबैभयोजन इति सुखमास्त इत्युच्यते वशी जितेन्द्रिय इत्यथः कथमास्त दइतयाह-- नवद्ररे पुरे सप्त शीपेण्यान्याटमन उपटन्धि- दराराण्यवदधमून्रपुरोषविसगं तदररेनेवद्रास पूरषुच्यते, शरीरं पुरमिव पुरमा- स्मेकस्वाभिकं तदयपरयो जनैधेन्दियमनोवुद्धिविपमैरनेकफलमिज्ञानस्पोत्पादकैः पररिवाधिष्टितं तसिमिन्वद्ररे पुरे दही सर्वं कमं सन्यस्याऽऽस्त पिं विक्षेप णन, सर्वे हि दे संन्यास्यसन्यासी वा देह एवाऽऽस्ते, तत्रानथकं विकेषण- मिति उच्यते, यस्तत्तो देही देहेन्ियसंघतमात्रास्मदश्ा सर्वो गहे भूमा- वासने वाऽऽस इति मन्यते। नदि देहमात्रात्मदश्चिनो गेह इर देह आस इति मत्ययः संमवाति देह।दिसघातव्यतिरिक्तात्मद रिनस्तु देह आस इति मत्यय उपपद्यते परकरभणां पररमनात्मन्यदिद्ययाऽभ्यारो पितानां विद्यया विवेक ज्ञानेन मनसा संन्यास उपपद्यते } उतपन्नामिवेकङ्ञानस्य सवकमंसंन्यासिनोऽपि गेह इव देह एव नवद्वारे पर असनं भ्रारन्धफलकमे सं स्कारशेषानुद्रच्या देह एव व्िशेषश्िज्ञानोपतेर्देह एव्र ऽऽस्त इत्यस्त्येव विरे१णफल विद्रदविद्रमत्यय. भेदापेक्षत्यात्‌ यद्यपि क्राय॑करणकमाण्वव्रे्याऽऽतमस्पध्यारोपितानि सन्य. स्याऽऽस्त इत्युक्तं तथाऽप्पाल्मस मवायि तु कृत्वे कारयितृ स्यादित्या- शङ्नयाऽ५३ नेव कुवेन्स्वयं कायकारणानि कारयन्करियासु प्रवतैयन्‌ यत्तकतेतव कारयितृ दहनः स्ववातमसमवरामि सत्सन्यासान्न भवात यथा गच्छतो गतिगमनग्पापारपरत्यागे स्यात्तद्रत्‌; किं वा स्वत एवाऽऽत्मनो नास्तीति अन्ोच्यते नास्ट्यासनः स्वतः कतृं कारयितृत्वं उक्तं हि--' अविकाये।ऽयमुच्यते ' करी रस्थोऽपे कौन्तेय करोति छिप्यते ! इति ध्यायतीव ठेलायतीव '› इति श्रुतेः १३॥

-+~----- -- = 11 --~------------~--~

१९, ध, ५: कस र२क.नचकाः।

८८ श्रीमद्धगवहरीता- [पञ्चमोऽध्यायः]

कतुंतवं कर्माणि लोकस्य सृजति प्रभुः कर्मफलसंयोगं स्वभावस्तु परवतेते १४॥

कमैत्वमिति कतं स्वतः कुविति नापि कमणि रथघरमरासादा- दीनीप्सिततमानि करस्य सरजस्युत्पादयति प्रभुरात्मा नापि रथादि कृतवत स्तत्फटेन सयोगं कमेफटसयोगम्‌ यदि किचिदपि स्वतो करोतिन कारयाति देही कस्तं कुवेन्कारयंश्च प्रवते इरयुच्यते स्वभावस्तु स्वो भावः स्वभावोऽविद्यालक्षणा परकृतिम या भवतेते दैवी हीत्यादिना वक्ष्पमाणा ॥१४॥

परमाथतस्तु-

नाऽ<दत्ते कस्पाचताप चव सुरत वक्रः अज्ञानेनाऽ4वृतं ज्ञानं तेन मुद्यन्ति जन्तवः १५ नाऽष्दत्ते गृहणाति भक्तस्यापि कस्यचित्पापं चैवाऽऽदन्ते सुषरत भक्तेः युक्तं विमु; किमर्थं तहिं भक्तं; पूजादिलक्षणं यागदानहोमादिकं सुकृतं भयुज्यत इत्याह--अङ्गानेनाऽ्ट ज्ञान विवेकविज्ञानं तेन बुद्यन्ति करोमि कारयापि मोम मोजयामीत्येवं मोहं गच्छन्त्यविवेकिनः संसारिणो जन्तवः १५ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः तेषामादित्यवज्ज्नानं प्रकाशयति तत्परम्‌ १६ ्ञानेनोति ज्ञानेन तु येनाज्ञनेनाऽष्ता मुह्यन्ति जन्तवस्तदन्नानं येषां जन्तूनां विवेकज्ञाननाऽऽ्माविप५ण नाशितमात्मनो भवाति तेषामादित्यव्यथाऽऽ- दित्यः समस्तं रूपजातमवभासयति तदरजञानं ज्ञेयं वस्तु सर्वे प्रकाशयति तत्परं परपमाय॑तत्छम्‌ १६

यत्परं ज्ञानं भरकारितम्‌--- तदबृद्धयस्तदात्मानस्तनिष्ठास्तत्पराप्रणाः गच्छन्प्यपुनरात्रातति ज्ञाननिधूतकत्मषाः १७

तस्पिन्गता बुद्धि्यषां तटृबुद्धयस्तदात्मानस्तदेव परं ब्रह्माऽऽत्मा यषां ते तदात्मानस्तन्निष्टा निष्टाऽभिनिवेशस्तात्पयं सबाणि कमणि

१, 'ह\ घ. छ, शयोगब्‌ |

[पञ्चमोऽध्यायः] भ्रीमर्छंकरभाष्यसमेता। ८९

संन्यस्य ब्रह्मण्येवावस्थानं येषां ते तन्निष्ठास्तत्परायणाश् तदेव प्रमयनं परा गतियेषां भषति ते तत्परायणाः केवलातमरतय इत्यथैः येषां ज्ञानेन नाशे- तमात्मनोऽज्ञानं ते गच्छन्स्येवंविधा पुनरावृत्तिमपुनदेहसं बन्धं ज्ञाननिधूतकरमषा यथोक्तेन ज्ञानेन निधूंतो नाक्षितः करमषः पापादिससारकारणदोषो येषांते ज्ञाननिर्ृतकरमषा यतय इत्यथः १७॥

येषां ज्ञानेन नाक्ितमात्मनोऽ्ञानं ते पण्डिताः कथं तत्र॑ परगन्तीत्युर पते वि्ाविनयसपनने बाह्णे गवि हसिनि शुनि चेव श्वपाके पण्डिताः समदर्शिनः १८

विद्याविनयसंपन्न विद्या प्रिनयश्च व्रिद्ाविनभौ विन उपश्चमस्ताभ्यां विचा- विनयाभ्यां संपन्नो विद्याविनयसपन्नो शद्रान्विनोतश्च यो ब्राह्यस्तस्मिन््राह्यणे

गवि हस्तिनि शुनि यैव श्वपाके पण्डताः समदशचिनो विचविनयसंपनन उत्तम- संस्कारवति ब्रह्मणे साच्छिके मध्यमायां राजस्यां गवि संस्करदीनायम- त्यन्तमेव केवछतामसे हस्त्यादौ सन्चादिगुगस्तन्नेश्च संस्कारेस्तथा राजसे. स्तथा तामसश्च संस्काररतयन्तमेवास्पृष्ट सममेकमतिक्रियं ब्रह्म द्षटं शरं येषां ते पण्डिताः समदरिनः १८

नन्वभोऽयाभना्ते दोषवन्तः ` समासमाभ्यां विषमसमे पृजातः ' इति स्मृतेन ते दोषवन्तः कथम्‌-

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।

निर्दोषं हि समं बह्म तस्माद्रक्षणि ते स्थिताः १९॥

इहेव जीबद्धिरेव तैः समदिभिः पण्डितेजितो वीकृतः सगो जन्म येषां साम्ये सवभूतेषु ब्रह्मणि समभावे स्थितं निश्वटीभूतं मनोऽन्तःकरणं निर्दोषम्‌ [क [3

यथपि दोषवत्सु श्वपाकादिषु मृढेस्तद।पिदेौषवदिव विभाव्यते तथाऽपि तदे रस्पृष्टामिति निदे।षं दोपवजितं हि यस्मान्नापि स्वयुणमेद्भिन्ने निगणत्वाचेत-

> ^

न्यस्य) वक्ष्यति भगव्रानच्छ[द्‌लना क्षत्रषमत्वमना((त्वानयुणल््ाद्‌त

१९. "यौ वियाऽऽत्मनौ बोधो प°॥ छ.ग. श्यौ रिधाऽज्सोो २७४, स, ग, श्वभ्बो१० स, "दैः नद्‌

९० श्रीमद्धगवद्रीता- [पश्चमाऽध्यायः]

नाप्यन्त्या विशेषा आत्मनो भेदकाः सन्ति प्रतिक्षरीरं तेषां सच्चे प्रमाणानुपप- त्तेरतः समं ब्रहैव तस्माद्रह्यण्येव ते स्थितास्तस्मान्न दोषगन्धमात्रमपि तान्सृकषति देहादिसंघातात्मदशेनामिमानाभावात्‌ देहादिसंघातातस्मदशेनाभि- मानवद्विषयं तु तत्परत्र “समासमाभ्यां विषमसमे पूजातः '” इति पुजाव्िष्त्व- विशेषणात्‌ दृश्यते हि ब्रह्मवित्पटङ्कविचतु्ैद विदिति जादानादौ गुणविशै- षसंबन्धः कारणं ब्रह्म तु सवैगुणदेषसंबन्धवर्जितमित्यतो ब्रह्मणि ते स्थिता

इति युक्तम्‌ कमिविषथ समासमाभ्यामित्यादीदं तु सवक्रमंसेन्यासिविषयं

मरसतुतं सर्वकमाणि मनसेत्यारभ्याऽऽध्यायपरिसमप्तेः १९

यस्मानिर्दोपिं समं ब्रह्माऽऽत्मा तस्मात्‌-- गि ^ शन ^ न्‌ ब्रहुष्पास्रय प्राप्य दनस्प्य चाप्रयम्‌ [ज [कष कप [क ~, क~, स्थिरवुद्धिरसंमृढा व्रह्मविद्रक्मणि स्थितः २०

हृष्येन्न प्रहर कु्यालियमिष्ठं माप्य र्धा नोद्धिजेसाप्यैव चाभियम- निष्टं कन्ध्वा देहमात्रात्मदारषिनां हि मरियामियपराप्नी दषेधिषादस्याने केवला. त्मदिनस्तस्य मियामियप्राप्त्यसंमवात्‌ | किं सर्मूतेष्वेकः समो निर्दोष आत्मेति स्थिरा निर्विचिकित्सा वुद्धिय॑स्य स्थिरवुद्धिरसंमूढदः संमोह्वमितश्च स्या्यथोक्तब्रह्मनिद्रह्यणि र्थितोऽकभ॑ृत्समकमसंन्यासीत्यरथः २०

फि ब्रह्मणि स्थितः--

, [०३ बाद्यस्पशष्वसक्तास्मा विन्दत्यात्मनि यल्मुखम्‌ वि बह्मयोगय॒क्ताला सुखमक्षयमश्नुते २१ [8

वाद्यस्पेषु बाह्या ते स्पशं बाहमस्पश्चाः स्पृहयन्त इति सपशो शब्दादयो विषयास्तषु बाहमस्परष्वसक्त आत्माऽन्तःक्रण। यस्य सोऽयमसक्तात्मा विषयेषु भीतिवरितः सन्विन्दति मत आत्मनि यत्सुखं तद्विन्दतीत्येतत्‌ सब्रह्मयोगयु- क्तारमा ब्रह्मणि योगः समाधित्रैह्ययोगस्तेन ब्रह्मयोगेन(ण) युक्तः समाहितस्तसिम- व्यापृत आत्माउन्तः करण यस्म ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते व्यामति।

भन्न ----- ~~ --- ~ 1 ~ नः = ---- --------------------~-~

"0

११ ष. धयलन निः क, प्रापनोति

[पञ्चमोऽध्यायः] भीमर्छोकरभाष्यसमेता ९१

तस्माद्धाह्मदिषयर्तिः प्षणिकाया शद्ेयाणे निवतेयेदासन्यक्षपसुखा्थील्य्ः २१॥ इतश्च निवतयेत्‌- ये हि संस्पशजा भोगा दुःखयोनय एष ते आयन्तवन्तः कौन्तेय तेषु रमते बुधः २२॥ ये हि यस्मरासंस्पकना विषयेन्दियसंस्पशभ्यो नाता भोगा मुक्तयो दुःख.

योनय एव तेऽवरिद्याकृतत्वात्‌ दृदयन्त ह्याध्याक्षिक दीनि दुःखानि तन्निमि- तान्येव यथेह लोके तथा प्रलोकेऽपौति गम्यत एवशब्दात्‌ संसारे सुखस्य गन्धमात्रमप्यस्तीति बुद्ध्वा विपयमृगतुष्णिकाया इद्ियाणि निवतै. येत्‌ केवलं दुःखयोनय आद्यन्तवन्तश्चाऽऽदिर्विषयेन्दियसेयोगो भोगाना- मन्तश्च तद्वियोग एवात आ्यन्तवन्तोऽनित्या मध्यक्षणम।व्िलादिर्यथः कौन्तेय तेषु रमते बुधो भोगेषु विवेक्यवगतप्रमाय॑तक्तरोऽत्यन्तमूदानामेव हि

6 [+ तरिषमेषु रतिदयते यथा पद्ुपमूतीनाम्‌ २२॥

अयं प्रेयोमामैमतिपन्षी कषएतमो दपः सर्वानर्थपापिरेतुदनिवायश्चति तत्प- रिहारे यत्नाधिक्यं कर्तव्यमित्याह मगवान्‌-- = क. (का, + शक्राताहव यः सहं प्राक्शरारविमाक्षणात्‌

= (1 (4 (^)

कामकरोषोद्धवं वेगं सर युक्तः सुखी नरः २३॥

श्क्तोरयुतसहत दैव जीवन्नेव यः सोहुं प्रसहितुं प्राक्त शरीरविमेोक्षणादा मरणात्‌ मरणमीमाकर जीवतोऽवशयंमावी हि कामक्रोधोद्धवो वेगोऽनन्त- निमित्तवान्हि इति यबन्परणं तावन्न ब्िश्रम्भणीय इत्यथः कम इद्धि यगोचरमाप्त इष्टे विषये श्रृयमाणे स्मयमाणे वाऽनुमते सुखहैतौ या गधिस्तुष्णा कामः, क्रोधश्वाऽऽत्मनः प्रतिकूटेषु दुःखरतुषु दृश्यमानेषु भरूयमणेषु स्मये- माणेषुवा यो द्वेषः क्रोधस्ती कामक्रोधानुद्धबो यस्य वेगस्य कमक्रोधो- द्धो वेगः; रोमाश्चनहृनेतरवदनादिलिङ्गोऽन्तःकरणपक्षोभरूषः कामोद्धवो वेगो गात्रमकम्पपरसरेदसंदषटीष्पुटरक्तनेत्रादिशिङ्खिः क्रोधोद्धगो वेगस्नं काम- क्रोधोद्धवं वेगं उत्सहते प्रसहते सीदं प्रसहितुं युक्तो योगौ सुखी चेह

टके नर; २३॥

९२ भरीमद्धगवद्लीता- [पञ्चमोऽध्यायः]

कथंमूतश्च ब्रह्मणि स्थितो ब्रह्म परा्मोतीत्याह- योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिय यः स॒ योगी बहमनि्णं बह्मभूतोऽभिगच्छति २४ योऽन्तःसुखोऽन्तरात्मान सुखं यस्य सोऽन्तःसुखस्तथाऽन्तरेवाऽऽत्मन्याराम आक्रौडा यस्य सोऽन्तरारामस्तथान्तरात्मैव ञ्योतिः प्रकाशो यस्य सोऽन्त- उर्योतिरेव ईशः योगी ब्रह्मनिवाणं ब्रह्मणि निरों मोक्षामिह जीवन्नेव द्रह्मभूतः स्नाधगच्छाति भामोति २४॥ च-- टभन्ते बल्लन्‌वाणमुषयः क्षणकल्मषाः छन्नद्रधा यतात्मानः स्वभूताहूत रताः २५

ठऊभन्ते ब्रह्यनबण माक्षप्रषयः सम्यग्द्िनः सन्यासिनः प्षीणकस्पषाः क्षाणपापाददाषार्छनदषाटनसन्नया यतात्मानः सयतान्द्रयाः सवभूतहिते रताः सर्वषां भताना हित आुकूटय रता आहसका इत्यथः ।॥ २५॥ ष्क च-- कामक्रोपवियुक्तानां यतीनां यतचेतसाम्‌ अभितो बह्लानिर्ाणं दतत विदितात्मनाम्‌ २६

कामक्रोधवियुक्तानां कापर क्रोधश्च कामक्रोध त।भ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानामाभेत उभयतो जीवतां मतानां ब्रह्मनिवाणं मोक्षो वतेते, विदितात्मनां भिदितो ज्ञात आत्मा येषां ते विदितः त्मानस्तेषां बिदितासमनां सम्यग्दिनामित्यथेः २६॥

सम्यग्दशननिष्ठानां संन्यासिनां सचोमुक्तिरुक्ता कभयोगथरेश्वरा पितसव भावेनेन्वरे ब्रह्मण्याधाय क्रियमाणः स्वञयुद्धिज्ञानभाक्तिसनैकमेसन्पासक्रमेण मोक्षायेति भगवान्पदे पदेऽत्रगीदर्ष्यति अथेदानीं ध्यानयोगं सम्यग्द्च- नस्यान्तरङ्कः विस्तरेण वक्ष्यामीति तस्य सूत्रस्थानीयाञश्छकानुपदिशति स्म- स्पशौन्छत्वा बहिवाह्यांशकषुशेवान्तरे भ्रवोः प्राणापानौ समौ रत्वा नास्नापषन्तरचारिणो २७ सशाञ्न्दादीन्छृत्वा बदहिबाद्याञश्रो्ादिदररिणान्तवुदधौ म्वेशिताः

[पञ्चमोऽध्यायः] श्रीमरछाक रभाष्यसमेता ९३

ब्दादयो विषयास्तानचिन्तयतो बाह्या बहिरेव कृता भवान्ति तानेवं बहिः छत्व चश्षथेवान्तरे भुवोः, कृतवेत्यलुषज्यते तथा पराणापानौ नासाभ्यन्त- रचारिणो समौ कृत्वा २७॥ [+ विषु [> ¢^ _ भ्् यतेन्दियमनोवुद्धिमुनिमोक्षपरायणः विगतेच्छाभयक्रोधो यः सदा मुक्तं एव सः २८ यतेन्दिय इति यतेन्द्ियमनोबुद्धिय॑तानि संयतानीद्धिपाणि मनो बुद्धिश यस्य यतेन्दियमनोवृद्धिमननान्मुनि; संन्यासी मोक्षपरायण एवं देहसं- स्थानो मोक्षपरायणो मोक्ष एव परमयनं परा गतियंस्य सोऽयं मोक्षपरायणो मनि्वेत्‌ | विगतेच्छाभयक्रोध इच्छा भयं करोधधेच्छाभयक्रोधास्ते @ # [१ विगता यस्मात्स विगतेच्छाभयक्रोधः एवं वतेते सदा संन्यासी मक्त एव सन तस्य मोक्षोऽन्यः करंग्योऽस्ति २८ एवं समादितचित्तेन कि विज्ञेयमित्युच्यते-- 4 {अ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्‌ (५ (4 9 (4 [6 [ज सुदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति २९ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासक्यां भीष्पप- ^~ [१ (^~ [8 ^ (3 वेणि श्रीमद्धगवद्रीतासूपनिषत्सु ब्रह्मविद्यायां योगश्ासच श्रीकृष्णाजनसंवारे संन्यासयोगो नाम पञ्चमोऽध्यायः ५॥

भोक्तारं यज्ञानां तपसां कतुरूपेण देवतारूपेण सवेलोकमहेश्वरं सर्वेषां रोकानां महान्तमीग्वरं सवेलोकमहेश्वरं स॒हदं सवभूतानां सवेमाणिनां मल्युप- कारनिरपेक्षतयोपक्रारिणं सवभूतानां हृद यश्चयं सवेकमफलाध्यक्षं सव्रमत्ययसा, किणं मां नारायणं ज्ञात्वा शानत सवेसंसारोपरतिमृच्छति पराति २९ इति श्रीमत्परमहसपरित्रानकाचायैगोविन्द्भगवतपूज्यपादशिष्यश्रीमच्छं- करभगवतः कृती श्रीमवद्रीतामाप्ये प्रकृतिगर्भो नाम पञ्चमोऽध्यायः

१८छ क्च, र्‌ ज्ञातारं क. छ, “प्नोतीति।

९४ भ्रीमद्धगवहीता- [पषठोऽध्यायः]

अथ पष्टञध्यायः।

>

भ्रीभगवानवाच-

अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दशनं परत्यन्तरङ्गस्य मूत्रतः श्लोकाः स्पशान्छृखा बहिरित्यादय उपद्िष्टस्तेषां वृत्तिस्थानीयोऽयं षष्ठोऽध्याय आरभ्यते ततर ध्यानये,गस्य बहिरद्खः कर्मेति य्रदधचानयोगारोहणासमथे- स्ता्रहस्थेनाधिकृतेन कव्यं कभत्यतरतत्स्ंति ननु मिमं ध्यानयोगारो- हणस(माकरणं यावताऽुषठेयमेव विहितं कम यावञ्जीवम्‌ नाऽऽररक्षोमुने- योगं कमे कारणमुच्यत इति विशेषणादारूढस्य शमेनेव॒सेबन्धकरणात्‌ आसरुक्षोरारूढस्य शमः कमं चोभय कतेव्यत्वेनामिपरतं चेतप्यात्तदाऽऽरुर ्षोरारूढस्य चेति शमकमविषयभेदेन विक्षेपणं विभागकरणे चानथेक स्यात्‌

तत्राऽऽ्रमिणां कथिद्रोगगाररकषुभेवत्यारूढशथच कथिदन्ये नाऽऽररकषत्रो चाऽऽरूढस्तानपेक्ष्याऽऽरुरक्षोरारूढस्य चेति विशेषणं व्रिभागकरणं चोपप्चत एवेति चेत्‌ न, तस्म॑वोति वचनात्‌ पुनर्योगग्रहणाच योगारूढस्येति आसीप्पू॑योगमाररुकषुस्तरवाऽऽरूढस्य शम एव करव्यं कारणं योगफलं ्रस्युच्यत इति अतो यातत्जीवं कतन्यत्वपाद्निः कस्यचिदपि कणः, योगविभ्रष्टवचनाच्च गृहस्थस्य चेत्कधिणो योगो वरितः षष्ठेऽध्याये योग विभ्रष्टोऽपि कभगतिं कमफल प्रामोर्तति तस्य नज्ञाशङ्काऽनुपपन्ना स्यात्‌ अवयं हि ठृत कम काम्यं नित्यं वरा मोक्षस्य नित्यलरादनारभ्यतवे स्वं फल

मारभत एव्र

नित्यस्य कमणो वेद्भमाणावरबुद्धलात्फटेन भवितव्यमित्यतोचामान्यथा बेदस्यौनयंयैत्वप्रसङ्कादिति कमणि सत्युभयव्रिभ्रष्टवचनमयेवत्कपणो शिभ्रशकरारणानुपपत्तः।

कम कृतमीन्वरे संन्परयेत्यतः कतरि कम फलं नाऽऽरभत इति चेत्‌ नेश्वरे संन्यासस्याधिकतरफल्रेतुलरो पपत्तेः मोक्षायैवेति चेत्स्वकम॑णां कृता- नाभीन्वरे न्यासो मोक्षाम॑व फटान्तराय योगसाकष्तो योगाच्च भिथ्रष्ट इत्य- तस्तं प्रति नाशाशङ्कग युक्ंवेति चेत्‌ एकाकी यतचित्तातेमा निराशःरष-

क. घ. 'स्याऽऽनथक्यप | २कृ, स्च, ^त्क्मणो।

[षष्ठोऽध्यायः] शरीमच्छकरभाप्यसमेता ९५

[3 ^

रग्रहः ब्रह्मचारिव्रते स्थितः इति कमसन्यासव्रिधानात्‌ चात्र ध्यान. काले स्रीसहायत्वाशद्म येनेकाक्तिसं विधीयते गृहस्थस्य निरार्चीरपरि- ग्रह इत्यादिवचनमनुकूटम्‌ उभयविभ्रषटपश्नानुपपन्तेश्च अनाश्रित इत्यनेन कर्मिण एव सन्यासितवे योगितव चोक्तं भतिषिद्धं निरमेरक्रियस्य सन्या सित्वं योगित्वं चेति चेत्‌ ध्यानयोगं भति बहिरङ्गस्य सतः कमणः फटा काङ्नक्षासंन्यासस्तुतिपरत्वात्‌ केवलं निरपनिरक्रिय एव संन्यासी योगी तहिं कम्यपि कमैफलासङ्ग संन्यस्य कमंयोगमनुतिष्टन्सचशद्च्थं संन्यासी योगौ भवतीति स्तूयते चैकेन वाक्येन कम॑फलासङ्गसं- न्यासस्तुतिशतुथोश्रमपरतिषधश्चोपपथ्ते प्रसिद्धं निरपैरक्रियस्य परमाथ- संन्यासिनः श्रतिस्मृतिपुराणतिहासयोगक्षाद्ेविहितं सन्यास्ित्वे योमित्वं प्रतिषेधति भगवान्‌ स्रव चनविरोधाच्च

स्वकर्माणि मनसा संन्यस्य ' नेव कुवन्न कारयन्‌ ' (अस्ति ' मौनी संतुष्टो येन केनवित्‌। आनतः स्थिरमतिः ! ' बिहाय कामान्यः सवौनपुमाश्ररति निस्पृहः सवारम्भपरित्यागी ' इति तत्र तन्न मगवता स्ववचनानि द- तानि तेविरुष्येत चतुथौश्रमपरतिपेधः तस्मान्युनेर्योगमारुरक्ोः परतिपननगारै- स्थ्यस्या्रिहोत्रादि फलनिरयपेक्षमनुष्ठीयमानं ध्यानयोगारोह्णसाधनलं सच्च. शुद्धद्वारेण प्रतिपद्यत इति संन्यासी योगी चाति स्तूयते--

अनाश्रितः कर्मफलं का कम करोति यः। सन्या योगी चन निरभिनं चाक्रियः॥१॥ अनाभ्रितो नाऽऽभ्रितोऽनाभितः कं कम॑फलं कर्मणः फलं कर्मफलं यत्त- दनाभ्रितः कमंफठतृप्णारदित इत्यथैः यो हि कम॑फटतृष्णावान्स कमंफलमा- भरितो भवत्ययं तु तद्विपरीतोऽतोऽनाधितः कम॑फलमेवभूतः सन्का५ कतेव्यं नित्यं काम्यविपरीतमम्निधेचादिकः करोति निवेपेयति यः कथिदीद्शः कभा कर्यन्तरेभ्यो विशिष्यत दृयेवमथमाह सन्यास योग चेति। सं. न्यासः परित्यागः यस्यास्ति संन्यासी योगी योगशचित्तसमाधानं यस्यासिति योगी चेत्येवं गुणसंपतनोऽये मन्तव्यो केवलं निरभ्निर क्रिय एव संम्यास। योगी चेति मन्तस्यः निगैता अग्नयः कमोङ्गमूता यस्मात्स

९६ श्रीमद्धगवहीता- [षष्ठोऽध्यायः]

निरभिरक्रियश्ानम्निसाधना अप्यवि्यमाना;ः क्रियास्तपोदानादिका यस्या- सावक्रियः १॥ ननु निरमेरक्रियस्॑व श्रतिस्मृतियोगशास्ेषु संन्यासित्वं योगित्वं प्रसिद्धं कथमिह सश्नेः सक्रियस्य संन्यासित्वं योगि चापरसिद्धमुच्यंत इति नैषः दोपः कयाचिद्गुणस्योभयस्य सपिपाद्यिपितत्वात्‌ तत्कथं कर्म- फलसकरपसंन्यासास्संन्यासितय योगाङ्गत्वेन कमौनुष्ठानात्कमेफटसंकसपस्य वा चित्तविकषेपेतोः परित्यागाद्नोगितं चेति गौणमुभ५ पुनगंख्यं सन्या. सित्वं योगित्वं चाभिमेतमित्येतमर्यं दशेयितुमाह-- [न्‌ ग. „9 ~ ^ सन्याक्ताम्‌।ते प्राहुयग (वद्ध पाण्डव (क (4) ~, न्यसन्यस्तसंकल्प योगं! भति कश्चन

#, ये सयेकमतत्फलपरित्यागलक्षणं परमार्थसन्यसमिति माहु; शरतिस्मृति-

विदो योगं कर्मानुष्ठानलक्षणं तं परमाभ॑सन्यासं विद्धि जानीहि हे पाण्डव कभ्योगस्य परत्तिलक्षणस्य तदिपरीतेन निषत्तिरक्षणन परमाथ सन्यासेन कीदशं सामान्यमङ्गीकरत्य तद्धाव उच्यत इत्यपेक्षायामिद मुच्यते असि परमायसंन्या- सेन सादृश्यं कतदरारकं कपैयोगस्य यो हि परमाथेसन्यासी त्यक्तसर्वैकमैसा- धनतया समैकभेतत्फ छातरेषयं संकस्पं पटततिदेतुकामकारणं संन्यस्यति अयमपि कर्मयोगी क्म ड्ाण एव फलवरषयं संकरपं संन्यस्यतीत्यतमर्थंदृश्यन्नाह्‌ हि यस्मादसंन्यस्तसंकस्पोऽसंन्यस्तोऽपरित्यक्तः फटविषयः संकरप)ऽभि- सधिर्येन सोऽसन्यस्तसंकस्पः कथन क्थिदपि कृमौ योगी समाधानवानभ- वति संभवतीत्यथैः फलसंकल्पस्य चित्तविक्षपतुत्वात्‌ तस्माधः कथन कमी संन्यस्तफलसंकस्पाो भवेत्स योगी समाधानवानविक्षिप्तचित्तो भवेचित्तविक्षपहेतोः फलसंकरपस्य संन्वस्तत्वादित्यमिषायंः एवं परमाये. संन्यासकमेयोगयोः कतृदररकं संन्यास्समान्यमपेकष्य ^ यं संन्यासमिति प्राहु योगं तं विद्धि प्ण्डव इति कम॑नगस्य स्तुत्र्थ सन्यासत्वरुक्तम्‌ २॥

१. क्ष, चप २८. म, "व्यते 1 तैः | लग. घ, ज्व, तिवाद्‌ यो°। ष. छ. °रपिष्यना० पकृ. ष, धयः योम] गत्वेन कमनु्टनातक्मफडतकल्यस्य वा वितत. दिकषिपदैतोः पलितयागायोगित चेति पन्या पित्वं चेत्यभिपरेतमृच्यते ए०। प, 'प्रम्यमर |

{ष्ठोऽध्यायः] श्रीमच्छाकरभाष्यकपेता ९७

1

ष्फरालग्रेस्य फलनिरपेक्षः कषेयोगो बहिशङ्गः साधनमिति तं संम्यासत्वेन श्टलवाञ्युना कम योगस्य ध्यालयोमसाधनत्वं दश्यति-- भररक्षोमृनेर्योगं कमं कारणमुच्यते योगारूढस्य तस्येव शमः कारणमुच्यते # आररक्षोरारोदुमिच्छतोऽनारूढस्य ध्यानयोगोऽवस्थातुपरक्तस्थवेस्यथः कस्माऽऽ्दरतोयुनेः कमफरून्यङ्सिन सत्यथ; किमारर्षोरयोगं कम कारणं साधनभुच्यते योमारूढस्म पुनस्तस्येच स्म उपशमः समेकमभ्यो निषत्तिः कारणं योगारूढत्वस्य साधनमुच्यत्त इत्यथः यावच्रावत्कमभ्य उपरमते तावत्तावाक्रायासस्य जितेन्द्रियस्य चिं समाधीयते तथा सति सङ्खटिति मोको भक्ति तश्रा चोक्त व्य्ाक्नेन-- «सादश बाद्यणस्मास्ति विं यथेकेता समस सरयता खरं स्थितिदण्डनिधानमामवं वस्तत्रथोपरमः जियाभ्यः इति अथेदानीं कद्रा योमारूढो मनबतीत्पुस्मरत- यदा हि नेन्डियाथषु कर्मस्वनुषज्जते सरवसेकल्पसन्यासी योगारूढस्तदेच्यते यदा समाश्रीयमाङ्गचित्तो रोगी दन्दियार्थष्विद्धियाणामथाः शब्दादयस्ते- ष्विद्दियारथषु कमसु नित्यनेपित्तिककाम्य्रपरतिषिद्धेषु प्रयोजनाभाव्रबुद्धथा नानुषनज्नतेऽनुषङ्ख कतेन्यताबुद्ध करोतीतययथः सवेसकर्पसंन्यासी सवा. ज्संकरपनिक्ममृत्राेकामहेनुन्सन्यसितुं ही खमस्येति सवस स्पसन्यासी योगा- षटदः प्रयोग इत्सेतक्तदा तरिमन्काल उच्यते सवेसंकस्पसेन्यासीति बचना स्स्षीथ सामान्त्वाणि कमणि सेन्यसेदिस्यथेः संकसपमूरा हि सर कामाः-- संकस्पवूरः कमो वे यत्ताः सकखसमनाः काम जानिते मूढं संकरं हि जायते स्वां संकरयिष्यामि तेन मे.न भव्रेष्यापि॥ "' इत्यादितः

१. छ. शपिध्दरोरनाः छ. (कस्थेत्य० २२, छ. श्त्पातििलि |. छ, श्नि पभू १९३

९८ श्रीपद्धगवद्ीता- [ षष्ठोऽध्यायः ]

सर्वकामपरित्यागे समैकरममसन्यासः सिद्धो भवति यथाकामो भवति तत्क्रतुभवति यत््रतुभेवति तत्क कुरुते '› इत्यादिश्र तभ्यो यद्यद्धि कुरुते कमं तत्तत्कामस्य वेष्टितम्‌" हइत्यादिस्मृतिभ्यश्च न्यायाच्च हि सषेसकल्प-

यासे कथित्सपन्दितुमपि शक्तः तस्मात्सवेसकल्पसन्यासीति वचनात्सव।. न्कामान्सर्वाणि कमणि त्याजयति भगवान्‌ 9

यदैवं योगारूढस्तदा तनाऽऽत्माऽऽत्मनो द्धतो भवति संसारादनेथेजातादतः- 9७, उद्धरदत्मनाऽ.तसान नाऽऽत्मानमवसादयत्‌ ७७ आलत्मव दयात्ना वन्धुरात्मव रपृरस्मनः॥ ५॥ उद्धरेर्संस(रसागरे निमग्रम(त्मनाऽऽत्मानं तत उदुध्वं हरेदुद्धरेधोगारूढता- मापाद्यदित्यथ; नाऽऽर्मानमवसादयेन्नाधो नयन्नाधो गमयेत्‌ आत्मिव हि यस्मादात्मन बन्धुः न्यः कशिद्वन्धुय; संसारमुक्तये भवति बन्धुरपि तावन्पोक्षं परति परतिक्रूट एव सेहादिबन्धनायतनत्वात्तस्माचुक्तमवधारणमात्मेव हवात्मनो बन्धुरिति आलतत रिपुः शघरयोऽन्योऽपकारी बाह्यः शत्रुः सोऽप्या- त्मपरयुक्त एतेति गुक्तमेवावधारणमास्मेव रिपुरात्मन इति ५॥ आत्मैव बन्धुरात्मैव रिपुरात्मन इत्युक्तं तत्र क्षिलक्षण अमनो बन्धुः किंलक्षणो ब{ऽऽत्मनो रिपुरित्युच्यते- = प) ~ वन्पुरात्माऽऽत्मनस्तस्य येनाऽऽत्मेवाऽऽत्मना जितः तवै ~ग > अनत्मनस्त॒ शन्ुतव वर्तताऽऽत्मव शनवत्‌ & बन्धुरात्माऽऽत्मनस्तस्य तस्याऽऽत्मनः; स॒ आत्मा बन्धुर्येनाऽऽत्मनाऽऽत्मेव नित आत्मा कायंकरणसेघातो येच वक्षीकृतो जितेन्द्रिय इत्यथैः अनात्मन. स्त्वजितात्मनस्तु शतत शतरुमाे वर्तेताऽऽत्मेव शात्ुवच्यथाऽनात्मा शत्रुरात्मनोऽ- पकार। तथाऽऽत्पाऽऽत्मनाऽपक्रारं वततत्यथंः जंतात्मनः प्रशान्तस्य परमात्मा समाहृतः |, त्‌ 8 शीतोष्णसुखदुःखेषु तथा मानापमानयोः जितारपन इति जितात्मनः कार्यकरणादिसंघा्त अत्मा नितौ

~---------

१क. व. छ. श्वत स.ग. ध. क्ष. `येत्‌। क. छ. भत्माऽऽलः क, छ, बाऽऽत्माऽऽलस क, नावमा |

[ष्ठोऽध्यायः] भरीमच्छांकर माण्यसमेता ९९

येन जितात्मा तस्य जितात्मनः प्रशान्तस्य मरधरन्नान्तःकरणस्य सतः; सन्या [43 [3 [कप्‌ धिनः परमास्ा समाहितः साक्षादात्पमात्रेन वतेत इत्यथैः रिच शी तोष्णसु- खदुःखेषु तथा मानेऽपमाने मानपमानधोः पूनापरिभवयोः

[49 अभ

ज्ञानावज्ञनतुप्।सा कूटस्था वजतान्दुधः युक्तं इत्युच्यत यमा प्मठ्ष्टर्मकाच्रनः॥ < ्ानेति ज्ञानजिङ्ञानतृक्ात्मा ज्ञानं शास्रक्तपद्‌।थानां परिज्ञानं, विज्ञानं तु शासतो जातानां तयेव सानु भवकरणं ताभ्यां ज्ञानविज्नानाभ्यां तृप्तः संनता- ठपत्यय आत्माऽन्तःकरणं यस्य ज्ञानविज्ञानतुप्तात्मा कुटस्थोऽप्रकम्प्यो भव- तीद्यथैः विजितिन्द्ियश् | इटशो युक्तः समाहित इति उच्यते कथ्यते | मोगी समोष्टाहमकाश्चनो लोषटामकाश्चनानि समानि यस्य समल सुभरकाश्चनः रिंच-- सुहन्मितायुंदासीनमध्पस्थद्रेष्यवन्धुषु साधुष्वपि पपिषु समबुद्धिविंशिष्यते 9 ४५३ कै # ® के ०२१ 9 सुहदित्यादि शछोकाधैमेक पदम्‌ सुहृदिति भर्युपक।रमनपेक्ष्योपकतां मित्र लेहवान्‌ अरिः शत्रुः उदासीनो कस्यचित्पक्षं भजते मध्यस्थो यो विरुदधयोरुभयोर्हितेषी द्ेप्य आत्मनोऽपियः बन्धः सवन्धीत्येतेषु साधुषु शाख्रानुवतिष्वपि पपेषु प्रतिषिद्धकारिषु सर्वष्ेतेपु समवुद्धिः कः रकिकर्मे- स्यव्यापृतबुद्धिरित्यथेः विशिष्यते विमुच्यत इति वा पाठान्तरम्‌ योगारू- हना सर्वेषापयघरुत्तम इत्पथः अत एवृपुत्तपफलमरहये-- योगी युञ्जीत सततमात्मानं रहमि स्थितः एकाकी यतचित्तासा निराशीरपरिग्रहः १०॥ ` योगी ध्यायी युञ्जीत समादध्यात्सत५ सवदाऽऽत्मानमन्तःकरणं रहस्ये. कान्ते गिरिगुहादौ स्थितः सनेकराक्यसहायः रहा स्थित एकाकी चेति विशेषणात्सन्यासं कृल्रेत्यथः यतचित्तासमा चित्तमन्तःकरणमात्मा [क 4 ^ ^^ वे [+ ^ देहश्च संयतां यस्य यतचित्तात्मा निराीवीततुष्णोऽपरिग्रहश्च परिग्रह

१ख.न.छ.्ष. द्दिति।२व.ग.घ. क्ष. "ति पा।

१०० श्रीमद्वगवद्रीता- [ षष्ठोऽध्यायः }

रहित इत्यथः संम्यासिस्वेऽपि त्यक्तसर्वपरिग्रहः सन्युञ्जातित्यथेः १० अयदानीं योगं युञ्जत अआसनाष्यरविशरादीनां योगस्मधनतेन नियमो वक्तव्यः प्रा्तयोगंरक्षणं ततफलादि चेत्यत आरभ्यत तत्ाऽऽसनमेव ताव. त्प्रथममुच्यते-- शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः नासुच्छ्ितं नातिनीचं वेटाजिनकुशोकत्तरम्‌ ११ शुचौ श्रद्धे विविक्ते सम्वत; संस्कारतो वा देक स्थाने प्रतिष्ठाप्य स्थिर मचर्टनमात्मन आसनं नाह्युच्छ्ति न्मतीयोच्छतं नाप्कतिनी चं तश्च चैलाजिन कुशो्तरं चैरमजिनं कुशाश्चो्तरे यर्मश्रासने तदासने वैलाजिनकुशोत्तरं वाठ- क्रभादविपरीतोऽत्र क्रमशरैलादीनाम्‌ ११॥ प्रतिष्ठाप्य किम्‌- तत्रैकाग्रं मनः छष्वा यतचितेन्दिथकरिषः उपविश्याऽसने युञ्ज्यायोगमात्मविशद्धये ‰२॥ तत्र तस्मिक्नासन उपविर्य योगं युञ्ज्यात्‌ कथं, सैविषयभ्य उपसहैरय- काग्रं पनः कृत्वा यततचित्तेन्द्रियक्रियः, चित्तं चेन्द्रियाणि चित्तेद्धियानि तेषां क्रियाः संयता यस्य यतचिततेद्धियक्रियः। किमर्थं योगं युज्ज्या- दित्याहाऽऽ्मविश्ुदधयेऽन्तःकरणस्य विद्युद्धयथैपिःत्येतत्‌ १२ बहममासनमूक्तमधुन। शरीरधारण कथम्ित्युच्यते- समं कायशिरोग्रीवं धारयन्न चं स्थिरः संपक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्‌ १३ सपं कायशिरोग्रीवं कायश्च शिरश ग्रीवा कायश्चिरग्रीवं तत्समं धारयन्न- चलं सप्र पास्यतश्चलनं संभक्ट्यतो त्रिशिनष्टे अचरमिति रथिरः स्थिरो मृत्वेरयथेः स्वं नासिकाभ्रं समेधय सस्यक्ये्षणे देनं सेवेतीकसन्वो पो दरष्व्यः हि स्वनपतसेका्रसमेक्षभमिह विधिरित किं तदि चभुकेे्िसनि. पातः चान्तःकरणसभाधानःपेक्षो किवक्षितिः स्वनासिकाञ्जसंरेक्षणमेक

०.

१्क.घ. हितः | क. गिम

पस्य 1 ४क.च. छ, ष्टमा पुष. क्ष, (र ६स.गष,

ति त्य क्‌, छ. क्च, ग्यः

[षष्ठोऽध्यायः] भ्रीमच्छौकरभाप्यसमेता १०१ चेकिक्षितं मनस्तत्रैव समाधीयत नाऽऽत्मनि आत्मनि हि मनसः समाषानं कहवत्यास्मसंस्थं मनः कृत्वेति तस्मादिवकब्द रे पेनाश्णोरैषटिसिनिषात रक सर्षे्युच्यते। दिशश्वानवलोकयन्दि शं चावलोकनमन्तर ऽकुव॑भरिरयेतत्‌।। ९३। रिच-- प्रशान्तात्मा विगतणीवलह्नचारिवते स्थितः मनः संयम्य मित्तो युक्त आमीत मत्परः १४॥ प्रशान्तात्मा प्रकषण चान्त आत्माऽन्तःकरणं यस्य सोऽयं प्रशन्तत्मा विगनभीर्विगतभयो ब्रह्मचारिव्रते स्थितो ब्रह्मचारिणो व्रतं ब्रह्मचयं गुरुञयभ्र- कामिश्ठायुक्त्यादि तस्मिन्स्थितस्तदयुष्ठाता भवेदित्यर्थः; किंच मनः संयम्य मनसो हचतीरुकसंहुत्यस्येतन्पाचन्तो मयि परमेश्वरे चित्तं यस्य सोऽयं भडित शुक्तः समाहितः सन्नासीतोपविषेन्मत्परोऽदं परो यस्य सोऽयं मत्परः भर्वति किदरामी स्ीचित्तो तु ज्ियमेव परत्वेन गृहाति, तं राजानं महादे वाऽयं तु मिलो मत्परश्च १४॥ अथेदानीं योगफलमुच्यते--

युञजनेवं सदाऽऽत्मानं योगी नियतमानसः शान्ति निर्वाणपरमां मत्संस्थामपिगच्छति १५ युञ्जनसमाधानं इवेव यथोक्तंन विधानेन सदाऽऽत्मानं योगी निद मनसो नियतं संयतं मानसं मनो यस्य सोऽयं नियतमानसः शान्तिप्ुपरहिं निवाणपरमां निबोणं मोक्षस्तत्परमा निष्ठा यस्याः शान्तेः सा निर्बाणपरषा तां निबांणपरमां मत्संस्थां मदधीनामधिगच्छति भराम्नोति ६५

इदान योगिन आहारादिनियम उच्यते-- नात्यश्वतस्तु योगोऽस्ति सेकान्तमनश्रतः चातिस्वभरीलस्य जाग्रतो नैव चाजंन १६

नत्य्नत आत्मसंमितमन्नपरिमाणमतीत्याश्नतोऽत्यश्नतो योन्मेऽस्ति, न॑ चैकान्तमनश्नतो योगोऽस्ति ^ यदु वा आत्मसंमितमन्नं तदवति तमन हिनस्ति,

१०२ भ्रीमद्धगवद्वीत- [षष्ठोऽध्यायः]

यद्मूयो हिनस्ति तश्रत्कनीयो तदवति इति श्रुतेः तस्मराग्रोगी ` नाऽऽत्म- संमितादज्नादधिकं न्यूनं वाऽश्नीयात्‌ अथ वा योगिनो योगज्ञा परिपठिता- द्मपरिमाणादतिमात्रमश्चतो योगो नासि |

उक्तं हि--“ अधेमश्नस्य सव्यञ्जनस्य तृतीयमुदकस्य तु वायोः संचरणार्थ तु चतुथ॑मवशेषयेत्‌ इत्यादि परिमाणम्‌ तथान

चातिस्वभ्रश छस्य योगो भवति नेव चापिमात्र जाग्रतो योगो भवाति चायुन। १६॥ कथं पुमयागो भवतीत्युच्यते--

युक्ताहारविहारस्य युक्तचेष्टस्य कमसु युक्तस्वभावबोधस्य यागो भवति दुःखहा १७

युक्ताहारविहारस्याऽऽहियत इत्याहारोऽनने विहरणं विहार; पादक्रमस्तौ युक्तो नियतपरिमाणो यस्य तथा युक्तचेष्ठस्य युक्ता नियता चेष यस्य कमसु तथा युक्तस्वमादबोधस्य युक्तो स्व्रधावबोधश्च तौ नियतकाटौ यस्य तस्य युक्ताहारविहारस्य युक्तवेष्टस्य कमसु युक्तस्वप्नात्रबोधस्य योगिनो योगो भवति दुःखदा दुःखानि सर्वाणि हन्तीति दुःखहा सवेसंसारदुःखक्षयकृ्योगो भवतात्यथः १७ अथाधुना कदा युक्तो मव्रदीव्युच्यते - यदा विनियतं चित्तमात्मन्येवावतिष्ठते निःस्पृहः सर्वकरामेया युक्त इत्युच्यते तदा १८ यदा विनियत चित्तं विशेषेण नियतं सयततमेकाग्रतापापन्नं चित्तं हित्वा बाष्यचिन्तामात्पन्येव केवलेऽवातिष्ठते स्वात्मनि स्थितिं रमत इत्यथेः। निःसृ स्ैकामेभ्यो निगेता दृष्टा्टविषयेभ्यः स्पृहा तृष्णा यस्य योगेनः युक्तः समाहित इत्युच्यते तरा तस्मन्कार १८ तस्य योगिनः समाहितं यच्चित्तं तस्योपमोच्यते-- म. यथा दीपो निवातस्थो नेङ्गते सापमा स्मूता योगिना यतचित्तस्य युञ्जतो योगमात्मनः १९.॥ यथा दीपः भदीपो निवातस्थो निवात वातवर्भिते देर स्थितो नेद्खनते चरति सोपमोपमीयतेऽनयेत्युपमा योगङ्ञेधित्तपरच।रदाशं भः स्पृता चिन्तिता

कृ, स्थाने।

[षष्ठोऽध्यायः] श्रौमच्छांकरभाष्यसमेता १०९

योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्चतो योगमनुतिष्ठतत आत्मनः समा- पिमनुतिष्ठत इत्यथः १९॥ एवं योगाभ्यास्वलादेक्रीभूतं निवातपदीपकसं सत्‌- यत्रोपरमते वित्तं निरुद्धं यांगस्तवया यत्न चैवाऽऽ्मनाऽऽ्मानं पश्यन्नात्मनि तुष्यति ॥२० यत्र यस्मिन्काल उपरमते चित्तमुपरति गच्छति निरुद्धं समैतो निवारितभचारं योगसेवया योगानुषठानेन यत्र चैव यरिभश्च काट आत्मना समाधिपरिश्द्धेना- न्तःकरणेनाऽऽत्मानं परं चैतन्यज्योतिःसखरूपं पहयनुपलभमानः स्व एवाऽऽ- त्मनि तुष्यति तुष्टं भजते २० किच-- सुखमात्यन्तिकं यत्तेदुवृद्धिग्राह्यमतीन्दियम्‌ वेत्ति यत्र चैवायं स्थितश्वछाति तखतः २१ सुखमात्यन्तिकमत्यन्तमेव भवतीत्यात्यन्तिकमनन्तमित्यथः यत्तद्बुद्धिः ग्राहं बुद्धयेवेन्द्रियनिरपेक्षया श्यत इति बुद्धग्रा्ममतीन्दरियमिन्दियगोचरातीत- मविषयजनितमित्यथैः वेत्ति तदीदृशं सुखमनुभवति यत्र यस्िन्काछे च, एव, अयं विद्रानात्मस्वरूपे स्थितस्तस्माननैव चलति तच्छतस्तत्वस्वरूपान्न भच्यवत इत्यथैः २१ किंच-- यं ठभ्ध्वा चापरं छां मन्धते नाधिकं ततः यस्मिन्स्थितो दुःखेन गुरुणाऽपि विचाल्यते २२॥ यं छन्ध्वा यमात्मामं ग्धा प्रप्य चापरमन्यल्लाभान्तरं ततोऽधिकम- स्तीति मग्यते चिन्तयति यस्िन्नार्पमतत्छे स्थितो दुःखेन शस्- निपातादिलक्षणेन गुरुणा महताऽपि विचाटयते २२ यत्रोपरमत इत्याधार यावद्धिविशेषणेविशिष्ट आत्मावस्थाविशेषो योग उक्तः-~ तं विदादृदुःखसेयागवियोगं योगरज्गितम्‌ निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतस्ना २३॥ तं विद्यद्विनानीयादृदुःखसंयोगबियेनं दुःखैः सयोगो दुःखसंयोगस्तेन बि- [रि ण्परं लामा 1

१०४ श्रीमद्धगवद्रीता- [षठोऽध्या +]

धो दुःखसं्ोगमियोगस्तं दुःखसंयोगवियोगं मोग इत्येव संगतं तिरी वडक्षणेन विघयाद्विनानीयादित्वष॑ः योगफलमुपसंहृत्य पुनरन्वारम्भेण योग्य कहर्वच्यतो- च्यते निश्वयानिर्वदयोये।गसाभरनत्वविषानायेभ्‌ यथोक्तकरो योगे निश्च. येनाध्यवसायेन योक्तव्योऽनिर्िंण्णचतसा निर््रिण्णपरति्रिण्णं मिः तचेतस्तेन

^ ©

नि्रेदरहितेन चेतसा चित्तेनेत्यथः २३॥ क्षिच- संकल्पप्रपवान्कामास्त्यक्वा सवानरोषतः। मनिषेन्दिय्रामं विनियम्य समन्ततः २४ संकरपपभावान्सकस्पः प्रभवो यषां कामानां ते संकरपपरभवा; कासास्ता- स्त्यक्त्वा परित्यज्य स्बानरेषतो निर्टेपेन पिच मनसैव विवेकयुक्तनेन्दि यग्राममिन्ियसमुदाय विनियम्प नियमनं कृत्वा समन्ततः समन्तम्‌ २४ शनेः शनेरुप्रमेद्नुद्धया धृतिगृहीतया आमसंस्थं मनः रत्वा किंचिदपि चिन्तयत्‌ २५ शनैः शरै सदसोपसमेदुपरति कुयौत्‌ कय बुद्धया किंदिशिष्टया धूति शहीतया धृत्या पर्येण शृहीतया धुतिगृदीतया धेरचेण युक्तयेत्यथे; आत्मसंस्यमा- त्मनि संस्थितपरासमैव सवं ततोऽन्यत्किचिदस्तीत्येवमत्मसंस्थं मनः कत्रा किचिदपि चिन्तयेत्‌ एष योगस्य परम विभिः २५ ततेबमात्मसंस्थं मनः कतु त्तो योगी-- यतो यतो निश्चरति मनश्रश्चलमस्थिरम्‌ ततस्वतो नियम्थेतदासन्येष वशं नयेत्‌ २६ यततो यतो यस्मा्यस्माजिमित्ताच्छन्दादेर्िश्चरति नियच्छति स्त्रमावदोषा- न्मनश्चश्वष्टमत्यर्थं चलमत एवास्थिरं ततस्ततस्तस्मात्स्ाच्छन्दादेनिमिचचक्ि- यम्य तत्तन्निमित्तं याथात्म्यनिरूपणनाऽऽभासीङ्त्य वेराग्यभागनया चंतन्मन

आत्मन्येव वशं नयेदात्मवक््यतामापादयेत्‌ एवं भोगाभ्यासबायोगिन भत्मन्येव मकशाम्यति मनः २६

११. छ.केन। रक. ल. ग.छ. "मोऽ११;।

[षष्ठोऽध्यायः] श्रीमच्छांकरभाष्यसमेता। १०५

भरशान्तमनपं लेनं योगिनं सुखमुत्तमम्‌ उपेति शान्तरजसं ब्रह्मूतमकल्मषम्‌ २४७ म्रशञान्तमनसं प्रश्चान्तं मनो यस्य प्रश्ान्तमनास्तं प्रशान्तमनसं द्येन योगिनं सुखमुत्तमं निरतिश्चयमुप्युपगच्छति शन्तरजसं परह्षाणमोहादिङ्केश रनसमितेयथः ब्रह्मभूतं जीवन्युक्तं ब्रह्मेव सवेमित्येबनिन्रयवन्त ब्रह्मभूतमक- रपषमधमोदि वजितम्‌ २७ युञ्जनेवं सदाऽऽत्मानं योगी विगतकल्मषः सुखेन बहासंस्पशमत्यन्तं सुखमश्ुते २८ युञ्जन्निति युञ्न्नेवं यथोक्तंन क्रमेण योगी योगान्तरायव्जितः सद155- त्मानं विगतकरमषो विगतपापः सुखेनानायासेन ब्रह्मसस्पकचं ब्रह्मणा परेण संस्पश यस्य तद्रह्यसंस्परी सुख मत्यन्तमन्तमतीत्य वतेत इत्यत्यन्तमुच्छरषटं निर. तिश्नयमहुते व्याप्नोति २८ तवा इदानीं योगस्य यत्फटं ब्रह्यकत्वदशेनं स्वेससारविच्छेदकारणं तत्मद- शयेते-- सरवभुतस्थमात्मानं सर्वभूतानि चाऽऽतमनि ईक्षते योगयुक्तात्मा सवे्रसमदशनः २९ सर्वभूतस्थं सर्वेष रतेषु स्थितं स्वमात्मानं सव॑भूतानि च।ऽऽत्मनि ब्रह्मादीनि स्तम्बपयन्तानि सवेभूतान्या्मन्यकतां गतानीक्षते प्यति यागयुक्तासा सपाहितान्तःकरणः सवेत्रसमदश्नः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सवे भूतेषु सम निर्विशेष ब्रभात्भकत्वव्रिषयं दक्षेनं ज्ञानं यस्य सवेत्रसममद्‌ शनः २९॥ एतस्थाऽऽत्मकत्वदशनस्य फलमुच्यते-

यो मां पश्यति सवज्र सवं मयि पश्यति। तस्याह प्रणश्यामे सचमेन प्रणश्यति ३०॥

यो मां पश्यति वासदेवं सबेस्याऽऽत्मानं सवेत्र स्वषु मतेष सवै ब्रह्यादिभूतजातं मायि सगोत्मनि प्यति तस्येवमारस्^कत्वदकिनोऽहमी

षर क्ष. भेनिश्वयत्र | २क. छ. ठमष वमव क्ष, सस्थतमत्मान खमस | ९५ ^~

क, षृ वेकियातहत बः | ५)

१०६ श्रीमद्धगवद्रीता- [षष्ठोऽध्यायः]

श्वरो प्रणयामि परोक्षतां गपिष्यामि। सचे प्रणश्यति विद्वान्मम वासुदेवस्य प्रणदयति परोक्षी भवति तस्य मम चैकात्मक- त्वात्‌ स्वात्मा हि नामाऽऽत्मनः भिय एव भवति यस्माच्ाहमेव सवौत्मेक- त्वदश्ीं ३० सर्वरूतस्थितं यो मां भजल्येकतमास्थितः। > क्‌ ^ [4० सवेथा वतेमनाऽप स्र याग मयि वतते ३१ इत्येतत्प्वश्टोकार्थ सम्यग्द श्नमनृद्य तेत्फङं मोक्षोऽभिधीयते सवेथा सवेप्रकारेवेतेमानोऽपि सम्यग्दर्ी योगी मयि वैष्णवे परमे पदे वतेते नित्यमुक्त एव माक्ष प्रात केनवचत्पातिवध्यत इत्यथः॥ २१॥ किचान्यत्‌-- आत्मौपम्येन सर्वत्र समं पश्यति योऽन सुख वा यदिवादुःखं यागी परमो मतः॥३२॥ आत्मोपम्येनाऽऽत्मा स्वयमेषोधोय॑ते [ अनया | इव्युपमा तस्या + उष माया भाव ओपम्य तेनाऽऽ्ट्मौपम्येन स्मै सरभूतेषु समे तुर्यं पश्यति ऽन समं पदयतीत्य॒च्यते यथा मम॒ सुखमिषटं तथा सर्व॑ाणिनां सुखमनुकूलम्‌ वाशब्द्रर्थ यदि वा यच्च दुःखं मम प्रतिकूखमनिष्टं वथा तथा सवेमाणिनां दुःखमनिष प्रतिकूठमित्येवमात्मौपम्येन सुखदुःखे अनुकूल- मतिकूले तुरयतया समृतेषु समं पश्यति कस्यचित्मतिकूलमाचरत्य्दिसक इत्यथः एवमदहिंसकः सम्यग्दशेननिष्टः योगी परम उक्षो मतोऽभि- मतः सवेयागनां मध्ये ३२५ एतस्य यथोक्तस्य सम्यग्दशनलक्षणस्य योगस्य दुःखसंपा्चतामारक्ष्ं शुभरूषु्रुवं ततप्त्युपायम्‌- अजन उाच-- योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन एतस्याहं पश्यामि चचटत्वास्स्थितिं स्थिराम्‌ २३॥ योऽयं योगस्स्रया परोक्तः साम्येन समत्ेन है मधुसूदन, न, एतस्य # उपमाशब्द्‌ः करणसाधनो माकब्देन स्वार्थो गृह्यते एतदेव ध्वनयितुं रीकाकारेण उपमेनपम्यम्‌ इतिस्ार्थप्यनमतवटितं व्यास्यानं कतम्‌

संन गन्छन सष. पमा २क. ध. यतडइ | १. छ. तद्भवि।

[षष्ठोऽध्यायः] श्रीमच्छांकरभाष्यसमेता १०७

योगस्याहं पश्यामि नोपलमे चश्चत्वान्मनसः कि स्थिरामचखां स्थितिं प्रसिद्धमेतत्‌ २३२

चे्चलं हि मनः छृष्ण प्रमाथि बटदूदृदम्‌

तस्याहं निग्रहं मन्थे वायोरिव सुदुष्करम्‌ ३४

, चञ्चलमिति चञ्चलं हि मनः कृष्णेति कृषतेविरेखनायैस्य रूपं भक्तजन पापादिदोषाकषणाल्टरेष्णः केवलमत्यर्थं चश्चरं भमाथे प्रमथनशीलं ममभ्राति क्ञरीरमिद्धिसाणि विक्षिपति परव्रश्षी करोति किं बर्न केनचिन्नियन्तुं शक्यम्‌ किंच दृं तन्तुनागवदच्छेयं तस्यंवंभूतस्य मनसोऽहं निग्रहं निरोधं मन्ये वायोरि यथा बायोदुप्करो निग्रहस्ततोऽपि मनसो दुष्करं मन्य इत्यभिप्रायः ३४

श्रीभगवानुवाच एवमेतद्यया व्रवीषि- असंशयं महाबाहो मनो दुर्निग्रहं चलम्‌ अश्यासेन तु कौन्तेय वेराग्ेण गद्यते ३५ असज्ञयं नास्ति संशयो मनो निग्रहं चटपित्यत्र हे महावाहो घत्व. भ्यासेन त्वभ्यासो नाम चित्तममौ कस्यांचित्समानप्रत्यया्रत्तिधित्तस्य वैरग्यं नाम दृष्टाृष्टष्टमोगेषु दोपदशेनाभ्यासाद्रतष्ण्यं तेन वेराग्येण गृह्यते विक्षेप- रूपः प्रचारायत्तस्यव तन्मना गृह्यते नगृह्यते निरुध्यत इत्यथः ३५॥ यः पुनरसंयतात्मा तेन-- असंयतालसना योगो दृष्माप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ३६ अस॑यतालसनाऽभ्यासत्रैराग्याभ्यामस॑यत आत्मान्तःकरणं यस्य सोऽ यमसंयतात्मा तनात्तयतात्मना योगो दुष्ापो दुःखेन भराप्यत इति मे पतिः। यस्तु पुनवेश्यात्माऽभ्यासवैराग्याभ्यां वहयत्वमापादित अत्मा मनो यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि भरयत्नं कुवेता शक्यो उपायतां यथाक्तादुपायात्‌ ३६

क. ख,ग. द्य. त्त्छृष्ण | क. 'वत्प्वछं केः ।३ क. शक्यं वुर्िवारतात्‌) ख,ग. छ.क, "पि दुः

१०८ श्रीमद्धगयद्रीता- [ षष्ठोऽध्यायः ]

तत्र॒ योगाभ्यासाङ्ग करणेन परलोकेहलोकमािनिमिलानि कमीणि संन्य- सतीन योगक्िद्धिफलं मोक्षसाधनं सम्यग्दशरीनं भापठमिति यो. योममाग. न्मरणकाले चङिताचित्त इति तस्म नाशमाश्ङ्न्य- अनन उव(च- अयतिः श्रद्धयोपेतो योगबलितमानक्तः अप्राप्यं योगसंसिद्धिं कां गतिं ष्ण गच्छति ३७॥ अयतिरपरयत्नवान्योगमार्गे श्रद्धयाऽऽस्तिक्यबरुद्धथा चोपेतो योगादन्तका- केऽपि चरितं मानसं मनो यस्य चलितमानसो भष्टस्मृतिः सोऽप्ाप्य योगक्षसिद्धि यागफल सम्यग्दशेनं कां गतिं हे कृष्ण गच्छति ३७ किन्नोभयविभष्टश्छिन्नाभमिव नश्यति अप्रषिषठो महाबाही विमूढो ब्रह्मणः पथ ३८ कृचिदिति कचित्कि नोभयविथष्टः कर्ममागौयोगमागाच विभ्रष्टः संहिछलाभ्रमिव नश्यति किंवा नह्यत्यप्र्षटो निराश्रयो हे महाबा विमूढः सन्ब्रह्मणः पथि ब्रह्मपरापिमगे ३८ एतन्मे संशयं कष्ण च्छेततुमहस्यशेषतः। त्वदन्यः संशयस्यास्य च्छेत्ता ह्युपपयते ३९ एतदिति एतन्मे मम॒ संशयं कृष्ण च्छेन्तमपनेतुमहस्यशेषतस्त्दन्पस्त्. त्तोऽन्य ऋषिर्देवो वा छत्ता नाशयिता संशयस्यास्य हि यस्मादुषपद्य संभवत्यतस्त्वमेव च्छेन्तमैस) त्यथः ३९ श्री भगवानुवाच-- पार्थं नैवेह नामुत्र विनाशस्तस्य किते हि कल्याणरकधिदृदु्गतिं तात गच्छति ४० पार्थेति | हे पाथं नेवेह लोके नामुत्र परस्मिन्वा ठोके बिनाश्नस्तस्य विद्यते नास्ति नाश्षो नाम पूतेस्माद्धीनजन्मत्र्चिः योमश्ऋ्स्य

१्गं छ. ले च०। २. ^स्यचिकरोष्यरोषनः गात््यन त्वत्तो क. व. ग. छ. क्ष मतेनपं।

[षष्टोऽध्यायः] भरीमच्छांकरभाष्यसमेता | १५९

नास्ति, हि यस्पात्करयाणङ्च्छुभकृतकधिददुगेतिं करुरितितां गतिं हे तात तनै ल्वार्मानं पुत्ररूपेणेति पिता तात उच्यते पितैव पुत्र इति पुत्रोऽपि तात. उच्यते 3 [न शिष्योऽपि पुत्रं उच्यते, गच्छति ४०!) किं त्वस्य भवति-

पराप्य पुण्यतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभणेऽभिजायते ४१॥ योगमार्गे वृत्तः संन्यासी सामथ्पासाप्य गता पुण्यकृतामन्वमेधादिया- जिनां छोकांस्तत्र चोषित्वा वासमनुभूय शाग्वतीनित्याः समाः संवत्सरांस्तद्धो- गक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेह गृहे योगब्रष्टोऽभिजा- यते ४१॥ अथवा योगिनामेव कृले भवति धीमताम्‌ एतद्धि दुरभतरं रोके जनम यदीदृशम्‌ ४२॥. अथेति अथवा श्रीमतां कुलादन्यस्मिन्योगिनामेव दरिद्राणां `कुङे भवति जायते धीमतां बुद्धिम्‌ एतद्धि जन्म यदसरिद्रणां योगिनां कुठे दुकंभतरं दुःखलभ्यतरं पत्ेमपेष्य रोके जन्म यदश यथोक्तविरेषणे कुरे ४२॥ यस्मात्‌- तत्र तं बुद्धिसंयोगं लकते पोषदेहिकम्‌ यतते ततो भूयः संसिद्ध कुरुनन्दन ४३ तत्र योगिनां कुटे ते बुद्धा संयोगं बुद्धिसेयोगं रभते पौपदेहिकं पूसिमन्देह भवं पौवेदे्िकं यतते प्रयत्नं करोति ततस्तस्पातपत्कृतात्सस्कारादूभुयो बहुतरं संसिद्ध संसिद्धिनिमिततं हे कुरुनन्दन ४३ कथं पृवरदेहबुद्धिसंयोग इति तदुच्यते-- [43 7 [ब पर्वरयासेन तेनेव हियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दव्रह्मातिवत॑ते ४४॥ यः पुषैजन्मनि कृतोऽभ्यासः परभ्यासस्तेनैव बवता हियते हि यस्मा-

१ख.ग. ड. क्ष, पुबोयतोन कृ. तुल्य क. ते, यतोन म९।

११० भ्रीमद्धगवद्रीता- [ षष्ठोऽध्यायः ]

दवश्षोऽपि योगर ठृतं चेयोगाभ्याससस्काराद्रलवत्तरमधमोदिलक्षणं कर्मं तदा योगाभ्यासजनितेन संस्करण हियते अधरम॑शद्लवत्तरः कृतस्तेन योगजोऽपि संसकारोऽभिभरयत एव तत्क्षये तु योगनः सैस्कारः स्वयमेव काय- मारभते दीर्धकालस्थस्यापि विनाशषस्तस्यास्तीत्यैथः जिज्ञासुरपि योगस्य स्वरूपं स्ञातुमिच्छन्योगमार्गे ्र्र्तः संन्यासी योगभ्रष्टः सामर्थ्यात्सोऽपि शब्दब्रह्म बेदोक्तफमनुष्ठानफलमतिवतेतेऽपकरिष्याति क्रमत वुदूध्वा यो योगं तन्निष्ठोऽभ्यासं कुयात्‌ ४४ कुतश्च यांगिखं श्रेय इति- प्रयत्नायतमनस्तु योगी संशुद्धकिल्विषः अनेकजन्मसेसिद्धस्ततो याति पग गतिम्‌ ४५॥ प्रयत्नाद्यतमानोऽपिकं यतमान इत्यथः तत्र योगी व्िद्रान्संशुद्धाकेरिविषो विशुद्धकिल्विषः संशुद्धपापोऽनेकेषु जन्मसु ॒रकिंचि्किचित्सस्कारजातमुपचित्य तेनोपचितेनानेकजन्मकृतेन संसिद्धो ऽनेकजन्पसंसिद्धस्ततो ठग्धसम्यग्दशेनः सन्याति परां पृष्टां गतिम्‌ ४५ यस्मादेवं तस्मात्‌-- तपसिश्योऽधिको योगी ज्ञानिश्योऽपि मतोऽधिकः कर्मिश्यश्चाधिकां योगी तस्मायोगी भवाजेन ४६ तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि) ज्ञानमत्र शाख्रपाण्डित्यं तदरदभ्योऽपि मतो ज्ञातोऽधिकः गरेष्ठ इति कर्िभ्योऽभ्निह्ेत्रादि कमे तदवद्भ्योऽधिको योती विशिष्टो यस्मा्तस्माद्योगी भवार्जुन ४६॥ योगिनामपि सर्वेषां मद्रतेनान्तरात्मना ) श्रद्धावान्भजते यो मां स्मे युक्ततमो मतः॥ ४७॥ इति श्रीमहाभारते शतसादर्यां संहितायां वैयासक्यां भीष्मप- वेणि भ्रीमद्धगवद्रीतासूपनिषत्स॒ ब्रह्मविद्यायां योग- शाखे श्रीढृष्णाजुनसंत्रादे ध्यानयोगो नापर पष्टऽध्यायः &

ग~ ~

ङ्‌, "पजा २क, घ, छ. ञ्ल, श्त्यतो जिः स. 7,छ.अ. स, गी तसा०।

[सप्तमोऽध्यायः] भ्रीमच्छांकरभाप्यसमेता १११

॥। योगिनामिति योगिनामपि सर्वेषां सद्रादित्यादिध्यानपराणां मध्ये मद्रतेन मयि वासुदेवे समाहितेनान्तरारमनाऽन्तःकरणेन श्रद्धावाञश्रदधानः; सन्भजते सेवते योमांसमे मम युक्ततमोऽतिश्चयेन युक्तो मतोऽभिप्रत इति ४७ इति श्रीमत्परमहंसपरित्रानकाचायैगोविन्दमगवत्पूर्यपादिष्यश्रीमच्छं करभगवतः कृतौ श्रीभगवद्रीताभाप्येऽभ्याप्तयोगो नाम

षष्टोऽध्यायः

अथ सप्तमोऽध्यायः | योगिनामपि सर्वेषां मद्वनेनान्तर।त्मना भद्धावान्भजते यो मासमे युक्ततमो मतः ”॥ इति प्रश्चवीजञ्ुपन्यस्य स्वयमेवेदशं मदीयं तत्त्वमेव मद्रतान्तरात्मा स्यादि- त्येतद्विवक्षुः-- श्रीभगवानुवाच- मय्यासक्तमनाः पाथ योगं युञ्जन्मदाश्रयः असंशयं समग्र मां पथा ज्ञास्यति तच्छृणु १॥ मयि वक्ष्यमाणवि्ञेपणे परमेश्वर आसक्तं मनो यस्य मय्यासक्तमनाह पाये योगं युज्ञन्मनःसमाधानं कुमैन्मदाश्रयोऽदमेव परमेश्वर आश्रयो यस्य मदाश्रयो यो हि कथित्पुरुपार्थन केनचिद्था भवति तत्साधनं कमाग्िहो. जादि तपो दानं, वा किचिदा्रयं प्रतिपद्रतेऽयं तु योगी मामेवाऽऽश्रयं परति- पद्यते दितवाऽन्यत्साधनान्तरं मय्येवाऽऽसक्तमना भवति यस्त्वमेव॑भूतः सन्न- संशयं समग्रं समस्तं विभूनिवरशकत्यन्वय)दिगुणसंपन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेणवभेव मगवानेति तच्छृ णूच्यमानं मया तच्च मदविषयम्‌-

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्पशेषतः

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञतव्यमवशिष्यते २॥

नाने ते तुभ्यमदं सविज्ञनं विज्ञानसहितं ख्ानुभवसंयुक्तमिदं वक्ष्यामि

०.9

५८.ग छ, स्च, दपि

११२ श्रीमद्धगवद्रीता- [सप्तपोऽध्यायः]

ऋथयिष्याम्यशेषतः कात्स्यैन तज्ज्ञानं विवक्षितं स्तौति शरोतुरभिपुखीकर- णाय यज्ञाला यज्ञानं ज्ञात्वा नेह भूयः, पुनज्ञातव्यं पुरुषायसाधनमव- शिष्यते नावज्ञेषो भवतीति मत्तस्ज्ञ यः सवेज्ञो भवपीत्यथंः | अतो निशि. एफ खत्वाददुखम ज्ञानम्‌ कथमित्युच्यत-- मनुष्याणां सहसेषु कथ्वियतति सिद्धये यततामपि सिद्धानां कथिन्मां वेत्ति तत्वतः ३॥ मनुष्याणां पध्ये सरहसेष्वनेकेु कश्चियतति प्रयत्नं करोति सिद्धये सिद्धधर्थं तेषां यततामपि सिद्धानां सिद्धाएव हिते ये मोक्षाय यतन्ते तेषां कश्चिदेव मां वेत्ति त्तो यथावत्‌ ३॥ श्रोतारं भरोचनेनाभिपुखीरत्याऽऽद-- मिरापेऽनलो वायुः खं मनी बुद्धिरेव अहंकार इतीयं भिन्ना प्ररूरिरष्टधा भूमिरिति पृथिवीतन्मातरमुच्यते स्यूटा “भिना प्रकृतिरष्टधा ' इति वच नात्‌ तथाञादयोऽपि तन्मात्रण्येबीच्यन्ते अपोऽनलो वायु; खं मन हति मनसः कारणपरहंकारो गह्यते बुद्धिरिव्यहकारकारणं महत्तत्म्‌। अहंकार इत्य- विचयासयुक्तपव्यक्तम्‌ यथा विषसयुक्तमन्नं विपमुच्दत एवमहंकारवासनाव- दग्यक्तं मृखकारणमहंकार इृप्युच्यते प्रवतेकत्वादहंकारस्य अहंकार एव हि सवस्य प्रृतिवीनं षं लोके इतीयं यथोक्ता प्रकृतिर्ये मभेश्वयी मायाशक्ते. रष्टधा भिन्ना मेदमागता अपरेयमितस्तन्ां प्ररूपिं विद्धि मे पराम्‌ जी वतां महाबाहे ययेदं धायते जगत्‌ अपरेति अपरा परा निङ्रष्टाऽ्चुद्धाऽनयथेकर संसारबन्धनास्मिकेय. मितोऽस्या यथोक्तायास्तवन्यां विदद्धां भकृतिं ममाऽऽत्ममृतां विद्धि मे परां मृष्टा जीवमृतां ्ेतरजनलक्षभां प्राणपरारणनिमित्तमूतां हे महावाहो यया प्रकृ स्येदं धायते जगदृन्तःप्रविष्टया

एतयोनौनि ¶ूतानि सवाणीत्युपधारय अहं रृत्लस्य जगतः प्रवः प्रलयस्तथा एतदिति पएतदयोनीन्येते प्रप्र त्क्रह्लक्षगे परती योनि.

[स्ठमोऽध्यायः] श्रीमच्छांकरभाष्यसमेता। ११३

येषां भूतानां तान्येतद्योनीनि भृतानि सवांणीस्येवमुपधारय जानीहि यस्मा- न्पप प्रकृती योनिः कारणं सवैभूतानामतोऽहं इतसस्य समस्तस्य जगतः ्रमव उत्पत्तिः प्रख्यो विनाक्चस्तथा प्रकृतिद्रयद्रारेणाहईं सवेन श्वरो नगतः कारणमित्यर्थः यतस्तस्मात्‌- मत्तः प्रतरं नान्यक्िविदस्ति धनंजय मयि स्वमिदं प्रोतं सूत्रे मणिगणा इव मत्तः परभग्वरात्परररमन्यत्कारणान्तरं किचिम्नारित्‌ तरिययतेऽदमेब जगत्का- रणामित्यथैः हे धनंजय यस्मादेवं तस्मान्माये परमेश्वरे सर्वाणि भूतानि सवै- १. मिदं जगतमोतमनुस्य॒नमनुगतमनुवरिदधं ग्रयितमित्यथैः दीेतन्तुषु पटबस्सूतर मणिगणा इव ७॥ केन केन धर्मेण विशिष्टे त्रय सवमिदं भोतमित्युच्यते- (| [^ क, रसोऽहमप्सु कोन्तेय प्रभाशस्म शरिमूभया प्रणवः स्पवदषु शब्दः खं पारष्‌ नृषु < रस्तोऽमपां यः सारः ॒रसस्तस्मित्रसमूते मय्पापः प्रोता इत्यथः। एवं स्त्र यथाऽहमप्सु रस एषं प्रभाऽस्मि शङिमयेयोः प्रणत्र ओंकारः सवेषेदेषु तास्मिन्परणवरमूते मयि स्व बेदाः भरोताः। तथाख आङ्गाशे शः सारभतस्तस्मिन्मयि खं पोतम्‌ तथा पौरुषं पुरुषस्य भावो यतः पुबदधिनैषु तस्मिन्पाथे पुरुषाः प्रोताः वय्‌ | नका ल, ^ नि पुण्र गन्धः प्राधव्या तजश्रा।रम वभावना जीवनं सव॑तेषु तपश्चास्मि तपसििषु पुण्य इति पुण्यः सुरभिगन्धः पृथिव्यां चाहं तामन्माये गन्धभुते पुथिवी पोता पूण्यस्यं गन्धस्य स्वभावत एव पृथिव्यां दु्गितपव।दिषु रसादेः पुण्य- त्वेपलक्षणायम्‌ अपुण्यतरं तु गन्धादीनामररिद्।धमाचपेक्षं संसारिणां मृति शेषसंसगेनिमित्तं भवति तेजो दी्षिश्ास्मि विभावसावत्रो | तथा जीवनं सर्वभूतेषु ५न जीवन्ति सराणि भूतानि तज्जीवनम्‌ तपश्चास्मि तपस्विषु तमस्तपति मयि तपस्विनः पोताः

१.१. छ. क्ष, °4पटतन्तुब"

\५

११४ भ्रीमद्धगवहरीता- [सष्ठमोऽध्यायः)

$ 9 ®= क, ६७ , बीजं मां सर्वपूतानां विद्धि पाथं सनातनम्‌

वृद्धवुंद्धिमतामस्मि तेजस्तेजसिन।मरम्‌ १० ` बरौजमिति। जं प्ररोहकारणं मां दद्धि सवभूतानां हे पाथं सनातनं चिरंतनम्‌ कच वुद्धिमिवेकशक्तिरन्तःकरणस्य बुद्धिमतां विवेकशक्तिमतामासि तेजः प्रागरभ्यं तदरूतां तेजस्विनामहम्‌ १०

[1 (. [न [49 [9

बल बलवता चाह कमरागाविवाजतम्‌

धर्माविरुद्धो पूतेषु कामोऽस्मि भरतर्षभ ११॥ बटमिति बलं सामस्येमोजो बरवतामम्‌ तेच्व बलं कामराग- विवर्जितं काम रागश्च कामरागौ कामस्तृष्णाऽसैनिषृषटेषु विषयेगु रानो रञ्जना मतेषु विषयेषु ताभ्यां विवर्जितं देहादिषारणमातरार्थं बलमहपस्ि

9 *1 [न # नतु यत्ससारिणां तष्णारागकारणम्‌ | किं धमौत्रिरुदधो धपण शासर्थेना विरुद्धा यः प्राणिषु भूतेषु कामो यथा देहधारणमत्राचर्थोऽञ्चनपानादिविषयः कामोऽस्मि है भरनपम | ११॥

+ च्‌ -- ये चैव साचिकरा भवा राजसास्तामसाश्च ये। मत्त एवेति तान्विद्धि लह तेष ते मपि॥ १२॥

२५ च्व साक्छक्राः सरवनि्त्ता भावाः पदाथा रजसा रजानवत्तस्ता म्रसास्तमासवत्तति ये केचितसाणिनां स्वक्रमवश्राञ्जायन्त्‌ भागास्तान्प्रत्त एव्‌ जायमानानत्यवं ।वाद््‌ सवान्समस्तानव | यद्याप मत्ता जायन्त तथाञष्‌ त्वह तष तद्‌ ५।नस्तद्रशा यथा संसारणस्तं परनमय पद्रज्चा पदधा; २॥

एमभतपपि परमेश्वरं नित्यश्चुदधबुद्धमक्तस्यमावं सबेभतात्मानं निगुण संसा रदोष्नप्रदाहकारणं मां नाभिजानाति जगदित्युक्रोश्षं दशयति मगवान्‌ त्च 4 नामत्त जगत ज्गनिामरयुर १त्‌-

तिर्िगणमयेभात्रिरोकैः स१।५द्‌ जगत्‌ महितं नाभिजानाति मामेषयः परमव्ययम्‌ १३॥ निभिरयुणमयैगुंणविकार -रागदेषमोहादिमकरिभौवैः पदायरेभिय-

श्ल हककणष्--

. ग, रिणामिर स. गक्ष रिणिम्रतृ |

(सष्ठमोऽध्यायः] श्रीमच्छ॑करभाष्यसमेता ११५

यथोक्तैः सर्वमिदं प्राणिजातं. जगन्मोहितमनिवेकतामापादितं सन्नाभिजानापि ममेभ्यो यथोक्तेभ्यो गुणेभ्यः परं व्यतिरिक्तं बिलकणं. चाव्प्रयं व्ययरहितं जन्भादिसवेभावविकारषभितमित्यथः १३

कथं पुनवीमेतां त्रिगुणासिकं वेष्णवीं पायामनिक्रामन्तीत्युच्यते--

देवी द्यषा गुणमयी मम माया दुर्या मामेव ये प्रपयन्ते मायामेतां तरन्ति ते १४॥

दैवी देवस्य ममेश्वरस्य विष्णोः स्वगता हि यस्मादेषा यथोक्ता गुणमयी मम माया दुरस्यया दुःखनाल्ययोऽतिक्रभणं यस्या; सा दुरस्ययां तत्रैवं सति स्मान्परित्यञ्य मामेव मायामिनं स्वात्मभूतं सरौरमना ये भ्रपयन्न ते मायामेतां स्मैमूतमोहिनी तरन्त्यतिक्रामन्ति सेसारबन्धनान्पुच्यन्त इत्यथः १४॥

यदि स्वां प्रपञ्चा मायमितां तरन्ति कस्मात्वामेव सरवे परप्न्त इत्यु

मां दुष्छतिनो महाः प्रपयन्ते नराधमाः | माययाऽपहतन्नाना आसुर भावमाक्निनाः १५॥

मां परमेष्वरं दुष्कृतिनः पापकारिणो मढाः प्रपन्ते नराधमा नराणां मध्येऽधमा निकृषटस्ते माययाऽपहृलक्ञाना; संमुपितङ्ञाना आसुरं माव हिंसा नृतादिरक्षणमाश्रिताः १५

ये पृनैरोत्तमाः पुण्यकरमोणः--

चतुविधा भजन्ते मां जनाः सुरृतिनोऽ्जन आरा जिक्ञापुरथार्था ज्ञानी भरतषभ १६ चतुर्विधा्चतुष्पङारा भनन्ते सेवन्ते मां जना; सुकृतिनः पुण्यकमीणो देऽैन आत आर्तिपरिगृहीतस्तस्करव्याघ्ररोगादिनाऽभि्ृत अ(पक्रो निहा- सुेगवत्तच्छे हातुमिच्छति येऽरथाथां धनकामो ज्ञानी स्रष्णोस्तच्चक्रिच हे भर- तपम १६ तेषां ज्ञानी नित्ययुक्त एकक्ति्विशिष्ते भियो हि ज्ञानिनोऽ्यथमहं मम मरियः॥ १७॥ तेफपिति तेषाँ चतुर्ण पध्ये हानी तर्बवित्तखविराज्निप्ययुक्तो

०.५०

१. गदिकष्ट्भाचः स. म, श्वविः रख. ग. याङतः। ४क. छ, “भूतोऽभिममाप

११६ भ्रीमद्धगवदीता- [सप्तमोऽध्यायः]

भवत्येकमक्तिथान्यस्य भजनीयस्यादशेनादनः एकभक्तिधिशिष्यते विकेष- माधिक्यमापद्यतेऽतिरिखियत इत्यथैः रियो हि यस्मादहमात्पा ञानिनोऽतस्त- स्याहपत्ययं मयः प्रसिद्धं हि लोक आत्मा प्रियो मवतीति तस्माञ्ज्ञानिन आत्मतवादरासुदेबः भियो भवतीत्य; ज्ञानी मम वासुदेवस्याऽऽस्मेवेति ममास्य परियः १७॥ तष्ठातोदयच्चयो वासुदेवस्य मिया; न, किं तर्हि-- उदाराः सर्वं एवते ज्ञानी त्वासमेव मे मतम्‌ आस्थितः हि युक्तात्मा मामेवानुत्तमां गतिम्‌ १८ उदारा उत्कृष्टाः स्म॑ एवैते त्रमोऽपि मम प्रिया एतस्यै; हि कि. न्मद्धक्तो मम वासुदेवस्याप्रियो भवति ज्ञानी स्वत्य्थं मियो भवतीति विशेष; तत्करस्मादिरयाह ज्ञान। त्वात्मैव मान्यो मत्त इति मे मम मतं निश्चयः आ. स्थित आरोदुं प्रणतः सज्ञानी हि यस्मादहमव भगवान्वाखुदेवा नान्योऽस्मी- स्थेवं य॒क्तासमा समादितनित्तः सम्पामिव पर ब्रह्म गन्तग्यमनुक्तमां गति गन्त प्रहृत इत्यथः १८ ज्ञानी पुनरपि स्तूयते--

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपयते वासुदेवः स्वमिति महात्मा सुदुभः १९ बहूनां जन्मनां ज्ञानायेसंस्कारश्रयाणामन्त समाप्तौ ज्ञानवाम्माक्तपरिपाक- ज्ञानो मां कासुदेवं प्रत्यगात्मानं ्रत्यक्ततः परपद्ते कथं, वासुदेवः सव॑मिति एवं सवोत्माने मां परतिपत स॒ महात्मा तत्समोऽन्योऽस्त्यधिको वा अतः सुदु मनुष्याणां सहसष्वित्युक्तम्‌ १९ आत्येव सर्धं बासुदेष इत्येवमपतिपत्तौ कारणयुच्पते-- = = न्ते कामस्तस्तेईतज्ञानाः प्रपथन्तेऽन्पदेवताः तं ते नियममास्थाय प्ररूत्या नियताः स्वया २०॥ कमेस्तिसतैः पुत्रपश्स्वगीदिविषयेहेतङ्ञाना अपहूतविवकविज्ञानाः परपद- म्तेऽन्यदेबता;ः प्रप्नुवन्ति वासुदेवादत्मनोऽन्या देवास्तं तं नियमं देवतारापने प्रसिद्धो यो यो नियपस्तं तमास्थयाऽऽश्रित्य-

१क. त. ग. ष. क्ष, रार्जनाभ्र। २. छ, ्, प्रप २४. ठ. (भमः पमः

[सप्तमोऽध्यायः] भ्रीमर्छकरभाप्यसमेता ११७

प्रकृत्या स्वभावेन जन्मान्तराभैत संस्कार शे त्मीयया २०

तेषां कामिनाम्‌-

योयोयां यां तनुं भक्तः श्रद्धयाऽर्वितुमिच्छति।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्‌ २१

योषः कामी यां यां देवतातनुं श्रद्धया संयुक्तो भक्त सनर्चितुं पूजयि-

तुमिच्छति तस्य तस्य कामिनोऽचखां स्थिरां श्रद्धां तामेव विदधामि स्थिरी करोगे ययेव पुत्र भवृत्तः स्वमावतो यो यां देवतातनुं शरद्धयाऽ्चितुमिच्छतीति २१॥

स॒ तया श्रद्धया युक्तस्तस्या राधनमीहते

लभते ततः कामान्मयैव विहितान्हि तान्‌ २२॥

तयेति | तया प्द्रिहितया श्रद्धया युक्तः संस्तस्या देवतातन्वा रध. नमाराधनभीहते चेषते रमते ततस्तस्या आराधिताया देवतातन्वाः कामा. नीप्सितान्मयेव परमेश्वरेण सवेत्ञन कम॑फलबिभागङ्गतया विहितान्निभितांस्तान्दि- यस्मात्ते भगवेता विहिताः कामास्तस्मात्तानवयं लमेत इत्यथैः हितानिति पद्स्छदे हितरवं कामानामरुपचारेतं कल्प्यं हि कामा हिता; कस्यचित्‌॥२२॥

यस्पाद्‌न्तवत्साघनन्यापार्‌। अक्रिबेकिनः कामिनश्च तेऽतः--

अन्तवत्तु फट तेषां तद्धवत्यल्पमेधस्ताम्‌ देवान्देवयजो यानि मद्धक्ता यान्ति मामपि॥ २३॥ अन्तवद्विना्चि तु फं तेष तद्धवत्यरपमेधसापद्पमरहञानां देवान्देवयजो यान्ति देवान्यजन्तौति देवयजस्ते दवान्यान्ति मद्भक्ता यान्ति मामपि | एवं समनेऽप्यायासे मामेव प्रपद्न्तऽनन्तफलायाहो खलु कृष्ट वतन्त इत्यनुक्रोशं दशेयति भगवान्‌ २३ किंनिमित्तं मामेव भ्रपच्रन्त इत्युच्यते-- अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः पर भावमजानन्तो ममाव्ययमनुत्तमम्‌ २४ अव्यक्तमपकाशं व्यक्तिमापन्नं पक्रञ्च गतमिदानीं मन्यन्ते मां नित्यपरसिद्-

3 ^ [क

षेण नियता नियमिताः स्वयाऽऽ

य, ९श्वागिवेङिनश्च |

११८ भ्रीमद्धगवह्लीता- [सषमोऽभ्वाव

भीश्वरमपि सन्तमवुद्धयोऽविेकिनः परं भावं परमास्मवरूपमजानन्तोऽविे किनो ममाव्ययं व्ययरहितमनुत्तमं निरातिश्षयं मदीयं भावमजानन्तो मन्यन्त इत्यथे; २४ तदीयमह्नानं किनिमिततमित्युच्यते - नाहं प्रकाशः स्वस्य योगमायासमावृतः मृदो ऽयं नाभिजानाति लोको मामजमव्ययम्‌ २५॥ नाहं भरकाशः सवैस्य लोकस्य केषांचिदेव पद्क्तानां प्रकाशोऽदमित्यभि- प्राय; योगमायासमावृतो योगो गुणानां शुक्तिपेटनं लव माया योगमाया तया योगमायां समावृतः संछनन इत्ययः अत एव मूढो लोकोऽयं नाभि- जानाति मामजमन्ययम्‌ २५॥ यया योगमायया समावते मां रोको नाभिजानाति नासौ योगमाया मद्या सती परमेश्वरस्य मायाक्रिनो ज्ञानं प्रतिबध्नाति यथाञन्यस्पापि मायाविनो माया ज्ञानं तद्रत्‌ यत एवरमतः-- वेदाहं समतीतानि वततमानानि चार्जुन

भविष्याणि पूतानि मांतु वेदन कश्चन ॥२६॥ अहे तु वेद्‌ जाने समतीतानि समतिक्रान्तानि भ्रतानि वतेमानानि चानं भविष्याणि भूतानि वेदाहं मांतुवेद कश्चन मद्भक्तं मच्छरणमेकं पुक्तवा मत्तस्वव्रदनामावादेव मां भजते २६ ढेन पुरनभत्त्ततरेद नपतिबन्धेन मतिबद्धानि सन्ति जायमानानि स्म्‌ तानि बिदन्तीद्यपेक्षायापिदमाह-- इच्छादेषसमुत्थेन ददमेहिन भारत सर्वभूतानि संमोहं सगे यानि परंतप २७ इच्छ द्ेषसमुत्थनेच्छा देषशवेच्छद्विभो तारणं समृत्तिष्ठतीतीच्छद्रेष ्मुत्थ- सनेच्छद्रषसमुत्थन केनेति विशेषपेक्षायामिदमाह द्रदमोहेन द्द निमित्तो मोहो द्दमोहस्तावेनेच्छादरेषौ शीतोष्णवत्परस्परविरुद्धौ सुख- {खतद्धतुविषयौ यथक्रालं समैमूतैः सबध्यमानौ द्वदश ( स.ग.घ. क. सन्तंपः रष. छ. चे +तो म॒ २. तद्स्चा ४५. च्या उथबा भाक्तो यः कल्पः एम योगस्सदशवर्तिती या मन्या तयाऽ इत्यर्थः चित्तःमा. पर्वा योगो भगवतस्तत्कृता माया तरा योगमायया 1 ल.ग व्ृनोम, ६य. पनिमां। क, 'नस्त्वत्तः 1८4 क, त्वां

[सप्तमोऽध्यायः] भ्रीपच्छाकरभाभ्यसमेता १.९

ब्देनाभिधीयेते ¦ तत्र यदेच्छद्वेपौ सुखदुःखतद्धतुसंपाप्त्या लब्धात्रकौ भवत. स्तदा तौ सर्वमतानां परह्नायाः स्ववश्नापादनद्वारेण परमाथोत्मतस्वविषय्ञानो त्पत्तिपरतिवन्धकारणं मोहं जनयतः हीच्छादरषदोषवश्नीकृतचित्तस्य यथाभू ताथविषयज्ञान्ुत्पद्चते बहिरपि क्रिषु वक्तव्यं ताभ्यामःविषबुदधेः संमूदस्य मरत्यगारमानि बहुपरतिबन्पे ज्ञानं नात्पद्चत इति अतस्तेनेच्छद्वेषसमृत्थेन दरदो हेन भारत भारतान्वयज सवेभूतानि संमोहितानि सन्ति समोहं संमढतां सर्गे जन्मन्युत्पत्तिकार इत्येतथान्ति गर्छन्ति है परतप पोहवशार,व सबमूतानि जायमानानि जायन्त इत्यभिप्रायः ; यत ॒एवमतस्तेन द्वदमोहेन मतिबद्धमहा- नानि सर्वभूतानि संमोहितानि मामात्मभ्ूतं जानन्त्यत एवाऽऽत्मभावेन मां भजन्ते २७॥

के पुनरनेन द्दमोहेन निमक्ताः सन्तस्त्वां विदित्वा यथाश्ाक्षमात्मभादेन मजन्त इत्यपेक्षितमयं दशेयितमुच्यत--

येषां खन्तगतं पापं जनानां पृण्यकर्मणाम्‌ ते दरदमोहनिमेक्ता भजन्ते मां दृढव्रताः २८

येषां तु पनरन्तगतं समाकषपरायं क्षीणं पापं जनानां पुण्यकपणां पुण्यं कं येषां सस््रशयद्धिकारणं विद्यते ते पृण्यक्रमाणस्तेषां पुण्यकमेणां ते द्रदमोहनि मक्ता यथोक्तेन द्मेहिन निमुक्ता भजन्ते मां परमात्मानं दृढव्रता एवमेव परमायंतक्ं नान्ययेत्येवं निधितरि ज्ञाना दृव्रता उच्यन्त २८ ते किप भजन्त इत्युय्यते- [4 जरामरणमोक्षाय मामाध्चित्य यतन्ति ये ~ = 2“ + ते ब्रह तद्विदुः छत्स्नमध्यासम केम चाखिलम्‌ २९॥ जरापरणमोन्नाय जरामरणमोकतार्थं मां परः्वरमाभ्रत्य पत्समाहितचित्ताः सन्तो यतन्ति प्रयतन्ते येत यद्रह्म परं तद्विदुः कृस्न समस्तमध्यत्मि प्रत्यगा- त्मविषयं वस्तु तद्विदुः कषे चाखिलं समस्त भिदु; २९॥

-- --~----- ------~- - ---~~~_----~~~___------~~-“-~-- ~ -- -~

१३. स, भन ्य, यात्म २.७, स. प्म ह--पे। क, सर्वपरियामः प्रषेन नि

१२० भ्रीमद्धगवद्वीता- [अष्टमोऽध्यायः]

साधिपूताधिदेवं मां साधियज्ञं चये विदुः| प्रयाणकालेऽपि माने विदुयुक्तचेतसः॥ ३०

इति श्रीमहाभारते शरतसाहर्यां संहितायां वेयासक्यां भीष्मप- वणि श्रीमद्धगवद्रतामूपनिपत्सु ब्रह्मवरि्रायां योग- शास श्रीकृष्णाजनसंबादे ज्ञानिज्ञानयोगो नाम सप्तमोऽध्यायः ७॥

साधौीति साधिभूताधिदैवमपिभूतं चाधिदैवं चाधिमनाभिदैवं सक्पिमू ताधिदतेन साधिभूताभिदैपचमां ये व्रिदुः साधियज्ञं सहाधरियज्ञेन साधि. यजं ये विदुः मयाणक्राेऽपि मरणकेऽमि मां ते व्िदु्क्तचेतसः समप्राहितचित्ता इति ३०

इति श्रीमत्परमहंसपालिाजकाचा्यगो विन्द्‌ मगवत्पूज्यपादशिप्यश्री मच्छ

करभगवतः कृती श्रीभगवद्रीताभाष्ये ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः

अथाष्टमोऽध्यायः

ते ब्रह्म तद्विदुः कृरंलमित्यादिना भगवताऽजुनस्य भक्नवीजान्युपदिष्टान्यत- स्तस्मश्चायम्‌-- अर्जुन उवाष--

किं तद्रह्म किमध्यात्मं किं कमं पुरुषोत्तम अभिगरूतं रिं प्रोक्तमयिदेवं किमुच्यते १॥ अधियज्ञः कथं कोऽ देहैऽस्मिन्मधुपूदन

~

प्रयाणकाले कथ ज्तेमोऽि नियतात्मभिः २॥ १॥ २॥ एषां परान यथाक्रमं निणेयाय--

[अष्टमोऽध्यायः] श्रीमच्छांकरभष्यसमेता। १२१

श्रीपगवानुषाच-- अक्षरं बरह्म परमं स्व पाव ऽध्व्रात्ममुच्प्रते पतभगोद्धवकरो वगः कर्मसंज्ञितः अक्षरं क्षरती परं आत्मा ^ एतस्य वा अक्षरस्य परशासने गार्गि"

इ।त श्रतेः ओकारस्य चाभित्येकाक्षरं ब्रह्मेति परेण पशेपणादग्रणम्‌ पर- मपिति निरति्ञः ब्रह्मण्यक्षर उपपन्नतरं विञेपणम्‌ तस्थ प्रस्य ब्रह्मणः मतिदेहं परत्यगात्मभार्वः स्वभावः स्वमावोऽध्यारममुच्यते, अत्मानं दृहपावे- कृत्य प्रत्यगात्मतया पर्तत परमाभ्रह्मावसानं बस्तु स्वभावोऽपरात्ममुन्यतेऽ- ध्यात्पशन्दे नाभिधीयते भूतभावोद्धवकरो भूतानां भाव। मूनभावरूस्थोद्धवो भूतभाव्रोद्धव्रसं करोतीति भूत नावाद्धव ररा भूतवस्नूत्पत्तिकर इत्यथः विसा विसजेनं रेवतो शेन चरूपुरोडाशं(ददरव्यस्य परित्यागः एप प्रिसगेटक्षणो यज्ञः कभसंङञितः कभ॑शम्दित इत्येतत्‌ एनस्प्ाद्धि जमूतादृरशयादिक्रमेण स्थावरजङ्कपानि भूतान्युद्धवन्ति ३॥

अपिभरतं क्षरो भावः परुषश्वायिदेवतम्‌

अयज्ञा उहमवाच दह्‌ दह्भुता वर्‌ ॥४॥ अधिभूतमिति अभिमतं प्राणिजातमधिक्रुत्य भवतीति क।ऽप्। क्षरः क्षर-

तीति क्षरो विनाशी भावो च्विजनिनद्ररित्वत्यथः | परपः पृणमनन मिति पुरि शयनाद्रा वरूप अआदित्यान्तगंत। दिरण्यगमेः सव्मामिक्ररणानामनु- ग्राहकः २)ऽघ्रिदेवतम्‌ अधगज्ञः सवेयज्ञानिपानिनी द्वना वष्णवर्षा यज्ञो वे विष्णुः '' इति श्रतेः | सहि निष्णुरहमेवात्रास्मिन्य६ सा यद्गस्त- स्याहमपियज्ञो यज्ञो हि देहनिवव्यत्ेन देहसमबायाति दहाधि रणे मवति

देष्रूमृरता षर्‌ £. न्तके मामव स्मरन्पृक्ला कटवेरम्‌ | यः प्रयात मद्धवि यात नारत्पन्न स्यः "4 अन्तक्रःलट अन्तकाल परणक्राटे मामत्र परमन्वर्‌ विष्णुं स्मर- नमुक्त्व( परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति मद्भाव ष्णं

क.व. छ. 'रमत्मा। ‹क्‌ वभाव स्वा भाः | व. ५; स्वभाव दात स्वभावःस्वाभाः व. छ. श्वःस्तोभाः, ३२क. ररादैः स्वस्य द्रव्यस्य न्तिरिम॑प्रः। ४१. णैःतस्य १९।

१६

१२२ शरीमद्धगवद्वीता- [अष्टमोऽध्यायः]

तकं याति नास्ति वियतेऽत्रास्पिन्नय संक्षयो यातिवानवेति॥५॥ मरद्विपय एवायं नियमः क्र तईि-- यं यं वाऽपि स्मरन्ावं त्यजत्यन्ते कठेवरम्‌ 9 ननः ^ न. [8 तं तमेवेति कोन्तेय सद्‌ तद्भावभावितः य॑य॑वाऽ्पियं य॑ भाव देवताविशेषं स्मरधिन्तयस्त्यजति परिर्यजत्यन्ते पराणव्रियोगकाले कलेवरं तं तमेव स्मृ भावमेैति नान्यं कौन्तय सदा सवदा तद्धावभावितस्तस्मिन्भावसतद्धावः भावितः स्मयंमाणतयाऽभ्यस्तो येन तद्धावभावितः सन्‌ यस्मादेवमन्त्या भावना देहान्तरमाप्नो कारणम्‌- तस्मात्र्वषु कटिषु मामनुस्मर युध्य च। [49 = (= (न | मय्य ।प्तमनवद्धममवष्यस्म्तरयः तस्मात्सर्यषु कटेषु मामनुस्मर यथाशा युध्य युद्धं स्वध इुरु माथे बासृदबेऽपिते मनोबुद्धी यस्य तव स्वे मय्यपितमनोवुद्धिः सन्मामेव यथास्मृतमेष्यस्यागपिष्यस्यसंश्षयो स्शयोऽत्र विद्ते ्िच-- थि धन [4 धासवगयुक्तन चत्ता नान्यगामना। [प 4 8 [र परम पुरुष दब्ध याते पाधानुचन्तयनच्‌ < अभ्यासयोगयुक्तेन मयि चित्तसमपणवरिषयमरेत एकरिमस्तुरयमपरत्ययष्टत्ति- लक्षणो विलक्षणपत्ययानन्तरितोऽभ्यासः चाभ्यासो योगस्तन युक्तं तत्रैष ठ्पापृषं योगिनेतस्तेन चेतसा नान्यगामिना नान्यत्र विषयान्तरे गन्तु इ।लम॑स्यति नान्यगामि तेन नान्यगामिना परमं निरतिशयं पुरषं दिव्यं दि = # (^~ = सूयमण्ड> भव ५१ गच्छति हे पायै, अनुदिन्तयज्शास्ाचार्योपदेशषमनु ध्याय. ज्त्येतत्‌ करिविरिष्टं पुरुषं यातीत्युच्यते-- कविं पुराणमनुशासितार ® $ मणोरणो यांसिमनुस्मरेयः ४७ [ग्ग स्वस्य धातारमाचन्त्यरूप- ¢ मादिव्यवर्णं तमसः परस्तात्‌

[अष्टमोऽध्यायः] भीमच्छाफरभाष्यसमेता १२३

कविं क्रान्तदतिनं सर्वगं राणं चिरंतनमनुशासितारं सर्वस्य जगतः शा सितारमणो; सूक्ष्मादप्यणीयांसं सूकष्मतरमनुस्मरेद नुचिन्तयेयः कश्चित्सवस्य कमंफटजातस्य धातारं विचित्रतया प्राणिभ्यो विभक्तारं विभज्य दातारमचि- न्त्यरूपं नास्य रूपं नियतं विद्यमानपपि केनाचे्जन्तयितुं शक्यत इत्यचिन्त्य-

4 क, [भ [ र्णं रूपस्तमादित्यवणेमादित्यस्येव नित्यचैतन्यभकाश्ञो वर्णो यस्य तमादित्यव तमसः प्रस्तादक्ञानरक्षणान्मोहान्धक) रात्परं तमनुचिन्तयन्यातीति पूर््णेव सबन्धः

िच--

४6 प्रयणकाटं मनरसाऽचलटन कि [3 भक्त्या युक्ता यागबरल्न चव 0. भक शवरोरध्ये प्राणमावेश्य सम्पक्‌ सतं परं पुरुषमुषति दिष्यम्‌ ॥१०॥ प्रयाणकाले मरणकारे मनसाऽचलेन चनवांतेन भक्त्या युक्तो भजनं भक्तिस्तया युक्तो योगवेन चव योगस्य वं योगं तेन समाधिजसं-. स्क।रपमरचयजनितचित्तस्थैथलक्षण योगवलं तेन यक्त इत्यथैः पू हदय- पुण्डरी वशीढरत्य चित्तं तत उरध्वेगाभिन्या नाड्या भूमिजयक्रमेण भ्ुवरोमध्ये पराणमाव्रेहय स्थापयित्वा सम्यगममत्तः सन्स एवं वुद्धिमान्योगी कविं पुराण- मित्यादिलक्षणं तं परं पुरुषमुपैति परतिपत दिव्यं द्योतनात्मकम्‌ १०

( श्योगमागानुगमनेनेव ब्रह्मविश्रागन्तरेणापि व्रह्म प्राप्यत इत्यवं प्रपत इदुस्यते ) पुनरपि वक्ष्यमाणनोपायेन म्रतिपिर्सतस्य ब्रह्मणा वेः दनादिविश्ेषणविकेष्यस्यामिधानं करोति भगवान्‌-

नन) क, यदक्षर ददावद्‌ वदान्त विशान्ति यद्यतयी वीतगगाः [4 कि [ ,> यादच्छन्ता बरह्मचर्यं चरान्त 9 9 तत्ते पदं संग्रहण प्रवशये ११॥

यदक्षरं प्षरतीत्यक्षरमविनाशि वेदविदो बेदायेहा वदन्ति ^ तद्रा

एतदक्षरं गामि ब्राह्मणा अभिवदन्ति इति श्रुतेः समेबिशेषनिवतेक-

# धनु्िह्नान्तमतं षर, पुस्त मास्ति

१२४ श्रीमद्धगवद्रीता- [अष्टमोऽध्यायः]

स्मनामिषदन्त्यस्थूलमनणवित्यादि किच विहन्ति परव्रिश्न्ति सभ्यण्दशन- पात्रा सत्यां यश्चतयो यतनशीलाः संन्यासना बीतनरागा विगतो रागो येभ्यस्ते वीतरागाः यज्नाप्षरमिच्छन्तो ज्ञातुमिति वाक्यज्ञेपः ब्रह्मचर्ये गुरौ चरन्ति तत्त पदं तदक्षराखट्यं पदं पदनीयं तुभ्यं संग्रहण संग्रहः संक्षिपस्तन संप्षपेण प्रवय कथयप्यामि ११ सयो हतर तद्धगबन्पनुष्येषु प्रायणान्तमोकारममिध्यायति कतमं वाव सतन छोक्रं जयतीति तस्म सष्टेवाच एतद्र सत्यकाम परं चापरं व्रह्म यदकारः) इत्युपक्रम्य “यः पुनरेतं त्रिपात्रेणोमित्यतेनेवाक्षरण परं पुरुषम- मिध्यायात'' इत्यादिना वचनेन (अन्यत्र धमादन्यत्राधमात्‌ '' इति चोपक्रम्य “सर्वे रदा यत्पद प्ामनन्ति तपांसि सराणि यद्रदन्ति | रदिर्छन्तो ब्रह्मचर्य चरति तत्त पदं सग्रहेण व्रव्रीम्योमिरतत्‌'' इत्यादिभिश्च वचनेः प्रस्य ब्रह्मणो वाचकरूपेण परतिमाव्रलमतीकरूपेण पर व्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यम- बुद्धीनां विवक्षितस्य।कारस्यापासनं कालान्तरे पुक्तिफलमुततः यत्तदेवेहापि “क पर।णमनुज्चासितारम्‌)' “यदक्षरं वेदविदो बद न्ति"? इति च।पन्यस्तस्य परस्म ब्रह्मणः प्क्तरूपेण प्रतिपच्युपायभूतस्यकारस्य काखन्तरपाक्तिफलम्‌प- सनं योगधारण सहितं वक्तव्यं भसक्तानुप्रसक्तं च॑ यत्विचिदिर्येवमथं उत्तरो ग्रन्थ आ।रभ्यते-- सुवद्राराणि संयमं मनो हदि निरुध्य च। मृध्न्याधायाऽ<त्मनः प्राणमास्थितो योगषारणाम्‌ १२॥ सवदराराणि सवौणि तानि द्रराणि सवदारणण्युपरग्धौ तानि सर्वाणि संयम्य संयमनं बरत्वा मनो हृदि हृदयपुण्टरीके निरुध्य निरोधं एला #निष्- चाईमपाद्च तत्र वकीृतेन मनसा यादुभ्वेगामिन्या नाड्योध्वभारुह् मूधै- न्याघायाऽरत्मनः माणमास्थितः प्रहता योगधारणां धारयितुम्‌ १२ तमं धारयन्‌-- ओमिसेकाक्षरं बरह्म व्याहरन्मामनुस्मरन्‌ यः प्राति लजन्दह्‌ याते परमा गातम्‌ १३॥

# प्रचाराभावमित्यथैः |

क्ष, हाप्यणकत २. "पि कक्तव्यं क" ।२ स. छ. स्च, ्िच०। क, शरतामा ५, "पय \ख.प, ञ्ज, धा?

[अष्टमोऽध्यायः] भ्रीमच्छकरभाष्यसमेता | १२५

ओमित्येकाक्षरं ब्रह्म ब्रहःणोऽभिधानभूतमोकारं ग्पाहरशरचार यंस्तद भूतं मामीश्वरमनुस्परन्ननुचिन्तयन्यः भरयाति म्रियते त्यजन्परित्यजन्देहं शरीरं त्यजन्देहमिति प्रयाभविक्षेपणार्थं देहत्यागेन प्रयाणमान्मनो सरूपनारेने. त्यथः एवं त्यजन्याति गच्छति परमां कृष्टां गतिम्‌ १३ किच-- + „=> 4 ^ (~ अनन्यचेताः सततं यो मां स्मरति निशः (= €. श. ~ & तस्पराह सटः पाथ नत्यगुक्तस्प यामन: १४॥ अनन्यचेता नान्यविषय चेतो यस्य सोऽयमनन्यचेता योगी सतते सवदा यो मां परमेश्वरं स्मरति नित्यशः सततमिति नैरन्तंयमुच्यते नित्यश्च इति दीधैकालत्वमुच्यते प्ण्मासं संवत्सरं वा करं तहिं यावज्नीवं नरन्त्येण यो मां स्मरतीत्यथः तस्य योगिनोऽहं सुलभः स॒खेन लभ्यः पाथं नित्ययुक्तस्य सदा समा्ितस्य योगिनः यत एवमताऽनन्यचेताः सन्पायि सद्‌ा समाहितो भवेत्‌ १४॥ तव सौभ्येन किं स्यादित्युच्यते श्रणु तन्पम साखभ्येन यद्ध्रति- मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्‌ नाऽऽप्नुवन्ति महा मानः संसिद्ध परमां गताः १५ मामुपेत्य मार्मग्वरमुपत्य मद्धातरमापाद्य पुननजेन्म पुनरुत्पत्तिं प्राप्तुब्रन्ति | किविशिष्ठं पुनजन्म प्राप्नुव॑न्ति(न्तीति) तद्विरपणमाह दुःखालयं दुःखानामा- ध्यास्मिका्दीनामाटयमाश्रयमाीयन्ते यस्मिन्दःखानौति दुःखालयं जन्प केवट दुःखाटयपज्चाग्वतमनवस्थितस्वरूप नाऽ्पनुबन्तीह शं पुननेन्म पहा त्मानो यतयः सेसिद्धं मोक्षाख्यां परमां प्रष्टं गताः पराहः। ये पनमा परासु [ब्‌ ०; = वान्ति पुनरावकन्प १९॥ किं पुनस्तततोऽम्यसमाक्षाः पुनरावनेन्त इत्युचयते-- नप » ९. आव्रह्मभुवना्टोकाः पुनरावतिनोऽजन [^ भक मामुपेत्य कन्तेय पुनमन्म वरवंद्यत १६॥ आब्रह्मभृवनाद्धतर॑न्ति यस्मिन्मनानीति मुतव्रनं ब्रह्मभुवनं ब्रह्मलोक इत्यथः आब्रह्यभुवनात्सह्‌ व्रह्मभ॒वनेन लोकाः सर्वै पुनरावनिनः पनरावतेनस्वमाता

(न= ~ = == = > ~>

१. व, न्च, वन्तीत्याह) २१, छ, पष, %वन्त्सि°

१२६ श्रीपद्धगवद्रीता- [अष्टमेऽध्यायः] हेऽ्ुन मामेकमुपेत्य तु कौन्तेय पृनंजेन्म पुनरत्पत्तिने त्यते १६ ब्रह्मरोकसहिता रोका: कस्मास्पुनरावर्तिंनः ऋालपरिच्छन्नत्वात्कथम्‌-- ५, सहस्युगपर्यन्तमहयंद्र्मणो विदुः रात्रिं युगसहस्चान्तां तेऽहोराजविदां जनाः १७ सहसरयुगपरन्तं सहस युगानि पर्यन्तः पयैवसानं यस्याह्वस्तदहः सहस्युग- पर्यन्तं ब्रह्मणः पभरजापतर्विराजो विदः, रात्रिमपि युगसहस्रन्तामहःपरिमाणा-

मेव के विदुरित्याह तेऽहोरात्रविदः काटसंस्याव्िदो जना इत्यथैः | यत एवं क1रटपरिच्छिन्नास्तेऽतः पुनराषरतिनो रोका: १७

प्रजापतेरहानि यद्धवरति रात्रौ तदुच्यते-

अब्यक्ताद्वचक्तयः सर्वाः प्रभवन्त्यहरागमे „भ + ०. र।उपरागमे प्रीयते ततरेवाव्यक्तसज्ञके १८ अग्यक्तादग्यक्तं परजापतेः स्वापवस्था तस्मादग्यक्ताद्रचक्तयो व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षण; स: प्रमबन्त्यभिव्यञपन्तेऽह आगमोऽह. रागमस्तसिमिरहरागमे काले ब्रह्मणः प्रधोधक्राटे तथा राडग्रागमे ब्रह्मणः स्वाप- काटे ्रलोयन्ते सवा व्यक्तयस्तत्रैव पुंरक्तेऽव्यक्तसंज्के १८

अकृताभ्यागमकृतव्रिभणाशदे पपरिहाराथं बन्धमोकषश्ाख्षटत्तिसाफस्यमद- ^ [+ १० वि ११ शनाथमविद्यादिङ्े शमूलकमौशयवशाज्चावशो भूतग्रामो भृत्वा भूत्वा प्रीयत इत्यतः संसारे वराग्यभदशेनायं चेदमाई--

भूत्रामः एवायं भूत्वा प्रुत प्रलीयते

= ति [७ रात्ागमेऽवशः पाथ प्रपत्यहरागमे १९॥ भूतग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणो यः पूवैसमन्करस असीत्व

एवाय नान्यो भृत्व{ भूत्वाऽदरागमे, मीयते पुन; पुना राञयागमेऽहः

१, ण्णाः प्रजाः सवाः प, क, छ. व्वा; प्रजा, परर ३७, बक्ताग्य। “त्वा पनरह ख. ज्ञ, (त्वा पुनरह°

[अष्टमोऽध्यायः] श्रीमच्छांकरभाष्यसमेता। १२७

धो 9 ्षयेऽवशोऽस्वतन्त्र एव पाये मभवाति अक्ञ एवाहरागमे १९ ¢ ^, 6 9 यदुपन्यस्तपक्षरं तस्य प्राप्त्युपायो निष्ट ओमित्येकाक्षरं ब्रह्मेत्यादिनाऽ- येदानौमक्षरंस्यव स्वरूपनिदिदिक्षयेदमुचयतेऽनन योगभार्गेणेदे गन्तव्यमिति- = 3 परस्तस्मात्तु भव उन्पाञव्यक्ताऽव्यक्तात्सनातनः वि वि [ज [+> यः स्वैषु पतिषु नश्यत्सु विनश्यति २० परो व्यतिरिक्ता मिन्नः कतस्तस्मात्पूर्रक्तात्‌ तशब्दोऽ्षरस्य विवक्षि. तस्याव्यक्ता्रैलकषण्यविकेपणाथः भावोऽक्षराख्ये परं ब्रह्म व्यतिरिक्तत्वे [९ £ (~ ^ (~ [3 [= सत्यपि सारक्षण्यप्रसङ्कोऽस्तीति तद्विनिटच्यथेमाह-- अन्य इति अन्यो विलक्षणः चाग्यक्तोऽनिन्द्रियगोचरः परस्तस्मादित्युक्त, कस्मात्पुनः परः पर्वोक्ताद्ूतग्रामर्वी जमुतादविग्रारक्षणादन्यक्तोत्‌ सनातनधिरंतनः यः भावः स्वेषु भ्रूतपु बह्मादिषु नयत्सु ब्रिनद्यति २० = | + [नख अप्पक्त[ऽक्षर्‌ इव्युक्तस्तमाहुः प्ररमा गतम्‌ [क . मर॑भ्राप्य निवतन्ते तद्धाम परमं मम। २१ अव्यक्त इति योऽसावव्यक्ताऽक्षर इप्युक्तरतमवाक्षरसंतकमव्यक्तं भाव- ^~ * ^~, माहुः परमां प्रकृष्टं गतिम्‌ य॑ भावे प्राप्य गत्वा निषतेन्ते संसाराय 4 # ५9" [भ भः [भ ¢ तद्धाम स्थानं परमं प्रकृष्टं मम विष्णोः परम पदमित्यथः २१॥ तद्टन्भरे रुपाय उच्यते-- 5 पुरुषः परः पाथ भक्टा दौपस्त्वनन्यया। [^3 [4 {८.५ यस्यःन्तःस्थानि पूतानि येन सवेमिदं ततम्‌ २२॥ परुषः पुरि शयनादपूणेत्राह्म परः पार्थं परो निरतिश्चयो यस्मा्पुरे पान्न परं किंचित्स भक्त्या रभ्यस्तु ज्ञानरक्षणयाऽनन्ययाऽऽत्पत्रिपयया | यस्य पुरुषस्यान्तःस्थानि मध्यस्थान कायभूतानि भृतानि कार्यं हि कारण- स्यान्तवेतिं भवाति येन पुर्पेण सवैमिद्‌ं जगत्ततं व्याप्तपाकारेनेव घटादि २२॥

क, 8. ति भयते पए घ. पति जायतेस २५४. "दनद ३४. 1 प. 'प्यप्द्शनार्थः।५क. स. त. "क्ताद्न्ये व्रिटक्षणो भवि इत्यभिपायः। |

१२८ श्रीमद्धगनर््ता- [अष्टमोऽध्यायः]

प्रकृतानां योगिनां प्रणवार्वातव्रह्मवुद्धीनां काषान्तरमुक्तिभाजां ब्रह्मपरति- पृत्तय उत्तरो मार्गा वक्तव्य दानि यत्र काल दृत्यादि विवक्षितायेसमपणायपु च्यते आषटरत्तिमागपिन्यासं इतरम्रागस्तुर्यथः-- यत्र काले वनाद्र्तिमावृत्तिं चेव योगिनः प्रयाता यानि ते कल वक्ष्यामि भरतषभ २३॥ यश्र काटे प्रयाता दति व्यबहिनेन संबन्धः | यत्र यस्मिन्काले सनानृत्ति- मपनजन्माऽ्त्ति तद्विपरीतं सव्र योगिन इति योगिनः कभिणश्चौचब्रन्ते | कर्णस्तु गुणतः कभयोगेन(ण) योगिनाम्‌? इति वरशेषणाद्रोगिनः यत्र काटे प्रयाता मृता योगिनेऽनाष्रातं यान्ति यत्र काटे परयाता मातत यान्तितं काल व्रह्ष्यापि भरतषभ २३॥ (तं काटमाह- -) अभिज्य(तिरहः शुक्रः षण्मासा उत्तरायणम्‌ तेतर प्रपात गच्छान्त व्रह्म बह्मविद जनाः २४ -आओप्निः काटाभिमानिन देवता तथा ज्यौ्ददिरिप्व कालाभिमानिनी | अथ- वाऽप्निञ्योतिषी यथाश्च॒ते एव देवत भूयसां तु निर्देशो यत्र कलेतं काट मित्याम्रवणवत्‌ तथाप्दद्वताऽहः शुक्तः शुङ्कपक्षदेवता पण्पास। उत्तरायणं {तापि देवतैव मायमभतेति स्थितन्यत्र न्यायः | तत्र त््मन्मार्गे प्रयाता मृता गच्छन्ति ब्रह्म ब्रह्मव्रिदो ब्रह्मो पासनपरा जना; | क्रमणेति वाक्यशेषः हि सच्ोयुक्तिभाजां सम्थग्दशेननिष्ठानां गतिरागतिेा कविद्स्ि «न तस्य माणा उत्क्रामन्ति" इति श्रुतः ब्रह्मसंीनपागा एव ब्रह्ममय ब्रह्मभूता एव ते | ( क्रमेण तु गच्छन्ति ब्रह्म ब्रह्मविद्‌ जनाः) २४॥ धूमो रातिस्तथा रृष्णः षण्मासा दक्षिणायनम्‌ ततर चान्दमसषं ज्योतिये। प्राप्य निवत २५॥ धूम इति धो रात्रिधरंपमिमानिन) राञयमिपानिनी देवता। तथा कृष्णः कृष्णपकषदैवता पण्पा्ता दक्षिणायनमिति पुवेबदेवतैव > धनुश्चिहवान्तगेतं ख. च. ञ्ञ, पुस्तकेषु वतेते | + धनुश्िहन्तगेतं घ. छ. पस्तके नास्ति

११, उत्तरः २क. ८,छ. क्ष. "तक ।२क. व, ठ, 'णात्तत्र विभज्यन्ते योगिः।

[अष्टमोऽध्यायः] भ्रीमच्छंकरभापष्यसमेता १२९

तंत्र चन्देमासिं भवं चान्द्रमसं ज्योतिः फरमिष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा ततक्षयाक्भिवतेते २५॥ शुङ्करुष्णे गती दयते जगतः शाश्वते मते एकया यात्यनावृत्तिमन्ययाऽऽवतेते पुनः २६ शक्ति शृह्छकृष्णे श्क्धा कृष्णा शुङ्कृष्णे ज्ञानपरकाशकत्वाच्छ्ह्ा = =, [,4 [१ 6 = तदभावात्करृष्णा एते शु्कदृष्णे हि गती जगत इत्य धिद्तानां ज्ञानक्मणोने जगतः स्ैस्येवेते गती संभवतः शाश्वते नित्ये संसारस्य नित्यस््ान्मते अभि- [१ [> [१ [ष रेते तत्रैकया शष्टया यात्यनाषत्तिमन्ययेतर याऽऽवतेते पुनभूयः २६ 1 + [यी +) नेते सी पाथ जानन्योगी मुह्यति कश्चन तस्मात्तु कालेषु योगयुक्तो भवाजुन २७ नेते इति नैते यथोक्ते ती मागो पायं जानन्संसारायैकाञन्या मोक्षाय चेति योगी रहयति कश्चन कथिद्पि तस्मात्सर्वेषु केषु योगयुक्तः समः- हितो भवान २७ शण योगस्य माहात्म्यम्‌-- वेदेषु यज्ञेषु तपःसु चेव दनिषु यत्पुण्यफलं प्रदिष्टम्‌ अस्येति तत्सर्वमिदं विदिता पो ~ योगी परं स्थानमुम॑ति चाऽऽयम्‌ २८ इति श्रीमहाभारते शतसाहख्यां संहितायां वैयासक्यां भीष्मप- वणि श्रीमद्धगवद्वीतामूपनिषत्सु ब्रह्मव्रिद्रायां योगक्षासे श्रीकृष्णाजुनसवादे तारकब्रह्मयोगो नामाष्टमोऽध्यायः < वेदेषु सम्यगधतेषु यङ्गेषु सद्ुण्येनानुष्टितेषु तपःस सुतक्ष दानेषु सम्यग्दत्तेषु यदेतेषु॒पुण्यफटं पुण्यस्य फर पुण्यफलं प्रदिष्टं शास्नेणाव्येत्यतीत्य गच्छति तत्सवं फल्जातमिदं विदित्वा सप्तपरश्नि-

१४७. ध, लप्र |

।\

१३० श्रीपद्धगवद्रीता- [नवमोऽध्यायः]

णयदररेणोक्तं सम्यगवधायानुष्ठाय योगी परं भकृष्टमेशवरं स्थानयुपेति परतिपद्यते, आच्मादां भवं कारणं ब्रह्मत्यथेः २८

इति श्रीमत्परमहपतपरित्रानकाचायेगोविन्दभगवतपूज्यपादहिष्यश्रीमच्छ-

करभगवतः कृतौ श्रीभगवदरीतामाप्ये ब्रहमाक्षरनिदेशो नामाष्टमोऽध्यायः

अथ नवमाञध्यायः।

भकष -->

अष्टमे नाडद्रारेण धारणायोगः सगुण उक्तः तस्य फलमट्य(स्त्य)- चिरादिक्रमेण कालान्तरे बरह्मपराततिलक्षणमेवानाषत्तरूपं निदिष्टम्‌ तननानेनैव भकारेण मोक्षपा्िफटमजि..म्यते नान्यथेति तदाशु व्याविदत्सया-- भ्रीभगवानुबाच-- इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूषे ज्ञानं किज्ञानसहितं यज्ञाला मोक्षयसेऽशुक्ात्‌ इदं ब्रह्मज्ञानं वक्ष्पमाणयुक्तं पूदरष्बध्यायेषु॒तद्बुद्धा संनिधीकृत्येदभि- त्याह तुशब्दो विकञेषनिधारणायः इदमेव सम्यग्ज्ञानं साक्षान्योक्षपरा्तिसा- धन बासुदेव; सवेमिति आस्मषेदं सवेम्‌ ^ एकमेवाद्वितीयम्‌ " इत्यादिश्रतिस्मतिभ्यः नान्यत्‌ ^ अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति, इत्यादिश्चतिभ्यञ्च ते तुभ्यं गुह्यतमं गोप्यतमं भरवक्ष्यामि कथयिष्याम्यनमयवेऽप्‌यारहिताय। पि तत्‌, ज्ञानं, फिविश्षष्ं विज्ञानसहितमनु भव्युक्तम्‌ यज्ज्ञाने ज्ञात्व। पाप्य मो्ष्यसेऽश्युभात्संसारबन्धनात्‌ १॥ तब-- राजविंया राजगुह्यं परकित्रमिदमुत्तमम्‌ प्रत्यक्षावगमं धम्थ सुसुखं कतुमन्ययम्‌ राजविद्या विच्रानां राजा दीप्त्यतिश्षयस्रात्‌। दीप्यते हीयपतिश्ष- येन ब्रह्मविद्या सवैविधानाम्‌ तथा र।जगुह्यं गुणानां राजा पवित्र

१क. घ. यिय २क. परमूक््र ।३८,.छ. क्ल. त्वामा ।४क. ख, स्प ति--राः।

[नवमोऽध्यायः] श्रीमच्छाकरमाष्यसमेता १३१

पावनमिदमुत्तमं स्वेषां पावनानां श्रद्धिकारणपिदं ब्रहमह्ञनपुत्कृषतमम्‌ अनेकजन्पसहस्रसचितमपि धमांधमांदि समलं कमं क्षणमात्रादधस्मी करोति यतोऽतः किं तस्य पावनत्वं वक्तव्यम्‌ रिच प्रत्यक्षावगमं प्रत्यक्षण सुखदे- रिबा्रगमो यस्य तत्मत्यक्षावगमम्‌ अनेकगुणवतोऽपि पमविरुदधत्वं टं तथाऽऽत्मज्ञानं धमेविरोभि कितु धर्म्यं धमीदनपेतम्‌ एवमपि स्याददुःसंपा्- मित्यत आह सुरुखं कतु यथा रत्नविवेकनविज्ञानम्‌ तत्रासायासानां कमणां सुखसपाद्यानामलफटत्वं दृष्कराणां परहाफर्त्वं दष्मितीदं तु सुखसंपाद्य- त्वार्फलक्षयादृव्येतीति भ्रारपुमत आहाव्ययं नास्य फलतः कम॑वद्‌व्ययोऽस्ती- त्पग्ययमतः भद्धेयमात्मन्ञानम्‌ २॥ ये पुनः- अश्रहानाः पुरुषा धरम॑स्यास्य परंतप अप्राप्य मां निवतेन्ते मुतयुसंस।रवत्मनि ३॥

अश्रदधानाः श्रद्धानिरहिता आत्मज्ञानस्य धरमेस्यास्य स्वरूपे तत्फछे नास्तिकाः पापकारिणोऽसुराणामुषनिषदं देदमातरात्मदश्ैनमेब प्रतिपन्ना असु- तुषः परुषाः परंतपामप्य मां परमेश्वरं मतमापतौ नेवाऽऽशद्धति मतराप्निमागे-

[क [3 क्य साधनभदभक्तिमात्रमप्यपरापयेत्ययैः निवरतन्ते निश्वयेनाऽऽबतेन्ते मूतयु सेसारबत्मानि मृत्युयुक्तः संसारो मूत्युसंसारस्तस्य वतमं नरकतियगादिमािः मागैस्तस्मिनेव वतेन्त इत्यथः

स्तुत्याऽनज्ंनमभिमुखीकृत्याऽऽह-

मया ततमिदं सर्वं जगदव्यक्तमृ्तिना मः [ [^> 4 >) त्स्थानि सवभूतानि चाहं तेष्ववस्थितः

मयामम यः परो भावस्तेन ततं व्याप्तं स्वमिदं जगदव्यक्तमूर्तिना व्यक्ता पूर्तिः स्वरूपं यस्य मम सोऽहमग्यक्तमृतिस्तन मयाऽग्यक्त- मूर्तिना करणागोचरस्वरूपेणेत्यथैः तस्मिन्मय्यग्यक्तमृतों स्थितानि

मस्स्थाने सबेभूताने ब्रह्मादीनि स्तम्बपयन्तानि नहि निरात्मकं किंचिदूभूतं ग्यवहारायावकरपतेऽतो मरंस्थानि मयाऽऽत्मनाऽऽत्मवच्वेन

क. ख. घ. स. श्टयविज्ञाः। २१. छ. 'रत्यतः। ३क. ए, सष. धं श्येनयाग इव न। षर न्ष, पत ५, भेदेभः।

१३२ भीमद्धगवद्रीत- [नवभोऽध्यायः]

स्थिताभ्यतो मयि स्थितानीर्युच्यन्ते तेषां भूतानामहमेवाऽऽसपेल्यतस्तेषु स्थित शति मूदबुद्धौनामवभासतऽतो ब्रवीमि चाहं तेषु भूतेष्ववस्थितो मूतेषत्व्॑े- षाभवेनाऽऽकाक्षस्याप्यन्तरतमो ह्यहम्‌ नष्यससगिं वस्तु कचिदाधेयमषिना वस्थितं भवति ४॥

अत एवाससर्गित्वान्मम --

मत्स्थानि पूतानि पश्य मे योगमेश्वरम्‌ रतशृन्न परतस्यो ममाऽऽता पूतकावनः ५॥

मह्स्थानि भूतानि ब्रह्मादीनि पश्य मे योगं युक्तिं घटनं मे पमेष्वर- मीन्वरस्येममेग्वरं योगमार्मनो याथात्म्यमित्यथः | तथा श्रतिरससर्गिादः सङ्घतां दशेवाति ““ असङ्ग नाहे सज्ञते इति। दष्द चाऽऽ्यमन्यत्पह्य भूतभदसङ्कोऽपि सन्भूनानि विभति भूतस्थो यथोक्तेन न्यायेन दित. त्वादधूतस्थत्वानुपपततः कथं पुनरुच्यतेऽसौ ममाऽऽत्मेति, बिमज्य देदहादिसं यातं तस्मिन्नहंकारमध्यारेप्य टोकबुद्धिमनसरन््यपादिषति ममाऽऽसमेति, पुनरात्मन आत्माऽन्य इति लोक्रद्‌जानन्‌ तथा भुतमावनो मृतानि माबच- ्युस्पाद यति बधयतीति वा भूतभावनः ५॥

यथोक्तेन श्ोकदयेनोक्तमय दष्टान्तेनोपपादयन्नाह--

1 न, यथाऽकायास्थता नस्य वायुः सर्व॑जगां महान्‌ तथा सर्वाणि श्रुतानि मत्स्थानीव्युपधारय

यथा लोक आकाकस्थित आकाशे स्थितो नित्यं सदा वायुः सवत्र गच्छतीति सवेत्रगो महान्परिमाणतस्तथाऽऽकशवतसमगते मय्यसं छेषेणैव स्थितानीत्येवमुपधारय जानीहि &

एमं बायुराकाश्च इव मयि स्थितानि सवभतान स्थितिकाले तानि-

सरवपूतानि फीन्तेय प्रतिं यान्ति मामिक्राम्‌। कल्पक्षये पुनस्तानि कल्पादौ विमजाम्पहम्‌ संभूतानि कौन्तेय मराति जिगुणासिङ्रामषरां निष्टां पान्ति मापिका

मदीयां कर्पक्षये मटयक्राछे पुनभूंयस्तानि मृतान्युत्पाततेफाले करपादं विसृजाम्युत्पाद याम्यहं पुत्रवत्‌

---------

ख. (तारम घ. मत्स्थानीर। क. घ, “ग्यते तेः। छ. स्य, सम्थते।

[नवमोऽध्यायः] श्रीमच्छंकरभाष्यसमेता। १३१

दवमविधारक्षणाप्‌-- प्रूतिं स्वामव्टय विसृजामि पुनः पुनः रूत्ाममिमं छत्स्नमवर प्ररुतेवशात्‌ < भ्रकृतिं स्वां स्वीयामवषटभ्य वशीकृत्य ॒विखजापि पुनः पुनः भक्तितो जातं

भृतप्रामं॑मृतसमुदायमियं विमाने कृत्ले समग्रपवक्षमस्वतन्त्र मविधादिवोषैः परवक्षीटृतं भकृतेषेशारस्वमाववकश्षात्‌

तहि ठस्य ते परमेश्वरस्य भूतग्राम तिप विद्धतस्तभिभित्ता्यां धमीध- माभ्यां संबन्धः स्यादिनीदुमाह भगवान्‌-- नच मां तानि कर्माणि निबध्नन्ति धनजथ उदासीनवदासीनमसक्ते तेषु कर्मसु ९॥

पारं तानि भूतग्रामस्य विपमविसगेनिमित्तानि कपाणि निषुश्रन्ति धनजय तन्न कम॑णाप्रसवद्धतवे कारणमाई--उद्‌ासीनवद्‌सीनं यथोदासीन उपेक्षकः कथित्तद्रदासीनमात्मनेऽविक्रि यत्वाद्‌ सक्तं फलासङ्गरदितममिप्रानबाज-

तमहं करोभीति तेषु कमसु अतोऽन्यस्यापि कतृत्वाभिमानाभावः फलासङ्खा- ९८.6५ (५ ^_^ भावश्चाबन्धकारणमन्यथा कमभिवध्यते मूढः कीशकारवदित्यमिभायः

तज भृतप्राममिमं चिखजाम्युदासौनवदासीनपिति विरुद्धमुर्यत इति तत्पारहराथ्पह-- मयाऽध्यक्षेण प्रतिः सूयते सचराचरम्‌ हेतुनाऽनेन केन्तेय जगद्विपखिर्तते १०

मथा सवैतो दृशिमात्रस्रूपेणाविक्रियात्मनाऽध्यकषेण मम॒ माया भिगुणा. हिफाऽविधाटक्तणा प्रकृतिः सूयत उत्पादयति सचराचरं जगत्‌ तथा मन्धरवणेः--“ एको देवः सवैमूतेषु गृढः सर्मव्यापी सवैभूतान्तरात्मा | कमा. ष्यक्षः सवभूताधिवासः साक्षी चेता केवलो निगौणश्च '” इति हेतुना निप. तेननेमाध्य्षस्वेन कौन्तेय जगत्सचराचरं व्यक्तव्यक्तास्मकं विपरिवर्तते सबवस्यासु दशिकमेतवापत्तिनिमित्ता हि जगतः सवा ्टत्तिरहमिदं मोक्ष्ये प-

१. क्च. तस्य। २क. तस्वेव प०। ख. ततर तस्यैवं प०। छ. तस्यैवे प०। ३व.छ ज्ञ, °दित्वत इद०। ष, कोषङाः ५क., ष. ण्च्यते त।

१३४ श्रीमद्धगवद्रीता- [ नवमोऽध्यायः ]

क्यामीदं शृणोमीद्‌ं सुखमनुभवामि दुःखमनुभवामि तदयैमिदं करिष्याम्येकृहयमिदं करिष्य इद्‌ ज्ञास्याभीर्याद्याऽगति निष्ठाऽवगत्यवसानेतर “यो अस्याध्यक्षः परमे व्योमन्‌?» इत्यादयश्च मन्त्रा एतम दशंयन्ति ततभरकस्य देवस्य सर्वाध्यक् भूतचैतन्यमान्नस्य परमयैतः सवेभोगानभिसेवन्धिनेऽन्यस्य चेतेनन्तरस्याभावि भोक्तुरन्यस्यामावात्किनिमित्तेयं सृष्टिरित्यत्र भरक्नपरतिवचने अनुपपन्ने “को अद्धा वेद इह परवोचत आजाता कुत इयं विसृष्टः” इत्यादिमन्तरवर्णेभ्यः। दशरतं भगवताऽजञनिनाऽपुत ज्ञनं तेन मुह्यन्ति जन्तव इति १०

एवं मां निस्यश्ुदधबुदधमुक्तस्वभावं समेजन्तूनामात्रानमापि सन्तम्‌--

अवजानन्ति मां मूढा मानुषीं तनुमभरितम्‌ $ = पर भावमजानन्ता मम भृतमहश्वरम्‌ ११॥ अवजानन्त्यवह्ञां परिभवे कुवन्ति मां मूढा अक्िकिनो मानुपीं मनुष्यसंब. न्षिनीं तनुं देहमाभ्रितं मनुष्यदेहेन व्यवहरन्तमित्येतत्‌ परं प्रकृष्टं भावं परमा- त्मतस्वमाकाशकरपमाक्राशादप्यन्तरतममजानन्तो मम भूतमहेश्वरं सवभूतानां महा- न्तमीश्वरं स्वमात्मानम्‌ ततश्च तस्य ममावज्ञानमावनेन(ऽऽहत। वराकास्ते ॥११॥

कथम्‌-- मोधाशा मोघकर्माणो मोघज्ञाना विचेतसः राक्षसीमासुरीं वेव प्रकृतिं मोहिनीं भरिताः १२॥ मोधाशा हथाऽऽज्ञा आशिषो येषां ते मोधाज्चाः तथा मोघकमोणो यानि चाद्निहोजरादीनि तरतुष्टीयमानानि कमाण तानि तेषां भगवत्परिभवरात्स्वा. त्मभरतस्यावज्ञानान्मोयान्येच निष्फलानि कमांणि भवन्तीति मोघकर्माणः

त्था मोघह्नाना [निष्फटङ्गाना ्ञानपाप तेषां निष्फलटपब स्यत्‌। विचेतसो [विगत विवेकाश्च ते भवन्तीत्यमिप्रायः। रिचते भवन्ति राक्षस रक्षसां भरकरतिं स्वभाव-

मासुरीमसुराणां प्रकृति मोहिनीं मोहकरीं देहात्मवादिनीं भिता आभ्रितार्छिनि भिन्धि पिवि खाद्‌ परस्वमपहरेत्येववदनशीटाः जूरकमाणो मवन्तीत्य॑थेः | « असूया नाम ते लोका » हृति श्रुतेः १२॥

१ब.स्ञ, प्री भिः २, स, "धः॥ १२॥

(नवगोऽध्यायः] भ्रीमच्छांकरभाप्यसमेता १३५

ये पुनः श्रदधाना भगवद्धक्तिलक्षणे मोक्षमर्गे त्ताः- महात्ानस्तु मां पाथं देवीं प्ररतिमाभ्रिताः परजन्त्यनन्यमनस ज्ञात्वा भूतादिमव्ययम्‌ १३ महात्मानस्तवक्ुदरचित्ता माभोश्वरं पायं दैवा देवानां प्रकृति शमदमदयाश्रद्धा- दिलक्षणामाश्चिताः सन्तो भजन्ति सेवन्तेऽनन्यमनसोऽनन्यचित्ता ज्ञात्वा भूतादिं भूतानां वियदादोनां प्राणिनां चाऽऽ कारणमन्ययम्‌ १३ कथम्‌-- सततं कीतंयन्तो मां यतन्तश्च दृढता; नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते १४ सतते सयदा भगवन्तं ब्रह्मस्वरूपं मां कौ पैयन्तो यतन्तशरेद्धियोपसंहारश्च- मदमदयादियादिलक्षगेभर्भः प्रयतन्तथ दृढव्रता ददं स्थिरमचाश्चरयं व्रतं येषां ते दृढव्रता नमस्यन्त मां हृदयेशयमातसानं भक्त्या नित्ययुक्ताः सन्त उषा- सते सेवन्ते १४॥ ते केन केन मरकारेणोपासत इत्युच्यते-- ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते केत्वेन्‌ पृथक्लवन बहूधा विश्वतामखम्‌ १५ ्ञानयज्ञन ज्ञानमेव भगवद्िषयं यज्ञस्तेन ज्ञानयज्ञेन यजन्तः पूजयन्तो मामी- वरं चप्यन्येऽन्यामुपासनां परित्यञ्योपासते त्च ज्ञानमेकल्ेनैकमेव परं ब्रह्मेति परमाथेदशेनेन यजन्त ॒उप।सते केचिच्च पृथक्त्वेनाऽऽदित्य चन्द्रा- दिभेदेन एव॒ भगवरान्विष्णुरादित्यादिरूपेणाव्रस्थित इत्युपासते केविद्ध- हुध।ऽअस्थितः एव भगवान्सवत्तामुख। विग्वतोमुखो विश्वरूप इति तं विष्व- रूप सबतापुख बहधा वटुधकार्‌णापासत १९ यदि बहुभ; भकारेरुपासते कथं त्वामेवोपासत इत्यत आह-- अहं क्रतुरहं यत्नः स्वधाऽहमहमोषधम्‌ मन्य्ोऽहमहमेवाऽऽज्यमहमाभररहं हतम्‌ १६॥ अहं केतुः भ्रौतकमेभेदोऽदमेवाहं यद्ग: स्मतः रिच स्वधाऽननमहं पित॒भ्यो यदीयते अदमोषधं॒सवेमाणिभियेदद्रते तद षधक्ब्दबाच्यम्‌

"~ ~ ~ वि

१. घ, ष्ट. तानामा २. छ. स्म. श्युद्षर।

१२३६ श्रीमद्धगवहवीता- [ नवमोऽध्यायः}

अथवा स्धेति सवेभागणिसाधारणमन्नमौषधमिति व्याध्युपश्षमा्यं भेषजम्‌ मन्त्रोऽ येन पतिभ्यो देवताभ्यश्च हविदीयते। अहमेव्ाऽऽज्यं दविधाह्म्न- आहमभ्नि यस्मिन्ूयते सोऽभिरहमबाहं हृतं हवनक्रमं १६

शिच--

पिताऽहमस्य जगतो माता धाता पितामहः

वेदं पविजर्माकार कक्प्ताम यजुरेव १७ पिता जनयिताऽदृमस्य जगतो माता जनयित्री धाता कम॑फलस्य प्राणिभ्यो विधाता पितामहः पितुः पिता वद्यं वेदितव्यं पवित्रं पावनमोक्रारथ ऋक्साम यजुरेव १७ किंच-- गतिर्भ॑तां प्रभः साक्षी निवाप्तः शरण सुहत्‌ प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्‌ १८ गतिः कमफ, भता पोष्टा) प्रभः स्वामी, साक्षी प्राणिनां कृताटृतस्य, निवासो यस्मिन्माणिनो निवसन्ति, जरणमातानां पल्मपन्नानामातिंहरः, सुहस- तयुपकरारानपेक्ष; सन्मपकारी, प्रभव इत्पत्तिजेगतः, प्रयः प्रीयते यस्मिन्नाति तथा स्थानं तिष्टत्यस्मिन्नाति निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनां बीजं प्ररोहकारणं प्ररोहधभिणाम्‌ अव्ययं यावरसंसारमाक्त्वादन्ययम्‌ नह्मधरीनं फिचि्पमरोहति नित्यं भररोहदशेनाद्वीजसंतातिनं व्येतीति गम्यते १८ किब-- = हि तपाम्यहमह वम नग्रह्णाम्युत्पजाम्‌ च। अमतं चेव मत्यश्च सदसचाहमजन १९ तपाम्यहमादित्यो भला कशिद्रह्िममिरूखणरदं वपं केशिद्रहिपिभिरत्छना- मयस्य पुननिगृहामि केशचिदरक्षिभिरष्टमिमोतेः पुनरुत्छ जापि प्रावृषि अमतं चेव देवानां मृर्युश्च मत्यानाम्‌ सवस्य यत्संबन्धितया च्द्मानं तद्िपरीतम- सचचैवाहमयुन पुनरत्यनमेवासद्धगवान्स्रयं कायेकारणे वा सदसती ये पु्ोक्तस्युवृ्तिमकारिरेकरपृथक्तवादिनिङ्गानेयेजञेम। पूजयन्त उपासते जानति. दस्ते यथाविज्ञानं मामेव प्राप्नुन्ति १९

१क. घ, न्ना प्प ।२ल., ४. इञ, वान्कयंः |

[नवमोऽध्यायः] श्रीमग्छाकरभाष्यसमेता। १३७

ये पुनरः; कापकामाः- बविया मां सोमपाः पूतपापा (८.9 १... यज्ञश्ष् स्वगतिं प्राथयन्ते , (३ ते पुण्यमासाय सुरन्दलोक- मक्नन्ति दिष्यादन्िवि देवभोगान्‌ २० चरविध्या ऋश्यज्ञःसामविदो मां वस्वादिदेवरूपिणं सोमपाः सोमं पिबन्तीति सोपपास्तेनेव सोमपनिन पूतपापाः द्ुद्धकिल्िषा यज्रमनिष्टोमादिभिरिषट पूज- [3 ¢ €^ र] [8 1 [| यित्वा स्वगतिं स्वभगमने स्वरग॑तिस्तां माथेयन्ते | ते पुण्यं पुण्यफलमासाद्र संप्राप्य सुरेन््ररोकं शतक्रतोः स्थानमश्नन्ति शर्ते दिग्यान्दिि भवानप्राृता- न्देवभोगान्देवानां मोगास्तान्‌ २० ते तं भुक्वा स्वर्गलाकं विशालं क्षीणे पुण्ये म्यलोकं विशन्ति एवं + चयीपर्ममनुपरपन्ना + गतागत कामकामा ठप्षन्त २१॥ ते तमिति। तेते भुक्त्वा स्वगलोकं विशाखं विस्तीर्णं क्षीणे पुण्ये मत्य॑लोकापिमं॑विद्न्त्यागिशषन्ति एवं दि यथोक्तेन पकारेण त्रेधम्यं केवलं वैदिकं कमोनुभपन्ना गतागतं गतं चाऽऽगतं गतागतं गमनागमनं कामकामाः कामान्कामयन्त इति कामकामा रमन्ते गतागतमेव तुं स्वातन्त्रयं शचि भन्त इत्यथः २१॥ ये पुनर्निष्कामाः सम्यग्दरिनः-- & 4 [७ अनन्याश्िन्तयन्तो मां ये जनाः पयुपासते 9 (=; तेषां नित्याकनियुक्तनां योगक्षेमं वहाम्यहम्‌ २२॥ अनन्या अपृथरभूताः परं देव नारायणमासमत्ेन गताः सन्तश्चिन्तयन्तो मां ये जनाः सन्यासिनः पयुपासते तेषां परमाथदारनां नित्याभियुक्तानां सतता- भियोगिनां योगक्षेमं योगोऽस्य प्रपणं सिमस्तदरक्षणं तदुभयं वहामि मापया-

+ माप्यदीकानुपारी तु तरैधम्यमिति पाटः

व. “तिं भार्थयन्ते स्वगंगमनं याचन्ते ।ते। ष, छ. अयीषम च. जञ, 'मियुक्तानां १८

१३८ श्रीमद्धगवद्वीता- [नवमोऽध्यायः]

म्यहम्‌ बजानी त्वात्मैव मे मतं मम प्रियो यस्माशस्पात्ते ममाऽऽत्मभूताः मियाश्रेति नन्वन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान्‌ सत्यमवं वहत्येव कं त्वयं विेषोऽन्ये ये भक्तास्ते स्वात्मार्थं स्वयमपि योगक्षपपी- हन्तेऽनन्यदर्िनम्तु नाऽऽस्मा्थं योगकषेममीहन्ते हि ते जिति मरणे वाऽऽ- त्मनो गृद्ध कुषरैन्ति केव्मेव भगवन्छरणास्ते अतो भगवानेव तेषां योग- कषमं वहतीति २२ कि, ४.१ नन्वन्या अपि देवतास्त्रमम चेत्तद्धक्ताश्च त्वामेब यजन्ते सत्यमेम्‌- शरे पेऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्वितः = ~ श. पुः श. श] तेऽपि मामिव केन्तेय यजन्त्यविधिपुवकम्‌ २६॥ येऽप्यन्पदेवताभक्ता अन्यासु दवरतामु भक्ता अन्यदेवताभक्ताः सन्तो यजन्ते पूजयन्ते ्द्धयाऽऽस्तिक्यवबुद्धयाऽन्विता अनुगतास्तेऽपि मामव कौन्तेय यरज- न्त्यविभिपूरकमवरिधिरङ्ानं तत्पुपकमङ्गानपुवेक यजन्त इत्यै; २३ कर्माेऽतिधिपूत्रकं यजन्त इत्युच्यो। यस्पात्‌-- 9 ४8 2 वि भहं हि सवयज्ञानां भाक्ता प्रषुरेव च। तु मामभिजानन्ति तससेन।तश्च्यवन्ति २४

अष हि सर्वयज्ञानां श्रौतानां स्मार्तानां स्वेषां यज्ञानां देवतात्मसेन भोक्ता भभुरेव मलपवामिको दि यजञऽभियज्ञोऽमेवात्रेति हक्तम्‌ तथा तु मापरभिजानन्ति तच्ेन यथावत्‌ अतशातरिधिपूवेक पष्ठ यागफङाच्च्य- वन्ति प्रच्यवन्ते ते २४॥ येऽप्यन्यदेवताभौक्तेबरवेनात्रि धिकं यजन्ते तेषामपि यागफलमवदयं मापि कथम्‌-- यान्ति देवव्रता देवान्पितन्यानिि पितृव्रताः भूतानि यान्ति भतेज्या यान्ति मयाजिनोऽपि माम्‌ ॥२५॥ यान्ति गच्छन्ति देवव्रता देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रता देवान्यान्ति पितनद्िष्वा्तादीन्यान्ति पितुव्रताः शरद्धादिक्रियापराः पितृमक्ताः भूतानि बिनायकमातृगणर्चतुमेनिन्यादीनि यान्ति मृतेज्या

१ख. परञ्च, "ब त्द्। २९. क्ष, मेव-पेः। २१. क्ल, भभक्तत्ेनाे।४ छ. "चतुःषियोगि

[नवमो ऽध्यायैः] श्रीपच्छांकरभाष्यसमेता १३९

भूतानां पूनकाः यान्ति मद्राजिनो मद्जनशीला वैष्णवा ममेव समनिऽप्यायासे मामेत्र॒ भजन्तेऽङ्ञानात्‌ तेन तेऽरपफलमाजो भव- न्तीत्ययेः २५॥

केवलं मद्धक्तान(मनावृत्तिलक्षणमनन्तफं सुखाराधनशाहं कथम्‌ - पत्रं पुष्पं फलं तोयं यां मे पक्त्या प्रयच्छति तदहं भक्दयुहतमश्रामि प्रयतात्मनः २६ पत्र पुष्पं फलं तोयञरुदक यो मे मर्यं भक्त्या प्रयच्छति तदहं पत्रादे मक्त्यो पहतं भक्तेपुवकं प्रापितं भक्युपहृतमश्नामि गृहामि प्रयतात्मनः शुद्ध. बुद्धः ।॥ २६ यत पएवमतः-- यत्करोषि यदश्नासि यञ्जहोपि ददासि यत्‌ यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्‌ २७॥ यत्करोषि स्यतः पराप्ं यदश्नासि यञ्च जुहोषि हवनं निर्भतैयाति श्रौतं स्मातं वा, यददासि प्रयच्छसि ब्राह्मणादिभ्यो दिरण्योन्नाज्यादि, यत्तपस्यसि तपथरति कौन्तेय तत्कुरुष्व मद पणं मतसमपेणम्‌ २७ एवं कुतस्तत्र यद्धवति तच्छृणु -- = शुताशुधफटेरं मोक्ष्यसे कर्मबन्धनैः न्यास्षयोगयुक्तात्मा विमुक्तो मामुपैष्यसि २८

शुभाश्चमफष्ेरेवं शुभाशुभ इशानषटफले येषां तानि श्ुमाश्चमफलानि कमाण तैः श्युमाशभफटेः कम॑बन्धनेः कमोण्येव बन्धनानि तैः कर्मबन्धनेरेवं मततम- पणं कुबैन्माकष्यसे सोऽयं संन्यासयोगो नाम तन्यासश्चासौ मत्खमपणतया कपत्वा्रोगश्चासाविति तेन सन्या सयेगेन युक्त आल्माऽन्तःकरणं यस्य तवस त्वं सन्यासयोगयुक्तात्मा सन्व्भक्तः कमेवन्धने भजेत पतिते चास्मिञ्शरीरे मामुष्यस्यागमिष्यापि २८

रागदरषर्वास्तहिं भगवान्यतो भक्ताननुग्रह्ाति नेतरानिति तन्न--

क. फल्मुकसुं रत्व. रध्यश्म रक. रण्मपपात्ररत्नाद्‌। ल, 'ण्यानरलादि .५क, ८, ठ, कष, महततम स. ष. छ.क. (मुक्तो न्‌"

१४० श्रीमद्धगवदरीता- [नवमोऽध्यायः]

समोऽहं सवभूतेषु मे द्वेष्योऽस्ति मरियः। ये भजन्ति तु मां भक्त्या ममि ते तेषु चाप्यहम्‌ ॥२९॥ समस्तुर्योऽदं सवमूतेषु मे द्रप्योऽस्ति ्ियोभत्निबदहं दूर स्थानां यथा्निः शीतं नापनयति सप्रीपमुपसपेतामपनयति तथाऽ भक्ताननुषरह्ामि नतरान्‌ मे भजन्ति तु मापरीन्वरं भक्त्या मधे ते स्वभावत एव मम रगनिमिक्तं माये वतन्ते तेषु चाप्यहं स्वभावत एष बते नेतरेषु नैतावता तेपु देषो मम २९ कृणु मद्धक्तेपहारम्यम्‌- अपे चेत्सुदुराचारो भजते मामनन्यभाक्‌ साधुरेव स्र मन्तव्यः सम्यग्व्यवासिता हि सः ३० अवि चेचरच्यमि सुष्टु दुराचारः सुदुराचारोऽतीव कुतिसिताचारोऽपि भजते मामनन्यभागनन्यभक्तेः सन्साधुरेव सम्यश्त्त एव मन्तव्यो ज्ञातव्यः सम्यग्ययावदन्यवासता यस्मात्सघानश्चयः सः ॥२०॥ उर्षञ्य बाह्यं दुराचारतामन^तःसम्यरव्यवत्तायसामय्यात्‌--

त्षिप्र भवात पमात्ा शश्चच्छान्त रनमगच्छत। कान्तंय प्रतिजानीहि नमं भक्तः प्रणश्यति ॥३१॥ क्षिपं शधं भवति धमौरा पम॑चित्त एव रशन्वन्नित्यं शान्ति चोपशमं निगच्छति परापराति शृणु परमाय कौन्तेय परतिजानीदि निधितां प्रतिज्ञां कुरु नमे मम भक्त मयि सपरपितान्नरात्मा म्द्धक्तो प्रणद्रयतीति॥३१॥ किंच--

मां हि पाथ व्यपाभ्नित्य येऽ स्युः पपयोनमः। धियो वेश्ास्तथा शृङास्तेऽपि यानि १२; गतिम 1९२

मांहीति। मां दि यस्प्ात्याये व्यपाभ्रत्य मामाश्रयल्ेन गृहीता येऽ प्युभवेयुः पापय।नयः पा योनिर्येषां ते पापयोनयः पापजन्मानः | केत इत्याह कियो ` `. -‡ऽपे यान्ति "च्छन्ति प्रां गदि प्रद गतिम्‌ -

५7, 8. मः; १०। तापः धा क, ल, तनि मो

[दशमोऽध्यायः] श्रीमरछांकरभाष्यसमेता १५१

[> ॥6 क़ एनबरह्नणाः पण्या भक्ता राजर्षयस्तथा [५ क. ® ¢. आनत्यमसुख ठकाक्रामम प्राप्य भजसव माम्‌ ॥२२॥

पुनरिति किः पुन्ब्राह्मणाः पुण्याः पुण्ययानयो भक्ता राजषय स्तया राजानश्च ऋषयश्चति राजपयः। यत एवमताऽनित्यं क्षणमङ्गुरमसुख रुखवरानेतमिप लकं मनुप्यलकरं॑प्राप्य पुरूपाथसाधनं दुलभ मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम्‌ ३३॥

कथम्‌ --

मन्मना भव मद्धक्तो मयाजा मां नमस्कुरु ममिवेप्याक्ि युक्त्वेवमास्ानं मत्परायणः ३४ इति श्रीमहामारत शतसाहस्यां संहितायां वेयासक्यां भीष्मप- चैणि श्रीमगवृद्रतामूपनिषत्सु ब्रह्मविद्यायां योम- शासे श्रीदरष्णाजुंनसंवादे राजविद्याराजगुह्य- योग नाम नवमाऽ"यःयः। ९॥

मवि मनो यस्यस तञ पन्मना मय | तथा मद्भक्तो भवर मच्ाजी म- जन) भव मामेव = नपस्कुर मामवेन्वरमष्यस्यागमिष्यसि युक्ता समाधाय चित्तम्‌ एवमात्पानमदटं सवेषां भ॒तानामार५। पर। गतिः परमयनं ते मामवमूनमप्यसत्यतानन पदन संवन्धः मत्परायणः सन्नि- त्यथः ३५॥

इति श्रीमत्परमहेमपारेत्रान कानायग। विन्दरमगवत्पृञ्यपादश्िप्यश्रीमच्छर केरमगवतः कृती श्रीभगवद्रीताभाष्ये रानक्रि्याराजगुह्ययोगो नाम नवमोऽध्यायः

अथ दश्षमोऽ्यायः | सप्ठमऽध्याय भगवतरम्यं विभूनयश्र प्रकाशिता नवमे अयेदार्नं येषु - णु -भूप्रेपु चिन्त्या भगर्रास्तिते भात्रा वक्तव्याः तसं भगवतो बक्तव्य-

2

5८४ दुवन्गयत्वादत्यतः

+ न्त, त्माचपधग^ | रवर, "रा १९।

१४२ श्रीमद्धगवद्रीता- [दशमोऽध्यायः

भ्रीप्गवानुवाच-- रय एव महाबाहो शुणु मे परमं वचः यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्पया १॥ भूय एवं भूयः पनरह महवह इणम मदय परम प्रदष्ट नरातश्चयव.

स्तुनः भकाशके वचो वाक्य, यत्परमं ते तुभ्यं प्रीयमाणाय मदरचनासीयसे त्वमतीवामृतमिव पिधस्ततो दक्ष्यामि हितकाम्यया ह्तिच्छया १॥ करिमयेमहं वक्ष्यामीत्यत अह = 1) मे विहः सुरगणाः प्रभवं नं महषयः

कन =

अह माद्‌1ह दवाना महषाणा सर्वशः ॥२॥ नमे पहने जानन्ति सुरगणा ब्रह्मादयः | कतेन विदुः, मम भभ भमावं मभुशक्त्यतिशयम्‌ , अथवा मभ परभवनमुत्पत्तिम्‌ नापि महमैयो मृग्रादयो विदुः कस्मात्ते विदुरिपयुच्यतेऽहमादि; कारणं हि यस्माहेवानां महर्षीणां सवेशः सवेमकारैः फिच--

यो म्‌।मजमनादिं वेत्ति टोकमहैश्वरम्‌ अरसमृढः मर्त्येषु सर्पपेः प्रमुच्यते पो मामजमनादिं यस्मादहमादिर्दवानां महषींणां ममान्य आदि-

विं्रतेऽतोऽहमजोऽनादिथानादित्वमजत्वे हैतुस्तं मामजमनादिं यो वेत्ति वि जानाति छोकमदेश्वरं लोकानां महान्तमीश्वरं तुरीयमज्ञानतत्कायेवजितमसंमढः संमोहवभितः मल्यप॒ मनुष्ठपु समपापैः सरवै; पापैमैतिपूत्रोमतिपूकृतेः पर्च्यते भमोप्ष्यते इतश्चाहं महेन्वरो लोकानाम्‌-- बदधिततानमसंमोहः क्षमा सव्यं दमः शमः पुखं दुःखं भवोऽपावो भयं चाभयमेव धुद्धिरन्तःकरणस्य सृक्ष्माद्थावबोधसामथ्येम्‌ तेद्रन्तं बुद्धिमा

| >>

निति हि वदन्ति ज्ञानमात्मादिपदा्थानामवबोधः अस्तमोहः परतयुप.

\सख.स्ञ वम ।९व.छ.स हुते °|

[व्षमोऽध्यायः] भरीमच्छांकरभाष्यसमेता १४३

पक्षेषु बोद्धऽु विवेकपूविंका प्रवृत्तिः क्षमाऽऽकुष्टस्य ताडितस्य वाऽविहकृत- चित्तता स्यं यथाृष्टस्य यथाश्रतस्य चाऽऽत्मानुभवस्य परबरुद्धिसंक्रान्तये तथेवेोचायमाणा वाक्सत्यमुच्यते दमो वन्द्रिसोपशमः शमोऽन्तःक्ररणस्य सुखमादूलादः दुःखं संतापः भव उद्धबोऽभावस्तद्विपययः भयं जासोऽ- भयमेव तद्विपरीतम्‌ ४॥

आहसा समता तुष्टिस्तपो दानं यशोऽयशः

पिवन्ति भरावा भूतानां मत्त एव पृथािधाः ५॥

अद्िसेति अदिसाऽपीडा प्राणिनाम्‌ समता समचित्तता तुष्टिः संतोषः पयाहवद्धिलौमेषु तप इन्दियसंयमपूच॑कं शरीरपीडनम्‌ दानं यथाशक्ति स।वभागः यजा पमनमत्ता काति; | अयञ्चप्वधम्‌।न।पत्ता काते; | भवान्त भावा यथोक्ता बुद्धघादयो भूतानां प्राणिनां पत्त एवेश्वरासपृथग्िधा नाना- विधाः स्वकमानुरूपेण ५॥ किंच-- महर्षयः सप्त पुर्वे चतारो मनेवस्तथा मद्धावा मान्ता जाता येषां टोकं इमाः प्रजाः &

महषयः सप मृगादयः पूर्देऽतीतकाटसंबन्िनश्चत्वारो मनवस्तथा सावणौ इति प्रसिद्धाः ते मद्धावा मद्रतभावना वैष्णमन सामर्थ्यैनोपेता मानसा मनसेबोतपादिता मया जाता उत्पन्ना येषां मनूनां महर्षीणां सष्टिलोक इमाः स्थावरजङ्घमाः प्रजाः ॥६ ®$ न, ~ एतां विभूतिं योगं ममयो वेत्ति तच्चतः। सोऽविकम्पेन योगेन युज्यते नात्र संशमः एतामिति एतां यथोक्तां विभि विस्तारं योगं युक्तिं चाऽऽत्पनो घटनमथवा योगे्यंसामथ् सवेजञत्वे योगम योग उच्यते | मम मदीयं यो वेत्ति तत्वतस्तत्तछेन यथावदिर्येतत्‌ सोऽत्रिकम्पेनाप्रचरितिन योगेन सम्य. ग्दशनस्थयलक्षणन युज्यते सं्रध्यते नात्र संशयो नास्मिन्न्थ \शयाऽसिति।।७॥

काषटशेनाविकम्पेन योगेन युज्यत इत्युच्यते--

११. ध्यं निरद्कुरत्वेन यो।

१४४ भ्रीमद्धगवह्वीता- [दशमोऽध्यायः]

अहं सर्व॑स्य प्रवो मत्तः सर्व परवत॑ते ईति मत्व भजन्तं मा वृधा भावसमन्वताः॥ < अह्‌ पर ब्रह्म वासुद्रबाख्य सत्रस्य जगतः प्रभव उत्पात्तपत्त पत्र स्थात नाश्चक्रियाफलोपभोगलक्षणं बिक्रियारूपं सरै जगल्मवतत इत्येवं मत्वा भजन्ते सेषन्ते मां बुधा अवरगततक्सा्या भावरसमान्विता मावो भावना प्रमायत्वा- भिनिवेशस्तन समन्विता; संयुक्ता इत्यथः श्च-- मित्ता मद्रतप्राणा बोधयन्तः परस्परम्‌ कथयन्तश्च मां नि्यं तुष्यन्ति रमन्तिच॥९॥ . मित्ता मथि चित्तं येषां ते पित्ता मरद्रनप्राणा मां गताः पराप्ठाशक्षुरादयः प्राणा येषां ते मद्रतप्राणा मय्युपहुनक्ररणा इत्यर्थः अथवा मद्रतपराणा. मद्रतजीवना इत्येतत्‌ बोधयन्तोऽवमः'.नन्त; परस्धरमन्योन्यं कथयन्तो ज्ञान- बटवयादधमवज्िएठ मा तुप्यल्त्‌ पारतापरुपयानत रमन्त चरातच भराप्नुबन्ति भियसगत्येव ये यथाक्तपरकारेभजन्ते मां भक्ताः सन्तः तेषां सततयुक्तानां भजतां प्रीपिपूर्वकम्‌ ददामि बुद्धियोगं तं येन मामुपयान्तिते १०॥ तेषां सततयुक्तानां नित्याभियुक्तान निदटत्तसववाह्यपणानां भजतां सेब. मानानां, किमायत्वादिना कारणेन नेत्याह भरीतिपूवेक प्रीतिः सहस्तत्पूत्रक मां भजतामित्यथः ददामि प्रयच्छामि बुद्धियोगं बुद्धिः सम्यग्द- शने म्त्वविषयं तेन योगो बद्धियोगस्तं बुद्धियोगम्‌ येन बुद्धियोगेन सम्यग्दशेनरक्षणन मां परमेश्वरमात्ममूतमात्मत्रेनोपयारित प्रतिपद्यन्ते केः ते ये मचित्तत्वादिपभरकारेमा भजन्ते १०॥ किमर्थं कस्य वा त्वत्माषिमरततिवन्धटेतोनारकं बुद्धियोगे तेषां तद्धक्तानां ददाक्ीस्याकाङ्क्तायामाह-- तेषाभेवानुकम्पार्थमहमन्नानजं तमः नाशयाम्यात्मकावस्थो ज्ञानदीपेन परास्वता ११॥ तेषामेव कथं नाप भ्रयः स्यादित्यनुकम्पाथ दयाहेतोरहमङ्गानजम- विकतो जातं भिथ्याप्रत्ययरक्षणं मोहान्धकार तमो नाश्चयाम्या्म-

-@ ^

११. नाम २प.क)य॑। ३१. न्तेत। ४7, त्त्विपृक्षा |

[दशमोऽध्यामः] भ्रीमच्छांकरभाप्यसमेता १४५

भावस्य आत्मना भावोऽन्तःकरणाक्चयरतस्मिन्नेव स्थितः सन्‌ | ज्ञानद्‌'पेन विवेकमत्ययरूपेण भक्तिप्रसादस्तहािषपिक्तेन मद्धावनाभिनितेश्चवातरितेन ब्रह्मच- यीदिसाधनसेस्कारवत्मज्ञावर्तिना विरक्तान्तःकरणाधारेण तिपयग्यादर्तचित्त- रागदरेषाकलबितनिवातापवरकस्थेन नित्यप्र्त्तकागरयध्यानजनितसम्यम्दशंनभा स्वता ज्ञानदोषेनत्यथः ११॥

यथोक्तां मगघतो विभूतिं योगे शरृत्ा-

अजुन उवाच--

षरं बरह्म परं धाम पवितं परमं भवान्‌

पुरुष शाश्वत ददव्यमाददवमनज वक्रम्‌ १२॥ परं ब्रह्य परमात्म। परं धाम पं तेजः पवित्र पायनं प्रप परकृषं मवरान्पुरपं शाश्वतं निख्यं दिग्यं दिवि मवमादिदेव सवदेवानामादो भवै दव्रजं विभुं बिभवन३।। खम्‌ ।॥ १२॥ इद्म्‌ आहुस्त्वामृषयः स्व दवाषनरिदस्तथा | असितो देवलो व्यासः स्वयं चव व्व्ीपिमे॥१३॥ आहुः कथयन्द त्वामृषयो वसिष्ठादयः देवपिनरदस्तथाऽसिता देवर. कोऽप्येवमवाऽऽह व्यासश्च, स्वयं चव व्रव्ीपिमे १३॥ सर्वमेतदृतं मन्ये यन्मां वदमि केशव हि ते भगवन्व्याक्तै विदुर्दवा दानवाः १४॥ सवेमिति सधमेतय्यथोक्तमपिभिस्त्वया तहतं सत्य्च मन्य यन्मां प्रति वदासि म।पपेरे केशव | नहिते तव भगवन्व्यक्तिं प्रभवं विदुन दवान दानवाः १४ यतस्त्वं देबादीनमादिरतः स्वयभवाऽऽत्मनाऽऽसमानं वेत्य पुरुषोत्तम बरृतपावन भूतेश देवदेव जगत्पते १५ स्वयमेवाऽऽत्नाऽऽस्मानं पत्थ त्वं निरतिक्चयज्ञानम्बय॑वलादिशक्तिमन्तमीन्वरे पुरुषोत्तम भूतानि भावयतीति मूनमाकना हे मूतपरात्रन भुतव गूनानामीितःः हे देवदेव जमत्पते १५॥

१, ब्रं निरजममिति परं २. प्रं। ३. 'त्माक्षरं निगञनाम।त | १९

१४६ भ्रीमद्धगवद्रीता- | दशमोऽध्यायः

वक्तुमहस्यरोपेण दिव्या ह्यात्मविप्रुतयः याभिरकविकूतिभिर्लोकानि्मास्तं व्याप्य छिषठकि १६॥ वक्त | वक्त कथायतुमहेस्यक्षण देव्या ह्यत्पावमभूनय आत्मना बिभू- तयो यास्ता वक्तुमहेसि याभिविमूतिभिरात्मनो माहात्म्यविस्तरेरिमाटीका- स्त्वं व्याप्य तिष्ठस १६॥ कथं वियामहं योगिंस्तां सदा परेचिन्तयन्‌ केषु केषु भविषु चिन्त्योऽसि भगवन्मया १७॥ कथमिति कथं विदां विजानीयामह योगिंस्त्वां सद्‌। परिचिन्तयन्‌ केषु केषु भावेषु वस्तुषु चिन्त्योऽसि ध्येयोऽसि भगवन्पया १७ विस्तरेणाऽऽ्मनो योगं विपति जनादन भूः कथय तृपिहिं शुण्वतो नास्ति मेऽमृतम्‌ १८ वस्तरणात वस्तरणाऽऽ्त्मना खग याबमश्वयश्चक्तवशष वभूत च्‌ ।वस्तर ध्ययपदाथानां जनादन, अदतगात्कमण। रूपम्‌ असुरणा द्म [तिपक्षमृतार्ना जनाना नरक्रादगमोयतल्ाञ्जनाद्‌नः;। अभ्पुद्‌ यान शभ्रपस्षपुर्‌- घाथप्रयाजन सव्जनयच्यत इत्वा | भूयः पम॑ुक्तमपि कथय तप्र पार तोषो यस्मान्नास्ति मे शणनस्त्वन्मुखनि;तवाक्यामूतम्‌ १८ भ्रीभगवानुबाच-- हन्त ते कथपिष्यामि दिव्या द्यत्मविक्रृतयः पाधान्यतः कुरुश्रष्ठ नास्त्यन्तो विस्तरस्य मे॥ १९॥ हन्त ते हत हन्तदन। ददन्या दवि भवा आ्मावरमत्तय अत्मना मप ववभतय। यस्ताः कयायष्यादल्मितलापान्यतां यत्र यन्न प्रधाना याया बिभूतिस्तां तां भधानां प्राधान्यतः कथमिष्याम्यदं कुरशरष्ठ | अशेषतस्तु वर्षं शतेनापि ह्क्या ब्त यतो नास्त्यन्तो विस्तरस्य मे मम बिभूनीनामित्यथः॥ १९॥ तत्र प्रथमभव ताबच्दृणु - अहमासा गुडा सव॑पताशयस्थितः अहमादिश्च मध्यं भूतानामन्त एव २०॥ अहमात्मा प्रत्यगात्मा गुडावेश गुडाका निद्रा तस्या ईशो गुडाकेशो

[दशमोऽध्यायः] श्रीभच्छांकरभप्यसमेता। १४७

जितनिद्र इत्यथः) # घनकंश्च इति बा सवेषां भूतानामाज्चयउन्तहुदिस्थिताऽ- हमात्मा प्रत्यगात्मा नित्यं ध्येयः तदक्क्तंन चोत्तरेषु भावेषु चिन्त्य) ऽहं चिन्तयितुं शक्यो यस्मादहमेवाऽऽदिभरूतानां कारणं तथा मध्यं स्थितिरन्तः लयश्च २०॥ एवं ध्येयोऽहम्‌-- आदित्यानामहं विष्णुज्योतिषां रषिरंशुमान्‌ मरीविमैरुतामस्मि नक्षत्राणामहं शशी २१ आदित्यानां द्रादश्चानां विष्णुनौमाऽऽदित्योऽहं ज्योतिषां रतः परकाश्चभित्‌- णमे्ुमान्रदिममान्परीचिनाम मरुतां परदेवतामेदानामस्मि नकषत्रणामहं शी चन्द्रमाः २१॥ वेदानां सामवेदोऽस्मि देवानामस्मि वासवः। इन्दियाणां मनश्चास्मि भूतानामस्मि चेतना २२॥ वेदानामिति वेदानां मध्ये सामवेदोऽस्मि, देमारं शद्रादित्यादीनां बाक्षव इनद्रोऽसिमि, इन्द्रियाणापकादशानां चक्षुरादीनां मनश्चास्मि संकलपत्रिकरपात्पकं मनधासि भूतानामस्मि चैतना कार्यकरणसंघाते नित्याभिष्यक्ता बुदधि्त- अतन। २२॥ रुदर्णां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्‌ वसूना पावकश्वास्म मेरुः शखरणामहम्‌ २३॥ रुद्राणापिति सद्राणामकादक्ञानां शेकरश्चारिम वित्तेशः कुबेरो यक्षरक्षसां यक्षाणां रक्षसां वसूनामष्टानां पावकथस्म्यश्नमरुः शिखरिणां श्रिखरव- तापहम्‌ २३॥ पुरो षतां मुख्यं मां विद्धि पाथं बृहस्पतिम्‌ सेनानीनामहं स्कन्दः सरस्‌।मस्मि सागरः २४॥ पुरोधसामिति पुरोधसां राजपुरोहितानां पुख्यं प्रधानं मां बिद्धि जानीहि हे पाथं बहस्पतिम्‌ हीन्द्रस्यति मुख्यः स्यात्पुरोधाः। # नित्यम्‌ | १. क्ल, तानि०।२ष. च्ेनोत्त"। क. व. "तेऽभि०।४ क. बुद्धवृत्ति"।

^

दु

१४८ भरीमद्धगवद्रीता- [दशमोऽध्यायः]

सेनानीनां सेनापती नामं स्कन्द देवसेनापतिः सरसां यानि देवखातानि सरा तेषां सरसां सागरो गस्मि भवामि २४॥ महष।णां भृगुरहं गिरामसम्येकमक्षरम्‌ यज्ञानां जपयज्नोरिम स्थावराणां हिमाटयः २५ मषपणामिति महणं भृगुरहं गिरां वाचां पदलक्षणानामेकमक्षरमोंका- रोऽस्पि | यज्ञानां जपयद्नोऽरिमि, स्थावराणां स्थितिमतां हिमालयः २५॥ अश्वत्थः सव॑वरक्षाणां देवर्षीणां नारदः गन्धर्वाणां चिच्ररथः सिद्धानां कपिलो मुनिः २६॥ अश्वत्थ इति अष्वत्यः सबेषृक्षाणां देर्पीणां नारदो देबा एवं सन्त ऋपित्ं भ्राता मन्त्रद्चित्वात्ते देयपंमस्तपां नारदोऽस्मि। गन्धर्वाणां चित्ररथो नाम गन्धर्वोजसम सिद्धानां जन्मनैव धमंन्नानपररागमैन्र्यातियं प्राप्तानां कपिलो मुनिः २६ = 9, @ उच्चःश्रवसमवाना ववाद्ध माममृत।द्धृवम्‌ एेरावतं गजेन्द्राणां नराणां नरापिपम्‌ २७॥ उच्ारात | उच्ःश्रवसमन्वानप्रचःश्रवा नामान्वस्त मां व्राद्ध्‌ जानह्यमृता- द्धवममृतनिमित्तमथन।द्धवम्‌ एर।वतापरावत्या अपत्यं गजेन्द्राणां हस्तीश्व राभांते मां व्रद्धत्यनुव्रपते नराणां मनुष्याणां नराधिपं राजानं विद्धि जानीहि २५॥ आयुधानामहं वजे पनृनामस्मि कामधुक्‌ प्रजनश्चास्मि केदः सपाणामस्मि वासुकिः २८ आयुधानाभिति आयुधानामहं वज्रं द्धीच्यस्थिसभवं पेननां दो््राणा- मस्मि कामधुक्‌, वसिष्टस्य सवकामानां दोग्ध्री सामान्या वा काबघुक्‌ मजनः प्रजनयिताऽस्मि केदः कामः सपाणां सपमेदानामास्मि वासुकेः सपराजः॥२८॥ अनन्तश्वास्स नामाना वर्णा यादसामहम्‌ पितृणामयमा चासि यमः संयमतामहम्‌ २९॥ अनन्त इति अनन्तश्चास्मि नागानां नागविकेषःणां नागराजश्चास्ि। वरुणो याद सापहमब्देवतानां राजाञहम्‌ पितणामभेम। नाम पितृरजन्रासि यम; सयमतां सयमनं कुतरतापदम्‌ २९

[द्षमोऽध्यामः] भ्रीमच्छाकरभाष्यसमेता १४९

रहल दश्वास्मि दैत्यानां काटः फटयतामहम्‌ मृगाणां मृगेन्दोऽहं वेनतेयश्च पक्षिणाम्‌ ३० ्रह्ाद इति प्ह्वादो नाम चास्मि दत्यानां दितिवेदयानां) कालः कलयतां फरनं गणनं कुमैतामह, मृगाणां मगन्दः सिंहो व्याघ्रो बाऽदं, वैनतेय गरुत्मान्विनतासुतः पक्षिणां पतत्रिणाम्‌ ३० पवनः पवतामस्मि रामः शखभृतामहम्‌

हमषाणां मकरश्चास्मि सोतसामसिमि जाहवी ३१ पवन इति पवनो वायु; पवतां पावरयितृणामसि, रामः शक्ञभृतामहं शक्ञाणां धारयितृणां दाशरथी रामोऽं, षाणां मत्स्यादीनां मकरो नाम जातिविरेषेऽद स्रोतसां सगन्लनामस्मि जाह गङ्ख ३१ सगाणामादिरन्तश्च मध्यं चैवाहमर्जुन अध्यात्मविथा वियानां वादः प्रवदतामहम्‌ ३२ सग।णामिति ष्टीनामादिरन्तश्च मधयं चैवाहमुतपततिस्थितिलया अहमर्भुन | भूतानां जीवाधिष्टितानमेवाऽऽदिरन्तच्रत्याचयुक्तपुपक्रप इह तु सवेस्यैव सर्ग वज्चषः | विवराना 1 | वा भानणयहतुत्राद्मरव्रदता प्रषमतः सादपास्प | भवक्रद्ररण वद्नमद्नपिवनः वादजरपवितण्ड नामिह ग्रहणं मरवदतामिति २३२ अक्षराणामकरोऽस्मि द्वदरः सामासिकस्य अहमेवाक्षयः काटो पाताऽहं विश्वतोमुखः ३३ अक्षराणामिति अक्षराणां बणौनामक्रारो वरणोऽस्ि ददः समासोऽस्मि सामासिकस्य समाससमूहस्य क्र चाहूमवाक्षमाोऽक्षाणः काटः प्राक्तद; क्षणाः द्याख्यः; अथवा परमन्व्र्‌ः काटस्याषप कडछञस्प, षाताऽह कमफटस्य विधाता सनैजगतो विश्वतोमुखः सम॑तोमुखः ३३ मत्यः सर्वहरश्वाहमुद्धवश्च भपिष्यताम्‌ कतिः श्रीवोक्च नारीणां स्मृतिम॑धा धृतिः क्षमा ॥३४॥ म॒त्युद्रिविधा धनादिहरः भ्राणहरश्च सवेहर उच्यते सोऽपित्यथः अथवा भै अत्न टीकानुरोधेन वदनभेदानामेव वा वरद्रति पाद स्यादित्यनुमीयते |

"----*----~ ~ --------- ------------------------~-------~~-~---

~> ~ 9

१. छ. ञ्च. ल्यः परयात्श्व |

१५० श्रीमद्धगवद्रीता- [ दश्षमोऽध्यायः 1

पर श्वरः प्रलये सर्हरणात्सवहरः सोऽम्‌ उद्धव उत्कर्पोऽभ्पदयस्तसा- द्िहितुश्वाह, केषां भविष्यतां माविकरयाणानामुत्कपपरा्नियोग्यानापित्ययः | कीर्तिः श्रीवाक्च नारीणां स्मतिर्मेधा धृतिः क्षमेत्येता उत्तमाः स्रीणामहषसिम यासामामासमात्रसबन्धेनापि लोकः कृताथ पाल्मानं मन्यते ३४ वुहत्ताम तथा सन्ना गन्ना छन्दस्नामहम्‌ मासानां मा्गेशीर्षोडहमृतनां कुसुमाकरः ३५ वहत्सामेति बृहत्साम तथा सानां प्रधानमस्मि गायत्री छन्दसामह गायञयादिच्छन्दोविञ्िष्टानामचां गायञ्यगहमित्ययंः मासानां माभेशषी्पश् मृतुनां कुसुमाकरो वसन्तः ¦ ३५ युतं छटयतामास्मि तेजस्तेजास्िनामहम्‌ जयोऽस्मि व्यवसायोऽस्मि सं सचववतामहम्‌ ३६ य्ूतमिति चयूतमक्तदेवनादिटक्षणं छलयतां छस्य कतृणामस्मि, तेजस्तेन. स्विनामह, जयोऽस्मि जनृ्णा, व्यवसायोऽस्मि व्यवसायिनां, सत्स सत्ववतां सात्तिकानामहम्‌ ३६ वृष्णीनां वासुदेवी ऽसमि पाण्डवानां धनंजयः मनीनामप्यहं व्यासः कवीनामुशना किः ३७ टृष्णीनामिति वर्णी बासुदरेबोऽस्सः यमेवाहं तन्वा, पाण्डवानां धनं- जयस्त्वपेव, मुनीनां मननशीलानां सवेषदायंद्गानिनामप्यहं व्यासः) कवीनां क्रान्तदधिनापुशषनां कविरसि ३७ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्‌ मौनं चेवास्मि गद्यानां ज्ञानं ज्ञानवतामहम्‌ ३८ दण्ड इति दण्डो दमयतां दमयितृणामस्म्यदान्तानां दमकरारणं, नीतिरस्मि जिगीषतां नेतुमिच्छर्ता) मानं चेवास्मि गुह्यानां, गेप्पानां ज्ञानं ज्ञानवतामहम्‌ ३८

१क. "रं माक्षपतिपदृकपामयेदूविरेषः ।२व. णे च्छ क, ना यद्र वानांषा०। घ, छ. ज्ञानाः |

[दरा णेऽध्यायः] श्रीमच्छांकरभाप्यसमेता | १५१

{

यच्चापि सर्वभूतानां बीजं तदहमनुंन

तदास्त विना यत्स्यान्मया पूतं चराचरम्‌ ३९ यच्चापीति यच्चापि सवभूतानां बीजं प्ररोहकारण तदहमजन, प्रकरणोप- सहाराथ 1व्भातसक्षपमाह तद्‌ाग्त भमत चराचरं चरमचरगामया कना यत्स्याद्धवन्म 1 ऽपदष्ट पारत्यत्त, ।नरारमक्र शृन्य {ह तत्स्यादता प्रदात्पक सवः (मत्ययः ३९ नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप = = = [क एष त्देशतः प्रोक्तो विभतेविस्तरो मया॥४०॥ न्ताऽरतात नान्ताजस्त मपर द्व्याना वमताना वस्तराणा पररत्प 1 हाश्वरस्य स्वात्मना देन्यार्नां (वभूतानामयत्ता शक्या रक्त प्राति षा कर्नाचत्‌ एप त्‌दशत एक्द्शन प्रोक्ता वभ्रूत।वस्तरा मया ४०॥ [अहा 9 + _ @ ~. मयद्विकूतिमत्सचं श्रीमदुजितमेव वा तत्तदेवावगच्छ तवं मम तेजोशसभवम्‌ ४१॥ यद्यदिति यद्टकरै विमूतिमद्विमृतियुक्तं सत्वं बस्तु श्रीमदूजितपेव बा श्री रक्ष्मीस्तया साहतम्जुत्सादहापत्‌ वा तत्तद्‌बाव्रगच्छ त्व जानह्‌ पमन्ब्रस्य तजाञ्ञसभव त्जक्त(च पक्दश्ः सभवा यस्य तत्तजाञ्चसमबापत्यबगच्छ त्वम्‌ ४१॥

अथवा बहुनतेन कं ज्ञतिन तवार्जुन विष्टप्याहमिदं कृत्स्नमेकांशन स्थितां जगत्‌॥४२॥

[4

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासक्यां भीष्म वणि श्रीमद्धगवह्वीतामूपनिपत्सु ब्रह्मविध्रायां योगकनाचच श्रीदृप्णाजजुनसेवादे विभूतियोगो नाम दशमोऽध्यायः १०॥

अथतरेति अथवा वदहुनेतेनवमादिन। ज्ञातेन तवाजुन स्यात्सावशेवेण अरशेषतस्त्वमिममुचयमानमर्यंदुणु विष्टभ्य विक्षतः स्तम्भनं ददं कृत्वेदं इत्शं जगदेकरिनिकाचयवेनेकपादन सवेमूनस्वरूपणेत्यतत्‌ तथा मन्त्रबणैः--

१५२ श्रीमद्धगवद्रीता- [ एकादशोऽध्यायः!

पादोऽस्य विन्वाँ भूतानि '' इति स्थितोऽहमिति ४२ इति श्रीमत्परमहंसपरि्राजकाचास्गो विन्द्‌ मगवतपूज्यपादशिष्यश्रीमच्छंकर भगवतः कृतौ श्रीभगवद्ठीतामाप्ये विभूतियोगो नाम दङमोऽभ्यायः १० अथैकादशोऽध्यायः भगवतो विभूतय उक्तास्तत्र " विष्भ्याहमिद्‌ कृर्छमेकरशिन स्थितो जगत्‌ ' इति भगवताऽभिहितं श्रुत्वा यजगदात्मरूपमाद्यमेश्वरं तत्साक्षात्क- ठ॑मिच्छन्‌-- अजन उवाच-- मदनुग्रहाय परमं गृद्यमध्यात्मसक्नितम्‌ यखमोक्तं वचस्तेन मोहौऽयं विगतौ मम १॥ मदनुग्रहाय ममानुग्रह परमं निरपिश्षयं गुं गेप्यमध्यात्पसंहितमासा- नात्पविवैकविषयं यत्तयोक्तं वचो वाक तेन ते वचसा मराहोऽयं विगतो ममाकिविकबुद्धिरपगतेत्ययः किंच-- भवाप्ययौ हि भृतानां श्रत विस्तरशो मया सत्तः कमलपत्राक्ष माहास्म्यमापं च्श्ियम्र्‌ ॥२॥ भव उत्पत्तिरप्ययः मरटया भूतानां ते। भवाप्ययौ श्रुतौ विस्तर मया स॑ह्षपतस्त्वत्तरत्वत्सकाशात्कमटपत्राक्ष कमलस्य पत्र कपटपत्रं तद्रदक्षिणी यस्यतषस त्वं कमलपत्राक्षो हे कमटपत्राक्ष माहारम्यमपि चाव्ययमन्षयं श्रुतमित्यदुवतैते एवमेतयथाऽऽत्थ तमात्मानं परमेश्वर गष्टमिच्छामि ते रपमेश्वरं पुरुषोत्तम एवमिति एवमतन्नान्यथा यथा यन प्रकरेणाऽऽत्थ कथयसि त्वमात्मानं परमेश्वर तथाऽपि द्रष्टुमिच्छामि तव ज्ञामैश्वयेशक्तिवटबीयतेनोभिः संपन्न. भैश्वरं वैष्णवं रूप पुरुपोत्तम

-------~- 5. -- --- ~ -------------------

सष. स्य सभ्‌" २क. ८, सरा

[एकादशोऽध्यायः] शीमच्छांकरभाप्यसमेता। १५३

न्यसे यदि तच्छकषं मया दष्टुमिति प्रभो योगेश्वर ततां मे त्वं द्शयाऽऽत्मानमष्ययम्‌ मन्यस इति मन्यसे चिन्तयसि यदि मयाऽनुनेन तच्छक्यं दरष्टामपि प्रभो स्वामिन्यागे श्वर योगिनो योगास्तेषामीश्वरो योगेश्वरो हे योगेश्वर यस्मादद- मतीबार्थीं द्रष्टं ततस्तस्मान्मे मदर्थं दीय त्वमात्मानमन्ययभ्‌ ।॥ एवं चोदितोभ्बनेन-- श्रीभगवानुवाच-- प्श्य मे पाथं रूपाणि शतशोऽथ सहस्रशः नानाविधानि दिव्यानि नानावणांछतीनि ५॥ प्य मे मम पार्थं रूपाणि शतशोऽथ सहस्सशोऽनकश इत्यथः डानि नानाविधान्यनेकप्रकाराणि दिवि भवानि दिव्यान्यभाकृतानि नानावणौद्धबीनि नाना विलक्षणा नीलपीवादिभ्रकारा वणौस्तथाऽऽकूतयोऽ्रयवसंस्थानवि- केषा येषां रूपाणां तानि नानाबणौकृतीनि ५॥

[क पर्याऽअदत्यानवेसूनरुदरानश्वना मरुतस्तथा बहून्यदृष्टपर्वाणि पश्याऽशश्र्याणि भारत

एश्याऽऽदित्यानिवि। परयाऽऽदित्यान्द्राद श्च वस्रनष् सद्रानिकादक्षाधिनौ दौ मरुतः सपतसप्तगणा ये तास्तथा बहून्यन्यान्यप्यदटप्राणि मनुष्यरोके त्वयां स्वत्तोऽन्येन वा केनचित्पदयाऽऽ्याष्यद्भुताने भारत & केवरमेषाषदेब-- दरैकस्थं जगस्त्जं पर्याय सचराचरम्‌ मम देहे गुडाकेश यचान्यदुद्रष्टमिच्छसि इैकस्यमेकस्मिश्ध्यतं जगत्छररछं समस्तं॑पर्या्रेडानीं सचराचरं सह चरेणाचरेण बतेते मम देहे गुडाकेश यच्चान्यञ्जयपरजयादि यच्छसे ¢ यद्रा जयेम यदि वानो जयेयु; ' इति यदवोचस्तदपि द्रष्टुं यदीच्छसि ।७॥

१, क्ष, शयाऽन्ये०। रघ, व्वमानं छ. तंत इतिम २०

१५४ श्रीमद्गवद्रीता- (एकादशोऽध्यबः]

14

तु-- नतु मां शक्यसे दरष्ुमनेनेव स्वचक्षुषा शव्यं ददामि ते चक्षुः पश्य मे योगमेश्वरम्‌ < नतु मां विश्वरूपधरं शक्यसे द्रष्टुमनेन प्रारतेन स्वचक्षुषा स्वकीयेन चक्षुषा येन तु शक्यसे दरष्टुं दिव्येन तदिव्यं ददामि ते तुभ्यं चक्षुस्तेन प्य मे योगमेश्वरभोश्वरस्य ममश्वरं योगं योगश्कंत्यतिशषयमित्यथः < सजय उवाच-- एवमुक्त्वा ततो राजन्महायेगेश्वरो हरिः दशयामास पार्थाय परमं रूपमेश्वरम्‌ एवे यथोक्तमकरेणोक्त्वा ततोऽनन्तरं राजन्धृतर।ष्ट्‌ महायोगेश्वरो महां्रासौ योग्बरश्च हरिनोरायणो दक्षेपामास दशषितवान्पाथोय पृथासुताय परमं रूपं विन्वरूपमेन्बरम्‌ अनेकवक्चनयनमनेकाद्ुतदर्शनम्‌ अनेकदिव्याभरणं दिव्यानेको यतायुषम्‌ १० अनेकेति अनेकवक्त्रनयनमनेकानि वक्न्ाणि नयनानि यसि मरूपे तदनेकवक्त्रनयनम्‌ अनेकफादूभुतदशेनमनेकान्पद्धतानि विस्माप- कानि दशेनानि यस्मिनरूपे तदनेकाद्धुनदर्ैनं तथाऽनेकदिव्याभरणमनेकानि दिव्यान्याभरणानि यसिमस्तद्नेकदिग्याभरणं तथा दिव्यानेकोधतायुषं दिग्या- न्यनेकान्युद्तान्यायुधानि यरस्तदिग्याने ओोचसायुधं दशेयामासेति पूर्वेण संबन्धः १० फिच-- दिव्यमाल्याम्बरपरं दिव्यगन्धानुेषनम्‌ सर्वाश्चय॑मयं देवमनन्तं विश्वतोमुखम्‌ ११ दिन्यमास्याम्बरधरं दिव्यानि मास्याने पष्पाण्यम्बराणि बह्लाणि धियन्ते येनेश्वरेण तं दिव्यमारयाम्बरधरं दिव्यगन्धानुदेषनं दिन्यं गन्धानुशे- पनं यस्य तं दिन्यगन्धानु्टेपनं सवौयंमयं सवोश्चयंभायं देवमनन्तं नास्या- न्तोऽस्तीत्यनन्तस्तं विश्वतोमुखं सवैतोगुखं सवैभूतात्मत्वात्तं दशेयामासाजैनो ददशति बाऽध्याहियते ११॥

[एकादस्षोऽध्यायः] श्रीमच्छां करभाष्यसमेता | १५५

या पुनमेगवतो विश्वरूपस्य भांस्तस्या उपमोच्यते-- दिवि सूर्यसहस्रस्य भवेदुगपदुत्थिता यदि शाः सदशी सा स्य।द्धासस्तस्प महात्मनः १२॥ दिव्यन्तरिक्षे तृतीयस्यां वा दिवि सू्याणां सदसत मूयंसहस्तं तस्य युगपद्‌- स्थितस्य या युगपदुत्थिता भाः सा यदि सदृशी स्यासस्य महात्मनो वि्वरू- पस्येव भासो यदि वान स्यात्ततोऽपि दिश्वरूपस्येव भा अतिरिच्यत इत्प- भिप्रायः॥ १२॥ किचि- = * सः + _ ^ [३ तनकस्थ जगत्ट्त्स् भरावभक्तमर्मकेधा | अपश्यद्देवदेवस्य शरीरि पाण्डवस्तदा १३ तत्र तस्मिनिविश्वरूप एकस्मिन्स्थितमेकस्थ जगत्करत्सं प्रविभक्तमनेकधा देव- पितृमनुष्यादिभेद रपदयद्‌दृषटवान्देबदेवस्य हरः शरीरे पाण्डषोऽजैनस्तदा १३॥ ततः विस्मयाविष्टा हृष्टरोमा पनजयः। प्रणम्य शिरसा देवं छताञ्जलिरपापत १४ तत इति ततस्तं दृषा विस्पयनाऽपविष्टो विस्मयाग्रि्ठ हृषान रोपाणि यस्य सोऽयं हृष्टरोमा चामवद्धनंजयः परणम्य प्रकर्षेण नमनं कृत्वा प्रह्लीमूः सन्िरसा देवं विन्वरूपधरं कृताञ्जटिनेमस्काराथं संपुरीकृतहस्तः सनभापतो- क्तवान्‌ १४॥ कथं यत्या दितं विश्वरूपं तदहं पदयामीति स्वानुभवमाविष्कुषन्‌- अनन उवाच- पश्यामि देवांस्तव देष देहे स्वस्तिथा प्रृतपिशेपसंषान्‌ बर्ञाणमीशं कमल सनस्थ- मर्ीश्च सवानुररगांश्च दिव्यान्‌ १५

१. छ, क्ष. भस उणमा एीच्य।

१५६ भ्रीमद्धगवद्रीता- [एकादशो ऽध्यर्थः]

(~ १.

विशेषाणां स्थावरजङ्घमानां नानासंस्थानक्िषाणां संघा मूतनिरेषसंघास्तान। किच ब्रह्माणं चतुमुंखमीशषमीशि तारं प्रजानां कमलासनस्थं पृथिभ्रीपद्ममध्ये मेरक- णक्रासनस्थमित्यथेः ऋषींश्च वसिष्ठादीन्‌, सवानुरगांश्च षासुकरिपमतीन्दि व्यान्दिवि भवान्‌ १५॥

अनेकबाहूद्रषक्बनेतरं पश्यामि तवा स्वतोनन्तदपम्‌ नान्तं मध्यं पुनस्तवाऽऽदि पश्यामि विश्वेश्वर विश्वरूप १६॥

अनेकवद्‌ रवकतरनेत्रमनेके बाहव उदराणि वक्त्राणि नेत्राभे यस्य तव्‌ स्र त्वमनेकवाहद रबकत्रनेत्रस्तमने कवा रवक्वनें प्रयामि स्वा त्वां सवतः सवेत्रनन्तरूपमनन्ब्रानि रूपाण्यस्येटयनन्तरूपस्तमनन्तरूपं नान्तमन्तोऽरसरानं मध्य मध्यं नाप द्रोः कोटचं(रन्तरं पुनस्तवाऽऽद तव देवस्य नान्तं प्रयामि पथ्ये परयामि पुनरादिं पामि हे विन्वेष्र दै िश्वरूप्‌॥ १६॥

भच--

किरीटिनं गदिनं चक्रिणं तेजोराशे सर्वतोद्‌िमन्तम्‌ [ख (८ ¢^ +

पश्यामि तवां दुर्निरीक्ष्यं समन्ता-

द(पतानट कयु।(तमप्रमयम्‌ १७

किरीटिनं किरं नाम दिरोभूषणव्रिशेषस्तव्रस्यास्ति किरी तें किरीटिनं तथा गदिनं गद्‌। यस्य व्िद्रत इति गदी गदिनं .तथा चक्रिणं चक्रमस्यास्त।ति चक्री तं चक्रिणं तेजोरा‰ तेजःपुञ्ं सवेतोदीप्तिमन्तं स- वत दी्षियस्यास्ति सवतोद्‌) मास्त सवेतोदी ्षिनन्तं पश्यामि त्वा दुर्निरीक्ष्यं दुःखेन निर्या दुनिरी्ष्यस्तं दुनिरोक्ष्यं समन्तात्समन्ततः सवत्र दीप्ानला- कैटुतिमनलब्ाकंशानलाको दीप्ताबनरकों दीक्षानलाङ्नौ तयोदनानलकयो्च तिरेव चयुतिस्तजो यस्य तव तवं दीप्तानराङरन्रिस्तं तवां दीप नलक्घयुतिम्‌ अप्रमय प्रपयमप्रमेयमर्कयरपारेच्छःपित्यथंः २५७

१५. 8. गविरिष्टानां सः रक. षःञ्च. वरिष्ठ

एिफादक्षोऽध्यायंः] श्रीमच्छांकरभाष्यसमेता ` १५७

इत एव ते योगशक्तेदशेनादनुमिनोमि-- त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्‌ त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्सं परुषा मतो मे १८

त्वमक्षरं क्षरतीति परमं ब्रह्म वेदितव्यं ज्ञातन्यं मुमुक्षुभिस्त्वमस्य विश्वस्य सबस्तस्य जगतः परं ४कृएं नघ्रानं निधीयतेऽ्मान्नति निधानं पर आश्रय यैः रिच त्वमव्यये तव व्ययो विद्यत इत्यन्ययः शाश्वतधर्मगोप्ता शश्वद्भवः शराग्वतो नित्यो धमस्तस्य गोप्ता श्ाश्वतधमेगोप्ता सनातनधिरंतनस्त्वं

[ककय

पुरुषः परो मतोऽभिमेतो मे मम १८ क्षिघ-- ~ धार ^ अनादिमध्पान्तमनन्तवाय- को 1 मनन्तबाहुं शगिसूयनेत्रम्‌ प्श्पामे तवां दीपतहुताशवक्ं [4 [ज स्वतेजक्ता विश्वमिद तपन्तम्‌ १९ अनादिमध्य।न्तमादेश मध्यं चान्त विद्यते यस्य सोऽयमनादिमध्या- (4 [र (\ +^ ॥। सि [4 9 न्षस्तं तल्वामनादिमध्यान्तमनन्तवी नतव वीयस्पान्तोऽस्तीत्यमन्तर्वी य॑स्तं तेषामनन्तवी तय।ऽनन्तवादुमनन्ता वहवो यस्य तव स॒ त्मनन्तबाहुस्तं त्वामनम्तब।हं शस्‌ “नेत्रं शशेमय। नेत्रे यस्य तव त्वं श्शिसयनेत्रस्तं

त्मा शरम्‌ यनें चन्द्रादित्यनयनं पदयापमि तवां दीपहुताश्चवक्तं दीप्धासी हताश सवत्र यस्य तथ सत्वं दुहृताशवकत्र्पं दीहुताश्चवकतरं तवा

[कष

दीक्हुाशवकत्रं स्वेजसा विन्वमिदरं तपन्तं तापयन्तम्‌ १९

याऽापृथिव्योरिदम-तरं हि व्याप्तं वयेकरेन दिशश्च सव; ? क्‌. श्व तद्द्क्चे २ण. भ्व तमस्ति" 1 ३. समन्तत 1४ क. छ. नन्त सता? ि

१५८ श्रीमद्धगवद्रीता- [एकादललोऽध्कोयः]

9.९

दृष्ठ(ऽदत रूप(्मद्‌ तवाय्र लोक्यं प्रव्यथितं महातमन्‌ २० धावापूथिभ्योरिदमन्तर हन्तरिक्षं व्याप्त त्वयैकेन विश्वरूपधरेण दिशश सवां व्याप्ता दृध्रवोपलमभ्याद्‌मुतं विस्मापकं रूपमिदं तवोग्रं करूरं लोकानां त्रयं लोकत्रयं भग्यथितं भीतं प्रचलितं वा हे महात्मन्न्षुद्रस्वरभाव २० अथाधुना पुरा यद्रा जयेम यदि वा नो जयेयुरित्यजनस्य संश्षय आरसात्त भिणेयाय पाण्डवजयमैकान्तिकं दशयाभीति प्रत्ते भगवंस्तं पश्यस्नाह, किंच- अभीहि वी सुरसंघा विशन्ति केचिद्धीताः प्राञ्जलपो गृणन्ति स्वस्तीत्युक्वा महर्षििदधसंष।ः स्तुवन्ति त्वां स्तुतिभिः पृष्कलाभिः २१

अमी हि युध्यमाना योद्धारस्त्वा ताँ सुरसंघा यञ भूभोरावतारायावतीर्णा वस्वादिदेवसंघा मनुष्यसंस्थानास्तां विशन्ति प्रविशन्तो दृश्यन्ते तत्र केचि. द्धीताः प्राञ्ञखयः सन्तो गृणन्ति स्तुवन्ति त्वामन्ये परायनेऽप्यश्चक्ताः सन्तः | युद्धे प्रत्युपस्थित उत्पातादिनिमित्तान्युपलक्ष्य स्वस्त्यस्तु जगत इत्युक्तवा मह्‌- पिसिद्धसंघा पह्षीणां सिद्धानां संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कराभिः संपुणाभिः २१॥ किंचान्यत्‌- रुदादित्या वक्षो ये साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च गन्थवेयक्षासुरसिद्धसष। = (~ ^ _ वीक्षन्ते ता दिस्मिताश्वेव स्थे २२ शद्रादित्या वसवो ये साध्या स्द्रादयो गणा विन्वेऽनविनौ देवौ मरुत, उरष्पपाश्च पितरो गन्धवयत्तासुरसिद्धसंया गन्धवा हाह-

खर्व. छ. क्ष. पमुप तदहो २क.ख. क्ष. तवं ।३व. क्षन्येतुभू। ध. नन्ति किंच त०।५ ल. क्ल, नन्तिप ६क.-ल.व. ङ्ग. स्वां 1५ वरन, श्या वि क, शव वायव ऊ०। ९. "र विन्वावसुप"।

[एकादश्षोऽभ्वायः] श्रीमच्छंकरभाष्यसमेता १५९

हृहूममृतयो यक्षाः इबेरममृतयोऽसुरा विरोचनमभृतयः सिद्धाः कपिलादय.

स्तेषां संघा गन्धषेयक्षासुरसिद्धसंघास्ते वीक्षन्त परयन्ति त्वा त्वां बिस्मित विस्मयमापन्नाः सन्तस्त एब सर्वे २२॥

यस्मात्‌-- सूपं महत्ते बहुवक्ननेत मह(बाहो वहुबाहुरुषादम्‌ बहूद्रं बहुदष्राकराट दष्टा छोकाः प्रव्यथितास्तथाऽहम्‌ २३

रूपं महदतिभमाणं ते तव वहुवक्त्रनेत्रं॑बदहूनि वक्तरामि मुखानि नेभ्राजि चक्षुषि यर्सिमस्तदरूपं बहुवक्त्रनेतर हे महाबाहो हुवा दूस्पाद्‌ं बहवो बाहष उरवः पादाश्च यस्मिन्र्ूपे तद्वहुबादूरपादं किच बहूदरं बहून्युद्राणि यस्मिन्निति बहूदरं बहुदंष्राकरालं बह्णीमिदषटभिः करालं विकृतं तद्वहुदषटकराछं दृ रूपमीदृशं रोका रोकिकाः पाणिनः मन्यथित्ताः भरचलिता भयेन तथाऽदमपि २३॥ तनरदं कारणम्‌- नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तबिशाटनेत्म्‌ ष्वा हि लां प्रव्यथितान्तरासा धृतिं विन्दामि शमं विष्णा २४

नभःसपृ दुस्परेमित्यथः, दीप्तं भञ्जटितमनेकवणमनेके वणो भयंकरा नाभासंस्थाना यिमस्त्वायि तं त्वामनेकवणं ग्यात्तामनं व्यात्तानि विद्रतान्या- ननाने भुखानि यस्मस्त्वायि तं॒त्वां व्यात्ताननं दीप्रविक्षालनेतरं दक्षिन भञ्वछितानि विश्चाखानि विस्तीणानि नेत्राणि यरिमस्त्वयि तं तवां दीवि. शाठनेत्रे दृष्टा हिः लां प्रव्ययितन्तारात्मा भन्यथितः प्रभीतोऽन्तरात्मा मनो यस्थ षम सोऽहं प्रव्ययितान्तरास्मा सन्धिं पयं विन्दामि ठ्भे शमं जपम मनमस्तुषट हे विष्णो २४॥

१, छ, बहु्िः ।२ष. हित्वात्वां। ९१, क्ष, त्वा।

१६० भौमद्धगवह्ीता- [एकादशोऽभ्यामः]

कस्मात्‌-- ेष्टाकरालानि ते मृखानि दृष्टैव कालानलसंनिभानि दिशोन जानेन लभे शर्म प्रसीद देवेश जगिवास्‌ २५ देषटकरालानि देष्टूभिः कराखानि विक्रतानि ते तव मुखानि हपैबोषठभ्य कालानटसेनिमानि प्रयकाले छोकानां दाहकोऽप्निः कालानलस्तत्संनिभाने कालानलसदशानि दष्टेत्येतदिशः पृवोपरविवेकेन जाने दिङ्मृढो नातोऽ स्भ्यतोःन ल्मे नोपलभे श्रमं स॒खमतः प्रसीद भसन्नो भवदे देगेश जगन्निवास २५ येभ्यो मम पराजयाश्कऽऽसीत्सा चापगता यतः-- अमी त्वां धृतराष्टस्य पुत्राः सर्वे संरहेवावनिपाटरतपैः भीष्मो दोणः सूतपुचरस्तथाऽसी सहास्मदीयेरपि योधमख्येः २६ अमीच त्वां धृतराष्टस्य पुत्रा दरयोधनप्रमृतयस्त्वरमाणा विशन्ति व्यव हेतेन संबन्धः सर्वे सहैव संहता अवनिपाटसयेरवानिं पृथ्वीं पाडयम्तीत्पब- निषालास्तषां संघे; किंच भीष्मो द्रोणः स॒तयपुत्रः फणेस्तयाऽसां सहास्मदी- येरपि धषटयुन्नममतिभियोधमुरैर्योधानां मुखैः भधानैः सद २६

किंच वक्त्राणि ते त्वरमाणा विशन दष्टाकरालानि भयानकानि ।. केचिद्िटभ्र। दशनान्तरेषु सदृश्यन्ते चूणितेरु्तमाङ्गः २७

वक्त्राणि मुखानि ते तव॒ स्वरपाणास्त्वरायुक्ताः सन्तो विशन्ति शिविशिष्टानि युखानि दषटकरालनि भयानकानि भयंकराणि किंच

कचन्मुखान प्रविष्टेन मध्य॒ व्दग्रा दश्नान्त्रषु दन्तान्तरष १७.व. “का प्रणोवाऽऽएी- व, “ङ याऽऽ

[एकादशोऽध्यायः] श्रीमच्छांकरमाष्यसमेता १६१ मांसामिव भक्षितं संदृश्यन्ते उपलभ्यन्ते वचूणितेधृणीकृतेरन्तमादङ्खः कि- रोभिः २७॥ कथं म्रविज्षन्ति मुखानीत्याह -- यथा नदीनां बहवोऽम्बुवेगाः समुदमेवाकषमुख। वन्ति तथा तवामी नरलोकवीरा विशन्ति वक््ाण्यिविञ्वलन्ति २८ यथा नदीनां सव्न्तीनां बहवरोऽनकेऽम्बूनां वेगा अम्बुेगास्त्वरावििषाः सथुदरमेवाभिपख।ः प्रतिमुखाः द्रबन्ति प्रविशन्ति तथा तदत्तवापी भीष्मादयो नर. लोकवीरा मनुष्यलोकशरूरा विशन्ति वकाण्यभिंतरिज्तररनिति मकाश्चम,नानि॥२८॥ ते किमर्थं प्रविक्घन्ति कथं चेत्याह-- यथा प्रदीपं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः तथेव नाशाय विशन्ति टोका स्तवापि वक्राणि समृद्धवेगाः २९ यथा प्रदीप्त जवलनम पतङ्काः पक्षिणो विक्षन्ति नाज्ञाय विनाक्ञाय समृ-

के

दधवेगा; समृद्ध उदुभूनो वेगो गतियषां ते समृद्धवेगास्तथतवर नाद्याय विशन्ति रोका; भर!णिनस्तवापि वक्त्राणि समृद्धरेग(ः २९॥ त्वं पुनः-- 5; ठलदृद्यस ग्रसमानः समन्ता होकान्समथरान्यदने जरद्धिः तेजोभिराप्‌५ जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ३०

रेटिष्यस आस्व।द्‌यसि ग्रसमानोऽन्त; परवेञ्चयन्समन्ततो रोकान्समग्रान्स- मस्तान्वदौनवेकीञ्यैलद्धिदीप्मानम्नेज।भिरापुय संव्याप्य जगन्नमग्रं सदप्रेण

१६२ श्रीमद्धगवहीता- [ एकादरोऽध्वायः

समस्तमित्येतत्‌ किंच भासो दीप्यस्तवेोग्राः क्रूराः प्रतपन्ति प्रतापं कर्॑न्ति हे विष्णो व्यापनशील ३० यत पएवमूप्रस्वभावोऽतः-- . आख्याहि मे को भवानुप्ररूपो नमोऽस्तु ते देववर प्रसीद

विज्ञातुमिच्छामि भवन्तमा हि भरजानामि तव प्रवृत्तिम्‌ ३१ आख्याहि कथय मे मह्यं को मवानुग्ररूपः कूराकारः नमोऽस्तु ते तुभ्यं है देववर देवानां प्रधान प्रसीद प्रसादं दुरु विज्ञातुं विद्ेषेण ज्ञातुमिच्छामि भवन्तमाश्रमाद्‌ भवमाय्यम्‌ | हि यस्मासप्मजानामि तब त्वदीयां प्रत्त चेष्टाम्‌ २३१॥ श्रीपगवानुवाच-- कालोऽस्मि लोकक्षयरूषवृद्धो रोकान्समाहतुंमिह प्रवृत्तः कतेऽपि त्वा भविष्यन्ति सरव येऽवस्थिताः प्रत्यनीकेषु योधाः ६२ कारोऽस्मीति कालोऽस्मि लोकक्षयदृटोकानां क्षयं करोतीति छोकक्षयकृलदृद्धो हद्धि गतो यद्र्थ पृद्धस्तच्छणु लोकान्समाहु संहतमिदासिन्काटे प्रहृत्तः ऋनेऽपि विनाऽपि त्वा त्वां भविष्यन्ति भीष्द्रोणकणेममृतयः सर्वे येभ्यस्तवाऽऽशद्का येऽवस्थिताः मत्यनीकेष्वनीक- मनीकं मति मत्यनीकेषु परतिपक्षभूतेष्वनीकेषु योधा योद्धारः ३२ यस्मादेवम्‌ - [क तस्मातमात्तष्ठ यशा ठभस्व जित्वा शत्रून राज्यं समृद्धम्‌ मपेवेते निहताः पूर्षमेव निमित्तमाजे भव सव्यसाचिन्‌ ॥३२॥ 1 च, ङ. "वनवमुम्रः ,२क. स्पोऽतिक्रू'। क. ८, त्वां ख. ष. नञ, सिने पर ५4 ष. “नकितेषु।

[एकाददोऽष्यायः] भ्रीमच्छांकरभाष्यसमेता १६३

तस्मा्छमुतष्ठ भीष्मदरोणमभृतयोऽतिरथा अनेया देतैरप्यजनन जिता इति यशो छमस्व केवं पुण्यैहिं ताप्यते जित्वा शत्रन्दुर्योषनमभतीन्ुङकष्व राज्यं सगृद्धमसपत्नमकण्टकम्‌ मयैवैते निहता निश्चयेन हताः पराणेर्वियोजिताः पूवमेव निपित्तमात्रे भव सं हे सव्यसाचिन्सन्पेन वमिनापि हस्तेन शराणां ्पात्सम्यसाचीत्युच्यतऽयैनः २३ दरोणं भप्मं जयद्रथं कर्णं तथा<न्यानपि योधवीरान्‌ मया हतास्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्‌ ३४ द्रोणं चेति द्रोणं येषु येषु योधेष्वङनस्याऽऽश्कौ तांस्तान्न्यपदिशति भगवान्मया हतानिति तत्र द्रोणभीष्पयोस्तावस्मसिद्धमाशद्कमकारणं द्रोणो धनुर्वेदाचार्यो दिव्ास्पपनन आत्मनश्च विशेषतो गुरुगैरिष्ठो भीष्मः स्व- च्छन्दमुतयर्दिव्यास्रसंपन्नश्च परशुरामेण द्रदयुदधमगमन्न पराजितः तथा जयद्रथ यस्य पिता तपश्चरति मम पुत्रस्य शिरो भूमौ पातयिष्यति यस्तस्यापि शिरः पतिष्यति कणोऽपि वासवदत्तया शक्त्या स्वमोघया संपन्नः सूपुत्ः कानीनो यतोऽनस्तन्नाननेव निर्देशः मया हतास्ते जहि निमित्तमात्रेणमा व्यथिष्ठास्तेभ्यो भयं मा कार्पीवुध्यस्त जेतासि दुरथोभनप्रमृतीन्रणे युद्धे सपत्ना- ज्दाून ३४ संजय उवाच--

एतच्छरत्वा वचने केशवस्य

रुताज्जलिर्वेपमानः किरीटी # नमरस्छत्वा भूय एवाऽऽह्‌ छृष्णं सगद्रदं भी तक्षतः प्रणम्य ३५ एतच्छरतवेति एतच्छुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन्वे-

पमानः कम्पमानः किरीटी नमस्छखा भूयः पुनरेवाऽऽहोक्तवान्कृष्णं

1

# ल्यबभाव आपः छ, °चिन्वमि° ध. 'धमुख्पान्‌ ३२ क, “इाऽऽपततास्ता" क, “स्त्य भू" फ, "सृत्य भरू"

१६४ भ्रीमद्धगवद्वीता- [ एकादशोऽध्यायः 1

सगद्भदं भयाविष्टस्य दुःखामिघातास्लहािष्टस्य हरषोद्धवादश्ुपणैनेत्रत सति शछेष्पणा कण्डवरोधस्ततश्च वाचोऽपाटतरं मन्दशब्दस्य यत्स गद्भदस्तेन सह तेत इति सगद्वदं बचनमादेति वचनक्रे याविशषषणमेतत्‌ , भीतमीतः पुनः पनभेयाविष्टचेताः सन्म्णम्य प्रहरी भूत्वाऽऽदेति उ्यत्रहितेन संबन्धः अत्नाव- सरे संजयवचनं साभिपायम्‌ कथं द्रोणादिष्वजुनेन निहतेष्वजेयषु चतुप निराश्रयो दुर्योधने निहत एपरेति मत्वा धृतराट्र जयं प्रति निरा्चः सन्संर्थि करिष्यति ततः शन्तिरुभयेषां भविष्यतीति तदपि नाश्रोषीद्धतराष्र भव्रि- तव्यवरशात्‌ ३५॥ ४७ अजुन उवाच-- न, [4 कति ¢ स्थान हष(केश तव्‌ प्रक्ष्य जगतप्हष्यत्मनुरज्यते रक्षांसि भीतानि दिशो इवन्ति [र # सवं नमस्यन्ति सिद्धसंघाः ३६ स्थान इति। स्थाने युक्तं किं तत्‌, तव प्रकीरया तन्पाहास्म्यकीतेनेन श्रुतेन हृषीकेश यज्नगसहृष्पति प्रहपमुपेति तत्स्थाने पुक्तमित्यथंः ¦ अथवा विषय- धिशेषणं स्थान इति, युक्तो हष। दिविषयो भगवान्‌ यतत ईश्वरः स्वाल्ा वैभूतसुहुच्येति तथाऽनुरञ्यतेऽनुरागं चोपति तच्च विषय इति व्यार्येयम्‌। किच रक्षांसि भीतानि भयाविष्टानि दिशो द्रवानिन गच्छन्ति तच्च स्थाने विषये। सर्वै नमस्यन्ति नमस्कुमेन्ति सिद्धसेवाः सिद्धानां समुदायाः कपिलदीनां तञ्च स्थाने ३६ भगवतो हषादिविषयत्वे हैतं दशेयति- कस्माच ते नमेरन्महास- [दे [न 9 न्गरी यसे ब्रह्मणो ऽप्यादिकतर अनन्त देश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्‌ ३७ कस्माच हेनस्ते तुभ्य नमरन्न नषस्कुयु महात्मन्गरीयसे गरुत- राय यतो ब्रह्मण दिरण्यगमेस्याप्यादिकतां क।रणमतस्तस्मादादिकषतर

हः

११. "येष्वपि चः। २१. रवुषु तिः। ३क. ख. “ष्यतीति

[एकादशोऽध्यायः] श्रीमच्छांकर माप्यसमेता १६५

कथमेते नमस्कुयूरतो हर्षादीनां नमस्कारस्य स्यानं त्वमर्हो विषय इत्यथै; हेऽनन्त दवेश्च जगाक्षवास त्वमक्षरं तत्परं यददान्तेषु श्रुयते किं तत्स- दसद्िद्यमानमसच्च यत्र नास्गीति बुद्धिस्ते उपधानमूते सदसती यस्याक्षरस्य यददरारेण सदसदित्युपचयैते पराथ॑तस्तु सदसतः परं तथदक्षरं वेदविदो वदन्ति त्वमेव नान्यदित्यभिप्रायः ३७

पुनरपि स्तोति-

तमादिदेबः पुरुषः पुराण-

स्वमस्य विश्वस्य परं निधानम्‌ वेत्ताऽि वें परं धाम

त्वया ततं विश्वमनन्तरूप ३८

त्वमादिदवो जगतः सष्टत्रात्‌ पुरुषः पुरि शयनात्‌, पुराणश्चिरेतनस्त्वमेवास्य बेश्वस्य परं प्रदृषटं निधानं निधीयतेऽस्मिञ्जगत्सव महाप्ररयादाविति किंच वेत्ताऽसि बेदिताऽ्ि सैस्यैव वे्यजातस्य यच्च वें बेदनाई तच्चासि परं धाम प्रमं पदं वैष्णवम्‌ | त्वया तनं व्याप विश्वं समस्तमनन्तरूपान्तो विद्यते तव रूपाणाम्‌ ३८

किच~

वायु्ंमोऽभनिवंरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेऽ्तु सदसतः पुनश्च भूयोऽपि नमो नमस्ते॥ ३९ वायुस्त्वं यमश्चामिवरुणोऽपांपतिः शशाङ्न्नदरमा; भरजापतिस्त्वं कश्यपािः भपितामश्च पितामहस्यापि पिता प्रपित्ताम्टौ ब्रह्मणोऽपि पितेत्यथः नमो नमस्ते तुभ्यमस्तु सदस्ङृत्वः पुनश्च प्रू योऽपि नमो नमस्ते बहुशो नमस्कार. क्रियाभ्यासात्तगणनं कृत्वसुचोच्यते पन भूयोऽपीति , श्रद्ध भक्त्यतिश्चया-

दपरितोषमात्मनो द्यति ३९ तथा- `

कृ, घ. पतेवंन क, पेवतेन। ९ख. छ. ष, (स्यापः।

१६६ भ्रीमद्धगवद्रीता- [ एकादशोऽध्यायः ]

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वेत एव सवे अनन्तवीयांमितव्रिक्रमस्तं सर्वं समाभोषि ततोऽसि सर्वः ४०॥ नमः पुरस्तातपूस्यां दिशि तुभ्यमथ पृषटतस्ते पृष्टोऽपि ते नमोऽस्तुते सपैत एव सर्वासु दिश्चु समत्र स्थिताय हे सवौनन्तवीयमितविक्रमोऽनन्तं वीर्यमस्यामितो विक्रमोऽस्य वीर्य सापरथ्यं विक्रमः पराक्रमः वीर्यवानपि कथिच्छछ्लादिविषये पराक्रमते मन्दपराक्रमो वा त्वनन्तवरीयोऽमितव- क्रमश्ेत्यनन्तव्री यौमितावरिक्रमः सप समस्तं जगत्समाम्रोपि सम्पगेकेनाऽऽत्मना व्याभमोषि यतर्‌-स्मादसि भवसि स्स्त्वया विनाभूतं न॒ किचिदृस्तीत्यथः ५० यतोऽहं त्वन्पाहस्म्यापरिज्ानाधैराध्यतः-- सखेति मत्वा प्रभे यदुक्त हे रृष्ण हे यादव हे सवेति अजानता महिमानं तवेद मया प्रमादासणयेन वाऽपि ४१॥

सखा समानवया इति मत्वा ज्ञात्वा विपरीतबुद्धया प्रसमममिभूय प्रसह यदुकतै है कृष्ण हे यादव हे सखेति चाजानताऽङ्ञानिना महेन किमजानते- त्याह महिमानं माहात्म्यं तपरेद्मी्वरस्य विश्वरूपम्‌ तत्रेदं महिमानमजानतेति वैयधिकरण्येन संबन्धः तवेममिति पाठे यद्यस्ति तदा सामानाधिकरण्यमेब मया प्रमादाद्विक्षिप्तचित्ततया प्रणयेन वाऽपि प्रणयो नाम लेहनिपित्तो विश्र- स्भस्तनापि कारणेन यदुक्तवानस्मि ४१॥

यचावह।साथमस्ृतोऽपि शा विंहारशय्पास्तनभोजनेषु

“` एकोऽथवाप्यच्युत तत्तमकष

तत्क्षामये त्वामहमप्रमेयम्‌ ४२॥

------ ~

-----~

ख, 'रद्धोऽततः: २छ. स. क्ंदिहे।

[एकादश ध्यायः] श्रीमच्छाकरभाष्यसमेता | १६७

यच्चेति यच्चावक्षसा्॑ परिहसप्रयोजनायासत्कृतः परिभरतोऽसि भवसि, क़ विहारक्षय्यासनमोजनेषु विहरणं विहारः पादव्यायामः शयनं श्रययाऽऽसन- मास्थायिका भोजनमदनमित्येतेषु विहारशय्यासनभोजनेष्वेकः परोक्षः सन्न- सत्छरृतोऽसि परिमूतोऽस्यथवाऽपि हेऽच्युत तत्समक्षं तच्छब्द; क्रियाविज्ेष- णाः प्रत्यक्षं वाऽसत्कृताऽपि तत्सवेमपराधजातं क्षामये क्षमां कारये त्वामह दममेय परमाणातीतम्‌ ४२

यतस्त्वम्‌--

[4 थेप [पतापत लकेस्य चराचरस्य स्वमस्य पूज्यश्च गुरुगरीयान्‌ 2 ~स [क तत्समोऽस््यभ्यधिकः कुतोऽन्यो रोकत्रयेऽप्यप्रतिमप्रभाव ४२ पिषषाऽसि जनयिताऽसि शोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्ख- मस्य केवरं त्वमस्य जगतः पिता यश पूजा यतो गुरुगरीयान्युरुतरः कस्माहुरतरस्त्वमित्याह त्वत्समस्त्वत्तस्योऽन्योऽस्ति हीश्वद्रयं सभवत्यनेकेश्वरत्वे व्यवह।रानपपत्तेः त्वत्सम एव तावदन्यो संभवति कृत एवान्याऽभ्यधिकः स्यात्‌ छोकत्रयेऽवि सवेस्मन्नपरतिमप्रभाव प्रतिभीयते यया सा प्रतिमा यस्य तव प्रभावस्य त्वमप्रतिमपरभावो हेऽपरतिमप्रभाव निर तिक्षयपरमव्ेत्ययेः ४२

यत एवपरू- तस्मास्रणम्य प्रणिधाय कायं प्रसादये वामहमीशमीश्यम्‌ पितेव पुत्रस्य सखव सख्युः परियः परियायाऽ्हसि देव सोदुम्‌ ४४ तस्माल्मणम्य नमरटृत्व प्रणिधाय प्रकरेण नीचैपेत्वा कायं करीरं भसादये प्रसादं कारये स्वामहमीकषमीश्षितार्मीख्यं स्तुत्यं स्वं पुनः पुत्रस्यापराधं पिता यथा क्षमते स्व सखेव सख्युरपराधं यथा वा प्रियाया अपराधं क्षम एवपहेसि हे देव सोदुं प्रसदितु क्षन्तुमित्यथः; ४४॥

१६४ श्रीमद्धगवद्रीता- [एकादशोऽध्यायः]

अदृष्टपुषं हृषितोऽस्मि दृषा भयेन प्रव्यथितं मनामे। तदेव मे दर्शय देव रपं परसीद्‌ देवेश जगनिवास ४५॥ अद्टपमिति अद्षटपू् कदाचिदपि दृष्पुषैमिदं विश्वरूपं तव मया<- न्थेवां तदहे दष हृषितोऽस्मि भयेन प्रव्यथितं मनो मेऽतस्तदेब मे मम दकंय हे देव रूपं यन्मत्सखं प्रसीद देवेश नगन्निबास जमतो निवासो जगन्नि- बासो दे जगन्नितास ४५ किरीटिनं गदिनं चकरहस्त- मिच्छामि तवं दषटुमहं तथव तेनेव रूपेण चतुरौनेन सहस्रवारो भव विश्वमूततं ४६ किरीटिनमिति किरीटिनं किरीवन्तं तथा गदिनं गद्‌ नत चक्रदस्त- मिच्छामि त्वा पायवे त्वाँ द्रुहं त्येव पूम॑वदित्यथंः यत एवं तस्मतत- नेव रूपेण वसुदेबपुतररूपेण चतुर्भुजेन सहस्रबाहो वामानिकेन विश्वरूपेण भब विश्वमूतै उपसंहूस्य विन्वरूपं तेनैवं रूपेण वसुदेव पु्रूपेण भवेत्यर्थः ४६॥ अज्ञैनं भीतयुपलमभ्योपसंहृत्य विन्बरूपं परियवचनेनाऽऽ्ासयन्‌-- ` श्रीभगवानुव।च-- मया परसन्नेन तवर्युनेदं रूपं परं दर्शितमात्मयोगात्‌ तेजोमयं विश्वमनन्तमायं यन्मे तदन्येन इष्टपूवम्‌ ४७ मया प्रसन्नेन प्रसादो नाम स्वग्यनुग्रहबुद्धिरतद्रता परसन्नेन मया तष हेऽुनेदं परं रूपं चिश्वरूपं दशितमात्मयोगादास्मन रेशरय॑स्य सामथ्यी-

कएतच्छूलोकस्य वतरणमूतं किंचेति क. ख. छ. पञ. पुस्तकेषु वतेते 1

११. छ. तषा} छ. मि पर्धये.स्था "+ ४,ब पृषेहगेण नः 1

[एकादक्नोऽध्यायः] भ्रीमच्छांकरभाप्यसमेता | १६९

तेजोमयं तेजशप्रायं विश्वं समस्तमनन्तमन्तरहितपादा भवमा यदरूपमे मप त्वदन्येन त्वत्तोऽन्येन केनचिन्न दष्टपूम्‌ ४७ # आत्मनो मम रूपदशेनन कृताथ एव त्वं सं्रत्त इति तत्स्ता वैद यज्नाध्ययननं इन्‌ नच क्रियाभिनं तपोभिस्मेः। एवंरूपः शक्य अहं नृरोके द्रष्टु त्वदन्येन कृरुप्रवार ४८॥ न॒बेदयज्ञाध्ययनैनं दानेश्वतुणोमपि वेदानामध्ययनेयेथावयज्ञाध्ययनैश्च वेदाध्य यनैरेव यन्नाध्ययनस्य सिद्धस्वातपृथग्यज्नाध्ययनग्रहण यत्वि्नानोपलक्ष णाथम्‌, तथा दानेस्तुखापुरपादिभिनं क्रियामिरसिहोत्रादिमिः श्रातादि- भिनापि तपोभिसपरान्द्रयणादिभिस्म्रपेरेरतररूपे यथा दातं विश्वरूपं यस्य

मो ऽषमेवंरूपः शक्यो शक्यां नृल।क मनुष्यटकर द्रष्टु त्वदन्यत्‌ त्वत्ताऽ न्येन कुरुप्रवर्‌ ४८

मातेव्प्थामा विमूढता द्वा रूपं घोरमीदडःममेदम्‌ व्यपेतभीः प्रीतमनाः पुनस्तं तदेव मे हपमिदं प्रपश्य ४९ माते व्ययेति। माते व्यथा मा भूत्ते भवंमा विमूढभावो रिमूढचित्तता षष्टोपलभ्य रूपं पे(रमटृग्यथ।दरितं ममदं व्यवतभीत्रैगतभयः पौनमनाश्च सन्पुनभयग्टः तदेव चतुभुजं शङ्खचक्रगदाधरं तव रूपामद्‌ प्रप १९ संजय उवाच-- इत्यनुनं वासुदेषस्तभोक्ला स्वकं रूपं दशमामाप्त भूयः आश्वासयामास भीतमेनं भूता पुनः स्।म्वपुर्महासा ५० आत्मन इात ध. छ. पृस्तक्रयान [दत्‌ |

ख. घ, छ, घ्व, °नन°। #॥१।

१७० श्रीपद्धगवद्रीता- [ एकादशोऽध्यायः]

इत्यजुनापति इत्यवमञन वासुदवस्तथाम्‌त वयनमुक्त्वा स्वक वसुदेवग्रहे जाते रूपं दशयामास दाक्ञितवान्‌ भूयः पुनराश्वासयामास चाऽऽश्वापित्वाशच भातमन भूत्वा पुनः साम्यवपुः प्रसन्नदंह। महात्मा ५०

अर्जन उवाच--

दृषदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः सचेताः प्ररूतिं गतः ५१ दभति दृषदं मानुषं रूपं मरसखं प्रसन्नं तव सभ्यं जनार्दनदानीमपु. नाऽस्मि स्र्तः संजातः किं सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावे गतासि ५१

श्रीपगवानुवाच--

सुदूर्दशमिदं रूपं दृष्टवानसि यन्मम

देवा अप्यस्य हस्य नित्यं दशंनकाङ्क्षिणः ५२ सदुर्दशमिति सुदु सृष्ट दुःखन दशनमस्येति सुदुर्दैरेमिदं रूपं दष्टवा-

नास यन्मम द्वा अप्यस्य पम रूपस्य ननत्य सवद्‌। द््नकराङ्घणा द््नम्स- वाऽप त्वामव दृष्टवन्त द्रक्यान्त चत्याभप्रायः ५२॥

कस्मात्‌-- नाहं वेदनं तपसा दानेन चेज्यया शुक्य एवेविधो दष्टं दृष्टवानपि मां पथा ५३॥ नाहं वेदरऋग्यजञःसामायवेवेदैधतुभिरपि तपसोग्रेण चान्द्रायणादिना दानेन गोभहिरण्यादिना चेज्यया यज्ञेन पूजया वा हक्य एवैविधोय धस्त ) थादश्चप्परकारो दरष्टुं दृष्वानासि मां यथा त्वम्‌ ५३

ल. म॒ नेत्यद॑तेऽतिकमणोऽसुराणां देवपरतिपक्षजनानां पराणतरियोजना्नरकदिगमयितरु- त्वाच्च जनार्दनाभ्य॒दयनि.भेयपस्पार्थपयोजनं पजनर्याच्यत इति भा इदा क, ख, णाद्‌, योऽप््रः ९. छ. स्च, न्तो द्र" |

[एकादशोऽध्यायः] श्रीमच्छांकरभाष्यसमेता १७१

कथं पुनः शक्य इत्युच्यते- भक्त्या वनन्यया शक्य अहमेवेविधोऽ्जन ज्ञातुं दरष्टुं तत्वेन भ्रवषटुं परंतप ५४ भक्त्या तु किविरशिष्टमेत्याह-- अनन्ययाऽपृथग्भूतया भगवतोऽन्यत्र पृथ- इन फदाचिदपि या भवाति सा तवनन्या भक्तिः सर्वैरपि करणेवासुदेवादन्य- म्नोपलभ्यते यया साऽ्नन्या भक्तिस्तया भक्त्त्या शक्योऽहमेवैविधो बिश्वरू- प्रकारो हेऽजेन ज्ञातुं शाख्रतो केवलं ज्ञातुं जाञ्रनो वषं साक्षात तत्येन त्वतः परवेष्टुं मोक्षं गन्तुं परंतप ५४ अधुना सवस्य गीताजशास्लस्य सारमतोऽ्थो निःप्रयसार्योऽनुष्ियत््ेन सम ित्योच्यते- मत्कर्मछन्मत्परमो मद्धक्तः सङ्गवानजंतः निर्दरः सवभूतेषु यः मामेति पाण्डव ५५

इति श्रीमहाभारते शतसादरूयां संहितायां वेयासक्यां मीष्प- पणि श्रीमगवद्वीतासूपानिषत्सु व्रह्मवि्ायां योगशा श्री कृष्णाजुनसंबादे विग्वरूपदशेनं नामैकादशोऽध्यायः ११॥

मत्करमढृन्मदर्थं कमं मत्कं तत्करोतीति त्कमेकृन्मत्परमः करोति भृत्यः स्वामिकमे त्वात्मनः परमा मत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते, अयं तु मत्कमकृन्मामेव प्रमां गतिं प्रतिपद्यत इति मरपरमोऽहं परमः परा गतियस्य सोऽयं पत्परमस्तथा मद्धक्तो मामव सवेभरकारेः सव्रात्मना सर्वोत्सा- हेन भजत इति मद्धक्तः सङ्कवजितो धनयुत्रमित्रकलत्रवन्धुवर्गेपु सङ्गवर्जितः सङ्घः पीतिः सहस्तदर्जितो निर्देरो निगेतवरैरः सवरेमूतेषु शत्रुभावरहित आत्म- नोऽत्यन्तापकारमरवृततेष्वपि ददृशो मद्धक्तः मामेत्यहमेव तस्य परा गति-

वोत

नान्या गतिः काचिद्धबत्ययं तवबोपदेज् इष्टो मयोपदिष्टो हे पणण्डबेति ५५

6 ^~

इति श्रीमत्परमहसपरिराजकाचायगो विन्द मगवत्पृज्यपादरिप्यश्चरीमच्छकर भगवतः कृती श्रीभगवदरी ताभाप्ये विश्रूपदर्नं नामैकाद््ो ऽध्यायः ११

१५७२ भरीभद्धगवद्रीता- [ द्वादशोऽध्यायः ]

अथ द्रादशोऽध्यायः।

द्वितीयप्रभृतिष्वध्यामरपु विभृरयन्तपु परमारमनो ब्रह्मणोऽ्षरस्य विध्वस्तस ्विशेपणस्यापासनपुक्तं सवंयोगेन्वयैसवज्ञानशक्तमत्सत्वोपाधेरीश्वरस्य तव चोपासनं तत्र तत्रोक्तं विन्वरूपाध्याये त्वम्बरमाय्यं समस्तजगदात्परूपं विन्वरूपं तदीयं दिनमुपासनार्थमेव त्वया तच दशेयित्वोक्तवानासे मत्क मेकरदित्याद्यतोऽहमनयोरुभयोः पक्षयादिरिषटतरवुयुत्सया त्वां पृर्छामीति- अजन उवाच-- एवं सततयुक्ता मे भक्तास्वां पयुपासते [+ # कि ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः १॥ एवमित्यतीतानन्तर छकेनोक्तमय॑परामृ्चति मत्कर्कृदित्यादिना एवं सततयुक्ता नेरन्तयण भगवपाद्‌। ययोक्तंऽय समाहिताः सन्तः प्रत्ता इत्य; ये भक्ता अनन्यशरणाः सन्तस्त्वां यथादर्दितं बिन्वरूपं पयुपासते ध्यायन्ति ये चान्येऽपि स्यक्तसर्॑षणाः संन्यस्तसवकम।णो यथाविक्षेषितं ब्रह्मा क्षरं निरस्तसर्वोपापिखादग्यक्तपकरणगो चरं याद्ध लोके करणगोचरं तद्रथक्त- मच्यतेऽञ्नधास्तोस्तत्कभकल्नादिदं त्वक्षरं तद्विपरीतं शिष्टोच्यमानेविंरेषणेि- शिष्टं तवरे चापि पयुपासते तेपायुभयेषां मध्५ के योगवित्तमाः केऽतिक्येन योगविद्‌ इत्य५ः

श्रीभगवानुवाच-

ये त्वक्षरोपासक।: सम्यग्दािनो निद्तषणास्ते तावत्तिष्न्तु तानति यद्र यं तदुपरिषटद्रह्यामः ये लितरे--

मय्यावेश्य मन) ये मां नित्ययुक्ता उपास्ते।

श्रद्धा परयोपेतास्ते मे युक्ततमा मताः २॥

मयि विश्वरूपे परमेश्वर आव्रह्य समाधाय मनो ये भक्ताः सन्तो मां सवर योगेग्वराणामभ्रश्वरं सवेह विगुक्तर गादिद्ेशतिमिरदषटिं नित्ययुक्ता अतीतान- न्तराध्यायान्तोक्तश्छोकायन्यायेन सततयुक्ताः सन्त उपासते श्रद्धया प्रया भरकृष्टयोपेतास्ते मे मम मता जमिप्रेता युक्ततमा इति नैरन्तर्येण हि ते मच्चि- त्ततयाऽहोराजरमातिवाहयन्त्यतो युक्तं तान्प्रति युक्ततमा इति वक्तुम्‌ २॥

[द्ादशोऽध्यायः] भौमच्छांफरभाभ्यसमेता १७३

किमितरे युक्ततमा भवन्ति किंतु तान्त यद्रक्तव्यं तच्छृणु-- ये त्वक्षरमानिरद्यमव्यक्तं पर्युपासते सर्व्॑रगमचिन्त्यं कूटस्थमचलं धुवम्‌ ये त्वक्षरमनिरदेश्यमव्यक्तत्वाद शब्दगोचरप्रिति निदे शञक्यतेऽतोऽनिःह्य मव्यक्तं केनापि भमाणेन व्यज्यत इत्यव्यक्तं पयुपासते परि समन्तादुपासते। उपासनं नाम यथाश्राल्लमुपास्यस्यार्थस्य विषयीकरणेन सापीप्यमुपगभ्य तैल धारावत्समानप्रत्ययप्रवाहेण दीघेकाटं यदासनं तदुपासनमाचक्षते अक्षरस्य विशेषणमाह सवेगं व्योमवद्रधाप्यचिन्त्यं चाग्यक्तत्वादचिन्त्यम्‌ यद्धि करणगोचरं तन्मनसाऽपि चिन्त्यं तद्विपरीतत्वादचिन्त्यमक्षरं कूटस्थं हदयमान- गुणमन्तद्‌पि वस्तु कूटं कुटरूपं कूटसाक््ापित्यादां कूटशब्दः प्रसिद्धो लोकं तथा चाविद्याद्चनकसंस।रवी जमन्तदोषवन्मायाग्याकृतादि्ञब्दबोच्यतया भायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ मप माया दुरत्यया ' इत्यादौ भरिदध यत्त्कुटं तस्मिन्कूटे स्थितं कूटस्थं तदध्यक्षतयाऽथत्रा राक्िरिव स्थितं कूटेस्थमत एवाचलं यस्माद चलं तस्मादूनुवं नित्यमिस्यथः

संनियम्पेन्वियग्रामं सवत्र समबुद्धयः | ते पराप्नुवन्ति मामेव स्भृताहिते रताः संनियम्येति संनियम्य सम्यङ्नियम्य संहृत्येन्दियग्रामविद्धियसमुदायं सवेत्र सवेस्मिन्काटे समवुद्धयः समा तुर्या बुद्धियेषापिष्टानिष्माप्ती ते समबुद्ध यस्ते एवं विधास्ते पराप्नुवन्ति मामेव सवेभरतहिते रता; तु तेषां वक्तव्यं शिविन्मां ते माप्युवन्तीति ज्ञानी स्वात्मैव मे मतमिति दुक्तम्‌ हि भगव त्स्वरूपाणां सतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम्‌ ४॥ किंतु-- केशोऽपिकतरस्तेषामव्यक्तासक्तवेतसाम्‌ अव्यक्ता हि गतिहुःखं देहवाद्धिरवाप्यते केशोऽधिकतरो यद्यपि मत्कमादिपराणां केशोऽधिक एव कश्नोऽपि कतरस्त्वक्षरालनां परमाथदिरना देहाभिमानपरित्यागनिमित्तोऽव्य-

१क. ष. छ. क्ल. "प ।२व. न्न्य चय ३अ. छ. ण्पं कौट ४७. "दोषं वस्तुद्टं मापा + प. चय मा व. ह. यत्टूे ।७क.ष. छ. इ. गधा

9

प°

१७५४ भ्रीमद्गवदीता- [ द्वादशोऽध्यायः ]

्तासक्तचेतसापव्यक्त आसक्तं चेतो येषां तऽग्यक्तासक्तचेतसस्तेषामव्यक्तास. ्तचेतसाम्‌ अव्यक्ता हि यस्माद्र गतिरक्षरात्मिका दुःखं सा देहवद्िर्दह- भिपानबद्धिरवप्यतेऽतः छ्ेदोऽधिकतरः अक्षरोपासकानां यद्रतेनं तदुपरिष्टा- रकष्यापः ५॥ # \ ^ [ 03 ५, ये तु सर्वाणि कमांणि मपि संन्यस्य मत्पराः अनन्येनैव योगेन मां ध्यायन्त उपासते ६॥ ये स्विति ये तु स्ांणि क्मांणि मयीश्वरे संन्यस्य मत्परा अहं प्रो येषां ते मत्पराः सन्तोऽनन्येनैवाविन्रमानमन्यद्‌ाटम्बनं विश्वरूपं देवमात्मानं मुक्ता यस्य सोऽनन्यस्तनान्येनेम्र केन योगेन समाधिना मां ध्यायन्तत्िन्तयन्त उपा. सते & तेषां क्रिम्‌- तषामह्‌ समुद्धता मृ्युप्रस्तारस्रागरात्‌

0

भवामि चिरात्पाथ मय्यावेशितचेतस्ाम्‌ तेषां मदुपासनैकपराणामहमीश्वरः सघुद्धता कन इत्याह मृत्युस सारस. गरात्‌ , मृत्युयुक्तः संसारो मृत्युसंसारः स.ए सागर इव सागरो दुरुत्तर त्वा्तस्मान्मृतयुसंसारसागरादह तेषां समुद्धतां भवामि चिरा तहिं क्िम- मेच हे पाथ मय्यावेशितचेतसां माथे विश्वरूप आव्रेरितं समाहितं चेतो येषां ते मय्यावेशितचेतसस्तेषाम्‌ यत एवं तस्मात्‌- मय्येव मन आधत्स्व मयि वृद्धिं निवेशय निवसिष्यसि मय्येव अत उध्पैन संशयः मय्येव विश्वरूप ईन्वरे मनः संकरपविकर्पात्मकमाधत्सर स्थापय मय्येवाध्यवसायं कुवैती बुद्धिमाधर्स्व निवेश्य ततस्ते रं स्यादिति इणु निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यस्येवातः शररीरपातादूध्वं संशयः संज्ञयोऽत्र कतैव्यः अथ चित्तं समाधातुं शक्रोषि मपि स्थिरम्‌ अश्यास्योगेन ततो मामिच्छाऽऽ्प्तुं धनंजय अथेति अयव यथाऽ्पीचाम तथा मायि चित्तं समाधातुं स्थापयितुं स्थिर- मचलं शक्रोषि चेत्ततः पथादभ्यासयोगेन चित्तस्येकस्पमिन्नाम्बने सवेतः ` ` ष. वयोः। रक. ख. केव्छेन। रष, `वौचं तः।

[द्वादशोऽध्यायः] भ्रीमच्छांकरभाप्यसमेता १७५

समाहृत्य पुनः पनः स्थापनमभ्यासस्तत्पवेको योगः समाधानरुक्षणस्तेनाभ्या. तवानन मां विश्वरूपमिच्छ प्राथंयसवाऽस्प्तु प्राप्तु हे धनैनय ९॥

अत्यासेऽप्यसमथानस मतव्कमप्रमा भव [3 [० > कर [ब मदर्थमपि कर्माणि कुर्वन्तिद्धिमवाप्स्यसि १० अभ्यासेऽपीति अभ्यासेऽप्यसमर्थोऽस्यशक्तोऽसि तहिं मत्कर्मपरमो भव [स वि (3 मदर्थं कर्मं प्के तत्परमो मत्कमभधान इत्यथः अभ्यासेन बिना मदयमपि कर्माणि केवलं कुबेन्सिदधिं सस्यद्धियोगङ्ञानपातिद्ारेणावाप्स्यापि १०॥ गस न, , @ [७ अयेतदप्यशक्तोऽक्ति कतुं मयोगमाभ्रितः सर्वकर्मफलत्यागं ततः कृरु यतात्मवान्‌ ११ अथैतदिति अथ पुनरेतदपि यदुक्तं मत्कमेपरमत्वं तत्कतुमशक्तोऽपि मध्योगमाभितो मयि क्रियमाणानि कमणि संन्यस्य यत्करणं तेषामनुष्ठानं मद्योगस्तमाश्रेतः सन्सवैकमेफरत्यागं सर्वेषां कमणां फलसन्यासं समेकमे- फरत्यागं ततोऽनन्तरं कुरु यतात्मवान्संयतचित्तः सन्नित्यथः ११॥ इदानीं सवेकम॑फलत्यागं स्तति-- भयो हि ज्ञानमाया्नाज्जञनाद्धयानं विरिष्यते = =| => ~ ध्याना्कमफ़टत्यागस्त्यागाच्छान्तरनन्तरम्‌ १२॥ भ्रयो हि प्रशस्यतरं ज्ञान कस्मादविवेकपुत्रेकादभ्यासाततस्मादपि हननज्जा- नपूभैकं ध्यानं विरिप्यते ज्ञानवतो ध्यानादपि कम॑फलत्यागो विशिष्यत इत्यनुषज्यते एतं कम॑फलत्यागातृष॑वरिशेषणवतः शा न्तिरुपशमः सहेतुकस्य संसारस्यानन्तरमेव स्यान्न तु कालान्तरमपेक्षते अङ्गस्य कमणि प्रह्तस्य = = + पूर्वोपदिष्टेषायानृष्टानाशक्त सवेकर्णां फलत्यागः. भर पः साधनमुपदिष्टं पथ- ममेवातश्च प्रयो हि ज्ञानमभ्यासादिपयत्तरोत्तरविरित्रोपदेशेन समैकममफल- त्यागः स्तूयते संपन्साधमानुष्टानाश्क्ताबनुषटेयत्नेन श्र॒तत्रात्‌ केन साधर्म्येण सतंतित्वम्‌ ^“ यदा सर्वे मुच्यन्ते '› इति सपैकापहाणादमृतत्वमुक्तं तत्रति द्वम्‌ कामाश्च सवै श्रौतस्मातसकरमणां फटानि त्यागे विदुषो

--------- - ---- --- --- - ~~~

१, 'रिष्टेप"। ष. छ. प, तोप" क. स्तृतिः। ४१. छ. "पो ध्यानः |

१७६ भ्रीमद्धगवद्वीता- द्वादशोऽध्यायः]

हञाननिषठस्यानन्तरैव शान्तिरिति सवैकामत्यागसमान्यमङ्गकमफलरत्यागस्या- स्तीति तत्सामान्यात्सभकपैफलत्यागस्तुतिरियं प्ररोचना यथाऽगस्त्येन बराह्मणेन समुद्रः पीत ईतीदारनतना अपि ब्राह्मणा ब्राह्मणतसामान्यात्सतुयन्ते एषं कमफटत्यागत्कमयोगस्य भ्रयः साधनत्वमभिंपितम्‌ १२॥

अत्र चाऽऽ्मे्वरभेदमाभ्रित्य विन्वरूप ईश्वरे वेतःसमाधानलक्षणो योग उक्त ईश्वरार्थं कमौनष्ठानादि ' अथेतद्प्यशक्तोऽसि इत्यङ्ञानकाये- सूचनानरभेदद्रिनोऽक्षरोपासकस्य कभयोग उपपद्यत इति दशयति तथा कमेयोगिनोऽक्षरोपासनानुपपति दश्चेयति भगवान्‌ ते भाप्नुगन्ति मामेव? इति अक्षरोपासकानां कैवस्यपाप्तौ स्वातन्छयपुक्त्वेतरेषां पारतन्यगीश्वराधी- नतां द्षितवांस्तेषामहं समुद्धतेति यदि हीश्वरस्याऽऽत्ममूतास्ते मता अभेद्‌- द्रिस्वादक्षररूपा एव ईति समुद्धरणकमेवचनं तान्यत्येशलं स्यात्‌। यस्मा- काजनस्यात्यन्तमेव हितैषी भगवांस्तस्य सम्यग्दशेनानन्वितं कर्मयोगं भेद षटिमन्तमेवोपदिश्नति चाऽऽत्मानमीन्वरं प्रमाणतो बुदूध्वा कस्य{चहणमाव जिगमिषति कञबिद्ररोधात्‌ तस्पादक्षरापासकानां सम्यग्दशेननिष्ठनां सन्या सिनां व्यक्तसवेभणानाम्‌ अद्रष्टा सवभूतानाम्‌ इत्यादिधभपृगं साक्षादमृत- सकारणं वक्ष्यामीति मरवतेत-

अदवष्टा सर्वनतानां मेजर: करुण एव च। निर्ममो निरहंकारः समदुःखसुखः क्षमी १३

अदष्ठा सवभूतानां दर्टऽऽत्मनो दुःखहेतुमपि फिविद्टष्टि सवीभे

भूतान्यात्मत्वेन हि परयति भजो मिजभावो भेन मि्रतय। वतत इति मैत्रः करुण एव करुणा ठृषा दुःचितिषु दया तद्वान्करणः सपमृताभयमद्‌ः सन्यासीत्यथेः निर्ममो ममपत्ययवरजितो निरह्कारो निगेताह्मत्ययः। समदुः खमुखः समे दुःखसुखे दवैषरागयोरभवतेके यस्य॒ समदुःखसुखः क्षमी

स्षमावानाक्र्टोऽमिहतो वाऽविक्रियएबाऽऽस्ते १३

१. श्ञध्य २२३. सख. ध, ६. दाय १. भिवत | छ. मिमत ।४ ष, 'जनायवचनाभमिः ५, मिते भगे। छ. क्ष, मिरे भावो खघ, क्ष. मेनो 8. मेधर। ७७, स, पण्ड. "पाषा भ" |

्वदशषोऽध्याय॑ः] श्रीमर्संकरभाष्यसमेता १७७

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः @ [43 मप्ुर्पितमनोबद्धि्यो मद्धक्तः समे प्रियः ॥१४॥ सतषट इत | सतुष सतत [नतय दहस्थतिक्रारणस्य लामञ्डाम्‌ चनाः प्रत्ययस्तथा गुणव्रहाभ विपर्यय सतः सतत यामा स्माहुतापत्ता यता- त्पा सयदस्वमाव। दद (नश्य रदः स्थर नञ्यउप्यवसाय। यस्सयजञ्त्पतच्व्‌- रिषये दृढनिश्चय) मर्य्यावितमनोवद्धिः सकत्पात्पकर मनोऽध्यव्रसायलक्षणा बु[द्धस्त मस्यवरापत स्थापते यस्य सन्वाास्नः पर्य्रापतमनाब्रुद्धय इटा मद्धक्तः सम भ्य [भया दह ज्ञाननाश्त्यथमहस चमप प्रय ३।त सप्र मेऽध्याये सथितं तदिह भरपञ्च्यत | १४॥ [9 = यस्मान्नोद्विजते लोको ठोकानोद्विजते यः।

~

हष।मषभयोद्रगेमक्त यः चमे प्रियः॥१५॥

यस्मादिति यस्मात्सन्यासिना नाद्विजत नेद्रेण गच्छति संतप्यतेन संशचुभ्यते लोकः तथा टोकानोद्धिजते यः हषामपभयेोद्रहेपेामपश्च भयं चोद्रगश्च तेहषमपेमयेद्धौ क्तः हपेः मियलाभऽन्तः करणस्योत्कर्पो रोमाना- श्पातादिलिङ्कः) अमर्षाऽसदिष्णुता, भयं त्रास, उद्रेग उद्वि्रता) तमुक्तो यः चम्‌ प्रयः १५॥ अनपक्षः शाचदक्ष उदास गतव्यथः सव्‌।रम्भप्‌।रत्पामा या मद्रक सम प्रयः १६॥ अनपेक्ष इति देदेन्द्रियगिषयसबन्धादिष्वपेक्षातेषमषप्वनपेक्षो निःसृहः छविबोहेनाऽऽभ्यन्तरेण शौचेन संपन्नो दक्षः प्त्युखन्नेपु कार्येषु सो यथावलतिपत्त समथः उदासीन कस्यचिन्मित्रादेः पक्षं भजते यः उदाद।ने यतिगतन्यथो गतभयः सवौरम्भपरित्यारगी, आ।रभ्यन्त इत्यारम्भा इहामुत्रफलमेगाथानि कामहेतूनि कम।णि सवारम्भास्तान्परितयक्तं शीटमघ्य- ति सवारम्भपरित्यार्ग यो मद्धक्तः समे भियः॥ १६॥ किच-- [५ [प [क सान हृष्यतन द्रषएठिन शाचतत काङ्क्षति शुभाशुभरित्यागा भक्तिमान्यः सरमे प्रियः॥ १७॥ योन हष्यतीष्टमाप्तौ दष्टयनिष्माप्तौ शे।चति भियवियोगे चारप ९३

१५८ भ्रीमद्धगवहरीता- [द्वादशोऽध्यायः]

क्ति कुमाञ्चुम कर्मणी परित्यक्तं शीलमस्येति श्चमाश्चभपरित्यागी भक्ति- मान्यः समे प्रियः | १७॥ समः शत्रो मित्रे तथा मानापमानयोः। शीतोष्णसुखटुःखेषु समः सङ्गविवर्जितः १८ सम इति समः दत्राच मित्रे तथा मानापमानयोः पूजापरिभवयोः श्रीतोष्णसुखदुःखषु समः सवत्र सङ्खवर्नितः १८ भिच-- 1 वि तुल्यानन्दस्तुतमनि सतुष वन कनचत्‌

अनिकेतः स्थिरमतिरभक्तिमान्मे प्रियो नरः १९॥ तुस्यनिन्दास्तुतिः, निन्दा स्तुतिश्च निन्दास्तुती ते तुर्ये यस्य तुल्य- निन्दास्तुतिर्मानी मोनवान्सेयतवाक्सतष्टो येन केनचिच्छरीरस्थितिभात्रेण तथा चाक्तम्‌-- ५५ येन केनवचदाच्छन्नो येन केनचिदाशितः यत्र चनज्ञायी स्यात्ते देवा ब्राह्मणं विदुः ॥'› इति किंचानिकेतो निकेत आश्रयो निवासो नियतो बिद्यते यस्य सोऽनिकेतो नागार इत्यादिस्मृत्यन्तरात्‌ स्थिरमतिः स्थिरा परमायेवस्तुविषया मतियंस्य स्थिरमतिभक्तिमान्मे प्रियो नरः १९॥ अद्वेष्टा सवमूतानामित्याद्निाऽकषरस्योपासकाननां निवृत्तसवषणानां संन्या- सिनां परमाय्नाननिष्ठानां धममातं प्रक्रान्तयुपसंहिषते-- ये तु धम्पामृतमिदं यधाक्तं पयुपासते

भ्रद्धधाना मत्परमा भक्तास्तेऽतीव मे परियाः ॥२०॥ हृति श्रीमहाभारते इतसादरूपां संहितायां वेयासक्यां मीष्प- वाणि श्रामद्रग्द्वीतासूपनिपत्पु ब्रह्मविश्रायां योग शास्र श्रीृष्णाजनसंव्रादे सक्तियोगो नाम द्रादृशोऽध्यायः १२

ये तु संन्यासिनो प॑म्यागृतं धम॑ौदनपेतं धर्म्यं तद्मृतं दमत त्वहृतुत्वादद यथाक्तमद्र्ट सवभूतानामत्यादना पयपासतऽचुति-

` एक. भने पृण्यपयि क०।२च. छ. "तेतुमा" दाश्रितः १, स्च, मञ्चः ।५प ज्ञ, धमोमृतं परश्च तोऽघृते य. तद्ध्ममृतममू"

[शरयोदशोऽध्यायः] श्रीमच्छाफरभाष्यसमेता १७९

हन्ति भधानाः सन्तो मत्परमा यथोक्ताऽमक्षरात्मा परमो निरतिशया गति- यभा ते म्रमा मद्धक्ताश्ोत्तमां परमाथेज्ञानलक्षणां भक्तिमाभितास्तेऽतीय मे मिया; मियो हि ज्ञानिनोऽत्यथमिति यत्ृचितं तद्रथाख्यायेहोपसहतं भक्ता- स्तेऽतीव मे भिया इति यस्पादधम्यामृतमिदं यथाक्तमनुतिन्भगवतो विष्णोः परमेश्वरस्यातीव मे प्रियो भवाति तस्मादिदं ंम्यामृतं मुमुक्षुणा यत्नतोऽनृष्ठयं विष्णोः भियं परं घाम जिगपिपुणेति वाक्याथ; २० इति श्रीमत्परमहसपारिव्ाजकाचा्यगो विन्दभगवत्पूज्यपादरिप्यश्रीमच्छं- केर्‌भगवतः कृती श्रीभगवद्रीताभाप्ये भक्तियोगो नाम द्रादृशोऽध्यायः १२

अथ जयोदश्ोऽध्यायः।

सप्तमेऽध्याये सूचिते दे भरकृतो दृन्बरस्य त्रिगुणास्मिकाषवा मिन्नाऽपरा

सेसारहेतुत्वात्परा चान्या जीवभूता प्ेत्रह्ललक्षणेश्वरास्मिका याभ्यां भ्रकृति- भ्यामीश्वरो जगदुत्पत्तिस्थितिल यहैतुत्वं परतिपद्यते तत्र सत्रकषत्रहलक्षणप्रृ- तिद्वयनिरूपणद्ररेण तदन ईन्वरस्य तच्छनिर्धारणायं क्त्राध्याय आरभ्यते अतीतानन्तराध्याये चद्ष्ठा सवैभूतानामित्यादिना याव्रदध्यायपरिसमाश्धिस्ता- रच्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वतेन्त इत्येतदुक्तं, केन पुनस्ते तच जञानेन युक्ता यथोक्घधम।चरणाद्धगवतः भिया मवन्तीत्येवमथश्वायमध्याय आरभ्यते प्रकृतिश्च तरिगुणातिमका सवकायेकरणविषयाकारेण परिणता पुरु षस्य भोगापवगा्थकतन्यतया देहेन्दिया्याकरेण संहन्यते सोऽयं संघात इदं शरीरं तदेतत्‌--

श्रीभगवानुवाच--

हदं शरीरं कौन्तेय क्ष्मित्यभिधीयते

एतयो वेत्ति तं पराहुः कषेतरज्ञ इति तद्विदः इदमिति सवेनाभ्नोक्तं विशिनष्टि शरीरमिति दे कौन्तेय प्षतत्राणा-

¢^ [१

मेति रश्यार्षरणास्सेत्रवद्ाऽस्मिन्कमेफलनिरेतेः प्े्रमिति इनिश्ब्द णएं-

११. क्ष. द्दमामूः २१. ज्ञ, मामु त. ^न्यते युक्ता दृर्यते पो

१८० श्रीमद्धगवद्वीता- [्रयोदशोऽध्यायः)

शब्द पदाथकः सेत्रमिरयेवमभिधीयते कथ्यत एनच्छरारं क्षत्र या वत्ति विजानाल्यापादतलपस्त्कं ज्ञानेन तिषयी करोति सवाभाविकेनापदेरिकन वा रेदनेन तिषयी करोनि विभागकस्तं वेदितारं पराहुः कथयन्त क्त्र इति इतिशब्दे एवंशब्दरपदार्थक एव पृवव्सत्रज्ञ इत्यवमाहुः के तद्विदस्ता क्रत घ्ज्ना ये वरिदन्तित तद्रिदः॥ १॥ एवं॑सित्रहज्गावृक्तौ किमेतादन्मात्रेण ज्ञामेन ज्ञातन्याविति नेत्यु-

रयते--

यः ५, 4 [9 १७.

ष्ज्नं चपि मां विद्धि सवक्षेत्रेषु भारत

्षत्रक्षचज्ञयोन्ञानं यत्तज्ज्ञानं मतं मम॥२॥

रहं यथोक्तलक्षणं चापे मां परमेन्वरपसंसारिणं विद्धि जानीहि

सवेक्षतरषु यः कतरो ब्रह्मादिस्तम्बपयेन्तानेकषेनोपाधिर्मावभक्तस्तं निर. स्तसर्वोपापरभदं सदसदादिश्ब्दप्रत्ययागोचरं विद्धीत्यभिप्रायः हे भारत यस्पास्सतरकत्ङने श्वर याथात्म्यव्यतिरेकेण ज्ञानगोचरमन्यद्बशिषठपस्ति तस्मा- रेत्र्ष्रहनयार्ेयभतयोयज्ज्ञानं क्षित्र्षतरज्नो येन ज्ञानेन विषयी क्रियेते तज्ज्ञानं सम्यमज्ञानापिति मतममिप्रायो मपश्वरस्य विष्णो; नन्‌ सवेषत्रष्वेक एदेश्वरो नान्यस्तद्रयतिरिक्तो भोक्ता विद्यते चेत्तत इश्वरस्य संसारितवं प्राप्तमी- श्वरव्यतिरेवरेण वा मंसारिणोऽन्यस्याभावात्तसारामावपरसङ्गस्तचोभयमनिषट

न्धमोप्षतद्धतुशषास्रानथक्यप्रसङ्कात्मत्यक्षादिप्रमाणविरोधाच्च | प्रत्यक्षेण ताव- त्सुखदुःखतद्वठलक्षणः सं षार उपलभ्यते जगद्रचिञयोपटन्पे धमोधमेनि- मित्त: संसारोऽनुमीयते सतर॑मेतद्‌ नुपपन्नमासन्वरकत्वे ज्ञानाज्ञानयोरन्धेले- नोपपत्तेः। दू रमते विपरीते बिषू अविद्यायाचविद्रोति ज्ञाता तथाच तयोर्वि- द्राविद्याविषययोः फटमेदोऽपि विरुद्धो निर्दिष्टः भ्ेयशच यश्चेति विद्याविषयः भ्रयः पेयरत्वविद्याकायमिति तथा व्यासः--द्वाजिम।वथ पन्थानौ! इत्यादि इमो दरेव पन्थानावित्यादि इह द्रे निष्ठे उक्ते अविद्या स॒ह कायण विद्यया हातव्येति श्रुतिस्मृतिन्यायेभ्योऽवगम्यते शरुतयस्तावत्‌-- “इह चेदवेदीदथ सत्यमस्ति वेदिष्टवेदीन्पहती विनष्टिः) तमेवं विद्वानमृत इह भवतिः नान्यः पन्था विद्यतेऽयनाय, विद्वान्न विभति इुतश्न, अविदुषस्तु-

१क. ख. ष, "हि! योऽपो सर्वेष्व क्षेत्र ष, छ, ह, ग्थसोपर

[्रयोददोऽध्यायः] भ्रीमच्छांकरभाष्यसमेता। १८१

अथ तस्य भयं भवति, अविध्ायामन्तरे वतमानाः, ब्रह्म वेद ब्रह्मैव भवति, अन्योऽसावन्योऽहमस्मीति वेद्‌ यथा प्युरेवं देवानमू्‌,आसविद्ः इदं सब भवति, यदा चमवत्‌ इत्याद्याः सहस्रश; स्मृतयञ्च--(अज्गानेनऽ5 टत क्नान तेन बरद्यान्त जन्तवः ' ददं तजतः सगा यषां साम्ये स्थत मन (सम परयान्हि सवत्र ! इत्याद्याः

न्यायतश्च--

नि 4 [+ [> सपान्हुशग्राणि तथोदपानं ज्ञाता मनुष्याः परिवजेयन्ति | अग्नानतस्तत्र पतन्ति केचिञ्जञाने फङं परय यथा विशिष्टम्‌ "

तथा देहादिष्वात्मब्ाद्धरविद्वत्रगदरेषादिप्युक्तो धमोध्मानुषठानकृज्ायते त्रियते चेत्यवगम्यते देहादिव्यतिरिक्तात्मदर्षिनो रागदरषादिमह्णपेक्तपमीपरम- प्रृ्युपश्षमान्मुच्यन्त इति केनचिसत्याख्यातुं शक्यं न्यायतः तज्ैवं सति ्तर्स्येश्वरस्येव सतोऽविध्ाकृतोपाधिमेदतः संसारित्वमिव मवति यथा देहाच्यात्मत्वमात्मनः सवजन्तूनां हि प्रसिद्धो देहादिष्वनासमस्वालमभावा निक्धि- ऽविद्ाकृतः यथा स्थाणां पुरुषनिश्चयो चैतावता पुरुषधमः स्थाणोभेवति स्थणुधर्मो वा पुरषस्य तथा चेतन्यं धर्मो देहस्य देहपर्मो वा चतनर्स्य सुखदुःखमोहात्पकत्वादिरास्मनो युक्तऽविध्राकृतत्वाविशेषा- ज्ञरामृत्युवत्‌ नातुरयत्वादिति चेत्‌, स्थाणुपुरुष तेयातरैव सन्तो ात्राऽन्यो- न्यास्मन्नध्यस्तावविद्या देदात्मनोस्तु ज्ञेयङ्गात्रोरबेतरेतराध्यास इति सपो दृषटन्तोऽतो देहपर्मो ज्ञेयोऽपि ज्नातुरात्मनो भततीति चेत्‌ नाचैतन्यादिमरस- ङ्गात्‌ यदि दि ज्ञेयस्य देहादेः कषत्रस्य धर्मा; सुखदुःखमोहेच्छाद यो ्ातुभ॑वन्ति तरिं जयस्य कतरस्य धमाः केचनाऽऽत्मनो मवन्त्यविच्ाध्यारोपिता जरामरणाद- यस्तु भवर््ताति विकशेषहेतुवेक्तव्यः। भवन्तीत्यस्त्यनुमानमविद्राध्यारोपित- त्वाज्लरादिवादिति हेयत्वादुषादेयत्वाचेत्यादि। तजैवं सति कतृत्वमोक्तत्वलक्षणः संसारो जञेयस्थो ज्ञातयविधयाऽध्यारोपित इति तेन ज्ञातुः किविद्दुष्यति यथा बाषरध्यारोपितेनाऽऽकाश्चस्य तलमलवच्ादिना एवं सति सवं.

ख. श्न. (तन्यध*। २ख. छ. न्यं दे" ।३क.ख. घ. क्ष. चैतन्यस्य क, ष, छ. “स्य एवं सु* छ, श्त्यथास्त्य°

१८२ श्रीमद्धगवद्वीता- [त्रयोदशोऽध्यायः]

षेत्ष्वापि सतो भगवतः प्हस्येश्वरस्य संसारित्वगन्धमात्रमपि नाऽऽकशङ्भ्यम्‌। हि कविदपि रोकेऽविद्याध्यस्तेन धर्मेण कस्यचिदुपकारोऽपकारो वा दृष्टः रशूक्तं समो दृष्टान्त तदसत्‌ कथम्‌ ¦ अविधाध्यासमात्रं हि ृ्टन्त- दाष्न्तिकयोः साधम्यं विवक्षितम्‌ तन्न व्यभिचरति यत्तु ज्ञातरि व्यभिच- रतीति मन्यसे तस्याप्यनेकान्तिकत्वं दितं जरादिभिः अविवाव्तालत्र- हस्य संसारित्वमिति चेत्‌। न, अश्ि्यायास्तामसल्वात्‌ तामसो हि प्रत्यय आवरणात्मकत्वादविद्या विपरीतग्राहकः संशयोपस्थापको वाऽग्रहणातेमक्रो वा | विवेकपरकाशमाव तद मावात्‌। तामसे चाऽऽ्वरणातमके तिर्रादिदोपे सतयग्रहणा- देरविध्ा्रयस्योपट्रः अन्राऽऽहेवं ताह ज्ातृधरमोऽवि्ा न, करणे चक्षुषि तैमिरिकत्वादिदोषोपलत्मेः यतु मन्यते ज्ातुषर्मोऽश्ि्या तदेव चावियाधमे- वर्तं के्रहस्य संसारित्वम्‌ तत्र यदुक्तमीन्वर एव कषेत्रज्ञो संसारीत्येतदयु- क्तमिति त्न यथा करणे चश्ुषि तरिपरीतग्राहकादिदोपस्य दशनान्न विपरी- तादिग्रहणं तन्निमित्तो वा तैमिरिकलादिदोषो ग्रहरीतुः। चक्षुषः संस्कारेण तिभिरेऽ- परनीति प्रहीतुरदशेनानन ग्रहीतुधमों यथा तथा समैत्रैवाग्रहणव्रिपरीतसंशयप्रत्यया- स्तभ्िमित्ताः करणस्मैव कस्यचि द्ध वितुमहेन्ति ज्ञातः कतरस्य संवरेचत्वाच्च तेषां मदीपमरफाशवक्च ज्ञातृत्वम्‌ सवेदत्वारेव स््ात्मन्यतिरिक्तसंवेयतम्‌ सवै. करणवरियोगे कैवरये सवेवादिभिरविद्यादिदो षबक्सानभ्युपगमात्‌ आत्मनो यदि कषजरहस्याग््ुष्णवत्स्नो धर्मस्ततो कदाचिदपि तेन वियोगः स्यात्‌ अविक्रियस्य व्योमवर्सेगतस्यामूतस्याऽऽ्मनः केनचित्संयोगतरियोगाुप- पत्तेः। सिद्धं कषे्नजञस्य नित्यमेवेश्वरत्वम्‌। अनादिल्वानिगुणल्वादित्यादीश्वरवचना- श्च | नन्वेवं सति संसारसंसारित्वामावे शाल्ञानयेक्यादिदोषः स्यादिति। न, सर्वैर भ्युपगतत्वात्‌। स्े्ौमवादिमिरभ्युपगतो दोषो नेकेन परिहतेवयो भवति कथम. भयुषगत इति पक्तातमनां संस।रसंसारित्तव्यवहाराभावः सैरेवाऽऽत्मवादिभिरि ष्यते तेषां शास्रानयैक्यादिदोषपराप्िरभ्युगता तथा नः कत्र्ञानामीश्व- रेकत्वे सति शरास्ञायेक्यं भ्रवतु अविद्याविषये चाथेवच्छम्‌ यथा द्तिनां सैषां बन्धावस्थायामेव शास्रा्ययेव्रं शक्तावस्थायामेवम्‌ नन्वात्मनो

ख. प्ल, ध्वे षतः) २१. छ, क्ष, भवति।

[त्रयोदशोऽध्यायः] भ्रीमच्छांकरभाप्यसमेता १८६

बन्धमुक्तावस्थे परमाथत एव वस्तुभूते परैतिनां नः सदैषामतो हेयोपदेयततसा- धनसद्धवि शास्रायर्थवस्े स्याद द्रतिनां पुनदरतस्यापरमाथत्वादबि्याकृतता द्व न्धावस्थायाथाऽऽत्मनोऽपरमायत्रे निरविषयत्वाच्छन्ञाद्यानयैक्यमिति चेत्‌ नाऽऽत्मनोऽवस्थाभेद्‌।नुपपत्तः यदि तावद्‌त्मनो बन्धमुक्तावस्थे युगपरस्यातां क्रमेण वा यु गपत्ताब्विरोधान्न संभवतः स्थितिगती इवैकस्िन्‌ क्रमभावि्वे निरनिमित्ततवेऽनिभ॑क्षमसङ्गोऽन्यनिभित्तत्े सताऽभावादपरमायत्वमसङ्गः। तया सत्यभ्युपगमषानिः प्रच बन्धमुक्तावस्ययोः पौवपयनिरूपणायां बन्धावस्था पू प्रकरप्याऽनादिमत्यन्तवती तच्च भरमाणविरुदधं तथा मोक्षाव. स्थाऽऽदिमत्यनन्ता पममाणविरुदधेबाभ्युपगम्थते चावस्थावतोऽबस्थान्तरं गच्छतो नित्यत्वमुपपाद्यितुं शक्यम्‌ अधानित्यत्रद्‌षपरिहराय बनधरृक्ता- वस्थामेदो करप्यतेऽतो द्वैतिनामपि शा्लानथ॑क्य।दिद्‌,षोऽपरिषायं एवेति समानत्वानरदवितवादिन। परिहेया दोपः श्ञाञ्चानयेक्यं यथाप्राति- द्वाविद्रसुरूषविपयप्वाच्छसरस्य | अक्रटुषां हि फलदैतोरन।तमनोरात्मदशेनम्‌ विदुषां, विदुषां हि फ्देतुभ्यामात्मनोऽन्यतवद्‌शने सति तयोरहमित्या- त्मदृशेनानुपपत्तेः ह्यत्यन्तमूढ उन्पक्तादिरपि जलागन्योशछायामकाशयोरे- काटम्यं परयति भेमुत विवेक ] तस्मान्न विधिपरतिषेधशचालं तावत्फष्टहेतुभ्या- मात्मनोऽन्यत्वदर्धिनो भवाति हि देवदत्त त्वमिदं कुवंति कस्मिथितकर्मगि नियुक्ते विष्णुभित्रोऽदं नियुक्त इति ततनस्था नियोगं शृणन्नि प्रतिपध्ते | नियोगविषयविवेका ग्रहणान्‌ च्य प्रतिपत्तिस्तथा फलदेत्।रपि ननु पराहृत, सवन्धयेक्षया युक्तैव प्रपपित्तिः शास्राथमिपया फररेतुम्यामन्यात्पत्वद्चनेऽपि सदी्टफल्रैतौ भरवतितोऽस्म्यनिष्टफख्देतोञ्च निवपितऽस्लीति यथा पितृता) पुत्रादीनामितरेतरात्मान्यत्वदेने सत्या यन्पोन्यनियोगपरतिपेधायेपरतिपत्तिः व्यतिरिक्तात्मदश्ैनपतिपत्तः भागेव फलहेत्वोरात्माभमानस्य सिद्धत्वात्‌ मतिपन्ननियेगमरतिषेधा्ं हि फकहेतुभ्यामात्मनोऽन्यत्वं परतिपत पूर तस्माद्वििपरतिपेधकास्रमविद्द्रिपयमिति सिद्धम्‌ ननु स्वगकरामों यजेत कलञ्ज भक्षयेदित्यादावास्मरपतिरेकदर्भिनाममदततो केव र्देहा्रासमदध्ठीनां अतः

--- ----- --- -- ------ ~ ------ --------- ---*- -----~--~

१ब, हतोःप्र" २१, (पाधा

१८४ भ्रीमद्धगवद्रीतपम- [त्रयोदशोऽध्यायः]

कतरभावाच्छाञ्चानयेक्यमिति चेत्‌ न, यथाम्रासिद्धित एव भततिनिवृल्यु- पपत्तेः रन्वरेजैकतदशौ ब्रह्मवित्तावम परवतैते | तथा नैरालम्यवाश्रपि नास्ति परलोक इति प्रवतेते यथाभरास्द्धतस्तु विपिमतिषेधशास्रशरवणा- न्यथानुपपर्याऽनुभितासास्तित अत्मविशेपानभिज्ञः कमफटसंजाततृष्णः श्रदधानततया प्रवतत इति सर्वेषां नः परत्यक्षमतो शास्ानथक्यम्‌ विवे- किनामभवृत्तिदरेनात्तदनुगा मिनाममहततौ ा्ञानयंक्यमिति चेत्‌ न, कस्य- चिदेव विवेको पपत्तेः अनेकेषु हि प्राणिषु कश्चिदेष विवेक स्याव्रयदानीष्‌ विमेकिनमनुबतन्ते मूढा रागादिदोषतन्त्रलालत्तः अभिचरणादौ मत्तिदशेनात्‌ स्वामाग्पाच भवृततेः स्व मावस्तु परवतेत इति दुक्तम्‌ तस्मा- दविद्यामान्ं संसारो यथादृष्टविषय एव | क्षेत्रज्ञस्य केवरस्यावेया तत्कायं मिथ्याज्ञानं प्रमायवस्तु दूषयितुं समथेमू्‌ न्यपरदेशं स्नेहेन पड्भ- कतुं शक्त।ति मरीच्युदकं तथाऽतरि्या सत्रहनस्य पिचित्करु शक्रोति अर्व भेद्मुक्तं कतं चापि मां विद्धि" अङ्गनेनाऽऽवुते ज्ञानम्‌ ' इपि अथ किमिदं सस्ारिणामिवाहमेवं ममेदमिति पण्डितानामपि शणं तत्पाण्डियं यत्तत्र एवराऽऽत्मदशेनम्‌ यदि पुनः के्रजनमवकरियं पदयेयुस्ततो भोगं कम व्‌ाऽऽकदमेयुभेम स्यादिति विक्रियैव मोगकम॑णी अगरवं सति फरा- पिताद्विदवन्भवतेते विदुषः पुनरत्रिक्रियालदार्शिनः फलायिलरा- भावास्मवस्यन्‌ "पत्ता कायकरणसंघतन्पापारोपरमे निव॒त्तिरूपचयते हृद चान्यत्पाण्डित्यं कप्यविदस्तु पत्रज्न ईश्वर एव क्षरं चान्य्ेतर्गस्य पिषयः अदं तु ससार) सुख दुःखी च॑ स्सासेपरमश्र मम कतव्य सेतर घ्क्षविन्ञानन ध्यानन चेश्वरं कषेत्रज्ञं साक्षात्कृता तत्स्ठरूपावस्थानेनेति यश्चैवं बुध्यते यथ्च बोधयति नासौ क्े्रह्न इति। एवं मन्वानो यः पण्डिताप सदः ससारमोप्षय; शास्रस्य चाथवस्वं करोमीति आत्महा स्वये पृढेऽ- न्यनि व्यामोहयति शशाच्रायसपरदायरहिततवाच्छरतहयनिमश्रतकसपनां दुषैन्‌ तस्मादसमदायवित्सरवशास्रवदपि मूखेबदेवोपेक्षणीयः

१९. ष. ष, क्ष. सिद्धस्तु रष. छ, रुप" ३.8, म्रः ५० ४.8. "त ह१०।५क.ख. च. शदो जातो मृत युक्तः क्षीणो वृद्धोऽहं ममेकेत्येवमण्दयः सव॑ आलन्यध्यारोप्यन्मे सं

[अयोदशोऽध्यायः] भरीमच्छौकरभाष्यसमेता १८५

यत्तुक्तमीश्वरस्य सशङञेकत्वे संसारित्वं प्रामोति सेत्ज्ञानां चेन्वरकत्वे संसा- रिणोऽभावात्ससारामावप्रसङ्कः इति एतां दोपष। प्रत्युक्ता विच्यावि्याचलक्ष- ण्याभ्युपगमादिति कथम अविद्यापरिकल्पितद्‌षण तद्विषयं वस्तु पारमा- थिकं दुष्यतीति तथा इष्टान्तो दितो मरील्पम्भसोपषरदेशो पडि क्रियत इति संसारिणोऽ$भाबात्संस।राभावपरसङ्गदोपोऽपि स्सारसंसारिणोर- विद्याकलिपतस्वोपपच्या भत्यक्तः नन्वविद्यावस्मेव केतज्ञस्य स॑सारित्वदोप- स्तत्ृतं दुःखित्वादि प्रत्यक्ष्ुपलभ्यते ज्ञेयस्य सत्रहञधैत्वाज्ज्ञातुः त्रस्य तत्छृतदोषानुपपत्तेः यावर्किचितकषेत्रज्स्य दोपनातमत्रिय्यमानमास- ञ्ञयति तस्य ज्ञेयतवोपपत्तेः कषेत्रधमत्वमेव कत्रह्मेत्वम्‌ | तेन क्ितर्ञो दुष्यति क्ञेयेन ज्ञातुः स॑सरगानुपपत्तः। यादि हि संसगः स्याञ्ज्ञयत्वमे नोपप्ेत। यथ्रात्मनो धर्मोऽविद्यावक्छं दुःखिखादि कथं भोः प्रत्यक्षमुपरभ्यते कथं वा कषत्रम; ज्ञेयं सवं क्षेत्र ज्ञतेव कितरज्न इत्यव्रधारितेऽिद्यदुःखित्वा

े््ञबेशेषणत्व क्रहधर्मत्वं तस्य मत्यक्षापरम्यत्वापेति त्ररदधमुच्यतेऽभि- द्रामात्रावष्म्भात्केवरम्‌ अत्राऽऽह साऽविद्या कस्येति यस्य हृयते तस्यैव कस्य दरयत इति अन्रोच्यतेऽविद्या कस्य दश्यत इति भन्न निरथंकः कथं, दृश्यते चेदविद्या तदन्तमपि पटयसि तद्रतयुपलभ्यमाने सा कस्येति म्श्नो युक्तः दहि गोमत्युपलभ्यमाने गावः कस्येति भर्नोऽथवान्मवेत्‌ ननु विषे दृष्न्तो गवां तद्रतश्च प्रर यक्षत्वात्संबन्धोऽपि प्रत्यक्ष इति प्रश्ना निरथको तथाऽविा तदरश्च प्रत्यक्षा यतः प्रभ्नो निरथकः स्यात्‌ अप्रत्यक्षेणाविद्य- वताऽविग्यासैबन्धे ज्ञाते किं तव स्यात्‌ अविद्याया अनयहेतुत्वात्परिहतेष्य स्पात्‌ यरयात्रि्रासतां परिहरिष्यति ननु मभ॑वाविद्रा जानासि तद्य. विध्रां तदन्तं चाऽऽत्मानम्‌ जानामि तु प्रत्यक्षेण अनुमानेन वेज्जानासि फथं सन्धग्रहणम्‌ नहि तव ज्ञतुर्तेयभूतयाऽविद्यया तत्काले संबन्धो प्रदतं शक्यते अविद्या विषयत्वेनेव ज्ञातुरुपयुक्तत्वात्‌ ज्ञातुरविद्यायाश्र सबन्धस्य यो ग्रहीता ज्ञाने चान्यत्तद्विषये संभवरत्यनवस्थाप्र्तः। यादि ज्ञाताऽपि ेयसंबन्धो ह्ञयेतान्यो ज्ञाता कर्य; स्यात्तस्याप्यन्यस्तस्य।प्यन्य इत्य नप्र- स्थाऽपरिहार्या यदि पुनरविद्या जेयाऽन्यदरा यं ज्ञेयमेव तथा ज्ञाताऽपि ज्ञातैव

9 १, धः | रल. सल, तन्या मम स्याः | ६४

१८६ भ्रीमद्धगवहरीता- [त्रयोदशोऽध्यायः]

जञेयं भवति यदा चैवमविद्यादुःखितवा्रैने जातुः ष्रहस्य किंचिदृदुष्यति।

न्वयमेव दोषो यद्दोषवरकषत्रविज्ञात॒त्वम्‌ विद्गानस्वरूपस्ये वाविक्रियस्य विह्ातृत्वोपचारात्‌ यथोष्णतामात्रेणात्रस्तपषिक्रियोपचारस्तद्त्‌ यथाऽ मग- वता क्रियाकारकफरात्मत्वाभाव आत्मानि स्वत एव दरितोऽविद्याध्यारोषि. तेरे क्रियाकारकाय्यातमन्युपचर्यते तथा तत्र तत्र एनं वेत्ति हन्तारम्‌! कृते क्रियमाणानि गुणेः कमोणि सवशः" (नाऽऽदत्ते कस्यचित्पापम्‌" इत्यादिप्रकर- णेषु द््ितस्तथव व्यार्यातमस्मामिः। उत्तरेषु प्रकरणेषु द्रविष्याम | हन्त तह्यात्मानि क्रियाकारकफलात्मतायाः स्वतोऽमावेऽवि्रया चाध्यारोपितत्वे फमोण्यविद्रत्कतेच्यान्येव बिदुषामिति प्राप्तम्‌ सत्यमेवं प्राप्तम्‌ एतदेव हि दे्भता शक्यमित्यत्र दशयिष्यामः सवेशाल्चा्थोपसंहारपरकरणे ^स- मासंनेव कान्तिय निष्ठा ज्ञानस्य चापरा इत्यत्र विशेषतो दश्ेयिष्यामः। अल- मिह बहुपरपशचनेत्युपसंहियते

इदं शरीरमित्यादि श्छोकोपदिष्टस्य कषत्राध्याया्थस्य संग्रह ्छोक्ोऽयमुषन्यस्यते त्तरं येत्यादि व्याचिख्यासितस्य ह्यथेरष संप्रहोपन्यासो न्याय्य इति-

तक्षेत्रं यचच यारक्च यद्विकारि यतश्च यत्‌। सच यो य्मभावश्व तत्समासेन मे शुणु ३॥

यज्नरिष्ठमिदं शरीरमिति तत्तच्छब्देन पर मृशति यथेदं निर्दि त्र तथादुग्यादृ्षं स्वकरीयंधंमः चशब्दः समुचचयायंः यद्विकारि यो विकारोऽस्य तद्यद्धिकारि यतो यस्माच्च यत्कायमूत्पय्यत इति वाक्यशेषः यः केबरहो निदिष्टः यत्म्मावो ये प्रभावा उपाधिकृताः शक्तयो यस्य यत्मभावश्र तस्त्रषे्हयोयाथात्म्यं यथाविशेषितं समासेन संक्षेपेण मे मम वाक्यतः इणु ्त्वाऽवधारयेत्यथः

ततकषेवकषे्हयोरयाथाम्यं विवक्षितं स्तौति भ्रोतबुद्धिमरो वनाय॑म्‌- न, [^

कषिभिबहुधा गीतं छन्दोभिविविधेः पृथक्‌ दिशे [५9 बह्मसूजपदेश्चेव रैतुमद्धि विनिश्चितैः

भ्ररपिभिमेसिष्ठादिभिबेहुधा बहुप्रकारं गीतं कथितं छन्दोभिश्छ-

दासि ऋगादीते रेष्छन्दोमिविविपैनानामकारैः पृथभ्षिवेकतो गीतम्‌

[रयोदशोऽध्यायः] भीमच्छांकरभाष्यसमेता। १८७

कंच ब्रह्मसूत्रपद शेव ब्रह्मणः सुचकानि वाक्यानि ब्रह्मसूत्राणे तेः पयते गम्यते ज्नायते ब्रह्मात तान पदान्युच्यन्ते तरव क्षत्र्ततरङ्नय।याथात्स्य गीतमित्यनुवतेते आत्मेत्येवोपासीत" इत्यादिभिहिं ब्रह्मसूत्रपदैरारमा ज्ञाय- ते हेतुमद्धयक्तयुक्ते विनिथितैनं संश्यरूपैरनिधिनपरर्ययोत्पादकरित्यथेः॥। ४॥

स्तुरयाऽभिमुखीमूतायानुनायाऽऽह-- ] [4 क. मह्‌ गूतान्यहकारा बुद्धरव्यक्तमव सर ¢ कन इन्द्रियाणि दशैकं पञ्च चेन्दिषगोचराः ५॥ महामरूतानि महान्ति तानि समेविकारव्यापकस्वाद्भूताने सृष््माणे स्थूलानि तिविन्दरियगोचरशब्देनाभिधायिष्यन्ते अहंकारो महाभूतकारणपहंम- त्ययलक्षणः अहकारकारणं बुद्धिरभ्यवसायलक्षणा तत्कारणमन्यक्तमेव स्यक्तमनव्यक्तमन्याकृतमीन्बरशक्तेमम माया दुरत्ययेत्युक्तम्‌ एवशब्दः भहकत्यवधारणायेः एतावत्येवाष्टपा भिन्ना प्रकृतिः चशब्दो मेदसमुचयारथः। इन्द्रियाणि दश श्रोत्रादीनि पश्च बुद्धधरुत्पादकत्वाद्‌बुद्धीन्धियाणि वाक्पाण्या- दीनि पञ्च फमेनिवेतकत्वात्कर्मेन्दरियाणि तानि दश्च एवं करि तन्मन एका- दशे सकरपाश्रात्मकम्‌ पञ्च चेन्द्रियगोचराः शब्दादयो विषया; तान्येतानि सांख्याशतुर्विश्रतितत्वान्याचक्षते

= णे

अथेदानीमात्मयुणा इति यानाचक्षते वेशेषिकास्तेऽपि षेत्रधमां एव नतु षेत्रहस्यस्याह भगवान-

इच्छा द्वेषः सुखं दुःखं संघतिश्वेतना धृतिः एतशे समासेन सविकारमुदाहृतम्‌

इच्छा यन्नातीयं स॑खहेतुमथमुपटन्धान्पूवं पुनस्तन्नतीयमुपलमपानस्त मादातुभिच्छति सुखदेतुरिति सेयमिच्छाऽन्तःकरणधरमो ज्ञेयतासेत्रम्‌ तथा द्वेषो यजातीयम्थं दुःखटेतुत्वेनानुभूतवान्पुनस्तन्लतीरयमुपलभमा- नस्तं द्रेष्टि सोऽयं द्वेषो जेयत्वाल्ेत्रमेव तथा सुखमनुकूलं भसन सर्वात्मकं ज्ञेयतवालमेत्रमेव दुखं प्रतिकूलात्मक ज्ञेयत्वात्तदपि ेत्रम्‌ संघातो देहेद्धियाणां संहतिः तस्यामभिव्यक्ताञन्तःकरणद-

१, ष. सल. बुलत्मकम | २. "यमनुभकस्तं।

१८८ भरीमद्धगबद्रीता- [अयोदशोऽध्यायः|

तति्तप्त इव लोहपिण्डेऽभ्िर।त्मचेतन्याभासरसविद्धा बेतना सा कषत्रं बेय- त्वात्‌ धतियेयाऽवसादपरा्नानि देहेन्द्रियाणि भ्रियन्ते सा ङ्ेयत्वासते्ू सबन्तःकरणधर्मोपलक्षणार्थमिन्छादिग्रहणं यत उक्तं॑तदुपसंहरति--एतस्ेत्रं समासेन सविकारं सदह विकारेण महदादिनोदाहृतगुक्तम्‌ यस्य क्षेजभेवजा- तस्य सहतिरिदं शरीरं त्रमित्यक्तं तलेत्र भ्यार्यातं परहाभूतादिमेदभिभरं धुत्यन्तम्‌ & केवज्ञो वक्ष्यमाणविशेषणो यस्य॒ सपरभावस्य पेत्रहस्य परिङ्गाना- दमतत्वं भवति तं ज्ञेयं यत्ततमकर्ष्यामीत्यादिना सविशेषणे स्वयमेव वध्यति भगव्रानधुना तु तज्ज्ञानसाधनगणममानित्वादिलक्षणं यस्मिन्सति तञ्जेयबि- ज्ञाने योग्योऽधिकृतो भवति यत्परः सन्यासी ज्ञाननिष्ठ उच्यते, तममानित्वा- दिगण ज्ञानसाधनलाज्जञानशब्दवायपं विदधाति मगवान्‌- अमानितमदाम्तिलमर्हिसा क्षान्तिरा्भवम्‌ आचार्योपासनं शौचं स्थेयमात्विनि्रहः अमानित्वं मानिनो भावो मानित्वमात्मनः शछाघनं तद्‌ भावोऽपानित्वमू अद्भि स्वधेपरकर्टीकरणं दुम्भितवं तदभावोऽद्म्भित्वम्‌ अदिंसाऽदिंसनं भाणिनामपीडनम्‌ क्षान्तिः परापराधमापतावविक्रिया आजैवम्‌नुभाबोऽवक्रः त्वम्‌ अवचार्योपासनं मोक्षसाधनोपदे्टुराचायस्य शु्रषादिमयोगेण सेवनम्‌ शौचं कायमलानां मृल्नलाभ्यां पक्नालनमन्तश्च मनसः परतिपक्षभावनया रागा-

दिमलानामपनयनं शौचम्‌ स्थैर्यं स्थिरभावो मोक्षमामं एव ठृताध्यवसायत्वम्‌। ^ ५३ ¢ |

आलमविनिग्रह आत्मनोऽपकरारकस्याऽऽत्पर्चब्दवाच्यस्य काय॑करणसघातस्य

^~ (^~ न, „ध [3

विनिग्रहः स्वभावेन स्तः वृत्तस्य सन्पाग एव निरोध आत्मविनिग्रहः ॥७॥

शिच- इन्धियार्थेषु वैराग्यमनहंकार एव च। जन्ममृव्युजराव्यापिदुःखदोषानुदशेन१्‌ इददियरयेषु रन्द्रादिषु दषट्ेषु भोगेषु विरागभावो वैराग्यम्‌ अनहकाराऽहकारामाव एव॒ च॒ जन्पमृत्युजराव्याभिदुःखदोषानुद-

=== ~~~ -------------~---.

स, भवेषु

[्रयोदकषो ऽध्यायः) भ्रीमष्छाफरमाष्यसमेता। १८९

शरनं जन्म मृत्युश्च जरा व्याधयश्च दुःखानि तषु जन्पादृदुःखान्तेषु भस्य दोषानुद शनं जन्मानि गभवासयोनिद्रारा निःसरणं दोषस्तस्यानुदशषेन- मारोचनं, तथा म्यौ दोषानुदशन, तथा जरायां परज्ञाश्षक्तितेजोनिरोधदोषा- लुदशनं परिभूता चेति तथा व्याधिषु रिरोरोगादिषु दोषानुदशनं, तथा दुःखेष्वध्यारपाधिमूताधिदेवनिमिततेषु अथवा दुःखान्येव दोषो दुःखदोषस्तस्य जन्मादिषु पूमैवदनुदशेनम्‌ दुःखं जन्म दुःखं मृतयुदःखं जरा दुःखं व्याधयः दुःखनिमित्तत्वाञ्जन्मादयो दुःखं पुनः स्वरूपेणेव दुःखमिति एवं जन्मा- दिषु दुःखदोषानुदशेनादेहेद्धियतिषयमभोगेषु वैराग्यमुपजायते ततः भत्यगा- त्मनि प्रहत्तिः करणानामात्मदश्चनाय एवं ज्ञानदतुताञ्ज्ञानमुच्यते जन्मा- दिदुःखदोषानुद््षनम्‌

किव-- असक्ििरनभिष्वङ्गः पुत्रदारगृहादिषु नित्यं समचित्तत्वमिष्टानिष्टोपपत्तिषु

असक्तिः सक्तः सङ्कनिपित्तेषु विषयेषु प्रीतिपात्रं तदभावोऽसाक्तिः अन- मिष्वङ्कोऽभिष्वद्धामाबोऽभिष्वद्गो नाम सक्तिविशेष एवानन्यात्मभावनालक्षणः। यथाऽन्यसमिन्सुखिनि दुःखिनि वाऽहमेव सुखी दुःखी जीवति मरते वाऽहमेव जीवामि मरिष्यामि चेति केत्याह पुत्रदारादिषु पुत्रेषु दारेषु गृहेष्वाद ग्रहणादन्येष्वप्यत्यन्तेषेषु दासवगादिषु 1 तन्चोभयं ज्ञानायेताञ्ज्ानभुच्यते नित्यं सभवित्तत्वं तुर्यचित्तता, इष्टानिष्टोपपत्तिपु, इषएटानामनिष्ानां चोष पत्तयः सेप्राप्तयस्तास्विष्ट निष्ठो पपत्तिषु नित्यमेव तुर्य चित्तता, इषटटोपपत्तिषु हृष्यति कुप्यति चानिष्टोपषात्तपु तचेतन्नितयं समचित्तत्वं ज्ञानम्‌

किंच--

मयि चानन्ययोगेन भक्िरव्यभिचारिणी विविक्तदेशसेवित्वमरतिर्जनसंसदि १० मयि चेश्वरेऽनन्ययोगेनापृथक्समाधिना नान्यो मगवता वासुदेवात्परोऽ- सत्यतः एव नो गतिरिरेयेवं निश्ितःऽव्यभिचाररिणी बुद्धिरनन्ययोगस्तेन भजनं भक्तिने व्यभिचरणश्चीलाऽग्यभिचारिणी सा ज्ञनम्‌ मिविक्तदेश- सेवित्वं॑विविक्तः स्वभावतः सैस्कारेण वाऽशुच्यादिभिः स्व्याघ्रादिभिश

१९० भीमद्गवद्रीता- [त्रयोदशो ऽध्यायः]

रहितोऽरण्यनदी पु्िनदेबश्ृहादिभिर्विविक्तो देशस्तं सवितुं शीरमस्येति विवि" क्तदेषसेवी तद्धावो बिविक्तदेश्रसेधित्वम्‌ बिविक्तेषु हि देशेषु चित्तं भरसीदति यतस्तत आत्भादिभावना विविक्त उपजायतेऽतो विविक्तदेशसेविसवं ज्ञानमुच्यते अरतिररमणं जनसंसादे जनानां पातानां संस्क।रशून्यानामविनीतानीं संस त्समबायो जनसंसन्न संस्कारवतां विनीतानां संसत्तस्या ज्ञानोपकारकत्वादतः

भाङृतजनसंसथरतिङ्गानायेत्वाञ्जञानम्‌ १० फिच- अध्यालन्नाननित्यतं तचचन्नानाथदर्शनम्‌ एतज्ज्ञानमिति पराक्तमन्ञानं यदतोऽन्यथा ११

अध्यात्मह्नाननित्यत्वमात्मादिविषयं ज्ञानमध्यासमक्षाने तसिमिन्नित्यभावो निस्यत्वममानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्वन्नानं तस्यार्थो मोक्षः संसारोपरमस्तस्याऽऽलोचनं तसछज्ञानायेदशेनम्‌ तचज्ञानफ- रालोचने हि तस्साधनानुष्ठाने ्द्त्तिः स्यादिति एतदमानित्वादितक्व्नाना- येदश्नान्तमुक्तं ज्ञानमिति भोक्त ह्ञानाथेत्वात्‌ अब्गानं यदतोऽस्माचथोक्ताद- न्यथा विषयेयेण मानित्वं दम्मित्वं हिंसाऽक्षान्तिरिनाजेवपित्याय््गानं विज्ञेय परिहरणाय संसारपषटत्तिकारणत्वादिति ११

यथोक्तेन ञानेन हातव्य किमित्याकाङ्क्षायामाह ज्ञेयं यत्तदित्यादि नद यपरा नियमाश्रामानित्वादयो तैरयं ज्ञायते हमानित्वादि कस्यविद्स्तुनः परिच्छेदकं दृष्टम्‌ सवेत्रैव यद्विषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते हन्यविषयेण ह्ञानेनान्यदुपङभ्यते यथा घटविषयेण ज्ञानेनापि नैष दोषो ज्ञाननिमित्तत्वाज्ज्ञानमुच्यते इति ह्वोचाम ज्ञानसहकारिकारण- त्च-

जञेयं यत्तत्मवक्ष्यामि यज्ज्ञातवाऽमृतमश्नुते अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते १२

ज्ञेयं श्ञातव्यं यत्तत्मवक्ष्यापि प्रकर्षेण यथाबद्रक्ष्यामि किं फठं तदिति प्ररो. चनेन श्रोतुरभिमुखीकरणायाऽऽह यज्जय ह्ात्वाऽमृतममृतत्वम्तुते पुनर्ि-

१क. क, °्नां कलठहोन्मृसितचित्तानां षं"

[अयोदशोऽध्यायः] श्रीमच्छाकरभाप्यसमेता। १९१

यत इत्यथैः अनादिमदादिरस्यास्तीत्यादिम्नऽऽदिमदनादिमत्‌ कि तत्परं निरतिशयं ब्रह्म ज्ञेयमिति प्रकरतम्‌ अत्र ेविदनादिपत्परमिति पदं छिन्दन्ति बहुवरी्िणोक्तेभ्ये मतुप आन्थक्यमनिष्टं॒॑स्यादिति अथविहेषं दश्षयन्ति अहं वासुदेवाख्या परा शक्तेर्यस्य तन्मत्परमिति सत्यमेवमपुनरुक्तं स्याद््शेत्संभवति त्वयः संभवति ब्रह्मणः सर्वविशेषपरतिषे- धेनैव विजिङ्ञापयिपितत्वा न्न सत्तम्नासदुच्यत इति विशिष्शक्तिमच्छपरदशैनं विशेषमतिपेधथेति विमरतिषिद्धम्‌ तस्मान्मतुपो बहु्रीहिणा समानार्थत्वेऽपि योगः शछटोकपरणायैः मृतत्वरफलं ज्ञेयं मयोच्यत इति भरोचनेनाभिमृखीछ- त्याऽऽह सत्तञ्ज्यमुरत इति नाप्यसत्तदुच्यते ननु महत परिकर बन्धेन कण्ठरवेण द्‌ घुष्य ज्ञेयं प्रवक्ष्यामीत्यनन॒रूपमुक्तं सततन्नसदुच्यत इति न, अनुरूपमेवोक्तम्‌ कय सवासु हुपनिषत्सु ज्ञेयं ब्रहम नेति नेत्यस्थुलमनणु इत्यादि व्िशेषमतिषेभेनैव निर्दिश्यते नेदं तदिति वाचोऽगोचरत्वात्‌ ननु तदस्ति यद्रस्तरस्तिक्ब्देन नोच्यते अथास्तिशब्देन नोच्यते नास्ति तन्छयम््‌ विप्रतिषिद्धं ह्ेयं तदस्तिशब्देन नोच्यत इति' तावन्नास्ति ना्तिबुद्धधविषयत्वात्‌ ननु सवा बुद्ध योऽस्तिनासतिवुदधयनुगता एव तत्रैवं सति हेयमप्यस्तिबुद्धध- नुगतप्रस्ययविषयं वा स्यान्नासतिवुद्ध्नुगतप्रत्ययविषयं वा स्यात्‌ नातीन्धि- यत्वनाभयवुद्धधघनुगतेप्रत्ययाविषयत्वात्‌ यद्धीन्दरियगम्यं वस्तु घटादिकं तद्‌- स्तिवद्ध्नुगतमस्ययविषयं वा स्याज्नास्तिबुद्धयनुगतमत्यय विषयं वा स्यात्‌ इदं तु ज्ञेयमतीन्द्रियतरेन शब्देकपरमाणगम्यत्ान्न घटादिवदुभयबुद्धचनुगतमत्य- यविषयपित्यतो सत्तन्नासरदित्युच्यते यक्तं विरुद्धञुच्यते जेयं तन्न सत्तन्नासदुस्यत इति विरुद्धम्‌ ^“ अन्यदेब तद्विदितादथो अविदितादधि "' हति श्रुतेः श्रतिरपि विरुद्ध।्ति वेद्था य्नाय शाटामारभ्यको हि तद्द यच्चपुधिीकेऽस्ति बा वेतीत्येवमिति चेत्‌ न; विदिताविदिताभ्यामन्यत्- ुतेरषक्ष्यविङञेयायेमतिपादनपरत्वात्‌ यद्यमुष्मिभित्यादि तु विधिशेषोऽयेवादः। उपपत्तेश्च सद सदादिशब्द ्ह्म नोच्यत इति सथां हि शब्दोऽथभकाशन।य युक्तः श्रूयमाण भ्रोतृमिजतिक्रियायुणसेबन्धदरारेण संकेत्रहणे सष्यपे-

^~------------------------- --

१.७. ह, श्ध्यते ना 1 ९ष.ष्ठ स्न, न्ता ०।१९४, प्ते पघ्ास्ति।४य, ति! न।५ सक्ष, "व नालति}

१९२ श्रीमद्धगवहरीतम- [्रयोदशोऽध्यायः]

षोऽ भतयाययति नान्यथाऽदृष्त्वात्‌ तयथा गौरश्व इति वा जातितः, पचाति पठतीति वा क्रियातः, शुद्धः ष्ण इति वा गुणतः, धनी गोमानिति वा सबन्धतः, नतु ब्रह्म जातिम्दतो सद्‌ादिशब्दवाच्य नापि गुणवबध्ेन गुणकश्ब्देनच्येत निगणत्वा्ापि क्रियाश्ब्द्राचयं निषध्कियत्वात्‌ निष्कलं निष्क्रियं शान्तम्‌ इति श्रुतेः सबन्ध्येकत्वादद्रयत्वाद्विषयत्वादा- त्मत्वाच्च केनचिच्छडःे नोच्यत इति युक्तं ¢“ यतो वाचो निवतेन्ते " इत्या- दिश्रृतिभ्यथ १२ सच्छन्दुभ्ययाविपयलवादसत््ाशङ्कायां ज्ञेयस्य सवेभाणिकरणोपाधि- द्रेण तद स्तितं प्रतिपद्‌ य॑स्तदाशद्गनिषटस्यथमाद-- सर्वतः पाणिपादं तस्सवेतोक्षिशिरोमुखम्‌ सवंत ःश्रतिमद्ोके सर्वमावृत्य तिष्ठति १३ सपरैतःपाणिपादं पेतः पाणयः पादाशचास्येति सवेतःपाणिषादं त्यम्‌ सवैप्राणिकरणोपािमिः स्षत्ज्ञास्तित्वं विभाव्यते षेध कषित्ोपाथित उच्यते। क्षेत्रं पाणिप।द्‌दिभिरनेकधा भिन्नम्‌ ।कषत्रोपाधिभेदकृतं विरेषजातं मिथ्यैव े्रहञस्येति तद्पय>न ज्ेयत्वमुक्तं सत्तन्नाुदुच्यत इति उपाधिं मिथयारूपमप्यस्तित्वाधिगमाय ेयधमबत्परिकस्स्योच्यते सवेतःपाणिषाद्‌- मित्यादि तथाहि सप्रदायविदां षचनमू--अध्यारोपापवादाभ्यां निष्मपञ्चं प्रपञ्च्यते इति स्त्र सवेदेहावयवत्वेन गम्यमाना; पाणिषादादयो हेयशषक्ति- सद्धावनिमित्तस्वकाय इति ज्ञेयसद्धाबरे लिङ्गानि ब्वेयस्यत्युपचारत उच्यन्ते तथा व्याख्येयमन्यत्सवैतःपाणिषादं तज्जेयम्‌ सर्वतोक्षि्िरोमुखं सर्वत्रा पणे शिरांसि मृखानि यस्य तत्सवेतोकषि्िरोगुखम्‌ सवतःशतिमच्छरतिः भवगेन्द्ियं त्यस्य तच्छरतिमह्ोके भाणिनिकाये सेमा संब्याप्य तिष्टति स्थितिं लभते १२३॥ उपाधिमूतपाणिपादादीद्धियाध्यारोपणनज्जेयस्य तद्रत्ताशषङ्का मा भृदित्य मयैः श्चोकारम्पः-- न. + % 3 ® सवान्दरयगणाभात्त स्वान्दुयववाजतिम्‌ असक्तं सर्वभेव निरगृणं गुणभोक्त १४ सवेद्धियगुणामासं स्वाणि तानीद्धियानि श्रोत्रादीनि बुदी-

१क, स, प, क्ष, सव॑न २स. सष, नित्ताः

| योदशोऽध्यायः] भ्रीमच्छफिर माष्यसमेता १९३

द्द्रियकमन्दियाख्यान्य(ण्य)न्तःकरणे बुद्धिमनसी ज्ञयापापित्रस्य तुस्यता त्सषन्दियग्रहणेन गधचन्ते अपि चान्तःकरणोपाधिद्ररेणव श्रोत्रादीनामप्युपा पित्वमित्यतोऽन्तःकरणवहिष्करणोपाधिमूतेः सर्वेन्द्ियगुणरध्यवसायसंकत्पभ्र- वणवचनादिभिरवभास्तत इति सर्वेद्दियगुणामासं सर्वद्दरिव्यापरेव्योपृतमितर तञ्जेयमित्यथेः “ध्यायतीव टेरायतीव'' इति श्रतेः कस्मात्पुनः. कारणान व्यापृतमेवेति गृह्यत इत्यत आह सरबेन्दरियतरिवजितं सवेकरणरदितमित्यथः अतो करणव्यापारेव्पापृतं तज्ज्ञेयम्‌ यस्त्वयं॑मन्त्रः-- ““ अपाणिपादो जव्रनो ग्रहीता पश्यत्यचक्षुः बुणोत्यक्रणेः इत्या? सर्बद्दरियोपाध- गुणानुयुण्यभजनश्च क्तमत्तञ्जेयभित्येवंम्रदशेनार्थो तु साक्षादेव जवरनादिक्रि- यावत्वमदशेनाथः अन्ध मणिमविन्दत्‌ इत्यादिमन्त्राथवत्तस्य मन्त्र स्यार्थः यस्मात्सवैकरणवनितं ज्ञेयं तसमादसक्तं सवसं शपर्बाजतम्‌ यद्यप्येष तथाऽपि सवेभृेव सद स्पद्‌ हि सव॑ सवत्र सदुतरदधयनुगमात्‌ हिं मृगतृ ष्णिक्रादयाऽपि निरास्पदा भवन्ति अतः समेभत्सवै विभर्तीति स्यादि न्यञ्जेयस्य सत्वाधिगपद्रर निगुणं सत्वरजस्तमांसि गुणास्त॑व्रजितं तज्जय तथाऽपि गुणमेोक्त गुणानां सत्छरजस्तमसां शन्दादद्रारंण सुखदुःखमोद - कारपारेणतानां भाक्त चापन्धु तञ्जेयामेत्यथः १४ किच- वहिरन्तश्च भूतानामचरं चरमेव सृक्ष्मवात्तदविजञयं दूरस्थ चान्तिके ततं १५॥ वदिस्त्वथपयन्तं देहमात्मत्ेनानिचाकद्पितमपेक्ष्य तमेवं कृत्वा वद्वि रुर्यते तथा प्रत्यगारमानमपेक्ष्य देहमेव वधि दरत्वाऽन्तरच्यत बहिरन्तश्च त्युक्ते मध्येऽभावे भप्त इदमुच्यतऽचरं चरम्व चराचरं देहाभासमपि तदव ज्ञेये यथा रज्जसपाभ।सः। यथ्यचरं चरमेव व्पवह।रविषयं सवं ज्ञेयं करिमथ- मिदमिति सने विहनेरमिति उच्यते, सत्य स्वाभासं तत्तयाऽपि व्योमवत्मू्‌ ह्ममतः सक्मत्वातसेन रूपेण तज्जेयमप्यविज्तेयमविदुपाम्‌ | ददुषां स्रासवेदे 4 ब्रह्त्रेद्‌ सवेमित्यादिभमाणतो निस्य विक्षातमविक्षाततया दूरस्थं बपंस

कर छ. गृह्यते धर. ल. गृयेते। २१. छ. रज्डः व. (सपा भा। णवर क्ष, "भासम्‌ ९५

१९४ श्रीमद्धगवद्रीता- (यदिशोऽध्यायः] गेव्य(ऽप्यविदपामप्प्यत्वादन्तिके तदात्मत्वादिदुषाम्‌ १५॥ किच-- [9 ५, [क [4 अविभक्तं प्रतेषु विभक्तमिव स्थितम्‌ [4 [> ¶तिभतृ तज्जय प्रासष्णु प्रभविष्णु १६॥ अविभक्तं प्रतिदेहं व्योमवक्तदेकः भूतेषु सरवभाणिषु विभक्तमिव स्थितं देहैष्वेव विभाव्यमानल्वादूमूतमत भूतानि विभाति तञ्जञयं भूतभ स्थितिकाले प्रलयकाले ग्रसिष्णु ग्रसनशीलम्‌ उरपत्तिकाटे भ्रभिष्णु

ममवनशीलं यथा रञ्ञवादिः सपोदेर्मिथ्याकर्पितस्य १६ किंच सर्वत्र विमान सन्नोपरभ्यते चेज्जयं तमस्ता न, कि तर्ि- [भ (क ( ज्योतिषामपि तज्ज्यातिस्तमसः परमुच्यते = = + ~ ९.१ (^ (~ ज्ञान ज्ञप ज्ञानगम्य हद्‌ सवेस्य [वाष्ठतम्र्‌ १७॥ उयात्िषामादितयाद्‌\नामापि तज्ञेयं ज्योतिः आत्मचेतन्यञ्योति- पेद्धानि द्यादित्यादीनि ज्योदोषि दीप्पन्ते ^ येन सूर्यस्तपति तेजसे द्धः” ^“ तस्य भासा सवेमिद विभाति” इत्यादिश्रतिभ्यः स्मृते. भेैव यद दित्यगतं तेजः ' इत्यादेः तमसोऽङ्ञानात्परमस्पषटमुच्यते = © [8 © [3 [अ = + ्ञानादेदु.सपादनवुद्धय। माप्नावसादस्योत्तम्भनायेमाह ज्ञानममानित्वादि जेयं ज्ञेयं यत्तत्मवक्ष्यापीतयादिनोक्तम्‌ ज्ञानाम्यं ज्ञेयमेव ज्ञातं सञ्ज्ञानफलमिति ्ञानगम्यमुच्यते ज्ञायमानं तु ज्ञेयम्‌ तदेतच्चयमपि हदि बुद्धौ सवस्य भागि. जातस्य विष्टित विरेपेण स्थितम्‌ तत्रैव हि त्रयं वेभाग्यते ९७ यथोक्ताथापसहाराथाऽय शोक आरभ्यते-- @ =, 9 # $ इति कषेत्रं तथा ज्ञान ज्ञेयं चोक्तं सम।सतः। [4 मद्धक्त पतप्रज्ञाय मद्धवापपपद्यतं १८॥ इत्येवं क्षेत्रं महाभूतादि भृत्यन्तं तथा ज्ञानममानिलादि त्चह्ञाना- ्द्नपयन्तं जञेयं ` जेयं यत्तत्‌ इत्यादि तमसः परयुच्यते इ्ये-

१८.घ. स्य चिष्िः। रसं ष. पिष्टितं।

[त्रयोदशोऽध्यायः] . श्रीमरछांकरभाष्यसमेता {९५

वतन्तमुत्तं समासतः संेपतः। एतावान्सरवो हि वेदार्थो गीतायेश्रोपसंहृतवोक्तः भसिन्सम्यग्दशेने कोऽथिक्रियत इत्युच्यते मद्धक्ता मयीश्वरे सवे परमगुरौ वासुदेवे सपरपिंतसवरात्मभावषो यत्पहयति शणोति स्पृशति वा सवमेव भगवा- न्षासुदेष इत्यवेग्रहाविष्वुद्धिपद्धक्तः एतद्रथोक्तं सम्यग्दशनं विज्ञाय मद्ध- वाय मपर भवो बद्धावः प्रमात्पभावस्तस्म मद्धावायोपपद्ते मोक्ष गच्छति १८

तत्र सप्तम ईश्वरस्य द्रे प्रकृती उपन्यस्त परापरे पषत्रक्षतरहञलक्षणे एतयो- नीनि भूतानीति चोक्तम्‌ कषतर्षतरज्नपङृतिद्रययोनित्वं कथं मृतानामित्ययम- थोऽधुनोच्यते--

प्रत प्रुष्‌ चव वद्ध्यनदा उक्रावाप।

विकाराश्च गणोश्चव वकाद्ध प्ररातसपवान्‌ १९॥ भकृति पुरुषे केवेश्वरस्य प्रती तौ प्रकृतिपुरुषावुभाव्रप्यनादी बिद्धि विधत आदियेयोस्वावनादी निव्येश्वरत्वादीश्वरस्य तस्महृत्योरपि युक्तं नित्यत्वेन भवितुम्‌ परकृतिदरयवस्वमेव दीन्वरस्येश्वरत्वम्‌ याभ्यां प्रकृति- भयामश्वरो जगदुत्पत्तिस्थतिप्रलयहतुस्ते द्रे अनादी सत्या संसारस्य कार णम्‌ नाऽऽदी अनादी इति तत्पुरुषसमासं केचिद्रणयन्ति तेन हि किटेन्वरस्य कारणत्वं सिध्यति यदि पुनः प्रकृतिपुरुषाव्ेव निस्यों स्यातां तत्कृतमेव जगन्ेश्वरस्य जगतः कत्वम्‌ तदसत्‌ भ्रक्पकृतिपुरपयोरुत्पत्तरीशितव्याभा- वाद्‌ श्वरस्यार्न्वरस्वमरसङ्क।त्‌ संसारस्य निनिमित्तच्येऽनिरमोक्षत्वपरसङ्गाच्छा- खानयेक्यप्रसङ्खाद्वन्धमाक्षाभावप्रसङ्खाच नित्यत्वे पुनरीश्वरस्य प्रकृत्योः सषेभतदुपपन्नं भवेत्‌ कथं, विकारा गुणांशेव बक्ष्यमाणान्विकारान्वुद्रयादि- देहेद्ियान्तान्गु्णाश्च सुखदुःखमोहमत्ययाकारपरिणताग्विद्धि जानीहि प्रकृति- संमवान्पकृतिरीश्वरस्य विकारकारणशक्तिस्िगुणात्मिका माया सा संभवो येषां विक्राराणां गुणानां तान्िकारान्गुणांश विद्धि प्रकृतिसंमवान्पकृतिपरिणा- मान्‌ १९॥ के पुनस्ते विकारा गुणाश्च प्रकृतिसंमवाः-- कपंकरणकतुते देतुः प्ररूतिरुच्यते पुरुषः सुखदुःखानां भोकतृवे हेतुरुच्यते २० त. क्ष. ण्स प्ररमात्मभावा २क, घ्म, हि कवे | ३. प्प 1४ क्ष, "वकार"

१९१ , 'भ्रीद्धगषट्ीता- [प्रयोदशोऽध्यायः)

' कायकरणफनतुत्वे कायं श्ररीरं करणानि तरस्थानि अ्रयादश्च देह स्याऽऽरम्भकाणि मृतानि रिपयाश्च. भ्रकृतिसंमवा . विक्रराः पूर्वोक्ता दृह करागरग्रहणन गह्यन्ते गुणाश्च प्रकृतिसमवाः सुखदुःखमाशस्मक्राः करणाश्रयत्वात्करणग्रहणन ग्रहन्ते तेषां .कावेकरणानां कतुत्वमुत्पाद्‌ कत्वे यत्तत्कायक्ररणकरतृतवं तसिमिन्कायंकरणकतृतर हेतुः कारणमारम्भ- कतस्मेन प्रकृतिरुच्यते एवं कायंकरणकतुत्वेन संसारस्य कारणं प्रकृतिः ऋायेकरारणव तत्व इत्यस्मिन्नपि पाटे कायं यश्रस्य विपरिणामस्त- स्य कराय [विक्रा वकार कार्ण तयोविक्ारविकारिणो कायकारणयाः कतुत्व दात | अथवा षाटुश्च विकाराः काय सप्र प्रकराताव कृतयः कार्णं तान्येव कायेकारणान्यच्यन्ते तेषां कैसे हेतुः परकृतिरुच्यत आरम्भकतवे- नव पुरूपश्च ससारस्य कारण यथा स्यात्तदुच्यत पुरुषा जवः क्षत्रज्ना भक्ततं पयायः शुखदुःखारनां भोग्यानां माक्तृत्व उपलब्धृ हेतुरुच्यते क्थ पुनरनन

काथेकरणकतुत्वेन सुखदृःखभेोक्तृसेन प्रकृतिपुरुषयोः संप्तारकारणत्म- र्यत इति अत्रोच्यते कायंकरणसुखदुःखरूपेण शैतुफलासमना प्रक्रतेः परि- णामाभात्रे पुरुषस्य चेतनस्यासति तदुपटम्धुत्वे कतः संसारः स्यात्‌ यदा पुनः कायकरण [सुखदुःख रूपेण हेतेफष्टात्मन। परिणतया प्रकृत्या भोग्यया पुरुषस्य तरद्िपरीतस्य भाक्ततवेनाविदयारूपः सयोगः स्यात्तदा संसारः स्यादिति। अतो यत्महृतिपुरूषयोः कायकरणकतुतेन सुखदुःखमोक्तृत्वेन संसा- रकारणत््रमक्तं तदचं्तम्‌ कः पुनरयं ससारो नाम, सुखदुःखसंभोगः संसारः पुरुषस्य सुखदुःखानां सभोक्तुतं संसारित्वमिति २० यत्पुरुषस्य सुखदुःखानां भोक्तृत्वं ससारित्वमित्युक्तं तस्य ता्कनिमित्त-

मित्युच्य+--

परुषः प्रकृतिस्थो हि भुङ्कते प्ररुतिजान्बुणान्‌

(4 वि कारण गणस्नङ्गाऽस्य स्दस्यानिजन्मसु २१॥

पृरुपो भोक्ता प्ङतिस्थः अरकृताववि्ालक्षणायां कायकारण.

रूपेण परिणतायां स्थितः प्रकृतिस्थः प्रदरतिमात्पत्वेन गत॒ इत्ये-

१. भोक्तासु*। २क.ख.य, व्येका ३क.ख.व. ञ्ञ, वयर ।४क, ख, “यकरणहे° छ, ्ञ- १यैकारणरू° \ क. व. वकार" क. ल. ठ. "मुक्‌

[्रयोदशे ऽध्यायः) भौमच्छाफरमाप्यसमेता १९७

तद्धि यस्प॑ततस्माद्भङ्क्त उपरटभत इत्वर्थः पकृतिजान्पकृतितो जातान्सुखदुः- खमेहाकाराभिव्यक्तान्गुणान्सुखी दुःखी मढ; पण्डितोऽहमित्येवम्‌ सत्यामप्य- विध्रायां सुखदुःखमाषहषु गुणषु भज्यमानेषु यः सङ्घः आत्मभावः ससारस्य प्रधान कारण जन्मनः “स यथाकाम भ्रात तक्रतुभवाति ? इत्यादे- भरतः तदतदाह कारणं हेतुगुणसद्खो गुणेषु सङ्गोऽस्य पुरु¶१स्य भोक्तुः सद्‌ सदोनिजन्मसु सत्यश्चासत्यश्च योनयः सदस्ोनयस्तासु सदसचोनिपु जन्मानि सद सद्योनिजन्पानि तेषु सद्सच्योनिजन्मस॒ विषयभूनेषु कारणं गुणसङ्गः अथवा सदसध्रोनिजन्मस्वस्य संसारस्य कारणं गुणसङ्ग इति ससारपदमध्या- हाथम्‌ सद्योनयो देवादियोनयोऽसद्योनयः प््वादियोनयः सामथ्यौरेसद्‌- स्योने मनुष्ययोनयोऽप्यविरद्धा द्रष्टव्याः एतदुक्तं भवति प्रकृतिस्थतवा- र्याऽबिद्या गुणेषु सङ्कः कामः संसारस्य कारणमिति तच परिजनायो- च्यते | अस्य निष्कारणं ज्ञान(नं)वेर।ग्ये ससंन्यासे(स)गीताशाख्े प्रसि द्धम्‌ तच्च ज्ञानं पुरस्तादुपन्यस्तं क्षतरकष्रज्ञविपयम्‌ यञ्ज्ञात्वाऽमृतमहनुत इयुक्तं चान्यापोहेनातद्धमाध्यारोपेण २१॥

तस्येव पुनः साक्ताज्ञदृश्ञः क्रियते -

उपद्ष्टाऽनुमन्ता भता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः २२॥ उपद्रष्टा समीपस्थः सन्दष्ट स्वयमव्यापृतो यथलिग्यजमानेषु यज्ञकमेग्यापृ तेषु तटस्थोऽन्योऽन्यापृतो यद्नतरिद्याकुशर ऋत्विग्यजमानव्यापारगुणदषाणा-

मी्तिता तद्रस्कायेकरणव्यापरेष्वव्यापुनोऽन्यो विखक्षणस्तेषां काय करणानां सव्यापाराणां सामीप्येन द्रष्टापद्रष्टा अथवा देदचक्ुम- नोबुद्धधात्मानो द्रष्टारस्तेषां व्यो द्रष्टा देहस्तत आरभ्यान्तर- तमश्च प्रत्यक्सधीप आत्मा द्रष्ट यतः परोऽन्तरो नास्ति द्रष्य सोऽतिक्चयसामी- प्यन द्रूतवादपद्रष्ा स्यात्‌ यज्ञोपदर्टुबद्रा सवतिपयकरणादुपद्रष्ा अनुमन्ता चानुमोदनमन॒मननं हबत्सु तक्रियासु परितोषस्तत्करताऽनुमन्ता अथवाऽ नुमन्ता कायैकरणम्रहतिषु स्वयमपरनुतोऽपि भनृत्त इव तदनुकूलो विभाव्यते

तेनानुमन्ता अथवा ्रटत्तान्स्वग्यापारेषु तत्साक्षिभूनः कदाचिदपि निबा-

ल. स्म॑त्तननुः व. स्मद्धु २वर्छ. वः क्स. वक्र | षर. वक |

१९८ श्रीमद्धगवद्रीता- [ सयेदशोऽध्यायः ]

रयतीत्यनुमन्ता भता भरणं नाम देहन्द्ियमनोवद्धनां संहतानां चेतम्यासमपा- रार्थ्येन निमित्तमूतिन भेतन्याभासानां यत्स्वरूपरधारणं तचचैतन्यात्मद्कतमेवेति मतोऽऽस्मेयुच्यते मोक्ताऽगयुष्णवननित्यवेतन्यस्वरूपेण बुद्धेः सुखदुःखमोह- त्मकाः प्रत्ययाः सवंविषयविषयाग्रैतन्यातपग्रस्ता इव जायमाना विभक्ता विभा- व्यन्त इति भोक्ताऽऽत्मोच्यते मदैश्वरः स्ात्मलारस्वतन्त्रस्वाच महानीश्वर्ेति महेन्वरः; परमात्मा देहादीनां वृद्ध्न्तानां प्रत्यगात्मन कल्पितानामकव्िद्यया परम उ्रषटत्वादिरक्षण अष्मिति परमात्मा सोऽन्तः प्रमास्मेत्यनेन शब्देन चाप्युक्तः कथितः श्रत क।सावस्मन्देह पुरपः परोऽग्यक्तात्‌ उत्तमः पुर षस्त्वन्यः परमात्मेतयुदाहूतः ' इति यो वक्ष्यमाणः प्े्रह्नं चापि माँ विद्धि' इत्यु न्यस्तो व्यारूयायोपसंहूनश्च २२

तमेवं यथोक्तलक्षणमातमानम्‌--

य॒ एवं वेत्ति पुरुषं प्ररत गुणः सह सवथा वत॑मानोऽपि स्र भूयोऽपिजायते २३॥

एवे यथोक्तप्रकारेण वोतत पुरूपं साक्षदहमिति भ्रति यथोक्तामत्र दयारक्षणां गुणैः स्वमिकारै; सह निवनितामभावमापादितां विद्या समथा सम प्रकारेण वतेमानोऽपि भयः पुनः पतितेऽस्मिन्वदरच्छपीरे देहान्तराय नाभि. जायते नोत्पद्यते देहान्तरं ग्रृहणातीत्यथेः अपिशञब्दातिियु वक्तव्य स्वृ स्थो जायत इत्यभिप्रायः ननु यच्चापि ज्ञानोत्पस्यनन्तर्‌ पृनजेन्मामवि उक्तस्तथाऽपि प्रा्नाने्पत्तेः कृतानां कमेणाणत्तर काटभाविनां यानि चाति क्रान्तानेकजन्मकृतानि तेषां फटमदखा नाशो युक्तं इति स्युख्लीणि जन्मानि कृतविप्रणाश्ो हि युक्त इति यथा फटे परवत्तानामारग्धजन्मनां कमेणाम्‌ | फमणां विरेषोऽबगम्यते तस्माच्चिपरकाराण्यपि कमाणि ऋणि जन्मा- न्यारभेरन्संहताने वा सवीण्येकं जन्माऽऽभेरन्‌ अन्यथा कृतवरिनाश्ने सति सवैत्रानाश्वासप्रसङ्गः शाख्लानथक्यं स्यादित्यत इदमयुक्तमुक्तं मयोऽ- मिजायत इति न, ““ क्षीयन्ते चास्य कमणि ' “५ ब्रह्म वेद्‌ ब्रह्मव भवति

१क, घ, छ. शक्षादालमभवेनायमहः।

(त्रयोदशोऽध्यःयः] श्रीमच्छांकरभाप्यसेता। १९९

तस्य तावदेव चिरमिषीकातक्छरसवकमाणि प्रदूयन्ते इत्यादिश्रतिशतेभ्य उक्ता विदुषः सदकपदाहः इहापि चोक्ता यथधांसीत्यादिना सवेकमदाहः व्यति चोपपत्तश अवरिद्याकामक्रशवीजनिमित्तानि हि कर्माणि जन्मान्तरा- ङ्कुरमारभन्ते इहापि साहंकारामिसंधीनि कमोणे फलारम्परकाणि नेत- राणीति तत्र तत्र भगवतक्तम्‌

वाजान्धरन्यपदग्धान राहान्त यथा परन;। ज्ञानदग्धस्तथा रेनाऽऽत्मा संपद्यते पुनः " इति

अस्तु ताबज्ज्ञानातपच्युत्तरकाल्कृतानां कमणां ज्ञानेन दाष ज्ञान सहभावित्वात्‌ सिह जन्मनि ज्ञानोत्पसतेः प्राकूकृतानामतीतानेकज. न्मान्तरकृतानां दृषा युक्तः न, सवकमाणीतिव्िङ्ञषणात्‌ | ज्ञनो- त्तरकालभाविनामेव सबवकमेणामिति चेत्‌ न, संकोचे कारणानुपपततः। यत्तृक्तं यथा वतेमानजन्मारम्भकाणि कमणि क्षीयन्ते फलदानाय प्रवा न्यव सत्यपि ज्ञाने तथाऽनारब्पफटानापापि कमणां क्षया दुक्त इति तद- सत्‌ | कथ, तेषां रृक्तपृुवल्षत्तफटलत्वात्‌ यथा पूवे रक््यवेधाय मक्त इषुध- नुषा टश््यवेधात्तरकाटमप्यारव्धवेगक्षयात्पतनेनव निवतेत एवं श्षरीरारम्भकं शार ररियातिमय) जने नि ेऽप्यासस्क)रवेगक्षयातेपवेवद्रवेत एवं एवेषुः परव॒त्तानामित्तानारब्धवेगर्त्वयक्तो धनुषे प्रयक्तोऽप्यपस्दियते तथाऽनारम्ध- फलान कर्माण स्वाश्रयस्थान्यव ज्ञानेन निवी क्रियन्त इति पतितेऽस्मिन्वि- दरच्छर।र ` नस भूयाञमजायते ! डत युक्तम्रवाक्तामे।त ।सद्धम्‌ ॥२३॥

6. [4 7. अत्राऽऽरमद्रन उपायद्क्रस्पा इम धयानादय उच्यन्त--

ध्यानेनाऽऽत्मनि पश्यनिति केचदात्मानमात्मना अन्ये सांख्येन योगेन कर्मयोगेन(ण) चापरे २४

ध्यानेन ध्यानं नाम हृष्दादिभ्मो विषयेभ्यः श्रोत्रादीनि करणानि मनस्ुपसहृत्य मनश्च ॒प्रत्यक्चतयेतयकाग्रत्या यच्चिन्तनं तद्ध्ानम्‌ तथा ध्यायति दतरा ध्यायतव ¶।४३( ध्ययन्ताव्‌ प्रतता इत्य॒पमरापादाना- त्रधारावत्संतताऽविच्छन्नमत्यया ध्यानं तेन ध्यानेनाऽऽत्मानि बुद्ध पश्य न्त्यात्मान प्रत्यक्यतनमात्मना ध्यानसस्छरृतनान्तःकरणन के।चद्ोमगिनः

११.६८. ६, ३॥५ 5 २क, छ. षृ | यधाप। दल. मिपनिवरत्त(वना

२०० भ्रीमद्धगवद्वीता- [ त्रयोदशोऽध्यायः ]

अन्ये सांख्येन योगेन सांख्यं नाप- इमे सस्छरजस्तमांसि गुणा मया दषा अहं तेभ्योऽन्यस्तव्द्रारारसाक्षिमूणे नित्यो गुणविलक्षण आत्मेति चिन्तनमेष सांख्यो योगस्तन पद्यन्त्यास्मानमात्मनेति वतेते कमयोगेन(ण) कमव योग इश्वरापेणवुद्ध्याऽनुष्टी यमानं ्रटनरूपं योगाथेत्वाद्योग उच्यते गुणतस्तेन

सच्वशुद्धिज्ग(नोत्पत्तिद्रारेण चापरे २४ = त, भ्रः अन्ये त्वेवमजानन्तः श्रुवाऽन्येण्य उपासते > [9 मुः [> तेऽपि चातितरन्त्येव मृत्यं श्रुतिपरायणाः २५ अन्ये सिति अन्य त्वेषु विकरपेष्वन्यतरेणाप्येवं यथोक्तमात्मानमनान- न्तोऽन्येभ्य आचार्येभ्यः श्रृसवदमेव चिन्तयतेत्युक्ता उपासते श्रद्धधानाः सन्त- चिन्तयन्ति तेऽपि चातितरन्त्येवातिक्रामन्त्येव मृत्यु मत्युयुक्तं संसारमिव्येतत्‌ श्रुतिपरायणाः श्रुतिः भ्रवणं॑परमयनं गमनं मोक्षमागेप्रहृतं। परं साधनं येषां ते श्रतिपरायणाः केवरपरोपदेशपरमाणाः स्वयं विवेक्ररहिता इत्यभिप्रायः रिम वक्तव्यं भमाणं प्राति स््रतन्त्रा विवेकिनो मृत्युमतितरन्तीत्यमिप्रायः।॥२५॥ # क्षतङ्ञश्वरकत्वविषयं ज्ञानं मोक्षसाधन यज्ज्ञात्वाऽमृतमरनुत शइत्युक्तं तत्कस्माद्धते।रिति तद्धतुप्रदशनाय शछोक अ।रभ्यत--

यावस्तजायते किंचित्सचं स्थावरजङ्गमम्‌ ्ेचक्षेज्ञसंयो गात्तद्विद्धि भरतषभ २६

यावच्र्किचित्स जायत समरतपद्यते ससं बस्तु किमविकेपणेत्याह स्थावर. जङ्गमं स्थावरं जङ्घमं॑च तेनकषरहसंयोगात्तजलायत इत्येवं विद्धि जानीहि हे भरतषभ कः पुनरयं केत्रकष्रज्योः संयोगोऽभिमरतः ताव. ्रञञ्येव घटस्यावयवसष्टेषद्वारकः संबन्धविशेषः संयोगः क्ित्रेण क्षत्र ज्ञस्य सभवरत्याक्राञञवन्निरवयवत्वात्‌ नापि समवायलक्षणस्तन्तुष- टयोरिब क्ेत्रक्षत्रज्ञयारितरतरकायकारणमावानम्पगमादिति उच्यते, ्त्रक्षत्रहञयोतियत्रिषयिणे।न्स्५भावयोरितरेतरेतद्धमीध्यासरक्षणः संयोगः

# एतस्मातप्रागत्रेति क. घ्र. पुस्तकयोर्विद्यते

~~-------- -----~ -- ~

१८. छ. "ते यस्मात्‌-। र्व. स्सतु फेन व्रिरेषणेरेत्पा | ष, प्र, भे न्त्याः इ, ल, 'खह्पयो° शरधम्‌ः°

[त्रयोदशोऽध्यायः] भरीमच्छांकरभाष्यसमेता। २०१

किजके्र्ञस्वरूपवित्रेकाभाबनिबन्धनो रज्जुशुक्तिकादीनां तद्विवकङ्ञानाभावाद्‌. ध्यारोपितसपेरजतादिसंयोगवत्‌। सोऽयमध्यासस्वरूपः कत्रक्त्ह्संयोगो मिथ्या- ज्ञानरक्षणः। यथाशास् ेत्रक्त्रज्ञलक्षणमेदपरिज्ञानपू्रकं प्राग्दरितरूपारषेतरानयु- ञ्ञादिवेषीकां यथोक्तलक्षणं क्षेजज्गं भविभञ्य सत्तन्नासदुच्यत इत्यनेन निर- स्तसर्वोपाधिविरेष ज्ञेयं ब्रह्म स्वरूपेण यः पयति क्षेम मायानिमितहस्ति स्वमदृषटवस्तुगन्धवैनगरादि बद सदेव सदिवावभासत इत्येवं निितविज्ञानो यस्तस्य यथोक्तसम्य्दशेनविरोधादपगच्छति मिथ्याज्ञानं तस्य जन्पहैतोरप- गमात्‌ ‹य एवं वेत्ति पुरुषं कृति गभः; सह? इत्यनेन बिद्रनमूयो नाभे- जायत इति यदुक्तं तदुपपन्नमुक्तम्‌ २६

भूयामिजायत इति सम्यण्दश्नफटमवरिद्यादि ससार बीज।नषटततदरारेण जन्माभाव उक्तः | जन्पकारणं चाविव्रानिमित्तकः क्त्रक्ष्रज्ञसयोग उक्तः| अतस्तस्या अविध्याया नवतकं सम्यग्द्शेनमुक्तमपि पुनः शब्दान्तरेणोच्यते--

समं सर्वेषु पूतेषु तिष्ठन्तं परमेश्वरम्‌ विनश्यत्स्वविनश्यन्तं यः पश्यति सर पश्यति २७

समं नित्रशेषं निष्न्तं स्थिति कन सपु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु कं परभन्रं देदेन्द्ियमनेबुद्धचग्यक्तात्मनोऽेक्ष्य परमे्वरस्तं स्वेषु भुतेषु सभ तिष्ठन्तम्‌ | तानि विनष्टे विन्यत्स्विति परमेश्वरमवरिनश्य- न्तपरिति भूतानां परमेश्वरस्य वात्यन्तरक्षण्यप्रदशनाथम्‌ कथं सर्वेषां हि भावविकाराणां जनिलक्षणो भावबेकारो मूलं जन्मोत्तरभाविनोऽन्ये सर्ब भाव्‌- विकारा विबश्ान्ताः विनाज्।त्परो कथिदस्ति भावविकारा मावामावात्‌। सति हि घप्र धौ भवन्त्यतऽन्त्यभावरविकरामावानुतरादन पू्ेभाग्रिनः भावविकाराः प्रतिषिद्धा भवन्ति सह कुः तस्मात्सतरभूतेरलक्षण्यमस्यन्तमेव परमेश्वरस्य सिद्धं नििश्ेषत्वमेकलवं एव यथोक्तं परमन्वरं परयति प६्यति ननु स्वऽपि लोकः; पयति [क विकशेषणनेति, सत्यं पयति कितु विपरीतं प्यस्यतो विशिनष्टि एव पर्यर्तति यथा तिमिरदृष्टैरनेकं चन्द्रं पयाति तमपेह्येकचनद्रदकषा विशिष्यते एव पदयतीति तयतरेहाप्येकमवरिभक्त ययोक्तमात्मानं यः प्रयति स॒ बिभक्तानकाल्विपरीतदस्भ्यो विशिष्यते स॒

९६

२०२ भरीमद्रगवद्रीवा- [्रवोददो ऽध्यायः]

एव पश्यतीति इतरे ष्यन्तोऽपि पश्यन्ति विपरीतदित्वादनेकचन््रदिव- दिस्यथः २७

यथेक्तस्य सभ्यग्द्बनस्य फरषचनन स्तुतिः कर्म्येति शोक आरभ्यते-

सम पश्यन्हि स्वज समवस्थितमीश्वरम्‌ हिनस्स्यात्मनाऽऽस्मानं तता याति परां गतिम्‌ २८

समं पदयश्ुपलभमानो हि यस्मार्समैत्र सवभूतेषु समवस्थितं तुरयतयाऽव- स्थितमीन्वरमततानन्तरश्टोकोरूलश्चणमित्ययेः समं पदयन्कि हिनस्ति हिंसां करोत्यात्ममा स्वेनव स्वमासममानं ततरतदहिंसना्ाति परां प्रकृष्ट गाति मोक्षाख्याम्‌ ननु नेव कथिस्ाणो स्वरं स्वरब्रात्मान हिनस्ति कयष्ुस्य- तेऽप्राप्नन हिनस्दीति। यथान पृथिन्याम्निथतव्यो नान्तरिक्ष इत्यादि नेष दोषः, अङ्ञानामाल्मरिरस्करणोषपतेः सथ बजञऽत्यन्तमसिदं सा्षादप- रोक्षादा्मानं तिरस्छृत्यानात्मानमात्मलेन परिग्रह तमपि धमाधम कृखोपा- त्तमात्पाने हत्वाऽन्यमात्ानश्ुपादत्ते नवं यैवं हत्वाऽन्यं तमपि हराऽन्वमित्येवमुपात्तमुपात्तमातमानं हन्दात्यात्मह सर्वेशः | यस्तु परमार्था त्माऽसाव्रापि समैदाऽविद्यया हत इव विद्यमानफरद्नावादिति सधं अ,त्महन एवादिद्रंसः यस्त्वितरो यथाक्तात्मदकं उभमयथाऽप्यात्मनाऽऽत्मानं नं हिनस्ति ततो याति परां गतिं यथोक्तं फलं तस्य भवतीत्वथेः २८

सवेभतस्थभद। समं प्यन्न हिनस्त्यात्मन।ऽऽत्पानमितयुक्तं तदनुपपन्नं स्वगु- णकमेवैटक्षण्यभेदभिन्नेषवात्मस्त्येतदा पङ्न्ाऽऽह--

प्रकत्येव कमांणि क्रियमाणानि सर्वशः यः पश्यति तथाऽऽसमानमकतरं पश्यति २९

कृस्या भृतिभगबहो माया ज्िगुणात्मिका, मायां तु प्रकृतिं विद्यादिति मन्तरवणांत्तया प्रकृत्यैव मान्येन महदादिकायेकारणाक- रपरिणतया कर्माणि वाङ्मनःकायारभ्याणे क्रियमाणानि निवैत्यैपा- नानि सवशः समभरकारै्यंः पश्यत्युपलभते तथाऽऽत्मानं केत्रह्मकतीरं

-~------ न, 4 = -- ------ - -~ ~ ---------- ---- -- ~~~

१.८, धम. ४० ।९२य्‌, छ, पक्०।

[्रयोदशोऽध्यायः] श्रीनच्छकरभाष्यसमेता २०३

सर्वोपाधिविषजितं पष्यति परमाथेदीत्यमिप्रायः निगणस्याकरतुनिरिचेः = ^ ~ ¢ षस्याऽऽकरज्स्यषर भद प्रमाणानुपपत्तारस्यथः २९

पुनरपि तदेव सम्यग्दशनं शब्दान्तरेण प्रपश्चयति--

यदा पूतपृथग्पावमेकस्थमनुपश्यति तते एवे विस्तारं ब्रह्म संपयते तदा ३०

यदा यस्मिन्काले मूतपृथरभाचे भूतानां एथगभातरं पृथक्तवमेकस्थमेकस्मिन्ा- त्मनि स्थितमेकस्थमदु परयति शाख।चार्योपदेश्चतो मदसराऽऽत्मप्रत्यक्षत्रेन पश्य- त्यासेबेदं सवंमिति पतत एव तस्मादेव विस्तारमुत्पाक्ति विकाशमात्मनः प्राण आत्मत आक्चा आत्मतः स्मर आत्मत आकराश्च आत्मतस्तज आत्मत आप आसत आविमाषतिरोभावावात्मतोऽन्नामिव्येवमादिमकारेर्विस्तारं यदा पयाति ब्रह्म संपश्चते ब्रह्मैव मवति तदा तस्मिन्कार इत्यथः ३०

एकस्याऽऽत्मनः सबद्हास्मस, तदोषसंबन्धे भ्रा इदमुच्यते -

अनादिानिर्गुणत्वात्परमात्माऽयमन्ययः

शरीरस्थोऽपि कौन्तेय करोति रिप्यते ३१

अनादित्वादनादेमाबोऽनादिलवमाद्विः कारणं तद्यस्य नास्ति तदनादि दूध्यादिमत्तत्स्वेनाऽऽत्मना व्यत्ययं त्वनादित्वानिरयव इति कृत्वा व्येति तथा निगु गत्रात्सगुणो गुभन्ययादूव्धत्यय तु निगणलवान्न स्येतीति परमात्माऽयमग्ययो नास्य व्ययो विद्यत इत्यग्ययः। यत॒ एवमतः शरीर- स्थोऽपि शरीरेष्वात्मन उपलन्षिम॑वतीति शरीरस्थ उच्यते तथाऽपि करोति। तद्करणादेव तत्फटेन द्प्यते | यो हि कतां कम॑फलेन छिप्यतेऽयं स्वक. तीऽतो फलेन छिप्यत इत्यथैः कः पुतरदहेषु करोति र्िप्यते यदि तावदन्यः परमात्मनो देदी करोति प्यते तत॒ इद मनुपपन्नमुक्त तनजञे्वरै- कत्वं प्षे्रह्गं चापि मां विद्धीत्यादि | अथ नास्नीश्वरादन्यो देही कः करोति लिप्यते चेति वाच्यं परो वा नास्तीति सवेथा दुर्ज्ञेयं दुबोच्यं चोति भगवसोक्तमीपनिषदं दशनं पर्त्यक्तं तरश सांख्याह्तवीद्धे्र | तत्रायं परिहारो भगवता खेनेबोक्त; स्वभावस्तु भवतत इति अव

२०४ श्रीपद्धगवद्वीता- [त्रयोदशोऽध्यायः]

धरम।त्रसभावरो हि करोति दिप्यत इति व्यवहारो भवति तु परमार्थत एकमिमिन्परपात्मनि तदस्ति अत एस्मिन्परमाधसां ल्यदश्षने स्थितानां ज्ान- निष्ठानां परमहसपारिव्राजकानां तिरस्कृतानिद्याव्यवहाराणां कर्माधिकारो नास्तीति तत्र तच्र दर्षत भगवता २३१॥ फििमिव करोति छिप्यत इत्यत्र दृष्टान्तमाह-- यथा सर्वगतं सेक्षम्यादाकाशं नोपटिप्यते सर्वजावस्थितो देहे तथाऽऽस्मा नोपलिप्यते ३२ यथा सवगतं व्पराप्यपि सत्सोक्षम्यात्पृकष्मभावाद।काक्घं खं नोपलिप्यते संवध्यते सवत्राव्रस्थित ददे तथाऽऽत्मा नोपटिप्यते ३२ कंच-- यथा प्रकाशयप्पेकः छतं लोकमिमं रविः कषेत्रं क्षती तथा छत्ल प्रकाशयति भारत ३३ था प्रकाशचयत्यवमासयत्यकः कृन्से डोक्रमिमं रविः सविताऽऽदित्यस्तथा तद्नपहाभूनादि धृत्यन्तं क्षत्रमेकः सन्भङाशचयाति कः केजरी परमाप्मेत्यथेः रषि- दृष्ान्ताञत्राऽऽत्पन उभयाथेःऽपि भवति रयिवत्सगकत्रष्वेक आत्माऽटेपक-

श्चात ।॥ ३३ समस्ताध्याय्थपसंद्‌गर्थोऽयं शछोकः-

ेरक्षे्रज्ञयोरेषमन्तरं ज्ञानचक्षुषा ¶तप्ररुतिमोक्षं ये विदुर्यान्ति ते परम्‌ ३४

इति श्रोपह्मभारते श्चतसराहस्यां संदितायां वैयासिक्यां भौष्मप- मि श्रीमद्धगवद्वीताम॒परिषसु ब्रह्मविद्यायां योगक्षास्

्रीदृप्णाञ्जैनसंवादे भतिपुरूषव्वरिकयोगो नाम त्रयोदशोऽध्यायः १३॥

्ष्रषतज्ञयोयंय।व्यारूपातयरेवं यथाप्रदूरितपरकारेणान्तरामितरेत- रलक्षण्यभिशेषं जञानचक्षुषा श।सराचार्योपदेश्षजनितमात्मप्रत्ययि - ज्ञानं चक्ुस्तेन ज्ञानचक्षुषा भूतप्रकृतिमोक्षं भूतानां प्रहृतिरवि-

` १५ क.खं. म्स |

[चतुर्दशोऽध्यायः] भ्रीमन्छकरभाप्यसमेता २०५

श्रालक्षणाऽग्यक्ताख्या तस्या भतप्रकूतम। क्षणप्रभावगम्न वचय ।वदुचजानान्त यान्ति गच्छन्ति ते परं परमाथत ब्रह्मन पनर्देह्माददत इत्यथः ३४॥

इति श्रीमत्परमहंसपरित्राजकाचा्ेगो विन्द मगवत्पूञ्यपादरिप्यश्रीमच्छकरभग- वतः कृतौ श्रीमगवद्रीतामाप्ये पत्रक्त्रज्ञयोगो नाम त्रयोदशोऽध्यायः १६

अथ चतुरदैश)ऽध्यायः

9

स्षुतपधमानं पेतर्ेतह्संयेगादृतपद्त इत्युक्तं तत्कथमिति नत्रदश्ेनारथं परं भूयः इत्यादिरध्याय आरभ्यते, अथवेश्वरपरतन्त्रयोः केत्रक्षत्रह्योजे- गत्फारणत्व॑ तु सांख्यानामिव स्वतन्तरयारित्येवमर्थं धकृतिस्थत्रं गुणेषु सङ्कः संसारकारणमित्युक्तं कस्मिन्गुणे कथं सङ्गः के बरा गुणाः कथं वाते बध्नन्तीति गुणेभ्यश्च मोक्षणं कथं स्यान्पुक्तस्य लक्षणं बक्तव्यपितमेवमथें च्‌

शर भगवानुवाच

परं प्रयः प्रवक्ष्यामि ज्ञानानां ज्ञानम॒त्तमम्‌

यज्जाता मुनयः स्प परा ।सद्धामता गताः १॥

परं ज्ञानमिति व्यवहितेन सबन्धः भूयः पुनः पूर्वेषु सर्वष्वध्यायेष्वसहदु- क्तमपि भरवक्ष्यामि | तच्च परं परवेस्तुविषयत्वात, कर तते, ज्ञानं सर्वषां ज्ञाना. नामुक्तमगुत्तमफटलत्वत्‌ ज्ञ(नानामिति नामानिलरादीनां तहिं यज्ञा त्ञयव- स्तुविषयाणापिति तानि मोक्षायदं तु मोक्षायेनि परोत्तमशब्दाभ्यां स्तौति शरोतु बुद्धिस्च्यु्पादनायम्‌ यज्ञाला यञज्ञानं ज्ञात्वा प्रप्य मनयः सन्यासिनो मननशीलाः सर्वे परां सिद्धि मोक्षाख्यामितोरस्मादहवन्धनादू५4 गताः प्राघ्नाः

अस्याश्च सिद्धरेकान्तिकलं दक्ष॑यति-- हदे ज्ञानमुपाश्रित्य मम साधम्पमागताः। 9

[क

सर्गेऽपि नोपजायने प्रमे व्थथन्ति च॥२॥

२०६ भ्रीमद्धगवद्गीता- [चतुर्दशोऽध्यायः]

षं ज्ञानं यथोक्तपुपाभ्रित्य ज्ञानसाधनपटेष्ठायेत्येतत्‌ मम परमेश्वरस्य स।पर्म्यं पत्स्वरूपतामागताः प्राप्ता इत्यर्थो तु समानधमेतां साधम्यं क्न श्वरयोभद।नभ्युपगमाद्रीतशासर फलवादश्रायं स्तुत्यथमुच्यते सर्गेऽपि शष्ट कालेऽपि नापजायन्ते नोत्पद्यन्ते प्रलये ब्रह्मणोऽपि विना्चकाले व्यथन्ि व्यथां नाऽऽपद्यन्ते रयरवन्तीत्यथ; २॥

्षनरषबज्ञमंयोग ददशो मूतकारण।रयाद ---

मम योनिर्भहद्रह तस्मिन्गर्भं दधाम्यहम्‌ संभवः सर्वकूतानां ततौ भवति भारत ३॥

मम स्वभूता मदीया माया त्रिगुणादिका परकृतियोनिः सपैभूतानां सवका भ्यो मह्सराद्धरणास्च स्ववरिकाराणां, ह्रह्योति योनिरेव विकिष्यते तसि- स्महि ब्रह्मणि योनौ ग५ हिरण्यगर्भस्य अन्नो वीजं सपरभूतजन्पकरारणं बीजं दधामि निक्षिपामि पत्रक्ष्ज्गभकूतिद्रयशक्तिमानीन्वरोऽहमाविद्य।कामकप- पाथिस्वरूपानुविधायिनं कतरह त्रेण संयोजयामीरययेः सभव उत्यचिः सर्व- भूतानां दिरण्यगभोत्पत्तिद्रारेण ततस्तस्पाद्रमोधानाद्धबति हे भारत

सरवेमोनिषु कौन्तेय मूतयः संप्रति याः| तासां ब्रह्म महयोनिरहं बीजप्रदः पिता ४॥

सवय निति दबापतुपरनुष्यपश्ुमृगादस्चय।नपु करन्तय पूतया दहस स्थानलक्षणा मू/खताद्कावयवा मयः समभव्रान्त यास्तारता ता ब्रह्म पहत्स- बी वस्थं यानः क।रणपष्टमान्चाो बाजप्रदा र.भावानस्य कतां पता ४॥

गुणाः कथं बध्नन्तीर्युच्यते--

सर्वं रजस्तम इति गणाः प्रङतिसंमवाः निबध्नन्ति महाव।हो देहं देहिनमव्यमम्‌ सवं रजस्तब इत्येवनामानो, गुणा इति पारिभापिकः शब्दो रूपादिव- दुद्रव्याभ्चिताः गुणगुणिनोरन्यत्वमन्र ववर्तत्‌ तस्माटणा इव

१. मस्त

[चतुर्दशोऽध्यायः] भरीमच्छकरभाप्यसमेता २०७

नित्यपरतन्त्ाः कषजञं प्रत्यविदयात्मकलार्कषत्ज्ं निवधघरन्तीव तमास्पदीडृत्याऽऽ. त्मानं प्रतिलमन्त इति निवध्नन्तीत्युच्यते प्रकूतिसंभवा भगवान्पायासं- भवा निबश्नन्तीव हे महाबाहो महान्तौ समय॑तरावाजानुमररम्बौ ब्रू यस्य महावाहुर्हे महावा देहे शरीरे देहिनं देहवन्तमव्यय पन्ययसं चोक्तमनादित्वा- त्यादिश्ोके ननु दही छिप्यत इत्युक्तं तत्कयभिह निवध्नन्तीत्यन्यथोच्यते) परिहतमस्माभिरिवश्ब्दरेन निवध्नन्त वेति ५॥

तत्र सं निम॑टल्वासकाशकमनामयम्‌ सुखसङ्गेन वध्नाति ज्ञानसङ्कन चानघ

तत्र सन्वमिति | तत्र सत््दीनां सस्सस्यैव ताबह्टक्षणष्च्यत निम॑ललवा- त्स्फटिकर्पाणरिव प्रकाशकमन।मय निरुपद्र सत्व तननिवध्नाति कथ सुखस- घेन सुख्यहामिति विषयभूतस्य सुखस्य विषयिण्यात्मनि सं श्छेषापादानं मृषैव सुखे सञ्जनमिति संषाञविद्या हि विषयधर्पो विषयिणो भवति। इच्छादि धृत्यन्तं कित्रस्यव विषयस्य धमे इत्युक्तं भगवता अतोऽव्रि्ययेव स्वदःयधभमूतया गरिषयविषय्यविवेकलक्षणयाऽस्व्ार्ममूते सुखे सञ्जयतीव सक्तभिव र)त्यसुखिन सुखिनम्‌ तथा ज्ञानसद्खेन -्ञानमिति षल- साह्ययालत्रस्यवान्तःकरणस्य धरण न।ऽऽत्मनः आत्मघम॑त्वे सङ्कानुपपत्त- बेन्धानुपपततशच सुख इव ज्ञानादौ सङ्घो मन्तव्यो हेऽनघाग्यसन

रजो रागात्मकं विद्धि तृष्णासङ्गसमृद्धवम्‌ तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्‌

रमो रागासकमिति रजो रगात्मवः रञ्जनाद्रागो गेरिकाद्वियदरागासमकरं विद्धि जानीहि तृप्णारद्गसष्दधवं तृप्णाऽप्राप्ताभिटाप) आसङ्गः पराप्ते विषये मनसः भतिलक्षणः संछछषः) तृष्णासङ्गया;ः समुद्धवं तष्णासङ्गसमुद्धवं तन्निषध्नाति तद्रनः कौन्तेय कम॑सङ्कन दृषाृषटार्थषु कमसु सञ्जनं तत्परता कम- रुद्कस्तेन निबध्नाति रजो देहिनम्‌

^ ^.

तममस्तवज्ञानज विद्ध महन सर्वरहनाम्‌ भ्रमादादस्पानेद्‌मिस्तान्नवध्नाति भस्त <

९० श्रीमद्कगबद्रीता- [चतुरठरोऽध्यायः]

तमरस्विति तमस्तृतीयो गुणोऽज्ञानजमज्ञानाल्लातमङ्ञानजं॒विद्धि मोहनं मोहकरमविवेककरं सवेदेहिनां सर्वेषां देहवतां पमादारस्यनिद्रामिः ममादश्राऽऽ- स्यच निद्रा प्रमादालस्यनिद्रास्तामिस्तत्तमो निबध्नाति भारत ॥८॥ पुनगणानां व्यापारः संक्षेप उच्यते-- सत्वं सुखे सञ्जयति रजः कर्मणि भारत ज्ञानमावृत्य तु तमः प्रमादे सञ्जयप्युत सत्वं सुखे सञ्जयति संशछेषयति रजः कमणि भारत सञ्जयतीति बतते। ज्ञाने सच्छङ्ृतं विवेकमावृत्याऽऽच्छाद्य तु तमः स्वेनाऽऽवरणात्मना प्रमादे सञ्जयत्युत भमादो नाप प्राक्तकतेव्याकरणम्‌ \। उक्तं कार्ये कद्‌ कुवन्ति गुणा इत्युच्यते -- रजस्तमश्चापिभूप सवं भवति भारत रजः स्यं तमश्वेव तमः सतं रजस्तथा १०॥ रजस्तमश्वोभावप्यभिभृय सत्सं भवरयुद्धवति बधते यद्‌।[ ता छ्धात्मकं सस्व स्वकाः ज्ञानसुखाद्यारभते हे भारत तथा रजोगुणः स्य तमभ्रैवोभ- वप्यभिभूय बथेते यदा तदा कमंतृष्णादि स््कायेमारमते तमआसख्यो गुणः सस्वं रजशोभावप्यभिभूय तयेव वते यदा तदा ज्ञानावरणादि स्वकायं मारभते १० यदा गुण उद्धूतो भव्रति तदा तस्य फर लिङ्कमित्युच्यते-- सवेद्ररेषु देहेऽसिमिन्परकाश उपजायते ज्ञान यदा तदा वेदयाद्रवरृद्ध स््ध(मव्युत ११॥ सवैदररिष्वारमन उपलन्धिद्राराणि श्रोत्रादीनि सर्वाणि करणानि तेषु सवे दररिष्वन्तःकरणस्य वद्धिः प्रकाशे देहेऽस्मिुपनायते तदेव ज्ञानपर | यदेवे प्रकाशो ज्ञानारूय उपजायते तद्‌। ज्ञानमकाशेन लिङ्गन वियाद्विवृद्धुदरतं सस्छ्रमिस्युतापे ११॥ रजस उद्धूतस्यदं चिहषू- लोभः प्रवृत्तिरारम्भः कभणामशमः स्पृहा रजस्यतानि जायन्त [ववद्ध भरतषभ १२॥

५८-------- ~--~ - ---------~-------

१क. ख, ्मुष्य। २, ष. ज्ञ. यदेव

[चतुर्दशोऽध्यायः] शरीमच्छांकरभाप्यसमेता २०९

कोभ परद्रन्यादित्सा, प्रवातः भरवतन सामान्यचष्ट, आरम्भः; कस्य कपान्‌, अश्चमाञनुपशमः दषरागाददुप्रवत्तिः; स्पृहा सवत्तामान्यवस्तवपया त॒ष्णा, रजास गुणे विद्ध पएताने लिङ्खनान जायन्ते हं भरतषभ १२॥

अप्रकाश प्रवरुत्तश्च प्रमादा माह एव तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन १३ अप्रकाश इति अप्रकाशोऽनिवेक)ऽत्यन्तममवृत्तिशच मवुच्यभावस्तत्काय भरमा- दो मोह एव चाविवेक्ो मूढतेत्यथेः तमे गुणे विवृद्ध एतानि लिङ्गान जायन्ते हे कुरुनन्दन १३ .मरणदरेणापि यत्फलं प्राप्यते तदपि सङ्गःशगहेतुक सवं गौणमेगेति दशेयन्नाद-- यदा सत्ते प्रबरदधे तु प्रलयं पाति देहत्‌ तदोत्तमविदां लोकनमलान्परतिपथते १४ यद्‌ सच्चे प्रवद्ध उद्मृते तु भ्रल्यं मरणं याति प्रतिपद्यते देदभदात्मा तदोत्तमविदां महदादितच्छगिदामित्येतत्‌ खोकानपलान्महरहितान्मातिप्यते भामो तीत्येत्‌ १४ रजसि प्रख्यं गत्वा कर्मसङ्गिषु जायते तथा प्रलानस्तमसि मृढपोनिषु जायतते १५ रजसि गुणे विदद्धे परलयं मरणं गत्वा प्राप्य कमेसङ्धिपु कमीसक्तेयुक्तेषु मनुष्येषु जायत तथा तद्रदेव प्रलीनो मृतस्तमसि विवृ मूढयानिपू प्वादि योनिषु जायते १५॥ अतीतन्छोकायेस्येव संक्षेप उच्यते-- कम॑णः सुरपस्याऽदटुः साचिकं निर्मलं एलम्‌

रजक्षस्तु फठ्‌ इःखमन्ञाने तमक्तः फटम्‌ १६॥ कर्मणः सुतस्य साच्िकस्येयथेः आदुः रिष्टः साच्िकमेव्र निमलं फलमिति रजसस्तु दुःखं राजसस्य कम॑ण इत्यथः कमारिकारात्फल- मपि दुःखमेव करारणानुरूप्याद्राजसमेव तथा ज्ञानं तमसस्तामसस्य कमणोऽध-

मस्य पूवेवत्‌ ,। १६॥

9 |

ल. छ. क्ष, पहे०।२१. "इदे ।३ख.व. प्न. स्य ॥१६॥ २७

२१० भीमद्धगवद्रीता- [ चतु्मशोऽध्याबः|

रिच गुणेभ्यो भवति- सख।त्संजायते ज्ञानं रजक्षो लोभ एव

परमादमोहो तमसो भवतोऽज्ञानमेब १७॥ सच्वाह्टग्धात्मकात्संजायते समुत्पद्यते ज्ञानं रनसो खोभ एब भमाद- मोहौ चोभौ तमसो भवतोऽ्नानमेव भवाति १७॥ किच-- ऊर्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजताः जघन्यगुणवत्तस्था अधा गच्छन्ति तामस्ताः १८ उध्वं गच्छन्ति देवरोकादिपुत्प्रन्ते सत्वस्थाः सवगुणत्तस्थाः मध्ये तिष्ठन्ति मनुष्येषुत्पद्यन्ते राजसाः जघन्यगुणवत्तस्था जघन्यश्चासो गुणश्च जघन्यगुणस्तमस्तस्य वृत्तं निद्रालस्यादि तरिमन्स्यिता जघन्वगुणवृत्तस्था मूढा अधो गच्छन्न प्श्वादिपुत्पद्यन्ते तामसाः १८ पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःख- मोहात्मकेषु सुखी दुःखी मृढोऽमस्मीत्येबरूपो यः सङ्कस्तत्कारणं पुरुषस्य सदसच्योनिजन्पपाप्निसक्षणस्य संसारस्येति समासेन पू्ोध्याये यदुक्तं तदिह सत्य रजस्तम इति गुणाः प्रकृतिसंभवा इत्यत आरभ्य गुणस्वरूपं गुणवत स्ववुत्तन गुणानां बन्धकत्वं गुण्लनिबद्धस्य पुरुषस्य या गतिरिद्ये तत्सवं मिथ्याज्ञानमह्तानमूटं बन्धकारणं विस्तरेणाक्त्वाऽ्धुना सम्यग्दश्चनान्मो- क्षो वक्तव्य इत्याह भगवान्‌-- नान्यं गुणेशः कतारं यदा दष्ठाजनुपश्यति गुणेभ्यश्च परं वेत्ति मद्धावं सोऽधिगच्छति १९ नान्यं कायंकारणा्रिषयाकारपरिणततेभ्यो गुणेभ्यः कतारमन्यं यदा द्रष्ट विद्रान्सन्नादुपदयति गुणा एव सवाबस्याः सर्वैकमणां करतार इत्येवं पश्यति गुणेभ्यश्च परं गुणन्यापारसाक्षिमूपं वेत्ति मद्धावं मम मावे द्रष्टाणषै- गच्छति १९ कथमधिगच्छतीत्युच्यते -

गुणारतानतीत्य बरीन्देही देहसमुद्धवान्‌ जन्ममूर्युजरादुःसेर्िमुक्तोऽमृतमश्नुते २०

| षतुशोऽभ्यायः] श्रीमष्छांक्षरभाष्पसमेता | २११

गुणानेतान्यथाक्तानतीत्य जीवन्नेवातिक्रम्य मायोपाधिभृतांस्नीन्द्ी देहस- मुद्धबान्देहोत्पत्तिबीजमताम्‌ , जन्ममृत्युजरादुःखः, जन्म मृत्युश्च जराच दुःखानि तंर्जौवनेव विमुक्तः सन्विद्रानमृतमश्नुते एं मद्धावमधिगच्छती- त्यर्थः २०॥

जीवन्ते गुणानतीत्यामृतमश्रुत इति प्रभनवीजं परतिलभ्य- अनुंन उवाच-- केलिङ्कषरीन्गुणनितानतीतो भवाति प्रभो किमाचारः कथं चेताश्लीन्गुणानतिक्तते २१

केटिङ्केधिहेसीनेतान्व्यारुयातान्गुणानतीतोऽतिक्रान्तो भवति प्रभो किमाच।रः फोऽस्याऽऽचार इति किमाचारः कथं केन प्रकारेणेतांखन्गु- णानतिवतेते २१

गणातीतस्य रक्षणं गुणातीतत्वोपायं यानुनेन पष्टोऽसिमिर्ाके प्नद्रयारभ मरतिवचनम्‌-- श्रीप्रगवानुबाच यत्तावककलिङ्गयुक्तो गुणातीतो भवतीति तच्छरणु-- प्रकाशं प्रवृतिं मोहमेव पाण्डव दवेष्टि सेप्रवृ्ानि निषृत्तानि काङ्क्षति २२॥

प्रकाशं सरवकार्य पर्ति रजःकार्यं मोहमेव तमःकायमित्येतानि द्रष्ट सम्ष्त्तानि सम्यग्विषयमावेनोदभतानि मम तामसः प्रत्ययो नत. स्तेनाहं महस्तथा राजसी प््त्तिममोश्न्ना दुःखाल्िका तेनाहं रजसा प्रवर्तितः भचाङितः स्परूपात्कषटं मम वतते योऽयं मस्स्वरूपावस्थानार्ुञ्चस्तथा साच्चिको गुणः प्रकाशात्मा बां किवरकरित्षमापदयन्सुखे सञ्जयन्वध्नातीति तानि दरेष्टयसम्य्द क्षि्वेन तदेनं गुणातीतो द्रष्ट संप्रहृततानि यथा सास्वि- कादिपुरुषः साच्चिकादिकायांण्यात्मानं प्रति पभरकाश्य निद्रत्तानि काङ्क्षति तथा गुणातीतो निषटत्तानि काङ्क्षतीत्ययः एतन्न परपरस्यक्षं सिङ्ग रर तर्हि स्वात्ममत्यक्षत्वादात्मविषयमेवेतद्धक्षणम्‌ न॒हि स्वात्मविषयं द्रषपाकाङ्स्ता वा परः पश्यति २२॥

अबेदानीं गुणातीतः किमाचार इति प्रश्नस्य परतिवचनपाई-

२१२ श्रीपद्धगवद्रीता- [भुदशोऽध्यायः)

[न

उदासीनवदाक्षीनो गुणेर्यो विचाल्यते

१... [क गृणा वतन्ते इत्यव साअतिष्ठात नेङ्गते २२॥ उदासीनवद्थोदासीना कस्यचित्पक्षं भजते तथाऽयं गणातीत-. = ^ | [8 (३ त्वोपायमार्गेऽवस्थिन आसीन आस्मविहरुणयेः संन्यासी विचार्यते विवेकद शनावस्थातः तदेतत्सफुटी करोति गुणाः कायेकरणविषयाका- रपरिणता अन्योन्यस्मिन्वतेन्त इति योऽवतिष्ठति दन्दोभङ्कभयात्परस्मपदभ- योगः योऽनुतिष्टनीति वा पाठान्तरम्‌ नेङ्गते चति स्वरूपावस्थ एव [+ ¢ भवतात्यथः | २३॥ ्िच-- समदुःखसुखः स्वस्थः समटषएटरमकचनः। (र रधं [| (9 > तुल्याप्रयाप्रिया षारस्तुत्यानन्दात्मसस्तुतिः २४॥ समदुःखसुखः समर दुःखसुखे यस्य समदुःखसुखः स्वभ्थः स्व आत्मनि स्थितः प्रसन्नः | समलष्टापकाश्चनो लष चाहमा कश्चन समानि यम्य समलोष्राहमकाश्चनः | तुस्यप्रियापियः भियं चाप्रियं प्रियाभिये तुरम समे यस्य॒ सोऽयं तुस्यप्रियाप्ियः। धीरो धीमान्‌ तुस्यनि- न्दात्पसस्तुतिनिन्दा चाऽऽत्ममस्तुतिथ तुर्ये निन्दात्मसस्तुती यस्य यतेः तस्यनिन्दात्मसस्तुतिः २४॥ गिच-- ववै तहं ^ [> ~ मानापमानयोस्तुत्यस्तुल्यो मित्रारिपक्षयोः [न [4 न, उर सवारम्मोपरित्यागी गणातीतः उच्यते २५ मानापमानयोस्तुर्यः समो निकारः तुर्या मित्रारिपक्षयोः, यश्प्यु- दासीना भवान्ति केचित्स्वाभिपरायेण तयाऽपि पराभिप्रायेण मित्रारिपक्षयोरिव भवन्तीति तुल्यो मित्रारिपक्षयोरित्याह सवौरम्भपरित्यागी दृष्टदृष्टाथौनि कमोण्यारम्भन्त इत्यारम्भाः सवरौ नारम्भान्परित्यक्तं शीलमस्येति सवौरम्भपरि- त्यागी देहधारणमातनिमित्तव्यतिरेकेण सवेकमेपरित्यागीत्यथैः गुणातीतः उच्यते | उदासीनवदित्यादि गुणातीतः उच्यत इत्येतदन्तमक्तं यावश्र-

क. व. ञ्च. ध्यररः।

[षलुर्शोऽभ्यायः) श्रीमच्छाकरभाप्यसमेना २१३

त्न साध्यं ताचत्संन्यासिन।ऽनुष्टेय गुणातीतत्साधनं ममुक्षोः स्थिरीभूतं तु

स्वुसवद् सद्रणातातस्य यतदछक्षण भवताते २५॥ अधुना कथं त्रीन्गुणानतिवतेत इति प्रश्नस्य प्रतिवचनमाह-- 1 [क [ब मां योऽव्यभिचारेण भक्तियोगेन सेवते [4 ककन [ग = गुणान्समतीत्येतान्बह्मभृयाय कल्पते २६ मां चेश्वरं नारायणं सवभुतहृदयाभितं यो यतति; कभ बाऽन्यमिचारेण कदाचिद्यो व्यभिचरति भक्तियोगेन भजनं भाक्तः संव योगस्नेन भक्तियो- गेन सेवते स॒गुणान्समतीत्यतान्यथोक्तन््रह्ममूयाय भवनं मूयो ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कर्पते समर्था मवर्वत्यथेः २६॥

कुत एतदित्युच्यते-- ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याग्ययस्य च। शाश्वतस्य धर्मस्य सुखस्येकान्तिकस्य २७॥ इति श्रीमहाभारते इतसाहर्यां संहितायां प्रेयासक्यां भीप्म- पद्राण श्राभगवद्रातासपानपत्म ब्रह्यावद्यार्या याोगशस

श्रीदृष्णाजञनसंवादे गुणत्रयविभागयोगो नाम चतुदशोऽध्यायः १४

ब्रह्मणः परमासन हि यस्मास्मातिष्ठां प्रतितिष्ठस्यास्मिन्निति प्रतिष्ठं प्रत्यगात्मा काटशस्य ब्रह्मणोऽमृतस्याबिनाङिनाऽन्ययस्याविकारिणः शाश्व- तस्य नित्यस्य धममस्य ्ानयोगधमग्राप्यस्य स॒ खस्याऽऽनन्द्रूपस्यकान्तिक- स्याव्याभचारणः | अमृतादिस्वमावस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठ सम्यम्ना- नेन परमात्मतया निशीयते। तदेतद्रह्मभयाय करपन इत्युक्तम्‌ यया चेश्वरशष- क्त्या भक्तानुग्रहादि प्रयोजनाय ब्रह्म प्रतिष्ठ प्रवतेते सा शक्तित्रह्मवाहं शक्तिशाक्त- मतारनन्यत्वादित्यमिपरायः | अथवा ब्रह्मशब्दवार्यत्वात्सपिकरपकं ब्रह्म तस्य

(9. $.

ब्रह्मणा नििर्कस्पकोऽदमेव नान्यः प्रतिषटऽऽध्रयः। कवश्षटस्यामरतस्यापरणध.

श्ये. घ. छ. ङ्च. "वति। ख. घ. छ. स्य पर्भज्ञानस्यस्ञाः व. छ. "कल्योऽ हभवाच्य; प° |

२१४ शीमद्धगवटरीता- [ पश्चदशोऽष्यायः 1]

कस्याव्ययस्य व्ययरहितस्य किंच शाश्वतस्य नित्यस्य धर्मस्य हननि- छक्षणस्य सुखस्य तसनितस्येकान्तिकस्यै कान्तनियतस्य मतिष्ठाऽहमिति वतेते २७॥ इति श्रीमत्परमहसपारित्ाजकाचायगोविन्दमगवत्पूञ्यपादिप्यश्रीमच्छरकर- मगत्रतः कृतौ श्रीभगवद्रीतामाष्ये गुणत्रयविभागयोगो नाम चतुर्दशोऽभ्यायः १४

अथ पञ्चदशोऽध्यायः |

यस्मान्मदधीनं कपरंणां कमफल ज्ञानिनां ज्ञानफरुमतो भक्तियांगेन मां ये सेवन्ते ते मस्रसादाज्ज्ानत्रापचक्रमण गुणातीता मोक्षं गच्छन्ति क्रमु वक्त व्यमात्मनस्तस्वमेव समभ्यग्विजानन्त इत्यतो भगव्रानजुनेनपृष्टमप्यारमनस्तच्वं विवध्ुरुवाच - उष्वेमूरमित्या।दे तत्र बाबद्रक्तरूपककरपनया वेराग्यतोः ससारस्वरूपं बणेयति विरक्तस्य हि ससाराद्धगवत्त्छक्गानेऽधिकारो नान्वस्येति- श्रीभगवानुवाच-- उष्वंमृलमधःशाखमश्वत्थं प्राहुरव्ययम्‌ न्दांसि यस्य पर्णानि यस्तं वेद स॒ वेदवित्‌ ॥१॥ उध्वमूरं कालतः सूकष्मत्वात्कारणत्वाज्नित्यस्वान्मदच्वाचोध्वेमुच्यते ब्रह्मा व्यक्तमायश्ञक्तिमसम्परमस्येति सोऽयं संसारदक्ष उ्वमूलः श्रुतेश्र- उ्वेमृोऽवौक्छाखः ' इति पुराणे च--“ अव्यक्तमुखपर मवस्तस्यैबानुग्रहो स्थितः बुद्धिस्कन्धमयगरैतर इन्दरियान्तरकोटरः प्रहाभूतेविश्षाखश्च विषयः पत्रव्रास्तभा धम।धमेसुपुष्पश्च सुखदुःखफलोदयः आजीव्यः स्रभूतानां ब्रहमद्रक्षः सनातनः एत्‌द्रह्यवनं चब ब्रह्माऽऽचरति नित्यक्ञः एतच्छवा भिता ज्ञानेन परमासिना। ततश्वाऽऽत्पराति पर्य यस्मान्नाऽऽवतेते पुनः ' इत्यादि

१९.घ. छ. द्ध, प्राभिनां ९१, सल, “न्यथेति। घ. घ. च, शश्वामरतां प्रा ।॥ क. तस्मा°।

[पश्चदशोऽभ्यायः] श्रीमच्छांकरभाष्यसमेनां २१५

तमूष्वमूटं ससारमायामये दृक्षमधःराखं महदहकारतन्पातरादयः श्राला इवास्याधो भवन्ताति सोऽयमधःशाखस्तमधःशाखं श्वोऽपि स्थातेत्यश्वत्थस्तं क्षणप्रध्वं्रिनमश्वत्थं प्राहुः कथयानि | अन्ययं संसारमायामयमनादिकाल्मह- त्त्वारेसोऽयं संसारवृक्षोऽन्वयोऽनाच्नन्तदेहादिसंतानाभ्रयो हि सुभसिद्धस्त- मन्ययम्‌ तस्येव संसारकषस्येदमन्यद्विशेषणं छन्दां कषे छादनाहम्यजुःब्रामल- षणानि यस्य संसारवृक्षस्य पणोनीव पणौनि यथा वृक्षस्य परिरक्षणा्थानि पणानि तथा वेदाः संसारवृश्षपरिरक्षणाया धर्षाधमेतद्धेतुफलमकादनाय- त्वात्‌ यथाव्याख्यातं ससारवृकषं समूखं यस्तं वेद वेद िदरद यैविदित्यषः नहि ससारनृकषादस्मात्समूलाल्ञेयोऽन्धोऽणमात्रोऽण्यवरिष्टोऽस्त्यतः सवेह; यो वेदायैतरिदीति समूलवृ्ष जञाने स्तोति

तस्येव संसारव्स्याप्राऽवयवक्ररपनोच्यते--

अधश्वर्ध्वं परसृत।स्तस्य शाखा गुणभवृद्धा विषयप्रवालाः

अधश्च मृलान्यनुषततानि कमानुवन्धीनि मनुष्यलोके

अधो मनुष्यादिभ्यो यावस्स्थाव्ररमूध्वं यावद्रद्या क्श्वसजो धमे इत्ये तदन्तं यथाकमे यथाश्रुतं ज्ञानकपफलानि तस्य वृक्षस्य शाखा इव शाखाः मताः प्रगता गुण्हद्धा गुणः सत्छरजस्वमोभिः प्रदाः स्थुटीकृता उपादा नमभूतेविषयमवाखा विषयाः शब्दादयः भरबाला इव देदादिकमेफटेभ्यः शाख भ्योऽङ्ककुरी भवन्तीव तेन विपयन्रवाराः शाखाः संसारवृक्षस्य परममलमुपा- दानं कारणं पृवेमुक्तमयेदुान। कमेफलटजनितरागद्रेषादिवासना मलानीव धम।- धममवृक्तिकारणान्यवान्तरभावीनि तान्यधथ देहदरपेक्षया मूलान्यनुसंततान्य- लुभविष्टानि कमातुबन्धीनि कमं धम।धमलक्षणमनुबन्धः पशचाद्ध वी येषामृदृभू तिमनुभवतीति तानि कमौनुबन्धीनि मनुष्यलोके विशेषतोऽत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः २॥

~ -- ----- - ~ --- --- - ---- ------ ---- --------- -----~~----

१७, "निति भुतिवाद्‌। अ! २. 8, दवार

२१६ श्रीमद्धगवद्रीता- (पञ्चदशोऽध्यायः)

यस्त्वयं बणितः संसारवृक्षः- रममस्येह तथो पलयते =. [^> (कण्द्‌ + नान्ता चाऽदनं सप्रतिष्ठा अश्वत्थमेनं सुविरूढमूल मसङ्गशचेण टेन च्छिला ॥३॥

रूपमस्येह यथा वणितं तथा नगोपलभ्यते सवप्रमरीच्युदकमायागन्धवै- नगरसमत्वादृदृषटनष्टस्वरूपे हि इत्यत एव नान्तो पयेन्तो निष्ठा समा- पवां विद्यते | तथा चाऽऽदिरित आरभ्यायं प्रत्त इति केनचिद्भम्यते संमतिषटठ स्थितिमध्यमस्य केनचिदुपलभ्यते अश्वत्थमेनं यथोक्तं सुविरूढमूलं सुषु विरूढानि तरिरोहं गतानि मूल्यानि यस्य तमेनं सुविरूढमूलम- सद्घशसरेणासङ्गः पूत्रवित्तलोकपणादिभ्यो व्युत्थानं तनासद्घश्ेण ददन परमात्माभियुख्यनिश्चयदृदीकरतेन पुनःपुनविवेकाभ्यासाइमानिषितेन च्छा संसारवक्षं सग्रीजमुद्धत्य ३॥

ततः पदं तत्परिमा्गितम्यं यस्मिन्गता निवत॑न्ति भयः।

तमेव चाऽऽयं पुरुषं प्रपये यतः प्रवृत्तिः प्रसृता पुराणी ४॥ तत इति ततः पर्चात्पद्‌ं वैष्णवं तत्परिमामिंतन्यं परिमागणमन्वेषणं [३ ^ (4 ~ (~ (~ ९५. ्ातव्यमित्यथैः यस्मिन्पदे गताः प्रविष्ट निवतैन्ति नाऽऽबतेन्ते भूयः पुनः संसाराय कथ परिमाभितव्यभित्याह तमेव यः पदशब्द नोक्त आश्मादौ भवं पुरुषं प्रपद्य इत्येवं परमाितव्यं तच्छरणतयेत्यथे; कोऽसौ पुरुष इत्यु- च्यते यतो यस्मात्परुपत्संसारमायादक्षमात्तः प्रष्ता निःखमैन्द्रनालिकादिव प्राया पुराणी चिरंतनी ४॥ कथंमूतास्तत्पदं गच्छन्तीत्युच्यते-- ~ धि [+ न्मानमाह्य जतसङ्गदाषा अध्यात्मानित्या विनिवृत्तकामाः [क ०9 जे दमकाः सुखदुःखसंज्ञै गर 1 च्छन्त्यमृहढा; पदुमव्यय तत्‌ ५॥

(पश्चदशोध्याबेः] भ्रीमच्छांकरभाप्यसमेवा २१७

निमोनमोहा मानश्च मोहच मानमोहौ तौ निर्गतौ येभ्यस्ते निमौनमोहा मानमोहवजिता जितसङ्खदोषाः सङ्गः एव दाषः सङ्घदोषा जितः सङ्कदोषो येस्त्रे जितसङ्कदोषा अध्यात्मनित्याः परमास्मस्वरूपालोचननिस्यास्तत्परा विमैवृत्तकामा धिङ्षतो निर्खेपेन निवृत्ताः कामा येषां ते विनिवृत्तकामा यतयः सन्यासिनो ददः भियामियादिमिर्िमुक्ताः सुखदुःखसेज्ञः परित्यक्ता गच्छन्त्य- मूढ मोहनजिताः पदमव्ययं तच्थोक्कम्‌ ५॥

तदेब पदं दुनविरिष्यते-- तद्भासयते सूषा शशाङ्को पवकः यद्रत्वा निवतन्ते तद्धाम परमं मम॥६॥

तद्धाभति स्यबरहितेन धासन संवन्धः | धाम तेजोरूपे पद्‌ भासयते मय॑ आदित्यः सवावभासनशक्तिमच््रेऽपि सति तथा शाङ्करं पावक, ना्निरपि यद्धाम देष्णं पद्‌ गत्वा प्राप्य गिवतेन्ते यच म॒योदिनं भास यते तद्धाम पदं परमं मव व्रष्णोः॥

यद्वत्वा ॒निवतेन्त इत्युक्तम्‌ ननु सव हि गतिरागत्यन्ता संयोगा विभयोगान्ता इति हि मरसिद्धं कयमुच्यते तद्धामगतानां नास्ति निवृत्तिरिति, शुणु तत्र कारणम्‌ - न्द $ [+ सक ® ममवारा ज।वल।कं क्ूतः सनातनः मनः षषठानीन्धिपाणि प्रूतिस्थानि कषति

ममैवं परमास्पने)ऽशो भगोऽवयव एकदेश इत्यनन्तरं जीवलोक जीवानां लोके संसार्‌ जीवभूतो भाक्ता करवति प्रसिद्धः सनातनः यथा जटमूयेकः - मू्ासि जलनिमित्तापाये सूयमेव गत्वा निवनेते तयाऽयपप्मकञस्तनेवाऽऽ- ` स्परना संगच्छ्येवमव यथावा घराद्चपाधिपरिच्छिन्ो घटाकाश आकाशांशः सन्धटादिनिभित्तापाय आकरां पराप्य निवतत इत्येवमत उपपन्नमुक्तं यद्भत्वा निवतैन्त इति निरवयवस्य परमात्मनः कुतोऽ्यव एकदेशऽश :ति साध्यत्वे विनाक्ञपरसङ्कोऽवयवविभागात्‌ नेष दोपोऽविद्याढरतोपाभिपरि च्छिन्न एकदे शे)ऽद्च इब कल्पितो यतः। दर्दितश्चायमथः क्षेत्राध्याये विस्तरश्ः।

१स.ध. क्ष. $ ६०।२६, तने ३१. मेतद्ध्‌।। ९९

२१८ श्रीमद्धगवद्रीता- [पश्वदशषोऽध्यायः]

जीवो मद॑शत्मेन करिपतः कथं संसरल्युत््रामति चेत्युच्यते मनःषष्टानी- द्दियाणि श्रोत्रादीनि रृतिस्थानि स्वस्थाने कणेक्ष्डुस्यादो प्रकृतो स्थितानि कषेत्याकषति कस्पिन्काटे- शरीरं यदवाभोति यच्प्युत्करामतीश्वरः ग्रही खेतानि संयाति वायुगंन्धानिवाऽऽशयात्‌ < यश्चापि य्दा चाप्युकरामतीन्वरो देहादिसं्रातस्वामी जीवस्तदा कपैतीति शछछोकस्य द्वितीयपादोऽवश्ातरायम्येन संवध्यते यदा पूत्रस्माच्छरीरा- च्छरीरान्तरमामोति तदा गृहीलतानि मनःषष्ठानीन्दियाणि स्याति सम्यग्या- ति गच्छति किमिवेत्याह वायुः पवनो गन्धानिबाऽऽद्चयातपुष्पादेः < कानि पुनस्तानीति- श्रोत्रं चक्रः स्पशनं रसनं प्राणमेव अधष्ठाय मनश्चाय विषयानुपरस्वत

श्रत्रे चेष्षुः स्पश्रन त्व।गाद्धय रसन घाणमव मनत षटु प्रत्यकाम. ्द्रयण सहाधिषठय दहस्या वपयाञ्श्रन्दादातुपसवत्‌ एवं देहगतं देहा्‌-- उत्कर(मन्त स्थितं वाऽपि भुञ्जानं षा गुणान्वितम्‌ विमूढा नानुपश्यन्ति पश्यनिति ज्ञानचक्षषः १० उत्क्रामन्त्‌ पारत्यजन्त दह पूत्रापात्त स्थित वा दह तन्त भञ्ञान नबा श्ष्टद्‌। श्राप ममान गणान्वत सुखटदुःखमहमख्यगृणर्‌।म्वतमनुगत सयुक्त मित्यथेः पव मृतपप्यनपत्यन्तदशनमगाचरपाप्र विमूढा टषटादष्बिषयभोगबखाः दषएचत्‌स्तयाऽनक्षा बूटा नानुपर्यन्त्यहा कष्ट वतत इत्यनुक्राश्त ममः न्‌ यतु पनः प्रमाणजानतङ्ञानचेक्चुषसष एन प्र्यान्त ज्ञानचक्षुष। विवि क्तदृए्टय इत्यथः १० केचिनु-- मतन्तो योगिनश्वेनं पश्यन्त्यासन्थवेस्थितम्‌ यतन्तोऽप्यतात्मानो नैनं पश्यन्त्यचेतसः ११

3. “न जिह्नः प्रा ठ. "हेमु

[पश्चदृरोऽध्यायः] श्रीमच्छांकरमाभ्पसमेता २१९

यतन्तः मयत्नं कुबेन्तो योगिनश्च समादितचित्ता एन भकृतमात्मानं पएष्य- न्त्ययमहमस्मीलुपरटमन्त आत्मनि स्वस्यां बुद्धाववस्थितं यतन्तोऽपि ्ास्रादि भरमाणेरृतातमानोऽसंस्कृतातमानस्तपसेन्द्रियजयेन दुश्चरितादनुपरता अश्षा- न्तदपात्मानः मयतनं कुषैन्तोऽपि नैनं पश्यन्त्यचेतसोऽनिवेकिनः ११

यत्पदं सवैस्यावभाद्धकमप्यग्न्यादित्यादिकं ज्योतिनावमासयते यत्पाप्रा् मुधुक्षवः पनः संसाराभिमुखा निषतेन्ते यस्य पदस्योपाधिभेदमन्‌ विधी- यमाना जीवा घटाकाज्ञादय इवाऽऽकाञ्चस्थांशास्तस्य पदस्य सवोत्मत्व सवे- व्यवहारास्पदत्वे विवक्षुतुभिः श्टोकविभतिसक्षिपमाई मगवान्‌--

दादित्यगतं तेजो जगद्ध।सयतेऽखिलम्‌

यच्चन्द्मास यद्धाप्रा तत्तजा वाद्ध मामकम्‌ १२॥

यद्‌।दित्यगतमादित्बाश्रयं तत्तेमो दीपिः प्रकाशो नगद्धासयते प्रका- शयत्यखिं समस्तं यच्चन्द्रमसि शशभृति तेजोऽवभासकं वतेते यज्वानौ हुतवहे तत्तेजो विद्धि विजानीहि मामकं मदीयं मम विष्णोस्तञ्ज्यातिः | अथवा यद्‌- दित्यगतं तेजज्ैतन्यात्मकं उयोतिय॑चन्द्रमसि यच्चभ्नौ तत्तेजो विद्ध मामकं मदीयं मम विष्णोप्तञन्योतिः ननु स्थावरेषु जङ्गमेषु तत्समानं चैतन्या- त्मकं ज्योतिस्ततन कथमिदं विरेषणं यद्‌दित्यगतामित्यादि नैष दोषः षचवा- पिक्यादाधेक्योपपत्तः आदित्यादिषु हि सक्वमत्यन्तप्रकाश्ञमत्यन्तभास्वर- मतस्तत्रैवाऽऽविस्तरां ज्योतिरिति तद्िशिष्यते, तु तत्रव तदधिकभिति। यथा हि रोके तुस्येऽपि ्ुखसंस्थाने काषटकु्यादां मृखमाविभवत्याद्श्ादं तु स्वच्छे स्वच्छतरे तारतम्यनाऽऽवभवाते तद्र १२॥

किंच-- गामाविश्य भृतानि धारयाम्भहमोजसा पुष्णामि पौषधीः स्वी: सोमो श्रुत्वा रसात्मकः १३

गां पृथिवीमाविश्य परविश्य धारसापि भरूनानि नगदहमोनसा बेन यद्बलं कामरागविवजितमेश्वरं जगद्विधारणाय पथिव्यां प्रविष्टं येन गुं पृथिवी नाधः पतति विदीयते तथा मन्त्रवणेः--4 येन

२२० भरीमद्धगब्र्रीगा- [ ष्ठदरोऽश्याधः ]

्नस्प्रा पृथिवी दृढा» इति ^ स॒ दाधार पृथिवीम्‌ ' इत्यादिश। अतो गामाक्िदेय भरृतानि चराचराणि धारयामीति युक्तमुक्तम्‌ भरिच पृथिव्यां जाता ओपधीः सम त्रौहियवाव्राः पुष्णामि पुष्टिमती रसस्वादुमीश् करोमि सोमो भत्वा रसात्मकः सोपः सवेरसात्मक्रो रसस्वभावः सरवरसाना- माकरः सोपः टि सवां ओषधीः स्वात्मरसानुपवेशन पुष्णाति १३

किच-- अहं वैश्वानरो शृत्वा पराणिनां देहमाभितः पराणापानस्तमायुक्तः पचाम्यन्नं चतुर्विधम्‌ १४

अहमेत वैश्वानर उद्रस्योऽतिभूतवा ““ अयम्निैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पस्यते? इत्यादिशरुतेवैशवानरः सन्माणिनां प्राणवतां देहमाभितः पविष्ट प्राणापानसमायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पक्ति करोषि चतुपिधं चतुष्पकारमन्नमश्नं भ)ञयं भक्ष्यं चोष्यं ष्यं भोक्ता वैश्वानरोऽभिरभो- ज्यमन्नं सोमस्तदेतदुभयमग्रीपोमां सवेमिति पर्यतोऽन्नदोषेपो भवति।। १४॥

कच

सव॑स्य चाहं हदि संनिवि्ठ

[1

मत्तः स्मृतिज्ञानमपोहनं [न नहे वेदेश्च सर्वैरहमेव वेयो

9

वेदान्तदृद्रदावद्व चाहम्‌ १५॥

सवस्य प्रागजातस्याहमारमा सन्हादे बद्धां सनिबेषोऽतो पत्त आनः सवेमाणिनां स्मृतिज्ञानं तद्पोहनं येषां पुण्यकर्मेणां पुण्यकमानुरोधेन ज्ञानस्मृती भवतस्तथा पापकरभिणां पापक्रमोनुरूपेण स्मृतिज्ञानयोरपोह्नं चापा- यनमपगमनं वेदथ समरहमेतर परमात्मा वेद्यो वेदिन्यो बेदान्तढृदरेदान्ता- येसंमदायङरदित्यथेः वेद विद्रेदायत्रिदेव चाहम्‌ १५

भगवत रई्वरस्य नारायणारूयस्य वरिभतिसंक्षेप रक्तो वरिरिषटोपाधि- कृतो यदादित्यगतं तेज इत्यादिना, अथाधुना तस्यैव प्षरक्षरोपाधे-

प्रनिभक्ततया निरुपाधिकस्य केवछस्य सवरूपनिदिंधारयिषयोन्लरष्छोका

[पशचदशोऽध्यायः] श्रीमच्छांकरमाष्यसनेता २९१

1

आरभ्यन्ते तग्र सर्मेवातीतानागतनन्तराध्यायाथजाते निधा रश्ी- कृत्याऽऽद द्वाविमा पुरुषा कक क्षरश्चाक्षर एव च|

[ॐ

क्षरः सवे।णे प्रतानि कृटस्था क्षर उच्यते १६

द्राबिमौ पृथग्राशीकृनौ पुरूपाति्य॒च्येते लोके संसारे क्षरश्च क्षरतीति प्रो विनाश्येको राशिरपरः पुरुषोऽक्षरस्तद्विपरीतो भगवतो मायाशक्ति प्षराख्यस्य पुरुषस्योत्पत्तिवी जमनेकसंसारिजन्तुकामकमोदिसस्काराभ्रयोऽक्षरः पुरुष उच्यते को पुरुषावित्याह स्वयमेव भगवान्क्षरः सवोणि भृतानि सपरस्तं विक।रजातभित्यथेः कूटस्थः कूटो राकी राक्शिरिव स्थितः, अथवा कटो माया वञ्चना जिह्यता कुटिलतेति पयायाः, अनेकमायादिपरकारेण स्थितः कूटस्थः सेसारवीजानन्त्यान्न क्षरतीत्यक्षर उच्यते १६ आभ्यां क्षराक्षराभ्यां विलक्षणः प्तराक्षरोपाधिदरयदेषेणस्ृष्टो नित्यश्चुद्धबु-

द्मुक्तस्वभावः--

उत्तमः पुरुषरखन्यः परमास्मेव्युदाहतः

यो टोकत्रयमाविश्य विभत्येष्यय ईश्वरः १७

उत्तप उत्कृष्टतमः पुरुषस्त्वन्योऽत्यन्तविरक्षण आभ्यां परमात्मेति परम- असौ देहाच्रविद्याकृतात्मभ्य आत्मा सवभूतानां परत्यक्चेतन इत्यतः परमा- स्मे्युदाहृत उक्तो वेदान्तेषु एव विदष्यते यो लोकत्रयं भूभुवःस्वराख्यं स्वकीयया वचेतन्यबलङ्क्त्याऽऽविश्य मविश्य विभातं स्वरूपसद्धावमात्रेण बिभति धारयत्यग्ययो नास्य व्ययो प्रित इत्यग्यय इ्वरः सवेजनो नाराय- णार्य ईशनशीलः १७॥ यथानग्याख्यातस्येश्वरस्य पृरूषोत्तम इत्येतन्नाम ॒प्रशिद्ध तस्य नाप- निवेचनमसिद्धथाऽथवक्वं नाम्नो दशयन्निरतिशमोऽहमौ श्वर इत्यात्मानं दश्च यति भगवान्‌. यस्माल्षरमतीतोऽहमक्षरादपि चोत्तमः अतोऽस्मि रोके वेदे प्रथितः पुरुषोत्तमः १८ यस्मातक्षरमतीतोऽं सं सारमायावक्षमश्वत्याख्यमतिक्रान्तो ऽहमक्षरादापि संसा- रवृक्षवीजभुतादपि चोत्तम उरृषटतम उध्वेतमो वाऽतः क्षरा्षराभ्यामुत्तमलरा-

१, छ. तताध्याः रक, छ, 'तिद्धार्थः।

२२९ भीमद्धगवहीता- (पञ्चदशोऽध्यायः)

दस्म भवामि रोके वेदे प्रथितः पररूयातः पुरुषोत्तम इत्येवं मां मक्तनना विदुः कवयः काव्यादिषु चेदं नाम निबध्नन्ति पुरुषोत्तम इत्यनेनाभिधानेना- भिगरणन्ति १८ अथेदार्न। यथानिरुक्तमातानं यो वेद तस्येदं फटघुच्यते-- यो मामेवमसमृढो जानाति पुरुषोत्तमम्‌ सव॑विद्धजति मां सर्वभावेन भारत १९

यो मापीश्वरं यथोक्तविरेषणमेवरं यथोक्तेन ब्रकारेणासंमृढः संमोह्व-

जितः सञ्जानत्ययमहपस्मीति पुरषोत्तम सवेवित्सवातमन। सवं वेत्तीति सवेज्ञः

सवेभृतस्थ भजति मां सवभा्रेन सर्वीत्मचित्ततया हे भारत १९॥ अस्मिन्नध्याये भगवत्त्ज्गानं मोक्षफएरबुक्त्वाऽयेदानं तत्स्तौति--

इति गृद्यतमं शाख्मिदमुक्तं मयाऽनघ

एतद्बृदुध्वा बद्धमान्स्पालव्छृतदत्यश्च भारत २०

41

इति श्रीमहामारते शतसादस्यां संहितायां बंयसक्यां भौीष्मप- वेगि श्रीमद्धगवद्रीतासपनिषत्सु ब्रह्मधिद्यायां योगशास्न श्रीएृष्णाजुनसवादे पुरुषोत्तमयोगो नाम पञ्चदश्चाऽध्यायः १५॥

इत्येतटरह्यतमं गोप्यतपमर्यन्तरहस्यमित्येतत्‌ किं तच्छाञ्चम्‌ यथपि गीताख्यं समर शाद्धमुच्यते तथाऽप्ययमेकध्याय इह शाचमित्युच्यते स्तुत्यर्थं प्रकरणात्‌ सर्वो हि गीताशा्नार्थोऽस्मिन्नध्याये समासेनोक्तो केवलं, सक्च वेदाथ इह परिसमप्नो यस्तं वेद॒ बेदधित्‌ ' वेदेश्च सर्वैरहमेव वेधः ' इति चोक्तम्‌ इदगुक्तं कथिते पया देऽनघापाप एतच्छास्ं यथाद्चितार्थ युध्वा वुद्धिमान्स्याद्धवेन्नान्यथा कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन कृतदत्यो विशिषटजन्पपरसूतेन ब्राह्मणेन यतकरतग्ये तत्सत्रं भगवत्तचे विदिते कृते भवेदित्ययेः चान्यथा कव्यं परिसमाप्यते कस्यचिदित्यभिभायः सर्म फ्माखिलं पाये ज्ञाने परिसमाप्यते इति चोक्तम्‌ ‹“पएतद्धि जन्पसापगरयं ब्राह्मणस्य विशेषतः प्राप्यैतत्कृतकृत्यो दि द्विजो भवति नान्यथा " इति मानवं वचनम्‌

[षोडशोऽध्यायः] भ्रीमच्छीकरभाष्यसमेता २९३

यत एतत्परमा्थतत्त्वं मत्तः श्रतबानसि ततः कृतायेस्त्वं भारतेति २० इति श्रीमत्परपहसपरित्रानकाचयैगो विन्दभगवत्पूज्यपाद्िप्यश्चीमच्छेकरभग- वतः कृतौ श्रीमगवद्रीतामाप्ये पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः १९ [ण अथ षोडशोऽध्यायः

[१

देव्यासुरी राक्षसा चेति प्राणिनां प्रकृतयो नवपरेऽध्याये सचितास्तासां विस्तरेण प्रदशेनायाभयं सत््वसंद्धिरित्यादिरध्याय आरभ्यते, तत्र ससारमो- षाय दैवो पकृतिर्निबन्धनायाऽऽसुरी राक्षसौ चेति देव्या आदानाय मदर्नं क्रियत इतरयोः परिषजेनाय-- श्रीभगवानुवाच अभयं सत्वसंशुद्धिज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आवम्‌ १॥ अभयमभीरुता सत्वसंश्ुदधिः सच्वस्यान्तःकरणस्य संव्यवहारेषु परवजन- मायानृतादिपरिवजैनं शद्धभामेन व्यवहार इत्यथैः ज्ञानोगग्यवस्थितिज्गीनं श्रासरत अआचाग॑तश्वाऽऽत्मादिपदाथनामवगमोऽवगतानामिन्धियाश्पसंहारेगेका- ग्रतया स्वात्मसंत्रे्यतापादनं योगस्तयोज्ञानयोगयोव्ये स्थिर व्यवस्थानं तश्िष्ठ तेषा प्रधाना दैवी साच्तिकी सेपत्‌ यत्र येषामधिकृतानां याग्रकृतिः संभवति साच्िकी सोच्यते दानं यथाङ्कि संविभागोऽन्नादीनां) दमथ बाद्यकरणानामुपशभोऽन्तःकरणस्योपशमं शानत वक्ष्यति, य्न भतोऽग्नहे- ज्रादिः, समातं देवयज्ञादिः, स्वाध्याय कऋम्बेदाद्श्ययनमश्र्य, तपो वक्ष्य. माणं शरीरादि, आजंवमूजुतं सवदा किच-- अहिंसा स्थमकरोधसत्यागः शान्तिरेशुनम्‌ द्या प्ूतेष्वलादुप्तं मादेवं हीरचापलम्‌ २॥ अदिसाऽदिसनं प्राणिनां पीौडावजेने, सत्यमप्रियानृत्बनिते अथाभू- ताथैवचनम्‌, अक्रोधः परैराक्रष्टस्यामिहतस्य वा भापतस्य क्रोधस्योपश्च-

१५८५. ४. रमः दाान्तरत१।

११४ श्रीमद्धगवद्रीता- [ षोडशोऽध्यायः |

मन, त्यागः संन्यासः पृ+ दानस्योक्तस्मात्‌ , श्ान्तिरन्तःकरणस्योपक्चमः, अपै- शुनमपिद्युनता परस्य पररम्ध्रपरकरीकरणं वैश्युनं तद भावोऽयदमनं, दया कृषा भूतेषु दुःखितेषु, अलोटुप्त्वमिन्दियाणां विषयसनिधावविक्रिया, मादेवं मृदुताऽ क्रय हीटज्ाः अचापटमसति प्रयोजने वाक्पागिषादादनामन्यापारवि- तृत्वम्‌

किंच-- तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता भवन्ति संपदं दैवीमभिजातस्य भारत ३॥

तेजः भ्रगरभ्य स्णता दीप्निः) क्षमाऽञरु्टस्य ताडितस्य वाऽन्तविक्रि- यानुतपत्तिरुत्पन्नायां विक्रियायां परशमनमक्रोध इत्यवोचाम, इत्य क्षमाया अक्रो धस्य विशेषः, धृतिर्देहेन्रियष्ववसाद्‌ं पर्ेषु तस्य प्रतिपेधकोऽन्तःकरणदत्ति- विशेषो येनोत्तम्मितानि करणानि देहश्च नावर्स।दन्ति, शच द्विविधं मृजल- कृते बाह्यमाभ्यन्तरं मनोबद्धयोनमेटः मायारागादिकाङ्ष्यामाव एवं द्विविधं शौचम्‌ , अद्रोहः परजियांसाभावोऽदिसनं, नातिमानिताऽत्य्थं मानोऽतिमानः यस्य विद्यते सोऽतिमानी तद्धाबोऽतिमानिता तदमाषो नातिमानिताऽऽत्मनः पूज्यतातिश्यभावनामाव इत्ययः भवन्त्यभयादीन्यतदन्तानि संपदमभिजा- तस्य कित्रिरिष्टं स्पदं द्वी देवानां सपदमभिरक््य जातस्य देवविभूत्य- हस्य भावकरयाणस्यत्यथा हे भारत ३॥

अथेदानीमासुरी संपदुर्यते-- दम्भो दर्पोऽतिमानश्च कोथः पारुष्यमेव अज्ञानं चािजातस्य पाथं संपदमासुरीम्‌ ४॥ दम्भो धमेध्वजित्वम्‌, दर्पो घनस्वननादिनिित्त उत्सकोऽतिमानः पूर्ोक्तः क्रोधश्च, पारुष्यमेव परुषवचनं यथा काणे चक्षुष्मान्‌, विरूपं रूपवान्‌, हीनाभिजनञुत्तमाभिजन इत्यादि अज्ञनं चामिवेकङ्ञानं मिथ्यामस्ययः कतै-

व्याकतेव्यादिविषयममिजातस्य पायं किमभिजातस्येत्याह--असुरणां संप- दासुरी तामभिनातस्येत्यथः ४॥

---------------------- ~ ~~ -- ----- - - -----_ ~~~,

१३. ख, छ, पपञभिमाः |

[षोख्ोऽध्यायः] भ्रीमच्छाकरभाष्यसमेता। २२५

अनयोः सपदोः कायैमुच्यते-

देवी संपदिमोक्षाय निबन्धायाऽऽबुरी मता मा शचः सेपदं देवीमभिजातोऽसि पाण्डव ५॥ देवी स्प्रासा विमोक्षाय संसारबन्धनात्‌ , निबन्धाय नियतो बन्धो

निबन्पस्तद्येमासुरौ संपन्मताऽभिमरेता तथा राक्षसी तरैवमुक्तेऽ्नस्यान्तगैते मवरं किमहृप्रातुरसषद्युक्तः $ वा देवसंपशरक्त इत्ये्रमाटोचनारूपमारक्ष्या ऽऽह भगवान्मा हवः शकं मा कप; सपद देवीमभिजातोऽस्यभिरक्ष्य जातोऽसि भाविकरयःणस्त्वमतीत्यर्थो हे पाण्डव ५॥

दरो भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव

देवो विस्तरशः परोक्त भासुरं पाथ मे शृणु ॥६॥

भरतेति द्र दविसरूयाक। भूततर्गा भूतानां मनुष्याणां सगो खृष्टौ मूनसम। छज्येते इति सरग भूतान्येव सृज्यमानानि पेवातुरसपत्ुक्तानि द्भ भूतसग।- वित्युच्येते "द्रया प्राजापत्या देवाश्रासुराश्चः' इति श्रुतेः क्रऽस्मिन्ससार

इयथः सर्वषां द्वविध्योपपक्तैः कौ तौ भूतसगोवितयुच्येते प्दृतावेव दैव आसुर एव उक्तयोरेव पुनरनुव्रादे भयाजनमाह देवे भनसर्गेऽभयं सच्च सेशु्धिरित्यादिना विस्तरशो विस्तरपकरैः भक्तः कथितो त्वासुरो विम्त- रशोऽतस्तत्परिवर्जनाथंमासुरं पायं मे भम वचनादुच्यमान विस्तरशः ब्रणपव- परय

आशधयायपारसमाप्रासुर स्पत्प्राणवङ्शषणलन प्रदुर्यतं प्रत्यक्ष।करणन्‌ शवंयत्‌ऽस्याः; पारतरजन कतुप(त--

प्रवृत्ति निवृत्ति जना विहुरासुगः। शोचं नापि चाचारो सत्रं तेषु वियते ७॥ पटा मयर्तनं यस्मन्पुरुषायसाधने कत्पे प्र्टततिस्तां निषि तद्वि. परीतां यस्मादनथेहेतोनिवर्िव्यं सा निततस्तां जना आसुरा व्रिदुनं जानन्ति | केवलं पर्त्तिनिटत्तं एव विदु शौच नापि चाऽप्वारोन सत्यं तेषु विध्ते। अश्च अनाचारा मायाविनेऽनृतवादिनो छ्ासुराः ७॥ ९९

२२६ भ्रीमद्धगषद्रीद्म- ` [षोडशोऽध्यायः]

फिच- अ्तत्यमप्रतिष्ठ ते जगदाहुरनीश्वरम्‌ अपरस्परसंभतं किमन्यत्कामहतकम्‌ < असत्य यथा वयमनूतप्रायास्तयद्‌ जगतसर्वैमसत्यमपतिष्ठ नास्य धमा. धर्मौ प्रतिष्टाऽतोऽप्रतिषठं चेति आसुरा जना नगदाह्ुरनीश्वरं धमौधमे- सन्यपक्षकाऽस्य श्रासतश्वरा वदयत इत्यताऽनाश्वर्‌ जनगदाहः कि चापरस्पर्‌ संभूतं कामपयुक्तयोः सीपुरुषयोरन्योन्यसयोगाल्गत्सर्वे संभूतम्‌ किमन्य- त्फ पहतुक कमहतुकमव कामहैतुकं क्िमन्पञ्जगतः कारण कचिद्‌ ध्माधर्मादि कारणान्तरं विते जगतः काम एव प्राणिनां कारणमरिति लेका. यतिकदृष्टिरियम्‌ एतां हष्टिमवष्टश्य नष्टासानोऽत्पवृद्धयः भवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः एतामिति एतां दृष्टिमवष्टभ्य ऽऽध्रित्य नष्रात्मामो नष्टस्वभावा विभरष्टपर- छोकसाधना असरपबुद्धयो विषयविषयाऽद्पैव बुद्धिर्येषां तेऽल्पवुद्धयः भ्रमवन्त्यु ग्रकमाणः क्ररक्माणां हसात्मकाः क्षयाय जगतः प्रभवन्त।ति सबन्धः जगतोऽरिताः शत्रव इत्यथः च~ काममाश्रित्य दुष्पूरं दम्मोमानमदानिताः | महाद्गरहीत्वाऽसद्ग्रहान्पवतेन्तेऽशचित्रताः १०॥ कमपमिच्डाविदचषमान्रत्यावणए्म्य दुष्पूरमरक्यपूरण दम्भमानमदान्िता दम्मत्े मानव पदश्च दम्ममानमद्‌ास्तरान्वता दम्भमानमदप्न्वता माहादाकिव- कत गृहाल्ोपादायासदूप्राहान्चमानश्चयान्मवतेन्ते छोकेऽदयुवित्रता अद्युचीनि व्रतानि येषां तेऽशुचिव्रताः १० किच- चिन्तामपरिमेयां प्रलयान्तामपाभरिताः

~ क.

क(माप्भमपरमा एताव्‌।दततिनाश्चताः ११॥ चिन्तामपरिमेयां चन परिमातुं शक्यते यस्याथिन्ताया इयत्ता साऽ. परिमेया तापपारमेयां प्रयान्तं मरणान्ताययुपाभ्चिता;ः मदा चिन्ता-

= ----- ~ ---- -- - ----- -- - ---- ------ - ++

२६, छ, क्ष, "मम |

[षोडोऽध्यायः] भरीमच्छाकरभाष्यसमेता २२७

प्ते इतेवं कामोपभोगपरमाः काम्यन्त इति कामाः शब्दादयस्तदुपभोग- परमाः, अयमेव परमः पुरुषार्थो यः कामोपभोग इत्येवंनिधितात्मान एताव- दितिनिधिनाः।॥ ११॥

>

आशापाशशतेबेद्धाः कामक्रोधपरायणाः दन्ते कामोगाथमन्यायेनाथसंचयान्‌ १२॥

. आश्शापारेति आशापाश्शतैराशा एव॒ पाशास्तच्छतेराशापाशशतेषेद्धा नियन्तिता; सन्तः समत्र आदृप्यमाणाः, कामक्रोधपरायणाः कामक्रोधौ पर- मयनं पर आश्रयो येषांते कापक्रोधपरायणाः, ईहन्ते चेष्टन्ते कामभोगार्थं काममोगपरयोजनाय धर्माधमन्यायेनार्थसंचयानयेमचयानन्यायेन प्रखापद- रणादिनेत्ययेः १२॥

इटशश्च तेषामभिभायः-- इदमद्य. मया लब्धमिदं प्राप्स्ये मनोरथम्‌ इदमस्तीदमपि मे भविष्यति पुनर्धनम्‌ १३॥ इदं द्रव्यमव्रेदानीं मया टब्धमिद्मन्यसाप्स्ये मनोरथं मनस्तु्टिकरमिदं घास्तीदमपि मे भविष्यत्यागामिने सवत्सरे पुनधेनं तेनाहं धनी विख्यातो भविष्यापि १२३॥ [१ अभो मया हतः शतुहनिष्ये चापरनपि। दवरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी १४ असौ मयेति असौ देवदत्तनामा मघा हतो दुजयः शत्रुः, हनिष्ये चान्या- न्वराकानपराशपि किमेते करिष्यन्ति तपस्विनः स्रथाऽपि नास्ति मत्तरय इश्वरोऽहमहं भोगी सवर॑भकारेण सिद्धोऽहं संपन्नः पुत्रैः पौतरनेष्ठभिनं केवरं मानुषोऽहं बलवान्सुखी चाहमेवन्ये तु भूमिमारायाबतीणाः १४ आढयाऽभिजनवानाश्मि कोऽन्योऽस्ति सदश मया यक्षे दास्पामि मोदिष्य इत्यज्ञानविमोहिताः १५ आढ्य इति आद्यो धनेनाभिजनेनाभिजनवान्सप्तपरुषं श्रोभ्रियलरा- दिसंपन्नस्तेनापि मम ॒तुरयोऽस्ति क्चित्कोऽन्योऽस्ति सद्शस्तुरयों

सख वर छ, क, मव १४५२ घ्न, जन |

२२८ भ्ीमष्रगवरह्ठीता- [षोश्शोऽध्यायः]

मया, किच यक्ष्ये यगेनाप्यन्यानमिमविष्यापि दस्यापि नष्टादिभ्यो मोदिष्ये हं चातिश्चयं प्राप्स्यामीप्येवमक्तानेन विमोहिता अह्खानविभोहितता पिषिधम॑रिषि, कभावपापन्नाः १५

अनेकवित्तविभान्ता मोहजारसमावृताः प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ १६

अनेकेति अनेक चित्तविभ्रान्ता उक्तमकररनेकंधिततैवितिधं भ्रान्ता अने. कचित्तविभ्न्ता मोहनाटसमाद्रृता मोदहोऽकित्रको गानं तदेव जारमिवाऽऽ वरणात्मकत्वात्तेन समानाः मसक्ताः कामभोगेषु तत्रैव निषण्णा; सन्तस्ते- नोपचितकरमपाः पतन्ति नरऽद्युचौ वैतरण्यादौ १६॥

आत्मसंपभामिताः स्तन्धा धनमानमदानिताः यजन्ते नामयकञेसते दम्मेनाविधिपूषैकम्‌ १७

आत्मेति आत्मसंभाविताः सर्षगुणविशिष्ठतयाऽऽस्यमैव सभाव अत्म- संभावितो साधुभिः) स्तन्धा अप्रणतात्मनो धनमानमदान्विता धननिमित्तो मानो मदश्च ताभ्यां धनमानमदाभ्यामन्विता यजन्ते नामयतैनौपमात्रयेसते दम्भेन धमेध्वाजितयाऽविषिपूकं पिहिताद्गेतिकतेव्यतार हितः १७ अहंकारं बले दर्पं कामं कोधं सेभ्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽयसूयकफाः १८ अहमिति अहंकारमहंकरणमहकारो विद्यमानैरविधमनेश्र गुणेरात्मन्य- ध्यारोपितैमिरिष्टमार्मानमहपिति मन्यते सोऽदंकासेऽगिधारूयः कष्टतमः सवे- दोषाणां मूढं सवोनयेषत्तीनां तथा बं पराभिमवनिमिश्तं कामरागान्विवै दप दपे। नाम यस्योद्धवे धमेमतिक्रामति सोऽयमन्तःकरणाश्रयो दाषविशेपः कामं र्यादिविषयं क्रोधमनिष्टनिषयमेतानन्याश्च महतो सेषान्पभिताः पिच ते माभोश्वरमास्परदेदेषु सदेह परदेहेष तद्बुद्धिकमेसाक्षभृतं मां प्रहि षन्तो मच्छासनातिषर्तित्ं षसं कुकेम्तोऽभ्यसूयकाः सन्पागेस्वानां गुणेष्व- सदहमानाः १८

१०.ध.छ.द्य. प्ताः स्व ख. "षः क्षोदीयस्यपि सत्तादौ परति ह्म हरफ्रति हरो दृप्यति दषो रि धर्ममतिक्रामतीत श्रतेः का

[षोडशोऽध्यायः] भीमच्छंकरभाप्यसमेता। १२९.

तानहं हिषतः कररान्संपरेषु नराधमान्‌ क्षिपाम्यजक्षमशभानासुरीप्येव योनिषु १९ तानहमिति तानहं सवौन्सन्मागेपरतिपक्षमृतान्सापुद्रेषेणो द्विषतथ मां रुराम्सं सारेष्ेव नरकसंसरणमार्गेषु नराधमानधमेदोपतरत्छाल्सिपामि परक्षिपाम्य जसं संततपश्चुभानश्ुभकमकारिण आसुरीष्वेव क्रूरकमप्रायामु व्पाप्रसिदादि योनिषु क्षिपाभीत्यनेन संबन्धः १९ आसुरीं योनिमापन्ना मृहा जन्मनि जन्मनि मामप्राप्यैव कोन्तेय ततो यान्त्यधमां गतिम्‌ २० आसुरीमिति आसुर योनिमापन्ना; प्रतिपन्ना मूढा जन्मनि जन्मन्यविबेकिनः प्रतिजन्म तपेबहुलास्वेव योनिषु जायपाना अधो गच्छन्तो परा माभीन्वरम माप्यानासाधचैव हे कौन्तेय ततस्तस्मादपि यान्त्यधमां निकृष्टतमां गतिम्‌ माम- भरप्ये्ेति मता काचिदुप्वाशङ्कगऽस्त्यतो मच्छिष्टसापुमागंममाप्येत्ययः | २० सवस्या आसुयाः संपदः संक्षेपोऽयमुरयते, यर्िमस्निविधे सष असुरसंप दवे दोऽनन्तोऽप्यन्तभ॑वति, यत्परिहारेण परिहूनश्च भव्ति, यन्मूलं सवेस्यानभस्य तदेतदुच्यते-- विविधं नरकस्येदं दवारं नाशनमात्मनः

कामः कोधस्छथा लोभस्तस्मदितत्रयं त्यजेत्‌ २१॥ त्रिविधं त्रिप्रकारं नरकस्य पराप्ातरिदं दवारं न्नमात्मनो यदृद्रारं परविश्ननेव नद्यत्यात्मा कस्मैवचित्पुरुषाथाय योग्यो भवतीत्येतदत उच्यः दरं नाश्नमा- त्मन इति पि सत्कापः क्रोपस्तथा रोभस्तस्मादेतन्चयं त्यजेत्‌ यत एतद्द्रारं नाश्चनमात्मनस्तस्मा्कामादित्रयमेततस्यनेर यागस्तुतिरियम्‌ २१॥ एतैर्विमुक्तः कौन्तेय तमोददरिखिगिर्नरः आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्‌ २२॥ एतैरिति एतौर्विमुक्तः कौतेय तमोद्रारैस्वपषसो नरकस्य दुःखमोष्ात्मकस्य दराणि कामाद्यस्तैरेतस्िभिरविमुक्तो नर॒ आचरत्यनुतिष्टति किमात्मनः भरेयो यत्मतिबद्धः पूर्वं नाऽऽचरति तदपगमाद्‌ाचरति ततस्तदराचरणाद्याति परां गति पाक्षपपीति २२॥ १... रणतबा याति

२३१. श्रीमद्रगवह्ीता- [सप्तदशोऽध्यायः]

सव॑स्यैतस्याऽऽमुरसंपत्परिवर्जनस्य भ्रेय।चरणस्य शालं कारणं शाद- भ्रमाणादुमयं श्क्यं कर्तं नान्यथाऽतः-- .

यः शाश्चविधिमुत्सृज्य वतते कामकारतः सिद्धिमवाभोति सुखं परां गतिम्‌ २३॥

^ ^

यः शाक्ञेवरि[५ कतेव्याक्तव्यज्ञानक्रारण विधप्रतिषधाख्यमुर्सुञ्य त्यक्त्वा वेतेतं कामकारतः कापप्रय॒क्तः सन्न साद्ध परुषाथयाग्यतामाप्राते | नप्य-

£ „= 9

सिम्टीके सखं नापि परां प्रकृष्टं गतिं स्वगं मक्षवा॥२३॥

तस्माच्छाच्ं भरमाणं ते कायाकायव्यवस्थितो ज्ञात्वा शाखषिधानोक्तं कमं कतुंमिहाह(प २४

इति श्रीमहाभारते श्रतसाहर्यां संहितायां त्रैयासक्यां नीष्म- पेणि श्रीभगवद्वीताम॒पनिषत्स ब्रह्मविव्ायां योगशाक्षे श्रीहृष्णाजनसंबादे देवासुरसंपद्िभागयोगो नाम षोडश्चाऽध्यायः १६॥

तस्मादिति तस्माच्छास्ं परमाणं ज्ञानसाधनं ते तवः कायौकायेव्यवस्थिती कृतव्याकरैव्यव्यवस्थायामता ज्ञात्वा बुद्ध्वा शाख्वरिधानोक्तं विधिर्विधानं ्ाद्ञेण विधानं शादख्निधानं कयो कुयादित्येवं लक्षणं तेनोक्तं स्वकमं यत्ततक- ठुमिहाईैसि इहेति कमाधिकारभमिभदशेनाय॑मिति २४

इति श्रीमत्परमहसपारत्रानकाचायेगोविन्दभगवत्पूञ्यपादशिष्यश्रीमदा चार्य. श्रीहाकरमगवतः कृतो श्रीभगवद्रीतामाष्ये संपद्धिमागयोगो नाम षोडशोऽध्यायः १६

अथ सप्रदशोऽध्यायः।

~+» * €~

तस्माच्छास्े भमाणं इति मगव्द्राक्याब्यप्रभ्नवीजः

~~~

१क. छ. "धिं हान्न वृदुस्तस्य विधिं क, रास्रनेव

[सष्दशोऽध्यायः] श्रीमरछांकरभाष्यसमेता २३१

अनुंन उवाच-- ` ये शाश्चविषिमुत्स॒ज्य यजन्ते भ्रद्धयाऽन्विताः तेषां निष्ठा तु का ष्ण सत्वमाहो रजस्तमः ॥१

ये केचिदविशेषिताः शाक्विधि श्ास्नविधानं श्रतिस्मरतिशाञ्चचोद नाधुत्स्ञ्य परित्यज्य यजन्ते देवादन्पूनयन्ति भ्रद्धयाऽऽस्तिक्यवुद्धयाऽन्विताः संयुक्ताः सन्तः श्रुतिरक्षणं स्मरतिलक्षणं वा वंचिच्छास्चविधिमपदयन्तो दृद्धम्यवहरदगर नादेव अ्रहधानतया देवादीन्पूजयान्ति इह ये श्ञास्नविधिमु्मज्य यजन्ते भ्रदधंयाऽन्विता इत्येवं ग्रहयन्ते ये पुनः; कंचिच्छा(स्विधिमुपलममाना एव तगुत्सृज्याययावरेपि देत्रादीन्पूनयन्ति ते इह ^ ये शास्नविधिमूत्प॒ञ्य यजन्ते इति परिगृठन्ते कसमाच्छरद्ध याऽन्वतत्वविकेषणात्‌ देवादि पुजाविधिपरं पिचिच्छयाश्ं पर्यन्त एव तदुत्सृज्याश्रदधानतया तद्विदितायां देवादिपजायां भ्रद्धयाऽन्विता; भरवतन्त इति शक्यं कट्पयितु यस्मात्तस्मासपूर्वोक्ता एव “ये शाखविधिपुत्सरञ्य यजन्ते श्रद्धयाऽन्वितः इत्यत्र गृह्यन्ते तेषामेवेभूतानां न्ष्ठितुका दृष्ण सत््रमाहो रजस्तमः स्वं निष्टाऽवस्यानमादहोखििद्र- जोऽथ वा तमः एतदुक्तं भवति या तेषां देवादिविषया पूजा सा किं साचि. क्याहोसखिवद्राजस्युत तामस।ति सामान्यतिषयोऽयं प्रश्नो नाप्रमिमज्य प्रतिवचनमहतीति- श्रीपगवानुवाच-- तरिविधा भवाति श्रद्धा दोहिनां सा स्वभावजा [> अका ^ [+ सासिकी राजसी चैव तमस्‌ चे तां शणु ॥२॥ तरिगिधा जिप्रकारा भवति श्रद्धा मस्यां निष्ठायां स्रं पृच्छसि देहिनां सा [३ €^. * (8 =, (न स्पभावजा जन्मान्तरकृतो पम।दिसंस्कारो मरणकाटेऽमिष्यक्तः स्वभाब [न निस [न [\ ^~. (3 ¢ (^ उश्यते ततो जाता सरमादजा साचिकौ सच्वनिरत्ता देवपूजादिविषया, राजस) रोना यक्षरक्षःयूनादििपया, तापसी तमोनिर्त्ता मेतपिशाचा- दिपूजाविषयैवं निव्रिषा तामुच्यमानां रद्धं करणु २॥ सेवं त्रिविधा मवति- [क सत्व नुरूपा सवस्य श्रद्धा भेवति भारत =, श्रद्धामयोऽयं परुषो य। यच्छृद्धः सं एव सः ३॥

२९१ श्रीमद्धगवद्रीता- [सघदशोऽध्याचः]

सत्वानुरूपा विशिष्टसंस्कारोपेतान्तःकस्णानुरूपा सवैस्य भराणिजातस्य श्रद्धा भवति मारत यतेव ततः 1 स्यादिर्युच्यते श्रद्धामयः श्रद्धामायोऽयं पुरुषः संसारी जीवः कथं यो यच्छृद्धो या श्रद्धा यस्य जीवस्य यच्छद्धः एव्र तजक्ृद्धानुरूप एव जीवः ततश कार्येण लिङ्कन देवादिपूजया सत्छादिनिष्ठाऽनुमेयेत्याह-- यजन्ते साचिका देवान्यक्षरक्षासि राजसाः प्ेतान्ततगर्णाश्चान्ये यजन्ते तामसा जनाः ४॥ यजन्ते पूजयन्ति साच्िकाः सत्छनिष्ठा देवान्‌, यक्षरक्षांसि रसाः) प्रतान्भूतगणां सप्तपातुकारद्ान्ये यजन्ते तामसा जनाः एवं कायतो निणीताः सच्वादिनिष्ठाः श्ान्चविध्युत्सगे तत्र कथिदेव सह. सपु देवपूनादितत्परः सच्छन्ष्टि मवति वबाहुटयेन तु रणोनिष्ठास्तमोनिष्ठे^ मैव पाणिनो भवन्ति, कयम्‌- अशाघ्चविहितं घोरं तप्यन्ते ये तपो जनाः दम्पाहुकारष्युक्ताः कामरागबलान्विताः अशासरविहितं शास्रविहितमशास्नविहितं घोरं पीडाकर प्राणिनामास्मनश् तपस्तप्यन्ते निव॑तेयन्ति ये तपो जनास्ते दम्भाहकारसंयुक्ता दम्भका कार दम्भाैकारो ताभ्यां सक्ता दम्भाहंङारसंयुक्ताः कामरागबलान्विताः कामय रागथ कामरगे तत्छृतं बं कापरागबरं तेनान्विताः कामरागवरे- धाऽ न्वताः क९यन्तः शरारस्थं प्रतयमाममचेतसः मां चैवान्तःशरीरस्थं तानिवद्धयाघुरनिश्वयान्‌ कशयन्त इति कशयन्तः कृशीकुरेन्तः शरीरस्थं मूशग्रमं करणसमुदाय- मयेतसोऽत्रिवेकषिनो मां चव तेत्कमवुद्धिसक्षिभूतमन्तःशरीरस्थं कशेयन्तो मद्‌" = सृश्चासनाकरणमय मत्करनं तान्विद्धयासुरनिश्चयानासुरो निश्चयो येषांबं आसुरनिश्वयास्तान्परिदरणायं विद्धीव्युपदेञ्चः & आहाराणां रस्यल्लिग्धादिव्ंत्रयरूपेण भिन्नानां यथाक्रमं साच्तिकराजसतामसपुरूपप्रियत्वदशेन मिह क्रियते रस्यल्िग्धादिष्वा- हारविरेषेष्वारमनः भरत्यतिरेकेण लिङ्गन सा्तिकत्यं राजस्व ताम.

१९, स, कषुय |

| ्रपदशोऽष्ययः] भ्रीमच्छाकरभाष्यसमेता २३३

सत्वं बुद्ध्वा र्जस्तमोलिङ्घानामाहाराणां परिवज॑नार्मं सलिङ्गानां चोषा-

दानां तथा यह्नादीनामपि सच्वादिगुणमेदेन त्रिविधत्वमातिपाद नमिह राजस-

तामसान्बुदभ्वा कथं लु बाम परित्यनत्सा्विकानेवायुतिषटदित्यवमथम्‌-- आहारस्त्वपि सवस्य तिषिधां भति परियः यज्ञस्तपस्तथा दानं तेषां पेदमिमं शुणु

आहारस्त्वपि सभ्रस्य भोक्तुखिविधो भवति भिय इषएस्तथा यज्ञस्तथा तप- स्तथा दानं तेषामाहारारोनां भेदमिमं वक्ष्यमाणं शुणु आयुः सतवबल(रोग्यसुखपरीतिविवधनाः रस्याः क्चिग्धाः स्थिरा हया आहाराः साचिकेप्रियाः ॥८॥ आयुरिति आयुश्च सक्छ वले चाऽयं सुखं भीतिश्च तासां विवथेना जआयुःसत्छरवरारोग्यसुखपीत्तिविवधनास्ते रस्या रसापेताः क्िग्याः सेहवन्तः स्थिरधिरकाटस्थायिनो देहे, हया हृदयप्रिया आद्याराः साखिक- पिया; साच्िकस्थ्टाः कदवम्स्खवणायुष्णतीक्ष्णरक्षविदाहिनः आहारा राजसस्येष्टा दुःखशोकामयप्रदाः कटति कटुरम्टो बण) ऽस्यष्णोऽतिशब्दः कट्वादिपु सत्र योज्योऽतति- कटुरतितीक्ष्ण इत्येवं कट्‌९म्टल्वणात्युप्णती६ रुक्षविदाद्िन आद्रा राजस- स्येष्टा हुःखक्षोकामयपद्‌ा दुःखं शक चाऽऽमयं मरयच्छन्तीति दुःखश- कामयप्रदाः ॥९॥ (4 |,» ५.५ यातयाम गतरस पूत पयुषत यत। उच्छिष्टमपि चामेध्यं भोजनं तामसमियम्‌ १०॥ यातयाममिति यातया५ मन्द्पकं निर्वास्य गररनोक्तत्वाद्रतरमं रस- वियुक्तं पूति दुर्गन्धं पयुपितं पं सद्राजयन्तरितं यदृच्ष्टमापि मुक्त- शिषटनप्यमेध्यमय ज्ञा भोजनमीदश तामसप्रियम्‌ १० अथेदान्‌( य्गलित्रेष उच्यते-- €. ~ ¢^ अप्टाकाङ्गक्षातयन्ना [राधा इन्यत) „न ~ यष्टव्यभ॑कवात मनः समापाय साखकः॥११॥ 3।

२३४ श्रीबद्धगवीता- [सदशोऽध्यायः]

अफलाका्किमिरफर्छाथभियन्नो विधिष्टः जञाख्रचोदनादृ्टो यो यज्ञ इज्यते निव॑त्येते यष्टव्यमेवेति यज्ञस्य रूपनियेतेनमेव कायेमिति मनः समाधाय नानेन पुरुषाय मम कतेव्य इत्येवं निश्ित्य साच्िको यज्ञ उच्यते ११ @ „न * [न अभिसेधायतु फलं दम्भाथमपि चव यत्‌ इज्यते भरतश्रेष्ठ ते यन्ञं विद्धि राजसम्‌ १२॥ अभिसंधायेति अभिध्राय।दिश्य फलं दम्माथमापि चैव यदिञ्यते भरत- शरष्ठतं यत्ने विद्धि राजमम्‌ १२॥ विधिदहीनमरृषट्ं मन्वहीनमदक्षिणम्‌ श्रद्धाविरहितं यज्ञं तामसं परिचक्षते १३॥ तरिधिद्ीनमिति | विधिहीनं गथाचादितविपरीतम्‌, अखषएरन्नं ब्राह्मणेभ्यो दत्तमन्नं यस्मिन्यङ्ग स)'ऽखष्रानस्तमसृष्टाननम्‌) मन्त्रहीन मन्त्रतः स्वरतो वणेत्च वियुक्तं मन्त्रशनम्‌, अदक्षिणमुक्तदक्षिण।रहिण, श्रद्धाविरहितं यन्ं तामसं परिचक्षते तपो निवृत्तं कथयन्ति १३ अथेदानीं तपलितरिघ्ररच्यत-- देवद्रिनगुरुभराज्ञपु जनं २।चम्‌। गवम्‌ बह्मचग॑मदंसा श।रीरं तप उच्यते ३४॥

देवाश्च द्विजाश्च गुरवश्च प्राज्ञा दब्रद्रेनगुरमाज्ञस्तपां पूननं द्वाद्रूनगुर्‌ प्राज्ञप्जन श।चमागबमृजलत व्रह्मचयमाहता शर।रानेवत्य शारार शररम- धाने; सरेव कायकरण; कचोदिमिः साध्य श्ञाररं तप उच्पते पश्चैते तस्य तव इति हि वक्ति १४॥ अनेद्रगकरे वक्षि सत्व विवराहूत यत्‌ स्वाध्धायाएयस्तन चव वाङम१्‌५ तप उचत १५॥

अनद्रगति अनुद्रेगकर्‌ प्राणिनामदुःखकरं बाक्थं सत्य प्रियदहितं च॒ यलिमियहिते दषादृष्र्ये अनुद्रगकरत्व।दिभिधर्मेवाक्थ विरेष्यते विशेषणधमसमुचयायवयन्दः परपत्यायनाय प्रयुक्तस्य वाक्यस्य सत्य- मरियितानुद्ेगकरत्वानामन्यतमेन द्वाभ्यां त्रिभिव हीनता स्याद्रदि

तद्वङ्भयं तपः तथ। सत्यवाकंयस्यतरपामन्यतमेन द्वभ्यां . तरिभिर

[परषददोऽध्यायः| श्रीमच्छांक्ररभाप्यसमेता | २३५

हीनतायां वाङ्मयतपस्त्वम्‌ तथा प्रियवाक्यस्यपीतरेषामन्यतमेन द्वाभ्यां त्रिभिवां हीनस्य वाङ्मयतपस्त्वम्‌ तथा हितवाक्यस्यापी तरेषामन्यतमेन म्यां तिमिं वियुक्तस्य वाङ्मयतपस्त्वम्‌ करि पुनस्तत्तपो यत्सत्यं वाक्यमनुदरेगकरं प्रियहिते यत्तत्परमं तपो वाङ्पयम्‌ यथा श्ञान्तो भव वत्स स्वाध्यायं योगं चानुतिष्टतथाते श्रयो मरिष्यति स्वाध्यायाभ्यसनं चव यथावि वाङ्मयं तपर उच्यते १५॥

मनःप्र्ादः सम्यत मौनमात्मरिनिग्रहः भावसंशुद्धिरित्येतत्तपो मानसमुच्यते १६

मन इति मनःप्रसाद्‌ मनसः प्रज्ञान्तिः स्वच्छतापादनं मनसः प्रसादः | सौम्यत्वं यत्सौमनस्यमाद्गमखादिमसादकायांऽन्तःकरणस्य व्रत्तिः, मानं वाक्संयमोऽपि मनःसंयमपूपरैको भवतीति कार्येण कारणमुच्यते मनःसंयमो मानापति आत्मविनिग्रहा मनोनिरोध; सवनः सामान्यरूप आत्मविनिग्रहो वाग्िपयस्मेव मनसः संयमो मौनापिति पिषः | मावसंजुद्धः परव्यवहर- काटेऽमायावित्वं मावसंशरुद्धिरित्येतत्तपो मानसमुच्यते | १६ यथोक्तं कायिकं वाचिकं मानसं तपस्तप्तं नरैः सक्छादिभेदेन कथं त्रिविधं भवतीत्युच्यते - श्रद्धया परया तप्तं तपस्तत्रििधं नरः अफलाकाङ्क्षिभियक्तः सायिकं परिचक्षते १७

भ्रद्धयाऽऽस्तिक्यवुद्धधा परया प्ङ्ृष्टया तप्रमनुषठिनं तपस्तत्मक्रृतं जिकिधं जिपरकारमधिष्ठानं नररनुषएाताभरफखाक्राङाक्षामः फलक्रारक्तारहिनैयुक्तः समा- हितेयेदीदशं तपस्तःसार्विकं स्वनितं परिरक्षते कथयन्ति शिरः १७॥

सत्कारमानपूजाथ तपा दम्भन चव यत्‌ क्रियते तादह्‌ प्राक्त राजस चटमध्रुवष्‌ १८

सत्कारात सत्कारमानपजाथ स्कारः साध्रकरः साधुरय तपस्वी ब्राह्मण दृत्यव्रमथ पाना मानन ्रत्यत्थानाभिवादनादिस्तदर्थ पूजा

क. ख. छ. य. स्स्याप्यन्य | २क. ५. वम वाऽनु" | २व. छ. श्यतीति व. छ. “च्यत इति १..॥

२३६ भ्रीमद्धगवद्रीवा- [सक्टशोऽ्बायः]

पादमक्नालनार्चनाशायितृत्वादिस्तद्थं तपः सत्कारमानपूजार्थ दम्भेन चैव यत्क्रियत तपस्तदिह परोक्तं कयितं राजसं चलं कादाचिक्रफलत्वेनाघरु वम्‌ १८ मृदग्ररिणाऽऽत्मनो यलीडया कियते तपः परस्पोत्मादनाथं वा तत्तामसमुदाहृतम्‌ ९९ रेति मदग्राहेणाविवेकानेश्चयेनाऽऽत्मनः पौडया क्रियते यत्तपः परस्यो- त्सादनायं विनाज्ञा्यं वा तत्तामसं तप उदाहुनम्‌ १९ नीं दानमेद उच्यते -- दातव्यामिति यद्रान दीगरतेऽनुषकारिणे देशे काटे पात्रे तदन स(क्िकं स्मृतम्‌ २०॥ दातव्यमित्यव मनः कृत्वा यददन दीयतऽनुपकरारिणे भत्युपकारसमर्थाय समथायापि निरवेक्न दीयते देशे पुण्य इुरक्षत्रादौ काले संक्रान्त्यादौ पातर पटङ्गविद्रदपारग इत्याद तदान साच्िक मृतम्‌ २० यतत पसयुपकारार्थं फलमृद्िश्य वा पुनः| दयर्ते पार्क तहुन राजस स्मतम्‌ ॥२०॥ यच्तिति यत्तु दानं प्रत्युपकारार्थं काटे स्वयं पां पर्युपकारष्यतत्यवपर्थं फं वाऽस्य दानस्थमे भव्िष्वत्यदृष्टामेति तदुदिरय पुनदयते परिष्क खेदसंयुक्तं तद्राजसं स्मृतम्‌ २१॥ अदेशकाले यद्‌नमपारे्यश्च दीमरते असत्छृत मवज्ञाते तत्तामसमुदहतम्‌ २२ अदेशेति अदे शकाटेऽपुणभे देशे स्टेच्छाजुच्यादि सकरीर्णेऽकाले पुण्यदेतुर नप्रख्याते सक्रान्यादिपिरेपरदितेऽपत्रभ्यश्च मृखेतस्फरादिभ्यो देशादिसं- पत्तो चासत्छृनं मियवचनपादभक्षालनपृजादिरहितमवह्ञातं पात्रपरिभवयुक्तं यद्दान तत्तामसयुदाहनम्‌ २२ यज्ञदानतपः्रमृतीनां साद्ण्यकरणायायमुपदे उच्यते-- आं; तत्त्रादेति निर्देशो ब्र्मणसिषिधः स्मृतः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा २३॥

¬

१कफ. छ. द्य. त्तौ वाऽप्तः |

[सप्दरोऽध्यायः] शरीमच्छांकरभाष्यसमेता २३७ ओं तस्सुदिस्येष निर्देश निर्दिद्यनेऽनेनेति निरदेशाक्षैतरिधो नामनिर्दशो ब्रह्मणः स्मतशिन्तितो वेदान्तेषु ब्रह्मबरिद्धः ब्राह्मणास्तेन निर्देशेन जिबिधेन वेदाश्च यङ्गाथ व्रहता नापताः पुरा पमिति नदङ्स्तत्यथम्रर्यत २३ तस्मादोमित्युदाहत्य यज्ञदानतपःक्रियाः प्रवधन्ते विधानोक्ताः सततं ब्रह्मषादिनाम्‌ २४॥ तस्मादोमिरथ दाहत्योचाये यङ्ञदानतपःकरिया यद्गादिस्वरूपाः क्रियाः प्रब-

तन्ते विधानोक्ताः शाख्रचोदिताः सतते सवेदा ब्रह्मवादिनां ब्रह्मवदनशीखा- नापर २४॥

वदित्यनकिसंधाय फलं यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः २५॥

तदिति तदित्यनमिसधाय तदिति ब्रह्माभिधानमुचचा्यानमिसंधाय कमणः फलं यज्ञतपःक्रिया यङ्गक्रिया् तपःक्रियाश्च यज्ञतपःक्रिया दान- क्रियाश्च विविधाः क्ेत्रहिरण्यप्रदानादेक्षणाः क्रियन्ते निवेत्यन्ते मोक्षकाङक्षि-

[न

भिर्मोक्षाधिमिरमुमक्षुभेः २५॥

ओतच्छब्द्‌ योविनियोग उक्तोऽयेदानीं सच्छब्दस्य विनियोगः कथ्यते-- सद्धवे साधुभावे सदित्पेतस्रयुज्यते प्रशस्ते कमणि तथा सच्छब्दः पार्थं युज्यते २६

सद्ध वेऽसतः सद्धवे तथाऽविद्यमानस्य पुत्रस्य जन्मनि तथा साधुभावेऽ- सदहृत्तस्यासाधाः सदृष्ृत्तता सायुभावस्तस्मिन्साधुमावे सदित्पेतदभिधानं ब्रह्मणः मयुञ्यते तत्रोच्यतऽभिधीयते प्रशस्ते कमणि विवाहाद्‌ां तथा सच्छद्वः पार्थं युज्यते भयुज्यत इत्येतत्‌; २६

यज्ञे तपसि दाने स्थितिः सदिति चोच्यते। कर्म चेव तदर्थीयं सदित्येवाभिधीयते २७ यज्ञे य्गकमौगि या स्थित्िस्तपसे या स्थितिदौने या स्थितिःसाच

सदित्युच्यते विद्रद्धिः, कमे चैव तदर्थीयमय वा यस्याभिषानत्रयं प्रकृतं तदर्थौय यज्नदानतपोर्थीयमीन्वरा यीयपित्येततू सदित्येवामिधीयते। तदेतयङ्तपदविक

२३८ श्रीमद्धगवद्रीता- [अष्टादशोऽध्यायः]

£ [> [* = कन = मातसास्िकं विगुणमपि श्रद्धापूतं ब्रह्मणोऽभिधानत्रयभयोगेण सगुणं साखिक्ग संपादितं भवति २७

तत्र सवत्र श्रद्धामधानतया सप्र संपायते यस्पा्तस्मतू--

अश्रद्धा हूतं दत्तं तपस्तप्तं छतं यत्‌ ६,। ०, [व सदिव्युच्पते पाथ तसरत्यनो दहु २८

इति श्रीमहाभारते शतसाहृख्या संहिताया वैयासक्यां भीष्पप- वे श्रीद्धगवद्वीतासूपनिषत्सु ब्रह्मविद्यायां योगक्षासर

श्रीदृष्णाजुनसंब्रादे श्रद्धात्रयविभागयोगो नाम सप्रदश्ाऽध्यायः १७॥

श्रद्धया हते हवनं कृते दत्तं ब्राह्मणेभ्योऽश्रद्धया, तपस्तक्षमनुष्ठितमश्र द्वया, तथाश्रदधयेव कृतं यत्सतुतिनमस्कारादि तर सवैमसदित्युच्यते मला साथनमागमवाह्यत्वात्पाय तद्वह्यायासमपि परेत्य फलाय नो अवीर्य साधुभिर्निन्दितत्यादिति २८

इति श्रीमत्परमहंप्परिव्रानकाचायेगो विन्द्‌ मगवत्पूज्यपादशिप्यश्रीमच्छंकरभग- वतः कृतौ श्रीमगवद्रीतामाप्ये श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः १५

अथाष्ादज्नोऽध्यायः |

ऊकः --> सर्वस्यैव मीताज्ञासस्यार्थोऽस्मिन्नध्याय उपसंहृत्य स्वैश्च वेदार्थो वक्तव्य इत्यवमर्थोऽयमध्याय आरभ्यते सर्वेषु ह्यतीतेष्वध्यायेपृक्तोऽर्थोऽस्मिन्नध्यायेऽ- (प © (प © = = + वगम्यते अजुनस्तु सन्यासत्यागशब्दाथयोरेव विशेषं बुभुर्सुरुषाच-- अर्जन उवाच-- न्यासस्य महाबाहो तखमिच्छाम वेदितुम्‌ त्यागस्य हषाकश एवथङशिानषूदन ॥१॥ संन्यासस्य संन्यासक्चन्दाथस्येत्येतद्ध महाबाहो तक्ं॑तस्य भावस्तच्चं (~ = _ (~ (~ = + [ति [१३ [+ याथारमयमित्यतदिच्छामि वेदितुं ज्ञातु त्यागस्य त्यागकब्दाथस्येत्येतदु षीकेश पृथगितरेतरविभागतः केशिनिषुदन केशिनामा हयच्छग्माऽसुरस्तं निपुदितवा

[अष्टादशोऽध्यायः] श्रीमच्छांकरभाप्यसमेता २३९

स्भगवान्वासदेवस्तेन तन्नान्ना संवोध्यतेऽजेनेन !

[+

तत्र तत्र निर्दिष्टौ सन्यासत्यागशब्दौ निष्ठितां पुररष्वध्यायेषवततोऽजञ- नाय पृष्टवते तन्निणेयाय--

श्री भगवानुवाच- काम्थानां कर्मणां न्यासं संन्यासं कवयो विदुः सर्वकमफटत्यागं प्राहुस्त्यागं विचक्षणाः काम्यानापश्वमेधादीनां कमणां न्वासं परित्यामं संन्यासं संन्यासशञब्दार्थम- यषठेयत्वेन प्रापतस्याननुष्ठानं कवयः पण्डिताः केचिद्धिदुविजानन्ति नित्यनै- मित्तिकानामनुष्टीयमानानां सवेकमणामात्मसवन्धितया प्राप्तस्य फलस्य परि त्यागः सर्वकभफलत्यागस्त पाहुः कथयन्ति त्याग॑त्यागकचन्दार्थं॑ विचक्षणाः पण्डिताः | यदि कराम्यकम॑परित्यागः फलपरित्यामो वार्थो वक्तव्य; सवथा त्यागमात्रं सन्यासत्यागरब्दयोरेकोऽथ्‌। घटपटश्म्दाविव नात्यन्तरभूताय | नु नित्यनैमित्तिकानां कम॑णां फलमेव नास्तीत्याहुः कथमुच्यते तेपां फल- त्याग इति यथा वन्ध्यायाः पुत्रत्यागः नेष दोषः) नित्यानामपि कमणां भगवता फलवक्छस्येष्टसवात्‌ वक्ष्यति हि भगवाननिष्टमिष्टभिति तु सन्या.

सिनामिति संन्यासिनाभव हि केवलं कमफलासंवन्धं दशेयन्नदन्यासिनां नित्यकमफलपराप्तिं (भवत्यत्यागिनां भत्य' इति दरोयति २॥ (न [भ ८.५. त्याज्यं दोषवदि्येके कम प्राहुभनौषिणः ष) यज्ञदानतपः केम त्याज्याम।त चापर ॥३॥ त्याज्यं दोषेति त्याज्यं त्यक्तव्यं दोपवद।प।ऽस्यास्पति दोपवत्‌

तत्कमे बन्धहतुत्वात्सर्मेव अथवा दोपे! यथा रागादिस्त्यज्यते तथा तयाञ्य- भित्येके मराहुभनीपिणः पण्डिताः सांख्यादिदृषठिमाभ्रिता अधिद्रृतानां कमिणा- मधति तजरेव य्ञदानतपः कम॑ त्याज्यभिति चापरे कमिण एवाधि नपेक््येते पिकसपा तु ज्ञाननिषान्ब्युत्थायिनः; सन्यासिनोऽपक्ष्य ज्ञानयो- गेन सांरुयानां निष्टा मया पुरा परोक्तेति कमपिकारादपोद्धता ये तान्नि चिन्ता ननु कमयोगेन(ण) योगिनामित्यधिह्ताः पवर वरिमक्तनि्ा अथाह स्ेश्स्ञोपसंदारपकरणे तथा विचायन्ते तथा संख्या अपि ज्ञाननिष्ठा विचा.

२४० भ्रीबद्भगवद्वीता- [मष्टाद्शोऽष्यायः]

न्तामिति तेषां मादुःखनिमित्तत्यागानुपपत्तः कायद्कि्ञनिमित्तानि दुःखानि सांख्या आमनि पयन्तैच्छादीनां प्जधमेत्वरेव दर्शितत्वात्‌ अतस्ते कायञ्केशदुःखभयात्कम परित्यजन्ति नापिते कम।ण्यात्मनि परयन्ति येन नियतं वरम मोहात्परित्यजेयुः गुणानां कमं नेव किंचित रोमीति हि ते संन्यस्यन्ति सवंक्माणि मनसा संन्यस्येत्यादिभि्िं तच विदः सन्यासप्रकार उक्तः।

तस्माव्रेऽन्येऽपिकृताः कमण्यनात्मवनिदो येषां मोहास्यागः संभवति कायङ्केशमयाच्च एव तापसास्त्यागिना राजसाथेति निन्द्रन्ते क्बिणामना- त्मज्ञानां कमंफटत्यागस्तुत्यथेम्‌ सवारम्भपरित्यागी मौनी सैतुष्टो येन केन- चिदनिकेतः स्थिरमतिररात गुणात।तलक्षण परमाधसंन्यासिनो विशेषित्- त्वरात्‌ वक्ष्यति ज्ञानस्य या परा निष्टत तस्ाज्जञाननिष्ठाः संन्यासिनो नेह विवक्षिताः कमफल्त्याग एव साच्िकलवेन गुन तामसलताग्रपेक्षया संन्यास उच्यते मृख्यः सवकमसन्यासः सन्कभसन्यासासेभवे नहि देहमतेति हेतुब चनान्पुरुय एतेति चेत्‌ हेतुवचनस्य स्तुत्यथत्वात्‌ यथा त्यागाच्छान्तिरनन्तरमिति कमफरुत्यागस्तातिरेव यथोक्तानेकपक्षानष्ठानाचक्ति- मन्तमुनमङ्ञ प्रति विधानात्तयेदमपि हि देहमता शक्यमिति कमफरुत्याग- स्तुत्य५ वचनम्‌ सवेकमाणि मनसा संन्यस्य भेन कुवन्न कारयन्नास्त इत्यस्य पक्षस्यापवादः कैनचिदशेयितुं हक्य: तस्मा्रमेण्ययिकृतान्मत्येनैष कन्यासस्यागविकसः ये तु परमायदिनः सांरुयास्तेषां ज्ञाननिष्एठयामेव सक सम्पासलक्षणायामयिक्रारो नान्त्रेति ते विकरप्ः तथोपपादि- तमस्मानिदागिनाशिनभित्यस्मिन््देशे तृतीयदौ ३॥

तनैतेषु निकरपमदेषु-- [3 म, ५. नश्चय शुणु तत्र त्यागं भरतसत्तम [क [^ त्यागे हहे पृरुषव्याघ् चिरिः संकेतितः नियं दृण्वव्रधारय मे मम केचनात्तत्र त्यागे त्यागसंन्यासवि- करपे यथादरिते भरतसत्तम भरतानां स्ताधुतम त्यागो हि स्याग- सन्यासश्ब्दव।५ हि योऽथः स॒ एक एवेत्यभिप्रत्याऽऽह त्यागो

~

$. दङ्कुशडुः°

[अष्टदन्नोऽध्याजः) श्रौषच्छकरभाष्यसमेता। ४१

हीति। पुरुषव्याघ्र त्रिविधख्िभकारस्तामसादि प्रकरः संप्रकीतितः रासु सम्य- कथितः यस्मात्तापसादिभेदेन त्यागसंन्यासक्चब्द वाच्याऽर्थाऽधिकृतस्य कमि- णोऽनारमह्गस्य त्रिविपः संभवति पररमायेदरिन दृत्ययमर्था दुज्ञानस्तस्पादत्र तसं नान्यो षक्तं समथः तस्मान्नि्यं परमाथ स्राथविषयमध्यवसायमेश्वरं शृणु ४॥ कः पुनरस। निश्चय इत्यत आई -- यज्ञो दानं तपः कमं त्याज्यं क।यमेव तत्‌ यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्‌ ५॥ यज्ञो दानं तप इत्येतच्च धेधं कमे स्याञ्यं स्यक्तव्धं कार्यं करणीय. मेव तत्‌ कस्माद्यज्ञो दाने तपे पावनानि विशुद्धिकारणानि मनीषिणां फलानभिसधीनापररयेतत्‌ ५॥ एतान्यपि तु कर्माणि सङ्खं त्यक्ता फलानि , कतगव्यानीति मे पाथ निशिते मतमुत्तमम्‌

एतान्यपीति एतान्यपि तु कमागि यक्ञदानतपांसि पावनान्युक्तानि, सद्ग म।सक तेषु त्यक्त्वा, फलानि तेपां त्यवत्वा परिरमज्य कर्तव्यात्रीत्यनु- ेफानोति मे मम निश्धितं मतमुत्तमम्‌ | मिश्वयं शुणु मे तत्रेति प्रतिज्ञाय पावनत्वं हतमक्लततान्याप कमाण कतग्यात॑(त्मतोन्नव्त्‌ मतम॒त्तमामात परत्ज्ञातार्थो पसंहार एव नापूव।य वचनमेतान्पप।(ते प्रकृतसंनिदरषायतोप्पत्तेः सासङ्खस्य फल) प्रिनो बन्धहेतव एतान्यपि कमाण मुमृक्षाः कतव्यानीत्यपिकिब्दस्यार्थो त्वन्यानि कपाण्यपेक््यतान्यपीरयुच्यते | अन्य वणेयन्ति नित्यानां कमणां फख- भावरात्सङ्क तयक्त्वा फलानि चेति नो पपद्यते एतान्यपीति यानि काम्यानि कप्राणि निल्येभ्योऽन्यान्येतान्यपि कतन्यानि कियत यङ्ञदानतपां। सिल्या- न) तदसत्‌; नित्यानामपि कमणां फलदत्खस्यापपादि तत्वात्‌ यङ्ञा' दानं तपञचेष पावना त्यादिवचनेन नित्यान्यपि कमाणि बन्धहेत॒त्वाशङ्कया निहा- सौपमुमूक्षाः कुतः काम्येषु प्रसङ्कः दूरेण ह्यवरं कम' इति निन्दितत्वात्‌ यज्ञायात्कमणोऽन्यत्र, इति काम्यकपणां बन्धदेतुत्रस्य निथितत्वात्‌ तेगुप्यविषया वेदाः ` तैवा मां सोमपाः ` क्षीगि"पुण्ये मत्यरोकं विशन्ति ? इति. दृरव्यवदितित्वाचच काम्पप्मेतान्यपीपि व्यपदेक्ञः &

------------------- & = ~~ ~---- --*---------~

१५ क, यज्ञदमगतण। ११

२४२ श्रीमद्धगवद्रीता- (अक्षदज्ञोऽध्छषयः]

तस्मादहञस्याधिकृतस्य पमृक्षोः-- नियतस्य तु संन्यासः कमणो नोपपयते मोहत्तस्य परित्यागस्तामसः परिकीर्तितः

नियतस्य तु नित्यस्य सन्यासः परित्यागः कमणो नोपपच्यतेऽङ्गस्य पावन- श्वस्येष्त्वात्‌ मोहद ज्नानात्तस्य नियतस्य परित्यागः नियते चाब्षयं कतैष्यं स्थञ्यते चेति विप्रतिषिद्धमतो मोहनिमित्तः परित्यागस्तामसः परिकीर्तितो मोहथ तम इति ७॥ किच- दुःखमित्येव यत्कमं कायङ्केशपयार्पजेत्‌ स॒ कृत्वा राजसं त्यागं नेव त्यागफलं लेत्‌

दुखमित्येब यतम कायक्केशभयाच्छरीरदुःखभयस्यनतपरित्यजेत्स इत्वा राजसं रलोनितं त्यागं नैव त्यागफलं ज्ञानपूरकस्य सवंफमत्यामस्य फक मोक्षाख्यं लमेभव छमते

कः पुनः स।चिकस्त्यागः-- कायमित्येव यत्कर्म नियतं क्रियतेऽर्जुन सङ्ग व्यक्ता फलं चेव त्यागः साचिको मतः ९॥

कतस्यमिप्येव यर्म नियतं नित्यं क्रियते मित्ते देऽ सङ्गं स्थक्स्वा फलं चैव नित्यानां कमणां फलवत्से भगवद्चनं प्रमाणमवोचाम अथवा यद्यपि फलं श्रयते नित्यस्य कभणस्तयाऽपि नित्वं कमे कृतपालमसं- सकारं भट्वबायपरिहार्‌ वा फलं करोल्य(त्मन इति कर्प थत्येवाहस्तत्र ताभि कृर्पनां गिवारयति फं त्यक्तेरेयनेनातः साधूक्तं सङ्ग त्यक्त्वा फणं षेति। त्यागो नित्यकभसु सङ्खफलपरित्यागः सास्िकः सखनिषटेसो मतोऽभिः मतः ननु कमपरित्यागल्ञिविधः सन्यास इति प्रकृतस्तत्र तापसो रानस- ओक्तस्त्यागः कथमिह सङ्कफरत्यागस्तृपीयत्वेनोच्यते यथा त्रयो ब्राह्मणा ओगतास्तत्र षडदङ्खबिद्‌। दवौ क्षश्ियस्तृत।य इति तदत्‌ नेष दोषस्त्यागसामा- स्पेन स्मुर्यथत्यात्‌ अस्ति हि शमसंन्यासस्य फरामिसंधित्यागक्व स्थागत्वसामान्यं तत्र राजसत्तामसत्वेन कम॑त्यागनिन्दया कमकखाभिसंषिः त्वग सासविक्रत्वेन स्तयते ^ त्यागः साच्तिके) मतः ' इति ॥९॥

(भष्टदाशोऽध्याः] भ्रीमच्छांकरभाष्यसमेता २४३

यस्त्वधिषतः सङ्गं त्यक्तवा फलाभिसंधिं नित्यं कमे करोति तस्य फषरागादिनाऽृहुपीक्रियमाणमन्तःकरणं नित्यैश्च कमाभिः संस्कियमाणं विश्यति बि्ुद्धं भसन्नमात्मारोचनक्षपं भति तस्यैव नित्यकमावु्ठा- नेम भिश्ुद्धान्तःकरणस्याऽऽत्मह्ञानामिमुखस्य क्रमेण यथा तिष्ठा स्याशद्रक्त- व्यमित्याह-

द्वष्टयकुशलं कर्म कुशले नानुषजते त्याग सत्व्षमाविष्टो मेधावी छिन्नसंशयः १०

दरष्टयङशरमशोभनं काम्यं कमं शरीरारम्भद्रारेण संसारकारणं िमने- नेर्येषं कुश्के शोमने नित्ये कमौगे सत्खशयुदधिजञानोतत्तितभिषारितुस्ेन मोक्ष- क!रणमिदमित्येवं नानुषज्लते तत्रापि प्रयोजनमपश्यन्ननुषङ्कः भीतिं करोती. व्येषव्‌ कः पुनरसौ त्यागी पूवोक्तेन सङ्गफटपारस्वागेन तदरसत्यागी यः कर्माणि सङ्क त्यक्त्वा तत्फलं नित्यकमानुष्ठायी त्यागी कदा पुनर सामङ्कश्चरं करम द्वेष्टे शरे नालुपज्नत हृत्युच्यते सस्वसमादिष्टो यदा सश्वेनाऽऽत्मानात्मविवेकविह्ञानहेतुना समादिष्टः संग्याप्तः संयुक्त इत्येतत्‌ अत्‌ एव मेधाव्री भेपयाऽऽस्मन्नानलक्षणया परज्ञया संयुक्तस्तदरान्मेषाी पेधा- वि्वादेब च्छिसंश्चयदेछक्नोऽविद्याङृतः संश्चयो यस्याऽऽत्मस्वरूपादस्थानमेब परं निःभ्रेयससाधनं नान्यिकिविदितयेवं निवयेन च्छिननसंश्चयो योऽभितः पुरुषः पूतेन मकरेण कमेयोगानुष्ठानेन क्रमेण संस्कृतात्मा सञ्जन्परादिषि- क्रियारहितसेन निषग्करियमासममानमास्मस्रेन संवृद्धः सर्वकर्माणि मनसा सन्यस्य भव कुर्वन्न कारयन्नासीनो नेष्कम्य॑लक्षणां ज्ञाननिष्ठामतुत एत्येत- तल्ृबोक्तस्य कमंयोगस्य मरयोजनमनेन श्वोकेनोक्तम्‌ १०

बः पुनरपिङृतः सन्देहात्माभिमानितवेन देहभृदङ्ञोऽबाभितात्मकतृत्वविह्ञा- नतयाऽहं कर्तेति निधितवुद्धिस्तस्याेषकमपरित्यागस्याशचक्यत्वात्कपैफशत्या- गेन चोदितकमीनुष्ठान एवधिकारो तत्त्याग इत्येतमर्थं दशषयितुमाह--

हि देहषृता शक्पं त्यक्तुं कर्माण्यशेषतः यस्तु कर्मफलत्यागी त्यागीत्यपिधीयते ११

ब, छ. "थै तत नि०। ९९, त, छ, °ति तद्विष छ, “वतीति तस्यैवं नि°।

२४४ भ्रीमद्धगवद्वीता- [अष्टादशोऽध्यायः]

नः हि यस्मादहमेता देहं॑विमतीति देहमृदेहतमाभिमानवान्देहमुदुच्यते मष्टिभिवेकी सहि बेदाविनाशिनमित्यादिना कतृ्वाधिकारालनिवरतितीऽतस्तेनं दे््मताऽङञेन शक्यं त्यक्तं संन्यसितुं कमाण्यशेषतो निःशेषेण पस्मा्रस््र- ज्ञाअधङर्ता नित्यानि कमार्णं कुवन््रपफटटस्यागा कमफलामसाधमात्रस- न्यासी त्यागीत्यभिधीयते क्यपि सनिति स्तुत्यभिभायेण तस्मात्परमा, येदिनेवदेहभता देहात्मभावरहितेनाशेपकमेसेन्यासः शक्यते कतुम्‌ ११

[4

।क पुनस्तत्मयाजन यरसवकमपारत्यागत्स्यिादत्वुच्यत--- अनिष्टमिष्टं मिश्रं तरिबिधं कमणः फलम्‌ | भवत्यत्यागिनां भरे तु सेन्ासिनां कचित्‌ १२॥

अनिष्टं नरकतियेगादिलक्षणमिषट देवादिलक्षणं मिश्रमिष्ठनिष्टसंयुक्तं मनुष्यः क्रणं सैवं जिविधं त्रिप्रकारं कमणो धममीधमलक्षणस्य फले वाह्मानेककार. कर्थापारनिष्यन्न सदरिश्राकृतमिन्द्रनाटमायोपपं महामोहकरं भरत्यगालमोपसः पीव फटगुतया रयमदशेनं गच्छतीति फलमिति फरनिवेषनं तदेतदेषेरक्षणं फर मवत्यत्यागि नामज्ञानां कपिणामपरमायसेन्यासिनां परेत्य करौरपातादूध्वम्‌। तु परमारथसन्यासिनां परमहंसपरिव्राजकानां केव रङ्ञाननिष्ठानां कवित्‌ हि केषलसम्यग्द शननिष्ठा अग्रिद्यादिसंसारवीनं नेन्परयन्ति कद्‌।चिदि स्ययः॥ १२

अतः परमार्थदरषिन एवारेषकमसंन्यासित्वं संमषत्यिद्याण्यारोपिः तत्वादात्माने करियाकारकफरनां स्वज्स्यापिष्ठानादीमे क्रियाकषीणि कारकाण्यात्मतेन पह्यताऽरेषकमसेन्यासः संभवति तदेतदुतरः शछक- देशैयति-

पश्चेमानि. महाबाहो कारणानि निषोध मे सस्ये छतान्ते प्रोक्तानि सिद्धे स्वकर्मणाम्‌ १३॥ पथवेमानि वक्ष्यमाणानि हे महाबाहो कारणानि निवता निबोध मे ममेति, उत्तरत्र वेतःसपाधामार्थं वसतुैषभ्पपरदशेनार्थं वानि कारणानि, ज्ञातव्यतया स्तौति सांस्ये ज्ञातव्या; पदाथीः संख्यायन्ते यस्मिञ्शास्रे तत्सांख्यं वेदान्तः कृतान्त इति तस्यैव विज्ञेषणं कृत-

१. प्रञेनामि। २. प्द्ेताति।

[अशदशोऽध्याय)| श्रीमच्छांकरभाष्यसमेता | २४५

मिति कर्मोच्यते तस्यान्तः कतस्य परिसमाप्यत उृतान्तः कर्मान्त दरयेत |` '्यावानथं उदपानेः 'सर्वं फमाखिलं पायं ज्ञाने परिसमाध्यते, ` इत्याहि सजाति सवकर्मणा निषतति दशयति अतस्तसि्नासङञाना्थे सार्पे शन्त वेदान्ते प्रोक्तानि कथितानि सिद्धये निषपस्यर्थ सवेकमंणाम्‌ १३ कानि तानोत्युरत-- आपिष्ठानं तथा कता करणं पृथगिधम्‌ विविधाश्च पृथक्चेष्टा दवं चेवा पञ्चमम्‌ १४.॥

अधिषएनमिच्छद्रषसुजदुःखङ्गानदीनामभिव्प क्तेराश्रयोऽधिष्ठानं क्षरीरं तथा कर्तोपाधिटक्षणो भोक्ता करण भरोत्रादिकं शब्दादरुपलन्धये पुथज्िषं नामा- मकारं द्रादशसंख्यं विधिधाश्च पृथक्येष्ठा वायवीयाः माणापनधाः दैवं चब दैवमेव चाभ्रेषु चतुषु पञ्च पञ्चानां पूरणमादित्यादे चक्षुराथनुग्राषडम्‌ १४;

शरीरवा मनेियंत्कमं प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चते तस्य हेतवः १५.॥

शरीरेति शरीरवाङ्मनोभियेत्कमं त्रिभिरेतैः प्रारमते निर्रैयति भके

न्याय्यं वा धम्यं शास्ीजं दिपसंतं वाऽशास्रीयमधर्म्यम्‌ यश्षापि निभिषिरे- दि जीवनहेतुस्तदपि पूदरकृतधर्माधर्मयोरेष कार्यमिति न्याय्यविषरीतवोर ग्रहणन शदीतम्‌ पञ्चैते यथोक्तास्तस्य स्वस्येव कमणो हेतव; करणानि नन्वधिष्टानादीनि सर्वकर्मणां कारणानि, कथमुच्यते शरीरवाङ्मनोभिः कव मरारभत इति नेष दोषः, विधेपरतिरेधलक्षणं सर्म कमं शरीरादिश्रषपथानं तदङ्गतया दरैनश्रवणादि जीवनलक्षणं त्रियैव राक्षीकुतद्चस्यते कदी दिभिरारमत इति फलकेऽपि तत्मधानेज्यत इति पशचामाभेव हेहुत्वं,न विरुध्यते १५॥

तत्रैवं सति कर्तीरमात्मानं फेवलं तु यः

पर्यत्यरूतवुदधित्वान पश्यति दुर्मतिः १६

तञ्नति तेति पतेन सेवध्यते, एवं सति, एवं यथोक्तः पिह (^€ = [+ ९८ ^~ = 4 निभूत सति कमेणि तत्रैवं सतीति दुमेतित्वस्य हेतुत्वेन संबध्यते तत्र

ध. छ. “स्यन्ते--अ° 1

२४१ भ्रीमद्धगवद्रीता- [अष्टादशोऽध्यायः]

तेष्डार्मानममन्यत्वेनावरे्या परिकररस्य तैः क्रियमाणस्य कर्मणोऽमेब कर्तेति कतारग्रात्मानं केवट श्दधं तु यः पश्यत्य विदरान्कस्मदरेदान्ताचार्योपदेशन्यायैर- कृवेब्ुद्धिस्वादसस्कृतबुदधित्वाद्योऽपि देहादिव्यतिरिक्तात्मवाग्नन्यमारमानमेब केवलं कृतारं प्दयत्यसादेप्यकृतबुदधिरेमातोऽद तबुद्ित्वान्न पयत्यात्मनस्तच्ं

(० [

कमणो वेत्यथे।ऽतो दुपंतिः कुरिसता विपरीता दुष्टाऽजस्नं जननमरणप्रतिपाह- भूता मतिरस्येति दुमोतिः पयन्नापि पयति, यथा तैमिरिकोऽनेकं चन्द्र यथा वाऽ्रेषु धावरसु चन्द्रं धावन्तं, यथा बा वाहन उपविष्टोऽन्येषु धानत्खा-

त्मानं धावन्तम्‌ १६

कः पुनः सुमतियेः सम्यक्पदयतीत्युच्यते-- 1,

यस्य नार रृतो भाषो बद्धियंस्य िप्यते हत्वाऽपि हमा्ठोकान्न हन्ति निबध्यते १७

यस्य इाख्ाचार्योपदेश्नन्यायसंरटृतात्मनो भवत्पदछतो ऽहं करतैतयेवंशक्षणो भावो भावना प्रत्यय एत एव पञ्चाधिष्टठनादयोऽिश्रयाऽऽत्मानि करिता; समकम॑णां कतरो नाहमहं तु तद्व्यापाराणां साक्षिमृतोऽपाणो ह्यमनाः शभ्रोऽ- कषस्परतः परः केदरोऽदिक्रिय इत्येवं पर्यतीत्येतत्‌ बुद्धिरन्तःकरणं य॒रयाऽऽत्मन उपाधिभूता लिप्यते नानुश्चायिनी भवतीदमहमकफाषं तेनाहं नरकं गमिष्यामीत्येवं यस्य बुद्धिनं सिप्यते सुमतिः पयाति हत्वाऽपि इमाीकान्द्रवान्मागिन इत्यथः हन्ति हननक्रियां करोति निव ध्यते नापि तत्कायंणापमंफलेन सेबध्यते ननु हत्वाऽपि हन्तपिकगे विप्रति. पिदमुष्यते यथ्चपि स्तुतिः नेष दोषः, लौकिकपारमारथिकदृषटयपेक्षया तदुष- त्तेः देशाद्रास्मुद्धया हन्ताऽहापति लौकिकीं ष्टिमाशित्य इत्वाऽपीत्याह यथाद्ितां पारमार्थिक दष्टिमाशचित्य हन्ति निबध्यत इति तदुभयमुपप- चत एव नन्वपिष्ठानादिभः संभूय करोत्येवाऽऽत्मा कतारमासमानं केवलं लिविति केबरश्कब्द प्रयोगात्‌ नेषदोष आत्मनोऽविक्रियस्वमावत्वेऽधिष्ठानादिभिः सहतस्वानुपपततेः विक्रियावतो न्यैः संहननं संमवति संहत्य वा कतै स्यान्न स्वविक्रियस्थाऽऽ्त्मन केन चिस्सहननमस्तीति संभूय करत॑तवमुपपयते अतः

+ 4

१.,छ. ज्ञ. वा बाहु"

[अह्ादशोऽध्कयः] भरीमच्छकरभाष्यंसमेता ९४७

¢ ^, न.

केषटत्वमात्मनः स्वामा्वकापेति केवखशब्दोऽनुषादमात्रषू। अविक्रियत्वं चाऽऽ त्मनः श्रृतिस्थृतिन्थायपसिद्धम्‌ अव्रिकारयोऽयमु्यते ' युणेरेब कपण क्रियन्ते श्ररीरस्योऽपि करोतीत्याश्रसकृदुपपादितं मौतास्वेष तोबत्‌ श्रुतिषु ^ ध्यायतीव रेायतीव इत्येबमाग्रासु न्यायतश्च निरवयव परतश््रमविक्रि यमात्मतस्पापिति राजमार्गः विक्रियावत्वाम्बुपगमेऽप्वात्मनः स्वकीयेव विक्रिया स्वस्य मवितुमहेति नाधिष्ठानादीनां कमाण्यात्मकतृकागि सयुः नहि परस्य कभ परेणादृतमागन्तुमहेति यत्वविद्यया ग॑मितं तत्तसप। यथा रजतत्वं शुक्तिकाया यथ। वा तलमलवच्वं बारे मितमविधया नाऽऽ काशस्य तथाऽथिषठाजादिविक्रि पाऽपे तेषामेवेति नाऽऽत्मनः तस्माघुक्तपुक्तम- हंकृतत्वबुद्धिरेपामा नाद्व हन्ति निबध्यत इति नायं हन्ति हन्यत इति प्रतिज्ञाय जायत इत्वादिहे तुदचनेना विक्र यत्वमारमन उक्तवा वेदगविन।- शिनमिति विदुषः कम॑धिकार नर सि जास्ञाद्‌) संक्षिपत उक्त्वा मध्ये प्रसारितां तत्र तत्र परसङ्गं कृतेरोपसंहरति शास्य पिष्डीकरणाय विद्रा इन्तिन निबध्यत इति एवं सति देहमृत्छामिमानानुपपततावविधाकृताशेषकमेकं- न्पासोपपततेः। सेन्यासिनामनिषटादि जिविषं कभंणः फलं भबतीत्युपपम्न तदि- पयेयादेतरेषां भवर तपबचापरिह्मयभित्पषप गीताज्ञज्ञस्यायं उषसंहूतः,. दष सवेवेद्राथंसारो निपुणमतिभिः पण्डतैविचाय प्रतिपत्तव्य इदि तर तत्र भकरणुविमागेन द्रिततोऽस्मामिः शाख्धा याह्नसारेण ९७

अयेद्मनीं कमणां मवतकमुस्यते--

ज्ञानं ज्ञेयं परिज्ञाता तिधा कर्मचोदना करणं क" कत॑ति जिविधः कर्मसंग्रहः १८

्ानं ह।यतेऽनेनेति सवेविषयमनविद्ेषेणोच्यते तथा हेयं हञारव्यं तदपि [न ¢ [ए ^~ (न = सामान्येनच सवेमुच्यते | तथा परिङातोपधिरुप्षगोऽवि्याकरिपतो भोक्ता, त्प. ९. © > [३ [+ तच्चयमेषामविश्ेपेण सव्कमणां परवतिका जित्रिधा त्रिप्रकारा कमचोदन।। ब्ाना-

दीमां हि ्रयाणां संनिपाते हानोपाद्‌नादिभयोजनः सवंकर्मारम्भः स्पा; पञ्चभिरण्डिनादिनिरारग्धं बाङ्मनःकायाभ्रयभेदेन तिषा राश्नीमृत भि

१, "भि बिः ९२८.ब, गन्त"

.३४८ श्रीमद्धगवद्वीता- [अष्टादशोऽध्यायः]

न.

ऋदभादिषुं संगृह्यत इत्येतदुच्यते करणं क्रियतेऽनेनेति बाह्यं ्ोत्रादि, अन्तर्य बुद्धयादि कर्मप्सिततमं कतुः क्रिवय। न्याप्यमानं, करतो करणानां खपक्षिरबितोपाथिलक्षण दहति त्रितरिधसिपरकारः कमसंग्रहः संग्यतऽस्मिन्निति क; कमणः संप्रदः कमेसंग्रहः कमपु षि जिषु समैति तेनायं जिविधः इद्रः १८

अथेदानीं क्रिककारफफलानां सर्वेषां गुणात्पकरतवात्सच्वरजस्तमेगुणमद- तद्धिविधो भेदो वक्तव्य इष्यारमभ्पते-

ज्ञानं कर्मच कतो त्रिधैव गुणकेदतः। परोरपते गुणसंस्पाने यथावच्छरणु तान्यपि १९

`: जञानं कर्मच, कम क्रिया, कारकः पारिभापिकमीप्सिततमं कम, कतौ कं निवितेकः क्रियाणां त्रिधेवातधारणं रुणव्यतिरिक्तजातयन्तर।भाव्रदश्ेनारयं गुणभेद ते? सर्वा दिभदेनेत्ययः, मोचयते कथ्यत गुणसंख्यान कापिले शासन तदपि युणसेरकानं शासं गगभोक्तविपये प्रमाणेव परमायैघरहमैकःतवत्िषये

वि.बिरुध्यते तरे दि कापिला गुणगौणग्पापारनिरूपणेऽभिधुक्ता "दूति दश्छीक्गंमपि वश्यम।णायेरतर्यथत्मेनोवादरीयत इति विरोधः यथावचया- म्यां यथाशा शुणु तान्यपि ज्ञानादौनि रद्धेदभामानि गुणमेदकृतानि शृणु बध्यपागेथ्ं मनः सपाय कर्वित्यथेः १९

हानस्य तु ताव्र्चिविधत्वमृष्यप-- सर्वभूतेषु येनकं भावमन्पममीक्षते अविभक्तं विभक्तेषु तज्जानं विद्धि साचिकम्‌ २०॥

सर्पमतेष्वव्यक्तादिस्थावररान्तेष भेषु येन ज्ञनेनकं मातरं वस्तु मावक्ञन्दो क्तुबास्येकपास्मवरस्तवत्ययः अव्ययं र्ति स्वात्मना ध५्३( कूटस्थ- मि्पभिरयथः हते येन ज्ञानेन परयति तं भावमगिभक्तं भतिद विभक्तेषु हैहमेवेद्‌ विभक्तं तद्‌ात्मवस्तु ग्योमवनिरन्तरमित्यथः तज्ज्ञानपदरतात्मद्‌- वः सास्विदः सम्यण्दसेन विद्धीति यानि द्रद्शनान्यसम्यग्भूतानि रज- लानि तपर्षानि केति साप्षर्ससारो च्छित्तवे भब्न्ति २०॥

१. न्न. (भिनियु"।

[अष्टादशोऽध्यायः] श्रीमच्छीकरभाष्यसमेता २४९

पृथक्तेन तु यज्ज्ञानं नानापावान्ुथमिधान्‌ वेत्ति सर्वेषु प्रुतषु तज्ज्ञानं विद्धि राजसम्‌ २१ पृथक्त्वेनति पृथक्त्वेन तु भेदेन प्रतिशरीरमन्यतस्रेन यज्ज्ञानं नानाभावा स्मन्नानाटपनः पृयग्विधान्पुधक्मकारान्मिन्नलक्षणानिस्यथं | वान्त व्रजानाति

यज्ञानं सर्वेषु मृतेषु ज्ञानस्य कतेत्वासंमवाव्रेन ज्ञानेन वेत्तीत्यथ; ! तज्ज्ञानं विद्ध राजस रजानटेत्तम्‌ २१॥

यत्तु छःस्नवेदेकास्मिन्कायं सक्तमरेतुकम्‌ अतत्वाथवदल्पं तेत्तामसमदाहतम्‌ २२॥ यदिति यतत ज्ञानं कृतलवरसमस्तव्त्सतविपयमितरैकसमिन्कयँ दहे वहिवौ अतिमादौ सक्तमेदाव्रानेवाऽऽ्त्पेन्वरो वा नातः परमर्वति यथा नग्रक्षपणरा- दीनां शरीरानुवतीं देहपरिमाणो जीव इ्वरो वा पपाणदावांदिमात्र इत्येवमेक स्मिन्कार्य सक्तमहतुफ देतुवाजतं॑नियेक्तिकमतस्ायवदयथामूतोऽयस्त्तरायैः सोऽस्य ज्ञेयभूतोऽस्तीति तक्चायेदन्न त्ायंव्रद तत्रा थदपेतुकत्वदेवासपं चाट- विषयस्वादसपफ त्वद्रा तत्तामसमुदाहूनम्‌ तामसानां हि प्राणिनामविविर्नि(- मीहशे ज्ञानं दृयते २२ अथ कर्मणसैतिध्यमुच्पते- नियतं सङ्गरहितमरागद्वेपतः छतम्‌ वु वि ८, अफलप्रप्पुना कम यत्तत््ाच्िकमुच्यते २३

नियतं नित्यं सङ्करदितमासक्तिवाजतमरागद्रेपतः कृतं रागमयुक्तेन देषभयु- क्तेन कृतं रागद्रेषतः कृतं तद्विपरातं कृतपरागद्रेषतः कृतमफरेप्सुन। फलं मेप्तीति फर्पेप्प॒; फलतृष्णस्तद्विपरीतेनाफत्मरष्पुना कत्रा कृतं कमं यत्तत्सा- स्िक्रयुच्यते २३ यत्तु कमेप्सुना कमं साकारेण वा पुनः क्रियंते बहुलाय तद्‌ जसमुद्‌ाहृतम्‌ २४

यच्चिति यत्तु कामेप्सुना फन्परेपसुनेत्यथैः क५ साहंकारेण वा साईका- रेभति त्खज्ञानविक्षया कि तरिं छोकिकशरोत्रियनिरहकारपेक्षया योहि ९९ [+ धि [3 परमायेनिरहकार मत्मविन्न तस्य कमिप्सृखवदुलायासक्ततमाक्षिरस्ति ९२

२५० श्रीमद्धगवद्रीता- [ अष्टादशोऽध्यायः ]

सासतिकस्यापि कमंणोऽनात्मविसाहकारः कती करयुत राजसतामसयोः ङेकेऽनात्माबेदपि श्रोत्रेयो निरहंकार उच्यते निरहंकारोऽय ब्राह्मण इति तस्मात्तदपेक्षमैव साहकारेण वेत्यक्तम्‌ पुनः शब्दः पादपुरणायैः क्रियते बहु लायासं का महता ऽऽयासेन नि्वतयेते तत्करं राजसमुदाहतम्‌ २४

अनुबन्ं क्षयं हिंसामनपेक्ष्य परुषम्‌ मोहादारभ्यते क्म यत्तततामसमुच्यते २५॥ अनुबन्धापिति अनुवन्ध पश्चाद्धि यद्रस्तु सोऽनुबन्ध उच्यते तं चानु न्ध, क्षय यास्मन्कमाण ।क्रयमाण शक्तन्षयाऽयक्षया ता स्यात्त क्षय) हिंसां भराणषाडमनपल्य पारप पुरुषकार रक्रोमीद्‌ कमं समापायतुमत्यवमाल्मः

सामर्थ्यम्‌ , इत्येतान्यनुबन्धादौन्यनपेक्ष्य पौ रपान्तानि मोहादविवेकत आर- भ्यते कं यत्तत्तामसं तमोनिैत्तप्च्यते २५

मुक्तस ङ्गोऽनहंषादी धुद्युत्साहसमन्वितः सिद्धयतिद्धयो विकरः कत स।चिक उच्यते २६ मुक्तेति मृक्तसङ्को मुक्तः परित्यक्तः सङ्क येन मुक्तस ङ्गोऽनदवादी

नाहवदनशल धुत्युरसाहसमन्वितो धृतिधारणयुत्साह उद्यमस्ताभ्यां समन्थितः सयुक्तो धृस्युर्साहसमन्वितः सिद्धचसिद्धधोः क्रियमाणस्य कमणः फरलिदा- वसिद्धौ सिद्धयसिद्धयोनिधिकारः केवट शास्रममाणपरयुक्तो फलराग- दिनाऽयुक्तो यः निर्धार उच्यते एषभूतः कती यः साचिक उच्यते २६

रागी कर्मफरगेप्युदुभ्धो दिस सकोऽशुैः

ह्षशोकान्वितः कत। राजसः परिकिर्तितः २७

रागीति रागी रागोऽस्यास्ति रागी, कमफलमेप्तुः कमफलार्थी, छृश्धः परद्रव्येषु संजाततष्गस्ताथादां स्वद्रव्यापरित्यागी, दिसात्पकः परपीडा भावोऽदुचिवीद्यान्तः शौ चव्राजतो हषेशोकानिवित इष्माप्नौ दर्षोऽनिष्माष्ठावष्वि शोकस्ताभ्यां हष॑शोकाभ्यामन्वितः संयुक्तस्तस्यय कमणः सपा. विपर्याहपश्चोक। स्यातां ताभ्यां संयुक्ता यः कत। रजसः परिकी-

4 3

११त्‌\ २५७

[अष्टादश्चोऽध्यायः] श्रीमच्छांकरभाष्यसमेता २५१

अयुक्तः प्रकृतः स्तव्यः शठो *नेष्डतिके[ऽलसः। विषादी दीर्षसूजी कतौ तामस्त उच्यते २८

अयुक्त इति अयुक्तोऽसमाहितः पाठृतोऽत्यनतासंस्कतवुदिर्बा समः, स्तब्धो दण्डवन्न नमति कस्मचित्‌, श्ट मायावी शक्तेगूहनकारी) नेष्छृतिकः परदृत्तिच्छेदनपरोऽलसोऽपर्टत्तिशलः कतेव्येष्वपि, विषादी सवेद्‌ाऽवसन्नस्व- भावो दीधैसूत्री कतेव्यानां दषमरसारणो यदथ श्वो वा करव्यं तम्भासे- नापि करोषि, यथैव॑भूतः कतां तामस उच्यते २८

सुद्धदं पृतेश्चेव गुणतशिरिषं शृणु प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय २९॥ ुद्धेभेदमिति बुदधमेदं धृतेशैव भेदं गुणतः स्ादिंगुणतल्चिविधं शुण्विति सूत्रोपन्यासः मोस्यमानं कथ्यमानमरशेषेण निरवरेषतो यथावत्पृथक्त्ेन विवेकतो धनजय दिग्विजये मानुषं दैवे प्रमृतं धनमजयत्तेनासौ धनं- जयाऽयनः २९

प्रवृत्तिं निवृतिं काक याप्ये बन्धं भोक्षं या वेत्ति बुद्धिः स्रा पाथं साचिकी ॥३०॥

रहसि चेति प्रट्र्तं पर्ति; प्रवतनं बन्धहेतुः कमेभागेः, निषत्त निदटसिमोपरेतुः संम्यासमामः, बन्धमोक्षसमानवाश्यतालदत्तिनिशत्त। कम. सन्यासमागौवित्यवगम्यते कायाकार्ये विहितपतिपिद्ध कतग्याकतैन्ये करण करणे इत तद्‌, कस्य देश्कालावपेक्षया दृष्टादट्थनां कर्मणाम्‌ भयाभये बिभेत्यस्पाष्टेति भयं तद्विपरीतमभ्यं मयं चाभयं भयाभये दष्ट्- विषययोभेयाभययोः कारणे इत्यथ; बन्धं सहेतुकं मोक्षं॑च सहेतुकं या वेत्ति विजानाति बुद्धः सा पाथं साच्िकी | तत्र ज्ञानं बुदेवैतिवृद्धिसु हृत्तिमती धृतिरपि वृत्तिविशेष एव बुद्धः ३०॥

यया पममधर्मं का चाका्यमेद च। अय थावस्मजानाति बुद्धिः सा पाथ राजसी ३१॥

* यैतिङ इत पाड;

२५२ श्रीमद्गगवद्रीता- [अष्टादशोऽध्यायः]

ययेति यया धर्म शा्चचोदितपधर्म तत्मतिषिद्धं कार्य चाकायेमेव ~ ©

पक्त एव कायाकाय अयथावन्न यथावत्सवेतो निणयेनं प्रजानाति बुद्धिः सा पाथं राजसी ३१॥ मन (१ अधमं पमामात या मन्यत तमसताऽतवृता। _ ९. ५; (३ 9 + सवाधान्वपरताश्च बुद्धः सा पाल तामरसा ३२॥ अधमोपति अधर्म प्रतिषिद्धं धर्मं तिहितमभिति या मन्यते जानाति तमस!ऽऽवता सती सवौयान्पवांनेव ज्ञेयपदरयानिपरीतांथ तिपरीता- ग॑व्‌ वेजानाते बुद्धः सा पाये तापस २३२॥ धृत्या यया धारयतं मन्‌ःप्राण्द्याक्रयाः। [क > (क ¢ [^ कव + ` योगेनाव्याकेचारिण्या धतिः सा पाय साचिकी ३३२॥ धृत्येति धृत्या ययाऽव्यमिचारिण्येति व्यवरादपेन सवन्धः, धारयते रि मनः प्रणेद्धियक्रिया मनश्च प्राणध्चेद्धियाणि मनःप्राणेद्धियाणि तेषां क्रेयाश्े्ठास्ता उच्छास्मागेमहत्तेध।रयति धव्या हि धायमाणा उच्छास्वि षया भवन्ति योगेन समापेनाऽव्यमिचारिण्यानत्यसमाध्यनगतयेत्यथः | एतदुक्तं भवत्यन्यमिचारण्या धत्य मनःप्राणेद्ियक्रिया धारयमाणो योगेन धारयत।ते | 4चरक्षणा पतिः सा पाय सारं२ॐ। ३३

यथा तु धर्मकामार्थान्धुया धारयतेऽनुन प्रसङ्कन फलाकाङ्क्षी धृतिः सा पाथ राजसा ३४ ययेति यया तु पर्मकामाथान्धमेव कामश्च धमेकामायीस्तान्धभेकामा

योन्धृत्या यया धारयते मनसि नित्यकतैव्यरूपानवधारयते देऽदयुन प्रसङ्गन यस्य॒ यस्य धमदेषौरणप्रसङ्गस्तेन तेन प्रसङ्गन फलाका भवति यः पृरुषरतस्य धातिया सा पा५ राजसा ३४॥

यया स्वप्र भय शाक वषाद मदर्मव्‌ च।

विमुञ्चति दुर्मेधा धतिः सां ताम्री मता ३५

ययेति यया स्न निद्रां भयं त्रासं शेकं पिपादमव्रसाद्‌ं तरिष-

१. श्नप्रण ।२क.व. ति याबु ३क. "मारः छ, शिल्पं प्त | ५.व. ड. ज्ञ, हा पथं तामी॥३॥

[अष्टादशोऽध्यायः श्रीमच्छांकरभाप्यसमेता २५३

ष्णतां मदं विषयसेवापालनो बहु मन्यमानो मर्त इव मदमेव भनसिः मित्य- मेव कतन्यरूपतया कुवंनन विश्वाति धारयत्येव दुरभृधाः कुर्सितमेधा; पुरूषो यस्तस्य धुतिय। सा तामप्ता मता| ३५॥ गुणमदेन क्रियाणां कारकाणां त्रिधा मेद उक्तोऽभेदानीं फलस्य सुखस्य निधा मेद उच्यते- 1 सुखं विदानीं विविधं शुणु मे भरतषप अग्यास्ादमते यत्र दुःखान्तं निगच्छति ३६॥ संखं लिदान त्ितरिं श्ृणु समाधानं कुित्येतन्मे मम मरतषेम अभ्या- सात्परिचयादावृत्ते रमते रतिं प्रतिपद्यते यत्र यरिमन्पखानुभवे दुःखान्तं दुःखावसानं दुःखोपश्षमं निगच्छति निचयेन परामाति ३६ यत्तदग्रे विषमिव परिणमिऽमृतोपमम्‌ तत्सुखं साचिकं प्राक्तमासवुद्धभसादनम्‌ ३७ यदिति यत्तत्सुखमप्रे पूव पमथमस निपाते ज्ञानवेराग्यध्यानसमाध्यारम्भेऽ- त्यन्तायासपथेकत्वाद्विपामिव दुःखात्मकं भवति, परिणामे ज्ञानवैराग्यादिपरि- पाक्रजं सुखपमृतोपमं तत्टुख सात्विक भाक्तं विद्रद्धिरास्मनो बुद्धिरत्पबुद्धिरा- त्पब॒द्ध; प्रसाद्‌ नमस्यं सटिलवत्खच्छता ततो जातमात्मवुद्धिमसादैजमात्मवि- पया बाऽऽ्माटम्बना वा बुद्धिरात्मवृद्धिस्तस्रसादप्रकष) द्रा जातमित्येतत्तस्मात्सा- स्वि तत्‌ ६७ विषयेन्दियसंयोगायत्तद्ेऽमृतोपमम्‌ परिणामे विषमिव तस्ुखं राजसं स्मृतम्‌ ३८ विपयेति। विषयन्दरियसंयोगा्रत्तससुखं जायते प्रथमक्षणऽगृतापमम पृतसम विषमिव वल्वीयरूपपरजञमेधाधनोत्सादहा निदतुत्वादथभतजनितनर" कादिदेतुतराच्च परिणामे तेदुषभोगविपरिणामान्ते विषमिव तस्सुख राजसं

यदग्रे चानुबन्धे सुखं मोहनमासमनः। निदरालस्यप्रमादोत्थं तत्तामसमुदाहृतम्‌ ३९ ` यदग्रे चेति यदग्रे चानुबन्धे चावसानोत्तरकाले रुखं मोहनं मोहकरमा- त्मनो निद्रालस्यप्रमादोतथं निद्रा चाऽऽलस्यं प्रमादश्ेत्यतेभ्यः सद्ुततिष्तीति निद्राटस्यपरमादोत्थं तत्तामसमृदाहृतमर्‌ ३९

रथ थीमरद्गवद्रीता- [ अष्टद्श्नोऽध्यायः ] -अथेदानीं भकरणोपसंहारा्थः शोक आरभ्यते-- ` तदस्ति पृथिव्यां वा दिविदधवेषु वा पुनः। सतं प्रछतिनेरमक्तं यदेभिः स्यात्रिभिगुणेः ४० तदस्ति तश्नास्ति पृथिव्यां वा मनुष्यादि सत्वं प्राणिजातमन्यद्राऽागि-

जतं दिवि देवेषु वा पुन; सच्छे प्रकृतिजैः प्रकृतितो जतिरेमिखिभिगणेः सस्यादिभिगुक्तं परित्यक्त यत्स्पाद्धवरेन्न तदस्तीति पूर्वेण सबन्धः ४०

सवः संसारः क्रियाकारकफललक्षणः सत्वरजस्तमोगुणात्मकोऽविद्य(परि- कटिपतः समूलोऽनये उक्तो वृक्षरूपकरपन था चो््व॑पूहमित्यादिना, चासङ्ख शसेण दृढेन च्छित्वा ततः पदं तत्परिमागिंतन्यामिति चोक्त, तत्र सवस्य त्रिगुणात्मकत्वात्तसारकारणनिवृत्यनुपपत्त पराप्तं यथा तन्नित्तिः स्यासतंथा वक्तव्यं, सवेश गताश्ास्रायं उपसंहतेव्य एतावानेव सर्वो बेद- समृत्ययः पुरुषाथभिच्छद्धिरनुष्टेय इत्येवमथं ब्राह्मणन्षज्नियविशमित्यादिरा- रभ्यते-

1

ब्र क्षणक्षत्नियविशं शुद्राणां परंतप कर्माणि प्रविकक्तानि स्वभावप्रपरगुणेः ४१

ब्रह्मणा क्षपभियाथ विशश्च ब्राह्मणक्षन्चियविशस्तेषां ब्राह्मणक्ष्चियविशां द्राणां बरूद्र्णामसमासकरणमेकजातितवे सति बेदेऽनधिक्रारात्‌, हे परंतप कर्मणि प्रविभक्तानीपरेतरविमागेन ग्यवस्थापितानि, केन स्वभक््भवेगुणेः स्वमत ईश्वरस्य प्रकृतिस्िगुणात्मिका माया सा प्रभवो येषां गुणानांते स्वभ।वपरभवास्तेः शमादोनि कमाण भरिभक्तानि ब्राह्मणादीनाम्‌ अथवा ब्रौष्षिणस्वभावस्य सगुणः प्रभवः कारणं, तथा क्षञ्चिस्वमावस्य स्वप सजे रजः भभवः, वेहयस्वमावस्य तप्डपसजनं रजः प्रभवः, श्द्रखमावस्य रजउपसजनं तमः पभवः प्रश्चन्तयैष्यहयमूढतास्वमाव्रद्‌ शेनाच्तुणाम्‌ अथवा जन्मान्तरद्तसंस्कारः भराणिनां वतमानजन्मानि स्वकायाभिमुखलतेनाभिग्यक्तः स्वभावः प्रभवो येषा गुणानां ते स्वभावमरभवा गुणाः गुणमादुभौवस्य

सग, क्ष तट््र्क

(अष्टीदशऽध्यायः] श्रीमच्छंकरभान्यसमेता २५५

निष्कारणत्वानुपपत्तः स्वभावः कारणमिति कारणविशशषषोपादानम्‌ श्र स्वभावप्रभवः प्रकृतिप्रभवः सच्वरजस्तमोभिगुंणः स्वकायानुरूपेण शमादीनि

कर्माणि प्राषिभक्ताने | ननु शाह्धपरानिभक्ताने शास्रेण विदितानि ब्राह्मणादीनां प्रादोनि कमाणि कथमुच्यते सच्वादिगुणपराविभक्तानीति नेष दोषः स्ञालचे- णापि ब्राह्मणादीनां सुच्ादिगुणविशेपपिक्षयैव शमादीनि कर्माणि भविभक्तानि गुणानपेक्षयैवेति शाञ्ञमविभक्तान्यपि कर्माणि गुणपविभक्तानीतवु- च्यन्ते ४१॥ कानि पुनस्तान कमाणोत्युच्यन्ते-- शमो दमस्तपः शचं क्षान्तिरार्जवमेष च। ज्ञानं विज्ञानमास्तिक्यं बह्मकमं सपावजम्‌ ४२॥ शमो दमश्च यथान्याख्याता्थां, तपा यथोक्तं शारीरादि, शौचं व्याख्यात क्षान्तिः क्षमा, आजैवमृजुपेव च, ज्ञानं विज्ञानम्‌, आस्तक्यमस्तिभावः भरद धानताऽऽगमायैष्‌, बरह्मकमं ब्राह्मणजातिः कमं ब्रह्मकमं॑स्वमाव्रनम्‌ यदुक्तं स्वमावप्रभवैगणेः मरविभक्तानीति तदेवोक्तं स्वभावजापति ४२

गोयं तेजो धृतिद्‌क्ष्ं युद्धे चाप्यपटा्नम्‌ दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम्‌ ४३॥

शौमिति शौर्यं शूरस्य भावः तेजः मागटयम्‌ धृतिधारणं स्रावस्था- स्वनवबसादो भवति यया पुत्योत्तम्मितस्य दाक्ष्यं दक्षस्य मावः सहसा मतयुखन्नेषु कार्येषवव्यामोहेन प्रत्तः यद्धं चप्यपलायनमपराङ्पुखीमावः शत्रुभ्यः दानं देयेषु पमुक्तदस्तता ईन्वरभावशचश्वरस्य भावः मञुशक्तिमक- टीकरणमीक्गितव्यान्पाति क्षञ्चक्रमं क्षन्चियजातेविहितं कम क्षञ्चकमं खभा-

वजम्‌ ४३ कषिगीरक्यवाणिज्पं वैश्यकमं स्वपावजम्‌ परिचयात्मकं कम शुद्॒स्यापि स्वपावजम्‌ ४४॥ कषति कृषिगोरक्ष्यवाणिञ्यं कृषिश्च गौरक्ष्यं बाणिज्यं कृषिगे।रक्ष्यत्ाणिज्यं कृषिभमेप्रैछेखनं गोरष्यं गा रक्षतीति गोरक्षस्त

द्वि ग(रक्य पपार वाणज्य बाणक्रपम क्रयवक्रयाद्रखक्षण

१. नत्र |

२५६ भ्रीमद्धगवबद्रीता- [ अष्टादशोऽध्यायः

दैहयकम, देदयजातिः कमं वैदयकमे स्वरमावनम्‌ परिचयात्मकं शुश्रुवास्तरमव्र शरदरस्यापि स्वभावजम्‌ ४४ एतेषां जातिविहितानां कमणां सम्यगनुष्टितानां स्वगेभाक्षिः फलं स्वभावतो वणा आश्रमाश्च स्वकमेनिष्ठा; मत्य कमेफलमनुम्‌य ततः रेषेण विशिष्टरेश- जातिङलधमौयुःशुतदततपरित्तसुखपेधसो जन्म भतिपदयन्त इत्यादिस्मृतिभ्यः पुराणे वणिनामश्रभिणां लोकफलमेद्वरिशेपस्मरण।त्‌ कारणान्तरा- चिदं वक्ष्यमाणं फकृलम्‌- स्वे स्वे कमेण्यभिरतः संसिद्धं ठषते नरः स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ४५॥ स्थे स्वे यथोक्तलक्षणमेदे कमेण्यभिरतस्तत्परः संसिद्धि स्कमचुष्टानारश्च- दविक्षये सति कायेन्दिमाणां ज्ञाननिष्टायोग्यतालक्षणां खमते प्राममोति नरेऽधि- कृतः पुरुषः किं सकमौनुष्ठानत एव, साक्षात्संसिद्धिः न॑) कयं तर स्वक- मेनिरतः सिद्धि यथा येन मकारेण विन्दति तच्छरणु ४५ यतः प्त्रूततेत्रूतना यन सवामद्‌ ततम्‌ | स्वकर्मणा तमम्यर सिधि विन्दति मानवः ४६ यक्त इति यतो यस्मालषत्तिरुत्पत्तिचषटा वा यस्पादन्तय।मिण इईश्वराद भूता भाणिनां स्यायेनेश्वरेण सवामि जगत्त ठपाप्ं सकणा पुरक्तंन मतिबण। तपी्वरमभ्यर५ पूनयित्वाऽऽरध्य केवलं ज्ञाननिष्ठायेग्यताछक्षणां ताद वन्दा मानवा मनुष्यः ४६ यत एवमतः--

ष्व = १४ [^ भ्रयान्प्वधरमो विगुणः परधमत्स्वनुष्ठितात्‌ [द 9 ¢ @ ® स्वभ्ावानयत क्म कर्वल्ाऽभरोति ल्वषम्‌ ‰७:॥ भ्रयान्मक्षस्यतरः स्वो धमः स्वपमा विगुणोऽपीत्मपिशब्दा द्रष्टव्यः) पर- धमात्स्वनुष्टितात्स्वमावनियतं स्वभावेन नियतं, क्तं स्वभावनाम्‌ति तेद बोक्तं स्वभावनियतमिति, यथा विपजातस्येव कृमभिपं द्‌षकरं तथा [^ ( ^~ ^ ^~ धि

स्वभावनियतं कभ इुवेन्नाऽऽप्रति फिखिपं पापम्‌ ४७

स्वभावनियतं कम कवर।णो व्रिषजात्‌ इर द्मः किलिविषं नाऽऽमोतीत्य-

क्तम्‌ प्रधम भयावह इति अनासङ्ष दहि कथिःक्षणमप्यकरमकृत्ति- एनीति) अतः

[अष्टादशोऽध्यायः] श्रीमच्छांकरभाष्यसमेता २५७

सहजं कर्म केन्तेय सदोषमपि त्यजेत्‌ सवररिम्भा हि दोषेण पूमेनाभधिखिाऽृताः ४८

सजनं सह जन्मनेवोत्पन्नं सहनं मि तत्कमे कौन्तेय सदोषमपि क्रगुणतान्न त्यजेत्सबौरम्भा आरभ्यन्त इत्यारम्भाः सवकमीणीत्येतस्मकरणाद ये केचि- दारम्भाः स्वधम; परधर्मश्च ते स्ये दि यस्माच्रिगुणाद्मकत्वमन्र हैतुिगुणा- त्मकसवादोपेण परमेन सहनेनाभनिरिवाऽऽवृताः सहजस्य कमणः स्वधमारूपस्य परित्यागेन परधरममालुष्टानेऽपि दोपान्नैतर मुच्यते, भयावह परधमः शक्यतेऽशेयतस्तयक्तमततेन कथं यतस्तस्मान्न त्यजेदित्यथैः किमशेपतस्त्यक्तुम- शक्यं कर्मति त्यजेत्कि बा सहजस्य कपंणस्त्यागे दोषो भवतीति रिंचातो यादि तावदशेषतस्त्यक्तमश्चक्यमिति त्याज्यं सहजं कर्मं तदयशेषतस््यागे गुण एष स्यादिति सिद्धं भवति सत्यमवमरेषतस्त्याग एव नोपपद्यत इति चेत्‌ , नित्यमर्चारितात्मकः पुरूषो यथा सांख्यानां गुणाः फिवा क्रियैव कारकं यथा वोद्धानां पञ्च स्कन्धाः क्षणप्रध्वतिनः; उभयथाऽपि कमंणोऽशेषत- स्त्यागो न॑ भवति अथ ततीयोऽपि पक्षो यदा करोति तदा सक्रियं वस्तु यदा करोति तदा निष्क्रियं वस्तु तद्व तत्रैवं सति शक्यं कमोशेषत- स्त्यक्तम्‌ अय प्वस्मिस्तृ्तौ पक्ष व्िकेषो नित्यप्रचलितं वस्तु नापि क्रियेव कारकं तदि व्यवस्थिते द्रव्येऽत्रिद्यमाना क्रियोत्पद्यते विद्यमाना विनश्यति शुद्धं द्रव्यं शक्तिमद्‌ बतिष्टत इत्येवमाहुः काणादास्तदेव्र कारक- भित्यस्मपन्क्षे को दोष उत्ति, अयमेव तु दोषो यतस्त्वभागवतं मतमिदम्‌ | कथं ज्ञायते, यत आह भगवान्नासतो विद्यते भाव इत्यादि काणदानां हसतो भावः सतश्चामाव इतीदं म्म्‌ अभागवतत्वेऽपि न्यायवचेत्को दोष इति चेत्‌ उच्यते, दोपव्रच्िदं सवेभममाणविरोधात्‌ कथं, यदि तावदृद्र्णुकादि द्रव्यं प्रागुत्पत्तरत्यन्तमवासदुत्पन्नं स्थिहं कचित्काटं पनरत्यन्तमेवासचवमा- पद्यते तया सत्यसदेब्र सज्नायतेऽभावो भावो भवति मावश्चाभाव इति तजाभावो जायमानः प्रागुत्पत्तेः शशविपाणकरपः सप्रवाय्यसमवा्थै-

१५क. ख.व.छ. स्म. पत्‌ यः क्श्िदूरम्भः स्र र्‌क. ल. घ. छ. ग्वर्मः परर्म्व। ३व.नप्षम^। ४. स्न त्स्मिःपक्षे। (तमभागवतपरू | ३३

२५८ श्रीपद्धगवद्रीता- [अष्टादशोऽध्यायः

निमित्ताख्यं कारणमपेक्ष्य जायत इति सेवमभाव उत्पद्यते कारणं वाऽपे.- षत इति श्क्यं वक्ुमसतां शशविपाणादीनामदृ्चनात्‌ मावात्मकाश्रेदघटादय उत्पद्यमानाः किचिदभिव्यक्तिमात्रकारणमपक्ष्योत्पद्यन्त इति शक्यं परतिपत्तम्‌। फिचासतथ्च सद्धत्रे सतथ्रासद्धावे कचिसमाणममेयव्यवहारे विश्वासः कस्य चिर्स्यात्‌ सत्सदेबासद सदवेतिनिश्वयानुपपततः परचोत्पद्यत इति द्रधणुकादे- देव्यस्य स्वकारणसत्तासेबन्धमाहः भ्ागुरपत्तशा सत्पथास्स्वक्(रणव्यापारमपेकष्य स्वकरारणेः परमाणुभिः सत्तया समवायलक्षणेन संबन्धेन सबध्यते संबद्ध सत्कारणसमवेतं सद्भवति तत्र बक्तथ्यं कथमसतः सतकारणं मवेत्सबन्धा वा केनचित्‌ नहि वन्ध्यापुत्रस्य सता संबन्धो वा कारणं वा केनचिलममाणतः करपयितुं शक्यम्‌ नु नव वशेपिकेरभावस्य सबन्धः करप्यते द्रधणुकादीनां हि द्रव्याणां स्वकरणेन समवायलक्षणः संवन्धः सतामेवोच्यत इति संबन्ध- साकसछानभ्युपगमात्‌ नहि वैशेषिकैः कुटाटदण्डचक्रादिग्यापारासाग्धरादी- नामस्तितमिष्यते मृद एव घराद्याकारमाक्षिमिच्छन्ति ततश्ास्तत एव संबन्धः पारिशेप्यादिष्टो भवति नन्वसताऽपि समवायलक्षणः संबन्धो विरुदधः। वन्ध्यापुत्रादीनामदेशचेनात्‌ घटादेरेव प्रागभावस्य स्वकृरणसंबन्धो भवति वन्ध्यापुत्राद्रभावस्य तुस्यत्वेऽपीति विशेषोऽमावस्य वक्तव्यः| एकस्याभावो द्रयरमावः समैस्यामावः मागभावः प्रध्वंसाभाव इतरेतरामावोऽ- त्यन्ताभाव इति लक्षणतो फनविद्विपपो दशेयितु शक्यः असति धिरे घटस्य भागभाव एव कुरालाद्रेभिघेटभावमाप्यते संबध्यते भवेन कपा लाल्येन स्वकारणेन सर्वव्यवरहारयोग्यश्च भवाति नतु घटस्यैव प्ध्वंसाभावोऽ- भावत्वे सत्यपीति प्रध्वंसाथमावानां कचिद्धयवहारयोगपलवं प्रागभावस्य व्यणुकोदिद्रव्याख्यस्योत्पत्या दिव्यवहारदैतवामित्येतदसमञ्ञसमभावत्वाविशेषा- दत्यन्तपध्वसाभावयोरिव | ननु नैवस्मामिः प्रागभावस्य भावाप्तिरुच्यते। भाव- स्यैव दे तहिं भावापत्तियंथा घटस्य घटपत्तिः पटस्य वा एटापत्तिः एतदप्यभा-

-~

१. क्ष. ररफ्व्या | ल. क्य. भिः स्प ठ. प्तं भष | ४व. इ. न्तः स्पंक(र०।५८्.व. छ. ञ्य. स्यस्ठिवाप९। द. (समभिवस्यन।७ ख. ध्वभा वस्यने। ८क. त्वे दृष दर चप्रा ए. लं दुं प्रा

[अष्टादशोऽध्यायः] शरीमच्छकरभाप्यसमेता २५९

वस्य भावापत्तिवदेष प्रमाणविरुद्धम्‌ सांख्यस्यापि यः परिणामपक्षः सोऽप्य- पधर्मोत्पत्तिविनाशाङ्गीकरणादरेशेषिकपक्ष विशिष्यते अभिव्यक्तितिरोभा- वाङ्खाकरणेऽप्यभिव्पाक्तेतिरोभावयोवि्मानत्वा त्रेय पानत्वनिरूपणे पूतरेबदेव भमाणवरिरोधः एतेन कारणस्यैव संरथानपुत्पत्यादीत्येतदोपि प्रत्युक्तम्‌ पारिेष्यत्सदेकमेव बस्तवि्ययोत्पत्तिमिन(शादिषभृनटत्रदनेकथा विकस्य, इतीदं भागवतं मतपुक्तं नासतो विद्यते भाव इत्यस्मिजश्छोके ससत्ययस्या व्यभिचाराद्व्यभिचाराचवेतरेषामिति कथं तहिं आल्मनोऽविक्रियत्वेऽगेषतः कमेणस्त्यागो नोपद्यत इति यदि वस्तुभूता गुणा यद्वि बाऽि्याकलिपतास्त- द्धमः कम तद्‌ऽऽत्मन्यविद्याध्यारोपितमतरेत्यविद्रान्न दहि कचित्षणमप्यशेषत- स्स्यक्तु शक्रोतीत्युक्तम्‌ विद्रीस्तु पुनवियमाऽभिचायां निष्टत्तायां शक्रोत्येवा- शेषतः कमं परित्यक्तुमविध्याध्यारोपितस्य रेषानुपपततेः नहि तेमिरिकदष्याऽ- ध्यारोपितस्य द्विचन्द्रादेस्तिमिरापगमे शेपोऽवतिष्टते एवं सतीदं वचनयु- पपन्नं स्रैकर्माणि मनसेत्यादि ' स्मे स्वे कम॑ण्यभिरतः संसिद्धि टभपे नरः स्वकर्मणा तमभ्यच्यं सिद्धि विन्दति मानवः इति ४८

या कमेना सिद्धिरूक्ता ज्ञाननिष्टायोग्यत्ारक्षणा तस्याः फलमूता नैष्क

^~

म्येसिद्धिजगो ननिष्टरक्षणा वक्तव्येति शोक आरभ्यते -

असक्तबुद्धिः समच जितात्मा विगतस्पृहः नेष्करम्थसिद्धि परमां संन्यासेनापिगच्छति ४९ असक्तबुद्धिरसक्ता सङ्गरहिता बुद्धिरन्तःकरणं यस्य सोऽसक्तवुद्धिः स्त्र पुत्रदारादिष्वासक्तिनिमित्तेषु जितात्मा जितो बरकत अ(त्माऽन्तःकरणे यस्य जितात्मा बरिगतस्पृहो विगता स्पृ तृष्णा देदजौ वितमोगेषु यस्मात्स बिग- तस्पृह; एवमत आसङ्ग; नेष्कम्धसिद्धि निगेताने कर्माणि यसा. निप्कियब्रह्मास्मसंबोधाव्स निष्कम तस्य भावो पेष्कम्य॑नेष्कम्यं तत्सि- दविर सानैष्कम्यंसिद्धिैष्कम्यंस्यवा सिद्धि्निष्छि पारम स्वरूपातवरस्यानलक्षणस्य सिद्धिनिषपत्तिस्ता नेष्कम्यसि।द्धं परमां प्रकृष्टां कमनसिद्विविक्षणां सथोघु क्त्यवस्यानरूषां संन्यासेन सम्यग्दशनेन तद्पुत्ैकेण वा सवकमसन्यासेनाविग-

१ख.प्र, छ. इ. दप्ययुक्त" |

२६० भ्रीमद्धगवद्वीता- [ ज्टादशोऽध्यायः

च्छति प्रामरोति तथा चोक्तं ^ समैकर्माणि मनसा संन्यस्य नेव कुवम कार. यश्नास्ते इति ४९

पुवोक्तेन स्वकर्मानष्नेनेश्वराभ्यच॑नरूपेण जनितां प्रागुक्तटक्षणां सिद्धि प्ा्स्योत्पन्नात्मविवेे ज्ञानस्य केवरासङ्ञाननिष्टारूपा नेष्कम्यलक्षणा सिद्धि- येन क्रमेण भवति तद्रक्तन्यपरित्याद-

सिद्धि भ्रात यथा ब्रह्म तथाऽऽमोति निबोष मे। समासेनेव कौन्तेय निष्ठा ज्ञानस्य सा प्रा ५०॥

सिद्धि भापठः स्वकमणेश्वरं समभ्यच्यं तस्मसादनां कायेन्धियाणां ज्ञाननि- छायोग्यतालक्षणां सिद्धि मषः सिद्धि माप्त इति तद नुबाद्‌ उत्तराः तदुत्तर यदर्थोऽनुबाद दृत्युच्यते यथा येन प्रकारेण ज्ञाननिष््ठरूपेण बह्म परमातमा. नमामोति तथा तं प्रकारं ज्ञाननिष्ठाप्रापिक्रमं मे मम वचनान्निवोध निश्च येनावधारयेत्येतत्‌ विस्तरेण नेत्याह समासेनैव संकषपेभव्र हे कौन्तेय यथा ब्रह्म प्रामोति तथा निबोधेति अनेन या प्रतिज्ञाता ब्रह्मपरापिस्ताभिदं- तया दरयितुमाह निष्ठा ज्ञानस्य या परेति | निष्ठा पम॑वसानं परिसमाप्निरि- त्येतत्‌ कस्य ब्रह्मज्ञानस्य या परा परिसमाप्तिः कीदस्ी सा यादशमा- र्मज्ञानम्‌ बरक्तत्‌, यादृश आत्मा कीटशोऽस। यादृश्ञो भगवः तोक्त उपनिषद्राक्येशच न्यायतश्च ननु विषयाकारं ज्ञानं विषयो नाप्याकार- वानात्मेष्यते कचित्‌, ननु आदित्यवर्णं भारूपः स्रय॑ज्योतिः इत्याकारवच्मा त्मनः श्रुयते, तमोरूपत्वमतिषेधायत्वरात्तेषां वाक्यानाम्‌ द्रव्यगुणा्याकार- प्रतिषेध अ।त्मनस्तमोरूपत्वे प्राप्न तस्मतिपेधायन्यादिस्यवणभित्यादिवा- क्यानिः अरूपामिति विशेषतो रूपप्रतिषेधात्‌ अगरिषयत्वाचच सदये तिष्ठति रूपमस्य चक्षुषा प्रयाति कथनेनम्‌ "| “अरनब्दमस्परशेम्‌ !› इत्यावरैः। तस्मादात्माकारं ज्ञानमित्यनुपपन्नम्‌ कयं तद्यात्मनो ज्ञानम्‌ स+ हि यद्विषयं ज्ञानं तत्तदाकारं भवति निराकारश्चाऽऽस्मतयुक्तम्‌ ज्ञानात्मनोश्चीमयोनिराका- रत्वे कथं तद्धावनानिष्ठेति न, अल्यन्तनिभटस्रस्वर्छत्वसक्ष्मलवोपपत्तेरामनों बुद्धधाऽऽत्मसमनेभरयादुपपत्तरात्मयतन्पाकाराभासत्रोपपत्तिः बुद्धयाभासं

१८. क्ष, "कविक्ञाः | २क, सष, प्रप्त ३०। ष. परि स, परेति की `|

[अष्टादशोऽध्यायः] श्रीमच्छांकरभाष्यसमेता २६१

मनस्तदाभासानीद्दियाणीद्दियामासश्च देहोऽतो लौ किकैर्देहमात्र एवाऽऽतष्षटिः क्रियते देहचैतन्यवादिनथच खोकायतिकातरैतन्यव्िशिष्टः कायः पुष इत्याहुः, तथाऽन्य इद्दियचेतन्यवादिनः अन्ये मनधरैतन्यवादिनः अन्ये वुद्धिचेतन्यवादिनः। तततोऽप्यन्तरव्यक्तमग्याकृताख्यमव्र्यावस्थमास्मत्वेन प्राति- पन्नाः केचित्‌ स्व॑र हि बुद्धादिदेहान्त आत्मनेतन्याभासताऽऽलश्रान्ति- कारणमित्यत आत्मविषयं ज्ञानं विधातव्यं कि तहिं नामरूपाच्रनात्माध्यारे- पणनिवृत्तिरेव कायां नात्मचैतन्यनिङ्ञानमविद्राध्यारोपितसबपदाथकाररेव विशिष्टतया गृहयमाणत्वात्‌ अत एव हि निङ्ञानवादिनो बौद्धा विङ्गानव्यतिरेकेण वस्त्रेव नास्तीति प्रतिपन्नाः प्रमाणान्तरनिरपेक्षतां स्वसविदितस्राभ्युपगमेन। तस्पादविद्याध्यारेपणनिराकरणमातरं ब्रह्मणि कतग्यं तु ब्रम्॑नाने यत्नोऽत्य- न्तमरसिद्धत्वात्‌ अविद्याकलिपिदनामरूपविरेषाकारापहृतवुद्धिलादस्यन्तप्रिद्ध सुविज्ेयमासन्नतरमात्ममूतमप्यप्रसिद्धं दुतिज्ञेयमतिदूरमन्यदिव प्रतिभास्य विवक्रिनाम्‌ वाह्याकरानिवृत्तवुद्ीनां तु खन्यगुवासप्रसादानां नातःपरं स॒खं सुपरिद्धं सुवि्गेयं स्वासन्नमस्ति तथाचोक्तम्‌ भत्यक्षावगमं पम्मू" इत्यादि केचित्तु पण्डितमन्या निरकारत्वादात्मवस्तु नोपैति बुद्धिरतो दुःसाध्या, सम्यन््ाननिषटत्यादुः रतयभव गुरुसंभरदायरहितानामश्रुतवेद्‌ न्तानामत्यन्त-. वहिप्रेपयासक्तवद्धीनां सम्यक्ममागेष्वटृतश्रमाणां, तद्विपरीतानां तु रोकिक- ्ा्ग्राहकद्ैतसतानि सदुनुद्धिमितरां दुः ्पाद्राऽऽत्मयेतन्यग्यतिरेकेण वस्त्व. न्तरस्यानुपटब्धेः यथा चैतदेवभेव नान्ययेत्यषोचाम उक्तं मगवता- “यस्यां जाग्राति भूनाने सा निश्चा पश्यतो मनेः ` इति। तस्माद्वाह्यकारभेदबु- दधिनिव्तिरेवाऽऽत्मस्तररूपालरम्बने कारणम्‌ नद्चत्मा नाम कस्यवित्कद्‌ाचिद्प- सिद्धः भाप्यो देय उपादेयो वा| अभिदधे हि तस्मिन्नातानि अस्या; सवीः त्तंयः मसञ्येरन्‌ देहाचचेतनायेतं शक्यं कल्पयितुम्‌ सुखा सुखं दुःखार्थं बा दुःखमात्मा वगत्यवसानायेत्रा्च समैव्यवहारस्य तस्माश्रथा

क. चिल्यद्ृतिचेतन्य्रादिनः क. ख. छ. ज. हमधिज्ञा। ३१. 'स्तुष छ. “स्तृषु ६०। ४१. उ, ह्य, ्बनन्नः क. ष. छ. शिखा ६क, व. छ. "त्तयोः वयरधः

२६२ श्रीमद्धगवद्रीता- [ अष्टादशोऽध्यायः ]

सदहस्य परेच्छेदाय प्रमाणान्तरपिक्ता ततोऽप्वालमनोऽन्तरतमस्वात्तद वगर्ति प्रति प्रमाणाननरपिकषेत्यालङ्ञाननिष्ठा विवेकिनां सुभसिद्धति सिद्धम्‌ येषामपि निराकारं ज्ञनमप्रत्यक्षं तेषामपि ज्ञनवशेव त्नेयावगतिरिति ज्ञानमत्यन्तं प्रसिद्ध सुखादिवदेवेस्यभ्युपगन्तग्यम्‌ जिङ्गासानुपपत्तेश्च अप्रसिद्धं चेज्ज्ञानं ज्ञेयव- जिङ्गास्येत यथा ज्ञेयं घटादिक्षणं ज्ञानेन ज्ञता वग्याप्तुपिच्छति तथा ज्ञान- मपि ज्ञानान्तरेण ज्ञाता व्याप्तुभिच्छेत्‌ चैतदस्ति अतोऽत्यन्तपरसिद्धं ज्ञानं ह्ाताऽप्यत एव परसिद्ध इति तस्माज््ञाने यत्नो कतैव्यः पिः तनात्मबुद्धि- नि्ट्ानेव तस्माज्ज्ञाननिष्ठा मुसंपया ५०

सेयं ज्ञानस्य परा निष्टेच्यते कथं कार्यति-

बुद्धया विशुद्धया युक्तो धृच्याऽऽ्मानं नियम्य शब्दादीन्विषयांस्त्यक्ठा रागद्ेषो व्युदस्य ५१

` बुद्धधाऽभ्यवसायात्मिकया विद्ुद्धया मायरहितया युक्तः संपन्नो धृत्या तैरयेणाऽऽत्मानं काथैकरणसंघाते नियम्य नियमनं कृत्वा वश्नीकृत्य शब्दा- दीञ्शब्द आदिर्येषां ते शब्दाद पस्तान्विषयांस्त्यक््वा साम्या च्छरीरस्थिति- माजान्केवलान्मुक्तरा ततोऽपिकान्पुखार्थस्त्यक्तेत्यथः शहरीरस्थित्यथंत्ेन प्तषु रागदरषौ व्युदस्य परित्यञ्य ५१

` ततः-

विविक्तसेवी रष्वाशी यतवाक्(यमनसः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ५२॥

0.9

विविक्तसेव्यरण्यनदपुखिनगिरिगुहादी नि विक्तन्देशान्तेषितुं शीरुमस्येपि विविक्तसेवी रध्वारी छष्व्रशनशीलः विविक्तसेवालध्वशनयोनिद्रादिदोष- निवतेकसरेन चित्तपरसादहेतुसादुग्रहणम्‌ यतवाक्ायमानसो वाक्च कायश्च मानस यतानि संयतानि यस्य ज्ञाननिष्ठस्य ज्ञाननिष्ठो यतियंतवाकाय- मानतः स्यात्‌ एव्ुपरतसवेकरणः; सन्ध्यानयोगपरो ध्यानमल्मस्वरूपवि- न्तनं योग॒ आत्मविषय एवकाग्रीकरणं तो ध्यानयोग परत्वेन कतव्य यस्य ध्यानयोगपरः 1 नेवयग्रहणं मन्नजपादन्यकरै्यामावपदशेनायेभ्‌

[अष्टादशोऽध्यायः] श्रीमच्छांकरभाप्यसमेता २६३

वैराग्यं विरागभावो दषटाेषु विषयेषु वैतष्ण्यं समुपाशितः सम्यगुपाभिता नित्यमेवेत्यथः ५२ कंच- # # [1 छि (५ ¢ [ब अहरकार बट दष काम कष पारग्रहम्‌ विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ५२ अहंकारमहंकरणमदहकारो देहेन्दरियादिषु तं वल साम्यं कामरागादियुक्त नेतरन्छरीरादिसाम््यं स्वाभाव्रिकत्वेन त्यागस्याशक्यत्वात्‌ दर्पो नाम हषा- क, ~ न, ^ €. (^ [३ ~ नन्तरभावी धमोतिक्रमहेतुः हृष्टो दप्यति दृप्तो धममतिक्रामाति इति स्मर. णात्त कामाभिच्छं क्रोध द्वेष परिग्रहमिन्दरियमनोगतदोषपरित्यागेऽपि शरी- रधारणप्रसङ्घन धमानुष्टाननिमित्तेन वा बाह्यः परिग्रहः ्राघ्ठस्तं विमुच्य परित्यञ्य परमहंसपरिव्राजको मृत्वा देहजीवनमात्रऽपि निगेतपममावो निमे- ऽत एव शान्त उपरतः यः सहतायासो यतिज्ञाननिष्ठ जह्यभूयाय ब्रह्म भवनाय कर्पते समर्थो भव्ति ५३ अनेन क्रमेण-- वाक (9१ [8 ब्रह्मभूतः प्रप्तनात्मा शाचतत काङ्क्षति [6 समः सरेषु भतेष मद्धक्तिं लपते पराम्‌ ५४

ब्रह्मभूतो ब्रह्म प्राप्तः भरसन्नासा लन्धाध्यात्मप्रसाद्‌ शोचति रिचिद वेकर्यमातमनोा वगुण्यं चोद्य शोचति संतप्यते काङ्क्षति ब्रह्म भूतस्यायं सवभावरोऽनूचते शोचति कार्‌कषतीति हयभासुविषपाकार्कषा वरह्मविद उपपयते हप्यतीति वा पाटः समः सर्वेषु भूतेष्वत्मोपम्थन सर्वेषु भरतेषु सुखं दुःखं वा सममेव पदयतीत्य्थो नाऽऽत्पसमदशेनमिह तस्य वक्ष्यमाणत्वाद्धक्त्या माममिजानातीति एवेभूतो ज्ञाननिष्ठो मद्धकतिं मयि परमेश्वरे भाक्तं भजनं प्रायृत्तमां ज्ञानलक्षणां चतुर्था! खमते चतुधा भजन्ते मामित्युक्तम्‌ ५४

ततो ज्ञानलक्षणया-- भक्त्या मामभिजानाति यावान्यश्चास्मि त्वतः ततो मां तत्वतां ज्ञाता विशते तदनन्तरम्‌ ५५

~= = ------

त. हतद्रणाय

२६४ श्रीमद्धगवद्वीता- [ अष्टादशोऽध्यायः ]

भक्त्या मामभिजानाति यावानहम॒पाधिकृतविरतरमेदो यश्चाहं विध्वस्तसर्बो- पाधिभेद्‌ उत्तमपुरुष आकाश्चकर्पस्तं पामद्रतं चेतन्यमत्रैकरसमजरममरमभयम- निधनं तच्छतोऽभिजान।ति ततो मामेवं त्वतो ज्ञात्वा विङ्घते तदनन्तरं मामेव नात्र ज्ञानानन्तरपवेश्क्रिये भिने विवक्षिते ज्ञात्वा विश्षते तदनन्तर- पिति, फं तदि फलन्तरामावज्ञानमान्रमेवः क्षें चापि मां विद्धीयुक्तत्वात्‌ | ननु विरदधभिदमुक्तं ज्ञानस्य या परा निष्ठा तया माममिजानातीति, कथं विरुदधामिति चेदुच्यते, यदेव यस्मिन्विषये ज्ञानमुत्पद्यते ज्ञातुस्तदैव तं विपय- मभिजानाति ज्ञातेति ज्ञाननिष्ठ ज्ञानादृत्तिटक्षणामपेक्षत इति ततश ज्ञानेन नाभिजानाति ज्ञानाष्रच्या तु ज्ञाननिष्टयाऽमिजानातीति नप दोषो ज्ञानस्य स्वात्मोत्पत्तिपरिपाकहेतुयुक्तस्य रतिपक्षविहीनस्य यदात्मानुमभवनिश्चयावसानल्वं तस्य निष्टश्चव्दाभिरापाच्छास्चाचाये(पदशन ज्ञारोत्पात्तिपरिपाकरेतुं सहकारि कारण बुद्धिविश्युट्ध्याद्यमानित्वादि चापेक्ष्य जनितस्य क्षत्रज्ञपरमात्भकलज्ञानस्य कत्रादिकारक मदबुद्धिनिवन्धनसवेकमसंन्यास्तसदितस्य स्वातानुभवनिश्वयरूपेण यदवस्थानं सा परा ज्ञननिष्टस्युच्यते सेय॒ज्ञाननिष्टऽऽतादिभक्तिवयपेक्षया परा चतुर्थी भक्तरिस्युक्ता तया परय भक्त्या भगवन्तं तखत।ऽभिजानाते। यदनन्तरमेवेशवरजष्रजञभेदवु द्धिररेषतो निवतते अते ज्ञाननिष्ठालक्षणया भक्त्या मामभिजानाति वचनं विरुध्यते अत्र नित्तिविधायि शास बे दान्तेतिहासपुराणस्मृतिटक्षणमयथेवद्धवति) ¢ व्रिदित्वा व्युत्थायाथ भिक्षाचर्य चरन्ति तस्माल्थास्मपां तपस्तामतिरिक्तमादुन्यस॒ एवात्यरेचयत्‌ '' इति संन्यासः कमणां न्यासो वेदानिमं रोकममु परित्यज्य त्यज धममधम॑ चेत्यादि इह द्रितानि व.क्यानि। तेषां वाक्यानामानयेक्यं युक्तम्‌। चाथवादत्वं खप्रकरणस्यत्वातत्यगात्माविक्रियस्वरूपनिषत्वा्च मोक्षस्य हि पूतरैसुद्रं जिगमिषोः प्रातिरोम्येन प्त्यक्समुदरं जिगमिपृणा समानमागंत संभवति प्रत्यगात्मविषयप्रस्ययसंतानकरणाभिनिवेशश्च ज्ञाननिष्ठ सा भरत्यक्समुदरगमनवत्करपणा सहमावितेन त्िरुध्यते पवैतसप॑पयोरिवान्तरवा- न्विरोषः भरमाणविदां निधितः तस्मात्सर्मकमेसंन्यासेनेव ज्ञाननिष्ठा कारयति सिद्धम्‌ ५५

क, ल, क्षणं न्यायप्रषिद्धम २८.छ. क्च, “न्ति न्प्राप्तः | य, “पः स्वक" ४. छ. न्ष, भमला | 4 व. दत्वार्दृचीह द"

` [अ्टद्रशो ऽध्यायः] श्रीमच्छांकरभाष्यसमेता २६५

स्वफमेणा भगवतोऽभ्यवनभक्तियोगस्य सिद्धिभा्षिः फलं ज्ञाननिष्ठायो - ग्यता। यन्निमित्ता ज्ञाननिष्ठा मोक्षफलरावसाना भगवद्धक्तियोगोऽधना स्तूयते शाखार्थोपसंहारमकरणे शञासराथनिथयदाद्ाय-- ४9 4 स्कम।ण्यपि सद। कू्वाणो मद्यपाश्रयः। मत्मस्ादादवाभोति शाश्वतं परमव्ययम्‌ ५६ स्वकमाणि प्रतिपिद्धान्यपि सदा कुवागोऽदुतिषटममदरयपाश्रयोऽदं बासुदेव ह्वरो व्यपाश्रयो यस्य मदरयपाभयो मय्यर्पिनसबोत्ममाव इत्यथः सोऽपि मलसादान्ममेन्वरस्य प्रसादादवामोति शाश्वतं नित्यं वेष्णत्रं पदृपव्य यमू्‌।५६॥ यस्मदवं तस्मात्‌-- ९, (० & चतस्ना स्वेकमाण मापि सन्धस्प मतरः 9 (क [३ + बु(द्धयममुपराच्रित्य मब्धित्तः सतते भव ५७ चेतसा पिमेकबुद्धधा सवकमाणि दृषटाषटा्थानि पयीन्वरे संन्यस्य यत्करोषै यद श्चासीत्युक्तन्यायेन मत्परोऽहं वासुदेवः परो यस्य तव्रस तवं मत्परः सन्वु- द्धियोगं मपि समाहितवुद्धितवं वुद्धियोगस्तं बुद्धियोगं पुपाभित्य॑ऽऽभ्रयोऽनन्य. श्रणत्ं मित्त मग्येव चित्तं यस्य तवर त्वं चित्तः सततं सवदा म॥५७॥ मचितन्तः सर्वदुग।णि म्मसरादात्तरिष्यसि अथ चेखमहकारान्न भरोष्यसि परिनङक््यसि ५८ मचित्तः सर्वदुर्गाणि सवरौणि दुस्तराणि संसारहेतुजातानि मत्मसादात्तरि- ष्यस्यतिक्रमिष्यसि | अथ चेश्दि तं मदुक्तमहंकारात्पण्डितोऽहमिति श्रोष्यसि ग्रहीष्यसि ततस्त्वं विनङ्क्ष्यसि विनाङ्षं गमिष्यसि ५८ टरं त्वया मन्तव्यं स््तन््ोऽहं किमर्थं परोक्तं करिष्यामीति-- 9, [8 कि [>> [र यदहकारमान्रत्य चस्स्पि इति मन्यस [कः |) + जवा +" ये & मेध्थष व्यवसायस्ते प्रतिस्वं नियाक्ष्यति ५९

------------ --- --------- ------- -----------~ ~~~ ~+

१. घ. छ, द्य, 'गमपा?। रल, घ, छ, ज्ञ, गमप ए, छ, ज्ञ, स्त्यापाश्र। २४

२६६ श्रीपद्धगवह्वीता- (अष्टादशोऽध्यायः)

यज्चतत्छमहकारमाभित्य योत्स्य इति युद्धं करिष्यामीति मन्यसे चिन्तयसि निश्चयं करोपि मिथ्येष व्यवसायो निश्वयस्ते तव॒ यस्माखछृतिः क्षञ्चस्वभावस्त्वां नियोक्ष्यति ५९ यसाच-- न, (म [३ धक स्वभावजेन कौन्तेय निवद्धः स्वेन कमणा कतुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्‌ ६० स्वभावजेन शोयादिना यथोक्तेन कौन्तेय निबद्धो निश्चयेन बद्धः स्वेनाऽऽ- स्मीयेन कमणा कर्तुं नच्छसि यत्कमे मोहादविवेकतः करिष्यस्यवश्नोऽपि परवश एव तत्कमं ६० यस्मात्‌-- ईश्वरः सरवपतानां हेशेऽर्जन तिष्ठति भामयन्तवेकतानि यन्बाखूटानि मायया ६१

देश्वर देशनशीखो नारायणः सवेमृतानां सवे्राणिनां हृदेशे हद यदेशेऽजन

शुक्कान्तरात्सस्वभाता वद्युद्धान्तःकरण इात, ` अहश्च कृष्णमरहरजन ` इति दशनात्‌ तिष्टति स्थिति लमत कथं तिष्ठतीत्याह भ्रामयन्धरमणं कारय न्सवेभूतान यन्त्रारुटान यन्न्राण्यारूटान्याघाष्तानावरतावश्चब्दाऽन द्रष्टव्यः यथा दारकृतपुरपादरनि यन्तररूढनि मायया छद्मना भ्रामयसितिष्ठतीति संवन्धः ६१

तमेव शरणं गच्छ सर्वभावेन भारत

तस्मप्षादातरां शान्ति स्थानं प्राप्स्यसि शाश्वतम्‌ ॥६२॥

तमेबेशवरं शरणमाश्रयं संसारातिहरणार्य गच्छाऽऽश्रय सवरेभाप्रेन स्वात्मना हे भारत ततस्तत्रसादादं'्वरानुग्रहमत्परां भृष्ट शान्ति परमुपरतिं स्थानं मम विष्णोः परमं पद्मवाप्स्यसि शाश्वतं नित्यम्‌ ६२ इति ते ज्ञानमाख्यातं गुद्याद्गुह्यतरं मया विमृश्येतदशेषेण यथेच्छसि तथा कृरु ६३ इत्येतत्ते तुभ्यं ज्ञानमाख्यातं कथितं गुह्यादरोप्याटह्यतरमतिशयेन गुह्यं॑रहस्यनित्यथेः मया सबे्नेनेश्वरेण विमृश्य विमश्चनमालोचनं

[अष्टदाशोऽध्यायः] श्रीमच्छांकरभाष्यसमेता। २६७

कृरैतद्रथोक्तं शाल्मरेषेण समस्तं यथोक्तं चाय॑जातं ` यथेच्छसि तथा कुर ६२ भूयोऽपि मयोच्यमानं शृणु-- सर्वगुह्यतमं भ्रयः शुणु मे परमं वचः इष्टोऽसि भे दृढमिति ततो वक्ष्यामि ते हितम्‌ ६४

सर्वगुह्यतमं सर्वगुभ्योऽत्यन्तरहस्यगुक्तमप्यसषरृदुभूयः पुनः शुणु मे मम $ (घ ¢ (+ परमं प्ट वचो वाक्यम्‌ मयान्नाप्ययेक्रारणाद्रा वक््यामि तर्षः परियोऽसि मे मम दुढमन्यमिचारेणेति ता ततस्तेन कारणेन वक्ष्यामि कथ-

® अ, 9 (

यिष्यामि ते हितं परं ज्ञानपापनिसाधनम्‌ तद्धि स्बहितानां हिततमम्‌ ६४ कि तदित्याह-- मन्मना भव मद्धक्तो मयाजी मां नमस्कर्‌

हि -। ममिवेष्यसि सत्यं ते प्रतिजाने प्रियोऽि मे ६५ मन्मना भव मच्चित्तो भव मद्धक्तो भव मद्धननो भव मद्याजी मर्रनन- शीलो भव मां नमस्कु नमस्कारमपि ममैव कुरः तत्रैवं॑बतेमानो वासुदेव एव सर्वसमर्पितसाध्यसाधनप्रयोजनो मामेवेष्यस्यागमिष्यसि सत्यं ते तव प्रतिजाने सत्यां भतिङञां करोम्येतसिमन्वस्तुनीत्यथः यतः प्रियोऽसि मे एवं भगवतः सत्यमरतिङगतवं बुद्ध्वा भगवद्धक्तेरवद्यंभाषिमोक्षफलपवधाययं भगवच्छ-

न= ^~

रणेकपरायणो मदिति वात्या; ६५ करम॑योगनिष्ठायाः परमरहस्यमीश्वरकषरणतागुपसंहत्यायेदानी कम॑योगनिष्ठ- फटे सम्यग्दश्नं सववेदान्तविहितं वक्तव्यमित्याह-- भ) 9 + सर्वधमान्परिरेयज्य मामेकं शरणं बज त्व [+ > अहं तवा सवेपापिषया मोक्षयिष्यामि मा शुचः ६६ सधर्मान्सरदे ते धमार सवेधमास्तान्‌ धमेरान्देनात्राधरमोऽपि ष्यते नेष्करम्यस्य विवक्षितत्वात्‌ ¢“ नाविरतो दुश्ररेतात्‌ " त्यज धर्म मधम '” इत्यादिश्तिसमृतिभ्यः सवेथमान्परिरयज्य संन्यस्य सवै कर्मांणीरयेतत्‌ मामेकं सर्वात्मानं समं समभृतस्थीदवरमच्युतं गभै-

८,

खर क्ष, मामेव घ, 'णेभवितम्यपिति वा प. स्य. म्मारिमहः।

२६८ शीमद्धगवद्वीता- [अष्टादशोऽध्यायः]

जन्मजरामरणविर्वाजतमहमेबेत्येवमेकं शरणं त्रन ॒मन्तोऽन्यदस्तीर्यवध।रये- त्यथः अहं त्वा त्वामिवनिधितवुद्धि सपैपपेभ्यः समैधर्माधमवन्धनरूपेभ्यो मोक्षयिष्यामि स्वात्मभावपरका्चीकरणेन उक्तं च-“ नाशयाम्यामभावस्थो ज्ञानदीपेन भास्वता इति अतो माशुचः शोकं मा काषीरित्यथः। अस्मिन्हि गीताशाज्ञे परं निःप्रेयससाधनं निधितं किं ज्ञानं कमं वाऽऽदोखिदुभय- मिति कुतः सदेहः यज्ज्ञात्वाऽगृतमश्चुते ' ततो मां तत्वतो ज्ञास विशते तदनन्तरम्‌ इत्यादीनि वाक्यानि केवटान्जञनान्निःभेयसमाप्चं दशेयनत ° कपरण्यवाधकारस्ते ' कुर कमवेत्यवमादान कमणामव्रशयकतेव्यतां दरयन्त एवं ज्ञानकम॑णोः कतग्यतोपदेशात्समुचचतय।रपि निःभ्रयसदैतुसवं स्यादिति मे त्संशयः फं पुनरत्र भौमांसाफलम्‌ नन्वेतदवरेपामन्यतमस्य परमनिः- भ्रेयससाधनत्वावधारणम्‌ अतो विस्तीणेतरं मीमांस्यमेतत्‌ आत्म ज्ञानस्य तु केवलस्य निःभ्रेयसदतुतं भेदपत्ययनिवतंक त्वेन कंबस्यफलावसान- त्वात्‌। करियाकारकफलमेदवुद्धिरवि्ययाऽऽत्मनि नित्यम्रत्ता मम कमी करताऽ- युष्मे फलायेदं कमं करिष्यामीतीयमविद्ाऽनादिकालग्रहत्ता अस्या अव्र्याया निवतैकमयमहमसिमि केवलोऽकतोऽक्रियोऽफलो मत्तोऽन्योऽस्ति कथिदित्येवं- रूपमात्मविषयं हानमत्पय्यमानं कम॑मनत्तिहितुभूताया भेदवुदधर्मिवतेकत्वात्‌ तुशब्दः पकषद्रयव्यावृस्य्थो केवरेभ्यः कम॑भ्योन ज्ञानकमभ्यां सप बिताभ्यां निःभ्रयसप्राप्ीरेति पक्षद्रयं निवतेयति अकायत्वाचच निःश्रयस्तस्य कमंसाधनत्वारुपपत्तिः हि नित्यं वस्तु कमणा ज्ञानेन वा क्रियते | केव- लङ्गानमप्यनयंकं तदं नाविद्यानिवतैकस्वे सति दष्टगैवरयफलवसानत्वात्‌ अविद्याततमोनिवतेकस्य ज्ञानस्य दष्टं फेवस्यफलावसानत्वम्‌ रजञ्ञ्वादिषिपये सपा्ज्ञानतमोनिवतेकमर्दपमकाक्षफटवत्‌ विनिदेत्तसपेचिकरपरज्युकेवरया- वसानं हि पभ्रकाश्षफटं तथा ज्ञानम्‌ दृष्टाथानां च्छिदिक्रियापनिमन्थनादीनां व्यापृतकर्ादिक।रकाणां देधी मावा्ेदशषेनादिफलादृन्यफटे कमान्तरे व्यापा- रानुपपत्तियंथा तथा ज्ञाननिष्टाक्रियायां दृष्टाथोयां व्यापृतस्य ज्ञात्रादेकारक- स्याऽऽत्मकैवेल्यफखादृन्यफरे कमोन्तरे प्रवत्तिरलुपपनेति ज्ञाननिष्ठ कमस

व. छ, संशयः. २. (पिवाऽऽत्म। क, व. थ. छ. दल, रे वाग्या ।४क. प्रेषा परः|

[अशदसषोऽध्यायः) श्रीमच्छाकरभाष्यसमेता २६९

हितोपपयते मुञ्यश्िहोत्रादिक्रियावस्स्यादिति चेत्‌ न, केषरयफले हाने क्रियाफलायित्वाुपपततेः कैवर्यफले हि ज्ञाने भ्ाप्ने सवेतःसैष्ठुतोदके फके कूपतडागादिक्रियाफलार्थित्वामाववत्फलान्तरे तत्साधनमभूतायां वा क्रियायाम- यित्वानुपपत्तिः नहि राञ्यप्राप्तिफटे कमणि व्यापृतस्य सेत्रपाप्रिफले व्यापा- रोपपत्तिस्तद्विषयं चाधित्वम्‌ तस्मान्न कमणोऽस्ति निःश्रयससाधनत्वम्‌ ज्ानकभणो; समुच्चितयोः नापि ज्ञानस्य केवस्यफटस्य कमसाहाग्यविक्षाऽ विद्यानिवतकत्मेन विरोधात्‌ नहि तमस्तमसो निवतेकमतः केवलमेव ज्ञानं निःभ्रयससाधनमिति नित्याकरणे प्रत्यवायपरप्नेः कैवस्यस्य नित्य- त्वात्‌ यत्तावत्केवटन्ञानाक्कैबर्यपा्षिरित्येतद सत्‌ यतो नित्यानां कर्मणां रुतयुक्तानामकरणे भरत्यवायो नरकादिभाश्चिरक्षणः स्यात्‌। नन्वेवं तदहि केभ्यो मोक्षो नास्तीत्यनि्मोक्ष एव। नैष दोषो नित्यत्वान्मोक्षस्य नित्यानां कमणा. मनुष्टानासरत्यवायस्यापराप्निः प्रतिषिद्धस्य चाकरणादनिष्टशरीरानुपपत्तिः काम्यानां वजेनादिष्टशरीरानुपपत्तिः वतंमानङशरीरारम्भकस्य कमणः फलोापभोगक्षमे पतितेऽस्पिञ्शरीरे देशन्तरोत्पत्तौ च॒ कारणामावादात्मनो रागा्धनां चाकरणात्स्वरूपावस्थानभेव केवस्यमित्ययत्नसिद्धं ॐवस्यमिति। अतिक्रान्तानेकजन्भान्तरदृतस्य स्व्नरकादिमापतिफटस्यानारन्धकायैस्योषभो- गस्य तत्फलोषभोगानुपपत्तः क्षयाभाव इति चेत्‌ न, नित्यकरमानुष्ठानायासदुः- खोपभोगस्य तत्फलोपभोगत्वोपपत्तेः भायचित्तव्रा पर्पात्तदुरितक्षयाधत्व- जनित्यकमेणाम्‌ आरन्धानां चोपभोगेनैव कर्मणां क्षीणतादपूर्ाणां कमंणा- मनारम्भेऽयत्नसिद्धं कैवस्यमिति न) “तमव षिदित्वाऽतिमस्युमेति नान्यः पन्यां विद्यतेऽयनाय » इति विद्याया अन्यः; पन्था मोक्षाय विद्रत इतिश्रते- श्रमेवदाकाशवेएटनासंभववदविदुषो मोक्षासंमवश्चतज्ञानात्कैवस्यमाभरोतीति पुराणस्मतेरनारब्धफलानां पुण्यानां कमणां क्षयानुपपततेशच यथा पूरवोपात्तानां दुरितानामनारन्धफलानां संमवस्तथा पुण्यानामप्यनारन्धफलानां स्यात्संमवः। तेषां देहान्तरमछरतवा क्षयानुपपत्तो मोक्षानुपपत्तिः धर्माधमंहेतुनां रागदरेपमो्- नामन्यत्राऽऽसमन्ञानादुच्छेदानुपपततेधंमोषमेोच्छिदानुपपत्तिः नित्यानां कर्णा पुण्यलक्फटश्तेवेणा आश्रमाश्च स्वकमनिष्ठा इत्यादिस्मृतेश्च कमैक्षयानुपपत्तिः। ये स्वाहुमित्यानि कर्माणि दुःखरूपतातपुव॑कृतदुरितकमेणां फलमेव तु तेषां स्वरूपन्यतिरेफेणान्यत्फलमस्त्यश्रुतत्वाज्जीवनादिनिमित्ते विधानादिति न;

२७०. श्रीमद्रगवद्वीता- [अष्टद्हरीऽध्यायः]

अप्रहत्तानां फटदानासंभवादृदु;खफटविषानुपपत्ति्च स्यात्‌ यदुक्तं पूष॑न- न्मदृेतदुरितानां कमणां फलं नित्यक्रमानुष्टानायासदुःखं भुज्यत इति तदसत्‌ हि मरणकाले फल्दानायानदङ्कुरीभूतस्य कमणः; फलमन्यकमारग्ये जन्म. न्युपमञ्यत इत्युपपत्तिः अन्यथा स्वगेफरोपभोगाया्नि्त्रादिकमारन्पे जन्मानि नरककमेफरोपभोगानुपपात्तिन स्यात्‌ तस्य दुरितदुःखनिशेषफरत्वा- नुपपत्तेथ, अनेकेषु दहि दुरितेषु संभवत्स॒ भिन्नदुःखसाधनफलेषु नित्यकरमानु- छानायासदुःखमात्रफटेषु करप्यमानेषु द्रोगादिवाधानिमित्तं दहि शकंयते क्पायितु नित्यकमानुष्ठानायासदु;खमेव पूकृतदुरितफलं शिरसा प्रभाण- वष्टनादि दःखमिति अप्रकृतं चेदमुच्यते नित्यकमानुष्टानायासदुःखं पृषेकृतदु- रितकभेफलमिति कथम्‌, अपरसूतफरस्य पूकृतदुरितस्य क्षयो नोपपद्यत इति भृतं तत्र म्रमूतफटस्य कमणः फं नित्यकमानुष्ठानायासदु;ःखमाह भवान्नाप्रसृतफलस्येति अथ सवमेव पू4कृतं दुरितं परसूतफटभेवेति मन्यते भवांस्ततो नित्यकमोनुष्ठानायासदु;खमेव फलमिति विशेषणमेयुक्त नित्यक५- विध्यानयेक्यप्रसङ्गश्चोपभोगेनेव भसूतफलस्य दुरितकमणः क्षयोपपत्ते; (फच श्रुतस्य नित्यस्य दुःखं कमण्ेत्फलं नित्यकमानुषटानायासादेव तदद्यते व्यायामादि वत्तदन्यस्येतिकरपनानुपपात्तिः जीवनापिनिित्त विधानान्न स्यानां कमणाम परायशचित्तवपूवेकृतदुरितफरत्वानुपपपिः यस्िन्पापकमनि- मित्ते यद्विहिते परायधित्तं नतु तस्य पापस्य तत्फलम्‌ अथ तस्यव पापस्य निमित्तस्य भायधित्तदुःखं फलं जौवनादिनिमित्तमापि नित्यकमोनुष्ठानायासद्‌ःखं जीवनादिनिमित्तस्यव तत्फलं रस्येत नित्या यश्चित्तयनमित्तिकत्वावेशेषात्‌। िचान्यननित्यस्य काम्यस्य चाश्निहोत्रादेरनुष्ठानायासदुःखस्य तुल्यत्वान्नित्या- नुष्ठानायासदुःखमेव पूत्कृतदुरितस्य फं तु काम्यानुष्टनायासदु;खमिति विशेषो नास्तीति तदपि पूैकृतदुरितफङं प्रसज्येत तथा सति नित्यानां फलाश्रवणात्तद्िधानान्यथानुपपत्तश्च नित्यानष्ठानायासदुःखं पू॑कृतदुरितफ- लमित्यथापत्तिकल्पर्नाऽनुपपन्ना एवं विधानान्यथानुपपत्तरनुष्टानायासटःख- व्यतिरिक्तफटत्वानुमानाच्च नित्यानाम्‌ विरोधाच्च ! विरुद्धं चेदमुच्यते नित्यः

१क, ततं दुः५ न। ख. ° दुःमहेतक पुण्यहेतुके वा कल्प्यं स्यान तच्छक्यं न। ज्ञ. “तते स्यान्नहि २क. ष. छ. "ना चानुर।

[अष्टादशोऽध्यायः] श्रीमच्छाकरभाष्यसमेता | २७१

कपैण्यनष्टीयमानेऽन्यस्य कमणः फटं भुज्यत इत्यभ्युपगम्यमाने एवोपभोगो नित्यस्य कमणः फलापेति नित्यस्य कर्मणः फएलामाव इति [ ] विरुद्ध. च्यते कंच काम्यात्निहोत्रादावनुष्टीयमाने नित्यमप्यभ्निहोत्रादि तन्त्रेणेवानु- छितं भवतीति तदायासदुःखेनेव कराम्याम्निरोत्रादिफलगरुपक्षीणं स्यात्तत्तन्न- त्वात्‌ अथ काम्याशनिहोत्रादिफलमन्यदेव स्वगादि तदनुष्ठानायासदुःखमपि भिन्न प्रसज्येत तदस्ति दृष्टविरोधात्‌ हि काम्यानुष्ानायासदुःखाक्तेवल- नित्यानुष्ानायासदुःखं भिग्रते किंचान्यदावोतममातिषिद्धं कमे तत्काल- फलं तु शाघ्चोदितं मरतिविद्धं बा तत्काटफलम्‌ भवेद तदा स्वगादिष्व- प्यदएफलश्षासने चोद्रमो स्यात्‌ अगरेहोतरादी नामेव कपसखरूपा्रिरेपेऽनु्ट- नायासदुःखमत्रेभोपक्षयः काम्यानां स्वगौदिमहाफलत्वमङ्गतिकतेन्यताचा- पधिक्ये लसति फलक्रामिरवमात्रेणेति शक्यं कर्पयितुम्‌ तस्मान्न नित्यानां कमेणामदफलाभावः कदाचिद्प्यु पपद्यते अतश्चाविचरपू्वकस्य कर्मेणो विद्व शुभस्याजरुभस्य वा क्षयकारणमरेषतो नित्यकमानुष्टानम्‌ अविव्राकामबीजं हि सर्वमेव कभ तथाचोपपादितम्‌ अदद्द्विषयं कमं चिद्रदविपया स्वै. कर्मसन्यासपूका ज्ञाननिष्ठा उभौ तो प्रिजानीतः, वेदाविनाशिनं नित्यम्‌, ज्ञानयोगेन सांख्यानां कमयोगन (ण) योगिनाम्‌ , अङ्गानां कभ॑सङ्किना, तच वित्त, गुणा गुणेषु वैनत इति मत्वा सजते, सरमकर्माणि मनसा सन्य स्याऽऽस्ते, नेव क्विचिकरोमति युक्तो मन्येत तत्ववित्‌, अथादङ्ः करोमीति आरुरुक्षोः कमे कारणमारुढस्य योगस्थरय शम एव कारणम्‌ उदराल्नयऽ. प्यज्ञा ज्ञानी त्वात्मैव मे मतम्‌ अङ्गाः काभणो गतागतं कामकामा कमन्ते अनन्याधिन्तयन्तो मां नित्ययुक्ता यथोक्तमात्मानमाकाङकरपमकमपमुपासते। ददामि बुद्धियोगं तं येन माञ्ुपयानिति ते | अ्थाक्न कभ॑णोऽज्ञा उपयान्ति भगवतकरमेङारिणो ये युक्ततमा अपि करिणोऽ्नास्त उत्तरोत्तरदीनफठत्याग वसानसाधनाः अनिर्दश्याक्षरोपासकास्तदरष्टा सवेभूतानामित्यद्याध्यायप- रिसमाप्ुक्त साधनाः त्राध्यायाचध्यायत्रयेक्तङ्गानसाधने्ि अधिष्ठानादि-

१६. छ. समणादुषटीवमानेनान्ध ९क. स, छ. (मित्वध्या ध, मित्याध्या" २, 'त्यायध्या० | क. न्नानां चारः ल. ज्ञ. नानां तेषां यथोद्ापि।

२७२ श्रीमद्धगवद्रीता- [ अष्टादशोऽध्यायः]

पनवदेतुक सवकरमसंन्यासिनामात्तैकत्वाकतलङ्ञाननतां परस्यां ज्ञाननिष्ठायां वै. मानानां भगवत्तस्विदामनिषएटदिकमेफलजयं परमदहंसपरित्रःजकानामेव ठ्ब्ध- भगवत्स्वरूपत्मेकत्वशरणानां भवति मधरयेवान्पेषामङ्ञानां कभिणामसन्या- सिनापित्यष गीताश्चास्रक्तस्य कतेग्याकतेन्याथस्य त्रिभागः अविद्।पुवकलं सत्रस्य कभणोऽसिद्धमिति चेत्‌ न, ब्रह्महत्यादिवत्‌ यद्यपि शाख्रावगतं नित्यं कम तथाऽप्यविद्ावत एव भवति यथा प्रतिपेधशाद्ाव्रगतमपि ब्रह्म हत्यादिलक्षणं कमानर्थकारणमाप्रि्याकामादिदोषवतो भवत्यन्यथा प्रहच्यनुपप- ततस्तथा नित्यनेमित्तिककाम्यान्यपौति व्यतिरेक्तात्पन्यङ्ञाते प्रहत्तिर्नित्या- दिकमेसवनुपपन्नति चैत्‌ न, चलनात्मकस्य कर्मणोऽनात्मकपकस्यादं कर मीतिमषत्तिदशनात्‌ देदादिसंघातिऽहंमत्ययो गौणो मिथ्येति चेत्‌ | न, तत्कार्येष्वपि ग।णत्वोपपत्तेः अत्पीये देददिक्षयातेऽपरस्ययो गांणो यथाऽऽ त्मीये पुत्र अस्मा वे पुत्रनामासीति) लेके चापि मम प्राण एवायं गौरिति तद्वत्‌ नवाय पिभ्यप्रत्ययो मिथ्याप्रल्ययस्तु स्थाणुपुरूपयोरगृद्यमाणविश्ञेषयोः। गोणप्रत्ययस्य युरखूयकायायत्वमपिररणस्तुत्यथेलारट्नोपमाशब्देन यथा सिंहो देवदत्तोऽत्निमाणवक इति सिंह दृवाभिरिव क्रधेपृङ्घटयादिसामान्यव सवादेवदत्तमाणवेकाधिकरणस्तुत्यथेमेव तु सिंहकायमस्निकार्यं बा गौणशब्द. भत्ययनिमित्तं किवित्साध्यते मिश्याप्रत्ययका्यं त्वनथमनुमवति गौणपरत्य यपिषयं जानाति नेष सिंहो देवदत्तः स्यान्नायमस्निमाणवकः इति तथा गाणन देहादिसंघ्रतिनाऽऽत्पना कृत्‌ कम॑ गृख्येनाहृमरत्ययविपयणाऽऽत्पना कृतं स्यात्‌ हि गाणस्िहभ्निभ्यां छृतं कमं मुख्यायदात्नभ्यां एतं स्यात्‌ | नचक्रार्यण पृङ्करमन वा मुख्यस्िह्न्यो; काय पिवित्करियते स्तुत्यथतरे- नाप्षीणत्वात्‌ स्तूयमाना जानीते नाहे सिंहो नाहमश्निरिति सिस्य कमं ममागरेश्ेति तथान संघातस्य कप मम मुरूयस्याऽऽत्मन इति प्रत्यो युक्ततरः स्यान्न पुनरहं कत मम कति यचाऽहुरासीयैः स्मृतीच्छपयतैः कभैदेतु भिराला करोतीति न, तेषां मिथ्यापरत्य यपूतैकल्वातू भिथ्याप्रत्य यनिभित्तेष्ठ- नषटनुमृतक्रयाफलजनितसंस्क।रप्‌+का हि स्पतीच्छाप्रयरनादयः यथाऽ स्मिञ्जन्माने देहादिसंघातामिमानरागद्रूषादिषता धमाधम तत्फटानुमवश्च तथाऽ.

व. छ, वत्यनभे।२क, छ. ष, शत्येवमन्येः ।३क.ष. धर, स, प्टयर्थनोः।

[अष्टादशोऽध्यायः] श्रीमच्छांकरभाष्यसमेता २७३

तीतेऽहीततरेऽपि जन्मनीत्यनादिरिद्राङृतः संसारोऽतीतोऽनागतश्ानुमेयः ततश्च सरवंक्मसेन्यासाञ्ाननिष्ठायामात्यन्तिकः ससारोफम हति सिद्धम्‌ अबिधात्पकत्वाश्च देहाभिमानस्य त्गषटत्त। देहानुपपत्तः संसारानुपपत्तिः

देशदिसंघात आत्मामिपानोऽविधास्मकः हि लोके गवादिभ्योऽन्योऽहं भन्तश्वान्ये गवादय इति जानेस्तिष्वहमिति प्रत्ययं मन्यते कथित्‌ अजानस्तु स्थाणौ पुरुषवि्वानवद विवेकतो देहादिसंघाते कुयोद्मिति भरत्ययं विवेकतो जानन्‌ यस्त्वात्मा वै पुत्र नामास्ति पृत्रेऽहंमस्ययः तु जन्यजनकञ्चबण्ध- निमित्तो गोणः | गौणेन चाऽऽलना भोजनादि व्परमाथंकाय शक्यते कतुं गोणसिहाभिभ्यां मुख्यसिहाग्भिकायेवत्‌ अृष्टविषयच(दनमामाण्यादातमक्रतभ्यं गौगरद्हन्दित्ममिः क्रियत इति चेत्‌ न, अविधाङृताश्मकतवात्तषाम्‌ गौणा आत्मानो देहेद्धियादयः कथं तरदं मिथ्यप्रत्ययेनेबासङ्कस्याऽऽत्मनैः संगत्यास्मत्वमपाश्यबे तद्धाम भावात्तदभावे चाभावात्‌ अविवेकिनां हन्नान काटे बाानां दृश्यते दीर्घोऽहं गोयेऽहमिति देहादिसंघातेऽमत्ययो तु बिवेकिनामन्योऽटं देहादि संघातादितिङ्गानवतां तत्फारे देहादिसंयातेऽहृमस्ययो भवति तस्मान्मिथ्यामत्ययामवरेऽभावात्तत्छृत एव गोणः पुथगृह्ममाण- विक्ेषसामान्ययाहिं सिहदेवदत्तयोरमिमाणवक्रयोव। गांणः प्रत्ययः शब्द्प्रयोमो वा-स्यान्नाग्यमाणसामान्यविरेषयोः यत्तं श्रुतिपरामाण्यादिति न; तसा माभ्यस्यादएविषयत्वात्‌ प्रस्यक्षादिमरमाणानुपलन्धे हि विषयेऽग्निहोज्ादिसाध्य- साधनसंबन्ये श्रुतेः मामाण्धं मत्यक्षादिविषयेऽषदशेनायैत्वासामाण्यस्य तस्मान्न शृषटमिथ्याज्ञाननिमरित्तस्याहमत्ययस्य देहादिस्घति गणत्वं करपयितुं शक्यम्‌ हि श्रुतिश्चतमपि इतोऽभरिरभकाशे। चेति वरुबलामाण्यमुपति यदि प्रूयाच्छीतोऽभनिरपकाशो वेति तथाऽप्यथान्तरं श्चतेविवक्षितं कर्यं परामा- ण्यान्यथानुपपत्तनं तु भमाणान्तर विरुद्धं स्ववचनविरुद्धं वा कमणो मिथ्यापरत्य- यवतकतुकत्वारकदुरभवि श्रुतेरमामाण्यमिति चेत्‌ न, ब्रह्मविध्यायामथेवस्ो- पपत्तेः कमेदिधिश्चतिबद्रह्मवि्ाविधिश्रतेरमामाण्यपरसङ्ग इति चेत्‌ न, बाधकमरत्ययानुपपत्तेः यथा ब्रह्मविद्याविधिश्चत्याऽऽत्मन्यत्रगते देहा-

१क.ष. छ. | २. 'वाऽऽत्म व. 'वानाच्न्ना १०। क, समः शृद्गात्‌° ध, °भापय* ठ. पष. (मापयन्ते १५

२७४ ` श्रीमद्धगवद्रीता- - [ अष्टादशोऽध्यायः ]

दिसंघातिऽ्मस्ययो वाध्यते तथाऽऽत्पन्येवाऽऽत्मावगतिन कदाचित्केनचिस्कर्ं चिदपि बाधितुं शक्या फलाव्यतिरेकावगतेयेथाऽिरष्णः परकाश्षथेतति क्विधिश्रतेरमामाण्यं, पूरवैपूवभहत्तिनिरोधनोततरो तरापुभृत्तिजननस्य मतथ गात्माभिमुख्यप्र््युत्पाद्‌ नायत्वात्‌ मिथ्यात्वेऽ््युफायस्योपेयसत्वंतया "सस्यं त्वमेव स्याद्यथाऽथवादानां विधिक्ेषाणाम्‌ लोकेऽपि बाछोन्पर्तादीनां पंव- आदा पाययितव्ये चृडावधंनादिवचनम्‌ भकारान्तरस्थानां स्तदेव प्रामाण्यसिद्धिः भगासज्ञानादेहामिमाननिमित्तपत्यक्षादिभाभाण्यवत्‌ यत्त मन्यसे स्वयमव्याप्रियमाणोऽप्यारमा सेनिधिमाभरेण करोति तदेब मुख्यं कतृत्वमास्मनः यथा राजा युध्यमानेषु ययिषु युध्यत इति मसिद्ध स्वयमयुध्यमानोऽपि सनिधानदिव जितः परानितभेति तथा सेनाप्रतिर्वचित्र करोति करियाफटसंबन्धश्च राज्ञः सेनापतेश्च दृष्टः, यथा च. ऋतिवकमं यजमा- नस्य, तथा देहानां कमोऽऽत्मकृतं स्यात्तत्फलस्याऽऽत्ममामित्वाद्‌ यथा भ्रामकस्य लोहथरामयितृताद्व्यापृतस्यैव युख्यमे् करैत तथा चाऽऽत्मने इति तदसत्‌, अङ्कवे्ः कारकत्वप्रसङ्कात्‌ कारफमनेकपरकारमिति चेत न; राजपभृतीनां मुख्यस्यापि कतूत्वस्य दशनात्‌ राजा ताबरस्वध्यापारेणापि युध्यति योधानां योधयित्‌त्रेन धनदानेन मश्यमेव क्ैत्वं तथा जयपराजयफषी पभोगे त्था यजमानस्यापि प्रधानत्यागेन दक्षिणादानेन भ्ुख्यमेव कतृरवम्‌। तस्माद्‌व्यापृतस्य कतुत्वोपचारो यः गौण इत्यवगम्यते यादि शंरुयं कतु स्वग्यापारलक्षणं नोपलभ्यते राजयजमानपमृतीनां तदा संनिधिमत्रेणापि कतव मुख्यं परि करसप्येत यथा भ्रामकस्य लोहश्रामणेन तथा राजयजमा- नादीनां स्वग्यापारो नोपलभ्यते तस्मात्संनिधिमात्रेणापि कतेस्षं गौणमेव तथा साति तत्फलसंबन्धोऽपि गौण एव स्यात्‌ गौणेन मुख्यं कार्थ निबै्यते तस्मादसदेरैतद्रीयते देहादीनां व्यापारेणाव्यापृत आत्मा कर्ता भोक्ता स्यादिति भ्रान्तिनिमित्तं तु सरवयुपपद्यते यथा स्मे ार्यायां वैष्‌

क. घर ठ. पुपुवे | वर सत्यायः ।२ वत. छ. इय, ववादः ४४७. १[ नव | क. भन. छ. ह, मल्यमन्यत्स्न त, याया ३५३०।

| अष्शाद्शोऽष्यावः] भीमच्छांकरमाष्यसमेता २७५

देशचात्ममस्ययश्नान्तिसंतानदिच्ेदेषु सुपुपिसमाध्यादिषुं -कवृस्वभो- क्तस्वाधनये उपषटभ्यते तस्माद खान्तिमत्ययनिमित्त एवायं सेसारश्रमा तु परमाथ इति -सम्यग्दनादत्यन्तभवोपरम इति सिद्धम्‌ ६६ स्प गीताश्चाज्ञयेमुपसंहृत्यास्मिन्नध्याये विरेपतशान्त इह शाल्ञायदाधां सं्षेपत उपसंहारं इत्वाञयेदानीं श्ष।स्संमदायविपिमाह- दद तं नातपस्काय नाभक्ताय कदाचन चाशुश्रूषवे वाच्यंन मां योऽयसूयति ६७ इदं शाखं ते तव हिताय मयोक्तं संसारविच्छित्तयेऽतपस्काय तपोरहिताय वाच्यमिति व्यवहितेन संवध्यते तपस्िनेऽप्यभक्ताय गुरुदेवमाक्तेरहिताय कदाचन्‌ कस्यां िद्प्यवस्याया वाच्यम्‌ भक्तस्तपर्न्यपि सक्शुशरषरयो मवति तस्मा अपि वाच्यम्‌ नच यो मां वासुदेवं पराकृतं मनुष्यं मल्राऽ भ्यसूयत्यात्मपशंसादिदो पाध्यारोपणेन ममेन्बरत्वमजानन्न सहतेऽसावप्ययोग्य- स्त्म अपि वाच्यम्‌ भगवति भक्ताय तपस्विने शुश्रुषवेऽनसुयवे वार्य शक्ति सामथ्थोद्धम्यते तत्र मेधाविने तपस्विने वेत्यनयोरैकरपदर्शनात्‌ श्रभरषाभक्तियुक्ताय तपरिविने तद्युक्ताय मेधाविने वा वाच्यम्‌ | शुभ्रूषामक्ते वियुक्ताय तपस्विने नापि मेधाविने वाच्यम्‌ भगवत्यसूयायुक्ताय समस्त- गुणवतेऽपि वाच्यम्‌ गुरुचुश्रूषाभक्तिमते बाच्यमित्येष श्ाल्संमदाय- विधिः॥ ६७ : ` , संप्दाप्रस्ये षते; फलमिदानीमाह-- : ये दमं परमं गृह्यं मद्धकतष्वपिधास्यति : परति मपि पर छता मामेवेष्यत्यसंशयः ६५८ इमं यथोक्तं परमं निःम्रेयसार्थं॒केरवानयोः संवादसूपं प्रन्थं गोप्यं मद्धक्तेषु माधे. भक्तेमत्स्वमिधास्यति वक्ष्यति ग्रन्थतोऽषे- तथः <स्यापयिष्यतीत्येः यथा -त्वायि मया भक्तेः पुन््र्णात्द्ध- क्तिपात्रेण केवटेन श्राख्चसप्रदाने पात्रं भवतीति गम्यते कथमभमिधास्यती त्युश्यते भक्ति प्रयि प्रां ठृत्वा भगवतः परमगुरोः शुश्रुषा मया क्रियत हत्येदं त्वेत्यथ; ,। तस्येदं . फटं मामेवैष्यति मुच्यत एवात्र संदायो करवभ्यः ६८

, श्र ध, छ, कष "वुप्ष।'२ प, नन्त एवो ३१, छ. श्ान्नार्थ६र |

२७६ भीमद्लगवद्रीता- [ अष्टादशो ध्यायः]

किच-- तस्मान्मनुष्येषु कश्िन्मे प्रियतमः भविता मे तस्मादन्यः भरियतरो भुवि ६९

तस्माच्छस्रसप्रदायकृतो मनुष्येषु मनुष्याणां मध्ये किन्मे मम म्ियृत्तमोऽतिश्चयेन मियकृततोऽम्यः मियकृत्तमो नास््यबेत्यर्थो वर्तमानेषु भविता भविष्यत्यपि कले तस्माद्द्वितीयोऽन्यः प्रियतरो भुवि लोकेऽ स्मिन्‌ ६९

योऽपि-

अध्येष्यते दमं धर्म्यं संवादमावयोः ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ७० अध्येष्यते पठिष्यति धम्य धर्मादनपेतं संवादरूपं ग्रन्थमाबयोस्ते. नेदं छृतं स्यात्‌ ज्ञानयज्ञेन विधिजपोपां्ुमानसानां यानां ज्ञानयज्ो मानस- त्वाद्विशिष्तम इत्यतस्तेन ज्ञानयज्ञेन गीताक्षास्रस्याध्ययनं स्तूयते फरबिधि- रेष वा देवतादिविषय्ञानयकफरतुस्यमस्य फलं भवतीति तेनाध्ययनेनाह- मिष्टः पूजेतः स्यां भवेयमिति मे मम मतिनिंश्यः ७० अथ ओोतुरिदं फलम्‌-- श्रद्धावाननमूयश्च शणुयादपि यो नरः सोऽपि मुक्तः शुपा्ठीकान्पाप्नुपापुण्यकर्मणाम्‌ ७१॥ भरद्धावाञ्धरदधानोऽनसूयश्ासु यावर्जितः सक्िमं ग्रन्थ शृणुयादपि यो नरोऽपि- शब्दातकिमुतायन्नानवान्सोऽपि पापान्पक्तः श्भानश्षस्तषीकान्माप्तुयादपुण्य- कर्मणामद्निहोत्रादिकरमेवताम्‌ ७१

शिष्यस्य शाल्ञायग्रहणाग्रहणमिवेकवुभृर्सया पृच्छति तदप्रहणे इति पुनग्राः हयिष्याम्युपायान्तरेणापीति ब्ुरमिमायः यत्नान्तरमास्थाय श्रिष्यः तायै; कतव्य इत्याचायेधर्मः मदरितो भवति-

कञ्चिदेतच्छूतं पाथ सयेकाग्रेण चेतसा

कच्चिदज्ञानसंमोहः भरनष्टस्ते धनंजय ७२ | कच्चिक्किमेतन्मयोक्तं॑ श्रुतं श्रवणेनादधारितं पाथं किं त्वयैकग्रेण चेतसा चित्तेन फं वा भ्रमादितमर्‌ कर्चिदज्तानसंमोहोऽहवाननिमिच-

[अष्टादश्चोऽध्यायः] भीमच्छंकरमाष्यसमेता २७७

संमोषो विविचमादोऽकिभेकता स्वामाविकः मि पनष्टः यव्ोऽयं साकभदः णायापतस्तव मम चोपृदषटूतवापासः प्रवुसस्ते तव धनंजय ७२॥ . अर्जुन उषाच- नष्टो मोहः स्मृतिरन्धा तत्सादान्मयाऽश्युत स्थितोऽस्मि गतसेदेहः करिष्ये षषनं तैव ७६ नष्टो मरोहोऽहानजः समस्तसंसारानयहितुः सागर दुस्तरः समतिथाऽऽत्मतत्छविषया रम्धा यस्या लाभस्सवेग्रन्थीमां विभ- मोक्ष; 1 त्वससादाततव प्रसादान्मया त्वप्रसादमाभितेनाश्युत अनेन मोहनाकशमश्नप्रतिवचनेन सरवशनाज्ञाेङगानफरमेताबदेवेति निभितं दशितं भबति यदुतान्नानरसमोहनाश्च जल्मस्मृतिाभषेति तथाच श्ुताबनाह्पः विच्छोचापीत्वुपन्यस्याऽऽलङ्ञाने सर्रन्थिविममोक्ष उक्तः। मिचते ददयप्र- न्थिस्तत्र षो मोह कः शलोक एकत्वमनुपदयत इति मन्प्रवण; अयेदानां त्वच्छासने स्थितोऽस्मि गतसंदेहो मुक्तसंशयः करिष्ये बनं तवां स्बसमसादुर्छृतार्थो मम कतैग्यमस्तीत्यमिमायः ७३ परिसमाध्रः सालार्पोऽयेदानी कथासंबन्धमदशचैनायेषू-- संजय उवाच-- ह्यहं वासुदेवस्य पार्थस्य महालनः संवादमिममश्रोषमद्भुतं रोमहर्षणम्‌ ७४ इत्येष बमुदेवस्य पथस्य महात्मनः सवादमिमं यथोक्तमभौषं श्रत. वानसिमि अद्ँतमत्यन्त विस्मयकरं रोमहषेणं रोमाश्चकरष्‌ ७४॥ तं चेभम्‌- वयासमसादाच्छृतवानेतद्गुहामं परम्‌

, योगं पोगेश्वराक्छृष्णात्सक्षात्कथयतः स्वयम्‌ ७५ व्यासम्रसादा्ततो दिष्यचशुलीमास्छरृतवनितं संदादं गुम परं बोगं योगायेस्वात्संबाद्मिमं योगमेव वा योगेष्वरत्छृष्णात्साक्षास्कषयदः स्वयं प्रम्परातः ७५॥

१क. तः एकटाम्नायशा° ख. पष, (दूतविः १. क्ष, "वानि गृह्यः ष, छ. सष, बनिमं ४"।

९७४ ! ¦ श्रीमद्धगवद्रीता- . अष्टादशोऽध्यायः]

सनन्सस्मृरपस्तस्मृत्य : संवदमिममद्रुतभ्‌। केशवार्जुनयीः पुण्यं ष्यामि मुहः ७६ हे राजन्पृतराष्ट-संस्मय सस्यस्य सेवादमिममदधुतकेडभराणनयो; पुण्यं ्रष- णादपि पापहर तयूष्पामि यृहुषेहुः. मतिक्षणम्‌ ७६ त्च सस्मत्यं संस्मैतंय ठंपम््ंदरते हरेः विस्मयो मे महान्राजन्हष्यामिं पुनः पुनः ७७।

त्च संस्मृत्य सेस्परस्य रूपमस्यन्ुतं हरेिशवरूपं विसयो मे मरन्दे रजन व्याप्रिःतर जुन पुनः. ७७.

५१ यत्र योगेश्वरः ष्णोः यत्र पार्था धनुर्धरः ततर श्रीविंजपोः भूतिंधैवा नीर्तिभतिर्भम ७८

इति श्रीमहमारते शतसाहर्यां संहितायां वेयासक्यां भूष्मप- वेणि श्रीपद्भगवद्वीतामृपनिषप्सु . ब्रह्मविधायां योगन्चाख् ्रीष्णाजनसवदे. मेप्तसेन्यास्यीगो नामा- शदशोऽध््रायः १८

यत्र ` यस्मिन्पतते ` योगेश्वरः सवेयोगाना्माश्वरस्तसमबदात्सभयोगात्रीजश् कृष्णो यत्र पार्था यस्मिन्पक्षे धनुैरो गाण्डीवधन्वा तत्र श्र स्तस्मिन्पाण्डानां

पक्ष विजयस्ततरैव भूतिः भियो . विशेषो निस्तार मूतिधब्ाऽव्यमभिवारिणी नीतिनैय इत्येवं मतिमेमेति ७८

इति श्रीमःपरमहेपसिनानकाचार्यगो विन्दभगवत्पज्यपादरिंष्यश्रीमदाचार्यद- गवत; कृतौ श्रीभगवद्रीतामाप्ये मोक्षसेन्यांपयीगो मामाष्टादशोऽध्यायः १८ |

समापिमगमदिदं गीताशाश्म्‌

श्रीमद्धगवद्रीताश्टो कायचरणप्रतीक-

वर्णानुक्रमः

म्छोकपरती्ानि अण छो) शोकप्रतीफानि अण श्लो

अ.

अकीति चापि भूतानि अक्षरं ब्रह्म परमम्‌ < अक्षराणामकारोऽत्मि १० अभ्निज्योतिरहः शुक्रः अन्छेद्योऽयमदाह्योऽयम्‌ अजोऽपि सन्नव्ययात्मा अङ्ञश्वाश्रदधानश्च , अत्र शूरा महेष्वासाः अथ केन प्रयुक्तोऽयम्‌ अथ चित्तं समाधातुम्‌ १२ जथ चेत्त्वमिमं षभ्येम्‌ अथ चैन नित्यजातम्‌ अथवा योगिनामेव अथवा बहुनैतेन = १० अथ व्यवस्थितान्दष्ट्वा अथेतदप्यशक्तोऽसि १२ अरप हृषितोऽस्मि ११ अदेशकाठे यदानम्‌ अद्रष्टा सवेभूतानाम्‌ अधर्म धर्ममिति या सध्मभिभवाककृष्ण अधो प्रसृतास्तस्य १५ अधिभूतं क्षरो भावः अधियत्तः कथं कोऽत्र अधिष्टानं तथा कतौ १८ अभ्यात्मक्षाननित्यस्वम्‌ १३ अध्येष्यते इमम्‌ १८

अनन्तविजयं राजा अनन्तशास्मि नागामाम्‌१० अनन्यचेताः सत्तम्‌

सनन्याधिन्तयन्तो माम्‌ २२

अनपेश्चः श्चिदक्षः ' अनादित्वानिरुणलात्‌

अनाश्रितः कर्मफलम्‌ अनिष्मिषटं मिधरं अनुद्वेगकरं वाक्यम्‌ अनुबन्धं क्षयं हिसाम्‌ |अनेकचित्तविभ्रान्ताः

१५ १३

अनादिमध्यान्तमनन्त ०११

१८ १५ १८ १९

४० | अनेकवाहूदरवक्त्रनेतरप्‌ ११

|उनेक्वक्त्रनयनम्‌

२९ | अन्तकाले मामव ° | अन्तवत्तु फलं तेषाम्‌ २३ |अन्तवन्त इमे देहाः ९९ [अन्नाद्भवन्ति भूर्तानि ४५ | अन्ये बहवः शुराः ४२ |अन्ये त्वेवमजानन्तः २० | अपरं भवतो जन्म ११ | अपरे नियताहाराः ४५ | अपरेयमितस्तवन्याम्‌ २२ |अपयंपं तदस्माकम्‌ १२३ |अपाने जवति प्राणम्‌ ३२ |अपि चेत्सुदुराचारो ४१।अि चेदसि पपिभ्यः अप्रकदोऽप्रतर्ति् अफलाकादूक्षिभियेज्ो अभयं सत््वसंद्युद्धिः अभिसंधाय तु फलम्‌ अभ्यासयोगयुक्तेन अभ्यासेऽप्यसमर्थोऽि अमानित्वमद्म्भित्वम्‌ अमी चलतां धृतराष्टस्य अमी दहि त्वां खरसंघाः अयनेषु सर्वेषु

1

# 1 ११ \9० १६ 1 11

११

१३ :

५५ | )

1

- ~

५४ १५ १६ १५७

१९ १३ ११ ११

१५

श्छाकग्रतीकानि अन

(1)

१६, अयनिः श्रदधयप्ितौ ३५ ३१ | अयुक्तः प्रक्रत: स्तव्यः १८ २८ १० अवजानन्ति मां मृंाः ९११ | अवाच्यवादाधर वहन > १६

१२ | अविना तु तद्विद्धि १५ १५ | अविभक्तं सूतपु 13 3६ २५ | अव्यक्तादीनि भृतानि ५८ १६ | अव्यक्ताद्रवक्तयः स्वाः १८ १६ | अन्यक्ताऽध्र दव्युक्तः ५१ १० | अन्यक्ताऽयम्चिन्धयोऽ. > २५ | अव्यत ्याक्तम।पन्नपं २४

२३ ¦ अदाचरविहितं घोरम्‌ १५५ १८ | अदो यानन्वगोचस्व५ ११ अध्रदूधानाः पुर्याः

अश्रद्धया हृतं दत्तम्‌ १५

२५. अश्वन्धः सववृक्षाणाम्‌ १० २६ | असत्तुद्धिः सवत्र १८ ८९

३० असक्तरनभिप्वदगः १३ ५. ^ असव्यमप्रतिप्रैते १६

१० | असा मया हतः यात्र: १६ 44 २९ | असंयतात्मना यगा २६ ३० [असंशयं महावाहो 3. ३६ | अस्मकरनु विद्र १) १३ | अदं क्रतुरहं यन्नः ५46 ११ | अटेक्रारं वं दपम्‌ १९ १८ 4 १८ ५६

१२ | अहमान्मा यृडाकिश्च १५ २० | अहं वैश्वानरे भृत्वा १५ 1४

१० | अह सर्वस्य प्रभवो १० | अह हि सवं य्नानाम्‌ « ~:

१६ | अहिमा रव्यमक्राघः १६ २१ | अरिसा समता तुष्टः १० “+ १९| अहो बत मह^पापम्‌ ४५

[२ | शोक ' जन शो" इहैकस्थं जगक्ृत्लमू ११ | एवं सततयुक्ता ये

श्छोकप्रतीकानि अ० श्छो० १२

ष्टोकप्रतीकानि अ० टो आ.

इदेव तर्जितः सगः १९ एवं ज्ञाता कृतं कमं १५ माल्यादिमे को $ एषा तेऽभिहिता सस्ये ३९ : पुत्राः आप्मसभाविताः स्तब्धा १६ १५| ,. आत्ौपम्येन सर्वत्र ३२ | उचःभवसमश्वानाम्‌ _ १० २५| सोमित्येकाक्षरं ब्रह्म = आदिलयानामद विष्णुः १० २१ | उत्कामन्त स्थिते वाऽ्पि१५ १० ॐ, ~ ७० उत्तमः पुरुषस्त्वन्यः १५| तत्सदिति निर्देशो १० २३ आब्रह्मभुवनाष्ठोकाः १६ | उत्स्कुलपरमाणाम्‌ = ४४ क. आयुधानामहं वज्रम्‌ १० २८ उत्सीदषुरमे लकाः ९४|कञिन्नोभयगिभ्ष्ः ३८ आलुःसप्वबलारोगय १५ ८|उदाराः सवं एवते ५७ १८ | कनिदेतच्छतं पायै १८ ७२ आदरक्षोुनेयोगम्‌ र| उदासीनवदासीनः १४२६ आवृतं क्ञानमेतेन ३९|उदधरेदात्मनाऽऽत्मानम्‌ & | कटवग्कलवणवष्यन 9 आशषापारशतेदाः १६ १२ |उपदषटलुमन्ता १३ २२| कथं केयमस्माभिः ३५ कथे भीष्ममहं संद्ये आधयेवत्पदयति २२९ उ+ कथं वियामह योगिन्‌ १० १७ आसरी योनिमापन्नः १९ २० |उर्वं गन्छन्ति सत्व १४ १८ | कमज च्यक्ता हि २५१ आहारस्त्वपि सव॑स्य॒ १५ ०|उर्षवमूलमथःशाखम्‌ १५ कमणः सकरस्याऽशटुः १४ १६ आहृसत्वखषयः सवै १० १६ च, कर्मेणेव हि संभिद्धिम्‌ ३२० ऋषिभिवहुधा गीतम्‌ १३ | कमणो द्यपि वोद्धन्यम्‌ १० इच्छदरेषसमुत्थेन ७२७ कर्मण्यकर्म यः पर्येत्‌ १८ इच्छा द्वेषः सुखम्‌ १३ कमेण्येवाधिकारस्ते ४७ इति गुह्यतमं शालम्‌ १५ २० | एत-छतवा कच क्च ११ २५ | कमं ब्रह्मोद्भवं वद्धि १५ इति ते ज्ञानमाख्यातम्‌ १८ ६३| एतयोनीनि भृतानि | करमन्द्ियाणि सयम्य इति कषेत्रं तथा ज्ञानम्‌ १३ १८| एतन्मे संशयं कृष्ण ३१ | कर्षयन्तः शरीरस्थम्‌ १५ श्यर्जुन वासुदेवः ११ ५० | एतानन इन्तुमिच्छामि २५ | कविं पुराणमनुश्चा इत्यहं वासुदेवस्य १८ ५४| एतान्यपि तु कर्माणि १८ | कस्माच ते नमेरन्‌ ११ ३७ इदंमय मया रन्धम्‌ १६ १३| एतां दृष्टिमवष्टभ्य १६ °| कादृक्षन्तः कर्मणां सिद्धिम्‌ १२ इदं ठु ते गुह्यतमम्‌ १|एतां विभति योगौ १० ५|काम एष करोधणएष ३३७ इदं ते नातपस्काय १८ ६५ | एतैरविमुक्तः कौन्तेय १६ २२ | कामक्रोधवियुक्तानाम्‌ २६ इदं शरीरं कौन्तेय १३ | एवमुक्तो हृषीकेद्चः २४ | काममाश्रित्य दुष्पूरम्‌ १६ १० इद ज्ञानमुपा्रिय १४ >| एवमुक्त्वाऽजुंनः सख्ये ४५| कामात्मानः स्वगपराः ४६३ इन्द्ियस्येन्द्ियस्या्थे ३४| एवमुक्त्वा ततो राजन्‌ ११ «९ | कामेसतैस्तेहंतज्ञानाः २० इन्दियाणां हि चरताम्‌ ६५| एवमुक्त्वा हषीकेरम्‌ > °| काम्यानां कर्मणां १८ इन्दियाणि पराण्याहुः ४२| एवमेतद्यथाऽऽत्थ त्वम्‌ ११ | कायेन मना बुद्धवा ११ इन्दियाणि मनो बुद्धिः ४०| एवं परम्पराप्राप्तम्‌ २| कपेण्यदोषोपहत० इन्दिया्थषु वैराग्यम्‌ १३ «| एवै प्रवर्तितं चक्रम्‌ १६|कार्यैकारणकर्पुत्वे १३२० इमं विषस्वते योगम्‌ १| एवं बहुविधा यज्ञाः ३२| कार्यमित्येव यतम १८ शटन्भोगान्दि १२ एवे बुद्धेः परं बुद्ध्वा ३.४३। कालोऽस्मि लोकक्षय० ११ ३२

श्लोकप्रतीकानि अ० छोर

काश्यश्च परमेष्वासः किरीटिनं गदिनं चक्क° ११ किरीटिनं गदिनं चेक्रि०११ किं कमं किमकर्मेति कि तद्रह्य किमध्यात्मम्‌ कि पुनत्रष्मणाः पुण्याः कुतस्त्वा करमरमिदम्‌ कुलक्षये प्रणद्यन्ति कृपया पररयाऽप्विष्रो कृषिगैरक््यवाणिज्यम्‌ १८ कडि दयाल्रीन्गुणानेतान्‌ १४ क्रोधाद्धवति समोहः केडोऽधिकतरस्तेषाम्‌ १२ ककिव्यं मास्म गमःपार्थर क्षिप्रं भवति धमात्मा ्षित्रकषेत्रह्मयोरेवम्‌ १३ षतरज्ञं चापे मां विद्धि १३ गर गतसङ्गस्य मुक्तस्य गतिभत प्रभुः साक्षी गाण्डीवं खंसते हस्तात्‌ गामाविद्य भृतानि १५ गुणानेतानतीत्य त्रीन्‌ १४ गुरूनहत्वा हि महानु > च, च्रं हि मनः कृण चतुर्विधा भजन्ते माम्‌ चातुर्वण्यं मया सृष्टम्‌ चिन्तामपरिमेयां च॒ १६ चेतसा स्वकर्मणि १८

ज, जन्म क्म मे दिव्यम्‌ जरामरणमोक्षाय

जातस्य हि धवो मृत्युः जितात्मनः प्रशान्तस्य ज्ञानयज्ञेन चाप्यन्ये ्ञानविज्ञानतुप्तात्मा जञानेन तु तद्गानम्‌

[३)

१५७ ४६ तेऽहं सवित्ञानम्‌ ज्ञानं ज्ञेय परिज्ञाता जेयः निदयर्सन्यासी ज्ञेयं यत्तत्प्रवक्ष्यामि १३ ज्यायसी चेत्कर्मणस्ते

ज्योतिषामपि तज्ज्यो० १३ त.

ततः पदं तत्परिमा० १५ तच संस्मृदय संस्मरत १८ ततः शङ्खाश्च भेर्मश्च 9 ततः शरतदेयेयुक्त ततः विस्प्रयाविष्टो ११ तच्ववित्तु महावाहो तत्र तै बुद्धिस॑योगम्‌ तत्र सत्वं भिर्मलत्वान्‌ १४ तव्रापदयत्स्थितान्पार्थः तत्रैकस्थं नगत्कृत्लम्‌ ११ तत्रैकाग्रं मनःसृला £ तवैवं सति कतारम्‌ १८ ततकषेत्रै यच यादृक्च १३ तदिदयनभिसधाय १७ तद्वुद्धयस्तदत्मानः "५ तद्विद्धि प्रणिपातेन ; तपस्त्वज्ञाननं विद्धि १४ तपस्विभ्योऽधिको योगी तपाम्यहमहं वर्षम्‌ ° तमुवाच हपीकेशः तमेव शरणं गच्छ १८ तस्माच्छाच्नं प्रमाणं ते १६

तस्मारवमिन्दियाण्यादौ तस्माच्वमुचिष्ठ यशो ११ तस्मात्सर्वेषु कलिषु तस्मादसक्तः सततम्‌ तस्मादज्ञानसंमूतम्‌ तस्णदोमिल्युदाहूव्य १७ १६ | तस्मायस्य महाबाहो

१८ १८

९१

५4 4) ~ 4

2 => ~ ~<

तस्मात्प्रणम्य प्रणिधाय ११ >

| व्यं हन्तुम्‌ तस्य सेजनयन्हषेम्‌ तं वियाददुःखसंयोगम्‌ तं तथा कृपयाऽविष्टम्‌ तानहं द्विषतः क्रूरान्‌ १६ तानि सवौणि यम्य तुल्यनिन्द स्त॒ति्मोनी १२ तेजः क्षमा धृतिः शौ° १६ तेतं भुक्तवा स्व्गलो- कम्‌

| तेषामहं समुद्धतो १२

तेषामेवानुकम्पार्थम्‌ १० तेषां सततयुक्तानाम्‌ १० तेषां ज्ञानी निल्युक्तः त्यक्त्वा कर्मफलासङ्गम्‌ लाज्यं दोषवश्प्येके १८ व्रिभिमुणमयेभीविः त्रिविधा भवति घ्रद्धा १७ त्रिविधं नरकस्येदम्‌ १६ त्रगुण्यविपयावेदाः त्रिविया मां सोमपाः त्वमक्षरं परमं वोदि० ११ त्वमादिद्वः पुरुषः ११ द.

दण्डो दमयतामस्मि १० दम्भो दर्पोऽभिमानश्च १६

„| देषटरकरालानि चते ११

दातन्यमिति यदानम्‌ १५

| दिवि सूरयेसहस्य ११

दिन्यमाल्याम्बरधरम्‌ ११ दुःखमित्येव यत्कमं दुःखेष्वनुद्विम्रमनाः

| दूरेण ह्यवरं कम २)

टृष्रवा तु पाण्डवानीकम्‌ दष्वेदं मायु रूपम्‌ ११

| देवद्विजगशु्राज्ञ १७ देवान्भावयतानेन

देदी नियमवध्योऽयम्‌

श्टोकपरषठौकानि अ० श्छो०| शछटोकप्रतीकानि अ० शो ज्ञानं क्मच्रक्तोच्र १८ १९

३५७ १२ २३

१९ ६४ १९

1

श्ैकप्रतीकानि दनोजस्मिन्यथा दहे

देवमेवापर्‌ यत्नम्‌ मवी द्या गणमयी देवी मपद्विमोक्षाय १६ सधरतः कुखन्नानाम्‌ द्यावपृधिव्योरिदि ११ छलयतामस्मि १० दरन्ययज्ञास्तपोयन्नाः द्रपद द्रपदेयाधर दरणं जीप्मं ११ द्विम पृषो लोके १५ द्र भृतगर्मां लके १६ ध्‌, भमक्षेत्र कृरक्षत्र

भूमा रात्रिस्तथा क्रष्णः धृमनाऽत्रियते वहनिः भ्या यया धारयते १८ पृष्रकेतुश्चकितानः ध्यराननाऽऽत्मनि पद्य १३ ध्यायत विषयान्पुंसः न्‌. कर्त्व कमोणि कमणामनारम्भात्‌ कारक विजयं कृष्ण तस्मान्मनुष्येषु १८ मत्स्थानि भूतानि नचमातानि कर्माणि वैतद्रद्यः करतन्नी जायते प्रियतेवा तदस्ति प्रथिन्यां वा१८ तद्भासयते स्यौ १५ मतु मां शक्यसे द्रष्टम्‌ ११ सवाह जातु ना$ऽसम्‌ द्वष्धकृदाठं कर्म॑ १८ प्रहप्येखियं प्राप्य "+ बुद्धिभेदं जनयेत्‌ नभ स्पशं दप्तिमने० ११ ग्मः पुरस्तादथ प्रु ११ नमां कर्माणि लिम्पन्ति

अण्श्टो°

श्टोकग्र्तकानि अन्ष्टोर

च्टोकप्रतीकानि अन्श्मो

१३|न मां दुष्कृतेनो मृढाः १५| पवनः पवतामस्मि १० ३१ २५|न मे पार्थास्ति कत २२|पद्यमे पाथरूपाणि ११ १४|न मे विदुः सुरगणाः १० २| पदयाऽदि्यान्वम्‌० ११ ५| रूपमस्येह तथो० १५ | पदरृयामि देवांस्तव देव ११ १५ ८३|न वेदयज्ञाध्ययनैः ११ ५८ | पदयतां पण्डुयुद्राणाम्‌ 6 पाश्चजन्यं हषीकरेयो ११५ | धारि पिताऽसि खोकस्य चरा०११ ४३ २३८ | नहि ज्ञानेन सदृशम्‌ ३८ ता | नालयश्चतस्तु योगोऽस्ति १६ (न | नादत्ते कस्यचित्पापम्‌ + १५ पष्य: अहृतिस्थो {हि १२ ना्तोपस्ति मम दि १० ४०९१४ वि १| नान्यं सुगेभ्यः कर्तरम्‌ १४ १९ पृस सुय मा १० ९४ २५ नासतो (वियते मावः ९१ पूभयातेन भनव = ४५ ३८ नास्ति बुद्धिरयुक्तस्य ६६ प्रथक्त्वन तु यज्ज्ञानम्‌ १८ २१ ३३ | नाहं प्रकाशः सवस्य २५ प्रका प्र्रत्तिच १८ रर नाह वदेम तपसा = ११ १५३ | मृति स्ामवष्न्य ९५ २४ | निमित्तानि पद्यामि ३१| कृतेः क्ियिमाणानि २७ ६२ | नियतस्य तु सेन्यास्तः १८ |प्रृतेगुणमंमृढः ३२९ नियते कुर कमे तवम्‌ «| र्येव कर्माणि १३२९ १४| नियतं सङ्गरहितम्‌ १८ २३ प्रजहाति यदा कामान्‌ ५५ | निराक्चीयेतनित्तात्मा २१ प्रयत्नाद्यतमानस्तु = ४५ ३९ निमौनमोहा मितसङ्ग०१५ प्रयाणकाले मनमा ८१० ९९ | निश्वयं शृणुमे तत्र॒ १८ य| मरपन्विसृजन्गृहन = ° ५| निह धातेरा्ट्नः ३६ | रति चनिकर्तिच १६ नेहामिकमनागोरस्ति २४० =, १८ ३० ( ञे सृती पार्थ जानन्‌ २७ अरशान्तमनसं हनम्‌ २५ ९०| नेन छिन्दन्ति शच्राणि २३| प्रशान्तात्मा विगतभीः ^ १४ ४०| जेव करिचित्कसेमीति «| प्रतादे सवेदुःखानाम्‌ ९५ तेव तस्य कृतेनार्थो १८| परहखाद्श्वास्मि देलवा० १० ३० प्राप्य पुण्यकृतां लो ८१ प्‌. १० | पञ्चैतानि महाबाहो १८ # २० | पत्रं पुष्पं फटं तोयम्‌ २६ | बन्धुरात्माऽ्मनस्तस्य २६ | परस्तस्मात्त॒ भावोःन्यो २०| बरं बख्वतां चाहम्‌ ११ २४ | परं ब्रह्म परं धाम १० १२| बहिरन्तश्च मृतानाम्‌ १३ १५ ४०| परं भूयः प्रवक्ष्यामि १४ | बहूनां जन्मनामन्ते ५७ १९ १४। परित्राणाय साधूनाम्‌ ८। बहूनि मे व्यतीतानि

च्छक्प्रतीकानि अ० शोर

बाह्यस्पदोष्वसक्तात्मा बीजं मां स्वेमूतानां बुद्धियुक्तो जहातीह खुद्िह्णानमसंमोहः १० बुदधेभदं धृतेश्चैव १८

बुद्धा विद्यद्वया युक्तो १८ बृहत्साम तथा सान्नाम्‌ १० ब्रह्मणो हि प्रतिष्ाऽहम्‌ १४ ब्रह्मण्याधाय कर्माणि : प्रसन्नात्मा १८ ब्र्मापणं ब्रह्म हविः त्राह्मणक्षत्तियविकश्चाम्‌ १८

भ्‌,

भक्रया त्वनन्यया शक्य ११

भक्त्या मामभिजानाति १८ भयाद्रणादुपरतम्‌ भवान्भीष्मध कणेश्च भवाप्ययौ हि भूतानाम्‌ ११ भीष्मद्रोणप्रमुखतः भूतग्रामः एवायम्‌ भूमिरापोऽनलो वायुः भूय एव महाबाहो १० भोक्तारं यज्नतपसाम्‌

भोगैश्वयेप्रसक्तानाम्‌ म्‌.

मचित्षः सरवेदुगांणि -

मचित्ता मद्रतप्राणाः १०

मत्कमेकृन्मत्परमो ११

मत्तः परतरं नान्यत्‌

मद्नुव्रहाय परमम्‌ ११

मनः प्रसादः सौम्यत्वम्‌ १५

मनुष्याणां सहेषु मन्मना भव मद्धक्तो

[,। 29 १८ मन्यसे यदि तच्छक्यम्‌ ११ मम योनिमैद्रह्म १४ ममैवांशो जीवलोके १५ मया ततमिदं सर्वम्‌

२३५

2

मयाऽध्यक्षेण प्रकृतिः ९, ' मया प्रसन्नेन तवा० ११ मयि चनन्ययोगेन १३ मयि सर्वाणि कर्माणि „| मय्याबेरय मनोये माम्‌ ५१. मध्यासक्तमनाः पथे ५८

२.१ १०

३५. मय्येव मन आधत्स्व १२ २७. महषयः सप पूर्वे १० १० | महर्षीणां मृगुरहम्‌ १० १४. महात्मानन्तु मां पथं २४ महाभूतान्यद्ैकारो १३ ४१मातेव्यथामाच ११

मात्रास्पशंस्तु कौन्तेय ति | मानापमानयोसतुलयः १४ \.„. मसुपेलय पुनजंन्म मां योऽ्याभवारेण १४ ८मांदि पाथं व्ययश्निय ° > सुक्तसद्गो ऽनहंवादी १८ मूढम्रहिणाऽ््मनो यत्‌ १७ "| मत्यः सर्वहरभराहम्‌ १० मोधाज्ञा मोघकर्माणो

य्‌, २९य॒ इदं परमं गुह्यम्‌ १८

य॒ एनं वेत्ति हन्तारम्‌ एवं वेत्ति पुरुषम्‌ १२ यचापि सर्वभृतानाम्‌ य्ावदासाथेमस ११ यजन्ते साच्तिक्रा देवा० १७ यज्ञो दान तपः कमै १८ य्ञरिष्टारतभनो ४1

[1

-० _&

१६ | यज्ञशिष्टाशिनः सन्तो यज्ञाथात्क्मणोऽन्यत्र ३४ यक्षि तपसि दानि १७ ६५ | यज्ज्ञात्वा पुनरमोहम्‌ ४| यततो ह्यपि कौन्तेय ३। यतन्तो योगिनश्रैनम्‌ १५ ७| यतः प्रवत्तिूतानाम्‌ १८ | यतेन्द्रियमनोबुद्धिः

अ{ १]

श्ठोकप्रतीकानि अ० शो" शलोकपर्ताकानि अ० श्लो°

१० यतो ग्रतो निधरति २६ ४५७ यत्करोपि यदश्नासि ९२७ १०, यत्तद्भ विषमिव १८ ३७ ३०. यत्त कमेण्डुना क्म १८ २४ यत्त हृतेप्रवदेकस्मिन्‌ १८ २२ १, यनन पर्युपकारा्थेम्‌ १७ २१ ८, यत्र काले त्वनव्त्तिम्‌ २३ यत्र यंगिश्ररः कृष्णो १८ ५८ २५ यत्रोपरमते चित्तम्‌ २० १३ यततास्यैः प्राप्यते ^ य॒था ऽ‡काशास्थितो ४९| नित्यम्‌ १. १४ यथा दीपो निवातस्थो १९ (यथा नदीनां वहवो; ११२८ 1“ यथा प्रकादायत्येकः १२ ३३ | यथा प्रदीप्त ज्वलनम्‌ ११ २९ २६ | यथा सवेगते संक्षयात्‌ १२३ ३२ १९ | यथां समिद्धोऽभिः ३७ ३५ | यदग्र चानुबन्धे च॒ १८ ३९ १२। यदहंकारमत्रित्य १८ "५९ यदक्षरं वेदविदो ११ यदा ते माहकिलम्‌ २५२ ६८ | यदादत्यगतं तजो १५ १२ १९ | यदा मूतप्रथग्मावम्‌ १३ ३० २३ यदा यदा हि धर्मस्य ३९। यदा विनियतं चित्तम्‌ १८ ४२| यदा सत्त्वे प्रवृद्धे तु १४ १४ ४|यदा संहरते चायम्‌ ५८ | यदा हि नेन्दियारथपु $ ३१| यदि मामप्रतीकारम्‌ ५६ १३ याद्‌ ह्यं वर्तय ३२३ | यदृच्छया चोपपन्नम्‌ > ३२ २५| यदच्छालामसंतुश्रो ४२२ ३५ | यद्रदाचरति श्रेष्रः ३२४ ६० | यदद्विमूतिमत्सत्वम्‌ १० ४१ ११| यदप्येते पदयन्ति ३८ ४६|यथा तु धर्मकामार्थान्‌ १८ ३४ २८| यया धर्ममधर्मं १८ ३१

श्रोकम्रतीकानि अण छार

श्टिपर्ताकानि अण शोर,

्ोकमतीकानि अ० शलो"

यया सप्र भयं शाकम्‌ १८ ३५ | योगस्थः कुर कर्मा ४८ विषर्यन्दरियसंयोगत्‌ १८ ३८ यस्त्विन्द्ियाणि मनसा ५| योगिनामपि स्वेषाम्‌ ४५ विस्तरेणात्मनो यस्माल्षरमतीतोऽहम्‌ १८ योगी युद्ीत सततम्‌ १०, यागम्‌ १९.३८ यस्मान्नोदरिनत लोको १५ १५ योतस्यमानानवक्षेऽहम्‌ २३ | वहाय कामान्यः १. यस्य ना्ङ्ृतो भावो १८ १७ योन ह्यतिनद्ेटि १९१५ व॑तरागभयक्ोधाः = १० यस्य सवे समारम्भाः १९ योरन्तःखोऽन्तरारामः २४ कष्णीनां वासुदेवोऽस्मि १० ३७ मैय वाऽपि स्मरन्भावम्‌ £ यौ मामजमनादिच १० वेदानां सामवेदोऽस्मि १० २२ लस्य रिनं य्‌ यं लच्धा चापरं लाभम्‌ २९ यो मामेवमसंमृटा १५ १९ य॑ सन्यासमिति प्राहुः > यो मां प्यति सवत्र ६३ , हि व्यथयन्त्येते १५योयो यां यां तनुं भक्तः७ > = ` व्यवसायत्मिका बुद्धिः २४१ यः शास्रविधिमत्सृनज्य १६ २२ योभय यरागस््वया प्रोक्तः ३१ ना व्यामिध्रेणव वक्येन यथि ततं # ` व्यासप्रसाद।च्छरतवान्‌ १८ ५५ यातयाम गतरसम्‌ १५ १० (५५५ ५: रजस्तमश्चाभिभ्रय १४ १०. | रा ६९ 4 ` \ रजति प्रख्यं गत्वा १४ १५ कक्रोतीहिम यः सो [> द्म ५६ 4 रजो रागात्मकं विद्धि १५ ५, शति ह. यमिमा पुभिता वाचम्‌ 1 परमेत्‌ २५ यावत्संजायते किंचित्‌ १३ २६ राेपवियुक्त्त 4 शमो दमस्तपः रोचम्‌ १८ ४२ यावदेतान्नरीक्षेष्टम्‌ २२.रागी कर्मपफलग्रे १८ 4 यावान उदपाने शरीरवाडइमनोभि्यत्‌ १८ १५ युक्तः कर्मफलं त्यक्ला १२ राजव | छकङृष्णे गतीह्येते ८२ युक्तः राजविद्या राजगुह्यम्‌ वति क्ताह।रविहारस्य १५७. दवाणां _ ` चा देरो प्रतिष्ठाप्य ११ यु ९१ १५ खद्राणां दकरश्वास्मि १० २३ छमाशयभफकैरवम्‌ युज्ञन्नव सद्‌[ऽ््मानम्‌ १५ हद्रादित्या वसवो ये ११ २२ ~~ तिं . २५ रूपं महते बहुवक्त्र ११ २३। सथ तद्थिम्‌ १८ ४२ सर वित ` ^ श्रद्धया परया तप्तम्‌ १७ ११ 1 8 | श्रदधवाननस्यश्च = १८ ७१ ये चैव सात्विका भावाः १२ लमन्ते स) . `| लभन्ते ब्रह्म निवाणम्‌ २५ ्रद्धावा्हभते ज्ञानम्‌ ३९ येतु १९ ५० | लेलिह्यसे ग्रसमानः ११ ३० श्रतिविप्रतिपन्ना ते २५३ येतुस्वाणि कर्माणि १२९ | टेक्रे्मिन्विः ये तवक्षरमनिर्देश्यम्‌ १२९ लोके मिवा से| ्रयान्द्न्यमयादज्ञात्‌ ३३ ^ ॥3 लो 8 [व ! लोभः प्रवृत्तिरारम्भः १४ १२ श्रेया विगुणः ये लेतदम्यसयन्तो ३९ | ्रयान्स्वधर्मो विगुणः ३५ येभ्यन्यदेवताभक्ताः ° २३ | % १८ ४५ ये मे मतमिदं नित्यम्‌ ३१, वक्तुमहस्यकेषेण... १० १६ प्रेयो हि ज्ञानमभ्या १२ १२ ये यथा मां प्रपयन्ते ११ वक्त्राणि ते त्वरमाणा ११२५ श्रोत्रादीनीन्ियाण्यन्ये २६ ये याखरविधिसु्ज्य १७ 5 वाधुेमोऽभिवरणः = ११ ३० श्रत्रेचश्ठः स्पदौने १५ येषाम काडक्षितं नो ३३, वासांसि जीणानि यथा २२. श्रशुरान्ुहदशव 01 येषां खन्तगते पापम्‌ २८ विदाविनयसपने वि येहि संस्पदोजा भोगाः २२। विधिहयीनमसष्टान्नम्‌ १७ १६३, योगयुक्तो विशुद्धात्मा ५, विविक्तसेवी ष्वाशी १८ ५२, एवायं मया तेश्य योगरन्यस्तकमौणम्‌ ४१, विषया विनिवतन्ते ५९. रुक्ताः कर्मण्यविद्वांसः ३५

[७]

शटोकग्रतीकानि भ० शोर; श्णोकम्रतीकानि अ० शलो श्छोकप्रतीकानि अ० च्छो १२ साधिभूताधिदेवं माम॒ ०३० ११ सांख्ययोगौ प्रथग्बालाः

सखेति मत्वा प्रसभम्‌ ११

घोषो धातराषट्रणाम्‌

सततं कीतयन्तो माम्‌

तया श्रद्धया युक्तः

सत्कारमानपूजाथेम्‌ १७ वै रजस्तम इति १४ स्वं सुखे संजयति १४ सच्वात्संजायते ज्ञानम्‌ १४ सत्वानुरूपा सवस्य १५७ सदशं चेष्टते स्वस्याः

सद्भावे साधुभावे १७ समदुःखसुखः स्वस्थः १४ सम कायशिरोग्रीवम्‌ \ समं पदयन्हि सव॑त्र॒ १३ समे सर्वेषु भूतेषु १३ समः शध्रीचमिन्ने १२ समोऽहं सवेभूतघु सगौणामादिरन्तश्च १० सर्वकर्माणि मनप्ता सवैकमण्यपि सद्‌ा १८

सवगुह्यतम भयः सर्वतःपाणिपादं तत्‌

४१

१६४ ५६

सवेद्राराणि सेयम्य सवैद्रारेषु देहेऽस्मिन्‌ १४ सवेधमान्परिलयन्य १८

सवेभ्रतस्थमात्मानम्‌

सरवभृतस्थितं यो माम्‌ सवैभृतानि कौन्तेय °

सर्वभूतेषु येनैकम्‌ १८ सर्वमेतदृतं मन्ये १० : सवैयोनिप्रं कोन्तेय १४ स्वस्य चाह हदि १५ सर्वाणीन्दियकर्माणि स्वेन्दियगुणाभासम्‌ १३ सहजे कमं कौन्तेय १८

सहयज्ञाः प्रजाः सृष्ट्वा सदहश्यु पर्यन्तम्‌ संकरो नरकाय सक्पप्रभवान्कामान्‌ सैतुष्टः सततं योगी १२ सनियम्येन्दरियप्रामम्‌ १२ संन्यासस्तु महाबाहौ

१८ ६४ सेन्यासस्य महाबाहो १८ १३ १३ .सेन्यासः कर्मयोग

६६'

२९ ३१

५9 २० ॥11

[4

~ -० +

` स्थने हृषीकेश तच

सिद्धि प्रप्तोयथा १८ सीदन्ति मम गत्राणि सुखदुःखे समे कृत्वा सुखमालयन्तिकं यत्तत्‌ सुखं तदानीं त्निषैधम्‌ १८ सुुदशंमिदं रूपम्‌ ११ सुहन्मित्रायुदासीन ११ स्थितप्रज्षस्य का भाषा स्प न्छत्वा बहिबांद्यान्‌ स्वधमेमपि चवेक्ष्य स्वभावजेन कौन्तेय १८ स्वथमेवाऽऽ्मनाऽन्मा-

नम्‌ १९ स्वे स्वे कमण्यभिरतः १८

ह.

हृतो बा प्राप्स्यति

हन्त ते कथयिष्यामि १० हषीकेशं तदा वाक्यम्‌

समापोऽयं श्रीमद्धगवद्धीतापयानामक्रारादिवणेकमः

५९० २९ ३८

अथ श्रीमद्धगदद्रीताण्टोकान्तरगतपदानाम-

कारादिषणानुक्रमः

पदानि अ० श्छो० |पदानि अ० श्टो° [पदानि अ० श्लो दानि अ० श्लो अ. अक्षरः ८--२१;|अच्युत १--२१; अतिमानिता १६३ मकतारम्‌ *४--१३; १५--१६, १६।११--४२; १८.७३ |अतिरिच्यते २--३४ १३--२९ | अक्षराणाम्‌ १०--३२ अजलम्‌ १६--१९|अतिवतेते ६४४; अकम ४--१९, १. | अक्षरात्‌ १५--१८ अजम्‌ २--२१ ^. अक्ङत्‌ अतिस्वप्रशी- जकमेकृत्‌ ३२--५ | अखिलम्‌ *--३३;|५--२५; १०-३,१२ ह्व ६- १६ सकर्मेणः ३--८, <| ५--२९;१५--१२ |अजः२--२० ५९ अतीतः १४.२१ ४--१५ | अगतासून्‌ २--११ |अगानता ११--५१| ` १५१८ अकमंणि २--४५) [अभिः ४३७ अजानन्तः ७२४; |अतील १४ £ ठ--१८ | ८--२४; ९-- १६: | ९---११; १३-२५ अर्तन्दरियः २६ अकल्मषम्‌ ६--२०|११--३९; १८--४८ ।अङ्ञः ४--४० 9 सकारः १०--३३ |अप्नौ = १५--१२ अज्ञानजम्‌ १०--११ कायैम्‌ १८--३१।अब्र १८--३७,३८,३९ १४-८ इतम्‌ १0 “` [अज्ञानविमो- ~ अकर्तिकरम्‌ २--२ अधम्‌ ३--१३।अक = अकीर्तिम्‌ दिताः १६-१५ अत्यथम्‌ \७-१७ अकातिम्‌ २-र* |अधायुः ३--१६ | अका्तिः २२४ भ्ातततम्‌ ४४१ |स >, ५--14 + अङ्गानि २--५८ [अज्ञानसंमोहः १८७२ [अत्यागिनाम्‌ १८--१२ अदत अचरम्‌ १३--१५ अज्ञानम्‌ ५--१६; ६--११ अकुशलम्‌ १८--१० |अचलप्रतिष्टम्‌ २--७० ८--२८ १३--११; १४-१६, अकृतबुद्धि- अचलम्‌ ६--१३; १७; १६४ [अत्र १४, २३; त्वात्‌ १८--१६ १२--र अज्ञानम्‌ ३--२६| ४--१९;८--रे, ४, अकृतात्मानः १५-- ११ [अचलः २--२४ |अह्ञानेन ५१५५; १०--ॐ १८-१४ अकृतेन २--१८ अचला २--५३ | अणीयांसम्‌ ८--९ अथ १--२०, २६; सकृत्लविद्‌ः >--२९ ।अचखाम्‌ ७--२१ [अणोः ८--९।२--२६, ३३, क्रियः ९-- [अचलेन ८--१० अतत्वाथवत्‌ १८-२२| ३--३६; ११५, सक्रोधः १६-- [अचापलम्‌ १६--२ अतन्द्रितः ३--२३।४०, १२--९, ११; सद्धेयः २--२४ |अचिन्यसूम्‌ ८--९ | अतपस्काय १८--९७ १८--५८ अक्षयम्‌ “२१ | अचिन्तयम्‌ १२--र अतः२--१२; ५-र४ः ६--४यः अक्षयः १०--३३ ¦ अविन्यः २--२५। १२--८;१३-११।१०--४२; ११--४२ अक्षरसमुद्धवम्‌ ३--१५ अचिरेण ४--३९ १५--१८ |भथो ४--३५ अक्षरम्‌ ८--र,११; | अचेतसः ३--३२; अतितरन्ति १२--२५ [अदक्षिणम्‌ १७--१३ १०२५; ११--१८ | १५--११;१०--\ अतिनीचम्‌ ६--११अदम्मिल्म्‌ १३--५ ३७; १२--१, ।अच्छेयः २--२४ | अतिमानः १६--४।अदृष्;

क)

कवि~ --------------------

भ्रमद्रगादवीतषोकान्तोततपदानामू-

बंदानि अ० श्लो° | पष्कनि अ० ्ठो° | पदानि भमो पदानि अ० शो अरणपूरवम्‌ ११--४५ अध्यात्मनित्याः १५-*५ अनसृमन्तः - ३---र१ |जलुप्रप्नाः ९२१

अदष्टपूवागि ११--६ अदेशकाले १५--२२ अद्टुतम्‌ ११--२० १८--०८,५६ भद ८-र; ११--७; १६९--१३ अद्रोहः १६९-३ मद्रे १९--१३ भधमाम्‌ ९-->० सधर्मप्य ५--अ अभधमेम्‌१८--३१, ३२ अधर्मः १---४० सधमीभिम- बात. १--४१ अधः १८४--१८; १,५.--१, अधःदाछम्‌ १५--१ सधिकतरः १२-+ अधिकम्‌ ६--२२ अधिकः ६--४६, ४६, ४६ अधिकारः २--४७ धिगच्छति २--६४ ७१; ४--२९) ५-६, २४; ६--१५; १४--१९; १८--४९ भधिदैवततम्‌ 4८--४ अधिदैवम्‌ ८--3 अधिभतम्‌ ८४ अभियत्नः ८--२, अधिष्ठानम्‌ ३--४०; १८.१४ अधिष्ठाय ४--\; १५--९ अध्यक्षेण ९--१० अध्यात्मचेतसा ३२--३० अध्यात्मक्तन- निलत्वम्‌ १२३--११

अध्यात्मविषा १०-३२ अनसूयवे ९--- |अनुबन्धम्‌ १८--२५ अथ्यातमसंज्ितम्‌ ११-१| अनसजः १८७१ |अनुबन्धे १८--२९ अध्यात्मम्‌ -७--र ५; | अनेदंकारः १२--८।अनुमन्ता १३--२२ <--१, रे | अनष्ंद्रदी १८--२६ [अनुरम्यते ११--२६ अध्येष्यते १८--५० अऋन्रलसनः ६--\६ अनुचरति ३--२१ मप्रृचम्‌ १७--१८ | अनादित्वात्‌ १२--३१|अगुवतेन्ते ३--२३; अनवर; १४--९; | अनादिमत्‌ १३--१२ क--११ १,५--२० अनक्विमध्या- अनुवतैयति ३--१६ अनन्त ११--२३७| न्तम्‌ ११--१९ अमुिधीयते २--९७ अनन्तबाहुम्‌ ११--१९ | सनादिम्‌ १०--र |अनुदासितारम्‌ ८--९ जनन्तरम्‌ १२--१२ | अनादी १३-१९|अनुष्श्चम १-- अनन्तक्ूप ११--२८ | अनामघम्‌ >२--५१;अनुरोचन्ति २--११ अनन्तरूपम्‌ ११--१६ १४--६ | अनुशोचितुम्‌ २--२५ अनन्तविजयम्‌ १--१९ | अनारम्भात्‌ 3--४ अनुषज्जते \-- अनन्तवीय ११--४० | अनायु्टम्‌ २--> १८--१० अभन्तवीर्यम्‌ ११--१९| अनादृतनिम्‌ ८--२३,|अनुसंततानि १५--२ अनन्तम्‌११--११, ४७ २९ अनुस्मर ८~--9 अनन्तः १०--२९| अननः २--१८ अनुस्मरन्‌ ८--१३ अनन्ताः २--४१| अनाशितः ६--१|अनुष्मरेत्‌ ८--९ अनन्यतेताः ८--१४| अभिकेतः १२--१९|अनेकवित्तवि- अनन्यभाक्‌ ५--२०| अनिच्छन्‌ ३--२६ भ्रान्ताः १६-१६ अनन्यमनसः °--१३ | अनित्यम्‌ ९-- |अनेकजन्मस- अनन्यया ८--२२;| मर्िर्दैश्यम्‌ १२--र [सिद्धः ६--४५ ११--५४ | जषिष्ठम्‌ १८--१२|अनेकदिग्याभ- अनन्येन १२--\ | अनीश्वरम्‌ १६--८ रणम्‌ ११---१० अनन्यथोगेम १३--१० | अनुकम्पार्थम्‌१०--११|अनेकधा ११--१३ अन्यन्याः ५--२२ | अनुचिन्तयन्‌ ८--८ |अनेकवाहूदर- अनपेक्षः १२--१६| अनुतिष्ठन्ति २--३१, |वक्तनेत्रभ्‌ ११--१६ अनपेक्ष्य १८--२५ ३२। अमेकवक्षत्रन- अनभिष्वङ्प्रः १३-९| अनुत्तमम्‌ ७--२४|यनम्‌ ११--१० अनभिसंघाय १७--२५ | अनुत्तमाम्‌ ७--१८|अनेकवणेम्‌ ११--२४ अनभिजनहः २--^७| अनुद्धप्रमनाः २--५६ अनेकाट्भूतद- अनयोः २--१६ | अनुद्रेणकरम्‌ १५७--१५ हनम्‌ ११--१० अनलः ७--४ | अनुपकारिणे १७--९० |अनेन ३--१०,११; अनखेन ३--३९। अनुपदयति १३--३०;| ९--१०; ११--८ अनवलोकयन्‌ ६--१३ १४--१९|अन्तकाके २--५२; भनवाप्तम्‌ ३--२२ | अनुपश्यन्ति १५--१० ८~--५ अनन्तः ६--१६) अुपद्मामि १--३१।अन्तगतम्‌ ५२८

वदनि अ० छोर इन्तरम्‌ ११--२०; १३--३४। अन्तरात्मना ६४७ अन्तरारामः ५-र४ न्तरे ५--२७ अन्तर्ज्योतिः ५-२४ अन्तवत्‌ ७--२३ छन्तवन्तः २--१८ अन्तम्‌ ११--१६ अन्तः २--१६; १०--१९.२०,३२, ४०; १३.१५; १५.--3; १८--६ अन्तःसुखः ५~-र४ अन्तःस्थानि ८-२२ न्तिके १३-१५

अन्ते ५--१९८-६

अन्रसमवः २-१४ अन्नम्‌ १५-- अन्नात्‌ ३--१४

अन्यत्‌ 2--३१, ७-- २, ७६११-७;

१६-८ अन्यत्र ३-९ अन्यथा १३-११ अन्यदेवताभक्ताः ९-२३ भन्यदेवताः ७--२० सन्यया २६ श्न्यम्‌ १४.१९

अन्यः >3-२९, २९; $४--३१; ८--->०; ११--४३; १५८५-१. १६.१५; १८-६९

अन्यानि २-२र अन्यान्‌ ११-२४ अन्यायेन १६-१२ अन्याम्‌ ५--५ अन्ये १--९ ;४-- |

२६; ९१५;

अंरादिवणातुकमः पदानि - शोर षदानि श्लो पदनि अ० च्छो १३.२४, १५;| १२,२५,३१,४४.४४, (अव्रवीत्‌ १--२,२७) १७--- | ४६.४७;७--३,२३, अन्येभ्यः १३-२५। ३०६८-६;९--१५ [अभक्ताय १८--६७ अन्वशोचः २--११।१२, २३,२५, २९, [अभयम्‌ १०---\; अन्विच्छ २--४५।३०, ३२, २३; १६१ अन्विताः २३; १०--३५, ३९, अभवत्‌ १--१३ १७-१|११-२, २६, २९, [अभविता २--२० अपनुशात्‌ २--८| ३२, ३४, ३७, ३९ |भभावयतः २--६६ भपरष्परसंभृतम्‌ १६-८| ४१, ४२, ४३, ५२* अभावः २--१६ अपरम्‌ ४--४;६-२२| १२-१, १०, १०, [अभाषत ११--१अ अपरा ७५ ११; १३२३-२, १७, [अभिक्रमनाशः २--४० अपराजितः १--१४ ९२,२३,२५.३१ १६-१५ अपराणि र--२२| १४२, १५--८, अभिजातस्य १६-३ अपरान्‌ १९--१४|१०, ११, १८; १६-०, अभिजात १६ अपरिग्रहः ६--१०|१३, १४; १७-७, १०, अभिजानन्ति ९२४ १६--११।१२; १८-- १५, [अभिजानाति ४--१४; अपरिष्टा २-२७| १९, ४३, ध, ४८, ७-१३, २५;१८--५५

अभिजायते २--६२; २७, २८, २९, ३०; | अपुनराव्रत्तिम्‌ ५--१७

९--४१; १३२३-२ १३--२४; १८-र | अपैशुनम्‌ ९-- |अभित ५२ अपयोम्‌ १--१० | अपोहनम्‌ १५--१५|अभिधाल्यति १८६५ अपलायनम्‌ १८- ४२ | जप्रकादाः १४.--१३

अभिधीयते १३२३-१;

अपद्यत्‌ १-९६ श्यत्‌ अप्रतिमप्रभाव ५-२१८-१५ "\ |अभिनन्दति २---५७ अपहृतचेतसाप्‌ २-४४ | थप्रतिष्टम्‌ १६-८ भमि वृत्तः घ---२० अपहृतक्ञानाः ५--१५ | भप्रतिष्टः २८ अभिभवति १--४० अपत्रेभ्यः १७--२२ | प्रतीकारम्‌ १--४६ अभिमय १४--१० भपनम्‌ २९ अप्रदाय २१२ |अभिमलाः ११--२८ अपाने ४--२९ | भग्रमेयम्‌११- १७, ४२ |अभिरक्न्तु १--११ अपावृतम्‌ २--र२ | प्रमेयस्य २--१८ |अभिरतः १८--४५ अपि १-२६, २५.३५,| अप्रवृत्तिः १४--१३ |अभिविज्वलन्ति ८3 ब--५4, ८,१ अप्राप्य ६-३५; ११--१८ १६० २९, ३१० ३४, ‰-; १६--२० (अभिधाय १७--१२ ४०, ५९. ६०, ७; | भत्रियप्‌ ८--२० अभिहिता २--३९ ३--५,८,२०, ३१., अप्सु ७--८ [अभ्यधिकः ११--४६ ३३ ३६;४-६, ६,| अफलप्रेप्सुना १८-- [अभ्यच्य १८--४६ १३०१०,१६.१५,२०. | भफलाकाडक्षिभेः अभ्यसूयकाः १६--१८

२२,२०,२६;५--४। १७---११, १७ अभ्यसुयति १८--६७ " ५५७९,११; ६--९, भवुद्धयः छन अन्यसयन्तः ३-२२

|

~~ __ - --~~ -- --- -- - ~~~

पदानि अ० शोर सम्यहन्यन्त १--१३ सभ्यासयोगयुक्तेन ८-८ अभ्यासयोगेन १२-९ अभ्यासात्‌ १२--१२; १८-- ३६ १२१० ६-२५

पठ =

अभ्यासे अभ्यासेन अभ्युत्थानम्‌ अमलान्‌ अमनितम्‌ १३--७ अमितविक्रमः११--४० अमी ११-२१.२६,२८

१४-~-- पव

समुश्र ६--४० अमूढः १५--५ अमृतत्वाय र२--१५ अमृतत्य १४-२५ आग्रतम्‌ «१९;

१०--१८; १३-- १२; १४--२०

अमृतोद्धवम्‌ १०-२५

अमृतोपमम्‌ १८--३५;

३८ अमेध्यम्‌ १७--१० अम्बुवेग।ः ११--२८ अममता = ५--१० अम्भति २--६५ अयह्घस्य ४--३१ अयतिः ६--३५ अयथावत्‌ १८--३१ अयनेषु १--११ अयशः १०--५

जयम्‌ २--१९, २०. २०) रे, २४ २५, २५, १५, ३०.

५८; ३--९, ३६; |भपेणम्‌

४--३; ३१, ४०; ६-१, ३३; ७-२५; ८१९; ११--१;

भ्रीमद्धगवद्ीताोकान्तयैतपदानाम्‌-

पदानि अ० शो | पदानि जन शछोगपदानि श्वो"

१३--३ १; १५--९;| अति २--१७| १६-२३;१८--५६ १७--३ अ्ंसि २--२५,..२६, अवाप्य २८ अयुक्तस्य २--६६, ६६| २७, ३०, ३१:|अवाप्यते १२-५ अवुक्तः ५-१२;| ३--२०; ६२ ०;|अवाप्त्यय २३--११

१८-२८ १०---१६; ११-४४; अवाप्स्यसि २--३>, अयोगतः ५--६| १६--र४ ३८, ५३; १२--१* अरतिः १३-- १० | अर्हाः १--३७ अविकम्पेन १०-७ अरागद्वेषतः १८--२ | भलपसः १८--२८|अविकाये; २--२५ भरिषूदन २-->* | भरोङप्तवम्‌ १९-र [भविहेयप्‌ १२--१५ अर्चितुम्‌ ७--२ १। अल्पबुद्धयः १९-° |भविद्वांसः ३--२५

अजन २--२, ४५; ३--७; ४--५, ९, ३७; ६--१६, ३, ४६; ७-१६, २६; ८-१६,२५;१-- १९; १०.३२, ३९४ ११-४५७, पठः १८--र) ३४)

अगुनम्‌ ११--५०

अजनः १--२१, २८, ७; २्--य, पथः ३--१, ३६; ४-षः ५--१;६--३३,३७;

अल्पमेधसाम्‌ ७--२३ |भविषिपूरवकम्‌.--२३; अल्पु-- १८--२२| १६--१५

अवगच्छ १०--४१ [अविनश्यन्तम्‌ १३-२५ अवजानन्ति ९«--११।अबिनाशि २--१७ अवज्ञातम्‌ १५७--२२ [अविनाशिनम्‌ २--२१ अवतिष्ठति १४--२ |अविपव्वितः २~--४१

अवतिष्ठते ६--१८ अविभक्तम्‌ १३-१६; अवध्यः २--३०| १८--२० अवनिपालसंवैः११-२६ अवेक्षे १--२३ अवरम्‌ २--४९ अवेक्ष्य २--३१ सवषाम्‌ ५--८ |अन्यक्तनिध- अवकाः३--५; ६-४.४;| नानि २-२८

८--१ १८--६° |अन्यक्षूर्तिना = ९--४

८--१; १०--१२; | अवशिष्यते ५-- |अन्यन्तसहनके ८--१८ ११--१, १५, ३९, | अवष्टभ्य «-- ८; |अन्यन्कम्‌ «~रं ५१; १२--१;| १६- १२--१,२; १३-५ १४--२१; १७--१; | अवसादयेत्‌ ६--+|जन्यक्तः २--२५; १८-- १, ७३ अवतस्य।तुम्‌ १--३०| ८--२०, २१ अथेकामान्‌ २--५| अवस्थितम्‌ १५--११|अन्यक्ता = १२--५

अ्थम्यपा्रयः ३--१८ | अवस्थितः

अर्यत्तचयान्‌ १६--१२

९--४; | अव्यन्कात्‌ ८-- १८, २०

१३--३२ अव्यक्तादीनि २--२८

अथै: २--४६; ३-१८ | अवस्थितान्‌ १-२२, २७|अम्यन्कासन्क-

अधाथीं ७-- १६ | अवरिथताः१-११,३३;| चेतताम्‌ १२--५ अथे १-- ३; २--२७;| २--\; ११--२२;|अन्यभिचा- ३--३४ अवहासाथेम्‌ ११--४२| रिणी १३--१ ४--२४ | अवार्यवादान २--२९ |अव्याभिचा- अर्पितमनोबुद्धि ८--७;| अवाप्तव्यम्‌ ३--२| रिष्या १८--३३ १२-- १४ | ६--२५,अन्यभिचवा- सअरयेमा १०--२९.अवाप्रोति १५५] रेण १४--२६

अकारादिवणानुक्रमः

पदानि अ० शटो° पदानि ` अ० श्ो० [पदानि शो०|पदानि अ०

अन्ययत्य २--१७; |भघ्रहुधानाः १४--२७ |अभ्रद्धया अन्ययम्‌ २--२१; [अशरुपुणौकुले- ४-१, १३; ७-१३.,| क्षणत्‌ व~ २४, २५; ९---२, अध्रौषम्‌ १८--७४ १३, १८; ११-२.४; ।अश्वत्थम्‌ १५८५-१, १४. ५; १५--१, जश्वत्थः १०२६ ५; १८-- २०, ५६ |जन्वत्थामा १-८ अव्ययः ११--१८; [अश्वानाम्‌ १०--२७ १३-३१;१५-१७ (अभ्रिनौ ११--६, २२

१७८

अव्ययात्मा *--\ अष्टधा अष भन्ययाम्‌ २-२४ |असक्तबुद्धिः १८--४९ अदाक्तः १२-११ |अप्तक्तप्‌ ५---९; अमः १४-१२ १३-१४ अषाल्रम्‌ १--४६ ।असक्ता २-७, १९. अशान्तस्य २--९६ | १९, २६

अशाश्वतम्‌ ८-१५ |जसक्तात्मा ५५---२१

अशाल्लविहितम्‌ १७-५ |असकिः १३--९ अशुचिव्रताः १६-१० |असङ्गशब्ञेण १५--२

अश्वि; १८--२७ (अप्ततः २--१६ अञ्युचौ १६१६ [असत्‌ ५--१५; अलुनात्‌ ४-१६;९-१ | १३-१२;१७-२८ अशुभान. १६-१९ असत्कृतम्‌ १७--२२

अश्चश्रूषवे १८--९० [असत्कृतः ११--४२ अशेषतः ६--२४,३५; [अपत्यम्‌ १६--८ ५--र; १८--११ [असद्‌ प्रादान्‌ १६९१०

अषेषेण ४--३.; असपतनम्‌ २--८

१०-१६; १८-२९., असमर्थः १२-१०

अ्षन्यस्तसं-

अरोच्यान्‌ २--११| कल्पः ६--२ अशोष्यः २--र४ [असंमूढः ५--२०; अश्नन्‌ ५--९| १०--३; १५-१९ अन्नन्ति «-२० [असंमोहः १०-४ अश्नामि ९--२६ |अतंयतात्मना ६--३६ सन्नति «२७ (असंशयम्‌ ९-३५; ७-प१

आदनुते २-४५-२ १; |अपसंषायः८-७; १८-६८ ६--२८;१३-१२; |असि ४-३, ३६;८-२; १४--२० १०-१७; ११-३८, क--४०

सत्रहुधानः ( अ.)

५३; १२१०) ११; १६९५; १८-६४, ६५

असितः प१०- १३

असिद्धौ ४-२२

२--३३

असृष्टान्नम्‌ १७--१३

असौ ११-२६;१६-१४

अस्ति २--४०, *२; ३-२२;४-२१,४०; ६-- १६, ७-७; ८--५; ९-२९; १०--१८,१९,३१, ४०; ११--४३; १६- १३, १५; १८--४

अस्तु २--४५७;३-१०; ११---३ १, ३९,४०

जस्थिरभ्‌ ६-२४

अस्मदीयैः ११--२६ अस्माकम्‌ १--७, १० अस्मत्‌ १---३९ अस्मान्‌ १-३६ अस्माभिः १--३९ अस्मि ७--८, ९, ९,

१०, ११; १०-२१, २२, २२.२२, २२, २३.२३,२४,२५.२५. २८, २८, २८, २९,

२९, ३०, ३१, २१, ३१, ३३, ३६, ३६,

श्लो

१४--११; १६-६ अस्य २-१५७) ४००५१, ६५, ६७; ३--१८, ३४, ४०; ६-२९; ९-- ३; ११--१८; ३८, ३, ५२; १३--२१; १५-- अस्याम्‌ २--७र अस्वग्थम्‌ अदत्वा २--५ अहरागमे८--१८, १९ अहम्‌ १--२२, २३; २-४) ७७) १२; ३-२, २३,२४, २७; ४-१, ५५, ७, ११; ६. -३०) ३३० ३४; ७--र, ९, ८,१०, ११, १२ १७; ११, २५.२६.८-- ४, पेठ; ९-- ४, ७, १६ १६, १६, १६, १६, १६ १६१६१५१९ १९.२२.२४,२६.२९, २९; १०--१,२), ८) ११,१७,२०,२०१२१, २१,२३,२५१२५,२८, २९,२१५,३०१३०१३१) ३२,३२.,३३,३३,२४। ३५,३५,३६९१२३६, १५, ३८,३९,४२;११-१२३, २,४४,४६,४८.५३) ५४; १२-७; १४--र,

३९, ३७, ३८, ३८,| ४१ २७; १५-१३, ३८; ११-३२, ४५, १४) १५) १५१ १५} ५५१; १८; १६-१४, १४, १६-१५; १८-५५;| १४, १९१८६९६, ५७३ ७०, ७४, ७५ अस्मिन्‌ १--२२;|अहेकारविभ- २--१३; ३--३;|गत्मा ३--२७

४०, ४२५ ४३०५२, | <--र; १३--२२३।अहंकारम्‌ १६--१५)

श्रीमद्धगवद्वीता शो कान्तग॑तपदानाम्‌ -

पदानि अ० श्छो० पदानि अ० श्छो° श्लो पदानि अ० श्छो०पदानि अ० च्छो

१८-५२,५९ अहृकारः ७४; १३२३-५ भ्हेकाएत. १८--५८ सर्हेकृतः १८--१५७ अदः ८--१५,२४ अहिताः >२--३६; १६-९ अर्हतां १०--५; १३-';१६९--; १७--१४ भदैतुकम्‌ १८--२२ सहो १--८५ भहोरात्रविदः ८--१५ अंशः १५७ अंशुमान्‌ १०--\१ आ,

आकदास्थितः ९--६ आकाशम्‌ १३--२२ आयातम्‌ १८--६३ आख्याहि ११--२३१ आगच्छेत्‌ ३--३४ आगताः ४--१०; १४--२ भागम।पायिनः२--१४ भवचस्तः ४-रर भाचरति ३--\१; १९--२र्‌ भवचरत्‌ ३--१९ आचारः १४--२१; १६-~७ आचाय १--३ चायम्‌ १--२ भाचायान्‌ १--२६ आचायौः १-३४

भाचार्योपा- सनम्‌ १३-७ भज्यम्‌ ५--१६

खाद्यः १६९१५ आततायिनः १-३६ |मातिष ४--४२ ' आत्थ ११-३। आत्मकारणात्‌ ३--१३ आतमत्रप्तः ३.--१७ आत्मनः व-- ४२;

५--१९;९--५ ५, | | ६,११,१९;८--१९; | १०--१८; १६-२१, २२; १७--१९; ।आत्मना

१८--२३२ \--५५; , ३--4३; ९--+६, १०-१५; १३-२४,२८ आत्मनि २--५५ः| | ३--१७; ०-\५, | ३८;५-१; ६-१८, २०, २६, २९; १३--२४; १५---११ आत्मपरदहे,१६--१८ आप्मवुद्धि्र- सावजम्‌ १८--३७ आत्मभावस्थः १०-११। आत्ममामया ४--\ आसयोगात्‌. ११--४७ आत्मरतिः ३--१७

५, 1.1

|

आदिः

आत्मसंयम- योगाप्रौ ४--२७ अत्मिसंस्यम्‌ ६--२५

आत्मा ६-५, ५६१६; ६;७--१८; ९--'4; १०--२०;१२-२३

अत्मानम्‌ २--५३; प--५; ६\--५, ५, १०, १५, १.०) २८, २९; ५-र४, १०--१५; ११-३, ४; १३२४, २८ २९; १८---१६, ५१

आौपम्येन ६--३२

आत्यन्तिकम्‌ ६--२१

आदत्ते ५--१५

आदशः ३-३८

आदिकर्चे ११--२०

'आदित्यगतम्‌१५--१२

'अदिदयवत्‌ ५--१६

आदिदयवणेम्‌ ८--९ आदिलयानाप्‌१०--२१ आदद्यान्‌ ११--६

आदिदेवम्‌ १०--१२

आदिदेवः आदिम्‌

११--३८ ११--१६ १०--२,२.० ३२; १५-- आदौ ३--४१; ४--४ आद्यन्तवन्तः ५--२२ आद्यम्‌ ८२८; ११-३१,४५; १५-

आत्मवन्तम्‌ ४--४१ आतमवद्यैः २--६४ आत्मवान्‌ २--४५ आ्मविनिम्रदः १३-७; १७--3 अलिविभर- तय: १०--१६,१० आसविशुद्धये “.--११; ' ६--१२ आसतंभाः विता; १६ --१७|

अधत्त १२--८ अधषय ५--१०; ८-१२ २--८

३॥ १६-० २--२६

आपिष॑यम्‌ आपन्नम्‌ आपन्नाः अपः

\७०; आपूय ११--३० अपूयंमाणम्‌ २-७०;

आप्तुम्‌ ५--६; १२-९

आप्नुयाम्‌ ३-र आप्नुवन्ति = ८-~--१५ आप्नोति २-७० ३--१९; ४--२१; ५-- १३; १८--४, ५०

आत्रह्मञ्रवनात्‌ ८-१६ आयुधानाम्‌ १०--२८

आयु ःसत्वबलारोग्यसु- ख्रीतिविवरधनाः १५४७-८ [जारभते १--अ आरभ्यते १८--२५ आरम्भः १४-- १२. आष्रक्षोः \-- आजेवम्‌ १३-०; १६--१; १.७-- १४; १८--४२ आतैः ७--१६ आवयोः १८--७° |जावतेते ८--२६ आवर्तिनः <--१६ आविर्य १५--१३, १५ आविष्टम्‌ २--१ आविष्टः १--२७ आत्रतम्‌ ३--२८) ४९;५-- १५ आदतः ३--३८ आद्रता १८--३२ आवताः १८--४८ आदृत्तिम्‌ ८--२३ आवय --४०; १३--१३; १४-- आवेरित्तचेत्तणाम्‌ १२७

अकरादिव गानुक्रमः।

पदानि अ० श्छो० पदानि अ० श्छो |पदानि अ० क्छो°[पदानि अ० छो

अवदय ८--१०.| ६--२१, अ--१८; | ११--४,४, २१,४१, १५--७ १२--२ ८--१२ | ४१, ५०; १३--१,[इन्ियारामः ३--१६ आत्रियते ३--२३८ आस्थिताः ३--२०। १, ११, १८, २२, इन्दियाथान ३--६ आरायान्‌ १५--८ आह १--२१;। १४--५, ११, २३, इन्दियारथेभ्यः २--^८, आदापाशदते. १६-१२ ११--३५| १५--१५, ` २०, ६८ ज्य. २--\"\ अहवे १--२१ | १६--११, १,५; इन्दियार्थेषु ५--°; आश्चयवत्‌ २-\°, आहार १७-- | १७-- २, ११, १६, ३-४, १३-८ २९, २९ 'आहाराः १७--८, | २०, २३, २४, २५, इन्दियेन्य. ३--४२ आश्वयाणि ११--६ जह ३--४२, | २६, २७, २५, २८; इन्दियैः २-९४,५-११ आश्रयेत्‌ १२९. ४-१९, ८--२१;| १८--२, ६,८,९, इमम्‌१-- २८; २-३३; आ्रितम्‌ °.--११।११--१३,१४--१६, | १११, १८; ३२१, ५९)| ४--१,२,९-८, ३३ आश्रित १.११, १६--८ | ६३, ६४, ७०, ७४| १--३३, १०--५, १५--१४ |आो १७--१ [इदम्‌ १-१०, २१,| १८-- ७०, ७४, ५६ आधिता 9१५. इ. २७, २--१, २१०; द६मानि १८--१३ ९--१२ १७० ३--३१, ३८. इमा ११-- १६६ आधित्य ७~--२१ इवाकवे ७---२, ५, ७, १३. 9 १८--१० [इट्गते ६--१९, ६--१०.१८--५९ 3८५) इमाम्‌ २-२३९, आश्वासयामास ११-५० २, ४, १०. णर्‌ः माः ३--२४; १०-६. आसक्तमना ७--१ ३१--१९., २० २० दमं १-३३; २-- १२, इच्छति अ--२१ आसने ६--१२| ४१, ५७, ४९, ४९| १८; ३२४ आनम्‌ २--१२ + ५१, ५२. १२--२०८ इमौ १५--१५ असाय १३--१; १४--२; दयम्‌ ७--*, आरात {--+४, ६१; हन = १५---२०, १६, १३, इव १-- ३०, ९--१०, ६९--१८ ११, १३, १३, २१,| ५८, ६०, ३--र, आसनम्‌ ९९ [छ्वदवषसमुरमेन ५-२० | १८--४६, ६०, ६८| २, १९, ५--१०, आर्लानः १४२ [इच्छामि १२५, [दानीम्‌ ११--५१,| ६--३०, ३८; ८-५) आयुरनिश्वयान्‌ १५-६ >. १८---३६| ११४, ४४) अषघुरम्‌ १५ इन्ियकर्मंणि ४--२५| १३- १६; १५--८ १६--९ इज्यते १५--११, १२ [इन्दिगोचराः १३--५| १८--३०, ३८, ४८ | 9 9 आषु. १६--4 इज्यया ११ इन्दियप्रामम्‌ ६--२४, [इपषृभि २--४ आसुरा ६--० (६१९. र्‌ २--५[इष्टकामघुक्‌ ३--१०

असुर १६--५ इतः ७--५, १४--१ [इन्दियस्य ३--३४।,३० [खम्‌ १८--१२ मघुरोषु १६--१९|हति १-२५, ८५,२-९ [इनदियापिषु ५--२६ इट. १८--२५, ५० सुरम्‌ ९--१२,| ४२; २-र२., २८; इद्ियाणाम २-८, ६७, इष्टानिष्टोपपः

१६--४,२०! ४--२,४, १४,१६; ११--२२| ततिषु १३--१ आस्तिक्यम्‌ १८--४२ | ५--८) ९, ९--२,८, इन्धियाणि २-५८, ६०, इष्टान्‌ ३-- १२ आस्ते २--९,+-- १३ | १८, ३९, ७४, ६, | ९१,६८; 2--७,४०, [दाः १५--म अस्थाय २०, १२, १९. ८--१३०| ८१, १२. ८--२९, द्वा

अस्थित. ५4 | २१; ५-६; १०८} ५; १३ [इदर--५० + ४००४१)

शरौमद्धगवद्वीता श्रोकान्तर्गतपदानाम्‌-

[4 पदानि अ० श्ो° [पदानि छो° पदानि अ० छो पदानि अ० छो ५०;३--१६, १८, [उच्छोषणम्‌ २--८ [उदाहृतम्‌ १३--६; [उपाभ्रिख १४--२, ३७;४-२,१२.२८; [उच्यते २--२५, ४८, | १७--१९, र्द; १८--५७ ५--१९, ३६६४०; | ५५.५६,१--९, ४०; | १८--२२, २४, ३९ |उपासते ९--१४, १५; ७--र; ११-५, ३२;| ६--, ३, ४, ८, उदाहतः १५--१७| १२-२, ६; १३-२५ १८-- २; १६->४; | १८, ° --१, ३, उदाहय १७--२४ |उपेतः ६--२३५ १७--१८,२८ १३--१२, १५, २०, [उद्य १७--२१ [उपेताः १२२ ३, २०, १४२५, उदेहतः १०--४० [उपेय ८--१५, १६ _ | | १५, ०६; १७१४ ६--५ उपैति ६--२५, १५, १६९, २५, २८; [उद्धवः १०---रषं ८--१०,२८ 1 १८--२३, २५, २६, उदत।ः १--४५ [उपेष्यति ९--२८ दक २८ उद्यम्य १--२० ६--२८ 1 ।उत १--४०; |उद्िजते १२-१५, १५ उभयोः १--२१, २४, (2 १४--९, ११. उद्विजेत्‌ ५-०| २६, २--१०, १६; हषम्‌ ११--१५, ४४ उक्तामि १५--८ [उन्मिषन्‌ ५--९। (म १1 उपजायते २--६२, उमे र२--५° उत्तमविदाम्‌ १४--१४ | ६५, १४--११ ,उभो २--१९; ५-; हः उत्तमम्‌ ४-३; ६-२७, [उपजायन्ते १४--२ १३--१२, १८ १७| ५२, 9 ०--, [उपजहुवति ४२५ [उरगान्‌ = ११--१५ ८2 १८--६ उपदेक्ष्यन्ति ४--३४ [उल्बेन २--३८ इहते # उत्तमः १५--१७, १८ [उपद्रष्टा १३--२२ [उवाच १--१, २, २१, हन्ते भ) उत्तमाड्गैः ११--२५ उपधारय -९; °%--६ | रष, २५, २८, ४७; उत्तमौजाः १--९ [उपपथते२-३; ६-३९,। २-१, १, २, ४,९, उ. उत्तरायणम्‌ ८--२४| १३--१८; १८--७ | १०, ११, ५४, ५५; उक्तम्‌ ११--१, ४१, [उत्तिष्ठ २-र; उपपदम्‌ २--३२| ३--१, ३,१०,३६, १२--२०; १३-१८; | ४-- ४२; ११--३३ |उपम। ६--१९ | ३७; ४--१, ४, ५; १५--२० उत्थिता ११--१२ |उपयान्ति १०--१० | ५--१, २; ६--१, उक्तः१--२४) ८-२१; [उत्सब्रकुलधमा- उपर्तप्‌ २--३५ | ३३, ३५, ३७, ४०; १३--२२ णाम्‌ १--४४ उपरमते ६--२०| ७--१; ८-१, ३; उक्ताः २--१ उत्सादनाथेम्‌१०-- १९ [उपरमेत्‌ \६--२५ | ९-१;१०--१, १२, उक्त्वा १--४७; २-९, [उत्तायन्ते १--४३ [उपलभ्यते १५--३ | १०; ११-१, ५, ९, ९; ११--९,२१, ५० [उत्सीदेयुः ३--२४ |उपरिप्यते १६-३२, २२ | १५, ३२, ३५, ३६, उप्कमोणः १६--\ |उरप्जामि ५--१९ |उपविदेय ६--१२ | ४७) ५०, ५१, पर्‌; पगप्रहूपः ११-२ |उतप्ज्य १६-२२; उपगम्य १--२ | १२--१,२; १३२३-१; उग्रम्‌ ११--२० १७--प उपसेवते १५--९ | १४--१, २१, २६; घग्राः ११-३० |उद्पाने २--४६ | ३--२४| १५--१; १६--१; इभः ११--४८ (उदारा. ॐ-- १८ उपायतः ६--२६ | १८-१,२; १८--१ उचः १--१२ |उद्‌।सीनवत्‌ °--°; |उपाविश्त्‌ १--४७ | २, ७३, ४४ उचै.ध्रवम्‌ १०--२७| १४--२१ उपान्निताः ४--१०, | १०--२७ उच्छिष्टम्‌ १५--११ [उदाषीनः १२-१६ १६९-११ [उषित्वा ६--४१

पदानि अण श्टो° ऊ.

ऊजित्तम्‌ १०--४१ ऊम्‌ लम्‌ १५--१ ऊर्ध्वम्‌ ११३८; १४--१८, १५- ऊष्मणाः ११२२

शर्क्‌ ५--१५७ च्च्छति २--७२; ५--२०

क्र्तम्‌ १०--१४ कतूनाम्‌ १०--३५ क्रत १०--२२ क्रद्धम्‌ २-८ ऋषयः ५--२५ः ०--१३

क्षिभिः १६३- ऋषीन्‌ ११---१५

ण.

एकत्वम्‌ ६--३१ एकत्वेन ९.-१५ एकभक्कि- ७---१७ एकया ८--२६ स्थम्‌ ११--५, १३;१३--३० एङ्प्षिम्‌ १८--२२ एकम्‌ --र;५-), ४,५, १०--२५; १३--'^, १८--२०, ६६

ए7.१३-३३; ११-४२ एक २--४१ पकी &~--१० णिक्षरम्‌ <-१३ एशभ्रन्‌ ६-१२ एराभ्रेष =

अकारादि वर्णानुकमः

पदानि अण एकान्तम्‌ एकारेन

६--१६। १०--५२्‌ एकेन ११---२०, एके १६---३ एतत्‌२ -३,६. ३--३२

3) 9)

९5912 १५.---२०; १९१, १८७--१९,२९, १८--

६३, ५२, एतयोनीनि एतयोः

1);

७--र ५- एतस्य ६--३३ एतम्‌ ६--२९ एतानि ०--१२, १३, १,५--८, १८--६ एतान्‌ १--२०,२५, १५, २६. १८२०) २१,२१, २६।

एतावत्‌ १६--११। एताम्‌१--३;७-- १५. १०--७; १९--९। एति४--९, ९;८--६ ' ११--५५

१--२३, ३८. २.--9"4; ४--३१, ५१८; ८<-र २७; ११--२३.' १८--१५।

एतेन ३-२९; १०-५२) एतेषाम्‌ १--१० एते" १--४३;३--८०,| १६९---२२ एधसि | एनम्‌ २--१९, १९.

एते

#

२१, २३० ३), २३;

्छो° पदानि

६--२६, एनाम्‌ ४२,१०--१५, एभि ७-१३. १८-४० ११३, ३५, एन्य

१२--११; १३--१.,. एव १--१,

श्लो पदानि अ० श्छो ६, ४९, ११--; ६।८,८, १३, १२४, ५, ८, १, १५; १९, १९, २५, २५, ३०, १४--१०, १३, १७, १७, २२, २३; १५४, ७।९) १५, १५, १६, १६--४, ६,११२.०, १७--र) ३, ६, ११, १२, १५५) १८, २७, २७) १८---५, ५, ८, १, ९, १४, १९.२९; ३१, ३५, ४२, ५०? ९, ६२, ६५, ६८ एवम्‌ १--२५, ८७; २--९, २५, २६१ ३८, ३--१६, ५३; ४--२, ९, १५, ३२ ५--८) २३२,३५.६-१५, २८; १८, १९, २२, ५९१, २८, २४ २३, २४, २५७) २८ ५. १२--१, ६. १३२३, २५, ३५, २०, १4---१९, १८--१६ एवषप ११--४८ ५२, ५५ एवविध.११--५३, ५४ २२, १२, १४, १८.एव = ब---१०, ३७, १८, १८, २१. १२.| ३७१ ४०, १०४०, <८--, ५; ६, ७, १८५९ १०, १८, १९, २३, रे, ७९; २८ १); 1४ १७, १९, २३.२८४ 'एपाम्‌ १---४२ 99 एषयति १८--६८ 6, ५, ११, १३ ।एष्यत्ति ८-५, ९--३४ १५, २०, ३२, ३३, ३८,५४१,४१,११-८,' च्‌, २२, २५, २६, एकान्तिकस्य १४--७२ २८, २९, ३३, ३३.१िश्रम्‌ ९--+, ११-३) ३५, ००, ४५, ४६५ ८,

स° २५७,२६.२९.२९,२ | 3--३७, ४१० ६-२५* १५---३) ११, ११ २--२७

४--४२, ११--५०

>

३-- १२.७१

८2

११, ११, १३१५ १९, २९, २५; ३४, ३६९) ५२,

६, १२९, १२, र, ८); ५, -११ र) ५५, ३--४, १७, १३, १८ २०,२१,२२ ११, १५ २०) २५, २५ ३६.। १२ १७५;

~~.

२० ^

८-३,

॥। १.११)

६--३, ६, १६, १८, २१, २४, २६, ४०

७---४

एवा

९--- १२

॥। 9

१०

भ्रीमद्धशवद्वीता शछलोकान्तगेतपदानाम्‌-

पदानि भ० शलोग पदानि अ० शो पदानि अ० छोर

एेरावतम्‌ १०--२७,| १३--२१।कमणाम्‌ ३--४, ओ, करोमि --८| ४-- १२, ५--१; ओनता १५--१३ करोषि ९--२७। १८-१२, १८-- ओषधीः १५--१३ कणम्‌ ११--२४ कमणि २--४५, ३-१, ओम्‌ <--१३,|कण' १८, २२, २३, २५; १७--२३० २४।कतव्यम्‌ ३--\२। ५-१८,२०,१४-९, ओकार. ९--१७ कर्तन्यानि १८--६| १०७-२६, १८-५५ ओ. कता ३--२४, २७, कमफटत्याग १२-१२ ओषधम्‌ = ‹९--१६। १८--१०, १८, १०, कर्मफलल्यागी १८-११ क, २६, २५, २८ कमफलय्रेतु १८-२५७ कञ्चित्‌ ६--२८, कर्तारम्‌ १३..कमेफलमयोगम्‌ '*-१४ १८--७२, ७० | १८--१५, १८-१६ कमफलदतु २--*७ कर्षम्लर्वणात्युष्णत्ती- | कतुम्‌ १-८५.२-१५, कर्मफलम्‌ = ५--९२,

क्णरुक्षविदाहिन ३--०, १-->,| ६--9 १९--११, १६, २५, कमंफलामरगम्‌ -२० 9 धकः १८--९० कर्मफले ८--3५ कथ "(1 ८, <, ९, १५, १९, कमेवन्धनै" ९--२८ कथयिष्यन्ति २--२३४ (6 $ कथयिष्यामि १०--१९' 6

111 १०१ पप २). र| १०२१, ३, ३०.्मसीगम्‌ 3 ५--११, ६--१,३, कमयोग ५--२.

८- २, २; १०-- १७; 7 १५--२१| ७--२९, ८--१, कमयोगेन(ण) ३--३ कदचन = २--४७,। १६.२५. १७.२५७ १८--६७। १८--३,३, ५, ८, कर्मसद्गिनाम्‌ ३--२६ कदाचित २--२० ९, १०, १५ १८,.कममट्गिषु १४.१4 कपिष्वज. १--२०' १९, २३, २४, २५..कमसदट्‌न १०८--७ कपिर १०--२६| ४३, ४४, ८७, ५८ क्मसमुद्धव॒ ३--१४ कमलपत्राक्ष ११--२ कमचोदना १८--१८|क्म्ंमहः १८--१८ कमलासनस्यम्‌ ११-१५ कमेनम्‌ = २५१ कमस्क्ञित ८२ करणम्‌१८--१४, १८।कम॑जा ८--१२ 'क्मसन्यातात्‌ ५--२ करिष्यति २३--२३। कमंजान्‌ ४--३२ कमसु २--५०,६--४,

करिष्यसि २--३३, कमं ३--१,९,। १७, ९--९

१८--६०| ४--१७, १५. कर्माणि २-- ५८, करिष्ये १८--७३। १४--१६, १८--७,। ३-२७,३०;४--१४, कृषणः १२--१६३| १२९। ८१, ५--१०, प; करोति ४--२०, कर्मणा ३--२०। ९९, १२-६, ५--१०; ६--१| १८--९०| १०; १३२९,

पदानि अण ष्छो°

१८६, ११, ४१ कमौनुबन्धीनि १५--र्‌ ।कर्मिभ्य. ६--४६ (कर्मैन्धियाणि ३--\ कर्मेन्दियै ३--७ करोयन्तः १७--६ कषति १५-- कलयताम्‌ १०--३० कलेवरम्‌ ८--५, कल्पक्षये ९--७ कर्पते २--१५;

१४८--२६, १८-५३ कत्पाद ९---७ कस्याणकृत्‌. ६--४० कवय १८--र; ठ-- १६ क्विम्‌ ८--९ कवि, ०--३ कवौनाम्‌ १०--३७ कश्चन ६-२,७-२६;

८--२५७ कथित्‌ २--१७; ३-५, | १८०६--0०,७-४ ०; १८- ६९ > ११--२७ \५---१५ २--२१ १०---२८ क. २२९, २९; ३--१८, ८--२; ११--३१, १६-१५

कदमलम्‌ कस्मात्‌

कस्यचित्‌

का.

का१--३९, २--२८ पए; १७--१

काट्क्षति ५-३, १२--१७, १४२२;

अकरादिवणांनुक्रमः।

११

पदानि अ० श्छो°

१८ काट्ृक्षन्त ४--१२ काटृक्षितम्‌ १-३३ काडक्ष १--३१ कामकामाः ५२१ कामकामी २--७° कामकारत १६--२१ कामकारेण ५--१२ कामक्रोधप-

रायणा १६--१२ कामक्रोधवि- युक्तानाप्‌ ५--२६। कामक्तधोद्धवम्‌ ५-२३ कामधुक्‌ १०--२८

कामभोगार्थम्‌१६--१२ कामभोगेषु १६--१६

कामरागबला- न्विता १७--५ कामरागविव- जितम्‌ ७--११ कामरूपम्‌ ३--४१ कामरूपेण ३--३९ कामसंकत्पव- जिताः ४--१९ कामहेतुकम्‌ १६-८ कामम्‌ १६-१०, १८; १८-- ५३ कमि ६२, ३-३; ७--११; १६२१ कामात्मान- २-४३ कामात २--५५,। ॥ि ध्र 9 ६--२४, ७-२२ कामा. २-- ° कबिग्घुना १८--र४ कमि. \--२० काभोपमोगप- रमा १९-११ काम्यानाम्‌ १८--२

पदानि अ० शछो०'पदानि अ० श्ो०पदानि भन शोर काय्केशषभ- १०-४२, १४-२१;| १३; १२--१° यात्‌ १८- १६८ १८४ कायिरोप्रीवम्‌ ६-१३ किचन ३--२२ कुर्वन्ति ३--२५; कायम्‌ ११--४४ किंचित्‌ ४--२०,| ५--११ कायेन ५--११। ५^-८; ६-२५,|कुवाण. १८--५६ कारणम्‌ ६५-, ३, ७--५,) १३--२६ [क रक्षयकृतम्‌ १--३८; १३.२१ किरीटी ११--३५| ३९ कारणानि १८--१३ किरीटिनम्‌ ११-१७, कुलक्षये १४० कारयन्‌ ५--१३| ४६ कुरुष्नानाम्‌ १--४२॥ कार्पण्यदोषो- किल्विषम्‌ ४--२०, ४३ पदतस्वभाव २--५| १८--४५ कुलधर्माः १--४०,४१ कायकारणक- की, कुरस्य १--ण्र्‌ कुरक्निय १-४१ कार्यते ३“ कीर्तिम्‌ २--२३|रलम्‌ मन्व के ६--४२ कार्यम्‌ ३--१५, १९, कषति १०३४९ ६--१; १८--५, कुषाले १८--१० ०--३१ षु कुसुमाकरः १०--३५ कार्याकार्यन्य- कुत. २--२, ६६, क्‌, वस्तौ १६--२४| ४-३१, ११--४३ कार्याकर्ये १८--३ ° [कृन्तिभोज. १--५ कार्ये १८--२२ कुन्तीपुत्र. १--१६ ति कायम्‌ ८--२३ कुर्‌ ५४ कालः १०--३०,| ८--१५, २-३४,।५ ३३; ११--१२ १९११, १८-६३) छ, कालानरसनि- ६५ कृतङ्ृत्य. १५--२० भानि ११२५ रक्षत १--१ कृतनिश्चयः २--३५ काले ८-२३, १७-२० कुरते ३--रगःकृतम्‌ ४--१५, १५, कालेन ४--२, ३८| ४-३७, ३७ १०--२८, १८-२३ कालेषु ८--५, २७|कृरुनन्दन २--४१, कृताज्ञलिः ११--१४; काशीराजः १--५| ६-४३; १४--१२| ३५ कार्य १--१७ [कुर्प्रवीर ११--४८ कृतान्ते १८--१३ काम्‌ ६--२५इष्दः १--१२|कृतेन ३--१८ किम्‌ १--१, ३२. कस्म १०-१९ कवा २--३८; ३२, २५, २-३६, इन | ;करुसत्तम = ४-२१| २५७,६--१९, २५ ^ "4 कुत्‌ १--२५ 2--१, ३३.४.१६ कुर्यात्‌ "2.19 १६, ८-१, १, १, [कुर्याम्‌ ३--२४| ५६८ १, १; ९--\३; कुवन्‌ ४--२१.५--०,छतस्नकमरृत्‌ ४-१८

११ ्रीमद्धगवद्रीता शलो कान्तग॑तपदानाम्‌- पदानि शोर'पदानि अण श्छो० पदानि अ० च्छो° पदानि भ० शो कृत्स्नवत्‌ १८--२२| ६-३५, ७-८, ८-\६, क्षत्रियस्य >--११ [गच्छन्ति २--५9; कृरल्वित्‌ २३--२९। १६.९--०, १०,२३, क्षत्वियाः २--३२| ५--१८, ८--र४ः कृत्स्नस्य ७--६| २७, 3१; १३-१,क्षमा १०--४,| १४--१८, १८; ए़टलम्‌ १--४०;| ३१, १४४, ७;| ३४, १६-३ १५---५ ७--२९, ०--८;। १६-२०, २२, मी १२-१२ गजेन्द्राणाम्‌ १०--२७ १०४२; ११--७,। १८ --६०, ८८) [क्षयम्‌ १८-२५ गतरसम्‌ १७--१० १३; १३-३३, ३३ कौन्तेय १--२७। लयाय १६--^ |गततव्यथ १२--१६ कृपणा ३१--४९ कौमारम्‌ २\--१३ क्षरम्‌ १५.--१८ |गतसद गस्य *-२३ कृपया १--२५;२--१ |कोशलम्‌ २--५° क्षरः ८--४; गतसंदेहः १८--७द कृपः १--८ क्र, १५-- १६) १६ गत ११--५१ हृषि गोरकष्यवाणि- करतु ९--१६ क्षात्रम्‌ १८--*३ गतागतम्‌ = ९--२ ज्यम्‌ १८--४४। क्रि. लान्ति १३--७;|गतासुन्‌ २--११ ह्ण १-२८,२१,८१. कियते१०--१८, १९ १८--ष्र्‌ गत ८--१५, 0 क्षामये ११--४२| १८४८-१; १५-४ २९;११-४१.१०-१ [करयन्ते क्षिपामि १६--१९|गत्तिम्‌ ६--३५, ४५; वि क्रियमाणानि ३--२५ वि कृष्यः ८-२५;१८-७८| १३.२९ "| ९--३१ २१ ९--२२; कृष्णात्‌ _ १८५ |करयामिः ११--४८ 1 ८१ के. क्रियाविद्ोपव- | ५. के केचित्‌ ११--२१, त्र क्षेत्रकषत्रहयाः १२--२,| ५--१८; १२५ २७; १३--२४ = | २४ गतौ केन ३--२६ त्र ्षत्रक्षत्रहठसं- गत्वा १४-- १५; केनचित्‌ १२--१९| . 1॥ बोगात्‌ १३--२६| १५--\६ केवलम्‌ ४--२१, चम्‌ _ " ९१८, क्षत्रम्‌ = १२२ गदिनम्‌ ११--१७,४६ १८--१६ धद क्षत्रः = १२. -१|गन्तन्यम्‌ ५२४ वरैः क्रोध २-६२, ३-३५, त्रम्‌ १३--१, गन्तासि २--५२ इत 4 १0 | ३, १८, ३३ गन्धवैयत्ता. व= ३११ क्रोधान्‌ _ २--\६३ ्षत्ी २--३३| सुरसिद्धसंघा. ११-२२ केशवस्य ११--२५। क्क. पमतरम्‌ १--४६ गन्धवोणाम्‌ १०--२६ केशवाजनयो. १८-५६ द्ेदयन्ति २-२३। ख. 6 केशिनिषूदन १८---१ केशाः १२- ^+ खम्‌ ७--४ गन्धान्‌ १५. -८ केषु १०--१७, १५ ङि [खे अ= ४/९: [1] हिग्यम्‌ र्न ग. (त गदीयसे ११--३७ $: १--२२; १४--२१ क, (त्ति १८--९२ [गरीयः को. कचित्‌ १८--१२ गच्छति ६--३७, गरीयान्‌ ११--४३ कौन्तेय २--१४, ल्त. ४० [ग्मम्‌ १४--३ ६०;३-९,३९; ५-२२क्षणम्‌ ३-५,गच्छन्‌ ५--९ गमेः २--२८

अकारादिवणोनुक्रमः १३ पदानि अ० शटो° पदानि अ= शो पदानि श्लो° |पदानि भन श्लो गवि ५--१८ |गुरुणा ६--२ प्रा ७) १० ११, १२, गहना ४--१७ [गः ११--४३ (घ्राणम्‌ १५९ | २३१, ३८, ><; गाण्डीवम्‌ १-२९ [गन्‌ २--५, ९--४, ५, ५, ९, गात्राणि १--२८ गुह्यतमम्‌ «१; |च १--१, २, ठ, ५, | १२, १४, १४, १५, गायत्री १०३५ | १५--२० ५, ५,६९, ६, ६, ८, | १७, १९, दरः दरण गाम्‌ १७--१३ [गुह्यतरम्‌ १८--६३ | ८, <, <) <, ९, | २०; १०-२,३० गिराम्‌ १०--२५ [गृह्यम्‌ ११--१;| ११, १३, १३, १४, | ४, ९, ९, ९, १३, गीतम्‌ १३--४ | १८--६८, ७५ १६, १५७, १७, १७, | १७, १८, २०, २०, शुडाकेश १०--२०; रुद्यात्‌ १८--६३ | १७, १८, १८, १९, | २०, २२३, २३, २३,

११--५ गुह्यानाम्‌ १०--३८ | १९, २५, २९, २८, | २४, २६, २५, २८. गुडाकेदाः २-९ २९, २९, २९, ३०, | २९, २९, ३०, ६०, गुडाकेटेन १--२४ [गृणन्ति ११--२१ | ३०, ३०, ३१, ३१, | ३०, ३१, ३१, ३२, शुणकमेविभा- गृहम्‌ ५--९ | ३१, ३१, ३३, ३४, | ३३, ३४, ३४, ३४,

गयोः २--२८ [गाति २--२२| ३८, ४२, ४३;| ३८, ३९; ११--र२, गुणक्मविभा- गृहीत्वा = १५--८, | २४, ९, ८, ११, | ५, ७, १५, १५,१७,

गाः ४--१३| १६.१० ११, १२, १९, २३, | २०, २२, २२,२२, गुणकर्म २--२९ [गृह्यते ६--३५ | २४, २६, २७, २९, | २२, २४, २५, २५, गुणतः १८--२९ | २९, २९, ३१, ३२, | २६, ३४, २४, ३४, गुणप्रवृद्धाः १५. गे ६--८१ | ३३० ३८, ३४, ३५. | ३६, ३६, ३५, ३८, गुणभेदतः १८--१९ = ३६, ४१, ५२, ५८, | ३८, ३९, ३९, ४२, शुणमोक्सु १३--१४ गा. ६६, ९६; ३४, | ४३, ४५, ४८, गुणमयी ७--१४ |गोनिन्द्‌ १--३२ | <, १०, १७, १८, | ४९, ५०, ५३, ज, गुणमयैः ७--१३ गोविन्दम्‌ २--९| १८, २२, २४, ३८, | १२१, ३, गुणसङ्गः १२-२१ ग्र ३९; ४--३, ५, ८, | १३, १५, १५, १८, गुणसमूढाः ३--२९ ९, १५, १७, १८, | १८; १३--२, ३, ३, श॒णस्याने १८--१९ [भसमानः ११.१० | २२, २७, २८, ४०,| ३, ३, ३, ४,५,५, गुणातीतः १४--२५ पिति , = ४०; ५--२, ३, ५,| ५, ८, ९, १०, १४, गृणन्‌ १३-१९ ग्या. ५, १५, १८, १८) पेष, १५, १५, १५,

२१; १४--२०,२१, [ष्टानि. ४.--७ | २०, २७; ६--१,| १५, १६९, १६, १६,

२१.२६ धा, १,१, ९, १३, १६, | १६ १८, १९, १९ गुणान्वितम्‌ १५--१० | घातयति र--२१| १९, १६, २०, २१,| १९, १२, २१, २३, गुणाः ३--२८; घो, २१, २९, ३०, ३०, भ, १५ २९,

१४-५, २३ ३०,३४;१४-- २, ६, गुणेषु ३--२८ |घोरम्‌ ११; | ३५५ १, ४९० १०,१०, १३,१६, गुगेभ्यः १४-- १९, १७५ ७, ९, ९) ५। १०, १७, १७, १६९,

१९ घोरे ३--१ | ११०१२, १२, १६० | २१, २२, रर, २२, गुणैः ३--५ २५; |षोषः १--१९ | १५, रब, १६, २६, | २६, २७, २७, २७,

१३-२३; १४-२३; घ्र १५, ३०, दण; | १५--२,२, ३,३,

१८-४०,४१ प्रतः १--३५ | <--१; १) ४, ५,| ४, ९, ९, ५; ११,

(म)

[ रै १४ श्रीमद्धमवद्गीतानछोक्राम्ताङ्दानाम्‌- पवानि छो |पदानि छो पदनि अ० दोन पदानि शोर १२, १३, १३, १. |चरम १३२३-१. छ, अन. ५--१६) १५, १५, १५ १६, [चराचरस्य ११--४३ न्दसाम्‌ १०--१५ | ८--१५, १६, १८) १८, २०, |चराचरम्‌ १०--३९ छन्दसि १८--९। ५२२; १६०] १६१, १, ८, ४, |चरति £-->१ |छन्वोभि- १३--४ | १४--४, र, ६, ५, ७, ७, |चलम्‌ ६-५; छलयताम्‌ १०--३६ जन्तवः ५५१५ ११, पेष, १८; १७-- १८ सि, अन्म २--२७; ४-४, १७--२, २, ४, ६, |चरितमानसः ९--३५ ४, ९, ९; ६४) छित्वा च--- ४२. > 9 १०, १०, १२, १४, चा, "| ८--१५,१६ १५ १८५, १८ म्‌ १,५.--३ २०२१, २२, २३० |व्‌ वि | „५.० -,“ . ` ' |चानद्रमतम्‌ “--२५ |छिन्ैषा- ५--२५| रष २३, २.५, २६ ) २७, चापम्‌ १---४७ ज॑न्समोाप्‌ ७१९६ २५, २५, २८, २८; नचि (६ मरस्य. १८--१० अन्मनि १६--१०,१० १४१, ३, ५, ६, चष जन्मवन्धविनिर्ु्तः चेकाषु. 3-२५ का छ, २--५१ [0 १४, १९, १९, २२, (त छेत्ता ६--२९ |जन्ममृप्युजरादुःतः २५, १८, २९, ३०, (वत्तम्‌ ५१८, १० छेत्त ६--1९| १४--२० ३०, ३०, ३१, २१, ति ज. जन्मरत्युजरान्याधि- ३१, ३२, ३५, १६, 8 जगतः ५७--६; ८-२६, दु खदोषानुदशनम्‌ चेन्तयन्तः ५-२२ ३९, ३९, १, द्‌, ९-- १४५; १६९ १३२३-८ ५१ चिन्तयेत्‌ ६-->५ ४२, ४, 41, 4१; जगत्‌ ७---) १३; जन्मानि ह~. ५५, ५८, ॥] ७, ६४, चिन्ताम्‌ १९7 ९-४, १०, १०४ ६९ ६५, ५७०, ४१ चिन्त्यः 9 ११ १३ १०. 4 ७) | | = = चक्ृहृस्तम्‌ ११--४६ |चिरेण ५--\ 1८-2 नानि चक्रम्‌ ३--१६ चू जगत्पते १०--१“ जयेम १--\ चक्रिणम्‌ ११--१० [चूर्िते, ११--२५ जगन्निवास १२५, [जयेयुः १--\ चक्षुः +-८) ९, २७) च्‌, ३., ४५ जरा २--११ चथचर्त्वात्‌ ६--, 4 -- था. चचरत्वात्‌ ३३ चेकितान जघन्यगुणवृत्तस्था जरामरणमोक्षाय ५-२९ चञ्चरम्‌ ५--६), ३४ २३; ३--१,| १४---१८ जहाति 9 चलुमैजेन ११४६ | २४,४--३६. ९-२० |ननकादयः ३--२० [दाति चतुर्बिम्‌ १५--१४ चेतना १०२२, [जनयेत {--२६ [नि११-- * ३४१ चठुर्विधाः ७--१६| १२--\ जनसंसदि , ' १३--१० + चत्वारः १०६ +. ३--२१ |जागतिं २६९ \१ भ्रमति = १५--१२ जनाधिपाः २--१२ ६--१६ चम्‌प्‌ १--३ चेष्टते ३-ः३ & जनानाम्‌ ७--२८ २--६९ चरताम्‌ २-६५७|[ष्शट [श चरति २--७१, चैलाजिनकुशोत्त- | जनादन १--२६,३९ 9 ३--\\ रम्‌ ६--११ ४४,३-१ १०१८; चरन्‌ २८८६१ |च्ववन्ति ५--२४। ११--५१ १४६

अङारादिरणाुक्रम) १५ पदानि भ० श्लो" |पदानि श्लो° पदानि श्लो पदानि श्वो" लातु२--१२; त।, "१, १०--४,| त,

(१ ७--१| ३८; १११२; ततम्‌ १-- १५; जानन्‌ <-९,० .शातुम्‌ ११०५४ | १३२, २, ११,| ८-९२; ९५४) जानाति १५--१९ तेन १०.-४२| १७, १८; १४--१,| ११ -१५०१०.४

0 १८१८. २--३३, १६, १८;

१--२०; १४-१५ | ३५. ५--१९; ७-र; १९) २०, २१, २१, ६--२९, २६, २६,

१५ ९--१, १३} १४१; ४२, ६३ द्‌, ४५; ७२२; जायन्ते १४--१२,१३ | १६--२४; १८-५५ हनाप्निदग्ध- ११४, ९, १४। जाह्नवी १०--२१ ज्ञानगम्यम्‌ १३--१० [कर्माणम्‌ = ४---१९| ४०; १२--९, ११; जि, त्ानचक्षुषः १५--१० (तानातनि" ४--२५ १३--२८, १०; जिगीषताम्‌ १०--१८ ज्ञानचध्चुषा १३--२४ | १२ १९| १४; १५--४; जिघ्रन्‌ 4 ४--१० [ज्ञानानाम्‌ १४--१| १६२०, २२; निजीमिषामः २९ [हानदौपिते ४--२० [छानाव्थित- १८--५५, (४ जिह्ञावुः ६४४; ज्ञानदीपेभ १०--११| चेतसः ४--२१ तत्‌ १--१०, ४६; पनिधरतक त्ानासिना = ४--४| २-७, १७.५०.५१५, नितसङ्गदोषाः१५--५ | स्मषाः == + 39 काननः द९| ६०, ३--१,१,९१, जितः ५--१९; ६--\ कषगषटवेन = ४--३६ | ४२४, ५--१५| २१, २१; ४.१६, भितात्मानः [हायङ्घः "२ शानिन्य' = ६--४६। ३४,३८, ५--१,५, भता ` १८--४९ [हानयहेन = ९१५; कानी 9१६, १५, १८| १६;६--२१;०-१, जित्वा २--३५;| १८.५० शाने च--३१| २३,२९;८-१, ११, ११--२३ हानमोगन्ब- नेन = ५-द4| २१,२८ ५२६, “| | २५ १०-१९.२९, जीर्णानि २--९१, १२ ज्ञानयोगेन ३--२ (कषास्यसि ७--१ | ८१, ४१; ११४, ओषति २.१६ [हानवताम्‌ १०-३८ ज्ञेयम्‌ १3९ | ५२, ४२,४५, ४९) लाव ग, १1 जीवमृतः १५--9 जीवभताम्‌ ०--५ जञानािक्ञानत- हियः ५२, ८-२| १६, १५, २९ जीवलोके १,५---७ राला ९५ १४७१८१५. जीवितेन १२९ [कषानविज्ञना- ग्वा 0 64. 8 श्रानम्‌ ३-४१ ज्योतिषाम्‌ १०--२१; १०--१७,१८,१०, जुहोषि «~ २७ क्ानसङ्गेन ११५ २०) ९१ १) २३) जुह्वति ४--२६,२६, शानत | |) २७, २९, ३० वायम्‌ ४--४१| ११११ -१७ २०१११, २२०१३, ्ानष्य १८--५° | जरद्वि ११--३०| २१२५१ ३७, १७, जे. तानम्‌ ३--३९, ४०; ज्व॑खनम्‌ ११२९ ३८१ ३८१ ३५, ४०, भेताक्षि ११--३४ | ४--३४, ३९ ३९; | क. ति जोषयेत्‌ --\६ | ५--१५, १६०७-२; [कष्णम्‌ = १०८-३१। ११--३५

पदानि अ० शो तपरः ४--३९ तत्परायणाः ५--१५

त्प्रसादात्‌ १८--६२ तत्र १--२६; २-- १३, २८; ६--१२) ४२;

८-१८, २४, २५; ११-१३; १४- ९; १८--४, १६) ७८ तत्वक्तानाथंदश- नम्‌ १३-११

तत्त्वतः ९; ६--२१; ७--र; १०.-७; १८.५५) ५५

तष्वदर्शिनः ४-३४

तत्वदर्दिभिः २-१६

वस्ववित्‌ ३--२८; ५---८

तसम्‌ १८--१

तत्वेन ९-- २४; ११--५४

तथा १-८, २६, ३४, ३४; २-११, १३,

२२,२६,२९;३-२५ ३८; ४~--११, २८, २९, ३..; ५-२४; ; ७६; ८--२५;९-६,३२) ३३; १०---६ ११३, २५; ११-६), १५, २३, २६, २८) २९, ३४, ४६) ५०; १२-१८; १३-१८, २९, ३२, ३३; १४.१०) १५; १५.--३; १६--२१; १७५७-७, २६; १८.१४, ५०,६२ तदनन्तरम्‌ १८५५५

भीमद्धगवद्रोताशोक्रान्तमतपदानाम्‌-

पदानि अ० श्छो° तदथम्‌ ३--९ तदर्थीयम्‌ १५--२५

तदा १--२, २१; २--4२) ५५३, ५५; 8 --- ७; ६---४, १८;

११---१२; १३-३०; १४---११, १४ तदात्मानः ५-१७ तद्बुद्धयः ५--१७ तद्धावभावितः ८--९ तद्त्‌ २--७० तद्विदः १३--१ तयम्‌ ५--२१;९-११ तत्िष्टाः ५--१७ तपन्तम्‌ ११--१९ तपसा ११--५३ तपसि १७--२७ तपस्यक्षि «२७ तपध्विभ्यः ६-४६ तपि ७--९ तपः७--९; १०“; १६-१; १७५७-५, ७, १४, १५, १६, १७, १८, १९, २८; १८--५, ५, ४२ तपःसु ८-२८ तपामि ९--१९ तपोभिः ११--४८ तपोयज्ञाः ४-२८ तप्तम्‌ १७--१७, २८ तप्यन्ते १७--५ तमसः८--९;१३-१७; १४--१६) १७ तमसा १८---३२

तमसि१४--१३, १५ तमः १०-११;१४-५) ८; ९, १०, १०;

१०;१७-१ तमोद्रीरेः १६.२२

पदानि अ० श्छो° पदानि अ० श्छोर तया २-४४५-२२ ता,

तयोः ३--२३४;५--।तात ६--४०

तरन्ति ७--१४तानिर--6; १४--५;

तरिष्यति १८--५८| ९-७, °; १८-१९

तव १३; २--३६, [तान्‌ १--७,७--२७; २३९४-५; १०-४२;| २--१४; ३--२९, ११--१५, १६, २०,| ३२; ४--११, ३२;

२८, २९) ३०) ३१; ७--१२) २२; ३६१ ४१, ४७, ५१;| १६९--१९; १५-- १८--३३ तामसप्रियम्‌ १५७--१० तस्मात्‌ १-२३५;२-१८, |तामसम्‌ १७--१३ २५, २७,३०१३५७१५०)| १९, २२; १८-२२, ६८; ३-१५, १९)| २५, ३९ ४१; ४-- १५) ४२, |तामस्तः १८-७, २८ ५--१९; ६४६; तामसाः --१२; ८--७, २०) २३;| १४१८; १७--४ ११--३३, ४४;|तामसी १७-- र; १६९- २१, २४;। १८--२२, ३५ १७---१८, २४५ |तावान्‌ २--४६ ६९, ६९ तसाम्‌ १४४ तस्मिन्‌ १४--२ ।ताम्‌५-- २१; ८-१७; तस्य१--१२; >२-'५७,| १७--२ ५८) ६१, ६4; ति, ३-१७, १८, ४-१३; तितिक्षस्व २--१४

६--२, ६०२०, ३४, [तिष्टति ३-५; १३-१३; ४०; ७--२१, २१; १८--६१ ८--१४; १९.१२; तिष्ठन्तम्‌ १५--र; १८-- तिष्टन्ति १५ तिष्ठसि तस्याः ७-- र्यतु १-२) ७, १०; तम्‌ २---१, १०;| २-५, १२,१४, १६, ४--१९; ६-र, २३१| १७,३९, ६४;३-- ४३;७--२०) २०; १३, १७, २८) ३२, ८--६, ६, १०, २१, ४२, ४२; ५--र, २३१ %--२१;| ६, १४, १६; ६--\ १०---१०; १३-१;| १६) ३५, ३६) ४५; १५-१,४; १७-१२;| ७--५, १२११८१२२, १८--४६, ९२ २९) २८; ८--१६९,

१३--२७ १४.१८ १०-१६

पदानि अ० शो

१०, २२) २३; ९-१; १३, रे २९; १०४०) ११--८, = ४, १२--३, ९, २०;

१३--२५; १४-८) ९,१४, १६६१.५.-१७;

१७---१, ७, १९ २१; १८६) ५, ११, १२, १६, २१),

२२, २४, र, ३६ तुमुलः १--१३, १९ वुल्यनिन्द स्मसंस्तुति. १४-- रष तल्यनिन्दस्तुतिः १२--१९ तुल्यश्रियाग्रिय १.४-->.४ त॒स्य १४--२५, २५ कुषः २-५५ तुष्ट १०--५ तुष्यति ६--२० वुष्यन्ति १०--९ तुष्णीम्‌ --९ तृप्ति. १०--१८ तृष्णाघ्द्‌ गसमुद्धवम्‌ १४५ ते. ते १--०,३३; २६, ७, ३४), ३९, ४७, ४७, ५२, ५३; १--१, ८) ११, १३ ३१; ४--?, १६), १; ५--१९, रदः ७-रे, १२, १४, २८,२५।३०; ८-११ ! १७; ९--१, २०,। १, २३, २४, २९,

अकारादिवणौनुक्रषः

पदानि अ० शो पदानि अ० श्छो [पदानि छोर ३२; १०--१, १०, |लक्तसर्वपरिग्रह युषबनिपमा ५--५५ १४, १९, ११--३,, ४--२१ प्ैरोक्यराज्यस्य ८०२३,२१५, २५, ३१, (द्यक्तप्‌ १८--११ | १--३५ ३५, ३९, ३९, ००, दक्वा १-३३.२-३, त्रैविद्या. = ५--२० ४०, थर पनु, 4८, ५१, अर त्व 9 १--२० ३५, १९८, १७, , १२.६-२४,.१८--६, , तत्त ११--र २४, १८५९, ६३, ९) ५१ तवप््रतादात्‌ १८- अर ६५, ६५, ६७, ७२ ।द्यजति ८--६ त्वत्छम. ११-४३ तेजस्विनाम्‌ ५--१० नन्‌ ८-१३ त्वदन्यः ९--९ १०--१९१ टजेत्‌ १६--२१; तदन्येन ११-५५,४८ तेजः ७--९, १०, १८--८, ४८ त्वेया ९-३३; ११-१, | १०-३६९; १५१२, 'ल्यागफलम्‌ १८--८। २०, ३८. १८--५> १२.१६३: १८-५३ लागस्य १८--१ ।त्रयि २--र तेजोभि ११--३० दागम्‌ १८२, त्राणा ११--२७ तेजोमयम्‌ ११--५५ वि १६. 'तम्‌ २११, १२, तिजोराश्िम्‌ ११--१५७ ४. 8 २९, २०, ३०, ३३, तेजोशसतमवम्‌१०--^१ त्यागान्‌ = १२९--१र | ३५. २--८, १, तेन ३-३८, ४--२४, त्यागी 01 | ८--५ ५, १५; "-- १५, ६-44 त्यागे १८-४। १०--१५, १९, ॥१; ११-१.५६ १७-२३; व्याज्यम्‌१८--३,३, ¦ ११--२,४, १८, १८) १८-- 3० ज्र. १८, १८) ३३) ३४) तष।प्‌५-१९' --१9, ३०, ३८, ३८, ३९, २३,९-२२.१०-१०, त्रयम्‌ १६२१ ०, ८3, ८९ ११, १२६१, ७, ,७ त्रयीधर्मम्‌ = ५२१; १८--५८ १५१, वाय २4" {तवा २--२, १,२१, तेषु २-६२५-२२, त्रिधा १८--१९ 0 \.७--- १२. ९-- 4, त्निभे ७--2३. त्वाम्‌ 0 ७,३५; ९,२९; १६ 3 १६-->२, १८--४० | १०--१३, १५७} तै, ननिविथम्‌ १६--२१। ११.१६, १७.१९, तै, ३-१२,५--१९, १9--१०, १८-११,| २१, २४, २६, ४, ७--2० 2० २९, ३६ ५८५, ५६, १५१; तो, तरीवध. १७--० २३० | १८--५९ 3 १८ द्‌. = ननिविधा १७२. त्‌।* १८--१८ 'दक्ष १२--११ ती १५ ३--रष्न्निषु ३--२२।दक्षिणायनम्‌ ८--२५ त्य, त्रन १५२०, २१, वृण्डः १०--३८ द्य्लजीविता- १--९ २१ दुत्तप्‌ १७.२८

१८

पदानि अ० शो दत्तान्‌ ३--१२ ददामि १०--१०; ११---८

ददासि ५-२७ दधामि १,४--र दध्यु १--१८ दध्मौ १-१२, १५ दमयताम्‌ १०--३८

दम-१०-४,१६-- १, १८-- ४२

दम्भमानमदा- न्विताः १६--१० दम्भः १६- 4 दम्भाभे १७--१२ द्म्माहकारसं- युष्काः १७- ^ दम्भेन १६९--१७; १.७--१८ दया १६-- दषैः १६- दपम्‌ १६--१८, १८५३ दश्षनकादृक्षिणः ११.५२

द्दाय ११-४, दशयामाषत११-९, ५०

1.)

द््ितम्‌ ११-४५ | दश १३-५५ दश्षनान्तरेषु ११--२५ दहति २२३

देषटयकरालानि ११-२५

दक्षम्‌ १८--४३ दातन्यम्‌ १७--२० दनक्रिया, १७--२५ दानवाः १०--१४

दानम्‌१०--५; १६-१. १७--७, २० २०, २१, २२, १८--५, ५,४३

श्रीमद्धगवद्रीता छो कान्तगंतपदानाम्‌-

पदानि अ० श्छो० पदानि अ० च्छो? दानि १८--२५ | दु. दानेन ११--५३ दानेधु ८--८ दुरयया ७---१४ दनि ११--४८ | दुरासदम्‌ = ३--५ दास्यन्ते ३--१२ (द्गतिम्‌ = ६--४° दास्यामि १६--१" |दरनब्रहम्‌ ६--२५ षि. + ११--१७ दुवुद्ध १---२३ दिवि ०--२०,। दुर्मतिः १८--१६ १११२, १८४० ।दुरमेधा. १८--२३५ दिन्यगन्धानुरपनम्‌ दुर्योधनः १२ (क इरुमतरम्‌ ६--५र दिन्यमाल्याम्बरधरम्‌ दुष्कृतम्‌ ४--८ ११-११ दुष्करृतिन .५---१५ दिन्यम्‌ (-९; <८-८ षट्सु १८१ १०; १०---१२; दुप्परम्‌ १६.१० ११--८ दुष्पूरण ३--३ दिन्यानाम्‌ १०--४० [दुष्प्राप ६--३९ दिव्यानि ११-५ दु खतरम्‌ २३६ दिव्यानेकोयतायुधम्‌ दु.खयोनय ५--२२ ११--१० ।द्‌ खदोकामयप्रदा दिव्यान्‌ ९--२०,। १७--९ ११--१५ ,दु खतसतयोगवियोगम्‌ (दिन्या १०--१९, १९।६--२३ दन्य १--१८,द्‌ खहा ६--१७ दिर ९--१, [दुखम्‌ ५--६, ६-३२, ११-- २०, २५५, ३६ १०४, १२५, दी, १३--६, १४८--१६, दाप ९--१९| "^< दाप्तविशालनेत्रम्‌ दु चाल्यप्र्‌ ८--१५ ` दुखेन ६२ 41/14 दू दीप्तम्‌ ११--२४ द्‌ |दीप्तानखारकेयुतिम्‌ दूरस्थम्‌ १२--१५ ११--१७ दूरेण २--५म ।दीयते १७--२०, २१, २२ टउनिध्वयः १२--१८ 'दषसूत्री १८२८ दढनताः ०--२८

= पदानि अण श्छ"

९--पय द्धम्‌ ६--3४; १८६४

चेन १५.--३ दपूवंम्‌ ११--५४५ दष्टवान्‌ ११--५२, ५३ (न २--१६ ट्टम्‌ १६--९

टष्वा १-२,.२०, २८; २--५९, ११--२०, २३५ २७, १५, ४५,

४९, ५९१ द्‌. देव ११--१५.४४.४५ देवताः ४--१२ देवदत्तम्‌ १--१५ देवदेव १०.१५ देवदेवस्य ११--१३ देवद्िनवुर््रज्ञपननम्‌ १७--१द देवभोगान्‌ ५-२० देवयजन ७-२३ देवर्षिः १०-१३ देवर्षीणाम्‌ १०--२६ देवलः १०--१३ देववर ११--३१ देवताः °--२५

वेवम्‌ ११--११, १४

देवानाम्‌ १०-२, २२ देवान्‌ ३--११; ७--२३, ९--२५, १११५; १७. देवाः ३--१०, १२; १०--१४;

| ११५२

देवेश्च ११--२५, ३७, ४५५

पदानि अ० शोर ववुः -1--४ देशे ६--११;

१७२० देहभृता १८-११ देहमृताम्‌ देहभत्‌ १४--१४ देहवद्धिः १२“ देदससुद्धवान्‌ १४-२० देम्‌ ~

८--3?; १५--१४ देदान्तरप्राप्निः २-१३ देहः २--१८ देदिनम्‌ ३---४०;

१४---५, देदिनाम्‌ १७--र देहिनः २-१३।५९ देही >२->२, ३०; ५--१३; १४--२० देहे २--१3, ३०;

८--२, ४, ११---५

१५, १३--२९२,३२; १८४८-५, ११ =) द्‌. दैत्यानाम्‌ १०--३० दैवम्‌ ४--२५; १८-- दैवः १६-६, देवी ७---१४, १६--५ देवीम्‌ ९--१३, १६-- ३,

दो.

दोषवत्‌ १८--३

वोपम्‌ १--३८; ३९

दोषेण १८--४८

देपिः १--४३ द्र.

द्यवापुथिन्यो. ११-२०

अङरादिवर्णानुकमः। १९ पदानि अ० श्छो° पदानि अ० छो" [पदानि अ० श्लो दतम्‌ १०--र६ [धनंजय \--४८ [धार्तरा्रः १--४६;

१; ४१;.७-७; २-६

द्र ९--९; १२--९, |धा्य॑ते ७--५ द्प्यसि = ४-३५ | १८--२९, ५२; धी, ^ इन्ययकज्ञाः ४--२८ | धनानि १--३३ ¦

धीरम्‌ १4 द्रष्टा १८.१२ [वर १८9८ |धीर. २-१३,१४-२४ | ११--३, ४,।४नु १--२० धू ७, ८, ४६, ४८, भमैकामार्यान्‌ १८-३४ तः 1

५३. ५४ |घमक्षतर १--१ धूमेन हषदपत्रेण १-३ धर्मसंमूढचेताः २--७ हुपदः १--४, १८ |धमेसंस्यापना- द्रोणम्‌ >२--४:| थाय ४--८ धु

११--३४ धममस्य २-४०, ४-५, |भृतराषटस्य ११--२६ रणः ११--२९| ९--३; १८२५ इतरा १--१ दापदेयाः १--९, १८ [घर्मम्‌ १८--३१, ३२ [धृतिगृहीतया ६--२५

द्र ध्यम्‌ १८-७० [तिम्‌ = ११२४

दोहनि- मात्मा ९-३१ धृतिः १०४ धमाविरद्. ५७--११| १३२३-६; १६--; च्‌ १--४० | १८-३३, ३४, ३५

्रदमोदेन ७-->५ १९५१

दः १,--३३ धम्यम्‌ -२३, 8।

९२ [पृते १८--२९

द्रदरातीतः ४-र्२|

१५- ¬ |घम्यात्‌ २--३१ [भृत्या १८२३, ३४,

धम्योमृतम्‌ १२--२० ५१

द्वारम्‌ १६--२१

द्विजोत्तम त. | ता 1 1

द्विविधा ३--३ कः +

धातारम्‌ ८--९ (षष्ठकेतुः १--५

देष. १6, (वणः - 1१

देथ २--५७; ५--३; | १११९ ११.२५; पे,

१२९१७ १४२२; सः

१८--१० | धारयते १८--१३, ३४ धेनूनाम्‌ १०--२८ द्र्य ९--२९ ।धए्यन्‌ ५--९, ध्यानयोगपरः १८-५२ द्वौ १५१६; १६-६ ६--१३ (ध्यानम्‌ १२-१२

धारयामि १५--१३ (ध्यानात्‌ १२-१२

ध. धातेराषटरस्य १--२३ [ध्यानेन १६--२५ धनमानमदा- धार्तराष्मणाम्‌ १--१९ ्यायतः -६२

न्विता १६-१५ |धातरा्रान्‌ १--२०, [ध्यायन्तः १२-\ (घनम्‌ १६-१२। १६, ३० धुवम्‌ २-२०; १२-

[न

6

श्छो° २-२७ १८--७८

न.

पदानि धुः धरुवा

न॒ १---२०, ३१, ३१) ३१, ३५५ ३७, ३८) ३९; २२; ६, ६, ८, ९, ११, १९,१२, १२, १२) १२, १२ १३, १५, १६, १६९) १७, १९, १९, १९, २०, २०; २.०, २०,२३, २२. २३, २३, २५, २६; २७, २९) ३०, ३१; ३१, ३३, ३८१ ४०, ०, ४२) ४४, ५७) ५५७) ६६, ६६; ७०) ७२; ३-४, ४,५,९८) १६) १७ १८) १८, १८, १८, २२० २२) २२, २४, २६, २८) २९,३२) ३४;४-५) ९) १४) १४) १४, २०, २१, २२, ३.१, ३५, ३८) ४०१४०; ४०, ४१) ५-रे) ३, ४, ६, ७, ८) १०, १३, १३११४, 48111 १५) १५, १०) २०, २२; ६--१, १, २) ४, ४) ५, ११, ११; १६, १६; १६, १६९

१९, २१, २२, २२) १५, ३०) ३०, ११

३८) ३९, ४०, ४०, नमस्यन्ति ११२३६

४०; ७---२;, ७) १२

१२, १५ ९५, २५

श्रीमद्धगबद्वीता छोकान्तगेक्तपदानाम्‌-

(नभःस्पृशम्‌ ११--२४ |

पदनि अ० श्लो २६; १५, १६, २०, २१, २७; स्--४, 4, 4, ९, २४, २९, २९, ३१; १०२, २, ७) १४, १८, १९, ४०; ११--८) १६, १६, १६, २५, २५, २५, ३१, ३२, ३७, ४३, ४५७, ४८, ४८, ४८, ८८, ५३, ५३, ५३, ५३; ८, ९, १५, १५, १७, १७, १७, १५७; १३-१२, १२, २२३, २८, ३१, ३१, ३२, ३२; १४२, २, १०, २२, २२, २३, २३; १५२, ३, ३, ३, ८, ६) ६, ६, ६, १०,११६१६-२, २३, २३, २३; १५-२८; | १८२, ५, १०, १०, ११, १२, १९, १७, १७, १५७, | १७, २५, ४०) ४७, | ४८) प) ५४, ५८, ५९, ६०, ६७, ६५७, ६७, ६५७, ६९, ९९ नकुलः १---१६ , नक्षत्राणाम्‌ १०--२१। नदीनाम्‌ ११--२८ नभः १---१९

<८---+)

1

३९,

१२--५ 0

9

५७, ७) ५, 9

५७ 9 3

नमस्यन्तः ९--१४

नमः९-२३४; ११-३१,

पदानि अ० च्छो

३९,४०,४०;१८-६५ नमेरन्‌ ११-३७ नयेत्‌ ६-२६ नरकस्य १६२१ नरकाय १--४२ नरफे १-४४; १६-१६ नरपुंगवः १-५

नरलोकवीराः ११-२८ ।नरः २--२२; ५--३; १२-१९; १६९२२ १८-१५, ४५५, ७१ नराणाम्‌ १०--२५७ नराधमान्‌ १६--१९ नराधमाः ७--१५ नराधिपम्‌ १०-२७ नरः नवद्वारे नवानि नयति न्यस नष्टः ४-२; १८--५र नष्टात्मानः १६--र नष्टान्‌ ३--२२ नष्ट १.--४० न:१-२२,३२३, ३९; २--९;

ना.

नागानाम्‌ १०--२९ नानाभावान्‌ १८--२१ नानावणाकृतीनि ११--५ नानाविधानि ११--५ नानाश्नल्नप्रह- रणाः नान्यगामिना

नामयक्ञे

१७---१७ ५--१३े न~~;

--२८

८->, °

१--९ ८---८ १६१७

३५) ३९, ३९, ३९

नायकाः १७

पदानि अ० श्छ नारदः १०--१३, २६ नरीणाम्‌ १०.३४ नावम्‌ २--६9 ना्ञनम्‌ १६--२१ नाशयामि १०--११ नाशाय ११--२९, २९ ना्ितम्‌ ५--१६ नासाभ्यन्तस्वा. रिणौ ५--२७ नासिकभ्रम्‌ ६--१३ नास्ति २--६६ नि, निगच्छति <--३१; १८--२६ निगृहीतानि २--६८ निगृह्णामि ९--१९ निग्रहम्‌ ६--३४ निग्रहः ३--३३ नियजातम्‌ २--२६ निलयतुप्तः ४--२० निल्ययुक्तस्य ८--१४ निदयनुक्त ७-- १७ निययुक्ताः ९--१४; १२--२ नित्यवैरिणा ३--३९ निशः ८--पयं नित्यहच्वस्थः २--४५ नित्यसंन्यासी ५-- नित्यस्य २-१८ निलयम्‌ २--२१, २६, २०; २३--१५ ३१; ९--९; १०--९; ११--५२; १३--९; १८५२ नियः २--२०, २४ नित्याभियुक्तानाम्‌ ९--२२ निष्यः >२-- १३

अज्गाशादिषरणाचुक्रम! २९ पषति अर ्‌ पामि पदानि भण पदानि नण श्छ. निालस्यप्रमावोस्यप्‌ |निषदम्‌ ६--२० [निषिताः १६.११ |पण्डितम्‌ ४--१९

१८--१९ [निषरष्य ८--१२ |निध्ि्य ६---> (पण्डिता; २.११;

निधनम्‌ ३--३५ [निगुणतात्‌ १३--३१ निष्टा २--२) १५७१) | ५--*, १८ निधानम्‌ ९.--१८, [निगुणम्‌ ११--१४ १८--५° [पतङ्गाः ११.२९ ११, १८, ३८ [निर्देश १९--२३ [निनेगुष्यः १--४५ पतन्ति १--४१;

निन्दन्तः २६ [निर्दोषम्‌ ५१९ निहता, ११.३१ १६--१६ निबद्ध. १८--९० (निर १--४ , ¦ निहष्य १--१६ (पत्रम्‌ ९--द६ निबधन्ति ४--४१; ५-- |नि.प्रेयसकरो ५--२ पष ६--३८ ९९; 4७-५; निमेम २७१; [निष्यः २--3१; (पदम्‌--4१; ८११;

७--८ | २३--३०, १२---१३;| ६\-१८ १५-४, ५; १८-५६

निंषन्याथ १९--५ १८--५३ नी, पण्पच्रम्‌ ५---१४ निकष्य ४--१; [नि्मरुत्वात्‌ १४--\६ परतरम्‌ ५७ ५.१९; १८--१० निर्मलम्‌ 9४१६ नीड = १०--३८; [परतः ३--४१

८-- ७८ परधमः ३--३५

निबोध १-५; १८-१३, |निमोनमेोष्ठा. १५--५ परथमात॒ ३--३५

५० [निर्योगक्षेम २--४~

निमित्तमात्रम्‌ ११--१३ (निर्वाणपरमाम्‌ ६--१५ [षु १--२५; २-२६ १८४७ निमित्तानि १-३० निर्विकार. १८--२६ नू वरमप्‌ ८-३, ५, निमिषन्‌ ५--^ (निर्षिण्णचेतक्षा ६--२३ तलोक ११८ | २१; १०--१, ११३)

नियतमानसः ६--१५ [निवेदम्‌ २-- ५२ (वषु ०--८ [११ --१, «५ १८) नियत्य १८.--० [मिर्वर. ११--५८ १५. ९} १८०६४

नियतम्‌ १४४; |निषतेते = २--५९, ्णम्यसिदम्‌ ८६ ३--८; १८-९, २१ ८--२५ १, ,, [ग्म ६--३३ नियतात्मभिः; ८--२ निवर्तन्ति १५--४ = षैरमात्मा ६--ग; नैष्कम्यंम्‌ ३--४ नियताहाराः ४--३० (भिवर्तन्ते ८--२१; १३--२२, ३१; पिकृतिकः १८--२८

नियताः ७--२०२ | ९--३;१५- 6 षठा १५ नियमम्‌ ७-२० (निवर्तितुम्‌ १--२९ पष्‌ “१ [परमाम्‌ ८--१३, १५, नियम्य ३--५,४१) [निवसिष्यसि १२--८ ना. २१; १८--४९ ६--२६; १८--५१ : ६--१९नो १७--२< परमेश्वर ११--३

नियोक्ष्यति १८--५९ [निभाः ९--१८ नि्थीजयतति ३--4 (निव्रतानि १४.--२२ नियोजितः ३--\६ (भितिम्‌ १६--७; निर्रिः ६--१ १८-- ° पक्षिणाम्‌ १०--३० निरहंकारः २--५१; [निवेदाय १२--८ |पचन्ति ३-१२ (परस्तात्‌ <८--५

१२--१३ [निषा २--६९, ६९ |पलामि १५१४ [परस्परम्‌ = 3--4१4; निग्मषीः ३--३०) निश्चयम्‌ १८४ [पथ ११--4; १८-१३ १०--९ निश्वयेभम ६--२३ १५ (पष्स्य १५---१९

निश्चरति ६--२६ 'पचमभ्‌ १८--१४ [वदम्‌ २--१२, ५; ३-११, १९, ४२,

४२;४--*,०--\-)

न्यासम्‌ १८--२ (परमेष्वासः १--१७ पर्या १-२५;

१२-२; १५७--१५

१---१३

भरमद्रगवद्रीताशोकान्तमतपदानाम्‌-

२२ पदानि अ० श्छो° २४;८-१०, २८;

, ९--११; १०---१२, १२;११--१८, ३८, ३८, ४७; १३-- १२, १७, ३४; १८--१, १९; १८--५७५

परंतप २--३; ४-२, ५, ३३२; ५२७; ९--२; ११.५४; १८-४१ परंतपः २--९ परम्पर प्राप्तम्‌ ४--२ परः ४४०; ८-२०, २२; १२३-२२ ३--४२; १८-- ५.० २--४२

- ४--३९;

७--4;

१०४० 1

परा

पराणि

परम्‌ ६४५; %---३२; १३-२८; १४--१; १६-२२, २२; १८--५४, ६२, ६८ पौरकाततः १८--७,

२५७

परिक्ठिष्टम्‌ १७--२१ परिग्रहम्‌ १८--५३ परिचक्षते १७--१३, ¢ परिचयौरमकम्‌ १८४४ परिचिन्तयन्‌ १०--१७ परिन्ञता १८--१८ परिणामे १८--३७, ३८ परिलययज्य १८--९६ परिल्यागः १८--७ परित्राणाय ४--८ परिदश्यते १--२९ परिवेदना २१८

पदानि अ० छोर परिपन्थिनौ ३--३४ परिप्रश्न ४-३४ परिमार्गितव्यम्‌ १५---४ परिष्ष्यति १--२८ परिसमाप्यते ४-३३ पञजैन्यः ३--१४ पजन्यात्‌ ३--१४ पर्णानि १५--१ पर्यैवतिषटते २--६५ पर्याप्तम्‌ १--१० पयपासते ४--२५; ९--२२; १२---१, ३, २० पुषितम्‌ १५७--१० पवताम्‌ १०-३१ पवसः १०--३१ पवित्रम्‌ ४-२३८; ९--२, १७६१०१२ पष्य १-र, २५; ` ९--५; ११--५, ६, ६, ७, पश्यतः २--६९ पर्ति २-२९;

4 ३०,३२; १३--२५, २.५, २९, २९ १८--१६, १६ पश्यन्‌ ५--९; ६->°; १२३-२८ पश्यन्ति १--३८; १३-२४; १५.--१०, ११, ११ पश्यामि १--२०; ६--३३; ११--१५, १६, १६, १७, १९ प्रयेत्‌ ४--१८ पा, पाश्नशन्यम्‌

पदानि श्छो° पाण्डवं ४-२५; ६२; ११--५५;१०४- २२;

१६९- पाण्डवः १--१४, २०; ११--१३ पाण्डवानाम्‌ १०-३७ पाण्डवानीकम्‌ १-२ पाण्डवाः १--१

पाण्डुपत्राणम्‌ १-३ पातकम्‌ १--३८ पात्रे १७--२० पपक्रृत्तमः *=-२९ पापयोनयः <--३२ पपम्‌ १--१६; ४५; २-३३, ३८;३-३६; ५-१,; ७--२८ पापतत्‌ १--३९ पापाः २--१३ पापेन ५--१० पापेभ्यः ४--१६ पापेषु ६-- पाप्मानम्‌ ३--४१ पारुष्यम्‌ १६४ पार्थं १--२५;

२२, २१, ३२, ३९, ४२, ५५, ७२; ३--१६, २२, २३; ४--११,३३;९- ४०; ७--१, १०; ८८, १४, १९, रर, १७ ९---१३, ३२; १०--२४; ११---५; १२७; १६४, ६; १७---२६, २८;

१--१५ | `

१८--६, ३०, ३१, २२, ३३, ३४, ७२ पाथः १--२६; १८.०७८

पदानि शोर पा्थंस्य १८.--७४ पाथौय ११--९ पावकः २-२३; १०.२३; १५. पाषरनानि १८--५ पि. पितरः १--३४, ४२ पिता९-१७; ११-४३, ४४१८-४ पितामहः १--१२; ९%--१५७ पितामहान्‌ १--२६ पितामहाः १-३४ पितृत्रताः ९-२५ पितृणाम्‌ १०--२९ पितृन्‌ १--२६; ९--२५ पी. पीडया १७-- १९ 4. पुण्यकर्मणाम्‌ ५७--२८; १८--७१ पुण्यकृताम्‌ ६--४१ पुण्यफलम्‌ ८--२८ पुण्यम्‌ ५२०; १८--७६ पुण्यः ७--९ पुण्याः ९--ररे पुण्ये ९--२१ पुत्रदारणग्रहादिषु १३-९ पुत्रस्य ११--४४ पुत्रान्‌ १--२६ पुत्राः १--र४ः ११.२६

अकारादिवणोनुक्रमः

नि अ० श्छो० |पदानि भ० श्छो० पदानि अन श्छो० [पदानि अ० छो प्रक्षावादान्‌ २--११ पुनः ४--९,३५; ¦ पुष्णामि १५--१३ + 1 3 [मकाकम्‌ ०५--६ प्रणम्य ११--११, १५, 1 [१ ५--१६; 9 1 “4 १३--२३, ३३ (प्रणयेन ११४१ ११--१६, ३९, प. 1 पजाह "3 (प्रकाश ७---२५, प्रणदयति २--१३; १७--२१, १८-२४, प्य ११--४३ 5 + वमाप "न अया -१५--3६ (अणनिहि : १४० ११--४० | पूता" ४1० प्रकृतिजान्‌ १३--२१ प्रणयामि ५--३० ३, १०, एति १०१“ प्रकृतिज. ३--५. प्रणिधाय ११--४४ "त - २३ 1 १८४० [प्रणिपातेन ४--४ णम्‌ <~ -९ | एवतएम्‌ (कृति मतान्‌ १३-१९ प्रतापवान्‌ १--१२ प्वम्‌ ११--२३ प्रति २--५३ पुराण. २--२०;|^ प्रकृतिसभवा. १४-५ १०--६ (्रकृतिष्यः १३-२१ [प्रतिजानीहि पुराणी १५ -४ प्रकृतिस्यानि १५-- [प्रतिजाने १८--\ पुतन ५--3 एवै ४--१५, १५ प्रकृतिम्‌ ३--३३, [प्रतिपद्यते १४--१४ पुसनित्‌ १--५ पृ, ४--६, ७--५; |प्रतियोत्स्या- पुष्षपंम = २--१५ [एच्छामि | ९७, ८, १२, | मि २--४ पुरुषन्याप्र १८--४ परथक १--१८) १८; १३, ११--५१, (प्रतिष्ठा १४-- २. २--६९ | ५--४; १३--५. १३--१९, २३ |प्रतिष्टाप्य ६--११ ९- १५ १८--१० १५ प्रकृति. ७--४, |प्रतिषितिप्‌ २--१५ --१५, ८-८, १०; १०-१२; [पृथक्त्वेन = ९--१५० | ९--१०, १३-२०; [प्रतिष्टिता २--५५, ५७ १३--१९ २३; १८--२१, २९ १८--'५२ ६१, ६८ १,५.-- प्रथन्विधम्‌ १८१ प्रकृतेः ३-->७, २५, |परदयक्षावग पुत्षः २--२१; परथग्निधान्‌ १८--२१ ३३; ५--८ मम्‌ ९--र ~ ७-->०, |प्रयनीकेषु ११--३२ ३--४;८--४, २२; पृथगिधा. १०--५ प्रकृत्या ११--१८, ३८; |ए्रथिवीपते १-१८ १३--२९ | प्रत्यवाय २--४० १३--२०, २१, २२, पृथिवीम्‌ १-१९ [प्रजन १०--२८ |[प्रतयुपकारा- १५--१०; १७--र (एथिन्याम्‌ ५--°; (प्रजहाति २--५५| भम्‌ १७ सुद्षाः ९--३ १८--४० प्रजहिहि ३-४१ [प्रथितः १५--१८ पुरुषोत्तम ८---१; धषटतः ११--४० (प्रजानाति १८-३१ प्रदध्मतुः ११ 1 (६ पौ प्रजानामि ११--२१ प्रदिष्टम्‌ ८--२८ पौ १---१५ [प्रजापतिः ` --१०; | प्रदीप्तम्‌ ११--९९ पुरुषोत्तमम्‌ १५--१९ + त, पुष्षोत्तमः १५--१८ |पोत्रान्‌ १५--१६ (पौत्राः १--२४ [प्रजाः » पौरष ७--८ १०--६ | प्रनष्ट १८--७र 1 २--५७, ५८, | ग्रपतन्ति ११--३० पुरोधसा १०-- १८२५ प्रज्ञा | ॥। पोषं --४३ | ६१, ६८ [परपयते ७--१५ पुष्कङाभिः ११--> ।पौविदीदिकम्‌

५४ भौमद्धगवहीताश्ोकान्तीदषवानाम्‌-

पदानि अ० छो पदानि शो पदानि शो० पदानि शोर प्रपथे १५--* (प्रयाति ८--५, १३ पप्रम्यायितान्तरात्मा (प्राणपानौ ५--२५ भ्रपयन्ते ४--9१) (भरयुक्तः ३--३६ ११--२४ [भ्राणायामपरा-

५-- १४, १५, २० [प्रयुज्यते १७--२६ (अन्यथिताः ११२३ [यणाः ४--२९ प्रपभनम्‌ २-- [परन्‌ ५--९ प्रशस्ते १७--२६ प्राणिनाम्‌ १५--१४ प्रप्य ११--४९ |प्ररयम्‌ १४-- 4४, १५ [्रहान्तमनसम्‌ ६--२७ [प्राणि ४०२९ प्रपदयद्धिः १--२३९ (प्रख्यः ७--६; ९.-१८ (प्रान्तस्य ६७ (प्राणेषु ४--३५ प्रप्याभि २८ [प्रख्यान्ताम्‌ १९--११ (प्रदान्तात्मा ६--१४ प्राधाभ्मतः १०१९ प्रपितामह. ११-२९ प्रलये १४--२ प्रसक्ताः १६.१६ (प्रप्तिः १८.५० प्रभवति ८-~१९ (्रलीनः १४--१५ (्रसद्धोन १८.३४ [्रा्युयात्‌ १८--७१ प्रभवन्ति ८-~~१८; [प्रीयते ८--१९ श्रसभ्रचैवसः २--९५ प्राप्नुवम्तिं १६४

१६९ प्रीयन्ते ८-~१८ |भ्रसश्रात्मा १८-५४ [प्राप्यं २५५७, ७२; अभवम्‌ १०२ परवक्ष्यामि ४--१६; [भरसन्रेन ११४७ | ५-१०, २०; ६४१;

प्रभवः०--६; ९--१८; | ९--१; १३.१२; [प्रसभम्‌ २--६०; | ८--२१, २५; ९३६

१० --८ १४--१ ११.४१ [ब्रप्यते ५५

प्रभविष् ११.१६ प्रवक्षये ८--११ [परसविष्यष्वम्‌ ३--१० प्रष्ट्यसि २--३७; भ्रमा ५८ [त्रवदताम्‌ १०--३२ (परसादये ११--४४ १८९२ म्रभाषेत २--५४ [प्रवदन्ति २--४ग) (प्रसादम्‌ २-९४ [्रष्स्ये १६--११ प्रमुः ५--१४; ९-१८ ५--४ प्रसादे २--६५ परमते १८१५ २४ रवतते ५--१४; |प्रसिष्येत्‌ ३.--८ प्राथैयन्ते = ९~~२*

प्रभो११--४; १४-२१ १०--८ |प्रसीषद्‌ ११२५, ३१, (प्राह ५.4 प्रमाणम्‌ ३--२१) [्रवतेन्ते १६--१०; ४५ प्राहुः ९--रः; १३१; १६--र४ १७--२४ प्रसृता १५--४ | १५-- १; १८--*१

प्रमाथि ६--३४ [परवर्तितम्‌ २३--१६ प्रस्ता १४---९ प्रियथिकीषैवः ¶--र१ प्रमाथीनि २-६० (प्रविभक्तम्‌ ११--१३ (प्रहसन्‌ २--१० प्रियश्नत्तमः १८--५५ प्रमादमोहौ १४--१७ (प्रविभक्तानि १८--४१ प्रहास्यसि २५३९ प्रियतरः १८--९९ भ्रमादः १४--१३ पप्रनिलीयते ४--२३ प्रहृष्यति ११--२६ प्ियंहितम्‌ १५--१५ श्रमाद्‌ ११.४१ प्रविशन्ति २--७०, ७० प्रहृष्येत्‌ प्रियम्‌ ५८२०

भ्रमादालस्य- प्रवृत्तः ११--३२ |प्रल्शाद्‌ः १०--३० प्रियः ७--१७, १७६ निद्राभिः १४--८ प्रवृत्तिम्‌ ११--२१) प्रतः १८---१८ | ९-~२९; ११.४४} भ्रमादे १४९ | १४--२२; १६--५; [प्र्‌ ५---३| १२.१४, १५, प्रसुखे २.६ १८--३° (प्राज्ञश्वः ११--२१| १६, १७, १५; रुच्यते ५--२) [अतिः १४---१२; |[प्राणकेमोणि ४--३७| १७; १८-५.९५ १०--३ | १५--४; १८४६ (प्राणम्‌ ४---२९. (त्रियाः १३.२०

प्रयच्छति °९--६ प्रवृत्ते १--२० ८--१०, १२ प्रियाया; ११८०४ प्रयतात्मनः °०~~२६ प्रवृद्धः ११--३२ (प्राणात्‌ १--३द; [ब्रीतमनाः ११.४९ प्रयत्नात्‌ ६--४५ [पवद १४--१४ ४---२° [परीतिपूैकम्‌ १०--१० प्रयाणकाठे ७--३०; पप्रवेुम्‌ ११--५४ (प्राणापानगतीः ४--२५ [प्रीतिः १--२६ ८--२, १० प्रन्मथितम्‌ ११--२०, [प्राणादानसमा- प्रीयभाणायं १०५१

अयाताः८--र३, रे४।, ४५ (युक्तः १५.१४ प्रेतान्‌ १७०

असदिषलीषिभेभिः २५

"टो | शोर अ० ३-३९ १०.१०; १३- १२, ३०;

वदाति अ० श्ली० प्रेष्य १७२८; १८-१२

प्रोक्तवान्‌ ~-१, ११५८०८९; दी ०; १८५७ | १४--४; १८--५० ्रो्तपर८-१; १३११६. ११.--१.८ धुद्धियीगात्‌ = -२--४९ [बरहमकमे १८--४२ १७.५१८; १८-१७ ५२७; तं "=-४३ भोः ४--३;९-~३३, | १२--१५. (9 १०--~ १९००६ दैद्टाकरौशम्‌११-९३ १---३९,४१, ४-- र्थ प्रोक्ता शरै" ९-१५१३--४ | ४४, ५२, ५३, ६५, [बह्मचयम्‌ = ८--११9; प्रोक्तानि १८-१३ बहुना १०४९ | ६६; ३-१, ४०, १७१४ णर; ७४, १०; "ह=-१४

्रोच्यते १८--१९ [बधुवाहूपादम्‌ ११-९९ ६५ | १०४; १३५ [ब्रणः = ४--रेरः

श्रोतम्‌ अ~ कहुलायासम्‌ १८०२२ | १८-- १७, ३७) ३१, ९३८; "८१७; फ. |षडहवषत्रनेत्रेम्‌ ११-९३ १२॥ ११--२७ १४-२७; फलहेतवः २४९ बडुबिषाः ४३२ [चुधेः ३४२) ४१; र,

१८३१६ ब्रह्मणा (> 81 बहूदत्म्‌ ११५५९३२ बुद्धो २--४९ [ब्रह्मणि ५--१०, १९,

बहूनि ४५; भ--६ बुखथा [व ब्रह्मनिर्बाणम्‌ २--५२;

५---२४, २५, २६,

फलम्‌ २--५9;५--४;। ७~-२३; ९~-२६; १४- १६, १६११६; १७--१२,२१, ९५;

१८०) १९ बहून्‌ ०० दे६ १८.५१ ब्रहमभतम्‌ क, फलाकाहक्षी १८--२४ बा. बद्वा २--*१; फलानि १८--६ |बास्कः प~~ १५० (शहयव्रूतः भ--)९ (पसा ०११ ब्रह्मभूयाय १४--२६ फठेषु २५८४७ (बद्मान्‌ ५--२७ [घुधाः ४-- १९;

ष. ष. १०८ [र्मयोगवुकतात्मा बत १---४५ ११ 1 ५-२१ बदाः १९१९ १४.०५ (चृरत्लम १०-८२'५ (ब्रह्मवादिना १५--२४ वध्नाति १४९ ७~-१५; |वहस्वतिम्‌ १५२५ प्रहमवित्‌ ५२० बध्यते --प४ + = बो. ८--२ बन्धम्‌ १८.६० धु. ना - अन, म्‌ ६--२८ बन्धात्‌ ५५५३ बुद्धयः २४१ १७, १७ नी : १३--४

४--२४, २५

बन्धून्‌ नो 1 ६.९ दे + ११-- १५ अभूव १-९ दिनाशात्‌ --९३ (ववीभि १--५ ३--१५ बलवताम्‌ ५७५११ [हडिमेदम्‌ २.१६ (वरबीषि १०-१३ न्ना. ब्रवत्‌ ६००्द४ घुदिमत्तम्‌ ७० ब्रह्म ३-- १५५, १५; वर्निनरलत्निय्िषिं बरवत १६.८१४ [हृद्िमान्‌ ४१८; | ४-१४, २४, २४, १८४१ 1 १५-८०६० | ३१; ५--६, १९] २--४\

9-१9 १९१८; वदिषुक्तः २१० | ७९; ८--१,२, 1१;

१८.११ ५१] १३, ९४; १०.८९६ १७--२३

|

२६ पदानि अ० श्र" ब्राह्मणे १८ ब्राह्मी २--५२ . चर, दि , २-५५-5 भ्‌, भग्छ,८-- २; ५१, ९--- प्‌ भष्ाः ९--३३, ~ १२--१,२० , भक्तिमान्‌ १६--१५, = १९ भक्तियोगेन १४--२६ भक्तिम्‌ १८--६८ भक्ति" १३--१०

भक्त्या ८-१०, २९; ९--१४) २६, २९; ११५५४; १८-५५

भक्स्युपहतम्‌ ०--२६ भगवन १०--१९, १४ भजताम्‌ १०--१० भजति " ६-२१,

१,५.--- १९ भजते ६--४७,

९---३०

भजन्ति %--१३;, २२ भजन्ते ७--१६, २८,

१०८

मजस्व ९--३\ मजामि ४--११ मयम्‌ १०-४

मयति २--२५, ४०। भयानकानि ११--२५

भयाभये १८२३० भय्मावहः ३--३५, मयेन ११--४५ भरतर्पभ ३१,

.. ५-११, १६

भ्रौपद्धगवहीता-छोकयन्तगेत्तपदानाम्‌-

पदानि ,अ० च्छ

८-२३, १३२--२६

१४-- १२; १८३६ भरतश्रेष्ठ १७.१२ भरतसत्तम १८--४

भर्त्रा "-१८; १३-२२

८--२५, --24; ११२३, , ४६; १२--१०, १८-५५, ~ ६५ मवल.४-- ४; *१४-१५७ | १--८५, २--९ दैः ३--१४. | ४--७, १२, ६--२, १७, ४२, .७--२३; ५--२१, १४२; १०, २१, १४--२,

- ३, ५७, १८--१ भवन्तम्‌ ११.३१ भवन्त १--११ भवन्धि ३--१४ १०५, १६.) भव १०५ भवन्‌ १---८ १०--१२, ११-३१ भवाप्ययौ ११-- भवामि , `; १२९--७ भविता १८--६२ भविष्यताम्‌ १०--३४ भविप्यति १६--१३ भविष्यन्ति ११--३२ ।भविष्याणि ७-२६ भविष्याम २-१२ मवेत्‌ १४६, | ` ११--१२ भस्मसात्‌ ४--२५,२७

= भा,

|भार्व. १२४

भतर- १५) ६---४९;

पदानि श्छो? २--१०, १४, १८, १८, ३१, २-र५; | | ८--,४२;५-- २५; | ११६, १३--२, ३३ ) १४--३, ८) ५१ १०६१५१९, २०, -१६९-; १८---रे; १,८.६२ ।भाषना २--९६ +भावयत ३--११ +भपत्रयन्तः २--११ भावयन्तु ३--११ भावसमन्विताः १०--८ (मानसशि १७--१६ भावम्‌ ७--१५, २४, | <८--६) ९--११, १८--२०

भाव-२-- १९, ८--४, ०; १०-- ४,

१८-- १५७ | _. भाक, ७-- १२, १०--

भवेषु १०-- १७ भव ७--१२ ` भाषे २--११ भाषा २--५४ भाक्यते१५--६, १२ भास ११--१२, ३० भास्वता ` १०--११ भा. ११--१२ भित्रा अ-- भीतभीतः ११--३५ भीतप्‌ ११--५० मीतानि ११३६ भीतः ११--२१ मीमकमा २--१५ मीमाभिरक्षि- "| तम्‌ १--१०

|

भीमाजुनतमा; १--ष४

पदानि ष्टो भोष्मद्रोणप्रसु- खतः १--२ भीष्मम्‌ १-११; २४ -११--३८ भीष्मः १-६; ११-५२५६ मीष्मासिरक्षि- तम्‌ १--१० , क्षक्तला ९--२) मदुक्ते ३--१, १३--२१ भदुक्ष्व ११--२३ भुज्ञते ३--१३ मज्जानम्‌ `१५--१० | २-- भुवि १८--६१ भूतगणान्‌ १७-- चं भूतग्रामम्‌ «--८ १५७--६ मूतग्रामः ८--१९ भूतप्थग्भा- वम्‌ १३--२० मूतप्रकृतिमो- क्षम्‌ १३--३ष भूतमते १३--१६ भूतभावन १०--१५; ९---

भूतभावोद्धवकर; ८-३

भूतभृत ५--५ भूतमहेश्वरम्‌ ९--११ भूतविशेषत-

धान्‌ ११-५५ भूतसगौ १६--\ भूतस्थः ९--५ भूतम्‌ १०--३० भूतादिं ९--१३

मतानि २--२८, ३०, | द्म ९९, १४

अकारादिवर्णानुक्रमः।

प्रदाति श्ो° 2३; ४--२५; ७-६, २६; ८--२२; ९-५,

६, २५; १५--१३, १६

भूतानाम्‌ ४--६;

१०५, २०, २२;

११--२; १३--१५; १८--४६

मतिः १८--७८ भूतेज्याः

भूतेश १०--१५

भूतेषु ७--११;

८--> ०; १२-१६., २५७; १६--२;१८-२१ + १1

भत्वा २--२०, ३५, ४८; २३-२३०; ८-१९,१९, ११-५०; १५.१३, १४ ७४

२--८

भूयः २२०; ६-४३; ७; १०१, १८६११३५, ३९,५०; १३--२३;

भिः मौ

१४-१; १५--४; १८- ६४

शः >---४५७ शयुः १०.२५ भेदम्‌ १७; १८--२९

भगैः १--१३ भेक्षम्‌ २--५ भोक्ता ९-२४; १३--२२

भोक्तारम्‌ ५--२९ भोक्तुम्‌ ५--२९ भोक्तृत्वे १३--२० ` ओक्ष्यसे २--३७

पदानि अ० शयेर,

भोगान्‌ २-५; ३-१२

भोगाः १-३३; ५-२२ भोगी १६--१४ भोगैश्व्यग- तिम्‌ २-४३ मोगेशवर्यप्रस- क्तानाम्‌ २-४४ भोगैः १--३२ भोजनम्‌ १७--१० श्र. भ्रमति १---३० भ्रातन्‌ १--२६ भ्रामयन्‌ १८--६१ नु. भ्रवोः ५--२७; ८--१० म, मकरः १०--३१ मचित्तः ६१४; १८५७), ५८; १०--९ मणिगणाः ७--७ मतम्‌ ३--३१, ३२; ७-~--१८; १३२३-२; १८-६ मतः ६--२२, ४६, ४७; १११८; १८-९

मता ३२--2; १६९--५; १२-१८-३५;

मतिः ६-६१८-५०, \७८

मते ८--२६ मत्कमकृत्‌ ११--५५ मत्कमैपरमः १२--१० मत्तः ७---७, १२; १०---५,८; १,५-१५

मलत्रमः ११--५५

२७ पदानि अ० श्छो° [पदानि अर श्छ |मल्मरमाः १२--२० |मध्यम्‌ १०--२०, ३२; मत्परः २--६१; ११--१६

६--१४; १८---५७ मध्ये १--२१, २४; मत्परायणः ९--२४ २१०) ८--१०; मत्पराः १२--६ १४.१८ मत्प्रसादात्‌ १८--५६, ,मनवः १०---६

५८ |मनवे ४--प मत्वा ३--२८; १०-८; मनसा ३--६, ७, ४२; ११--४१ | ५-११, १३; ६-२४; मत्संस्थाम्‌ ६--१५ ८--१ मस्स्थानि ९--५ ५, [मनः१--३०; २-६०, मदनुग्रहाय ११---१| ९५७; ३--४०, ४२; मदधेम्‌ १९--१० | ५--१९; ६--१२, 9 | 9 ५२९3४, मद्पणम्‌ = «--२५| ३५.७--४;८--१२; मदम्‌ १८--३५| १०-२२; ११--४५; मद्श्रयः ५--१| १२--२, ८; १५९; मद्वतप्राणाः १०९ १७--११ मद्तेन ६--४५ (मनःग्रसादः 2५७--१६ मद्भक्तः ९३४; |मनःप्रणिदिय-

११--५५; १९-१४, | क्रियाः १८-२३

१६; १३-१८; |मनःपष्मनि १५--७

१८.९५ [मनीषिणः २--५१; मद्भक्ताः ७--२रे १८--३ मद्भक्तिम्‌ १८--^४ [मनीपिणाम्‌ १८--५ मद्धक्तषु १८--६८ मनुष्यलोके १५--र मद्भावम्‌ ४--१०; [मनुष्याणाम्‌ १--४४;

८--५; १४-१९ ७--र मद्भावाय १३-१८ [मनुष्याः ३--२३; मद्भावाः १०--९ ४--११ मदययाजिनः «--२५ मनुष्येषु ४--१८; मयाजी ९-- ३४; १८--९९

१८-६५ [मनुः ४--१

मद्योगम्‌ १२--११ [मनोगतान्‌ २--५५ मन्यपाश्रयः १८--^६ [मनोरथम्‌ १६--१३ मधुसूदन १--२५; (मन्तव्यः ४1 २--४ः ९--रर; मन्त्रहीनम्‌ १५--१३ ८--२ ।मन्घः ९--१६

मधुसूदनः २--१ (मन्दान्‌ 2-->९

श्रीमद्धगवद्रीत शछछोकान्तगैतपदानाम्‌-

पदानि अ० श्टो० [पदानि अ० श्छ मन्मनाः ९३४; मल्यलोकम्‌ ९--१ १८--९"५ 'मर््यपु १०--३ मन्ययाः ४--१० मणेन ३--३८ मन्यते २--१९; ।महतः २--४० ३--२५; ६--र; (महता ४--र १८--३२ [महति १--१४ मन्यन्ते ७--२४ महतीम्‌ १--- मन्यसे २--२६; महत्‌ १--४५; ११--८; १८--५९ ११--२२ मन्यर-३४; १०-१४ |महद्रह्म १४--रे मन्यत ५--८ |महयोनिः १४--४ मम॒ १--७, २८; [महषयः १०--२,

२--८; ३--२२; |महर्षिसिद्धसंघाः ४---११; ७--१४, ११--२१ १७, २४; ८--२१; |महर्पीणाम्‌ १०२, ९---५, ११; १०५, २५ ४०, ४१; १११, महातनः ११.१५; ७, ४९, ५२; १३२; १८ १५-२,३; १५--६, महात्मन्‌११--२०,३५७ ७; १८--५८ [गहर्म ५७--१९; मय१--२२; ३--रः ४.--३, १३; ५-२२; |महत्मानः ८--१५ः ९-४,१०; १०१७, 9 ३९, ४०; ११--२, (महानुभावान्‌ २---५ ४, ३३; ३५, ४१, महान्‌ ९--६; 11 १५-- ०; १८७४७ १६--१३, १४, १५; |महापाप्मा ३--३५ १८--६३, ५३ |महवबिहुः १--१८

मयि३-३०; ४-३५ः ६---२ ०; ३१; ७-१, ५, १२;

८--9;

१२२,

१७, ८) €, ८; ९,

१४६ १३--१०; १८५५, ६८ मरणत्‌ २--२४ मरीचिः १०--२१ मरुतः ११---६, २२ भरताम्‌ १०--२१

महाबाह्ये२--२९. ६८; ३--२८,४३; ५-३, ६; ६--२३५, ३८; ७--५; १०--१; ११--२३; १४- ५;

१८---१, १३

महाभनृतानि १२३--५

महायोगेश्वरः ११--९

महारथः १--४, १७ महारथाः १--६९; २--२५

पदानि अ० श्छो० पदानि छो महाशल्खम्‌ १--१५ [मागशीषः १७--३५ महाशनः ३--३५ [मादवम्‌ १६--२ महिमानम्‌ ११-४१ मासानाम्‌ १०-३५ महीकृते १--२५ |माहासम्यम्‌ ११-२ मीक्षिताम्‌ १-२५ [माम्‌ १--४६; २--७; मष्टीपते १--२१ | ३--१; ४--९, १०, महाम्‌ २-२७ | ११, १३, १४, १४ महेश्वरः १३--२२ | ५--२९; ६--३०, महेष्वासाः १--४ | ३१,४७; ७--१, ३, मेस्यन्ते --३५ | १०, १३, १४, १५, मा, १६, १८, १९, ९३, २४, २५, २६, ९८, मा १३ ४७०४५०५ | २९.३०.३०; ८५, | १६;९--३, ९, ११, मता ५--१७ | १३, १४, १४। १५ 0" | | ११८१२५४३ मातरासशोः २--१४ | ३२, ३३, ३४, ३४; माधव 0 माधवः १--१४ | १४.२४.२७; ११-८, मानवः ३१७; | ५३, ५५; १२--२, १८--४६ | ४, ६, ९; १३२३-२; मानवाः २--२१| १४--२९; १५-१९, मानसम्‌ १७--१६ | १९; १६--१८ २०; मानसाः १०६ | १७--९; १८--५५, मानपमानयोः ६--ः | ५५, ६५, ६५, ६६, १२--१८; १४-२५ ६५, ६८

मानुषम्‌ ११--५१ मि, मानुषीम्‌ °--११ [मित्रद्रोहे १-३८

४--१२ |भित्रारिपक्षयोः मामकम्‌ १५--१२ १४.२५ (मामकाः १--१ [मित्रे १२--१८ मामिकाम्‌ ९७ [मिथ्या १८--५९ मायया ७--१५; | २--६ १८--६१ मित्रम्‌ १८--१२

माया ७---१४ भुर मायाम्‌ ७--१४ [मुक्तसङ्गः ३--९; मासतः २-२३ १८--२६

अाराियन्कीरगक्ः

जाणककणसननन्ानकनकककतनदककरकज््न्नन्छण्-

ष्वानि अ० श्लेर स० कशोर मु्छस्य ४.--र३ [मृत्युम्‌ १३- २५ सुक्तम्‌ १८--४० |भृष्यु"२- २७; ५-१९ मुक्तः ५--२८; |' १०-- दे ११--१५; १८-७१ ~ भक्त्वा ८-'५ |' ५; जलम्‌ १--२८ क्रेगे--२१; २९, ३०; मुललाणि ११२५ | ८६; ४9; २-- जले अन-केद | र२.३१,२१; ४--३, मुष्टवभ्‌ १० र्ध | भ, ९, पठ; ५--१; जुग्यन्ते ३--१३, कषे | ६.२०, २६, ३९, मनयः १४--१. | ४५; जनक, ५, १८; मनिः समद; | ५५, २६, ३९ ५-६, २८, | ३१, १०--१५ २, १०६, | १३,५८,१९, ११८४८, सुमीनाम्‌ = १०--३५ | ५८, १५, ३१९ मुनेः २५९; ६--३, | ५१९५४१९; १२२) मुमृध्वभिः *-१५ | १४. १५, १६, १५७) मुहुः १८--७६, ५६ फै९, २०, १३४५-३; द्यति २-- ््,| १६-,१ १६१८, द| ९, १३. ३६. पुष्पन्ति ५, | ९४८, ६४, १५, ९९, ६९ ७०, ७५ प्रिष् १०--२४ मृश््द्िष १८०१९ पेषी, १६--१० पर्मोनिह १४.११ रषठः १०--२३ छक भवे [= शर: ७- कन्म; १६२० मैत्र. १२१३ हेष == १५२ मो, ङ्न ८-१२्‌ षास निः मूकनि, |, प्ोष्कपरयण्छ ५--८ कृषाणाप्‌ १०--\० (मोपुयिष्यामि १८--६६ मृजेः १०--३* [मोक्षम्‌ १८--३° कत्तव्य मीपेयसे इ-- १६; {1 १-->६ ९--१, २८ सत्युरंलरषतमोनि ५--३ गोवकरमाणः ५--१२ मृप्युसंलापाग्रत | यौधत्तासाः <-> ये १२--० [बोषम्‌ ३८०१६

३(भ्‌.)

४/२ पदानि अ० श्लो ऋऽ मोषा ९-१२ यत्ततप क्रियाः १५७-२५ भोक्छ्यि १६--१५ |यक्ञदानत्तपः १८-- मोहकिलग्‌ २--५२ यक्तदानतप क्रियाः मोहजारसवावरताः १७-- २४

१६--१६ |यत्तमाविताः ३--१ मोहनम्‌ १४--८, [यज्ञविदः ४-३० १८-- २९ (यत्तशिषटाण्रतमुजः मोहयसि ३-- ४--२१ मोहम्‌ ४--२८; |यज्ञरिष्टाशिन. ३--१३ १४-- २२ [यक्तम्‌ ४--२५, २५; मोहः ११-१; १४-१३, १७-- १२, १३ १८--७३ |यह्न' ३--१४,९-- १६९; नलोह १६-१०;| १६--१; १७--५, १८---७, २५५, ६१ ११; १८--५, मोहितम्‌ ५--१३ [यहा २-9४४-३३ मोहिता ४--१६ |बतताकाम्‌ १०.२५ लोहिनीपर्‌ ९-=१२ मह्ञाय क~ मो. महार ३९ = यह्लाः देर; मौनम्‌ १०-३८; वि १७--१९ [यहे ३-१५१००२० मोनी १२--१९ [अङ्गेन $ घि, यकु ८--३८ यदहः ९-=2० शि *--*° |यतचित्तब्य ११९ यत्तचिचामा *--2१; यक्षग्ह्लमह् १०--क३े ६--१० ब्वर्नांति १७-> |गतचित्तेन्दियिथः अक्षये १६९- १५ ९-=१२ अस्रः १७-=रे |यत्तचेतलाम्‌ ५५२६ यजस्तः ५---*¶ | यंततः २६० प्रतिं ९- ~र |यत्त्ता ६--३६ अजन्ति ४-- १२; | गर्ताः ७--३ ९--- ग}; १६- नकम यतति ऊ---2) १७--१, ४, |यत्तते ६---४३

यजः ९-- १७ | यतवाचवयमानस पततक्षपितकत्मषोः १८--५१

४--३° |यत्तन्तः %--- पेष; जहतपसामू ५--२५ %>५--११,३य्‌

2

भोपद्धगनद्धीताश्चोकान्तगीतपदानाप्‌-

पैदुनि अर श्योर पदि, -अ० शो पदानि शो" पदनि.

+

यतन्ति ७---९ ७८, ७८ ।यष््याम २--६९ यान्ति २--२३, यतमानः €-४५ यथा. २१३, रदः यम्‌ २९, ७०; | ३; र्मः यतयः ४-२८३-२५, ३८, ३८ | ६--२, २२ ८९, | २३, २५ «रः <--११| ८--११,२७;६-१९; ६, २१| ९७, २५, २५, यतः ९-६),२६; ७--१; ६; |य २--१९, १९, २१, | २५० २५, द; १३- द; १५--४;| ११--३ २८, २९,| ५७, ७१; ३--६,| १३८२; १९-२ १८.43 | ५३; १२--२०| ५७, १२, १६, १५, |यामिः १०---१६ यतात्मवन्‌ १२--११| १३--३२२. ३दैः| ४२; ४--९, १४, ,यात्रव्‌ १--२५; यतत्मा १९--१४| १८--४५, ५०, ६३ १८, १८; ५३, १३.२६ यतात्मानः ५२५ |यथ।माःम्‌ १--११| ५, १०, २३; २४, यावान्‌ र्--४६ यतीनाम्‌ ५-->६ यथावत्‌ १८.१९ २४, २८; ६--१, १८--५५ यतेन्द्ियमनोुद्धः यदा २५२, ५३,| ३०, ३१, ३२, ३३, यास्यति २२५; ५--२८ | ५५, ५८४४-७, ७; | ४७; ७२१, २१; ४---२५ यत्‌ १--४५; २--६, | ६- ^ १८; १३-३०;| ८--५+ ९, १३, १४, |याम्‌ २-४२७-९१, ७, ८, ६५७; ३--२१,| १४-- ११. १४,| २०;९-२६९; १०-२, ,२१ २१, २१; ४--१६, १९ ७; ११--५५; याः १४--४ ३५; ५--१, ^, २१; यदि १३८, ४६;| १२१४, १५. १५ धु ६--२१, ४२; ७-२)| ६; ३--२३;| १६० १७, १७; ८--११, ११, ११, | ९--रद; ११--४,| १३4 ३, २३, उक्तयेतसः स; १७, २८; ९१, १९| २७५ २९; १४.२३, |युक्तयेष्टस्य €--१५ २७, २७, २७, २७, |यदच्छया २--२२| २३, ९; १५. |युक्ततमः ६--४० २७; १०---१, १४, यरच्छाखभ- १७, १९; १६९-२३; युक्ततमाः - १२--२ ३९, ३९, ४१, ४१; संतुष्टः ४--२२'| १७-३, ११६१८ -११ युक्तस्वप्रावबो- ११--१, ७, ३५, [यद्रत्‌ २--७० | १६, ५५, ६७, ६८, | धस्य ६--१9 ४१, ४२, ४७, ५२; [यन्त्रारूभनि १८-६१ ७०, ७१ [युक्तः २--३९ ६१; १३--२, ३, २३, २३,.यम. १०-२९.११-३९ ३--२६; ४--१८; ११, १२, १२; |यया २--३९; ७--५ या, ५--८, १२, २३ १४--१; १५--९, | १८--३१, ३३, ३४) या २--९९;१८--३०, | ६--<, १४, १८; ८, ८, १२, १२, ३५ 4 ~ 0 १२९६१७१०, १२, |यशः१०--*; ११३३ [यातयामम्‌ १७--१° १८ १५५ १८, १९, २०० |यषटन्यम्‌ = १७५११ |गाति९--४५; ८, युक्तत्मा _ ७--१८ २१ २९, २८ यस्मात्‌ १२ १५| ८, ११, २६; य॒क्तहारविहारस्य १८८) ९, १५) १८ ---१८ ६-- २१, २२, २३, २४, यस्मिन्‌ ६--२२| १९९५; १४१०; युक्त १--१.- २५, ३७, ३८, ३९, १५--५ १९२९ युक्तैः १७--१५५. ४०, ५९) ९० यतस्य २९१, ९८; यादव ११---४१ (युक्त्वा ९--३५ यत्भवः. १३--रे | ४--१९ <--रर; |यादत्तम्‌ १०.२९ [युगपत्‌ ११--१. यत्र ९--२०, २०, | १५१; १८--१७, |यादटक्‌ १३--३ गुगसहज्ञान्ताम्‌ २१८२३१८६... , , १५।यान्‌... , --3।. ८--१.

पद्यानि अण श्लो युगे ४--८,८ युज्यते १०--७, १७---२६

युज्यप्व २-८, ५० युज्ञत. ६--१९ यज्ञ्‌ ९-१५,२८; ५१ युञ्जीत ६--१० युञ्ज्यात्‌ ६--१२ युद्धविशारद १--५ युद्धम्‌ २-३र युद्धात्‌ २--३१ युद्धाय >२--३५) ३८ युद्धे १--२३, ३३, १८--४३

युधामन्यु. १---६ युधि १५ युधिष्ठिर १--१६ युध्य तै युध्यस्व २--१८ ३--३०, ११--२३८ युगुधान १४ युयुत्सव १--१ युयुत्सुम्‌ १--८

ये, ये १--५, २३,३-१३,

३१, ३२, 4--११, ५--२र; १२, १४, २५, ३०; ९-२२, २३,२९, ३२, ११-२२, ३१; १२-१, १,२) ३, ६; २०; ९३--३४, १७--१,

येन \--१७, ३--२, ४--३५, ६--6ः ८--२२, १०--१०, १०--१९; १८-२०, ४६

\--- म्‌ +

अक्ारादिवणोनुक्रष;. +

पद्मानि ज० छो० |पदानि अ० श्लो येपाम्‌१-- ३;२-३५, [योगिन शर; ५--१६९, १९, ७-२.८,। “~--११; ६--१९; १०--५ | ८-१४,२३; १५-)३ मौ, योगिनाम्‌ ३--३; ६--४२, ४७ योक्तन्य. ६--२३ [योगिन्‌ १०--१० योगक्षेमम्‌ ९--२२ |योगी ५२४, योगधारणाम्‌ ८--१२| ६--१, २, ८, १०, यागत्रस्न्‌ ८--१० १५. २८, ३१, ३२, योगश ५१ | ५,.4९, ४६, ५६, योगमायास्मा- 9 १, धरन व्व १२---१४ योगयज्ञा ४--२८ [योगे २--३९ योगयुक्त ५--<, ७, [योगेन ८--९७ | १२--६; १३--२५४, योगयुक्तात्मा ६--२० १८--३३ योगवित्तमा १२--१ |येगिश्वर ११ योगसंज्ञितम्‌ ६--२३ योगेश्वरः १८--५८ , [योगसंन्यपतक- ।योःश्ररात्‌ १८--५५ माणम्‌ *--४१ |येग ५.५ योगसंसिद्ध १--३८ योत्स्यमानान्‌ १--२३ योगसभिद्धिम्‌ ६--३५ योस्य २--९, योगसेवया ६--२० १८--५९ योगस्थ. २--४८ योद्धन्यम्‌ १-२२ योगस्य ६--८८ :येदुकामान्‌- १--२२ योगम्‌--43,५--१, |योधमुल्ये. ११--९६ ४२; ५१, ५, |याधक्रैरन्‌ ११--रे४ ९--२,३, १२, १९, |योधा ११--३२ ७--१; ५--५; (योनिषु १६---१९ १०---१,१८,११-८, यंनिप्‌ १६--२० १८--५५ [योनि १४--ः

योग २--४८, ५०. यो.

च-->, ३, ६--१६,

१७, २३, ३३, ३६ ।यावनम्‌ २--१३

ये(गान्‌ ६--3७ र्‌ यागाय २--*° (राति ११--३६ गोगाष्टटघ्य ६-र रजत १६--१९ १० योगारूढ ९--४ रनसि १८-१२, १“

६--२७|रज. १६--4)७)

योगिनम्‌

1

पदानि अ० शोण ९, १०, १०, १४, १---) रजोगुणसमुद्धव ३२७ रणसमयमे १--२य रणात्‌ २--३५ रणे१-४६; ११--३४ रताः ` ५--२५; १२३२-४ रथम १--२१ रथोत्तमम्‌ १--२४ रथोपरत्यः १--४५७ रमते ५--२०; १८--३९ रमन्ति १०--९ रदिः १०२१; १३--३३ रसनम्‌ १५. रसवजम्‌ २--५९ रप >२-~-५°;७--८ रसाप्षकः १५--१३ रस्या १७--८ रहसि ६-१० रहत्यम्‌ ४-- श. , रक्षताम्‌ . ५-१२ रागद्रेपवियुक्तं २-६४ रगद्रेपौ ३--३४, १८--^१ रागत्मकम्‌ १*४--५ रगी १८--२५७ राजगुह्यम्‌ ९--र्‌ राजन्‌ ११--९, १८--५६, ७५ राजर्पयः ४--र; --३३ राजविद्या ' राजसस्य १४-२

$ भीमद्बवङीष्ोष्छतायक्षदानाम्‌- कनि सन शोर ज० शेम पलानि भ० च्छो प्लस १५१२, सोमैः भल [लोकप १८, २१; १८८) २१, क, ३८ |दष्काशौ १८५२ |ोकन्‌; ९--२३६ रासः १८--२७ |ञ्धम्‌ १९०५३ १३-३३ राणः जनक; ४--२९) [लोकः ३--९, २१४ फ४-- १८) १७त-च | ६--3१; १८०५ + रषी, १७० [कमते जकः | ७२५; १०६ १८--३१, ३४ | ९६-+४२। अरर, १२--१५ ग्रजा १--२,१६, १८--४५, ५५ [लोकात्‌ १२--१५ प्र्यञु्ललोभेन लभन्ते २; (लोकान्‌ ५१; | र; ९-म्‌ १०--१६; ११-३०, प्न्यए.१--२१ ४; |प्भस्व. ११--३३ ३२; १४१४; २--4; ११-३३ ्ो. ११५ १८-- १५७, ७१ गणये १--३२कथरेत्‌ १९८८ [लोकाः २--र; रिम ८--११| छम < | ८-१६; ११- २३, रात्रिः ८--२५ [सापव्रम न. २९ रत्यागमे८--१८, १९ | ढामम्‌ः ९३२ (लोके२--५; २--३; राधनम्‌ ५७--२२ पासे नदे | ४१२) ६४२) रामः १०-०८-३१ लि, १३-- १२; १५-१६, सि. लिह पृ~~देनै १८१६-९. शः कभ लिप्यते = ५--७,सेकेषु = ३--ष्द रु. कः १३--२१; समः १४--१२, १७; ङ्ग्य = १०--त्जे १८--१७ १९-- २१) इदिश्याः कम रिम्पन्ति = ४--१४ |लोभोपहतवे- श्रन्‌ ११-६ 1 ५; स्द्धवा ४--२९ [दप्नपिण्दोदकक्मिाः बर. शेधिरप्रदिग्धान्‌ ~ ब्छमप्‌ः १०१६ ग्धः १८--२५ ककमा १,१-->७ रू * 8 1 २८, २९ ङ्प १५ [दख = ११---२० (वह््यापि-२; ८-२३; कपम्‌ ११.०२, ९) ०) क्क, १०५१0१८

# ३५ ४५५) थ. ४६९ लोकक्षयकृत्‌ ११.३२ वुष्कनभ्‌ः १-३; १.१-&५; ९, १५०, ५१, 1 लोकत्रयम्‌ ११--२०; १८ ~= ७२ १५४ 19५ १५--१७ [बरबः उ०-१०; १०

ङ्फ्राणि, १५ |कोकन्रये ११८४३ | ११--१; १८-००६४ क्षेण , ११४६ गमाम्‌ १५ दमम्‌ ५०३८ रो. लोकम; २२०, कक

सोगहेषम्‌ 4७०१४

प्लनि अ० ऋः दक्नैः ११३० वरन्त (^ वदसि १०१४ वदिष्यन्ति २---&६ वयम्‌ १-३७; १५; २-- भर षर करणः १,०.२५ ११-- ३९

कंणंसकरका- रकः १.३ षणलथरः १--४१ वतते ५-१६; ६-३१ १६२३ वतन्ते ३-२८; ५-& १४- २.३ वतमानः \६--३१; १३--२.३ वतेमानानि ५--२६ ते ३--२२ वततत ६--8 वतय ३--२३ वतमं ३--२३; *४--११ व्प॑म्‌ ९--१९ वशम्‌ २३-३४; ६-२६ वशात्‌ «८ वदी “५--१३ धुहो २--६१ वद्यात्ममा ९--३६ व्व: ११--२२ कंसूनाम्‌ १०२३ क्सुक्‌ ११--६ वहामि ९--२२ वहूनिः ३--३८ वः ३--१०, ११, १२

वा.

२५ (0 मका १--२२) २०९.

अकारादिषणीनुक्रप। "। ३३

पदानि ° श्ो० पदानि श्छो० पदानि अ० श्छो" पदानि शो ६,२०, २०, १६, विगतभी. ६--पष, ७--५, १० विन्दते ३७, ३७; ६--२२, विगतस्पृहः २--५६; १०--२४, २५; [विन्दामि ११--२४ ३२; ८-६; १०-४१ १८--४९ ¡ १३--२, १९, १९. [विपरिवर्तते «--१* ११--४१; १५-१०, [विगतः ११--१ | २६; १४--७, <; षिपरोतम्‌ १८--१५ १०; १७--१९, २१; |विगेच्छामयक्रोध. = | १५--१२, १५६, विपरीतानि १-३० १८ १५, १५, २.४, ५२८, १२, १८--२०, २१ |चिपरीत्ान्‌ १८-- देर ४०, ४० विगुण. ३--३५ विद्म २--\ विपित. २-६*

वाक्‌ १०.२४ १८--४० बिद्यते २--१९, १६, [विभप्तम्‌ १३--१६ वाकयम्‌१-२१, २--; विचक्षणा. १८--२। ३१, ४०, ३--१७; [विभक्तेषु १८--२० १७.१५ विचालयेत्‌ ३-->९। ४--3 ६---४ ०; विभावसौ ७-~--९

वाक्येन ३--र [विचास्यते ६--२२; ८--१६; १६--० [विभुम्‌ १०- १२ वाङ्मयम्‌ १७--१५ १४.२३ पदिन्‌ ६-२३, विधुः ५--१५ वाचम्‌ २--४२ [विचेतसः ९--१२ १४--११ [विभूतिभिः १०--१६ वाच्यम्‌ १८--६० [विजयम्‌ १--३१ विद्यानाम्‌ १०-३२ [विभृतिमत्‌ १०-४१ वादः १०--३१ विजयः १८--८ विययीवनयसंपत्ने ५-१८ [विभूतिम्‌ १०-७, १८ वादिन. २-- ४२ पिज।नत. >--५६ विदाम्‌ १०--१७ विमृतीनाम्‌ १०.४० वायु" २-६७; ७--; [विजानीत २--१९ 'व्िद्रान्‌ ३२५, २६ [विभृत्तेः १०--४० ५--6; ११-२९, [विजानीयाम्‌ ५--४ तिघानोक्ता १७--२४ |विमरतर. ४--र्‌ १५--८ |विजितात्मा “५--७ [विधिद्ष्ट १५--११ |विमु्तः ९-२८

वायो. ६--३४ रविजतेन्िय ६--८ (विधिहीनम्‌ १५--१३ | १४--२०१६- २२ वर्षणेय १२१; [वि्ञाठुम्‌ ११--३१ [विधीयते २--४४ [विमुक्ताः १५५ ३--२५ विक्ञानसष्ितम्‌ ९--१ [विधया्मा २--९* विमुच्य १८--५३

वसविः १०--२२ [विज्ञानम्‌ १८--४२ विन टूषष्यस्ि १८--५८ |वमु्ति १८--३५ ४४३ १४५ [विज्ञाय १३--१८ विनय १--१२ [विमुष्ति २--५२ वासांसि २२९ तताः ४--३ [विनद्यति *--४०; [विमूढः ६--३८ वासुकिः १०-२८ [वित्तेश १०--२३ <--२० [विमृढभाव" ११--४९ बाखुदेवस्य १८--७* |बिद्धामि ५---२१ |विनद्रयन्ष॒ १३--२७ |विमृढात्मा 3--६ वासुदेवः 9--१५; [विदितात्मनाम्‌ ५--२ विना १०--३९ [वमढाः १५--१> १०--२०;११--५० [विदित्वा २२५, [विनाशम्‌ २--१७ |विगृर्य १८.६३ ति. ८-२८ विनाशः ६--४० विमक्षाय १९-५

विनात्राय ४--८ |विपोक्ष्यसे ४--३

विकल्पितम्‌ २--३१ 4 = विनियतम्‌ ६--१८ विमोहयति ३--** विकणेः १--८| . * विनियम्य ६--२४ |विराट- १--४, १७ विकर्मणः »--१७ धः ५५ 'विनिवतन्ते २--^९ |विरप्राः ११--२० विकारान्‌ १३--१९ | 1१ ११. |वलिकृत्तकामा. १५५ | विवस्वतः = ४--४ विकारि १३--३ १८--र |विनिधिते १३--४ विवस्वते ४--प विक्रान्तः १६ |विद्धि २--१५,३- १५) |विन्दति ४--३८, (विवष्वान्‌ ४-१

विगतकत्मषः ९--२८ ! ३२, ३७; ४--१३,| ५-->१; १८--४५,[विविक्तदेशसेवित्वम्‌

वरिगतस्वर | `| [1

३२, ३४; £~; ४६

१३--१०

२४ भीषरद्धगवद्वीताश्टोकान्सगेतपदानाब्‌- त्वानि जर छर ]ग्दानि भम छलौर [पदानि अ. लौः [पदाति विविक्तप्ेवौ १८--५२ विषादी १८--२८ बे, विविधाः १७--२५; |विष्द्न्‌ १--२० [वेगम्‌ ५--२३ १८--११ | विषीदन्तम्‌ २--१,१० [वेत्ता ११--३८ षिषिपैः १३--* |विषटम्य १०--४ वेत्ति २--१९; ४--९; विवृद्धभ्‌ १४--११ [विष्ठितम्‌ १३--१५ विद्धे १४-- १२; विष्णुः १०--२,७;११--)) १२ [विष्णो ११--२४,३०| २३; १४--१९; विधते १८--५५ विसगः ८-- १८--२१, ३० विदन्ति ८--११; |विषृजन्‌ ५--९ वेत्य °--२१ [विसृजामि «--७, बु *~-१५ विशालम्‌ २१ विसृज्य १--४० वेद्‌ २--२१, २९; विष्ान्ति ११-२१, २७ [विस्तरदाः ११--२ ४--५; ५--२६, २८) ९, २९ १६--\६ २६; १५--१ विशिष्टाः १--० [विस्तरस्य १०--१९ |वद्यङ्गाध्ययनैः विशिष्यते ३--५; [विस्तरः १०--४० नि र; ६9 |ेस्तरेण १०१८ वेदवादरताः २--४ ७--१७; १२१२ | वेस्तारम्‌ १३--२० वेदवित्‌ १५--१;१५ विशधया १८--५१ विस्मयः १८--५५ [वेदविदः ८--११ बिश्दधात्मा ५--० विस्मयाविष्टः १--१४ [ेदानाम्‌ १०--र२ विश्वतोमुखम्‌ ९१५; विस्मिताः ११--२२ वेदान्तकृत्‌ १५-- १५ ११--११ [विहाय २-२२,२२, वेदाः बिश्वतोपुखः १०--३३ र" १७--२३ विशवे ११--५६ विहारशप्यासन भोजनेषु विश्वरूप ११--१६ ११५ (ेदिदुप्‌ ` १८--१ विशस्य ११--१८, २८ |विषटितान्‌ = ०--९२ वेदेषु २-४६,८--२८ विश्वम्‌ ११--१९, ३८, विदिताः १७--२३ वेदे 9५=-3 वी, वेदः ११५३; ११--२२ १५--१५ पिव 1 1 "प विषमे विषयभ्रवालाः १५--२ ` `" कयः १५--१५ विषयान्‌ २--६२,६४; वेषः १--२९ (=. = वीतरागाः ८--११ वेपमानः ११--३५ विषयाः २५९ |वायैवान्‌ १--५,६ वे, विषयेन्दियऽयोगात्‌ ह. वैनतेयः १०--२० १८.३८ [कोदरः १--१५ [वैराग्यम्‌ १३--८; विषम्‌ १८--३७, ३८ जिनम्‌ = *४--३ १८.५२ विषादम्‌ १८.३५ ।दष्णीनामू १०--३० वैराग्येण \--३५

शटा पदानि अ० ष्टो”

वैरिणम्‌ ३-\७ वैश्यकमं १८--ण्द वेयः ९--रर्‌ वैश्वानरः १५--प४ व्य,

व्य्मध्याति २--२८ व्यक्करयः ८-~--१८ व्यक्तिम्‌ अ--२४;

१० ग्यतितरिष्यति २-५२ व्यतीतानि *४--५ व्यथन्ति १४२ व्यथयन्ति २--१५ न्यथा ११--४९ व्यथिष्ठाः ११--द व्यदारयत्‌ १--१९

न्यनुनादयन्‌ १--१९ न्यपाभ्रिय ९३२ न्यपेतमीः ११--४९ न्यवसायः १०- ३६; १८५९ न्यवस्ायारिभका २-४१, व्यवसायिनाम्‌ २--४१ न्यव्षितः «९--३० न्यवसिताः १--*५ न्यवसत्‌ १--२० न्यवस्थितौ ३--३४ न्या, व्यात्ताननम्‌ ११--२४ न्याप्तम्‌ ११--२० न्यामिप्रेण ३--२ न्याप्य १०-१६ व्यासप्रसादात्‌ १८-५५ व्यासः १०--१३, ३७

ग्याहरन्‌ ८--१३ सयुदस्य १८--५१ ब्यूढभू १--्‌

भकारादिवणादुपक्रः ३५ पदानि छो पदानि अर छो | जञ, शोर |पदानि अ. कोर भ्यृढाम्‌ शरौरदिमोक्षणात्‌ | शाश्वतम्‌ १००१२; 6 मज १८--६६ ५-~-२३ १८०५१, कस्य 8 त्रमेत २--५ष | शरीरस्थष १५७-६, |धाश्वतः २--१७ राणाम्‌ १८८४१

श, एारीरष्यः १३.३१ | शाश्वताः १--४३ ९.३९ धषनोति = ५---२३ |शरीरम्‌ १२--१; पौाश्वतीः ६-४१ णः 1 हक्नोमि १--१* १५८ |शाश्वते ८--२६ शक्नोषि १२--९ [एरीराणि २.२ शाक्लविघानो- शक्यते ११८ [खरीरिणः २--१८ | कम्‌ १६--२५ पुणु २--३९; ७-१, शक्यम्‌ ११४; शरीरे १२९; | णाश्लविधिप्‌ १६.२३; | १०१; १३--;

८१ | ११४ 1१ १३ १७१ | १६९ १७--२। ब. | 1 ११.४८, ५३, ५४ |शशाह्क; ११--३५; १६--९२४ | २९, 1६, ०५. ६४ > शणुयात्‌ १८.-५१ दाङ्खम्‌ १--१२ १५६ 14, भोति शदलाः १--१1 |रकषिसूयनेनम्‌ ११-१५ (शिखण्डी = १--१५ ७; २९ दाक्लान्‌ ११८ शिशुयैयोः ५--८ पिला १५९ शृण्वतः शङ्खौ ११८ [राशी १०२१ [शिरसा १११४ ५१ शटः १८--२८ राश्वत्‌ ५--३१ रिष्यः 6 + हातक्षः ११--५ |दद्गपाणयः १.४६ पिष्येण १--\ शेष्यः १८५ |वाज्ञमृताम्‌ १०--३१ [4 चा शक्रसैपाते १--२० शी. शा. शतम्‌ १--५३ [ष्नाणि २२ |शीतोष्णषुलुः- शोकं विपरमामकषः ष्तः १६१४ शंकरः १०--२२ |खद्‌ाः षष मकि शशरून्‌ ११--६३ शंसि ५--) |शीतोष्णषुखुःखेषु शोकम्‌ त्रौ १२--१८ क्रा, (र) १९१८ [द्ोचतिः ` दम०; शनैः ६--२६, २५ शाखाः १५--र्‌ शुर १८--५४ प्रमदब्रह्म ९--र* [शाधि २० [ङ्य ८--२९ |शोबितुम्‌र२--२५, २६, शब्द: १- १२; ०--८ पान्तरजष्म्‌ ६.२. बृ १० धस्दादीन्‌ ४-२६; [शान्तः १८.५३ |च १६--५; |णोषयति _ २-२३ १८--५१ [शान्तिम्‌ २--००, ७१, १८--६९ चलौ, शमम्‌ ११ २ष| ४--३१; ५--१२, बिः १२--१६ शौचम्‌ १६.--५; शमः ६--१;१०--४; | २१६१५; ३१; शबीनाम्‌ ६--४१|। १६-३,७;१७-१४} १८.४२ १८--६२ श्च ६- ११ १८---४२ शरणम्‌ २--*४९; शान्तिः २--६६; [दनि ५--१८ [शौयेम्‌ १८--* ९--१८; १८--६२,| १२१२; १६-२ [समान्‌ १८--५१ स्यार ६६ [शारीरम्‌ ४--२१, |छभाश्चमपरि- वाः त= हरीरयात्रा ३--८ १७--१४ [त्यागी १२-१७ शतोरवास्मनोमिः |शाश्वतपमेगोप्ता१ १-१८ |शमाश्चमफवैः ५--२८ #\॥ १८--१५ |शाश्वततत्य १४.२५७ २--५७ [्रुषानाः १२--३१

धीमद्धगवद्रीता श्वोकान्तमं तपदानाभ्‌- श्रद्धया पदानि 01 च्छो ~ ~ || ६--२७; पदानि ञर पि २९; श्र. सङगः २--४७,९२ अ० शो १२३) भय; २५ ७--१, १७|| ५,३१ ३--२, ११ सद्ध्रामम्‌ २--३३ ६--१५,२८,८-- ६, १७--२, | ३५;५-१, १२-१२ सचराचरम ९--१०; १०--१७,१८--५६ (1 १७-- १६---२ + # सट्शम्‌ २२ ११--७ ३--३२, "५ ३-३१ प्रेयान्‌ सचेताः ४-- श्रद्धावान्‌ १५ ११५१ [सदश ८-३९| ४--33; १८४० |सच्छन्दः १०२५ ` १५१५ , ६--४७; १८५७१ प्रष्ठः ३--३१ सनते 4 सदृशी ११--१२ श्रद्धाविरदितम्‌ १७-१ ~ सनन्ते {८ [सदोष श्रद्धाम्‌ `` ७--र ], शना = 3९ प्‌ ७--२१ सतनयुक्तान सद्रावे १५-- 10 शरोतन्यस्य < म्‌ १०-१० धनात २६ भ्र, ¬--५२ [सनतयुक्ताः नप्‌ ४-३3१; भिताः श्रोत्रम्‌ १५ ९--१२ ्रोच्र, --९ [सततम्‌ २--१९; *५---१० #ी दीनि ४--२९| ६-- [सनातन ना, ्रोप्यसि १८--५ १०, ८१४; + १--\१४, धेभगवात्‌ २-२, ११ तर | ~“ (त ५५; १७.२४ १५ ; ३३, ३५; पाके = ५--१८ [पतः १९.५० |सनालन ^ --१, ५; +र; |षिषुरान्‌ ति (नत ६--१ १--२६ [सात त~ सत्‌ 0 | ३५, ०; भद्राः १--३ सत्‌ १६ सन्त ६,६ ७-१८-३; ९-१, धसन्‌ ९---१९, सपत्नान्‌ ३--१३ १०-१० १९;११-५ --९ | ११२; १७-२१. [सप्त ११ ३२, ५७, ५५२; रते २६, २४७) २७ पत १०--६ ;१ १२२, १३--% + 1 सम 1 )' १४११२ २; ॥॥ १७--१८ समप्रम्‌ण-- >>, ''-१ ] 1, १०--४, 0१३० = रध | १६--२,५; स्मप्रल ११--ः १८. -२ | स. „५१५. १५, समचित्तः ६--४१ [सक्तम्‌ ` १८२२ १८--६५ [समत ल्‌ 12 मत्‌ ` १०--४१ [तकत- -२२ [सत्ततवताम्‌ १०-- 1 श्रीः ~; + ३६ [समतीतानि ; १०२४; [तकाः सक्ततसमाविष्ट. १६-१० समती ७--२६ [| #८---७८ (तला १-४ ^ सत्त्वसशुदधि ६--१ प४--> (5 श्र सत्त्वप्थाः १४.१८ २- ४८ ॥। ~ रनः तखीन्‌ एत्वम्‌१०- --१ श्रुताम्‌ १८-- न॒ १--२६| १३-- ३१, ४१, |समदु.ख सुखम्‌ ति श्रुतस्य „५ सखे ११ २६; १४--५. |स म्‌ --- 1 प, २--५२ [तख्युः १| ६, ९, १० , |समदु खमुख. १२-१३; शरुतेम्‌ ` '“ स्यु ११ # ११५५. १९११५ १२; तिपरायणाः १८-- |सगद्रद्‌ (१1१11 | सि १३-२५ ११--२५ [सत्त्वात्‌ 4 -४° समुधिगच्छति ३--४ ्ुकतिकिप्रतिपतन्ना म्‌१८- ४--१७ | समन्त रतो 7 २५३ सङ्गवर्जितः ११ यु , ११--२ इगपिरवशत ५“ [सर्वे समवुद्धय शरुत्वा सङ्गविवाजतुः १२- . ४१४ 1 = { (1 स्म्‌ २-४८;५ १८ | सदसत्‌ 9६8 समबुद्धि ६--९ -- ३५. >५-१ समलो ; १३-२५| ११, ° |सदसद्योनिभन्मसु | १९ 0 १४- न्न्न्नन्‌ [। ६--८

पदानि भ० शो समवस्थितम्‌ १६--२८ समवेतान्‌ १--२५ समवेता १--१ समम्‌ ^---१९;६-१३) ३२;, १३-२५७, २८ समन्ततः ६--२४ समन्तात्‌ ११--३० सम. २--४८, ४-२२, ९--२९, १२--१८, १८; १८४ समागता- १--२३ समाचर ३--९, १९ समाचरन्‌ ३-२६ समाधातुप्‌ १२९

समाधिस्थप्य २--५४

समाधौ २--४५, ५३ समाधाय १७--११ समाप्रोषि ११--४० पमारम्भाः ४--१९ समासतः १३--१८ समासेन १३-३, ६; १८५०

समाहवैम ११-३२ समाहित. ६--५ समा. ६-४१ समिर्तिजयः ७८ समिद ४-३५ समीक्ष्य १--२७ समुद्रम्‌ २--७०; ११--२८

समुद्धर्ता १६२--७ समुपस्थितम्‌ १--२८;

समुपाश्रितः १८--५२

सभृद्धवेगाः ११--२.९,

२९ समृद्धम्‌ ११-३३ समे २---६८ समौ ५--२७

५(स.)

पदानि अण

अकारादिवणौतुक्रषः

कटो सम्यक्‌ ५-४; ८--१० ९~--३० सरसम्‌ १०--२४ सगः ५-१९ सगाणाम्‌ १०-३२ सर्गे ७---२७; १४२

सपौणाप्‌ १०--२८ स्वे ११--४० स्वैकमेणाम्‌ १८--१३

सवकमफटलयागम्‌ १२--११, १८-२ स्वेकरमांणि ३--२९, ५--१३, १८--५६, ५७ पर्वकामभन्य ६--१८ सवकिल्विपै. ३--१३ सवक्त्रेषु १३--२ सवैगतम्‌ ३--१५; १३--३२ २२४

४---३५,

सर्वगतः स्वंगुह्यतमम्‌ १८--६४ सवेज्ञानविमूृढान्‌ ३--३२ २--४६, ११--१६, ४० सर्वत पाणिपादम्‌ १३-१३ सवेत.श्ुतिमत्‌ १२- १३ सवैतोक्षिशिरोमुखम्‌ १३- १२ सवतोदीप्तिमन्तम्‌ ११-- १७ सर्व्न २--५५, ६-३०,३२;१२-; ३-- > ८; 2 १८--४९

सर्वत.

^?

सर्वत्रगम्‌ १२३

३७ पदानि भन श्लो [पदनि शलोग सवघ्रग. ९--६ सवेदेवघु ७--८ सवंत्रसमद्रीन"६--२ |स्दा १--१८; स्वथ। ६--३१; | २-५८,६८; ३--२३,

१३--२३ २७; ४-११; सवदुगाणि १८--५८ | १०--र; १३--२९ सवदु खानम्‌ २--६५ |सर्षसकल्पसंन्यासी सवंदेहिनाम्‌ १४-- ६--४ स्वद्ाराणि ८--१२ | वस्य २--३०ः सर्वद्ररेषु १)6-११ | ७--२५; ८--९; सवधर्मान्‌ १८--६६ | १०--८, १७--१५७ सवेपपिभ्यः १८--६६ | १५--१५, १७-३,५ सवप १०--३ |सवहर. १०--३४ सवेमावेन १५--१९., [सवम्‌ २--१७;

१८--६२| ४-३३, ३६; ५-३०;

स्वभृतष्यम्‌ ६--२९ सवभृतास्थितम्‌ ६--२१ सवभूतदहिते “२५; १२--षं सवभूतातमममूतासा+-ऽ सवैभूतानाम्‌ २--६९. "+--२९) १०--२९,१२--१३,; १४--३, १८--६१ सरवेभृतानि ६--२९ <७--२५७; ९, «७; १८--६१ सवैभूताशयस्थित १०२० ३--१८, ९-२९, ११---५५, १८-२० सवभत्‌ १३१४ सवयक्ञानाप्‌ <--र४ सर्वयोनिषु १८४ सवलोकमदेश्वरम्‌ ५--२९ सवैवित्‌ १५-१९

\७-- १०;

सवेभरतेषु

७--९,

सर्ववृक्षाणाम्‌ १०--२६

६--७) १३, १५; १०-८,१४५११-४०; ८--२२,२८;९-४; १३--१३,१८-४६

सव ‡--५; ११--४०

सर्वाणि२--३०, ६१; ३---३०; ४--+, २७६७-६, ९--६; १२--६; १५--१६

सर्वान्‌ १२७, २--५५,७१;४- ३२; ६-२४; ११---१५५,

१५ सवारम्भपरित्यागी

१२-१६; १४-२५

सवीरम्भा १८--४८

सवारथान्‌ १८-२३२

तरवाश्षर्यमथम्‌ ११-११

सर्वाः ८--१८, ११--२०, १५-१३

सवै १--६, ९, ११; २-१२,७०, ४१९, ३०,७-१८,१०-१३; ११-२२, २६, ३१;

३६; १४१

१८.

~

ध्रीमद्रगवद्तीदाश्चषन्बतण्ठामार

टो

पदानि अ० श्छो० [प्डानि अर

स्वेन्दियगुणा मासम्‌ ११--९) ३५, ५०; १३.१४ १८७४ स्न्द्रियविवर्भितम्‌ संजनयन्‌ १--१२ १३--१४ |सजयति १४--९, पर्वभ्यः ४--२६ [सजायते २-६२; स््ेषाम्‌ १---२५; | १३२६; १४-१७ ६-- ४७ [संङ्ञाथम्‌ १--५ वषु १--११; |सतरि्यसि ४.३६ २--४६; ८--७, सवुषटः ३--१७; २०, २७}; १३--२७; दै-१४, १९ १८--२१, ५४ [सदृद्यन्ते ११--२७ सर्वैः १५--१५ [संनियम्य १२--४ ~ सविकारम्‌ १३२३-६ |रनिविष्टः १५--१५ सविह्णानम्‌ ७--२ |सन्यसनात्‌ ३--४ सन्यसाचिन्‌ ११--३३ सन्यस्य ३--२० सशरम्‌ १--४७ | ५--१३; १२--६; सह्‌ १--२२; १८५७

११--२६५ २६; |सन्यासयोगयुक्ताप्मा १३-२३ ९--२८ चहनम्‌ १८.४८ संन्यासस्य १८१ सहदेवः १--१६ [संन्यासम्‌ ५-१; ६-२; सहटयक्षाः ३--१० १८-> सहता १--१३ संन्यासः ५--२, ६; सषहलकृत्वः ११--३९ १८--७ सष्टसबाहो ११--४६ (संन्यासिनाम्‌ १८--१२ खहसरयुगपर्यन्तम्‌ संन्यासी ६--१ ८--१५ [सन्यसिन = १८--४९ शष्टलशः ११-५ संपत्‌ १६-- + सहखेषु ७--२ |संपदम्‌१६--२, ४, सकरस्य ३-- २४ [संपद्यते १३--३० संकरः १--४२ सपर्यन्‌ ३--२० सकल्पप्रभवान्‌ ६--२४ संप्रकीर्तितः १८--४ सख्ये १--४७; [संप्रतिष्ठिता १५--३ २-४ [संप्रवृत्तानि १४-२२ प्रेण ८--११ [संग्रष्य ६--१) सेधातः १३--\ |रष्टतोदके २--४६ संजय १--१ |रबन्धिनः १--३४ संजयः १--२, २४, [संभवन्ति १४ ४७} २-१ भवः १४-

पदानि अ० शो संभवामि ४--६, सभावितत्य २--२४ समोहम्‌ ७--२७ समोहः २--६े संमोहात्‌ २-६३ सेयतेन्द्रियः ४--३९ संयताम्‌ १०--२९ सेयमाभ्रिपु ४--२६ सयमी २--६९ संयम्य २--६ १; २-६; -१४;८-^२ संयाति २-२२; १५-८ सवाद्म्‌१८--७०,७४, ७६

संवत्तः ११---५१ संशयस्य ६--२९ सशयम्‌ ४--४२; ९--३९

संरायः८--५; १०-७; १२--८

संशयात्मनः ४--४० संशयात्मा ४--४० सरितव्रताः ४--२८ सशचद्धिसिषः ६--४५ सेश्रिताः १६--१८ संसारेषु १६--१९ संसिद्धिम्‌ ३--२०; ८---१५; १८४१५ संसिद्ध ६--४३ संस्तभ्य ३--४३ सैस्पशीनाः ५--२२ सस्मृट१८--७६, ७६, ७९७, \५\9

सहरते २--५८

सः,

सः१- -१३, १९, २७} २--१५) २१, ७०,

७१; ३--६) ५, १२)

अ० टो १६, २१,२२;४--ः., ३, ९, १४, १८, १८) २०६५-३, ५५, १०, २१, २३, २३, २४, २८६६-१, २३,३०, ३१, २२) ४४, ७१७, १८, १९, २२; ८-~-५, १०, १३, १९, २०, २८; ९-३०, ३०१०-३) ७; ११---१४, ५५; १२--४, १५, १६, १७; १३-३, २६३; २७, २९;१४--१९२ २५, २६९; १५. 9? १९; १६- २; १७२, २, ११; १८८; ९), ११)

१६, १७, ७१

सा.

सा २--९९; ६-१०; १११२; १७-- >, १८.२०, ३१३२,

३३, ३४, ३५

१८--५५ ९---१८ १०२

१--१७

१५७-८

साक्षत साक्षी सागरः सात्याकैः साच्तिकप्रियाः साचिकम्‌ १४--१६; १७ १५७, २०; १८.२०, २३, ३७ साच्िकः १५--११ १८--९, २६ साक्विकाः अ--१; १७.

सात्विकी १७--२; १८-२०, ३३

्रकारादिवणाद्कृप ३९ पदानि अ० ो० [पदानि अ० श्टो° पदानि श्छ [पदानि अर णश्टोर साधर्म्यम्‌ १४२ सिंहनादम्‌ १--१२ सुलमः ८१४ [सौभद्रः १६, १८ साधिभूताधिदैवम्‌ सी. खविरूढमू लम. १५--२ (सौम्यत्वम्‌ १५७--१६

७--२° [सीदन्ति १२८ [खलम्‌ ९--२ सौम्यवपुः ११--५० साधियज्ञम्‌ ५७--३० सुत्‌ ९--१८ (सौम्यम्‌ ११.५१ साधुभषि १७--२६ स. सुहदम्‌ ५--२९ स्फ, साधुषु ६--९ सक्ृतदुष्छृते >--^° [स॒हदः १--२६ साधुः ९--३ [खकृतस्य १४.--१६ खहन्मित्रायुदासीनमध्य- स्कन्दः १०. न्‌ साधूनाम्‌ ४--८ [सुक्तम्‌ ५--१५ | स्थद्रेष्यवन्शुषु ६-९ स्त्, साध्या ११--२२ |स्ृतिनः = ५--१६ स, स्तब्धः १८--२८ 11 © सम ९--१५ |सुख्दु-खे २--३८ मलवत्‌ ` १२--१५ (स्तव्या= १६--१७ सामर्थ्यम्‌ २--३६ उखद्ःखस्शः १५“ (सृतयुत्रः ११--२६ [तिभिः ११२१ सामवेदः १०--२२ |खलङ्ःखानाम्‌ १३२० (सत्र ७--७ [स्तुवन्ति ११--२१ सामासिकस्य १०--१३ [ख्सङ्गेन १४६ (कयते = «--१० स्तेनः २--१२ साश्नाम्‌ १०.३५ [खस्य = १४.९५ [ूर्यसहस्य ११--१२ ल. साम्ये ५--१९ [लम्‌ = *--44; [सूयः १५६ [ज्यः साम्येन ६--३३ | ४०; ५२, १३ , ६--२०; ५-- + छीषु १---४१ सा्कारेण १८--२४ | +"; +, [सजति सांख्ययोगौ = ५--४ | २१; ९--२५ २८, [सजामि स्थ, सांख्यम्‌ ५---५ २३२; १०-४; १३२३-६; इती 1 स्थाणुः २२४ संख्यानाम्‌ ३=-.| ११--५९० १८-१५ (चथ, = -9-=१२ [सवर्‌ सांख्ये २--३९; ३७, २३८, ३९ ९-- १८; १८-६२ १८.१३ [षखानि १--३१, ३३ |“ ` षे स्थाने ११--२६ ` स्थापय १-२१ सांख्यैः ५५-५ २--३३ [सेनयोः १--२१, २४, स्थापयित्ना १-२४ > सुखी ५२२; १६-१४ २६; २--१० स्थावरजश्ामम्‌ प्त ससे १४.-९ [सेनानीनाम्‌ १०--र४ १३--२६ सिद्धये ०--३; १८१३ [सुखेन ६--२८ [सेवते १४--२६ [स्थावराणाम्‌ १०--२५ सिद्धसंघाः ११--३६ [खलेषु २--५६ सेवया ४--२४ | स्थास्यति २-५३ सिद्धः १६--१४ |सुघोषमणिपु- से, स्थितप्कस्य २--५४ सिद्धानाम्‌ ७-४;| षश १--१६ |सैन्यत्य १--७ स्थित्वा २--५२ १०--२६ सुदुराचारः «--३° सो स्थितधीः२-५४, ५६ सिद्धिम्‌ ३--४; सदु्दशम्‌ ११--५२ स्थितम्‌ ५--१९; ५--9२; १२१०; सुदुलमः ७--१९ [साम्‌ = ररः | १३--१६;१५-१० १४--१; १६--२३ |सुदुष्कसम्‌ ६--३४| ११.५४ स्थितः५--२०; ६-१० १८--४५, ४६, ५० सुनिधितम्‌ ५--प सोमदत्तिः १८ | १४, २१, रर; सिद्धिः ४--१२ [सुरगणाः 14 | "9 ४२; १८-७द३ सिद्धो ४--२२ |सुरसंघाः ११--२) शा १५.१२ स्थितान्‌ १--२६ सिद्धधसिद्धथोः२--४८; सुराणाम्‌ --८ सौ. स्थिताः ५--१९ १८--२६ [सरेन्रलोकम्‌ ९--२० (सौक्ष्म्यात्‌. १३३२ (स्थितिम्‌ ५--११

४४ भरौमद्धगषद्वीती श्लोकोन्तेर्तपदानाय्‌- पदानि छो शो? अ० श्छो° स्थितिः २--५रः (स्याम्‌ ३--२४; स्वगपराः २--४३ १७--२७ १८--७० [स्वगैलोकम्‌ «--२१ स्थितौ ` १--१४स्युः ९--३२ स्वगम्‌ २३७ स्थिरबुदिः ५--२० स्वल्पम्‌ २--४० स्थिरमतिः १२--१९ लसत स्वस्ति ११--३१ ज्नंसते १--२९ स्थिरमानसम्‌ ६--११ १५५ स्वस्थः १४२४ स्थिरम्‌ १२--९ | घ।तसाम्‌ स्वस्थाः ३--३३ स्थिरः ६--१३ स्व॑र स्वम्‌ ६--१३ स्थिराम्‌ ६\-३३ स्वकर्मणा १८--४६ (स्वाध्याय्ञानयन्ताः स्थिराः १७--८ |स्वकमेनिरतः १८--४५ ४--२८ स्यैर्यम्‌ १३--० [स्वकम्‌ ११--५० [स्वाध्यायः १६--१ स्न, स्वचक्चुषा ११--८ [स्वाध्यायाभ्यसनम्‌ स्निग्धाः १७.--८ [स्वजनम्‌ १--२८, ३१, १७--१५ ३५७, ४५ [स्वाम्‌ ४-६; ९८ स्प. स्वतेजसा ११--१९ स्वे १८--४५, ४५ स्परैनम्‌ १५--९ स्वधमेम्‌ २--३१, ३२ स्वेन १८--६० स्पर्शान्‌ ५२७ |स्वधमेः ३--३५; ह, स्पृशन्‌ ५--९ १८--४७ सहा ४८-१४; १,-१२ [स्वधमे २--३५ |६ स्म, खषा (१8 हतम्‌ __ त्वगष्ठिताद्‌ ३--२५; हतः२-३७; १६९१४ स्म २--३ 5 हतान्‌ ११--३४ स्मरति ८--१४ हत्वा १--२१,२३६,३७; स्मरन्‌३-६; ८--=,९ |. २---“,६; १८-- १७ स्वप्रम्‌ १८--३५ स्तम्‌१७--२०,.२१; |लवान्धवान्‌ १--३० हनिष्ये १६--१४ १८--३८ हन्त १०--१९ ष्तः १७२३ [सनावजन्‌ २) [हन्तारम्‌ २--१९ र, ४४, स्म्रता ( 3 हन्ति २--१९, २१; तदतिभरंशांत्‌ २--६र |खमावजा १५२ १८--१७ स्वभावजेन १८-६° स्मृतिविभ्रमः २--६१ हन्तुम्‌ १-३५, ३७,४५ स्वभावनियतम्‌१८-४७ स्मृतिः १०--३४ हन्यते २--१९, २० १५-१५; १८-७३ म. हन्यमाने २-->,° स्वभावः ५-१४; ` स्य, ८--३|न्युः १.४६ स्यन्दने १--१४ स्वयम्‌ ५--२५ |हैः स्यात्‌ १--३६; २-७;| १०--११, १५; [हरति ३--१७; १०-३९; १८७५ हरन्ति २-६० ११- १२;१५-२०; स्वया ७--२० [हरिः ११-९ १८--४० स्वगतम्‌ °-२० हरः १८--७७ ष्याम १--३७ [स्वगेद्रारम्‌ २--२२ ।इषेशोकन्वितः

पदानि ञअ० श्टो हषम्‌ १--१२ हषौमषभयेद्रिगः १२--१५ हविः ४--२४ हस्तात्‌ १--२९ हस्तिनि ५--१८ हा. हानिः २--६६ हि.

हि १--११, ३७, ४२; २---५, ८, १५, २७, ३१, ४१, ४९, ५१, ६०, ६१, ६५, ६७; ३-५, ५, ८, १२; १९, २०, २३, ३४; ४--र,७, १२, १७५ ३८; “~, १९, २२; ६-२, ४,५, २७, ३४, ३९, ४०, ४२; ७--१४, १७, १८, २२; <-२६; ९---२४, ३०, ३२; १०२, १४, १६, १८, १९; ११--२,

२०, २१, २४, ३१; १२-५,१२; १३-२१, २८; १४२७; १८४, ११, ४८

हितकाम्यया १०--१

हितम्‌ १८--९४

हित्वा २--३३

हिनस्ति १३-२८

हिमाख्यः १०-२५

हिसात्मकः १८--२७

हिंसाम्‌ १८--२५

हु.

हुतम्‌ ४--२४; ९-१६

१७--२८

पदानि ह. हतह्वानाः ह्तस्थम्‌ हृदयदोषेल्यम्‌ हृदयानि

हदि८--१२; १३-१५; हषीकेशम्‌ १--२१; |हे११--४१, ४१, ४१

हृरेशे

अक्ारादिषणौनुक्रमः

श्छो° पदानि भ० श्ो° [पदानि अन्चु छो पदानि ° हयाः १७--८ हृष्टरोमा ११--१४ हेतुमद्धिः

४१

क्ो° १३-

७--२० हृषितः ११--४५ हष्यति १२--१७|हेतुः १३-२०, २०

४५ हषीकेश = ११--३६; |हष्यामि १८५६, ५५ | हेतोः २--३ हे,

१--१९ ५--१५, हृषीकेशः १--१५, २४ हेतवः १८.१५ हियते ८-६१ २--१० | हेतुना ९--१० |हीः

समापिपगमदयं श्रीमद्धगवदीताश्लोकान्त्गतपदाना-- मक।रादिवर्णानुक्रमः

|

१--२५

क्ष्ये ्रमाणतया संगृहीतानां भोताशाक्यासमन्यभरन्ध- स्थितवीक्यानां वर्णानुक्मृसुची -

भाव्यान्नरगनवातयानि ` अ. अग्नो प्राम्ताऽऽहतिः' सम्यगा-

दित्यमुपनिष्ठने- आदिन. चमा

त्याजायते वृष्टिवृष्टेरनन ततः प्रनाः ( भनुस्मृ°

क.

<~

भाष्यान्त्गेतवाक्यानि (अर्शो 1० ९. | २२)... १८ ९७

अना त्रान्निगुणत्वान्‌ ( भ०

(कि ,

१३३१) ९.१९. १६ २, १४

[नऽ

, अनिष्टमिष्टं मिश्च. (भर

२।७९ ) १४. गीर १८। १२ .. १८ अज्ञानां कर्मसंभिनाम्‌ (भ० ` ¦ ` अयाचितमसक्रटपमुपपन्नं यद्‌ गी ३।२९९) ,.. ६८६५७ च्छया ( बोधायनध० अज्ञानेनाऽवृतं ज्ञानं तेन ` २१।८। १९)... २२ महयन्ति जन्तवः ( भ० + आवरिकार्योऽयमुच्यते ५० गी° ५। १५१. ८. १०, गी २।२९) ... ५4 १३ १३ त्क -.. १७ अथ वेत्वमिमे भ्यं हां अनिनशि वु तत्‌ (भन गी , करिष्यकनि (म० गीर १७७ 8 ~ 40 २।३३)... २.१० अशाच्यान्‌ (भतगी०२। ११) १० अयथेतद्प्यशक्तोऽति (भन्गी० `" असङ्गशसेण ददे च्छ्रा १२। ११)... १९ १३ (भन गी १९।६) १८ ४० अदर्शनादापतितः एुनश्चादश्शनं अहंकारविमूढात्मा कतौऽह- गतः (म०मा° लीप ४. मितिमन्यते ( म० गीर २।१३१)... ९.२८. 1.) २९ अद्धा सर्वभूतानाम्‌ (भमी ° आत्मसम मन; कत्वा (भ° १२।१६) १६१, गी०६।२९ )... १३ ६: १८ ६७ नदिवननदरादरिनटरेत सएव अधियत्नोऽहमेवात्र (भ० ्गी* - भगवःन्निप्णुग्वम्वित्‌. (१) १५ ८। ४) , २४ आर्रुक्षमुनेयोगं कमे कारण- अनन्यािन्तयन्तो माम्‌ (भ° मुच्यते (म०्गी०६।९) \

ाष्यान्तगेतपमाणव।क्यानां--

माष्कान्तमेक्तवाक्यानि

इ. इहैव तैर्जितः सर्गो येषां साम्थे स्थितं मनः (मनग्मी°

| १९.)

| उ. उत्तमः पुरुषस्त्वन्यः परमात्मे सयुदाहृतः (८ गी

१९ १७)... उत्पात प्रलयं चेव मूतानामा गतिं गतिम्‌ वेत्ति विधा- मव्थिां स॒ वाच्यो मगवानिति ( विष्णुषु० ६।९।७८) उभौ तौ विजानीतः (म०

, गी० २। १९) उध्यमूहम्‌ (मरगी ° १९।१)

७०० ००५

एकं वद्‌ विनिश्चित्य न्गी° ३।२) कति यतशित्त(त्मा निरा श्ीरपरिग्रहः ( भम गीण ६।१०)}.... एतद्धि जन्मसषोमग्ये ब्मणस्य विशेषतः प्राप्येतत्कृत- कृत्यो रि द्विजो भवति नन्यथा ( मनु स्र १२।९२).... (एतयोनीनि भूतानि ( म» गी० 1 ) -एषा ब्राह्मी स्थितिः ८,

[70

0

,॥ , छो ,

9 -९१५

के [0

१९ २०

गी० २। ७२) ,..

श्रवस्य समग्रस्य वायस्य यासः प्रियः | वैराग्यस्या- मोक्षस्य षण्णां मग इती- रणा (वि ०प०६।९।७४)

ओ,

ओमित्येकाक्षरं ब्रह्म (मन्म ° ८। १३)...

| क,

कर्थं भीष्ममहं सस्ये (मरगी ° १.1)

कर्नेजान्विद्धि तान्सवीन्‌ (भ° गी० ।३द्‌) ,..

कर्मणा बध्यते जन्वुर्वियक विमुच्यते तश्माल्कमे कुवन्ति यतयः पादिनः (भा० शान्ति० मोक्षघ० २४१७)

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ( म० गी° ९।२०)...

कर्मण्यकमं यः पश्येत्‌ ( गी० ४१८)

9७०५ ०००

करमण्थमिप्रुत्तोऽपिनेव क्खिवि त्करोति सः ( भ० गौ° | २५ ) ०४

१६ १८ | कर्मण्येवाधिकारस्ते ( मन्म

१८.९९

॥॥

माच्कान्तर्मतवाक्यानि | ` ` अर छरो°

1!

२३३६

९२१०

२,१०४

क्वोडुकषदृ्ौ

-'. भष्यान्तंकङ्कानि | भ० छोर ११४ १८९ १, १८६७ कमयोगेण योगिनाम्‌ { गी०२।३) ~ २६ (प १८ 4 काम जानामिते मृं सकस तकि जायते| त्व संक- स्वयिप्यामि समूलो भवि- ष्यसि ( शातिष० मोक्ष- धत १७७ | २९)...

कुरु कर्मैव तस्मात्त्वम्‌ गीर ४। १९) २१०) १; १८ १५७ कुरवक्ञपि रप्ति (भर गी० 41७) ,. छीणे एण्ये मस्य॑टाकं विशन्ति (भण्गी०र९।२१) जं चापि मां विद्धि (भण गी १६२९ ) १३ ३१ ग. गतागतं कामकामा लमने (भ० मी०९।२१)

गुणा गुणेषु वतैन्ते (भ० गी°

२१०

9१०४ ०१०१

9४ १०) 9.

गुणिरेव कमौधरि क्रियन्ते (प° गी० १। २७) १८ १७

गुणैर्यो विचाल्यते (भ०

गीर १४२६)...

मा्याम्तगतेश्दानि म» च्छो चु, चतुर्विधा मनन्ते माम्‌ (भर

गीर ७1 १६) .... १८ ९४ छ, छिन संश्चयं यममातिषठ ( भर गीर ४। ४२) १५, ज, एयायपी बेत्कर्मभस्ते मक बुधः ( म० गीर ३) ) ०११ ११०९ २१०) „= „० 8१, ! जञानमृत्पथते पुषं सयात्पापस्य

कर्मणः यथाऽऽद्श्च॑त्- प्रह्ये प्दयत्यात्मानमा- स्वनि (स्मृतिः?) .... ज्ञानयोगेन सांख्यानां कमयो. गेण योगिनाम्‌(मण० गी° ३।३ ) ... १९) ९१,१८६; १८ ६७ ज्ञानाभिदग्धकमाणम्‌ ( म° गीर १९. ) ,,. \ ज्ञानी त्वामव मे मतम्‌ (भ

1

गी० ७।१८) ९२२; ०० १०० १२३२ ४; १८ १७ जेयं यच्त्प्वक्ष्यापि (भम गी° | १३।१२) = १६९ ०५, १७, १८ त,

क्तः पदं तत्परिमार्गितभ्यम्‌ (मण यी १९।४)

भष्यान्तगेतवाक्यातनि ततः स्वधर्मं कीर्तिं हित्वा पापमवप्स्यापि(भ०गी° ३३६ )..* ततो मां तत्वतो ज्ञात्वा. धिक्ते तदनन्तरम्‌ ( भ०. गी° १८ ५९) | क्कि कमणि घेरे मां नियो जयापि केश्षव(म० गीर २।१) . तत्वित्त॒ महानादो ,...गणां गुणेषु वैततन्त इति मौन सज्जते ( भ० गी०'३। २८

तदुनुद्धयस्तदात्मानः ( म° गी० | १७)...

१८ ४०

+ 1"

२.१

* 0

१८ ६७

4

९९

२२१ १९ ६७

तमसः परमुच्यते ( गी°* `

१३। १७) तस्य कायै विद (भ गी० ३1१७) . तस्मादुध्यस्ब भारत म० गीमर। १) ... ते प्राप्नुवन्ति मामेव (म गी° १२। ४}. ते ब्रह्म तद्विदुः कृत्तम्‌ (भ० गी° ७।२९) तेषामहं समुद्धता { भ० गी १२।७) त्यक्तवा कमफल सङ्गम्‌ ( ४०

. १२ १३ 0 0 , ; सुन्यस्तनदेव द्धि सम- -

२.

१६.

भाष्याम्तमैवपफोणप्तकयाना--

¢ गी {२०}. ,.

` सभो | .माप्वान्त्गत्र्कनिः १; जर छछो°

$ २६

त्यागाच्छान्तिरनन्तरम्‌ः( भ० . ` `

वैगुण्यविषया वेदाः ( म० गी० २। ४९) [० + विद्या मां सोमपाः ( गी ९।२० ) } > दु. ददामि बुद्धियोगं येन मामु

१०। १९ )

दूरेण ह्यवरं कमं ( भ० गी २। १९)...

दृष्ट्वा तु पाण्डवानीकम्‌ ( म° गी० १।२)

5 | दैवी हयेषा गुणमयी (८ भण ` १.६९)

गा° | १४.) 4 द्वाविमात्रथ पन्थानौ ( मोक्ष.

धर्मे २४।६९)

द्रे निष्ठे मया प्रोक्तं ( भ०

| . गी०३।३)

५4

.... १२८१६

?

२।६२) करोति दिप्त ( म°

गी १६३६१) .... | कमणामनारम्मात्‌(भ०मी° | ६।९६) ..;

-गी० १२। १२)... १८

पयान्ति ते (भ गीर.

ध्यायतो विषयान्‌ ( म० गी°

. षणौलुक्रमसूषौ

-माप्या्तगतवाक्यानि अशनो | भाप्यन्तगतवाक्यानि अशो

धिगच्छति (भ गी | निष्ठा ज्ञानस्य या परा (म

६।४) + १| गी० १८।१०). १८ जायते (भण० गी°२। निष्ठा मया पुरा प्रोक्ता ( म°

२० ) „~ १८ १७ गी ६।९६) १८ तु सन्याकिनां प्रत्य (भ° नैतादृशं ्राह्मणस्याप्ति वित्तम्‌

१८। १२) १८ यथैकता समता सत्यता योत्स्य इति गोविन्दमुक्त्वा 1 शीरं स्थितिरदण्डनि-

तूष्णी बभुव ( भण थानमाजेवम्‌। ततस्ततश्चो-

गी०२।९) १० परमः क्रियाभ्यः (कान्ति नवद्वारे पुरे देह आस्ते ( पण्मेक्षध०१७५।३८)

गी० | १३) २२१ भ" > द. सत्तन्नासदुच्यते (म गी० तैव किंचित्करोति सः (भर

१३। १२) १३६ २६९६ गी० ४।२०) २३ स्र मृयोऽभिनायते ( नैव ॒नित्कारोमि ( म०

गी० १६।२९).... १३ २७ मी०९।८) १८ हि कधचित््णमपि ( नैव वचित्करोमाीति युक्तो

गी° ६। ९) १८ ४८ मन्येत तत्ववित्‌ ( म° हि देहभृता शक्यम्‌ (म गी० ९। ८) ४२४,

ग° १८।११).. २, „~ ~ १८ १७

~ -. १८ नेव कुवेन्न कारयन्‌ ( भर नाऽऽदत्ते कस्यचित्पापम्‌ (मण गी० ९। १६)... २२१,

गी० ९। १९) ... १३ नायं हन्ति हन्यते ( भ० प,

गी० २। १९) .... १८ १७ पञ्चते तस्य हेतवः (भण०्गी० नाक्चयाम्यात्ममावस्थो न्ञान- १८ १९) १७ १४

दीपेन भास्वता ( भण परः पूमरतरं कृतम्‌ (भ० गी°

गी० १० ११ ) १८६६ ४। १५)... १० नाप्ततो विद्यते भावः (भ० गौ ° रक्तैः क्रियमाणानि रणैः

२।१६ ) १८, कमौगि प्रवेशः (

१८।४८. गी ३।२७) १६

1

~, भाष्प्रान्त्मुतवाक्यानि प्रजहाति यदा कामान्‌ ( भ° गी० २।९५ ) प्रत्यक्षावगमे धम्य ( मर... = गी०९।२ ) प्रियो हि ज्ञानिनोऽत्यर्थमह ममप्रियः ( म०्गी° ७। १७)... १२ व, ब्रह्मण्याधाय .कमांणि ( भ° गी० ५. १०) श्रह्मचारित्रते स्थितः ( भ० गी० ६। १४) ्रह्मपणं ब्रह्म हविः (८ भ० गी° ४। २४) भ, भक्त्या मामभिजानाति (म गी० १८ ९९) .. भवत्यत्यागिनां प्रत्य (भर गी° १८। १२)... म, मनुष्याणां सहस्रेषु (भ० गी» ७।६३) मम माया दुरत्यया (भग गी ७|१ ४)

मौनी सवुष्टो येन केन चित्‌ -आनिकेतः स्थिरमतिः(भन गी १२.१९.)

य, एने वेत्ति पुरुषं प्रकृतिं

अण्च्छो°

१८ ५०

| 9 =. ९५

१८ ९४

४,

१९

१२ ३; १६९

भाष्यान्त्मतपमाणवाक्यानां-

माष्यान्तगंतवाक्यानि अण्श्टो°

गुणैः सह (भ० गी° १६। २३) . १६२६ एन वेत्ति हन्तारम्‌ ( गी० २। १९)... ... वि १३... -& यच्छरय एतयोरेकं ॒तम्पे ब्रुहि सुनिश्चितम्‌ ( भ० गी० ९। (८ = 4. १० ` यज्जतात्वाऽमृतमश्चुते(म०्गी° १. १६ २१, -.~ २५, १८ ६७ यज्ञाथौत्कमंणोऽन्यश्च,.. मोधं पाथे सजीवति (भण गीर ३।९) . १६ यन्ञाथोत्करमणोऽन्यन्न ( भ० गा०३।९)... १८ यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्‌ (भन गी° १<।

1.4 - 4 यततो हि (भण्गी० २।६०) २१८ यत्करोषि यद्श्ाप्ति ( | गी०९।२७) १८ ९७ यथधापि (म० गी° ४।

३७ ) "3.९ यदादित्यगत्‌ तेजः (मन्गी°

(1.२ १६ १७ यचच्छालामतवुष्टः( भ° गी°

9.॥२९ ~. 4. 4 यद्यद्धि कुरुते न्तुश्तततत्का-

मस्य वेष्टितम्‌ (मनु° २।४)

वणोनुक्रमसूची

माष्यान्तगतवाक्यानि अ०्च्छो० | माप्यान्त्गतवाक्यानि अ०शछछो° यद्रा जयेम यदिवा नो जयेयु मेधप्तो जन्म प्रतिष्न्ते (भन्गी०र्‌ ६) ...११७,१९ | (ञप० ध०२।२।

यस्तं वेद वेदवित्‌ ( भ० २।३) .. ... १८.१४ गी १९।१) ... १६ २० वणो आश्रमाश्च स्वक्मनिष्ठाः ` यस्यां जाग्रति भृतानि सता | (आपर्थ०२।२।२।३) १८ ४४

निशा पश्यतो मुनेः(म ° गी०२ वणां आश्रमाश्च स्वकर्मनिष्ठ ६९) „~ „~ १८ ९० (जपन्थ० २।२।२। याकीनर्भं उद्पनि (मन्गी° 1" 0 1114 २। ४१)... ... १८ १९ त्रासुदेवः सवभिति (मन्गी येन ॒केनचिदाच्न्नो येनकेन- ८. 1 4. 4 विदारितः यत्र कच. विहाय कामान्यः प्तवान्पुमां- ..“ > ` नश्षायी स्यात्तं देवा ब्राह्मणं -श्वरति निःसृहः (भ० गी° विदुः ( महामा० शान्ति ५।७६) ... ... -६

,, मोक्ष २४५ | १२) १२ १९ केदानिमं टोकममुं चपरि ¦: योगसन्यस्तकर्माणम्‌ (भ गी ° त्यज्य (आप०्थन१। +, .

४४१) ~ ... २६। १३) „~ १८ 3१ योगारूढस्य तस्यैव शामः कार- वेदाविनाशिनम्‌ ( भन गी० णमुच्यते (मन्गी०६।३) १. \। २९१)... „^ - २५६ योगिनः कम करन्ति सङ्ग वेद्‌पिना शिनं नित्यम्‌ (भ० त्यक.वाऽऽत्मुद्धये (भगी | मी० २।२}) ९।११) ... ... १, वेदाविनाशिनम्‌ (मन्गी० र| - ~ = ~ ४। इ); 9 रर १८ ११, १८ १७ राग्ढधेपौ ह्यस्य परिपन्थिनौ वेदाविनाशिनं नित्यम्‌ (भ० ` (मग्गी० ६।३४)... ३५ |गी०२।२१)... „~ १८१० व, वेदेशच सर्रहमेव केः ( वणो आश्रमाश्च स्वकर्मनिष्ठाः गी १९।१९)... १९.२५ र्य करमैफलमनुमूय ततः धर. . शेषेण विशिष्टदेशनातिकू- | शरीरयात्रापि ते नप्रप्िः , `.

छषमोयुःशुतदृ्तविसपुख- पयेदुकपणः (मन्गी०३।८) , २, १६

भोष्यान्तर्गतपमाणवाक्यानां--

माप्यान्तर्मेतवाक्यानि शरीरस्थोऽपि न॒ करोतिन रिष्यते (भण्गी° १३।६१) शरीरस्थोऽपि करौति (भ० गी० १३।३१) शारीरं केवलं कमे कुवं्नाऽ5- ओति किलिषम्‌ (म० गी°

ज्ञत्वा सनुप्ाः परिवजेः

अश्छो० माप्यान्तगतवाक्यानि। यन्ति अज्ञानतस्तत्र १६ पतन्ति केचिन्ज्ञाने फं

परय यथा विरिष्टम्‌(महा-

अश्छछो°

१८ १७ भान्श्ा०मोक्ष०२०१।१६)१६

सवैकर्माणि मन॑तता सन्यस्याऽऽ-

स्ते (भग्गी> ५।१३) ....

२२१;

३) ४८) ४९; ६७

सकरपधमवाः (मनु ०२।२)

४।२१) २४ 1 \ १; १९.) १) १८ ३१ क्षारीरं केवरं कम॑कुक॑न्‌ (मग्गी०ष।२१) ५4 सवैधमौन्परियज्य ममिकं भरेयान्दव्यमयाज्ञाजज्ञानयत्ञः शरणं व्रन (मन्गी० १८। (मन्गी० ४।६६) ....४ २४,२९ ६६९६) स, सः कमखिहं पार्थ ज्ञने परि- प्च ममत्रियः (भ० गी° ` समाप्यते (मन्गी० ४।३३) १, {3} द. १९ २० १८ १३ सत्त्वशुद्धये कमे क्वनि (भ० सवारम्भपरित्यागी (भ०्गी ° मी ९।११) १44... , 1211.) = - €. सक्तं रंभस्तम इति गुणाः प्रह सव।रम्भपरित्यागी.......मौनी तिप्तभवाः (मन्गी०१४।९) १४ १९ तुटो येन केन चित्‌ समं पश्यन्हि सवत्र (भग्गी° अनिकेतः स्थिरमतिः (भ० १६।२८) „~ „~ १६ गी {२। १६,)१७, १८ पमासतमाम्यां विषम्तमे पूनातः १९ + -नीग्० १७ ।२०)... १९ प्त हि धर्मः सुपर्याप्तो बह्णः १९ पदवेदने ( आश्वमेधिक समाततनैव कौन्तेय निष्ठा ज्ञा- पणि -१६ १२ ) नस्व या परा(मगी० १८। तत्रैव-अनु्गीतायाम्‌-नेवधर्मा , नि १६९ नचाधर्मांनचेव रिशुम्युभी। स्‌ युक्तः कत्त्रकमेकृत्‌ ( भ० यः स्यादेकाप्ने लीनत्तष्णी गी०४।१८) किंचिदचि्तयन्‌ | (अवतरणे) सर्पान्कुशग्राणि तथोदपानं संकस्पमूढः कामो वै यज्ञाः १९ $

बणलुकरमसूची

भाप्यान्तगतवाक्यानि। अन्छ्छो°

पन्यापतस्तु मह।बाहो दुःख- मापुमयोगतः (भ० गी० ९।

६) ~ 94 4. 4 पिरद प्राप्तो यथा(भ० गी° १८।५० ) .. २१० स्वकरमणा तमभ्यच्यै तिद्ध विन्दति मानवः (भग्गी १८। ४६ ) १०) १८ ४८

माष्यान्त्गतवाक्यानि | अण०्श्छो°

स्वधर्ममपि चविक्ष्य(भ० गी

२।३१) ... !

स्वमावस्तु प्रवतैते( भ° गीर ९। १४) ... „^ १३ २; ३१

से स्वे कर्मण्यभिरतः सिद्धि लमते नरः(भ०्मा०१८।४५) १८ ४८ द्टो दति दषो धम॑मतिक्रा- मति ( आप० प° १। ५६९). १८ ५६

इति भीताक्षाप्यान्त्गतवाक्यानां वर्णानुकभसूुची

ष्ये पभरमाणतया संगृहीतानामुपनिषदराक्यानां व्णानुक्रमसूुची

---> ><:

भाप्यान्तगंतवाक्यानि अजो

अ. अथ तस्य मयं भवति ( तै उ० २।७) अथ योऽन्यां देवतामुषा- नु स्तेऽन्योऽसरावन्योऽ- हमि, इति ४.1 वेद्‌ यथा प्ुरेवं देवा- नाम्‌ (बृ०उ०६। | १० ).... अनात्मक्च्छिचामि ( छन्डर

1

१२

७।१।३।२६।२ ) १८ ७३।

अन्धो मणिमविन्दत्‌ ( तै° आ० १।११)

अन्यत्र धमोद्न्यत्राधमात्‌ ..- सवे वेदा यत्पदमामनन्ति तपांि प्रवाणि यद्वद्‌ न्ति यदिच्छन्तो ब्रह्मच. यै चरन्ति तत्ते पदं संप्र हेण त्रवीम्योमित्येत्यत्‌ ( काठ०उ०२ १३। १४)

अन्यदेव तद्विदितादथो अवि- दिताद्धि ( के०्उ० १। ६)...

अन्योऽप्तावन्योऽहमस्मीति वेद यथा प्रेव प्त

१६ १४

€.

१६३ १२

माप्यान्तर्मतशक्यानि | अणो देवानाम्‌( बृ° उ० ३। ४। १.० अपाणिपादो जवनो ग्रहीता प- शयत्यचकषः शृणोत्यक- | णैः (श्वे उ० ३।१९ ) अप्राणो ह्यमनाः शुभ्रो हयक्ष- | रात्परतः परः (मा०उ० २।१।२) | अयम्निधानरो योऽयमन्तः-

परुषे येनेदमन्नं ॑पच्यते

(बु०उ०७।९।१) १९ ¦ अविद्यायामन्तरे वतमानाः (का०्डउ०२।५) १६ | अशब्दमस्पशेम्‌ ( का० उ०

|

१३ १४

१८ १७

१४

२।१९)... १८ ५९० | अपङ्गो हि सज्ञते वृ उ. ५।९। २६९) ¦ अस्थुहमनणु ( ब्रू ०° उ० ९। , ८1८) < ११; 5-1३-1९ अहश्च कृप्णमहर्ने च(ऋ० स०६।९। १)... १८ ६१ अर्ूषम्‌( का० उ० ६। १९) १८ ६० | आत्मतः प्राण अत्मत

अशा आत्मतः स्मर आत्मत आका

माष्यान्तर्गेतवाक्यानि आत्मतस्तेन जात्मत आप आत्मन आविभावतिरो- भावावात्मतोऽन्नम्‌( छार उ० ७।२६।१) आत्मा पै पुत्र नामाप्रि( तै° प्र०२।११) आत्मेत्येवोपाप्ीत ( ब्र ° उ० ३।४।७) आलैवेदं स्वै( बृ ४। ६) 9 आकेवेद्‌ सवै( ०उ ७। २५ ) ~+

मादिस्म्‌ ° \। ८)

इषीकातृचवत्स्वणि कर्माणि प्रदूयन्ते उ° | २४। ३.) ( अथतोऽ- कुवादः )

दृह चेदवेदीदथ सत्यमस्ति चेदिहावेदीन्महती विनिः (के० उ०२।१९)...

ऊ्वमूोऽवाक्शाल एषोऽ त्थः मनातनः( क्ढण्यण० 9.५१.

ए.

एकमेवाद्वितीयम्‌ ( छा° उ° ९।२।१)

एको देवः सममूतेषु गूढः सवै- म्यापी सवैभूतान्तरात्मा `

धणौनुक्रनसूची

अण्क्छो० | माष्यान्तगंतवाक्यानि

१३

१६३

१८

१६३

१३

कमाध्यक्षः सवेमूताधिवापतः सताती चेत्ता कवरो निगु णश्च ( श्चे° उ०६।११)

२० , एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदृन्ति( ° उ०१। ८।८) एतमेव प्रनजिनो लोकािच्छ- तो ब्राह्मणाः प्र्रननिति ररि प्रनया करिष्यामो येषां

६७ `

१९ नोऽयमात्माऽयं लोकः(ब उ०६।४।२२) १, एतस्य वा अक्षरस्य प्रश्ापस्तने

३०। गारं (बृ° उ० ९। ५० | ८।९) ओमित्येकाक्षरं नह्म( भज०गी° {31 क. कथमप्ततः सजायेत ( ऋन्दो ° २३६. उ०६।२।२)... | को अद्धा वेद्‌ इह प्रमोच- ककत आजाता कुत इय वितः ( ते० ब्रा २। ८।९) { क्षीयन्ते चास्य कमौणि(मुण्ड° उ०२।२।८).... त. |तत्र को मोहः कः प्रोकं षए-

| | | कत्वमनुपदयतः( ईंश.प > |

9); 6

8

१३

११

अण्छो°

१०५

११

११

{१

१०

२१

७३

१२

भष्यान्तर्मतोपनिषद्राक्यानां--

माष्यान्तगैतवाक्यानि तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन ( बु उ०६।४०।२२) तमेव विदित्वाऽतिगत्युमेति नान्यः पन्था विद्यतेऽयनाय (धै०३।८) तमेवं विद्वानमृत इह भवति नान्यः पन्था विधतेऽयनाय ( नृपिहप्‌० उ० ६) तस्मान्न्याप्तमेषां तपसामतिरि- क्तपाहुः ( महाना० २४। १)... तस्य तावदेव चिरम्‌ (श्र उ०६।१४।२) तस्य मासा सर्वमिदं विभाति ( श्रे उ० ६। १४) त्यन धर्ममधमे उमे स्या- नृते त्यन उमे सत्यानृते त्यक्त्वा येन त्यजि तं त्यज सप्ारमेव निःसारं दृष्ट्वा सारदिदृक्षया प्र- व्रनन्त्यकृतेद्वाहाः परं वैरग्यमभ्रिताः ( इति बृहस्पतिः! )

द्‌.

दूरमेते विपरीते विषूची अवि. द्याया विद्येति ज्ञाता (०उ०२।४)

च्छो ५अ०

१८ ६७

१६

भाष्यान्तगंतवाक्यानि द्रया है प्राजापत्या देवाश्चा-

सुराश्च ( बृ० उ०

द| 1.)

ध,

ध्यायतीव प्रथिवी ....ध्यायन्ती-

पर्वता (छा० उ० ७।

६।१)

ध्यायतीव टेलायतीव ( बृ उ०१।६३।७)...

१३ १४, न,

कर्मणा प्रजया धनेन ज्ञगेनैके अग्तत्वमानशरुः (तै०उ०४।१२)

प्रथिन्यां नान्तरिक्षेन दिन्य- धिश्येतव्यः (तै° प° ५। २।७) 1

सदृशे तिष्ठति रूपमस्य चकुषा पयति कश्चनैनम्‌ (श्चे° उ०४।२०)

नाविरतो दुश्चरितात्‌ को- प० १।२।२४)

निष्कलं निष्क्रियं शान्तम्‌ (श्चे° उ०६।१९)

नेति नेति ( बृ० उ० ४।२२)

न्यप्र इति ब्रह्मा त्र्या हि परः ( तै उ० ४।७८) न्यास एवात्यरेचयत्‌ महा.

अश्र

१९

४६

[म

१९२८

9३.५१६

२९) ५४. १९

4. 4

माप्यन्तर्मतवाक्यानि ना० उ० २१।२)

वणौनुक्रमसुषौ

अ० छो, १,।

१८ ९१९

प. पाण्डित्यं निर्वि (बृ° ५।९ (9 पादोऽस्य विशा भूतानि ( तै

आ०३। १२) पत्ैषणाया वित्तेषणायाश्च लो- व्युत्थायाथ

कैषणायाश मिक्षाचयै चरन्ति ( बृ° उ०५।५९१)

प्रग्दारपरिग्रहात्पुरुष आत्मा प्राकृतो ष्ेजिन्ञासोत्तर- कारं टोकश्रयप्ताषन पुत्र द्विप्रकारं वित्तं मानुषं दैवं तत्र मानुषं वित्त कमरूप ८, } पम धने विद्याच दैवं वित्त देवरोकभ्रापिपताधने सोऽ- कामयत्‌ (भबु०३। ४। १७ )

ब,

बहु धाऽवर्थितः एव मगवा- न्वैतोमुखो विश्वरुपः

बह्मचयदेव प्रननेत्‌ (जावा उ० ४)

ब्रह्म वेद ब्रहैव भवति(मुण्ड ° ३।२।९. )

११

१० ४२

[+

१०

माष्यान्तगंतवाक्यानि यवे सर्वम्‌ ( बृ° उ० ४। ६। १) भारूपः (घ ०उ ६।१४।२) | भिद्यते टदयग्मन्थिः ( मुण्ड ° उ०।२।२।८) प्र | मनवानुद्र्न्यम्‌ (भृ० उ° ६।४। १९) मायां तु प्रकृतिं विधान्मा- यिने तु महेश्वरम्‌ ( भेण उ० ४।१०) १२ ३, य, वै विष्णुः ( तै° स९ १।५७।४)

यज्ञा

यतो वाचो निवतैन्ते ( तै” ` उ०२।४।९ )

यत्सा्षाद्परोक्षद्रह्म ज्मा सवान्तरः ( बृ उ० ४।१ )

| यथाकृताय विजितायाधरेयाः तेयन्त्येवमेनं स्वे तदमि- समेति यत्कि भ्रनाः त्ताधु कुवन्ति यततद्रेद य- त्स षेव ( छान्दो उ० ४।१।४)

यदा चर्मवत्‌ ( शे० ६।२०) #मार्थिक्मेतत्‌

१३

अञ नो १६ १९ १८ ९०

१८ ७३

२२१

१६ ६९

१८ २५

३३ १३

-------)

\

१४

. सराप्यान्तमैतवाक्यानि यद्‌ स्वै प्रमुश्यन्ते (का० उ० ६।१४) यदु ह॒ वा आस्मसंमिततमन्नं तदवति त्न हिनस्ति यद्धूयो हिनस्ति तद्यत्केर्नीयोऽनन तदवति(रातपये) यद्यमुध्पिंह्धोकेऽस्ति वा वेति (तै° सं० ६।१।१ ) येन चीस्परा परथिवी ददा (तै० ४।१।८.) येन सूर्यस्तपति तेजसेद्धः (तै ° उ-.३।१२।९ ) यो अस्याध्यक्षः प्रमे व्योमन्‌ (तै० ब्रा> २।८।९ ) यो वा एतदक्षरं गागयेविदि- त्का ऽस्माल्लोकात्परैतिस क- पणः (बृन्ड०५।८।१०) विज्ञानमानन्दं ह्म (बु० उ० ५।९।२८) विदित्वा....न्युत्थायाय मिन्षा- चयै चरन्ति (वृ उ°

९।५९।१) २४ विद्वान्न निभेति कुतश्चन (तै° उ: २४)

प्रेयश्च प्रयश्च (क० उ० २।२)

०.१

१६

भप्यान्तगैतोपनिशद्राक्यानां षणीनुकममूषी

अश्श्छो० | भ्यान्तगंतवाक्यानि

इदं सरवै भवति ( बृ° उ०

१२ १२ | सन्य ज्ञानमनन्तं बह्म (तै०उ०२।१) दाधार एरधिर्वाम्‌ (तै° प°

।१।८) १९ | प्र यथाकामो भवति तत्फतु- भेवति (बृ ° ६।४।५) 9 1 „. ६४, स्यो हवै तद्धगवन्मनुप्येषु १५ १६३| प्रायणान्तमोंकारमभिध्या- यौत कतमं वाव सर तेन १७| लोकं जयतीति तस्मैस होवाच एतद्वै सत्यकाम १०| प्रं चापरं ब्रह्म यद्‌ कारः......-यः पुनरेते तरिमत्रेणोमित्यनेनैवाक्षरेण ४९| परं पुरुषमभिध्यायीत... ,... . , . समामभिरुन्नीयते २१ ब्रह्मलोकम्‌ (्र° उ० ९। १।२।९) सै "तदभिसमेति यत्किचि- १८ ९९। त्प्रनाः साय कुवन्ति यस्त- विद यत्स वेद्‌ (श्र १६ उ०४।१॥। ४)...

| स्वयञ्यातिः (ब ° ६।३।९)

हति भाष्यान्तगंतवाक्यानां वणानक्रमसूची

अत श्रो [|

।४)

२५

१५. ५६

५६ २१

१८