{> ५५ (१ धि,

स्गात्रसाएर {

तस्यायमायाध्याथमारभ्य प्थमान्वः अपम पाग, (शः ११

अन्थाङ्कः ३५ भीनिःराङ्न्शाङ्गदेवप्रणीतः

संगीतरत्नांकरः

तुरकद्टिनाथविरचितक लानिष्याख्यदीकासंवटितः ( स्वरप्रस्तारादिपारेरटसनार्थीरतश्च ) |

तस्यायमादयाध्यायमारम्य पश्चमाध्यायान्तः प्रथमो भागः। एततपस्तकं “मद्धन्रा रामरूष्ण तेलङ्ख"› इत्येते; संरोधितम्‌ तच वी. ए. इत्युपपदधारिभिः

विनायक णे णेश आपे तेः

पुण्याख्यपत्तने भ्ीमन्‌ महादेव चिमणाजी आपदे इत्यमिषेय- महामागप्रतिष्ठापिते

अआननन्दा्मसद्रणादख्यं आयसाक्षरे्मुद्रयित्वा पकाशितम्‌ साठिवाहनङकान्दाः १८६४

खिस्ताब्दाः १९४२

क, कि,

द्वितीयेयमङ्नवृ्तिः

कमि "लमः पकम

( अस्य सरवैशधिकारा राजशासनालुशतारेण स्वायत्ीरूताः ) 1

तत्सद्ब्णे नमः ;साङ्ग्ाङ्गदेवप्रणीतः

चतुरकद्धिनाथषिरचितकलानिध्याख्यटीकसमतः

प्रथमः स्वरध्यायः

त्ाऽऽदिमं पदाथसंग्रहाख्यं प्रकरणम्‌ कणीरम्बितकम्बङाश्वतरयोर्गीतामृपास्वाद्ना- द्‌ान्दोटीरूतमो खिनिक्षरनदातारङ्गगपाटश्रथः | त्यचन्द्रकखाकठ.परिखसदनस्लाण्डखण्डान्तरं ते तुथंत्रयपोष्रूपवपुषं वन्दे भवानीपतिम्‌ विध्नोवहारिणं स्वेभक्ताभिमवकारिणम्‌। वारणास्यमहं बन्दे मोरावर्षन्दुधारिणम्‌ ॥२ वाणि वीणारसद्ाणि प्ञ्चाशद्रणरूपिणि ! परादानतसुरभेणि निवासं कुरु न्मु ३॥ वन्दे वेदाथतचं म॒क्तिमुकपदशंकम्‌ सर्वागमबिदं नित्यं चन्दरभषणदेशिकम्‌ आस्व कृणाटदई गः सवेमङ्यससा पृरता्ः पुधन्धा कविदीरुष्यवेणीतरखनरतरङ्ग श्षोचरासः ष्टः यद्िष्टपु्ीपरनिजवपुषा प्राच्यपाश्चाल्यवेरे ` 'पाथोनाथपसत्तिपरवाहतनिदिरुस्वाङ्गनोमाग्यदक्मीः -मोगिस्थिता भोगवती नित्यं सुपधरम्या ्विषिजस्थद्ीव पुरीह विद्यानगरी चकास्ति तृङ्गगतरङ्खेराभितः पा एतां शास्ति प्ररस्तपरतिमटमुकुटपोतनिधतननिर्थ- द्रललभ्योतिःप्रवाठावनमनचटङारोपतापप्रत।पः। ` कृणीदाघाटटक्ष्मीचरणपदिरसतीौरपे कषे शटी प्ोढः श्रीदेवराजो विजयनुपसु यादवानां वरेण्यः { १. "निर्भर ।२ग. ज्ञं मुक्तिमार्गः | क. करनाटः (४ सर्कन्य (1 `

संगीतरपनाकर-- [ पदाथसंग्रहाख्य-

विशवमराभाग्यछ्तावतारस्तस्यासि पतो यंरासा पविः .

संगीतसाहिष्यकरास्वमिज्ञः प्रतापवानिम्मडिदेवं एषः सुधमव सभा यस्य समृासिकटाधरा | ` ° गान्धवेगुणगम्भीरा ` विद्याधरविनोदिनी ९॥ वाचा गेयेन नित्यं सुमुचितकुसुमेस्तोषिताधाङ्गपोषः फणेत्या व्याप्खिटोकीमाभिनवभरताचायटक्ष्मपरप््या पादयि वीरम्‌षामणशिगणविटसत्सवबागेयकार- ` स्तस्यामांस प्रशषस्तश्चतिगणचतुरः कटिनाथा्थव्थः ।॥ १० तुचाटश्वरदेवो हि यस्य साक्षातितामहः असां वण्यते ज्ञनव॑राग्येश्वयेसपदा |॥ ११३ माता नारायणी यस्य [पिता ठक्ष्मीधरः स्वयम्‌ | चाण्डित्यगोतजः सोऽयं साक्षात्स्गीतदेवता १२ तमाह कष्ठिनाथायं राजा बहुमानतः | रत्नाकरं व्याकृरुष्व ठक्ष्यवक्षणकोविदः १३ अतः किनाथायां र॑त्नाकृरनिबन्धनम्‌ } ` कलानिवि निबध्नाति ठक्षम॑रक्ष्य क्ष्या)विरोधतः १४

रेह चिकेष।विषयनिबन्धनपतिपा्यपधानांशं समासोक्त्या स॒चयाञशाष्टाचार- परिप दष्टादटफरं विरिष्ट्टदेवतानमस्कारमासे करोति- दथन्थिजमारतानुगतिना चित्तेन हत्पड्कजे सूराणामनु रजकः श्रुंतिपरदं योऽयं स्वयं राजते यस्माद्रामविमागंव्णरचनाटंकारजातिकिमो वन्द नादतनुं तमद्धुरजगद्रीतं मुदे सकरम्‌ १॥

बह्म्न्यात्यादिना तत्र व्रहुतवाच्यं(च्य)शंकरपक्षे सूरीणां हवङ्कने

हदयस्थानास्थतानाहताभ्ये द्वादरदटचके ब्रह्मयन्थिजमारुतानगतिनौ क्षम

न्थनामः दस्य गृद।लङ्गयामध्ये स्थिता(त) चतुदखादाधाराख्यर्चकादृदयङ्ग- उन्तरादृष एकान्तर तक्कश्िनप्रभं सृष्ष्माभिरिखाश्रयो देहमध्वनामेचक्रमस्ति तस्माल्वाङ्गुखदुपर्‌ चतुरङ्गुखत्सेधायामे नामिकन्द्‌ः, ततर जातो माहतो

नानह्दयनास्तास्यस्थानषु चरञ्रब्दोच्चारणादकृरणं प्राणो वायः | तस्यानग-

त्यस्य तन्‌ श्रकपिद्‌ श्रताना वेदना पदमत्पात्तस्थने प्रणव ₹तपथः | तजा

1)

१ग. वरायः॥८॥२क. याधार के. वपर सकटेष्वरदेवो ग, पर घ. इ. दतिपथं च, "गवद्धर'। ग, 'रादूपमेहनाद्रयङ्ग सान्तर

" पल 8 = क्ति = क्ति „५

|

#

परथमं पक्रणम्‌ ] प्रथमः स्वर्थः .

अनन्तरम्‌ अप्र अनुघक्षणे इत्यनोः कृमप्रवचनीयते कमपवचनीययुके द्वितीया इति, श्चतिपद्मिति द्वितीया रज्ञः स्वव्यतिरिक्तं स्मासन्यन्तम्‌ा- बयन्महारजतादिवत्तथोक्तः अथवा श्रतिपद्‌ं श्रतयोऽान्तरवाक्थानि. तासां पद्‌ स्थानम्‌ उपक्रमादिना चिङ्न सदैव सोम्येदमग्र आसीत्‌ ' इत्यधि तच्वमसीव्यन्तः संदमां महावाक्यम्‌ अन्विति यस्य भ्रवणानन्त्रं शन्द्रादिप्रति- पृत्तिकृमेण मेद्‌ नेरास(तच्वंपदाथयोरेक्याम्यासे सति योऽयमित्य्र यच्छष्दे नाऽऽगमवेद्यतवमुक्तम्‌ .अयप्ितीदमा निदेशेन तु भवणानन्तरं मनने ख्ते मानसप्रत्यक्षः, स्वयं राजते. स्वेनेव. प्रकारते साक्षात्कारे सापि वच्यपाध्यच्छे स्वस्वरूपेण नित्यं प्रकारात इत्यथः यथोक्तं यांगयान्ञवत्क्ये- ““धारयन्मनसा वायं व्याहरप्रणवाक्षरम्‌ आसनेऽनन्यधीरास्ते रहस्ये विजितेन्द्रियः संपति मारते तस्मिन्सुषम्ना्यां वरानने मन्वमुच्चायं मनसा ₹न्मध्ये धारयेत्सुधीः वायुना पुरिते व्योम्नि साङ्खोपाङ्ककट्वरे ` तदात्मा राजते त्र यथा व्योम्नि विकतैनः ` यद्यत्पश्यति तत्सवं परश्येदासानमासाने इति | ग्रमविभागवणरचनारशारजातिक्रमः म्रमि्णब्देन टोका रक्ष्यन्ते तेषां विभागवणा ब्राह्मणादयः तेषां रचना वणानामानुरोम्पेन प्राविलेम्येन चो- ` तन्ना या. जातयस्ता वर्णोपर्कारकवेनांकारजातय उच्यन्ते | तेषां मामविभा- ` गानां कमो सस्माद्धवर्तील्यप्पाहारः. | यत्र क्रियापदान्तरामावस्तत्ासिर्मवन्ती- पर्‌ः इति न्यायात्‌ 1 एतेनेश्वरं प्रति नमतस्तरस्थटक्षणलं इर्ितम्‌ यथा जन्मद ›. इत्यादिसूत्रे ` यतावाः इति वक्थ विषयीषृत्य प्रतिपादितं नाहणोऽस्य मुखमासीत्‌ ' इत्यादिश्चतौ नाद्तनु नादृि्रहम्‌ (तत्सष्टवा तदेवानु प्राविशत्‌ इति श्रपैः ¦ उद्ुरनगद्रीतम्‌ उद्धरमुद्धरं यथा भवति तथा ` जगता गीत स्तुते शकर मुदे निरतिरयसुखावप्त्ये वन्दे प्रणमापरि अप्रस्ततप्र- त।यमानस्वरपक्षं तु स्रीणां तद्विदां दवङ्कनने मन्द्रस्थाने बरह्मम्न्थीतिपदस्य , एवाथः [चच्तेन्‌ विवक्षयमाणात्पपरेरितेन मनसा श्रतिपद्‌ं श्रुतयः षडनापि स्वराणामाभव्यञ्चकारछन्दोवत्यादुयस्तासां प्दम्‌। पदमिति जातविकवचनम्‌ पटं ` स्थानानि ऊष्वनाडास्नास्तिरच्यो नाडयः तासु दिनाषष्टमास्माहूतेर- तपना नादः पदशब्दृन रक्ष्यते तत्स्थ तदुपचारात्‌ | तदन तदृविच्छेदरेन रञ्जक;

कृ. त्यक्तं स्वः | # 1.

सृंगीतरलाकरे- [ पाथर स्पं-

छकारणशतेः खसवह्पपादकलाच्छरोपृपीतिजनकताच्च योऽयमिति शचप्र- सिदवेनानुमृममानः स्वयं राजत इति पयोगे सहकारणानीक्षः प्रकाशत इत्यथः एतेनाक्षरपाम्यात्छररब्दनिरुकिदंर्शिता भामेत्यादि ! रामाः षडू- जभ्रामादयस्तेषां विभागः। वर्णाः स्थाय्यादृयक्तेषां रचना अठकाराः प्रस्॒ना- द्याद्यः जातयः वषैड्जादयः एतेषां वकष्यमाणरक्षणानां अामविभागदीनां कमो यस्मत्कारणमभृतात्छराद्धवति नादवनुं नादालकम्‌ उद्धुरजगद्रीतम्‌ विरिषटस्वरसेदर्भा गीतम्‌ जगति मीत जगद्रीतम्‌ उद्धर जगद्रीते यस्मादिति तथोक्तः तै रंकरं सुखकरं मुद आनन्दाविभावाय बन्दे स्तोमि अस्ति स्वस्तिगह वराः श्रोमान्कारमीरसंमवः। केव॑षंगणाज्जातः कीर्तिक्षालितदिङ्मुखः अथ भन्थकारः राङ्खदेवः स्देदावृत्तपशसापूर्वकं मन्थस्य प्रयोजनविषयो निर्दिशवि-अस्ति स्वस्तिगृहमित्यारम्य सेगीतरत्नाकरमदारधीरितयन्तेन , यन्थसेदुर्भेण यज्वभिर््मधीधूर्यवेदसागरपारगेः यो द्िजन्द्रैरटं चके बद्म॑भिभगतेखि तत्रागद्धास्करपरश्यो भास्करस्तजसां निषैः। अलंकर्तृ दक्षिणाशां यश्चक्रे दक्षिणायनम्‌ ४॥ तस्थामूत्तनयः प्रभूतविनयः श्रीसोटलः प्रोटधी- येन भ्रकरणप्रवुद्धाविम्वं मवम ह्मम्‌ आराध्यासिललेकरोकरमनी कीर्तिः समासादिता जेत्रे जेजपदं न्यधायि महती श्रीसिङ्पणे श्रीरपि ॥५॥ ` एकः क्ष्मावलये क्षितीश्वरमिलन्मो टीन्द्रनीलावलि- ` प्राद्चद्दुतिचितरिताङ्पधिनखरभाणिर्मपालाथणीः श्रीमस्सिङ्पणदेव एव विजयी यस्य प्रताप्रानलो ` ~ विश्वव्याप्यपि दंदहीति हदयान्येव द्विषायुंदुरः प्रसाय सुधीपुयो गुणिनं गणरागिणम्‌ ` | गणय्रामेण यो विप्रानुपकारैरतीतृपत्‌ ७॥ ~: क्‌, ` क. मिक्ेनानुस्तूयः। क. बदनातयः (इव ग्रनकन्क परर क, षट्ूजातयः घ. ङ. श्रीमत्कारमीः। ५. ड. -पेवृषग" क. स. ग. -दिक्तटः २५६ क. हषः स्वत" ऊ. 'लंकुर्वन्दक्षि" < ष. मिम्‌ कृ. स. ग. व्यधायि १० ध. ङ, °ज्योतिर्न १९ क. ङ. मुद्रः १२ घ, ड, यो वि्वमुप" - |

प्रथमं प्रकरणम्‌ ) प्रथमः स्वराभ्यार्थः)

द्दौनकिंन किं जज्ञोन दधो कां संपदम्‌ कं धर्मे विदधौ नेषन बभौ कैर्थृणरयम्‌ तस्माद्द्ग्धाम्बुधेजतिः साक्षादेव सुधाकरः उपर्युपरि सर्वान्यः सदोदारः स्फुरत्करः॥ ९॥ छृतगुरुपदसेवः प्रीणिताषदेवः कृटितसकट्ाखः पूजिताशेषपाचः | जगति पिततकीर्तिंमन्पथोदारमर्तिः प्रच॒रतरषिवेकः शाङ्गदेवाऽयमेकः १० नानास्थानेषु संभ्रान्ता परिश्रान्ता सरस्वती सहवाभप्रिया रश्वद्विश्राम्यति तदाल्ये ११ विनेदेकरसिको भाग्यवेद्ग्ध्यभाजनम्‌ धनदानेन विप्राणामार्तिं संहत्य रसाश्वतीम्‌ १२ जिज्ञासनां षियामिशंदिनां रमायनेः। अधुनाऽखिललोकानां तापज्रयनजिहुर्षया १३ दाश्वताय धमथ कीर्तये निःश्रेयसाय आषिष्करोति संगीतरलनाकरमुदारर्धःः १४ ॥४॥५॥६ ॥५७॥८॥९ ॥१० ॥११॥ १२ . १३॥ १४॥ इह शाख पक्षावत्पवुत्तये सद्‌।रिवा्यनेकप्रामाणिकमपारे्रहं द्दौपित्वा तन्मत- सारसंग्रहत्वेन स्वकीयस्य अरन्थस्थातिशयततवं चयोतयति- सदारिवः शिवा बह्या भरतः करथपो ममिः। * मतङ्गो याको दुर्गा राक्तिः रार्दूलकोहलो १९५ सदाहिवः रिवेत्याना सारोद्धारमिमं व्यधाङत्यन्तेन १५ विज्ञािलो दन्तिलश्च कर्म्बटोऽश्वतरस्तथा वायुविश्वावस्‌ रम्भाजेननारदतुम्बराः १६॥ १ग. घ. ड. शाङ्घदेवः घ. रि टोकान्यः। २क.ख. ग. र्मतिति० कं सं. शाच्देशेऽय" ड. "सिया घ. ङ. "भिर्गेदार्तानां र०। क. ख. तस्मा

त्क्रोः ङ. भम्बलश्वतराो तथा ग. “जनो नारदतम्बसे १६ इ. “जनो नाग्दर तुम्बरू १६

4 ईगीतरलाकरे- पथहास्य-

आञ्जनेयो भत्गुप्तो रावणो नन्दिकेश्वर स्वातिर्मभो विन्दुराजः कषेचराजंश्च राहलः १० षद्रटो नान्यभरषाको भोजमूवह्टमस्तथा प्रमर्दी सोभेही जगदेक माहपातः १८ व्याख्यातार भारतीये राष्येद्धटर ङ्कः भट्ामिनवगृपश्च श्रीमत्कातिधरोऽपरः १९ १६ १७ १८.॥ १९ `... अन्ये बहवः पूवं ये संगीतक्शारदाः। अंगाधवोधमन्थेन तेषां मतपयानोर्धम्‌ निर्मथ्य भीक्ञाद्धदेवः सारोद्धारपिम व्यधात्‌ ॥२०॥ सायेद्धारो नवनीवमिति व्यक्हपणम्‌ सारो(स्यो)दारो यसतिन्कमरणाति क्रियाविरेषणं वा २०. | | ननु.“ आविष्करोति स्गीतरलनाकरमुदारधीः ' इति प्रतिज्ञायां समातरब्दन टोकप्रसिद्या गीतस्थेव म्रन्थप्रतिपाद्यत प्रतीयेते तु वाद्यन॒त्ययोरित्यारद्नं परिजिहीर्षः सुगीतरान्दाथमाह - गीति वायं तथा नत्यं जयं संगीतमुच्यते २१॥ गतिं वायमिति यदि गीतमेव प्रतिपाद्यते तदु केव गीतशब्दं पयु दत तु समधसगीयुक्तम्‌ -गीतर्येव सम्यक्वद्योतना्थं समुपत्तग इति चेन हकः स्वरसेदर्भो गीतमित्यमिधीयते ' इति विशि्टवचनदनुपसग्ट वादेव तस्य गीतस्य सम्यक्वसिद्ेः समित्युपसगेस्तु गीतरान्देन सह प्रयुज्यमानौ मरति-खनाऽस्यातिरयाभावार्रतस्यान्ययोगं द्योतयजञ्राब्दतवततामान्येन वाच्यस्य तदभयामिग्यञ्चकतवेन न्त्य मीतिन सवन्धं विशिनष्टि तस्माद्यत्र सेगीत्‌- दाब्दस्य प्रयोगस्तव दधिकं विवक्षितमिति मन्तव्यम्‌ . कविद्रीतमाते, सेगीत- दाब्दपरथोगस्ववयदेऽयष्यपचारात्‌ खण्डपटे पटव्यवहारवत्‌ २१.॥ तस्य संगीतस्य मा्दिशीमिदेन द्वैविध्यं परतिज्ञाय तयोर्मिरुकिपूर्वक टक्षणमाह- प्म देडीति तंदद्वैधा तत्र मागः उच्यते। यो मारितो विरिच्च्याधैः प्रयुक्तो भरतादिभिः २२॥ देवस्यः पुरतः'रेभोर्नियताभ्युकष्यप्रद्‌ः 1 ` देशो देशे जनानां यदुच्या ददयरजकभ्‌ . ` . गानं, वादनं नुतं तदेरीत्यमिधीयत.॥ २३ १.घः स्वादि ।२क.ड. णा देवया क. "जस्तेथव. १७ ५. ङ्‌. रद्रसेनश्च ड. “लो भाजो भू घ. रोख्टो 1 पूव ।<८क.ग., नानु-

भह, © „द

पसर्गे्देवताऽस्य मी. घ, नियताऽभ्यु निंभित्ताभ्यु )

[ती

प्रथमं प्रकरणम्‌ ] प्रथमः स्वराध्यायः।

नस्यं वायानग प्रोकं बाय गातानुब्रात्त अतो गीतं प्रधानत्वादजाऽऽदावभिधौयते २४ मार्ग देसीत्यादिना 1 मार्भिततवन्मार्मः मार्भितत्वं विरि च्पायै- ्रल्ाक्षभिः ' नाटयसज्ञामिमं बन्दे सेतिहासं करोम्यहम्‌ इति परतिज्ञाय चतुर्षु वेदेष्वन्वि्य छतत्वात्‌ 1 मार्गित इति ° मागर अन्वेषणे इत्यस्ाद्धाताः कृमाणि निष्ठायां छपम्‌ मागे इति तु तस्मादेव पातः कर्मणि घञन्तः देहीति देशशब्देन तत्रत्या जना छक्षन्ते तेयथेच्छकरियमाणायां गीता.

क्रियायौमाचाय॑छृता सज्ञा सेगीतपदाभिधेयतवेन वाद्यप्रत्यद्क्मावना चयाणाम्‌- प्यविरेषेण परतिपादने भाथम्यमसक्तौ तत्र 'गीतवाद्यपरमाणेन कुया च्वाङ्काकषबेष्टि-

तम्‌ ) इतं गातचतु्वधाहवदघययन्नायत चापरज्यत नीयत्ते चेति गीतस्य स्वेतर-

दयपिक्ितवेन प्राधान्ये पसौध्य प्राथम्यं परतिजानीते-नत्यं बायानुगमिति २२॥ २३॥ २१॥ गीतस्य सामवेदसंग्रहरूपत्वेन वैदिकलादुपादेयतवं दशयति- सामवेदादिदं गीतं संजयाह पितामहः २५॥ सामवेदाडिदिमिति तत्संम्रहरूपत्वं भीतस्यापि सपस्वरासकताव्‌ सामान दरृष्टप्रथम्‌।दहवायत्‌त।यचतुथरण्डादसवाथाख्याः सप्त स्वराः इह तु एव यथायोगं षृटजादिव्यपदेरभाज इति ब्रह्मणाऽपि बेद्दुद्धृत्य सेयह सावाणिकतवं प्रयोजनमिति भावः (1) २५ गीतेन प्रीयते देवः सवज्ञः पावतीपातेः | गोपीपतिरनन्तोऽपि वंशध्वनिङवगतः २६ सामभीतिरतो बद्वा वीणासक्छा सरस्वती किमन्ये यक्षगन्धवदेवदानवबमानवाः २७ अज्ञातावेषयास्वादो बाठः प्यद्मककागतः। ` * -रदन्गीताभृतं पीता हर्षत्करषे प्रपते २८ .. वनचरस्तणाहारश्चच्र गारोयुः पद्यः लज्धो लब्धकसगीते गीते व्यजति जीवितप्‌ २९॥ एतञ्च फेवटं वेदिकमित्यपदेयं किंत्वासरव्ञपार्वतीपत्यामृढपदातिगटितवे- याःतरतयाऽऽनन्दाविमोवकवेन दधतवाच्चेत्याह-मीतेनेत्यादिना २६ २७ २८ 1 २९॥

पणो ०५

क. ख. ग, “नव्रात्तितः। ड. “नवति क. ख. गीतप्रः क. , ^त्वाद्रीत एवाभि क. ग. "द्वितद्रीत।५घ. "तं सज ग. गगीतेरः | ७क,

„©

षर, ग, न्प्र दे |€ घ, इ, (कातल) 1 ९६. गीतः |

संगीतर लनाकरे- [ पदाथसंहाख्यं- प्रतिनियतसाधनानामपि ध्माथंकाममेोक्षाणामिदमेकमेद रमणीयं साधनं यतस्तसमाद्स्य माहास्यं वणेयितु केचन रक्ता इत्याह- तस्थ गीतस्य माहारम्यं के प्ररोसित॒मीरते धमौ्थकाममेोक्षाणामिदमेवेकसाधनम्‌ ३० तस्येति मतस्य धर्मसाधनं तावद्शमेधपकरणे ' ब्राक्लणो वीणागाथिनेो गायतो ब्राह्मणोऽन्यो गित्‌ इवि श्रतेः देवाच॑नादिषु गीतादेस्तदङ्गतवेन परिगरहाच्वार्थप्ताधनतं टोकतो दृष्टम्‌ कामस्ाधनवतं तु तस्माद्रायन्तं सिः कामयन्ते इति वेद्तो टोकतश्च सिद्धम्‌ मोक्षसाधनवं च- ध्वीणावादनतचन्ञः श्रतिजातिविशारद्‌ः तारन्ञश्राप्रथापेन मोक्षमार्गे गच्छति इति याज्ञवल्क्यस्मृतेः पफरणाच्च मन्द्रकादिमीतेषु शिवस्तुतो पयो- त्यानि मोक्षाय विद्धे विधिः ` इत्युक्तत्वा्च ३० सप्ताध्याये रलाकरे प्रध्याये वस्तूनि संजिध( पक्ष नादौ स्वरगताध्याये शरीरादीनदार्थान्तंगृ् प्रतिपादयितुं परतिजामति- तेत्र स्वरगताध्याये प्रथमे प्रतिपायते। रारीरं नादसंभृतिः स्थानानि श्रतयस्तथा ३१ ततः राद्धाः स्वराः सप विकता दहाद्शाप्यमी + | कुलानि जातयो वणां द्वीपान्यार्षं दैवतम्‌ ३२ छन्दांसि विनियोगाश्च स्वराणां श्रतिजातयः। यमाश्च ूचनास्तानाः इद्धाः कूर्टाश्च संख्यया॥ ३३ ्रस्तांराः खण्डमेरुश्च नषोदिटप्रयोधकः। ` स्वरसाधारणं जातिसाधारणमतः परम्‌ ३४ काकल्यन्तरयोः सम्यक्प्रयोगो वर्णलक्षणम्‌ भिषषठिरप्यलंकाराश्चयोव्राविधं ततः ३५ जातिलक्षम ब्रहारादि कपालानि कम्बलम्‌ नानाविधा गीतयश्रेत्येतावान्वस्तुरथहः ३६

वय

| ॥क् | कै + वायादिभेदाश्चत्वारो रागोत्पादुनदेतवः इत्यतच्छलोकार्थं ड. पुस्तकेऽनाधिकं वियते

---------------------------- ग. तस्य 1२ ङ्‌. क्ारार्‌ रस्तसंः। ४५ ग. ध. ङ. °स्तारः स्च० \

प्रथमं प्रकरणम्‌] प्रथमः स्वराध्यायः। तज्ञ स्वरगताध्याथ इत्यादिना एतावान्वस्तुसंग्रहः प्रतिपाद्यत इति योजना स्वरगताध्याय इति स्वराननुगताः स्वरगता: श्रातय्रामम्‌च्छ- नातानवर्णारिकारजातिगीत्यादयो विधयस्तेभामध्याथ इति भवि षञजन्तः अपीयतेऽनेनाभिमेतोऽ्थो यसिन्वेत्यध्याय इति ° अकतेरि इति करणा- धिकरणयो्वा यद्वा अधीत्यधिकारे अयनमायः आयोऽथावगतिः अथौवमतिमधिरूत्य प्रदत्त अ्रन्थोऽध्यायः। अथवा, ईयते गम्यत इत्यायोऽथः तमधिदत्य प्रवत्तो भन्थोऽध्यायः नन्‌ प्रैव गीतस्य प्रतिपादने प्राथम्ये परति न्ञातमिदानीं प्रथमे खरगताध्याय इत्यधिषूत्य ररीरादिपतिपादनस्य पाथम्य- भच्यंते अतः प्रतिन्ञापरतिपादनयो ५नविषयत्वद्वयधिकरण्यमिति चेमेष दोषः स्वरगते शरीरादेः परम्परया भीतं पत्युपकारकत्वात्स्वरगतपरतिपादन प्रकारान्तरेण गीतपतिपाद्नमेवेत्यविरोधात्‌ ततर ररीरादिर्िंरयदाथानां मध्ये केषाचित्काय- कारणाभावाद्टसंगतिवश्चादुदेशक्रमो विवक्षितः केषां वित्तदभवेनाविवक्षितः उत्तरवायम्थंः प्रकाश्यते ३१ ३२ ३३ ॥३४॥ ३५॥ ३६॥ ततो द्वितीयेऽध्याये अ्रामरागाद्यो द्राविधरागाः प्रतिपाद्यन्त इत्याह- अथ रागविवेकाख्येऽध्याये वक्ष्यामहे कमात्‌ ग्रामरागांश्चोपरागान्रागान्भाषाविभाषिकाः ३७ ` ततोऽप्यन्तरभाषाख्या रागाद्धान्यखिलान्यपि भाषाङ्गान्यप्युपाङ्गमनि करियाङ्ञाणि तत्वतः ॥३८॥ ` अ्धेति रागविवेकाख्य इति गाणां गाद्धकेरिकमध्यमादीनां पिवे- को विवेचनमसंकीर्णतया स्वहूपनिहूपणमसिनि(ति तथोक्तः ३७ ३८ तृतीये वागगेयकाराद्यो द्वदश पदाथा रक्ष्यन्त इत्याह- ततः प्रकोणकाध्याये त॒तीये कृथायेष्यते | वुग्भेयकारो मान्धवः स्वरादिगयनस्तथा ३९ = गाथनीगृणदोषाश्च तयोः शाब्दमिदस्तथा गर णद्‌ {दाश्च हब्दस्यं रारार वद्मणास्तथा। तदोषा गमकारछाया आलपिवन्दलक्षणसम ४०॥ ततः प्रकीर्णेति प्रकणौः शाश्चेषु तते तत्र विक्षिप्ताः पदार्था अतैकव समु्वीयन्तेऽधिक्रियन्त इति प्रकीणंकः ३९ ४०॥ चतुर्थे धातुपमतीनि दवादश वस्तूनि विस्तार्थन्त इत्याह- _ ततः प्रन्धाध्याये तु धातवोऽङ्गाने जातयः ४१

ड. -षिकान्‌ २३७॥२ड. "यने गुः ३. ङ. शभिदुस्तः। ख, स्य श्री #।

१९ सगा तरनाकर- [ प्द्धरसमहस्य~

प्रबन्धानां द्विधा सड चुद्धच्छा(रछा)पाठमस्तथा | आक्किमः प्रबन्धाश्च सडस्था आलर्सश्रयाः ४२ विप्रकीर्णास्ततरछायालगमसरडसमाभ्चिताः गितिस्था मणदोषाश्च वक्ष्यन्ते शाङ्गसूरिणा ४३ ततः प्रबन्धाय इति प्रबन्धानां मेखदीनामध्याय; ४१॥ ४२ ४३॥ तालाध्याये पशमे मागताः कमास्तथा धाता मागाश्च चत्वारस्तथा मा्मकटाष्टकम्‌ ४४। पश्चमे मार्मताटादय एकविं शतिरथाः प्रपञ्च्यत दत्याह~-तालाध्याय इतिं ४१॥ | गुरुलष्वादिमानं चेककलत्वादयो भिदाः पादभागास्तेथा माचास्ताठपातकलाविषेः ४५॥ अङ्गलीनां नियमो भेदा य॒ग्पाद्यस्तथा परि्व॑तां ठकथास्तेषं यतयो गीतकानि ५६ गीताङ्गानि वक्ष्यन्ते दहीतालाश्च त्वतः निराङ्कराङ्गदेवेन तालानां प्रत्ययास्तर्था छन्दकादीनि गीतानि तालाङ्गानि चयस्तथा ४५ ४५ ४६॥ ४७।॥ पश ततादिचतुरविधवाद्यानामवन्तरमद्ननिकथकारं वां निगद्यत इत्याह पठे नानादिध वाद्यमध्याये कथापिभ्यते ) सुप्मे नतनं मानारसभावाः कमेण ४८ षष्ठे नानाविधमिति सप्तमे प्रतिपादयनाह~-सपतम इतिं नैनमिति नारयनुतयनुत्तानां गाजविकषपरूपाणां सामान्यवचनम्‌ ! नानारसभावा इति ` गङ्कगरादयो नव रसाः। विभावादयः प्श्चविधा भावाः कमेणेतिं ¦ उदेराकर- मेगत्यथः ४८ इति प्रथमे स्वराध्याये पदर्थसंग्रहाख्यमादिमं प्रकरणम्‌

चोपगिनि भमदनिकमनद पिभिये

[कवा [| णा भि मो भिति मननु

| + ख. पुस्तकेऽय श्टोकां विदयते १६. ड. तस्थु ।२ग. ड. सूरिशङ्खिणा। ३घ. ड. “लाः कलास्तः 1४ पातो घ. स्ततो भाः 1९ फ, ग. घ, "जास्त" क. ग, " वतो हः ८.क्‌. भट्ाभिनवगुषेन \ ° इ, नि हयः

"थ 11 7

द्वितीयं प्रकरणम्‌ ) प्रथमः स्वराध्यौयः। 4१ अथ द्वितीयं पिण्डोत्पततिप्रकरणम्‌ ननु मीतनिकनवेन खरग नादस्य पथ पतिपाद्यतमल्तु करि शरीरनि- छुपणेनेत्या रङ्म्य नादृपात्रसरगरीरस्य ( नाद्माचरष्‌ ) रारीरमन्तरेण प्रका- चाभावारिति परिहरजपरीरं चिष्पधितुमाह--- गीतं नादात्पकं वादं नाश्व्यकःया प्रज्ञस्यते | तदुद्रयानमतं नतं नादापीनमनख्यम्‌ 3 दिन व्यज्यते वर्णः पुष वर्णात्पदाद्रुचः। वचसो व्यवहारोऽयं नाडधीनमता जत्‌ ॥२॥ आहतो ऽनाहतश्रेति द्विषा नादी निगच्ते | सोऽयं प्रकादाते पिण्ड तस्माद्िण्डोऽभिश्रीयते ३॥ गीतं नादात्मक्मिति अयमर्थः न्‌ केवट गीतादित्शस्य नाद्‌धरीनत्वं वाड्मरस्य स्वरो कव्यवहारस्यापि नाद्ापीनलात्तदाधारः रारीरमादं सुतरा निश्पणीयमेवेति २॥ तच्च वारीरं जीवकमांयत्तम्‌ } जीवा जिज्ञास्यमानः स्वाय व्रस्मपिक्षत इति तस्मिञखिज्नासिते तत्स्वरूपं निषपयति--~ ` अस्ति वद्य चिदानन्दं स्वर्यन्योतिर्निरनपु | ईश्वरोऽखिङनभेस्यकछम दवितीयम विभ ४॥ मिर्विकारं निराकारं सवश्वरमनश्वरम्‌ . गर्वेशक्ति सवयज्ञ तदहा जावसज्ञकाः अस्ति जद्चेति ! चिदानन्दं ज्ञानस॒ख्यं स्वयंज्योतिः स्वयंपरकारमाने निर- श्नं निर्टेपम्‌ ! ईश्वरं स्वदन्तं प्रपञ्चयनारद्कमद्वितपिं स्व॒ सद्रशवस्तन्तररहितम्‌ अजं जन्मरहितं पिम्‌ व्थापकम्‌ ! निर्धकारं जायतेऽस्ति वर्धतं विपरिणमत परिक्षीयते ब्िनश्यतीति पड्भावविकारास्ते रहितम्‌ निगाकार्‌[माकार न्म `सर्वे धरं सकर्जगत्कतं अनश्वरं विनाशरहितम्‌ } सवश क्ति, इच्छाज्ञानक्रिया- भोमयुक्तं सवैज्ञमतीतानागतवतमानमकटपदाथवेदिविव्युपानिषदुक्तम्‌ बल्ला रह्मस्वरूपमुक्तवा वत्ादास्येन जीवा(व)सतेषां देहसेबन्धं निर्पयनि- तदंरा इति ) तस्य ब्रह्मणोऽरा माराः ५॥ | अनायपिश्रोपंहिता यथाऽपेविस्फुलिङ्गकाः ` द्ावादुपाधिसमिन्नास्ते कममिरनादिभिः॥ १क.य नव्य॑ ।९क्र.ख. ग, च. '्सनीण्वः घ. ससंजि्यः + क. ख. ग. घ्‌, इ, हता |

१६ संगीतरलनाकरे- | पिण्डवसयाख्यं=

धसदुःवप्रदैः पापपुण्यरूपेनिंयन्तिताः तन्ज्जातियतं देहमायुभागं कृमजम्‌ प्रतिजन्म प्रपयन्ते तेषापस्त्यप्र पुनः सक्षम लिङ्ग ररीरं तदा माक्षादक्षय मतम्‌ < अनाधविद्योपह्ताः अनाघविद्या मूखाविदधा अयिष्ठानस्य यथास्मयज्ञान- पति यावत्‌। तयाऽविदययोपरिता अवि(वच्छिना जीवसंज्ञा मवन्ति सच- दानन्दविभृस्वमावस्य वसतुनोऽविदयोपाधिवद्ादसतचवास््ञतदुःखत्वपाराच्छनला- दिषरमायेपे जीषव्यपदेश आविध्यक इत्यथः तत्र टष्टान्तमाह-यथाऽारत अंशा इति रेषः पेजोरूपस्यघनरं शा दारुतृणपणोद्यवच्छिनाः स्फुिङ्गग इति व्यपदिश्यन्ते तदिति ते कममिरति ते जवाः कमण सुखदुःखम एण्यपापरमैः कमभि; पुण्यकर्मणां सुखपरदतं च-'एष एवासाधु कम कारयति यमधो निनीषते" इति श्रतेः अनादिभोरेति कतृत्वाभमानिन आत्मनो जीवत्वोपपेरवि्याया अनादिताज्जीवकतुकाणां कमणामपि ` तदाछ- त्यपरक्तानां ग्यक्तानामेकया विना इत्यादिन्यायेन प्रवाहृरूपविवक्षाऽनादित्वम्‌ नियन्विता बद्धाः ततस्तत्तज्जातिर्मनुष्यत्वाद्िजापियुक्त (रदत) देहमायुः कृ्मजं भोगं प्रतिजन्म जन्मनि जन्मनि प्प्यन्ते प्राप्नुवान्त कमभिर्यन्विता इत्यनेनैव जीवानां देहादिपरपिरंहादीनामरप्यविरेषेण कमजवि सिद्धे भोगस्य पुनः कृमैजपिति विशेषणमिह जन्मनि करियमाणानि्टफटकानि रुष्यादिकमाणि परतिजीवानकरैत्वमपि (१) नियतमेवेति वक्तुम्‌ तेषामस्तीति तेषां स्थूखर- रीरावच्छिनानां जीवानाम्‌ अपरं स्थ॒टशरीरादन्यत्सृक्ष्ममन्पक्तं टङ्क रर्यीर- मसि अङ्गृष्टमावः पुरुषः इत्यादितः सिद्धामित्यथः तचाऽपीक्षा- ~ चरमस्वरूपसाक्षाकारपयन्तमक्षयं स्वाविद्यवासनानुच्छेदाद्षिना ये मतं शाल सिद्धम्‌ ६॥ ७॥८॥ क्ममतेन्दरियप्राणावस्थात्मकामेदं विदुः जीवानामुपभोगाय जगदेतत्सुजव्यजः . दं दिङ्कनशरीरं सृष्षममूतेन्दियप्राणावस्थामकम्‌ मृतानि प्रथिव्यादीनि। इन्दियाणि चक्षुरादीनि प्राणाः प्राणादिपश्चवायवः रृक्षषाणामव्यक्तर्पाणा- मेतेषाभन्तरिन्दियेण मनसा संघ ततवेनावस्थानमाता स्वरूपं यस्य तत्तथोक्तम्‌ केचित्‌ ® कदाबिद्नीदरो जगत्‌ इति जगत एव प्रवाहरूपेण नित्यतःङ्गी कुन्ति तन्मतनिरासाथं जगत्स॒ष्टिसंहारयोः सप्रयोजनमासक्‌( छत }तवमाह- जीवानामिति जीवानामुक्तदेहद्रयाभिमानिनामुपभोगाय सुखदुःखानुभवाय जगद्भतमोक्तिकालसकमजः परमासा स॒ आलसेतयन्वयः प्रत्वमप्यालनेो निष्टष्टजीवपेक्षयेश्वरत्वमापन इत्यथः

नाना माा---------------------नतलततातामननन 0 ~= 4~~

ख. वपुः ग, दत्वं यावत्‌--

द्वितीयं करणम्‌} प्रेयमः स्वराभ्थ(यः। १३

आत्मा परमात्मा विश्रान्तये संहृरत्यथ तदेतत्सुशिसहार(र)प्रवाहनादि समतम्‌ १०॥ त॒ आसिति पर्वोक्तं बह्ञ परामृश्यते चकारो भिननकमः संहरति वेतय- न्येपः अथ सष्टस्य जगतः [स्थत्यनन्तरप विश्रान्तं बाजनिाामत्पनुषञ्जना- यम सशहिसहारय।\ ]क्तसत्या जववार्थतवाज्जवाना तृद्यतिनाषप्रबाहाना-

क, (ध,

दित आ( मा )ह~-तदेतदिति सृष्टिश्च संहारश्च सटसहाराभति ईद्कवद्ध्वि नपैसकतवम्‌ प्रवाहानादीति व्यक्तिविवक्षयाऽनादित्वं संतानरूपणानाद्त्वाम- व्यथः १०॥ ` अंरांरिभविनाऽऽत्नो जीवानाममेदममिद्धकायकारणमविनाऽऽमनां जग- तश्चा( श्च ोमेदमतानुसरिण सदृष्टान्तमाह ते जीवा नाऽश्त्ममो भिन्ना भिन्न वा नाऽऽत्पना जगत्‌ हाक्त्या सृजन्नभिश्ोऽत्ो सवण कुण्डलादिवत्‌ चजत्यविधयेत्यन्ये यथा रज्ज्ञमभुजगमम्‌ ११॥ ते जीवा इति अततावात्मा सचखगतक्रिया सक्त्या जगत्सजंस्तस्मादृमिनः | विमक्तिपरिणामेन जगत्पद्स्यान्‌षङ्कः कर्तव्यः यथा सुवणकुण्डछयोस्ताद्‌ स्मयं = तदुदित्यथः यथाऽऽद्ुः-“ कायंरेण नानात्वमभेद्‌ः करणालसना हेमासना ` यथाऽमेदः कृण्डलाद्यालमना भिदा »›। हति मख्यवेदान्तिमततत्वं दशतम्‌ ११ ~ भतादिसष्टिक्रमेग भोतिक पिण्डं सप्रभेद्‌ निूपयति- आत्मनः पुवंमाकारास्ततो वायुस्ततोऽनटः १२ अनठकाजनटमेतस्मात्पथिदी समजायत महामतान्यम्‌न्येषा विराजो बद्यणस्तनुः १३ आत्मनः पृवंमित्यादिना आत्मनः कारणमूतासूरवे वस्वादिभ्यः प्रथम- माकाश उतत इत्यथः तत इति तच्छब्देनाऽऽ्कासः परामृश्यते। तस्मादा- कारात्कारणमभताहायरुतद्यत इत्यथः ततीऽनट इत्यापि वायोरनरः सम- जायतेत्य्थः तथा श्रतिः-““ आलसन आकाशः संमूत आकाशाद्रायः इत्यादि। अमृन्याकाश्ीनि महामूतानि। विराजो ब्र्ञणो महमूतस्योपहितस्प ब्रह्मण एषा तन॒रिति संबन्धः एषेति पुरोवतितया निर्दशो मृतसंघ।तस्थ सकट- खोकप्रत्यक्षत्वेन विराज इत्यासा महमूतानिं सृष्ट्वा तान्यनुपरविश्य तद्भिमा- निवन. विराडित्युच्यते तस्य \ अमून्येषा तनुः " इत्युदिर्यमानपतिनिदिश्यमान- योरेक्यं भतिपाद्यन्ति सर्वनामानि पययेणत्[ छिङ्भाञ्ि भवन्ति इति भिनटिङद्कन्तोपपत्तिः १२॥ १३॥

ङ्प

+४ ` रमीतरलाकरे- (िण्डोलयास्यं-

न्द्ध वह्याणभसनत्तस्म वेदन्प्रदाय चे भातिक्छं देदरन्दैभ्यः सजयामास तंन तम | १५ ब्य वह्याणमिति बहन विरा्ृरूपं बसाणं चतुरुख्रस्नत्‌ पृनस्तद्‌- रहन तसम चत्म॑लाय वेदानयेदाद़ीन्यदाय तेन पथोज्येन कृषौ पयोजकं वेद - दभ्यो देतेऽनेन धर्माधर्माविति वेदृस्तस्मिञाब्दा आरुत्वादिविचकासतम्पः कत्पान्तरादीतपद्‌ाथस्मारककत्‌षा( रकत्वात्‌ ) १४ भोपिकसषिकरममाह

तदाज्ञयाऽमजद्रह्या मनव प्रजापतीन्‌ तेम्धस्त रेतशी मष्टिः रारीराणौं निरूप्यते १५ तदाज्ञयेति ठस्य विराज आशङ्गया तेभ्यः प्रजप्तिभ्पो रेतसी रेतौ- विकारषूपा रतःछब्देन शोणितमुषटक्षयते | १५ स्वेदोद्धदजगाय्वण्डदेतुमेदाचतुषिधम्‌ | देहं यकछादिनः स्वेदादद्धडात्त ठतादिनः जरायांमानगाद्ीनामण्डानु विहगादिनः १६ वेदोद्धदेति ¦ सष्टथः युका इत्यादो युका आदिरस्येति तदृगुण- सुविन्ञानो बहुवी हिः १६ तत्रं नादोपयागिल्यान्मानषं देहमुच्यते १७ उक्तचतुर्विधदेहमध्ये त्रिविधयुकादिदहेषु रत देरेतनवाचक्िरतिसूक्ष्मलादि- हगदः सृपूर्णधातुनाडचाद्मावाज्जरायुजेष्वरि पश्रादिदिहस्य धातुनाड वादि पृण तासदद्धविऽपि तियेक्तेरोच्वारणारकेश्च पारिरेष्यान्मानुषदेहषैव नादोपयोगि ततस्तस्थेवो्तिर्विषूप्यत इत्याह-तदरेति तस्य मानषदरीरस्य रेतस्यां सष्टो जीवस्याऽऽकाशादिपरम्परया गर्भसंक्र- णाह. ्षजज्ञः स्थित आकाङ अकाराद्रायुमामतः वायोधूमं ततश्चाधमश्रान्पेषेऽवतिष्ठते १८ कषेजज्ञ इ्यादिना गभारायगतं भवेदित्यन्तेन कषेत्रं ररीरं तश्ननातीति अहमिति वा ममेदमिति वेतीति क्षेचज्ञो जीवः युदुक्तं भग्ला-- इदं शरीरं कौन्तेय कषित्रमित्याभिधीयते एतद्यो वेत्ति तं प्राहुः क्षेजन्न इति वद्िदः ११ इति धुमन्योतिभरुतां संघापोऽप्रे जख्दत्तदेव मेघः १८

पि

१्‌, णां विरू क, ख्‌, ग. श्व ङ्खानोपः

द्वितीयं प्रकरणम्‌ ) प्रथमः स्वराध्यायः | १.५

आहत्याप्यायितो भरस्तरसरो शरीप्मे भानुभिः। मानर्मेधे घनरमे निधन तं बलाहकः १९ यी वर्षति वर्षण मह जीवस्तदा भवः! वनस्पत्योषधीर्जाताः संक्रामत्यवि्क्षितः २९ ताभ्योऽन्ने जातमन्नं पु(तत्पु)रूष(षः) इकरतां गतम्‌ शुद्धार्तवाया योषाया निषिक्तं स्मरमान्दर सहा ऽऽ्तवेन युद्धं चेदटभाशयगतं मवत्‌ २३ आहृत्येति यजमनिमनपूवंकं दवतेदिशेनाघ् पक्षिप्यमाणं समिदनाज्य- दिदव्यमाहुतिः तयाऽ्याधितः सेतपितो सीष्मे मानुमिः किरणगरस्तरसो मृमेरात्तसारो भानुः सूर्यो घनरसं जम्‌ मुवो जाता वनसपत्योषरधरित्यन्वयः अचाक्षषलादवरिखक्षितः ताम्य भोषधीभ्यः अनम्यत इत्यनमोदनाद पृर्यैरने मुक्तं तदोदनादि युदधात॑वायाः | तेवं शोणितम्‌ ` ठक्षारसश- शाखाभं पोतं यच्च विरज्यते इत्यकरक्षणं रद्धमातैवं यस्यासस्याः द्धं चेदिति राङ्कमपि दष्क गुङ्कं गु स्निग्धं मधुरं बहुं बहु वृतमाक्षिक- तेटाभं स॒द्रभाय ? इत्युपक्रम्य गुद्धं लदधार्वामत्युक्तताच्छृद्धम्‌ १९॥ २.०॥ २१ तञ्च रुङ्कुमाशयगतत्वमतरेण गर्म नाऽजभृत कितु जीवकनप्ररितं स्नव स्योप्यमानदेहामिमानिनः कम॑मिः प्रारव्धकर्मभिः प्ररितं दृहभावानुकूटक्रियया योनिं सदेव गर्भमारमत इत्याह-- जीवकर्मप्रेरिते तद्रभमारभते तदा २२॥ जीवकर्मैति अत्र गभैरन्देन देहोपादरानमाशयं गतः गुकशोणितसुघाप उच्यते २२॥ दरव्वं प्रथमे मासे कटलाख्यं प्रजायते द्वितीये तु घनः पिण्डः पेश्धीषदघनमवरुदम्‌ २६॥ श्ीपुनपुंसक्ानां स्यः प्रागवस्था: क्रमादिमाः) तृतीये वक्राः पञ कराङ्शिर्धिरसा मताः २४ * एवमुक्तपरकरेणाऽऽकयगतस्य गर्भस्य तत॒ आरभ्य प्रथमादिनवमासपयन्तं प्रतिमासगतसंघातस्य द्रवीभाव एव द्वितीये तिति घनः काटिन्ययुक्तः पेडीं चतुरसा मांसिमाया ईृषद्षनं वनयेश्युमयसाधारणलानथोक्तम्‌ अबद रात्मलमुकुराकारम्‌

1 1

कामण कज का ७१८४ 0.

वा संक्रमः ९\क. स्र. ग, न्तं मदः ईक. ग. “सीवद्रघन्‌ः ख. च, इ. सीबन्प्रन^ | [र -

१६ संगीतरलनाकरे-- =. [ पण्डोतच्या्यं- यथाऽऽदः--“वत्रसा स्मृता पेशी वृत्तः ॥ण्। घनः सखतः रातमद्ीम्‌कृटाकारमवदं भिषजो विदुः » इति तर्तीये विति पर्वीकवनपिण्डाराङ्यिशिरसः ` करो चाङ्घा यिरथ करादयिदिरः 1 पराण्यङ्कताद््रैकवद्धावस्तस्य कराङ्परिरिरसाम- ङ्क्रा इति येऽङ्कूरा जायमाना एव कराङ््‌[वशेराति भवन्ताति माव्यव्व।व- वक्षयाऽयं व्यपदेशः सघ शाटकन्ययिन युगपदङ्कुरावस्थायामेषः ।॥२३।२४॥ अह्गग्रत्यङ्भागाश्च सूक्ष्माः स्यु्गपत्तदा विहाय रमश्वृदन्तादीसन्मानन्तरसंभवान्‌ २५ ङप्रयङ्गमागा इति रिरोङ्कुरे शीवानयननाकिकःकणादिमागाः कराङ्कुरयोरसकूप॑रमणिवन्याड्गुल्यादिभागाः अङ्प्यज्कुरयोहर्जानुजङ्ष- गत्फाङ्गुल्यादिमागाः रुक्षा अव्यक्तरपाः २५॥ ` एषा प्ररृतिरम्या तु विकृरिः संमता सताम्‌ चतुथं व्यक्तता तेषां भावानामापे जायते २६ पंसा रोयदयो भावा भीरुतायास्तु योषिताम्‌ नपसकानां संकणां वन्तीति प्रचक्षते २७ एषा प्रकृतिरिति जन्मानन्तरसंमवाञ्छ्श्रुदन्तादीनिहायाङ्कूराघयवस्था- यामिव सृक्षह्पङ्घप्तयङ्गभागोत्तिः पररुतिः जरायुजादीनां साधारणस्वभाव इति यावत्‌ अन्या तु विकृतिरिति जन्मानन्तरमाविनां श्भरुदन्तार्द'नाम- द्ादिसमकास्मेवोवचिः अद्धदिषुं केषाविदनुप्त्तिः स्थानव्यत्यासेनींतत्ति- रङ्गुल्यादिसंख्यायां न्यूनाधिकमावश्व चतुर्थं इति तेषामङ्पत्यद्घभामगानां व्यक्तता पृथगामता मादानामपि शोयादीनामालधर्माणां डीनानां व्यक्तता २६॥ २७ मात॒ज चास्य हदयं विषयानभिकाङ्क्षति, अतो मातुमनाभीष कुयाद्रमसमद्धये २८ .. मातृजं चेति अस्य गस्य मातृजं माुर्जातं हदयम्‌ चकारान्मौ तदयं तदुभयं यतो विषयानभिकाङ्क्षति अत इति संबन्धः . अयमर्थः = मतृह्दयसबन्धस्य ग्ददयस्येव दिषयामिखाषित्वात्तदा माहुरमीष्टमवर्यं कत्य गभसमृद्धिकमिनेति २८ तांच द्विहृदया नारीमाहुंदाहदिनीं बुधाः ' अदानाहीहदानां स्थुगभस्य व्यङ्कताद्यः ॥.२९॥

नी

0

क.स्.ग, दृकंचा ग. 'न्माचद्‌ स. ग. हुदोहिदि

२. द्िरतीष-यकरमम्‌] प्रथमः स्वराध्यथिः। १४७. मातुर्यदिषये खोभस्तदातों जायते सतः गर्भः स्यादर्थवान्भोमी दोहदाद्राजदरोने ३० अलंकरेष ललितो धमिष्ठस्तापसाश्रमे | दबरतादृरने भक्तो हस्रा भजगदरानं ३१ गोधाहने तु निद्राटुर्बटी गोमांसमक्षणे माहिष शाररक्ताक्ष कोम सयते सुतम्‌ ३२ दौहदिनीमिति द्रयोदययोः समाहाये द्विहदयम्‌ तस्य भावो दौह- दमिति -पषोदरा््वात्साधु तत्संबन्धादरमोऽपि दौददमित्युच्यते तदोदहभस्या अस्तीति दौहदिनी तदभीष्टाकरणे दोषमाह-अदानादिति दोहादानाम्‌*+ दोहदं गर्मिणीमनोरथः तद्विषया अपि दोहदानि तेषां तत्तदोहदाभिटाषाद्भे उतत्स्यमानोऽ्थवान्भोमी भवति एवमृत्तरतापि द्रष्टव्यम्‌ २९ ॥.३० ३१ ॥:.३२ | ` प्रबुद्धं पञ्चमे चित्त मसरोाणितपुषता षष्ठेऽस्थिस्नाय॒नखस्केररोम विविक्तता ६३

पथम इतिं प्रबद्ध पष छनमन्तःकरणम्‌ तदाञ्स्य स्वदान्मृखहद्‌यव्‌-

शादुतत्स्यमानस्वो्कषाय कर्षावाहग५:(1) स्यादिति गर्भिण्या राजदृरशेने दोहको भवति) षष्ठ इति सलायवः रृक्षषशराः केशाः रिरोजाः रोमाण्य= कम्रुहाणि ३३

बलवर्णो चोपाचतो सप्तमे वद्धपूर्णता

. पाल्यन्तारेतहस्ताभ्यां श्रोजरन्ध्रे पिधाय सः॥ ३४ बरं सच वर्णो गोरतादिः। सप्तमे विति पास्यन्तरितहस्ताभ्यां पाटिरूरुः पालिः ख्यसू्यद्कयङ्कषु इत्यमिधानातादिभ्यामृरम्यामन्तरितावाच्छादितौ

हस्तो ताभ्यां श्रो्रन्धे पिधवरेत्यनेनायेमृखतया सेकृचदृगावत्वमुक्तम्‌ ३१

उद्िभो गभस्वासादास्ते गमाङयान्वितः -. स्मरन्पूवानभूताः नानाजार्तश्च यातनाः। | मोक्षोपायमभिष्यायन्वततेऽभ्यासततरः ३५ उद्धिभो भीतः गर्भाशयान्वितो जरायुप्रस्तदेहः अभ्यासतत्पर इति

अम्धासो नामान ससारजहासया पोनःपृन्येनाऽऽतसविन्तनम्‌ ३५ अष्टमे त्वक्स्परृती स्यातामोजश्चे(ध्च)तश्च(च) हद्धवप्‌ दुद्धमापीतरक्तं निभित्तं जीविते मतम्‌ ३६

क. ग. ड. शयाठामः क. घ. श्शरोम। स. मूृतिःस च.

तोस्ताशन ना | के, ख, ग, ङः. हृद्धयम्‌ 4 क, ण, गतम्‌

१८ संगीतरलाकर- [ पिण्डोयंस्थ॑-

अष्टम इति तवक्स्परती स्यातामिति यपि तवक्समृती सपरमेऽपि सस्थारप्यत्र तचः सान्तं स्मृतेश्च विक्पविषयतवं मवतीत्यथः ओजश्च स्ादित्यृहः भजः दु्कसारः एतदीनश्च हदधव हन्िवासं दाद्धं॑दृष्टवाता- ्नुपहवम्‌ आपीतरक्तमीषतीतरक्वणम्‌ जीविते प्राणधारणे निमित्ते कारण- मितयन्वयाथः ३६ =, ,, 1 पुनरम्बां पुनग चलं तत््रधावति अतो जाताऽमे मासे जीवत्योजसोण्द्ितः ३७ तदोजश्वश्वरटमेक्ानवस्थितं सदम्बां गमे मूहुधादति तदुक्त वाग्भरा- चार्यंण-“ ओजोऽ्टमे सचरति मातापत्रौ पितुः कमात्‌ » इति यतोऽष्टमेऽ- नवस्थितमोजोऽत इत्यथः अतोऽ्टमे मासे जातो जीवतीति माससाक- ताथः, अपि तु यदौजो गर्भ विहायाम्बां संकरमेत्तदा नाव ओजसोभ्ज्ित- वान जीवदीत्यर्थः। यदा पनरोजोऽम्बां विहाय गर्म संकरमित्तदा तु परस ऽम्बा जीवति यदा पुनरोजसः पथावनसमय एव प्रसवस्तदा तस्थेकचा- प्यनवस्थानाद्भावपि जीवत इति भावः ३७ ननु टोके कविदोजसोज्जञितस्यापि गर्भस्य जन्मानन्तरं केचिक्तारे जीवतोऽ- ` दस्थाने दशयते ततकथमित्याशङ्क्य सदृ्टान्तामुपपततिमाह- | कैचित्कछालटमवस्थानं संस्कारात्वण्डिताङ्गवत्‌ ३८ कंचिःकालमिंति संस्कारादोजःसंचारसंस्कारात्‌ खण्डिताङ्गवत्खण्डितं तदङ्गमिति कमधारयः खण्डितमद्धं यथोत्तरक्षणे पाणसंचारसेस्काराचे- मानं द्यते तद्दित्यथः ३८ ` स्मयः प्रसवस्य स्यान्मासेषु नवमादिषु | मातू रसवहां नाडीमनु बद्धा पराभिधा ३९॥ नामिस्था नाडी गर्भस्य माजाहाररसावहा कताजजलि्वंलटेऽसो मातुपृष्ठममिस्थितः ४० अध्यास्ते संकु चद्रा्ो गभो दक्षिणपार्ण्वगः |“ | वामपाभ्वेस्थिता नारी क्रीवं मध्यस्थिते मतम्‌ ४१॥ नवमादिषिंति कचिनलवमे मासे परसवः स्यात्रविदशमे कविदेकाङ्शेऽ- पीति दशछयितुमादिशबद्रहणम्‌ ६९ ४० ४१

सूतिमारुतेधन्वच्छिद्रेण योनिरन्धेण ४२॥

1

. दिषीय प्रकरणम्‌) प्रथमः स्वराध्यायः।

49 ति,

जातमात्रस्य तस्याथ प्रवातः स्तन्यगोचरा ` ब्राग्जन्भबोधर्सस्ारादिति जीवस्य सत्यता ४६॥ * भावाः स्युः षड़विधास्तस्य मात॒जाः पितृजास्तथा ¦ रजसा आत्मजाः सत्वसंभवाः सत्म्यगोचराः ४४ तस्य जातस्य ४३॥ ४१॥ मृदवः रोणिते मेदो मजा पीहा यकूदगदप्‌ ¦ हन्नाभीत्येवमा्यस्तु मावा मातुभवा सताः ४५ मृदव इति मृदुत्वयुक्ताः पीहेति जीवाधिष्टनमूतवामपाशर॑स्थितमांघ- विशेषवाचकः पीहाशब्दः यद्दिति दक्षिणपाश्रस्थितस्तादरो मांँस्विरषः १५ | इमश्रलोमकचाः स्नायरिराधमनयो नखाः, द्रानाः इकमित्यादि स्थिराः पित्समुद्धवाः ४६ स्नायुशिराधमनय | स्नायवः सक्ष्मनाइयः | {दरस्तिताप स्थाः षम. नय एरण्डकाण्डवत्स्थराः दिराः कणिनाः ४६ हाशीरोपचयो वणवद्धिस्तर्िबटं स्थितिः अटोटपत्वमत्साह इत्यादीन्रस्जान्विदुः ४७ दाशरोपचय इत्यादि अन्थविस्तरकातरा इत्यन्तो अन्थो निगई- म्पाख्यातः ४५७ इच्छा दवेषः सुख दुःखं धमाधमों भावना प्रयतो ज्ञानमाय॒श्वेन्दरियाणीत्यात्मजा मताः ।॥४८॥ ज्ञानेन्द्रियाणि श्रवणं स्पर्हानि दर्हनं तथा रसनं प्राणमित्याहुः पञ्च तेषां तु गोचराः ४९॥ दाब्दः स्परास्तथा रूप रसो गन्ध इति कमात्‌ वाकराडपरेगृदोपस्थानाहुः कर्मेन्द्रियाणि तु ॥५० वचनादानगमनविस्रगरतयः कमात्‌ | क्रियास्तेषां मनो बुदिरित्यन्तःकरणद्यम्‌ ५१

सुखं दुःखं पिषयो विज्ञेयो मनसः छिपा | स्म्रातभीतिविकस्पाया पियोऽध्यवसितिर्मता ५२ बह्मयोनीनीन्द्ि याणि भोतिकान्यपरे जगुः सत्वाख्यमन्तःकरणं गुणमेदाचिधा मतम्‌ ५६३

सा

{ख.ग. स्यापिप्र ।२घ. ड. स्य नित्यः। घ. ङ. “त्म्यजारतथः॥ ४४॥ ४, यास्तेमाः।ग. ष, द्धिः सुति।६५क. सख. ग, च।

९९ संगौतरलाकरे"= [पिण्डस्य

शत्वं रजस्तम इति. गणाः स्वात्तं सात्वकाः आस्तिक्यराङ्कधमेक्यक्ाविप्रथतयो मताः ५४ ` रजसी राजसा भावाः कामकोधमदादयः। -निद्रालस्यप्रमादार्तिवथनायास्तु तामसाः ५५ प्रसन्नन्द्रियतारोग्यानालस्यायास्तु सातम्यजाः देशो भतात्मकस्तस्पादादत्ते तद्गुणानिमान्‌ ५६॥ हृब्दं श्रो्जं सुषिरतां वेविक्त्यं सृक््मबोदधृताम्‌ : बलं गगनाद्रायोः स्पश स्परनेन्द्ियम्‌ ५७॥ क्षेपणमवक्षिपाकुश्चने गमनं तथा | प्रसारणमितीमानि पश्च कमाणि रक्षताम्‌ ५८ प्राणापाना तथा व्यानस्षमानाद्नसज्ञक्‌ान्‌ नागं कर्भ छृकरं देवदत्तं पर्नंजयम्‌ ५९ ` दृहोति वायविरुतीस्तथा गह्णाति काघवम्‌ तेषां मख्यतमः प्राणो नामिकन्दादधः स्थितः ६० चरयास्ये नाक्षिकथोनमि हदयपंड्नजे {होब्दोचारणनिःश्वासोच्छवासकासादकारणम्‌ ६१ पानस्तु गदे मेदे करिजङ्षोदरेषु च॑ नाभिकन्दे वङ्क्षणयोरूरुजानुषृ तिष्ठति &२ अस्य मूजपुररषादेषिषगः कमं कौर्तितम्‌ व्यानोऽक्षिश्रोचगुर्फेषु कट्यां प्राणेषु तिष्ठति ६३ प्राणापानधतित्यागय्रहणायस्य कम समानो व्याप्य निखेठं शरीरं वदहधिना सह्‌ ॥' ६४ दिसप्ततिसहस्ेष नाडीरन्ध्रेषु संचरन्‌ बुक्तरपातरतान्सम्यगानयन्दहपु्टरत्‌ ॥` ६५५ उदानः पादयोरास्ते हस्तयोरङ्संधेषु कैमास्य देहार्नपनोत्कमणादि पकीर्तितम्‌ः ६६ त्वगादिधात्‌नाधित्य पथ नागादयः स्थिताः उदटूारादि निमेषाद्‌ क्ुतप्रभति कमात्‌ ।.&७ तन्द्राप्रभराति शोफे तेषां कमं प्रकीर्तितम्‌ _ _ अरस्तु लोचनं रूपं पित्ते पाकं प्रकारात्‌ ६८

१.४. ङ. `क्य्ुद्धधः 1 ङ, पच्के 1 ध, `°स्वर्जानिनिं ति ज्ञ, ग, 'होन्नयनोः |

दितीयं परकरणम्‌ ] व्र्थमः स्वराध्यायः | `

अमष तक्षण्यप्रष्पाणमाजस्तेजश्व हारताम्‌ |

` मेधाषितां तथाऽऽदत्ते जलात्तु रसनं रसम्‌ ॥*६९॥ हत्य सहः द्रदस्वेदम्‌जगदे ग्रदतामपि

` भ्रमेघ्राणेद्ियं गन्धं स्थेयधेर्ये गौरवम्‌ ॥. ७० र्मश्रुकेशनखं दन्तानस्थ्यायन्यच्च क्कङम्‌ वातादधातुप्ररतव्यामादिप्ररातस्तथा ॥*७१ सप्तधा सात्विको यश्च बद्यन्द्रयमविग्रहः। वारुणश्चाथ कवेर आर्षो गान्धर्वविथहः *७२ राजसः षड्विधो यश्च पेशाचो राक्षसस्तथा आसरः राकुनः सापः प्रेतदेहस्तथा प्रः ७३ तामसाखावेधो यश्च परामत्स्याङध्रिपारतिः।

तेषां लक्ष्माणि स्मो अन्थविस्तरकातंराः ७४

४८ ४९ ५० ५१ ५२ ५३॥ -५१॥ ५५॥ ५६.॥ ५७ ५८ ५९ ६० ६१ ६२ ६३॥ ६४ ॥६५॥ ६६ ६७ ॥. ६८ ६९ ७० ७१ ७२ ७३ ७४

जिस्य मातृजादिषिड्विघान्मावान्भोतिकस्य देहस्य ` वत्तद्धूतगुणोपादृानं नौकां तस्य देहस्याङ्पत्यङ्क्धातुधमनी चकादिपपञ्चमाह- पिण्डस्याऽहुः षडङ्खाने शिरः पादो करो तथा ` मध्यं चेत्यथ वक्ष्यन्ते प्रत्यद्गान्यालिखान्यपि ७५ पिण्डस्याऽऽहुरित्यादिना पत्यद्मनि वक्करद्रीनि वक्ष्यन्ते समनन्तर व(पथः ७५ | * त्वचः सप्त कठाः सप्त स्नायश्छेष्मजरायभिः | छाः कोराभमिः पक्वास्ता धातनन्तराऽन्तरा स्‌ममूताश्च धातूनां काष्टसारोपमा मताः ५६

त्वचः स्तात १य्यमानद्स्षजां जायमान्‌। भास्न्यादइयः सप्त तचः | 'यथोक्तभांयुवेद्‌-“ इति मृतमयो देहस्तन सप्र वचोऽसजः | १च्यमानात्जायन्ते जीवाः सांताति(नि)क्ा इव' भासेनी खोहिता शेता तक्ताम्या वेदिनी तथा स्यद्वाहिणा मापस्तधरा सपधा पारकातिता इति

3 1

१क.स्, ग. तदृद्‌" 1२. “यक्ष्पेः। व. प्तराठ॥५९५॥ `

[ष पि तमम

२२ संगीतरतनाकरे~ [पिण्डोष्यासपं-

कलाः सपति रसक्लदो धातुसाररेषः पूर्वात्तरधातन्यलायुश्चेष्मजराय्‌- च्छलः कोशाभिपक्वः खस्वमृषमणा दष्मक्लायुजरायुच्छनः कराख्यः काष्ठ- ताविति स्नापवारिच्छनतापादृकं विेषणं सक्कटोभयसाधारणं वेदितव्यम्‌ ` तास्वचः कटाश्च पातृनन्तराऽन्तरा तगासप्तधातृनां मध्ये सीममूतास्तेषामेव धातूनामसतकी्णेतापादृका इत्यथः ७६ आया मांसधरा मासि रहिराधमनयस्तथा स्नायुखोतांसि रोहन्ति पङ्क पड्गजकंन्दवत्‌ ¦ अप्रद्येदः श्ठेष्मरारवितश्कूधराः पराः ७७ येति आच्या तक्कटा मांसधरा नाम। पराः षटू वचः कृटाश्चा- सृगादिधिराः ५५७ त्वगसखांसमेदोस्थिमन्नाड़क्ाणि धातवः सप्त स्युस्त चोक्ता त्वथक्ते नाठटरबाह्धेना ७८ पक्वाद्धवेदन्नरसादेवं रक्तादिभिः परे स्वस्वकोरादिना पक्वेज॑न्यन्ते धातवः कमात्‌ ७९॥- रक्तश्लेप्मामपित्तानां पक्वस्य मरुतस्तथा मजस्य चाऽऽश्रयाः सप्त कमादाङायसंज्ञकाः ८० घातूनुष्धिय तेषामुतत्ति दश्यति--त्वगस्रगित्यादिना तज चोक्ता त्वगिति चकारो मिलक्रमः तवक्वेति अयमर्थः अवर पातुतेन पारग णिता बाह्या त्वगपि धातुसीममूतव्वग्टक्षणेनेवोक्तरक्षणेति रकतश्चष्मेत्यज रक्त. शब्दन धातुष्यतिरिकतं रक्तं विवक्षितम्‌ ७८ ७९ ८० गभारयोऽमः श्रीणां पित्तपक्ारायान्तरे प्रसन्नाभ्यां केफाक्षगभ्यां हदयं पङ्कजाराति छषिरं स्यादधोवक्त्रं यरृष्ीहान्तरस्थितम्‌ ८१ ॥८१॥ एतच्च चेतनस्थानं तदस्मिस्तमसराऽधवृते निमीलति स्वपित्यात्मा जागतिं विकसत्यपि ८२ दविधा स्वप्नसुषम्तिभ्यां स्वापो बाद्ेन्दरियाणि चेतु रीयन्ते हदि जागर्ति चित्तं स्वप्नस्तदोच्यते ८३ एतच्च चेतनस्थानमिति एततङ्कनारुत्यपोवक्वं एतद चेतनस्थानमिति एतवङ्कनारुत्यपोवकतरं सुषिरं हमङ्कनमि- स. ड, त्तंजठः।२क.स्र, ग. "तनस्या। `

द्वर्तं प्रकरणम ) प्रथमः स्वराध्यायः। २६.

त्यर्थः अत्र चराब्दुधेतनाभिव्यक्तिमूतस्थानान्तरसमृच्चयाथः स्थानान्तराणि तु ध्राणो बहन कं ब्रह्न खं ब्रह इत्यादिशरत्युक्तादीनि प्राणादीनि चेतनस्थानं चेतनस्य दूरस्थव्रह्मणः स्थानममिव्यक्तिस्थानम्‌। अत्र वेतनशब्दो जीवपरः। कुतः श्रतिविरोधत्‌ अथ यदिदं बह पुरुषम्‌ इत्यादिशतिर पुण्डरीक- स्य संनिवेशम्‌ इत्यत पुण्डरीकस्य ब्रहमस्थानतमाह तथा हि भामत्यां १ह- राधिकरणे-“अथ यदिदमसिमन्न्लपुरं दहरं सृक्ष्मगुहापरायं पुण्डरीकसंनिवेशं वेश्म दहरम्‌, इत्युपकम्य इमाः सर्वाः प्रजा अहरहन॑ज्ञ गच्छन्त्य एतं बजलटोकं विन्दन्ति? इति श्रतिमुदाहप्य स्वापकाले हि स्वं एवायं विद्रानविदां्र जीवरोको हतण्डरीकाभयं दहराकाशख्यं ब्रह्मठोकं प्रा्ोऽप्यनाद्यविद्यातमःपटटपिहितद- षटितया ब्रह्मृयमापनोऽहमस्पीति वेद्‌ इत्यादिना महता संदभेण दहरशब्द्‌- स्याकारो({)जीवपरत्वदृषणपूर्वकं ब्रह्मपरत्वपतिपाद्नाद्वापि हतड्कन्नाधिष्ठातुत्वेन ` वेतनं ब्हवेत्यवगन्तन्यम्‌ तदृ स्मिन्चित्यादि असििशवेतने ब्रह्मणि तमसाऽ नाद्यविधयाऽ4वत्ते पिहिते सपि तद्दयपड्कन्नं यदा निमीरति मुकुटी भवति तदाऽऽत्मा जीवः स्वपिति निद्राति | वतपड्न्जं यदा विकसति तदा जीवो जाग- त्यैहमिति वध्यते ८२ ८३ मनश्रह्टीयते प्राणे सषुम्तिः स्याचदाऽऽत्मनः ८४ मनशरेष्टीयत इत्याचस्मद्विरचितेऽध्यात्मविवेके वीक््यतां बुधेरि- व्यन्तः सष्टाथः ८४ * ` स्वमपीतः परातमानं स्वपित्यासमेत्यतो पतः। श्रवणे नयने नासे वदनं गृद्शेफसी ८५ पहिर्मल्वहानि स्युनव स्रोतांसि देहिनाम्‌ स्रीणां जीण्यधिकानि स्युः स्तनयोद्रं भगेऽच्जः ।॥८६॥ * अस्थिक्नाय॒शिरामां सस्थानि जालानि षोड पट्कूचाः करयोरडङ्घ्योः कंधरायां मेहने ॥८७॥ पार््वयोः पृष्ठस्य चतस्रो मांसरन्जवः। सेवन्यः पथ रिरि द्रे जिह्वालिङ्कयोमते ८८ चतुर्दराष्टादृश्च वा संमता अस्थिराशयः। अस्थ्यां रारीरे संख्या स्यातषिय॒क्तं इातचयम्‌ ॥८९॥ वेटयानि कपालानि रुचकास्तरुणानि नठकानीति तान्याहुः प्चधाऽस्थीनि सूरयः ९०

4 1 छ. (पातं |

संगीतरलनाकर- [ पिण्डोवतस्वा स्वै

जीण्येवास्थिरातान्यतज धन्वन्तरिरभाषते

द्रे इते वस्थिसंधीनां स्यातामन्न दशोत्तरे ९१ कोरकाः प्रतरास्तु्नाः सेवनाः स्यृरुटखलाः सामुद्रा मण्डलाः रृङ्कावतां वायसतुण्डकाः ९२ इत्यष्टधा समदिष्टा म॒नीनद्धेरस्थिसंधयः। पेसीस्नायुरिरासंधिसहस्चद्वितयं मतम ९३ नव स्नायुरतानि स्युश्वतुश स्नायवो मताः प्रतानवत्यः सुषिरा: कण्डराः पृथटास्तथा ९४ बन्धनेवंहुमिर्बद्धा भूरिभारक्षमा भवेत्‌

नोरम्भसि यथा स्नायुङतबद्धा तनुस्तथा ९५ पश्चपशीरातान्याहुः सरीरस्थानि स॒रयः

अधिका विरातिः खीणां तज स्युस्तनयोर्दशा ९६.॥ यौवने ताः प्रवधन्ते दङ्ञ योनो तु तन्न

दवै अन्तः प्रसते बाह्ये द्रे.तिस्ो गर्भमार्मगाः ९७ राङ्नाभ्यारूतिर्यानिस्व्यावर्ताऽच ततीयके

आवत. गमराय्याऽस्ति पित्तपक्ारायान्तरे ९८ रोहिताभिधमत्स्यस्ष सहस तत्र पेशिका शकातवप्रषेरोन्यास्तिस्ः प्रच्छादिका मताः॥ ९९॥ शिराधमनिकानां तु लक्षाणि नव विंशतिः

स्पथफाने स्युनवरती षट्पथाराद्यता तथा १०० द्रा मलारिर ओजोवाहिन्यो हदयां मिताः

द्र चाङ्गुकदल यवं. यवदलं तथा १०३ गत्वा: दमद्लस्येव सेवन्यः प्रतता यदा। ` भिन्ते तास्तदा सप्त शतानि प्रिख्यया १०२ तासु गजेह्यास्थिते दव दवे वा्सज्ञानकारणे |

भाणे गन्धवहे दद्र मषोन्मेषषतो दरो; १०३ भरोत्रयोः शब्दाहिण्यो तापर द्वे शाङ्गणोदिते धमन्यो .रसवाहेन्यश्चतुवितिरीर्ताः १०४ कुस्याभिरिि केदारस्तामिहोऽभिवर्षते

- एताः प्रातष्टता नाभ्या चकनाभावरा इवः॥ १०

~ ` {रप्र दङ्‌ न्यप्रकः ल= याश्रयाः ! दयः)

2 दितीयं पकृरणम्‌ | प्रथमः स्वराध्यायः ६५

` ऊर्ध्वं दर दसाधस्ताच्चतस्रस्तिर्यगायताः। ऊर्ध्वगा हद्यप्राप्ताः प्रतायन्ते पथकनिधा १०६॥ बात पित्तं कफ रक्तं रसद दे बिप॒श्चतः राब्दं शूषं रसं गन्धं दे द्व तचावगच्छतः॥ १०७ दद्व भाषणं घोषं स्वापं बोधं रोदनम्‌ कृचाते द्वे नरे शाक्छं स्तन्यं सवतः सियाम १०८ अधोगत अपि अधा परथक्पङ्कारायस्थिताः। प्रवतयान्त तज्ाऽऽ्या दरा द्ाताईि पूर्ववत्‌ १०९॥ अन्न भक्तं धमन्यो वहतोऽच समाश्रयात्‌ | ताय सूजवटद् नारीणामातवं त्विमे ११०॥ विमुचता दे खोर्तासि द्रे स्थूलान्ान्विते राद्रत्‌ स्वेदं समर्पयन्त्यष्टो पिरञ्च्यो बहधा मताः ,११॥ रामद्पेषु सन्त्यासां म्रखानिं स्वद्मक्तये। ` प्रवेरायान्ते चाभ्यङ्टेपारिप्रपवान्रसान्‌ ११२॥ जावस्थानानि ममाणि रहातं सप्तोत्तरं विदः | साधकाटजय रोम्णां रमश्चकेरािलक्षकाः ११६३ सातगरीरारमश्चकेरः सह रोभ्णां तु कोटयः चतुष्पचारादाख्याताः सप्तषष्टया सार्धया ११४ लक्षणा सहता मान जटछादेरधनोच्यते। द्राजाठे जठ ज्ञेयं रसस्याञ्जटयो नव ११५ रक्तस्या्टा पुसपस्य सप्त स्युः श्छेष्प्णश्च षट पित्तस्य पच्च चत्वारो मूचस्या्जलयखयः ११६॥ कक्षाया मेदसो द्ध तु मन्जा वज्जलिक्ंमिता। # अधाज्ञालः रिरोमन्जा श्टेप्मस्षारो वटं तथा ११७॥ ईति प्रत्यङ्गसक्षपो रिंस्तरस्त्िह तखतः अस्माद्रराचतेऽध्यात्सावेवेके वीक्ष्यतां वेः ११८ <५॥ ८६ ८७ ८< ८९॥ ९०॥ ९१ ९२ ९३ ९४ ९५॥९६ ९७ ९८ ९९ १००॥ १०१॥ ०२ १०३॥ १०४॥ १०५॥ १०६ १०७॥ १०८ १०९ ॥१ १० ॥१2१॥११२॥ ११३॥ ११५॥११५॥११६॥११७॥११८॥

ढः, स्य ।२६्‌. णस्त॒ ष्‌

२६ सगीतरनाफरे- [ पिण्डोतनच्यास्

गदलिङ्गान्तरे चकमाधाराख्यं चतुर्दलम्‌ परमः सहजस्तद्दानन्दो वीरपूर्वकः ११९ गानन्द्श्च तच स्थादेक्ञानादिदटे फटम्‌ | अस्ति कुण्डलिनी बह्मश्ञक्तिराधारपङ्कजे आब्रह्मरन्ध्रञ्जतां नीतेयमयतप्रदा १२० ` गदणिद्गान्तर इति गुदटिङ्गयो ष्ये तस्याऽध्वारवक्रस्येशनादिदचे(र) चतुष्टये जीवस्थित्या प्रमानन्दादयः पदटान्याधारपङ्नने | तस्मिनेवाऽऽधारपङ्कने कुण्डटिनीतयन्वथतया समू त्रज्न सक्तिवरह्लणोऽसद्गद्‌सीनस्य प्रमातनः पैताद्यपहिताकारिण्यविधयाश्चक्तिः सेव मूर्तिमती कटिटाकारतया कण्डटि- नीत्य च्यते आनह्नरन्ध ब्र्नरन्धे नाम सुषम्नाया अग्रं सिरसि सहस्दटचकर- मध्यगं तत्यन्तम्‌ जतां नीतेति गृषूपदिष्टपरकरिेण यमनियमादिक्रमेण बायोरिढापङ्गल्योः संचारं निरुष्य तेन वायुना सवायुना(?) व्रस्लमरन्थो(न्थो) सुषम्नामृदरन्धाच्छद (दि) फणामपरतायं ततर परवेरितेन तेन ब्रहमविष्णुमन्थीनां करमाद्विभेदे सति कुण्डदिनी चाष्टवक्रतां विहाय यदा कजुतां पराप्यते अभ्र तप्देति तदा कुण्डटिनी स्वाजवादूत्र्नरनधषिनिमेतेन स्ववारमेण सुधाधरं सहक्षदछं चकं विभिद्यते | ततोऽमृतं द्रावयतीति तथोक्ता }॥ ११९ ॥१२०॥ स्वाधिष्ठानं लिङ्खमटे १३द्‌८ं चकमस्य पूवादिषु दटेष्वाहुः फटम्येताग्यनुक्रमात्‌ १२१ . आधारचक्रादृध्वं टिङ्गमूटे स्वाधिष्ठानाख्ये षदुदृरं द्वितीये चक्रम्‌ तस्य पवौदिदटेषु कमाद्यपनयादीनि फठन्याह-स्वाषिष्ठानमिति १२१ प्रश्रयः करूरता गवना मूछ। ततः परम्‌ अवज्ञा स्यादावश्वासः कामर्‌क्तारेदं गहम १२२ अवज्ञा स्यादीति पमिपरोऽ्यं निदरः १२२॥ नाभो दरादलं चक्रं मणिप्रकरन्ञकम्‌ १२३ सुषुप्तरत तुष्णा स्यादीष्या पिहनता तथा ! लज्जा मय घणा मोहः कषायोऽप्यविषादिता १२२४ कमासपूवादिपतरेषु स्याद्धानुभवनं तत्‌ हदयेऽनाहतं चक्रं शिवस्य प्रणवारतेः १२५

~ २क.ग. घ, तस्य | २क.ग. घ. इ, षटपतरं ३. अविश्वस्याः क, गुभयोगेऽयं | |

द्वितीय प्रकरणम्‌] प्रथमः सवराध्याथः। 3. ` पूजास्थानं तदिच्छनि दल्ादक्षापेयुंतम्‌ लोल्यं प्रणाशः कपटं बितरक्रौऽप्यनुतापिता १२६॥ * आशाप्रकाराध्न्ता समीहा समता ततः कमेण दम्भो वेकस्थं विवेकोऽहंरूतिस्तथा १२५७ फलान्येतानि पूर्वादिदलस्थस्याऽऽत्मनो जगः। कृण्ठेऽस्ति भारतीस्थानं विशुद्धिः षोडरशच्छदम्‌ ।॥ १२८ तत ऊर्ध्वं नामिहद्यकण्डवण्टिकाप्रूमध्यठलटकेशमृखवरह्रन्धेष्वष्टसु स्थानेषु कभ॑ण मणिप्रकानाहदविदद्धिटदनाज्ञामनःसोमसहखपनाख्यानामष्टानां चक्राणां तत्तच्चक्रगणितःखसंख्यया पागा्यारम्भकमेण प्रतिदं परथक्फलन्याह-नाभौ दरादलटमित्यादिना ॥१२३।१२४॥ १२५ ।१२६॥ १२४७ ॥।१२८॥ तन्न प्रणव उद्राथो हुफडवषडथ स्वधा स्वाहा नमोऽग्रतं सप स्वराः षडजादयो विषम्‌ १२९ उद्रीथ इति साम्नो द्वितीयो भागः| साम्नो हि पश्च भागाः। परणवड प्रथम उद्वीथोः द्वितीयः परतिहारस्ततीय उपद्रवश्यतुर्था निधनः पश्वम इति। पणव इत्य्दथस्याऽऽदौ प्रयोज्थ ओंकारः ।॥ १२९॥ इति पृवादिपत्रस्थ फलान्यात्माने षोडश लटनाख्यं घण्टिकायां चक द्ादरपजकम्‌ १३० घण्टिकायां जिहामृरे १३० | (म)दो मानस्ततः स्नेहः रोकः स्वेदश्च लब्धता अरतिः संभ्रमश्चामिः भद्धा तोषोपरोधिता १३१ फलान टटनाचक स्यः पवादिद्रष्विति श्रमध्ये ददल चकरमाज्ञासकज्ञ फलानि तु १३२ आावभावाः सच्वरजस्तमसां कमता मताः अतोऽप्यस्ति मनश्चक्तं षड्दलं तत्फलान तु १२३ स्वप्नो रसोपभोगश्च घ्राण रूपोपलम्भनम्‌ | स्परान रब्द्बाषञच््‌ पृवाःदषु दलष्वात १६९ - ततोऽपि षोडरादछ सोपमचकपितीरितप्‌ द्ठेषु राडउरेष्वस्य कटाः षोडश संस्थिताः १३५ ऊमयोऽनापिपाशा रो फमीहजरामरणानि षडूभ॑यः १३१ १३२ १३३ १३५॥ १३५ | ` १९. "प्रणालः ¦ २क, घ. ड. “ध्ये द्‌ इष. ड. ततो<प्यः।४कृ, ग्‌, ङ्‌.

नातकरने

प्यम्‌

[ पिण्डोतत्याश्य-~

२८

छपा क्षमाऽऽजदं वैय वेराग्यधतिसंमदाः हास्य रोमाथाेचयो ध्यानाश्रुस्थिरता ततः १३६ गाम्भी्यमुयमोच्छर(धोऽच्छ)त्वमोदार्येकाथ्रते कमात्‌ ॥१३५०॥ फलान्ययन्ति जीवस्य पुथांदिद्लगामिनः चकं सहस्मपत्रं तु अद्रे युधाधरस्‌ १६८ तत्सधासारधाराभिरभिवधयते तनुम्‌ | अनाहतदटे पूर्वेऽ्मे चैकादशे तथा १३९ दादशोऽवस्थितो जगे गीतेः सिद्धिम्रच्छति। चतर्थपठदशम्दलठेगीतादि नरयति १४० विशुद्धेरटमादीमि दलास्यशे धिता तु दृदयगीतादिसं^ षोड तदिनाराकम्‌ १४१ दृहभेकाद्रे पमे ठकटनारं सुसिष्धिदे नारकं प्रथमं तुर्यं पश्चपं दं विदुः १४२ बरह्मरन्ध्रास्थितो जीवः सरधया संप्टतो यदा | तुष्टो गीतादिकायांणि सप्रकर्पाणि कारयेत्‌ १४६ एषां सेषेषु पत्रेषु चङष्वन्येषु स्थितः जीवो मीतादिसंिषद्धं कदाचिद्षाप्नुयात्‌ १४४ ध्यानान्जातमश्र ष्यानाधु देहषिपारफनाडीसंरोहम्‌ठभतस्य ब्रह्ञभन्ये स्थानं सपं वा ॥.१३६ १३७ १३८ १३९ १४० १११ १४२ १९१३ १४४ आवारद्द्न्यङ्गलाद्ुष्व महनादइव्यङ्गुखादधः एकाङ्कलं देहमध्यं तप्तजाम्धूनदप्रभप्‌ ॥.१४५ आभाराद्दग्यङ्लादिति। आधारादित्याधारषक्रादवधेभृवात्‌। देहमध्य- मिति देहस्योष्वांधोमागयोध्ये स्थितवा्हमयम्‌ १४५ तत्राऽऽस्तऽभ्निरेखा तन्वी चकात्तस्माज्नवाङ्कले रहस्य कन्दास्त्युत्सषायामाभ्यां चतुरङ्लः १४६ चकात्तस्माद्‌त | ९हमव्यचक्रद्‌वधनन्ला। पितत्वात्‌ १४ बह्मभान्थरिति परोक्तं तस्य नाम पुरातनैः =. तन्मध्ये नामिचकरं तु द्वादशारमवस्थितम्‌ १४७

नो 11 वेन १४५-११५२५२

ध्यानसस्थिः घ. सुधाधरे क. स. ग, ड. यया घ, ड. साधयेत्‌ .

द्वितीय प्रकरणम्‌ प्रथमः स्वराध्यापः | ६९,

बह्ययान्थरिति तन्मध्ये बह्ममन्थि(मध्वे) नाभिवक्तं नाभिरेव चक्रम्‌ ददार द्वादराराणि यस्य तत्तथोक्तम्‌ १४०॥ लतेव तन्तुजालस्था तत्र जीवो भ्रमत्ययधर सुषुम्नया बह्वरन्धमारोहत्यवरोहति १४८ जीवः प्राणसमारूढो रज्ज्वां कोदलाटिको यथा ॥:४९॥ आतानवितानासकनादीसंपावरूपतवानाभेकन्दस्य तन्तुजादं दृष्टान्तः १४८ १५९ सुषम्नां प्रि नाड्यः कन्दादावह्वरन्ध्यतः कन्दीरुत्य स्थिताः कन्दं राखामेस्तन्वते तनु ताश्च भूरितरास्ताख मुख्याः प्रोक्ताश्चतुर्दरा ३५० करन्दीरृत्याकन्दं कन्दं छृत्वा अभूततद्धवि च्विः ताश्च नाडयः स्वरा- खाभेः कन्दीखतं कन्दं तनं देहाकारं बन्वते १५० | सुषम्नेडा पिङ्गा कुहूरथ सरस्वती गान्धारी हस्तिजिह्वा वारणा यरास्विनी विभ्वोद्रा राह्क्नी ततः पूषा पयस्विनी १५१ अलम्बरुषेति तजाऽऽयास्तिस्रो म॒ख्यतमा मताः सुषुम्ना तिसुषु भेष्ठा वेष्णवी युक्तिमागगा १५२ कन्दमंध्यास्थिता तस्या इडा सब्येऽथ दक्षिणे . पिङ्गन्टेडापिद्गलयोश्चरतश्चन्द्रभास्करी १५३ १५१ १५२ १५३ करमात्काटगते्हतुः सुषुम्ना कालङहोषिणी सरस्वती कुट्ृश्चाऽऽस्ते सुषुम्नायास्तु पास्वयोः १५४ कालगतेरिति अत्र काटरब्देन जीवस्य पिण्डावस्थानिपित्तमृताः स्वप- न॒परिसपन्दक्षणां उच्यन्ते एव हेतुरिति यावत्‌ तस्य गतेः क्षयस्पेत्यथः काल्षोषिणीति इह कारश्ब्देन सृत्युरुच्यते तस्य शोषिणी प्रतिवन्धिनी ५४ | इडायाः पृष्ठपूर्वस्थे गान्धारीहस्तिजिद्धिके | कमात्पषायरास्विन्यो पिङ्गल पृष्ठपूवयोः १५५

[काकवत ००००।००।००

* घ. पुस्तकेऽयं श्टोको नास्ति ख. ग, ड. म्म्बुसेतिं ¦! घ. म्बुरेति घ. मुक्तिमागद्ा ३. ङ्‌. "मध्ये . स्थिः धु दुः, “व्र तु वु |

३९ ंगीतरलाकरे-~ [गण्डो ण्विण्र^)

विभ्बोद्रा मध्यदेरो स्य(त्कद्ूहस्तिजिहयीः।

मध्ये कुहूयङास्विन्यो बा(्थोवा)रणा संस्थिता मता ॥१५६॥ पृषास्रस्वतीमध्यमधिरते पयस्विनी गान्धारिकासरस्वप्यो्थध्ये वस्षति शङ्खिनी १५७ अलम्बुषा कन्दमध्ये तञेडापिङ्कठे कमात्‌

स्यद्‌ क्षेणनासान्तं कृहूरामेह पुरः १५८ सरस्वव्यूरध्वमाजेह्वं मान्धारी पृष्ठतः स्थिता | आवामने्रमास्ताय पादाङ्ष्ठं तु संस्थिता १५९

१५५ १५६ १५७ १५८ १५९

हस्तिजिह्वा सर्वगा तु वारणाऽथ यरास्विनी भद्गुष्ठादक्षिणाङ्धिस्थादेषे शिश्वोदरेऽखिटे १६० राह्धिनी सव्यकणान्तं पूषा ताथाम्यनेत्रतः

पयस्विनी तु वितता दृक्षिणश्चवणावपि १६१ अलम्बषा पाय॒म॒टमवलम्ब्य व्यवस्थिता

एवविषे तु देहेऽस्मिन्मलसं यस्ंवत्ते १६२

प्रसाधयन्ति धीमन्तो भक्ते मक्तिमपायतः

तज स्यात्सगणध्यानाद्ुक्तेमक्तिस्त॒ निर्गृणात्‌ १६३६ ध्यानभकाथचित्तेकसाध्यं सुकरं नणाम्‌

तस्मादत्र सुखोपायं श्रीमन्नादमनाहतम १६४ गृरूपदिष्टमागेण मुनयः समपास्तते

सोऽपि रक्तिविहीनत्वान्न मनोरञको नणाम्‌ १९५५ सवगा तु दरणल्यत्र वारणेति नाड़ी तु सर्वगा सकठटररीरम्पाप्रिनी १६० १६१॥ १६२ १६३ १६१ १६५॥ तस्मादाहतनादस्य श्रत्यादिद्रारतोऽखिलम्‌ १६६॥ गेयं वितन्वतो लोकरञ्नं भवभञ्जनम उतत्तिमभिधास्यामस्तथा शुत्यादिहेतुताम्‌ ६७॥ ख[करञ्नन भवभञ्चनापति गृथावरषणे | ६६ ६७ इति पथमे स्वरा्यये द्वितीयं पिण्डोतततिपकरणम्‌ २॥ ` णः | |

` ` एकग.पङग्बुगङरनढन्नङ्-- म्बु २९, सन्तः कुः ` `

[नाद्‌ ०३ तृय पकरणम्‌ ] प्रथमः स्वराभ्यायः ६१ अथ तृतीयं नादस्थानश्रुतिस्रपकरणम्‌ शरीरं निरूप्य रारीरनादादिकारण(णं) [वक्तुमारममाणः श्रत्यादिपपश्च- नेदानस्य चेतन्यादिसाधम्पेण ब्रहतवं हपथित्वा तस्य परदेवतावमनसंधायोषास्ते~ चेतन्यं सर्वभूतानां विवेतं जगदात्मना नाद्जद्य तदानन्दमद्रतीयसम॒ पास्महे चेतन्यमिति सर्वभूतानां सकृटपाणिनां चैतन्यम्‌ नादो हि सफोटासना समस्त्पदाथप्रकाशकत्वसाधम्भण चेतन्यारोपविषयतवाचेतन्थम जगदात्ना प्रटरश्यमानचराचरपपश्चाकारेण विवृतमतचतोऽन्यथाभूतम्‌ नदे श्रतिवणादि- सकटराम्द्‌पपञ्चपरतिमासात्साधम्पेण नामहूपा(पो)हिदितस्य जगतोऽष्यधिष्ठान- त्वारोपात्‌ आनन्द्माभेव्यञ्जकेऽसिनभिष्यङ्ग्यानन्दहपारोपेण अद्वितीयं स्वकायस्वरारिपपश्चकारणत्वरूपेण बलसाधम्यणेकत्वारोपात्‌ तदिति सर्व॑टो- कमरपिद्धम्‌ नाद्‌ ्रजेत्यभेदेन प्राधान्य आरोप्य विषयमूतनादानपहनवे कैतन्या- धयवयवयुक्तेन(१) समस्तवस्तुविषयं सावयवरूपकम्‌। उपास्मह इति ! “अस्मदो योश्च इति बहुवचनोपपत्तिः अयमभिसंधिः प्र(रा)वाकपर्यायस्य ब्रह्म- शक्तन।दस्य ब्रह्मणोभ्त्यन्तमत्यासनतवात्तदुपासनायां छ्तायां ब्रह्पाम्तिमणिष- भापवृत्तस्य मणिखामनद्धवोति तथा चीक्तम्‌-“अता गीतप्रपचस्य शरुत्या देहलद्शनात्‌ अपि स्वात्सचिदानन्दृरूपिणः परमालमनः प्राप्तिः प्रमापवृततस्य मणिखामो यथा भेत्‌ | पत्यास्तनवयाऽत्यन्तं दीणावदेन इत्यादि वतत्‌(नन्‌)पासनायां समगुणेषु प्रिद्धदेवतान्तरेषु सत्सपि किमचेतनस्य नादस्य बरह्मखह्पेण नो(णो)षादानमित्यत आह- नादोपासनया देवा जद्यविष्णुमहेश्वराः ° भवन्त्युपासेता नून यस्मादेते तदात्मकाः ॥२॥ नादोपासनयेति त्ोपपत्तिमाह-यस्मादेते तदात्मका इति तदिति माद््रह्न परामृश्यते तस्मादभिना यतोऽत इत्यर्थः तस्य नादस्य नित्यत्वमङ्खीरूत्य तद्मिव्यक्तिक्रममाह- आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः देहस्थं वहूनिमाहन्ति प्रेरयति मारुतम्‌ बरह्मग्रान्थास्थतः सोऽथ करमादूरध्वपथे चरन्‌ नाभिहत्कण्ठम्‌धास्येप्वावभावयति ध्वनिम ` कग. नृत्ंज।२ङ व्येव ज. २३, यते ध्व° |

४२ | संमीतरलाकर-- [ नादस्थानश्रुतिस्राख्य-

आत्मा विवक्षमाण इत्यादिना विवक्षमाण इति बुव इच्छायां सनि

तस्थ[ऽऽधधातकतादत्रवो वच्यादेशे पृथवत्सन इवि [नत्त देशतद्तनेप

दिवि रूपम्‌ ३॥४॥

नादोऽतिमक्ष्पः सक्ष्पश्च पुष्ठोऽपुषटश्च छराजमः। इति पशथचाभिधां धत्ते पथस्थानास्यतः क्रमात्‌ ^ नाभ्यादिस्थनेष्वाविरूतस्य नादस्य कमेण व्यपदेरमेदमाह-नादाऽतितक्ष्म दंति ५॥ नादचग्धस्य योगतो निरक्तिमाह- नकारं प्राणनामान दकारमनल वदुः जातः प्राणाभिसंयोगाततेन नादोऽमिधीयते नकारमिपि प्राणनामाने प्राणेति नाम यस्यान्ते प्राणनामा तम्‌ एतेन मन्वशाच्रानुसारतो बीजाक्षराणां वत्तहेवताताद्रूप्यायत्याज नकारद्कार्‌। पाणा- यी इत्यक्त भवति विदर्मान्विका इवि शेषः जतो विदितिऽभिन्यकतं इति यावत्‌ उक्तपश्चीवधनादस्याप्यविरेषेण मीतोपयागते परापे ₹क्कण्ठमधस्था- ष्वेव भरुतिपदनादीसद्ध वात्त्रपयस्थेव नादुभयस्य मीतोपयोगितम्‌ नामान्त- राणि स्वरूपमेदो वा ६॥ ग्यवहारे तसो जधा हद्‌ मन्द्राऽमिधायत कण्टे मध्यो मर्िनि तारो द्विगुणश्चोत्तरोत्तरः व्यवहारे विति व्यवहित ईति प्यवहारो गीतं तस्मिन्‌ तुः पक्ष व्याव्ैयति नाभ्या) खस्थनयो्नवापैय्थः द्विगुणश्चोत्रात्तरं हति उत्तरोत्तरो मदरादुत्तरो मध्यो मध्यादुत्तरस्तार इति यवत्‌ द्विगुणः गुण उच्चारण प्रयत्नः दवौ गुणो यस्येति द्विगुणः अयमथः मन्दरस्थानस्थि- ताल इजादिव्यपदेशवतो नादाम्मध्यस्थानस्थितः एव षदटजादिन्यपदे शवान्‌ |

तता द्वुगुमव्रयलनक्ताध्यत्ाद्‌) दगुण इव पृवस्थानास्थतत्करममाऽभसह" सत्य

छमस्वर इति यात्‌ अत्रासाविति नामसाम्यनि्दशोऽपि व्यवहारानुपयोगार्स्वर- रूपनाद्‌दुदगुण्य विवक्षितम्‌ श्रतिहूपनादाविवक्षायां तु अयोः द्विगुणस्थानान्युक्ता करमप्ाप्राः भतीनाद्मेदलेनाऽऽह-

(व) कटु

तस्य द्दङ्ातमदाः भ्रवणाच्छ्तया मता

हृयष्वनाडीसलधा नाड्यो द्वाविंहातिमताः॥ तस्येति तस्थकेकस्थाना विरतस्य नादस्य सामान्यविवक्षयैकतम्‌

(पिः 9

द्राविंशतिमेदा इति अभिव्यज्ञकनामद्वदयात्‌ श्रवणाच्छरवणयोग्य्‌- वात्‌ श्तयः भूयत ईति ब्युपत्या एतदुक्तं भति "यद्यपि श्रवणयो

तपयिं प्रकरणम्‌ | प्रथमः स्वराध्यायः। ३३ ग्यतवमनुरणनासनः स्वरतानादिषूपेण दीदीषंस्यापि ध्वनेर्विधते तथाऽ््यत्र मारुताच्याह( 7त्यनन्तरोत्नक्षणप्रथमक्षणवर्तिभवणमाचयोग्यष्वनेर श्रुतित ` मिति। ततर मन्द्रस्थाने श्रतिमेदजनकनादीनां सनिवेरमाह-हुदाति ऊउभ्व्‌- नाइयाविडापिङ्गन्टे तयोः सचया नाडयः सच्छिद्रनटखिकाः तिरङ्च्यस्तासन तावत्यः श्रुतयो मारुताहताः। उच्चोच्चतरतायुक्ताः प्रभवन््युत्तरोत्तरम्‌ ९॥ तास नाई षत्रोत्तरा उ्चोचतरतायक्ताः उच्चोचपरा चोच्चोच्वतरे तथोभा- वावुच्चोच्चरते ताभ्यां य॒क्ताः श्तयः पभवनिि अयमथः मन्दरस्थानप्रथमना- इथ्चत्पना भ्रतिरतिनीचा तदपेक्षया द्ितीयतर्तीययोः श्रत्योरुच्चोच्चरते ततर द्वितीयाया उच्चायास्तृतीया किंचिदुच्चेपि तरपयोगः एवं ततीयाचतुथ्या- दिषु श्रतिषु दयोदष्टव्यमिति एवं प्रथमस्थानोक्तमथमत्तरोत्तरस्थानदयेऽप्याविदिशति- एवं कृण्ठे तथा रषं श्रतिद्वाविक्घतिमता १०॥ एव कृण्ठ इति १० दारे प्रतिस्थानमक्र्सख्याकनाडीसनिवेशस्य तत्तच्छत्या नास्य प्रो

क्षतवात्तत्तत्सद्धवे संदेहः स्यादिति तनिरासाथं प्रत्यक्षतः संवादपितं प्रतिज्ञाय निदिरति- व्यक्तये कुमहे तासां वीणाद्रृरे निदरानम्‌ वीणे सहो कायं यथा नादः समो भवेत्‌ ॥११॥ व्यक्तय इत्यादिना सदो सद्शाकारे | यथा नादः समो भवै दिति यथा सदराकारयोनोदः समस्तथा काये नाद्साम्ये लाघवादिवि- शिशकारसाम्यं निमित्तमित्यथः ११ | तयोद्राविंडातिस्तन्त्यः प्रयेकं तास चाऽऽदिमा ) कयां मर्रतमध्वाना द्वितीयोच्चध्वनिमनाद् स्याननिरन्तरता शरुत्योर्मध्ये ध्वन्यन्तराश्चुतेः ॥.१२ तास चेति। वीणयोः प्रत्येकं द्वावंशतो तन्वीषु चकारो द्वितीयर्कण- गततन्तरीसमुच्चयाथः आदिमा प्रथमा तन्वी | कवेपेक्षया संनिहितेत्यथः मन्दरतमध्वानाऽतिमन्द्रस्वना। उत्तरोत्तरपिक्षया पुवपवस्य मन्द्रतवे समवत्यपि सव पेक्षयेय मन्देति तमपयोगः। अतिमन्दरस्वनत्वे तन्त्या अतिरिथिरीकरणेन भव- ति। ततोऽपि शिधि्ीकरणे यथा सानुरङ्कप्यन( थाऽनुरञ्जकान्यमन्द्र }ष्वन्ध(?)- संभवस्तथा कार्यत्यथः। द्वितीया तन्वी मनागुच्चध्वनिः काय मनागृचध्वनित्वस्यैव भ्यवस्थापक स्यानिरन्तरपैति शत्यो पुव तरतन््युतन्नयोमध्ये ध्वन्यन्तराशुतेष्व॑- तै

६६ संगीतरलनाकरे- [ नाद्स्थान्तिखरास्यं न्यन्तरस्य पूवात्तरश्तिविटक्षणस्य पूषश्रतेः किचिदुचस्योतरश्रतेः किचि सीचस्थु- न्यध्वनेरश्रतिरश्रवणम्‌। अश्रतेरिति हेतो पश्चमी | मध्यगतध्वन्यन्तराश्रवणं निमित्ती- छृत्य श्रुत्थोनिरन्तरता यथा स्यात्तथा तन्वी किविदटदढीकरणेन मनागच्चध्यनिः कार्येत्यथः अतर नैरन्तेय ध्वन्योरेवो कतम्‌ तन्न तन््योण्डादिपरदेशस्थयो अतस्तन्त्योदण्डादिषु मध्येऽकारों दृत इति तत ध्वन्यन्तरसंमवो शद्ध नीयः द्वितीयेत्युपरक्षणम्‌ तेन ततीयदयोऽपि द्वितीयायपेक्षया फिचिक्कि- चिदृषटढीकरणेन मनागृचध्वनयः कार्या इयर्थः १२

अधराधरतीबास्तास्तन्जो नादः श्रुति्मतः। पाणद्रये स्वराः स्थाप्यास्ततन षड्जश्वतुःश्चतिः ॥१६३) स्थाप्यस्तन्त्यां तुरीयायाग्रषभकिश्चतिस्ततः, पचर्मतस्तरतायायां गान्धारो द्िश्रतिस्ततः १४॥ अष्टमातो तीयायां मध्यमोऽथ चतःश्रतिः। ` रामातश्चत॒भ्या स्यात्पञ्चमोऽथ चतुःश्चतिः १५ चतुरदशीतस्तुयायां धेवतश्चिश्चतिस्ततः। ` अष्टाद्र्यास्तृतीयायां निषादो द्विश्चतिस्ततः १६ एव कते तास्तन्त्योऽधराधरास्तीना उचोच्चध्वनयो भवन्ति यथा शरीरे धृत उत्तरात्तराच्चा उवदयन्ते तथा वीणायामधरोच्वा उतदन्त इति खार- स्यम्‌ तन्जस्तासु तन्वीष्वाहत्योषनो नादः श्रपिरिति मतः अत्र श्रति- रबदु( म्द `निहक्तिपूर्वकं श्रत्येकतवादिविषयविकस्पे मतङ्खे मृतभेदानद्‌ शंयत्‌। वद्यथा~ ` भवणाथस्य धातोः किप्रत्यये सर्सोभिते भरृतिरगः पसाध्योऽयं रब्ज्ञैः कर्मसाधनः ? शय॒न्त्‌ ईप श्रुतयः | सा चैकालनेकावा एकैव श्रतिरिति। तद्यथा- = तनाऽऽ। तवादहाकारपवनसयोगातुरुपप्रयलनमेरितो ध्वनिनंमिकूरष्वमाकारदे- रमित पर(न्धपवत्सापानपदावस्थानं पवनेच्छयाऽरोहनन्तरमूःप्रणपत्य- यथतया चतुश्रृत्यादिमेदमिलः प्रतिभासत इति मामकीयं नतम्‌ +चत्‌- धय(श्रयादिमिदमिन इत्यरथः अन्ये तु पुनर्विमकारां श्वि मन्यन्ते कथं स्वरान्तरवभागीन्‌( त्‌ ) | तथा चाऽऽह विश्वावसः भवणेन्दियया्लादुष्वनिरेव श्रिम्‌ ता चका द्विधा ज्ञेया स्वरान्तरविभागतः नयतश्चतिसंस्थानाद्रीयते सप्तमीतिष | तस्मात्छ<गता जेयाः भरुतयः भ्रुतिवेदिभिः + चतुथश्चत्यादीति पाठः `

ग, “छता

जनाना नकं

तर्तीयं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। २५

तद्दस्वहपेव्यथः ._ _ | अन्तरस्वरवर्तिन्यो हन्तरध्रतयो मताः ५। . .. ` विरूतस्वर्पेत्य्थः पयोगबहुत्वपिक्षया श्रुतय इति बहुवचनानेरशः एतासामपि वैस्वर्य क्रिथाक्रमविभागतः ?' केवित्स्थानवये योगाचिविधां श्रतिं मन्दते अन्ये विन्दिपवेगुण्याचिविरधा भतिं मन्यन्ते इन्दियवेगुण्यं त्रिविधम्‌ सहजं दोषजमभिषतजं चेति अन्रैन्धियं मनः तत्र सच्चगणयुक्तं सहजम्‌ रजस्तमोयुक्तं दोषजम्‌ अम्टा- ्विरसोपहतमभिषातजमिव्य्थः अपरे तु वातपित्तकफसंनिपातमेदृभिनां चतु- विधां श्रतिं पपिषेदिरे वथा चाऽऽह तुम्बसः- | उच्चैस्तरो ध्वनी रक्षो विज्ञेयो वातजो वुधैः गम्भीरो पनरीनस्तु ज्ञेयोऽसौ पित्तजो बुधः

"ॐ 1.9

स्निग्धश्च सुकमारश्च मधुरः कफजो ध्वनिः | बयाणां गणसंयक्तो विज्ञेयः संनिपतिजः + _ एते त्‌ शब्दृभेदत्वेन वक्ष्यन्ते अपर त॒ वेणादयो मुनयो नवविधा श्रुति मन्यन्ते | तथा हि-“ द्विश्रतिखिश्चतिश्वैव चतुःश्रतिक एव स्वरपरयोगः कर्यो वैरच्छिद्रगतो बुधे; ,› भरतेनाप्यक्तम्‌- “द्विकत्निकश्च(च)तुष्कास्तु ज्ञेया वंशगताः स्वराः कम्पमानार्षमुक्ताश्च व्यक्तमुकताङ्गुर्खिराः। इति तावन्मया प्रोक्ताः समीच्यः श्रुतयो नव इतिं | एतानि षण्मतानि स्वरश्चत्योरमेदमङ्ीरुत्य प्रवप्तितानीति मन्तव्यम्‌ ताने तवमिव्यद्खम्याभिव्यञ्चकतवाभ्यां साक्षाद्धिनूपायाः(पयोः) स्वरश्त्याभद्‌पहून- दीन समीचीनानि अर केचिन्मीरमासाधिर्मासङ्ताधयाो धीरा द्ाविशा श्रता- न्यन्ते केचन पनः प१टषा्िमेदभिनाः श्रतय इति वदन्ति | अन्ये पुनरानन्त्य वणैयन्ति श्रतीनाम्‌ तथा चाऽऽह काहटः- _ दराविंशतिं केविदुशहरन्ति श्रतीः श्रविज्ञानविचारदक्षाः | पृटषष्टिभिनाः खद्‌ केविद्‌ासामानन्त्यमेव प्रतिपादयन्ति इति तत्र-“आनन्त्यं हि श्रतीनां सूचयन्ति विपथितः |

यथा च्वानवदेषाणाममान गगन्‌{दर्‌ | १, "्याग्राम्नः ग, वेणवादु।

मम, भिम मन्मन कमकत

६६ संगीतरलाकरे-= [ नादस्थानशरुतिरास्यं-

उत्ताखपवनोद्रछन्जनटरारिसमुद्धवाः इपत्यः प्रतिपद्यन्ते तरद्परम्पराः } इति शरुतीनामानन्यं दीतमिति अस्मिन्पक्षे रणनानुरणनासकयोः भुत्ि- स्वरयोभेदाङ्गोकररेऽप्यनुरणनरूपाणामपि ध्वनीनां भ्रुतितमभिधायोमयेषामपि वीचीतरङ्गन्ययिनोतद्यमानानां तेषामतिसूकषमभागकरपनया प्रतिष्वन्यवयवमृतध्व- निबहुतवविवक्षयाऽऽनन्त्य दूतम्‌ तदनुपपनमिति मन्तव्यम्‌ यद्यपि भ्रवण- योग्यस्य ध्वनेरिन्वियमाद्यताक्िप्तसावयवत्वेन चसरेणवदवयवाः सन्तु तथाऽपि तेषा भोतपलक्षमूदेनानुमानेनाथपिस्या वाल्यतरेणेव वसरेगतप्रमाणवद्म्य- तया भोत्राद्लतामावात्‌ स्वतः स्वराभिव्यक्तिहेतुत्वाभविनाश्रतिलादिपि ्विंशतिशरुतिपक्षे पट्षाशरुतिपक्े यथपि शुतिस्वरयोर्ेदाङ्खीकारः समान एव तथाऽपि दवार्िंशतिशरुतिपकषे द्वाविंशतिः श्रुतय एव मन्दस्थाः स्थानान्तर- योरपि द्विगुणतरिगुणत्ेनाऽधवययन्वं इति षटूषष्टशुतिपक्षे तु तावत्य एव भुतयः स्थाननयेऽप्यनवृतताः परस्परं मिना इति वैषम्यम्‌ तवरानावृत्तपक्षस्वीकार पट्जादीनामपि खराणामावृ्यमावानध्यतारस्थाशवतुरा स्वराः प्रथग्ग्यप्देर- भाजो भवेयुः नेव था व्यवहारः अत एव मतङ्गिददितेषु नवसु पकषेष दाविदतिशचतिपक्षमेव रणनानुरणनाल्ना साकषादनुमृषमानश्रतिस्रमेदानप्हुन- वेनाऽृत्या सप्तानामेव स्वराणां गुणभरेनानां व्यवहारोपयोगित्वसिदेश्च सार- तम निधित्य निःशङ्को बीणयोतिदश्िवानां तासां दराविंशतिशचतीनां मध्ये चतुर्थपमृतिषु शाघ्तानुत्तरेण पर्वोततरावधिपदयनपुव॑क़ं षट्जादिसप्तस्वरश्थापनं विद्धाति-वीणादय इत्यादिना चतुःश्रतिरति खािव्यक्तिकरणतेन रसतः भृतयो यस्येति तथोक्तः एवं त्िभुतिरित्यादौ वरटव्यम्‌ १३ १४॥ १५ १६ एकर्विंया द्वितीयायां वीणेक।ऽ ध्वा भवेत्‌ १७ अब्र वीणयोः एका र्वा मवेदिति अनोश्ररतभ्टवतरे सारणान्वय्‌-ˆ व्यतिरकानुविधापिनी १७॥ ` _ _ इति प््ववीणा चलबाणा द्वितीया तु तस्यां तन्तरीस्तु सारयेत्‌ १८ 1 याति भ्लवतवेन कलिताया अन्येत्थः अत्र तुरान्दो व्पदे- रान्तरपरिग्रहाथंः भुतिश्वरेयततापरिजञानार्थ चलवीणायां सारणां विद्धाति- तस्यामिति तन्त्ीस्त॒ सारयेदिति तुशब्दो भिचक्रमः | ---------- दत वरजा मिचक्रमः। तस्यां विवि स, तन्त्रीुसाः।

हृतीयं प्रणम्‌] प्रथमः स्वराध्यायः। ६५

योजना ध्र्वापो वेषम्यप्द्दनार्था सारपेत्सारणां कृषौत्‌ खस्वतन्ो(न्यु)- त्थिवत्स्राचत्च्छरतिस्थानालच्यास् ्रत्यन्वराणि तन्त्रीः परापयदि्यथंः॥ १८॥ सारयेदिव्यनेन नियमेन श्रुवयन्तरपपिणे प्रि परथमादिसारणासु भ्रुत्यन्तरनि- यममाह- स्वोपान्त्यतन््रीभानेयास्तस्यां सप्त स्वरा बुधः १९॥ स्वोपान्त्येति तस्णां प्रथमायां सारणायाम्‌ १९॥ ननु श्रत्यन्तरपराप््या खरान्तरतं कि स्यादित्याह- ध्रुववीणास्वरेभ्योऽस्यां चलायां ते स्वरस्तद एकश्रत्यपरृष्टाः स्यरेवमन्धाऽपि सारणा २० ध्रुववी णास्वरेभ्य इति ते सखरास्देकश्चत्यपरृषश्टाः स्यरित्यतर इतिं घ्ुवायापिव चतुःश्रतिकवारिरक्षणानां षडजार्शीनां प्रामशंच्छरत्यन्तरपापाव-

कन @ इन

= प्येकश्चत्यपकर्ेण तेषमिव नीचत्वमाजरपतीतेविंशेषताम वात्स्वरान्तरत्वं ॒स्या- दित्यर्थः उक्तं प्रकारं सारणान्तरेऽप्यतिदिशपि--एवमिति पवतर सारणा- यामेकश्रत्यपरृष्टात्सछरात्रर(हतिकतवाततेषां ततोऽप्युपान्त्यतन्त्यानयनमिहान्यश- नदर्थः २० दितीयादिषु सारणास॒ ज्ञेयं इशयति- शरुतिद्रयलयादस्यां चलवीणागतों गनी ध्रववीणोपगतयो रिधयोविरतः कमात्‌ २३१ तृतीयस्यां सारणायां विरतः सपय रधो निगमेषु चतुभ्यौ तु विरास्ि समपाः कमात्‌ २२॥ भ्ुतिद्रयेत्यादिना। अस्यां द्वि्वीयसतारणा्ां चख्वीणागतीो स्वस्योपान्त्यत- न्वीस्थितौ गनी गान्धारनिषाद्े ष्स्ववीणोपगतयोध्टवकीणायां स्वस्वाधारभ्रति- स्थो रिधयोकंषमधेवतयोः कमाटषमे गान्धार(रो)धेववे निषादश्च श्रुतिद्रय- टयाततििस्िकश्चतिद्रथस्य परित्थागाद्धिरतो टीनो भवतः ध्वनिसाम्यदि- ककारतां भजत इति यावत्‌ एवं त॒तीयचतुथंसारणयोरपि सखरान्तरपवेशो ष्टव्यः नन्‌ चतुथसारणायां मन्द्रषडजस्य निषदे प्रवेश उच्यते तत्कथमुप- पद्यते 1 ' कार्यां मन्द्रमा "(मध्वाना) इति षडजादिमश्रतेरारम्भात्तव्पृषष्वन्यसं- अवेनोपान्त्यतन्त्यभावात्सप््वन्यसंमवात्तन्त्यमावात्‌(?) तथाऽपि मन्दस्वरसप्रक- स्याऽव्ृत्तौ डजनिषद्योः संनिधानानिषादाधारश्तेरपान्त्यत्वं कलयित्वा प्रवेशः पय॑वस्यतीत्युपपननम्‌ अथवा स्थानान्तरावृत्तस्य तस्येव षद्जस्य पूरव निषादसतमवात्तसिमिन्प्रवे सो द्रष्टव्यः २१ २२॥ सारणानां फएटमाह-

कामाया कथमनकानयनमनो

१, षलाभाभा

१८ हंगीतरतनाकरे- [ नादस्थानश्रातिखरास्यं=

्रतिद्वारषिरातवेवं सारणानां चत्यम्‌

ष्टवाश्रुतिषु ठीनायामियत्ता ज्ञायते स्फुटम्‌

अतः परंतु रक्तिष्नं कायमपकषणम्‌ २३॥ भ्रातद्रावबहतावात | यद्येवं स्याद्‌तद्नावात्तमतानकारण सारणापश्चक

नापि सप्तानामेव खराणमेकोना्ैरच्छरतीयत्तानिश्वयः कर्तु शक्यत इति नेवम्‌ खरास्तावच्छरत्यनुरणनालकाः ते पृदजादयो रोके शाले चतु-

ध्दिश्रतिषु मय्रादिखरसंवादितवेनाभिग्यक्ताः सिद्धाः तेषां तदुक्तरीत्योत्कष- ` णेन प्श्चम्यादिषु भ्तिषु प्रापणे छते तादशानरणनाभावान्मन्द्रमध्यमयोरुचरो- तरस्थानाक्रमणेन वारमन्दभ्यवाध्येरपायाच्च यतो रक्तिवातोऽतः सारणान्तरं कृतव्यमित्यमिसंधायोक्तमतः प्रं चिति २३ द्थमियत्तया नििताभ्यः श्रतिभ्यश्च स्वराणां निष्पत्तिमाहु- श्रतिभ्यः स्यः स्वराः षड्जषमगान्धारमध्यमाः पश्चमो पेवतश्चाथ निषाद्‌ इति सप्ते ॥२४॥ ध्रतिभ्यः स्यः स्वरा इति चतसभ्यस्तिसभ्यो द्वाभ्यां प्रथय दाविंशतिभरुतिभ्यः सप्त स्वरा भवन्तीत्यथः अतर पञ्च प्रक्षाः संभवनिि | भरवणेकेन्दिग्राह्मवाष्टिरेषस्परे न्ययोः स्वरश्चत्योरजातिव्यक्त्योरिव तादास्य- मिति प्रथमः पक्षः द्पणे मखविवतेवच्छरतिषु स्वरा विवर्तन्त इति द्वितीयः। यथा षटस्यं मृतिण्डदृण्डकायतवं तथा स्वराणां भरुतिकयतवमिति तुतीयः क्षीरं दृधिहपणेव भ्रतयः स्वरर्पेण परिणमन्त इति चतुर्थः प्रदीपादन्धका- रस्थितवटाध्यमिन्यक्तिवच्छूतिभ्यः स्वराणाममिव्यक्तिरिति पचमः नाऽऽयः स्वरश्त्योमिनवृद्िग्रा्यताद्श्रयाश्रयितवमेदाच्च जातिव्यक्त्योरपि निर्विशेषं सामोन्यमिति न्यायेन भेदस्य सिद्धवाच्च द्वितीयः विवर्तते हि सवरारणा भ्रान्तं स्यात्‌ तथा तेषामबापितभयोगहेतुतवददौनात्‌ त॒ती- योऽपि परीकषक्षमः सरव्यतिरेकेण श्रतिसद्धवे प्रमाणाभावादिति वक्त हि युक्तम्‌ स्वरस्य हि भ्रूयमाणमनुरणनात्कत्वं रणनमन्तरेण नोपष्यत इत्यथप्त्या वाऽयं स्वरो रणनपवकः अनुरणनास्कत्वात्‌ दण्डाहतजय- पण्टानुरणनरब्दवारत्यनुमानेन वा तत्सिद्धेः सत्यम्‌ यद्यपि स्फृटीर्वापर्येण . ` कयकारणभवपरतीपिरसि तथाञ्युपादानस्प मृतरिण्डदिरयथा षटिकादिका्नि- भत्ता भदनानुपटान्धनं तथ्‌ स्वरनिष्पत्े श्रतीनामनुपरम्भ इति तासामकारणलरान एृतीयः। चतुथप्मावदृष्टते मतङ्गादिसंमतताद््ादौ अथ द्स्वरानन्वथतयां पिवनौममिः प्रिगणयति-पड्जेति। पट्नादिनाम्नामन्वथ॑ता मतङ्गादिमिरुक ग.ध्योग्येद्राः

तृतीयं भकरणम्‌] प्रथमः स्वराष्यायः।

तद्चथा-“षण्णां स्वराणां जनकः षडुमिवा जन्यते स्वरैः ।. षट्भ्यो वा जायतेऽङ्घभ्पः षड्ज इत्यभिधीयते ? १ठपि स्वरञ्जनयति प्रकाशतीति जनेरन्तभावितण्यथात्‌ अन्येष्वपि दृश्यते 3? इति इप्रत्यये रिोपे सति षड्ज इति हषम्‌ षड्भिः सरेरङ्ग- भविन परविष्टेज॑न्यते प्रकाश्यत इति वा षड्जः पूर्ववदूपासिदधिः षड्भ्यो नासाकण्डोरस्ताङजिह्वारन्धस्थानेभ्यो जायत इति वा पञ्चम्यामजातौ » इति उप्रःथये षड्ज इति प्रप्नोति हद्यं रीवमन्यस्मादषमभः स्मतः सखीगवीषु यथा विष्ठनिभाति कषमो महान्‌ स्वरम्रामे समनः स्वरोऽथमषभस्तथा ?? कषति गच्छति हद्यमन्यस्वेरेभ्य इति कष गतो ?› इत्यस्मादतेरोणा- दके भक्पत्यय कषम इति रूपम्‌ यथा गोसमूहै बरीवदस्तथा स्वरसमुहे ` राशो द्वितीयो बटवान्‌ ऋषभवनदत इ(ती)ेति वा षमः | वाचं ग[नालिकां धत्त इति गान्धारसंन्ञकः ? | गां गानासिकां वाचं धत्त इति ' धारणे इत्यस्माद्धातोगं र्न्दे कम- ण्युपपदेऽप्पत्यये परषोद्रादिव्वाद्रहय्रहणाद्वाऽ्छाके गन्धार इति सछृपम्‌ | गान्धर्वेसुखहेतत्वाद्रा गान्धारः स्वराणां मध्यमताच्च मध्यमः स्वर्‌ उच्यते ।. सप्तानां स्वराणां चतुथस्वरस्तस्य मध्यस्थत्वात्‌ } ' मध्यानमः इति भवे परपत्यये मध्यम्‌ इति पम्‌ अथवा मद्धियोऽमो रोग इति मध्यमः। यदा मम्‌ धियो रोग इति मध्यमशब्देन सप्तानां स्वराणां श्रयमाणो रुचिरत्वाश- ग्धा पडय्तत्यथः | स्वरान्तराणां विस्तारं यो मिमीते स्न पञ्चमः? पाठक्रमेण गणने संख्यया पञ्चमोऽथवा पावि विस्तारे 7 इत्यस्माद्धातेमवे घलि पचं विस्तारं मिमीत इति आतोऽनुपसगे कः इति कृप्रत्यये प्श्चम इति षृूपम्‌ ““ ह्वावामश्च इत्यणपष्कसंज्ञात्ा( ण्त॒॒युक्सचा `दपेक्ष्यते यद्रा पषोदरादिखाद्यगभाव आखोपश्च स्वराणां करमेण गणने पञअमत्वाद्रा प्चमस्थानरसंमृततादा प्श्चमः ^ धौयस्पास्ति धीवांस्तत्संमन्धी धेवतः स्मृतः इति यद्वा~-"“ षष्ठस्थाने धतो यस्मात्ततोऽसो धेवतो मतः ? | धरस्यास्वीति धीर्वस्तत्तंबन्धित्वेन तस्येदम्‌ इत्यणि धैवत इति रूपम्‌ संबन्धित्वं चानेकपकारं निरूप्यनिरूपकटक्षणमास्वाद्यारवादकटक्षणं जन्यजन-

क, णयुक्तसा |

| काः | 4 9 वि संगीतरप्नाकरे- [ नादस्थानश्रतिखराष्य-

कृटक्षणं वेति तनोत्तररवरेण संरृषटश्रतितारथूटमतीनां दुविवेकवार्धामः सक्षममतेरव निहप्यतादधैवत इति प््स्थाने टरारस्थाने धृत्वा धैवतः « निषीदन्ति स्वराः सवं निषादस्तेन कथ्यते |

¢“ ष्दल्‌ विशरणे इत्यस्माद्धातोनिषीदान्ति पयवस्यन्यासिन्स्वरा इत्यकृतरि चेति सूत्रेण घलि निषाद इति रूपम्‌ इत्यु क्तप्रकरिेण ते स्वराः सैवेति नियमे सप्तधाताभितत्वं +सप्तचक्राभनितत्वं वा निमित्तं मतङ्कोक्तमनसंपेयम्‌॥ २४

प्योगसोकर्यर्थं तेषमाघाक्षराण्युद्धत्य सज्ञन्तराण्याह-

_ , तेषां सज्ञा सरिगमपधनीत्यपरा मताः २५॥

तेषां सज्ञा इति सरिगदीनां मतङ्खाभेमत उद्धारक्रम उच्यते अबा- कचटतपयशा अष्ट र्गाः तत्रा्टमस्य तृतीयं हरिकीजयक्तमा्यखरमद्रत्‌ हरिबीनभकारः। सप्तमस्य द्वितीयं कामबीजयुक्तं दविपीयस्वरमद्धरेत्‌ द्वितीयस्य तृतीयं हरिमीजयुक्तं तृतीयं स्वरमृद्धरत्‌ षष्ठस्य पश्चममकारयक्तं मध्यमस्वरं समुद्धरेत्‌ पटस्य प्रथममकृरयुक्तं पश्ममुद्धरेत्‌ २अमस्य चतुथमकारयक्तं पष्टस्वरमद्धरत्‌ पथ्चमस्य पञ्चमं कामबीजयुक्तं सप्तममुद्धरेत्‌ काम्बीजमि- कारः अवर सरिगादिष्वायक्षराणां ग्यज्ञनत्वा्कथं स्वरतवमित्याक्षिप्याऽऽ्चाय॑- प्रभाष्य स्केतमातजमेतदिति परत्याह्‌ मतङ्कः २५॥

स्वराणां सामान्परक्षणं खरशब्दस्य निरि चाऽऽह-

शरुत्यनन्तरमवी यः सिग्धोऽनुरणनात्मकः स्वतां रजयात धोतृचित्तं स्वर उच्यते ॥२६॥

रत्यन्तरभावीाते भवन्तरमादी शतेश्तुध्यदिमरुता्याहत्यत्नपथ- मध्वनेरनन्तरं भाग्याविमवनराटः ल्िग्धोऽहक्षः सम्ुरसंभाष्यः अन्‌र- णनालकाभनुखाररूपः स्वतः सहकारिकारणानिसेक्षं रञ्जयत्यनरक्तं कृस्ने स्वतः रब्दापपद्‌त्‌ ““ रञ्च रागे इत्यस्माद्धातोः; अन्येभ्योऽपि दृयते ? [त पत्य [८१ पृवेप्स्य तकारादिः प्रषीद्रादित्ाहोपे स्वर" इति कपसिदिः २६॥ |

पृथवे चतुध्यदरव्‌ श्रतेः स्वरकारणत्वमस्तु पूर्वपुर्वासामित्याक्षिप।

भनु श्रुतश्चतुथ्यादरस्त्वेवं स्वरकारणम्‌ | न्यादानां तत्र पूवां श्तीनां हेतुता कथम्‌ २७ तन्वति ज्यादानामति तृतीयादीनामित्यथः अर वृत्तौ तीयपत्य-

_वान्तस्य प्रत्ययलपऽपे तद्थग्रहणापेति व्यादीनापितिनिदेशोपपात्तिः २\७॥ “ग. पुस्तकेऽस्मात्पर्ष सपद्रयाभ्रितत्वम्‌ इत्यधिकं वत ` १.क, वर्णाः `

तृतीयं पकरणम्‌ } प्रथमः स्वराध्यायः।

समधित्त-

श्रूम इति तुयतितायाहदरत षड्जमध्यमपञ्चमाना तुया कषम वतय स्तूतया अआदइशन्दन गान्वार्‌नवद्याद्ताया श्रातः पुवाभिका

त्र मस्तुयातरतायाहः श्चुतः पवाभकङ्क्षिया | नवार्यततः श्रुतयः पूवा अन्यन्न हतवः २८

6

४१.

धे- ङक्ष-

याऽऽद्‌रब्द्सामथ्यात्पवत्यस्य वीप्सा कतेष्या परवप्वोभिकाङक्षयेति उचो-

चतरतारूपेण लक्षणेन स्वोषत्तौ संख्यया तुयोदिष्यपदेशे परवेस्या आका- ह्क्षा तया यतो निधौयतेऽत इत्यथः २८

शरुतीनामन्योन्यमसंकीणतया स्वस्पपारज्ञानाय क्वित्तास्ां जात्येव संगत्या राक्तेठाभाय चावान्तरभेदसहितानां जातीनां स्वरे व्यवस्थान ददयति-

=,

दीपाऽभयता करुणा गदुभ॑ध्येति जातयः

श्रुतीनां पश्च तासां स्वरेष्वेवं व्यवस्थितिः २९॥ दीप्ाऽभयता मरदुर्मघ्या षड़जे स्याहषभे पुनः

संस्थिता करुणा मध्या प्रदुगान्धारफे पुनः ३०॥ दीपायते मध्यमे ते प्रदुभध्ये संस्थिते | मृदुपध्याऽऽयताख्या करूणा पञ्चमे स्थिता ३१ करुणा चाऽभयता मध्या धेवते सप्तमे पुनः

दपा मध्येति तासां जातीनां श्रमहे भिदाः ६२ तीवा रोद्री वाचिकोयेष्यक्ता दीपा चतर्विधा कुमट्रत्यायता या स्यात्कोधा चाथ प्रसारिणी ३३ संदीपनी रोहिणी भेदाः पञ्चेति कीर्तिताः दयावती तथाऽऽलापिन्यथ प्रोक्ता मदन्तिका ३४ यस्ते करूणाभेदा ग्दोभंद चतुष्टयम्‌

मदा रतकंा प्रातः क्ष्मात मध्या तुं बड्ामदा ३६५॥

छन्द्‌वती रञ्जनी भाजनी रल्छिद्ा तथा

रम्या स्षाभणात्यास्चमिथ ब्रूमः स्वरास्यातंम्‌ ३६

तीवाकुम॒द्तीयन्दाछन्दोवत्यस्त्‌ पडजभाः दयावती रञ्जनी रक्तिका चे स्थिताः ३७

रोद्री क्रोधा गान्धारे वनिकाभय प्रसारिणी

यिनि तानामा मयज०००००००१ १५

८\ ॥*। © |, [^ 1 ख. स्पाऽ्बके घ. स्यायाक ।२. ङ, षरडूविधा।३क. ष्‌, रक्भिनी |

प्रतिश्च माजनत्यताः श्रतया भध्यमाश्रताः ३८

४९ संगीदरलना करे ~ [{ नद्स्थानन्रुतिस्वसस्प-

क्षिती र्ता संदीपिन्यालापिन्यपि पश्चमे | मदन्ती रोहिणी रम्येव्येतास्तस्स्तु पवते उमा चक्षोभिणीति द्रे निषदि वसतः श्रती ३९॥ ` दीत्तायतेत्यादिना स्वरविनियोगानन्तरमुदृशानामा श्रतिजावीना ह्‌ निरूपणं भ्रतिस्वरविवेचनषूपाथरसंमतिवशादुपपनम्‌ व्युत्कमेणाईंशस्तु कवि- कमस्याविवक्षिततात्‌ (त्वोन्ञापनाथम्‌ एतेन दुलाने जिय ईत्याद कमसु विवक्षित इति मन्तभ्यम्‌ २९॥.३२०॥३१॥ ३२॥३३॥ ३४॥ ३५ ३६ ३७ ३८ ३९ ते मन्द्रमध्यताराख्यस्थानमदाच्रिषा मताः॥ ४० मरङ्गाच्छूतिजारीरुकला पषृतिस्वरपरामदीपूर्वकं स्थानमेदततिषां चविष्य-

माह-ते मन्द्रेति ४० | एव विरृतावस्था द्वादरा प्रतिपादिताः ४३ नन्‌ च्युताद्यः प्रथक्स्वराः स्युः किं तेषामवस्थान्तराप्नपदनारवक- ल्मनयेत्यत आह-त एवेति द्वादरोति ४१ पटूजमध्यमम्रामदरयपिक्षवा कमपापतानिृतस्वरारहक्षयति- च्युतोऽच्युतो द्विषा षड्जो दिश्चतिर्विरूतो भवत्‌ साधारण काकटीतवे निषादस्य दरयत ४२॥ साधारणे श्रतिं षाटजीपषभः संभितो यदा| चतुःश्रुतित्वमायापि तदेको विरतो भवेत्‌ ४३॥ च्युतोऽच्थुत इत्यादिना चतुःश्रतिः षटूज द्विशरतिर्विरुतः संश्च्युत ( तोऽ्युत ) इति द्विधा मवेत्‌ साधारणे स्वस्ताधारणे च्युतः | निषा- दस्य काकटीते चाच्युत इति दृश्यते ४२॥ ४३॥ साधारणे निशरुतिः स्यादन्तरत्वे चतुःश्रतिः गान्धार इति तद्धेदो द्रौ निःरडन कीतिता ४४ साधारणे विशतिः स्यादित्यत्र मध्यमसाधारण इत्यथः अन्तरत्वे चतुः- श्रविार्रतत्र स्वस्पान्तरत् इत विषषभायम्‌ | ९६ | मध्यमः षड्जवदृद्रेषाऽन्तरसापारगाश्चयात्‌ पश्चमो मध्यमथ्रामे जिश्तिः केरिके पुनः ॥। ४५॥ मध्यमस्य श्रुतिं प्राप्य चतुःश्चतिरिति दहिधा भेदतो मध्यमभरामे विहतः स्याचतुःश्रुतिः ४६

वृत्थिं प्रकरणम्‌] प्रथवः स्वरध्यायः। ४६३ मध्यमः षडजवदिति अत्र प्रटजवति षडनो यथा द्िश्तिर्विडत- ््युताच्युतत्वमेदभिनो प्यमोऽपि तथेति वरेरथः ४५॥ ४६ केरिके काकटीतवे निषाद्क्चिचतुःश्चतिः प्रप्नोति वितो मेष दाविति दादर स्मरताः॥ तेः जुद्धः सप्तभिः सार्धं मवन्त्येकोनविंहातिः ४७ कैशिके काकटीते वेत्य फेशिके षडजसाधारणे बिश्रविः खस्वका- कटीतवे -चतुःश्रतिरिति ४५७ मयूरचातकनच्छागकोश्रकोकिलदद्राः | गजश्च सप्त षड्जादीन्कमादुंचारयन्त्यमी ४८ टोकतोऽपि षडूजादिस्वह्पपारज्ञानाय मयुरादिपाभिविरेषध्वनि(नि) निद्‌- शनाभिपरयेणाऽऽह-मयुरेति ४८ स्वराणामन्योन्यस्छषटपरते मेदमुक्तवा प्रसङ्कत्योगार्थ॒ प्रकारभेदेन तेषां चातुर्विध्यं दरयति- चतुर्विधाः स्वरा वादी संवादी बिवाधपि। अनुकादी वादी तु प्रयोगे बहुट(लगेस्वरः ४९ चतुर्विधा इति वदनाद्रादी नन्‌ वदुनादिकं पाणिधर्मः कथमवेतनानां स्वराणां संभवति सत्यम्‌ वदनं हि नाम रागपतिपादुकतवं विवक्षितं वच~ नमित्यदोषः सवद्‌नात्तवादी संवदन नाम यद्ादिना सवरेण रागस्य रागत्वं जनितं -तनिवीहकलम्‌ विवद्नाद्विवादी विवद्नं नाम वाद्यादिमिः स्वरेरु- प्माद्यमानरकेविनारकत्वम्‌ अनवद्नादनुवादी अनवदनं नाम वादिसंवादिसं- पदितिरक्ल्यनुकूटत्वम्‌ कंपेण वहक्षयति-वादी वित्यादिना प्रयोगे जात्यादौ बहो ग्रहुन्यासत्वादिमेदेन प्नरावत्तः ४९ श्रुतयो द्वादशाष्टो वा ययोरन्तरगोचराः मथः सवादनो तो स्ता निगावन्यकिवादिनों ५० संवादिटक्षणपरिज्ञाना्थमादौ मण्डटप्रस्वारं वीणापरस्तारं वा टित्‌ तत्र मण्डलपरस्तारो यथा-षड्ष्वर्खा खिखिता तद्वधः फिविदमाण्यवशेष्य मध्ये ` पञ्च तियमेखाः कंविदग्रावरेषं टित्‌ तदा परितो रेखाः किचद्म्राविरष टित्‌ तदा परितो रेखायाणि दर्वि शतिभंवन्ति वीणापस्तारस्त वि्म्ेखा एव दवार्विंा। टिखेत्‌ तत वामतो दक्षिणतो वा रेखघ्ाणि द्राविंशति्मवन्ति ! तैकारमज्भरु(पिमण्डलटे रेखभेषु शुद्धत्वे विरुततवे षड्जादीन्स्वभृतिसंख्यय। ` -------------~------#-

[1

१. ङ. गक्रचि इ. वायथ विं

४४ सगीतरलाकरे- [ नाशस्था शश्र गस ०४९

खित्‌ तेषु ययोः सरयेरन्तरगोचराः साधारशवीवहय मध्यवावन्यः ्रतयो ददशषटौ वा दृश्यन्ते तदा तौ मिथः वादिनो भवत इति ज्ञतभ्यम्‌ मिगावन्यदिवादिनाविति अन्येषां पञ्चानां विवादिनौ विरा घनौ ॥५०॥ ननु निगयोरितरान्यश्चपि स्वरन्ति विवादितवमुक तदयुक्तम्‌ गुदधयाम- ध्यमनिषादयोः परस्परं सेवादितदशंनादित्यपरितोषेण पक्षान्तरमाह सिधियोरेव वा स्यातां तो तयोर्वा रावि) होषाणामनुवादितवं वादी राजाऽत्र गीयते ५१ संवादी त्वनुसारित्वादस्यामात्योऽभिधीयते विषादी विपरीतत्वाद्धीरेरुक्तो एरपूपमः नपामात्यानुसारितवादनुवाद् तु भ्रत्यवत्‌ ५२ रिथयोरेवेति प्रथममन्यविवादिनारित्यदिरेषेण कृथनं तु समश्रति- कयेरेव संवाद इति मतानुसरिण अतो दाद शा्टरत्यन्तरितत्वमातमेव संवा- दिरक्षणतवमि( णमि ति सिद्धं भवति तौ तयोवैति तौ रषौ तयोरमि- गयोर्विवादिमौ स्तः एतेनेकशचत्यन्तरितौ परस्परं विवादिनाविति रक्षणं सूचितं भवति दचन्तरतवाद्रिवादित्वमुकतषिति मतङ्खोक्तस्यापि द्योरेकस्वराधारश्रत्या सह दुचन्तरत्स्य विवक्षितत्वादेकश्चतयन्तरितत्वमेवाथंः अयोद्शनवान्तरामितिं मतङ्गोक्तस्यापि दयेरेकस्वराधारश्व्ा सैवादिरक्षणस्यापि दाद्‌ राष्टान्तरत्वमे- वार्थः | अत्तः दद्धावस्थायां रिगयोधेन्योश्च यथा परस्परं विवदस्तथा विरूता- वस्थायां गमयोर्निधयोश्च विवादो द्रष्टव्यः अयमाेपरायः वादिस्वाद्यनु- वादिनां परस्परं स्थानव्यत्ययेन प्रयोगेऽपि जातिरागहानिम(न म॒! )वति विवा्नस्त प्रयोगे जातिरागहानिमवेरिति शेषाणां वाघ्यादिरक्षणरहितानाम्‌ अथ प्रयोगे , वाद्यानां प्रधानोपसजंनभावेन तारतम्यं सदृष्टान्तं वादी रजेत्यादिना ५१ ५२॥ गवाणकुलप्मूताः षडजगान्धारमध्यमाः पञ्चमः पितृवंशोत्थो रिधावृरषिकृटोद्धवो ५३ निषादोऽसुरवंरोत्थो बाह्मणः सरमपञ्चमाः। रिधो तु क्षियो ज्ञेयो वेर्यजाती निगो मतो ५४५ दूद्रावन्तरकाकत्यो स्वरो व्णांस्तिमे ऊभात्‌ * एतच्छरोकादनन्तरं ° वादिमण्डलयोरक्षणं यथा-यनध्वं तिर्थगष्टौ सप्त रेखाः # ताम प्रान्तेषु केष्ेषु ठेख्या वायादयः स्वराः वायाद्विसंनिधिं प्राप्ता भाम था श्रतिः तदुषाचेति निःशद्रकशमो वायादिपण्डलम्‌ इति श्लोकद्वयं वर्तते

¢ चतुर्थ प्रकरणम्‌ ] प्रथमः स्वराध्यायः। 1. पीतः कवर इव्येषां जन्भमभीरथ उर्व

जम्बृहाककुङक्ोधद्चात्मटीश्वेतनामस् ५६ हीपेषु पष्करे वे ते जाताः षड्जादयः कथात्‌ वटिनवैधाः शशाङ्नश्च लक्ष्मीक्ान्तश्च नारदः ५७ ऊषयो ददृश्ः पथ षड़जादीस्तुम्बुरूधंनी विनबह्वसरस्वत्यः श्रीशङ्बेगणेभ्वराः ०८ सहसरा हारति प्रोक्ताः करमातसडजादिदेवताः क्रमादनुष्टुग्गायी भिष्टुपुच बहती ततः ५९ पाङ्करुष्णिक्च जगतीत्याहुभ्छदासि सादिषु सरी वीरेऽद्धते रोद्रे धो कीमत्से भयानके कायां गनी तु कर्णे हास्यचुद्गगरयोमपों ज्ञाता प्रपागश्टृष्टातशपार्प्यस्व स्वराणां कुखद्न्युहशक्रममाऽऽह-+ गीवणकुटेव्यादिना ॥५३ ॥५४॥ ५५ ॥५६।५७॥५८।।५९।।६०॥

हति प्रथमे स्वराध्यये त॒तीयं नादस्थानश्चातेस्वरप्रकरणम्‌

अथ चतुर्थ म्राममूरनाक्रमतानप्रकरणम्‌ एवं स्वरानिरूप्य व्यस्तानां तेषां दृष्टदृष्टफलोपयोगिवं नास्तीति तत्सिद्धये नियतसमस्तस्वरस॑निवेरषूपान्मृछ नादीन्िरूपायिष्यस्वद्‌्यत्वादूव्यवस्थापकतवा- ग्रामयोः प्रस॒क्तयोस्तत्सामान्यरक्षणं तावदाह यामः स्वरसमहः स्यान्मकनादेः समाश्रयः तो द्वौ धरातले तच स्यात्षडजयाम आदिमः द्वितीयो मध्यमभाभस्तयोलक्षणमच्यते ` षटजगामः पञ्चमे स्वचतु्थश्चुातिसास्थते २॥ गाम इति भरामवद्यामः यथा रोके जनस॒मृहो माम इत्युच्यत एव- मत्र स्वरसमहो भ्राम इति विवक्षितः स्वरसमृहो भ्राम इययतावप्युच्यमाने रौ- किकेवे दिकवाक्येष्वपि स्वरसमहस्य सभवात्त्ातिव्यापतिः स्याहक्षणस्य तद्भ्या- वत्यर्थ मृ नदिः समाश्रय इति विशेषणम्‌ अक्राऽऽदिर्देन करमतानवणा- टकारजात्यादयो गृद्यन्ते सामान्यलक्षणे याम इति जातवेकतवानदंशादवि- रोषेणं सप्तानामपि स्वराणां म्रामविरेषणतवे पप्ने अयाणामेव तद्विरोषणत्वमव- गमयन्म्रामिशेषरक्षणाने ठोकव्यतवस्थापुषैकमाह-तो द्वाविव्यादिना नन्‌

` सगीतरनाकरे = | परामृहेनाकमतानोस्यं ~

हमहिवाविदेपेण सप्तानामपि मरामव्यषदेशाकतरमवे कथं भरातटे द्राविष- वधारणपिति देत्तत उच्यते | शुदधविरूवरत्पेण द्विवधस्वरपयागव रत्‌ “दो ग्रामो विश्रतौ टो षइजमध्यमसतज्ञको इति मुनिक्चनाच्च इदधान्नरयत्वाल- " इजयाम आदिमो वि्टताश्रयताद्द्ितीयो मध्यमग्राम इत्युपपद्यत इति | स्वचतर्थ्सतिसंस्थित इति खकीयचतुथश्रतौ करुणाजातिभद्‌ आरा न्यामादितः सप्तदश्यां स्थिते सति पहुजयामः २॥ स्वोपान्त्यश्रतिसस्थेऽस्मिन्मष्यमभ्राम इष्यते यद्रा धसिररूतिः षडजे मध्यमे तु चतुःरातः॥ रेमयोः ररुतिभकेकां गान्धारश्चत्समाशितः पररशतिं धो निषादस्तु धररूति सरराति [भरतः ४॥ गान्धारयाममाचष्टे तदा तं नारदा मानेः। प्रवर्तते स्वर्गलोके भ्रामोऽसो महीतले ५॥ | स्वोपान्त्यश्रुतिरसस्थ इति स्वोपान््श्चुतावायताभेदे संदीपिन्यां षोडश्या संतिष्ठत इति संस्थस्तस्मिन्‌ अवर चतुथैश्पिसंस्थित उपान्तयश्चतिसस्थ इति पेतावद्युकते मध्यमम मध्यमसाधारणे पश्चमस्य चतुःशरुतिकतवेन स्वतृतीयश्रु- तिसेस्थस्यापरि मध्यमान्तिमश्चतिसाहिष्येन रतुथश्रतिसेस्थतवे तस्यामवस्थायां स्वद्वितीयश्चतेरपान्त्यविनेपान्यश्चतिसंस्थतं संभवतीति तस्यिवृत्यथमुभयत् स्वराब्दोपादानं छतम्‌ तयोस्ततीयद्वितीययोः भ्रत्योः स्वकीयतेन चतुरथोप- न्त्यतवाभावात्‌ यदरे्यभ्युच्चयपक्षः कृतः पश्चममेदायत्तत्वेन यराममेद्‌ सिद्ध ग्राममेदाभ्रयणेन धेवेतभेद्‌कथनात्‌ धेदतस्य पएश्चमसानधानं विना स्वगतमभेदा- प्रतीतेः स्वतो ग्राममेदकत्ाभावाच्च मेदकलकथनं धवतः पश्चमान्त्यश्रति- लाभाच्चत्‌ःश्रतििरूतंः संस्तदरामे रद्धश्च साक्षाहक्षणस्य पएश्चमस्य कमात्रि- भ्रतिते चा[वागमयन््रामयोरुपरक्षणं भवतीति ॥३॥४॥५॥ ननु खरप्रयोगवशादिह द्विव ग्रामौ स्याताम्‌ खरान्तरेष सत्स तयोः १ठजमध्यमविरेषणेनेत्यारड्म्य तत्रोपपत्तिमाह- षड्जः प्रधान आद्यलादमात्यायेक्यतस्तथा ग्रामे स्यादषिलोपिवान्पध्यमस्तु पुरःसरः ६॥ एतत्कुलप्रसूतत्वादवान्धारोऽप्यथणीर्दिवि ऊमादूयामत्रये देवा बञ्चपिष्णमहेश्वरः हेमन्तम्रीप्मरवषासु गातव्यास्ते यथाकमम्‌ प्वाहणकालपध्याह्वेऽपराहणऽभ्युदया्थिभिः <

0 ©

१कं, तिव

& चतुर्थं प्रकरणम्‌ प्रथमः स्वराध्यायैः। ४७

` षटजः प्रधान इति अमाल्याधिक्यतः संवादृस्वरवाहुत्यादित्यथः ग्रमे प्रधानः स्यादित्यन्वयः अदिलोरित्वाहिति मध्यमस्याविरोपितवं चाघस्तनानां सरिगाणामुषरितनासां पधनीनां यथासंख्ये दषोदयोरेकन तन्त्यां वद्नं संवादिनि इति मतानुसारणेकाकिनो मध्यमस्यान्येन सेवादाभावात्रिशेषा- द्व धिमृतस्य तस्य रोपे नेष्यत इति केषांचिन्मदम्‌ अन्येषां तु शुद्धत्तानखक्ष- णावसर्‌े षडजषमनिषाद्पश्चमहीनाश्चत्वारस्ताना इत्यादिना भरतादिभिमधघ्यम-

न,

व्यतिरिक्तानामिव षाडदोडुदकारितेन सोपदिषानान्सध्यमस्याविनारित्वामेति ॥६॥७॥ | मरामरक्षणे तद्ापेयतेन प्रथमोपात्तानां मृछनानां सामान्यरक्षणमाह- ऊमात्स्वराणां सत्तानामारोहश्चावरोहणम्‌ मृछनेत्युच्यते आआमह्रये ताः सप्त सप्तच ॥९॥ षटजे तृत्तरमन्द्राऽऽदौ रजनी चोचरायता ङद्धषड्जा मत्सरीकृदभ्दकान्ताऽभिश्द्रता १० मध्यमे स्यास्च सौवीरी इारणाण्दा ततः प्रम्‌ स्यात्कलोपनता इद्धअध्या साभीं परवी॥११॥ हष्यष्ेत्यथ तासां तु लक्षणं प्रतिपाधते मध्यस्थानस्थषडजेन मछ नाऽऽरभ्यतेभमरेमा १२॥ मात्स्वराणामिति क्रमादिति कृटतानन्यावच्यथम्‌ सप्रानां स्वरा- भामिति श॒द्धतानव्यावच्यथम्‌ आरोहश्वावरोहणपित्यारोद्यवरोिद्िविधवणाद- कारनिवृच्यर्थम्‌ स॒छनेति यथा करणभूतया रागो मूदधयते व्याप्यत इति शरोता मृयते मोद्यत इति वा “छौ मोहसमुच्छ्राययोः" इति धातोण्यन्तास्ल्युरि

# 1 £ ® ®

प्रत्यये मृष्नेति रूपम्‌ यादि पनर्थदङ्कनन्दिकेश्वरादिमिः पयोगे स्थानत्रय- व्यातिसिद्धचर्थं लक्ष्यानरोधेन द्द स्वरमछना अप्युक्ता एवमपि रक्ष्ये पा- पेण ग्रँमद्रयसस्टपयेगदृदौनाततेनैव स्थानतयव्याकिमि(षिः से)सतयवीत्याभिपा- येण पथगक्ताः तद्टिरेषान्यागहदेऽपि व्यवहारार्थं नामतो हपतश्च सख्या- पूर्वकं द्र॑यति-थ्रामद्रय इत्यादिना मूछनेपि जाविषिवक्षयेकतवे प्रतेऽपि ता इति बहुवचनेन पराम वक्षयमाणतद्विदषविक्षवत्युप्पद्यते मध्यस्थानस्थ- पडजेनायिमा मछंनोत्तरमन्द्राऽऽरभ्यते कृतोऽयं नियमः भरतादिनियमित- त्वात्तासाम्‌ 1 ग्रथाऽञ्ह परतः | मष्दूमस्वरेण वेणवेन मृछनानेद्‌ शः + इति

मरतङ्गाऽपि-ष्यसप्तकेन मूनानिर्दृशः कार्यो मःवरतारसिद्दधथम्‌

१० ११॥ १२॥

< संमीतरत्नाकरे-- [ याममूषैनाकमतानाख्यं ~

अधस्तनेर्गिषादायेः षडन्था मृछनाः क्रमात्‌ मध्यमष्यममारभ्य सावारां सूना भवेत्‌ | षृडन्यास्तद््योधःस्थस्वरानारभ्य तु क्रमात्‌ १३ अधस्तैरमन्दस्थानंपवैः तदधोधःस्थस्वरांस्तस्य मध्यस्थानस्थितमध्यम- स्थाधोधःस्था गान्धारकषमादयः स्वरास्तान्‌ १३ कमादवरोहक्रमेण टक्ष्यानुरोषेन पक्षान्तरमाई षटजस्थानास्यतेन्याद् र्जन्याधाः प्र्‌ विदुः १४॥ पडजस्थानस्थितेरिति मध्यस्थानाश्थतषडनस्थानगतोरिति प्रकरणा- वगन्तव्यम्‌ | सरिगमपधनीत्यु तरमन्द्रस्वरस्थानेष्येव निसरिगमपधेति रजनीस्व्‌- रानच्चारयेदित्यथः ३४ हारिणाश्वादका मायमध्यसस्थानसास्यतेः १५॥ हारिणाश्वादिका इति अतापि मध्यस्थानस्थमध्यममारभ्य मपधनि- सरिगेति सौवीरीस्वरस्थनिष्वेव गमपधनिसरीति हारिणाश्रारिख्वरानुच्चारयेदि- त्यर्थः ! उमयत्राप्यादिशब्देन षडजमध्यमस्थानयोरेव तत्तनमृषठनादिमस्वरारम्भो द्रष्टव्यः १५ ननु प्ूनपध्यमस्थानयोरेव निषाद्मन्धारादिपरयोगे सति षडुजग्राम उत्तर- मन्द्रारजन्यादीनां कथे परर भदो मध्यमम सोवीरीहारिणाश्वाद्विकानां कथमन्योन्यं भद इत्यारड्न्य परिहरिष्यनाह- षड्जादिमध्यमादीश्च तेदूर्ण्वे सारयेत्करमात्‌ १६॥ पटजादमध्यमादाश्चाति तदृष्दमरति रजन्पादकायां षडजस्थान्‌- स्थापितनिषाद्दिहारिणा्ारिकायां सथ्यमस्थानस्थापितगान्धारदश्च परं षड्‌- नदन्मध्यमाद्‌श्च स्वरान्सारयेत्‌ स्वस्छश्चतिसंस्थापर्मारोयनया श्रल्न्तराणि परापयेदेत्यथः करमादृति उत्तरायताथां प्रडूजस्थाने धैवते स्थापिते तदुध्व. निषादं कृरोपनतायां पध्यमस्थान कषमे स्थापिते पदृर्ध्पं गान्धारं चेया- दिकमः १६॥ तस्मान्मूछननां बरद्धादिमेदैन प्रयेकं चातुर्विध्यं दश्॑यति-- चतुधा ताः पृथक्शुद्धाः काकलीकलितास्तथा ! सान्तरास्तद्द्रयापताः षट्पञ्ाराहितीरिताः। १७॥ चुत अामयोरुकराशवुररा मूनास्ता इति परामरप्यते गुद्धाः ड्‌- नभरामेः सवस्वरविकारराहताः मध्यमग्रामे त॒ भरामस्वरूपमेदनिधरवकं पञ्चमं तदुपटक्षके धवतं विहपेतरस्वरविकाररहिताः। ततर पश्चभधेवतयोस्तादवस्थ्य- मेव शुद्धत्व विवक्षितमिति मन्तभ्यम्‌ ननु विषृतस्वरेषु यद्यपि पञ्चमस्य प्राभ-

[कषक

(स. जगुः1२ ड. संश्रितः ३क.ख.ग. घ. तदोरध्वै। ग्रः नेऽपि स्था ग. "नादीनां इ, °शद्दीरि

४" चतुथं प्रकरणम्‌ ] प्रथमः स्वाध्यायः |

मेद्कतवेनेव चारार्थाभविऽपि कषभयेवतयोश्च षड्जपञश्चमधिकारायत्तविकारयोः स्वता भेद्कत्वामविऽपि षडजमध्यमस्ताधारणद्रयाश्रयणेनापि पकारान्तरेषु समव॑त्स केवर ककत्यन्तराश्रयणेनेव चतुधति निश्चयः कथमिति चेत्‌। सत्यम्‌। षड्जमध्य- मयोः साधारणीरृतयोः स्वहपेण मेद्कते समवत्यपि काकल्यन्तरयोः साधारण योरन्तभूतत्वेन तयोः प्रथग्भेद्कत्वम्‌। तथा चाऽऽह मतद्खः-“साधारणस्वरो नि- षारगान्धारवन्तो तदादिविषृतास्ततेवान्तभताः इति किंच भ्रामय मना साधारणपकारभेदनिर्पणावसरे परतिनियतममवर्विनोः षड्जमध्यमस(धारणयो रनुपयागाच्च यथोक्त भरतेन-षटजग्रामे षड्जसाधारणं मध्यमग्रामे मध्यम- साधारणम्‌ ?› इति अतश्चतुधत्युपपद्यत इत्याचार्यरहस्यमर्सपदायाविदुषां दुभ॑ंहम्‌। शुतिस्वरपरमाणज्ञः कद्धिनाथश्वातुर्विध्यं मूठैनानामत्रैवं निरदीधरत्‌ १अ॥ गृखनाभिदकव्वेन पसक्तयोः काकल्यन्तरयोः स्वहूपमाह~ श्रावय चत्षटडजस्य निषादः सभ्रयेत्तदा काकी मध्यमस्य गान्धारस्वन्तरः स्वरः १८ श्रुतद्वुय चादृति मध्यमस्येत्यत्ापि श्रृतिद्रयं चेदित्याघनुषञ्जनीयम्‌ मृखनामेदोपयोगिकाकल्यन्तरपसङ्खमन्मतङ्घपोक्तो स्वराणां पे शनिग्रहावृष्येते तद्चथा-द्विविधस्तानप्रयोगः प्रवेशेन निग्रहेण प्रवेशो द्विषः पएरव॑स्वरवि- प्रकषणोतचरस्वरमादवेन तत्रषमापिक्षया षडजस्याधरीम्‌तस्यः रोपनीयस्याप्र विप्रकषेः पीडनम्‌ कषभापाद्नमिति यावत्‌ तस्येव षडजस्य निषादुपिक्षयो- तराभूतस्य मादे शिथिरटीकरणम्‌ निषादापादनमिति याक्त्‌ नियहस्त॒त्तर- स्व्रपरित्यागः अतेस्पशच इति यावत्‌ तथाऽऽह भरतः “° द्विधा तानक्रिया तन्त्यां प्रवेशानियहात्तथा तव प्रवेशो नामाधरस्वरपिपकषादुत्तरस्वरमादवाद्ा नियरहश्रासेसर इति। दुनिटेनाप्य॒क्तम- ˆ “तानक्रिया द्विधा तन्त्यां प्रवेशानिग्रहात्तथा प्रवेशो ध्वनिसाद्यमसंस्परस्त नि्रहः इतिं १८ मनाम प्रथमादिसख्यापरिज्ञानोपायमाह~ यस्यां यावतिथो षड्जमध्यमौ यामयोः कमात्‌ मना तावातथ्येव सा निःङाङ्क्न कोर्तिता १९॥ यस्यामात यावातथाविते यावच्छब्देन प(ब्दात)रणेऽयं इरि वतोरिथुक्‌ इति इदपत्ययस्थेथगागेम छते यावच्छ्दृस्य टिजिपे रते (१)

1 = ------------------ नष भा

क. स्याचर्‌ ` ग, स्याव" ग. ^त्यागप्रसङ्गर्थं ३० 1

५२. संगीतरलनाकरे ~ [ ममूढनाकमवनिस्ं

यावविथ इति हषम्‌। यामयेोर्यस्यां मृछनायां षड्जमध्यम यावतिथो सा मृरछना तावपरिथी अत्र टिड्ढाणज्ञ ' इत्यादिना डीप्‌ १९ अथ मूरछनाप्रङ्ेन केवटारोहुषत्तया तदेके शरूपात्कर(न्कोमात्(न्प)स्तारे तानोपयोगार्थं प्रतिमृषछनमियत्तयाऽवधायं रक्षयपि- | प्रथमादिस्वरारम्भादेकेका सप्तधा भवेत्‌ | तासचायान्त्यस्वरांस्तान्पवानचारयेत्वरमात्‌ ! ते कमास्तषु संख्या स्याद्डव्यानवत्था इत्यम्‌ ॥२०॥ प्रथमादीत्यादिना परथमादिखरारम्भात्‌ | यस्यां मूर्छनायां यः प्रथमः सं आद्र्यषा इतरे षटस्वरास्तदगुणसविन्नानादथमश्रेति प्रथमादयः सप्र स्वराः

परथमादिस्वरास्तेषामारम्भक्रमेण कमादिमच्वेनोचारणं तस्मात्‌ एकेकेति ददादिमेदेनोक्तास षद्पश्चारन्मूढनास परतयेकमित्यथः ताखन्त्यस्वरान्कमा- दुच्चायं पृवान्कमादुच्चारयेदिति कमा्दित्यस्पाऽव्वृत्याऽन्वयः कृष्यः 1 पृरवा- द्नारन्धस्वरादधस्तनादिह सप्तस्वरात्मकेषु कमेषु ॒पूर्वानच्चारयेदिति रक्ष- णांशः प्रतिमृरछनं प्रथमक्रपेष्वस्तमवेऽपि द्वितीयादिक्रमेष संभवात्सरविषयो दव्य तद्यथा-उत्तरमन्द्रायां सरिगमपधनीति प्रथमः कमः रिगम[ ]- धनेति द्वितीयः पपधनिस्रीति तपीयः मपधनिसरिगेति चतः पध- नेस।रेगमेति पशथ्चमः धनिसारगपपेति षष्ठः निसरिगमपपेति सप्तमः | एवं कमेणोचारितत्वदितेषां करमसंज्ञा २०

यक्षरक्षानारदाम्नभवनागान्विपारिनः

षड्जग्रामं मछनानामेताः स्युदवताः कमात्‌ +| २१

तासामन्याने नामानि नारदो मुनिरवरवीत्‌

मछ नात्तरवणाया षडजयामेऽभिरुद्ता २२

अश्वकान्ता सोवीरी हृष्यका चोत्तरायता

रजनात समाख्याता कषाणां सप्त मखछनाः २३६

आप्यायनीं विश्वेहता चन्द्रा हेमा कृपी *

मन्ना चान्द्रम(चन्द्रावमती पिञ्या मध्यमे मूर्छना. इमाः॥२५॥

नन्दा वराला सुमुखी चित्रा चिजावती सुखा २५॥

आपा चेति गान्धारथामे स्थः सप्त मह्ना; |

ताश्च स्वग प्रयाक्तव्या विरोषा्तेन नोदिताः २६॥ `

यक्षरक्षदत्याद्‌ स्पष्टाऽ्थः ॥२१।॥२२॥२३॥२ ४।२५॥२६॥

अस्ादूष्व्‌ तह्न्दरवायुगन्धवसिंहद्ुहिणमानवः स्यरिमा मध्यमग्राममूर्छनदि ब्ताः कमात्‌ ' इत्ययं श्टोकों ˆ पुस्तके वर्तते

^-^" ----- ~ क, प्यायिनी २३, श्वम्रता।३ष. मन्दा ।४ स्र. विशाखा

¢ चतुर्थ प्रकरणम्‌ 1. प्रथमः स्व्गध्यावः | रभु

५,

प्रसङ्गगकमानुक्ा मृछनेकदे शकूरतयेन मृनानन्तरमुदिष्टाञ्डदतीनषक्षयति- तानाः स्युभमृछनाः जुद्धाः षाडवौडुवितीरताः २७ ` ˆ तानाः स्युरिति तन्यते विस्तायैत ईपि तनोेधौतोरकर्ैरि वेत्यादिना सूत्रेण कमणि वनि तान इति कूपम्‌ दयो राम इतिवत्‌ इद्धा मृछनाः पाडवोदुवितीरूताः सत्यः दरदधास्तानाः स्युरिति शाद्धपदस्योभयतर संबन्धः| यदि तानपदेनैव संबन्धस्तद्‌। मृछना इत्यविरेषेम प्ररदतवातट्पश्चाशम्मुदना- नामपि प्रसक्तो तासां प्रत्येकं वक्ष्यमाणपरकरेण षाडवोडुवितत्योः रतयो - ` स्तदुच्छे ()तानसेख्यायां पटूर्िरदुत्तर्रतवमभितायां सत्यां तानाश्चतुररीतिः स्युरिति भरतवचनविरोपः स्यात्‌ किंचोत्तरवाक्ययोः ' षड्जगाः सप्त मध्यमे सष्ठ इति सँरूपरोपादनमनुषपन्नं स्थात्‌ अतः दद्धा मृरछछना इत्य- न्वयः कतेव्यः अथ मूछनापदैनेव संबन्धः क्रियेत तदा कृटतानानामषि ठक्ष्यतवं प्रतीयेत तानप्दस्थाविशेषोपादानात्‌ तन्मा मूदिष्युमयजान्वयः कर्तव्यः इह मुरछनानां शद्ध नाम काकव्यन्तररहिततम्‌ तानानां तु शाद्व काकत्यन्तररहितत्वं व्यत्कमेणौचारितस्वररहितवं चावगन्तम्यम्‌ षाडवौडु- वितीङरता इति सप्तस नियेतैकस्वरखोपालाडवाः सपसु नियतस्वरदयरो- ` प्रदौदुविताः पूर्वमषाडवाः षाडवाः संपल(; पूर्वमनौदुविता ओडुविताः 'संपनाः षाडवीषृताश्वोडुवीटृताश्रेति समासः २७.॥ वटवोटवितीरुता इत्यनेनेकस्य द्रयोवौ खरविरेषेण रेपे. प्राते भरता- दिमतान्षारेण रोषं नियमयति- षडजगाः सप्त हीनाश्चत्कमात्सरिपसषप्तमेः तदाऽछाविंडतिस्ताना मध्यमे सरिगोश्ज्रिताः॥ २८॥ सप्त कमायदा तानाः स्युस्तदा वेकरविंशतिः। ` ` - एते चेकोनपश्चारादुभये षाडवां मताः २९॥ , -सपाभ्यां दिश्वुतिभ्यां रसिपाभ्यां सप्त बजिताः। . - ,„ षडजभामे प्रथक्ताना एक विंशतिरोडवाः ३० राभ्यां द्िश्रुतिभ्यां मध्यमामगास्तुते। . हीनाश्चतुर्दरोव स्युः पश्च॑निंरात्त ते युताः ` सर्वे चतुरकीतिः स्युर्मिलिताः षाडवौडुवाः २१. _ : .पडजगा इत्यादिना ननु इद्धतनिष केषुिद्धेदकपञ्चमरोपादयमविवेकः एक. "दुच्छन्नानः ग, न्ट वा क. श्वा युताः। घ, श्वविंश्ः ¡ वाञ्र (२ क. चवा युताः। घ, व्वविंशः। `

५९ ' ्गीतरत्नाकेरे-- [याममृनाकमतानाष्पं~

` कथमिति त्‌ इच्यते ध्रमविरोषमधिषतयेव तत्स्वरहीनतानामिधानीत्कवि दवेदफपश्चमाभावेऽपि तानविरेषस्येव गरामम कत्वापिति ॥२८।२९।।३०॥३१॥ क्मपाप्तान्कृरतानारहैक्षयति- अर्सपू्णाश्च संपुर्ण व्युत्कमोचारितस्वराः। मर्छनाः कूटतानाः स्युस्तःसंख्यामभिदध्पहे ६२ असंपुणश्विति मूर्छनाश्वतर्विधा अपि मूछनाः संपूणा अतपुणाश्च व्य्॒रमोच्चरितस्वराेत्कृटतानाः स्युरित्यन्वयः संपृणाः सप्तस्रयुक्ताः भसंपूणां एकेकान्तयान्त्यस्वरत्यामे सति पटूस्वराधेकस्वरान्ताः चकारो विक- त्पा्ः व्यत्रमोच्पारिख्वरा इत्यत्र स्वराणामानुपव्थारोह एव कमः तेष्वे- कादिस्वरब्यत्यासो भ्यक्रमः अवरोहे सत्यामपि विपरीतानुपर््या कमत्वाभावेन कुटतानत्वमेव कूटतं नम व्युत्कमोच्वारितस्वरतम्‌ ३२ पूर्णाः पञ्च सहस्राणि चतवाररादयतानं तु एकैकस्यां मूर्छनायां कूटतानाः सह कमेः ३६ ष्टूपश्वारन्प्रूखन स्थाः पणाः कूृटास्तु योजिताः लक्ष्यं सहस्राणि हयी रते तथा चत्वारिरान् संख्याता अथापुणन्प्रिचक्ष्मरे ३४ अथ षटूपश्चारन्मृनास्वेकेकस्याः संपृणादिसम्पमेदेषु प्रतिभेदं वक्ष्पमाणप्र- स्तारवदादियत्तया कुटतानसेख्पां दयितं परिक्ञापूवकमाह-पूर्णाः पञ्च सह्‌- श्रण्प्यादिना ३३ २४॥ एकेकान्त्यान्त्यविरहाद्ेदाः षट्षटस्वराद्यः एकस्वरोऽज् निर्भदोऽप्युक्तो नष्टादेसिद्धये करमाश्चाकूटतानतवेऽप्युक्तास्तेष्पयोगिनः ३५ एकेकानयान्त्यविरहादिति पएकेकस्यां छनायामनयान्त्यिरहाद्‌- नयान्यस्वरपरित्यागात्‌ अन्तयान्तयेति वीप्सयोत्तरमन्दायां सपू्णक्रमेऽन्तयो निषादस्त परित्यागातटृस्वरक्रमो भवति तस्मिन्करमेऽन्तयो कैवतस्ततवरसिया- गातश्चस्वरः क्रमो भवति एवमसपूर्णाः षड्भेदा दष्टव्याः तद्यथा सरिगम-

पथति षृस्वरो मेदः सरिगमपेति पश्चस्वरः सरिगमेति चतःस्वरः सरि-

गेति त्रिख्ठरः स्रीति दस्रः सेयेकस्वरः एवमन्यास्वपि मृछनास्र परत्यक ` षटूभेदा व््टव्याः निभद्ः प्रस्ताराभावाद्वान्तरमेद्रहितः नष्टादासिद्धय इति आदिष्देनोदविषटस्य संख्यायाश्च भरहणम्‌ तेषु मोटेकाङ्कसमन्वरि- सेकस्वरतानस्मोपमोगात्ततििद्धिरिति तस्थे तेपूपभरोगिन इति तेषु कूदता-

स्र, च।

¢ चतुर्थं पकरणम्‌ ] प्रथमः स्वराध्याथः)

षर

नषु पृरकारणवनोपयोगिनो यतोऽत उक्ताः व्युत्कपर्प करमविक्षिततादिति भावः ३५ स्यः षाडवानां विंरात्या सह सप्त हतानि तु आडवानां विश्व्या सहितं शतभिष्यते ३६ चतुःस्वराणां कूटानां चतुवदातिरारताः मिस्वराः षट्द्धिस्वरो द्विकस्त्वेकस्वरो मतः ३७ स्यः षाडवानामिति अत्र षाडवत्वं पटस्वरत्वमारेण विवक्षितम्‌ ननु ( तु ) 'प्रथोगावनसमथैषटृस्वरत्वम्‌ ओडुवानामित्यताप्यवमेव दष्टव्यम्‌ ॥३६॥ २७ आर्चेको गाथिकश्चाथ सामिकोऽथ स्वरान्तरः। एकस्वराडितानानां चतुमामभिधा इमाः ३८ आर्चिक इति यज्ञपयोगेष्वचामेकस्वराश्चयत्वा्तत्तंबन्धादाचिकः वथा गाथासबन्धाद्राथका द्रूस्वरः। सामसंबन्धालस्वरस्तानः सामक: साम्नार्त स्वरत सप्तस्वरवसेऽपि मन्द्रादिस्थानत्रयविवक्षया चतुःस्वरतानस्यकस्वरा- दिसप्तविधतानमध्यर्वतित्वाच्छरान्तर इति संज्ञा ३८ उक्तशद्धादिभेदेन निगयुक्ताश्चतुर्वधाः। तयोरेकैकटीनाश्च दधा मृखक्रमा मताः ३९ उक्तशद्धादिमिदेनेति अबाऽ्दिशब्दैन सकाकटिः सान्तरस्दृदयिता द्यन्ते ६९ पटजायो मध्यमायो चत्वारः स्पु्िधा द्विषा चतधा<न्ये दरोत्य्ाचसाररिंरादभी क्रमाः ४० सविंशतिः सत्तशती प्रागुक्ता गणिता क्रमः चतधिरात्सहखाणे षष्ट्या पञ्च रतान ४१ ,. इति षाडवसंख्या स्यादथ पन्चस्वरान्घरुव | गायों धायो निषादायो चतुभडः षडाडवाः ४२ अष्टावन्ये द्विधेत्येवं चत्वारिरादिमे क्रमाः स्विंरातो(?) स॒ते तेश्च गुणितेऽछा रातानि तु ४३॥' +-चत्दारि सहस्राणि संख्या पञ्चस्वराष्वात चतुःस्वरेषु न्यादिद्धौ चतुधा दरादक्ापरे ४४॥ + प्यत्वारशत्सह्णा(त पाट उपरम्यत 1 कु, त्वन्‌ ना | 1 ि

|. 1 जत मग"

५४

सैगीतरलाकरे-~ मनाम नास्य

छमा द्विधेति तातिराच्चतुविरातिताडिताः।

2 हतानि सप्ताष्टषश्या स्याचतुःस्वरसमितः। ४५

जिस्वरेषु मायौ दावभेदा ददरापर

दधा षडदिशतिरिति कमास्ते षड़भराहताः ४६ प्टपथाज्ञच्छन्तं स्युिस्वरेषु पुनाद्रषा सिधन्यादयोऽनो स्थः शुद्धाः षडितर्‌ कमा: नाविशविस्ते त॒ चतुश्वत्वारशदादताडताः ४७॥

षठजायो मध्यमाया चात। पृठजग्राम्‌ आचरमन्दकण षृट्जाद्या पध्य-

मद्ये चोदधमध्यमः कमः षडुना्यः एतो पडजा्यो मध्यमयरमि सौवीर करमो मध्यमाः षदूजग्रामे मात्सरीरतक्रमो मध्यमायः एतो मध्पमाद्यो ला दलारः द्विधा स्युः पर्ये द्विथा मवन्ति निगपार्ककटानि दरथः अन्ये ददा चतुधति निगयुक्तवादित्यथः गाद्या वाचावा

दिष्वप्येवं व्र्टव्यम्‌ १० ४१ ॥४२।४३॥ ४० १५ ९६५७}

एकस्वरास्वमेदत्वान्मोला एव चतुरा ४८ ष्ट्जदेः इदद्धपध्याया मेदक पथम विना चतुःस्वरं करपादददरेःशचत्वारिरदीरिताः ४९

ताना्धिस्वरथोस्त्वते दादश द्िस्वर्‌ द्यम्‌

एक एव स्वरस्ते जिषष्टिरात्तरमन्द्रकः ५० पनरुक्ता मतास्तानेन्यादिमागीक्रमाः पुनः | प्चस्वरा ये चत्वारस्तत्तानानां चतुःराती ५१ अङीत्यम्यधिका चातुःस्वरी षण्णवतिभंबेत्‌

दादर जिस्वरदरद्रे चत्वारो द्विस्वरदुये ५२

एक्‌ एकस्वरस्तानस्तषां पथ्चशती. वियम्‌

भिनदत्या य॒ता तानैराभन्ना रजनोगतः ५३

एकस्वरास्त्विति तुशब्दो द्विस्वरादिकमवेषम्पद्यातनाथः वधृम्प्‌

काकल्यन्तरप्रयक्तं भद्राहुत्यम्‌ अभेदत्वासस्ताररूतभद्राहितत्वात्‌ माद मठं मवा; राद्धा इत्यथः चतदरेव अजरान्ययोगव्यवच्छेदाथमवधरारणम्‌ अपमभिप्रायः यद्यपि निगयोः काकल्यन्तरात्रस्थापत्या. मूखनाभवृकत्वश्य - ` केकस्वरयोस्तयोः स्वरान्तरथोगमन्तरेण स्वगतस॒क्ममेदस्यारक्ष्यमाणवतच्छद्धयो- रेव गणना काकत्यन्तरयोरिति यदा पुनः षड्जग्रामे मध्यमस्थानस्थतपषद्‌- जस्थान एव निषादाघारम्भेण. रजन्यादयो मृछना भवेयुदरतिं कथा मच्यन्‌-

£ चतुथ प्रकरणम्‌ | प्रथमः स्वराध्यायः। ५५;

यपरे मध्यस्थानस्थितमध्यमस्थान एव गान्धाराद्यारम्भेण हारिमणाश्वदुभो मना भवेयुरिति पक्षः तदा ्रामयोभद्कपञ्चमामवेऽपि मृछनानां स्थानभेदस्य विद्यमानतात्कुटतानपानरुकत्याभाव एवे } यदा पृनग्रामयोम्‌छनानां तदधोधःस्थ-. स्वरारम्भपृक्षस्तदा तु मध्यम्माभीणानां रद्धमध्परमार्गपिरवीगतानां तानानां षड जग्रामीणेरुतरमन्दरारजन्यत्तराग्रतागतेयथायोगं षटृस्वरादि सताने; सह स्थन- भेदमाबद्धेद्‌[क]पश्चमाभावेन पनरुक्त्य नाश्वत्य तत दुद्धाश्रयत्वेन प्रथमा क्तान्षडजमराभिक) गणनायां संस्थाप्य तदुपेक्षया पनरुक्तानमन्यमयापिकानप- नतु तान्परगणयात-षडूजादः सद्धमध्याया इत्यादना ननु इद्धमध्याधा इत्यनेनेव षडजादितवे सिद्धे पडजदेरिति विशेषणं व्यथमिति चेत्‌ अद्रा द्मध्यायाः प्रथमादिस्वरारम्भक्रमात्कमसप्तकवचेन तावल्येवोक्तकमविषयः संदेहः . स्थात्तनिवतंकतवेन विरेषणमथंवारेति एवं न्यादिमार्मीलत पेवतदेस्तु पोरब्या ` इत्यनाप्यवगन्तव्यम्‌ ४८ ४९ ५० ५१ ५२ ५३ धेवतादेस्तु पोरव्याश्चत्वारः षट्स्वराः कमात्‌ तत्तानाना तु सारांतिः रताष्टावङातमता ५४ ओंडुवानां चतुणा प्रागक्छा सख्या चतुःस्वरो जिस्वरों दिस्वरादवेकस्वरः प्रागक्तसख्यकाः ५५ पश्चविंहातिसयक्ता चत॒शिशाच्छती लियप्‌ | तानन सदशाकारा स्यात्तनरात्तरायतः ५६ धेवतादेस्तु पोरबव्या इति अत्र धेवतस्य य्रामभेदकतं नाऽऽरङ्खन्नीयम्‌ तस्थोपलक्षणतया पवममेदकतवप्रातिपादनात्‌ ५४ ५५ ५६ इव्येकारातस्युक्तं सदह्क्चाणां चतुष्यम तानानां पनरुक्ताना पणापणेः सह्‌ क्रमेः ५७ अपनीयेत चेदेषा कूटतानपितिमषेतु | लक्षत्रयं सप्दङ सहश्ाणि शतानि ५८ ° नवात्रेराद्तानाति ज्ञानोपायोऽत्र कथ्यते ५९॥ पूर्णापूर्णे: क्रमैः सहेति। ततर पूर्णाः कमः प्रथमदस्वरारम्मादि (त्यादिना लक्षणेन निष्पना द्वानवतियुतशतचयरसंख्याकाः अपृणा द्वय रीत्य॒त्तर शत- संख्याकाः उभये रतुःसपत्यधिकपश्चरतरख्याकाः नन्वेतैः कमेः सहि पुनरुक्ततानानमिकाणीतियुक्तसहस्चतुष्टये चशीध्युत्तरश्चरताधिकदविंरति- सहस्रसहितटक्षत्रयतानराशेरपनीते सत्यवारिष्टकूटतानसंख्या चक्ष्रयं सप्तदश सहस्राणि नब रतानि सपार्विरतिश्चेति दृश्यते अतर तिरद्यतानीति कथमपप- यत इति चेत्‌ | घ्रमः। अतरैकस्वरतानानां चतुदशानां मध्ये. द्रद्धमध्यामार्मपिरवी-

गनेषु॑विष्वेकस्वरतनिपु पनरुक्तविनापनीतेष्वकाद्शेवेतरेष्वेषां करमतामवरेशे

"५६ संगीतरलाकरे- ( ग्राममछठनाक्रमतानाख्यं-

कृरतानत्वामावाद्पनेयतेन कमरा ना रताः। चयत्तु नेवे शिता इति तः सह तिंश्यतानीप्युपपद्यत ईति एवं ताहे दुद्धमध्या ष्वेव द्विस्वरादिष्वेकानच-

दातकमेष पनरुक्ततानतेनापनीतेषु तेषामपि कमरा शावननुपवेसादेकषाधयुक्तानीति - पटितष्यंः स्यादिति चेत्सत्यम्‌ अतरच्यते | पुनरुक्ततानत्वाकरणापना- तानामपि तेषां क्रमलवसेमवाक्रमराशावनुपविष्टानां कमतपरयुक्त्थाऽपि पनर(रपनेयतमाकारदयवसाद्वहस्पतिसवानुष्ठानवदुपप्यते यथे(थे)कस्याि बहसतिसवस्याशमेधाङ्गतेन पाघान्येन वाऽनृठेयत्यं रोके यथेकस्यापि देव दत्तस्य प्राकपाचकलोपाधिवशाद्धेदेन परिगणना कायन्तरान्वयस्तदर त्रयाणाम. कखराणामनुकमताभविनाऽऽकारदयासंमवान पुनरपनेयतं द्वि स्वरादीनामेक्िं- दा्तानानंमाकारदथसेभवातुनरपनेयत्वमेव अन्यथा तु दोषः स्यादिति मत्वा वरिकादयतानीति सष्ठकं निःलञङ्कशाङ्गदेवेन ये तु मन्यन्ते त्यक्तानां हि सरुच्यागः कथमप्युपपदत इति निणी-- सहसेः सपदशमियुतं ठक्षत्रयं य(त)था | रातानि नव ष्टश्च सेका कूटाः समासते दृति ते प्टव्याः अथेकृतरिरत्तानानां सरुच्यागः पुनरुक्तत्वेन वा केषव्वेन वा यदि पुनरुक्ततेनेव वयन्येरंस्तदा तेषां कमतवेन त्याज्येष्वपरिगणनाक्तेवख- कूटतानपरिगणनावसरे कम(करमाणामपि ग्रहणात्कटाः समासतः इति वदतां व्याहतिः स्यात्‌ किच तेषां पुनरुक्तकारवत्तया पनरुक्तपरित्य मोऽपि साक- स्येन छतः स्यात्‌ अथ कमलेनैव प्रित्यागस्तद्‌। पृनरुक्ततनैव व्याजयेष्व्‌- परिगणनाद्पुनरुक्तकूटतनियत्तमिधानावसेर पुनरुकानमपि तेषां प्रहणात्रिः पष्टिः परिकीतितेत्यादिना दृद्धमध्यादिषु कमेः सह पुनरुक्रान्परिगणयतां व्याहतिः स्यात्‌ तेषां कमाकारवत्तया कमत्यागोऽपि सकस्येन छतः स्यादिति तजमुवते मामतामसिछितिधियां षटि सेका कटा इति महदिदं मन्थनिमं णकेोशसम्‌ | संगीतरलाकरमावभेदधा श्रीकष्धिनाथः सुधियां मतेन अपनक्त्या केमकूरतानतछ्याविरोधं लिह पयंहार्षीत्‌ ॥५७।५८।५९॥ परिगमितपूणापृणतानसेख्यापरिज्ञानोपायमाह-- अङ्कानकादुसत्ान्तानूष्वमूष्वे टिसित्क्रमात्‌ हते पूवण पव्रण तेषु चाङ्क परे प्रे | एकस्वरादसख्या स्यात्करमेण प्रतिमरछंनम्‌ ६० | संकानेकादिशिप्तान्तानेति | तेष साप्रस्वद्धुपु पर्‌ परं वयद्ग पुव-

(क ४७७७०५०५ ७१

यामो ताम

९, ग, नामका कृ, प्रकूष्ट" 4

1

चतुर्थं प्रकरणम्‌ प्रथमः स्वराध्यायः। ९५७

णेकाङ्कगदिना हते गुणिते सति अयमर्थः -पथमं पूर्वणेकाङ्केन परे व्यद गुणिते द्विसंख्या जायते ततो जातं द्विसंख्याक पूर्वः छृतवा प्रेऽङ्कः गुणिते वट्संख्या जायते षटुकैख्या ( स्यया ) प्रे चतुरङ्के गुणिते वतुर्विशूतिसेख्था जायते तथा परे प्श्वाङ्के गुणिते विरत्युत्तर शतसंख्या जायते तया प्रे षटष्कः गुणिते विंशतिः सप्तशती जायते तया परे सप्राङ्क गुणिते चत्वार चा द्यतपश्चसहस्क्षख्या जायते एवमक्तरीत्या गणतव्यम्‌ एवे छते सात परतिमछनं कमेणेकस्वरादिसंख्या स्यादेकस्वरादितानानां संख्या भवेत्‌ ॥६०॥

उक्तसंख्यानिदद्ैनाथेमहेशक्रमेण परस्तारं रक्षयति--

क्रमं न्यस्य स्वरः स्थाप्यः पूर्वः पृः प्रादधः चेदुपार्‌ तप्पूर्वः पुरस्तुपारेवातनः

मलक्रमकरमाप्पृषठे होषाः प्रस्तार ददशः &१

ऊमं न्यस्यति कमं षष्टय॒त्तरपश्चरतसेख्यया परिगणितेषु पुणपृणक्र- मेष्वन्यतमं न्यस्य ङिखित्वा पवः पूर्वः स्वरः पराद्धः स्थाप्य इत्य॒त्तरमन्द्रायां तावत्सारेगमेति चतुःस्वरं रमं टिखित्वा तसिमन्कमे पवः षड्जः परादषमाद्षः स्थाप्यः अतर पुवः पूवं इति वीप्साऽऽपस्तारपरिसमापिः प्रतितानं सरूत्करण- विषयाऽवगन्तन्या नैकतानविषया एकतानविषयत्वे तु पुरस्तुपरिव।तन इत्यस्य क्रचिद्पि संभवः तेन परिगणिततानभेदा अपि संभवेयुः तस्मदेकवा- रमेव पवस्वरः प्राद्धः स्थाप्यः चेदुपरि तपूव इत्यस्य रक्षणांशस्य नायं विषयः पुरस्त्विति टिचितस्वरयक्षया तत्पङ्क्तो कमेण ठेखनोषिते देशे टिखितो हस्तस्य दक्षिणमाग इत्यथः उपरिवतिनः पुरोदेशस्थाचयन्तरस्थिताः स्थाप्या इतयुद्धम्‌ अनेनात्र षडजानन्तरं गमो स्थाप्यो पृष्ठे पथममध्ये ठिखि- स्वरस्य पश्चहिशे टिखतो हस्तस्य वाममाग इत्यथः शेषाः कमपिक्षया टिखितेम्योऽवरिष्टाः स्वरा मृटक्रमक्रमान्मृटक्रम उत्तरमन्द्रार्यां क्रमेण षड्जा- दिसपरस्वराद्याः क्रमाः सप्त | तत्र षड्जादयः कमो मृखक्रमः तस्मिन्स्वराणां यः कमो व्यवहितघेनाव्यवहितत्वेन वा तस्मात्‌ स्थाप्या इति शेषः रेषा हति बहवचनं समवद्विषयम्‌ अनेनत्रावशिष्ट कषभः पृष्ठे दिष्यते एवे सति रिसंगमेति प्रथमः कृटतानः प्रस्तारे निष्पद्यते अथा्सिस्ताने यद्यपि कषभात् जः पूर्व॑स्तथाऽपि “स चेदुपरिः पूवे उपरि चेदुपरि तस्यामेव पङ्क्ताुत्तरत्र वतैते चेत्तदा तत्वं उपरिवतमानातपूवः स्थाप्य इत्यत्ोपरिवतमा- नाखहजाद स्मिन्कमे पवाभावादेवषभषडजयोरधः स्थाप्यो समवतः गान्धार्‌- द्याधस्तान्मृट कमापेक्षयषेमस्य पूवत्वात्तस्योपयवतमानताचषमः स्थाप्यः पुर- स्तूपरिवा तन इति कषमानन्तर्‌ मध्यमः स्थाप्यः अत्रापि बहुवचनं संभव , ` #

सुंगीतरलाकरे-- [मममूनाक्मतानाख्य- धरयम्‌ मुटकमादिति पे पूनगन्धरो स्थाप्यो तदा सरिगमेति द्वितीयः कृटतानः एवं मरुकरमावरोहयवधि प्रस्तारे क्रियमाणे तत्तक्रमोकतसख्याकाः कटताना उतद्यन्ते | वतः प्रस्तार एव सेमवति ६१

अथ खण्डमेरुः | एवं प्रस्तुतेषु कूटेषु नषटोदिष्टतानवोधा्थं खण्डभर्‌ रक्षयाषे- सप्तायेकान्तकोष्ठनामधोऽधः सप पङ्यः। तास्वाया यामाका टेखदेक परेषु खम्‌ &२ समेति सप्वाधेकान्तकोष्ानां सप्ताऽध्दयो येषां ते सप्तादयः एकोऽन्तो येषां एकान्ता इति तद्गणसविज्ञानो बहुर्बीहिः सपादयश्च एकान्ताः कोष्ठा इति ततः कर्मधारयः .। तेषां सप्त प्ङ्कयोऽपोऽधः कमेण टेखनमीया इवि रोषः अयमथः 1 अद्‌। सप्रकोष्ठानितां तियक्पङ्कि चिसेत्‌ | तद्धोऽध आदि मकेककषटमरामाक्तमेण षट्षड्काटखेत्‌ तदा सपाधेकान्तकोष्टानां सप्र तिर्थक्प- ड्या भवान्ति अनैव चेकादििपान्तकोष्टानामध्वाधःस्थितपड्न्कयश्च सप्र दृश्यन्ते तास पिथक्पाङ्कष्वाद्ययां सप्कोषठिकायां पङ्क्तावाघकेोष्ठ॒एकेकरख्याङ्ख एखेत्‌ परेषु द्वितीयादिषु पत्रङ्कक्तकेष्ेषु सं रन्याङ्कं बिन्दुमित्यर्थः खमिति जातावेकवचनम्‌ ६२॥ ` वेयतानस्वरामतान्न्यस्येततेष्वेव लोष्टकान्‌ ६३ तणवाऽऽ्यप्‌।इकतकाषटष्वव वेद्यतानस्वरमितान्‌ नष्टतेन वोदिष्टतेन वा जज्ञास्यो व्यस्तस्य ज्ञानस्य यावन्तः स्वरासौर्भितान्तपसंछ्याकान्‌ लो्का- नोति चारनोचितद्रव्योपटक्षणम्‌ ६३ पराक्पङ्यन्त्याङ्गसयागमष्वाधःस्थितपङ्किष | गून्यादध। छखेदेके चाधोऽधः स्वकोष्ठकात्‌ ६४ कसख्यागुण न्यस्येत्ण्डमेरूरयं मतः ६९ |

खण्डमेरुः 1 . | | रे ग। म| ध.| नि | °|. ०| ०| ०| ०.५ 1 १| | २४|१२०| ७२० | ४| १२| ४८ | २४० | १४४० ( १८] ५२।३९० | २१६०

पुर्ण प्रकरणम्‌ ] प्रथमः स्वराध्यीयः। ५९

उव्वाधःस्थितपङ्किषुष्वौधःस्थितकीषटानां पङ्किषु अप्र स्थितेतिविशेषणपद्स्थं विरेष्यकेष्टपदसपिक्षतेन समासः पाक्पड्कन्यन्त्यङ्न्तंयोगं प्राकपङ्कः प्राक्पड्े भाक्पट्कनां वा यथासभवमन्त्याङ्ख[सेयोग]पन्त्याङ्न्योरन्तयाद्मनां वा सयोगं सयोगोतनमड्मन्तरमत्यथः संनिहितपरपड्को उान्यद्धिन्दरक्रान्तकोष्ठाद्धभ्को- ख्खंत्‌ एतदुक्त भवति द्रतायपङ्क। पाकड्न्यन्त्याङ्कनस्येकत्ेन सथो- गस्यामावादेकाङ्कमेव टिखेत्‌ तृतीयपड्क तु प्राक्पड्कन्योरनयाङ्गयोः समवेन तत्सयोगोत्नं व्यक शन्यादधो टिखेदिति ते दृष्यङ्कादिकं स्वकोष्ठ- फाल्स्विनाधिष्ठिवकोष्टमारम्याधोऽः कोष्टसंख्यागुण कोष्टथोः कोष्ठानां वा सख्या कोष्टसेख्या तस्या गुणो यस्ििन्कमणीति क्रिथाविरेषणम्‌ अयमथः | तृतीयपड्को द्य ङ्गाधिष्िषकोष्ठेन सहाधःकोषठस्य द्वितीयस्य सेभवात्त द्वयङ्कं ्विगुणीरुर्य चतुरङ्कं टित्‌ चतुथपड्कावपि . प्राक्षङ्नक्तीनामन्त्याङ्मनां रयोगिनां षडङ्कं तच रदन्याद्धो टिखेत्‌ (धवतुथपद्कवपि प्राक्पङ्कगनाम- याडकानां सेयोगेनां षडङ्कं तत्र दान्याद्धो टिचेत्‌)। ततः संनिहिताधःकृषट तं केष्ठत्तख्यया द्विगृणीषृत्य द्ादशज्क टिखेत्‌ ततोऽप्यधःकोष्टे तं षडङ्ग कमेव कोष्ट संख्यया तरिगुणीरृत्याष्टादशाङ्कं टिखेत्‌। एवं पञ्म्पादिषु प्ङ्किषु पाक्प- ङक्त्यन्त्याङ्कसंयोगादपकारेण दिखेदिति ६४ ॥. ६५ असिमन्खण्डमेर वुदिष्टनष्टथोबधोपयि दृरयति- स्वरान्मटक्रमस्यान्त्यात्पूवं यावतिथः स्वरः | उदिष्टान्त्यस्तावतिथे कोष्ठेऽपो लोष्टके क्षिपेत्‌ ६६ ` स्वरानेत्यादिना स्वरूपमुक्वा कतमोऽयमिति संख्यादिषयत्वेन यः प्च्छयते उद्दिष्टः स्वषूपतात्‌ उद्िष्टस्तकस्तान उद्िष्टन्त्यस्वरो म॒टक्रमस्य मछ नापरथमस्वरमारभ्य परवृत्तस्योत्तरमन्द्रायां सरिगमेति चतुःस्वरकरमस्य भावात्‌ अन्त्यान्त्यस्वरमध्यमात्पूव पृष्ठतो मगसरीव्युटिष्टतानस्यान्त्य क्षमो यावतिथ ` इति विच्रेमाणस्ु- तृतीयो भवति अस्तावतिथे तृतीये को द्रादशाङ्म- डने ६६ ` लोष्ट चालनमन्त्यात्स्माच्यक्त्वा न्धं करमो भवेत्‌ + लोष्टाकरान्ताङ्कसंयोगादुिष्टस्य मितिभवेत्‌ > ६७ " लोष्ट चालनमन्त्यात्स्यादोति नियमेनाधोधःस्थितपङ्किषु चतुष्के चिन्दुकोष्ठस्थितं टोष्टकं क्षिपेत्‌ अनन्तरं न्धं कोष्ठस्थाङ्नपरापकतेन चरिता- * इदमधिकम्‌ + अत ऊध्वरम्‌ ˆ अन्त्यमेन्द्रसमोत्पोपि ()रन्स्त्याज्यः सपडक्ति- कः इति इरोकार्धं ङ. पस्तके वतते > अत ऊध्व ' सृख्यया त॒ यद्‌। रूपे पृष्टे नष्टं तद- च्यते इलोकार्थं ड. पुस्तके वतते। _ ___ . _ : ; ग. 'णस्त॒ती ड. ठोष्टकान्त्याङ्क.

वा द्‌

` सगीतरत्नाकरे- ( ्ाममूढनाक्मतानास्य-

धैमृषमं त्यक्वा कमो भवेत्‌ शिष्टान [ स्वराण 8 स॒गमेति कमो भवे त्‌ | तदो- हटिऽपि उन्ध्यागन्मगसेत्यदि्े मवेत्‌ पुनरप्युदिटानयः १९ ; पवाक्तरोत्या तृतीयो यतस्तेन ततीयपङ्क्िविन्दुस्थितटोष्टकमधस्तृतीये चतुरङ1द्त ।नषत्‌ 1 तदा षटूजे टब्ये तमपि त्यक्वा गमेति कमः स्पात्‌ ममत६६। ऽपि स्यात्‌ पनरप्युदवि्ान्यस्य गान्धारस्योक्तरीत्या दितीयताद्दिती यप ङ्क वनद ९५१, ८1४ - कृमधो द्वितीये कोष्ठ एकाङ्काङ्किते क्षिपेत्‌ ततो मूरकमा्टयार। रस्म मध्यमसेकलालथमपङ्करधः केष्ठामावाच्च मोटिकाद्करस्थतो सा चटति यत्र पुनमलक्रम उद्ि्टताने स्वराणामन्त्यत्वादिना म्य तापि ठोष्टचाटनम्‌ एवं सति रोष्टाकान्ताङ्करयोगादुदि्टस्थ भिति५१।९। प्रङूतस्य मगसरीत्यसवा( स्या )्ाद्शात्वं भमितं भवति एवं सवतानै्वाप दरषटव्यम्‌ ६७ | यरङ्कैर्नष्टसंख्या स्यान्मीलेकाङ्कसमन्वितेः। तेषु लोष्टं क्षपेन्मृटं (छे) लोष्टस्थानमितं भवेत्‌ ६८ नष्टतानस्वरस्थानं ततो यावतिथे पदे अधःक्रमादस्ति लोष्टः स्वरस्तावतिथो भवेत्‌ क्रमान्तिमस्वरातपबाह्(ब ल)व्धत्यागादि पूववद्‌ ६९ एतावतिथ इति संख्याविरेषमुक्तवा फिरूप इति स्वह्पं विषयीटछ्त्य पः च्छचतेऽसौ परतीयमानरूपतानष्ट इत्यच्यते नष्टसंख्या नष्टतानसेख्या उत्तन््रायां यतुःस्वरकमे तावदष्टादशस्तान इ्युक्वा मौठेकाङ्कसमग्विते- सिय॑क्षडकिष्वादया सप्तकेष्ठिका पङ्कं त्र मवो मौलः चासत्रेका- इकच ततराऽध्यकष्ठस्थित इति यावत्‌ तेन समन्वितयेरङ्फर्भिनपङ्क्ति- कोष््थिश्चतु्पडक्तौ दवादशाङ्केन ततीयपद्न्तौ चतुरङ्केण द्विषीयपर्क्ता- वेकाङ्केनं रैपेधिरितिरष्टादश्यसंखया स्थात्‌ तेष्वङ्केषु रोष्टं प्यके क्षिपेत्‌ नष्टेतानस्वरस्थानम्‌ नष्टतानंस्वरस्य प्रापकं स्थानं चारितरेष्टाक्रान्तकोष्ठ

ह्यधः मठे ति्ंगादयपङ्क्तौ टोष्टस्थानमितं टेष्टस्थाने बिन्दुकेष्ठसिन मितं बिन्दुकेषटेन सह प्रिगणितमित्यथः अन्यथा खकोष्टकाररोष्सख्यागुण- मित्यत्रौक्तनियमोऽापि परसरेदित्येवमुक्तम्‌ ततोऽनन्तरमधः क्रमाधयावतिथ पे छोष्टोऽस्ति कमान्तिमस्वरासूवैस्तावतिथः स्वरो भवेदिति प्ररुतेऽ्टाद्रो तानेऽन्यटोष्टस्य तृतीयकेोष्टस्थिततवात्क्मान्तिमस्वरातपवस्ततीय कषभो नष्टता- , नान्तिमतेन उभ्यते खन्त्यागादि पूववदित्यपिदेशत उिष्टोक्तप्रकारेण करै भ्यमित्यथः तथा रते संति कषमं त्यक्वा सगमेति क्रमो मवति 1 तद्र- दुपाग्यडोष्टस्यापि तृवीपकेष्ठस्थितत्वात्करमान्िमलात्स्ततीयः षड्जो नष्टो- पान्त्यतवेन ठभ्यते ततोऽपि गमेपि कमो दितीयरोष्टस्य द्वितीयकोष्ठस्थितता-

व्करमन्तिम दितीयो गान्धारो नष्टंदितीयतेन दम्यते ततः पारिरेष्यान-

¢ वतुं प्रकरणम्‌| प्रथमः स्वराध्यायः |

ध्यमरतानपूशकतवेन नष्टादिमो रम्यते तडा मगत्तरीति नष्टतान्पं स्थात्‌ किच यत्र यान्ते मध्ये वा रोष्टवारनं नास्ति तत्र तव मृखक्एमान्त्यादिः स्वरो नष्टेऽपि तादशो ठम्यत इत्यवगन्तभ्यम्‌ ६८ ६९ खण्डभेरावपि तानसख्याज्ञानोपायमाह तानस्वराभेतोष्वाधःपाङ्गान्त्याङ्कमिश्रणात्‌ एक स्वरादितानानां संख्या संजायते क्रमात्‌ ७० तानस्वरेति तानस्वरमितोष्वौ पङ्खिगान्त्ाङ्मिन्रणात्‌ तानसयैकरा- दिष्वन्यतमस्य स्वरा यावन्तस्सेर्षितास्ततसंछ्यापरिच्छि नास्तत्तमसंख्याका इत्य्थः। ऊध्वाधःपङ्क्तयश्च ता गच्छन्तीति पड्िणास्त एवान्याद्कमसतिषां यथाक्षमवं द्वित्यादीनां मिश्रणात्‌ | एकस्वरादितानानां सख्या पर्वोक्तेकस्वरस्येको द्विस्वर- स्य द्रौ चिस्वरस्य पट्‌ चतुःस्वरस्य चतुर्विंशतिरित्यादिषूषा कमादष्यडममिश्रणे द्विसवरतानसंख्या ज्यड्मिशभरणे भिस्वरतानसच्येत्यादिः कमस्तस्मात्‌ ७० अथाच्र रुद्धतानानां नामानि व्याहुरामहे अभिष्टोमोऽत्यचेष्टोमो वाजपेयश्च षोडक्षी ७१ पुण्डरीकोऽश्वमेघश्च राजस्रथस्ततः परः इति स्यः षडजदीनानां सप्त नामान्यनुक्रमात्‌ ७२ कुटतानोपयोगित्वेन खण्डमेरं निरूप्य परस्ङ्गाच्छुद्तानानामहृ्टफरुसंबन्धं कृथपिष्यंसेषां यज्ञानाममिधेयतं वक्तुमुपक्रम्ते-अथानेत्यादिनिा ॥७१॥७२॥ स्विष्टरृदहुसोवणां गेोसवश्च महावतः विश्वजिद्जद्ययज्ञश्च प्राजापत्यश्च सप्तमः॥ ७३६॥ कमाहषमहीनानां तानानाभभिषा इमाः

° अश्वकान्तो रथक्रान्तो विष्ण्रकान्तस्ततः परः ७४ मूर्यक्रान्तो रथगज)कान्तो बलि(र)भिन्नागय(प)क्षकः इति पथभहीनानां संज्ञाः सत्त मान्ताः ७५

चातुमस्थिऽथ संस्थाख्यः राखश्चोक्थश्चतुथकः मोजामणी तथा चिता स्मस्तुद्धिदाहयः संज्ञा निषादहीनानां षाडवानाभिभाः कमात्‌ ७& ।॥ ७३ ७४ ७५ ७६ इति षाड्जमापिकाष्टविंङतिषाडवताननासानि

किना ११५१४०४५. ७१ ०५ नण

कृ, 'त्संख्यया पः |

&२

हंगीतरल्ाकरे-- [ भाममूषनक्रमतानाख्यं~

सावित्री चाधंसाषित्री स्वतोभद्रसक्ञकः। आदिः्यानामयनश्च गवामयननामकः ५५७ सर्पाणामयनः षष्ठः सत्तमः कोण्ड(ण)पायि(य)नः | नामानि षड्जहीनानां तानानामिति मेमिरे ५८ अभिविदादरादश्चोपाशुः सोमाभिधस्ततः। अश्वप्रविभ्रहो अर्हिरथाभ्युदयसंज्ञकः ५९ ऋषभेण विहीनानामिति नामानि मन्वते सर्वस्वदक्षिणो दीक्षा सोमाख्यः सपमिदाह्यः ८० स्वाहाकारस्तन्‌नपात्ततो गोदोहनो मतः इति गान्धारहीनां कमात्सज्ञाः प्रचक्षते ८१

इति माध्यमग्रामिकेकाितिषाडवताननामानि इडा पुरुषमेधश्च रयेनो वज इषस्ततः। अङ्गिसः कङ्क इत्येताः सप्त(पाहीनाभिधाः कमात्‌ ॥८२॥ न्योविष्टोमस्ततो दरौ नान्धाख्यः पौर्णमासकः अश्वप्रतिग्रहो राभिः मोभरः सप्तमः स्मरतः ८६॥ एता निषादगान्धारहीनानाममिधाः कमात्‌ सौभाग्यद कारीरी शान्तिरृप्पुष्टिरुसथा ८४

#,

चे, क, मो , वेतनेयाच्चाटनो वक्षीकरणसज्ञकः

पथ्चमर्षभहीनानां तानानाममिधा इमाः ८५ इति पाट्जग्रामेककविरात्यो इवताननामानि

तेठोक्यमोहनो' वीरः कन्दर्पबलश्ातनः।

राङ्खचूडा गजच्छायो रोद्राख्या दिष्णाविक्रमः ८६ तानानां (रधहानानां नामान्येतान्यनुक्रमात्‌। ˆ

भरवः कमदाख्यश्चावभताऽ(थोऽष्टकपारखकः ८७ स्विष्टषच्च वषट्कारो मोक्षदः सत्तमो मतः

संज्ञा निषादगान्धारहीनानोामिति संमताः <<

इति माध्यमग्रामिकचतुदशोडुवताननामानि यदज्ञनामा यस्तानस्तस्य तत्फलपिष्यते ८९

७७ < ७९ ८० ८१॥ ८२ ८३ ८४॥ टम

८६ ८७ ८८ ८९

(नच स, ग. सोत्तरः। घ, सोरभः। ऊ. "नो दरीः स. -वध॒तोऽ"

पमं पकरणम्‌ ] ब्रेथ स्वेराघ्यायः।

शद्धतानानां यज्ञफठसंबन्धे किं प्रभाणमित्यते आह- गान्धवे मूखनास्तानाः भ्रयसे श्रतिचोदिताः | गाने स्थानस्य ठामेन ते कूटाश्चोपयोगिनः ९० गान्धवं इति गन्धर्व वक्ष्यमाणटक्षणो गीतविशेषस्तव मर्छनास्ताना इति तानाः दद्ध इति परकरणा्म्यते तत्साहवयीनपूर्छना अपि इद्धा एय विवक्षिताः भेयसेऽ्ष्टफलाय श्रुतिचोदिता इति श्रतिरब्देन दनु- गृहीताः स्मृतयोऽप्युपलक्ष्यन्ते तामिश्वोदितास्तानास्तच्यथा- उत्तरमन्दरानुगता गायेत्तिसो मुदा युक्तः | गान्धाररकषाप्रीरित्योद्रतरे१गृना विहिताः आिष्टोमिकतनेन गीतं साम शृणोति यः | स॒ सर्वपातकैरमुक्तो टोकाञ्जयति दुजेयान्‌ दक्षभोक्तं पटेद्यस्तु व्णयञ्डाद्धषइजया परत्यक्षसंध्ययोः स्तोत्रं नाकटोकं गच्छति आयिष्टोमिकतानेन येनरैः स्तूयते रिषः ते भृक्ला विपुलान्भोगार्शवसायुज्यमाप्नुयुः इति कूटतानानां तु केवलं दृष्टफटतेनोपयोगित्माह-गान इति गानं वक्ष्य- भाणलक्षणं तसिन्स्थानस्य तत्तन्मृ नावरेन सारितानां स्वराणामाधारश्रतेरामेन पस्लिनेन ९० इति प्रथमे स्वाध्याये चतुथ प्राममूढनाकमङ्द्धतानकूटतानप्रकरणम्‌॥

अथ पञ्चमं साधारणप्रकरणम्‌

[५ दै, ¢ (9

गीति विरतस्वरपयोगेण वचित कंचिद्रानसाम्यं दरयितुं साधारणमव- धारयत्ि-- - साधारणं भवेदद्वेधा स्वरजातिविरोषणात्‌ . स्वरसाधारणं त्र चतुधा परिकीर्तितम्‌ काकल्यन्तरषडजेश्च मध्यमेन विरेषणात्‌ ॥. साधारणमित्यादिना स्वरजातिविरेषणादिति खरसाधारणं जातिसाधारणमित्येवंरूपेण तत्र तयोध्ये स्वरसाधारणं चतुधां काकल्य- न्तरषड्जेश्च मध्यमेन विरोषणादिति काकरीसाधारणमन्तरसाधारणं

षटुजसाधारणं मध्यमसाधारणपित्येवमित्यथंः १॥

९4 संमीतरलाकेरे-~ = [ साधारणां

अनेकाश्रयवेन ठोकसिवं साधारणरन्दार्थ पररूपे योजयति-- साधारणः काकी हि भदेत्षइजनिषादयो ; साधारण्यमतस्तस्य यत्तत्साधारणं बिदुः २॥ साधारणः काकलीत्यादिना हि यस्माक्ारणात्ताकरटविरूतश्चतुः- भतिको निषादः षहजनिषादयोः इयोः साधारणो भवेत्तदुमयस्मर( श्र ) पिसंबन्धिवेनातः कारणात्सछकाकटीतो यत्साधारण्यं तत्साधारणं विदुः तदैव साधारण्यं साधारणमिरिष्देनापि विद्रितयथः ध्मपरतेन साधारणमिति नपू- सको निर्दरः अतः साधारणं मवेदुहवेधेत्यादिषु साधारणपद्स्य साधारण्यपद्‌- परयायत्वमवसेयम्‌ माध्यं मधुरमितिपरयोगवत्‌ अन्तरस्यापि गमयोरेवं साधारण मत्‌ प्रयोज्यो षडजमुचार्थं काक ठीधेवतो कमात्‌ एवं मध्यभमचारयं प्रय्॒ीतान्तरर्षभो ष्डुजकाकटिनो यद्रोचा्थं षड्जं पुनर्यजेत्‌ अन्तरस्यापीति अन्तरस्य विङृतत्वेन चतुश््ुतिकस्य गान्धारस्यापि ! एवमुक्तप्रकारणोमयाश्रयत्वेन गमयोः इद्धयोः श्रतिसंबन्धितेन साधारणं साधा- रण्यं मतमिष्टम्‌ सखरसाधारणविशेषधमत्वेन काकस्यन्तरयोरुपातयोस्तत्सबन्ध- वरादुहेरकममृषङ्ध्यापि तयोः प्रयोगं इरुयति--प्रयोज्यावित्यादिना ककटीषेवतावित्यजर काकटीति घीटिङ्म्ैदंशः तत्परान्यतमं चेवं मध्यमं चान्तरस्वरप्‌ | प्युल्थ मध्यमो राद्यस्तत्परोऽन्यतमोऽथवा ५॥ अल्पः प्रयोभः सर्वन्न काकी चान्तर्‌ः स्वरः तत्परान्यतमभिति तस्मालडनात्रषु स्वरेष्वन्यतमसनिहितः परो यदि छोप्यः स्यात्तदा तं विहाय तत्सेनिहिषमेव परमित्य्थः काकदीपयोगेऽ- मिहतं परकारमन्तरं (रोपयेगेऽ्यतिदिंशी--एवै मध्यममिति \५॥६॥

एव ककटसिधारणमन्तरसाधारणं सपयोगमक्रलवा षटुजमध्यमसाधारणे टक्षयति--

निषादा यादि षड्जस्य श्रनेभायां समाश्रयेत्‌ | ऋषभस्तान्तमां प्रोक्तं ९इनसाधारणं तदा मध्यमस्यापि मम(प्)योऽदं साधारणं मतम्‌ साधारण मध्यमस्य मध्यममाम्भ र्र्वम ।॥

निषादा यदीत्यादिना स्व॒र्‌साधारम पत॒श्यस्पापि प्रमद्रयं प्रसक्तो वित्‌.

^

ष्ठं पफरणम्‌] प्रथमः स्वराध्यायः। ६५ तेऽपि स्वराणां पश्चश्चतित्वमनिष्टमिति मता मध्यरमस्‌ाधारणं मध्यम्‌ एव्‌ नियम-

| [ति-साधारण मध्यमस्येति॥७॥८॥ षदुजमध्यमसाधारणयोव्येषे न्तरे सप्रवत्तिनेमिचं इरेयति-

न्द (न

साधारणे कैशिके ते केक्ायवदणत्वतः | ते एव के श्विदच्यते भआमसाधारणे वुधेः॥ ९॥ साधारणे इति ते साधारणे षट्जमध्यमसाधारणे केरायवदृप्यण- - त्वतः चतुः्चतिकस्थ च्युतत्वेन द्विश्चतिकत्वापच्थाऽलसत्वाक्केिके इत्युच्यते ` ते एव पडजमृध्यमसाधारणे एव ्रामपिनियतलाक्केश्िदूवुपे्ामसताधारणे इति ` चोच्यते इत्यन्वथाथंः | | ` ज।पिसाधारणं रक्षयति- एक रामो द्धवास्वेकांशास जातिषु यद्धवेत्‌ समानं गानभायास्तन्जातिसराधारणं जगः .. जातिक्ाधारणं केचिद्रागानेव प्रचक्षते ॥१०॥ एकथामेति जातिाधारणामेति जात्यां जादिषु वा वणंसाम्येनं गानस्य यत्साधारणं तदेव तथोक्तम्‌ १० इति प्रथमे स्वराध्याये पमं साध्रारणप्रकरणम्‌

अथ षष्ठं वणीटंकारप्रकस्णम्‌ जानिसाधारणनिरूपणे गानस्बन्वितवेनं प्रसक्तं वर्णे सपभेदं उक्षयति-

गानक्रियोच्यते वर्णः चतुधा निरूपितः स्थाय्यारोद्यवरोही सचारीत्यथ लक्षणम्‌ स्थित्वा स्थित्वा प्रयोगः स्यादेकस्थेव स्वरस्य यः

स्थुयी वणः विज्ञेयः परावन्वथनापष्ो ॥२॥

एतत्संमिश्रणाद्र्णः संचारी परिकीर्तितः * गानक्रियेति। गानक्रियाया वर्णत्वं सवरपददिर्वर्णनाद्विस्तारकरणात्‌। एक-

® , ¢ (नि

स्थेषेति तताऽथ्दौ सासासा रीरीरी एवमादिपयोगः द्वितीये सारी- मामा "इत्येवमादिरूपः परावन्वथनामकाषिति परादारोद्यवरोहिणाव- न्वर्थनामको सरिगमपधनीत्यारोहादरोही निषपमगारसेत्यवरोहादवरोहीसे- वम्‌ एतत्संमिश्रणात्‌ एतेषां स्थाय्यादीनां अयाणां वणानां सा्यसारीगा

सनिषासारीगेत्येवं यथायोगं मिभ्रणत्तचारी वणः परिकीर्वितः | यत्र गान

[५ नमि णि जतत ८५५०

१. नां मामारेगा सनिधामारीः)

नि +

५६ संगीतरत्नाकर- [ व्णोलंकृाराष्यं

क्थः श्यः वस्यः वाहुतयं छ्रयते तत्र तेन व्यपदेशः ककय इतिः स्त» व्यम्‌ ॥१॥२॥ ३॥ उक्तवणेगथनविदेषरह्पमरंकरारं प्रतिवर्णं सविभागं रक्षयति विरिषटव्णसदभग्लक्रमर प्रचक्षते.। तस्थ मेदा बहुविधास्त्त्रःस्थायिगतान्वु्वे ४:॥ किष्िषटकणसेदममित्यादिना वणर संदर्मोऽटंकारः इत्येलावत्यक्ते वर्णीवि- रेमे संकातिणि"व्याभिवारः स्यात्स' मा मूदितिः विरि्टितिः विकेषणम्‌ वेशि- = छेकः नि्रतकत्यदिगुक्तलम्‌-। ङ्ह पसनादिपमरतीनामरंकारा्वम्‌ गीरिरते- रघ कियत इति करणव्यवत्या यथा रो हारादिभिनीरी काभ्ये चानुपासा- दमी रसादिस्तदत्‌ तथा. चाऽऽह~-भरतः प्रकारान्तरण- दारिन्‌ रहितेव निशा विजटेव नदी ठता विपुष्पेव अविभूषितेव कान्ता गीतिररंकारहीना स्यात्‌ ` इतिं ॥.४॥ , येषपमायन्वयोरेकः स्वरस्ते, स्थायित्रणणराः प्रसन्नादिः प्रसन्नान्तः, प्रप्नन्नायन्तसंज्ञकः .॥ ५.४. ततः प्रश्मश््यःः स्यासश्च्यः. कमरेचित्ः परस्तारोऽथ प्रसादः स्यात्सतेते स्थायिनि स्थिताः £॥ येषामायन्तयोरिति येषामडेकाराणपमाचन्तयोः करानामृपक्रमोपसेहार- योरेकः. स्रोः) मछ नद्य नः षटनादीना मध्ये यस्तूपकरान्ति "उपसंहर ' स्थाना- रगतोऽपरि प्वेत्यथः.। एतेनः स्थाणिवणादिवत्तिरेतेषुः दिवा| अतस्ते स्थायिवणप्राः स्थाय्यस्क्ासयः ५॥ ६॥ उक्तेऽप्थकृर्मच्प्दस्थानेष्वर्काररक्षणाथः परततिमृन तारमन्द्रग्यवहारमन्य- धाजेकधा करोति ` मन्द्रः प्रकरणेऽनः स्यान्मूछनप्रथमस्वरः एव द्विगृणस्तारः पूरवः पूर्वाऽथवा भवेत्‌ मन्द्रः-परस्ततस्तारः प्रसन्नो मृदुरित्यपि। मन्द्रस्तारस्तु दीप्तः स्यान्मन्द्रो विन्दुशिरा भवेत्‌ ऊर्ध्वरेखाशेरास्तारो लिषो भिर्वचनाल्प्टृतः पन्द्रभप्रकरणःदतिः। दविगुर्णोऽटमः उडेशकमेण -त्रिषषिमटंकाराछक्षयति ~

रि 0 1

केर: न्द्रस्य त्य इः, मन्द्रात्परस्त

0

पकणम्‌ } स्वराध्थ।यः। ६० अच्धद्रयात्परे तरे प्रसनारिरु ररित सास्ंसा।() तद्धैलोम्पे अरश्षन्नान्तः सुसांसां। (२)

सुजद्धयमश्यगे \॥ अन्दर इत्याद जषडखदृता मयेत्यन्तेन इह भन्थकररण दिद्तरपदरानार्थमुत्तरमन्द्रापधिरुत्य पसिदाटं कारणां प्रकारोऽधेष्ठितः | तद्- मुखनन्तरेष्वप्यदङंकारभस्तारा द्रष्टव्ाः जातिसाधारणं दक्षधति- दीपे प्रसन्नायन्तः स्थात्‌ सास्ना स्रं (३) तारयोमध्यगे पुनः मन्द्रे प्रसन्नमध्याख्यमलंकारविदौ विदुः १०॥ सासांसां। ४) ` आयन्तो मूछनादिश्वेत्स्वरो मध्यो द्वितीयकः सेका कलाऽथ चेन्मध्येऽथ तृतीयचतुर्थकौ ११ सा द्वितीया पश्चमायाखयोऽन(न्तश्वेत्कला पसं एवं कृलाजयणौक्तोऽटंकारः कमरेचितंः १२ मारसां। सां गभःसां संपधनिं सों (५) दीप्तोऽन्तश्चेतख्रतिकलट प्रस्तारः सोऽभिधीयते सरसां सं ममसां सं पंधनी सं (६) तारमन्द्रविपर्यासात्तं परकादं प्रचक्षते ९३ सारिसां संगमाः साफथितां (७) ₹।त स्थायगताटखकाराः। स्पात्त किस्तीर्णनिष्कर्मो *विन्दुरम्युच्चयेःऽषरः हसितपेङ्धितक्षिपसं विप्रच्छादनाश्कथाः॥ १४ उद्रीतोद्वाहितो तद्रचिक्णो `बोणेरित्यमी दाद्‌ राऽऽरोहिक्णस्थाठक्काराःः फरिकीर्तिताः १५ मछ नादैः स्वरायत्र कमेणाऽऽरोहणं भवे ` स्थित्वा स्थिता स्वरेर्दीर्थैः सः विस्तीर्णऽिभिषकीथ ॥१६। _ ॥१०॥११॥ १२॥ १३. ॥' १४ १५॥ १६॥

# संगीतपारिजतेऽयमभ्युच्छरय इत्यद्‌ाहत्ः

पिज जनानाम मम

~ „~©

१ग., रचिश्रः।२ > 'वेणरिः

६८

संमीतरलनाकरे~ [ वणारकरिख्यं-

सारिस)गामापाधानि [नी]। (१) ` हसः स्वः निष्करषो दविदविरक्तेरनिरन्तरैः।

सस रिरि गश मम पप धथ निनि। (२) जिश्चतुर्वा स्वरोचारे मात्रवर्णभिमं षिदुः १४७ ससस रिरिरि गमम ममम पपप धधध निनिनि ससस रिरिरिरि भमगग मममम पपपप धधधध निनि- निनि (२) निष्कर्षस्येव मेदो दवौ केचिदेतो बभािरे लतं हृस्वं ष्टुतं हस्वं प्लुतं हस्वं प्ठुतं स्वरम्‌ १८ कर्वन्कमायदाऽऽयोदहेत्ततो बिन्दुरयं मतः सासासा रि मागागा पापापा निनिनि। (६) एकान्तरस्वरारोहमाहुरभ्युच्चयं बुधाः १९ सृगपनि)४) ` | यत्रैकोत्तरवुद्धामिरावृत्तिमिरदीरिताः। आरुद्यन्ते स्वराः प्राह हसितं तं शिवप्रियः २०

सा रीरी गागागा मामामामा पापपापापा

धाधाधाधाधाधा नीनीनीनीनीनीनी (५) स्वरदयं समच्चायं पूरवपूवंरतं परम्‌

यद्‌ाऽ<न्दोलितमारोहैतेङ्धितीऽसो कमोऽथवा २१ ५॥

सरी रीगा गमा मपा पधा धनी (& )

एकान्तरं स्वरयुगं ताहक्पृव यतं परम्‌

कमादारोहति यदा तदाऽऽक्षिपं परचक्षते २२ सगा गपा पनी (७) |

निस्वराया कलाऽन्ये पर्वा पूर्वान्तिमाऽऽदिमे काले स्तधिस्वरे यत्र संधिप्रच्छादनस्तु सः॥ २३॥

` सरिगा गमपा पथनी (<)

यदयायिखिरावृत्तः कलयोचधिस्वरात्मनोः। | तदुद्वार्तः |

सससरिगोममपपधा (९)

मध्यमेन तादरोद्ाहितो मतः २४

१७ १८ १९ २०।२१।॥२२॥ २३॥२५॥

मजतन ित-०००५५५ 1 1

१. -गामममपघनि |

षष्ठं प्रणम्‌] प्रथमः स्वरा्यायः। ६९

सरिरिरिगा मपपपधा (१०)

अन्त्यस्य तु चरिरावृत्तो जिवर्णे वणयन्त्यमुम्‌ |

सारेगगगा मपधधधा ( ३३ )

जयार्णां तु भिरावृत्ता पुथग्वेणिरुदीरिता २५

ससस ररिरि गगम मभम पपप पधध निनिनि (१२) दत्यारद्यटकराः

अवरोहकमादेते द्वादराप्यवरोहिणि २६ इत्यवराह्यरंकाराः ` मन्द्रादिमन्द्रमध्यश्च मन्द्रान्तः स्यादतः प्रम्‌ प्रस्तारश्च प्रसादोऽथ व्यावृत्तस्खितावपि २७ ` परिवताक्षेपबिन्द्द्वाहितोर्भिसमास्तथा | निष्कूजितरयेनकूमोदवटितरिताः २८ संनिवृत्तप्रवृत्तोऽथ वेणश्च ठटितस्वरः | हुकारो हाद्मानश्च ततः स्याद्वलखोकितः २९ स्थुः संचारिण्यठंकाराः पञ्चविंडातिरित्यमी चिस्वराऽऽया कलेकेकमन्द्रत्यागेन चापराः ३० विस्वराश्वेत्कला मन्द्राया मन्द्रादिस्तदा भवेत्‌ | सगरी समिगा गपमा मधपा पनिधा। (३) ताः कला मन्द्रमध्यान्त्याः कमाचेद्परो तदा ३१ मन्द्रमध्यो यथा- गसरि मरिगा पगमा धपमपा निषधा (२) मन्द्रान्तो यथा- रिसा गमे मपगा पधमा धनिपा। (३) ` त्यक्तान्तरं स्वरय॒गं त्यक्तादरभ्य चेत्पुनः युगे ताद क्समारोहेत्तदा प्रस्तार उच्यते ३२ सगा रिम गपा पधा पनी। (४) पूर्वः पूवः परस्योर्ध्वाधोवर्तीं ियते स्वरः यदा तदा प्रसादं तमाह भीकरणेश्वरः ३६ सुरिसा र्गिरी गमगा मपमा पधपा धनिधा (५) २५ २६ २७ २८ ॥२९॥३०॥३१॥ ३२॥३३॥

१क, ख. ग. ड. "पविचाक्षेः ख. ग, “ध्यान्ताः क्र

वणार संगीतरलनाक्ररे= [ वण।रंकाराख्य~

चतःस्वरा कला तन्नाऽऽया ततीय द्ितीयक्राव्‌ तूर्यं गलाऽऽमं गच्छेदेवमेकेकहानतः

चतःस्वराः परा यत्र व्यावृत्तः स्मृतो बुधैः ६४ सागरिमासा रीमगपारी गापसधामा माधपनीमा (६ ) कलां प्रयम्य मन्द्रादिरदिरुकतोध्वस्वरान्वित(ता्‌ | अवर्द्धत चेदेष स्खलिताख्यस्तद भवेत्‌ ३५ सगरिमा मरिगासा रीमगाप पगमारी

गापमधा धमपागा माधपनी निपधामा (७ ) स्वरं हितीयमुश्क्ितवा िस्वराऽऽ्या कला यदि त्यक्तादारभ्य तादरयोऽन्यास्तदा पारिवतंकृः ३६ सगमा सिमिपा गपधा मधनी (८ )

जिस्वराशवेतकटा पूर्वपर्वत्यगोर््वसंक्रमेः। तदाऽऽक्षेप सरग रिगिमा गमपा मपधा पधनीं (९) अथ विन्दुः यच्र ष्ठतमधःस्वरम्‌ ३७ छष्वाऽभिपस्वर स्पृष्ट्वाऽधः सरेनाखिलाः कलाः साप्तासारिसा रीरीरीगरी गागागामगा मामा- माप्रमा पापापाधपा पाधाधानिधा (१०) . कलायां जीन्स्ररानीतवाऽवरुदयेकं पराः कठाः ६८ यत्रेकेकोभ्ड्िता गीतास्तद्रद्द्वाहितिस्त सः सरिग्रीः रिगमगा गमापमा मपधफा पिधा. (११) मछनादेः स्वरात्तय प्ठुतीरृत्याऽऽयमेत्य. ३९ र्थगाने कठेकेकहानायजापरास्त॑था.। ऊर्मिः स्यात्‌। मामामास्मुा पपाप्रास्ा धाधाधागधा सतु समः कला यज. चतुःस्वरौः | तुत्थारोहाबरोदेकेकहानादपयस्तथा.॥ ४० सुरिगमा मगर रोगमपा. पमगरि गमः पधा, धपमृग); मपधनां. निधपमा,। (१

३८;॥ ३.५ ३६ ३७ ३८ ३९ ४०॥

= . ५२्रा,स। रक्‌ न्प सन्परे ङ्‌ राः साम्यतः |.

# 1

कला गताेतवती दिस्वस्केकंहानतः यत्रान्यास्तारराः स्याप्परद्कः सभीरिसा रिगागसै गमाभगा मपापमा पधाधपोः धनीनिधा (१४) पकंजितः पुनः. ४१ प्रसदिस्थः कछ गीता तत्कलादेस्तीयकम्‌ ` गत्वाऽऽयगानाद्धषाति गरिमा रिगरीमरी गमगापगा मपमाधमो पंधपानिधा (१५) संवादियथेग्मकः ॥४२॥ ` केमात्सरिगमायेः. स्थात्‌ सप रीधःगंनि ससा ( १६ ) लद्विज्निचतःस्वराः जधस्वरयास्तस्चः स्थद्वेतीयादयादथस्तथा॥ ४३॥ यत्रासो कमं इत्युक्तः | सरेःसरिग ' सरगम रग रिगमा रिगभापां। गम गमपा गमपधा मप मपध मपधनी (१७) तुद्घटिंत उच्यते यत्र स्वरद््यं गात्वा पथ्चमाञ्चतुरः स्वरान॥ ४४॥ अवरोहकंटां गायेतथेकेकोल्ञ्चनात्परः सारेपमगरी रिगधपमगा गमनीधपमा। (१८) रका याद्‌ मन्द्रान्ता मन्द्राद्‌ः स्युः कटास्तदा ४५ रञितंः .सगरि सगरिसा। रिमिभ रसिमिगरी। गपपःगर्पमं गा मधप मधप मा पानेष पनिधपा | (१९) अथ भवेदेष संनिवत्तप्रवत्तकः। यत्नाऽऽयपञ्चमो गीखा तुर्यास्ीनवरोहति ४६ कमात्कला सा यजान्यास्तद्रदेकेकहानतः सपांमर्भरी रिधापमगा गनीधपंमा (२०) यन्नाऽऽयः स्याषटद्रदितीयचतुथकततीर्थकाः ५७

४१॥ ४२॥ ४३॥ ४४॥ ४५॥ १६॥ ४७॥

जिति नि नन # +) 0) ~---~--------~-------"~------~“------------~-----"--------------~------~--- ये

© = +

इ, काज्द्चतात् |

(न श्र

षठ पंकरणम्‌ ] प्रथमः स्वरोध्यायः।

७३

संगीतिरलाकर-- [ व्णारुकाराख्प-

सतक लाऽन्याशेककहानद्रेणुरसो मतः

सास्षरिमागा रीरीगपामा मागमधापा मामपनीधा (२१) गीता(त्ाऽऽयो दौ चतुर्थं यस्यान्ताववरोहति ॥४८॥ सा ला<न्याश्च तादृश्यो यत्रासो कलितस्वरः सारीमरीसा रीगपगारी गमाधमागा मपनिपमा (२२) आदिमिन कला यच द्िस्वराया गतागतः ४९॥ स्वरेरेकोत्तरं वृद्धेः हकारो निगयते

सरिा सरिगरिसा सरिगमगरिसा सरिगमपमगरीसा सारगमपधपमगरिसा सरिगमपधनिधपमगरिसा (२३) दकादमाने प्रसन्नान्ता मन्द्रादेस्त॒ कटा मताः॥ ५० सगरिसा रिमिगरी गपममा मधपमा पनिधपा (२४) यदाऽऽरोहेऽवरोहे स्वद्वितीयं परित्यजेत्‌

चतुःस्वरा समकला तदा स्यादवलोकितः ५१ सगमामरिसा रिमपापगरी गपधाधमगा मधनीनिपमा। (२५) एते संचायलकारा आरोहेण प्रदर्हिताः

एतानेवावरोहेणं प्राह श्रीकरणाभणीः ५२ इति संचार्थट्काराः

अन्येऽपि सप्तालंकारा गीतज्ञेरुपदारताः तारमन्दरप्रसन्नश्च मन्द्रतारप्रसन्नकः ५३ -

अवतकः सप्रदानो विधृतोऽप्युपलोलकः

उष्कासेतश्रेति तेषामधृना लक्ष्म कृथ्यते ५९१

कलास्तषा द्वितीयायाः पुवेकेकप्रधान(हाण)तः। अष्टमस्वरपयन्तमारुद्याऽऽचं बजेदयदि ५५ तारमन्द्रप्रसन्नोऽयमलद्ारस्पदोच्यते |

सारंगमपाधनिसासा (\)

मन्द्रादष्टममुतत्य सप्तकर्यादरोहणे ५६ मन्द्रतारप्रसन्नाख्यमाह पाहेश्वरोत्तमः। सासानिधपमगरिसां (२)

जच द्वतायमाय हिद्िर्मीला द्वितीयकम्‌ ५७

४८ ४९॥ ५० ५१॥ ५\२॥ ५३ ५४ ५५

५६ ५७ |

|,

भका ५७००४०१

1 |

इः. निःशङ्कः प्राह सन्मतिः। `

१४ करणम्‌ ] भरथः स्वराध्यायः। ५३

सरूदाय यकत्कटायथा मायेदावतकस्त सः | . ससारारसस्ारसा रारमभारररियरी गगममममममा मम- पपममपमा प्रषधधपपधपा ¦ वध्‌ःनेनिधधनेधा ( एतस्यव कठाऽनन्त्यां दौ स्वरो ्व्यल्य गीयते ५८ यदा तदा सप्रदानमलकारं विदुः | ससारारसस 1ररिगभमारोर गगयसगग मपपपथम पपधध- पप धधनिनिधध (४) यगममकान्तारतयास्त्यक्तादप्येषभेद चेत्‌ ५९॥ ष्टः प्रय॒न्येत तदा विषतो दधस्ंमतः सगसगा रमारया सपमपा मधथषा पनीषुनी (च) कृ टायामाययागुग्म चत्ततीयद्धिदीययोः)॥ ६० द्वाद्वः प्रयुल्यते तन्जञेरूपलीखश्वद्यो च्यते ) सर सर्‌ मार्‌ मार्‌ ररमरिगसममग गभमयपमपमा मपमपधपधपा पघपधनिधनिधा (&) द्रगल्वाऽऽ्य तताय प्रथमं तृतीयकष्र्‌ ६१॥ सकृद ययत्कलायां तद्ुष्ासिदम्‌ प्विरे तसगसमा सार्मारमा ममपमपा ममधम्धा पपनिपनी (७) | ६।त सप्रालकराः) इति प्रास्द्धाल्कासाख्षष्टिशदता सथा &२ ५८ ५९ ६० |} ६१ ६२॥ अनन्तत्वात्‌ राखे न. समिस्त्येन कीतिताः ॥६६॥ ननु कृटादसा्गेवशवरान प्रत्येष ध्धाददमसुदुभाणाममन्दतारटकारा- णममन्यक्मापं समभवं कथ निषष्टरित्युद्ठश्य त] दक्चषणानेमेमन्‌ चैत्यत्‌ आह-- अनन्तत्वादति ॥.६३॥ अटकारामे्पणे फर ददयतति. रा क्लाभमः स्वरज्ञानं वणानां विचिता | ` °. ईति प्रयाजनान्याहुरनःकारनिषूपणे ६४ रक्ताभ ईति निह्पण स्वरूपेण कथने विदेषरक्षणय्‌ तेन सवहूप- परिज्ञाने सति रक्तिखाभादयो मवन्तीव्यर्थः ६४ इत वणाटल्कारप्रकरणम्‌

^

या गीयेदा ४‹ र्त्‌, २, पणात्‌ | र” |

% 9

७४ ` संगीतरःनाकरे- [ जाल्याख्यं ~

अथ सप्तमं जातिप्रकरणम्‌

गानक्रियासकवर्णारकारनिहूपणानन्तरमरंकायतया पतीतगीताद्नुगततवेन ` प्रसक्तानां जातीनां रक्षणमदिषट विवेक्तकामस्तदहक्ष्यतेनाऽऽकषिप्ठा जातीः सपरभेदं ठक्षयितुमहिरति- | श्रद्धाः स्यजनातयः सप्त ताः षडजादिस्वराभेधाः षाटडुज्याषभी गान्धारी मध्यमा पश्चमी तथा॥१॥ परवती चाथ नैषादी शद्धतालक्षम कथ्यते यासां नामस्वरो न्यासोऽपन्यासाऽशो ग्रहस्तथा तारन्यासविहीनास्ताः पणाः खुद्धाभेधा मताः २॥ इद्धाः स्यरेत्यादेना जातय इति यथायोगं ्रमद्रयानायन्व इति जातयः अत एवे नित्यतया साकत्येन सामान्यहपजातिटक्षणभवेऽप्यनेकगे- यव्यक्तिष्वमुवत्ततमत्रेण गोत्वादिजातिवजातय इति वा गीतजातं तस्योपरञ्नं वाऽऽभ्या जायत इति जातय इति वा जातिरब्दुभ्युताततेमतङ्गद्यमिमता द्रष्टव्या जातयः इद्धा वक्ष्पमाणशद्धत्वरक्षणोपेताः सप स्युः। ताः षदूजारिस्वराभिधाः धडजादि]खराणामभिधा इवामिधा यासां ता इल्युपमानपूषपदो बहुमरीहिः। यद्वा , षड्जाद्स्वरवाचकाः षडजादिराब्दाः प्ररुपितेनामिधाः सज्ञा यासां ताः अता- भिधाशब्दस्याऽपवृत्तिः कतव्य तथवोहि श्ति-षाड्जीत्यादिना तासां शद्ध क्िमत्यत आह-शुद्धतालक्ष्मति यातां पाड्न्यादीरनां नामस्वरः षदजादियि देषमाणरक्षणन्यास्त्वाद्यवद्ापनो भवति वाश्च तारन्यासविहीनास्तारस्थने न्या- सविन इति विदेषनिषेधः रेषाम्पनुज्ञां गमयतीति मन्दमध्यस्थानयोर्थथायों न्यासविविारष्यत यदपि भरतेन न्यासः दृद्धासु मन्द्रः स्यादिप्युक्तं तत्ता- रानवधपर वरष्त्यम्‌ अन्यथा षाडून(मध्यमषटजन्यासतव(तव) मतद्खेक्तं उक्षये विरुषयेव। पृण; सप्तस्वरयुक्ताः दरद्धाभिधाः शद्धा इति सेज्ञा यासां ताः॥ १।२॥ ` वरता न्यासवन्यतहुक्ष्महाना भवन्त्यम्‌ः अमूः शुद्धाः षाइन्यारेय एव न्यासवन्यतट्टुक्ष्महीना इति जातीनां रुदतायामाभाहूतेु नामस्वरस्येव न्यासापन्यातांशगरहतेषु( त्व ` संुर्णतेष पवस लक्षणेषु मध्य न्याप्तवच्यन्यासनियमस्येकस्य सङ्क परिदत्येत टक्षषममिरप- न्यास्ताश््रहपुणलहना नयत्‌ बाजताः अयमथः नामस्वरमेव न्यासं छताऽ- गन्यास्तदान्स्वरान्तराण कृयादिति एवं छता यदि तद्‌ विरता विरूतावस्था- पला भवात तु विरूतससगजातजातिवभ्यपदेशान्तरे सा(रभा)ज च. वर्जिता ट्क्ष

सृप प्रकरणम्‌ ] प्रथमः स्वराध्यायः। ७4

हत्यर्थः अथ न्यासनिषमस्प परित्यागो नेष्टः तस्मिनपि परित्यक्ते सति विषतास् जात्यन्तरमेद्कवेन प्रधानमूतावयवा तु वृत्तौ (1) तातां तत्तच्छ- दँजातिभेदतवप्रतीतिनं स्पात्‌ न्यासम्यतिरिक्रसंपुणतवादिषु चतुर्थ( )उक्षणेष्वेकञ्यादिपिरित्यागेन स्भू- तान्मेदान्यड़जा( न्वाट्ज्या दिषु यथामृव परिगृणयति-- संपृणत्वग्रहारापन्यासेष्वेककवजनात्‌ भवन्ति मदाश्चत्वारो द्रयोस्त्यागे तु षण्मताः ४॥ संपूणववेत्यादिना एकेकवर्जनादिति संपृणंत्वादीनां स्वहूपनिषेधो क्रियते जात्यनुवत्तिपरसङ्कात्‌ अपि तु नियतस्वरपर्युशसात्छरान्तरविधिर्वि- षयते भवन्ति मेदाश्चत्वार इति संपृणंत्ववजने छते ग्रहां शापन्यासयुक्क एकः अहवर्जने संपुणंतवां रापन्यासवाद्दितीयः अंशवर्जने संपुणतम्रहाप- न्पासर्वास्तितीयः। अपन्यास्षवर्जने संपूर्णतया शयुक्तश्वतुथां मेदः इति चत्वारो मेदाः द्वयोस्त्यागे तु षण्मता इति संपृणवग्रहभ्यां संपृणत्वांशम्पां संपूण पन्यासाम्पां मरहंशाम्यां प्रहपन्पासम्पामंशपिन्यासाम्यां यु( )- (भ्पां षटूभेदा भवनि ४॥ त्यागे जयाणां चत्वार एकस्त्यक्ते चतुष्टये मेदाः पश्चदरोवेते षाडन्याः सद्धिर्निरूपिताः व्याने जयाणां चलार इति ।. संपृणंवय्रहांगैः संपूरणवग्रहापन्यासैः सपृणैत्वंसापन्यसि्रहांशापन्यासैस्यक्ता[ के ] त्वारो मेदाः चतुष्टय त्यक्त एको मेद्‌ इत्येते पश्चःरोष मेदाः षाड्ज्या निूपिताः पूणैताहीनानामवान्तरमेद्‌ं वक्तं विभजते--

तत्रष्टौ पूर्णताहीनाः षाडवोडुवमभेदतः तजाष्टाविंति पञ्चसु मध्येऽ मेदाः संपू्णत्वरहिताः सप वितर्जि्षः। संपृणत्वयुक्तते सतीदरेषु प्रहांशापन्यासेषु यथायोगमेकेन दवाभ्यां त्रिभिर्वा वर्थिवा द्विधा स्यरिति पर्णताहीना अष्टो मेदाः षाडवोडुषभेद्तो दविधा स्यः षोडश भवन्तीत्यथः ननु पू्णताहीनानां मेदानां चतुःस्वरादिभिरपि मदैः सह षडविधते संमवति कथं दरैविध्यमिति देत्‌ उच्यते पूर्णताहीना इत्य- नेन" चतुःस्वरादीनां प्रतीतौ सत्यामपि नावि[ ननि ]वयुक्तन्ययेन जाति- रागनिष्पाद्कलतवात्संपूणैत्वसद शपरतिपत्या पडवोदुवयोरेवान ग्रहणमिति चतुः- स्वरपयोगस्तु भरतेनापरृषष्टवायामिवोक्तः विस्वरादीनां पयोगस्तु सामव्प- तिरिक्तगौदौ द्रष्टव्यः ६॥ पाट्ज्यपेक्षवाऽऽषम्यादिषु षट्सु जातिषु मेदाधिक्यं दरंयति-- ` ` ्क.ख्जयति।

७६. संगीतरत्नाकरे-= [ जावया्य

अतोऽावधिका आर्षभ्याटिष्वोडुवजातिषु अतच्वयोविक्ञतिधां षटसु प्रयेभार्ताः अतोऽ्ाक्िति अकोऽस्याः पूणेताहीनेषुं बाड शस्व पाडवभदे प्णतायक्तैरितरवजितेः सप्तभिः संहं पच्चर्म व्‌ चैना क्तायाः बाहुज्या ईइतय- स्दा[षम्याद९द्‌ इवजाा तुष्तो इद्विस्थया 1 नृथुक्तस्वष्टव्‌[इवमभदा अषकृ{‡ अतः कारणात्ता आषम्यादयः षूजद्(तोयः; प्रयेकं चमोर्विंशतिरिति सप्तसु जातैष्‌ [वहता भिदिवाद्धपश्चारदुत्र्‌ श्त भवान्त ° उक्विषतमेरसंसर्मोवनानां व्यपदेखान्वरभाजां विरुतजा्तना संख्यामाह - विद्छतानां संसमाज्जाता एकादश स्म्रता विष्ृता्ना विति तुरब्यौ भिचक्रमः वितानं स्तगाञ्जता्विति | उक्ता विदाः रद्धजातीनमिवावस्थान्तराणि पतास्तद्रुतभदृभनग।तन- त्वान तथात तुदन्दाथः | ता उष्य तासां निमित्मूतं विशतादस्यापनषडूजासग दरायति- स्यालडजकैशिष्ीषद्नोर्फीचयवाषडजमष्यमाः गान्धारोदीच्यवा रक्तगान्धारी करको त्था १॥९॥ भध्यमोदीच्यवा छामारवी गान्धारपश्चभी तथाऽनघ नन्दयन्तीति वद्धेतूनधुना नषे १०॥ षाडजीभान्धारिषटायोभान्जायते षडजकेकिकी पाडनेक्ामध्यमाभ्णां तु जायते षडन्यमध्यमा ११. गान्धारीपथीभ्धं जाता मान्धारपरथमी | गान्धाया्षमिका्णं जातिरान्धी प्रजायते ५२॥ षाटजी गान्धारिका तद्रद्धवती मिटितास्त्विमाः षडजादाच्यवतः जाति कुथः का्मारवीं पनः १३ उत्पादुयन्ति(ति) नैषादी पथेम्याषामेकायुताः(ता) नन्दथती(न्वी) तु गान्धारी पञम्याषमिकान्विता ॥१४॥ गान्धारी धवत षाडजी मध्यपेति यतास्त्विमाः गान्धारोदीच्यवा कुयर्मध्यमोदीच्य्वी पुनः १५ ` एता एव विना बाड्न्या प्चम्या सह कुवते क्युस्ता रक्तगान्धारी नैषादी धेषती | आर्षभं धवर्ती त्यक्तवा पथभ्यः केरिकी मवेत्‌ १६

[1

९ख.ग. धाषाडज्याःप्र ।२ग. च्यतां कु) २ग. च्य्यतां पः) क. ष्ट्री लाभं | ग. ख, दी नवध ।५क, ग. पञस्था क|

समं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। ७५७

` स्यातषडजकेशिकीत्यादिना पथ्चभ्यः कैशिकी भवेदित्यन्तेन 1 अतरा्टदरसु जातिसंज्ञास्न षाइभ्यादीनां कासांचिद्न्वर्थतया योगहूढता कर्मा ख्यादीनां तु कतिपयानां केवखूढतेेवि मन्तव्यम्‌ १० ११॥ १२॥ १३॥ १४॥१५॥ १६॥ सर्वासामपि जातीनां ्ामविमागे द्रयति- चतसः षदजरष्डिम्यो नेषादी धवती तथा आभी चेति सतैताः षड़जश्रामस्य्‌ जातयः दोषाः स्युभध्यमग्रामे पृणतवाथधनोच्यते १७ चतस इत्यादिना अष्टदृशस्न जातिषु मध्ये यथायो सपणलादिना साधम्यमाह-पृणत्वादीत्यादिना पएणवादीत्यादिशब्देन पाडवल्वमोहुवत्वं गृह्यते १७ कामख्यथ गान्धरि(र) पञ्चमी षडजकरीकी मध्यभोदीच्यवेस्यता नित्यपृणाः प्रकीर्तिताः १८ नित्यपूर्णा नित्यं सदा पृणौः। कदाचिदपि षाडवोदुषावस्थापना इत्यर्थः| १८॥ षाड्जी नन्दयन्त्यान्धी गान्धारोदीच्यवेत्यमूः | संपणषाडवाः प्राहं चतखः सोटलात्मजः १९ संपुणंषाडवाः संपृणौश्च ताः षाडवाश्च षाडजीनन्द्यन्त्यान्धीगान्धारोदी- च्यवाश्वतस्लो जातयो भरतादिमतपयांरोचनया संपर्णत्ेन षाडवतवेन निय- मिवा इति निश्चित्य कथ्यन्त इत्यथः एवच सति यदि गी(गाा ताः पाडवीकतुमिच्छति तदा वक्ष्यमाणरक्षणानुस्षरेण पराइ्ज्यां निषादछोपेन नन्द्‌- यन्तयान्ध्योः षडजटोपेन गान्धारोदीच्यवयोकरंषभखोपेन षाडवत्वं नियतं वुष्टग्यम्‌ १९ = दरावशिष्टाः संपूर्णषाडवौडविता मताः २० दृाषरिष्ठा इति अवरि्टा नित्यपूणाम्यश्चतसुभ्यः संपू्णषाडवामभ्यश्च- तसभ्यश्च व्यतिरिक्ता दराऽऽपंभी गान्धारी मध्यमा पञ्चमी पेवती नैषादी ष१डजो- दीच्यवा षद्जमध्यमा रक्तगान्धारी कैशिकी चेति संपूरणष(उवोडुविताः संप्‌- णश्च षाडवाश्चोडुविवाश्वेति कमधारयः गाप्येताः संपूर्णतारिग्यवस्थापना इत्यथः तद्यथा--अषमा[ १इ्‌ इन ]खापात्ाइवा सपलोपादोदुवा गान्धारीरक्तगान्धारीकैडिक्यो ` वि[ रि! ]खोषेन षाडवाः रिषटोपेनोडषाः मध्यमापश्चम्प गोपेन षाडवे निगरोपेनोडुषे धेवपीनिषायौ प१ठेपिन षाडवे १क. ख. ग. काश्यपो मुनि; #

क्न

७द संगीतरलनाकरे-- [ जत्थ

सपरोपेनोडुषे १३ दीव्यवा रिखोपेन प्डवा प्रिरोपेनोडुवा षडज- मध्यमा निदपेन षाडवा | निपरोपिनोडषेति २० पश्चमीमध्यमाषडजमध्यमाख्यास्न जातिषु स्वरसाधारणे परोक्तं मुनिभि्भरतादिभिः २१ तव कासृचिज्जातिषु भरताघकतं स्वरसाधारणपयोगे नियमं द॑यति-प्थ- मीत्यादिना २१ | अनेनेव वचनेन पृमीमध्यमाषड्जमध्यमासु तिसृषु जातिषु यथायोगं षड्‌-

जमध्यमपश्चमानामन्यतमस्यांशत्वे स्वरान्तरस्यांशते चोभयन स्वरसाधारणे प्रपि स्वरान्तरांरातपक्षे निवच्य्थं स्वरसाधारणं परिसंख्याति-- अंरोषु समपेष्वेव यथास्वनियमाद्षेत्‌ एतदल्पनिगास्वाहुः कृम्बलाश्वतरादयः | अत्पद्विश्रुतिके रागभाषादावपि तन्मतम्‌ -२२ अंरोषु समपेणिति एतदिति सख्रसाधारणम्‌ यथास्वनियमात्‌ | स्वनियमः पयोज्यो पट्जमुचायं इत्यादरिनो कस्तमनपिकरम्प अत्रेयं व्पवथा पञ्चम्यां पञ्चमऽदो मध्यमा षड्जमध्यमयोः प्रयेकं पटूनमध्यम- पचे (१) स्वांशेषु साधारणपयोगः इति केम्बटलाश्वतरादयः ए६- स्वरसाधारणं ककित्यन्तरावि्यथः | अस्पनिगास् छो धनिषद्गान्धारासु जाविषु पचवमामध्यमपिडुजमध्यमपाड्जीषु एतदुक्तं भवति निषादगान्धारपोरितर- पिमनं गऽ्यस्य तत्संवादिवेन रोप्यतवामावात्काकलयन्तरपयोगो कर्तम्य इति किवा्सपदिशुतिकले[ के ] छोप्यनिषादृगान्धरि रागभाषादावपीति भने रागरष्दन मामरागोपरागासिविधा गृह्यन्ते भाषादिरशब्दन पुना रागा ्भाषङ्गक्रियाङ्खोपङ्गवतुष्टयं गृह्यत इति द्शिधोऽपि रागपपश्चो गृहीतः | ततािवन्देन केवरमसादिभ्तिकासु जातिषेषालदिभूतिके रागि सर्व वापीति थोत्यते तककित्यन्तरसाधारणं मतं भरतादीनां संमतम्‌ \॥२२॥ उक्तमथ व्यिरेकेणाप्युदाहत्य ्}ढपनाह-- ` निगयोरंरयोः पट्नमध्यमायां तद्भवेत्‌ | _ वदता एवे तत्रापि स्वरसाधारणाश्रयाः॥२ ३॥ निगयाररयोरिति पञ्चमी मध्यमेति भरतमतानुशारिणा वपनेनेतदल्प- निगासविति रम्लान्वतरादिमतानुसारिणा वचनेन चोपात्तास्‌ पञीमध्यमाष- -द्ध्यमावृड्जीपु पत्षु पट्जमध्यमाय। पिकतसंसर्गजतेन केवखविरषत्वा- `

०० जा,

= ध, "ष्वेतत्यथा नियमे भवेत्‌| ` ` -

समं प्रकरणम्‌ ] प्रथमः स्वराध्यायंः | ७९

ष्ठुद्धताया अमवेभ्पीतरासां तिसणां इद्धावस्था्यां विषतावस्थायां वा विरे- वैण स्वरत्ताधारणे परापे नियमयति-- विकृता एवेति ! वच पथ्च्मीमाध्यमी- "षाड्जीषु तिसूषु अयममिग्रन्थिः [संधिः] पडनापि पु राद्धावस्थायां विछ- तस्वरपयोगो कतव्य इति २३ जथाष्टादशसु जातिषु यथायोगमेकांशकादिसपांरकान्तं वक्ष्यमाणलक्षणा शस्वरसंमन्धकथनेन संसतामंशसंख्यामदधारयति-- एकांा नन्दयन्ती मध्यमोदीच्यवा तथा गान्धारपञ्चमीव्येतास्तिश्चो द्रंयर्षास्त्‌ पैवती २४ गान्धारोदीच्यवा चाथ पथचमीत्य॒दिता इमाः। नषाद्याषमिकाषडजकेशिक्यरूयंरिका मताः २५ आन्धीकामारवीषडजोदीच्यवाश्वतुरशकाः। पर्या रक्तगान्धारी गान्धारी मध्यमा तथा २६ षाडजीत्येताश्चतस्ः स्युः षडंरौकेव कैरिकी सप्तांशा सरिभिः षड्जमध्यमा परिकीर्तिता इति भिषषिरंराः स्य॒र्जातिस्वष्टादरास्विभे २७ एकाशा इत्यादिना जातिष्व्टाद्रास्विम इत्यन्तेन एकांशाः एक- स्वरोऽशो यासां ताः नन्द्यन्तीमध्यमोदीच्यवागान्धारपश्चमीनां तिसणां दक्ष्य- माणलक्षणानुततारेण प्यकं पञ्चम।ऽशो वेदितव्यः व्यंशास्तिति धेव्ी- गान्धारोदीच्यवप्चम्यः तत्र येवत्यामुषमयेवतावंरौ गान्धारोदीच्यवार्या पटूजमध्यमो पञ्चम्यामुषमप्चमो उयंरिका मता इति नेषायया्षभिकाष- इजकेैरिकंयः तर नैषां निषादपड्जगान्धारासर्योऽाः आभ्यामुषभ- निषाद्षेवताः पदूजकैशिक्यां षडूनगान्धारपश्वमाः चतुरंशाका इति- आन्धीकमारवीषट्जोदीच्यवाः तत्राऽरन्ध्यामुषमगान्धारएश्चमनिषादाशत्वा- राऽशाः कार्माख्यामृषमपञचमयेवतनिषादाः षड्जोदीच्यवायां षड्जमध्यम भेवतनिषदिः पर्चा .इति रक्तगान्धारी [ गान्धारी 1 मध्पमाषाइज्यश्च- वस; त्र रक्तगान्धायो सगमपनिषादाः पश्वांशाः गान्धार्मामि तदत्‌ मध्यमायां सरिगमधाः षाड्ज्यां सगमपधाः षडंहोति एकैव कैरिकी तत््षमन्यतिरिक्ताः परटूपवरा अंशाः सपांरोति पटृजमध्यमाः तस्यां ` ` षदूजाद्यः सप्त स्वरा अशः स्युः॥ २४॥ २५॥ २६॥ २७॥ अथ बयोदृशविषं जातिरक्षेत्युदशे रक्षतेनोपात्तजातिनिरूपणावसरे तद~ वयवत्वेन परापराश्लयोदरापि ग्रहादीन्विभज्य कमृण टक्षयाति-- यहांरातारमन्द्राश्च न्यासापन्यासको तथा अपि संग्यासरविम्यासो बहुत्वं चाल्पता ततः २८

संगीतरलनाकर-- [ जालयाख्य-

एतान्यन्तरमार्गण सह लक्ष्माणे जातेषु पाडवोडविते कापीत्येवमाहुखयादरा २९ गरहांहतारमन्द्राशवेत्यादिना षाडवाँडुषिते कापीति नत्यपृण।- म्योऽन्यास यथायोगमितयर्थः। यद्यपि भरतमतङ्गादिभिः संन्यासविन्यासयोै- दायाभितत्वाद्पन्यासेऽन्तमाविनान्तरमागस्याप्यश्ाद्यवयवानामन्यो[ न्प |सघटहना- मकस्यांरादिसंबन्धाधीनसिदेः पएथगदेश्लो निक्षित इति दरक जातिरक्षणमि- तयक्तं तथाऽपि संन्यासविन्यासयोः पथगवयदत्वेनान्तरमागस्य तु सत्स्वंशाद्‌- प्ववयवेषु देन विना प्रयोगािदेस्तस्याऽऽवश्षकवाछक्षणेषु प्रथगुदिश्य तयो- दृशेव्यक्तं यन्थकरिण २८ २९ गीतादिनिहितस्त्र स्वरो थह इतीरितः ततरां ग्रहयोरन्यतरोक्तावुभयग्रहः ३० गीतादिनिहित इति ततर तेषु अयोदशसु मध्ये गीताहिनिहतः गी- तस्य रञ्जकस्वरसदमेस्याऽऽदावुपक्रमे निहितः गृहीत इपि येन गीते गृह्यत इति वा ग्रहः तत्रशग्रहयोरित्यत्र तत्रेति मीतगानरक्षण इत्यथः अंशय्रहु- योरन्यतरोक्तौ यत्र क्रविदंश एवोच्यते रहो यत्र ग्रह एवोच्यते त्वंश स्तप्रोभयग्रह उमयो्हां शयोभहो ग्रहणं भवति अयमथः यत्र गीतटक्षणे यस्य स्वरस्यांशत्वम॒क्तं नान्यस्य रहत तत्र तस्येव ग्रहत्वमप्यक्तमिति यस्य चं ग्रहत्मुक्तं नान्यस्यांशत्व तचापि तस्येवांशत्वमप्युक्तमिपि एतेने- तदुक्तं भवति यस्यां जातो ये यावन्तौऽशास्तत्र ते तावन्त एव प्रहा इति ~ सर्वासु जातिषु ग्रहा अपि तरिषष्टिरियथः। तथा चोक्तं भरतेन- ` `` शिष्टि विज्ञेयास्तासां चेवांखवद्यहाः इति सतङ्घनापि-सोऽरवांखिषा्टमेदमिनो बोद्धव्यः इति ३० यो रक्तिव्य्जको गेये थत्सेवायनुवादिनो विदार्या बहुलो यस्मात्तारमन्द्रग्यवस्थितिः ३१ यः स्वय यस्य संवादी वा(चा)नुवादी स्वरोऽपरः न्यासापन्यासविन्याससंन्यसगरहतां गतः प्रयोगे बहुलः स्याद्राचंरो योग्यतावक्ञात्‌ ३२ यो रक्तात्याधशटक्षणम्‌ रक्तिव्यञ्चकलतवारहधरमयुक्तो यः स्वरः[स] सगीत- गवाद्रा इति व्यपहियते गये रक्ति>५ क़ इत्यत्र रक्तिव्यञ्चक इतयेतावत्यु- च्यमाने स्वरमतरक्मानष्यञ्ञकतवं स्वरान्तराणामप्यविरिष्टमितीह स्वरसेदभमे-

द्पतिनियतराक्तविरेष्यञ्चकृत्वं( तवस्य ) विवक्षितत्वद्विथ.. इति .विरेषणं यथा

१. यंश्रवाद् | `

,

सपं प्रकरणम्‌ ] परथमः स्वराध्यायः।

वक्याथा(मृतरसादिव्यजञ्चकतवं विवक्षितान्यपरवाच्येऽसरक्यक्रमध्वनौ सार्थ म[भद्धतः पदस्य यत्सवाद्यनुवादिनी यस्थांरत्वेन छिटक्षधिषितस्य स्वरस्य | अरस्मर्टक्षणे पतिवाक्यं यच्छब्दो विधेयांशस्वरपरः सेवाघनुवादिनौ पूर्वोक्त- क्षणा स्वरा विदाया गातिखण्डे बहुरो प्रच॒रप्रयोगो यस्मात्तारमन्द्रव्यवस्थि- विः यमवाव रुत्वोत्तरस्वरारोहेण तारव्यवस्था्वस्तनस्वरानवरोहेण भन्दरव्यव- स्था भवति यः स्वय यस्य संवादी यस्य वादिग्यपदेदावतः स्वरस्य स्वय- भव कद।(चत्सवाद्‌ा भवति अत्र चकार एवाथः सवाधे[ वे ]ति। अनुवादी स्वराऽपरः यस्यानुवाई। त्वपर एव स्वरो मवति कदाचिदपि खस्य स्वय मनुवदत्यथः सथा खोके राजा प्योजनषश्ा्करविदमात्यरृत्यफारी भक्ति कदाचदपि म्रत्मरूत्यकारी वदत्‌ यश्च न्यासापन्यासविन्यासरसन्यासग्रहतां गतः सृन्पयाग्र बहुखा भवति तस्य न्यास(दिह्पापरततिः प्रथोगबाहल्पे हेतुः | स॒ वदी योग्यतावादः स्पात्‌ योग्यता नामात्र यथायोगं रक्तिव्यञ्जकताय- करक्षणाहतम्‌ तथाऽऽह भरतः- रगिश्च या्पन्वसापि यस्माञ्चैव प्रवते | तनव तारमन्द्राणां योञत्यथमुपटरभ्यते | रहपन्यासतविन्याससन्यासन्धास्तयोगतः | अन( नु वृत्तश्च यश्चेह साऽराः स्थादृशछक्षणः ? इतति | नन्वदर( शा , यह इतिभरताईरोन स्वष्वप्येराधमपु यरहस्य प्रप्िष हाशयाों क. वर्षे ईति चत्‌ उच्यत ग्रहुस्यांशहिदंशतस्त पाप बाहइित्वमेव-न्‌ कवर पमः अपि तु वाद्वा चतुष्टयमपति तयोमेद्‌ इति यथोक्तं मतङ्ख- न~ अशरशाऽूथ्‌ वाधव प्रं महस्त वा्यादिमिनधतुर्विधः", इति ॥३१॥ ३२॥ (द जशानामपि लक्षणानां सप्तषष्टिहपत्वाद्भहुखत्वमेवां शस्य नियतटक्षण- मित्थाह- नटुलत्व प्रयागषुं व्यापक त्वरालक्षणम्‌ ३६ बहेलत्वामाते प्रथोगे बहुटतं भ्यापकमंरलक्षणमिति संबन्धः। व्याः प्केमिति योऽशः बहुटमि( इक्यविनामावात्‌ ३३ ि अथ तारष्यवस्था[माह]- °= भध्यम सप्तकडराः स्यात्तस्मात्तारास्थतास्परान। स्वराश्चतुर आराहदेष तारावधिः परः ३४ मध्यम्‌ सप्तकऽराः स्या।दाति। मध्यमे सप्तक इति| मध्यस्थानस्थि- तपु पड्ज॥दपु सप्तत स्वरध्वत्यथः अंशः स्यात्‌ प्रडजमध्यमयामयोः प्रा पन्यात्माबल्यास्च यास्मन्य्रामि यश्चतुःश्रतिक)।ऽशः षडनो वा मध्यमो वा भवेत्‌। वारर गुणात्‌ वस्मातिडूनाद्ा मभ्यमाद्ा परांशतुरः खरान्‌ | मध्यमे ६१

८६ ` संगीतरलाकर-- [ जात्यारूय तावत्स्मादिति तारमध्यमपरामरे। वस्मादिति स्यन्टे॥ पश्चमी तमारभ्येसयथः। तेन सह परांथतुरो मपधनीनारोहेदित्यथः। षड्जग्रामे तु तस्मादति तारषडूजपरामर। तस्पादित्यवधो पश्चमी | ततः पराश्रत्रः स्वरानिरिगमपानारोहेदिति। एष तारावधि एष उक्तप्रकारस्तारावाधिः | परो निरतिदययः | कृतः मध्यमयामे तारनिषादा- वरस्य खवरस्यासभवदिव षदजय्रमि त॒ तारपश्चमातरयोधवतनिषादयोः समवे शक्तौ सत्यामपि ततर प्रयोगे रक्तेरमावादिति ३४ अवाक्त कामचारः स्यात्तारो(रे) टुप्तो भप गण्यत ॥३५॥ अ्वाकितवाति अवौड्न्यूनताराकवधित्वेनो कयो निषाद्पश्चमयोरधस्तात्तारे स्थििति)षु यस्थ कस्यविदवधितवं तु कामचारः गातुररक्येच्छया वा प्रवत- नम्‌ (१) तारो(र) टष्तोऽपि गण्यत इति तर तारव्यवस्थावरिषये चतुर आरोहिदित्यजर चतस्रषु मध्ये प्रयोगस्य उक्षणवरादिकस्म स्वरस्य खपे सत्यपरो - ्षगणनायां सोऽपि गृद्यते ६५ नन्दयन्त्या जातिरपि पध्यमग्रामीणलतवा्तारव्यवस्थायां चतुःख्वरारोह तारम- ध्यमस्य प्रारम्भावधित्वे प्राते तद्पवादत्वेन तारषहजस्य भरतादिपतात्राव धित्व शद्रटादिमतातूरवावधितवे विहितमित्यमिसंधाय तन्ेणाऽऽह- आतारषद्ूनमारोहे८ हो ) नन्दयन्त्यां प्रकीर्तितः॥ ३६ आतारषडजामति ।` परावित आतारषहनपयन्तमारोहः प्रकीर्तिता भरतादिभिरित्यथः यथाऽऽह भरतः- “तारगत्या षटूजं कदाचिनातिषतेते इति | तत्पु वधित्वे तातारषद्जं तारषडजमारभ्याऽररोहः सामान्धतः पराप्चतुर्थं- स्वरारोहः सामान्यतः प्रकीतितो सद्ररादिमिरित्यथः यथा यावतरटजमेव तार- गतिमध्यमस्याप्यत्र संवादिलाद्नारिताच्च तारगती शृद्रटेन रता मध्यमस्येति नं दोष इति मतङ्कोक्तम्‌ अथमारायः। मन्दयन्तया ₹ष्यकारयनान्वितेन पशचमांशातवान्मनदरव्यापकतेन तारगतिः। सैकोचस्वाचारयेः छत इति सामान्या तारव्यगस्था तु भरतोक्ता यथा- + अंशक्षरगतिं विद्यादचेतुथस्वरादिह - ; आपश्चमात्सप्तमाद्रा नातः परमिहेष्यते "॥ इति तरेर्णिजन्ताताय॑त इति कर्मणि षेनि दूरभाग्यस्य ष्वनेस्तार इति सज्ञा ३६ | अथ मन्द्रन्यवस्था-

0 0 9 0 ति नाण का, भभनिणिोेतकििननतोममिभभात ५११, ५." #

१, द्धः |

कै कैः

समं धकरणम्‌ |] प्रथमः स्वराध्याैः |

- मध्यस्थानस्थितादरादामन्दरस्थां राभावजेत्‌ अआमन्द्रन्यास्मथवा तद्धःस्थरिधावपि एषा मन्द्रगतेः सीमा ततोऽवाह्नामचारितां ६७ मध्यस्थानस्थिताहिति अंगद्ग्रमपिक्षपा षट्जद्रा मध्यमां अ- वरपि स्यन्टोपे पञ्चमी, अंरमारम्पेति अमन्दस्थांशं यथाग्रमं मन्दस्थानस्थि- तषटूजपयन्तं तादृरामध्यपथेन्तं वा आडइवाभिविधो आवजेदागच्छेत्‌ अनेन्‌ मध्यस्थितस्यां शस्य प्रयेण प्रारम्भो गम्थते जातिप्रथोगे षड़्‌जमन्वन्य- वस्थायामयमेकः पक्षः अथवाऽभमन्द्न्यासं मन्द्रस्थानस्थितन्यासखरपर्थन्तम्‌ आङ्भिविभौ अतर न्यासरब्देन यरामयोरन्तिमी गान्धारनिषादौ विवक्षितौ तु जाल्यादिगीतसमापकः तो व्यत्यासेन षाडजग्रपिके प्रयोगे मन््गा- न्धारो न्यासो माध्यमभरापरके प्रयोगे मन्दनिषदो न्यास इति म्रमयोमन्रवधी भवतः अत्र लिङ्गः षडूजगम्राभीणयाऽपि षडजकैशिक्या मन्द्रगान्धारस्य न्पासि- त्वद्‌रानमिति द्वितीयः पक्षः तदधःस्थरिथावपीति तृतीयः पृक्षः अवापरिशन्दरो विकल्पाः रथो वेति तच्छब्देन यमन्याससंघातरिवाक्षितौ गान्धारनिष.दौ परामृश्यते तयोरधःस्थै(स्थो) रिधावित्यनेने करमेण. मामविवक्षया न्यासयेन्यै- त्यास एव इतः यथोक्तं भरतेन-“ तिधा मन्द्रगतिः। अंरपरा न्यास पर(ऽप्न्थासप्रा चेति मन्द्रस्तवशात्रो नास्ति न्थातेति दौ व्यवस्थित | - ग॒न्धारन्यासरिङ्खेन दृष्टमाषमसेवनम्‌ " इति एषा( षा) पक्षत्रयेऽन्यतमाश्चया मन्दुगतेम॑न्द्रस्थस्वरावरोहस्य सीमाजधिः तत उक्तावधेरवाङइ्न्यनता(?) कामचारिता गतुरिच्छयाऽश्केरपवर्तमानत्म्‌(?) मदी हर्ष इत्यस्माण्णिजन्तान्मद्यततीति करैरि रपत्यये रूपम्‌ दशस्य ध्येन हति सेना 4 ३७ | अथ न्यासः- | गीते समाप्तिषृल्यास एकविंरातिधा सः ३८॥ गीति समािकाशेति गीतजात्यादिपरयोमे समापरिरुनिरपेक्षावसानकारी स्वर(रो) न्यासः न्यस्यते त्यज्यते येन गीतमिति करणे वनि न्यास॒संज्ञकः स्‌ चाष्टादरजातिष्वेकविरापिधा वक्ष्यमाणपरकारेण ३८ तदेव विवुणोति- पाट्न्यादीनां तु समानां न्यासः स्यान्नामरुत्स्वरः द्रौ नामकारिणो षड्जमध्यमायां तु तो मतो ३९॥

सुंगीतरत्नाकृरे-= [ जात्यास्थं-

ष्ाडम्यादीनामित्यादिना सपानां इद्धानां विरुतेदैथ सहिवानाम्‌ } नामिति षाड्ज्यां षड्ज आरषभ्यामृष्भ इत्येवं नान्य इति तुरब्दाथः॥३९॥ उदीच्यवाचयं मान्त निधगान्ता तु करिका, : कामारवी पश्चमान्ता गान्ताः परथापराः स्म्रृताः॥ ४० उदीच्यवा्रथामेति षड्जोदीच्यवा गन्धारोदीच्यवा मध्यमोदीच्यवा त्रिकं मान्त मध्यमन्यासकम्‌ अपराः पश्च षहनकैडिद्धी रक्तगान्धारी गा-

क,

न्धारपश्चम्प्‌ान्ध्र्‌ नन्दयन्ती चात | स्मृता भूरताडङामारत रषः ४० अथापन्थासः अपन्यासः स्वरः स्यायो विदारीसमापकः ) कामरिष्यां नेषायापान्पीमध्यमयोस्तथा ४१ आषभ्यां स्वरा यऽशास्तेऽपन्यामाः प्रकीर्तिताः उदीच्यवानौ भितयेऽपन्यासो षड़जभेवतो ४२ मध्यमो रक्तगान्धार्या गान्धार्य षडजपश्चमो सरिपाः षड्जकेशिक्यां पथचम्यां निरिपाः स्पृताः ४३॥ रिपो गास्धारपशचम्यां षाडम्यौ गान्धारप्मो धव्या रिधमाः प्रोक्ता नन्दयन्त्यां मपो मतो ४४ रिव्याः षदनकेशिक्यां सप्तापीत्यविरे परे सप्तस्वरापन्यासां तु भाषन्ते षड्जमध्यमराप्‌ ४५॥. अन्न यऽरा अपन्यासास्ते स्पुरेफोनिंहातिः। सप्त्थिंहात्परे ते षटपञ्चारात्त संयुताः केरिक्या सप्तपक्षि तान्पप्तपल्चारातं दिद: ४६ अपन्यासः स्वरः स्यादेयादिना सप्तपश्चारतं व्रिदुरित्यन्तेन निहपितः सष्टः अपन्यस्यते पयोगो येनेत्यपन्यासः अपन्यृसनं न्यास- ˆ , त्वपिगम्‌ तवान्तरवच्छद्‌क(ित्वास्पास्वद्ावभासनम्‌ ४१) ५२ ।॥५३॥ ४४॥ ४५॥ १६॥ सेन्यासस्तु(विन्थासौ तु) अशाविवादी गीतस्याऽऽयविदारीसमाप्तिषत्‌ सन्यापाऽशाविवायेव विन्यासः तु कथ्यते ४७ --- गे पिडारीमागस्पपदमानेपवतिे ४८

| कि ¢ दमित) तिमण्णा 1 1

घ॒. समिधा,

सृपतमं प्रकरणम्‌ | प्रधमः स्वराध्यायः। दप

(कोप

` अंशाविवादी यसिलपरयोगे योऽशस्तस्याविरोधी संषदयी्र्थः मीत स्याऽऽ्यविदारीसमाप्रिषत्‌ प्रथमखण्डसमापकः अनेनापन्पासंस्यातिरिकषि- दारीषिषयतं विज्ञेणम्‌। विन्यासः सतु कथ्यते) सइति वक्ष्पमाणपरामर्चः। अंशाविवादितवमुक्तमेव विद्रीभागरू्पदमान्ते विद्य भाग्यानि वणाद करादीत्युक्तस्य वारणस्य(2) वाक्पस्थार्न यस्यादयवभृतानि पदवत्दानि तेषां स्वरसमुदायासनां परान्ते योऽवतिष्ठत इति सेवन्धः। विवादिव्यतिरिक्तानां स्वेषामपि स्वराणां सन्थासविन्यासतासंमवन बहुषदेवयोः सख्था नोक्ता ॥४७४८॥ अथ बहुत्म्‌- अलङ्न्यनात्तथाऽभ्यासाद्बहत्वं विविधं मतम्‌

$

पयायश स्थिते तच्च वादिस्ंबादिनोरपि ४९ अटङ्घनादिति वङ्षनमीषत्सरचस्वरस्य स्थानप्रथलनृतस्वरूपन्यनता | तदभावोऽलटङ्वनम्‌ साकल्येन सद इति यावत्‌ इदमेक बहुत्वम्‌ अभ्या- स्॒विच्तनरन्तयण वा सान्तरत्न्‌ वा स्वरस्य पनः पुनस्चस्ममव्चिः इद मन्यद्भहुत्वम्‌ तच्च द्वदथ बहुत्व पथायाये वाङइभितारादभ्प्रति(रकर व्‌[{द सेवादििनोरपि स्थितम्‌ प्रयोकञ्यापैति देषः १९ अथा[लसत्वम्‌ |- अस्पत्वं द्विधा परोक्तमनम्यास(च छङ्गधनात्‌ अनभ्यासस्तनंरोषु प्रायो टोप्येष्वपीक्ष्य(ष्योते ५० * (अ]स्पत्वं चेति अनम्पासाच्च खङ्वनादिति बहुत्वोक्तरक्षणविप्यपः अनभ्पासस्ु आवृत्यभावेन सषृदुचारणरूपमल्पलं तु अनंरोषु वाद्ैपययां- दोमयव्यतिर््तेषु स्वरेध्विष्यते छेप्येष्वपि षाडवोडुषकारिषु प्राय इष्यते प्राचुर्येण मवृतीपर्थः ५० _ " ईइंषत्स्परा टङ्घनं स्यालसायस्तद्टोप्यगोचरम्‌ .. उदान्वि तदनशेऽपि कचिद्रीतपिक्षारदाः ५१ ईषत्सपरं इति अन्थस्तु विवतार्थः ५१ अथान्तमागः- | न्यासादिस्थानमुज्स्ित्वा मध्ये भध्येऽत्पताय॒नाम्‌ स्वराणां या विचिचत्वकारिण्यंश्ञाष्िसंगतिः ५२॥ अनभ्यासे: कचित्कापि टङ्घनेरेव केवटेः।

=

रता साऽन्तरमागः स्यापस्राया विङतजाातषु ५३॥

1 ना

कृ, प्रायासप्यवं समाक्ष्य ख, प्रायोऽप्येष्वपि वक्ष्य ख, इ. (कतिजाः

८६ संगीतरलाकर-~ [ जीत्यास्प॑-

स्थासारित्थनमिति | ्यासादिस्थाने न्यातद्नान्यातापन्यासविन्णास- न्यासरहांशानां स्थानं गीतस्यान्यपदेशारि उञ्ज्षितवा विहाय मध्य प्रध्य इति मध्यानां बहुताद्भीप्सायां द्विवचनम्‌ तेनाक्तन्यासादिना दयाद्र-: योरमध्य इत्युक्तं मवति तथालमतायुजामुक्तद्विविधासतवमाजां स्वराणां याशश- दिगतिरशमहापन्यासादिमिः सह सेगतिरारोहावरोहारिना सेषद्रना विचि्- कारिणी खरसमदायात्कतानवेचिन्यकारिणी भवति सा पित्कवटेरनमभ्पासे कापि टङ्घनेरेव त्तद्रीतरक्तिवशाव्छतो्ादिता साञ्तमागः स्पात्‌ | सापि विहृतनापिषु पायः स्यात्‌ दृदधनातिषु तु कादा इत्यथः ॥५२॥५३॥ अथ प्राडवम्‌- षटवन्ि प्रयोग ये स्वरास्ते षाडवा मताः| पटृस्वरं तेषु जातत्वाहीते षाडवम॒च्यते "४ पटवन्तीति ये षड्‌ खराः राद्धा विषताव्‌ा प्रयोगं जात्यादिकं कति (दिकेमवन्ति) रक्षन्ति प्रवतयन्तीलथः। ते स्वराः पारोडवाः अद रक्षणे ;' त्यस्माद्धनि ' अप इति रूपम्‌ ख८( )द्‌ तेऽवाध्रेति कमधारेयः तेषु पृटवेषु जातवातटृस्वरमीतं षाडवमुच्यत इति योजना तषु जातत्वादित्यनन पडवरब्दूत्‌ तत जातः» इत्यणि पाडवमिति र्पम्‌ अयमर्थः सप्रस्‌ स्वरेषु ठक्षणवरप्रैकस्मिस््यके तदितरषटस्वरपयोगप्रपश्चवकान्ज(तिं गति षाड वव्यपदे रावित ५४ अथोडुवितम्‌- वानि यान्त्युडवोऽतरति ग्योमोक्तमडवं बुधे पञ्चम तच भूतेषु पञ्चसख्या तदुद्धवा ५५ (ओ)डवी साऽस्ति येषां स्वरास्ते वोडवा मताः तेषु जात तु यदरति तदाडुवितमच्यतं ५६ वान्तीति यान्तीति ˆ वा गतिगन्धनयोः इत्यस्पानिष्यनस्य नवान्तीस्य- स्व गय्थतोकिः अग्रोढवो नक्षवाणि वान्ितवा गतिगन्धनयो)रितिधातोः सापं स्थः इत्यत्र सुपातियोगविमागाक्कप्रत्यय उदवमिति व्योपाऽऽकाश- मक्तम्‌ तच्वादुवं मूषेषु परथिष्यादिमहामूनेषु गणवबाहस्येनाम्यिततासषशिक्रमप्र- तिटाम्थेन प्रथन्यादरिपरिगणनायां पञ्चमम्‌ परथिव्य्र्तेजोवाय्वाकाशानीति | पचतल्या पर्वति स्पा तदुद्भवा तदुदधवद्र्यायिता सप्यु(त्यो)दुीत्युच्यते उडुवर्दत्‌ ततवर जातः; इत्यणि सियां टिदढाणनित्यादिना डीवि(पि) हपमत्यथः सा चाहु सख्या यषां तवर ततवर निवतस्वरदयटेपि सत्यवणि-

नि

ऊ, "उवाः स्पृताः;

कि

नै

सुपम प्रकरणम्‌ | प्रयः स्वराध्यायः। 3.

एना पथागप्रवतकना सराणामास्तत तु पञ्च स्वरा आडु मताः तदस्या स्त्‌(त्यारमन्नथ रापिकजण सर्वत्यथः जाति ल्वाति | तुखन्द्न यक्ामत-

` यच्छब्दृतात्प्येणोक्ताएव त॒ संपूण षाडवे वा तते प्श्चारन्न्यायेन यथा- कथवित्संमवतः पशापीति गम्यते ओडवा यत्र गीते सेजापास्तदरतमौ इुवितमुच्यते। ओडवरब्दात्‌ ““तदृस्य संजातम्‌ ?? इत्यादिनेतच्पत्यये सतीत्यर्थः ५५ ५६ तत्सबन्धादाइव पञ्स्वरमिदु विद्धः ५५७ तत्स बन्धादति प्र्चस्वरमिद्‌ गीते तत्संबन्धात्‌ तच्छन्देनोहुवाः प्ररामू- श्यन्ते तेषामोडवानां सवन्धीति सयन्धमाजविवक्षायां तस्येदभत्यण्पत्यय ओौ- हुवमिति विदुः ५५ पृव द्विविधस्ाक्पतस्य सामान्येन प्रायो छोप्यविषथत्वमुक्तवद्‌ानां तस्थेव कद्‌ चिषोप्यविरेषेष्ववस्थां दरयति- | कमादल्पाल्पतरते षाडवोडुवकारिणो पृणत्वदरायां स्तः पञ्चम्यां तु विपययः ५८ ऊमाडिति अत्पालयतसे असपश्रालसवरश्राल्पासतरो स्वरे तयोभावा- वह्पासपतरते अत्र द्द्रान्ते श्रतस्य वरः पयेकमाभिसंषन्धोऽत्पताऽत्पतरता चेति असखताऽनभ्धासः असपततरता खङ्वनम्‌ सैपर्णत्वदशायां यासां तीनां सपणेत्वाश्यवस्थाचयं संभवति तासां सेपृणलावस्थायामेव ते षाडवोडइव- कारिणो कमो स्तः | षाडवकारिणः स्वरस्यास्पता, ओडवकारेणः स्वरस्या- स्पतरतेति प्रयोज्ये मवतः | यासां जातानां सपणषाइवत्वावस्थाद्रयमेव तास्‌ षाडवकारिणेाऽलपतैवौइवकारिणोऽमावदल्पतरता स्यात्‌ पर(रा)स्तु नित्य- पणांस्तास टोप्यस्वराभावादस्पत्वमनेकाविषयमेवेत्यवगन्तन्यम्‌ अस्पल्वपरथोगे रतस्य नियमस्य क्रविद्विधिना बाधं इरयति-पश्चम्यां त्विति तरन्दोऽ- तरजातिदेटक्षण्यद्नोवनाथंः विषययोऽन्यथामावः एतदुक्तं भवति अवस्था अयवत्याः प्रश्चम्याः पणेखरक्षणे ` सगमाः सवत्पका मतः: इत्यनेन वक्ष्यमाणेन षृटजमध्यमयोरषाडगोइवकारेत्वादपाप्तौ कमादगेन निगाभ्यां षाडवोडूविता मतोति प्राइवकारिताद्रान्धारे पप्तो स्मय चयाणामर।त्ववचनेन निषदिऽप्यौ- इषकरत्वम्‌ ततर बहतस्य प्राप्तावषभण््वमानषादापनय्य न्यासतास्यमिाते 0 भहत्ववचनेन नियमस्य बाध इति यथा ` प्राङ्मुखोऽनानि मृञूजीते इत्यस्य टक्ष्पी्रते सेपत्कामः परश्चिमाशामुषीतेत्यनेन वचनेन) ५८ ननु विषयध्यवस्थया सर्वेनातिषु नियतस्यात्पतवस्य पञ्चम्यां फथं विपर्थयं श्यत भह-

| नय थमत 4 + 4 = नन 2 न, ७० १. नथ १५. ५.५५१८ कैज = दा त) कनम्‌ , न्मन

१7. दृन्यतरत |

संगीतरःनाकरे- ~ [ जात्याह्य-

वचनं विधिरप्रापाषिहाल्पत्वषेहुत्वयांः ५९ वच विधेरिति ३६ पश्वम्धामल्पत्ववहुतवयोः स्वरधमषोरपि। अत्र वृइवैइवकाररिणीः षटजपष्प्रमधरसलस्पोटपकाराण नपाद्‌ बहुत्वस्य ˆ रातौ सत्वां वचनं सत्यं चात्र विज्ञेये षरडजगन्धारमध्येमेरिति पटूनमध्यमयोः साक्षादलयतस्य सनिषादावपन्यासविध्यपन्थासारिङ्गन निषद्‌ बहुलस्य भर- तोक्तमेतद्रवनम्‌ विधिः विधीयतेऽनेनेति करणे ““ उपसग षाः किः १? इति फिप्रत्यये सति [रूपम्‌ ] प्रतिःसथ्यामुपासातापवचनवत्‌ ५९ नन्‌ षडजमध्यमयोरपापावयतववचने निषदिस्प्यपःप्ती बहुत्ववचन विधिरस्तु इह पाडवकारिवेनासत्विषये गान्धारपाप्त सत्यामपि पुनरस्पत्वावधान किम- त्यारयवार्चाह~ परिसेख्या द्योः प्राप्तावेकस्यातिरायाय त(य)त्‌ ६० परिसख्येति द्रमोः इह षट्वौदु[व]कारिणोगौन्धारनिषादयोद्योः प्राप्तावल्यत्ध्थितया प्राप्तो सत्यमिकस्य तयोरेकस्य गान्धारस्यातिशयाय र- क्रिविशेषाय यदत्पतवदचनं परिरख्या सा परिसंख्या मवतीत्पथः यत्तदा सबन्धस्य निस्लादत सेतितच्छन्दाध्याहारः कतेव्यः। परिसख्यादहरणं यथा इमामगृम्णनङनामृतस्येत्यश्चामिधानीमादत्त इति चयनप्रकरण दइमाममृभ्णान- तिमन्े रशनाणेङ्घेन भाप्तमोरगदमामिधान्योल्तस्मादशराद्रदमाऽतर इति निषटष्टाया गदभामिधान्या अश्वामिधानी भरेयसीतयवेकस्य(स्या) अतिशययिमाम- गृभ्णन्ररनामूृतरस्थातिमन्वानवादेनाश्वामिधानीमादचत इति यत्तदृधदासरे वचन्‌ परिसख्या तद्त्‌ परिसख्याया इपरपरिवजनफरतवादविहापि निषदिसपाप्यलप- वानि(नि)षेधः फटम्‌ ६० प्रहादीनां जयोदृश्ानां जातिखक्षणानां प्रयेकमन्धधेतया स्वरूपं निरूप्प तोतिषा( वत्वा }इजादिषु दुद्धविरूतासु सप्तस ते[)विरतान्योन्यसंसर्जातासु पट्जरकेरिक्यदिष्येकादृदयसु वेत्यष्टादरसु जातिषु कमेण प्रत्येकं यथासंभवं योजयित्वा सपस्तारं इशयित्माह- अथ प्रत्यकमतासा जादए्ना लक्ष्म कथ्यत) इन्यामश्ाः स्वराः पथं निषादषभवर्जिताः नलापात्षाडवे सोऽत्र एणत्वे काकली कचित्‌ ६१ अथ प्रतेकृमेव्यादना परसेकमकस्यामेकस्याम्‌ ! विभक्त्यथऽ [वीप्सा याम (व्ययमः तास निषाद्षमव।जताः पञ्च स्वराः सममपधा असाः # पृष्‌पिण [नो प्रहाश्च भवन्तायथः | निटोपानिषादुपरित्पागालाइवं षद्‌ज `

समं प्रकरणम्‌] प्रथमः स्वराध्यायः| ८९

स्वरपरयोगः कार्यं इति शेवः सोऽ निर्रादः अत्र षाड्ज्यां पर्णते सप्णा- वस्थायां केचित्डजस्य वादव विवद शायां कृकटी भवति ६१ ° सगयाः सषयोश्वान्न संग तेदहुटस्त गः | गान्पाररम्डे नेरापो शना ववतादहिद्छा ६२ सगयाः सधयोश्चान्न सगातरोति अत्र षड्जस्य ान्धरेणेकान्तरितेन तादटरनेव घवतेन यथा रक्तिसवन्धः सगसगसेवि गसगसधसेति दा कार्षः। गस्तु गन्धारस्तु। बहु इति यद्यपि निगावन्यविवादिन।विति विवादितादन्धा- रस्याऽप्तं [] बहुत्वम्‌ तथाऽपि गान्धारस्य तु बाहुल्यमिह मुनिवचनाद्विधी- यत इति तुराब्दाथः | गान्धारे नेरपिः निषादस्य गान्धारसवादिताई- रत्तवाद्ना छपामावाददूति भावः | एतेनावस्थाद्रयवत्या अण्यस्याः षडनगा- न्धारस्यारत्व निरोपप्रतिषधन षराइवापदादृत्पृभतेवस्थवेत्यक्तं भवति | अतोऽ- स्याः समपघेषु रतुप्वरेष सपृणषाइवत्वादस्था यवास्थतम्‌ षड्जंऽरऽपि तस्यव ग्रहापन्याक्तवाक्कवखदुद्तायां पणक्वे इत्यस्यां पर्णतायां १डशा६ पाडवत्वे चत्वार इतिं मदङ्खोक्ता दशांशा वेदितव्याः एवमवस्थापनांरसख्या जात्यन्तरष्वप्यूद्धा छना धेवतादिका अस्यां षडजप्रामिकृतया येवतादिका। उत्तरायता वृखना [न] तु मध्यमय्मनिमा प।रवीत्यथः॥ ६२ अस्यां ताङमागगीतिर्विनियोगानां नियमं इरयथति- ज्रधा तालः पश्चपाणरच्र चकृषकलास्किः ६३ कऋमान्पागाश्चिजर्बान्दक्षिणा गीतयः पनः | ` मागधी समभाविता प्रथुटेति कमादिभाः.॥ ६४ गेष्कााभकश्चवाया प्रथम प्रेक्षणे स्यतः वनयागं दादराचिकृला अषटश्चः कटाः ६५ त्रिधा तार इत्यादना अतर षाइन्यामककृलारिक एककरो द्विकल - वतृष्कृर इद नधा पशपाणः पटू पितापुत्रकः[?] प्रयोक्तथ्य इति रषः कमान्मागा दृत्यननकृकसपञ्चपाणां चित्रो मागः | मागधी गीतिः दिके तृततमागः समावृता भातिः चतुष्कृठे दक्षिणो मारः प्रथा मीतिरिति कमा दारतः | अन षाटूज्पामव्युप्टक्षणं जाल्यन्तरेष्वपि ताछान्दरेष्वप्येकक- त्वाना याजना कषन्परा उत्तरत्र योक्ताऽस्माभिः कटासंख्येत्यादिना सामा- न्न वक्ष्पमाणतवात्‌ दाखादनां क्षणे तु स्वरपरकृरणे वक्ष्यते तथा प्रथमपे- क्षणं नप्कामिकष्स्वायां विनियोमः स्मृत इति योजना प्रथपपेक्षणे नार कराना पथमङ्के। गषमिकष्ठवायामिपि न्टवासामान्यरक्षणं तवद्भरतोक्तम्‌-

क. खं.गं. घ. हगरूः |

+

१३

९० ` संगीतरलाकरे-- [ जाघ्यार्प - यानि चैवं निबद्धानि च्छन्दोवृत्तिविधानतः। मुखपतियखादीनि गीताङ्घान्येव सवशः यद्‌ामिकानि तानि स्यण्ट्वासेज्ञानि नाटके इति तद्िरेषाश्च- ` “‹ प्राविरिका त्‌ प्रथमा द्वितीया क्षेपक स्मृता प्रासादिकी तृतीया चतुथा चान्तराध्स्वा | निष्कामिकी तु विज्ञेया पश्चमी ष्ट्वा वुधैः!" इति प्रेराधथस्‌चनदेता(स्ता)सामृघ्(पन्व)थता ज्ञेया अष्छृष्ट ताइता- द्यो गुरुटष्वक्षरोमयपरायाश्िविधा अपि ष्वा जातयः प्रविद्धिक्यादुनामेवा- नतरमिदाः एतासां सताटलमेव पदमपिरुलोक्तम्‌-` सतारे प्सुवार्थषु निबद्धम्‌ तरेव स्मृतम्‌-“अनिबरद्धाक्षराणि स्युस्तनेनप्रमतीनि च" इति ताद्कन्ते निष्कामे तु मवल्यसावसानिकी ? आध्रा[अस्याः] प्रस्तुताथं- नियोगः « निष्कामोपगतमुणां विधानेष्कामिकीं तां तु! अयथोत्तमानां कतव्या चतुरस्ावसानिकी अधमानां तु कव्या ष्वा त्यस्रवसानिकी नेष्करामिकी-५ तपसे विरामाश्चिकरश्चतुरसे चतुष्कलः परविरिक्यां ष्ट्वायां तु नेष्कामिक्यां तथेव '' इति | एवं यत्तत्ताखविदेषनियतायां नेष्कामिक्यां ध्स्वायां विनियागः पसवाप- ` दनामेतज्जाद्युक्तस्वरसदभेण योजनं नाटयाद्गतन चकागात्छातन्त्यणापि नाटयपरोक्तपदैरन्येवौ शंकरस्तुवावेव ,विनिषोगः समुच्चीयत स्मृता मरतारि भरते रषः द्राद्शात्र कटा इति अत्र प्डग्यां कटा; कारुविरेषा दादरा अनीक्तस्य पश्चपणेथाक्षरते द्ादुरमाभिकलतवात्‌ कदटारन्दन प्रती तस्य कटविरेषस्य ष्टवादिमागमेदाधिदते नमिकल्पत्वा रिह फिप्रभाणो तिव- कषत ईव्याकङ्क्षायामाह~-अषशटटधः कृटातं अव ठषरशन्दरन पश्चट वक्षरा- ` च्वार्‌मतः काटो विवक्ष्यते | ताहृशा अशे सवव यस्याः कराया; स। अष्ट- षुः एतेनति कडा दृक्षिणमागभितेति गम्यते | तथा वक्षति-° योक्[ऽ. स्ाभः कट्या सा दृक्षिणपथे स्थिता इति अतोऽत्र चतुष्करस्य पृश परणा्रावृत्तिरवगन्तव्या यदा तु वृत्तिमार्गा्रयणेन चत्‌रश्रतिकटासर -दकदटपनच्वपनद्वतुरावृत्तयः। यदु पुनश्वित्रमागाश्रयणना्टाचत। रराच्फटास्नदा यथाश्षप्वपणरषटावि वृत्तयः एवं तारान्तरमप्यूहम्‌ ॥६३॥६४॥६५

१ग. घु बद्धम्‌ |

समं प्रकरणम्‌ | प्रथमः स्वराध्वायः। ९१ अस्थां षाड्ज्यां षड्मो न्यासः | मान्पारपञ्चमवि- ज,

पन्यासो वरादी ददयते अस्य प्रस्तारः

षाड्जी,

| सा सा सा ष. पा धनि | + व॒ ला० | | गम गा मा सा रि धस धा| २| न॒ य० म्बु जा° ०० धि रिगि सा रौ मगा सा सा सा सा | 0 ¢ ¢ 2 | | [धा षा निध निसं निध पा सां |न भर ०० नु प्र नी धा पा धनि री गा सा गा| «| | के लि ०० स॒ मु द्र | `

प्र॒ मा ०० मि का |

र्गि सा गा समा सा सा सा

अस्यां षादृन्ां षडुजो न्यास इति वद्तोऽय भावः अस्यां षदून्यां

५.८ | जी - ९२ सुगीतरलनाकरे-~ >

वितावस्यास गरहदीनामनियमतेऽपि नामस्वरस्यैव स्यातं ददा यां विरा नियतमिति गान्धासपश्चमावपन्यासादिति विषतदस्थागानलयाक्तः सद तायां !त॒नामस्वरस्य षदुनस्यं वाऽःन्यासतवं कृपन्धम्‌ मद्रं मतङ्गः शाद्धते षदुजश्व(पन्यसिः इति वराट[ हरयत रति | मृदा व्द्ताव्‌- स्थायामपि काकटीपयोगस्तदा वरादी प्रीयते अन्यदाचाराच्रकदर शपतीतिरव- त्यथः ! प्रस्तार इह कलासु स्वरर्पेन्विशः क्रियत इग यषः | तव पडूम- ग्रमे शदस्वसेटने प्रथमायां तावन्मध्यस्थानस्थितः षड्जः पट व्वक्षिराचार- मिवटघकाटश्वहवीरमावत्यते ततस्वसस्थान एव पश्चमी दबु एकः तत्‌ - स्त्रत्यविव निषादधेवतो मिटितेकटषुकाटां पुनः पन्यम (करपुकाटः

ततो धेवतनिषादविकखकारौ इत्येका कला असां तं मवरख्टारेति ब्ह्म( कप `पोक्तपदक्षैरः खरयोजनाप्रकारस्तु तमिति सानुना्तिकंन प्रथमः प१टजः। तच्छेषतयेव द्वितीयः मवाभ्यां ततीयचतुथ।। टन प्रज्चमः | ठन दाघण निषादः | च्छेषठेन धेवतपथ्चमो टेन धैवतः तच्छपा निपराद्‌ इति(१) द्वितीयस्या एकमध्यस्थाने रिखवुः। गमौ लष द्र गे रघु ये चः रिगो लष्‌ | धरौ खपु धो खपु: अन्न नयनाम्बुजाधीरयक्षरयायना नेन रिः येन ठ्षना गः तच्छेषो मः सानुनासिकरीर्वण नन गः | तच्छरषो मः पुना सः वीरषेण जेन रिः तच्छषा गधसाः | धिना भः (२) तृतती- यस्यां रिणो उष्‌ सारिगाखयो दधघवः | तपश्वत्वारः पूजा दधः | अत्र कमियेकक्षरयोजना केन सान॒नाक्निकेन रिः तच्छा इनर्‌ स्वगः (३ )। चतर्प मध्यस्थानौ धौ रष निधौ उष्‌ ¦ निपो ख॒ पनर्मिपरा ख्‌ षो घुः | परे सा रषु नगसुनुप्रमयेव्वक्षरयीजना नगस्रमिवरेधनयः तच्छेषा निसा; नुना निः तच्छेषो धः | प्रणयेः पमप्ताः ( ) | पश्चेन्धां मध्व- स्थाने निधपा खवः धनी रघू रिगिसगा उववः ! कटिसमृद्धवःयक्षरयो- जना कक्षरण निः } रच्छषा धः दसीत्यनेने थः } तच्छष्‌। धनी सन रिः। ` मृ इत्यनेन गः | तच्छेषः सः | द्वेन सः (५) ) षष्ट्यां मध्ये सो टघुः। मन्द्र धो दषुः | तच्छेषषु धनी ख्घ्‌ | यो ठघश्रवारो रववः | वपितयक्षरथो- जना वेन सानुनासिकेन सः। तच्छेषा इतरे ( )। सप्तर्म्यां मध्ये ससंगस- ममममा ठघवः सरसरूततिटकाक्षरः कमेण युक्ताः ( ) | अष्टम्यां मध्ये सा ठषुः प्रस्ता घ्‌ मां दषुः धनी ठ्‌ | निधौ ख्‌ रघु; | गो टघः नगा उष्‌ षड्गनुखपेतयक्षराणि सा्नुनासिकरेन पेन मः | तच्छेषा परमाः | द्‌ाघेण केन धः तच्छेषो निः | नुना निः तच्छेषो ध्रः टेक्षरेण

दिषेः क्लः

रतेः” एकोन ) सकन पमः तिने

ग, इानांविः।२कृ.°स्यन्याः।३ष्‌. श्ह्‌ षः

५७ समं प्रकरणम्‌ ] प्रथमः स्वरध्याथेः। ९६

परः| पेन गः। तच्छेषौ रिगो (८) ¦ नवम्यां म्मे गाश्रलारो उवः साश्रलारो ठघवः नमित्यक्षरं सानुनासिकम्‌ तेन मक्तच्छेषा इतरे (९) दशम्यां मन्द धो दषु; मध्ये सो दषुः | रिख्वुः | गरी ठघृ } सममषा ठघवः प्रणमामि कृमिल्यक्षराणि पणमाक्षरेवसतरयः ¦ तच्छेषौ गरी मिना सः दर्विण केन मः तच्छेषो मः | ततो पेन मः (१०) एकदृश्यां मध्ये घनिष खववः। पनी खघ | रिगरिहा उषः देहेन्यनानैत्यक्चषराणि देकरिण धः तच्छेषं निः हेभिव्ययेन्‌ पः तच्छेष घनी पनानेलेतैः कमेण रिमरयः तच्छेषः सः(११) दद्या पथ्ये रभ ख्व्‌ | सरिमाञ्चषो छववेः | चलारः षृडजा दषवः दमित रिः रेषाः सर्वेऽपि स्वराः तं भृवरटाटनयनाम्बुजाधिक्‌ नग्नुप्रजयकेटिसमद्भवम्‌ | सरसछपतिटकपष्यनुखपनं प्रणमामि कामदहेन्यनानदम्‌ + अत्र स्वरसंख्याऽलत्ववहुतपारेक्ञानाय रिष्प्रते षड्जः वटर्चिशत्‌ | कषभा द्दुश गन्धारा विशतिः | मध्वपा अष्टौ | पृश्चपा वदाः सप्तद निषादा द्वादशति निल द्वादशेचरं ऋतम्‌ अगे प्रस्तारः पदजां शते गन्धा- राधं रत्वेऽप्येवभेवां सवहुत्वादिना सम्यगिचार्योद्धासे नेयः मान्धाराघयं शत्वमपि स्वस्थनस्थितानायवे तेषां स्थापितकरणमपि वीणायामपवन्धीणां स्वनादसाम्या- पादनामात्‌ रहस्यम्‌ षड्जा स्वजा तिष्व दस्व्रगरो रसो वेदितव्यः | इति षटिजा। १॥ अथाऽऽ्षभी-- आषम्या तु चथा.क्ञाः स्यनिषाद्षभषेदताः। दिश्रुत्योः सगपिः सेषेखङ्वनं पञथचशस्य ६६ षाडव षडजरोपेन सपटोपादिहीइवष्‌ मदना पथमाहिश्च वाटलश्वश्चत्पुट मतः| अष्टौ कला भवन्तीह विनिशोगस्तु पूर्ववत्‌ ६७ आषम्थां चिति तरन्दोऽस्यां षाडजीवेरटण्यद्योतनार्थः | निषाद्र्षभ- धेवताख्ोऽखा यहम स्थुः द्िश्वःयोर्गान्धारनिषादयोः परतयेकं र्योः सरि- मपे प्रश्वमिर्थथायोगं संमतिः संवन्धः एतेन मान्धारनिषादयोरबहत्वमितरेषा- मत्पत्वमिते सूचितम्‌ पञ्चमस्य खङ्घनं ठङ्घनमल्पतरत्वम्‌ चकारादतल्पतवं संपुणावस्थायां मवति पडवं षडुजलोपेनेत्यादि स्फुटार्थम्‌ ६९ ६४७ अस्याभाषभ्याश्नषमो न्शसः। अरा एवापन्यामाः देसीमधकयां टरयेते प्रस्तारः- ` ग. शतिं २. ड, ्वच्चत्पु ग, देष ससिपाधैः

९४ संगीतरलाकरे-- [ जात्यस्य

ल्त | ] ग॒ण छो ०० _ना० ०1 सै ति निष गा रस्मि मा पनं | कृ न्‌9 ०९ भम | र्‌ मा धा नी धा पा पा सा गा| प्र क्ष य| नै धनि री गरि सधं गार री रीं | # प्र ज्‌ © 29 © 0 © 9 9 | री मा गरि सथं सस रसि रिग मम | | प्र॒ ०० मा ०? ०० मिं द्व्य | | तिषपा री री सर्पि गरि मध सा| | णि | 5 प्‌० णा० ०3 | | |स्सि स्ि स्मि रिगि मा मा मा गरि| ., लछ० नि० कै ०० 9 तै ०० |

ॐ... नी नीं मग सप ` गरि| मे ०9 ०० य| `

देरीमधुकर्थो ह्येते इति। दगीमधुषा सद गरागतादषमाङ्गतेन प्रस्‌- ताया आर्षम्या गने तयोः प्रतीतिभेवतीति भावः | षटूजग्रामे गद्धस्वरमेखने प्रथमकटायां मध्ये रिगस्ताख्चयो ठषवः रिगविकः मश्रेका रिमावि- कः गा एकः कष्मविकः एवमष्टो उवः अर गुणो चनाीत्य- क्षराणि गुणटोभिः क्रमेण रिगिष्ताः वच्छेषौ रिग चनाभ्यां मरी ` तच्छेषा मगरयः धिन रिः ( ) द्वितीयस्यां मध्यक्रषभो 'निधविकः | पुर्निधवेकः एकः रिमवेकः एकः पनी एकः एवमष्टौ कम- नन्तममरेतयक्षराणि कमने रिरिनथः तच्छेषा धनिधाः | न्तमाभ्यां मरी | तच्छष्‌। मः | पराभ्यां मपो | तच्छेषां नः(२)) ततीयस्यां मध्ये मध- निधपपसगा अष्टो ठववः मजरमक्षेयेतयक्षराणि मजसैर्मधनिध।; तच्छेष पो क्षाम्यं सगा (३) चतुर्थ्या मध्र निरेकः। धनी एकः) रिकः गरी "एकः समन्दरधविकः गरी एकः कषे दवौ एवमष्टौ | मजेयमित्य-

क्षराणि | मने इत्याभ्यां निषो तच्छेष अष्टौ पराः | यृमियननोपान्धो

कः ॥, सप्रमं पकरणम्‌ | प्रथमः स्वराध्यायः।

रिः तच्छेषो रिः [ ४] पएश्चम्पां मध्ये रिकः एकः | गरी एकः। सधावेकः। सवेकः। रिगवेकः द्रौ | एवमष्टौ प्रणमामि दिष्येत्यक्षराणि प्रणाभ्यां रिम तच्छेषौ गरी दीर्ण मेन सः तच्छेषा धससरिसाः मिना रिः ! पच्छेषो गः दिव्याभ्यां मौ (५) | षष्ट्यां मध्ये निधविकः। एकः | क्षमो द्वौ रसििविकः गरी एकः सथविकः एकः एव- मष्ट | मणिदृ्षणामेत्यक्षराणि मेन निः वच्छेरो धपः णिदाम्यां परी तच्छेषो रिः पणा (पेण ) रिः तच्छेषः पः | दीघेण णेन गः तच्छेषा रिसधाः येन सः ( )। सप्तम्यां मध्ये रितो द््रि। रि द्वद् मध्य माञ्चयः गरी एकः एवमष्टौ टनिकेतमित्यक्षराणि ठेन रि तच्छेषः सः निना रिः | तच्छेषः सः इत्यनेन रिः तच्छेषा गरिगममाः | तमित्यनेन मः | तच्छेष गरी ( )। अष्टम्यां मध्ये पनिरपचयः एकः गर एकः | सधवेकः गरी द्विदा एवमष्टौ भवममेयमित्यक्षराणि मवमे इत्येषः पनिरिमाः तच्छेषः गरीक्तधगरयः यमित्यनेन गः तच्छेषो रिरिति{८]। गुणरोचनाधिकमनन्तममरमजरमक्षयमजेयम्‌ प्रणमामि दिव्यमणिदृ्पणामखनिकेतं भवममेयम्‌ अत्रापि स्वरसंख्पा प्रस्तार एव द्रष्टव्या अंशचान्तरपस्वरिष्वभ्यहनीया इत्यार्षपभी २॥ अथ गान्पारी- पथांरा रिवजः स्युगान्धाया संगतिः पुनः। न्यासांश्षाभ्यां तदन्येषां पेवताहषभं बजेत्‌ रिरखिपनिधलोपाभ्या षाडवोडइविते कमात्‌ ६८ पथ्चांरा इति अस्थां गान्धार्या रिधवनज्यांः पञ सगमपन्योऽशा महाश स्युः संगतिः पुनः संमतिष्तु न्थासांराभ्यां न्यासेन गान्धरिणांशेन गमपनिसे- न्यत्तमेन तदन्येषां न्यासाद्षात्तां चान्येषां प्यायां्ानं रूपाणां भवतीति रोषः | धेवताहषभं तजदिति पृणावस्थायां कदचिद्धेवतषमयोः संगतिः स्थादित्यथः ६८ ` पञ्चमः पाडवह्षी निसमध्यमपश्चमाः | _ | अंशा दिषन्त्योडइषितं कठाः षोड कातिताः ६९ पश्चमः षाडवदेषीत्यादिना (दीति) एतदुक्तं मवति | यदा प्श्चमोऽशो भेवति तदा सेपणौवस्थेवेति निसमा यदांऽकास्तदा संपूर्णषाइवावस्थे द्वे एवेतिं एतेन गान्धाराङ्घत्व एतस्यास्िस्लोऽस्था इति ज्ञायते पश्चमः षाइकदरषी

निपतमध्यमपञ्चमाः अंसा द्विषन्तो डुवितमित्यस्योपपत्तिराचायवचनं रक्त ,

९६ सगतिरत्नाकरे-- [ जात्यास्य-

गान्धार्या सम्यगमिधास्यते तत एवावगन्तध्यम्‌ | कुलाः षोडश दीतिता इति चतुष्कटभ्य बश्वत्पुटस्य दक्षिणमार्गे चतुरावृत्तिका ६९ मरछना पवतादिः स्यात्ताटश्चश्चस्यटो मतः | = विनियोगो धवामाने ततीयप्रक्षणे भवेत ७० मना पवतादिः स्यादिति अस्यां गान्पार्या पाध्र्मथामिकतासोरवी- मृछनत्यथः तृतायप्रक्षण श्ह्बामान इति न्स्वासामन्यानर्‌रगाताका शे केयादिषु यथा विनिग इत्यर्थः |} ७० अस्या गान्धार्या गान्धासो न्यासः | षडजपश्चमावपन्यासा गान्धा- रपच्चमदरावटबित्या हस्यन्त | अस्य प्रस्तारः गान्धार

गा गम पा पा धप मा तिप निसं र्‌ ज॒ नी व्‌ __ धू० ° ०1 ° खण |

| | निष पनि मा मपरि गा _ | गा [ ` [वृ 69 श्रू प्र 9 लु ©

> 3 ¦ गम पा प॒ धप मा नि तिर

शा० य्‌ ०० ०, | | तिव शनि गा त-न | निव पनि मा मपारि मा मा मा 7 |

ग॒ मम पा प॒ प्पमा त्प ह्ला द° द° ०० --० |

कन नव

निध पनि मा मपरि मां

°| © 1 9 1 ५0 त्‌ ©

१) री गा भा पध

| ज्‌ गि० रे

समं प्रकरणम्‌ ) ५यमः स्वराध्यायेः। ९७

गा गम त्न

[माष मामा लष निकषं निषध पनि...

© @& © © © © © © 9 © © मा पारग गा गा गा गा गा (न =

ष्‌ रजपन्चमवपन्यासावात ।वरख्ुतत्ववक्षपा | मान्धारपश्चमद्क्षाः वेटावल्यो हस्यन्त इति गान्धारपञ्चमो यरामरागः | दृश्यन्त इत्यनेन गान्धा- रांरप्रस्तारगानं तेषामेकद्‌रेन प्रतीतिषूद्या मध्यमग्रामे चुद्धस्वरमेखने प्रथम कायां मध्ये गगसा छषवश्चयः मन्द निरेकः म्पे एकः | गाञ्चयः। एवमष्टौ एतमित्यक्षरे एकारेण गः तच्छषा गम॒नयः तमित्यनेन सः तच्छेषा गायः [१] | द्वितीयस्यां मध्ये एकः | ममविकः पौ द्रौ धपवेकृः म॒ एकः निधवेकः निषाइषडजावकः एवमष्ट। रजनिवध्‌- मृसेत्यक्षराणि रजभ्यां गौ | तच्छेष मः। निवधूभिः पषधाः ! तच्छेषो पमो ! मुना निः वच्छेषो घः खिन निः तच्छेषः सः [२] तृतीयस्यां मध्ये निधिः पनी एकः ! एकः मपरय एकः माश्चवारः एव~ पष्टौ+ वि म्रमदमित्यक्षराणि विना निः। तच्छेषा धपनिमाः। भरेण मः } तच्छेष परी | मेन गः तच्छेष गः दमित गः | वच्छेषो मः [३] | द्वितीया व्चतर्थी कडा } निशामय वरो, इत्यक्षराणि } निराम्यां गौ तच्छेष मः | मथः पपधाः | तच्छेषः पः। रो इति मः) तच्छेष निधो। रुणा ° निः | तच्छेषः सः [४] } पञ्चम्यां ततीयावस्पथमादयो रपवः षट} उपा- न््यान्त्यों मध्यमषड्जौ | तव मृखविटासेत्यक्षराणि तेन निः तच्छेषो घः! वेन यः | तच्छेष निः | मृखाभ्थामों तच्छेष परी पिदटाम्पां गौ) तच्छेषो मः) सेन सः (५) ) षष्ठ्यां मध्ये गसो द्रौ | गाञ्चयः ) गमविकः गो द्रो एवमषट। वपृश्वारुममदेत्यक्षराणि वपृश्वारूभिगसगगाः 1 तच्छेषो

फणि कनति नफमवनम्नक १३ (4 1; धूः १९१ | |

व॒_ २० यु वब ति० दं

निध पनि मा मपरि मा गा गा गा|१२| पृ 9 9 © क्ति गि © © 9 © ©

नी नी पा नी गा मा ग॒ स्रा | 4

प्र भा मि प्र य्‌। | ऋ... सा गू गा गा गम गा मा १४ |

ति ठं २० तु |

१५

१८ | सर. ।तरलाकर-- | नात्यख्य-

गः | मेन गः तच्छेमो मः माभ्यां गौ (६) चतुरीवःरपमी युदुक्रि- रत्यश्चराणि मृदभ्यां गै तच्छेषो मः। किरणेः पपधाः तच्छेषा इतरे (७) तृतीयावदष्टमी ममुतमवमितयक्षराणि भन॒निः तच्छा पः | मणा पृः तच्छेषो निः | तमाम्ां माँ तच्छेषौ प्री | विति गः 1 तच्छेषा इतेरे (८) नवम्थां मध्ये रिगमास्चयो ठववः पावकः | गा द्रा सा द्रो एवमष्टौ रजतगिरिरिखरेत्यक्षर णि रजतमिभिः कपण िगमपाः | = तच्छेषो धः। रिशिखेरे रिगसपाः (९) दशम्यां मन्देऽ्टा। निषादा ठववः। मणिशकटरशङ्खेवक्षराणे मगि्यकट शमित्यतैः षण॒नैषादाः तच्छेष उपा- न्धः) चेनान्यः [१०] सप्मीवदेकादरी | वरयुवतिदृन्तेत्यक्षगाणि | वराभ्यां = गौ | तच्छेषो मः। युवतिभिः पपधाः तच्छेषः पृः दूमिति मः तच्छेष निधो तेन निः तच्छेषः सः [११] | अषटमीवदद्रादुरी पद्धुनिममिलक्ष- राणि पेन निः तच्छेषा धनयः ह्ूनिम्यां मा तच्छेष परी ] भार्म गः 1 तच्छेषा गाः[१२] | उयोदश्यां मध्य निनिपनिगमगसा टघवः | प्रण- मामि प्रणयेतयक्षराणि चतुर्थो माक्षरकेषः[१३] | वतृरश्वां मघ गौ द्रौ | गाक्चयः गमविकः गौ द्रौ एवमष्ट रतिकरहरतु, इत्यक्षगाणि मध्यमो ररोषः[१४] पञ्चदश्यां मध्य गप्रा माद्भा | निघरावकः | निषादरषदूना- वेकः | निधविकः प्रनी एकः | एवमष्टौ दृमिति गः तच्छपा दृनग{ ५] | षोडश्यां मध्येम एकः | प्रिगा एकः | गाः पट्‌ एवमष् | उजिनापित्यक्ष- राणि ररिम्यां पपौ तच्छेपाख्चयो गाश्च नमिति गः। तच्छप्सख्रमा गाः | १६} 11 एतं रजनवधुमृशविधरेमदं निधापय ब्रम तव मुखावेटासवपुश्वारूपमलमृदु्रिरणममतभवमु रजतागारारखर्माणरकख इखवरयुवतिद्‌ नम टक निभं प्रणमामि प्रणयरतिकेरहरवत्‌रं शशिनम्‌ अर रा[शाद्विप्रणामांऽपि चशरिनः रशिदखरसबन्धाच्छकरस्तृतत्रव पर्य ' . ष्यति अथवा सारनाश्टमू(तवरमातभेरतात्साक्षात्स्मणाम एवति मन्तव्यम्‌ | द्राति गान्धार ॥३॥

की)

| अथ भध्यमा-

पथांजञा मध्यमायां स्युरगान्धारनिपाष्का

१इजमध्यमबाहृल्य गान्धारोऽत्पोऽन षाडवम्‌ ॥७१॥ ग. गतिकेहिकः

1, 1

समं प्रणम्‌] प्रयमः स्वरा्यायः। `

गालोपान्निगलापेन चोडइवं स्याच्छलाष्टकः | ऋषभाद्‌ मृखना स्यात्ताटश्रखत्परो मतः| दिनियोगो ष्र्वागाने द्वितीयग्रक्षणे भवेत्‌ ७२ पञ्चा इति | मध्यमायामगन्धारानषादकाः पश्च सारमपवा अशा म~ हाच स्यः | बह्जमध्यपबरहित्य पधाप्रऽपि पनभ्रहमण तयो प्यांांशत्वेऽपि व्‌ दिवद्धाटटवासद्दयथम्‌ गान्धाराणश्ल्प इति | पणतापरामा्त मन्तव्यम्‌ अनर ष्[डवृमिति सष्टोऽर्थः ७१ ७२॥ अस्यां मध्यमायां मध्यमो न्यासः अंशा एवापन्यासाः। चोक्षषाडवदर्यन्धात्यो दरयन्ते प्रस्तारः- % पत्त्यमा | भा मा मा मा पा धनि

1 (3 + मा रिषि गम मा मा मा मा री 9 ०9 0 9 # 3 9 3 11 मा नि निसं निष पम पथ मा मा|, णि © © © © प्‌ © (

(ऋ 03. सा पा निधप मा मा मा मा रा ण्‌ 9 0 9

स्‌ोक्षषाडकेाति यद्धषाडवो मामरागो माध्यमग्रामिकराद्धस्वरमेने प्रथमकृटायां मध्य मध्यमाश्रलारो टववः | पृ एकः | धनी एकः | निरेक धपावेकः एवम पातु भवम्‌, इत्यक्षराणि पा इति मः। तच्छेपौ मौ (भवेमपधाः तच्छेषा निः) मू इति निः तच्छेषो धषा[3] द्विहीयस्यां पध्ये मृ एकः | पमावकः। मसुमगाररयः प्रद्‌ एवमष्टो वजाननमित्यक्षराणि।

०५ पुगीतरलाकरे- ` [ जाताख्यं-

धजाभ्था मपा तच्छा ममरस ननाम्या मगो | वच्छष्‌ा री (२) | वरतीयस्यां पध्ये एमो द्रीं | रवकः गमावेकृः माश्चतवारः | पविरीरेत्यक्षराणि | किरीटैः प्रमरयः तच्छेष इतरे (३) चतुथ तरि एकः निधव्रिकः नितारषदूजविकः तरे निधविकः पमपरेकः प्रधविकः मौ दौ मनि द्पणमिदक्षराणि मणिभ्यां मनी | वच्छेषो धरः | देन्‌ निः | तच्छेष सनिधाः | पण पः तच्छेषा मपाः णमिति मः | वच्छेषो मः (४) प्वम्थां

मने नी द्रौ द्र निरिरिपाथतारः।गौर्कसेलयक्षराथि | गौ इति निः। `

तच्छेषो निः री इति रिः तच्छेषे रिः करभिरीरयः तच्छेषः प; [५] षष्ठया मन्द्र नरकः मप्रेकः | माद्र म॒श्चलारः छवाङ्गाटि- ध्वित्यक्षराण छवा! इति निमौ तच्छेषाः प्ममाः | गृदटिम्पां सो तच्छष्‌; सः सना सः [६] सप्तम्यां तरि गनिभमाश्चतारः | धपवक; | एकृः | धना एकः एकः तोजताम्यक्षराणि ते इमि गः | तन्छेषाः परे षट्‌ स्वराः। जिना धः | तच्छेपोनिः तमिति सुः ( ७)। अष्टम्यां मध्ये एकः। वास एकः पनर्मध्य पकः | नि धपा एकः मव्वतारः सुकिरणामल्यक्षराणि सुकिरेः परस्पाः तच्छेष निधपाः। णमिति मः तच्छेषाञ्चथः ( < ) पातु भवमूधजाननं किरीटमणिद्प॑णम्‌ | रकरपद्धवाह्गुटसुतोजतं सुकिरणम्‌ इतिं मध्यमा ॥५॥ अथ पञ्चमी- र्पाकशा तु पञ्चम्या सगमा स्वस्पृका मताः| समवा; सगतगच्छतपृणत्वे गाननिषादकम्‌ ७५ रपवरावतिं सगमाः खल्पका मता इत्यत समयो रषाडवादुवकारिवे-

नापाप्वाविसपत्ववचनं विधिरति गस्य षाइवोडुवकारिलेन पपत पुनवचन परिं- ल्यत्ति प्वम्या तु वपययः ' इत्याक्ििन्थत्याख्यानस्षमये एवं प्रतिपादितम्‌ | सपृणद्श्या गान्निषादक म्‌ च्छद गन्योः संगति कृ्थादित्यथः एतेन इवत गस्याडुवूत निगपोश्च रोप्यलात्तन तयोः संगतिं क्था गम्पतत।॥७३॥

मह्न निगाभ्या. षाडवोडुवि(बोता मता

नषुभाऽरस्त्ाइावित दध्या का पताः} % ||

गृत्रमनेगभ्यां चेह्युत्र दून दषाभ्यामिति चाध्याहारः कायैः | करमाताड-

<कदु्वता गेन पाडवं निगीशामोडमिति कमात्‌ पदौ डुवयोमाव्िः षाडवौ- इवता। ऋषभोऽशस्त्वो दित ्रेष्टीति अस्ये इवकारिणोनिमयोद्रपि -कभर्य. बद्धितामतिऽ(वस्था )8-

सुप्रभं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। ` १०१

ऋषभश्चैव पशवम्यां कैशिक्यां चैव वेदतः , एवंहि द्राद्शेते स्परवज्याः पश्च्ठरे सदा! इति मनिवचनबखादौइवतं निषिध्परत इति मन्त्पम्‌ ७४ मरछनादि तु पुवावसरेक्षण तु तृतीयकभ्‌ ५५ मर्छनाहि त्‌ पवविदिति परवावन्मव्यमायागिवतापि पछनाषमादि आदिशब्देन चश्वतपटश्च ताखो गद्यते अन्यदुक्तपायम्‌ ।॥ ७५ अस्यां पशम्यां पञ्चमो न्यासः उछषमपच्चमानिषादा अपन्यासः चोक्षपश्चभादेरयन्धास्यो हद्यन्ते प्रस्तारः- पञमी.

[0

(१. 7 71 7 | पा रो रो रं रं र|. प्र मा मि पु रू

मां नंग सा सध नी नी नी नी | | खर द्म 9 क्षमी क्तः रु नं क्क] -------------------~--------------~----~~-~~--- ~= सा पा पा पा| | -- मं बि का प्‌ | धा मा धा नी पा पा पा पा

` माध्यमग्रामिकब्राद्स्वरमेखने प्रथमकटायां मध्ये एको खपुः। धनी एकः | नी दो मनिभपाश्चतारः एवमष्टौ उववः हरम्‌ ^ [हराधं प्रथो तच्छेपोनिः “म्‌ इति निः। तच्छेषो निः | (लतौभ्यां मनी तच्छेषो मः नेन पः [१] | द्वितीयस्यां मध्ये गौद्रौ सद्र मद्र दो नं महेशममरेत्यक्षरणि हे? इति ममा; तच्छेषं

4२९ दगीतरनाकरे- [ जात्याख्-

शममरेममपपः[२] ततीयस्यां मन्दे पौष्य एकः) निषारखवः।ग एङः 1 मध्ये स॒ एकः परिषा हृस्तम्भेवयक्षराणि परानिवा इति प्रध्राः | तच्छेषे) निः हस्तमिति निषादो तच्छेष गः | मेनप्तः [३] | चतुर्थ्या मध्ये पमधनयश्चल्ारः निधावेकः प्रायः नमनन्तमि्यक्षगणि नमनमिति पमधाः तच्छेषो निः | तमिति निः | तच्छा इतर | ¢ ] | पञ्चम्यां मध्ये पोदौ तार कषभाः षट्‌ | प्रणमामि पुरुषत्यक्षराणि ˆ प्रणमा ' इति पष्‌. रथः! ( तच्छेष रिः। मि ) पुरषेश्वलार्‌ कषभाः (५) पठा मन्दरे एकः | निगावेकः एकः सथवेकः निष(दृश्चत्वारः। एवमष। मृखपद्मटक्ष वयक्षराणि मखाम्यां मनी ¦ रच्छेषा गः।प्द्यम्पां सौ। दन निः।नच्छष। धरनी तच्छेषो निः | कमी निः [६] सप्तम्यां तारे साखषः | पध्म एकः पाश्चव्वारः हरमम्बिकपिवयक्षराणि हसे ' इति साखयः | वच्छपा मः] बिकाभ्यां पौ | तच्छेषः पुः [ ७] अष्टम्यां मध्ये वरमधनय्वनारः | पाश्चत्वारः } तिमजेयपिल्यक्षराणि तिपजे इति वपधाः | तच्छ निः | पमिति पः वच्छेषाः एर (८ ) | ह्रमधजाननं महेशममरपातियहस्तम्भनमनन्तम्‌ प्रणमामि पृरुषपुखपद्यदक्ष्पीहरमम्बिकापातिमनेगम्‌॥ इति पभेमी ॥॥ अथ वरवता- स्ता ववत्या रधावसो लङ्व्यावारादिणा मपा | पलापात्ाइव प्राक्तमाइव सपलापनः ५& ऋषभाद्‌ गना स्यात्तालो मागश्च गीतयः विनियोगश्च षाडइजनीवत्कला द्वाद कीर्तिताः | स्तो धवायामिति आराहिणावायहिवर्णगे। सप दङ्ब्यो डवनीमे। | णवकस्थायामलतर्‌। कतव्यावित्यथः एपेनावरेह ता समावन्या कर्मव्यं तसततावत्‌ गम्ये | परपतरइवमित्वादिः सरथा प्रन्थः ॥५६॥'४५] जस्या धवत्या ववतो न्यासः | कषममध्यपयेवता अपन्पे मिः चक्षकाराकदशास्षहत्यो हरयन्त प्रस्तारः-

|षब क्ल निथ धनि था

[.। © | ¢ 9 ज्‌ (+ &

स॒मं प्रकरणम्‌ | परथमः स्वराध्यायेः १०३

| ग्‌ ०० धि पञ 3

[धां षां नी पा षार्पो मांमां| कुः ° वि ठा धा था पा मधं धां निधं निं धां ~त सा ०9 © © © भ्‌ ©

| धा धा निसं निध पा पा पा पा

पाट्जग्रामिकगुद्धस्वरमेखने पथमकटायां मध्येष ख्व्‌ निधिकृः | पविकः } माश्रत्वार्‌ः तरूणामल्द्ित्यराणि तरुणा, इति धथनयः तच्छेषा धपा; | मर, इति मो तच्छेषो मः। दुना मः (१) द्वितीयस्यां न्धे धौ दु नवावकः निसावेकः साश्वत्वारः | मणिभाषतामेत्यक्षराणे णमूमिवपरनयः 1 तच्छेषा घनिसाः षिताम्यांसो तच्छेषः भः मेनं सः ( २) तृतीयस्यां मध्ये स॒धविकः ) धषोद्रौ मघविकः | एकः निधाविकः धरनी एकः एकः एवमट रचिसेजमिवयक्षराणि ठेन सः तच्छेषौ धः | शिरो इति पपौ तच्छेषा पधधनिधाः जं, इति धः | तच्छष। [तध ( )। चतुध्या मन्द्र संद्र | रगा दद्रा एकः रिगविकः सं! दवौ एवमषट। मृजमापिपेकेत्यक्षराणि मुजगाभिः ससरयः | तच्छष। गर्गाः विपे इति सरा तच्छेषां गसे[ केन सः ( ) | पञ्चम्यां मन्दु धोद निपधपाश्नतवारः मी द् कुण्डखविरसितयक्षराणि | द्विती

३०४ संमीतरलाकरे- [ नत्थिच्यं-

योपान्यो शेषां (५) | षष्ट्या मन्ध षांद्र। एकः | मधव्रिकृः एकः निधाविकः धनी एकः | एकः छतशोभामत्यक्षराम रत सामधधपाः तच्छेषा मधधनिधाः | भमिति धः | तच्छेष निधे (६) सप्तम्थां मध्ये धौ द्वौ द्रौ नितारषदजौ द्वि निधविकः। पाख्रयः। नगसुनुरक्ष्मीतयक्षराणि नगसुमिधंधनयः तच्छेषाः सनिसाः नुना निः तच्छेषोधः। ठेनप्ः तच्छेषः प; | ्ष्मीति पः (४७) | अष्टम्यां मध्ये रिगविकः साखयः। निषाद्श्चतारः दहार्षमिश्रीयक्षराणि दृ, इति रिः तच्छेषो गः। हा इति सः तच्छेषो सो पमिभ्यां नी तच्छेषो निः) भ्िणानिः(< )। नषम्पां मध्ये सु एकः रिमौ द्वद्रौ। सनिसाखवः। धौ द्रौ तररीरमि- तयक्षराणि शाभ्यां सरी। तच्छेषो गः। री, इति रिः! तच्छेषा गसनिसाः। रमिति धः तच्छेषो पः (९) दशम्यां मन्दरे रिरेकः गरी एकः ] मगा- वेकः | म: पश्च | प्रणमामि मूतेत्यक्षराणि प्रणाम्पां रिमि। | तच्छेषो रिः। मा, इति मः तच्छेषौ गमो मिमृभ्यां मौ तच्छेष मः तेन मः (१०)। एकदश्यां मध्ये नीद्व पोदौ | एकः | रिगवेकः | एकः रिगा- वेकः गीतोपहरेप्यक्षराणि गी, इति निः तच्छेष निः। तो, इति धः | तच्छेषो धः। पहाभ्पा १९ तच्छपे। गपै। | रण रः तच्छेषां गः ( ११)। दद्यां मध्ये प्धसमधनयः षट्‌ धां द्र परितुष्टमित्यक्षराणि परितुभिः प्थसाः। एमित्युपान्तयः ( १२ ) तरुणामलेन्दुमाणमूषितामटरिसनं भृजगाप्रिषककुण्डटविलासकछृवरोभम्‌ गगसमुरक्ष्वीदहयधमिभ्ितगरीरं पणमामि पूतमीतोपहारपरितुष्टम्‌ एषि धैवती अथ नपादी- नषाद्या नरमा अक्ञा अनका बहरा: स्थप्रताः ७८ वाडव! इवलङ्व्याः स्यः पृवावाद्रनियाजनम्‌ | चथत्पुटः षाडसात्र कटा गादिश्च मछ्ना ५५॥

नपायामिात अनशा बहुला निरिगा अंशाः स्मता इत्ति योजना|

[नं | शाः स॒मपधा अवह 7 अस्पत्यक्ताः | एषु निरिगष्वशेषु तेऽन]- शा (अ | बहुलाः अन्य; नश्चा: षडनादयो बहटा: स्मृता इति पदभेदेन भलवान यत्व पृण्‌।वस्था्यां षृडजमध्यमपञ्चमधेवतानामलयल्वं षाडवे षटजमध्य्‌-- व्यत नामत्वम्‌ इव मध्यमः, ऽनयोरत्पत्वाभिति मतङ्खवचनेनानम्यासस्तवनं-. न्विति स्ववचनेन (वराः स्यात्‌ पावित पेवत्यामिव षाडवाडुव- उङ्ध्याः स्युः परापात्ाइवं सरोपादोहुवमारोहिणों समौ ठङध्यो चेति षाड-

१३१८२ वनियजिन पदूनवारति च। अन्यद भ्यामनतिरि क्तम्‌॥५७८।।७९॥

सप्तमं पक्रणम्‌ 1 प्रथमः स्वराध्यायः। १०५

अस्यां नेषायां निषादो न्यासः अंरा एवापन्यासः चोक्षसा- धारितदेसीवेलावल्यो हरयन्त अस्य प्रस्तारः-

2, 4 |

8, =

1५ 2

( §।

||

| नौ पा धां पामां मां दि व्य विं हौ ` ° री गा सरां सा री गा

1 ऋ. `

१०६ संगीतरल्नाकरे-- [ जात्याख्य-

षा मां रीं गा नी नी नी नीं ज. बि ला सं पदजग्रामिकवाद्धस्वसेटने प्रथमकडायां मध्ये निषादृश्वलारः | तारे एकः ! मध्ये एकः नी द्रौ एवमष्टौ द्ववः तं सुरवन्दितेतयक्षराणि। तमिति निः तच्छेषो निः। सखापति निनिसाः तच्छा घः दिताभ्यां नी ( १) द्वितीयस्यां मध्ये पमस्ता्लयः | मन्द्रे एकः निषदश्चत्वारः। महिषमहासृरेतयक्षराणि षष्ठ रेषः (२) तृतीयस्यां मध्येसाद्रौ गे द्रो | नी द्वौ धनी द्रौ | मथनमुमापरतिमिव्यक्षराणि षष्ठे रोषः (३) चतुर्थ्या तरिसोद्रौ | मध्ये एकः] निषादाः पश्च मोगयुतभित्यक्षराणि। मो दति सः | तच्छषः सः | गय॒तामाति धाननयः तच्छषा इतर ( 9 ) | पशचम्यां मध्ये सद्र | गौद्व | मन्दे माश्चतवारः। नमसुतकामिनीत्यक्षराणं षष्ठः रेषः ( ५) षष्ठयां मन्द्रे निपधपाश्वत्वारः माश्चतारः दिव्य विरेषकेत्यक्षराणि द्ितीयपष्ठो शेषौ (६) सप्तम्यां तारे रिगस्तसरिगाः पट्‌ मध्ये नी द्र सृचकदमनखेव्यक्षराणि | द्वितीयः रेषः [ ५७ ]| अष्टम्यां मध्ये निनिपाच्चयः धनी एकः निषद्श्वत्वारः द्पणकमित्य- ्षराणि देन निः | तच्छेपो निः परणाभ्यां प्रधा तच्छेषा निः कमिति निः | तच्छेषा इतरे [ ] | नवम्यां मध्ये सगसाश्चत्वारः माश्रत्वारः। अहिमुखमणिखचीव्यक्षराणि [ ] | दशम्यां मन्द्र माश्चत्वारः निधौ दरौ मो दौ तोज्ज्वटनुपुरेक्षराणि द्वितीयष्ष्ठो रेरौ [१०] | एकादश्यां मध्येधोद्धो | नीद | रिगो दवौ मन्दे मौ द्रौ वारमजंम्मत्यक्षराणि | तृतीयसप्तमा रेषो [ ११] दद्यां मन्द्रमोद्रौ | प्एकः | एकः | नषादूश्चत्वारः रवकटितमिव्यक्षराणि } रवकङिभिमंमपथाः तच्छेषो निः तमिति निः तच्छेषा इतरे [ १२ ] 1 चयोदृश्यां मन्द्र पोद्रौ। नी द्रौ मध्य कषभाश्चतवारः दुतमभित्रजामीतयक्षराणि सप्तमः देषः ( १६) चतुदश्या मध्ये रेकः मायः रिग द्रा सों दों रारणमनिन्दितेत्यक्ष- राण षष्ठः रोषः ( १४) पञ्चदश्यां मध्ये धमरिगस॒धाः षट्‌ ।नी द्वौ पदुयुगपद्कत्यक्षराणि द्वितीयसपमौ शेषो ( १५) षोडश्यां तरि पपरि- गाश्रत्वारः मध्यं नषदाश्चत्वारः। जविटासमिव्यक्षराणे जविराभिः पमरयः। तच्छषो गुः | समिति निः | तच्छेषाः परे ( १६) |

१4

१२६ संगीतरलाकर-- [ नाव्यास्यं-

पा मां री गा नी नी नीं

बि छा °

प[उजग्रामिकरद्धस्वसेटने प्रथमकटायां मध्ये निषदश्वत्वारः | तारे एक; मध्ये एकः | नीद) एवमष्टो उववः। तं सुरवन्दितेत्यक्षराणि। तमिति निः तच्छेषो निः | सखापेति निनिमाः तच्छषां धः द्तिाभ्यां

+

महिषमहासरेतयक्षराणि षष्ठ देषः (२) तृतीयस्यां मध्यसाद्री गों द्रो नी द्रौ धनी द्रौ | मथनमुमापतिमित्यक्षराणि षष्ठे शेषः (३) चतुर्थ्या तरि.सोद्वौ | मध्ये एकः। निषादाः पश्च मोगयुतमित्यक्षराणि) मो इति सः तच्छेषः सः गयुतमिति धनिनयः तच्छा इतर ( ) | पश्चम्यां मघ्ये सोदरौ गो द्रौ ) मन्दे माश्चतारः। नगस॒तकामिनीत्यक्षराणे | पष्ठः रेषः ( )। पृष्ठां मन्द्र निपधपाश्रतारः | माश्रत्वारः दिव्य-

[9

विरेषफेव्यक्षराणि द्वितीयषष्ठो रेषो (६) सप्तम्यां वारे रिगससरिगाः षट्‌ मध्ये नी द्रौ सूचकशूमनचखेयक्षराणि ह्वितीयः शेषः [ ]| अष्टम्यां मध्ये निनिपाच्चयः धनी एकः निपृदश्रत्वारः द्पणकमित्य- क्षराणि देन निः तच्छेषो निः पणाभ्यां पघो | तच्छषा निः | कमिति निः तच्छेषा इतरे [ ] | नवम्यां मध्ये सगसताश्चत्वारः } माश्चतारः | अहिमुखमणिखचीवयक्षराणि [ ] | दशम्यां मन्द्र माश्चत्वारः निधौ द्रौ | मो द्रौ ोज्ज्वरनुपुरे्यक्षराणि द्वितीयषष्ठौ गेषौ [१०] | एकादश्या मध्येधोद्टो | नीद्रौ | शद्धो मन्दे मौ द्रौ ¦ वारभजंम्मत्यक्षराणि | तृतीयसप्तमो रेषो [ ११] दादश मन्दमोद्रौ।पएकृः | एकः नषाद्‌श्रत्वारः | रवकटितमिव्यक्षराणि } रवकरटिमिममपधाः तच्छेषो निः ` तमिति निः। तच्छेषा इते [ १२ ] | बयोद्श्यां मदे द्रौ नी द्ौ। मध्य्‌ कषमाश्चतारः | दुतमभित्रजामीत्यक्षराणि सपतमः दषः (१३) चतदश्या मध्यं (र्र्कः | मायः | रिम द्र सां द्रौ | रारणमनिन्दितित्यक्ष- राण षष्ठः रोषः ( १४ ) | पश्वद््यां मध्ये धमरिगस॒धाः षट्‌ नी द्वौ पदुयुगपद्कत्यक्षराणि द्वितीयस्षपमो रेषौ ( १५) षोडश्यां तरे पपरि- गाश्रत्वारः। मध्ये निषादाश्चवारः) जविरासमिव्यक्षराणि। जविटाभिः पमरयः। वच्छषा गः | समिति निः वच्छेषाः परे ( १६) |

४७ सप्तमं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। १९५७ | तं सुरवन्दितिमहिषमहासुरमथनमुमापतिं मोगवृतं नगसुतकामिनीदिव्यविरेषकसूचकदाभनखद्पणकम्‌ - अहिमखमणिखवितोञ्ज्य खनपुरबाटभजंगमरवकितं दुतमामेनजामि चरणमनिनिदितपादय॒गपङ्कजविखाक्षम्‌॥ इति नेषादा ॥७॥ इति षटजादयः सप जातयः शुद्धताटक्षणयक्ता एव प्रस्तरि दरिताः। टक्षणेषु नामस्वराव्यतिरेकेण स्वरान्तराणां ग्रहां (पन्यासघवचने तु तासामेव विरतद्शायामपि नियमपर कनार्थमित्यवसेयम्‌ अयथ संसगजविरतजातिषु प्रथमा षड्जकेदिकी-- अशा स्युः षड़जकेरिक्यां षडजगान्धारपथ्चमाः ऋषभे मध्यम्‌ऽत्यत्वं +-धनिषादो मनाग्बह्रू।॥ ८० अराः स्युरत ऋषभ मध्यमेऽल्पत्ामात इहनरेषु ।रमधनषु पराप्तमसपत्वं रिमयोनयम्यते धर्निषाद मनाग्ह्ू इति अरीमूतस्गष- पेक्षयाऽ्सत्वमत्पीमृतरिमपिक्षया बहुत्वं धन्यो; कतैव्यमित्यथः ° चथत्पुटः षोडशास्यां कटाः स्युर्विनियोजनप्‌ | प्रावेशिक्यां प्स्वायां स्यासेक्षणं तु द्वितीयकम्‌ ८१ चत्पुट इत्यादि सशोऽ्थः ८३ अस्यां षड्जकेशक्यां न्यासो गान्धारः षडननिषादपश्चमा अपन्यासः प्रागरक्ता गान्धारपञ्चमाहन्दोटकेदैन्नीवेलावत्या हरयन्त | अस्य प्रस्तारः षटजकेशिकी.

सा सा मां पां गरि मग मा मा

+ धानपाीस्त्वात पाठः |

धा सि री सरे री सां सां भर (२ |दे ०० हा ०० ध्‌ 0 = 1 “1 मभि

| सरि री सरि सा सा सा|,3

# 0 शा री ०9 रं | भा मा मा मा निध पथ मा मा भ्र _ ण्‌ मा_ ०. _ मि तम हे °

को जके दोय कत ११)

| नी नी पा प्म पा पम पध रमि | गा गा गा गा गा मगा गा गां १६ |

[६] ©. © | © 9 | न्यासो गान्धार इति गान्धार भवेन्न्यासः इति म॒निवचनात ।. तेन ^ न्थासवरथेतहक्महीनाः » इत्यत्र न्यासवरज (य तयस्य विरुतजातिठक्ष- णांशस्य॒संस॒गजविछृतादिषयत्वमुक्तं भवति पाड्जग्रामिकङद्धस्मरमेखने पृथम्कठायां मध्ये सो दरौ मन्दे मौ दरौ मध्ये गरी एकः मगाविकः ` मो दरौ एवमष्टौ रघवः पे ( दे ) इति प्रथमः सः तच्छेष इपेरे ( ) तीयस्य मध्ये माश्ववारः मन्द्रे साश्वतवारः वमिवि मः तच्छेषां इतरे

( )। तृतीयस्यां मध्ये धो द्रौ ।पौद्ौ। पौ दवौ सिकः रिमविकः। अप्तकटशशिविषे्यक्षराणि अन्य; शेष; ( ३) चतुर्थ्यो मध्ये री दौ मने निषाद्‌; षट्‌ कृमिति रि; तच्छेष्‌[ इर ९. 41

समं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। १०९

पश्चम्यां मध्येषोदौ।षएकः | धनी एकः मोद्रौ पौ द्वौ | द्विदग- विमित्यक्षराणि द्िरदगर्धधपधाः तच्छेषो निः तिमिति मः तच्छेषाः परे (५ ) | षष्ठयां मध्येषौद्धौ। एकः | धनी एकः पौद्रौ।षौद्रौ निपृणमतिमित्यक्षराणि निपुणमे्घपधाः तच्छेषो निः तिमिवि धः। तच्छेषाः प्रे ( )। सप्तम्यां मध्ये षड्जा अष्ट मुग्धमुखाम्ब्वित्यक्षराणि मुना सः तच्छेषः सः ग्येन सः तच्छेषः सः मूरखाभ्यां सौ तच्छेषः सः। बुना सः (७) अष्टम्यां मध्ये धधपधाश्वत्वारः। धनी एकः धाञयः। रुहदि- व्यकान्तिमिव्यक्षराणि। चतुर्थषष्ठोपान्त्याः शेषाः (८) नवम्यां मध्ये साखयः रगणाविकः एकः रगधवकः धा द्रा हरमम्बददेतव्यक्षराण हरम इति साः तच्छेष रिगौ ब॒शेभ्यां सरी तच्छेषे गधो देन धः (९)।. दशम्यां मध्ये मधौद्ौ।पौद्रो।षोद्रौ। नी द्रौ विनिनादमित्यक्षराणि धिनिनाभिमंपधाः तच्छेषः पः दुमिति धः | तच्छेषाः परै ( १० ) | एकादश्यां मध्ये रिरिगसाश्रत्वारः मन्द साखयः एकः अचटवरसन्वि- व्यक्षराणि सप्तमः देषः ( ११) द्राद्श्यां मन्द्रे एकः रिपविकः। रिरेकः सरी एकः रिरेकः साखयः देहाधमिश्रीव्यक्षराणि दे, इति धः तच्छेष रिती हा इति रिः तच्छेषौ सरी ध॑मिभ्यां रसौ |

च्छेषः सः भिणा सः ( १२ ) चोदयां मध्ये सएकः | सरी एकः रिरेकः सरी एकः रिरेकः साखयः तररौरमित्यक्षराणि तशाभ्यां तो तच्छेषो रिः री, इति रिः तच्छेभौ सय रमिति रिः। तच्छेषः साः ( १३) चतुद्श्यां मध्ये माश्वत्वारः | निधविकः परधावेकः पधविकः। मौ द्रौ प्रणमामि तमहमित्यक्षराणि चतुर्थपष्ठाष्टमाः रेषा: ( १४ ) पञ्चदश्यां मध्ये निनिपाञ्चयः पमावेकः एकः प्माठेकः पधावेकः रिगावेकः अनुपपमुखकमेत्यक्षराणि प्श्चमाष्टमद्शमद्राद काः शेषाः (१५) षोडश्यां मध्ये गान्धारा अष्ट टपिति गः तच्छेष इतेरे ( १६ )

देवमसकट शितिखकं द्विरदगरतिं निपुणमरतिं मुग्धमखाम्बरुहदिन्यकान्तिम्‌ हरमम्बदोदधिनिनादभचटवरसुनुदेहाधेमिधितशरीरं प्रणमामि तमहमनुपममुखकमदम्‌। इति षड्जकैशिकी ॥८॥ अथ षडजोदीच्यवा-- अङ्घाः समनिधाः षड्जोदीच्यवायां प्रकौतिताः मिथश्च संगतास्ते स्य्मन्द्रगान्धारभंरिता <२

ख. "भूरितः ८२ ङ. “मूषिताः <२॥

` ११० ` संगीतरलनाकर- [ जीतास्प॑-~

अराः समनिधा इति मिथश्च संगतास्ते स्युः ते समनिधा मिथः परसरं संगता रक्िविशध्यथायोगं संबद्धाश्च भवेयुः मन्दरगान्ारभूरिरा मन्दरस्थानस्थितस्य गान्धारस्थानंरस्यापि भूरिता बाहुल्यम्‌ ° षदूजश्च कषभश्चेव - गान्धारथ वटी मवेत्‌ इति मुनिवचनाद्भवति तेन स्थानान्तरस्थितस्य तननेत्य॒क्तं भवति ८२ पटुजर्षभो भूरितारो रिोपालाछव मतम्‌ ओंडवं रिपलोपेन धेवतेऽरो षाडवम्‌ ८२ षट्जषमो मूरितारौ मूरितरस्थानं ययोस्तौ तारस्थयोर्बाहु्थं कतैव्यमित्यथंः | तवर्षभस्य षाडवो दुकारिवेन पू्णावस्थायामषमपश्चमयोरत्पत्वामिति मतङ्ग - वचनं मन्दरपध्यस्थकरषमयिषयम्‌ कषमश्च बरी भवेत्‌ इति मनेवचनं तु तारस्थरषमविषयमिति व्थवस्थापनीयम्‌ त्र षटुजस्यांशत्विन सिद्धेऽपि वहुत्वे षड्जस्येति मुनिवचनान्मन्दमध्यस्थपिक्षया तारस्थस्मातिशयत्वेन बहुत पटुजर्मावित्यनेन विधीयत श््यवगन्तव्यम्‌ धेवतेऽरो षाडवमिति कष- भस्य धेवतसंवादिवेनां शस्य वादिषोपस्यानिष्टलात्‌ नन्‌ तस्मिनेवांशे रिष- रपिनोडुवाभ्युपगमः कथपिति चेत्‌ उच्येते रिषयोटपिनौडवत्वे पाडवकारित्वं पञ्चम एव्‌ प्रयवसितमिति तस्यासंवारदित्वान विरोधः ८३ षाट्जवद्ातताटलाद्‌ गान्धारादश्च मना द्वितीये प्रेक्षणे गाने ष्रवायां विनियोजनम्‌ ८४ पट्जीवरिव्यादि गताथेम्‌ ८४ अस्यां मध्यमो न्यासः षद्जधेवतावपन्यासो प्रस्तारः षटजदच्यवा स॒ सा सा मां रमा गांगां

© © © © ©

सप्तमं प्रकरणम्‌ | प्रथमैः स्वरोध्य(यः।

रका धा धा पा धा पा न. षि नो ° दं

[नी वा कौतक नं ९८। ~ रव 9 0 = © |. (क सा सा मा गा पा पा नी घा| अ_ धि मृ खं ° धा 9.0 सा सा. धा नी पा न_य_ मा °

पाडूजग्रमिकशु दखरमेखने प्रथमकटायां म्ये साश्वत्वारः मन्दरे मौ दवौ | गो द्रौ रे, इत्यक्षरा्यां परथमपञ्चमो(१) द्वितीयस्यां मध्ये गमपमगममधं अष्टो। रशसूनुभः प्रथमतृतायाष्टमाः (२) तृतीयस्यां मध्ये ससमगपपनिधा शष्टे। रा रासू(न्वत्यक्षराम द्रतेयचतुधत्तप्तमाः रषाः (३) | चतुध्या पध्ये धनि- ससधनिपमा अश। प्रणयप्रसङ्खत्यक्षराणि चतुथसप्तमो रेषो (४) पचम्यां मन्द्रे एकः मध्ये साः षट्‌ मन्द्र एकः सविटासखेटव्यक्षराणि | चतुथस्सप्तमा रे१। (५) षष्टचां मध्ये धधपधपानिधधा अष्टौ नविनोदृपित्य- ्षराणि } नविनोमिधधषाः द्मिति सप्नमः। देषा इतरे (६) सम्मा मध्ये स॒ एकः मन्द्रे गाः पञ्च मथ्यसेौ द्रौ अधिकैः प्रथमततीयपश्चमाः (७) | अष्टम्या मध्य निधप्रधपधवधा अष्टो मुखन्दुभिः प्रथमततीयाष्टमाः (८) | नव- म्धां तरि सो द्रु मध्ये मगपपनिधाः षट्‌ अधिकमुचद्धित्यक्षराणि चतथ सप्तमो रेषो (९) दृराम्थां मध्य धनीद्भौ | तरे सो। मध्ये धनिपमाथत्वारः। नयने-नमारमात्यक्षराणि चतुधसप्तमो शेषौ (१०) एकाद मन्दरे एकः मध्य साः षटू मन्दु एकः दुवासुरखत्यक्षराणे द्वितीयचतथसम्तमाः रषाः (११) | द्वादश्या मध्य धवपधाच्त्वारः | वरि माश्वत्वारः तव रुविर्‌- भिध्यक्षराणि षष्ठादयच्चयः रेषाः (१२) |

११२३ संगीतरल्नाकर- | जह्यास्य- | गोखेदसनप्रणयपसङ्कसविरठासखेरनविनोदम्‌

अधिकमतेन्दनयने नमामि देवासुरेशच तव रविरम्‌ ।\ सवौस जातिष्‌ मागध्यादिषु गीपियोजनापिकपदकंनाथमस्यां बिरावृत्तपदा

[कम

मागधी द्विरावत्तपदाऽ्यमागधीत्यादिवक्ष्षमाणलक्षणानुसास्णाधमाग्‌ गी तियो दृरोयपि-

रेलेक्चशम्यां प्रथमा हितीया तु रसूनुना।

पश्चमिस्ततीया स्यात्सप्तमी त्वपिकाक्षरेः मवेन्दुनाऽ्मी त्वस्यां षडमिस्तेनवमा कटा < तलेक्षराभ्यामित्यादिना परथमा परथमकटा शलक्षराभ्याम्‌ ठे इ्याम्यामक्षराम्यां योजनीयेति शेषः द्वितीया तु सास्ननुनेति द्वितीयक्‌- छात्‌ दासननेति दपरेकवद्धावः। शसूनुं इति विमिरकषररयोजनीयेत्यथः तेः पृञ्चमिस्ततीया स्यादिति ततीयकरा तैः श्टेशसूनु, इति पश्चभिरक्षर्‌- योजनीया स्यात्‌ सप्तमी लधिकाक्षरेरिति अधिक, इत्येतैखिभिरक्षरेः अष्टमी मवेन्दना मृखेन्दु, इति चिभरक्षरेः नवमी तैरधिकेमुखेन्दु, इति पटमिरकरेः अन्यासु कठासु यथारक्षणं गीतान्तरयोगे(गे) द्व्या: (न्यः) ८५ इति षड्जोदीच्यवा अथ षडट्नमध्यमा-- अंशाः सप्र स्वराः षटजमध्यमायां मिथश्चते। संगच्छन्ते निरत्पाऽशाङ्गाहते वादितां विना ८६ अज्ञाः सप्त स्वरा इति निरस्पः पणौवस्थायां निषाङ्नेऽल्पः कार्यः

अश्ञाङ्गाहत इति तस्यामप्यवस्थायां यदा गान्धारोऽसो मवति तदा निषा- दस्य तत्तेवादितेनास्पतं नेष्टमिति भावः वादिता विनेति स्वस्य वादित्वे सतसमल्पत्वामाव इत्यथः ८६

निठकापो(प) निगकोपे षाडवोडुविते मते!

` षाडवोडुवयोः स्यातां द्विश्चती तु विरोधिनौ ८७

4

द्विश्ती तु निषादगान्धारौ अंरीमूतौ वित्यथादरम्यते षाडवे द्वयोषिरो-

४९

धिनो स्याताम्‌ निरोपेन निगरोपेन षाडवौडुवयोर्विहिततवात्‌ स्वरयोरेवा- रत्वे ठेप्यत्वमिति धमयोर्विरोधात्‌ तदा षाडवोडेव भवतत इति भावः ; तेन निगयोरशरयाः पृणताया एव नयतत्वाइस्या षाडवाः पश्चोटर्वाह्ना अपि एव पश्च सपूणाशः सक्ति मतङ्गः सप्द्शाशा दषव्याः } ८७ गीतिताटकलाशीनि षाडजीवन्पछंना पनः मध्यमादिरिह ज्ञेया पूर्ववद्रिनियोजनप्‌ << गीितालकटाशीने षाइजीव दिति गीतिताछकरादीनि गीतयो मागर

समं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। ११६ धासमावताः प्रथुटास्तस्रः ताटोऽप्येककटद्िकटवचतष्कटमेदावधः पश्च पणिः कटा अष्ट | टष्वलिका दवादश आदिशब्देन वित्रवत्तिदक्षिणा- खया माग। गृह्यन्ते एतानि गीत्यादीनि षाड्नीवत्‌ षाडभ्यामिव।स्यामपि केतव्यार्नत्यातद्‌ साथः मृखना पुनमध्यमादारह ज्ञेयोतं अस्याः षाड्‌- जयरमकतवान्मत्सर छता मृछनेतयथः विनि याजनं पूववत्‌ पूव्यां षड्‌- जाद्‌ च्यवायामेव द्वितये प्रेक्षणे भ्र्वागान इत्यथः ८८ | अस्या षड्जमध्यमा न्यासो सप्त स्वरा अपन्यासाः। अस्य प्रस्तारः- (आ 111 गा सग॒ पा धप मा निध निम श्‌ निं धू , मु° ख० {8 2. मा सां रगं मग निध पध पा पि लखा स्‌ लो ©9 ०9 न्च | मा गा री गा मा मा सा सा ©

(ॐ 2 191 मा मा निषध प्म गमम. प्र पि. सि

11111 पथ परि रिगि गभ रिगि सधस्र सा ८9 फ़° न्‌ स्‌ ° ०० ०००. नि

1.0 © © © © © 9 © © © ©

१.71. ग॒ रिगि सधम सा | दु या० [भ न° ०० ००० दि | ष:

हि धनि धस मप॒ पा कर [ | (न) ¢ 2० ०9 ०० ०9० © | मां मगमं मां निधं पधं प॑म॑गं गं र्मा] प्र. -ण्‌° 1 1 © © मिं © दे ०० ~| धा पथ परि रिगि मग रिगि सत्त सला |,,

9 ८669 | |

१३४ संगीतरलाकर-- [ जात्मास्यं-

© @

@ न्‌ © © ००० ~, 9

पृडजमध्यमो न्यासाविति प्डजमध्यमयारकतरा न्यासः कत्व इत्यथः सत्त स्वरा अपन्यासा इति। ग्रहां शस्वराधीनराक्तवरास्त[ध]था- योगं प्ययिणापन्यासा मवन्तीति मन्तभ्यम्‌ षाडजयरमकराद्धस्वरमदन पथम कृटायां मध्ये मगौ द्रौ सगवेकः। एकः। धपा वेकः। एकः निरावकः। निमविकः। एवमष्टौ रववः। रजनिवधूमृखत्यक्षराणि रजनिमिमगसाः। तच्छष्‌। गृ; | वध्यां पथो रेषौ पमौ | मुनानिः। रेषा षः | खन पनः रतान, (१) द्वितीषायां तारे ममसाल्चयः | रिगिविकः} मगावकृः | मष्य ननू वेकः पथिकः एकः विरासटेचितयक्षराणे [खाभ्या | दषुः सुः) सेन रिः देषो गः। छो, इति मः। रेषा गनिधप्धाः चेन प्रः (२)। ततीया्णां मध्ये मगरिममसस्रा अष्टौ नमिति मः। रेषा इपर (३) चतथा मध्ये एकः | मगमाएकः | मौ द्रौ गवेकः पघावेकः पमावेकः गममा एकः प्रविकक्ितकुसुमे( मुदे )क्षराणि परविभ्यां मौ रमौ गमो कतितिषमनयः रेषो धः कुना पः रेषो धः | मुना परः| देषो मः | देन गः | रेष २।(४) } पञ्चम्या मध्यष एकः | प्धाविकृः परा एकः) रिगविकः } मगविकः। रिगविकः। सधसा एकः एकः। दटफनसन- वक्षराणि दराभ्यां धौ शेषो धः | फे, इति पः देषा रिः नन रिः। रेषो गः समिति मः रेषा गरिगसधसाः ) निना सः (५) 1 षष्ठयां मध्य निधवेकः ¦ सरी द्रौ मगमा एकः } माश्चत्रारः भामिति निः रेषा इतरे ( ) सप्तम्यां मन्दरम्‌ द| | मगमा एकः } मधावकः धपव्रकः पा वेकः प्मावेकः गमगा एकः कामिजननयनेत्यक्षराण इति मः। देषो मः मिनामः) शेषो गमौ जेनमः | रेषो धः | नेनषः। शेषः पः नेनपः | देमोधः | येनपः। रेषो मः नेन गः ।' शेषौ मगौ (७ ) | अष्टम्यां मध्ये एकः पथवेकः प्री एकः } रिमावकः मगा- वेकः रिगवेकः सधसा एकः एकः ददयाभिनन्दीत्यक्षराणे म्यां षप | रेषोधः। या, इति पः रेषो रिः मिना ररः) शेषा गः। नमिति मः रेषा गरिगसधसाः दिना सः (८ ) 1 नवम्यां मध्ये मौ द्वौ। धनी एकः धसविकः धपावेकः 1 मपावेकः पे दव तनोमि मः। तच्छेषा इतरे (९) ददम्यां मन्द्रं एकः | मगमा एकः) एकः नवा वेकः पृधविकः पमगा एकः गमो दौ | प्रणमामि देवमिव्यक्षराणे | प्णा्म्या म्‌ | देषो गमां माति मः | रेषो नधा | मिनापः | रेषाोष

भ.

ईन पः। रेषो मगर | वमिति गः। शेषो मः (१०) एकादा मध्ये एकः

समं पकरणम्‌ ] प्रथमः स्वराध्यायः। ¦ ११५

पवकः | परी एफः। रिगविकः। मगविकः। रिगविकः | सधसा एकः एकः। कुमुदाधिवासीत्यक्षराणि कृमृभ्पां धपौ रेषो घः दम इति पः रेषो रिः | धिनारिः। रेषो गः। वा इति मः। रेषा गरिगसधसाः। सिना सः (३१) दृद्श्यां मध्ये निधविकः | सरी दुषो मगमा एकः माश्वतवारः | नमिति निः रेषा इतेरे (१२ ) रजानेवध॒मृखवेट [सखो चनं परविकसितकुमददरफेनसंनिभम्‌ कामिजननथनदहदृयाभिननितं (नं) पणमामि देवं कृमदाधिवासिनम्‌ इति षड्जमध्यमा ॥१०॥ अथ गान्धारोदीच्यवा- गान्धारोदीच्यवायां तु द्वारवंरौ षड्जमध्यमौ रि्ोपात्ाडवं ज्ञेयं पूर्णत्वैऽरोतराल्पता ८९ अल्पा निधपगान्धाराः षाडववे प्रकीर्तिताः रिधयोः संगतिज्ञेया येवतादिश्च मूछना ९० ताटश्च्त्पुटो ज्ञेयः कलाः षोडश कीतिताः ` विनियोगो ध्र्वागने चतुर्थपरेक्षणे मतः ९१ गान्धारोदीच्यवायां विति पूर्णैवे संपूर्णदशायाभरेतरास्पतांऽशाभ्यां समाभ्यामितरेषां रिगपधनीनामलयत्वम्‌ षाडवे निधपगान्धारा अलसा कषभ- स्य टुप्तत्वाईेति मावः अत एव रिधियोः संगतिः पर्णावस्थायामेषेति ज्ञेया अन्यत्तु सुगमम्‌ ८९ ९० ९१ अस्या मध्यमो न्यासः षड्जधेवतावपन्यासो अस्य प्रस्तारः १९१- गान्धारोदीच्यवा,

११६ पगीतरलाकरे- [ जात्यास्य~ तत त्लि ती मी ती नी. रि चं ०० पि ता चिं | | मा परिग गा गा सा सा

| | | ००० © ~ |

गा मग पा पथ मा धनि पा पा |

प्र सि © त्‌ ह्‌ © © 14

री [ सध नी स्मास सथ मी धा घा.

कोयो तिति

[क सिसा से गा रिगि सा सा | अ__ ति० चि का ° ति _ सास्रा स्मा मनि धनि नी नी| ` मनि धानि नी नी न॒ द्‌ रप णा० ° [मख मा रिग ग्गं सां सा|. (६ के ०©9 त्‌ © © = 1 5 ननन णमक च्ल

न॒ सि स॒ री ०००

| 1 मा गां सा गां गर्ग स] ता © © © 0 © | |

कै फरण री | प्र मा ~ धां पां र्था ` पा |, च_ यु गश नु ५. |धा पां रसा सां मा र्मा मम | सा मा मां मां मा] |

| मं © © 9 © © & |

माध्यमग्रामिकशयुदधखरमेठने प्रथमकखायां मध्वे सौ दौ पमगा्चयः ध- पवकः पमो दवौ सो, इति पथमः सः। देषा इतेरे [१] द्वितीयस्यां मध्ये धपममाथत्वारः साधतवारः म्थेति धः रेषा इतरे (२) त॒तीयस्थां मध्ये पनिससममपपा अष्टा गोर्रमाम्न्वितयक्षराणि द्वैतायचतुथस्प्नमाः शेषाः (३) चतुथ्या मध्ये निषादा अष्टौ रुहदिव्यतिल्केयक्षराणि चतूर्थः चेषः (४) पच्वम्पा मध्ये ममधास्यः | नितावेकः निषादश्वल(रः। प्रिचुम्बिता-

संम प्रकरणम्‌ ] प्रथमः स्वराध्यायः। ११५७

चध्यक्षराणि चतुथपश्चमसप्तमाः शेषाः [ ] षष्ठयां मध्ये मपमाच्चयः परिणा एकः गोद्धौ | सौ दरो तसपाद्पिदयक्षराणि तसुपामिर्मपमाः दोषाः परिगाः दमिति गः दषाः पएरे [६] .। सप्तम्धां मध्ये एकः | मगवेकः एकः परधाविकः एकः धनी एकः द्वौ पविकाि- तहमेत्यक्षराणि परविभ्यां गमौ तच्छेषो गः कसिभ्यां परौ वच्छेषो धः तेन मः | हे, इति धः तच्छेषो निष मेन प्रः (७१ | अष्टम्यां मध्ये रिग- सायः सधविकः नीद्रौ।षौद्रौ कमठनिममिव्यक्षराणि पमः रोषः। भमिति निः } तच्छेषाः पर्‌ [८] नवम्यां मध्यै एकः रिगिवेकः | स॒ एकःः। सनी एकः। (ग एकः) रिगृविकः सो द्रौ ! अतिरूनिरकान्तीतयक्ष- राणि तृतीयषष्ठनवमद्शमाः रषाः [९] दशम्थां मध्ये साञ्चयः एकः, मनी एकः धनी एकः नी द्रौ नेखद्पणमित्यक्षराभे। चतुथषष्ठाष्टमनवमाः षाः (१०) एकादश्यां तरे मपमाखयः परिगा एकः द्वौ सै द्वौ खनिकेतमिव्यक्षराणि ठनिकेभिषैपमाः तच्छेषाः परिगाः | तमिति प। दोषाः प्रे [११] | हादश्यां तारे गसगस्मपमाः सप्त प्रिगा एकः मनसि- जशरीरेतयक्षराभि शेषाः परिगाः [१२] चयोदुर्या तरि गमगसाश्चलारः गाख्यः एकः ताहनामतयक्षराभे ताइडनपिव्येतेः पथमचतुभपश्चमाः शेषु इतेरे (१३) चतुदशया तर्‌ नीनीप्थनयः पच गाञ्चपः प्रणमामि गो रीव्यक्षराणि चतुथसप्तमो रेषो (१४) पश्चद्श्यां तारे निनिधपधपमपा अष्ट चरणयुगमनुपत्यक्षराणे (१५]। षोडश्यां तारे धपससाश्चतारः माश्च त्वारः ममिति धः रोषाः परे [१६] | सोम्पगोर्दमखाम्बरुहदिग्यतिखक्परिवम्बितार्थतसपादं प्विकसितहमकमखनिभम्‌ | अतिरूाचेरकान्तिनिखद्पणामटनिकेषं मनसिज शरीरताइनं प्रणमामि गोरीचरणयगमनुषमम्‌ इति -मासषारडाच्पवा ११५ अथ रक्तगान्धारी- अराः स्यू रक्तगान्धार्या पञ्च पर्षभवर्जिताः रिम्‌तिकम्य सगयोः काये. संनिधिमेलने ९२ रिरखोपरधलोपाभ्या षाडदटुर्वापिष्यते। बहुत्वं निधयोरशाः पञ्चमो दवेष्टि षाडवम्‌ ९३ दविषन्त्योडकित षटडजानेमपाः संगता सगो पञ्चपाण्याद्‌ षाडजीवरषभाद्स्त्‌ म॒छना त॒तीयप्रक्षणगतध्रवायां विनियोजनम्‌ ९४

११८ संगीतरनाकर- [ जात्यास्य॑-~ कराः स्युरिति धेवतषैम्वजिताः पश्च सममपनयः। रिमतिकरम्य सगयोः सनि्मेटने किं सिमतिक्म्य ऋषमेन[भ] पिनेत्यथैः “गान्धारषदूजयो- श्वातर -चारशर्षमं विना» इति मुनिवचनादत सगयेक्षमाद्तरमपधानाभः सह यथायोगं सनिधिभेठने संनिधिमेखनं चेह भिनरवुककारभी; स्वरथानर- न्त्थ संनिधेः एकटधकाटयोद्रथोखयाणां चानेरम्तय मेरनामात विवक्षितम्‌ | ते कर्ये यथारक्ति कव्ये षाडवोडुव।भोतं ददवैकवद्धावः न्‌धयावह- त्वमिति यद्यपि निषादध्यांशतेन प्राप्तमपि बहुत्वमतिशयाथ धवतस्य तोडवकारिण भौ दषावस्थायामनवस्थानेऽपि सपृणषाडवा्रस्थयोः प्राप्तास्पत्वा- पवद्िन बहतवं बरिनौ भवतश्चाच धैवतः सप्तमस्तथा इति मुानेवचना- द्विषीयत इत्यवगन्तव्यम्‌ अंशः पञ्चमः षाडवे द्वै पञ्चमः स्वयमराभिव- निरोपरिधैत्य षाव सहते मध्यमयरामे पञ्चमक्रषभयोः सवाद्ादति भावः। षडजनिमपा ओडुवित्‌ द्विषनिि सनिमपा अशा भवन्तो रिधल।पानवत्यमाडु- वित सहन्ते एक एवांशो गान्धार आडुव सहत इत्यथः अव नवया; षटजा् शसेवादिवाभविऽ्योडुवितानम्युषगमस्तु- | (गान्धार्ररिक्तगान्धायाः षट्जमध्यपश्चमाः | सप्तमशरेव विज्ञेया एषु नौडतितं भवेत्‌ इति म॒निवचनाद्वगन्तव्यः अतः पाडवारिनातिषु क्वित्वाडवनिपेरधाऽरः संवादिरोपानभ्यपगमानियतः सवादिरोपात्समेताः षट्स्वथपषु तवाक्षि; इति मनिवचनोक्ततादोइवादिजातिषु कदाविद)दु वतस्य परापनस्मापि निषधः क्[चददटापा(कविद्रचनाईंदेवं द्रष्टव्यम्‌ सगा सगतावात सगयाः पृ रिव्यतिरिकैरिपः संनिषिमिखनोभयद्पा संगतिरुक्ता | सा कदावित्तयोः परस्परं कर्तध्येतय्थः पश्चपाण्यादीत्यादिः सष्टाधः ९२ ९३॥ ९४ | अस्या गान्धारा न्यासः मध्यमास्यास्ः चरस्तार्ः~ १२ रक्तगन्धा | नी सासा सा गा मषा नी वा नि |

ककण

सप्तमं प्कृरणम्‌ ] प्रथर्भः श्वराध्यायः| ११९.

धां कन्त पा

परिगं गां गां गां © ०0 © @ © © मध्यमया भकदुदधस्व मेखने पथमकृलायां मध्ये पनिससगसपनयोऽो तं पाखरजनतयक्षराण द्त।यचतुर्था शेषा (१)। द्वितीयायां तरे सौ द्वौ मध्ये ६।।१।दय।। गा दर| करतिदकमूषैत्यक्षराणि। समः शेषः (२) | तती- स्या मव्य मधपमपाः पट्‌ | धपतिकः ! मगविकः। णविम्‌, इत्यक्षराणि गविनराममपरवाः | रषाः पर्‌ (३) | चतुर्थ्या मध्ये मा अष्टौ | तमति थमः चराः पर्‌ [४।। पश्चर्म्या मन्द्रं धनिषाद्धयः। मपवेकः | धनिपपाश्च- परः शपः सर्व ( ) | षष्ठयां मन्द्र मपमाख्वयः | घनी एकः पाश्च त्वारः | दषाः सव (६) | सम्या मथ्य रिगमाञ्चयः। पञ्चय मौ द्‌ वणमा गसत्यक्षराण चतुथत्तपमो रेषो (७) | अष्टम्यां तरि सप्तम्यक्ताः रवाः वद्नारवम्यक्षराम | पतुथत्ष्तमाष्टमाः देषाः (८ ) नवम्यां पा अष्टा | रन पथमः रषाः प्र्‌ (९)। द््म्यां मध्ये रिगससरि- गगा जषा परतिकरामत्यक्षरान अव गाः दषाः ( १०) एकादश्या गादा | एकः पमविकः | एकः निधवेकः। पौ द्धो रेषा; ( ११.)। दादश्यां तारे मपमाञ्चयः | परिगा एकः गाश्चतारः | रोषा; ( १२)।

[गं कवा मां प़्णशत्नत

१२५ संगतरत्नाकर-- [ जात्याख्यं-

तं बाटरजनिकरपिखकमषणविभ्‌पि

पणमामि गोरीवदनारविन्दप्रतिकरम्‌ इति रकमान्धारा ॥१२॥ अथ कृिका- केरिक्याषभन्यऽरा निधावरो। यदा तदा न्यासः पञ्चम एव स्यादृन्यदा (द्रुश्रता मता ॥९ अन्ये तु निगपान्न्यासान्निषयोरङयाविदुः | रिलोपरिधलोपेन षाडवाडवितं मतम्‌ ९६ रिरित्पो निपबाहल्यमराना संगति्मथः | षाडव डविते द्विशः कमात्पञ्चमधेवते। ९७ षाडजीवत्पन्चपाण्याद्‌ं गान्धारादस्त्‌ मूख्ना। पश्चमगरक्षणगतष्रवायां विनिय। जनम्‌ ९८ कैरिक्यामिति कषमान्य कषमादन्ये सगमपधनयः षटृस्वरा अंशाः | भवन्तीति देषः यदा निधावंसौ तदा पञ्चम एव न्यासः स्यादिति ' पेवर्तेऽशे निषदि न्यासः पशम इष्यते इति मुनिवचनानियम्पते अन्यदा निध- व्यरिकेषु सरिगमेषवरेष्वित्य्थः द्विती निगो मत न्यासतन संमतावि- लर्थः। अन्ये तु मतङ्कादयस्तु निषयोररयोनिगपाछ्वीनपि स्यासाचिविदुः धेवतनिषाद्योरंरते पश्वभोऽपि न्याः इति मतङ्गो क्तत्वात्‌ अयं पक्षोऽपि ` पञ्चमस्य न्यासतवे नि(रधयोशित्ति नियमे पयवस्यति रिटोपरिधिरपिनेत्ये- कवद्धव्‌ः रिरस्पः पृणवस्थायामिति भाः निपबारतल्ध्मिीत | निपया- ररते बाहुत्ये प्रपतिऽपि ° बदिन चान्तपश्चमों इातवचन्‌ानपरारतराश- पक्षयाअतबाहत्य (वधप हत बादर्थम्‌ | पथ्वमव्वतावद यन्ता कपाला- इवोटुविते द्विष्टः पथ्वमः षाडवे धेदत भौडवितमिति अमः | मध्यममाम क्षमस्य प््चमसेवादिवात्त धैवतांशे तस्यैव रोप्यवामावादिति मावः षाडु- जीवदित्यादि सुबोधम्‌ ९५ ९६ ९७ २८ अस्यां गान्धारपञ्चमनिषादा न्यासाः सिवव्यः षट्‌ सप्तवा स्वरा अपन्याक्माः अस्य प्रस्तारः-

+ _ (\

१३ करिका

{

7 > 1 1१ . धानि पा | ०9 | 9० © | | त्‌

पा पा मा नध निष पा पा पा <

सुर्रम प्रक्रम्‌ | 44५: <4रन्वा्थः १८१

नी वि ०००. 9 शिवन्या पट्‌ सप वा स्वरा अपन्यासा इति) " अपन्यासः कदाचि कपमोऽप भवेह : इति मनिदयनात्‌ ¦ कदाचिदिति पृणतेऽपि पृक्ष वयथ: | माध्यम्रामकदुद्धस्वरमेटन्‌ प्रथमकृटायां मध्ये पर्कः) घनी एषं एकः धनी एकः) गाश्वल्वारः। केटीहतेयश्चयणि केटीभ्यां पो इताम्थां परथमतृतीयगी रेषा इदे (१) द्विषीयवाशं मध्येषोद्ौ। एकः} निभौ दद्रा. पाञचय; कामतन्‌, इतयक्षराभि का इति पः | रेषः प: } मतामभ्पां मन दषाधः।न्यानिः शेषाः प्रे (२) तुतीषायां मध्ये धनी दर तार्‌ एकः} प्यंस् एकः | ऊषमाश्वत्वारः | विभ्रमदिरासपिलयक्चराणे | दवितीयसप्तमो राधा [३]। चतुथ्यां मध्ये साश्वयः॥ रिग द्वौ। माक्चयः। तिर कृयुतामित्यक्षराणि रषा माः (४) पञ्चम्थां मन्दर मघनिघमधमपा अष्टो) म्‌. धध्ववाटल्यक्षराण द्तीयचतुधसप्तमाः रेक्राः {५] षष्ट्यां मध्ये गरि > 4,

शो शा 17

१२२ संगीतरत्नाकर- [ जायास्य - साखयः धन एकः ऋषमाश्रतवारः सामनिभमिव्यक्षराणि सोमनिभिग- सथा; मिति प्रथमरिः रेषा इतरे [६] सप्तम्यां मध्ये गरी दरौ सौ द्रौ धोद्रै। मेद मखकमटमिलयक्षराणि। षष्ठाद्यः शेषाः [७] अष्टम्यां म्य गाञ्चयः मै द्रौ निधनय एकः >| हरौ असमहारेत्यक्षराणि अस्मेगा; रेषो मः हा इति मः शेषा निधनयः टेन निः | रेषो निः (८) } नवम्पं मध्ये गो द्वौ नी 1 गश्रवारः कस॒रोजमित्यक्षराणि कसरोमिर्मगनयः जमिति पचमो गः रेषा इते [९] द्मां तार गो द्रो नी निधविकः पायः इदि सुखदपरिति कमेण प्रच शषाः परे (१०) एकादा तर्‌ गपमाञ्चयः | पास्चयः मो द्र प्रणमामि खोचै- लक्षराणि चतुथामौ रेषो [ ११ ]। द्रायां तरि समगाञ्चयः | निधनय एकः | नी दौ 1 मगौ द्रौ नविरेषमिवयक्षराणि नविङमिः सम्गाः प्रमिति सप्तमो निः देषा इतरे (१२) केटी हपकामतनुविभ्रमविखासं तिटकयुपे मृधौध्वबारसोमनिभम्‌ मखकमटमसमहाटकसरोजं हदि सुखदं प्रणमामि सो चनविशषम्‌ इति कं शिकी ॥१६॥ अथ मध्यमोदीच्यवा- पश्चमांश्षा सदापू्णमध्यमोदीच्यवा मता लक्ष्म शेषं विजानीयाद्रान्धारोदीच्यवागतम्‌ ९९ मध्यमादि मूखना स्यात्ताटश्चन्चत्पुटा मतः। चतुर्थस्य परक्षणस्य ष्छ्वायां विनियोजनम्‌ १०० पथमां्ति एकः पश्चम एवांशो यस्याः सा तथोक्ता सदापुणति कदाचिदपि षाडवोडुवा भवदीत्यथः रेष रक्षमागेन वाभ्सवं रिियो- . परिथः सगतिः षोडश कटा इत्येतावछृक्षणं गान्धारोदाच्यवागदं विजानीयात्‌ 1 . तद््ाप्यनुरेयेयमिर्थः) मध्यादि मूर्छना सौवीरी अन्यत्सुवोधम्‌ ॥९९।॥१००॥ अस्यां मध्यमो न्यासः प्रस्तारः- १५ मध्यमोदिच्यवा. | पा धनि नी नी मा पा नी ०० हा धप गा सा रिग गा

(1 शतको महि किः १9. 4

सप्तमं प्रकरणम्‌ ] प्रथमः स्वराध्यौयः। ३१२१६

(1 3 नी नी नी नीं | गृ भम र्ट © दु कु

193) ^ ¬ 1: रिगि सा सथं नी नीं नी नीं| दि ०० व्य कां ति |

१. 8 8 वं पृ जि गा पां मां निषध नीं नीं सा सा त्‌ भम जे 99 यं 2 9 0

4 कै

0 -20.01 पां मां धनि पां पा पा पां रा भि ष्टु भ॒ निं

| मा पा मां रि गा गा गा गा | पम नो ०० व॒ मं वु | गा पा मा पा नी नी नी नी ५१ ।दो ° धि नि ना दु

~ पा मा परिग गा गा गा गा

भम्‌ ति ह्‌ | ००० स्‌ © © 0 १२९

| गां गा निं नीं | १२ शि वे रां ° म० सु नी नी पप मा निध निष पा पा म्‌ ६० मू 0०9 0 | [रै गं सां सां मां निधनं नीं नीं व्‌ द्‌ 9 लखी क्य [र्गी बी षा वां पां मा मां|,६्‌ वा |

माध्यमग्रमिकटदधस्वरमेटने पथमकटायां मध्ये एकः धनी एकः नी

४.

= > & ध॒ (नः दरौ | मपनिपाश्चलारः। देहाधक्मेयक्षराणी दे, इति पः } शेषो धनी हा; इति निः रेषो निः | धरभ्यां मपौ | देषो निः पेन पः (१)। द्वितीयायां

४५.

मध्य कषभाच्चयः गसो दौ रिगवेकः। गँ द्व मतिकान्तिममदव्यक्षराण | चतथसप्तमो रेषो [२] ततीदायां पथ्ये निषादा अष ममहेन्दुकुनत्यक्ष- राणि चतर्थसप्तमौ रेषो [३] वतु्या मध्यनी द्रु | धपविकः। एकः निधवेकः निधविकः पौ द्रौ कृमदनिभमित्यक्षराणि कृमुदनिनिघाः | शेषः पृः निमेभ्यां मनी शेषाः परे [४] | पञ्चम्यां मध्ये | केषभाः धृट ! चामीकराम्व्विलयक्षराणि द्वितीयचतुथसप्तमाः शेषाः (५) षष्ट्यां मध्ये एकः रिगविकः एकः समन्द्रधावेकः मन्दे निषद्‌श्वतवारः रुह- दिव्यकन्तीव्यक्षरानि ततीयपश्चमषष्टसप्तमाः \षाः (६) सप्तम्यां मध्ये पपतिसपपमगा अष्टो | प्रवरणणपूजील्यक्षराणि सप्तमः शेषः (७) अष्टम्यां मध्ये एकः | मन्धेपमोद्रो | निधविकः | नीद | मध्ये स॑ द्र | तमजेय- मियक्षराणि तमजेभिर्मपमाः | रेषो निधौ यामिति निः चेषा पएरे (८) | नवम्यां मन्दे मौ दौ एकः | धनी एकः प्राधलारः मुरामिष्टनममिेत्य- क्षराणि पश्वो नषादुः दषः [९] दु्यम्या मन्द्‌ मपमाचेयः | मध्वे रपा- वेकः गाश्चतवारः। मनोजवमम्ब्वि्यक्षराण चतुथपश्चमन्तप्तमाः उष्‌ाः(१०)) एकादश्यां मध्ये मपमपाश्चतारः निषदाश्चलारः दृोदध्रिनिनदव्यक्षराणि | द्वितीयसप्तमो रेषो (११) द्रद्श्यां मथ्य मपमाद्धषः | परिपा एषः | पश्च तारः | मविहासमि्यक्षराणि मतिहामिभपमाः समिति सप्तमः | रोषा इतरे (१२) येदं तरे गाश्वतवारः मौद् | (म एकः ) | निधपिकः | नी द्रौ रिवं शान्तमसुरत्यक्षरामि चतुथसम रेषो ( १३) चतुमा ये नीद्रौ | धपविकः। एकः | निधाविकः) निघविकः। द्र चममथ- नमित्यक्षराणि। चमुमेनिनिधाः रेषः पः | थेमा मनी मेषाः प्रे (१४) श्यां तारे रिससमाः पश्च ¦ निधनय एकः नी द्रौ वन्दे वेटोकपेत्य- क्षराणि द्वितीयचतुथसप्माष्टमद्‌ शमाः शेषाः (१५) पोडश्वां तरे नी द्रौ

धपपाश्रत्ारः मेँ द्रौ नतचरणमिलयक्षेरेः कमेण पृश्च। शेषाः प्रे (१६)

दहाधरूममपिकान्तिममखममरेन्दुकुन्दकुमुदानिमं चार्माकराम्बुरुहदष्यकान्तिप्रवरगणपृजितमजेयम्‌ सरामिष्टुतमनिटमनोजवमम्बुदोदधिनिनादमतिहासे दिवं रान्तमसुरचमृमथनं वन्दे चेदोक्यननचरणम्‌ इति मध्यमोदीच्यवा १४॥ | अथ कामारकवी- कामरिव्यां भवन्त्या निषादूरिपधेवताः वहवोऽन्तरमागत्वादर्नशाः परिकीर्तिताः १०१

संगतिरलाकरे~-- [ जात्याख्य॑~

सुम प्रकृरणम्‌ | प्रथमः स्वर!ष्यांयः १२५

गान्धारोऽत्यन्तवहलः सर्वाशस्वरसंगतिः चज्चत्पुटः षोडशा कलाः षडजाहि मर्छना

पञ्चमस्य परक्षणस्य ध्रुवायां विनियोजनम्‌ १०२॥

कमरव्यामति अनंशा इह संगमाः अनंशत्वेनासा इत्यपि अन्तरमागत्वात्तवपमं शारिस्रसेगतेहतीमृहृः प्रथोगाद्वहवो बहुत्वयक्ता भव~ न्त नतवे(्वेफवं सिरिष्टं बहुतऽशानेरायोः को मेद्‌ इति चैत्‌ | उच्यते | यः स्थायवेन बहुपयोगः सोऽखः। यस्त॒ संचारिवेन बहप्रयोगः सोऽन्तरमार्गा- भयाऽ्नश दातं विवेक्तव्यम्‌ | दहुटत्वं प्रयोगेषु व्यापकं रटक्षणमित्यजापि बहुत्वांसयौ रक्तीत्या्ं गलक्षणे यच्छब्दाभिहितस्थापेविषयमेवोति मन्तव्यम्‌ एतनास्या जात्ावन्तरमामृः कतव्य इत्यक भवति ! दथा भ्रतः-अ्नरा वटवन्तस्तु [नत्यमेव प्रयोमतः इति गान्धारः सर्वौद्स्वरसंगतेः प्यायसे. रपि संगतेर्विरोषादल्यन्वं बहृटः सर्दरस्वरसंगतिरपि गान्धारस्य विरेकेण सवेता गमनं भवेत्‌ इति प्ाददुचनात्‌ चथत्पट इत्यादि सबोधम १०१॥ १०२॥

अस्यां पञ्चमो न्थासः अशा एवापन्यासाः अद्य प्रस्तारः- `

१५ कार्मारवी.

¢ ¢

"नात तं = ॥ि कि 9 + नकम # त्‌ | } (४ (0

१४६ संगीतरप्नाकरे- [ जायास्य

(2 1 र्‌ षप_ वां गु |

[छि विं ला ° स०० क्री

20. 3 1४ नी पा धनि मामा

_ आः | ४५ [नीं नी घा पः | 14 प्‌ क्र न, 8. 9 9 (+ © © 2

माध्यम्मामिकगुद्धखरमेटने परथमकटायां मध्य कषमा अष्टो तं स्थाण- रदितयक्षराणि द्ितीयचतुर्थो रेषो ( ) दितीयायां मध्ये मगसगत्ताः प्च निषादाच्यः | वामाङ्न्पक्तेलयक्षराणि दितीयचतुथेसप्तमाः शेषाः (२ )। तृतीयायां मन्तं निमनिमपपाः षट्‌ मध्ये गौ द्रौ | मितेन सक्षराणि चतुथः देषः (३)। चतुर्थ्या मध्ये गप्मपा्रतारः | निषादाश्चलारः | सोधांदकान्ते(्ती)यक्षराणि द्वितीयचतुथैसप्तमाः रेष; ( ) पश्चम्यां तरि रिगसनिरिगरिमा अष्टौ फणिपतिमृखमितय्षराणि उषा(भ)न्यौ शषौ (५) पश्या मध्ये रिगरिसनयः पश्च धनी एक; पौ दरौ उरोविपरख- समितयक्षराणि सप्तमाष्टमो रेषो ( )। समप्तमगां तरे मपमास्चथः | परिगा एकः मध्ये गाश्चतारः रनिकेतविलयक्षराणि रमिकेमि्मपमाः | तमिति सप्तमः रोषा इतरे (७)। अष्टम्यां मध्ये रिरिगाञयः समवेकः मौ द्रौ पो दौ सितपनमगेनदरतयक्षराणि चतुथपञ्चमाष्टमाः शेषाः ( ) | नवम्यां म्ये मृपमाज्ञयः। गरिगा एकः गश्ववारः मविकान्तािक्षराणि मति-

3 समं प्रकरणम्‌ ] प्रथमः स्वराध्याचः | १२७

कमिर्मपमाः तमिति सप्तमः। रेषा इतरे ( ) द्शम्धां मध्ये धनिपमध- ` निससा अष्ट षण्मुखविनेदेलयक्षराणि द्वितीयसप्तमो शेषौ (१०) एका- दश्यां मध्ये निषादा अष्टौ करषछवाङ्गि्यक्षराणि चतुथसप्तमो रेषो (१३१) द्रद््यां मन्द्रे मपधनयश्चत्वारः मध्ये सनिनथ एकः धपपाल्चधः टिपिखासकीटेत्यक्षराणि चतुथषटसप्तमनवमाः रेषा: ( १२ ) जयोदृ्यां मध्ये नवभीवत्स्वराः नविनोद्मित्यक्षराणि नविनोभिमेपमाः द्मिति सप्तमः। [ दषा इतरे ] (१३) चतुदश्यां मध्ये निनिपाञ्चयः। धनी एकः गाश्रत्वारः प्रणमामि देवेव्यक्षराणि चतुरथ॑पश्चमाष्टमाः शेषाः (१४) पश्चद्श्यां ति सरिगसाश्चत्वारः निषादश्चतवारः यज्ञोपवीतेव्यक्ष- राणि द्विीयचतु्थसप्तमाः शेषाः (१५) षोडश्यां तरि नी दौ धो द्वौ | माश्वत्वारः कमिति प्रथमा निः शेषाः परे (१६)। | तै स्थाणटदटितवामाङ्खन्तक्तमपितेजःप्रसरसो धां दाफान्तिफणिपतिम्‌चं उरोविपुरसागरनिकेतं सितपनगेन्द्रमतिकान्तम्‌ पणुखेनोदृकरप छवा ङ्गुखिविरा स्क उनविनोयं पणमामि देवयज्ञोपवीतकम्‌ इति कमरषी १५॥ अथ गान्धारपनञ्चमी--

अरो गान्धारपञ्चम्यां पञ्चमः संगतिः पुनः|

कतंव्याऽजापि गान्धारीपञ्चम्बोरिव म्‌(भ)रिभिः॥१०३॥

चञ्चत्पुटः षोडशात्र कला गादिश्च मूछना।

तुर्थप्रक्षणसंब न्य भ्र्वागाने नियोजनम्‌ १०४

अरो गान्धारपश्चम्धामिति सगतिः पुनः संगतिस्तु गान्धारपश्चम्यो-

रिवा्ापि मूरिभः कतेम्येति गान्धाया तावत्‌, न्यासांराभ्यां तदन्येषिल्युक्त- म्‌ तद्रद्वापि न्यासांशाभ्धां गान्धारश्चमाम्यां तदन्येषां सरिमधनीनां पञ्चम्यां तु रिमयोरि्यकलात [्र]दजापि कषममध्यमयोर्िथश्च | एवं मरिभिः खरैः सै-

(ककि

गतिः कतव्येत्याद्‌ दार्थः रष सुबाघम्‌ १०३॥ १०६॥ अस्या मान्वारा न्यासः ष्मपञ्चमावपस्यासा प्रस्तारः १६ गान्धारपश्चमी. |

[पा मप मध नी धप मा घा नी |

फा © © © 0 © © © © =| ©

-[सनिनिया पा पा पा पापा पा| >|

नि.

¢ ~ ज्‌ 0 [ नः | अत्याह १२८ संगीतरत्नाकर-~ | सः

प्र्‌ © खो ६1 भ्रू न्‌ -1-----------------------------~----------- सैः नी धप मा निधं निष पा पा प्र 9 नि 9 ०0० © | पा पा ४२। र्‌ सु__२₹_ भि कु

यमामनन्ति मिनित

[मा स्मि सा सष नी गं 0 "<< ~` ~~ नीं नी सा सिं से रे त्‌ भ्‌ नो = श्‌ ¢ | ---------------------->------~~ ~~~ नी गा सा निभे नी ना ना त्‌ भ्‌ व| 9५ | ॥१। © ४।

~~~: गा १, नी ना म्रा पा मा भा ति रा ° स्‌. गा रपा मसा पौ नी नी | के की 9 करुः प्र

[1 1, वति भिति ितती नितत्नि "मतद सितति तततो निकसे भिमक सौ 11 अलनःः 1 ) सिवो

[माषा मा परिमि शा मा गा मा

1 &|*५ | मा धां सनिनिभधा पा पा. टा ^ भक्षत ठ्‌ __ 9

जन +

क,

भू | ०9 9 द्‌ © @ |

ध्यमभ्रामिकयुदस्वसमेटने परथमकडाथां मध्ये एकः मपविक; 1 मन

९८ सृप्मं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। १२९.

धविकः निरेकः धपविकः मधनयच्चयः कामिति प्रथमः (१) द्विती- यायां मध्ये सनिनय एकः एकः } पाः षट्‌ तमिति पश्चमः | देषा इतरे (२) ततीयायां मध्ये धनीद्धौ | सोद्धे।मे( द्रौ द्वौ | कोमेकदेरेत्यक्ष- राणे द्वितीयचतुथपप्तमाः शेषाः (३) चतुर्थो मध्ये निषाद अष्टौ प्ङ्खाटमानत्यक्षराण दद्रतायचतुथसप्रमाः रषाः (४) पञ्चम्या मध्या द्रो धपविकः | एकः | निधो द्द भे द्रौ कमख्निभमित्यक्षराणि कृमदेर्मिनिधाः शेषः पः निमभ्यां मनी शेषाः परे (५) षष्ठयां मध्वे पै कषभाः षट्‌ वरसुरमिकुमुमेत्यक्षराणि (६) सप्तम्यां मध्येम्‌ एकः रिगवेकः सं एकः सधापेकंः निषादाश्चत्वारः गन्धाधिवासीव्यक्षराणि द्तायत्‌तायपञ्चमषषटनवमाः शवः (७) अष्टम्या मध्यंन द्र तरस एकः। रिसावेकः कषमाश्चत्वारः तमनोज्ञेत्यक्षराणि वमनोभिर्जीनिस्ाः रेषौ रिसो ज्ञेति रेः देषाः प्रं [८] नवम्यां मध्ये निगप्ताञ्चयः निगविकः। एकः } मन्द्र निषादाख्यः | नगराजसुन्वित्यक्षराणि चतुथपञ्चमाष्टमाः दषा; [९] ददाम्य मन्द्र ।नेमानेपपपाः षट्‌ | मध्येन द्वा | रतिरागरभस- त्क्षराणि चतुथः देषः (१०)। एकादुश्यां मध्ये एकः मन्दरे पमपास्नयः। निषादाश्चतवारः केटीकृषमेत्यक्षराणि दवितीयचतुथमप्तमाः शेषाः [११] | दुद्श्यां मध्ये मपमाञ्यः | परमा एकः गाश्वत्वारः हर्ट) तमित्यक्षराणे हदीखभिति मपमाः तिति सप्तमः दषा इतरे (३२) अयोदृर्यां मन्दरे निनिपघनयः पञ्च | मध्ये गाख्यः प्रणमामि देवमित्यक्षरामि चतुथसप्तमौ दोषौ (१३) | चतुदश्यां मन्द्रे निषादा अष्ट | चन्दाधमण्डीत्यक्षराणि | ह्विती- यचतुथसम्तमाः रेषाः [१४] पञचदश्यां मन्दर मादा धनी | मध्ये स~. निनय एकः एकः पौ द्रौ तविटासकीटेव्यक्षराणि चतुधेसपतमनवम- द्रामाः रेषाः (३५) षोढर्ां मध्ये मपमाञ्चयः परिगा एकः गाश्रतवारः नविनोदमित्यक्षराणे नविनीनिमपमाः दमिति सप्तमः | देषा इतरे (१६) कान्तं वापिकदे रपेङ्खोटमानकमरारमैभं | व्रसुराभिकुसुमगन्धाधेवासितमनोज्ञनगराजसनुरतियगरभस्केरीकृचग्रहटीरम्‌ तं प्रणमामि देवं चनद्राधमण्डितविखास्तकीटनावैनोद्‌म्‌ इति गान्धारपञ्चमी १६॥. अथ]ऽऽन्ध्यी- आन्ध्न्यामङा निरिगपा रगयोनधयांस्तथा | गातन्यासपयन्तपरङ्ञारकमता चजव्‌ १०५ षाडव ध्टृनटपिन्‌ मध्यमाद्श्च मना पूववत्‌ कृटखातालदिनियोगाः प्रकातिताः १०६ १५९

३० संगीतरलाकर-- म.

आन्ध्न्यामंङा इति निरिगपाः पवाभणाशं ग्रहा युः रिगथोर्नि- धयोस्तथा अतर तथेति निपातः समुच्ययाथः निधयाश्चति समति परस्परं संनिधिर्मेटनासकः संबन्धः कतव्य इति रषः | प्रसर सगतिास्तयन- नानियमे प्रसि नियमा्थमाह-अङ्ानुकमतो न्यास्षपयन्त बजादात अ- दानक्रमतः अत्र निरिगपानां मध्ये यदा याऽशीष्तस्तस्यानुक्मतस्तमर भूत पवमुचायौनं पयायांरो वा प्वादुचारयच्य्तपरभन्त गत्ता प्तङृतस्वरपयन्तम्‌। गीतपसिसिमपिरित्यथः वरजेद्रयिदिति नियमः तथा चाऽऽह भरतः “गान्धार कषमश्ात्र सेवादस्तु परस्परम्‌ = _ सप्तमस्य षष्ठस्य न्यास्षगत्याञनुपू्वरः ' इति रन्थान्तर चांशानुपर्वा न्यासावरधिं व्रजेदिति नियमः तथा चाऽऽह भरतः- ८गान्धारममयोश्चात व्यापारस्तु परस्परम्‌ सप्तमस्य षष्ठस्य न्थासगत्याननुपुवदा(गः) » इति ्रन्थान्तरे च-“ स्वांानुपू्व व्यानि कुवैच्यासावर्धिं वमेत्‌ इति। शेष निविरेषम्‌ १०५ १०६

अस्यामान्ध्न्यां गान्धारो न्यासः यशा एवापन्यामाः प्रस्तारः १७ आन्ध्यं

[न

[री री मगा गा री मा मा|६३ दी

स्‌

री मगा सा धनि ना ना ना . ना शम + त.

घौ त॒ भृ खं °

~~~: | नी री नी धनि धनि पां मपा न्‌

'1। ५। © नु ०प््‌ 11) | ^

हिनोति

| षं मदि मगमा मा गा| गा |

कि

| री री गा सस मा मा पा पा | रि |

सृतम प्रकरणम्‌ | प्रथमः स्वराध्याग्रः १३१

1.1.

रिग गं गा मां गा गां गा गा

© © © © © © © 0 8 | = माध्यमग्मापिकदाद्धस्वरमेटने परथमकटा्यां मध्ये एकः। कषमा: सप्त त- रुणेन्दकसमेत्यक्षराणि चतुथः रेषः (१)। द्वितीयस्यां मध्ये रिगरिगाश्चत्वारः। ऊऋषमाश्चलारः खवितजटमिति कमण पश्वाक्षराणि शेषाः प्रे (२) तुती-

यार्यं मध्ये रहौ ।मगोद्भौ शैद्री मद्रः तिदिवनदीसदिटवयक्षराणि (२) चतुध्य।- मध्ये रिगसाचछ्रषः | धरना एकः मन्दे निषदाश्रलारः ध।- तमृखपित्यक्षराणि षो, इति रिः रेषो मः | तमुम्धां सवो रेषोनिः खपित्ि निः रेषाः परे (४) पञ्चम्धां मन्द्रे निरेकृः। मध्ये रिरेकः पुनमन््र निरेकः | मध्ये रिरेकः मन्दे धना दह | नगसूनुपरणयाम्यक्षराणे | चत्धषष्ठसप्तमाः शेषाः (५) षष्ठयां मन्द्र॒ मपमाह्वयः मध्ये रिगावैकः 1 गाश्चत्वारः वेद्रिधिपिल्यक्षराणि } व, इति मः | देषः पः दनिभ्यां मरी। रेषो गः वामाति | शषाः प्र्‌ (६) | सप्तम्थां मध्य ररिगाञ्य्‌ः | सप्तविकः मोद्धो ।पेद्रौ | परिगाहितृहिनेलयक्षराणि चतुथपञ्चमो रेषो (७) अष्टम्पां षष्ठयाः स्वराः 1 शेटगृहमि्यक्षराणे रे, इति मः। तच्छे-

१६१ संगातरत्नाकरे-~ [ जात्यास्य॑-

षृ; पृः | ठगृभ्यां मरी शेषौ गः हमिति गः रोष[; प्रे (<) नवम्यां मन्दे धनी द्रौ मध्ये गाः षट्‌| अमुतभवमिति निरन्तराण्यक्षराणि कोषाः परे (९) दशम्यां मध्ये पपमास्चयः | रिगविकः गाश्त्वारः गुणरहितमि- वयक्षराणि गणरहिभिः प्षमरयः। देषो गः। तमिति गः शेषाः पर (१ | एकादश्या मध्ये निषादा्रलारः कषभाश्रतूरः तमवनिरविश र॑ व्यक्षराण (११) द्वादश्यां मध्ये रिरिगनयश्चलारः से ६। जटन्जदप्व- नेतयक्षराधि (१२) चयोदुपा तरे पपमाख्यः। रिगविकः गाश्चतारः गगनतनुमितयक्षराणि गगनतेः प्रथमादयश्चलारः नुभि पष्ठः | रषा ईत्‌ (१३). चतुर्ैश्यां तरे रिरिगाख्चयः समाक; मो द्रौ) पो 1 शरणं तरजामीलक्षराणि वतुधपञ्चमा्माः रेषाः (१४) प्चदशयां तरि मो द्वो नी द्रौ } सरिगपाशचलारः दममतिरृति(तःोनिेवक्षराणि (१५) षोडश्यां तरि रिगवेकः गाः सप्त यमिति रिः रेषाः एर्‌ (१६) तरुणेन्दुकृमुमखवितजटं तरिदिवनदीस दिल्धोतमुखं नगसूनुपणयं वेदनिधिं प्रिणहितुहिनटगृहम्‌ अमृतमवं गुणरहितं तमवलिर विदारि खखनजटपवनगगनतनु शरणं ब्रजामि द्रममतिरूतनिटयम्‌ इत्यान्ष्री १७ अथ नन्दयन्ती- नन्दयन्त्यां पञ्चमाऽरो गान्धारस्त्‌ अहः स्प्रतः। कैश्निज्त पञ्चमः प्रोक्तो अहोऽस्यां गीतवेदिभिः १०७ मन्द्र्षमस्य बाहुल्यं षाडवं षटःलोपतः हृष्यका सूर्छना तालः पर्वाबदहिगृणाः कलाः | विनियोगो भ्रवागाने प्रथपपरक्षणे भवेत्‌ १०८ नन्दयन्त्यामिति गान्धारस्तु यहुः स्मृत इति अर्वा एव ग्रहः कायं इति सकटजातिाधारणेन मुनिवचनेन प्राप्तस्य पञ्चमग्रहप्वस्य गान्धा- रहो जातिविरेषः कार्य इति विरेषविषये तद्चनमेव तककोण्डिन्यनयेन बाध- कमित्यवगन्तव्यं गीतवेदिभिरदक्षणजञेरित्य्थः। केथिदाचर्येस्त-अस्यां पञ्चमो प्रहः परोक्त इति पक्षान्तरम्‌ मन्द्रषभस्य बाहृल्यपिति यदपि नन्द्यन्त्या माध्य- मथ्ामिकलेन कषभपर्न्तायां मन्दगतावभावेऽपि मन्द्रपश्चमारम्भनिष्पनकष्यकाम्‌- छैनाभ्रयत्वादं शीमूतमन्द्रपञ्चमेन कषममाचस्य सवादादितरस्थानस्थितपिक्षया मन्दु्षेभस्य बाहुस्यं कतन्यमित्यमिपरायः तथा चाऽऽह भरतः-'"बाहुस्यमृषभ- स्थात्र तच्च मन्द्रगतं स्मृतम्‌ » इति \ ततः(तारः)पूर्वावदिति एवावदान्स्या- पिव ताटश्चजवदुटः द्विगुणाः कला इति पूवपिक्षया द्विगुण।: पूव्यां

1

(111 1 11

१. “याममन्द्रगतेरभाः।

सपम्‌ पकरणम्‌ ] प्रथमः स्वेराध्यायः। १६६

काः पड अस्यां तु दातं शत्कडा मवन्तीत्यथेः एतेन रचतुटस्य दक्षि- णमार्गे चतुरावृचतिरुक्ता भवति अन्यल्सृगमम्‌ १०७ १०८

अस्थां गान्यारो न्यासः मध्यमावपन्यासौ प्रस्तारः- _ १८ नन्दयन्ती.

[त्क्ल क्तत [वे 1.

१६५ संगीतसरनाकरे- [ जत्याख्य ~ ~त मग्ग गां

नल जं | > 8 ¬

काकतां 11 कक ००१

गा गमं गीं |

ननन मा पा मा परिगिगा गा मा मा | | र्‌ [न्‌ | रा © (9. 1 री री गा गश मा मा पा |अ_ ज_ शि रः पा_ ._

प्ण

|? त॒ वं दु = | ---------------------------

11 री सगणा मारि मामा | - |

मा पा पा भा धने नि मा # ~

समं प्रकरणम्‌ | प्रथमः स्वराध्यायः। १६५६

सा नी षा नी प॒ पा |- म॒_ धु सम॒ द्‌ रा री रमा पा धा मा

माध्प्रमग्रामिकरद्धरस्वरमेने प्रथमकृलायां मध्ये माश्रलारः पौ द्धौ | धपविकः एकः सो, इति प्रथमः रेषाः पर (१) द्िर्षावस्पां मध्ये धाः पश्च | निरेकः। सनिनय एकः। एकः। रेषाः सवं (२)। तृतीयायां मन्दरे पा अष्टौ | म्पमिति प्रथमः पः( ३) | चतुध्या मन्दरं धानिमपाश्चत्वारः। गाश्त्वारः वेदाङ्खनेद्यदोत्यक्षराणि द्वितीयचतुथतपमाः शेषा: ( ४) | पश्चम्पां मन्म मरीद्रौ। गाः षट्‌ | करकमट्योनिमिसयक्षराभि सप्तमः शेषः| (५) | षष्ठयां मध्ये मौद्रौ।पोद्रौ। एकः निधविकृः द्वं तमो- रजोविवेत्यक्षराणि ¦ सप्तादयः शेषाः ( )। सप्तम्या मध्ये घानेमपाश्रत्वारः। गाश्चत्वारः जितमिति घनी तृतीयाद्यः रेषाः (७) अष्टम्यां मध्ये गम~ वेकः पाच्चयः मौद्रौ गादौ हरमिति गमौ | रेषा; प्रे (८ )) नवम्यां सप्तम्युक्ताः स्वराः भवहूरकमल्ग, इव्यक्षराणि (९) दशम्यां मध्ये मा अष्टं हमिति प्रथमः (१०) | एकादुश्यां मध्ये रिगमपाश्वरत्वारः। पमवेकः ! पो द्रौ निरेकः | शिवं चान्तं संनीत्यक्षराणि चतुथषष्ठाष्टक्मः दोषाः ( ११) द्वादश्यां मन्द्र कषभश्चतारः पदा | माद्र | वेरनम- पवेमित्यक्षर।णि द्विीयसुप्तन रेषो ( १२) चयोदुश्यां मन्दरे धनी दवो मध्यषडजनिनय एकः घ॒ एकः षाश्चतारः मूषणटीरमिव्यक्षराणे | ततीयचतुथपेश्चमाष्टमद्‌रमाः रेषाः ( १३ )। चतुदश्यां मन्द्रे धनिपमाश्रत्वारः। गाश्वत्वारः उरोरभोगेत्यक्षराणे चतुथसपरमां रषौ ( १४) पश्चद्श्यां मध्ये एकः पाञ्चयः घमममाश्चतारः भासुरदूमप्रथ्वत्यक्षराणि द्वि- तीयः देषः ( १५.) षोडश्या मघ्ये दृव। नवां दूष पाश्रलारः। छमिवि परथमः ( १६) सप्तदश्यां मध्ये रिगमपाश्चरलारः पमवेकः। पौ द्वौ निरेकः। अचरुपतिसून्वि्यक्षराणि षष्ठनवभौ केष ( १७ ) ] अष्ट- दश्यां मन्द्र कषभाश्चत्वारः पाश्चत्वारः करपङ्कनामेत्यक्षराणि चतुथसुप्रमो शेषे) ( १८ ) एकोनं मध्ये पाञ्चलाः एकः मालः ठविटात्तरी>

> $

९३६ संगीतरत्नाकरे- [ नालयाख्यं-

ठेलक्षराणि चतुध॑सप्तमौ रषौ ( १९) विश्या मन्दे निपरगा्यः।' गमविकः गाश्चतारः नविनोदमितयक्षराणे चतुर्थपश्चमो सपमाद्यश्च शेषाः ( २० ) एकविषय मन्द्रं द्वौ गो द्वो मा्चतवारः स्फटिक- ` मणिरजतेतयक्षराणि { २१ )। द्वार्वश्यां मध्ये निपनिमनिधपपा अष्टा सितनवदुकृरोयक्षसाणि सप्तमः शेषः ( २२) चयोर्विशयां तार सो द्वो मध्ये घनी एकः ! एकः पाश्चतारः क्षारोदसागेतयक्षराणे द्वितीय- पञ्चमसप्तमाष्टमाः देषाः (२३) चतुर्दश्यां मध्ये मपमास्चयः परिमा एकः मौ द्धौ तरि सौ षौ रनिकाशमिव्यक्षराणि रनिकामिर्मपमाः शमिति सप्तमः देषा इतेरे ( २१ ) पञ्चविंश्या मध्ये दृष गौ द्वो मौ दौ पौ दूवौ अजरिरःकपटितयक्षराणि सप्दमः शेषः ( २५ ) षड्‌- विया मध्य कषमाल्लयः गमौ द्षौ रिगवेकः मो ट्वो प्रथभाजनमि- सयक्षराणि 1 चतुथ^्मसप्तमनवमाः शेषाः ( २६ )। सप्तविश्यां मध्ये मनिपनयश्वतारः गाश्वलारः वन्दे सुखदमित्यक्षराणि दूवितीयचतुथा्टमाः शोषाः (२७) अषटाविंशयां मध्ये ममपपधाः पञ्च धनी एकः निधरविकः एकः हददेहममटेतयक्षराणि चतुथसप्तमनवमाः रेषा; (२८) 1 एकोन- धिश्यां मध्ये घधसनिधनिपपा अष्टौ मधुसुदनसु, इद्यक्षराणि रतुधसप्तमो रेषो (२९) तिं तार कषमाश्रतारः तेजोधिकसु, इ्यक्षराणि द्वि- तीयचतुथंसप्तमाः शेषाः (३०) एकया मध्ये निषादश्रत्वारः धपममा- अवारः गतियोभि्िषादाद्ययः च्तुथाद्यः दषाः ( ३१ ) दृवर्धिश्यां मध्ये एकः। प्रिमा एकः) गाः षट्‌। निमिति पश्चमो गः रेषा इतरे (३२) सोम्यं वेदाङ्खवेदकरफमखयों तमोरजोषिव्जिपे हरं * मवहरकपटगृहं निषे चान्तं संनिविशनमपूर् ` भ्रूषणलीरमररमभोगभासुरदुभपृथम्‌ ।: अचरपतिसुनुकरपङ्क्नामखविासकीटमविनोदं स्फटिकमणि रजतासेतनवदुकूरक्षीरोदसागरनिकाशम्‌ अनद्िरःकपाटपृथमाजनं बन्दे सुखदं हरदेहममखमधुसुदनसूतेजोधिकसुगतियोनिम्‌। इति मन्डयन्ती। १८॥ हति भंसगैजा विङृतजातयः प्रातिस्वकारेष्वकेकांरेनैव पणते परस्ता दृशिताः एवं यथासंभवमशावस्थान्परेऽ्यंान्तरेरपि सक्षणानुसरेणोद्यम्‌ तत्र-““्युदरीदशकराः षाूजी धेवती षेदडजमध्यमा केशिकी रक्तगान्धारी षदूजोदीय्यवतीति षट्‌ स्युः पोडरकराश्चष्टौ गान्धारी निषादिनी गान्धारोदीच्यवा कामारी गान्पाखञ्चमी

समं प्रकरणम्‌ | प्रथमः स्वराध्यायः। १३७

मध्यमोदीच्यवा चाऽरन्ध्री तथा स्यालइजकैषरिकी तिसोऽ्टकटिकाः पश्चम्थाषमी मध्यमा तथा | दरातिंशत्काछेका चेका नन्दयन्ती परकीर्विता। पवमेकस्या एव षाडनीटक्षणे ' त्रिधा तारः पञ्चपाणिः : इत्यादिनैक- ताखादिषु तारूभमेदेषु चिजादयखयो मागां मागध्यादयस्तिसो वत्तयश्च कमेण योजनीया इत्युक्तम्‌ तथा केषुचिद्धेवत्यादीनां सक्षणेषु सारो मार्गश्च गीतयः) विनियोगश्च षाड्जीवत्‌ : इति ' षाड्जीवदीतिवाटारिः : इति चािदेशतो दरीतम्‌ अन्येष्वाषैभ्यादीनां रक्षणेषु तु तादश्वश्चतुसे मतः अषौ कृरा भवन्ति ? इति ˆ कठाः षोडश कीर्तिताः; इति.च दाटमाते कटासख्यामात चोक्तम्‌ ततरैककरत्वादिताटविङेषमा्गीतीनामनुक्तिरेव तत्र कथं प्रयोग इत्याकाडक्षायामाह- 8 अनुक्ताविह तालः स्याध्रेधेवेककलादिकिः मागाः क्रमाचेनब्रतिदृक्षिणा गीतयः पुनः मागधी संभाविता प्रथलेत्यदिताः कमात्‌ ३०९ अनुक्तापिहेति शह जातिरक्षणेष्वनुक्तविककटालादितादमदमागर्गी- ते(नामनमिधने ताखरक्षणपषृक्तश्वञ्चत्पुटः पञ्चपाणिवेककलरारिलिधेव स्यात्‌ | एककलटा ईक इति विधेयविदेषणम्‌ जिधवेत्यादि षाइज्यामेव व्याद्याते ततं एवावगन्तव्यम्‌ १०९ एवे ताह षाइन्याद्रक्षणेषूक्तकलादुसख्या तनोक्तेषु तारमागगीतिमदेषु कतममेदा इत्पाकाड्क्षायापाह- याक्ताऽस्माभेः कलासख्या सा दकषिणपथस्थिता ॥११९॥ योक्ताऽस्माभेरिति अस्माभिर्मरतमतानसारिभिरस्मदादिमिरित्य्थः। य। कृस्या पञ्चपाणो दुदर चञ्चत्पुटे कास॒विदष्टो कासावितोडश, एकस्यां द्रातरदित्येवरूपोक्ता | षाटज्यादिरखक्षणोभ्विति शेषः| सा कृठासंछ्य। दक्षिणपधे दक्षिणमागे स्थितेति ज्ञेया एतेनानया मागविदेषाश्रयत(भय)या कृडासेख्पा(ख्प)- याऽत्र चतुष्करस्तारः पृथा गौतिश्ेति ताङगीतिविदेषावप्यक्तौ भवतः।।११०॥

@> _

परत्यक [जावधस्य ताडड्त्रितयस्य गातटक्षणष्‌ मथा फथासख्य याज- माष्हीक्तां करासख्यां दृक्षिणमागैगतामुक्तवा तस्या एवं गातुरिच्छया मार्गा- न्तरपयोगपरकारं द्शवति- वातिके द्विगरणा ज्ञेया भेव चिन्न चतुर्भणा | सर्वजातिषु जानीयादंशस्वरगतं रसम्‌ १११ बतिकं इत्यादना। सव मागाक्ता कटाससस्सवे बातक्‌ माग दगुण ज्ञषा | षाट्ज्यां तवद्रक्षिणे द्रद्रोक्ता वार्षिके चतारवैरािभवतीतर्थः अषटखघ्वा- १८

१३८ संगीतरत्नाफरे- [ जात्यास्यं सप्तमं प्रकरणम्‌ 1

तकाः कटा हित्वा चतुर्टव्वालिकाः कटाः कव्या इत्यमिप्रायः } सेवेति परावतिः सा दक्षिणोक्ता करासंख्येव चिति मार्गे चतुणा ज्ञेया षाड्ज्यां तावदष्टावतारिदतकला मवन्तीत्यथः भक्ता टषुद्रयालिकाः कटाः कतंग्या इत्यमिपायः एतेनैव वार्तिके द्विकरस्ताटः संभाविता गीतिः, चितै त्वेककल- स्ताटो मागधी गतिरिति चोक्त भवति एवं जाल्यन्तरष्वप्यूहनायम्‌ लक्षणपु पर्ये रसानामक्तिगिरवमिति मत्वा सवासामपि खघुक्त्या रसयागं ददरयति- सर्वजातिष्विति अंशस्वरणतं यस्यां जाते यदा वाऽखो मवति तस्यां री वीरे इत्यादिनोक्तप्रकरेण तततदुंशस्वरगतमंशं विजानीयात्‌ ज्ञात्वा तत्तद््‌- सामिव्यञ्चफः पदैगमिदित्यथंः १११॥ परैषाइनज्यादिष्‌ कासचिज्जातिषु ° वरादी दृश्यते इत्यादमिरजन्यरागांशा दिखतरेण परदर्ितिाः कासविच परदाश्ताः। तत्र सवतरेदानां संक्षेपण रागा शान्दुश्यितुमाह- ट्रंयन्ते जन्यरागारास्तम्ज्ञजनक जातेषु बद्यप्रोक्छपदेः सम्यक्प्रयक्ताः रकरस्ततां ११२॥ अपि बह्यहण पापास्जातयः प्रप॒नन्त्यमः ऋचा यज्ञाषि सामासि कयन्त नान्यथा यथा) तथा सामसमद्भृता जातयो वेदसंमताः ११३ हृश्यन्तं इति जन्यरागांशा यमामरागादयो दशविधा आप जातीनां साक्षात्परम्परया वा जन्यरागा एव तेषामा अवयवाः तथा वक्ष्यति- रागान्तरस्थावयवो रा्गांशः इति रणिकदेशा इत्यर्थः तन्जनकजातिषु साक्षात्परम्परया स्वेषां जनकास्‌ जातिषु रागभेद्विद्धिद्रश्यन्त उद्धाव्यन्त्‌ इत्यथः। अथ यथाविधि जातिगनिरदृष्टफटातिशयं द्रयति-बद्परोक्तेति पराक पूर्व हाकरस्तुत। रकरस्तुत विषयारत्य ब्रह्मपरो क्तपदेत्रक्षणा चतमखन(ण) प्राक्तैथिते पदैः ^ तं भवरुखाट इत्यादिभियोजयिता स॒म्पग्न्यनातिरफणोक्ता गीताशेदमः षाट्गज्याद्थो जातयो ब्रह्महणमपि ब्रह्नघ्रमपि पुरुषे पापादृब्रह्नहव्याहपन्योचयित्वा प्रपुनन्ति पतं कुवन्ति अनेन सम्यगृजातिगानस्य महापातकप्रायश्चितत्वमक्तं भृवति। एवं सामथ्यं जात्तीनामुक्तनियमयुक्तानामृगादिमन्वसादर्यहेतववेनाभिसंधाय तासामनियमप्रयोगं निषेधति-अच इति कचो यजंषि सामानि यथाऽन्यथा क्रियन्ते सरवरणोच्चारणादिवैपरीतयन प्रयुज्यन्ते तथा सामसमुद्भता वेद सदृशा जातयाञ्यथा क्रियन्ते स्वरपदताटादिपिप्रीत्येन प्रयोक्तव्या इव्यथः एतेन विप्रतप्रयागे प्रत्यवायः सूचितो मवति ११२ ११३ ईति पथम स्वराध्याये जाविटक्षणाख्यं सप्तमे प्रकरणं समाप्तम्‌

भकवणोतते मनतदकन्ककतमर

# भि, 2 7

१६९

खै कै

प्रथमः स्वराभ्यांय

२१४२४

सुना णाया = एः भै ॥।

छः < 9

[1

9111.

1५110212 2118

11102112

24 |५ 2 11 2.11 > 1.9 414 18

का ०००11

1.1.

८८ ¢ ¢

१110-1. ि १।।1

¢ 11.121 - ६#१द 15119 0 | 0)115] 3१ {21४19 0 1215} 21.03 1६10४1८४ (०६१ ०४1४ | ¬) 15-1104) ५४ [1051४ |)]}-1॥ | 7 10.03.155 1६००।२४।1९.

| (५1१७

, 1 3 1४४६ (११ ॥) | 1 >, 1३४ [12५1४ 11141 | ६।६४ 1.02 1111. | 116२।४ ५।१४१& 1९1।५।५९।।1७

| \ ^,

[५ ^) छम ©>

9 (~ ५७ ९) [१

[* 1

($>

न्न (9 9 39 नि ‰,9~ श) ५१ ©^ +

|

1099 ९।

[1

प्रथमः स्वरध्याशः। १५४१

अथाष्टमं गीतिप्रकरणत्‌

अथोटृशक्रमेण -कपाठानि रक्षयितुमदौ तद्वस द्दीयन्पतिजारीति-

दुद्धजातिसमद्धतकपाटान्यधृना जवे

रागा जनकजातीनां तत्कपाटेषु संमताः

षड्जो यहारापन्यास्ो गोन्यासोऽतिबह्‌ गमो

-अस्पा रिपनिधा लक्ष्यो रिः कटा द्रदिद्ोकिताः ॥*२

-यास्मन्षाइनीक पालं तद्रदितं मागवोदिभिः-।

यञजषभाऽरोऽपन्यासो मोऽन्तो गनिपधास्पताः॥ २॥

सोऽव्यल्पोऽशकटं तत्स्यात्कपाटं त्वाषभीगतप्‌

मध्यमाऽरायहन्यास्तापन्यासो धेवतो बहुः ॥-४

यत्रास्पाः सरिगा ठोपाद्िपयोरोडवं भवेत्‌

तद्रान्धार्कपाटं स्यात्कटाषटकविनिमितम्‌

भध्यमाऽरो निरिगपास्त्वत्पा कटा नव|

तन्मध्यमाकपाटं स्यादिति निःराङ्ककीर्तितम्‌

ऋषभार सथरहं निधषडजगमास्पकृम्‌

कपाठं पथ्चमीजातिजातमष्टकटं विदुः

अव्यल्पषमगान्धार पन्यां मधभरि च।

षाड्ज्या इव कपाटं तद्धेवत्वाः स्यात्कला्टकात्‌ <

भहारन्यासषषडजं रगाल्पमतिभ्रिभिः।

निधमेरषटकलकं स्यान्नेषादीकपालकम

रुद्धजातीति अधुना जारिखरूपनिरूपणानन्रं इष्धजातिसमृदटरूतक-

पाडानि दुद्धजातिभ्थः पाड्व्यादिभ्यः सप्तभ्यः समुद्धृतानि कषाडानि ! एतेन संसगजजातिमभ्यः कपाठोत्पतिर्म्युक्तं भवति नन्‌ जातित्वाविरेषाताभ्योऽपि कपाटोत्रात्तेः कुतो नेति चेत्‌ उच्यते | संसगेजा अपि शद्धाभ्थः समत्पनाः। केपाटान्यपि ताभ्य एव उभयेषामप्येककारणोदव्यवधानोतनतस्याविशिष्ट- त्वा(सस्गजानां कपाटजातीयं प्रति कारणत्वायोगादिति कपाटपरिज्ञापनस्य दृष्टप्रयोजनं तावद्द्रोयति-रागा इति जनकजावीनाम्‌ अव ` रुद्धंजतिथो जनकत्वेन विवक्षिताः तासां रागा जन्या रागाः प्टूने ` षाइजीसमुदभेतं भरीरागमित्यादिना वक्ष्यमाणप्रकरिण भ्रीरागादयो रागाः तक्कंपाटेषु तासां षाट्ज्यादीनां केपाटेषु संमताः सद्रशाकाराः प्रतीयन्ते रागस्वरूपपरिज्ञानम-

[1 [भ ०५५७ भात

घ. इ. “ङूःसंमतम्‌

१४२ संगीतरतनाकरे-~ [ गील्ाख्पम्‌-

परयोजनमिल्य्थः | यथा षटकरेरात्ेन कपालानि षटपतीतिजनकन्येवमेतान्यपि रगिकदेशतवेन रागपतीतिजननाक्रषाटानीव कपाङानीति तेषां संज्ञाऽवगन्तव्या अथवा परा भिक्षाटनत्मये शंमूना षाड्ज्यादिषु गीयमानासु निरति कयरसा- मिव्यक्लया रसामिकार्यां तन्मोदिगतचन्द्रकटायां स्रवन्त्यां तद्मृतरसासक्तानि तद्ूषणनल्ञकपाठानि वदा सजीवानि तद्रानमनुषुव्यागायन्किट अतः कपा- टगीतत्ाक्रपटसंज्ञानीत्येपिद्म्‌। षाइजीकपटादिरक्षणानि स्मष्टाधानि। एतेषां जातिभ्यः स्वहपमेदस्त न्यासादिमेददुद्रषटव्यः ॥१।२॥३॥४॥५ ६॥७॥८॥९॥ |

इति सप्त कपालानि गायन्द्योदितेः पदः

स्वैरेव पार्वतीकान्तस्तुतौ कल्याणभाग्भवेत्‌ १०

उच्यम्‌ननियमेन कपाटानां गतुरदृ्टफटयोगमाह--इति मत कपारख- नीति १० इति कृपाटलक्षणम्‌

अथ यथोहेशक्रमं केवरं रक्षयित्वा तस्यो तद्धेदयाहृन्ये प्रदश्पं तद्रानस्यं फटमाह-- यन्न अहरो ऽपन्यासः पश्चमो बहटस्त रिः न्यासा पधगान्धारास्त्वत्पास्तव्छगट मतम ।॥ ११ पञथमीजातिसंजातमस्पतावहतावरात्‌ स्वराणां बहवो मेदास्तस्य पूर्वरुदीरिाः १२ परीतः कवटदानेन कंबलाय वरं ददो पुरा पुरारिरयापि प्रीयते तेरतः शिवः १६ यत्र ग्रहाऽशोऽपन्यास इत्यादिना ! निगदग्याख्यातमेतत्‌ कंवटनाघ्र। खण्डप्रद्ुकणकृण्डदटन दण्डटरनद्रण मगातत्वादस्य फृपषसन्न ११॥ १२॥ १३॥ - इषि कवठलक्षणम गयन्बहलोदितेः पदैरिति कपाखगाननियमे प्रसक्तानां ब्हलोदितपदानां खल पके हुमादिसतोमाक्षरतहितं तत्तत्रपारोक्तकटठासंख्यामिभागेन दशपितुमाह-- कपालानां कमादू्वमो बद्यप्रोक्तां पदावटीम १४

कपालाना कमादूवूम इत्याद्ना तेषां खरयोजना तुक्तलक्षणानसरि- णोनेया ११४॥

अष्टमं प्रकरणम्‌ ] प्रथमः स्वरध्यियः| १४५६३ कण्डु इ्मण्टुम्‌ खट्बाङ्गधरम्‌ ॥२॥ दं्ाकराटम्‌ ६॥

ताडत्तहराजहनम्‌ ४॥ हाहोहोहोदहौहोहोहौ॥५॥ बहु- रूपवद्नं घनघारनादम ।होहोहाहौहौहौहौहौ॥७॥ ञ्ङ्हांराहादहाहाीहां॥ < नृमृण्डमण्डितम्‌ ॥९ हं हं हकहदह्हं ॥१०॥ रृतविकृटश्ुखम्‌ 1३॥ नमामि देवं भैरवम १२

इति षाडजीकपाटपदानि !

कण्ट ्ण्टुप्‌ टष्टरकरालम्‌ ॥२।२ँडहंतरंहौहोहौ हा॥६। हीहौीदहौषेहोटौहोहे ॥४॥ वरश्ुरभिकुसखम ॥५॥ चाचतगातम्‌ & कपालहस्तम्‌ नमामि देवम

इत्यावभाकपालपदूान |

चलनतुरङ्ग भङ्गुरं ॥२॥ नेकरेएठ॥३॥ पिञ्नरंस रासुरः स॒सेषितपु॥ ५॥ नातु जाह ॥६॥ वीजं मां बिन्दुभिः < इति गान्धारीकपापदानि | शलकपाल पाणिेपुराषेनाशे २॥ रदाराङ्कधारि- णम्‌ निनयनजिलुलम्‌ सततम॒मया सहि ५॥

ते वरदंहेहेदेदे॥६॥ हेहेहे है दहै॥ हैहेहैहै नोमि महादेवम ९॥ | इति मध्यमाकपालपदानि |

जय वृषमनयन ॥१॥ मदनतनुदहन ॥२ वरवषमगमन पुरदृह्‌न ४॥ नतसकलटभुवन ॥५॥ सितकमलवदन भूव मे भयहर भव हरणम्‌ < इति पञ्चमीकपाटपदानि

अभिन्वालारि १॥ खावाटि ॥२॥ मांसरोणित ३॥ भोजिनि सर्वाहारि ॥५॥ णि निमि ॥६॥ चापूर्ण ॥७॥ नमोस्तुते <

|) 9

ङ, "पर्णे घममुण्डे ७॥

१४४ संगीतरलाकरे-- [ गीत्वास्यं ~ इति धेवतीकपालपदामि

सरसगजचर्मपटम भीमभजङ्गमानद्धजयम्र्‌ ॥२॥ कह

कटः हरृतंविङृतमुखम्‌ नमं शिवे हरमजितम्र

चन्र रडमजेयम्‌ ५॥ कपालमण्डितमुकुटम्‌ कामद्पंनि- ध्व॑सकरम्‌ नमते हरं परमरिवम्‌ < इति नेषादीकपालपदानि

इति सप्त कृपारपदानि

भिजम धमते पोनषोभोनक

अथ -जात्युपयोगिनी( नीं ) गीतिः(्ति) सामान्यविरषरक्षणाभ्यां दर्शयति-~ वणायलरूता गानकरिया पदुटखयान्विता गीतिरेल्युच्यत सा बुधेरुक्ता चतर्विधा १५॥ गधी प्रथमा ज्ञेया द्वितीया चार्धमागधी सभावतः प्रथृटेत्येतासां टक्ष्म चक्ष्मह १६ क्णायलकृतेत्यादिना वणौ्यरुरता वणः स्थाग्याद्यश्रत्वारः। अ।दि रब्देनाटंकारा गृन्ते ते प्रसनादयस्तिषष्टिः प्रागृक्तरक्षणेसतेवंणदि भि- रखता मूपिता यस्या गीत्यायो (ये) वणा ) येऽ्टंकाराश्चोदिता- सयुकततयथः पदृखयान्वता पदानि सुपृतिडन्तानि ठया विरुम्बितमध्यदु- तच्चिय। वक्ष्ममणलक्षणाः पदेश्च यथायोगं टयेश्वानिता एवं विरिष्टा गान- कका मातिर्तुच्यत इत सामन्यरक्षणम्‌ तद्विशेषांश्चतुधां विमजते--सा चत्यादेना ताः कमेण रक्षपितुमाह-अथा(एता)सामिति ॥१५।१६॥ मागधा रक्षपति-- गत्वा कृलयामायायां विटम्बितलटयं पदम द्वितीयायां मध्यलख्यं ततपदान्तरसं यतम्‌ १७ ततीयप्देः ते चः तृतीयस्यां दते ल्ये। इति त्रिरावृत्तपवाः मागधीं जगदुबुधाः १८ गीवेत्यादिना उदाहरणार्थ, तावच्वतुमानिकाः कटाः कत्पनीयाः तत्राऽश््या्यां वि्म्बितडयं उ््तितकलाचतुगुणितविश्रानििकारं पदम्‌ अत्र दवमिलक्षद्यालसकं पदं गीलेकेकाक्षरे मवद्रयमितं गीत्वा द्वितीयायां कठायां तव्यख्य दगृणविश्रन्तकाखपडन्तरसंयुतं तं सुद्रपिति प्दान्तरण यक्तं तत््रथ-

{ड हृकृतिवि. रघ. तक्किटमु"। ख. ग. "मत किम ख. चण्डतण्डमः | चण्डमण्डम |

अष्टमं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। १४५

मकृलामीतं देवमिति पदं गीवेत्यनषञ्चनीयम्‌ गीत्वा देवं रुद्रमिति पद्यं ¢

द्विस्वरासिकयकस्वरातकया वा [मतेकेकृक्षर गायेदित्पर्थः तृपायस्या.कखया दते दये विरम्बितमध्यपेक्षया शीधतमायां किथादेश्रान्ता सतृतायपद्‌ वन्द्‌) इति ततीयपदसहिते ते द्वितीयकटार्मीपिं देवे रुद्रामाति पदं चकाराद्तापि गायेदित्यनुषङ्कःः अस्यां कायां प्रथममत्रया दवमित) द्ुतायया सद्रमिात तृतीयया वमिति, चतुथ्या ३, इति योजयित्वा गायेदत्यथः | इष्युक्तप्रकारण

> _ ®.

जरावत्तपद्‌( ) कृटातचरये देवाम।ते पदस्य अिरावत्तताजच्ररवुचपद्‌ा गावि त्यध्याहतव्यम्‌ बुध: संगीतखाश्चज्ञा मागवा जगदुः १७ +<

उदाहरणम्‌ रा [ माधा | | धनि धनि सनि धा ° वै ° दे वं० र० द्र

रिग रिग मग रिसा

देवं सुद्र वं

अत्र डिखितेदाहरणादन्यत्राप्येवमेवोहनीयम्‌ अस्या मगधरेशोद्धवत्वान्माग- धीति निरुक्तिमतङ्खक्ता अमागर्धी सक्षयति- पव॑योः पदयोरपं चरमे द्विर्यदोदिते तदाऽपमागीं प्राहु यथा-~-.

हिरावत्तपदां परे १९॥

यथा- मा मा मा मा | © ठु द; | धा सा धा नीं

१४६ संगीतर.नाकर- [ गत्याख्यम्‌-

पा निध मा मा

| च| पर्वयोरति उक्तेषु विषु पदेषु पूषयोः पदयोदवं सुदरमित्येतपेश्वरमेऽधं देवपदस्य चरममर्थं वमिति सुद्रदस्य चरममध दरुमिति | ते वे द्र, इत्युभे अर्घे यदा द्विरेव दयम्‌, उदिते उच्चारिते मवतस्तदाऽ्मागवी प्राहुः अय- मथः-प्रथमकटा्यां मागथ्यक्तप्रकेरेण देवामितिपदमुच्चायं द्वितीयायां सद्रमि- त्यच्चारयेत | ततस्तवीयायां दरे वेदे, इत्युच्चारयेत्‌ एवं पृवपददयचरमाधयादु- रावत्तिमैवतीति ह्िरावत्तपदां पर इतिं पर आचायः ह्रवृत्तपदा पथम कृटायामक्तस्य देवपिपि पदस्य द्वितीयकरायां देवं रुद्राभति दरावृत्तत्तृरतायायां दरं वैदे, इति सद्रपदस्य द्विरावृततिः | एवं द्विरावृत्तपदामधमागवा प्राहुः मत- क््वेनां मागधीमेदूघेनाऽऽह यथा- अन्ये तु द्विवृत्ता मागध परठान्त्‌ ! इति अभो अर्षमागध्या मागध्यन्तमृतत्वाक्कविन्मागधीस्थानश्धमागधाप्रया- गोऽपि समत एव | अत्र पदावच्या पनरुक्तिदाषं पदाधमभागनानधकत्व वाऽऽ- शङ्क्य मतङ्कन परिहतम्‌ यथा-' सामवेदे गीतप्रपान अवृत्ति नाऽऽ- द्विषन्ते इति तथा ददैनेवोदाहपं च-उदुत्यं जातवे {समिव्यत्र वेद्‌ अन्द्पयन्त्‌- मावृत्तिप्रम्परया गीवा जातवेदसामेति गीयते प्दखण्डनादधमङ्गय भवताव्य- ध्रापीति। अतः सामवेदप्ररुतिके सेगीते गानवराक्[चतदानां पुनराक्तरध।-

क्रिश् दोषृयेति-मन्तभ्पम्‌ १९॥ सँमावितां रक्षयति- संक्षपितपद्‌ा मृरिगरः संभािता मता यथा- | धा मा रै गा | भ॒ ° क्त्या |

नी मा मा | ति

संक्षपितपदेति सेक्षेपितानि पदानि यस्यां सा तथोक्ता अत्र प्रति- कट यावत्सरमक्षरप्र्गः दूना [वरतरः | तत्सकेचः सक्षपः सृक्षपरभ्द्‌ा-

< अष्टमं प्रकरणम्‌ ] प्रथमः स्वराध्यायः। १४५

सतकरतात्यादिना निष्टां सेक्षपितेति पम्‌ एतेन कखागतस्वरेषु कतिपय गसविक्षरयागः कतव्य इत्युक्तं मवति मृरिगुहभूरीणि प्रचराणि गर्वक्षरागि यस्या सा पेन करविदिरटटध्यक्षरपयोगोऽप्यङ्खीरतो मवति तथा चतर्मा- चकि कटान प्रथमकटागतपश्चस्वराणां पथमं युक्तपरतया गुरुणा भकरेण वृतयस्वर क्त्य गुरुणा योजपितेतरस्वरयं तच्छेषतेन गयेत्‌ द्वितीय- कदितचतुःस्वराणा प्रथमतृतीय देवमितिगुर्वक्षराभ्यां तथा ततीयकटागत- चतुःस्वराणां प्रथमतृतीय स्द्रमि्यक्षराम्यां तथा चतु्कटागतचत्‌ःखरणां भयनपृतय्‌। वन्द्‌; इतयक्षराभ्यां योजयिवतरश्वरांस्तत्तदृक्षररेषतया गयित्‌ भक्त्या दव सत्र वन्द्‌, इति सक्षपितानि पदानि एवं टिखितोदाहरणादन्य- चप्बूम्‌ कठास्वरविशेषास्तु यां कांविज्जातिमाध्धित्य तत्तक्रटागताः प्रयो कव्याः एवं गीयमाना गीतिः संभाविता मता संक्षिप्ता संमाग्येते प्डमनां यव सा संभाविता इति निरुकिर्मतज्गक्ता। पथुटां टक्षयति- भारटष्वक्षरपदा पृथला संमता सताम्‌ ॥२०॥

यथा-- मा गा री गा सु त. धनि धा धा २९ द्‌ > सा धा निं य॒ लं °

|पा निधप मा | प्र ण०० म॒ भूरिलष्वक्षरपदोति सष्टाथः सुरनतहरपदयगटं परणमतो्िकटाचतषट- पाभिपायेण पतिस्वर्‌ प्रयुक्तक्षराणि भूयस्तवातद्थमस्य प्रथटेत्यक्तेति मत- इगेक्ता' निरुक्तिः २० एव पदा्रततेन गतीटक्षयिता ताखाधितवेनाप्येता रक्षयति यद्रा यथाक्षरे य॒ग्मे गर्वा: प्रथमयोर्थदा। एकेकं चित्रमार्गादि पयुज्य गणात्पकम्‌ २१

तमा ०००००००५ ~ ५, @ +)

१९ सख. ग्‌. क्षरयग्मगुवाः | ख. गणाच्तितम्‌ | चमणान्वतम्‌

१४८. = सगीतर्नाकरे- [ गत्याख्यम्‌-

भान्राभरशभेयक्त दक्षण च्ह्वक दभः प्रय॒ज्यते तदा गीतिमागधीत्यभिधायते २२॥ यलव्याहिना यथाक्षरे गखुदयं दव॒ष्डुतासक युगम च्वेत्र प्रथमया, प्रथमद्वितीययोगवोर्हिमातकयोमध्य एकैकं गुरु चि्रमागाह स्वत एव माबादया- सकत्वाच्विचमार्गप्रयोगयोग्यं प्रयुज्य ष्र्वकापतितायुक्तं छता ततश्वगणालकम्‌ | चगणचतर्मातिको माजागणविरेषः } तथा वक्ष्यति-तद्गणाः कृपचस्तवा- विति चगण आसा यस्य ततथोक्तम्‌ परयुज्येत्यावतनीयम्‌ | चगणात्पकं परयुभ्य द्विकर\रृत्य चतुरमावातमकमेकेकं गुरं वापिकमागोश्नयणाद््टवकासरषि णीपताकापतिताख्याभिः करकेयामिः परस्ेकं प्रयोक्तग्यपित्यथेः ततो दक्षिण दक्षिणमा्गे ष्टवकादिमिध्स्वकासपिणीरूष्णापश्चेनी विसजिताविकषिप्तापताकाप्‌- तिताख्यामिवक्ष्यमाणटक्षणामिः अवोपाध्युपाविमतोरमेदोपचारादृध्स्वकादीनां माचन्वहारो दष्टव्यः | ताभियुक्तमेकक मुरु प्रत्यक चतुष्कृटारुत्येत्यथः | यदु प्रय॒ज्यत ईति सबन्धः एवं यदा प्रयुज्यत तदा मागघी गीतिरित्यभिधी- यते गुरुद्यस्य िरावृत्तित्वादि्पमिभायः २१ २२ अथाधमागधीं दक्षयति- ततीयं टघ॒ युग्पस्यं छगणारधंय॒तं यदा ! आयाभ्यामन्तिमाभ्यां माच्राभ्यां संप्रय॒ज्यते २३॥ ततः ष्टुत साधगणयुक्तं रत्वा प्रयुज्यत ध्स्वकादिभरशाभदेरुक्तान्व्यद्रुयेन २४॥ तदाऽधमागधी ते द्व तद्रत्ताटान्तरेष्वपि | संभाविता भरगुरुद्धकलठे वार्तिके पथि चतुष्कठे भूरटघुदाक्षणे पथला मता २५॥ इति प्रथमे स्वरध्यायेऽटमे गीतिप्रकरणम्‌

नि मनममनि ]

(क

देति शआ्रीमदनवधविद्याविनोदश्रीकरणाधिपतिश्रीसोढटलदेवनन्द्‌- ननिःराङ्कश्चीशाङ्गदेवविरचिते संगीतरत्नाकरे स्वरग- ताध्यायः प्रथमः समापः॥ १॥

तरतीयमिति युमस्य चञ्चसपरस्य यथाक्षरस्येति शेषः ततीयं तारा-

वयववेन गृरुदयानन्तरगं रपुच्छगणार्धयुतम्‌ छगणः पण्मा्िको माजागण-

विशेषः तस्याधं मात्रा्यं तेन युतं स्वेन स॒ह वतशषवासकं रुतमित्य्थः

आदय(भ्या मताम्या घ्स्वकारसापिणीम्यामन्तिमाभ्यां पताकापातिताभ्यां चेत्य; | १स.ग्‌, सस्य चणा घ. स्स्यचगणा। `

प्रथम प्रकरणम्‌] द्वितीयो रागविवेकाध्यायः। १४९

एवं यदा संपयुज्यते ततोऽनन्तरं पुतं चश्चलुटान्तिमावयष प्डुतं सार्धगणयुक्तम्‌। अत्र सामान्यगणरब्देन सेनिहितश्छगणो गृह्यते अर्थरब्देन वद्धं गृह्यते अधसाहेनः साधमाचाचयसहितो गण इत्यथः तेन सार्धगणेन यकच्छ गणस्य पण्माताः अधस्य त्िभा्ाः। एवं नवमिमवाभिर्योगे तरिमात्रिकस्य प्टुतस्य दाद्‌रामातालसमकतवं भवति प्टुतमेतदु् छता ध्स्वकारिभिरशामिः कमेण प्रयोगे सत्यवाशष्टमात्रा चतुष्टयं द्विरुक्तान्तयद्रयेन वेव्यन्त्ययो्माचयोः पताकापतितयोद्यो- दिरुकतं द्विरावृत द्विरुक्तं तदन्तयदवयं तेन यदा प्रयुज्यते अयमर्थः-अवशि- माताचतुष्टये परताकापतितामिः करमेण प्रयुज्यते चेध(त)दास्धमागधीत्यभिधीयते ` ते द्वे मागध्यर्धमागध्यो ताखान्तरेष्वपि पश्चपाण्यादिष्वपि तद्रच्चञ्चसुदे यथा तथा योजनीये [इ ]त्यथः। संभाविताप्रुटयोरक्षषणी स्पष्टे एता गीतयः षाड्न्या- दिषु चिरादिमागेवशाद्यधास्वनियमं पयोक्तव्या इत्यवगन्तम्यम्‌ ॥२३।२४।२५॥

ममो स्वरगताख्यातः(तोऽक्शास्त) कद्ठिनाथः सुधीः स्वयम्‌

इति स्वरगताध्याये व्याघ्यारक्षणरक्ष्यवित्‌

इतिश्रीमद्भिनवमरताचायरायवयकार(?तोडरमदक्ष्मणाचायैनन्दनच- तुरकदधिनाथविराचते सगीतरल्नाकरकटानिधौ प्रथमः स्वराध्यायः समाप्तः १॥

अथ द्वितीयो रागविविकाध्यायः। तचाऽ्दिमं मामरगोपरागगगभाषाविभाषान्तरभाषाविवेकाख्यं प्रकरणम्‌ स्वरगतप्रतिषादितिजातिजन्यलेन प्रसक्तान्य्रामरागादीस्तदनन्तरं विवक्तं प्रति- जानीते- अथ गन्थेन्‌ संक्षिप्प्रसन्नपदपजङ्क्तिना निःराङ्खो निखिलं रागविवेकं रचयत्यम॒म्‌ १॥ अथ ग्न्थेनोति संक्षिप्वपरसनपदपङ्कना प्रसनानि रीं स्वाभिधेयबो- धकानि तानि पदानि तेषां पड््यो वाक्यानि संक्षिप्राः सकृचिताः प्रसन- पदपङ्क्तयो यस्मिन्निति अथमथः वृहदेशादिषु यत्र परट्जौ न्याततः पदुजऽ- ®+ ® 0 की

दाक इत्यादि भिबंहुमिवाक्येयाऽथाऽमिहितः एवात षडजयहांरान्यासोऽय-

_

मित्यादिभिः प्रंसनेः कतिपयेवोक्यैरामि्धीयत इति अथवा भंकषिप्तानीति पद्‌-

क,

विदेषणे तेषां पङ्कयो यास्मिनिति व्यधिकरणे बहुत्रीहिः पदानां संक्षि प्तत्वं नाम ग्रन्थान्तरेषु षड्ज ग्रहांशन्यास इत्यादीत्यक्तेः। अत्र साद्यन्ता

पा कान १०१०७०१५. ७०

च. "मेवं भतं ख, "सक्तैः |

१५६ | संगीतरलाकरे-- [ मरमरगेप्रागण्स्य~

इत्यादिनाऽमिधानं यथायोगमुभयथाऽपि योजनीयम्‌ एवमूततयाऽ ऽना क्रिथमा- गेन मन्थेन नि्वरं समस्त रागाववेकं रागाणां दशविधानां विेकोंऽसेकीणेतया परस्परमेदस्तं रचयति निबध्नाति | अमापित्यनुपरं वक्ष्यमाणस्य बुद्धयाषू्ढतया पुरोवा(तना छ्पण निदः 1" :रद्ऽहमनुपदुभव रामकेवके स्वपामि स्त ोऽथः। दरविधानामेतेषां रागत रञ्जनात्‌ रञ्जने रज्ये थन जनेचित्तमिति करणव्युलच्या वा जमवित्तानि रञ्जयतीति कर्परि वा अक्षरि कारके सज्ञायाम्‌ इति सूेण करैयैप्पभ्पनन्ञानादुभया्थां घटन इत्यभिसंधायोकतं मतङ्कन | यथा-“ सर्वणं विेष्टेन ध्वनिभेदेन वा जनः ` रज्यते येन कथितः रागः सेमतः सताम्‌? | अथव!-“योऽसौ ध्वनिविरेषस्त स्वरवणविमृषितः | रञ्जको जनावित्तानां रामः कथितो बुधैः» इति एव रागरब्युस्य छृढत्वादिना परमोगपप्याहू अत एव-“ अश्वकणोदिवदरूढो गौगिको वाऽपिपन्धवत्‌ ) गषूदश्च वा रागो ज्ञेयः पड्नगब्दृषत्‌ इति | रागरब्दुस्य केवटख्टवं तु येन केनविद्रगेण यः कश्चन रज्यते ते प्रति तस्यारञ्चकताद्य्‌ रागो मद्य रोचत इति तद्वाक्यप्रयोगे द्रषटव्धम | १॥ तत्राऽऽदां ग्रामरागाः पश्चविधगीतिमेदाभयणेन पश्चा भिद्यन्त ध्य पञ्चधा आामरागाः स्थः पञ्र्मतिममाश्रयात्‌ | गतयः पञ्च शुद्धाया भिन्ना गोंडी वयर ॥२॥ साधारणीति शुद्धा स्थादवकेटस्तिः स्वरैः भिन्ना सक्षमेः स्वरेवकमधुरेगमकेयंता ३॥ गादेघ्चस्थानगमकरो (रु)हा्टीललितेः स्वरे अखाण्डतास्थातः स्थानम गाडी मता सताम्‌ | ४॥ (उ)हादीकमिितेमनद््र॑तद्रततरेः स्वैरः | हकाराकारयागेन(ण) हंनन्यस्तं चिवुफे भवेत्‌

_ प््ववा आामरागाः स्युारति | ताः पअ्मीतीरुद्शि-गीतय इति : कपण वात्ता सक्षणान्वाह-डद्धा स्यादित्यादिना अक्क्रैकंननभिः समेरि- प्रथः छातमनहरः स्वरयुक्तत्वात्तदथतया इद्धा स्यात्‌ वक्ते परिषभैः | अत शव सूमदुताच्चारितिः स्वरमधुरगमकृश्च वक्ष्यमाणेषु पञ्चदशसु गमेषु वकरस्‌- कवस्वराकततानमधरः भामः स्फुरितारिमि्गमकेशच युता वक्रसृक्षपस्वरत्वाद्धि-

च. हदिस्थे चे°। [र

परथमं पकरणम्‌ } द्वितीयो रागविवेकाध्यायः १५१

(> ®

चेत्यथः गहिनिर्विडेः तिस्थानगमकेरमन्दरमध्यतररेषु प्रयुकतेय॑थोवितेगेमकेः

®

(उ)हारीटदितेः, अ(उ)हाटया दितेः स्वरश्च स्थानययथेऽखण्डितस्थितिर-

विच्छनावस्थाना गीतिगडीति सतां मता अ(उ)हादलक्षणनिरुक्तिस्तु च-

कौ

नुके हच्यस्ते सतीति मन्दरश्वरपरम्पराप्रयोगे प्रथत्नोक्छिः हकायोकारयोगेनो- (णो) क्षिपेः एदा हकारो कारानुकारपतीतिर्मय(तिर्भोवदीति नन्‌( तु ) सा- ्षात्तविवोच्चारणीयादित्यथः एतेन तूकारहकारावदटपि गच्छतीत्यो(्यु)हारी- पदानेरुक्तिः स॒चिता } एवं प्रयते क्रियमाणे मृदु कोम यथा मवति तथा दतपरैरधराधरं शीतैः कम्पितः कम्पिताख्यगमकयुेनदः स्वरेरो(र)हाद मे दिति टक्षणार्थः गौडप्रियत्वादवौडीति सेज्ञाऽवगन्तव्या २॥ ३॥४॥ ५॥ वेगषद्धिः स्वरेवण चतुष्के ऽप्यातिर क्तितः। वेगस्वरा रागगीतिवेसरा चोच्यते बुधैः वणचतष्केऽपीति स्थाय 7दिवणचतुष्टयऽप्यतिरक्तितो रक्त्यतिरायव- शा द्विगवद्भिः रीघप्रयोगवद्धिः स्वरेयंता रागमीरी रागाश्रषभृता गीतिर्वगस्वरे- त्यन्वथसंन्निका वुधेमेतङ्गगदिमिवगस्वरा वसरसज्ञिका चोच्यते वेगस्वरेत्य- गवकारयोः परित्यागे स्वरसाम्यद्ेसरेति मववीत्यथः चतुगीतिगतं लक्ष्म भिता साधारणी मता। सुद्धादिगोतियोगेन रागाः शुद्धादयो मताः चतगीपिगतं समनन्तरोक्तदाद्धादिगीतिचतुष्टयगत रक्ष्म छक्षण धिता मिभ णादाभिता अत्तः साधारणेत्यन्वथां मता दृद्धादिमीपियोगेन ङद्धादिगीति- भिर्योग आश्रयाश्चधिमावटक्षणसेबधस्तेन रागाः, अत्र राग( इति म्रानरागा एव विवक्षिताः इाद्धादयो मताः आश्नयाक्नयिणोरभदोपचाराच्छुद्‌(दिन्यप- देशेन वक्ष्यन्त इव्यर्थः ननु एवाक्ताभ्ये मागध्यादमीतिम्योऽधुनोकानां द्धा द्गावा्ना का भद्‌ ईति चतू। उच्तं मगन्यद्यः प्रवि्यन्‌ पदुताङाान्रताः दराद्धादयस्तु प्राधान्येन खराधिवा इतीह यन्थकृर एताः पश्च भीतीदगामता- नुसरिणारक्षयत्‌ | मतङ्कस्तु माषाविमाष।म्पां सहिताः सप्त गीतीराचष्ट भरतः पुनर्मागध्यादयश्चतद्य एव गीतीरुकतवान्‌ माषाविमाषान्तरभाषाख्यास्ति > ,. ७॥ (*षडजया(मसमृसन्नाः पडजकैरिद्छमध्यर्माः | शद्धसादारितः षडजथामो भामेत्‌ मध्यमः। "अता चरटतय राक्र सदष्वराप परस्तक्र्ष ` वमश्वह्धि(न्तिगतम्रन्थस्य दक) प्तकेषु घरुरिता

(अ [117 [व क)

^ "न

च. शश्केष्वतिः च. प्रो्यते। |

1 ननन

१५३

सुगीतरलनाकरे-- | म्रमरागेपरागण्ख्य-

पथमो मध्यमथामः षाडवः रुद्धकेशिकः।

सद्धा: समेति भिन्नाः स्युः पश्च केशिकमध्यमः ९॥ मिन्नषडजश्च षडजाख्ये मध्यमे तानकेरिको भिन्नपथम इत्येते गोडकेशिकमध्यमः १०

गोडपथपरकः षड्जे मध्यमे गोडकेशिकः

इति गोडाञ्चयः षड्जे रद्वेसरषाडवो ११ ससोवीरीमध्यमे तु बोटरमाटवकैरिको

(न मालवः पश्चमान्तोऽथ हिभामष्टकृकेरिकः १२

हिन्योटोऽशे वेसरास्ते सप्र साधारणास्ततः षड्जे स्याद्रूपसाधारः रको मम्माणपञ्मः॥ १६३॥

. मध्यमे नर्तगान्धारपश्चमौ षाडनकैरिकः

द्िामः ककुमधिरदमामरागा अमी मताः १४॥ अष्टोपरागास्िककः राकादिष्ठकसेन्धवः

कोफिला पश्चमा रेवगुप्ः पथ्चमषाडवः। भावनापश्चमो नागगान्धारो नागपश्चमः॥ १५ श्रीरागनड्ो बङ्गालो भासमध्यमषाडवो

रक्तहंसः कोल्हहासः प्रसवो भेरवध्वनिः १६ मेधरागः सोमरागकामोदो चीभ्रप्चमः।

स्यातां कन्दपदेशाख्यो ककुभान्तश्च केशिकः १७ नद्नारायणश्वेति रागा विंहािरीरिताः |

सोवीरः ककुमष्टकः पश्चमो भिन्नपथमः १८ टककेरिकरिन्दोलबोट्रमालवकैरिकाः | गान्धारपश्चमो भिन्नषडजो वेरषाडवः १९१ मालवः पश्चमन्तश्च तानः प्श्चमष्‌ाडवः |

भाषाणां जनकाः पचेते याश्किदिताः॥ २० भाषाश्चतस्ः सोषीरे सोवीरी वेगमरध्यमा |

साधारिता गान्धारीककुमे भिन्नपश्चमी २१

॥९॥१०॥ ११॥१२॥१३॥ १४॥ १५

१६ १८ १५,॥२०॥ २१॥ ११. भप्माण ।९इ. मोरगः। ३. रो रागः। ष्‌. चाग्नप | चाप्रपः |

परथमं प्रकरणम्‌ ] द्वितीयो रागविवेकाध्यायः। १५६ काम्बोजी मध्यमग्राम रगन्ती मधर तथा। दाकमिश्रेति षटतिस्ो विभाषा भोगवर्धनी २२ आभीरिका मधुकरी तथेकान्तरभाषिका साल्वाहनिकाटद्े जवणां अवणोद्धवा २३ वैरी पध्यमथामदेहा माठववेसरी छेवाटी सेन्धवी कोलाहखा पश्चमलक्षिता २४ सोराष्ट्री पञ्चमी वेग॑रञ्जी गान्धारपञ्चमी मालवी तान॒वलिता ललिता र्विचद्धिका २५ ताना वहेरिका दद्या वेसरीत्येकरविंरातिः भाषाः स्युरथ देवारव्धन्यान्धी गुर्जरी २६॥ भावनीति विभाषाः स्व॒श्वतसखः पञ्चमे पुनः। केरिकी त्यावणी तानोद्धबाऽऽमीरी गुर्जयी २५ सेन्धवी दाक्षिणात्यान्धी माङ्गगटी भावनी दञ्ञ। इति भाषाविभाषे दरे भम्पाण्यन्धािके ततः २८ चतश्चः पश्चमे भिन्ने भाषाभेवतमूषिता सुद्धा भिन्ना रारारी विङाटेत्यथ कोटी ॥२९॥ विभाषा माठवाभिन्वटलिते टककेरिके भाषे द्वे द्वाषिदीत्येका विभाषा प्रेङ्खके नव ३० भाषाः स्युवेसरी चतमञ्जरी षडजमध्यमा ¦ मधरी भिन्नपोराली गोडी मालववेसरी ३१ छेवाटां पर्येका बोदृटे माषा तु माङ्गटी | बाङ्गटी माङ्गटी इषपुरी सालववेसरी ३२ खाञिनी गजरी गोडी पोराखी चा्ृवेसरी शद्धा माटवरूपा सेन्यव्याभीरिषेत्यम्‌ः ३३ भाषाश्योदशा ज्ञेया विजञैर्मालवकेशिके विभाषे द्रे तु काम्बोजी तद्रद्वारवर्ध॑नी ३४ गान्धारपश्चमे भाषा गान्धारीमिन्नषड्नका गान्धारवष्टी कुच्छ्टी स्वरबष्टी निषादिनी ३५ ॥२२॥ २३॥ २४॥ २५॥२६ ॥२७॥ २८॥२९॥ ३०॥३१॥३२॥३३९॥ ३४ ३५॥ ड. "राजी गाः। ख. कौसटी। ख. शी भूतः। घ. श्यी पूत च. खञ्जनी। २१

` १५४ सुमातरत्नाकर- [ यरामरागे ° स्वै प्रक्‌

तवणा मध्यमा शद्धा दाक्षिणात्या पुखानिका। तम्बरा षडजभाषा काटिन्दी ठता ततः ॥६६॥ भ्रीकण्ठिका बाद्धमटी गान्धारी सन्धवीत्यम्‌ः भाषाः सप्तदरा ज्ञेयाश्चतस्स्त॒ विभाषिकराः ३७ पौराटी मांल्वा काटिन्यापि दवारवधनी वेसरे षाडवे भाषे द्वेः बाह्या बाह्यषाडवा ६८ विभाषे पार्वतीश्रीकण्डयथ माटवपश्चमं भाषास्तिक्चो वेदवती भाषिनी विभाविनी ३९॥ ताने तानोद्धवा भाषा भाषापञ्चमषाडवे | पोता भाषांश्कामेके रवगम विदुविदुः ४०॥ विभाषा प्ह्ुवीमासवलिता किरणावक्ी ठाङ्काधावकितित्येतास्तिञस्तन्तरभाषिक्ाः ४१ चतस्नाऽनक्तजनका बृहदरेरयामिमाः स्प्रताः | एवं षण्णवतिर्भाषा षिभाषा विंङतिः स्मृताः ४२॥ चतस्रो ऽन्तरभाषाः स्यः राङ्गदेवस्य संमताः | भाषा मुख्या स्वराख्या देराख्या चोप्ररागजा ॥४३॥ चतुर्विधा मतङ्गोक्ता मुख्याऽनन्यापज।विनीं स्वरदेशाख्यया स्याता स्वराख्या देशजा कमात्‌ ॥४४॥ अन्धोपरागजाताभ्यो याश्किनादिताः पुनः संकीणदेराजामृखाछायामारेतिनाममिः ४५ रुद्धाऽऽभि(भी)री रगन्वी दधा माटववसरीं मृख्या षदिति हाषास्तु सज्ञाताः स्फुटलक्षणाः | नामसराम्यं तु कांसाचिद्धि्नानामपि लक्ष्मतः ४६॥

(1 ,.. ३६ ३७॥ ३८ ३९

४०॥४१॥४२॥४३॥ ४१ १५॥ १६॥ | दितं [र्य सपमोक्न्का ध्याय मरोमरमगापरागरागमापात्रनपषान्तसभापानिवरक्छ स्यं प्रथमे प्रकरणम्‌

1) 8, 3 1

(ता | अ]

ख. काटि ९. माहव श. द्‌ नभ्यिताः द. द्रे नाद्याः ।४. वेगवती ग, सरिद्‌ $` च. तिस्थ ६२

दैति मकरणम्‌ | द्वितीयो रगविवेकाध्यायः। १५५ भथ प्रसिद्धरगभाषविमाषाट्क्षणाख्यं द्वितीयं प्रकरणम्‌ अथ रागाङ्गभाषाङद्गाकियाङ्गेपाङ्गनिर्णयम्‌ केषांचिन्मतमाभेव्य कुरुते सोहलात्मजः रञजनाद्रागता भाषा रागाङ्गादेरपीष्यते देसीरागतया परोक्तं रागाङ्गगादि चतुष्टयम्‌ २॥ प्रसिद्धा थाभरागायाः केष्चिदेीत्यपीरताः। तट पूर्वप्रसिद्धानाप॒देरः कियतेऽधृना ३॥ रंकराभरणो घण्टारंव आहैसदीपको रीतिः पूर्णारिका लाटी पह्ुवीति बभ(पिरे ४॥ रागाङ्गान्यष्ट गाम्भीरी वोंहारी खरिरूोत्ी गोष्टी नादान्तरी नीलोतली छायातरङ्मिणी ५॥ गोन्धारगातिकारजाित्येकादरा मेनिरे माषाङ्खगन्यथ मावक्ीस्वभावकीरशिवाक्रेयः & मरुककीरिनेत्स्कीकुमुदकरीदनुकिरियः। आजकरीन्द्रकिरयो नागरूतिषंन्यरतिस्तथा विपाथक्री किरयाङ्गानि द्रादरोतिं जगृवंधाः जीण्युपाङ्गनि प्णाटो दवाटश्चं गुरुधिका < चतुद रादिमे रागाः प्राक्प्रसिद्धाः प्रकीर्तिताः अथाघ्रना प्रसिद्धानामुदेशः प्रतिपा्ते मध्यमािर्माख्वशीखो(स्तो)डी बङ्गाठभरवे वराटी गुजरी गोडकोलाहटवशषन्तकाः १० धान्यासीदेरिदिशाख्या रागाङ्ानि तथोदरे | डोम्बक्ञ्यासावरी वेटावली प्रयपमञ्जरी ११॥ आका मोदिका नागध्वनिः युद्धवराटिका | नटूटा कर्णाटबङ्गाटो माषाङ्गानि नवाच्वन्‌ ॥१२॥ 110 ॥१॥।२॥३॥४॥ ५॥ ६५ ७॥८॥९॥१०॥११॥१२॥

पाकि 9 -

~न ~ ------- ~ = ~ ~ त-न

१. भवो हंसकदी ढः. रतिकर्णारिका छाः इच. वेहारी ख. © ¢, [र

णङ्ाखोत्प ख. गन्धारिका वेगर* & ख. "जक्रीदुक्रिः \ ८च. तिं निरूपिताः। त्री° ! डः, कुरु 1 खे, प्रकृरिताः।

१५६ रंगीतरतनाकरे~+ परसिद्रागभा °ठक्षणाख्य॑- कियाङ्गनितयं राभरृतिर्गडर्तिस्तथा देवकी रिव्यथोपाङ्गसप्तविंङातिरुच्यते ॥१६॥ कौन्तली जाविडी सेन्धव्यथ स्थानवराणिकिा हतस्वरवरादी स्यात््रतापवराटिका १४ वरारस्यः षडिति छाया तुरुष्काये तु तोडिके महाराष्ी सौराष्ट्री दक्षिणा द्वाविदीत्यम्‌ः १५ उक्ताश्वतस्रो गर्जयौ भज्छिका स्तम्भतीथिका छायाप्रतापोपपदे बेलावल्यौ भेरवी १६॥ १३॥१४॥ १५॥१६॥ कामोदा सिङ्घली छायानद्रा रामरूतिस्तथा वह्टातिका महलारी मद्रलारे गोडकास्ततः १७ कर्णाट देरावाटश्च तोरष्कद्राविडारिति एतेऽधूना प्रसिद्धाः स्युद्रापञथाङन्मनोरमाः १८ सर्वेषामिति रागाणां मिलितानां शतद्रयम चतुःपष्ट्याधेक्‌ तरते शाङ्गी भीकरणाय्णीः १९॥ 1 रामह्ती हपावटापयांयः देश्वाटः केदारगौरः तोरुष्को माट-

वगोड एव एते रागाद्धद्यः कतिचित्सिद्धवनोदिष्टा अन्येऽप्यपरसिद्धा बहवः

संभवन्त्येव तथाऽऽ मतङ्खः--“ देशजानां रागाणामनन्त्यादरमिवद्धृताच्च

सेख्या नास्तीति मन्तव्यम्‌ 3 इदि १७ १८ १९

उदशानुकमेण टक्षयितुमाह--

तज्ाऽध्दो म्रामरामा्णां केषावेषक्ष्म चक्ष्मह दृीरागादिहेतूनां शेषाणां तठ तत तु ॥२०॥ तन्राऽ्दाविति } तत्र भ्रामरागादिषु मध्य अद्रौ प्रथमे केषाविद््रामरागा-

णाम्‌ येतु देशीरागादिहैतवो भवन्ति तपष्(मित्यर्थः देशीरागादिहेतुनाम्‌ देशीरागाङ्गाद्यः अत्राऽढदिश्देन भाषा विभाषा अन्तरमाषाश्च गुद्न्ते | तेषां हेतवो जनकास्तादसानां रेषाणां तत्र ततर जन्धततहेशीरागादिटक्षणावसरे रकम च्ह इत्यावृत्तिः अयममिप्रयः--रदीरागरीनमिव केषांविद्धना परसिद्धतवा्तत्पथोगा दक्ष्यन्त इतिं २०

वाम) ता ता्‌ (क ५.१५

+

~ 9 ध्य कि ०। ख. ड. षह्यापेः |

द्वितीयं प्रकरणम्‌ ] द्वितीयो रागकिविकाष्यायः। १५५ शद्धसाधारितं ठक्षयति-- षड्जमध्यमया जातस्तारषड्ज वरहाराकः। निगास्पो मध्यमन्यासः पुणः षडजादिमृछनः २१ प्ड्जमध्यमयेत्यादिना षड्जमध्यमा संसगैजाविृतजात्था जनक- भूतया जातो जनित इत्यथः तारषदूजे्रहांरकस्तारइन(दजो) यरहौऽरश्व यस्येति बहुपदबहुनीहिः अतर रागेषु कविद्यहां शयोभिनवेनान्यतरो क्तावुभय- ग्रहक इति न्यायः सव्र प्रसरेदिति मरहांरयोरुभयोग्रहणं छतम्‌ अन्यत- रोक्तावुभयग्रहन्थायस्तु जतिष्वेव नियतो दष्ट्यः | रागरक्षणेष्वपि यत्रान्यत- रस्येवोक्िस्तत्राप्यनुसंधेयः। निगाल्य निगाभ्यामल्पोऽलनिषाद्गान्धारवानिव्यर्थः। पड्जादिमृखनः षादजय्र(मिकलादुत्तरमन्द्रायुत इति यावत्‌ २१ अवरोषहिप्रसन्नान्ताटृंृतो रविदेवतः वीररोद्ररसे गेयः प्रहरे वासरादिमे २२॥ अवरोहिपरनन्तारंरुतः। अवरोहिणि वर्णु पस्तन।न्ताटंकारेण मृषितेः॥२२॥ विनियुक्तो गर्भसंधो इद्धसाधारसितो वृधेः २३॥ गर्भसंपो नाटकेषु म॒खं प्रतिमुखं गर्भां विमं उपरसंहतिरिपि पञ्च संधयः | तेषु ततीयो गभसेधिः तस्मिन्विनेयुक्तः २३॥ सकृटरागसाधारणानारापादीछक्षपपि-- गरहांङामन्द्रताराणां न्यासरापन्यासयास्तथा अल्पत्वस्य बहृत्वस्य षाडवोडुवयोरपि अभिव्याक्तयतर इछा रागाटाप उच्यते ॥२४॥ ग्रहारोत्यादिना। यच यस्मिन्स्वरसनविखविरेषे गरहाशादीनामृक्रक्षणानां स्वराणामलपतवादीनां वद्धमाणां अत्रेतेषमिदेस्यवधारणं कर्वव्यम्‌ तेनास्य धातद्गवद्धेभ्यः प्रबन्धेभ्यो वैलक्षण्यं विवक्षितं भवति तेषां यरहांशादीनामेवा- मिव्यक्तिः स्वह्पपरकारानमाविभाव इत्यथः तुं स्वरूपपक्शीकरणमात्रम्‌ अनेन वक्ष्यमाणटक्षणयाऽऽरपेरस्य मेदो दर्दितः साऽभिव्यक्िटृ्टा ज्ञाता भवति तज्ज्ञैरिति रेषः स्वरसनिवेशविशेषो रागााप इत्युच्यते ॥२४॥ रूपकं तद्रदेव स्याप्पृथग्भूतविदारिकम २५ हपकं तद्रदेवाऽऽलापवदेव स्यात्‌ विरोषस्तु--पृथग्भतविदारिकमिति। पथग्भता विच्छिद्य विच्छिद्य पयुक्तविदाया गीतखण्डानि यस्मिनिति तथोक्तम्‌ अयमथः अपन्यासेष्वविरम्थकाक्‌रण प्रवृत्त आलापः एवापन्यासेषु विरम्य परवृत्तं सृपकमिति २५

१५८ सगीतरलनाकरे- परसिदरागमा ररक्षणाष्ं-~

पुटादिताटेन मागतयविभूषिता आक्षिपिका स्वरपदय्ाथेता कथिता बुधः २६ आक्षिभिकेति निबद्धगीतमेदः सा चश्वपपुटादिताटेन आदि- दाब्येन चाचपरादयो मार्गताटा गन्त तेष्वन्यतमेन मागयविभूषिता मागत्रये पौ विवादो विभषिताऽरंछता ज्युक्तनियमनेति द््टग्यम्‌ स्वरपदग्रथिता पठजादिस्वरमपितिः पदेः पदाभवाचकेः रब्दैथिता रचिता पद्ताटाय्याक्षिप- तवादाक्षिपिकेतयन्वथा वुधेर्तङ्गादिमिः कथिता २६ अत्र रागपस्तारेषु क्विषि्यमानयोः करणवतिन्यानवद्धलेन प्रबन्धेषु परिगणितयोस्ततरैव वक्ष्यमाणटक्षणत्वादिह ते रक्षिते इत्याह-- नोक्ते करणवतिन्यो प्रबन्धान्तर्गतेरह मतङ्गादिमतादृच्चमो भाषादिष्वेव रूपकम्‌ २५ नक्ते इति रक्षितस्य रूपकस्य प्रयोगस्थटमाह--मतङ्गदी ति माषादिष्वेवेत्यवधारणं ग्रामरागादितितयरागाङ्धयदिचतृ्टयन्यवच्छेदथम्‌ | आदि र्दन विभाषान्तरभषि गते २७ सपां धां रीपापापारी पाधा सासा पाधानीषा पामामां रीपा- धारी पाधापाधपापासप्ामामा। सागारीमां मगरि मासा सरिगि पाधारीपाधारीपाधापधाक्षासा सारोगामाधापानीधापानी धापा सीं सी-इत्यालापः। सस पप धथ रिरे पप धस स्रामृर रिरि पप धनि प्प रि धससासार धथ मम गारीमग रिगिमम मगरिगि सामा पाधा निधप मम~इति करणम्‌ _ | _ अस्य युद्धसाधारितस्य प्रस्तारो यथा--षादजग्रामिकयुद्धस्वरेभटन तर प्ट्जपृ्चमो मन्द्रे धेवतः मध्ये रिपपधरिपथसषपधनिषपाः मन्द्‌ मौ रर | मध्ये पो मन्दे रिः मध्ये पथो मन्दे रिः मध्ये पधपधपपस्तसामाः। तरि सगरिमाः एते पगुक्ताः स्वरा दीर्घाः प्रयोकव्धाः | ततो मध्ये मगररी्णां मेटनम्‌ ततः सो दीर्घो ततः सरिगाणां मेटनम्‌ प्परिपधरिपधपधससस - रिगमधपनिधपानिपा दीवा; मन्द्रे सो दीर्षो, इत्याटापः मध्ये हस्वयोः पट्जयोः प््चमयोधेवतयोकषभयोः पञ्चमयोधंसयोश्च मेटनम ततो दरः सः सानुस्वारश्च एतेषां दुरावृत्तिः ततश्च कषमयोः पञमयोध॑न्यो; पञ्चमयो रपियाधसतयोश्र हस्वयोमरनम्‌ ततः सो दीघो एतेषामपि द्िरावत्तिः ततो पवतयोमन्द्रमध्यमयोमखनम्‌ ततो गरी दरवो ततो मन्दरगमयो रिगयेोर्मयोशच मटनग्‌ तती मगरगा्णा मेखनम्‌ सौ दीष एतेषामपि द्विरावृत्तिः

दवितीयं पकरणम्‌ ) द्वितीयो रागकविकाध्यायः। १५९ पट्गयधसयनन्द्ररिगयार।घपट्जयोदवदधयोर्निधपानां मेटनम्‌ ततो मन्द्र

मध्म[ | इतिं कृरणम्‌ १९ उद्धसाधारि ~

सा सा धा नी पा पा त्ान | गि रि शि र| धा धा नी नी पा पा

।रो र्‌ तु सु

| ती पा पा पा धा नी पाम क्ष वि ज्ज क्न जनी _ | ` धा मा धा समा सा सा सा सा न॒ ति भि र्‌ः ०:

भथ ज्युक्तकलरपरकारण प्रथमकलाथां मध्ये ससधनयश्वतुरषवश्वतारः प्वमाः उद्यागरिराखराति प्रतिस्वरमक्षराण ( १) द्वितीयस्यां मध्ये धधानेनयः मन्दकेषमो | मध्ये पञ्चमो रेखरतुरगखु, इत्यक्षराणि तृतीयः स्वरः देषः ( २, ) तृतीयस्यां मध्ये रिरेकः पाञ्चयः धनिषमा- भत्वारः रक्षतविभिनेवयक्षराणि द्ितीयोपान्यो शेषौ ( ३)। चतुर्थ्या मध्ये धमधास्चयः षडूजाः पञ्च घनतिमिर, इत्यक्षराणि षदजादधखयः (-अन्त्याञ्चयः शेषाः ) ( ) पञ्चम्यां मध्ये धधसधसरिमसा अष्टौ | गगनतटसकटत्यक्षराण ( , षष्ठ्या मध्यं रमाद्ा पाः षद्‌ वि~ ।खवसहसतयक्षराणि। उपान्त्यः शेषः ( ) सप्तम्यां मध्ये धमधमाश्रत्वार्‌ः। साश्ववारः ।करणो , जयतु, _इ्यक्षराणि तृतीयोपान्त्यो शेषो ( ) अष्टम्यां मध्ये पथो दर निधविकः पमपाञ्चथः मौ दरौ भानुरिति प्रथम पश्चमयारक्षरं तच्छषा इतरे (< ) |

वैका 1 11१, १. 1 9 ७७ ७५

१६, बिम डित |

जनप नमन्तु

१६४ स॑ गीतरस्नाकरे- | प्रसिदरागभा °सक्षणाख्यं-

उद्यगिरिशिखररोखरतुरगस्वरक्षतविमिनषनतिपिरः गगनत्टसकटविङदितसहख किरणो जयतु भानुः इव्याक्षिपिका इति रद्धस्ाधासितः। एवमेवोक्तरीस्या वक्ष्यमाणानां रागाणामपि प्रस्तारो मूरत एवावगन्तव्यः ग्न्थविस्तरभयादस्माभिः प्रस्तारा पद्यन्ते एतेषां शुङादिरागभेदानां मतङ्गोक्तानि रक्षणानि संक्षिप्य प्रद्श्यन्ते | त्था, शुद्धानां ताव्रत॒-- “८ हपकानन्यजातीनां स्वनातिमनुवतकाः स्वजात्युट्द्योतकाश्चेव ते चादढधाः परिकीर्तिताः " अथ भिनानाम्‌-- ^“ श्रुतिभिनो जातिमिनः यृद्धमिनः स्वरेस्तथा चतुभिर्गीयते यस्मात्तस्माद्धिनज ( नः स॒ ) उच्यते ? ननु भिनराब्देन किमभिधीयते, किं विशरितोऽ्थः किमतदस्ा ( तस्मा ) दयं व्यतिरिक्त इत्यर्थो वा | एतन वाच्यम्‌ यतो भिनोऽ बरूत उच्यते | विरूतत्वं पूर्वोकभशुव्यादिरक्षणात्‌ तज्ाऽऽ्दो स्वरभिननस्य रक्षणम्‌-- यदा वादी गृहीतः स्यात्संवादी विमोक्ष्यते | विवादी चानुषादी स्वरमिनः उच्यते »॥ विवादी चानुवादी गृहीतः स्यादिव्यनुषङ्कः गुद्धषादवपिक्षया भिन- पट्जमिनपश्चमयोः स्वरपयोगभेदात्स्वरमिनत्वम्‌ | अथ जातिभिनस्य रक्षणम्‌-- जातीनामेशकः स्थायं (कस्थानां}) खस्पकस्त॒ बहस्तथा स्वस्पत्वं बहुत्वे प्रयोगासपबहत्वतः सु्ष्पातिसृकष्मेवकेश्च जातिमिनः उच्यते | दुद्धकेदकमध्यमपिक्षया भिनकेरिकमध्परमस्य यरहांशादिसाम्येऽपि खव-

स्वजनकजापिगतवणमेदात्सृष्मातिसूक्षमस्वरपयोगमेदाच्च भिन्नकैरिकमध्यमसय जातिभिनतम्‌-- दुद्धमिनस्य रक्षणम्‌-- ““ परित्यजनन्यगपिं स्वजातिरकभषणः | स्वके कूर तु संगृ रुद्धमिनः प्रकीर्षितः |] युकाशकयाः सरसस्थानस्याविरेषैऽपि तारखरव्यापिमतः गुद्धकैशक- न्मन्दु्वरम्यािमतो भिनकेररिकस्य रुद्धमिनतम्‌

द्ितयिं प्रकरणम्‌] द्वितीयो रागविवेकाध्यायः। १६ अथ श्रविभिनस्य उक्षणम्‌-- | चतुःश्रुतिः स्वरो यत्र [भचद्रुश्रतिका भवेत्‌ | गान्धारो द्विभ्रुतिशेव श्रृतिभिनः उच्यते भिनतानरमि हि षडूजस्य श्रुति्ठयं गह्णाति निषादः मूतपुवन्यासेन ष्‌- जोऽपि चतुःश्रुतिरि्युच्यते गान्धारस्तु द्िभरुतिरेव अतोऽस्य भरुतिभि- त्वम्‌ अथ गौडानां [ रक्षणम्‌ [-- पूर्वोक्ताया मौड़( गौड `गीपैः संबन्धाद्रौडकाः स्मृताः + अथ वेसराणाम्‌-- ` स्वराः सरन्ति यद्गाचस्माद्सरकाः स्मताः + अथ साधारणानम्‌-- « रुद्धा भिनाश्च गौडा तथा देगखराः परि-- कृदटिता यत्र तान्वक्ष्ये सप्त साधार्मस्ततः इति एवे रागभेदप्रतिपत्तिराढयीय विरोषप्रद्रोनाय प्रासङ्किकमुक्तम्‌ | इदानी प्ररुतमनसरामः अथ षड्जग्रामामिधं रमि टक्षयति-- षट़जमध्यमया स॒ष्टस्तारषडजयहांराकः संपुणंमध्यमन्यासः षडजापन्यासभूाषितः २८ अवरोटहिप्रसन्नासभषः षडजादिमछनः काकत्यन्तरसंयुक्छो वीरो रोद्रेऽदूभते रसे २९ विनेयुक्तः प्रतिमुखे वषासु गर्देदतः गेयोऽह्वः प्रथमे यामे षड्जगामाभिधो बुषैः ३० षृडजमध्यमया सृष्ट इत्यादिना सपष्टोऽथः २८ २९ ॥३०॥ संसंरी मध मरिस सनि धापा धाधरि गसां | रिग सासगपानं धनि स्र | समासा सगरि गप निधप्‌ मामा-इत्यालापः ररी गावा गरि सासा नविपापा | रीर गधा गरा सासासां [बदज] ससागानिधारीं रगधां गारी सासा निधापापा | रीरी पापा

निधान स्राप्षा ससि ररसार्‌ पाधानवपामामामामा-इति करणप

कक निता शे तत य॒ | भ्‌ ॥५। ता

10

१३२ समीतरतल्नाकर-- परसिदधरागभा ° लक्षणा्य-

स]

| [सा सा मगा धनि नी नी नी नी.

ज० ° नी|

नी धा नी मा मा समा मा रिरे

चू पम शणः 9 ०००

पा धा निध पए मां मां मां मां

© 8 2 |: 0 © © 1

इत्याक्षपिका इति षडजग्रामरागः। (काफमारव्याश्च कशिक्याः संजातः जुद्धकरिक्र तारषडजगहांरश्च प्रथमान्तः मक्ाकटीं २१। इतःप्रभत्यरोषाणि रागरक्षणानि निगदृनेव व्याख्यातानि | रित्‌ कपषाति- दुहरटक्षणयाः कविष्क्षणवु (वरविः प्रतय सापि मतङ्खादिमनिम- तानुसारेण पराहयते | यथा रुद्धकाराकमध्यमस्य--“ पृडजमध्यमया स॒ष्टः केशिक्या चरिषो( ! ) तः?” इति रक्षणं भरुषते | तत्र॒ षडजमध्यमा पट्जग्रामसंबन्या जातिः | कैरिकी तु मध्यमय्रामसंवन्धा | ताभ्यां सष्टस्य द्विग्रामलेनोहरो कतष्ये षटूजग्रापम्‌( मसमु पन इत्यकग्रामव्नेष्ेः छत इति विरोधः परिहारस्तु कषमपश्चमहानौ( नेर॒!? )सच्वातदनथ्रामसंबन्ध एवाय मध्यमग्राम कषभप्श्चभमारपरा नास्तीति माव इति मतङ्गो क्तिः(क्तः) अस्यायमथः-- असपा्यां दरभुतिभ्यां रषाभ्यां सपतवर्बिताः | षट्जग्रामं परथक्ताना एकृविरातिरेडवी ? | र्या इवशुदधताटटक्षणं षडूजग्राम एवे सिपिलपिस्य दृष्या भ्राभमदकप- च्वमाभवऽप्याइु (वत शुद्धतानावरषस्यापिं प्राममेदकत्वासडइजयरामसंबन्म एव्‌ तनायत्ताम(यमि ते ताह कादफकज)व्युसनक [व ]मस्थ कृतोऽवगतमिति वे्र-

दतीं प्रकरणम्‌] द्वितीयो रागविवेकाध्ययः| १६६ र्वा मत्तरारुता अन्यथा तारइजप्रहां ताव पि `पानमस्यो ( स्थानु ) >े<प्पनं स्थात्‌ ग्रहांशमृतस्य स्वरस्य मनात ः्पातित्वनियमात्‌ अतः पश्चमलपेऽपि मध्यमग्रामयमम तारव्यपिक्वेन मध्यमयामरससबन्धोऽनुमीयत ६१ युरकेत्यासनुग्रहावाद्धरतादुवचनाच्च केशेक्युत्पनत्वमप( गम्यते इति एवे सत्यनुमानतः प्रत्यक्षस्य प्रा्रव्याद््र पत्यक्षावगतयग्रामसंबन्ध एव व्यपश्यत इत्याचार्याणाममिपायोऽगन्तव्यः तथा गोडकैरिकेया उन्टरतः केरिकृषडजमध्यम्म्यां म्रहशः स( शक्‌ ) इति लक्षणं श्रूयते तेनास्थापि द्विभामत्वे वक्तव्ये मध्यमे मेडकैशिक्‌ इतिं मध्यमय्रामस्तंवन्धववेनाऽऽदेशी विरुद्धः परिहारस्तु तथा प्रयोगे तिश्रुतिकत्वातिख्वमस्य चतुःशुतिकत्व द्धेवतस्य मध्यमग्रामसंबन्ध एवासौ रमः यद्यपि ग्रामद्विजातितोऽसौ रागस्तथाऽपि पड्जाऽस्य यहा मध्यमस्तथा इशनादिषि पतङ्खेक्तः अस्याथः--पंपृण- स्व्रत्वादस्य कमात्रेचतुःश्रतिकृयीः पञ्चमवधेवतयोरूपटम्भान्मध्यमय्रामरतबन्ध एवायम्‌ षड़जमध्यमीत्नत्वं तु पदुजादिमृषंन इत्यत्र मन्द्रोऽस्य अरहो व्यम इतिं मतद्कवचनेनोत्तरमन्द्राया एव विवक्षितत्वात्‌ तदायत्तमन्द्रन्यापि- दद्नन षडूजमग्रामस्सवन्धयानुमानादिति तथा बोटरागस्य-- गोष्टः स्यात्- सवर्मा षटजमध्यमाभ्यां ग्रहांरकः ' इति रक्षणं श्रुयते अपोऽस्यापि द्वियामते मध्यमे तु बोहवाखवकेररिकावि्ुदेरोऽत छत इति विरोधः परिहारस्तु गोत्सा ( हः ) यद्यप्युभयग्रामसंबन्धजातिद्रयसमुसनस्तथाऽपिं पञ्चमस्य अिश्रु- विकत्वान्मध्यममरामस्तवन्य इति मतङ्गेक्तः अस्यार्थः--तिश्रतिके पञ्चम भवणद्स्य मध्यमग्रामस्बन्धः साक्षाद्वगतः पञ्मादिकमृश्ंन इत्यत्र पथ्चमा- दिकियोयामद्रयमुछनयोः शुद्धषडजारष्यक्योरेकस्थनव्वेऽपे स्थात्‌ पड्जम- प्यमाजातः प्ञ्छम्याश्चेति मतदङ्खवचनाद्चर शुद्धषदुजाया एव विवक्षितत्वेन तत्र पयुक्तमन्वतव्याप्निद्दनात्टजग्रामसबन्पोऽनुभेय इति अथ टक्ृकेशेकराग- स्य धवल्या मध्यमायाश्च समूतष्टकक[रकृः) इतिटक्षणश्रवणादग्रामदयजात्य॒- त्पनत्वऽपि षट्जकैशिकमपध्यमादित्युक्तन्यायेन्‌ नैकम्रमव्यपदेरे हिता द्विभ्राम- एकक रक्‌ इत्युहेशः कथमिति चेत्‌ सत्यम्‌ ! यद्यपि सपणेसखरस्यास्य प्रयो- गे चतुःश्नातिकस्य पञचमस्योपटम्भात्पदाक्तन्यायेन षड्जम्रामसंबन्ध एवायमि- ते मतङ्कमत, तथाऽपि करेयपमतेन्‌ निषाद्गान्धारटोपाश्हुकित इति मत- द्नदोक्तत्वात्तद्‌ा रिधाभ्यां द्िश्चतिम्यां मध्यमग्रामगास्तु पै हीनाश्वतुददेव स्युरत्युडुवदुद्धतानलक्षणमव्यमग्रामेऽरि द्विश्चुतिकस्वरदोपस्य दृष्टत्वाद्‌ तार- म्यापिसहरुतन निगखोपवता तानेन मध्यमय(मरहंबन्योऽपि साक्षादवगम्थत इत्याचायदयमतानुसारिणा निःरङ्न्परिणा हि(द्वि)मामष्टककैरिकः इति सृष्टिष्टम्‌ तथा हिन्दोटस्यापि- `

भन नी

7

` अपपन्नमिति ग. पुस्तकपाठः स. ग. डिकस्या उ" ख. 'न्चप्रयुक्तमन्न्या"

१६५ सगीतरत्नाकरे= [ पसिद्धरागभा ०रक्षणास्ं

44 ेवत्यापमिकावष्थैस्वरनामकजापतिद्‌ (जः) | हिन्दोरको रत्यक्तः षट्जन्ासथ्रहांशकः » इतिटक्षणवरादरव खरनामकनातीनां षटुनीगान्धारीमध्यमापश्चमीनिषा- दनां ग्रहणेन ्रामद्यजात्युतनतवे सति रिधत्यक्ततानकतान्पध्यमग्रामसेबन्पै साक्षाद्षगंते तथा प्रयोगे चतुःश्रतिकपश्चमोपटम्माखदुजग्रामसवन्धे सा- ्षादवगते द्वि्ाम इति विरेषणयपपन्वम्‌ येषां मेऽस्य धेवप्रोपो नेष्टः पश्च- मोप इष्येते तन्मते पूर्वोक्तन्यायेन षदटुजम्रामाभित एवायं केवट कषभटोपपक्षेऽ- पि चतुः्तिकपश्चमोपटम्भाखडजग्मामरससबन्धय एव यथाऽऽह मतद्घः-“ भर- तकेहटादिमिराचयधवतटोपर्यानिष्टतवात्केचिखइजग्रामाभत एवायमिति मन्य- न्ते चतुःश्रतिकस्य पश्चमस्यातोपटम्भात्‌ धेवतस्यास्तित्वं वा नास्ति वान विशेषप्रद्दकं सवव एवं सति माममृछनामिदो वा तेन स्याति भावं इति नतरागस्य-तु भध्यमापश्च्मीजातो नताऽरयहपञ्चमः : इति कश्य- पमिमताहक्षणान्मध्यमय्रामसेबन्ध एव ( धेवतीमपि तद्धतु दुर्गाशक्तिरभाषत इति रक्षणाच्तदा पञ्चमस्य चतुःश्रतिकतवात्इनयामसंबन्ध एव तथा चोक्त मतङ्ेन-दुग।राक्तिमतेऽयमेव रागो यदा पञ्चमीमध्यमयिवर्तीभ्यो जायते तदा पट्जग्रामत्तबन्ध एव बोद्धव्यः | कुतः पश्चमस्य चतुः्तिकलारिति, तदा मध्यमभ्रामजात्युखनस्य तु पूर्क्ति एव न्यायो दषटव्यः द्विग्रामककृम इत्यप शोऽपि कृकुमस्य ˆ मध्यमापञ्चमीषेवव्युदभवः ककुभो भवेत्‌ इतिरक्षणा- दग्राप्रुयजाद्यु्नते सति पश्चषस्य चतुःश्तिकल्ासदजयामसबन्पे साक्षादवमगते ठक्षणेषुं निगरोपस्यानुक्तवेऽपि मतङ्कन परस्वारावसरे केषांचिन्मते ककृभके- शिकस्य वतनिकेत्युपकरम्य निगो परित्या(त्य,व्योटविततेनापि प्रस्तारे दर्शनात तते मध्यमग्रामसबन्धश्च साक्षातत्रीयत इत्युप्पन एव उपरागेषु षटजग्रमि रेव्‌- गुपभो मध्यमाषमिकोद्‌मव इत्यवापि रेवगप्तस्य चत्‌ःश्रतिकपश्चमोपटम्भाखटन- ` श्रामरसेबन्ध एव सुक्षादृवगतः। मध्यमग्रामसंबन्धस्तु तारव्यापकत्वेनानमेय इति मध्यमय्ामसंबन्धो पेवत्याषौमिकोद्धवः। ` रिन्यासांशयहे कापि मान्तः पश्चमषाइवः ? | इत्यन पच्वमषाडवस्य षड्जग्रामजास्युतनत्वेऽपे कृटोपनेतयाऽन्वित इत्यनेन वेशरुतिकस्य पञ्चमस्योपरम्मान्मध्यमग्रामसंबन्ध एव साक्षाद्वगतः षडजयाम- संबन्धस्तु मन्द्रव्याप्त्याऽनुमेय इति सवेमवदातम्‌ ग्रामरागदीनां मद्धनाविरेष- परजने अ(कयागविरपपरज्ञान्‌ मतङ्गक्तमनुसेधेवम्‌ वच्था--ननु पूर्वा- ताना रागाणां मूछनाविरोषनिदं शः कस्माज्ज्ञायत इति बेदुच्यते अप्तवचना- न्मृखना विज्ञायते तथा चाऽऽह कृरयपः--~

दवितीयं पकरणम्‌ ] द्वितीयो रागविवेकाध्यायः। १६५ जञात्वा जात्यं बाहुल्यं निशया मृष्ना वुधैः इति नन्वयं विनियोगविरेषः फस्माहभ्यते भरतवचनदिव टउभ्यते तथा चाऽऽह भरतः-- पुवरङ्खे तु दृद्धा स्थाद्धिना प्रस्तावनाश्रया | वेसरागख्ययोः कार्यां गर्भे गौडी विधीयते साधारिताऽवमषे स्यात्सथो निर्वहणं तथा मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे तथा गर्भे साधारितश्वैव ह्यवमं तु पञ्चमः संहारे कैशिकः पोक्तः पर्वरङ्के तु षाडवम्‌ चिस्यारादशाङ्कस्य त्वन्ते कैशिकमध्यमः युद्धानां विनिथोगोऽयं बह्षणा समुदाहतः इति ननु मीतरागयोः को मेद इति चेत्‌ उच्यते | दरटक्षणलक्षितं गीतं राग- शब्देनाभिधीयते गीतं चतुरद्कपेतं धुवायोगात्ञ्चविधम्‌ कृत एतद्विज्ञाय प्रवचनात्‌ तथा चाऽऽह कृपरयः-- क्रविदंशः क्रचिन्न्थासः षाडवोडकिते कवित्‌

1

अल्पत्व वहुत्व ्रहुपन्यासुसयुतम्‌ द्रतारो तथा ज्ञाता योजनीया मनीषिभिः। ग्रमरागाः प्रयोक्तव्या विधिवहुशषूपकाः परवेशाक्षेपनिष्कामप्रासादिकमथान्तरम्‌ | गीतं प्श्चविधं यलाद्रामेरोभिः प्रयोजयेत्‌ !› दति रागगीतयो्ेरो मतङ्गे; अस्यायमथंः--ग्रहांशादिदरटकि- तस्वरमा्रसँनिवेरविशेषो रागः तैः स्वरैः पदस्तदेमौगेयं चतुर्भिरङ्धरूपेतं धषादिसंज्ञके गतमिति ३१॥ सावरोहिप्रसन्नान्तपणः षट्जादिमूछनः। वीररोद्रादभतरसः शिशिरो मोमवह्ुभः गेयो निर्वहणे यामे प्रथमेऽह्लो मनीषिभिः ३२ ३२ | सांसा गामा गारि गामा मानि सरिसराधा माधामाधानी धा पामा गामा पापा--इत्याटापः। संसंसंसं रिरिससरीरी गागा संससंसं ममरि गम संसरीरीसनिस सल.चित्स्यसाद्‌।

१६६ संगीतरलाकरे- [ परसिद्दरागभाण दक्षणास् = `

सससरिरिमिमप परधमधरसं धनि संमससरिरि गग समुप पथ मगम पपपप्--इति वत्तनी

इत्याक्षाहछा इति रददक रिकः षटनमध्यमिकोतन्नो भिन्नफेरिकमभ्यमः प्डजग्रहांरो मन्यासो मन्द्रसान्तोऽथवा भवत्‌ ६३ षट्जादिमरछंनः पूर्णः संचारिणि सकाकटी प्रस्ादिय॒तो दानवीर रोद्रऽदभेते रमे दिनस्य प्रथमे यामे प्रयोज्यः सोमेदेवतः ६४ ३३ ३४ सां निधासामां मम धम मम धम गामाधाधा नीधा सस सगां माधानीधा सामां धमा मगास गास साधा मिं मागां माधानीध। सासा मधा पमापं मामा--दत्यालापः।

द्विर्यं प्रकरणम्‌] द्वितीयो रागकिविकाध्यायः | १६७ सस निध सस मममध मग पथ निमय नीधांनीमधनिस।

® ¢ ©

धमगममधसस ससवमधपमाफा मापा-इति षवतानका भनक्ारकमध्यमः )

1 च, नी धा नी मा धा नी भ॒ क्तं स॒ वि ` पु

| नी धा नी मा मसा सा सा | पा © ना © "1 9 © मा मस सा सा नी घा पू पा. री० दु न॒ ष॒ धा नी मा मा भा री = 3 ।-3 मा |` लो 9 च॒ नं सु र्‌ 1

| मा मा मा मा धा नी मा ि | तं वि ना कं °

मध्यमापश्चमीजातः पयमांशम्रहोऽल्पारेः - रिहीनो बा मध्यमान्तो मध्यमास्पः सकाकृटली ३५॥ .. सं चारिणि प्रममादिमिण्डितोऽन्तिपमूछन्‌ः प्राग्यामे करुणे गेयो भिन्नतानः शिवप्रियः ६६ ३५ ३६ पानी सगां मापाधापापमामामां भमव मम सांसा ससंसं

मागम पापापानी सांगांमां धापाम ममां ममधप थध सस पाणां ससंसं मागम पापा सेमं एप धथ निनि पथमध मग गेसां सां मेस- (पञ्चम) पापापानी सागांपापा धापरामगमामा~इत्यालापः

१६८ संगौतरत्नाकरे- परसिदधरागभा ° ठक्षणास्यं- पापा नीनी संसं मगं पापानीपांनी संगम सगामा पाधा पाम गामापापा(पञ्चम)पा सासा धामापापा(षड़ज) मस गग(पञ्चम)

नी सगां सापाधाम गां मामा-इति वर्तनी भिन्नतानः।

1 पा नीं सां सां गा गा | ह॒ व॒ कु

सा गां मप मग सां सां सां सां टा लृ ि° तं ¢ ¢ सा गा मा पा धा पा मप मग. वब धू कु०

| जो ~ \ | णि ह... © © (29 3. पा पम मपग सां गां मां फ]. विं य० ते०9 गा ° |

------------------ - धा पा मग मा मा मा मा मा वि ज॒ ले °|

ईत्याक्षातका इति मन्नतानः

केशिकीकार्मारवीभ्यामुदभृतो भिन्केरिकः - षडजगरहांशापन्यासषः संपुणः काकटीयतः ३७ मन्द्रभूरिः सक्षचारी प्रसन्नादिविभषणः। षड्जादिमूछनोदानवीरे रोद्रेऽदभते रसे

(क

गेयाऽह्वः प्रथमे यामे रिरिरे शिववष्ुभः ३८ ३७ ३८

साधा मधा नेधस नसां सांसारी मांपाधांमांधांसां निष सनि सप्ता सारीसामा सारी सामा धानीसाघा सामपांमापापा-त्यालापः

द्वितीयं प्रकरणम्‌] द्वितीयो रगकिविकाध्यायः। १६५९ सासाधा साधापा मारी मापा धामाधासांसांसां सांसा रीरी

गगा सारा सास्ामाधा पापा सारा मापा धासन धापा मपापपा-

डति वतना | भिन्ञकेरिकः।

| सा सा सा सा री मा मा

3 £ © द्र 7

1.15 2 1 0 मा मा -पम पा पा पा पा पा |. ~ भं 2 © म्‌ ५१ भा धा सा षरा ध्रा भा सा ~ द्‌ ग्‌ धर

| मा मा परम॒ पा पा पा. पा पा . ना © © © | © ¢ 0

[7 ~ ~~ - ~ ~ /

इत्याकषिभिका इति भिन्नको्िक ष्डञजपध्यमया सशो गोडकारेकमध्यमः | षटजग्रहांसो मन्यासः पूर्ण; काकटिना य॒तः २९ व्रसन्नमध्येनाऽऽरोहिवर्णः षड्नाीदेमखनः भयानके कीशदों रसे रीतांरुदेवतः याम्ये मध्यमेऽदहनो मेयो निःरङ्कीर्तितः॥ ४० ३९ ४० ॥' सासा सधस सधसा सधस रिमिागामामां मम पमधरिथिधंपध निधाने धमाधामा गरि घनिष) ससध धससमधसरिसा मधधससससारगारमारे गसगसधसस(मध्यम) मममधमध (ऋषभः) रि रिरिधरिधिधनिधधधसपधमामा रीरीरिरिगरिगगधां सासाध-

११

१७९ सगीतरत्नाकरे~ [पिरमा ° उक्षणास्य ~

धुत्धथरिधरि पमधारि र्थिने धनिमधामा मधास्वानवां (षटज) ससथयसससस्न रिगरिमारगसगसां पसासं(मध्यम,मममध- मथ (कषम)रिरिरिधरिधधनिधययथसपधमामा रीरीरिरिगारेगमधासा- साधधसधसधधरिधरिममधाररिधानिधनेमधमा गधारधानध। ध(पड़ज) ससधधसससस रिगिरिगरिगस गसांनिनिनिसनिससस- मसससससससधसधसारिमिममममधाधाप गस गसा पाधाधमपध- म्ामा-इत्यालछपः | धाधाध(षडन)सधसासा धथ धस धाममाप मघ मा(मव्यम)ममध

मग निध धथ रिधधा (रिथधा नध ससध वधस स्तच्च सामः धरिम रिग ससंसथससा बडज)समामामसधामषावनिधाधा ध- निध गधा समधा पथस पप मधमारीगाम (धवत)धासाधाध रि- रिरि (ऊषभःरिगा मामथमधानिध निषे धा (धेवतरधधाधधा धनिरघासा सधधधधमसंससाधधधसं मममम एररोरग | समधा संधध सां सग(षदज)स धा सस धक्षरि } रिम मथथ मधा मध धथ रिथिधा धमि (धेवत)धधथगं सससम धधधसपधधधमामाम रिग गमा (षडज)पथमा मधमा मामधा( धवत )। रीरीधाधरिधा (पट्जमष्यमधेवत)धारपधमा ममगामामा--इाति करणम्‌

५७ गाडक्गङ्कपध्यमः [ताता

(2 मां सा सा धा मा री मा

भा_ स॒ _ र्‌ त्रिः 2 लः ^, मम॒ री सा सा सा गरि सम रि खन २०

| मा 0 गा |“ | णा षा मा मा गा 1६

कणम्‌ } द्वितीयो रामविदिकाध्वायः। १५१

इत्याक्षिभ्तक्ा ¦ इति गोडदेरिकछमध्यसः | धथहौ यवतीषडइजमध्यप्राजातिखंपवः ! धासो मान्तस्दथा गोडपशथ्चमः पञ्चभोन्द्ितः ४३॥ काकत्यन्तर्सयुकछो धवदादिकछमखनः प्रसन्नमध्येनाऽऽरोहिवर्णः सोरिस्परपरियः ४२॥ भयानके बीभत्से विप्रलस्भे रसे भवेत्‌ उद्धटे नने गेयो अीष्येश्हो सध्ययामयोः ४६३॥ ४१॥ ४२॥ ४६ धामा धधमधधधनिधनिध धधनिधनिधसरिगिगरिगरिगगधधनि- धनिधधमगममगामाम(धवत)धधधथधनिधनिधधधधसधनिधसरिग- धनिधधधानि ममनि घगससमग (मध्यम)म यमथ मधधधनिधमि- धमायधमाधधनिष सिध धथध ममधा मथथ धनि वनिमधमगाग- ससगसा धधि ममनि धनिसाधाधा(पेवत)धधयधधानिधनिधधध- धसधनी धरसरिगधनिध धथनि मयनि धम ससयगम(मध्यम)म मम्‌- ममध ममध धनि धनि धमामध निध निधनिधधसधधध- धसधधनिधनिधनिधमधममागसगममयधथधधथधनि घनिधगे ससम- गममधसरिमिधमगधाधमधधाधा | धथनि धधस धथधमि धधध धपध- निधधधमधसरिमगासामायाधधधमधधधधधधधधधधपनिधनिमध- मगामामा-इत्यालापः मध सध धाधनिधास धनिधा धस स्गि धमि धाममगामामा। धम धमा (मध्यम) पनिं घध रिध भाममम भागमधानिध नि भामममसंगम भाधनि धानि भनि धाघ घघस भनिधां धस रिग भमिधा मधसरि मधमभनघ्‌ा घधधनि धनि धनि भनि मधमामागामामा-इति करणम्‌

धा वा

अक 1 सां मां भं शं धा सा धा

, | © & १७२ संगी परस्माकरे- ` [परसिदरागमा रक्षणाख्य-

|धा धा मा मा हि पा मा मामा ६1 © श्र | © © 9

टा ° घ्र धा धा घा धनि शा मा मा मा

इत्या क्षेन्तेका इति गोडपथमः |

`

उद्धूतः कारीकषडनमध्यमाभ्यां अरहाशमः(कः) ॥४४। सकाकृलापश्चमान्तः पृणः षड्जादिमछनः

आसाहाण प्रस्न्नादभराषतः करुणे रसे ५५॥

तार्‌ राद्रश्द्धते गेयः शहर रकरप्रेयः

देनस्य मध्यमं यामे द्वितीये गोडकेरिकः ४६

४४॥ ४५॥ १६

सासा सग सनिसरी मगगस्षसम्‌ पम निप पगम गरि रिगम मस | गसा सान सारम गपम पपरेमपाधारी मापाधानी रिमापा धस प्रासा सासा (षड्ज) ससससस ससस मगस गसनि भासा साक्षा ससन सस्प्त मगमरि गसग सथस्र पथप मापमा- पापा पमपापापलपधपधघपापप पधारिरिरिमरि मसरि मधासनि- सास्रा सासापडज) सससससससस सग सग सनिसासा सासा सस्गस्न समग मारगस गस्षधसपध पमा पापा धम पापा गभ गग- मपच्वम, प्रप गग मम गग गमग निनिपानिपागमगस सानपानप्‌।

® ®

भमग परम मगमग गरारी रिगमम(षडज) सप्ससप्रम ससगस- धमना गध सरीमामापमपापा-इत्यालापः

नध सस रिम रिमम ममगपपामिगा पममारि परीरीरि- मरम समरा मारगसा मपयस रिमापमापापारिमिरिमि रिमिपाप- रम प्रान रारीरिमसा पध सससनिमा सम रिगा सग सनिर्नानिनि-

द्वितीये प्रकरण) द्वितीयो शगाविवेकाध्यायः। १५३ निनि सथथ सथ मय पपपा गागगाति पएधनी गमगप रीरी रिगा- माम(षडज)स सनी निमा मार स्मिमम सभा मापा फाने धमनं गमम धम रिसि मा सग सनि धसा घसरि मा पम पापा पम्‌ धमा रिमिा रीसध्‌ मारी एमि यय मग साधध्‌ सस पथं पप मम

पपि प्प्‌ गगणं मम परवऋ्ा-दत कर्णम्‌ | | गोडकैशिकः।

| 0

[सा सा सम गरि सा सा सध धनि | ..

© 9

प्र

प्व पथ प्व प्पे मप मप फा | पथ पथ प्प प्रप मप्‌ मप क्प |

कि ९1 हः १. (रान्न 2 यभ 4

१७४ सगौतरतनाकरे- | मसिद्धरागभा गटक्षणाद्य =

इति ध्सवक्िम्तिका इति गोऽके क्षेक्‌ वेसरः षाडवः षडजमध्यमाजातसभवः | मध्य्माकथहन्यासः काक्रत्यन्तरराजितः १५७ सारोह्ी सप्रसन्नादिमष्यमाहटिकमूरनः पर्णः सान्तसाङ्गारहास्येषुङ्षनसः परियः नश्य पश्िमे यापे गेयः श्रीर्राङ्गिणोडितिः ४८ ४७ १८ भामारमांसासं गमां मामा मास्रां मामारीमपाधानी पनी धामां नीधा मासा सधा सारीगाधा सनी धानीध(प्चम) पूपा सधा मगा मरीगांरीमामामरीगारीगारीधामा मरी मगागमासासा- सरि गमा मग सनि धनि धम्‌ धस निधनिधा (पथम) प्स धग सम गरी मगा मां मामामासा सधा नीसा रीमा मम गसा नीधनि ध- सनिधा नीध(पश्चम)पापा पपनि धधनि पापा पपनि धनि मामां भ्रम भिधा यथ गमा ¦ मसमरी री गामामा मरिरिग ससं मरिरिगिमांमांमरिरिगि रिरिधामा मरिरि गरि रिथिम रिरि सासि मगा मधनि धसस धनि धपगगधाने धसस धनि धमंमं मस समध मंरिरि मरिग समस्ा धनिधस्षनि धानिधा(पश्चम) पापा पपन धनि धृधनि धनि मनि पथस ससग धधस धथमा सगि सरगम धसरिगम रिगमांपां परि गसां रिगिमां मां मरी गरिगमा | मरि- गरि धरि रिरि धरि रिरि मामां गममगधधम धम -रिसिमि रस्मि मगम्‌ धनिध सनि धनिधा पञ्चम) पापा पपपष पपं पष्‌ निध निध धनि धनि मनि निथ निष धमां गस गस्‌ धनिध सनि धनी धसर गगरि सनिधासां पधासरीमं मा मं मा-इत्यालाप्‌ः | धाम गमाम मम गममां | सैसमसिमामां ममरिमं रमा प- निधा धानि धस धनिधा शधाम रिग मग मामां(कषभ)रि धरी- रीरीरीधरीररीरीम्‌ रिग मामानी पथामा रिगिरिमि रिगमा | (वरवेत) निधे धसं धनि पापापा पप्(धेवतं) षरनीनीमांमां मा

तर कन &

द्वितीयं पकरणम्‌ ] द्वितीयो रागकिविक्ाष्यायः। १५५ रि मरिगमनिषथाघा धाद्मेवतं) घनिधग (षड्ज) सा नीधा सारीं गामा मं मधारि रिरिमगमेमं रमि रिनि पध मंमंरिगिरिम रिग ससा धनि धस धनि ध(पञ्चमःपा (धवतं) धम सस मग रिग भांमांगार्पमां-इति करणम

१० वेसरषाडवः

व्याक्षिष्ठिक्छा इति वेसरषाडवः . बोः स्थात्पश्चमीषडजमध्यमाभ्यां अहां राकः ४९॥ भान्तोऽत्पगः खाकलीपान्पश्वभादिखमरछनः साहिने प्रसनान्ताटंङृतः सकूटस्वरः ५० अन्त्येऽहः प्रहरे गेयो हास्यञङ्गरयोः स्य॒तः। उत्सवे विनेयोक्तव्यो भवानीपतिवह्ुभः ५१ ।॥ ४९ ५० ५३ | पनिसासा धमारी पानी धा पामा मरी ममामामा मंरपाप। पनिनेमांमधांसासनि धा परथमा पणारिरिसा री पंमापापापिसा सप्‌- परमप्पं मंपंमपपमां पधनि पध अधस गरि रिप रिरिप सिपिपप

१५६ संगीतरत्नाकर- = पितिद्धराभेमोगसक्षेणाख्य- (षट्ज)सा सस गारे पं(पथभ) पदपवमभार मगा मामा मधा धा धष मिध मिक्रामम धथ सस रिरे यम रिभ ग्‌(पश्चम्‌) पृप्‌ सुप धस मिध धधधमस्यां धमा री रिष रिरिधि रिरि (कषम) रिरि- पृ रिसिपां पानेधा पामा गरि ममामामा ¦ शाय मगममगा ममगप ममगागरी शिरिरि गामी ¦ रिस णम गम पमम- पमपपापा प्मपयथ नि पमि भामापधाध्मामधासारीभागापा प्रि पापमपधनिपधपधमां मारी रिममपाधापाभागारिपमामाम(सध्यम्‌) मगाममगममगमपमपमगागपमामामावापा पनिधधनिधनिनिपा- निधषसससधधगरीगरिरि गपापपधपधापथससधधगस्यः ! मास्‌- समरिरिपमपममपापापममपपधधम सपा सससमसमरिरिमागसस- पृप्पपधधनिपधयधमगरिपगाग सगङघषस पएयथधससाररिपपपपप्‌- पगररीमगागमा मामांभमम(मध्यमोमा पानिधनिरेधा धनिपपृपध ममरिगरिमरिग \ ससासससगयसगपधधमसससमरिरिरिपरिपापि पापसधसासपाप(षडज) रिसरिरिषशप पसमपपधधधरपनिपधमाम- रिरि ममर्रिगसिपरिपपपपपबडज)समायधधमधमपगरिपा पापा- धाधापापासासापापाधष पपममगमागा्रारिरिधरिरि (षय)रि- (रपा(पश्चम)पधापामागारगारीसगामामा-दत्यारप

धाममगममाममगममा(पञ्प)पशममाममभमसाधधधनिष धमाध - निपधसारिगरिमरिमसापमगरिसि रिगरिग(पथम)पपपरयानाकेधा मामा माममघधाधममधधासारेधमाधमगधरिग(पञ्चम)पापपपनि- निध समधगसमागारीमारिमा(मध्यप)निषाधाधधधनि पमागा- रीरीपारीनिधा(दन)सससममारिरिरिरिपमममनिधापामागारीरिभां गामामांधारेरि धरीरिधरिरिरिपपशिपिपरिपपरिपपमनिनिधनिधानि- मिधाधधध निधपमधमामाममधध(षड्ज)स।कपभ)रि(पश्चम)पपनि- निनोनेधधनिनि निपधधधरिपपयधममरिरिगटिपश्चम)पनिनिधधपं- पमंमगगरिरिमिग मामानिधनिधाधधधनिपपपधममरीरिपारिपामगा- गाममा-इति करणम्‌

दितयि प्रकरणम्‌ द्ितीयो रामकििक्छाध्याथः ) १७७

मु न्‌ © 9 ¢ `

(1 ७५१५०५५1

इत्याक्चेपिक्ा ! इति वाह्ररागः प्र्यमापञ्चमीनापतिजातो भाठदपृश्चमः | पञचमांशथरहन्यासा हप्यकामृनान्वितः + ५६ साराहिसप्रसनान्ता गान्धागास्पः सक्ाकर } विप्रलम्भे कञ्चुकिनः प्रवेशो केुदेवत गेयोऽहनः पश्िमं याम हास्यसाङ्गारवधनः ५६} ५२ ५३ | पामारसिमासाधानिधपाधधानिसरीमामागपा भाभारिमासानिध- निमामाधनिसारिगाममगससाधानाथपापधामामारी ! समगिगरपा- धामारीगासानिधनिमामाधनिसारिगाममगमनिधनिषां पांपांसधा- , धासगसासमगारिरिरिमांपापमासारीमापाधनीषापधमामाधानीभार्पा रिरिरिगामापारीरीगामापारीसीरीमामापानेषा मापानेशा मागीरिग- माममासंसिगिमामगसनिषधाभेपा ¦ पापा पपं घषम्‌ ससग गरिप्‌ ममप मपर्पांपां धम मंप धमामा रपौधानीनेमामापाधामासमापा पाधागासांधानि धापा पभासंधनि पाया सामा(संष्यपौगामगगंम्‌ री रिरीरि स्मिसासंससमररिरिरिपः योपपमपपापपपधानान मानि- मिधपपपपधमापमससधधनिंनिधधपपममगगग्सीनिनीधधपाससध- न:

७८ सगीतरत्नाकृरे- [ पसिदरागभा "रक्षणाय. रिरिगामानारररधिरिरिगमापा रीरधरीधाररिगामापारगसिगि-

भपधथनिधमा मरोरिरिगगससससधसरिगगरिसिनिधमपपरिमम्‌- संधमिधापाधासांमासांधानीधापा वमसधनिधपा-इत्याठापः मापाधामा मरिगसा धनिमा धनिमा रिगमा पनिपधसधाने- धापापा धधनिधनिरि मापधानधगसधानीधासाधानी (पञ्चम) पापधसधाधधगसराससस्ामगारीरीपमामापनिधनिपसनेधपापां- रिगमापा धनिधस् पानपपपधमरमपमपसधनिममनिनिपधपा- पृधमानिध पापा-इति करणम्‌ १२ पालवेपञ्चमः गा री सनि सा मग रमि सा पम, ध्या यं न० वि | „7 1 | पापा सा मा गम मा निध नीं

दी 0 | © 9 © शी मम्‌ प्म पा धप मा|. व्या ह० ०० ति च्या ह° ०० ति बि ₹रे० ति ति | `

रमि गस ध्म धनि पपा कण पूनि पा पा प॒ पा. | रः सु० कि० ले ०: =|

प॒ धम मा न्रा सा गा सा निध | वि० धु० ना ति | प° |

निषि सा सा सा सा सै कोः | य° ग्‌ द्र न्‌ र्‌ द्र | 7909 धा मा रिगि सा नि सा;

भ्र नि ज्‌ °

---------------------- ~~~

| मरि गम धस निधं पा पाः पा.

पप्र © या © ¢ र्‌ ह्‌ © © 0

इत्याक्षप्तिका इति मालवपश्चमः | जातो निषादेनीषडनमध्यमाभ्यां गहांरसः ५१ मन्यासां रूपसाषारोऽव्पिपः क(का)कटि(ली)य॒तः प्रसन्नमध्याठकारः पूणः षडजादिमूर्छनः ५५ ५४ ५५

0) १०

ता कथमा मतकमर ने

एसः शकः ॥4४॥ मन ` `

६. द्वितीयं प्रकरणम्‌ ] द्वितीयो रागविवेकाध्यायः। १७९

अवरोहिणि बदणं स्याहीरे रोद्रेऽद्धते रसे ¦ प्रयोज्यो वीरकृरुणे सवितुः प्रीतये सदा ५६ ५६ सानिधा सनि सास्रामा पाडापापामपा मगापनी निधाध- धा सनि धासनीसंमरपा धासारी गाधा सरापा धमा माधा निधानीनी मागा मागा मसा-इत्यालापः। साधा सनिधनीसासा पामा प्रमा गस नीनाधाध सघाने- धथ (षड्जान्ना साधाधासारी गमगारसधाधमसाधधानेसा(मध्यम) मगगमसा सगमधमानेधा सगस सभनिध धसा मगामा मामा- ( मध्यम ) ( पञ्चम ) पगगम माग यमनि निधपपमपा गममम ( षड्ज ) सथ ससा निम पप धधस्रिरिमरिग सा षधध- धगसा(येवत)निधमा(मध्यम)म सा समगध मम प्स सग सस धनि भध मा मग मामा-इति करणप ¦! ` अथवा-साधासाषापापधासासा समगामगासर्गाधापां शा भासांसांगामं निधासां ससनिसासंमांमंभगःगमसरा धापाप्‌ धपथकांसासागामानी सासा(ङ्न)म्‌ सगासरगा सामा धापा पाप मामा-इत्यालाप्‌ः। ९२ रूपरसाधारकः | _ ___ -'र्स्पसाधारकः। ___________________ ______ ना मा नी नीं बा षा सा सा| $ मा मा नी नी घा धा सा सा

-&

१८० संमीतरलनाकरे- [ पसिदधरामा °रक्षणाच्य-

मामा नी नी नी धा सा सा| म्‌

भ॒ स्म्‌ च्‌ 2 त्य

(९

मा °: मसि 9 सा सा नी धा सा सा सा 4

[ मा मा मा सा सा [तज्ग््सा स् सक्र , प्र .

१०.

9 प्‌ र्‌ म्‌ ¢ 0

इत्याकषिपिका इति रूपसाधारकः षाडजीयेवतिकोत्पन्नो अ्रहांशन्यासषडजकः काकल्यन्तरसंयुक्तः पणः षटजादिमूछनः ५५ प्रसन्नमध्येनाऽऽरोहिविर्ण वीराषिक रम वीरहास्ये निर्वहणे गेयो सृद्रपियः शकः ` ५५७ ५८ सा नीधनी पापाधनी सारीगासासारी गाधा धानी सामा नि- धसासा निधसानी धापानिसा गमा धथ निनिरि गा सासा-इत्या- टापः | ( षटज ) ससनि पमं पम पप धथ गगा सरिरीरी गमगम मा- धधधस गगससगासानि सामसनि रिरिरिरिनिरसिरिपानिमपधामा ( गान्धार ) ( षड्ज ) सनिनि पनिसासा सससाने रिरि गरिरि धापपनिनिधासासरा सरिरिरिथधधमधममा धसरिममरिमधधपप भम गग ( षट्ज ) सस्र निसासा-इति फरणम्‌ अथवा-सा सनिमा मप धम संगंगां मम मग माध साम पग- समासनि ससम निरिनोरं रिरि धान मामपाधा मागासाभानं

भसन सस्त रसररर मा एस्थाधरा पानानान निष मासा सार

रर वधय वमाषम ससम मार मा षपामा मागामास ताया द्रव्पलप्पः।

द्वितीयं पकरणम्‌} दवितीथो समकिरिकाध्यायः। १८१ ( षड्ज ) नि धनि सासासां ससा सरिरिरि रिम (षड्ज) ( धैवत ) ( षडन ) सस्म्यंगा मजगमा मगनिस ( षड्ज ) ९६नूयान 1२९ भमश्ध-ति करणम्‌ 4 रकरः द्धध्थटःदः शषौ रागो भन्माणपञ्चमः ५९॥ (=< द्वि नन्वस्ः कलकः | स्प; ५५: सददडनालिमदनारोहिवणकः &० प्रसन्च०ःछंकासे वीरे रद्धिड््ते रसे पाथं श्रे बनश्रान्धै विनिश्कः रिवपियः ६१ ५९ ६० ६१ | सा रिरि प्रिर सारी रिप धाथधध्‌ धपाधपाप धपधपममा मममा ¦ गारी रिषि धप धास्ा षास षाकस्ासरी रीसासस मम “रिसा सनिनि येवत ) ( पथ्यम ) प्प धप धप पपप्‌ मम्प्‌ मपमां मगमामा--इत्याकापः ¦ ससर रिरिरि सरीरीस पापा धप धधा धष पधधा पापाप जपमपपा पापा धथध भामा माभनप रीरीरीरीरी धररिरि धा धपा पापा पाप पपप धाधधा सध धसा सां सां रिरिरि सससमसम- | स्मि पधध शापमपनिं पपाप्‌ पाप पध मधपध पाध पथ पाधपपा पपमगस्ा--इति करणस अथवा--सासा सधासरी भापांपं (पथम पापां सारसा सरी साप मंप धसं निध पमां पमां पापां मांधां सानी धापां मपि मापांमां भम पम प्‌ ( अध्यम ) मा--इत्याठापः। सक्च रिरि साक्षा धध र्रिसासा धं्धंधं सरिमि मग सासरि गरिस रिरि मपधससनि धास रिगामा ( पश्चम ) पम धममभमपग पापां मां मां--इति करणम्‌ 1

१८द | संमीतरलाकर- [ पसिददरागभा ग्दक्षणाह्य्‌ ~

[फ थति प्म धस सा सा

| भ्‌ 4 © ४21 © ति [र] © | © | @ © |

| धु म० रः वं |

| पा धा धप मा मा मा मा |.

त्‌ 9 9 © 9 न्वं - © © 0

नि

१७७०,

इत्याक्षितिका | _ इति भम्माणपञ्चमः | मध्यमापञथमीनातो नर्ताऽरभ्रहपश्चमः मन्यासः काकलीयुक्तः पञ्चमादिकमृखंनः ६२ गास्पः प्रसन्नमध्येन भृष्यः संचास्विणवान्‌ धीरेरुद्धटचारीकमण्डलादौ प्रयुन्यते ६६ हास्थरूङ्गमरयोरेष रसयोः कर्यपोदितः वैवेतीमपि तद्धेतुं दुर्गािक्तेरभाषत ६४ ६२ ६३॥ ६४॥ पापसा मगामापापगामा नीषधापापमानीनी सांसां सगा सामि धनी नीनी नि निध धमप ममगा गप्ना समं मगा गनी निनि धधप पधममगामा--इत्याखापः। | पापर्मगापा ( पञ्चम ) ससगगं निनिधापा पथम ) नीनीधा ( षड्ज ) समिनिध सनी धापा मापा पमगा गनिनि पधनि गम मम पापमधाममामा--इति करणम ¦ , अथवा--पामागम मापापग पापा पगापानीनिधाधा नीनी सागासा सधा नीनिः नीनीं निनि मसा संसंसं धानीनीनी निनिनि धघाने पपध मामगाणसा समा गगागरी निनी निध धथधनी ( पञ्चम ) मागापामा--इत्यालछापः पपप मपप्प मप्प मग समग मामग सा मगा मपापनी मिधनि ( षड , सानं सनि निधनिश निनि धथपनि पधपा पपधफाम वामन गमसा समगसा ( पञ्चम ) घमा नीधापा यधसा पध ` नपाधा पामागा गमन्ता सासा गपमा धिषा धनि ( पम्‌) श्प मममान धान पथमम्‌ ( षड्ज ) सगामापा-इति करणम्‌

दितीयं पकरणम्‌ ] दहितीयो रगविवेकाध्यायः | १८६ पापा ( षड्ज ) सगामा ( पञ्चम ) पापापा पथमा ( मध्यम ) मामा ममम निधा धथ निमा पपधमा गमगमा मा ( षड्ज; मापपाधप माम मनि धरिधगं ( षडज ) सं धानी निनि नीध- धधनि पापपध पामा गां ( पञ्चम ) धुधम मनिधनि पध पमामा गामामामा-इति दवितीयकरणम्‌ १५ नतेः।

इत्याकषिधिका इति नतंरागः | धडजर्ष्मार पहः स्यातकैशिकीजातिरसभवः ऋषभासऽस्पो निगम्यासने मन्द्रगान्धारषडजकः ६५ प्रसन्नायवरोहिम्यां युक्तः षड्जाद्मिछनः वीररोद्रादभ॒तरसः सभव: षडजकरिकः && ६५ ६६ सासिनि रिसामा पमं पपि ममा मं निनि पापामा मधाध ममधा सा समा मधा भसास \ पमा मसषासमामधा सासधा पमप नीनी-शत्याकापिः

@ &= अः 3 0 ५२. १९८ ९.,५।{6 ९९१ {६५९ | सदददयभा < दक्षणास्य~-

( षज ) सनिं रसा सदि सत पपापपमपपा ( दध्यु ; ¦ शप यध गनिधम्‌ रिषम साशा ससधधधानि सदम (त सषान (रनार्बयृन्प्त ( षड्ज ) सर्ससस + पद सिनः भम्‌ र्गि ( षड्ज ) ससि. पद्यनीनः ( दविषद इति कृरणम अथवा-सासाद नीरव = < दक्र्य4ः रीरा गमरि- पापा मप्तमः: सनीथवपर्मयी धधद्प्‌ निरररिग सा (षड्ज ) निरी खाम्‌; ( च) निरी दाभी-इत्याहछापिः। सा ( षडज ) सानिरी {पय ) ददद नपा नीध ( पञ्चम्‌ ) पएपारीधरीरी एद; "(त दै द) ससस निधष्‌ निसनि सनीनी-इतिं छः

ष, (रि

१६ षडजकरोकः

(न

ष)

© दथ वि -। = ५५.५५! ५८} ५६५०)

कः 1 1 षै "न + ८६. { [९ + (नपात , ६५ . , 1

1

की. 1. | [0 न, पवाद, कथिम 17 11 11, (५५. यमक पफोषकपोमोमेकः कििभेनेकतेक ^ ; # ८4

योय

| ता नी नी शा नी | | |

|

(ध. ( + नि (7 # ।न ^ + ५६ #

हि आः 2

द्वितीयं प्रकरणम्‌} द्वितीयो रागपिविकाध्यायः १८५ टक्ष्माधना प्रसिद्धानां सहेतनां बवेऽधुना गान्धारीमध्यमापञ्चम्युद्धवः काकटीयुतः &७ मन्थासो मन्द्रषडजांशथहः सोवीरमृखनः प्रसन्नायवरोहिभ्यां मखर्घधों नियुन्यते ६८

मध्यमथामरागोऽयं हास्ययाङ्गरकारकः ! प्मेऽह्वः प्रथमे यामे धुवप्रीत्ये सानीधार्पाधांधरि गासां रिगानीसां सगपांपपप्‌ निनि पानिं सांसा गपसानिधनिनि निरिगासा।पांमंपं निधामा-इत्याटापः॥ निनिपप्मगंसंसरिगि निसंसासा संसंगेगेपपंधधपधनिसानिध पापापापा पनी पनी सांसासांगागासागासनी पनीनीनिनिरिगासा-

सांपापामापानिधपामामा-इति करणम्‌ १.५ मध्यमग्रामः |

जे त॒ नं स॒ | # 1. 2 गा॒नी सा सा सां सां सां |, रा {र (६ ६0 7 | © © |

कनाािागनयानाायाकाोषो किनका भम

ग॒ क्ष त॒ प॒ रि |

ति यिव नि सिगक

सगीतरलनाकरे- [ पसिदराणमा °दक्षणाख्य- तदुद्धवा &९

} ८४ ` 9

मध्यमादिमथरहांहा इति मध्यमाः ह्यथ मालवकैशिकः केरिकीजातिजः षडनयरहा्ञान्तोऽल्पधेवतः ५० मुकाक ठीकः षडजादिमखछनारोहिवणवान्‌ प्रसन्नमध्यार्टकारो वीरे रोद्धेऽदथते रसे ५१ अथ देरीरणेषवध॒ना प्रसिद्धानां मध्यमादीनां क्षण ` रक्षाधुना प्रच दानां सद्धेतृनां बुवेऽ्ुना इप्युपकम्योकततवात्‌ तव रागाङ्खस्य मध्यमादजं- नकस्य मध्यमग्रामामिधस्य म्रामरागस्य रक्षणमुक्तवा तस्याऽऽटपरकृरणा- क्षिरिकाश्च प्रस्तायै तदुद्भवा मध्यमादिमय्रहांशः ' इत्येतावदेव मध्यमादिख- कषणमुक्तम्‌ तस्य तावत एवापयौपततवाद्नुक्तमन्यतो ग्रा्चपिति प्रतिविरूतिन्या- येन स्वहेतुमतान्पध्यमथ्रामरागात्काकटीयुतमन्यासः सोवीरमृछनः प्रसनाद्यवरो भ्यां युतः संधो विनियोज्यो हास्यदाङ्कमरकारको मरीपमेश्टूनः प्रथमे यमि घ्लव- पीत्या इति सर्वमपि टिङ्खविपरिणमेन ग्राह्यम्‌ विरेषरक्षणादेव जन्यस्य जनकादद्धेदोऽवगन्तव्यः एवमन्येष्वपि द्रष्टव्यम्‌ पस्न)।द्यवरोहिभ्यां युतः इत्यथ सो्वीयां ग्रिसनिधपमेत्यवरोहिवणाश्रयणेनापि तदनन्तरं मां मामां ( म! ) इवि मन्द्रहयात्परे वारे प्रसननादिरिति प्रसनादिसन्ञस्याप्यटकारप्रयो- गस्यापि रक्यत्वान विरोधः एवमन्यत्राप्यद्धम्‌ ६५७ ६८ ६५ ७० ७१ विप्रलम्भे प्रयोक्तव्यः रिशिरे प्रहुरेऽन्तिमे दिनस्य केरवप्रीत्ये सासपामामामारीसनीसासरी मापासानीनीरीर्साप्पामामनिमा सनिरीरिपासनीसामगामापासनीसासनिपापनी सधनीपापनीनीनीर्श्‌- पापनी मां मां गंगरीरीसासनिननिपापगामापाधूनिसनिपममामग- मपपमगागरारिरिरिमससससमरीरिरिपममममनिपापप सनीनीरी- र्सिरिमपनिपपसनीसांपापानीसपनिपपसनिसानीससनिसनिसनि स- पपनीपनिगगनीपपानेगंगगमरिरिमससंसगगरिरिपरिपपनी पपसनी सा- सानीनीससनासनिस्सानेसंसपपानीससनिसमिसंसनिरीरीपापानी - सक्षनिमम गरिरिसिसनिनि :पनिपमगमगपमगमगरिसिसरिमिपनि- पापस्षनिसा सा गापमागाममगमगममगमा गपपगपगनिनिगमगपप-

(कि (कौ

शमग्ता स्षसवनिपमासनस नप्ानारारससमगमा गपममगरिमाम्‌-

की,

६. द्वितीयं धकरणम्‌] द्वितीयो रागकििकराध्यायः। १८७५ स्धनीपानि पगमगपगममगारिमा समगरिपपनि पपमनि पमन्‌-

ममपमगमगरि मासरिमपनीपपसनी रीरीरपिपसनीसा-इत्यालापः

गागपमगपापनी मापापमनी गपापमनी गपापमानि सं सनीसा

( षड्ज )ससा नीरिरि( ऊषम ) रिममपपनीनिमिरीसनीसा (षड्ज) ससानिनिरिरोनिपानि ( पथ्चस ) गगसमसधनि प्पगमगपगमगारी-

रिभिमांममरीरिषडन) सथसभगारोरे सापापपनीनि( पञ्चम ) न-

रिरि( पचम निमांमां मारेगस सथनिपपमम्‌ गरीमरी मपानिं

क, [

रिसिनी सासं नीरिसनिसा-इवि करणप

सा | व॒ री

^

| पु २० दहं [रा ~

नी री भ्र | पा नी री गम री गा री सनिं मि रि नि लक यं ०. 9 ००

(र

इत्याक्षिक्िका इति माटवकेशषिकः मालवभरीस्तदुद्धवा। समस्वरा तारमन्द्रषडजःऽरन्यासषदजभाक्‌ ।॥ ५२

मालवश्रीरक्षणे--समस्वरेति समाः स्वरा यस्यां सा समस्वरा खराणां समत्वमता्पत्ववहुवछूतवेषम्यरहितव्वं विवक्षितम्‌ पेनास्यां षडजत्व

८८ संगीतरलनाकरे- [ प्रसिद्धरागभा °दक्षणास्य~

रासेऽपि तद्ितरेषामपि तत्समबटतेन प्रयोगे छते राक्तटाम एव स्यान रक्ति- हानिरित्यथः। एवं सर्वत्र समस्वरता द्रष्टव्या तारमन्द्रषदना तारमन्द्रयोः

पटजौ यस्यां सा तथोक्ता एतेनास्थास्तारमन्दयोरवपिदशितो भवति एता- वदविरेषटक्षणम्‌ अनुक्रमजन्यजनकान्माखवकैशिकाद्रा ( ? ) ७२ इति माटवश्रीः विकारिमध्यमोदरभूतः षाडवो गपदुबलः | न्थ्ास्शिमध्यमस्तारमध्यमस्रहसयुतः ७६ कास्यन्तरयुक्तश्च मध्यमादिकमूखनः अवरो द्याश्वणेन प्रसनन्नान्तेन भूषितः ५४ तोर्दा।जनकस्य षाटवस्य ठक्षण- विकारिमध्यमोदृभूत इति मध्यमाया जतिः दृद्धभेद्‌ एकः पिङ्‌ - तमेद्‌स्रयोविदातिः ततर दृद्धावस्थां पररियन्य विरूतविस्थापिना पन्यमा विकारिमध्यमा तस्यामुद्धूतः अवरोद्यादिवणनेव्यनाऽऽर्दशन्दन वणा क्रमति वक्षया सवारी वरणं एव गृह्यते अवरोद्यादी वणो यस्येति बह्रीहिः प्रसन्ना- नतस्य विदेषणम्‌ अवरो हिसंचारिवणयुक्तेन प्ररनान्तेनेत्य्थः ॥५।।५५४॥ पूर्वरङ्गे प्रयोक्तव्यो हास्यशङ्गारदीपकः टाक्रपरिया पृवयामे मासारी नीधा साधानी माधासारीगांयधां सां धामारिगामं माधामारी गारीनीधासांधानीमामां-दत्याखापः | ममरिगि ममस्स धनि सस धनि मां मां पपपपानि धममघ धस- सरि मांगामांरिगामांमां-इति करणम्‌ साधनि पथ मारि मारि पधाधधससरि मासासाधनी धपमां मा गारी गारी गाम्ामाधामां गांरीगा गमारिगा सांसाधनी मां धानि धगसाधनि मां मांमां-इति वर्तनिका वि १९ श्ुद्धषाडवः ललन

पृ गं [प्रू गं ° ग._ लि |

तीयं पकरणम्‌ ] द्वितीयो रागविवेकाध्यायः। १८९

93 3.

मम्‌ रा गा मा मा भा पम गू. [म 9 द्र नीं ०० ध]

दत्याक्षिपिका इति इद्धषाडवः तोडिका स्यात्तदुद्धवा ५५ मध्यमांहाभ्रहन्यासा सतारा कम्प्रपश्चमा | समेतरस्वरा मन्द्रगान्धारा हषकारिणी ५६ तोडी रक्षणे समेतरस्वरेति समा इषेरे स्वरा यस्यां सा तथोक्ता अस्यामंशत्वेन बहुटान्मध्यमादन्यस्वरा(राः)पयोगे मिथः समवदी(टि ) [ न! ]} इत्यथः एवमन्यजापि समेतरस्वरतवं द्रष्टव्यम्‌ ७५ ७६ | इति तोडी पाडवादेव बङ्गालो गहारान्याक्षमध्यमः। परह विनियोक्तव्यः प्रोक्तः सोढलसूनुना ७७ ७४७ | इति बेङ्गाहः | षडजोदीच्यषतीजातो भिन्नषड्ज रिपोच्धितः | धांङ्ञ्रहो मध्यमान्त उत्तरायतथा यतः ५८ ७८ २४-२

१९६ ंमीतरलाकरे- [ प्रसिदधरागमा गदक्षणास्थ॑=

संचाखिणंरुचिरः प्रसनान्तविभ्‌षितः। काकत्यन्तरसंयकश्चतुराननदेवतः ७९ ७९ हेमन्ते प्रथमे यामे बाभत्से समयानकं | सार्वभोमोत्सवे गेय धांधांमामगार्मासां सगम धधाधा निधमगगमामम मधमग रसासासरसगसं।गमधाधाधा सनिससां सानिगनि सनिधाधा। सनिसांमां संसंसंगसगसंग मधा धानि धम गमा माधा। धंगिंनीनींगाम गा मामा-इत्याठापः। धागा मामधममसांसां | सगमथधाधा पनिध पमामा २१) मामाममधमगसांमासामपमधगस्रा सा गसगध धाधाधमिपधमागामामा) मगमसांरसां सग पम्‌ धधा धाधं मिध पम गा मामा-इति वर्तनी २० भिन्नषटजः

इत्याक्षिभिका इति भिन्नषडजः

-- ~ ~ -न-------------------------

९्‌, च्‌, मृषणः। का |

ताक तता ता मि १८) जन [६

द्वितीयं प्रकरणम्‌] द्वितीयो रागकिविक्ाध्याथः। १९१

भेरवस्तत्समुद्धवः ८० धारो मान्तो सिपत्यक्तः प्राथनायां समस्वरः ८१ < ८१ | इति भैरवः, | मध्यमापचचमीजात्योः संजातो भिन्नप्मः धथरहांराः प्चमान्तः पौरवीमूछंनांन्वितः ८२ काकल्या ककितः कापि निषदिनाप्यलकृतः प्रसन्नायेन संचरवर्णः रोरिप्रियो रमे ८३ भयानके सनीभत्से सृच्रधारप्रवेराने गीप्मे प्राक्प्रहरे गेयः | धापाधामा नीधा पानीधामगामापापापममग पम मगस मगागारींरींरी माधा पाधा मानीधा धप धनी (वत) धा धा मा धा सां(षड्ज) सामारिगसांसां मां गसां मनी नि (येवं) धा निधपधाधामधामामा मापा पा-हत्याठापः।

(धेवतषडज) सा गा रि(कषभ)मनिध पप धपनि(धवते) धा धप धनी पथम मरि गरि निधाधापा मागा मा पातपच्चम)(कषम)रि मध मम मधा पावत) धप पनी धनी(षट्न)समा ररी निधा (धैवत ) धा धं मध मधा ममा गामा मा मगनी धरा ( पञ्चम )- नीधापांमागामां पा पा-दइति बरतनी २९१ भिन्नप्चमः।

तनन ~त वि ८2० श॒ शि खं° ०० ड.

नी धा पध धनि धा धा घा घा ना. वा सा

कन 4 पग ५9 अक

च. "नाय॒तः!२ख., च. "चारीं व|

१९३ संमीतरत्नाकर- | प्रसिद्धरागभा °सक्षणाख्यं-

वै दे ° बि लो ° क| धा पनि धा घा शा मा री मा ना ०० शं गा +

| धा पम गरि मां धप धा धप मा स॒ रि ०० त्स सि° ०० ©

इत्याक्षिपिका इति भिन्नपञ्चमः। वराटीं स्यात्तदुद्धवा ८५ धारा षडजग्रहन्यासा समन्द्रा तारथेवता समेतरस्वरा गेया भृङ्गार शाङ्गिसंमता ८६

वरार्टीजनकस्य भिनपश्चमस्य रक्षणे-' काकल्या कटितः कपि निष्‌ नाप्यदरूपतः' इत्युक्तम्‌ तद्नुपयनम्‌ एकसिनेव राग एकस्यैव खरस्य इद्ध विर्तपयोगमदेनावश्यंरागमेदापातादिति चेत्‌। उच्यते | काकत्या कृटित्‌ इत्य- नेनासिमन्यामरागे मन्द्रमध्यमस्थयोर्निषदयोः काकटीतम्‌ कापि निषदे नाप्य खतः ' इत्यनेन तु माध्यमग्रामिकतादस्य निषादपर्यन्तायास्तारन्याप्तरधिध- मानत्वात्त्रत्यो निषादः रुद्ध इति विषयभ्यवस्थयोपपद्यत इति तत्र तार- निषाद्स्योपरि षडुनामविन दुदधपेवेति भावः ८२ ८३ ८४ ॥८५॥ ८६

ईति वरटी |

{ ०६,

मध्यमभामसबन्धो धवत्यार्षभिकोद्धवः |

रन्यासारायहः कापि मान्तः पञ्चमषाडवः ८७

विलसत्काकलीकोऽपि कलोपनतयाऽन्वितः

| प्रसन्नायन्तकटताराहषणं शरवाप्रयः वारराद्राहभतरसा नाराहास्य नियुन्यत \ द्द यृनयजनकष्य पञचमषाडवस्य रक्षणे-रिन्यासाकयहः कापि मान्त

दाति अयमथः केषमस्य यरहांरते तस्थेव न्यास्वं कापीति तन प्रोग- नृशान्ध्यमाश भवति तदा मान्तो मध्यमन्यासः कष्य हति ! तथाऽऽहू

द्वितीयं पकरणन्‌ | द्वितीयो रागक्विकाध्यायः। १९६ मतङ्घः- परयोक्तवराक्कररिनध्यमोऽोऽपि न्यासकेति | विदसष्छाकटी- को पीतिं उक्त खक्षणवद्याचस्थनिन्पाप्रमतारस्य मन्द्रमध्यमस्वरयानबादयाः ककटीतवे सति तारनिषादोऽग्रि पयोक्तभ्य इत्य परिश्न्देन घोत्यते ॥८७।८८॥ ररारगार सानी रीरीरीरि धिरेरिरि मगामाम धामाम मामामामम मार्‌ मभ प्प गम मगामम गममप पग मम गा रिरि मर्‌ मम रि गमम सधं निध सनि धसनिधाध ( पञ्चम ) निषां पनि सनी रीरीं रिनीरीम गामाम धामम माम गा गम गम्‌ भप पम मम्‌ नीननि धाधपापमाम मागरीरीरिग सरिगि सगसंष निनिध सनष पनिधाध ( पश्चम ) निपापरीरीरिगि मां पां धनीरी रीरि नीरं समामाम गरि सगा मागरीरि मग। मामा--इत्यालापः। रीमामाम मगारि( कषम ) रिमिपानीनी निमम धामपा मामा- गा मरीरी गारी मगारिगा ( षड्ज )सनिषा ( पञ्चम )पन्नी (पञ्चम) मधा मम्‌ा( ऊषम री मापानी पासानी मारि( कषभ )रि( षज ).

(अ

सनी सरि रिगम सापगामरीरी-इति करणम्‌

[री री रै गा री री री यं[.

र्‌ ण. म_ मष. ०. | री री री गा नी नी नी नीं या + मि © या दधु `

१२.४५ सभीतरत्नाक्ै- पसिद्रागमाऽ रक्षणा

तज्ना गजरिका मन्ता रिथहांरा ममध्यभाक्‌ र्तारा रिधिभ्रयिष्ठा शङ्गरे ताडिता मता <९

इति गजरी घटजमध्यमया सष्टो येवत्या चात्पपञ्चमः टः साशिथहन्थासः काकल्यन्तरराजितः ९० परसन्नान्तान्वितश्चारुसंचारी चाऽभ्यम्‌छनः मद सद्रस्य वर्षामि प्रहरऽ्हश्च पश्चिमे वीररोद्राद्धतरसे यद्धबीरे नियज्यते \॥ ९१

रक्रागरक्षणे--युद्धवीरे निुल्यत इति दानवीरो ह्यावीरो यृद्धवी- शश्येति दीररसखिविधो वक्ष्यते ९० }| ९१ साधा मारी मागा मसा गध निसारी गसरारी गम मास निष मध मसरी स्मिमगसा साग मधनिधासाधामरि गसा गधन सा मासा ससगसासससमरिगिसाससगधाधध गसा ससर यध निधा- धम धमननिमरिगरिरि निधममधमरी गरीमरिगसा ससम सासि गधाधनि निसासा संसं॑संगससममगधममनिधधमसासधाधमामधरा रिसा गधि ¦ भाभामधामामधानिधानि भामधा धनिगम- गाभमरिग साधथनिमामासासससधा गममनि गगमध मरीरिमिगा- गसा सासाससगससमगमसगपगनि धासा ¦ सासा ( षड्ज ) स- ममरि धमगगसनिधाधमा मामा पमधमंमं मममधमधमाधनि सरि- गमगमगारमगागसागमगनिसाममगमगमम गगममगग निनिमम गग- मम ससममगगमगमस सममरिरिगससगगससधधनिनि मममधधधध- - 8:41 निधमिधयधधधधध अधसव निधामधधमधथधधधधमसग- सधनिधा। ममममममपयथ सगारि मागागमग धनी मासा-इस्याटाप्‌ः (पडज)सथा मारिगरिनिधाम मपमारिगसासगधाध(षडज) सधा- धसांध गरिगरीरीरीनिरिमा माममधानधा ममध धमसधधगरि- मासगसनि मनिमाधासाषानी सासामासनिधनिधामी सोगाधनी सामा साधा मागारीरी(कषभ)रिगामा निधानीसांसांसंगं पधधानेगा धासासासमारगसगसमिषः नीधाधाध सा सासा सासा ममामगाग- निगपमागा ¦ सामामामा घामरि गसांसगसागनी गामा मामा गानी(षडज) ससासासाभगागागामासां सां सगासासा गामगा मममममामा गास्नागार मारं मारि मारि गसागनि( षड्ज ) मभा-इति करणम्‌ |

धा सा निधि सा सा समा मा वा 9 शा? त्‌ यु |वा 5 सि० °|. ©

इत्याकषिभिका इति करागः। गोडस्तदङ्गविन्यासग्रहःराः पथमोन्जितः॥ ९२ ९२

इति गोडः ¦ टक्षाङ्गः टकवत्तारेः स्वरैः कोलाहरोऽखिलेः ९३६ ९३ इति कौटखाहटः येवत्यार्षभिकावन्यस्वरनामकजातिजः हिन्दोलको रिधत्यक्तः षड्जन्यासथहां रकः ९४

""----------~---~--"~----~---------------- ताता णाना) पि

१.च. द्धो विन्या

१६६ संमीरतरतनाकरे- ( पसिद्धरागमा °सक्षणास्य- आरोहिणि प्रसन्नाय इदधमध्याख्यसृछनः काकृटीकछलितो गेयो वीरे रोद्रेऽद्धते रसे ९५

९४ ९५ वसन्ते प्रहरे तुयं भकरष्वज्बह्युभः संभोमे विनिषोक्रव्य [त सानीपापामागपापसागनी माशासासा मामापापलोनीनी गाग- पपापनीसा ¦ सनीपागागपापनीसूमीसयीगसा पजीसासपनी सगा-

#

सासामा ममम समि गसासनासना पपृसमममससनिससमाममा

4

पापनीसा मनीममामपयनीश्नी सनि भसा पानि साशानी सा मासा समं गमा गा सनिसनि निपादमभामा सकननममयपपानोनि सनिमगा गपापनिसा। गासगसषनीसनी सांगा मड भम्‌ मग मम्‌- मप मगापाप सगासाभा ममम भरगीपा पापयमभामसगपापनी ने- सनि सस नीपा मागाशमा पापनीं सा सनि ममा गपापनीं सागाममसनीसनी | नि ससनी सा सासागसासनी सासरसगभस- गपमा गपापसर गगमगनी पापमम भा गससथगगेपा ममनीप्‌ पसनिनिमगापापनी सागासगस्नी सनी सा(षडज) ससा पापानीं सासापपनी पनिपापनी सासापपाने पनी पानि सगासम ममसगसनी- सनी पनी मगमगासासनी पनी पमतम गमा गम गसानिसनी- पनी पमगमगासा मगमग सागासस्‌ निनि यपमम गमपनीनि- पम्‌ गाममपनीने पमगामपपनी ससनिमगासगामगामपनीपिपनी मगागपनी सनीसनीगसानी सापनीमपागसमगागमससनी सष इज्‌) ससरखगसस ¦ सगामगसमगनी पापपस निनेगसा असमा (गान्धार) पा(पश्चम) पथनिनि गागस्न भक्षनी सनीसा (षन) सस- गस्समगमा सस गा) निनि सपानी मभापमगमा सससगगसस्गस- गम पापस्सनी मगागपापना सरगासमासनेसर्नामा(पश्चम) पपन पनि पापानि सस्नि सस्पापनी प्मनीगगपापनी ममयं गगगनिनोनि प्पपनिनिनि सस पागर्मम ससगंसगसमपपनिपम्‌ निमगागा- पापन्नि सासाससमगसगसनिनी सा-इत्याछापः | सगापमगपा(पश्चम)(षडज) समागसागनीनिपानि पपमगपमग्मां- . गगाषडन) ससगागम्‌ पाधमम(पच्चम) पानिनि सानमासं नि- निनि साभासनिसांसानिगपानी सांसासाससनि समं निमगगगस ससानसगमनसानं नेपनानेपानापपममपमगममां माग(बडन) ससं- संसमपम पानिसनिमा मामापश्चम) निम्नेनि साते समा | सम निस्सनी सासपनीं पनि पापथनमि सनि सससस पपपपनी

कि 0 1

ब्‌. शना !

#॥

द्वितीयं प्रकरणम्‌] द्वितीयो रागकिविकाध्यायः। १९७ नीमम निपनिप पगसग गमगामास्‌ समिमम गमगापप गमगानी- गांगां(षडज)ससमग मगागमगागममागमससग समिसनीपागपाग- ममाससगगपापस(षडज) सभगग ममपपानेनि सनीससगगसगस-

नरास्रा-दात कृरणप्‌ ¦ २४ हिन्दोढकः

[१

सा सा मा गा सा गा मा पा सघ म॒ स॒ |.

[क शआ शा शा निस सा गा सा सा सा समा नां० . ०9 9 6 © | `

इ्त्याक्षेमिका इति हिन्दोलः |

| वसन्तस्तत्सपुद्धवंः | पुणस्तद्ुक्षणो देशी हिन्दोटोपप्येषं कथ्यत ९६ ९६ | ईति बेसन्त॑ः

धर्जमध्यमया सष्ठ केरिक्या रिपोर्द्ितः ९७ ९५२

३९८ समीतरलाकरे- { भसिरागमा °रक्षणारूयं=

तारसासथहो मान्तः शुद्धकेरिकमध्यम प्रस्ान्तावरोहिभ्यामायमूकनर्था य॒तः ९८ गान्धारात्पः काकटीयुग्वीरे रोद्रेऽद्भते रसे चन्द्रगरियः पूर्वयामे संधो निववंहणं भरेत्‌ ९९ ९७ ९८ ९९ सां धामांधांसनि धसनीसांसां।साधानामामासागार्ता गां माधामाधासां निधसनिसां सा धामा मधममागमा सान्ता धामासगासागामाधास निधसांनी सां सासाधाना मा मा-ईत्यालापः। ससममधधममधसनिधसासांसांसां ससगम गम्‌ मधमस्ान- धसांसासांरसा धष भंमं घम सगसगमस गग धथ सस्त गस मम्‌ धरम सधनि म्रामा मामा-इति करणम्‌ २५ अद्धकोशिकपध्यमः |

9. 1 स्‌ सा घा पू मा घा पा मा

ता १च्‌. श्वामितः।२ध्‌. च. प्यरोविदुकसं

ण्यंरो बिद्‌करसंर।

(न

ह्ितीय प्रकरणम्‌] द्वितीयो राभकिविकाध्यायः। १९९

तजा धच्रासिका बडजयहाह्न्यासंमध्यमा सिविर्जिता गपाल्पा वीरे धीरैः प्रश्युल्यते १०० | १५०९ | ईति धन्ासी। वट्नथामे रेवगप्तो चध्यमार्षमिक्ोद्धवः। रिथिहांसो मध्यमान्तः प्रसन्चा्यन्तभूषितः १०१ वुधेरुदधटचादवीक्मण्डलदो' निय॒ल्यते वीररोद्राहमुतरसः पार्वतीपतिवह्भः १०२ १०१॥ १०२

रीसनीरिसं ममामामागामा मामः मममगपप भवा

क्न = क,

गरी रिग मममगाधरी रि निनिधाध(पथम)पपाने पानेम ममनि पापपसनि निनिरीरी रि सनी निरिम(गान्धार)रिरिनि ) निनिरिनै- रिरिमममिधा सामा(मध्यम) गसधम सगामरिरि गाममगा गरिरि गायमगागारि रि निनि घनी सारी पगाश्म-इत्याकापः|

रि ( ऋषभ ) रि निधा ( पञ्चम) निधा ( मध्यम) मपरीः ( ऋषम्‌ ) री धापा (पथम) नीनीसानी री सानि रि कषम) री सी गसमनिधनि ( पथम ) धनि भा ( मध्यभ) ( पञ्चम्‌) प्पप सनी नि निगरिरिगिर्मगि सारिरि सानी नी ( गान्धार) रिगागारीसानीनिरि प्रगमापा रि रसि मगरी समगर सनि ( षम्‌ ) रि री रिम (मध्यम) गमन्नीपा (पञ्चम) नीनीं रीरीगामा मम मध मगगयरीरीनी नी गप (षड्ज) ( पश्चम ) भाप पथ धस पाक्या पाप सम नीरी रि गसनी निनि भरिरि गम गरी रि सक्लानी पम्‌ यग भरीरी! रिरि एने निगम्‌ भरिपग भरिरिमा माध निषधा) धमध्रदिषपौ पामषा। पसनीं मिसनीषिगरिरिगरिनी रिरिसमनििरिशा रं गरीरि रि गारि सनी निरी भारि सकी लि रि नि निष पम मप्‌ गरी मम षा निरि गमगारी सनी निप गामामा-इति करणम्‌ |

(ऊषम) रि गमा (यध्यम्‌) शारी नि पापान पापनिपापमासा निषापमिरीर्िगाणं) पनिसनिरिगनिरिरीरीरिनि

मागांरीरीरीरिरि मारपा धमा भारी रीर ममा मारिग नि~ धनि पाप निगारि। निधृस्थनि परथमपं मरीरी गमपानें

विणत वि 0 ननि ०८०१ ०८७००७० ,७१८८५९१११ ०५० ००००

१. ठजानि ।२च. दाग्र् |

२०४ संगीतरत्नाक्ररे- ! परसिदरागभा रक्षणास्थ॑- पधसानि रिथधामपगरिमगपामास्ांमांगांमंमंपांरसां

मागपमां। ममपम। पाध धपमरी री नीरीगार्मारेगम रि- गमामां (मध्यम) गाधारीरीससरिरिमानीनि नि सरिरिनिनिनिसस्गगनीनिनिससरिसनी नि ससस रि धरिनि पगम मरि सरि नि सनि धप धनि सनि मधा गरि मगारेमामारीसनी रि मधामामा-इति द्ितीयकरणम्‌

रारी ( षड्ज ) सरीरी मम मागामप। मभाम मग मनी गम गपगममगरीगरीपरिग ( मध्यम )म ( गन्धार) ( षम ) री निध धनि ( पञ्चम ) मपमधानि ( मध्यम ) ममनि धनिपापसनिनिसनीनिरिरिसनी। निरि सा सनी नि नि निरं ररनिनि रि ररोररिरे ममः ( मध्यम ) ( गान्धार) गमगाग ( मध्यम) गग ममरि धम मध मग गरीरी रि गगगम गार मगगरिरिनि नि धधनि नेससरिरिगग

मग्ममममा मा मा-इति तुतायकरणम्‌ १०

82 1 5 2: =--------- --- - 7 सा गा री री मा गा री _|अ_ गी पी थ| | न्त ती नक गा सा सा नी सा नी नीं रि रे |` | मा मां गां गां पषा नी घा

तत्न तकन

द्वितीयं प्रकरणम्‌ ] द्वितीयो सगविवेकाध्थायः) २९१ तजा दरी श्थरहांडन्यासा पञ्चमवर्जिता | गान्धारमन्द्रा करुणे गे्ा मनिसभयसी १०३

१०३॥ इति देरी गान्धारीरक्तगान्धारीजन्यो गान्धारपञ्चमः गान्धारांङाहन्यासो हारिणाण्डयमूछनः १०४ प्रसन्नमध्याठंकारः संचारिणि काकली राहुप्रेयोऽद्धूते हास्ये विस्मये कर्णे भवेत्‌ १०५ १०४ १०५ गासासानिसनिसगमगागा पमागासभास्रा नि सनिं ससममगा गानी धानीसानीधा पानीमापामभा।गा नं सनि सग मगा-इत्याटापः, धि गममग निगमापपपनिममपामप पा पानीनि मधा मम धप ममा गागा गम मम्‌ गामा( षडन )सनिससगगमग मम | मगागा रीगानीससनीपानीनी म्पमागमपापग भम गं निधनि संम पपप मम | गास गने मसाभासागमषपपथम ममा वा नीपनीनिममप निमगा (षड्ज) मनि भासतां सम गपगम भमगा-इति करणम्‌ ¦ अथवबा-गागारारी सनी सपनासगागा(पञ्चम)सगा भोमगं पा- धानि धाने पमनि धनिस्र पनि निध निधपापमगागा मास साम गम गपधगेम गा गागर सनिपनि सगापमपसगागा-~ दत्याटपिः मगरिरि ससनि निससभाभाग ममग्गममस गसग गेममगममि धधधानि पध ममापपधनि नीधा(पश्चम) पा ममपा मम निधसामं ममपा पषपममा मा सां सस ससगागा-इति करणम्‌ २.७ शआान्धृरिरपन्चम्‌ः |

4 के

| पू_ णा ०० हु ति रि व°

मा नी पा मा पम गा गा मा गा, | क. 1 इत्याक्षिषिका इति गान्धारपश्चमः तन्ना स्फ़ारिगान्धारा देशाख्या वर्जितर्षभा यहारान्यासगान्धारा निमन्द्रा समस्वगा १०६ १०६॥ इति देशाख्या इति रागाङ्गनाणे | चवणां मिन्नषड्नस्य भाषा धनिसभूयमी १०७॥ धनिसेवरिता धांरयहन्यासा रिपोम्सिता गमद्विगुणिता मन्द्रधेवतां किजये मता १०८ मिनषेदूनभावायास्चवणाया रक्षणे-धनिैर्वलितेति वटितमिह्‌ वक्ष्यमा- णरक्षणो गमकमेदः तदुकेधनिसैः प्रयक्ततयर्थः गमद्विगणितेति गमयोर मध्यमकषया द्विगुणतं ; विवक्षितं तरावधिपरददीनार्थं मन्द्पिक्षथा मभ्यमस्थयोस्तयोः | ननूक्तसिद्दताद्च गमयोबेहुतवविधानार्थमिति चेत्‌ धनि- सभूयसीपि तदिपिरेषमिव प्रथग्बहुतव्िधानात्‌ अतस्तारगान्धारमध्यमदर्ती(ती)- त्यथः ^ वाऽऽहितामग्नयादिषु » इति समासः नन्व तारावाधितेनेकसिमिनेव स्वरे वक्तमये किं गमदियुणेति खरदरय्रहणमिति चेत्‌ सत्यम्‌ पासिग्रहन्यासेपि नवणाया येवतग्रहतवात्तदारम्भवदेन यो मध्यमः एवान तारावधिः | गान्यार्हणं तु तारल्थतेतरस्ररेक्षया तस्य प्रयोगबहतददानार्थं ममेति सुममिम्पाहारेण मध्यमस्य बहुवमपीत्यवगन्तव्यम्‌ १०७॥ १०८

द्वितीयं प्रकरणम्‌] द्वितीयो रागविदेकाध्यायः। 9६ धाधाभधामानी सानी सासनी सा सासनी पाध सामकाने सा- सनि धानी नि धानी साक्षाम समनी निधाधा्मंगागं सां सनिधाधमांगंमांमांनी धामां ममागसासर सनि धानी धानी निध निध मागां ससनी नीरिधानीनिधानि पानि सनिं भाधधमाधाधा-इत्यारखापः ¦ धनिधगमांग सानीनी निनिसनिसनिधनी निधाधा | समनी निध निधाधा धरसंममा सगमगा साकञ्च निनिनि सनि धनि निधा) भाधनिं सनि धूनिधगु समसनि धनि मम धनिधा-इति रूपकम्‌ | इति अवण तभ्जा डोभ्बरछृतिः सांरा धान्ता दैन्ये श्पिच्छिता १०९ १०९ | इति डीम्बरछतिः | , पष्यमापरमोधेवस्युद्धवः छकुभो भवेत्‌ | धारा्हः पञ्चमान्तो धवत द्विकमृक्नः ११० ११० मसन्नमध्यारोहिम्यः कैशणे यमदैवतः ¦ गेथः रारि धर्मां मगारी रिरि ससि निधा मामापापगामा धा धमामा-

मभनी सनि निधानिधनि निमा धागधामा सिमिसनि मगाग रिरि- सासनिनि धधधपाधपा-इत्याराप

` पा(पेवत) नीधा(पश्चम) गामा (षम) रिरि रि गारि (षड्न) सधनी नी(धेदत) धाशधानीयी रिमानि रिकलि सनि सथा नीनी ( येवतःधा धा धनी रिरिसिः निरिसानिधानी समगमारी रिसा: शिसानी धानिपपमगपमधाधा नी निनि निधध्‌ (षडन)सगधरिग (मध्यम) मनीनि मानि निषध (पथम) मपि मगामरी ममपमगम-

धाधा गाधाम गमरिमिगा(छषभ) रिमाग(षडज)सा धानी निं (धेवत) धा |. धामाध सरिगमगपगमातिधानी पधापाने पथममारे ममपगरिगांर्यां रि(कषभ) रिमाम (षडज)स धानी मयेवतःधा माधस्रारि गमगपगमनि निधानिप पनीप धममरिमिमपगरिगाभां- मा(ऊषभ) सधनिभ(येवत)गा पमपमा (दडजः)सध्रनि धनि सनिधा-

चपा-इति करणप

९१४ संमीतरनाकर- |[ परसिदरगभा ° रक्षणस्य

अथका-पाधाधसं ससससधाध साधं सपसस्षधारीरी ममारग सासंधाधाध पधसधपधधमसामा मरि मारि मां माघा धाधाधाध- पधनिध पधामां मधापाधासारी मरीसषम सांगं माप पधपमपा- प्-इत्यालापः |

धधसासमधधधसरीगा साधा वाधपापा चावापा वापाधा पामां भां | सरि मरि ममाधप धापपमां मां परथ सरि मरि गासां षामा पारीमा पां पां-इति करणप

त्र

4 4 | | 4 यं 41

^ - 4 जु | युं

44 ~~

धा पा धा पा मा निव पभ. ति रो ति 3 3 2 9 32 मा मा पा धा पा मा {र्‌ स्‌

4 ~ "न्द थ्‌

-4 <

पा पा वा षा पा मा

५६ ~ ~< च्छ्नी & ||. 4 - 4

` इत्याक्षितिका इति ककुभः , तन्जाता भवेद्धीषा रगन्तिका १११ धन्या शग्रहा भूरिधिवतेः स्फुरितैर्यतां आतीरिमध्यमा पापन्यासा भ्रीराङ्गिणोदिता ११२ १११ ११२

पम ०५90०७० 1

१७, ्ताअताः। `

~ --+ ~ +. (1

द्विषं प्रकरणम्‌] द्वितीयो रागविवेकाध्यायः। ३१५ धाधासनी सनी धाधा धथ सामध धाधप मपपाध मनीनीधां धापधमधापाधपमधम मापामपधापमधाधसानीधाधा-~-इत्यालापः धपश्चम) पमनीनीधाधाधसनी सनि सासधाथा मरी रीरीरी सनी(षडज) ससधप मधनीनी धपममपधनि सरी सनि सपभनीं धूासनीधासनी धपामनी धा धा-इति रूपकम्‌ इति रगन्ती भाषा तदद्धबाऽऽसावरी धान्ता गतारा मन्द्रमध्यमा) महां स्वल्पषडजा करुणे पञचमोज्द्िता ११३॥ ११३ -इव्यासावरी विभाषा ककुभे भोगव्धनी तारमन्द्रगा धवर्तारा्रहन्यासा गापन्यास्रा खिर्जिता | धनिभ्यां गमपेरभरिविराग्ये विनियुज्यते ११४ ११९४ धाधाधाध गासापा प्प मम प्पापम मागा मानी धाञचनी गासनी घा पामागामानीधा पामा घापप मध पममधा धाधगापा- भागा मापापापपगा मपगमनी धानी गासनी धापमा गामानीधा- धा 1 पपमधपमधाधा-इत्याठापः | गामधापामगा मगममध धनि मिनि(षडज)सथध धनि पपपग- गा मधापा मधापा मधनि धाधानी साधधनि धमपप ममधगागा। भगमममधनि निनि(षडज)सथधमी निनि धमपपपगगामधा पामधा- पम धनिधा-इति रूपकम्‌ _ इति भोगवर्धनी तन्जा वेटावली तारधा गमन्द्रा समस्वरा | धाद्यन्तांरा कम्प्रषडजा किप्रटम्मे हरिप्रिया ११५ ११५. इति वेटावटी पथ्चर्माराभ्रहन्यासा धरितारा गमोत्कटा गमन्द्रा चोत्सवे गेया तन्क्ञः प्रथममञ्जरी ११६ २६-२

२०६ हगीतरलनाकरे [ प्रसिददगमा० रक्षणाल्यं=

प्रथममञ्चर्ध उक्षणे--धरितारेति धरी चरि यस्याः सा तथोक्ता अतर प्रहवेनाऽभन्यपश्चमवश्यातारधेवतस्योक्तरीत्या बहुत्वमेव तारकषभस्य तु बहु- त्वमवधिवं वेत्यर्थः } एवमन्यत्ाप्यूदयम्‌ ११६ इति प्रथममञ्ररी धम्थासांशयहा भाषा बाङ्गाटी मिन्नषडजजा गापन्यासा दीषौरेमा प्रमन्द्रोदीपिने भवेत्‌ ११४७ ३१४॥ , धामामा धथ निगां गांगागपसामामा माममा धामागां मागाससरीगामा प्म गरिसनीरी मरी गासनीसास्रा। सुधानीनीधाधमाधाधापथनीमाधानीगा) गा गाग- ममाससमासासासापमाधामामगागास्रसरी गा माप मगरीसनीरिगारीस्नीसास्रा सधानीनीषाधाधमां धा धा-इत्याठापः | ` | धम गममधधधामामा गामा डज) सस धा धा धानि सनी साममध मषा धाधाधनीनीगा धमास्सरीरी गगम मपपममपपरीरीससरीरीगग री री(षडज) सभ्नीनी सनि सासाधमगम धगभसनीधाधाषानीं सानी साम मध मधा ध्रा-इति रूपकम्‌ इति बाङ्गाटी आडीकामोदिका तज्जा यहांरान्यास्षधेवता | ममन्द्रा तारगान्धारा गरवज्ञायां समस्वरा ११८ ११८ इत्याडीकामोदी टकछभाषा वेगरञ्जी निमन्द्रा धपवार्जेता सांरायहान्ता माने स्यान्निषडूजरिमेर्वहुः ११९ ११९ सासासनीसारिगा निगगमसरनीगा सगसास्नीसारीनी सारी नी सारी सनीसासामामागागा गारी सनि सानी सारी सारी सारी सारी सनी सनी समागारी सनी नी सरि गानी गागमासनीं सासा-इत्याकापः मममगगरीरीससनी नी सनी ( षड्ज ) सनी सरी गरि

द्वितीयं पङरणम्‌] द्वितीभो रागविवेकाध्यायः। 2०.

गगगनी सगरे मासामागागारसीरीसरारि गरी सनीनीनीनी नी ( षड्ज ) सस ( ऊषम ) रि गमरिस रिगिमिम री गसमरी गरीनीसाममरीगा सा सा-इति रूपकम्‌ इति वेगरजी माषा नागध्वनिं तदुदभृतं षड्जन्याप्तथहंशकम्‌ धपत्यक्तं रमे वीरे शाङ्गिदेवः समादिरित्‌ १२० १२५ इति नादध्वनिः | दडजमध्यमया सृष्टः सौवीरः काकटीयुतः १२१ .॥ ` गात्पः षड्जग्रहन्यासां रकः षडजादिगछनः प्रसन्नायवरोहिभ्यं संयतानां तपस्विनाम्‌ १२२.॥ गृहिणां प्रवेश्चादो रसे शान्ते शिवप्रियः प्रयोस्यः पश्चिमे वामे वीरे रोद्रेऽदभते रमे १२६ १२१ ३२२ १२३ सां सपा पधानी धापापधासासपापधासा सपापधाध गारि. मागारिसनिसपाधासनिसां मामां मगरीरिमा सपा निधापापधासांसरपापधाथगा रिमागारीसनिधा धपा सासनीसांसां। मम समम (षड्ज) सससागसग रीं गसासंसंसधधनि निधस्निधनिषधाथप्‌ पपपधधधस्‌ निसांसांसंसं सं सम ( षडून ) समं सपं सस मरि रिग सस्गध धनिध गमसंसं सं धनिध सनि धनि धय ( पश्चम ) पापपरिपपनिषधयधमसमसाससधमरिरिथमरिरि धस सप घध निग धथ सस पधनिधसनि धनि धधपा ! पाप प्प्‌ (गान्धार) गागगमरिस सनि सस पपधथ सनिता,

= (कि

ससंसपपपनेनिमि(षडज)सससरिरिरिरि परिपा धधसनिसा। सधमरिरिथममारिरिगसस् गध नै धध गस सस धथ निधसरमि धानेध धप धधरिनि धधधग रि भगरिसरनिधस मिध निध पपंयरिनिध सध गरि मगरि मगरि सनि समापपधध सनिस्षा--इत्याकापः

( षड्ज ) (प्श्चम ) नीधाधाधा नी (पञ्चम) नीधा धा धनीं

[+

( षड्ज ) ससारी रि रि पपनि धाधा धथ धनि धपा। प्प

९८ ॑गीतरलाकरे { प्रसिद्धरागमा °्दक्षणाह्य-

निधपंपंनिरिरिगरिभरिस्रासाभमभरिगसास सप्स्षरि सा ससनिध (पृश्चम) घा नि (षडन,) सस मम सस समससां ससरिगगसंगसांग सगां सस गसनेधनिधाधध निषा पमां धगां धगां गगगसमारी ( षडज ) सनिधापा पापाधा- पा धनिनि८( षड्ज ) सर्मा मां गगारी ( कषम ,रिरि मममधमम मासास(पथम)धासाथनिनिपानीधपारीपपपपध धथ संसंसंधंधंधध ममम रिरिरिरिगरि शरि गस सधनि धसा धनिधधरि पपपप। पधथधध निनि (पञ्चम) पम धथ धनि (षड़न) ससां-इति करणम्‌

२९ सौवीरः (रिषन कण्ण गण्य कै सां सां सां सां सां स्रा सा सा त॒ रु रु रि ख॒

| धा मा धा सा सा सा सा न्ता

धु त्‌ प्‌ © © 0 1 सा सां नी सृ री गा 0 न्‌ न्‌ © 7१. नज्ञः षण काः कु © © ज्‌ रो © © 9 नौ धा सा धा नी धा पा पा भ्र [त ५५

69.979... 9 ठा 1 ति ~ ©

(न,

इत्याक्षिपिका इति सोवीरः सोवीरी तद्धवा मृलभाषा बहुमध्यमा षड्जाद्यन्ताऽत संवादः सधयो रिधयोरपि १२४

द्वितीयं प्रकरणव्‌ 1 द्वितीयो रामविवेकाध्यायः। २५१

सागासासानीधामासामा धानी षौधामा धा सभधानि धानिरिगा रिमिामा गारीसा सा माधानीधामाम्‌ा | इति मोवीरीं ¦

तज्जा षराटिकां मेव चटुकी धनिपाधिक्छा | सन्यासांशथहा तारसथा श्रान्ते नियुन्यत्‌ ३२५ १२५ इति शुद्ध॑वराटीं | हिन्दोठे पिजिरीभाषा गक सान्ता निवर्जिता ॥१२४ १२६ गागारिसा धारिसासरारीगांमां मामा रीरि साधासापाप- गापाधासारी गापामागारि सा सानि साश्रारीमामारीगासारी भाग- मामागारीसारी रि गरिरीसरिमं ¦ पाँ प्रापामारि गामारि रीसा ति पिश्नरी ¦ तञ्जा समस्वरा नहा तारगरधारपश्चमां सन्यासाशग्रहा मन्द्रमिषादा तारधेवता \ १२५ १२७ इति नदर | अङ्क कर्णाटबङ्घाटं वेगरन्ज्याः धवर्जितप्र गा सान्तं शङ्कार वक्ति श्रीकरणेश्वरः।॥ १३८ १२८ = + इति कणारषङ्गाः इति भाप्राङ्मणि आपथमं तारमन्द्री षरजन्याभांशफभ्रहा | रिषडजाभ्यधिका धीरेरेषा रामकृतिपंता १२९ 1 १२९.

#

द्राति गमक्तिः

पिततो ५५ नण सनष १०७८५. 34. [1 4

१. 'काचेत। च्‌. वटक

२१० संगीतरलाकरे- [ पसि्धरागमा ° रक्षणं स्थ॑- पडजादाथहणन्यासां तारां मपभूयसीष्‌ रिधत्यक्ता पमन्द्रं तज्ज्ञा गोडकृतिं जगः १३० १३० इति गोडरूतिः। नियन्द्रा मध्यमव्याप्ता सिपत्यक्ता समस्वरा

सन्यास धयहया वार्‌ दवरृुतिभवंत्‌ १६१ १३१

इति करियाङद्काणि | स्युरवराश्या उपाङ्गानि सन्यासाशयरहाणि षट्‌ समन्द्रा कान्ती तत्र निभ्ररिः कम्पधारितो(ता) ॥१३२] १३२ 1 इति कौन्तली वराटी द्राविडी मूरिनिषन्द्रा स्फुरितिषभा। इति द्राविडी | वरारी सैन्धवी भूरिगान्धारा सधकम्पिता राङ्गदेवेन गदिता सूङ्गमरे मन्द्रमभ्यमा १३६३ १३३ इति सैन्धवी मण्डिता सनिधैर्मन््ेरपस्थानवराटिका १६४ १३४ इत्यपस्थानवराटिका हतस्वरा धमन्द्रा स्याच्छम्पिता हतप्चमा | इति हतस्वरवरादी

मद्वितीयं प्रकरणम्‌} द्वितीयो रागविवेकी््यायः। ९११

स्याल्मतापवरादी धमन्द्रा कम्प्रपसोरूपा १६५ १३५ इति भतापवरादी इति वेरास्यपाङ्ानि सित्यक्ता तु तोड्येव च्छाथातोडीति कीर्तिता इति च्छायातोडी तोड्येव ताडिता गास्पा पोरष्की रिनिभूयसी १६६॥ १३६॥ इति चतष्कतोडी ति दं तोड्यपाङ्धे। पञ्चमेनाम्स्िता मन्द्रनिषादा ताडितोत्सवे गीयतामृषभारन्तारा महाराष्ट्री ठु गुजरी १३६७ १३५७ इति महाराष्टरगज॑री

गुजरयैव रकिम्पाद्रा सौराष्ट्री गुर्जरी भवेत्‌ ! रति सौराष्ट्री गुर्जरी दक्षिणा गर्जरी कम्पमध्यमा ताडितेतरा १६८ १३८ इति देक्षिणगैजंरी सिमन्द्रतारा स्फुरसि मं द्राविडगुर्ज॑री १६९ १३९ इति द्राविडगजरी इति ग्जयपाङ्गानि |

५५५५०५०५ # यनम नसनन ७०१४. भोजन, नकृ,

च, ष्टी त॒ धन्द्र कम्प्सो" २8, “कम्प्रा पार"

वि न)

२१२ संगीतरलाकरे-- [ परसिदरागमाषदक्षणास्यं-

मत्यक्ताऽनन्दटितसपा धन्यासांशथहान्विता विप्रलम्भे भवेद्धु<छीत्यवोचत्सोदलात्मजः १४० १४० इति भनज्छी ¦ मध्यमेन निषादेनाऽऽन्दोलिता व्यक्तपश्चमा खम्भाडतित(स्त)दंरान्ता शङ्गारे षिनियुस्यते १४१॥ ११४१ इति वम्भाइतिः। छायवेछावरी वेटावटीवत्कमस्प्रमन्द्रमा १४२ १४२ इति च्छायावेखावष्टीं | सेव प्रतापपूर्वां स्थादाहता रिपवार्जिता १४३ १४३ इति प्रतापवेटावदी

€)

इति चत्वारे वटवध्युपा्ानिः धाकन्यासथहा तारमन्धगान्धारसोभिता

¢ भरवी भेरवोपाङ्गः समरषस्वरा भवेत्‌ १४४ १४४

इति भेरवी कामोदोपाङ्गमाख्याता कामोदा सिंही बुधैः कामोदलक्षणोपिता ममन्द्रा फभ्प्रेवता १४५ १९१५

इति सिंही कामोदौ

७.५ नि काणक ज) ५६

१. मोरचत्सोदरी दमभ: ॥१४०॥ च. %मध्यमा च. नि धन्या. क्य धि

रेदं प्रकरणम्‌ ] द्वितीयो रागविवेकाध्याथः। २१३

छायानङडा नट्टेव मन्द्रपथमभमिता

नट्टोपाष्क निषदेन गान्धारेण कम्पिता १४६॥ १४६

इति च्छायानटटया कोलाहल टकमाषा सथर्हाहा पवर्जिता सथमन्दरा मभूयिष्ठा कलहे गमकान्विता १४७ १४७ सासा ससि माक्ना सास सरी गामा भामगरी सरीरीध मारः गरी धभमगमामारीधा साधासागा रीमाधगा मरी गसा सासा सास निग सारी मागामामा रीगरीध मधममारीपा साभा साधां सामा रीपाधा गासा-इत्याटापः। रीगसथ सरीमम धमगम गाम गरी सनी धासा रीगरीग मा धव ससस सगरी ममधमगरिसि नीधासरी गामाधमरी गमसाधनी धस रीगा माम गमधम गारी सनि धसी गासरी गासा सागरी भारीगा सासा-इति रूपकम्‌ इतिं कोटाहा तजा रामरूतिशरे मां सान्ता पवर्जिता माषाङ्गत्वेऽप्युपाङ्त्वमतिसाभीप्यतोऽज साङ्गदेवेन निर्णीतिमन्यचाप्य॒द्यतां बुधेः १४८ बहुटीपयायमतां रामर दक्षायिता भाषाङ्कवेऽप्युपाङ्घत्वमापिसामीप्पतोऽ- वेदयुक्तम्‌ अस्यायमथंः कोराहटोतनाया रामरुतेरमापाङ्घतेभिसामी- ध्यत; समीप्यमन सादृश्ये विवक्षितम्‌ तेन यच किंवित्सादश्यं तत्रोपाङ्ं यवाङ्घत्वसाद्मं ततरोपाङ्घतमिति न्यायेन्ोपाङ्घतवं निर्णीतमिति बहरी- षयायत्वं चास्या रामरृते्वाद्याध्याये वक्ष्यते ११८ इति रामकृतिः हिन्दोटमाषा छवाटी मापन्यासा धमयसी रिहीरनाऽरायहन्यास्षषडजा सगममन््रभाक्‌ सगतारोत्सवे हास्ये गेया गमकसंयता १४९ १४९ | १ङ.गतिब्हृलीर। २७-र्‌ |

तगीतरलनाकरै-- |[ परतिद्रागमा गरक्षणस्प॑=

सासा सासगम पापा पापम गपिमगापाधामा धनी पपिगम नीधापापा मगपगा गसासासा सगमपपापा पमगापमगा धानी- पापमगपमर गपमगागसा सपानीसा सास्ागासा मगामप पनिसा- सा-इत्याटापः सम गम गपा पाम पमपम गागा गागस्सासगमनि निस नि सस्सगस् मम निने समि साससगसगमपपसनिसागास्ा धानि पा- नि नीपा मगा गपमम गामरसासां गमां पानी मासा गास नी सा- सा-इति रूपकम्‌ इति च्छेवा्दी | वद्ाता तदुपाङ्कं स्याद्िहीना मन्द्रधेवता सन्यासांरयहा गेया गृङ्गारे राङ्किणोदिता १५० १५० इति वह्ाता मध्यमापथचमीजातः काकल्यन्तरस् य॒तः पथमाङाथहन्यासो मध्यसप्तकृपञ्चमः १५१ हष्यकामृछनोपेतो गेयः कामादिदिवतः चारुसचारिवणश्च भरीष्पऽह्वः प्रहरेऽभधिमे शङ्गारहास्ययोः संधाववमर प्रयुज्यते १५२ १५१ १५२ पाधा माधा नीधापापा | पथनीरिमपधामा धनि पापार्रीर्गा मासां मपिमागां रीरीं | 7पिधा मा पनिधपापा सगां नीधा पप निरी मां पाधामाध निव पापा-इत्याठापः। पापधपधमधधनिध पापा पापाधनि रिगपापा मधनिध पापा पपधनि रीरी गंगं संसं गग रीरीं रींरीं,;मम पप धम धथ निष पा~इति करणम

२० हद्धपस्मः

1.91 37, मा गा परम॒ गा रीं रीं

& दितीयं प्रकरणम्‌ ] द्वितीयो रागविवेकाध्यायः। २१५

1४9. गां पम गा री रो र| न्‌ __ ° |. `

र्‌ द्०

इत्याक्षिषिका इति शद्धपश्चमः तद्दाषा दाक्षिणात्या स्याद्रहांशन्यासधेवता ऊषभोऽस्यामपन्यासस्तारा निमपधेवताः १५३ १५३ प्रियस्प्रतो नियोगः। पापा धासा निरीरीरी गरिमारि गपगग नीसानीमा नीधा पापा पाधा सनी रीरीरीरी गरी सगारीसनी रीरीरी नीनी गपनीध नीनी

सानी सनी मागरीरी रीरी मरी सनी नीध निधा पानी निधापा- पमधा पास्ता पाधासनी रीरी रीरीरीरी गरीगग पापानीधा पापा- पा-इत्यारखापंः। पपधधसनी रीरी गरी सनी धनी नीप पध धस नीरी रीग नीस नीरी रीग नीस निधा नीनी पापा-इति-रूपकम्‌ इति दाक्षिणात्या भाषा अस्या विभाषाऽऽन्धाटेका मता पथ्चमाहगयहन्यासा न्यत्पा भरीतरस्वररा तारधा मन्द्रषडजा धापन्यासा गवर्जिता १५४ विय॒क्तबन्धने गेया शाङ्कदेवेन कीर्तिता १५५ १५४ १५५

पापामामसरी सापा धापा धाप धथ पध धपपसा मास सारी रीमा

| वं श॒ =>

११६ संगीतरलनाकरे- [ पसिद्धरागमा० रक्षणाख्पं~ पाधा पथ मास निधा पपधपथपपमा मासा सारी पधा पाधाप्प्‌

धथ पथ धथ धम पापा मसा रीमा सारी मासारी मा सारी मासारी

माधाप धथपधा पथ धप मममाम्‌ सारीमापा धाप धपा धास्ता नीधा पाप धप पपापा-इत्यालापः।

@

रीरीसारीरी सरीरीसरी यस रीप रीस रीस धथ पाधधप धधधध | पममा ममा पमधा पधामामपपमाधसधसथपमधा-इति रूपकम्‌ - इत्यान्पाठी भाषा | महलारी तदुपाङ्ग स्याद्रहीना मन्द्रमध्यमा

पञ्रमाहयरहन्याक्षा सङ्करे ताडिता मता १५६ १५६

इति महरी

आन्धाल्युपाङ्गं महटलारः षडजपश्चमवर्जितः धन्यासां हायहो मन्द्रमान्धारस्तारसपतमः १५७ १५५ | |

इति महखारः गेयः कर्णाटगोडस्तु षडजन्यासगहां शकः इति क्णाटगोडः। एवाऽऽन्दोलितः षड्जे देरावालो रिपोज्सितः १५८ १५८ `

इति देशबाटः . गान्धारबहुलो मन्द्रताडितो रिपवर्जितः निषााहाभहन्यासस्तुरुष्को गोड उच्यते १५९ १५९

इति तुर्क गौडः

द्वैतयिं प्करणम्‌ ] हितीयो रगदिवेक्ाध्ययः। २१७ गान्धारति(नि?रिपोपेतः प्रस्फरत्वडजपश्चमः ` गेयो द्वाविडगोडोऽय अहरान्याससपतमः १६० १६० इति द्वाविडगौडः। इति गोडापाङ्गानि। इति जमकृसहिता द्ापचाशत्‌ अधुना प्रसिद्देरीरागलक्षणम्‌ | अथ प्रसिद्धरागभार्षालक्षणम्‌ |

षड्ज षाटजीसमुदमतं शीराग स्वत्पपञ्चमप्‌ |

सन्यासारायहं मन्द्रगान्धारं तारमध्यमप्‌ |

समरीषस्वर वारे रास्त भोकरणाथणीः १६१

श्रीरागखक्षणे-समरषस्वरमिति समाः रषाः सरा यसिन्स तथोक्तः अर

स्वस्पपश्चमापिति पश्चमस्याल्पत्वविधानात्तदितरेषां खराणां बहुते साम्यं विधीयंते यतर य(यत्रैक)स्यालसत्वं षिधयितरेषां समत्वविधाने त्र तदपेक्षया हूत्व(व) साम्यमेव यत्र बहुत्वविधानादितेरेषां समत्वविधिस्तजालसत्(व)ाम्थ(म्थ) [मे वेति विवेक्तत्यम्‌ एतेषु देशीरागेषु यत्र॒ तारमन्दयोरुभयेरेकस्य वाऽवधिर्ना- च्यते तत कामचारो व्ष्टम्यः। इदानीमधुनापरसिद्धरागङ्गदीनां क्षये पती- तानां रक्षणविरोधानां परिहाराथमद्मः करियते | तज विरोषोद्धावनापकारस्ता-+ वद्श्ामद्रथान्जात्याहिपरम्परयीपननानामितेषां रागाणां पध्यमस्थषहजमध्यमस्था- नयोरेव तत्तन्मृखनारम्भपक्षाश्रयणे राश्चविदहिते समवत्यपि मध्यययामोद्ननार्ना मध्यमादतोदीममतीनां मध्यमध्यमारम्भं विहाय मध्यमषहस्थानं एवाऽऽरम्भो रक्ष्यरक्षणविरुदधः। तथा यहस्वरायचोत्तरस्वरसारणानाममावश्च विभे(तिच)तुः- श्तिकत्वेन भरामद्रयभेदकस्य प्ञ्मस्यारोप्यदेर प्रय॒ज्यमानस्यापि स्वरगेष्वेक- रूपता क्रियाङ्गमरागाक्रेयायां मध्यमस्य प्ञ्मश्चपिदहयाक्रमणं नटृरदेवकीधमपि+ "्वृषभधेवतयोरन्तरकाकस्या्मश्र विद्रयाकमणेन पत्येकं पञ्चश्रतिता शख शा~ ताविरहतिा(1) भ्रीरागे गान्धारनिषाद्योमध्यमषटूजादिभेकेकश्चत्या भ्रव( कम ) णेन ॒चश्रुतितवे दाखविहितेऽप प्डजमध्यमयोररखषेरितभिश्रतित्वकरणेन्‌ कैरिकयोरवेशसम्‌ तत्रापि ऊषमधवतयोगान्धारनेषादादिमश्चत्याक्रमणेन्‌ पर्येकं चतुःश्रतितवं बा राञ्चविहितम्‌ आन्धास्था रक्षणे पश्चमस्य्‌ गरहारितवोक्त्या तथव प्रस्तरे टिितेऽपि दक्ये मध्यमग्रहांशवेन प्रयोगः तथा कणारगोडस्य रक्षणे षडन्रहांरवोक्तै रक्ष्ये नि-

11

चणक नन

१. रविरि ग. "करौडप्रः | ^ १.

२१८ संगीतरलनाकरे- [-प्रसिद्धरागभा ° रक्षणा

पादयहांशतं थामरागेषु हिन्दोडस्य लक्षणे वयक्ततवेनीक्तरिपत्यागेन पयोगः पाडयौ दवेष्वपि रागेषु कविषोप्यस्वरपयोगः क्रापि जन्यजनकयोर्मेडनभेदो रसा. दिविनियोगानियमश्वेपि टक्ष्यरक्षणयोबहुधा विरोधाः एकेषुणा राम इवाज्यताखानेकोत्तरेणेव वहून्विरोधान्‌ श्रीकष्ठिनाथः परिहतृकामो त्ते मतङ्किरहस्यवेदी देशीत्वदितेषामनियमो दोषायेति देद्रीतवं तत्तदेरजनमनोरञ्जनेकफल- तेन कामाचारथवर्दित(ल)म्‌ ¦ यथोक्तं देशीटक्षणग्न्थादौ देशे देशे जनाना यादिति तथा चाऽऽहाऽऽजनेयः ‹‹ येषां भ्रुतिस्वर्रामजात्यादिनियमो हि नानदेरागापेच्छाया देदीरागस्तु ते स्मृताः” इति | एवं बाद्यन॒त्तयोरपि कामचारपवर्तितयोदशीत्वमवगन्तभ्यम्‌ नियमे तु सृति तेषां गीतादीनां पागेवमेव यो मार्गित इत्यादिनीकत्वात्‌ १६१ इति श्रीरागः। षट्जप्रामे मन्द्रहीनः षडजमध्यमयां रतः वङ्गाटाऽरागरहन्यासषडजस्तुल्याखिटस्वरः ॥१६२॥ १६२ इति बङ्गाल; मध्यमे केरिक्धीजातः षडजन्यासांकथहः बङ्घनटस्तारमध्यस्थपञ्चमः स्यात्समस्वरः १६६ १६६३ | इति द्वितीयवङ्गालः ऋषमांशः पश्चमास्तः स्थादपन्यासधैवतः | घीररोद्रादूभुतरसः पाल्यो मध्यमपाडवः १६४ १६५ इति मध्यमषाडवः, येवतांरायह्यासरस युतः स्यात्समस्वरः तारमन्दरोऽयमाषड्नगान्धारं शृद्धभेरवः १६५ १६५

इति शुद्धभेरषः।

दवितीयं प्रकरणम्‌] द्वितीयो रागकिविकोध्यायः। २१९. पड्जे भैवतिकोदूभतः षडजतारसमस्वरः। मेघरागो मन्द्रहीनो अह, रान्यासधेवतः १६६ १६६ इति मेधरागः | पड्जे षाडजीभवः षपडजमहां शान्तो नेगोत्कटः सोमरागः स्मरतो वीरे तारमध्यस्यमध्यमः॥ १६७ १६५७

इति सोमरागः | तारषडजग्रहः षड्जे षडजमध्यमिको द्वः गतारमन्द्रः कामोदो धाराः सन्तः समस्वरः १६८ १६८ इति कामोदः

षड्जे षाडजीभवः षड़जग्रहां शन्याससंयुतः समस्वरोऽन्यः कामोदो मन्द्रगान्धारभ॒न्दरः॥ १६९ १६९

| इति द्ितीयकामोदः

गान्धाराक्षिग्रहन्यासो मध्यमान्धीसमुद्धवः

निगतारो न्द्रहीनो रभः स्यादाप्रपथमः।

साङ्धिदेवेन गदितो हास्याद्धुतरसाश्रयः १७० १७०

ईत्याभपर्च्भः |

इति दंशं प्रसिद्धरणाः शुद्धपश्चममाषा स्था्केरोको मपमयसी प्र्थासरारागरहा मापन्थासा सश्मतारमाङ्‌ १७१

नि मयकय कनक

स्र, षटूजधे घ, "तारः स॒" )

किमोमिति कामका

२२० संगीतरस्नाकरे- ([ परसिर्दसगभो °रक्षणाख्य॑~ इष्यायां पिनेयोक्तव्या भाषाङ्ः केचिदूचिरे समस्वरा सितारा साममन्द्रा चोत्सवे भवेत्‌ १७२ १७१ १७२ ` पापापा समधा सानी सासासाधा पासस्तम घास नीसरी गासा- सा सधम मामाससर धसमनी नीधा मामगसमा पाप समधासा मा धामा पाधासाभाषासमाधास्तनि सनि रीसमी गस्रा सधमागा गस सास धमार धसमनी नीधामाम मामा पपा-इत्याटापः | पामामा पर्चस्नि धसनि धसनिधा माध गाग सनिध पापा- रिगस्ररिग मा रिगसथनिधा मानिधससास ममा निधा सपा धम- रिग रिमाधमधनिधनि धनि षमध्यम)मनिधा सास्र भमा निधस पापा-इतिं रूपकम्‌ | इति कैशिकी पश्चमदिव सौराष्ट्री भाषा पान्तर्रहीशिका १५७३ रिहीना सगधेस्तारा ममन्द्रा समभृयसी नियुक्ता सवभावेषु मुनिभिगंमकान्विता १७४ १७३ ३४७५ पापापापमधनी सासासनीग सासासनि गानी गानी धाधा षध सास पापा पधा पा षधापाभामा। मधनी मांधानी मां धनीस्ा स्‌।। सनी गानीगांससासरनीगानी धा धाधधस्ा धममपा पप धापा धापामामा मधनी मधनी मां धनि सा सापमानी निधा- ` पम धापमपे पाषा-इत्याटापः पापमस नीका सनी गग सस नी गगनी नीगमग नीधाधाध धथ भध स्त पाधा पाधा पाधा मामा ममधम वधनीसा सनि गग सास निधधस निधमपा पमधध पमधस परमधथ धमं मनी धध पा। पमनी नी नीधां पम धथ पम धथ पा-~इति रूपकम्‌ इति सौराष्ट्री | सांराथहान्ता सोराष्ट्री टकेरागेति भूरिमिः। भूरितारा ममन्द्रा पहीना करणे भवेत्‌ १५५॥ १५७५

(क कानमनन ०११. ७५०७५०२५१० ५) ५४ ५०५१००३ नभलम सद

भ, 44 प, 0 | १, क्भाषेति।

द्वितीयं प्रकरणम्‌ ] द्वितीयो रागदिविकाध्यायः! २२५

सासासानीं धनी नीधनीनीमां नी धनी धानी धानी धनि नीमां नीधा नीसा साध नीधमध नीधनीध माधनीध मं गामाग मगांसगासनी धनी नीधनी नीधनीनीनी मां नीधा नीसा सा-इत्याटापः। | सनिधनिनीनीमांनी धनिसास्ाधनीनीमां नी धनीसा धसस्षध रीरी रीध मम। धममं (मध्यम) (गान्धार) ( षट्ज ) ससा गास्रगाधनीनीनी धनी मधासर नीमा गानी धथ सासा-इति रूपकम्‌ इति द्वितीयसोराष्ट्री टक्भाषेव ठकडठिता ठलितिश्त्करैः स्वरैः षट्जांायहणन्यासा षडजमन्द्रा रसिपोन्द्िता धीरेरवीरोत्सवे प्रोक्ता तारगान्धारंधेवता १७६ १७६ | सासा सास मम वधा धधमधा माम गाग मक्र सग मसगम पधा धाधा धमधनी नीधामाम गागमांसां सधनीनी धनी नीध नीगागस सागासनी धनी सास्रा सासममसा मसगम पधा धाष मधानीनी धामामगा गमस्रास धानी नीध नीनीधध नीगागसा सागां सनी धानी सासा-इत्यालापः। सममध धाधामंध धमामा( गान्धार ) गसासासग मधधनी नी- धामा धामामध गागागस्र सासससर गगसग मसगम धाधाधनी धधनीम भपधमा गससमस गसासाससनीधधनी धनीगागागसां धानीं सासा-इति रूपकम्‌ „_ इति कलिता हि मिननषडजेऽपि ठटिता गरहांान्यास्रधेवता १७७ रिगमेर्टल्मिस्तारमन्द्रर्यक्ता धमन्द्रभाक्‌ प्रयोज्या कलिते सहे मतङ्मानेसंमता १५७८॥ १७४ १७८ धाधाधाध सनी धाधाधध नीरी गासनीसा नीधाधाध सनी रीगामा गरी मागा रीरीरीरीरीरी गमपधाधप नधा पामा गारी भागारी रीगरीग मगमरी गामागारी धनी सीगासनी धाधाधम धाधाधध नीरी रीधा नशी धानी रीगा सनी सनी धाधाधध स- रिगि मगरे मामा रीरीरीररी मगपधा पधनीधापामा गारी मागा रीरी गमगमं रीगामागा रीधानीरीमा सनी सनी धाधा-इत्यालाप। 4.4.

३२१ ॑गीतरलनाकरे-- [ पसिद्धरागमाण्दक्षणच्यं=

भवत ) सपिगानिस तेग रिमि सनि धानि धममाध धमानान

धधधथ सरीररीसी मथ पयं गारी धापासगरोमाभास सना वधन गगा सनी सनी ध्रानी्मांधा सनीनी धराधा--ईइति छ्पकम्‌ इति दहितीयलखाख्ता न्वतुर्था सेन्धवी तन्न टकरभाषा रिपोन्ज्ता सन्यासाराण्रहा सान्द्रा गभकरकंडषितस्वरेः सगतारा षड्जमन्द्रा गेया सर्वरसेष्वसा १५९ १७९ सासासासा मासा मासा सा) मस गाया गासतासामां सामासासमम्‌ गामा मममस नीमस्सा सनी पसि नीरां नाधाधा पमाधाषाध मानी नीनी पमाधाधा धाधमनी नीना धनी दयी सासा-इत्यालापः। (मध्यम) मड्ज) सागाससा सीनीनीनी सथनीन्न नोधाधा धमां धममनी धपाधाधममाने नीनीनीनीनीन्‌ा सनी मगक्तास्ा मय-

गममम धग गगस्म नानावध समधम भनानाना सचर्नाना नाद

नीसगमधथ गप मग सनी सनी ससषनीध नीनोनीसनाधमम धष ननी समगग नीनीनीम नीधममधधनीनीगगसा सा-इति रूपकम इति सेन्धवीं मेन्धवी पथ्चमेऽप्यास्ति गरहारान्यासपद्चमा ॥१८०॥ रिपापन्थासरसयक्छा रम्या सगषकेः स्वरः | नीते सििहुस्तारपा पृद॑दिनियोगिनी \ १८१॥ ॥१८०॥१८१॥ पापापासपधसरीरीरीरीरी पमधपण अथपापाम पधस्चरी रीरीरी रगा मारी पथ सारी गासारीरीरीरी गाणंरीरी

$ (५

गाससस रीमाधा पमधपपष पापासपधम्‌ पथमपध मपधसनीरीरी मरीसरी सीपमध पमधपापा सपधसरी रीरीरीस सीरीरीस री- गारीमाधापाषासारी मासारीरीधरीरी गा पां रीरी याससरी रीसा धापमधापमधापापा-इत्यालापः

पथसधसरी गसरिगरीसरी गरीसथ पधं षप पञ्चरीरी रीरी- पारी पपपारी रिममांमाससारी सरीरीरी रीससधा धपपपधधसम पधं सरी सरीगम धधपाधा पमधध प्मधधपापा-इति रूपकम्‌

डति हतायरक्चन्ववा

दवितीयं प्रकरणम्‌ ] द्वितीयो रागदिवेकाध्यायः। २६

मालवे कैहिकेऽष्यस्ति सेन्ध्वी ृदुवथभा ¦

समन्द्रा निगयर्थक्ता दडजब्याचथ्रह्रशिका

प्रथोन्था सर्वथादेषु श्रीशषदटद्ुरोडिता \॥ १६२

१८२

भसासाखामा सयनीया पारापएप ध्धापाथारीरीमारीरी सां सां सरमा पादा पपधारदाश्ट प्प धाराया पापा पयधा सा पप धासा धाद | रीषपाधापय्‌ दीरी यरीरीभरीसारीसमासारी माः सारीपामारी सापापापपयष्वाथायश्पादारीरीपारीमासा समरीमा पापा पप घापापाणा शादामाप एद एला सां पपा पयारीरीं मपा- धापमरीभास रीसाता-इत्याद्ापः

सम रीरी मभरेरि पद स्थि पवाश्राप्‌ सरीर सथथमरि पप पष्‌ धथ (षड्ज) सं पधापायारीपदीधयोसरीसाश्धसथ | ( षटुज ) सस

[न ई, (न.

{२ भम रिरि षपरिरिस्‌ रिष रिसा श्ट ससं भं भिरि भम रिरि

पाधापम रिरिपिर्तिमरिशिरिद्ा-इति सपक्ष |

सैन्धवी भिश्नषडनेऽपि न्यःसाँराथहषेदताः उद्दीपमे नियोखव्या धबन्द्रा रिपदर्जिता १८३ १८३ धाधा धथ ममधनि निनि धानी सानी सानि सथा नीधा नीनी धाधमामगमा सानी धाधा पसा शषाभमसनममगधयधनीनी | नीनीनी धनीसभानीनीम धसानीधाधदभाधा-इत्याटापः धाघ ग॑म धनी नीनी सनी धनी नीगीनीध्‌ (षड्ज) सं सनीनी धृघ मम धग यध नीनी मनी भरी कीध्‌ नोध मां सममा नीसनी धनीभगमधगमधनीनीयनीधनी्नीध धाद्धा धमनी सनी धनीध्‌ गमधगमधनी नीषनीधनीनोधनधाधा- ईति शूपकष्‌ इति चतु्थसैन्धवी हिन्दोलमाषा गोड स्णात्वड्जन्धासथहांरिष्ा पञ्चमोत्प्चगमकवबहुकाधरिवजिता षडजमन्द्रा प्रथोक्व्या प्रियस्तभाषणे बुधैः १८४ |

१८१

२२४ संगीतरनाकरे- [ पसिद्धरागभा गउक्षणाख्यं-

सामां सांस पगामपापामापामपि भागमसासा सस सगामापा- पाममगा मगापमामपापा मागागस्षासनीसागामामगासनीसामास सगासासा सस गामा सागामाप मगा सापा पापा मामा गाग सासा सममा मापा मापा पा पमगा। पमागम पगापमा गमपगा पमापगा पासासासगसामागासनिसा सा-इत्यालापः।

(षड्ज) सगमग पममगगरसां (षडज,ससागामा मामा पप मगा- पम पगा गगस्षापानी सनीसर मगम गमपम पम मम गनिसां गग- सगसनिस्रामगागसासा-इति रूपकम्‌

इति गोड गरहांशान्यासषडना‹न्या गोडी मालवकैरिके १८५ मतङ्गोक्ता तारमन्द्रषडजा भ्ूरिनिषादभाक्‌ प्रयोन्या रणरणक वीरं त्वन्ये: प्रयुन्यते १८६

१८५ १८६

सासं सानि धासां पमा गामानी नीधनीं धधमपममगम मगा गसासगारी सागामगमनीनी पम पम पाप मम मगरीपिं सां सनी नीरीपा सनीरीस नीसासा मगमनी गामा नीगा मानी, नीध- सापा मागामनी नीधधनी धमपमगमगामपाम मरी री मपगमानी- धनीस पामगमापाप सां ममगारीरीं सास नीरीरी पास नीरीसनी रीसनी सासा-दत्याटाप्‌ः।

सानीधससपापममगाधनिधानि धनिध पपम गमम सा मगरीरीं सांसनीरीरी पंसनी रीरी पं नीरीरीसागममा गानीधपममपम- मगमगरी सनिसास नीस्रासनि रिरि सासा-इति रूपकम्‌

इति द्वितीयगोडी

यािके जवणी भाषा पञ्चमस्य अरहारसा पान्ता सरिमयेभरिसंगतद्विशरूतिर्मता १८७ १८४ | सासासापा पापाधाधानीनी सानिधानिधौ सारी ससिनीधनीषं सारी गारी मासनी पापाधानीसा सनीमध धस्सनिमधमधसनिधा- मागामा सानीसासंसं स्मिसांसां निगाक्ष निधामा मामां सरि सासा साधानिधापापा। इति आदणी |

मक्ं ०० ५९१७१००१ कजम ननम (3 क, द)

१. गातादश्र

णक ^ + १५ 1 11,

द्वितीयं पकरणम्‌ ] द्वितीया रागकििषाध्यायः। २९५

#।

एषा भावाङ्गमन्येषां धथहांशा निपोन्डिता तास्‌ त्राचन चन्द्रधगव्यापोरुमध्यमा ।॥ ३१८८ १८८ इति भाषाङ्गप् | भाषा हषपुरी षडजमन्द्रा माल्वकेकेक सन्यासाङयहम तारमपा हषं धवार्जिता १८९ १८९ सासासासानसानेम रस नसमा . भगमापापापा | समप पममाम्‌ गाग री रीमासाने निपां सनि ममगारीनी नी पास- नास्ता सर्‌ रिरा पा सनिरी सनिरीस निसासा मनिसारी निसा- नाना नसारा। सानेसांसां। मगामा पापा समपापमगा गम- माररा मनाप्सनी सामागगरी नी नीपासनीसांसां सनरीरी पासनिरी सनिरी सनीसां सां--उत्याटापः | सान रसान नागरी सा ¦ निरीरीग रीमरीग नीरीगरसी नी (मध्यम, (गन्धारगारी गगरीमारीगरीपागरी सनी रीग रीनी- सासा--इति रूपकम्‌ | इति हषपरी ¦ पमस्य विभाषा स्याद्धम्माणी मन््रषडजभाक न्तारादः समनपस्तारत्यक्तरिरुत्सवं १९० `॥ १९० पापा पाम ममा पापा) सामा नीधा मामगमा पापा | पमा गमा सनाधपा पपमना नाधूनीसां सां गममापा पप्िमप्मनीसनी- धपिपापरमपमनास्तानर्ा पा पापा पम निनिधागां मां पमनि निधा- ` पञसधापमधपमधापापा-इतव्याटाप्‌ पा ( पञ्चम ) पग गम्‌ पामम गग मम गग ममनि धधमगा पापा पपगमसमस्नानधसनेधपापमनिनिनि धनि निसमम गप्मपभ- सान समानध पापा पम नि पानि निधनी सस पमममार्पाधम- धधपमधधसमधधपापा-इति रूपकषर ` इति भम्पाणी। धव्या मध्यमायाश्च सभूतषटककेिष्ट चवताङ्हन्यासः काकस्यन्तर राजितः १९१ २९

२२६ संगीतरत्नाकरे- [ परसिदरागमा० इक्षणाख्यं-

सारोही सप्रसन्नादिश्तरायतयाऽन्वितः ¦ उगद्धटे नटने आभगस्ते कञ्चुकिकत्रके ।॥ १९२ प्रवेशो तर्यथाभऽहो बीभत्से सभायनक | प्रयोक्तव्यो महाकालमन्मथप्रीतये बुधः १९३ १९१ १९२ १९६ धासा धपा धमामगारीमगाग सासनीम गरीगसा वाधाधसा गरीरीमा माधधधरीरीरी गागमाम पाधाधस्षामारीरी पाधाधास पाधमथगरी गसासधधससरीरीग गममधधरी गगसस सनीनीनी सरीगस्‌ निसां सां षांधाधंधां ससमाम धागसासनिसधाधा धा- धाधाधा सस्रसस मरी धम मममसरि मारमधपमसरा धासासासा सागधास्रगघ सधधक्षधपररिरि ममसरि ममधपमभा धाधाधस स्‌- धशसस सस ससारिमभासमिगा सासा निनिधा--ईत्याटापः | सागरिमि भारिमिमाधरापा धपा धामा धाध धधस्रास धा- सामाघापामा धापामाप धम षथपामारिमा पमधासर मामधाधा सागारी ! वध्‌ गग धथ पम धाधाधयस्रा धससा धपसास गधर्सरी रीरी भम ममरीम मममाम ममरिम धपमध मधम मधपधाधा रीधध रिधाधारि धपधाधपा पामा रिसि रिरिमम ममधप पाधासधा सासागभ मधसथ सधसम मसघम धाधा-इति करणम्‌ ६१ टक्रकाडिकः |

द्वियं पकरणम्‌ ] द्वितीयो रागकिविकाभ्यायः ! २२७

वगा 1 सि ना

इत्याक्षातिका इति द्ककरकः। प्राट्‌ तस्य भाष स्यादव्रहयदन्वासववता |

जङजधो संगतो तच स्यातायषमपश्चमो ३९४ १९१ धाधामारि सामापामा मारीमाधा पाधाधानी पामाधा।

इति मालवा गांन्धाराशथहा षान्ता द्राविडी त्भा) हविश्चती संगतो तत्र भवेतां षडजधेवतो १९५ गामागामा साधा पाषा भाघा गास निभाधास गास्यामि धा- प्निमागा परिधा | |

इति द्राविडी भाषा इह ग्रन्थकारेणोदिशानामपि ट्ष परसिद्धिवेधुथौद्धुनापाेदरागाजनकता- च्चानुक्तरक्षणानां माषारामादुनां स्वह्पपरिज्ञानाय मतङ्कगदमतान्‌ससेम लक्षणानि संक्षिप्य वक्ष्यन्ते ! ताऽ सोवीरता( जा )याः- -सोषीरजा स(सयरहान्ता सेपृरणां सपसमता मध्यमां स्मृता वेगमध्यमा मध्यमोज्ज्वा | इति वेगमध्यमा | सोवीरा साधारिता स्यान्मन्धासा सम्रहांरिका ` रिमयोः स्मयोयुक्तगमका सकरुस्वरा.॥ इति साधारिता | गान्धारी करुणे सान्ता संपूण निग्रहंरिका सोवीरिकाजा इति शान्धारी

च,

रतत सावारभाका

२२८ मंगीतरत्नाकृरे- | पसिद्धरागमा °दक्षणा्य॑~

अथ ककुभभषि स्याद्धिनपश्चमी | मापन्यासा रिमपधवहुखाङ्गेप्सि(गोज्न्नि)) पांराधा(१) | दृति भिनपश्चमी | क्राभ्भोजी ककुभस्य स्याद्धापषा धांर्रहानितमा | सुधर्सवारिनीं पूर्णा रिगसंवादिनी वथा . इति काम्भोजी | ककुभे मध्यमभ्रामी भाषा पांशग्रहंरिक | माध्ययग्रारैकौ पूणां सेपु(कीरर्णा रिधरसगदा माध्यमय्ापिकीति सननकृस्य ककुमस्य्‌ ह्वि्रामतवेन स्वस्याः अपि तथाते

पराेऽनेन विदेषवचनेनास्थां षदूनचिश्वतिः पयोक्तष्य इत्यवगम्यते पूर्णोतिविशे- दणेनाव प्राममेदकता पयोगामावात्‌ ! सेकीर्णेति पू्ण॑भाषाणां सेपणदिराना- मूढष्ठायामत्ेति नामभिरिति याष्टिकमतेन चातुर्विध्यं दूरिीपम्‌ तव सृकी- णतं नाम मतङ्गमतेन सखराख्यतवमिति पूवं व्याख्याते तदूद््व्यम्‌ प्रसङ्ग दोमापत्योक्तं रागाणां त्रेविध्यं पदर्यते रागास्तावत्रिविधाः श॒द्धाश्छाया- मगाः सकीणश्चिति दुद्धरागत्वं नाम राद्चोक्तनियमानतिकरमेण खतो- रक्तहेतृतवम्‌ छायाखगरागव्वं नामान्यच्छायारप्नतेन रकतिहेतुत्म्‌ संकीर्ण- रागत्वं नाम्‌ दुदधच्छायाखगरषभ्रतेन रक्तहेतुतम्‌ एतलरूपसंकीणं वादन्थदेव यथोक्तमुमापतिना-

“मयेव पञचभिवैकतेः मष्टा पर्वे कृतृहटात्‌

अतः सभय शुस्ते पटूर्िरत्संख्ययोदिताः

एतेषां छायया नावछायाटगतसमाहूवयाः |

असे्यकास्तु पे तेषु रातमेकोत्तरं कमात्‌

शुद्धं तु शिवरूपेण राक्तिह्पेण साखगम्‌ |

दयो तु सेकीणेमतसते बिविधा मताः

वराटीरटिताभ्यां दाद्धारषभरागतः

उतनोऽयं वसन्तस्तु संकीर्ण॑वेन रक्षितः ? इति

इति मध्यमग्रामः | मधुरी ककृमोद्धूता सांशा षान्वालिटखरा | [ सकण याष्टिकोदिता इति मधुरौ |

0 -4 2 112 ~ | ५.<3 41

दतीं पकरणम्‌ ] द्वितीयो रागबिदेकाध्याथः। २२९

निपयो रिथयोयस्यां सवादो निभरहांरता पन्यासककृमे भाषा राकृमिश्रा तु सता मता इति खकमिशभा

__ इति ककुभमभाषे। हि आभीरिका मायन्वांशा प्रतार मन्द्रधैवता। दुतप्योगो (गा?) निरिसेषिभाषा ककुमोद्धवा निषदे विनियोक्तवया पूणौ परचुरमध्यमा | इत्याभीरंका ककुभोत्था मधुकरी विभाषा सप्रहान्तिमा | गापन्यासा निसरिधपश्चमेबहुटेर्यैता

इति मधुकरी इति ककुभविभाषे रिग्रहांशा धेवतान्ता सपर्ण सिरसेगवा | ककुभान्तरभागेयं विज्ञेया साख्वाहिनी इति रा[खवाहिनी इति केकुमान्तरभाषा अय टरक्रमाप्ा वणा टक्भाषा सग्रहान्तांशा रिपोज्द्िता | समन्द गमतारा सनिधमूरीर्दिनान्तमे यामे गेया वीररसे गीयते सृददेवता | | इति चवणा | सान्ता मंशा बहुरिधा गापन्यासा प्वजिता | टकृकमाषा सदा गेया स्पधायां जवणोद्धवा इति जवणोदद्धवा रक्कवेरिका सनता प्रहा शाऽल्मपश्चमा सगयो रिगयोश्वापि सेगता षाडवा मता इति वैरञ्जी टक्कजा मध्यमथ्रामदेहा मांराध्रहान्वस्षा असपुणां संकीण समयोः सेगता भवेत्‌ इति मध्यमग्रामदेहा | ख. ग. शाछ्िः छ. सीन्तग्रहाशा स्वल्प

२६७ संगीतरलाकरे-- प्सिदरागमा °रक्षण्यं~

साना न्यंशग्रहम पास्पा सगयौः समयोयुता मृटाछ्या षाडवा दकमाषरा माख्वकेसरी | इति माखवकेसयी सादयन्तांशा समनिगर्सवादा मध्यमीज्ज्वटा | छेवारी एकजामूखा सपुणां या्िकोदिता इति च्छैवारी स॒गरहान्ता पश्चमांशा तारा सगमपश्चमेः | रिहीना टना माषा ज्ञेया पश्चमटक्षिता इति पश्चमटक्षिता। पांशयहा टक्माषा .षट्जनान्ता पञ्चमी मता रिषयोः पमयोयस्यां सवादः पृणताऽपि इति पश्चमी | सन्यासा सथरहा पणां समसङ्खाङ्गभूषिता संकीणा टना परोक्ता भाषा गान्धारपञ्चमी इति शन्धारपश्चमी प्रधमिश्ना वदन्तं मालवी टकसंभवा रिहीना वारगान्धारषडजमध्यमकम्पिता इति पाट्वी १टनान्ता मध्यमां स॒पयोरमदुखाटिता टक्कोद्धगा मवेत्तानवेलिता मुनिसंमता इति तानेवदिता तानाख्या सयरहांखान्ता धापन्यासा रिपीञक्चता टक्रजा करुणे मन्द निसातद्रमकाश्चिता ( ? )॥ इति ताना गधाधिका मग्रहांसा सान्ता वीरे समस्वरा | अम्बाहेरी टकमाषा देश्या पश्वमाङ्कता इत्यम्बहिी देशख्या नक्ना दोद्या गाया सान्ता रिपान्हिता इति दोद्या

१. ङ्गम

द्वितीयं प्ररणम्‌ ] द्वितीयो रागपिवेकाध्यायः। पहीना सथरहान्तांखा निधयो; सघयोयुता | वेसरी उछभाषा स्याद्रीरे गेया सकाकटी

इति वेसरी इति टकभाषाः | पच्या षड्जन्यासा देवारवर्धनी सुपूर्णा टष्टरागस्य विभाषा परिकीर्तिता इति दृवारवधनी मध्यर्माशग्रहा टक्छविभाषा पञ्चमान्विमा |. प्रहषटे षिनियोक्तव्या स्थादन्धी चन्द्रदेशना इत्यन्ध्री सगता समयो रिम्योः सपृणां नियहरिका पट्जार्न्ता देशजा टकविभाषा गुजरी मता इति गुजरी पाराग्रहाऽन्वसा0ोटकविमाषा भाविनी स्मृता | इति भाविनी इति टककविभाषाः। अथ इद्धपच्चमे-~. माशाऽसपकषभा मान्त सकीणां मधरतगता | तानोद्धवा प्श्चमस्य भाषा प्रवटपञ्चमा इति तानोद्धवा | प्चहांशाऽन्तिमा पूर्णा न्याधिका सधयोयुता आभीरी पञ्चमोद्भूता रणे काकटिसंयुता इत्याभीरी दद्पश्चमभाषा स्थादुजरी प्रहरिका पन्ता समोच्चा सैपू्णां गपापन्थास्मूषिता इति मजरी रिह काकर्छीयुक्ता पश्चमान्ता सदुबटा दाद्धपञ्चमभाषा स्यादार्ष्री किंनरवछभा इत्यान्ध्रीं

२६१ संगीतरत्नाकरे- |[ प्रसिद्धरागमा °रक्षणस्- पहा पश्चमे माषा माङ्गटी सपघसंगता। रिपसंवादिनी धान्ता सकीणां काकृरीयुता |

| इति पाङ्र्टी | शद्धपश्चमभाषा स्याद्धावनी पर्रहयान्तिमा। रिरीना मन्द्रसा मापन्यासा साम इति भावनी इति स॒द्धपश्चमभाषाः अथ भिन्नपच्रम( मे )-- पर्णा ध्य्रहन्यासा सधयो रिमियोयुता भिनपश्चमसंमता माषा पेवतभूषिता भिनपश्चमजा शुद्धमिन्ा धांशा प्रहान्िमा रिधयोः समयोक्ता पणो किनखहमा इति ङद्धमिना | भिन्नपश्चमभाषा स्याहराटी धमभूयसी |

99

धान्ता रिदर्म॑खा मंशा सधयो्निगयोयुता | इति बरारी क्षधसंधारिणी पणा पशा धान्त धभृषिता | मिनपश्वममाषा तु विराडा किनरप्रिया इति विरसा इति भिन्चपश्चमभाषाः) निषादांशथरहा भिंलपश्चमस्य विभाषिक | कोराटी धेवतन्यासा ऋषभेण विवर्जिता इति कौर इति भिन्नपश्चमविभाषा | अथ एक्रकेशिके- धादयन्तांशा मावा स्थात्संूर्णा रकृककैरिके तचार; सथयोयस्यां रिपयोश्वैव दश्यते इति मारवा

(>

द्वितीयं प्रकरणम्‌] द्वितीयो रागकिविकाध्यायः|

४५

न्ता सांशग्रहा भिन्नवाछिता दकृककैशिके भाषा मेवेदमूरिनिधा तत्संगतिमती मता | इति भिनवाछता ! इति टक्ककेरिकमभाषाः( षे ) म्रहांशा धेवतान्ता निगयोः सधयोरयता टकृककैशिकरागस्य विभाषा द्राविडी मता इति द्राविडी

इति टरककाराकावभाष

अथ हिन्दोटः ( ठं )- हिन्दोखमाषा सान्तांश वेसरी रिधदुब॑डा | सगता सगयो रिन्योः प्रेक्षणे विनियुज्यते

इति वेसरी सपसंचारेणी सान्ता परग्रहशा रिवजिता | हिन्दोरभाषा निगयोयुता स्याच्चूतम्जरी इति चतमञ्जरी। पट्जाच्च। मध्यमान्तांद्या हिन्दोचे षड्जमध्यमा भाषा निरिविहीना सयात्समयोगपयोयुता | ` इति षडजमध्यमा मंशा सान्ता बहुपधनिसा दन्द उसंमर्वा मधुरी कष्मात्पा स्यासक्षणे विनियुज्यते इति मधुरी।

मध्यमांराथ्रहा पररजन्यासा सप्तस्वरान्िता | हेन्दोखभाषा स्पाद्धन्पारादलछा प्रक्षणे मता

इति मिनपराटीं। गापश्यासा सप्रहान्ता पपयोगमकान्विता | रिधत्यक्ता हिन्दोटभाषा माटवकेसरी |

हति माद्ववेसरी

३ति हिन्योठमाषाः।

२३

संमीतरल्नाकरे- | प्रसिदशगमा० टक्षणाष््य -

अथ माटवकैशिके- सान्ता मांदग्रह् पुर्णा बाङ्गाटी मध्यमोज्ज्वखा रिमसंवादिनी भाषा मवेन्माटवकैरिके इति बाङ्गटी साघरम्तांरा पासा वस्स्फुरिता दाधुधवता रिमतारा माङ्गन्टी स्याद्धाषा मारवकरिकं इति माङ्कन्टी धरवार्धता साधन्तांशा जाता मारवरकेरक्त्‌ | रितरा मन्दषा कम्पमपा माट्ववसरा इति माखववेसरी सान्ता पाशा धरदहिता निसया 1रमयायुता संकीण खञ्जिनी माषा जता मारके रकात्‌ इति खाञ्चना रिन्योश्च रिमयोश्चैव संगता निग्रहा सका षृटजान्ता गजरी पूणा माषा माखवरकारकं इति गजरी पौरा सग्रहां्ान्ता पहजमध्यमभूयसी पूणां चैव सेकीर्णा जाता माखवकैरिकात्‌ इत ¶राड | पड्जन्यासा मध्यमांरग्रहम पृण।ऽधवसरा मिद्॑छा बहसमा भाषा माटवकेशिकं दरप्यधवेसरी धथमांदथ्रहा ष्देजन्यासा सपस्वस्युता सुद्धा प्रहष नियुक्ता जाता माददकेशिकात्‌ दति चाद्धा | गाश्धारपनडा षदुनग्रहाशान्ता निपोञ्जिता | पाषा माटवशपा स्यादेषा मारवकेरकं ति माठषूप साधारणं?) छताऽऽमीरी निमासया सारसगता पणा सान्त्य षरे भाषा मारवरकेशिके _ इत्यामार्‌। इति माल्षकेरेकभाषाः

दवितीयं प्रकरणम्‌ ] द्वितीयो रागकिविकाध्यायः।

आशर््ताशा निबहुखा गमकोया रिपोज्िता काम्बोजी मन्द्षद्रजा विभावा मादवकैदिके इति काम्बोजी देवारवर्धनी सांशा जाता माखवकेरिकात्‌ विभाषा व्यक्तगान्धारनिषादा प्श्चमान्तिमा इति देवारवधनी | इति मालवकेरिकविभाषे सथ गान्पारपच्चेम=~ गन्धारपश्चम्‌ भाषा गान्थारी समभूषिता | धाचन्ता स॒वदोकस्य्‌ दृश्या स्रीणां विशेषतः इति गान्धारी अथ भिन्नषटज- गान्धारवष्टी भाषा स्याद्धिनषडुजस्य धास्तिमा ) मांश पूर्णां सधयुता गीयते पितुकममि इति गान्धारदह्ी पट्जयरहां शा मन्यासा कृटतानसमाश्नया गधहीना भिनषडजे कच्छेटीं तां विदुः परे मयरह्नंशा मन्द्रतारकृषमा गनिवजिता इति कच्छेटी रदीना निग्रहा धांरन्यासा स्यास्स्वरवद्धिक मिनषड्जस्य भाषेयं मृदुखा मुनिसमता इति स्वरवछिका |

क,

निषादिनी मिननषडनभाषा धांशम्रहान्तिमा इति निषाईनी।

भध्यमा मिचषडजस्य भाषा मान्ता प्रहांडधा | इति मध्यमा |

धांरा्रहान्ता मृदुख्धेदता रिपवनिता

पवजिता वा सगयोः संबन्धा भिनषड्जजा

गापन्यासा मन्द्रसमगधा सुद्धां पञ्चमा ८?) इति शा

९४९

१. द्धाचपः।

1

संगीतरत्नाकृरे= [ पसिद्रागमा श्क्षणास्यं

[किप

घद्यन्तांसा दाक्षिणात्या माषा पच्चमदुबंडा | स॒धयोः स॒मयोयुक्ता-षाडवा मिनद्‌जजा इति दाक्षिणात्या सान्ता धांशा हीनगपा पुटिन्दी भिनषद्जना | स॒धयोः समयोयुक्ता पुटिन्दजनवष्भा

इति पडिन्दी तुम्बुरा भिनषड्जस्य भाषा कषभवर्निता | धेवर्तार्रहन्यासा गीयते अल्लवारिणी

इति तुम्बुरा | षृटजभाषा भिन्यषडजमाषा धांरायरहान्तिमा स॒काक्यन्तरा व्यक्तरिपा देवाने मता

इति षट्‌जभाषा | गांश निदुवेखा धान्ता परिहीना चतुःसरा | ददयारोहावरोहा तु कालेन्दी मिनषडनज।

इति काटिन्दी | धाद्यन्तांशा प्रहिता भीकण्टी भिचषड्नजा भाषाभन्यासकरषमा रिमयो; सेगता भवेत्‌

इति श्रीकण्टी | गान्धारं मध्यमान्ता गान्धारी मध्यभीन्हिता (?) | गेयेकान्ते भिननषडूजमाषा शादईूटसेमता

इति गान्धारी |

इति मिन्नषद्जस्य भाषाः |

विभाषा भिनषडजस्य मांशा षान्ता रिद्ब॑टा | नागपरिया स्याोरारी मसिः संगता मिथः

इति पोराटी

पूर्णां सरिमेर्वहवी भ्रहांशन्थासयैवता

धमन्दा भिनषड्जोत्था विमाषा मालवी मता] इति माटवी |

गग्रहा धान्तिमा न्यत्पा परिहीना समस्वरा

विमाषा स्यात्त कालिन्दी विस्मये भिन्यषद्नजा

_ इति काडिन्दी।

स्र, ग, 'मोम्िताः। `

कम 01५ = किक पानेन ७०

द्वितीय प्रकरणम्‌] द्वितीयो रागविविक्राध्यायः।

मिनषृड्जे विभाषा तु वेहेषारवधनी | निषादं प्रदतान्ता कृषभेण विवजिता इति देवारवधनी इति मिनषड़नविभाषाः आश वसरनाइत--- संकीणा सग्रह मान्दा गवहूषी प्ञ्मोज्शिता | सायाहे गीयते नाया माषा वेसरषाड्वे दपि नाद्या | निगयो रिमयोयुक्ता सपणां बाद्यषाडवा | मघ्यमाराग्रहन्यासा माषा वेस॒रषाडवे इति बाद्यषाइवा इति वे्रषाडवभापे। विभाषा पार्वती पण संधा(धो?) वेसरषाइवे | इति पावती | निगयो रिषयोयंक्ता श्रीकण्ठी मय्रहन्तमा विभाषा प्श्चमत्यक्ता जाता वेस्रषाइवे इति श्रीकण्ड) 1 इति वेरषाडवविभषि अय माङुवपन्चम-- प्हान्ता वेगवती धांशा माख्वपञ्चमे स॒परस्वरा विभाषेयमञ्जनीसुनुसंमता इति वेगवती | भाविनीं पश्चमांशन्तयहा माखवपश्चमात्‌ | जाता विभाषा षडजापन्यासा कषभवर्निता | इति भाविनी विभाविनी विभाषा स्यादृणो माटवपञ्चमे ` पश्चमांराय्रहन्यासा मगधाल्पा समन्द्रभाक्‌ | इति विभाविनी इति मालवपश्चमविभाषाः |

नि 11

१ख, संघो।

&

भ्‌

सगीतरत्नाकरे-= [ परसिद्दरगमा गरक्षणष्य~ अथ भिन्नताने-- मिनतानोद्धवा तानोद्धवा कषभवार्जता एश्चमांगयरहन्यासा साधारणता पर्ता इति तानेद्धदा.। हृति भिन्नतानमाषा | अथं पञ्चमषाडवे-- ऋषभांशहन्यासा धीना निसभूयसीं पोता परोक्ता मतङ्खन भाषा पञ्चमषाडवे हति पोता | इति पथ्चमपषाडवभाषा अथ मतान्तरेण रवगुषे- रिन्थासा रेवगुषस्य भाषा मांश ₹ाकाहूवया गपा्यां बहरा पणौ रिधाम्या्मपि भूयसी इति रका इति रेवगुप्ता(प्षभाषा) अथानुक्तजनकाः- धान्वांरा पष्टुवी पणां गतारा रिसमूयसी इति पवी भाषा | धा्न्तांराऽसपरि्ासवकिता पश्चमोन््िता इत्यन्तरभाषा भास्तवदिता धांशा सन्ता तारमनिभेमन्द्रा किरणावटी इत्यन्तरभाषा किरणावदी राकाया विता मंशा धन्थासा धनिर्तेगता इत्यन्तरभाषा शकवदरिता ° इत्यनुकजनकाः अथोपरागाः। स्थालाटर्जयिवर्वीजात्योः षाडजीसन्याससंयुतः दुन॑लः प्वमो यत्र राकायास्तिलकस्तु सः इति शकतिटकृः

> > क,

दर्यं धकरणम्‌] द्वितीयो रागविवेच्छाध्यायः |

कि [ब [न]

स्याताइ्जीकैषिकीजात्योः समूतष्टकृकसेन्धवः। परजां रान्थासरसंयुक्तः पञ्चमेन तु दुवंखः इति टकृकसेन्धवः पृ्चमीमध्यमाजात्योः कोकिठापञ्चमो भवेत्‌ पञश्चमांरग्रहः पूर्णा मध्यमन्याससंयुतः इति कोकिरापञ्चमः। गान्धारञ्चमीजतिभावनापञ्चमो भवेत्‌ गान्धारप्रहसयुक्तः प्चमांशः समस्वरः इति भावनापश्चमः गान्धारीरक्तगान्धायनिमगान्धारको भवेत्‌ गान्धारांशग्रहन्यासः काकल्यन्तरसेय॒तः इति नगगान्धारः। रागपश्चमरागोऽयमाषंमीयेवतीमवः कषमांशथ्हस्तयक्तगान्धारो धवतान्तिमः इति रागपश्चमः। हत्य॒परागाः। अथ निरसुपषदृरागाः--- मध्यमोदीच्यवाजतिनटूरस्तारस्थषडजकः मध्यमारायहन्यासः सेपृणश्च समस्वरः इति नटः अन्धीसमुद्धयो भासो महांशन्यासधेवतः इति भासः। रक्तगान्धारिकाजातो रक्तह॑सो रिवजितः भेवतांशब्रहन्यासस्तारगान्धारमदुरः धि इति रकहंसः | पवत्याषभिकायुक्तरद्धनातिसमृद्धवः | षट्जन्यासग्रहांर्र कोष्टासो रिषदुबछः इति कासः नन्दयन्तीमुद्धषः प्रसषो मभ्रहांराकः | > निधय

सन्यासो निधधेयक्तः पूणां वीरे नियुज्यते

# 1

रति पसव; |

रनक

२४० संगीतरनाकरे- [ परसिदधरागमा९ रक्षणास्य॑-

गान्धासपश्चमीजातो ध्वनिः पूणपधाधिकः पृश्वमांर्रहन्यासो निगात्पो मन्दुमध्यमः | इति ध्वनिः | कन्दर्पः षडजकेरिक्या जातः षड्जगरहां रकः पडजान्तो मन्दरषड्जश्च पञ्चमेन विवर्जितः इति कन्दुः धेवतीमध्यमाजायोजपि धांशश्रह्मन्तिमः | देराख्यः स्वस्पगान्धारो ममन्द्रौ हीनपश्चमः इति देशाख्यः | धेवतांशमरहन्यासो गतारो मन्दरपश्चमः स्यात्तत्र हेतुनाघयुक्तः ककुभानस्तु केरिकः | इति कैशिकककुमः | नष्रनारायणः पूर्णः षडजन्यासग्रहं रकः मध्यमापश्चमीजातः सकाकत्यन्तर्‌ः सद्‌ा रुगे कोल्दैवत्यो गेयः रारदवि तारगः।। दति नहनारायणः | रति निस्पपद्रागाः। अथ प्राकप्रसिद्धदेशीरागः- यदाऽयं मध्यमादिषसस्यानमन्दस्वरयद्रिः छायान्तरेण युक्तः सञ्रंकराभरणस्तदा इति रकराभरणः। वण्टारवो धथ्रहांशो मन्दरगान्धासमदुरः। नितारो भिनषडजाङ्ग मध्यमन्यासमण्डितः इति घण्टारवः | हसको मिनपदृजाङ्ग हाः सवजितः [त हसक; | सपृणा दीपको जातो मिन(भिच?किरिकमध्यमात्‌ | गपासः सथरहो मान्तः संकीर्णो दीपमध्यम्‌; धनाक्षिकेवोच्वत्तरा दीपकोल्नयेभषेः स्मृतः

[ +

इति पिकः

दवितीयं प्रकरणम्‌ 1 द्वितीयो रागविवेकाध्यायः। २४१ सन्यासांरग्रहा पणौ रीतिः स्याद्धिनषडजना | इति रीिः।

प्टजन्यासथ्रहा धांसा सतारा मन्द्रमध्यमा | समस्वरा सेकीर्णां पूर्णा पूर्णाटिका मता इति पृणाटिका सन्यासांशग्रह पृणौ छादी स्याह्ाटदेरना , इति री | धेवतां शमरहन्यास्ञा गतारा मन्द्रमध्यमा पट्वी नाम पूर्णयं सेगतिपरचुरा भवेत्‌ इति पवी इति रागाङ्कगनि(णि) अथ भाषाद्गनानि(णि) पटजयरहांरा गान्धारी प्चमान्ता समस्वरा 1 सुपृणौ तारषडजा स्वरेष्वस्पादिवजिता | इति गान्धारी मध्यमांराग्रहन्यासा षड्जान्तां निवारिता समस्वरा वोहारी-सतारा मन्दुमध्यमा इति वोहारी गान्धारप्रहणन्यासा षृडूजांशा तारवनिता समस्वरा समन्द रसिता स्याद्विपोञ्जिता इति रसिता मध्यर्माशम्न्धासा सेपूणा तारधेवता निमन््र/ सपतारा स्यादुत्पटी सयमस्वरा इत्य॒तटी धेवतांशहन्यासा गनिहीना नितारजा धनिसेषहृटा गोष्टी गातव्या मीतवेदिभिः इति गोदी | मग्रहाशा सन्यास रितारा मन्दसमता। बहुटी निधयः पणौ गास्पा नाडान्तरी मता इति नादान्तरी च. गाम्भीरी च. गाम्भीरी { य, नन्ता तारव

[1 4 मा मणा ५५१

4 1

२४२

संगीतरतनाकर- [ प॑सिद्धरागमा० रक्षणस्य.

धेदतांशयहा वारषडइजन्यास्ता परमन्दरजा समस्वरा हीननिगा ज्ञेया नीोल्प(त्प)टी वुधैः इति नीरोल (फटी मध्यमां राग्रहन्यासा \रेमन्द्रा तारतत्रा अत्परेषा पमूथिष्ठा छाया स्याद्रीतषट्‌जिका इति च्छाया | कषभान्तग्रहम धांडा सपृणा सगमन्दरभाक्‌ समस्वरा ताररिधासंकीर्णा स्यात्तरङ्किणी इति तरङ्कणी धारा सान्ता पररह स्यात्तारनिरियेवता गान्धारगतिका परोक्ता सेकी्णा समस्वरा इति गान्धारिः सन्यासांरग्रहा पूणां समन्द्रा निधभूयसी पाल्पा परतारा गेरञ्जी वीरे संकीणरक्षणा इति गरञ्जी इति भाषाङ्गानि( णि ) अथ कियाद्गनानि( णि ) भावकीप्रमृतीनां तु द्वादशानां तु रक्षणम्‌ पट्जन्यासमरहां शश्च समानमितरतुनः सुपृ्णालादिकं तद्रतस्वराल्पतादिक तथा तत्तद्रमकयुक्ततवादिकं मेय हि रक्ष्यते इति करियाङ्गााने( णि ) अथोपाङ्घानि धु्रहो मध्यमन्थासपुर्णो बहुटपश्चमः | पृणाटो मिनषडुजे स्यादन्य तं साख्गं जगुः मांरग्रह्यन्तो रिथयोमूदुमध्यमकृम्पितः | निरिपोऽ(पा)सश्च देवालो बद्गगखोपाङ्गमिष्यते परयुज्जतऽसिमिन्पाचीनाः कामीदोक्तं रक्षणम्‌ मृतङ्खो दैवामाह तमेतं गीतकोविदः इति देवा; |

तविं पकरणम्‌ ] द्वितीयो रागकिविकाध्यायः | २४६

पथ्चमांराग्रहन्याप्ता गमन्द्ररिनिवजिता कुर्गी रदटितोपाङ्खः षट्जपश्चममृयसी इति रञ्ज | इत्यपाङ्गनि इति प्राक्प्रामद्धदेरीरामाः। इति प्रसिद््धररागभाषाटक्चणाख्यं द्वितीय प्रकरणम्‌

इति श्रीमदनवयविद्याविनोदश्रीकरणाधिपतिश्रीसोढल- देवनन्दननिःराङ्कश्चीशाङ्गदेव विरचिते संगीत- रत्नाकरं रगविविक्ाष्याये हितीयः॥२॥ चतुरः कृडिनाथाय)। गानविद्यावि रेषवित्‌ रोषं रागविवेकस्य रक्षणेरिव्यपुरयत्‌ इति श्रीमद्मिनवभरताचायरायवयकारतोररमह्ठरक्ष्षणाचार्यनन्दुनचतुर- कटिनाथविरचिते संमतरत्नाकरकटानिधो रागविवेकाख्यो

®, 0

[ह तायाऽध्यायः २॥

अथ प्रकोणकाश्यस्ततीयोऽध्यायः। दवितीयेऽभिहितछक्षणानां मामरागादीनां सरूपसाक्षात्कारस्य गातुनिमौतपर- न्त्वेन तत्स्वरूपजिज्ञासायां पदादिरक्षणपरं प्रकीणंक्‌ वणयितुं प्रतिजार्ति-- अथ प्रकीणकं कणंरसायनमनाङटप्‌ देक्ञीमार्गाश्यं वक्ते राङ्गदेवो विदां वरः १॥ अथ प्रकीर्णकमित्यादिना कर्णरसायनवेऽनाकुटतं हेतः अनाश्- वे चार्सकीर्णतयाऽ्थपतिपाद्नादद्धवति तेन सश्रव्यलं भवदीत्यथः | देखी- माश्रथमिति विदेषणमतर टिरुक्षयिषितानां वाग्मेयकारादीनां देरीमागोभय- पाधारणत्वात्तहृक्षणपरस्य यन्थस्यापि देरसीपार्गोभियाश्चयतेन प्रकीर्णकतवयो- नाथम्‌ प्रकी्णंकत्वं ग्रन्थस्य विषयविभागेन विना प्रदत्तत्वमुच्थते छीति स्वस्मिनपि प्रलारोपेण प्रथमपुरुषनिर्द शः स्वस्य गव॑राहिवययोत- नाय यथा-' केनाप्य मृगाक्षि राक्षसपतेः छता कण्डाटवी इत्यदिद्‌ | राङ्गदेवोऽहं वच्मीत्यर्थः गातव्यापारविषयमीतानिमाततेन प्रधान्यासथमोदिष्टस्य वागेयकारस्य रक्षणं नामनिरुक्तिपूवकमाह- वाड्यरातुरुच्यते गेयं धातुरित्यभिधीथते वाचं गेयं कुरुते यः वाग्गेयकारकः २॥

पिम षि

च, दैवरायमहीपाहः सवरवि |

२४६५ श्॑गीतरत्नाकर--= [ पसिद्वरागमा °ठक्षण्पर=

वाञ्धातरित्यादिना मातुधातुरब्दोहेशावपि ठोकपपिद्धचनुराधन वाम म्रपर्याये प्रागक्तादिति भन्तव्यां २॥ कब्दानुकासनज्ञानमभिधनप्रदाणता छन्दःप्रमेदवेदित्वमलकरेषु काराटम हब्दानुशासनज्ञानाभिति शब्दानुशासनं व्याकरणशाखम्‌ तस्य ज्ञानम्‌ एतेन परथमे तावलसुशब्द्‌पर्दृविवेचकेन मवितव्यमित्यथः अ- भिधानममरकोरादि 1 छन्दःप्रभेदा अनुष्टवाद्यः अकारा उपमादषान्तु- प्रासाद्यश्च रसभावपरिज्ञानं देरास्थातषु चातुरा अङञेषभाषाविज्ञान कलाराखषु करालम्‌ रसाः राष्कगराद्यः भावा विभावादयः दृरस्थितिषु प्च्ास्याषु कृटाशास्चेष समीताचादिषु ` तर्थजितयचातय हयरारीरशाटता लथताठकटाज्ञानं विविकाऽनककाकुषु + त्थतितयं नत्यमीतवादयम्‌ शारीरमतरे (म्र) वक्ष्यमाणटक्षणम्‌ ठया दृता- द्यः ताटाश्च चच्[आ]प्पुरादयः 1 कटा आविपाद्या ।नःरब्दा न्ह्वाद्यः सराब्दाश्च काकवः स्वरकाक[दयः षड्विधा; स्थायेषु वक्ष्यमाणरक्षणाः ॥५॥ प्रभतप्रतिभेद्धेदभाक्त्वं सुभगगेयता | देसीरागेष्वभिज्ञत्वं वाक्पटुत्वं सभाजये प्रतिभा प्रन्ताविरेषः। यथाऽऽहः- स्मृतिर््यतीतविषया मती रागादिगोचरा बद्धिस्ता्रटिकी पोक्ता परज्ञा वैकाठिकीं मता| प्रज्ञां नवनवोन्पेषशादिनीं प्रतिमां विदुः ६॥ रागद्वेष्परित्यागः साद्रत्वमाचतज्ञता। अनुच्छिष्टोक्तिनिर्बन्धो नूतनधातुविनिर्भितिः रोषो वाविकोऽयषः दवेषो मानिकः साद्र॑तं सरसत्वम्‌॥७॥ प्रचित्तपरिज्ञान प्रबन्धेष प्रगत्भता दरतगीतविनिमाणं पदान्तरविदग्धता

"क ५५८५५ % ५५१968४4 ११६४१

अनर तीकाकारेण रोषद्रष ` इत्यादिपाठ उपात्तः सर्वेष्ठपि मटादशपस्तकेष रागद्वेष इत्येव पटो हर्यते |

ग, तायाच | ग्‌, च्‌, सभाजय; च, पयान्त

द्वितीय प्रकरणम्‌ ] द्वितीयो रागविवेकाभ्यायः। २४५ परबन्धेष्वेखायेषु पदान्तरं नानामीतच्छायान्‌कारिगतिनि्मणम्‌ निस्थानगमकंप्रोटिकिकिधालन्तिनेपुणम्‌

अवधानं गुणेरेभिरव॑रो वाग्गेयकारकः ९॥ विद्धनोऽधिकं धातुं मातुमन्दस्तु मध्यमः धातुमातुविद्प्रौटः प्रबन्धेष्वापि मध्यमः १०॥ ` गमकास्तिरिपाद्यो वक्ष्यमाणाः दिविषारक्षयो रागर्पकादिविशेषणयुक्ता वक्ष्यमाणाः } अवधान चित्तैकाग्रता एतानि शब्दानु शासनज्ञानादनि समृदि- तानि वाणेयकारस्य लक्षणम्‌ तु प्रत्येकं लक्षणानि ९॥ १०॥ रम्यमातुविनिमाताऽप्यधमे मन्दषातुकत्‌ वरो वस्तुकविवेणंक विमध्यम उच्यते कुटटिकारोऽन्यधातो तु मातुकारः प्रकीर्तितः वस्तुकविः कथाकविः ¡ वर्ण॑कवि््॑णनाकविः अन्यधातो मातुकारस्तु कु- टिटकारः प्रकीर्वित इत्यन्वयः अत्र तुशब्देन कुद्िकारस्याधमाधमवतवं द्योत्यते तेन कृद्विकारोऽ्यन्ताधम इत्यवगन्तव्यंः ११ इति वाग्गेयकारलक्षणप्‌ | गीतगुणदोषपरिज्ञातृतया सहदयवेनोदिौ मान्धसखरादी रक्षयति ` मार्गे देही यो वेत्ति गान्धर्बाऽभिधीयते॥ इति गान्धर्वः यो वेत्ति केवलं मार्गं स्वरादिः निगद्यते १२॥ इति स्वरादिः मर्म दकं चेति॥१२॥ अथ गायन टक्षयति-- हयरब्दः स॒क्षारीरो यहमोक्षाकेचक्षणः। रागरागाङ्गमाषाङ्गकरियाङ्गगपाङ्गकोषिद्‌ : १३ प्रबन्धगानानेष्णातो विविधाकपितच्चवित्‌ं सर्वस्थानोचगमकेष्वनायासलसद्रातिः १४ हृयराब्द इत्यादिना रब्दशारीरयोखक्षणमनन्तरं वक्ष्यते प्रहमोक्षावत्र

कमज

च, -यासोऽस्वलद्र

२४६ संगीतरत्नाकरे- ! प्रसिदरागभा °रक्षणाख्यं ~

गीतस्याऽऽम्भपरिसमापी तयोकिचक्षणः विचक्षणत्वं नाम प्रहुतालखया- नुरोधेन गीतनि्वांहकत्वम्‌ १३ १४ _ | आयत्तकण्ठस्तालन्ञः सावधानो जितश्रमः! श॒द्धच्छायालगाभिज्ञः सर्वकाकुविेषवित्‌ १५ आयत्तकण्ठः स्वाधीनध्वनिः १६॥ अपारस्थायसंचारः सर्वदोषदिवार्जतः। कियपरे जकलयः()सुघटे धारणाग्वितः १६ कियापरोऽभ्यासतत्परः सुघटः रोमन यथा मवति तथा घटयतीति सुषटः। ठोकिकेदेशभाषया सुषड इति वदनि १६ स्फूर्भचिर्जवनो हारिरहःछृद्धजनोद्धरः सुसंप्रदायो गीतक्ञर्मीथते गायनाभ्रणीः १४ स्फुर्जनि्जयनः निजवनस्य रक्षणं स्थायेषु वक्ष्यते अप्रतिहतपरसरेव- गवानित्यर्थः रहःङृतमीतस्य भ्रोतजनमोहनत्वं रहं इत्युच्यते तं क(तत्क).- रोदीति तथोक्तः सुगममन्यत्‌ १७ गणेः कतिपयेहीनो निरषषो मध्यमो मतः| महामाहेश्वरेणोक्तः सदोषो गायनोऽघमः १८ रिक्षाकारऽनकारश्च रसिको रञ्जकस्तथा . भावुकश्चेति गीतज्ञः प्चधा गायनं जगुः १९ अन्यूनंशिक्षणे दक्षः शिक्षाकारो मतः सताम्‌ अनुकार इति प्रोक्तः परभङ्गन्यनुकारकः २० रसाविष्टस्तु रसिको रञ्चकः भोत्रजकः गीतस्यातिरायाधानाद्धावुकः परिकीर्तितः २१॥ एकष्टो (टो) यमलो वन्दगायनश्वेति ते चधा। एक एव तु यो गयेदसावेकट्ु(रु)गायनः २२ स॒द्ितीयो यमलक सवृन्दो वृन्दगायनः रूपयोवनङालिन्यो गायि(य)न्यो गातृवन्मताः माधुर्यधयध्वनयश्चतुराश्चतुरप्रियाः॥ २३॥ १८ १९ ॥*२०॥ २१॥ २२॥ २३॥ एवं समेदं गायनं गायनीं रक्षयित्वा तदोषान्धर्मिपरतेनोदिश्य रक्षयति- संदषटोदपृषटमत्कारिभीतरङ्कितकम्पिताः कराली विकलः काकी पिताकरमोद्रडाः २४ ग. जक्ररगः व्यक्तयः (९) 1 ग. कम्पिकः `

द्वितीयं प्रकरणम्‌] द्वितीयो रागविविकाध्यायः। २४७

स्लोम्बकस्तुम्बकी वकी प्रसारी विनिभीलक्कः ` विरसापस्वराव्यक्तस्थानभ्र्टाव्यवस्थिताः २५ मिश्चकोऽनवधानश्च तथाऽन्यः सानुनाभिकः पञ्चाविक्ातिरित्येते गायना निन्दिता मताः ३६६ संदर्य दरानान्गायन्सेदष्टः परिकीर्तितः उदुष॒ष्टो विरसेदघोषः म॒त्कारी सृष्छतेर्हः २७ भीतो भयाच्ितो गाता त्वरया राङ्कितो मतः कम्पितः कृम्पनाज्ज्ेयः स्वभावादगाचरब्दयोः २८ कराली गदितः सद्धिः करालोटूघाटिताननः विकलः स॒ तु यो गायेत्स्वरानयूनाधिकश्चतीन्‌ २९ काकक्रररवः काकी विताटस्तालविच्युतः ` दधानः कन्धर।मर्ध्वा करभोऽभिहितो बुधैः ३० छागवद्रदनं कवनुद्र डोऽपध्रमगायनः हिरालमालवक्नभ्रीवो गाता तु स्रोम्बकः।॥ ३३ तुम्बकी तुम्बकाकारोत्फुष्गह्टुस्तु गायनः वकी वकरीरुतगलो गायन्धीररुदीरितः ६२ प्रसारी गीयते तज्ज्ञेगजरिमीतप्रसारणात्‌ | निमीलको मतो गायन्निमीलितविलो चनः ३३ विरसो नीरसो वज्यंस्वरगानादपस्वरः ददध्व निरष्यक्तवर्णस्त्वव्यक्त उच्यते ३४ स्थानश्रष्टः यः प्राप्तुमराक्तः स्थानकन्नयमू अभ्यवस्थित इत्युक्तः स्थानकेरव्यवस्थितेः ३५ इद्धछायाटगो रागो मिश्रयन्मिश्रकः स्परतः। इतरेषां रागाणां मिश्रको भूरिमिश्रणात्‌ ३६ स्थाय्या(या)दिष्ववधनिन निमुक्तोऽनवधानकः गेयं नासिकया गायन्गीयते सानुना्निकः 1 ६७ इति गायनदाषाः। २५ २६ ८७ २८ २९॥ ३०॥३१॥३१२॥ ३६॥ ३५॥ ३५॥३६९॥३१५॥ | 3.

२४८ संगीतरत्नाकरे- [ भरसिद्धरागभा ° रक्षणच्यं-

चतुर्भदो मवेच्छब्दः खोहुरो नारटामिधः 1 बोम्बको मिश्रकश्चेति तद्धक्षणमथोच्यते ६८ हथराष्द इति गायनधिरेषणतेन प्रसक्तं शब्द सप्भेदं॑रक्षयपि-चतु- भद्‌ इत्याक्ष्ना ते भन्थविस्तरजासादस्माभिनं समीरिता इत्यन्तेन तत्र खाहृरादयः शब्दा रूढाः मिश्रकशब्दोऽन्वथः निगद्व्याख्यातमन्यत्‌ २८ तात सा कफजः खोहटः खिग्धमधररः सोकुमाकयुक्‌ आ््ट एष एव स्यास्ौटश्चन्मन्द्रमध्ययोः ३९॥ जिस्थानघनगम्भीरटीनः पित्तोद्धवो ध्वनिः। नाराठे बोम्बकृस्तु स्यादन्तर्निःसारतायुतः ४० पुरुषोचेस्तरः स्थलो वातजः दाङ्गणोदितः एतत्संमिश्रणादृक्तो मिश्रकः सांनिपातिक: ४१ तनरूक्षगणो बोम्बः खाटः सिग्धतायुतः कृथं तयोर्भिश्रणं स्याद्विरुद्ध गणयोगिनोः ४२ अन्रोच्यते परित्यागातपारुप्यस्य विरोधिनः अविश्द्धस्य माधूयस्थोत्यादेर्मिश्रण मतम्‌ ४३॥ एतेन धननिःसारगणनाराट्बोम्बयोः विरुद्धशणताक्षपसमाधाने निवेदिते ४४॥ मिश्रस्य मेदाश्चलारो यच्छी नारारखाहटो नाराटाबेम्बको बोम्बखाहटो मिभेतासख्ायः ४५ निःसारतारक्षताभ्यां हीनखितयामेभणात्‌। ` उत्तमोत्तम इत्य॒क्तः सुराणामिव रोकरः ४६॥ नाराटखाहलोन्पिश्च उत्तमः खालः पुनः। बोम्बयुक्तो मध्यमः स्याद्रोम्बो नाराटसघयुतः ४७ राब्दानामधमः प्रोक्तः श्रीमत्सोटलद्नना निःसारताङक्षताभ्यां युक्तः सवाऽधमो मतः ४८ मवन्ति बहवो मेश नानातदगुणमिश्रणात्‌ कृथित्स्यान्मधरस्िग्धघनोऽन्यः स्निग्धकोमटः ॥४९॥ ३९ ४० ॥११॥ ४२ ॥४३॥ ॥४५॥ १६ ४७ ४८ ४९॥

च. खाङ्गला। रग. घ. ङ, नारहट्टकः। च. खादः च. -सखाङ्ष त्रै च. सर्वाध

=

1 कन 9 अअ,

ताथः भ्रकणकाध्यायः २४९

घनोऽपरस्त्‌ मधरण्दु्स्थनक्ोऽन्यश्ः प्रदुजिस्थानगन्पीरोऽपरः दियो श्रदुर्थनः॥ ५०} भिस्यानऽन्यस्तु यधुरष्दुश्चिस्थानक्छो घनः। अन्यस्तु मधुरल्िग्धदद्रेस्थानकोऽपरः ५१ मधरलिग्धगम्मीरषनतिस्थानक्ोऽपरः | सिग्धक्छोभलटगम्भीरथन्‌तिस्थानटीनकछछः ।॥ ५२} अपरः क्िगधमध्ररकोबलः सान्द्रलीनष् तरिस्थानदोभी गम्भीर इति पेडा दरोदिताः ५६३ खाहटेन्षिश्रनारादे दतः खाहटयोम्बयोः सिग्धकोमलनिःसार एक्छोऽन्थे मधुरो गरदः ॥५४॥ रक्षोऽन्यस्तु प्दुशखिग्धानेःसारोच्चतरः प्रः | कोपमटस्िग्धनिःसारः स्थलोऽन्यः सिग्धकोमलः ५९ रक्चनिःसारषानश्च भेदः षडिति कीर्तिताः नाराटे बोम्बभेदाः स्यु्घनातेस्थानशक्षकः ५६ एकोऽन्यो वनमम्मीररूक्षोऽन्यः लीनपीषरः निःसाररुक्चोऽन्यो टीनघनोचदरपीवरः ५७ भिस्थानघनगम्मीरटीनरूक्षोऽपरः परः चिस्थनटीननिःसाररुक्षस्थरः षाड्त्यमी ५८ एते द्रद्रजभदाः स्युरथेते सानिपातिकाः सिग्धत्रिस्याननिःसारोऽन्यो प्दुमधुरो घनः ५९ गम्भीरोच्चतरे दक्षः परस्तु स्निग्धकोमलः | घनटठीनः पीवरोचतरोऽन्यः स्निग्धकोमलः ६० अिस्यानलछीननिःसारषीवरोचतरोऽपरः ` कीर्तितो मधुरो लीननिस्थानो रक्षपीवरः ६१ निःसारोच्चेस्तरोऽन्यस्तु मधुरस्निग्धकोमलः। जिस्थानषनगम्भीरटीन उच्चेस्तरः परः 1 ६२ मधुरो युदुगम्भीरटीननिस्थानश्ूक्चषकः। निःसारोचेस्तरोऽन्स्तु कोमलो मधुरो घनः ६६॥

५० ५१॥ ५२॥५१॥ ५१ ५५ ५६ ५७

५८ ५९ ६० ६१ ६२॥ ६३॥

3 नु ~ ---------

३,५९ सगीतरत्नाकर--

लीनभिस्थातरूक्षोच्तरपीवरतायुतः अष्टाप्रेति चिपिशस्य मेदाः स्वे तु भिभ्रजाः॥ ६४ मिलिता मुग्धबोधाय अिंहानेःराङ्कीतिताः | अन्येषां क्ष्मयेदानां नान्तोऽस्ति गुणसकरात्‌ ते अन्थविस्तरजासादस्माभिनं समीरिताः ६५ ६४ ६५ इति साब्दमेद्खक्षणम्‌

थरननानक अ्छयमकनमत आनमिमरिक

सोकूपा्स्थोस्यारिगणसाकर्यणाऽनन्त्येऽपि शब्दानां ततर भीतोपयोगिगुण- भेदमिनाञ्चम्दानाहिश्य रक्षयति मर्ठो मधुरचेहाठत्रेस्थागकसखावहाः। प्रचरः कोलो गाहः श्रावकृः करुणो घनः && स्निग्धः श्चक्ष्णो रक्छिगरक्तरछ विसानिति सृरिमिः। गणेरेभेः पश्चदराभेदः शष्ट निगथते ६७ भ्रोचनि्वापको गरष्टभि(शि)षु स्थानेष्वविस्वरः मधुरः कीर्तितस्तारः प्रो मधृररञ्चकृः ६८ हठ इध्यादिना ननु मृष्टाद्यो गुणिन एवोदिष्टाः रएभिर्गुमोरेति कथं तत्परामदय उपपश्चत इति चेदुच्यते नामृहीतविरेषणे विरेष्ये बद्धिरितिन्ययि- मृष्ादषु कतमानाना वधरत्रानवापक्त्वाइगमना वरस्कृतकत्वन्‌ बृद्धस्थत-

® 6 देः, ¢ (न

पाभगुणासत ।नद्‌र। नदष एव्‌) इहान्वयप्रकृरस्तु च्छवमानत्यतदृन्तः ब्द

# 1

एमिर्गुणेः पश्चद्रामदो निगद्यत इति ६६ ६४ ६८ नातिस्थूलो नातिरराः स्निग्धश्वहाटको घनः आकण्ठकुण्ठनं स्यत्पसां स्रीणां तु सर्वदा ६९ आकृण्ठकुण्ठनं स्यात्पुरा शाणं तु सवदेति अत्र यदूातदाश्च- ` ब्दावध्याहाया यदा पुंसामाकण्ठ्कुण्ने भवति तदा स्यार्वितयन्वयः। सति चेहाटः परामृश्यते पुंसामिति कतरि षष्टी आकण्टकृण्डनमिति कण्ठस्य ध- नेरासमन्तात्स्थानञयेण कुण्डनमनतिवहिमुखतया ग्रहणम्‌ तच्च मारुतस्य तादशनिरोधाद्धवति तदा हि व्वनिनातिस्थटशृशः सन्क्लिग्धो मवति श्रीणां तु सदेति सीभिस्छा(णां ला कण्ठकण्डनमन्परेणापि तासां वेहाटः स्वतः प्रवतत इत्यथः अथवाऽऽकण्डकुण्डनामिति

जति १स्र.ग. स्तःप | २.च. श्रात्रुनि

~

ततीयः प्रकोर्णकभ्यायः। ५१

, [कण्ठस्य मध्यस्थान ईषक्रण्ठ्कुण्डनपिति]; कष्टस्य मध्यमस्थानस्थाऽऽईषत्कुण्डनं

७५,

सकोचकरणम्‌ ! एवमपि ध्वनिः पूरवाक्तरूपो भवति अन्वयादिकमन्यत्वमानयेव ! अतर कृण्ठशब्दो मन्दुतारस्थानयोहन्मृध्नरप्युपटक्षणम्‌ तयोरपि तादृशस्य भ्व- नः समवात्‌। आकण्ठकृण्न स्‌ स्पा्चिति पठि वध्याहारद्वाक्यमेरोन कर्वम्यः स्थात्‌ अथस्तु स॒ एव वेहाटरब्दौ रूढः अन्येल्वर्थाः ६९ चचिषु स्थानेषवेकरूपरछविरक्त्याैमिर्मुणेः | भिस्थानो मनसो यस्तु सुखदः.स भरखाबहः ५७० भ्रीक्ेकरप्रियेणेक्तः प्रच॒रस्थलताय॒तः। कोमलोऽन्वर्थनमेव फोकिटाध्वनिदन्मतः ७१ गादेस्त॒ प्रवो दृरश्रवणाच्छावषो यतः | करणः भोतुचेत्तस्य करुणारसदीपकछः ७२ दुरभ्रवणयोग्यस्तु घनोऽन्तःसारताय॒तः। अरूक्षो दुरमश्राव्यों बुधः म्निर्धो च्विः स्थतः | ५७३} श्टृक्ष्णस्तु तेटधारावद्च्छिद्रो धीरसंमतः। अनुरक्तेस्तु जनको रक्तिमानभिधीयते ।॥ ५४ धातुषिभलकण्टत्वाधः प्राजञैरुपंलक्ष्यते ¦ उज्म्वलोऽयामेति प्रोक्तर्छ पिमानिति स्‌ ध्वनिः ५५॥ इति रउाब्दगशणाः | रक्षस्फुटितनिःसारकाकोटठीकेदिकिणयः | छरो भथ इति प्रोक्ता दस्यो भिदा ध्वनेः ७६ रूक्षः स्निग्धत्वनि्ुक्तः स्फुटितोऽन्वर्थनाभक्‌ः एरण्डकाण्डानेःसारो रिःसार इति दीविंवः ७७ काकोिकाख्यः कारोटद्कुरनिषौषनिष्टुरः स्थाननयप्राप्तिप्रक्छो निर्गणः कटिरूच्यते \॥ ७८ रच्छोन्मीटन्मन्द्रतारः केणिरित्यभिपीयते | अतिसक्ष्मः छो मः खरोष्टरष्वनिनीरसः ७९ इति राब्ददषाः। ७० ७१ ७२ ७३ ७४ ७५ ]\७६।॥७७ ७८ ॥७९॥ . ~+ घनु्रिहनान्तशतेो मन्थोऽधिक इतिभाति।

“~~ मानो नकयनजककक+

ग्‌, कृकरटीकाककोणः।

२५२ सगीतरत्नाकरे~ गतिहेतुतया गयनानन्तरोष्ं शारीर रक्षयति- रागाभिव्यक्तिराक्तत्वभनभ्यासेऽपि यद्ध्वनेः। तच्छारीरमिति परोक्तं इरीरेण सशहोद्धवात्‌ ८० रागापिव्यक्तीति ! अनम्यासिऽपि ष्वरेर्थदागाभिव्यक्रियाक्तवं तच्छारी- रमित्यनेन रब्द्सरीरयोधभधार्भभावेन भेदो दितः रागाभिष्यक्तिर कत्वमिति रागस्य म्रहांशारिसरसंनिवे रवतः शरीरागदिरभिव्यक्तिरेस्व्य॑णारसाकर्थेण प्रकारानम्‌ तच रक्तत्वं शक्तिमचचम्‌ रक्तिनामाच रागामिव्यक्तिवीजलूपः सेस्कारविरिगो यां विना राम एव्‌ प्रसरेत्‌ पसतं बा हसनीयं भवेत्‌| अत एवानम्यासेभीत्युक्तम्‌ | अयमभिपायः-रक्तौ सत्यामभ्यामे छते रागा- भिव्याक्तेः सतरां मवति असतां तु तस्यामभ्यात्िनेवं सा भवीति ! एतदेवा- मिसंधाय ररीरेण सहोद्धवारिति दारीरश्ब्यस्य व्युताततिदौदता ! यथा प्वनिः रारीरेण सहोद्रतो भवति तथा तस्य रामाभिन्यक्तिकक्तत्वमपि दरीरेण सहो- दूतं मवति ! दम्यासेनाऽऽ्न्तुकमित्यथः ८० तारानुष्वनिभाधुवरक्िणाम्भीर्यषाकषवेः | घनतास्निग्धताकान्तिभराचयदिगरभेरयुतप्र्‌ ८३ तत्षुलारीरभिष्युक्त टक्ष्यलक्षणकोविदैः अनुध्वानविहीनत्वं शक्षत्वं व्यक्तराक्तिता ८२ निःसारता विस्वरता काङकित स्थानदिच्युतिः। कारय काकरयमित्यायेः कुशारीरं कटषणेः ८३ तस्य गुणदोषान्कमेण इरयत्रि-तारामुष्वनीत्णाहिना ॥८ १।८२॥८३॥ वियादानेन तपसा भक्त्या वा पवितीपतेः प्रभूतभाग्यविभवेः सुकञारीरमवाप्यते ८४ सुशारीरपाप्तो हेतून्दरशयि-विधादमेनेत्यादिना ८४ इति सारीरटक्षणम्‌ | अथ गमकान्सामान्यविरोषाभ्यां टक्षयति- स्वरस्य कम्पो गभकः धथोतचिचशुखावह् तस्य भेदास्तु विरिपः स्फुरितः कम्पितस्तथा ८५ लान आन्दाटितवालिजिभि्नकुरूलाहताः | उदटासेतः प्ठादितश्च गुम्फित यद्वितस्तथा नामेतां मिभितः पञ्चदशेति पारकीर्तिताः ८६

[ पी === - ~~ ~~

॥. तनाम

१ग, रातृष्वः।२च्‌, "क्तिमा। निः इग. ष्क्रह्‌* }

ततीयः प्रकीर्णकाध्यायः | २५५६ स्वरस्य कम्प इत्यादिना ¦ भरोतृदित्तसु्ठावह इत्यनेन वरिष्टस्येव क- प्पस्य गमकलवमिष्टम्‌ ¦ अन्यथा विप्रीतस्यापि तस्य गमकत्वं स्थात्‌ ॥८५८६॥। ठधि्ठडमरुध्वानकम्पानुरूतिखन्द्रः ढुततुथारवेगेन पिरिपः परिकीर्तितः ८७ तिरिपादनां रक्षणानि निगदृन्याख्यातानि ८७ वेगे इतततीरयाशसंमिते स्फुरितो मतः ¦ दुताधमानदेभेनं कम्पितं गमद विदुः लीनस्त्‌ दतवेगेनाऽनन्दोितो छषवुकेगतः वादिर्वविधभवक्तव युक्तवेगव ङा द्धवेत्‌ ८९ तिपिन्नस्तु तरिषु स्थनिष्वविधान्तपनस्वरः कुरो वलिरेव स्यान्द्रन्िह्ः कृण्टचक्ोषलः ९० स्वरम॑श्रगमाह्य निषृचस्त्वाहतो मतः उदटासितः सख तु प्रोक्तो यः स्वरानुत्तरोचराच्‌ \॥ ९१ कमार च्छेहन्लादितस्त॒ ष्ठुतमानेन कम्पनम्‌ हदयगभटहुकारगम्भीरे गर्तो भवेत्‌ ।॥ ९२ मृखमृद्रणसंमतो मुदितो ममक पतः स्वराणां नमनादुक्तो नाभितो ध्वनिषेदिभिः॥ ९६ ८७ ८८ ८९ ९० ९१ ९२ ९३ एतेषां मिश्रणान्मिश्चस्तस्य स्मुभूरयो भिदाः एतेषां मिश्रणान्पि इति एतेषां विर(रि)पादीनां मध्ये द्वितिचतुःप- मृदीनां यथायोगं मिश्रणम्‌ विवक्षितम्‌, तु सवेषामेव मिश्रणं विवक्षितम्‌ | अन्यथा तस्य स्युभूरयो भिदाः इत्युत्तरं वचनमनुपपनं स्थात्‌। सर्वमि्रगा- त्मकस्य तस्यैकत्वात्‌ ¦ ननु सर्वमिश्रणेऽपि मतिवेशा(१)विरेषबाहुस्यादृनेकृतवमु- पपद्यते इति चेत्‌ | वक्ष्यमाणेषु स्थयेष्वेकान्‌कस्वराश्यताम्यां यथाों दिव्यादीनामेव भिश्रपयोगदशनात्‌ एतदेवामिप्तधाय तत्मथोगस्थङं दशयति- तार्सा(तेष)तु स्थाथवाभेषु दिवतिः संिधास्यते ९४ तषां खिति तुशब्दो भिलक्रमः दिवृतिक्षवति सबन्धः विवृरिर्विवरणं पकारनापत्यथः स्थायवमेषु स्थायाभ्निता वागाः | स्थायो रागावयवः। वागो

भेन ००००००००७०

जनमा

१९ च्‌, 'मयिममा-ः | च. मतः |.

२५४ संगीतरलाकरे~ गमक इति वक्ष्यते तेषु रागावयवाभितगमकेषु तेषां मिश्रभेदानां विवृतिस्तु संविधास्यते ! समनन्तरमेतत्क(व करिष्यत इत्यथः ९४

इति गभकटक्षणप्‌ गमकाश्रथतवेन तदन्तरमदिष्टानां स्थायानां सामान्यरक्षणमाह- रागस्यावयवः स्थायो वागो गमक उच्यते तथोक्तं टक्षम वागानां स्थायानां तृच्यतऽध॒ना ९५ रागस्यावयव इति अवयव एकदेशः ! सोऽप्य न्यासपन्याससंन्यास- विन्यासेष्वन्यतमस्वरार्षश्रान्तत्वेन प्रयुक्तोौऽशादिकतिपयस्वरसंदभो वेदितव्यः वागो गभक उच्यत इति ! गमक एव देरामाषया वाग इत्युच्यत इत्यथः ९५ वागानामपि के्षाचिघ्सङ्गाद्रच्मि लक्षणम्‌ ९६॥ वागानामपीति केषाविद्वामानां मिश्नमेदानां दक्षणमपि प्रसङ्कात्स्थाय- टक्षणानन्तरं तन्मिश्रमेदपरस्तावादित्यथः ९६ अथ स्थायमेदीनुदिशति- ते राब्दस्य हाटस्य लषन्या वह्नेरपि वाद्यहाब्दस्य यन्जस्य च्छायायाः स्वरलङ्गधितः प्रेरितस्तीक्ष्ण इत्युक्ता व्यक्तासंकीर्णटक्षणाः ९७ ते रसाब्दस्येव्यादिना। अत्र राबदस्येत्यादिकया षष्ठा प्रतिसंबन्धिना- मदेशेन तत्तंबन्िनः स्थाया उद्दिष्टा वेदितव्याः व्यक्तासंकीणलक्षणा इति व्यक्ताः प्रसिद्धाश्रासंकण।नि विषिक्तामि सक्षणानि सखहू्पाणि येषां

तवै चेति तथोक्ताः ९७॥।

दत्यसंकीणलक्षणाः प्रसिद्धा दरा स्थायाः। भजनस्य स्थापनाया गतेनरद्ष्वनिच्छवेः | रक्तधतस्य रब्दस्य भतस्यांसावधानयोः ९८ अपस्थानस्य मिकुतेः करुणाषिविधत्वथोः गाच्रोपशमयोः काण्डारणानिर्जवनान्वितौ ९९ गाठो ललितगाहश्च ठकछितो ठृटितः समः कोमलः प्रसृतः स्निग्धचोक्षोचितसदेरेकाः १००

९८ ९९ १००

अपेक्षितश्च घोषश्च स्वरस्येते प्रसिद्धितः |

_ __ स्थायानां गृणमेदेन व्यपदेरा निरूपिताः

ग. गतिदानाष्वनां क्वे २०।२घ्‌. ग्य; मारो ` `

तृतीयः प्रकीर्णकाध्यायः 1 २५५

=,

गणभेदेन व्यपदेरा इति भजनस्पेत्यादिनेदिष्टानां स्थायानां गृणमे- देन रागातिकयाधानक्पमजनादिगुणानां भेदेन परषिष्धितो गीतन्ञमरिदेहेतोग्यं- पदेराः सज्ञा निहूपिता इत्यनितोऽ्थः मजनस्थायादीनां प्राधान्यादधमभेदे-

नेव मेदेनात्यन्तं धार्ममेद्‌ इति भविः | तनेतेऽसंकी्णा इति भावः १०१ | इति जयधिरादृगरणकृतमेकाः प्रसिद्धाः स्थायाः।

वहाक्षराडम्बरयोरुष्टाकिततरङ्कितो प्रटम्बितोवस्वटितश्चाटितः संप्रविष्टकः १०२ उसप्रविष्टठो निःसरणो भ्रामितो दीधर्कम्पितः। प्रतिाद्योष्धासितश्च स्यादटम्बविटम्निकः १०३ १०२ १०३॥ स्याश्चोटितप्रतीशेऽपि प्रस्ताक्रुधितः स्थिरः स्यायुकः क्षिपसक्ष्मान्तावित्यसंकीर्णलक्षणाः ॥१ ०४॥ अ्की्णंटक्षणा इति वहाक्षरेव्यादिनेोदिश अरसकीर्णखक्षणाः असंकीर्ण प्रथगमूतं रक्षणं येषा तथोक्ताः प्रथमोटिष्टानामेतेषां बाऽ(चा)- संकीणंरक्षणघ्वाविरोषेऽपि तेषां प्रसिद्धत्वमेतेषामप्रसिद्धत्मिति मेदो द्रष्टव्यः अत एव प्रथगृहेशोऽत युक्तः 1 १०४॥ इतीषतप्राविद्धा विंरातिरसंकी्णलक्षणाः[स्थायाः] प्रकृतिस्थस्य रीब्दस्य केठाकंमणयोरपि धटनाथाः सखस्यापि चौठे जीवस्वरस्य वेद्ष्वनेर्घनत्स्य रिथिखाऽर्वघटः ष्टुतः १०५ रागेष्टोपस्वरार्भासो बद्धः कृलरवस्य छान्दसः सुकराभासः सहितो टघुरन्तरः १०६ हस्वः शिथिलगादश्च दीघौऽसाधारणस्ततः। साधारणो निराधारो दुष्कराभास्ननामकः १०४७ १०५ १०६ १०७ |

लाता मि दोन 9 १४१४. = पैक २.२

~~~

१ग. छाशितो २च. "छस्वि्तः। स्था ग. वष्टै। च. बरे! ४ग. ववर. पु ५३. गेड्ा( शचि स्वः ६३, भासा" |

६५६ संगीतरलाकर- मिश्रश्चेतेऽपि संकीणां गणीभचाश्च पूववत्‌ १०८ एतेऽपि संकीर्णा इति एते पररतिस्थस्येत्यादिनोदि्टाः स्थाय अप्‌ सकीर्णा; | अत्रापिरब्दः समुच्चये तेनायमथः-मजनस्थायाद्य यद्वत्तकाभ।- स्द्देते संकीणौ नान्तं परथगमूतस्वह्पाः, [कितु पूर्ववद्गजनस्थायाद्ष इव गणेः प्रठातिस्थगब्द्वत्तादिमिर्भिनाः प्रथग्मूताः। उमयेषामपि गुणमिनवा- किरेषेऽपि तेषा पसिद्धित एतेषामपसिद्धितो मेदो दव्य: अवस्तिम्पः प्रथुहृ- सोऽप्येतेषामपपनन एव १०८ इवतीषत्पमसिद्धाश्चयशिरदगुणमिच्ाः

इति षण्णवतिः स्थायः शाङ्गदेवेन कीर्पिताः १०९ १०९ | अथेषां कमेण रक्षणान्याह- मरक्तराब्दप्रतिभाह्याः स्थायाः रष्डस्य कीर्तिता ढालो मक्ताफलस्थेव्‌ चलनं दुण्ठनात्मकम्‌ ११० म्रक्तराब्दप्रातयाद्या इत्थादना मृक्तश्वासा रब्दुश्वाते मुक्तखन्द्ः | प्रतिहतं योग्याः परतियाह्चाः अयमथः-पृकस्थायो यसमिन्ध्वनो मुच्यत उत स्थायचक्रवाटर्यःथा तमेव प्रतिगृदयते चेत्तदा रब्दृस्थाया इति व्यपदिश्वन्त इत्यथः ११० सं एष ते स्यटाटस्य नयन त्तिकरोमटम्‌ | वनी तद्यजरछा(स्था) या ठकबन्याः पारकातताः ॥१११॥ यत्त कृम्पनमारोहिष्यवरोहिणे वा भवेत्‌ बदनी साय संचारिण्यपिं गा स्थिरकम्पनम्‌ १३२॥ १११ ११२ सा गीताटिसबन्पभेदेन द्विधा पता पुनार्रेधा स्थिरा वेगाष्या पनक्षेविधोदिता ११६ वृहन्यवान्तरभेदभद्शेनाथं सा गीतारुप्तिरसबन्धमेदैनेत्यक्तम्‌ ततर गीताड- प्योरुभयोरपि रञ्जकस्वरसंद्भतवाविरषातकथ मेदृकत्वमिति वेत्‌ उच्यते गीतरब्दो यद्यपि निबद्धानिबद्धत्तामान्यवचनस्वथास्प्यानवबद्धवेरेषवचनारापै- राब्दुसममिव्याहारादोबरीवदन्यायेनाज निबद्धतव (त्व) वचनतेन व्यवस्थापित इति ११३॥ हया कण्टा (रस्या देहस्था हदयोद्धबा वहनी स्यात्पुनद्रंधा खुत्त(समो)त्फष्टेति पेदतः ; १४

1 7

१च. यास्ते र्न्दुस्यकां | ग. उरस्था ।३ सं. घ, समेषु

पयर

ततीयः प्रकीणकाष्शाः। २.५७

यस्याभन्तविशन्तीव स्वरा शत्तेपेोति सा भता सोत्फुष्टेःयादेता यस्यां निर्थान्तीवोपारे स्वराः ११५ ११४॥ ११५ | विया गमकेषृक्ता साऽप्येदविधमेदभाङ् | | वहनी येषु ते स्थाया वहन्शाः पारभाषताः ११६॥ रागमभ्ा वाधङ्ब्दा येषु ते बायङ्ब्दजाः। ये यन्तरेष्वेव हर्यन्ते बाहुल्यात्ते तु यन्त्रजाः ११५७ ११६ ३१७ छाया काकः षडजकाराः स्वरराभान्यरागना स्यदचक्षे्यन्नाणां तद्टक्षणमयोच्यते ११८ छाया काकुरिति छयेत्यस्य विवरणं काकुरिति काकुष्नैनोर्षकारः ११८ | श्रुतिन्यूनाधेकत्वेन या स्वरान्तरसश्या | स्वरान्तरस्य रगे स्यात्स्वरराकुरसो मता ११९ श्रतिन्यूनाधेकत्वेनेति श्तीनां छन्दोदत्यादीनां दृदौक्तनां न्शनलन्‌ तत्तत्छरोक्तसंख्यातोऽल्पतवेनापिकतेन तादरसख्यातो बहुत्वेन गा स्वरानरन्न- भरया छाया स्वरान्तरस्य यरि स्यादापाततः भवणन्ञाम्ेन कता मेदसो खर- काकुरिति मता यथा हि चतुःश्चतिकस्य षड्जस्य निषाद्कवुंकाक्रमघेन धुतिते सपि श्रतिन्यनतवेन निषाद्वत्पतीतिः यथा द्विश्चतिकस्व निषाद्स्ब पट्जा्यश्रुतिद्रयाश्नयणेन चतुःश्चतितवे सदि श्रत्यधिकृत्वेन षटूलबत्पदीिश्च यतो ष्वनिविकाराद्धवति शा स्वरकाकृरति मन्तव्येत्यर्थः एवं स्वरान्तरेष्वमि दृष्टव्यम्‌ ११९ या रागस्य निजच्छाया शीगकङितुतां विदुः | सा तन्यरागकाकुया रागे रगान्तराश्रया १२० सा देराकाकुयां रागे भवेहेरास्वमावतः शारारं क्षचरभिस्य॒क्तं प्रतिक्षजं नेसखगतः १२१ रागे नानाविधा काकुः क्षगकाकारोते स्म्रता - वीणावंशादियन्नोत्था यन्बकाकुः सतां मता १२२ अन्यच्छायाप्रवत्तौ ये छायान्तरमुपाथिताः। छायायांस्ते मताः स्थाया गीताबयाविश्षारदः १२३ १२० १२१॥ १२२॥ १२३॥ | १९ च, या रागान्त्‌ः |

कमम नु् कप

१९

५८ संमीतरत्नाकर-

मध्ये मध्ये स्वरान्भरीट्टङ्धयन्स्वरटङपेतः तिर्यगर्ध्वमषःस्थाच प्रेरितः प्रेरितस्वरे स्वरपर्णश्रुतिस्तारे तीक्ष्णवत्तीक्ष्ण उच्यते १२४॥ १२४ | इत्यसंकीर्णाः स्थाया दक) गगस्यातिङाथाधानं प्रयत्नाद्धजन मतम्‌ त्यक्ता भजनस्य स्यः स्थापनायास्तु ते मताः) १२५ स्थापयित्वा स्थापथेत्वा येषाँ प्रतिपदं कपिः सविलछासाऽस्तिं गीतस्य मत्तमातङ्गवद्रतिः १२४ तद्क्तास्त्‌ गतेः स्थायाः स्निग्धा माधूयमासटः बदलो येषु नादः स्यात्ते नादस्य प्रकीर्तिताः १२५॥ अतिदी्षप्रयोगास्त्‌ स्थायाये ते ध्वनेमताः। गृक्ताः कोमटया कान्त्या छवः स्थाया निरूपिताः १२८ रक्तेरुव्कष॑तो रक्तरुक्ताः स्थाया मनीपिभिः। धतस्यान्दथनामानो भरतस्य भरणाद्ष्वनेः १२९ १२५ १२६ १२५७ १२८ १२९] रागान्तरस्यावयवो रगस्रःस सप्तधा कारणांराश्च कार्थाकः सजातीयस्य चांराष्ठः ३६० रागान्तरस्यावथवो राभा इति बहुटीकोखाहटादकार्यकारणाद- गि रगान्तरस्य कोट्षहूस्यादिकारणकायादिभ्‌तान्यरागस्यावयवः स्वरसमुदाय्‌- - हप एकदेशो रक्यथमुपादयमानाऽक इति परिभाष्यते, न्‌ तु प्रसिद्धः स्वर विदोषं उच्यते } नन्बन्यरामे काकोरंशस्य को मेद्‌ इतिचेत्‌ } उच्यते, प्रूतरणि समवायवृच्या वर्तमानेव च्छायाऽयन्तसादृश्याद्ागास्तराश्रया सवी या गरतीयते साऽन्यशगकाकः ¦ अशस्त प्रकृतरगि ्विश्मान एव रोभातिरायाय याचितकमण्डनन्ययेन रागान्तरादपादाय सेयोगवस्याऽ सुबध्यत इति भेदो द्ष्टभ्यः ११० सरदो विसदरो मध्यमरस्याशको ऽपरः अरारश्चेति यो रागे कायाः कारणोद्धवः॥ १३१ 1 कार्णारास्त्वमो रामरूती कोलाहखारषत्‌ कारणे कायरागांहः कायार भरवे यथा १६२ १३१ ॥-१६२॥

च. "सतिः स्वः च. छो यवनाः! च, स्थायाः प्र्क्विताः | च, धरता भन्वे 4 च, भयस्थान |

ततीयः वरकोणकाध्यायं ५९ भरव्य॑राः ममां जातिं गोडत्वायां समाधितः | कर्णाटाथाः सजातीयास्तेष्वेकांशोऽपरन् यः १६३ मजातीथांकः स्यादंशः सदरारागयोः। सटरशाश्ञो यथा नद्रावरास्योः इद्धयोर्मिथः १३४ माव्य श्न्ययोररोऽव्यन्तं विस दांशकः वेलावल्याश्च गगजयाः परस्परगतां यथा १६५॥ मध्यस्थरागो साहरयवेमादहस्यविषाजतो | भध्यस्थरास्तयारंसो नटटदेराख्यर्योरिव १२६॥ अशऽरान्तरमचारादराक इति कातितः येष्व॑सो हस्यते स्थायास्तऽ्स्य पारक्रीर्तिताः १६७ अनसा तच्छतेनेव ये आद्यास्तेऽवधानजाः ' आयासेन विना यच स्थाने स्या्पचुर्‌ ध्वनिः १६८ स्वस्थानं तदपस्थानं त्वायामेन तदुदरतः। अपस्थानस्यते स्थाया येऽपस्थानममुद्धवाः १३९ निक्तैः कर्णायाश्च स्थायास्खन्वथनायक्ाः, स्थाया नानाविधा पङ्क (ङ) भजन्ता विविधत्वजाः\१४०॥ गाचस्थ गारे निरताः छृत्वा तीतर ध्वनिम्‌ येषपरानििः फियते भवन्त्युपदामस्य ते १४१ १३३ १३४ ३३५.॥ १३६॥ १३७ ॥१३८ १३९ १९० १४१ काण्डारणा प्रसिद्धेव तस्याः स्थायास्तदुद्धवाः ! सरलः कोमलो रक्तः कमाचीतोऽतिसक्ष्मताम्‌ १४२ काण्डारणा प्रसिद्धेवेति ¦ कण्डेषु मन्द्रमध्यतरेष्वासमन्तादेणतीति वयुच्था प्रसिद्धेत्यर्थः सुगममन्यत्‌ १४२ स्वरस्याऽभ्येषु ते स्थायाः परोक्ता नि्जवनान्विताः = गाहः रोथिव्यनिगंक्तः एव म्रदुतर्न्वितः १४३ भवेह्टरितगादस्तु ललितस्तु विकासवान्‌ ` मार्दबापूर्णितः प्रोक्तो टितः स्यात्ससः पुनः॥ १४४ १४३ १४४

जज + ~ ~~~ वि

व्‌. पितः स)

२६१

संगीतरघ्नाकरे-

हीनो वेगविठम्बाभ्यां यथार्थः कोमलो मतः। प्रसुतः प्र्तोपेतः स्निग्धो रुक्षत्ववर्जितः १४५ उन्न्वलो गदितश्चोक्च उावितस्तु यथाथकः। घदेशिको विदग्धानां बह्वभोऽपेक्षितस्त॒ सः १४६ स्याथस्यायेन पूर्वेण पूत्यथं योऽभिकाङक्षितः बटौ देर्बहन्यां यः स्निग्धमधुरो महान्‌ १४७ मन्दरे घ्षानिः सघोषः स्यात्तयुक्ता घोषजा मताः | मम्भीरमधरध्वाना मन्द्रे ये स्युः स्वरस्यते १४८

इति चयस्िरत्संकीणांः [स्थायाः] | बरहन्तं इवे कम्पन्ते स्वरा येषु वहस्य ते ¦ | अक्षराडम्बरो येषु सख्यास्ते स्यस्तदन्विताः १४९ बेगेन प्रेरितेरूरध्वे स्वरेरष्टाकितो मतः, अञ गक्घातरक्षुन्ति स्वराः स्यात्तरङ्कतिः ॥१५०॥ प्रितोऽर्षभरते कुम्भे जटं दोलायते यथा गीते वथाक्षिधः स्थायः परोक्तस्तेनजञेः प्रटम्बितः १५१ भअवस्वठतियो पन्द्राद्वरोहेण वेगतः सोऽबस्खटित इत्यक्तख्चाटितस्तु स्वरे कचित्‌ ।॥ १५२ चिरं स्थिलवाऽभिवतारं स्पृष्ट्वा प्रत्यागतो भवेत्‌ वनस्वरोाऽवरोहे स्यात्संप्रविष्टस्तथाविधः १५६३ आरोदिण्युलविष्टः स्यादन्वर्थाः स्युः परे जरयः प्रतिश()ष्योह्ासितः स्यादौ यः प्रापिगिद्यते १५४ रल्तिप्योस्तिप्यनिपतत्केटिकन्दुकसुन्दरः दतपएबां षिम्बान्तः स्यादटम्बविलम्बकः १५५ स्थात्रोटितप्रतीषटोऽसो यन्न स्यात्तारमन्द्रथोः। प्रथमं जोटरित्वेकमपरस्य प्रतिभ्रहः १५६ ्रसृताकुशचेतः स्थायः प्रसायांऽऽकुितध्वानैः स्यायिवर्णस्थितिः कम्पः स्थिर इत्याभेधीयते १५७

` १४५॥ १५६ १४५७॥ १४८ १४९ १५० १५१

ककषमत ५५

ख, ध्‌, 2 2 बह ष्णु, स्तञ्ज्रट |

तृतीयः प्रकीणकौध्यायः। २६१

केक स्मिन्स्वेरे स्थित्वा स्थित्वा बाऽथ दयोद्योः जिषु चिष्वथका स्थायो रचितः स्थायुको मतः। ऊर्ध्वं प्रसारितः क्षिपः सक्ष्माङ्गो(न्तो)न्तेऽल्पतां गतः॥१५८॥ इत्यभंकीणां विहतिः स्थायाः ] | ब्दः प्रकाराते येषं धरतिभ्रत्यादिवार्जितः। स्वभावादेव राब्दस्ये पङकतिस्थस्य ते मताः १५९ येषु सुकष्मीरताः राब्दास्ते कृटायाः प्रकीर्तिताः भरदा प्राणप्रतिमाह्या ये स्य॒राशूमणस्य ते १६० ते स्थाया षटनाशा ये रित्पिना घटिता इव सुखदास्त सुखस्य स्यश्चाठिजहेति कीर्तिताः १६१ स्थायास्वद्‌ न्विताश्वालरसो जीवस्वरो मतः तत्माधान्येन ये गीताः स्थाया जीवस्वरस्य ते १६२ वेदध्वनिनिमध्वानाः स्थाया वेदष्वनेर्मताः | अन्तभसारो घनत्वस्य यथार्थः जिध्थिलो मतः १६३ दुष्कृरोऽवघटः प्रोक्तः प्ठुतोऽत्यन्तविठम्बितः रागेणेष्टः स्वपूरत्यथं रागेष्ट इति कीर्तितः १६४ स्याद्पस्वराभासो मात्यपस्वरवत्न यः स्तब्धस्थायस्त्‌ बद्धः स्याद्बहत्वं मधुरष्वनेः १६५५ यस्मिन्कलरवस्यासो छान्दसश्चतुरग्रियः। सुक राभास इत्युक्तो दुष्करः खुकरोपमः १६६ घण्टानादवदायातस्तारान्न्द्रं तु संहितः छधुगुरुत्वरहितो ध्रवकाभोगयोस्तु यः १६७ अन्तरे सा(सोऽ)न्तरो वको यथार्थः सकरस्त॒ यः तारे दीपप्रसन्नोऽसो सुकरः कोमलध्वनिः १६८ प्रसन्थदुरित्यक्तो गरुरन्वथनामकः हुस्वस्तोकः परो द्रौ तु स्यातामन्वर्थनामको १६९ राब्दक्ारीरगुणतः सकर: सुस्वरोऽथवां यः कस्यचिन्न सवेषां सोऽसाधारण उच्यते १७० १५८ १५९ १६० १६१ १६२ १६३ १६४ १६५॥ १६६ 2६५ ६८ १६९ १७०॥

[9 9

१ग्‌. घु वृत्तिप्नि ।२९ग.ः ता हयन्तविङ्‌

२६

सगीतरली करे

सहो यन्तु सर्वैषायसो साधारणः स्मरतः

वाञ्छति वहन्यादि यः स्वनिर्वाहटहेतवे १७१ उच्यते निराधारः सुकरो दुष्कृरोपमः | दुष्कराभास इत्युक्तो मिश्रणान्मिश्रको मतः १४५२

धक ~ (१ $ कधि

इति जयाीस्िकीणटक्षणाः [ स्थायाः ] |

१५१ १७२

आनन्त्याज्ेव रदक्यन्ते मेदा मिश्रस्य भाषितम्‌ | दिक्प्रश्टानमाजाथंमुच्यन्ते तेषु केचन १७३

यो यस्मिन्वहुलः स्थायः स॒ तेन व्यप्दिरयते |

साम्ये तु मिश्वनामेव स॒ विदानीं प्रपर्च्यते १७९४ पिरिपान्दोितो छीनकम्पितः कृस्पिताहतः | तिरिपस्फुरितो टीनस्फुरितः स्फुरिताहतः १७५ लीनकम्पितटीनश्च जिभिन्रकुशूलाहतः प्लावितोष्टासितवलिवलिहुम्कितिम॒द्धितः १७६ नामितान्दोलितवटि्वलिनामितकन्ितः आान्दोछितप्टावितिकसमह्टामेतनामितः १७५ तिरिपान्दोलितवटिभिमिलकृशरुटो ऽपरः भिभिन्नरटीनस्फुरसििप्टावितान्दोलितः प्रः १७८ वहनीटालयोढाटवहन्योः शब्डटाटयोः |

वहनी यन्नयोरछायायन्तयोः शाब्दयन्बयाः १५९ वहनीछाययोयन्नवायराब्दभवः परः तीक्ष्णप्रेरितकस्तीक्ष्णपरेरितः स्वरलङ्यितः १८० ठालरशाब्दोत्थयन्बोत्थवायराब्दभवः प्रः

हाटच्छाया यन्तरवायराब्दराब्दभवोऽपरेः १८१ सह्टम्बितावस्यवलितच्राधितोष्धासितः परः| संप्रविषोत्पविष्टश्च संप्रविष्टतरङ्धितः १८२

१५७३ १७४ १५५ १७६ १७५७ १७८ १७९ १८० १८१ १८२

जाताना

मकनन कि (तनन १२१ 1

१. ठक्षितुम।२ग, रः उदु"

„2५ „४ 2४

तृतीयः प्रकीणंकाध्यायः |

अन्यः प्रतिगर्तोष्ठाटिताटम्बविम्बकः स्थाच्रोरितप्रतीशेलखविष्निःसरणः परः १८३ दींघकम्पितक्ष्मान्तभ्रामितस्थायुकोऽन्यकः वहाक्षराडम्बरजप्रसताकुशितस्थिरः १८४ भ्रामितक्षिप्सृक्ष्मान्ततरङ्गितश्चटम्बितः | एते षटात्ररादन्येऽपि विज्ञातव्या दिशानया १८५ १८३ १८४ १८५ इति स्थायवागटक्षणम्‌ | अथ सुप्रभाया सक्षयिष्यन्प्थमं तावदारपिरन्दं व्युतादापितुमाह--- रागाटपनमारपिः प्रकटीकरणं मतम्‌ सा. द्विषा भदिता रागरूपकाभ्यां विराषणात्‌ ॥१८६॥ रागादपनपाटिरिति } अचर यदाटपनं साऽऽलपिरित्यनेनाऽऽछपश- व्दोऽप्याटपनराञ्यृवद्धावस्नाधनव्वेन व्युघ्नन इति दर्शितं भवति 1 नन्वाटापरब्ब्‌- स्थापि साधनलाविरेषात्‌ स्याद्रागटाप आदटक्षिः 2 इति व्युलादनं कस्मान क्रियत इति चेत्‌ | उच्यते| वनूक्तिन्पत्यययोर्विरक्षणार्थलारिति तथा हि- घजस्तावदाविभागोऽथः किनस्तु विरोभावोऽथः आविमावतिरोभादयोरत्यन्त- वेरक्षण्यमेव स्फुटम्‌। तदुमयमध्यस्थस्थितयर्थतात्द्‌न्ते बञूक्तिनन्तयेोव्युताद्‌नम- विरुद्धम्‌ ताभ्यां तु परस्परब्युलादनं विरुद्धपदं अत एव भावास्थाभेदाद्‌व- जाद्यन्तानां दिङ्खमेदोऽप्युपपन्‌ एव यथा चञर्थं आविमाविः सच्वपरिणाम- र्पो मूर्विधर्मः पूर्खेन दृष्ट इति बजन्तस्य पटिङ्घता क्रिनर्थस्तिरोमावो रजःपरिणामरूपो मूर्विधमंः शीतेन दृष्ट इति किनन्तस्य खीदिङ्गता स्युड~ थैस्याऽऽविभावितिरोभावोभयान्रारस्य तमःपरिणामर्पस्य मूर्विपमेस्य नपुंसकतवेन दृदनाछयुडन्तस्य नपुंसकलिद्धमेति तदेवं भावसाधनानां वजाद्यन्तानामाठापा- दिदब्दानां सामान्येन भावाथंत्वेऽपि नावस्थाविरशेषभृतािमांवतिरोभावस्थिति- परतया तेषां वजृक्ि्ंयुडन्तानां केपेण पंीनपुंसकारिङ्कता द्ष्टम्या भावों नाम साध्यरूपस्य धातर्थस्य सिद्धत्वाकारः तद्वस्थाविशेषा भविमात्रादयः | तथा चोक्तं हरदत्मिश्रे-- | आख्यातशब्दे भागाभ्यां साध्यसाधनेवर्विता | प्रकल्पत य्था साच्च से बजाददष्वाप्‌ कमः

॥.; ऋपा +) न, स) पता न् जज यापय आव नय + धि 9,

च. श्टाशिताः ग, स्फृट्स्त तः |

२६४ समीतरलाकर--

साध्यत्वेन किया तेच धरातुहपनिवन्धना | स्वभावस्तु यस्तु स्यात्त वजादिनिबन्धनः विना टिङ्कन्तंख्याभ्यां सच्वभृतोऽथं उच्यते ¦ इत्यतन्मुपादानं तयोनं तु विवक्षितम्‌ ? इत्युपक्रम्ध- ^“ स्तनकेरवती खी स्याहोमशः पुरुषः स्मृतः उभयोरन्तरं यच तदभावे नपुंसकम्‌ आविमवतिरोभावस्थिपिशवेव्यनपाथिनः धमां मूर्तिषु सवाभ टिङ्धगखेनानु( न॒ ? ) दर्पाः भविभाव उपचयः पुस्तं तिरोभाव उप( बोऽप चयः सीतवमन्तराखावस्था- स्थितिनंपुंसकत्वमित्य्थः कृस्य पुनराविर्मावादिकं रि ङ्कम्‌ सच्वरजस्तमसां गुणानां तत्रिणामह्याणां वदासकानां शब्द्सशहपरसगन्धानां शब्दा ि- वत्सेघातरूपाश्च सवमूतंयः क्षणपरिणामस्वभावाश्च सचखादयो गुणा न॒ खस्मि- लातनि मुहूतमवतिषठन्ते एवं कन्दरादय आकारादयो षटादयश्च उक्तं च~“ सवमृत्थाममृतानां रब्दादीनां गृणे गणे | नयः सचाह्धमास्ते सर्व॑ समवस्थिताः » इति | “‹ व्हथितोदकवच्वैषामनवस्थितवत्तिता ¦ अजसं सवमावानां भाष्य एवोपवार्णितम्‌ ?? इति तिथा-" हपस्य चाऽऽममात्राणां रुङ्कादीनां प्रतिक्षणम्‌ काचित्पततीयते काचिक्छर्थाचिद्भिवर्वते इति प्रवृततिमन्तः सवेऽथास्तिसंमिश्च परव्तिभिः | संततं वियुज्यन्ते वाचश्वैवात् समवः ? इति राबाधन्तरब्दा एवेतामवस्थां गोचरयन्पीत्यथः पुरुषो यथ्प्यपरिणामी तथाऽपि- चेतनेषु क्रान्तं चेतन्यमिव दश्यते | परतिविम्बकधमण यत्तदाचो निबन्धनम्‌ 7, ततेश्च-“ यथा पवुत्तिधमाथस्तविति च्पेण गृह्यते | अनुया्तीव सोऽन्येषां प्रवत्तीिष्वगाश्रयाः सामान्यमपि गोत्वादिव्यक्तेरव्यतिरेकतः भवरचवम्रतदूद्राय ररदृङ्कगाद्वाऽऽकुखम्‌[?] स्यादुचरपदाथस्य सद्गावािङ्गयोगिता पवृ्तरपि विदन्ते विश्लोऽप्येताः पवत्य; पव पुता स्।तवमिपि तेन स्पद्न्यटिङ्ता

ततीयः अरकौर्ण्लध्यायः | २६५

तदेवं स्वपदाथन्यापित्वपसङ्कतः ! उपययापदथान्तराखवस्थाश्चीणि 8- क्ाने नक्षत्रं तारका, डिम्भः इुमारी, अर्था वस्तिव्येकस्याप्य्थस्य नना- टिङ्कग्थोग उपपद्यते ¦ आविभावादिवियस्यापि गृणमेदेन तस्मिनेवार्थे सर्वदाभा- वात्‌ चेत्तदवृततेः सर्वस्यैव रब्दस्व तिटिङ्ग्तापसङ्कः ! हस्ति नियमः राब्दों यार्थ प्थुवस्यदि तरं दिद्यमायः स्वं एवाऽऽकृरस्तेन रब्देनाभिधातम्य इति क्तु आकारोऽभिधीयते तेन सता भदितव्यमित्येतावत्‌ तद्यथा- तक्षा युवा छुष्णः कामुक इति तक्षादिचब्दानामेकाथपर्यवस्ताथिनामपि व्यव- स्थित एव्‌ाऽऽकृरो वाच्यः ¦ वथा हिङ्कष्वपि दष्टञ्यम्‌

उक्तं च--“ संनिधाने पद्ाथार्नां किंचिदेव परतंङम्‌ ¦

यथा दक्षादिदव्दार्नां हिङ्कषुं नियमस्तथा »

उपचीयते कृमारीत्यवापि कुमारी स्वमहिम्ना कस्यचिद्धमस्यपिचयमेवाऽऽह्‌ रब्दान्तरपयोभात्त धमोन्दरस्यापचय्‌ः प्रतीयते एवं क्षीयते वक्ष इत्यत्रापवयः। तदेवमनाकृटमिदं दशनम्‌ तत्ादेतनेषु सव॑नोपदेरादिवाभिष्यक्तिः | चेतने ध्वेपि स्वथमव्याज्चितस्य रिङ्कस्योपदेरदेवाभिव्यक्तिः ! उपदेशः पुनटिद्गान्‌- रासनादिष्विति नन्वेवमदस्थामेदेनाथमेदसिद्धेः कथं रागाछपनारर्तिशब्दयो- रेकाथवेनोपन्यास उपपद्यत इति चेत्‌ ¦ उच्यते ! स्थित्यवस्थभवाथंवद्ाटपन- रब्द्स्य तिरोभावावस्थमावार्थवद्ाटरिदब्द्स्य चाथभेदे सत्यपि स्थित्यवस्थाया आविभौवतिरोभाषावस्थय)रन्तराटवेनोभयसाधारणतया काकाक्षिन्ययिन यदाऽऽ- टपनशब्दृस्य तिरोमावाथंपधानतं विवक्षितं तदाऽऽटष्िखब्देन समानाथेतम्‌ यदा तु तस्येवाऽऽविभावाथेषधानतवं विवक्षितं तद्ाऽऽ्छापशब्देन समा- नाथत्वमिपि अत एवाऽऽ्टपनमाखपिरिति वाऽऽखपनमादाप इति वा व्युत्ाद्‌- यितु शक्यते नान्यथेति गतमेतत्‌ करसाम्याभिप्रायेण प्रकारान्तरमपि कोदी- कतमाह-प्रकदीकरर्ण अताभेति अत्र परूतताद्रागस्य पकरीकरणमिति गम्थते | रागपकदीकरणमप्याटप्वितन समदाभित्यथंः पकर्टीकरण मित्यत्र परक्‌- टी ति चवेरमृततद्धावाथलात्किषित्यतीयमाना्थत्वं विवक्षिम्‌ आदपनमित्य-

चापि तिरोभावस्याप्रकशथावरणषपताततचापि किविलयतीयमानाथेत्वं विवक्षि तम्‌ तैनोमयतापि फलछमतं रागस्य किचित्पतीयमानत्वमेवाऽऽख प्तिशब्द्‌ परवत . निमिचमित्यवगन्तव्यम्‌ तथा ब्ारुषा प्रकार्य च(तञ्ध) पययेण सुमवाति | यदा तावदाविभूतस्थ रागस्य विचितवणारंकारगमकस्थायपरयोगमभङ्खिभेदेन तिरोभावः कियते तशऽऽटपिरब्दस्याऽऽखपनराब्दसमानाथता यदा त्च तस्य॒ रागस्य ताद्रशेनेव प्रयोगभेदेन वद्धिः सपद्यते तदा प्रकदी- कृरणरब्दसमानाथता वेति रहस्यमेतत्‌ ! एवमाटप्तिशब्दार्थं पदश्यं॑तन्धर्यय

0.0

` ३४ सग, "त्वाप! म्‌, -योगमेः

(ज नम्‌ तकमर दण कभभ

२६६ संगीतरलनाकरे-

ददयति-सा द्विधेव्याहिना रागदूपकाभ्यां विङेषणादिति रागवि- रेषणाद्रागाखमिः हपकातरेषणद्रपकारमिरियर्थंः १८६ रागालप्तस्तु सा या स्यादनपेश्ष्येव रूपकम्‌ स्वश्थानेः सा चतुर्भिः स्यादिति गीतविदो विदुः १८७॥ रागाटप्तिस्त्दिति तुराब्दो सूपकाटप्तेस्तस्या वेरक्षण्यद्योतनाथः रूपकमनपेशष्यवेति छपकं प्रबन्धः ° पवन्धो वस्तुरूपकम्‌ इति वद्ष्य- माणलात्‌ तन्माथाऽप्यनाभितेव्यर्थः खस्थनेः रगारपनविश्रान्तिपदे- कश्तुर्भियु्चासादिमिषैक्ष्यमाणरक्षेणेः स्थात्‌ उपटक्षिता स्यारित्य्थः | खस्थनेरितीत्थ॑भूतरक्षणा(णे) ततीया १८७ यञ्चोपावि(वे)र्यते रागः स्वरे स्थायी कृथ्यते ततश्चतुर्थो इष्यर्धः स्यात्स्वरे तस्मादधस्तने १८८ चालनं भुखचालः स्याद्स्वस्थानं प्रथपं तन तत्‌ | व्धृस्वरे चाटायेतवा न्यसनं तडिद्रतीयषम्‌ १८९ स्थापिस्वरादटमस्तु दिगणः परकीर्तितः! द्यधहिगुणयोमध्ये स्थिता अर्धस्थिताः स्वराः १९० यत्रेत्यादि यच यर्सिसत्तदागां समते षड्जारिष्वन्यतमे स्वरे राग उप्‌- वेश्यते स्थाप्यते स्वरो रागस्थितिहैतुलात्स्थायीति कथ्यते ततः स्थाधिनः स्वराच्चतुथ आरोहकमेण सत्यपि ठोध्यस्वरे तेन सह गणनायां चतुर्थः खरो द्ष्यधः स्यात्‌ ह्िगृणसवसपक्षयाऽवत्वादूदृष्यधसंज्ञको मवति तस्मादधस्तन्‌ इति तस्मद्द्ऽयधस्वरात्‌। अधस्तन स्वर इति तद्धोधःस्थानामप्युपलक्षणम्‌ ते स्थायिनोऽप्यधस्तना गृह्वन्ते अन्ययेकस्मिनेव स्वरे रागपतीतेरमावात्‌ तेषु चाउनं ततद्रागोवितस्फुरितकम्पितादिगमकयुक्तत्वेनोच्चारणं वादनं वा मुखचाटः स्यात्‌ पुखचाट इयन्वथसंज्ञा तदेव पथमं खस्थसम्‌। अयमर्थः-स्थापिनमारभ्य दूढरधेस्वरमयादाविं कत्वा तदधस्तनान्यथोचितं चाठधैता स्थायिनि न्य कते भथ स्वस्थानमिति द्यधस्वरे चालापिवेति प्रवेकैः सह दषयरध- स्वरमपे चारथता स्थायिन्यासे सति द्वितीयं स्वस्थानमित्य्थः १८८ १८९ १९० 4 अधस्थिते चालायेत्वी न्यसनं तं वतीयकमं | द्विगुणे चाटयित्वा तु स्थापेन्यासाच्चतर्थकम __ -एमश्तामः स्वस्थान रागाठत्तिमता सताम्‌ १९१ १ग. तुथद्वघ्यर्थः स्यौ. |

जोन नि

तृतीयः प्रकी्णकाध्यायः। ३६७

अ्धंस्थिते चाठायित्वोति अथम्थः | द्विगुणं परियज्य तद्धोधःस्थ- तेषु चाटयित्वा स्थायिन्या सति तृतीयं खस्थानरिति द्विगणे चाटयि- त्वोति द्विगुण इति तदुत्तरेषामप्युपटक्षणम्‌ तेषु चारयित्वा स्थायिन्धात्ता- चतुथकं स्वस्थानं भवति १९१॥ स्तोकस्तोकेस्ततः स्थायेः प्रसन्नर्बहमह्मिः जीवस्वरव्यापियख्ये रागस्य स्थापना भवेत्‌ ३९२ स्तोकस्तोकेरित्यादि जीवस्वरोऽरस्वरः। उक्तखस्थानदतु्टयपयुक्ताया- मापरावुक्तरक्षणे; स्वस रागावयवीर्विस्तारयमाणायामापाततोधमिव्यक्तस्य रागस्य रागान्तरसाधारणस्थायादिपयोगात्खरूपप्िरोमदि रति किविल्तीयमानता भवै- दित्याभेप्रायः | यथा रोके सभां प्रत्यागच्छतो देवदत्तस्य स्वस्पेणाभिषग्यक्तस्यं ततः सभां परविश्योपविष्टस्य तस्य स्वसदटरारूपवेषभाषा सां ङूयास्स्वहपपिरोभवि सति यथा तस्य किविद्यतीयमानघम्‌ यथा दा पृथमानीव भिन्वर्णुषु मणिषु पोतस्य म॒क्तापणेर्मण्यन्तरच्छायोपरागात्सवहपतिरोभवि सति यथा तस्य फिबि- त्पतीथमानत्वं तद्रदिषि १९२ इति रागाभिः अथाऽऽलपेरव मामपगदीकरणालसवां प्रकरीकतु शपकाठापिं विवणोति रूपकरस्थनं रागेण तालन विधीयते) या सोक्ता रूपकाटपिः सा पुनर्हिदिषा भवेत्‌ ।॥ १९६ प्रतियहाणिकेकाऽन्या भञ्जनीत्यभिधीयते विधाय स्थायमारपे रूपकावयवो यहिं प्रतिगरद्येत सा प्रोक्ता प्रतिथहणिद्छा वधेः १९४ रूपकस्थेनेत्यादिना आरूपैः स्थायं रागारपेरदयवं विधाय प्रथमे गीला शपकावयवः प्रृतस्थायोविततेन स्वाभिमतः प्रचन्धेकदेद्यो यि प्रतिगृचेषो- पद्येतेत्यथंः एषा प्रति्रहणिकारपिः १९३ १९१ इति प्रतियहणिका मञ्जनी विधा ज्ञेया स्थायरूपकभजनात्‌ | . यदा तत्पदमानेन स्थाया सूपकसंस्थितः नानाप्रकारः किथ्ते सा ज्ञेया स्था्यक्षनी ३९५॥ तत्पदमानेनेति तच्छब्देनात्र परशृतत्वादृपकं परामृश्यते तस्य पदानि विदयंवान्तरमागाः तेषां मानेन प्रमाणेन तत्काटविभरानियक्तथा किययेत्यर्थः तेन य॒क्तो रृपकरंस्थितोऽवयवतेन पबन्धेऽनप्रविष्टः स्थायः स्थायोऽ प्रप ग. ज्जकृति |

९६८ सगीतरलनाक्र-

%

(9

न्ेकदेशः नानापकार(से) विवि्रीतियुक्तः कथते गातृवाद्कपतिभाविरेषै- प्ोद्धाग्यते वेत्ता स्थायमञ्जनी १९५ _ तेः पदैस्तेन मलनिन समथ रूपकं यादि _ अन्यथा चान्यथा गायेदसों रूपकभस्रनीं १९६ तैः पैरित्याहि पएद्वसदानि यथा वाक्यस्य पहन्थवयवास्वथा परयन्धस्या- वथवा विदारीभागाः पदनीतयुच्यन्ते, तु वाचकानि सृबन्ादीने वा मषापदानि। अन्यथा चान्यथा गायेदिहि | अबान्यथावं नाम पबन्ये पररुतवातोधात्व- न्तरपरिम्रहः तेनाव वीप्डया समयप्रवन्धस्ये परततानस्थायानुकारेभिस्ताना- न्तेस्तत्द्रामोितगमकादियुकतैवहुधाऽदयविनं एव पुनरावृच्तिभिगानमभिधोव्यते तदाऽसौ ्पाक)मञ्जनी भवति अथं भावः अस्यां हपकारपतो पथममाभि- व्यक्तस्य रागस्य स्थायप्रतिग्रहमञ्चनी(ना)म्यां पररदीक्रणे सपि किविल्ती- यमानं मवति \ यथा जनसतमाजे पविष्टत्वात्सव्पेणापतीतस्य देवदत्तस्य कृय- वशा्तस्ततः संचारेण प्रकटीकरणे सपि किचित्यतीरमानतम्‌ यथा वा भिन्‌- वर्णेषु मणिषु पोदत्वाद्पतीतस्य गृक्तामणेः सू्रेथित्याद्तस्दतः स्रणेन स्वह्ल- पप्रकटीकरणे सति किविलरीयमानवं हदिषि एवं छपकारपरौ रागस्य पक- रीकरणं दृष्टव्यम्‌ ।॥ १९६ | सुकृराररिष्यक्तिष्वमगतं सापान्यलक्षणमा वर्णाठक्ारसपन्ना ममक्स्थायचििता आलपिश्च्यते तन्ज्ेशरिभाङ्गमनोहरा \॥ १९७ वर्णाटिकारर्सपनेत्याष्टं अव विरेषणसाम्पात्छीसमाधिष्वन्यते यथा बणाटंकारादिततपना कामिनी कामुकद् ने कदाविषा भृतं कुचकेशादिक्‌ं खङ्खः किविदरदयत्येवं सविरासे तत्तिरोभावयत्ति कदावितिरोमूतं तदेव सव्याजं प्रकरी केति तथोक्तरक्षणाऽऽटिरपि स्वस्थानचतष्टयेश तज तत्र रामं किवि- हदीयन्ती तं तिरोभादयति ¦ कदावि्तिरोगूतं तरेव परतिग्रहभञ्जनाभ्यां ततर रागं प्रकटी करोतीति सएष पतिमाविषय एवाथः आटपस्तु पुमाञ्यमभरृगा- दिकमिव सदा रागमाविभावधापि नपुंसकमिवाऽऽ्टा( )षनं वदुमयसाधारण-

स्थिति इश्यतीपि सश्मोक्षकयाऽवगन्तम्यम्‌ १९४७ | इत्यालपिटक्चषणमर गातवादकसंवातो बन्दामित्यभिधीयते उत्तमं मध्यममथो कृनशमिति ताचेधा १९८५ अथ व॒न्द्रक्षणमाह-गाटुबादकृसंदभ (संघात) इत्यादिना तदकुतपे प्रिगाणितास योधवत्यादिवीमास कासांविहक्षणानि वादयाध्याये वक्ष्यन्ते |

तृतीयः अ्रकौर्णकाध्यायः २६९

ततातक्तटक्षणास्त्‌ वीणा सोकव रपदादगन्तव्याः कादीनां मीतजनकृतवेन ततवाधसाधम्यद्विरिकाष्टसषिरवादकानां पतङ्तपऽनपदंश उकः एवं का- स्यताटाीनां गीतेपरङ्कवादवनदादवदसनापप्यव्‌नद्ुकृतपेऽनुपरवेशसः ताठस्य तु भीवादिमानहेतुतुयययप्रविमनदेन्‌ संवगानुपरदेशो द्रष्टव्यः सुगम

मन्यत्‌

१९८

[कन

गाथिन्यो दरद प्रो वांश्िकानां चतुष्‌ १९९ भादङ्गिकास्त्‌ रद्दाये गक वहकन्दभुत्तमषु |

मध्यमं स्याच्दथवं कने युख्यम्‌(यन्‌ः २००

एकः स्यात्समगातारखयो मायनिकाः पनः

चतस्नो वारिकदट्् तथा मार्दटिक्ड्यम्‌ २०१ उत्तमे गायनीवृन्दे म्यग्‌ दनेच्छाद्ुयम्‌

दुह स्थः सपगाधेन्यो कहिकदितयं तथा २०२ भवेन्धार्दलिकद्रद्रं पध्ये ख्यमगायनी

एका स्थाव्छमगाशिन्यश्वतक्षो वँरिकास्तथा २०

इतो न्य॒नं तु हीन स्यायथेमथवा भवेद्‌

उत्तमाभ्यां वृन्दं कोलाहरणितीरितम्‌ २०४ मख्यानुवृत्तिरषभेकनं ताछलीलखानुषर्तनम्‌ मिथस्डर्तिनिर्वाहश्िस्यानव्यपष्तेशचछता २०९५ राब्दसादर्यभित्येते प्रो्छा वृन्दस्य षड्गुणाः __ आह वन्दविङेषं तु कुतपे भरतो मुनिः २०६॥

ततस्य चावनद्धस्य नाश्यस्थते(स्येति) चिधा सः। ततस्य कुतपो ज्ञेयो गायनः सपारिहः २०७॥

वीणा पोषदती विजा विपश्थी पाश्वाहिनी। `

वहुक्ीी कुञ्जिका ज्येष्ठा नकुटोष्ठी किंनरी २०८ जया कूर्मी पिनाकी हस्तिका ज्ञवतन्बिका ओंदुम्बरी षट्कर्णः रोणो रावणहस्तकः २०९ सारङ्ग यालपनीत्यदेस्ततकाद्स्य वादकाः

वाकाः पाबिष्छाः पावकाहुलाः शाङ्खवादकाः ॥२१०॥

चत्वागे युख्यभातार द्विजनाः समशायगाः [

१.९९ २०० २०१॥ २०२ ॥२०३६॥ २०४ २०५॥ २,०६॥ २०७ २०८ २०९ ॥२३०॥

क} न्नी च्छि

१ग. ड. शशिकस्त- २. का} उदु द्‌, घटकणं

२७७ संगीतिरत्नाकरे~ मरहरीचङ्खवायाद्यास्तथा ताछधरा वराः

कुतपे त्ववनद्धस्य म॒ख्यो मदङ्धिकस्ततः २११ पणवो ददुरो ठक्‌का मण्डिडक्ा उकद्ुटी पटहः करटा टकरा हवसो घडसचस्तथा २१२ हड्का उभरू रुजा कुडा कुंडवा तथा निःस्वानखिवली भेरी तम्बकी बोभ्बडी तथा २१६३ प्टटवायं पटः कम्रोडावजाबजसेल्लकाः। जयघण्टा कस्यतालो षण्डा फिरिकिट्टकम्‌ ॥२१५॥ वायानामेवमादीर्नां प्रथग्वाद्करमचयः। पराटटखाटकर्णाटगोडगर्जरकोड्कणेः २१५ महाराष्टरान्ध्रहम्मीरचोलेर्मठथमाव्येः | अद्गवङगकटिङ्गायेर्नानामिनयकोविदैः २१६ अङ्गहारप्रयोगज्ञैखछस्यताण्डवकोविदेः विचिच्रस्थानकग्रोहेविषमेष सुशिक्षितैः २१४ नाटस्य कुतपः प्चेरुत्तमाधममध्यमेः | कुतपानाममीषां तु सयहो चन्दमच्यते २१८ इति वृन्दलक्षणपू | इति श्रीमदनवयवियाविनोदश्रीकरणाधिपतिश्रीसोहल- देवनन्दनानिःराङ्क राङ्कदेव षिरचिते संगीत- रत्नाकरे ततीयः प्रकीर्णकाध्यायः ॥३॥

#

२११॥ २१२ २१३ २१४ २१५ २१६ २१७ २१८

परतयक्षभरताचायः कहिनाथो विदांवरः विपसेकीणेविषयः पकीर्णकमवर्णयत्‌ १॥ हति श्ीमद्मिनवभरताचायेरायवयकारतोडरमहटकषषणाचार्यनन्दनचतुर- कष्टिनाथविरविते सेगीतरलनाकरकटानिषौ तर्तायोऽध्यायः

पिति (

१च. मादक ग. संज्ञा। रच. ररी तुम्ब ४ग. भ्बकी त०।५्‌ ग्‌, श्राडावडवह्टका; ध, "डावजावजसेषुरी ज.

चतुर्थः प्रवन्धाध्यायः। २७१

यथ चतुथः व्रबन्धा्ध्यायः

एवमुक्तलक्षणानां वाग्गेयकारादीनां व्यापरवरिषयत्वन प्रसक्तन्गीतविरेषान्प-

वन्धा्धिंटक्षथिषुरादो गीतसामान्यरक्षणमाह- र्जकः स्वरसंदर्मा गीतमित्यभिधीयत गान्धर्वे गानमित्यस्य भेदद्रयभुदीरितप्र्‌ १॥

रञ्चकः स्वरसद्ो गीतमिति सदरम गुम्फः ननु खरसंदर्भो गीत- मिवयेताकतेव गीतस्य रसरकववं सिद्धे यतः स्वतो रञ्जयति भोतू वित्तं स्वर उच्यते ' इति स्वरशब्दनिरुक्तः स्वराणां स्वत एव रञ्चकत्वात्तत्तंद्भेस्थापि ` रञ्जकतसिद्धेः पुनरपि र्केति विङेषणमनथकं व्यवच्छेदयाभावादिति नेत दस्ति ! स्वराणां स्वत एव रञ्जकवेऽपि तत्संदभंस्य कदाविद्रञ्चकतं भवति केविद्रागे प्ररत प्रवेरनिग्रहभ्पामन्तरेण तत्र विवारिस्वरपयेगि सति प्रुतरा- गहनिररञ्चकः सेदर्भः स्थात्‌ | तद्चच्छेदेन रज्जकय्रहणमथवद्धवति अतो रञ्जकेति सद्विरेषणे खराणां विद्रेषणम्‌ तथा सत्यरञ्जकस्वरामविन व्यवच्छेधामावद्विय्यमेव मवति गीतमेदन्द्रशयितुमाह- गान्धर्वे मानेभि- त्यादिना गान्ध ममैः | मानं तु देबीत्यवगन्तव्यम्‌

अनाह्सिप्रदायं यदरन्धवेः संप्रुस्यते

नियतं भ्यसो हेतुस्तद्ान्धवं जगुवधाः २॥

यत्त बागयकारेण रचितं लक्षणानितप्‌

देक्षीरागादिषु प्रोक्तं तदनं जनरञ्जनम्‌ ३॥ अनादिसेपदायमित्यनेन गान्धरवैस्थ वेद्वद्पोरुषेयत्वापिति सूचितं भवति

गाने तु वाग्गेयकारादिपरतन्वतवात्वौरूषेयमेव ३॥

तत्र गान्धर्वमक्तं प्रागधुना गानमुच्यते। निषद्धमनिवद्धं तदद्ेषा निगदितं वधैः

गान्धर्वमुक्तं प्रामिति स्वरगतरागविवेकयोजीत्याचयन्तरभाषान्तं यदुक्तं तदरान्धवमित्यथः अधना गानमुच्यत इति अस्मिन्नध्याये गान- दिरेषः प्रबन्धः मतिपादयत इत्यथः ॥४॥ _ . बद्धं पातुभिरङ्गश्च निबद्धममिधोायते आलिर्बन्धहीनत्वादनिब्द्धमितीरिता ५॥ सा चास्माभिः पुरा प्रोक्ता निबद्धं त्वधुनोस्यते संज्ञात्रयं निबद्धस्य प्रबन्धो वस्तु रूपकम्‌ &

+~

मी

पननम

२.७२ भातस्लकश-

बद्धं धातभिरङ्ञेश्चति ¦ धातकेऽद्कमनि समनन्तरमेव वक्ष्यन्ते ॥४॥५॥ प्रवन्धावयदो धातुः चतुधा निषूरिदिः, उद्वाहः प्रथमस्तञ्र ततो मेखापकषुवौ आमोगश्चेति तेषां कमाह्ुक्ष्मामिदध्महे & प्रयन्धावयवो धातर्शिति पएव(कीपातुरुब्दन भेयमुक्तम्‌ अन प्रबन्धा- व्ययो विवक्षितः गेयं नाम्‌ सकटपरन्धानुगतो धैः परवन्धावयवस्तु धर्म कदृश इति तयोभद दष्टव्यः ४७}!

५,

९४६८

धरवत्वास्च धुषः पश्वाासागस्तवान्तमा सतः < उद्वाहः प्रथमो भाग इति उद्नृचते भरभ्यते येन गीतं उद्ग्राह इति प्जन्धस्थं प्रथमावथयोऽ्वथरेक्ञः ततो मेलापक्ः स्प्रव इति उद्माह- ध्रवयोमटकारकतनिखापक इवि द्वितीयोऽवयदौऽन्दथ दृषटव्यः धुवत्वा-

(५,

दिति नित्यतादिव्य्थः तृतीयावयवस्य नित्वतवं चावदुदयाहव्यतिरिक्ततरा- पक्षया सकटप्रबन्धेष्वनपायात्‌ तेन द्विधातुषुं परवन्पेषु मेखपकाभोगयो- किधातुषु प्रबन्धेषु स्वन बेखापकस्येव परित्यागो ण्टवस्य न॒ कविद्पि परि- त्याग इत्यथः आमोगस्त्वान्तेमे मत इति अन्तिमो धातुः प्रबन्धस्य परिपृणतहितुवादामोग इति कारणे कायपचार उक्तः ° आमोगः प्रिपृण॑ताः दत्यभिधानादमोगस्थ परिपुणंतावादक्तम्‌ \ ध््वाभोगान्तरे जातो धापुरम्योऽन्तराभिधः | तु भालगद्डस्थशूपष्ेष्येव हश्यते धवाभोभान्तरे जाति इति णटवाभोमान्तेरे ष्ट्दामोगयोरमध्ये जात उवन्नो निरत इत्यथः अनेने गानकारे ष्टवस्याऽवत्तिप छतास्‌ ततः प्र- माभोगजिज्ञासायां बरमावृच्यन्ते ज्ञातव्या इति गम्यते | सर विति साटमसड- स्थरूपकेषु वक्ष्यमाणेषु ध्टवमण्डादिष्वेषेविनियमेनेखादरिष राद्धसडक्रमस्येष वा वण दिष्वदरकमेषु वा श्ररद्धादिषु विपकीर्णेषु वान कार्म इयर्थः अर दृश्यत इति दरि्रहणेन ण्टवादिष्वपि यथ विरतनप्रयोगादन्तरो दृष्टस्ततरैव काया नान्यत्रेति नियमान्तरस्यापि सूदितलान्मण्ठादिषु दशनात्तैव कार्यः| धवे तद रनात्तच कायं इति मन्तव्यम्‌ } ९॥ उद्माहादिषु धातुश्ब्यपवृत्तौ निमितं ददयतति वातपत्तकफा देहधारणाद्धातदो यथा | एषमेते भरवन्धस्य धातवो देहधारणात्‌ १० वृता पृत्तेत्यादना एतेनाङ्गम्यो धातूनां भ्यापारयदो दरतः १०॥

नल

चतुथः प्रचन्धाध्यायः | २७३ त्न मेटापक्ामोगो भवेतां कचिक्कवित्‌ | ह्विधातक्िधातश्च चतधातारोति चिषा॥ 3१॥ तचरेत्यादि मेखापकाभोगो कचिन्न भवेतामिति | यचोभाव ~ शुः

पन भवेतां त्ोदूयाहध्रुवयेरिव विच्यमानववात्स पबन्धो द्विधातुः हिः कविच्छब्दस्यासहायस्यानुपयोगःः थं पूवा (वेः) स्यात्‌ (2) मेखपकमेगे ; : येण भवेतापित्यथमेदेनानुषड्धः तव्यो मवति केन यद्यप्युभयथाऽि ~: - न्धस्थ विधातव्यं सिध्यति तथाऽप्यत्र पवबन्धलक्षणेष्‌ यच कृनाप्याभोगा बिधाततस्यादष्टत्वारनषङ्खऽपि ववनविपरिमाणं छता क्रविन्मेरखापको नं दिति वाक्यमुचेयम्‌ पद्‌ पवन्धो मेटापएकामावातिधातुभेदतीत्येष दष्ट

, भ्यते एदमनुषङ्कन्यायं हदि निधाय केवछं कचिच्छब्दं पयुञ्जानस्य भ॑ -

कारस्याभिधायोऽवगन्तव्धः थच तूभावपि मेटापकाभोभौ भवतस्तनोदूयाहर चतर्णामपि विद्यमानलात्स पवन्धश्वतुधीतुरित्यथं प्रकारस्वाततोऽवमम्धरे तच्च तात्य चतध [ार्त्यननामन्यर्यतं | ११॥ वन्धो ऽङ्गानि षट्‌ तस्य स्वरश्च विद्‌ तनक: षाटताणो प्रवन्धपर्षस्य ते १२ प्रवन्धोऽह्मनीत्यादि प्रबन्ध इति पृवेण तिधेत्यनेनोनीयते | ‰&

प्रबन्ध इति 1 अङ्खानीव्यस्योक्तौ रागन्वयः कतव्यः तस्याङ्गानि षडिति तस्य द्विधातुादिपरकारमेदभिनस्य प्रबन्धस्य | तानि षडङ्गान्युष्िराति-- स्वरश्चेत्यादि \॥ १२

मवन्त्यङ्गवदङ्गगानि मङ्ग लाथप्रकारक

त्न तेनपदे नेत्रे स्तः पाटबिषे करो

®

अङ्वद्डमनीवयेतदेव परतिपादयनाह-मङ्गछायप्रकाशक इत्यादिना मङ्कटप्रकारकृस्दनकः अथरकङक १६१ (॥ १३॥ कराभ्यारद्धवात्काय्‌ करणलत्वपिरदार्‌तः १४॥ प्रन्धगतहतुत्ासाड। ताठस्वर। बता स्वराः षडजादयस्तषा बाचकः सरगदयः॥१५ स्वराभव्याकसर्यक्ताः स्वरर्‌व्न कतताः।

विरद गणनाम्‌ स्यात्तताऽन्यद्वक पद्म्‌ १३॥

कृराभ्यामद्धबािति पारस्य ताव्करोद्धवत्वमवनदवायाक्षरोककर-

पस्य तस्थ करब्यापारनाततात्‌ शङ्खादिसुषिरवा्ोद्धवस्य(+सखरवा्यो-

द्वस्थ) मुखो द्धषष्वेन करो वत्वामविऽपि कचित्साहुचयाच्छ न्यायेन करोद्ध- वृतं रक्षणयां विरुद्धभा१ करोद्धवे(व चं) प्रायेण वितरणैतुकस्य दस्य कृरस्य्‌

-~--~------~----------“~------------ ~व

1

२७४ संगीतरलाकरे- कृरव्यापारजारतात्‌ रूपादिहेतुकस्यापि करजलं पूर्ववत्‌ अतः का्य॑(यी)का- रणत्ोपचारात्राटविरदे हस्तौ स्त इत्यक्तम्‌ पादौ तालस्वरौ मतापिति। तारस्य तु सकटप्रबन्धगतव्वेऽप्यगतत्वं भवति। स्पशेनस्थ सकटशरीरगततेऽपी- न्दियतलं स्वरस्य सकलप्रबन्धगततवेऽपि षड्जादिवाचकानां सारिगादी- नामिव स्वराभिव्यक्तेरेव हेतुत्वादसाधारण्ये भागव्यपदेरः[?] +प्रकारास्य सक- टररीरहेतुतेऽपि कणं राष्कुस्यवच्छिनस्येव रन्दु्राहकतवेन शरो्व्यपदेशः १९४॥ १५॥ १६॥ तेनेतिरब्दस्य मङ्कगटपरकारकतं परतिपादयितुमाह- तेनेतिराब्दस्तेनः स्यान्मङ्गनलार्थप्रकाराकः | >ॐ तत्सदिति निर्दरास्तत्वमस्यादिवाक्यतः १४ तादिति बह्म तेनायं बरह्मणां मङ्ठात्मना लष्षितस्तेन तेनेति पारो वायाक्षरो्करः। ताटस्ताटप्रकरणे सप्रपश्चो निरूप्यते १८ तेनेपिरब्द्‌ इत्या तेन कारणेन तेनेतिशब्दौ मङ्घरस्य प्रकाशकः स्यात्‌ अयतो महावाक्यादौ तदिति जरह्न प्रकाश्यते तेन तेनेति रक्षितोऽ- डिति इति िंहावरोकन्पायेन योजना १७ १८ प्रबन्धानां जातिमेशन्दुरयति- मेदिन्यथाऽऽनान्दिनी स्यादीपनी भावनी तथां तारावलखाोति पश्च स्यः प्रबन्धानां तु जातयः १९॥ अङ्गः षडजा(डा)दमिष्यन्तः केषाचन मते श्रतिः नीतिः सेना कृविता चम्प्रित्यदितास्त ताः २०॥ मेदिनीत्यादि षडादिभिदव्यन्तेरङ्गरिति षडभरङ्गेर्बद्ा मेदिनी जातिः पञ्चमिरानन्दिनी। चतुमिद्‌।पनी तिभिमावनी | दवाभ्यां तारावती) ति क्रमो द्रष्टव्यः मतान्तरेण श्रत्यादिकाः सेज्नास्तासामेव कमेण योज- नीयाः १९ २०॥ ^ अनियुक्तश्च नि्यक्तः प्रभन्धो द्विविधो मतः| छन्दस्ताखायानेयमादाद्यः स्पाजियमात्परः २१ छन्दस्तालायनियमाईिति। छन्दसि ।बष्टुबाद(दाम,) | ताटाश्चस्च(श्च)- तुराद्यः आदिरब्देनाद्गधातुरागरसमाषादयो गृह्यन्ते | तेषामागयमाशः | अनियुक्त इत्यथः तेषां नियमान्न परो नियुक्तः स्याघतर्थः २१

+ एतटूटकानुरचन बूट [के चत्तुटतमति भात ><इदुम॒त्तर चाच च. पस्तके नास्ति [नि --------- | 4

च, `णाऽ्यक्तजन्मना। सः, घ्‌. "नी पावः

चतुर्थः प्रवन्पाध्याथः | २७५

पुनः प्रषन्धा्ेषिधाः सृडस्था आटिसंभ्रयाः विप्रकीणाश्च तत्राऽऽदौ स॒डलक्षणमुच्यते २२ २२॥ एलाकर णे ङगीभिर्वर्तन्या स्चोम्बडेन लम्भरासेकताटीभिरष्टभिः मड उच्यते २३ अष्टभिः स॒ड उच्यत इषि सृढं इति गीवविरेषसमहवाची देशी शब्द्‌ माजनोषष्टानामेदाईरब्दानां मध्ये केषांचिदढपेव केषांविदन्वथतवं वेत्यव- गन्तव्यम्‌ | २३ वर्णो वणीस्वरो गं केवाडश्चाङ्न्वारणी कन्दस्तुरगठीखा गजदीटा द्विपयपि २४॥ चक्रवाल: कोथ्चपदः स्वराथा ध्वनिकुटिटनी। ` आयां गाथा द्विपथकः कलर्हंसश्च तोटकम्‌ २५ घटो वृत्तं मातुका तथा रागकद्म्बकः पथ्चताटेश्वरस्ताका्णव इत्येषु कश्चन २६॥ सुडकमस्य मध्ये चेदसावाछिकमो भवेत्‌ मडालिकिमसंबन्धादृद्रारशादति कीर्तिताः २७ ततोऽन्ये विप्रकीणास्तागप्रसिद्धान्कातिचिद्नपे भ्रीरद्गः श्रीविटासः स्यात्पथ्मङ्करतः परम्‌ २८ पश्चाननोमातिकको जिपदी चतुष्पदी षट्पदी वस्तुसज्ञश्च विजयाच्ेपथस्तथा २९॥ चतुमखः सिंहलीटो हसलीलोऽथ दण्डकः ` ञद्चम्बडः कन्दुकः स्या्िभङ्धिहराषलासकः ३० = सुद्रीनः स्वराङ्कः श्रीवर्धनो हर्षवर्धनः वदनैः चश्चरी चया पद्धडी राहडी तथा ३१ वीरशीर्मङ़नटाचारो धवलो मङ्गन्टस्तथा आवी खोटी दोदरी दन्ती षट्‌ जिंरादित्यमी ३२ 71२४ ॥२५॥ २६॥२७॥२८॥२९॥ ३०॥ ३१॥३२॥ ` ` ` उत्तररैतहक्षणग्टोकस्थपाठानुरोधेनात्यपि ज्म्पट इति पटिति य॒क्तम्‌। ` ख. घ. “णसरो स. घ, र्णसयो ।२ख. द्िपथगः। ख. जम्ब द्विपथगः ख. जम्बड; ग. ज्षम्बड़ः ध, ड, ज्चोम्बडः ग. गनं व्च! ख. उवी।ग. -क्वी। तुंवी।

२७६ संगीतर्नाकृरे<

प्थमोटिष्टमिलां रक्षया अङ्प्रो खण्डद्वयं सानुप्रासमभेकेन धातुना ततः प्रथोगस्तदृन्‌ पह्टुवाख्य पद्त्य्यम्‌ द्रे स्तो विभ्बिते तन्न तृतीयं इतमानतः ३३ अडङध्ो खण्डट्यामेत्यादिना एटाया प्रथम त[वित्पाद्चय मयम्‌ | तद्‌- डौ पथमपदि समनप्रा्तारकारसरितम्‌ वणेसाम्यमनुपरासः इति तस्य ठ- करणम्‌ | तथामतं खण्डद्रययेकेन धातुनेकष्पेण गेयेन गेयं स्याद्रातव्यं भवेत्‌ | <तेन खण्डद्रयोमा वि मा]तुमेदः कव्य इत्यथः अन्पथकभेव खण्डं दवे स्यादिति ददेत्‌ एतत्छण्डद्रुय भित्वा वक्ष्यमणषु षडइश्स पदृषु कामदाम्‌ अवगन्तव्यम्‌ ! ततः प्रथोग इति ततः प्रयागन्तम्‌ प्योगोऽक्षरवार्जता - करप; } काय॑तया वक्ष्यति-- “टापो ममकाडातिरकषरेवार्जता मता भेव प्रयोगरब्देन शाङ्खदेवेन राब्दिता इवि अथं प्रयोगो मन्मथवत्संज्ञकं द्वितीयं पदम्‌ तद्न्वाते पगागान्तर प१ह्‌- : -छ्थं प्रतीत्येकं पव शब्दसंज्ञं पद्यं ज्ञेयम्‌ तत्र पचदयं द्रं कमात्कन्ताज्‌- -जञ्े भथमद्वितीये पाद्विलम्विते माने स्तः तृतीयं भित्रसं्ञितं पदं दुतमा- मवति दुतादिमानानां खल्पं तालाध्याये वक्ष्यते ६३ एवं पाद्य भेयममहमाहि तुल्यधातुकमर केवलं तु ततीयेऽङ्पो संबाधकपद्ान्वितेः ६५४ प्रयोगोऽन्त्यो विधातभ्यो प्ुवषदस्थितिः | अपरं प्रयोग(गोमेकापं(ख्य) प्राहुः सामेश्वरादयः ६५॥ घं पाद्यमिति प्श्चपदानि मिटिदेकः पदः एवं प्रथमपादोक्तद- : युक्तं तुत्यधातुकमित्यनेन भिनमाहुकमिि गम्यते उदा गेयामेति। : दुब भिरित्वोदयाह्ये भवतीव्य्थः द्ितीयपादस्थितानां पदानां क्रमण कार मांधाता सुमती शोभी सुरोभीति संज्ञा वेदितव्याः एवमित्यतिदेशेन त्तीयेऽ` पदे प्रथमपादरक्षणे पपि विशेषं दशंयितुमाह-फेवटं तिति, तुरब्दो भिनकरमः | त॒तीयेऽङ्या लिति तृतीयेऽङ्य। तु सानुप्रासकषातुक- खण्डद्रथानन्वरं केवरं सगोधनपदान्वितोऽन्ते सबोधनार्थेन पदेन युक्तः अत्र

केवटरब्दनासंबोधनाथपदान्तरयोगों निषिध्यते एतेन्‌ प्रथमद्वितीयाङ्धिगप-

[का 11 पी

स, कायत्रिधा। रस. ग, नधातु

चतुर्थः प्रवन्धाध्याथः| > ७.७

पयोगस्यासंबोधनयेकेकपदयोगीत्यनङ्गा विज्ञायते १) अन्यथा्षखर्भितवात- यमाणामनथत्वाभावात्पद्तवं [सध्येदिति भविः | अन्त्यो विधातव्य इति पूवव) पयोगुयपिक्षया भिनधातुकः करैव्य इत्यर्थः तुरब्द्‌दद्योतिवं वि- रष रक्षयाते-न पृष्टुदपदस्थिदिररिति त्तीये एदे अण्यिपि पवषदानि कर्तव्यानीत्यथः अतस्त्तीयेऽङ्ौ पदृदयमेव ठत प्रथमे गीदकरसंज्ञं दिवी- यमुपचिवसेन्ञ वेदितव्यम्‌ एलापरवन्धस्य विधातुकत्वमभ्युपगच्छतेतानि ददृद्य पद्न्युद््राहो भवतीति मन्तव्यम्‌ | चतुधौतुकमभ्युपगच्छन्तः सोमेश्वराद्यस्वेका- द्राता(शनापेवीदु्राहृवमुक्ला द्रद्रपदं मेदपकृमा(षदमेरमा)हुरियाह- अमु प्रयोगमिति ३४ ३५

स्तुत्यनामाङ्गतो मध्यवि्म्बितपद्जयः |

धरुबस्ततस्तन्न पु्वभेकधातुपदट्रयमर्‌ ३६

भिन्नधातु तृतीयं स्वादाभोगस्तदुनन्तरम्‌

गयो दाग्गेयकारेण स्दाभिधानावमितिः ३५७

स्तुत्यनामाङ्क्व इत्यादि वरोऽनन्तरं मध्यविरम्बितयोः पद्यं यस्येति

तथोकः। एतदुक्तं भवति निषु पृदेष्वाद्यं पृदृदुयं मध्यमाने गेयम्‌ | ततीयं विटम्बिते गेयमिति अन्यथा तत्र पूर्वमेकधात्‌ पदद्वयं भिनधातु ततीयं स्था- दित्युत्तरवचनं विरुध्येत पवैपद्द्यस्य मिथोऽपरि मानमेदे सत्यकधातत्वासंभ- वात्‌ एवं पद्चयाल्को ध््वो भवति ¦ तषु पदेषु मध्ये यत्र कृ्ापरि स्तुत्य- नामाङ्कतः स्तुत्यस्वेषटदेवताराजदिनाम्नाऽङ्कि्तः करवैव्य इत्यथः एतानि कीणे ध्र्वपदानि कमेण विविजवासवमृदुसेज्ञकानि वेदितव्यानि आभोगस्तदन- स्तरमिति तदनन्तरं ध्टस्वस्थानानन्तरम्‌ आभोगो वागेयक्रिण स्वाभि- ` धानविभूषितो गेयः स्वनामाङ्कन्तः कतंव्यः अयमाभोगः सुचित्रसंहकं षोडशं पदम्‌ ६६ ३७॥

पुनर्गत्वा ष्र्वे त्यागो अहस्तु विषमो भवत्‌

एलासामान्यटक्ष्मतस्पबाचायरूदीरितम्‌ ३८

पुनर्गा ष्व त्याग इति ¦ रतानि पोडरपदानि द्वितीयवार्‌(द्विवार)

गीता ष्टवे बयोद्रपदस्याऽऽ्दो व्यामो न्यासः कव्य इत्यनेन गने नियम उक्तः अहस्तु विषमो भवेदिति मरहः समातीतानागतभेदेन मेधा वक्ष्यते ` तुरब्द्‌ः परबन्धान्तरापेक्षयाऽस्य विरेषद्योतनाथंः परयन्धान्तरेषु ग्रहाणामानि- यमोऽ नियम [इति] विरेषः विषमो भवेदिति विषमः समाईन्योऽदीता- नामतयोरेकतर इत्यथः दागेयकरिच्छयाऽतीतो वाऽनागवो वा प्रः कर्वव्य _ इत्युक्तं भवति ३८

| १. व्योमोऽस्यानज्ञायः।

६७८ संगीतरलनाकरे-~

ताटनियमं दरयति मण्ठद्वितीयकड्कालपरतितालेषु कश्चन ताटोऽस्यां व्यागसोमाग्यरोयधे यनुवणनम्‌ ३९ मण्ठद्वितीयेति गणादिनियमस्यापि वक्ष्यमाणवाद्यं नियुक्तः प्रबन्धः एलानां बहवः न्ति विदाषास्तषु केचन्‌ व्युत्पत्तये निरूप्यन्ते मतङ्गादिमतोदिताः ४० अकारे दैवतं विष्ण़रिकारे कुखमायुधः लक्ष्मीटठकार एलानापिति वणषु देवताः ४१ काममन्मथवत्कान्तजितमत्तविकारिणः मांधात॒सुमती शोभी सुश्शोभी गीतको नुतः ॥.४२ विचिघ्रो वासवग्रदुखुविज्ा ईति षोडरा नामान्येटापद्ानां स्युः षोडश्ानामनुकमात्‌ ४३ प्चाटया पणी रञ्जनी सुमुखी राची वरेण्या वाथेवेगा वानी मोहिनी जयां ४४॥ गोरे बाह्ी भातङ्गी चण्डिका विजया तथा चामण्डेटापदेष्वेताः कमात्पोडर देवताः ४५ ४०॥ ११॥ ४२॥ ४३॥ ४४॥ ४५॥ समानो मधुरः सान्द्रः कान्तो दीप समाहितः ४६ अग्राम्यः सुकुमारश्च प्रसन्नोजस्िनाषेति ! मांधाजादिपदेषु स्युः प्राणा दरा दरौस्विमे ४७ ` संमानो मधुर इत्याडिना दर पाणानदिश्येमे दश प्राणा दशसु मांधातादि- पदेषु स्युरित्यस्यायममिपायः एते दशेव प्राणाः षोडशशस्वपि पदेषु॒वतेन्त इति कथं तेषां मध्ये केषांविदेकधातुत्वादेकधातुकयोदयोखयाणां वेक एव पाणः तथा हि-द्ितीयाङ्घौ प्रयोगात्मकस्य मांधातरन्तकद्ितीयपद्स्य प्रथ- माङ्घो प्योगालकस्य रमाधातृरेक्ञकष्धितयिपदस्य प्रथमाङ्धौ परयो- गालकश्य मन्मथवत्सं्ञकट्टितीयपदस्य चेकताद्योरप्येक एव समानो नाम प्राणः तथा सुमतिशोमी(भि)स॒शोभी(भि)संज्ञकानां द्वितीयाङ्गरिपहवपदानां कान्तजितमितरसंजञितानां परथमाङ्विपहवपदानां तुल्यधातुकत्वा्तमेण द्योद्रेयो- मधुरः सान्द्र; कान्त इति त्रयः प्राणाः तथा तृतीयाङ्धौ द्विखण्डालकप्रथम्‌-

(0

पादस्य द्वितीयप्रथमाङ्विगतयेदिखण्डालनोः परथमपद्योश्च च्याणामपि समा- ` १. बेदुना 1 घ, मेदिनी |

[॥

चतुर्थः प्रवन्धाध्यायः | २७९.

नधातुकतवद्क एव दीपसंज्ञकः प्राणः एवमेक शसु पदेषु पञ्च प्राणाः तती दादशादिषु पञ्चसु पदेषु यथासंख्य समाहितादयः पश्च प्राणा योजनीयाः। अत एव ददृरपदे प्राणस्य समाहिताख्या स्यात्‌ तु साधारणत्वात्‌ | ° प्रयोगेोाऽन्यो विधातव्यः : इत्य वान्य इत्यस्य भिनघातुक इति व्याख्यातमु- पपननम्‌ एवं षोडरास॒ पदेषु दश प्राणा वेदितव्याः ४६ ४५७ समानोऽत्पाक्षरध्वानो मधुरस्त्वनादजः (रः स्वस्पनादया)। अस्पमछनया युक्तः सान्द्रस्तु निविडाक्षरः ४८ समानादीनां पराणानां कमेण रक्षणान्याह-समानो.ऽत्पाक्चरेत्याना अत्पाक्षरः स्थाठरध्वा)नः अक्षराणि ध्वान्त दः [ अल्पा } अक्षर- ध्वाना यस्येति तथोक्तः समानस्यात्पाक्षरत्ये तादत्मयोगाल्कपदानि(न्वि)- तत्वात्‌] तवाक्षरवजिततवात्योगस्याल्पाक्षरत्वं कथं षटत इति चेत्‌ उक्त- मवेतत्संगोधनपदान्वित इति तुतीयाङ्विगतपयोगटक्षणनं प्रथमद्वितीयाङ्वि- गतयोः प्रयोगयोः किविदसंबोधनपदान्वितत्वमभ्यनुज्ञायत इति अल्पध्यानत्वं तस्य प्रयोगालसमकपदानिवितत्वादेव प्रयोगे हि गमकाटप्रिषूपस्वराणां परि- पूणेतामावादिति भावः } समानो नामायं प्राणः प्रथमद्वितीयाङ्विगतयोः प्रयो गालनोमन्मथवन्पांधातुसंज्ञयोः पदयोर्थाजनीयः। मधुर इत्यादि खल्यना- दृयाऽ्त्पमृछंनया युक्तः प्राणो मधुर इत्युच्यते मूछनाया अल्पत्वं तानीकर- णाद्धवति तानीकरणं नाम पूवमतानस्य तानल्वसंपादनम्‌ तच्च तानादिमं स्वरमुचायांऽऽरोहेण वाऽवरोहेण वा क्रमेण मध्यस्थितानां खराणां सश्ेमात्रे- णातीदस्वरोच्चारणे सति मवर्ताति मन्तव्यम्‌ अत एव स्वत्पनादृयेति विरे षणम्‌ तस्येव साक्षीकरणाथेमये प्राणः प्रथमद्वितीयाङ्तिगदयोर्विरम्बितमानयोः कान्तस॒मती(ति)संज्ञयोः पडवपदेष्वादिमयोः पदयोर्याजनीयः | सान्द्रास्तित्यादि। निनिहाक्षर इत्यनेनात्र धात्वपक्षया मातोराधिक्यं प्रतीयते ४८ अतल्पध्वनिस्तारगतिः कान्तः कान्तथ्वनिमंतः दीपस्तु दीप्तनाद्‌ः स्यात्स्थायिस्थस्तु समाहितः ४९॥ अष्पध्वनिरिति मात्वक्षया धातोरस्पत्वादिति भावः तारगतिरिति तारस्थाने गतिः प्रवेशो यस्येति अनेन प्रथमद्वि्ीयाङ्प्रिमतयेिटीम्बतमा- नयोः पह्धवमध्यस्थितयोजितरेमी( भि नक्ञयोः पुवपदपिक्षया किंविदुचतेन सान्द्रपाणाश्रयतवं कव्यमित्यथः कान्त इत्यादि कान्तध्वनिरिति तस्यं टक्षणम्‌ ध्वनेः कान्तत्वं नाम रक्त्यतिश्ययुक्ततवम्‌ अङ्ट्ि[पदपहवान्ति- मयेोदुतमानयोमैत्सुशोभी( भि)संत्योः पदयोः कान्तो नाम प्राणो योज नीयः दीप्रस्तित्यादि दीप्नादस्तारस्वरतातूर्णस्वरत्वाच्चेत्यथंः अयं प्राणोऽडूमिवयादि्मेषु द्विण्डातमकेषु कमविकारिगीतकसतशेकेषु योजनीयः |

२८१ संगीतरलाकरे- स्यायस्यास्त्वत्याद्‌ तवश्ब्द्‌ा भनक्रमः समाहितास्तविध्यन्वथः स्थापेस्थ

इति रक्षणम्‌ स्थानि वर्णं तिष्ठतीति स्थायिस्थः पूवपयोगदयोर( या! ) न्यप्रयोगासके दयुचित( के नुत )ज्ञफे दादे पदे तत्र ततोचितान्स्थायिनः छतवाऽ्षरवनितायां गमकाटपो छवायां समाहिताख्यः प्राणस्त योजिपो भवति ४९॥ अभ्राम्योऽक्षरनादानामावत्या सयुदाहतः | सकुमारो वणनांद्मछनाकोमटत्वतः ५० अथ्राम्य इत्यादि अक्षरनादानामावृस्येति। पवाक्षराणामावतिस्तावद्ीते वाक्थावयवेषु पदेषु यान्यक्षराणि तेषां मध्ये पू्पूवैपदान्तिमयेद्रंयोखयाणां वाश्षराणां चक्रवाररीलयोचयोत्तरपदादिमच्वनोच्चारणम्‌ एवं वत्तदृक्षरगवा- नामेव स्वराणामुचारणं नादानामावृत्तिः एवं द्विविधयाऽऽवच्या निष्पनोऽ ्राम्यो नाम प्राणो भ्स्वखण्डादिमि मध्यटययुक्ते चिाख्ये प्रद योजनीयः सुकुमार इत्यादि बर्णनादमछनाकोमटत्वत इति वर्णानमक्षराणां नादानां स्वराणां मृछनानां मृछनाविकारहपत्वादुपचरिण तथा ग्यपदशः। एतेषां वणौदीनां कोमलत्वतः सुकमार इत्यथः अयं वास्तवाख्ये मध्यटययुक्ते ण्र्वख- ` ण्डस्य द्वितीये पदे योजनीयः ५० प्रसन्नः स्यात्पद्स्थानस्वरादीनां प्रसादतः | ओजोबहठे आओजस्वीप्येभिः सर्वगृणेयुंतः ५१ प्रस्चः स्थादित्यारि | पदानां वावससदेऽविखम्बेनार्थधरकाशः स्थाना- दीनां तु परसनतव विविक्रसवरूपतम्‌। अताऽऽरिशब्दैन तानगमकादयो गदयन्ते | अयं प्राणो ष्वदखण्डान्तिमे विखम्बितयुक्तं मधु( मद्‌ )सृन्ञफे पदे योजनीयः | ओज इत्याद ओजोबहुकं इति ओजो नाम समासमुयस्वम्‌ तच्च पदेषु तनेष्वपि दष्टव्यम्‌ तेन बहुलः परचरः प्राण ओनस्वीलयन्वयः अवि- ` नाभोगोतमानि सुवित्त(द) संज्ञके षोड पदे योजनीयः ५१

(न

एका श्रोतुः प्रयोक्श्चं धमकामार्थसिद्धिदा | गणमात्रावणदराविश्िश्टास्ताश्चतर्विधाः ५२ द्वमरामान्यरक्षणमुक्तवा तद्धैदान्द पितुमाह-गणसाभेत्याक्षना।॥५२॥

गणः समहः देषा वणमान्नाप्िरोषणात्‌ |

गरुकषु(रति देषा वणाऽनुस्वारसंयतः

सविसगा व्यञ्जनान्तो दीघां यक्तपरो गरः

वा पदान्ते त्सा वक्रो दहिमात्ो मारको ठपुः ॥५५॥

छजाल्पो भ्रष्केष्पेच रहोयगिसवा छः

आई [ह पदान्ते वा ग्रारूदे ठववो मताः ५५

चतुथः प्रबन्धाध्यायंः| २८१

पदमध्यऽप्यपश्ङे हहे ओहमित्यमी तत्न व्णंगणो वर्णैखखिभिरष्टविधश्च मः ५६ तन गणस्य सामान्यरक्षणमाह-गणः समूह्‌ इति ॥५३॥।५४॥५५।५६ वर्णग्णानां रक्षणमाह पखिगः पला यः स्यान्पध्यलं रोऽन्तगुस्तं सः तोऽन्तटो यथ्यमो जः स्याटादिभमक्िठघुस्तु नः ५७ मिगर्स्याहि ¦ चिगखयो गुरवो यस्मिनिति जगुः | पगण इत्यथ मव गुरुखष्वोराद्यक्षरभ्यः वयोः सज्ञा मन्तव्या पूर्वो इति) पृवटः पूवं ्पुथसिनसौ पृः अनेन द्वितीयतृतीयो गुर इति गम्यते तेन वर्ण यालसकेवु गणेष्वेकस्मिन्वरुटव्मरेकेन विशोषिते तेदितरयोस्तदितरसपता दर्- धा ५७॥ इत्येषां देष॑ता भरामेजलाभरेपरुताऽम्बरम्‌ मयै चन्द्रसरावासाः कमाक्छुयः फलानि ते भ्रीवद्धिनिधनस्थानभ्रक्षानिधनतारुजः ५९ ।॥ ५८ ५९ कीर्तिमायु्च वर्णस्य श्छाकृ्गीतादियोगतः सोमो भौमो बुधो जीवः शुकः सारी रविश्तेमः॥ ६० कमादक चटमनां तपयक्ञानां देवताः वर्गाणां फटान्येषाम्रायुष्कोतीं असयक्षः ६१ संपत्छमगता कीर्तिमान्यं पत्युश्च दन्यता | प्रयोगे श्छोकमीतादो स्तुत्यस्योक्तानि सरिभिः : श्टोकमीतादियोगत इति कगीतयोरादावुपक्मे योगः प्रयोगः त१. सोके वा गीते वा परथमोच्चायमःणतवादित्यथः॥ ६० ६१ ॥६२॥ मावागणान्दुरयितुमाह- भारा कटा ठदश्चटः स्यात्तट्णारछपच्चास्तदा | स्थुः षट्‌ पश्च चतुखिद्धिसंख्यमात्राशुताः कमात्‌ & धथा--ऽ इति च्छगणः, इति पगणः, इरि चशणः } इति वगणः, इति दगणः, इति पश्च मान्ागणा मान्ना कृर्व्याद्‌ रदरणा मातरागमशछषचास्तद्‌) कमातदूपश्चचतुर दितंख्यमाज्ायुताः स्युरिति } षण्मावायुतछगणः पश्चमावायुतः परगणः

जानत 1 +~

१ख.ग.श्शेहुहैऊषएहामि ।घ. रह हम जहमि २स.अ. ग्ित्यः | ! ग, सशधीशाः क" ग. णश्च श्लो

शक्णि जनन

४८२ संगीतरलनाकर--

चतर्मानियतश्चगणः | विमाजायतेस्तगणः | द्विमा्रायुतो दमण इति कमो द्रष्टव्यः अत्र एचतादिष्वाधाक्षरः सन्नाः छता छगणस्तु सकितिकः ॥६३॥ मतमेदपदशानार्थमन्यानपि मावागणान्द्दीयितुमाह- अ्यक्तायास्तु चत्वारो भेदा रतिगणा मताः किंतु तञ लपूर्वा ये तेष्वादावधिको टघुः ६४

+यथा-- 554५. त्यक्तायास्तिव्याहि | अघ्युक्ता नामाक्षरदयासम- केकपादश्छन्दोभेदः तस्याः | चत्वारो मेदा इति। 51 पद्‌ सवगुरावाद्याहषून्न्यस्य गुरारधः। 15 ` यथोपरि तथा रेषे भूयः कुयौदमुं विधिम्‌ $ ऊने दृश्य दुगुषूनेव यावत्सवंटघुभवेत्‌ 151 इति च्छन्द्ःराखोक्तप्रकारेण प्रस्तरे छते गुरव्षरदया-

|| त्मकः प्रथमो मेदः रघगर्क्षरदयातको द्वितीयः गुर- 1 1 रवष्वक्षरदुयासकस्तपीयः रव्वक्षरद्रयातमकश्चतुर्थः इत्येते चतारो मेदाः प्रसिके रत्तिगणा रतिगणाख्या मा्रागणा मताः तत्र विशेषं दरशंयितमाह--किंविस्यादि तच तेषु चतुषु भेदेषु मध्थे ये उपव टषु- पर्वा मेदास्तेषु टयुपर्वेषु भेदेष्वादौ प्रथः छवुराधिकः कर्तव्य इति शेषः अयमथः अल्यक्तायाश्चतुषै मेदेषु द्विरीयचतुर्भो रुपो तयोरकेकटष्वा- धिके संति प्रथमं त्रिमात्रो द्वितीयश्वतुमान मवति प्रथमं द्विमाचश्वतुथस्ि- माचो भवति एवमत्तर्पि द्रष्टम्यम्‌ तदतु द्राविव टवुपर्वो मेदौ खपृवौ ये तेष्विति बंहृवचननिर्द शः कथमिति चेत्सत्यम्‌ वक्ष्यमाणानामपि मध्यापति- योभैदद्बु( न्वु `दो संगृ पथा निर्दरः रत इत्यदोषः तत्रापि उपुरव- ४व्‌दबधको उषः कतव्य इत्पथः ६४ | इममेवाथमतिदिशन्मध्याप्रतिष्टयोभदान्गणान्तरप्यपदेशभाक्तेन दरयति-- . एवं मध्याभवा भेदा अष्टो कामगणाः स्मरताः तंद्द्वाणगणा मेदाः प्रतिष्ठायास्त्‌ षोड ६५ युथा--~ 5555 एवं मध्येत्यादिना मध्यमेव मध्या | 355 नीमाक्षरद्याभककपाद्श्छन्दोकिरेषः तस्यां ४155 मकाः अष्टो मेदा इति पूववत्मस्तरि

(\

`+ इदमदाहरणं कामगणाः स्ताः " इत्येतस्य परतः स्थाधनीयमिति भाति स. ग. श््रतुमन्नि। ` `

चतुर्थः प्रवन्धाध्याधः | 2८ | 5 छते सति त्िगर्वाद्यो मयरवतनभना , अशे 5515 वर्णगणा भवन्ति तर पूर्वेषु मसजनेष्पेव- 15 मित्यपिदेरेनेकेकटव्वधिकेषु सतेष्येत एवारे ऽ}|5 भेदाः कामगणाः प्रत्येक कृमगणाख्या || मादागणाः स्पताः प्रतिष्ठायास्तिति ऽ5ऽ5॥ प्रतिष्ठा नामाक्षरचतष्टयातकेकपाद्श्छन्दो- 155 विदेषः | तस्याः षोडदहा भेदा इति। 5} 5ऽ। पूरववत्पस्तरे रते चतुरगुवांदयश्वतुरष्वन्वाः | | | षोडश भवन्ति तद्रदित्यतिदेशेनात्ापि ऽ5ऽ|| द्वितीयादयः समसंख्याका अष्टौ दुपर्वा | 1 मेदः पएकैकरव्वधिकाः छताश्रेोडशशापि || प्रये बाणगणाख्या मात्यगणा भवन्ति | | | ६५ | इति भाच्रागणाः। प्रथमोपदिष्ठां गणेटां सप्रभेदां रक्षपितुमाह-- तच वर्णगणे्जाता गणेला परिकीर्तिता सा भवेलििधा इद्धा संकौणां विता तथा ॥६&॥ राद्धा चतुर्विधा नादावतीं हंसावती तथा नन्दावती भद्रावत्यथाऽऽसां लक्ष्म कथ्यते गणादिनियमस्त्वासामङ्भिखण्डद्रयाश्रयः ६७ तञ वर्णगणेरित्यादि। वणैगणाः पूर्वोक्त मयरसतजमनाः। तैः ६६६५] नादावती पथभिभेनान्तिः स्याट्टछमण्ठयोः | ऋञ्वेदोच्छवासिता षिप्रा कैरिकीवृ्तिमाभिता पाश्चाली रीति्भारत्याः प्रीत्ये इङ्ारवर्धंनी ६८ नादावत्यादीनां इद्धानां चतस्णां रक्षणेषु कैशिक्याश्वतस्रो वत्तयः पाश्चा- स्याद्यश्वतस्रो रीतयश्च केमेण योजिताः तासां रक्षणामि रसंक्षिप्योच्यन्ते | तत्र वृत्तिनीम वाञ्बनःकायजा चेष्ठा पुरुषाथोपयोगिनीति सामान्यरक्षणम्‌ | # अत्यथंसुकुमाराथंसंदमां केशिकी मता अत्युद्धताथसंद्मा व॒त्तिरारमदी मता ईषपोढार्थसंदरमां सातती वृत्तिरिष्यते ईषन्मृद्ुथंसंदर्मां भारपी वचिरिष्यते इति रतिर्नाम गणाश्छिष्टपदसेवहना मता

9 त्‌ कुरे भुंगीतरलाकेरे~

इति सामान्थदणम्‌ ! पाश्चाटरीतिवेदर्भमोउरीत्यभयासिका | ठादी समासानुपासपाया तातप्थमेदभाक्‌ ओजःकान्तिगुणोपेता गोदी या रीतिरिष्यते बन्धपारुष्यरहिता शब्दकाटिन्यतार्जता नातिदीषंसमासा वेदर्भी रीरिरिष्यते इति | पश्वारटादिरीतीनां रब्द्मुणाभितानापथंपिरोषनिरेक्षतया केवछरसदमैसोकृ. पवृपीहतमावविषयतात्केरिक्यादिभ्यो मेदोऽ्वगन्तष्यः ६८ इति नादवती रगणेः पश्चमिः सान्तैः प्रोक्ता ईंसादती वुधैः दहितीयताटे हिन्योटे क्षामिषा यजुरद्धवा 2९ लोहितारभटीवृ्तिं कारीरीति संश्रिता रोद्ररसे चण्डिकायाः प्रीतये रिनियुल्यते ५० इति हमषती पंञ्चभिस्तगणेजन्तिरेा नन्दावती भता 1 प्रतितालेन सा गेया रागे पाट्वकशिके ५१ सामवेदोद्धवा पीता वेरया सावतव्तिजाः गोडीयरीतिरिन्द्राण्याः प्रीतये वीररसशेता ७२ इति नेन्दावैती भद्रावती प्श्चमिमर्यान्तेः कङ्काटतारुतः ककुभेऽथवेवेदोत्था रष्णा जद्धा चं भारतीम्‌ ७६३ वृत्तिं वेदर्भरीतिं भिता बीभत्ससंभता वाराहीदेवताप्रत्यि शाङ्ग्ेवेन कीर्तिताः ५४ इति भद्रवती वहुधासंकरादासां संकीणां बहुधा मताः | ` अप्रभिद्धास्तु ता रक्ष्ये तेन नेह प्रपथिताः ७५ ६९ ७० ७१ ७२ ७३ ७४ ७५

3 चनानि काका १००५. 41 कक पा 0 77

ग. ध. सान्तसुक्ता

चतुर्थः प्वन्धाध्यायेः २८५

छद्धाः स्युविरूतास्ति्च आया मणदिकारतः वासवी संगता जता चतुरा बाणरंक्ञिका ७६ राद्धाः स्य॒र्वेरुतास्तिस् इत्यादि ! आयासो नादावती हंसावती नन्दा- पती गणविकारतः इृद्ध॑तावस्थायां [स्व]सखोकतगणानां विकारतोऽन्यथा- भावात्‌ अन्यमावश्च परृतगणस्थितगुरुखवुविपयौसेन पररूतगणस्य गणान्तरत्- पाषिः तेच नाद्वत्यां भगणस्य विद्धाराञ्जमणो वा सगणो वा भवति। हंसावल्थां रगणस्य विकारद्धगणो वा यणो वा भवतति} नन्ददत्यां नगणस्थ विकारादधमगणो वा रमणी दा मवति ७६1 एकद्विभेचतुष्पश्चविकारात्पश्चधेति ताः प्रत्येकं वासवी प्थ्चदिधा राभा मनोरमा ७७ उन्नता सान्तिज्ञा नागरेत्युच्थते बुधः| गणानां प्रथमादीनां पिकारात्पश्चमावधि ७८ ८कटिधिचतष्पञ्चविकारादिति ततर नादावत्यां तावस्स॒ भगणेषु मध्यं एकमगणविकारे सति दसवीं नाम विरता भवति भगणद्रयविकारे संगता नाण भगणवयावेकरे चेता नाम मगणचतुष्टयावेकारे चतुरा नाम भेगण- पश्च [क)]विकारे बाणसेक्ञिका प्रत्येकमिति पूर्वेण संबन्धः नादावती हसावतीं नन्दावती वेत्यथः वासवी पञ्चविधेत्यादि गणानां परथमादीनां£विकरास- स्वयावधीतिं पव प्रथममणविकाराद्रामा नाम वासवीभेदो द्वितीयमणविकारन्म- नरमा तु्ीयगणप्रेकारादुनता चतुथगणविकाराच्छात्तिः पश्चमगणविकाराना- गरेति कमेण योजनीयम्‌ } पश्चमावधीत्यनेनान्तिमस्य गणस्य विकारनिषेधो गम्यते तस्यापि विकरे हि नादादलया्दीनां पत्यभिज्ञिव भवेदिति भावः| तस्पातूरवै जातिषु विता न्यासवर्जयैतदक्षहीना मवन्त्यम्‌ः इत्यत्र न्यायं उफः सोऽवाप्यनुसंपेयः ! यद्यपि नाद्‌ावत्यामान्तिमस्य गणस्य विकारो सभ- वतीति तथाऽपि ईसावतीनन्दवयोः सगणजमगणयोरन्तिमयोर्धिकारसंभवातत- तिदेधार्थं सामान्येनोक्तषिति मन्दष्पथ्‌ ७७ ७८ रमणीया विषथा समा लक्ष्मीश्च कौमुदी ॥७९॥ के{मोत्सवा नैँष्दिनी मोरी सोम्या ततः परम्‌ रतिदेहेति द्राधा संमता गदिता वुधैः ८० रमणीयेत्यादि ७९॥ ८० आद्यस्य स्युर्दितीयादिसिहितस्य रिकारतः चतश्चस्ता द्वितीयस्य त॒तीयादि यजखयम्‌ ८१

= रस. द्धभावस्थायाः स्वरस्योक्त म, छ, कामुकी

६८६ सगीतरलनाकरे-~

आयस्य स्यरदितीयादिसह्तिस्य विकारतः, चतस्च इति आथ. दितीययोर्भेमणयोविकाराद्वमणीया नाम सेगतामेद्‌ः आचतुतीययोर्धिकाराद्रै

£. ^

- षमा आदचतुथयोर्विकारात्समा आच्पश्चमयोर्विकाराहक्ष्मीः इति चतसः द्ितीयस्य तृतीयादिगयुजघ्षयापिति द्ितीयतृतयियोर्विकारात्कमवी द्वि

तीयचतुथयोर्विकारत्कामौत्सवा द्वितीयपश्चमयोर्विकारानन्दिनी इति तिखः ८१ | विकारेण तृतीयस्य चतुथाहिय॒जो द्यम्‌ तुयपश्चमयोस्तेको(कः) लक्ष्म तासां कमाईदिति <२॥ विकारेण तृतीयस्य चतुथांदिय॒जो द्यामिति ! तृतीयचतुथयोर्धिका-

न्व

रेण गोरी तृतीयपश्चमयोर्विकारेण सोम्या इति द्वै तु्यपश्वमयोर्विकाराद्‌- विदेहा एवं दश सगताभदाः.॥ ८२ घेता दशविधा प्रोक्ता मङ्गला रतिमङ्गन्टा कलिका तनुमध्या वीरश्रीजयमङ्गला ८३ विजया रलनमाखा गर्मध्या रतिप्रभा आक्षरेण अहर्णं प्रथमादरिहेष्यते ८४ प्रदिनिप्ोणां प्रद्विचानां प्रद्िपानां प्रचनितति)णाम्‌। परजि(तुमपानां (णा) प्रचपानां दिश्रि(्)ोचानां दिपचि(तणाम्‌ चद्रेपानां चनिप्त्‌ःपार्ना(णां) षिते: स्यः कमाहिमाः॥८५॥ नेता दङाविधत्यादि पद्विति(तोणां परथमद्ितीयतत्तीयाणां मगणानां

विहतेमङ्गटा नाम तरेतमिद्‌ः परदविवानां विरते रिमङ्कखा पद्िपानां विङ-

(श [५

कटका प्रचत्रिलरणां विकूतेस्तनुमध्या परति(तु)पानां(णांँ) विरूतेवीर-

श्रीः परचपानां विहतेजयमङ्घला द्वित (तोचानां विक्र्विजया द्विपै- , (णां विरते रलमारा द्वितरितृपानां(णां) विरूतेगरमध्या पर्चे(त)चानां

£

@

विरते रतिपरभा, इति कमोऽनुसंधेयः ८३ ८४ ८५

त्यक्तवेकेकं गणं त्ायाच्चतुर्णो स्याद्िकारतः

चतुरा पञ्चधा तच प्रथमा तत्सवप्रिया

महानन्दा मलहर जया कुसुमावती ८६

व्यक्त्वकेकामेत्यादि आधादिति त्यवोपे पश्चमी आय्मारभ्येत्यथः

एके गण त्यक्तवा विरूतमषृवत्यथः चतुर्णा पञ्चसु मध्ये त्यक्वा तदन्येषां , चतुणा विकारतश्वतुरा पश्चा भवति तवाऽध्यं मगणं त्यक्वा ह्वितीयादीनां चतृणा वकरादुत्तवापिया नाम्‌ चतुरामेदृः दितिं त्यक्वेतरगणविकाराम-

चतुः भवन्धा्यायः।

हनन्दा तृतीय त्यक्तेतरविकारान्मरहरी चतुर्थं त्यक्वेतरविकारती जया पञ्चमं त्यक्तेतरविकारतः कृसुमावती ८६ आदयात्पञ्चविकरिण बाणा स्यात्पार्दतीपिया ८७ आयात्वञ्ेत्याडि आद्यमारम्य एश्चानां गणानां विकरे पवततीपिया नाम बाणसंक्ञिता ८७ ग्रत्थेकमेकचिरात्ते नादावत्यादिषु [स्थताः भेदाङ्धिनव तियक्ता अन्ये पञ्चदङ स्विमे व्रव्येकमेकबिंदादिति ¦ यथा मगणविकारानादावतीमेदास्तथा रगणावे- काराद्धसावकीभेदा एकर्विरात्‌ तथा तगणविकारानन्दावतीमेदा अप्येकर्चंशत्‌ अन्ये पञ्चदडा सिम अन्य उक्तेम्यखिनवतिभेदेभ्योऽन्ये छ्विमे वक्ष्यमाणाः ।॥ << सावित्री पावनी वातसाविच्ी विधा मता संगता सितः क्षिपे पवनस्य गणे कमात्‌ ८९ नादावत्यां तावद्रणद्रयविकारवती सेगता भगणद्रयस्य स्थाने सवितुगणे स- वेतदेवताके जगणे क्षिपते मगणविकारत्वन जगणद्रये न्यस्त इत्यथः तदा साषि्ी नाम सगताभेदः | तथा पवनस्य गणे सगणे क्षिपे सति पावनी नाम सेगतमभिदः (द्रथोः स्थाने द्वितये क्षिति वातस्रावि्री नाम सेगतमिद्‌ः] ॥८९॥ द्वितीये चाऽभयभेदाभ्यां हविषा वासवीं मता नादावत्यामिमे भेदा हसावत्यामापे अधा ॥९०॥ व्योमजा वारुणी व्योमवारूणी चाति सगताः | तदेवत्यगणोपेता तथा स्याट्रसवी द्विधा ९१ | आधमेदाभ्यां द्विविधा वासी मतेति एकगणविकारवती वासां यदा भगणविकारतेन जगणवती स्यात्तदा साविनी नाम वासवीमेद्‌ः यदा तु सगणवती तदा पावनी नाम्‌ वासवीमेदः। वासव्यां गणद्रयविकारामावात्ततीयभे- दाभावो दर्टव्यः एवं नादावत्यां विषृतमेदाः पश्च हसावत्यामपि त्रिषोति हसावत्थां रगणद्रयस्थनि तगणद्रये क्षत व्योमजा नाम सेगतमिद्‌ः | तसि- नेव यगणद्ये क्षि वारुणी नाम संगतमिद्‌ः ¦! द्योः स्थाने द्वितये क्षिप म्योमदारुणी नाम सेगतभिव्‌ः ! तदेवत्यगणोपेतेति व्योमगणेनं वरुणगणेन ध्योमवरुणगणाभ्पां देत्यथेः तश( था ) स्याद्वासवी दषो | हसावत्यां वासवी प्योमंजंवारुणीतिभदद्वयवतीत्यथः ९० ९१॥ | नन्दावृत्यां बाहजां वारुणी बवाहबारुणां तद्रणेः संगता धा तथा द्वेषाच वासवी ॥९२॥

कामता नाना िकुतपानामस (न नन

१. तद्रुद्रा

३८८ संगीतरलाक्र-

नन्दर्विप्यां बहिजेध्यादि परववदनुसभेयम्‌ भदरावत्यास्तु सगगासक- त्वामगणस्य विकारासंभगाद्िरुतमेदाभाव इति यरन्थकाराभिप्रायो पोष्य) ९२॥ इत्येते विरता भेदा अष्टोत्तररातं सताः ९३ ~+-पावतीमतात्‌ इत्येत इति एभिः प्श्वदशटगणेः सह गणेटाथा अष्तित्तरशतं विरूत- मेदाः ९३॥ इति गणेलालक्षणमर्‌ पावरीमतात्‌ माजागणेस्तु मजला सा ज्ञेया चत्तविघा रतिटेखा कामठेखा बाणदटेखा तथाऽपरा \॥ ९४ मतरेरां रक्षयितुमाह-मा्ागणैस्तित्यारि ९४ चन्द्रटेखेति तज्राऽभ्ये पदि रद्राःकला थदि। द्वितीये ततीय तु माजा दर तदु भवेत्‌ ६५ रतिटिखा रतिगणेः कामकेखा त॒ मान्मथः | दगरणामः कलामः स्यान्माश्निगण्यतो भवेत्‌ ९६ बाणछेखा बाणगणेश्वन्द्रटेखा मिभ्ितैः गणेश्चतुगशणकलाश्चतस्रोऽन्या स्वेऽधूना ९४ तजाऽऽदय इतिं तत रतिटेखादिषुं चतस्षु मावेखादिषु मध्य आधा प्चपदातसक्‌ उद्भ्राहावयवे पथमपादे सुदाः कटा एकदश मात्राः द्वितीये चेति त्श द्वितीये पदि चकरिणावप्येकादद कटाः समच्चीयन्ते तृतीये तिति पदहयालके तृतीयपादे तुरब्दोऽतर परद्ह्राद्विरोषं ददीयति। विशेषो मत्रा दशेति यथा( तदा ) मवेदिव्यत्तरेण संवन्धः तथा पाद्‌ नयोक्तमात्रासेख्यया रतिगणेरुकतविदेषेरलयुक्तमिदः( दैः ) रिग सतीत्थमाव- लक्षणे तृतीया येर्षिरिवैः प्रथमद्वितीययोः पादयोः प्रयेकमेकादश माता स्तृतीये तु दा मावाः संमिता भवनिति तेरित्यर्थः। रतिटेखा भवेदिति योजना | कामटठेखा वित्यादि द्विगुणाभिः कलाभिरिति। रतिटेखोक्तमातासंख्थ।- पक्षया प्रथमाद्रतीययोः पादयोः प्रयेकं द्वाविंशत्या मात्राभिस्ततीये विंशत्या मात्रामर्वयथः ताभिनिष्पनमान्मिथः कमगणेः पृवक्तेमंध्याभवेेदेरयथायोमं

पागतः कामटखा स्यात्‌ मात्रानेगुण्यत इत्यादि रतिटेखपिक्षया प्रथम-

द्वितीययोः परादमोः परतयेकं चयक्षिशता मानामिसत्ीये पदे तिरन्माघाभिरि- त्यथः बाणगणैः पृवक्तिः परतिष्ठमेदथंथायोगं योजितैवाणस्खा भेत्‌

[म वो मदम देवे -४५) णि 1

+ ख. ग॒. पुस्तकयाः पवतमताद्ते नास्ति।

विम ` 2, = रण कण नि १४/16, 1

चतुर्थः प्रबन्धाध्यायः | ३८९

चन्द्रटेखा विस्थादि \ मिष्थतेभणेशिति रतिकामथाणपूतः पृवक्तिमाता- संख्यानुगुण्येन योजितेरित्यथः ¦ चतु्ुणकलठेति रतिरेखपिक्षषाश्चा चतर्गणत्वम्‌ तन प्रथमद्धिदीययोः पादयोः पत्येकं चतुश्लारिरन्मात्रायुक्त- (क्ता) तृतीये पदे चत्वारि्न्मातायुक्ा चन्दटेखा भवेवीत्वथः } तन्दिमतादुन्या मनखां ठक्षयित्माह-चतखोऽन्या इत्यादि ९५ ९५६ ९७ आधेन्डमव्यथो व्यातिष्पती पश्चाज्नभस्वती | वसत्य पि तचरन्डमती छेः पथिः सतः ९८ सतैरिति ! गणेन स्तिः तगणोऽ्व माचाजयातसको मत्रागणः। तस्थाप्रधानलादन्ते निवेशः कर्तव्यः ¦ छेश्छगणं; दण्मातालकैमात्ागणरिनयु- मती नाम मत्रैखा भवति ९८ पृश्चभिः पैः चचगणेराहुन्यातष्मता बुधाः जिभिश्वेः पगणेनापि छाधन्ता स्याच्नभस्वती ९९ पलचाभेः परति ।-१; पगणः पएञ्चमात्सकमत्रिगणः | सचमणः | चमृणा चतमीनालको माजमणस्तेन तद्विः ज्योतिष्मती नाम मा्रटामाहुरुषा मतङ्गादथः छा्न्ता आदं छमण एकः ततश्चगणाक्चयः ततः पग एकः अन्ते छमणश्च एतेर्ुक्ता नभर्दती स्यात्‌ ९९ सा स्याहममता यस्या दपचाः पच्य छता 3० नब्दिमताव्‌ | सा स्थादिति यस्यां द्पचा द्भणपगणचगणाः द्गणो मानद्धेयाधकः पत्यं पण्यं छतो छगणदगणो करमेण भवन्ति चेत्ता वसुमती स्यात्‌॥१००६ अजनमतान्मातरेटां उक्षपितुमाह~ न्‌ादाव॑त्यादयो माजश्वायः स्वेमणर्भङ्गजः। गणाः पञ भिमाज्ोऽन्ते गणाः सप्तान्तमो टश्च; ॥१०१॥ गणाः सप्र टधश्चाम्ते चिमात्रोऽन्ते गणाष्टकः लक्ष्माणि कमान्ासामत्यूच सव्यसाचना १०२॥ नादृत्याद्य इत्यादि मात्रा मनैखाः पूवं गणेखातवनोक्ता नाद्बल्या-

~ एव मतरैटा मवन्तील्यथः कथमित्याकाङ्क्षायामाह-स्वगणभङ्गज-

श्रायैसिति स्वगणभङ्खैः। स्वासां गणा इति ततुरुषः। से ते गणाश्ेति

कृमैधारयो बा यथा नादावत्या भगणाः पश्चन्ते नगणः | हंसावत्या रगणाः

पञ्चाति लगणः नब्दावत्या तगणाः प्शचान्ते नगणः। भद्रावत्याः सगणाः पञ्वान्ते ९५

२९५ संगीतरनाकरे-

पगणः, इत्येते खंगणाः एतेषां मङ्खः | "मद्धो ताम तत्र ये गुरवस्तेषामेकेकृस्य गरः प्रथग्डुद्रयासकतया पयोगः! तस्माज्जातः चाधेश्वकारायेश्रगणेरिष्यर्थः चथेरिति(ती) त्थंभूत]सक्षणे तीया! वैरुक्षिता इत्यथः तानि रक्षणानि दं यि-गणाः पश्चेत्यादिना तासामिति नादावत्यादीनां मातरैरानाम्‌ मा्टक्ष्पाणीति नादावत्या मगणेषु भशरेष्वन्त्येन नगणेन सह योविंशीर्ं घवो भवन्ति ततर चतुमौत्रात्रकांथगणान्छत्वा तदृणनायां रतायां गणाश्रगणा पश्च | अन्ते मिमां ति( बस्ति ) सणां माचाण समाहारोऽ विवक्षितः न्‌ प्टुतः सर्वषां ठवुषूपतवात्‌ एवं चेत्तदा नादावत्या नाम मतरेटापा रक्षणम्‌ गणाः सतेति हंसावत्याः सगणान्तेषु रगणेषु भयेष्वेकोनर्भि रावो भवनि ` पू्वेवदृगणनायां चगणाः सप्र अन्तिमो रपुरेकः तदा हेसावत्या लक्षणम्‌ | पुनरपि गणाः सप्तेति नन्दावत्या जगणन्तेषु भरेषु मात्रागणसंख्या पूर्वव- देव एतचन्द्‌वत्या रक्षणम्‌ जिमानोऽन्त गणाष्टक्‌ इति भद्गावत्यां पगणान्तेषु मेगणेषु भयेषु प््चर्निरा ववो मवन्ति।पूर्ववद्गणनायापषे चगणाः अन्ति अमात्र इति भद्रावत्या टक्षणमिति केमोऽनुसधेयः १०१ १०२॥ अर्जनमतदिव भेदान्तराणि दशयितुमाह- एकदवििचतुष्प्चमातचाक्राद्धे यदाऽङधेषु तदू विचित्रमानरेटां ता जगाद्‌ धनंजयः १०३ एकद्विनीत्यादिना नादावत्यादिसंज्ञा मत्रेटा एकादिपश्चान्तं यथे ` मत्रावृद्धो रतायां षिचिधरमातरैखा विवित्रमात्रोपपदा इत्यथः १०३ मतान्तरेणान्याश्चतस्रौ मवरेटा सक्षापितुमाह- नन्दिनी चिभेणी चिचजा विचिभेत्यभिधानतः। ~ रतिलिलादयः भक्ताः कमादनियतगणेः १०४ ना्दनां चिनेणोत्याद्‌ रतिलेखादय इति पूर्वोक्ता रतिटेखादय एवानियतेभणेः पूर्वोक्त इत्याद्विगुणनियमे( ! ) विहाय केवरं तत्तन्पाताषख्यया युक्ता्त्रमेण नन्दिन्याद्यमिधानतः परोक्ता इति सबन्धः १०४ तासु कविद्विरोषान्तरं दयति - एठयारा्योरङ्घी व्यत्यस्तावयुजाविह १०५॥ इति विरातिमतेखाः | एटयोरधथाोरात इह चतसृषु मध्य आधयोरेठयो रतिरेश्ाफामटे सषयोः। अयुजावङ्धीा प्रथमतृत।यषाद्‌। व्यत्यस्ते। भवेत इति रतिरेखायां परथमे दश मघाः तृतीय एकद्दा एवं कृमचेखायां परथमे विंरतिमनिस्ततीये दा्िंशति- ------------ नमर --

` चतुर्थः प्रबन्धाध्याथः। २९१

मताः करषव्या इति एतास्वपि विंशतौ मतासु मातागणनियमोऽङ्बिख- ` णडद्रयाभयः कृतैष्य इत्यनुषञ्चनीयम्‌ अङ्तिखण्डद्रयाश्नम्‌ इति अङ्धिषु ति[ षृ] पदेषु खण्डद्रयालकानि पदानि कामविकारिमीतकरसंज्ञकानि बाणि तान्येवाऽऽ्रयों यस्येति तथोक्तः ततरेकंकखण्डाश्चयः कतव्य इत्यथः।॥१ = + इति माचेटालक्षणम्‌ अथ वर्णेखां टक्षथितुमाह गणमाज्राधनियता वणेखा वणसख्यया षडक्षरादुङनरेखण्डादेकोननिरादक्षरम्‌ यावदेकेकवद्धयेलाश्चतुर्षिरातिरीरिताः १०६ गणमाज्ायनियतेत्यादि व्णैसंखयया वर्णानां गुरुदवृूपाणापक्षराणां सख्यया ! यावदेकेकवदध्येति यावत्पदश्येकोनर्वि( ति )शदक्षरामिति पएवेभम सबन्धः यावदेकोना्वि( तिं )रदृक्षरामेति एकैकवृद्धण एकेकोत्तरवृद्धया १९६ प्रथमा मधकर्युक्ता सुस्वरा करणी ततः १०७ चतुर्थौ सुरसा प्रोक्ता पश्चमी तु प्रभञ्चनी ष्ठी मदनवल्युक्ता सरशिनी प्रभावती १०८ मालती ललिताख्या मता भोगवती ततः | ततः कुशुमवत्याख्या कान्तिमत्यपरा भवेत्‌ १०९ ततः कुमुदिनी ख्याता कलिका कृमला तथा _ विमला नलिनी अज्ञा कािन्दी विपुला ततः ११० विदयष्टता विराखः सरला तरछेति ताः अचान्त्या वणमाच्रेठा ददरेतव्यपरे जगः १११ प्रथमा मधकरीति पययेकंपथमा) षरक्षराङ्पिखण्डदयवती वर्णेरा " मधुकरी नाम एवं सपक्षरादिषु वणछासु सुस्वरादिकाः संज्ञा योजनीयाः १०७ १०८ १०९ ११० १११॥ मण्ठद्धितीयकङ्गटप्रतिताटेषु कश्चन ताटस्ताख विधातव्यो रागादिनियमोन तु॥ ११२॥ मण्ठाटतायेयाद्‌ं पण्ठाङताखना लक्षणान ताटध्याय कक्ष्य ते तत एव तान्यवगन्तव्यानि \ रागादिनियमो विति तास वणेटासु पण्ड-

-~-~~-----~---~--- -~------------------~-~

१९यख,ग. यमन्‌ त॒)

३९२ संगीतरलाकर- दवितीयकङ्काखपतिताटेषु कश्चनेत्येतावनेव नियमः तु नादवद्यादिषृकती रागरसरीतिवृत्तिदेवतानियमः कतव्य इत्यथः अचनिन रागादिनियमनिषेधेन पवार विर्तासु गणेटापु रतिटेखादिषु मातरैटासु प्रथमं शद्धास्‌ नादवत्या- दिपूक्स्ताटरागरसरीतिवृतिदेवतानियमः सवं एव कतव्य इत्युक्तं मवति तु गणमाताविकारते एव मेद दष्टव्यः ११२ रमणी चन्द्रिका टक्ष्मीः प्िनी र्िनी वथा मालती मोहिनी सप्त मतङ्कनेति कीर्तिताः | यतिमाजेण भिन्नास्ता इत्यस्माभिर्नं दर्हिताः ११३ इति बणला ¦ यतमा्रेण भिन्ना इति यतिरव पद्विच्छेद्ः तन्मास्यामेदकला- , दिवि भावः इति वणखालक्षणप ।; ११३ | अथ देरोलां क्षयति कणारलाटगोडान्ध्रद्राविडानां भाषया दराख्यंला बुधः पञ प्रोक्ता मण्ठादितालतः ११४ कणाटलकटत्यादना मण्ठादिताटत इतिं अवाऽऽरिरब्देन द्विती- यशङ्काटपतितारा गृ्न्ते | मण्डु चतु ताटेष्दन्यतमेन गातव्या इत्यर्थः ११९॥ कृ णाटलाऽऽदिमध्यान्तवत्यनप्रासभाषिता | नादावत्यादका एव कणाटीरपरे विदुः ११५ . आदेमध्यान्तवत्यनुप्रासभूषितेति कणरेटानां मिथः सामान्यदक्ष- णम्‌ इतरया विरषलक्षण चे नादावत्पादिका इत्याहि अपर आ- चाथा नाद्वत्याद्का एव कृणारीर्विडरेति ! अत्रेवकारेण शाद्धानां नादावत्या- दना चतङृ(्णा यदक्षणमुक्तं तत्सवंमवापि कषैष्यपिति गम्यते कितं कर्णा. टीरिव्यनेन भाषया मेहो द्रष्टव्यः ११५ | षटूपरकारत्वमेतासां वक्ष्यमाणेर्विजेषणे मसणः पूववद्नान्जन्प संभगणाधिपः ११६॥ आयङ्प्रा आयनुब्राक्ता रतयन्तं मदनद्रुयम्‌ परत्वक तयारादिमध्यप्रास्नस्ततीयक्छः ११५७ पव्कामा रतप्रान्तः सुरेखा स्यात्तदाऽऽदिमा नलणास्यान्जनुयस्याः सारी देवता हरिः ११८

वमा तत

१९ख.ग प्रसार

॥॥

चतुर्थः प्रबन्धाध्यायः २९६ गणाधिपश्चतुष्कामं प्रत्येकं चरणद्वयम्‌ | आदिमष्यस्थितं प्रासं जिप्रासोऽ्मधिस्ततीथकः ११९ अष्टा कामाः कामरेखा प्रोक्ता हंसावती सा। पथ्िमाद्रदनान्जन्म वद्या यस्या गणापिपः १२० गायनी देवताऽप्यादिमध्यप्रासाखयोऽङ्घ्रयः | पथक्चतुःस्मरा नन्दावती सा स्वरटेखिशा १२१ जन्मोत्तरस्याडन्धवा गणेशाः षट्‌ मन्मथाः | वाणान्ताः पादयो यस्थाः प्रत्येकं स्युस्ततीयके १२२ अष्टौ कामा आदिमध्यप्रान्तप्रासाश्चयोऽङ्घरयः। मद्वावती भद्रटेखा सा स्यात्क्णाटर्घमता १२३ षट्‌ प्रकारत्वमित्याहि एतासां कणरीनां वक्ष्यमभिर्विरेषणेरुपलाक्षतानां षटूपकारव्वं दृष्टव्यम्‌ त्र नादावत्यादिका एवेत्यनेनोक्त एकः प्रकारः इतरे पञ्च प्रकारा वक्ष्यमाणेर्विरेषणेर्दष्टव्याः उक्तेन प्थमपकारेण चतसः कर्णा- टयो भवन्ति ब्रह्मणः पूर॑वद्नादित्यारभ्य सा म्या(स्मा)त्कर्णारन्सेमितेत्यनेन ग्रन्थेन द्वितीयप्रकारस्य विरेषणान्युक्तानि ¦ पएतेथक्ताः रतिरेखादयपरपर्याया नदावच्थादय एव पनश्वतञ्ः कर्णाटः ¦ सेवेति ! रिटिखेत्य्थः दमा नादावती ११६॥ ११७ ११८ ११९ १२० १२१ १२२॥ १२३॥ _ पञ्च कामा रपिश्वेका कामोऽन्ते चरणजये प्रत्येकं तास चेदेतारछन्दस्वत्योऽखिका मताः १२४ पञ्च कामा रतिश्वैकेत्यादि तुतीयपरकारस्य विशेषणवचनम्‌ एता- रछन्दस्वस्य इति एता अनन्तरोक्ता रातिरेवादयश्छन्दस्वतयो नामान्याश्च- तसः कर्णाट : १२१ _ | चतुथपश्चमप्रकारयोर्विरेषणानि संमूयाऽऽ्ह- गणदेन्यनतापविक्यादेलमासा इमा मताः १२५ गणादेरित्याटि अवाऽऽदिशन्देन माजा गृ्यन्वे इमाश्ठन्दस्वत्य एवं गणादेन्युनतये (ताऽधधिक्यं चेत्यनेन एकरिणैटामासा इत्यन्याश्चतन्चः क्णारचः नयनत्ाधिक्यादित्यादि न्यनता चाऽऽद्विक्थं वेति ददरैकवद्धावः १२५ मलानरोषेन समतेति पाठो युक्तः) ` ` १च. बह्मणोऽप्या ख. तास वेदाकाश्छ ग. तासु वेदेकाङ्छः च. तस बरद ता. |

२९४ संगीतरत्ना कर

सकठेामासानुगतान विरेषान्तराणि दरयति यदेकस्य द्रयोरङ्ध्योश् याणां चान्ततः छतर | अङ्ध्रपूत्ये तदन्यसच्चेततीगाङ्धिमिर्त पदम शिखापदं तत्तेतीये तङ्पो मेलाप्कार्दयः॥ १२६ ` इति कृणदेला

यदेकस्येत्यादि पूर्वं छन्दखतीषयकस्य प्रदस्य द्योः पाद्याखचथाणां पदानामन्तवाञ्न्ते यक्छतं कामोञ्नते चरणत्रय इत्यङ्‌ तद्न्यच्वेरित्यन्वयः। अन्यत न्युनतयाऽऽधिक्याद्रा मवतीति अन्यदिति साधारणो निर्दरः तृवथाङ् वमितं रिखापद्‌ नाम पद्‌ तृतीयेऽ््घो ततीयपादानते कर्वव्यमिलयर्थैः | पता कलापक इत्यध्याहायम्‌ आदिश्ब्दैन न्स्वामोगो गदते एतेन मे- खापकादानां माषाहृताद्विरेषदन्यो विदेषो नास्तीति सूचितं मवति एवं ष- व्वभिः पकारः केण विंशतिः १२६

अथ द।टचादीनां सामान्यविरेषटक्षणानि-

प्रान्तप्रासा तु छादी स्यादभयो रसविराजिता गमकप्रासनिसुक्ता गोडी ववेकरसा मता १२७ नानाप्रथागरागारारसमवोत्कटाङ्धिका भ्ारभावरसात्कषा द्राविडी प्रासवर्जिता १२८ पान्तमरान्ना वु छादी स्यादेति सष्टाथाीनि १२७ १२८ दति देङाख्येला तत्त्टकष्मा यदा तास पादस्तयो निवध्यते तक्ता गदताः सवार्छन्दस्वत्यः पुरातनैः १२९

5 छत्व कमा यदा ता )स्वित्यनेन रारचादिच्छन्दस्वतीनां रक्षणं कणाट।भ्यरछन्दस्वतीम्यो विरेषातृथगुक्तम्‌ | इतरत् समानम्‌ तेन खाग्या- रा ५१ कणालवद्यत्यकं वशतिमेद्षत्य इत्यवगन्तव्याः \॥ १२९

षष्ठस्य पकारस्य विरषणानि सामान्येन ददीषति-

दवावङ्घी प्रासहीनो स्तस्ततीयः प्रासरसंयतः

यषाभागां तेषु स्युश्चतस्रो यतयः पथक्‌

वणलावत्पर्‌ यस्यां सा वस्वा निरूपिता ३० १स.ग, ध. ड, ष्दुधः। इय

चतुर्थः प्रवन्धाध्याथः। २६५

हावङ्प्ी इत्यादिना प्स्वामेमो चेत्यत्र चकारेण ध्वामोगयोरपि त॒तीयाइधिवल्मियुक्तत्वमम्युपगम्यते तेनाऽऽ्यप्रकारदयाभ्रतासवे खाक तमृच- याथेश्वकारो द्रष्टव्यः छन्दस्वत्यादिषु तु पराखेखासु चतुर्थपाद्स्थापि सद्धावा- दनुक्तस्य तस्य समुच्याथश्वकारो दष्टम्यः तेन तासु चतु्थपादोऽपि .परास्तसंयुतः कतव्य इत्यथः तेषु स्युरित्यादि। तेषु तरिषु दा चतुरं वा पदेषु पृथक्पत्येकं पदे पदि चत्तो यत्तयश्रलारो विच्छेदः स्युः प्रतिपादं चतुरो विच्छेदान्कु- यादित्यथः वर्णेटावादेति यथा वरणलास रागरसरीतिवृत्तिदेवतानामनियम- स्तथाऽतापि तेषामनियम इत्यतिदेशाथः एवं विशिष्टा वस्तेछा निरूपिता अत्र जातिविवक्षयेकषचनम्‌ एवे षट्पकाराश्नयणेन पूवैपरिगाणितानां द्वैगुण्ये सति देशाख्येटाद्विरुं भवति १३० सकठेरमिद्गवां सख्यागाह- षट्पञ्चादाश्चत प्रोक्तमित्येला्नौ रातम्‌ अनन्तत्वान्त संकीणां संख्याति हरभियः १३१ ` षृट्पश्चाङदिति इव्युक्तपरकरिण तथा हि-गणेरास्तावच्छरद्धा नादाव- त्याद्यश्चतसरः ¦ विछताक्चैनवतिः ९३ प्रकारान्तरेण विरताः पश्चदश ` १५ मत्रेा विंशतिः २०।वर्णैखा्तुर्विंशतिः २४ दृेटाः(ला)प कर्णा- दया(दच)घल्वार्शत्‌ ४० राटचश्रत्वारिदत्‌ ४० गोडचश्चतारत्‌ ४० आन्ध््यश्चलारिशत्‌ ४० दाविडचश्चतवारिशत्‌ ४० एवमेखानां षट्पश्चा- दरद्यतं रातत्रयम्‌ ३५६ | अनन्तत्वादिति हरप्रियः शङ्खदेवः सकीण(णा) गणमतिखादिसंकरोनाः सकीर्णेटा अनन्तत्वाद्रक्तमरक्यत्वादिति भावः संख्याति परिगणयति अयमेराप्रबन्धस्वाखादिनियमान्नेयुक्तः 1 मतान्तरेण मेटप्िकस्य सद्धावाच्वतुघातुः मतान्तरेण तद्भावा्चिधातुवां १दताखबद्दत्ेन दुचङ्कस्ताराबरीजातिमान्‌ १३१ इत्येकालक्षणम्‌ : अथ करणमेदानुद्ि्य रक्षयति- अष्टधा करणं तजन स्वरा पाटपूर्व॑कम्‌ं ब॑न्धादिमं पदायं तेनायं षिरूदादिमभ्‌ चिच्नायं मिश्रकरणमिस्येषां लक्ष्म कथ्यते १६३२ अष्टधा करणमित्यादिनाः १३२ यजोद्राहष्टवो सान्द्रस्वरवद्धो पदैः पृनः।

आमोगस्तत्न नाम स्यादातूनेत्रोहः पुनः १३६

२६६ संगीतरल्यकर-- दष्टस्वरऽरो न्यासः स्याद्रसतालो दरतो टयः! कृरणं स्वरपर्वं तत्तद्रदन्यान्यपि स्फुटप्‌ | कितु तेषां स्वरस्थाने मेदकानि प्रचक्ष्महे १६४ गहः पुनरि्टस्वर इति अव प्रशब्देन मीतारम्म उच्यते तिव्टस्वर इति रागम्रहांशस्वरथोस्तदन्ेषु वेकसिन्करव्यः स्यादित्यनियमः परद्शतिः 1 अत्र न्यासरब्देन मीतमोक्ष उच्यते, नतु स्वरावियेषः तेनोदूमाहखण्डमा- रम्याशस्वरे मीतमेक्षः कपैन्य इत्युक्तं भवति स्वरस्थाने मेदकानीति स्वराणां स्थानमवोद्म्ाहध्टवकौ मेदकानि वक्ष्यमाणानि हस्तपादादीनि १३६३ \ १३४ णताः सरकरणातिरिक्तषटकरणा ना रूपभेद दरधयतुमाट्‌- स्वैरः सहस्तपारैस्तु स्थात्माटकरण्‌ ध्वम्‌ हि कमव्यत्यासभेदेन तद्द्विधा परिकीर्तितम्‌ १६५ _ स्वरैः सहस्तपाटैस्तित्यादिना स्वपाटा नामन, पटहोद्धवा वाधाक्षरो्करा बाघध्याये वक्ष्यन्ते भैः सहिताः सहस्तपाटा इति स्वरवि- शेषणम्‌ अतः स्वराणां प्राधान्येन प्रथमप्रयेमे( गो )ऽवसीयते तेन पाटकरणे स्वरैरद्‌ प्राहः स्याद्नन्तरं हस्तपारेध्टंवः स्यादिति कमः व्यत्यास नाम त्रै ्रीत्यम्‌ हस्तपटेरुदग्ाहः स्वैरेध्ह्व इति १३५ स्वरेभरनपाटें्दन्धकरणं मतम्‌ स्वरः परैश्च बद्धं यत्करणं त्पदादिमभ्‌ १६६॥ बन्धकरे स्वररदूमाहः। मुरजपटि प्ट(देष्ट)षः पदकरणे स्वरेरुद्माहः ` पौनः १३९ बद रपे विश्वादि यस्स्वरैर्विरुदेरबद्धं करण विरुदाद्‌ तत्‌ स्वरैः सतेनकैयन्ञ तत्तेनकरणं मतमरं १६५ निर्दकरणे स्वैर्दमाहो बिरुदैष्ंवः तेनकरणे स्वश्दथाहस्तेनके- भेव; १३५ स्वरे; सकरपाटैथ॑निबद्धं मरजाक्षरेः पस्तान्वित्रकरणमभिधत्ते हर प्रेयः १६८ विनरकर स्वरहसतपरिश्ोद्धाहः मुरजाक्षरेः पेश ध्ट्वः १३८ स्यान्मिश्रकरणं बद्धं स्वरैः पटैः सतेनकैः ।॥ १३९ मिधक्षरणे स्वरपासेनकेरदूमराहः तैरेव प्र्वोऽपि स्यात्‌ तिखतण्डुखवद्‌- बयातिसाकर्यं बिवघं, क्षीरनीरवदवयवसाकर्यं भिभत्वामिति मेदी दष्टव्यः ₹हं सरकरणादीनां भेद्कानि स्वरादीनि विहाय मेटापकामविन त्रिपातुखम्‌ इ्स्वरे ~

गीतारम्भ।ऽ्ससर क्षः रासस्ताो दुत उय इत्यतेगृक्तवं करणप

चतुथः प्रवन्धाध्याथः | २९० पामान्यठक्षणत्वेन प्रथगुक्तमप्युनेयम्‌ ! अत्र ताखादिनियमस्य विद्यमानताद्यं नयुंक्तः प्रबन्धः मेटापकामावात्रिधातुषु भेदेषु पययेण यथायोगं षड ङ्कबन्ध - वान्मेदिनीजातिमान्‌ १३९

एतानि नवापि करणानि गानपरकारभेदेन प्रत्येकं विधा भवन्तीत्याह~ मङ्गगटारम्भ आनन्द्वधनं कीर्पिपूर्विका लहरीति जधा तानि प्रत्येकं गानमेदतः १४० दिरुद्राहं धरबाभोगो सशृद्रीत्वा पुनः सकृत्‌ गीयते चेदध्रवादाही मङ्गटारम्भकस्तदा १४१ उद्भाहष्रवको प्राग्वद्धुवार्धे पश्चिमं ततः आभोगष्टवकोद्माहाः सरूदानन्दवरधने १४२ उद्राहस्य दितीया्ं धरवाधस्थानमं यदि इतरत्पूववत्कीतिंलहरी कीर्तिता तदा १४६ इति सप्तविंशतिः करणानि मङ्टारम्भ इत्यादि कीर्विपूषिका ठहरीति कीर्तिरहरीत्यथः सुगममन्यत्‌ 1 एवं करणानि सपर्विंशातिभवन्ति ॥१४०॥१४१।१४२।१४३॥ इति केरणप्रबन्धः अथ डं उक्षयाप्त- द्विगीलोद््माहपवाधमुत्तरारथ सरुत्ततः मेटापकः प्रथोगत्मा वा स्यात्तावुभावरपि अताखो टेड्ककाताकठे कङ्काठे वा विलम्बिते १४४ द्विगत्विव्यादि प्रयोगात्मा मेखापकृः स्यान वेति प्रयोगस्वरूपस्या् वे- कस्पिकत्मच्यते एलां स्वह्येण स्वत एव प्रयोगस्य मतमभेदेनोदथाहऽयप- देशो वा मेटापकग्यपदेशो वेति व्यप्देदाविकल्पो दषटव्यः तावुमावषीति मेखापकसद्धावपक्षमाभित्येदं वचनम्‌ तावुद्याहमेखापकावुभप्यतारो तार हितावित्येकः पक्षः विरखम्बितर्ाद्किकाताले विरम्बिते $ड्कठे बातो भवतः इत्येततक्षद्यम्‌ १४४ | लयान्तरेऽन्यताठेन ध्रवाभोगो ध्सवस्त्विह १४५॥ जिखण्डस्त खण्डे द्वे गीयेते समधातुनी ततीयमच्चमेष द्विराभोगस्तं सत्ततः १४६

न) १ख. ग. घ, विलम्बितो

२९८ संगीतरलाकरे-

लथयान्तरेऽन्यतालेनेति 1 भ्छवाभोगो उयान्तरे विराम्बताद्न्यास्मह्य मृध्यदये दतस्य वेत्यथः अन्यताटेरनेति दे ्ककाकद्करभ्पिमन्यन यनं केनविताटेनेत्यथः समधातुनी इति एकधातुक इत्यथः एष द्रात एष्‌ धट्वो द्वष्किवारं गेय इत्यर्थः वतो शटवानन्तरमाभोगस्तु सरुद्रातन्य॒ः १४५ १५४६ पनर्मीत्वा प्स्व न्यासो यस्यासा टाङ्कका मता। चतुर्था टेङ्किका मुक्तावह्टो स्यादवृत्तवान्वना यग्मिनी वत्तमाला तासां टक्ष्पाण्यमून्यथ १४७ पनगतवेति एवमक्तरक्षणे सकं परवन्धं द्वितीयवारमपि गीत्वा च्छव ध्टवखण्डदौ न्यासः करैव्य इति गानानिथम उक्तः १४७ अभावरछन्दसां वत्तं वत्ते वत्तानि कमात्‌ १४८ अभाव इत्यादि छन्दसामभाषो मुक्तावस्या रक्षणम्‌ वृत्तामात वत्तबन्धिन्था रक्षणम्‌ वत्तबन्धिनीमेकेनेव वृत्तेन गायेेत्यथः एवमुत्तरयारपि द्रष्टव्यम्‌ वृत्ते इति युम्मिन्या रक्षणम्‌ वृत्तानीतिं वृत्तमाराया सक्षण- म्‌ | अत्र वृत्तानीति बहुवचनेन त्रिषमरतीनि गृखन्ते १४८ तिधा तिस्रो द्वितीयाया बाण्का गणिका तथा

क,

माञिका वणजेवत्तगणजमात्रकरप १४९

(क

दितीयायास्तिस् इति वत्तबन्धिनी युगमनीं वृत्तमाखा उच्य ते | तरि

धति दश्ष्यमाणिन प्रकरण तमेवाऽऽह-वाणकत्याद वणेजेरवत्तेवेरणिका नै, शभः # क,

गणजेर्वत्तेगाणिका मानेकेवत्तेम{तचिकर्त ततस्षणा सक्षमा | तेत्र वणस्षस्याः

©

= मा्रनिर्वत्तानि वत्तानि वणैजानि समानीपरभतीनि गणेनिव्‌(वत्ताने गणजाने मर्जगपयातादीनि मात्ाररख्ययेव निवृत्तानि मात्िकाणि वेताटीयादीनि। यथोक्तं छन्दोर्वेोचता- “अदौ तावद्गणच्छन्दो माचछन्दस्तपः परम्‌ तततीयमक्षरच्छन्द्श्छन्दखेधा तु ठाकिकम्‌ ”॥ . आयीध्ायी्मीतिप्थन्तं गणच्छन्दः वेतारीयादि चूटिकापयन्ते मात्राछन्द्‌ः। समान्यादिकमत्छतिपयेन्मक्षरच्छन्दः इति तेषा विधानां वृत्तानां क्षणानि छन्द्ःशाच्त एवावगम्तव्यानि दिङ्मात्रप्रदृशनाथ [कचिदुदाहियते - नमो जनादृनाय दुष्टृत्यमदनाय पापयन्धमोचनाय पण्डरीकरोचनाय इतं समान्‌ पथ्याशी व्यायामी स्ीषु जितालमा नरो रोगी स्थात्‌

थदि पनसा वचसा प्रदुद्ति भूतेभ्यः.”

नकल तत) १०५५०

ख, ग. मूनि तु १४७)

चतुर्थः प्रबन्धाध्यायः। २९९

हृति पथ्या तव तन्वि कटाक्षवीक्ितैः प्रसरद्धिः भ्रवणान्तगोचरेः वििखेरि तीक्ष्णकोटिभिः प्रहतं पाणनदुष्करं मनः इति वैताटीयम्‌ एवं प्रथमया मृक्तावृह्था सह्‌ दे क्यो भवन्ति॥१४९॥ एतासां पनखेविध्यमाह- दुरापि स्यः पुनरेषा सपाटकरणा तथा | पिषमाटंरूतिश्चिचा्ठंरूतिलक्षणानि तु १५० दु राषीत्यादिना १५० - समाठंकारसंख्या षिषमा मिभशिता कमात्‌ १५१ इति जिंशाड्टेङ्क्यः अलंकारसंख्या समेति समाटंकरणाया रक्षणम्‌ सेव विषमेति विषमाटंरतेटक्षणम्‌ सेव मिंधितेति विविचारंरूतेरक्षणं कमेण योजनीयम्‌ भत्राटकारशब्देन सानुपासयमकादयो गृह्यन्ते एवं निंशदटेङ्क्यः ३० | अयं परवन्धश्छन्दस्ताटादिनियमानिरयक्तो मेटापकस्य वैकस्पिकत्ाचतुातुि- धातुर्वां पदताटबद्तेन व्यङ्कतवात्तारावरीजातिमान्‌ १५१ इति ठेङ्की प्रबन्धः अथ वर्तनीं रक्षयति- | स्वरायकरणस्येव वर्तन्या लक्ष्म किंविह | रासकादन्यतालः स्यायो ज्ञेयो विलम्बितः १५२ स्वरायेत्यादि स्वरा्यकरणस्येवेति स्वरकरणस्य यथा टक्षम रक्ष- णमुदुग्ाहधुवयोः स्वरबद्धत्वमाभोगे पद्बद्धत्वमित्यारि सवमतिदेरतः पापं द्ट- व्यम्‌ भेदकं दरौपितुमाह-किंवितिं इह वतन्यां रासकादन्यतारः करण-

[क [>

वन्धोक्ताद्रासकादृन्या यः कश्चन तादा वदखम्बता छखयश्वतव वश्व; ॥१५२॥

: गानपरकारविरेषमाह- दिरुद््राहो भ्सवामोगो सरृन्मोक्षो ध्स्वे भवेत्‌ कृङ्काटे प्रतिताठे कुड्क्े तमण्ठके रचिता चेत्तदा ज्ञेया वत॑न्येव विवर्तन १५३

इति वर्तनी ¦

द्िरुदम्राह इ्त्याद्‌ मक्षा नणात्तः कङ्कट इत्यादि कड्नमटा- 1 इःप्राणतिदुः। = ˆ

६०९ संगीतरलाकरे- दिषु चतुषु तटेष्यन्यतमेन रचिता बेदियमेव दतेनीसंज्ञा भवति अयं प्बन्ध- स्ताटादिनियमानि्को मेरटापकामावाश्धिधातुः स्वरपद्ताखबद्धतेन ऋयङ्गताद्धा- वनीजातिमान्‌ १५३ इति वतनीटक्षणप अथ स्ञोम्बहं क्षपति- दिर्थत्रोदयाहपवारधमुत्तरा्थ सरुतच्ततः १५४ मरेलापकः प्रयोगाः सर्वा स्याद्‌द्वस्ततो ध्रुवः आमोग त॒ सरृद्ीत्वा ध्रव न्यासः सलोम्बडः ॥१५५ द्ि्॑त्रव्यादि प्रयोगाः पयोगपवुर इत्यनेन पेटापकस्य किंचिद्राचके- पदृयुक्ततवमभ्युपगम्थते सवी स्यादिति मेरटापको वा स्यात्‌ पक्षे भवति न्‌ भवतीत्यर्थः ततोऽनन्तरं ध्रवं द्विवारं मीलाऽभमोगं तु सदा धुवे न्यासः छतश्चेत्स ज्ञोम्बडः \॥ १५४ १५५ | हमोम्बडे ताटनियममाह~ निसारुकः कुड्कश्च अपुटप्रातिमण्ठको दवितीथो गारुगीरासयतिटेथं इडतालिका १५९ एकताीत्यमी ताखा स्चोम्बडे नियता दरा केचिन्भण्ठमषीच्छन्ति नैष टश्षयेषु टक्ष्यते १५७ तारजोऽतारजश्चेति ञ्चोम्बडो द्विविधो मतः। तारो ध्वनिस्थानफे स्यात्तद्यक्तस्तारजो मतः १५८ निःसारं शत्यादि निभ्सासुकादिषु दरस्वेकेन तादेन गातव्य इति नियमो द्रष्टव्यः १५६ १५७ १५८ चतुर्धा स्थानकेस्योद्माहादिषु निवेराने अतारजस्तारहीनः सर्वोऽप्येष द्विधा मतः १५९॥ स॒ चतुर्धत्यादि तारजः उद्याहादिषु निवेदन इति उद्भ्रा- ` हस्य तारजत एको भेदः मेटापकस्य तारनवे द्वितीयः ध्रुवस्य तारनवे ` तृतीयः आभोगस्य तारजववे चतुर्थः एवं चतुधा तारजः। तारहीनत्वादतारज एको मेदः सवौऽप्येष इति उक्तप्रकारेण पश्चविध एष स्लोम्बडः ॥१५९॥ - जिधातुश्च चतुधातुरोति भयो भवेदद्धिधा __ __ भशूतगमकः स्तोकगमक्त्यमी स्फुटाः १९० घ्र, ग, ब. ्यो गोरु ! ङ. "गोता ख, ग. घ. श्याड्ता० ग. घ, तै ब्‌ | |

चतुर्थः प्रवन्धाध्यायः। ६०१

च्रेधातुश्च चतुधातुरोति द्विषा मतं इति तारजाश्चतु्ीतवश्वत्वारो मरापकाभावपक्षे तारजा्चिधाववखय एव अतारजश्वतुथांतुकोऽतारनल्चिधातुक एवं समूय नव ज्लोम्बडा मदन्ति | भय इति प्रभूतगमकस्तोकमगमक इति नवानां प्रप्येक द्विष्येयाशदश ज्ोम्बडाः स्फटा व्यक्तह्पाः अनर चिधातुनां मदानां मेटपकामविस्प्युटमाहण्स्वान्तभूतपरयोगवच्वेन प्रमूतगमकवं दष्टव्यम्‌ अनेन भेदकथनेनैव तिधातुष्वपि शओम्बडेषु प्रयोगो विधातव्य इत्युक्तं भवति १६० प्रागोगिकः कयाख्यश्च ततः कम विलासः चिच विचिच्रलीटश्चेव्यमी स्यः पधा पृथक्‌ चतुरायष्टपथन्तं गणानिष्पाहदिताः कमात्‌ १६१ पातुकः श्रीपातिस्तद्रस्सोमो रुचिरसंगतो | ते टक्ष्येष्वप्रवृत्तत्वादस्मामिन प्रपश्विताः १६२ प्रायोगिक इत्यादि अभी अष्टादश ज्ञोम्बडाः प्रथक्पयेकम्‌ कमाच- तुरा्य्टपयन्तं गणनिष्पादिता इति चतुगणनिष्पादितः प्रायोगिकः पश्चगणनि- घ्पादिवः. कमाख्यः षड्गमणनिष्पादितः कमाविटाप्षः सप्गणनिष्पादितभिनो - गणनिष्पादितो विचिधटीरश्वेति पञ्चधा स्यः एवं सति नवतिश्चोम्बडा भवन्ति १६१ १६२॥. _ विनियोगवशादेषां जयोदरा भिदाः पृथक्‌ १६३ पिनियाोगवरादित्यादि विनियुज्यत इवि विनियोगः रृङ्खमराद्यो रसा उपमादयोऽरुकाराश्चातर विवाक्षिवास्तद्रयादित्यथः एषां नवतिसंख्याकानां क्षोम्बडानां पृथक्पत्येकं ब्रह्मादयो वक्ष्पमाणास्रयोदस भेदा भवन्ति १६३ बह्लादीश्चयोदर भदारहक्षयति- उपमारूपकभ्लेषेवद्चा वीरविलासयोः। विष्णश्चङकेश्वरो वीरे बीभत्से चण्डिकेश्वरः १६४ नरासहीऽद्तरसे भेरवस्तु भयानके हास्यराज्गरयो्हसः सिंहो वीरभयानके १६५ विप्रलम्भे तु सारङ्गः रोखरः करुणे रसे सदाङ्गगर पष्पक्तारः ग्गर्‌ पार्कततः। रोदे प्रचण्डो नन्दीराः शान्ते धाररूारतः १६६ उप्मारूपद्ेत्यादि उपमाहूपकश्धषेरुपमाषूपकष्येषख्येरवाटंकरवक्षितो

[९ घो कक

बरह्मामिषो मेदो भवति तच साधम्पमुपमा मेद इतयुपमालक्षणम्‌ चन्दरवत्का-

च्‌ क्रमात्र।

६०२ संगीतरलाकरे-~

न्तं मूखपित्युदाहरणम्‌ तदूपकमभेदो उप्मानोपमेययोरिति हषकरक्षणम्‌ मुखमेव चन्द्र दृ्युदाहरणम्‌ शषः वाक्य एकद्मिन्यत्ानेकाथेता भवेत्‌ इति शेषरक्षणम्‌ चन्दनपयोवाचको राजेपिशब्द्‌ उदाहरणम्‌ वीराषरास- योर्िष्णः वीरे चङरेश्वर इत्यादि योजनीयम्‌ वीरविलासयोरिव्य् वीररब्द्‌- साहवर्थाद्विटासराब्देन समोगराङ्गरो लक्ष्यते तद्नभावतवाद्वैखासस्य | शङ्खारा- द्यो रसा नत्याध्याये निरूपयिष्यन्ते एवं चयोद शमिर्भदेज्ञोभबडानां नवतौ पृथगगाणताया सप्तत्यत्तरशतसाहतं सहस सोम्बडा ` भवन्ति ६५ १६५ १६६ गयजाः पयजा गयपयजा इति ते भिधा १६७ गदयजा इत्याद १६७ उक्तसख्यानां ज्ञोम्बडानां गध्जादिभििदैः पनचेविध्ये सति तद्धेदणां सेख्यामाह- ञोम्बडा इति संख्याता षियच्चन्द्रराराभ्रयः १६८ इति घ्योम्बडाः वियच्चन्द्रराराग्नय इति वियच्छरन्यं बिन्दुरित्यथः। प्रथमं चिन्दर्ट- तनीयः चन्दरब्देनेकसंख्या रम्यते चन्दरस्येकृतेन प्रसिद्धेः ठेखकापेक्षया बन्दोवोमपाश्चं एकाङ्को ठेखनीयः। राररब्देन पञ्चसंख्या टक्ष्यते मदनबाणा- नां पश्चतवेन प्रसिद्धेः एकाङ्कवामपाश्च पश्चाद्धने रेखनीयः अथिशब्देन तै सख्या रक्ष्यते यज्ञियानामर्चानां त्वेन प्रसिद्धेः पश्चमाद्कवामपाश्च तिस- ष्याङ्ने खेखनीयः इति चतुष्वड्कनु छिसितिष्वेक दश रातं सहस्रमित्यादि- कया गृणितपारभाषया चिन्द्रादुकमेण योजितेष दरोत्तरपश्चरतीयतानि बीणि सहस्षाणि ल्चोम्बडाः सेख्याता भवन्ति अयं परवन्धस्ताखादिनियमानेर्युक्तो मेटापकस्य वेकसिकताचतुर्धातुखिधतुश्च पद्ताटबद्धतेन द्रचङ्कत्वात्ताराव- दीजातिमान्‌ १६८ इति स्लोम्बडलक्षणम्‌ अथ रम्भ रक्षयति- उद्भाहो द्विः सरदरैकखण्डो द्िककलोऽथवा यच ध्रुवा द्विवाऽऽमोगो भ्स्वे मक्तिः टम्भकः ॥१६९॥ उदृभ्राहो द्वरत्यादं एक्खण्ड उदूहो द्विः सषा गीयतऽथवा द्विरकट उदृ्राहय द्विः सषृद्रा मीयत इति प्रयेकं द्वैविध्यं योजनीयम्‌ यन यस्िधम्भे ध्ट्वो द्विगयो भवति वाऽऽभोग इति आमोगो वा कविद्धवति कविन भवतीत्यथः ध्वे म॒क्तंरिति ध्र्वखण्डमारभ्य न्यासः केतैष्य हृतपथः १६९

चतुर्थः प्रवन्धाध्यायः। ३०६ टम्भद्नोम्बडयोम॑तान्रेण रक्षणान्तरं इरंयति- भागोऽस्मिञ्ओोम्बडेऽप्य्॒वं ध्रुवादुदभ्राहसनिभः | ध्र्वाभोगध्रवा गेयास्तत इत्याचेरे परे १७० भाोगोऽस्मिनित्याड यसििहभे ्ञोम्बडेऽपि ध्सवस्योध्वेभागः कतव्यः। ततां ष्रवान्तरम्‌ ध्र्वाभोगध्रवा गेया इाति च्छव द्वार्‌ गालाऽनन्त- रमामोगं सरृदरीत्वा पुनरपि ध्रवमेकवारं गीत्वा ध्स्वमारम्य न्यासः कतेन्यः १७० ठम्ब(म्भ)मेदन्द्रीयति- उद्थ्राहस्ताटश्न्यश्चेत्स स्यादाटापठम्भकः। प्रठम्भो ध्र्वस्थाने य्न ट्ाहोऽन्यधातुकः १७१ उद््राहस्तालष्ान्यश्चेत्यादिना उदुम्राहस्य ताटरहितत्वेन रागारप- साम्यादाठापटम्भकसंज्ञाऽन्वर्था द्रष्टव्या प्रलम्भ इति यत्र यस्मे ध्ट्वस्थान उषम्राहानन्तरमन्यधातुक उदूयाह इत्यनेन परथममृद्ग्राहो येमातुभिः छृतसौरेव मातभिरन्येन धातना मीयते चेत्स प्ररम्भो नाम मेदः १७१ यन्न भागो भवे्टुम्भे भागलम्भः भण्यते निश्चतष्पथ्चवारं वा मिनोदृभाहसमान्वितः। ध्रवको गीयते यच स॒ ठकम्भपदमुच्यते १७२ यन्न भागो भवेदिति इतरखम्भापेक्चषया तत्साम्येनादूयाहृस्य पथम भागं गीत्वा तदद्वितीयमागस्थने श्छवद्वितीयमागो गीयते चैदन्वथेतया भागरम्भो मण्यते भिन्नोदभाहसमान्वित इति एक एव ष्र्वः परतिषारं भिनेनोद्‌- ग्राहिण सह गीयते वेहम्भपदपिति तस्य नाम १७२ धुवभदेऽनटम्भोऽसां द्िभद्‌ तूपठम्भकः १७६ धर्वभेद्‌ इति एक एवोदमाहः प्रतिवारं भिनेन ध्ट्वेण गीयते रम्भो नाम द्विभेदे ने(लि)ति प्रतिवारं मिनावुदु्ाहध्टवो गीयते चेदु- पठटम्भो नाम १७३ एते जयोऽप्यनामोगा विरम्भस्तु उच्यते| उदुग्राहा बहो यस्मिन्श्रुवाभोगविवाजताः। एते सालगसडस्थेस्तदटेराकटिता मताः १७४ त्यषश् ठकम्मकाः एते ्रथोऽपीति सम्भपदानुरम्मोपरम्माः। अनाभोगा विदधत आभोगो येषां ते| रतेन मोगान्वरेष्वाभोगः कतव्य इत्युक्तं भवति तेनात्राऽऽभोगस्य

पि =

~

0 = @

च, गण्यते ख, ग. 'दुऽतिङ |

६०४ संगीतरलाकरे-

>

वेकास्पिकृलं विषय्थवस्थय द्रष्टव्यम्‌ {वटम्मास्त्वाते श्ट्वामागाववाजर्ता उदूाहा बहव ईत्यर्नन धातुनद्‌ भावा मातभेदश्च गम्धते | तनकृवाताभमनवातुका उद्थाहा एव बहवो गीयन्ते चेष्िरम्भो नाम छम्भमदः अत्रैकसिमन्भेद घ्स्व्‌- स्थामविऽपि मेदान्तरेषु सद्धादात्तस्य नित्यवहानिः एवमनन्तराक्तेन सहा टम्भकाः अपं प्रबन्धस्वायायनिथमादनियक्तः अभगस्य विकस्पत्वेन विष- येषु ्वश्थतत्ात्‌ यचराऽऽभोगसद्धावस्तत (जधातुः यत्ाऽऽमगिमिवस्तत द्विषतः विरम्भटक्षमे ष्टवामोगदिवजिता इत्यनेन धातन्तराभावश्रुतावपि भव~ न्धस्य मेदगतवेनापि पाक्षिफमेकधातुत्वमापादाधेतुं शक्यते यत उद्ग्राह बहव त्यक्तम्‌ तेन ष्रवस्थान उद माह एव तत्पति्निधितेन प्रयुक्त इति नकधातुत्वम्‌ यदा तूधूमाह एवैकवारं द्विवारं वा प्रयुज्य त्यज्यते तदैष हषः प्रसज्येत नन्यथेति अयं पदताखबद्धतादव्यङ्कस्तारादटाजातिमान्‌ १४७४ इति ठम्भलक्षणप्र अथ रासं उक्षयति- थो स्ञोम्बडगतं ठक्ष्म गमक्छस्थानकेर्विना मजते रासकः सोऽभं रासतारन गीयते गणेरधर्णेश्च माजाभिः केचिदेनं चरिधा जगुः १५५ स्याद्रासवटयो हसतिकको रतिरङ्गकः चतुरथस्त मद्नावतारद्छगणारिजाः १७६ पटक्षरारपिताकचिसक्षरावपेषणजाः पश्चाषिरातिराश्याताश्चरणादष्टमाभिकात्‌ १५५ पिमा्ावापे ग्रक्ताश्िपथारास्‌ मात्रिकाः | लक्षये प्रसिद्धिषेधर्यात्तष्वस्माकमनादरः १५८ इति रासकलक्षणम्‌ थो ह्लाभ्बडगतं लक्ष्मत्याडि छगणादिजा इति पत्र च्छगणजौं र।सवखयः पगणजौ हैस॒तिखकः चगणर्जो रतिरङ्घनकः पगणजो मदना- वृतारः। इत्यादश्न्दम्राद्ा मणा व्रहव्याः; 1 एवे गमजाश्रल्वारः | बणजाः पश्चा रतिः माघधिफासिपश्चाद्यत्‌ | इति यक्ना श्छशीतिर्मवन्ति | वाटादिनियमाद्यं

नियंक्तो गमकस्थानकव्यतिरि कश्चाम्बहसक्षणातिदरेन मेटपिकामावान्निधातः पद्ताखबेद्धत्वाद्ग्यङ्गस्तारावराजापिमान्‌ ॥१५५॥ १५७६॥ ३७५ १४७८

इतिं रासलक्षणप्‌

चतुथः प्रवन्धाध्यायः। ६०५ अथेकृताटीं उक्ष्यरि- | द्विरद्माहो ध्छवोऽपि द्विराभोगश्चैवकौ ततः गीत्वा न्यासो यत्र सा स्यदेकताल्येकताछिका १७९ द्िरुदमाह इत्याहि तत आमोगष्स्वको गीत्वेत्यनेन तयोः सषृद्रानं गम्यते यतः पूर्वमेव श्रवोऽपि द्विरिति ध्स्वस्य द्वर्गानं विहितम्‌ अतर द्विरि- त्यनुक्तत्वाच्च न्याप इति स्थानविरेषनिरामवेनोक्तेऽपि संनिहितभ्रवेण न्यास्षः कैव्य इत्यवगम्यते एकृताटीति संज्ञा एकतालिकेति रएकता- ठेन निवततेत्य्ार्थं ठकि विहिते पम्‌ १५७९ अस्यामारापमात्रेण केचिदुदूयाहमचिरे १८० इत्येकताटी इति सुडकमः | आलापमात्रेणेति आपोऽ प्रयोगः माजपदेन वश्य वाचकषदरह तत्वपुच्यते केवराखपिनोदृराहः करषेष्य इति केषाविन्मतम भतान्तरे वाचकपद्रेवोद्राहः कतव्य इत्यर्थः ताठनियमानिर्क्तो ऽं मेखापकामावात्रि- धातुः प्दताउषरदवे[ ] ब्यङ्कनस्तारवटीजातिमान्‌ १८० इत्येकृताटीटक्चणम्‌ हात इद्धसरडकपः। अ्थाऽऽङिकमषु प्रथमाषष्टवणंप्रयन्धं रक्षयति- विरुदैवर्णताठन वणः क्णाटभाषया ताटनरेषिध्यतस्तस्य त्रैविध्यं गदितं बधः} ३८१ इति वर्णः | बिदरिष्यादि ताटनेविध्यत इति तारस्य वर्णवाटस्य क्षमि भतुरस्तमेदेन वक्ष्यमाणत्तरैविध्यं तस्मात्‌ अगरोदु्राहादीनामनुक्तवप्बुद्‌- ्रहृष्ट्वयोः सकटपबन्धेषु नियतत्वात्तयोराव्श्यकतवेनाज तौ चिरुद्बद्धौ कर्व व्यो अनुक्ताभोगवस्तूना पदैरामोगकल्पनेति पर परिमाष्यपाणतादत पदैरा- भोगः कतेव्यः तेनायं त्रिषातुर्मवति ताखभ।षानियमानेर्यको विरुदपदताछ+ ` बद्धत्वाल्यङ्खो भावनीजातिमान्‌ १८१ इति वणप्रषन्धः | वणस्वरं ठक्षयति- | स्वरैः परैः पस्तेने रचना बाज्छितकमात्‌,

यस्य स्यात्तनकन्यासः बणस्वर्‌ उच्यत १८ |

३०६ समीतरलनाक्र-

स्वरैः पटैरित्यादि बाल्छितक्रमाद्र चनेति अवर स्वरपाटपदृतेनानां रप रेच्छिक इत्यथः १८२ स्वरदेरादिकिन्यासभदादेष चतुर्विधः १८६३ स्वरादेरादिविन्यासमभेदादिति खरस्याऽध्दौ विन्यासारेको भेदः ¶- टस्थाऽध्दो विन्यासादद्वितीपः पदस्याऽब्दां विन्यास्ासूतायः तेन स्थाऽध्दी विन्थासा्तथः स्वरादिष्वकेकस्मिनादो विन्यस्ते तदन्येषामनियमन विन्यासो भवति अतर स्वरादिषु चतुषु द्राभ्यामुद््ाहः कपव्यः। द्वाभ्या छवः कतव्यः। आभोगस्तु पदः कर्तः अयमपि त्रिधातुस्तारनियमानियुक्तो मिरूदाभावा- वश्वाङ्गः आनन्दिनीजातिमान्‌ १८३ इति वणस्वरः। अथ गं रक्षवति- गं निगयते छन्दोहीनं पदकट्म्बकप्‌ तस्षोटोत्ककिका चुरी ठलितं वृत्तगन्धि प्रण्डं चित्रे तेषां प्रभवः सामवेदतः १८४ गातम्यात्कलिका बीरे रक्ता रृद्राधिदेवता गोडीयरीतिषशचिरा वृत्तिमारमदीं भरिता १८५ चणा दान्ते रसे पीतं गातव्य बरह्मदबतप्‌ वेदभरीतिरसपननं सालतीं व॒त्तिमाभ्रेतम्‌ १८६ सितं पदनदृवत्यं शुङ्गाररसराज्जतम्‌ | लछितं केकी वत्ति पाच्चालीं रीतिमाभितम्‌ १८५

वर्तगस्धि रसे शान्ति पीते मुनिदेवतम्‌ पाश्चाठरीतौ भारत्या पद्यभागविमिभ्रेतम्‌ १८८ खण्डं गणेदैवत्यं सात्वती वृत्तिमाभितम्‌ | येतं हास्यशृदारन्धं वेद्भीमि द्धि सेभवम्‌ १८९

गयं निगथत इत्यादि ॥१८४।१८१५।१८६॥१८७॥१८८॥१८९॥ _

# "कर

राद्धारे वैष्णवं चिन्न चित्रकरोकवात्तजमर वेदभ्यां रचितं रव्या सानारीतिषिचिन्नश्रा १९० चिश्रकैरिकषृचिजमिति। कैशिकी चास) वृक्तिशवेति | अतः(अ) सयः

जिनामि

वा 11 ५०७. #1 जयोक" पपकत जा तिः ४११५०१२५,

च्‌, सक्ता! ^ ब. वभर

चतुर्थः व्रवन्धाध्वावः | 2०७

(याः) पुवदिर्यादिरुरेण पैवद्वि कैेशिकं(कवतिरिति कर्मधारयः विषा

_ 1.

चासो केशिकी(कोवृततिश्रेलयत्रापि पूषैवत्समासपुवद्धापौ कैशिकवृततेधितरतवं भारत्यादिभिवच्यन्तरेः सह सांकगेणेति वेदितथ्यम्‌। तस्या जातमिति तत्‌ ॥१९०॥ वेणी मिभामिति प्राहुरन्ये मेदद्भयं परम्‌ वेणी सर्वैः छता मिश्रं चूर्णकेवरत्तगस्धिभिः १९१ ता विटम्बिता मध्या दुतमध्या तथा पररा! गतिदतविटम्बा स्यात्षष्ठी मध्यविम्िता इति गथंस्य षट्‌ प्रोक्ता गतयः पूर्वसारोभेः ॥१९२॥ वेणी सर्वेः छृतेति सर्वैः कटिका्भिः षडुमिभदैः छता वेणी वृत्त- गन्धिभिश्वेणकेः छृतं मिश्रम्‌ १९१ १९२ दुतादिमतिषट्कं चक्षय टघुभिर्ब॑हृटेरल्पेः समेरायचथं कमात्‌ पुथग्टगत्वे मिभरस्तु टगेस्तद्रसरं अथम्‌ १९६ कधुभिरित्यादि बहुटेटषुमिदरता स्वस्पेरंवभिर्विटाभिता समेटधुभि- मैष्येति क्रमः अत्र खषोः परतियोगितेन गुर्टव्यः तस्याससपत्ववहुतवस्षम- त्वानि दतादिगतिषु कमेण करैव्यानीत्यन्वयः पृथग्टगत्वं इत्यादि अव्र टघूनां गुहूणां प्रथग्भृतानां भावः प्रथग्टगत्वम्‌ तस्मिन्सति तद्रतपुववत्‌ ` अपरथग्भृतवेनेत्य्थः एवं मिभ्रे्गेस्तु परं अयं द्तमध्यादिकं गत्ियं भवति अयमथः प्रथमा ठघनेव प्रय॒ज्य द्वितीयार्थं पर्ववस्समतेन पिधिता खगाः परय॒ज्यन्ते चेत्तदा दतमध्या गतिमेवति प्रथमाधं टघुनेव प्रयुज्य द्वितीयां गुरवः प्रयुज्यन्ते वेत्तदा मध्यविटम्बिता गतिभंवतीति १९३ प्रत्येकं गतिषट्केन षट्भिंराद्यजा भिदाः १९४ एवं कटिकाद्यः षड्‌ मेद्‌: प्रत्येकं गतिभेदेन षड्विधाः सन्तः षटूर्विशद्रधा- जनि भवन्ती्याह~प्रत्येकमित्यादि १९४ स॒केठभेदानुगतं सामान्यरक्षणमाह- प्रणवामतालं गमकेरखिलयुतम्‌ वर्णेश्चातालराब्दानां स्वरेरन्तेऽन्तराऽन्तय १९५ प्रचन्धाङ्क सतालं पदृद्रद्रं पृथक्ततः। हिर्मत्व गीयते यञ प्रयोगोऽपि विलन्वितः॥ १९६

पाणण ~~~" ~ -

ग, पृववेदिभिः।

शि

६०८ संगीतरतनाकरे=- प्रलवाच्मित्यादि पणव ओंकारः अतारं ताटरहितम्‌। असिदैर्गम-

ऊल्तिरिपाईमिः पञ्चदशभिः वर्णेशेत्यत्रप्यखिंदेरिति विशेषणीयम्‌। अघर वणै- ठाब्देन स्थायादयश्वत्वरो दणौ उच्यन्ते तैश्च युतमिति चकाराथः। अतारश्- स्दानामन्तेऽन्तराऽन्वरा स्वरेधुतमित्यन्वयः। अताटशब्दानां ताररहितानां वाचक- पदानामन्तेऽवसाने वाक्यसतमाप्तावन्तराऽ्तरा मध्ये मध्ये पदावसानेषु स्वैः सरिगादिभियैते यथा तथा गातव्यमित्यथः ततोऽनन्तरं पजन्धाङ्क पबन्धनामा- हकत सतारं येम केनापि तारेन सहिते पदददमवान्तरनेकपृदसमुदायाल्पकमे- केकविभक्तयन्तमेकेकाफियान्वितं वा राब्दप(प) द्वितयम्‌ पृथद्र्गवित्यनेन परथमे पदं द्विवारं शीखा द्वितीयपद्मपि द्विवारं गिदित्यथः प्रबन्धाङ्कमि- वयस्थ पद्रद्रस्य समुदायविरेषणत्वेन द्योः पद्योरेकतरस्मिन्पवन्धस्य नामाङ्क- येद्रित्यथैः सतारमिल्यस्यापि तथावेन हयोरेक एव तारः कतैष्यः। यथयेति। यञ्र परमिन्ग्े प्रयोगोऽपि विाम्बितो गीयत इति अवापिरन्दः समुच्चीयते तैन प्रयोगस्यापि एदहयप्रयुक्ततवे द्योत्यते अते एव विखभ्बित इति दयनिम उक्तः | अनेन पदृद्धयस्यापि विरुम्बितत्वं सूचितं भवतीति ॥१९५ १९६ गात॒नाम सतालं सतारं बण्यनाम विखभ्वितेन मानेन पुनरप्यादिटम्बितम्‌ ` गीखा विछम्बितालेन्‌ न्यासो गं तदिष्यते १९७ डति गद्यम्‌ |

गातुनाम सतां चेति प्योगानन्तरं गातेनाम काणेयकारः स्वनाम निबध्मीयारित्यभैः) पुनः सतामिति विरेषणेन पयोगप्रछुतरूतात्तारादन्यस्तादः कतव्य शृत्य्थः सतारं वण्यंनाम्‌ चेत्यत्रापि ततोऽप्यन्पस्ताटः कर्वव्य इत्यव- गन्तव्यम्‌ सतारं वण्यंनाम्‌ चेप्यजापि पतोऽप्यन्यस्तारः कर्षव्य इत्यभ्यगन्- व्यम्‌ अथवा पूवं एव ताठो रयान्तरेण प्रयोक्तभ्य इत्यवगन्तव्यम्‌ पुनरण्य- विम्बितं गीत्वेति अविरुम्बितं दतं यथा भवति तथा अर विटभ्विता- न्यत्वेन मध्यस्थ ग्राद्यतेऽप्यविरम्वितपदरेन हठाद्‌दरृतपररीतिः एव गृह्यते {1 पुनगीतवेत्यज विशेषानुक्तेः पूर्वोक्तक्रमेण सकट एव प्रन्धः पूरनर्भैथं इति गम्यते विभ्बिताठेन न्यास इति विरम्बितारस्य प्रथमं पद्ये परयुक्तवान ` पदद्रयादो पदेनेति ततीयताखापवगे न्यासः करव्यं इति गम्यते प्रथमस्याऽऽ ` दिमारभ्य विटम्बिवटयान्वितं तामेकवारं प्रयुज्य न्यासं कृषदित्यर्थः अत्र गद्यप्रबन्धे ताठरहितो भाग उदृभ्राहवेनं मञ्चः पदृदुयासकः सताटः पएथ- ` श्िरावृतो भागो च्छवत्वेन प्राः प्रयोगादिः सताटशरमो माग आमोगतेनं

चतुर्थः प्रवन्धाध्यायः। ३०९.

ग्राहय इत्यनुक्तोऽप्युट्माहादि विभागथेवमृहनीयः अतोऽयं तिधातुस्ताटा्नि- नियमादुनियुक्तः पदस्वरताटबद्धवाल्यङ्खगे मावनीजातिमान्‌ १९७ इति गचप्रचन्धः। अथ केवाहं टक्षयति- पाटः स्यातां ष्ट्वोदृभाहौ केवाडे न्यसनं प्रहे १९८ साथकेरर्थहीनेश्च पाटैः द्विविधो मतः।

रद्धे्भिभ्ितेः पटैः इद्धो मिश्र इति द्विधा १९९ पाः स्यातामिति प्स्वोदूमाहावित्यत परठे( कमो विवक्षितः कित्वभिहोषं जुहोति यवागूः(ग्‌) पचतीिवद्थकमोऽनुसंधेयः ! यथा ततर यवा~ ` गूपाकात्व द्रव्याभावाद्धोमस्यासंमवस्तथेहप्युहूमादूर्वे गीतारम्भामावाद्ध्स्वस्या- संमव एव वृततानुरोधेन ततैव पाटाः छता इति मन्तव्यम्‌ न्यसनं यह इति गृहते सः ग्रहङब्देनाबोद्य्ाह उच्यते तव न्यासः कतेव्यः | केवाड इति केरपाटपरधानतात्तद्भवतवदैशपदेनेयं संज्ञा करपारस्तु बाधाध्याये वक्ष्यन्ते ूरद्ोभिभितेः परैरित्यच् पाठानां शुद्धवं मखवाद्क्षरापिभिततं मिभितत्वे तु मिश्रतम्‌। ततराहिततम्‌ एवं साथैकः गुद्धकेवाड एकः अर्थहीनः इदकेवडो द्वितीयः। साधकमिश्रकेवारस्ततीयः ) अथहीनमिशभकेवाइश्वतु्थं इति चतुर्धा मवति तत्र॒ नेतगातुपवन्धनामाङ्कितैः प्दैरामोगो गातव्यः तेनायं त्रिधातुस्ताटा्नियमादनियुक्तः पाटपदताठबदत्वाल्न्यद्गो भावनीजातिमान्‌ १९८ १९९

इति केवाडः।

जथाङ्कन्वारिणीं रक्षयति-

वीररोद्राभितेर्बद्धा बिरुदेरङ्क चारिणी वण्यनामान्विताभोगा तादेनेष्टेन गीयते २०० वीररोद्रेति। केवलं बिस्दैरिष्यक्ते रङ्गाराद्याभितान्यपि बिरुदानि

प्रसज्यन्ते। तद्यवच्छेदाय वीररोद्राभरिपरिति विशेषणम्‌। अत्र वीरशब्देन दान - वीरो दयावीरो युद्धवीर इति तिविधोऽपि गृह्यते तेन विविधवीराभितानि बिरुदानि याणि एवंविधेरविरुदैरुद्पाहण्टवो बदुध्नीयादित्यथैः वर्य नामान्विताभोभेति 1 अतर वरण्यनामेति . गातृप्जन्धनाम्नोरप्युपटक्षणम्‌ तेनाऽऽभोगो वरण्यादिबितयनामा्कितिः पदैः कतेष्यः.॥. २००-॥

६१8. संगीतरल्नाकरे=

तद्धेवनाह~ वासवी किच्छ वृत्ता ततो वीरवती भवेत्‌ वेदोत्तरा जातिमती षटरपरकारेति सा मता॥२०१॥ एकृष्िरचितुष्पथ ताटाः स्पर्विरुदानि त॒ अष्टौ षोड तद्च्च दारिरादद्याधेका कमात्‌ ॥२०२॥ पथाराचच चतुयक्तं रातमाथ्ासन पथस नियमो जातिमस्यां ताटविर्दाश्रयः २०३ वासंवीत्यादि यतरकेन ताठेनषटौ विरूदानि गीयन्ते सा वासवी यत्र राभ्यां तालाभ्थां पोडर बिरुदानि गीयन्ते सा कटिका। यत्र विभिस्तटिद्रावि- (वि )राद्धिरुदानि मीयन्ते सा वेदोत्तरा एवमादयास प्श्चस॒ योजनीयम्‌ जा- तिमत्थां तु तालमिरुदाश्रयो नियमो नेति तादरविष्दाभ्रयो नियमो नास्तीत्यथः। तेनाऽऽ्याखपि ताटादिसंख्यानियम एव, ताटादिस्वरूपनियमः। अतोऽपमनियक्तो मेटापकामावात्िधातुर्बिरुदृपद्तारबद्ताल्यङ्गो मावनीजातिमान्‌ ` ॥२०१।२०२ ॥२०३॥ | , , इ्यङ्कचारिणी | अथ कन्दं दक्षयापै- कर्णाटाष्पिदेः परैर्िरुदेस्तालवर्जितः। आयगीतौ रसे वीरे कन्दुः स्ात्पाटमक्तेकः २०४ कर्णादादीत्यादि कर्णारादिषदैरित्यनेनाव देशमापापद्न्येव गृह्यन्ते, ते सैस्हतपदानि आयांगीताविति आयोमीतेर्हि रक्षण छन्दोविवितौ- ˆ प्रथमाधसमा मीतिरिति ` अस्याथः द्वितीयमर्धे प्रथमार्थेन समं यस्थाः साऽऽ्यागीपिरिति उदाहरणं च- मधुरं वीणारणितं पञ्चमसभगश्च कोकिंटारापः। गीतिः पोरवधुनां मधुरा कुस॒मायुधं विबोधय » वृत्तरलकिरेऽषि- आयाप्रथदोक्तं यदि कथमपि रक्षणे भवेदुभयोः | दयोः छतयतिशोभां तां गीतिं गीववान्भंजगेशः श्ेतलक्षणमुदाहरणं आयायां तावत्यथमार्थे तशन्माचाः। दितीयर्घश्ट- विंशतिम: आयगीतो तु दितीयार्धेऽपि मिरन्मा्रा भवन्ति एवंविधाय- मा्यागीतो परथमाधमृद्‌माहं रवा पदेगापित्‌ दि्तीया्ं प्ट्वं पदिर्धिदश्च गये-

३१९ संगीतरलाकरे- उवुदुयपता हेषा गुरुषूपतेव द्विगुरोरित्यनन।ऽऽधगुरोभैङ्खो कतैष्य इत्यथः छन्दोनिबद्धत्वाद्यं निर्यक्तः मेखकामावान्रिधातुः पद्षाटबि- रृद्बद्धत्ात्यङ्को भावनीजातिमान्‌ २०८ _ , , इति कन्दः। अथ तुरगरीरां रक्षयापै- हयटीठेन तालेन हयलीखा हिधा सा। गदयजा पययजा चेति पयजा त॒ चरर्विधा २०९ हयटीटेन ताठेनेत्याहि विरामान्तद्रततयात्‌ दतौ तुरगरीदः स्थात्‌ इति हयरीरखताटस्य ठक्षण वक्ष्यते तदिहानुसधयम्‌ पश्जेति पृं पाद्बद्धं [पद] कदम्बकं यथोक्तं पद्‌.) चतुष्पद्‌ तच्चेति गद्यं त्वपाद्‌- बद्धम्‌ २०९॥ पुवांधयुचराध वा द्वेधा तालयुत(ते) यादि आथायाः स्युस्तदा तिश्चश्चतुथीं तादिमे दट ¦ स्वैरः पदैस्तु भिरुदैः सताले रचिता मता २१० पूवाधमित्यादि आयाया इति ""ठक्ष्मेतत्सप्त गणा मापेता भवति नेह विषम जः। षष्ठोऽयं नटघु वा प्रथमां नियतमार्यायाः ?' ईत्येवमादिरक्षणयुक्तमेवेविधरक्षणरूपाया आयायाः पूर्वार्धं ताटयक्ते चेईैका हयलीटा | उत्तराधं वा ताटयुक्तं वेदद्वितीया। दमेरेकसिमस्ताखयुतेऽन्यत्ताखहीन- मित्यथः वा पूवाततराध वा यदि ताखयुते तदा तृतीया चतुर्थीं विरि। आदिमे दटे प्रथमां सतषटेः स्वरैः परैर्बिरदैश्च रचिता चतुर्थी हयरीरा पता अन तुशब्देनाऽऽद्यानां तिसृणां केवरपद्रविततवं घोष्यते एवं पद्यजा- शतस: २१० केचित्तु हयलीलेन च्छन्दसा तां विदुबरुधाः २११॥ इति नव तुरगरीटखाः केचिचिित्यादि हयदटीटेन च्छन्दसेति तस्य रक्षणे तृ विकी छन्दसि-- अश्वरछितं नजौ मनौ भजो भरो य॒दादित्याः ? इति भस्यार्थः। यश्य पदि नक्ारजकारो मकारजकरौ पुनर्भकारनकारौ मकारलकास गकार भवति तदवृततमश्रटदिते नमिप्यश्चठहितमेव हयटीरम्‌ एकादरमिद्रादिशभिश्च यतिः | ततरोदाहरणम्‌- पवनवेधूतवाचचपट विाकेयति जीवितं तरनुभताम्‌ | बपुरपि जीयमाणमनिशं नराबनितया वशीङ्तामिदम्‌

चतुर्थः प्रवरस्धाध्यायः ! ३१९ दि निपीडनव्यत्तिकर यमादिवाधिपानरपडाः | नेतामवेक्ष्य कुरुते तथाऽपि इतवुद्धिरशटदितम्‌ इति ` छन्द आयांस्थाने पयुज्य पृवाधमुत्तरा्पं चेत्यादिषु भेदेषु [पि चतसः *पद्यजगद्यनया संहैवे नव हयटीखा भवन्ति 1 हयी एष अवाऽ््यांया हयटीखाछन्दतसो वा पृवर्धिं [अहः कल्पनीयः तदुत्तरार्धं तदुत्तरभागो वा भ्रव कस्प- गस्यानुक्तताद्रातृनेतपवन्धनामाङ्खनैः पैरामोगः कर्षव्यः | न्दस्तारनिथमत्वानियुक्तः क्रवित्स्वरपद्‌बिरुदताखवद्ध - जातिमान्‌ कवितदताखबदतवादृच्धङ्गस्तारावटीनाति-

इति हयलीलाटक्षणम्‌ रक्षयति- ` नं गजलीटेन गजलीलखा निगद्यते गहीनेतरष्ुक्ष्म इयलीलागतं मतम २१२ . लेनेत्यादि गजटीटे विरामान्तमुक्तं उघुचतृष्टथम्‌ तिन निबद्धा गेयेत्यथ॑ः छन्दोहीनेतरादिति हय- मिवरछकष्म प्रथमे गध्यपधजतेन दवैग्िधम्‌ प्रश्जाया चतुर्विधत्वं हयटीटागतं टक्षणं मरतमतराप्यनुरसदेयमि- डाः पञ्च भवन्ति! अनयोीटापदार्थपाधान्यात्ीरिङ्- क्ततादिकं हयरीखावदृद््टव्यम्‌ २१९ | इति गजलीखाछक्षणप्‌ | पूर्वकं उक्षयवि- _ ि खण्डा भाज्रादिः सपृणति चतुर्विधा | दी करूणाख्येन तालेन परिगीयते २१३ कृरुणाख्येन तालेनेति ° गुरुणा कृस्णो मतः ' इति प्यते २१३ कणमाह्- , _ _ _ ._ , छः पञ्च भा गासऽन्तजा स्तः षष्टद्वितीयको | भिरीहक्ः पदिः शद्धा हिपदिकोच्यते 1न्तेऽन्ये स्वरानाहुः खण्डा स्याच्छरद्धयाऽर्धया॥२१४॥ = * पचजेत्यथिकम्‌॥ `

६१४ संगीतरलाकर-

पादे इत्यादि १दे चतुषे पदेष्वेकर्रिमछश्छगणः षण्मात्रिको माज गणः पश्च भाः | मगणा आद्विगरो व्णगणाः पञ्च प्रयोक्तव्याः गोन्नते | अन्तेऽवस्तने गो गरुः एवं सामान्येन गणानुक्तवा विदेषमाह-जा स्तः ष्‌- ्द्वितीयकाविति प्द्वितीयके गणौ जौ स्तः मध्यगुरुनगण। मवतः अन्थ आचार्या अर्धान्ति पादद्यावसाने खरानाहुः स्वराः प्रयोक्तथ्या इति बद्‌ नि खण्डा स्यादिति | अयमथः उक्तेषु चतुषु पदेषु प्रथमं षादुद्रुयं नियतरक्षणमत्तरं पादद्रयमनियतटक्षणं रते चत्छण्डा नाम द्विपदी मवेत्‌॥२१४॥ षष्ठेनेकेन गरुणा माजाद्िपादेका मता जेया राद्धेव सपणां गुरुणाऽन्तभधपेकेन तु २१५ ष्ठन गरुणेति प्रतिपादं षष्ठगणस्थान एक एव गुरुः प्रयुज्यते चेन्माता- दर१दिकेति समता ज्ञेयेत्यादि प्रतिपदुमप्यधिकेन गुरुणा तु गुद्धव सपृणां विज्ञेया गद्धायाः प्रतिपद्ान्तमेकेको गुरुरावेकः कतव्य इत्यथः २१५ पनश्चतर्धा दिपदी मानवी चद्धिका पतिः तारेति मानवी छेन तद्रुयेन रृतादर्मन्नका २१६ पुनश्चतुपंत्यादि छेन षण्मात्रिकेण गणेन तद्ुयनान््यटषुयक्ती(क्तयाः) पश्चमात्रिकयोस्तगणयोद्रयेन अत्र परवात्तरोकभगणयगणस्ताहचयानगण इवि वणगण एव गृह्यत वर्णमात्रिकामात्ागरण ए( णर पतैः छतादूधिका मानी २१६ यद्रयं नगणश्चान्ते ठगो चञ्रन्दरिक्रा मता छगणन चतुमतरिक्िभिश्च धरतिश्च्यत्‌ | तारा छेन चतुभिश्च यगणरन्तिमे गरा २१५॥ इति द्विपदी पद (य)द्ियमिति पश्चमानिक्योयगणयेदैयम्‌ ~+-तगण इत्यत्रा व्ण गणः } अन्ते टगौ चेदिति प्रतिषदपित्यवगन्तव्यम्‌ तद्‌ चल्दिका च- तुमत्निरिति भगणेजगणेः सगणेरषेष्य्थः तेश्िभिरादौ छगणेन कताड्‌- धिका परतिर्च्यत अन्तिमे गुरो सति च्छगणे]न्‌] चतुर्भियगणश्र छृताङ््रिका तारा एतासां पदचतुष्टययुक्तवेऽव्यकेकाधस्य पादृतवविवक्षया द्विपदीन्यपदेशौ ष्टव्यः इत्यष्टौ द्विषयः अत्र प्रथपार्धमुदमाह उत्तरार्धं धवः प्रथकपदै- रामोगे गतुनेतप्रबन्धनागाद्भितः केभ्यः अतोऽयं त्रिधातुक्ताखाषेयमानि- यक्त: पद्ताठबद्धलादृश्यङ्कस्तारावरटाजातिमान्‌ मतान्तरेण स्वरेणापि बद्‌ , .त्वाल्यङ्खो भावनीजातिर्माश्र २१.७.॥

इति द्विपदी |

, + (1 [का चा

~पाजिकेत्यधिकमिव भाति +सूटानुरोधेनात् नगण इति युक्तं पडितिम्‌

चतंथः ब्रबन्धाध्यायः। ६१५

क्षथति- रते योऽन्त्यो व्णचयः चेतु (संधादो चक्रवाटस्तदोच्यते मदेन हिधा गदितो बधः २१८ इति चक्वाटः। | ` इति पूर्वपर्वति दीप्तायां द्वि्वेवनम्‌ अक्षरत्रातो वर्ण | तसिन्यौऽन्त्यो वचय ऽक्षरसमुदायो द्वौ वथो वा वर्णा ` उत्तरोत्तरसंवादावृत्तरोचरपदादौ मवति चेत्तदा चक्रवाट वृत्तिनियम उदूयहण्ट्वयोरवर्यं कतेष्यः। आमोग वनि- वेदितव्यः रैनायं त्िधातुस्ताटाद्ि(्योनियमादनिर्यक्तः -स्तारावटीजातिमान्‌ २१८ इति चक्रवाल; क्षयति - रेः कौश्चपदः प्रतिताद्ेन गीयते एः तन्नान्ना छन्दसा मक्तकोऽथवा २१९॥ इति कोश्चपद्‌ः। . दि | प्रतितादेनेति टतौ परतिताटः स्यादिति तस्य स्वरैरद्राहः पैष्टेवः। स्वरन्मास उदमराहमारम्य न्यसनीय रा छन्दसेति कश्पद्‌ः। तलाम्ना कोश्चपदामिषनि- हान इत्यथः कौञ्चपदरक्षणं वपिरूपो छन्दसि (करज्पदा तेन्दियवस्वुषयः इति अस्याः यस्य पदे भकारमका- 7 रा्रत्वारो गकार भवति तत्करौञ्चपद्‌ा नाम प्थ्वसु पश्च तिरिति | तत्रोदाहरणम्‌- | क्षी पिङ्गटकेरी कविषवचिरनुदिनमनुनयकटिना मैः स्थुलाशेराभिः परिवृत्तवपुरतिरयकुरिटगपिः ङ्घा निन्नकपीटा टपुपरकुचयुगपरिचिवहदया यां कोश्चपदा खी ध्रवमिह निरवधिसुखमभिटषता »३ति। मोगः पदैः करैव्यः तेनायं चिधातुस्ताटादिनियमानिर्युक्तः ्यद्खने भावनीजातिमान्‌ २१९ ` इति कोञ्चप्दलक्षणम्‌

६१६ संगीतरत्नाकृरे--

अथं घरार्थं क्षयि यञ्च स्वराक्षेरेरेव बाल्छितोऽथौऽभिभीयते स्वरार्थो हिधा इद्धो भिश्रस्तेः इद्धमिभ्ितेः २२० व्रह्यासोऽस्य मथोऽमो सप्तथेकादिकैः स्वरैः क्रमोत्कमाभ्यां बहर भिन्ते दिस्वराद्यः॥ २२१॥

इति स्वरार्थः। चैन स्वराक्षररवत्याद्‌ स्वरक्षिरस षृटजाादस्वरवाचकः सारगपप्वर्ने

$

भिरेव वाचकपदयवमापनेवाल्छितोऽर्थो वागगेयकारस्याभीष्टोऽथाअमिधीयत उच्यते [स] स्वराथा नाम प्रबन्धः डइाद्धामाश्रतारत इद्धाश्च (मान्नताश्चति दुदुः। अत्र केवरं स्वरा एव इद्धा वा विष्ता वा इाद्धतवेन विवक्षिताः } अशक्षरान्त-

9

रसहितास्त्‌ मिधिताः म्र(ास्)हे न्यास इत्यथः अस्येति स्वराथस्य भयोऽसो सप्रथैकाडिकेः स्वेरेरिति असौ इद्धो मिभोऽपि स्वरथं कादिकैः स्वरमयः सप्तयेति अयमथः एकस्वर एकाथवाचकपदं दौ सख्रविकाथवाचके पदं अयः स्वरा एकाथवाचकं पद्मित्येवमाद्यः सप्र श्रद्धमेदा दषटव्याः एवमेकस्वरयुक्तं चिस्वरयुक्तं पदमित्या- दिना मिशभरोऽपि सप्तधा द्रष्टव्य इति मथ इत्यनेन प्रत्येकामित्यवगन्तम्यम्‌ कमोत्कमाम्याभिस्यादि द्विस्वरादय इति र्धः षम्मिभरेश्च षणिमि- दिवा ददर भेदाः कमो्तमाभ्यां सरिगाद्ना कमण सरिगातनधारो्दिना व्य््मेण बहुशो भिन्ते सख्यातुमरक्या इत्यथः अर दद्धामिश्राभितयो- रेकस्वरयोः कमायसंभवादुद्विस्वरादय एवोक्ता इत्यवगन्तव्यम्‌ एवं नियमेनो- दुमाहष्वो गातव्यो। आमोगस्तन्यपदैः पूववद्रातम्यः। तेनायं तिधातुस्ताटाय- नियमादनिर्थ॑क्तः . पदताटबद्धलादद्व्यङ्कस्तारावटीजातिमान्‌ अचर सरिगाईि- स्वरप्यगेऽपि तेषां वाचकृपद्‌वेनोषस्थापिततवाद्् स्वरवद्धतवे नाऽऽरङ्कनीयम्‌ २२० २२१ | इति स्वराथलटक्षणप्‌। अथ ष्वनिकटिनीं इशयति-

ध्स्वोदथाहो भिन्नतालो मण्टकड्टवर्जितो २२२

यस्यां समासु मानास यतिमलापको च।

तारद्रयेन सा गेया टेडूगवद्भ्वानिकुद्टिनी ।॥ २२३

इति ध्वनिकुष्टिनी | ध्रवोदयाहा वित्यादि ! भिन्नतालाविति उदुमाहे परयुक्तस्ताखो ध्स्वे

प्रयोक्तव्य इत्यथः मण्ठकृड्गटवाजताविति मण्ठकड्ूगटव्यतिरिक्तता- ठान्तरयुक्तौ भवत इति नियमः क्रियते समास समसंख्यासु मात्रासु यतिः

चतुर्थः प्रवन्धाध्यायः। ` ६१७ पद्विरतिः कतैव्या मेापको चेपि। अननरं टेङ्ीवदिल्यपिदेशः करि- ष्यते, तापि वैकलिकों भटापकः प्राप्नोतीति नित्यतया तनिषेधः क्रियते सा ध्वनिकृषटिनी ठेडगिवन्ताठद्र येन भेयेति ¦! यथा टेद्की मिथो टयान्तरयुक्तेन ताृद्रयेन गीयते तथेयमपि मिथो भिनय्येन वाख्द्रयेन गातव्येत्याषिदृशार्थः मेखापकनिषेधादयं तरिधातु: ताटनियमःनिरयक्तः प्दृताटवद्धतवादन्यद्घस्तारा- वखीजातिमान्‌ २२२ २२३

इति ध्वानिकु्नी

अथाऽऽ्या रक्षयति- | अधन्ति चरणान्ते वा स्वरान्न्यस्याधमाहिमम्‌ ! दविरार्याच्छन्दसो गीतं सहृद्रीतं दलान्तरप्‌ यज्ाऽऽमोगे गातनाम साऽऽयां स्याद्यहमुक्तका ॥२२५४॥ अधन्ति इति ¦ आयौपवन्धेऽधन्ति वरणान्ते स्वरान्सरिगादीन्यस्येत्‌ ताधवरणशरब्दयोः साकादक्षत्वादनन्तरं(र)वाक्यगत(ता)या आयाछन्दृस इति षष्ट्या संवन्धोऽवगम्यते आयीछन्दुस आदिममर्धं॒द्िर्गतिं भवेत्‌ दटा- न्तरं द्वितीयमर्थं सरृद्रीतं भवेत्‌ अत्र परथमाधेमुद्म्राहो दविवीयारधे ध्ट्व इत्य- वगन्तव्यम्‌ आभोगे मातृनाम मवेदिति मातृनामेति नेतृपबन्धनाम्नो- रप्युपलक्षणम्‌ तेनाऽऽभोमो मातुनेतृभवन्धनामाङ्भितिः कतव्य इत्यर्थः मरहम्‌- क्तिका प्रहन्यासवती साऽऽ स्थादिति सामान्यलक्षणम्‌ २२४ द्ेदानुदेशति- लक्ष्मीः स्याड्वृद्धिवुद्धी टीला ठा क्षमा तथा दीर्घा गोरी ततो राजी ज्योत्स्ना छाया कानिका॥२२५॥ मही यतिस्ततः कीर्तिर ज्ञेया मनोरमा | स्थाद्रोहिणी विका वसुधां शिवया सह ॥२२६॥ हरिणी चाथ चकाख्या सारसी कुररी तथा | हसी वधूरिति प्रोक्ता आयाः षड्विहातिः कमात्‌ ॥२२५॥ लक्ष्मीः स्यादित्यादि २२५ २२६ २२७ तेषां रक्षणानि सेक्षिप्याऽऽ्ह~- षष्ठादन्येर्गणेः सर्वशुरुभिः प्रथमा पराः। एकादिग॒रुमङ्गन(ण) कमहटुक्ष्माण्यमूनि तु ॥२२८॥ पष्टादन्येरित्यादि अत्र वावद्ाौच्छन्दसि प्रथमे दकमेतत्सप् `

१८ गगीवरलाकरे-

गणा; इादिटक्षलवशाद्गणाः सताने गर्व कतभ्यो भषति अत्र गणास्तु

जेयाः सर्वादिमध्यान्तनुंरवी चतुष्काः गणाः सप्त टपपेताः पश्च आयौदिसेस्थिताः + डति वचनाच्यतुमांतधिका भवन्ति| पथमादुगेणान नियमेऽपि षष्ठोऽ्षं नेटघु वा? इति वचनासष्टो गणोऽयमितति प्हतत्वाञ्जगण परामृश्यते 1 जगणो मवतीत्यशचः वा पक्षान्तरे। नरु नगणश्च दबुश्च तै। भवतः चत्वारः पशग्टघवो मवन्तीत्यधैः एवं प्रथमाध षष्टस्येव गणस्य नवमा नन्वा | तथा द्वितीपेऽपे चसमेऽथं प्चमके तस्मादिह भवाति षष्ठा ईत वचनालष्टी गणो एकं एव टवभवतीति षष्ठस्थेव नियम नान्येषाम्‌ तस्मादयाषा विरेषटक्षणं पाधान्येन षष्ठगणमगतं दष्टव्येम्‌ अवराद षष्टगणस्य ।वकर१।र्ह्‌- रणेतरगणधिकारा एव मेदानां रक्षणान्युकानीति मन्तव्यम्‌ षष्ठादृन्येरिति पसेकं मेपितसप्तगणात्मनोः परवात्तराधयोः षष्ठादरणादृन्थगणदरादुयसख्याकः सर्दगरुभिरिति एकैकस्य गणस्य गुरुदरयसंख्यया चतुर्विगतिगु (गौ भव न्ति \ अथिकगरुभ्यां सह षडविंदातिभेवनिि एवं सवगुरुभि्गणेः परथमा र~ ह्पीसज्ञा भवति परा वृद्ध्यादयः प्वर्विंशतिः कमादकाद्गुरभङ्गण भवनवा त्यध्याहययम्‌ एकादिगसरुभङ्ग(ण त) एकषद्व [चतराद्विपशचविरातिगरूपग॑न्तं भङ्खनेतयथैः गुरोङ्खे नाम टवुद्वयकरणम्‌ अत्रेकादिगुरमङ्तणत्यतावल्यु- च्युमानि यच कृताप स्थिरयेकस्य तादरयोद्रयोस्तादृशानां उपाणमिव(व) च- तरादीनामप्यनियतानां गृरूणां भङ्को ङ्ख) वद्धयादिरक्षणत्व प्राप्नाति तन्मा मू- दपि केपादित्यक्तम तेनत्रिकशब्दः सेख्यावाच्येव पथम्‌ नेमेम्यते। तत्तश्वाऽ< दिरब्दोऽपि एकस्य मद्गेः वद्धिः, द्योभङ्गः बुद्धः, तयाणां भङ्ग खटा, च्‌- = तूर्णी भङ्ग रघ्जा, एवे पञ्गुरुमङ्घपमृत्यापञ्चविरातिगुरमङ्गन(ण्‌) क्षमादयः क्रमेण योजनीयाः एवं पश्चि शतिगुरुभङ्घत एवोदिष्टमदपारसमापरान्तमस्य पदु्विस्य गुरोभेङ्गो नास््यवेव्यवगम्यते लक्ष्मण्यमूनि 1त्वृति अतर तु- जाव्योऽवधारणार्थेऽमन्येवेति षष्टगणग्यतिरिकसवगुस्मारम्थकादिगुरुभङ्खा एव्‌ (्गन्तान्येव) क्षणानि रुष्षमीवद्यद्यायमिदाना लक्षणानाता व्यतिरिकतानै टक्षणान्वराणि सन्तीवेवकाराथः अमूना्ति प्रतिनिदश्यगानरक्ष्मपदुरिङ्ध- पेक्षया नपंसको निरः २२८ छम्धोलक्षणतो ज्ञेयाः रेषा भरितिरा भिदाः २२९॥ इत्यार्था - छम्दोटक्षणत इत्यादि रेषा भूरितरा भिदा इति (१) 1 आयायाः = पृथ्यािपृखादृयो बहवो मेदाछन्दोरक्षणतः-

चतुथः प्रबन्धाध्यायः। 1९ -विष्वराकेषु पादो दृटयोरादेषु दृश्यत यस्याः पश्यंति नाम्‌ तस्थाः प्रकीर्तिते नागराजेन 3! इत्यादिकाच्छन्दःराखदिव ज्ञेयम्‌( ज्ञेयाः )। आयौसामान्यस्वरूपमपि तत एव ेयमेति मावः | मखापकस्यानुक्व्वादयं त्रिधातुर्छन्दोनियमानियुक्तः स्वरषाट- ताखबद्धतल्ाल्यद्भने माबनीजातिमान्‌ २२९ इ्त्यायां | अथं गाथां रक्षयात- | आ्येव प्राते गेया स्यात्पश्चचरणाऽयवा विपद षटूपदी गाथत्यपर्‌ परया जगुः २६० इति गाथा | आयत्यां उक्तरक्षणाऽर्यव प्रास्त प्राकृतप्द्‌ं विषयीहृत्य मीयत न- तदा गाथा स्यादिति अगेनाऽऽ्यायाः सेस्छतपदूिषयतवमुक्तं भवति | पद्व्यतिरिक्तमन्यदार्यागतं रक्षणमनुसतवेयम्‌ केषांचिन्मतेन पद्मेदाभावादरथष चरणन्यूनाधिकमविन गाथा मवतीति उक्षणान्वराणि इरयति-पचचचरणाऽ- थेति २३६० इति गाथा अश द्विपथं उक्षयति- छन्दसा हिपथन स्वादृद्विषथः स्वरमुक्तिक्रः तालहीनः सतालोवासर ज्ञेयश्चतुषिधः॥ २६१ छन्दुसेत्यादि। हि पथनेति द्विपथं दोधकमिपि पयायकग्दौ | तन दोधक- क्षणमेव द्विपथरक्षणं वेदितव्यम्‌ दृघकलक्षणं तु दोधक मो मगा मिति} | अस्यार्थः; | यस्य परदे मकारो मकारगकारौ मकारश्च तद्ौधकं नामेति। भव्रौ- दहुरणम्‌- दोधकपथंनिरीघनयप्रं सीचपलं वृधि कातरचित्तम्‌ स्वा्मप्रं मतिहीनममात्य वृश्चति यो नृपतिः सुखी स्थात } अर पादान्ते यतिः) द्विपथक[ स्य ] दौधकपयायल्वं प्राकृते दोहृसंज्ञऽसा- वित्थनेन्तरं वक्ष्यमाणस्य तद्धदस्य द्‌ाहिरब्ुस्य च्छायाश्न्दृत्वेन दोधकशाब्दप्र पतीति( ते )रबगस्यते तेन दोधकेन छब्दुसेव्यथः स्वरमुक्तिकः स्वरन्यास्‌- बान्‌ पक्षे तारहीनः पक्षान्तरे सताटः अनियतेकतारसहितः

व,

ह्विपथपरबन्धश्च [ |तुर्विधो जेयः! वक्ष्यमाणव्रकारेरियथंः २६१

९२० संगीतरलनाकर-

तानेव इशयति- हि स्वरेरेकोऽन्यः परयोभेः सोभयानुभयो परो प्राकृते दोहसंज्ञोऽसो तस्य भेदा नव तिमे ॥२६२॥ सारसो भ्रमरो हंसः कुररश्चन्द्रटेखकः कुरस्तिटको हंसक्छीडोऽप्यथ पूरकः २६६ स्वेरेरित्यादि एकः पथम उद्थाहध्स्वयोः स्वरेवद्धः स्यादित्यर्थः अन्यो द्वितीयः पए्वेवत्मयोगेबद्धः स्यात्‌ परो त॒तीयचतुथां साभयानुभयो तीयः सोभयः | उमये: स्वरैः प्रयोगश्च सहितः ततीये स्वरेरुदृप्राहः प्रयागे- घ्व; कर्तव्य इत्यथः रतुर्थोऽनुभयः स्वरपरयोगाभ्यां रहितः चतुथं पदैरेवोदथाहष्स्वौ करत॑ग्यावित्यर्थः एतेषु पदैरामोगः कर्तम्य इत्यर्थः प्रात इत्याहि असो द्विपथकः प्राृतपद्विषयश्वचदा दोहंज्ञो भवति संसरते द्विपथसेञो दोधकसंज्ञे वेत्यथ; नन्वत्र स्वरमुक्तिक इत्युक्तम्‌ चतुर्णा मध्ये दरयोरेव स्वरा उक्तास्तनेपपद्यते इयोस्तु नोक्तास्तव कथमिति चेत्‌ सत्यम्‌ तत्र मेद्रयेऽप्युदग्राहुस्य स्वरबदलाद्धेदन्तरे खराभविऽपि स्वररब्देन ततद्‌ ग्राह उपक्षयते नोद्गरहि म्यासः स्यादित्यभिप्रायाद्दोषः। तस्य भेदा दव्यादि पस्य द्विपथस्यमे तु वक्ष्यमाणाः सारसादयस्तु नव [ भेदा ] भवस्ति २२२ २३३ सारसादीनां रक्षणान्याह- जअथोदशायुनि समे पाज द्वादश सारस) ओजेऽङ्प्रो मनवो मा भ्रमरे रवयः समे २६९४ माराः पथद्रायग्मे हंसे य॒ग्धे जयोदस चयादृशायुनजि कलाः इुररे मनो यनि २६५ ओजे कृलाश्चन्द्रटेखे तिथयो रवयः समे भयोद्रायुजं कटाः कृञ्चरे तिथयः समे २६६ भाजाः पञ्चदसायुग्मे तिलके मनवः सम्‌ | अयोद्क्षासमे दंसक्रीड युग्ये कणाः छटाः २६५७ अयोद्रोत्थादिना सारसेऽ्युनि विषमपि बयोदश्च माषाः छन्दोगत- तवदव मावारान्देन उष्वक्षरमुच्यते तारगतवे तु पश्चटष्वक्षरोचारमितकारो दर्टष्यः समे पदे ददृश मावा मवन्ति | प्रपरादीनां खक्षणानि मन्त रव सुबोधानि वसव इत्यादीनां उन्दूनामष्टादिसंछ्यापरतं तु प्रसिद्धमेव एते सारपतादयो नव मेदाः प्थमेकतेषु चतु भेदेषु पतेकं योजनीयाः ॥२३४ २३५ २३६ २३५॥

चतुर्थः प्रबन्धाध्यायः। ६२१

ययेषामधयोरन्ते पथादिटधरभिः शिखा रिखाद्रपथ प्राहमयरमपि सूरथः। एतेषु व्यत्ययेनापि चरणानां स्थितिर्भवेत्‌ २६८ यथेषामेत्याद्‌ एषां मदानमधयोरन्ते वा म्येऽपि वा पादान्ते वेत्यर्थः पश्चाद्खवु।भः आदेरन्दैन षटृस्षप्तादयो गृन्ते यथा पादामितिमानधिकं भवति तथा शिखा कर्व्येति मावः एतेष्वित्यादि एतेष शिखाद्विपयेषु चरणानां पदानाम्‌ व्यत्ययेनापीति विषमपादोक्तमाजासंख्या समपादे भवेत्‌ समपादोक्तमाजासख्पा विषमपादे भवेदित्यथः २३८ मवन्त्यकादिपादानां सरृदिद्रगांनभडतः द्विपथा भ्ररिमिदास्ते टक्ष्या ठक्ष्येषु सरिभिः २३९ इति द्विपथः भवन्तीव्यादि एकादिपादानां सरदिद्गानभद[ति] इति एकषारस्य प्रथमपादस्येत्यथः तस्य सषृद्रानमितरेषां दििगानं प्रथमस्य द्वि्गनमितरेषां सृद्र(नम्‌ एवं प्रथमद्वितीययोः सर्द्रानं द्वि्गानि पर्ववदृद्र्टव्यम्‌ तथा व्याणां चतुणामपि एवं गानभेदपो द्विपथा भरिभेदा भवन्वीत्यन्वयः | एते मेदा दक्षयेषु रक्ष्या नागोेशादिना रक्ष्यन्त इत्यथः अये मेटापकामावा- त्रिधातुश्छन्दोनियमानियुक्तः कवित्स्वरपदताटवद्धतवात्यङ्ो मावनीजातिमान कवितपदताटबद्धत्वाद्त्धङ्गस्तारावटीजातिमान्‌ अत्र प्रवन्पस्येकाङ्कतापततेः सप्रथोगानुभयो तारहीनो कर्तव्यो तेन तालहीनः साडो वेति विकल्पो भागव्यवस्थया द्रष्टव्यः यथा सप्रयोगानमयो सतारवेव सस्वरसोमयौ ताद- हीनो सतांखाविति सवं समञ्जसम्‌ २३९ र[ति द्वषपयः) अथ कठहंसं रक्षयाष- छन्दसः कृलहंसस्य पदेरन्ते स्वरान्वितिः (त कृलटहसः स्वरे न्यासो गेयो ख्म्पादिताटतः २४० छन्दसः कलहंसस्येत्यादि कटहंसस्य च्छन्दुसो रक्षणं भारतीये ज. गत्यां नकुटभेदेषु मुनिनोक्तं यथा~ दितीयसप्तमान्त्यं चतुथक(थ) [यद्‌] गुरुक षष्ठो इरमोऽपि बा अथोदिता हि पदे तथ जागते भवेद्द्‌ तु हैसाख्यापिति स्मृतम्‌ इदमेव रक्ष(बोदाहर)णं अस्याथः जागते पदे द्वादुराक्षरासके बरणे `

© = भद, 4

१ख.ग. “मितिसू।२ख.ग. तालो वेति। ख, ग. स्वरान्तः ५६

६२२ संगीतरलाक्र- दितीयचतु्षष्ठसप्तमदुशमद्रादशाक्षरामि यदा गुरवो वन्ति तदा हंसाख्यं नामं च्छन्दः हैसा्यमेव करहसम्‌ वेन बद्धः प्रबन्धः कलहस्‌ उच्यते अन्ते स्वरान्वितैः पदैरिति परतिपादान्ते सवरन्मयुज्जञ्यादित्यथः स्वरे न्यास इति प्रथमपाद्यक्तेषु स्वरेषु प्रथमस्वरान्कतिचिदारम्य न्यासं कृयादित्यथः सम्पादितालतो गेय इति। ज्ञम्पाताटो विरामान्तं दवद दधुस्तथाति ज्षमपा- तास्थ क्षण बक्ष्यते। आदिशब्देन वन्मावारसेमितदेरीवाखान्तरं गद्यते ॥२४०॥

वर्णजो मातरिकश्चेति कलसो दिशा मतः

गात्मा चेत्स्वरान्गीत्वा ततः पद्निवेङनम्‌ २४१

इति कलहसः | वर्णजो मारिकश्चेति व्णभजः प्यहूपः माकौ गद्यह्पः वणन-

स्थाक्तटक्षणानसरेण नियतगणबद्धत्वावथर्पत्वम्‌ मावरिकस्यानियतगणवद्ध ताद्रद्रूपत्वम्‌ मातरासख्या मू ( तु )तयोः समानेव अन्यथा करहंसपर- तिकलामावा( )[ प्रसङ्गा [त्‌ गद्यात्मा चेति मात्रकशवदित्यथः स्वरान्गीत्वा ततः पदनिवेरानमिति प्रतिपादानामा( पादमा )द। स्वराः प्रयोक्तव्या इत्यर्थः अत्र प्रथमारधमृदमाहुः उत्तरां ष्टवः। पृववदाभोगः प्रकर्तव्यः तेनायं तिधातुश्छन्दस्ताखनियमानिर्ुक्तः स्वरपद्ताखवद्धताल्यङ्गो भावनीजातिमान्‌ २५४१

[मः ¢

ति करहमः | अथ तोटकं रक्षपवि-- तोटकृच्छन्दुसा न्यस्तस्वराऽङ्घ्यन्त तुं वाटकः | नम्‌ वृत्ते ब््यसाणे पुनसुक्तोऽत्र तोटक: २४२ सुत्यं छित्‌ पते येषां वृत्तं वृत्ताख्यवृत्ततः मरते तोध्कृस्येह्‌ नरास्त पृनरुक्तता २४६ इति तोदः तादकच्छम्दसेत्यादि पोरकच्छन्दसो रक्षणं तु ˆ तोटकं सः ' इति अस्यार्थः जगत्यधिकरि प्रस्त यप्रद्धिः सकोरेजगतीपाद्‌ः पथते तावन्त एव सकारा यत्र पादे भवन्ति तततोटकं नाम वृत्तमिति द्रादृशाक्षरातमकस्य जगरती- प्रदस्य चतुर्भिः सगणैः पूरिषताच्चतवारः सगणास्तोटकमित्यथः सूत्रे जाति वेदक्षपेकववनं द्रष्ट्यम्‌ पत्रोदाहरणम्‌-- ¢ त्यज तोषटकमथवियोगकरं पमावत व्यंसनापहतम्‌

उपधामिरदुदधमपिं सविव मरनायक्‌ भीरुकपायुधिकम्‌ '" इति

चतुर्थः प्रवेन्धाध्यायः। ६२३

अत्र पादान्ते यतिः तोरकच्छन्दसेवीत्थंभूवरक्षणे तुतीया तेन वद्धः पबन्धोऽपि तोटक इत्युच्यते | अङ्घ्यन्ते न्यस्तस्वरस्तु अव तुशब्दो यद्चथंः| तोटकं छन्द एव प्रतिपादान्तं न्यस्तस्वरं॑वेत्तोटकपवन्ध इत्यथः वक्ष्यमाणेन वत्ताख्यप्रबन्धेनास्य पोनरुक्तयमाशङ््व चेद्यति--नान्विति वृत्ते व्॒ताख्य- पबन्धे वक्ष्यमाणे सव्य तोटकः पुनर्को मवतीति | अयमभिसंधिः | वक्षय- माणे वृत्ताख्यपरबन्धलक्षणे छन्दृत्ता येन केनापीति सामान्येन वत्तमातोपादाना- तदृन्तभतवेन तोटकस्यापि ठव प्रतिरव प्रथग्वचनं पुनस्करतेति किंचात्र तोटक इत्यपलक्षणम्‌ तेन कन्दृतुरगद्धीटाकौश्वपद्‌ायागाथाद्विपथकरहंसानां छन्दोरूपाणां वृत्तेऽन्त्मावातेषामपि पुनर्कतेति चोध्ाधः अधाङ्खीकारेण प१रिहरति--सध्यमिति अनङ्खीकरि विषं इर्यति--किंविति येषां मते वुचाष्यवृत्ततो वृत्तं मवेत्‌ व॒त्ता्यवत्तस्य लक्षणं तु--“ ग्िति वृत्तम्‌ इति अस्यार्थः रनौ छन्दसि रविंशवयक्षरामके यस्य पदे गकारट- काराः करमेण विंयतिर्भवन्ति तद्वृत्तं वनं नामेति तवोदाहरणम्‌-

गा्दुःखकारि कमं निमितं भवत्यनथंहृतुरच | तेन सर्वमाततल्यमीक्ष्यपाणमृत्तमं सुखं भजस्व | विद्धि बुद्धपूवक्‌ं ममोपदेरवाक्यमेतदार्रेण साधुवत्तम॒त्तमं महाकुटप्रसूधमेति नो हि जन्म इति पादान्ते यतिः। येषामाचार्धाणां मत एर्वेविधेन वत्ताख्यवचेन वृत्तप्रबन्धो भवति तन्मत इह प्रयन्धविंषयं तारकस्य पुनरुक्तता | ना |स्त्यदतिं अत्रापि ताटक- स्येत्युपरक्षणम्‌ तेन पर्वीक्तानां कन्दादीनामपि पुरुक्तता नास्येवेति परिहारा थ: एतेन मतान्तरे व॒ततप्रवन्धस्य वुत्तसामान्यविषयतवे तु तोदकादीनां पुनसु- कततेवेति दरिं भवति अवर तोटकस्य प्वाधंमुद्राहः उत्तरार्धं ्ट्वः पव॑ वत्पदैरामोगः करवव्यः तेनायं बिधातुश्ठन्दोनियमानि्युक्तः स्वरपदताखवद्ता- ठ्यङ्खे मावनीजातिमान्‌ २४२ २४३ इति तोटकलक्षणम्‌

अथाऽऽटिक्रमप्रबन्धानां कमो विवक्षित इति द्‌ रयितुमुदेशक्रममुहङ्घ्य

घटं टक्षयति- तेनैरर्थं द्विपथर्थ घटे तेनकमुक्तिके २४४ इति घटः एतदु मूढे कचिदेतहक्षणं च्यु्कमेण मरे स्यादित्यनुमीयेत[१.|

4. संगीतरलाकरे- तेनैरित्यादि वेनकेमुक्तिक इवि विधेथिरेषणम्‌ षदे तेनके न्यासः

कषैव्य इयर्थः तेमैरपमिति श्विप्ां पदे छः प्च भा गोऽन्त इत्या दिना यावन्मावमरधमृक्तं तावन्माजेमेव पुवौरषमुद्याहसंज्ञकं पटे तेनेदं कतैव्यमि- त्यर्थः द्विपद्यधैमिति परत्यासंत्तरयमर्थाऽवगम्यते अन्यथा सपिक्षसा(स्या)- धैशब्द्स्य परतिरसेबन्ध्यभविनाऽऽकाङ्क्षाया अपूरणादिद्प्यधमिति ताद्रामेव दवितीयम दविपयामिव परवद क्ैव्यतिलर्थः किंच अधीौन्तेऽन्ये स्वरा- नाहः इत्यनेनातापि वेकसिकस्वरपयोगो दर्टव्धः तरिधातुवादिकं द्विष दीबदुद्रषटव्यम्‌ २४४ ` | इति घटलक्षणम्‌ अथ वृत्तं रक्षेयापे- छन्दसा येन केनापि तालेनेष्टेन गीयते वत्तं तस्थ पादान्ते वृत्तान्ते वा स्वरा्कषपेत्‌ ॥२४५॥ स्वररीनं तदित्यन्ये वृत्तं छन्दसि चापरे ~+छन्दश्ित्यां विचेतव्यार्छन्दसां वहवो भिदाः २४६ | इति वृत्तम्‌ | छन्दसा येन केनापीति छन्दश्ित्येति। छन्दोपिवितिसंज्ञकेन मन्थे- नेतयथः विचेतव्या इति अत्र समाधसमविषमवुत्तपकरणेषु विचित्योपादेया इत्यथः सुगममन्यत्‌ २४५ २४६ ईति वत्तम्‌ अथ मातृकां रक्षपाति- एकेकमात॒कावर्णपूर्वकाणि पदानि चेत्‌, कमेण परिमीयन्ते पातका सा भिधा मता॥ २४७ दिव्या मानुषी दिव्यमानुषी चेति त्र त॒ | दिव्या संस्छतया वाचा मा्भताटेश्च गीयते २४८ मानुषी प्रारुतागिरा देीताठेश्च निर्भिता उभयोभिश्रणादुक्ता मातृका दिव्यमानुषी २४९ एकेकेत्यादि एकेकमातृकाव्णपूर्वका गीति मातृका वर्णाः मतू- का [या] मन्स्य वणां अकारादिक्षकारान्तास्ेष्वेकेकव्णपु्वकाणि कमेणाकारा- दिकमेण प्रथममकारादि पदं ्ितीयमाकारादि तृतीयमिकारादि चतुथमीकारादि

कननिोण्ण नन "~ -----------------~------------------------~------------- ~ ---

1

1छन्दरिचत्या' इति दीकाकारसमतः पाठः

चतुर्थः प्रबन्धाध्यायः। ६९५ प्वममुकारादेवं कपे क्षकारादिपदृपयंनतं पदानि गीयन्ते चेत्सा पातका उभ्‌- योर्भिश्वणादिति सेस्टतपाषृतवाचो्मादिकीवाटयोश्च सहपयोगाद्वि्य्थः 1 मिभ्रणं द्वेधा सभदति पएकैकपदान्तरितवेन सैस्पपरारृतवाचो- मागदेशीताटयोश्च पयेगेण वोदृहि संस्छतवाङ्मार्मताचयो पैवे प्रारृतवा- देशीताटयोश्च पथोगेम वोभयोरेकतेरेण प्रकरेण मातृका दिव्य॒मानुपीत्यक्तम्‌ २४७ २४८ २४९ |

अनिबद्धा निबद्धा द्विषा सा गयपदचजा

स्वंमन््रमयी ह्येषा सवंसिद्धिप्रदापिनी

गातव्या नियतैर्नित्ये गीर्वाणगणवह्टभा २५०

इति सातुका अनिबद्धेत्यादि सा तिविधा मात॒काऽनिबद्धा छन्दोहीना सती गधजे-

त्युच्यते निबद्धा छन्दोबद्धा सती प्यजेति अचोदुम्राहादिविभागस्वकारादीनि षोडश पदन्युदयःहत्वेन गेयानि ककाराीनि प्श्चति शतदानि धुवत्वेन गेया- नीति आमेोगस्तु दिव्यादिभेदानुसोरणानियतवणैपुषकेः संस्छतादिषदैरगातनेतभ- बन्धनामाह्किन्तो मातव्यः तेनाये परबन्धसखिधातुः ताटादिनियमानियुंक्तः पद्ताखबद्धत्वाइ्ब्यङ्कनस्वारावटीजातिमान्‌ २५०

इति भात्काटक्षणम्‌

अथ मेद्निदं रपूर्वकं रागकदम्बं ठक्षयति-- नन्यावर्तः स्वस्तिकश्च द्विधा रागकदम्बकः चतुवत्तश्चतुस्ताखो रागराजिविराजितः। नन्यावर्तो भवेत्तस्य तारमानद्रयेन वा २५१ नन्यावर्तत्यादि अत्र नन्धावतैस्य क्षणमाह--चतुर्वृत्त इत्यादिना चतुवत्तश्वत्वारि वृत्तानि यस्य सः चतुस्ताल इति परिवृत्तं भिनतादः कतव्य इत्यर्थः रामराजिविराजित इति पतिषादं पधं वा परिवृत्तं वा रागभेद्‌ः कर्ैष्य इत्यर्थः तालमानद्वयेनेति यस्मिन्व यस्ताखः प्रयुक्तस्तस्य तारस्य मानै .भमाणं तदुद्रयेनाऽपवृच्िद्रुयनेत्य्थः ॥२५१॥ अरुच्य पक्षान्तरमाह-- उद्रहिणाथवा न्यासो गयेनैनं परे जगः २५२ उद्राहेणाथवेति अत्रेथमरुचिः यचात्पमात्रो क्षम्पादितारः प्रयुज्यते त्र ताठमानद्येन न्यास उपपद्यते य॒त्र त्वथिक्मात्र; सिंहनन्दुनादिः प्रयुज्येते त्र

६२६ संगीतरनाकरे

नोपपद्यत इत्युदग्राहमारम्य स्यासश्वेदुमयतप्युपपद्यते इति भावः एन रागक्‌- दम्बं पर आचाय ग्ने जग्रिति मतभेदो दृद्वितः २५२ स्वस्तिकस्य रक्षणा तालेनैकेन केचित्तं स्वस्तिको हिगुणस्ततः। अन्जपत्ोऽव्नभर्धुश्च भ्रमराग्रेडितौ मते कै षाचिष्पर्वपर्वस्पाद्‌द्िगणः स्यात्परः परः ॥२५ इति रागक्दम्बकः | स्वस्तिक इत्याहि ततो नन्घ्ादताति द्विगुण इत्यष्टव्तोऽटतारोऽष्ट- रागो वेत्यथ; अब्जपन्‌ इत्यादि केषांचिन्पत उक्तरक्षणः स्वास्तिक एवा- ञ्जपत्र इत्युच्यते प्रः पवस्मादहह्िगण इवि अयमथः पृवस्पादन्जपना- तपरोऽग्नगर्भौ द्विगुण इति षोडरवत्तः पोडरशदाखः पडखराग इत्यथः अ्ज- गर्माद्भ्रमरे द्विगण इति दात्रं शद्वत्तो दाविरताटो द्वा्िराद्राग इत्यथः भ्रपरादत्रडितो द्विगुण इति चदःषष्टिवत्तश्वत्षषटिताटश्वतुःषष्टिराम इत्यथः अन्जपत्रादीनां स्वस्विकमेदूनां रतुणामपि मतान्तरेण गश्रहपमप्यवगन्तव्यम्‌ अोद्पराहाद्यवयवव्रिभागस्तु प्रतितारे प्रतिरां प्ये वागे वा पूवाधमुद्य्ाह उत्तरार्धं धवः } एवे रागताराश्रथतवेन यावन्तो गए पद्यरूपा दा गीयन्ते तावन्तोऽवयवभूता द्विधातवः | अवयवी तु रागकटम्बाख्यो महाप्रबन्धः यथा पराथनमाने प्रतिज्ञादीनामवान्तरवाक्थदीनां समुद्राय एव पश्चावयववाक्ेयमि- वच्यते तदपेक्षया प्रतिज्ञाकीनि यथा तच पदानीत्युपचर्थन्ते तथाऽपि ताटाद्वि- युता यावन्तो रागास्तावन्ति पदानीत्युपचारादुच्यन्ते | अवयवछृतं लिङ्क समुदा- स्थापि विरेषकं भवति वदुदिति भावः | अभ्ाऽऽभोगामविऽप्यन्तिमे रमि पदेगौतनेतप्न्धनामाङ््न्तिः कतव्य: ववो द्राहध्ट्वयोः स्वरादिकाङ्घनियमस्पा- नुक्तेन तदमावा्गगेयकारेच्छयाऽवाङ्गयोजना करष्येति रक्ष्यतेऽप्यदमम्यते तथा हि गोपाटनायकेन गीद्वावि (वि) खद्धामा(गनामयक्ते गद्यात्सके भरमराख्ये ` स्वस्तिकमभेदे रागकद्म्बे प्रथमर्सिहनन्दनपाटवदे माटवश्ीपद्‌ पदताखविवोदया- हध्ट्वयो्योजिताविति व्यद्खनतम्‌ तथा दुषणताखयुक्ते वेटावदटीपदे पदाभावात्त- श्वाङ्गतां धनासीपदादषु कवि द्विरंदामावावञ्वाङ्ता, इतरेषु तु षडङ्घतमित्य- नियताङ्कतामेदिन्यादिजातिमान्‌। छन्दस्ताखाघानियमादनियक्तः [उ] वत्तता- लरागाणां प्रत्येकं बाहूत्थाविरेषेऽपि रागाणां पाधान्याद्रागकदृम्बभ्यपदेशो ताठकृदम्बव्यप्देरो व॒त्तकद्म्बभ्यपदेदो वा यद्रा वत्ततारयोश्वतु- वैत्तश्चतुस्ताट इत्यादेनियममारम्य चतुषष्टिवत्ततादपर्मन्तं नियमस्योक्तवाद्रा-

गराजवसयजत इत्यानयमद्यतिकन चतुःषहटनियमापक्षया प्रतिवत्त प्रत्यव प्राति

5

१. ता धघनाश्रप

चतुथः प्रवन्धाध्यायः। ३२७ परुं राजिपदसामथ्यंद्रागाभामा(मोधिक्य(कोवेऽवि दोष इति दारतम्‌ ताद्गथद्योवकतादागकरम्बो व्यपदिश्यते वृत्तकदम्यो न॒ ताङकद्म्बौ वा २५३

_ , इति रागकद्भ्बलक्षणम्‌ अथ प्ञ्चतद्श्वरं सक्षय आलापः प्रागताटः स्यत्पुथग्द्रिः पदपञ्चकम्‌ | चच्चत्पुटेन तेनेव स्वराः पादास्ततः प्रस २५४ आलापः प्रागतालः स्यादिति ) अता इरि विरेषणेनावाऽऽटापशब्दे- रागाखप्‌ उच्यते | ममकृाडम्तिः } ठस्था अप्यारपिरब्दुवाच्यत्वेन्‌ वक्ष्य - माणतेऽपि सताखत्वात्‌ प्राक्प्रथममतारस्तादराहृत आपो गेय इत्यथः | चचत्पटेन्‌ ' ताठे चचषुटे ज्ञेयं गुरं रव॒प्डुतम्‌ : इति रक्षितेन पृथ- कप्दपश्चकं दिरिंति प्रथमिति भिनलधातुकमित्यथः तादय पदपश्चकं दवि वारं गेयमित्युक्तं भवदि ! तेनैवेति चच्पटेनेवेस्य्थः स्वराः पाटा इति। स्वराः सरिमाद्यः। पार वाच्याक्षराणि } अयमथः आखापान्तरमेकं पदं गीता तदृवथवत्वेन सखरान्पाटांश्च गायेत्‌ अनन्तरं द्वितीये परं गीला पएृवेवत्सछरान्पा- टन्गयित्‌ एवे पदुपञ्चकं गातव्यमित्येतद्‌पि पथक्ददेन द्योत्यत इति अत्र स्वरपाटयोः कमो विवक्षवः ! तेन कविप्परथम पटागीता तततः स्वरा . तथ्या इति मन्तम्यम्‌ एवं पश्चमपदानन्दरं १।टन्गीता स्वरेषु पयुक्तेषु सत्सु वक्ष्यमाणस्य पाटात्मकान्तरस्य पदादयवस्य पाठस्य प्रत्यासच्या परतीतं सक्थं परिहतं भवति स्वरेव्यंवहिततवादिति मावः ! ततः प्रमित्यादि २५४॥ षिच च्चस्पुटभानेन पटैः पटह भवैः कृा्याऽन्तरस्ततश्चाचप्पु(पु)टेन प्द्पञ्चकः २५५ तद्रत्तेन स्वराः पाटास्तद्रिमानेन चान्तरः। हडक्रपारेस्तदन्‌ षटपितापुच्केण २५६ पथकरपदानि एश द्टिस्तेनेव स्वरपाटकृभ्‌ द्विमानाच्छह्कूपाटेरन्तरः स्यात्ततस्तु षट्‌ २५७ . प्रत्येकं द्विः पदानि स्थुः सपदछष्टाकताठलतः तेतस्तद्रस्स्वःःः पाटा - मानेन चाम्तरः २५८ ` द्विचचतपटमानेनेति चचमुरस्याऽपवृत्तिद्वयेनेवयर्थः पटटसंमवैः पाररिति 'ङर्वाजतः कृवगश्च तटवगेां रहावपिः इति वक्ष्यमाणेरक्षरेरन्तराख्यो

1111111 मको जमन

१, ग. दुष्ड्ुजः। च, दुपर्वकम्‌ च्‌ | रग, चर तन्ना; स्यः स्रः)

६२८ संगीतरत्नाकर-- गीतावयवः कार्यः | एवमन्तरे पटनियमस्य छूतत्वादनन्तरोक्तानां पाटानामनि- यमो वेदितव्यः तेन यस्य कस्यापि वादयस्यानुकरणाक्षराणि शुद्धानि मिश्राणि ` वा तत्र प्रयोक्तव्यानीत्यथंः। एवं वक्ष्यमाणेष्वन्तरेषु ताखावृत्तिनियमात्सस्वरपेषु पदेषु ताटावृत्तिनियमो विद्यत इवि मन्तव्यम्‌ ततश्चाचत्पटेनेत्याहि तद्र दित्यतिदेशेनात्र पथण्दिरित्यन्‌षञ्चनीयम्‌ हडछछपाटेरत्याहि क्वीतिं पारहान्व्णानिह्‌ ङेकारवभितान्‌

&\ @

अत्रन्पर।धकृ वक्ते मन्द्रकृर्‌। मनाम ; इवि |

वक्ष्यमाणेहुहुक्को दपः तदन्विति स्वरपाटकमिति। ददकवद्धारानपंसको निर्दरः शङ्कपाटेरिति। पुंवुथोदिगित्यादि परचुरेव॑णेः ¦ ततस्त षाडिति अव तुशब्दः संपक्रे्टाकस्य पृरवेभ्यस्ताटेभ्यो विरेषद्योतनाथंः ¦ सोऽप्यज षट- पदानी््येतत्‌ २५५ २५६ २५७ २५८ | कृस्यतारोदधवेः पाटस्थोहषट पदानि षट्‌| प्राषत्तया स्वराः पयः पाटश्ररजसम्बः २५९ अन्तरः पू्॑वःपश्चादामोगश्चाक्षकम्नितः प्रवन्धनास्रा प्राङ्मानं नेत्रनामाथ मङ्टम्‌ वाक्यमालापकं स्याः पञ्चताटश्वरो भवेत्‌ २६० कास्यतालोद्धवैरिति वतकटप्म॒चषैर्णेः उद्षड् इत्याह मरजन- संभवेरिति तकिपोटेमित्येतलपधानेः पटहक्षरेरियथः पूर्ववदिति ताल- दविमनेनेत्यथः तस्मादित्याहि स्माइन्तरादनन्तस्‌ आभोगश्चेति। चकरिणाऽऽमोगोऽष्युटूषदन गीयत इत्यथः अविलम्नित इति विम्बाद्‌ यन्तविटक्षणेन दुत्येन प्रयुक्त इत्यर्थः छोकेऽप्यविटम्बाविररन्दाभ्यां -रीव- परतातेः। एतेन पदेष्वन्परषु मध्य बा विम्ब वा दयः कर्वव्य इत्यवगम्यते | एवमामागः प्रवन्धनान्नापरुक्षितो गेयः अतैव गातृनामापि कर्वन्यमित्यनुक्तमपि ` गम्यते कुतः अगुकः परवन्धोऽनेन गीत इति तत्कतुवरगतेः नेतृनाम- प्राङ्मानमेति प्रथममुद्धद्पदिषु पदन्तरेष यन्मानं छतं तन्मानयक्ते स्तत्य- नमि केतव्यामत्यथः अथ मङ्गल बाकष्यामेति तेनेतिदब्डपयोग उच्यते | मङ्गलस्य ब्रणः प्रकाशकतवनोकत्वा्स्यापि मङ्गटतवमुपचारान्मङ्गरपरका शकं वाक्यमत्यथः एकस्यापि तेनशब्दुस्य बहुशः प्रयोगादनेकृपदात्पकतया तत्स- मुदायस्य वक्यवद्ाक्यतम्‌ अथवाऽन्वितामिधानमतेन वाक्यत्वं ` दृष्टव्यम्‌ | आपके न्याम इति | पवन्धादावारन्धमाटापमारम्य गीतमोक्षः कष्रव्य इत्यथः प्ञ्चमिश्वसच्वत्परारिमिमामिता पयुक्तत्वात्पबन्पेषृत्छष्टतयेश्रर इत्य क्तः २५९ २६० स्र, एव मतन्त ।२स.ग, "तपः ३8. तिन हिक प्र +

चतुथः प्रबन्धाष्यायः। ३२९

वीरावतारः शरङ्गारतिककश्चेति द्विधा, वीरघरङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः २६१ 9 वार्‌वतार्‌ इत्याद वारदङ्गारयोरेति वीररसे गीतो वीरावतारः शृङ्गाररस गीतः शद्धरतिरकः तेन प्रीयन्त इति तेन पश्चतादेश्ररेण चाचपुटादीनां रक्षणानि तालाध्यायादेवावगन्तव्यानि अथ ॒प््चस॒ ताखेषु ` मिडितवा सस्वरपटादीनि पदानि सप्िरातिः। तत्तत्ताटपद्‌न्परष्वन्तरासतचचाखाः पठनिभिताः पञ्च एतेष्वाटापान्तराणि दृश पदान्युदूमाहः कल्पनीयः इत- राणि धवः करनीयः आमोगसतूक्त एव तेनायं विधातुः अथवाऽन्तरर- देना प्रथगवयवो गृद्यते तदा परतित।खमाधपद्दरयमुर्याहः उत्तरपदं श्वः ध्ट्वानन्तरमन्तरः। यद्यपि तस्य सादगसूडस्थरूपकेष्वेति नियमस्तथाऽ~ प्यत्र वचनपामाण्याद्धविष्यन्ती(तीति जिधातवोऽवान्तरपबन्धाः पञ्च। महा- परबन्धरवामोगेन सह चतुधातुरेत्यवगन्तव्यः ! तारनियमानिरयक्तो निरुदही- नत्वा्श्चाङ्कः आनन्दिनीजातिमान्‌ २६१ इतिं पञथताटेश्वरः। इत्याठेकमप्रबन्धाः। अथ ताखाणेवं रक्षयति- तालार्णवो भूरितालः दधा गथपद्तः २६२ इति ताला्णवः | | तालाणेव इत्यादि भूरिताल इति भृरिता(रयस्ता)खा यस्येति सः। अतरैकाऽऽ्वातेम॑ता ताखानां बाहुल्यं विवक्षितेति भरिताटेम्योऽपि पञ्चताडेश्च- रादभ्योऽस्य मेदो दटव्यः तत्र कामतः कैषुदित्ताटेषृद्ाहः केषुचिद्ष्र्वः कतैभ्य इति मन्तव्यम्‌ आभोगो गातुनेतुभवन्धनामाङ्कितिः करषैव्यः तत्र भूरि- तुखत्वनियमामावोऽपि द्रष्टव्यः तेनायं त्रिधातु: वाटा्नियमादाररयक्तः अश्र पदादिनियमस्यानुक्ततवात्कामतः षडादिद्ष्यन्ताङ्गबद्धः करषव्यः अतो रागकदुम्बवन्मेदिन्यादिजातिमान्‌ २६२ | इति तालार्णवः इत्यारेकमप्रबन्धलक्ष 7 अथ विप्रकी्णेषु प्रथमों भरीरङ्खं ठक्षयति- तले रागिश्वतुर्भः स्यच्छरीरङ्तोऽन्त पदान्वितः २६३ इति शरीरङ्घः।

३३२ सुगीतरत्नाकरे~

ताछैरिति चतित पर्कं सेबेध्येते चतुभिस्ताङखतुम रागश्वतुभ- गिरति. अन्ते पदान्वित इति सवाङ्घकाम ईति. वक्ष्यमणत्वात्सरा्षु पडङ्षवेवानते पद पयोक्तव्यमिति नियमः क्रियते तेन स्वरादानीवराण वा ज्छितकमेणः पथोक्तव्यानीति दिते भवति एवे प्रविराग पदान्ततवन पहङ्या- जनाः कव्या. अतरोद्याहादिविभागः प्रबन्धाद्नामाङ्कश्च रागकद्म्बवत्करतव्व {| पेनयं विधातस्ताछा्यनियमादानियुक्तः } अव चतार्भस्ताठे रगेरिति सख्याय

९व निथमो नः खरूपनियमः अतस्ताखादिनियमशद्धय कषन्पा पृकनव्‌-

दलामेदिनीजातिमान्‌ २६३ | अथ श्रौविष्टासं रक्षयति ` ` स्वरान्तः श्रीषिलासः स्यात्ताटे रागश्च पञ्चमिः ॥२६४। दति श्रीविलास 4

स्वरान्त इत्यादि स्पष्टार्थः अनुक्तमन्यच्छररङ्गवदनुसधेयम्‌ ॥२६४ इति श्रीविलास अथ पश्चमङ्खी ज्गि)षश्चाननो रक्षयति तेनकान्तः पथभाङ्ः पाटः पञ्चाननोऽन्तगेः २६५ रागाभ्यामपि तालाभ्या | . ' , इति पृञभाङ्गपन्चानन [र तनका्त इति अन्तिसतेनकैः पृ्मङ्गिः अन्तिमः पिः पशचाननः स्यतु (गामा ताटाभ्यामिलयुमयोयजनीयम्‌ इतरतु पूववत्‌ ` 1 | इति पश्चभङ्धिपथचाननयोखक्षणे। = ' :-अथोमातिचक्रः दक्षयति~ ` का. स्थादुमातिककः पनः पिरुदान्तधिमिस्ताटे रागे: सवाङ्गिका इमे २६६ इत्यमातिृकः;। = ` 1144 स्था्ुमातिलक इत्यादि स्थः ` पूवदन्यत्‌ } त्र केचन भरीर- दाना पदाद्यन्तत्वमात्रानयमनेतर द्भ कमस्यानुकतत च्कूरतानवत्पस्तार्‌ = कटपयर

चतुर्थः श्रकन्धाध्थथिः | ६१

न्ति अव( क्र! वराणां कमस्य सिदलाचच्छोमते ` अवं वद्गना पदः भवदि(भत्तिचतरप्रायमेतत्‌ २६५ २६द्‌ | ` >. 9 ` ` इव्यपातिलिकृः | अथ वपद्‌ रक्षयति 1 ~ आयौ दिदविगणो पाद तृतीयश्च चर्मणः ' ` + चतुथाश्रगणः पादृष्वेकाद्श गणा इमे २६७ <--जाद्यावित्यादि- आयौ प्रथगद्ितीयौ परै. द्िद्िगणावीोति दौ ६/-गण।. युयुस्तरा अत्रे दीप्तया प्रतेकं द्विगणादिव्यर्थः | रेष: स्यर्मा, वा. गणा इति वकष्पमाणताताद्हुयेऽपि चत्वारो मान्मथगणा . मवन्ति-। ते एवं मध्याभवाभेदा अष्टो कमगणाः ` स्मृताः इति प्रगेवोक्तः तती- यश्वात तृतायवद्श्चतुगणः चक्रिणा्रापि कामगणाः इत्यवगम्यते ।-अ्र प्तः पष्ठ इति वक्ष्पमाणतादृद्ितीयो रतिगणः इतरे बयोऽपि कामगणाः | चतुय इत्याद चतुथः पादश्च मगणः चकरेणा्रापि कामगणा इति गम्यते | तत्र दमश्चेति वक्ष्यमाणत्वाद् पदे ह्ितीयो रतिगण इतरौ काम- गणो एकाद्रत्यादि हम इति पादचय्टयऽ्यक्ता; समेकादश्च गणा भवन्ति २६७ रतेः षष्ठश्च दरामः रोषाः स्यमन्भिथा गणाः गात्वाऽऽयपादी तदन्‌ किचेच्छेषं त॒तीयकम्‌ ॥२६८॥ ` ततः सममत गीत्वा चतुर्थो यहि गीयते) तदा स्याच्पदीं तालहीनः कर्णाटमाषया २६९ | इति धिपदी रतेरित्यादि षष्ठो द्शमश्च सेरिति संबन्धे षष्ठी रतिगण इत्यथः सोऽपि ““ अत्युक्तायास्तु चतारो मेदा रपिगणा मताः * इत्यत्र प्रागक्तेष॒ चुं मदेष्वेक एकः पष्ठ इषि चतुगंणालकस्य ततीयपादस्य द्वितीयो गण यते दशम इति त्रिगणात्कस्य चतुर्थपादस्य द्वितीयो गण उच्थते एतौ -रतिगण। कतव्यावित्यथः रोषा इति एकादुरप्न मध्ये षष्टदृशमेो हवेते नव गणा मन्मथा; कृतेव्यां इत्यथः | गाने नममाह-ग {तव्या | फिषि- च्छेष ततीयकमिति तृतीयपाद्मादो रिंदिद्वरिष्टं मीत्वा ततोऽनन्तरं ततीयपादं समयरमशेषे गीत्वा चतुर्थः पादो गीयते चेत्ता विषदी स्यात्‌ अस्या १ख. ग. ततीय

# „८ ~ ध) १811 4४ वि भै १1 ५८ + ^

त्‌

६१ संगीतरलनाकरे-~ णतधतष्पाद्परयक्तवेऽप्याधयेरिकपादलप्वीतिः भशरविहृततात्तामनुरुध्य निप-

९५

दीव्यपदेरा उपपद्यत एव तत्नाऽऽ्यं पादहयमुदु्राहः द्वितीयं पाद्यं च््वः। -

®, =

विप्रकीर्णेष ओव्यादयश्च चत्वारो भवन्त्यामोगवजिताः ' इतिं वक्ष्पमाणन्‌ वचनेन चहणामिवाऽऽभोगनिवेधात्‌ इतरेषां पुनः अनुक्ताभोगवस्तूनां पदे राभोगकलपना ”» इति दवक्ष्यमाणतवाद् पदेरामोगः कल्पर्नायः तनायं विधातः गणभाषानियमान्नि्थु्तः अस्या द्विपदीप्ररुपिकेत्वात्‌ अनक्तमन्पतो ग्राम्‌ इतिन्यायेन ततोक्तः स्वरप्रयोगोऽपं प्रजन्धतासुद्धयं ध्रुवानन्तरमध्याहारयः अन्यथा ताटादिहीनत्वेन पदेकाङ्कतया तारावत्यार्देप- यन्धजात्ययोमादपरवन्धतेव स्थात्‌ अतोऽयं पदृस्वरबद्धत्वाद्न्यङ्गनस्तारावद- जातिमान्‌ २६८ २६९ दति जिपदीं अथ चतष्पदीं रक्षयति-~ समे षोढा मायाः स्युः पदे पचदरायुज यस्यां भिन्नौ यमकावर्धयोः सा चतुष्पदी स्वरतेनकरसयक्छा तेनकन्यासस्य॒ता २५० इति चतष्पदीं सम इत्यादि अस्याश्वतुष्प्याः समपादे द्वितीये चतुर्थ पघयेक्‌ षोडश माराः स्यः | अयजि विषमे प्रथमे ततीमे पाद एश्चदृदश मावा भवन्ति यस्थामधों भिन्नार्थयमकाविति भिनोऽर्थोऽमिषेयं यस्य तत्‌ भिनार्थ- ( थं ) यमकृ ययोरिति तथोक्त | यमके नम-- अर्थ सत्यथमिनानां वणानां वा पुनः श्रुतिः यमकं पादतद्धागवनि व्यात्यनेकताम्‌ ?› इत्यक्तटक्षणम्‌ ननु यमकरक्षणेनैव भिनार्थवे सिद्धे भिनाथभी यमकविशेषणं ग्यवच्छेदछाभावाद्रच्थं[ता]मापद्यत इति चेत्सत्यम्‌ येषां मते त- भिनाथानामपि तात्प्मेदेन यमकत्वमङ्गी कियते तन्मते व्यवच्छेद्यस्य विद्यमा- नवेनाशवच्वाददोषः अधाविति | अव्राधयोमावासामान्येन अष समाक) इत्यमिधानानपुं सकते करठ्येऽपि स्वरतेनकयोगस्य वक्ष्यमाणत्वाद्धयोस्तद्द्ार क्वेषभ्यसेभवादधौविति पटिङ्गनिरदैश उपपनो द्रष्टव्यः स्वरतेनकसंयुक्तेति। वार्थे स्वरयुकतोत्तराधं तेनकयुकतेत्यवगन्तव्यम्‌ एवं चा८ तच्चा )धाविति पलिङ्गनिदेरदैव ज्ञायते तेनकन्यास्सयतेति पुनस्तेनकमारभ्य न्यात्त क्थादितय्थः। तिपर्यादीनां तिसणां समानधर्मतलाद्विरोषरक्षणव्यतिरेकेणेकतोक्त-

` मन्यवानक्मन्यतो थाद्यमिति न्यायेन द्विपदीषट्षयोरुकतं ताठहीनतं कर्णाटभा-

+ अन्न ठीकानरोधेन यस्यां भिनार्थयमकाचर्थो सा तु चतुष्पद्रीति पाठो भवेदिति भाति।

चतुर्थः प्रवन्धाध्यायः | ६६६

धानिर्भितत्वं चतुष्पयामनुक्तमपि ताभ्यामानेतव्पम्‌ अत्र सस्वरः एवाध उद्‌- ग्राहः सतेनक उत्तरार्थ ध्ट्वः। आमोगः पुववत्कल्पनीयः तेनायं तरिधातु माासंख्यामाषानियमानिरयुक्तः पदृखरेनकवद्तवाल्य ङ्ग भावनीजातिमान्‌ २७० इति चतुष्पदी ¦ अथ षटूषदीं रक्षयति-- पठस्तृतीयधिगणः पृथग्द्िहिगणाः प्रे चतवारश्वरणा बाणप्रान्तौ बष्ठतृतीयको २७१ इति षट्पदी | षष्ठ इत्यादि अतर षटसु पदेषु षष्स्तृतीयश्च पाद्ख्िगणो वक्ष्यमाणगण- जययुक्तः परे चत्वारश्चरणाः प्रथमद्धितीयचतुथपञ्चमाः पादाः प्रथक्पत्येकं दिद्विगणा वक्ष्यमाणगणद्रययुक्ताः कर्तव्याः तमेव गणविरोषं दशयति-बाण- परान्तादित्यादिना प्षठतृरीयकौ पदौ बाणपरान्तो बाणगणः परान्ते यथोस्तै गणचेयास्कयोः षषठततीययोः पादयोः रेषस्तु मान्मथा गणा इति वक्ष्यमाण- त्वात्पत्येकं प्रथमद्वितीय कामगणो छत्वा तृतीयो बाणगणः कर्तव्यः सोऽपि तद्बाणगणमेद्ः परतिष्ठायास्तु षोडरोव्यत्र प्रागुक्तेषु षोडरस्वेकः २७१ दोषास्तु मन्मथगणा यस्यां सा षट्पदी मता! कर्णाटभाषया तालवर्जिता नादमुक्तिका २७२ रोषास्त्वाति पादषटकं मिटित्वा चतुर्दशसु गणेषु सप्तमचतुर्दायोर्बा- णगणतवेनोपयुक्तयोरन्ये दद्द गणाः शेषास्ते कामगणाः करैव्या इत्यरथः नादमुक्तिकेति नादरब्देनाज स्थायिस्वरो विवक्ष्यते तं सरिगादिवर्णो- चऋाररहितं नाद्रूपमेवोचायं न्यासं कुर्यादित्यथंः चतुष्पदीषट्पचो््॑पदेशोऽ- न्वर्थो द्रष्टव्यः अवर पूर्व पाद्वयमुद्म्राहः उत्तरं तु ध्र्वः। पू्ववदाभोगः कल्पनीयः तेनायं जिधातुः गणमाषानियमानियुक्तः जिपदीवद्न्ते स्वरप- योगस्य करव्यत्ावदस्वराभ्यां व्यङ्खः तारावटीजातिमान्‌ २७२ इति षट्पदी मेदा वेयाशिपयादेरछन्दोलक्ष्माणि भूरयः २७३ मेदा इत्यादि जिपद्यदेरिति आदिपदेन चतुष्पदीषट्प्ौ गृद्येते एतासां मूरयो बहवो मेदाश्छन्दोरक्मणि छन्द्भ्डाखे रेषा वेचासिभिश्वतुभिः षट्मिश्वरणेश्योपरक्षिता इत्यादिके वेधा अवगन्तव्या; २४७३

२९४ संगीतरलाक्ररेः -

अथ वस्तुसन्ञं क्षया ` , ` `: भा | मात्राः पथचदशाऽभ्येऽङ्न्ध्रा त॒तीये पश्चमे तथा < सुयास्तुयं द्वितीये स्वरपाटम्तमादिमम्‌ २७४५ अप्र स्वरतनान्तमव तदनु दुक: यस्य स्यात्तेनफे न्यासस्तद्रस्त॒ कव्रथो दिदुः २७५ इति वस्तु ' मात्रा इत्याहि आयेऽङ्यो भावाः पश्चद्द ध्यः ततीये पश्चमे पे तथा यथा प्रथमाङ्ो प्श्वदश मातास्तथा ततयिपश्चमयोः प्सयेकमित्यथः। तुर्ये दवितीय पदे सया द्वादश माचा भवन्ति। एवं प्च पादाः। अवर सामान्यन्यायेनाऽश्े पाद्रयमादिममप् तत्सरषाटान्तं कर्तव्यम्‌ अवशिष्टं पाद््यमपरमध तत्स्वसेनान्तं कतेव्यम्‌ तदनु तेनानन्तरं दोधकः दोधकः पर्वाक्तदोधकं नाम च्छन्दोपिदेषः करेव्यः {अत्र॒ तेनकान्तमवद्रयमुद्भ्ाहः दोधको ष्र्वः पुववदाभोगः कल्पनीयः तेनायं तरिधातुः माादिनियमा- वक्षया निरुक्तः पानिषेधश्चतेरभावाद्नियततारतवपिक्षयाऽयमनि्यंक्तश्च नन्वेकस्येव निर्युक्तत्वमनिर्यक्त [वं च] विरुद्धमिति वेन अपेक्षावुद्धिनिमित्र्ध भिनतात्‌ यथेकसयेव देवदत्तस्य स्वपुवपिक्षा पितुं. स्वपिवपेश्षपा पुरं . चेति | यत्रेदंविधा विरोधप्रतीतिस्तवेवंविधः परीहारो ष्टव्यः बिरुदव्यति- रिकाङ्गबद्दवत्मश्चाङ् आनन्दिनीजातिमान्‌ २५४ २७५ इति वस्तुटक्षणपर। अथ विजयं रक्षयति- य॒त्र तेनेः स्वरैः पाटः पदर्विजयतालतः मीयते विजयस्तेनन्यासषः विजयो पतः २५७६ इति विजयः! यत्रेति अत्र तेनादीनां पाठक्रमस्य विवक्षिवतात्तथेव परथोक्तव्याः बिज- यताठत इति विजयः पगपा(१}रघुरिति तस्य रक्षणं वक्ष्यते अच तेनं स्वरेर्द्माहः क्ैन्यः पटिः पदेष्ट्वः कतैव्यः पदान्तरेरामोगः कत्पर्नायः। तेनायं तरिधातुः ताटनियमानियृक्तः विषूदामावात्ञ्चद्घः आनन्दिनी - जातिमान्‌ २७६

इति षिजयः।

क्‌ तनन "9

पिरि 0

स. ग. मोहकः ठीकायां तु दोधकः

चुतथः प्रवन्धाध्याथः | ६६५

अथं त्रिपथ रक्षभात-

वि पाद्यं तरिंपथके पटश्च विरुदैः स्वरैः २७७ (^ 19. इति चिपथकः ४; पाद्रथमित्यारि। परेरकः पदो धिर्देद्तीयः) सेरस्ततीयः। तत प्रथमं पादद्रय-

मुद््राहः ततीयः पादो ण्स्वः | पदेराभोमः कल्पनीयः। तेनायं विधातुस्ताटाच- नियमाद्नियुक्तः तेनकामादतश्वाङ्कः आनन्दिनीजातिमान्‌ ॥२७५॥ . इति जिपथः। अथ चनतुमखं उक्षयाति- _ स्वरैः पाटः पदस्तेनेर्वर्णैः स्थाय्यादिभिः क्रमात्‌ चत्वारश्चरणा गेया अहे न्यास्श्चतुमुखे २७८ इति चतुमखः। स्वरेरित्याटि स्थाध्यादिभिः कमाहेति स्थायिदणन स्वरः प्रथमः आरोहिवर्भन परेद्विवीयः अवरोहिविणन पदेस्ततीयः सचारिवणन तेनेशतुथं इति कमो द्रष्व्यः | रह उद्माहै न्यासः कतव्य: अब्र प्रथम्‌ ` दद्यमुद्माहयो दितीये पदद्रयं च्ट्वः पदान्तररामोगः कतेव्यः तेनायं तरि धातुः ताखायनियमादाने्यक्तो बिस्दाभावातश्चाङ्कः आनन्दिनीजातिमान्‌ २७८ .॥ नः जा इति चतुमुखः सिहदीटं टक्षयति- .. - ` स्वरः पटश्च विरुद्स्तनकया वरच्यत। | सिंहटीठेन तान सिंहटीलः उच्यते २७९ इति सिंहलीलः [र - स्वररि्थादि सिंहलीटेन तालेनेति ^ वारा्न्तं क्चर्‌ सिहटीरः इति तस्य टक्षणं वक्ष्यते अतर स्वरैः पटिरद्माहः बिरुदैस्तनकेश्च ध्रुवः+ पदिरामोगः करषैव्यः। तेनायं त्िधातुस्तानियमानियुक्तः स्व॑रादिषडङ्गगतान्मेदि-

१,

नीजाविमान्‌ २७८ 3

~ + ~. -इतिःसिंहटीलः ::2

अथ ईसरीरं रक्षयति : ` स्वनामतालके हंसटीकेऽख्घी पद्पाटजो(कैः) ३८०

५. ६. ति हसठछ् ` , 0 १,

३६६ संगीतरलाकर-

स्वनामेत्यादि स्वनामतालक इति हसरीरताटयुक्त इत्यथः। हंस- खीो यगणश्च रदुगुरूरिवि तस्य रक्षणे वक्ष्यते पद्पाटकेरङ्प्री इति पैरेकः परदः परिष्ितीयः। अनर पदैरुद्माहः पदिध्ट्वः पदान्परेराभोगः तेनायं विधातुः ताठनियमानियुक्तः पदपाटतारबद्धतवाल्पङ्गयो मावनीजा- तिमान्‌ २८० , इति हं्तलीलः। अथ दण्डक रक्षयति- पादैः स्वरै्दण्डकेन च्छन्दसा दण्डको मतः तस्य भरितरा मेदार्छन्दोलक्ष्मणि भाषिताः २८१ इति दण्डकः पदैरिति दण्डकेन च्छन्दसेति ° दण्डको नौ रः ? इति तस्य रक्ष- णम्‌ अस्ाथः यस्य पदे नकारो दौ रेफाः सप्त भवन्ति तस्य दण्डक इति नाम भवतति षदू्विरात्यक्षराया उत्छ्तेः समनन्तरं इण्डकस्य पाटात्तप्तविशत्य- ्षरतवमव युक्तम्‌ सर्वषां छन्दुसमिकाक्षरवृदध्या प्रस्तारः प्रवत्तः। इत ऊध्वं पनरकेकरेफवद्ध्या प्रस्तारः कर्व॑व्यः दण्डकोनो इति भरवणारति। तस्योदाहरणम्‌ | इह हि भवति दण्डकारण्यदेशे स्थितिः पुण्यभाजां मुनीनां मनोहारिणे। च्रिदराविजयवीयदृप्यहृशमरीवलक्ष्म्था विरमेण रमेण सेविते जनकृथजनमूमिप्तमूतसीमन्तिनीसीमसीतापदसरपूताश्नपे भुवमनमितपादपम्पामिषानाम्विकाती्याजागतानिकसिद्धाकुटे अव्र पादान्ते यातिः तस्येत्यादि तस्य दण्डकस्य भृरितरा मेदा हति चण्डवृष्टिपयातप्रवितादयः छन्दोरक्ष्मणि च्छन्दभ्याख्े भाषिता उक्ता- स्ततोऽवगन्तव्याः तथ पा(पररनर्भितं दण्डकस्य पूरवाधिमुदयाहः स्वैरिर्थितम्‌- तराथ श्रवः प्दान्तरेरामोगः तेनायं तिषातुश्छन्दोनियमानिर्युक्तः स्वर- पदताठवद्धत्वाल्यङ्खो भावनीजातिमान्‌ २८१ इति दण्डक टक्षणप्‌ | अथ स्ञम्परं रक्षयति ~ कम्परच्छन्दसा गेयं कौडाताटन श्चस्पर्मर्‌ २८२ इति क्षम्पः स. ग्य संपुटे ग, श्थसंपटं।२च.ग. °ति। संप | रग सवडच्छन्दसा प, कम्बटच्छन्दुसा ड, ीम्बट-छन्दुसा ग, सम्विदक्‌ स. कोभ्बडकम्‌

चतुथः प्रवन्धाध्यायः ३६५७ सम्पटच्छन्दसेति ` स्म्परं विपदः प्राहुः ? इति तस्य रक्षणं गाथा- पु वृ्टव्यम्‌ कीडातालेनेति कडा दी विरामान्तौ " इति तस्य

कषण वक्ष्यते तवाऽश्यं पादृहयमदयाहः ततीयः पादो धवः पर्ववदाभोगः कतव्य तेनायं त्रिधातुः छन्द्स्ताटनियमानिर्यक्तः एवं पदताटबदत्वाद व्यद्धो भावनीजातिमान्‌ २८२ इति ्म्पटः | अथ कन्दुक रक्षयति- पदेः पाटेश्च विषैः कन्दुकः परिगीयते २८ इति कन्दुकः पूटरत्याईइ्‌ अयमाप माथामद्‌ दृषटव्यः | अतच प्रथमः परटिर्दितीयः बिद्धेस्तृतीयः उद्याहादिविमागः पूववत्‌ ताखा्यनियमादनि- युक्त एव स्व्रतेनकामावाच्चतुरद्गो दीपनीनातिमान्‌ सिंहटीखारिषु प्श्वसद- याहे न्यासः कतव्य: एवमनुक्तन्यासस्थानेषु सर्वैव न्यायोऽनुसंपेयः ॥२८३॥ इति कन्दुकः! अथ तरिभङ्किः टक्षयति- स्वरेः पटैः पदेरुक्तखिभङ्धिः पञ्चधा एक खिभद्गेताटेन वृत्तेनान्यखिभङ्िना(णा) २८४ ताटे रगेधिभिर्यदरा यद्वा वत्तत्रयान्वितः। यद्रा बज्रयस्तत्या तादेगुण्यभक्तिकः २८५ इति जिभङ्कि स्वरैः पटिरित्थादि ्िभङ्गिताछेनेति ° बिभङ्किः सगणारगरः इति तस्य रक्षणं वक्ष्यते वृत्तेनेति तिभद्धिवृत्तमपि गाथाभेदो दष्टव्यः स्पष्टाथमन्यत्‌ पश्चसु बिभाङ्गपदेष्वपि सामान्यरक्षणोक्तः स्वरपारपदानां पयोगः ° करमेण कतव्य: उद्थ्राहादिविमागोऽपि भेदेषु यथायोगमनेयः अन्यपै राभागः तनाय नवतिः चच्छन्द्‌स्ताठाइनियमानयसक्तः | अन्त तरमा द्निरुक्तः। बिरुद्तेनकाभावाचतुरड्ङ्गो दीपनीजातिमान्‌ २८४।२८५॥ इति जिभद्धिः। अथ हरविखा उक्षयति- पदेश्च( देः ) विशदः पाटेरः . उरविलासकः २८६ इति हरविलास : | एतम. सुप द्स्.गरंष्------" ५५

६३८ संगीतरत्नाकरे-- पृद्रित्यादि सविर्दैरिति पद्िरेषणम्‌। अन्ते विस्दस्योपसजनलश्यौ पदे शेषत्वं प्रतीयते तेन सविष्दैः पदैरेकं गीतखण्डं गायेदिति भावः। अनन्तरं पिक्षितीयः खण्डः ततस्तेनस्तृतीयः तव प्रथमखण्ड उद्ग्राहः द्वितीयत्‌- तीयो ध्स्वः पदान्तरेराभोगः अतोऽयं त्रिधातु: ताखाघ्नियमादानिथुकः स्वरामावातश्चाङ्गः आनब्दिनीजातिमान्‌ २८६ इति हराषेलासः अथ सदशन रक्षयपि- पदेश्च विर्देस्तेनेनिर्दिरान्ति स॒दरीनम्‌ २८४७ इति सुदानः देश्वेप्यादि सष्टाथः। खरपाटामावाचतुरङ्गोऽयं दीपनीनापिमान्‌ ॥२८७१॥ इति सुदशेनः। अथ खवराङ्कः क्षयति- देः स्वरश्च षिरुदरुद्भाहादिजिय कमात्‌ एकदिजाश्च ताखाः ^स्युः स्वराङ्क न्यसनं स्वरे: २८८ इति स्वराङ्ख प्द्रित्यादि राङ्क कमादुद्याहादिवयापति परैरुद्याहः स्वरमेखपो विरूदैध्रंव इत्ययं कमः अवोदूमराटादिजियापिति विरेषोक्त्या मेखापकसद्धा- बाद्नुक्तविरेषेषु प्रबन्धेषु मेरापकाभावे ज्ञायते एकद्विजास्तालाश्चेति उद्राह एकस्तारो मेखापके द्रौ तारौ च्ट्वे वयस्ताटाः कर्व्याः स्युः मा- लवभियेति माखवश्रीसंज्ञकेन रमेण गाततम्य इत्यः आमोगः पूर्ववत्छ- तव्यः तेनायं चतुधीतुः रागानैयमानि्ैक्तः परतेनकामावाचतुरद्खो दी- पनीजातिमान्‌ २८८ इति स्वराङ्ः अथ श्रीवधनं रक्षयति- श्रीवर्धनः स्याद्रुदैः पाेरपि पदैः स्वरैः | +तालमानद्यन्यासो निःदङ्नेति कीतितिम्‌ २८९॥ इति श्रीवधनः

11

कावद िभडद मय ०.०५१.००५ (का [त „प

»# अच दीकानुरोधेन स्युगातय्यो माद्वभ्रियेति प्राठाऽपेक्ितः ¦ +-तालमानद्रयेनासा पिः पाठः कचित्‌

+ मी

1 1

[क

१स्,ग.घ. इ, न्यासो निः।२ ख. ग, °तितः। इ“

-2

चतुर्थः प्रबन्धाध्यायः। ६३९

श्रीवर्धन इत्यादि ! अत्र विरुद्पाटाम्थामुदूमाहः। पदृखराम्पां धवः सुगममन्यत्‌ २८९ ॥। | इति श्रीवधनः पदश्च विर्देहषवधनः स्वरपाटकैः २९० इति हर्षवर्धनः हषवधनरक्षणं सष्टाथम्‌ २९० इति हषवधनः अथ वद्नं रक्षयति छपद्रयं दो वदनं स्वरपाटयुतान्तरम्‌ तथोपवदनं प्रोक्तं उगणाच्छदतैर्युतम्‌ तथेव वस्तुवदनं छयुगाहचङ्ै; छतम्‌ २९१ इति चरिविधवदनम्‌ छपट्यमित्यादि छषयोश्डमणपगणयोद्रये दो दोगणश्च वदनस्य पादं चयो मावागणा भवन्ति ! अयमेवोद्ाहः स्वरपाटयुतान्तरमिति वाई- मेव द्वितीयः पादः स्वरपटयुतः सनन्वर इति व्यपदिश्यते | अत्र ॒युतेर्देन च्छपद्वयं टु इत्येतदन्तरेऽपि करतव्यमिति गम्यते अन्यथा स्वरपाटरृतान्तरमि- त्येव त्रयात्‌ अघ्रान्तरशब्देन छव उच्यते उद्ाहामोगयोमेध्ये भवत्वात्‌ नतु ्रुवामोगान्तरजातो धातुः। तथा सति द्र पाथंक्येन ध्ट्वेण भवितव्यम्‌ , तदभावादिति भावः स्वरपारे युतोऽन्तरो यासेचि(टयुतान्तरमि)ति वद्नविशे- पणम्‌ सुगममन्यत्‌ अनर पृदान्तरेरामोगः कतेव्यः तेनायं बिधातुर्छन्द्‌- स्ताराद्यनियमादनियैकतो विस्द्तेनकहीनताच्वतुरङ्गे दीपनीजातिमान्‌॥२९१) इति वदनम्‌ अथ चच्चरी ठक्षयति- रागो टिन्दोटकस्ताटश्चच्चरी बहबोऽङ्घयः। यस्यां षोडरामाचजाः स्थर हौ प्राससयुतो ॥२९२॥ सा वसन्तोत्सवे मेया चच्चरी प्रारृतः पदः च्चरीछन्दसेत्यन्ये कीडातालेन कत्यपि धुत्तादिच्छन्दसा वाऽस्य चछन्दोलक्ष्मोदिता भिदाः ॥२९६॥ इति चच्चरी) ख, छन्दद्रः ग. घ. छद" ख. ग, °पि + यत्ताच्छ" घ. “पि घतत [क +

३५१९ संगीतरत्नाकर~ रग इत्यादि चस्वरी ताल इति विरामास्तरषुद्दान्य्टौ रषु चच्चरी इति तस्य टक्षण वक्ष्यते यस्यां चच्चर्या षोडश मात्रा बहवोऽ- ङ्घथः स्यः त्र दौ दौ पादौ पासयुतौ भवतः चच्चरीछन्दसेति पोट रामाचासकपादयक्तं वचच्वर्यछन्दोऽवगन्तव्यम्‌ कीडाताटेन वेति। ीडादरतो विरामान्वादिति तस्य रक्षणं दक्ष्यते धत्तादच्छन्दुसा वेति। यदा कीहादाटेन प्रयन्यते तदा घतादिच्छन्द्‌ः प्रयाक्तव्यामत्यथः। तत्राऽऽ- दिशब्दैन यर्तकडितादपयोग्यं तच्छन्दो गद्यते पृताच्छन्दाऽपे तादरमव- गन्तव्यम्‌ छन्दोलक्ष्मोदिता भिदा इतिं ईइयमेव चचरी यद़ा छन्दोन्तरेण गीयते तदा च्छन्दःराच्लोकतंचच( तत्तच )छन्दोनाम्ना व्यपदिश्यत इत्यथंः। अवर पवौधमद्थाहैः ! उत्तरार्थं ष्ट्वः पए्रथक्पदिराभोगः अतोऽयं त्रिधातुश्छ- न्दस्तारनियमानिरयुक्तः पदतारबद्धत्वादूदृव्यङ्गस्तारावछजातिमान्‌ ॥२९२ २९३ इति चच्चरीलक्षणम्‌ अथ चर्या रक्षयति- पद्धडीप्रभातिच्छन्दाः पादान्तप्रासशोभिताः अध्यात्मगोचरा च्या स्यादद्वितीयादिताठतः २९४ पद्धडीत्यादिना पद्धडीप्रभातिच्छन्दा इति प्ददीपमतीनि च्छन्दा सि यस्याः सा प्ददीप्रमतिषु च्छन्दुःसखकेन बद्धेत्यथः पद्धदीच्छन्दोरक्ष- णमनन्तरमेव वक्ष्यते अध्यात्मगोचरोति अध्यामे(तपं) विषयीरुत्य॒परव- तेत्यथः द्वितीयादितालत इति हो रो द्वितीयकः इति द्वितीयता- टस्य रक्षणं वक्ष्यते आदिशब्देन तत्सममाबोऽन्योऽपि तारो गद्यते ॥२९४॥ सा हिधा च्छन्दसः पत्या पणाऽपृणा त्पतितः समध्र्वा विषमध्सवेत्येषा पुनर्हिधा आव्या सवेपादानां गीयते सा भ्स्वस्य वा २९५ इति चया मथ्रवोति समो ष्र्वो यस्या इति बहुबीहिः। समराब्दस्य सपिक्षवा- दृ प्रत्यासत्योदृम्राह एवापक्ष्यते तेन ध्र्वस्योदृमाहसमत्वमवगम्यते एषं विषमध्स्वेत्यतापि ध्ट्वस्योदमाहपेक्षमा न्यनतेन वाऽधिकतवेन वा विषमत्वं द््टव्यम्‌ आमोगः प्रथक्पदेः कतव्यः तेनायं विधातुः छन्दस्ताखनियमा- नियुक्तः पदताटबद्धत्वादूद्रयङ्गस्तारावखीजातिमान्‌ २९५ इति चर्था। ख, "ते। घत्ता। ख, ग, ° क्ततन्नच्छ° |

चतुर्थः प्रबन्धाध्यायः। ` ६४१ अथ पद्डीं रक्षेयापै- +युग्मपादान्तगप्रासा पद्धडीछन्दसा युता भिरुदेः स्वरपाटान्तै रचिता पद्धडी मता २९६ इति पद्धडी | चरणान्तेत्यादि चरणन्तेषुं पादान्तेषु सम एकल्पः प्रासो वणौवतिरय- समाः सा पद्धडीछन्दसेति “षोडश माजा पदे पदे यत्र भवन्ति निरस्तविवदि पद्धडिका जगणेन विमुक्ता चरमगुरूः सा सद्भिरिहोक्ता इति तस्य रक्षणमुदुाहरणं तेन च्छन्दसा युक्ता स्वरपाटान्तेभिशदै रचितेति। पथमा विस्दे रचथित्वा स्वरान्ययुञ्जीत द्वितीया्धमपि विर पित्वा पाटान्पयुद्धीतेत्यर्थः अतर सस्वरं पथमार्षमुटूगराहः सपाटं द्वितीयां भवः पदैरामोगः कल्पनीयः तेनायं तरिघातुः छन्दोनियमानिर्क्तः तेन- काभावातश्चाङ्ग आनन्दिनीजातिमान्‌ २९६ इति पद्धडी अथ राहरदीं रक्षयति यच वीररसेन स्यात्संमामराचेतस्तुतिः वहुभिश्वरणेः साऽ रादडी परिकीर्विता २९७ इति राहदी संभ्रामराचितस्तुतिरिति वीररसेत्यस्य स्पष्टीकरणम्‌ तत्र बहुषु चरणेषु केचनोद्भराहः केचन ध्ट्वः क्तव्यः प्रथगामोगः कल्पनीयः तेनायं त्रिधा- तस्ताटाद्यनियमाइनियुक्तः पदताल्वद्धतदृव्धङ्कस्तारावटीजातिमान्‌॥२९७॥ इति राहदीलक्षणम्‌ अथ वीरभ्चियं छक्षयति- पदेश्च विर्दर्बद्धा वीरश्रीरिति मीयते २९८ इति वरिश्रीः। पदैरित्यादि पदेस्दगराहो बिर्देष्ट्वः। आमोगः प्रथक्वव्यः ! तेनायं ्रिधातुस्ताठाद्यनियमादनियुक्तः पद्ताटविरुद्बदताल्यङ्गो भावनीनातिमान्‌ २९८ - इति वीरश्रीः

न्न "न" ~~~ ---~-~--~-------------~ --=~~

+ चरणान्तसमप्रासेति पगष्टीकानुरोधेनाच युक्तः

६५५ संमीतरत्नाकरे अथ मङ्गलाचारं उक्षधापे- यस्तु गयेन पथेन गद्यपयेन वा छतः करिक्यां(क्या) मङ्गलाचारः सनिःसारो(रः) स्वरान्वितः ॥२९९॥ इति मङ्न्लाचारः | यस्तित्यादि मचपयेनेति द्हैकवद्ावः के रिक्येति कैशिकी नाम शद्धपञ्चमस्य भाषारागस्तया मतिव्यः सनसारूरति (नःसास्तादडन हतः विरामान्तीं ठघ नःसरणा मतः इति तेस्य उक्षण वक्ष्यत स्व- रान्वत इति | पदान्तश्वान्तं का स्वरर्‌ न्वतः कृतव्यः | अने स्स्वर्‌ प्रथन मद्म्राहः सस्वर 1द्तायाच च्टवः अआाभामः एथक्कतव्यः तनाय चषा- त॒स्तारटाद्‌। नयमनय कः पदस्वरताडटवद्‌ताल्त्पङ् मावन।जातमान्‌ ||२९९॥ इति मङ्टाचारः अथ धव रक्षति जिविधो धवलः कीवि्षैनयो विक्मस्तथा चतुर्भिश्वरणेः षड्भिरष्टमिश्व कमादसो ३००

[भ [+

भिकिध इत्यादि चतुभिशवरणे रवितः कीर्विघदरः षड्भी रचितो विज यधवरोऽ्टमी रिपो विक्रमधवल इति क्रमो दष्टव्यः ॥३००॥ विषमे उाच्च(त॒ च्छ) य॒ग्मं चे्तोवा दा वाऽधिकः समे। तदा स्यात्कीर्तिधवलो विजये त्वायतुययो : | +कोदः (र द्रो?) ष्ठ दहितीये रोषौद्धो छेन पेन वा॥३०१॥ विषम इति विषमे पादे छयुग्मं छगणयोः षाण्माजिकयोर्यग्मं स्यादिति विषमपदे द्वादश मानाः कपैष्या इत्यथः समे समपदे तो वादों वाऽपि इति छयुग्मकात्रं तगणखिमात्रिको दगणो द्विमात्रिको वाऽधिको भक्ति समपादे पश्चदृश वा चतुदश मानाः कर्व॑व्या इत्यथः विजये विति षट्‌ पाद्यक्ते विजयधवटे त्वादितुर्थयोः पादयोस्तथा षष्ठे द्वितीये पदि दौ गणो कीर्पिधवरपादपिक्षयाऽधिको मवत इत्यथः रेषो तर्तीयपश्चमौ द्रौ पदौ छेन च्छगणेन पेन पगणेन वाऽधिको भवतः ३०१ विक्रमधवटस्य रक्षणमाह- प्रथमे चच्रयं दः स्यात्तीये दाश्चयस्त | तुयद्वितीययोश्चो ऽन्तः पञ्चमे सप्तमे तथा ३०२

[1० 14. नी

+ दहु इत्याप पाठः 1

|

१यख. पहाच।२सख. योः) डद्‌ःष

चतुथः प्रव॑न्धाध्यायः। ६४३ पषठेऽधमे दश्वलीरौ च्या विक्रमो मतेः। आरीर्भिधंवलो गेयो धवलादिपदान्वितः ६०३

प्रथम्‌ इति पथे एदे चाश्वरमणाद्धयः ¦ दो दगणोऽपि स्यात्‌ तृती- यपादे दायः तुयद्वितीययोश्ेताशिति चतुर्थं चाघ्चयो दश्च द्वितीये दाखयस्तु इत्यथः पञ्चमे सप्तमे तथेति पञमे तुयाक्तं सपमे द्विषी- योक्तं दष्टव्यम्‌ षष्ठेऽष्टमे इृश्चतारो मवन्ति आकीर्भिराशीकदैः धव- ठाडिपिदान्वित इति अआहदिरब्देन विमरादीनि गृन्ते ॥३०२।३०३२॥ यदटच्छया वा धवलो गेयो लोकप्रमिद्धितः ३०४ इतिं धवलः यहच्छयोति उक्तगणादिनियमराहित्येन लोक प्रासिद्धित इति। वर्व- मानटक्ष्यानुसारेणेत्यथः तरिष्वपि घवखभेदेषु पूर्वाधिम्‌द्ाह उत्तरार्धं॒च्र्वः आमोगः परथक्तव्य्‌ः तेनायं विधातुः ताङाद्यनियमाद्नि्यंकः। पदताखषद्‌- त्वादृद्चङ्कस्तारावलीजातिमान्‌ ३०४ इति धवलः, अथं मङ्गलं सक्षयति- केरिक्यां बोष्रागे वा पङ्लं भङ्गः पदैः विम्बितलये भय भङ्गटच्छन्दसाऽथवा ३०५ इति मङ्गलः कैरिक्यामित्यादि मङ्लेः पदैरिति शङ्वक्रान्नकोककैरवादि- दांसिभिरिव्यथः मङ्गलच्छन्दसेति पथ्चचक्ारमणाः प्रतिपादा न्मद्कटमाहुरिद्‌ं सुधयः खट वत्तम्‌ \ इति तस्य ठक्षणमुदाहुरणे अत्रोदुमराहादिकत्पनादिकं पूर्ववत्‌ ॥३०५॥ इति मङ्गलः खण्डजयं प्रा्चयुतं गीयते देरभाषया आओवीपदं तदन्ते चेदोवीं तज्ज्ञस्तदोहिता ३०६ अयाणां चरणानां स्टुरेकायाद्त्तितो भिदाः आदिमध्यान्तगेः प्रासेरेकायेश्च पदः पेदे ६०४

नेः "कजत

ख, उर्वी ग. उवीपदं ड. तुर्व

८४ संगीतरत्नाकर-

कि, £,

छन्दोभि्हामिगेया ओष्यो जनमनोहराः। क्वि कि

| सानुप्रसितिभेः खण्डेर्मण्डिता( ताः ) प्रारृतैः पदेः परान्ते छोटीपदोपेता कोटी गेया विचक्षणैः ३०८ इति टोटी कोदैडः स्याथदा प्रान्ते प्रो्टुसटृटोष्टरीपदाः दोष्री नाम सा प्रोक्ता छाटमाषाविभूषिता ३०९ इति टोष्टुरीं अनुप्रासप्रधानं चेत्वण्डत्रथसमन्वितम्‌ दृन्तीपदान्वितं प्रान्ते तदा दन्ती निगदयते ६१० इति दन्ती अनुक्तामोगवस्तूनां पदेराभोगकत्पना। ओग्यादयस्तु चत्वारो भवन्त्याभोगवर्जताः ३११ इति षटूजिंरादिप्रकीणप्रवन्धाः

# &व्यदीनां चतुर्णा रक्षणानि स्फृटाथोनि मेखाप्रकामोगर्वाजवत्वा्चत्वारो- ऽपि द्विधाततवः तताऽध् खण्डद्रयवुद्‌याहः तृतीय खण्ड भस्वः। ताखाच- नियमाज्चारोऽप्यनि्क्ताः पदताटबद्धताद्दग्यद्खगस्तारावटीजातिमन्तः॥३०६ ३०७ ३०८ ३०९ ३१० ३६११

इति षट्ि्ाद्धिप्रकीणंप्रवन्धलक्षणानि अथाध्यायादावदिष्ट साखगसूहं रक्षयितुं सगतिं दरेयति- इद्धर्छायालगश्रेति द्विविधः शड उच्यते एलादिः शद्ध इत्यक्त च्रवादिः साल्गो मतः ३१२

शद्ध इत्यादि उद्धः शाखोक्तनियमेन परकीर्तितः छायादगश्छायां , दाद्धसादश्यं गति गच्छति सः एटादिरिति एलामारम्येकतारीपरैन्तम- मितिः दाद्धमह इव्युक्तः ध्रवादिरिति वक्ष्यमाणं ध्टवमारभ्य वक्ष्यमा- णकताङीपयन्तं सप्रमिगतिः साखगः सृरोअभेमतः ।! सारग इति च्छायाटगश-

@ | "= क,

्दस्थापभ्ररो रोकपसिदृध्या प्रयुक्तं इति वेदितभ्यः ॥३१२॥

कान ०११५८०० ०००००५०५ जाणुन ०५४१. ५०७४५ 0 11

ति 1 1 1

*अत्रापि पृवानुरोधेन ओभ्याद्रीनाम्‌ इत्येव पक्षो पेक्षितः

५०५०

ख. ऊव्या। इ, तुर्या ¦ ख, राहृडः। ग. रहः ! ह. हद्ाख्थपदप्रासाः

प्रो" स, ऊव्यादीर ग, कयदी" 1 ग्‌, मन्तव्य; |

पक 0१०२०९०. 1

चतर्थः प्जन्धाध्यायः | ३४५ ननु जात्यद्रव शद्धतमेखादेस्तु तच्छायानुकारिषात्सारगतमेव त्कथ- भखादृः शद्ध इत्युक्तमित्यत आह- | छायालगत्वमलदेययथाऽऽचायसमतम्‌ लोके तथाऽपि इद्धोऽसो चुद्धसादृश्यतो मतः ३१ छायालगत्वमेलादेरित्यादि शुद्धसाहस्यत इति दादस्य जात्यां ` साटृश्यतो नियमानातिटङ्षनादित्य्थः अतः इद्धत्वमोपचारिकेमेखदेः। ध्वा- दस्तु नियमातिरुङ्घनात्सर्वथा साखगतवमेवेति भावः ३१३ जात्याद्यन्तरभाषान्त शद्धप्रकरणान्वितम तत्नाक्तः इाद्धसडः प्राक्साटगस्त्व धुनोच्यते ३१५४ जात्यायन्तरभाषान्तामति जातिकपाठकम्बटमीतिग्रामरागोपरागराग- भषाविभषन्तरमाषाप्यन्तमित्यथः प्रकरणानविताभेति तालाध्याये वक्ष्यमाणान मन्दरकादृचतुद्‌र गीतानि परकरणानीव्युच्यन्ते तान्यपि. नियमान- नुखक्नेनेव परवर्तिततच्छुद्धऽन्ततानीत्यर्थः ६१४ साटगसूहस्थानि गातन्युदिशति- आयो ध्हवस्ततो मण्टप्रातिमण्ठनिसारुकाः | अडताटस्ततो रास्र एकताटीव्यसौ मतः ३१५ अया ्ट्व इत्याद असावति स्ारखगस्ूहः मतः तमतः समे- दाना ध्टवादाना लक्षणानि स्य्टाथानि ननु मण्डव्मतिमण्ठदिर्क्षमोद्माहा- दिकं मतम्‌ हति वचनेन प्रतिमण्टादिषुद्माहाश्चवयवसेनिवेरस्य मण्डवद्ित्य- तिदेशान्पण्डाल्तिमण्डादनामवयवसंनिवेशतो मेदो नास्त्येव ' तथाऽ््येषां विशेषस्तु प्रत्येके प्रतिपाद्यते इति प्रतिज्ञाय " तत्र प्रतिमण्डेन ताठेन परति- मण्ठकृम्‌ इत्यादेभिवचनेस्ताठानामेवात्र मेद्कव्देनोपादानात्केवखानां रसानाम भदक(कत्व) विव क्षतमव। एवं स्थिते ><पतिमण्ठमेदस्य कलापस्य ता(काफठः केटापो नगणेन तु विरामान्तेनेदयुकतः तथा पतिमण्ठमेदस्य विचारस्यापि ता. (का? )खो ङपुत्रयादूविरामान्ताद्विवार इत्युक्तः अत एव तयोट्॑षणयोः ब्द ~ भद्‌ एव वथमेद्‌ः तेन मण्ठवत्य( ष्म }दि` -एयोस्ताटयोरवाथपोनरुकतयं दो¶ इति चेत्सत्यम्‌ अव्यत्पमिद्मुच्यते योसत रयोः पौनस्क्त्यं दोष इति किनृतरस्मिन्नध्याये विरात्यधिकरतेषु देशीताटेषु रक्षितेषु तथ साटगसडाश्रयैः ` कैशिद्न्यस्षाखेः सह केषांचिद्धहनां ताडानां दयोद्ंयोखपाणां चयाणां मिथः

क.

पौनरुक्त्यं छक्षणतः प्रतीते भविष्यति तस्य तनैव परिहारं वक्ष्याम इयत प्रथ- < अत्र प्रतिरब्दोऽधिकः। शि.

|, +.

३४६ संगीतरत्नाकर-- इनोच्यते ननु जयन्तयादिषु षोडशसु ध्र्पेषु योश्षरसंख्यानियम उक्तः सँ

= वर्तमानेषु केषुविदृध्ट्येषु दृश्यते तत्कथं तेषां ठक्षणहीनलेऽपि रोके १्रि-

य्ह इति वेत्सत्यमतत्‌ अयाक्षरखब्देन पदान्यप्युच्यन्ते यथाऽयमक्षराथं इति पदार्थो वण्यते तेन क्वित्दानां वा सेख्याया नियमो द्रष्टव्यः यत्र सोऽपि नास्ति तताक्षरदेः सेख्यानियमाभावान्नियमोक्तादृष्टफटस्याभावे एव टृष्टफ़टश्य जनरञ्घनदिरपि तेन तेषां टोकपरि्रहोऽप्युपपन एव आनियत- ्षररसताटयक्तस्योदमाहाद्यवयवसंन्विशस्याविशेषटतेन तेषामपि रक्षणतवा- दृध्टवभ्यवहासे हीयत एव पण्ठादीनां रसताङादानेयमामावाऽ्येवं दष्ट- ष्यः } एते ध्र्वाद्यः सप्ापि मेखापकाभावाश्चेधातवः मण्डाद्यस्तु षडपि तो वैकल्षिकोऽन्तरः इति वचनेन सान्तरत्वपक्षे तेनान्तरण सह चतुध-

तवः | अनन्तरत्वपक्षे त॒ तरिधातव एव अयमन्तरो खो किकेर्पान्तर इव्युच्यते तथा तेभवः खण्डस्यान्तरव्यपदेशः छत इति मन्तम्यम्‌ क्चिद्ध्र्दखण्डस्या- नतरव्यदेशो अन्थकारणापि छतः यथा्ेकताटीरक्षणे 'सरृद्िरतिरुद्माहोऽ नतरस्वक्षरनिपितः ›? इत्यत्रोद्माहानन्तरमन्तरमरहणादन्तरशब्देन धुवखण्ड एवोच्यत इति गम्यते | अबान्तरस्तित्यत्र तुशब्देनोद्‌ माहस्याऽऽखापरवितत- मदगन्तव्यम्‌ एवमाटाप्रचिताऽन्तर इत्यत्रापि भ्रुव ॒एवान्तररब्दूवाच्यः | एते ष्ट्वादयस्ताठादिनियमानियेक्ताः प्द्ताखबद्धवाद्रयङ्कास्तारावर्खछजाति- मन्तः ३१५ | एकधातुद्िखण्डः स्यादयत्रोद्ाहस्ततः परम्‌

फिंचिदुच्चं भवेत्छण्ड हिरभ्यस्तमिद्‌ जयम्‌ ६१६

ततो द्विखण्ड आमभोगस्तस्य स्यात्वण्डमादिमम्‌ !

एकधातु द्विखण्डं खण्डम्‌ च्चतर्‌ परम्‌ ६१७

स्तव्यनामाङ्तिश्वासा कचिदुक्‌ खण्डकः

उद्वाहस्याऽभ्थखण्डे न्यासः सध्स्वकों भवेत्‌ ॥६१८॥

एकाद शाक्षराव्वण्डादक क्षरबाचतः

खण्डे ध्रवाः षोड स्यः षटडाषरात्यक्षरावधि ३१९

जयन्तशरेखरोत्साहास्तता मधुरनेमटा |

कुन्तलः कामटश्वारो नन्द्नश्चन्द्ररोखरः ३२०

कामोदो विजयाश्यश्च कंदपंजयमङ्गलो

तिटको काटेतश्वेति सकज्ञाश्वेषां कमादमाः ६२१

आदितालेन इङ्गे जयन्तो भीयते वुधैः

नेतश्रोतगातणामायुःश्रीवधनो मतः ६२२ ` ३१६ ३१७ ३१८ ३१९ ३२० ३२१ ६२२

चतुर्थः प्रवन्धाध्यामरः। ६४५७ ऋद्धिसोभाग्यदो वीरे निःसारौ शेखरो भवेत्‌ प्रतिमण्ठेन हास्ये स्यादुत्साहो वहाकृद्धिरूत्‌ ६२३ मधुरो भोगदो गेयः कृरुणे हयलीलया क्ीडाताटेन इद्रे निर्भलस्तनुते प्रभाम ३२४ टषुशेखरतषेन कुन्तलोऽभीष्टदोऽद्धते कामलो विप्रलम्भे स्याज्खम्पाताटेन सिद्धिदः ३२५ हषाक्करषप्रदश्चारो वीरे निःसारतालतः | नन्दनो वीरणाद्गार एकताल्येष्टाकिदिदः ३२६ वीरे हास्ये इाङ्गगरे प्रतिमण्ठेन गीयते। अभीष्टफटद्‌ः भ्रोतगातणां चन्द्ररोखरः ३२७ प्रतिमण्ठन इृङ्गारे कापोदोऽभीश्ट्कामद्‌ः हास्ये हितीयताटेन पिजयो नेतुरायुषे ३२८ हास्यदाड़गरकरुणेष्वादिताठेन गीयते कंदपौ भोगवो नणां श्रीसदारिवरसंमतः ३२९ कीडाताठेन शङ्गरे वीरे जयमङ्गलः जयोत्साहप्रदः पुंसां ध्रवक स्तिलकाभिधः ३६० रसे बीरे गङ्खर एकताल्या प्रगीयते प्रतिमण्ठेन शङ्गारे छाटितः सर्वसिद्धये ६३१ स्याद्र्णनियमः *सक्खण्डः -खण्डद्रुये तथा यथोक्तान्यो जयन्तादीन्गायेन्िपुणया धिया सर्वक्रतुफलं तस्येत्यवोचन्पनिसत्तमः ६६२ इति ध्र्वलक्षणम्‌ द्वियत्येकविरामं वा यस्योद्याहाख्यखण्डकम्‌ ततः खण्डं श्वाख्यं दिस्ततो वैकस्पिकोऽन्तरः ३३६ तं गीत्वा ध्र्वमागत्य वाऽऽमोगो गीयते सछृत्‌ ध्र्वे न्यासस्ततः प्रोक्तः पण्ठटो मण्ठताठतः ३३४ ३२३ ३२४ ३२५ ३२६ ३२७ ३२८ ३२९ ३३० ३३१ ३३२ ३३३ ३३४॥

वा + कणप

> सर्वेखण्डे इति पाठः क्रचित्‌ >खण्डद्रयेऽपि चति कचित्पाठः

१. ग. इ. गदात्रणा।२घ्‌. द्यवा!

६९८ हुंगीतरलनाकर- जयप्रियो मङ्गलश्च सुन्दरो वष्टुभस्तथा कृलापः कमटश्वेति षड्भेदा मण्ठके मताः ३६५ पटृप्रकारो मण्ठतालो रूपकं तेन भियते वीरे जयप्रियो गेयो मण्ठेन जगणात्मना ६६६ मङ्गलो मेन शङ्खगरे सुन्दरः सेन तद्रसः वह्भो रेण करुणे कृकापो नगणेन तु ३६७ विरामान्तेन गातष्यो रसे हास्ये विचक्षणेः। विरामान्तद्रतद्रदवाह्टुघुना कमलो ऽदभुते ३६८ इति मण्ठलक्षणम मण्टवत्मतिमण्ठादर्ठक्ष्मोदयाहादिकं मतम्‌ तेषामेष विशोषस्त प्रत्येकं प्रतिपाद्यते ३३९ तत्न प्रतिमण्ठेन तालेन प्रतिमण्ठकः। चतुधां सोऽमरस्तारो विचारः कुन्द इत्यपि अमरो गुरुणेकेन शृङ्गारे विधीयते ३४० इत्यमरः विरामाम्तदरतद्रद्राह्ुघुद्रद्ेन जायते ताराख्यः प्रतिमण्ठोऽसौ रसयोर्वीररोद्रयोः ३४१ इति तारः ` ठधु्रयाद्िरामान्ताद्धिचारः करुणे भवेत्‌ इति विचारः, कुन्दो विराममध्येन लञ्रयेणाद्भुते भवेत्‌ ३४२ इति कुन्द्‌ः ते द्ृाङ्गारेऽपि चत्वारो गीयन्ते लक्ष्मवेदिमिः ३४६ इति चतुर्विंधप्रतिमण्टलक्षणम्‌ ३१५ ३३६ ३१७ ३३८ ३३९ ३४० ३४१ ३४२ ३४३

१७. मू तथाप्येष वि २ग, गीयते

चतुर्थः प्रवन्धाध्याथः। ६४९ बद्धो निःसारुतेन पोक्तो निःसारको बुधैः वेकुन्दानन्दकान्ताराः समरो वाज्छितस्तथा ३४४ विशाटश्चेति प्रोक्तः षडविधः सरिराङ्गिणा इतद्रदा्ट ुद्दरदवैकुन्दो मङ्गले भवेत्‌ कु्यादानन्दमानन्दे पिरामान्तद्रृतद्वयात्‌ ६४५

इति वेकुन्दानन्दो कान्तारो टगररभ्यां स्याद्विप्ररम्मे गीयते इति कान्तारः लघुद्रयादविरामान्तात्समरो बीरगोचरः ३४६ इति समरः

ठघुचयादढृतदद्ाद्रान्छितो वाञ्छित प्रदः इति वाज्छितः। | संभोगे स्याद्िरारसख्यो कादृद्ुतद्रयतो क्षो; ३४७ इति विराटः | इति षड्विधां निःसारुकः। अडताठेन ताठेनाइतालः परिकीर्तितः निभाङ्नराङ्मीकाश्च चारोऽथ मकरन्दकः ३४८ विजयश्वेति प्रोक्तः षोढा सोटलसनुना लगरु््यां दरतद्रंदानिःदाट्े विस्मये भवेत्‌ ३४९ इति निःदाङ्ः लघोद्रतद्येन स्याच्छङः राङ्गरवीरयोः | इति राङ्क दान्ते शीलो विरामान्तदतद्रद्ाष्षोभवेत्‌ ३५० ति सीटः ३४४ ३४९५ ३४६ ३४७ ३४८ ३४९ ३५०

विटासश्चेति

१ग चेति

९५५ संगीतरलाकरे-

दरतददराह्गाभ्यां स्याच्चारो वीरेऽदमुते रसे इति चारः गङ्खारे मकरन्दः स्यादुद्तदरद्ात्परे गुरो ६५१ इति मकरन्दः विजयाख्यो रसे वीरे ताभ्यां लघुना भवेत्‌ ६५२ इति विजयः इति षड्विधोऽइडतालः रास्को रासतालेन सर चतुर्थां निरूपितः विनोदो वरदो नन्दः कम्बुजश्वेति साङ्ञणा आलापाम्त्रवपदाद्विनोदः कोतुके भवेत्‌ ६५३ इति षिनोदः। ध्रुवादाटापमध्यात्त वरदो देवतास्तुतौ ३५४ इति वरदः खण्डमायं हिखण्डस्योदयाहस्याऽऽलापनिर्भितम्‌ यस्यासौ रासक्रो नन्दो गीयतेऽभ्युदेयप्रदः ३५५ इति नन्दः | आलापादेधवपदात्कम्बुजः करणे भवेत्‌ इति कम्बुजः सर्वेषु रासफेष्वेषु द्विखण्डोद्भाहकफस्पना ३५६ इति चतुर्विधरासकलक्षणम एकताली मवेच्ताठेनेकताल्या जिधा सा रमा चन्द्रिका तदद्विपुटेत्यथ लक्षणम्‌ ६५७ ३५१ ३५२ ३५३ ३५४ ३५५ ३५६ ३५७

नि 1

१, द्ये सः! आः।

चतुर्थः प्रदन्धाभ्ययेः | ६५) सङदिरतिरुद्ाहोऽन्तरस्ववक्षर्िमितः यस्यामसो रमा सा गातृश्रोोः भिये भवेत्‌ ।॥ ३५८ | इति रमा उद्थाहो द्िदलो यस्यामालापराचितोऽन्तरः | घनता घनयकिषनानुप्रासयोगिनी चन्दिका सेकताली स्याद्भूरिसोभाग्यदायिनी ॥६५९॥

इति चन्द्रिका आलापपूवकोद्याहा विपुलानम्ददापिनी आलाप गमकाठम्तिरक्षरेवर्जिता मता| सेव प्रयोगशब्देन साङ्गदेवेन शब्दिता ३६० इति विपा ¦ इति जिषिधेकताटीलक्षणम्‌ ३५८ ॥.३५९ ३६० इति साठगसूडलक्षणम्‌ अथ हपकस्योत्तमाधवान्तरमेदानद शंपिष्यनादावुत्तमं टक्षयति- गुणान्वितं दोषहीनं नवं रूपकंमुत्तमभ २९६१ गुणान्वतमत्याद्‌ दु्टादृया वक्ष्यमाणा इश ॒गीतदोषासतैरहीनं यन्नवे रूपके तदुत्तममित्युच्यते ३६१ रूपकस्य नवत्वं [चामच दरया | रागेण धातुमातुभ्यां तथा ताललयौड़ैः ` नूतने रूपकं नलं राम(गः) स्थायान्तरैनवः ३६२ रागणत्यादना तःललछयाङकारेति वाश्च दयश्चोडुवं देति ददः |

` जइुवशब्दृनातर रचनाविरेष उच्यत ूतनरागादिनिर्मिततादएकं नवे भवती-

व्यथः रञ्जनादिधमयागे सिद्धिह्पाणां रागादीनां नतनतं कथमित्याकाङ्न्षा-

यामाह~रागः स्थायान्तररित्यादि स्थाया रागस्यावयवाः। अन्ये स्थायाः -------~----~----------------------~---------~----- च, कौतिता।२घ. ग. ककमद्तम्‌ स, ग, ननं] .

३५६ संगीतरलाकर- स्थायाम्तराणि पै रगेण रागो नवो मवति पूर्वैः छतरप्कगतरग- पेक्षयेदानीं क्रियमाणे हपके स्थायान्तयेथैथा रागो नवो मवति तथा कर्त॑म्यमि- त्यथः ३६२

धातु) रागां शभदेन मातोस्तु नवता भवेत्‌ प्रतिपायविरोषेण रसाटकारभदतः ३६३ रागांराभेदेनेति रागांशरब्देन रागान्तरस्यावयवो रागेऽशः स॒ सप धति पूवौक्ताः स्थायमेदका राग।वयवविरेषा उच्यन्ते तद्भेदेन पूर्वीक्तरीत्या पातुनैवः कर्ैव्य इत्यथः। मातोनवत्वे निमित्त्ये इसयति-प्रतिपाद्याविशेषेण रसाटंकारभेदत इति प्रतिपाद्य नाम वस्तुवाक्यार्थं इयर्थः तद्भेदेन रसाः शृङ्कारादयोऽटंकारा अनुप्रासोपमाद्यस्तेषां भेदेन म॒तुनैवः कृरैष्य इत्यथः ३६६॥ ` ताठानां नवते निपित्तमाह- लयभहिरेषेण तालानां नवता मता तालविश्रामतोऽन्येन विभ्रामेण टयो नवः ३६४ छयधहेति ठया दतमध्यविरुम्बिताः यरहाः समातीतानागताः तेषां विशेषेण तालानां नवतेति पूर्वगीतगतात्ताटादिह नवटयमरहस्ताटः फ़तैष्य शत्यथः। यस्य नवलते हेतुमाह-ताखविभ्रामत इति ताटस्यावयविनो विभामादन्येन विभ्रमिणावयवविभ्नमिण विपययेण षा उयो नवो मवति ॥३६४॥ जओडवनवते देतुाह- उन्दोगणभहन्यासप्रन्धावयथवेभवैः ओडवापरपर्याया रचना नतां बजत्‌ ३६५ छन्दोगणेति छन्दः्पमृतीनि प्रागुक्तरूपाणि ओडवाप्रपययिति ङ्वमित्यपरः पयायो यस्याः सा एरवविधां रचनां कुादित्यथैः ३६५॥ अथ मध्यमरूपमेदानाह- रूपकं निविधं ज्ञेयं परिवृत्तं पटन्तरम्‌ भञ्जनीसंधितं चेति शाङ्गदेषेन कीर्तितम्‌ ३६६ रूपके जिविधामित्यादि सहो्तारोऽनुसारशेत्यधमरूपकमदौ परिव्‌- ता [दी]नां रक्षणानि गुणदोषाणां रक्षणानि स्प्टाथौनि ३६६ खद्ोत्तारानुसारो तु रूपकेष्वधमौ मतौ रूपकं पूवंसंसिद्धं स्पस्थानेन नवेन थत्‌ ३६७ तका? . | छ. खद्धि्नल्यः च. प्रोक्तं |

1111 पदवतति

^ ग्र न्ध्य ध्र ^ “> # | तथः व्रवन्पाध्याजः | ३५५३

यद्रा रागेण ताठन छतं तत्पारवृत्तकम॒ यन्न स्थायिनि यत्स्थानं रूपकं रचिते पुरा ६६८ तत्स्वस्थानं तदन्यत्वं स्थाप्येव परिवितंनम्‌ प्रवत्तं रागतालपरिवतभवं स्फुटम्‌ ६६९.॥ तस्मिन्नेव रसे रागे ताले रचितं भवेत्‌ मातुस्थायविचित्रत्वादृगरणोदारं पहान्तरम्‌ ६५० केनापि रूपकं गीतं निजादन्येन धातुना येन तस्यान्यधातुताद्धञनीसभितं मतम्‌ ६५१ प्राञ्पकगता(ताः) स्थायाः स्थानान्तरगता शद

माल्वन्तरेण रच्यन्त खष्ात्तारस्तदा भवेत्‌ ६५२ रागे तादे तत्रैव फंचिद्धातुविलक्षणः। मात्वन्तरेणानुसारो गुणोत्क षविवर्जितः ३५३

हति पथरूपकरमद्टक्षणम्‌ व्यक्तं पूर्णं प्रसन्नं सुकुमारमटंरतम्‌ समं सुरक्तं इलक्ष्णं विष्टं मधुरं तथा \ ६५४ धुरोते स्यगणा गीते तत ष्यक्तं स्फुटः स्वरं प्र्ातिप्रत्ययेश्चोक्तं छन्दाोरागपदेः स्वरः ३५५ पूर्णे पूर्णाङ्गगमक प्रसन्नं प्रकटाथकृम्‌ भुकरुमारं कण्ठभवं चिस्थानोत्थमलंरृतम्‌ ६५६ पमवर्णटयस्थानं समभित्याभेधीयते मुरक्तं वह्ुकीवंशकण्ठध्वन्येन्ये)कतायुतम्‌ ॥.६७७ नीचोशचदरूतमध्यादो श्टक्ष्णत्वे श्वक्ष्णमु च्यते उचेशुचारणादुक्तं विरू भरतादभिः मधुरं धुथछावण्यपृणं जनमनोहरम्‌ ६५८ इति गीतगुणाः | ३६८ ६६९ ३७० ३५१ ३४२ ६५६ ३५४ ३७५ ३७६ ३७७ ५८

५१५५००.०१६०५५०००४

दनमक

छ, ग, किच्च '

६३५४ संगीतरत्नाकर- दुष्टं लोकेन राक्चेण श्रतिकाटविरोधि | पुनरुक्तं ठावाद्यं गतकममपाथकृम्‌ भाम्यं संदिग्धामिव्येवं दधा गीतदुष्टता ३७९ - ३७९ इति गीतदोषाः ! इति श्रीमदनवयाषियाविनोदश्रीकरणाधिपतिधीसोटल्देवनन्द्‌- ननिःशङ्नश्रीक्ाङ्गदेवावेरचिते संगीतरत्नाकरे प्रबन्धा- ध्यायश्चतुथः समाप्तः ४॥ एवं परबन्धसामान्यावेशरेषाभ्रेतरक्षणम्‌ चतुरः कषठिनाथायः प्रत्येकं प्रत्यपादयत्‌ इति श्रीमदूमिनवभरताचार्यरायवेकारतोडरमष्टशीमहक्षषणाचार्थनन्द्‌- नचतुरकष्ठिनाथविरविते संगीतरत्नाकरकखानिषौ चतुथः प्रबन्धाध्यायः अथ पञ्चमस्तालाध्यायः। | प्यन्धाङ्तवेन प्रसक्तं तु्यव्रयापिष्ठानमतं तारं ठक्षपिष्यंस्तं चत्र विशै- पणत्ताम्याद्वगमयन्पकरणादाविष्टदेवतां स्ोति- नानाम कयो यत्न यतीनां स्था्कलानिधौ तं दक्षिणं रिवं नोमि चिच वृत्तिम ध्रवम्‌ नानामार्गसित्याक्षना कलानिधि रिवपक्षे कृरारब्देन सि~ वाश्रयाः शक्तय उच्यन्ते यथोक्तं किरणादिष्वागमेषु- “निवृत्तिश्च प्रतिष्ठा विद्या शान्तिस्तथेव चे शान्त्यतीतेति सेपोकताः कटाः पश्चविधा वुधैः; , इति | तथास्याः भेताद्योऽपि बहूष्यः करटस्त्रवोक्ताः। ताः सर्वाः कठा असि- निर्धयन्त इति रिषः कटानिधिरुक्तः एवंविधे यतर यस्मिरिशषवे यतीनां

(* {॥

यमनियमाध्टङ्घयोगनिरतानां मुमुक्षुणा नानाम; सांख्ययोगािभिर्वहूभिः प्र प्युपयेः टयोऽन्तमाविः परमालना रिवेनेक्यमिति यावत्‌ 1 स्याद्‌ भवेत्‌ दक्षिणं दक्षिणामूर्विम्‌ अव नामकेन व्यप्देयो दषटव्यः यथा भीमसेनो भीम इति सत्यभामा मामिति पुनः किविधम्‌। चिच प्रपश्वाकारतरया गुह्‌ रिं हान वृतिवेनोजने दमं तदक्‌

पथमस्तालाध्यायः। ६५५ धवं निर्प्ाधिकतय। नित्यं शिवं नौमीति पाकराणिशृतेन वाच्थोऽध; सैं ` विरेषणेगेम्पमानोऽधे्तु कटानिषौ अव कलाशब्देन वक्ष्यमाणां आवाप दय। नःरब्दा ष्ट्वादयः सरब्दृश्चोच्यन्ते तास्तामाश्रयः | यसिस्तदटि यती- ना वक्ष्यमाणानां समास्ञोतवहागोपुच्छानां नानामर्मरवध्यमाणिष्ट्वादिमि्डयो विभ्रान्तिभवति मार्मभेदेन दक्षिणादिव्यप्दे राजं शिवं मङ्गं तं तारं स्तौमीति अनन समासोक्यरंकार्‌ उद्धाविनो(तो ) मवति विरेषणसाम्थादभस्ततस्य ग्यते समास्ोक्तःः इति हि तस्य दक्षणम्‌ अचर स्तृपौ परस्ततः रिवस्तिऽ- परस्ततः

अथ तालः | आधकाराथमाह-अथ ताल इति ताड शब्द्‌ व्यत्पाडयति~ ताटस्तलप्रपिायामेति धातोर्घानि स्प्रतः गीतं वायं तथा नृत्यं यतस्ताले प्रपिितिम्‌ ताठस्तलप्रतकयामत्यादिना अस्माद्तोः ^ पद्र(रु)जविशस्पृशों घन +› इत्यनुवतमाने अकतरि कारके सेज्ञायाम्‌ ›› इत्यनेन सरेणाधि- रणेऽथे घञ्ञपत्यये विहिते ता इति हषम्‌ ताठस्य स्वरूपं निरूपयितुमाह कालो छष्वादिमितया कियया समितो मितम गीतादेर्विदधत्तालः द्वेधा बुधैः स्प्रतः॥६॥ मागदेङी गतत्वेन तजाऽभ्यस्य किया द्विधा निःरब्दा राब्दय॒क्ता निःराब्दा तु कृटोच्यते ४॥ स्यादवापोऽथ निष्कामो विक्षेपश्च प्रवेकः निःराब्देति चतुधाक्ता सराब्डाऽपे चतुर्विधा ध्रुवः राम्पा ततस्तालः संनिपात इतीरिता ५॥ काट इत्यादि छष्वादिमितयेति आदरब्देन वरतगरुष्ट्ता यथा- संभवं गद्न्ते अत्र यद्यापे टष्वपेक्षया दतस्यासतादृद्वतादीति वक्तव्ये ठव्वा- दीति वचन मा्गदशीगतोमयताटसाधारण्यायेत्ति मन्तव्यम्‌ अन्यथा ताड सक्षितः स्यात्‌ तत दुतप्रयोगामावाद्िति मावः पैर्खष्वा्षमि- मतया समितया समीरूतयेतयर्थः। किययोति। निःरान्दया सरब्दया चेर्थः। | गीतादेरिति। आदिशब्देन वा्यनृचयोः परिग्रहः एवेविशिष्टः काट एव म॒ख्य्‌- स्तारशब्दाथः। कास्िनिर्भितो घनवाधमेदस्तु ध्वनननास्याभिग्यञ्ञकताहक्षणया

तथा व्यपद्यत तन्रऽयस्याति तत तयामध्य्‌ आद्यस्य मागगतस्य ॥३॥ १ग.घ. तेतृरत्य तथावदययय ।२सख.ग.घ. म्पा तथा तारः। स.ग. शीताटुस्य।

२५६ संगीतरलाकर-

प्रातः कला सा ज्ञेया तासां लक्ष्माभिदध्पहे &॥ ्ावापस्तन हस्तस्यात्तानस्याङ्गाकेकुथनम्‌ निष्कामोऽपस्तटस्य स्यादङ्गुठीनां प्रसारणम्‌ ७॥ क्षपो दकषिणपाश्वस्योत्तानस्य प्रस्ताङगुलेः | विक्षपोऽधस्तटस्यास्य प्रवेशोऽङ्गुटिकुश्चनम्‌ घ्र्चो हस्तस्य प्रातः स्याच्छोटिकाराब्दपूर्वकः दाम्पा दक्षिणहस्तस्य तालो वामकरस्यतु॥९॥ पातः कला सा ज्ञेयेति। सा (स]रब्दक्रियापातः कठति संजाये- नोच्यते | निश्खब्दा तु कृटासज्ञयेवोच्यत इति तुरब्द्स्यार्थः ४। ॥९॥ उभयोः संनिपातः स्यात्तासां मागवङान्मितिः १०॥ प्रारीवशाम्मिकिरिति मितिः प्रमाणम्‌ १०॥ पारगः स्यस्तच चत्वारो ष्स्वश्ित्रश्च वातिकः | दाक्षिणश्चेति तच स्यादृष्स्वके मारिका कटा रेषेषु दवे चतस्रोऽष्टौ कमान्माजाः कला भवेत्‌ ११ हेषेष्वित्यादि रेषेषु दिववार्पिकिदक्षिणेषु क्रमदुद चतसरोष्टो मात्राः कटा भवोरति चिद्व मारे कठा वार्तिके चतस्रो पत्रा; कटा | दक्षि नेऽ माजाः कडा इति कमो द्षव्यः ११ अष्टो मघाश्च रक्षयति ध्र्वेका सपिणी ष्णा पद्चिनी बिसर्जिता | विक्षिपाख्या पताक्रा माचा स्यातलतिताऽटमी १२॥ सराष्दों तु धवा ज्ञेया सर्पिणी वामगामिनी | ष्णा दक्षिणतो गन्त्री पश्चिनी स्यादधोगता १३ विसर्जिता बहियाता विक्षिप्ता कुञ्नाभेक्रा पताक्छा तूष्वंगमनात्पातिता करपातनात्‌ ध्हवपाति प्रयोज्यास्ता नाऽऽवापादो कदाचन १४ धूवछा सर्पिणीत्यादिना ध्रवपाति प्रयोज्यास्ता इति ता माजा ध्र्वपाति ध्स्वादिपाते सशब्दकियायापर्र्थः नाऽऽवापदो कदा- चनेति निःरब्दकेयायां तु प्रयोक्तव्या एव नाऽऽवापादाविति निःश-

ब)

१ख.ग, घ्‌. इ, माभिरम्यते ।२ख्‌.ग, घ. '्दराऽत्र ध्रः

पंमस्तालखाध्यायः। ६५७

वदकरिथाया एव निषेध(ध्य)तेनोक्ततवात्‌ ष्ट्वपातं इत्यव सामध्यौदादि शब्द्‌ मध्यादत्य विधिविषयत्वेन सवौऽपि सरब्दुक्षिया गद्यत इति मन्तव्यम्‌ १२ १३॥ १४॥ | रेषेषु दे चतसऽ्टाविति संख्यानियममानपरेण वचनेन संख्येयमात्ाणाम- नियमेन प्रयोगे परि तनियमाथेमाह- ध्रुवका पतिता चित्रे वातिके त्वादिमे उमे। अन्त्ये द्र प्रयोक्तव्ये कमाद्टो दक्षिणे १५॥ ध्रुवका पतिता चिच्च इत्यादि आदिमे उमे ष्रवकासर्पिण्यो अन्त्य प्ताकापतिते | एवं चतस्रो मात्रा वारि मागं तु प्रयोक्तव्या इति करमोऽप्यत्र नियम्यते | क्रमादृशो दक्षिण इत्यत्र तु संख्येयानां करम एव नि- यम्यते } ध्टवमागे तु परारिरेष्यादृध्रवसंज्ञः पात एव प्रयोक्तव्य इत्यवगन्तव्यम्‌ | पारिशेष्यं ष्ट्वन्यतिरिकानामेव कृडानां ताटेषु पयोकष्यमाणवात्‌। अन्यथा धवपातस्य कपि प्रयोगः अतस्तत्र ष्टवकेव माता प्रयोक्तव्येत्येवं मन्य~ ` मनेन अरन्थकारेण धसुवके मात्रिका कटेति पथममुक्तम्‌ ध्ट्वके ध्छवमार्गे मातिका ष्टवकेत्यर्थः प्राथम्पाद्ण्रवपातयोग्यताचेत्यथंः तस्था एवोपदे- यत्व १५ मातारब्देनक्रापि ° निमेषकाटो माचा स्थात्‌ इति शाख्लान्तरे प्रसिद्धा यां मातायं प्राप्तायां तद्पवादाथमाह- पथ्चटष्वक्षरोच्चारमिता माञेह कथ्यते अनया माचयाऽज स्याह्टुघगुवादिकत्पना १६ पथचलष्वक्चरेत्यादि इह मागेताटविषये माजा तु पञ्चटव्वक्षरोच्चारमिता एश्चानां रष्वक्षराणां कचटतपः इत्येतेषाम्‌ उचारराब्देनोचारणकारो गृह्यते तेन मिता संमिता तत्कारटसदरकाटेत्यथैः तथा चोक्तं म॒निना- निमेषाः प्च विज्ञेया गीतकाठे कटान्तरम्‌ इति अनया माचयाऽज टध॒गुवा- दिकल्पना स्यारिति। अचर मागैताटेषु पश्चटष्वक्षरोच्चरमितेन काटेन ठ्षः। दृशरुष्वक्षरोच्चारमितेन कटेन गुरुः आदिशब्देन ण्डतो मृद्यते तेन पश्च- द्ररुष्वक्षरो च्चारमितेन ष्टुतः कनीय इत्यथः ३६ चतुरश्चस्तथा च्यञ्च इति तारो हिधा मतः चच्चत्पुटश्चाचपुट इति नाम्नी तयोः कमात्‌ १५७॥ तस्य मागताटस्य भेदौ इरोयति-चतरख इत्यादिना १७ यथाक्षरश्च द्विकलश्वतुष्कठ इति जिधा येकं तौ नामगतैर्गटेस्तत्र यथाक्षरः। | अयमेककलश्वच्चत्पटे त्वन्त्ये प्टृतं विदुः १८ 7 कष, क्गतिस्तिि, - -

९५८ भंगीतरत्नाकरे=~ ऽऽ इति यथाक्षरश्चच्चत्यंटः, इति यथाक्षरश्चाचपृटः नामगतेग्टेस्तज यथाक्षर इति| तत्र तेषु मध्ये नामगतैश्च्चत्पुट इति सज्ञां दाचपट इति सज्ञां चावयववतेन प्रनिगरेगरुमिर्टषभिश्च गडेरिति ग- . णां उघनां चाऽश्यवर्णेन ग्रहणम्‌ चचत्पुटस्त।वच्चकारस्य सेयुक्तपरत्वेन गर- तवात्तारस्याऽऽछावयवो गुरू पकारस्थेकमात्रिकवेन टघुत्वात्ततीयोऽवयवो ठघः टकारस्य सविसर्गत्वेन गृरुत्ाच्चतुथस्य गुरुवे प्रापे चच त्पुर वन्त्यप्टुतं विदुरिति विदेषवचनाच्वतुथावयवस्य प्टुततरम्‌ एवमष्टात्रिकृश्च चच्प्पुटो यथाक्षर इत्युच्यते यथाक्षरत्वं तस्य नामाक्षरानातिकरमात्‌ अक्षराणामन- तिक्रमो यथाक्षरमित्यव्ययीमावः | यथाक्षरमस्तीपिं भ॑वर्थयेऽकारपत्यये छते यथाक्षर इति भवति स्वनामगतगुरुटष्वक्षरानतिवृच्या स्वहूपगुरुरघुमान्भवती- त्यथः अयमेककल इति अथे यथाक्षर एककल इत्युच्यते प्रतिषादभा- गमेकैक|[क]खायुक्त इत्यर्थः ।॥ १८ गरः कटाऽन द्विकटेऽशावायेऽन्यज षटकटला [खाः] ॥१९॥ ऽऽ ऽऽ ऽऽ ऽऽ इति द्विकलश्चच्चत्पुटः, 45 ऽऽ ऽऽ इति दहिकलश्चाचपुटः गरुः कठाऽओति अनैककटद्विकरचतष्कखरबदेषु कटा रब्देन गरुरुच्यत इत्यथः अन्यत मात्रा कटा वपुः स्याति कटाशब्द्स्य रघुषय- यवेनोकवात्‌ दिकलेऽशावाय इति द्विकर आधे द्विकटवच्चच्चत्पटेऽ- टौ कडा गुरवो भवन्तीत्यथः अन्यच द्विकटचाचपुटे षट्कखाः षड्गुरो भव्‌- तीत्थथः १२९ चतुष्कलो तो दिगणो ऽऽऽ 5555 5555 5555 इतिं चतुष्के ठंश्च चत्पुटः, 5555 5555 5555 इति चतुष्क लस्चाचपुटः दिकठे दिकला मतः २०॥ पादभागः कठानां तु चतुष्केण चतुष्कले पादमागर्चतुभिस्तमात्रा स्यान्मन्द्रकादिषु ॥२१॥ तो चच्चसुटचाचपुटो द्विगुणो द्विकखपिक्षथा द्विगुणीरूतो सन्तो चतुष्कडा- विव्य॒च्येते अष्टगुरुसेमितो द्विकटचच्तपुटो द्विगुणीरुत्य षोडशगुरुसेमितः संशवतुष्कडो भवति षदड्गृरुसंमितो द्िकटचाचपुरो द्विगुणीरूत्य दादरगुरुसं - मितः संश्वतुष्कटो भवत्‌ पादमागेरित्यादि मद्कादिषु वक्ष्पमाणेषु मीत- फेषु गीतेषु तेर्दिकठोकतेश्वतुष्कटोक्तेश्वतुंभः पाद्मगिमावा स्यात्‌ पारिभा- पिकी मात्रा भवेत्‌ २० २१ षट्पतापृ्नकस्त्यस्भदः साप तथा जधा) यथाक्षरे विरेषोऽज प्टुतमायन्तयोभवित्‌ २२

सि मोना

१. ष्क तों।

पञमस्ताटाध्ययंः ६५२

‰। ऽऽ इति शथोक्षरः पटपितपुत्रिकः | द्विकट हदशा कलाः 99 9५ ऽ5 ऽऽ 45 55 इतिं हिकृलः षट्पितापच्रकः हं गरणास्त चतुष्कटे

9954 5555 5556 4555 5555 5555 इति चतुष्कलः षट्पिताप्‌- ~ जकः |

उत्तरः पञ्चपाणिश्च तस्य संज्ञा्रेयं परम्‌ ) उद्घटाऽपि उयस्चभेदः प्रस्तारे यथाक्षरः २६ ६5९ इति यथाक्षरोदघह्ः सपक्रे्टाकोऽपि भेदः षट्पितापृ्रकस्यं सः तद्रुयथाक्षरः कार्यः प्ठतायन्त्याक्षरस्तथा २४ ३६९५१ इति यथाक्षरः संपके्टकः पट्पितापु्रर इत्यादि तयसमेदश्चाचपुरभेदः २२ २३ ॥२१॥ एतो स्वयोनिवत्स्यातां द्विकलो चतुष्कलो २५ 55९6555 इति द्विकलोदषद्कः, 5555 55५55 55५५ इति चत- प्कलोदूषदरः, ऽऽ ऽऽ ऽऽ ऽऽ ऽऽ ऽऽ इति द्विकलः संपके्ाकः, 5555 ऽ555 5655 55५५ 5६45 5655 इति चतुष्कलः संपकेाकः एतो स्वयोनिवादेति एतावृद्ष्पकरेष्टाको स्वयोनिवत्‌ उदृषट्स्य योनिः कारणं चाचपुटः संपकर्टाकस्य योनिः कारणं षट्पितापुषकस्दि- त्यथः २५ अन्यद्धेदत्रयं चाचपुटेऽप्यास्ति चतुष्कलात्‌ | दिगणद्धिगणत्वेन षण्णवत्यवाधे कमात्‌ २६॥ ऽ65 5555 5565 556५ 5565 5655 इत्येको मेदः, 5656 556५ 5655 * 5666 4655 5555 5555 5555 ५55५ 5555 655 5555 इति द्वितीयो भेदः, ऽ455 5564 5555 4865 5655 5555 5695 56§ 55६5 5555 56५5 5646 5९५९ 556५ 5565 5५5५ 5555 5665 5९56 5९९६ 5565 ऽ54ऽ 5555 4555 इति व्रतीयो भेदैः | चतुष्कलादृद्विगुणद्िगणतवेनेति चपुष्कादु्रादरकलासकाच्चाचपरा- द्द्विगृणश्चतुविंशातकृटः प्रथमा मद्‌: | तस्मादूद्ठिगुणोऽ्टचत्वारंशत्कटो द्वितीयो मेद्‌; तस्मादृद्विगुणः षण्णवतिकटस्तृरतेयिो भेदः २६ |

१३, च. स्यच ।तः। `

३६० संगीतरत्नाकरे-

एषां पातकठायोगं श्रेयसे व्याहरामहे २७ एव(षा)मित्थादि एषां पञ्चानामपि चचपुखादीनां तारानां ¶तकखायो- . गम्‌ पाताः सर्द ध्टवादयः कटा निःशब्दा आवापाद्यः ताभिः पातकठामिर्योगः सबन्धः २७ आधवर्णेः पातकला निःराङ्कः पयमभाषत चच्चत्पुटे तेककलठे सदतां यथाक्रमम्‌ २८ ५. संडाताश, संशाताक्षमिति द्रेकबद्धावः॥ २८ यद्रा हाताराता ताः शम्पा वा दिभेदिह्‌ ध. .541- रताश्ता। वाङ वाक्च आसारितादौ शम्पादिस्तालादिः पाणिकादिषु २९॥ आसारितादाविति आसारिवं नाम मन्दरकादिष्वेके गीतम्‌ पाणिकम- पिषथा॥ २९॥ | दव्येककटचच्चप्पुटकलापिधेः अन्त्यं मेद्यं चाचपटेऽप्यस्ति य॒नेमतम्‌ ३० $ || || 3 क्षताश्षता। ताक ताश हैव्यकुकटचाचपुटकलाषिधिः। उत्तरे संततस्तालः रतालो हिरनन्तरम्‌ ६१ 9.१ 1.8 | भताक्षताश्ता। अन्त्यं मेदद्रथामिति शपारतत्येको भेदः ताराताशेव्यपरः ॥३०।॥३१॥

दव्येककटषटपितापुजकशलाेधिः 1 निरो निताक्प्रमिसं द्विके युग्मके मताः ३२ 9-9..9..4 4.4 9.4

निक्ष निता क्षप्र भिं

11

घ. (ताको यः

पश्चमस्तालध्यायः | ६६१

इति द्विकल चच्चपपुरकलाषिषैः निरा तारा निमिति ज्ञेयाश्वाचपुटे कमात्‌ 3 $ 6 $ $ नि ताह निसं इति द्विकटचाचपुटकलाकेषे द्वकट युग्मक इति द्कडचद्त्पट चच्चत्पटस्य चत्रञस्तवेन स॒मत्वा- दयुग्मक इति सेन्ञान्तरम्‌ ३२ ३३ निप्रताक्ानेतानिराताप्रनिसं तथोत्तरे ३४ 9 9. 9 49. 9.9 0.6 निप्र ताह निता निक ताप्र निसं) उत्तरे षट्पितापु्के ३४ इति द्विकलटषट्‌पितापुचककटाबिधिः एवमेककटठेषु पातयोगं द्विकटेषु पातकखायोगे दरेयिता चतुष्कटेष्षपि पातकठायोगे इ्रयितुमाह- = आदावधिक आवापे क्षिपे विक्षेपकेऽन्तरा द्विके पादभागः स्यात्पादभागश्वतुष्कटे ।॥ ३५ 9 9 9 $ 6 $ 9.9. - 9. $ 9. 9 4 आने विरा आनिविता आङविप्र आनिविक्षं। इति चतुष्कलचच्चतपुटकटापिधिः* $ 9-54-4 9 4 49. ऽ. ~ 9 = 9 9 44 4 <~ आनि विप्र आताविरहं आनिविता आनिवि आतारिप्र भनिपिसं इति चतुष्कटषट्‌पितापु्रककलाषिधिः आदावाधेक इत्यादि द्विकटे पादभाग उक्तप्रकारेण पात्तकृायुक्ती

शुरुदयात्मक आदावावपि निःरन्दक्रियभिदे ऽधिके सति विक्षेपे तद्धेदान्तरेऽ- न्तरा मध्ये क्षिप्ति सति चतुष्कटे पादभागः स्यात्‌ आवापकिक्षेपगुरदया-

धिक्यादित्यर्थः द्विकले चचप्पटे तावननिशाविति द्विकः पदभागः तस्थो- 8 81 * छः. वुस्तक एतदभे आनिविङ्ञ आताविङा आनिविसं इति चतुष्कटचाचपुट- कंछाविधिः ` इति पाटे हश््यतेऽय मूट्क्षितः ५५

©

६९२ संगीतरलनाकरे-

क्तप्रकारेण कटा्रयान्वरयोग आनिविरोेति चतुष्करदचप्पुरे चतुष्कटः प्रथमः पादभागः स्यात्‌ | वि( नि फति द्वितीयः पादमागः। तस्याप्येतक्कलादययोगे सत्यानिषितेति चतुष्कटः स्थात्‌ उपेति तृतीयः पाद्मागः तस्यापि करा- दययोगे सत्यासविपरेवि चतष्कटः स्यात्‌ निसमिति चतुर्थः पाद्भागः। तस्यापि कलाद्रययोगे सत्यानिषिसापिति चतुष्कटः स्यात्‌ | एवं चाचपुराटिष्वपि योज- नीयम्‌ ३५ पाद्भागमेद्परिज्ञानाथमड्गलटी नियममाह- प्रथमे पादभागे स्यात्कलाऽङ्गुस्या कनिष्ठया तथा(या) चानामयाऽन्यन्न ताभ्यां मध्यमया तथा | तृतीये स्यास्चतसरभिस्तुय चच्चप्पुटस्य ३६॥ प्रथमे पादभाभे स्यादित्यादिना अन्यत्रेति) द्विपीये पादभागे ॥९६ आजस्य पादमागेषु कठा मध्याङ्गुटीं विना ३५७ पञ्चपाणेः कानिष्ठाद्चतुष्केण कनिष्ठया तजन्या पृथक्पादभागषङ्क(ट्के) कमात्कटाः ३८ आजस्येति चाचपृरटूयस्रप्वेन विषमववाद्‌न इत्यच्यते तस्य पादमा गेषु त्रिषु मध्याुगुखा विना कटा स्थात्‌ चाचपुटस्य प्रथमादिषु तरिषु पाः भागेषु कनिष्ठानामिकातनेनीभिः क्रमेण कडा कार्यैत्यधैः ३७॥ ३८ वापा : प्रयोक्तव्यो भाविपातस्य पाणिना ३९ पातयत पादभागे नाङ्गत्या यत कटा | उद्घट्ं तु सनिष्काम सम्पाद्रद्रं योजयेत्‌ ४०॥ $ $ नि सरा त्यककृटादूषट्रकलावाधः। माविपातस्य पराणिनेति मावी चासो पातः शम्पादिः | तस्य भा पातस्योतं सवन्धे षष्टी तत्संबन्धेन पाणिना दृक्षिणादिना दम्पाया दृक्षि ताटस्य वापेभ सेनिपातस्य वामदक्षिणेनेत्य्थः तेन पाणिना पर्वमावापा प्योक्तत्यः पातथुक्तं इति राम्पाद्य॒क्ते अङ्गत्या कटा कि इति अङ्गखीपातमावेण क्रियायाः राब्दत्वानमिव्यक्तरिति निषेधस्य

, यम्‌ तत्र सकन प्राणना पातः कतव्य हूति मावः ३९॥ ४०॥

सप्कहटाकस्य कलाः षटूपितापृचकादिताः सानपातस्तु नास्त्यत्र यानवदूाद्रकटादिक

किपलन्दतिस्क्लता ----------------------- ता पा द्र, ईइनिंयो"\

९४

पृश्वमस्तालाष्यायः | ९६

8.1 ताराताङरता।, _ इत्येकक टसपके्टाककलावधिः भेदद्रय(येऽ)स्योद्‌षद्ाख्यताटस्य कटावोधेः ४३ $ 9 ` 9 $ 9 1 निश ताह निसं _ इति द्विकटोदषट्ट्कलकावेधिः ! ध... ~ 4. 4 ~ 9 आने विह आता विक आनि विस इति चतष्कलोदघट्टक खावोधिः। 9 .9. 9. -9...3. 9 5 5 5 निग्रतारा निता निर ताप्र निस इति हिकलर्सपकेटाककलावीषेः | 6.5... 5. 5. 4.5... 9 3. -9 ५९ 5 9

(० र,

आनि विप्र आता आनिविता आनिवि आताविप्र आने वि इति चत॒ष्कटलस्‌ पङ्कशककलावोषेः योनिवदद्िकलादिक इत्यादि अस्येति संनिहितस्य सपकंशकस्याद्‌- घटटाख्यताटस्य द्विकखादिके बेदद्ये द्िकख्चतुष्कटयोरित्यथः | कखावाघः ~ कटान निःरब्दानां सरब्दानां विधिर्धैधानं योनैवत्‌। सेपकरष्टाकस्य वानः कारण षट्पितापजरकः। उदवट्रध्य योनिः कारणे चच्चत्पुटः द्ररकखाचतुष्क- लयोस्तयोगरुषु पूयं यः पाकटायोग उक्तः एव तयोरपि कतव्य इत्यतिद्‌- चार्थः | नन चेककटाष्िषि ताटभेदेष शम्पादिपात्रयस्येव योगो दातः षर्वपातस्य तु योगो कविदपि दर्तः अतस्तदुदशलक्षणे निरथके स्या- तामिति चेत्‌ तस्य ष्रषमार्गे पयोज्यतेन साथेकतात्‌ तथा हि-एक- माभिककटासेमितस्य ध्टवमागस्य वित्रादिमार्गैष्वनुस्यृतत्वेन यदा गाता मीता- दिकं ध्टवमार्गेण योजयितुमिच्छति तदा ध्टवपातः परयोक्तम्य इदि मन्तव्यम्‌ अतस्तयोः पातमागेयोः कटस्थत्वेन सकटतारानपायानित्यतया ध्टृवत्वमवगन्त- व्यम्‌ अत एव परथक्परयोगोऽपि दर्खितः। द्विष्यते चोपोहनेषु ध्टवपातस्य प्रयोगः मतान्तरोक्ते ध्रुवासास्ति यथाक्षरासारिते भ्रुवमागस्यापि प्रयागश्च अस्तदहेशखक्षणयोरानथक्यं नाऽऽकद्कननीयम्‌ ४१ गान्धर्वमागकुशटः कस्यताटधरोऽपरः | गातुः सहायः कर्तव्यः प्रमादृविनिवृत्तये ४२

६९४ ` संमीतरलाकरे- गान्धवं इत्याहि वक्ष्यमाणानि चतुरश गीतानि प्रागुक्ताः षाइन्याजा- तयो भ्रामरागादयश्च षड्विधा रागा गान्धवैशब्देनोच्यन्ते तस्मिगान्धवँ माग कु- शखः। विवादिमार्भषु कुरलः कांस्यवाखधरः। अपरो गातुः सहाय इत्यनेनाप्रस्यापि ` गातृतवं प्रतीयते तत्सहायकरणे प्रयोजनमाह-प्रमादविनिवृत्तय इति अय~ ` मथः। गान्वस्यात्यन्तनियतव्वेनादृष्टफटसधनतवात्‌ गान्धवपरयोगे ुख्योऽङ्क- = छीनियमादिकं कुवन्यायेत्‌ द्वितीयो गाता कस्यितारधरः सन्थथा प्रमादो नं जयेत तथा मुख्यगाः साहाय्यकं कुयादिति अन्यथा प्रमादे सति केवट- भदृष्टफरामावः किंतु प्रस्यवायोऽपि भवतीति भावः ४२॥ युग्मस्य ये जयो मेदाः षड्वाऽयुग्मस्य कीतिंताः। तेषामन्योन्यसंसगात्मरीणां बहवो मताः युग्मस्ये्यादि युग्मस्य चच्चुटस्य ये जयो मेदा एककरद्विकखचतुष्क- लाख्याः अयुगस्य चाचपुटस्य षड्मेदा एककरदिकटचनुष्कटाख्चयस्तपीऽपि दगणगृणास्मयश्च तेषामिति पूर्वोक्तानां नवानां मदानाम्‌ ४३॥ अन्ये पश्चैव संकीर्णान्गान्परवेऽमिदघुर्वधाः। पश्च सप्त नवापि स्यर्दरोकादर तत्कराः ४४॥ तत्का इवि ! तेषां संकीर्णानां करा गुरुषूपाः १४ तालाश्चत्वार इत्यन्ये चतुर्दरकलादिकाः | चच्चत्पुटादिभेदास्तु सनि खण्डामिधाः प्रे ४५ चतुर्दशकलादिका इति चतुदरगुवात्पक एको मेदः प्ञ्चदृरगुवा- लको द्वितीयः षोडरगुवासकृस्ततीयः सप्तदृशगुवासकश्चतुथः। एवे चत्वारः संकीणंका इत्यन्ये वदन्ति चचचत्पुखादिमेदास्त्वाते आदिष्देन चाचपु- दादयो गृ्न्ते तेषां मेदाः अषौ चचत्पटदिः खरूपं खिता तदधस्ता- न्यस्यात्पमा्यान्महत इत्यादिना वक्ष्यमाणेन प्रकरेण प्रस्तारे छपे सति ये मेदा उतद्यन्ते ते खण्डामिधाः खण्डताटसंज्ञाः ५५ देक्लीतालप्रपथेन तानपि व्याहरामहे ४६ देशीतालप्रपश्चनेति देशीतारभेदवि्तारेण तानपीति तेषु कांथि- दित्यर्थः व्याहरामह्‌ इत्यादि “वतेमानसागीप्ये वरपैमानवद्वा इति रटः प्रयोगः ° अस्मदो दयोश्च इति बहुवचनप्रयोगश्च एवं सकलास्ताटा- शतुरस्त्यससंकीणंखण्डमेदेन चतुर्विधा उक्ताः ! मिभ्रत्वनान्थो मेदो मुनि- नाऽभिहितः यथा-- अस्यापि मि्मावच्च मिभरस्तादः प्रकीर्तितः | पटूपितपुतरकश्वव्‌ पञ्चपाणिः चेष्यते ? इति

प्ञ्चरपस्ताटध्यिंः| ६९५५ ^“ तारो हि मिश्रभरोऽन्यः संपकष्टाकसंक्ञितः » इति तन्मते षटपितापु्रकसपङ्े्टाकों भि अतस्तदभेदा मिश्रतेनावगन्तव्याः। ग्रन्थकारेण तु हन्मतानुसारिणा तावपि त्यमेदववेनोक्् अपोऽनेन चातूर्विध्य- मेवोक्तम्‌ ५६॥ अथ ताखानां परेवतादीर्हक्षयति- आवृत्तिः पादभागहेः पारिवर्तनापिष्यते | विश्रान्तयुच्छया काटे फियया मानमिष्यतं ४७ आवृ्तेरित्यादि पद्मामदेरिःयादिरब्दैनावयवी तालो ग्यते | तस्याऽव्वृत्तिरभ्यासः पुनः पुनः करममिति यावत्‌ ¦ परिदतंनापिति लक्षणीयं पदम्‌ विश्रान्ियुक्तयेति विश्रानिः करियाविरतिस्तद्मक्तया | काके कि- यथा काटे प्रव्वक्षरोच्चारादयुपहिते तपनपरिसपन्दो पाधिमेद्भिने दव्यवि- रेषे क्रियया पूर्वोक्तया निःरन्दया सशव्दया वा मानं तानां प्रमाणपि- ष्यत इष्ट मवतीत्यर्थः ४४७ ियानन्तरबिभ्रान्तिर्टयः भिविधो मतः| दुतां मध्यो विलम्बश्च दरतः इीध्रतमो मतः द्विगणद्िगणो ज्ञेयो तस्मान्मध्याषेटभ्बितो ४८ कियानन्तरबिश्रान्िरिति कियायाः पर्वोक्ताया अनन्तरा संनि- हिता या विश्नान्तिर्विरतिः ख्य इत्युच्यते दतः रीप्रतमो मत इति। करियानन्तरमविच्छेदेन क्रियान्तरं प्रवते चेचद्‌ा विभान्त्यभावाछयो नास्त्येव यथा गुवेवथवयोदष्वोरन्तरदटि यथा वा प्डतावयवानां टघनामन्तराटयी- स्तस्माद्वयवान्तराटेषुं च(?) ख्यः कृतव्यः तत्र याक्मन्तति क्रियाविच्छेदो टृश्यतेऽसति दृश्यत एवं करिथाविच्छेदन्वयव्यतिरेकानुविधायी यः शी तमः एव दुतटय इत्यथः द्विगणद्विगणावित्यादि वस्माद्द्रतखया- दद्विगुणो विश्रान्तिकारो मध्यदयः तस्मान्मध्यटयादृ द्विगुणो विभ्ानिकाडो विखम्बितखयः एवमेककरादिष्वेकेकस्िन्मार्म विभानिकाटपमाणमेदाष्यत्यं . दर्दितम्‌ यथा खोक एकासिनेव मार्गे चयोऽपरि गन्तु प्रवृत्ताः तत्को धावति तस्य गतिः श्ीधा भवति ततो मन्द्मन्यो गच्छति तस्य गपिम॑ध्यमा मवति | ततोऽपि मन्द्मपरो याति वस्य गतिर्विरम्बा एवं पाद्न्थास्रकरियाविश्रान्तिका- लपेषम्यादरतिमेदः तथा ताले खथमेदो दृष्टव्यः ४८ मागमेदास्चिरक्षप्रभध्यभावेरनकधा लछयोऽक्षरे पदे वाक्ये योऽसो नाजोपयन्यते ४९॥ > सर्वेष्वपि म्रठादरपुस्तकेषु चिरक्षिप्रमध्यमावोऽप्यनेकधेति पाठो वतेते

` १्र.ग. शु तावान्तरलेषुच।२च.्दृ्िरः।

{६६ संगीतरत्नाकरे=~ मागमेदादित्यारि चिरक्षिप्रमध्यभविरिति दक्षिणमरगे विरभावः)

वि्मागे क्षिप्रमावः। वाधिकमार्गे मध्यभावः | पैटयोऽनेकषा भवति। तथा हि- चित्रमारगे दशटव्वक्षरोचारमिकरानन्तरं यो टयो मवति स॒ दत इत्यच्यते वार्तिकमागे पूर्वोक्तप्रमाणकटाद्रयानन्तरं यो रयो मवति मध्य इत्यच्पते | दाक्षिणमागं ताहराकृराचतुष्टयानन्तरं यो टयो भवति विरम्बितत इत्युच्यते | विश्रान्तिकारस्थेकर्पल्वेऽपि तत्तक्किपापमाणोपरक्षितमारममेदतो उयमेदोऽवग - न्तव्यः। यथा रोक एकस्येव यामस्य मङ्खगं परति मामेत्रये सपि तथव संनि- हितेन मागेणाऽऽगतः रशीन्नमागत इष्युच्यते हतो द्विगुणद्रेण मर्णाऽऽ- गतः पुवपिक्षया मध्यमविनाऽऽ्मत इत्युच्ते ततोऽपि द्विगृणद्रेण मर्म णाऽऽगतः पू्वोत्तरपिक्षया विम्न्याऽऽमत इत्यच्यते एवं गमनक्रियपिषम्ा- भवेऽपि मागेमेदाद्‌दुतारिव्यवहारः तथा पररतैऽपि तथापि प्रतिमा विभा- न्तिकारपमाणमेदाष्यत्रये योजते सति दुमे दतः दते मध्यः दते विर म्बितः यथा मध्ये दतः | मे मव्यमः | मध्ये विटम्बितः | तथा विद- म्बिते दतः विरुभ्विते मध्यः विरम्विते विटम्बित इति अयमेवनिकये- त्यस्याथः एवं राखगतरयेव खयस्य॒भीताद्‌वुपथोमो नाक्षरादिगतस्येत्याह- लयोऽक्षरे पदे वाक्य सोऽसो नात्नोपयम्यत इति अक्षरे टयो दतः | पदे टयो .मध्यः | वाक्ये टयो विरम्बिदः तस्य संगीतोपकारकताभावा- दति भावः॥ ४९॥ अथ टयाभितानां यतीनां रक्षणमाह-

लय प्रतरत्तिनियमो यतिरित्यभिधीयते

समा स्रोतोगता चान्या गोपुच्छा भिंषिषेति सा ५०

लयप्रवृत्तीत्यादि ५०

आदिमध्यावस््नेषु खयेकत्व सभा जधा 1

ठयनेध्यादादमध्यावस्नानेषु यथाक्रमात्‌ ५१

चिरमध्यदरूतलया तदा स्रोतोगता मता |

अन्या विटम्बपध्याभ्यां मध्यदतवती प्रा ५२

दृतमध्यविलम्बेः स्यादगोपुच्छा ृतमध्यभाक््‌

द्वैतायाऽन्या भवन्मध्यविलान्बितटयान्विता ५६

ठयकत्व इति एकखयत्व इत्यथः लय्चैध्यादिति पूैवाक्येन(ण)

सबन्धः समाया यतेखेविष्ये हेतुमवेन भेविष्यमिति तरिशब्दात्‌ ' एकाद्धो

१. गणम रस. ग. शेणग। इख. ग.र्बोण गः} च.म. ग्यतर 0. |

धाद घ. “यतरेविष्यादा ख, ग, प्वेविष्याः |

पच प्रस्तालाध्यायः | ३६७ ध्यमृजन्यतरस्याम्‌ इति वतमाने द्वित्योश्च धमन ? इति धाप्रह्थयस्य पक्षे

धमुनादृशे विहिते रूपम्‌ अन्येति द्वितीया स्रोतोगता } परा तदीया सो-

तागता मध्यदुतवती मध्यटयेन दुतव्येन युक्तेत्यर्थः ¦ खोतो यथा प्रथमं विखम्न्य जटसमृद्धौ सत्यां ततः शीघं गच्छति यद्रा प्रथमं जदछसमृद्ध्या परवत्ते स्तस्तत्र तत्र जनरुग्यधे सति तदोऽल्यजटं गच्छति तद्दन्वर्थां सोतो- गता गोपृच्छापा अप्येतद्िपययेणान्व्थता द्रष्टव्या यथा गोः पच्छमन्ते विस्तृत मवति तदद्ति भविः ५१} ५२ | ५३॥ | अथ यरहाहक्षयति- समोऽतीतोऽनागतश्च अहस्त तिधा भतः गातादसमकाटस्तु समपाणिः समय्हः ५४ समाऽतांत इत्यादृना ग्रहणं यह इति भवे पुंपि संज्ञायां घः परा येण इति घप्रत्यये छते व्यु्नो ्रहरब्दः गीतादिसमकाल इत्यादि अवाऽऽदिशब्देन वाधयनृत्ते गृद्ेते तेन गादा समः काटो यस्येति तथोक्तः अत्र काटरब्देन वास्य गीददिश्च .पारम्भकार एवोच्यते ।. तत्सा- म्यस्यवातच ववाक्षततात्‌ समपाणिरिति समः पाणिरस्यास्तीति अहवि- शोषणम्‌ अत्र पाणिराब्देन वाटो रक्ष्यते तव्धापरेण दस्यामिव्यक्ततात्‌ ५४ _ _ „= सोऽवपाणिरतीतः स्यायो गीतादो भ्रवतते | अनागतः ्राकप्रवृत्तः म्‌ एवोपरिपाणिकः ५५॥ यो गीतादौ प्रवर्तत इति गीतादौ मीतस्याञ्ब्दौ अत्र मीतशब्डेन वा्यनत्ते अप्युपरक्षयते ¦ तयोरप्यादादित्यथः अवपाणिरिति अविश ्दोऽधःपयायः कालापेक्षया पूर्वेमवि वतेते तटस्य गीतादिपूमाविवा- दवपाणिरित्यतीतम्रह उच्यते गीतादिना ताख्काटमतिक्रन्योत्तरकालभाविनाऽ- तीतत्वाद्तीत इत्यथः प्राक्प्रवृत्त्ह इति अत्र यरहश्ब्देन गृह्यत इति कमसाधनेन्‌ गोतादृतरितयमुच्यते | पाक्पवत्तः प्रथमारब्धो प्रह यस्ये(स्मादि)- त्यनागत्रहृस्य विदेषणम्‌ तारस्य भीताघ्रचरकाटभावितवात्‌ स॒ एवोपरि- पाणिकश्च मवति अनागत इति गीतादिपारम्मकार आगतो नं मवतीत्यन्वर्थो टृ्टव्यः ५५ लयाः कमात्समाद्‌ स्युसष्यद्रतविखिताः ५६ इति मागतालप्रकरणष्‌ ख्या इत्यादि) समथ्रहं पध्यटयोऽतीतश्ह हे ईतटयोऽनागतश्हे विरम्बितलयं

जाम पि

भ्म ट[कानरो प्राक्र्द्तग्रहष्त्‌ वाररपाणक इ।त पहः स्यात्‌

६६८ सगीतरलनाकरे~

इति कमः यथा खोके कश्चन केनविन्मिवादिना इह कंवित्यदेरं पति गन्तु- मुद्यक्तः भिजादिरासानपतीतय पुरस्तद्रच्छतीति श्रुता ततश्व स्थितस्तेन सह साम्यसिद्दयर्थं स्वये दुतं गच्छतीति) यथा वा मित्रा्यागमनारम्भकारे खय मरनागतस्तटेशतुरोदेशे स्थिता गन्तुं प्रवृत्तः पश्यादेशे मिवादिरागच्छतीति श्रतवा तस्य स्वसाम्यसिद्धचर्थं पदे पदै विर्म्म्य गच्छति वदुदिति प्ररूतेऽपि ष्टम्यम्‌ एतेन गीतदेव पराधान्यात्तदनुसरेण तालो योजनीय इत्युक्तं भवति ५६ इति मागताठ्लक्षमप्‌ एवमृक्तटक्षणानां मागेताखानामुपयोगं द्दयिष्यन्मद्रकादीनि गीतानि वक्तु प्रतिजानीति-- एतैः प्रकरणाख्यानि तारेयानि जग॒वुधाः तानि गीतानि वक्ष्यामस्तेषामायं त॒ मद्रकम्‌ ॥५५॥ अपरान्तकम्टोप्यं प्रकयों वेणकं तथा रोषेन्दकोत्तरे सप गीतकानीत्यवाहिपुः ५८ एतेः प्रकरणाख्यानीत्याटदिना बधा भरतादयः तानि गीतानीति मद्रकादीनां सप्तानां गीतकानां छन्द्कादीनां सप्तानां गीतानां सामान्येन निर्देशः ५४७ ५८ छन्दकास्ारिते वधमानकं पाणिका तथा | ऋचो गाथाश्च सामानि मीतानीति चतुर्ग ५९॥ रिवस्ततीौ प्रथोभ्यानि मोक्षाय विदधो विधिः कुक छेयकं चेति तानि दवेषाऽस्यधरैधाः ६० गीतानीति चतुदरोति अतर गीतानीध्यवादिपुरिति क्रियापदृस्यानुषद् केतन्यः च॒तुद्दात्याद्‌ वावररेस्ला माक्षामच्छाञ्डवस्तुता प्रयुक्तवानेत्यथः ५९ ६० वृस्तनामकवाक््यल कटक सधरचक्चषत वस्तूनां भिञ्रवाक्यसे छेयकं ते पुनः पथकः नियुक्तं पदनिगुंक्तमनियुक्तमिति भिधा ६१ वस्तूनामेकेवाक्यत इति। वस्तुनां वकष्यमागलक्षणानमिककादरीनां मीतावयवा- नमिकवाक्यत्व एकक्रियान्वये सति कृखकम्‌ वस्तूनां भिनवाक्यत्वे परतिवस्त १.स, ततः ख. रविन्दुकोसरे ग. राविन्दुको्तरे स. ग, संप्षक्षयते

~~

पचमस्ताटाध्यायः। ६६५ क्रियाभेदे सति छदयकम्‌ ते पुनः प्रथगिति कृटकच्छेधके प्रथकपलकं

नि्यक्तादिमेदेन तिधा भवतः ६१ सवाङ्गयुक्त न्यक्त पद्ानयुक्तक्‌ पुनः| वद्ध स्तुावपद्‌स्त्यक्तापाहनप्रस्यपोहनम &२ वस्तुमातरानेर्युक्त तत्र तधा तु मद्रकम्‌ | वेापनेकक खान चतुबस्तु अिवस््विति पुनद्धा शाक तु चिवस्तुन्यव बोध्यत ६३ सवाङ्गयुक्तामाते दक्ष्यमाणेर्विविधाद्िभिरङ्करन्यनतया यक्तं निर्थक्तं भव- ति स्तुतिपरद्मदधं पद्नियुक्तपित्युच्यते त्यक्तोपोहनपत्युपोहनपित्यनिर्युकतस्य विषणम्‌ उषाह्ने नाम ध्स्वादिगनिषु रागपकाशनार्थं स्थाथिशछरभयणेनं सदुमादवणरपारग्रहय दध्वादिकाटपरिज्ञानाय तादपारि्रहथ उभयमप्य॒प्‌ सीप ऊद्यते विचायैत दृव्युपोहनमिघ्युक्तम्‌ तथा चोक्तं भरतन- उपोद्यते स्वरा यस्मान गीतं प्रवते तस्मादुपोहनं जञेयं स्थायिखरसमा्यम्‌ अथवोपाद्वते यस्मात्मयोगः स्तवनादिकः | तस्मादुपोहनं तद्वान भाण्डसमाश्नरयम्‌ ? इति | गुरुटाववसेयुक्तं केटातारसमन्ितम्‌ पवरङ्घः सद्‌ ज्ञेये चित्रमागं लुपहमम्‌ ?: इति तेज प्रथमवस््वादौ छतमुोहनमिल्युच्यते दवितीयादिवस्छदौ छते परत्य- पोहनमिल्युच्यते अथवेकवस्तुनि पथमं छृतमुपोहनं तदनन्परं छतं परतयुपोहन- मित्युच्यते त्यक्ते उपोहनप्युपोहने यस्येति तत्तथोक्तम्‌ पत्र मद्रकं ठक्षाभे- तुमाह-तञ चधा तु मद्रकामिव्यादिना एककलाशेन विधिनेति एककरमद्रकं द्विकरमद्रके चतुष्करमद्रक वेति मिविधपित्य्थः। चत्वारि वस्तनि यरस्मिनिति चतुवस्तु अणि वस्तूनि यस्मिनिति तिवस्तु रीर्षकमिति गतिाङ्गम्‌ त्सवस्तुन्यनात चतुवस््वाद्‌। कतन्यामित्यथः ॥६२॥ ६३॥ एकफटमद्रके वस्तुपरमाणमाह- गुरूण्यष्टो टघरन्यश्ट वस्वककटमद्रके | स्वरागयोनिजातेस्तु न्यासे ऽपन्यास्नने ऽथवा सन्यासऽराशथवा न्यासः सवमातस्थवस्तुनः ६४॥ श्व 0 स्‌ दद्म |

३७० | संगीतरलाकरे-

(क क्र, कि

गुरूण्यष्टो ट्रस्यश्ाधिति स्वरागयोनिजातिरिति अनर खवशब्येन मद्रकादिकमिल्युच्यते तस्य रागस्तस्य योनिः कारणं जातिः षाडन्यारिस्तस्या न्यासापन्याससंन्यासेष्वेक न्यासः कतेम्य इत्यथः अनेन मद्रकादीनि यराम- रागोपरागेष्वेकेकतमेन रागेण गातभ्यानीति सूचिते भवति। तेषमिव ताभ्यो जात- त्वात्‌ सर्वगीतस्थवस्तु[न] इत्यनेन स्वराङ्घेत्यच स्व शब्दस्य मद्रकेकप्रतापरी- तिमपाकरोति सर्वाणि तानि गीतानि मद्कादीने चतुदश गीतानि तेषु तिष्ठतीति तत्स्थं तच तद्रस्त्‌ चेति तथोक्तं तस्य अतर वस्त॒न इति जातावेकवचनम्‌

तनापरान्तकेाद्व्‌ाप¶ स्थताना वस्तूनायुक्तपक स्म न्वाक्षः केवच्य्‌ इवसथः ॥६१॥

धर्वपातमपातं वा तद्गुरुजयमादिमम्‌ श्यं ताद्रयं +राम्पे तालो चदि: रातो सम्‌ ६५॥ ' कमाद्रेषु रेषेषुं तस्य स्यात्पातकस्पना एवे वस्तुत्रयं गीत्वा शीर्षकं तु प्रयुज्यते ६६ चतुप्कटेनेकफटेनाथवा पञ्चपाणिना धे वस्तुनि कर्तव्यं गरुद्रयमरपोहनम ग्ररुणाऽगृरुणा काय रहोषयोः प्रत्य॒पोह्‌नम्‌ &७ आदिमं तद्गरुत््यामिति तस्य वस्तुनो गुरु्रयमष्टस गरुष्वादिमं गर- चयं ध्र्वपाते ण्स्वः पातोऽस्याततीति तथोक्तम्‌ प्स्वाख्यया सरब्दृक्रियया यो- जनीयमित्यथः अपां वेति पातादृन्यया क्रियया युक्तमिति गम्यते तेन निः राव्युक्रियया युक्ते कतव्यमिय्थः शद्रयापित्यादि वचतुथपश्चमयेर्ोः

शष्पृद्रुयम्‌ ता्रयामिति पष्ठसेप्तमयोगुरवोसतु ताखद्ठयम्‌ सम्प इति

अष्टमस्य गुरोर्नवमस्य ठषौश्च प्रत्येकं रमे तालापिति ददमेकादरयोर्घ- स, = ® [क =, = "९ =

ध्वोः प्रत्यकं तारो द्विः रातो चेति दादरजयोदशयोरष्वोः शम्पावाले।

१८८१०७०२

, स्यादिति भाति।

तथा चतु्दुरपश्चद रयोश्च र्वोः शम्पातास समिति षोडये उवौ संनि- पात इति केमादरेषु रेषेषु तस्य स्यावातकस्पनेत्यस्यायमथः+ ॥६५।६६॥६५७॥ कण्टुमायाक्षररंव रचना स्यात्तयोद्रयोः ६८ एकवस्तुकमप्याहुमद्रकं केऽपि स॒रयः तृतीये गुरुणि प्रोक्तं तत्र तैः प्रःयुपोहनम्‌ ६९ गुष्के स्याद्िविधो(ध) ठपुष्दष्टस्त(स्व)थककम्‌ विदध द्विविदारीकः दिधा परिकीर्तितः ७०॥

= १०११५०५

"१ ८०५५२. ^ नतय

+अत्र चत्कराचच्छम्या शम्पा इति पाटद्रुयमपि हर्यते *+एतदमे किमपि ररित

०1 अअ पिममरिि िवुी नयोग

इः स्याद्विवधो ड, विवधो `

(व

पृश्चमस्तााभ्यायः। ३७१

सायद्रश्वाधसामुद्रो विवत्तश्वेति सरिमिः।

विदाथाः पदवणादिसाम्यात्सामदूको मतः ७१

वेदरीभागयोः साम्यात्वर्धसामुद्रको मतः।

पूवस्या वा परस्या वा हयोवेति स्रिधा सः॥ ७२॥

न्यास्नान्तो विविधः कायः सवा दं गेयक विना(?)।

अक्षमानविदारीको न्यासापन्यासनिर्मितः ७३

विवृत्तः स्याद्विदारी तु गीतखण्डं दिधाचसा।

महत्यवान्तरा चेति महती व्याप्तवस्तका

समाप्ता पद्वणान्तिऽवान्तरा त्वन्तराभवा ५४ तयोद्रयोरिति उपोहनपव्य॒पेहनमोः ६८ ६९ ७० ५१॥!

७२॥ ७३॥ ७४

, अनयोर्वस्तुवेनन्यासो जाव्यं्ञा ऽशो ऽस्पके पुनः अरो तद्नुवादी वा संवादी वांऽरा इष्यते ५५ अनयोर्वस्तुवन्न्यास इति अनयोमं्यविदाय॑वान्तरविदार्याः वस्तुव- दति वस्त॒नः स्वरागयोनिजातेस्तवित्यादिना यो न्यास उक्तस्तद्दृवापि न्यासः कर्दव्य इव्यर्थः जात्यराऽक्च इति विदा्यारंशस्तु स्वरागयोनिजतिरश एव कर्तव्य इत्यथः अल्पके पुनरिति अंशे जात्यंशेऽल्पकेऽ्पपरयोगे सति तद्नुवादी जाव्यंशानुवादी तत्संवादी वांऽश इत्युच्यते ७५ संख्यानियममेतासां नवोचन्दन्िकादयः। भगवान्भरतस्ता स्तवा |सां संख्यानियममभ्यधातू ॥७६॥ एतासामिति विदार्मणाम्‌ ७६ अवरेकादरापरा विदायः परिकीर्तिताः चतुविशतिरासां त॒ प्रमाणं परमं स्म्रतम्‌ ७७ ^ अवान्तरविदारीणां चतुर्धिातिसंख्यया , न्यासान्तमथववांऽरान्तं विदाथैकेककं मतपर्‌ ७८ अवैरेकादङपरा इति अवराश्च ता एकादशपराश्ेति कर्मधारयः तिस्रो विदार्योऽवरा अस्परख्याका एकादश विदायंः प्रा अधिकरख्याकाः अयं महाविदारीणां संख्यानियमो मुनिना दाशतः अवान्तरविदारीणां चतु- िंशतिसंश्था दर्शिता ७७ ४७८

0

ङ, विवधः २१, च, वाद्ग ।र९ गमता।म दस. ग, स्याताद्‌ \

६७१ तमीतरतनकरे-- आय वस्तद्रथं मद्ाङयहं मद्रके मतम्‌ ७९॥

क्षि, (५.

(राय्रहामात मद्कप्रथुपवस्तनो पदुकस्थानास्थत सवरमसयह्‌

कुयादिति नियमोऽवगन्तव्यः ५९ + 449१५51 ११ भस्य प्स्तारणठुउडउङङताङशङतातारताशतासं एव वस्त््रथं वस्तुचतुषटं वा वस्ुतयान्ते रीर्षकं चतुष्कलेन

पञ्चपाणिना यथाक्षरेण वा

अथेककला-. नीक संताष्षताराता, इव्यककला।

= 1.1. ||| आ|नि।वि|प्र|आ।ता वि रा |आ।नि|षि|ता ९15 | $ | ६.६ / 6 5 | $ |९ नि | वि. <॥| वि | आ|नि|वि सं

इति हीषकम्‌ दत्यककटमद्रकम्‌ अस्थ प्रस्तार इति अस्येककटमदकस्याक्तटक्षणानुसास्ण वह्लप्र हिख्यत इत्यथः यथा प्रथमवस्तुन्सष्टानां गुूणामष्टा वक्रा अष्टाना खब्‌- ताम्टावुजरेखासितियैक्पङ्तितया हिखित्वा तताऽ्यस्य गृरुचयस्याव्रस्ताङ्बाह नप्रतीध्यर्थमणहनादक्षरमुकार प्रागुर्‌ 1 चतुभाद्रीनां पञ्चानां गृरूणा- परस्तात्‌, रार चाराह्ित्‌ ततोऽ्टानां दपूनामधस्तात्‌ , उतातारताश्ता- सुमिल्यष्टाक्षराणि कमेण टिखेत्‌ एवं वस्तु्रयं वस्तुचतुष्टय वा ।टखत्‌ [न्व सपक्षे वस्तु्यस्यन्ति गपिकाख्यमद्गः चतुष्कटेन पदटितापूतरकण कुति | तस्थ प्रस्तारो यथा-षटस्‌ पादभागेषु परतिपादृभागे चत्वार चत्वार गुरत्ण सुविच्छेद ति्थवेपङ्क्तिपेन टिखेत्‌ पदयस्तासथमपादृभाग आताकपान्‌ द्वितीय आताविशान्‌ तृतीय आनिवितान्‌ चतुथ आविशन्‌ च्व आताविप्रान्‌ षष्ट आनिविसांश्च करमेण टिखेत्‌ अथवा यथाक्षरण पदता पुनकेण शीर्ष गयेत्‌ मथा--पटगगटपार्छिंलिता तदृधस्ता्तमण सता्ष- ताचाताहिखेत्‌ | 7 इत्येककलयद्रकम अथ द्िकटमद्रकं टक्षयति~

[किः

दिके मद्रके वस्त॒ स्याच्चतुर्षरातिः कटा ८०

प्चमस्तालाध्यायः | ६७

पादभागा द्वादश स्यस्तेस्तु माजाजयं भवेत्‌ द्विकलेनोत्तरेण स्याच्छीर्ष वस्तृचथात्परम्‌ ८१ यथाक्षरेण वा तन्न अकरं स्यादृपोहनम्‌ प्रत्युपोहनमन स्यात्कलिकं ह्विकटन वा॥ ८२॥ विविधः प्रतिवस्तु स्यान्मा्रयोरेककं पुनः भवेत्ततीयमाच्ायामथ पातकलागिधिः ८६ पादभागे निप्रो पञ्चस्वन्थेषु याः कटाः आयास्तासु निरेवान्यत्पृवमद्रकृव द्भवेत्‌ ८४

त.

अस्य प्रस्त र्‌ `--- ~ [0 [ज निप्रनिप्र निप्र निदा ॥॥ 9 1 0 1 [क [क [न [क निरानितानितानिंश॥। ध... 0: [जाई राताताङताङहतासं ॥| ~

ईटग्वस्तु्रयान्ते सीर्षकं यथाक्षरेण द्िकलटेनोत्तरेण वा ९.4... 4 44.55. - 54 | निप्र ताक निता निर ताप्र नसं ।॥(समतादातार <इति सीषकम्‌

इति दिकलमद्रकम्‌ | हिकटे मद्रक इत्यादिना चतुविरातिः कटा वस्तु स्यादेति। वस्तुतः(नः) पमाणमेककट पेक्षया द्विगुणमुक्तम्‌। पादभागा द्वाद स्युरिति। एकस्य द्विकटलतादिति भावः। अन्यथा चतुष्कटतेन वा षटपादभाग इति संभा- व्येत तेस्त्‌ माजान्नयं भवेदिति प्रथमे चतारः पादभागा एका मात्रा। मध्ये चत्वारः पादभागा द्वितीया मात्रा अन्तं चत्वारः पादभागास्ततीया माता भवति ° पाद्भागेश्तुर्भिसेर्मात्रा स्या्मद्रकादिषु " इति पूर्वाक्तमनुसेधेयम्‌ एतन्पा्रात्रयमेके वस्त एवंविधवस्तु्रयात्परं द्विकटेनोत्तरेण दिकटषट्पितापुच- केण रीषकं नामाङ्ख गातन्यम्‌ तत्न अिकटं स्थादुपाहनमिति ततव द्विकखमद्ुके तिकटे तिस्चः कटा यस्येति तथोक्तम्‌ किक द्विकल वेति अच चथः पक्षाः प्रत्यपोहनं किक वा द्विकटं वान वा स्यादिति कटकं कया निव(वरत्तम्‌ अन्यत्पूवमद्रक्वद्धवाद्‌ति अत्रषपियुक्तम्पाऽ-

= 1

~ =

[व

^, 4

एतच्चिहनान्तगत कचिक्नैव दृस्यते > इति शीषकपिति मन्थः कचिन्नाहत्येत्र

९६४

९.७१ संगीतरलनाकर~

वरिष्टासु योदशसु कासु श्यं ताद्य रम्ये तारो द्विः शतो सम्‌! इत्युक्तक्रमेण प्राता योजनीया इत्यथः प्रस्तारस्तु द्विकखाद्धादस पादभागा- न्सविच्छेदं ठिखित्वा तद्धस्तात्‌, निभ निप निप्र निशान्‌, निरा निता निवा निरान्‌, रता ताश ताश तासांश मात्राविभागेन टिखेत्‌ ईदटरवस्नुघयान्ते रीषकं यथाक्षरेणोत्तरेण पृववष्िेत्‌ द्विकटोत्तरेण वा यथा पटूपारवि- गेन द्ाद्श गुरूहिखिता पदधस्तात्‌, निप्र तार निता निग हाप्र निसा छेत्‌ ८० ८१ ८२ ८३ ८४ [न इति द्विकटमद्रकम्‌ अथ चतुष्कटयद्वकं रक्षयति- चतुष्कठे त॒ द्विगणं वस्त॒ दहिकटवस्तनः लक्ष्म द्वकलवात्कतु पादभागश्चतुष्कटः ८५ चतुष्कले वित्यादि वस्तु द्विकटवस्त॒नौ द्विगुणं भवतीति परतिवस्वष्टा- चत्वारिंरत्कखा भवन्तीत्यथः लक्ष्म द्विकटवदरिति परतिवस्त द्रदश्च पा- द्भागासतेश्वतुभिश्वतुभिमवाकस्पनम्‌। तचाऽऽ्यमावयोर्विविधाख्यमङ्खः तृतीयमावा- यमिककाख्यमङ्कम्‌ विवस्तुपक्षे वस्तुत्रयानन्तरं शीरषकाख्यमद्घमित्यारैरक्षण- मनापि कृतेव्यमिव्यकिदेराथः विशेषं दरोयति-क्रिविति ८५ चतुष्कटेनोत्तरेण केवटेनास्य रसीषकम | युक्तेनैककटायेर्वाऽछकटं स्याद्पोहनम्‌ ८६ चतुष्कलेनोत्तरेणेत्यादि अस्य चतुष्कटमद्रकस्य रीरषक केवटेनोत् - रेणेष्येकः पक्षः युक्तेनेककरधिरवै्यव जयः पक्षाः। यथा-एककृरचतुष्करा- भ्यां प्रथमः द्विकटचतुष्कराम्यां द्वितीयः चतुष्कराम्यां तृतीयः एवं री- पके चत्वारः पक्षाः प्रत्युपोहनेऽपि चत्वारः पक्षाः एकृकटा प्रथमः पक्षः द्वितीया कठेति द्वितीयः.। चतञ्चः कखास्तृतीयःा वा स्यादिति चतुभेः ॥८६॥ , विविधोऽन्तिमवस्वन्ते कार्यो द्वेगयकाभिषः असावराद्रशान्तपदावृत्तियुतो मतः ॥८५॥ द्विगेयकाभिध इति अत्र विविधरंजञकस्याङ्गस्य विदेषणं सेक्ञान्तरगो- कम्‌] असाविति दवैगेयकः 1 अंशादिरंरस्वर एव ग्रहो यस्येति त- थोक्तः अरान्त इति अंशस्वर एव न्यासो यस्येति तथोक्तः पदाव- तियत इत्यनेन दगेयकसेज्ञाया अन्वथता दूरता भवति ८७

पथमस्ताराध्यायः | ६५७५ ६ददस परिभमिष्‌ ए{तिकृटावाव उदयात्‌

आनेविप्राः पादभागदिितयेऽभिमताः कमावृ |

दयोरानिविज्ञास्तद्रद्द्रयोरानिवितास्ततः ८८

एकत्राऽभनेविरा आच्ाविताश्चाऽऽताविषा द्योः

अन्त्ये तानिविसं पातकलाविधिरये मतः ८९

आनिषिप्रा इत्यादिना एकाऽऽनिविशा इत्यतरेकनेत्यष्टम पादभाग इ~

त्यथः | आशाविताधेत्यत्र चकरिणकवेत्येतदनुरुष्यते तेनं नवेमेकषादभाग आराविता भवन्तीत्यथंः अताविद्या द्रयेरित्यज द्रयोक्शमेकादरयोरितय्थः | अन्त्य इति द्रादये पाद्माग इत्यथः << ८२

च्चत्पुटवद ङ्गुल्यः कर्तव्या मुद्रके बुधैः ९०

अस्य प्रस्तारः-ऽ 5५5 ५4५4५55 5 5५५55

आनिविप्र यनिक्प्रि आनिविप्र आनि वि।

८.04 4

[आनिविश] अनिविता आनिविता आनिवि | = 6 (5

(= + (3 ` आगिविता आताविन्न आताविन्न तानिविसै | ररत्यक्‌ वस्तु

भ्रत्य

मत्सर

५... निप्र 5 4.34 4 4. 4... 4 आताधिड आनिविता आनिविश आताषिप्र आनेविं | ९.1 6.2. एकक लचतुष्कलाभ्या बा-स्ंताञ्तास्चता। आनिविप्र भाता क. आनिषिता आनेवेल आताविप्र आनिविसं | 6.6. 4.4 6 -8 निप्र ताश्च निता निर तापर निस आ- 6.6 दद 4.4 1. 4...

क,

[नातप्र आताविश आनता सानावरः आतावप्र आनावस

2 0. 0. आनिविप्र आताविरं आनिषिता आमिधिश्ष

एव बस्तुत्सयानन्तर्‌ शषक्‌ चतुष्कदटन पचपाणना यथा

ह्िकटचतुष्कलारभ्यां वा

[चतुष्कलाभ्यां वा|

७६ संगीतरल्नाकरं- 9.9 9. $ 2 9 9 9-99-9 66. 0 4 आताविप्र आनिषिसं आनि्षिप्र आताविश आनिविता आनेविश् $ 5.4 .ऽ. 9 | 9 आनिषिप्र आनिवि इति सीषकम्‌ इति चतुष्कलमद्रकपम्‌ चच्चत्पटवदित्यादि मदरकेऽङ््यश्चचतयुटवत्करवव्या इत्यस्यायमथः प्रथमादिष चतर्षं॑पादमागेषु कनिष्ठादिभिरङ्गुराभिर्तरोत्तरसाहेताभः प्रयुज्य पञ्चमादिष्‌ चतुर्ष पादमगिष्वप्यवेमेव प्रयुज्य नवमादिष्वपि चतुषु पादभागेषु पुन- रपि तथा प्रयुद्खीतेति अस्य प्रस्तारो यथा-गृरुचतष्टयात्मकान्द्रादश पादुभागान्सविच्छेदं समात्ा- विभागं टिखित्वा वदधस्तास्थममातायामानिविप्रानिविपानिविप्रानिविशन्‌ द्विदीयमाजायामानिवितानिविशानिवितानिविश्ान्‌। तुत्तीयमातायामाशविताताविशा- ताविशाऽऽनिषिसम्‌ . इत्येतावत्‌ इत्येकं वस्तु एवविधवस्तुजयानन्तरं शीषंक चतष्कृटेन पञ्चपाणिना यथा-गरुचत॒ष्टयात्पकान्षटपादभागान्साविच्छेदं टिखिता तदधस्तात्‌ , आनिविप्र, आताविश, आनिविता, आनिवि, आताविप्र आनिवि इयेतान्कमेण टिखेत्‌ अथेककटचतुष्कराभ्यां वा यथा-परगगरर्पािित्वा तद्धस्तात्स॑तारतारपाषिछेत्‌ तथा चतुष्कटमपि टिखेत्‌ अथ द्विकख्चतु- प्टाभ्यां बा यथा~-गृरुद्रयात्मकान्पदूपादभागदििवा तदधस्तात्‌, निष ताश निता निश तापर निसं, इत्येतावत्‌ तथा चतुष्कमपि चिखेत्‌। अथ चतुष्कलाम्यां बा यथ[-पूर्ववच्चतुष्कटो चिखेत्‌ ॥९०॥ अथापरान्तकं ठक्षयति- चिधाऽ्परान्तकं तद दधेदेनैककलादिना अस्मिन्नेककटे वस्तु चतुगरु चतुटघ ९१॥ पश्च षट्‌ सप्त वा वस्तुन्यस्य जाखा निगद्यते | राखेव प्रतिराखा स्याफकितन्यपद्निर्भता ९२ तरिधाऽपरान्तकमित्याे पश्च षट सतेति पश्च वस्तूनि रखि- त्यकः पक्षः | षड वस्तूनि शाचेव्यन्यः | सप्र वस्तूनि श्ाचत्यपरः शाखेति गीताङ्कप्य संज्ञा िंलवम्यपदूनिनितापि प्रतिशाखाया विदषकथनम्‌

भौ 1

= ८०--०५ १०11 1

च. द्ास्व।

पृचमरस्तालाध्यायः। ७.9 अन्यपदनिर्भितेति ! राखाप्रयकतेभयंः पदेभ्योऽन्यैः पदैः कतव्येत्य्थः अनिन शाखापपिशखयोरेक एव धातु; क्तस्य इति गम्यत्‌ इति कैषूविन्मतम्‌

९१४९२ विराखिमते विशषमाह- साखा पश्चिम त्वाह प्रतिशाखा विन्ाखेटः ९३ लाखार्धरित्यादि पिमं याखार्धम्‌ प्रति्ाखामाहैत्यतरेकवस्तुकपक्षे वस्तपमाणेन [{ रखा ] शृत्वा वस्तृत्तराधटघुवचतुष्टयं प्रवित्पखा कृत्‌ | पश्चदस्तका दिषु निष्‌ पक्षेष त्वादि्मं साधवस्तुद्रयं वस्तुत्रयं साधवस्ते करमेण राखां कंषोत्‌ ताद्क्यश्चिमाष्‌ प्रचिशाखा कुयात्‌ ९३॥ भूरतपते विरोषं इयति- राखा वस्त्च्यते तस्याः पराय प्रतिराखेका इत्याह भरतस्तजोपोहन कषटिकं मतम्‌ ९४ प्रत्यपोहनमञ स्यान्न वान्ये तकवस्तुकम्‌ इदमाहः कला तेषा द्वितीया प्रस्युपोहनम्‌ ९५ कीरषमेककटेनं स्पाच्छाखान्ते प्चपाणेना अन्ये प्रतिशाखान्तेऽप्येतदाहूर्मनाषिणः ९६ साखा वस्तूच्यत इत्याद तत्र पञ्ववस्तुकादषु ष्वपि पक्षषु वस्त पकीर्धं शाखोत्तरार्धं प्रतिशाखेति मन्तव्यम्‌ उपोहनं काटेकमितिं कया निर्वत्तम्‌ मतं संमतम्‌ यच मूयो (तपो)हनं नोच्यते तवाऽ्े वड भि > कव्यं गृरुद्रयमुपोहनमिति न्यायो ग्राहः एकवस्तुकपक्ष विशषान्तर, ई~ ये(अन्थे)वित्यादि शाखान्तरे(्त) रीषकमितयकः पक्षः विशाखा (न्ते) रीषंकमिति पक्षान्तरम्‌ ९४ ९५ ९६ राखायाः प्रतिराखायाः कलाषटूकेऽन्यवस्तुनः अन्त्ये पदावात्तेयक्तः पञ्चपाणययाक्षरः राखाया इत्यादि अन्त्यवस्तुनः शाखायाः प्रतिशाललाया अन्त्यं कखा- षृठके यथाक्षरः पञ्चपाणिः पदावृत्तियुकतः कर्तव्य इतति याजना ९४

ग, ^,

निजपातेविना यद्रा तत्पाता एव कवलाः

ताखिकियं प्थग्यद्रा पथपाणो यथाक्षरे ९८

[कि कि

निजपतिर्विनेति षट्‌पितापूत्रकस्य निजाः पाताः संताराताशतारसता नेहि देलीताखवच्छम्पयेव प्रयोक्तव्य इत्येकः पक्षः यद्वा तत्पाता एवेतं तस्य षृटपिताप्रकस्य पाताः पूर्वौक्ताः केवला इतिं पतकखन्तरयुक्ता इत्यथः

--------1{1-1-1--रक् क्से ८५८

३७८ - स॑गीतरल्ना करे

अयमव्यन्यः पक्षः ताख्कियमिति पश्वपाणियुक्तमृक्तं यत्कठाषट्क्‌ तदेवं ताछकासक्ञयोच्यत इव्यर्थः पुथग्यद्रेति वस्वनन्तभावेन तादिका कृतेव्येति पक्षान्तरम्‌ ९८

तृतीथादिगटेषिति चतुगस्वतुरष्वातमके वस्तुनि प्रथमकखायामुपोहून छते द्वितीयकटायां प्त्युपोहने छते त॒तीयचतुथयोगुष(ः दता पश्वादिषु चतुषु टवुषु कमात्‌ तारतर इति पाताः कतेव्याः ९९

तृतीयादिगदेषु स्युः राताताङाश्च तालसम्‌ ९९

८5 4.5. 1191 0. ईहा भस्तारः उड्रक्ञता ता तासं <~ संताङरताशता | | ६/3 प्र | | इति ताच्कि ताता इति प्रतिरासा भेता इता शता

दति रीषकम्‌। इत्येकवस्तुकम्‌ प्रस्तारो यथा-~-चतुरो गुषूश्वतुरो खघृश्च टिखितवाऽभ्यगुरोरधस्तादुकारं दि- तीयग्रोरधस्तात्त्युपोहनाय परशब्द ततस्तृतीयादरिगलानामधः राताशतातास- मिति करमेण रिखेत्‌ | इति वस्तु इयमेव राख, ततो यथाक्षरेणोत्तरेण हीर

(क

टिखित्वा वद्धस्तात्‌ , तादत्ताशाष्िषित्‌ ततोऽपि रीष पूववत्‌

उड शता तारतामं। एतदमे घ. पुस्तके ' इयमेव शाखा तते यथाक्षरेण त्रेण राषम्‌ ` दति मन्थो ऽधिकः

१५५ ०५०६९०५

ख. ग. -खान्ते य|

इत्येकवस्तुकमपरान्तकम्‌ मद्‌ (ज्पवस्त्कन्‌- सस्तु 1 (6 # | | + | ने 1 | वस्तुई ति तं | | | वस्तु

पृश्चमस्तालाध्यायः। ९७९

> ४. ४५१ कि, किनि संता्चताज्ञताइति शीप्कम। इय राखा। इर्येव पदान्तरनिमता

भ्राता | इति पथचवस्तुकष्‌ ` अथ प्वदस्तुकम्‌-चतुगृष्चतुरुव्वालमकानि पञ्च वस्तूनि सविच्छेदं टिखि- त्वा प्रतिवस्वाच्ग्रुदुयस्याधो मद्रकोक्तरीत्योकारद्यं दि ष्िला> तद्धस्ताच्छ- तात्‌ तेनेव रिकं टिखेत्‌ ! इये साखा ईदृश्येव परतिशखा | इति पृश्चवस्तुकम्‌ | अथ षड्वस्तुकम्‌

प्रस्तारः-५५५ऽ 1 | उउङ्ञता ताह्ञतासं।| च" ५. 114 उउशता ताक्ञतासं। | ९.2. 11.11) उशता ताङ्ञतासं। | ९558 14 | उउङ्वता ताशतासं। | < 0 | बस्तु उउराता ताङ्ञतासतं।| ह... 41411 1 उक्ता ताङ्तासं। | स्तु ताछिका॥३ 1 ~ 8 4. संताराताङरता। ।संताहातारता।

® कनि

दयेव पदान्तरनिर्भिता प्रतिशाखा इति षड्वस्तुकम्‌

अथ सप्तवस्तुकम्‌-ऽ ° ५० | वसु उउ हाता तादा ता |

6.65.411 1 |~

वई

उउ इता तारा ता! | °=

+एतंदगे घ. पुस्तके ˆ इति ताङिका ˆ इत्यधिकम्‌ ><एत्द्‌ चित्यारतपिव भाति, तच मूरानुरोधेन किमपि कल्पन्यम्‌

सगीतरत्नाकरे~-=

$ 9 | } ।। उड हता ताञ तासं) (क } | 1) उउ राता ताञ तासं ऽऽऽ 1) ।। उड शता तार तासं ६. + 11 उउ ईता तादा तासं | ऽ5 55 ।} ।। | उउ इता ताड तास्त | 5 | 3 | 13 शेता शता इता ।* ताठ्का। सता रता दाता इति सप्वस्तुकम्‌ सवैषा वस्त्नां शाखात्वे तदु्तराधाना प्रतिकषाखात्वे तारतर

| | इ-6 5.9. इ्ृस्यव प्रतिदाखा~प्रतिराखापक्ष त्वेवभ्‌ रा) उड दता तार

ति रीषकम्‌॥

5 13 315 $

प्र तिकाखा रोपिकम्‌॥ सता राता राता सता इता रता तिराखा

6513 टक्‌

ताड तार 1 सृता राता रता) राषकपर सृता राता ङता। ५९555 | | (> 1.5 4 3. +

| + टका ॥. ताटका | ता राता इता। परातराखा तार तार) राषकम्‌

| ऽ5 5

संता शता शता ताटका संता सता श॒ता < ।। , डीर्षकम्‌ ॥६॥ नि राता ताश तासं संता राता रता 6 1 ५.4 9

उड शता तादा तासं राषकम्‌॥४।सृता राता इता 3। 5513 प्रतिङ्ञाखा॥४॥ सीर्षकप्‌ ४॥ ॥४॥ ताह ताक्षा सतक `

9 साखा ६॥ उर

साखा ॥४॥

ताटिका)॥ ४)

संता दाता इता।

पंश्चभस्तालाध्वाचः | ६८१ ३15513३ तालिका 3 साखा संता शता इता! सता रता इता

5 9 | | ८५. | $ | < उड इता ताद तासे ¦ रापकम्‌ `+ सता हता इता वाट

15513 4 का सुता हता हाता प्रतिशाखा ^ ता ताङ्ञ |स

कम्‌ ॥५॥ तरेक ॥५ 9

सता राता इता सता शाता राता। 4

षडवस्तुकसपवस्तुकयोरप्यृहनीयम्‌ शाखोत्तराधंस्य प्रतिराखाव- पक्ष तु प्ञ्चवस्तुकम्‌

(5) | |

उड इता तारा तास,

9 9 9 |

उउ दाता ताश्च ताभ | १९५ °

ध... 6.4 1 1 |

उउ हाता ताड तासं |

ऽऽ 55 ।।।।

उड राता ८.4...

उठ इता

ठ... `

उउ राता

: 5 ° ज्ीषकम्‌। रातां दाता ९" "°^

सता राता रता

तारा तास }

ताक तास | वस्य इति शाखा ताक

| | ताद तम |

इति पथवस्तुकष्‌ ¦ ष्डवस्तके साखां हीर्षकं टिखित्वा तद्धन वस्त॒त्रथेण

| सूता

.` पै

जाखां लिखित्वा तालिकां शीर्षकं पूर्ववद्धिखेत्‌ एवं सपःस््फ़ ^ सप्वस्तकां शाखां तारकं रीषकं लाखला तद्धन `. च- वस्तजयेण प्रतिराखां लिखेच्‌ ततस्ताटका ₹ाषक्‌ भ~ दिखेत्‌ | इत्येक कटमपरान्तकम्‌ एवमेद षठवस्तकं सप्रवस्तकं शाखोत्तराधस्य प्रातिशखात्वपक्ञ पच~ वस्तके पथ्ववस्तकां शाखां मीत्वा ततः प्रतिशाखा तु तृतायवस्त्‌तराधर [चद्‌ टं सित्वा तदधस्तात्‌ ° रतासतान्‌ टिखित्‌ ततः पुवाक्तप्रकरछ चतुथ- मे वस्तनि ( स्तनी ) टिखेत्‌ ) ततस्ताखिकां शाषक चेात्तरण पूवव! ईइछत्‌ ५८-२

६८६ सगीतरत्नाकेरे- इति प्ववस्तुकं पपिशाखा षड्वसतुके परं वस्तुं प्रतिशाखा सपवस्त- केऽपि परं साधवस्तुत्रयं प्रतिशाखा सर्वेषां वस्तूनां शाखतिन तदुततरारपानां परतिशाखावे तु प्रस्तारः प्द्श्यते यथाप्रथमं तवत्समस्तं वस्त॒ शाखा | तवो- तरां रषुचतुषटयं प्रतिशाखा एवमेव प््ववस्तुकं षड्वस्तुकं सप्तवस्तकं॑वा रिखिलाऽन््यवस्तुशखान्ते यथक्षरेणोत्तरेण वाटिकां सीर्षकं टित्‌ तस्य प्रतिराखान्ते वा टित्‌ इत्यक कटमपरान्तकृम्‌ | अथ द्विकटमपरन्तकम्‌- द्विकृठे हादशकलठं. वस्तु स्यादपरान्तके ` तच्चेककट्वत्कार्ये विरोषस्वभिधीयते ९९ उपोहनं स्थात्काठेकं द्विकले वा कटेव तु | प्रत्युपोहनमतोपवतनं तु यवस्तुने १००॥ गीते तत्पद्गीतिभ्यां तह्टुया्धटयं भवेत्‌ यथाक्षरणोत्तरेण वा्तेदाक्षेणमार्गयोः १०१॥ द्विकले द्ादजकलमित्यादि तच्चेककृलवदिति एकवस्तुकादय- त्वारो मेदाः राखाप्रतिशाखादिकसपनामेदाश्वाजापि कर्वव्या इत्यतिरेदार्थः | विराषरस्त्वात उपोहनीपवतनादिकसपनमित्यथः उपवर्तनमित्यादि तर्य वस्तुनि गते सति तत्द्मीतिभ्यां तस्य तुथंवस्तुनः पदं सरिढन्तं गीतिर्माग- ध्या [ ताभ्याम्‌ ] | तह्टुयाधटयामेति तस्य तु्यवस्तुनो यो टउयस्तद्- रयो यस्येति तत्तथोक्तम्‌ एवदुषवरतनविरेषणम्‌ व्तिदाक्षिणमार्मयोरिःयनेन दिकरचतुष्कठाम्यापिति गम्यते अपम्थः अकरोपवर्वने यथाक्चरादयखचभोऽपि पट्‌|पतापु्मेदाः कतम्पा इति ९९ १००॥ १०१ भमाताथन्यासयक्त केोाचित्पञ्चमवस्तनः | एतदाद्य कलाषट्कं गातव्यामिति मन्वते १०२ समाप्ताथन्यासयुक्तमिति समपश्रासावर्थश्च ततर न्यासेन यक्तमितति तथाक्तम्‌ अस्मिनुपवतने वाक्याथसमप्तौ गीतसमार्पि कथादित्य्थः {च द्त्यादि पश्वमवस्तुन आद्ये कृटापट्क्‌ इत्यनेन कव यु थोक्षरोत्तर- णेति गम्यते एतदिति उपवर्वनम्‌ १०२ निप्रानधा नरानितास्ताशास्तासं कटा विह

नभ जात भावकम

तत्छक ।२ख.ग. रणान्तः ¦३२ङ्‌.च माप्त्य्थः च. चिन्न ब्रते

प१अमस्ताछाध्यायः | 2८६ निप्रनिपत्यादे इह दिकरापरान्तकस्य वस्तुनि १०३ 9-9-96 4. < 9 9

वस्त १॥९ निप्र मिप्र निरा निता ताङ्ञ तासं पतरासा निता

§ 15515 _ 2! 55 स्ीषकम्‌ . ताङा तां \ रीषकम्‌ | संता इता हता ।वा्टका संता क्षता

5९ ५5 4 ९| ऽ4ऽ प्रति राता " "रासा ।निता ताश्च तासं।रीषकम्‌ ॥तंता रता शताताछि | 1 [1 रू संता इता इता प्रतिराखा ताश्च ताद वका सुता <।5 ३। ९5 ; राता राता '%१॥ सुता ह॒ता हता इत्यक ( ! , पस्तु 555555५ 5५ 55 55 म्--- [४ [० [कत * [क पचक्स्सुकम-- निभ निग्र निरा निता ताञ तासं 1॥ निप्र ९55 ९5 55 55।२॥ऽ5ऽ 555 ९५ 5555 नप्र निं निता ताशतास निप्र निध्र निर निता ताक तासं 9 9.0. 4. 90. 4 ^ ५1 341 निप्र निप्र नि निता तार तासं “५ संता डता ता र्म अ. 9.0 5. (4 { 4

~ सत्र नत्र नस निता ताड तासं, # सता उता

{ष्कम्‌ कि एव॒ पदान्तरनिमिंता प्रतिलाखा

राता संता खता उता एवं षडवस्तुकं सप्तवस्तकं इयमेव गाखा जाखोत्तरार्धस्य प्रति-

साखातवे प्रतिजाखा यथा वस्तुनोऽ्थ॑म्‌ वस्तु निग

5५९५ 4 5 वस्त ॥२॥९5५ 4 $ 5. ९5 55

निञ निता तान तास निप्र निप्र निरा निता तारा 1.0.14.

तास ( "वस्तु निप्र निप्र निच निता ता तास) पस ॥६॥

55 ९5 55 55 45 ऽऽ वस्त॥ + ॥55 ९5 ऽऽ

निप्र निप्र निरा निता ताञ्च तासं) निप्रनिप्र निरा

५9५9५ ५५ ०4 45 19 | इत्युपवतनम्‌ वस्तु ५॥ 3 9

[निता तास ताक सता उता रता ` ` एतच्विहनान्तर्मतमपिकम्‌।! एतच्चिहनान्तग॑तमधिकम्‌

स॑ & र्न २८५ गातिरलनाकृर~

(1.4. मि गाखा | ताठि निप्र निल निता ताज तास निता तान्न तासं तना

| 54 (1. 1 मता रता उता ीषकम्‌ संता छता खता 1

इति प्चवस्तुकम्‌

एवं षडवस्तसपघवस्तके खां चतुर्थ्ञाखान्त उपवतनं शाखान्ते पववतािकां रीर्पकं छखिखिता वस्तुजयातमक राखाधरूपं प्रात राखि ¢) तुर्यवस्त्वन्त उपवतनं ताछिकां रीषकं छिखेत्‌ एवमेवं सपतवस्तजयात्पकं ( ! ) दाखाधरूपां प्रतिशाखा तुर्यवस्त्वन्त उपंवत- नयक्तां ताटकां रीर्षकं टिखिता साधवस्त॒जयात्मका तुयव- स्वन्तोपवतनयक्तां प्रतिक्षाखां तालिकां रीषक टिखेत्‌ स्व वस्तूनां प्रतिवस्तु शाखात्वपक्षे तत्तदृधार्ना प्रतिहाखात्व प्रस्तारः-- ६0 224. 4. 5 | राला जिप्र निप्र निद निता ता तार ५१ 56 1 ॥१॥ जर्पकम्‌।>। ।* प्रतिज्ञाखा शाता राता संता राता राता निता 6 ~ 6 | ताश्च तासं ताठिका। सुता डता उता ॥१।सीषकम्‌ सता

5 9 9 <. 3. 3 ~~: -

१॥ [४ राता राता सप्र नप्र नङ नता ताराताम

| ६.5. | 4. 4 तालिका सुता शता रता सीषकम्‌ मृता कता शता २॥ 6.2. ~. 2. 0 कर | (4 निप्रनिप्र निर निता ताश्च ताम ताक संता शता | 8 | 9 संता राता उता प्रात रास। निता तान्न तासं तालिका).। ऽऽ ।ऽ॥६॥ शीर्षकम। ०५ संता साता उता संता उता उता

$ ऽऽ 9

।६॥ ठा (हि ।५॥ ॥६॥ साखा ॥४॥ नप्र निप्र निच निता ताज तासं। तलका ॥८

पस्तु

| शाता ॥२॥ शीर्षकम्‌

पथमस्तालाध्यायः। ६८

३155 13 ज्ञीषकम्‌ ॥४॥>। ` 4 प्रतिशाखा ॥४॥ संता छता रता संता राता शाता

ऽऽ ऽऽ °. तालिका ॥४। सीर्षकम्‌ ॥४॥ निता ता तासं संता इता इता \ संता ऽऽ द] 651. (२

| ह॒ता ता उपरत ॥४॥ संता छता शता गखा + निग्र ९5 ऽऽ 55 ऽ5 55 | ६5 55 ^. निप्र नि निता तान्न तासं तालिका सता जता ता। ६। ५६ \ 55 55 कम्‌ ॥५॥ सूता अता ज्ता। भाच्माला " ॥निता तार तासं लि

5९ 15 दे 55 + संता छाता रता मीरषकमू ॥५॥ मता उता उता त.

बस्तक म्‌ ¦ एवमेव षड्वस्तुकम्‌ | इति द्विकटमपरान्तकम्‌

अस्थ प्रसारो यथा-~गुर्रयासकान्वदपादमागाछलवा तद्धा (नननिनान शनितातारतासान्कमेण टिखित्‌। इदमेकं (क)वस्तु एवं चल वस्तू 1 - त्‌ ततो यथाक्षरणोत्तरेणोपवचन ।ङत्‌ १९ पश्चमवस्तु छिद्धवा यथाक्ष- राचरेण तालिकां तेनैव रीष ठिखेत्‌ ईइ सास ९१५ प्रतिराखा। दाखापथिमाधस्य परतिशाखाते तु पञ्चवस्तुक। रसा ¶६। साधवस्तुद्यमुत्तर = प्रतिशाखा कुयात्‌ यथा-तृचापवस्तूत््‌ 4 गरुद्रयालकाल्ीनादभागाहिखिताः तदधो निताताशतासाष्ठिखेत्‌ ततशचुच्‌ वसु पर्वैवद्िखेत्‌ ततो यथाक्षराच्- रेणोपवर्वनम्‌ } ततः पश्चमे वस्तु पूववाडशवत्‌ वता यथाक्षर 1 ताठिकां तेनव दरक कुत्‌ अथ सवेवस्तूना साखातं तङुत्तरावान प्रतिरदखहितुः . (ते तु) यथा-पुवेवल्थम वस्तु चखा कषान तदुत्तराध प्रतिशाखा कृष्‌ एवं त्रीणि वस्तूनि शाखापतिशखायुक्तान गात्‌। चतृथवस्छन्ते यथाक्षरणो - तरेणोपवतनं कुयौत्‌ ततो वस्तूत्तराधन भिण कुयात्‌ वः पथ्चमवस्तु- - आखा रता यथाक्षरेणो्रेण ताटका तेनैव सकं कुयात्‌ वरो इस्त तरा्भैन प्रतिशाखा छता पववत्ताखकासपिक कुवात्‌ 4 पड्वस्तुकं सपव-

स्तुकमापं \ ड,

इति दिक लमपरान्तकम्‌ ४९

२८६ . संगीतरत्नाकरे अधं चतृ्कटमपरान्तक दक्षयति- चतुष्कलं तु दिगुणं दिक लात्पूवेवन्भतम्‌ उपोहनं तु वस्तवर्धं दहिकठं प्रस्यपोहनम्‌ १०४ ° चतुष्कलं वित्यादि पृयवदिति पदकवदित्यथः | द्विकलादष्िगण मिपि वस्तुनि प्रतिपाद्भागं गुरुचतुषटयं कतैव्यपिल्यर्थः। उपोहनं त॒ वस्त- धैमिति वस्वर्ध दादर गुहूण्युपोहनं कर्वव्यम्‌। द्विकलं प्रस्यपोहनमिषि। द्विक गृरुद्रयथक्म्‌ १०४॥ दक्षिणे वातिके तेतहदिकलं षा चतुष्कम्‌ वा तत्सवमागेषु विह्लोषस्तपवतनम्‌ | ुर्यवस्तुत्तरार्धस्थेः पदेर्निसाणिप्यते १०५ दक्षिणे वार्िके स्वेतहित्यादि एत्यत्युपोहनं वार्षिके द्विकं दक्षिणे चतुष्करं चेति यथयेर्गं योजनीयम्‌ वा तिति तव्प्युगेहनं वेति तृतीयः पक्षः सर्वमार्भषु विरेषस्तूपवर्तनामेति चतुष्कठापयन्तङे विशे परतूपवतनं सवमारगेषु ष्ट्वादिमागेषु कर्तन्यापिति तुयंवस्तृत्रा्धस्यैः परैरनिमा- णमिष्यत इत्यत्रास्योपवर्वनस्येव्यष्याहारः कष्य; १०५ आनिविप्र आनिविप्र आवापानेविशास्ततः | आवापनिविता आताव्रिलास्तानिषिसं कलाः रतालग्रान्प्राहुरन्येऽ्टम द्वाद रषोडशान्‌ !॥ १०७ आनिपिप्रा इत्यादि वस्तुनि ए्द्भागेषु पातकटायोमो द्रष्य: इता- लप्रान्प्राहुरन्यऽटमद्रादरषोडमानिति अन्य आचार्या वस्तुनश्वतुर्विरतौ गुरुष्वषटमदरादरषोद रान्गुखन्‌ ˆ रतादप्रान्‌ ° प्राहः प्रथं पोहरक्षाट उक्तक्तं प्रव रामाहुरिति कमेण योजनीयम्‌ १०६ १०७। $... 1 5

“च्य सस्वर वस्व आनि कपि यानि विप्र थानि विच जानि वित

9.“ 6. 3.4 § ` ताटिका॥ 4 | 0. आता विक आनि तिसं॥ संता शता हाता चकम्‌ ५१॥ | 9 9.4. 5.4.54 -( 5 ८3 | 5. संता हाता शता "एर ।"५आअआनिविता आतात्ररध तानिविस। 1 ताटिका।१। (ता लता शता। रीषकप्‌॥१। संता शता शता

एक्‌ वास्त्वाति ( इत्येकवस्तुकम्‌ ! )

प्चमस्तालाध्यायः। ६८७ $ 6

अथ प्थवस्तुके यथा-वस्तु साखा मिपि पथवस्तुक यथा-वस्त्‌ शासा) ॥१॥ जआानिविप्र आनिविप्र

93.3.44... (शौ इ.5 5 आनिवि आनिविता आताविरा तानिविसं। ।२॥ आनिविप्र 9... 6.5...

आनिविप्र आनिविरा आनिविता आताविश आनिवि रस्य ॥६॥

5६९5555 ५55 5९555555 ९55 5 वस् आनिविप्र आनिविप्र थानिविर भनिविता आताविश तानिविसं १४ 5554 5555 5555 8556 5545 5९५९

आनिकिपि आनिविप्र आनिविङ्न शनिविता आतादिक् तानिविसे,

99: 4 9 99 9

धर ।५॥ "न्‌ संता श॒ता रता प१प्द।।आनिविप्र आनिविप्र आनिविरा

९555 55 55 दे! ९5 1 [ किन, (नन्व, | ४4१ ताविदा तानिविसं ! गलका दाता ठाता॥ साकम सता

6461 चा वृद्प्‌ ह्‌

तत एवमेव प्रतिशाखा राखापाश्वेमाध[स्य] प्रतिशशाखात्वे त॒ पथच- वस्तुकं यथा-प्रस्तारः-वस्त्‌ ॥१॥५ ५55555५ 5५५५5 | आनिरिप्र आनिषिभर आनिविश $45 555555९६. वस्त॥२॥ 555 5९३ आनिविता आताविक् तानिषिभ। = ` आनि आनिविप्र 2. वस्त॒ ॥३॥ 5.5 5 आनिविश आनिषिता आताषिङ तानिषसं। आनिविप्र 5585 5 455 55९4 55.९५5 954 वस्त।५)। आनिविप्र आनिवि जनिषिता आताविक् तानिविसं। <

=. 9 9 9. 9 9 4.0 6.9

क्न कन,

आनिविप्र आनिविप्र जनेविरा आनि आताविश तानिविस। 0 9 8. ९.९.545 5. त्‌ ॥९५]) तनभर सृता इता इता। र्ठ ।^"आनिविप्र आनिविप्र आनि ९9 (4.6 5 ताह्िका 1 4. वि आनिविता यातामि तानि | संता दाता इता ६1... 1: |

र|.

राभकप्‌ (संता श॒ता इता

. ईपि प्थवस्तुकप्‌,

१८८ संगीतरलाकर- एवं षडवस्त सप्तवस्तुकं रासोत्तरार्धस्य प्रतिश्षाखापक्षत्वे तं पक्षद्रयं प्रतिराखा थथा-पथ्चवस्तुके पूववत्पश्चवस्तुकां राखां लि- खिता सासोत्तरार्धंरूपा साधवस्तुद्यास्मिका प्रतिराखायाः राखा `

(ट)त॒तीयवस्तृत्तराधादसाधवस्तु

| 1. पस्तारः वस्तु ॥1॥ आनिविप्र आनीविप्र आनिवि आनिविता ६.5.43 ^ | 55 1 आताविरा तानिविसं एव वस्त॒ चतटयम्‌ ' वतनचर संता ता साता। ` 1 1.1 पर्‌" आनेविप्र आनिविप्र भानिनिस आनेविता आनेविश तानि- 9:

विसं प्रतिराखेयम्‌ तालिका संता क्षता कता! सीषकम्‌ | 0 ९५ 5

उता शाता एवं षदवस्तु सप्तवस्तृकमपि जञ

सवेवस्तुनां प्रतिशानां शा ! ) खात्वपक्षे तदुत्तराधांनां प्रतिशा- खाते प्रस्तारः

५५ ५५ 6 ५5 5 9५ 95 5८4 राखा ॥१॥ = 0.

आनिविप्र आनिविप्र आनिविज्ञ आनिकेता आतषा तानिविसं सीषकम्‌। 0 तालिका॥१। ना 1 | परतिराखा आनरो आनिपिर्‌ नानिविसं | रता | सीषकम्‌ 0 7 ङाता। शासा ॥२॥ आनिवि

3349 ७9 $ आनिविप्र आनिवि आनिविता आनिवि तानिविसं ।* 1 १५९॥ | | | €. 1. संता गता शता। गाठका१२॥ सुता ङाता जता। प्रतिशाखा ॥२॥ द.564..9. 5.55 5.8 4,5८.५

आनिविता आनिवि तानिषिसं १८ संता गता हाता

| $ पः ८... 2.4 सीर्षकम्‌।॥२॥ ॥३॥ > >. ~ रा ^ संता राता डाता। रासा ॥३॥ आनिविप्र आनि `

$ ऽऽ 9 9 ७95 ऽ€ 9 § ¢

आविर आनैषिता आनेविङ तानिविसं र१कम्‌॥३॥ सुता

पश्वपस्ताछाध्यायः। ` ६९

तालिका॥३॥ ऽ: : प्रतिद्चाखा हाता इता | * संता शता राता

6. तालिका ॥३।॥ | 3.1 विता आनोविश तानिविसं ९! संता जता ता! सा

6. 1 इ. ^.

1 || {ख्‌ || ।| 1 ~ क, पर कम्‌ ॥२॥ संता राता दाता। रछा ° " आनिविप्र आनिवि इ... 5 5.6 ~ 7;

॥१71) आनिवि आनिविता वानिविसं। =०।४८। सता डता छता

ता[र्का४॥ तः प्रातदराखा ॥४॥ सता राता राता। आनेदिता आन

® £

ताटकछा।॥५। वः राषकम ५) | विर तानिविभ सता राता शाता संता

१. राखा ॥*॥ ५९५९० 9 ५९4५९55 दाता राता। ` आनेविप्र आनिविप्र आनिदिरा आनका 56.544. 3 | ९5 `

~ साष्कृम। ~) ¢ आनिवि तानिविसं गा१क१।५॥ संता लता सता वारक 1॥*॥

9.६ 13 5. 4. 3 ^. लाखा ॥५॥ संता छता छता। परतन "^" आनिविता आनिवि तानिविभं |

6 ~.4 ~ 0. 4 रषिक्रम्‌ 4 + एक्‌ तालका। | स्ता राता {ता | (कष्‌ | सता उता उत #

पश्चवस्तुकमेदाः एवं षड्वस्तु सप्तवस्तुकम्‌ इति चतुष्कलमपरान्तकरम्‌ ¦ अस्य प्रस्तारे यथा-गरुचतुष्टयासकान्दट्पषादमागाष्टंसिवा वद्धः प्रथम- पटूभाग अनकप्रा्धर्ताप पनरानिविपांस्ततीय अनिविश्ांश्चरतथ आनिविता नृ्वम आताविगान्ष्ठ आनिविभमिव्यताहिंवित्‌ इत्येव चत्वारि वस्तुनि गीत्वा ` ` यथाक्षसेत्तरेणोपवषैनं गायेत्‌ ततः पुववतश्वमे वस्तु टित्‌! तपो यथाक्ष- -रोत्तरेण तालिकां शीर्षकं टिखेत्‌। एवमुष्वतंनताटिकादीषकसहितपच्ववस्तुका शाखा तत एवमेव प्रतिशाखा साखापाध्रेमाधस्य परतिशखावे तु पवस्तुके पश्चवस्तृकां शाखां गीला ततीयवस्तृत्तराधादिसाधवस्तुद्रयं परतिखाखां कुयीत्‌

~ ~~

| ख. ग. “निविप्रान्प" | ~

३९६ संगीतरतल्नाकरे-~

® ५९) (न

यथा तरिषु पादुभगिषु दाद गुरूलिंितः तदध आनिविशानाताविशानानि- विसाश् टिखेत्‌ इति तृतीयवस्तृत्तरधेम्‌ ततः पू्ववचतु्थपश्चमवस्तुनि(सूमी) यिचत्‌ ततस्ताटिकां सीषकं यथोत्तरेण ठिखत्‌ अथ सर्ववस्तूनां शाघ्वाति तदुचतराधानां प्रतिश्खात्वे तु यथा प्रथम्‌ समस्तं(स्त) वस्तुनि खिखतवा शां कयात्‌ ततस्तदुततरार्थ टिखित्वा प्रतिशाखा कृपात्‌ प्व त्रीणि वस्तनि शाखाः तदुत्तराधानि प्रतिशाखा: ततशवतर् वस्त शाखां रिश्ता यथाक्षरेणोत्तरेणापवतन 1रखेत्‌ तता वस्तूत्तरा प्रतिशाखा छता पश्चमं वस्त राखां टिखेत्‌ ततस्ता।खका शाकं यथा ्रो्तरेण छिखित्‌ ततो वस्तृत्रार्धैन परतिदयाखां यथाक्षरोतच्तरेण वाचिकं ्री्षैकं टिखित्‌ इति पश्चवस्तुकस्य मेदाः } एवं षटसप्तकवस्तुकयारप्यूाः। इति चतुष्कटमपरान्तकम्‌ अथोषोप्यं रक्षयति भेदैरेककलाचैः स्यादुष्टोप्यकमपिं अधा ॥१०८॥ मेदैरित्यादि एककटायैः एककरद्िकटचतुष्कटेः १०८ एककले प्रमाणमाह- भवेदेककले तस्मिन्गरुददं ठघुद्रयम्‌ गर्वन्ते चेति मेका तच माज्ास्रमापिकम्‌ १०९॥ भवेदित्यादि गं रवुद्टयमन्तये गुरु चेत्येका मातेति योजना| तच्चेति एककरोषोप्यकम्‌ मात्रासमापिकमिति मावायां सापि स्येति व्यधिकरणो वह्वीः एकमावयेव समाप्यत इत्यथः १०९॥ दिकटेऽटकला माजा द्विगंणा तु चतुष्कट | माजापुरव॑दले कार्यो ><विविधो गुखसज्ञकः पाश्चेमाधें प्रतिमुखं विविधो वृत्तसंयुतः ११० द्विकल इत्यादि दिकर उद्ोप्यकेऽ्ट कला अष्टौ गुरव एका मर भवेत्‌ अथवा द्विकठे माऽ्टकराष्टो कटा यस्याः सा तथोक्ता चतुष्कः उल्ोप्यके तु माचा द्विगुणा द्विकेटमावपिक्षया द्विगुणा षोडशकटत्यथः | मत्नोपूर्वदल ईइति बिविधस्याप्युहोप्यकस्य मत्रायाः पृवंदले पूवा एकक रुस्य गुरुदुये द्विकरस्य गुरुचतुष्टये चतुष्करुस्य गुव्टके विविधः क्षः | विविधो द्विषिदार्यकः इव्यकतटक्षणो गीताङ्कवि शेषः एव मृख्कः ` परधिमार्थ वृत्तसयुतः छतो विषिधः प्रतिमुखित्युच्यते ११० ॥। 7 > किव इति पाठः।

पश्चमस्तालछाध्यायः। ३९१ वत्तस्थ स्वरूपपाह- वृत्तं तिसश्रतघो वा पच ष्ड्वा विदारिका अवगाढं प्रवृत्तं तदद्धिपेति निरूपितम्‌ आयामारोहिवर्णेन प्रवृत्तमवरोहिणा १११ वृत्तं तिखश्चतखश्च( स्रो वा ) पथ षड्वा विदारिका इति तद्व्‌- तम्‌ अवगाढं प्रवत्तं वेति द्विधा निहितम्‌! आरोहिणा वरणेनाऽऽ्द्यमवगाढम्‌। अवर(हणा वमन्‌ परवत्ता तयासक्षणम्‌ ३३१॥ न्यासापन्याससंन्यासविन्यासानां तु कुचित न्यासोऽस्याङोऽस्य संवादिन्यनुवादिनि वा भवेत्‌ ॥११२॥ न्थासेत्यादि अस्थ वत्तस्य न्यासो रागन्यासादिष्वंशे वा कुवाचद्धवति ` अस्य संवादिन्यनुवादिनि वा भवेदिति अस्यत्य(स्य प्रवृत्त ९) ॥११२॥ विराखिलमतेन विदरीणां न्वारमाह- अनन्तरस्वरेरेकान्तसितिवां समापनम्‌ विदारीणां मवेद्त्यभ्येधत्त विराखिटः ११३ अन्यत्रा न्या)समपन्यासषमर (क) संवादिन तथा उपक्रम्य चतुधां स्यादारोहो बाऽवरोहणम्‌ ११४ अनन्तरस्वैरेरित्यादि 1 अनन्परस्वरैरंशस्वरसंनिहितैः एकान्तरिपैरंशस्ये- कान्तरितैः 1 समापनं न्यासः! अप्यादि अनर वृत्त आरोहणमवरोहणं वा न्यासादिषु चतुष्व॑कदमोपक्रमेण चतुर्धा मवति ११३ ११४ वेहायसं विधातव्यं माजापरि चतुष्कले यद्रा कलाप्रयोगण शन्यान्पानोपरिस्थितात्‌ ११५ वेहायसमित्यादि चतुष्कठे मा्रोपरि वैहायसं विधाब्यमित्यन्वयः। चतु- कटे चतुष्क ोष्ये मात्रोपरि षोडरशकरासिकाया मा्ाया अनन्तरं वैहायसं ` नामाङ्कः कतैष्यम्‌ पक्षान्तेरेण वेहायसे प्रयोजयति-यद्रेति केलाप्रयोगेण शान्यादोति “वैहायसे तु निविशः इत्यादिना वक्ष्यमाणेन काप्रयोगेण राहितात्‌ ११५ त्रा कृलाचतुष्ककालात्स्यादेककजितयादिदम्‌ एकाङ्गगदिषडङ्गन्तं द्रादक्षाङ़नन्तमप्यद्‌ः विविधोऽस्याऽऽयमङ्ग स्यादेक ङकाने ततः परम्‌ ११६॥ कृठकाचतष्ककाटादिति गुरुचतुष्टयमितकाडादनन्तरम्‌ एककनित- यात्‌ एककानि नाम गीताद्धमानि तेषां धितयात्‌ इदं पूर्वोक्तं वैहायसं स्थात्‌।

नियोन कयनननने

६९२ संगीतरत्नाकरे- एकाङ्ादिति अई पद्ैहायसम्‌ एकाङ्गादिषडङ्ान्तमिति एक- स्मिन्पक्षे षड्मेदयुवम्‌ द्वादशाद्धान्तमिति पक्षान्तरे इादरमेदयुक्तामि- त्यथः सर्वेष भेदेष्वाद्यमङ्खः विविधः स्यात्‌। तततः परमङ्कान्यकक्[नि भवान्त | एकाङन्देयो विविधः एवं व्यदङ्कगदिभेदषु द्वितीयादान्यद्नन्येककानि भवन्ता- त्यथः ११६ | तदद्वादरकर प्रोक्तमष्टोप्यकसमापकम्‌ | वर्णानुकरषणं ताटाव्तिवाऽङ्गनवेरने ११४ तदित्यादि तप्ैहायसं द्वादशकं दद्चगुरुकारमितम्‌ उद्ोप्यकसमा- पकम्टोप्यकस्य समाधित्‌ अङ्कनिवेरनेऽानां विविधादीनां निवेशने पयोगे वणानुकषणं दणोनामक्षराणामनुकषणं पुनरुचारणं ताट( खा )वृक्तिश्च कुर्वव्ये भवतः ११४७ यद्रा शाखेयमदिता माजा वेहायसासिका ११८ यदेत्यादि पेहायसालिकेयं माचा केषांचिन्मते शाखप्युदिता केविद्रेहा- यसमेव राखां वदन्तीत्यर्थः ११८ दाखेव प्रिशासोक्ता सा त्वन्यपदनिर्मिता | ततोऽन्ताहरणं प्रोक्तं पश्चपाणो यथाक्षरे ११९ एतत्संहरणं परोक्तं गीतकस्य समापिरूत्‌ वृत्तं सहरणेऽज स्यादन्यदा त्ेकृक भवेत्‌ १२० विविधो वा जिधाऽन्तोऽथ युगय॒ङपिश्रमदतः | यग्मोऽन्तः प्रथमस्तेषां उयस् इत्याह दन्तिः १२१ सा राखेवान्यपदानिरभिता प्रतिराचत्यक्ता | तपो यथाक्षरे पञ्चपाणावन्ता- हरणे नामाङ्ग परोक्तं गीवकस्पोहोप्यकस्य समारिछत्‌ एतदृन्ताहरणमेव सहर- मिति रीज्ञान्तरेणापि पोक्तम्‌ अत्र सह्रणे वत्तं स्थात्‌ वत्तं नाम वृत्तं विस्- श्वतस्रो वा पश्च ष्वा विदारकाः इत्यादिनोक्तटक्षणमनुसंपेयम्‌ अन्यदा विति। अन्ताहरणामावपक्ष त्वेकक्‌ विविधो वा भवेत्‌। अथान्ताहरणानन्तरम्‌ अन्तः अन्तो नामाङ्गविरेषः य॒गयुङभश्रभेदत इति यगिति युगः अयुगित्ययुग्मः मिश्र इति युग्मायुग्मः। एवै त्रिधा मवति तेषामिति वयाणां मध्ये युग्मोऽन्तः प्रथम इति | भरतादिमतेनेति गेषः दन्िटस्तु ग्यः प्रथम इत्याह च्यस्रोऽयमः ११९ १२० १॥ स्थिते प्रवृत्तमपरं महाजानेक मित्यपि नण्यक्गनान पृथक्तषा टक्षण प्रातपाद्यते १२२

गिनि वन ताण यनन मतता नकम ०९५.५ क, पनन्रकन्नतपजभे

१ख. ग, निनमभ

पश्चमस्तालाध्यायः। ३९३. [अ [द [द्‌ &. + # & [8

, . स्थितमित्यादि तेषा युगमादीनां प्थक्मतयकः स्थितं प्रवत्तं पहाजनिक- मिति बीण्यङ्कगनि १२२ \ ` स्थितादीनां रक्षणमाह-

युग्मे द्विकटयुग्मेन स्थितं स्थापिगतं भतम

` ® ®

तेनैव तत्प्रवृत्तं स्थादुद्षटटस्तत्कल्ाजये १२६

9.९

| आये कलाचतष्केऽन्त्ये पदानि ग्रां योजयेत्‌ पिविधोऽस्याऽऽयभाभे स्यदेकक्त तु ततः प्रम्‌ १२४ युग्म इत्याद युमे द्िकल्युगमेन द्विकटचच्चदुदेन स्थायिगततं स्थाय वर्णगतं स्थापिस्वरगतम्‌ तेनैवेति ! द्विकङचच्चत्पुटनेव तत्पवृचच युग्मपवत्त स्थात्‌ | तत्त! आघ कलाय उदषद्र इति उदूबह्ृके तु निष्काम शमाः हयं योजयेदिव्युडषदोक्ताः पातकटा निश्छा योजनीया इत्यथः अन्त्य कृटठाचतष्के प्राधि पदानि योजयेदिति आचकटाचतुष्काकतान्यवं पदान्यन्तयकराचतष्केऽपि गायेदित्वथंः अस्थेति युगपरवृत्तस्य आचमङ्गः विविधः स्थात्‌ तततः परं वेककं स्यात्‌ ३२३ १२४ पू्वर्धस्यपदावृत्या युङ्महाजानेकं वदुः स्थितकाटयतं वस्य भीताङ्गनेयमो वा ॥१२५॥ पुवर्धिस्थत्यादि ¦ परवाधस्थपदीवृच्येतिं महाजानके पूवावस्थिवा- मिव पदानामादत्तिः करैव्या नोचराधस्थितानामत्यथः। यङ्महाजानेक- मिति यम्मे महाजनिकम्‌ स्थिततालगुतमिति युग्भस्थिवे यस्वाख उक्तो दविकख्चच्चवुटस्तेन युक्तमित्यथः। तस्य महाजानेकस्य गाताङ्गयनयमः विवि धादीनां भीताङ्धानां नियमो ] वेति यथारुचि कतव्वानीत्यथः ॥१२५॥ .. उयसोऽन्ते उयलादादटैन्‌ (द्ुकटमग 1 स्यत भवत्‌ | यथक्षरेणोररण प्रवृत्त दञ्‌ सदतन् | , ~ .. ` उस्नेण महाजानिक्‌ महजाचककन्मतम्‌ १२६ इयसेऽन्त श्त्शादि दिकंटनं त्यललदाटेन दिकडचाचपुदेन स्थितं भवेत तत्रः ज्यसेऽुमे यथाक्षरोतच्तरेण पदु कीतितम्‌ भ्यसेण मंहाजानेक अ्यसेण द्विकटवाचपुटेन महाजनिकवदिति युग्ममहाजनिकवतवाधस्थ- पदावृत्या कतेव्यमित्यथः १२६ मिश्रान्तः षड्विधः ग्रीको युग्मादुगपाङ्गगमश्चनणात्‌। एककं विक्षधो षा स्यदनृक्काङ्गस्थताद्षु १२७

------------------- ततत चल. . १ख, ग, युग्मेन ! ग. द्विविधो! स, च. विवधो

६९४ संगीतरत्नाकर- मिध्रान्त इत्यादि यग्माथुग्माङ्मिश्रणादिति युगमाङ्घस्यायुभा- क्स्य मिभ्नीकरणातड्विधो भवतीत्यथः अनुक्ताङ्गगस्यताद्ाष्वाते अनक्तानि विविधादयङ्घानि येषां तान्यनुक्ताङ्गानि तान [स्थतादानं स्थित्प- वत्तमहाजनिकानि तेषु एककं वा विविधो वा यथाकमं मवति १२७ विविधाभ्यां चे( वे )ककाभ्यां यद्वा युग्मास्थत भवेत्‌ अय॒गन्यतराङ्गः स्यापपव्रत्तस्थितवन्मतम्‌ १२८ विविधाभ्यां वेककाम्वां यदा द्वा) युग्मस्थितं भवेत्‌ अयुगन्यतराङ्क स्या- वृत्ते स्थितवन्मतमित्यज षडपि मिभ्नभेदा दृष्टव्याः यद्रा विवधा््यां वेक- काम्यां वोभयाद्वा युग्मस्थितं परथमे मवेत्‌ प्रवत्तस्थितवन्मतमिति विवि- धाभ्यामेककाम्यां वा युगमप्रवत्ते मवेदित्यथः। अयुगन्यतराद्गममाते युक्ता (ग्पा)द्धगपेक्षयाभ्युमसेबन्धिमहाजनिकदिकिमङ्गः मवेदित्यथः } प्रथममेद्‌ युग्म- स्थः स्थितप्रवतच ओजस्य पहाजनिकं कतेव्यम्‌ द्वितीये भिश्रमेद्‌ आजस्य स्थितपवत्ते युग्मस्य महाजनिकं | तृतीये भेदं युग्मस्य स्थितमोजस्य परवत्त- महाजनिके चतुभेद ओजस्य स्थितं युगस्य परवृत्तमहाजीनके पश्चमे मेद(दयग्मस्य स्थितमोजस्य प्रवत्तं य॒ग्मस्य महाजनिकं षष्ठे भेद आजस्य स्थितं य॒ग्मस्य प्रवृत्तमोजस्य महाजनिकं चेति षट्सु भदेषु रक्षण यथायोगं योजनीयम्‌ १२८ प्रवृत्ताभ्यां प्रवृत्तेन यगयुगम परेऽत्रषन्‌ ` महाजनिकमन्त्य(न्तः) स्याष्यङ्कम(ङ्क ए)काद्घक (कः) परम्‌ ॥१२९॥ बयो यदा तदाऽन्तः स्यान्पहाजनिकवबाजतः | स्थितप्रधृत्तहीनोऽयं यदेकाङ्श्चिकोर्षतः १३० प्रवृत्ताभ्यां प्रधृत्तेन यगयुग्मं परेऽुन्‌ महाजनिकमितिं | एर आवचायौः प्रवृत्ताभ्यामिति सहाथ तृतीया परवृत्ताभ्यां सहितं महाजनेकं प्रवत्तेन सहितं महाजनिकं युगयुभभं युक्वायुगमं वेति द्रुः मिश्रमित्यथेः। एवं मिभनमतमन्नषन्‌ पुनरन्तस्य द्रैविध्यमाह-अन्तः स्यादित्यादि महाज- निकवर्जित इति स्थितपवत्ताम्यमिव व्धङ्गो मदतीत्यर्थः स्थितप्रवृ तहीनोऽयामिति महाजनिकेनेवकाद्ध भवतीत्यथः १२९ ॥. १३० अथेककटाध् हीप्यकमेदानां पादवकलयोमे इशयति- राताशतासाभिःयेकशकल उद्टोप्यके. कलाः द्िकठे स्युनिंरानेता रातानिसमिति कमात्‌ ॥१६१॥ चतुष्कले त्वानिविश्ास्तत आनिकिताः कमात्‌ भवन्त्याशविता आनिवि +मा गताः कटाः ॥१६३२॥

= माच्च मरता इत पाडः

- ज्र

पृथुमस्तालाध्यायः। ६९५ चैहायसे तु *विनिलानिवितानि हताशाः संनिपातश्चेति कलाः स्थिते निः पञ्चमो भवेत्‌ १६३६

हाताकषतासमित्यादिना स्थिते निः पञ्चमा भवादत युग्मे दहिक-

क. 9 ®

टयमेनेति यगमस्थिते दिकठ्वच्चतुट उक्तः | तस्थ निरा नितत्तपर" निस द्विके युग्मके मताः इति पतकटायोगः पूदमेवाक्तः तेन पथ्वभस्य गुरोः कम्पायां परायां तदपवादतेन निष्कमोऽनेन विधायते पवन्त पूर्वोक्ता एव १३१ १३२ १३३. हाताङतारैनिपाताः प्रवृत्ते चिकलाद्नु उधस(सेस्थिते चतुः प्र इत्यृष्टोप्ये कृलावषिः ॥१६४॥ न्निकृलादन्विति पवते उप्वदृस्तु कठजये अधं ' ₹त्यक्ततवात््‌- दनन्तरे कठापश्चके शतारातासनिपाताः कव्या यसे स्थिते चतुथः प्र इति व्ये चाचपुटे निश वार॑ नत्ति जञेयाश्वाचपुटे कमा- दिप्युक्तलाच्चतुयै शम्पायां प्रायां तद्पवद्लवन प्रचाश्नन (५५ [यते चतु- धीदन्ये पूर्वोक्ता एव १३४ | वेहायसादिनिमक्तमथवा स्याचतुष्कलम्‌ १६३५५ वेहायस्‌(दिनिरमक्तमित्यादि अथोेवि पक्ानवरद् शनं चतुष्कटम्‌ट।- प्थ[ म्‌] वैहायसाद्निमुक्तम्‌ आदिदन्देनान्पहरण(णान्तकयब्रहुणन्‌ वेहायसान्ताहरणान्यवजितं भवतीत्यथः १३५ अन्तान्तमन्ताहरणप्रान्तं वेहायसान्तिमम्‌ 1 माजामाजामेति प्रोक्तं तच्चतुधा पुरातनः १६६ ॥. अन्तान्तमित्थादि तोष्ठोप्यमन्तान्तं कदाविन्मात्रायाः समनन्तर वेहा- यतते तदनन्तरमन्ताहरणे तदनन्तरमन्ते च॒ प्रयुक्तं सत्यन्तान्तमुदधान्य भवति ` अन्ताहरणप्रान्तामात कृदादिन्माजाव॑हायससान्ताहुरणन पृव्‌दत्मसुक्तष्वन्ता- हरणान्तमुहधोप्यं भवति वेहायसान्तमामति | कृदाचिन्मात्रविहायसतो(सयी)- रेव परयक्तयर्विहायसान्तिममुषोप्यं मवति माजामाच्‌ामति कदाचिन्माजा- यामेव प्रयक्तायां मावामातरमुद्प्यं भवात यस्ादिनिर्मुक्तमित्यथः इतिं

पुरातनैराचारयेशवतुषाक्तम्‌ १३६

$ ( ^. प्र = (ई भ्‌ (क 1. - प्रस्तार. ज्ञता राता सं इत्यककलाह्छप्यकमाना निह निता

९55 12 दज ज्ञता निसै। दविकलमाजा आनि विरा आनि विता आङ्ाविता

ऽ.५९५०५ इति चतुष्कलमात्रा इति माजामान्रभह्ाप्यकम्‌

> (न,

आन नक) _ _ =-= नस

६५६ म॑गीतस्लाकरे~

अस्य प्रस्तारौ यथा-गरुदरयं रव्यं गुरं खित्वा वद्धः ` सतारत- सादधंवेत्‌ इत्येककटो होप्यमाता ततः सविच्छेदं गृरुचतषटयद्रय 1टाखला वद्धो निश्नितान्‌ , शतवानिरसाथ टिखित्‌ इति िकटाहप्यक्मतरा साव च्छेदं गुरुचतुष्कचवुष्यं टिखिष्वा तदधस्तादानिवि शान्‌? जानिविवान्‌ आशः वितान. आनिविसांश्च करमेण चिदित्‌ ! ईति चतुष्कटाषछाप्यकमाता मा्रामाभमहौप्यकम्‌ | ९6९६ 54 5544 594.5 455 आनि वि आनि विता आङ विता आनि विस ¦ वेहायस्ा)-न्त। चत्‌- ्कलगुदधोप्यकम्‌ $ 455 ९55 ऽऽ $ $ आने वेर, आच वता, आन वकता, जानन

2.1: विसं चतुमीतरामाजप्रयोगञन्यचतुष्कला ¦ ति वि आनि कि 66 50 7.9. तु9 © न्त्य (ध्यक | पिता,आनि विभ चतुष्कला कर नि

99 9 $ 9 9 9 $ 599 भागा, ४. 99 9 > > 9 9

ता, शतास आनिवि, आनिविता, आनिविता, आनिवित, इ... 56 9

निविदा, निषिता, निरता, रातासं इतय्टोप्यककलाप्रयोगः रृन्यः

कृलाचतुष्कलानन्तयेहायसरूपम्‌ चतुष्कला माता ! > 2

आनेषिश, 55.55.55 ऽ4५4 शाखा 545 < इ... "6 आनेविता, आङ्विता, आनो निवि, निविता,नि-

९९ 55 4 = ~ शता हतास एवमेव पदान्तरानिर्भिता प्रतिराखा ततः संहरणाख्य मन्ताहरणप्‌ इत्यन्ताहरणान्तम्ोप्यकृम्‌

अथवा मान्नानन्तरं वेहाथसे सविच्छेदं गुरु्यचपृष्कं टि खित्वा तदधो निवि~ रान्‌ , निवितान्‌, निदातान्‌, दतासाश्च रिखित्‌। अथवा कटापरयोगछन्यकखाः चतष्ककाखानन्तरं वेहायसे कुयात्‌ इति वेहायसान्तमुछोप्यम्‌ अथवा पैहायसानन्तरं यथाक्षरोत्तरेणान्ताहरणं टिखत्‌। इतव्यन्ताहरणान्तमष्टोप्यम्‌

` अथ यग्मस्यान्तस्यायुग्मस्य जयां भदाः-स्थत प्रवृत्त महाज निकं चेति,

द. (4 यग्मस्थितान्त द्‌ स्थितान्तयुह्टोप्यक यथा संता कृता शता इदमेव वहाय

[का

पथमस्तालाध्याथः। - ६९७

, 9... 0: °^. ७-40-0 सप्र चतष्कृटप्रा्ा) ब्र. < क्दव्रा्ना अनवि, आनावता, आशावा, आनचविस

9 9 9 4 94454 5.4 9 $ वृहायस्चभ। युग्प्रप्रवृत्तम्‌ ।~ नवर; निवता, नरतः, इता मबद निद दता

क. ऽ5§ 5555 55 201 ५९ अद | | ताश तासं अग्मास्थतस्‌ निह, निता, निप्र, निसं अथ पुग्मपवृ

सान्त महाजन(नक)स्यतान्तयुद्धप्युक यथा-ष्भप्रवेत्तान्तसरष्धोप्यक्‌ 9 9 99 9. यथ 18 1१8 (न $ + अनाव. आकिदि, अशक्ता, आनचेस्‌

(क) ^ {1 यत्‌ तार | बहायततम्‌ (निवि निषरिता निङता शातारभास्यतम ुर्मत्थितान्तमु

६5555 55 ोप्यकम्‌। थायग्मपरवत्तक चतः

यक म्नि, निता, सपर, निसं ।च <। चतु-कलमात्रा 1112 555 3

21 | [का „९ आनिवि आनिविता आङ्ञविता आनिवि! 5" “५१ ।निविश्चनिवि-

45555 ६1551 . अभग्मप्रदत्तय [यग्भथप्र.

ता, निरता, रातास्। संता हाता इता। इति युग्मम्‌ अथायुग्म वृत्तान्तमु्टोप्यम्‌ चतुष्कलमाच्रा यथा- 5555 , आनिविकष, आनोविता

99 99 44 4 4 9 4 $ चतुष्कला माल्य वहायसम्‌ | अदाता) आनावस + नवद 9 99 9 ५999 9 9 यतप्रवूत्तयुम्ममहाजन्‌ नावता निरता रतस्च। + नङ, जता

८. , शाम निसं। भथ मिशरान्तस्य षड्‌ भेदाः। तन युग्मस्थितपरवृत्तायुरमम-

, हाजनिकपिशान्तान्तमुष्टोप्यक यथा-चतुष्कला माचा ।ऽ5 आनि विक

1. 4

[र

आने विता, आङ विता आने विसं, निवि निविता निरता इति वेहायसम्‌ युग्मस्थितपवृ्े युग्मस्य महाजनिकम्‌ 06.1.14 4 ~ [००९ ~ ~ 9 थ्‌ सब यूतप्रचत्त युग प्‌ नि निता शप्र निसं निर ताश्च निं +" वास्वतदृतच पगम

चक ९55 स्ता न्त्र ~~ $ हानत्कप्ात्चद्ध निदा शनिसं। निनि

६९८ संगीतरल्नाकरे- ०५ >> इत्ययग्मस्थितप्रवत्ते युग्भस्य महाजनिकम्‌ अथाय- ताङप्रनिं। ` ~ _ = > -उ्मस्थितायुग्मप्रव॒त्तमहाजानक मिधरान्तमद्टोप्यकं यथा-चतुष्कलमा्ा =. 6.5.44 5 4 = > _ ~ [क ¢ = , स्‌ आनि वि आनि विता आन्न विता आनि विसं शटावतम्‌ ~ 1 निविन्न निषिता निरता खतासं, नि निता प्र निसं। संता उता | 8. स्प स्थि बर [क ~ 4 यब | यत्‌ युद मरस्य प्र त- ता निरता प्रनिसं अस्य (रतन, 1) मिति यग्मप्रवृत्तकं यथा-पहाजनिकमिश्रान्तान्तमुष्टोप्यकं यथा- 4 -. 4.15 च्वतुर 7 94 [` . 4 [क चतुक्ठनता आनि विज आने विता आन्न विता आने विसं! र्ायसम 45 5465 455 455 455 555 वहा यत्तन्‌ निविज्ञ निविता निरता तासं निखाता भरनिसं निश 7 ठाता उता रं निहा निता शप्र निसं वरत्तमहाजनिके अथ युग्मस्थितायुग्मप्रवृत्तय॒ग्भमटहाजनिकमि ्रान्तान्तमष्टोप्यकं यथा- 64 1 निखा निता शप्र निसं। आनि विर आनि विता आह विता 4.11... (त + विसं संता छता ता निक निता शप्र निसं। <0 अग्मस्य स्थितमयुगमप्रवत्तं महाजनिकम्‌ अथायुग्मस्थितं युग्मप्रवृच्ायुगभ- महाजंनिकमिभ्रान्तमुष्टोप्यकं यथा-ऽ 5५ ५५ ऽऽ ऽऽ आने विरा आने विता, आशन 6. ९९५. 35546 विता आति विं चत॒ष्कलमात्ा निविड निवि व, क्ति आनि विस २९ निवि निविता निडाता रता हायसम्‌ 58 4455585 ५4 ५5 5555 555 निहा निता शप्रनिसं निरा निता रप्रनिसं। निरता

दत्ययुग्मास्थितयुग्मस्य प्र

55 स्थ _ ानिसं। इति य॒ग्मस्थितमयुग्मस्य प्रवृत्ताभ्यामेकाङ्गो महाजनिकेन एते परण्मिश्रमेदाः दयङ्गो वा मिश्रः स्थितप्रवत्ाम्यामेकाङ्घो वा महाजनिकेन

मु

इत्यन्तान्तमृष्टोप्यकम्‌ |

पञचमस्ताल।भ्यायः | ६९९ अथवा ततो युगयुङ्मिश्र इति त्रिंविधोऽन्तः कर्व्यः तस्य प्रत्येकं स्थित-

पवृत्तमहाजनिकाख्यानि जीण्यद्मानि कतैव्यानि तत्र यममस्थितं यथा-सवि- च्छेद गुरुचतुष्कदुयं छिखिता तद्यो निशनितानिपरनिसांश्च रित्‌ युम . प्रवृत्त यथा-पूर्ववद्‌गुवष्टक्‌ लिखित्वा तदधो निशदरताताश्तास्ाषिखेत्‌ तता युग्ममहाजनिकं युगमस्थितवह्िलेत्‌ अयुमस्थितं यथा-षड्गुरूटिखितवा तद्धा निता प्रनिसादटिखेत्‌ अयगपवत्तं यथक्षरेणोत्तरेण रिखेत्‌ | अयुग्भमहाजनिकमयुगममस्थितवदहिघखेत्‌ षड्विधो मिश्रान्तो यथा-ततर युमस्थित- प्रवुत्तेऽयुग्ममहाजानिकं पूर्वोक्तपरकारेण टिखेत्‌ ईत्येको मिश्रः। अयुगमस्यः स्थितेपवृत्ते युग्मस्य महाजनिक टिचेत्‌। इति द्वितीयो मिश्रः। युग्मस्य स्थितेऽ- युग्मस्यं प्रवृत्तमहाजनिके दिष्त्‌। इति ततीयो मिभः। अथायुगमस्य स्थिति- (त)युग्मस्य परवृत्तमहाजनिके ठिखेत्‌ इति चतुथा मिश्रः! -युग्मस्य स्थित- मयुग्मस्य परवृत्तं युगस्य महाजनिकं चिखेत्‌ इति पञ्चमो मिश्रः। अयुगमस्य स्थिते युग्मस्य पवत्तमयुग्मस्य महाजनिकं रित्‌ इति षष्ठो मिश्रः। इति पिश्रान्तस्य षड्‌ भेदाः ्यद्धो वा स्थितपवत्ताम्यामेकाङ्खे महाजानिके दशभ्यः | इत्यन्तान्तयुष्टोप्यकम्‌ अथ प्रथम तावत्कयादीनां चतुर्णां सामान्यटक्षणमाह- चतुष्कलानि चत्वारि प्रकथादीन्युदाहरत्‌ १६३६ चतष्कृटानीत्यादि प्रकयादीने चत्वारीति प्कथवेणकरोविन्दको- तराणीत्यथः चतुष्कृटानि चतुष्कखान्येव एककटद्विकलाख्यमेदृद्रयरहिता- नीत्यथः। उदाहरन्‌ आचाया इति रेषः ।॥ १३६ तत्र प्रकरीं रक्षयति- प्रकरी स्याच्चतु्वस्तयद्रा साधनिवस्तुका तज्ाधमन्त्यमादो स्याद्स्त्‌ षण्सानामेष्यते १३५७ प्रकरी स्यादित्यादिना | तञ्ाधमिति। तच साधश्रिवस्तुकायां पक्याम- न््यमर्धं म्यायतो वस्तूचरयानन्तरपाप्रदेनान्तयवस्त्वधम्‌ आद्‌ स्यादित्यनेन वचनेन वस्तुवयस्याऽ्दौ कपैवयं स्पात्‌ परथमं वस्वर्थं गीवा पश्ाहस्ुषयं गये- दित्यः १३५ =, _ साधजिवस्तुपक्षे मवेदधमुपोर्हनम्‌ पक्षान्तरे वस्तुमा्चं दा स्यास्पट्युपोहनप्‌ ॥१६८ साधभिवस्तैपक्च मवेदधमपोहनमिति वस्तवधस्याऽऽ्दो प्रयोगे पयो- जनं दरत्‌ भवति पक्षान्तर इवि चतुथव(तुव,स्तुपक्ष इत्यथः। वस्तुमान

ुपोहनं भवेत्‌) परुगोहूनं बा स्यादिति हस्याज वेकसिकलवं द्रिदम्‌॥१ ३८

२०; सगीतरलनाकरे- कनिष्ठासारितं प्रोक्तम्न संहरणं बुधै यत्ते तिषिदारीकमसमिन्संहरणे मतम्‌ १३९ कृ निष्ठास्तासितिमित्यादि अत्र प्रकर्यो कनिष्टासारितमेव संहरणं भोक्त-

@

मति \ « कृनिष्ठासानति युग्मः रम्बादिद्रौवथोत्तरो एते यथाक्षराक्तिषां सनिपातोऽन्तिमोऽधिकः इति वक्ष्यमाणरक्षणं यत्कनेष्ठास्तारत तद्वातर पयुक्तं त्ह्र्ण न्‌ापाङ्म्मच्यत्‌ इत्यथः वृत्तं वित्यादि असमन्संहरणे तिविदारीक वृत्तम्‌ मतामति वत्तं तिस्रश्चतस्रो वा पश्च षड्वा विदारिकाः? इत्युक्तेषु वृत्तभेदेषु ।चावदरक- मेवा करैष्यमित्यथः १३९ अन्त(न्त्य)स्व तन्तिमा भाजा केश्चत्सहरण मता अन्ते वा सप्तमी माा परैः संहरण स्प्रता। | वस्त्वधष्विह गीताङ्शिथेभद्रकबद्धवेत्‌ १४० अन्त्यस्य विति अन्त्यस्य वस्तुनो ऽन्तिमा पष्ठी माता संहरणमिति केषा चिन्मतम्‌ अन्ते वेति ! अन्तयवस्तुनोऽन्ते नारे अनन्तरमित्यथः सप्तमी मात्रेति अन््यवस्छवयवतवेन भातरान्रं ररिक्स््येल्यथः .। वस्तपाष्व- त्यादि इह रकया वस्वर्धपु मीताङ्किधिरथद्रकवद्धवेदिति पएवोधषु विविध उत्तरार्धेष्वेककं कर्वव्यमिव्यतिदेरतोऽवमन्तव्यम्‌ १४० दरेतीयमाज्ा तालान्ता प्रका वस्तुना मता। तुर्यायां द्रादक्षस्वालः प्चम्धायष्टमस्तु सः( राः) १४१॥ याः षोडशा कलाः श्रा द्विकले मद्रकुन्तिमाः ताः षष्यामादतायःग्त्या भासाः राम्रस्तमा मताः . होषस्थानेष्वानिविप्रान्पाद्मामेषु निक्षिपेत्‌ १४२॥ प्रकर्या वस्तनः षटस्‌ मात्रासु पादकरायोमं दृशंयति--द्वितीयमाना ताठास्तेव्यारम्य रोषस्थानेष्वानिविप्रान्पादेमागेषपुं निक्षिपिदित्यन्तन अत्र माता वावत्मोडरकससिका। पत द्वितीयमत्र चारान्ता ताटाद्यपाता- न्ता तुथौयां मा्ायां द्वद्दत(स्तोतीयपादमागानो गुरुस्ताठः कतव्यः। पश्च- म्यां मा्रायामष्टमः। द्वितीयपादभागान्त्यो गुः शः सम्परायः पातः कतम्यः। द्विकले मद्केऽन्तिमा याः। षोड का इति निरा्निता, नितानिर राताताश, तारतासं, इति परोक्तास्ताः षष्ठयां मातायां कव्याः अद्दिताया- ` नया द्वितीयाप्टव्यितिरिक्ता मावाः प्रथमातृ्ीषाचतुधपश्वम्यः रम्पात्म्‌(.

वश्चपस्ताराध्याथः | ४०१ आरं षोडशे गुरुः शाख्यः पतः कौष्यः। षोडरास्थान इति (चेष- स्थानि धवति ) उकेभ्योऽन्धषु पादमागेष्यानिविपरान्कुषात्‌ १४१॥१४२॥

उपोहने कलापतारन्यगेधन्द्म्तिलाद्यः १४६ उपीहन इत्याद दन्तिादवः उपने कंलापातास्यषेधाभेति अंदर केदिलक्े ष्टदातमाहु रति म्यते | स्टवपातम्‌पार् वेति मद्रकोकन्थायस्य शेवारान्‌-॥ १४३ | ` बृ्ठी वा सपमी माना थदा संहरणं तदा कनिष्ठापस्तारितकला विनान्त्यं परिकीर्तिता १४४ ` षष्टी पेरयादि अन्त्यां विनेति ¦ संनिपातो ऽन्दिमोऽधिकः इवि कनिष्ठासारिवे संनिषातालिको)ऽनत्वा कडा वक्ष्यते तां विहवित्सथंः \ ४४॥ , ऽ5§ 5554५५4५. ऽऽ 55 रस्तारः-आनि विप्र, आनि विप्र, आनि विप्र, आनि विरा @ + ९९5५५ 5 ९९५5५५55 59 ८. आनि विप्र. आनि विप्रःआनि दिप्रःभानि विरा(ता) 5५९55 4६44 88.64 २) | माजा आनि विप्र, आनि विप्र, आनि पिप्रःआति वर ९555५५५5 54 595955५2 आनि विप्र, आनि विप्रआानि विप्र(ता)आनि विरा। [१ ९5९५5 ५55 54554 ५००.०० आनि विप्र,आनि विता(श),आनि विप्रःआन विक, ९555 ऽऽ 5५ 55 ५4 ५५७० धि निक निता, निता निता, रता तारी, तारा तास इति षण्माजास्मकं वस्तु! अस्याः प्रका; परस्तारो यथा-सतुनः प्रथममाज्ायां षोडश गुहन्सचतुष्कर - पाद्विमागं दिला त्ाऽयेषु पादमामेषु ्रतयेकमानिविपरांखेत्‌ चतुथं लानिविरा तेत्‌ इति प्रथममात्रा } दवितीय मपि माचामेवेभेव रिखेत्‌ ! कितु पोड शस्य गुरोरधस्तां रिखेत्‌ इति द्वितीयमा 1 तूतीयामपि मात्रां पथना- वह्टितेत्‌ इति तृतीया चतुर्थ्या माकरायां पूवेवत्मोडर गूष्िंसिता तत्राऽऽ- दयोः पराद्मागयोः ` प्रलेकमानिविपास्ततीये पादभागे आनिवितशवेतुथं पादभाग अनिविशदिषवत्‌ इति चतुर्थी माका पञ्चम्थां मात्रायां भयमतृतीययोः पाद्मागवोः पतेकर्ानिनपा : पदभागयोः परतेकमानिविपान्द्रितीयचतुथयोः परत्येकमा- रल.ग.च.ष््रीचसः 1 रख. '्ुमागवि

माजा

४,

निषिशादितित्‌ इति पश्चि सावा षष्टं माग्रायां षोडलानां गहणापधौ निकनिता, निवानिश; इतावाग) दा रतासतिलेतानवदृमागरिमागद्धिित्‌ इति षष्ठी मत्रा | | इति दणमाजिमकं वस्तु | एवं चत्वारि वस्तूनि 11५ साधानि वा गोला कमिष्ासारिता

त्मकं संहरण कायम २य-अर्वा<न्त्यस्‌निपातवर्जितामेः कनि- श्ासासितस्य कलामिरन्वितान्त्यबरतनः पष्ठी मात्रा सहरणं कृार्थम। अथेववमालमिका रप्तथ माजा सहरणं कर्थम यथा-ऽ5ऽ ऽऽ 4555 ५5 ऽऽ 55 5ऽ5ऽऽ5ऽ

` इता उता संता उवा संता खता उता संता डता शता। | इति प्रकृ

दवे चत्वारि वस्तूनि णि वा साधानि मला ततः कनिष्ठासारितं स- हरणं कायम्‌ अय प्रस्तारो यथा-अद्‌। यथाक्षर चच्चत्पर प्रस्ताय आ- तारितादो शम्यदिः” इति नियमस्य व्यवस्थिरताचरध राताशताटिखेत्‌। ततो

यथाक्षर। षट्‌पितपुत्रका प्रह्ताय तथोरधः परलेकं सेतारताश्रतादितत्‌ संनि- पातोऽन्तिमोऽधक इत्युक्ततात्‌ अन्तिममधिक्‌ं दटिलचित्वा तदधः संनिपातं टिखे-

त्‌ अयवाअविमान्त्निपातवधिवागै कृनिष्टाप्नारितस्य कराभिरन्विताऽन्त्य- वस्तुनः ष्ठी मात्रा संहरणं कायां अथेवमाभिक्रा सप्नमी माता संहरणं कायां | यथा पूरवोक्तपातकर युक्तां षष्ठीं माजां ताकी सप्त मात्रां टितेत्‌ इति प्रकरी) अनन्तरमोवेणकरे खक्षयि- ओवेणकं द्ादशाङ्गः सप्ताङ्ग परावरम्‌ स्यादः प्रतपाद्श्च माषघाताप्वतनप्‌ संधिश्च चतुरस स्याद्ज संपिष्टक ततः १४५ वेणी तथा प्रवेणी स्यादुपपातस्ततः पेरम अन्ताहरणमिस्येतान्यङ्गानि दादशावदन्‌ . सपिष्टके तथा वेणा प्रवेमीमुपवरतनम्‌ १४६ अवेणक दादशाङ्गमत्थादे अद्घनानि तु पादः प्रतिपादो माषषति उपवतन सधश्वतुरख वं -सपषिष्टकं वेणी प्रवेण्युपपातोऽन्ताहरणापयेतानि दा द्राङ्गनानि स्थात्पाद इत्यादिना परिगणिनानि १४५ १४६ =. र्रप र्‌ नाभ्ति [र च. परः।

पवता लाध्ययः | | ०४

उषपतं बिनऽन्यामि समोपाङ्गानि मेनिरे 1 १४७५ सप्ता(तोपा)द्गानीति सप्नाङ्क आणे ीःएकादिम्योऽन्याति पदप- तिपाद्माषवात `धितृरलजान्ःहरणाख्पानि रुप्दाङ्कननि मेनिरे ११७ पः दीनां दश्रगमाह- यादकदतुष्क्ठे वरत प्रागक्तमपरान्तके। तादक्पादुस्नतस्तद्रसपरातिपादः पान्तः सन पाद्पदा-न्‌ प्रतिपा प्र्‌ गः १४८ याहगेत्यादे चत्ष्कटेऽरान्म याटमन्तु प्रागुक्तं चत्‌ दै गा्गरासिकं ताहगेवात्र पाद्‌ इत्युच्यत ततोऽन तदुच्दतु^रतिगर्वालक इत्यथः पदा नतरः पादपयुक्तपदेम्या ऽनः ५३: कर्वः एवेन यादृप्रतिपादयोधःत्‌ताम्यं गम्पते। पाद्पराधनातं प्स्यातच्तरान्न हृादृगमृषासणन समम्‌ प्रतिपादं प्रे जगरररात अत्राय पदात्तरवधा तसस्य प्रततपदुस्यावगन्त्यम्‌ ३१४८ यथाक्षरात्तरे इषं के चिदाहुरतः प्रम्‌। ` दषास्परो पापषातो द्िकलातचरताटतः १४९॥ अत्तः प्रतिपादात्परमनन्तरं यथाक्षरात्तरेण २)५क्‌ केविदाहुः। ततो माषधा- तो हिकृरोत्तरताखतः १४९ अपरस्तक्रवत्तस्मदर्‌ स्याटुपवतनत। ऊध्व सपिष्टकृद्रा स्पादुमाभ्यापथवा परम्‌ १५० अपरान्तकवदिति दिकछापरानकृषदि्य्थः तस्मानममाषघातात्रम्‌- एवतनं स्यात्‌ उपवन सपि्कदृरथ्वं वा सयात्‌ | अथवोमाभ्यां माषवातरस- शिषटकाम्यां प्रं स्यत्‌ माषवात्रानन्तरं सेपि्टनिन्तरं वोपवतने गेथमिति पक्षान्तरम्‌ १५० तद्देव ततः संधस्ततोऽपे चतुरञ्कम्‌ युग्मप्रवृत्तवत्तस्माद्रज साधवदिष्यते १५१ दरदेवेति तत उपवतंनादनन्तरं सविनामङ्कम्‌ तद्टुदुपवतैनवद्रित्यथः उपवर्वनं यथाक्षरोचरेण छृतं संधिरपि तनेव कष्य: ! ठतोऽपीति सषरप्य- नन्तर चतुरक नामाइगम्‌ युगमप्रबुत्तवादति दकट चच्चतपुरनाद्‌ वदीक्त- कटापूषैकपातकटायुकतेन कतेव्यपित्वथंः तस्पादिति चतुरसात्‌ वचं नामाङ्खम्‌ साधेवादिति 1 यथाक्षरोत्तरेम करेम्यपित्यर्धः १५१ संपिष्टकं ततः कार्यं दह द्वाद्वा कटाः। हादगाङ़ दृञकक सपताक तितरन्मतम १५२ ख. ग, च, ठकः {४५९

४०४ सुगीतरताकरे- ` ततौ वज्ञानन्तरं सपिष्ठक नामाङ्कं क्म्‌ | दशा दवादश वा करा इति सैपि- कस्य धैकत्िकः करासंख्यानियमे ददिः दाद्शाङ्ग दराकरं स्वाङ्ग प्वितरस्पतमिति तयोः संपिष्ठकमेदयोरषयव्यवस्था दुरिता १५२ सपाङ्गद्राहाङ्गत्वे वणाङ्गः केचिदूचिरे चतुर्थी पथमी चेह त्याज्ये दशकले कटे १५६३ सपाङ़द्रादशाङ्क्वे वणाङ्कैः के चेदू चर इति चतुर्थात्याि। दशक इह संपिष्ठके दृशकछर्विष्टकोकतासु करासु चतुर्थी उम्पा पञ्चमी ताख्शेते कठ स्याग्ये भवः ददशक संपिष्टके वक्ष्पमाणा इतरा दृश कटाः पथोक्तव्या इत्यर्थः १५३॥ . भवेद्या प्रदेण्यां पथपाणिर्ययाक्षरः हिकलो वाऽथवा चच्चप्पुटादूर््वं यथाक्षरात्‌ १५४ चच्चतपुट स्याद्धिकलो यद्रा वेणी यथाक्षरे पथचपाणो प्रवेणी तु द्विकर म॒निभि्मताः। .प्रवेण्यनन्तरं कैथिदरुपवर्तनःमेष्यते १५५ ` वेणीप्रेण्योरङम्धोभ॑थाक्षरः पश्चपणिरि्येकः पक्षः विकटो वा पश्चपा- णिरिति द्वितीयः अथवा यथाक्षतचचन्पुटादूधवद्विक [ङ] चचतुर इषि दि(त्‌)- तीयः यद्वा यथाक्षरे पएश्वपाणौ वेणी द्विकटे पश्चपाणो पवेणीति चतुथः पक्षः। पेण्यनन्तरमुपवतने ऊतेव्यमिति केषांचिन्यतम्‌ १५४ १५५ पादोत्तरार्धताकेन द्विकलनोसरेण वा उपपातस्ततोऽन्तेन विनाऽन्ताहरण वा | सत्यन्तेऽस्त्यव द्वेधा सपाङ्गऽन्यन्न तु जिधा १५६ प्दोत्तराधताटेनेति आनिविनादिकरयुकतेन द्वाद रगुवांसकेन द्विकटो- तरेण वोपपातः कतव्यः } उपपातानन्तसमन्तेन विनाऽन्ताहरण करतेव्यमित्येकः पक्षः वेति तनिषेधादृदिरीयः पक्षः निपिधोऽप्यन्तेन विनेत्येतस्यां शस्या- दवगन्तव्यः ! विरेषणनिषेधेनापि विशिष्टनिषेपस्य सिद्धत्वात्‌ तेनान्तसहितमन्ता- हरणं पृक्षे कतैव्यमिति गम्येते सत्यन्त इत्यादि अन्ते सतीति अन्तव- (स)द्धावपक्ष इत्यथः सोऽन्तः सपाद्घः आवेणफे द्विधा युगमोध्युग्मश्च भवेत्‌ अन्ध्र तु दाद शाङ्खः) ओवेणके तु भिधा युमोऽयुग्मो मिभश्वेति मवेत्‌ ॥१५६॥ लक्ष्मान्ताहरणादीनां ज्ञेयम्रह्टोप्यकादिह्‌ विधेयो षिव(वि)धो वेण्यां प्रवृत्तं वा मतान्तरात्‌ | ` प्रवेण्यां तु प्रवृत्तं स्यादवगादं परे जगुः १५.

0

१ख.ग्‌, घ. ङ्त्व ब)

पश्चवस्ताटाध्याः | | पादोपपातसंपििऽप्यभ्यभ्रविव(वि)धं बुधाः विव(वि)धो वेककं वज्र एकक तूपवर्तने १५८ अन्ताहरणादीनाभिति आदिरष्देन युग्ादयोऽन्त्भदा गृन्ते | वेण्यादिषु विषिधादीनि गीताङ्गानि यथायोगं योजयति~विधेयो विविध इत्यादिना १५७ १५८ रिष(वि)षश्चतुरसे स्थदेककं वाऽथवेककम्‌ कटाप्रयोगनिर्मुक्तं संप्रयुञ्यावपाणिना कृरास्वष्टासर विविधो विधेयो गानवेदिमिः १५९ चतुरस्रो पिविध एककं वेतयेकः पक्षः अथवा कटापयोगनि्ुंक्तं युम (भम)पृत्तो कनिष्कामादिकटायोगरहितमेककमवपाणिनाऽतीवग्रहेणेव्यथः एवं प्रयुज्य प्श्वादष्टासरु कलासु निष्कामादिषु विविषो विधेयः १५९ वित्पातकटाविरेषयोगं दृदोयति- रानिता माषधति स्युद्वरतायायाल्लयः कमात्‌ सं पिष्टके निरहाम्पाशेक्चेतालो द्विः इतौ सम्‌ १६० हानिता माषधघति स्युरित्यादिना मापवति तावदृद्विकणोत्तरत।ख उक्तः! तस्य निपरताश्नितानिश ताधनित्तं तथोत्तर इति ए़तकङायोगोऽपि पुवमेवोक्तः | तदेकदे्यापवादसेन शनिता इत्येक (तिचनं दषटव्यम्‌। द्वितीयायाख्नय इति द्वितीयतृपीयचतुथाः पूवं पताशा उक्ताः इह निद्यताः(शनिताः ?) कतेव्या इति। सुपिषटके द्वादरकर्(खा)षपक्षे कठायोगं दरीयति-संपिशक इति ¦ निरमा- चिखिताडो हिः श्तौ समिति १६० \ अन्तो गीतिपदावात्तेयुक्ः सपाङ्गके मतः आविणके द्रादराङ्खे तल्यगीतिः पथक्पदः १६१ अन्तो गीतीत्यादि गीतिपदाबातेयुक्त इति गीतिर्ेयं धातुरित्यथः। *पदं वाचकं शब्दृपं मातुरित्यथः तयोर्मीपिपद्योरावच्या युक्ताऽ्तः सपाङ्गके प्रयेक्तव्यः द्वादशाङ्गे तुल्यमीतिः पृथक्पद्‌ इति अत्र मातेरि प्रथ- श्वो धातोरित्यथेः १६१ | 1 6.4 1 ८. अस्य प्रस्तार आनि विप्र, आनि विप्र, आन विश्च, जनि विता। इ... आता विर, आनि विरा

इति पादः एवमेव प्रतिपदः पादोत्तरार्थं ५१-२ ` |

४१६ ` भंगीतरतनाकरे~~ द. 4. 26 6

| १, गी (किः थ्‌ हट 1 चा प्रतिपादा यथा- गाततः पृथक्षदः ' तानि विसे आनि बिदा

48 1 $ तर

आता किह शत भता ' संता राता श॒ता॥ रात्कषर निप्र

९६ 5९६९555 ऽऽ ९६5६ > ,

[क धु तः म्‌

ताश निता ताह ताप्र निसं माषषात। सृता ता ज्ञता ।९ तम्‌

गा =

संता शता हता इत साधः निर श॒, साता तासं ` <

455 ९555 5555 5555

इति चरम्‌

स्ता हता इता॥ निश दाहा, दाता ताता, स्च तासं ९5 55 .<5

इति सपाङ्ग ओवेणके द्वादराकल सकम्‌ निरा इता, तार

इ... 44 1 तारा ताता, रासं संता राता रता ९6.6.66 44.465 1. निक शता ताक दाक्च ताता रासं संता राता राता॥ सं पिष्टकम्‌ ¦ सं पिष्टकानन्तरमुपवतन्‌ बा अस्मैवेणक्स्य प्रस्तारो यथा-सचत्‌ष्कछपादविभागं चतुर्गिरातिं गुरूल्िंवि- त्वा तदध आभिविप्रा्नः, आनिविप्रान्‌, आनिविशन्‌, निवितान्‌ ,अता- विदान. आगिवितपित्येतांश्च छमेण टित्‌ इति पादः तत एवमेव परति- पाद्‌ः। प्रादोत्तरार्थं प्रतिषाद्‌ः | यथा द्वादृ् गृरूषिखित्वा वद्धः पएूषाकता- सानिपितादी छित्‌ इति प्रतिषादः | ततो यथाक्षरोत्तरेण चीर्षकं यिचत्‌ ततो द्वादशा गुरून्पष्ठिकरपादभामे टखिखिता वद्धो निश निता निता निद तापर निस मिदवद्िंचत्‌ ¦ इति मापषातः। वतो यथाक्षरोत्तरेणोपवतैनं च्चित्‌। इत्य॒पवर्तनम्‌ ततस्तेनैव ताठेन सेधि टिखेत्‌ इति संधिः ततीऽ्ट॒गुू- खिला वद्धो निश्चशषशगारतासंमिव्येताहिंखत्‌ इति चतुर्‌ ततो यथा- ्षरोत्तरेण वजरं चिखित्‌ इति वजम्‌ ततो दादरा गृरूदिंशिला तदधो निश . शाङ्रारातातारशतासमियेताहिखित्‌ इति सपिष्टकष्‌

३। ऽऽ 15 55५ ।5 „~ सता शता शता दप वेणी तेता शता शता इति प्रवेणी

नो ोममम किमम ग११००५००५०५

इति दादराकटं संपिष्टकम्‌

इति दादराकटं

गगीतिः पृथक्यद्‌ इत्यधिकम्‌

प्प्स्तालाध्याधः। .‰ ०.७

4. निप्र तारा, निता निर, तापर निसं। ततो यथाक्षरोत्तरेण वेणीं तेनेव प्रवेणीं चिखेत्‌ अथदा द्विकटोचरेण वेणीपवेण्यो टिचेत्‌ | यद्वा यथाक्षरद्विकञाभ्यां चच््पुटाभ्यां वर्णी ताम्पमिव प्रवेणी टिके | यदि वा यथक्षरोच्तरेण वेणा द्विकटोत्तरेण प्रवेणा

दिखेत्‌। इति बेणीप्रवेण्यो |

इति वा वेणी एवमेष प्रवेणी >|

$ $ सता इता रता 5६.५9 54 99 99 ७9

नम नम्‌ आनि विता, आनि विश, तानि विसं दात्य पतिन

ततो भतान्तरेण. प्रवेण्यनन्तरमुपवर्तनम्‌ इत्य॒पवर्त-

९5 55 ९5 ९5 54 445 (=. (~ ~ पपातः निप्र ताह निता शानि दाता भ्रनिसे दत कूलनात वोपपातः। ऽऽ 13

सेता उता श॒ता यः सपाङ्घे युग्मोऽयुग्मश्वेति दिषेधः कर्तव्यः| दादराङ्गे तु युग्मोऽयुग्मो मिश्रश्चेति जिविधः इत्योषेणकम ततो मतान्तरेण पर्ीकमपवतेने टिखेत्‌ इत्युपवतनम्‌ ततः पादोत्तराध- तान द्विकटोचतरेण बोपपाते छिलेत्‌ इ्युपपातः। तते यथाक्षरोचरेणान्ताह- रणं चिचत वतः पाक्षिकोऽन्तः सपाङ्घे युगमोऽयुग्मध्यति द्विधा दादशङ्ख मिभ्रण सह पृवाम्यां विधा प्रयाक्तव्यः इत्योवेणकम्‌ | अथ रोविन्दकं रक्षयति |

सष्वाङ्गमवरं ज्ञेय षोडशलाङ्गः षरं तथा

रोविन्दं तस्य षण्माजः पदाऽस्याऽऽये कलाष्टके

उपोहनं मद्रक स्थवस्तुवच्च तदधयोः १६२

सप्ताङ्गमित्यादि अवरं हीनाङ्गतवेन नरम्‌ अपे [ऽपि हीनाङ्खः षड- ङइ़ः[द कतव्यामत्यथः षाडङा्गः प्र्‌ तयति षोड गाङ रावेन्द्‌ प्रम्‌- त्छृष्टमधिकाङ्कत्वात्‌ ततोऽधेकाङ्ग सप्तदशाङ्कादि कतेव्यमित्यथंः सप्तादि-

षोड रान्तमङ्कान यथाकाम कतव्यान भवन्त तस्ति रवन्द्स्य पाद्‌ =-= ~ ~ ~~ =-= ~~ > ठीकानरोधेनेतदये किंचित्तुटिते भाति तटूटीकानुसारेणावगन्तम्यम्‌

इत्यन्ताहरणम्‌ ततः पाक्षिकान्तो ज्ञ

४०८ संगीतरलाकरे-

वमाः | वणमा यस्येति तथोक्तः अप्र मान्नाप्रमाणम्‌-भादमगिशतुर्भि- समाता स्यामदकादिष इति पूर्वोक्तं पोडरकटातकं द्रष्टव्यम्‌ अस्येति पादस्याऽश्य कराष्टक उपोहनं कर्ैव्यम्‌ तद्धयोरिति तस्य पादस्य पूव रयोरधंयोः प्रसयेकं मदकस्थवस्तुवत्‌ १६२ विविधेकेकसयोभः प्रत्येकं पादवत्ततः। प्रतिपादः पदैरन्यः पादुस्यान्ते कृला्टके प्रतिपादादिमे चैका गीतिः प्रस्तारसंज्ञका १६३ विविधेकैकसंयोगश्चेति मद्रके यथा प्रथमयोमात्रयोिविधस्तृतीयमा- त्रायमिककमेवमन्न पदेऽपि मावा्रयात्मकयोरधयोः कतव्यमित्यथः पाद्‌वत्तत इति ततः परादानन्तरं प्रति [पादः] पाद्वत षण्मा्रालमकः सन नये; पदैः पा- दपयक्तपदेभ्योऽ्येः पदैः करैव्यः परतिपादादिमे चेत्यज चकारेण कराष्टक इत्यनरूष्यते अयमथः प्रथमे पादान्त्ये कटा्टके पस्तारसंक्ञिता गीतिः कं- पव्या | ततः प्रतिपादादिमे कटाष्टकेऽपि सेव गीतिः कतप्येति १६३ हारोर प्रातपादान्त्यकटलद््ादराकस्यया | गीत्या ततः परर" गेयमुत्तरे द्विकले वधेः १६४ रारीरमित्यादि ततः परं पतिपादायम्‌ प्रतिपादान्त्यकलाद्वादशक- स्थयेति प्रपिपादस्यान्ते कटाद्रदराके पिष्ठवीति तथोक्ता तया गीत्या युक्तं शरीरं नामाङ्ग द्विक उत्तेरे वुधेेयम्‌ प्रतिपादान्त्यधातुयुक्तं ररीरं गेय- मिव्यथः १६४ ष्ठलताकाराखंचतराः स्यः रारारऽन्तरारन्तसरा। तेषु वुत्तं तदरध्वांधः स्वैरमद्गगानि योजयेत्‌ १६५ तस्मिल्शरीरेऽन्तराञ्तरा मध्ये [मध्ये] चिचतुराः प्ठुताकाराः प्टुताश्चत आकाराश्चाति कर्मधारयः ते कर्ैव्याः स्युः तथा ज्ञति(तेष्वाकरि)षु वृत्त ्वोक्तरक्षणं योजयेत्‌ तदृष्वाधस्तस्थ वृत्तस्योष्वमधशाङ्गयानैे विविधादौनि स्वैरं खेच्छया योजयेत्‌ १६५ हारीराथककाषट्के प्रयोक्व्यमुपोहनम्‌ विविधो वा प्रवत्तं वा भीताङ्ग स्यादपोहनम्‌ अथोपवतनं केचिदपरान्तकवन्जशुः १६६ रारीरस्याऽध्येककट षट्क उपौहनं प्रयोक्तव्यम्‌ तसिननपोहने विविधो का प्व्तं वा पूरवोक्तलक्षणं गीताङ्गः कतव्य स्यात्‌ ३६६

च. °रंज्ञेयः।

>

पृचमस्वालाध्याथः | ८२८१, रीषकं भीतकान्ते स्यात्रथपाणो यथाक्षर \ गीतावृच्या पदाद्च्याऽप्डमयद्त्तितोऽथवा | आवृच्या हिखस्थवा स्यादावृत्या विनायका ॥१६५७ गीतकान्त इति सामान्यवचनस्य गीदकदव्दस्वाच विदेषपरता द्रष्टव्या |

-मरत्तकृस्य्‌ राकिन्दुकस्थान्व समाहा | कयाक्षर्‌ परव्वरार्भा द्वव कृञ्च स्पात्‌ |

तच्च रशीषेकं मीतादृत्या वा पदवृच्या वोमयव्तिता मदपदुवचेरितिं त्रिविधं भवेत्‌ आवृत्तिपक्षेऽपिं द्विरव्या चिरावच्या वेति द्विविधम्‌ अथवाऽथवृ्या विना स्यादित्येकः पृक्षः १६४ आकारः प्रथमाद्त्तिः छतब्यं ठन चकम द्वितीया त॒ पदैयक्ता प्रवत्तेन प्रक्मातता १६८ आकारे; प्रथमावतचिरिति गीदावचिद्का | तद प्रथमव। | दृ अत्यते चक (राऽवधारणाथः एककम्दत हद्वताखा 3 पएदयुक्ताते। अच 1दवृचि- सूक्ता सा पदाव्तिः प्रपुतेन गीताङ्खन पदमव १६८ चिरात मध्यमा स्यात्स्वर्‌ ।ताङ्गदह्गता ३३९ भिराक्चाति तवीयावत्ताविव्ययः | मध्यमेति मीतिपदुमिवितोभयप् तिषा सा सरं यथेष्टं मीवाङ्कन्मता विववादिरमताङ्तवुक्ता भवति ॥१६९॥ अथ परा्कलायोगं इरयातै- पादमागेष्वानिषिप्रा विरापस्दुच्यतेऽधका ताटाऽडमोऽनस्तिवा इाम्पा तत्र माज्नाश्च पथसु ।॥ 145 | पादभागाषित्यादि सर्वषु पाद्मायप्वालिविना इति साभान्यमू | विभ पस्वधुनोच्यते तारोऽ्टम इत्यादिना अष्टन(1) प्िवीयपादमामान् स्ताः क- तैष्यः अन्तिमा जम्पति अन्तिमा चपुथपद्भामान््या सम्ा कत्‌

अन विधेयताटश्म्यापरवेन प्वीचिङ्ग नरन व्रटव्यः | तत्र सामास पञ्च- स्विति आसु प्सु मवा्ठधमुक्तो विङेषः क्यः १७०

पञ्चम्यां विराषन्तरमाह~ 1 . | चतुर्दरास्त पवस्य दाछोऽन्त्यान्ते द(न्तयद) अदरक |

रा शरे प्राकलास्विद्चः केऽप्याह्ुमापयातवत्‌ १७३ चतुरदृहास्तविति चतुददाशवतुथपादमाने द्विती सारः कतव्यः अन्त्या-

न्ते चन्त्यव)मद्रक इति अन्त्या पष्ठी मह पत्रक चतुष्कटमद्कैल्त्येव

तन्न वस्त्नस्ततीया माचाञन्तयोच्यते सा वथा याः पतकटमिर्युक्ता ताभि-

रेव युक्ता करैव्येत्यतिदेशाथः। ताः पूनः आशाविता) जादाविर आवविर} ५१९

४: संगीतरलाकरे-

@> (>

तानिविसपिति शरीरे प्रागित्यादि केऽप्याचार्याः रररे द्विकरो्तेर(र)) युक्ते तिः प्रकटा आद्याः कटाः माष्घातवदिति माषघति यथा नि- र(रणनय आद्यास्तथाञ्चापि ररीरे प्रचीषु तिसृषु कटासु निष्कामशम्पा निष्करमादे कुया दैत्यथः १४७१

6.८2. 0 ध. प्रस्तारः आनि विप्र आति विता। ९4६९ आनि किप आन 55 हइट्युपोहनेन सह मात्रा विक | |

1 0...

आने विप्र, आने विता, आनि विप्र, आनि विञ। 00 4.

आन विता, आनि वि, आता विरा, तानि बिसं। | "1९

इति षण्माजः पादः एवमेव पद्ाम्तरेः प्रतिपादुः ततः रीरम्‌। ९९ 4. 4. <> [१ , ररर : भृष्र द्कहल्ा उ. निप्र ताश्च, निता निश्ञ, ता प्रमितं "र च्त्परज्याः बदरका गाहनम्‌ 55.55 55 55 54.45 दति मापधाताथकं निश्च निरा, निता नि, तापर निसं ^ बातवताचक 2.1 &॥ :..4 , [1 ` लाज्नयगुक्तं उरीरम। सता शाता डता रत्युपवेतनस्‌ संता जता इति शीक्‌ इति रोषिन्दकम ठाता . अस्य प्रस्तारो यथा-प्रथमयुपाहुने पाद्मागयोरस गरूकिंदिता तदध अआ-

नविधान्‌, आर्निविताछिलित्‌ इत्युपोहनम्‌ ततश्वरमयोः पादुभागवोर्टे

पतो नानाम ४0 १०७०६०१ १,

~. ~ ~ => ~ ^~ < ~ ¡ मान्न आनि विप्र, आने विता, आनि विप्र, आनं विसा ९९.55 ९९.९६९ ५5 ५5 5555 | माजार आनि विप्र, आनि विता, आनि विप्र, आनि विस्ष(ञ) | 2 2: | भाजा आनि विप्र.आनि विता, आनि विगप्र.आनि विसं(ञ)। | 11९ 4.4... ~ ~ 1 आनि विप्र, आनि विता, आनि विप्र, आनि विर | 44 54 55 ऽऽ ५५ ऽऽ 55 | कध |

अत्र ठीकानुरोधेन ˆ आराविता, अताविश्ाः आताविश्ञा, आनिवित ° इत्यपैक्षितम्‌

^ ` 7 ` च. षट्चपयुक्तं शरीरम्‌

{

वथमत्तालाध्याथिः | | गरूदिंखित्वा वद्ध आनिविपान्‌, आनिविरादिखेत्‌ शइत्युषोहनेन सह प- ममात्र तदुत्पत्येकं पोडशकटास(तिि)काः सपाद्भागविमागाः पातकट युक्ताः पथमया सह पञ्च मारा ठेखनीयाः 1 पतः पष्टी(्ठ)ोमाजायां पुववलोडर गुरू- द्धंवतवा वदथ आश्रितान्‌, आवविद्ान्‌ , पुनरप्याताविच्रान्‌, आनिवितमि- त्येताद्धंखेत्‌ इति षी माचा एष मात्रपाद्‌ः। एवमेव प्रविषादः। ततौ द्ि- कटो चरेण रारीरं टित्‌ तमाऽश्याः षट्‌ कटा उपोहनं कृयात्‌। अथवा द्वि- करोचरेण दादरा गृर्टष्छिवित्वा वद्धो निनि नितानिर वाप्रनिसमित्ये- तात्‌ इति माषघता्यकटठ्ययुक्तं यरीरम्‌ तता यथाक्षरोचरेण वैक त्पिकमृषवर्वनं टिचित्‌ वतस्तेनेव शीषकं दिसखेत्‌

हृति रोविन्दुकम्‌

अथेत्तरं रक्षयति- चतुष्कलोष्टोप्यकवदादौ मात्ोत्तरे भवेत्‌! लाखाऽवरा षडङ्ग स्यादद्रादणाङ्ग पररा ततः १७२. कटे पथ्चपाणो सा प्रतिशाखा तत्समा। कितु बद्धा पैरन्थेः सीर्ष मध्ये तयोभवेत्‌ >। मध्ये त(ध्यान्तोयोश्च वा भिन्नगीतेनेककटान्तरे १७३ चतुष्क ोष्टोप्य[क [वदित्यादि उतरे गतिक अदं पथमं मात्राचतु- ष्क ठोत्टोप्यकवद्धवे[दातं चतुष्कटर्टिप्थकं यथा &कटटकृटा मत्रा द्र

गणा चतुष्कटे मानेति द्विक पक्षया द्विगुणा काइशकडा मारकतं तथाशा-

प्युत्तरे पोडशकटा मातरा तत्पातकटायुक्ता कतेभ्यत्यातदशाथः जाखान्त- (खाऽब)रेत्यादि षडद्ध शखाऽवरा निष्टा ताऽप हनाङ्ग कतव्य- त्यथः द्शाङ्का चखा परोच्छष्टा ततीऽप्याधेकाङ्गन करतव्यत्यथः षडाद्याद्राद्द्ासख्यमद्खनानि विविवेककान यष्ट कतव्यानिं भवन्तं ततो माजानन्तरं [सा] शला द्विकटे प्श्वषाणा मेया प्रवि- साखा तत्समतिं वया सया [ समा प्रधिशाखा ] मवति | विश धस्त अन्य पदेबद्धेति | व्याख्पातचरमतत्‌ वथाः चसाखाप्रावणखयार्मध्य्‌ क्ीषेकं भवेत्‌ अथवा मध्यान्तयाश्च गिन्नरगितिनेति अस्मिञ्जीषद्रयप्र- गपक्षे मध्यरीरवि यद्रीतं ततो भिन्नमीतमन्तशीषे कतव्यामति राक्‌ मिन- धातंके मवत इति यावत्‌ रीषद्यमप्येककरोत्तर गेयम्‌ ॥१५२॥१७३॥ ततो ऽनन्तरमेकोऽन्तो यद्राऽन्तो नात्र कयते आकारवजं शाखाया गीताङ्गनानं शारोरवत्‌ १७४

~--------(-(-------(-[-(-(-(((( (न चटित [द >+ अयं च. पुस्तकस्थः पाठः अन्येषु पुस्तकेषु ठुटितोऽयमश मूलस्य

४१६. ` षगीतरत्नाकरे-~

ततो ऽनन्तस्मेदोऽन्त इदि युगयुङ्मरेषु स्थितपवृततमहाजमिकेषूही- [चोर ©

वकोकेष्वन्तमेदेष्वकोस्पेः सेच्छवा फःव्यः यद्वाभ्ोत्तरेऽन्तो विद्यते इति पक्षान्तरम्‌ | साखा भीताय एडादिष्दखपयेन्तमकानि आका- ` रवर्ज शाशीरवदि सं धर आा(रयकानि विषिधादीनि मीताद्मनि प्रय- तनि} अताऽ५क।२ ) यद्त्वा तामे तद्रुत्थज्यानि 4.५५ ^ 3 9. °. 5 ~ {31 1 न॑ 4 44 शिः 1111. २।, ।(नोव्ता आराविता., आं

| पिं ¦

1 0. 1 इतिं निप्रताक लिता (यशद प्रतिस सता उता उता सीषकथु ततः जाखेव प्रतिशाखा गाक्षाप्रतिणाखान्तरयोरपि ठीर्भकमित्यन्ये ततः कोरष्येशोऽन्तः अन्तित वा इ्युत्तरम्‌ अस्योचरस्य प्रस्तारो थथा-पथमे पौडरा गृरन्तचतुष्कटपद्विभामं ठिखित्वा तद्श्वतुष्कटोद्ेप्यकमातावदा तिति न्‌, आनिपितान्‌, जा्वितान्‌ , आनिवि, दत्येताच्छिखित्‌ ददि पाता | तषी द्विकटोततेदण रासतां टिखत्‌। इति शाखा। ततो यथाक्षरोचेरण दीप टित्‌ | इति सीरम्‌ ततः शखव प्रविराखा

टेखनीया दतो वेकलिके दीष पूददधितिष्‌ इति रीम्‌ ततोऽ्त- भदेष्वेकोऽन्तो देखमीयः पर दा।

दद्य्रम्‌

१५

रौ भागो भीतकेपक्ती रङ्कच्छद्कमज्ञक्ो राह्म (द्धस्‌ पकृक्र्स्‌ तद लसस्मागःनुसारतः ३७५ इति सप्त गीतकानि | रो मागाचित्याहि गीर्षु मदरकादिषकतेषु सप्तस॒ रङ्हच्छनकसंज्ञको द! मामिव तनङ्गसुषचिच्छदूखवच्छङ्ष्ा गः | अद्खगवस्ताराच्छत्र- च्छवको मामं इत्यवभन्तन्यम्‌ } मीवकेषृक्तानमिवाङ्खगर्ना संक्षपविस्ताये मात- परतन्ताविति दरायितुमाह-विकार इत्यादिना तेष्वङ्मु ठथमार्मानुसारतः पृवाक्तानां टयानां मगाणां चानुसार्ध (कार) भदौ बहुधा मवति १५७५

~: १, „४१ (& 1 ~ 512 चु 24 रः

|

इत सप्त गातकानं

जथ ना नि.

<यख. ग्‌, ननम रातच्छ ।२यख.य, "घ नया" |

वश्चमस्ताटाध्यायः। ४१६ अथ गीतेषु प्रथमोषिष्ठं छन्दक रक्षयितमाह- अन्ते गेयं गीतकानां छन्दक तस्यच द्रा, छार चतुरक वा च्यक चतुरञ्कम केशिदङकैर्नवभिश्चतुर्भिस्ञ्यंस्चप च्यते १४६६ अन्तये(न्ते) गेयमित्यादि गीतकानां मदरकाद्ीतेनाम्‌ इदं छन्दक मद्‌ कादिषवेकं गीला तदन्ते गेयमिति अस्प स्वातन्त्येण पयोगो नास्तीति प्रती- यते प्रथगटिष्टतवालथक्पयोगोऽपि द्यः तस्येति छन्दकस्य 1 रौर चतरखं वा व्यच्चे वेति द्विधा भवप्ि येः केचिदङ्खनवामश्वतुभसू्यस्मुच्यत इत्यव चतभिरङ्गेश्वतुरखकं नवभिरङ्स्ूप्रलमिति कमेण योजनीयम्‌ ॥१७६॥ प्रागवन्भरखं छन्दक्छे स्यात्पदेन प्रातिवक्नङक्षू मखताटेन वा कार्य गीतान्ते राष्‌ भवेत्‌ १५७ प्रीग्वन्यखापेति छन्दङे गीते पदाधाग्व)रोविणकोक्रातादपमाणान्मुखं - नामाङ्क स्यात्‌ | दत्मपिमुखम्‌ मुखान वेति पदखाक्षव मुख यस्तां उक्तसतेन कार्मूमिवेकः पक्षः ततोऽन्येन दाठेन वा कार्यमिति विकसेन चो- त्योऽन्यः पक्षः गीतान्त इति छन्दक्छान्ते रीषक्‌ कर्वव्यं भवेत्‌ ॥१७५॥ प्रस्तारः-सृता ता इति चतुरश्च इारारम अथवा राता शाता इति अयसं हारीरम अस्य मुखं गीतकान्तरमखवत्‌ प्रतिम॒खं मखवत्पादवद्रा अन्ते उषिक येन कृना{चच्छाबिकण सहरम्‌ इतरे मखवत्प्रतियखप्‌ इति च्छन्दकृर्‌ अस्य च्छनदकस्य प्रस्तारो यथा-यथाक्षरेण चच्वत्पुटेन चतुरस शरा टिचेत्‌ अथवा यथाक्षरेण चच्वतु(चावपु)टेन =पक्ल रार्‌ 1८लत्‌ ति रारीरम्‌ पाद्परमाणकं मुखे रित्‌ पतस्वत्पमाणक्मेव प्रतिम खखेत्‌ इव मखप्रतिमखे रतः रीर्षकमापे पूवव्यथाक्षरो चरेण [ख्खत्‌ ईति रविम्‌ * डति च्छन्द्क्म्‌ आसात चतधा स्याव्कानिछ ठकयान्तरम्‌ मध्यमं ज्येष्ठामित्यषां लक्ष्माणि व्याहरामह १७८ = अथाऽऽसासितं रक्षयितं तद्धदनुदिश्ति-अासरा(रतं चतुधत्याद्‌ ॥१७८॥ कृनिष्ठासारिस्य ठक्षणमाह- कनिष्ठासारिते युगपः रम्पादिद्रवथोत्रा।

= ~~ -~- ~

च, श्एयस्न उच्य ख. ग. पदोन्पुखापिति

४१५ संगीतरत्माकरे~

कनिष्ठासारिते युग्म इत्यादि पुग्मश्चच्वतुटः उभ्पादैरिति ह्ताइतिति परातयुक्तः प्रयोक्तव्यः आसारितादौ रम्पदिरिति नियमस्वोक्तता- त्‌ अथ हववुत्तरी रटपितापुत्रकै मिटितवैते जयस्ताटा यथक्षराः कतैष्याः तेषां त्रयाणामन्तिमः प्ठ्तः संनिपातयुक्तः सनधिकः कवव्यो मवति अयमथः] श्रयाणामन्त एकं प्ठुतमाधिकं छृत्वा ते संनिपातेन योजयोति १७९ ३5 1३31 5615 3॥ 5515 5 हाता हाता सता, डता उता संता; उता ङतास्‌ इति कनिष्ठासारितम्‌ | अस्य कनिष्ठा हरितस्य प्रस्तारो यथा-यथक्षर चच्चतपटं यथाक्षरो षटपि- तापु्रकावाधिकं प्टुर्तं छित्वा तदधः रतार्ता सताश्ताराता सेतारताश- तार, इेताटंखेत्‌ इति कनिष्ठासारितम्‌ अथ दयान्तरस्याऽऽत्ारितस्य रक्षणमाह- तद्वघ्ुयान्तरं मागंलयाभ्यां द्विगृणे ततः वृर्धमानाङ्गमित्यन्ये | तद्रहयान्तरमित्यादि ततः कनिष्टासारितान्मागेरयाभ्पां द्विगुणमिति चेष: इतस्तद दित्यतिदिियते तद्त्कनिशसारितवत्‌ अन्य आचार्या वधमा- ना्गमितयस्यैव ठयान्तरासारितस्य संजञानतरमाहुः कनिषटासागिवििक्षपा वध- मानान्यङ्कानि यस्येति तनथोक्तम्‌ अस्य प्रस्तारः कनिष्ठाप्तारितेन व्याख्यात एव्‌ ¦ इति लयान्तरम्‌ अस्येवं ठयान्तरासासिस्य प्रस्तारः कनिष्ठासारितवत्कायं; इति ठकया- न्तरासारितप | भथ मध्यमासारितं टक्षयति- मध्यमासारिते पुनः १८० उत्तरा द्विकला ज्ञेयाख्यस्तेष्वादिमे कलाः आधास्तिन्लस्त्यभेत्‌ मध्यमभासासि पुनरित्यादि अयो द्विकटा उत्तराः पटूपितापुत्रकाः तेषृततरष्वादिम उत्तर आदयास्वसः करासयजेत्‌ पटूपिवापुतरकोक्तकरास्वा्या- स्तिसो निपातः निपतानारत्थज शम्पादिकठाः पयुज्ञीतित्यथंः १८०

प१अस्तालाध्यायः | ४१५

्रस्तारः-ऽ45ऽ 555 55९ 5555 ऽऽ ऽ5ऽ $< दानिता निरता प्रनिस्ं। निप्रतास्र निदराताप्र निस ९545 545 455 55५ निप्रता शानिता निरता प्रनिसं इति मध्यमासारितम्‌ अस्य मध्यमासारितस्य प्रस्तारो यथा-आदौ द्वितीयपादृस्थमन्तिममेकं गुरं

टिखित्वा ततो द्विकठेषु चतुषं पाद्मागेष्वष्टौ गुरूदधिंदेत्‌ एवं नवानां मुरूणामधः

कमेण रानितानिरातापरनिसमित्येतावष्ठिखेत्‌ एवं द्विकरः परथमषटूपितापु्रकः ततोऽपि द्विक दौ षटूपितापुवको साकत्थेन टित्‌ इति मध्यमासारितम्‌। अथ च्येष्ठास्रारिते उक्षयति- ल्येडासारिते तृत्तराक्चयः। तुष्कलाः स्थस्तेष्वाये त्यजत्सप्ताऽऽदिमाः कटाः १८१ ञ्येष्ठास्ारित इत्यादि ! ्रयथतुष्का उत्तराः स्युः तेषुततरेष्वाे प्रथमे

क्ष (क

षटपतापूवेकं आदमाः सप्त कटास्त्यजादति चतुष्कटषटूपितापुत्र-

वेर

क[क्तासु कटष्वाद्याः स॒प्त, आनावप्राऽत्तावस्षत्‌ , पस्त्यज्य रम्पदकखाः प्रयुञ्जतित्यथः १८१

(1... 4

स्य ऋ्तष्- आनिविप्र, आताविश, आनिविता, आनिवि, 3. दमन्त्यखण्डं जेयम 544९ 54

क्र ~ (= 4 न्त्य 1 (न,

आताविप्र, आनिवि २२१2 डं हेयम्‌ आनिविप्र, आता द.ह 6.6.5६ 4.4.444 4.2

भिदा, आनिविता, आनिवि, आताविप्र, आनिवि, आनिविसा

54 4 आनिविरा, आताविप्र, आनिवि इति ग्येष्ठासारितम्‌

अध्य न्येष्ठापरारितस्य पस्वारे यथा-आदौ द्वितीयपादभागस्थमन्तिमं गर मेकं टित्‌ ततश्चतुष्कटेषुं चतुषु पाद्भागेषु षोडश गुरूहटिंखेत्‌ एवं सप्त- द्शानामधः -+-समानिविता, आनिविश, आताविप, आनिविसमित्येतादिखेत्‌ एवं चतुष्कः परथमः षट्‌पितापुत्रकः ततोऽपि चतुष्कटो दौ षटूपितापुत्रको सकरी रिखेत्‌ इति ज्येष्ठासारितम्‌

"रिणी रीरि रि णि

मले किंचिन्न्य॒नााश्रे वर्तते

कि रि 1

स, ग, स्तेषांद्रैत्यः

४१६ = सरमीतरत्नकरे- . एतेषां पश्च षट्‌ सप्ताष्ठो कलाः स्थुः कमेण तै उपोहनानि वस्तनि उण जीणि नेदिशेत्‌ १८२ सनिपातस्चमा्तीनि वेधं शृखमुपोहुनम्‌ युग्मतालः प्रतिमुखं कनिष्ठे ठटयान्तर | मध्यमेऽ्टो कृलास्त्ाया व्येष्ठे षोड कीतिताः १८६ एतेषामित्यादि। एतेषां कनिष्ठ सारितादीनां चतुणोमुगोहनान्यनुक्मेण पथ्च- . षट्‌ सप्ताष्टौ कलाः स्युरिति। कनिष्ठासास्ति पञ्च कटा उगोहनम्‌। ठयान- रासारिे षट्‌ कख उपोहनम्‌ मध्यमासासि सष्ठ कला उपोहनम्‌ ग्यष्टासा- स्तिशे कडा उपोहनषिति कमो द्रष्टव्यः वस्तूनि जीणि कीनि निरदिशे- दिति वीप्सया प्रत्यासारितमेदं कणि वरतूनि निर्देश्यानि मन्ति तथा हि- कनिष्ठासासि चच्चसुटेन पथम वस्तु उत्तराभ्यां (~-पहारः संहरणं ना- माङ्क ) द्वितीयतृतीये खयान्तरासासितिश्नथवमेव | मध्यमासारिते केखा्यहीनेन द्विकरोचरेण प्रथमे वसषु सकटराभ्यां द्विकटोत्तराभ्पां द्विदीयतर्तीयि न्येष्ठा- सारिवेऽपि सप्तकखाहीनेन चतुष्करोत्तरेण परथमं वस्तु सकलाभ्यां चतष्करो- ` त्राभ्यां द्वितीयतु्तीये वस्तूनि(स्तुनी) भववः संनिपातस्रमापीनीति। संनि- पति समापियषामिति तथोक्तानि तच मष्यञपष्टात्तारितियोैस्तूनां द्विकल्चतुष्क- रोत्तरसंमिततात्संनिपावसमाप्िवं पप्तभेव | कनिष्ठटयान्दरसारितयोस्तु यथाक्ष- रोत्तरयुकवेनापप्तिऽपि संनिपावतमाितं संनिपातो ऽनतिमोऽधिकः इति षच- नाघ्मपिततवनातर संनिपात मप्तीनत्यनूयत ईति मन्तव्यम्‌ तेषां मुखामि- त्यादि | तेषामासारितानायुपोहनं मुखं नामाङ्कः मधति क्मिष्े ठयान्तर आसातितद्रये युगताशच्चत्पुटः प्रतिमुखं वामाङ्गं भवति मध्यम आसा वाद्या अष्ट काः पतिमृशं नामाङ्ग मवति ज्यष्ठ आसारित आधा; षोडश कटाः प्रतिनमुखामतिं कापतीः १८२ १८३ न्या रारारसहार मात्स्चष कत्ता १८४ प्‌[दमगा ।वहायाऽज्या चम्पाभङ्यलकमाण | विभक्ताङ्गेषु तेषु स्युरविभागे यथास्थितम्‌ १८५ स्यक्षावेत्याद्‌ ज्यौ चाचपुट शरीरसहाराविति शरीरं नाम प- वाक्तरक्षणमङ्गम्‌ सहारः सह्रणं नामाङ्क सर्वैष्वाप्नासिष्‌ कमादयकी- तिताविति परथमचाचपुटेन दरौरं दितीयचाचपुरेन सहार इति कमो दष्टव्यः। पादभाग इत्यादि एतान्ातारिवानि विभक्ताङ्कान्यविभक्ता्घनर्ीति द्वेधा भवन्ति तेषु भवन्ति तेषु विभकतङ्गषु रवेषु पादभागा आयां अम्पां विहायाङ्गु- + धनुश्चेहनान्त्गतग्रन्धोऽभरिक इव भाति चि ` = १च.ग्नि विनिः.

+

नि 1 1 1 पि

पञचमस्ताछाध्याथः। १७

चिकर्मणि स्य॒रिति। यत्र पादभागे रशम्पाऽश्या भवति तत्र तां संकटेन पाणिना पयुज्येतरास॒ कटा पृवांक्तमङ्गछिनियमं कुर्यादित्यर्थः अविभाग इति अद्घानामविमागः( गे ) अविमक्ताङ्कष्वित्यथः यथास्थितमिति सामा- न्येन पूुवाक्तमेव कु्यादिव्यथः १८४ १८५ अथोपोहनेषु गुरुरष्वक्षरसख्यानियममाह- उपोहनानां शरूणी द्वे दे आयन्तयो्मते अष्टो द्वाद मध्ये काः कमात्वोडरा विरतिः ॥१८६॥ उपोहनमित्यादि कनिष्ठासारितेगोहन अदौ द्वे गुव्षरे अन्तये चद गुवक्षरे मध्येऽ टष्वक्षराणि उयान्तरासारितोपोहन आद्यन्तयोः पूर्ववत्‌ मध्ये द्रादरा रष्वक्षराणि यध्यमासारित उपोहुनेऽप्याचन्तयोः एृषवत्‌ मध्ये पोडश रष्वक्षराणि ग्येष्टासारितोपोहनेऽप्यादयन्तयोः पूववदेव मध्ये विंश्ति- ठंष्वक्षराणि कर्वव्यानीति करमो द्रष्टव्यः १८६ एतेषु स्याहध्र्वः पातः कलयोरन्त(न्त्य)यागृरः एकैकमक्षर रेषाश्वतुमाज्कलाः कटाः १८७ एतेष्वित्यादि पएतेषुपोहनेषु ध्रः पातः स्यात्‌ अन्त्ययोः करयेरेकेकं गुर्वक्षरं कतैव्यम्‌ शेषाः कठाश्रतुमत्रगणाः १८७ एतदेव विवणोति- चतर्मााक्षरगणा स्वायासारसिे कठा संनिपातस्त्वधंगणेऽवसानोऽन्येरय पुनः १८८ विभक्ताङ्कमध्यवर्ती गणेनाधन वा मतः। आसारितान्याहूरन्ये हीनान्यङ्गरूपोहनैः १८९ चतुमीत्राक्षरगणेति अक्षराणां गणोऽक्षरगणः चतस्लो मा यस्य चतरमाः | चतमघ्रोऽक्षरगणो यस्यां कृटायां सा तथोक्ता 1 आसारिते सवाऽ- पि कृडा चतूर्मात्रगणा कतव्येति सामान्यम्‌ संमिपातःस्त्त्यादि अषगण- प्रमाणः संनिपातः अवसाने वस्वन्ते प्रयोक्तव्यः अयं संनिपावः पुनर्विभ- क्तात वस्तुन्य्धेन गणेन मध्यवर्ती वा प्रयोक्तम्य इत्यन्येमंतः अन्य आचापा आसारितान्यङ्केरूपोहनेशच हीनान्याहः १८८ १८९ यथाक्षरं हिसख्यात अिसंख्यातमिति त्रिधा सर्वमासारितें तजाऽऽवृत्तिहीनं यथाक्षरम्‌ १९०

शद - संगीतरत्नाकरे- द्वितश्यातं भिसेख्यातं द्विधिरुचारणे कमात्‌ आविहयमा(म)जास्या(जाऽभ्या)दर्धा्थंलयमिष्यते॥ १९१ यथाक्षरभित्यादि आवचिही नामेति एकवारं रुतमित्यथः। अजरेति। अतर संख्यात आद्यालथमादादतन।त्‌। आदत्तद्रये द्वितीयं तृतीये चाऽऽवतेनम्‌ अधा्धलयापिति अयगधैः प्रथमावृत्तौ विरभ्बितो खयः द्वितीयावृत्तौ तदर्धा मध्यख्यः तृतीयावृत्तौ तद्धा वरतटयः कर्तव्य इत्यथः ॥१९०॥१९१। यथाक्षरं स्वभा वत्तिदक्षिणयोः परम दक्षिणे स्ालिसंख्याते कनिष्ठं वृत्तिचि्योः १९२ यथाक्षरमित्याडि यथाक्षरमासासितिं स्वमा धुवादिमागचतुष्टयेऽपि प्रयोक्तव्यमित्य्थैः परं द्विसंख्यातं व॒त्तिदाक्षिणमार्गयोः प्रयोक्तव्यम्‌ तिसं- ष्पातं त्रिमार्गे ( दृक्षिणमामे ) स्यात्‌ कनिष्टं कनिष्ठासारितं वत्तिविषयोः प्रयोक्तस्पम्‌ १९२ टयान्तरं स्वतन्ते स्यादुपर तपर जगः धरुवासारितमावात्तिषिध॒र प्रवभागतः १९३ लयान्तरं स्वतन्त्र स्याति स्वतन्त्रे नियमराहिते माग॑ष्ट्वादिमिश्र- तमक इत्यथः अप्रेषि(व्वि)त्याडि आवृत्तिवेधुरामिति ध्ट्वासासतिस्य छक्षणमवगन्तव्यम्‌ ध्र्वपार्गत इति १९३ इति जयोदुराषिधमासारतम अयोदृश्षाधेधपिति कनिष्ठासारिता्रा]सारितचतुष्टयस्य परसयेकं यथ ्षरतवादिमिचचेविष्ये द्वाद्‌गविध(व) मतानरोक्तेन ्ए्वासास्तिन साकं अयोदश- विधमासारितं भवतति इत्यासारितिटक्षणम्‌ | +कण्डकावर्पमानं बाऽऽम्रारिताभासमित्यपि वधमानासारते ववमानमिति जिधा १५४ अथ सपमेदं वधमानकं टक्षयति-खण्डिकावधमानमित्यादिना॥१९४) त्र खण्डिकावंषमानस्य रक्षणमाह- कण्डिकाभिश्वतसभिः कृण्डिकावर्धमानकष्‌ | विङ्ालाञ्भ्या संगता रुनन्दा सुमुखी तथा १९५ चतञ्चः कृण्डिकास्तासां नवा पोडर कमात्‌ द्राभिञच्च कला जेयाश्वतुरासासितिस्थवत्‌ १९६ +अत्राग्े सवैष्वपि मूलादशेपुस्तकेषु "कण्डिका" इव्येवपाठो दृष्टः टीकायां त॒ “ख ण्डिकाः इति पाठी बतत |

पश्चमस्तालाध्यायः | ४१९

कमादुपोहनान्यासां श्दुपित्थादिमो गरू

इत्यन्ते मखानां स्याषहेलाकायां तु पध्यमाः |

लाश्चतुर्दं् चलतवारश्त्वारोऽन्येषु तेऽपिकाः १९७

खण्डिकाभिरिः्यादि ! विरारदमनां चवस(स॒णां खण्डिकानां करास-

थानियममाह-तासां नबाष्ठो षोड कमाहारिंडाच्च कला ज्ञेया इति। तञ -विशाटाया नव कटडाः। समताया अष्टौ कटाः सनन्दायाः षोडश कखाः। सुमुख्या दात्रिंशत्कटा इति कमः ! आसामुपोहनानि कमाच्चतुरासारि- तस्थवाङेति चतवारि तान्यासारितानि तेषु तिष्ठन्तीति तत्स्थानि वान्यु(त- द्दुपोहनानीति विद्ाखायां पश्चकटमुपोहनं सगवायां पटूकटे सुनन्दायां सप कटं सुमृख्यामष्टकटापिति केमेण वुष्टव्यम्‌ तेषामक्षराणि तत्सख्या चाऽऽह- ्ंदाभित्यादिना ' जटं इत्युपोहनानामादो मृ पयोक्तव्यो ¶ा' इत्येको गुररन्ते प्रयोक्तव्यः मुखानां मुखरंज्ञकानामुपोहनानमिवमान्तवणानियमः स्यात्‌ प्रत्येकं मध्यवगैसंखूपामाह- विज्ञाय वित्यादि विशाराया- मुपोहने मध्यमा खघवश्वतु्दश स्युः। अन्येषु सेगताधुपौहनेषु चत्वारश्चत्वारो लधवोऽपिका इति पर्वपवपिक्षयेत्य्थः १९५ १९६ १९७

एष्वक्षराणि नियतान्यद्त भरयसे विधिः ३९८ पष्वित्यादि विधिज्ञा मरेयसेऽम्युदययिपूपोहनेषु नियतान्यक्षराण्यन्रत॥१९८॥

मगवान्भ तोऽप्याह तानि व्यक्तानि तयथा १९९

तानि व्यक्तानीति मरतोक्तन्यक्षराणि व्यक्तानि भरतवचननेवेत्यर्थः |

तदेवोदाहतमाह-तदयथतिं १९९ |

तान्यक्षराणे वक्ष्ये यानि पुरा बह्ममीतान।

सदं दिभिरिगिदिभिदिभिदिगि कुचकस्षलश्चहुमिति २००॥

तद्रद्वाटे ज्ञेयं वि(पि)तिञ्चलक्रदधेकयान्तरे गदितम्‌

कुचक्चलसहितं मध्ये पितिकुच युक्तं भवेज्ज्येष्ठ ॥२०१

इति च~+ षटं दिगि दिगि दभि दिगि दिगि कुवञ्चख्चा- इति विशाटापोहने कनि- छासासिोपोह्ने चाक्षराणि वाटे कनिष्ठा स्तारितेति ) वि(ति)तिञ्चलवृद्धीति।

[दगादाग।द्‌।गद्‌माद्ाग कृ चश्च ततञ्चदटचा. इत सगतपिहन उवान्तरा-

~ + एतद्वाघेकम्‌ ~ गूर्ट एतत्स्थान ञ्ण्टमत सवपुत्तक््छु तच वा, इत पाट समीचीनोऽच वा. इत्यन्यपुस्तकपाठः स्मच इव भात्यववमजप |

ङ. त्‌[} रख. क|! \च- वा|

४२१ संगीतरत्नाकरे- पहने वाक्षराणि कुचञ्चटसहितमिति सट दिगिदिगिदिगिदगेदि

[ कुचल्षरतिति कषटकुचज्ञटचां, इति सुनन्दोपोहने मध्यमासारितोपोहने चाक्षराणि तितिकृचयुक्तं भवेश्ज्येष्ठ इति श्ट दिगिदिगिदिगिरिगिदिगि कुचक्षरुतिति कषक क्षछतिति कुचचा इति सुमख्योपोहने ज्येष्ठा सारिपेपोहने वाक्षराणि इति भरतवचनस्याथः २०० २०१ विशालादिषु तार योजयति- मध्यमासारितादिस्थवस्तुवत्ताल इष्यते विरालायां संगतायां द्विकलो युग्मसंज्ञकः। चतुष्कलः सरनन्दायां सुमुख्या दिरुच्यते २०२ मध्यमासासतित्यादिना विशाटायां ताडो मध्यमासतारितादि[ स्थ] वस्तृवत्‌ मध्यमासारितस्पाऽध्दो स्थितं वस्तु नवकरा्मकं त्र यस्ताः एव विशाठा्यां कव्य इत्यथः सेगतायां द्विकरो युग्मसतज्ञितः द्विकरश्च- लुटः क्त्यः सुनन्दायां चतुष्कटा( रो ) रतियुगमसज्ञक ईइत्यनुषञ्नीयः सुमृख्यां चतुष्कटचच्चपपुरो द्विरुच्यते २०२ अथोपोहनेषु तारं योनयति- हम्पातालं द्िरन्ते संनिपात उपोहने आचार्या(चा) दिक लश्चाचपुटोऽन्यस्या उपोहने ॥२०३॥ उद्घद्रादिः सुनन्दायां भवेद्ग्मो यथाक्षरः स॒ एव तालो द्िकलः खमुख्याः स्थादुपोहने २०४ राम्पातालमित्यादिना आद्याया विशाराया उपोहने पञ्चकृरात्मके दम्पातारम्‌ दाम्पा ताटश्रेति दरद्रेकवद्धावानपुंसकटिङ्कनिर्दशः। द्विरिति दातारतेत्यर्थः अन्ति पश्चम्थां कायां संनिपातः कर्तव्यः अन्यस्याः संग- ताया उपोहने षटूकखात्मके द्विकटश्च(चपुटः कतव्य: सुनन्दाया उपोहने सप्करासक उद्षट्दादियंथाक्षरो युग्मश्चचत्पुरो मवेत्‌ सुमखूपा उपोहनेऽट- ' कटात्मके द्विकरश्चचतपुरो भवेत्‌ २०३ २०४ + कण्डिकानां वदन्तीत्थ परिवर्तान्दरापरे विशाला संगता वाऽऽया सुनन्दा सगताऽऽदिमा सुमखी स॒नन्दाऽऽया संगता विशारिका ॥२०५॥

जतन कणा

@ क, , ® ® (६

नक भसत

+ अञ टकाया खाण्डक्ना ˆ इत पाडा वतत

मानानि ना

ख. ध्वा।

1)

पृश्चमस्ताटाध्यायः। ४२१

खाण्डकानामित्यादि अपर आचार्याः खण्डिकानाम्‌ इत्थमिति वक्ष्यमाणपकोरण दश प्रिवरतान्वदन्ति तान्द्श्यति-विशाटेत्यादिना आद्या विशार पृनरादिमा विशाखा २०५ आसारितवद््ापि कलानां गणकल्पना २०६ अतर खण्डकविधमाने कृटाना गणद्त्पनाऽ५सारतबादोति चत्‌- मातरक्षरगणा सर्वथाऽऽसारिते कठेति यदुक्तं तदरदित्यथः २०६ 55.455 6. 6 त्वार निहतानि रातानि शति ' वासा निक्ञ निता ००० इति सेगता। ०.० ०००५ 5545५ 5६५5 प्रनिसे , आनिवि, आनिविता, आराविप्र, आनिवि इद 24 5. 455 55 आनेविङ आनता आङ्षाविप्र आनिकिसं। आनि 6.९.44 44.4.54 विरा आनेषिता आङ्षिप्र आनोविस

इत सनन्द

इति सुभसी इति चतसः

५9 95 9 ~ <~ = 99 4 ण्डकः | „~ | क्‌ राता इतस +... नड तह ५५ 9०9५ 9०99

सै, सभ सनन्द युपे निसै। गतान निरता शता ! 7 उाहनच्‌

ऽ5 555 555 इति खुम॒रख्या उपोहनम्‌ परिवर्तनपक्ष तु वि- निर निता परनि राटा संगता वाऽभ्येति कमेण कण्डिकानां प्रस्तारो ज्ञेयः|

इति कण्डिकावधंमानम

^ (५,

अस्य खण्डिकावधमानस्य प्रस्तारो यथा-नव गुूष्ठेखेत्वा वद्धः शनि- तानि, शताप्रनिसं, इवयेताष्ितेत्‌ इति विशाखा तोट गरूकिं्िता तदधो निश्नितारपानिस्मिवताष्खत्‌ इति सगता ततः षोडश गरस

1 _

खतवा तद्ध आनक, अनवत, अआशखवप, जच, इं 1खर्खत्‌ |

काप

इति सनन्दा | ततो द्वारदगृहडखत्वा तदधः पृवाक्तान्वणान्दरुवारं टिखेत्‌

®

इतिं समखा इतं चतल्ः खाण्डकः जथगहुनार्न~पश गुशहख्चवा

®

तदधः शतारातासामिति रिखेत्‌ इति विशालाया उपोहनम्‌। षट्गृूषिंविता तद्धो निश्ताशनिसं, इति टिखेत्‌ इति समताया उपोहनम्‌ वतो यथाक्ष-

राषटरचच्चतुो छिखेत्‌ तत्र चच्चतयदश्याधस्ताच्छतारताह्ितैत्‌ इति

४२२ ` संगीतरलाकर-

सुनन्दाया उपोहनम्‌ पतो द्विकटवच्चपुटं टिखेत्‌ इति सुमख्या उपोहनम्‌ परिवर्वनपक्षे तु विशाखा सेगता वाऽभ्येति कमेण खण्डिकानां प्रस्तारो ज्ेयः। इति खण्डिकावधंमानम्‌ अथाऽऽसारितामासनामकवधमानं ठक्षयितुषाह- आसारितानामुप्पत्तिर्वधंमानाद्धवत्यतः तदासारितवद्धाति विधया वक्ष्यमाणया २०७ आसासतानाकत्यादिना अच यत इत्यध्याहतव्यम्‌ यतः कारणदा- सारितानामसात्तिवधमानाद्धवत्यतः कारणाततद्रुधंमानं वक्ष्यमाणया विधयाऽऽा- रितवद्धाति २०७ तां विधां द्रोयापै- विशाला चेन्नव कला भिच्वाऽशादरधा छता त्यक्तवा चान्त्यं कटां तन्न तदा भाति कनिष्ठवत्‌ ॥२०८॥ विशाला चेत्यादिना वि्ाखाया नव कटा अष्टादशधा भिचा वधैयिता ` ्विगुणीरृत्पे्य्थः अन्त्यां कृरमशटदश्ीं कटां त्यक्वा छता चेत्तदा तद्रु- धमानं सप्रद्शकटासकलतवातकनिष्टवत्कनिष्ठासारितवद्धाति प्रतीयत ॥२०८॥ ` 993 राता उता संता उता उता संताञताखतास इति कनिष्ासारितामासं वधमान | अस्य कनिष्ठासाकतामासवधमानस्य प्रस्तारो यथा-सप्तद्‌ गृष्टंखिता तदधः कनिष्टास्षारितोक्तान, राताश्यता सेताता शतासंता रातारातासमिल्येता- नवर्णारिच्वेत्‌ इति कनिष्ठासारितामासं वधंमनभू संगता षटूकलमरखी विशाला चेत्ततः परा भवेहटुयान्तराभासं तत्ताटं वधमानकम्‌ २०९ ष्टूकलमुखीति षटूकठं मुखमुपोहने यस्याः सा तथोक्ता संगताऽ्ट- कटासिकाऽौ मवेदित्यथः ततः संगतायाः प्रा विशा नवकरट[त्मिका भवेत्‌ तत्ताटं एव ताठो यस्य तत्तथोक्त ठयान्तरपाखयुक्तमित्यथः ॥२०९॥ 2 13. राता राता संता राता, राता संता हाता इता सं॥ आदाबुपोहनं प्राग्वत्तालल्यमार्गा(ग)दरेगण्यं दति ठयान्तराभासम्‌

अस्य प्रस्तारः

पन्धमस्तालाध्यायः | ४२६३ भस्य खयान्तरामाप्वर्धमानस्य परतरं पूरववर्धमानवदेव टित्‌ भदावुगे- हने प्राग्वत्‌ [ताख]खयमागेदवगण्यं चाव विरेषः इति कयान्तराभासव- धमानम्‌ | सोपोहना सुनन्दाऽभ्यौ संगते द्वे ततः प्रे

मध्यमासारिते ताठे स्थात्तदाभासकं तदा २१०॥ सोपोहनेत्यादि। आदो पथमं सोपोहना सप्रकटातकोपोहनसहिता स॒नन्दा षोडराकखापिका ततः प्र सगे प्रतयेकमष्टकरात्के भवतः एवं दाष दत्ता भवन्ति मध्यमासनास्ति ताख इत्यनेनान्ते संनिपातयक्तैका कटाऽधिका कतव्या अन्यथा तस्य तारस्यापरिपूर्णता स्यात्‌ तेना अयश्चिरत्का भवन्ति तदाभासकमिति मध्यमासारितामासकम्‌ २१० ्स्तारः- 54 555 545 5555 55 555 ऽऽ रानिता निरता परनि, नि प्रताङा निता निराता प्रनि = 1.0. ( से, निप्रताङ्ञ निता निता प्रनिर आद्‌। सतषकलमुपाहनम्‌ इति मध्यमास्तारिताभासम्‌ अस्य परस्तारं मध्यमासारसितपस्तादिखेत्‌ आदो सकर मुपोहनं प्राग्वत्‌। इति मध्यमास्तारितामास्वधमानम सुमृखी कण्डिका पश्चात्सुनन्दा सगताऽऽदिमा ! ज्येष्ठताटेन चेज्न्येासारिताभासकं तदा २११ सुमखीत्यादि आदिमा विद्ाडा एवे चतसृषु खण्डिकास॒ पञ्चषष्टिः का भवनि(१) ज्येष्ठतालेनेति न्येष्ठासासििे यस्तार उक्तश्यतुष्कटोाक्त- चिरावत्त आदौ त्यक्तसप्तकरस्तेनात प्रयोगः छतश्रेत्तदा ग्येष्ठासारिताभासकम्‌ २११ 4. 442 ^ 3 गस्तार ~ आनिवि आनिविप्र आनिविप्र आनिवि आनिविप्र ६.4. 5 5 0 4 आनिवि आनिकिता आनिविता आनिषिरा आनिविप्र आनिविं 0. आनिविप्र आनिविश आनिकिता आनिविप्र आनिविसं जरवटक- लमुपोहनं प्राग्वत्‌ इति ज्ये्ठासारिताभासम इति चतुविंधमाक्ारिताभासवधमानम्‌ १ख.ग, स्तारो यथा-पृ ।२९ ख,ग. स्तारों यथा--म ईस, ग. `ोत्तरन्निः।

४२४ संगीतरलाकरे-- अस्य प्रसारं च्यष्ठासतारितपस्तारद्िेत आदावष्टकटमुपीहनं भागवत्‌ इति ज्येष्ठासारिताभासे वधमानम्‌ इति चतुर्विधमासषारिताभास वधमानम्‌ आसारितेभ्य उत्पन्नं वर्धमानं विवक्ष्यते यदा तदा वर्धमानासासितं तदुदाहरत्‌ २१२ आसासतिभ्य इत्यादि पवैमासारितामास आसारतानामुतत्तिव-

धमानाद्षिति दितम्‌ इदानीं तद्विपयैय उच्यते यदा वधमानमाारि- तेभ्य उलन्नमिति दक्षयते तदा तद्रधमानास्षारितमित्यदाहरनाचायाः तेनात्र विवक्षयेव मेदो द्ष्टभ्यः २१२ स्वूपतस्त नातीव मेदोऽस्तीति मन्यमान आह- यदा पूर्वकमादीतास्ताटेस्तिरेव कण्डिकाः वर्धमानास्ारितामि तदा चत्वारि पूववत्‌ २१३ कृ निषठाद्यीनि भान्वयन्न तालांङा वधमानवत्‌ यथाक्षरादिभेदेन पुनः स्वांण्यपि अधा २१४ यदा पूरव॑कमादिति अत्र व्धमानासारितिषु कनिष्ठादीन्यासारितानि

भानि प्रतीयन्त ताखाशास्ताटमागा वधमानवद्रधमान्‌ इव भान्तं तवखतस्तु चा

तावन्मात्रामितवादूर्धमाना एव(!) यथाक्षरादिमेदेनत्यादि सवाण्य- पीति मागलयमाजमिनस्य उयान्तरर्य कनिष्ठादव्यतिरेकतत दुत्थानि तरीणि वधमानानि विहायेतराणि खण्डिकावधेमानानि बीणि, आ।प्तारितामासादीनि वरीणि, वधंमानास्षारितानि णीति मिदित्वा नव गृह्यन्ते तानि नवापि यथाक्षरादिमेदेनेति आदिशब्देन द्विकटचतुष्करमेदौ गृदेते एवं तरिवि- धानि भवन्ति २१३ २१४

यथाक्षरादिभितयं दक्षिणे वार्तिके द्यम्‌

चिरे वेकमितीमानि षट्‌प्रकाराणि मागतः ॥२१५॥

यथाक्चरादाज्तय दक्षिण इति दाक्षणमाम पृवाक्तानं नवापि षथा-

्षराणि द्विकटडानि चतुष्कटानि भवन्ति वातिके द्यमिति। वार्तिके मागें यथाक्षराणि द्विकटानि चतुष्कडानि भवन्ति चिरे त्वेकमिति चिति मागे एकं यथाक्षराण्येव भवन्ति इतीमानि वधमानानि मागतो मागगमेदकशतरट्‌- प्रकाराणि मवन्ति } यथा) प्रथमोक्तान्येव वर्धमानानि यानि विद्यन्ते तानि दक्षिणे यथाक्षराणीत्येकः प्रकारः अतैव द्विकङानीति द्वितीयः। तत्रैव चतु- ष्कृानीति तृतीयः वाके यथाक्षराणीति चतुर्थः ! तत्रेव द्विकडानीषि

`

गी

1

पनुक्पयोषत्पन््विगकितीन

१९ ख. ग, स्तारो यथा--ज्येः।

प्धमस्ताङाध्यावः| २५

¢

पचमः चित्रे यथक्षराणीति पष्ठः ¦ एवं नवानां पदूधकारत चनुषञ्चागद्ु- धंमानानि भवन्ति २१५

था-ऽ ऽ5 55 55 54 9 4.

रा आनि विता, आनि विर्‌, आता विप्र,

$९ $

नि विसं

भासं लयान्तरम्‌

इति वर्धपानाभासं कनिष्ठासारितम > इति वर्धमाना-

छ. 2... 2 आनि पि, भानि विता, आक्च विप्र, आनि वि। हति व्धमानाभासं मध्यमासारितस, चिरा | इति वधमानाभासं -ज्येासारितम्‌ #॥ इति चत॒ष्पश्चारद्धेदानि वर्धमानानि ¦ ` एतेषां प्रस्तार इति एतषां व्ध॑पानासारितानां प्रस्तारः परत इत्यर्थः यथा सप्तद्रा गृरू्छिखिता तदधः, [श] आनिविता, आनिविश, आताविपर, आनिविसं, इति टित्‌ इति वधमानासारितं कनिष्ठासासितिम पतोऽ- पि सप्तदशा गृषदिंखितवा तदधः, निखनिता, राश्रनिभं, रनिता र, वाप्रनिसं* इति टिचेत्‌। इति वधंदानासाशिि लयान्तरय्‌) पपसवरसिवदगृरूलिंखता तदधः, आनिविश, आनिविता, आर्निदिप, आनिवि, निरनिता, सप्रनिस,

% [क (न

रनितानि, शतामनिस्त, इति टिखेत्‌। इति बधमानासारितं मध्यमासार- तम्‌ ततः पथषष्टिगृषाल्टंखितवा तद्वः ( +-भार्नििश्च आनिविता आश्च-

विप्र आनिविसं ) अनित्रिक, आनिविता, आशिष, आनिवित, आनिविश, आनिविवा, आशविप्र, आनिवित, आनिवि, आनिविता, आशिष, जआनि- विं, निखनिता, शपरनिरं(ख), नितानि, रतामनिसं, इत्येतान्णौर्टिछत्‌ इति वर्धमानासारितं न्येष्टासारेतभ्‌ | इति चतुषपश्वाङद्धेदानि वर्धमानाने | अथ पाणिकां टक्षयति- | आया रोषिन्दकमता सतिष्ा पामि युद्धम माजा स्यादवराऽ्छाङ्गनं षोडच्मङ्ध परा भता २१६ ` ` > इतो प्रस्तारस्रटित आदश्शपस्तकेष त॒ स्खाल्तप्रायः दीकानरोय्रेन स्खाल्तप्रायः दीकानुरेधेन सत्त द्षगुवीत्मको बोध्यः + एवमग्रेपि प्रस्तारद्वयं स्खछेतप्रायं ठीकानुरोधेन वोध्यम्‌ +अत्रेकमक्षं न्यूनम्‌ +धनुश्चिहनान्तगतमधिकमिव भाति

४२६ संगीतरलनाकर-

आयेत्थादि रोचिन्दकमताऽभ्येका मातरा पाणिका स्यात्‌ रोविन्दकमतै- ` त्यनेन मावाया; षोडशक्रत्वम्‌, आनिविपादियुक्ततवं वेदितव्यम्‌ मुखमि- ` ्युपोहनं रोविन्दकगतिति टिङ्गन्येव्यभनानुषञ्जनीयम्‌ तेन तदनाप्यष्टकखपै- त्यवगन्तव्यम्‌ अष्ट्मात्ाऽवरा स्यात्‌ षोडद्याद्घा मात्रा परा स्मृता ॥२१६॥ उष्काप्यकवदङ्खानां निवेरो कोविदा विदुः विदार्थः स्थः स्त॒तिष्डैराकारान्तरितैरिह २१७ निरन्तरैः स्ततिपदैराकरिश्चाथवा कमात्‌ मखातपरं प्रतिभखं भुखवत्स्यात्पदान्तरेः २१८ उष्टोप्यकवदहित्यादि अङ्कानां विविधादीनां निवेशमुल्टोप्यके यथा . तथाऽपि क्तैव्ये विदुः इह पाणिकायामाकारान्तरितैः स्तुपिषेकिदाधः स्यु- रियेकः पक्षः अथवा निरन्तरैः स्तुतिपमिरन्तरेयकारेथ कमाद्िदायः स्थ- रिति पक्षान्तरम्‌ मुष्ठवःस्यात्पदान्तरेरिति मृखपरतिमुखगोः पदमेद्‌ एवं

~

गीतिभे इत्यथः २१७ २१८ अथोततरेश्वतुरभिः स्यच्छरीरं त॒ यथाक्षरः २१९॥ ततः शीर्षं सेकेन कर्ये सेपिषकेन तु ¦ अन्येऽन्ताहृरणेनान्वान्विना नेच्छनिि सीषकृम २२०॥ अथ परतिनुखालन्तरम्‌ वव; शरी [रादनन्तरं सेककनेककाख्याङ्गनाहतेन संपिष्ठकेन इशकृठेन वा शीर्षं कायम्‌ अन्य आचार्यं अन्तानिवतेनान्वाहर- णेन शीपकमिच्छन्ति २१९ २२० ("मुखं ततः प्रतिय सखपर )। अस्य प्रस्तारः ५4445 54 यानिविप्र, आनै- ६१८... 46 4.14 द. आनिविश, आ।ए्नेविता, आआतविप्र, आनिवि, संतारताञता। रत

प्रातमुक्लम तता यथाक्षरश्वतुभिरुत्तरः उशीरम्‌ प्रस्तारो यथा- ९९ 55 55 54 4545 इति आक अन्ये लन नि ञडा ताता, डता जता वासं गत्रकष्‌ अन्य तत्ता

हरणक्राहतमन्त अबिकमाहः चद्ठ्थक्‌ दाडतः | इति पाणा |

पि 1 ०८५८५०१

^धनुश्विहनान्तगतमधिकम्‌

पञ्चमस्तालाध्यायः। | ४२५

अस्याः पाणिकायाः प्रस्तारो यथा-्रथममपोहनेऽटौ गृरूरिरंखिता वदः, आनिविप्राऽऽनिषिताष्िट्खेत्‌ इत्युपोहनम्‌ तताऽप्यष्टो गृहदिटखिप्वा तद्ध आनिविपराऽऽनिवि माहित इत्यपोहनेन सहिताऽऽययमाा+- ददनन्तरं मुख-

वदेव प्रतिम॒खं टिचेत्‌ इति प्रतिमुखम्‌ ततो. यथाक्षरोततरेश्वतुभिः ररीरं धि-

चेत्‌ इति ररीरम्‌ पतः रीरषफे ददर गुखूरछखित्वा तदधो निररर, ता- ताताश्च, ताशतासं, इति दिशेत्‌ इति संपिष्ठकेन `रीषकम्‌ अन्ये वन्वाहरण-

साहितं रीषयाहुः चोहोप्यके दृर्दितोऽानुसंधेयः | इति पाणिका | अथर्च उक्षथाति- आरभ्यानष्टमं वततेर्जगत्यन्तः पदैरपि ' लौकिकैर्वैदिकेवऽपि गातव्याभ्चयाचिरे २२१ आरभ्येव्यादि अनष्टम छन्द आरम्य जगत्यन्तेरिति अनुष्टममश- ्षरपादयक्तं जगती नाम द्रदशाक्षरपादयुकतं छन्दः तदुद्धरवैचैः पदैरपि =^ क, =

सस्ख्मैराक्िविदिकेश्वापीति वत्तानां पदानां दिरेषणम्‌। रोकिकानं वृत्तानि ` दिविषपदादीनि वैदिक्ानै वत्तानि पररू(उ)ष्णिगदीनि दोकिकानं पडानं ब्रह्मणा देवा इत्येवमादीनि वैदिकानि पदानि नाक्षणासौ देवास्‌ इत्यवमाडानि ॥२२१॥ एकाक्षराः कला अष्टचत्वारिलादिहोदितः कृलानां परणं मन्जपदेः स्तोभाक्षरेरपि २२२ एकाक्चरा इत्यादि इह वि एकाक्षराः करा इति एकैकस्यां कृटायमिङेकमक्षरं प्रयोक्तव्यमित्यथः अवराक्ताद्वषट चता रकल मध्ये कासविदयत्ताक्षरैः परितास्ववरिष्टानां वक्ष्यमाणेः पदैः स्तामाक्षस्रपे प्रणम्‌ ऊचिर इति कियानुषङ्कः कतव्य: २२२ | तान्य बह्ममीतानि निर्दिरयन्तेऽधुना यथा २२३॥ दहं जगतियवाकफितककुचक्चरतितिञ्चलपडपातादायादमवाद्गा- गणपतिर्तितिधा, इत्येतन्यत्रवादूबह्ला तानि पदात स्तोमाक्षराणि दइरयति-तान्यन् बह्वमातानीत्यािना ॥२२.३॥ ओंकारश्च हकारोऽपि स्वरव्यञ्जनसयुत दििकिटः षट्कलो वाऽत्र स्तोभः स्यान्ध्रानस्मतः ॥२२६॥

+-अत्र केचित्प्छलितमितः पर किचत्वदटन च। ख, नवानेतः |

रद समीतरसनाशटरे-

करमो वष्टव्यः। लिकलः षट्क इति ! ओकारो हकारश्च कृठतियकाटयु- कतो वा कटाषट्ककाटथुकतो वा कव्य इत्यथः २२४ घस्तावादीनि सापि साणाङ्गन्यस्र चविरदत्‌ यान्न विदाथ वर्णश्च रेवपेदिह २२५ दति ॐर्‌ प्रस्तावादीनीत्याहदि प्॑स्वावेद्रीथरूपतिहरोपद्ववानिधनाहकारहुकारा हति सप्तं सामाङ्गाते वणीश्वेति स्थप्यायील्यथः ¶॥ २२५ दति छक अथ गाथां रक्षयति कला मनिजनैरुक्ता भाथायां चतुरक्षरा अष्य्टा्विशतिरतं कटानां तच्च कोततम्‌ २२६ भाजावृत्तिः कलानां पतिः स्तमिक्षरराप कर्वव्यान्येककान्यन्च वण।लेकारभातयः २२५ सामाक्ञामि भयांसि विद(किधानामदाल्पता ॥२२८॥ इति गाधा कृला सनिजनेरित्यादि 1 गाथायाः कटा मृनिजनेशयतुरकषरोक्ता एके कस्यां कटां चतवारि चतवायक्षराण प्रयोञ्पानलसथः। तेति गथाघाम्‌।.; ध्य्टाविंसतिकटानां रतं कीर्तिम्‌ अषशा्विखत्याऽ्धिकमध्यष्टातिशति | शातुविरेषणमं } मविवच्र(५4 [द[भ्‌ः सामक रपि करान पूातभवत्‌ अत्रे गाथायमिककानि कर्तव्यानि वणौरंक्ारमीतय्न कव्याः समाङ्गानि प्रसावादीनि २२६ २२७ २२८ ¦ इति गाथालक्षणम् ¦ अथ साम रक्षयति- स्तोभमङ्गीं विजानीयात्माम्नो बादडकसामवत्‌ ब्रह्मणा पुरा मीत प्रस्तावोद्धीथको तथा २२९॥ प्रतिहारोपद्रबौ निधनं पञ्चमं मतम्‌ ततो हिंकार आकारः सपाङ्गानीति तच २६० उद्ग्राहः स्यादनदमराहः संबोधो ध्रुवकृस्तथा आभोगश्रेति पञ्चानामाद्यानाममिधाः कमात्‌ २६१ १ख.म.च।

५)

पश्चयस्ताटाध्यथिः। ४२९ स्तोभमङ्गीमित्यादिना सानः सामास्यगीतस्य चैदिकसामवदगादिवा- क्यविरोषस्य गीतिवत्‌ यथोक्तं गीतिषु सामाख्येति स्तोमभङ्खी स्तोमाक्ष- राणा प्रकार प्रिजानीयात्‌ ब्रह्मणा पुरा गीतमित्यत्र समेत्यध्याहतैव्यम | प्रस्ताव इत्यादि वैदिके सामा( नि पस्तावाख्यस्याङ्कस्य गीते सामा- ( प्युदुम्राह इति संज्ञा उद्रीथस्यानु्रह्‌ इति संज्ञा पतिहारस्य संबन्ध सज्ञा | उपद्रवस्य ध्ट्वक इति | निधनस्णाऽऽ्भोम्‌ इति संज्ञा| एवं क्रमो द्रष्टव्यः २२९ २३० .॥ २३१ हकाराकारयास्तन कृटापरकता मता गायन्नीप्रभतिच्छन्दः सद्व्यन्तमिहेष्यते २६२ ॐग््यूढामाति सामोक्त गये पण्णदतिः कलाः | एकाक्षराः सामगाने तदर्ध्प्र्‌ जग अचापि मन््रस्तोभानागचां जिकटाटिकम्‌ २६६ , इति साम इति प्रकरणानि तच गीते दकाराकारयीः कृलापूरकता द्रष्टव्या | इह सामगीते गयीप्रमृति संरृत्यन्तं छन्द्‌ इष्यते गायती षटक्षरषाद्‌ | संर्तिश्वतुविराव्यक्षरपादा गाथार्था साम्नो मतान्तरेण कटासख्यानियममाह-गद् इत्यादिना मचे गाथायमिकै- कक्षराः षण्णवतिः कटा भवन्ति सामगान तदधंभिति तस्याः षण्ण- वतिरसेख्यायामर्धमष्टाचतवारिंसतकटा मदन्वीत्यथः अचापीति सामाख्यगी- तेऽपि कचीदर्गख्ये गीत इव मन्वस्तोभानां मन्वश्पस्तोभाक्षराणामोकारा- दीनाम्‌ | मन्वेति विदेषणं गीतस्तीमाक्षरनिवच्यथम्‌ अिकलादिकं भिकटला- दिकमिपति धर्मपरो निर्दरः आदिशब्देन ऽदकरपं मृद्यते कर्वव्यपित्यध्या- हतंग्यम्‌ २३२ २३३ ॥ि 2 इात सामटक्षणष्र्‌ इतं प्रकरा) इति माग॑ताटगप्रषूरणस्‌ अथ देरीताटप्रकेरणस्याऽष्दाविष्देवतां नमस्छत्य भरिपा्यं प्रविजार्नति- श्रीकीर्तिविजयानन्दं पार्वतीलोचनोत्सवम्‌ राजचडामणिं नत्वा ताटं देखीगते चवे २६४ श्रोकीर्तिषिजयानन्दमिति अच तादेश्वरयोविरोषणानि शिष्टानि दष्ट- व्यानि भीकीर्िविजयानन्दुमिति भरिया कीत्य विजयेन चोन आनन्द एवेश्वरः अथवा तादश एवाऽऽनन्दौ यस्येति बहुवीहिर्वा श्रीकीर्विनमिक-

स्ताः विजयानन्द इत्यपरः पार्वतीलोचनोत्सवमिति पर्वत्या दोच-

नृयोरत्सवत्वेन रृपित ईश्वरः पव॑तीरोचन इत्येकस्ताठः उत्सव इत्यन्य; 1 .

४६० ` संगीतरलनाकरे-- राजचृडामणिपिति राजा च्दुशरूडामणिर्थस्येति तथोक्त ईश्वरः राज- चडामणिरिलयेकृस्ताटः उक्तरक्षणमीश्वरं मत्वा श्रीकःत्याद्चपरक्षितं देखीगतं तां जव इति संवन्धः अच ताभित्ति जाविकवचनम्‌ ईशवरस्येकत्वात्‌ ताटस्यापि तद्वि रेषणसाम्पिद्‌यशथमकदचनं रुतामेपि रन्दन्यम्‌ २३५ तस्य सामान्यलक्षणमाह द्रीताटस्तु ठष्वादिभितया छियया मतः २६५ यथागमोमं कास्यताटष्वनना।देकया पतः अधमाचा( ) दृता माजाजितयं ष्ठत उच्यते ॥२२६॥ देशीतालस्त्वित्यादि अतर तुरुष्दौ मार्गताखदृरीतास्च्य वेषम्पद्योत- नाथः तच वेषम्थं " यथारोमे टब्वादिमितया किया मतः इति यथा- दोभं कास्यताखध्वननादिकया मतः ' दृति दिरोषणषटुयेन द्रष्टव्यम्‌ | यथाशोभमितिपदं देहटीप्रदीपन्यायेन काकाक्षिन्यायेन वोमयतो योजनीयम्‌ | तञ्च यथाशोभं रष्वादिमितयेव्यस्यायमथः अच रोभारब्देन मीततावयवेषु ताटावत्तानां कारसताम्यनिबन्धना सहदयददयगमतो च्यते तामनातिकम्येति यस्मिन्गीतावयवे यावदक्षरमितया मात्रया कांस्यताख्काटसाम्प भवतति त्र मागे पवर व्क्षरोचारमिता मात्रा नियतव्वेन कथिता कचित्तु ततोऽपि म्‌( न्यू नया चतुरुष्वक्षरोचारमितया कारसाम्यम्‌ अन्यच्च तु ततोऽप्याधि- कया षड्टध्वक्षरोच्वारमितया यत्र यथा रोधा मवति ताभनतिक्रम्य | लष्वादिमितयोति आदिशब्देन गुरुष्टुतहुवा ग्न्ते अवास्प्रहण दतादीपि वा महृद्रहणे प्डुतादीति वा दक्तभ्ये रव्वाशीति वचनं देरीवादटेष यहणमोक्ष- याटवोारेव प्राधान्यद्योतनायम्‌ तेन केवलद्रतालकेऽपि ताड इत्यं टघशृत्य तव ग्रहमोक्षो कुर्यादिति संपदायो वेदितव्यः ! अनोक्तस्य माचापरमाणभेदस्य ताटविरेषनिष्ठवेनोदाहरणमुत्तर तारानां पौनरुकयपरिहारावसरे करिष्यते यथाशमि कास्यतालष्वननादिकृयेति ¦ क्रध्यताटध्वनने या रोमा कचिन्मुक्तनादतवेन कचिद्गृहीवनादतेनं क्वचिद्विषतिषु करक्रियाविशेषेण कबि- द्विषाते षात्कलसनया जायते वां रोमामनतिक्रम्य कंस्यताटस्य ध्वनना- ्विस्मययेविन्यजनिताश्वयंवान्मतो सोकंसंमत इति माम॑ताटद्वैपम्यं देरीता- रस्य अधमाचा( मिति मात्राया अप्रमां दत उच्यते २३५ २३६ | दृतादिरचनमिदात्ताटमेदोऽप्यनेकधा तालानामधुना तेषामुहुञं संभिरामहे २६७ १च्‌. युतः\

. पर्स्तालःध्यायः। ६१

इतादर्चनामदाद्‌ति इतादीनां इतटघगरुप्डतानां रचना संनिवेश- वद्षः प्रमाणवरषश्च तस्या भेदो विद्ेषान्तरे तस्मदधतोस्ताखमेदोऽप्यनेकधा भवति ववाचे्ो भवति ताख्वैचित्यमपि व्रतादीनां संनिवेरमेदालमाणमभेदा- च्चात मन्तव्यम्‌ तालानामित्यादि तेषां तारानां इेशीताटानामित्यधः -उदैशं नाममावामिधानम्‌ २३५७॥ | आदतालो द्वितीयश्च ततीयोऽय चतर्थकः | पञ्चमा निःराङ्लीलो दपणः सिंहविक्रमः २६८ रतिटीकः सिंहटीटः कंदप वीरविक्छभः रङ्कः श्रीरङ्चञ्या प्रत्यद्धो यतिलश्चकः २६९ गजटीलो हसठीलो वर्णभिद्क्िभिच्नकः | राजचडामणी रङ्गे योतो रङ्गप्रदीपकः २४० राजतालो व्णतालः सिहविकीडितो जयः ` बनमाली हपनादः सिंहनादः कुडककः २४१ तुरङ्ग लीलः हारभटीलः स्यास्सिहनन्दमः चिभाङ्गरङ्गाभरणो मण्ठकः कोकिलाप्रेयः॥ २४२ निःसारूको राजविद्याधरश्च जयमङ्न्छः मद्धिकामोद्विजयानन्दो कीडाजयभियो २४६ भकरन्दः कीर्तिताटः भीकीर्तिः प्रतिपाटकः | विजयो दिन्दुषाटी समनन्दर्नमाण्टकाः २५४ दीपकोदीक्षणो हेही दिषमो वर्णपण्ठिका अभिनन्दोऽनङ्गनान्दीमष्टक हूमलकन्दुकाः २४५ एकताली कमदश्वतस्ताटी डोम्बली | अभङ्ग रायवङ्ोलो वसन्तो टघरेखरः २४६ प्रतापर्ञेखर अम्पा गजश्चम्पश्चतुमखः। मदनः प्रतिमण्ठश्च पार्वेतीटो चनो रतिः २४७ लीलाकरणयत्याख्यो ठलिते गारूमिस्तथा रायनारायणाख्यश्च ठक्ष्मीरो कलिवाप्रेथः २४८ श्रीनेम्दनश्चं जनको दधनो रागवधंनः। पट्तालश्नान्तरकौडा हसोत्सवविलोद्छिताः २४९ २३८ २३९ २४० २४१ २४२॥ २४३॥ २४१ २४५ २४६ २४७ २४८ २४९

०५५०५ 1 पो कनि नोग्सकमान मःकक०५

घ, “च्यः प्र ।२च्‌. को दक्षिणो दे ।३ष, टी च, "चनप्रियः। डी

४९१ सगीतर्लाकर-

गजो वणयतिः सिंहः फरणः सारसस्तथा चण्डतालश्चन्द्रकृटालयस्कन्दाडताठेकाः २५० घता द्रद्रमकुन्दौ कुविन्दश्च कलष्वनिः। गोससरस्वतीकण्डाभरणो भघसंज्ञकः तालो राजग्रगाङ्श्च राजमातण्डसंज्ञकः २५५१ २५० २५१ निःशङ्कः साज्गदेवश्चत्येते सोटलस्रनुना देक्ीतालाः समादिश बिङ्त्यभ्यधिकं रातम्‌ २५२ शाङ्गदेवशरेति रवादुपरि विशस्य तारस्य खनामकरणेन देशीताटानामन- नवत्वं से( वात्स `च्छाहृतनापयुक्ततं शितवान्य्रन्थकारः पिंखत्यम्पधिकं दातमितीयत्ापरिच्छेदृस्त्‌ परसिद्धिमाभ्नित्य छत इति मन्तव्यम्‌ २५२ गरषधराश्चतुरस्रादैः खण्डयित्वा निवेशिताः २५३ यद्वा छव्वाटिखिण्डानामाधिक्यमिह हरयते तेनेषां खण्डताललमाभापन्त पुरातनाः २५४ दैशीताटानां खण्डताटलं सोपपत्तिकं द्ण्यति--गवाद्ा इत्यादिना २५३ २५४ दताध्यादयक्षरर्यै मन्ति संक्षन्तराण्यपि | अ्धंसान्नं तथा व्योम व्यञ्जनं पिन्द द्रते २५५ छधनि व्यापकं स्वं मानिकं सरं तथा हिमां कला वक्रं दी गुरुणि कीर्तितम्‌ २५६ ` प्ते च्यद्घ विभां दीपे स्रामोद्धवं तथा! रते रमर्लघो देवी शरे मोरीयुतः हिवः २५७ प्ते जयो पिरिञ्च्याया देवता मनिभेः स्मरताः | दते वेन्दुविरामान्ते तृच्छा माजायूता लिपिः २५८ प्ते माचायतो वको लिप श्रीरहाङ्किणोदितः। ताछा्नां लक्षणे वक्ष्ये तेषां स॒रिमताभितम्‌ २५९ ृतायायक्षरयमिति ददि दुतरपुगर्ठताः। आदा; सनामा | दुदस्याऽऽयक्षर्‌ इवि ट्वोरादक्षरं इति गुरोराधक्षरं इति प्ुतस्याऽऽद्क्षरं प१ इति वक्ष्यमाणेषु रक्षणदाक्येषु स्थितरतैरक्षरेदतादि ज्ञेय भवति दुतादी-

ममर नि

पनि ।/ गेलि भभ कनक

स. ग. यता। च. भूर

पञ्चपस्ताराध्यायः। ४६ नामधंमावािज्ान्तराण्यपि सन्ति तान्यपि टक्षणवाक्येषु द्रष्टव्यानि तञ पगणाद्योऽप्य्टो गणाः कविन्पकारादयकषे्या मवन्ति २५५. २५६ २५५७ २५८ २५९

छष्वादिताठो टखोकेऽसौ रासः इत्यादितालः (१). _ दो ठो द्वितीषकः। ° | इति ह्ितीयः( २)

दृतादद्रतो बिरामान्तो ततीयः स्यात्‌

०० इति ततीयः (६) चतथकः २६० |

|

° इति चतुर्थकः ( ) पञ्चमस्तु दरतष्रयपर | इति पञ्चमः (५) ताले निःरङ्कटीलाश्ये ष्टृतो ह्रौ गद्रयं ठपुः २६१ ६१६ ६। इति निःरङ्कर्टीठः (2) देदीतालानां रक्षणानि खष्टाथानि ननु चात्र केषाचित्ताछानां रक्षणेषु नाममेदेऽप्यथमेदामावादर्थोनरक्त्यं प्रतीयते यथा सष्टुको द्रौ दूतौ रौ दाविति ्ञण्टुकताटस्य रक्षणम्‌ अडइतालो दथुद्रयामत्यडुतारस्य रक्ष णम्‌ दुतददराहषुददद्विकुण्टो पङ्गो मवेदिति साखमसूइस्य निःसारुभेद्स्य शेकृनद्‌( ण्ट }स्य रक्षणम्‌ एतेषां याणां तारानां नामभेद्‌ एव सक पमेदः एवे दूर्षणमदनमकरन्दानां निःसारुहंसररहंसानां जपाशीख (†) कम- लानामीक्षणसैौन्दरसगण ( ?) परतिमण्डानां यथा ठे्ीवह्ममण्डयोः कृरुणामरयोखिभङ्किगतिटीचयोः कीडनन्दयोः शङ्खपरातंताठयामङ्गर (खा) भग(र )[ण परतिमण्डयोः कन्ताररतिताखयाः केलप्‌(वचास्यास्तता- न्तरकीडयोवैर्णमिनराजमगाङ्ग्योरभङ्खोत्सवताखयोविजयद्वितीययोभथः खल पमेदामावालौनरुकयं दोष इति वेत्‌ अत्रोच्यते कष्ठिनाथसुधियोचितमुत्तरं ठक्यानसारतः पौनरुक्त्यं तारगतं परति इह पुनरुक्ततया प्रिगणतेषुं कूडु- छादितटिषु स्थितानां उष्वादीनां देशीगततेनानियतप्रमाणतवासमाणमेदेनापि सहूपमेदाद््थपोनरुकतयामावाददोष इति पथा हि कुडुकतारुस्तु गोषा ४४

४६४ संमीतरलाकर- | नायकेन रागकदम्बे रेवगुष्वदपयुक्तः तत्र स्थितो रवुश्वतुष्यक्षयेज्चारमितो दश्यते तदनुसारेण तत्र स्थितो दुतोऽपि द्विरष्वक्षरेच्चारमितो दृश्यते अडइ्‌- ताल्यां तु पृश्चटव्वक्षरोच्वारमितो टघुस्तदधंमितो दुतश्च दृश्यते निःसारुभेदं वैकृण्डे तु षट्रव्वक्षरोच्चारषितो ठ्वस्तद््धमितो द्पश्च वर्षेत एवं स्थैव याणां पौनस्क्तये टवष्वादीनां प्रमाणमेदो द्व्य तथा देडक्थां पश्चटष्वक्ष- रोच्चारमितो रषुस्तदृद्ैगुण्येन गुरुश्च दृश्यते वहममण्डे तु चतुथंटष्वक्षरोच्चा- रमतो रपुस्तदद्रैगुण्येन्‌ गुरुश्च दृश्यते एवं दयोः पोनरुक्त्येऽपि प्ररुतन्यनाधि- कप्रमाणेषुं रक्ष्यानुसारिण द्वाभ्यां खष्वादिप्रमाणाभ्यां तादस्वह्पभेदो द्रष्टव्यः | किचिक्रचिद्रीतादविकस्थेव ताटस्याऽऽवत्तिषु प्रमाणभेदो दृश्यते क्रविदेक~ स्यामप्याव॒ततौ रव्वादिष्व॑रेषु परमाणमेदो दृश्यते एतत्स देरीत्वस्य मषणमेष दूषणमिति दरीताटरहस्यमाचाय)मिमतमवमन्तन्यम्‌ नन्यत्र देशीतालस- क्षणेषु दुतो विरामान्तो तृतीयः स्यादिति ततीयतारादरिषु केषुविदेशीतायेष दुतशेषतवेन विरामः श्रयते | तथा ˆ गजटीले विरामान्तमुक्तं टघुचतष्टयम्‌ इति गजताटारदिषु शेषत्वेन विरामः भूयते ततर विरामः रिप इति चेत्‌ उच्यते उभयत्रापि विरामो विच्छेद्पयायः | कियानन्तरविभानितकूपताद्धि- नकार तथा हि-दतरेषो विरमो रक्षयेषु दुत्य(ता धकारो दषः खघुरेषस्तद्द्रुवकाख इति। एवं विरामस्य मिनकारे गरुष्डतयोर्धिरामान्तवच- नमेव ज्ञापकम्‌ तथा हि यदि गुरुविरामान्त इत्य्येत ततो गुरोर्विरामोऽपि तद्धत्वेन रधुः काटः स्यात्‌ ततश्च प्टुत एव प्रकारान्तरेणोक्तः स्यात्‌ तथां प्ठुतस्यापि विरामः साधमातरकाठो मवेत्‌ तथा ष्टुतः सार्धचतुरपाचिको भवति! तथा तादृशस्य ताखावयवस्य कविदप्यनुपछम्भादपसिद्धान्तताऽपप्रयोगता प्रसज्येत तस्माद गुरुप्टुतयाः सविरामता( त्व ? वचनमेव दतर वविरामयोवे- हप्यं ज्ञापयरते।ति सिद्धम्‌ अतर केविदिदा्नीतिना मरतमन्या विरामस्यापि ताखावयवत्वमङ्ग।छृत्य प्रस्तारादिषु ताटप्रत्ययेषु तस्यापि समवि रता स्वै दुष्यं प्रकारयन्तोऽज्ञान्पतारयन्ति तेः स्वकीयमेव शाखापरिज्ञानं प्रारित- भिति परकाशयताऽमिनवभरतवचायेण सवं्ञेन चतुरेण कद्िनाथविदुषा विरामस्य ताङावयवत्वाभावे चतुरो हेतुनुपन्यस्य संग्रहशोकः कतः यथा-ˆ अक्रियताक्कियामावरूपत्वातारतन्यतः व्िूप्वाद्विरामो प्रस्तारादिकमहंति इति विरामः प्रक्तारादिक नाहतीति कायनिषेधेन कारणस्य ताटावयवलस्यं निषेवो नान्तर।यकतया सिद्धो वेदितम्यः अत्र चत्वारोऽपि हेतवः परथकता- ध्यसाधनसमर्था दृष्टव्याः एवमनम्युपगच्छन्तं प्रति तेनैव म्याहतिशचरीता शवोकब्ूुयेन-

पृश्चम्रस्तालध्वीर्थः | ४६५ ¢ क्रिारैभानिषपस्य विरामस्य भरेधदि प्रस्तारादिकमेतद्ल्छयोनन्ययं प्रसज्यते तत्स्वीकारे वतिम्याप्या राद्धं व्याकुडितं भवेत्‌ अतो विरामसाहितप्रस्तारादिकथा वृथा ?› इति | प्रङतमनुसरामः २६० दुपणे दह्यं गश्च ०९ इषि दु्पणः( ७) सिंहावेकमभंज्ञकः गयं लः पटछगपाः ऽ५51३।53 इति भिंहविकमः (८) रतिटीटे गह २६२ | इति रतिटीठः (२) | लष्वन्ते द्यं सिंहटीलो ०० ईति सिंहृटीटः (१०) दो यगणस्तथा कृन्दर्पतास्तस्येव पर्यायः स्यात्परिकमः २६३ ०।९ 4 इति कन्द्पः (३१) छघुदरुतद्रयं चान्ते गुरुः स्याद्रीरविकमः। | इति वीरविक्रमः (१२) रङ्गश्चतुदरुती गश्च ०००० 4 इति रङ्गः (१६) | श्रीरङ्ग: सगणो टपों २९४ इति भरीरङ्कः (१४) विरामान्तदरुतद्रदरान्यषटो घ॒ चचरी ९.९4०.4०4 > 9०००५०० इतिं चच्चरी( १५ ) प्र्यद्खे मगणोलेद् ऽ५५।। इति प्रत्यङ्धः (१३) यतिलो दरूतो कषु: २६५ २६१ २६२ २६३ २६४ २६५ 7 ष. व्यानं तत्समः ज. व्यानं तत्सतः =: `

य्य

^<

.-&

+),

संगीतरलनाकरे-~

° इति पिलट्ः (१७) गजटीलो विरामान्तमुक्तं ठषघुचतुटयम्‌ || इति गजटीाटठः (१८) टेसटीके विरामान्तं टघुद्रयमदाहतम्‌ २६६ इति दंसलीलः (१९) व्णैमिन्नो दस्तो टो गः ¢ ९।5 इति वर्णभिन्नः (२०) | जिभनो टगुरुष्टताः | \ इति भिभिन्नः (२१) राजचडामणिर्दौ द्रौ नगणश्च दरूतो छगो २६७ ००।।।००। 5 इति राजचूडामणिः (२२) परगणो ट्त रङ्गोद्योतः $ 51३ इति रङ्गोयोतः (२३) रङ्खप्रदीपकः। तो गण्टुतौ ५५।५ इति रङ्गप्रदीपकः (२१) राजतालो गपो दो गलो प्टृतः २६८॥ ५३०० ९।३ इति राजताठः(२५) व्यस्रो भिश्रो द्विधा वर्णसव्यघ्ो लेदर टपृद्रयम्‌ | ° ° | इति उयस्रो वर्णः मिश्रो दरुतचतुप्काः स्युर्विरामान्तास्ययः प्रथक्‌ ॥२६९॥ ततः पगो दो गरो गः

(9 9 ५५. दि ०००००००० ००००९५० ०५९९५ ब्‌

मिश्रवणः।

„_ . चतुरस्रोऽपि हर्यते गलो दरुतं गरुश्वेति ऽ।० ° इति चतुर्वर्णः (२६) सिंहाक्षकीडितः पनः ॥२७०॥ खपो मपो पगौ छाद्रः पटो पश्च

२६६ २६७ | २६८ २६९ २७०९ |.

पश्चमस्तालाभ्यायः। ४६३७

25३51533 इति सिंहविकीडितः(२७) | जयः पुनः जो कषुर दरूतो पश्च | ऽ।। इति जयः (२८) वनमाली चतुद्‌रुती ॥२७१॥ हृषु द्रौ रुरिति ¢ © ०9 9 | इति वनमाटी (२९) |

लण्ठृतौ द्वौ द्रुतो ष्ठुतः। हसना ३० इति हंस्नादः (३०) सिंहनादो यगणश्च लधुगुरुः ॥२४२॥ इति सिंहनादः (३१) कुडक्को द्रौ द्रुतौ छो द्री || इति कुडुद्घः (३२) ' | विरामान्तदृरुतद्यात्‌ द्रुतौ तुरङ्गलीलकः स्थात्‌ ००० इति तुरङ्ट८टि (३ ३) मवेच्छरभलीटकः ॥२७३॥ चौ द्रौ चतुदरुतीदढौलो || ००००1 इति दारभटीलः (३४) सिंहनन्दनकः पुनः तपौ लनो द्रुतौ गौ लः पल्पा गो रू ततः ॥२७४५ चत्वारो लघवो ५९६5।४६।5० ०५५।३।३5।। ४८ इति [सहनन्दन (३५) जिभाङ्गः सगणाद्गुरः | | इति जिमाङ्गेः (३६) रङ्गामरणताके ताष्टु्टती ९511 3-इति रङ्ामरणः (३५) मण्ठके पुनः २७५॥ २७१ २४७२, २७३ २७४ २०५

४३८

संगीतरल्नाकरे

साच्चतुटेषु निभ्टाष्दम्‌ | > इति मण्ठः (३८) यद्रा माद्धावकषब्यको ।। २४ इति वा मण्ठः \

भाच्चतुर्टषघु निःराब्दं मवेन्मुद्रितमण्ठके

।। ४* इति मुद्धितमण्ठः। मण्ठोन जौ खषुयद्रा | 1 < 1 इति वा मण्ठः प्रक्ताः षडपरा भिदाः ॥२७६॥ मण्ठरूपकवेकायाम्‌ इति दुराबिधमण्ठः। कोकिटाप्रियनाम्नि तु | गलपाः स्थुः इति कोफिलाप्रियः (३५) विरामान्तौ खघ निःसासुको मतः ॥२४७॥ [इति निःसारुकः (४०) टघुर्गृरुदरतद्र्रं राजविद्याधरो भवतु इति राजविदयाधरः (४१) सगणाहितीयं यज तालो जयमङ्गलः ॥२७८॥ | ।। इति जयमङ्गलः (४२) पल्लिकामोदतले त॒ लो द्धो दरुतचतुष्टयम्‌ | 1 ° ° ° इति मल्लिकामोदः (४३) विजयानम्दसंज्ञे तु ठषुद्रद्रं गर्ज्यम्‌ २७९ | 4 इति विजयानन्द (४४)

कीडा द्रुतो विरामान्तो चण्डानिःसारुकश्च सः

+

$ इति कीडातालश्चण्डनिःसारूकश्च (४५) जयश्री रगणाल्लो गः ऽ।५।5 इति जयश्रीः (४६)

दोषो लो मकरन्दुकः॥२८०॥

२७६ २७७ २७८ २७९ २८०

प१अमस्ताखाध्यार्थः। | ४३९

००1} ] इति मकरन्दः (४७) ल्पो गलो ष्टुतः कीर्तिः |> इति कीर्तिताठः (४८) भीकीर्तिद्रौ घ्र गरू |! 5 इति श्रीकीरतिः (४९) लो द्रुतौ प्रतितालः स्यात्‌ | ` ° इदि प्रतिताकः (५०) विजयः पगपा ठकघः २८१॥ ३5३ इति विजयः (५१) गरवापध्ये तु चत्वारो बिन्दवो बिन्दुमाटिनी(नि)। ९०००० 5 इतिं बिन्दुमाीं ( ५२) समोलोदो षिरामान्तों || इति समः (५६) लघुदा पश्च नन्दनः २८२ | 5 6 इतं नन्दनः ( ५४), गृरुदरतण्टताः प्रोक्ता मण्ठिका > इति मण्ठिकृा ( ५५) अन्येस्तु लद्र॑यम्‌ विराभादिदतो द्वा पण्डिका परिकीर्तिता २८३ इति मण्ठिका दीपको दला हिः | ०।।5 5 इति दीपकः ( ५&) लो द्रौ गरुरुदीक्षणः। | इत्यदीक्षणः ( ५७, रगणो ठेद्धिका केशिदेष परोक्तस्तु योजनः २८४ 5 इति टेङ्की ( ५८ ) दवश्चत्वारो विरामान्ता दृरुतास्तु विषमे मताः। | ०० ००००० इति विषमः (५९) द्रोलोद्रो दी टधुदो द्रौ कीर्तिता वणंमण्ठिका ॥२८५॥

२८१ २८२ २८३ २८४ २८ +

४४० संगीतरलाकरे- || ०। इत वणमण्डच्छा ( &० ` अभिनन्दो टघद्रदरं दतय॒गम गुरुस्तथा 11०० $ इत्यमिनन्द्‌ः ( ६१ ) लष्टतो सगणोऽनङ्कः इत्यनद्कः ( &२ नान्दीखो दौ लघ गुरू ॥२८६॥ | ०।।९ इति नान्दी ८६३) मह्तालो बिरामान्तद्विषिन्दरन्तं चतुटंपु | | ° ° इति महताः ( &४ ) उक्तश्चतुर्धां कङ्कालः पुणः खण्डः समोऽसमः ॥२८५४॥ चतुद्धंती गो पूर्णः ०००० 5। इति पूर्णः। खण्डो दो द्रौ गुरुद्रयम्‌ | ° 4 इति खण्डः समो गुरू द्रो ठब्वन्तो इति समः। विषमो लादुगुशुद्यम्‌ २८८ इति विषमः | इति चतुधा ङ्कालः*(६५) कन्दुको लो सगणः इति कन्दुकः ( ६६ ) दतेन तेकतालिका ° इत्येकताटी ( &७ ) कुमुदो छाद्दरुतौ रो गश्च | ° | इति कुमुद्‌: ( &< ) अन्येषां छश्चतुद्रती २८९ अन्ते गंर्श्च कुमरदः २८६ २८७ २८८ २८९ » अस्मादुम ख. ग. संजञिपुस्तकयोः चतु गध्ु्छौ गः षद्ल पो मो दत रपौ धट्टरता नवे छश्चेति परेक्ताः कनकमेसके 1 1 15 | 1 11 1 1 1 | ऽ००।5०१9 99०9०11] ।।}। इति कनके; इत्यधिकं वर्तते|

व्चमस्ताठाध्यायः। ८५४१ ०० इतिवा कुमुदः चतुस्ताले गुरोः पर नधा इताः ऽ९०० ° इति चतुस्तालः (६९) डेोम्बुठीतु दिटष स्याद्धिरामवत्‌ २९०

इति डोम्बुटी ( ५० ) अभङ्ग ठकष्टृतों इत्यभङ्कः (७३ ) रायवङ्कोटो रगणाददरतो ५1९० ° इति रायवङ्कोलः ( ७२ ) वसन्तो नमो | 1 ५५ 5 इति वसन्तः ( ७३ ) , दिरामान्तलघ्रना टषुरेखरः २९१ इति टधरोखरः ( ७४ ) प्रतापशेखरो दीप्ताद्धिरामान्तं द्रतद्वयम्‌ ३० इति प्रतापरोखरः (७५) क्षभ्पातालो षिरामान्तं इतद्दं छष॒स्तथा २९२ ° | इ्म्पाताठकः ( ७& ) गजञ्चम्पो गुरोरूर्वे विरामान्तं दरतज्रयभू | < 9 © इति गजद्चम्पः ( ७७ } ि चतुर्मुखो जण्टुताभ्यां एवोन्मातुको मतः २९३ 1 इति चतुम्रखः ( ७८ )+ दद्रुं गश्च मदन § इति मदनः ( ७९) सोभोवा प्रतिमण्ठकृः। कोट्ुकोऽन्येरय परोक्त | | इति प्रातमण्ठकः (८० ) पावंनीलोचने पुनः २९४ २९० २९१ २९२ २९३ २९५ +- अत ऊध्ैख. ग. संज्नितपस्तकयोः प्छता यच तयोऽक्चीणि दशापि गरवो भुजाः गुखः पञ्चे वक्त्राणि तारो दुशभजस्ततः 9५55554 ऽऽ 5 (2) इत्याधक्र व~त

44

४४२ १{[त्रतनाक्रे- पपाद गृरूदाद्र ऽ56५1९५५० ° इति पावतीरखोचनः (८१) रतिताटो टषशुरः इति रतिताटः ( ८२ ) लीला दला पः ०। इति लीलाताटः (८९) छरणयतो दृरुतचतुष्टयम्‌ ०००० इति करणयतिः ( ८४) छेतोद्र दरतीलोगः | ००} इति टितः (८५ ) गारुमिस्तु चतुद्रती २९५ विराभान्ता बृषेसक्ता ०००५ इति गार्गिः ( ८2) राजनारायणः पुमः।

(क लमा

दरतो द्रा जगणो वकः ००15) 5 इति राजनारायणः ( ८४७) लक्ष्मीरो तु दरुतद्रयम्‌ २९६ विरामान्तं टण्टृता | = ४।ऽ इति लक्ष्मीः (< ) तालस्तु ठटितप्रियः। ऊर्ध्वं टधुभ्यां रगणः | 1६615 इति टलितप्रियः ( ८९ ) स्थातां भ्रीनन्दने भपो २९७ ।। 3 इति भ्रीनन्दनः ( ९० ) जनको नयमा वक्रः | ||| ऽ5ऽ51। 5 इति जनकः ( ९१ ) वधनो द्रौ दरूतो पो ०} इति बधन: (९२) बिरापरान्तौ रता बिन्दुक्धिमात्रा रागवधनः २९८ २९५ 1 २९६ २९४ २९८

[1 #

ख,ग. मिश्र चः

पमस्ताटठाध्यायः। ४४३

०००९ इति रागवर्धृनः (९६३) दृरुतेः षड्णिस्त षटता ००५०००० इति षटूतालः (९४) अन्तरकीडा तु कृथ्यते दुरुतजय बिरामान्तम्‌ ° ° ईत्यन्तरक्रोडा (९५ ) हसे सपिरती छू २९९ | 1 इति हंसः ( ९३ ) टघुण्टतावुत्सवः स्यात्‌ 3 इत्युत्सवः ( ९७ ) गोदो दीपो विलोष्िति ऽ९० ०३ इति षरिटोकितः ( ) गजश्चतुल धाराऽमौ इति गजः ( ९९ ) लो द्रौ वर्णयतिरमवेत्‌ ६०० |! ° इतिं वर्णयति; ( १००) सिंहे टदो लयं ° ¡| इति मिहः ( १०३ ) | गरणा करुणो मतः | इतिं कृरुणः ( १०२), धुद्रुतानां भितयं ठघर द्रौ सारमः स्मृतः ६०१ | इति सारसः ( १०३॥ दृरुत्रयं घ्रं चण्डता वभापिरे। ००० || इतिं चण्डतालछः ( १०४) मगणश्च जयो दीता ठकषश्चन्ट्रकल्ामिपे ६०२ ९५९१६ १। इति चन्द्रकला (१०५) गो प्ठतजयं वकः प्लतो किन्दुजयं लये ९।९१९.१५९१९० इतं छयः( १०६) रो दुरुतो द्रो गुरू स्कन्दः २९९ ३०० ३०१ ॥३०२॥

४४९

तमीतरतनाकरे-

15००६ इति स्कन्दः ( १०७)

अड( इड `ताटी दो टघुद्रयम्‌ ६०३ इममेवोचिरे ताठं केचिचिपुरटसंज्ञया | इत्यड( इड ताली ( १०८ , टरोलठोद्धो दो लगौ धत्त || ° | 4 इति धत्ता ( १०९) | द्रः सतगणो ष्टुतः ३०४ 16.61 ति 22 (4) म्रकृन्दे तु ठघोर्बिन्दुचतुष्टयमथो गरुः | ०००० इति मुकुन्दः (१११) कुविन्दके ठघुिन्टुद्यं गररुरथ प्ठुतः.॥ ६०५ 1 इति कुविन्दकः ( ११२) कृलध्वमिटघुट्दरं गरुटघररथ प्ट्तः। इति कलध्वानिः ( ११३)

~ "(^

पश्चमिटषुभिगारी | इति गोरी ( ११४ ) रो गरू द्रौ टुदरुतो ३०६ ताले सरस्वतीकण्ठाभरणे शारङ्किसमतो

९५।। इति सरस्वतीकण्ठाभरणः ( ११५) भ्नताटे चतुर्बिन्दु नगणश्च विरामवान्‌ ॥३०४॥ ००००1 इति भञ्चतालः ( ११६)

के राजमगाङ्क तु दरूतो ठलघुरथों गरुः | इति राजम्रगाङ्कः ( ११७ ) गरुर्कधुदरुतस्ताले राजमार्तण्डसज्ञके ६०८ ° इति राजमार्तण्डः ( ११८ )

निःशङ्कसंज्ञके ताटे टगुरू पगरू गलो | ५२५55) इति निःदाटः ( ११९)

दाङ्गदेवे दरुतद््रं गण्टुतो गद्यं टघुः ३०९ ००९३९५९1 इति साङ्गदेवः ८१२०) इति विशप्यत्तररात देकीताटाः

३०३ ३०४ ३०५. ३०६ ३०७ ३०८ ३०९

पथचयस्तटिध्यावः | . ४४५ अन्येऽपि सन्ति मूर्यासस्तालास्ते लक्ष्पवर््नि प्रसिद्धिविधरसत्वेन शाश्चेऽस्मिन्न प्रदरिताः ३१०

अन्येऽपीत्यादि विंरत्यम्यपिकाच्छतादन्येऽपि मूर्यासस्ताखाः सनि | हि किमथे प्रदृश्यन्त इयत आह-असिद्‌ विधूरत्वेनेति ३१० तद्धिदैप्रत्यथार्थं तु लघूषाया भवन्त्यमी प्रस्तारसंख्ये नष्टं चोदि पातालकस्ततः ६११ दरतमेरुकघोमंरुगरुमेरः प्टृतस्य मेरुः संयोगमेरुश्च खण्डप्रस्तारकस्ततः ३१२ प्राचां चतुर्णा मेरूणां नोषिष्े प्रथक्पृथक्‌ एकोन विहापीरेति प्रत्यथास्तान्दवेऽधुना ६१३ तद्धेदप्रत्ययार्थं विति तषां प्रसिद्धानामप्रसिद्धानां वाटानां भेदस्य परिज्ञानायामी वक्ष्यमाणाः प्रस्तारादयः। लघूपाया इतिं जञेपस्यातिमहचवऽपि ` तैज्ज्ञानसाधनानामेतेषामत्पत्वेन ते वक्तुं समा इत्यर्थः, प्रत्यया इति तद्ध- दपरत्यया्थं विव्युक्तत्ात्मत्ययंेतुतेन प्रस्तारादयोऽपि प्रत्यया इत्युपचयंन्ते प्रतीयन्त एतैरथविशेषा इति वा प्रत्ययाः कमेण ताक्षयितुपाह-तान्त- वेऽधुनेति ३११ ३१२ ३१३ तत्र प्रस्तार रक्षधति- न्यस्याल्पमादान्महतोऽधस्ताच्छेषं यथोपरि ३१४ न्यस्यात्पमित्यादि स्वाभिमतं यं कंचन तालं प्रख्पपिेनाऽध्ौ टिखित्वा | तदव यवेष्वाद्यान्महतः अत्र महच्छब्देन रषुगृरप्डुत्ता उच्यन्ते अयमथः यत्राऽश्यो दघुमहांस्ततोऽथस्तात्तद्पेक्षथाऽत्पो इतो लेखनीयः यत्र वाचो गुर- महांसततोऽधस्तदपेक्षयाऽत्यो खघुटैखनीयः यत पुनरा्यः प्ड्तो महांस्ततोऽध - तद्पेक्षयाऽस्पो गरुेखनीयः एवं नित्यमहान्प्टुतो नित्यास्पो दतः ट्वु- गुवसत्वपक्षया महुत्वमसत्व द्रष्टव्थम्‌ रष ययाप्रात्‌ | दख ` श्ञेष्‌; यस्वनेकावयवस्ताटस्तस्याऽऽ्ान्महृतोऽवयव्‌।दुधस्तादुस्पं न्यस्य शेष दक्षिणस्थिततेन टेखनीयम्‌ यथोपरिपङ्कत। तथेवाधो टिखेदित्यथः यस्त्व - कावयवस्ताटो यशेकमहान्त्यावयवस्तवोपारतनस्यावयवान्तरस्पामावदिवास्य रक्ष णांरस्य(स्या) व्यापार एव ३१४ | प्रागने वामसस्थांस्तु सभवे महतो ठेखेत्‌ | अल्पानसभवे ताद्पूर््ये भ्रयोऽप्ययं विषः ३१५ १९ च. दद्ञापनार्थं | ` 11111 एच क्र्ञापना्थ्‌।

४४६ संगीतरलाकरे-~ सर्वद्रतावधिः कार्यः प्रस्तारोऽयं लघौ गुरो प्ठते व्यस्ते समस्तेच तु व्यस्ते दृरुतेऽस्ति सः ॥३१६। इति प्रस्तारः प्रागनं इति पथम न्य॒ने तादश वादपूत्य प्ररुतताोटपासपृत्तय समव सति महत इति। प्टुतगुरुखषूनिव्यथः। असमवेऽसपान्दुतानित्यथः वामरस- स्था्वकपिक्षया पृवौटिखितावयवसंनिरितत्वेन वाममागस्थिताटिंखिदित्यथः मयोऽप्ययं विधिः सर्वद्रुतावपरिः कायं इत्यनेन वीप्सा गम्यते भूयो मृोऽपीति दितीयादिषङ्कस्थांस्तारन्परूतीरत्याधोऽधः सवदुतता- मेदान्तं टिखेदिव्यथः प्रस्तारोप्यमित्याडइं | सोऽयमुक्तरक्षणः प्रस्तारः व्यस्ते केवटे रषः यथा-~करघुं टिखित्वा तद्धस्ततोऽन्यदरतं न्यसेत्‌ | उप- रिताटवयवाभावाच्छेषामावः प्रगने तादपत्थं महतोऽत्तमवादृह्पं दतं वाम- संस्थं टिचत्‌ | एवं द्वितीयस्य भेदस्य सवदरुत्वात्ततः प्रस्तारो नोवद्यते | अपो ठषुपरस्तरे मेदद्रयमेव व्यस्ते गुरो प्रस्तारो पथा~एकं गुरू टििला तय्‌ धस्वदपेक्षयाऽ्त्यं द्वु न्यसेत्‌ अवापि पु्वच्छेषाभावः प्रागूने तापू टघो्महतः संमवात्तं वामस्थं टित्‌ | एवं द्वितीयमेदे टवुद्रुयममूत्‌ तत आद्याहृषोरधस्तादस्पं दतं न्यसेत्‌ उपरि उषोः सद्धावात्तदृधः शेषत्वे रघुं टिखित्‌ ) परागूने तारपू्य दुतं चिचेत एवं दुद्धं ववुश्च तृतीयो मेदः। ततश्च रषोरधो दतं टिखित्‌ उपय॑भावाच्छेषामावः पगूने संभवाद दतसंनि- हितेन खुं छिसित्‌ ततस्तारपृत्थथमसेमवाहषुसंनिहिततवेन दस्मं टिखेत्‌ एवं द्रुतरपुदरूतश्यतर्थो मेदः ततश्च रवोरधो दृस्तं टिखेत्‌ उपरिदरुतस्य सद्धावाच्छेषतेन दतं ठिखेत्‌ प्रागूने संमवा्षुं ट्खित्‌ एव टपुद्रुतद्रय पथमो मेदः ततश्च दघोरधो द्रतं टिखेत्‌ उपरि दुतद्वयस्य सद्धव।च्छेष- वेन दुवद्वयं टिखेत्‌ परागृने त्वसंभवादृदतं टिखेत्‌ एवं दुतचतुष्टयं षष्ठो मेद्‌; तस्य सरव॑द्रततात्ततः परं प्रस्ताराभाव एव अतो गुरुप्रस्तारे दभेदा: ्यसतपठुतस्तरिःप्युक्तरीत्या छतं एकोनविंशतिमदा भवन्ति व्यस्तेषु टवृषु टष्वाद्यत्वमाद्यन्तवदेकस्मिनिति न्यायेन द्रष्टव्यम्‌ समस्ते चेति सजा्ती- येपिजातीयेवां सहिते रष्वाद प्रस्तारोऽस्ति व्यस्ते दते तु नासि ततोंऽप्यल्पस्य ताटावयवस्याभावादति भावः ३१५ ३१६ इति प्रस्तारः। अथ संख्यां रक्षपति- एकन्यद्धमे कमान्न्यस्य युञ्जीतान्त्यं पुरातनैः दितीयतुयषष्ठाङ्केरभविं तुयषष्ठयोः ६१७

प्‌मस्त{रध्य्प्िः। ४४५७

तृतीयपच्चमाङ्काभ्यां कमात्तं योगमय्रतः लिखेदक्षिणसंस्थेवमङ्कश्रेणी विधीयते ३१८ एकव्य्मवित्यादि कमादिति एकाङ्क पथमं न्यस्य तदनन्तरं ङ्कः ति्॑क्पङकिगपैतेन द्षिणरंस्थं न्धस्ये[ दि [तवथैः अन्त्यमङ्कं पुरातनेवा- मस्थैरन्यपेक्षया द्वितीयतुरथषष्ठद्केयंथासंमवं योजयेत्‌ परथमं ताबदनयभूत व्य्कम्‌ अत्र पुरातनेषु द्वितीयस्यैव सद्धावाततेनेकाद्कन सह योजयित्वा च्यङ्क दृक्षिणरंस्थं टित्‌ ततस्तमन्त्यमूतं पुरातनेषु द्वितीयेन च्धङ्केन, ' अभावि

4

तुर्यषष्ठयोः | तृ्ायप्चमाङ्कन्य कमाद्ञ्जीत 3 इति वचनाद तुषाभव

©

तत्पातानावना तूर्तयनकेन्‌ यजाब्रल्त। तथङ्कानन्तर षडकङ्क ।खुखत्‌ वमन्त्य-

मतं प्रातनेष द्वितीयेन त्यङ्कन( ) तुर्थणेकाद्कन चे यानयता १३ ङ्ख दनन्त॑रं दृशाङ्कः टिखेत्‌ ततस्तमन्त्यं पुरातनेषु द्वितीयतुयाम्या षड ईन्यङ्क्वा पष्ठाभवे तत्परतिनिधिना पश्चमेनेकाट्केन योजयित्वा दृशङद्कानन्तरमकान्‌ाव- शतयद्कुः ठित्‌ ` ततस्तमन्लयं पुरातनेर्दितीयतुपपष्टदं गाङ्कन्य ङ्गकाङ्किया जातवा चयसिशदद्ुः छ्खित्‌ एवमङ्कश्रेणी दक्षिणषस्था विधायत ईत टिखितयेक्षयेति द्रष्टव्यम्‌ ननू( तू )ध्वाषो वामसतस्थे( स्था ) त्यथः ३६१४७ ३१८ सा चाङ्केरिष्टताटस्थदरुतसख्यः सम्यत ॥२ १९ सा बाङ्कननेणी इष्टतालस्थद्तस्चख्यारा्तं शतु। यस्ताखस्तत्र स्थिवानां दतानां संख्या सा येषां तेरडः -समाप्यत इति अयक्यः प्रसारादविपरीक्षां कर्तयं इष्टस्ताटस्तसिमिन्सवदुते छत सति याव्न्ता इता भवन्त तावन्त एव संख्याङ्मदिविदिति ३१९ एवमेवार्थं विवण्वन्संख्याया जेयमाह~ द्र्तो लघः साधमाजो गरः साधाहुमाचज्रकः प्लतः सार्धनिमाच्रश्रत्येकेक दरतवर्धितैः तालमेदाः कमादङ्केः संख्यायन्ते स्थतेर्‌हं ६९० द्श्तो टषरित्यादिना इदङद्कश्ण्या ।रथतरकन दतनेकाड्म ख्युना व्धद्कः सार्धमत्रेण त्यद्कुः अत्र माराय टघ॒रुच्यपषे अधश्न्दन दरतः गरणा षडड्कः साधद्विमानिकण दृशङ्कः प्लुतेनेकेन विंशत्यद्क सार्धत्चिमत्रेण बया शद्द्कः इयकेकदुतवधितेर दकरका दिभिः कमाचारभदाः संख्यायन्ते ३२० ज्ञेयान्तरमप्याह- सकयोगाद्न्त्योऽडको ठब्धस्तरन्ततः कभाच्‌ मेदा द्रतान्तरव्वन्तगुन्ताश्च प्ठुतान्तकाः

सृख्यायन्त इति प्रोक्ताः संख्या निःरद्भसूरिणा ६२)

४४८ संमीतरत्नाकर- | इति संख्या | यदङ्ग्योगादित्यादि। यदङ्कयोमायेषामद्नामन्त्यदितीयतुर्यषष्ठानां यथा- संभवं स्थितानां तुर्थषष्टयोरमवि तत्पतिनिध्योस्तृतीयपश्चमयोवां योगादन्त्यष्क रन्धस्तेरन्याङ््टाहेतुभिरन्यादिभिः अन्ततः कमादृदरुतान्तटष्वन्तग्‌ - वन्त न्ताः ) प्टृतान्तकाश्च मेदाः संख्यायन्त इति अन्याङ्कन दृतान्ता मेदाः संख्यायन्ते द्वितीयाद्कन टष्वन्ता मेदाः, तुर्थण वदभवि तत्म- तिनिधिना तृतीयेन वा गुकन्ता मेदाः, षष्ठेन तद्भावे तत्पतिनिधिना पञ्चमेन वा प्ट्तान्ता मेदाः संख्यायन्त इति क्रमो द्रष्टव्यः प्रतिनिधिस्थटे बहुवचन- मविवक्षितम्‌ } तवर बहूनामसेमवात्‌ उदाहरणा ॒प्टृतपरस्तरे दुतान्ताद्यो भेदाः परदश्न्ते प्ते पवृत्त एकोना तिभदा भवन्ति एकोना शतिसंख्थाः कलापस्य बहषोऽ्कमः अन्यो दृगाङ्नस्तेन दृश दुतान्ता भेदाः द्वितीयः पटङ्कनतेन रष्वन्ताः षट्मेदाः चतुथा ग्यङ्कस्तेन रुवन्तो भेदो षष्ठः परति- निधितवेन पश्चका ङ्कः तेन प्टुतान्त एको भेदः एवमेतेरङ्करेकोनाशति- ` दाः संख्यायन्ते एवं सर्वत्र द्रष्टव्यम्‌ ३२१ [नाः इति संख्या | अथ नष्टं रक्षयति- अनरेतावतिथो मेदः किंरूप इतिं पृच्छति यञ तन्नष्टमाख्यातं तस्योत्तरमिहोच्यते ६२२ अन्रैतावतिथ इत्यादि अननैवावद्धेद्वत्यमुकता. एतावतिथो मेद इषि एूरणसेख्यामुदिश्य किप इति मेदुस्वरत्पं येत्र पृच्छति तनष्टमित्याख्यातम्‌ तस्योत्तरामिति तस्य नष्टस्योत्तरं भदस्वूपनिरूपणोपाय इत्यथः २२२ तमुपायं दृदयति- भेदानां यावतां पथ्ये नषटप्रश्चः छतो भवेत्‌ तावत्संख्याङ्पयन्तां लिखित्स॑ख्याङ्नसततिम अत्याङ्के तज सशङ्कं पातयेदुथ ज्ेषतः ६२६ पातयेप्पुर्वप्वा ङ्क तञ त्वपतितो दरतः | ूर्वश्त्पतितो स्याष््रस्तु परतिताद्धवेत्‌ ३२४ उत्तरेणाशृतायन सहितात्तदसभवं | | अरूताथेन पणन (वंण) सान्तरे प्रतिते पृथक | निरन्तरे त्वस्मर्ुभुरेव गरस्वत्‌ ३२५ मेदानाभस्याहिना सेदाहरणं दच्रामः यावतां मेनां मध्यं इति प्ुतपस्तरि तावदेको. ' तिमद भवन्ति तेषां मध्ये नष्टम

पथमस्ताछाध्यायः। ४४९ नष्टस्य मेदस्थात्र पञ्चदशे भेदः कल्य इति पचः छतो मवेत्‌ तावत्सं- ख्याङनकृपर्थन्तं संख्याङ्कसंततिं लिखेदिति अव्र प्रथममेकाङ्कं हितीयं म्यज्कं तृतीयं त्यङ्कं चतुर्थं षडङ्फ़ पञ्चमं इशाङ्क पृ्ठमेकोनर्वि- रात्यङ्कमेवमेकोनद्रिशतिरसंख्यापयन्ता संख्या ङ्‌ सतति ।खाखलता ततान्त्यङ्क एकोनविंश्त्यङ्फे नष्टमेद्प्रणाङ्कमव पश्वदनाङ्कं पातकेत्‌ अथ षतः दोषे साृविमक्तिकस्विः ¦ हेषत इति } एकानवरत। पथ्चद्‌ सस्वबनतिव्‌ चत्वरः शेषस्वास्मश्चतर पववृवाङ्क पतियाद्‌ति पथम सून्‌{हित पव दराङ्कुं पातयेत्‌ अतरावकिष्टे चतुरङ्के दृशाङ्कोऽपातेता मवति एवमपात- ताद्‌ [ङ्गददरूतो न्धो भवति दतुरङ्फ़ दृशः ङ्कायूवस्य षड ङ्कस्याप्यपत्‌।- दपतितात्ततोऽपि द्वितीयो दस्त सव्यो भवतं | अत दव्याद्ुवायाईतन्वमत्‌- स्थलेन ` चिकित \ पूर्व प्रतितोः स्यावेततिनादङ्कद्हवाथनो- तरेण सहितातसभ्केऽछतार्थेन पूर्वण सहिरद्रा टषुभवेदित्येकं वाक्यम्‌ अव॒ ` चतुरङ्के रङ्कस्य पातसमवाततच्छष्‌ एक समिन्पर्वस्य व्दयङ्कस्पापातादछूताथनापतितेनोत्तरेण षडड्केन हताचतुरड्क्‌ परतिताल्यङ्काहवरन्यो मवति अथेकमवरिषटम्‌ सान्तरं पातत पथग्ल- चर्भवेदिति ! अतावाशिष्ट एकस्िचेकाङ्कसप सान्तरपतिततादृख्तायन न्य ङ्फेन सह पृथग्टपुदव्धो भति प्रृथभेति पूव॑खन्भन छुना सहं गुरुह- परतां हिलेत्य्थः अव रेषाङ्क्पातनीयाङ्कपारमाविप नमाजकस तारस्य ख्वुद्रयेन द्रतद्वयेन पूणैवत्तापुरणहेतवा _ दर्ता प्रह भवनत अस्मिनिरन्तरे ठषुरेव गरूभषेदिति रच प्डुतपस्तार दशमः (कषप इति नटपश्चे छते सप्यन्तमूत एकोनर्वि सत्यङ्कं नपूरर गाङ्कभनति सति रेषे नाइक पवस्य दशाङ्करयापतःदपूातितात्तस्‌ रुतौ रन्यो भवति | अथ ततप्व॑योः षडड्कन्पद्कानरन्तरय।; पतिर सहछदु हत द्धः निटन्तरे ठघ्‌- हेतुनाऽद्नन्तरण व्यव हिते सति ठष॒रवं टउव्वन्तद्ण [नाडा गरुभव्‌त्त | तम्र रन्धस्य दस्तस्यानन्दरं रेखकपिक्षया वामस्य {खसत्‌ अतर पातर्नाय- स्काटस्य सद्धविऽपि रेषाद्ममावतास्पूरणहतुर्रत। प्राह ¦ सोऽपि

, पर्ववद्रामसंस्थो टेखनीयः ३२३ ३२४ ३२५ गरुहेतोस्ततीये तु पतिते गः ष्ठत भूर्वत्‌ ६२६ गुरुहेतोस्तृतीये तु पतिते भः ष्ठत भवेदिति अच्व्‌ प्टुतस्य प्रस्तार

थमो मेदः रिप इति नष्टस्य धश सति वनान्याङ्क एकान्‌वशङ्क एका- डनऽपनीते सत्यवरिषऽ्टाद्गाङ्क पथवत्परवेयोदराङ्गडड्न्पो निरन्तरयोः पता- दृरुखन्धो भवति तत्रापि षडद्य गुरुरमहेतुभवाते वस्माततृतायस्य च्धङ्क स्याप्यज पातात्तस्मिन्पतिते सति मो गुरुः पडती भवत्‌ पृवमप्डुतस्तदा प्डुता मवति एवत्र प्रथमभेदत्वेन उेखनायः ३२६ |

४५० = _ तगीतरतवाकर्‌-

अङ्भिवि दर्ता आ्राह्वास्ताटपूरणहतवः इति नष्टस्य विज्ञेयम॒त्तरं रूपनिणयात्‌ ६२७ इति नष्टम | अङ्गमाव इति रेषाङ्कमातनीयाङ्कयोरेकतरस्यप्यमाष द्रुता भासा इत्यत्र बंहुषचनमविवक्षितं यथासंभवं शर्टव्यम्‌ 1कच तेव प्टतपरस्तरि सप्तमो मेद; कं इति परश एकोनविंशी सप्तस्वपनीतेषु दाद्शवरिष्टा भवन्त तत्र प्वसिन्ड्क पतिते सत्यङूताथस्योत्तरस्यामविऽप्पछताथिन षण सहिताद्‌- राङ्गधवुरंन्धो भवति अथ द्वाववदि्टा तचाप।तताल ङ्‌ द्रुतो उन्धो मवति ततः पतिताद््यद्दरूताथन पूवणेकाङ्क( + साह्ताछचखनचा मवति ततोऽद्कममावात्तारुपूरणहैतुद्रुतो प्राः अत्राय सपरदषिा सत्‌ | यत्र प्रथमो ठषः पतितादद्कमदरतार्थेनोत्तरेण तदसंभवे पृवेण वा वादस सहिता ब्ध मवति तञ रष्वन्तरेष्पि एवे कमारनुसवय ईति एतत्सर्व प्टतप्रस्तरि दर्रितम्‌ एवं सवत्र परस्तारपु दव्यम्‌ ईति चरस्य मेद स्वरूप- निणैयानष्टपरश्चस्योत्तरं विज्ञेयम्‌ इह र्टस्वहूपनिर्पणपायः प्रत्पयास्नयुषचा- रानष्टमित्यक्तः उत्तरपरत्वेन नपु्तको [नदशः ३२७ इति नष्टम्‌ अथेटिष्ट रक्षयति- ईट््रपोऽ कथितो मेदः प्रश्च इतीदराः। उद्िष्ट तच संख्याङ्कसंताति नष्टवा्टुखत्‌ ३२८ येरङ्कैः पतितैर्न लभ्यन्त ये दुरूतादयः | तनिवाङ्का्टमन्ते ते मेदमदिष्टमाश्रताः ३२९ यद्रा षट्प्लृतहेत्वङ्कमध्येऽन्त्यासप्राचि सपमे तदभावे तु षष्ठाङ्के पातितेऽन्त्याङ्कमध्यतः ३३० . यः केषः प्ट्ताह्टभ्यो ठन्धहीनान्त्यङषतः ज्ञानं प्रणसख्याया उदिष्टोत्तरमिप्यते ६६१ दत्यषि्टम रप इत्यादि ¦ अतर भरते वाटप्रसतार्‌ इदप इति भदृस्वह्पमुदिशय कतिभो मेद इति तस्य पूरणसंख्यां प्रच्छि वेदीटृशः प्रश्न उदिष्टमित्युच्पते तोद नश्टवत्तैख्याङ्कसंततिं टिखिदिति अत्रापि सोदाहरणं दक्ष्पाम्‌ः प्ट्तपरताए एकोनरविंशत्यङ्कानां संतापे [ठ।खत्वा तर्च सपुद्षेन

#

+ प्ञ्चमस्ताकाध्यायः। ४५१

रुतद्येन युक्ते मेद्‌ उदि सति ने थैः पतितैर प्डुताद्वो उभ्यन्त दिष्ट मेदमाभितास्ते प्डुताद्यस्तानङ्कानेव दमरन्त इति नधञ्न्त्यवियवस्व [4वहन्धतवाद्दिषेऽप्पन्त्य विधवा द्रष्टव्यम्‌ नेष्टे ।ह दुरुतानामपाततदङ्‌कर्ा [खपरणवेन वा टब्धतादहिषटमेद्‌ास्थताद्द्र्तान काञ्प्द्कं रम्बते अत्र त्थोपान्त्यदरुताभ्यामपतितावन्त्यद्वितीयं दईसडकषडङ्क। वहाय तृतायन छुना तितश्यङ्को म्यते दतोऽपि दतुथावयवेन दषुना सान्तरपातिव एकाङ्क दभ्यते तेनात्र दभ्येनाङ्कद्वमेन चतारो टखब्याः ठब्धहानान्त्यषतं इति एवं र्ग्धेन चतुरङ्केन(ण) हीनन्त्य एकान शत्यङ्कः वस्व दषवः पअःशाङ्के परणसंख्यायः इति ¦ अपं मेदः पश्चदुर ईत प्रमत्त तस्था ज्ञानमित्यदिष्टस्योतरमिष्यते तथा दृरुतगु्द्रत ईध्युक् मेदुमदिश्पावुं कृतिथ इति सख्यापश्ने छते तवान्तयेन दृरतेनापातितमन्य दृ राङ्क हपान्त्वा पान्येन गरुण निरन्तरपतितो द्वितीयतृतीयौ षडङ्कन्षड्। उभ्यते। तन्वि नवृ न्धाः तेरहनिन्तय एकोनर्विंशव्यङ्कऽवारषटेवु दृशस्वय दशम ईति इरण ख््राया ज्ञानमित्यटिष्टो तरम्‌ एवं सवच प्रस्तरेषु द्रष्टव्यम्‌ एत्व्‌ न्यापृकतु दिष्टे तरमवगन्तव्यम्‌ कचि छाववाथमर पक त्वु द्‌ दधपि-यद्धैत्याद षटण्लतहेत्व मध्य इति। अत्र १९१५ प्रण त्ययान्तः षष्ठ शग्दौ दक्ष्यत। प्टुतहेवङ्कत्यनेन षष्ठदीरना दक्षणत्तराना क्वा प्टुतहेतुत्वसापथ्प दादिसब्दौीऽ- ध्थूहिथते, षष्ठा दिष्ुतहेवद्कमध्य ईति षष्ठ एक न्‌(ततयद्क स॒प्तमच्याञ्च- ङ्गुऽ्टमः षष्ठाङ्क नवमः षडुतररताङ्खःः एवं ददामादयोऽपि द्रष्टव्याः एवमेकोनविं शत्थादयो दक्षिसंस्थाः पष्ठादयसते सथ प्टुतहतवृत्पा यः कश्चन प्ररुदतारवश्षादन्त्यत्वेन कालतः वसात्‌ प्रावन(ने) बमिस्थ- ( स्थे ) सप्तमे तदभावे तु ६९४० यापेक्षथा षष्ठाङ्के अन्त्याङकमध्यतोऽन्त्याङ्कषध्ये पातत सा चः रोषऽन्त्याङ्क दोषः सः प्लताह्भ्यत ईति अपनय, अगोदिष्टभदे पडतो दृश्ववे अन्त्य वामच्प वाट (१) वा चैवं [वर्षम्‌ ष्ठत प्रस्तारे तावलसंथमभद्‌ एव पठता नान्या न्दे तस्िनेवोदिष्टे तत्रान्त्स्य -& हेवोरेकोनर्विंशत्यङ्कस्य मध्ये तद्क्षया सप्तमस्य प्राचोऽङ्कस्याभावात्षष्ट एक ङक ११६ सत्यष्टादसावदिष्टाः ते प्टताह्टम्या भवन्वि तैर्हि ऽन्त्यरेष एकः त।सनपुरणक्तल्य्‌। ज्ञ(नृपय प्र धपे भेद रव्येतदुादृषश्टात्तरम्‌ छब्धहानन्त्यदव्व इत्या [दपुक्षद्ुयस्य स्वरम पित्यवगन्तव्यम्‌ यथा दरुतव धिदप्डवपरस्त रो (२१) दरुतालक ५१ {६८६ प्टतहेतुषु मध्पेऽन्त्यस्य वर्था रदङ्कस्य मध्य { ततः प्रावि सन्तन एकाङ्क पातिते सति द्रा्चिरदङ्कोऽरि्टः प्टुताहन्पः। तन्‌ हीनेऽन्त्यशष एकारमन्पू- रणरसंख्याया ज्ञानमयं पथम इत्येतदुदष्टा चरम्‌ ।_ तास प्रस्तारे प्डतद्र्ता- मके मेद्‌ उदे त्र दुरतस्ान्तयलाङ नृयशिशदङ्क मुक्ता प्डुवस्यापा-

४५१ संगीतरत्नाूरे-- यलादपान्य एकोन्िात्यङ्के दक्षाथा प्रावि षष्ठ एकाङ्क(ङ्के) पातिते सति बेऽ्वरिष्ठा ते प्टुताहम्या मवन्ति तेहीनस्यान्तयस्य चयस शद्ङ्क- स्य रेषे प्श्वदशाङ्कः पूरणसंख्याया ज्ञानमय प्च भद्‌ ईत्यतदुरहष्ट चरम्‌ तथा उवष्डतपरस्तरि प्ड्वद्ष्वालसके मेद्‌ उदे तत दच्वारन्त्यत्वातच्तनान्त्य तहत षष्ठाङ्क प्रतितस्ततपध?) वरयिष्ये छब्धः 1 अथोपान्तेन प्डुवेन प्ट्तहेतविकोनविदाष्यङ्क ततः पाचि षष्ठ एकाङ्क पाति सत्यादगा ष्टा टन्धाः एवं रषष्ताम्णां टव एक्पथ्चारृद्ु तेन हानस्यान्तयस्य षषठा- ङ्न्य रेषे चाषः (१ परणसख्याथा ज्ञानपप्‌ रव्भा इत्येतदुदिष्टोत्तरम्‌ तथाज्तेष प्रस्तारे दरुतष्डवदरुतालके मेद्‌ उद्विष्टं तव दुरुतस्पान्पतादन्त्य ष~ षाङ् मुक्वा प्ठुतस्योपान्तयवेनोाने वधाद ततः पात सप्तम एकाङ्क पातिति सति द्वा्थिशःङ्कोऽ्वदिष्टः प्डुताहम्यते तम हानस्पान्लस्य षष्ट- ङ्कस्य रेषेऽ्ठाविंरात्यङ्के प्रणरखूयाया ज्ञानमसमष्टावदयाततम ईत्यतदु दिरो्तरम्‌। तथा ततैव प्रस्तर प्टुतदुदुयातके मद्‌ उद्धर दुतद्ुयस्यान्तयत्वा- दन्योपान्त्यो षष्ठाङ्कजयस्खिवदङ्छ विहागकावावश्यङ्क म्म ततः पराव पष्ठ एकाङ्के पातित सत्ययदिशोऽ्टादयाङ्कः प्डुनाहन्धः तन हनस्या- यषष्ठाङ्कस्य शेषे हित्वा ददड्ष्े परणरंख्याया ज्ञानमयं द्विचलारिसत्तम इयेतददिष्टोरम्‌ ततैव प्रस्तर दुतदवयप्डुनालक्‌ उदष्ट भदै प्डुतस्यान्यत्वा- द्ये पष्ट्यङ्के ततः प्राचि सप्तभश्ुः पातिते सत्यवशिष्टाटपश्चाशप्‌द् प्ठताहृन्धः तेन हीनस्थान्तयस्प षषटचद्कस्य रप व्थङ्क पूरणसद्याया ज्ञान्‌- मये द्वितीय इवयेतदुदषटेत्तरम्‌ तनैव प्रस्तरे टघुष्टुतासकं मेद उर्दि पृष वदृष्यद्कोऽरिष्टः अवोदिषटस्थितेनोषान्तेन दपृना नेष्टवलषुरामहतावकाङ्ं पातिते सति पनरकस्मिनवरिष्टे परथमोऽ भेद इत्युत्तरम्‌ एवमृत्तरोत्तरष्वप्य- ड्म प्टुतयुक्तमेदो द्रष्टव्यः प्टुतयुक्तविपवतव द्ध र) तरस्याव्यापकत्वम्‌ नन्‌ वाननतरोदाहतट्ष॒प्डुतालके भरे प्टृतस्यान्तरयावदति पक्षान्तराभ्रषणे- नान्त्यषष्टयङ्कपथ्ये तदादिपाषे सपमे व्यङ्कः पातिवे सति शष्यनाषटप्चदद्कः प्टताहृव्धः अथ ठघना परितोऽो रम्यः तचान्त्यरेषद्रये गुरुहैतोस्तृती यतेन परतिताखडद्कमदूवस्य न्पड्ुनस्यपतितत्वेन स्ट दुतः कथन रन्ध; |“ अत्र व्छङ्काङ्कयेरकवरस्य परतसंमवाह्वुना का टउम्यत इते संदहः तेकाङ्के पातित एकस्यावरिषटत्वाथमोऽयं मेद्‌ इत्युादष्टतरामेष्ट स्िथ्यात | व्यङ्केषु पाततितेषु यावन्तोऽपतितासतेम्यस्तावन्तो द्रुता रभ्णराः एकदरुतटामा- नन्तरं वाऽऽदित एव वाऽसह।यपतिताहृषुः सान्तरपतिताष्प्रथग्टषुः [नरन्त- रपतितादगरुः गुषुहेषोस्त्तीयासरिताण्ण्डुनो दम्प इत्युक्तमेव अराय विशेषा विज्ञेयः प्रथमपपितादृदुतो ठभ्यत एव पतितदुनन्तरमपतितत्‌ स्वे् दत्‌

५)

टभ्यते कंतु दहतहेतुनाञ्यथा वा यतर्तरणापविर्तन सहितः पाता

पृमस्तालध्यायः। ४५

४,

खघुहतुभवातं ततर पाततनिन्तरमपातताद्‌।१ पूवर ठ्य एव पर्ति .

तादनन्तरमपतितात्त सर्वर प्डतो ठभ्थते | यत्र त्वपतितेन पूर्ण सहितः पतितो रषहेतुम॑वति प्र तस्मादपतितादूपि ससुतो रभ्यत एव ततः पृवा- दएतितात्त दरूषी टभ्यत एव तस्पाचप्र छवुदभ्पृते तचरा निवतते यत्र गरुखभ्यते तताङ्कचतषटयं निवत उव ण्डो दभ्यते त्ड्कषदट्‌कं निवर्तत ठति न्यायस्य व्यापकलमु्तरणाछपार्थन सहिता सभवेऽहछृतार्थन पृणेति वदता भ्रन्थकरगेव स॒चितम्‌ तस्माद्ये तयङ्कःदपतिषाद्पि दृरूतरामो नास्त्येव पतितापि व्यङ्काहृषख मोऽपि नास्येद द्ुभोरपि प्डुतपापकाङ्कष्‌- टकान्वरमैततेन निवत्ततात्‌ इति प्रख्मभेरस्थो उषुनशेऽप्पेकङ्कन > इत्यदवेऽप्यनेन खपुनेकाङ्क एव पतितो दम्यत इति सर्वमवदातम्‌ ३२८ ३२९ ३३० ३३१ इत्युदिष्टस्‌ अथ पातां ठक्षयति- दौ रूपमथेकेकमङ्करख्याङ्कसैततेः कमादधोऽधा विन्यस्येदन्त्यादीश्चतुरस्तथा ३३२ आकष रूपमित्यादि संख्याङ्करैततेः पवा छखताय। अबा आङो प्रथमकोष्ठ एकाङ्कस्याधः रूपमिति गगकपर॑सद्धया रूपामत्यकमुच्यत अथवाऽडधी पं संख्याङ्कपैततेरादौ स्थितं खर्पमेकङ्क[त्यथः तमाद्‌ वध; पङ्क्त्यादौ न्यस्य अव्राऽऽ्ावित्यवृच्या योजनीयम्‌ अथनन्तर द्यङ्कादीनामधोऽधः कमदिकैकमङ्कं न्यसेदिति सामान्यवचनम्‌ अन्त्यादी- नित्या विदेषवचनम्‌ ३३२ स्वपङ्क्तिस्थाद्धिंखेदङ्कनभे( )सख्याङ्कवश्रतान्‌ किंत प्रतिनिधिर्न विदयते तुयषष्ठयाः ३६६ इतालद्रतमितेष्वङ्केषु किखितेिति कमादन्त्योपान्स्यतुयषषठेयत्र दरूतादयः। मीयन्ते सर्वमेदस्थाः पातालः सोऽभिधायते+ ३६४ इति पातालः | स्वपङ्किस्थानेति अधस्ताधीख्य(अधस्थ छ्कस्थतान्‌ अन्त्यादीश्च- त्र! ] अन्त्योपान्तयतु्यषषान्‌ तथेति यथा सच्याङ्कमङ्क। तद्र! त्यथः अग्र(य)सरखूपाद्कयदुताभीति तुयंषष्टयोः परतिनिवनं चत्‌ दत चाच विरषः। अग्र उपरिषङ्कत्थः सैख्याद्धेऽस्यास्ततवगर (ध) तख्याङ्कवानन्तय एव यूप तथिव सर्वव समवात्‌ अग्र) सेख्याङ्वता युतानिव्यनेन यथम्‌ युता

एतदथ घ. पंस्तके विहाय सर्वपुस्तकषु अन्त्योपान्त्यतयषष्ठमन्त्याद्ृष्वास्थत्‌

त॒था पंजाङ्कयांगादन्त्याऽङ्‌क। भवेत्पाताटसजकै ˆ इति श्छाका अधक्‌.

४५४ संगीतरत्नाकरे-

-मामुपान्यादीनां केवठानामेव ग्रहणमिष्यते अन्यथाभ्रेय)सख्याङ्मत इयेव रयात्‌ युताननयादीनिल्यत्ोषाल्याद्य एव याया नांन्यः। तस्य स्वस्यैव सवेन युतताभावात्‌ अत्रयमङ्कटेखनपकारः-आएौ टिखिवस्ैकाङ्क्यानयस्वव समवातमगरस्याङनैकाद्न युतं कता द््यद्कु दवयङ्कधो टिखेत्‌ तेना- नेन म्धङ्कफेनमेस्थितदिरंख्याङ्कवता युतमुपान्यमेकाङ्कं मिदिता पथ्च।ङुफे ्ङ्कादधो टिचेत्‌ तेन पञ्वङ्कनान्येनाम्रोस्थतसस्पाङ्कगता युतमुपान्त्यः पश्ाङ्कं मिदि इसाङ्कं षडङ्कादथो रिखेत्‌ ततस्तेनान्त्येन द्‌ शाङ्फे- नामे षट्करख्याट््ता युतमुगन्त्य पश्चाद तुभेमेकाद्ः मित्वा द्वावि- छ्य शाङगदधो छ्खित्‌ तेनान्येन द्वाविंशत्या रसरपाङ्कवता युतमपान्त्ं ददराङ्कं तुयं दष्यद्कः खवा चतुश्वतवाररिरादङ्नेकोनविरप- ङुमद्धो टित्‌ तेनान्त्येन चतुश्रतवारदङ्कुना् एकोनर्धिंसतितख्य ङ्खविता युतमपानं द्रविंगतयङ्कः तुरथं॑प््ा्कः पष्ठभकाद्ुः मिटिलकनवत्यङः चथ- सिङादद्मदधो ठिखत्‌। एवमत्तरवापीष्टताट्दृरुतमिवानद्धमषिखित्‌ इतीतर - वरवमिते्ङ्कषु टिसितेषु सत्सु याधः अम्त्ोपान्ततु्ैषषठः कमन्ज- पमाह--स्मेद्स्था दुरुतादयो मीयन्त इति प्टुपस्तरि तावद्न्त्यन चतृश्वतारिशद्ङ्केन समेदस्था दरता मयन्ते उपान्तथन दर पिात्यङ्केन स्वमेदस्था ठववो मीन इति तुयैण प्ाङ्केन सर्वमेद्स्था गुरवो भान्ते | पष्ठेनेकाड्केन दरू 7 मीयन्ते एवं सवत्र द्श्व्यम्‌ ३३३ ३३४ इति पाताटः। अथ द्रुतमेरं रक्षयति- पङिक्त छवेषटताटस्थद्रुतसमितकोषिकाम्‌ तिरश्चीं तत्परायूनां कष्ठेनाथ ततः पराः िद्ठिकोष्ठोगिताः स्वस्वपूर्वतोऽथाङ्क योजना ६६५ पाङ्क्त छुतेत्यादि इ्टतालस्थद्रुतसरमितकोष्ठिकामिति अवा- समक दृरुतप्डुतालकस्तारो (ल इष्टः तत्रस्था दुरुताः सप तैः संमिताः कोष्ठा यस्यां सा तथोक्ता | तिरश्वीमिति नोष्यगां नाप्यधोगतामपि तु ति- रशी वेमे दक्षिणगतां पथम्‌ तावत्सप्तकेषठिकां पिरश्वीमधः पर्िक्त छृत्वाऽध्रानन्तरं तत्रं एकत कष्टेन न्युनां वामस्थप्रथमकषठेन हीनां द्ितीरया परां षट्कोष्टिकां कृपोदित्यथः ततो द्वितीयस्याः पङ्कः स्तृतीयादृयः १ङ्‌कयः।

1

तगो कलम भनान

नदिनवनि

१ग्‌. रान्यः

पच्चप्रस्वाटाध्यायः। ५१२५५

स्वस्वपूवतो द्विष्िकोषटोनिता इति तृतीया परपङ्कि्हितीयपिक्षया वाम- स्थपथर्मकेष्ठदयहीना सती चतुष्कोष्ठिकाऽ कायां ततोऽपि परा चतुर्थी पा कः पववद दक(ष्टानता सता हदकाोषकाज् काया उदाहरणाथमेतावदेवा- त्तम्‌ अतः परमपि यावदिष्ठं तावदुपरि दृक्षिणदश्च मेरोवंधषेत्‌ | अथाङ्कः योजनेति क्रियत इति रेषः ३३५ द्रा तासामायकोे स्यातामेकाङ्कस य॒तो ॥६६६॥ अधस्तन्यास्त॒तीयादों विषमे कोके टिखेत्‌ अन्त्यायङ्कचतुष्कस्य योगं संख्याङ्कसंघवत्‌ ॥६६५७॥ तासां पङ्का द्रौ दौ चाऽऽ्यकेोष्टविकाङ्कसंय॒तो स्याताम्‌ अधस्तन्पाः सतृतीयादो विषमकोष्ठफ़ संख्याद्कनसुववत्‌ अन्त्यायङ्क चतुष्कस्य योगं टिखोक्षते तुयंषष्ठयारभवि ततीयपश्चमो प्रतिनिधी कृषादित्यतिङेशाथः | एवमधस्तंन्यास्ततीयकोष्ेऽन््ोपान्तययेरेकाङ्न्योर्यामं ठिखेत्‌ ॥३३६।॥३३५७॥ समे त्वन्त्यं विनेतेषां योगं न्यस्याथ पङ्क्तिषु परास रेषकोष्ठेषु चतुर्थोँगोऽयभिष्यते नास्ति प्रति्निधिस्वासामङ्कयोस्तुयषष्ठयाः ३६८ समे स्विति चतुथादौ समसंख्पे कष्टे वन्त्य विनैतेषामुषान्त्यतुयषष्ठं नाम्‌ योगे न्यस्येति अवरान्यामाव एव विशेषः एवमधस्तन्याः समच- त॒थकेषठेऽन्त्ये व्यकः विनोपान्त्यस्थेकाट्न्स्य तुयामावात्तवीयस्पकाङ्क्य योगं यद्ध टित्‌ तस्या विषमे पञ्चेमे केष्टऽन्त्योषान्तयोग्ङ्कपोस्तुयस्येका- ङ्न्ध्ये चे योगं पञ्चाङ्कं रिखेत्‌ तस्याः समे षषे कंष्ठज्तयं पञ्चाङ्ः विनोपा- यतुर्योव्यैङ्केकाङ््योः पष्ठामावातश्चमस्येकाङ्कप्य योगे चतुरक टित्‌ तस्मा विषमे समे कोष्ठ सोपान्त्यतु्यषष्ठानां चतुष्प्चव्येकाङ्कनां गं द्रादशङ्कः चित्‌ परास्वित्यादि। द्वितीयादिपरपङ्खिषु हेषको- षवित तन्मप्ये तु समकोष्ठ इति वक्ष्यति पदितरेषु विषभकेोष्ेषिवित्यथः अर्यं चतुर्यौग इष्यत इतिं अन्त्यानां योग इत्यथः आसा परपडङ्िनां संबनिधिनोस्तर्थषष्ठोः प्रतिनिधिना ३३८ | तांस स्वभावतो यास्तु निष्पन्ना ऊष्वपङ्क्तयः ॥६३६९॥ तास्वित्यादि वाम तिरर्थषु पङ्िषु याः स्वभावतो निषनाः। ऊष्वं- पृडक्तय इति प्रथमामधःपङ्क पतिं छता तदृध्वपङ्कङत्यनायां इतायां प्रथमङ्किरककोष्ठा द्वितीया दिकोष्ठा तृतीयाऽपि द्विके्ठिका चतुर्था तिङ- षिका 1 पञ्चम्थपि त्रिकोष्ठिका षष्ठा चतुष्क।हका सप्तम्पापि चतुष्काह्क | एवंमुदहते दुतमरावुध्वषड्कयः सप्त भवन्त ३३९

४५६ संभीतरत्नाफरे- तन्मध्ये तु समे(षा) कोष्टेऽन्त्यस्थानेन्त्याद घस्तनः। अङ्कः क्तर्योऽथ तैरङ्कभैदसंख्याऽभिधीयते ॥२४०॥ तन्मध्य इति ।: तासामृष्यपहकीनां मध्ये समे(मा ) को इति समायाः समसंख्पायाः पङ्क्ते: कष्टे ऽङ्कितष्येऽनयस्थाने पूर्वपङ्क्तिस्थस्यान््या- ट्फस्य स्थाने प्रसङ्गः सति अन्त्याद्धस्तनाङ्कः काय इति पररूपे दुतमेरो तिसपर्वपड्क्तिष्वद्काङ्कितास सपीषु विकोष्ठिकायां चतुरध्यामङ्किनतव्ये मध्यमकेषठेऽन्तयस्थेकाङ्स्याधस्तनन्यड्कमादायोषान्यमेकाङ्क योजयित्वा त्यङ्क टिचेत्‌। ठतो विषमायाः पश्चम्पापधःकोषटे<न्तयोपान्त्ययोर(र्य)ङ्कैकाङ्कमेर्योगं चतुरङ्कं लिखत्‌ ततः समायाः षष्ठया द्वितीयकेष्टेऽन्त्यादघस्तनस्य पश्चाङ्नस्योपा- न्यतुय॑योरू्यङ्ककाङ्योश्च योगं नवाङ्कः टिद्धेत्‌ ततो विषमायाः सुपम्थां द्रतायकष्टऽनत्योपान्त्यतुषाणा नवचदुरड्क( रकट्मना याग चतुद्‌शाद्खः रखप्‌ } तस्या एव तृतीयकेषटेऽन्तयादुषर्वनोपान्तवथोश्रतुरङ्केकाङ्न्यो्यागं पश्चा ङ्कः (टे- चेत्‌ तस्या एव तुतीये(?) कीेऽनतयौपान्यैः पञ्चैकाङ्कयोरयोगं षडड्फ टित्‌ अथाननतररङकेयमाह-मेदृंरूयाभिधीयत इति मेदानां पस्ता- रगतानां तारमेदानां रृख्येयत्ता ३४० तदेव विषयव्यवस्थया विवणोति विषमायामष्दपङ्न्ता स्थितरल्केरधः कमात्‌ | एक दुरतादा दिपमञ्यादिमंख्या दरुता भिदाः सर्वद्रुतान्ता मीयन्ते संयप्ङक्तिस्थितेः पुनः ३५१ द्रुतहीनादयो व्याहिसमसंख्या दस्ता भिदाः सवद्रतान्ता ज्ञायन्ते दर्तरेरूरयं मतः ६४२ विषमायामित्थादिना अवर विषमायां सपम्धामूधव॑पङ्क्तौ | अधः केमद्धस्तादारम्य एकद्रूतादया दिषयज्याह्िसिख्या द्रुताः स्वद्रु- तान्ता भिदा मीयन्त इति अबराः्ध्वरिथितैन द्ूादशाङ््न दुपष्डतपरस्तार एव दुता भेदा मीवन्ते द्वितीयके स्थन चतुर्शाङ्फेन तिद्रुता मेदा मीपन्ते। तूतीयके्स्थेन षडद्ुन पशचदुता मेद्‌ भीवन अन्त्यकोष्ठस्थनैकाद्कुन सर्व- दता मेदा मीयन्ते समपडुगक्तेस्थितैः पुनरिति | अत्र समाया पष्ठयामुध्य॑-

पङ्को स्थितिरङ्कसतं दृरुतहीनाक्यो व्यादिसमसंख्या दृरुता सर्वद्रुतान्ता

भिदा ज्ञायन्त इति १ददृस्तात्मके प्डुतपरस्तारे दरूपहीना मेदा अधःकोष- स्थेन चतुरङ्कण ज्ञायन्ते द्विपीयकष्ठस्थन नवाद्क्न द्विदृरता भदा

| ~+

१च्‌. तादुधः| स"! च. मीयन्त |

पञचमस्तांखाध्ययिः। ४५७ [यन्ते तुतीयकोष्टस्थन प्श्चद्केन चतुदृरुता मेदा ज्ञायन्ते अन्तयकोषटस्य- काट्कन सवेद्रुतो भेदो ज्ञायते एवं सर्वच द्रष्टव्यम्‌ ३४१॥ ॥६४२॥ ऊध्वेपङ्क्तिस्थसवाङ्कयोगात्सख्याऽपि गम्यते ॥३४६॥

इत दृश्तमरूः। 11 ___ 1१ | १।७ | < | १|१|५ | .६|>२० | २४ [११ ६३ |४ |९ |१४।२५ | ४४ | ११ |२ | रे |५ |४ | १२| | २६ | १|२|३ | ।५|६|७।| |

इ।त व्रतमरुककम्‌ ज्ञेयान्तरमप्याह-ऊर्ध्वपद्कतस्थेति ३५३ इति दस्तमेरः अथ रषुमेरं रक्षयति- लघुमेरो कोष्ठपङ्क्तीः प्राग्वन्न्यसेत्तदादिमः।

एकेककोष्ठ एकाङ्क युक्तोऽधपरनकतिकेषु तु सोषकोष्ठष्वन्त्यतुयषष्टयोग निविरायेत्‌ ६४४

लधमेराविर्याहि पाणवद्दरुपमेराविव कोष्टपङ्क्रीन्यसेत्‌ तदादिमस्तासां तिरश्वीनां पङ्क्तीनामादिम एकेककोष्ठ एकाङ्कयुक्तः कतन्यः। अधःपङ्क्तकेषु शेषकेष्ठेष त॒ अचर तुशब्दः परपङ्क्तिशेषकाषटेभ्यो वैरक्षण्यं द्योतयति अन्त्यतयपष्ठथगे नवेश्षेयेदिति उपान्तयं त्यक्वेत्यथः अ्ाऽऽपङ्कत-

तीयकेष्ठे प्रथमकोष्ठगतमन्त्यमकाड टिखेत्‌ तृतीयकष्टेऽपि द्वितीयकोष्ठग- तमन्व्यमेकाङ्कमेव च्खित्‌ चतुथकोष्ठे छत्र पतिनधेः सदस्य दरतमे- रुवदिति वक्षयमाणत्वाल्मतिनिषेः सद्धावादन्त्यमकाङ्कं तु्यामवि तृतीयमेक- ङक योजमित्वा व्यद टिखेत्‌ पश्चमकोषठेऽन्यतुरययोच्यंद्कैकाङ्कयो - यग तद्कः रिखेत्‌ पषठकषठऽप्यन्यतुययोस्यङ्ककाङ्कथोः पष्ठामवि पचम्‌- सकाङ्स्य योगं पञ्चाङ्कं टितेत्‌ सपमे कोषेऽप्यन्यतुयधष्ठानां पञ्चके काङ्कानां योगं सप्ताङ्कं खिखित्‌ २४४ परासां हषकोष्टषूपान्त्याधस्तनसयुतम्‌ | जियोगमेवमाद्ध्याद्‌च् दरुतमरवत्‌ ६४५ ५८ | =

४५५८ रगीतरलनाशटर-- सदसच्वे प्रतिनिधिः(षेः)कोष्टाङके रूध्वपड्मक्तगः॥।६४६॥

टघुहीनादुपकम्यकाययकत्तिरवृद्धलः सर्वटान्ताः कमाज्जेयाः सख्या सवाङ्गसगर्तः ॥३५ 1

इति ठषुमेरूः (1 १.1, | + १711 | | ९॥१

(क

परासां पङ्क्तीनां देषकष्टिषु द्वितीयार्विकहपु उपाम्त्याधस्तनसंयत्‌- मेवं नियोगमादध्यादिति द्वितीपर्याः परपङकतरधत। यक ऽय इक - मकानयामविऽपि तद्धःकोष्ठस्य सद्धावात्त्र 1स्थतमकाङ्क पाज(नत। यङ ठित्‌ तृतीयक व्यङ्कमन्त्यमुषानमावरस्तनमकाड्क्‌ चानि"

गिला च्यङ्कं {टिखेत्‌ चतुथकेष्ठ व्यङ्कमनयमुषान्त्याधस्तननक ङ्क भाजयित्वा चत्रङ्फं ठिसेत्‌। अरे प्रतिनिधरसच्वातृपाभाव तृताया गूध | पश्चमकोेऽ्लोपान्तयाधस्तनतु णां चतुच्धकाङ्कर्ना साग सुप।इ्क ।छसत्‌ | व्ष्टकोष्ठिऽन्तयोषान्त्याधस्तनतुयागा सपनिव्यङ्काना काम हार्‌ राईक 1टदखत्‌। ततस्ततीयस्यां द्वितीयके पन्तयोपान््याधस्तमयोरकस्य इकयायाग =पङ्कृ [रच्‌ | ततीयकेषठऽन्त्योपानयाधस्तनभसत्यड् कयापि १६८ कं टिखित्‌। चतुथ काष्ठ न्यं षडङकमपान्त्याधस्तनं चतुरङ्कं याजयित्वा दशाङ्क दद्‌ तव श्चंतथ्या द्वितीयकष्ठऽन्त्यमक) ङ्कमुपान्त्याधस्तन त्धुर्कं याजाथता चतु- रङ्कु टिचेत्‌ एवमत्तरापि यथेष्टं वधयेत्‌ अच लेयमाह-कोष्टाङ्कफेरि-' त्यादि ऊर््वपङ्क्तगेरिति दतमेरागुक्तपकारेण द्रष्टव्यम्‌ ठघुहीना- दुपक्रम्येति ! अधःक्रपादिव्येतदृवाप्यनुसषेयम्‌ अथः१ङ्‌। कङ्क त~ हीना मेदा ज्ञेयाः एका्येकात्तरवृद्ला इति [तावक टु फनेकरघषो मदाः वृतीयकोष्टाङकेन द्विखववः एवमकात्तिरवृद्धलाः सन्ता सेषः

सान्ता इति अनयकोष्ठाद्न सटा भदा शेपा इति रत दरव प्ठतप्रस्तरि सप्म्पा ऊध्वपङ्क्तरषःकोष्ठस्थन सपा ङ्कन खघुटाना भदा कषाः

दवितीयकतो्स्थन दद्रा ङ्रनेकरषवो भद सेमा; वृत पकाषठस्यन शा-

पृशमृस्तदछध्यायः। ४५५९ ङ्फेन द्िखषो मेदा ज्ञेषाः अन्तयकोष्स्येन चतुरङ्ग सवरषौ भेदा तेः इति सवेत दृष्टव्यम्‌ जेयान्तरमप्पाह-संख्या सर्वाङ्कसंगतोरोति ३४५ ६१४६ ३४७

| ., . इति छषुमेरः। अथ गुरुमेरुं टक्षयति- गर मरावषपङ्कः प्र कषह्िनयानता चतुश्तुष्कोहीनाः स्वस्वपृवावलेः पराः ३४८ गर्मेरावित्यादि अधःपङ्केः परा द्वितीयपङ्क्तिरथःपङ्क्त्योक्षया कोष्ट्रयोनिता कर्तव्या परास्ततीयादयः स्वस्वपवावटेश्चतष्कोषहीनाः कृतव्या इति अ्ोदाहरणार्थमधःपङ्कतिः समकोष्ठिका क्था ततरा द्विती- याऽ्थःपड्क्तेः कोष्ट्यं हिता ततशवतुध्यीदिकोष्ैः सपानकष्टा ठेखनीया तदा स्वयं चतुष्केोष्टा भवति ३४८ एकाड्कवन्त आयायकोष्ठाः प्रथमपङ्क्तिगः। द्वितीयो व्यकङ्कवानन्त्योपान्त्यषष्ठा ङ्क योगिनः ॥६४९॥ आयायकोष्ा इति सर्वासां पङ्कीनामाचकोष्ठ। एकाद्धवन्तः कायाः परथमपङ्क्तिगो द्वितीयः कोष्ठो व्यड्षान्कायः ३४९ रोषकोष्ठाः परासां तु द्वितीयादिषु ख्यते योगोऽन्त्योपान्त्यषष्ठानापरधस्तुयाङ्क संयुतः ३५० राषकोष्ठा इति अधःपङ्केसुतीयादयः कोष्ठाः अन्त्योपान्त्यषष्ठाङ्क- योगिन इति। त्थ मक्वेव्यथैः एवपधःपङ्कतेस्तुीपकषठे ऽ्सयोपान्त्वयोच्यङ्‌ केकाङ्कयोर्योगं जय ङ्फं टिखेत्‌ चतुर्थकोषठेऽन्तयोषानत्यमे स्न ङ्कव्यङ्कयो- योगं पञ्चाङ्कं टिदेत्‌ अत्र तुरथस्यानुषदेयत्वाल्यतिनिितनैकाङ्को गद्यते ततः पचम कोष्टेऽन्त्योषान्ययोः पश्चन्धङ्शयोय।गमष्टङ्क टिखेत्‌ नषे केषठिऽन्तयोपान्ययोरषङ्कपओाद्कथोः षष्ठामवि पञमस्यकाङ्कत्यं यो- "गं चतुईशाद्कः टिचेत्‌ सप्तमे केषठेऽ्तयेपान्त्यपष्ठानां चतुरश्टकाङ्कना योगे बयोरविंरत्यङ्क टिक्ेत्‌ परासां विति पराह दितावाङना पङ्कना द्वितीयादिषु केोे्वधस्तुयाङ्कसंयुव इत्यथः अन्त्योपान्त्यषष्ठाना योगां लिख्यत इति द्वितीयस्याः परपद्धतीयकेषटऽन्त्यमेकाङ्कः तुयाधस्तनमेका- छः योजयिता व्यडः ठित्‌ तृतीयकंषठेऽनतयोपान्तयतुप स्नान दिदव्य- काङ्कां योभ पृश्वाङ्कः टिखेत्‌ चतुथकष्ेऽ्तयपान्तयतुयवस्सनाना पच्वाद-

की

त्यद्कमणां योगं दृशु टित्‌ तकोऽपपेवं वधत्‌ ६५०

५६७ संगीतरत्नाकरे- जर जेयमाई- लघुस्थाने गरज्ञेयः रोषं तु टधुमेरुवत्‌ ३५१ हति गरूमेशः |

इति | (र| 31“ + -----~-

५५ [क्ति कणर्‌

लघस्थाने गर्वीय इति गुरुहीनादुषकम्भकायि को त्तरवुद्धगाः सर्वगन्ता इत्यहनीयम्‌ ! यथा दृसुतप्ठृषपरस्तार्‌ तावद्गुस्मेरो सप्तम्पा ऊष्वंपद्धुरधः क- पात्मथमकोष्ठस्येन चयोकिंशत्यङ्कन गुरुना मेदा ज्ञेयाः; द्वितीयकोष्ठस्थेन दृशा्नेकगुरवो भेदा जञेयाः एवं सर्वच दृष्टव्यम्‌ रोषं तु रघुमेरुवादति। अधःपङ्क्तौ प्रतिनिधेः सच्च परपदुर्क्तषु प्रतिनिधररस्वं सव।्नसगतः सख्या ज्ेयामित्यतिदेराथः ३५१ इति गरुमेरः अथ प्ट्तमेरुं ठक्षयातै- प्ठतमेरावधःपङ्ः पश्चकोष्ठोनिता परा तत्पराः स्वस्वपूर्बान्ताः(तः) षट्ूषट्कोोनिता मताः॥६५२॥ प्ठतमेरावित्याहि अधःपङ्कतेः प्रा तदपेक्षया पञश्चकेष्ठोनिता कार्या अ्राप्यधःपङ्कि सप्तकोष्ठिकां छता वत्सं पद्ध तस्याः पष्डचादिकष्े समानकोष्ठां टिखेत्‌ साऽ द्विकोष्डा मवति तत्परस्तृतीयाद्‌यः पङ्क्तयः स्वस्वप्वातो द्ितीयदेः पङ्कतः। षटूषट्कोष्ठानिता मता इतिं तृतीया प-

@0 ¢

ङिितीयपर्क्तेः षटूकोष्टोनिता कायां तथा चतुर्थी पद्क्तिसतृतीयपङ्न्तः पटकोष्टोनिता कार्या एवं पञ्वम्यादीयथेष्ट टिखेत्‌ ॥३५२॥ अथाङ्कटेखनमाह- अधःपङ्ो तु षष्ठाङ्नस्थाने तुर्यं नियोजयेत्‌ भियोगोऽयमधः षष्ठयुक्तः स्पात्प्रपाङ्षु ३५३ अधःपङ्न्तो वित्यादि षष्ठाङ्कस्थाने तुये नियोजयेदिति अ- धःपङ्क्तौ षष्टं स्यजेदित्यथः रेषे तु गुरुपेश्वद्ित्यापिदेशेनेकाङ्वन्त अच्या-

कोष्ठा इति, प्रथमपङ्कगो द्वितीयो द्च्थङ्वानति, अभःपङ्क्तौ प्रतिनिधः

नतुयीऽ योज्यत इति पाठ एवोपटभ्यत आदुरीपुस्तकेषु

८4

पथमम॑स्तालाध्यायैः। ४९१ सत्वम्‌ , ` परपाद्ुर्ु तद्भाव [विः] सख्या सवौ इमतंगतेरित्येतत्सरवमनुसंषेयम्‌

तेनाधम्ङ्क्तौ प्रथमकोष्ट एकाङ्क टिखेत्‌ द्वितीये द्ष्यङ्क टिचेत्‌ तृती ~ योपान्त्ययोदु््य॑ङ्डभकयोर्यीगं ज्थद्कुः टिखेत्‌ | चतयऽ्योपाययोद्ङ्‌ | योस्तयामवि तृवीषस्थंकाङ्कस्य सयोगं षडडः रिखेत्‌ पञ्चमेऽन्तयापान्त्य- तुर्यांणां षटृन्येकाद्कमणां यीगं दशाः दिचेत्‌ वष्ठकोष्डरनतयोपान्त्यतुया्गा | द्‌ राषड्दव्यद्कमनां येगमष्टादशाडः टिखेत्‌ सप्तमऽ्प्यन्पापानयतुषाणामष्टा- द्‌ रात्यद्खनणा वाममकृत्र सददध (?) ख्खित्‌ द्विताया पडङ्क्तां॒ तावका टेऽन्त्यस्येकाङ्नस्य षष्ठाधस्तनप्येकाङ्स्यैव योगं दव्यङ्कं चितेत्‌ ३५३ अन ज्ञेयमाह-

प्लृतो ज्ञेयो गुरुस्थाने शेषं तु गरुमेरुवत्‌ ३५४

प्टुतमेरुकोष्ठकम्‌ ष्ठत ज्ञेयो गुरुस्थान ईति प्ट्तहीनादुपकरम्पेत्याघ्यूहनयिम्‌ तेनात्र दुतप्टुतप्रस्तारे तावल्डुतमेरो सपरम्यामूध्यपड्क्तस्य कमात्पथमकोषठस्थेनेकोचरव- य्चिशद्ष्केन प्डुतहीना मेदा जेयाः( १) 1 द्ितापकष्ठस्यन ङ्कनैकप्डुमो मौ जेमो एवं सर्वव प्रस्तरिषु द्रष्टव्यम्‌ ३५४ | इति ण्ठतमेरूः संयोगमेरावृध्वाः स्युश्वतश्चः काष्टपङ्क्तयः इष्टतालद्तमितैः को ुक्तास्ततः प्र ३५ द्रे पडी स्वस्वपू्वातो द्वद्वकष्टनित पत दे षष्ठया एकका्ान ततरसिस्रोऽषमावलटेः ॥६५६॥ एककेोष्ठोनिताः पश्च द्दविद्धिकोष्ठानंते प्र पङ्किभ्यां स्वस्वपूवाभ्या तथकक([नते प्रे ३५७ संयोगमेरादित्यादि ऊष्वौशवतस्ः काष्टपङ्कयः इतालद्रुतभिते कोेय॑क्ताः स्युरिति पथमे वावन्वेरप्वपनिप्मतिभर नाथ भक ११ शकोष्ठयक्ताश्तस्रः कोष्टपङ्कतारूध्वत आर टित पतः परं दक्षिण-

भगे स्वस्वपूवातो द््हकष्टानत पडी इति अतर प्रथमेन खश ब्रेन ठेखरीया पङ्क्तिरुच्यते तस्याः ‰4। चतुर्थ पट्क्तिस्तदपिक्षया पञ्चमा.

४६३ | सभीतरलनकिरे- विकष्डोनिती कर्णा तदाऽसौ पङ्किरेकादशकोष्ठिका मवति दवितीयस्व श- मेनं षष्टी पडक्तिरुच्यते तस्याः पूवां पङ्क्तेः पञ्चमी तदुपेक्षया षृष्डी ्विकेष्टोनिता काया तदाऽतो नवकोषण्ठिका मवति अत्र न्युनत्वमूध्य।्व॑- कोष्टपरित्यगेन द्रव्यम्‌ ततोऽनन्रं द्र पङ्क्ती सप्तम्यष्टम्पो षष्ठयाः षष्ट- पङ्क्तयेपक्षेककेष्ठोने कर्यै तदा ते प्रत्येकमष्टकष्टके मवतः ततोऽनन्तरं तसो नवमीदवाम्येकादश्यः पङ्क्तयेाऽटमावल्यपेक्षथेककोष्ठनिताः क्या तदा ताः पतेकं स्प्त कोष्ठिका भवन्ति पश्वाद्नन्तरं पैर दरादसीतीद्श्यो पठकौ सस्वपवीम्यां पड्क्तिभ्पामेकादृवीद्रादश्येक्षयेत्यथः हिद्िकोष्टोनिते इति एकादग्यक्षया दादरी द्विकेष्टोनिता कार्या तदाऽसौ पञ्चकोष्ठिका भवतति तथा चयो( द्रा द्श्येक्षया [ बयोद्री ] द्विकोष्डेनिता कायां | तदाऽसौ तिकोष्डिका भवति परर चतुददीपञ्चद्श्यो पङ्क्तौ | तथेति। सवस्वप्वाभ्यामित्यथेः एकैकोनिते इति ययोदश्ययक्षया चतुर्धककेष्टो- निता कायो | तदाऽसौ द्विकोष्ठिका मवति ददुपक्षेया पञ्वद्रयप्येककीोष्ड्‌- ` नि कार्या तदाऽसविककोष्डा मवति एवे पञ्चदश पङ्क्तथां भवन्ति। अतः परता एव यथेष्टमधो वचनीयः: ३५५ ३५६ ६५७

अथोष्यपडक्तीनां दुतादिनियमं तचत्कोष्ेषु टेखनीपाद्धुमनिपमं तत्र वक्तृमारमते-

आयास चतसष्वासां कमेण सकलद्ुताः समस्तटघवः सर्वगरवः सकटण्ट्ताः ३५८

आधास्ित्यादिना आसां पञ्चदरा( शी )नां मध्र अद्यास्‌ चतसषध्व॑पड्- क्तिषु करमेण प्रथमादिक्रमेण सकचद्रताः प्रथमपड्क्ते सकटद्रता मेद्‌ ज्ञेमाः | द्वितीरयपङ्क्तो समस्तखपवे मेदाः। तृतीयपङ्कतो सरवगुरषो मेदाः चतुर्थपङ्क्तो सकरप्डुता भेदाः अचर प्रथं तावत्सुखेन द्रुतादिपङ्किभदपरिज्ञनाय पश्च- ्िषूषवसुवपथमादिकमेण दृरूवादीस्त(द्‌ादवियोगं तयोगे चतुरपौगं टिखित्‌। प्रथमायां दुम्‌, द्वितीयायां दपुम्‌, ततीयायां गुरुम्‌, चतुथं द्रुतम्‌ ( ! ), पञम्यां दरो, षष्ठयां इगो, समनम्यां इषौ, अष्टम्यां दमौ, नव- म्यां सपो, दम्या गपो, एकाद्रयां दटगान्‌, द्ादृश्यां चयोदृश्यां दगपान्‌ चतुर्दश्यां रगपान्‌ , पदां दृटगपाश्वे दक्षिणसेस्थषिंवेत्‌ सेवोध्व॑प- धवं अयोदशतियंक्पङ्कथः संभवन्ति तवद्दृरुतोऽ ताटः स्यात्ङ्किषीव- थीति वक्ष्यमाणता्तिथक्पङ्कनषु ताटमेद्परिज्ञानाम ततङ्किवाममि तुप्रिश- द्‌रम्येककट्रुत्ववितान्दूरुतादीस्ताटमेदाहिवेत्‌ प्रथमतिर्थक्पद्क द्रुतम्‌ द्वितीयस्यां घुम्‌, तु्तीयस्यां खषुदरुपो, चतुर्थ्या गुरुम्‌ . पञ्चम्यां गरुदसुती

वृष्ट्या ष्टम्‌ , स्त्तम्पा (एतदृरुत्‌।, अष्टम्पा प्ठतटष . नवम्पा प्ठतदटषटररु- ` ्स.ग.म्बुकोष्ट(षटषु)प्र।

पुं स्दङाप्यायः। ४६६ तान्‌; द्मा प्टुतगुू, एकादश्यां प्डुतगुरदरुतान्‌ , दराद्शयां ष्टुत, घो- दश्यां ष्डुतो दूरत वामरसस्थाष्िं्ेत्‌ ततोध्वषङ्कष्वाया पङ्कः ३५८५.

एकाङ्युक्तनिःरोषकोष्टाऽऽया स्यात्परा पुनः| खभुकतेर्विषमेः कोठः समेस्वेकाङ्क युतैः ३५९ कर्तव्या शरूपङ्स्तु जथः कोठा नमोन्विताः। तुथं एकाङ्क वानेवं चतुष्कोष्ठ्यो(डाः) परा आपं ॥ॐ&<॥ एकाङ्क युक्तानःरोषकष्ठाऽऽया स्याद्यातं तस्परच्चध्रादरस कि- प्वेकाङ्कनिव रित्‌ परा पुनरिति द्वितीया तु विषमैः प्रथमतृतीयपरन्- दिपिः केः खयकतर्बिःदथकतैः समेस्तु दवितीयचतृथषष्टादिभिः काषटस्तेकाङ्‌- कसंयतेरुपटक्षिता करव्येति द्वितीयपडक्तो प्रथमकोष्े बिन्दुम्‌ } द्रितीयकाष्ठ एकाङ्कम्‌ तृतीभकोषठे बिन्दुं चतुथकेषठेऽप्येकाङ्कमितमेवमेक्रान्तारतत्वेन 1ख- तत्‌ गरुप्रङ्स्त््िति तृषीयपङ्कुस्तवाद्याख्चयः कष्टा नभावता युक्ताः कतैव्याः। तुर्श्चतुैः कोष्ठ एकाङ्कतात्‌ (वान्‌) एवं प्रा जपि चतु- षकोष्ठा इत्यत्र वीम्सा दष्टव्वा तेन तुषीष्टमद्राद्‌ रषोड शाद न्िन्दुकोष््तार- ततेनैकाङ्कयु िंतेदित्यथः ३५९ ३६० प्टतपङ्न्क्ो सदान्याः स्युः पच्च षष्ठस्तु रूपवान्‌ षट्‌ कोष्टच(ष्ठा)स्तद्रदन्याः(न्ये) स्युः पट्सु पाङ्क्तष्वनन्तर्‌स्‌॥ ६९१॥ हियोगजाः कमाद्धेदादटषू दगृरू दपा लगौ लपौ गपौ चेति तदङ्क प्रकिया वियम्‌ ३६२ प्ठतपङ्क्रािति चतुथपड्ूवायाः पश्च कोष्ठाः सरन्याः साधन्दवः स्युः पष्ठः कोष्ठस्त्‌ पवान्‌ रूपमिति गणक ररिमपयेकमुच्यत यथा ल्पतः विंशतिरिति तेषां वाक्येऽमिधानात्‌ तेनकाङ्कवानित्यथः अन्य षट्‌ कष स्तह्रत्स्यरिति षष्टद्रादुगाष्टादृशाद्‌ नक्‌ ‰५। रुद्धत्‌ इतरा्चन्दुलुर्त - द्ि्िदित्यथः षट्सु पङ्कष्वनन्तरमिति मन्थो ग्यार्यातचरः पातु चद्ताक्त- ्वङ्कठेखनपकारं वक्तुमाह-तदङ्क प्रक्रियेति ३६१ २९ अभाङ्कटेखने पूवेमेरुभ्पः भकारभद दरत्‌ अन्नोपरिषादारम्य स्वाद्षाऽषाऽङ्कठकखनप्‌ अन्त्यपू्द्वितीयाङ्कतुयषष्ठास्तथा कमात्‌ २९९ योज्या दलगपेषु स्युस्तेषु य(त)योगजा भिदाः

शङौ तदङ्कयोगाङ्कं तत्काटे सभवाटसद ६९४

४९४ हंगीतरत्नाकरे- ` अन्नोपरिादारभ्येति अन्त्यपूर्वत्यादि अन्तयपुवद्वितीयाया( चाः ) कभा्योज्या इति ! अयमर्थः अत्र प्शवम्पां पुवपङ्क्तायन्त्यपूव॑द्वितीयो योज्यः पष्टयागरध्वपङ्कावन्त्यपु्वस्तुया योज्यः) सप्तम्यामन्त्यपुवः षष्ठः} अष्टम्पा दत यपूव॑स्तुर्यः नवम्यां तुतीयपूरवः पृष्ठः दृश्या तुयपृवः षष्ठः तथा तद्याग भिदाः अन्तयादियोगजा मेदाः तेषु द्टगपेषु दटगपङ्किकोटाङ्कषु कमा योन्याः स्यरिति | यथायोगं योजनीया इत्यथः पट्क्ताविते पञ्चम्या- दिषङ्कौ तदङ्पोगाद्कः पूर्वोक्तं तत्तदङ्कयोगनिषपनमद्कम्‌ तत्कोष्ठ इति तत्तसङ्क्तिकोष्े संभवाष्धिखोदोति संभवरब्दाथस्तू्तर प्रषच्वायष्यते सोऽपि तमे वावगन्तव्यः ३६३ ३६४ लेख्यपङ्क्त्युपरिशरिणी या तिरश्ची तद्ा्रताः ॥६६५॥ अङ दटगपाना स्य॒रायपङ्क्तिचतुष्टय तेषु प्रस्त॒तमेदस्थद्रुतादिग्यक्तेसंभरितान्‌ ३६६ अङ्ान्गृह्धीत तेऽप्यन्त्यद्धितीयाया दुरूतादषु प्रस्तुतेषु विपयस्ताः स्थुरट्सभवे तु खम्‌ ३६७ लेख्यपङ्कतीव्यादि आधपङ्क्तिचतु्य ऊष्वभूते दरुग[प ]पड्क्तिच- तष्टये तिरश्ची या देख्यपङ्क्त्युपरिश्रेणीत्यनेन ठेष्यपङ्क्तेरपि तिरश्चीत्वं मन्त- व्यम्‌ तदाश्रिता उपरिभरेणीमा्चिता ये दटगपानामद्काः स्युस्तष्वद्कुषु प्रस्त॒तमेदस्थदरुताव्यक्तिसश्रतानति प्रस्तुतभदा दखाद्द्रयागजास्त- बरस्थौ दृरुतादयस्तेषां व्यक्तीः संधित्ता इति तथोक्तास्तानद्कनन्गह्णीत } तेऽ्पी- त्याद्यपह्ःक्तचतुष्टयगतदरतादिव्यक्तिरसोश्निता अद्मः प्रत्यवमृश्यन्त तच्छन्देना- पिरब्दूः समुच्चयाथा [भनक्रमश्च अन्त्याद्रतायाद्या इति दुत दिषु द्वियो- गभवेपूपकरान्तेषु सत्स विपयस्ता इति परस्परं व्यवाहतपङूक्तिकाष्ठस्था इत्यर्थः | ठेख्यपङ्क््यपास्मरेणीत्यत्र संनिहिताया एव पङ्नक्तेविवक्षितत्वाचद्वि- ` पर्यासोऽ व्यवहितत्वम्‌ तेन यथामूता अप्यद्कमः कविदव्यवधानासंभवेऽपि ` योज्याः स्युः अङ्कगसंभवे विति संनिहितोपरिषङ्क्तिगतानां विपयसानां -वा प्रस्तुतद्रुताध्ङ्कनामसंमवे सति तु खं सिखित्‌ उक्तप्रकारेण द्वियोगपङ्करि- कोष्टेष्वद्खग्टेखनमुच्यते तत्र दटपङ्क्तावायकेष्ठे तदूष्व तिय क्पङ्क्तिगतदटा- ङ्गे संयोज्य व्यष्कुः रित्‌ द्वितीयकोषटेऽन्तयं व्य द्कमुपरिपङ्क्तिगतद्‌रा- न्सयेव संमवात्तेन संयोज्य त्यद्कः टिचेत्‌ तृतीयकेषटेऽन्त्योषान्सरो अिन्य- दगवुपारपङ्क्तौ दटाङ्न्ये(; संमवात्ताभ्यां संयोज्य भप्राद्धुः रिखित्‌ एवं सर्वत्र संभवराब्दाथां द्रष्टव्यः वचतुर्थादिकेष्टष्वन्त्योपान्तयौ यथासंभवं दला- दुगमा संयोज्य तत्तदद्धुः टिचेत्‌ एवं चतुथंकोष्ठ एकादशाद्म्‌ पञ्चम- कोषे विरत्यद्भम्‌ षष्ठको दरानिरारङ्कम्‌ सप्तमरृष्ठे चतुष्पश्चारदद्कम्‌

| पथमस्तालाध्यायः। ४६५ अष्टपकेष्टे सप्ारीत्यङ्कम्‌ नवमकोष्ठे विचताररिरदुत्तरशताङ्कम्‌ दशप्र- कोष्ठ एकर्चिशदुततरद्विराताङ्कम्‌ एकादशो कोष्ठे षट्सपव्यत्तरविशत्यङ्कं टिचखेत्‌ अथ द्गपङ्को प्रथमकोषे पदृर््वतियुकपङ्क्तिगतद्‌ शाङ्कावाद्‌ाय ष्यङ्क टिखेत्‌ दितीयकोषटेऽन्त्यं भ्यङकमुपरिपङ्क्तिगतदुताङ्केन संयोज्य तयङ्कं दिखेत्‌ तती यादिकेषटेषु यथासंमवमन्त्यतुयाङ्को यथासंभवमुपरिष्‌- इगक्तेगतदगाङ्काभ्यां संयोज्य तत्तदङ्कं टिखेत्‌ एवं तृतीयके चतुरङ्कम्‌। चतुथकष्टे पश्चाङ्कम्‌ पञ्चमकष्े नवाड्कम्‌ } षष्ठको जयोदशाङ्कम्‌ सप्तमकेषटेऽशटादशाङ्कम्‌ अष्टमकोषटे चतु व॑रात्यङ्कम्‌ नवमकेोष्ठे पश्च चरादङ्क दखेत्‌ अथ दुतप्टुतपङ्क्त प्रथमकाष्ट रख्यपङ्क्त्युपारभणापृ सीनीहतायां वा भ्यवहतास्तु(सु) वा व्यस्तेषु दृटगपाङ्कषु दुता ङ्कस्थ सुद्ध विऽप छचिद्‌पि प्टुताङ्काभविन दपाङ्कयोगासंभवेनाङ्कासमवे तु खमितिवचनाद्विन्दुमेव टित्‌ द्वितीयके पुपरिपङ्क्तणतदपाद्नेः सयोज्य व्यदधुः चिखित्‌ तृती- यादिकोष्टेषु यथासंभवमन्त्यषष्टो यथासंमदमुषरिषङ्किगताम्धां दृषाड्कनम्यां संयोज्य तत्तदङ्कः टिखित्‌ एवं तती यकाष्टे त्यङ्कम्‌ चतुथकाष्टे . चतुरड- कम्‌ प््चमकेोष्टे पञ्चाङ्कम्‌ षष्ठकोष्ठे षडङ्क्म्‌ सप्तमकांष्ट सप्ता- ङ्कम्‌ } अष्टमकष्ट एकाद शङ्कं टिखेत्‌ अथ ठगपड्क्ता प्रथम्रकाष्टे संनिहितायामुपरिपलङ्क्तौ ठगाङ्कयोरभावात्तदुपरिव्यवहितपङ्किंगतटग्‌। दकव दाय ब्यङ्कं टिचेत्‌ अयमेव विपयस्तरब्द्‌ाथा वदितव्यः द्वितीयके तन्त्यस्य श्यद्कः स्यात्सं( इकस्य सं! ;रनिहितेपरिपड्कत। उच्वद्कतद्धविऽपि गुर्वद्धगभावानब्धवहितोपरिषङ्कगतगुवद्कस्ास्पा[1] उगपड्क। पथमकांष्टोपयु- क्रतेन पनर््राद्यत्वाभावात्पस्तुतटगाङ््योगास्तमवेन पएदवद्धिन्दुमवे दिदखेत्‌ ! तृतीयकेष्टे वुपान्त्यं व्धङ्क व्यवाहुतोपारपाङ्कगतरष्वङ्केन संयोज्य जयङ्कुं टिखित। चतथदिसमकेष्टेषु कविदुपरिपङ्क टगाङ्कथोगसंमवेऽपि पङ्का युपकान्तोपान्त्यतुयौमावात्तत्तियकषङ्किवाममागपाराखखितदतटपुष्डुतालकारि- विषमद्रतताटपरस्तरिषु केवखखगयुक्तभदासंमवाच्च बन्दूनेव द्खेत्‌ + अथ छपपङ्को प्रथमको्े तदुपरिषङ्को ठपाङ्कसेमऽपि तत्तियंकपङ्किवामभाग- दिखिपतत्तद्द्रुपष्डुतालकताटस्य पस्तारे उपुष्ड्तमेदासंभवाद्धनदुं टिखेत्‌ द्वितीयके तादरशतासमेदसेमवाद्विपयंस्तो ठपाद्धगवादाय न्द्‌ङ्फं टित्‌ | एवे संमवासमवश्ब्द्योरथपपश्चो वेदितव्यः तृतीयादिविषमकेेषुपान्त्यषषट- बोरमावातततालमस्ोसु वादमदातमवाच ननम रन्‌ चतथा

~+ एतद किंचिल्त्ुखितं स्यात्‌

वि पेय य०,०१००००५ २२०२० परि ~~~ नान्भनहु

छ. ठेस्यम्‌ 1 ख. "तद्र" +

४६६ संगीतरलाकरे- समकषटेृ यथासंमवमुपान्यषष्ठो यथासंमवं टपाङ्ाभ्यां संयोज्य तत्तदङ्कृ ततीयकोष्े बिन्दुम्‌ चतुथकाष्ट त्यङ्कं प्ञ्चमकेष्टे बिन्दुं षृष्ठकोष्टे चतुरङ्कं सप्रमकेष्े चिन्दुं टिसेत्‌ अथ गपपठक्त प्रथमा- दितिषु कोष्टेषु पूर्ववत्तत्तत्तारेषु तादशमेदासंभवाद्विन्दूनेव टिखेत्‌ चतुथकेष्ठे ताद्ररातारमेदसंमवादुपरिपाङ्कूषु विपयस्त। गपाङ्कावादाय च्यव्य)ङ्क [टखेत्‌। प्रथमादिषु निष केष्टेषु पूर्ववत्तारमेदासमवाद्विन्दूषिखित्‌ अष्मह्वादशा- दिषु ्यन्तरितिषु केोष्ेषु यथासंभवं तुयपषष्ठो यथासंभवं विपयंस्ताभ्पामपि गपाङ्काभ" संयोज्य तत्तु ठिखित्‌। इत्यष्टमकेष्टे चतुरङ्कः टिखेत्‌ अथ संभवासंभवो(?) ३६५ ३६६ ३६७ अथ इरगपङ्क्तच।दित्रियोगपट्क्तिषु चतसुष्वेकस्यां चतुयागपङ्क्तौ चाङ्क- ठेखनमतिदिरति- भियोगजाश्च ये मेदाश्चतुर्यागभवश्च यः तत्पर्क्तीनामपि ज्ञेयमेवमेवाङ्कप्रणम्‌ ३६८ भियोगजाश्रेत्यादिना अतर संभवासंमवो विपय।सश्रातिः र(थः॥ ३६८॥ पथगमिधनि विरेष दृरयति- छित भियोगने मेद्‌ ये जयः स्युद्धिंयागजाः। तेषां संनिहितानां प्रागक्तोऽह्कविपर्थयः ६६९ किंस्ित्याहदिना | बरियोगजमेदे प्रत्यकं द्वियागजाख्यो भदः प्षभर्वा्त। निहिताद्यानां तेषाभेति संनिहित आद्यो यषां तं तथोक्ताः अत्र सु- निहितराब्द परतियोग्यनुपादनिऽपि परकरणादद्कः एव प्रतियोगी गम्यते, अद्कन्त- निहित इति अयमथः द्वियोगपद्कषु चयः प्रथमकोष्ट एको वाजनेके षा सुचरान्याः सभवन्ति तव तान्विहायानन्तरम(रा)ड्वानव कष्टः प्रथमव्वेन म्राद्यः। ततः परमदन्या अपि द्ितीयत्वदिना गणनीया इति किंविद्वि(दद्ि)षोगजा एव योज्या व्वेकैकजा इत्यपि विशेषः अद्कविपर्ययस्तु प्रागुक्त. एव एतदुक्तं मवति धरियोगरपङ्किष्वद्नीयकेष्ठसमानसंख्पकेष्टगतान्संभवत्तत्तद्‌दवियो गप खि. प्वद्कानादाय तैः सहान्त्यादीन्यथोचितं सेयोज्य तत्तदष्ुः लिखित्‌ 1 एवमुक्तरीत्या दरगपङ्कं प्रथमकाष्टे दृख्दगरगपङ्धषु परिक्रमण प्रथपकोष्टगतांसन्भ्य द्मनादा- षडद्धः टिचेत्‌ | दवितीयकेठेऽन्यं षडङ्कं द्टदृप(ग) पद्दिती केोष्टगताभ्यां त्यदन्या सयाज्य द्दृ राद्कः छत्‌ खपपद्क द्वितायकाष्टस्य सग्रान्यत्वादद्कम- भावः। त॒तीयादिकंष्टष्वन्त्योपन्त्यतुयानङ्कनीयकोषछठसमानसेख्यको्टगपैः समव- द्विदैटगद्गपद्ुन्यद्ुः संयोग्य तचदङ्क टिखेत्‌ एवे तृतीयकष्ठि द्वानिशयड्क ` १. चङ्क ।२स. (ठप ईस, रापः स. (््दु"टगपः। `

पृशमस्ताटाध्ायः। २9 टिषेत्‌। चतुर्थकोष्ठे षष्टच्म्‌ पशचमकोष्ठे चतु रादु्ररताङ्कम्‌। षष्ठ फो ९कमषश्वासदुत्रह्िरताद्कम्‌। सप्तमक(ष्ठ पञ्च शत्यद्कुः टत्‌ अथ दटपपङ्क। प्रथमकाष्ठ इख्पाङ्कुपथमकाष्गत व्यङ्कः टपपद्कप्रथपकोष्छयाः सचन्यलातचत्तद्‌ दितीयकोष्ठगत। व्यं च[ऽ१दथ खण्डक चिचखेत्‌ संनिहिता [नामिति वच- ननाताङ्कवानव कष्डः प्रथपत्वन गृद्ध इत्युकतवादृद्विती पकोष्डऽनयं षडड्कं दरपपङ्किदितीयकोष्टगताभ्ां यङ्क सेयोज्यदवादशाङ्कं ठिचेत्‌। रपपङ्कौ दितायस्य सद्न्थत्वादुङ्का समवः | एवं ततीथादिष्‌ कोष्टेषु यथासंभवमन्धयोर्‌- न्यषष्टान्पासंमवं तत्तदृद्धियोगपङ्कष्ङ्कनीयकोष्टसमानसंख्यकेष्ठगतेरङ्फ सथेज्य तत्तद्ङ्कं टित्‌ एवं तृतीयकष्ठे द्रा्िरङ्कम्‌ चतुर्थकोष्टे पष्ट ङ्कम्‌ पृश्चमकोष्टे दाविंशत्युत्तरदताङ्कं टिचेत्‌ अथ दगपपड् प्रथमकोष्टे पुवेक्तप्रकरिण षडङ्कम्‌ ¦ दितीयादिकोष्टेषु यथासंभवमन्यवु्थं पष्टान्यथासं्यं तत्तदृद्ियोगपङ्किगतकेष्ड ङ्कैर्थथासंमवे सेयोज्य॒तत्तदङ्ं टिखेत्‌ एवं ह्वितीयकोष्टे इद्चाङ्कम्‌ ततीयकोष्टे विंशत्यङ्कं टिखेत्‌ | अथ ठटगपपड्के प्रथमकोष्टे टगपङ्धिपथमकेष्डटपपङ्कुद्भितीयकोष्टगपपङ्किव - तुथकोष्ठस्थितान्ब्यङ्कानादाय षडङ्कं रिखेत्‌ द्वितीयादि्तमकोष्टेष्वन्त्यस्य सद्धवेऽपि तस्यवानुपदेयत्वादुपान्त्यतुर्यषष्ठानमुपदियतेऽप्यसमवात्तचटृद्विषो- गपङ्ि्वेतत्कोष्ठसमरंख्यकेष्टेष्वङ्करसमवात्तत्तिर्यकपङ्किवाममागटिसितताट- भस्तारेषु केवटटगपयुक्तवारभेदासंमवाच्च बिन्दूनव टिखित्‌ एवं द्विती यकष्ये चिन्दं ततीयादिविषमकोष्टेषु यथासंमवमुपान्त्यतुर्वषष्ठान्यथासंख्यं तत्तद्‌ द्वेयोगवि- षमकोष्डाङ्कैर्थथासेभवं सेयोज्य तत्तदङ्कं टिसित्‌ ३६९

अथ दृरगपपङ्को विदोषं द्द्ययापै-

चतयौगे तु चत्वारो ये स्थुभदाश्ियोगजाः।

> तदङ्केष्वेव प्वाक्तं स्यादिपयासयोजनम्‌ ३७० चतुयोगे वित्याहि सतुर्योगि मेदे तियोमजा ये चत्वरोऽपि भेदाः स्यु- स्तदफेष्वेव तिये गजाङ्कष्वेव पूर्वोक्तविपयासथोजनं स्यादिति नियमेन द्वियो- गभेकेका ङकानामनृपादानमतर विशेषो दितः एवं +-रृटगपपङ्क परथमकोष्टे चतसणां तरियोगषडधनां परथमकोष्टेषु स्थितां तुरः षडङ्फानाद्ाय चतुर्विशत्य- डफ टित्‌ दितीयादिकरष्टेषु यथ्तिमवमन्त्योपान्यतुरवषष्डन्य यस्ये ति- गपङकिकोष्टगतेरङ्केथथासमवे संयोज्य तत्तदङ्कं टिखेत्‌ ३७०

साकम

नी

+ठटकराजधक्‌ं भात |

६८ संगीतरतलनाकरे- ये चत्वारश्चियोगोत्थाश्चतुर्यागोत्थप्चपाः। भदास्ते पडङ्किषु ज्ञेयाः कमादन्त्यासु पाड्धषु ३७१ दलगा दटपाश्चैव दगपा लगपाः कमात्‌ भियोगजाश्चतुर्यागोद्धवा दटगपा इति ६५२ ये चलार इत्यादभ्न्थस्याथंः पङ्करिपरिज्ञानाय प्रथमत एव दुर्ितः ३४१ ३७२ एष सयोगमेरः स्यादतो ज्ञेयमथाच्यते ३५३ एष संयोगभरुः स्यादिति संयोगमेरोः स्वषूपनिरूपणस्य निगमनम्‌ एष्‌ दरुतादिसेयोगजविविधभेदकत्वा( व्वा दन्वर्थो द्रष्टव्यः अनिष्टाथैप्रदतवदि- तेषां मेस्वन्मेरुत्वमवगन्तव्यम्‌ अतो ज्ञेय वक्तमाह--अतो ज्ञेयमित्यादिना ३४६ तिर्थक्पङ्कस्थकोषङ्कैस्तेस्तः सर्वदरुतादयः | ऊष्पपाङ्कगता मेयास्तदभावस्तु रान्यतः ३५४ ति्थकपर्क्तिस्थेत्यादि तेसतेसियैवमङ्क्तस्थैः कोष्ठा ङ्कैरूध्व॑पङ्क्ति- गता ऊष्वैपड्किकोष्ठस्थिताः सवेदसतादयो भद्‌: मेया इति तत्तत्को्टग- तसंख्याद्कपरिमिता विज्ञेणा इव्यथः तदभावस्त॒ श्खान्यत इति तत्तक्कोष्ट- स्थदान्यात्तत्द्धेदाभावो ज्ञेय इत्यथः यथा चयोदृश्यां तियंक्पडक्ती तावत्मथ- भकोष्टस्थनेकाङ्कन सवद्रुपो मेदौ मेयः अनन्तरं कोष्ठत्रमस्थितेभ्पो बिन्दुभ्यो रगपालकस्य तत्प ङ्क्तिताखस्य प्रस्तरे सर्वरटघ॒सवंगरुसवप्टतानां मेद्‌ नामभाव लेयः पञ्वेमकोष्स्थेन पट्सप्युत्तर्ि( ति ) रात्यद्कन तस्मिन्क।ठे दृचयुक्ता भेदाः संख्ययाः पष्टकोष्ठस्थेन पश्चतिगद इुकेन दृरतगृस्युक्ता मेदाः सप मकष्टस्थनेकाद्‌ गाद्कन दरुपष्टुतयुक्ताः अष्टमादिकोष्टवयस्थितेभ्यः रान्येभ्यः पहगरपगपयुक्तभेदामावो ज्ञेयः एकादृदाङ्ककेषटस्थेन पश्च शत्यङ्केन दृखगयुक्तभदाः द्वादशकेष्ठस्थेन द्वाविंरप्युत्तरशताङ्फेन दखपयुक्ता मेदाः चतुद शक।ष्टस्थन यन्दुना टमपयुक्तमेदाभावः | पञ्चद्‌शकोष्टस्थेन चतुर्विंश त्यङ्केन दृगपयुक्ता भदा मेया इति एवं यथेष्टमधोव्धितास पञ्चः रकोष्ट- त्मका वपयपपह्क्तिषु कष्ठकेत्रष्टव्यम्‌ एवमेव प्राचीष्वप्यु्रोत्तरं न्युनको-

ठास तिय॑क्पङ्क्तिषु कोष्टाङ्कैयथासेभवे मेदा ज्ञेयाः ३५७४ तावदद्रूतोऽज तालः स्यात्पङ्किर्यादतिथी तिरः उपारिष्ा(श)त्समारभ्य संख्या पङ्कन्य ङ्कसंगतेः ॥६५७५ इति संयोगमेरः ख,ग. 'संयतेः |

द्ष्् >), $

"न यहि

0

. ,.--~-~-~------~----*----------------- „ग ----- ~~ ~ =

संयोगमेरुकोकम्‌

~~~ ~~ --- ~= ~~~ ~+

| | | | | | | | १९१००००२ लि 9 हि | १|१॥।०॥१| | 3| ०| >| ०।९ | ष्ट | १|०|० | ° | | ४| २| °| | | | 1१३] १|०| इ२| ५। ४। ३| °| १२| =| =. || ९१० [०|० | ५४। ९| ४|। ०| ०| इ२। ६| | १०|१|१|० | | <७।१६| ५|३। ३| २| | १२| ०३६ |३१|१|०|०|० | १४३ [१८|| द|० | | | १३४ | इर | &। 1; _ _ | |[१|१|१।१|२३१ |२४| |१९| | {२५१ | ९० |१२| & | | 5 | 18838101 1 | ०। | ५०० | १२२।२०॥ °। २४। |

> पतदन्त्यकोषटद्रयमधिकमिव भाति

#

४७ कमीतरलनाक्रे-

तावदद्रतोजेतयस्य वाक्यस्यार्थः प्रगेव दरतः उपरशत्समारभ्य सख्या पङ्कयङ्नतगतेरित्यस्यायमथेः उपरितनतियक्पङ्क्तमारम्पाप्‌।वास्तय कड क्तयङ्कमतेगतहतोः परवोक्ता संख्या परिजञायत इति त्था-प्धनाता |चनक्ष- इक्तविकः द्वितीयायां द्रौ तृतीयस्यां वथः चतुध्था तियकपङ्क्ता षट्‌ | पञ्चम्यां दश्च षष्ठयमिकोनरविंरातिः 1 रुप्तम्यां त्याच रत्‌ अष्टम्या पष्टः नव्या षत्तरं शतम्‌ दशम्धामेकनवत्युत्तरं रतम्‌ एकादुश्यां चतवारंशदुत्तरा त्रित) रती दद्या ईशात्तरा षदूशता | चवा न्‌व(वा) शाप्युत्तर सह- लम एवमधोधःपङ्क्तिष्वपि पह्कत्यङ्कसयु(गफेः संख्या जेभा ३७५ इति सयोगमर्ः अथ खण्डप्रस्तारं टक्षयदि- दुरुवहीनादयो मेदाद्धारा ये मेरुबाधताः सर्वप्रस्तारवत्तेषां प्रस्तारः कितु तेषु यः। दुरुतार्िनियमः सोऽ भङ्कव्यः प्रयत्नतः ३५६ इति खण्डप्रस्तारः। दतहीनाद्य इत्यादिना मेरुवोधेता इति मर्ष इुतटरगरप्टत- मरुषु तष वेधिता ज्ञापिदाः द्रतहानादयो भेदोद्धारा इति दुतहना- द्यो ग्यादिसमरंख्यदुता भिदाः सर्वदर्तान्ता इति टपर दपकम्भकाचको- तरवद्धटा इति च। रेष तु रपुभरुगुरुमर्वादति भदुद्धराः प्रद्‌ रतस्तिषा मेदानाम प्रस्तारवदिति न्यस्याल्माद्यनित्यादिनाक्तरीत्यत्यथः अत्र विरेषमाह-किंविति तेषु भेदेषु मो दृरूतानियमा दिदूर्तश्चतुदस्त एकट- ुष्विरपुभद इत्यादिदस्तादिसंख्यादिसंख्यानियमो विद्यते साञ्च मन्तव्यः| प्रयत्नत इति अयमथः खण्डपस्तारे सवेप्रस्ताराक्तरीत्या दरुताद्सख्पा- नियमभङ्धे पराऽपि दृरूतादिसंख्यानियममपरित्यज्यैव प्रसारः कम्य इति अ्रोद्हणार्थं ष्टुतेमदेषु खण्डः प्रस्तारः प्रदृश्यते प्रथम प्टुनं खवा तद्‌- धस्तपोऽस्पं गुरं न्यस्य प्रागुने रपुं रित्‌ अनन्तरमाद्याहवोरधस्ाद्लये दते टिखितम्ये द्तहीनमेदानां प्रस्तुतत्वद्दरतादिनियमो भङ्कतव्थ इति वचनेन तच दरतमटिखिता गरोरधो रपुं न्यस्य प्रागृने गुरु टिखत्‌। तदनन्तरमाद्यादुरा- रघो रषं म्यस्य रोषं यथोपरीति रेषं षं दिखित्वा प्रागूनेऽपि षुं टिखेत्‌ एवं दरतहीनाश्चतवाये मेदा दुनमरोः षषठोष्वैपङ्कवधः कमाद्यथमकोष्टस्थेन चतु-

[1 नकन नका

भतम ८-०१-०८ १५

च. मन्तव्यः|

१८४५४

पञचमस्ताटध्यायः। ` ४५७१ रङ्केण बोधिता भवन्ति अथ द्िरीयकोष्ठस्येन नवाङ्केन दविदुतानां मेदानां गोध्यत्वादादो दुतद्यं गुरुं हिखितवा सर्वस्तारवदगुरोरधो स्पृ न्यस्य प्राने गुरोः संभवेऽपि दुतनियमभङ्खो मा भूदिति खघुद्रतौ वामंस्थतेन ठिचेत्‌ एवमन्यानि सपर मेदान्पवपस्तारदुपकरम्य खण्डपरस्ताराविरोधेन टिचेत्‌ अथ तृतीयकोष्स्थेन पशचाद्धेन बोध्येषु चतुरदतमेदेष्दादौ चतुरो दुतनेकं च्व दिखित्वा पूर्वाक्तपकरेणाधोऽधो रित्‌ अथ वचतुर्थकोष्टगतैकाङ्न सरव॑दुत- मेदो बोध्यः अस्मिन्नेव प्डुतपस्तारे रषुभेरो षष्ठोष्यपङ्कवधःकोष्टगतेन पश्चा- डन ठषुहीना मेदा जञेयाः द्वितीयकोष्ठगतेन सप्र ङ्खनेकटववो भेदा ज्ञेषाः | तृतीयकोष्ठस्थन षडद्धुन द्विटषवो मेदाः चतुर्थकोष्टगतेनेकाङ्कन सर्वटघुभेदो जेयः गुरुमेरावापे षष्ठोष्वेपङ्क्तयधःकोषटस्थेन चतुशङ्खन गुरुहनिा मेदा

हि > ६,

जञेयाः द्वितीयकोष्स्यन पञ्चाद्कन्ेकगुरवो मेदाः तथा प्डुतमेरा्पि षषठोरध्व- पङ्कतयधःकोस्थेनाष्टादशाद्न प्टुतहीना मेदा जेयाः दितीयकोष्स्थेनेका- छन सूर्वप्डुतो मेदः एवं सर्वत्र खण्डपस्तार्‌ उनेषः ३४६ इति खण्डप्रस्तारः। अवर दरुतमेरोः प्रथपपङ्किसमकोष्े नष्ट रक्षयति- संख्येषा मेरुकोषाङ्यस्माप्पूरवाक्त सीतितः ३७० लभ्यत तन्न नष्टाङ्कं पातयेदथ रोषतः ततीयपञथचमोपान्त्यावपाति म्यते छधरुः ३५७८ सु ख्यैपेत्यादि पूरवो क्ररीतित इति समे तन्त्य विनेतेषां योगं न्यस्ये- [वी]्र्थः यस्ानेरुकोष्टाङ्ेष। संख्या टम्यते दत्र संख्याक नषटङ्क पातयेत्‌ अथानन्तरं शेषतः रेषे तृती यपञ्चमो पान्त्याविति समे वन्त्य विनेत्युक्तःवात्तयोरेव प्रथमं तत्के दरतहीनसख्याहिदुत्वेन क्मेणोपान््त्वमिव्य्थः अपति लभ्यते लघुरिति अपाते तृतीयस्य वा पञ्चमस्य वा रेषाङ्कान- न्तभौवे सतीत्यथंः ३५७४ ३७८ | परो ययकृतार्थः स्यात्सह तेनाथ चेदम अङृता्थो ततस्ताभ्यां स्वं विनेवेष लभ्यते प्रे रतार्थं भ्राद्यः स्यादरूताथः पुरातनः ३४९ परो यतार्थः स्यादिति तृतीयात्परस्य विषमकेष्टस्थरपाछृताथते यदीति संभावना तस्य कवित्छता्थत्वमपि संमवतीत्यथः सह तेनेति 0;

=

१ग. च. चदूटूत।

४७३ संगीतरनाकरे-- | अङृता्भेन सह पति ठवभ्यते अथ चेदिति अथ पराधुमावरतारथो वे्ततस्ताम्यां विनैवेष रम्य इत्यर्थः ततस्ता ताभ्यामरूताथोभ्यां पराम्यामेव वं विना | खशब्देनातर ततीयपश्चमावुच्येते तृतीयं वा पञ्चमे वा विनेत्यथः एवं ठघटभ्पते परे छृतार्थं इति परसिमिन्छताथ सत्यरूताथः पुरातना ग्रा्यः स्यात्‌ ३७९ पतिताद्गरुटाभः स्यात्सह प्राचा तदा परा यतुरङ्की निवतेत पतिते पञ्चमेऽप्यथ गुरः प्ठृती भवेस्राचा सह चेषा निवतते ३८० पतितादगुरुलाम इति तुतीयावश्चमाद्रा परतिताद्गुरुरमिः स्यात्‌। सह्‌ प्राचेरि | तदा गुरुखाभकारे प्राचा सह पतिताद्धनूवणाङ्कन सहता परा चतुरे 1 चतुणमद्कमनां समाहारः निवतेत॒गुरुखामहतुत्वेन_ रताथता- दित्यः पतिते पञ्चमेऽप्यथेति अथ तृतीयपातानन्तरं पञ्चमेऽपि पतिते सति गूः प्डुती मवेत्‌ प्राचा सह चैषा निवर्तेत इति पचा षषठाद्कन संहेषा परा षडड्कीतयर्थः निवेतते प्टुतहैतुतेन राथा भवती- ` त्यथः ३८० रूपापतो प्रापकाङ्केभ्यः रेरेष्वेष पुनर्विधिः गरूटामे तपातार्हः पश्चमः हेषतां जेत्‌ ६८१ हपाप्ताेति प्ापकाड्कभ्पो रध्वादिखवरूपरामे सति रेषरा्ुमः सेमवेयुः। शेषेषु तेष्वद्धष्वेष विधिः पुनः कायः गुरुखाम सत्यपाताहः पञ्चमः शेषतां बजेत पश्चममारम्य पाक्तनाः रेषा भवन्तीत्यथः | एवं प्डुतखमि सप्तमः शे- षतां व्रजेदिति दृष्टव्यम्‌ ३८१ ? अङ्काभावे तु गरद्यन्ते टघवस्ताठपूर्तये ३८२ इति नष्टम्‌ अङ्कमभावे विति शेषाद्कमेवि तु ताटपूये रघवो गृन्ते ग्रान इ्य- थः ३८२ इति मेरोरधःपड्धसमकोष्ठनष्टम्‌ अथ तक्कोष्टोि्टमाह- उष तु गरोटभ्यस्ततीयोऽन्त्यापपुरातनः | प्राग्वच्चतुर्निवृततिः स्यात्ततीयः पञ्चमस्तथा ३८६ ष्टताठाप्यो निवृत्तिस्तु षण्णामथ पुनार्गोधेः। लघोरेङ्को रभ्येत निवृत्तिस्तङ्कयोहयोः

कनन “न ~ 1

११, रङ्गकेन्‌।

प्वमस्तालाध्या्यः | ४५६ ठब्धाङ्कयोगरीनेऽन्तये रेषादुदिष्टवोधनम्‌ ६८४ _ इटयुदिष्टम्‌ इति दुतमेरप्रथमपङ्क्तिसमकोष्टनष्टो हिषे उदिष्टे वित्यादि उदि मेदेऽन्यतेन या गुरईश्यते तस्माद्गुरोरन्या- दद्धमत्पुरातनस्तृतीयोऽट्म मवर्तीत्यथः | [ ~एवं प्ठुतलामि सप्तमः रोषतां स्‌- ज[द्‌ति द8्व्यम्‌ | अङ्कामिवि सात दषद्नमदि तु ताटपृरत्तयं दवुयुता- गो रम्यः ] प्राग्यननष्टोक्तपकरिण चतुर्निव्तिश्वतृणंमङ्कानां निवृत्तिभवेत्‌ उदिषटे यदि पडतो दृश्यते तस्माप्पठुतात्ततीयस्तथा पञ्चमश्च प्राप्यत तुृतीयपश्च- नौ प्ठुताल्टम्यो भवतः निवृत्तिस्तु षण्णाभि षडङ्का निवरवन्त इत्यथः। अथ पुनर्विंधेरिति निवत्तव्यविरेकाङ्कसद्धेवे पुनर्विधिः कार्यः | उद्भ दे यदि खष॒द्यते तस्माहषोरङ्को रभ्यते निवृत्तिस्तवङ्फयोद्रयोरिति। टघुदसनाद ङ्क्य निवर्वनीयमित्यथः। टवङ्कयोगहतिऽन्तये(रन्धाङ्कयो गही- नन्य)रेष।दुिष्टमोधनिति स्वोदिषटवद्‌द्रटव्यम्‌ ३८३ ३८४ इति दुरुतमेर्वधःपह्किसमकोषटोदिष्टम्‌ अथ दरतमेरुविषमकोष्टे नष्टं रक्षयति- समस्तनष्टवन्नष्टं विषमे कोष्ठके मेवत्‌ द्रुते ठब्े ततः पूरवेरङ्कैः स्पात्समकोष्टवत्‌ ६८५ इत्याधपाङ्कावषमकीष्ठनष्टम्‌ समस्तनष्टवदिति पातयेतर्वपूव डफ तव तपापिता दुता इत्यादि सव- मनुसधेयम्‌ विरेषमाह-दृरुते छन्ध इति समकष्ठवदिति दुतटामन- न्तरं तृतीयपञ्चमोपान्स्यावपाति ठभ्यते टषुरित्यादं स्वमनुसंपेयमित्यधः ॥३८५॥ इति दरुतमवंधःपङ्कविषमकष्ठनष्टम्‌ अथ तक्केष्टोदिष्टं रक्षयति- समस्तोदिष्वस्रोक्तमद्षिमिह सरिभेः। दरताद्कगनन्तरं कायं विधानं समका्ठवत्‌ ६८६ इति विषमकोषोदिषे इत्यधस्तियक्पङ्‌ क्तिनो ` नुिहूनान्तर्गतमधिकमिव भात)

का मा नकन

१ख.घ. ड. हीनन्त्ये | &9

४७६ सगीतरस्नाकरे समस्तोटिष्टवष्िति येरङ्केः पतितेन इत्याद्यनुसधयम्‌ ।व्षनाह- दरुताङ्कानन्तरामिति। दृता ङ्कपरिज्ञानानन्वरम्‌ सप्तम(सम)कष्ठवादात। , उष त्‌ गुरोदेम्यस्ततीयोऽन्यातुरातन इत्याद्यनुसभरयम्‌ ॥. २८६॥ इति दतमेवधःपड्मक्तविषभक छाद्‌ इति दतमेवधःपङ्िक्तनष्टादटम पृथ दतमेरोः परपङ्किनष्ट टक्षयति- कोष्ठे समोष्वंपङ्क्तिस्थ परासामाधका भवत्‌ दरितीयाधस्तनः पात्यस्तत्र तपतिता इताः(दद्ुतः) पृतिताह्ुः पात्यपातानन्तथाऽ( अऽ }तल्पा महान्भवत्‌॥६८०॥ कोष्ट इत्यादिना परासां पड्क्तीनां समाध्वपड्ाकतकाष [दतापापित्तनाङ्कः पातो (त्यो) मवेत्‌ } तजर तेष्वह्केषु मध्ये पतितादङ्काततदृदूत। रभ्य। भत्‌ पीत- ताहो खषडम्यो मवेत्‌ पात्यपातानन्तय इते | पत्ययारङ्कय(; पातस्वाऽऽ- तर्य निरन्तरो; एति सतीत्यर्थः अस्प टषुमहान्गुरुभवेदित्यधः ॥३८५॥ रूपपूर्तो निवतन्ते पूव॑वस्स्वौ यपङ्क्तगाः ३८८ र्पपर ट्यादिखल्पपाप्तौ सत्यां सीयपङ्क्तिगा अङ्काः पूवेवद्धःपङ्क्त- विव | निवर्तन्त इति खवुप्रप्तावङ्कद्रधं गुरप्राप्तवङ्कचतुष्ट्यं प्टृतप्राप्ता- वङ्कषटृं निवतते पुनपिथा गण्यत इति यावत्‌ ३८८ अधःसमवदन्यत्स्यानिवत्तो तु पुनर्विधिः यस्मात्स यस्यामध्वयां पङ्क्तो सा विषमा यदि ॥६८९॥ विधिर्विषमकोष्ठोक्तः समा चेत्तद्‌(द्य)य मतः | विषमोध्वधेणिसस्थे कष्ठेऽधाविषमादितः ६९० इ{ति परपड्[कनटष्‌ | अन्यद्वरिष्टम्‌ अधःसमवत्‌ , अध पद्ध समकोष्टवद्‌ द्रष्टव्यम्‌ निवत्ते तु रूपरेवङ्कनिवत्तौ तु खूपान्रपराप्तये पुनविध्रिः कायः यस्यामृध्वायां पङ्क . यस्पादडकात्स विधिमेवेत्सा ऽष .पडर्मक्विषमा विषमसंख्याक्‌ मवति चेद्रिषमकष्ट- क्तोऽधःपडक्तिविषयकोष्ठोक्तो विधिः कार्यः! समा वेत्समसंख्पाका वेत्तचदयय- -मिदानीमक्तो विधिः संमतः विषमोध्यभेणिसंस्थे कषठ ऽोविषमोदितोऽधःपङ्- किविषपकोष्टोको विधिः कायः ३८९ ३९० इति दरतमेरूपरपदडमक्तनष्टम्‌

शः वि ^~

१य. म्‌. दन्या स्यान्न , ड, ' दन्य स्यां > |

| पश्चमस्तालाध्यायः। ४७५५ भथ दतमेरुपरपङ्क्त्युदिष्ट रक्षयति यैरद्गैः पतितेन (ष ) लभ्यन्ते ये प्ठुतादयः। तेभ्य उदिष्टसस्थेभ्यस्तदङ्कावापिरि्यते ३९१ द्रतहीनायकाष्टाङ पडकष्ष्वसि या टखधः। तस्पाददिष्टरूपस्थानाङ्कः कशध्वदवाप्यत लब्धाङकन्यमितान्त्यङ्क रेषादुद्ृ्टवंदनम्‌ ३९ इति परपङ्क््य॒टिषटप्‌ इति द्रतमेरुनष्टोषष्टि भरद्केरित्यादिना द्रुतहीनायकोषठास्वाते द्र्तन हना ईर हीना. आद्यकोष्ठा यासां तासर्थाक्तस्तिसूष्वस् पङुं वा टधुरतं उदिष्टमेदस्थ इत्पथः उद्िष्टर्पस्थानस्माह्वाः कावदङ्कः ˆ प्ाप्पत इति मे तस्य ठवोरपापिताङ्कटन्धत्वादिति मावः सुगममन्यत्‌॥ ९९ ॥३९२॥ दाति द्रतमेरुपरपङ्क्त्युदषशम इति द्रतमेरनष्टोदिषटे

अथ ठपुमेवधपड्किनष्ट टक्षयति- लधमेरावधःपङ्नकरन्ाङ्केनान्त्यरोषतः। पतषां पात्यमानानामपातं प्वंवदद्रतः ३९३ ठघुभेरावित्यादिना पूवषार्मात नष्टाङ्खोनादन्त्यापूवेषां द्वितीयाद्‌ ` नापित्यः पात्यमानानां तेषा मध्या एकन्द्यादीनामद्कमनामपाते पू्ववत्पू- ` अनषटवदद्रूतः। तत्र त्वपतितद्दरुत इति न( अ)पतिवादृदहता उग्पत तव ' दू म्यामपतिताभ्यां द्री दता जभ्य द्रुता इत्यादि द्रष्टव्यम्‌ ३९३ पतितात्सह पवाभ्यां परेण गरुभवत्‌ पतिते -वत्तगर्वङ्कानन्तरे गः पठती भवत्‌ एवं नष्टस्य बोधः स्यादित्युक्तं सूरिरााक्ञणा ९४ पंतितात्सह पुभ्यां परेण गुरुभवदात अव्र तु पतिताद्ङ्का- गुरुभ्यो भेवति 'किवषातषात, म्यां प्रेण सहितत्‌ एतेन गृखुडामे चहुङधौ िकतैव इत्यक भवति भ्व --------- चतुरक निवत इत्युक्त भवति अस्यां पङ्क ठघुटीनानामेवाप्क- ~- पर्वेत्यधिकम्‌

` स~~ 5 | | © ८५९९ ©

= च. "नष्टेरभ्य ।२९च, “बोधनम्‌

४७६ संगीतरलनाकरे नतत्वापतिताद्गि ]रघटैभ्यते कितु गुरुरेव टभ्यत इत्यत्र विरोषः वृत्त - गुरवड्कानन्तर इति वृत्तो निष्षन( ने ) गुरुयभ्पस्तेवृ( स्ते वु )चरुर- वसते [ तेऽ ]द्गस्तेम्योऽनन्तरे संनिहिते गुरूहे तुम्यश्चतुभ्योऽद्केभ्यः पूवोस्मि- नित्यर्थः तस्मिन्पतिते सति गो गृहः प्टुती भवेत्‌ एव गुरुः ष्टुतः कर्तव्य इत्यथः ३९४ इति लघमेवधःपङ्क्तिनष्टम्‌ अथ रषुमेरु[ ]पङ्कतीनां नटमाह- नष्टे तु परपङ्क्तीनां पातयेस््रातिलोम्यतः। . दहितीयं त॒तीयाधस्तनमङ्क पञ्चमम्‌ ६९५ परेषु निवृत्तेषु रोषेष्वेव पुनर्विंधेः समस्तनष्टवचाञ दरतादेः प्रापिरिष्यते ३९६ किंत कन्ध लघो देपेष्वादयधस्तनतः करिया सोऽधस्तंनः स्वपङ्क्तिस्थिषिमेवं प्रवर्तयेत्‌ ६९४७ रोषाबिऽ)ङ्काभरितपङ्क्त्यङ्काभावे तु कषवो मताः अधस्तनभरेणिसख्या नषटस्येष विधिः स्मृतः ३९८ दाति ठटघ्रमेरुनष्टम्‌ नष्टे विव्यादिना प्रातिटोम्यतः पातयेदिति | अतर पातिरोम्यर- देन द्वितीयतृतीयाधसनपञ्चमाड्न्ु पात्येषु कचिद्नुपप्या तुतीयाद्धमातनम्‌ किंच समस्तनष्टवच्चात्र दतदेः प्रापिरिष्परत इति रेषेष्वाद्याधस्तनतः क्रिषेति सोऽधस्तनः स्वपङ्कत्थविधिमवं परवतेयेदिति तिदेक्ष्यमाणेष्वथषु कविदृनुपप- च्याऽन्यथाकरणे विवक्षितम्‌ त्र कालनुपपतिरिति बेदुच्यते प्स्तुतेकट- घ्वाद्विमेदनियममभङ्कः एवानपपत्तिः। सा मा मृदिति प्रातिरोम्पाश्रयणं कततैव्य- मित्यथंः आदयाधस्तनत इति आधायां तियक्पङ्क्तौ स्थिताहषुहैतोर- धस्तन इत्यर्थः अत्राऽऽघम्रहणाभावि ततीयादितियक्पङ्क्तिषु द्वितीयादितियै- केपङ्किस्थोऽप्यधस्तनया प्रप्नोति अतः कृतन्पमाद्यग्रहणम्‌ होषेऽड्म- भ्रितपङ्क्त्यदममवे तु ठषवो मता इति अद्धमन्नितपड्त्यद्धनभवि पतपोगयरडेराभितथ।सो पङ्कयड्कन्य तततनष्टमेदोविनपङ्क्तै = तत्!रा- पक्षयाऽन्त्य्कः इति यावत्‌ तस्याङ्कष्यामवि तु शेषः( पे ) तत्तनष्टमेदृस्व- रूपटेखने वामसंस्थतेन प्रवत्ते सति चरममग इत्यथः ठघषो मता इति तत्तद्धेदानुगुण्येनेकन्याद्थां टरो ग्राह्या इत्यथः इममेवाथ सष्टीकतंमक्तम-

भतन ४७०

च. क्रियाः। च. स्तनस्थप २. "इक्ति्थं वि"! ख. '्क्तिस्थं वि" पस, भ्तेवप्र

पृथ्चमस्तालाध्यायुः ¦ ४७५ स्तनश्रणसख्या इत उखषव इत्यस्य वविदषणम्‌ न्ट ङ्काश्रताइक4- तनी .भेणिरेका चेदेको रपुः ! दवे वेद्द्रौ ति्शरेत्रयः इत्यादि द्रष्टव्यम्‌ | ६९५ ३९६ ३९५७ ३९८

इति टलघमेरुपरपलसुक्तनष्टम्‌ अथ गरूमेवधःपङ्क्तिनष्टमाह- गर्मेरोरधःपङ्क्तौ नष सकृटनष्टवत्‌ | प्टतलाभस्तु गरुत्‌ गुरूमेरोरित्यादिना प्टुतताठ(लछाभ)स्तु गृरुबादातं | यथा स्थ रीरधःपङक्तो पतिताद्गुरुखन्यस्तथा गुरुमेरोरध पङ्क्तौ निरन्तरपातताम्था ष्टुत म्यत इत्यथः इति गरश्मे्वंधःपङ्क्तिनष्म्‌ ` अथ [ गस्मेरु ]परपड्ाक्तषु नष्टमाह- प्रपडम क्ष्व थाच्यत ।॥ तती याधस्तनस्थाने त॒तीयोऽङ्काऽत्र पात्यतं स्थाने पश्चमस्याधः पश्चमा ठष्वद्गुरा ल्पे भाजनं रेषा घषदंरुलम्भनम्‌ ४०० परपङूक्तिथिति | ठधुवद्गुरां कष्य इति टषुमरा परपङ्कदु ठव टभ्परे यथाऽऽ््याधस्तनतः छता ( क्रिया ) वथा गुरा रन्ध सति रषाद- धोवजनामिति रेषादिति त्यब्छोपे पश्चमी रषमाध्ावाऽज्यधिस्तृनत करिया कर्त्येव्यर्थः टघवद्गरुटम्भनमित दवुमरारपरपङ्।क्तषु पातवा दथा टषप्रापिस्तथाञच पतिताद्रुपाधिरित्यथः ३९९ ४०० लघमेरुवदन्यत्न नषे स्यात्परपड्ाक्तषु ४०१ इति गररुभेरुनष्टम्‌ दिष्टं रधमरुवद्‌द्र्म्यमित्याह-टधुमेरुषादति ४०१ ° इति गरुमेरूपरपङ्क्तिनशम्‌ थं प्ट्तमेरुन्ट रक्षयति समस्तनष्टवष्ट प्ठतमरवुददितमं विरीषः कथ्यत त्वृष्‌ द्तीयादषु पङ्क्तषुं ४२२ समस्तनष्टवदिल्यादना प्छतमरोरध ङ्क्त नष्ट स्वन्टदद्‌९व्५ाम-

प्यर्थः ४०२

यम तजक

वि

तेत्यधिक्रम्‌ नास्ति क्रचित्‌ च. धागसन्‌ द,

कमान कट

४७८ संगीतरत्नाकरे

&>>६

विपीयादिषु पङ्क्तिषु विरोषं दशेयति- अधो गच्छेष्टुते पूरणे ग॒रूमेरो गराविव दरतो टरगृरर्वाऽन्त्येरङ्कैर्लन्धः प्ठुती भवेत्‌ ४०३ तदङ्काधस्तनः साधमङ्कषटूक मतीत्य ! धःपङ्नक्तो स्थितेरङ्केः रोषेरेष पुनर्विधिः पङ्क्तो तु प्ठृतदहीनायां नान्तिमः ण्ट़ततां वेत्‌ ॥४०४ इति प्ठृतमेरुनष्टम्‌ अधो गच्छेदित्यादिना गरुमेरो गरराविवेति गृस्मेरौ गुरौ +छष। यथाऽ्धोगमनमृक्तं तथा प्ठुते पूर्णे ख्ये सतीवय्थः अधो गच्छेदिति आ्याघस्तनतः क्रिधां कृ्यादिव्यर्थः अथ प्ते पर्णं इत्येतदावर्यापि्णं

पदु विभज्य भ्याख्येयम्‌ प्ुतेऽपुणञटम्पे सत्यन्त्या्केन रन्धो दरतो टपूर्मरू।

1 सप 4

प्त भवेदिति प्टुपः कतव्य इत्यर्थः अथवा प्ठुतो मवेदित्यनेनेव पूव प्टुतेन ठन् इति गम्यते पङ्क्तो तु ष्टृतहीनायामिति आद्याधस्तनपङ्क्ता विपथः नान्तिमः प्टृततां बजेदिंति अन्तिमौऽङ्करन्धो दतादिः ण्डो भवतीत्यथंः ४०३ ४०४॥ इति प्ट्तमेर्‌(व)[धःपङ्‌क्ते |परपङ्क्तिनष्टम्‌ ठधुभवादिमिरवयोदिष्टमाह- सषादिष्टवदुदं लपघुमेरवादिषु तरिषु ४०५॥ इति लघ्मेदादिमेशूज्योदिष्टम दति श्रीमदनवथवियाविनोदश्रीकरणापिपतिश्रीसोटल्दे- यनन्दननिःरङ्कश्रीशाङ्गदेवविरकिते संगीतरत्नाकरे पञ्चमस्ताटाध्यायः समाप्तः "*॥ सवादि्टवदिति भरक्कैः पतिवैने्ट इत्पत यदुकतं तदेव सरव्रानुसंषेय- म्यर्थः ४०५ * इति ठघुमेवादिमरुजयादिष्टम्‌ वि एवं व्याकुर्वता सम्पड्मागेदेशीविभागतः सता (यस्ता?) परस्वः क्िनाथन निरणायि सः॥ &2.2|1१द।मनवमरताचायरायवपकारताहरमष्श्रीटक्ष्षणा षैनम्भनचतरक-

4५४

परावति संगीतरलनाकरकानिधो पश्वमेऽध्यायः = 2) ) + टघावित्यधिकम्‌ |

~ 9५ त्य पमो दतगाद्धाौ सि